आनन्दाश्रमसंस्कतग्रन्थावरिः अन्था: ९१ श्रीमदात्स्यायनमुनिरूतभाष्यश्रीविश्वनाथ- भट्राचार्यरतवृत्तिसमेतानि

श्रीगोतममुनिभ्रणीतन्यायसूत्राणि।

एततपुस्तकम्‌ जोशीत्युपाहनागेशात्मजदिगम्बरशा्जेणा संशोधितम्‌ तच्च बी° ए० इत्युपपदधारिणा

विनायक गणेश आपटे इत्यनेन पुण्याख्यव्ने

आनन्दाश्रममुद्रणाख्ये आयसाक्षरमुद्रथित्वा प्रकाशितम्‌|

[रि

शाणिबाहनन्काब्दाः; १८४४ शि्तान्दाः १९२२ ( भस्य स्वेऽधिकारा राजक्षासनानुसरेण खायततीङृताः मूर्यं सापेङपकषतुष्ठवमर्‌ ( ४॥ )

अदिर्पुस्तकोदेखपज्रिका

अयेतदास्स्यायनभाष्यहत्तपुस्तकानि यैः परहिवैकपरतया संस्करणार्थं भद्‌- त्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतञ्घतया भदश्यनते

(क.) इति संश्तिमू-गु० बे° शा० सं० महामहोपाध्यायाभ्यंकरोपाह्य- बासुदेवशाद्गीत्येतेषाम्‌

(ख.) इति संकतम्‌--आनन्दाश्रमस्थम्‌

(ग.) इण संक्ञेतम्‌-आनन्दाश्रमस्थम्‌

(घ.) इण सेकञितम-माण्डारकर्‌ ओरियंट्रिसेहन्स्टीरधट्‌ इति संस्थास्थम्‌

(ङः, ) इति संज्ितम--आनन्दाश्रमस्थम्‌

(च. ) इति संङ्ितम--फग्पुसनकाङेलरयम्‌ ृत्तस्तु पुर्तकद्वयमेव

(च.) इति संङितम्‌--फग् सनकालेजस्थम्‌

(छ.) इपि सं्षितम्‌-गु° वे० श्ञा० सं प० अर्भ्यकरोपाडवासुदेवशषाद्गी- स्येतपाम्‌

प्रस्तावना

->िकभकि >

इह तावज्नगाति प्रयोजनमुदिश्यैव सकलमेक्षावतां प्रहृत्तिरदयते प्रयोजनं

व्याव्रहमारिके पारमार्थिक चेति द्विविधम्‌ तत्र ग्ाव्रहारकं प्रयोजनं तु दुःखसेभिन्नत्वाद्विनारित्वाद्सपत्वाच्च नात्यादरणीयम्‌ प।रमारथिक्रं भरयो- जनं दुःखासमिन्नत्वान्नित्यत्वान्महस्वाच प्रक्नावद्धिरत्याद्रणी यमेव तच्च निःभर यसाप्रप्योयं मोक्षपद बाच्यभव तच ममाणममेयादिपोदशषपदाथोनां तच्वहा- दिव भ्यं नान्यथा तत्रं व्यावहारिकत्वमव तु पारमाथिकत्रम्‌ | एथ प्रमाणादीनां सकरटपदायानां व्यावहारिकत्मेन बोधनाथमेतच्छाद्षष- दत्तिः तथा चानेन श्ञाञ्चेण वतुता मेथ्याभ॒तानां सक्ररपद्‌।यौनां सत्यत्वेन भतिपादने कृते सति ' असत्ये वतमाने स्थित्वा ततः; सत्यं समीहते इति म्यापन वेदान्तक्चास्रेण ब्रह्मव्यतिरिक्तानां सकटपदाथानां मेध्यां बोध्यत दपि तच्छास्रेण सहास्य विरोधः एवमेव भरपिकरसाख्ययोगभीमांसाक्चा- स्ाणां तत्तद्भिकायेनुरो पन भरव तत्वान् बेदान्तञञासेण सह विरोधः सरवहनानां तत्तच्छासपवतेकाचार्याणामज्ञानकस्पनपक्षया सर्वेपां श्ास्राणाभेकवाक्यतया व्यारूयानस्याचिर्यात्‌ ननु बेदान्तश्षासऽ.पे सुप्रसिद्धाः परस्परविरुद्धमतप्रति- दकाश्चत्रार आचायाः श्रूयन्ते तत्र श्रौरेकराचायाणामेद्रतमतम्‌। श्ररामानुजा- चायाणां विक्िष्टाद्रतमतम्‌। श्रीमध्वाचाय। णां द्रतमतम्‌। श्रीवरहट माचासणां तु श्ुद्धा- देतमतम्‌ तत्रपुव्रक्तानां न्ययातमीमांसान्तानां शास्राणां श्रौ कराचार्यमतिषा- दिताद्रैतमतेनैव सरैकवक्यता कतेन्या सन्येषां मतेनेर्यतदिपये प्रमाणाभा- वात्पुनरनवस्था तदवस्थेषे।त चेत्‌। अत्रोच्यते - श्रीहंकराचार्यः भ्रतिभमाणसिद्ध. मायायाः स्वीकरणात्सर्वेपां दतमतिपादकश्ुतिवाक्यानां व्यावहारिकदशा्रति- पाद्नपरत्येन सप्रपापद्वतप्रतिपादकश्रतिवाक्यानां पारमायिक्रब्रह्मपतिपादक- त्वेन केपांचिदपे श्रतिवाक्यार्नां परस्पर विरोधः एत श्रुत्यादिपभमाण- सिद्धमद्रनमतमेव वेदान्तशचास्रस्य भतिपाद्म्‌ एतदेव चान्यां रामान॒जाचायी- दीनां त्रयाणामपि संमतम्‌ अतरिरोयेन श्रतिवाक्यानां सम्यगन्वयस्य सम॑सम तत्वात्‌ चतुणाप्पि सवेज्त्रस्य तत्तन्पताभिमानिभिः स्वे"कृतसात्सपामक-

+,

वाक्यतेबोचिता अन्यथा परस्परमतवेचिच्येण सभेजञतवं व्याहन्येत नन्‌ सर्वै- पथक्मत्ये सति खस्वग्रनथेषु परस्परमतखण्डनमनुचितम्‌ , श्रूयते तु खण्डन- भिति चेत्‌ भरान्तोऽसि कारुणिकानां टोकानुग्राहकाणां चतुणौमप्या- चायाणामधिकायेनुरोधेन तत्तन्मतभतिपादने मवृत्ततवात्‌ तत्तन्मतद्‌ाढ्थाय परस्परमतखण्डनं कृतं तु वास्तवम्‌ नैतावता परस्परमतग्रि- रोधः शङ्गयः अन्यथा सषा परस्परविरुद्धमतपरतिपादकत्वेन विप्रखम्भक- स्वपतिः प्रकृतमनुसरामः एवं मोकषप्राप्त्यय॑ ब्रह्मज्ञानमपेश्ितम्‌ तच्च जगतो मिथ्याज्ञानं निना संभवति| जगतो मिथ्यात्वेनानुभवस्तु सत्यत्वेन भासमानानां पदाथानां मिध्यात्वभावनयव स्यात्‌ मिथ्यासेन भावना तु जगति विधमानानां पदाथौना तत्तद्रूपेण जञानं विना संभरति तत्द्रषेण सकलपदायौनां ज्ञापको लघ्रूएयः शास्व्यतिरिक्तो रभ्यते अतस्तत्र परण सकलपदाथानां ज्ञापनाय टघरूपायभूतमेतन्न्यायज्ञास्ं भगवता कारुणिकेन महपिणा गौतमेन प्रणीतम्‌ अपरमश्च शासे रथटशां टाकानामन्‌ग्रहय पर- माण॒पयन्ता एव तारतम्येन सूकष्मपदाथ। दिता; तदपेक्षया सू््मस्तु सांख्यश्ञाञ्चे दिताः तस्मान्पोक्षस्वरूपपारमायकपरयोजनासिद्ध्‌ः भरयमोपाय- भृतमेतन्न्याय्ामत्याक्दयकाभति पन्य इत्य लमतिपट व्रतेन

भगवतो सौतमस्य कारस्तु ज्ञा० वा० शकारम्‌ ( ३१०० ) वरषौणीत्यननायते मगव्रद्रत्स्यायनस्य शा० वा० दाकातपतम्‌ (४००); वर्षाणि 1 िन्वनायपश्वाननस्य तु शक ( १४६८ ) इदं न्यायज्ञास्रपतिगहनमिति विदुपां विदितमेव तत्र माहश्चानां परवेश्ञस्या- सभवनीयतसरेऽपि श्रीमच्छकरस्वरूपपरमगुरुगोडवाखे दृत्युपाश्रीरामशाखिचर- णसेवारुब्धानग्रहेण श्रीमन्महमहपाध्यायाभ्यकसेपाडगुरुवय॑वासुदेवाल्िप- सादखब्धानेकशाखटश्ञा प्रहत्तऽहमतच्छाञ्चशोधने अस्मिन्खल शाद यद्यपि गौतम्णतन्यायसूत्र विप व्याख्या राराणां प्िप्रतिपतिरूपरभ्यते कथि- त्किसिद्रचनं सूत्रसमेन स्थ) करोति अन्यश्च भाष्यवचनमेकेतादति त्रीति तथा तद्विषयं महान्स्ञयः तथाऽप्यस्मदे ।यपुस्तके वृततेमद्रितस्ेन तदनरो- धेनैव सूत्रष्ेखः कृतः सूत्रपाठे तु सवसंमतसूत्रो्ेिखः कृतः तत्राय वृच्यनुसारिसृत्राणानन व्रमाङ्कसाहितं मुद्रणं ठतम्‌ अन्यां सूत्राणाम्‌

(३)

एतशचिह निवेशितम्‌ किं टीका्यालोचनेन तत्र तत्नोपयुक्ता टिष्पण्यपि दत्ता तथा सूजरसूची विषयसूची शुद्धिपत्रकं चेति जयमपि पुद्रितप्र्‌ अक्र वृत््यनुरोधेन सूत्रो्ेखस्य कृतत्वेऽपि द्वितीयाध्यायस्थद्वितीयाहिके (१७०) पृष्ठे विनाङकारणानुप० ' इत्यस्य सूत्रलेनोेखोऽनवधानजनितो बोध्यः एवं एचिन्मदनवधानात्छचिच्च कीलकसंयोजकममादाग्रो व्यत्यासः गुणेकटम्भि विददधिः क्षन्तव्य इति. विज्ञाप्य विरमति इति शम्‌

दिगम्बरशमां

|

तत्वद्रृह्मणे नमः |

गोतमप्रणीतन्यायसुजाणि

वात्स्पायनभाष्यविश्वनाथवृत्तिसमतानि

भा०-ञॐ नमः प्रमाणाय | # परमाणतोऽर्यपरतिपत्तौ पवत्तिसामथ्या- दथवत्ममाणम्‌+ भमाणमन्तरेण नाथ्रतिपत्तिः। नाथमत्तिपत्तिम- न्तरेण भवृत्तिसामथ्येमू्‌ प्रमाणेन खल्वयं ज्ञाताऽथम॒पटभ्य तम- यमभोप्सति जिहासति वा तस्येप्साजिहासाप्रयुक्तस्य समीहा भवृत्तिरित्युच्यते सामथ्यं पुनरस्याः फलेनाभिसेबन्धः समी- हमानस्तमथेमभीप्सञ्िष्ठासन्वा तमथमामोति जहाति वा अथ॑सतु

--~ ---- - --- -- ~----------------¬

वृ ०-वपुर्टीलालक्ष्मीजितमद नकरोटिव्रजघधू- जनानामानन्दं कमपि कमनीयं बिरचयम्‌ | कोऽपि प्रेमाणं प्रथयतु मनोमन्दिरचर- खिलोकीटोकानां सजलजलदस्यामलतनुः संयुक्तां युक्तरूपामभिनवनिहिताखक्तकारक्तमासा संध्यापीयूषभानेरतिरूपिरतरां चूणेयन्तीमभिस्याम्‌ मानव्यामोकनभ्नतिपुरहरशिरोरम्यमूषाविकशेषं भूयो भग्यं विधातुं चरणनखरचं भावयामो भवान्याः

# एतद्भा्यङृद्रचनं बोध्यम्‌ अग्रेऽपि बहून्यताटृशानि सन्ति अत एव वैट- क्षण्यद्योतनार्थं तदरेवानिितं मुदितम्‌ + प्रमाणं प्रयक्षादि अयवदन्यमिचारे प्रत्तिसा- मथ्यौत्संवादिपरवुत्तिजनकःवात्‌ प्रत्तिजनकतायामवान्तर्यापरः प्रमाण जन्याऽथप्रतीतिः। तथा संवादिप्रवृत्तिजनकसेन प्रामाण्यमनुमीयत इति बरोधयितमिदं वाक्यम्‌ अतश्च विषयमात्रावमासक्रस्य ज्ञानद्य स्म्राहकलवस्याप्यभव्रेन स्वधर्मिकप्रमालग्राहकताया असंम- वेन ज्ञानान्तरस्य चासिद्धप्रमाणमावस्य पूतज्ञानप्रामाप्यप्राह्कलायेगःस्ामाण्यमुभयथाऽपि दुप्रहमिति शाखं कथं पदार्थतच्क्ञानं जनयेदिति तद्ररेण तस्य मिःशरेयसोपायता संभवतीति शङ्क निराकृता मवतीति मावः |

वात्स्यायनभाप्यविश्वनाथत्रतिसमेतानि-- [ अध्या०१ आदि०१ 1

सुखं स॒खहेतुदुःखं दुःखेतुश्च सोभ्य प्रमाणार्थोऽपरिसंख्येयः भाणमद्धेदस्यापरिसंख्येयत्वात्‌ अथवति प्रमाणे प्रमाता प्रमेयं भरमितिरत्येवन्ति भवन्ति कस्मात्‌ अन्यतमापायेऽथ- स्यानुपपत्ेः। तत्र यस्यप्सानिहासाप्रयुक्तस्य परवृत्तिः प्रमाता येनाथ ममिणोति त्माणम्‌ योऽ्यैः प्र॑तीयते तत्ममेयम्‌।

~~~

यदीयतकैक्िरणैरान्तरध्वान्तसंततिम्‌

सन्तस्तरन्ति भास्वन्तमक्षपादं नमामि तम्‌ ॥३॥

अदत गरुधमयोरिि लसत्श्मामण्डलीमण्डनं

रूपं किचन पारूषं गिर इव प्रागरभ्यसंपादकम्‌

दाने कणेमिवाव्तीणभपरं दीने दयादक्षिणं

तातं विश्वविसारिचारुयशसं विद्यानिवासं नुमः ४॥

अलसमतिरपीदं विस्तृतं न्यायशासं

विरहितबहयतनो लीलया वेत्त विज्ञः |

डति विनिहितचेताः कोश्चरं कतुकामो

गुरुचरणरनोऽहं कणधारी करोपि ५॥

विद्यानिव(ससनोः कृतिरेषा विश्वनाथस्य

विदपामतिसूषष्मधियाममत्सरार्णां मुदे भवतु भयोजनमनभिसंधाय मेक्षावन्तो परवतेनेऽतः प्रथमं पयोजनममिधानी

यम्‌ तथा चाऽऽहुः-““सिद्धाथं सिद्ध संबन्धं श्रोतुं श्रोता प्रषतेते। शास्रादौ तेन

चक्तव्यः संबन्धः सप्रयोजनः ' सिद्धो ज्ञातोऽथंः प्रयोजनं यस्य तत्तथा

एवं सिद्धसंबन्थमित्यपि अतस्तस्मतिपादनाय भगवानक्षपादः प्रथमं सूत्र

यति अत्र तत्ज्ञाननिःभ्रेयस्रयोः शास्तच्छज्ञानयोश् हेतुहेतुमद्धावः भमाणा-

दितच्छज्ञानयो्विंषयविषयिभावः भरमाणादिश्ाच्लयोः; प्रतिपाद्यपरतिपादकमभावः

शाख्निःभयसयोश्च प्रयोज्यपयोजकभावः संवन्धः तच्वं ज्ञायतेऽनेन

स्युत्पर्या तच्छ्ञानं शाञ्च तथा शासनिभश्रयसयोरपि तच्वज्ञानदरारकरै- प्रमाणऽयकचषत बिषयाग्यमिचारिणि सति प्रमाताऽथेवा प्राप्तवषयः प्रय चा्थव-

उज्ञायमानरूपविशिष्ट॒प्रभितिश्चाथवती तननिष्ठविषयताका भवतीयर्थ; | प्रमाणाभासेन

वरिषथप्रदेने प्रदिंतप्रकारामावत्त्‌ अन्यथा्यातिरूयनेषायिकसिद्धन्ते प्रमाणमासज-

नितज्ञानविषप्रताया धम्यैवत्तिप्रकायत्तिवाना्थैबन्ति भवन्तीति भावः |

=-= =-= -~-------------~--- ----- ~~ =-=

क्र. प्रमीयर।

[ अध्या आद्ि०१] गौतमप्रणीतन्यायसूत्राणि

यदथनिङ्ञानं सा ममितिः। चतसृषु चवेविधास्वधतच्च॑ परिस माप्यते # किं पुनस्तत्वम्‌ सतश्च सद्धावोऽसतश्चासद्धावः सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तस्व भवति + असच्च सदिति गृह्यमाणं यथाभूतमवेपरीतं तत्वे भवति कथमुत्तरस्य

भमाणेनोपरन्धिरिति संत्युपलभ्यमाने तदनुपलब्धेः पदीपवत्‌। यथा दशकेन दीपेन हृद्ये गृह्यमाणे तदिव यन्न गृह्यते तन्नास्ति यद्यभविष्यदिदमिवर व्यङ्नास्यत विज्गानामावान्नास्तीति, एवं प्रमा- णेन सति गृह्यमाणे तदिव यन्न सयते तन्नास्ति यद्यमव्िष्यदिद-

तहेतुमद्धाव एव संबन्ध इति संमदायबिदः अत्र सवेपदाथग्रपनो द्र समासः यद्यपि भेदे दंद्रविधानादन्न वहूनां पदाथोनामभेदान्न द्दसंभव- स्तथाऽपि पदाथतावच्छेदकभेदादव द्द इति दोष इत्यन्यन्र विस्तरः तत्र निर्देशे यथावचनं विग्रह इति यथाश्रुतमाप्यानुसारिणः प्रमाणानि भमेयं संशयश्च प्रयोजनं दृष्टान्तश्च सिद्धान्तश्चावयवाभर तककशच निणेयशच वादश्च जपश्च वितण्डा हेत्वाभासाश्च छलं जातयश्च निब्रहस्थानानि चेति बिरह वणैयन्ति संमदायबिदस्तु भाष्यस्थवचनपदेन कचिः्सौतरं कचि- दार्थ वचनं गृह्यते तत्र भरमाणे प्मेये सौत्रं वचनं गृहते सपयोजन- त्वात्‌ तच वक्ष्यते तु दृष्टान्तादारेकवचनं सभ्रयोजनम्‌ तथा दृष्टान्ते द्विवचनम्‌ अन्वयव्यरिकभेदेन दृषटानतदरविध्यस्य वक्ष्यमाणत्वाद्‌ संशये सिद्धान्पे छले बहुवचनम्‌ संशये छले त्रविध्यस्य सेद्धान्त चातुर्विभ्यस्य वक्ष्यमाणत्वात्‌ अन्यथा जातिनिगृहस्थानयोवेहुवचनं तथाभपे म्याहन्येतैकवचनस्यैव लक्षणसूत्रे सत्वादिति वदन्ति नव्यास्तु सवत्र

# अयं भावः--सुखस।धनघेन दुःखसाधनवेन वा पू गृहते वस्तुनि प्रमाणेनोपद्‌- षिते संवादिपरवृ्यवधृतप्रमाणमामेन तेन तदुपैशिष्ट्येन प्राहिते तनातीषे सुखसाधन. लवस्मरणेनेपादानं दु ःखस्ताधनवस्मरणेन परिहार उमयटक्ष्यस्मरणेनोपेक्षा चेति फलं परिसमातिशति क्षचिपतिनन्धेनोप दाना्मावेऽपि तच्वसमाश्तिम विघार्नति ये्यता- परणं कर्तव्यम्‌ | एवं तचपरिसमाप्तिनीम विनियोगयोग्यतोवेक्षयत्ता वति फर्तिम्‌ | + सद्रावरूपं वस्तु सदिति प्रतीयमानं भावरूपेण ज्ञायमानं यथामृतं यद्रुपविशिष्टं बस्तु- तस्ततोऽन्यरूयेणाज्ञातं त्मिव्युच्यत इयथः |

१५८. [त अत्त ख. इतयप्युप्‌

¢ वात्स्यायनमाप्यविश्वमाथवृत्तिसमेतानि-- [ अध्या० आदि०१ |]

भिव व्यन्नास्यत लिज्ञानामावान्ास्तीपि तदेवं सतः प्रकारक

अमाणमसदपि प्रकाशयतीति। सच्च खलु # षोडशधा व्युदमुपदे- ष्यते तासां खल्वासां सद्विषानाम्‌-

प्रमाणप्रमेयस्शयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्क- निणयवादजल्पवितण्डाहेत्वाभासच्छटजातिनियरह- स्थानानां तचक्ञानाल्निःशरेयसाधिगमः

निर्देशे यथावचनं विग्रहः चार्थे ददः समासः प्रमाणा- दीङ्गां तमिति शपिक्गी पष्ठी त्स्य ज्ञानं निःभ्रेयसस्याधि- गष इति कमणि षष्ठयौ एतावन्तो विद्मना; एषामवि- परीतङ्नानाथमिहोपदेश्ः सोऽयम + नवयवेन तन्त्राय उदिषटो वेदितम्यः आत्मादेः खल्‌ प्रमेयस्य तस्वज्ञानानिःभ्रेयसाध- गमः तचेतदुत्तरसूमेणानच्यत इति। »हेय तस्य निवेतेकं हानमा- त्यन्तिकं तस्योपायोऽधिगन्तम्य इत्येतानि ~बत्वायथपदानि सम्य- गुट्ध्वा निःश्रेयसमभिगच्छति तत्र संदयादीनां पृथग्वचनम- नथ॑कं संशयादयो यथासंभवं प्रमाणेषु प्रमेयेष चान्तभेवन्तो

व्यतिरिच्यन्त इति सत्यमेतत्‌ इमास्त धमोय॑काममोक्षाणां

~~~

प्रथमोपस्थितेकवचनेनैव विग्रहः द्यत्र बहुवचनेनैव प्रमाणादीनां बहुत्व परिच्छिद्यते किंत्वग्निमतिभागेन हेकद्वि्रथवखदिरादां धवश्च खदिर पलाज्ञेति विगृह्यते अत श्व भ्रयोजनस्येकवचनान्तत्वेऽपि तद्विभागाक- रणेऽपि सुखदुःखाभावतत्साधनभेदेन तस्य बहुत्वं विरुध्यत इति प्राहुः अत्र निःश्रेयसे सिद्धे परादिवत्तत्माप्नये भरयत्नान्तरमपेक्षितमिति भ्रति- पादनापाधिगमपद्म्‌ ननु प्रमाणादयः पदाथा इति शब्दात्मथमसूत्रादेव वा

----- --*--~

# ससतां प्रमाणविषयवेऽपि तेषां भावपरतन्त्रवाच्तु्ेगोनन्तमावाद्रा भावप्रप्चनेने- बामवप्रपञ्चस्याप्युदष्प्रायत्वाहयाऽसद्रेदा नोच्यन्त इति बोध्यम्‌ व्युदं संक्षि्तमिव्यथैः + खनबयवेन प्ताकल्येनेयथैः > हेयं दुःखं तस्य निवेतेकमविदयातृष्णे धमोधर्मो चेयथः > अथंपदानि शाल्रप्रतिपा्या विषा इयथः

"=-=

१क. 'ति। तज्च।९सख.ग निवर्त क. ग. “स्तु चत

(.अध्या०१ माहि०१ ] गौतमप्रणीतन्यायसूत्राणि

क्रमेण बोधिकाथतसरो विद्याः #पृथक्मस्थानाः प्राणमृतामनु्रहा योपदिश्यन्ते, यासामान्वीक्षिक। चतुर्थीं न्यायविव्ा तस्याः पृथकमस्थानाः संश्ञयादयः पदाथः तेषां पुथग्बचनमन्तरेणा- ध्यात्मविद्यामा्मियं स्यात्‌, यथोपनिषदः तस्मात्संशयादिभिः पदार्येः पृथक्मस्थाप्यते। तत्न नानुपटब्धे निर्णत + न्यायः पवतेते किं तिं संशयितेऽ्थे यथोक्तम्‌-' विमृश्य पक्षमतिपक्षा भ्यामथाबधारणं निणेयः इति विमर्षः संशयः पक्षप्रति पक्षा न्यायपवत्ति; अथोवधारणं निणेयस्तच्चज्नानमिति चायं िस्िदिति वस्तुविमशेमा्रमनवधारणं ज्ञानं संशयः परक येऽन्तभेवश्नेवमथं पृथगुच्यते अथ भयोजनम्‌ येन प्रयुक्तः

वतेते तत्मयांजनम्‌ यमथममीप्सञ्जिहासन्वा कमाऽऽरभते तेनानेन सर्वे प्राणिनः सवाणि कमाणि सवार विव्ा व्याप्ताः तदाश्रयश्च न्यायः भ्रवतेते कः पुनरयं न्यायः प्रमाणेरथेपरी- क्षणं न्यायः प्रत्यक्षागमाभचितमनुमानं साऽन्वीक्षा परत्यक्षागमा- भ्यापीक्षितस्यान्वीक्षणमन्वीक्षा तया भरवतेत इत्यान्वीक्षिकी न्यायविद्या न्यायक्षाल्ञम्‌ यत्पुनरनुमानं मत्यक्षागमविरुदं न्या- याभासः इति तत्र वादजस्पौ सपरयोजनी वितण्डा तु परी क्ष्यते वितण्डया प्रवतेमानो वेतण्डिकः। प्रयोजनमनु युक्तो

तत्वज्ञानं स्यादिति चेन्न तेषां विरिष्यक्चानं हि तच्चन्नानम्‌ तचोदेशरक्ष- णपरीक्षाभकाश्चकाच्छान्ञादेव शास्रं हि विदिष्टानुपु्विफा पञ्चाध्यायीं अध्यायस्त्वाहिकसमूदः आहिक तु भकरणसमूहः 1 प्रकरणं तु तादशसूत्रस-

9 9

# प्रथकप्रस्थानाः प्रतिपा्यविषयैरक्षण्यविशिष्टा इत्यथः तथा हि-- अग्निर त्रह- वनादिप्रस्थाना त्र्य दट्शचकटादिप्रस्थाना वातौ } स्वान्यमायभेदानुविधायिनी दण्ड- नीतिः संशयादिभदानुविध।पिन्यान्वीक्षिकी | + नीयते प्राप्यते विर्वक्षिताथसिद्धिने- नेति व्युत्य्या प्रतिक्ञायवयवसमृहो न्यायः। सुखक्षिदुःखहानेच्छाजनितकृतिमानिवयर्थः | + प्रयक्षादिप्रमाणमृटाः प्रतिज्ञादयः पञ्चावयवाः प्रमाणानि तेरथंस्य लिङ्गस्य परीक्षण- मिति भावः। प्रयोजनस्य सकटकमेविदयव्यापकचोक्तया वितण्डायां ख्पक्षस्थापनाभा- वेन प्रयोजनाभावकोटिः परपक्षप्रतियेधमात्रेणापि प्रयोजनवत्ताकोटिश्चोपस्थापितेति संशया- त्रमप्रप्तान्टष्टन्तादीनुदटद्ध्य वितण्डा परीक्षावसर इति भावः

8

वास्स्यायनभाप्यविश्वनाथटन्तसमेतानि-- [ अन्या०१ आहि०१]

यादि प्रतिपद्यते सोऽस्य पक्षः सोऽस्य सिद्धान्त इति बैतण्डिक्त्वं जहाति अथ प्रतिपद्यते नायं लौकिको परीक्षक इत्याप- दते अथापि परपक्षप्रतिषेधन्ञानं प्रयोजनं बवीति, एतदपि

साहगेव यो ज्ञापयति यो जानाति येन ज्ञाप्यते यञ्च प्रतिपद्यते यदि तद्‌ वैतण्डिकत्वं जहाति अथ भतिपयते परपक्षपरति- मेधह्गानं भयोजनमिति एतदस्य वाक्यमनथेकं भवति वाक्य-

समूहश्च स्थापनाहीनो वितण्डा तस्य यद्यमिभेयं भतिपदयते सोऽस्य पक्षः स्थापनीयो भवति अथ प्रतिपश्ते प्ररापमात्र- मनथकं भवति वितण्डात्वं निवर्तत इति अथ दृष्टान्तः भत्यक्ष- विषयोऽथः, # यत्र लौकिकपरीक्षकाणां दैनं व्याहन्यते। प्रमेयम्‌ तस्य पृथग्वचनं तदाश्रयावनुमानागमो तसि न्सति स्यातामनुमानागमावसति स्याताम्‌ तदाश्रया न्यायप्रहृत्तिः दष्टान्तवरिरोधेन परपक्षप्रतिरोधो वचनीयो भवाति दृष्टान्तसमाधिना स्वपक्षः साधनीयो भवति। नासित- कथ दष्टान्तमभ्युपगच्छन्नास्तिकत्वं + जहाति अनभ्युपगच्छन्कि- साधनः परयुपालमेतेति निरुक्तेन दृष्टान्तेन शक्यमभिधातुम्‌- ° साध्यसाधम्या्द्धमभावी इष्टान्त उदाहरणम ' ( {।१। ३६ ) तद्विपयेयाद्रा विपरीतम्‌ ` ८१।१। ३७ ) इति अस्त्ययमित्यनुङ्ञायमानोऽथः सिद्धान्तः प्रमेयम्‌ तस्य पृथग्वचनं सत्सु सिद्धान्तभेदेषु वादजस्पवितण्डाः भरवतैन्ते नातोऽ- न्यथेति साधनीया्थंस्य यावति शब्दसमूह सिद्धिः परिसमा-

मुहः सूत्रं तु तादृशवाक्यसमूहः वाक्यं तु तादृश्पद समूह इति बदन्ति अत्र समूहशब्देनानेकतवं विवक्षितम्‌ तेनाध्यायादे राह्निकादिद्रयात्मकत्वेऽपि

# अनुमानमात्रेणाऽऽगममात्रेण वा गम्यस्यापि दृष्टान्ततया मच्रायु्वदप्रामाण्यवदणुद्याम-

तानियत्ववदवेति सुत्रकरेणेवोपादानायथाश्रुताथकते रक्षणासगतिरैति व्यचष्ट यत्र- यादि कवितिवरटोकिकानां क्चिव्केधर्परीक्षकाणां कचि किकानां परीक्षकाणां चेति भ्यास्येयम्‌ | + तस्य क्षणमङ्गवादित्वेन पवेदृष्व्यक्कीनां तद्रतधमणां साभन- काठे प्रदरनासेभवादिति भावः

१क. ज्ञापनं २क. ख. "तियच्च ज्ञाः \ क, "ज्ञापनं क, °येयत्वं |

{[ अध्या०१ अषहि०१] गौतमप्रणीतन्यायसृत्राणि 1

ष्यते तस्य पञ्चावयवाः प्रतिह्नादयः समूहमपेशष्यावयवा उच्यन्ते तेषु प्रमाणसमवाय आगमः # प्रतिज्ञा, हेतुरनुमानम्‌ , उदाहरणं +मत्यक्षमू , ऽउपनयनमुपमानम्‌ ,स्वैषामेकार्थसमवाये सामथ्यै दश्ेनं निगमनमिति सोऽयं ~ परमो न्याय इति एतेन बादज- रपवितण्डाः भवतन्त नातोऽन्ययेति तदाश्रया तच्छभ्यवस्था | ते चेतेऽवयवाः शब्द्‌ विशेषाः सन्तः ्रमेयेऽन्तर्भूता एवमर्ं पृथ- गु्यन्त इति तर्को भ्माणसंगृहीतो प्रमाणान्तरम्‌ भमा- णानामनुग्राहकस्तच्वज्ञानाय परिकरप्यते तस्योदाहरणम्‌- किमिदं जन्म कृतकेन हैतुना निवेत्येत आहोखिदकृत- केन, अथाऽऽकरस्मिकरमिति एव्रमविनज्ञातेऽ्थे कारणो पपत््या उः अवतत यदि छृतकेन हेतुना निवत्यैते हेतृच्छेदादुपपन्नोऽयं जन्मोच्छेदः; अथाकृतकेन हेतुना ततो हेतूच्छेदस्याशक्यत्वा- दनुपपन्नोऽयं जन्मोच्छेदः अथाऽऽकस्मिकमतोऽकस्मानिवेत्यमानं पुननिवत्स्येत।ति निवृत्तिकारणं नोपपद्यते तेन जन्मानुच्छेद्‌

सतिः अत्र यद्यपि मोक्षजनकन्ञानविषयत्वेन प्रमेयमेवाऽऽदां निरूपयिर्तुम- मरू तथाऽपि प्रमाणस्य सकलपदायेग्यवस्थापकतवेन प्राधान्यात्मयममुदेश्षः ततेोऽवसरतो बुभ॒त्सितपरमेयस्य ततश पदाथैव्यवस्थापनस्य न्यायाधीनतया

~

उत्तरकालिकिङतिप्रकरकज्ञानजनकशष्द्‌ ; प्रतिज्ञा नन्वत्राऽऽगमः प्रतिज्ञेति सुतरां वत्तु शक्यते, आगमस्य तच्छन्यवच्छेदकत्वा्तिङ्गाताथस्य प्रतिपायत्रा- दिति चेन्न आगमाधिगताथेस्य प्रतिपादयव्रालक्षणयाऽऽगमः प्रतिङ्ञ्ुच्यत इति दोषः। + स्मृतिविषयस्य प्रयक्षतः पुनरुपदशेनादुदाहरणं प्रयक्षं य्मायूबातुभूतमरथ स्मरति स्मृतं विषयमुदाहरणलेनाऽऽदत्ते तेन पूव॑नुमवप्रसिद्धमनुविधीयमानं प्रयक्ष- मिव प्रयक्षमिति भावः > ननु कः पुनरुपमाना्थं इति चेत्‌ अत्रोच्यते संशयामाव एवेति बोध्यं यंथा हि प्रत्यक्षे विप्रतिपद्यत पएमुदाहरणेऽपीति मावः ~> परमं नाम विप्रतिपनपुरुषप्रतिपादक्वमू एकशः प्रमाणानि प्रवृत्तानि विप्रतिप्रनं पुरषं प्रतिपादयन्ति वाक्यभावापनानि तु विप्रतिपन्नं प्रयपि प्रतिपादयन्ति | अतोऽयं परम इति बोध्यम्‌ 3 निकायविशिष्टाभिरपुत्राभिः शररेन्धियनुद्धिषेदनाभिरमिसबन्धो जन्म

१ग. निवर्त्य ग. °भिवर्त्यमा०। ख, नित्यं ग, गर्नवित्स्यती° कर तेन च, ^तुमवितप्‌

वास्स्यायनभाष्यविन्वनाथद्टत्तिसमेतानि- [ अध्या०१ आद्ि०१ ]

इति एतर्समस्त्फविषये कर्मनिमित्तं जन्मेति प्रमाणानि भवते- मानानि तर्केणानुगह्न्ते तच्ज्ञानविषयस्य विभागात्तच्वज्ञानाय करयते तकं इति सोऽयमित्थभूतस्तकैः मरमाणसहितो वादे साधनायो # पालम्भायं वाऽथैस्य भवतीत्येवमर्थ पृथगुच्यते भ्रमे- यान्तभूतोऽपीति निणेयस्तच्छज्ञानं माणानां + फलम्‌ तद्‌व्‌- सानो वादः तस्य पालनार्थं जल्पवितण्डे | तावेतौ तकंनिणयौ लोकयात्रां वहत इति सोऽयं निणेयः प्रमेयान्तभूत एवमर्थं पथरुदष इति वादः खलु नानामवक्तुकः भरत्यधिकरणसाधनोऽ- न्यतराधिकरणनिण॑यावसानो वाक्यसमूहः पृथगुदिष्टं उपलक्ष- थम्‌ , उपलक्षितेन व्यवहारस्तच्छह्न।नाय भवतीति। +- तद्विशेष

तया संश्ञयस्य प्रथमम्‌ निर्णतिऽपि मननत्रिधानान्न संशयस्य न्याया- ङ्गत्वमिति वाच्यम्‌ आदहार्यसंश्चयोपगमात्‌ यद्यपि प्रयोजनं न्यायाङ्कपपि तु तञ्ज्ञानम्‌ तथ।ऽपि तदेव निरूपणीयम्‌ तु ज्ञाननिरूपणापेक्षेति परभ- त्यायने दृष्टान्तस्य मुखत्वादनन्तरं दृष्टान्तस्य दृष्टन्तमूलको न्यायः सिद्धान्तति- षय इत्यतोऽनन्तरं सिद्धान्तस्य ततश्चावसरतः सिद्धान्ताधीनस्य पश्चावयवरू- पस्यन्यायस्य ततग्रैककायंतया न्यायस्कारिणस्तकैस्य ततश तकंजन्यतया निणेयस्य ततश्च निणेयानुकरूखत्वादरादस्य जल्पस्यापि वाद्कायैकारित्वाद-

# उपाठम्भः परपक्षदूपणम्‌ + ययेवमिन्द्िपापातजन्म प्रयक्षज्ञानमपि तचक्ञान- मिति निर्णयः स्यादत अ{ह--प्रमाणानामिति अनेन पञ्चावयववाक्यमुपलक्षयति तत सतकाणां प्रमाणानां समवायात्‌ परमार्थतस्तु तकेपूम॑कस्तत्वनिश्वयो विनिर्णैय इति प्रस्य. क्षदीनामपि तकेतहायानां निणैयफल्तं बोध्यम्‌ | > अधिक्रियत इप्यपिकरणं साध्यम्‌ तदयिकृय साधनप्रवृत्तेः उभाम्यां वादिप्रतिवादिभ्यां स्वस्रसाच्ये साधनं वक्तव्यम्‌ अन्यतरस्िन्साध्ये निणेय; वादे हि तावद्भुते यावदन्यत्रस्षिननिर्णयो जातः तख- युमस्ोबौदिनेवीदेऽपिकारात्‌ जव्पे तु पुरपशक्तिपरीक्षालक्षणेऽप्रतिमादिनाऽपि परा- जयोपपत्तनवश्येतत्तनिणेधः तस्मादन्यतरनि्यावसानल्वेन जल्पद्विरो वादस्येति ज्ञेयम्‌ + विजञेषरोऽङ्गाधिक्यपङ्गदानिश्च | छट जातिनिग्रहस्थानप्रथोगाद धिको जलः ॒प्रतिप- क्षस्थापनाहीनस्तु वितण्डा विपयमेदा्च भेदः | शिध्यादिविपरयो वादः | शिष्यमाणवि- षये जल्पवितण्डे

११. बादरिः रख. ध्य चार्थः | ३. टल ४. ग्णार्थः, उ°

[ अध्या० आहिर ] गौतमपणीतन्यायसुत्राणि

जरपमितण्डे तच्ाध्यवसायसंरक्षणायमित्युक्तम्‌ निग्रहस्था- नेभ्यः पृथगुदिष्टा हेत्वाभासा वादे बदनीया भ्रिष्यन्तीति जरपवितण्डयोस्तु निग्रहस्थानानंति च्छलजातिनिग्रहस्थानानां पृथ- गुपदेश उपलक्षणाथं इति। उपलाक्षितानां स्ववाक्ये परिबजनम्‌। छरजातिनिग्रहस्थानानां परवाक्ये पर्यनुयोगः जाते परेण भयुज्यमानायाः सुरखुभः समाध स्वयं सुकरः प्रयोग इति सेयमान्वीक्षिक प्रमाणादिभिः पदायेविभञ्यमाना-

नन्तरं जट्पस्य विजयसरूपैककार्यानुङ्खतया वितण्डाया; कथत्रयस्यापि दूषणसपिक्षतय।ऽनन्तरं दूपणेषु निरूपणीयेपु वादे देशनीयत्वरूपोत्कषै- वच्वाद्धेतुबदाभासमानत्वा्चाऽध्दौ हैत्वाभासानाम्‌ ततश्च हेत्वाभासोपनी- वनेन च्छलस्य स्वव्याघतकत्वेनात्यन्तासदुकत्तरत्वात्ततो जातेः कथावसा- नतवेन,थादनन्तरं निग्रहस्थानानामिति अत्र भमेयान्तःपातिबुद्धिरूपसयापिं संशयादेर्निरनुयोञ्यानुयोगरूपनिग्रहस्थानान्तःप।तिनोश्छल जात्यो प्रकारभेदेन मतिपादनं रिष्यवुद्धिवेशद्यायमस्तु निग्रहस्यानान्तःपातिनां हिखामासानां पृथगभिधानप्रयोजनं तु जानाति भगवरानक्षपाद एवं भाष्ये तु वादे देशनी- यतया हेत्वाभासानां पृथगुपन्यास इत्युक्तम्‌ अत्र वार्तिकम्‌ यदि षादे देशनीयत्वात्पृथगभिधानं तदा न्यूनाधिकापसिद्धान्तानां वदे देशनी- यत्वात्पृथगभिधानं स्यात्‌ यदि पृथगभिधानाद्रादे देशनीयत्वं तदा संश्षया- दीनामपि वादे देशनीयस्वं स्यात्‌ तस्मादान्वीक्षिकीत्रयीवातांदण्डनीतिरूप- विद्याभरस्थानमेदज्ञापना्थं संशयदेरहत्वामासस्य पृथग्बचनमिति तदप्य सत्‌ निग्रहस्थानान्तगेतत्वेनैव तन्निरूपणन प्रस्थानमेदसंभवात्‌ बयं तु हेत्वाभासानां निग्रहस्थानत्वं तथा सति स्व॑ हेत्वाभाससच्ात्सवेस्येवे निगहीतत्वापत्तः तस्पराद्धत्वामासप्रयोगो निग्रहस्थानं तद्विभाजकसूत्रस्थहै-

= 2 === ~------ ---- ---- ----~-~~~-~~--~----------*

# प्रेण जतै प्रयुक्तायां प्राश्निकन्त्रवीति जातिरनेन प्रयुक्तेति एनं पयैनुयुञीर- न्कथं जातिः कतमा जातिरिति अते। जत्यभिज्ञः शक्ति वक्तुमेवं जातिरियं जातिरिति एवं सुकरः प्रयोग इति बोध्यम्‌

१० वात्स्यायनभाष्यविश्वनायव्ृत्तिसमेतानि -- [अश्या° आहि०१]

प्रदीपः स्व॑विधानापुयायः सभक्मणाम्‌ आश्रयः स्वेधमौणां विद्योदेशे प्रकीर्तिता

तदिदं तच्छज्ञानं निःेयसाधिगमार्थं यथाविद्यं वेदितव्यम्‌ इह स्वध्यात्पविद्यायामात्मादितच्ज्ञानम्‌ निःश्रयसाधिगमोऽप- वगपाप्तिः॥ १॥

स्वाभासपदं तत्मरयोगपरम्‌ तत्र प्रयोगस्य छक्षणमपेक्षणीयमपि तु हैत्वाभासानामित्यत उक्तम्‌-' हेत्वाभासाश्च यथोक्ताः ' ( ५।२।२५) इति चरमसूत्रम्‌ हैत्वाभासत्वावच्छदकमवेशादेव पुय दूनिरूपणापेन्ेति वाच्यम्‌ | तथा सति प्रमाणतक्रंसाधनोपालम्भ इति वादाय्रवच्छेदकपमाणा- देरपि पृथद्निरूपणापत्तरिति युक्तयुत्पश्यामः अत्र केचित्‌| सूत्रादौ मङ्ग- लाकरणेन मङ्कटं प्रामाणिकमित्यत्र सूत्रकृतां तात्पर्य बणंयन्ति तदसत्‌ कृतस्याप्यनिबन्धनसंमवराद्वि्नाभावनिणैयेनाकरणसंभवाच षयं तु ' प्रमाणं प्राणनिकयः ' इति भगवन्नामगणान्तःपातिपमाणश्गब्दस्योच्ारणमेव मङ्खरखपिति रूषः अत्र चोदेश्षरक्षणपरीक्षाणां पतरपूवेसपेक्षतया प्रथमगुदेश्नोऽनन्तरं लक्षणं परसङ्गाच्छलपरीषेति सोदेशपदाथलक्षणच्छलपरीक्षा प्रथमाध्यायाथैः तत्र सपरिकरन्यायलक्षणं प्रथमाहिका्ः तत्र सप्रयोजनामिषेयपर- तिषादक परथमद्वितीयपूत्राभ्यामेकं प्रकरणम्‌ ततः प्रमाणलक्षणप्रकरणं ततः अमेयशक्षणप्रकरणं ततो न्यायपुबौङ्गभकरणं ततो न्यायसिद्धान्तमकरणं ततो न्यायरूपप्रकरणं ततो न्यायोत्तराङ्कमरकरण पिति परथमादिके सप्र प्रकरणानि श्रवणादनु पधादीक्षऽन्बीक्षा -उन्नयनम्‌ , तन्निवहिका सेयमान्वीक्षिकी न्याय- तकदिश्देरपि व्यवहियते तथा न्यायो मीमांसा धमंशाच्ञाणि ` इति श्रतिः ' पुराणन्यायमीमांसा ' इत्यारि स्पतिः। मीर्मासा न्यायतकंच उपाङ्गः परिर्कीरपितः इति पुराणम्‌ “'तरेविवरेभ्यस्लयीं विद्यां दण्डनीति शाश्वतम्‌ आन्वीक्षिकी चाऽऽ््मविद्यां बातोरम्भां्र लोकतः" इति मनुः। तथा “यस्तरेणा- नुसंधत्ते धम वेद नेतरः ' इत्यादि मोक्षधपै। ““तत्रोपनिषदं तात परिशेषं तु पार्थिव मध्नापि मनसा तात दृष्ट चाऽ्वीक्षिर। पराप” इतपुपनिषदये्ाऽऽ- न्व िक्यनुतारी प्राह इत्युक्तमिति

| अध्या०१ आि०१ ] गांतमप्रणीतन्यायसूत्राणि ११

भा०-# तत्खलु निःभेयसं तच्चह्षानानन्तरमेव भवति नेस्युच्यते ¦ तहं तच्वहानात्‌- दुःखजन्यप्रवृत्तिदोषमिथ्याज्ञानानाम्‌ ्तरो्- रापाये तदनन्तरोपायादपवरगेः तत्राऽऽत्माद्यपवगंपयन्ते प्रमेये मिथ्या ज्ञानमनेकपकारकं वर्ते आत्मानि तावन्नास्त। ति, + अनात्मन्यात्मेति, दःखे सुखमिति अनित्ये नित्यमिति, अत्राणे जाणामिति, सभय निभेयमिति जुगुप्सितेऽभिमतमिि, हातव्येऽपरतिहातग्यमिति परवृत्ता नासिति कमे, नास्ति कमेफलमिति दोषेषु नायं दोषनिमित्तः संसार इति प्रत्यभाषे नासि जन्तुजीवो वा, सत्व आत्मा वायः भेयात्पेत्य भवेदिति, अनिमित्तं जन्म; अनिमित्तो जन्मोपरम इत्यादिमान्मेत्यभावोऽनन्तशरेति नैमित्तिकः सन्न कमेनिपित्तः प्रेत्यभाव इति देदेन्द्रियवुद्धिवेदनासंतानोच्छेदमरतिसंधानाभ्यां निरात्मकः मनेत्यभाव इति अपवर्गो भीष्मः खल्वयं सबं कार्योपरमः सवेविमयोगेऽपवरगे बह भद्रकं लुप्यत इति फथं

वृ ०-ननु तच्ह्नानस्य साक्षादेव निःश्रेयसहैतुत्वम्‌ निःश्रयसं तावद्‌दि विधं परापरमेदात्‌ तत्रापरं जीवन्पुक्तेलशक्षणं तच्चज्ञानानन्तरमेव, तदप्यवधार तात्मतत्त्वस्य नेरन्तयाभ्यासापहूतमिथ्याह्नानस्य प्रारब्धं कर्पापमुञ्ञानस्य मपरं तु क्रमेण तत्र क्रमप्रतिपाद्नायेदं सूत्रमिति दुःखादीनां मध्ये यदुत्तरोत्तरं तेषामपाये तदनन्तरस्य॒तत्स॑निहितस्य पूवेपुवेस्यापायादप- वगैः प्रयोजकत्वं प्रयोज्यतवं वा पृश्वम्यथेः दण्डामावादृघटाभाव इतिवत्स्वरूपसंबन्धविशेप एव तत्‌ ` तद यमथेः तच्ङ्ानेन विरोधि- तयाऽपहते मिथ्याज्ञाने कारणाभावाच निवृत्ते रागदरेषात्मके दोषे तदभावा

विना पर्क्षं तखनिणेयायोगादनिणीतप्रयोजनसंबन्धानां रक्षणपरीक्षयोरखकाशा- भावः | परीक्षां विना प्रयोजनसंबन्धनिरणय इति तत्परीक्षणार्थ॒॑द्ितीयं सुजरमारभ्यस इति बोध्यम्‌ + सदसतोः प्रमाणगम्यत्वे सारूप्यं क्रियागुणव्यपदशस्तद्रहितता विरेषः अतश्च ॒विरेषाग्रहात्सारूप्ग्रहा्च विपयैयः आत्मानालने।रहंकारविषयतं सारूप्यमिच्छायाध)रानाधारता विरोपः | >‹ निःतरयसमित्यथः

न~ = [ ~~

°राभावाद्‌° इति न्यायसूत्रविवरणपाढ; ग. (भित्तं ज°

१२ बात्स्यायनभाष्यविश्वनाथव्रत्तिसमेतानि-- [ अध्या०१ आदि०१ ]

ुद्धिमान्सवेशुखोन्छेदमचैतन्यममुमपवर्गे रोचयेदिति एतस्मा- न्मिथ्याज्ञानाद्‌नुकूटेषु रागः प्रतिक्रेषु देषः रागदरेषाधिकारा- च्वासूयेष्योमायारोभादयो दोषा भवन्ति दोषैः भयुक्तः शरी रेण प्रवतेमानो दिसास्तयप्रतिपिद्धमेथनान्याचरति वाचाऽनत- परुषसूचनासंबद्धानि मनसा परद्रोहं परद्रव्याभीप्ां नास्तिक्यं सेति सेयं पापातिमिक। पवृत्तिरधमाय अथ श्भा स्षरीरेण दानं परित्राणं परिचरणं च, वाचा सत्यं हितं प्रियं स्वाध्यायं चेति, मनसा दयामस्पृहां श्रद्धां चेति सेयं घमौय अत्र ्रह- त्िसाधनौ धमधमा भव्तिशब्देनोक्तो यथाऽन्नसाधनाः पाणाः ° अज्ञं वें भाणिनः प्राणाः ` इति सेयं ङत्सितस्याभिपूजितस्य जन्मनः कारणम्‌ जन्म पुनः हरीरेन्दियबुद्धीनां निकायवि- शिष्टः भादुभावः तस्मिन्सति दुःखम्‌ तत्पुनः भरतिकूलवेदनीयं बाधना पीडा ताप इति इमे पिथ्यान्नानादयो # द्ःखान्ता धमी अविच्छेदेनैव पभवतेमानाः संसार इति। यदा तु तच्चज्ञाना- न्मिथ्याज्ञानमपेति तदा मिथ्याज्ञानापाये दोषा अपयन्ति दोषा- पाये + परवृत्तिरयैति प्र्ृस्यपाये जन्मापेति जन्मापाये दुःखमपेति

भवृत्तधेमोधमीत्मिकाया अनुत्यत्तौ तद भावाच्च जन्मनो बिरिष्टदरीरसंबन्धस्या- भावे दुःखाभावादपवगेः यद्यपि ज्ञानिनोऽपि रागादयसितष्ठन्ति तथाऽप्युत्कट- रागाच्यभावे तात्पयम्‌ यद्यपि दोषाणां धमादिजनकत्वं व्यभिचारात्तथ।ऽपि तत्तदोषाणां तन्तद्धमोदिरेतुत्वादोपापाये ध्माद्यपायः वस्तुतो विनाऽपीच्छां गद्धगजलस्योगादितो धमादिसभवाद्व्यभिचारः तस्मान्मिथ्याज्ञानजवासन- येवान्न दोषः तस्याश्च भिथ्याज्ञामनाशात्तत्काखीनतच्ज्ञाननवासनातो वा नाश इत्याशय इत्यपि वदन्ति यद्यपि दुःखापायाननापवगेः किंतु एव सः।

# ननु सूत्रकारोक्तक्रमाद्विपरीतक्रमामिधानं माष्यकृद्धिः कस्मा्छतमिति चेत्‌ अतरो- च्यते दुःखादीनां मिथ्या्ञानपूवंकलेन मिथ्याज्ञानस्य दुःखादिपूयेकसेनेभयोरनादिषे सूचयितुमिति बोध्यम्‌ + जन्मस्ाघनत्वास्मवत्तिपदेन धमौधरमो प्रा्यौ क्रिया तस्याः क्षणिकलात्‌

~+ -----------*^~--~

ख. समाश्रावि

[ जष्या०१ आ्ि०१] गौतेमप्रणीतन्यायसूत्राणि १२

दुःखापाये चाऽऽत्यन्तिकोऽपवग) निःभ्रेयसमिति तच्क्गानं खलु मिथ्याज्ञानविपयेयेण व्याख्यातम्‌-- आत्मनि तावदस्ति, अनातमन्यनात्मेति एवं दुःखेऽनितयेऽत्राणे सभये जुगुप्सिते हातव्ये यथाविषयं वेदितव्यम्‌ प्रहृत्तावस्ति क्मास्ति कमं- फलमिति दोषेषु दोषनिमित्तोऽयं संसार इति मेत्यभावे खल्वस्ति जन्तुजीवः सतव आत्मा वा यः परेत्य भवेदिति निमि त्वन्जन्म निमित्तवाञ्जन्मोपरम इत्यनादिः परेत्यभावोऽपवरगान्त इति नैमिचचिकः सन्मेत्यभावः प्रटरत्तिनिमित्त इति सात्मकः सन्दे- देन्दियवुद्धिविदनासंतानोच्खेदभतिसंधानाभ्यां प्रवतत इति अप- वगः शान्तः खल्वयं सर्वविभरयोगः सर्वोपरमोऽपव्ः वहु कृच्छं घोरं पापकं लुप्यत इति कथं उुद्धिमान्स्वदुःखोच्छेदं सवेदुःखासंविदमपवरभ रोचयेदिति तद्यथा मधुत्रिपसं- पक्ता्नमनादेयमिति, एवं सुखं # दुःखानुपक्तमनादेय- मिति॥ २॥ इति सप्रयोजनाभिपेयप्रकरणम्‌

वथाऽप्यभेद एव पञ्चम्यर्थः अपवगषदं बा तद्न्यवहारपरम्‌ अनन्तरपदेन जन्मान्तरमेव परामृह्यत इति तु व्याख्यानं दुःखपदवैयथ्यौपत्तः दुःखानु- त्पचेश्वरमदुःखध्वंसमप्रयोजकत्वं करप्यत इत्याशयेनेदमित्यपि कथित्‌ २॥

इति सूत्रहृत्तो सप्रयोजनाभिधेयपकरणमर

# अनुषङ्गो द्यविनाभावः यत्रैकं तत्रेतरदिति अथवा समाननिमित्तताऽनुपङ्गः यान्येव सुखसाधनानि तान्येव दुःखसाधनानीति समानाधारता वाऽनुषद्गः | यत्र सुखं =

तत्र दुःखमिति समानोपम्यता वाऽनुषङ्गः येन सुखमुपठभ्यते तेनैव दुःखमिति चतु- धौऽलुषङ्गो बेोभ्यः

ख. शथायथंवे०। क, स, (दष ख.ति। यव | ख. इुःखहपृक्त ग, दुःताक्त°

१४ बात्स्यायनभाष्यविश्वनायटृ्तिसमेतानि- [ भभ्या० आ्दि०

भा०~-ज्रिविधा चास्य शालस्य परवृत्तिः, उदेशो लक्षणं परीक्षां चेति तत्न नामधेयेन पदाथेमात्रस्याभिधानमुदेशः तत्रोदिष् स्यातत्वब्यवच्छेदको धर्मा लक्षणम्‌ रक्षितस्य यथारक्षणमुष- पथते वेति ममाणेरवधारणं परीक्षा तननोदिष्टस्य प्रविभक्तस्य लक्षणमुच्यते यथा प्रमाणानां मेयस्य उद्दिष्टस्य रक्षितस्य विभागवचनम्‌ यथा छटस्य--“ वचनविधातोऽथैविकसो- पपस्या छलम्‌ ( १।२ ५१ ) ' तशध्िविधम्‌ ` ( १।२। ५२ ) इति अथोदिष्टस्य # विभागवचनम्‌-

पत्यक्षानुमानोपमानशब्डः प्रमाणानि

अक्स्याक्षस्य +परतिविषयं इत्तिः भत्यक्षम्‌ बृ्तस्तु सनिः कर्षो हानं वा यदा संनिकष॑स्तदा ज्ञानं भरमितिः। यदा कषानं तदा हानोपादानोपेक्षाबुद्धयः> फलम्‌ अनुमानम्‌ मितेन रिङ्केन टिङ्किनोऽथंस्य पश्वान्मानमनुमानम्‌ + उपमानं सौरू- प्यज्ञान यथा गौरवं गव्रय इति सारूप्यं तु सामान्ययोग;

` वृं०--अय यथोदेश्ं लक्षणस्यपिक्ितत्वास्रथमोदिष्टममाणं लक्षयति बिभ- लते | तत्र तद्रति तत्मकारकत्वरूपरकषौविरिषट्ानं पर्न्दविशिष्टेन माधातुना भत्याय्यते। तत्करणत्वं भमाणत्वम्‌। ब्ञानं चाजनानृभवो विवक्षितस्तेन स्पृतिकरणे

# विभाग्याप्युदेश शएवान्तमीवा्रिविधा चस्य शाच्रस्य ्रृत्तिरियनेन सह विरोधः| विभागेऽपि पदाथमात्राभिधनेनेदशरक्षणसचवात्‌ विभागकरणं प्रमाणान्तर- स्वशङ्कानिवृच्यथम्‌ लक्षणेनेतरम्यावृत्तपमेबोधनेऽपि प्रमाणान्तर्‌ाभावबोधनस्याशञक्यला- दिति बोध्यम्‌ | + प्रतिगतमक्षं प्रप्यक्षमिति प्रादिसमाप्ः | माष्यं तु फटितार्थकथनपरम्‌ } अन्यथाऽन्ययीमावप्तमासाश्रयणेऽशषस्येति षष्ठथनुपपत्तिः स्यात्‌ | अभितःपरितः इति द्वितीयपित्तेरिति भावः > संनिकपस्य व्यापार प्रमितिः फलम्‌ ज्ञानस्य व्यापारे हानादिवुद्धयः फटमिति विवेक्तम्यम्‌ + अत्र यत॒ इत्यध्याहारः तेनानुमितिकरणमूत्‌- लिङ्गपरामशौमिधानात्तस्य प्रमाणतोपपद्यते अनुमियभिधाने तु प्रमाणता नोपपदयेत हानादिवुद्धिकारणत्वादुमितेरेव प्रमाणतेति यथाश्रुतमेव वा भाष्यं व्यस्येयम्‌ |

१ग. शस्य त०। रक, ग, द्द्नाथः। तर. ग. प्मीप्य। त, ग, पापीयं

[ भध्या०१ अदहि०१ }] गौतमपणीतन्यायसूत्राणि १५

शब्दः, शब्धतेऽनेनायं इत्यभिधीयते हाप्यते उपरुभ्धिसाधनानि माणानीति समाख्यानि्वंचनसामथ्यांदरोदधव्यम्‌ भ्रमीयतेऽने- नेति करणा्थाभिधानो हि भमाणशब्दः तद्विशेषसमार्याया अपि तथैव व्याख्यानम्‌ कि पुनः प्रमाणानि प्रमेयमभिसंप्ल- वन्ते, अथ प्रमेयं व्यवतिष्ठन्त # इति उभयथा दशेनम्‌ अस्त्यात्मेत्याप्षोपदेश,त्मतीयते तत्रानुमानम्‌-- इच्छद्रेषप्रय- त्नसुखदुःखङ्गानान्यात्मनो लिङ्खमिति (१ १।१०)। भत्यक्ं युञ्ञानस्य योगसमाधिजमात्ममनसोः संयोगविशेषादात्मा भत्यक्ष इति अग्निराप्नोपदेश्षात्मती यतेऽत्राभिरिति प्रत्यासीदता धूमदशनेनानुमीयते भरत्यासन्ञेन मयक्षत उपरभ्यते व्यवस्था पुनरप्िहोतरं ज॒हुयात्स्वगेकाम इति लौकिकस्य स्वर्ग लिङ्कदशषेनं भत्यक्षम्‌ स्तनयिल्नुशब्दे श्रूयमाणे शब्दोह- तोरलुमानम्‌ तत्र प्रत्यक्षं नाऽऽमः पाणौ प्रत्यक्षत उष- छभ्यमाने नानुमानं नाऽऽगम इति सा चेयं प्रमितिः परत्यक्षपरा। जिङ्ञासितमर्थमापतोपदेश्ञात्मतिपद्यमानो लिङ्खदशेनेनापि बुभुतसते। खिङ्कदशनानुमितं प्रत्यक्षतो दिदृक्षते भरत्यक्षत उपलब्धेऽथ जिङ्गासा निवतेते पूरवोक्तयुदाहरणमभ्रिरिति प्रमातुः प्रमा तव्यऽथे प्रमाणानां संकरोऽभिसंप्टवः असंकरो व्यव्‌- स्थेति ३॥

(>

इति त्रिसूत्रीभाष्यम्‌

नातिव्याप्तिः रक्षितानां प्रमाणानां विभागः प्रत्यक्षानुमानोपमानक्षब्दा इति विभागस्योदेश्च एवान्तभतत्वादयं विशेषोदेशः। भत्येकलक्षणं तु वक्ष्यते ३॥ इति तिसूत्रीवत्तिः समाप्ता

# एकेकस्मिन्प्रमेये बहनां प्रमाणानां व्यापार एकैकस्यैव वेयः

~---------

--- - ---- -- -----_-~--~~------------+

१. संभरोऽ। २१, स्मो ग्य

१६ षात्स्यायनमाष्यविश्वनायद्रत्तिसमेतानि- ( जध्या०१ अषि०१]

भा०--अथ विभक्तानां लक्षणवचनमिति- इन्दियाथसंनिकषो सननं क्षानमबग्यपदेश्यमप्य- भिचारि व्यवसायात्मकं प्रत्यक्षम्‌ ४॥ इ्दरियस्यार्थेन संनिकपादुत्पद्ते यज्ज्ञानं # तत्परयक्ष्‌ तर्हीदानीमिदं भवति ' आत्मा मनसा संयुज्यते मन ॒इद्ियेणे- द्दियमेधन " इति + नेदं कारणावधारणमेतावत्मत्यक्षे कार णमिति, कितु विशिष्टकारणवचनमितिं > यत्मत्यकषङ्गानस्य

०-अथ विभक्तानि यथाक्रमं लक्षयितुमारमते। तत्र भतिगतमक्ं मरत्यक्षामेति योगादिन्दियवाचफल्रासत्यक्षश्ष्दस्य भरस्तुतत्वा्च करणलक्षणस्य प्रमिति. खक्षणे यथ्प्यनुचितं तथाऽपि यतं ॒इत्यध्याहारेण भरतयक्षप्माकरणलक्षणे घाच्ये तदेकदेशममास्वरूपे ज्ञाते तत्करणत्वं सुङञेयमित्याशयेन वा संगमनी पम्‌ आत्ममनःसंयोगजन्यसुखादिवारणाय ज्ञानमिति यद्यपि तजन्यतज्ज्ञानमा- भेऽतिग्या्षिरीश्वरमत्यक्षे चातिव्यापनिस्तथाऽपि साक्षा्करोमीत्यनुव्यवसाय- लिद्धसाक्षाच्वनःत्यवच्छिन्ने ज्ञानमित्यन्तस्य तात्प्ेम्‌ यद्ेन्धियायसंनिक- पोत्पन्नामिति सावधारणम्‌ इन्दरियार्थसंनिकपातिरिक्तानुत्प्मंतिरिक्तं चात्र ञानं तेन जञानाकरणकमित्यथः मवारकमव्यभिचारीति भ्रमभिन्मित्यथैः

# अत्र यत इयव्याहय यत्तदोर्नियाभिसंवन्धत्तपलयक्षमिति प्रमागवाचि प्रय- क्षपद्‌ योजनीयम्‌ संनिकर्भप्तु षोढा भिदयते संयागः संयुक्तसमवायः संयुक्तसमवेत . समवायः समवायः समवेतसमवायः विरोषणविशेष्यमावश्वेति द्रग्यप्रयक्े संधीगः ्रन्यगतरूपादिपर्यक्षे संयुक्तसमवायः रूपादिगतप्तामान्यप्रव्यक्षे संयुक्तसमवेतसमवायः शब्दप्रत्यक्षे समवायः तद्रतस्तामान्यप्यक्षे समवेतसमत्रायः समवायामवयोरषिंशेषग.- विरेष्यभावः | + इन्द्रियां संनिकर्मेति | > कारणावधारणं कारणान्तरम्यवच्छेदः | विि- टकारणमताधारणक)रणम्‌ अआ्ममनःसंयोगघ्य ज्ञानमात्रे प्रति कारणवाह्टक्षणेऽप्रवेश इति भावः इद्धियमनःसयोगस्य चेद्धियधसनिकर्षकथनेनैवरोक्तवान्मानसे सुखादि- साक्षात्कार इन्दियाथसंनिकपंसचेऽपीदियमनःसंनिकप्रौभविनानग्यापकलाद्राऽनुक्तिः अत एव विषयप्रकाशसंयोगस्य विषयगतानां रूपमहनिकद्रग्यवानामनुक्तिः तेषरामन्यापक्र- तरात्‌ | संछतारघ्च चासंधिरणलामाबात्‌

[ अध्वा०१ माहि०१}) मौतपपणीतन्यायसुत्रानि। ९७

विरिष्टकारणे तदुच्यते, यत्तु समानमनुमानादिङ्ञान॑स्य नं तभिव- तैत इति मनेसस्तहन्दियेण संयोगो व॑क्तम्यः # भिश्रमानस्य भत्यक्षहञनस्य नायं (भिद्यत इति ¬+ समानस्वा्ोक्त इति यावद बै नामपेयशब्दासतैरथसपररयथोऽथसंमत्ययास्च भ्यव- हारः तजेदमिग्द्ियाथसंनिकषौ दुत्य्नम्थज्ानं रूपमिति बा रस इस्येषं वा भवति रूपरसशषब्दाथ वरिषयनापधेयम्‌ 1 तेन ष्यप- दिश्यते ज्ञानं रूपमिति जानति रस इति जानीते नामधेयक्ष- ब्देन व्यपदिष्यमाने सच्छान्दे प्रसज्यतेऽते आई-अग्यपदेशय- मिति यदिदमनुपयुक्ते शम्दाथसंबन्धेऽथेज्ञाने तन्नामघेयक्षब्देन [ ] = व्यपदिश्यते, > गृरीतेऽपि शम्दाथेसेबन्धेऽस्याय- स्याय शब्दो नामधेयमिति यद्‌ तु सोभ्य गृहते तदा तत्पु

इदं चांऽऽरिकश्रमस्यालक्ष्यस्वेन खष्यत्वे तु तद्रति तत्पकारकत्वम्‌ निविक-

भ~

च्चुमश्रोबणादिभेदेन + समानघं चाऽऽपमनःसथीगेन रूपज्ञानं रसङज्ञान- मिति विषयेणामिरापवन्मनसाऽभिलापाभवःत्‌ अतीन्धियवृत्तिताद्वा विषयावृत्तिलवदा मनोवत्तिखिद्रेति मावः > अयमभिसंधिः सामानाधिकरण्येन शब्दात्मकतवं रूपादी नामभिधौयमानं शब्दबरह्मात्मकत्वमुच्यते श्रूयमाणमे।रित्यदिपदभेदात्मकघं वा ताव दादयः कलः खस्वस्मदादिसमस्तदशेनपधातिवृत्तेन शम्दबहमणा स्पादीनामक्ति सामानाधिकरण्यप्रतीतिटौकिकानां शरुधमाणशब्दसामानाधिकरण्येन तु तादस्म्यप्रत्तधनेऽनुप- युक्तशब्दसेबन्धस्य बारमृकदे रूपादिज्ञनिद नास्ति श्रुयमणशब्दगन्धोऽपि प्रागेव तु तत्सामानाधिकरण्यम्‌ तु तेषामपि प्ररमवीयशन्दभावनानुगमेन तत्सामानाधि करण्य- मिति साप्रतम्‌ खट रूपायामनः शब्दस्य रखूपादिपैरयेन विशयं संभवति युगप शयवशयरूपविरुद्रधयोगेण भेदप्रसङ्गात्‌ वैश्ये त॒ व्युत्पन्व्दव्युतन्नोऽपि शब्देन वहेत्‌ तु संबन्धग्रहणमयेक्षेत तदाल्पादन्यद्राचकत शब्दानां यत्र सत्रन्ध- ्रहपक्षा भवेत्‌ | तादान्येऽपि कल्पितमेदानां वाच्यवाचकभावः तथा सति सामानाधिकरण्यं स्यात्‌ | यसि संभवो मेदकल्पना सामानाधिकरण्पप्रथा चेति तस्मादल्युत्पन्नानामस्ति शन्दरहितं रूयादिषुं निर्भकल्पकं प्रयक्षमिति > वेत्ररमब्यु- सयन्नानामेव निर्विकल्पकं शब्दरहितं प्रयक्षं कितु व्युघ्पनानामप्यस्त यमिमे्याऽ$ह्‌ गृ तेऽ- पीयदि `

१८ बात्स्यायनमभाष्यविश्वनाथटत्तिसमेताने- [अध्या० आहि०९]

परस्मादथ्ञानान्न पिशिष्यते तदथविह्वानं तादगेव भवति तस्य त्वथह्ञानस्यान्यः समाख्याशब्दो चस्ति, येन प्रतीयमानो व्यव- हाराय कल्प्येत चामतीयमानेन व्यवहारः तस्याज्ञेयस्या- थस्य संज्ञाशब्देनेतिकरणयुक्तेन निर्दिरयत रूपमिति ज्ञाने, रस इति ज्ञानमिति तदेवमथंज्ञानकारे समाख्याशषब्दो व्याभि- यते ग्यवहारकाख तु व्याप्रियते तस्मादशाग्दमये्नानमिन्दि- यासंनिकर्षोत्पन्नामिनि ग्रीष्मे मरीचयो मोमेनोप्मणा संसगः स्पन्दमाना दूरस्थस्य चक्षषा संनिकृष्यन्ते तत्रन्दियाथंसंनि- कपषोदुदकङ्ञानुत्पद्ते तरच पत्यक प्रसञ्यत' इत्यत आद्‌-- अव्यभिच।रीति यदतसिपिस्तदिति तद्रयभिचार यत्तु तस्मि- स्तदिति तदव्यभिचारि प्रत्यक्षमिति दुराच्चक्षुषा ह्ययमथ प्यन्नावधारयति धूम इति वा रेणरिति वा वदेत्तदेतदिन्धिया- येसंनिकरषरपन्नमनवधारणततानं प्रत्यक्षं प्रसज्यत इत्यत आह- व्यवसायालमकपिति च्चैतन्मन्तव्यम्‌ , आत्ममनःसंनिकरषजे- वानवधारणज्ञानमिति चक्षुषा ह्ययमथ परयन्नावधारयति वैया चेन्दियेणोपरग्धमर्थं मनसेपलमते एवमिन्दियेणानव- धारयन्मनसा नावधारयति यच्चैतदिन्द्ियानवधारणपूत॑कं मनसाऽनवधारणं तद्विशेषायेक्षं विमशेमत्रं संश्ञयो पूरवेमिति सपत्र मत्यक्षविषयो ज्ञातुरिन्धियेण व्यवसायः पशचान्मनप्ताऽनुग्य- वसायः उपहतेद्धियाणामनव्यत्रस(याभावादिति आत्मादेषु सुखदिषु पररयक्षलक्षणं वक्तव्यम्‌, अनिद्धियाथसेनिकषेजं हि तदिति इन्द्रियस्य वे सतो मनस इन्दियेभ्यः पृथगुपदेशो धमेभेदात्‌ भातिकानीन्दियाणि नियतविषयाणि सगुणानां चेषापिरददरियभाव इति मनस्त्वभौतिकं # सववरिषयं नास्य

द्पकस्य लक्ष्यत्वे तदभाववति तदभकारकत्मथैः तस्य ॒विभागोऽन्यपदरेयं

(८

मनः सववेषय स्मृतिक्ररणततयागाधारतादात्मव।द्य्दुमनि बाधरम्‌ | सुख- ्राहकक्तयोगधिकरणवत्सिमपतन्धियाधि ्ानृखच्राऽऽमवदियपि वोध्यम्‌

ख. नासीति ये ल. चेतः | २७. यधा क, 'न्दियक्णां चेति

( अध्या०१ आदहि०१] ` गोतपप्रणीतन्यायसूत्राणि। १९

सगुणस्येन्द्रियमाव इति सति रबेन्द्ियाथसनिक्पषै संनिधिमसं- निधि चास्य युगपञ्जञानानुत्पत्तिकारणं वक्ष्याम इति मनसे- न्दरियभावान्न वाच्यं लक्षणान्तरमिति तन्त्रान्तरसमाचारा- च्चेतत्पत्येतव्यपिति परमतमप्रतिषिद्धमनुमतामिति हि तन्त्रयु- क्तिः व्याख्यातं प्रत्यक्षम्‌ (व ( +अथ ततपपु्वकं ्तिपिधमनुमानं पूष- 4 (ज वच्छष्वत्ामाचयता द्वच [8 ¢ ® ^~ च)

भा०-तत्पत्रकपित्यनेन लिङ्गरिङ्किनोः सेबन्धदशेन लिङ्गदशनं.

---= ----- =

"अ

व्यवसायात्पकमिति निर्वि मित्यथः ४॥ वृ ०-अनुमानं लक्षयति विभजते | आनन्तयवोधकाथशचब्दो हेतुहैतुमद्धावसं

# शाच्रान्तरषु मनस इन्दियलमुक्तमत्र दृमितमतस्तस्य सखमतेऽपीन्धिरतमि- एमियनुमीयत इति भावः | + अयेलय'नन्तरथे उक्त प्रयक्षमनुमानस्य देतुरिपीदानीमनु- मानं हेतुमद्न्युघायत इलधै; > अत्र विग्रहत्रयं बोध्यम्‌ | तत्‌ पूर्वं यस्य तदिदं त्पवैकम्‌ ते पूर्वै यस्य तदिदं ततपू्ैकम्‌ तानि पूणि यस्य॒ तदिद्‌ तत्पूवैकमिति तत्र यदा तानीति विग्रहस्तदा समस्तप्रमाणाभिपतवघाससवैप्रमाणपूतैकलवमनुमानस्य बजितं भवति पररम्पर्थण पुनस्तत्प्रयक्न एव व्यवतिष्ठत इति तपृवैकलवमुक्तं भवति यदाऽपि व्रवेकात्ते पूय यस्येति ते दवे प्रक्षे पूर्वै यस्य प्रक्षस्य तदिदं तलृवैकं प्रयक्षमिति | ते चद्व प्रयक्षे िद्गटिगद्गिसंवन्धदलंनमायं प्रयक्षं टिङ्गदशनं द्वितीयम्‌ बुभुत्सावतो दवितीयालिङ्गदशेनाप्संस्काराभव्यक्तयुत्तरवः,टं स्मृतिः स्मृखनन्तरं पनठिज्गद्च॑नमयं धूम इति तदिदमन्तिमं प्रयक्षं पूवम्धां प्रसन्नाभ्यां स्म्य चानुगृह्यमाणं परामररूपमनु- मानं भवति | यदा पुनस्तपू यस्य तदिदं तदृवैका^ति तदा भेदस्यातिवक्षितलालिङ्गलि- ्िसंबन्धदशैनानन्तरं दटिङ्गदसनसबन्धस्मृतिमिर्द्परामशे) परिक्तिष्यत इति तारय बोध्यम्‌ अत्र पू्रसूतराज््ञानपदमलुवतैनीयं तेन प्रयक्षपूवकं ज्ञानमनुमानभिति क्षणं पयैवसन्नं तेन प्रयक्षजन्ये संस्कारे नातिन्यात्ति।ति बेोष्यम्‌ > अत्र टिद्गस्य प्रसिद्धस- संदिग्धभेदेनानुमानस्य तरैविध्यान्तरं बोध्यम्‌ प्रसिद्धं नाम पक्षे व्यापकम्‌ सन्नाम सजातीयेऽस्तीति असदिग्धं नाम सज।तीयाविनाभाव्रीति बोध्यम्‌

कल्पक सिकरप्कं चेति द्विविधं प्रत्यक्ष

------ ------ --~*

ख. (तत्पतिपत्तम्यः

२० वात्स्यायनमभाष्यविश्वनाथवृत्तिसमेतानि- [अध्या० हि०१]

चाभिसंबध्यते लिङ्कशिङ्गिनोः संबद्धयोदशनेन लिङ्गसमृतिर- भिसंबध्यते स्मृत्या लिङ्गदशचनेन चामत्यकषोऽर्थोऽनुमीयते पवंवदिति यत्र कारणन कार्यमनुमीयते यथा मेधोन्नत्या भविष्यति वृष्टिरिति शेषवत्तत्‌ यत्र कार्येण कारणमनुमीयते पर्वोदकविपरीतमुदकः नाः पणैत्वं रीघरत्वं दृष! सोत सोऽनुमीयते पता वृष्टिरिति सामान्यतो टट, वज्याःूै- कमन्यत्र टषटस्वान्यत्र॒दरैनमिति यथा चाऽऽदित्यस्य, तस्मादस्स्यपरत्यक्चस्याप्य।दित्यस्य + त्रज्येति अथ वा

मतिसूचनाय तत्पुवकं मरत्यक्षपुवेकभ्‌ परत्यक्षं भर्यक्षविशचेषो व्याप्त्यादि. विषयकः ।: तेन व्यापनिपैरिष्टपक्षधमेताज्ञानजन्यतवै लभ्यते अनुमानम्‌ अनुमितिय॑त इत्यध्याहारेण करणलक्षणम्‌ अथवा करणलक्षणमेबेदं

‰& कारणज्ञानेन कायौनुमानं कारणसामानाभिकरण्येन वा॒कयनुमानं विव क्षिते कारणङ्खानमत्रेणाव्यापककार्थ्ञानासभवात्तयोव्य॑धिकरणलाच धतु कार्यं कारण. विकेषगलेनोपयुक्तं गुणभूतमनुमीयत इति सूत्राथैः एत॑ शषदिलयत्रापि कायेदशैनेन कारणं कायैस्यङ्कभूतमनुमीयत इति ज्ञेयम्‌ + आदियो देकान्तरप्रातिमान्द्रभ्यत्रे सति यनृद्धिमलययाधेषयले सति प्राङ्मुखोपलम्पले सति तद्मिमुलदेशसंबन्धमुद्ियालु- लन्नपादविहारस्य प॑श्य तप्रययविषयलवान्मण्यादिवदियनुमानं बोध्यम्‌ तस्मययविष- यत्वादिव्युस्यमने पुरःस्थिते स्थाणौ व्यभिचारः सोऽपि हि प्रयमिज्ञनविषयो भवति परं तु तत्रैव स्थितस्तत्निवृ यध परि येदयुक्तम्‌ | तथाऽपि गुणादिषु ग्यभिचरस्तक्न्रिस्य्थ द्रन्यतव सतीति तथाऽपि प्रदीपप्रभासु व्यमिचःरस्तजिदृ्यथं क्षयुदधप्रययात्रिषयसे सतीति तथाऽपि पृष्ठतोऽस्थितया स्थूणया न्यमिचरस्तनित्यथ प्रा्मुखे पटभ्यत्वे सतीति उपरम्यवं नाम, उपरन्धिकमेता सा चेहातीता विवक्षिताऽम्यथा पूर्वापरजलपिवेखाब्‌- गाहिना तुरिनेडेन व्यभिच।रः यद्यप्ययमपि परास्य ॒त्प्रययवतोऽतिपतितोपर्न्ि कम॑भावस्तथाऽपि तद्‌। नरान्तरस्योपलभ्धः मतण्डमण्डलं व्वस्तचूडावर्म्बि प्रायां कस्यचिदुपलम्भगाचर इति वैषम्यम्‌ | तथाऽपि यदि दृष्ट्व पुरोऽवस्थितस्य पश्चिमामिमुः खस्य प्रासादस्य स्वयमुपनिपय पृष्ठत भवति तदोक्तरक्षणस्य हेतोरस्ति न्यभिचरस्तननि- वृ्य्थमनुत्यन्नपाद ्रिहारस्येद्युक्तम्‌ स्वाभिमुखदेशमुदिर्यादुपननः पादविहारो यस्य तथोक्तः तमुदिदिय ख्यं पद्भयां संचरमाणः प्रासादस्य पृष्ठतो भवतीति भव्रः

---------------~-~-~-=~--*""-"--~---------------------~---------~ -

१क. ग. तथा]

[ भध्या०१ आ्ि०१] मौतमप्रणीतन्वायसूत्राणि २१

र्ववदिति # यत्र यथापूर्वं भत्यक्षभूतयोरन्यतरद्नेनान्यतरः स्यापरत्यक्षस्यानुमानं यथा धूमेना्िरिति शेषवन्नाम परिशेषः प्रसक्तमरतिषेधेऽन्यत्राप्रसङ्गाच्छष्यमाणे संप्रत्ययः यथा सदनित्यमित्येवमादिना द्रव्यगुणकमेणामविरेषेण सामान्य विक्षेषसमवायेभ्यो निभक्तस्य शब्दस्य तासिनद्रन्यकर्मगुणसंशंये द्रव्यमेकद्रव्यत्वात्‌, कमं शृब्दान्तरहेतुलात्‌ यस्तु रिष्यते सोऽयमिति शब्दस्य + गुणत्वप्रतिपत्तिः सामान्यतो दृष्टं नाम यत्राप्रत्यक्षे लिङ्खरिङ्किनोः संबन्धे केनचिदर्थेन लिङ्गस्य सामान्याद्पत्यक्षो लिद्खी गम्यते यथेच्छादिभिरात्मा इच्छा- दयो गुणाः, गुणाश्च द्रग्यसंस्थाना;, तव एषां स्थानं आत्मेति।

तन्नानुमानमिति करणल्युटाऽनुमितिकरणमिति समारुयावलदेव लब्धम्‌ तच व्याति्नानं प्रत्यक्षपूवकं सहचारमरयक्षपुवक विभजते निविधामिति पूर्व कारणं तद्रतत्िङ्गकं यथा मेधोन्नतिविशेषेण वृष्टधनुमानम्‌ शेषः कार्यं तदटिङ्गकं दोषपवद्यधा नदीवृद्धधा वृषटयनुमानमू्‌ सामान्यतो ष्टं का्यकारण- मिन्नलिङ्ककं यथा पृथिसवेन द्रन्यत्वानुमानम्‌ अथवा पूर्वमन्वयस्तद्रतकेव-

# पूर्व तु मतुप्रययं गृहीत्वा म्याह्यातमिदानीं तु ब्तिषययं गृहीघा व्यार्ूयायत इति भावः साध्यतावच्छेदकरूपपुरस्करण हेतुतावच्छेदकरूपपुरस्करेण यत्र व्याप्तिग्रह भवति तत्ूवरेवदनुभानम्‌ पेते धूमेन बह्नौ साध्ये धूम्ववहिवपुरस्करिणेव व्य्िगृही- तत्वात्‌ साध्यतावच्छेदकधर्मन्यापकधमपुरस्छरिण दित॒तवच्छेरकरूपम्थापकधमेपुरस्का- रेण ध्पात्तिग्रहे तु सामान्यत दृष्टम्‌ यथा--इन्छारिभिरामनि सध्ये सति, दच्छरात्वासत्कयापकाम्थां गुणलद्रन्यत्वाभ्यां व्याप्तिग्रहः | दोषवदनुमानं तु प्रसिद्ध पक्षेऽसिद्धश्यतस्मेदस्य साधकमनुमानं बौध्यम्‌ + इदं तु परिरोषस्योदाहगरणं नाऽऽद- रणीयम्‌ केवर््यातिरेकिणो हि नामान्तमिदे परिशेष इति एष ॒पुनरन्वयन्यतिरेकी ्रव्यकमान्यत्वे सति सदाद्यभेदृष्य सपक्षे पादौ सरवाद्धिपक्षे सामान्यादावमावात्‌ तस्मद्‌ततश्नतासाधनमिच्छादीनां परिरेष्रोदाहरणं द्रष्ट्यम्‌

ख. श्यः ।न। क. तेषां ग. तयद

२२ वात्स्यायनमाप्यविश्वनाथतरृत्तिसमेतानि-- [अध्या०१ आहि ०१)

विभागवचनादैव निबिधमिति सिद्धे भन्रिषिधवचनं महतो महा- विषयस्य न्यायस्य रघीयसा सूत्रेणोपदेशात्परं वाक्यलाघवं मन्यमानस्यान्यस्मन्वाक्यरायत्रेऽनाद्रः तथा चायमित्थमूतेन वाक्यावकल्पेन प्रवृत्तः सिद्धान्ते छले शब्दादिषु बहर समा- चारः शास्र इति + सद्िषयं प्रत्यक्षम्‌ सदसद्विषयं चानु- मानम्‌ कस्मात्‌ चकारयग्रहणात्‌ तिकाखयुक्ता अर्थां अनु. मानेन गृह्यन्ते, भवरिप्यतीत्यनुमीयते भवतीति चाभूदिति ! असच्च खलतीतमनागतं चति ५॥

तिरेकीत्यथेः यथा पृथिवीतरेभ्यो भिद्यते गन्धवच्वादित्याद्‌ सामान्यतो दृषटमन्वयन्यतिरेकि यथा वहिमान्धूमादित्यादि

(^~ (^~, ^~ ति 10 [ शसि ^ ^~,

विधमिति नियमार्थम्‌ अनेकधा मिन्नस्यानुमानस्य त्रिविवेन पृवेवदादिना संग्रह इति नियमं दशयति कथमनेकधा भिन्नमिति चेदुच्यते अन्वयव्यतिरेकि द्विधा

सजातीये सदेव सदसच अन्वय्यपि द्वितरैव | एवं ग्तिरेक्येकरूपं सपक्ष[भावात्‌

नैः

[0

तदिदं पधा भिन्नमनुमानं काटमेदेन प्वदशधा मवति तदपि पुनः पुरुषेदायुवि - धानालष्टिमेदं भवति तस्य वान्त्गणिकोऽनन्तभेद इति बोध्यम्‌ क्रमेणोदाहरणानि प्रतिप.यन्ते अनियः शब्दः कृतकलादिति सपक्षे सदेव अनिः शब्दोऽस्मदादिप्रय- व्ननान्तर्यथकत्वादिति सपक्षेऽसदेव ] यथा परमाण्वादयं; कस्यचिप्रयक्षाः प्रमेयलाद्घट- दिवदिति तथा सपक्ते सदसत्‌ तथा तत्रैव साध्ये सादूघटादिवदरिति मृतमविष्यदरतेमा- नमेदैल्नैकाद्यं कालभेदः पुरपनेदस्तु प्रतिपरन्नोऽप्रतिपननः संदिग्धो विपयैस्तश्वेति वार्ति- ककाररहस्यम्‌ + सन्नाम वर्तनानम्‌। असनामातीतानागते प्रयक्षं हि रौकिकं वतमान विषयमेव अनुमाने तु त्रकःल्यविपयम्‌ यरयुपि प्रक्षमप्यतीतानागतयोः संप्रति निषरेय- योनिपेधे वतेमानमसद्विषयं तथ[ऽपि निषेध्यो: प्रवर्तेत इलेतावंतेव सद्विषयत्वमुक्तम्‌ अनुमानं तु तयोरपि प्रवतत ईत्येतावताऽसद्विषयत्वमुक्तम्‌

[ अष्या०१ आद्ि०१ ] गौतमप्रणीतन्यायसूत्राणि। २३

भार-अथोपमानम्‌-- परसिद्धसाधरम्यास्साध्यसाधनमुपशू्मानम्‌

्रह्ञतेन सामान्यात्मज्ञापनीयस्य प्र्ञपनयुपपानमिति यथा भरेवं गवय इति पुनरत्रोपमानेन क्रियते यदा खलयं गवा समानधरम प्रततिपद्ते तदा भरत्यक्षतस्तमर्थं प्रतिपद्यत इति

व° -उपमानं लक्षयति प्रसिद्धस्य पूवरममतस्य गवराद्‌; सधषम्यत्सिादश्या- तञ्ज्ञानात्साध्यस्य गवयाद्पदबाच्यत्वस्य साधन स्िद्दरुपमानमुपामातयत्‌

# अत्र यत इत्यध्याहारः साधनं नाम सिद्धिः तथा वाक्पाथेः-यतः प्रमा णाप्साध्यस्य संज्ञासंज्ञिसंवन्धस्य साधनं सिद्धि्िश्चयस्तदुपमानं प्रमाणम्‌ | तत्र हेतु प्रतिद्धसाधम्यदिति अस्याधः-प्रसिद्धस्य पूवस्य गवदिः साघम्भस्य साद्दयस्य ्ञानादिति अत्रोपमानरक्षणे प्रसिद्धसाधम्यौदित्यस्यामवि प्रपयक्नादिसाधने सुखादि. साधने षटेऽतिन्यापतिस्तनिवरचय्थं तत्‌ ययपि प्रसिद्धसाधम्ध॑नुपमानमिन्युक्सवोपमीयतेऽने- नेति करणब्युखस्या प्रमाणविजशेषभिधायिनोपमानपदेन सामानाधिकरण्पात्कारकलरभस्त" थाऽपि तदामासनिरासार्थं साध्यसताधनपदोपादानं वेध्यम्‌

ञत्रदं बोध्यम्‌ प्रसिद्धसाधम्यौदिलयत्र श्रुतिमयी प्रयक्षमयौ चेति प्रसिद्धिरभयी बोध्या ततर श्रुतिमयी यथा-‹ यथा गौस्तथा ग्यः इति प्रयक्षमयौ यथा- गोसादस्यविशिष्टोऽयमद्शः पिण्डः इतिं ततर प्रयक्षमी प्रसिद्धिरागमाहितस्मृय- पक्षा समास्यासंबन्धप्रतिपत्तिहेतुः ययपि यथा गरं गवय इत्येतस्मादपिं गोसाद्द्यस्य गवयः समस्येति शक्यमवगन्तुम्‌ | खलु प्रयश्च एव॒समाख्याकमे | समानजातीय- व्यवच्छिन्ने हि तद्भवति त्च यदि मानान्तरेणापरि तथाञवगम्यते कष्तत्र॒ संज्नाकम निवस्पेत्‌ गोसादस्येन चोपटक्षितः पिण्डो इति सवैनाश्ना परमृष्टः शक्ये घटा- दिम्येऽसमानजातीयेभ्यो महिषादिम्यश्च समानजातीतरेम्भी व्यवच्छिन्नोऽनगन्तु गवयस्त- थाऽपि यावदयमसौ गवय इति साक्ष्प्रतीते संबन्धिनि संज्ञां निरेशयति तावद परिः प्टुतमतिः प्रमाता कंचित्छल्‌ द्रध्यामि तादशं पिण्डं यत्र मवयसं्ञं प्रतिपत्स्य इति प्रोसपुक एवोदीक्षेत ] चासौ वाक्यमात्रसहायोऽप्रयक्षी कृतगेसदशपिण्डोऽयमसो गघ- यास्य इति प्रतिपत्तुमहति तथा व॑क्थं पिना प्र्यश्षवात्रादसौ गवयाख्य इति प्रति पत्तं नाति तक्नादागपप्रयक्षाम्यामन्यवेदमागम्मृतिपहितं सद्रदङ्खानमुपमानाल्यं प्रपाणमास्येमिति 1

२४ वारप्यायनमप्यििशवनाथनृत्ति षमेतानि - [अष्या० महि०१]

समाख्यासंबन्धप्रतिपत्तिरुषमाना्थ इत्याह यथो गौरेवं गवयं इत्युपमाने प्रयुक्ते गवा समानधमममथमिन्दियायसंनिकषादुपखभ- भानोऽस्य गवयश्ब्दः सहेति संत्ञासंहिसंबन्धं प्रतिपद्यत इति यथा मुद्रस्तथा युद्धपणीं यथा माषस्तथा माषपणीत्युपमाने प्रयुक्त उपमानात्संज्नसंहिसंबन्धं भरतिपद्यमानस्तामोपधीं भेषज्यायाऽऽ- हरति एवमन्योऽप्युपमानस्य लेके विषयो वबुमुत्सितव्य इति

भा०-अय शब्दः- आप्तोपदेशः शब्दः आपः खलु +साक्षात्कृतधमा यथाृषटस्यायेस्यं चिख्यापयि.

~

इत्यध्याहारेण करणलक्षणम्‌ अयव साध्यस्।धनमिति करणरयुटा करण - लक्षणमेबरदम्‌ अत्र वैधम्योपमितिमपि मन्यन्ते टीकाटरतः यथा चाति दीर्ग्ी्रतादिपष्वन्तरवेधम्यज्ानादुष् करभपद वाच्यताग्रहः एवमन्योऽप्युप- मानस्य विषय इति माष्यम्‌ तथा मुद्रपणीसदुश्योषपरी विषं इन्तीत्यति- देशषवाक्यारये ज्ञाते मुद्रपणीसादुश्यङ्ञाने जात इयमोषधी विषहरणीत्युपमित्या विषयी क्रियत इत्यादि

वृ०-शब्दं लक्षयति शब्द इति रक्ष्यकथनभ्‌ तदर्थः प्रमाणशब्द इति

नअतो नामानुमव्रेन वस्तुत्वस्य कत्थन निश्वयत्रानयुराग। दिषरा।दपि नान्यथावादी यः इति पतञ्जकिः + सु्डेन प्रमाणेनवधारिता अथौ येन स्ताकृतधमीं यथादृषटस्येत्यनेन म्सरितया विपरीतोपदेशो नित्रारितः चिष्यापयिषप्रेधनेनाकृपाल्स ~ करते निर्वाति प्रयुक्तो नामेोत्पादितप्रयःनः अनेन चाठसत्वं निवरेतम्‌ तथाऽपि स्थानकरणपाटवामातेन व.निष्पादनासामध्य॑नाऽऽपतः प्रसञतेयत आह--उपदेषटेति स्थानकरणपाटवरवानियर्धः ननु राब्दादप्पन्नज्ञानस्य पुर्ष्य प्रहृते सयामर्थोपम्भे सयथतथालनिश्चयेन बोधयितुराक्तवनिश्चपस्तसिन्सति गदतप्रमाणमावपुरुपवचनजनि- तवुद्ो प्रमालम्रहेण प्रवरत्तिरियन्थोन्याश्रय इति चेत्‌ अत्रोच्यते | वक्पस्य वक्पर ज्ञानजननमत्रे सामथ्पयमातग्रह्य परत स्वेऽप्पवितेधादिति नान्यान्याश्नषः

१ग. प्ख क, ख, स्य विद्या”

{ भष्या०१ अद्ि०? ] गौतमग्रणीतन्यायसूत्रानि रथ

षया प्रयुक्त उपदेष्टा साक्षात्करणम्स्याऽऽपिस्तया पर्तत इत्या्नः कष्यायम्लेच्छानां समानं रक्षणम्‌ तथा सवेषां व्यवहाराः भवतन्त इति एवमेभिः परमाणै्देवमनुष्यतिरथां व्यव- हाराः प्रकेस्पन्ते नातोऽन्यथेति

दिविधो दष्टारष्टा्थतात्‌

भा०-यस्येह दृश्यतेऽथः दृष्टाः, यस्यामुत्र प्रतीयते सोऽदृषटार्थः। एवेमृषिलक्रिकवाक्यानां विभाग इति किमर्थ पर्नारदमुच्यते मन्येत ष्टां एवाऽऽप्तोपदेक्षः मभौणमथस्यावधारणादिति

अष्षटा्थोऽपि भरमाणमथेस्यानुमानादिति इति भरमाणलक्षणप्रकरणम्‌

~ 9

आक्षोपदेश् इति क्षणम्‌ आप्तः मकृतवाक्याथेयथाथंज्ञानवांस्तस्योपदै शच इत्यथः भकृतवाक्याथययाथ॑ज्ञानपयुक्तः शब्द इति फठिताथेः अथवा, आप्तो यथाथ उपदेशः शाब्दबोधो यस्मात्‌ श्ाग्दतवं जातिविकेषस्तथा यथाथेशञाबद्‌. ज्ञानकरणस्वमथे; अत्र विञेष्यावृत्यपरकारकत्वतदरति तत्मकारकत्वादिममा- छक्षणानामेकरः रक्षणे परं टक्ष्यतावच्छेदके निवेशनीयमतो नाभेद;

वृ ०-विभजते प्रमाणशब्दः र्दतदुपर्जविभमाणातिरिक्तममाण- €, गम्याथैको दृष्टाथकः शब्द्तदुपजीविपरमाणमात्रगम्यायंकोऽदृष्टाथेकः | तथा द्टायंकत्वादृषटाक्षलमेदास्माणशब्दस्य द्रबिष्यामित्यथः

इति सूभवृत्तो प्रमाणलक्षणमकरणम्‌

# वक्त्रा प्रयक्षीकृतस्याथस्य प्रतिपादकस्तेनानुमितस्य वाऽगस्य प्रतिपादक इति द्विविध एवेति भावः

~~

ण्न ~

ग. "कर्प्यन्ते | ग. "वमपि ख. मायाम ४. ति शतिं प्माणमभाष्वम्‌ <

२६ वात्स्यायममाष्यविश्वनाथवृत्तिकषमेतानि ~ [अध्या० अहि०१]

1 भा०-किं पुनरनेन % प्रमाणनाथजातं भमातव्यमिति तदुच्यते - आत्मशरीरेन्दिपाथबुद्धिमनःप्रवृत्तिदोषपर- . त्यकाफरदुःखापवगास्तु+ पमेयम्‌ तथाऽऽत्मा सवस्य द्रष्टा समस्य मोक्ता + सथः सवीन॒भावी। तस्य भोगायतनं ्षरीरम्‌ भोगसाधनानीन्दियाणि भाक्तव्या इन्द्रियाः भोगो बद्धिः। सवोरथोपरुग्धौ नेन्द्रियाणि प्रभव- न्तीति स्वविषयमन्तःकरणं मनः शररेन्दियायेबुद्धिसुखदुःख- वेदनानां निव्तिकारणं अवृत्ति « दोषाश्च नास्येदं शरीरमपूतेम- नुत्तरं पूप्रशरीराणामादिनास्ति, उत्तरषामपर्वर्गोऽन्त इति

व॒ ०-परमेयं विभजते लक्षयति अत्र तुशब्दः पुनरर्थ तथा चतेषां पुनः भरमेयत्वं तु प्रमाविषयत्वन संयोगादीनामपि प्रमयश्षब्दो हि बादादिशब्द्‌ वत्परिभाषाप्रिशेपेण द्वादशसु भवतेते तत्र भकृषटं मेयं भमेयमिति योगाथः। भकपेश्च संसारहेतापिथ्य।ज्ञानवि पयत्वं मोक्षेत॒धीविषपतवं वा रूढ्या ताव्द्न्यान्यत्वमथेः लक्षणमपि तदेव प्रमेयं किभित्याक्ाङ्न्षायामात्मादथो

=

ददता इत्यतो वचनभेदेऽपि नानन्वयः वेदाः प्रमाणामत्यादावः५वम्‌

# जायभिप्रयेभकवचन प्रकृते हि प्रमेये यथायथं प्रमाणानामुपयोगादिति बोध्यम्‌ + सूत्र तुशब्द एवाथकः अत्मादय एत्र प्रमेया इयथः अत्र प्रमेयपदं प्रमेय मत्रि वर्तते "किंतु यत्तखत) ज्ञायमानमपत्र्साधनं तक्षिन्‌ | तच।5ऽऽमयेपि युक्तोऽन्यय।- गन्यवच्छेदः ] यथ। पार्थं एव धनुर्धर इयत्र। + समस्य द्रष्टा सव्य मेक्तेयतरोभपत्रापि सुखस्य दुःखष्येयादिः अप्राप्तस्य ज्ञानाभावेन सरज्ञत"नुपपततेराह-सभनुभाग्रीति अवु- भवः प्रातिः। > चन श्वरैरेन्दिया्बुद्धिसुखवेदनानां नितत्तिकारणम्‌” इयस्य सबन्ध इति सूच्यते यद्यपि दोषः प्रहतः कारणमूताप्तथाऽि परम्परया शरीरेद्ेयादानां निैत्ति- कारणं भवन्येवेति प्रवृत्तदषयेरेकमेव स्वरूपमुक्तम्‌ उभयोरपि पाथक्भनन सस्य ( १७ ) ( १८ ) सूत्रयोः सष्टमेव नस्येदमियारम्प-म गव यऽन्त॒ इनेन प्रेयमा नस्व स्वरूपं प्रतिपायते तत्र नाद्येदे शररमपूर्वैमनुत्तं॑चेत्यनेन स्वरूपमुक्ख। तस्यैव स्पष्टतया प्रतिपदनं करियते पूतैशरीरणामियदिना अघ्य नामाऽऽमतच्मविदुष सानः अपू नामक्रियमानं पूवं शरं यल कररस्य तदवूवेम्‌

॥।

१क. ग्यप्र | ९क. ग. "वेय ३२ व. गतीः क, ख, कवं इ°। .

( सष्या०१ महि १] गौतमभणीतन्यायसूत्रागि २७

भेत्यभावः ससाधनसुखदुःखोपमोगः फलम्‌ दुःखमिति नेदमनुकुलवेदनीषस्य सुखस्य प्रतीतेः रत्यास्यानं कि तर्हिं जन्मन एवेदं समुसाधनस्य दूःखानुषङ्गाहुःखेनाबिप्रयोग दि विधबाधनायोगाहुःखमिति समाधिभावनमुपदिश्यते समाहितो भावयति भावयमिरविंद्यते निर्विण्णस्य वैराग्यं विरक्तस्यापवगं इति जन्ममरणमपरबन्धोच्छेदः सथैदुःखप्रहमणमपवग इति। अस्त्य- न्यदपि द्रव्यगुणकमेसामान्यविशेषषमवायाः प्रमेयं तद्धेदेनं चापः रिसंख्येयम्‌ अस्य तु तक्छज्ञानादपवर्गो मिथ्याज्ञानात्संसार इत्यत एतदुपदिष्टं विरेषेणति

भा०-तत्राऽऽत्मा तावसत्यक्षतो गर्ते किमाक्तोपदेशमात्रदेब भरतिपद्यते नेत्युच्यते। + अनुमानाच प्रतिपत्तव्य इति कथम्‌-

श्च्छादेषपरयतनसुखदुःखज्ञाना-

न्यात्मनो लिङ्गमिति १०॥

* यञ्जातीवस्यायेस्य संनिकषीस्सुखमात्मोपटज्धर्ास्तञ्जाती- अन्यथाऽपत्मसूत्रे विगतिः स्यात्तथा वक्ष्यते प्रमेयत्वेनेक्यमिति प्रतिपाद्‌- नायान्यतमाज्गानेऽपि नापवगं इति प्रतिपादनाय वा प्रमेयमित्येकवचनमित्यन्ये तञचिन्त्यम्‌ अ्नापि आत्मा शरीरं चेद्दियाणि चाथाश्च बुद्धिश्च मनश भुक्ति दोषाश्च भेत्यभावश्च फलं दुः चापवगेभेति यथावचनं विग्रह वर्णयन्ति | अत्र भाधान्यात्कारणरूपषटूकमभिधाय कायेरूपपमेयपट्कमभिहि- तमू तत्र पूरेपैस्थ प्राधान्यास्थममुदेश्च इति वदन्ति

_वृ०-तन्र भथमेदिष्टमात्मानं लक्षयति। अत्र चाऽऽत्मनः भत्यक्षत्वालिङ्खकथ.

सूम सुखानुक्तिनं॑तदभवरेन अपि तु तस्य दुःखेन माबन्धरयामनभिरतिरक्षण- वैराग्यसिद्धय इति भावः + अनुमानेनावधारितस्याऽऽगमेन प्रतीतौ संवादज्ञनेनाऽऽग- मेऽप्रामाण्यशङ्क। निव्ैत इति भावः > यज्ञातीयस्येखनेन भ्यापतिसमृतिकथनं बेध्यम्‌ तजातीयं पदयननिलनेन पक्षधरमेपनयः तस्मादयं सुखंहतुरत्यनुमायाऽऽदातुमिच्छति.। सेयमियनेन व्यातिम्रहणतःस्मरणपक्षधमेताम्रहणानुमनिच्छानामेकक्ृकत्वं सृचयति भेदे परतिसंधानाभावेन तदनुपपत्तेः यश्चासावेकोऽलुमविता समती चानमाता चेष्रिता एवाऽऽत्मा हाररमेवं भवितुमरति तस्य बाल्यकोमारयौवनवाधकम्देनान्यतात्‌ } नेन्दरियम्‌ इन्दियान्तरगृहीतस्येन्द्ियान्तरेण प्रतिसधानप्रसङ्गात्‌ }॥ नापि मनः तस्य करणववेनैवानुमानादिति बोध्यम्‌

१ब."नचप',

२८

वात्स्यायनमाप्यविन्बनाभदसिसमेतानरि- [ अध्या०१ जआहि०१]

यमेबा्ं॑पवयजषुपादातुमिच्छति सेयमादातुमिच्छेकस्यानेष्टाथ-

दिनो दकषेनमतिसंधानाद्भवति लिङ्गमात्मनः नियतविषये

हि बुद्धिभेदमाजे संभवति देहान्तरषदिति एवमकस्याने- काथंद्रिनो दशंनमतिसंधानाडुःखहेतौ द्रेषः यज्जातीयो यस्याथेः सुखदेतुः पसिद्धस्तज्जातीयमर्थं पर्यसादातुं प्रयतते सोऽयं प्रयत्न एकमनेकाथदर्षिनं ° दशषेनपरतिसंधातारमन्तरेण स्यात्‌ नियतविषये बुद्धिमान संभवति देदान्तरवदिति एतेन दुःखहेती भरयत्नो व्याख्यातः सुखदुःखस्मूत्या चायं तत्साधनमाददानः सुखमुपरूभते दुःखमुपलभते, सुखदुःखे वेदयते पूर्वोक्त एव हेतुः बुमुत्समानः खल्वयं विगृशति, किंस्विदिति विगृशञ्जानीत इदमिति तदिदं ज्ञानं बभुत्सा- विमशोभ्यामभिन्नकतेकं गृ्यमाणमात्मलिङ्ग, पूवोक्त एव हेतु- रिति तत्र देहान्तरवदिति विभज्यते यथाऽनात्मवादिनो देहान्तरेषु नियतविषया बुद्धिभेदा प्रतिसंधीयन्ते तयकदेह- विषया अपि प्रतिसंधीयेरन्नविरेषात्‌ सोऽयमेकसक्वस्य समाचारः स्वयं ष्टस्य स्मरणं नान्यदृषस्येति एवं खलु नानास- स्वानां समाचारोऽन्यषष्मन्ये स्परन्तीति तदेतदुभयमश्च- क्यमनात्मवादिना व्यवस्थापयितुपिति एवमुपपन्नमस्त्या- त्मोति १०॥

-नमसंगतम्‌ शरीराततिरिक्तात्मव्युत्पाद नाथं तदिति वाच्यम्‌ अग्रिम- परीक्षापैयथ्यीपततेः लक्षणाकथनेन न्य॒नत्वं चेति चेन्न तलिङ्कपदस्य रक्ष- णाथैत्वात्‌ लिङ्खमित्येकवचनेन मिशितानां लक्षणत्वं भतीयते तथा- युक्तं वेयभ्योदिति वाच्यम्‌ पिः लक्षणमित्याकाङ्क्षायामिच्छादीनाममिधा- नान्मिहितं लक्षणमिति भत्यायकामावात्‌ तथा प्रत्येकमेव लक्षणम्‌ अत्र ज्ञानेच्छापरयत्नानामात्ममात्रस्य लक्षणत्वं सुखदुःखद्रेषाणां संसारिणो छक्तणत्वमिति १०

-----*--- -- - ----------------~

ख. श्य नादृष्स्ये"

[अध्या०१ आहि०१] गौतमप्रभीतन्यायसूत्राणि २९ भारतस्य # मोगाधिष्ठानम्‌ - चेषटन्दियाथाश्रयः शरीरम्‌ ११

कयं वेष्टाभरयः ईप्सितं जिहासिै चार्थमधिश्त्येप्साजिहा- सापयुक्तस्य तदुपायानुष्ठानलक्षणा समाहा वेष्ट सा यत्र वतते तच्छरीरम्‌ कथमिद्ियाश्रयः यस्यानुग्रहेणानुगृहीतान्युपघाते चोपहतानि स्वविषयेषु साध्वसाधुषु वतेन्ते एषामाश्रयस्त- + च्छरीरम्‌ फथमथाश्रयः यस्मिभायतन इन्द्रियाथंसंनिक-

~~

०- क्रमप्राप्तं शरीरं लक्षयति। अत्र चेष्टादीनां मिरितानामाश्रयतवं लक्षणं वेयध्यौत्‌ अपि त्वाश्रयपदस्य मत्येकमन्वयाेषटटा्रयत्वादिलक्षणनत्रये तात्प- येम चेष्टातवं परयत्नजन्यतावच्छेदको जातिविशेषः शरीरावयवेऽति- व्यानि; अन्त्यावयवित्वेन विशेषणात्‌ निच्छरियज्ञरीरेऽतिव्या्षिः दृशे मानाभावात्‌ अत एवाऽऽह--इन्द्रियाश्रय इति द्द्रयाश्रयतवं चा- वच्छेदकताख्यस्वरूपसंबन्ध्रेशेषेण चश्षुष्मान्दे वदज्तोऽयमित्यादिपरतीतेः अथाश्रयस्वमित्यत्नाथशब्दो रूपादिपरः तदाश्रयत्वस्य धटादावतिग्यप्िः रितु सुखदुःखान्यतरपरः अत एव भाष्यमू-यस्मिन्नायतने सुखदुःखयो भतिसंबेदनं प्रवतते एषामाश्रयस्तच्छरीरमिति वस्तुतस्त्वन्यतराश्रयत्वमवि लक्षणम्‌ किंतु सखाश्रयत्वे दुःखाभ्रयतवं चेति लक्षणदये तात्पयम्‌ ||

आल्मनो दुःखनिदानानामिन्दियार्दनां सवषां साक्ाप्पारम्प्थण वा शरीरमाश्रिय तन्निदानत्वमिति तदेवास्य दुःखमृकारणमिलयनन्तरं शरीरं॑लक्षयति चेष्ट्यादिना + ननु कायभूतानां लगादीनां स्वाबयवाश्रित्वच्छोत्रमनसोश्च निलयतवेनाना्रितता- दिन्दियाश्रिततवं शरीरस्य कथमिति चेत्‌ सलयम्‌ शरीरानुविधानमिन्दियाश्रयत्वमिति स्वीकारान्न दोषः इन्द्रियाणि हि शरीरानुप्रहेणानुगृहयन्ते तदुपघति चोपहन्यन्त इति शरीराश्रितानीप्युष्यन्त इति बोध्यम्‌ एवमेवाथेश्रयत्वमुपपादनीयम्‌ | गन्धादुपलम्भनिमि. तकसुखादेः शरीरे सति भावादसति चामावात्‌ वृक्षे दारयन्मे वेष्टश्रयवे- नातिन्याततिरिति वाच्यम्‌ चेष्टाया हिताहितप्राततिपरिहारफर्केन मूतन्तरप्रयोज्यत्वेन विशेषणात्‌ वृत्तिकारस्तु वृक्ष शरीरं स्वी कुर्वन्येव

ल. भ, °तं वाऽर्थः |

३० बातस्यायनभाष्यविश्वनाथवत्तिसमेतानि-- [ मध्या०१ महि०१ ] षोदुत्पन्नयोः सुखदुःखयोः प्रतिसंबेदनं भवते ॒एषामाभ्रय- स्तच्छरीरमिति ११॥

भा०्-मोगसाधनानि पुनः- प्राणरसनवक्षुभ्वकभरोत्राणीनिवि- याणे # भूतेभ्यः १२ जिघ्रत्यनेन घ्राणं गन्धं गृह्णातीति रसयत्यनेनेति रसनं रसं गृह्णातीति चष्टेऽनेनेति चक्ष; रूपं पश्यतीति स्पैशत्य- नेनेति स्पशं त्वकस्यानमिन्दियं त्व्‌ तदुपचारः स्थानादिति

शृणोत्यनेनेति शरोत्रं शब्दं गृहातीति एवं समाख्यानिवेचन- सामथ्यादनोध्य स्वविषयग्रहणलक्षणानीन्दियाणीति भूतेभ्य इति।

शरीरस्य तदाश्रयत्वमवच्छेदकतासंबन्धेन हस्तादेररक्ष्यत्वे तन्त्यावयवि- त्वेन विशेषणीयम्‌ स्वगिंशरीरे नारकिशरीरे वृक्षादौ सुखदुः खस्वौकारा- परातिव्याधषिः तच्छरन्यखण्डशररेऽव्याप्तिः 1 सुखाश्राश्रयवृत्ति्रव्यत्व- व्याप्यैजातिमत्वस्य विवक्षितत्वात्‌ तादृश्ञजातिश्च मनुष्यत्वचैनत्वादिः करपभेदेन नरसिंहशरीराणां मेदान्नर सैहत्वजातिमादाय नरधिह््रीरे लक्षण- समन्वय इति ११॥ ..

०~-इन्दरियं विमजते लक्षयति यद्पि मनसोऽपीद्धियत्वमस्त्येब तथाऽपि धराणेत्यादेरपलक्षणपरत्वान्न दोषः वस्तुतस्त्विद्दियाणीत्यस्य बरिर्न्दरिया- णीत्यथेः तेन भूतेभ्य इत्यस्य नासंगतिः अन्न चतानीन्दियाणीति वदता, घ्राणाच्रन्यान्यत्वं क्षणमिति सूचितम्‌ परतयक्षजन तावच्छेदकतयेन्द्रियत्वमख-

[4 ^>

ण्डोपाधिरूपमित्यन्ये घ्राणत्वादिकं जातिविरेषरूपं कणेशष्कुरयवच्छिन्नं नभः

# ननु श्रोत्रस्याऽऽकाश्ञादभिन्नवेन तद्विषये मूतेम्थ इति पञ्चम्यर्थो संगच्छत इति चेत्‌ अत्रोच्यते कणेशष्कुखीसंयोगोपाधिना श्रेत्रस्य नमसः कर्थचिद्रेदं विव क्षित्वा पृश्वम्पर्थो व्याख्येयः अत्रेदं बोध्यम्‌ प्राणादिपदेषु जिघ्रयनेनेदयादियोगाथीश्र. यणेनेकसत्रवेन पठितानि पञ लक्षणसूत्राणि मूतेम्य इति तु गन्धादिप्रहणानियमप्रदर- नाय | जत्र चदमनुमानं बोध्यम्‌ | विमतं प्रणेद्धियं पार्थिवे रूपादीनां पञ्चानां मध्ये गन्धस्येवामि्यज्ञकत्वादिति

ग. परस्प" ग. द्रोद्धव्यम्‌ छ, “प्यभ्याप्यजा०

| भध्या० आहि०१ 1] गौतममरणीतन्यायसूत्राणि ३१ नानामह्ृतीनामेषां सतां विषयनियमो नैकरहृतीना, सति विषयनियम स्वविषयग्रहणलक्षणत्वं भवतीति १२

मार कानि पुनरिन्दियकारणानि- पृथिव्यापस्तेजो वायुराकश- मिति भूतानि १३

संजञाशब्दैः पथगुपदेशो भूतानां विभक्तानां सुव॑चं कार्यं भवि- ष्यतीति १३॥

अत्रम्‌ घाणादीनि रकिमरकृतिकानीत्याकाङक्षायामाह-मृतेभ्य इति तनेन्दि- याणामहकारमटृतिकत्वं नेति मन्तव्य व्युत्पादयिप्यते वेदं॑तृतीयाध्याये | अत्र घ्राणादीनां चतुणा पृथिव्यादिजन्यत्वं संभवति भोतरस्य॒कफणेशष्डुरय- वच्छन्नाकाशषस्य कणेशष्डुटया + जन्यत्वादेव जन्यत्वव्यपदेशः अथवाऽभि- ानीति पूरयित्वा मूताभिन्नानीति व्याख्येयम्‌ प्राणादीत्यस्योपलक्षणपरत्व

® @

तु भूतेभ्य इति बरिरिन्दरियपरम्‌ १२॥

वृ ०-भतान्येव कानीत्याकाङ्क्षायामाह आरम्भे परस्परानपेक्षत्वसूचनायास- मासकरणम्‌ मृततवं तु बहिरिन्द्रियग्रहणयोग्यविशेषगुणवच्वम्‌ पुथिव्यादयस्तु जातिभिशेषा इति १३

अत्र केमित्‌-कानि पुनारेन्दियकारणानीति प्रशनघयेत्तररूपम्‌ * पृथिव्यापस्तेजो वायुराकाशभिति भूतानि इति माष्यमेव सूत्रम्‌ प्रमाणादिष्वनु कन्तेषु प्रमाणलक्षण- विभागतद्धिशेषरक्षणसुत्राणि प्रणीय प्रमेयानात्मनररेद्धियाधादौनभिधाय तत्रोदिषटानामाल- शररेन्धिथाणां रक्षणेऽभिहितेऽधेस्वरूपक्ञापनसैव क्रमप्रा्ततराद्वा्तिके तावर्टीकायां वा पूवैून्ेषु सूत्रमिदमियमिधानवदस्य सू्त्रेनानभिध्रानात्‌ प्र णरसनेयादिपूत्रस्य न्पास्यानं हृत्वा गन्धरत्यदेश्व॒वाणिके सूत्रलरेनोक्तरिति वृद्यायालोचनाप्ूजमेवेति परे + भयं भवः--श्रत्रं नाम कणेराष्वुस्यवच्छिन्ने नभः त्च निव्यं, तथाच पृथिन्यादिभ्यस्तस्य जन्यत्वे संभवतीति लक्षणया श्रोत्रस्य जन्यलव्यपदेशः तथा हि भूतेभ्यः कणंशष्कुल्या उत्पन्नतेन तदवस्छिनन्रत्रस्यापि मूतजन्यतम्यवहारान्ानुपपचिः

=~------ --------- ~------- ~~~

क. दचनमितिषपाटान्तरम्‌

२३२ वात्सयायनभाष्यविश्वनायथहत्तिसमेतानि- [ अध्या ° जाहि ]

भाग-ञ्मेतु खलु-- गन्धरसर्पस्पशशब्डाः पृथि- व्यादिगुश्णास्तदर्थाः १४॥ पथिम्यादीनां यथाविनियोगं गुणा इन्दियाणां यथाक्रममरथा विषया इति १४॥ भा०--अचेतनस्य करणस्य बुद्धज्ञानं वत्तिः, चेतनस्याकतुरुपल ञ्थि- रिति युक्तिविरदधम्ं भत्याचक्षाणक इवेदमाह-- वुद्धिरुपरध्धिज्ञानभित्यनर्थान्त+रम्‌ १५ नाचेतनस्य करणस्य बुध्न भवितुमरैनि। तद्धि चेतनं स्यात्‌।

[43

वृ ०-क्रममाप्तमरथं विभजते लक्षयति वेशेपिकाणं दरव्यगुणकमेस्वथेकषन्दा- भिधेयत्वमतः पञ्चानां गन्धादीनामेव कथं तत्वमित्याश्चड्मनिरासाय तदथा इत्युक्तम्‌ तेषामिन्दियाणामथां विषया उदिष्टा अपि त॒ एएतेत्याश्चयः इत्थ तदथत्वं लक्षणमिति मन्तव्यम्‌ तच्छब्देन बहिरिन्दरियाणि परामृ्यन्ते तथा वेकवहिरिन्दरियमात्रग्राह्यविकशेषगुणत्वं बहिरिन्द्ियग्राह्मवहिरिन्दियाग्राह्मगु- णत्यै बा तदथेः पथिव्यादिगुणा इति लक्ष्यनिर्देशः ते के गुणा इत्याका- ङक्षायां गन्धेत्यादि पृथिव्यादीनां गुणा इति षष्ठीसमासो माष्यादिसंमतस्तेन गुणगुणिनोरमेदो नेषि सूचितम्‌ ५४

बृ०-बुद्धे रक्षयितुमाह अनथौन्तरं समानाथेकं नतु सांख्यानामिव बुद्धित-

# अत्र पृथिव्यादयश्च गुणश्ेतनि द्रद्समासः 1 तेन परथिव्यादीनामपि चक्षुरादीन्दिय- विषयलरूपं तदथं संगृहीतं भवति पष्ठीतघ्पुरुषश्रयणे तु संगृह्यत किं गन्ध(- दीनामन्यगुणल्राभवेन व्याव्यासंभवाद्विशेषणवेयध्थ स्यात्‌ प्रथिव्यादिग्रहणेन परथिन्य- तेजांसि ब्यन्दियमप्रह्यण्यपदिदयन्ते गुणग्रहणेन सवै अशितोऽनाश्रितश्च गुणो ग्राह्य इति संख्यारपरिमाणप्ृथक्छसंयोगविमागपरत्वापरवनलेहनेगकर्मसामान्यविशेषा अश्रिता गृह्य . न्ते तथाऽनाश्रितश्च समवायस्तद्धमतवा्ेण इति सोऽपि गृ्यते गन्धरसरूपस्पशं- रब्दानां परथगमिधानं विन्दियनिशेषनियमज्ञापना्थम्‌ नियमश्व-इन्द्रियाणि गन्धरसरूप- स्पशेशब्देषु तत्सामःम्येषु नियतान्यन्यत्रानियतानीति तत्र प्रृथिव्यततेजांसि दीन्दियग्रा्यणि शेषश्च गुणराशिः सत्तागुण्वे सेर्वेन्दियग्रह्चे समबायोऽमावश्च अत्र विरेषे रेखो- परेखादिलन्यस्तस्यातंन्दियलवात्‌ + केचिद्दधिव्तिहलौनमात्मृत्िरुपरुन्धिरिति वदन्ति तज्निराकरणा्थं समानाथा रते शब्दाः प्रयुज्यन्ते तेन बुद्धिवृत्तिः प्रथद्निरक्ृता भवतीति भावः |

[ भष्या० आदि०१] गौतमपणीतन्यायसूत्रानि दे

एकश्वायं चेतनो देहन्दरियसंघातव्यतिरिक्त शति भमेयलक्षणार्थस्य चौक्यस्यान्यारथपरकाशनमुपपत्तिसामश्षथ्यादिति १५॥

भा०-स्पत्यनुमानागमसंशयप्रतिमस्वमङ्ञानहाः सुखेदिमस्यक्षमि. च्छद्यश्च मन॑सो किङ्गानि तेषु सत्सियमपि--

यगपज्ज्ञानानत्पत्तिमनषो ~+टिङ्गम्‌ १६

अनिन्धियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवितु महन्तीति युगपच खदु घ्राणादीनां गन्धादीनां संनिकर्ष

स्वस्य महत्तत्वापरपयांयस्य परिणामविशेषो ज्ञानं यथा चैतत्तथा वक्ष्यते तथा वबुदध्यादिपद्वाच्यत्वमनुभवसिद्धज्ञानत्वजातिरेव वा लक्षणप्रिति भावः १५॥

०-मनो लक्षयति। युगपदेक काट एकात्मनीति पूरणीयं ज्ञानानाषनुत्पत्ति-

# प्रमेयगणपहिताया अपि वुदरर्विषयत्प्राप्तावपि विषयवमुपपच्या सिद्धमिति भावः | +ननु युगपञ्जञानानुत्पततज्ञानगता मनेधमेलाभावाक्तं मनसोऽनुमपिकेति चेत्‌ | यत्रोच्यते रूपादिज्ञानानि वचक्षुरादिव्यतिरेकेणधिष्ठायकन्तरपिक्षण्गरुगपदुत्पततेः यथाऽनेकशिस्पप्रवीणध्य रथकारस्यानेकं वास्यादि संनिघावुपस्थितं युगपदनेकरथादि- क्रियां निरवैतेयति हस्तरूपाधिष्ठायकान्तरपिक्षत्रात्‌ तथा चक्षुरादि युगपदनेकङ्ञानं करोति तस्मात्तदप्यधिष्ठायकान्तरमपेक्षते तथाचानुमानं चक्षुरादीन्िपाग्पात्मप्वृत्तावधि- छायकान्तरपिक्षाण्ययुगपय्परततव्रौप्यादिषदिति | नन्ववभप्येकेन्द्ियग्रह्यणां नीखपीत- दीनां कुतो युगपञ्जञनद्वयं मनःसंनिधानस्य तत्र सखात्‌। संबन्धिमेदादेकद्‌। विषय न्दियसनिकषैरूपकारणामविन निवौहः | वचक्षुःसंयुक्तगवादिगतगुणक्रिथयेरेकदा ज्ञानद. यापत्तेरारणात्‌ फट्वटेन ज्ञानेच्छायाः सहकारित्वमाश्रिय तदूभावान ज्ञानद्रव तत्सस्रे तु समृहाटम्बनात्मकस्यकस्यैव ज्ञानस्योत्पत्तर्नेयमापत्तिरेति वाच्यम्‌ मनसोऽ- सिद्धिपरसङ्कात्‌ बुभु.साया अमवेनेव भिनेन्दियग्रह्याणामपि युगपञ्ञानदवयापत्तेवोरयितुम- शक्यत्वादिति चेन्मैवम्‌ करणतेनेव हेतुना युगपदनेकक्रियाकारित्वाभावसिद्धेः वस्यादौ युगपदनेकक्रिपाकाशवाभावस्य ष्टत्रात्‌ | आत्मनो ऽपिष्ठतुत्रऽपि तद्य विमुतथ। स्न्दिय- संबन्धस्य सवदा सेन मनःस्ीकारं विनाऽनुपपत्तिपरिहारासमव्रादिति भावः

क. वाक्यार्थस्या ष. "सदिः प्र*।

३४ वात्स्यायनभाष्यविश्वनाथद्र्तिसमेताने-- [अध्या०१ आदहि०१]

सत्सु युगपद्धानानि नोतपय्न्ते तेनानुमीयतेऽस्ति तत्तदिद्दिय- संयोगि सहकारिनिभित्तान्तरमग्यापि यस्यासंनिषेर्नोत्पद्यते स्नानं संनियेश्वोत्पद्यत इति मनःसंयोगानवेक्षस्य दीन्द्रियाथसंनिक- पेस्य ज्ञानहेतुत्वे युगपट॒त्पयेरसुङ्गानानीति १६ मा०-क्रमप्ाप्ना तु- भवृत्तिवोग्ुदधिशरीरारम्भ इति १७

मनोऽत्र बुद्धिरित्यभिपरेतम्‌ बुध्यतेऽनेनेति बुद्धि; सोऽयमा- रम्भः शरीरेण वाचा मनसा पुण्यः पापश्च # दज्ञाेषः। तदेतत्कृतमभाष्यं द्वितीयसूत्र इति १७॥

येतः एव धर्मो ज्ञानकरणाणत्वै मनसो लिङ्ग सक्षणमित्यथः। तथा हि चक्ु- रादिषु विषयसंबद्धेष्मपि यस्यासत्यभावरादेकं ज्ञानं जनयति यत्सबन्धादपर ज्ञानं जनयति तदेव चाणु निखिलज्ञानजनकं सुखादिसाक्षत्कारासाधारण- कारणं तदेकमेव काघवात्सिद्धं मन इत्यथः एवमग्यार्याने छक्षणपकर- णे प्रमाणोपन्यासोऽसंगतः स्यादिति | अन्ये तु सति धर्मिणि रक्षणचिन्ते- स्यते मनःसाधनाय युगपदिति सूत्रम्‌ इत्थं मनःसिद्धौ निःस्पशोणुतवादिकं लक्षणं सुकरमित्याशय इति वदन्ति १६॥

वृ ०-मरतरृत्ति छक्षयति विभजते अन्न श्रहृत्तितवं रागजन्यतावच्छेदको जातिविशेषः एव्र लक्षणम्‌ ईश्वरकृतेरपि र्यते यत्नत्वमेव तथा जीवनयोनियत्ने निषत्तौ मानाभावात्‌ तत्सद्ावेऽपि भटृत्तितवं नित्वयत्नसाधारणं तद्व्यवृत्तं वा तथा दरदनन्तरश्रुतारम्भप- दस्य प्रत्येकमन्वयाद्रागारम्भादिमेदेन भिविधा पवृत्तिः वबुद्धिशब्देनात्र मनोऽभिपरेतमिति शरीरशब्दश्च चेष्ट वखेन हस्तादिसाधारणः तथा धचनानुकूखो यनो वागारम्भः शशरगोचरो यतनशरष्टानुकूलयतनो वा शरी- रारम्भः एतदुद्रयमिनो यनो बुद्धयारम्भः ध्यानोदयादेव दशेनाय्- नुकूलः पयैवस्यति पाश्स्तु सामान्यविशेषक्षणे चादृष्टननकलत्वं निवेश- यन्ति श्यं कारणरूपा प्रवृत्तिः कार्मरूपा तु ध्माधर्मातिपकेति १७

# कायेन परित्राणं परिचरणं दानं वाचा सय हितं प्रियं स्वाध्यायश्च मनसा दयाऽखहा श्रद्धा चेति पपोऽप्यारम्भो दशविध एव | हार॑रेण हिंसा स्तेयं प्रतिषिद्धमेथुनं चेति। वाच।ऽदत परं स॒चनाऽसेव्रद्रं च। मनस। परद्रोहं परद्न्यार्भीप्ता नस्तिक्यं चेति।

ख. “पनज्ज्ञानाः

[ अध्यां०१ महि०१ ] गौततमप्रणीतन्यायसूत्राणि ३५

४8 प्रवतनालक्षणा गषाः ३८ भा०-मवतेना भवृत्तेतुतवम्‌ ह्ातारं हि रागादयः भव्ैयन्ति पुण्ये पापे वा यत्र मिथ्याज्ञानं तत्र रागद्रेषाधिति भरमत्यात्म- वेदनीया दौम दोषाः कस्मा्टक्षणतो निदिषयनत इति कमेल- क्षणाः खड रक्षसाः रक्तो हि तत्कमे कुरूते येन कर्मणा

सुखं दुःखे वा भजते तथा षटस्तथा मूढ इति रागदरेषमाहा इत्युच्यमाने बहनोक्तं भवतीति १८

+पुनरुत्पत्तिः प्रेत्यभावः १९

भा ०- उत्पन्नस्य क्वचित्सच्निकाये मृत्वा या पनरप्पत्तिः परेत्य- भावः | उत्पन्नस्य संबद्धस्य संबन्धस्तु देदैन्द्रियमनेबद्धिवेद नाभिः पुनरुत्पत्तिः पनदहादिभिः सबन्धः पुनरित्यभ्यासा- भिधानम्‌ यत्र क्वचित्ाणमनिकराये बतेमानः पूर्वोपात्तान्दे

०-दे'षं रक्षयति दोषा इति बहुवचनं रागदरेषमोहात्मक्ररक्यत्रयज्ञाष नाय प्रवतेना प्रवृत्तिजनकत्वं तदैव लक्षणं येषाम्‌ यद्यप।द्‌ शरीरा््ट्वरच्छा- दावातिग्याप्तं तथाऽपि लोकिकमरत्यक्षसाविषयत्वे सतीति विकषेषणीयम्‌ यागादि गोचरप्रमावारणाय प्रमाजन्यत्तरे सतीति विक्ेषयन्ति १८

हट ०-मरत्यभावं लक्षयति मरस्य मृत्वा भावो जननं प्रेत्यभावः ततर पुनरि- त्यनेनाभ्यासकथनासपरागुत्पत्तिस्ततो मरणं तत उत्पत्तिरिति | परेत्यभावोऽय- मनादिरपवगौन्तः एतज्ज्ञानं वैराग्य उपयुञ्यत इति मेत्येति व्यर्थम्‌

स्वशरीरवच्छिनामनि प्रक्षाः परशरीर त॒ प्रवृच्याऽलुमेयाः + पुगरहणं संसा- रानदिवसुचनाथम्‌ द्वितीयसूत्रे गृहातानां दु खादीनां मिथ्याज्ञानपपन्तानामवरिच्छेदेन कायकारणभावरूपः संसारो ह्यनादिः हि शररसंबन्धमन्तरेण दुःखं संभवति | शरीरसंबन्धो धमोधर्मो विना भवति | घमौधमौः राग्द्वषावुते समुपेत रागद्रषावज्ञानं विना चाज्ञान शधरं विहाय सधुपद्यत इति सोऽयं सस।रः क्रियामधिकृय मन्तः | उपमोगमधिकृयाऽऽमनः संसारकारणमृतान्ञाने मनसोऽसाधा- रणकारणलःदात्मनश्च तञ्जानितदुःदरूपफलभोक्तत्वात्‌

१५. यथा। २२}. हृटक्तं। णतः सा प्रेः।

३६. वात्स्यायनभाष्यविश्वनाथात्तिसमेतानि- [अभ्या साहि०१]

हादीञ्जषाति तत्मेति यत्तत्रान्यत्र वा देहादीनन्यानपादत्ते तद्ध- वति प्रेत्यभावो मृत्वा पुनभेन्म सोऽयं जन्ममरणपरबन्धाभ्या सोऽनादिरपवगीन्तः परेत्यभावो वेदितव्य इति १९

शप्रवात्तदाषजानताश्यः फलम्‌ २०॥

मा०-सुखदुःखसंबेदने फलम्‌ सुलविपाकं कम दुःखविपाकं तत्पुनर्देहेन्द्रियविषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फल- मभिपेतम्‌ तथा हि भ्वत्तिदोषजनितोऽथः फलमेतत्सर्वै भवति तदेतत्फरमुपौत्तमुपात्तं यं त्य॑क्तं त्यक्तमुपादेयमिति नास्य हानोपादानयोनिष्ठा + पयेवसानं वाऽस्ति खखयं फलस्य हानोपादानस्लोतसोष्यते रोक इति २०॥

तदीयमरणं तदी यजीवनादृष्टनाक्षस्तदोयरमभाणसेयोगध्वसस्तदीयमाण- ध्वेसो वा तदौयोत्प्तिस्तु तदीयविजातीयश्चरीराचप्राणसंयोग इति १९

वु०-फलं रक्षयति अत्र मुख्यं फलं सुखदुःखोपभोगः तथा भाष्यम्‌। सखदुःखसंेदनं फलम्‌ तत्र धमोधमोत्मकम्तेः भयोजकत्वात्त्र दोषस्य दतुत्वात्मवृत्तिदोषजनितेत्युक्तम्‌ क्षणं तु सुखदुःखान्यतरसाक्षा- त्कार इति। गौणं फलं तु शरीरादिकं सवमेव तथा भाष्यं -तत्पुनदेहेन्धियबु- दिषु सतीषु भवतीति। सह देदेन्द्ियादिभेः फटमभिपरेतम्‌। तथा हि प्रषत्तिदोष- जनितोऽथः फलमेतत्सवं भवतीति इत्थं जन्यत्वमेव फटत्वम्‌ पहृत्तिदाष- जनित इति तु निर्वेदोपयोगादुक्तम्‌ २०

# ननु दोप्यः प्रहृतिरुपद्यते प्रवृत्तिश्च धमौधमेदयारा सुखदुः जनयतीति काये- कारणमावस्य सत््र्ृत्तिजनितोऽथैः फर्मियेव वक्तव्य दोषग्रहणें किमथैमिति चेत्‌ अत्रोच्यते | केवलं प्रवति प्रयेव दोष्णां हेतुभावः अपि तु प्रवृत्तिकर्ये सुखदुःखे प्रयपीति बेधनाथं दोषप्रहणम्‌ दोषसखिलावंसिक्तायां खल्वात्ममूमो धमाधम।त्मके बीजे सुखदुःखं जनयता नान्यथा + निष्ठा नाम समाप्तिः सा प्रव्येऽप्यस्तौयत उक्तं पयेवसानमिति प्रलये ह्यवसानमात्रमस्ति पुनः परितः पुनरपि यागोपादानयोमौवा-

दियथेः

क. ग, प्तं हे" क. त्यक्त्थ° |

[ भध्या०१ अआडि०१ ] गौतमपरणीतन्यायसूत्राणि २७.

भा०-अयेतदेव- # षि ® बाधनाटक्षण #&ःखामत २१॥

वाधना पीडा ताप इति तयाऽनुविद्धमनुषक्तमविनिभोगेण वतमानं दुःखयेगाडःखमिति सोऽयं संब॑दुःखनानुविद्ध वहन्तमिति प्यन्दःखं॑जिहासुन्मनि दुःखदं निवि्यते निर्विण्णो विरज्यते विरक्तो विमुच्यते २१॥

भार-यत्र तु निष्ठा यत्र तु पय॑वसानं सोऽयम्‌--

तदत्यन्तविमोक्षोऽपवर्गंः २२॥

+ तेन दुःखेन जन्मनाऽ्वन्तं विमुक्तिरपवगेः कथम्‌

उपात्तस्य जन्मनो हानमन्यस्य चानुपादानमेतामवस्थामप्यन्ताम-

वृ°-दुःखं लक्षयति। बाधना पीडा तदेव रक्षणं स्वरूपं यस्व तथा चानुभ- वसिद्धदुःखत्वजातिरेव लक्षणम्‌ शरीरेन्द्रियाथेषु॒दुःखसाधनत््ात्सुखे दुःखाचुषद्गाडुःखन्यवहारो गौण इति अत एवाग्रिमसूत्रे तत्पदेन युख्यदुःख- पराम; २१

वृ ०-अपवर्गे लक्षयति तस्य वुःखस्यात्यन्तविमोक्षः स्वसमानाधिकरणदुः- खासमानकाटीनो ध्वंसः तस्य जन्मापायादेव संभव इत्याशयेन दुःखेन

# शरीरादेवाधनानुपङ्गेण गौणं दुःखत प्रतिकठ्ेदनीये भवि तु मुख्यम्‌ शरे दुः- खनिमित्तववादिन्दियविषयबुद्धीनां तत्स।घनलास्ुखे दुःखविनाभावात्‌ सुखं दुःखाभावमात्रमेवेति वाच्यम्‌ प्रक्ष सिद्धत्वेन तथा वक्तुमकषक्वलात्‌ सुखप्राप्य्ं कश्चितपवतैते दुःखपरिहाराथं कश्चिदिति प्रवृततद्वविध्यदशैनाचच | सुखाभावमेव दुःख- मिपि वक्तुं शक्यत्वेन निश्वायकामावादुभयसिद्धेशेति बोध्यम्‌ | + तच्छब्देन गौणमुख्य. मेदाभिनन द्विविधमपि दुःख प्ररमृर्यते मुखूप्भेव दुःखं परागृस्यत इति श्रमवारणारथ जन्मन्युच्यते | एवं दुःखशशब्देन सर्वै जायमानाः शरीरादय उच्यन्त इति भावः

१. दुख # २१॥ ब०।२ग. सर्ुःखेनाप्रिः। ख, दुःखानि ४ग, स्त्य न्ता" घ, भमेनाम^

३८ वात्स्यायनभाप्यविश्वनाथदत्तिसमेतानि-- [अध्या आ1हि०१]

पवर्ग वेद यन्तेऽपवगेविदः। # तद्मयमजरममृत्युपदं ब्रह्म कषिम- भ्ा्षिरिति निर्यं सुखमात्मनो महच्वन्मोक्षे व्यज्यते तेनाभि- व्थक्तेनात्यन्त्‌ विमुक्तः सुखी भवतीति केचिन्मन्यन्ते तेर्षा पमाणामावादनुपपत्तिः प्रत्यक्षं नानुमानं नाऽऽगमे, वा विद्यते नित्यं सुखमात्मनो महच्ववन्मोक्षऽभिव्यज्यत इति नित्यस्याभिव्यक्तिः सेदनं तस्य हेतुवचनम्‌ नित्यस्षाभि- व्यक्ति; संवेदनं ज्ञानमिति तस्य देतुवोच्यो यतस्तद्‌ त्पद्यत इति

सुखवननित्यमिति चेत्ससारस्थस्य युक्तेनाविश्ञेषः यथा युक्तः सुखेन तत्संवेदनेन सन्नित्येनोपपन्नस्तथा संसार स्थोऽपि प्रस- ञ्यत इति + उभयस्य नित्यत्वात्‌

अभ्यनज्ञाने धमीधभफटेन साहचर्य यौगपद्य शेत यदि- दमुत्पत्ति्थानपु धमाधमेफर सुखं दुःखं वा संवेद्यते पयायेण तस्य नित्यं स्वसंवेदनस्य सहभावो योगपद श्यते सुखाभावो नानभिव्यक्तिरस्ति उभयस्य >< नित्यत्वात्‌ अनित्यते हेतुबचनम्‌ अथ मोक्षे नित्यस्य सुखस्य संबे- दनमनित्यं यत उत्पद्यते हेतुषाच्यः

------------------ ---- -------- (=-=

अभयमिलयनेन मेक्षप्राप्तौ सयां पुनः संसाराभावः सूच्यते | अभयं वे ब्रह्मेति तेः ये तु नामरूपप्रपञ्चसना त्रह्मव परिणमत इति वदन्ति तन्मतनिराकरणाथैमाह- अजरमिति अयं भावः-किं ब्रह्म सव।समना परिणमत आहे।खिदेकदेरेन नाऽऽयः सवोत्मना ब्रह्मणः परिणामे ब्रह्मणः सवौत्मनाऽ्यथातेन विनाशप्रसङ्गत्‌ | नान्यः एक्देशपरिणामे हि सावयवेन घटादिवदनियलप्रसङ्गादिति वैनाशिका बदन्ति प्रदपस्येव निव॑णं मोक्षस्तस्य चेतस इति। तान्प्रयाह-अमृलयुपदमिति। + सुखं तत्सेदनं चेयनयो यथः | > सुखस्य तदिषःकक्ञनस्य नित्यवे संसारदशायामपि मोक्षादाषिरे- पप्रसङ्गः इष्टपत्तो तु धमाधमाभ्यां जनितयोः सुखटुःखयेर्परम्धिकालेऽपि नि्सुखस्य तज्ज्ञानस्य सवेदा सचेन यौगपदयप्रसद्ग इति भावः

क. 'दुपरपयः \ ग, मुक्तेः सु°।३ग. नेनच। ख. नित्यसुखसंः ५, तेन

( अध्या०१ आहि०१ ] गौतमपर्णीतन्यायस््राणि ३९

आत्ममनःसंयोगस्य निमिततान्तरसहितस्य हेतुत्वम्‌ आत्म. मनःसंयोगो हेतुरिति चेत्‌ एवमपि तस्य सहकारि निमित्तान्तरं चचनीयमिति

धमेस्य कारणवचनम्‌ यदि धर्मों निभित्तान्तरं तस्य देतु- वार्यो यत उत्पद्यत #इति

योगसमाधिजस्य कायांवसायविरोधारलये +संबेद ननिव्॒तिः। यदि योगसमाधिजो धर्मो ~देतुस्तस्य कायोवसायविरोधासलये संद नमत्यन्तं निवतेयति

असंवेदने चाविदयमनिनाधिशेषः यदि धरमक्षयात्संबेदनो- परमो नित्यं सुखं संवेद्यत इति, विद्यमानं संबिदतेऽ. याविश्मानमिति नानुमानं विरिषऽस्तीति

अपरक्षयश्च धमैस्य निरनुमानं उत्पत्तिभरमकत्वात्‌ योगसमा- भिजो धर्मो क्षीयत इति नास्त्यनुमानमुत्पत्तिधमकमनित्य- मिति विपययस्य त्वुमानम्‌ यस्य तु सं्ेदनोपरमो नासि तेन संवेदनेन हतुनित्य इत्यनुमेयम्‌ नित्ये मुक्तसंसारस्थ- योरविशेष इत्युक्तम्‌ यथा मुक्तस्य नित्यं सुखं ततसंबेदनहे- >तुश्व, संवेदनस्य तुपरमो नास्ति कारणस्य नित्यत्वात्‌ , तथा संसारस्थस्यापीति एवं सति धमोधैफटेन सुखदुःखसंबेद- नेन साह्यं गृह्येतेति

# संसारावस्थायां तावदयमाःममनःसयोगो निमित्तमपेक्षमाणः सुखक्ञानमक षत्‌ यदि तु मुक्तयवस्थायां तदनपेक्ष एव॒ सुखङ्ञानं करोति हन्त रूपादिज्ञनेषिद्धियाण्यपि नपिक्षेतेति भावः + योगसमाधिजस्य धम्य कायैत्रेन समाप्तौ नाशे सति तजनि. तायाः सेवेदनायाः कारणाम्रे काथैस्थियङ्गीकररेऽनुमवविरोध।निवृत्तिरमावः प्रभोति तथा मोक्षदशायां सेद्‌ सुखनुमवाभ्युपगमो सिव्यतीयथः | ~+ तस्मेयस्य प्रलयेऽ- न्वयः विरोधादिति निवत्तावन्येति * अत्र हेतुपदं कारणस्य नियत दियत्र कारण- पदं प्रयोजकपरम्‌ | नियथोः काथेकारणभावासंभवात्‌ प्रयोऽयप्रयोजकमावस्य तु धूमामाववहवभावयोरिवभ्युपगमसमवात्‌

------->*

ख. प्क्षये। क. ख, प्क्षये।३ख. वतेति क, श्ना ५क, ग, “नमुत्प° ग. (त्तिक.

वास्स्यायनंभाष्यविन्वनायवृत्तिषमेतानि -- [अध्या० आहि ०१]

शरीरादिसंबन्धः प्रतिबरन्धहेतुरिति चेन्न शरीरादीनाप्रुपभो- गायेत्वादविपयेयस्य चाननुमानात्‌ स्यान्मतं संस(रावस्थश्चरीरा- दिसंबन्धो नित्यसुखसंबेद हेतोः प्रतिबन्धकस्तेनाविशेषो ना- स्तीति एतच्चायुक्तम्‌ शरीरादय उपमोगाथास्ते मोगप्रति- वन्धं करिष्यन्तीत्यनुपपन्नमू# चास्त्यनुमानमशषरीरस्याऽ5- त्मनो भोगः कथिदस्तीति

हष्टाधिगमा्था पवत्तिरिति वेमानिष्टोपरमाथेत्वात्‌ इदमनमा- नमिष्टाधिगमार्थो मोक्षोपदेश्ञः भवृति मुमृक्षूणामति नेष्टमनि- हेनाननुविद्ध संभवतीतीष्मप्यनिष्टं संपश्चते अनिषटहानाय घर- मान इष्टमापे जहाति, विवेकहानस्याशक्यत्वादिति

दृष्टातिक्रमश्च देहादिष तुल्यः यथा दृषटमनित्यं सुखं पार- त्यञ्य नित्यं सुखं कामयत एं देहेन्द्रियबुद्धीरनिस्या चटा अतिक्रम्य मुक्तस्य नित्या देदेन्दरियबुद्धयः कर्पयितन्णः साधीयशरैवं युक्तस्य चेकात्म्यं कटिपतं भवतीति

उपपत्तिविरुद्धमिति चेत्समानम्‌ देहादीनां नित्यत्वं भ्रमाण- विरुद्धं करपयितुमशक्यमिति समानं सुखस्यापि निर्यत्वं मरमाणावररुद्धं करपयितुमशक्यमिति

आत्यन्तिके संसारदुःखाभावे सुखवचनादागमेऽपि सत्य- विरोधः। यद्यपि कथिदागमः स्यान्मुक्तस्याऽऽत्यन्तिकं सुख- मिति, सुखशब्द आत्यन्तिके दुःखाभावे भुक्त इत्येवमुपपद्यते दृष्टो हि ~+दुःखाभावे सुखपरयोगो बहुलं खोक इति

# उपमोगाथमेवाऽऽरन्धानां शरीरादनामुपमोगप्रतिबन्धकलमुपपत्तिविरुद्रमियर्थः सुखादयुपमोगं प्रति शरीरदेः प्रयोजकःवल्य रोके ष्टलेन दृष्टाुसारिाचच कलयनाया मुक्तावपि शरीरादद्खीकरे कैबल्यानुपपत्तिरनङ्गी कारे सुखानुभवानुपपं्तर्पोगसमधिजनि . तशरीरस्य नियलाभ्युपगमश्च यञ्जन्यं तदनित्यमियनुमानविरुद्ध इतिं भावः + भारा-

द्यपगमे हि सौ संृत्तोऽरमिति प्रसिद्धो छोकानुभव इति भावः

ग, इच्छाऽधिः। ख. ^ति। इष्टा ख. सुखमपवुक्तस्य नित्यं कट्प्यत एव

देहाद्योऽपि परिकल्पयितव्याः सा क, स्य कैवल्यं क°

[ मध्या०१ आद्ि०१] गौतमप्रणीतन्पायसूत्रानि ४१

नित्यसुखरागस्याम्रहाणे मोक्षापिगमाभावो रागस्य बन्धन- समाज्ञानात्‌ # यद्ययं मोक्षि नित्यं सुखमभिग्यञ्त इति नित्यसुखरागेण मोक्षाय घटमानो मोक्षमधिगच्छेन्नाधिगन्बु- महतीति बन्धनसमाह्नौतो हि रागः बन्धने सत्यपि कथि. नफुक्त इस्युपपद्यत इति

भरहीणनित्ययुखरागस्याप्रतिकूखत्वम्‌ अयास्य नित्यमुख- रागः प्रहीयते तस्मिन््रहीणे नास्य नित्यसुखरण्यः + प्रति- चूखो भवति यद्येवं मुक्तस्य नित्यं सुखं भव्रवि, अथापि मवति, नास्योभयोः पक्षयोर्मोक्षाधिगमो विकट्पत इति ॥२२॥

इति प्रमेयलक्षणप्रकरणम्‌

जन्मनाऽत्यन्तं विमुक्तिरपवगे इति भाष्यम्‌ दुःखेन दुःखानुषङ्किणे- त्यथः २२॥

इति सूत्रहत्त परमेयलक्षणपरकरणम्‌

# निलसुखरागेण मुमक्षणां मोक्षे प्रहृतो रागस्यानिवृ्या रागराहिलरूपहेतोरभा- बान्मोक्षानुपप्तिरिति भावः | अत्र मोक्षाय घटमान इत्यनन्तरं भवेदितयाहव्य षाक सम.पनीयम्‌ मोक्षं गच्छेदित्यनेन तत्र दुषणमु्यते तस्यैव विवरणं नाधिगन्तुमिया- दिना बन्धनसमाज्ञातो नाम॒ बन्धन इति समाज्ञातोऽङ्गीकृत इयथः ~+ यदि दुःखं॑हास्यामीति संकस्य ॒द्ेषान्मोक्षे प्रवतेत इत्युच्यते तथाऽपि मुष्यत ° राण्द्वेषो हि बन्धनम्‌ इयकतेद्ेषस्यापि बन्धनवेनवाङ्गीकारात्‌ भत्रायं सिद्धन्तः-- ुमुक्षदःखहानमप्रतिकूलं भवति चायं मुमृक्षुरःखं द्वेश सदविषंधायं प्रषतै- मानोऽप्रतिकूं दुःखहानमधिगच्छतीति

----*------------~-~-- ~~~

१, श्ञानो हि! क, ख, "ते प्र"

४२ वात्स्यायनमाष्यविश्वनायष्टलिसमेतानि- [अध्या०१ भाि०१ ] भा०-% स्थानवत एवे तर्हिं संशयस्य रक्षणं वाच्यमिति तदुच्यते-- समानानेकधमोपपतेर्विभतिपतेरुपटग्ध्यनुपरब्ध्य- व्यवस्थातश्च विशेषपिक्षो विमशंः + संशयः॥२३॥ समानधर्मोपपतेविंशेषापेक्षो विमैः संशय इति र्थाणु-

[

ट०-क्रमभाप् संशयं क्षयति संशय इति रक्ष्यनिर्देक्षः विमश्ं इत्यत्र

# प्रमेयानन्तरमु द्य संशयस्य प्रमाणलक्षणोत्तरमेव संशयलक्षणस्य स्थानं नाम क्रमो विद्यत इति भावः तथा स्थानवत इत्यस्य क्रमप्रा्त्येतय्थः। + माष्यकारमते हि पञ्चविधं सक्चयकारणमिति टिणण्यामनुपदमेव स्पष्ट करिष्यते वातिककाराणां ल्रयमाशयः-विमशेः संशय इति संशयसामान्यलक्षणं बोध्यम्‌ | तत्र सशय इत्यनेन ठक्यस्य निरदशः क्रियते | विमशं इति तु लक्षणोधकम्‌ | एकस्िन्ध- मणि वि्ेपिनानाधर्मावगाहिज्ञानं ` विमतः समाननिकधरमे।पपत्तरविप्रतिपत्तेरेयाभ्यां पदभ्यां त्रीणि विरषरक्षणानि प्रतिपाद्यन्ते | नया हि समानधर्मोपपत्तरितयेकं रक्षणम्‌ | सनेकधर्मोपपत्तेःरति द्वितीयम्‌ विप्र तिपततेरति तृ तीयम्‌ | त्रिष्वपि लक्षण उपल. ग्ध्यनुपटग्ध्यव्यवस्थातः, विरेषपिक्षः, विमशेः, संशयः इति चतुणौमपि पदानां संबन्धो बोध्यः तथा समानधमापपततेरुपटब्ध्यनुपरग्ध्यन्यवस्थातो . विशेषपेक्षो विम; संशय इति प्रथमं लक्षणं संपन्नम्‌ अनेकधर्मोपपततेरपरग्ध्यनुपरग्ध्यन्यवस्थातो विरेषवेक्षो विमशेः संशय इति द्वितीयम्‌ विप्रतिपततेरुपरब्ध्यनुपटब्धयम्यवस्थातो विज्ञेषपेक्षो विमर्च॑ः संशय इति तृतीयम्‌ तत्र प्रथमलक्षण उपट्श्ध्यनुपटग्ध्यग्यवस्थात इवयस्यामवे बृक्षोऽयमिति विशेषनिश्वये सत्यपि पुरुषगतसमानधमैस्य महच्वदेर्परुभ्धि- रस्तीति संशयः स्यादतस्तत्‌ तस्यार्थ एकतरघ्प्रकारकनिश्वयहेत्वमवि धमाौन्तराभा, धप्रकोर फनिश्वयहेत्भवे सतीति ततश्च इृक्षवप्रकारकनिश्वयहेतो पुरुषत्वामावग्रक।- रकेनिश्चपहेतोश्वामवोऽप्यपेक्षितः प्रकृते नास्तीति संशयः | यदि समनधर्नोपपततोरति नोच्यते तद्यनुगतधर्मज्ञानमविऽपि विरेषनिश्वयहेलमावमनत्रिष संशयः स्यादतस्तत्‌ विरेषपिक्ष इलस्याभत्रे नौकया गच्छनारोहपरिणाहवन्तं पदार्थ- मातर पदथनृक्ष इति निश्वायकं गज इति निश्चायकं हेतुभनुपठभमनेऽप्यनुपा- दित्सितेऽजिहासिते चोदासीने वस्तुनि संदिग्धे बुमृत्सारिरहात्‌ बुभूत्समानस्तु संदिग्धे तत्र बुमुत्साभवेऽपि संशयः स्यादतस्तत्‌ विरोषं नाम॒बुमुत्सामवेक्षतेऽपौ विशेषपेक्च इति तदथः एकोवप्िभरश्नग एयेऽष्य्म्‌

[ मष्या०१ अहि०१ ] गौतमपरणीतन्यायसूक्राभि ४३

पुरुषयोः समानं धमरोहपरिणाहौ पश्यन्ु्ष्टं॑च तयोर्विेषुं बुभृत्समानः फिसििदित्यन्यतरन्नाबधारयति तदनवधारणं ज्ञानं संश्चयः; समानमनयोधेममुपरुमे विक्षेषमन्यतरस्य नोपलभ इत्येषा बुद्धिरपेक्षा संशयस्य प्रवर्तिकां वतेते, तेन विशेषपिक्षो विमशेः संशयः अनेकधर्मापपत्तेरिति समानजातीयमसमा- नजातीयमनेकम्‌ तस्यानेकस्य धर्मोपपत्तेविशेषस्योभयथा दृष्टत्वात्‌ समानजातीयेभ्योऽसमानज।तीयेभ्यश्वाथं भिरि-

ष्यन्ते # गन्धवच्ात्पृयिव्यवादिभ्यो विशिष्यते गुणकर्मभ्यश्च |

विकब्दो विरोधायैः मृि्ञानायैः एकरिमिन्धरमिणीति पूरणीयम्‌ तेनैकध- मणि विरोधेन भावाभावपरकारकं ज्ञानं संशयः तत्र कारणमुखेन विकेष- प्षणान्याह-समानेत्यादि } उपपतिङ्नानम्‌ तथा समानस्य विषुढकोदि-

# गन्धवकत्वाल्ृथिवीत्यादिना संशयस्य भ्रहयुद।हरणं प्रतिपाद्यते अस्ति शब्द्‌ इत्यनेन संशयस्यीद।हरणमुच्यते तस्यायं भावः-सत्तासंबन्धेन सामान्यबिदोषसमवापाभा- वेभ्यो भेदेन शब्दे ज्ञते सति द्रः शब्दातिरिक्ते गुणे कमणि च्् शरब्दरे चोपरभ्य- मानं विभागजववं द्रव्यत्वादिवेशेषनिश्वायकहैलभवेन संशायक्‌ भवतीति | ननु शब्दो गुणो विमागजवादविभागवत्‌ | विभागे हि विभागजलरं गुणलं दृष्टम्‌ | एवं शब्दे गुणत्वं सिध्यति चेन्न विभागजविभागानङ्गीकार।त्‌ शब्दमात्रनिष्ठस्य विभागजबि- भागासमवाधिकारणकत्स्य संशयहेतुत्वेन तदुपपत्तेः अत्र समानधर्मोपपातत संक्ना- यकारणं भवतीयस्योदाहरणं दरादारोहपश्णाहवद्वस्तुदशेनम्‌ तश्र॒ह्यरोहपरिपाष्टी पुरुषदरक्षसाधारणौ प्रत।यमानौ संशयदेतू अनेकधमपपततस्त्दाहरणं शग्द उपठम्बमानं विभागजत्वं संशयकारणमिति तत्र हि शब्दन्यतिरिक्ते द्रव्यादित्रथै बिभागजलं नाष्य. वेति समानत्वामावान पूरण गताथेता अनिकधमेःपत्तेरितयस्यासाधारणघमोपटन्मे- रियरधैः | अनेकधमे इत्यस्यानेकस्माद्विरेषकी ध्म इद्धः एवं गृह्यमाणन्बभिच- रस्य साधारणघरमस्य वा॒ताद्शस्यासाघारणधमस्य ज्ञानं, संक्षयकारणम्‌ गृह्ठमणाष्य्, भिचारस्य तस्य ज्ञानं निणैयहेतुरिपि सिद्धम्‌ समानधरमोपपत्तेरयनेन विधीयमान व्यभिचार उपदिश्यते विभागजल्वादियनेन प्रतिव्रिध्यमामन्यभिचार इव्येतान्त्ता प्रथम. भिधानम्‌ तथा चैेतदूदयंज्ञातुगतं संशयकारणम्‌ विप्रतिपचि्तु बक्तगता संशयका- रणमिति भेद इत्याकरे स्पष्टम्‌

9

क. 'काविधते

४४ वात्स्यायनभाष्यविश्वनायदृत्तिसमेतानि-- [अप्या०१ आहि०१)

अस्ति शब्दे विभागजत्वं विशेषः तस्मिनदरष्यं गुणः कमं बेति संदेहः विकेषस्योभयथा दष्त्वात्‌ फं द्रव्यस्य सतो गुणकमभ्यो विरेष आहोसिवदूगुणस्य सत इति, अथ कमणः सत इति विशेषपक्षाऽन्यतमस्य व्यवस्थापक धर्मं नोपलभ इति बुद्धिरिति ` विप्रतिपत्तेरिति व्याइतमेकाथंदशेनविपरतिपत्तिः व्याघातो विरोधोऽसहभाव इति अस्त्यासेतयेकं दशनम्‌ नास्तीत्यपरम्‌ सद्धावासद्धावौ सहैकत्र संभवतः चान्यतरसाधको हेतुरुपरभ्यते त॒त्र ततवानवधारणं संशय इति # उपरब्ध्यन्यवस्थातः खस्वापे सच्चोदकमुपलमभ्यते तडा-

यसाधारणधरमस्य ज्ञानादित्वथः अनेकधर्मोऽसाधारणधर्मस्तञ्जानादित्यथैः तथा साधारणधरमेवद्धभिज्नानजन्योऽसारणधमेवद्धमिज्ञानजन्यशरेत्यथः विभ-

# अत्रेदं बोध्यम्‌ भाष्यकाराः पञ्चविधं संशयकारणं मन्यन्ते | तथा हि समा. नधर्मोपपात्तेः, अनेकधर्मोपपत्तिः, विप्रतिपत्तिः, उपरन्ध्यम्यवस्था, अनुपटग्ध्यन्यवस्था, चवेति तत्र ' तन्न तच्वानवधारणं संशय इति इदयन्तेन समानधर्मव्यादीनां त्रयाणां व्याख्यानं कृतम्‌ द्दीशमन्यद्रयं भ्या्यायते खस्वपीत्यस्यानन्तरं संशयो भवति इति शेषः उपडन्ध्यव्यवस्थातः कथं संशयो भव्तीव्येतदेवोपपादयति सचोदकमिया- दिना अयं भ.वः-उपटन्धिनीम ज्ञानं तस्याग्यवस्थयर्थः दिषिधा ह्युपठन्विभवति विषये विद्यमानेऽविद्यमाने यथा तडागादिषरुं विद्यमानमुदकसुपरकम्यते तथा भरीचि- ष्वविद्ममानमप्युदकम्‌ एवं द्िविधेपलन्धेः प्रसिद्धत्वाक्चिदरण्यादातुपरुम्यमाने वस्तुनि पिशेषधमेनिश्वायकप्रमणामाव। कि वि्यमानमिदं वस्तूपरभ्यत आहोसिदव्रियमान- मिति संशयो भवति अन्दं संशयक.रणं म्यास्यायतेऽनुपडग््यम्यवस्थात इति खनत्रापि संशयो भवति इति शेषः संशयः कथं भवतीयेतदेव प्रतिपादयति सच्च नोपटम्यत इलयादिना अयं भावः-अनुपरन्धिनौम ज्ञानाभावः सोऽपि द्विधा विद्यमाने बस्तुम्यविदयमाने यथा विद्यमानमपि मृटकीरकोदकं नोपलभ्यते सर्वे हि प्दाथोः पाञ्चभौतिकाः एवं मूढे काठके चे।दकमस्येव परंतु नोपटभ्यते टथ।ऽविद्य- मानं वस्तु नोपलभ्यते | अवियमानं द्विविधमनुत्पन्न निरुद्धं एवं चानुपरच्धिद्ै. विध्यस्य प्रसिद्धत्वात्कचिदनुपटम्यमने वस्तुनि सशय भवति किमिदं वस्तु षियमानमु- पठम्यत आहोखिदव्रि्यमानपिति वार्तिककारास्तु ्ण्येव संशयकारणानीति मन्यन्ते

क, "पि खच्छोद्‌ `

(.भप्या० आहि०१ ] गौतमभरणीतन्यायसूत्राणि ४५

गादिषु मरीचिषुं बाऽविध्यमानगुदकमित्यतः कविदुपलभ्यं- माने तक्त्वव्यवस्थापकस्य भरमाणस्यानुपरब्पेः कि सदुपलभ्य- तेऽथासदिति संशयो भवति अनुषरन्ध्यन्यवस्थातः सच्च नोप- छभ्यते मृरकीरकोदकादि असचानुत्पन्नं विरुद्धं वा ततः कचिदनुपरभ्यमाने संश्रयः कि सन्नोपरभ्यत उतासादेति संशयो भवाति विरशेषपेक्षा पूषैवत्‌ पुवः समानोऽनेकश्च धर्मो ेयस्थः उपरब्ध्युपल्धी पुनज्ञोतृस्थे एतावता विर्पेण पुनवैचनम्‌ समानधमांभिगमात्समानधर्मोपपततेविंशेपस्पत्ययक्षो विमं इति २२

भा०-स्थानवतां रक्षणमिति समानम्‌--

यमर्थमपिदत्य भवरत॑ते तत्मयोजनम्‌ २४

# यमथेमाप्तव्यं हात्यं बाऽध्यवसाय तदासिहानोपायमनुतिष्ति

[१

ततमयोजनम्‌ तद्वेदितव्यं भवृ्तिेतुत्वात्‌ इममथेमाप्स्यां

विपत्तर्विरुद्कोटदरयोपस्थापकः शब्दस्तस्मादित्यथः। यदपि शब्दस्य संशा- यकत्वं तथाऽपि शब्दात्कोटिद्रयोपस्थितो मानसः संशय इति वदन्ति उपल- गपे्ञानस्यानुपलग्धेव्यंतिरेकज्ञानस्य याऽव्यवस्था सद्विषयकत्वानिधीरणं भामा. ण्यसंश्चय इति फटितोऽयेः अन्ये तुप्रलब्ध्यव्यवस्था प्रामाण्यसंशयः अनुप- कन्धिरुपरुन्धिविरोधि भ्रमत्वं तदव्यवस्था तत्संश्य इत्याहः वस्तुतस्तु आमाण्यसंश्ञयस्य संशयदैतुत्वं रकित्वगृरहतापामाण्यकङ्ञानस्य विरे(पितया सति प्रामाण्यसंशये तजङ्ञानस्याविरोधितया साधारणधमदशैनादित एव संश. योत्पत्तिरित्युपरग्धीत्यादिकं तादृशस्थले संशयो भवतीत्येतावन्मात्रपरम्‌ चकारो व्याप्यसंशयस्य व्यापकसंशशयहेतुत्यै समुचिनोतीति वदन्ति विशेषा- पेक्षः कोटिस्मरणसापेक्षः षरस्तुतस्तु संशयधारावाहिकतवं स्यादत आह-- विरे वेति विशेषं विशेषदश्चनमपेक्षते निवतैकत्वेन तथा विकषेषदरोननिरत्य॑त- कथनयुखेन विरेषादशेनजन्य सशय इत्युक्तम्‌ २३

वु०-क्रममाकषं मयोजनं लक्षयति अधित्य, उदिश्य | तथा प्रवृत्तिदेतिि-

# अत्रार्थशब्देन गौ गमुस्ययोरुभयोरपि प्रहणे वेध्यम्‌ तत्र सुखापिदुःखपरहारौ मुख्यं फम्‌ तत्साधनं तु गौणं बोध्यम्‌

१, श्षु चावि | ग. “भ्यते तः।

.४६ वात्स्यायनमाप्यविश्वनाथवृचिसमेतानि-- [नभ्या० जाहिर १]

हास्यामि वेति म्यवसायोऽथंस्याधिकारः एवं व्यबसीयमानो- ऽर्थोऽधिक्रियत शति २४॥ लोकिंकपरीश्श्षकाणां यस्मिननर्थं धुद्धिभाम्यं दृष्टान्तः २५ भा०-लोकसाम्यमनतीता लौकिका नैसर्भिष वैनयिकं बुद्धधति- शयमप्राप्ताः, तद्विपरीताः परीक्षकास्तरेण प्रमाणेरथं परीकषितुमरै- न्तीति यथा यमर्थ रोक्रिका बुध्यन्ते तथा परीक्षका अपि सोऽर्थो ष्टान्तः इृष्टान्तानिरोषेन हि प्रतिपक्षा; प्रतिषेद्धव्या भवन्ति दृष्टान्तसमाधिना स्वपक्षाः स्थापनीया भवन्तीति 1 अवयवेषु चोदाहरणाय कर्पन्त + इति २५॥ इति सूत्ततौ न्यायपूवाङ्कमकरणम्‌ च्छाविषयत्वं परयोजनत्वम्‌ विषयत्वं साध्यताख्यविषयताविरेषः तेन हान. सुखत्वादिवारणम्‌ भवृत्तिदेर्विति स्वरूपकथनम्‌ तक्षकचूडामणिसुमेवांदिमा- पिवारकं तदिति केचित्‌ अत्र निरुपाधीच्छाविषयतात्सुखदुःखामावयो्रय भयोजनत्वम्‌। तदुपायस्य तु तदिच्छाधीनेच्छाविषयत्वाद्रौण्रयोजनत्वम्‌॥२४॥ ह° -क्रमपरपं दृष्टान्तं लक्षयति रोक्रिकोऽपापराद्चपरिशीलनजन्यबुद्धिम- क्षैः मतिपाच हति फलितोऽथः परीक्षकः शास्परिदीरनमाप्बुद्धिभकषः अतिपादक इति फङितोऽथः तथा परतिपाच्परतिपाद्कयोरति पय॑वसमम्‌ बहुवचनं कथाबहुत्वमभिमेत्य बुद्धेः साध्यसाधनोभयवरिषपिण्यास्तद भावविष- यिण्या वा साम्यमविरोधो यस्मिनर्थे सोऽथो दृष्टान्तः वादिप्रतिवादिनोः

साध्यसाधनोमयपरकारकतदभावद्रयप्रकारकान्यतरनिश्वयविषयो ्ष्टन्त इति पयैवसितोऽयै; २५॥ इति न्यायपुवाद्घप्रफरणम्‌

[1

# अत्र रोकिकानां परीक्षकाणां चेति कोटिदरयसीकारादरौकिकस्याऽऽकाशस्यापि ृष्टन्ततवसिद्धिः + नन्वयं दृष्टान्तः सारूप्यग्युत्पस्यर्थ ग्होशिदिद्धसाधनाधेः नाऽऽ: यदि सारुप्यग्युतप्यथेस्त्हिं नोपमानाद्भियत इति प्रमणेऽन्तमूतः नान्यः # यद्यसिद्धसाधनायैस्तह्युदाहरणान मित इति तस्यावयवेऽन्तभौवो बोध्यः एवं पद्‌[- यपु तनिरदेशेऽयुक्त इति चेत्‌। अत्रोच्यते सार्पयन्युखपत्यैमुषमाने मवतीति सिद्धा- न्तान्न तत्रान्तमौवः। नापि दृष्टान्तेन साधनस्य साप्येन सहानिनामाबोऽसिद्धः साध्यत इति।

[ जध्या०१ आहि०{ ] गोतमग्रणीतेन्यायशत्राणि ४७

भा०-अष सिद्धान्तः # इदमित्थंभृतं चेत्यभ्यनुङ्गायमानमर्थ- जातं सिद्धं सिद्धस्य संस्थितिः सिद्धान्तः संस्थिति+रित्थ॑माव- व्यवस्था, धमनियमः खसखयम्‌- तन्त्राधिकरणाश्युपगमस- स्थितिः >सिद्धान्तः॥ २६॥ तन्त्रायेसंरिथतिस्तन्रससेथतिः तन्त्रमितरेतराभिसंबद्धस्वा- यैसगहस्योपदेशः शाच्रम्‌। अधिकरणानुषंक्ताया संस्थितिर-

वु०-क्रमभ्षे सिद्धान्तं लक्षयति त्त्र शासं तदे बाधिकरणं ज्ञापकतया यस्य तादृशस्य योऽभ्युपगमस्तस्य समीचीनतयाऽसंशेयरूपतया स्थितिः तथा + शाद्ितार्थनिश्वयः सिद्धान्तः अत्र चाभ्युपगम्यमानोऽथैः सिद्धान्त इति भाष्यम्‌ \ अभ्युपगमः सिद्धान्त इति वार्तिकदीका चात्र विरोषः शङ्कनीयः आचार्थः परिहृतत्वात्‌ तथा त्रिसूरोनिबन्धः अथोभ्युपगमयोगणमधानभा- दस्य विवक्नातन््त्वाद्थीभ्युपगमोऽम्युपगम्यमानो वाऽथेः सिद्धान्तस्तेन सूज-

# अत्रेदं बोध्यमू-सवैत्र सूत्रं पठ्तमैव तस्य म्यास्यानं क्रियते अत्र तु पटठिष्यमाणं तत्त्राभिकरणेति सूत्रे मनसि निधाय सिद्धान्तस्य व्याख्यानं क्रियत इदमित्यमित्यादिना + सामान्योपक्रमस्याम्युपगमस्य प्रमाणतो विशेषपरिसमापिरिय्थः > नन्विदं सूत्र खक्षणार्थगदोखिद्धिमागार्थम्‌ नाऽऽयः क्षणाय हि तन्त्राधिकरणग्रहणं यक्त्वा « अभ्युपगमम्यवस्था पिद्ान्तः " इलेतावदेव सूत्रं कुयात्‌ नान्यः विमागाथे्वे सवैतन्तरप्रतितन्त्रम्रहणे कतेन्यं स्यात्‌ ठक्षणाथ॑ सूबत्रान्तरं वक्तव्यं स्यात्‌ समैतन्परतितनतराधिकरणाभ्युपगमसंस्थियर्थान्तरभावादिति सूत्रस्यान्धोऽरथौ वक्तव्यः स्यात्‌ सर्वतश्ेति सूत्रं विभागधैमिति वाच्यम्‌ पूवैसतरस्य वैय" पत्तेः विभक्तानां पुनर्विभाग इति वाच्यम्‌ त्रिविधा चास्य शाञ्ञस्य प्रवृत्तिरिति व्याहन्येत पुनरविभागवचनं नियमार्थमिति चेत्‌ अम सूत्रेण गताथैलान्न प्रथोजनम्‌ तस्मातपूवसुत्तरं वा सूत्रमनैमिति चेत्‌ अत्रोच्यते | अयं सूत्र ठक्षणामुत्तरं विमागाथैम्‌ आद्यस्य छक्षणार्थलं कथमिति चेत्‌ श्रृणु तन्त्रं नाम शां सूत्रमिति यावत्‌, अधिकरणं वेषामथौनां भवति ते तन्त्राधिकरणाः तेषामभ्युपगमः तस्य संश्थितिरित्थंमावव्यवस्था सिद्धान्तो बोध्यः | एवं योऽथो सूत्रितस्तस्याम्युपगमो सिद्धान्त इति भावः + पूत्रिताथैनिश्चय इति यतत्‌ |

१८. ग, पङ्कार्थाः

४८ वात्स्यायनमाष्यविनश्वनाथटसिसमेतानि- [अध्या साहि०१]

धिकरणसंस्थितिः अभ्युपगमसंस्थितिरनवधारिता्थपरिग्रहः तद्िशेषपरीक्षणायाभ्युपगमसिद्धान्तः २६

भा०-तन््रमेदात्तु खलु चतुविधः-

सवतन्तरभंतितन्त्राधिकरणाण्युपग- म्स्थित्यर्थानतरपावात्‌ २७॥ ततरताश्वतस्चः स्थितयोऽथीन्तरभूता; २७ भाग--तासाम्‌- ४9 [क = ध्विन स्वेतन्तरावर द्स्तन्त्रशर्परूताऽथः सर्वतन्त्रतिद्धान्तः २८ यथा घ्राणादीनीन्धियाणि #गन्धादय इद्दरियाथौः पृथिव्या- दीनि भूतानि भमाणेरथ॑स्य ग्रहणमिति+ २८ भाष्यवार्तिकर्टकासु निरोधः अत्र भाष्यानुसारात्सवेतन््मतितन््र'धि- करणाभ्युपगमसिद्धान्तान्यतमः सिद्धान्त इति सूत्राथं इति तु युक्तम्‌। अग्रिम- सूत्रानुत्थानापत्ेः तन्त्रसिद्धान्ततयेन द्वयमनुगमय्य तन्त्राधिक्रणाभ्युपगमान्य- तमः सिद्धान्त इति कश्चित्‌ २६

वु ०-विभजते चतुर्विध इति शेषः| स्वतन्त्रादिसंस्थितीनाम्थान्तरमा- वाद्धेदादित्यथंः २७

०-सवैतन्त्रसिद्धान्तं लक्षयति सर्वतन्त्रावरिरुदधः सरव॑शाञ्ाभ्युपगत इति बहवः वस्तुतो यथाश्रुत एवार्थः अन्यथा तन्त्रऽधिङत इत्यस्य वरैयथ्यीपत्तेरत एव जात्यादेरसदुत्तरत्वमपि सर्वतन्त्रसिद्धान्तः तन्त्ेऽधिङृत इति स्पष्टार्थं लक्षणे तु देयमेबेति वाच्यम्‌ मनस इन्दरियत्वस्यापि सर्वतन्नसिद्धान्तता- पत्तः नव्यास्तु सूत्रस्योपलक्षणमात्रत्वादवादिपरतिवाचरुभयाभ्युपगतः कथानु- कूलोऽथैः इति वदन्ति २८

# यद्यपि व्रणादिषु मोरिकलं वेति विप्रतिपत्तिः तत्र सांघ्यादयोऽहंकारा- देवेन्दियाणामुदप्सि मन्यन्ते | नैयायिका भैःतिकत्वं घ्वन्ति | तथाऽपि नेन्दियत्वमिषये विप्रतिपत्तिरेति घ्राणादीद्धियाणीति सतश्सिदधान्तो बोध्यः + ननु स्ैतन्नसिद्धान्ते दृष्टान्ताक्को भेद ईति चेत्‌ | उच्यते दृष्टान्तो हि वादिप्रतिना दिभ्यामेव निश्चितो भवति पुनरेवं सवैतच्नसिद्धान्तः किं दृषटन्तोऽनुमानागमयोरश्रपो मवति नैवं स्ै- तच्रतिद्धान्त इति बोध्यम्‌ |

स, मलक्षण इति। स“

भप्या०१ महहि०१ ] गौतमभणीतेन्यायसूत्राणि ४९

समानतन्जसिद्धः परतम्बासिद्धः प्रति्तन्बसिद्धन्तः ०९

भाग्-यथा नासत आलमखाभः, सत आस्पहानं निरतिशया- अतनाः) देदनद्रियमनस्सु विषयेषु धिश्ेष शति संख्यानं पुरुष- कर्मनिमित्तो मूतसगेः, क्महेतवो दोषाः पक्ति, स्वगुणविधि- छाथेतनाः) असदुत्पद्यते, उत्पन्नं निरुध्यत इति योगानाम्‌॥[२९॥ यत्षिद्धाषन्यपरकरणसिद्धिः सोऽ- धिकरणसिद्धान्तः ३० भा०-यस्यार्थस्य सिद्धावन्येऽथौ अनुैलन्ते तैवना सोऽथैः सिध्यति तेऽथ यदधिष्ठानाः सोऽधिकरणसिद्धान्तः, यथा देदन्द्रियव्यतिरिक्तो ज्ञाता, " दशेनस्परोनाभ्यामेकाथंग्रहणात्‌ (३।१।१) इति अ्रानुषङ्किणोऽथौ इन्दरियनानातं नियतविषयाणीन्द्ियाणि स्ववरिषयग्रहणलिङ्गगानि ज्ञातुहञोनसा-

वृ०-मतितन््रसिद्धान्तं॑ लक्षयति समानश्ब्द एकाथैस्तनैकतन्तरसिद्ध इत्यथे; स्वतन्त्रसिद्ध इति पर्यवसितोऽथः तथा षादिप्रतिवा्येकतरमात्रा- भ्युपगतस्तदेकतरस्य परतितन््रसिद्धान्त इति फलिताः यथा भीमा सफानां शब्दनित्यत्वम्‌ २९

वृ ०-अधिकरणसिद्धानतं क्षयति यस्यार्थस्य सिद्धौ जायमानायामेबा- न्यस्य प्रकरणस्य भस्तुतस्य सिद्धिर्मैवति सोऽधिकरणसिद्धान्त इत्यथैः यथा तद्च्छणुकादिकं पक्षीङृत्योपादानमगोचरापरोकषङ्गानचिकीषौतिमञजन्यत्वे साध्यमाने सवेह्त्वमी्वरस्य एवं हेतुबलादपि यथा दशंनस्पशेनाभ्यामेकाय- ग्रहणादिन्दियादिन्यतिरेक्त आत्मनि साधित इन्दरियनानात्वं तथा यदथे- सिद्धि मिना योऽथः श्ब्दादनुमानाद्रा सिध्यति सोऽधिकरणसिद्धान्त इति वस्तुतस्तु शब्दत्वमनुमानत्वं चाविवक्षितं प्रमाणमाज्नमपेक्षितम्‌ अत एव भत्यक्षेण स्थूरत्वसाधनानन्तरमुक्तमात्मतस्वविवेके सोऽयमधिकरणसिद्धान्त-

१. श्ना निधर्मक्राः। ।२ क, ल, शज्यन्ते।

५० वात्स्यायनेमोष्धधिश्वनाथट ितमेताभि-- [भष्वौ ०१ साहि०१]

धनानि गन्धांदिगुणग्यतिरिक्त द्वव्य गुणौधिकरेणम्‌, अनियत- [3 ६७ (जे [१५ विषया्ेतना इति पूर्ोथसिद्धाबेतेऽधाः सिध्यन्ति, तैविना सोऽथैः संभवतीति ३०

अपरीक्षिताण्युपगमाततद्िशेषपरी- क्षणम्युपममः सिद्धान्तः ॥३१॥ भा०-यत्र किविद्धजातमभ्ुपगभ्यतेऽसति द्रव्यं शब्दः, तु निस्योऽथानित्थ इति द्रग्यस्य सतो नित्यताऽनित्यता वा तद्वि रषः परीक्ष्यते सोऽभ्युपगमसिद्ध(न्तः स्वबुद्धधतिश्चयचिख्याप- यिषया परबुद्धधवङ्ञानाञ्च भरवतेत इति ३१ इति न्यायाभ्रथसिद्धान्तलक्षणमकरणम्‌

म्यायेन स्थूकत्वसिद्धौ क्षणमङ्गभङ्गः इति तत्र वाक्याथ॑सिद्धौ तदनुषङ्गी यो यः सोऽधिकरणसिद्धान्त इति वार्तिकफक्षिकां लिखित्वा येन केनापि क्षरण वाव॑यार्थसिद्धौ जन्यमानायां योऽन्याथः सिध्यति तथेत्यथ इति व्थारयातं दीधितिकृता एवं हेतुरीद्शः पक्षश्च वाक्यां इति टीकावचने 'ोपरक्षणपेतदि त्युक्तं तत्र तत्र विशिष्यैव क्षणं कायम्‌ यत्तु जनकीभूतत- व्यापकताज्ञाने व्यापककोटावेव विषयः भ्रकृतानुमित्था व्यापककोटौ बिषथी- दर्तः शाब्दजनकपदाथंज्ञानविषयत्वे सति क्षाब्द विषयञ्रोति द्रयमधिकरणसि- दधन्ति इति तन्न इन्दियनानास्वादौ माष्याधयदाहृतेऽम्यासेरिति ३० घृ०-अभ्युपगमसिद्धान्तं लक्षयति अपरीकषितस्ष सक्षादसूत्रितेस्य षिशेष- परीक्तं विक्षेषधर्मकथनम्‌ अभ्युपगमांदिति ज्ञापकत्मे पश्चमी अभ्युवमप- कषापकमित्यथेः } बिरेषपरीप्षणाज््ञायते सूत्रङृतोऽभ्युंपगतमिदमिति तथ सी्तादपूत्रितीभ्युपगमोऽभ्युपणमसिद्धान्तः यथा मनस इन्दरियत्वमिति ॥३१॥

इति भवती न्यायाभ्रयसिद्‌(न्तक्नणमकरणम्‌

[1

१८. "तेऽस्तु द्र"

( भष्या०१ आहि०१ ] भौतममणीदन्पाय्र्राकि ५१

भार-अश्मदयदाः भ्रतिङ्ञाहेतुदाहरणोपनयनमिगमनान्यवयवाः५॥ ३२

दश्षादयवानेके नैयायिका ब्रास्ये संचक्षते जिज्ञासा संशयः श्क्यपापिः मयोजनं संशयव्युदास हति ते करमानोच्यन्त्‌ इति तत्नाप्रतीयमानेऽये + भत्ययाथैस्य भरवतिकां जिद्वासं अपरतीयमानमर्थं कस्माजिज्ञासते तं तच्वती ज्ञातं हास्याप्मि वोपादास्य उपेक्षिष्ये वेति तावत्य शनोपादानेपेप्ताबुद्धय्ब- च्वज्ञानस्याथस्तदषेमयं जिहाते सा खखियमसाध्रनमथेस्येति। जिङ्ञासाधिष्ठान संश्षयश्च व्याहतधर्मोपसंधातचच्छङ्ञाने भत्या- सन्नः व्याहृतयो ध्ेयोरन्यतरत्तच्वं भितुमरहतीति स॒ पृथरुपदिषटोऽप्यसाधनम्ंस्येति भमातुः प्रमाणानि प्रमेयाधिग-

वृ °-क्रमपरप्तानवयवांलक्षयितुं विभजते अनेन विभागेन परत्तिजञाधन्यचमः त्वमवयवत्वमिति लक्षणं सूचितम्‌ अत्र भरतिङ्ञादौनां पञ्चानामक्यवत्वकथ- नादश्षावयववादो निरस्त इति मन्तव्यम्‌ ते यथा दरिता भाष्ये जिह्गास संशयः शक्यप्राप्चिः भरयोजनं संश्यब्युदासश्वेति एते प्रतिङ्ञादिसदहिता दृश व्याख्याताश्च ते तात्प्ैटीकायाभ्‌ प्रयोजनं हानादिबुद्धयः तत्मवसिका

# द्ावयवा इति केचिनेयायिकाः प्रतिक्शहेतृदाहरणानि - -उदरप्मेषनयनिमम- नामि वा त्रयोऽवयवा इति केदान्तिनिः अवयवा नाम ये परप्रतिषषदका नक्र संभ येतेरेतरप्र्यायितेनार्थनाथवन्तो वाक्याङ्गतासुपयान्ति ते एवं चावयदत्वं नाम॒ ाक्याङ्ग- त्वम्‌ वाक्यं नाम मस्य प्रतिज्ञादिभिरपख्कतस्य विक्ेषस्थापनरमृधस्तत्‌ र्हवयैते वाक्या्ं॑निष्पादयन्तीलयवयवा इव्युच्यन्ते जिन्ञासासंरायश्यक्यप्र पिप्रयो जक््षयन्यु- दासा हि पररप्रतिपादका भवन्यतो वबा्गयस्यावयत्रास्ति निश्चितवान निश्चिते हि साधयिता भवति तस्य जिज्ञासासंशयोौ स्तः प्रयोजनमपि साधनपदेव ग्क्त का क्यप्रा्तिश्च | ह्यशक्यमप्रयोजनं वा कश्ित्स्ाधयति एवं दक्नावयवा त्र चयोऽ- कंषवा इतिमतनिराकरणारथेमिदं सूत्रमिति भावः प्रययो नाम वस्तुनस्ननद्े लनं तस्मर्थो नाम प्रयोजनं ह।नोपादानेपेक्षबुद्धयस्ताक्षं प्वातिन्ना जिज्ञ.सा परवतीति भाबः। तदेवाऽऽह--प्रतीयमानमधैमियादि

१. सप्र \ ङ, मस्ये ड. ताक्क ज्ञाः |

५२ वात्स्यायनभाष्यविश्वनाथट्रत्तिसमेतानि- [अध्या० { मादि०१]

मौ्यानि सा शक्यमातिनं साधकस्य वाक्यस्य भागेन युज्यते ्रिङ्गावदिति प्रयोजनं तच्वावधारणमथेसाधकस्य वाक्यस्य फलं नैकदेशच इति संशयग्युदासः अतिपपनोपवर्णनम्‌ तत्मति- पेषेन तच्ङ्गानाभ्यसुङ्गानाय त्वयं साधकवाकयैकदेशच इति करणे तु * निज्ञासादयंः समथौ अकधारणीयारथोपकीरात्‌ अथंसाधकमावाततु मतिङ्नादयः साधकवाक्यस्य भगा एक्देशा अवयवा इति ३२॥ भा०~तेषां तु यथाविभक्तानाम्‌- साध्यनिर्देशः प्रतिज्ञा ३३

पर्ञापनीयेन धर्मेण ध्मिणो विशिष्टस्य > परिग्रहयचनं प्रतिद्गा

साध्यनिर्देशोऽनित्यः शब्द इति ३३

निञ्गासा तज्जनकः संशयः शक्यानि; भमाणानां ज्ञाननननसामथ्यंम्‌ संस्ञ- यब्युदासस्तकंः अयमेवार्थो निबन्धे निषटङ्कितः जिज्ञासा विभतिपत्तिरेति फृशित्‌ एतेषां न्पायावयवत्वं न्यायाधरत्वात्‌ न्यायजन्यबोधा- नुकुलत्वेनेवावयवत्वम्‌ एकदेशस्यापि तखपरसङ्घात्मयोजनेऽव्यप्तध २२

वृ०-मरतिङञां रक्षयति साधनीयस्याथ॑स्य यो निर्देशः प्रतिज्ञा साध- नीयश्च बहिमत्वादिना पैतादिः तथा पर्वतावच्छेदकबिशिष्टपकषे साध्यताव . च्ठेदकरैशिष्ठवेशिषटयबोधकराब्द इत्यथः निगमनवारणाय साध्यांशे साध्य- तावच्छेदकातिरिक्ताभकारकत्वं वाच्यम्‌ तदथ साध्यतावच्छेदकभकारता- बिलक्षणपकारताशून्यत्वं तेन भमेयवतः साध्यत्वे नासिद्धिः उदासीनवाक्य- वारणाय न्यायान्तगेतत्वे सतीति विङेषणीयम्‌ न्यायान्तगंतत्वे सति भरकृतपक्षतावच्छेद्‌कावच्छिन्नपक्षकपकृतसाध्यतावच्छेद कार्वच्चछन्नसाध्यविषय- ताविलक्षणविषयताकबोधाजनकत्वे सति प्रकृतपक्ष भकृतसाध्यबोधजनकत्वं तत्‌ प्रतिहात्वावयवत्वादिक परिभाषाविक्ेषविषयत्वरूपं तत्तदथ॑क्तत्वरूपं चेत्यपि वदन्ति ३२

# जिज्ञासादीनन्तरेण प्रकरणस्योत्थाने नास्तीति प्रकरणेप्थापकलेन जिज्ञासादयः प्रकरणे समथौ इषुष्यन्ते लु वक्थेकदेशाः परप्रतिपादकावाभावात्‌ प्रतिज्ञादीनां तु परप्रतिपादकत्वेन वाक्यावयवत्वं बोध्यम्‌ ~परिगृद्यतेऽनेनेति परिग्रहः तद्वचनं चेति विप्रहः। सिषाधयिषितस्यारथस्य वचनापिय्ः

१ग, भमार्थानिरारा ग. °ति। प्रक ग, यः पराधक्वा°। क, "काराः। ख. (करतत सा०।५क. भाग ए.।

[ सध्या मडि०१] गौतममरणीतन्यायसूत्राणि ५३.

उदाहरणसाधम्यत्साध्यसाधनं हेतुः ३४ भा०-उदाहरणेन सामान्यात्सा्यस्य धमस्य साधनं अह्ाप॑नरैतुः साध्ये प्रतिसंधाय धमेमुदाहरणे प्रतिसंधाय तस्य साधनता- वचनं हेतुः उत्पत्तिषमंकत्वादिति उत्पत्तिधमेकमनित्यं दृष मिति ३४॥ भा ०-किमेतावद्धूतुलक्षणमिति नेत्युच्यते फं तदहि- तथा वैधर्म्यात्‌ ३५ #उदाहरणवैधम्यौच्च साध्यसाधनं हेतुः कथम्‌ अनित्यः शब्द उत्पत्तिधमेकत्वात्‌ अनुत्पत्तिषमकं नित्यं यथाऽऽत्भादि- द्रव्यमिति ३५॥ साध्यसाधम्याद्धमभावी दृष्ठ(न्त उदाहरणम्‌ २६ भा०-साध्येन साधम्यं समानधमेता साध्यसाधम्यात्कारणात्‌ ,

वु०-क्रमपाप्ष हेतुं लक्षयति विभजते सूत्राभ्याम्‌ अत्र साध्यसाधनं हेतुरिति सामान्यलक्षणम्‌ साध्यसाधनं; साध्यसिद्धघनकूलङ्नापकत्व- बोधक इत्यथः तथा साध्यतावच्छेद कावच्छि्नसाध्यान्वितज्ञापकत्वबोधकः साध्यान्वितस्वाथंबोधको वाऽवयव इति फएलिताथेः तस्य द्रविध्यमाह--उदा- हरणसाधम्योत्तथा वेैधम्यादति साधम्थमन्वयः वैधर्म्यं व्यतिरेकः ताद- शव्यापनिरिति फरितार्थः उदाहरणस।धरम्॑मुदाहरणबोध्यान्वयव्याश्भिस्ततोऽ- न्वयी हैतङ्ञोतस्यः उदाहरणेति स्पष्टार्थम्‌ तथा ज्ञातान्वयन्याप्तिकरेतुबो. धको हेत्ववयवः। अज्ञातव्यतिरेकव्याक्षिफेवुबोधको हेत्ववयव इति फरिताथेः। एवमप्रतीतान्वयव्यतिरेकव्य)पतिहेतुबोधको हेत्ववयवो व्यतिरेकी हेतुः इत्थमेव भतीतान्वयव्यतिरेकव्याध्िकहेतुबोधको हेत्ववयवोऽन्वयग्यतिरेकीत्यापि सूचित- पिति वदन्ति ।¦ ३४॥ ३५॥

वृ ०-क्रममाप्मुदाहरणं लक्षयति शान्त उदाहरणमिति रक्षणम्‌ दृष्टान्तो

# ननु यद्यसिन्सूत्रे वैधम्यादिपयुच्यते तं सकल्केसरादिमत्पदाथान्पक्षीङृयाश्वलं

साध्यते सत्रिरेषणव्वद्धितो रियत्र पक्षवेधम्य॑मस्तीति हेतुः स्यादियाशङ्कथाऽऽद-उदाहरण- वैधम्यादिति विपक्षेण वैधम्यादिलर्थः

१. नेपा रक, ख, "पनं दै०।३ स. धमनुदा० ।४ स, णं | ग. "तम्र"

बात्स्यायगभाष्यबिश्वनायदतिसमेतानि- [अभ्या०१ मद्धि० १]

तद्धमभावी शष्टन्त इति तस्य धमेस्तद्धमेः, तस्य साध्यस्य, साध्यं द्िविधम्‌-धमिविरिष्टे वा पैः, शन्दस्यानित्यत्वभ्‌ धमेविशिष्ट वा धमीं,अनित्यः शब्द इति इहोत्तरं# तद्रदणेन ह्यत इति कस्मात्‌ पृथग्धमेवचनात्‌ तस्य ध्ेस्तद्धप॑स्तस्य भावस्तद्ध्मभावः यस्मिन्दष्ठन्ते वत॑ते दृष्टान्तः साध्यसाध- म्योत्तद्धमभावी भवति चोदाहरणमिष्यतेः तत्र॒ यदुत्पद्यते तदुत्पत्तिधमेकं तच्च भूत्वा भवति आत्मानं जहाति निरुध्यत इत्यनित्यम्‌ एवयृत्पत्तिषमकत्वं साधनम्‌ , अनित्यत्वं साध्यं सोऽयमेकस्मन्द्रयोधंमंयोः साध्यसाधनभावः साधम्याद्रयव- स्थित उपलभ्यते तं हृष्न्त उपरममानः शब्देऽप्यलुमिनोति श्ब्दोऽप्युरपत्तिधमकत्वादनित्यः स्थाटयादिवस्युदाद्ियते तेन धमयोः साध्यसाधनभाव इत्युदाहरणम्‌ ३६

दृष्टान्तवचनं दष्टान्तकथनयोम्यावयव इत्यथैः तेन शान्तस्य सामयिकतवेना- सारवत्िकत्वेऽपि क्षति; योग्बताबच्छेदक त्ववयवान्तरा थौनम्बिताथंका- वयमत्वयर्‌ तञ द्विविंषय्‌--अन्वयष्यतिरेकिभेदात्‌ तजाम्बण्डुदहरण रक्त- यति-साध्यसाषम्यत्तद्धमेभावीति अन्वय्युदाहरणमिति पेषः परे तु कपुर सूत्रमन्वग्ुदाहरणमेव सामान्यरक्षणं तूहममित्याहुः साध्यसाधम्मरत्माध्यसङ चरितथमोत्मकृतसाधनादित्यथः तं साध्यरूपं धर्म भावयति तथा साधन वत्तायुक्तसाध्यवत्तानुभावकफोऽवयवः साध्यसाधनष्याप्तयुपदरैकोदाहरणमिति यवत्‌ २६

# धर्मनिरिष्टा बा धर्मा इलाकः.रकं यद्‌ ्ितीयं साभ्यमुक्तं॑तत्‌ तद्धमभावी ? इत्यत्र ठच्छन्देन मृद्यत इति मानः >< अन्न साध्यसाधम्यग्रहणेन यसाषननिकृड स्याचदुदाहर्णं नेति सूचितम्‌ यथा नियः शब्दोऽमूतैववात्परमापुवदिति तद्भाव. त्यनेन साध्यविकटं परास्तम्‌ यथा नियः शब्दोऽमूतत्वाकमेबद्विति पं ऋभव करूमपि निरस्तम्‌ यथा निलः शन्दोऽमूतेतलादघटबदित्ति भम्बन्तमेपादानेन यत्र वचने साध्यसाधम्येप्यक्तं॑तद्धर्मभाविवं प्रद्य॑ते तदेवोदाहरप्रं नान्यदिति ध्वनितम्‌ प्रयोजकत्वं साध्यसाधम्यैस्य हेतौ! स्वाभाविकः सुबन्धो व्याप्यं बोध्यम्‌ | प्रयौज्यत्वं साध्यधर्मस्य व्यापकत्वमेव तेनाप्रदरितान्वेयस्य विप तप्रदर्चितान्वयस्य नैदादर- णलवमिति बोध्यम्‌ तत्राऽऽचोदाहरणम>यः शब्द उत्पत्तिमचादघटवदिति जन्योदराह- रणं तु यो योऽनियः उप्पत्तिममम्बभा बरद इति माबः |

{ भष्या० आाहि०१ ] मौतपप्रणीषन्यायसूजाणि 1 ५५

तष्टिपययद्रा विपरीतम्‌ ३७

भा०-दृष्टन्त उदाहरणमिति भकृत्तम्‌ साध्यवैकथम्यात्तद्धमभाषी दृष्टान्त उदाहरणमिति अनित्यः शब्द ` उस्पत्तिधमकत्वात्‌ अनुत्पत्तिषमेकं नित्यमात्मादि सोऽयमात्मादिदष्टान्तः साध्यवै धम्यादनुत्पक्तिधमेकर््वोदतद्धमेभावी, योऽसौ साध्यस्य धर्मोऽ- नित्यत्बं त्न मधतोति। अतराऽऽत्मादौ शान्तं उत्पततिषभै- कर््वैस्यामाबादनित्यत्वं भववीत्युपलभमानः शब्दे विपय॑य- मनुमिनोत्युत्पत्तिपभेकत्वस्य भावाद नित्यः शब्द इति सा- धम्थेक्तिस्य हेतोः साध्यसाधम्याततद्धमेभावी दृष्टान्त उदाहर- णम्‌ वेधर्म्पोक्तस्य हेतोः साध्यवेषम्पादतद्धमभावी शान्त उदाहरणम्‌ पूतरस्िन्दष्न्ते यौ तौ धमो साध्यसाधनभूतौ परयति सीध्येऽपि तयोः साध्यसाधनभावमनुमिनोति। उत्तरस्मि- नषटान्े ययोर्धभयोरेकस्याभावादितरस्याभावं परयति तयेरिक- स्यामवदितरस्याभावं साध्येऽनुमिनोतीति तदेतद्धेत्वाभासेषु

श०-ष्यतिरेक्युदा्रणं रक्षयति-शद्विषयेयात्‌ साध्यसाधनन्यतिरेकव्या- परिभददीनाव्‌ 1 तेथा साध्वसाधनन्यतिरेकल्यत्तयुपदरेको दाहरणं व्यतिरे- कयुदाईरणभ्‌ यथा जीवच्छरीरं सात्पकं पाणादिमच्वात्‌ यन्नैवं तन्नेव

+ सयं माधः-- सापकत्वरूपेण जीवच्छरीरे सध्ये तेन सह॒ घटदिद्ान्तस्य वेध- भ्याम सात्मक्वसाधम्यैषिरह।दिय्थः। अतदध्मभावीति तस्य साध्य्य जीवच्छरीरस्य धर्मः माणादिमचं तद्धमेः एव मावस्तदधर्ममावः सोऽस्यस्तीति तद्धेमावी तद्धमेभाग्यतद्व- भेभा प्राणादिरहितो बषादिरिति याषत्‌ एं यत्र घटादौ साध्यधर्मामावप्रसुक्तसा- घमधंमीभावः ॒घददिर्वैधर्म्यदृ्टन्तः तद्विषयः शब्द उदाहरणमिति तासयेमर वैधर्पोदाहरणश्य स्थतिरेकविषयत्त्सत्रस्यो वाशष्दः समुचयाथको गोप्यः भाष्यस्थमुदा- ईरणं त्ववयवब्यतिरेकितया पूर्वेणैव गतार्थमिति केक्ग्यतिरक्युदाहरणमेतद्रोभ्यमिति

०,८>-९^० 0.~ --9

ख. °याद्विपः। २ग. दिद ख. गेट ग, 'छकत्द्ध ५. नित्यं 1 & क. “स्मिन्‌ भः। भ, (त्वस्य भार छ, “भ्ाप्त्यप°

५६ वास्स्यायनमभाष्यविश्वनाथवेत्तिसमेतानि- [अष्या०१ मि ०१]

संभवतीत्यहेतवो हेत्वाभासा; तदिदं हतूदारणयोः साम्य प्रमसूक्ष्मं दुःखबोधं पण्डितरूकपवेदनीयमिति ३७॥

उदाहरणपेक्षस्तथेत्यपसंहारो तथेति षा साध्यस्योपनयः॥३८॥

भा०--दाहरणापभ्च उदाहरणतनत्र उदाहरणवयाः वशः सम- थ्यम्‌ साध्यसाधम्य॑युक्त उदाहरणे स्थास्यादिद्रग्यमुत्पत्तिधर्क- मनित्यं इष्टं तथा शब्द उत्पत्तिधमेक इति+ साध्यस्य शब्दस्यो- ¢ [॥ (3 त्पत्तिभमेकतवुपसंमयते, साध्यवैषभ्यैयुक्ते पुनरदाहरंण आत्मादिद्रव्यमनुत्पत्तिधमेकं नित्यं दष्टं तथा शब्द इति

[अक

अनुत्पसिषभेफत्वस्योपसंहारभतिपेषेनोत्पत्तिधभेकत्वमुपसंहियते।

यथा धट इति > वाकारः भ्रयोगमपेक्ष्य तथा वचान्वय्युदाहरणं व्यतिरेक्यु- दाहरणं वा प्रयोक्तव्यामित्य्थः ३७

वृ ०-क्रमपराप्मुपनयं लक्षयति साध्यस्य ~ पक्षस्य उदाहरणापेक्ष उदा- हरणानुसारी उपसंहार उपन्यासः प्रडृतोदाहरणोपदरितम्याधिबिषिष्ट- रेतविरिष्पक्षविषयकबोधजनको न्यायावयव इत्यथैः निगमने हैतुविशिष्टत्वेन पक्षबोधकं तु पक्षटततिदैतबोधकमिति तद्ग्युदासः अत्र चान्वयव्यतिरे- कव्याप्त्योरन्यतरत्वादिनाऽनुगमः कार्यः उदाहरणोपददितेति तु परिचाय- कमातरमिति तु वाच्यम्‌ उदाहरणविपरीतव्याप्तयुपदशकोपनयवारकत्वात्‌। वस्तुतोऽवयवपदेनेव तवृब्युदासः। चोपनयो द्विविधोऽन्वयग्यतिरेक्किमेदात्‌। तथेति साध्यस्योपसंहारोऽन्वय्युपनयः तथेति साध्यस्योपसंहारो व्यतिरे-

*# प्रशस्ता; पण्डिताः पण्डितरूपास्तवेदनीयमियथेः | + ननु हेतोरुपसंहार एवोप नये कतेग्यस्तथा साध्यस्योपसंह।र इययुक्तमियाशङ्कवाऽऽह-- साध्यस्य शनब्दश्यो्- त्िधमेकत्वमिति उदाहरणसिद्धन्याप्तिकहेतुमत्तया साध्यमुपसंहियते स्वरूपेणेति भवः अत्रोदाहरणविक्ष उपसहार उपनय इति सामान्यलक्षणं तथा तथेति सामा- न्यरक्षणपेक्षे विरेषलक्षणे बेष्ये > वा्चञ्द इयथः | > वह्विमचादिना पन्नः साभ्या भवरत ति बोध्यम्‌

१क. ण्डितेष्प। ख. गु† (रणमात्मा? 1

[भष्या०१ आद्ि०१ ] . गौतममणीरतन्यायसूत्राणि ५७

तदिदमुपसेहारदेतमुदाहरणदरैताद्ध वति उपसंहियतेऽनेनेति चोप- संहारो वेदितव्य इति ३८ भा०-दविविधस्य पुनेैतोधिविधस्य चोदाहरणस्योपदेहरदरैते # समानम्‌- हेत्वपदेशात्पतिज्ञःमाः ^ पुन- पैचनं निगमनम्‌ ६९॥ साधम्योक्ते वेधम्येक्ति वा यथोदाहरणपुपसंडियते तरमादु

र्पततिधमकरवादनिस्यः षद इति निगमन निगम्बन्तेऽने- नेति अतिह्गदेतूदाहरणोपनया एकत्रेति निगमने, निंगम्यन्त समध्येन्ते संबध्यन्ते तत्र साधर््पोक्तै ताबद्धेतौ वाक्यम्‌ अनित्यः म्द इति प्रतिज्ञा उं्पत्िधभेकत्वादिति हेतुः उत्प- चिधमेङ स्थारयादि द्रव्यमनित्यमित्युदाहरणम्‌ तथा चोत्पत्त- मेकः शब्द इत्यपनयः तस्मादृतपततधर्मकत्वाद नित्यः शब्द इतिं मिगमनम्‌ पैषम्यक्तेऽपि--अनिघयः शब्द्‌ उत्पत्तिधभक- स्वात्‌ अमुत्पत्तिधमेकमात्मादि द्रव्यं नित्यं दृष्टम्‌ तथ।ऽ- नुत्पत्तिभमैकः शब्दः तस्मरादुत्पत्तिधमैकत्वादनित्यः शब्द्‌ इति। अवयवसमुदाये वाक्ये संभूयेतरेतरामिसंबन्धास्माणान्यर्थ साधयन्तीति संभवस्तावच्छब्दविपया प्रतिज्ञा आप्रोपदेशस्य

वत्वे तथा वहिव्याप्यधूमवांथायमिति बा तथा चायपति वोषन्यासः। एवं व्यतिरेङिण्यपि वहयमावव्यापर्कःमूतामवप्रतियोगिधूमर्वायमिति बा तथेति बोपन्यासः ३८ वृ °-निगमनं रक्षयति ! हेतोव्यातिविरिष्पक्षधमेस्य अपदेशः कथनम्‌ भतिहञायाः परतिहनायेस्य साध्यविशिषटपकषस्य वचनं निगमनम्‌ तथा व्याः

` % उपसंहारे सयपि समानमेव निगमनं म्रतीति भाव + ननु साध्यनिर्देशः प्रतिज्ञ! सिद्धस्य निर्देशो निगमनमिति प्रतिज्ञानिगमनयेरभैदे प्रसिद्धे सति पुनर्वचनपिति नोपपद्यत इति चेत्‌ अत्रोच्यते | यष्यव प्रतिज्ञायां साध्यछमासीत्त्यैव निगमने सिद्ध- त्मियव्यावन्तमेकमा्रिय समानविषयतया निगमनं प्रिङ्ुपचधेते तथा पुनर्वै. चनतिदुपपनं भवतीति भवः <

वात्स्यायन भष्दल्वे्वमयकुकिसपरेतानि-- [अभ्या अषहि०१]

मोनं हेतुः उदाहरणे संदश्यमतिपतेः तश्वोदाहरणे भाष्ये ग्या्यातम्‌ भत्यक्षविषयमुदाहरणं दृेनाइष्ठसिद्धेः उपमान- युपनयस्त्ेयुपसंहारात्‌ ¦ तथत्युपमानधर्भमतिषेषे विषरी- तधर्मोपसंहारसिद्धः सर्वैषामेकायेपतिषत्ो सामध्यमदशेनं निगमनमिति इतरेवराभिसंबन्धोऽप्यसत्यं प्रतिह्ञायामनाश्रया हेत्वादयो प्रवर्तेरन्‌ असति हेतौ कस्य साधनमए्वः पदर्येत। उदाहरणे सध्ये कस्योपसंहारः; स्यात्‌ कस्य चापदेश्षाल- तिङ्ञायाः पुनवैचनं निगमनं स्यादिति असत्युदाहरणे केन साधर्म्यं वेधर्म्यवा साध्यसाषनमुपादीयेह कस्य वा साध- स्येवशादुपसंहारः प्रवतत उपनयनं चान्तरेण साध्येऽतुपतहतः साधको धर्मो नाय॑ साधयतु निगमनाभाढदे चानभिव्यक्तसं- अन्धानां प्रतिङ्गादीनामेका्थैन भवर्तनं तथेति पतिप।दनं कस्येति। अथावयत्राथः- साध्यस्य धर्मस धिणा संबन्धोपादानं पति- गायै; उदहणेन सम्रानस्य विपरीतस्य वा धर्मस्य साधकभाव- वचनं हेत्वथैः षयोः साध्यस्राधनभावपदशेनमेकोदाहर. णाः साधनभूतस्य धमैस्य साध्येन धर्मेण सामानाधिकर- ण्योपपादानमुपनयार्थः उदाहरणस्थयोधम॑योः साध्यसाधन- भावोपपत्तौ साध्ये विपरीतपरसङ्खपतिपेधार्थं निगमनम्‌ चैतस्य हेतूदारणपरिश्द्धौ सत्यां साधरम्यषेषम्यांभ्यां पत्यवस्था- मस्य विकरपाञ्जातिनिग्रहस्थेनबहुत्वं भक्रमते अग्यवस्थप्य खलु साध्यसाधनभावमुदांहरणे जातिवादी प्रत्यवतिष्ठते ग्यष- स्थिते तु खलु परपेयोः ब्नाध्वस्राधनभावे इ्ठन्तस्थे शृषठमाणे

निगमनामवि हि साधने प्रतिपक्षे वा साध्यविपरीतप्रसङ्कः स्यादिति सोऽयं परतिङकाविषयस्यथेस्यशेषप्रमाणमूलाव्यवोपपत्तौ सयां प्रतिङञया्थस्य सिद्धतया पुनवंचनेन निममने प्रतिबध्यते 1 प्रतिज्ावचनदिव तत्सिद्धमिति वाच्यम्‌ प्रतिज्ञावचनस्य साध्यपरत्वात्‌ { त्स्याः साभ्यपरवेऽप्या्षेपास्सिद्धिरेति वक्तव्यम. दत्वादि- परवोगवैयध्यप्रसङ्खात्‌ प्रतिङ्गत एव स््ेषामाक्षपात्‌ तस्मद्रूपदरयप्रतिपादनारथ॑निग- भने ब्रोध्यम्‌ 1

१क. “माने हे ख. भ्मानहे* ङ. श्येति चोपप ३ब. श्तौ प्रामथ्यैप्रतिपस्तौ भा" ल. दीने नि०।५ग. नं वाऽन्तः। दक, ग, बराऽन्‌° | म. स्थानं

[ भष्याऽ महि०१ ] शौतमपरणीतन्यायसून्रणि ५९ साधनभूतस्य धम्य हतु्वेनोपादानं सापम्यैमामस्य .वैष्य॑- मात्रस्व वेति॥ ३९

शति न्यायस्वरूपमरकरणम्‌ भा०-अत उर्व तर्को लक्षणीयं इति अयेदमुच्यते-

अविज्ञाततसेऽथे कारणपापरित-

स्तसकानार्थमहकस्तकः ४० अविङगायमानतत्तेऽ्ये जिङ्ञासा तावेभ्नायते जानीयेमम. मिति अथ जिङ्ञासितस्य वस्तुनो अर्याँहृतौ धर्मौ विभागेन

विशिष्टपक्षभमेदेतुकथनपुषैकसाध्यविशिष्टपक्षमदशेक.ः व्याक्षपक्षधभेरतजञाप्यसा- भ्यविदिष्पक्षबोधकस्तादश्षसाध्यबोधको घा न्यायावयबो निगमनमिति अस्य त्वन्बयिन्यतिरेकिभेदान्न मेद्‌ इत्याशयः। व्यतिरेकिण तु तस्माश्न तयेत्येव 55. करार इत्यपरे ३९

इति न्यायस््ररूपभकरणम्‌

णि

पु०--कमपरहं तकँ लक्षयति तकं इति लक्ष्यनिर्देशः कारणोपपत्तित उह इति क्षणम्‌ अनिङ्गाततच्चेऽये तच्छङ्ञानायमिति प्रयोजनकथनं कारणं व्याप्यं

% यदत्रोहस्तकं इति तचज्ञानाथेमहस्तकं इति वेच्येत तदहं विज्ञातेऽपि पुन- स्त॑वान यदा पूवुमवपश्च्छेदासोहो जायते सोऽपि तैः स्थादतेऽवज्ञाततच इति वरक्त्यम्‌ नैनु कारणोपपत्तित इयेतस्मदप्ययमर्थो गम्यत एवेति चैन | कार- णोपपत्तरेवंरूपतवं नाचिज्ञातततत्रमन्तरेण संभवति तथा हि-- सथिगत्तपरिष्छेदात्माऽ यहः कारणस्योपपत्त्यसेभवेन जायते कैःरणासंभवे कारयस्यसंमवात्‌ ॒वसाव- वि्ञाततत् इति ततो व्यवच्छेदः | तथा सति प्रमाणमपि तर्कः स्यादत उक्ते कारणोपपत्नित इति उक्ते सति प्रयोजनानुसरणं सिह राघवादरः सूत्र कारस्येति भावः ।-

ड. यप्तर्कं इ०।२य, "नो ध०। हक. व्ाहती

६० वार्प्यायनमाष्यविश्वनायृत्तिसमेतानि-- [अध्या° अदहि०१]

विमृशति % रिस्विदित्यमाहोखिन्नेत्थमिति िप॒रयमानयो्मं योरेकं कारणोपपरस्याऽनुजानाति संभवत्यस्मिन्कारणं पमाणं हतु- रेति कारणोपप-+च्या स्यादेवमेतन्नेतरदिति तत्र निदश्ेनं योऽयं ज्ञाता ज्गातव्वमर्थ जानीति भो जानीयेति जिज्ञासा कियुत्पत्तिधमंकोऽनुत्पत्तिधमक इति विम; विम॒हयमानेऽ- विङ्ग।ततत््वेऽ्थे यस्य॒ध्स्याभ्यनुन्ञाकारणर्मुपप्यते तमनना- नाति यथ्यमनुत्पत्तिधमेकस्ततः स्वकृतस्य कमणेः फलमनुम- बति ज्ञाता दुःखजन्ममवृत्तिदोषाभेष्याङ्ञानानापुत्तर मुत्त पूवस्य पवस्य कारणम्‌ , उत्तरोत्तरापाये तदनम्तराभावादपनम इति स्यातां सं सारापवर्गो उत्पत्तरष्मके ज्ञातरि पुननं स्याताम्‌ उत्पन्नः खष्ुज्ञात्‌। देदेन््रियवुद्धिवेदनाभेः संबध्यत इति नास्येदं स्वकृतस्य कमणः फलम्‌ उत्पर्थे मूर्वा भवतीति तस्या- `` विमानस्य निरुद्धस्य बा स्वकृतकमणः फलोपभोगो नारित, तदेवमेकस्यानेकशषरीरयोगः शररवियोगशास्यन्तं स्यादिति

--------

तस्यापपात्तरारोपस्तस्मादूह आरोपोऽथादृव्यापकस्य तथा व्यापकाभाव- वत्वेन निर्णत व्याप्यसयाऽऽहा्यारोपा्यो व्यापकस्याऽऽ्ायौरोषः स॒ तर्कः

यद्यपि संशयस्य पश्चादेव जिज्ञासा जायते तथाऽपि जिज्ञासायाः पश्चादपि संशयो भवति एवात्र विवक्षितः तकैगप्रबर्ङ्गलात्‌ं तर्केण हि प्रसङ्गापरनान्ना दयोः पक्षयेरेकतरनिषधेनैकतरः प्रमाणविष्रयतय।ऽभ्यनुङ्ञातव्य इति विषयप्रयाससया तकप्वत्ति प्रसङ्गता संशयस्येति बोध्यम्‌ + अत्रेदं बेध्यम्‌- कारणोपपत्तिनाम कार णसंमवः अनुङ्ग दयषमेतन्नेतरदिलयाकार्का तथा यक्िन्विपये प्रमाणं प्रवरतितुमुयतं भवति तद्विपर्ययाशङ्कायां तसपरवर॑ते याबदनिष्टापच्या विपर्ययशङ्का नापनीयते तद. . पनये चःसति प्रमाणस्य स्वविषये समवो भवति अत उपपत्तिरियाख्यायते तया न्व प्रमाणस्य विषये विशोधिते सति प्रमाणं निष्प्रयहं प्रवतेते चोपपत्तिरेव निशयहे- तुरस्त॒ कतं प्रमाणेनेति वाच्यम्‌ खटन्त्राया उपपत्तेराश्यासिद्ध्ेन छतो निश्रययो-

गाडतं |

ख. °दित्यमा ग. 'दित्येवमा० २ग. °खिकत्यमि* ख. “नेद्मि" 1 म.न्त्यातुजा।५ ल, तै त्वतो जा ग. ममुत्पच् | ए. शवमूलान।<८ ग, ण्त्वा भू तति ब्र १० ख. “योगाः "|

[ अभ्या०१ आद्ि०१ ] गौततमभरणीतन्यायसूत्राणि ६१

यत्र कारणमनुपपचमानं पतयति तश्रानुजानाति सोऽयमेवं -

लक्षण उहस्तकं इत्युच्यते कथं पुनरयं तच्चङ्ञानार्थो त्च-

ज्ञानमेवेति अनवधःरणात्‌ अनुजानात्ययमेकतरं धर्म कारणो-

पपत्या त्ववधारयति, व्यवस्यति, निश्चिनोति, एवमेवेद-

मिति कथं त्छज्ञानायं इति तच्ज्ञानविषयाभ्यनुङ्गालक्षणौ.

नग्रहद्धावि#तासरसन्ादनन्त॑रं प्रमाणसाम््यांत्त्छ्ञानमुत्पद्यत

इत्येव तत््ञानाथं इति सोऽयं तकः प्रमाणानि प्रतिस यथा निरवहित्वारोपान्निधूमल्रारोपो निवहः स्यानिधूमः स्यादित्यादि हदो निवेहिः स्याननिधूमः स्या्दित्यादिवारणाय व्यापकाभाववत्ेन निणीत इति निरवहिः स्यादद्रव्यं स्यादित्यादिवारणाय व्याप्यस्येति तदृन्याप्यारोपाधीन- स्तदारोप इत्यथकामाय व्यापकेति चानुमानादितोऽयेसिदधेस्तकों व्यथं इति बाच्यम्‌ अप्रयोजकत्वादिशङ्काकलद्भितेन हेतुनाऽयैस्य साधयितुमश- क्यत्वा्तदेतदुक्तमविज्ञाततच्तेऽ्ये तच्चज्ञानाथमिति तत्छनिणेयायेमित्यथैः। यत्र, नाप्रयोजकत्वा्य। श्न तन्न नापेक्ष एवेति भावः। परे तह इत्येव रक्षणम्‌ उरहत्वं मानसस्वव्याप्यो जातिविकेषस्तकेयामीत्यनुभवसिद्धः तकः कि. स्वत एव निणीयकः परम्परया वेत्यत अ।ह -कारणेति। कारणस्य व्या्िजनाना- देरुपपादनद्रारेत्यथेः तथा धूमो यदि बह्निग्यभिचारी स्याद्रहविजन्यी स्यादित्यनेन व्यभिचारशङ्कानिरासे निरङ्कुशेन व्याशषिजञानेनानुमितिरिति प्र- म्परथैवास्योपयोग इत्याहुः चायं पञ्चत्रिषः आत्माश्रयान्योन्याश्रयचक्र- कानवस्थातदन्यवाधिता्थभसङ्गमेदात्‌ स्वस्य स्रापक्षित्वेऽनिषटमसङ्ग आत्मा- श्रयः चोत्पत्तिस्यितिह्पनद्रारा जधा यथा यद्ययं घट एतद्‌रजन्यः स्यात्तदेतद्‌घटानधिकरणक्षणोत्तरवतीं स्यात्‌ यद्यं घट एतदूषट्दत्तिः स्यादेतदघटब्याप्यो स्यात्‌ यद्ययं घट एतद्यरङ्ञानाभिनः स्याञ्ज्ञानसा- मग्रीनन्यः स्यदेतद्घटभिन्नः स्यादिति वा सवेत्राऽऽपाचम्‌ तद्पे- ह्यपिकषितलनिबन्धनोऽनिष्टमसङ्गोऽन्योन्याश्रयः सोऽपि -पू्वन्नेधा तदपे-

% उद्रावितानाम चिन्तितादियर्थः प्रसनादियस्याबाधितादिलय्थः प्रमाणसाम- ध्यौदिसनेन हि तचज्ञाननिषये तर्कस्य रवातन््यं नेति सूषयति

------------~~-~

र, च, णादृहान्नाः। रफ. ग, च, ^न्तपप्र |

६२ बात्स्यायनभाप्यविश्वनाथवृ्तिसमरेताने-- [भध्या० भाि०१)

दधानः प्रमराणाभ्यनुङ्ञानालमराणसहितो बौद उपदिष्ट इत्य हाततच्वमनुजानाति यथा सोऽर्थो भवति तस्य यथाभावस्तत्वम- विषएयैयो याथातथ्यम्‌ ४०

भां °-- एति तकविषये- विभृश्य पक्षपरतिषक्षाभ्यामथिधारणं निर्णयः ४१॥

स्थापना साधनम्‌ प्रतिषेध उपारम्भः तौ साधनोषा- रभ्मौ पक्षप्रतिपक्षाश्रयौ व्यतिषक्तायुबन्धन परवतेमानौ पक्षभति- पक्षादित्युच्येते। तयोरन्यतरस्य निषत्तिरेकतरस्यावस्थानमवश्य- भावि यस्यावस्थीनं तस्यावधारणं निणैयः नेदं पक्षपरतिपक्षा- भ्यामर्थावधारणं संभवतीति # एको हि प्रतिज्ञातमर्थं हेतुतः

ध्यपिक्ष्यपेक्षित्वनिबन्धनोऽनिष्टपसङ्कमक्रकषम्‌ चतुष्कक्षादाविपि स्वस्यं स्वापे- श्यपिक्ष्यपेक्षित्वसस्वाम्ाऽऽधिक्यम्‌ अस्यापि पुवंबततरैविध्यम्‌ अभ्यव. स्थितप्रम्परारोपाधीनानिष्टमसद्धनेऽनवस्था यथा यादि "घटसत्वं घटजन्यत्व- व्याप्यं स्यात्कपालसमवरेतत्वन्याप्यं स्यात्‌ तदन्यवाधिताथभसङ्गस्तु धूमो यदि वह्िन्यभिचारी स्याद्रहिजन्यो स्यादित्यादिः प्रथमोपस्थितत्वो- त्सगेविनिगमनाविरहलाधवगौरवादिकं तु भसङ्कानात्मकत्वामन त्कः कितु भमाणसशकारित्वरूपसाभधम्यात्तथा व्यवहार इति संक्षेपः ४०

०-करमपापं निणैयं रक्षयति-विमृश्य संदिद्य। पक्षपतिपक्नाभ्यां साध-

एको हीयादि निर्णय ईयन्तं नेदं पक्षप्रतिपक्षाभ्यामथीवधारणं सेभवतीववस्योपपादनं बोध्यम्‌ | तस्यायमथेः-एको नाम वादी प्रतिज्ञातमरथं हेतुतः स्थै।पयति प्रतिषिद्धं नामं वादु. कस्य हेतेयेत्रततिवादिना दूषणमुक्तं तत्‌ | उद्धरति नाम दषणीभासी करोतीत्यर्थः द्विती- यस्य नाम वादिनः | द्ितीयेनं नामं प्रतिवादिनां स्थापनाहेतुः प्रतिषिध्यते नाम वायु- क्त्यं देताः स्थापनहितुतवं निषिध्यते तस्यैव नाम वादिनः प्रतिषेधहेतुनम प्रतिव॑ः दक्तदूषणप्रतिषधंदतुरय्ः उद्नियते नाम प्रतिवादिना निषिष्यते मिवतेते नौमि वायुक्तहेतुः प्रतिवाशक्तदृषणस्य यो षाुक्तप्रतिषेषहेतुः निवतैत इत्यथैः तस्मि- वृत्ते योऽबतिष्ठत एकस्तेना्थनिणयो भवति तस्मालक्ष्रतिपक्षवितययुक्तम्‌ | ने हि सेशयनिषये निर्णये बादिप्रतिवादिनौ एतः सपि तुं निशितयोरेव तयोः प्रवृत्तिरिति |

१ग, ङ, वदि प्रदि"। ख. "वित्थाधस्या° | ग, ढ्‌. °वि तस्याः ग, रथापनं।

{ भध्या०१ साहि०१ ] गौतमप्रणीतन्यायसूत्रागि ६३

स्थापयति पतिषिद्ध योद्धरतीति द्वितीयस्य द्वितीयेन स्थाध- नषितुः अतिषिध्यते तस्यैव प्रतिषेधहेतुशोद्धियते निवैते तस्य निषत्तो योऽवतिष्ठते तेनार्थावधारणं निणैय इति उभा. कभ्यामेवाथावधारणमित्वाह कया युक्तयेकस्य संभवो द्वितीय- स्यासंभवः तावेतौ संभवासंभवौ विमश्चं सह निवतैयत उभ- यसंभवे + उभयासंभवे त्वनिवृत्तो विमशे इति बिगृयेति बिम कृत्वा सोऽयं विमशैः पक्षप्रतिपक्ष(दवध्योत्य न्यायं अचतैयतीत्युफदीयत इति तञ्च विरुद्धयोरेकषमिस्ययोरबोद्ध- व्यम्‌ यत्र तु धिंसापान्यमतौ विरुद्धौ धमो हेतुतः संभवत- स्तत्र समुचयः। हेतुतोऽथंस्य तंथाभावोपपत्तेः यथा क्रियावद्दर- व्यमिति टक्षणवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः संभ- वति ततक्रियाव स्य संभवति तदृक्रियमिवि एकध- मिस्ययोश्र विरूद्धयोधमेयोरयुगपद्धाविनोः कालविकलयः यया तदेव द्रव्यं क्रियायुक्तं क्रियावत्‌, अनुत्पन्नोषरतक्रियं पुनर क्रे- यमिति नचायं निणेये नियमो विर्मश्यैव पक्षमतिप्ता- भ्यामथौवधारणं निणेय इवि किंलिनद्दिया्थसंनिकर्षोत्पन्षष-

नोपलम्भाभ्याम्‌ उपालम्भः परपक्षदूषणम्‌। अथेस्यावधारणं तद भावापकारकं तत्कारकं ज्ञानम्‌ यच्प्येतावदेव नि्णयसामान्यलक्षणं तथाऽपि विमृश्य त्यादिकं जल्पवितषण्डास्थलीयनिणेयमधिढृत्य तदुक्तं भाष्ये श्राज्ञे वादे

# सम्युपेःयवादेन परेहरति-उभाम्यामिति नादिनः साधनस्य संभवः प्रतिवादिन उषाटम्भस्यास्रंभवः ताभ्याम्‌ तथा प्रतिवादिनः साधनस्य समवो वादिन उपाठम्भ- स्थासंभवस्ताभ्यामिलथः अयं माव -एकस्मिन्विषये द्वये रवधारणं प्रयहेतुत्वेऽपि विषय- मदेन द्रयोत्वधरणं प्राति हेतुष्वं नानुपपन्मिति अव्यो नामानियमेन विषयीकये- स्थः + एतच्च निवतेयत इयनेन सहान्वेति | विषयमभेदेनोभपसेमत्र इयथः उभया- संमवे त्निवत्तो विमशे इति एकस्मिन्वषय दरपोरसंभवे विम निवृत्तो भवतीत्यर्थः अयं मावः-साधनमात्रनिरदे्े प्रतिवादुक्तदुषणानुद्धरणेन सद्मतिपक्षितसराद्‌दुषणानुद्धवनेऽपे दूषणसंभावनामत्रेणापि संशयावस्थितिसंमवात्‌ परीक्षायाः संशयपृवैकलेन संशयकार- णतयोपस्थितकोदिद्रपमध्य एकतरकोटेरबाधने प्रतिज्ञामत्रेण संशयनिडृत्तरसंभत्रादिति |

ग, ^ति। दितीप्रे" ग, त्ताभा ल, “किवाव० ग, “मृश्य

६४ वात्स्यायनमाण्यवि्वनाग्रवृत्तिसमेतानि - [अभ्वा° माहि ०२]

त्यक्ेऽथावधारणं निणेय इति परीक्षाविषये तु विमृश्य पक्ष- मतिपक्षाम्यामथीवधारणं निर्णयः शाखे # वादे वरिम दीव्‌ ४१

इति न्यायोत्तराङ्गप्रकरणम्‌ इति बात्स्यायनीये न्यायमाष्ये भथमाध्यायस्य परथममाहिकम्‌

भा०-तिञ्चः + कथा भवन्ति बादौ जस्पो बितण्डा चेति। तासाम्‌- प्रमाणतकषाधनेपारम्भः सिद्ध(न्ताषिरुद्धः पच वयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ३॥

एकाधिकरणस्थौ विरुद्धौ धर्मा पक्षमतिपक्ौ परत्यनीकमावा. दस्त्यात्ा नास्त्यात्मेति नानाधिकरणौ विरुद्धौ पक्षप्रति-

विमव्जमिति एं मतयक्षतः शब्दाच्च निणेये विमशेपक्षपरतिपक्षपे-

षेति ४१॥ इति न्यायोत्तराङ्गप्रकरणम्‌ इति श्रीविश्वनायमदाचायकृतायां न्यायसूत्रवत्तौ मथमाध्यायस्य प्रथमाहिकम्‌

वृ °-परथपाहिकेन सपरिकरे न्याये लक्षिते बादादिरक्षणाय द्वितीयाहि-

# शाघ्नमत्र वेदश्ाल्रयोरुभयोरपि बोधकम्‌ | वादस्तु प्रमाणतर्कसाघनेयािना सूत्ेणेक्तः कथाविशेषः | तत्र विमरैवर्ं निर्णयलक्षणं बोध्यम्‌ विमर्चो नाम संशयः | ह्यागमेन अ्योतिषेमादीनां निर्णैये कर्तव्ये पिमशोऽस्ति शाच्वध्येदाहरणं तु द्विती- याध्याये त्तो स्पष्टम्‌ नापि वादज्पवितण्डसु विमर्श; निश्वितयोख बादिप्रतिवाि नो्तत्र प्रवृत्तेरिति भावः + नानप्रवक्तके सति तद्धिचाखस्तुधिषया वाक्यसंदग्धि कथा तस्यां कथायां तिल एवेत्ययं नियमः | एतच्च पक्षप्रतिपक्षारिप्रह इति सृत्राव-

येन सूचितम्‌ ततर गुर्वादिभिः सह वादः | विजिगीषूणा सह्‌ जल्पवितण्डे इति बोध्यम्‌ |

भ्याऽ भद्वि०२ } गौतममणीतन्यायसूत्रानि

पक्तौ यथा नित्य आत्माऽनित्या बुद्धिरिति परिप्रहोऽभ्युषगम- व्यवस्था सोऽयं पक्षपरतिपक्षपरिग्रहे षादः तस्य विक्षेषणं भमाणत्तकैसाघनोपाङम्भः ममाणैस्तेग साधनमुपालम्भ-

~~~

कारभ्भः छलपरीक्षा परसङ्काद्धविष्यति तथा चछषपरीक्षासदितवादा- दिलक्षणं द्वितीयाहिकाथेः तत्र चत्वारि भकरणानि- आदौ कथापरकरणं ततो हत्वामासभकरणं छलमकरणं दोषलक्षणप्रकरणं चेति अत्र कथासामा- न्यस्यायं विशेषो बादादिस्तथा त्रिभिः सूत्रं कथामकरणम्‌ अन्ययै- सूत्रस्य परकरणभाषामावादसंगतिः स्यादित्याशयेनोक्तं भाष्यकृता-- तिसः खलु रूथा भवन्ति वादो जरो वितण्डा चेति तभ तस्वनिणयनिजयान्यत- रस्वरूपयोग्यो न्यायानुगतवचनसंदभेः कथा लोकिकविवादवारणाय न्याये- स्यादि यत्रैकेन न्यायः प्रयुक्तोऽपरेण तु मतपरिग्रह्येऽपि ऊृतस्तद्रारणायाऽऽग्रं विशेषणमिति कथाधिकारिणस्तु तत््वनिणैयविजयान्यतराभिराषिणः सवै- जनसिद्धानुभवानपलापिनः भ्रवणादिपटबोऽकलदकारिणः करथोपयिकम्यापार- समथ इति।

तत्र वादं लक्षयति अत्र चं वादं इति लक्ष्यनिर्देशः पक्षमरतिपक्षौ विभतिपत्तिकोटी तयोः परिग्रहस्तत्साधनोदेहयकोक्तिमल्यक्तिरूपवचनसंदभैः तावन्मात्रं कथान्तरसाधारणमत आह-माणेत्यादि पमाणतकोभ्यां तदू- पेण ज्ञाताभ्यां साधनोपालम्भ यत्न तथा उभयत्रापि भमाणादिसद्धावे कोटिद्रयस्यापि सिद्धिः स्यादतस्तदरपेण ज्ञाताभ्यापिति ज्ञानमनाहायं बिबक्षि- तम्‌ उपाखम्भो दूषणम्‌ जरपादौ तु भमाणाभासत्वादिना ज्ञाताभ्यामपि साधनोपम्भौ भवत ईति तदरारणं तथा इतरथा तु तद्धेतोरेव दृष्त्वम्‌। शस्यं अमाणाभासत्वपरकारकङ्ानविषयकरणकसाधनोपटम्भयोग्यान्यत्वे सतीत्यथैः तेन तादृशजरपतरिषये नातिग्याक्षिः तत्र निग्रहस्थानविश्ेषनियमार्थ सिदधान्तेत्यादिविशेषणदयम्‌ अन्ये तु तदपि टक्षणघटकमेव तदथेथ तावन्मा- जनिग्रहस्थानयोग्यत्वं तावदतिरिक्तनिग्रहस्थानोपन्यासायोग्यत्वं षा निग्रहस्थानं भतिह्ाहान्यादीनामेकेकं धुत्वा तदुपन्यासायोग्यत्वमिति निष्कर्षः तेनोक्तज- रपविशेषवारणमित्याहुः सिद्धान्ताविरुढ॒ इत्यनेनापसेद्धान्तोद्धावनम्‌ पश्चावयबोपपश्न इत्यनेन न्यून धिकोद्धावने, अवयवाभासस्य ष्टान्तासिद्धधा- देोद्धावनग्‌ पमाणेस्यनेन प्रमाणाभासत्वेन हत्वाभासानां तकाभासस्य चोपन्यासो नियम्यते तथा चात्र हेत्वाभासन्यूनाधिकापसिद्धान्तरूपनिप्रह

$

६९ चोत्स्यायनभाष्यविश्वनाथद्तिसमेतानि- [भध्या०१ जा०२]

आस्मिन्करश््यत इति साधनं स्थापना उपालम्भः प्रतिषेधः तौ साधनोपालम्भावुमयोरपि पक्षयोग्य॑तिषक्तावलुबद्धौ यावदेको निवृत्त एकतरो व्यवस्थित इति निवृत्तस्योपालम्भो च्यवेस्थितस्य साधनमिति जसे निग्रहस्थानविनियोगंद्रादे स्मतिषेषः मरतिषेषे कस्यविदभ्यनङ्ञानार्थ सिद्धान्ताविरुद्ध इति वचनम्‌ ' सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ( १।२। ४७ ) इति हेत्वाभासस्य निग्रहस्थानस्याभ्यनुज्ञावादे पश्चा- चयवोपपञ्च इति दीनमन्यतमेनाप्यवयवेन न्यूनम्‌ (५।२। , १२ ) ' हतूदाहरणाधिकमाधिकम्‌ ' ( ५।२। १३ ) इति चेत- योरभ्यनुङ्गा+नाथमिति अवयवेषु भमाणतक्रौन्तभोे पृथक्‌ भमणतकेग्रहणं साधनोपाकम्भव्यति-षद्कन्ञापनाथम्‌ अन्य- यभावपि पक्षौ स्थापनाहेतुना पवृत्तौ वाद इति स्यात्‌ अन्त- रेणाप्यवयवसंबन्धं परमाणान्यथं साधयन्तीति षटं तेनापि कल्पेन

स्थानचतुष्टयोद्धावनपिति वदन्ति वस्तुतस्तु वादस्य वीतरागकथात्वेन तच्छनिणेयस्योदेदयतया पुरषदोषस्यागिज्ञाताथोदेरिव न्य॒नाधिकयोरपि नोदा- वनुचितम्‌ अत एव पञ्चावयवावहयकत्वमापि भाष्यकारो नानमेने इत्वा- भासाद्युद्धायनेनापि तदव कथाविच्छेदो यदि हेत्वन्तरेणापि साध- यितु शक्यते इतरथा तु तद्धेतोरेव दुष्टत्वम्‌ इत्थं पश्चावयवोपन्न

# एताद्शेषणेन न॒ जलपतरितण्डयोर्वादलक्षणातिन्यापिः यत्र प्रमैव साधनं तर्कैरेव यत्रोपखम्भ इति तदथः | जह दितण्डःयां तखनिर्णयस्यानयेक्षिततेन च्छरदिनाऽपि स्वपक्षस्थ।पनं परपक्षप्रतिमिधो वा करु शक्यत इति तत्रातिव्या्िरिति भावः| + वदि निग्रहस्थानानां परतिपेतरेऽपि विरुद्धस्य हेवामासस्य न्यूनाभिकपशवोद्धावना- नुमतिप्रदशेनार्थं तिद्ान्तारिरुद्र डति पञ्चावयपोपपन्न इति विषे बोध्ये हेन्वा- मासानां न्यूनापिकपोश्च निग्रहस्थानान्तगीतत्वादिति भाव; | = प्रमाणानां तदनुप्राहक- सवेन तकेष्य चवथवेष्मन्तमौव।यञ्चववेपपनन इलनेनैव प्रमाणतर्कसाधनोपाठम्भललमे सिद्धे पुनक्पदनं प्रनभैः सनमेव क4 तफणोपाठम्म काय इति बोधन- मिति भावः |

क. वगते" २क. ग, दर

[ अष्या०१ ज।हि०२ ] गीतमप्रणीतन्यायसूत्राणि ६७

साधनोपारम्भ) वादे भवत इति श्ञापश््यति ' छरजातिनि- ग्रहस्थानसाधनोपाखम्भो जसः ` ( १।२। ४२ ) इति वच- नाद्विनिग्रद्ये जल्प इति पा वविन्नायि छटजातिनिग्रहस्थानसा- धनोपारम्भ एव जस्पः ) प्रमाणतकेसाधनोपारम्भो वाद एतेति मा पिज्ञा+ यीत्येवम्थं पृथक्‌ भमाणतकंग्रहणमिति १॥ यथोकोपपन्नण्ठलजातिनिग्रहस्था- नसाधनोपालम्भो जल्पः २॥ भा०-यथोक्तोपपन्न इति प्रमाणतकंसाधनोपालम्भः सिद्धान्ताति- , रुद्धः पञ्चावयवोपपनः पक्षपरतिपक्षपारग्रहः उरजातिनिग्रह स्थानसाधनोपालम्भ इति च्छलजातिनिग्रहस्थानैः साधनमपाछ- म्भक्वास्मिन्क्रियत इति एवेविकेषणो जपः } खल वै

ति भरायिकत्वाभिभायेणेति तचम्‌ वादापिकारिणस्तु तच्ववमुत्सवः भरकृतो क्तिका अविप्रखम्भका यथाकाटस्फू्तिका अनाक्षिपका युकक्तसिद्धपरस्येतारः अनुविपरेयस्थेयःसभ्यपुरुषधती जनता समा अनुष्रिथेयो राजादिः स्थेया- न्मध्यस्थः सा वादे नाऽप्वह्यकी वी तरागकथात्वादिति १॥

०-जस्पं लक्षयति यथोक्तेषु यदुपपन्न तेनोपपन्न इत्यथे; मध्यमपद्‌ छोपी समासः तथा प्रमाणतकेसाधनोपाटम्भः पक्षप्रतिपक्षपारेग्रह इत्यस्य योग्यतया परामशः अन्यथा जपस्य वादविरशेपत्वापत्तिः भमाणतकार्भ्या

पञ्चावयववाक्यप्रयोगाभवेऽपि प्र्क्षादिप्रमाणान।मथस।धकलस्य दृएतया तयाऽपि रीलया वदे साधनं भवतीति तापम्‌ + अय भवः-प्रमाणतरकग्रहणामावे कल्यनाद्य स्यात्‌ तथा हि कदलक्षणे छलादःनामनुच्चारणाञ्जपरक्षणे तदुचारणद्रादोऽपि च्छल।दिरहिते जल्प शवेयेका द्ितीया तु च्छटज।पिनिग्रहस्थःनविशिष्ट एव जल्यस्तद्रहितश्च वाद इति एतदेवाभप्रियोक्तं विनिग्रहे जसग इति मा विज्ञायीति च्छलजातिनिग्रहस्थान- साधनोपाटम्भ पेयादि मा विज्ञायीलन्तं चेति अतो व्यतिषङ्गजञःपनार्थं प्रमागतरक॑ग्रहणं कर्तन्यम्‌ | एवं च्छरजातिनिग्रहस्थानसादिप्यराहिय।म्पामेव नोभयेोर्विजेषः पितु यत्र प्रमाणिरेव साधनं तरदणैवोपारम्भः वाद्‌: यत्र चैततादृञो व्यतिषङ्ग नाश्ति जल्प इसपि विरेषोऽस्तति > जल्पे प्रमाणादीनां प्रयोगेऽपि प्रमाणेनैव साधनं तरकैणेवो पाटम्म इति नियम्भावन्नितल्टक्षणस्य देऽतिन्या्तरति भवः |

१च. र्वु

६< वात्स्यायमभाप्यविश्वनायवृत्तिसमेतानि-- [अष्या० महि०२]

छजातिनिग्रहस्थानैः साधनं कस्यचिदर्थस्य संभवति प्रति- पधं चेषां सामान्यलक्षणे विक्षेषरक्षणे भूयते वचनवि- घातोऽथैविकरपोपपत्या छलम्‌ ( १।२ ५१ ) इति साधम्यरैधम्याभ्यां भत्यवस्थानं जातिः ( १।२। ५९ ) विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्‌ ' ( १।२।६० ) इति विशेषलक्षणेष्वपि यथास्वामति ॒चेतद्िजानीयास- तिपेधौयतैयेवा्थं साधयन्तीति छुरजातिनिग्रहस्थानोपालम्भ इत्येवमप्युच्यमाने विज्ञायत एतश्मदिति

पमाणेः साधनोपालम्भयोश्छलजातीनामङ्गभावो

रक्षणाथतवाने स्वतन्नाणां साधनभावः

यत्तत्पमाणैरथस्य साधनं तत्र च्छलजातिनिग्रहस्थानानामङ्क- भावो रश्रणाथेत्वात्‌ तानि हि भ्रयुज्यमाननि रपरपक्षविघातेनं

तद्रूपेण ज्ञाताभ्याम्‌ तु इनेऽनाहायेतवं दिषक्षितम्‌ आरोपितमरमाणामा- बेनाऽऽभासेऽपि जस्पनिवोहात्‌ यथपि च्छरादिभिरुपारम्भ एव तु साधनं तथाऽपि साधनस्य परकीयानुमानस्योपालम्भो यमरेत्यथान्न दोषु; परपक्ष- दूषणे सति स्वपक्षसिद्धिरित्यतः साधने तदुपयोग इत्यन्ये उभयपक्षस्थाप्- नास्वेन विकेषणीयमतो वितण्डायां नातिव्याङ्षिः। भ्रतिपक्षस्थापना- हीन इत्युत्तरसूत्रात्मशरेत उभयपक्षस्थापनावत्वलाभः स्थापनावच्वादेव पश्चावयवनियमोऽपि रभ्यत इति वदन्ति। अन्न च्छलादिभिः सर्वैरुपारम्भो न्‌ विश्ेषणाय व्याप्निर ( परोऽ) पितु तद्चोग्यतयेव योग्यतावच्छेदकं तु बादमिश्चकथात्यमेव तत्र चोक्तवादत्वावच्छि्नमेदस्तत्द्रादमेदो वा विशेष-

एवं सूत्रे सधनपदय्रहणमनुपपन्नमिति मावः अत्रेदं बेध्यम्‌-न खु वै छटेयारम्येतदितीयन्तेन शङ्का प्रतिपायते प्रमेरियादिना परिहार उभ्यते जल्प कथायां प्रयृत्तेन पुरुषेण प्रमाणैः साधने क्रियमाणे छटादिनाऽपि परोक्तसाधनानां वारणे स्वपक्घसिद्धथा तदप्रयोगे प्रतिवादिजयानुपपत्तरेताबन्मत्रेण तेषां साधनहेतुतवं प्रतिपा- यतं इति भावः

ख, ग्पा्थतेवेषां। रम. धार्त दग. ततथवा"। म. रक्षार्थ ।५क. श्व तुस्व ६. रदः ग. एखः

[ भध्या०१ आहि०२ ] गौतमप्रणीतन्यायसूत्राणि ६९

स्वपक्षं रक्षन्ति तथा चोक्तम्‌-- तत्त्वाध्यवसायसरक्षणार्थ जरपवितण्डे बीजपररोहरक्षणार्थं कण्टकशाखावरणवत्‌ * ( ५। १। ५० ) यश्चासौ भमाणेः प्रतिपक्षस्योपालम्मस्तस्य चेतानि पयुञ्यमानानि प्रतिषेधविधातात्सहकारीणि भवन्ति तदेवम- ङ्गीमूतानां छखादीनामुपादानभ्‌ जसपे स्वतन्नाणां साध- नभावः उपाटम्भे तु स्वाश्^तन्डयमप्यस्तीति

प्रतिपक्षस्थापनाहीना वितण्डा ३॥

भा :-स जस्पो वितण्डा भवति फिविक्षेषणः, प्रतिपक्षस्थापनया हीनः यौ तौ समानाधिकरणो विरुद्धौ धर्मों पक्षपरतिपक्षामि-

णमिति छलेत्यादिना विजिगीषुकथात्वै बोध्यते विनिगीषुहि च्छलादिकं करोति तथा चोभयपक्षस्थापनावती विजिगीषुकथा जरप इत्यथे इत्यपि वदन्ति अत्र चायं क्रमः-- वादिना स्वपक्षसाधनं भ्रयुज्य नायं हेत्वाभास- स्त्टक्षणायोगादिति सामान्यतो नायमसिद्ध इत्यादि विशेषतो वा प्रतिवादिना स्वस्याङ्गानादिनिरासाय परोक्तसंभवदेव लाभ उच्यमानग्राह्माणामपाप्तकाला- यान्तरनिरथकानामलाभ रक्तग्राह्याणां भतिह्ाहानिपतिङ्ञान्तरपतिङ्ञाविरोध- मतिङ्गासंन्धासंै्वन्तराविज्ञातायेविक्षेपमतानुह्ान्युनाधिकपुनरुक्तिनिरनुयोज्या- नुयोगापसिद्धान्तानामलाभे पयेनुयोज्योपकषेपणस्य मध्यस्थोद्धाग्यत्वादेवा- सुपन्यासा्तया यथासंमवहेत्वामासेन परोक्तं दूषयित्वा स्वपक्च उपन्यसनीयः। ततो वादिना तृतीयकक्षाभ्रितेन परोक्तमनूध्र स्वपक्षदूषणमुद्‌धृत्यानुक्तिग्राह्ो- च्यमानग्राहमहेस्वामासातिरिक्तोक्तग्राह्माणामलामे हेत्वामासेन यथासंभवं भरति- पक्षवादिनः स्थापना दूषणीया अन्यथा क्रमविपयोसेऽाप्तकालमनवसरे दूषणोद्धावने निरनुयोज्यानुयोगो यथा त्य्ष्याति चेतपतिज्ञाहानिषिशेषयति चेद्धत्वन्तरमित्यादिपरतिङ्ञाहान्यादिवद्धेत्वाभासानामुक्तग्राह्मतवाविशेषेऽपि अथ- दोषत्वेनापरधानत्वाच्चरमसंधानमिति २॥

वृ०- वितण्डां क्रमप्राप्तां लक्षयति यद्यपि तच्छब्देन जल्पो पराम शक्यते जटपस्य स्थापनाद्रयवतः; प्रतिपक्षस्थापनादीनत्वस्य विरुदधत्वात्तः

# साधनानयेक्षवेन परोक्तसाधनविघातकत्वमिदयथंः

क, 'क्षयन्ति। ग, (ताभिः प्रः

७० वात्स्यायनमाष्यविश्वनाथतृत्तिसमेतानि-- [अध्या आहि०९]

त्यक्तो तयोरेकतरं दैतण्डिको स्थापयतीति परपक्षपरतिपेधेर्नैव भवतेत इति अस्तु तदं प्रतिप्षहीनो वितण्डा यद्र खलु तत्परथतिषेधलशक्षणं वाक्यं वैतण्डिकस्य पक्षो त्वसौ साध्यं कंचिदर्थं भ्रतिङ्गाय स्थापयतीति तक्षस्मा्यथान्यासमेवा- स्त्विति ३॥

इति कथाप्रकरणम्‌

भा० -देतक्षणाभावादतवो देतुसा+मान्याद्धेतुबदाभासमानास्त इमे- सव्यभिचार पिरुदधपकरणसमसाध्य-

समकालातीता हेत्वाभासाः

याऽपि स्थापनाद्रयवक्सं विहाय जल्येकदेश्षः परामृश्यते प्रतिपक्षो दवितीय. पक्षः तथा भ्रतिपक्षस्थापनाहीना विजिगीषुकथा वितण्डेति।न स्वस्य स्थापनीयाभावात्कथमियं कथ! प्रवतंतामिति वाच्यम्‌ परपक्षखण्डनेन जयस्येवोदेदयत्वात्‌ परे तु यत्परपक्षखण्डनेनैव स्वपक्षसिद्धेरथौदेव सिद्धिस्त- त्साधनाभावेऽपि प्र्रस्यनुपपत्तिरिति वदन्ति इति कथाप्रकरणम्‌

वृ°- क्रमप्ापनन्दत्वाभासा्हक्षेयाति विभजते चान्न लक्षणं परतीयत इति वाच्यम्‌ हेत्वाभासशब्दस्य हेतुबदाभासमानाथंकत्वेनैव तत्सुचनात्‌ सूचनाद्धि सत्रम्‌ तथा हि पक्षसक्वसपक्षसत््वविपक्षासत्वावा प्रितत्वासत्रति-

# वितण्डव्यन्ता शङ्क यद्वै ख्विति उत्तरम्‌ अयं मावः--प्रतिपक्षहीन इप्युक्तौ स्वकीयपक्ष एव यत्र कथायां विदयते इयर वेतण्डिकस्य साधनीयाथौमवेन स्वकीय- पक्षस्यैव वक्तुमशक्यताप्रतिपक्षस्य साधयितु: सचादम्याप्तिः स्यात्‌ तस्माद्यधान्यास- मवास्तु स्थापनापदप्रयोगे तु स्वकीयपक्षप्रतिपादनं नाऽऽवर्यकम्‌ किंतु प्रतिप्षस्था- पनं यत्र नेयर्थेन दोष इति ~+ प्रतिज्ञानन्तरे प्रयोगोऽन्यतमि्गधमीनुविधानं वा सामान्यपदार्थः अन्वयिन्वन्यतिरेकिलान्वयिव्यतिरे कित्वरूपधरमेत्रयमष्य एकधमेवत्तेति तातम्‌ साधकासाधकत्विषये तु विशेषः स्यदियन्यदेतत्‌

1 ~~ हेतु"

[ अध्या०;जाहि०२ ] गओोतमपरणीतन्यायसुत्राणि ७१

भा०-तेषाम्‌-- अनेकान्तिकः सव्यभिचारः ५॥

ज्यमभिचार्‌ एकता व्यवस्था, सह व्यभिचारेण वतेत इति सम्यपि- चारः निदशेनं नित्यः शब्दोऽस्पशेत्वात्‌ , स्परीवान्डुम्भोऽनित्यो दृष्टः, तथा स्पशेवाञ्छब्द्‌ः, तस्मादस्पक्षत्वाभित्यः शब्द इति ।दृष्ान्ते स्पंशेवरमानित्यसं धर्मो साध्यसाधनभूतौ ददयेते + स्पशेवांधाणुनित्यशरेति आत्मादौ दृष्टान्त उदाहरण-

पक्षितत्योपप्नो हेतुगेमकस्तद्रदाभासत इत्यत्र वत्यथस्तद्धि्त्वे सति तद्धम॑व- र्वम्‌ तथा पश्चरूपोपपम्नत्वाभावे सति तद्रूपेण भासमान इति फलताथः। तत्र लक्षणं सत्यन्ते तस्यैव दूषकरतायामुपयोगात्‌ चासाधकतार्या पक्षसस्वाचेकैकामावस्येव गमकस्वसं मवेऽधिकवेयथ्येम्‌ एतेन पञचान्यतवं टक्षणमित्यपि प्र्युक्तमेति वाच्यम्‌ पश्चत्वावच्छिन्नाभावस्य पक्षसच्वा- भावाद्यघटितत्वेन वैय्याभावात्‌ वस्तुतस्तु पृथिवीतरेभ्यो मिच्ते स्परित्वा- त्मभेयमाकाश्चादित्यादौ सपक्षाच्रभरसिदध्नेतस्य लक्षणत्वे तात्पर्यं परं तु विपक्षा- सत्वसपक्षसराभ्यामन्यभिचरितसामानाधिकरण्यं पक्षसक्वसहितस्य चैतस्य विरोधित्वं तरिभिटेन्धम्‌ तेन ॒व्यास्िबिरिष्टपक्षषमेताविरोधित्वम्‌ चरमयो- सत्वनुमितिविरोधिरूपानवच्छि्नत्वाथंकयोरभावादनुमितिविरोधित्वम्‌ तेना- नुमितितत्कारणाज्ञानान्यतरव्रिरोधिसव पयैवस्याति

वु -सग्यभिचारं लक्षयति एकस्य साध्यस्य तद्भावस्य वा योऽन्तः सहचारोऽव्यभिचारेतसहचारः सोऽन्तःसहचारोऽग्यभिचरितसहचार इत्याश्चयः। चात्र व्याषिग्रहकः तथा वेकमात्रन्या्षिग्राहकसहचारवानकान्तिकस्तद्‌- न्योऽनेकान्तिकः स॒ साधारणोऽसाधारणोऽनुपसंहारी चेति त्रिविधः। साधारणः साध्यवत्तदन्यषत्तिः। यथा श्रब्दो नित्यो निःस्पशत्वात्‌ विशुद्धसंकीणदोषः उपयेयसंकरे प्युपापेरस॑करात्‌ असाधारणः सपक्षविप-

# सध्यतञ्जातीयान्यृत्तिवं व्यभिचारः यत्खट साध्यतञ्जातीयवृत्तिल सलयन्यतर वतेते तद्न्यभिचारि तद्वृत्तिं व्यभिचारः + ननु मा मूनियत्वे साध्यमस्पशेतवमेवासतु नियतस्य साघव्यमियान्ङ्कधाऽऽह स्पशेवांश्चाणुनिलश्वेति

१. त्वम ।२च. स्यचयोः।

ख्‌ वात्स्यायनमाभ्यषिश्वनाथवृत्ति्मेतानि-- [अष्या० १भाहि०२)

साधर्यात्साध्यसाधनं हेतुरिति अस्पक्त्वादिति हेतुनिर्यत्वं व्यभिचरति अस्पशच। बुद्धिरनित्या चेति एवं द्विविधेऽपि दृष्टान्ते व्यभिचारात्साध्यसाधनमावो नास्तीति लक्षणामावाद- हेतुरिति नित्यत्वमप्येकोऽन्तः अनित्यत्वमप्येकोऽन्तः एकस्मिन्नन्ते षिद्यत शइत्यैकान्तिकः विपर्ययादनैकान्तिक उभ. यत्र व्यापकत्वादिति ५॥

सिद्धान्तमायुपेत्य तद्विरोधी विरुद्धः

भारतं विरुणद्धीति तद्विरोध्यभ्युपेतं सिद्धान्तं व्याहृश्रन्तीति } यथा सोऽयं विकारो व्यक्तेरयैति नित्यत्वपरतिषेध।दपेतोऽप्यस्ति विनाश्चप्रतिषेधान्न नित्यो विकारं उपपद्यत इत्येवं हेतुव्यक्ते-

सव्य।इत्तः सपक्ष; साध्यवत््वनिश्वयविषयः यथा शब्दो नित्यः शब्दत्वा- दित्यादौ अनुपसंहारी केवछान्वयिधमवच्छिननपक्षकः यथा सर्वं नित्यं मेयत्वादित्यादि ।अत्र साध्यसंदेदहादव्याप्िग्रहो भवतीत्याशयः नव्यास्तु असाधारणः साध्यवदषृत्तिः एतस्य साध्यसहचारग्रह्मतिबन्धेन ग्यापग्रहम- विबन्धो दुषक्रताबीजम्‌ अनुपसंहारी केवलान्वयिसाध्यक; तस्य चात्य- न्ताभावापरतियोगिसाध्यकत्वरूपस्य ज्ञानादव्यतिरेकव्या्चिग्रहमतिबन्धो दुष- कताबीजमित्याहुः

वृ ०- क्रमप्राप्तं विरुद्धं लक्षयति अत्र सिद्धान्तं साध्यं प्रतिङ्ञायां हि पक्षस्य सिद्धस्यान्ते साध्यमभिधीयते। तथा साध्यमभ्युपेत्यो्ि्य पयुक्तस्त- द्विरोषी साध्याभावग्याप्न इति फलितार्थः यथा बहिमान्हदत्वादिति

# अभ्युपगताथविरोषी विरुद्धः एवं सर्वेषामनुक्तविरुद्धानां संग्रहो भवति नन्धेवं विशद एवैको हेत्वाभासः प्राप्नोति तु पञ्चेति चेत्‌ | सलयम्‌ | एक एव हेताभासो विरुद्ध! तस्य तु सामान्येन विरुद्धेन सगहीतस्य पधा व्यपदेशो मवति यथा प्रमेय मियनेन षोडश पदाथाः परथगमिषधानं तहिं विरुद्धस्य कर्वव्यमिति चेत्‌ सामान्य- तोऽधिगतस्य बिशेषङ्ञापनार्थं तदिसाशयः यथा प्रमेयस्यैव अत्रेदं तचम्‌-अनकान्ति- कादयो हेतवामासा अनैकान्तिकादितविरुद्धतवाम्यां द्विरूपा बोध्याः एतक्षिस्तु बिरुद- तैवैको धमे: | अतोऽस्य निष्डृष्याभिानमिति

ग, "धान

{ जध्वा०१ जाहि०२ ] गौतमप्रणीसन्यायसूत्राणि। ७३

रपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तन विरुध्यते कथथू व्यक्तेरात्मलाभः अपायः प्रच्युतिः यद्रत्मरामास्मच्युतो विकारोऽसिति नित्य॑त्वपरतिषेधो नोपपद्यते यदृग्यक्तेरपेतस्यापि विकारस्यासितिरवं तत्वल नित्यत्वमिति नित्यस्वमतिषेधो नाम विकारस्याऽऽ्मलाभात्मच्युतेरुपप्तिः। यदात्मलाभावच्य- वते तदनित्यं दृष्टं यदस्ति तदात्मलामात्मस्यवते अस्तिखं चाऽऽत्मलाभात्मच्युतिरिति विरुदधवेती सह्‌ संभवत इति सोऽयं हेतुय॑रिसद्धान्तमाभित्य भवतत तमेव व्याहन्तीति

यस्मालकरणचिन्ता निणंया्थ- मपदिष्ठः प्रकरणसमः

भा०-विमरशायिष्ठानौ पक्षमतिपक्नावनवसितौ भकरणम्‌ तस्य चिन्ता वि्ंशौत्ममृति भाङ्निणेयाग्रत्समीकषं सा जिज्ञासा यतता निणयं थं पयुक्तः। उभयपक्षसाम्यात्मकरणमनतिवत- मानः भकरणसमो निणेयाय # प्रकल्पते पर्ञापनं शनित्यः शब्दो नित्यधमौनुपरभ्धेरिति अनुपलभ्यमाननित्यधमैकम- नित्यं ष्टं स्थाटयादि। यत्र समानो धमः संशयकारणं हेतुत्वे. -नोपादीयते संश्चयसमः सव्यभिचार एव या तु भिमशेस्य

एतस्य साध्यामावानुमितिसामग्रीस्वेन साध्यानुमितिमतिषन्धो दुषकताबीजम्‌ सत्मतिपक्षाविशेषः तत्र हेत्वन्तरं साध्यामावसाधकम्‌ इह तु हेतुरेव साध्याभावसाधकः साध्यसाधकत्वेन त्वयोपन्यस्त इत्यशक्तेविशेषोन्नायकत्वेन विशेषात्‌

वृ कमम प्रकरणसमं लक्षयति। हेतुः स्वसाध्यस्य प्रसाध्याभावस्य वा निणेाथमपदिष्टः भयुक्तः भकरणसम उच्यते इत्याकाङ्क्षायामाह-

# संशयविषयीमतक्ोटिदयमष्प एकतरकोटयुपस्थापकर एत्र यत्र सभ्यप्ताधक्रवेनोपादी. यते प्रकरणसम इयः अयमेव्र सपतिपन्न इत्युच्यते

१ग. त्यय २०. त्ख त. समषल्पि ° ग. श्ण जिः ५4 ग, "काथर

थेप

७४ वात्स्पायनमाप्यविश्वनायवृत्तिसमेतानि- [अध्या०१ आहि०२]

विकोषापेितोभयपक्षषिशेषानुपरन्धिश्च सा प्रकरणं भवतेयति यथा शब्दे निस्यधमों नोपलभ्यत एवमनित्यधमाऽपि सेय- मुभयपक्षविशेषान॒पलन्धिः भकरणविन्तां भवसयति कथम्‌ विपयेये हि मरकरणनिवृत्तेः यदि नित्यधमेः शब्दे गृह्यते स्यात्पकरणम्‌ यादे वाऽनित्यधर्मो श्यत एवमपि निवर्तेत भकरणम्‌ सोऽयं हैतुरुभौ पक्षौ भवतैयन्नन्यतरस्य निभयाय भ्रकल्पते

साध्याविशिष्टः साध्यतात्साध्यस्षमः

भा०-द्रग्यं छायेति साध्यम्‌ गतिपर्वादिति हेतुः साध्येना- विशिष्टः साधनीयत्वात्साध्यसमः कथम्‌ अयमप्यसिद्धत्बा-

यस्माल्मकरणचिन्तेति करणं पक्षपरतिपक्षाविति भाष्यम्‌ साध्यतद भावबन्ता- विति तदथः तथा निणेयार्थं भयुक्तो देतुयं॒निणयं जनयितुमशक्तस्तु- स्यबेन परेण प्रतिवन्धाकितु धर्मिणः साध्यवक्ं तद भाववक्छ॑वेति चिन्तां जिज्ञासां प्रयतेयति भरकरणसमः यद्रा भ्कृषटं करणं लिङ्क परामर्शो वा। को देतुरनयोः साधकः एतयोः कः परामशः भ्रमेति वा यत्र जिङ्गासा भवती- त्यथः यस्मादित्यारि तु वस्तुस्थितिमात्रम्‌ लक्षणं तु तुरयवलबिरोधिपरा- मरीकालीनपरामसविषयत्वम्‌ स्वसाध्यपरामश्षकारीनतुर्यवलविरोधिपरा- मो वा तरिरोधिपरामशंस्य हेतु निष्ठत्वमेकङ्ञानविषयत्वसंबन्धेन अन्यथा हतोदंषटतवं स्यात्‌ अयं दचाविशेषे दोष इत्यतः सद्धेतोरपि बिरोधिपरा- मश्षेफासे दुषटत्वमिषटमेेस्यवघेयम्‌

वृ०-क्रमपाप्ं साध्यसमं लक्षयति साध्येन वहयादिनाऽविशिष्टः कुत इत्यत आह-साध्यत्वादेति साधनीयत्वादित्यभेः। यथा हि साध्यं साधनीयं तथा हेतुरपि चेत्पाध्यसम इत्युच्यते + अत एव चासिद्ध॒ इति व्यवहियते अयं चाऽऽश्रयासिद्धिस्वरूपासि दिग्याप्यत्वासिद्धिभेदाल्तिषिधः आश्रया- सिद्धिश्च पक्ष पक्षतावच्छेदफामावः। यथा काञ्चनमयः परवतो वहिमानि. त्यादौ स्वरूपासिद्धिः पक्ष हेतुतावच्छेदकावच्छिन्नस्यामावः | यथा द्रव्यं धूमादित्यादौ ग्याप्यत्वासिद्धिश्वान्यभिचरितपतामनाधिकर“वस्याभावः

ल. (नावक्चि°।

[ मष्या०१ जहि०२ ] गोतमत्रणीतन्यायसूत्राणि ७५

त्साध्यवत्म्ञाशूपयितन्यः साध्यं तावदेतत्‌ किं पुरुषच्छा- याऽपि गच्छति आहोस्विदावरकद्रव्ये संसपेति आवरणसंताना- दसंनिधिस॑तानोऽयं तेजसो श्यत इति सपैता खट द्रव्येण ज्ञानाश्रो यस्तेजोभाग आत्रियते तस्य तस्यासंनिधिरेवावच्छिन्नो

1 = [ कमभ

गत दाति आवरणं तु प्रा्निमतिषेधः कारत्ययापदिष्टः कालार्तोतः भा०-कालात्ययेन युक्तो यस्याथेस्यैकदेशोऽपदिश्यमानस्य

वेने 9

स्वरूपासिद्धेरेव सखजक्ष्यत्वमररोतेनेमयोर्नेतरलक््यत्वमिति वाच्यम्‌ हेतुरिति पदं हन्न पूरणीयम्‌ हत॒पदं गमकहेतोग्यात्निविशिष्टपक्षध- भस्य वाचकं व्याक्षिविरिष्पक्षधमे इत्येव वा पुय॑ताम्‌ तथाच तस्य किचिरदश्चसाध्यतरेनेव साध्यसमत्वम्‌ अत एव साध्ये साध्यतावष्डे- दकामावः साधने साधनतावच्ेदकाभावश्च व्याप्यत्वासिद्धिः यथा पक्षतावच्छेदकाभावपक्षतावच्छेद्‌ कवद्धेदादेरन्यतमत््रेनाऽऽश्रयासिद्धित्वं यथा पक्षि दैत्रभावदेतुमद्धेदादेरन्यतमत्वेन स्वरूपासिद्धित्वं तथा साध्य तावच्छेदकाभाबादेरन्यतमत्वेन ग्याप्यत्वासिद्धित्वं॑त्रितयान्यतमत्वं चा- सिद्धिसामान्यलक्षणम्‌ नी छधूमत्वादेरपि ग्याप्यत्वासिद्धाबन्तभां , वदन्ति तेषामयमाश्यः-- व्याप्तिं साध्यसंबन्धितावस्रेदकरूपा गुरुधम॑शच साध्य- संबन्धितानवच्छेदकोऽतो नीरधूमत्वादेः साध्यसंबन्धितानवच्छेदकत्वाम्‌ व्याप्िस्वरूपत्वम्‌ तथा साध्यतावच्छेदकाभावादिरिवं साधनतावच्छेदके व्याप्यतानवच्छेदकत्वमपि भवति व्याप्यत्वासिद्धिरिति <

ह०- क्रमपाप्तमती तकालं लक्षयति अतीतकालस्य समानाथकत्वात्काराती- तश्षब्देनोक्तकाटस्य ल्ाधनकारस्यात्ययेऽभावेऽपदिष्टः प्रयुक्तो शतुः एतेन साध्याभावममालक्षणाथे इति सूचितम्‌ साध्याभावनि्भये साधनासंभवादय- मेव बाधितसाध्यक इति गीयते यथा वद्धिरनुप्णः कृतकत्वादित्यादौ बाध आवर्यकस्य व्यभिचारस्वरूपासिद्ध्न्यतरस्येव दोषत्वमुचितमिति

# यत्र पक्षेण सह हेतोरपि संबधोऽसिद्धतरापससाधनीयः साध्यसमः | अत्र हितः संबन्ध इति पक्षतावच्छेदकादेरपयुपरक्षणं मेध्यम्‌ अयमेवासिद्ध इत्युच्यते

७६ वात्स्यायनभाष्यविश्वनाथद्रस्तिसमेतानि-- [अध्या० महि०२

कालात्ययापदिष्टः कालातीत # उच्यते--निदश्ष॑नम्‌- नित्यः शब्दः सं योगब्यङ्ग्त्वादूपवत्‌ भागधय व्यक्तेरवस्थितं रूपं भदीपघटसंयोगेन व्यज्यते तथा शब्दोऽप्यवस्थितो भेरीः दण्डसंयोगेन व्यज्यते दारपरश्चुसंयोगेन वा तस्मात्तेयोग- व्यङ्खम्यत्वाननित्यः शब्द्‌ इत्ययमहेतुः कालात्ययापदेशात्‌ व्यञ्जकस्य संयोगस्यं कौलं व्यङ्ख्यस्य रूपस्य व्यक्तिर- स्येति सति भ्रदीपसंयोगे रूपस्य ग्रहणं भवति, निवृत्ते संयोगे रूपं गर्ते निवृत्ते दारुपरश्ुसंयोगे दरस्थेन शब्दः श्रूयते बिभागकाले सेयं शब्दव्या्तिः संयोगकाटमत्येतीति सेयोगनिमिता भवति कस्मात्‌ कारणाभावाद्धि कायाभाव इति एवमुदादरणसाधम्यस्यभावादसाधनमयं दैतुरैलाभास इति अवयवविपयौसवचेन्‌ सूत्राथः कस्मात्‌ यस्य येनाथैसंबन्धो दूरस्थस्यापि तस्य सः। अथ॑तो हसमथोनामान- न्तयेमकारणम्‌ ? इत्ये तद्रचनाद्विपयासेनोक्तो हेतुरुदादरणसाध- म्यात्तथा वैधर्म्यात्साधनं हेतुलक्षणं जहाति अनहद्धेतुरक्षणं हैत्वाभासो भक्तीति अवयवत्रिपयासवचनमपरा्निकालापेति

वाच्यम्‌ तदभतिसंधानेन बाधस्य दोषावश्यकत्वात्‌ उपेयसंकरेऽप्युपापे- रसंकरात्‌ उत्पत्तिकाराबच्छिन्नो घटो गन्धवाञ्छिखर।वच्छि्ः पथैतो वहिमानित्यादावसंकराच्च साध्याभाववत्मत्यक्षतावच्छेदकावच्छिशचत्वस्य तत्र स्वात्‌ परे तु घटः सकरकः का्त्वादित्यादौ यत्न लाघवोपनीतमेकमा्रक- साध्यकाठे हेत्वभाववानियधैः | निःयः शब्दः -संयोगब्यङ्गयत्वादिव्यत्र द्ुपलन्धेः पूवै संयोगः, नोपडच्धिकाले सोऽयं हेतुविशेषणसेनेपात्तः संयोग॒ उपरन्धिकारमति- क्रामति यु द्भ-शन्द उपरम्यते तदा संयोगो नास्ति यथा दारुपरशुस्योगनिग्त्तौ दाब्द उप्ते ओँ ननु सेयोगव्यङ्गयतवादिलयं देतुरनिये घटादावप्यस्तति अनैकान्तिक एषेति चत्‌ सत्रोच्यते-- वयं संयोगव्यङुषतवेन शब्दस्य नियतं साधयामः | अपि तु रब्दस्यावश्यानम्‌ एषं शब्दोऽवतिष्ठते सेयोगग्यड्घत्वादिति तात्पयैम्‌ तथा नानेकान्तिकत्वम्‌ हयनवह्ितं र्विचित्सेयेगेन व्यज्यमान दृश्यत इति मावः

~~~" -~--~-~---_+~*^~----~------~-----~-~-~-~--_

~~~“

१. स्स्यन†२ग. कलेन रक्‌, निमित्ताभ०। ख. स्स्यापि। ५. श्वत

[ जष्या०१ आहि०२] गौतमपरणीतन्यायसूत्राणि ७७

निग्रहस्थानमुक्तं तदेवेदं पुनरुच्यत इति अतस्तन्न #सूत्राथेः॥९॥ इति हेत्वाभासमरकरणमर्‌ २॥

भा०-अय च्छलम्‌- वचनवेधातोऽथविकल्पोपपस्या छलम्‌ १० सामान्यलक्षणे छलं शक्यमुदाहतु विभागे तुदाहर- णानि १० भात -विभागव- तत्रिष्रिधं वाक्छठं सामान्यच्छल- मुपचारच्छटं चेति ३१ ११॥

भासत इत्युच्यते तत्र तदभावो ऽसंकी णोदाहरणमिति वदन्ति ९॥ इति हैत्वाभासप्रकरणम्‌

4

© तृकत्व

[1

०-क्रमपाप्तं छलं लक्षयति अथस्य वाच्रभिमतस्य यो विकटपो विरुद; करपोऽथान्तरकरपनेति यावत्‌ तदुपपत्त्या युक्तिविशेषेण यो वचनस्य बाधयुक्तस्य विघातो दूषणं तच्छलमित्यथः वक्तृतात्पयांविषया्थकल्पनेन दूषणाभिधानमिति फटितम्‌ तात्पयौबिषयत्वं विङेष्ये विक्षेषणे संसर्गे वा यथावा नेपाछादागतोऽयं नवकम्बल्वसादित्यत्र नवसंख्यापरत्वकल्पन- याऽसिद्धयमिधानं अमेयं धमेत्वादित्यत्र पण्याथकस्पनया भोगासिद्धयमिषानम्‌। वहिमान्धूमादित्यन्न धूम्वयवे व्यभिचाराभिधानम्‌ १०

वृ ०-लक्षितं छं विभजते ११॥ # प्रतिज्ञानन्तरं हेतोरवसरे प्रति तस्याकथनं पशचतूदाहरणात्तथनमिति सूत्रा इति फछितोऽथेः अनुक्तिसमये हि हेतेरेवासखात्त्र नाऽऽमासल्वस्योपपत्तिः उक्ते तस्तिन्हेतुरक्षणक्रान्ते हेतवामाप्त्वासंभवः हेतुरक्षणानाकरान्ते लनेकान्तिकाद्न्य- तमल्वाघृधक्तयनानुपपत्तिः पोनरक्यापत्तिश्च स्यादिति भावः

७८ वात्स्यायनमाप्यविश्वनाथवृत्तिसमेतानि- [मध्या०१ आि०२]

भा०-तेषाम्‌-- अविरेषाभिहितेऽथं वक्तरभिपरायादर्था- न्तरकेत्पना वाक्छलम्‌ १२ नवकम्बरोऽयं माणवक इति प्रयोगः अत्र नवः कम्बलोऽ- स्याति वक्तुरभिमायः विग्रहे तु विशेषो समासे तत्राय छर्वादी वक्तुरभिमायादविवक्षितमन्यम्ं नव कम्बला अस्येति तावदभिदहितं भवतेति कस्पयति करपयित्वा चासंभ- वेन भरतिषेधति एकोऽस्य कम्बलः कुतो नव कम्बला इति तदिदं सामान्यश्चब्दे वाचि च्छं वाक्छलमिति | अस्य प्रत्यव स्थाने सामान्यक्षब्दस्यानेकायत्वेऽन्यतराभिधानकलर्पनायां विके. षवचनम्‌ मवकम्बल इत्यनेका्थस्याभिधानं नवः कम्बलोऽस्य नव कम्बरा अस्येति एतस्मिन्मयुक्ते येयं करपना नव कम्बला अस्येत्यतद्धवताऽभेहितं तच्च संभवतीति एतस्या- मन्यतराभिधा(नकल्पनायां विशेषो वक्तव्यः यस्माद्विशेषोऽथे- विश्चेपषु विज्ञायतेऽयमर्थोऽनेनाभिदहित इति सच विक्षेषो नास्ति तस्मान्मिथ्याभियोगमात्रमेतदिति प्रसिद्धश्च रोके शब्दाथसबन्धोऽभिधानामिधेयनियमनियोगः अस्याभिधान- स्यायम्थोऽभिधेय इति समानः सामान्यशब्दस्य विशेषो विशषि- शब्दस्य भयुक्तपुवौश्चमे शब्दा प्रयुज्यन्ते नाभयुक्तपूर्वाः पयोगथार्थसंमत्ययाथेः अथप्रत्ययाच ~+गव्यवहार इति तत्रैव-

वृ०-तत्र वाक्छलं लक्षयति यत्र शक्यार्थदरये संभवति एकाथंनिर्णायक- विशेषामावादनभिमेतक्ञक्याथकरपनेन दूषणाभिषानं तदराक्छलम्‌ रक्षणं तु

# तदेतच्छरं पराजयावस्यायां जले प्रयोक्तव्यमिलयक्तम्‌ परवाक्ये पयैनुयोगोऽस्येति चोक्तम्‌ तदत्र यथा पयैनुयोगस्तथा रिष्यहिता् भाष्यकारो दर्शयति-अस्य प्र्यवस्थान- मित्यादिना | + अयं मावः--तंकेतकरणावस्थायां वुद्धव्यवहरे वा कश्चिच्छब्दः कंचिदर्थं शुग्राहिकया बोधयति किंतु सामान्यद्रोरणा्प्रकरणादिसहकारविक्षिषटोऽथविरेषं बोध यति | तस्मान प्रतिपादपितुरेषरोऽपराधो यद विष विशेषान्तरं प्रतिपादयति अपि तु सैकेतस्यापराधो यो विङेषमपहाय सामान्ये शब्दानां वतेते एवं यथासंकेतं बोधय. न्प्रयोक्ता नापराध्य इति सिद्धमिति

ग. भेऽ

[ अभ्या आहि०२ ] गौतपप्रणीतन्यायसूत्राणि ७९

मर्भगत्य्थे शब्दभयोगे सामध्यात्सामान्यकश्षब्दस्य प्रयोगनियमः अजां ग्रामं नय, सपिराहर, ब्राह्मणं भोजयेति सामान्यजब्दा सन्तोऽथीवयवेषु पयुज्यन्ते सामथ्यो्यज्रायेक्रियादेैना संभ- वति तत्र ्रयतैन्ते नाथसामान्ये, क्रियदेश्षनासंभवात्‌ एवमयं सामान्यशब्दो नवकम्बल इति योऽथः संभवति नवः कम्बलोऽ- स्येति तत्र प्रवतेते यस्तु संभवति नव कम्बला अस्येति तत्र भवतेते सोऽयमनुपपद्यमानाथकरखनया परवाक्धोपालम्भस्तेन करपत इति १२

संपरवतोऽथस्यातिसामान्ययोगादसंभूताध- कल्पना सामान्यच्छलम्‌ १३

भा०-अदो खस्वसी ब्राह्मणो विद्याचरणसंपन्न इत्युक्तं कधि- दाह संभवति ब्राह्मणे विद्याचरणसंपदित्यस्य विघातोऽथविकटपो- पपर्याऽसंमूताथ॑कर्पनया क्रियते यदि ब्राह्मणे विद्याचरण- संपत्संभवति व्रौत्येऽपि संभ ्रात्योऽपि ब्रह्मणः सोऽप्यस्तु विद्याचरणसंपन्न इति यद्विवक्षितमथंमामोति चास्येति तदपि सामान्यम्‌ यथा ब्राह्मणत्वं विद्याचरणसंपदं इचिदा- ओति कचिदत्येति सामान्यनिमित्तं छं सामान्यच्छलमिति अस्य प्रत्यवस्थानमविवक्षितेतुकस्य विषयानुबादः पर्ष सारथत्वादराक्यस्य तद्‌त्राथसंभूताथेकर्पनानुपपत्ति; यथा संभव-

शषक््येकाथशाग्द बोधतात्पयैकशब्दस्य शक्त्याऽथान्तरतात्पयैकेत्वकरेपनया दूष- णाभिधानम्‌ यथा नेपाखादागतोऽयं नवकम्बर्वच्वादिल्युक्ते कुतोऽस्य नवसंस्याकाः कम्बखा इति एवं गोषिषाणीटयुक्ते कुतो गजस्य शङ्खम्‌ श्वेतो घावतीति श्वेतरूपवदभिमायेणोक्ते श्वेतो धावतीत्यधावनमित्यादिक- म्म्‌ १२

वृ०-सामान्यच्छलं लक्षयति सामान्यविशिष्टसंभवदथामिमायेणोक्तस्याति- सामान्ययोगादसंभवदथेकत्वकरपनया दूषणाभिषानं सामान्यच्छलम्‌ यथा

१ख. शता सं २ख.म. स्तो ना। ग. '्योपम्भ° ग. मान्यं म्‌, ब्रत्केऽपि ग. “ति न्यिः

०9

बात्स्यायगभाष्यविश्वनाथटत्तिसमेतानि- [भध्या० भहि०२]

न्त्यस्मिनभत्र शारय इति अनिराषरतमविवक्षितं बीजजन्म त्तिविषयस्तु कषत्रं मास्यते सोऽयं कषत्रानुबादो नास्मि- ञ्छारयो विधीयन्त इति बीजान्तु शालिनिवत्तिः सती विवक्षिता एवं संभवति ब्राह्मणे विच्ाचरणसंपदिति संप- द्विषयो ब्राह्मणत्वं संपद्धतुः चात्र हतु्विवक्षितैः विष- यानुवादस्त्वयं अक्षसाथेत्वाद्राक्यस्य सति ब्राह्मणे संपद्धेतुः समथं इति विषयं भरशंसता वाक्येन यथा हेतुतः फरनिवृ- त्तिनं त्याख्यायते तदेवं सति वचनविधातोऽसंमताथकलपनया नोपपद्यत इति १२

धर्मविकल्पनिरदशेऽथस दरावप्रति-

पथ उपचारच्छलम्‌ १४ भा०~ ममिधानस्य धर्मो यथाथेप्रयोगः धमविकरपोऽन्यत्र दृषटस्यान्यत्र मरयोगः तस्य निर्देशे धर्म बिकरपनिदेशे यथा मञ्चाः क्रोशन्तीति अथंसद्ध बेन प्रतिषेधः मशस्थाः पुरषाः क्रोशन्ति तु मश्वाः क्रोशन्ति का पुनरज्रौयविकरपो पत्तिः अन्यथा प्युक्तस्यान्याथंकरपनं भक्त्या भयोगे प्राधान्येन करप- नमू उपचारिषयं छलमुपचारच्छटम्‌ उपचारो नीतायेः सह- चरणादिनिमिचतेनातद्धवे तदरदमिधानमुपचार इति अत्न समाधिः- सिद्धे भयोगे वक्तु्यधामिभायं शब्दाथेयोरनुज्ञा भरति-

ब्राह्मणोऽयं विध्ाचरणसंपन्न इत्युक्ते ब्राह्मणत्वेन विद्याचरणसंपदं साधयतीति करपयित्वा परो वदति कुतो ब्राह्मणत््ेन विद्याचरणसंपद्वास्ये व्यभिचारात्‌

१३॥ वृ ०-उपचारच्छटं लक्षयति धमे; शब्दस्यार्थेन संबन्भरतस्य विकृरपो

~----"-~-*~--------=---~-- -------~---

ल, विचन्त।२ग, श्यः ख, वार्थो के, "पिः प्ररिद्धाप्रपि°।

विविधः करपः शक्तिलक्षणान्यतररूपः तथा शक्तिक्षणयोरेकतरवुस्या मयुक्ते शब्दे तदपरषस्या यः प्रतिषेधः उपचारच्छलम्‌ माः क्रोशन्ति नीलो घट इत्यादौ मश्वस्था एव क्रोदन्ति तु मञ्चाः एवं घटस्य कथं

[1

[ अध्या० आहि०२ ] गौतममणीतन्यायसूत्राणि ८१

चेधो वा च्छन्दतः प्रधानभूतस्य शब्दस्य भाक्तश्चस्यं चं गुणभूतस्य भयोग उभयोकोकसिद्धः सिद्धे मयोगे यथा वक्तु- रभिपायस्तथा शब्दाथावनुङ्ञेयौ प्रतिपेध्यौ बा च्छन्दतः यदि वक्ता प्रधानश्षब्दं प्रयुङ्क्ते यथाभूतस्याभ्यनुङ्गा प्रतिषेधो चान च्छन्दतः। अथ गुणभूतं तदा गुणभूतस्य यत्रतु चक्ता गुणभूतं शब्दं भ्रयुद्ध भरधानभूतमभिपरेत्य परः प्रतिषेधति स्वमनीषया प्रतिषेधोऽसौ भवति परोपालम्भ इति १४॥ वाक्छलमेवोपच।रच्छलं तदविशेषात्‌ १५ भा०-न वाक्छलादुपचारच्छलं भिद्यते तस्याप्य्थान्तरकर्पनाया अविशेषात्‌ इहापि स्थान्यर्थो गुणशब्दः, परधानशब्दः स्थानाय इति करपयित्वा प्रतिषिध्यत इति १५॥

तदर्थान्तरभावात्‌ १६ भा०-न बाक्छलमेबोपचारच्छलं तर्याथेसद्धावपमरतिषेधस्याथा-

नीलरूपामेदः एवमहं नित्य इति शक्त्या प्रयुक्तेऽगुकस्पादुत्पश्नरत्ं कथं नित्य इति भ्रतिषेधोऽप्युपचारच्छलम्‌ वाद्यभिमेतायेस्यावूषणेन च्छलस्यासदु. सरत्वम्‌। शिलष्टलाक्षणिके भ्रयोगाद्रादिन एषापराधः स्यादिति वाच्यम्‌ तत्तदथंबोधकतया भरसिद्धस्य शब्दस्य प्रयोगे वादिनोऽनपराधात्‌ अन्यथा पवतो वहविमानिः्युक्ते पधैतोऽयं कथमवद्धिमनित्यादिदूषणेनानुमानाशरच्छेदः स्यात्‌ १५४॥

०-पसङ्काच्छलं परीक्षितुं पुवपक्षयाति शब्दस्यार्थान्तरफल्पनाविकेषादरा- वछलमेवोपचारच्छलं स्यादिति च्छलस्य द्विखमेव तु सित्वमिति शङ्कयः १५॥

०-समाधत्ते उपचारच्छलस्य वाक्छलाभेदो तयोरथान्तरभावादधि- त्वात्‌ भिन्नतया प्रमाणसिद्धत्वादिति फिताथः ।पर्वोक्तमेदकधर्मेण मेदसं-

% माक्त्येयेतावति वक्तव्ये प्रधानग्रहणं सिद्धान्तत्तया दृशन्तकभा्थम्‌ उपचारे हि लोकातिद्ध एव कतेव्यः धिना प्रयोजनं लोकसिद्धश्वायमुपचारो मञ्चाः क्रोशन्तीति भवः |

११

वत्प्यायनभाष्यविश्वनाथनृत्तिसमेतानि-- [अध्या० आश्ि०२]

न्तरभावात्‌ इतः, अथान्तरकरपनातः अन्यां हथान्तर- कटपना, अन्ोऽथेसद्धावमतिषेश्थ इति १६ अविशेषे वा फिवित्सापर्म्पा- देकच्छलंपरसङ्गः १७ भा०-उटस्य द्त्वमभ्यनुज्गाय तित प्रतिषिध्यते किचित्साध- म्यीत्‌ यया चायं देतुखचित्वं प्रतिषेधति तथा द्विसमप्यनुङ्ञतं मरतिषेधति विद्ते हि किचित्साधम्यं द्वयोरपीति अथ द्विलव किचित्साधर्यान्न निवतेते नित्वमपि निवत्स्यति १७॥ इति च्छलप्रकरणम्‌

भा०-अत उर्व्‌ ि | साषम्यव॑षम्यात्या प्रत्यव- स्थानं जातिः १८ भयुकते हि हेतौ यः भसङ्को जायते सा जातिः

भवेऽपि यक्किविद्धमेणामेदे सामान्यधर्येणाभेदस्य सवैत्र संभकाद्विभागः कुत्ा- पिच स्यादिति॥ १६॥ वृ ०-विपक्े वाधकमाभिमेत्याऽऽह यर्किचिद्धमोदविरेषे किंपित्साधर्या- च्छलत्वादिरूपाच्छलस्येक्यं स्यान्न तु त्वदभिमतं द्वित्वमपीति भावः १७॥ इति च्छलप्रकरणम्‌

वृ०-क्रममापतां जातिं लक्षयति। साधम्यैतैधम्याभ्यामिति सावधारणो निद उपचारे हि ञव मजः क्रोशन्तीति वस्तुसद्धावः प्रतिषिध्यते वाक्छरे तु कम्बल्योगमम्पुपगम्यंकम्बरस्यानेकता धमः प्रतिषिध्यते एवं चैकत्र धर्मः प्रति- धिध्यतेऽन्यत्र धरम प्रतिषिध्यत इति भावः | > छठे साधम्पवेधरम्यामावान जातित्वम्‌ वस्तुतो विदयमान।म्यां साधम्थतरधम्यौम्यां सम्यगदूषणं संभवति | अपि तु प्रयोगात्‌ प्रयुक्ते देत तदसि वा यः प्रसङ्गो जायते सा जातिरियर्थः जल्ये हि वेदप्रा- मायं जानानः पुरुषो यदा नाक्षिकेः कुहेतुनाऽधिक्षिष्यते सदुत्तरं चास्य सहसा यदा स्फुरति तदा जनाधराणामीश्वराणां वेदाप्रामाण्यबुद्धिमौ भूदिति जायाऽपि प्रयवस्थेय- भिति बोध्यम्‌

क. न्यायाः क. ग्सद्धावरक' ग. पठत ल. ग. स्ते नार।

[ अध्या०१ आहि०२ ] गौतमप्रणीतन्यायसूत्राणि ८३

भसङ्माः साधम्येवैधम्यौम्यां परत्यवस्थानमुपालम्भः प्रतिषेध इति उदाहरणसाधम्यौत्साध्यसाथनं हेतुः ' ( !। १। ३४ ) इत्यस्योदाहरणसाधर्म्येण प्रत्यवस्थानम्‌ उदाहरणवेधम्यात्सा- ध्यसाधनं हेत्रित्यस्यादाहरणवेधर्म्येण प्रत्यवस्थानम्‌ प्रत्यनी- कभावाञजायमानोऽर्थो जातिरिति १८

िपरतिपत्तिरभतिपत्तिश्च

निग्रहस्थानम्‌ १९॥ भा०~विपरीता वा कुत्सिता वा परतिपत्ति्विप्रतिपत्तिः। विपरति- पच्यमानः पराजयं भराम्नोति निग्रहस्थानं खलु पराजयपरा्निः अमतिपततिस्त्वारम्भविषयेऽनारम्भः परेण स्थापितं बा मरति

पेधति प्रतिषेधं वा नोद्धरति असमासाच् नेते एव निग्रहस्थाने इति १९

शस्तेन व्याप्निनिरपक्षाभ्यां साधम्यैवैधम्याभ्यामिति सावधारणो निरदशस्तेन व्यापिनिरयक्षाभ्यां साधस्येत्रैधम्यभ्यां प्रत्यवस्थानं दूषणाभिधानं जाति- रित्यथेः यद्यप्य॒भाभ्यां प्रत्यवस्थानस्य मरत्येकमत्यवस्थानेऽन्पापतिरेकपत्य- वस्थान्श्य लक्षणत्वे परमत्यवस्थानेऽग्याप्तिः वबाऽन्यतरमरत्यवस्थानं नियतम्‌ सवत्र जातावभावात्तथाऽपि व्याक्निनिरपेक्षतया दूपणाभिधानमि- त्येव वाच्यम्‌ तेन संदर्भेण दूषणासमथतवं स्रग्याघातकस्वं वा द्चितम्‌ तथा चछलादिभिन्नदूषणासमथेमुरं स्वव्याघातकमुत्तरं बा जातिरिति सूचितम्‌ साधम्यसमादिचतुर्विशत्यन्यान्यस्पं तदथं इत्यापि वदन्ति १८

व॒ ०-क्रमपाप्तं निग्रहस्थानं लक्षयति निग्रहस्य खरीकारस्य स्थानम्‌ तच विपरतिपत्तिरपतिपत्तिश्च विपरतिपत्तिविरुदधा भरतिपत्तिरपरतिपत्तिः परकृताज्ञानम्‌ यच्यप्येतदन्यतरत्परनिष्ठं नोद्धावयितुमदैम्‌ मतिङ्ञाहान्यादे निग्रहस्थानत्वानुष- पत्तिश्च तथाऽपि विप्रतिपत्यपरपिपस्यन्यतरोन्ायकधम॑वसवं तदथः उदेश्या- नुगणसम्यगज्ञानाभावलिङ्खत्वं मरतिज्ञाहान्याद्रन्वतमत्वं वा लक्षणमित्यपि वदन्ति १९

----------_____~

के. येनप्रारः। ग. ध्ये ना प्रार्‌

८४ वास्स्यायमभाष्यविश्वनाथदत्तिसमेतानै- [अध्या०१ आदि०२]

भा०-किं पुनरषटाशन्तवञ्जातिनिग्रहस्थानयोरभेदोऽथ सिद्धान्तब-

दद्‌ इत्यत आह-

तद्दिकल्पाजातिनिग्रहस्थानबहुत्वम्‌ २०

तस्य साधम्येवैधम्यांभ्यां ्रत्यवस्थानस्य विकस्पाजलाति- बहुत्वम्‌ तयोश्च विप्रतिप्योर्विकरपाजनिग्रहस्थानबहुत्वम्‌ नाना कटपो विकल्पः, विविधो वा कटपो विकल्पः तत्राननु- भाषणमङ्ञानमपरतिभा विषेपोऽमतानुङ्ञा पयनुयोञ्यपिक्षणमित्य- परतिपत्तिनिग्रहस्थानम्‌ शेषस्तु विप्रतिपत्तिरिति २०

इमे भ्रमाणादयः पदाथा उदिष्टाः यथोदेशे रक्षिताः यथालक्षणं परीक्िष्यन्त इति त्रिविधा चास्य शास्रस्य प्रवत्ति- ्वैदितव्येति

इति दोषप्रकरणम्‌ इति वात्स्यायनीये न्यायभाप्ये प्रथमाध्यायस्य दितरीयमाहिकम्‌

समाप्रश्चायं प्रथमोऽध्यायः १॥

-----_____------------------~~~~~~~~-~~-~

वृ०-जातिनिग्रहस्थानयो्विभागो नास्तीति चरमो मा भूदित्यत आह-तद्वि

फरपात्साधम्यादिना मत्यवस्थानस्य विमतिपत्याशु्ायक्यापारस्य िक-

ल्पाद्धेदान्ानापरकारत्वादिति यावत्‌। इत्थं तयोबेहत्वेऽपि भरमाणादिपरीक्षाषि-

षृयकशिष्यजिक्ञासया प्रतिबन्धान्नेदानीं तद्विभागः क्रियत इति भावः २०॥ इति पुरुषाशक्तिलिङ्कदोषसामान्यलक्षणप्रकरणम्‌

------*

इति प्रथमाध्यायस्य द्विती यमाहिकम्‌ २॥

~~ ----- ----

इति विश्वनायभट्राचायेकृतन्यायसूत्रवृततौ मथमाध्यायवृत्तिः समाप्ता ॥१॥

1

# यद्यपि साधमम्यैवेधम्याम्यां दृष्टान्तस्यापि मेदस्तथाऽपि शक्षणमेदामिप्रयिणामेद उक्त इति ज्ञेयम्‌

[ अभ्या०र्‌ महि०१ ] गौतमप्रणीतन्यायसूत्राणि <

भा ०-अत उर्ध्वं परमाणादिपरीक्षा सा च“ विमृश्य पक्षपतिपक्षा- भ्यामथांवधारणं निणैयः ( १।१।४१ ) इश््यग्रे विमं एव परोक्ष्यते--

समाननेकधममाध्यवसायादन्यतरधर्मा- ध्यवसायद्रा संशयः

समानस्य धरम॑स्याध्यवसायातसश्यो ध्ममा=त्ात्‌ अथवा

वु०-रमाणैः भयिते्दोभिधिवादेषु परीक्षितेः। हरिं द्वितीयमध्यायमासमानमहं भजे

अथ प्रमाणादिषु रक्षितेषु परीक्षणीयेषु संशयं विना परीक्षाया असं- भवादादौ संश्चय एव परीक्षणीयः। रिष्यजिङ्ञासानुसारात्सुचीकटाहन्यायाच्च अत्तः संश्चयपरीक्षायाः प्रमाणादिपरीक्षोपयोगित्वाल्माणपरीक्षेवाध्याया्थ इति वदन्ति वस्तुतस्तु च्छस्य परीक्षितत्वाततृतीयचतुथयोः प्रमेयस्य पश्चमे जातेः परीक्षिष्यमाणस्वात्तदतिरिक्तयावत्पदाथपरीतैवाध्यायाथः भयो- जनादिपरीक्षाया अप्यत्रैवातिदेश्ेन करिष्यमाणत्वात्तत्र विभागसापेक्षपमाण- परोक्षातिरिक्तोक्तयावत्पदाथेपरीक्षा प्रथमाहिकाथः तत्र नव प्रकरणानि तत्राऽ्दो संश्यपरी्षाप्रकरणम्‌ अन्यानि यथायथं वक्ष्यन्ते तत्र संशय- परीक्षणाय पूवंपक्सुत्म्‌

अत्र सूत्रकृता संशयस्यादशेनात्संशयपरीक्षायां संशयो नाङ्खमनवस्था- भयादित्याक्षयं सूत्रङृतो वणैयन्ति तदसत्‌ ह्र संशयस्वरूपं परीक्षते येनानवस्था स्यात्‌ अपि तु लक्षणसूतक्तं संशयकारणं तथा संशयः समानधमेदशैनादिजन्यो वेति संशयः संभवत्येव परंतु सूत्रकृतो नि्णै-

# उदेदरक्षणयोरनन्तरं परीक्षावस्तरे पाठक्रमेण प्रमाणपरीक्षायाः प्राप्तावपि प्रमा- णानां निणेयं प्रलुपयोगिलात्संशयस्य ततः पू्॑माविवादाथेक्रमेण पूर्वोपस्थितः संशाय एव परीक्ष्यते यथपि निणेयमान्रस्य संशयपृथैकघमिति . विमृश्य ॒प्षपरतिपक्षति सूत्र प्रतिपादितं तथाऽपि ज्ञाल्राथनिणेयस्य विचारपवंकलाद्िचापवृत्तेश्च संशयपूवैकलनिय- मत्सं्ञयपरोक्षायाः प्राथम्यं युक्तमिति बोध्यम्‌ | = अप्रतीयमानधममात्रस् संशयं प्रति अहेतुत्वात्तजिश्वये तु निश्चयस्य संशयत्रिरोधित्रस्रमावाप्संशयहेतुवासंभवः कितु समा- नधमीध्यवसायः सं्यदेतुरिति भावः

८६ वात्स्यायनभाष्यविश्वनायवृत्तिसमेतानि-- [अष्या० आहि०१]

समानमनयोय॑द्धममुपलैमं इति पपरेथभिग्रैणे सर्शयामाशव इति। अथवा समा=नधमाध्यवसायादयान्तरभूते धर्मिणि संशयोऽनुष- पक्न इति जातु रूपस्यार्थान्तरभूतस्याध्यवसायाद थौन्तरभूते स्पशे संशय इति अथवा नाभ्यवसायादथीवधारणादनवधारण- ्ञानं संशय उपपद्यते कार्यकारणयोः सारूप्यामावादिति एतेनानेकधमीध्यवसायादिति व्यारुयातम्‌ अन्यतरधमाध्यव-

कष्वक्

सायाच्च संशयो भवति ततो ह्वन्यतरावधारणमेवेति

विप्रतिपत्यवस्थाध्यवसायाच् २॥ भा०-न विप्रतिपत्तिमात्रादंग्यवस्थामात्रादरा संशयः फिं

"~ ~----~

यसत्त्वात्पूर्वपक्षनिरासमात्रस्यपक्षणात्संङषयो दर्दितः एवमेव प्रमाणादि परीक्षायापपि अत एवाभिहितं माप्ये शाल्चे वादे विमशेवजेमिति तत्वमू। समानादिषमेदेनान्न संशयः प्रत्येकं व्यभिचारात्‌ अन्पतरत्वेनादुगती- कृततदशेनादपि संशयः रि स्थाणुधमेसमानधमोऽयं पुरुषधमेसमान- धमाऽयमिति वा जानन्स्याणुन वेति संदिग्ध समानत्वस्य भेदगभेत्वाद्धिन्न- धमेत्वेन ज्ञाते तद्धेदग्रहस्येव संभवात्‌ यद्रा समानानेकधम(पपत्तोरिति छक्षणसरूज उपपत्तिपदं स्वरूपपरमिति भ्रान्तस्येयं श्धम तथा चायमथेः

संशयः समानधमादितः स्वरूपसत इति शेषः यतः समानधमादेरध्यव- सायादन्यतरत्वेनानुगवीकृततदध्यवसायाद्रा संक्ञयः अन्यथा संशयस्य सावेजिकत्वापत्तेः

वु ०-विप्रतिप्यादिजन्यसंशयत्रयं प्रतिक्षिपति संशाय इत्यनुवतेते विपरतिपत्तरपरुन्ध्यग्यवस्थाया अनुपट्ब्ध्यग्यवस्थायाश्च संशयजनकतवं

अयः

# उभयानुगततरेन धमेस्याग्रहणे वस्तुसदुभयानुगतधरमग्रहणेऽपि संशयानुत्तेरमया- यगतलप्रहण तु रिरेषणतया धर्मिणोऽपि अवधृतवात्तदविषये सशयोऽनुपपनन इति भावः| = शब्दे समानधमंस्य कृतकत्वस्याध्यवसयेऽपि तत्सममनाधिकरणघटःवादिप्रकारकसंशया- जुत्तः समानधमोनव्यवसयेऽपि प्रकरणत्तमे विरुद्वान्यमिचारेषर्मसंनिपाते तखानु- पलन्धेः संशयोतपच्याऽन्यापकलात्समानधर्मोपरन्धेः संशयं प्रति हेतुष्वमिति तापप्थम्‌

१. म्यत इः} क. "मत इ०। ग. शण ग, शनयमावहतिः। ५ग. सश ग. °द्न्याक

{ अध्या०र्‌ आहि०१ ] गोतमपरणीत्न्यायसूत्राणगि ८७

बिप्रतिपत्तिमुपश्लभमानस्य संशयः एवमव्यवस्यायामपीति अथवाऽस्त्यात्मेत्येफे नास्त्यात्मेत्यपरे मन्यन्त इत्युपषटम्पेः कथं संशयः स्यादितिं। अथोपरुन्धिरन्यवस्थिताऽनुपलबन्धिश्वाव्यव- स्थितेति विभागेनाव्यवस्थिते संशयो नोपपद्यत इति २॥

[ष्‌ ® _ = * विग्रातिपत्ता > संप्रतिपत्तेः ३॥

भा०-्यां विप्रतिपत्ति मवान्संशयदेतुं मन्यते सा संपतिपत्तिः 6. [4 $ सा हि द्रोः भरस्यनौकंधमेविषया तत्र यदि निप्रतिपत्तेः संश्रयः संमरतिपत्तेरेव संशय इति

अब्यवस्थाऽऽत्ममि व्यवस्थित- त्वाचव्यवस्था-याः ५॥

भा०-न संशयः यदि तावदियमव्यवस्थाऽऽत्मन्येव व्यव्‌- स्थिता ग्यवस्थानादनग्यवस्था भवतीत्यजुपपन्नः संश्यः। अथाग्यवस्थाऽऽत्मनि व्यवस्थिता एवमतादात्म्यादग्यवस्था भवतीति संश्चयाभाष इति

भरत्येकं व्यभिचारादित्य्थः यद्रा स्वरूपसद्धिितिपच्यादितो संशयः रितु तदध्यवसायादित्य्थः २॥

वु०-विप्रतिपत्तिजसंशयमात्रपपिकषेपाय सूत्रान्तरम्‌ वरिरतिपत्तौ संशयहे- तुत्वं संमतिपततेनिश्वयात्‌ वादिनोपेध्यस्थस्य निश्वरयसच्वात्‌ सति निशवये संशयायोगादिति भावः ३॥

०-उषपरृब्ध्यनुपखच्ध्यव्यवस्थातः संशयद्रयनिरासाय सूत्रम्‌ उपन्ध्य- व्यवस्थाया अनुषर्ब्ध्यग्यवस्थायाश्च संश्यजनकत्वं तदा स्याद्यदि स्वस्मि- स्नप्यव्यस्थितत्वं स्यात्‌ त्वेवम्‌ तथा स्वात्मनि व्यवस्थितायास्तस्याः कथमन्यत्ाव्यवस्थात्वमित्यथेः

=-= <. = = 5 ~

[4 नि)

# विप्रतिपत्तेः स्वरूपतः संशय।जनकलात्तनिश्वयस्य संशयव्रिरोधित्रेन संशयहे- तुत्वासेमव इतिं भावः | > प्रयेकं वा वादिनोभतस्य सिद्धान्तखूपतेन विरद्रकदपनादया- त्मकविपरतिपत्तिनास्तीति सूत्रतात्प्म्‌ | = अन्यवस्था विद्यत इति तातथेम्‌

.-----

१. “लब्धः क| २. (कविर

८८ वात्स्यायनमाष्यविश्वनाथवृत्तिसमेतानि-- [अध्या० आदि०१]

तथाऽत्यन्तसशयस्तद्धम- सातत्योपश्त्तेः ५॥ भाग्येन कल्पेन भवान्समानधर्मोपपत्तेः संशय इति मन्य॑ते तन खसत्यन्तसंश्यः भसज्यते समानधर्मोपपत्तरनुर्ठेदात्संश- यानुच्छेदः नौयमनद्धमा धपीं विररर्य्मानो गह्यते सततं तु तदधम) भवतीति भा०-अस्य प्रतिपेधप्रपञ्चस्य संक्षषणोद्धारः-- यथोक्ताध्यवसायदिव तदिशेषपिक्षात्तशये नाशय नाव्यन्तन्संशयो वां सशयारनुपपत्तिः संशयानुच्छेरद्च प्रसज्यते कथम्‌ यत्तावत्समानधमोध्यवसायः संश यहेतुने समानधमेमात्रमिति एवमेतत्‌ कस्मादेवं नोच्यत इति विशेषापेक्ष इति चचनास्सिद्धेः विक्ेपस्यपिक्षाऽऽकाङक्षा सा चानुपलमभ्यमाने विशेषे समथा। चोक्तं सपमानधमोपेक्ष इति समाने धम कथमाकाङ्क्षा मव्ययं प्रत्यक्षः स्यात्‌ एतेन साम- ध्येन विज्ञायते समानधमाोध्यवसायादिति

वृ ०-नन्वव्यवस्था प्रामाण्यस्र्ञयस्तस्य स्वस्तशयरूपत्वम्‌ संशयस्य विपयविशेषघटितत्वात्‌ तस्य चान्यसंशयजनकत्वं विरुद्धम्‌ अतो दूषणा- ननरमाह-तथा तथा सति अव्यवस्थाया हेतुत्े सति तथाङब्दोऽयं सूत्रान्तगेतः अपि तु भाष्यस्थ इत्यन्ये अत्यन्तसंशयः संशयानुच्छद्‌ स्यात्‌ तद्धमेस्य तज्नकस्य ज्ञानत््रादिसाधारणधमेदशेनस्य सातत्योपपन्ते सवेदा संभवात्‌ अथ ज्ञानत्वादिसाधारणधमदशेनेऽपि कारणान्तरविलम्बान्न सवत्र प्रामाण्यसंशय इति यदि तदा तस्येव व्रिषयसंशयेऽपि देतत्वपस्त्विति कि प्रामाण्यसंशयस्य साधारणधमदशनादेषां संशयहेतुतेनेति भावः ५॥

व॒ ०-सिद्धान्तमाह-यथोक्ताध्यवसायात्साधारणादिधमेदशेनात्‌ तस्य

# समानघम्‌।दीनां सातत्यान्नियसशय इति सूत्राशयः | > सूत्राथ।परिज्ञनात्संशयामावो नेययंः

ग. र्यत इतिन। खरनायं 1 खग. घ, “मृष्यमा | क. मागो ए०।५द८.वा॥६॥न ख, इ, शनुत्पत्तिः। ५७ ड, द्द्‌ एव प्र |

{ अधष्या० आदि०१ ] गोतमप्रणीतन्यायसूत्राणि। ८९

उपपत्तिवचनाद्रा समानधर्मोपपत्तरित्युरयते चान्या- सद्धावसंवेद नाते समानधमोपपत्तिरस्ति अनुपरभ्यमानस- दावो हि समानो पर्मोऽविद्यमानव्द्धपतीति विषयशब्देन चा विषयिणः प्रत्ययस्थामिधानम्‌ यथा खोके धमेनाम्निरन्‌- मीयत इत्युक्ते धूमदशनेनाभ्निरनुमीयत इषि ज्ञायते कथम्‌ दष्ट्वा हि प्रूममंत्रिमनुमिनेति नारा वाक्ये दशन- शब्दः श्रूयते अनुजानाति बाक्यस्यायप्रत्यायकत्वम्‌ तेन मन्यामहे विपयकब्देन विषयिणः प्रत्ययस्यामिधानं बोद्धाऽन- जानाति एवमिहापि समानधमशब्देन समानधमाध्यवसायमा- हेति यथोषहित्वा समानमनयोधमेमुपलगते इति धमेधरमिग्र- रणे संशञयामाद्र इति पूरदएविषयमेतत्‌ यावहा पूवद तयोः समानं धभमुपलमे विहेषं नोपलभ इति कथं नु विशेषे प्षयेयं येनान्यतरमव्रधारयेयमिति चेतत्समानधर्मो- पर्टन्धौ धमेधर्िग्रहणमात्रेण निवतत इति यच्चोक्तं नाथान्त- राध्यवसायादन्यन्र संशय इति यो ह्थान्तराध्यवसायमात्र संशयहेतुमुपाददीत एवं वाच्य # इति। यत्पुनरेतत्का- कारणयोः सारूप्याभावादिति कारणस्य भावाभावयोः कायस्य भावामावां कायकारणयोः = सारूप्यम्‌

न= ~ ~ --- -----~~----- ~~

पुरुषत्वादेर्यो विक्ञष इतरव्यावतका धमस्तस्यापगत ईक्ष इक्षण तता ववक्षषाद्‌-

# ह्यर्थान्तरभावमाप्र मया संशयहेतुत्रनोपादीयते रकिवर्थान्तरविरोषः } विरोषो नाम धमेधारमावः ज्ञति धरम धर्मिणि संशयो भवतीति परिहारं सूत्रकारा मन्यन्ते हि रूपस्पशेयोधमधा्निमवः वार्तिककारस्तु नेतत्सहते रूयस्पशेयोरिव धर्मधर्मिणोरपि नायोन्तरमावनिवृत्तिः तस््ास्समानधमोदिविशिषटषमिंदशनाद्विरोपवति धर्मण्येव संशयः

लथ॑न्तरदरनादर्थान्तरे धर्मणि संदेह इति भावः | = कारणसद्धावात्काय॑सद्ध'व इस्ययं सारूप्यनिर्देशः अपि त॒ कायकारणघमंनिरदेशः | तथा कायोन्दरेष्वप्ययमप्ति हि गिचित्कायं कारणसद्भ'वमन्तरेण समवति कितु विङेपानवधारणधुमयो; साख्प्य बोध्यम्‌ |

"~-------- ------ --= ~ >~----

सख. व. ङ. 'मथाथिः | २ख.ग.व. ऊ, द्दष्टे न; १, भमन्यग्रो। ग, ट्सेध? ग, यथोक्तं | १२

९० वात्स्वायनभाष्यविश्वनाथवृत्तिसमेवानि- [अध्या० लाहि०१]

यस्योत्पादाग्रदुत्पद्यते यस्य॒ चानुत्पादान्नोत्पद्ते तत्कारणं कायेमितरदित्येतत्सारूप्यम्‌ अस्ति च॒ संश्यकारणे संशये चैतदिति एतेनानेकधमोध्यवसायादिति प्रतिषेधः; परेहत इति यत्पुनरेतदुक्तम्‌ विपरतिपच्यवस्थ,ध्यवसायाच्च (२। १।२) संश्चय इति पथक्पवादयोन्याहतमथेमपटमे विशेष जानामि नोपलमे येनान्यतरमवधारयेयम्‌ | तत्कोऽत्र विशेषः स्याययेनेकतरमवधारयेयामिति संक्षयो बिप्रतिपत्तिजनितोऽयं श्ञक्यो विप्रतिपत्तिमात्रेण निवतैयितु- मिति एवमुपरग्ध्यनुपटब्ध्यवस्थाकरते संक्षये वेदितव्यमिति यत्पुनरेतत्‌ ' विप्रतिपत्तो संपरतिपत्तः (२। १।२३ ) इति विपरतिपन्तिकषब्द॑स्य योऽथस्तदध्यवसायो विशेषापेक्षः संशयतु स्तस्य चं समाख्यान्तरेण निषत्तिः समानेऽधिकरणे व्याहता भवादौ बिपरतिपत्तिशब्दाथेः तदध्यवसौ यश्च विशेषा- यक्षः संशयहेतुः चास्य संप्रतिश्ब्दे समाख्यान्तरे योञ्य- माने संशयहतुत्व निवतेते तदिदमकृतवुद्िसंमोशटनमिति यत्पुनः अग्यवस्थ।ऽऽत्मनि व्यव स्थितत्वाच्चाव्यवस्थायाः ८२। १।४) इति संशषयदेतारथेस्यापरतिषेधादय्यवस्थाभ्य- नङ्ञानाच्च निमित्तान्तरेण शरब्द्‌(न्तरकर्पना व्यथां | शब्दान्तर- कटपनाऽन्यवस्था खल व्यवस्था भवत्यम्यवस्थाऽऽत्मनि व्यवस्थितत्वा।दाति नानयोरूपरब्ध्यनुपरभ्ध्योः सदसद्विष- यत्वं विशेषपेक्षः संशयहेतुने भवतीति प्रतिषिध्यते यावता चाव्यवस्थाऽऽत्मनि व्यवस्थितं तावताऽऽत्मानं जहाति तावता ्चनुहञा्तां मवत्यग्यवस्था एवमियं क्रियमाणाऽपि देनादिषध्यथेः। तथा बिशेषादरीनसशितसाधारणधम॑दशैनादितः संशये स्वीकृते कारणाभावादसंशयो वा यरिकचित्कारणसच्वादत्यन्त-

# विप्रतिपत्तेः. प्रयेकं वादिदृषटषा संप्रतिपत्तिूपतरेऽपि श्रोतुप्तटस्यस्योभयज्ञाने संदायोपत्तेः संप्रतिपत्तिशब्दवान्यतामात्रेण दृष्रणेपन्यासस्यानौचियारिति भावः

१९.घ.ड. ब्नदृस्पाथः। रक. ढक. तायो विग. पता ता*।४ ङ. तान्य

[ जष्या०र्‌ आहि०१] गौतमप्रणीतन्यायसूत्राणि। ९१

शब्दान्तरकटपना नाथीन्तरं साधयतीति # यसपुनरेतत्‌ * तथाऽत्यन्तसंश्ञयस्तद्धमेसातत्योपपत्तः ' (२। १।५ ) इति नायं समानधमादिभ्य एव संशयः कि तिं तद्विषयाध्यवसा- याद्विशेषस्मरतिसहितादित्यतो नात्यन्तसंशषय इति अन्यतरधरममा- ध्यवसायाद्रा संशय इति तन्न युक्तम्‌ विशेषपेक्षो विमशः संशय इति वचनात्‌ विशषश्वान्यतरधर्मो तसिमिन्नभ्यवसी- यमाने पिेषापिक्षा > संभवतीति

य॒त्र संशयस्तन्नवमत्तरात्तर >< प्रप्षङ्गः ॥७॥

भा०-यतर यत्र संशयपूरविका परीक्षा शाखे कथायां वा तेत्र तत्रैवं संशये परेण प्रतिषिद्धे समाधिव।च्य इति अतः सवेपरीक्षा- व्यापित्वासमथमं संश्चयः परीक्षित इति

इति संश्यपरीक्षाप्रकरणम्‌ १॥

संशय रत्यथः साधारणधमेदकेनादेश्च संशशयविशेषे जनकत्वात्संशयत्वाव- च्छिन्नं भ्रति व्यभिचारेऽपि क्षतिः विप्रतिपत्तौ वादिवाक्याभ्यां मध्य- स्थस्येव संशयोपगमात्‌ यचोक्तं समानधमेदकेनात्कथं संशयः समानत्वस्य भेद गभेत्वादिति तदपि न. हि समानधमेन्वन तज्ज्ञानं हेतुः | अपि तुभयस- हचरितधमेवच्वज्ञानं तथस्युक्तदोषाभावात्‌

वृ०-सभाति संशयपरीक्षयेव परेषां पदाथानां परी्षामतिदिशक्नाह.। एवम्‌- उक्तरीत्या उत्तरोत्तरेषां प्रयोजनाद्िभसङ्कः भरकृष्टः सङ्क परीक्षायाः संबन्धो बोद्धव्यः तत्कि पयोजनमपि परीक्षणीयं नेत्याह-यत्र संशय इति यदि तल्लक्षणायथसंश् यस्तदा तदपि परीक्षणीयम्‌ अथवोत्तरोत्तरमुक्तभत्थुक्तिरूपं तत्मसङ्खमस्तद्रूपा परीक्षा सं्षयितेप्ये कतन्यत्यथेः

इाते सञ्चयपराक्षापरकरणम्‌ १॥

---- ------------------------“

# आत्मन्यन्यवस्थाया व्यवस्थितघेन स्यवस्थितपदप्रतिपायलरेऽपि नाग्यवस्थाख- निवृत्तिः निमित्तान्तरलंनिपातेनाथस्य संज्ञान्तरकरणेऽपि स्रूपानपायादिति भावः = अन्यतरधरमज्ञानमात्रे संदायहेतुः तु तनिश्वय एव तद्धेतुरेति भावः। > स्वयं संशय

(~

प्रतिषेदभ्यो भवति किंतु धरेण संशये प्रतिषिद्ध एवमत्तरं वाय्यमिति सुत्रतात्प्यम्‌।

१क, तत्तदिषर | २३. घ, ड, ततस्ते" `

९२ वात्स्यायनभाष्यविश्वनायनृत्तिसमेतानि- [अध्या० २आ्ि० १};

भा०-अथ # प्रमाणपरीक्षा--

(न) 9 प्रत्यक्षादनामग्रामाण्य जकात्पा=स्द्धः॥ < भत्यक्षादीनां भरामाण्यं नास्ति त्रैकारयासिद्धः पूवीपरसहभावा-

नुपपत्तेरिति भा०-अस्य सामान्यवचनस्याथविभागः-

पुं हि परमाणि नेन्दियारथसनिकर्षाखतयक्षोप्प्तिः

गन्धादिविषयं ज्ञानं प्रत्यक्षम्‌ तद्यदि पूरव पशवादरन्धादीनां

सिद्धिः, नेदं गन्धादिसंनिकपांदुत्यद्यत इति

पश्वातििद्धो प्रमागेषयः प्रमय+सिद्धिः १०॥ भा०-असति भमाणे प्रमीयमाणोऽथेः केन प्रमेयः स्यात्‌

माणेन खलु भमीयमाणोऽथैः भमेयमित्येतस्सिध्यति १०

वृ ०-इदानीमवसरतः प्रमाणसामान्यपरीक्षणाय पूरवेपक्षयति कालत्रयेऽपि भरमाणाल्ममायाः सिद्धवे्तम्ञक्यत्वासमत्यक्षादीनां भरामाण्यमित्वर्थः

वु ०-तरिसूञय। त्रकारयासिद्धतवं व्युत्यादयति प्रमाणस्य पूतत्वं तावन्न संभवति हि तः प्रमायाः पूवं रमाणसिद्धौ भमाणसच इन्दरियाथंसंनिकर्षा- त्यक्षं सिध्यतीति स्यात्मतयक्षपरमाणतः पुतमेव प्रमायाः सच्ात्‌ भमा- णतप हि परमाकरणत्वम्‌ पूर्वै रमाया अभावे ममाकरणत्वमापि कथं स्यात्‌ | पुत्रमेव भमाया; सिद्धरुपेयेति। कथम्‌। इन्द्ियाथेसंनिकर्षत्‌ इन्दियाथसं निभ- षोद्धि मत्यक्षोत्पत्तिः भत्यक्षाचयुतपत्तिः परे तु प्रत्यक्षं भरति करणत्मे खण्डते तद्रीत्या करणान्तरमपि खण्डनीयमित्याश्चयं सूत्रकृतो वणेयन्ति | भमाणस्य प्रमा- वेशिष्टयाभावे प्रमाणमिति ज्ञातेऽपि प्रमावेशिष्ट्यसंशयः स्यादिति भावः ९॥

वृ०-प्रमाणस्य प्रमातः पश्रात्सिद्धौ विषयस्य मरमेयतवं प्रमाणादूैमेवं सिद्धमिति भमाणतः भमाया उत्पातः प्रमेयस्य ज्प्िरिति १०

# एषां प्रमाणानां किं परीक्ष्यमिति चेत्‌ उच्यते | आदौ तावत्क प्रमाणानि सन्ति जथ सन्तीति संमवः परीकयः सदसतोः सामान्यावमेयतवाद्विरोषादरेनाच्च संशयस्य जायमानल्ात्‌ = त्रिष्वपि कटेषु प्रमाणानि नार्थं साधयन्तीति पूत्रता्प्यम्‌ | एवं नेन्दियार्थसनिकषौवेक् ज्ञानं मवतीति सूतरर्थेन यतपूेमिन्दियाथेसंनिकर्षोत्पन्न- . मिदयुक्तं तदूव्याहन्यत इति बोध्यम्‌ + यदपि प्रमेयखरूपं प्रमाणाधीनं तथाऽपि तस्य प्रमेयं तदधीनं तदपि चेद्ममण्तू4 प्यत्तहि प्रमाणयोगनिभरन्धनं स्यादिति मावः।

[ ध्या०२ आहि०१ ] गोतमप्रणीतन्यायसूत्राणि ९३

युगपल्तिद्धो प्रत्यथनियतत्ात्कम- वृत्तित्वाभावो बुद्धीनाम्‌ ११ भा०-यदि भमाणं ममेयं युगपद्धवत एवमपि गन्धादिष्वन्दर यार्थेषु ज्ञानानि प्रत्यथोनियतानि युगपरंसेभवन्तीति ज्ञानानां भत्यथेनियतत्वा्रमवृत्तित्वाभावः यां इमा बुद्धयः क्रमेणार्थेषु वर्तन्ते तासां करैमदत्तित्वं संभवतीति व्याधातथ ' युगपज््ा- नानुत्पत्तिमेनसो लिङ्गम्‌ १। १। १६ ) इति एत्वा भमाणपमेययोः सद्धावविषयः चानुपपन्न इति तस्मात्मत्य- त्ादीनां प्रमाणत्वं संभवतीति अस्य॒ समाधिः--उपलग्धरतोरपलम्धिमिषयस्य_चाथस्य पवापरसहभावानियमाद्य+यादशनं विभागवचनम्‌ कचिदुपल-

वृ ०--इदं सूब्रदयमनुमानाच्मिप्रायेण चक्षःभरोत्ादेः भमानन्तरं परमास-

# इन्दियाथोनां बुद्धीनां संनिपाते सति युगपद्वावः प्राप्रोति तथा दृष्टं यच्रम- वृत्तित्वं तन्न संगच्छत इति युगपज्जञानानुतपत्तिरिति यदुक्तं॑तदुम्याहन्यत इति भावः | ~ अयं भावः-अर्थसाधकतवस्वभावकानां प्रयक्षादीनां प्रमाणानाम्थंसाधकवं नेति व्याघातः | कि प्रामाण्यमात्रप्रतिषेषे धर्मिणेऽप्रतितिधाद्खछसूपेण सिद्धिः प्रमाणानाम्‌ ननु प्रमाजननैकटन्धजीवितानां प्रयक्षादीनां प्रमाणानां प्रामण्ये निषिद्धे कुतः स्वरूपसिद्धिरति चेत्‌ जेत्रोच्यते अप्रामाप्यसाघकस्यापि प्रमाणतवानुपपततेरप्रम।णेनाप्रामाण्यत्ताघना. संभवात्‌ यदि चाप्रामाण्यसाधकस्य प्रामाण्यं छी क्रियते तहिं बाधः तथ) हि-- प्रयक्षारीनां चाप्रामाण्यप्रतिज्ञायामन्येषां प्रामाण्याभ्युपगमलाभात्तषां वक्तव्यतापत्तौ तत्सा- घकप्रमाणविशेषोपन्यासे तेनाभ्युपगतप्रामाप्येनानुमानादिना बाधो बोध्यः | तदुक्ते नैव हेतुना लदुपन्यस्तस्याप्रामाण्यसाधनस्याप्यप्रम।णतापत्तावप्रमाण साध्यासिद्धिरपि यदि प्रामाण्यस्य धमंस्य धरिण सहामेदाभ्युपगमेन धर्मप्रतिपेधे फर्तौ धर्मिणोऽपि प्रतिषेधो भवदीव्युच्यते तरि प्रयक्षादीनामिति षट्वर्धानुपपात्तिः पि प्राम।ण्वमिति भषप्रययस्याप्यनुपपत्तिः स्यात्‌ हैत॒सेनोपन्यस्तायाच्चेकास्यासिद्ेषे स्यनिष्टवेन साध्य- व्रैयधिकरण्यादसाधकलम्‌.} कालत्रयेऽप्यथंसाधकःवा भावस्य तदल माप्पादविगनोप्‌ इति भवः

१, ष, तिभः रग.याइु°। ग. करमेण व| ग, ति स्वात्र

९४

बात्स्यायमनाष्यविण्वनाथवजिसमेताप्रै- [अध्या० जहि०१]

भ्धिहेतः पू पश्चादुपभ्धिविषयः यथाऽऽदित्यस्य भरकाञ्चः उत्प्चमानानां कचिप्पत्रमुपरुन्िविषयः पश्वादुपरन्धिहेतुः यथाऽवस्थितानां प्रदीपः कचिदुपरुन्धिहेतुरुपरन्धिविषयश्च सह भवतः यथा धूमेना्रेगरहणाधते उपरबग्धिहेतुशच भरमाणम्‌ , भभेयं तपटल्धिविषयः एवं पमाणप्रमेययोः पृत्रोपरसहभावेऽनि- यते यथार्थो दृश्यते तथा विभञ्य वचनीय इति तत्रकान्तेन प्रतिषेधानुपपत्तिः सामान्येन खलु तिमञ्य प्रतिषेध रक्त इति

समाख्याहतोखेकास्ययोगात्तथाम्‌ता समाख्या यत्पुनारेदं प्ात्सिद्धावसति प्रमाणे प्रमेयं सिध्यति पमाणेन प्रमौयमा- णोऽथः प्रमेयमिति विज्ञायत इति प्रमाणमित्येतस्याः समा- ख्याया उपरब्पिहेतुत्वै निमित्तम्‌ तस्य तरकास्ययोग उपरन्ि- मकाषींदुपरन्धि करोति उपकब्ि करिष्यतीति समाख्याहेतो- जैकारययोगात्सपाख्या तथाभूता परमितोऽनेनाथैः भमीयते प्रमास्यत इति प्रमाणम्‌ प्रमितं प्रमीयते प्रमास्यत इति पमेयम्‌ एवं सति विष्यत्यस्मिन्देतुत उषरंन्धिः परमास्य.

तेऽयमथः प्रमेयमिदमिव्येतत्सर्वं भवतीति

रेकाट्यानभ्यनङ्गाने व्यवहरानुपपाततेः यत्रैवं नाभ्यनु- जानयात्तस्य पाचकमानय पक्ष्यति रावक्मानये छविष्यतीति व्यवहारो नोपपद्यत इति भत्यक्षादीनामपरामाण्यं तैकास्यासिद्ध्‌- रित्येवमादिवाक्यं पमाणप्रतिषेधः तत्रायं प्रषटव्योऽथानेन प्रति-

मकाट वा सत्वस्यष्टत्वादुन्पत्तः शाङ्कतुपर्चक्यत्रात्‌ तदयमथः-- प्माणप्रम-

~~

योयुगपत्सस्वे युगपदुत्पत्तं वबृद्धीनामथविशेषनियतत्वाच्रकरमरृत्तित्वं तमन स्यात्‌ पदज्ञानं हि शब्द विषयकं श्रावणपत्यक्षरूपं श्ञाब्दबोधश्च पदाथेविषयः परोक्षरूपो विजातीय इत्यनयोनं योगपदयं संभवात कायेक्रारणमभाववच्ाक््र- मिकः१नेव सिद्धेः अत एवेकमेव ज्ञानमुमयविषयकमित्यपि नाऽऽशङ्कनीयं संकरप्रसङ्कश्च एवं व्याश्चिज्ञानानुमित्यादावपि द्रष्टव्यम्‌ परे तु प्रमाणप्रमेय- योने युगपत्सिद्धिमै युगपञ््ानं बुद्धीनामर्थविरेषनियतत्वात्‌ करमहत्तितवं

ग, न्ये ख| २क.ग. इ, (त्सद्धे ग. भवत्य"

{ अब्या०र्‌ अद्धि०१ ] गौतममरणीतन्यायसूत्राणि ` ९५्‌

सेधेन भवता किं क्रियत इति किं संभवो निवत्वतेऽथासंभमगो कञाप्यत इति तश्चदि संभवो निवत्यते सति संभवे भरत्यक्षादीनां भतिषेधानुपपत्तिः अथासंभवो ज्ञाप्यते भ्रमाणरक्षेणं प्राप्तस्तर्हि तिषेधः प्रमाणासंभवस्योपरन्धिक्हेतुत्वादिति ११॥ भा०-रि चातः- [२ > [4 जकर [+ नकाल्यासिद्धः प्रातभयनुपपत्तः = १२॥ अस्यतु विभागः-पूरवं हि परतिषेधसिद्धावसति प्रतिषेध्ये कि

अतिषिध्यते पशात्सिद्धौ प्रतिपेध्यासद्धिः प्रतिपेधाभावादिपि युगपत्सिद्धो पतिपेध्यसिद्ध्यभ्यनु्ञानादनर्थकः भरतिषेध इति अरतिषेधलक्षणे वाक्येऽनुपप्माने सिद्धं ्स्यक्षदीनां मरामा- ष्यमिति १२॥

सवेप्रमाणप्रतिषेधाच प्रतिषेधानुपपत्तिः १३ भा०-कथम्‌ त्रकार्यासिद्धरित्यस्य देतोयं्ुदाहरणमुपादीयते हेत्वथस्य साधकत्वं इृष्ान्ते दशेयितव्यमिति। तहिं परतयकष दीनामयामाण्यम्‌ | अथ प्रतयक्षादीनामप्रामाण्यमुपादीयमानमप्युदा-

तथा सति स्याच्था हि चक्षुषो ज्ञानमनुमित्यादिरूपं घटादेश्व प्रत्यक्षा दिरूप चानयायागपद् सभवतात्यथं इत्याहुः ११

०-सिद्धान्तसूत्रम्‌ यदि त्रकाटयासिद्धया प्रमाणात्ममेयसिद्धिनेपियते तदा तद्रीत्या तदीयः प्रतिषेधोऽप्यनपपन्न इति जात्यत्तरमेतदिति भावः किं सवैभमाणमतिषेषे भतिषेधकममाणमपि नाभ्युपगन्तव्यम्‌ १२

ह०-तथा कथं प्रतिषेधसिद्धिरित्याह यदि प्रतिषेधक प्रमाणमुषे-

अयमाशयः--इदं तावदयं प्रष्टव्यः पिं प्रमाणानि पक्षीकृयासत्ता ज्ञाप्यत भादोखिच्छून्यतम्‌ नाऽऽदयः पक्षतावच्छेदकरूयेण पक्षसिद्धाविव तत्र साध्यसाधन- सभवात्त्सद्रवाभ्युपगमे तनैव बाधात्‌ नान्यः परक्षताव्च्छेदकस्य प्रमाणतस्याम्युप- गमे तथैव बाधात्‌ साधनस्य प्रामाण्यानुपममेऽप्रमणेन साधनासंमवात्‌ प्रामाण्या- भ्युपगमे तु तेनैव बाधादिति = तदुपन्यस्तहेतोः प्रतिषिधेऽपि सेन तेन॒ साधानासं- मवादृन्धाघातं इति सूत्रतात्पयम्‌

-~---~--~---~----

ख. ग्‌५घ. इः. शक्षणप्रा २.ग.० सिद्धिः प्र"

९६ वात्स्यायनभाष्यवरिश्वनायरत्तिसमेतानि-- [अध्या०२ माहि० १)

हरणं नार्थं साधचिष्यतीति सोऽयं सपैममागैव्योहतो हेतुर. हेतुः सिद्धाप्तमभ्यपेत्य तद्विरोपी विरुद्ध; ` ( १।२।४७ ) इति वाक्यार्थो ह्यस्य सिद्धान्तः वाक्याथंः प्रत्यक्षा दीनि नाथं साधयन्तीति इदं चावयवानामुषादानमथस्य साध- नायो अथ नोपादीयते अप्रदशितहेत्वथस्य शन्ते साधकत्वमिति निषेधो नोपपश्ते हेतुत्वाभ्सिद्धेरिति ५२

तसामाण्ये वान सर्वप्रमाणंविपरतिषधः॥ १४॥

3 भा०-प्रतिषेधलक्षणे स्ववाक्ये तेषामवयवाभितानां भरत्यक्षादीर्नी प्रामाण्येऽभ्यन॒ज्ञायमाने परवाक्येऽप्यवयवा्चितानां प्रामाण्यं असज्यतेऽविशेषादिति एवं सवीणि भरमाणानि परतिषि- = ध्यन्त इति विप्रतिषेध इति बीत्ययमुपसगे; संम्रतिपच्यर्थे व्याघातेऽथांभावादिति १४

तरकाल्याप्रतिषेधश्च शब्दादा- यस्िद्धिवत्तत्सिद्धेः १५

भा०- किमर्थं पुनरिदमुच्यते पूर्वोक्तनिबन्धःनायेम्‌ यत्तावतपू- वोक्तमुपरन्धिहेतोरुपन्धिविषयस्य चाथस्य पूवापरसदभावा-

[थ ~~~ ~ ----- --~-~~- -------- --- -- -~ =

यते तदा कथं सवेपरमाणप्रतिषेध इत्याह १३ वृ०-ननु मन्मते वस्तुसिद्धिनौपेक्षिता तरिश्वस्य गम्यत्वात्‌ भमाणममेयभाबोऽ- पिन बास्तविकः। त्वन्मते जेकाटयासिद्धिरुक्तवेत्यतस्तदुद्धराति १४ वृ ०-तरैकाल्यो यः प्रतिषेध उक्तः संभवति कुत इत्यत आह-शब्दादिति।

# जुद्धिविवकषाप्रयलवायूदीरणतास्वभिषातोष्ठमन्दादीन्यवजेयन्बद्धया वाक्यमुचचारयति स्थाणुकण्टकसपादनपरिहरन्पादविहरणादीनि करोषि एते वाक्यपरहृत्ती सभवत इति भावः| = तथा चैतदुक्तं भवति यानि स्ववाक्या्रितानि प्रमाणानि तान्यम्यनुज्ञायन्ते परवाक्याश्रितानि यानि तानि प्रतिषिष्यन्त इति > तदस्माभिरतसत्रमुक्तम्‌ भनि -त॒ सत्राथं एव इति ज्ञापनाथेमेतःसूत्रमिति भावः

--- +~ ~~ ~-~-*-~------~-------~ ~~~ ~--------~~- ---- 9. ग. ्यति। रग, श्प क, ड. च, ्दीनारपार। ग, रति नित्वथऽवर 1 चग, गति नित्यार्थो न। ग. ते पूरजोकनिबन्धनार्थं पुनरिदिभुष्यम पृ"

[ भध्य०र अदहि०] गोतमपभीतस्यायमूत्राणि : ९७.

नियमा्थादश्ेनं विभागवचनमिति सदिषः समु्थानं यथा विङा- येत अनियमदश्षी खरवयश्षिियमेन प्रतिषेधं भत्याचषठे नकाल्यस्य चायुक्तः मतिपेध इति पत्रैफां विधामुदाटरति शब्दादातोद्यसिद्धिवदिति यथा पश्रात्सिद्धेन शब्देन पूवैसिद्ध- मातोदयमनुमीयते साध्यं चाऽऽतोदयं साधनं शब्दः अन्तर्हिते हरातोये स्वनतोऽनुमानं भवतीति बीणा' बाधते वेणुः पूयैत इति स्वनविरेषेणाऽऽतोधविक्षेषं प्रतिपद्यते तथा पुवेसिद्धयुष- खुभ्धिविषयें पथास्सिद्धेनोपरब्धिहेतुना पतिपद्यत इति निदशच- नायेत्वाचास्य शेषयोविधयोयेथोक्तमुदाहरणं बेदितश्नव्यपिति कस्मात्पुनारिह तमोर्यते पूर्वोक्तमुपपाद्त इति। सवथा तावदय- मथः भकाशयितव्यः सं वा अकाश्येत तत्र षा कश्िद्ि- शेष इति ममाणं भमेयमिति समाख्या समावेशेन वरते समाख्यानिमित्तवश्चात्‌ समाख्यानिमित्ते तुषरुभ्िसाधनं भ्रमाणमुपट व्धिविषयश्च भमेयमिति यदा चोपरुन्िषिषयः कस्यचिदुपरुग्धिसाधनं भवति तदा प्रमाणं प्रमेयमिति चेकोऽ- योऽभिधीयते १५॥

यथा शब्दात्पश्ाद्धाविनः पूमैसिद्धस्याऽऽतोद्रस्य पुरजादेः सिद्धषै्षिः यथा वा पूैसिद्धात्सूयादुत्तरकाष्टीनवस्तुपफा श्नम्‌ यथा वा वहिसमकफाी- नाद्धमाद्रहिसिदिस्तथाऽत्रापि ममा बः सर्वत्र प्रमाणादुत्तरभाविन्येव भमाणस्य चक्ुरदिः मातः पूरव॑भावित्वमस्स्येव पूर्व भमाषैशिष्टध तु तस्य॒नेपेयते यदा कदाचित्ममासंबन्धेनेव पमाणत्वसंभषाय्यदा कदाचित्पाकसंबन्धेनेव फच- कमानयेत्यादिवदिति भादः अत्र चकारान्त सूम्रान्तगंतमिति तत््वाखोके वस्तुतष्ठीकादिस्वरसात्म॒त्ान्तगेतमेव १५॥

# पूसिद्धस्योपरन्धिहेतोरुदाहरणम्‌--ादियः पूर्वसिद्ध: पशचास्िद्ानपं पदाथानां प्रकाशकः सहमावस्योदाहरणं तु भृमदशनादग्ि प्रतिपद्यत इति

१ग. ध्येन सः २क. च. सह २क.ग. च, ति यदा

९८ वात्प्यायममाप्पविश्वनाथ्त्तिसमेतानि~~ [ सध्या माहि०१ |

भा०-भस्यायंस्यावयोतना्मिदमुस्यते-- प्भयता तेखाप्रामाष्यवत्‌ १६

गुरुत्वईरिमाणज्ञानसाधनं तुखा प्रमाणं ज्ञानविषयो गुरुद्रभ्यं दुबणांदि प्रमेयम्‌ यदा सुवणोदिना तुष्टान्तरं व्यवस्थाप्यते तदा तुरान्तरमतिषक्तौ सधणोदि भरमाणं तुखान्तरं प्रमेयमिति एवभनवयवेन तन्त्राय उदिष्टो बेदितम्यः आत्मां ताबदुपल- न्धिविषयत्वास्ममेये परिपटितः उपङ्धो स्वातष्टयालमाता बुद्धिरुपरुब्धिसाधनत्वास्रमाणम्‌ उपरम्धिविषयत्वा्ममेयम्‌ उभयाभावराचु प्रमितिः एवमथंनिकेपे समाख्यासमावेशो योज्यः \ तथा कारकरशब्दा निमित्तवश्रात्समवरेशेन वतेन्त इति वृक्षस्तिष्ठतीति स्वस्थितौ # स्वातच्या्ततां वृक्षं पय-

टृ०-नन्वनियतत्वादेव प्रमाणपरमेयव्यवहारो पारमार्थिको रज्जौ स्- दिकव्यवहारवदिस्याशङ्कययामाह यया हि तुखायाः सुबणोदिगुरुत्ेयत्ताप,

# कारकान्तरानपेक्षिलं स्वातन्ब्यमू वृक्षो हि तिष्ठग्छस्थितो कारकान्तरम- पेक्षते यदा स्थाधातुरयं गतिनिंरेधवचनो मवति तदेवं बोध्यम्‌ यदा सत्ताभि- धायकः स्थाधालुस्तदाऽपि अस्तेव्यीक्तोनिभित्तत्वेनावतिष्ठमानः सत्तां व्यनक्तीति कारका- न्तरानयेक्षत्वेन सवातन््यात्कतुलम्‌ यदाऽपि गेहादिसंबन्धामिधायको भवति स्थाधातुः। यथा गेहे देवदत्तस्तिष्तीति निर्दिष्टे सत्तामाह नापि गतिप्रतिषेधम्‌ अपि तु देवदत्त- गेहसंबन्धम्‌ अस्तीति तु गम्यते तदाऽपि दे"दत्तगेदसंबन्धानुभवद्ूधा क्रिया बोध्या | तस्यामपि देवदत्तस्य कारकान्तरयक्षेति स्रातच््यातकतूघं बोध्यम्‌ यदाऽप्ययं स्थाधा- तुरभग्नवचनः | यथा तिष्ठति वृक्षो भग्न इति | तदाऽपि सस्थितौ कारकान्तराणि नयिक्षत इति खतन्त्रो भवतीति कर्वयुच्यते | अथवा सरस्थिती समुदयिकदेशमेव योऽ- ेक्षते स्तन्त्र; | यथा वृक्षो मूठैतिष्ठति प्रासादः स्तमैभ्रियत इति वैयाकरणाघ्तु- कतृप्रययसमभिन्पाहरि प्रवानमूतधावर्थश्रयवं खक्रियाकारकप्रवतेक्॑ बा स्वातनत्य- मिति वदन्ति कतैप्रययसमभिव्याहरे ग्रधानभृतव्यापाराश्रयलेन दष्टः परङतधालथेम्यापारा- श्रयः कर्तेति

१, ङ, "मेया प्त्मा प्रमेयम्‌

{ मध्या०र्‌ आहि०१ ] गीतमपरणीतन्यायसूत्रागि। ` ९९

तीति दरैनेनाऽशुमिष्यमाणतमत्वात्कमे वृकेण चमसं कपि- यतीति ज्ञापकस्य साधकतमत्वात्करणम्‌+ वृक्षायोदक्मासिश्च- तीति आसिच्यमानेनोदक्ेन वृक्षममिप्रेतीति संम^दानम्‌ वृक्षा

रिच्छेद्‌कत्वासमाणव्यवहारस्तुखान्तरेण तदीयगुरुत्वेयत्तापरिच्छेदे परम यग्यवहारस्तथा निमित्तदयसमावेज्ञादि न्द्रियादेरापि प्रमाणप्रमेयन्यवहयर इति

>.

द्रा भमाणता भमेयता भरमावशिष्टथादिति यत्प्रागाशङ्कितं तत्राऽप्ट--पमे-

= ~ =

# कत्वं नाम कतृग्यापारानाव््टे सतति प्रङृतघातृषात्तप्रधानमूतव्यापारलन्यफडा- श्रयत्वम्‌ प्रकृते विषयतवापत्यनुकुटो ग्यापःरो द्ृशेरथः परिषयत्वाप्तिश्च वृक्षि वतैत इति तस्य कमवव बोध्यम्‌ | तथा शान्दबघः--दृक्षनिष्टविषयलापत्यनुकूरम्यापा- रानुक्‌ल्कृतिमान्देवदत्तः | वैयाकरणास्तु-देवदत्तामिनटडथकृनिष्ठो वृश्चनिष्ठविषयला- पप्यनुकुखो व्यापार इति वदन्ति तेष.मयमाशय--" भावप्रधानमाद्यातं सचप्रघा- नानि इति ग्यु्यनुरोधाद्भास्धंस्येव प्राधान्यमुचितमिति परं तु नतदुक्तमिति नया- यिका वदन्ति तथा हि--वाच्यतावच्छेदकटाघवानुरोधेन कृतावव ककारस्य शक्तिः किं प्रङृतिप्रययार्थयोमघ्य प्र्ययाथेस्य प्राधान्यामात न्यु्पच्यनुरेपेन कृतेः प्राधान्यं सा कतीरं प्रति प्रकारीमूयैव भासत इ्यन्यदेतत्‌ भानप्रधानेवयत्र भावस्य प्रघान- मि्यर्थेन तद्विरोधः एं प्रधमान्ताथमुख्य शाब्दबोध उनित इति + करणत्व नाम यक्िचिनिष्ठन्यापारप्रयोञ्यर्यान्ष्टग्यापाराम्यवहिते चरक्रियानिष्पत्तिस्त- त्वम्‌ प्रकृते यक्गदत्तो देवद्य वृक्षेण चद्रमसं ज्ञापयतीति प्रयोगः | तत्र तिषयलवापत्यनुकुरम्यापारानुकूङ्ब्यापारो ज्ञपेरर्थः वृक्षे साघकतमलरूपे।ऽध आन नतयप्रतिपततिरविषयतासंबन्धेन एवं वृक्षं गृहीत्वा चन्द्रमसं त्रतपयत इति दक्षः करणम्‌ | तथा शान्दवेधः-- चन्द्मोनिष्टविषयतपरचयटेकृक्षनिष्ठनन्तर्प्रतिपष्यनु- वुरुदेवद्तनिष्ठव्यापारलुवुखन्यापारजनकङकृतियान्यज्ञदत्तः वेयाकरणास्तु- --चनद्रमोनिः छविषयलपच्यनुकुखवृक्षनिष्ठानन्तम॑प्रतिप्यनुक्देवदत्तनिष्टन्यापरानुकूरो यज्ञदत्तामिन्न- ठडधकर्तनिषठो व्यापार इति हरुवन्ति >८ संप्रदनलं नाम कमसंबन्धिवेनेच्छाविषयतलम्‌ आसिव्यमानं जलं कम तेन वृक्षं सबन्ुमिच्छतीति वृक्षः संप्रदानं भवतीति बोध्यम्‌ तच त्रिविधमू-- अनिराकरणात्ववैस्यागाद्ग व.म॑णाप्ठितम्‌ प्रेरणानुमतिरयां लभत संप्रदानताम्‌ इति

१०० वात्स्यायनभाण्यदिश्वनायहत्तिसमेतानि-- [ अष्या०र्‌ आि०१]

तण पततीति धरुबमपायेऽपाश्वदानमित्यपादानम्‌ वृक्षे बयांसि सन्तीत्याधारोऽधि+करणमित्यधिकरणम्‌ एवं सति द्रव्यमाज कारकं फियामात्रं तहिं क्रियासाधनं क्रियाषि- शेषयुक्तं कारकम्‌ यः क्रियासाधनं स्वतन्त्रः कतांन द्रव्यमात्रं क्रियामात्रम्‌ क्रियया हय्ुनिष्यमाणतमे कमे

-------------~----~~--~

यता चेति यभा कदाविदुरुत्वेयत्तापरिच्ेदकत्वाततुलायाः प्रमाणग्यवदार-

~~ =

# अपये नाम गतिविरेरे सति यदुधुवं नामावपिभावोपगमाश्रयत्वे सति तदतिरिक्त. स्यावधिद्वोपयेोगिन्यापारस्यानाश्रयं तदपादनमिति सूबत्राधैः अत्रेदमवधेयम्‌ पततिः सकमैकोऽकमैकश्च तथा हि--अपादानवशषक्तिरिं प्रकृतधातर्धविमागश्रयलवसमाना- धिकरणेति अपादानसममिन्याहरे विमागस्यापि धालर्थवेन विभागपृवंकसंयोगानुकूढो ग्यापार इति यदा पततेर्थस्तदा तस्य सकर्मकतेन वृक्षात्पर्णं भूमिं पततीति प्रयोगः यदि विभागपूवेकः सेयोग एव धाल्धैस्तदा तस्याकमैकतेन वृक्ाद्र्ण मूमौ पततीति प्रयोगः। यदा चपादानल्स्याविवक्षा तद संयोगमाजधैतेऽकमैकवेन वृक्षस्य पर्णं मूमौ पत. तीति प्रयोगः यदा त॒ संयोगानुकरो व्यापार इयर्थस्तदा तस्य सकमैकतवेन वृक्षस्य परणं भूमि पततीति प्रयोगः तचापादनं त्रिविधम्‌--नि्दि्टविषयं क्विचिदुपात्तविषये तथा अपेक्षितक्रिय चेति त्धाऽपादानमुच्यते इति वाक्यपदीयात्‌ आदोदाहरणं यथा-अश्वत्पतते बलाहकाद्ियोतते विदुदिति दि्तयस्योदाहरणम्‌ अन्यस्येदाहरण तु कुतो मवान्पाटरिपुत्रारिति एव चापगच्छति सति यदवतिष्ठते तदपादानमिति फलितम्‌ यत्पतति तदपगच्छति तस्षिन्नपगच्छति सति वृक्षोऽवतिष्ठत इति तध्यापादानलं बोध्यम्‌ + कतुकमेन्यवहितामसक्ाद्रारयत्छियाम्‌ | उपकुबेक्कियासिद्धौ शाब्रेऽधिकरणे स्मृतम्‌ एतच्च ॒त्रिविधमू्‌-मौपष्टे्रिकं वैषधिकमभिन्यापकं चेति क्रमेणोदाहरणानि कटे रेते माक्ष इच्छाऽप्ति तिेषु तेखमिति | > एतञ्च सप्तविधम्‌ तथा हि कर्म दिविधमीम्सि- ततम तद्भिन्नं आद्यं त्रिधा निवैयं विका प्राप्यं चेति मेदात्‌ अन्यं तु चतुधौ- ओदासीन्येन प्राप्यं कर्ठुरन।प्सितं संशञान्तरेरनाख्यातमन्यपृषकं चेति भेदात्‌ क्रमेणो. दाहरणानि घटं करोतीयायम्‌ | फष्ठे भस्म करोतीति द्वितीयम्‌ घटं पयतीति तृत रू तृं सृरतीलयुदासीनम्‌ | चोरन्पद्यतीति देष्ये दाहरणं विषयेन्डियसबन्धादस्यमाना अपि दशेनोदिद्यां अपि तु अनिष्टदशना एब संजञान्तरनास्यतं गां दोग्धीति जूरममिकुष्यतयन्यपूवेकम्‌ | इति बोधयन्‌

--------

१क.ग्‌, ड. च. रू यत्किया?।

[ ध्या०२्‌ महि०१ ] ` गोतङ्गमणीतन्यायसूत्राणि १०१

द्रन्यमा्रं क्रियामात्रम्‌ एवं # साधकतमादिष्वपि एवं क्‌।रकौन्वाख्यानं यथैवोपपत्तित एवं लक्षणतः कारकान्वा- ख्यानमपि द्रव्यमात्रेण क्रियया वा किं तदि क्रियासाधने क्रियातिशेषे युक्त इति कारकशब्दशायं भमाणं प्रमेयमिति कारकथ्मै हातुमरैति अस्ति भोः कारकरब्दानां निमित्तवकात्समावेशः प्रत्यक्षादीनि प्रमाणानि उपरन्पि- इतुतवात्ममेयं चोपलाश्थिविषयत्वात्‌ संवे्ानि प्रत्यक्षादीनि भत्यक्षेणोपलभेऽलुमानैनोपलभ उपपाननोपरभ आगमेनोपलमे भत्यक्ष मे ज्ञानमानुमानिकं मे ज्ञानमौपमानिकं मे ज्ञानमागमिकं मे ब्ञानमितिःविरेषा गृह्यन्ते लक्षणत ज्ञाप्यमानानि ज्ञापयन्नेवं विरशेषेन्द्रियाभेसंनिकर्षोत्पन्नज्ञानमित्येवमादिना १६॥ भा०-सेयमुपरन्धिः प्रत्यक्षादिविषया रफ प्रमाणान्तरतोऽथान्तरेण

6 [1

भ्रमाणान्तरमसाधनेनेति कश्चात्र विश्षः- प्रमाणतः सिद्धेः भरमाणानां प्रमाणा- न्तरसिद्धिः प्रसङ्गः १७ यदि मरत्यक्षादीनि भरमाणेनोपलभ्यन्ते येन प्रमाणेनोपरभ्यन्ते तत्ममाणान्तरमस्तीति प्रबाणान्तरसद्धावः प्रसज्यत इति अनव-

स्तयथेद्द्रियधटादेरपि भमाणपरमेयस्यवहार इति १६

बृ९-अनवस्थया भत्यवस्थामपरं पूतपक्षसूत्रम्‌ भमाणानां प्रमाणतः सिद्धः स्वीकारे भमाणान्तरस्वीकारः स्यात्‌ तथा हि प्रमाणस्य ताबन्न स्वः सिद्धिः आत्माभयापचेः अतः प्रमाणान्तरं स्वीकार्यम्‌ तयोश्च परस्पर

# उक्तं वाक्यपदंये--क्रियायाः परिनिष्पत्तियदृष्यापारादनन्तरम्‌ विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्‌ वस्तुतस्तदनिदेश्यं हि वरतु व्यवस्थितम्‌ स्थास्या पञ्यत इयेषा विवक्षा दश्यते यतः इति

१क ग. च. (कार्थान्वा०।९ग, संनन्धानि ग. श्ेणनोपः | ४ग. नेन नो ग. "नेन नोः

,१०२ वात्स्यायनभाप्यविश्वनाभवृत्तिसमेतानि-- [जध्या०र्‌ आदि ०१]

स्थामाह तस्याप्यन्येन तस्याप्यन्येनेति। चानवस्था शक्याऽनु- ज्ञातुमनुपपत्त/शेते १७ भा०-अस्तु तहिं भमाणन्तरमन्तरेण निःसाधनेति-

[क

तदिनिवृत्तेवा पभमाणसिद्धिवसमेयसिद्धिः १८ यदि तयक्ञायुपलब्ध ममाणान्तरं निवतेत ओआंत्माचरुपरन्धा- वपि प्रमाणान्तरं निवत्स्यत्यवेशेषात्‌ १८ भा०-एवं समेपरमाणविलोप इत्थत आह- प्रद्‌ पप्रकाशवत्तत्िश्द्धेः १९

यथा प्रदीपपकराश्चः परतयक्षङ्गत्वादद्वयदश्ेने प्रमाणं प्रत्यक्षान्तरेण चक्षुषः संनिकर्षेण गृह्यते प्रदीपभावाभाव-

साधकत्वेऽन्योन्याश्रयापत्तिरतस्तन्नापि प्रमाणान्तरमद्खकायेमित्येवमनवस्येति भावः १७॥

वृ०-ननु भरमाणसिद्धिः भ्रमाणं विनैव स्यादित्यत्राऽऽह्‌ यदि भमाण- विनिवृत्तितः परमाणव्यतिरेकाल्माणासिद्धिः स्वी क्रियते तद। तद्वदेव तत्सिद्धिः स्वी क्रियतां किं भरमाणाङ्गीकारेष तथा चाग्यव्रस्थितमेव जगत्स्यादिति शुन्य- तायां पयवसानमिति भावः १८॥

हे ०-सिद्धान्तसुतरम्‌ यथा हि प्रदौपालोकाद्‌षयादिभक्राशस्तथा प्रमाणानां भमेयभरकाशकत्वम्‌ अन्यथा प्रदीपस्य घटप्रकाशषकत्वय्‌ , प्रदीपपरकाशकं चक्षुः; तञ्ज्ञापकमन्यत्‌ , इत्यनवस्थाभयालसदीपोऽपि घटभकाश्चकः स्यात्‌ यदि

# अयं भावः--यथा प्रदीपप्रकाशो घटाद्ुपन्धिसाधनाङ्गतवाद््ममाणम्‌ | किं प्रयक्षादिभिरेव उपरम्यते न,सौ स्वोपरब्धै। प्रयक्षादिव्यतिक्तं प्रमाणं प्रयोजयति रितु तेरेवोपशभ्यते तथा प्रमाणान्यपि प्रयक्षादिभिरेवोपरभ्यन्ते एतच्च नुमाना्ट्यते | तथा हि-विमतानि प्रयक्षादीनि सखोपटम्धौ प्रमाणान्तराप्रयीसकानि परिच्डेदसाधन.- व्वालर्दीपवदिति

क. ग. च, “्यन्यत्रस्या०। २क.ख.ग घ. च, माणान्तर्षिः क. ड, च, आत्मेल्युष°

( अथ्या० जअहि०१] -गौतमप्रणीतन्यायसूत्राणि १०३

योरदशनस्य तथाभावादशनेतुरनुमीयते। तमसि प्रदीपघुपादधीथा इत्याक्ोपदेशेनापि भतिपद्ते, एवं॑भत्यक्षादीनां यथादशेनं अर्यक्षादिभिरेवोपरबन्िः इन्द्रियाणि तावत्स्वविषयग्रहणेनैवा- मुमीयन्ते अर्थाः प्रत्यक्षतो शन्ते इद्वियार्थसंनिकपांस्त्वावर- णेन रिङ्घेनानुमीयन्ते इन्दरियाथसंनिकर्षोतपन्नं हानमात्ममनसोः संयोगविशेषादात्मसमवायाच्च सुखादि वदरते एवं भमाणः विशेषो विभज्य वचनीयः यथा दृश्यः सन्पदीपपरकाशो दृदयान्तराणां दशेनदेतुरिति दश्यदशनग्यवस्थां लभते, एवं पमेयं सत्किचिदर्थजातमुपब्धिहेतुत्वास्ममाणपमेयव्य वस्था लभते सेयं रत्यक्षादिरेव रत्यक्षादीनां यथादृश्ेनमुपरम्धिनं भरमाणान्तरतो प्रमाणान्तरेण निःसाधनेति

तेनैव _तस्याग्रहणमिति चेन्नाथभेदस्य_लक्षणसामान्यात्‌ ।.

(० अत्यक्षादीमां प्रत्यक्षादिभिरेव ग्र्णमिर्ययुक्तमन्येन ह्यन्यस्य ग्रहणं दृष्टमिति अभेदस्य लक्षणसामान्यात्‌ र्यक्ष- लक्षणेनानेकोऽथः संग््ीतः तजन केनचित्कस्यचिद्रहणमित्य- दोषः एवमनुमानादिष्वपीति यथोदुधुतेनोदकेनाऽऽशयस्थस्य ग्रह श्णमिति

[] 4 = अहं सुरूयहं दुः ातृमनसोश दशनात्‌ अहं सुर खी चेति तेनैव ज्ञात्रा तस्यैव ग्रहणं दृयते युगपञ्जञानानुत्पत्तिमनसो लिङ्गम्‌ (१।१।१६ ) इति तेनेव मनसा तस्थैवानुमानं दृश्यते ्ातङ्ेयस्य चाभेदे ग्रहणस्य ग्राह्यस्य चाभेद इति

घटप्रत्यक्षे तत्ततपरकाश्चकानां नापेक्षेति नानवस्थेत्युच्यते तदा प्रकृतेऽपि तुर्यम्‌ हि भरमाणात्पमेयसिद्धौ पमाणसिद्धिरपेक्षिता यदा प्रमाणसि- द्विरपेक्षिता तदा तत्रापि भमाणमपेक्ष्यताम्‌ तचानुमानादिकमेवेति भमा- णान्तरकल्पना वाऽनवस्था सवत्र भमाणसिद्धेरनपेक्षितत्वात्‌ कविद्धी-

जाङ्छुरक्दपेक्षाऽपि क्षतिकरीति भावः प्रदीपस्य प्रदीपान्तरं विना भरका-

# यथोदुधृतजलयिक्षयाऽऽरयस्यस्य जरस्यान्यलानन तेनैव तस्य ग्रहणं तथेहापीयर्थः।

१क.ख. अ. घ. च, मित्युक्त? ड. ग्राहकस्य

१०४

बात्स्यायनमाष्यव्रिनायवृत्तिसमेतानि-- [अध्या०र्‌ अि०१ |

निमित्तमेदोऽ्रेति चेत्सक्ष्मानम्‌ निमित्तान्तरेण विना ज्ञाताऽऽत्मानं जानीते निमित्तान्तरेण विना मनसा मनो गृह्यत इति समानमेतत्‌-- प्रत्यक्षादिभिः प्रत्यक्षादीनां ग्रदण- मित्यत्राप्ययंभेद गृह्यत इति

भत्यक्षादीनां चाविषयस्यानुपपततेः। यदि स्यार्किविदथ- जातं प्रत्यक्षादीनामविषयः, यस्रत्यक्षादिभिनं ग्रहीतुं शक्यं तस्य ग्रहणाय प्रमाणान्तरमुपादीयेत तत्तु शक्यं केनचिदृपपादयि- तमिति प्रत्यक्षादीनां यथादशे नमेतेदं सच्चासत्च सर्वं विषय इति

केचित्तु दृष्टन्तमपरिगृहीतं हेतुना विशेषदेतुमन्तरेण साध्य साधनायोपाददते यथा प्रदीपपकाशः परदीपान्तरपरकाशचमन्तरेण ग्रह्यते तथा प्रमाणानि प्रमाणान्तरमन्तरेण गन्त इति चायभ्‌-

चिन्निवत्तिदशनादनिषटत्तिदशनाच्य कविदनेकान्तः यथाऽयं प्रसङ्गो निवृत्तिदशेनात्ममाणसाधनायोपादीयत एवं भमेयसापनायाप्युपदे योऽविज्ञेषहेतुत्वात्‌ यथा स्थारयादिरूष- ग्रहणे प्रदीपपरकाञ्चः प्रमेयसाघनायोपादीयत एवं प्रमाणसाध- नायाप्युपादेयो विशेषहेत्वभावात्‌ सोऽयं विक्ेषरेतुपरिग्रहमन्त- रेण दृष्टान्त एकस्मिपक्ष उपादेयो भतिपक्ष इत्यनेकान्तः एकर्रिपथ पक्ष इृ्टान्तं इत्यनेकान्तो विशेषहेतख भावादिति

शकत्ववत्माणानामपि ्रमाणमन्तरेणेव प्रमेयभकराक्षकत्वमिति सूराय केचन

मन्यन्ते तान्मत्याह माप्यकारः-““कचिननिवृत्तिदशेनादनिवृत्तिदशेनाच कचिद-

~~~ ~~~“

> ज्ञाता हि यथा सुखादिसंबन्धापेक्षप्तद्विरोषणमात्मानं प्रतिपयतेऽहं सुख्यहं दुःखी चेति तथा प्रमाणमपि प्रमाणविषयलेनावतिष्ठमानं प्रमेयं बवतीति भावः। = अयमाश्चयः- प्रवीपप्रकाशदष्ठन्तोऽय प्रमाणपक्षे भवतु मा भूखमेयपक्ष इत्र कशचिद्वतुक्तव्यः तथा प्रदीपप्रकाशो दृ्न्तो भवतु मा रृतस्थाव्यादिदृान्त इलत्रापि हेतुवीच्यः | एवं चायमु- भयथाऽनेकान्तो विना हेतुमदघ्ठन्तः सपन इति

~-----

१क.ग.ख.च.ष्ठोनमगुः २कं., ग. श्त उपदहियो प्रतिपक्षे दृष्टान्त इ*।

क. म, शहतुत्वाभा°

[ जध्या०र्‌ महि०१ ] गौतमभणीतन्यायसूत्राणि १०५

व्िशेषरेतुपरिग्रह सति__उपसंहाराभ्यनुज्ञानादप्रतिषेधः वरिशेश्पहैतुपरिगहीतस्तु दृष्टान्त एकस्मिन्पक्ष उपसंहियमाणो शक्या ज्ञातुम्‌ एवं सत्यनेकान्त इत्ययं प्रतिषेधो भवति

प्रत्यक्षादीनां परत्यक्षादिमिरुपलन्धावनवस्थेति + चेन्न संवि- दविपयनिमित्तानामुपलन्भ्या व्यवहारोपपत्तः भ्रत्यक्षेणाथमुपल- भेऽलुमानेनाथमुपलम उपमानेनाभरमुपलभ आगमेनार्थमुपलम इति परत्यक्षम ज्ञानमानुमानिकरं मे ज्ञानमापमिकं मे ज्ञानमागपिक्र मे ज्ञानमिति संविदिषयं संविननिभित्तं चोपलममानस्य धमौ्थसु- खापवेमयो जनस्तलत्यनीकपारिवजेनभरयोजनश्च व्यवहार उपप- यते सोऽयं तावरयेव निवतेते | चास्ति व्यव-हारान्तरमन-

1 & कष

वस्यासाधनाय यन प्रयुक्ताऽनवस्थामुपाददतित १९ इति प्रपाणसरामान्यपराक्षाप्रकरणम्‌ २॥

---~ ---~

नेकान्तः | (२। १।१५.।भा० बत ) कचिसखदीपादो प्रमाणान्तराभिव- ्तिदशेनात्काचेद्घरादां प्रमाणान्तरादनिवत्तिदशेनात्पमाणान्तरापेक्षादशनात्च दीयो हेतुरनेकान्तोऽनियतः तथा प्रदीषदष्ान्तासमाणान्तरापेक्षा निषत्तिः साध्यते घटदृषटान्तन ममाणान्तरापक्षव क्रि तत्र साध्यते तथा दृष्टान्त समा जातिरेयामाते मावः तद्वयाख्यानं कथ नानक्रान्त उत्यत्राऽऽह भाष्य- कारः“ विरेषहेतुपरिग्रह सति उपसंहाराभ्यनङ्गानादप्रतिषधः ( २।१।१९ भा० ब० ) | मन्मते किक्ञेषहेतो ग्योप्निपक्षघमेताश्रयस्य परिग्रहे सति उपसंहा- रस्य साध्यसाधनस्पाभ्यनु्ञानादुक्तानकार्मकः प्रतिषेधो भवति {९

इति परमाणसामान्यपरीक्षाभरकरणम्‌ २॥

# प्रकाशत्वादिविेपहेतुना पिग् तः सगहमत इयथः | + प्रयक्षादीनि प्रमाणानि यदि प्रतयक्तायन्तरेरुपटभ्यन्ते त।हं तान्यपि जन्परिव्यनवस्या प्राप्रोति सदां चानवस्था- यामाद्यप्रमाणाधिगमो नवर स्पात्‌ अथ व्यव्थाऽस्तीति चत्‌ आदप्रमाणाधिगमोऽप्र- माणः प्रसज्येताति भावः = व्यवसायन्ञानन घटादितरिषये प्रकाद्धिते सति अनुम्यवसा- येन तज्जञान प्रकाशिते तावतैव सवम्यवहारोपपन्तौ पुनरनुब्यवसायप्रकःानाय ज्ञाना- न्तरं नपिद््यत इति नाष्यनर््येति ताय बेष्यम्‌ |

१४

१०६ वात्स्यायनभाष्यविश्वनायदत्तिसमेतानि-- [ भध्या०२ भाहि०१]

भा०-सामान्येन भरमाणानि परीक्ष्य विशेषेण परीक्ष्यन्ते तत्र-- प्रत्यक्षलक्षणानुपपरत्तिरस- मग्रवचनात्‌ २० आत्ममनःसनिकर्षपो हि कारणान्तरं नोक्तमिति चासं युक्ते द्रव्ये संयोगजन्यगुणस्योपत्तारेति ज्ञानोत्पत्तिदशंनादा- त्ममनःसंनिकर्षः कारणम्‌ मनःसंनिकषानपेक्षस्य वेन्दरियार्थ सेनिकर्षम्य ज्ञानकारणतरे युगपदुतपगरेरम्बुद्धय इति मनःसंनिक- पोऽपि कारणम्‌ तदिदं सूभतरं पुरस्तात्कृतभाष्यम्‌ २० नाऽ५त्ममनसाः सनतिकषाभिवे प्रत्मक्चात्पत्तिः २१ भा०-आत्ममनसोः संनिकषाभात्रे नोत्पद्यते प्रत्यक्षमिन्दियाथेसं- निकर्पामाव्रवदिति सति चेन्दरियाथसंनिकरप ज्ञानोत्पत्तिदशेना- त्कारणभाव व्रवते २१॥

ए° -प्रमाणसरापान्यपरीक्षानन्तरे प्रमाणविश्षपैष परीक्षणीयेषु प्रथमोद भ्रतयक्षं परीक्षणीयम्‌ तत्र फटद्रारकमेव लक्षणं पूवमृक्तमतः फल्लक्षणं यथाश्रतमाक्षिपपि प्रत्यक्षस्य यलक्षणामेन्धियाथत्तनिकषांत्पन्नत्वं तन्नोपप- दयतेऽसमग्रवचनात्‌ अयमथेः-पत्यक्षस्य कारणघटितं लक्षण मभिहिते तत्र कारणक्रलापधटितायाः सामग्या विनिवेकशनमतिव्याप्रिनिरासक तच नाभि- हितम्‌ असेपग्रमिन्धियाथसंनिकषजन्यस्वमात्रं द्यमिहितम्‌ आत्ममनःसंयोगे- द्दियमनःसयोगादिकं तु नाभिदहितम्‌ तथा चाऽऽत्ममनःसवोगरू्प्द्रियाथ- संयोगजन्यतयाऽनमित्यादावतिव्यापिरित्यथः २०

हे ०-नन्वात्ममनोयो गदे कारणत्मेव नास्तीत्याश्चद्मयामाह शरोराव- च्छिन्नस्याऽऽत्मनो मनसा यः संनिकपेस्तदभावे प्रत्यक्षोत्पान्तियंतोऽत आत्ममनःसं योगस्य कारणत्वमावश्यकम्‌ परत्यक्षोत्पत्तिरिति मरकतं ज्ञानोत्प- त्तिरिति विवक्षितम्‌ २१॥

# इन्दरिया्ैसंनिकग्रो्पने ज्ञानमव्यपदेर्यम्यभिच॥। व्यवसायात्मकं प्रयक्षम्‌ (.१-। १।.४ ) इति सूत्रस्य व्याह्यानं प्रधमाभ्यये नभियथः आत्ममनःसंनि- के्य ज्ञानान्तरताधरण्यादिद्धियमनःसंपोगस्यसाध।रणवेऽपि सूत्र कारण.न्तरनि- षेधे तत्ययाभवादिद्धिाथेसनिकषमात्रघटितपुक्तभिति भावः

[ अच्या० माहि०१] गौतपप्रणीतन्यायसूत्राणि १०७

दिग्देशकालाकारेष्व- प्येवं प्रसङ्गः २२ भा०-दिगादिषु सत्सु ज्ञानभावरात्तान्यपि कारणानीति

[ (7 अकत

अक्ारणमावेऽपि ज्ञानोत्पत्तिदिगादिसंनिषेरवजेनीयत्वात्‌ यदाऽप्यकारणं दिगादीनि ज्ञानोत्पत्तौ तदाऽपि सत्सु दिगादिषु ञानेन भवितव्यं हि दिगादीनां संनिधिः शक्यः परिवजेयितु- पिति।

तत्र # कारणभावे हेतुबचनमेतस्माद्धेतोर्दिगादीनि ज्ञानकार- णानौति २२॥, ,

भा ०-आत्ममनःसंनिकपषस्तद्यपसंख्येय इति तत्रेदयुच्यते-- ज्ञानलिङ्ग+त्वादात्मना नानवरोधः २३॥ ज्ञानमातमणिङ्कः तहुणत्वात्‌ चासंयुक्ते द्रव्ये संयोगजस्य

०- नन्वेव दिगादीनामपि कारणत्वं स्यादित्याशङ्क्ते यथाकथंचित्पौ- बोपरयस्य तत्रापि सच्तात्तपामन्यथासिद्धि्ेतमकृतेऽप्येवम्‌ २२

वृ०-अत्रोचरमभिधातुमाह आत्मनोऽनवरोधोऽसंग्रहः कारणत्वेनेति कुतः ब्ञानलिङ्गत्वात्‌ ज्ञानं लिङ्खः यस्य तत्तथा ज्ञानं हि भावकार्यं समरा- यिकारणं साधयति तच्च परिशेषादात्म॑व दिगादीनां कारणत्वे मानमिति

# ननु केन पुनन्योयेन दिगादीनां ज्ञानकारणल्वामाव इति चेत्‌ षणु सामध्भौ+ भावात्‌ तथा हि--दिगादीनां व्पापकलानिलयघ्ा्च तत्तानिष्यस्यावजैनीयत्ेन संनि- धिमत्रेण कारणत्वं नाऽऽशङ्कितुं युक्तम्‌ यथा रूपरोपम्धौ तेजपरो रूपविरेषो हेतुः, तु तस्य स्पशेविशेषः संनिमिमत्रेण सामथ्यस्यादश्नात्‌ रूपस्य तु अन्वयग्यति- रेकाभ्यां साम्यं हृतम्‌ तस्मादिगादूनां सामध्पौमावान्न कारणत्वमिति भावः ` | + ^ इच्छद्वेषप्रयलनसुखदुःखज्ञानान्यात्नो लिङ्गमिति ' १। १०) इल- सिन्सूत्रे ज्ञानमामरिङ्गमिवयुक्तं तेनाऽऽ्ममनःसंयोगोऽनुक्तोऽप्यनुमेयो भवति ज्ञान- स्याऽऽललिङ्गत्वं तु आत्मगुणलात्‌ आतमगुणत्वं तु जन्यते सति आत्सममेतवाप्सुखा- दिवद्धोभ्यम्‌ तथा ज्ञानस्य संयोगजगुणवेन मनःसंयुक्तात्मसमवेतवं सिध्यति तदेव पवनयन्नाह-न चासयुक्ते द्रव्ये सयोगजस्य गुणस्मत्पत्तिरस्त।ति

ष. ग. ध, ररणाभाः।

१०८ वास्यायनभाष्यविश्वनाथहत्तिसमेतानि- [ अष्या० माहि०१]

मुणस्योत्पात्तिरस्तीति ।॥ २३ [9 # तदयागपयाटङ्गलाच मनस्तः २४॥ भा०-अनवरोध इति वतैते युगपञ््ञानानुत्पत्तिमेनसो लिङ्गम्‌ [ १।१। १६] इत्यच्यमाने सिध्यत्येव मनःसंकषापेक्ष इन्दरियाथेसंनिकर्षो ज्ञानकारणमिति + २४

प्रत्यक्षनिमित्तववाचेन्दियार्थयोः संनि- कपस्य पृथगचनम्‌ २५ भा०-परत्यतक्षानुमानोपमानशब्दानां निमित्तमात्ममनःसंनिकर्षैः

भावः इत्यं समवायिकारणस्याऽऽत्नो मनसा संयोगोऽसमवायिकारण- भित्यप्यथीत्सिद्धम्‌ २३

०-आल्मक्षरीरादि संयोगस्य कृतो नासमवायिकारणत्वमित्यतो मनसः भराधान्ये युक्तिमाह नानवरोध इत्यनुबतेते इन्द्रियमनोयोगद्रारा ज्ञानायो- गपद्नियामकत्वान्मनसोऽपि देतुत्रमावहयकपरिति शरीरमनोयोगादे् तन्नियामकमिति मावः इत्थं चाऽऽत्ममनःसंयोगस्यासमवायिकारणस् युक्तम्‌ २४॥

०-सिद्धान्तसूत्रम्‌-प्रत्यक्षनिमित्तत्वासत्यक्षासाधारणकारणत्वात्‌ अय- मथः--मत्यक्षसूत्र इन्द्रियायेसेनिकपौभिधानं हि कारणाभिधित्सय) येनाऽऽत्ममनोयोगाद्यनभिधानेन न्यूनत्वम्‌ अपि तु लक्षणाभिपरायेण तन्न ख॒ सामग्रीघटितस्येवासाधारणकारणघटितस्यापि रक्षणस्य सुवचत्वादिद्दि- याय॑संनिकरषस्य चासाधारणत्वात्‌ पृथग्बचनम्‌-आत्ममनःसंयोगादिसाधा- रणकारणाद्रथवच्छिद्य लक्षणघटकतया वचनं युक्तम्‌ अयं भावः-इन्िया्ं सेनिकरषत्वावच्छिन्नकारणताभ्रतियोगिककफायेताशालित्वस्येन्द्ियत्वावच्खिननका-

------ ----------- ~~~ ~

# ननु इद्दियमनःसंनिकर्पो ज्ञानकारणलेन कुतो नोक्त इयाशङ्कषाऽऽह - तद्‌" यौगपयेति + ' युगपन्ज्ञानानुत्प्ति्मनसो शङ्गम्‌ १।१।१६ ) इति सूत्रस्य मनःसिद्धिपरपरेन मनःसंनिकष॑स्य क्ञानकारणत्वं यद्यपि नोक्तं तथाऽपि ज्ञानस्य मनः- पृरतन्त्रत्मिधानद्वारा तद्धेतुकत्वावगमो भवतीति मावः > प्रयक्षानुमिषयुणमतिन्ञा- ब्दानां ज्ञानानामासममनः संनिकर्षो निमित्तमियर्थः |

----------------------------------*> ^~“

१क. द, च, स्य स्वशब्देन वच"

[ भष्यऽर्‌ आहि०१] गौतमर्धणीतन्पायसूत्राणि १०९

मत्यक्षस्मैेद्धियायसंनिकषं इति असमानः असमानला- त्तस्य ग्रहणम्‌ २५॥

सुपव्यासक्तमनसां चेन्दियाथयोः

संनिकर्षनिमित्तवात्‌ २६

भा०-इद्धियाथसंनिकषंस्य ग्रहणं नाऽऽत्ममनसोः संनिकषस्येति।

एकदा खखयं प्रवोधकालं प्रणिधाय तुद्ठः प्रणिधानवशास- बुध्यते यदा तु तीव्रो ध्वनिर्पशँ प्रबोधकारणं भवतस्तदा भसुषषसयेन्द्ियसंनिकपेनिमितं भरवोधङ्गानमुत्पद्ते तत्र ्ञातु- मनसश्च संनिकपेस्य प्राधान्यं मवति किं तदीद्दियाथयोः संनि- कषेस्य ह्यात्मा जिज्ञासमानः प्रयत्नेन मनस्तदा प्रेरयतीति एकदा खसखवयं विषयान्तयसक्तमनाः संकरपवश्ाद्विषयान्तरं जिङ्गासमानः प्रयतनपेरितेन मनसेन्दियं संयोञ्य तत्तद्विषयान्तरं जानति यदा तु खस्वस्य निःसंकस्पस्य निजिह्ञासस्य व्यासक्तमनसो बाह्यविषयोपनिपातनाजङ्ञानमत्पच्यते तदेन्द्रियाथ- संनिकपैस्य प्राधान्यम्‌ ह्रासो जिङ्गासमानः परयत्नेन मनः मेरयतीति पराधान्याच्चेन्दियाथैसनिकषस्य ग्रहणं कार्यं गुण- त्वान्नाऽऽत्ममनसोः संनिकषेस्येति २६॥

भा०-प्राधान्ये हेत्न्तरम्‌- तेश्वापदेशो ज्ञानत्रिरेषाणामू २७ तैरिन्द्ियेरथैश् ग्यपादिश्यन्ते ज्ञानविशेषाः कथम्‌ घ्राणेन

कन

रणताप्रतियो गिक्रकायेताश्चालित्वस्य वा क्षणस्य सम्यक्तवे कृतमात्ममनोयो- गाद्यनुपरवेरेनेति परिष्कृतं चेदमधस्तात्‌ इदं सूत्रं किंतु भाष्यमिति केचित्‌ २५॥

०-समाध्यन्तरमाह ज्ञानस्येति रेषः सुप्तानां व्यासक्तमनसं घन- गजितादिना भ्रोत्रसंनिकषाद्रह्यादिना त्वक्संनिकपाच्च द्रागेव ज्ञानोत्पत्तेरि- न्दियाथसंनिकषेस्य प्राधान्यम्‌ २६

वृ०-युक्तयन्तरमाह ज्ञानविशेषाणां तैरिन्दिय।संनिकर्षरपदेशो विशेषणं

-------~

११. एतिषेष।

११० वात्स्यायनभाप्यविश्वनाथवृततिसमेतानि-- [ अध्या०२ जदि०१]

जिनाति चक्षुषा परयति रसनया रसयतीति घ्राणविज्ञानं चक्षु- विज्ञानं गन्धविज्ञानं रूपविज्गान रसविज्ञानमिति इन्द्रियतरि- घय विशेषाच पञ्चधा बुद्धि्मैवाति अतः म्राधान्यमिन्द्रियाथेसंनि- कषस्योति २७

^.

भाग-यदुक्तमन्द्रयाथसननिकषग्रहण काय नाऽऽत्मपनसोः संनिक पस्यति कस्मात्‌ सुप्घव्यासक्तमनसामान्द्रयाधयाः सानकषस्य ज्ञान।(नामत्तत्वादात साञयम्‌-

व्याहत लादहेतुः * २८ यदि तावलत्कविद्‌ात्ममनसोः संनिकष॑स्य ज्ञानकारणवं नेष्यते तदा युगपञ्जञानानुत्पत्तिमनसो लिङ्गम्‌ ' (१।१। १६) इति व्याहन्येत नेदानीं मनसःसंनिकषेमिन्द्रियाथसंनिकर्षोऽ- क्षते मनःसंयोगानपेक्षायां च. य॒गपञ्ज्ञानोत्पत्तिमसङ्खः; अथ मा भूद्व्याधात इति सभज्ञानानामात्ममनसोः संनिकषैः

कारणमिष्यते | तदवस्थमेवेदं भवति ज्ञानकारणत्वादात्ममनसोः संनि £ [1 कषेस्य ग्रहण कायेमिति २८

ग्याषत्तिः आत्ममनोयोमादिकं हि ग्यावतेकं॒तज्जन्यत्वस्य ज्ञानान्तरसा- धारणत्वात्‌ एषमिन्द्ियमनोयोगजत्वमपि लक्षणं मानसेऽव्याप्नः परे तु--तैरिन्दरियज्ञानविशेषाणां भत्यक्षविशेषाणामपदेश्ञो भाषणं यतस्तेनेन्दि या्थसंनिकषेस्य भराधान्यम्‌ भाषन्ते हि चाक्ुषं प्रत्यक्षं रासनं भरत्यक्षमिती- त्याहुः नन्यास्तु-मत्यक्षविशेपाणामिन्द्रियेरपदेशो यतोऽतराश्चुषादिषारि तविशेषलक्षणान्यपि संभवन्ति | चाक्षुषवत्यनुमित्यदृत्तिजातिमत्त्रादीनि रशक्ष- णन्तराण्यपि द्रष्टव्यानीत्याक्षयं बणंयन्ति २७

वृ०-इन्द्रियायेसंनिकर्षो देतुरन्वयव्यभिचारादित्याश्षयेन शङ्कते गीत- श्रवणादिकाले चक्षुषैरसंयोगादौ विद्यमानेऽपि चाक्षुषादेव्योहततर इन्द्रियाय संयोगो हेतुरित्यथंः २८

(~. [न

# उनिन सूत्रेण प्रयक्षनिमित्तत्रादियादि ृत्रत्रय प्रयाछ्यायत इति बोध्यम्‌

१क, ड, च. शत तदा ¦ ड, ववैत्रिज्ञार +

{ अध्या०र्‌ आहि०१] गौतमप्रणीतन्यायसूत्राणि। १११

नाधविशेषप्राबल्यात्‌ # २९

भा०-नास्ि व्याघातो ह्यात्ममनःसनिकषस्य ज्ञानकारणस्व व्यभिचरति इन्दरियार्थसंनिकरषस्य पराधान्यमुपादीयते अ्थ- विक्ञेषप्राबर्याद्धि सुप्रव्यासक्तमनसां ज्ञानोत्पत्तिरेकदा भवात्‌ अथेविक्ञेषः फथिदेवेन्दियाथेः तस्य पराबरयं तीत्रतापटुते तच्चाथेविरेषप्राबरयमिन्दरियाथसं निकषविषयं नाऽऽत्मनसोः संनि- कषेविषयं तस्मादिद्धियाथंसंनिकषः प्रधानमिति असति भणिघाने संकस्पे चासति सप्तग्यासक्तमनसां यदिन्द्रियाथस- निकषादुत्पद्ते ज्ञानं तत्र मनःसंयोगोऽपि कारणमिति मनसि करियाकारणं बाच्यमिति यथैव ज्ञातुः खसरयमिच्छाजनितः यत्नो मैनसः प्रेरक आत्मगुण एवमात्मनि गुणान्तरं स्वस्य साधकं प्रवृत्तिदोषजनितमस्ति येन प्रेरितं मन इद्द्रियेण सेबध्यते तेन हयप्रेयेमाणे मनसि संयोगाभावाञ्ज्ञानानुत्पत्तां सवोथताऽस्य निवतेते एषितमग्य चास्य गुणान्तरस्य द्रव्यगु- णकरमेकारकत्वम्‌ अन्यथा दि चतुरविंधानामणनां भूतसूक्ष्माणां मनसां ततोऽन्यस्य क्रियाहेतोरसंभवाच्छरीरेन्धियविषयाण।- मनुत्पत्तिप्रसङ्ः २९

वृ ०-समाधत्ते | अथविशेषस्य गीतादेः प्रावरयाद्ु मुत्सितत्वाद्रीतादिभ्रव- णम्‌ तथा गीतञयु्रूषदेश्वक्षुपादिप्रतिवन्धकत्वास्रतिवन्धक्राभावस्य कायाोनकत्वात्तःसहकारेण वेन्दियाथसंनिकषेस्य हेतुत्वमतः पुतरपक्षो युक्त इति परे तु--इन्द्रियाथसंनिकषेस्य हेतुत्वमित्यत इन्द्रियमनोयोगादंरहेतुत्व- मिति भ्रान्तः शङ्कते - ग्याहतत्वादहेतुः-- इन्दरियाथसंनिकषस्यैव हतुत्वमि त्यत्र यो हेतुरुक्तः युक्तः इतः व्याहतत्वात्‌--इन्द्रियमनोयोगादेरह त॒ताया अभ्युपगमात्तद्रयाघातापत्तेः श्रमं खण्डयति--न।येविशेषभावरयात्‌- नास्ति व्याघातः कुतः अथवरेशेषस्येन्द्रियाथस्य प्राधान्यात्‌ तथा चेनि याथसंनिकपेपराधान्या्ं हि पूतरमुक्तं त्वितरनिपेधाथमिषते २९

# प्रयक्चनिमित्तत्वादियादित्रिसत्र्या नाऽऽममनःसंयोगस्य कारणव प्रतिश्रिध्यते कितु इन्दियार्थसंनिकर्षस्य प्राबस्यं प्रतिपा्यत इति तात्पयैम्‌

१७. प्तेन-चाधः। २क.ग. इ. प्रग्रहे मः रग, मनप्रेः।

, ११२ वात्स्यायनभाप्यविश्वनायवृत्तिसमेतानि-- [भध्या०र्‌ आहि०१]

भपरतयक्षमनुमानमेकदेशग्रह- णादुपटन्धेः ३०

भा०-यदिदमिनद्दिया्थसंनिकर्षादुतपद्यते ज्ञानं दक्ष इत्येतकिख भर्यक्षं॑ततखस्वनुमानमेव कस्मात्‌ एर्देशग्रहणात्‌ दृक्षस्वोपटब्धेरवाम्भागमयं शृदीत्वा दृक्षमुपलमभते चैकदेशो वृक्षः तत्र यथा प्रमं श्दीत्वा वहनिमनुमिनोति ताहगेव तद्भवति फं पुनगृह्ममाणादेकदेश्ादथान्तरमनुमेयं मन्यसे अवयवसमू- हपक्षेऽवयवन्तराणि द्रव्योत्पत्तिपक्ष तानि चावयवी चैति अवयवसमूहपक्षे ताबदेकदेशग्रहणादकषबुद्धेरभावः नागृह्माणमे- देशान्तरं दक्षः, गृहयमाणेकदे शव दिति अथैकदेशग्रहणादेकदे- न्तरानुमाने समदायप्रतिसधान। त्त्र वक्षवुद्धिः तहि वक्ष- बुद्धिरनुमानमेवं सति भवितु महेति द्रग्यान्तरोत्पत्तिपक्षे नाव-

वृ ०-ननु सति प्रत्यक्षस्य प्रमाणान्तरस्रे त्टक्षणपरीक्षा संगच्छते तदेव तु नास्तीव्याशङ्मते परत्यक्षत्वेनाभिमतं पटादिज्ञानमनुमानम्‌ - अनुमितिः,

एवं प्रयक्षरश्नणं ज्ञाता प्रयक्षस्यानुमानेऽन्तमावं कुर्वाण आह-प्रयक्षमनुमानमि- स्यादि = भत्रेदं बोध्यम्‌ अवयवसमृहपक्े दक्षप्रिषयिकः। बुद्धिरुपद्यमाना निविषयेव | क्षि परमगो मध्यमागोऽवागभाग इयपि नासि | अव्रयत्रिनोरभावे सुतरामवयवत्स्या- भावात्‌ ननु एकदेश एवावयव इति चेत्‌ मेवम्‌ अवयविनो आधारस्तद्यैवेक- देश्षपदातेनावरयभ्यमवि तत्सिकष्यैकदेशस्यप्यमावात्‌ | च।कायैकारणमूतानां पर- स्परप्रयासत्योपक।रादेकदेशावस्थानमव्रयवशब्दाथे इति वाच्पम्‌ अकायेकारणमूतानां परस्परोपकारस्य वक्तुमशक्यत्वादवयवव्स्यानुपपत्तेरेति > अत्रेदमवषेयम्‌--अवयवस- मृहपकषे परमामस्यावग्मागस्य वृक्षघ्वामवाृ्षबुद्धेरमाव एव प्रप्नोति चैततपकषेऽ- वयवान्तरानुमानमिति बाच्यम्‌ जवयवस्यावयवान्तरेण सह।संबन्धात्तञ्ञानामोवेन व्यापि- ज्ञानाभावादनुभयत्रसंभवात्‌ अवयविनोऽपयि अनम्युपममादेव पूबद्‌नुमेयत् संभवः | रिच पृवौपरभागयोरक्षमूतयोवेकच इलयाका(रकप्रतीतिविप्यलोपगमे ताद्रशप्रतीतेभ्रान्ति- रूपतया तस्याः प्रमाणजन्यल्ानुपपत्तिः भ्रान्तेरपि अन्यत्र दृ्स्यान्पप्रकरेण प्रतीति - रूपतया रयारषस्य वृक्षपरयस्यानम्युषगमे भ्रमस्याप्यसेमव इति

[ अध्या०२ जहि०१ ] गौतमप्रणीतन्यायमूत्राणिं ११३

यग्यनुपेयः, अस्येकदेशसंक्धस्याग्रहणदुग्ररणे चागिेषादनुमे- यत्वाभावः तस्मावृषक्षबुद्धिरनुमानं भवति # ३० भा०-एकदेशग्रहणमाश्रित्य भत्यक्षस्यानुमानत्वमुपपा्ते तचच- परपक्षेण यावत्तावदप्युपरम्पात्‌ ३१

मत्यक्तमनुमौनम्‌ कस्मात्‌ परतयकषणेब्ोपलम्भाव्‌ यशषदे- कदेराग्रहणमाश्रीयते भरयक्षणासाषुपलम्भः। चोपरम्भो निधि- पयोऽसित यावच्चाथजातं तस्य व्रिपयस्तावदभ्यनुजञायमानं भत्य-

ल्षव्यवस्थापकरं भवति रि पुनस्ततोऽन्यद्‌थ॑जातमवयवी समु दायो वा। चकदेशग्रहणमनुमानं भावयितुं शक्यं हेवभा- वादिति

- --------~-------~

एक्द्शस्य परभागस्य प्रहणानन्तरमुपलन्धेः तथा चक्देशग्रहणात्मकलिङ्खः ज्रानजन्यत्वाद्‌वृक्षादिङ्गानमनामातिरस्यथः ३०

वृ ०-समाधत्त परत्यक्षमनुमानमिति न--परव्यक्षत्वावच्छेदेनानूर्मि

~-------. - -~ ~= ~ ~+ >~ ==

# द्रव्यान्तरोतपत्तिपक्षे भागस्यवावयविनोऽपीद्धियतंबद्भलातरिरेपाशत्यक्षसयेव् संमवः यदि चावयवी प्रयक्षयोग्य इयुच्यते तहिं तेन सह व्या्तिप्रहणानुपपच्याऽनुमितेरसं- भव एव किं परमाणूनामतीन्दियत्रादवयविनां प्रयक्षानभ्युपगमाद्रागप्रयक्षस्याप्य- सेभवः अपि प्रलक्षस्यानुभितितं वदतस्तवानुमितेरसंभव्र ्रयक्षपृवैक वनिय- मादनुमितः | सामान्यते दृशानुमाने प्रस्य्नपूतैकतरनियमस्य व्परभिचार इति वाच्यम्‌ तत्रापि प्रयक्षपिप्रयतावच्छेदकव्यापकरूपयोरेव व्यप्य्पापकरमावम्रहेण तत्रापि प्रक्षस्य स्रानानुमितेः प्र्क्षपूवैकलनियमे व्यभिचारः यथा--३च्छदिभिरास्मनि साप्य सतति ( २१) पृष्ठ टिप्पण्या छष्टम्‌ | = प्रक्षेण गृह्यमाणमागपिक्षयाऽवयवी समु- दायो वेत्य्थजातमन्यक्िमिति प्रश्नमुखेन नान्यदिति सूचयति | एवं चैकदेशपरयक्षस्वीका- रेण समुदायस्य प्रघयक्षसिद्ेन प्रलक्षश्यानुमितावन्त्भात्र इति भावः |

-- ~--------* --- + = ~ उः -- - ~ < --- ~ ~---------- --

ग. मानं प्र; १५

११४ बात्स्यायनभाष्यविश्वनाथदत्तिसमेतानि-- [ अध्या०र्‌ आहि०१]

अन्यथाऽपि प्रत्यक्षस्य नानुमानत्वभसङ्गस्ततपू्कत्वात्‌ मरतयक्षपवैकमनुमानम्‌ संबद्धावभ्निधूमो मरत्यक्षतो इष्टवतो धूम- मरतयक्षदशनादग्रावनुमानं भवति यत्र संबद्योरिङ्ग- छिङ्किनोः भ्रत्यक्षं यच्च लिङ्कमात्रपर्यक्षग्रहणं नेतदन्तेणा- नुमानस्य परहृत्तिरस्ति तरेतदनुमानमिन्दियाथसंनि- करष॑जत्वात्‌ चानुमेयस्येन्दियेण संनिकषोदनुमानं भवति सोऽयं परत्यक्षानुमानयोंक्षणमेदो महानाश्रयितव्य इति ३१॥

वैकेदेशोपलभम्धिरवयविसद्धाषात्‌ ३२

भा०-न वेकदेशषोपलन्धिमात्रम्‌ , कि तर्धकदेशोपरग्धिस्तत्सहच- रितावयव्युपरबभ्धिश्च कस्मात्‌ अवयविसद्धावात्‌ अस्ति ह्ययमेकदे शञभ्यतिरिक्तोऽवयवी तस्यावयवस्थानस्योपलब्धिका- रणपरापतस्यैकदेशोपटम्धावनुपरभ्धिरनुपपननेतिभ

अकृत्सनग्रहणादिति चेन कारणतोऽन्यस्येकदेशषस्याभावात्‌ चावयवाः कृत्स्ना गृह्यन्ते अवयपैरेवावयवान्तरन्यवधानानना-

नेत्यथः यावक्तावदृपलम्भात्‌-याव््तावत्तोऽपि यस्य॒ कस्यविद्धागस्य पत्यक्षेणिद्दियेणोपलम्भात्‌ उपटम्भस्य त्वयाऽप्यभ्युपगमात्‌ इदमु- पलक्षणम्‌ श्ब्दगन्धादिपरत्यक्षस्याऽऽवरणान्न प्रत्यक्षमात्रानिषेध इत्यपि बोध्यम्‌ ३१॥

वृ०-यदपि वृक्षादिज्ञानस्यानुमितित्वामिति तदपि दूषयति च- नवे त्यथः चैकदेशस्यैपरोपरभ्िरि्यपि युक्तम्‌ अवयत्रिसद्धावात्‌ यतो

----------------~

# महखादीनामुपलन्धिकारणानमिकदेश्षवरकदेश्षिन्यि सचदेकदेश उपरम्यते नैकदेशीत्ययुक्तमिति मवः |

[ अध्या०२्‌ आहि०१ ] गौतमपणीतन्यायसूत्राणि ११५

४.

वयवी कृत्स्नो गृह्यत इति नायं गृह्यमाणेष्ववथवेषु॒पारिसमाप् इति सेयमेकदे शोपन्धिरनिषटैतवेति त्स्नमिति बै खटवशे- षतायां सत्यां भवति अ्ृर्स्नमेति शेषे सति तच्वेतदबयवेषु बहुष्वस्ति अग्यवधाने ग्रहणाद्व्यवधान चाग्रहणादिति अङ्क तु मवान्पृष्टौ व्याचष्ट गद्यमाणस्यावयविनः किमणग्दीतंः मन्यसे येनेकदेशेषरब्धिः स्यादिति ह्यस्य कारणेभ्योऽन्य एक- देशे भर्व॑तीति तन्रावयवदृत्तं नोपपद्यत इति इदं नस्य एत्तम्‌- येषामिन्दियसंनिकषादूग्रहणमवयवानां तेः सह गृह्यते येषामवय- घानां व्यवधानदग्रहणं तेः सह गृणते च॑त्कृतोऽति- भेद इति

समुद्।य्यशेषता_बा_समृदायो वृक्षः स्यात्तत्मापि्वोभयथा ग्रहणाभावः मृलस्कन्धक्षाखापराश्चादीनामक्ञेषता वा समृदायो

वृक्ष इति स्यात्माक्षि्र समुदायिनापिति. उभयथा सपुदाय- भरतस्य हक्षस्य ग्रहणं नोपपद्यत इति अवयवेस्तावद वयवान्त- रस्य व्यवधानादशेषग्रहणं नोएपच्त ाक्निग्रहणमपिं नोपप- यते म्निमतामग्रहणात्‌ सेययेकदेशग्रहणसहचरिता वृक्षबुद्र व्यान्तरोत्पत्त कर्पते समुदायमातरपिति २३२

इति पत्यक्षपरीक्षाप्रकरणम्‌ ॥.३॥

[

ह्यषयग्यस्तिं अत्तस्तदवयवप्रस्यक्षकाटेऽवयविनोऽपि, परत्यक्षं व्याहतं तेनापि सह चकुःसयोगादिसखादिति भावः ३२.॥

इति प्रस्यक्षपरीक्षामकररणम्‌

जका

क. म. च, 'वृक्ठेति ।२क.म. ङ, च. द्देशाभः रक. ग. ड, च, सन्तीति क. म. डः, च, प्द्‌योऽप्वरो° +

११९ वात्स्यायनमाष्यविश्वनाथवृत्तिसमेतानि-- [जष्पा०२र आदि०१|

साध्यत्वादवयविनि संदेहः # ३२३॥

भा०-यदुक्तमवयविसद्धावात्पाप्चिमताम्‌ अयमैतुः साध्यत्वात्‌ साध्यं तावदेतत्‌ कारणेभ्यो द्रव्यान्तरमृत्पद्यत इति अनुपपा-

बु०-अवयविसद्धावादिति हेत॒साधनाय)पोदूघातसंगत्याऽवयव्िपरकरणमार- भते अत्र चावयविनि संदेहः साध्यत्वादिति यथाश्रताथों संगच्छते बटपादौ व्यभिचारात्‌ तस्मादयम५;-अवयविनि साध्यत्वादसिद्धतात्सं- देशेऽवयविसद्धावादित्यक्तेतोः तथा संदिग्धासिद्टो स्तुरित्यथैः तत्र रम्यत्वं स्पशषेवस्वं वाऽफात्वव्याप्यं बेत्यादृयो बिमतिपत्तयः तत्न सक. स्पत्वाकम्पत्वरक्तत्वारक्तस्ववृतत्वानावृतत्वादिलक्षणतरिरुद्धधमीध्यासादेकोऽव- यथी संभवति तथा हि श्षाखावच्छेदेन कम्पो मृखाव्रच्छेदेन तदभावोऽ-

# अयमाशयः--अत्र दिविधं साध्यं संमवपि अमेदोऽवयवी तश्रादहि-यथा गो न॑ श्वावयवोऽधान्तरःवात्तथा तन्तमोऽपि पट'वयवा अर्थान्तरतात्‌ एतं चावभवावय. परिमावस्य वक्मशक्यलान्न तन्तुम्योऽध॑न्तरं पटः तथा द्रयोरभदः सिद्धः तथाऽवयविसचेऽपि प्रमाणमपि तथ।हि-न कारणत्कायैस्यानन्यलरं संभवति विरक्षणबुद्धिबरोष्पवात्‌, खहु तन्ठुपटमृयिण्डघटादिषु कवकारणविषया बुद्धिरकरूपा शब्दभेदाच्च कारणात्कयस्यानन्यत्वं संभवति हि तन्तवः पट इल्युच्यन्ते पटो वा तन्तव इति कायैमेदाच-न मृपण्डिनोदकमाहियते घटेन वा वुःख्यं निर्भायते | कारमेदा्च--पृवैकाठं कारणमपरकाटं कायैम्‌ आकारमेदच--पिण्डाकारं कारणं प्ृथुबुप्नोदराकारं क।यम्‌ सेस्यामेद्‌ाच -- बहवस्तन्तव एकश्च पटः; क.रकन्या- पाएैयथ्याच-- कारणमेव चेका4 कारकव्यापरसाध्यं स्यत्‌ | ननु सलयपि कार्ये कर्योपयोमितया कारकन्यापरेण भवितव्यपरिते चेत्‌, सव॑दा कारकव्यापारेण नोपर- न्म्य स्यात्‌ सवस्य सद्‌ स््ेन नियानियविभागश्च स्थात्‌ ननु धर्मिण ति-

प्रतिपत्तेः सत्वालिङ्गामावः) स्‌ हि घ्मिणि विप्रतिप्द्यमानः कुतधिदनुज्ञां टग्धुमर्हताति ,

शत्‌ अत्रोच्यते विप्रतिपत्निनौम पिपरीता प्रतेपत्तिः | स। हि समानधर्मोपरन्धावन- धिगततिशेषे तद्विपरीतधमभष्यारेमे सदेव एवं सम्‌ा।तधर्मोपषटव्धिनौम सादृदयज्ञाने तच्च विपरौतधमाध्यरेपे कारणम्‌, अरेपशच भिप्रतिपत्तौ कारणं तथा सदद्यमूरिका बिप्रतिपक्तिरति सिद्धम्‌ चनभ्युपणतावयविनोऽवयविनि सदस्यं किचिदस्ि येन विप्रतिपत्तिः स्यात्‌ तथा विप्रतिपरनो विरुद्रकल्नां करु नेव प्रभमेत्‌ | एवं कःरणात्कापिस्यान्यलं सिद्धम्‌ तथ। मेद्‌स्यात्रयधिनश्च सिद्धताप्संदेह्‌ इति

~य

[ अभ्या आि०१] गौतमप्रणीतन्यागरसूत्राणि ११७

दितमेतत्‌ एवं सति विमतिपत्तिमात्रं भवति विप्रतिपत्ते- श्रावयविनि संशय इत ३३ सवा ग्रहणमवयव्यापिद्धः ३४ भा०-यद्यवयवी नास्ति समस्य ग्रहणं नोपपद्यते तत्सर्वम्‌ रव्यगुणकमसामान्यविशेषसमवायाः कथंकृत्वा परमाणुस- मवस्थानं तावदशनमिषयो न॒ भवत्यतीन्दियत्वादणुनाम्‌ द्रव्यान्तरं चावयविभूतं दशेनिषयो नास्ति दशेनविषयस्थाशचमे ्रम्यादयो गृह्यन्त तेन निरधिष्ठाना गशृषयरन्‌ गृहयन्ते तु कुम्भोऽय शयाम एको महान्सयक्तः स्पन्दतेऽस्ति मन्मयश्वापे सन्ति चेमे धम इति। तेन सवस्य ग्रहणात्पश्यामोऽस्त द्रव्यान्त- रभूताऽवयच॥त *# ३४

प्यपलमभ्यते सकस्मिननेव द्रेव्य एकदंव परुद्धधमेदयसमावेश्ः संभवति तस्मादवयवा एव तथाभूता त्वन्योऽयर्ष मानाभावात्‌ 1 एवं महारजनर- क्ेकदेश्यांश॒कस्य दशावच्छेदेनारक्तत्वो पलम्भात्‌ एवमावतपष्ठादेरनावतत्वो - पलम्भादवकेयामेति ब।द्वानां पूतरपक्षः। अत्र ब।द्वानां पुवेपक्षसूत्राणि वाति- करता छिखितानि विस्तरभयान्न {रख्यन्ते ३२

वृ०-सिद्धान्तस्म्‌ अवयगिनोऽसिद्ध; तद्णकम। दीनां स्देषामग्रहणम्‌ तथा सकम्पाकम्पत्वरक्तारक्तत्वादिक्मपि सग्रहं परमाणुगतत्वासत्यक्ष महश्वस्य हेतुत्वात्‌ ३४

# सवं प्रहणमिलत्र सव॑स्याग्रह सर्वरम्रहणं चेति विग्रहद्रय सेभवति तत्रा ऽऽय- विग्रहं गहीत्वा भाष्यं प्रवृत्तम्‌ | दवितयविग्रहाभिप्रायस्तु वण्यते तथा हि-स्वनाम प्रय- क्षादिभिः स्वः प्रमणर्यथः, अग्रहणं नाम पदाधौनामङ्ञनं स्यात्‌, तत्र हेतुः अः यन्यसिद्धेः इति अथं भावः--प्र्क्षं हि वतेमानमहद्विषयम्‌ | अवधतप्रयाख्याने तु महच्वाभावान्न बाह्यकरणप्रयक्षविषयोऽस्ति तदभावाचानुमानदिरप्यमावः , अनु- मानादीनां प्रयक्षमृरत्वात्‌ | उपटभ्पन्ते चार्था; प्रयक्षादिमिः प्रमणैः स्ेग्रहणाच्च ्ञायतेऽह्मवयथ। ति तस्मादिदं सूत्रमवयन्नम्युपगमे उरोधप्रदश्चनपर्‌।भति

~~

ल. ए\ त्यत्र

११८

वात्स्यायनभाष्यविश्वनायवृत्तिसमेत्तानि- [मभ्या०र्‌ आि०१].

धारणाकर्मणोपपतेश््व ३५

भा०-अवयव्यथन्तरभूत इति संग्रहकारिते वै धारणाकषेणे

ओः

यदत्र

संग्रहो नाम संयोगसहचरितं गुणान्तरम्‌ स्नेह्रवत्वकारितमपां सयोगादामे कुम्भे अभ्रिसंयोगात्पक्वे यदि = त्ववयंत्रिकारिते अभविष्यतां पाशचराशिमभृतिष्वप्यज्ास्येताम्‌। दरव्यान्तरानुत्पत्तौ तृणोपलकाष्ठारिषु अतुसंगदीतेष्वापि नामातिष्यतामिति अथाव यविनं मत्याचक्षाणको मा भृतमत्यक्षलोप इत्यणुसंचयं दशेन- विषयं प्रतिजानानः किमनुयोक्तव्य इति एकभिदं द्रग्यमित्ये- कवृद्धेविषयं पयनयोञ्यः किमेकवद्धिरमिन्नायेभिष्य+उत भिन्रा- थविषयेति अभिनना्विषयेति चेत्‌ अथान्तरानुज्ञानाद वयवि-

वृ ०-देतवन्तरमाई अवयवेभ्योऽवयव्यतिरच्यते तथा साति धारणाक-

अनेदं बोध्यम्‌--खके निरवयवेऽरयमरे धारणाकष्रणयोस्दर्शनाद्रारणाकषणे घवयविधर्मो अत एव * एकदेशग्रहणसाहचर्थं सति अवयविनो देशान्तरपराक्षिपतिषो धारणम्‌ तथा सति अवयविनो देशान्तरप्रपणमाकप्ेणम्‌ इलयमियुक्तोक्तिरूपपदते माष्यकरिरक्तं धारणाकषेणे संप्रहकारिते न॒ त्वयविकारिति पांञचरािप्रमृतिषु अभ्रयपिनि सयपि तमरेभावाञ्जतुसंगृहीतेषु तृणेपलकाष्ठादिषु दशेनादितिं तनन सम्यगिति वार्विककाराः | तथा हि~ यत्न यत्रावययी तत्र तत्र धारणाकर्भमे भवत एवेति मयापि ब्रूमः, अपि तु यत्र धारणाकषेणे ` तत्रावयविखमिति अतो पां्ु- रा्िप्रभृतिषु अव्यतिः परि पाुराशिप्रमृतिषु य| भवत्क संप्रहामवे हेतर्दयते एव मयाऽबयविनो भिद्यमानस्य धारणाकषेणाभावे दयते एतं संग्रहक।रिते धारणा- कषणे इति मन्त््पामिति = तु संप्रहकारते इति भावः पांशुरशिप्रमृति- ननिति--अत्र संग्रहाभावेऽपे अवयविनः सचाद्धारणाकप्रणाभ्यां मान्यमेवेलयाशयः ॥' द्रभ्यान्तरानुत्पतो चेपति- धारणाकषणयोः संप्रहकार्तखीकारान्नान्तरयकतयाऽयविनः; सकारः कर्तव्यः अन्यथा जतुसंगृहीते तृण उपटे कष्टे धारणाकप्रणे स्याता- मिय

~ ---~*----~- --------- - *“-~--- ~ ^ ~ ~> +~-------------^~~----~~--------

१क.ख.व.च. “यवका २यन ध. ज्ञास्यतः क. ग.च, जन्तु" ¢

४क, ग. इ, च, ध्या; अद्ध मिः।

[ भष्वा०२ आहि०१ } गौतमपणीरन्यायसूत्रागि ११९

सिद्धिः नाना्थवरिषयेति चेत्‌ भिने्वेकदसेनानुपपततिः अनेकस्मिेक इति व्याहता बुद्धिनं द्यत इति ३५॥

सेनाषनवद्रहणमिति चेननाती-

न्दियिवादणुनाम्‌ ३६

भा०-यथा सेनाङ्गेषु वनाङ्कषु दूरादगृह्यमाणपृथकूत्वेष्येक-

मिदमित्युपपद्यते बुद्धिः, एवमणुषु संचितेष्वग््माणपृथत्तवेष्वे- कमिद्मित्युपपद्यते बुद्धिरिति यथा गृह्ममाणपृथक्त्वानां सेना- चनाङ्गगनामारात्कारणान्तरतः पृथक्तस्याग्रहणम्‌। यथाऽगृह्यमाणः जातीनां पाश्च इति वा खादिर इति वा नाऽऽराञ्जातिग्रहणं भवति गृह्यमाणपस्पन्दानां नाऽऽरात्सन्दग्रहणम्‌ गृह्यमाणे चा्थजाते पृथक्तस्याग्रहणादेकमिति भाक्तः प्रत्ययो भवति, त्वश्^णूनां गृह्यमाणपृथक्त्वानां कारणतः पृथक्त्वस्याग्रहणाद्धाक्त एकमत्ययः, अतीन्दरियत्वादणुनामिति इदमेव परीक्ष्यते किमेकमरत्ययोऽणुसंचयविषय आहोसिन्नेति अणुसंचय एव सेनावनाङ्कानि परीक्ष्यमाणमुदाहरणामिति युक्तं साध्य- त्वादिति

पणयोरुपपत्तेः अन्यथा परमाणुपुञ्ञत्वे चैकदेशधारणेन सकरधारणमेकवे- श्ाकषणेन सकलाकर्षणं स्यादित्यर्थः ३५

अतीन्दियत्वादणुनामिति अतीन्दियवदरृह्यमाणपृथक्तं नेति भावः किं च-इदं तावद्य प्रष्टम्यः परमाणुनामेव घटादिवुद्धिदेतुघं किमुपजातविरेषाणामाहोखिदनुपजा - तविशेषराणाम्‌ | नाऽऽयः | उपजायमानस्य विशेषस्यावयविरूपः्ादस्मापक्षघ्लीकारापत्तः संयोग एवोपजायमानो विरेप इति मन्तन्यम्‌ | अतीन्द्रिपाणां परमाणुनां जाय- मानस्य संयोगस्याप्यतीन्द्ियत्रादनुमुयमानस्य घटददेः प्रयक्षत्रानापत्तेः | नान्त्यः अती- द्धियाः परमाणव ईन्धियगोचरा इति विरुद्रं स्वीका स्यात्‌ | तस्मादवयवी स्वीका एवेति सिद्ध्‌न्तः

-------~--~-----*-------- ~~ 9.

१. एव्र

१२० बात्स्यायनभाप्यविश्वनाभदत्तिसमेतानि- [ मभ्वा० चदि०१।

दृष्टमिति चेन्न तदिषयस्य परौकष्योपपततेः यदपि मन्येत दृष्टमिदं सेनावनाङ्गानां पृथक्त्वस्याग्रहणादमेदेनेकमिति ग्रहणं दृष्ट शक्यं भत्याख्यातुमिति तंच नेवम्‌ तद्विष- यस्य परीक्ष्योपपत्तः ददीनश्चविषय प्रायं परीक्ष्यते योऽय- मेकमिति प्रत्ययो दृश्यते परीक्ष्यत किं द्रन्यान्तरविषयो वाऽ- थाणुसंचयविषय इति अत्र दश्चेनमन्यतरस्य साधकं भवति नानामावे चाणूनां पृथक्त्वस्यग्रहणादभेदेनेकमिति ग्रहणमतसि स्तदिति प्रत्ययो यथा स्थाणो पुरुष इति ततः क्रिम्‌ अतस्मि- स्तदिति प्रत्ययस्य प्रधानापेक्षित्वात्प्रधानसिद्धिः स्थाणा पुरुष इति प्रत्ययस्य कि प्रधानम्‌ योऽसौ पुरुषे पुरुषप्रत्ययः, तस्मि- न्सति पुरुषसामान्यग्रहणात्स्थाणो पुरुषोऽयमिति एतं नाना- भूतेष्वेकमिति सामान्यग्रहणास्मधाने सति भवितुमहति भधानं

दधिधारणव्रञ्चोपपत्तेः विजातीयसंयोगवरेनेवावयवावयविभावामावेऽप्युष- पत्तेः -अतः पूर्वोक्तां युक्तमेव साधीयसं। मन्यमानस्तत्र परोक्तं समाधपानमा-

# दृष्टं नाम दन्ञेनविषयः | एवरेदानी। परीक्ष्यत इयथः कथं परीक्ष्यते तदेवाऽऽह- योऽयमेकमिध्यादिना साधकं भवतीति-साधकलाभावमेव प्रतिपादयति-नानाभवे चाणुनामित्यादिना प्रधानपिक्षिलखादिति-प्रधानं नाम स्य ज्ञानं तदपेक्षिघं मिथ्यज्ञानस्य तस्मादित्यर्थः प्रधानसिद्धिरिति-अयं भवः-यथा शुक्तौ रजतभ्रम्पूरवं॑सः्यरजतवि

3,

षयकं ज्ञानमपेक्षितं तथाऽणुनां पृथक्वस्या्रहणादभेदंनैकमिति ग्रहणस्यापि सत्यमेकमिति ्ञानमपेक्षितम्‌ अतः प्रकृतस्थटेऽपि प्रधानसिद्धितक्तव्येति पुरुषतामान्यग्रहणा- दिति-परुषव्वद्य प्रहणादित्यथेः भवितुमहेतीति-प्रधाने सति नानामृतषुं सामान्यग्रह- णदेकमिति भवितुमर्हतीप्यन्वयः सरवप्याग्रहणादिति---स्ैत्रावयविनो ऽरस्वी कारदेक- मिति सतव्यज्ञानाभावपरानं नोपपद्यत इति भावरः उपसंहरति- तस्मादिति अभिन एवेति--एकस्िनेवावयविनि एकमिति अभेदप्रययो वक्तव्यः एवं न॑म्तरीयक- तयाऽबयवी स्वकायं इति ताल्पेम्‌

१ख.घ. ररीक्षोप २क.ग. च. मन्यतेः ।३क.ग.च. तथा>े°। खघ. श्रीक्षोप | 4 ग, "कभ | कृ. ग. च. शश्षिनत्वा | कर.ग, ड, च, “ति प्रामाण्ययर |

{ जष्या° आहि०१] गौतमपरणीतन्यायसूत्राणि } १२९

स्स्याग्रहणादिति नोपपद्यते तस्मादभिन्न एवायमभेदष- स्यय एकमिति

इद्ियान्तरविषयेष्वभेदपरययः प्रधानमिति चे विक्षत: भावाद्टषटान्ताव्यवस्था श्रोज्रादिव्रिषयेषु शब्दादिष्वमिनेषु एक- मत्ययः प्रधानम्‌ अनेकस्मिन्नकपत्येयः* इति, एवं सति दष्टान्तोपादानं व्यवतिष्ठते विकेषरैत्वभावात्‌ अणुषु संचि तेषु एकमत्ययः किमतरिपस्तदि ति प्रत्ययः स्थाणां पुरुषप्रत्पय- चत्‌ ; अथाथंस्य तथामाचात्तरिमस्तदिति प्रत्ययो यथा शब्द्‌ स्येकत्वादेकः ३'ब्द्‌ इति विशेषतुपरिग्रहमन्तरेण दृष्टान्ता संश्च- यमापादयत इति कुम्भवत्सचयमाननं गन्धादयो ऽपीत्यनुदाहरणं गन्धादय इति एवं परिमाणस॑यागस्पन्द जातिव्रिशेषपरत्ययान- प्यनुयोक्तन्यास्तेषु चेवं पसङ्कः इति

[43 144

एकत्ववद्धिस्तरिमस्नदिति प्रत्यय इति बिशेषरैतुमेहदिति भत्ययेन सामानाधिकरण्यात्‌। एकमिदं महच्येति एकबिषयौ अत्ययं समानाधिकरणा भवत्तस्तन विज्ञायते यन्महत्तदेक- मिति। अणुसमूहातिक्चयग्रहणं महत्मरयय इति चेत्साऽयममहस्- णुषु महत्मत्ययोऽतस्मिस्तदिति प्रत्ययो भवतीति किं चातः। अतरसिमस्तदिति प्रत्ययस्य प्रधानावेक्षित्वास्यधानसिद्धिरिति भवितव्य महत्यव महत्मत्ययनेति

दूषयति अतिदूरस्थकमनुष्येकवृक्षादेरमरयक्षत्वेऽपि सनानादिमत्यक्षवदेकपर-

----~----

शि ~ (~.

# शब्दादिषु अभिनषु एकप्रययः प्रधानमिति यदुक्तं तस्य॒ समाधानमेतद्धोध्यं यो द्यकप्रत्ययः प्रधानत्वेनोपरन्यप्तः सोऽपि अनेकस्िन्नेकप्रयय एवेति एवं सति टष्टन्तो- पादानं नेयादिरथः यदा प्रत्ययस्यति धष्वन्तः पाठस्तद। प्रत्ययस्येति पृवोन्वपि | तथा चाधः--अवयविनोऽमवि रेनावनङ्गेषु योऽनकश्िन्नकप्र्यय उक्तस्तस्य करणसू

प्रानं वक्तव्यं तच्च प्रत्रादिविषयेष्‌ शब्दादिष्ःभिनेध् एकप्रययः प्रधानमिधयुच्यत इति | व्यवातिष्ठ 1 इति एतदेव छ्यष्टयति--सणुषु सचितेभ्विय। दिनः

क, ग. ड. न, ्त्ययस्येति।

१२२ वार्स्यायनभाष्यविश्वनाथवृत्तिसमेना>-- [ जध्या०२ आि०१]

अणुः शब्दो महानिति व्यवसायात्मधानसिद्धिरिति चेन्न मन्दतीत्रताग्रहणनियत्त नवधारणाद्यथा द्रव्ये अणुः शब्दः अरभो मन्द्‌; ईत्यतस्य ब्रहणम्‌ महाजञ्छ्दः ^ पटुस्तीत्रः ' इत्येतस्य ग्रहणम्‌ कस्मात्‌ दृयत्तानवधारणात्‌ ह्ययं महाञ्छब्द्‌ इति व्यवस्यन्नियानयमित्यवधारयति यथा बदराम- लकवि्वादी नि संयुक्ते इमे इति द्वित्वसश्मानात्रेयपरापि- ग्रहणम्‌

द्रौ समदायावाश्रयः संयोगस्येति चेत कोऽयं समुदायः भ््चिलक्स्य। `

+ अनेका या प्राप्निरेकः समुदाय इति चेत्प्रा्तेरग्रहणं प्राप्त्या- श्रिताय; संयुक्ते इमे वस्तुनी इति नात्र द्र प्राप्नी संयुक्ते म्॒षेते

अनेकसमूहः समुदाय इति वेन द्विखेन समानाधिकरणस्य

५. ^

ग्रहणात्‌ द्राविना सेयुक्तावथाविति ग्रहणे सति नानेक्समुदाया-

श्रयः सयागा गृह्यते द्रारण्वाप्रहणमास्त तस्मान्पहता द्लाश्रयभत द्रव्य सयागस्य स्थानामात।

माणोरमत्यक्षत्ेऽपि तत्समूहरूपघटादेः भयक्षं स्यादिति चेत्‌ तदप्यणू-

# अयं भवः पत्रक्तदीत्या प्रघानज्ञानस्य वक्तुनशक्धत्रादणुसमृद्‌येऽतध्मस्त- सययस्यासंमवादग याजयत यथा मन्तव्यो भवति तथा वक्षयमाणररयाऽपि तत्छी- कारो दुबरः | तथा हि--: संयुक्ते इमे ' इयाक)रकं यज्ज्ञानं तद्धिवसमानाश्रथप्र- पिग्रहणं बोध्यम्‌ | द्विषवेन सह समान एकर आश्रपे। यस्यस्तटशी या प्रकषिप्तस्या प्रहण- मि्थैः एवंच समानो अश्रः एववधवीयनया रया तश्सद्धिरति। + अयमभिप्रायः अनेकस्य या भ्षिः एकः समुद्रा इति सिद्धान्ते स्वीक्रिय- माणे समुदायस्य प्राप्िरूपसरेन संयोगस्य प्रा्तिष्पत्रेन सये गङ्ञानस्थलठे प्राप्याश्रिता प्रा्िर्रति बोधो भाग्पः सच मरति तदेवाऽऽह--संयुक्ते इमे वस्तुनी इति नात्र दे परापत संयुक्ते गृह्येते इति अवमः -- संयुक्ते इमे वस्तुनी इलयाकारको बोधो भवति नतु सगुक्ते इभे प्र्ष इयाकारकः | अते।ऽवययी मन्तव्य पएप्रेति कचि ' कोऽथ सथुदायः प्राततिरनेकस्यनि द्य वा प्राक्तिरेकस्य सनदायः ! इति प्राटः |

क. च. प्रवं ° २. ध्याइ

[ मभ्या०र्‌ जद्वि० १] गौतमभणीहन्पायसूत्राणि | १२४

भत्यसत्तः भतीयातावेसाना संयोगो नाथीन्तरामिति चेन्ना- यान्तरहेतुत्वात्सयो णस्य शब्द रूपादिस्षन्दानां हतुः संयोगः द्रव्ययोगुंणान्तरोपजननमन्तरेण शब्दे रूपादिषु स्यन्दे करणत्वं गृह्यते तस्माहुक्णान्तरम्‌ मत्य यविषयश्चाथान्तरं तत्मतिषेभरो वा कुण्डली गुरुरकुण्डलछात्र इति संयोगवुदधश्च यथ्यथान्तरं विषयः, अथोन्तरप्रपिषेषर्ताद विषयः

तन्न मतिपिध्यमानव्रचनम्‌ संय ति यदुथान्तरमन्यप्र

श्षटमिह्‌ परतिषिध्यते तद्रक्तग्यमिति। दयोमऽताराभरितस्य ग्रहणा- न्नाणराश्रय इति जातिविशेषस्य प्रत्ययानुद्र्तिलिङ्कस्यापरत्या-

^.

ख्यानं प्रत्याख्याने वा प्रत्य यव्यवस्थान्‌पपत्तिः

नामतीन्द्ियत्वास्मत्यक्ष महच्वस्य हेतुत्वात्तत्सस््रा्सनाव्नादि परत्यक्षं युञ्यते

# शब्दख्ूपादप्रक्षया गुणान्तरं सयोगः स्तकायः | तथा तद्श्रयतरेनावयवी सिध्यतीति मव्रः युक्यन्तरमाह -- प्रस्ययविपयश्चति अधं मव्रः- सत्रार्थान्तरं तत्प्रतियधो वा ज्ञानविषया भवति | जथान्तरं नाम भवः पदार्थः तद्प्रतित्रिधो नाम तदभावः | उदाहरणमाह -कुण्टट। गुरुरिःयादि सयोण्वुद्श्चेते संपगघ्याध॑न्तर्त्वाभा- वादि संपेगबुद्धेरथःन्तरं त्रिपयस्तरहिं तदभावो त्रिपथो वाच्यस्तथा सति संयोगस्पार्था- न्तरतरं सिष्यतीत्यभिप्रव्याऽऽह-- तत्र प्रतिपिव्यमानवच भिति तद्वक्तव्यमिति यदि सेयोगनुद्धौ तदभावो विषस्तरहिं अभावस्य प्रतियेगिसपश््रन प्रतियेगी वक्तत्रस्तःक- छितमाह-- संयुक्ते द्रम इति यदथौन्तरमित्यादि द्यो्महते।रते प्ोक्तरीत। सथोग सिद्धः नाणवाश्रव गृह्यते कितु धरमरभहतोराश्रतो यः सएव गृह्यते महस चावयविनिषठघ्वास्सिद्रोऽरयवीति भावः प्रकारान्तरेणापि सिष्ययत्रयवीत्याशचयेनाऽऽह -- जतिविकञेष्येति अयमथः -- प्रव्ययस्य नाम ज्ञानस्य याऽनुदत्तिनम परम्परा तद्या लिङ्गमृता यो जातिविशेषो षटतपटत्रदिरूपस्तस्याप्रय।स्पानं नाम स्वीकार आवक. इत्यथः व्यवस्थानुपपत्तिरिति-यदि जातिवििप क्रियते तं अथं घटः, अय पट हत्याकारकं ज्ञानं नोपपदयतेत्य 4;

= - ~ ---------*

१क.म.च. (तीक्षावाः | \९क.ण. च, पयता

१२४ बार्स्यायनमाष्यदिश्वनायवृत्तिसमेतानि-- [अध्या०२ आहि०१]

' + व्यधिकरणस्यानभिम्यक्तेरविकरणवचनमू, अण़समवस्थानं विषय इति चेत्पाप्रापराप्रसापथ्येवचन्‌ किम- पघेऽणुसमवस्थाने तदाश्रयो जातिविश्चषो ग्रह्यतेऽथ प्राप्न इति अपरत ग्रहणमिति चेद्रयवहितस्याणुसमवस्थानस्याप्यपर्धिः) व्यवहितेऽणसमवस्थाने तदाश्रयो जातिविशेषो गृषठेत ` भ्रति ग्रहणमिति चेन्मध्यपरभागयोरपराप्नावरनमिव्यक्तिः यावतां भवति तावत्यभिव्यक्तिरिति चेत्तावत्तोऽधिकरण- त्वमणुतमवस्थानस्य | यात्रति भरते जातिक्रिशेषो शयते ता्रद्‌- स्यापि एरणमिति प्राप्न भवति तत्रकसमुदाये भरयमानेऽथमेद्‌ः। एवं सति योऽयमणुस- मुदायो वृक्ष इति प्रतीयते तत्र वृक्षब्हुं प्रतीयेत यत्र यत्र हणुसमुदायस्य भागे दक्षं गृह्यते वृक्ष इति तस्मात्समु- दिताणुसमवस्थानस्याथःस्तरस्य जातिवरिशेषाभिव्यक्तिविषयस्वा- दवयग्यथोन्तरभूत इति ३६

श्त्यवयाव्परन्षप्रकरणम्‌

[र

त्वणुनां महृ्वाभावादिति भावः ३६ इत्यवयविपरीक्षापकरणप्र्‌ ।॥

>

+ व्यधिंकरणस्यानभीति विगतमधिकरणं यस्य॒ जातििल्े स्य तस्यानभिन्यक्तेङ्गा-

नाभावापत्तेरधिकरणवचनं नाम जतिविजशेषरस्याधिकरणं वक्तत्यमियर्थः | अयं भावः-~ पोक्तरीत्या जातिविशेषस्य सिद्धत्वानिरधिष्ठानस्य तस्य ज्ञानासंभवादपिष्ठानभूतस्यावयव्रि- नोऽगत्या स्वीकारो दुवार इति विषय इति ज।तिरिरोषस्याधिकरणमित्यथः अप्राप्त ग्रहणमिति अणुसमवस्थान इन्द्रिपासंब्रद्वे स्यपि ज, तिषिशष्य ग्रहणं चेदिव्यथैः | गृह्येतेति इन्दियासंबद्धवाविनेषादिति मावः प्रतत ग्रहणमिति ई्दिथसंबद्धेऽणुसमव- स्थने स्तव्यः मध्यपरभागयोरप्राप्ताविति अःदयमागेन व्यवधानात्तयो रिन्दरयासंबन्धे सतीत्यर्थः | समुदिताणुसमेति समुदिता अणवः समवस्थानमधिकरणं यस्याथान्तरस्य

तस्य जातिविकेषरामिन्यक्तदेतुलवं नत्वणुनामिति सिष्यत्यवयतरीति भावः

( भम्या०२ आ्ि०१ ] गौतममणीतन्यायसूत्राणि १२५

भा०-प्रीक्षितं प्रत्यक्षम्‌ अनुमानमिदानीं परीक्ष्यत रोपोपधाश्तसादश्ये$्यो व्यभि- चारादनुमानमप्रमाणम्‌ ३७॥

- अपरमाणमिति एकदाऽप्यथस्य प्रतिपाद्करमिति रोधा- द्पि नदी पणौ गृदते तदा चोपरिष्टाद्‌ दष्टो देव हति मिथ्यानु- मानम्‌ नीढोपघातादपि पिपीलिकण्डसंचाते भवति तदा भविष्यति दृष्टिरिति मिथ्यानुमानमिति पुरुषोऽपि मयुरवासि- तमनुकरोति तदाऽपि शब्दसाद्दयान्मिथ्यानुमानं भवति ॥२७॥

नेकदेशत्ाससादश्येभ्योऽर्थान्तरमावात्‌ ३८

भा०-नायमनुमानव्यमिचारः, अनुमाने तु खरखयमनुमानाभि- मानः। कथम्‌ नावरिरिषटे लिङ्ग भवितुमहति पर्वोदक+विशिषटं

वृ०-अवसरेण क्रममाप्तमनुपानं परीक्षितुं पू॑पक्षयति अनुमानस्य भरविध्यं पुर्मुक्तम्‌ तत्न त्रिविधस्याभामाण्ये साधितेऽनुमानमभमाणमथौत्सद्धमित्याक्षये- नेदम्‌ अनुमानमनुमानत्वेनाभिमतं मरमाणे भमितिकरणं ग्यभिचारिहेतुक- त्वात्‌ तत्र त्रिविधे व्यभिचारं दृशेयति-रोधेत्यादिना नदीवृद्धधा पिषी- लिकाण्डसंचारेण मयूररूतेन दृष्टयनुमानं त्रिविधमुदाहरणं संभवति | नदीरोधाधीननदीवृद्‌ध्याऽश्रमोपघाताधीनपिपीलिकाण्डसं चारेण मनुप्यकतक- मयुररुतसदशरतेन व्यभिचारात्‌ पिपीलिकराण्डसंचारस्य वृष्देतुत्वामिप्राये- णेदम्‌ अथवा लक्षणसूत्रे पूत्रवत्पूषेकारीनसाध्यानुमापकर शेषवदुत्तरकालीन- साध्यानुमापकं सामान्यतो दृं विद्मानसाध्यस्याप्यनुमापकमित्यये इत्याश्चयः | एतेन तरैफालिकसाध्यानुमापकत्वं संभवति परे तु--पिधीलिकाण्डसंचारे- णात्यन्तोष्मानुमानं ततश महामूतक्ष,भानुमानं तस्य वृष्टहितुत्वात्तन वृष्टयनु- मानमिति वदन्ति एवमन्यत्रापि व्यभिचारशडगसंमवादग्यभिचारनिश्वयस्या- नुमितिहेतोरेव दुकभत्वात्तस्मामाण्यं संभवतीत्याश्चयः ३७

०-समाधत्ते-अनुमानाभरामाण्यं युक्तम्‌ एकदे शरोधजनदीवृदधल्नासज-

# अत्र रोधो नापापां स्यन्दमानानां द्रवलप्रतिवरन्धहेतुः उपघातो नाम ॒परिपीडि- कोगृहाणामुपमदैः सदयं नाम मयूरपुरुशब्दयोः समानप्रसयकर्लम्‌. | + पूर्वो. दकाष्टिशिष्टमिति विग्रहः

१२६ बात्सपायनभाष्बनिन्बनायदरत्तिसमेतानि-- [ जव्या०र्‌ जआ्ि०१]

खलु वषे।द्कं श्ीघधतरत्वं स्रोतसो बहुतरफेनफलपणकाष्टादि- वहनं चोपभमानः पूणेत्वेन नचा उपरि शष्ट देव इत्यनुभिनोति नोदकवुष्टिमात्रेण पिीलिकामायस्याण्डक्ंचारे भविष्यति वृष्टि रित्यनु्मीयते कासांचिदिति नेदं मयूरवासितं तत्सदृशोऽयं शब्द इति विरेषापरिज्ञानान्मिथ्यानुमानमिति यस्तु विशिष्ट रुडब्दाद्िशिष्टं मयुरवासितं गृहणाति तस्य विरिष्टोऽ्थो ग्य माणो लिङ यथा सपर्दौनामिति सोऽयमनुमातुरषराधो नानुमानस्य योऽथेविेपेणानुमेयपथमव्रिरिष्टाथैदशेनेन बुभृत्सत

इति ३८ इत्यनमानपरोक्षाप्रकरणम्‌ ~+

---- --- ~~~

भा०-त्रिकालविषयमनुमानं तरकारयग्रहणादित्युक्तमत्र च-- [9३ [शय त्ते वतेमानाभावः पततः पतितपपितव्यक्रालापपत्तेः ३९॥ वृन्तात्मच्युतस्य फलस्य भूमौ भर्यासीदतो यदध परति. तोऽध्वा तत्संयुक्तः पतितकारः योऽपस्तात्स॒ पतितव्योऽध्वा त्संयुक्तः कालः पतितव्यकालः नेदानीं तुतीयोऽध्वा वतेते यत्र पततीति वतमानः काटो गचेत तस्पाद्रतेमानः कारो तरित इति ३९

-----------

पिषीलिकाण्डसचारन्मयूररतसदशरुताच लिङ्ख\ मृतानां नदीवद्धचयादीनां भिन्न त्वान्न दोषः सवत्र व्यमिचारशङ्कम सत्यां तस्यां तर्केण तदप- नयनान्न दोष इत्याशयः ३८

इत्यनुमानपरीक्षाभरकरणम्‌ ह०-अनुमानस्य निकाल विषयत्वमभिमतं तन्न युक्तम्‌ वतमानाभावेन तद्‌- धीनङ्ञानयोरती तानागतयोरभायेन कार्जयात्यकयिपयामावादित्याशयेन वर्तं मानपरीक्षाप्रकरणमारममाणो वतेमानमाक्षिपते-वतमानामावः अतीतानागत्‌- भिन्ने काटत्वामावः ¦! ग्यृत्पादयति - पतत इति पततः फखदेपेक्षावधिकः कश्चन देशः पतिताध्वा भूम्यवधिकरः कथचन पतितन्याध्वा नतु बतमानस्य प्रसद्खोऽपीति भावः

[ अप्या०र्‌ आषहि०१] गौतमप्रणीतन्यायसूत्राणि १२७

तयोरप्यकागो वतंमानाभावे तदपेक्षवात्‌ ४० भा०- नाध्वव्यद्न्यः + कालः विः नादं क्रियान्यङ्खग्थः | पततीति यदा पतनक्रिया व्यपरता भवति काटः यदोत्पत्स्यते पतितग्यकालः यदा द्रव्ये वमाना क्रिया ग्यते वसेमानः काटः; यदि चायं द्रव्ये वतमान पतनं गृह्णाति कस्योपरमम- त्पत्स्यमानतां चा प्रतिपद्यते पतितः काल हृति भूता क्रेया | पतितव्यः कार इपि चोत्पत्स्यमाना क्रिया | उभयोः कायो क्रियाहीनं द्रव्यमय पततीति क्रियासंवद्धम्‌ सोऽयं क्रियाद्रव्ययोः

"----------

वु०- समाधत्त --वतेमानाभावे तय)रतीतानागतयोरप्यभावः स्यात्तयोस्तद-

अः ----- ~ नः

पु्सिन्मतरऽध्व्यङ्गयः कार इति गृहौला वतेमानकारस्य खण्डनं कृतं तच्च युक्तं तथा सति भूतमाविष्यत्कालथोरपि अभवध्रसङ्गदियाश्षयेन क्रे पाग्यङ्गयत्वं काल- स्थोक्वा वतेमानादीनां व्यवस्थां प्रतिपादयति काठ इति क्रियसमाप्याधिकरण- भृतक्षणापूवः काठ इयथः | दर्ये बतेमाना क्रियेति अयं भावः-यक्सिन्षणे क्रियो- रपद्यते तत्षणादारभ्य क्रियासमाप्तिपशन्तो यः कारः तच्कियानिरूपितो वतमानः तत्कियासमाप्तो एव तक्कियानिरूपितो मृतक्ारः क्रियोदत्तेरमावे स॒ एव तक्छियां प्रति भविष्यत्काटः | एवं वतमानकार्त्वं नाम प्रारन्धापरेसमाप्तक्रियो परक्षिततम्‌ मृतघं नाम वतमानधवंसप्रतियोणिक्रिपोपलक्षिततम्‌ | भविष्यं वतैमानप्रागभाव- प्रतियोगिक्रियोपलक्षितलमिपि फलितम्‌ काटप्तरेक एव नातीतो भवति तस्य सपेदा विद्यमानात्‌ | फलमपि नातीतम्‌ पटस्य च।परतव्पतति पतिष्यतीति क्रिया- प्रकारकज्ञानविपयत।दतीततरदेः क्रियायां समवो नतु फते | तस्माक्रियैव कालभि. व्यज्ञिका | अष्वनस्तु कालाभिव्यज्ञकतं संभवति तथाहि-योऽसी गन्तव्येऽध्वाऽ- च॒प्पन्नक्रियके फठे यथामृतः तथामृतत एतरोत्यनक्रिये फठ इलयमेदान काटामिग्यञ्जक इति सिद्धम्‌ उभयोः काप : क्रियाहीनमिति | यन्नियानिरूपितो मूतमविष्यटूव्यवहारः काटस्य यदा विवक्षितस्तदा तक्कियाहीनं द्रव्यमिति च्याऽपि वक्तव्यमेव, किं चानु- भवानुरोधायततीतिकरिय।संब्रद्मेयपि वक्तयम्‌ | तथ। क्रियाविशिष्टं द्रव्ये यदा प्रतीयते चतंमानफाल इति सिद्धमिति भवः

क, 1. ङ, च, मधः

१२८ बात्स्यायनभाप्पविश्वनाथदत्तिसमेतानि-- [.भभ्य० सहि० १]

सेबन्धं गृद्ाति वतमानः कालस्तदाश्रयौ चेतरो कारौ तदभावे स्यातामिति ४०

भाग्-अथापि- नातीतानागतयोरितरेतरपिक्षा सिद्धिः ४१॥

यद्तीतानागतावितरेतरपेक्षौ सिध्यतां परतिप्रेमहि वतमान- विरोपमू नातीतापेक्षाऽनागतसिद्धः नाप्यनागतापेक्षाऽतीत- सिद्धिः कया युक्त्या | केन करपेनातीतः कथमतीतापेक्षाऽनाग- वसिद्धिः केन कट्येनानागत इति नैतच्छक्यं नि्वक्तुमनव्याक- रणीयमेतदवतेमानरोप इति यच्च मन्येत हस्वदीधेयोः स्थलनि म्नयोशछायातपयाश्च यथतरेतरापेक्षया सिद्धिरेवमसीतानागत- योरिति तन्नोपपद्यते विज्ञेषहेत्वभावात्‌ दृष्टान्त्तमतिदटान्तोऽपि भसञ्यते यथा रूपस्परश गन्धरसौ नेतरेतर पक्षौ सिध्यत एव. मतीतानागताविति नेतर तरपक्षा कस्यचित्सिद्धिरिति यस्मा- देकाभावेऽन्यतराभावादुभयाभावः। ययेकस्यान्यतरापेक्षा सिद्धि रन्यत.स्येदानीं किमपेक्षा यद्यन्यतरर५“कापेक्षा सिद्धिरेकस्ये- दानीं किमपेक्षा एवमेकस्याभवेऽन्यतरन्न सिध्यतीत्युभयाभावः असज्यते अथसद्धावव्यद्ग्श्चायं वतमानः कारः विते द्रव्यं विद्यते गुणः; विद्यते कर्मति ४१.॥

भा०-यस्य चायं नास्ति तस्य-- वतेमानाभावे स्वप्रहणं प्रत्क्षानुपपत्तेः ४२

अत्यक्षमिन्द्रियायेसंनिकषेजम्‌ चाविद्यमानमसदिन्दियेण

न्न

पे्त्वात्‌ वतमानध्व॑सपरतियो गित्वं इतीततम्‌ वतेमानपरागमावभ्रतियो गितं शनामतत्वमिति भावः ४०

वु-ननु तयोः परस्परपिक्षयेव सिद्धेन बेमानपेभेत्यत आई 1 अन्यो- न्याश्रयादिति भावः ४१॥

वु °-तयोरप्यभावे का क्षतिरतो युक्त्यन्तरमाह -वतेमानामषि मर्यकं नोप

१क.सग्ग, व. च. सिते २०

[ भष्या<२्‌ आहि० १] भौतमपणीतन्यायसूत्राणि ६९९

संनिकृष्यत चाये विद्यमानं हकचिदनुजानाति मरत्यक्षनि- पित्तं परत्यक्षत्रिपयः परतयक्षन्नानं स+ नोकष्पयग्रते प्रत्यक्षानप पत्ता तत्पुवेकत्व।दनुषानागमयोरनुपपत्तिः सवभ्रमाणविरपि सवेग्रहणं भवतीति उभयथा वतेमानः कालौ गृह्यते कचिदथेसद्धावच्यङद्ख्यः, यथ।ऽस्ति द्रव्यमिति कचि- क्कियासंतानव्यङ्ग्यः, यथा पचति च्छिनक्तीति 1 नना तरिधा चैकाथ क्रिया क्रियासेतानः क्रियभ्यासश्च। नानाविधा ैकाथां क्रिया पचतीति स्थाटयभिश्रयणमुदक(से चनं तण३ला- तरपनमेधोपसपणमग्न्यमभिञ्वालनं दरीघशनमण्डस्चव्रणमधोऽ- चतारणमिति छिनत्तीति करियाभ्यासः उच्म्योद्भ्य परश्च दारुणि निपातयंरिछनत्तीत्युच्यते ४२॥

7० यच्चेदं पच्यमानं छिव्रमानं तच्करियमाणं तस्पिन्करियमाग- स्तताकतत्पतपपतस्तमपथ ग्रहणम्‌ ।॥ ४२

क्रियासंतानोऽनारब्धथिकरी धितोऽनागतः काटः पक्ष्यतीति प्रयोजनावसानः क्रियासतानषरोऽतीतः काटेःऽपाक्षीदिति

*---~ ------

पद्यते प्रत्यक्षस्य वतेमानव्रिषयत्वात्‌ अत एवराऽऽह-- संबद्धं वतमानं चं गह्यते चक्षरा देनेति परत्पक्षाभावरे सवमेव ग्रहणं ज्ञानं स्यात्‌ प्रत्यक्ष मूल कत्वादितरङ्ञानानामिति मावः ४२

वरृ०-ननु यदि वतेमानध्वसम्रत्तियोगित्वमतीतल्वं उतंमानत्रागमाव्रपतियोगिवं भविष्यत्य तदा वतमान एव्र घटे कथं श्याम आसीद्रक्तो भविष्यतीति धीरत आह्‌ वतेमानस्यापि घरष्देः शइयारक्तरूपादीनां दरतेताकतेव्यतयो-

=~ ---+--

^ ^~

ननु वतेमान.मव्रे कथं प्रयक्षानुपपात्तरेति चेत्‌ पृ प्रयक्षं पर्य सध.रवै सध्यते काचैतवद्वितेः यत्र कां तत्रतत्र साधर यथा क्षीरम्‌ प्रयक्षे काथमेत्र | तस्मत्ताध.रं प्रव्यक्तम्‌ धारश्च त्तव्य वकमानकठ एत्र | वलेमानकलानभ्युधते तु निराधरं प्रयक्ं प्रप्नोति हि क. निराधारं कविष् येन प्रयक्षोपपत्तिः स्यात्‌ तथा प्रयज्नानुपपिशते भावः

~ ---

रन ग, (॥ च, श्र, त्रम्ष (२ १५

१३० भीर्स्वीयमभाप्यविश्वनायवृत्िसतरेतानि-- [अध्या०२्‌ आ्ि०१]

-आरभ्जङ्गिषासितानो वतेमानः कारः पचतीति तत्र यो श्रपरता -सा ठृतता या चिक्रिषिता सा कतेव्यता | या विद्यमाना सा क्रियमाभता तदेवे क्रियासंतानैस्थसैकास्यसमाहारः पचति पश्यत हति षतमानग्रदणेन ग्यते करियासंतानस्य हत्राविच्छेदो विधीयते नाऽऽरम्भो नोपरम इति सोऽयमुभयथा वतमानो ग्यतेऽपव॒क्तो व्यपवृक्तश्च अतीतानागताभ्यां स्थि(पव्यङ्गथो विद्यते द्रव्यमिति क्रियासंतानाविच्छेदाभिधायी जकाल्या- न्वितः पचति च्छिनत्तीति अन्यश्च प्रत्यासत्तपरमतेरथेस्य विवक्षायां तदभिधायी बहुमरकारो लोकेपूमेकषितव्यः तस्मा- दस्ति वतमानः काल इति ४२ इति बतेमानपरीक्षाप्रकरणम्‌ £

अव्यन्तप्रायेकदेशसाधम्पादुपमानािद्धिः ४४॥

भा०-अत्यन्तसाधम्यादुपमानं सिध्यति चैवं भवति यथा गारेषे गारति प्रायः साधम्यादूुपमान तिध्याति नाह

-~------------

रतीतताभविष्यत्तयोरूपपत्तधटादे ९पि अतीतानागतत्वेन व्यवहारः परम्परासब-

न्धादित्ययेः ४३॥ इति वतेमानपरीक्षाव्रकरणप्‌

वृ ०-अथाव्रसरण क्रमपराप्नोपपानं परीक्षितुं पूत्रपन्नवात। भ्रास्रद्धत्ाधम्यदुप मानमुक्तं तन्न युक्तम्‌ यतः सास्यपालवान्तक पायिकमेकदेशिकं वान संभ

उपरता या क्रिया सा कृतता अयं भावः-कृतं नाम मृतकालिकक्रियाश्रयं तष्ट भावः कृतता यथा प्रकृपिजन्यबोषे प्रकारो भाव इव्यनया रया कृतताङ्गन्दाक्जि येव प्रतीयते तस्यश्वोपरतापदार्थनामेदःन्वय इति एवमेव चिकीर्वित.कतैन्यतापदा्यो विदयमानाक्रियमाणतापद्‌.थ॑योश्व,मेदान्वयो बेभ्यः विशेषस्तु - कतेग्यतेवयत्र भविष्यत्काट क्रियमाणतेलत्र वर्तैमानक।रु इति | त्रैकःद्पमः हार इति | त्रयः काठन्नेक.द्यं चट वेणोदीनां स्वाथ उपसंट्यानवितयनेन स्थि ष्यञ्‌

१ख.ग, घ. ग्नस्यजेकाः।

[ अध्या०र्‌ आहि०१] गोतकार्ण।तनप्रापसुत्राभि। १३१

ति यथाऽन्वानेवं महिषः इति एकदेश्षसवरस्पादुनं ध्यति नकि सर्वेण सवेगुपप्रीयत्‌ -इतिः।) ७४.॥

प्रा्तद्धसाषम्बदुपमानसक

थोक्तदोषानुपपरक्तिः ४५ भा०-न साध्यस्य कृत्स्नस्य प्राबरयभावमाभ्रित्योपम,नं भरकतेते करि तरदं प्रसिद्धसाधम्यात्साध्यसाधनमावमाश्चित्य प्रव^ते यत्र चतद्स्ति तगोपमानं प्रतिपद शक्यं तरमाद्यथाक्तदाषा नोपकश्रपद्त इति ४५ भाग्-अस्तु तद्ुपमानमनुमानम्‌ - प्र्यक्षिणाप्रत्यक्षसिद्धः ४६ यथा धूपेन प्रसयक्षेणाप्रयक्षस्य बहिगरहणमनुमानमेवं गवा भ्त्यक्षेणाप्रत्यक्षस्य गव्रयस्य ग्रहणमिति नेदमनुपनाद्विक्षिः ष्यते ४६

वति | ह्यात्यन्तिकसाधर्म्येण गौरिव गौ रित्यनुमानं परदतेते वा प्रापि- कसाधर्म्येण गौरिव महिष इति यकत्किचिस्साधर्म्येण मेरुरिव सषप इति साध्यस्य चेपटक्षणत्वद्रैषम्योपमानमप्येवं खण्डनीयम्‌ ४४

दर ०-समापत्ते - प्रसिद्धं प्रकर्षेण महिषादिग्यावस्या सि ज्ञातं यत्साधम्य तज्ज्ञानस्योपमितिकरणत्वान्न दोषः साधम्यं प्रकरणाद्नुसारात्कचिल्- चिदिति ४५

वृ ०-अनुमानेन चरितार्थं नोपमानं भमाणान्तरमिति वैरेषिक्रमतम।शङ्कते- भत्यक्षेण गे।सादृश्यविकशेषेणापत्यक्षस्य गवयपद्‌बाच्यत्वस्यानुमितनोपमानं मानान्तरमिति ४६

% तथा सवरैथाभावरूपादव्यन्तसाधम्यादुपमानं किति यथा र.मर।वणयेुद रामराणयोशिति अत्र हि त्क्व तच्कियपर्मोयते | भृयःसाधर््पेणापरि उपमानं सिध्यति स्था गोरतथा मिष इति यद्‌। गं बेटप्रकपजिज्ञासा मति त्देदं भृथःसा- धम्पणेपमात वेध्यम्‌ एर्देशसाधम्य॑णाि सिष्यवयुपमनं यथा-- मेर; सत्ता पद्येति ष्टे यथाः समैपस्य तथौ. मेरोः इलयुच्यते अत्रं ` हि रनमात्रे ` जिज्ञासितं भवतिं समादुपमानस्य प्रतिमे ने.पपयत इति ब्रो यम्‌

१३२ वात्सयायनभाष्वविश्वनाथदत्तिसमेतानि- [ जष्या० २यष्धि०१

भात -्िश्चिष्पत इत्याह कया युक्या-- =, 1 पृ नापरयक्ष गवये प्रमागाभमुप- मानस्य पश्याम इति ४७॥ यदा शयमुपयुक्तोपमानो मोदक्ञौ गंवा समानमर्थं पश्यति [। [ 1 तदाऽयं गवय इत्यस्य संब्ाज्ञब्दस्य व्यवस्थां प्रतिपथ्ते चवर मनुमानमिति परार्थं चोपपानं यस्य ब्मपमानमप्रसिद्धं तदर्थ प्रसिद्धो कभयेन क्रियत इति पराथमुपमानमिति चेन्न स्वरयमध्यवसायात्‌ भवति भोः स्वयमध्यवेसाया यया मोर गवय इते | न।ध्यवस।यः प्रति- विध्यत उपमानं तु तन्न भवति प्रसिद्धसाधम्योत्साध्पसाधन- मुपमानप्‌ (१।१।६)। नच यस्योभयं प्रसिद्धं तंप्रति साध्यसाधनभावो वरिद्रत इ+ति ४७॥

वृ ०-अत्रेत्तरय ति--अगरत्यक्ष व्याप्यवक्तयाऽपरतयक्षऽनुमानत्वेन प्रमाणां भमामयेोजनमुपमानस्य > पयाम इत्यर्थः अथवा गवये गवयदत्तावभ- त्यक्षे गवयपदवाच्यत्रे, उपमानस्य प्रमाणौयम्‌- उपमानजन्यां प्रमामनुमान- त्वेन पहयाम ईत्ययेः व्यासनिहानाभावादिति भाव्रः ४७

# प्रसिद्धमुभयं यस्येति विग्रहः एवं यस्य पुरूपस्पोपमानोपमेयह्पमुभयं प्रसिद्धं तेन प्रयोजकेनाप्रसिद्धेपमानपुर्ष.शं प्रसिद्धं क्रियत इति पराथ भवतीति भावः + कारणमेदादपि उपमान प्रमाणान्तरम्‌ तथाहि- यथा गरे गवयः ! इयात्त्रा- क्यमन्तरेण सारूप्यमात्नज्ञानं नेपमानं भवति तथा सार्प्यज्ञानमन्तरेणाऽऽपतव.कयमात्रं ने पमान भवति एवं यथा मैरे गव्यः इल्यादिवाक्यज्ञःनमपे उपमानस्य सहायमूतवेनपिक्षितम्‌ तथाऽनुमाने तस्मादू्पाक्षि्मृ-यनुप्रहे सति यथा टिद्ग- परामर्शोऽनुमानं तथ।ऽऽप्तव,क्याहितकषरक रस्मव्यपेसं सःरूप्यप्रयक्षमुपमानं प्रमाणान्तरम्‌ | प्रतिपत्तिभद।दपि प्रमाणान्तर्वमुपम,नस्य | उपमनि हि ^ यथा गेँरिवं गवयः; इति प्रति- पत्तिरभवति तथाऽनुमाने ^ कथा घुमस्तथा वहः इति प्रतिपत्तिरस्ति यत्र प्रतिः पत्तिभिदस्तत््ममाणन्तरमिति कछ्तमेव यथा प्रयक्ष।दनुमानं प्रमाणानः रमिति वेध्यम्‌ | > उपमानस्य प्रमारयं प्रयोजनमनुमानल्ल्तग पयामः, मतृ मानवेनेपेते भावः |

वायिम नकक्काने----भ > ---~ --~--

------------

१क.ग. ड्‌. चः गवयः ।२छ. शगार परमाम्‌+

(अध्याऽ आद्ि०१ ] गौतमत्रणीतन्यायसत्राणि | १६३

९५१

भार-अथपि-- तयस्युपसहराहुपमानसिद्धेनाविरषः ४८ तयति समानधमेपसंहारादपमानं सिध्यति नानुमानम्‌ अयं चानयोविदेप इति ४८

हस्युपपानप्रामाणपपरीक्ताप्रकरणम्‌

---- ~~~ ~~~ ~~~

गङव्योऽनुमानरथस्यातृपरव्परनुभेयतयाच ४९ भा०-शब्दोऽन॒मानं प्रमाणान्तरम्‌ कसमात्‌ शब्दायेस्यानुमे- यत्वात्‌ कथमनुमेयत्वम्‌ प्रत्यक्षतोऽनुपरन्धेः यथाऽनुषट- भयमानो लिङ्की मितन लिङ्केन पञ्चान्मीयत इति अनुमानम्‌ |

------~------ ---=~

व०-नन्‌ व्यापज्ञानानयमः करप्यता।पत्यनुशर्यन युक्त्यन्तरमाह--अनुमान, दुपमानस्य नावशषस्तथत्युपक्तहारात्‌ पथा ग।स्तथा गत्रय इते ज्ञानादुष- मानासद्धरूपमानाधरनसिद्धरपमतेः तथा ग्य।त्ज्गानानपक्षप्ादुर्यज्गानाः-

धीनोपमितिरित्यनु भवसिद्धम्‌ नानुमिनोमि कितूपमिनोस्यनुन्पवेसा- यसिद्धोपभेतिनापरपितुं शक्यत इत्याशयः ४८

इत्युपमानमामाण्यपर्‌्षापकपणपू

#

व॒ ०-क्रमप्राप्तं शब्दं परीक्षितुं पूवेपक्षयति - इन्दऽनुमानमित्यस्य श्ाब्दब्रः मोऽनुमितिरिति पयैवसिताथः तथा शब्दो लिङ्घविधयाऽनुमितिकरणम्‌।

[1 ~ ~--------~ न~~

# ननु विद्यमानस्याप्यशरूषमाणस्य इःव्दघ्य प्रभितिजनकल्व.म.वाच्छन्दो प्रमाणनि चेन्‌ | उच्यते | श्रुयमाणान्छन्द्‌ कचेःप्रमितिज ने प्रणल्वोपपत्तिः | एवं क्रचेद्‌- श्रवणादिना प्रमित्वमविऽ)ि प्रमाणस्य हानिः | नच विपरगसावान ब्दः प्रम.णमिति मन्तव्यम्‌ प्रयक्षायपेक्षया भिन्नविषयस्य पूर्व प्रतिप्ादित्तात्‌ | च।विज्ञानात्मकःवाह्रहिरन्ियप्रयक्षतद्‌स।समतरेतघ।दूतरटा दत्‌ , = अ।क.शगुणलाच्च सेख्याबदप्रमाणमिति वाच्यम्‌ | अयानां त्रयाणा प्रपे व्यभिचरत्‌ | चुस्यापि सवपरक्षदेतावाकाशमहस्े व्यभिच रत्‌ | अस्तु तहिं स्मर्पेक्षव दनुमानभेव शब्दः) त्रिक .छव्िष्रयताद्यतसच्े यत्त् "दव यदभ.व इय.क ६१५न्व५-4पतिरेके.पपत्तेः मिपरेतयाऽऽद्‌ ~ शब्दो ऽनुम नमिति

१३४ वात्स्यायनमाष्यविश्वनायवृ्तिसमेतानि-- [अध्या०२्‌ आहि ०१

एवं ग्तिन शब्देन पञ्चान्मीयतेऽध[ऽनुपरभ्यमान इत्यनुमानं शब्दः ४९ भा०~इतश्रानुमानं शब्दः-- उपरुग्येरद्विप्रतियात्‌ ५० प्माणान्तरभावे द्विभवृरत्तरुपरुष्िः, अन्यथा ह्युपरन्िरनु- मनेऽम्यथोपमाने तदुव्याख्यातम्‌। शब्द्‌।नुमानयोरतुपलब्धिरद्वि भवुत्तियंथाऽनुमाने भवतेते तथ शब्देऽपि विकेषाभावारनुमानं शब्द्‌ इति ५० सबन्ध्‌।स्च ५१ भा०-श्ब्दोऽलुमानभिति वतते सेव्यो रब्दाथयोः सेवन्धपर- सिद्धौ श्ब्दोपरब्रथेश्रहणं यथा सेबद्धयोरिङ्गलिङ्गिनोः संब- न्धमतीतौ लिङ्खोपलब्धौ लिङ्कग्रहणमिति ५१ भा०-यत्तावदयेस्यानुमेयत्वादिति # तैत्र- आपोपदेशसामर््याच्छन्दादथंसंप्रत्ययः ५२ स्वगंः, अप्सरसः, उत्तराः कुरवः, सष्ठ द्वीपाः; समुद्रः;

-- -----

अथस्य शब्दप्रतिपाद्यस्यानपलन्परभत्यक्षत्वादनुमेयत्वादिति तथा शराब्द्‌- ्ञानमनुभितिरभत्यक्षविषयत्वालपरत्यक्षमिननत्वाद्रत्यन्न तात्पयेम्‌ ४९

वृ ° -हैत्वन्तरमाह-उपरन्धेः शान्दबोधत्वेनाभिमताया अनुभितित्वेनाभिम- तायाश्च द्विपदत्नित्व'दृदविभकारत्व।दनुपितितवं ज्ञाब्दत्वं जातिद्रयं शब्दस्य रिङ्खवरिधया बोधकत्वालिङ्गान्तर जज्ञानवद्विज।तीयतवामावत्‌ ५०

०-हेत्वन्तरमाह- संबन्धान्नियतसंवन्धउज्ञायमानादेति जेषः शब्दो हि

व्याोपग्रहसापक्षा बधय।त तन ज्ान्द्बाधारनुमाताराते भवः ५१॥ व्‌ ०-सद्धान्तसूत्रम्‌ जप्तस्य च्रमारजुन्यस्य उपदेशः शब्दस्तत्र यत्सा.

~~

भ्र यत्तावतपू4 स्पतयपेक्तत्रादनुमानं शब्द इत्युक्तं तदयुक्तम्‌ संशये तकरं उपमनि स्मृव्यपकषत्वेनानेकान्तिकत्वत्‌ } एन निक ठश्रेषप.च्चेति हेतुरपि निरस्तः अन्वय- व्यतिरेकोपपत्ति्तु प्रक्षेऽप्ि सचादृव्यभचता, घटते घटपरसक्ष घट,मत्रे घटप्रक्षा. भाव इति स्ततु दक्षत परिः प्रयागनाङ्गमू ज्ञानमपि शब्देऽन्यादशम्‌ , अनुमाने त्न्यादृ्ञम्‌ अनुम ने हि -पक्षधभेतपेक्षं. तदनश्च श्रे

=---------- -- ~

क. लग्ग. धाञ्ममनु 1२7, .?, च. तब-आ |

[ अध्या० आहि०१ ] गौतमधर्णीतन्यायसूत्रणि। १३५

ोकसंनिवेश्ः, इत्येवमादेरभत्यक्षस्यायैस्य शब्दमात्रास- त्ययः कं तिं पपैरयघुक्तः शब्द्‌ इत्यतः संप्रत्ययः बिपय॑येणं संप्रत्ययाभावात्‌ ¦ नस्वेवमनुमानमिति यत्पुनरुपलब्धेरद्ि- ्टत्तित्वादिति अयमेव श्ञब्दाजुमानयोरुपलम्पेः प्र्ृत्तिभेदः। तत्र व्रिरेषे सत्येतुरिशेषाभावाभावादिति यत्पुनरिदं संबन्धास्चेति अस्ति शब्दाथयोः संबन्धोऽनुङ्गातः, असति प्रतिषिद्धः। अस्ये- दमिति पषष्टीत्िशिष्स्य बौक्यस्याथविकेषोऽनुङ्ञातः, भािरक्ष- णस्तु सबन्धः प्रतिषिद्धः कस्मात्‌-

-त~----------=----

भावमतित्तोऽ्थो गृहते अस्ति चातीद्दरियविषयमूतेऽप्यथैः समानेन चेन्दरियेण गृह्ठमाणयोः परातनगह्यत इति रापषिलक्षण ५4 ह) ववि१ ® 9. ¢ गृह्यमाणे संबन्धे शब्द्‌येयोः शब्दान्तरं बाऽथैः स्याद्था- न्तिके वा शब्द; स्यादुभयं बोमयत्र ५२ भाग-अथ खल्यम्‌ -

पुरणप्रदाहपाटनानुपटभ्धे- श्च संबन्धापावः॥ ५२३ स्यानक्रणाभावादिति चाथेः। नचायमनुमानतोऽप्युपलभ्यते

मथ्येमाकाङ्क्षायोग्यतादिम्ं ततः, अथवाऽ माप्तं यदुपदेशसामध्येमाका- इश्षादिमक्तवं ततस्तत्सहकारात्‌ , साधारणश्ायं निर्देश; तेन व्याप्निनिरपेक्षा- दाकाङ्कषादिङ्ञानादर्थे सं्रत्ययः शाब्दबोधः संभवतीति नानुमानान्तभावः शब्दस्येत्यथः शब्दादमुमर्थं॒भरस्येमि त्वनुमिनोमीत्यनुभवादिति भावः ५२

वृ °-शब्दाथयोः संबन्धा माव इत्यप्याह -शब्देन सहाथेस्य संबन्धाभावो

# क्चिःपुस्तके सूत्रवेनास्य छेखो दद्यते

------------+

~~ -----

१, व्र, इ, गस्ति चञ्च २. व. वक्धार्थस्य वि।

$दै९ वास्स्यायनपभाष्वविश्वनाथदृरत्तिसमेषामि-- [ भध्या०२ अदहि०१]

शब्दाम्तिकेऽथ इति यत्तस्मिन्पकेऽ्यास्यस्थानक्रणोच्चार- णीयः शरब्दस्तद न्तिकेऽयं इति अनागर््यसिकशषब्दो्चारणे पूरणपद्‌ा- हपाटनानि गृ्ैरन्‌, भ्रगृहणन्ते। अग्रहणान्नानुमेयः भ्राप्नि- लक्षणः सबन्धोऽयाौन्तङगे शकद्‌ इति स्थानकरणासेमवादनु- चारणं स्थानं कण्ठादयः करणं भरयत्नविेपस्तस्यायान्तिकेऽनु- पपत्तिरिति उभयभतिमेधाच्च नोभयम्‌ तस्मान्न शब्देनायेः भाप्न इति ५३

द्द्‌ थव्यवस्थानारप्रतिषधः ५४ भाग्--क्रब्दाथप्रत्ययस्य व्यव स्थादरशोनादनमीयत स्त ॐउ्दथसबन्धा

च्याप्त्यभावः हतुमाह- पूरणात्‌ याद्‌ शब्दस्याथन व्याततः स्यात्तदाञन्ना. अ्रवासाशूब्द यृखप्रणमुखपरदहिमुख पटनान स्यु; शब्दस्य व्पध्यम्य सस भानाद्‌रथस्यापि सत्त्वात्‌ ५२

वृ ०-तत्कि शब्दाऽसंबद्धमेवार्थं प्रत्याययति तथा सत्यतिप्रसङ्गः इत्याश इ"त- अप्रतिषेधः शब्दयोः संबन्धपरतिषेधो शब्दाथशेव्यवरिथितत्वात्‌ फति

# ननु निलयः शब्दो ऽथौन्तिक दुपपयत इति चत अत्रेच्यते | किं नित्यः

3

सेतानानु्रत्याऽर्थान्तिकं गच्छति आहस्िन्तत्रोद्यते नाऽऽ्यः यदि रिव्यस्तस्य सेतानानुवृत्तिनं संभवति | यदि संतानानुगर्तिस्तस्य तरिं निल संभव्रति तथा नित्यः शब्दः संतान नुत्र्या गच्छतीति व्याहतम्‌ द्वितीयः यदे निव्यस्तस्योल्य- यसंभवः यदि उलपत्तन नियत्वम्‌ तथा निः्यशचोव्ययत इति पूत्रैवदुब्पाहतमेव | ग्नु निव्यः इब्दो गच्छति चेत्पद्यो र्कितु एक एव ब्प्रापकोऽस्थिते। व्यञ्पत इति चेत्‌ अत्र द्रमः यदि सर्वं एव शब्दा व्यापकवेनावस्थिताः स्थानकरणादेसंनि धानि सति व्यञ्यन्त इति त्रे सवोरधोपठय्थिप्रसङ्गः प्राभ्रोति स्दैकध्य शब्दभ्य भ्यञ्क तदेव शब्दान्तराणाम्प© धतुं दक्पतवात्‌ | सामान्यं यथा सवैत्रावस्थि. तमपि समत्रोपटभ्यते तथा शब्दोऽथपे नोपटभ्येतेति वाच्यम्‌ | सामान्यं हि मच्यो. पषटव्ध्या व्यच्यते ठथा शब्दः तस्मादथौन्तिके शष्ट इति प्रात्तिलक्तणः संब्रन्धो कथमप्युपप्चत इति बोध्यम्‌ |

-~ -----+

१९. ग. ड. च. ति एति क, ¶. ड, च, श्वेऽ्यस्य।

[ भष्या०र्‌ माह्ि०१ ] गौतममणीतन्यायसूत्ाणि १३७.

व्यवस्थाकारणम्‌। असंबन्धे हि दाग्दमात्ाद्‌थमाने प्त्ययभसङ्कःः। तस्माद्भतिषेधः सबन्धस्येति ५४ भा०-अत्र समाधिः--

नं सामपिकतवाच्छन्दाथरसंपत्ययस्य ५५

संबन्धकारितं दान्दार्थव्यवस्थानं किं तहं समयक्ारितम्‌ यत्तद्रो चामास्येदमिति पष्टीविशिष्टस्य वाक्यस्याथंविकेषोऽनु- जातः रब्दाथेयोः सेबन्ध इति समयं तद्वोचामेति कः पुनरयं समयः। अस्य कब्दस्येदमथजातममिधेयमिति अभिधानाभिभेय-

नियमनियोगः # तस्मिशरुपयुक्ते शब्दादथेसंप्रत्ययो भवति

देव हि चन्दः कंचिदेघार्थं बोधयति ने सवैः सर्वमिति श्यं संषन्वे स्वीकृते तेन संबन्धेन व्यश्निरप्यावश्यकी संबन्धो युखपुरणादि- नियापक इति भावः ५४॥

०-उत्तरयति-मन्मतेऽपि ब्रब्दाथयोरग्यवस्था न, शरब्दाधीनस्यार्थसंमत्य-

# सच ध्याकरणादितो गृह्यते | तथाहि~-~-शक्तिप्रहं ध्याकरणोपमानकौशाप्तषा* केयाद्न्यवहारतश्च वाक्यस्य शेषाद्वष्तेषेदन्ति सानिध्यतः सिद्धपदस्य वृद्धाः प्रकृति. प्रययादीनां शक्तिग्रहो ्याकरणाद्धैवति उपमानाच्छक्ति्रदो यथा-- कशिद्रवयनशब्द्‌- वाध्यमजानन्शुतश्चिदारण्यकपुरुषश्नोसदृशलो गरे इति श्रुत्वा वनं गतो वाक्याथ स्मर. नगोसटृशं पिण्डं प्यति तदनन्तरम्‌ अयं गवयशब्दवाच्य; इद्युपमितिर्पदयत इति| कोशात्‌ प्रसिद्ध एव शक्तिग्रहः आ्तवाक्याधथा--कोकिठः पिकपदवाध्य इ्यादिश. व्दायिकादिशक्तिप्रहः भ्यवहराद्यथा--ब।रस्तावसस्तन्यदानादौं स्वृतरोदनादिजनित- मातृप्र्तेः स्ाभिप्रायरपप्रवतैनाज्ञानजन्या्वाषधारणात्‌ प्रयोजकवृद्परयुक्तम्‌ घट. मानय इव्याकारक वाकयं श्रा प्रयो्यवृद्रेन घट आनीत इलयवधाये घटानयनरूपं कायै : घटमानय इति शब्दप्रयोऽयमिलवध।र्यति ततश्च ॒घटं नय॒ गामानयेष्धादा* वाव॑पोद्रापाम्यां घटादिपदानां धटादौ शक्तेमवधारयति | वाक्यरेधच्छक्तिग्रहो यथा-~ यवभयश्चकर्भवतीलत्र यत्पदस्य दीधेशुकविशेष आर्याणां प्रयोगाष्कङ्खौ म्लेच्छानां प्यागा्स्तयः फं दी्ैशूकनिरशेषो श्रह्म आहोखित्वङ्गव इति तत्र धान्या ओषधयो म्छायन्तेऽयेते मोदमाना उत्तिष्ठन्ति इति वाक्येषादघंशुकरिरेषे शक्ति निर्णीयते विहते: शक्तिग्रहो यथा ~ वटोऽतीलयस्य करशोऽस्तीलनेन विबरणादूघट- पदस्य कर्शे शक्तिग्रहः

१८

१३८ वात्स्यायनमाष्यवि्वनाथवृत्तिसमेतानि-- [अध्या० भाहि ०१]

विपर्यये हि शष्दश्रवणेऽपि प्रत्ययाभावे; सेबन्धवादिनाऽपि चायमवजनीय इति। प्रयुञ्यमानग्रहणास्च समयोपयोगो रोकि- कानाम्‌ समयपालनार्थं चेदं पदलक्षणाया वाचोऽन्वाख्यानं व्याकरणं वाक्यलक्षणाया वाचोऽर्थो लक्षणम्‌ पदसमूहे बाक्य- मर्थपरिसमाक्ताविति तदेवं पराप्िरक्षणस्य शब्दाथसंबन्धस्याथ- जपोऽप्यनुमानहेतुने भवतीति ५५

जातिषिशेषे चानियमात्‌ ५६

भाग-सामयिकः शब्द,द्थसंमरत्ययो स्वाभाविकः ऋष्यायम्ले- च्छानां यथाकामं शष्द्विनियोगोऽ्परत्यायनाय परवतेते। खामा- बिके हि शब्दस्याथपरत्यायकत्वे यथाकामं स्यात्‌ यथा तैनसभकाक्स्य रूपपरत्ययहैतुत्वं जातिषिज्ञेषे व्यभिचर- तीति ५६

इति शब्द सामान्यपरीक्षाप्रकरणम्‌

यस्य सामयिकत्वाच्छक्तग्रहाधीनत्वात्‌ शक्तिरूपसंबन्धेन व्याप्ति. स्तस्या वृत्तिनियामकसंबन्धाधीनत्वादिति भावः ५५

व° शब्दस्यार्थेन सह स्वाभाविकः संबन्धो जातिविेषेऽनियमात्‌ श्ब्दस्यानियतायैकत्वदशेनादायां हि यवशब्दादीधैभूकविशेषं भतियन्ति भ्टेच्छास्तु कङ्कमिति नियमे तु सवैः सरै परतीयात्‌ आपाततश्रदम्‌ | नानाशक्तावपि यत्र यस्य शक्तिग्रहस्तस्य तदर्थोपस्थतेः ५६ |

इति शब्दसामान्यपरीक्षाभ्रकरणम्‌

[ अध्या०र्‌ आहि०१ ] गौतमपणीतन्यायसूत्राणि १३९

तदपरामाण्यमनृतव्ाघात- पुनरुक्तदोषेभ्यः ५७॥

भा०-पत्रकामेषटिहवनाभ्यासेषु तस्यति शब्द्‌ विशेषमेवाधिश्ुरुते भगवानपि; शब्दस्य प्रमाणत्वं संभवति कस्मात्‌ अव्रत- दोषातपुतरकामेष्टौ पुत्रकामः पुत्र्या यजेतेति नेष्ठौ संस्थितायां पुत्रजन्म दश्यते | दष्टाथस्य वाक्यस्यातरृतत्वाददृष्टाथेमापे वाक्यम्‌ अशिद्त्रं जुहुयात्सरगेकामः इत्याब्रनृतमिति ज्ञायते विदे तव्याघातदोषाच्च हवने ““ उदिते होतव्यम्‌, अनुदिते होत. व्यम्‌, समयाध्युषिते होतव्यम्‌ , इति विधाय विहितं व्याहन्ति- इ्यागोऽस्याऽऽहुतिमभ्यवहराति उदिते जुहोति, शवलोऽस्या- ऽएहुतिमभ्यवहराति योऽनुदिते जुहोति, श्यावशवरौ वौऽस्याऽऽ- हृतिमभ्यवहरतो यः समयाध्युषिते जुहोति "” व्याघाताच्चान्यत- रन्मिथ्येति पुनरुक्तदोषाच्चाभ्यासे देह्यमाने तरः प्रथमाम-

वृ०~-शब्दस्य टृष्टादष्टाथकत्मेन द्रेविध्यमुक्तं तत्र चादृष्टाथंकशब्दस्य वेदस्य प्रामाण्यं परीक्षितुं पूेपक्षयत्ति- तस्य दृष्टाथकव्यतिरक्तशब्दस्य वेदस्थाम्ामाण्यम्‌ कुतः अनृतत्वादिदोषात्‌ तत्र पूत्रेषटिकारीरीयागादौ कचित्फलानुतपत्तिदशेनादनृततम्‌ व्याघातः पोपरविरोधः यथा-'“ उ- दिते जुहोति, अनुदिते जुह्योति, समयाध्युपिते जुदोति इयावोऽस्याऽऽहुति मभ्यवहराते उदिते जुहोति, शबलोऽस्याऽऽहृतिमभ्यवहरति योऽनुदिते जहोति, इयावश्बलावस्याऽऽहुतिमम्यवहरतो यः सयाध्युषिते जुहाति '' अत्र॒ चोदितादिवाक्यानां निन्दानुमितानिष्टसाधनताबोधकवःक्येन सह विरोधः पौनरक्त्यादप्रामाण्यं यथा--त्रिः प्रथमामन्वाह त्रिरुत्तमामन्वाहैत्य- ओ्तमत्वस्य प्रथमत्वपयैवसानाल्जिःकथनेन पौनरुक्त्यम्‌ पएतेषामपरामाण्ये

# उश्यलेन बोधयतीलथः यतश्च प्रकरणप्रा्तमपि शब्दं तच्छम्देन पुनरमिधन्ते तज्जञापयत्याचायैः शब्दविशेषं प्रतीयं चिन्ता तु शन्दसामान्यं प्रतीति अत्राप्रामाण्व नामार्थघ्यप्रयायकरत्वम्‌ अनृतं हि अयधा्थामिधानम्‌ | व्याघातो नाम पदयोौक्य- येवे सहासंमवः पुनरुक्तं नाम पूवरोमिहिता्थाभिघानम्‌ |

१ख.घ. वा अस्या

१४०

वात्स्यायनमाष्यिश्वनाथदृत्तिसमेतानि-- [अन्या०र्‌ आ्ि०१ ]

न्वाह्‌ जिरुत्तमामिति पनरुकतदोषो भवति पुनरुक्तं प्रमत्तवा- क्यपिति तस्मादभमाणं शंब्दोऽदरतव्याधातपुनरुक्तदोषेभ्य हति ५७

कर्मकतुसाधनेगुण्यात्‌ ५८

भा०-नादरृतदोषः पुत्रकमिष्टौ कस्मात्‌ कमेकतुसाधनवैगुण्यात्‌

इष्ट्या पितरौ संयुज्यमानीं पुत्रं जनयत इति इष्टिः करणं साधनं पितरौ कतारौ संयोगः कमं त्रयाणां गुणयोगात्पत्रजन्म रु याद्िषयेयः ईष्टया्रयं तापरत्कमेवेगुण्यं समीहाभ्रेषः

वैगुण्यम्‌--अधिदरान्मयोक्ता कपूयचरणश साधनवैगुण्यम्‌ हविरसंस्कृतमुपहतमिति मन्ना न्यूनाधिकाः स्वरवणेहीना इति दक्षिणा दुरागता टीना निन्दिता चेति अथोषँननाश्रयं कम॑ वैगुण्यं मिथ्यासंप्रयोगः कतूतेगुण्यं योनिब्यापादो बीनोपधा- तश्चेति साधनवैगुण्यापिष्टावभिहितम्‌ लोके चानिकामो दारुणी मथ्नीयादिति विधिवाक्यं तत्र कमेत्रगुण्यं मिथ्यामिम- न्थनं करतृवगुण्यं प्रहञाभरयत्नगतः मादः साधनकैगुण्यमा्र सुषिरं दाविति तत्र फलं निष्पद्यत इति नानुतदोषः गुणयो- गेन फलनिष्पाततिदश्नात्‌ चेदं छौकिकाद्धि्ते पुत्रकामः पुब्ष्टया यजेतेति ५८

अभ्युपेत्य कालभेदं दोषवचन।त्‌ ५९

भा०-न ष्याघातो हवन इत्यनुषतेते योऽभ्युषगतं हवनकाखं

त्ष्ान्तेन तदेककपैकत्वेन तदेकजातीयत्वेन वा सर्ववेदाभामाण्यं साधनीय-

मिति भावः ५७ | वु०-सिद्धान्तसूतरम्‌ वेदाभामाण्ये कर्मकतृसाधनतरैगुण्यात्फलामावो- पपत्तेः कर्मणः क्रियाया व्रगुण्यमयथाविधित्वादि करर्वगुण्यमविद्रस्वादि साधनस्य हविरादेगुण्यमपोक्षितत्वादि यथोक्तकमंणः एलामावे इनृतत्वं चैवमस्तीति मावः ५८ दे ०-ग्याघातं परिहरति-न व्याघात इति शेषः अगन्याधानकाख

ख. घ. ढ, राब्द्‌ इति अन्‌" \क म. च. इज्याभ्रः। क. च. “पयज"

[ अध्या०२्‌ आदहि० १] गौतमप्रणीतन्यायसूत्राणि १४१

भिनत्ति उतोऽन्यत्र जुहोति तत्रायमभ्युपगतकारमेदे दोष उच्यते श्यावोऽस्याऽऽहुतिमभ्यवहरति उदिते जुहोति तदिदं त्रेधि- श्रं निन्दावचनमिपि ५९

अनुशादोपपत्ेश्र ६०

भा०-पुनरुक्तदोषोऽभ्यासेनेति भ्रकृतम्‌ अनथक।ऽभ्यासः पुन- रक्तः अथवानभ्यासोऽन॒बादः # योऽयमभ्यासाक्ञिः भयमा- मन्वाह तिरुत्तमामित्यनुवाद्‌ उपपद्चतेऽथेवच्वात्‌ त्िवेचनेन दहि प्रथमोत्तमयोः पश्चदकषत्वं सामिधेनीनां मवति तथा मन्त्रा भिवादः-इदमहं ्रातव्यं पश्चदशरेण वाग्धज्रण बाधे योरस्मा दष्ट यं वयं द्विष्म इति पश्चदश्च सामिषेनौवेजमन्नोऽभिद्दति तदभ्यासमन्तरेण स्यादिति ६०

वाक्यविभागस्य चाभग्रहणात्‌ ६१ भा०-परमाणं शब्दो यथा छोके ६१

उदितहोमादिकमभ्युपेत्य स्वीढृत्यानुदितक्षेमादिकरणे पूर्वोक्तदोषकथनान्न व्याघात इत्यथः ५९

वृ ०-पीनरकत्यं परिहरति-च पुनरर्थे अनुबादोपपत्तः पुनन पौनस्वत्यम्‌। निष्मयोजनत्वे हि पोनरक्त्यं दोषः उक्तस्थले त्वनुबादस्योपपत्तेः भ्रयोजन- स्य संभवात्‌ एकादज्ञसाभिधेनीनां परथमोत्तमयोख्िरमिधाने.हि पञ्चदश्ञत्वं संभवति तथा पञ्चद्ञत्वं श्रयते-' इममहं भ्रातुव्यं पश्चदश्ञावरेण वाग्ब- जेण बाधे योऽस्पान्द्रष्ट यं वयं द्विष्मः ' इति ६०

०-अनुवादस्य साथकत्वं खोकसिद्धामेत्याह- वाक्यविभागस्यान॒वाद त्वेन विभक्तवाक्यस्याथग्रहणास्रयोजनस्वीकारात्‌ शिष्टैरिति र्षः रिष्ट हि विधायकानुबादकादिभेदेन वाक्यं विभज्यानुवादकस्यापि सप्रयोजनसं मन्यन्त बेदेऽप्येवमिति मावः ६१

# पुनरुक्त नाम तस्येवाथ॑स्यानङ्गाकृतविशेषस्य यत्पनवैचनं तत्‌ अनुवादो नाम श्रुतिसामान्यादङ्गीकृतविशोषस्याथ॑स्य वादः एवं संति उक्तदोषो भवतीति मावः

-----~ ~

क. &, च. `रावरे।

१४२ वात्स्यायनमाष्यविश्वनाथनृत्तिसमेतानि-- [अध्या° अष्ि०१]

भार-विभागश्च ब्राह्मणवाक्यानां जिविधः-

[के

[क 9 वल्य वादनुवादवचनर्वानयगति ६२ त्रिधा खदु ब्राह्मणवाक्यानि विनियुक्तानि विधिवचनान्य- ¢ [+ „९ यंवादवचनान्यनुबादवचनानाति ६२ भा०-त्र-- [4 ना + वाधातधपयकः ६३॥ यद्वाक्यं विधायकं चोदकं विधिः विधिस्तु नियोगोऽ- ुङ्ञा वा यथाऽग्निहोत्रं जुहृयात्स्रगैकाम इत्यादि ६३ [अत ५५ ~ स्तुतिनिन्दा पररूतिः पुराकल्प इत्यर्थवादः ६४ भा०-विपरेः फल्वादलक्षणा या प्रशसा सा स्तुतिः संप्रत्ययौर्थ [1] ~ (न [* (= © स्तूयमानं शरद्धधीतेति मरवरतिका फलश्रवणाल्वतेते सवे- जिता वै देवाः सवैमजयन्सवैस्याऽऽ्प्त्ये सर्वस्य जित्यै स्वमेवतेनाऽऽभओति सर्भ जयतीत्येवमादि अनिश्फल्वादो

वु०--वेदे वाक्यविभागं दशेयाति-मन््राब्राह्मणभेदाद्विधा वेदः तत्र बराह्मणस्यायं विभागः विधिवचनत्वेनाथवादवचनत्वेनानुवादवचनत्वेन वेदस्य विनियोगाद्विभजनात्‌ अथवा विनियोगाद्धेदात्‌ तथा विध्यादि- भेदा्ाह्मणमाग्ञिधेति शेषः ६२

वृ ०-तत्र वधिलक्षणमाह--इष्टसाधनतावोधकप्रत्यय समभिन्याहुतवाक्यं परिधिः अग्रिहोत्रं जुहुयात्खगकामः इत्यादि अर्थवादः-अर्थस्य भरयो- जनस्य वदनं विध्यथमर्ंसापरं वचनमित्यथः | अर्थवादो हि स्तुत्यादिद्रारा विध्यर्थं शीघं भृत्तये भरशंसति ६३

वृ ०--तत्रस्तुत्यादिभेदादथवादं विभजते-स्तुतिः साक्षद्िष्यथस्य भशंसा - यकं वाक्यम्‌ यथा-सवजिता वै देवाः स्वमजयन्सव॑स्याऽऽप्त्यै सर्व॑स्य जित्यै सवेमेवैतेनाऽऽ्नोति सर्र जयतीत्यादि अनिष्टबोधनद्रारा विध्यथेभषतैकं निन्दा एष वाव प्रथमो यज्ञानां यञ्ज्योतिशमीय एतेनानिषटवाऽन्येन यजते

१. घ, पाथा स्तु" ग. वाधरःस्तू' रख. घ, "जितो वै।

[ अभ्या०र्‌ अदहि०१] मौतमगप्रणीतन्यायसूत्राणि १४३

निन्दा वजेनौं॒निन्दितं समाचरेदिति एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्ठोमो एतेनानिष्टाऽन्येन यजते गर्ते पतत्ययमेवैत्नीर्यते वा प्रमीयते वा, इत्येवमादि अन्यकतै कस्य व्याहतस्य विधेवादः परक्रुतिः हुत्वा वपामेवग्रऽभ(- धारयन्ति अथ पृषदाज्यं तदु चरकाध्वय॑वः पृषदाज्यमेवाग्रेऽ- भिंधारयन्ति अ्नेः भाणाः पृषदाज्यं स्तोममित्येवमभिदधतीत्येव- मादि पेतिद्यसमाचरितो विधिः पुराकरप इति तस्माद्वा एतेन ब्राह्मणा बहिष्पवमाने सामस्तोममस्तौषन्योने यङ्ग मतनवामद इत्येवमादिः कथं परदरृतिपराकरपावथैवादा्रेति स्तुतिनिन्दा- वाक्येनाभिसंबन्धाद्धिध्याश्रयस्य कस्यवचिदयस्य द्योतनादथवाद इति ६४

विधिविहितस्यानुवचनमनुवादः ६५

भा०-विध्यनुवचनं चानुवादो षिहितानुवचन पुतः कब्दानुवा- दोऽपरोऽथौनुवादः यथा पुनरुक्तं द्विविधमेवमनुबादोऽपि

गते पतत्ययमेवेतज्जीयेते प्र वा मीयत इत्यादि पुरुषविशेषनिष्ठमिथोविरुद्- कथनं परकृतिः यथा--हुत्वा वपामेवाग्रऽमिघारयन्त्यथ पृषदाज्यं तदु चरकाथ्वयवः पृषदाञ्यमेवाग्रेऽभिघारयन्त्यप्नः प्राणाः पृषदाज्यमित्यभिदधती- त्यादि रेतिह्यसमाचरिततया कीनेनं पुराकल्पः यथा-तस्माद्रा एतेन पुरा ब्राह्मणा बहिष्पवमानं सामस्तोममस्तषन्यज्ञ प्रतनवामह इत्यादि ६४

व०- अनुवाद लक्षणमाह -- प्राप्तस्यानु पश्चात्कथनं सप्रयोजनमनुवाद्‌ इति सामान्यलक्षणम्‌ तद्विशेषो विधिविहितस्येति विध्यजुवादो विहितानुबाद्‌-

चार्थरादः प्रकारान्तरेण त्रिविधः--गुणवादोऽनुवादो भूतार्थवादश्चेति तत्र प्रमाणान्तरविरुद्राथोधको गुणवादः यथा--आदियो युप इति प्रमाणान्तरपराप्ताथ- बोधकोऽनुवादः यथा--अभ्ि्हिमस्य भेषजमिति प्रमाणान्तरविरोधतवाप्तिरहिताथ- बोधको मृतार्थवादः यथा--इनद्रो वृत्राय वज्ञपुयच्छदिति तदुक्तम्‌--विरोपे गुण~ वादः स्यादनुवादोऽवध।रिते भताथंवादस्तद्धानादथंवादक्चिधा मतः इति

9

१ख.घ. नाथा नि" 1 रस.वमवाचप्र। ग. ड. यज्जोति"। क. घन ग. व. च. भिधा" ।५ स. वर नं वा पू छ. मानसा"

१४४ वेल्स्यायनभाष्यविश्वनाथनृक्तिसमेतामि-- [अध्या० आद्ि०१]

किमर्थं पुनविंहितमनूचते अधिकाराथेम्‌, विहितमधिषृत्य स्तुतिर्बोध्यते निन्दा वा विधिक्षेषो वाऽमिधीयते | विहितानन्त- रार्थोऽपि चानुवादो भवति एवमन्यदप्युत्मक्षणीयम्‌ लोकेऽपि विधिरथेवादोऽनुवाद्‌ इति त्रिविधं वाक्यम्‌ ` ओदनं पचेदिति बिधिवाक्यम्‌ अथ॑वाद्वाक्यमायुवर्चो बलं सुखं प्रतिभानं चान्ने प्रतिष्टितम्‌ अनुवादः पचतु पचतु भवानित्यभ्यासः तिप पच्य- तामिति वाऽङ्खः पच्यतामित्यध्येषणार्थम्‌ पच्यतामेवति वाऽवधा- रणार्थम्‌ यथा लौकिके वाक्ये विभागेनाथग्रहणासमाणत्वमेवं वेदवाक्यानामपि विभागेनार्थग्रहणासमाणत्वै भवेतुमहैतीति ६५॥

नानुषादपुनरुक्तयोर्विशेषः शब्दाण्यासोपपत्तेः ६६

1.4

भा०-पुनरक्तमसाधु साधुरलुबाद इत्ययं बिरेषो नोपपद्यते ^ (8 # कस्मात्‌ उभयत्र हि भरतीता्थः शाब्दोऽभ्यस्यते चरितार्थस्य रशब्दस्याभ्यासादुभयमसाध्विति% ६६

शीप्रतरगमनोपदेशवदेश्यासान्नापिशेषः ६७ भा०-नानुवादपुनरुक्तयोरविक्षेषः कस्मात्‌ अथेवतोऽभ्यासस्या- नुवादभावात्‌ समानेऽभ्यासे पुनरुक्तमन्थ॑कम्‌ अथेवानभ्या- सोऽनुवादः शीघतरगमनोपदेशवत्‌ शीघ्रं शीघ्रं गम्यतां शीघ- तरं गम्यतामिति क्रियातिश्चयोऽभ्यासेनेवाच्यते उदाहरणार्थं

[4

त्यथः अयं चाथवादानुबादविभागो वरिधिसमभिव्याहतवाक्यानां तेन मूता- यैवादरूपाणां बेदान्तवाक्यानामपरिग्रहान न्युनता ६५

वृ०-- श्ङ्कते-शब्दाभ्यासस्य बोधिता्थकशब्दस्य योऽभ्यासः पुनः भरयो- गस्तस्योपपत्तः सच्वाद नुबादः पुनरुक्ताम भिन्त इत्यथः ६६

वृ ०-- समाधत्ते अनुवादस्य पुनरुक्तान्नानिशेषः अभ्यासादभ्यासस्य समयोजनत्वात्‌ तत्र दुष्टान्तमाह--शीघ्रेति यथा रोके गम्यतामित्युक्तवा

* प्रतीतारथशब्दाम्यासोऽैवादपुनरक्योः सामान्यम्‌ अतः प्रतीताथेशब्दाम्यासादुभ- यमसाथिति भवः |

१६. ति चत्र |

[ मेष्वा० आहि०१ ] गौतमभरणीत्यायसूत्राणि १४५

चेदम्‌ एषमन्योऽप्यभ्यासः पचति पचतीति क्रियानुपरथः . ग्रामो ग्रामो रमणीय इति ष्याप्निः। परि परि अरिगर्तेभ्यो षे, देव शति परिपभनम्‌ अध्यधि कुड्यं निषण्णापिति साभी प्यम्‌ तिक्तं तिक्तमिति मकारः एवमनुबादस्य स्तुतिनिन्दाे पविपिष्वधिकारार्थता विरितानन्तराथे्ता चेति ६७

भा०-करं पुनः प्रतिषेषहेतूद्धारादेव सब्दस्य प्रमाणस्ं सिभ्यति। अतथ--

मन्वायुददप्रामाण्यवच ततामा- एयमाप्तप्रामाण्यात्‌ &<

कि पुनरायुवेदस्य प्रामाण्यम्‌ यत्तदायुवदेनोपदिश्यतं कृत्वेष्माभेगच्छति, इदं बनेपित्माऽनिष्टं जहाति तस्पानुष्टीयमा- नस्य तथाभावः सत्याथताऽनिषमेयः मन्त्रपदानां विष- भूताशषनिपतिषेधायोनां भसोमेऽ्सर्य तथाभाष, पएत्पामाण्यम्‌ किडतमेतत्‌ ।. आ्वमामाण्बङ्तय्‌ किः बुनराप्नानां परापाण्यम्‌ साक्षात्कृ्तथमेता मूतदया यभाभूताभचिरूबाषयिषेति आप्ताः खलु साक्षात्छृतघमांण शं हतव्यम यमस्व हानिरैतुरिदमस्याधि- गन्तम्यमयमस्याधिगमरेतुरिति भूतान्वनुकम्पन्ते तेषां खल बै भणभृतां स्वयमनबबुध्यमामानां नान्व हुपदेश्षादवषोधकारण- मस्ति चनवबोधे समी्ाब्रजेनं धा मं वाऽकृतवा स्वस्ति. भावो नाप्थस्यान्य उपकारकोऽप्यसिति हन्त बयमेभ्यो यथादशीनं

पुनगेम्यतां गम्यतामित्यादि कमाविलम्बादिबोधाय्ुच्यते तथा ` अकृतेऽ. पाति ६७

वृ एवमपामाण्यसाधकं निरस्य पापाण्यं साधयति-- आप्तस्य वेद. कतुः मामोण्याद्थार्थोपदेशचकत्वद्विदस्य तदुक्तसवमरभाटक्थं तेन हेतुना वेदस्य

~---~---~-~--~-----------~--~~---+---

१ख.घर, षं चाह" ६९

१४६

वात्स्यायनभाष्यविश्वनायवृत्तिसभतानि-- [जष्वा० आिं०१]

यथामूतमुपदिशामस्त इमे. श्रुत्वा प्रतिपद्यमाना हेयं हास्यन्त्यधि- गन्तव्यमेवाधिगमिष्यन्तीति। एवमाप्तोपदेशषः। एतेन तिविधेनाऽऽ मामाण्येन परिगृहीतोऽनुष्ठीयमानोऽयैस्य साधको मवति एव- माप्नोपदेश्षः प्रमाणमेवमाप्ताः प्रमाणम्‌ खषटार्थेनाऽऽप्नोपदेश्ेनाऽऽ- यरवेदेनादृष्टाथो बेदभागोऽनुमातव्यः भमाणमिति आप्तुपरामा- ण्यस्य हेतोः समानत्वादिति अस्यापि चैकदेश्नो ग्रामकामो यजतेसयेवमादिष््ठासतेनालुभातव्यमिति लोके भूयातुपदे- शाश्रयो व्यवहारः रक्रिकस्यापयुपदषटुरुपेष््यायन्नानपरानुजि- धृक्षया यथामूताथविर्यापयिषया प्रामाण्यं तत्परिग्रहादा्तो- पदेशः भपाणमिति द्रषूमवक्तृसामान्याज्चानुमानं एवाऽऽना वेदाथौनां द्रष्टारः भवक्तार् एकाऽऽय्देदभमृतीनामित्याय्वेद- भरामाण्यबददप्ामाण्यमनुमातव्यमि#ति नित्यत्वाद्रेदवाक्यार्ना प्रमाणत्वे तल्ममाण्यमाप्तपरामाण्यादित्ययुक्तम्‌ शब्दस्य वाचक- त्वादथेमतिपत्तौ परभाणत्वं नित्यत्वात्‌ नित्यत्वे हि सम॑स्य सर्वेण वचनाच्छब्दार्थग्यवस्थानुपपत्तिः नानित्यत्वे वाचकत्व. मिति चेन्न लौकिकरष्वथैद्‌ शनात्‌ तेऽपि नित्या इति चेन्ानपो- पदेश्षादथेविसंवादोऽनुपपमनः नित्यत्वादधि श्षब्द्‌ः भमाणमिति अनित्यः इति सेदविकेषवचनम्‌ अनाप्नोपदेशो छोकिको नित्य इति कारणं वाच्यमिति यथांनियोगं चार्थस्य प्रत्याय नान्नामपेयश्षब्दानां रोके भ्रामाण्यं निस्यत्वास्मामाण्यानुषपत्तिः

भामाण्यमनुमेयम्‌ तत्र दृष्टन्तमाह--मन्त्रायु्वेदबदिति मन्त्रो विषा-

# तथा प्रमोगः-- वेदवाक्यानि पक्षक प्रामाण्यं साघ्यते वक्तविरेषामिहि-

वत्वान्मश्रायुर्वेदवाक्यवदिति

ड. थायो

{ भष्या०२्‌ आहि०१ ] गौतमभणीतन्यायसूत्राणि | १४७

यत्रार्थे नामधेयशब्दो नियुज्यते ोके सस्य नियोगसामध्यात्म- त्यायको भवति नित्यत्वात्‌ मन्वन्तरयुगान्तरेषु चातीताना- गतेषु संप्रदायाभ्यासप्रथोगाविच्छेदो वेदानां नित्यत्वम्‌ >।

दिनाक्षकः आयु्वेदभागश्च बेदस्थ एव तत्र संवादेन भामाण्यग्रहात्‌ तदु-

> अत्रेदं बोध्यम्‌--मन्वन्तरयुगान्तरषु तान्येव वेदवाक्यानि संप्रदायाम्थरासाविच्छेदेन परवर्तन्ते तदपेक्षया छकिकः; निया वेदाः इति प्रयुञ्जते निलयाः परैत इति यथा तु बास्तवनितव्यलपिक्षया तथा प्रयोगः | अनित्यलप्रमाणानमन्याहतल्वात्‌ नियं त्वौपचारिकमेव ननु अवौसूषेया वेदाः संप्रदायाविच्छेदे सति अस्ममाणकतैकलादा- त्वदिति चेत्‌ नेतयुक्तम्‌ पेरषेयत्वादिभिः प्रख्ये संप्रदायविच्छेदस्याङ्गीकारदिरे- षणासिद्धेः | किं किमिदमस्मयमाणकतैकत्वं नामाप्रमाणसिद्धकतुक्रत्वमाहोविदस्म- णगोचरक$कतम्‌ नाऽऽ्यः परमेश्वरस्य कतुः प्रमितेरभ्युपगमात्‌ द्वितीयः तथाहि-- किमेकेनास्मरणमभिप्रयते सवां प्रथमः | यो धमो जितमान- रषः ' इदयाधुक्तिष व्यभिचारात्‌ द्वितीयः सवौस्मरणस्यापेङञेङ्तुमशक्यतवात्‌ पौरपेयते प्रमाणसंभवाचच तथा प्रयोगः वेदवाक्यानि पैर्षेयाणि वाक्यवात्का- लिदासादिवाक्यवत्‌ वेदवाक्यान्याप्तप्रणीतानि प्रमाणले सति वाक्यलान्मन्वादिवाक्य- वदिति ननु वेदस्याध्ययनं सब गुैध्ययनपुवेकम्‌ वेदप्ययनसामान्धादुसाऽध्ययनं यथा इत्यनुमानं प्रतिसाधनमप्रे धावतीति चेत्‌ तदपि भारताध्ययनं गुषैष्ययनपुतैकम्‌ भारत,ध्पयनर+नं साप्रताध्ययन यथा ' इति आमाससमानयोग- ्षेमल्वात्‌ नयु तत्र व्यासः कर्तेति को ह्यन्यः पुण्डरीकाक्षान्महाभारतहृद्भवेत्‌ इयःदौ स्मर्यत इति चेत्‌ सम्‌ ऋचः सामानि जङ्गिरे | छन्दासि जि तस्मा- अजुस्तस्मादजायत ! इति पुरुषसूक्ते वेदस्य सकतृकत प्रतिपादनात्‌ . वि, -चानियः शब्दः सामान्यवचे सति अस्मदा दिबद्यन्दियप्रःह्यतादवटत्रत्‌ नन्विदमनुमानं एवायं गकार इति प्र्यभिक्ञाप्रमाणप्रतिहतमिति चेत्‌ तत्तच्छम्‌ टूनपुनजंतकेशदङित्कुन्दा- दाविव प्रत्यभिज्ञाया: सामान्यविषयतनेन बाधकलत्वाभावात्‌ ननु अशरीरस्य परमेश्वरस्य तास्वादिस्थानामावेन व्णोचारणासंमवात्कथं तत्मणीतव्ं वेदस्य स्यादिति चेत्‌ श्रुणु सभावतोऽररीरस्यापि तस्य भक्तानुप्रहा।थ॑र्ल।शरीरम्रदणसेमवः तस्मद्रेदस्यापौर. वेयत्ववाचोयुक्तिने युक्ता

---------------------

ड. तन नि

१४८ वास्स्यायनभाष्यविश्वनाथहत्तिसमेतानि- [ भभ्या० लाहि०२]

आ्षमामाण्याचच प्रामाण्यं रौकिकेषु शब्देषु चंतत्समानमिति ६८ इति शब्दविरेषपरीक्षाप्रकरणम्‌ इति वात्स्यायनीये न्यायमाष्ये दितीयाध्यायस्याऽऽ- दयमाहिकरम्‌ १॥

भा०-अयथा्थः प्रमाणोदेश्च इति पत्वाऽऽह-- चतुष्ठुमेतिद्या्थापचिंभ- वा्नवप्रामाण्यात

चतवायेव माणानि किः तदं पेतिहमथापत्तिः संभवोऽ- भाव इत्येतान्यपि भमाणानि ईपि होचुरित्यनिदिष्टमवक्तुकं

न्तेन बेदत्वाकच्छेदेन पामाण्यमनुमेयम्‌ आप्ते शृदीतं प्रामाण्यं यत्र बेद्‌- स्तादुेन वेदत््ेन भामाण्यमनुमेयमिति केचित्‌ ६८

इति शब्द विशेषपरीक्षापरकरणम्‌

इति श्रीविश्वनाथमहाचा्यद्रतायां म्यायसूज्त्तौ विभागपरीक्षानिरपे- क्षसाङ्करमाणपरीक्षणं नाम द्वितीयाध्यायस्याऽऽचमाद्िकम्‌

वृ०-अथ विभागसापेकषं परमाणपरक्षणं तदेव चाऽऽहिकायैः चत्वारि चात्र भकरणानि तत्राऽऽदौ चतुष्वपरीक्षाभकरणम्‌ अन्यानि तत्रतत्र वक्ष्यन्ते तत्राऽऽक्षपसूत्रम्‌ प्रमाणानां चतुष्टम्‌ भमाणत्वं॑नोक्तचतु- ष्कान्यतमलतन्याप्यमुक्तान्यद्त्तित्वात्‌ तत्रान्यवृत्तित्वं व्युत्पाद्यति--पेतिश्े- त्यादि पेतिद्यम्‌-- इति शोचुरित्यनेन प्रकारेण यदुच्यते तद्धि अनिर्दिष्- भवक्तृकं परम्परागतं वाक्यम्‌ यथा वटे वटे यक्ष इत्यादि तस्य चाऽऽ पोक्तत्वानिशयान्न शब्देऽन्तमीव इति भावः अथापत्तिः--अनुपपव्रमा- नेनार्येनोपपादककरपनम्‌ यथा वृष्ट्या मेघ्गानम्‌ वृष्ट्या सह मेधस्य

-----------------~~

१य.घ. ड. “नितानि कप्पानोक्तान्‌ इ“

[ अध्या० आ्ि०२ ] गौतमपणीतन्यायसूत्राणि १४९

मवादपारम्प्थमेतिद्यम्‌ अथादापत्तिर्थापत्तिः + आपत्तिः माघ्षिः भसङ्खः यंतराभिधीयमानेऽ्ये योऽन्योऽयैः प्रसज्यते सोऽ्ापत्तिः यथा मेधेष्वसर्सु दृष्टिने भवतीति भमत्र भस- ज्यते सत्सु भवतीति संमवो नाम--अविनामाविनोऽथस्य सत्ताग्रहणादन्यस्य सत्ता्रहणम्‌ बथा- द्रोणस्य सत्ताग्रहणा- दाढकस्य सत्ताग्रहणम्‌ , आढकस्य सत्ताग्रहणास्स्थस्येति अ-

वैयधिकरण्यान्न व्यातनिरिति नानुमानेऽन्तभावः संभवः-भूयःसहचाराधीन- ज्ञानम्‌ यथा संभवति ब्राह्मणे भिधा संभवति सदसे शतम्‌ अन्न स्याश्षिनापेकषितेत्याश्चयः अमाषस्तु-बिरोध्यमावह्ञानाधीनविरोध्यन्तरक-

+ अयं मावः--उपपायज्ञानेनोपपाद्ककद्पनमथापत्तिः | तत्रोपपायज्ञानं करणम्‌ | उपपादकक्ञानं फटम्‌ | येन विना यदनुपपन्ने तत्तत्रोपपायम्‌ यस्याभवे यस्यानुपपत्ति- स्तत्तत्रोपपादकम्‌ यथा-रात्रिभोजनेन विना दिवाऽमृज्ञानस्य पीनत्वमनुपपन्नमिति तादृशापीनघ्वमुपपायम्‌ यथा वा--रात्रिमोजनस्याभवे तादश्चपीनत्स्यानुपपत्तिशते रात्रिमोजनमुपपादकम्‌ | अथैस्याऽऽपत्तिः कस्पनेति षष्ठीसमासेन रात्रिभोजनकल्पनारूपायां प्रमितावर्थापत्तिशब्दो वर्तते | अधस्याऽऽपत्तिः कल्पना यस्मादिति बहुतरीहिसमासेन कलयना- करणे पीनतादिङ्ञाने वतैत इति फलट्करणयोरमयोर्थापत्तपदप्रयोगः सा चधीपततिरदि- पिधा दृष्टार्थापत्तिः श्रुताथीपत्िश्चेति | तत्र दष्टाथौपत्तिय॑था-पुरोवतिंन्यां शुक्ते इदं रजतम्‌ इति प्रतिपन्नस्य रजतस्व नेदं रजतमिति तत्रैव निषिध्यमानत्वं सयव सति अनुपपन्नमिति रजतस्य सद्धिं सखत्वायन्तामाववत्तवं वा भिध्यालं कल्पयति | शरुताथोपत्तिन।म यत्र शरुयमाणवाक्यस्व स्वार्थानुपपत्तिमुखेनाथान्तरकल्पनम्‌ यथा-तरति श्ोकपाप्मविदियत्र श्रुतस्य शोकशचब्दवाध्यस्य बन्धजातस्य॒ज्ञाननिवत्यतानुपपच्या बन्धस्य भिथ्यातरं कल्प्यते श्वुताधौपत्तिश्च द्विधा अमिधानानुपपत्तिरभिहितानुपप- त्तिश्च यत्र वाक्धकदेशश्रवणेऽन्यामिघःनानुपपच्याङन्वयाभिधानोपयोगिपदान्तरं कृयते तत्रामिधानानुपपत्तिः ¡ यथा द्रभित्यत्र पिषेहीयध्याहारः सभि!हेतानुप- पत्ति्तु यत्र वाक्यावगतोऽथऽनुपपनलेन ज्ञातः सनथीन्तरं कल्पयति तेत्र द्रव्या यथा--लर्गकामो योतिषटोमेन यजेतेदयत्र क्षणिक्रतयाऽवगतस्प उ्योति्टोमस्य सखगैता- धनवानुपपच्या मध्यवरिं अपुर कल्यत इति

2

य, ण्व, डः. यथि |

१५० षात्स्यायनभाष्यविश्वनायवृत्तिसमेतानि-- [अभ्या० आि०२]

भावो विरोध्यभूतं भूतस्य अविधमांनं बकं विद्यमानस्य वायश्रसंयोगंस्य प्रतिपादकं विधारके हि वाय्वभ्रसंयोगे गुरु- त्वादपां पतनकम भवतीति। सत्यम्‌ एतान प्रमाणानि तु प्रमाणान्तराणि १॥

भा०-परमाणान्तरं मन्यमानेन प्रतिषेध उच्थते सोऽयम्‌- शब्द ेतिद्यानथौन्तरभावादनुमानेऽर्थापत्ति- संवातवानथ।म्तराषास्चाप्रतिपेषः २॥

अनुपपन्नः प्रतिषेधः कथम्‌ आ्षापदेश्षः शब्द इति श्ब्दलक्षणमेतिह्यादूग्याबतेते सोऽय भेदः सामान्यात्संगृह्यत इति परत्यक्षेणाप्रतयक्षस्य संबन्धस्य प्रतिपत्तिरनुमानम्‌ तथा चाथोपत्तिसंमवाभावाः वाक्याथसंमतेययेनानभिदितस्याथैस्य भरत्यनीकमावाद्दइणमयौपत्तिरनु+मानमेव अत्रिनाभाववृत्या सेबद्धयोः समुदायसमुदायिनो; समुदायेनेतरस्य ग्रहणं सेभवः, तदप्यनुमानमेव असमिन्सतीदं नोपपद्यत इति विरोधित्वे भरसिद्धे

सपनम्‌ यथा नकुलाभावज्ञानेन नकृलविरोधिनो व्यालस्य कटपनम्‌ अत्रापि व्या्षिनौपे्षितेत्याङ्षयः अथवा कारणाभावादिना कार्याभावादि- ज्ञानमभावः भावनिष्ठव्यापतिरेवानुमानाङ्खमित्याञ्चयः वृ०-सिद्धान्तसूतरम्‌ प्रमाणचतुष्टयस्य प्रतिषेधः शब्दं रेतिद्यस्यान- ये.न्तरभावादन्तमीवात्‌ सामान्यत आप्तोक्तत्वहानसंभवत्‌ वस्तुत आप्तो तत्वज्ञानं श्राब्दे कारणं पितु आकाङक्षादिङ्गानम्‌ योग्यतापरमाधीना शाब्दभमेति अथपर्यादेरनुमानेऽन्तभावः उपपादककस्पनं हि विना व्या्नि- ज्ञानं संभवति वृष्टित्वादावपि मेपजन्यत्वग्याप्निरस्त्येव संभवोऽपि व्य्षिमूकत्वादनुमानम्‌ व्याप्त्यनपेक्षस्वे व्यमिचारदममाणम्‌ एवम-

+ अर्थापत्तिस्तु मेवेह प्रगणान्तरभिष्ते व्यतिरेकन्यातिबुद्धथ। चरितार्थ हि सा यतः |

~

क. च. तथाचाः

[ भध्या० आि०र्‌ ] गौतमपरणीतन्यायसूत्राणि १५१

कायोनुत्पत्या कारणस्य प्रतिबन्धकमनुमीयते सोऽयं यथार्थ एव ममाणोदेश्च इति सत्यम्‌ एतानि भमाणानि तु प्रमा- णान्तराणे इत्युक्तम्‌

भा०-अत्राथोपत्तेः प्रमाणाभावाभ्यनुज्ञा नोपपद्यते तथादि-- श्यम्‌ अथापत्तिरपरमाणमनेकान्तिकत्वात्‌ अस्स मेधेषु वृष्टिनं भवतीति सत्स॒ भवतीत्यतद्‌ थादा- पद्यते सत्स्वपि चेकदा भवति सेयमथीपत्तिरममाण- मिति॥३॥ भा०-नानेकान्तिकत्वमथापत्तेः--

अनर्थापत्ताव्थापसयक्भिमानात्‌ असति कारणे कार्यं नोत्पव्रत इति वाक्यास्त्यनीकयतोऽ- 4

येः सति कारणे कायैमुत्पद्यत इत्यथादापदयते अभावस्य हि भावः प्रत्यनीक इति सोऽयं कार्योत्पादः सति कारणऽथादा- पश्चमानो कारणस्य सत्तां व्यभिचरति खल्वसति कारणे कार्यमुत्पद्यते तस्माननिकान्तिकी यत्तु सति कारणे निभित्त- अतिबन्धास्कार्य ` नोत्पद्यत इति कारणधर्पोऽसौ त्वथौपत्तः भमेयम्‌ किं तहयेस्याः मेमयम्‌ सति कारणे का्यमुत्पद्यत इति योऽसौ कार्योत्पादः कारणस्य सत्तां व्यभिचरति एतदस्याः

[>

भावो व्यक्षिसापेक्षोऽनुमानम्‌ अभावनिष्ठव्यापषैधानुमानाङ्कत्वे विरोध इति भावः २॥

वृ०-सति अथपततः पामाण्ये बहिभीवान्तमौवचिन्ता तदेव तु नास्तीति तटस्थः शङ्कृनते-असाति मेषे वृष्टिनं भवतीत्यनेन सति भेये दृष्टिभवतीत्य्थीपत्ति- विषयः तन्न प्रामाण्यम्‌ सत्यपि मेषे ृष्टवभावादनेकान्तिकत्वात्‌ ॥२॥

वृ०-समाधत्ते-अथपत्ेननेकान्तिकत्वमिति शेषः असस्मु मेधेषु बुष्टिरेत्यनेन सति मेधे वृष्टिरिति तन्न वृष्ट्या मेघज्ञानमभिमतम्‌ यत्र मेधे वृष्टहञान तज्रानथोपत्तावथोपत्ति्चमः चैतावता भरामाण्यविरोधः

ग्‌. इ, हि वाक्यात्।

१५२ वैत्स्यायनमभाष्यविश्वनाथदत्तिसमेतानि-- [ भध्या० आदहि०२]

भमियम्‌ एवं तु साति अनयौपत्ताव्थापस्यमिमानं कृत्वा भ्रतिषेध उच्यत इति दृष कारणधर्मो शक्यः प्रत्याख्यातुमिति ॥४॥ [किकित्‌ (भ [र प्रातषधप्रामाण्य चरन कान्तिकवात्‌ ५॥ भा०-अथापात्तिनं प्रमाणमनेकान्तिकत्वादिति वाक्यं प्रतिषेधः = | [क (9 तेनानेनाथोपत्तेः प्रमाणत्वं प्रतिषिध्यते सद्धाश्वः | एवमने-

कान्तिको भवति अनैकान्तिकत्वादपरमाणेनानेन कथिद्थः प्रतिषिध्यत इति ५॥

भा०-अथ मन्यसे नियतविषयेष्वर्थपु स्वविषये व्यभिचारो भवति प्रतिषेधस्य सद्धावो विष+यः | एवं तदि--

तस्रामाण्ये वा ना्थाप- त्यप्रामाणण्यम्‌

अर्थापत्तेरपि कारयोत्पाेन कारणसत्ताया अव्यभिचारी

च्याप्त्यादिभ्रमादृभ्रमानुमितिदशैनादनुमानस्याप्यपामाण्यापततेननेकान्तिकत्व- रथापत्तेरितिभाष्यस्थावतारणिकां सूत्रादौ केचििखन्ति

व॒ -प्रतिबन्धिमप्याई-त्वदुक्तरीत्या त्वदीयप्रतिषेधस्याप्रामाण्यं स्यादनं- कान्तिकत्वात्‌ यत्र कुत्रचिदनेकान्तिकत्वस्य प्रतिभेधासाधकत्वादनकान्ति-

त्‌॥ ५॥

वृ ०-अथ यत्र कुत्रचिदनेकान्तिकत्वं दोषाय रितु स्वविषये, इति यदि तदाऽथापत्तेरपि नप्रामाण्यमित्याह अनकान्तिकत्वस्य स्वविषये साधक-

--------- ------------ ------~-------~-----

४।

# ननु सत्तप्रतिप्रधः कथं नेति चत्‌ शण यस्मादर्थापततिविंेषः प्रतिषिध्यते नत्वथापत्तिमत्र तेन सत्ताया अप्रतिपरेधादनैकान्तिको भवतीति भावः + अयं भवः- उक्तमरतिषेषस्य सत्यं विषयः रितु प्रमाणत्म्‌ | सोऽयं स््त्िषये विद्यमानो नानकान्तिको भवितुमहंति अनैकान्तिको हि ज्ञेयो यः स्ठिषरयतञ्जातीयान्य- वत्तिः हयनकान्तिक प्रमाणमस्ति तस्मानननिकान्तिकः प्रतिषेध इति > यदि स्वविषयतञ्जातीयान्यद्ृत्तिसकान्तिक इत्युच्यते तर्हिं अर्थापत्तिरपि अनैकान्तिकी नं भवति हततत कारणे कायमुयद्यमान इष्टमिति भव्रः |

जध्या०२्‌ जद्ि०र ] गौतमभरमीतन्यायसूत्राणि १५३ विषयः कारणधम निभित्तयतिबन्यतकायानुत्पादक्स- मिति \॥ ६॥

भा०-अमाव्रस्य तहिं परमाणभावाभ्यर्‌ज्ञा न॑स्ते कयमिति-- ^ ~~ नक्कपविप्रामाण्यं प्रमयाष्द्धः अभावस्य भूयसि भमेयं रोकसिंद्धे वैयात्यादुच्यप-नाभा- वमामाण्यं पमेयासिद्धरेति॥ भा०-अथायमथेवरत्वादरयेकदेश उदयते -- लाक्षतष्वरक्षणलक्षितलादरक्षि- « ~ २८ तानां तत्ममेयसि{द्धः < तस्याभावरस्य सिध्यति प्रमेयम्‌ फथम्‌ रक्षितेवु चासःसु अनुपादेयेष, उपदेयानामरक्षितानामलक्षणटक्षितत्बाह्वक्षमाभा- बेन छक्षितत्वादिति उभयसंनिधावलक्षितानि' बारसस्यानयेति

----~--- - --~ -~-~----~-*~------------*---~---------~ ~~

त्वाद्यदि स्बहेतोः प्रामाण्ये मन्यसे तदाऽ्ापत्तेरपि ` सव्रिषये प्रामाण्य मिति॥\६॥

०-अभावस्य भ्रमाणेऽन्तमोवं इति तटस्थः शङ्कते -अमावनामकं भमाणं तदा स्याद्यदि तस्य पेयं सिध्येत्तदेव तु नास्ति अभाव्रस्य तुच्छ

त्वान्न तत्र परमाणप्रवत्तारात भ्रः ७॥

ट०-सिद्धान्तसूत्रम्‌ तस्याभाव्रभमाणस्य प्रयसिद्धिः { सावधानो दिर्दिशः कि तस्पमेर्यामित्य नाऽऽह - रक्ितेष्विति ¦ लक्षितेषु घटादिष्वलक्ितानां तस्र- मेयसिद्धिः अकुक्षितानां कथं प्रमेय॒त्वमत अआई--अटक्षणलकषित्वा्िति यद्यप्यभावस्य गुणकमादिभिेक्षणं न. संभवति तथास्प्यलक्षमनैव तद्क्षितं

~ --~ ~~~ -------------

नमावः! प्रमाण विषयाभावात्‌ यत्रविषरयं तदप्रमाणम्‌ यथा गशब्दोऽश्वप्र- पतिपादने तथा चाभावः तस्मादपरमाणामेया्चयः

न-~---------------------~--------- > ~= ~---- 0

९क.भ. च. व्रैजःत्ा। रक, ग, ड, च, °सिद्धेः॥८॥ त° २३

१५४ षात्स्यायनभाण्यविन्वनाथदसिसमेतानि-- [ अध्या महि}

भंयुक्तो येषु वासःसु लक्षणानि यत्रन्ति तानि लक्षणाभावेन अतिपद्यते प्रतिपद्च चाऽऽनयति। प्रतिपत्तिहेतुशच भमाणमिति ॥८॥

अत्यथ नाभा इति चेन्नान्पलक्षणोपपत्तेः

भा०-यत्र भूत्वा रिचिन्न भवति तत्र तस्याभाव उपपद्यते अलक्ितेषु वासःसुं लक्षणानि भूत्वा भवन्ति। तस्मात्तेषु रक्षणाभाबोऽनुपप्न इति नान्यलक्षणोपपत्तेः यथाऽयमन्येषु वासःसु रष्षणानायुपपचत पर्या नैवमरक्षितेषु सोऽयं लक्ष- णाभाव्रं पर्यन्नमयिनारथं प्रतिपद्यत इति

तत्तिद्धरटक्षितेष्यहेतुः १०

भा०-तेषु वासम्सु खक्षितेषु सिद्धर्विद्यमानता येषां भवतिन तेपामभ.वो लक्षणानाम्‌ यानि लक्षितेषु व्रियन्ते टक्षणानि तेषामलक्षितेष्व भाष इत्येतु; यानि खलु भवन्ति तेषामभावो अ्याहत इति १०

लक्षणावस्थितापेक्षासिद्धः ११ भार-नघ्रूमो यानि रक्षणानि भवन्ति तषाममाव इति तु केषु-

वार

चिद्क्षणा्यवस्थितानि अनवस्थितानि केषुचिदपेक्षमाणो येषु

भवति अनीलमानयेत्युक्ते नौखाभागो हौतरव्यावर्तकतया रक्षणमतोऽभावोः नापरामाणिक्‌ इति भावः

०-आक्षिप्य समाधत्ते-- भसति प्रतियोगिन्यभावो वक्त शक्यते सतिः भतियोगिनि कथं तदभाव इति चेत्‌ अन्यत्र लक्षणेन सच्वेनाथौ- सवियोगिन उपपचेरभावोपपत्तेः हि तत्रैव प्रतियोगिनः सत्वपयक्षि- तम्‌ ९॥

०-शङ्नते--लकितेषु क्षणस्य तत्सिद्धेवयीवतेकत्वसिदधेरलक्षितेष्वभवे- ष्वहेतुरहैतुत्वं व्यावुत्यहेतेत्वम्‌ अभावस्य रक्षणाभावानिःस्वरूपस्य श्यावतेकत्वापिति भावः १० इ०-समाधत्ते-पून॑पक्षो युक्तः प्रतियोगिनो रक्षणस्य यदवस्थितमव-

---~~--------~-----

१६. च. सु ख. ष, शगु अष्टः

[ मध्वा० आहि०२ ] गौतमप्रणौतन्यायसूज्राणि | १५५

लक्षणानां भावे प्यति तानि टशक्षणाभावेन प्रतिषथत शति ११॥ प्रागुतत्तेरमभवोपपततेश्च १२॥

मा०-अमावद्ैतं खलु भवति माक्‌ चोत्पत्तेरविश्चमानता उत्पन्नस्य चाऽऽत्मनो हानादविच्मानता तत्रारक्षितेषु वासःसु प्रागुत्पत्ते रविद्यभानतालक्षणो रक्षणानापमावो नेतर इति १२॥

इति परमाणचतुषटूमकरणम्‌

भा०-' आप्तोपदेशः शब्दः १।१।७) इति प्रमाणमावे विशेषणं व्रवता नानामकारः शब्द इति ज्ञाप्यते तस्मिन्सा- मन्येन विचारः - किं नित्योऽथानित्य इति ' बिमरेदैत्वनुयोगे विप्रतिपत्तेः संशयः + आकराशगुणः शब्द तरिभूरनिं > त्योऽ- भिव्यक्तिधमेक = इत्येके गन्धादि सदृततरव्पेषु संनिविष्टो गन्धादिवदवस्थितोऽभिव्यक्तिधमक “+ इत्यपरे आकाश्गुणः

स्थाने तस्यापेक्षया तादृशसिद्धेः अयमथः - प्रतियोगिखरूपह्ञानादेवाभाव- स्वरूपनिरूपणसंभवान्नामावरक्षणापेक्षति भावः ११॥

वृ ०-मेयसिद्धिरिति मण्डूकप्टुत्याऽनुवतेते प्रतियोगेन उत्पत्तेः भाक्‌, अभावस्य)पपत्तेरुपम्भाद्घटो मविष्यतीत्यादिप्रागभाव विषयकमरत्यक्षस्य सा. स, किकत्वादिति भावः चकारेण ध्व॑सादेरपि पत्यक्षसिद्धतं समु्ीयते चे षाया निग्योपारत्वेन प्रामाण्यम्‌ वस्तुतो छिप्यादैवत्साङ्कतिकत्वात्तस्या अप्यनमाने शब्दे वाऽन्तमाव इति १२॥

इति पभमाणचतुषटपकरणम्‌

कानना जक

षृ °-वेदस्य प्रामाण्यमाप्तमामाण्यास्सिद्धम्‌। वेदं युज्यते वेदस्य नित्यत्वा

# आप्तोपदेशः इत्याकारकमित्य्ेः | + अस्य सू्रवेन लेखः क्चिदूटदयत > अत्रायं प्रयोगः-शग्भो निलोऽभिनङ्यदाधरैकदरव्यद््तित्वादाकःाशगतमहच्ववदिति सोऽयं नियः सनभिग्यक्तिधमी स्पाभिन्पञ्च 1; सेयोगविभागनादाः | = मीमांसकाः + स्याः

१५६ वात्स्पायनभाष्यविनश्वनाथदत्तिसमेतानि-- [ अध्या० आद्धि०२]

शब्द उत्पत्तिनिरोधधेको बुद्धिवदित्यश्रपरे महाभूतसंश्षोभनः शब्दोऽनाभ्रित उत्पत्तिधभेको निरोधधमेक + इत्यन्ये अतः संक्षयः किमत्र ततत्वमिनि अनित्यः शब्द इत्युत्तरम्‌ कथम्‌--

आदिमच्ादेन्दिपकलवात्छृतकवदुप चारा १३

आदिर्योनिः; कारणम्‌, आदीयतेऽस्मादेति कारणवद्‌><नित्यं दृष्टम्‌ संयोगविभागजश्च ब्दः कारणवच्वादनित्य इति | का पुनरियमथेदेश्चनाः कारणव्रदिति उत्पत्तिषमेकत्वादनित्यः कब्द्‌ इति भत्वा त्राति विनाशधमक इति सांशयिकमेतत्किमुत्प- ्तिकारणं संयोगविमागौ अन्दस्याऽऽहोस्विदभिग्यक्तिकारणमि- त्यत आह-रेन्द्ियकत्वात्‌ इन्दरियमत्यासत्तिग्राह् रेन्धियकः क्रिमय व्यञ्जकेन समानदेकोऽभिष्यज्यते रूपादिवत्‌, अथ संयो- गजाच्छब्दाच्छब्द्सेताने सति भ्रात्भत्यासन्नो गृह्यत इति

दित्याश्चहुमयां बणोनामनित्यत्वाकथं तत्समुदायरूपस्य वेदस्य नित्यत्वमित्या ज्येन शब्द्‌ानित्यत्वभरकरणमारमते तत्र सिद्धान्तसूतरम्‌ शब्दोऽनित्य इत्या- दिः आदिमस्वात्सकारणक्रतयात्‌ ननु सकारणकत्वं कण्ठतारवाद्भिघाता- देव्य॑ञ्ञकत्वेनाप्युपपत्तेरत' आह - रेन्दियकत्वादिपि सामान्यवचे सति बहि- रिन्द्ियजन्यलेकिकमत्यक्षविषयत्वादित्यथः। पएरे तु-रेन्दरियकत्वं रोकिक- भत्यक्षवरिरप्यत्वम्‌ सामन्यसमवाययोस्तु तथात्वम्‌ जातित्वादिना विश ष्यत्वस्भवेऽपि जाफित्वादेरपरत्यक्षत्वान्न व्यमिचारः मनस इन्द्रियत्वाभावाच्र नाऽऽत्मनि व्यभिचारः आत्मन पद्दियकत्वाभावद्त्याहुः अभ्रयोजकत्वमा- शङ्क्याऽऽह-कृतकरेति छृतक्रे घटादौ यथोपचारो ज्ञानं तयेव का्यत्वभकारक- भ्रत्यक्षविषयत्वादित्यथैः तथा काय॑त्वेनानाहायसाभैरोकिकमत्यक्षत्रखाद- नित्यत्वमेव सिध्यति केचित्तु- उपचाराद्विनाक्िस्वात्छृतकवरिति दृष्टान्त

# वैरोप्रिकाः | + गौद्ध: > उर्प्रतिनाश्रान्तराटपरिच्छनवस्तुसत्ताऽनिधयता | उव्पत्तिनश्ञान्टराटापारच्छना वस्तुसत्ता नियता | प्रगभावव्रधसाभावसंबन्धिप्वमनि- व्यत्वमिति युक्तत्‌ भावामवरयोः सेवन्धस्य दुर्निखूपघयात्‌ उवपत्यनन्तरं विनाश्चतः प्राव चप्रागमव्प्रघ॑सयोरमत्रेन तदान'तनवस्तुनोऽनियलन्प्वहरायु पतच |

[ भध्या० भाहि०२] गौतमपरणीतन्यायसूत्राणि १५७

सेयोगनिदत्तौ शब्यग्रहणाम व्यञ्जकेन समानदेक्स्य प्रह णम्‌ दारुवने दारुपरडसंयोगनिवृत्तौ दूरस्थन शब्दो ग्र्यते व्यजञ्जकाभावे व्यङ्गस्य ग्रहणं भवति तस्मान्न व्यञ्जकः संयोगः। उत्पादके तु संयोगे संयोगजाच्छब्दाच्छम्दसंताने सति भ्ोत्रमत्यासन्नस्य ग्रहणमिति युक्तं संयोगनिवृ्तौ शब्दस्य ग्रहण मिति इतश्च शब्द उत्पद्यते नाभिव्यज्यते कृतकवदुपचारात्‌ तीव्रे मन्दमितिदृतकमुपचयेते तीव्र सुखं मन्दं सुखं तीव्र दुःखं मन्दं दुःखमिति उपचयते तीव्र; शब्दो मन्दः # शब्द इति

व्यञ्जकस्य तथाभावाद्रहणस्य तीत्रमन्दतारूपव्रदिति चेन्ना- भिभवोपपत्तेः संयोगस्य व्यञ्जकस्य तीत्रमन्दतया शब्दग्रह णस्य तीव्रमन्दता भवति तु शब्द भिद्यते यथा प्रकाशस्य तीव्रमन्दतया रूपग्रहणस्येति तच्च नेवम्‌ अभिभवोपपत्तेः तीत्रो भेरीशब्दो मन्दं तन्न््रीशब्दमभिमवति मन्दः।नच शब्दग्रहणमभिमावकप्‌ शब्दश्च भिद्यते शब्दे तु मिद्यमनि युक्तोऽभिभवः तस्मादुत्पद्चते + शब्दो नाभिव्यज्यत इति

अभिममरानुपपत्तिश्च ग्यञ्जकसमानदे ्गस्याभिव्यक्तौ प्रप्त्य- भावात्‌ व्यञ्जकेन समानदेशाऽभिव्यञ्यते शब्द्‌ इत्येतस्मिन्पके नोपपद्तेऽभिभव्रः नहि भेरीशब्देन तन्द्रीस्वनः प्राप इति

अप्ाप्तेऽभिभव इति वेच्छब्दमात्राभिमवपरसङ्कः अथ मन्य- तासत्यां प्राक्ठावमिभवो भवतौति एवं साते यथा मेरीशब्द्‌ः

इति परं तु--कृतकवबदुपचारत्रृतकसुखदुःखादबद्ग्यव्रहमरात्‌ यथा हि

# तथा प्रयोगः-अनिव्यः शब्दस्तात्रमन्दशब्दनिषपत्वात्सुखवदिति + ननु शब्दस्थैकत्वऽपि निभित्तमेदादुम्रहणभेदः , प्रहणमेदाच।भिभव इति चेत्‌ एकत्र म्रहणम॑दस्याद्ए्वात्‌ अन्यथा नियं ग्रहणमेदापर्तेः | ततश्च ° मिन्नः) अभेन्नः इति भिनाभिनप्रस्ययो स्याताम्‌ प्रहणये'युणपदसंभवादमिमवानुपपततेश्व | तस्मद्धियते शद:

= ~

~ ---- --------------------->*

१. क्र ।२क.ए.च.° ब्दुः क(यत्तः।

१५८ भात्स्यायनमाभ्यविश्वनायवृत्तिसमेतानि-- [ मभ्या० आदि ०२]

कंचित्तन्बरौस्बनमभिभवति एवमन्तिकस्थोपादानमिवे दबी यस्थो- पादानानपि तन्तरीस्व॑नानभिमवेत्‌ ¦ अप्रपतिरविशेषात्‌ तत्र कृवि- देव भेर्यो प्रणादितायां स्वरोकेषु समानकाखास्तन्त्रीस्वना शरुयेरन्निति नानाभरतेषु शब्द संतानेषु सत्स श्रो्मत्यासातते- भावेन कस्यचिच्छब्दस्य तीव्रेण मन्दस्याभिभवो + युक्त इति। कः पुनरयममिभवो नाम प्राह्मसमानजातीयग्रहणकृतमग्रहणम- भिमवः यथा--उर्काभकाश्चस्य ग्रहणाहैस्याऽऽदित्यम्रकाशे- नेति १३॥

पटापाव्रसामान्यनित्यवानित्य- ६।८य नित्य दु चारा = १४

भार-~न खदु आदिपत्वादन.यः श्ब्दः। कस्मात्‌ व्यमिचारात्‌ आदिमतः खलु घटाभावस्य दृं नित्यत्वम्‌ कथमादिमान्‌ कारणविभागेभ्यो हि घटो > भवति कथमस्य नित्यत्वम्‌।

-----~--*

सुखादौ तीव्रमन्दादिव्यवहारः शब्दऽप्येवं तु नित्ये तथेत्याह; १२

वृ ०-यथाभरुते हेतूनां व्यभिचास्माशङ्कते- नोक्ता हेतवो घटाभावस्य धटध्वंसस्य नित्यत्वादविनाश्ित्रादादिमच्ं व्यभिचारि पेन्दियकत्वं सामान्ये

# नच शब्दानां विभुतेन नायं दोष्र इति वाय्पम्‌ तथा सति एकन्यञ्ञकसंनि- पते सन॑कन्ोपठन्विप्रसङ्गात्‌ | तीतरेण मन्दस्याभिमवाभ्युपगमे समैशब्दनां समानदेश- वच्छङ्लकशब्देन धाणाशन्दामिभवादरणारब्दस्याश्रवणप्रसङ्गः स्यात्‌ तस्नच्छम्दा भिद्यन्त एतेति बोध्यम्‌ + ननु शब्दसंतानाभ्युपगमे तेषु पूर्वेण शब्द्‌ उत्तरेण शष्ट इति दिष्देशप्रययानुपपत्िः कर्ण॑रष्कुटीप्रयासन्नस्यैव प्रहणादिति चेत्‌ मेवम्‌ तस्येपादाननिभित्तकल।त्‌ यानि हि शब्दकारणस्य स॑योगस्यानुग्रहकाराणि निमित्ताने दिग्देशवन्ति तेषां निमित्तानां मेदादिगधशमेदप्रययः अत एव त्य प्रहण एव पृतोदि- प्रययो नान्यथेति सिष्य गीति भावः = पूर्वहेतृनामनैकान्तिकलज्ग.पनमेतपसूत्राथ; ¢ >€ नञ्यतीयर्धः |

१क.म द्‌ नमपि। ९फक ख, "स्वनमभि। म. 'भनिः।

[अष्या० भा्ि०र्‌ ] गोतममणीतन्यायसूम्राणि १५९

योऽसौ कारणविभागेभ्यो भवति तस्याभावो भवेन कदाचिल्निवत्यंत इति यदप्यैन्द्रियकत्वात्तदपि व्यभिचरति ेन्दियकं सामान्यं नित्यं चेति यदपि कृतकवदुपचारादिति तदपि व्यभिचरति निस्येष्वनित्यवदुपचारो दृष्टः यथा दि भवति वृक्षस्य पदेशः कम्बलस्य प्रदेश एवमाकाशस्य भदेश आत्मनः प्रदेश इति भवतीति १४॥

त्भ्षाक्यानानात्वपिभागादव्यभिचारः १५

भा०-नित्यमित्यत्र किं तावत्तचम्‌ आत्पान्तरस्यानुत्पक्तिधम- कस्याऽऽत्महानानुपपत्तिरनित्यत्वं तच्चाभावे नोपप्यते भाक्तं तु भवति # यत्तत्राऽऽत्मानमहासीचद्धूत्वा भवति जातु तत्पुनभ॑वति दत्र नित्य इव मित्यो घटाभाव इत्ययं पदाथ इति तत्र यथाजातीयकः शब्दो तथाजातीयकं कार्य िचि- निर्यं दृश्यत इत्यग्यभिचारः १५॥

व्यभिचारि निस्येष्वप्यनित्यत्रदृ पचारात्‌ यथा-घटाकाशमत्पननम्‌, आः सुरी जात इत्यादि १४॥

वु०-परथमे व्यभिचारं परिहरति--तच्वस्य पारमार्थकस्य भाक्तस्य नानात्वस्य भेदस्य पिभागाद्धिवेकान्न व्यभिचारः ध्वंसे हि उत्पत्तिमत््ररक्षण- मादिमच्छं तैकालिकत्वरूपनित्यस्वाभावरूपं चानित्यत्वमस्त्येव वेनाश्चित्रा- न्नित्यत्वपौपचारिकमतो व्यभिचारः आदिमं भरागभावावाच्छनसच्व चैतदभाव इति वाऽथ॑ः १५॥

# भक्तत्वमेव सष्टयति- यत्तत्रेयादिना अयं भावः-यद्घटादि वस्तु स्सखरूगम- हासंीत्तत्वल्तपद्य नश्यति कदाचिदपि पुनरूपदयते एवरं॑च घटादिष्वंसस्योत्प+ िसचेऽपि नाश्चाभावद्यनियसाद्द्यान्नित्यो घटामाव इति भाक्तः प्रयोग इति

------------

१ख.१, इ.° तिएतः।२क,. ड. तथानि"। क, च. त्त्यर्थवः

8० वात्स्यायनभाप्यविश्वनायवृत्तिसमेतानि-- [अष्या० जहि०२]

भा०-यदपि सामान्यनिव्यत्वादिति, इन्द्रियप्रत्यासत्तिग्रा्यमेन्धिय- कमिति- सेतानानुमानविशषणात्‌ १६ निरैयष्वन्यमिचार इति प्रहृतम्‌ नेद्धियग्रहणसामथ्ाच्छ- ब्दस्यानित्यत्वं किं तदीन्द्ियमरत्यासततिग्राद्यत्वात्सतानानुमानं तेनानित्यत्वमिति १६ भा०-यद्‌पि गित्येष्वप्यनित्यत्वव ( स्यव ) दुषचारादिति न-- कारणदुव्यस्य प्रदशशनब्डनाभधनान्न- स्पष्वप्पव्यणिचार इति १७ एवमाकाञ्चपदेश आत्पप्रदेश इति नात्राऽऽवाश्चात्मनोः कार- णद्रव्यमभिपीयत यथा कृतकस्य कथं ह्यनिद्मानमभि- ध।यते अविद्यमानता प्रमाणतोऽनुपर्ब्धेः तहिं तत्राभिधीयते सयोगस्यान्याप्यद्त्तित्वम्‌ परिच्छिन्नेन द्व्येणाऽऽकाञ्चस्य संयोगो नाऽऽका्चं व्यामरोति अव्याप्य वतत इति तदस्य कृतकेन द्रव्येण सामान्यम्‌ घ्यामल्कयोः संयोग आश्रयं व्याम्मोति सामान्यकरता + भक्तिराकाश्स्य पदेश्च

वृ ०-दितीये व्यभिचारमुद्धरति--सतानस्यानुमानेऽनुमितिक्ररणे णिङे विशेषणात्‌ संतानः संतन्यमान एकधमोवच्छिन्नत्वेन ज्ञायमानस्तेन सामा- न्यवच्ये. सतीति विक्षेषणीयमिति १६

वु ०-तुतीये व्यभिचारं वारयति--आकाशे हेतुनास्त्येव आकशे प्रादेषि

+ अयं मावः-- आकाश्ञाप्मनोरिभुयेन निलयवेन तदाधार तत्कारणघ्य चासंभवादेतदन्यतरस्यैव प्रदेशपदाभतवात्तयोवेस्तु तः प्रदेश।सभव इति संयोगाम्प्यद्त्ति त्वसामान्यमूलकस्तत्पदेशन्यपदेश्षः | ननु किमिलयाकाशप्रदेशा भाक्ता इष्यन्ते पुनस्त- त्वेत एवेति चेत्‌ मेवम्‌ वस्तुत इष्यमाणानां तेषामाकाशिख आकाश्नानावप्रसङ्कः स्यात्‌ अतदप्मिकले तस्ररूपं किमिति वक्तु शक्यते आधारत्वकारणघ्रयोद्‌पित- तवादन्यस्य चाप्रसिद्धतवात्‌ संयोगं प्रदेशावच्छिन्नतवव्याप्यमिति सप्रदशत्वमाकाशस्य सिध्यतीति वाच्यम्‌ परमाणुद्रयसंयोगे व्यभिचारात्‌ नाऽऽकाशस्य निष्प्देरातवे

=

तद्रतश्चब्दः सवरुपरम्यतेते वाच्यम्‌ | शन्दस्याग्याप्यब्रत्तित्वान दाप इ।त

१क.ग. ड. च. ल्मे व्य"

[ भधा०र्‌ आदिर ] भौतमग्रणीतन्यायसूत्राणि | १६१

ति अमेनाऽऽ्त्मपदेशो भयार्तः सयोगवच ऋन्दवुद्धधादी- नामग्याप्यवृत्तित्वमिति परीक्षितं तोत्रमन्दता कषब्द- त्वं भक्तेङरनेति कस्मात्पुनः सू्॑कररस्यास्मिन्नयं सूत्रं श्रयत इति क्ीलापिवं भगवतः सूत्रकारस्य बहुष्वभिकरणेपु कै निष्परदेशत्बमक द्रस्य समदेतय का्यद्रन्यस्येति पक्तौ च॑ व्यवस्थापयति। तग्र श्राल्लसिद्धान्तात्तत्वावभारणं प्रतिपत्तु पहेतौति मन्यते शास्रसिद्धान्तस्तु - न्याषसमारूवातमनुमतं बहुश्नालम- नुमानमिति अथापि लखिवदमरस्ति, शटदं नास्तीति कुत एत. रपरतिपत्तव्यमिति परक्माणत उपरन्परनुपरञ्भेथति १७ भात०-अविच्मानस्तहिं षब्दः--

= प्रागुचारणादनुपटन्धरावरणायनुष- खभ्पेश्व १८ धागुचारणान्ास्ति शब्दः कस्माद्‌ अनुषलग्धेः सतोऽ" सषखभ्धिराघरणादिभ्य एतन्नोपद्यते कस्मात्‌ भावर्णादी- नामनुपरभ्धिकारणानामग्रहणात्‌ अननाऽऽृतः श्ष्दो नोपल-

~ --------------------------~~--~

(~ ~ ~~ =, =-=

कत्वग्धप्रहारस्तु गोणः प्देशशब्देन कारणद्रन्यस्व कारणवतो प्रध्यस्यामि भानात्‌ 1 चाऽऽकाज्ञं तादृङ्गम्‌ तादश वा सध्यसस्तरातर ध्वनिचारः। एवं सुखी जात इत्यादौ खादत्पत्तिरेष विषय एति भावः १७॥

वु-न चेक्तदेतूनाममयोनकत्वं विपक्षवाधकसत्ादित्याई-- म्द षा नित्यः स्यादूच्चारणात्मागप्पुपलभ्येत भ्रोत्रसनिकपंसच्ात्‌ चात्र भरतिबन्ध

#ये हि अनुपरम्यमानास्तिल्ं शब्दं निध्यं करपयन्ति तं इद्‌ पथनुधाभ्याः 'ददेमास्तं इदं नाकि इयतव्कयं॑मव्रन्तः प्रतिषयन्त इति | एर प्राः सन्तः प्रतिदत्ते प्रमाणत इलयादि = यच्चानियसरनेमयपक्षसंप्रतिपक्नं घट. दि तेन शैतेऽनुय।ऽ 7: ' यदिदं घटादि अनिलं भवद्भिः प्रतिपद्यते तप्कथमनिलयम्‌ ' इति | एव्रमनुगुक्ता यदि षटःदनियत्वे न्यायं प्रतिपद्यन्त एव शब्देऽपीयाश्शयेन सूत्रारम्भः

+-------~---~----- ~ - ~ -“--*----~--- ---

----------------*

१क,ख. व, ङ्‌. च. दौ

-----= “~न

९१

१६२ षास्स्यायनभाष्यविश्वनाधटत्तिसमेतानि-- [ अध्या० २, माहि०२)}

ऽथतेऽसंनिकृषटेन्द्रियग्ययधीनादित्येवमादि अनुपरुभ्िकारणं गृह्यत इति सोऽयमनुच्चारितो नास्तीति उच्चारणमस्य व्यञ्जकं तद थावात्मागुर्चारणाद नुपबन्धिरिति . किमिदमुखा- रणं नापोति विवक्षाजानितेन प्रयत्नेन कोष्ठस्य वायोः प्ररि तस्य कण्ठताखादिभरतिघातः, यथास्थानं परतिघाताद्रणोभिव्य- क्तिरिति संयोगविश्चपो वे परतिघ,तः। प्रतिषिद्धं त्र संयोगस्य व्यञ्चकत्वपर्‌ ।. तस्मान व्यञ्चकरामावादग्रहणम्‌ अपि तु अभावा- देवेति सोऽयपु्वाय॑माणः. श्रूयते भ्रूयमाणैश्चाभूतवा भवतीति अरतुमीयते ऊर चोच्वारंणच्छधते भूत्वा मवति अभावान्न श्रूयत इति कथम्‌ आवरणाचमुषरब्धेरित्युक्तम्‌ तस्मादुस्पच्तितिरोमावधमेकः शब्द्‌ इति .१८

भाग-एवं सति तच्छ पाञुभि। रेवाऽऽकिरज्निद्‌+पाह-- तदनुपटन्धेरनुपलम्भादाव- रणोप्रपत्तिः १९ ॥. यद्रनुपलम्भादाबरणं नास्ति आधरणानपलन्धिरेपि तैनप- खम्भान्नास्तीति तस्या ` -अभावादभतिषिद्धमावरणमिति कथं

पुनजौनीते भवान्नाऽऽबरणानुपलबन्िरुपलमभ्यत इति. | करमन, ्ेयम्‌ मत्यात्मेद यत्वात्समानम्‌ अयं खस्ावरणमनुपल- भमानः ` भत्थास्ममेव संवेदेयते नाऽऽवरणगुपलेभ शात यथा कुख्येनाऽपवृत्स्याऽऽरणपुपलममानः प्रस्यात्ममेव सं

--------------~-* ~ {3

कमस्तीत्याह--आवरणेति आवरणदेः भतिवन्धकस्यानुपलरध्याऽमावाने- णय॑ति 1 > देशान्तरगमनं तु शब्दस्यामूतेतमान्न संभाव्यते अतीन्रियानन्तप- तिबन्धकत्वकरपनामपेक्ष्य शन्दानित्यस्वकरपनेव रूघीयसीति भावे; १८ पु०-भ्रान्तस्य पूत्रपक्षपरं सूनरदरयम्‌ .।. अनुपलम्भादनुपन्षिसद्धाववश्राऽऽ-

+ तं प्रतिपादिते जत्या प्रयवतिषठते |

-$--;--- १क.ग.ङ.च. णश्च भ्‌" 1 ड, रणे श्रूय। ख, व, णान श्रय ।४ क, ख.च, ङ, चु) ?तेऽमागा"।

-------- ~~

[ अभ्या आहि०र ] गौतममणीतन्यायसूत्राणि १६३.

दयते ` सेयमावरणोपरन्िवदावरणानुषरन्धिरपि `संपयैः वेति १९

भा०-एवं सत्यपहृतविषयमुत्तरवाक्यमस्तीति ' अभ्यनुन्गावादेन तूच्यते जाण्वादिना--

अनुपठम्तादप्यनुपलन्िसद्धोववन्नाऽ- व्रणानुपपत्तिरनुपटम्भात्‌# २०.॥

यंथाऽनुपटभ्यमानाभ्प्यावरणानुपलन्धिरस्ति एवमनुपटभ्य- मानमप्यावरणमस्तीति यद्यभ्यनजानति मवान्नान॒पलमभ्यमा- नाऽऽवरणानुपरन्पिर्र+ ति अभ्यनन्नाय वदति नास्त्यावरण- मनुपटम्भादिति एतस्मन्नप्यभ्यनङ्ञावादे प्रतिपत्तिनियमो नोपपद्यत्‌ इति २०

+ भनपलम्पात्मकतवादनपटन्परहत्‌ः २१ भार-यदुपटमभ्यते तदस्ति यन्न फटभ्यते तन्नास्तीति अनुषलम्भा-

वरणानुपपत्तिरनुपलम्भात्‌ यथा त्वयाऽऽवरणस्यानुपटब्ध्याऽपभाव् इल्युच्यते तथाऽऽवरणानुपलब्पेरनुपलम्भात्तद भाव आवरणोपब्धिरेव स्यात्‌ यदि वाऽऽरणानुपरब्धेरनुपलम्मेऽपि नाऽऽवरणानुपटग्पेर भावस्तदा ऽऽवरणस्याुष- लम्भादपि नाऽऽवरणस्यानुपपत्तिरित्यथः १५ २०

वु०-सिद्धान्तसूत्रम्‌ आवरणानुपरग्पेरनुपलम्भादावरणोपरग्धिरिति

अनु खन्पेरेकान्तिकालनेन सत्रेण प्रति पयत इति वोध्यम्‌ + जतथाजातमेन प्रयवस्थानादनुत्तरमिति सुद्रताप्थम्‌ | किं चानुमानादपि शब्दस्पानियतं सिध्यति,|. तथा प्रयोगः --अनियः शब्दो गुणने सति अक्षद्‌ दीन्दियविषरयतात्‌ अभ्या- पकश्च शब्दो व्यापकद्रव्यस्तमवाधित्रे सति प्रधयक्षवप्सुडवत्‌ -शब्दाश्रयमूतं ` हि"आकः- शम्‌ , -तस्य व्यापके प्रमाणं तु--विमतमाकादा व्यापकं द्रभ्यत्वे सति अमूत॑वादितिं |

१. '्दावानाः ९क.ख.ग. घ. च. वानु? क. च. ^रस्ति एवमनुपलम्यमानमप्यावरणमरप्तःते ययम्यनुजानाति चानुपहम्यमरना नाऽ4क्णाः रुपन्धिरस्ती ° इ, ददित्यतेत्‌

१६४ स्स्यायनभाष्यविश्वना्थवृलिसमेतानि- [अध्या० भाहि०२]

स्मकमसदिति व्यवस्थितप्‌ उपरष्ध्यभाषश्वानुपरुभ्धिरिति सेयमभावस्वान्नोपलभ्यते सश्च खरावरणं तस्योपरम्ध्या भवितम्यं चोपलभ्यते तस्मानास्तीति तच्च यदुक्तं नाऽऽवरणा- नुपपन्तिरनुपलम्भादित्ययुक्तमिति २१॥ भा०-अय श्ञब्द्स्य नित्यत्वं भ्रतिजानानः कस्मा+देतोः प्रति- जानीति- अस्पशलात्‌ २२॥ अस्परौमा कारो नित्ये शटिति तथा क्षष्द इति २२ भा०्-सोऽयगुमयतः सम्यभिचारः स्पदीवाश्राणुनिंतयः अस्प कमोनित्यं श्ष्टम्‌ अस्पशचैत्वादित्येतस्य साध्यसाधर्म्यणोदा. इरणम्‌ -- कर्मानिस्यत्यात्‌ २३॥ २३॥ भा०-सा्यतधर्मयेणोदाहरणम्‌- ताणुनित्यः्त्वात्‌ २४ उमयसिमज्ु दाहरणे व्यभिचारान्न हेतुः २४॥ जात्युत्तरमहेतुः, मन्मतप्रातिषेधसाधनम्‌ अनुपलब्परावरणानुपलन्धेरनुपल- म्भात्मकत्वादुपलम्भाभावामकत्वात्‌ तस्य मनसेव सुग्रहत्वात्तदनुपल- भ्थिरसिद्धेति भावः २१॥ वृ ०-सतमतिपक्षमाशङ्कमे -शब्दो निः्योऽस्परैत्वाहगनवदिति भावः ॥२२॥ पुन सत्मतिपश्स्त्रदीयते,रनेकान्तिकितवादिरयाह-अस्पकषत्वे शब्द नित्यत्वसाधकं कमणि व्यभिचारात्‌ २३॥ पु०-अनैकान्तिक्रमपि साधकं स्यादत्राऽऽह -- अनैकान्तिकस्य साधक- त्वेऽणोः परमाणोनितयत्वं स्याद्रूपवर्वादिना तत्रानित्यत्वानुमानापत्तेरि- त्यथः २४

+ विप्रतिपत्तेः प्रमाणमृखवंद्वतुतिषयकः प्रश्नः > सस्परेन कमेणेवोभयतो व्यमि- चरे टभ्वे नित्येनाणुना न्यभिचारो द्वन कृतकलतानिःयतत्रत्समनग्याक्तिकतवनिराकरणा- धतेतसूत्रम्‌

4 १9 9

१, ॐ,. गुनि"

-- -~-~--------------- ~ --------, ------^०--

{ भष्या०र्‌ माहि०२ }) गौतमनरणीतन्पायसूतच्राणि | १६५

भा०-अर्यं तां हतुः-- . सप्रदाश्षनात्‌ २५

संप्रदीयमानमवस्थितं ₹५ संदीयतें शब्द आचार्यणान्ते- घ।सिने तस्मादवस्थित इति २५॥

तदन्तराछानुपरभ्धेरहेतुः २६ भ०्-येन संप्रदीयते यस्मे तयोरन्तरालेऽवस्थानमस्य केन

लिङ्खनोपलभ्यते संरदीयमानो शवस्थितः संमद्‌।तुरपैति सेपदानं प्रापनोतीत्यवर्जनीयमेतत्‌ २६

अध्पपन्‌द्प्रातिषधः २७॥ मा०-अध्यापनं लिङ्खमसति संम्रदानेऽध्यापनं स्यारिति २७॥

-

वृ ०-शङ्कते- गुरुणा शिष्याय विद्यायाः संमरदानात्‌ तथा शब्दस्य भाष्‌ सतत्वं सिद्धम्‌ तथा (तावत्कारं स्थिरं चन कः पृश्चाम्राभ्यसिष्यति' इति न्यायानित्यत्वमथसिद्धमिति मावः २५

ः-सिद्धान्तसूत्रम्‌ शिष्य उपसन्ने गृरुरध्यापयति यदि शब्द नित्यः स्यात्तदा श्विष्यागमनानन्तरमध्यापनःत्पतरेमपि शब्द उपलभ्येतेयनुपलन्ध्या नास्वि श्रन्द इत्यतस्त्रदुक्तो हेतुः २६॥

वृ ०-पुचपक्षमूत्म्‌ मदीयहेतोः प्रतिषेधो युक्तः कुतः अध्यापनात्‌ यद्यन्तराख्कारे शब्दो स्यात्कथमध्यापनं घटेत अनुपरुन्धिस्तु शब्दस्थ कण्ठतासराद्यभिघातरूपव्यञ्जकाभावादुपपद्यत इति भावः आचायाोस्तु सुच यमेवं भ्रचक्षते-तिभक्तेव्यत्यासात्‌ अहैतोस्तदन्तरालानुपलन्धिः ` इति तथा हेतोः स्वत्वस्याभावाततर्दैन्तरालस्य स्वत्वध्वसस्यानुपरभ्धिरतो दानमित्थथेः प्रतिषेधो + युक्तः टि दानं ममाभिमेतं फितु अध्या- पनम्‌ तच्च विद्यमानस्य शब्दस्यैवेति भावः २७

# संप्रद्रःयमानं किंचिदपि वस्तु निलयं दृयते कितु अनियमेव , द्रयत इति साभ्याभावम्यपकत्वेन त्रिरुद्ध हेखामास एवेति बोध्यम्‌ | + अ।चार्यमते द्वितीयसूत्राथेमा- ह-प्रतिषेधो नेति

ष. “दुनन्त1.घ. 'र्पिरथस्तथा° 'दुनःत्‌*

१६६ वात्स्यायनभाष्यनिश्वनाथवृत्तिसमेतानि-- [ अध्या० आहि१२]

उभयोः पक्षयोरन्यतरस्पाध्यापनादपरतिपेधः॥२८॥ भा०-समानमध्यापनमुमयो; पक्षयो; संशयानतिषटत्तेः किमाचायं- स्थः शब्द्‌, ऽन्तेवासिनमापच्ते तदध्यापनम्‌, आदहोखिन्नत्योप- देशवद्गृहीतस्यानुकररणमभ्यापनमिति एवमध्यापनमणिङ्ग सम- दानस्येति २८ भा०-अयं तिं हैतः-- अभ्यासात्‌ २९ अभ्यस्यमानमवप्यितं दषम्‌ पश्चकृत्वः पयतीति रूपमव- स्थिः पुनः पुनदरयते भवति रञऽभ्यासो दज्ञकृतवोऽधी- तोऽनुवाको विंशपिकृत्वोऽीत इति तस्माद्‌ स्थितस्य पुनः- पनरुचारणमरभ्यास इति ८९ नान्यत्वेऽप्यग्यासस्प।पचारात्‌ ३० भा०-अनवस्थनेऽप्यभ्यासस्यामि पानं भवति दविनैत्यतु भास्त- स्यतु भवानिति द्विरकरस्यञ्चिरनृत्यदंद्िरभिरोतरं जुेति द्विभैदन्त एवं व्यभिचारात्मतिषिद्धं हेतावबन्यशब्दस्य प्रयोगः भ्रतिषि- '

23 1 0

2 -सिद्धान्तसूत्रम्‌ ¦ अन्यतरस्य पक्षस्यानित्यत्रसाधकस्याध्यापनाचः प्रति वेधःस सेमर्वा। उभयोः पक्षोरध्यापनस्य समानसादिति शेष\। अध्यापने हि गुरूचारणानूचारणं शिष्योचारणानुक्लोच्चारणं , वा तच्च स्यैयास्यैयपक्षय)स्तुर्यं दब्दनित्यतायाः साहायकं व्िश्रातुमटम्‌ . हि अध्यापनं दन येन सस्वत्वध्व॑सपरस््त्वापाद नाथं तस्य स्थैयेमाशङ्कनीयम्‌ वा संमवति बहूनामेकद्‌| . स्वसश्रिरोधात्परस्॑स्वापादनासंभवास्च अपि; त॒ नत्याध्यापनादाविवोपद मात्रमिति भावकः २८ ,

०-पूवेपक्षसूत्रम्‌ यद्धि स्थिरं तदभ्यस्यमानं दृष्टम्‌ . यथा दश्र्ृत्वोः रू4 परयति एवं शतद्रतवोभ्नुवाकमधीत इत्यभ्यासास्स्यैर्य शब्दस्येति भवः २९॥ | =

वृ०-उत्तरयति पूथपकतो युक्तः कुतः अन्यतमे भेदेऽपि `कब्दामाम्‌- ध्ययनाभ्यासस्योपदारात्संमवात्‌ न्‌ ह्भ्यासः स्थैर्यं साधयति" विण होति त्रिनैत्यतीत्यादौ भेदे ऽप्यभ्यासदरैन)दिति मावः ३०

------------

च. दूना

[ अध्या०२्‌ आि०२ ] गौतमप्रणीतन्यायसूत्राणि १६७

न्यदन्यस्मादनन्यल्वादिनन्य- द्त्पन्यताभत्रः २१ भा०-यदिदमन्यदिति मन्यसे तत्सवार्थेनानन्पत्वादन्यन्न भवति एवमन्यताया जमाव; तत्र यदुक्तमन्यत्वेऽप्यम्यासोपच।रादि- त्येतदयुक्तमिति ३१॥ भा०-कनदरभयोगं प्रतिषेधतः शब्दान्तरपरयोग्‌ः प्रतिषिध्यते - कष = [49 तदार नास््वनन्यता तयोरि- [क तरेपसापेक्षसिद्धेः अन्यस्मादन्यतामुपपादयति भवान्‌ उपपाद चान्यल्यत्या- चष्टे अनन्यदितिं ₹न्दमनुजानांति प्रयुद्क्त चानन्प- दिषिं। एनतंसमासपदम्‌ अन्यशग्दोऽं प्रतिपेधेन सह सम- स्यते मदि चात्रोत्तरं पदं नारित कस्यायं प्रतिदेषेन सह समासः। तस्पाच्तयोरनन्वान्यंशब्दयोरितरोऽनन्य मन्द इतरेमन्यगन्दरमपेत् माणः सिध्यतीति तत्र यदुक्तमन्यताया अमोत इत्येतदयुक्तं मिविं॥ ३२॥ भा०-अस्तु तह।दान। शब्दस्य ।नत्यल्म्‌ - वनाशकरणनपदन्धः ३२॥ यद्नित्य वस्य पिना श्ः कारणाद्धवापं यथा लोष्स्य कार णद्रव्यविमागात्‌ छष्दश्चदनित्यस्तस्य धिनाश्ना यस्मास्छारणा- दवति तदुपरभ्येत चोपलभ्यते तस्मान्नित्य इति ३२

---------*

०-अन्यतेव जगति नास्तीति कथमन्यत््ेऽप्यभ्यासोपपत्तिरिति तटस्थ आशङ्न्वे-यदन्वर्मादन्यदुच्यते तत्स्वस्मादनन्यदभिन्नं तत्कथमन्यत्‌ भेद मेद योविरोधारिति भावः स्वामेदेस्यौऽअबरह्यकत्वमिति हदयम्‌ ११

०-समापत्ते-तदभावेऽन्यत्वरस्याभावेऽनेन्यताऽपि नास्ति तयोर्भेदामे दयोः सिद्धेः परस्परसापेक्षत्वात्‌ वस्तुतस्तु तयोम॑ध्य इतरस्यैकतरस्यान- स्वस्येतरपेक्षसिद्धेः इतरस्य भेदस्य ` ज्ञानपेक्षा सिद्धियंस्य तादशषस्वा- दित्यथः ३२

'-शङ्कनते-रब्दो निर्य इत्यादिः भनुपकभ्धिरमत्यक्षमन्गानं बरा ।॥३३॥

१६८ बत्स्पायनमाप्यनिश्वनायमृसिसमेतानि-- [अध्या० आदि०२]

अश्रवणकारणानुपलभ्पेः सततश्रषणप्रसङ्गः ३४ भा०-यथा विनाक्षकारणान॒प खम्पेरषिनाश्प्रसङ्खः एवमश्रव्णकरं- णानुपरब्पेः सततं श्रवणप्रसङ्कः व्यज्ञकोभावाद्श्रवणामिति चेत्मतिषिद्धं व्यञ्जकम्‌ अथाविच्यमानस्य निर्निमित्त श्रवणमिति विद्यमानस्य नि्िपित्तो विनाश इति समानश्च दृषटविराष। निमिः तमन्तरेण विनश्चे चाश्रवणे चेति ३४ उपटीपमायं चानुपलन्धरसरस्छादन१९शः ३५ भा०-मनुमानाचोपलभ्यमाने शब्दस्य भिनाश्कारणे विनाश्चकार- णानुपलब्धेरसत्वादित्यनपदेश्चः यथा यस्माद्विषाण। तस्मादश्व इति फिथनुपानमिति चेत्संतानोपपत्तिः उपप।दितः शब्द संतानः स॑योगविभागजाच्छब्दास्छब्दान्तरं ततोऽप्यन्यत्ततोऽप्य- न्यदिति तत्र कायः ब्दः कारणश्दं विरुणद्धि परतिधाति- द्रन्यसंयोगस्त्वन्त्यस्य शाब्दस्य निरोधकः दृष्टं हि तिरःपरति- ऊुङ्यमन्तिकस्थेनाप्यश्रवणं शब्दस्य श्रवणं दुरस्थेनाप्यसति व्यवधान इति षण्टायाममिहन्यमानायां तारस्तारतरो मन्दो मन्दतर इति श्रुतिभेदाक्नन्गब्द संतानोऽविच्छेदेन + श्रूयते

--- ~ -- ~-----------------“

वृ ०-आल्रे मरतिबन्धिमाह - बदि अप्ररयक्षत्वादभावतिद्धिस्तदा श्रवणक्रार णस्याप्रतयक्तत्वादभ्वणं स्यादिति सततश्रवणपसङ्गः इत्यथः २४ ०-द्वितीये त्वाह-अनुमानादिनोशरभ्यमाने विनाश्कारणेऽनपलन्धेरभा-

+ अ.द ब्यम्‌-- शब्दस्य ्उम.नक्य यद्‌ व्यत्तिकरणं ति वण्टास्थममहो- सििदन्यदृत्ते | किं धक्षद्रयेऽपि किमवस्थिततुत संतानदृत्तीति त्रिकलः यदि घष्टास्थमवस्थित तहिं श्रुतिमेदो प्रभेति करणस्यकलात्‌ षण्टास्थं सतान- दृत्ति चेति चेत्‌ युगपदनक्रशबदोपन्धिप्रङ्गत्‌ षष्ट स्थस्य कारणस्यान्फतन वते. मानश्चब्दग्यज्ञकत्वानुपपत्तिश्च अन्ध तह" व्र श्िनम्य सनाः वृतेव कारणस्य शब्दाभि- न्यक्तिहेतुसेऽभिहतघण्टःयामव तदभिग्णक्तेर्न चण्टान.ररष्विति नियमानुपपत्तेः शन्दभे- दाच्छतिभद।नुपपात्तश्च | तारघ्वदिनादधमेलमेव्र, शब्दधमेत्वमिति तु न। तारः शब्द इति प्रतीते; श्रान्ता तु नास्या अबाधितच्वात्‌ अनियशब्दशादिनस्तु-अवयवोपचये रक्नादिषु दवौ दिप्रतीया श्ब्दप्ततानग्रहणे तत्सामान्यादीादिप्र्ययोपपत्तिः संतानगतसं- र्कारभेदाश्च मन्दमन्दतरमन्दतमादिशब्दश्रवणोपपत्तिशचेति १९ग. न्बिद्धम्‌। रम. क्त तेः ड. क्म्दुमर २, णाक तः इ, दष्दुमा ५२" ।४क, ष, "ब्द निह"

( भप्य०र्‌ सहि०२ ] ` गोतमप्रणीतन्यायसूत्राणि १६९

ते नित्ये क्षम्दे वण्टास्थमन्यगतं बाऽवस्थितं संतानानुदतेरभि- व्पक्तिकारणं घाच्यं पेन भ्रुतिसंतानो भवतीति शब्दभेदे षासति शुतिभेदु उपपादयित्तभ्य एति अनित्ये तु शब्दै घण्टास्थं सता त्ति संयोगसहकारि नमित्तान्तरं संस्कारभरूतं पटुमन्दमिति ते तस्यानुत्रर्या शब्द संतानानुवरा्तेः प्टटुमन्दभाषाश तीतव्रमन्दता शब्दस्य तत्कृतश्च श्रुतिमेद्‌ इति ३५

भा०-न वै निमित्तान्तरं सेस्कार उपलभ्यते | अनुपटमभ्धेनौस्तीत-

पाणिनिमित्तप्श्टेषाच्छव्-

भवि नानुपरम्िः ॥३६॥ पाणिकमणा पाणिघष्टापध्छेषो भदति तरेपश्च सति शब्द्‌. संतानं नोपलभ्यते ¡ अतः श्रव्रणानुपपन्तिः तत्र प्रतिघातिद्र- स्यसंयोगः श्रब्दस्य निभत्तान्तरं संस्कारम्‌ निरुणदीत्यन- मीयते तस्य निरेषच्छब्दसतानो नोत्पद्रते। नुत्पसीं शर तविच्रेदः यथा प्रतिधातिदरभ्यसंयोगादिषोः क्रियाहैतौ संस्कारे निरुदे गमनाभाव इति कम्पपनानस्य स्यरनेन्दरियग्रा हयस्य चोपरमः बरस्यपात्रार्दिषु पाणिषटेपो लिङ संस्का-

2)

बाक्दीयो हेतुरनपेशे,ऽसाधक(ऽसिद्धनवात्‌ जन्यमावरसेन षिनाक्षकरपन॑- मिति भावः॥ ३५॥

०-सिद्धान्तिनः सूत्रान्तरम्‌ शब्दायमाने कांस्यादौ पाणिरूपनिमिततस्य भष्टेषात्संयोगाच्छष्दाभाव्र उपलभ्यमाने शब्द्राभावकारणस्य नानुपरभ्धिरिति यथाश्रुतानुयायिनः परे तु पाणिरूपनिमित्तस्य प्रद्लेषः संबन्धो यत्स पाणिजः शब्दः, अयाीदुततरशब्दः ततः शब्दाभावे शब्दध्वंसे सति बिना- शकारणानु१रुन्धिरित्यथ इत्याहुः अन्ये तु पूत्रसूत्रे शब्दस्य तीवदरेगात्पकः सस्फारविक्िषे। हेतुः तत्न तीव्रतीत्रतरमन्दमन्दतरत्वाच्छब्दीऽपि तीदश्षः तत्र चोत्तरोत्तरशब्दानां पुमरपुवेशब्दनाशकत्वै करप्यत इत्यथैः ननु तादक्ञसं- स्कार एव नास्तीरयत्राऽऽह-पाणीति नानुपलभ्धिः संस्कारस्येति शेषः पाणे-

1 ----------------

१९. इ. तभ निः। ड. (ताननेवृत्तिर” ग. (तानेवृ्तिर ङ, (मेर्‌श्वास | ४, भेद उ०।४ ठ. निर्नमः | ग. तिप ।६घ, व. ्रम्धाविः। ५२

१७० वात्स्यायनेमाप्यविश्बनाथवृत्तिसमेतानि-- [अष्या० अहि०र्‌]

रसतानस्येति ) तस्मान्निमिततान्तेरस्य संस्कारभूतस्य नानुपल- भ्धिरिंति ३६॥ विनाशकारणानुपटब्धेश्वाव- स्थाने तित्यवप्रपङ्कः ३७

भा०-यदि यस्य विनाश्चकारणं नोपरुभ्यते तदवतिष्ठते अवस्था- नान्तस्य नित्यत्वं प्रसञ्यते एवं यानि खख्िमानि शरब्दभ्रव्‌- णानि शब्दाभिग्यक्तय इति मतं तेषां विनाशकारणं भवतो- पपाते अनुपपादनादनवस्थानम्‌ अनवस्थान।ततेषां नित्य- त्वं प्रसज्यत इति ३७

मा?-अथ नवं तहिं तरिनाक्कारणानुपलन्धेः शब्दस्यावस्थानाक्ष- त्यत्वमिति कम्पसमानाश्रयस्य नादस्य पाणिप्रषछेषात्कम्प- वत्कारणोपरमादमावः वैयधिकरण्ये हि प्रतिघातिद्रग्यपरटेषा- त्समानाधिकरणस्येवोपरमः स्यादिति-

अस्पश्त्वादप्रतिषेषः ३८

यदिदमाकाशगणः शब्द इति प्रतिपिध्यतेऽयमनपपः.; प्रति- पेधः अस्पशेतवाच्छब्दाश्रयस्य रूपादिसमानदेशस्याग्रहणे शब्द सतानपपत्तरस्पशव्यापिद्रग्याश्रयः शब्द इति ज्ञायते, कम्पसमप्रानाभ्रष इति ३८

भा०-प्रतिद्रव्यं सूपादिमिः सह संमिव्िष्ठः शब्दः समानदेशो व्यञ्यत इति नोपपत्ते कथम्‌ -

पिषक्यन्तरोपपततेश्च समापि ३९ सतानोयपततेधेमि चा+; तदृग्याख्यातम्‌-यदि सूपादयः

निमित्तस्य प्र्टेषाद्‌पण्दिसंयोगारसेस्काररूप्कारणामवद्वारा शब्दाभावे शब्दानुपरग्धौ नानुपरम्भः सस्कारस्म्यथं इत्याहुः ३६

॥३७॥ _ .

हृ ०-ननु घण्यादिपाणिसेयोगस्य शदनिवतेकसरे वण्टाव्राभ्रय एव शब्दः स्यादित्याशङ्कायापाह--उक्तः प्रतिषेधो संभवति अस्पशेत्वात्‌ शब्दाश्र यस्येति शेषः शब्दो हि स्पदवदविशेषगुणोऽश्निसंयोगापमवायिकारणकत्वा- भाववदकारणगुणपूवेककायस्वादिःत्याश्चयः ३८

०-एतदेव्र व्युत्पादयितुमाह-समासे स्पशदिसमदाये साहित्येन शम

[ भभ्या०र्‌ आदहि०२ ] गोतमप्रणीतन्यायसूत्राणि १७१

शब्दाश्च प्रतिद्रव्यं समस्ताः समुदितास्तस्मिन्समासे सथुदाये यो यथाजातीयकः संनिविष्टस्टस्य तथाज।तीयस्यैव ग्रहणेन भवितस्य शब्दरूपादिवत्‌ तत्र योऽयं विमाग एकद्रुग्य नानारूपा भिन्न- श्रतयो विधमागः शब्दा अभिन्यञ्यमानाः श्रूयन्ते यच्च वेभा- गान्तरं सरूणाः समानश्र॒तयः सधर्माणः शब्दा स्तीत्रमन्दधमेतया भिन्नाः श्रूयन्प तदुभयं नोपरपद्ते नानाभूतानपुत्पद्यमानानामयं धमां नेकस्य व्यज्यमानस्येति अस्ति चायं विभागो विभा- गन्तरं तेन पिभागोपपत्तमन्यामहे प्रतिद्रव्यं रूपादिभिः सह शब्दः संनिविष्टो व्यज्यत रति ३९ ते शब्दा नित्यत्व्रभकरणम्‌ ।॥ २॥

~~~ -------

भा०-द्विविधश्रायं शब्दो वणत्पको ध्वनिमात्रश्च। तन्न वणोटनि तावत्‌ -

^

कारादेशोपदेशात्सशयः ४०॥ दध्यत्रेति केचिदिकार इत्वं हित्वा यत्वमापरय्त इति विकारं मन्यन्ते | केचिदिकारस्य प्रयोगे विधयद्रते यदिकारः स्थानं जहाति तजन यकारस्य प्रयोगे ब्रुवते संहितायां विषय, इकारो प्रयुज्यते तस्य स्थाने यक्रारः भ्रयुञ्यते आदेश्च इति उभयमिदमुपरि श्यते तत्र ज्ञायते कि तत्छरमिति आदे- शोपदेशस्तच्म्‌

वतेत इति युक्तम्‌ विभक्त्यन्तरस्य विभागान्तरस्य तारमन्दादरुपपत्तेः अयमथः - एकस्मिन्नेव शङ्खादां तारमन्दादिनानाञष्दा जायन्ते गन्धाद्‌ यस्तु विनाऽभ्रिसंयोगं परावतेन्त इति भावः ३९

दति शब्दानित्यत्वप्रकरणम्‌

का भनक

-भसङ्गाच्छब्द्परिणामवादे दूषयितुं संक्षयं प्रदशेयति-इको यणची-

त्यादिनकारादेविक।रो यकारादि रेति केवित्तारं वा व्याचक्षते परेतु इकारे भ्रयोक्तग्ये यकारः भरयोक्तग्य इत्यादेशमादिशन्ति अतश्च वणां विक्रारिणो

, "षयीङ़"।

१७२ बस्स्यायनभाष्यविश्वनाथवृत्तिसमेतानि-- [ भभ्या० आदि ०२]

विकारोषदेशे हन्वयस्याग्रहणाद्िकारानुमानम्‌ _सत्वन्वये

फरंचिभिवतेते फिविदुपजायत इति शक्येत विकारोऽनुमातुप्‌ चान्वयो गद्यते तस्माद्विकारो नास्तीति

भिन्ञक्रणयोध वणैयोरभयोगे योगो पपत्तिः वितरण च्वारणीयौ तयोरेकस्याप्योगेऽन्यनरस्य प्रयोग उपपन्न इति

अविकारे चाबिरोषः। यत्रेमाविकारयकासौ विकारभूतौ यतते यच्छति प्रसस् ९।त) इकार इदमिति यत्र िका- रभूताविष्ट्वा यन्ति स्यादः उनयनज्न भयकतु\्विरेषा यत्नः भोतु श्रुतिरित्यादेशष.पातः।

अ्रयुञ्यमान ग्रहणाच्च खटिव्रकारः प्रयुञ्यमःनो यकारदा- मापद्यमानो गृहते पि तरकारमयोगे यकारः भयुञ्यते तस्माद्‌- विकार इति

अविकारे चन इब्दान्वाख्यानलोपः धिक्रियन्ते वर्णा इति सेतस्मिन्पक् श्ञन्दान्वाख्यानस्यासं मवो येन वणेजिकारं प्रतिपधेमदीति खलु दणेस्य बणोन्तर कायम्‌ न्कारा- ग्रकार उत्पद्यते यकारद्विकारः पथक्‌ स्य।नपमर्नोत्पाद्या हीमे बणास्तेषाप्रन्योऽन्यस्य स्थाने प्रयुज्यत इति युक्तम्‌ एतावच्चं- सत्परिणामो विकारः स्यात्कायेक्ारणमाबो बा उभयंच नास्ति | तस्मान्न सन्ति वणेविकाराः |

बणसप्रदायथिकारानुपपत्तिवचच व्रणेविकारानपपत्तिः अ- स्तेमः, वरव वचिरिते यथा वर्णसमुदायस्य धातुलक्षणस्य क्वचिदिषय वणोन्तर समुदायो परिणामो कारय शब्दान्तरस्य

स्थाने शब्दान्तर युज्यते तथा वण॑स्य व्णाम्तरमिति ४०॥

----*---~---~-~----------~ -- --------------- ------~----------

वेति संश्यः विकारश्च स्वरूपस्य विनाक्ञेऽविनाे बा द्रव्यान्तरारम्भकतवम्‌ यथा दुग्धदिदैध्यारम्भकस्वम्‌ बीजादे््ाच्यारम्भक्रत्वं सुबणादेरपि रोहाधातजन्यावयवसंयोगनाशादषयविनो नाशे सत्येष $ुण्डलारम्भचछत्वम्‌ कपुादेश् स्वरूपःविनेन प्ररादचाररभकत्वमू

[ भष्या० भाद्ि०र ] गौोतम्रणीतन्यायसूत्राणि १७३

भा० इतश सन्ति वण॑विकाराः- (0 (9 प्रुत वव्ृद्धा वकारत्रद्धः॥ ४१ भकृत्यनुविधानं विकारेषु दृष्टम्‌ यकारे हस्वदीयानुबिधानं नास्ति येन विक्रारत्वमनु + यत इति ४१॥ न्युनस्माधिकरपटम्थेगिकःरानामहेतुः ४२ भार-दरव्यविकारा न्यूनाः समा आफ. गृहते तद्रदयं विकारो न्यूनः स्यादिः। ५२ नपि दरमावादु माधनं दन्तः अत्र नद्स्णःपस् २.९ ५६.।्‌। अनुवतिद्त् हेतुना श््न्तो साधक इति प्रतिदशर। चानय सम्य यवःऽदड;: स्थानञ्छ्वो बोदुं नियुक्तो तकारो भव पुनि गस्य स्यानं यकारः भ्युक्ते विक्रार इषि नचान निषध द्वुः६। द्रन्तः साधको प्रपिदृशन्त इति ॥-४९ द्रव्यवि एासेद्‌ह्रणं च- नादल्यपर रतीं (क तलब ॥४३॥ भा०्-अतुरखपानां द्रऽ णां रद्र, पकरःते | विरत

-----~-~

०-तत्र विकरारानर.कप्णण्यस({। नवगो त्िूरिनस्ता सति तस्र कृतरूपादानत्वामिम वण्द्धयः तक सस्र 0ि महदर -तददध्रकेकारारम्धय- कारवेक्षया दीर्धक्रारारन्ययक.स्सय विषद्धः स्पादिररयैः तस्माददेशपक्षः श्रयानिति भावः ४५॥

०-आक्षिपति-- उक्त इतुनं युक्तः तरिकाराणां प्रढत्यपेक्षया न्यनल्- स्य समत्वस्याधिकस्य चोपपततदरनात्‌ यथा तूटकपरमागापेक्षया तद्धिकार- स्तन्तुरर्पपरिमाणः यथा वा न्यग्रोधर्बीजादुत्कृरन नारिके(बीजेन न्यग्रो धादल्पो नारिकेरीतरमेन्यते कनकादिसिमपरिमाणं कटकादि यथा बा न्युनाधिकनारिकेीवरीजाभ्यां सम वृक्ष न्यूनपरिमाणा बटभीजान्महान्य- टतरूरिति ४२

०-समाधत्त- नोक्तं समाधानं युक्तम्‌ अतुरयप्रकृतीनां भिन्ष- तीनां दि व्रिकाराणां विकरो वैलक्षण्यं मयाऽभिहितम्‌ दि

~ ---- --

क, वर प्र, च. ररव २. ग. घ, न्ते वाऽनिः 1 क. ग. च. वोत"

१७४ वात्स्यायनमाप्यविश्वनाथ्त्तिसमेतानि-- [ अष्या० आदि ०९]

®

भरकृतीरनुबिधीयते तु इवणेमनुभिधीयते यकारः तस्मादनुदा- हरणं द्रव्यत्रिकार इति ४२३

~, दव्यविकारे वैषम्यवद्णविकारमिकलः ४४॥ भा०-यथा द्रव्यभावेन तुरयायाः प्रकृतेविकारतरेषम्यम्‌, एवं वणै- भावेन तुखयायाः परकृतेर्धिकारावेकलप इति ४४ [9९ (9 विकारधमनुपप्तेः ४५॥ भा०-अर्यं विकारधर्मो द्रव्यसामान्ये यदात्पकं द्रग्यं मद्रा सुवर्णं वा तस्याऽऽत्मनोऽन्वये पूर्वो ग्यृहो निेतेत व्य्ठःन्तरं चोपजा- यते तं परिकारम। चकते वणसामान्ये कश्चिच्छब्दात्माऽन्व्यी इत्वं जट.ति यस्यं चाऽऽपद्ते तत्र यथा सति द्रव्यभात्रे विकारमपम्ये नानडरोऽइम विकारो विकःरपमानुपपत्तः, ८व मिवणेस्य यकार चिकार, वितररपभ।नुपपत्तरिति ४५॥ भार-दतथन सान्त वणोव॑कारःः- विक्[समःप्रानः-पुननयचैः ४६ अटुपपन्ना पुनरापत; 4५ पुःर'पत्तरणुमान,दिति ° इकारो यकारत्वमापक्नः पुनरितनसा भवाति पुनरिकारस्य स्थानें यकारस्य पयर ञ्मतनिध ` इत्यत्रानुमान नास्त ४६॥

बीनदेहासवद्धयादिना रक्षेद्‌, सवरद्धयादि मरक्रन्तपर्‌ मदृक्तवेरक्षण्यं तु तत्राप्यास्त तथा तदुयपचारच्छटछामाते भवर; ४३॥

वृ०-शङ्नते-प्रव्यतसेन न्पगरोपाम्भिकहीौना तुस्यत्वेऽपि विकारतेषम्यं यथा, एवमेव वणत्मेन तुस्ययोरपि हस्वदीभगयो विकारो यकारस्तस्यावि- करप एेकरूप् नामुपपन्नमित्य्थः ४४

वृ०-समाधत्ते- नात्र द्रग्ययिक।रतुल्यता विकाराणां ह्ययं धमः प्रकर त्यनुविधानं तद्धेदे मेद इति प्रेते तदनुपपत्तिः इस्वत्वदीेत्वादिना भरकृ- तिभेदेऽपि कायंभेदाभावात्‌ ४५॥

वृ०-इतश्च विकार इत्याह--विकारमाप्तस्य पुनः भकृतिरूपता इष्टा खु दपि क्षीरतां पुनरप्द्यते | इकारस्तु यक्रारतां भप्त; पुनरिकारता- मापद्यते दथ्यत्ेत्यक्त्वा पनरपि दधि अत्रत्य॒च्यत एवेति मारः ४६

क, स. ग्‌. व, नवर चक्ष्मः

[ मभ्या०२्‌ सहि०२ ] गौतमग्रणीतन्पायसूत्रामि | १७५

सुदणदीनां पुनरापत्तेरहेत्‌ः ४७ भा ° -अननुमानादिति इदं ह्यनमानम्‌- सुवर्णं कण्डलत्वं हित्वा रुचकत्वमापद्यते रुचकत्वं हित्वा पुनः कुण्डङत्वमापद्यते, एवमिकारोऽपि यकारत्वमापन्नः पुनरिकारो भवतीति ४७ व्यभिचारादननुमानं यथा पयो दधिभावमापन्नं पुनः षयो- भवति किम्‌ , एवं वणोनीं पुनरापत्तः अथ सुवणैवत्पुन. रापत्तिरेति सुव्णद!हरणोपपन्ति्र तष्धिकाशम सुवसवाव्यतिःनक्राच ४८ अवस्थितं सुवर्णं ह्मनेन धर्ममोपजायवानेन धर्म भवति नेवं कथिच्छव्धन्मा री.माननेत्वेनोपमा ममानेन यत्वेन धर्मी गह्यते तस्मात्मे र्म हरणं नोपपद्यत इते वणेत्वव्यतिर गेति तरय. ेषः + वणेविक्रारा अपि वणसं .मिवसन्त वथा लवणे बकारः युदणेलभिति साम वतो धमथोगो सः.५म्य्‌ + कुण्डलरूचक वेणस्य "मः मुणवय, र्मिक्ारयक.रौ कस्य वर्णा त्मनो धमो ३५६ सवान्य पस्थरषा वणा मेवितुमहेतः | नवमान्‌ उदन (पव - 41." | दत प्रवम्रान इकारो यकपरस्यपनायमः नस्य भष | ४८

व॒ ०-आक्षिपति--उक्तो हेतुन युक्तः सु्रणादिरं कटकौभावे विहाय कृष्टटतामापन्नं एनः कटकतापापद्यत एय मावः ४७

वु०-निराकरोति--सुबणैविकारस्थले हि सुवणेत्यादिना प्रतिता नतु कटक्रत्वादिना तत्रोभयमपि सुवणेभावं जहाति यदि हि सुवबणतामपहाय कटकतामापन्नं पुनः स॒तणेता तदा व्यभिचारः शक्येत चैवम्‌ भ्रकृते तु

इकारतां हित्वा यकारतां भ्राप्नस्यापीकारतापत्तिरस्त्येवेति दोषो दुष्पारेहर इति भावः | ४८

भः अस्य क्चिधपुस्तके पृत्रसेनोलेखा दरपते + अस्य सूत्रलेनापरि कविदुलेषो दस्यते |

~--*~ -- ~ ---- ----- --- ---*

१ख.ष.न्नेनपु"०२ढड ननांपु०। ङ्‌. शलं वर्णपर्मयोगो सामान्यस्येभोः

१७६ वार्स्थायनभाष्यविश्वनाथवृ्तिसमेतानि-- [ अध्यः० जाहि०२]

भा०-इतथ बणेविकारानुपपत्तिः-- नित्यवेऽविकारादनित्यले चानवस्थानात्‌ ॥४९५॥

नित्या बर्ण इत्येतसिमनक्ष इकारयकारौ वर्णात्रिति उभयो- ित्यत्वाद्विकारानुपपत्तिः नित्यत्वऽविनाशित्वात्कः कस्य विकार इति अथानित्या वणां इति पक्ष एवमप्यनव्यानं वर्णानाम्‌ किमिदमनवरस्यानं वणानाध्‌ उसच् निरोधः उत्पद्य निरुद्ध इकर यक्रार उत्प+ते यक्रद चोतद्र निरुद्ध इकार उत्पद्यत इति कः कप्य पकर: तदेतद्वगृह्ण संधाने संधाय चवग्रह वेदितव्यमिति ४५

भाग-नित्यपक्षे तु तावर्ममःपिः-

स्म्‌ (प 1 लसि ।ज्बु ; चदन कलच [~| ¢ ^, ~ = ^

देण +37-णः-2। मर्धः "१०

न्त्पषव {न निद्भियन इयि प्रप्र पथः। यथा नित्यस सति पमवितरतद् मन्द्र प्रद्ायदणा एव चजित्यस्वे सति चिन्न तरिा.यत दणर्तुगिक्र 1 {वि रिरापारहतुस्तद्धमं

विकर; नित्यं गपनाप्ने नाते | अनुपर्नापायधम्कं निरयम्‌ अनित्यं पुरत्पजषप (खात्‌ चःन्ररेणोपनना पायौ विका. समयत तज पा वाक्रथनमे रिर्यस्वमेर्षा निवरतेते | अथ नित्यः परिकर यमेष निरतो सोऽयं रुद्धो हेतवाभासो धम.वपएसप ई) ५० वृ०-अविकारे मूयुक्तिमाह - वभोनां निरेयत्वे भिकरार,संभवादनित्यतवे चाचिरस्थायित्वेनेकारषत्यक्षानेन्तरमिकारना श्राष्िकारा < पपत्तिरेत्यथेः ।¦ ४९॥ बु ०-अत्र विकारवादी नित्यत्वमतमालम्न्य परिहरति - विकराणां प्रति- वेधो युक्तः नित्यानां धमविकरपाद्धम॑स्य नानाविधत्वादतीन्दियत्वात्‌ चकारेणैन्द्रियकत्वं समुच्चीयते यथा हि नित्यानामाकाश्चादीनामतीन्दिय- त्वेऽपि गोत्वादीनां . नित्यत्वमेव अन्येषां नित्यानामविक।रिसेऽपि वर्णान विकारित्वं स्यादिति ५०

------- -------------- ------ ----- - ------ ~ ----~

१क.ग. च, त्तिः] अनित्यत्वे २क.ग. च. र्मकमःनेन्थं पुर |

[ अष्या० आहि०२ ] गीतममरणीतन्यायसूत्राणि १७०

भा०-अनित्यपक्षे समाधिः- अनवस्थापिते वर्णोपरन्ि- व्तद्विकारोपपत्तिः ५१

यथ,ऽनवस्थायिनां वणानां श्रवणं भवति एवमेषां विकारो भवतीति असंबन्धादसमथीऽथप्रतिपादिका वणे,पल~्धिनं विकारेण संब॑द्वाऽसमथां, या गृह्यमाणा बणेविकारमैनुमापये. दिति तत्र यादृगिदं ˆ गन्धगुणा पृथिवी, एवं शब्दसुखादि- गुणाऽपि इति ताृगेतद्धवतीति न॒ वणोपलब्धिवै्णनि- दत्तौ वणौन्तरभयोगस्य निवर्तिका योऽयमिवणेनिवृत्तौ यकारस्य प्रयोगो यद्ययं वर्णोपलन्ध्या निवतेते तदा तन्नोपरभ्यमान वर्णो यत्वमापय्यत इति गद्यते तस्पाद्रणोपलन्धिररैतुणेवि- कारस्ये+ति ५१॥

विकारध्मिवे नित्यलाभावात्कालान्तरे विकारे पपतेश्वाप्रतिषेधः ५२ भार-तद्धमावक्खाददाते यक्तः प्रातपधः। खर विकारध-

मेकं किचिननित्यमुपरभ्यत इति बर्णोपलम्िवदिति युक्तः तिषेधः अवग्रहे हि दधि अत्रेति प्रयुज्य चिरं स्थित्वा ततः

-------~

वृ ०-अनित्यत्वमालम्ब्य स॒ आह-अनवस्थायितवेऽपि वणोनां यथा प्रत्यक्षं भव्ति एवं विक्रारोऽप स्यादिति भावः ५१॥

वृ०-उभयत्रोत्तरयति -उक्तः भरतिषेधो युक्तः ¦ विकारथधर्भित्ये नित्वत्वा- संभ्रात्‌ विक्रारो हन्न स्वरूपपरित्यामेन रूपान्तरापत्तिः तथात्वे नित्यत्व- विरोधात्‌ नहि पटा; कपालान्रुपादेयस्रवत्यङरृते; संभवति यकारकाख इकारादुपरन्धेः अनित्यत्वपक्षेऽपि म्रतिषेधो युक्तः प्रत्यक्षं हि वणस्व

-------

+ तदेवं जा्युत्तरमुव्यितमारितं कृता भाष्यकारोजरवार्ं सूत्रं पठति-विकररव्यादि

१क.ग. ह. ष. बन्धादुस डः. मनृत्याद्ये* क. ग. च. “मनुपपाद्ये” 1 १४. न्तं प! ग. रस्प ग. निरतिः क. च, (कभमा०।७ग. "कं नित्य द्र

१७८ शात्स्यायनभास्यविश्वनाथवृत्तिसमेतानि-- [ अध्या० आ्ि०र ]

संहितायां भयङ्क दध्यत्रेति चिरनितते चायमिवर्णे यकार्‌; युज्यमानः कस्य विक्रार इति प्रतीयते कारणाभावात्करायां भाव इत्यनु योगः प्रसज्यत इति ५२ भा०-इतश्च वणेविकारानुपपत्तिः-- प्ररत्यनियमाद्णंविकाराणाम्‌ ५३

इकारस्थाने यकारः श्रूयते यक्र(रस्थाने खल्विकारो विधी- यते, विध्यति तद्यदि स्यातयढरतिविकारभावो वणानां तस्य प्रकृतिनियमः स्यात्‌ दृष्टा विकारध्भित्वे प्रकृतिनियम इति ५३

अनियमे नियमान्नानियमः ५४

भा०-योऽयं भ्रकतेरनियम उक्तः नियतो यथाविषयं व्यवस्थितः नियतत्वान्नियम इति भवति एवं सति अनियमो नास्ति तत्र यदुक्तं परकृत्यनियमादित्येतदयुक्त- मिति॥ ५४॥

नियमानियमविरोधादनियम नियमाच्चाप्रतिषषः ॥५५॥ भा०-नियम इत्यत्राधीभ्युज्ञा। अनियम इति तस्य प्रतिषेधः। अनुह्वातनिषिद्धयोत्र व्याघातादनर्थान्तरत्वै भवति अनिय- मश्च नियतत्वाज्नियमो भवतीति नात्राथेस्य तथाभावः प्रनिपि- ध्यते कि तिं तथामूतस्याथस्य नियपरब्देनाभिधीमानस्य निय-

द्वितीयक्षणे युञ्यते विकारस्तु कारान्तरीयो युज्यते दधीति शब्दानन्त- स्मत्रत्यादिश्षब्दन तस्य नाशादिति भावः ५२

०-इतश्च विकारानुपपत्तिरित्याह- विकाराणां प्रकृतिनियमो यथा क्षर. दैष्नौः भकृतिविकारमांवो तु वैपरीस्यम्‌ प्रकृते दध्यनत्यादाविकारो यका- रभकृतिः विध्यवीत्यादौ तु यकार इकारभकृतिरिति भावः ५३॥

बु०-अत्र च्छलवादी शङ्कते - अनियमो उक्तः युक्तः इुतः। अनियतत्वस्य नियमादिति भावः ५४

वृ०-समाधत्ते-अनियमे नियमाच्स्स्रया नियमप्रतिषेधः कृतः

[ अध्या०र्‌आहि०र्‌ } गौतमभरणीतन्यायसूत्राणि १७९

तत्वान्नियमश्चब्द एवोपपद्यते सोऽयं नियमादनियमे प्रतिषेधो भवतीति ५५ मा०~-न चेयं वणविकारोपपत्तिः परिणामात्का्यकारणभा- वदरा कि त्ि- गुणान्तरापस्युपमदहसवृद्धि- लेशब्टेषेष्यस्तुं वणविकारो-

=

पपत्तवणा्रकार्राः ५& स्थान्यादे शभावाद्मयोगे प्रयोगो विकारशब्दाथैः भिव्ते--गुणान्तर पत्तिः, उदात्तस्यानुदात्त इत्येवमादिः उपमो नाम--एकरूपनिषत्तौ रूपान्तरोपजनः हासो दीर्धस्य हस्वः दृद्धिहस्वस्य दीः, तयोव ष्टुतः लेशो लाघवं स्त इृत्यस्तेविकारः शेष आगमः प्रकृतेः प्रत्ययस्य वा एत एव भिशेषा विकारा इति एत एवाऽडदेक्ाः एते चेद्विकारा उपपष्‌- दन्ते तरिं बणेविक्रारा इति ५६ इति शन्द्परिणापप्रकरणम्‌

~~~ ~~ --~--~--

युक्तः तः नियमानियमयोविरोधात्‌ अनियमो हि नियमाभावः तस्मि- नवति नियमासंमवादिति भावः ५५ वृ ०-तदेवं बणौनां भकरृतिविकारमावे निरस्य स्वपक्षे विकारब्यवहयरमुपपा- दयति - तुशब्दः पुनरथ एतेभ्यः पुनबेणविकरारोपपत्तेः। बणैविकारस्यैकवण- प्रयोगेण वणान्तरभयोगस्यापपत्तैवेणे वेकार इति व्यवहियते तानेवाऽऽह-- गुगान्तरेति गुणान्तरापत्तधंमिंणि सपैव धमौन्तरापत्तिः यथा--उदात्तेऽ- न॒दा्त्वम्‌ उपमरदो धभिनिवृततौ धम्यन्तशभयोगः यथाऽसतेभूः हासो दीर्घस्य हस्वत्वम्‌ वदधिहैसस्य दी यत्वम्‌ लेशोऽस्यत्वम्‌। यथाऽस्तरकाररोपः केष आगमः एतै; कारणेविक्रारव्यवहार इति ५६ इति शब्द परिणापप्रकरणम्‌

2 तदेवं प्रकृति विकारभावं निरा विकारवचनव्यक्ति शब्दानामदिशंषक्षे, समर्थयति 1

न~-----------क _ ...-----------------~-----~----------~--= ~~

१क.ख.ष्.ङड च. स्तुकः)

१८० वात्स्यायनमाष्यविश्वनाथवृत्तिसमेतानि-- [ जच्या० आहि०२]

ते विभक्तयन्ताः पदम्‌ ५७॥ भा०्-यथाद्षेनं विदत वणौ विभक्त्यन्ताः पदसंज्ञा भव- न्ति। बिभक्तेदरयी नामिकी, , आरू्यातिकौ ब्राहमणः, पचति, इत्युदहरणम्‌ उपसगनिपातास्तादं पदसंज्ञा, लक्ष- णान्तरं वाच्यमिति शिष्यते खलु नामिक्या विभक्ते रव्ययाह्धोपस्तयोः पदसंज्ञाथेमिति # पदेनाधरसंम्रत्यय इति भ्रयो जनम्‌ नामपदं चाधिकृत्य परीक्षा गरिति पदं खखिदमु- द्‌।हरणम्‌ ५७ भा०~-तद- व्यक्त्याक्रृतिजातितनिधाव्‌- पचरात्पशयः ५८

$ ®

अविनाभाववृत्तिः संनिधिः अत्रिनाभावेन वतेमानासु व्यक्त्या-

4 -~-~ ~ - -----------~->

०-शाब्दबोपे प्दजन्यपदार्थोपस्थितरहतुतवात्तदुपपादनाय पदार्थे निरूप- णीये पदमादो निरूपयति- ते वणो विभक्त्यन्ता पदम्‌ बर्हुस्वमविवक्षितम्‌। विभक्ते सत्वमनपेक्षितम्‌ विभक्ति सुपिङ्रूप। वतुतम्तु नेद पद्‌ शाब्द बोधोपयोगि किंतु इदमाकाङ्क्षास्वरूपम्‌ अथवा विभक्तिष्टैत्तिः, अन्तः सबन्धः, तेन दृत्तिमच्ं पदत्वमिति इत्थं पदं निरूप्य तदथनिरूपणं सग-

च्छते | यतत परसङ्खात्पदाथेनिरूपणमिति तन्न पदनिरूपणस्यासङ्गत्वापत्ेः | एकसूनस्य परकरणत्वाभावात्‌ ५७

हृ ०-तत्र पदे निरूपिते तदराच्यतवं पदार्थत्वं निरूपितम्‌ तत्रापि धाल्वा- चयस्य निविवादत्वाद्रवादिपदा्थं निरूपयितुमाह-व्यक्तिगेवादिः जातिर्गो. त्वादिः आकृतिरवयवसंस्थानविकशेषः तेषां संनिधिः सामीप्यं मनम्‌ सन्न सति उपचाराञ्जानात्‌ तथा जरयाणां युगपत्मत्ययात्‌ किमेतेषां

& नलु पदोच्चारणमत्रेण विञ्चेषाथाप्रतीतेः कथं पदेनथसंप्रयय इति चेन्‌ मेवम्‌ पदेन सामान्यामिधानात्‌ सामान्यस्य व्यव्रहाराविषपवात्तद्रयायनवैयध्येमिति शङ्क्यम्‌ | विकेषबोधनार्थलात्सामान्यस्य पदेन सामान्यत उपस्थापिते वाक्येन विशेष. बधोपपत्तेः | अवाचकसे तु सामान्यस्यापि तेनानुपलियत परिशेषप्रयायनासंभवात्‌

{ जध्या०र्‌ आहि०२ }] गोतपभरणीतन्यायसूत्राणि | १८१

कृतिजातिषु गौरिति प्रयुज्यते तत्र ज्ञायते किमन्यतमः पदां उत सवे इति ५८ |

भा०-शब्दस्य प्रयोगसाम््यात्पदा्थावधारणं तस्मात्‌-- याशब्दसमूहत्यागपःरयहसंख्पावृध्युप चयवणसमा- सानुवन्धानां व्यक्त वुपचाराद्रचक्तेः ५९

व्यक्तिः पदाथः कस्मात्‌ याब्दपभतीनां व्यक्ता- बुपचारात्‌ उपचारः प्रयोगः या स्तिष्ठति, या गोर्निषण्णा, इति नेदे व। क्यं जातेरमिधायकममेदात्‌ दात्त द्रव्याभिधा- यकम्‌ गवां समूह इति मेदाद्व्यामिधानं जातिरमेदात्‌ वैद्याय गां ददातीति द्रव्यस्य स्यागो जातिरमृतेत्वात्‌ भति- क्रमानुक्रमानुपपत्तश्च परिग्रहः स्रजेनाभिसंबन्ध; कण्डि- न्यस्य गौतरौह्मणस्य गोरिति द्रव्यामिधाने द्रव्यमेदात्सबन्धमेद्‌ इत्युपपन्नम्‌ अभिन्ना तु जातिरिति स्ख्या- दश गावो विश्षतिगीव इति भिन्नं द्रव्यं संख्यायते जातिरभेदादिति वद्धिः-कारणवतो द्रव्यस्यावयवोपचयः ] अवधेत॒ गौरिति निरवयवा तु जातिरेति एतनापचयो व्याख्यातः वणः- शक्का गौ; कपिला गोरिति द्रव्यस्य गुणयोगो सामान्यस्य समासः-गोहितं गोसुख मेति द्रव्यस्य सुखादियोगो जातेरिति अन॒बन्धः सरूपप्रनननसंतानः गौगा जनयतीति

~=

भ्रत्यकं पदाथ उत समस्तम्‌ इति संशय इत्यथः। इदं भाष्यमिति केचित्‌ वस्तु- तस्तु दुरबोधादिस्वरसाल्सूत्रमे तदथ इत्य॑शस्तु भाष्यकृतः पूरणमिति प्रति- भाति ५८

व॒ ०-तन्न ग्यक्तिशक्तिवादिनो मतमाह- पदाथ इति शेषः उक्तानामुप. चारादृव्यवहारादनुबन्ः भजननम्‌ या गगेच्छतीत्यादिव्यहारो व्यक्तावेव जात्याकृत्योरमूतेत्वात्‌ एवै मवां समूहः, गां ददाति, गां प्रतिगृह्णाति, दश गावः, गौवेधते, कृशा गौः, कपिला गौः, गोहितम्‌, गो; भ्सूते, इत्यादिव्यक्‌-

ग, ढ्‌, त्‌ चेया

१८२ वास्स्यायनमाष्यविश्वनाथवृत्तिसमेतानि- [अष्या० आदि ०२]

¢

तदुत्प्तिधमत्वादरग्ये यक्तं जातौ विपयेयादिति # द्रवयं व्यक्तिरिति हि नाथौन्तरम्‌ ५९

भाञ-अस्य प्रतिपेषः-

तदनवस्थानात + ६०

व्यक्तिः पदाथः कस्मात्‌ अनवस्थानात्‌ याशब््‌- मभुतिभिर्यो विरिष्यते गोकब्दार्थो या गौ स्तिष्ठति या गौनिषण्णे- ति।नद्रव्यमात्रमविशिष्टं जात्या विनाऽभिधीयेत, कि हि, जातिषि- रिष्टम्‌ तस्मान्न व्यक्तिः पदाथेः। एवं समूहादिपु द्रष्टव्यम्‌ ६०॥

भा०-यदि व्यक्तिः पदाथः कथं तहिं व्यक्तावुपचार इति निमित्तादतद्ध बेऽपि तदुपचारो दृश्यते खलु--

सहचरणस्थानतादथ्यंवृत्तमानपारणसामीप्ययोग-

कि,

साधनाधपत्यरया ब्राह्लणमच्चकटराजसक्तु चन्दनग- ङ्ग[शाटका्नपुरुषेष्वतद्ध परेऽपि तदुपचारः ६१ अतद्ध वेऽपि तदुपचार इत्येतच्छब्दस्य तेन शब्देनाभि- भानमिति सहचरणात्‌-> यष्टिकं भोजयेति यष्टिकासहचारेतो हाराणां व्यक्तावेव संभवात्‌ समासः सम्यगासनम्‌ , संवन्धोऽनुबन्धः, इत्यर्थे गोरास्त, गोधुखम्‌ , इ्युदादरणीयम्‌ ५९ व°-तद्दूषयति--न व्यक्तौ राक्तिव्येक्तिमातरस्यानवस्थानादव्यवस्था- नत्‌॥ ६० वृ ०-व्यक्तिमाजस्य शक्यत्वे हि गवादिपदाद्स्किचिद्व्यक्तेरपस्थितिः

~

# आ्कतेरपि अभिधायकं पद मवति, निच्कियतात्तस्याः नहि निष्का तिष्ठति गच्छति वेति क्तु शक्यते | यस्य चानेन तिष्ठयादिना विशेषेण योगस्तं शब्दोऽ- भिधतुमहेति कुत इति चेत्‌ त्रिेषणव्रिशेष्यभावस्यैकविषयत्वात्‌ एवं व्यक्तविव क्रियायाः सखात्तद्वाचकमेव पदमिति सिद्धम्‌ + नानेन मोशब्देन व्यक्तिमात्रं शुद्धमुच्यते यययं व्यक्तिमात्राभिधायकोऽमविष्यत्तन यस्यां कर्याचिदव्यक्तौ प्रययोऽमविष्यदिति सूत्र- तात््५म्‌ > साहचधातसंयुक्तसममेतजातिं ब्राह्मणेऽध्यासेप्य ब्राहमणं य्टिकेयाह एवमप्रऽ पयह्यम्‌

-- ----------~------------" “~--------

क. ड़. विरोभ्यर | द्ुगश्चफःा? २म. ङ. श्वान इति।

[ भव्या ०२अद्ि०२ ] भौतमप्रणीतन्यायसूत्राणि १८३

ब्राह्मणोऽभिधीयत इति स्थानात्‌-मञ्चाः क्राशन्तीति मञ्च. स्थाः पुरुपा अभिधीयन्ते तादभ्यात्‌-कटारथेषु वीरणेषु व्यूह्यमानेषु कटं करोतीति त्तात्‌-यमो राजा कुबेरो राजेति तद्द्रतेत इति पानात्‌-आदकेन मिता; सक्तव आढकसक्तष इति धारणात्‌ -तुखया धतं चन्दनं तुखाचन्दनमिति सामी- प्यात्‌-गङ्खायां गावश्वरन्तीति देशोऽभिधीयते संनिकृष्टः

योगात्‌-कृष्णेन रागेण युक्तः शाटकः कृष्ण इत्यमिध।यते साधनात्‌-अन्नं प्राणा इति आधिपतयात्‌-अयं पुरुषः कृं गोत्रमिति तत्रायं सहवरणाग्योगाद्रा जातिशब्दो व्यक्तो भरयुञ्यत इति ६१

“----- -----~~

स्यादितो गोत्वविशिष्ठा ग्यक्तिव।च्या तथा नागरहीतविशेषणन्यायाजा- तावेव शक्तिरस्तु कथं तदि व्यक्तेबोध इत्यग्निमसत्रम्‌ अतद्धावेऽपि तत्पदा- शक्यत्वेऽपि तदुपचारस्तच्छब्दव्यपदेशचः यथा सहचरणादितेो ब्राह्मणादौ यष्टादिपदपरयोगः सहवरणात्संयोगविक्िषात्‌ यष्टि भोजय ' इत्यत्र यष्ट धरब्राह्मणे यष्टकब्दपरयोगः एव स्थानात्‌- मश्वाः क्रोशन्तीति मञ्चस्थपुरुषे। तादथ्यौत्‌--कटं करोतीति कशर्थकवीरणे कटस्यासिद्धसेन कारकत्वायो- गात्‌ यमस्य वृत्तादनुशासनादितो राजनि यम इति मानातू-- आढकेन मिताः सक्तव आढकसक्तव इति धारणात्‌- तुलया पृतं चन्दनं तुखाचन्दन- मिति सामीप्यात्‌-गङ्कायां गावश्वरन्तीति इृष्णद्रव्ययोगात्‌--क्ञकट करुष्णः शकट इत्युदाहरणीयम्‌ प्राणसाधनात्‌-अन्न प्राण इति आधि. पत्यातू--राजेवास्य कुरमिति कुलाधिपतिः प्रतीयते तथा यथा गङ्खादि- पदाद्रद्गगतीरत्वादिना बोधः तथा गोपदादितो गोत्वविश्िष्टस्य क्षणया बोधः एतेन युगपद्वृत्तिदरयविरोध एकपदाथयोः परस्परानन्वयश्च प्रत्युक्तः गोत्वत्वेन रूपेण शक्तिग्रहात्तयेवोपस्थितिः, अतो निष्पक्रारकपदार्थोपरिथितिरपि नास्तीति मन्तव्यम्‌ ६१

2 ~ --- --------~

# उश)र इति वाचस्पतिः तृणविशष इति यावत्‌ |

>. ~ ----~~ ---~ --~~ -----~-^-

१, "के निमिः।

१८४ बात्स्यायनभाष्याविश्वनायदत्तिसमेतानि-- [ अध्या आईि०२] भा०-यदि भौरिस्यस्य पदस्य व्यक्तिरथः, अस्त तर्हि- आदतिस्तदपेक्षवात्सचखग्यवस्थानाेद्धः ६२

आकृतिः पदाथः कस्मात्‌ तदयेक्षत्वत्सखमग्यवस्थान- सिद्धेः सच्वावयवानां तदवयवानां नियतो व्यहं आकृतिः। तस्वां गृह्यमाणाया सच्वन्यवस्थानं सिध्यति अयं गौरयमश्व इति, नागृह्यमाणायाम्‌ यस्य ग्रहणात्सत्खरन्यवस्थानं सिध्यति तं शब्दोऽभिधातुमहति सोऽस्याथं इति ६२

भा०-नेतदुपपद्रते यस्य जात्या योगस्तदत्र जातिविशिष्टम- भिधीयते गारिति चावयव्रव्यूहस्य जात्या योगः। कस्य तर्हि नियतावयवव्यूहस्य द्रव्यस्य तस्मान्नाऽऽदृतिः पदाथः अस्तु

तिं जातिः पदाथः व्यक्त्यारतियुक्तेऽप्यप्रसङ्गातोक्ष- णादीनां मृह्ूवके जातिः ६३ [3 ¢ [+ जातिः पदाथः कस्मात्‌ व्यक्त्याकृतियुक्तेऽपि गृह वके भरोक्षणादीनामप्रसङ्गादिति। गां प्रोक्षय गामानय गां देहीति न॑तानि भृद्वकरे मयुज्यन्ते कस्मात्‌ जातिरभावात्‌ + अस्ति

वृ ०-आकृतिरेव शक्येति मतमुपन्यस्यति - आदति; पदाथः कुतः

सत्त्वस्य प्राणिनो गवादेव्येवस्थानसिद्धग्यैवस्थितत्वसिद्धस्तदपेक्षत्वादा्त्यपे

कषत्वादयमश्वो गोरयमित्यादिग्यवष्ारस्याऽऽकृत्यपेक्षत्वादादतिरे्र शक्ये. ©

त्यथः ६२

वु ०-फरतस्तदूषयते--मृद्धवके व्यक्त्याकृपियुक्तेऽपि परक्षणादीनामपर-

=

+ मरानभतगवकस्य गोमिन्नल्ेन मोत्वामावात्तद्रताकृतिसामान्येन गेश्ब्दप्रयोगो भक्त इति भावः ननु जतिः सवेगतत्वाम्युपगमान्मृह्वगतत्वमपीति चेत्‌ भरन्तोऽसि। तस्याः खविषयसवगतल्रमात्राम्युपगमात्‌ यत्र॒ हि गोध्वनिमित्तेऽनुहृतप्रययो भत्ति तत्रैव ककुटादिव्ङ्गयस्य मोतस्य स्वीकारान्मृ्बके तदभावात्‌ `

[ भष्या० आहि०२ ] गौतमप्रणीतन्यायसूत्राणि १८५

हि तजन व्यक्तिः, अस्त्याकृतिः, यदभावात्तत्रासंषत्ययः पदा~+थं इति ६२

~ = ~~~

सङ्गादप्रसञ्जनाञ्जातिः पदाथः इतरथा पद्रवकस्यापि व्यक्तेत्वाहवाकृति सत्त्वाच्च वैधमोक्षणादिभसङ्कादिति भावः ६२

+ ननु पिण्डव्यतिरिक्ता जातिः पिण्डान्तरटेषु अदशेनादिति चेत्‌ अबरोच्यते- अन्तराटपदेनाऽऽकशस्याभावस्य द्रव्यान्तरस्य वा प्रहणे तेषु गोखादेरभवेऽपि गोपिण्डादि- हृत्तिताया अबाधित्त्वात्‌ नानाग्पक्तिपु गै।रियनुवृततप्रययनिमित्ततया गोखसिद्धिः अनुवुत्तपमोनम्युपगमेऽनुनृततप्रसयोपपादनस्याश्क्यतवात्‌ चाऽऽकृतिसामान्यादनुवृत्त- प्रत्ययोपपत्तिरिति वाच्यम्‌ अवयवसयोगरूपाणामाङ्ृत। नामपि परस्परम्पदरत्तेनानुरत्तप्र- त्ययहेतुलवानुपपतेः अवयवसंयोगपेक्षपा विलक्षणाया आछ्ृतेरनुवृत्तलाम्युपगमे तु सैव जतिः नन्वनुवृत्तप्रत्ययानां सामान्यनिमित्तकत्वे सामान्यशून्यानां गोत्वाश्चदीनाम्‌ सामान्यं सामान्यम्‌ ? इत्यनुवृत्तपरसयविषरयत्वानुपपत्तिरिति चेत्‌ णु तेषामपि अने- काथसमवायमनुगतं निमित्त)कृयिवानुदृत्तप्रययविषयत्वोपगमात्‌ | पाचकादिङब्दानां नानाक्रियप्रवत्तिनिमित्तकानामपि एकाकारप्रतीतिविषरथत्वददीनःन तेन गोल दितिद्धिरिति वाच्यम्‌ | तत्रपि पाकादि श्यां प्रति प्राघान्यस्यानुगतस्यवानुवृत्तप्र्ययहेतुखरात्‌ | जतिरेव(- ुवृत्तमरययनिमित्ततेति नियमानङ्गकारात्‌ ] नन्वनकासु गोषु वतेमानं गोत्वं कि प्रति- व्यक्ति पयभ्या वतेत उतेकदेशेन नाऽऽयः एकब्यक्तौ भिश्रान्ततेन तस्य सामान्य- लवानुपपत्तेः नान्यः तदेकदेशानामिव तत्तदृभ्यक्तवृत्तिवेन गोवस्यनिकानुगतलवानु- पपत्तेः एकदेशानां सामान्यामकतरेऽपि तेषां प्रतिभ्यक्सयसाधारणत्न सामान्यलरानु- पप्तिः असामान्यालसकःे तु अनुवृत्तपरप्ययनिमित्तवासंभव्र इति चेत्‌ मेवम्‌ साव- यवेषु छृत्कदेशविकस्पसंभयेऽपि निरवयवस्य सामान्यस्य ताद्सविकल्येन दषणामिधाना, नुपपत्तेः | गोत्व देश्च समवयिन तदभिन्यज्ञकावयवसंस्थानवर्तषरं संसु व्यक्तिषु एकस्येव विश्रन्तेः | ननु गनि चेद्धोतमुपयते प्राग्गोखसंबन्धद्वौरेवासािति व्यर्थं गोलम्‌ | अगिं चेतस्वी क्रियतेऽश्वादाबपि तत्पसङ्ग इति चेत्‌ उच्यते--गौरगौ हि्यनयोर्धिंचिष्ठप्रस्ययत्रेन विशेषणसंबन्धं विनाऽनुपपत्तेे्तूयत्तिकाल एव आतिसंबन्धाम्युपगमाद्रोवशून्यतत्संबन्धयो- ` ग्यबस्तुनोऽपरसिद्धेः तस्मादुपपन्ना जतिः सा मृद्रवके नास्तीति सैव पदाथ इति सिद्धम्‌

1 3॥

१८६६ वात्स्यायनमाष्यविश्वनाथषत्तिसमेतानि-- [ अध्या० आहि०२]

¢ नाऽऽरृतिव्यक्त्यपक्षन्वारजात्यमिव्य्कः ६४ भा०-जातेरभिव्यक्तिराङृतिव्यक्तो अपेक्षते नागृह्ममाणायामा-

1 [4 [३ © कृतो व्यक्तौ जातिमात्रं शुद्धं गृह्यते तस्मान्न जातिः पदाय

इति ६४ कः [ष # [० + ¢ भार-न पदान मावतु शक्यम्‌ | ऋ; खखद्‌ान्‌। पदाथ इति--

व्यक््याछृतिजातयस्त पदाः ६५

तुशब्दो विशेपणाथः | #: विशिष्यते प्रधानाङ्मावस्यानि- यमेन पदाथे्वमिति यदा हि भेदविवक्षा मिशेषगतिश्र तदा व्यक्तेः प्रधानम्‌ , अङ्क तु जात्याकरतं। यदा तु भेशोऽविव- क्षितः सामान्यगतिस्तदा जातिः प्रधानम्‌, अङ्क तु व्यक्त्या- कृती तदेतद्वहुटं प्रयोगेषु आकृतेस्तु प्रधानमाव उक्रसकि- तव्यः ६५

हे °-केवरव्यत्तंयाकृतिक्चक्तिपक्षं निराकृत्य केवलजातिपक्षं निराकरा१-- जातिमात्रं पाथः जात्यभिग्यक्तंजातिशाब्दपाधस्याऽऽद्तिव्यक्तप पेक्षलरा- दाढृतिव्यक्तिविषयकरत्वनियमात्तयोरपि वाच्यत्वपावर्यकम्‌ व्यक्ति तिना तञ्ज्ञानासभवात्‌ गोत्वपरकरकतादहशाकृतिविरिष्टजाब्दत्वस्य कायेतावः च्छेद्कत्वात्तद्धानमिति वाच्यम्‌ तथा सि गवादिषःस्य घटत्वादावपि शक्ति- भरसङ्गः तस्मात्परं स्रवाच्यमेवोपस्थापयति ६४

ट्र ०-इत्थं त्रयाणामपि वाच्यत्वं सिद्धमित्याह-त्रब्दे कैकमात्रपद्‌ात्व- र्पवच्छेदः पद्‌।थं इत्येकवचनं तु तिसष्वपयेकैव शक्तिरिति सूचनाय विभिभ्नस्षक्तौ कदाचित्कस्यचिदुपरिथतिः स्यात्‌ शक्तस्तुस्यसरेऽपि व्यक्तेषि शेष्यत्वात्माधान्यम्‌ तथेव शक्तिग्रहात्‌ `चाऽऽकृत्यादिसाधारणशक्यता वच्छेदकामावान्न शार्तभक््यमिति वाच्यम्‌ तथा नियमे मानाभावात्‌ इदं गवा- दिपदमभिग्ेत्य तेन प्श्वादिष्दस्य जात्यवराचकस्वेऽपि क्षतिः जातिषद्‌ वा धभ्पर्‌ तथ॑व लक्षणस्य वक्ष्यमाणत्वात्‌ ६५

# अकृतः प्राधान्यं तु पिष्टकमय्ये गावः क्रियन्तामियत्र मध्यम्‌

4 --------*

[ अध्या० २अषहि०२ ] गौतमपरणीतन्यायसूत्राणि १८७.

भा०-कथं पुनङ्ञायते नाना व्यक्त्याढृतिजातय इति लक्षण- भेदात्‌ तत्र तावत्‌--

व्यक्तिगणविशेषाश्रमो मूर्तिः ६६

व्यज्यत इति व्यक्तरिन्दियग्राह्येति सर्वे द्रव्यं व्यक्तिः यो गुणविशञेकषाणां स्पशान्तानां गुरूत्वधनव्वद्रबतसंस्काराणा- मव्य।पिनः परिमाणस्याऽऽश्रयो यथासंभवं तद्द्रव्यं मूर्तिर्मा ताव्रयवत्वादिति ६&

आरूतिज।(तिटिङ्गास्या ६७

भार-यया जातिजातिलिद्गगनि प्र्यायन्ते तामाकृतिं विचात्‌ साच नान्या स्वानां तदवयवानां नियताद्व्यृहादिति। नियतावयवग्यृहाः खलु सत्वावयवा जातिखिङ्खम्‌, शिरसां पादेन गामनुमिन्वन्ति नियते सरव्रयवानां व्यृहे सति गोत्वं भरख्यायत इति अनाङृतिन्यङ्ग्यायां जातो मृत्‌,

~~~

०-तत्र के व्यक्तयादय इत्याकाङ्क्षायामाह-यद्यपि जात्यादेरपि व्यक्ति- त्वालममेयत्वमव व्यक्ते+ तथाऽपि जात्याकृतिकक्तिरिषयव्यक्तेरिदं लक्षणम तथा गुणविशेषो जात्याकृतिसमानाधिक्ररणो गणः संख्यादिभिन्नस्तदाश्रयो मूरतिन्यैक्तिरिति समानाथकमित्यथः प्रे तु गुणा रूपादयो विशेषा विश. षका उत्क्षेपणाद गरस्तषामाश्रयो द्रव्यम्‌ तेन जात्याश्रयो व्यक्तिरित्याश्चयः विशेषलक्षणमाह मूर्तिरिति मूतिः संस्थान वेशेषस्तद्रानित्याहुः अत्र

ध्यमपदलोपी समास इत्याशयः ¦ अन्ये तु व्यक्तछेक्षणं मूतिरिति सैव केट्याह-गुणविकषाश्रय इति गुणभिक्ञेषस्यावच्छिन्नपरिमाणस्याऽऽ्रय इत्यथ इत्याहुः ६&

०-आष्कात लक्षयति-जातिलिङ्कमित्याख्या यस्या जातेः गोत्वं देहं सास्ादिसंस्थानाविशेषो लिङ्गम्‌ तस्य॒च परम्परया द्रव्यवृत्तित्वम्‌ \

# यद्यपि गुरुतादयः सामान्यगुणास्तयाऽपि गुणान्तरेभ्यो व्यावत॑माना गुणवि- रोषा इध्युच्यन्ते

--- ---------- ---*

१. व, ड, श्वावयवानां। २. “सा पदे ग. “वानां

१८८ वात्स्यायनभाष्यविश्वनाथवृत्तिसमेतानि- [अध्या० जहि०र्‌}

सुवणम्‌ :रजंतम्‌, इत्येवमादिष्वाकृतिनिवतेते, जातिः षदा- थत्वमेति ६७

समानप्रस्वास्मिका जातिः ६८

भा०-या समानां बुद्धि प्रसूते भिन्नष्वधिकरणेषु यया बहूनीतरे

तरतो व्यावतेन्ते योऽ्थोऽनेकत्र प्रत्ययानुदन्तिनिमित्तं तत्सा-

मान्यम्‌ यच्च केषांचिदभेदं कुतशिद्धेदं करोति तत्सामान्यवि-

शेषो जातिरिति ६८

इति शब्दशक्तेपरीक्षापरकरणम्‌ ४॥ इति बात्स्यायनीये न्यायमप्ये द्ितीयाध्यायस्य दवितीयमाहिकम्‌ २॥

[53

समाप्रश्वायं द्वितीयोऽध्यायः २॥

1 ~ ---------- ---

जादद्रव्यासमवायिकारणतावच्छेदिका लिङ्गः धर्मो यस्याः। सेत्य्थं इति कथित्‌ ६७

०-जातिं सक्षयति-समानः समानाकारकः प्रसवो बुद्धिजननमात्मा स्वरूपं यस्थाः सा तथा समानाकारबुद्धिजननयोग्यत्वमथैः समा- नाकारबुद्धिजननयोग्यधमेविक्ञेषो नित्यानेकसमवेतरूपायथे इत्यपि वदन्ति श्दं तु बोध्यम्‌-एवं सत्याकरर्यव्रिषयको गवादिपदान शाब्दबोधः अनुभव- बलेन तथेव कायकारणमावकटपनात्‌ अन्यथा लाघवाद्रोपदस्य गोत्वविशिष्टे शक्तिरेव स्यादिति ६८

इति शब्द्षक्तिपरीक्षाप्रकरणप्‌ ४॥

इति विमागपरीक्षादरारकसाङ्भमाणपरीक्षणं नाम द्वितीयाध्यायस्य दवितीयमाहिक्रम्‌ २॥

इति भ्रीविश्वनाथमट्चायंकृतन्थायसूत्रवततौ

दितीयाध्यायद्र्तिः समाप्रा २॥

१क.्. ड, च. ^ते जहाति १०। 8 क".

[ अध्या०३ आहि०१ }] गौतमभरणीतन्यायसूत्राणि १८९

भा०-परीक्षितानि प्रमाणानि, भरमेयभिदानीं परी+््यते तच्चाऽऽत्ादीत्यारमा विविच्यते--{‡ देहेन्दरियमनोबुद्धिसं- धातमात्रमात्मा, आदोस्ित्तद्रयतिरिक्त इति कुतः संशयः स्यपदेक्ञस्यभयथा सिद्धेः क्रियाकरणयोः कत्र संबन्धस्या- भिधानं व्यपदेशः द्विविधः अवयवेन समुदायस्य-- मरै ्ेक्षस्तिष्टति स्तम्भैः प्रासादो # भ्रियत इति अन्येनान्यस्य व्यपदेशः - प्रशुना दृशति पर्दपेन पयति अस्ति चायं व्यपदेश्षक्षषा प्यति मनसा विजानाति बुद्धया विचारयति शरीरेण सखदुःखमन॒मवतीति तत्र नावधायेते किमवयवेन समद।यस्य देहादिसंघातस्य, अथान्येनाऽन्यस्य तदव्यतिरिक्त- स्येति अन्येनायमन्यस्य व्यपदशः कस्मात्‌-

दशनस्पशना्पाभेकाथग्रहणात्‌

दशनेन कश्चिदर्थो गहीतः स्पशेनेनापि सोऽथो गह्यते यमह- मदराक्षं चक्षषा तं स्पशननापि स्पृशामीति य॑ चास्या स्पशञेनेन

०-तरुपरमूतितुल्यता भवति यत्कृपामन्तरा यदीयकरूणाकणात्तरति मोहजाल जनः। विधाय हृदयाम्बुजे रुचिरवाक्मरचाराय तां नमापि परदेवतां सततमेव वाणीमहम्‌ अथावसरतः परमेयेष॒परीक्षणीयेषु प्रथमोदिष्टमासमादिषटूकं तृतीये परीक्षभीयम्‌ तेनाऽऽत्मादिषट्‌कपरीक्षेवाध्यायाथैः तत्राऽऽत्मादिचतुष्कपरीक्षा भथमाहिका्थः तत्न नव प्रकरणानि तत्राऽऽदविन्दियभेदभरकरणम्‌ ततर- न्द्रयं ज्ञानवन्न वेति संशये करणत्वेन सिद्धानामिन्द्रियाणां चैतन्यमस्तु खध- वात्‌ था चाऽऽत्म्ञब्दस्य नानाथलरादिद्धियाण।(मभोतिकत्वाद्रा सांकयमि-

+ अनेन प्रमाणप्रमेयपरीक्षयोहंतुफटमावः प्रदस्यते नद्यपरीक्षितैः प्रमाणैः प्रमे. यपरीक्षा युज्यते | अपि तु परीक्षितैरेवेति भावः # यद्यपि वृक्षप्रासादयोरन्ययेरन्ये न्वयेन . सुदायिना ग्यपदेशक्तेथाऽपि अव्रयन्यभावं समुदायं समुदाय्यनतिरिक्तं मन्वा-

मह्य फस्योदाहरणं द्र्टभ्यम्‌

१९० वात्स्यायनमाष्यविश्वनाथवृत्तिसमेतानि-- [अष्या० आि०१]

कः

तं चक्षुषा पदयामीति # एकविषय चेमौ भत्ययतेककतुकौ अरतिसंधीयेते+न संघातकर्कौ नेन्दरियेणैककतैकौ तोऽसौ चक्षुषा त्वगिन्द्रियेण चैकाथेस्य संग्रहीता भिन्ननिमित्तावनन्यक- वैको प्रत्ययो समानतरिषयौ भतिसंदधाति सोऽथौन्तरभरूत आत्मा कथं पुनरन न्दरयेभककतकों इन्द्रियं खलं स्वस्वबिष- यग्रहणमनन्यकतेकं मतिसंधातुमहंति नेन्द्ियान्तरस्य बिषयान्त- रग्रहणमिति कथं संधातकर्तक एकः खखयं भिननि- मित्तौ स्वात्मकतैको भरतिसंहितौ वेदयते संघातः कस्मात्‌ अनित दि सथाम भर्येकं॑विषयान्तरग्रहणस्यामतिसंधानामि-

न्दियान्तरेणेवेति विषयन्यवस्थानात्‌ २॥

भा०-न देहादिसंघातादन्यशेतनः कस्मात्‌ विषयन्यवस्थानात्‌ | व्यवस्थितविषयाणीन्द्रियाणि चक्षुष्यसति रूपं ग्यते साति गृह्यते यचच यस्मिन्नसति भवति सति भवति तस्य तदिति विज्ञायते तस्मादरूपग्रहणं चक्षुषः चू रूपं पश्यति एवं घ्राणादिष्बपीति तानीद्धियाणीमानि स्वस्ववि-

तीन्द्ियचैतन्यवादिनः तन्निराकरणाय सूत्रम्‌ एकस्यैव दशेनस्पशेनाभ्याम- यैस्य ग्रहणात्‌ दशेनस्पशेने ज्ञानविरेषौ तृतीया भकारे तेन चाश्चुषस्पा- दोनोभयवच्ेनेकस्य धमिणः परिसंधरानादित्यथेः तथा योऽहं घटमद्राक्षं सोऽ स्पशचामीत्यनुभवादालमेन्द्रियन्य तिरिक्त एक इति

ट०-अन् शङ्कते-चक्षुस्तवगादीनां रूपस्यश्शादिनियतविषयतवाचश्ुरादेशाक्ु-

दशेनादे रूप।दिमात्रविप्रयकलेनैकविपपत्रमसिद्धमिति वाच्यम्‌ रूपप्रहणिऽपि तदश्रयग्रहणस्य न॑ीलादयुपरिस्थितसफटिकादौ रत्री बलाकागतरूपाग्रहणेऽपि तत्प्रयक्षस्य जायमानत्वेन घटदि रूपादिभ्यो व्यतिरेकसिद्धेः + अनुव्यवसयेनैककलृकतेन दर्त- नस्पशेनोविंषयीकरणात्संधातस्य नानःतेनेकत्वाभावदेकस्यन्धिपस्य द्विविधविषयप्रहणा- स.मध्यत्‌ सामध्यंम्युपगमे चेद्ियान्तसेयध्य॑प्रसङ्कादिति भावः |

१क,ख.ग.व.च. टुस्तस्वंपिः।२ख.व. र्ण वेः। म, °रेणेवे।

[ अध्या ०३ अद्वि०१] गौतमपरणीतन्यायसूत्राणि| १९१

पयग्रहणाच्चेतनानि इद्धियाणां भावाभावयोर्विषयग्रहणस्य तथाभावात्‌ + एवं सति किमन्येन चेतनेन २॥ भा०-सादग्धत्वादहेतुः। योऽ्यमिन्द्रयाणा भावामावयोिंषय- ग्रहणस्य तथा भावः सं {‡ चेतनत्वादाहस्विच्चेननोपकरणानां ग्रहणनिमित्तत्वादिति संदिद्यते चेतनोपकरणत्वेऽपीन्दियाणां ग्रहणनिभित्तत्वाद्ध वितुमहंति यच्चोक्तं िषयव्यवस्थानादिति - तद्व्यवस्थानार्वाऽऽत्मसद्धावादधतिषेधः ३॥ यदि खस्रकरमिन्द्रियमव्यवस्थितमिपयं सवङग सवेविपयग्राहि चेतनं स्यात्कस्ततोऽन्यं चतनमनुमातुं शक्नुयात्‌ यस्मात्तु व्यवस्थितविषयाणीद्धियाणि तस्मात्तेम्याऽन्यश्रेतनः सबेज्ञः सवैविषयक्र्राही विषयग्यवस्थितिमतीतोऽनुमीयते >८। तनेदममि ज्ञानमप्रत्याख्येयं चेतनवृत्तमुदाहियप--रूपदर। खस्वयं रसं गन्धं वा पुतरृहीतमनुमिनोति गन्धपतिवेदी रूपरसावलुमि- नाति एवं विषयशेषेऽपि वाच्यम्‌ रूपं दृष्टया गन्धं जघ्रति घ्रात्वा गन्धं रूपं पश्यति तदेवमनियतपयोयं स्वैविषयग्र-

~----------

राद समवायत्वम्‌ इत्य चाभदप्रत्यया श्रान्त इत भावः २॥

वृ०-समाधत्ते-उक्तमतिषेधो युक्तः, उक्तविषयग्यवस्थानादेवाऽऽ्त्मस- द्ाबादतिरिक्तात्मकस्पनादित्यथः अयं भावः-तत्तदिन्दियाणां तत्तद्विषयकभ- त्यक्षं प्रति समवायित्वं बाय्यंनत्‌ परत्यक्षतावच्छिननं भरति | अनुमित्यादिज-

{~ + यद्धवाभावानुविधायिना ज्ञानभावामावे। तच्चतनम्‌ | इ(न्द्रयभावामवाचुववा4 1

षे

-तवेताविति तदेव चेतनमियथः # सर्वेषामिन्दरियाणां ये विषयास्तदुम्राह्मयधः

इन्द्रियाणि पुनन्धैवस्थितविष्रयाणि तेनाव॑ग्दापि सव्र इति सिद्धम्‌ > तथाच

प्रयोगः-विमत आतमा चेतनः स्वतन्त्रे सति अव्यवस्थानात्‌ यो हयस्वतन्त्रो व्यव (~ ^ (^.

स्थितश्च चेतनः यथा घटादिःरति | तथा चक्षुरःदि तस्मान चेतनेति भावः

१७. सकरिमयं ।२क.ग.च. (ति

१९२

धात्स्यायनमाप्यविश्वनाथवृत्तिसमेतानि-- [ अभ्या० आदि०१ ]

इणमेकवेतनाधिकरणमनन्यकतैकं भतिसंधत्ते मरत्यक्षानुमानाम- मसंसेयमत्ययांश्च नानाविषयान्स्वात्मकतैकान्तिसंदधाति, भ- तिसंधाय वेदयते संबीयविषयं शास्रं शरुत्वा रतिपदयतेऽ- येमविषयभूतं श्रोत्रस्य क्रममाविनो वणाञ्छृत्वा पदबाक्यभावं भरतिसंधाय श्दाथेव्यवस्थां बुद्धयमानोऽनेक विषयमयथजातेम- ग्रहणीयमेकैकेनेन्दियेण गरहाति सेयं सवेजञस्य ज्ञेयाव्यवस्थाऽनु- पदं शक्या परिक्रमितुम्‌ आकृतिमात्रं तुदाहूतम्‌ तत्र यदुक्तम्‌ इन्द्रियचेतन्ये सति किमन्येन :चेतनेन ' तदयुक्तं भवति ३॥ इतीन्दरियभदप्रकरणम्‌ १॥

भा०-इतश्च देहादिग्यतिरिक्त आत्मा देहादिसंघातमात्रम्‌ू- शरीरदाहे पातकाभ्ावात्‌ ४॥

शर ग्रहणेन शरीरेन्द्रियवुद्धिवेदनासंघातः भाणिमुतो गह्यते भाणिमूतं श्षरौरं दहतः प्राणिद्िसाङृतं पापं पातकमित्युच्यते

#

तस्यभिवस्तत्फटेन कतुरसव्न्धादक्तेश्च सबन्धात्‌ शर।रान्द्रय-

स्मरणाषुरहमित्याचपतीतेश्च नेन्दियात्मवादो युञ्यत इति भावः

इतीन्दियमेदभकरणम्‌

नत्वे तु विनिगमकामावः तेन जन्यज्नानत्वावच्छिक्नजनकतावच्छेदकमात्म- त्वम्‌ चक्षुरादेरानितयत्वादात्मनश्च नित्यताया वक्ष्यमाणत्वाचचक्षुरादिनाशेऽपि

दृ०-ननु गोरोऽदहं जानामीत्यादिमतीतेरस्तु शरीरमात्मेस्याक्षङ्न्य दूषयति- पातकामावार्पातकदेरभावप्रसङ्खगत्‌ तथा वचोत्तरकाटिकं दुःखादिकं स्यादिति यद्रा दाहो नाकः तथा शरीरनाशे कृते फतैरि शरीरे विनष्ट पातकं स्यादित्यथः यथ्रपि भूतचैतन्यादिना पातकादिकं नोपेयते तथाऽपि

४१

ड, “रायान्धत्य० | २ख. व. स्थाय ।२क.ग., च, सबबिः ¦ क्म, इ, चख,

ग्ज्ञ ५०५ कृ, च, 'तग्रः | ड, "तपा

[ अध्या०३ आहि०१ ] गोतमपरणीतन्यायसूत्राणि। १९३

बुद्धिवदनामरबन्धे' खल्वन्यः संघात उत्पदयतेऽन्यो निरुध्यते उत्पादनिरोधसंततिमूतः भबन्धो नान्यत्वं बाधते देहादि संघात- स्यान्यत्वाधिष्ठानत्वात्‌ अन्यत्वाधिष्ठानोऽद्यसो भरर्यायत इति। एवं संति यो देहादिरंघातः प्राणिभूतो ईसा करोति नासौ हिंसाफलेन संबध्यते यश्च संबध्यते तेन ईसा कृता| तदेवं सत्वमेदे कर तहानमकृताभ्यागमः प्रसज्यते सति तु स्वोत्पादे सच्वनिरोधे चाकमेनिमित्तः सच्वसगेः भराति तत्र मुक्तय्थो ब्रह्मचयैवासो स्यात्‌ तद्दि देहादिसंघातमातर सत्त्वं स्याच्छरीरदहि पातकं भवेत्‌ अनिष्टं चेतत्‌ तस्पा- देहादिसंघातव्यतिरिक्त आत्मा नित्य इति

तदभ्राषः सात्मकप्रदाहेऽपि त्नित्यतवात्‌ ५॥

भा०-यस्यापि नित्येनाऽप्त्मना सात्मकरं शरीरं दद्यते तस्यापि शरीरदाहे पातकं ॒मवेदग्धुः कस्मात्‌ नित्यत्वाद!त्मनः जातु कथिननिव्यं हिसि तुपि अथ हस्यते नित्यत्वमस्य भवति सेयमेकस्मिन्यक्षे हिंसा निष्फलाऽन्यसिमस्त्वनुपप- सेति ५॥

वृ ०-तन्नापि तुर्यदोष इत्याशङ्कते - तदभावः पतकाभावः सात्मकशरी- रस्य श्रदाहेऽपि प्रसक्तः तन्नित्यत्वात्तस्याऽऽत्म नो नित्यत्वात्‌ नित्यत्वेन निवि. करत्वं तेन जन्यधमौनाश्रयत्वमभिमतमिति केचित्‌ तजनित्यत्वाच्छरीरनाज्च शरीरविशिष्टात्मनाश्चस्य नियतत्वादित्यपि कथित्‌ कि सात्मककरीर-

नाशेऽपि हन्तुः पातकामावः स्यात्‌ तस्याऽऽत्मनो नित्यत्वेन तननाक्षकत्वा- भावात्‌

% सत्त्वं चेतन आत्मा, तस्ेपदे नाञ्च वा दहचैतन्यपक्षि देहनाश्चदेव तद्रतधम- दीनां ने स्थिरस्याऽऽप्मनोऽमावदेहान्तरोत्पादो घमीदिनिभित्तक इति वक्तु शक्यते | ततश्च मुक्तपर्थाो ब्रह्मचयादिरनोपपद्यते देहस्य सत्तादशायां मुक्तरसंभवात्‌ , दाह स्वत एव मुक्तात्‌ देहान्तरेप्पादस्य चैतच्छतकमीदिनिमित्तकःवादेतत्कृतकभणा तत्प्रतिबन्धा= सभव्रादिति भावः|

१. श्थन पर २. अनन्य

२५

१९४ वात्स्यायनभाष्यविश्वनायवृत्तिसमेतानि-- [अध्या आहि०१]

कार्याश्रकर्तुवधाश्त्‌

भा०-न ब्रूमो नित्यस्य सत्वस्य सद्यो हिंसा, अपि तवनुच्छि- ।त्धपेकस्य स्वस्य कायाश्रयस्य शरीरस्य स्वविषयोपरुभ्धेश्च कतणामभान्द्रयाणामुपघातः पीडा वेकस्यलक्षणः प्रबन्धोच्छेदो वा भमरापणलक्षणो वा वधो द्िसति कार्यं तु सुखदुःखसंबदेनम्‌ , तस्याऽऽयतनमधष्टानमाश्रयः शरीरम्‌ कायाश्रयस्य शरीरस्य स्वावेषयापटनब्धेश्च कतेणाभेन्धियाणां वधो हिंसा, नित्यस्या- ऽऽत्मनः तत्र यदुक्त ' तदभावः सात्मकप्रदाहेऽपि तन्नित्य- त्वात्‌ ' (२) १।५ ) इत्येतदयुक्तम्‌ यस्य स््रोच्छेदो दिसा तस्य कृतदानमकृताभ्यागमश्च दोषः एतावचचैतत्स्यात्‌- सत्वोच्छेदो वा हिसा, अनच्छित्तिधर्मकस्य सखस्य कार्याश्रय- कं्तुवधो वान कल्पान्तर्मन्यदस्ति | सच्ोच्छेदशच प्रतिषिद्ध स्तत्र केमन्यच्छेषं यथामृतमेति अथवा कायांभ्रयकतेवधा- दति कायाश्रयो दहेन्दरयव्द्धिसंघातो निव्यस्याऽऽत्मनस्तत्र सख- दुःखप्रतिसबेदनं तस्याथिष्ठानमाश्रयस्तदायतनं तद्धवति ततो <न्यदिति एव कतां तन्निमित्ता हि सखदुःखसं्रेदनस्य निषत्तिः, तंमन्तरेणेति तस्य वध उपघातः पीडा प्रमापणं वा

व॒ ०-परिहरति- कायाश्रयस्य वेष्टाश्रयस्य कतुः कृत्यवच्छेदकस्य शरी- रस्यैव नाज्ञो त्वात्मन इति पातकाभावः। यद्रा हन्तुः पातकाभावः। काया श्रयक्तुब(धात्‌ शरीरस्य नाशाद्राह्यणत्वरादेः शरीरदत्तित्वात्तन्नाशादेव पापो- त्पत्तिरिति भावः वस्तुतस्तु पुवेशरीरावच्छिनधाणविनारिनो बन्धनमुखनिरो

^^.

# तत्र कायाश्रयशब्देन शरीरमुच्यते तन्निमित्तवदुपभोगस्य कर्वणीन्दियाणि तत्सा- धनत्वात्‌ अथवा समानाधिकरणसम।स।च्छदरमेव कारयाश्रयकर्तश्ञब्दाम" मुच्यते एवं तदवच्छेदकशरीरतदु पकरणेद्धिय'देषेनाराजनितदुःखसमव्राधिलादासनो नियतेऽपि तद्ध- नतेः प्रयवाय उपपर्यते अतिरिक्तचेतनानभ्युपगमे तु शरीरान्तरसमवेतदुःखोत्पादक- दारीरान्तरविनाशे तदनिमित्तशरीरप्य तत्मयवायजनितफटमोक्तवं इृतना।कृताम्यागम- प्रसङ्गादनुपपनमिति भावः

~~ ~---------------------------~ -- -- ~ --~-------~~~~~~

१९, माप्त ख,ग, ध. तदन्त

[ अभ्या०द महि०१ ] गौतमप्रणीतन्यायसूत्राणि १९५

हिंसा, नित्यत्वेनाऽऽत्मोच्छेदः तत्र यदुक्तम्‌ तदभावः सात्मकप्रदाहेऽमि तन्नित्यत्वत्‌ इत्येतन्नेति इति देहमेदभकरणम्‌

[णि

[4

भा०--इतश्च देहादिग्यतिरिक्त आत्मा-

सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात्‌ पवापरयोवि्ञानयोरेकविषये ्रतिसंधिन्नानं प्रत्यभिज्ञानम्‌ ,

तमेबेतहिं पयापमि यमङ्गासिषं एत्रायमथं इति स्येन चक्षुषा ष्टमयेतरेणापि चक्षषा प्रत्यभिजानाति यमद्राक्षं तमेवेति परयामीति इद्धियचैतन्ये तु नान्यदृएमन्यः प्रत्यभिजानातीति प्रतयभिज्ञानपपत्तिः अस्ति त्विदं प्रत्यभिज्ञानम्‌ तस्मादिन्द्रि- यव्यतिरि कतश्चेतनः

[का [+ ~ _ [भ

ग्‌ करसन्नास्ास्थिव्यव।हत 1 दववाभमानात्‌ < भा०-एकमिदं चक्ुमध्ये नासास्थिव्यवदहितं तस्यान्तां गह्य- णो द्विखाभिमानं प्रयोजयतो मध्ये व्यवहितस्य दीधेस्येव

धाद्‌।हैसात्व स्यात्‌ | पातकरानभ्युपगन्तृचावाकाद्‌मतं शरौरमेदसाधनं तु

वकष्यमाणयुक्तिभिरिति ध्येयम्‌ इति देहमेद्भकरणम्‌ २॥

7१

द° -परसद्काचक्षरद्ैतमकरणमारभते -. वान चक्षुषा हष्स्य दक्षिणेन चक्षुषा प्रत्यभिङ्ञानारिस्थरात्मसिद्धिरिति केषांचिन्मतं तननिराकरणायेतदुष- न्यासः ७॥

वृ०-एतदूषयति - मध्यस्थसेतुना तडागस्येव नासासि्थिव्यवहितगोटका- न्तरावच्छिन्नतया द्तपरत्ययो भ्रम इत्यथैः

अत्रेदं बोध्यम्‌-एकमिदं चक्षु्वधिष्ठानकम्‌ | अस्याभिष्ठानं तु कष्णसारमेव तैनसस्य चश्चुषरः पाथिवने कृष्णस्तरेणोपकारविकारमेदानुप्रिधानात्‌ दष्टं हि. कृष्णता

= (~ (~.

उपक्रियमाण सति चक्षुरुपक्रियते विक्रियमाणे विक्रियत इति |

~ --- ---------- ~ ----------~-~----*

१क. ग, ङ. च, 'भिज्ञानावमः

१९६ वात्स्यायनभाप्यविष्वनाथवृत्तिसमेतानि-- [अभ्या माहि०१॥

एकविनाशे द्ितीयाविनाशानेकलतम्‌ भः०--एकस्मि्चपदते चोदते बा चक्षुषि द्ितीयमवतिष्ते चक्षु ्विषयग्रहणलिङ्खम्‌ तस्मादेकस्य व्यवधानानुपपात्तिः ॥९॥ अवयवनागेऽप्यवयव्युपलन्धेरहेतुः १० भा०-एकविनाशचे द्वितीयाविनाशादित्यहेतु; करमात्‌। रक्तस्य हि कासुचिच्छालासु च्छिन्नासुपलमभ्यत एव क्षः १०

दृष्टान्तविरोधादपरतिषधः ११

भा०-न कारणद्रव्यस्य विभागे कायेद्रन्यमवतिषटुते | नित्यत्व- भसङ्खगत्‌ बहृष्ववयविषु यस्य कारणाने तस्य विनाशः, यषां कारणान्यविभक्तानि तान्यवतिषठन्ते अथवा दयमानाथेविरोधो दृष्टान्तविरोधः गतस्य हि शिरःकपाल द्राववटौ नासास्थि- व्यवहितो चक्षषः स्थाने भेदेन मूषे चैतदेकस्मिश्नासा- स्थिव्यहिते समवति अथयैकमिनाशस्यानियमादृद्राविभावभों तौ पृथगाव्ररणोपधातावनुमीयेते विभिन्नाविति अबपीढना- कस्य चक्षुषो रशिविषयसनिकरषैस्य भेदादुश्यभेद्‌ इव गृहते

वृ०-आक्षिपति- चकषुरेक्य एकचकुन॑रेऽन्धत्वं स्यादेति मावः

वृ ०-अन्रकदेशी परिहरति--अवयवस्य श्ञाखादेनी्ञेऽप्यवयविनो वृक्षस्य भत्यभिङ्गानान्नावयवनाश्चे सपैत्रावयविनाशनियमस्तथा २ेकनाशेऽपि नान्धत्व- पिति १०॥

०-एक्देरिमतस्य पूर्वोक्ताप्षेपस्य समाधानाय सिद्धान्तिनः सूत्रम्‌ उक्त- प्रतिेषो युक्तो दृष्टान्तस्य विरोधादयक्तत््ात्‌ हि शाखाच्छे वृक्षस्ति- ` हति तथौ सति वृक्तस्याना्रसङ्कात्‌, अतोऽस्थिताव यतस्तत्र खण्डवृकषो- तपततरनेकदेभिमतं युक्तम्‌ एतेनैकनाशे द्वितीयातिनाजाद्धेद साधनमपि पर्यु क्तम्‌ चधरुनौशेऽपि गोलकान्तरावन्छिक्नावयतैः खण्ड चक्षुःसंभवात्‌ . इत्थं काधवाश्वकषुरदैतमिति टीकास्वरससिद्धम्‌ परे तु चक्षुते सूत्राथं मन्यमाना भ्याचक्षते-' सिद्धान्तिनः सूत्रमू-सव्येति शङ्कते-नेकछिभिति समा- भचे- एकेति शङ्कते--अक्षालावयबेति निराकरोति -दष्ान्तेति श्ाखानाश बक्षनाक्षावश्यकत्वा चान्तो युक्तः। यद्र दृष्टान्तस्य गोलकमेददि तेषादन्यः

{ भष्य० आहि०१ }] गौतमप्रणीतन्यायसूत्राणि १९७ तञ्चशकत्वे विरुध्यते अवपीडननिवृत्तो चाभिञ्नमतिसंथान- भिति तस्मादेकस्य व्यवधानानुपपत्तिः ११॥ मा०-अ-+नुमीयते चायं देहादिसघातव्यतिरिक्तश्चेतन इति- इन्दियान्तरषिकान्रात्‌ १२ कस्यविदम्टफलस्य गृहीतसाह््वय रूपे गन्धे वा केनविदि- न्दियेण गृह्यमाणे रसनस्येन्द्रियान्तरस्य विकारो रसानुस्मृती रसगद्धिपरवरतितो दन्तोदकसंपुवमूतो ग्यते तस्येन्दियचैतन्ये सुपपत्तिः नान्यद्ष्रमन्यः स्मरति १२ स्मृतेः स्मतंव्यविषयलात^ १३ भा०-स्मतिनाम भमे। निभिततादुत्पयते तस्याः स्मतैव्यो रिषयः।

वृ०-आत्मन इन्द्रियभेदे युक्तयन्तप्माह चिरबिखायम्टद्रभ्ये ष्ट तद्रसस्मरणादन्तादकसंप्वरूपरसमन्द्ियविकारादिन्द्रियव्यतिरिक्त आत्मा सिध्यति १२॥ मृ ०-आक्षिपति-- स्मृतिं स्पतैव्यविषयिर्णीति नियमः तस्याश्च दश्ैना-

एवं भाष्यकरमते चक्षु शन्धियं द्विखवदिति सिद्धम्‌ बातिककरारमते तु चक्षुर किति सिद्धान्तः तथाहि--सम्यन चक्षुषा द्र वस्तु नषटेऽंपे तस्िन्वामेन प्रयमिजा- नातीति चक्षुरकार्मिति मन्तव्पमेव | द्वित्वपक्षे हि मनसोऽणुखनजनत्रद्येन संयोगस्य युगपद्‌. संभवादुभयकरणकेककाटिकप्रयक्षासंमवः यदि मनसाऽसंयुक्तदयैवैकश्य प्रयक्षे सामथ्यं कस्ते तदयेपरस्यापि तथैवास्त्विति मनःकलाना निष्फल स्यात्‌ आत्मसंयो- , गस्य सद।तनत्वेन मनःसंयोगस्यैवान्यवहितप्राक्ताछिकब्यापाररूप्रतया तद्राहिये करणत्वा नुपपत्तिश्च | इन्द्ियपञ्चतप्रतिपादकप्रकरणविरोधश्चेति | + तदेवं प्रतिसेधानद्ररेणाऽ§- त्मनि प्रयक्षं प्रमाणपित्वाऽुमानमिदारन प्रमाणयति | > इन्द्रियन्तरविकरेण तत्कार- णभूताऽनुभीयमाना स्पृतिरात्मानमनुमापयत) ति विकारस्याऽऽमवृत्तिवे ऽपिं नानुपपत्ति रिति बेध्यम्‌ + ननु स्मृतिराहमानं कारणत्वेन गमयेद्धषयत्वेन वा नाऽऽ; तस्याः संस्क'रकारणकलात्‌ नान्यः तस्थाः स्मतग्यत्रषयतात्‌ समृता्च तस्मादिन्दियषि- करोपतेश्यिधैः |

---- ~ -------------~- ~~

,१९५८

बार्स्यायनभाष्यविश्वनाथदरत्तिसमेतानि-- [ अध्या० माहि० १1

-तत्छत इन्दरियान्तरषिकारो नाऽऽत्मकृत इति ।॥ १३

तदाल्गुणसद्धाषादप्रतिषेधः १४

भो -तस्या आत्मगुणत्वे सति सद्धावादप्रतिषेध आत्मनः। यदि स्मृतिरात्मगुण एवे सति स्मृतिरूपपद्यते नान्यद््मन्यः स्मरः

, तीति ईद्धरियचेतन्ये नानाकरतेकाणां विषयग्रहण।नामपरतिसं-

धानम्‌; प्रतिसधःने वा विषयन्यवस्थानुपपत्तिः एकस्तु चेत- नोऽनेकाथदश भिन्ननिमित्तः पूवेृषटम५ स्मरतीति एकस्या- नेकाथेद्िने दश्नपरातिसंधानात्‌ स्मतेरत्मगुणस्वे सति सद्धावो विपयये चानुपपत्तिः स्मरत्याश्रयाः भाणम्‌तां से व्यवहारा आत्मरिङ्कम्‌ उदाहरणमात्रमिन्दरियान्तरवि-

कीर इति १४

` अपरिसख्यानास्च स्मृतिविषयस्य १५ भा०-अपरिसेख्याय रमरतिविषयमिद मुच्यते“ स्मृतेः स्मते-

व्यविषयत्वात्‌ ' (३।१। १३) इति। येयं स्मतिरगह्माणेऽथेऽजञा- सिषमहममुमथपमिति एतस्या ज्ञातज्ञान विशिष्टः पुव्ञातो ऽर्थो वषयो नाथमात्म्‌, ज्ञातवानहममुमथम्‌ , असावर्थो मया ज्ञातः, अस्मि- नयं मम ज्ञानमभूत्‌ , इति चतुविधमेतद्राक्यं स्मतिविषयन्ञापकं समानाम्‌ सरव॑त्र खट ज्ञाता ज्ञानं ज्ञेयं श्यते अथ भत्यषेऽ्ये या स्मृतिस्तया त्रीणि ज्ञानान्येकसिन्नर्थे पतिसंधी यन्ते समानकतौकाणि, नानाक्रतैकाणि, नाकरतैकाणि ङि तरधककतेकाणि अद्रक्षममुमर्थं यमेवैतदिं पश्यामि अदराक्षमिति दशेनं दशषेनसंविच्च खट्व॑संविदिते स्वे दशैने स्यदेतदद्राक्ष-

मिति ते खल्वेते दव ज्ञाने यमेवेतदिं पयामीति तृतीयं ज्ञानम्‌

दिना सापरानाधिकरण्ये मानाभावात्‌ अस्तु वा विषयतयेव सामानाधिकरण्य भिति भावः॥ १३॥

वृ०-समाधत्ते-उक्तमतिपेधो युक्तः धर्िग्राहकमानेन स्मृतेरात्मगुण- त्वात्‌ परिरेषेणऽऽत्मगुणत्वसिद्धेरहं स्मरामीत्यनुभवात्‌ तरिषयनिष्ठकायेका- रणमावे चेन्स्य ज्ञानान्मेस्य स्मरणापत्तेरिति भावः १४॥

वृ °-विषयाणां स्मतैष्यानां स्मतिसमवायित्वं स्यादित्याशङ्न्य समाधत्त-

[ अध्याय०३ आहि ] मौतमप्रणीतन्यायसूत्राणि | १९९६.

6

एवमेकोऽथेचखिमिज्ञानेयज्यमानो नाकतेको नान क्तकः किंत- हेककतेक इति सोऽयं स्म तेविषयाऽपरिसंख्यायमानो विच्- मानः परज्ञातोऽथः प्रतिषिध्यते --* नास्त्यात्मा स्मः; स्महेव्य विषयत्वात्‌ ' इति चेदं स्मरतिमात्र स्पतेग्यमात्रतिषयम्‌ इदं खु ज्ञानमप्रतिसंधानवर्स्म॒तिमतिसंधानमेकस्य सवेविषयत्वात्‌ एकाऽय ज्ञाता सवे वेषयः स्वानि ज्ञानानि प्रतिसंत्त--अ्रुमथं ज्ञास्याम्यञ्ुमथं विजानाम्यमुमथमङ्गासिषममुमथं जिज्ञासमानक्षिः रम्ञार्वाऽ४य वस्यत्यज्ञासिषमिति एवं स्मृतिमपि तरिकाषटमिः शिष्टा सुस्पूषौविशिष्ट प्रतिसंधत्ते संस्कारसंततिमत्रे तु सत्व उत्पग्रोत्पद्य संस्कारास्तिरो भवन्ति| नास्त्येकोऽपिं संस्कारो यख्िकालविरिषटं ज्ञानं स्मृतिं चानुभवेत्‌। चानुमवम- न्तरेण ज्ञानस्य स्पतेशच प्रतिसंधानमहं ममेति चःत्पद्यते देहान्तर वत्‌ अतोऽनु यतेऽस्त्येकः सवेविपयः प्रतिदेहं स्वज्ञानपवन्धं स्मतिमबन्धं प्रतिसंयत्त इति यस्य देहान्तरेषु एत्तेरभावाज्न भरतिसंधानं भवतीति \५॥ इति चश्षुरदैतवि वारपरकरणम्‌

नाऽऽत्मप्रतिप्रतिरेतूनां मनसि संवत १६ :

भा०-न देहादिसंघातग्यतिरिक्त आत्मा कस्मात्‌ आत्म मतिपत्तिहेतूनां मनसि संभवात्‌ दृशंनसपदंनाभ्यामेका्ग्रह णात्‌ ` (३।१। १) इत्येवमादीनामात्मप्रतिषादकानां हेत्‌नपं मनसि संभवो यतः, मनो हि सव॑विषयमिति तस्मान्न शरीरेन्द्रि यमनोबुद्धिसंघातव्यपिरिक्त आतरति १६॥

अपरिसंख्यानादानन्त्यात्‌ तथा लाघत्रादतिरिक्तात्मसिद्धिः इदं सूत्रं कितु भाष्यमिति केचित्‌ १५॥

इति चकषुरद्रतविचारप्रकरणम्‌

ब॒ ०-ननु मनसो नित्यत्वादात्मत्वमस्त्वित्याश्षङ््ते--नाएतिरिक्त आत्मा" आत्मसाधकमानानां मनसाऽथान्तरमिति भावः १६॥

----------------~--+=-=----------~ ^^

ख. ध. त्च

२५०

बात्स्यायनभाष्यविश्वनाथदत्तिसमेतानि-- [अध्या० रे भि०१]

ज्ञातुङ्गानसाधनोपपत्तेः संज्ञागेदमात्रम्‌ १७

भा०-ङ्गातुः खट ज्ञानसाधनान्युपपद्यन्ते चश्रुषा पश्यति घ्राणेन जिघधति स्पदीनेन स्पृशति एवं मन्तुः समैविषयस्य मति- साधनमन्तःकरणभतं सवेविषयं बिद्यते येनायं मन्यत इति एषं सति ज्ञातया्मसंज्ञा मृष्यते मनःसंज्ञाऽभ्यनुज्ञायते मनसि मनःसंज्ञा मृष्यते मतिसाधनं त्वभ्यनुज्ञायते तदिदं संज्ञामेदमात्रं नार्थे तिवाद इति प्रत्याख्याने वा सर्वेन्द्रिय - बिरोपपभसङ्गः अथ मन्तुः सविषयस्य मतिसाधनं सवरैविषयं भरत्याख्यायते नास्तीति एवं रूपादिविषयग्रहणसाधनान्यपि सन्तीति सर्वेन्द्रियबिलोपः भसञ्यत इति १७

नियमश्च निरनुमानः १८

भाग-योऽयं नियम इष्यते रूपादिग्रहणसाधनान्यस्य सन्ति

हं ०-समाधत्ते--यदि मनसो ब्ञातत्वं तदा व्यासङ्काद्ुपपादानाय कारणा-

मतिसाधनं सवेविषयं नास्तीति अयं निरनुमानो नात्रानुमान- मस्ति येन नियमं प्रतिपश्ामह इति रूपादिभ्यश्च विषयान्तरं सुखादयस्तदुपरन्धौ करणान्तरसद्धावः यथा चक्षषा गन्धो गृहत इति करणान्तरं घाणम्‌, एवं चक्रघ्ोणाभ्यां. रसो शृद्यत इति करणान्तरं रसनम्‌ , एवे शेषेषु तथा वक्षरादिभेः सुखादयो गृह्यन्त इति करणान्तरेण भवितव्यम्‌ तच्च ज्ञाना- यौगपद्लिङ्खम्‌ यच्च सुखादपलब्धौ करणं तञ्च ज्ञानायोगध- यलिङ्कः तस्येन्द्रियमिन्द्रियं प्रति संनिपेरसंनिपेने युगपञ्ज्ञाना- न्युत्पथ्न्ते तत्र यदुक्तमात्मपरतिपत्तिहेतूनां मनसि संभवादिति

= =

------~

न्तरमवयं वाच्यम्‌ तथा चको ज्ञाता ज्ञानसाधनं चैकं सिद्धम्‌ मन आत्माऽ- स्त्विति सं्ञामातरमू किं व्यासङ्गोपपादकतया मनसोऽणुत्वं सिद्धप्‌। आत्म. भरत्यक्षोपपादकतया महत्वमिति भेद आवह्यक इति भावः ६७

वृ ०-ननु सूपादिभरत्यक्षं सकरणकमस्तु तु सुखादिप्रत्यक्षम्‌ , एवं परमा- ण्वन्तरस्यातीन्दियत्वेऽपि मनसः परत्यक्षं स्यादत्राऽऽ-- उक्तो नियमविषशेषो

[ भ्या ०३ अद्दि०१ ] गोतमभ्रणीतन्यायसूत्राणि २०१

तदयुक्तम्‌ पुनरयं दे्दिसंधातादम्यो नित्य उतानित्य इति ङतः संशयः उभयथा इष्टत्वास्सेक्षयः विद्यमानमुभः यथा भवति नित्यमनित्यं प्रतिषदिते चाऽऽत्मसद्धाबे संश्च. यानिवृत्तेरिति १८

इति मनोभेदपरकरणम्‌ ४॥

भा०--आत्मसद्ध'बहेतुमिरेवास्य पर्देह+भेदादवस्यानं सिद्धम्‌ उ्वेमपि देहमेदादवतिष्टते कुतः-

पुवापयस्तस्मव्यनुबन्धाज्जातस्य ह्पभयशे(कसंप्रतिपत्तेः ॥१९॥ जातः खल्वयं कुमारकोऽस्मिञ्जन्मनि अगृहीतेषु हषेभयक्रोक-

निरनुमानो निष्पमाणकः गेःरवद्रैपरीत्ये बिनिगमक।भावाश्ेति भावः १८

इति मनोभेदपरकरणम्‌

हे०-एवं साधितेऽप देहादिभिन्न आत्मनि विना तन्नित्यता परोकायिनः

्र्त्तिः, अत आत्मनित्यतापरतिपादनाय सूत्रम्‌ जातस्य बारप्यैतलन्पाननु- हषीदीन [कय 5 ~

भूतेष्वपि हषीदिशतुषु सत्सु संम्रतिपत्तिरुतपत्तिस्तस्याः पूतरपूतरानुभषो -

# शाख्रानभूतम्युदयनि श्रेयसोपयोगिनं परलोकं विवक्षुः परक्षहिवुम्‌7 संश्षयमाह- किं परनशयादि + देदभेददिति स्यन्डेपे पञ्चम | ब.ल्यकरौमारयौवनव्र.धकदेहमे- दमभिसमष्ष्य प्रतिसघानादस्यावस्थान धिद्रमियर्थः | > जन्म-निकयविशिष्टामिः शशरे- न्दियबुद्धििदनामिः सबन्धः हषैः-अभिप्रतविषयक ्राथेनाप्र्तौ सुखानुभवः मयम्‌- अनिष्टविषयसाधने।पनिपते तञ्जिहासोहानाशक्पता शे।कः-इष्टमिषयत्रियोगे सति तपप्राप्यशक्यप्राेना संप्रतिपत्तिः-तदनमः अभ्या्ः-एकविषरयनेकविज्ञानोत्पादः। स्मृतिः-प्रयक्षबुद्धिनिरोषे तदनुषानविषयः प्रययः प्रयभिज्ञानम्‌-तदनुगृहीतस्तदनु ६- धानविषयस्तद्वावविषथः प्रत्ययः संस्कारः-मावनास्मृतिंहेतुरनुबन्धः

१४. न. (दधाव हे" २६

५२ वात्यीयनभाध्यविश्वनायवृततिसमेतानि- [ अध्या० ३अहि०१1

हेतषु हषमयशोकान्मतिपथते लिश्रङ्ानुभेयान्‌ ते स्मरत्यनुब- न्धादुर्पदयन्ते नान्यथा स्मत्यनुबन्धश्च पुतरोभ्यासमन्तरेण मवति पूतरौभ्यासशच पत्ैजन्मनि सति नान्यथेति सिध्यस्येतद्‌- बतिषठतेऽयमूष्वै शरीरमेदादिनि १९॥

पद्मादिषु भवोधस्तभालनविकारःतदिका+रः ॥२०॥

यथा पद्मादिष्वनितयेषु पीधः संर्म।लनं पिकारे। भवति एव- मनित्यस्याऽऽत्पनो इषम यशोकसंप्रतिपत्तिविंकारः स्यात्‌

हेत्वभावादयुक्तम्‌ अनन हेतुना पद्मादिषु परबोधसमारन- विक्ारवदनित्यस्याऽऽत्मनो हषादेसंमरतिपरत्तिरेति नत्रोदाहर- णसाधम्यात्साध्यसाधनं हतन वेधम्यादस्ति | हेतवमावादसंबद्धा- थंकरमपाथकमुच्यत इति

दृष्टान्ताच्च हषादिनिभित्तस्यानिवत्तिः। या चेयमासेवितष हषा दि स॑परतिपत्तिः स्मत्यनुबन्धकृता भ्त्यात्मं॑गह्यते सेयं पा- दिसमीलनदृष्टान्पेन निव््येते यथा चेयं निवतेते तथा जातस्थापीति क्रियाजीतौ पणेमिभागसंयोगौ प्रवोधसंमी-

कने क्रियदर्तु्च क्रियानमेयः एषं सति कि दृष्टान्तेन प्रतिषिध्यते २०

धीनस्सृतिसंबन्धादेकं संभवात्‌ इत्थं चेदा(नीतनस्पाऽऽत्मनः पूर्पतरसिद्धौ तस्यानादित्वमनारे श्च भावस्य नाज्ञ इति नित्यत्रसिद्धिरिति भावः १९ ०-अन्रै शङ्क्ते-- बालस्य हषादयो मुखविकासादनुमेयाः

तत्सभवः प्रादीनां ्रबोधादिबदष््रिशेषाधीनक्रियावज्ञादेव तदुपपत्तेरिति भावः २०॥

~

ॐ, तथा प्रयोगः-तिमता बास्यावस्था शोकादिमदात्मवती स्मितरदितादिमत्ात्‌ | ततश्च शोकादिमदात्मवस्रन स्मृतपिमद मवम्‌ , तेन संस्कारद्‌तमवक्त्रम्‌ , तेन ॒पूत्ौनु- भववदात्मवत्वम्‌ , तेन पूचेशररसंबन्धवदापमवं स.ध्पम्‌ सवैत्र योवनावस्था दृष्टान्तो बेष्यः| + सनिप्येऽपि निकारद्रोन।दनेकान्त इति सूत्रः प्रबोधो नाम विनरवतकायं

पद्मपत्रावयवामागः | संन नाम ॒पद्मयत्रावयवानामःरन्धक्रायाणां यतुन; परस्परेण प्र्तयस्तत्‌

२क.ग. व्वहिः।२क.ख.ग. षः च. "नोपप २क, स. म. ध. इ, जातश्च पणविमागः संयोगपर क. ख. च. ततुश्वानु°

{ मभ्या० ३.म०१ ] शितमपरणीतन्यायसूत्रानि, ९०

भा०-अथ निर्निमित्तः पर्मादिषु प्रबोधसंमीखनविकार इति पतमेष- मास्मनोऽपि.हषीदिसंपरतिपात्तिरिति तब--

नोष्णशातवे्षकाटनिमित्तन्वास- चात्मकविकाराणाम्‌ २१॥ उरप्णादिषु सत्सु मावाद सत्स्वभावात्तज्निभित्ताः प्रञ्चमुतानुग्र हेण निषटत्तानां पन्नादीनां भवोधसंमीरनविकारा इति निनि भित्ताः एवं हषीदयोऽपि विकारा निमित्ताद्धवितुम्न्ति निमित्तमन्तरेण चान्यत्पूवोभ्यस्तस्मत्यनुबन्धाननिमित्तम- स्तीति चोत्पत्तिनिरोधकारणानुमानमात्मनो श््ा+म्तात्‌ हर्षादीनां निमित्तमन्तरेणोत्पत्तिः नोप्णादिवन्निमित्तान्तरो- पादानं दषादौनाम्‌ तस्मादयुक्तमेतत्‌ २१ भा०-इतश्च नित्य आतमा- प्रत्याऽऽहाराभ्यासरृतान्स्तन्याभिटाषात्‌>॥ २२ जातमात्रस्य वत्सस्य प्रहृत्तिलिङ्कः स्तन्याभिखाषो गृहते नान्तरणाऽऽहाराभ्यासम्‌ कया युक्तया दश्यत हि शरी-' रिण क्षधा पौड्यमानानामाहाराभ्यासकरृतात्स्मरणानुबन्धादा- हाराभिखापषः। पूतरशरीरमन्तरेणासौ जातमात्रस्योपपयते

०-सिद्धान्तसूतरम्‌ उक्तं युक्तम्‌ यतः पञ्चात्मकानां पाश्चमोतिकानां पद्मादीनां ये विक्रारास्तेषामुष्णकाल।दिनिपित्तत्ात्‌ मनुष्यादोनां तु हषादि- निभित्तक्रा मलविकासादय इति तुर्यतेति भावः २१॥ `

वृ०-आत्मनित्यतसर हेत्वन्तरमाह --मेत्य मृत्वा जातमात्रस्य यः स्तन्याभि- लाषः तावदाहाराभ्यासजनितः। जन्मान्तरीणाहरेष्टुसाधनताधीजन्यजीवना-

~

+ विमत अप्माऽक)रणको द्रभ्यत्रे सत्ति सवेदाऽमतेत्वादाकाशवदित्यनुमानेनाऽऽम- नियवसिद्धौ दृष्टान्तमात्रेणोतयत्तिविनाक्षकारणकल्यनं युक्तभियथैः घटादीनामपि प्थमक्षणऽमूतेलवान्यभिचारवारणाय सदेति > ननु पूम्यस्त° ( १।१९) इति सू>ेऽस्याथेस्यावग तत्वदितत्सृत्रं किमथेमिति चेत्‌ | मैवम्‌ सामान्यतोऽधिगतस्य विशेषङ्ञापनरवेनादो१,त्‌

~~ -- =

१क. च. 'वषाकृः°

२०४ बत्स्यायनभभ्यपिश्वनाथवृत्तिसमेतानि-- [अभ्या० आि०१]

तेनानुमीयते भृतपूप श्ररीरं यत्रानिनाऽऽहारोऽभ्यस्त इति खसवयमात्मा पूतशषरीरास्मरेत्य क्षरीरन्तरमापन्नः श्चुत्पीठितः पुवीभ्यस्तमाहारमनुस्मरन्स्तन्यमःभिकषति तस्मान्न देहमेदा- दाता भिग्रते भवत्येबोध्वं दे््मेदादिति २२॥ अयस।ऽयस्कान्ताभिगमनवक्तदुपस-्पणम्‌ २३॥ मा०-यथा खखयोऽभ्यासमन्तरेणायस्कान्तमुपसप॑ति एवमाहारा- भ्यासमन्तरेण बालः स्तन्यमभिरखुषति २३॥

भा किमिदमयसोऽयस्कान्तामिसपंणं नि्निमित्तमथ निभित्ता- दिति निर्निमित्तं तावत्‌--

नान्यन्न प्रवृत्यक्तावात्‌ २४॥

यदि निनिमितं लोष्टाद योऽपि अयस्कान्तमुपसपेयुन जातु नियमे कारणमस्तीपि। अथ निपित्तात्तत्केनोपलभ्यत इति। क्रियारिङ्खः क्रियाहेतुः क्रियानियमलिङ्क्च क्रियाहेतुनियमः तेनान्यत्र भवृर्यभावः बालस्यापि नियतमुपसपेणक्रियोपरभ्यते स्तन्याभलाषलिङ्कमन्यद्‌हाराभ्यासकृतात्स्मरणानुबन्धात्‌ निमित्तं दृष्ान्तेनोपपा्यते चासति निपित्ते कस्यचिदुत्पत्निः। इष्टन्तो हृष्टममिराषहैतुं बाधते तस्मादयसोऽयस्कन्ता- भिगमनम्ान्त इति अयसः खर्प नान्यत्र भरवृत्तिभैवति जात्वयो छोष्मुपसपेति कृतोऽस्य नियम इति यदि कारणनियमात्‌, क्रियानियमरिङ्खः; एवं बालस्यापि

दृष्टोद्धोधितसंस्काराधीनेष्टसाधनतास्मरणेन हि बालः स्तनपाने प्रवतत इत्यना- दित्वमिति २२॥

°-शङ्कनते--यथाभयस्कान्तसंनिहितस्यायसोऽयस्कान्तामिमुखतया गमनं तयैव बर्सस्पापि स्तनोपृषतपैणम्‌ सिवषटसाधनताङ्ञानाधीनभवृत्तिजन्यचेष्टेय- मित्यथैः २३

बृ०-समापत्त-स्तनपान एव षाः भवते स्बन्बत्रेति नियमः कथं

-----------~~~----~-~----~------------~-~-~~--~--~----

+ पूवौम्यस्तसमृखनुबन्ध एव ॒प्रदृतनिकारणमयसोऽयस्कान्तो +सपेणे तदभावात्‌ | यदि अखस्थ स्मृखनुत्रन्धो भवेजायन्धबधिरादयस्तजन्मानुमूतानिव रसस्परेगन्धादीन्‌, जन्मन्तरानुभूतान्ल्पद्‌नपि न्धाचतीरियाश्यः

[ अध्या आहि०१] गोतमप्रणीतन्यायसृत्राणि | २०५

नियतविषयोऽभिलाषः कारणनेयपाद्धवितुमहति तच्च कारण- मभ्यस्तस्मरणमन्यद्रेति चेन विशिष्यते दशी हि शरीरिणाम- धस्तस्मरणादाहाराभराष # इति २४॥ भार-इतश्च नित्य आत्मा कस्मात्‌- व्‌।तगगजन्मादर्शना+त्‌ २५

रागे जायत इत्यथदापद्यते। अयं जायमानो रागानुबद्धो जायते रागस्य पूवौलुमूतविषयानुचिन्तनं योनिः पुनभ. त्रश्च विषयाणामन्यस्पिञ्जन्मानि ज्॒रीरमन्तरेण नोपपद्यते सोऽ यमात्मा पूर॑श्रीरानुभूतान्विषयाननुस्मर॑म्तषु तेषु रज्यते तथा- चायं द्रयोजन्मनोः प्रतिसंधिः एवं पूवेशरीरस्य पुवेतरेण पूतरेत- रस्य पूतवरेतमेनेत्यादिनाऽनारिश्ेतनस्य शरीरयोगः अनादेश

| रागानुबन्ध इति सिद्धं नित्यत्वभिति २५ भा०-कथं पुनङ्गयते पूत ्िषयानुचिन्तनजनितो जातस्य रागो पुनः- सगुणदव्यो सत्तिवत्तदुतत्तिः २६ यथोत्पत्तिधमेकस्य द्रष्यस्य गुणाः कारणत उत्पद्यन्ते तथो-

(~

स्यात्‌ वस्तुतस्तु अन्यत्रायसि प्रवृर्यभ।वात्‌ परवृत्तिं चेष्टानुमिता लिङ्गंनतु क्रियामात्रमतो व्यभिचार इति भावः २४

हेत्वन्तरमाह - वीतरागो रागशरुन्यस्ताव्रन्नोत्पद्रते, अपितु सरागः। तत्र जन्मान्तरीयष्टसाधनताज्ञानाधीनस्मरणं हेतुरिति पुत्र स्तन्याभिखाष उक्तः सप्रति तु पतगादोनां कणादिभक्षणामिलाषस्राधारणं रागमात्रभित्यपो- नरुकतयम्‌ २५॥

०-शङ्कते- द्रव्यस्य घगदेयंथा सगुणस्य रूपादि विशिष्स्योत्पत्तियथा

अयं भव्रः-यौवन।यवश्थायां हि चेतनस्य प्रवृत्तिः क्षीरादौ पूत्रीभ्यस्तस्मृयनुबन्ध- हेतुका प्रतीतेति बाद्यावस्थायामपि चेत्ननघ्य तेद्धतुकेव भयितुमहति तेन हेतुना चेतन- प्रवृत्तः स्वामात्रिकसंबरन्धावगमात्‌ , वहृनेव धूमस्य एवं व्यवस्थिते यत्र स्मृतेः कार्य दस्यते तन्मात्रविष्रधेव बारस्य स्मृतिरनुमीयते नान्यत्र एकस्य स्मरति तेना- परमपि स्मतव्यमिति नियमहेतुरस्ति येन जालयन्धव्रधरादयो रूपरादीनाचक्षीरन्‌ |-अदष्ट- परिपाको ह्‌ धितस्य संस्कारस्य तनियमेन नियमेपपत्तेः इदानीमपि चानुमूतेषु कस्यचि- देव स्मरति सत्रैष्येति + रागघ्याद्हेतुकता नानुपपत्तिरिति वाच्यम्‌ | तावताऽ यदषटप्नयतया तप्कारणमेकंल्यनायां पूत्ेशरं रसेबन्धकद्पनोपपत्तेः |

२०६ वात्स्यायनमाष्यविश्वनाथवृत्तिसमेतानि -- [अध्या आहि०१]

त्पत्तिधमेकस्याऽऽत्मनो रागः कुतश्चिदुत्पद्यते अत्रायमुदितानु- वादो निद्ेनाथैः ६६

संकल्पनिमित्ततवादाशादीनाम्‌ २७

भा०-न खट सगुणद्रग्योत्पत्तिवदुत्पत्तिरारेमनो रागस्य कस्मात्‌। संकर्पनिमित्तत्वाद्रागःदीनाम्‌ अयं खु प्राणना विषयानासे- वमानानां सक्ररपर्जानितो रागा गह्यते सक्रपश्च पूत्रानुभूताव- पयान॒चिन्तनयोनिः तेनानुर्माय१ जातस्यापि पूत्रानुभूताथषच- न्तनदरतो राग इति आस्मोत्पादाधिकरणाज्ञ॒ रागोत्पत्ति"- बन्ती संक्पादन्यस्थिन्रागकारणे सति वाच्या कायद्रव्यगुण- वत्‌ चाऽऽत्मोत्पादः सिद्धो नापि संक्रल्पादन्यद्रागकारण- मस्ति तस्मादयुक्तं सगु गद्रव्योत्पत्तिवरत्तयोरुत्पत्तिरिति। अथापि संकट्पादन्यद्रागकारणं षंमाधभटक्षणमदृष्मुपादौयते तथाऽपि पशरीरयोगोऽपत्याख्येयः तत्न हि तस्य निषत्तिनौस्मिज्ज न्मनि तन्मयत्वाद्राग इति | वरिषयाभ्या पः खल्वयं भावनाहतुस्त-

न्मयत्वमुच्यत इति जातिगिेपाच रागविरेष इति कमं

धथदिः स्वत एव रूपादिमान्भवति तथवाऽऽत्माऽपि स्वत एव सरागो भवर्ती- त्यप्रयोजकत्वं त्वदौयहतूनामिति भावः २६

०-समाधत्ते- संकल्पो ज्ञानमिष्टसाधनताज्ञानमिति यावत्‌ तन्निमित्तका हि रागादयः तथा वेष्ठसाधनताज्ञानतेनेच्छल्वादिना कार्यकारण +वासरृन्ति-

# अभ्युवलयादृष्टकारणत्व रागाद।नां पृच पारहत॒ परमाधस्तु तन्मवतवाद्राग इयथः | ननु यदि पूवाभ्यस्त्मृयनुबन्धाद्रादवेपादी नामुत्पाद हन्त मनुभ्यजनमानन्तरं प्रप्तकरभमा- वस्य मनुभ्यजन्मोचि तनां भावनानामानन्धयात्तदनुखूख। एवास्य र॑ग।दयो भवेयुनं करमा- युरूपाः, करभज। तरस्य विज।पीयजन्मतदहसरयवायादिलय।शङ्कं०5ऽह--~ जातिविरेषा- च्चेति | कमणः संस्करोद्रोधकतापकरभमतजालनुबद्वेन कर्मणा जन्मसहस्लम्पवहिताऽपि करमभावनोद्रोध्यते, नानन्तराऽपि मनध्यभावना मरणाभिमूतेति मावः

ग. पम)

[ अध्याऽ२ आहि० १] गोतममरणीतन्यायसूत्राणि २०७

खल्विदं जातिविशेषनिषेतेकं तंदभ्"ताच्छग्ध विज्ञायते तस्मादनुपपन्नं संटपादन्यद्रागकरारणमिति २७॥ इत्यनादिनिधनमकरणम्‌ ५॥

भा०-अनादिभेतनस्य शषरौरयोग इत्युक्तं स्वकृतकमेनिमित्तं चास्य शरीरं सुखदुःखाधिष्ठानं तत्परीकरकष्यते प्राणादिवदेकमक्र- तिकमते नानाप्रकृतीति कृतः संक्षयः विप्रतिपत्तेः संशयः

पृथिव्यादीनि भूतानि संख्याविकल्पन शरीरमकृतिरिति प्रति- जानत इति पिः तत्र तत्म्‌--

पाव गुणान्तरोपरन्पेः २८ त्न मानुषं शरीरं पाथिव्म्‌ कस्मात्‌ गुणान्तरोपटम्धेः गन्धवती पूवे) गन्धव शररम्‌ अवादीनामगन्धवच्छात्तत्म- कृत्यगन्धं + स्यात्‌ ल्विदमवादिभिरसंपृक्तया पृथिव्याऽऽ- रब्धं वे्नदियाथौश्रयभवेन कर्पत इत्यतः पञ्चानां मृतानां संयोगे सति शरीरं भवति मूतसंयोगो दहि मिथः पञ्चानां

त्वेन चेष्टालेन कायेकारणभावान्नाप्रयोजकत्वमिति भावः २७ इत्यनाद्‌नधनप्रकरणम्‌

इ०-क्रमप्रप्र चर।रपर। क्षण मानुपादश्ञरषर्‌ पाश्चभातिकमिस्येके | तत्र

% आत्मपरीश्तानन्तरं शरीरपरीक्षाया अवसरप्रापततवादासनाऽनादिसबन्धास्च शरीरपरी कषाया जौचियादिति भावः + अयमभिसंपिः--प्रथिव्याप्यपरमाणू तातनेकं दन्यणु - कमारन्धुमेतः, तयो खूयस्पशेवचेन तदारम्भस्ंमवेऽपि गन्धवछामात्रपरसङ्गात्‌ एकपा- िवाणुसमपेतस्य गन्धस्यैकलेनानारम्भकवान्‌ ननु पारथिवपरमाणुद्रयमेकश्च जल्परम।णु- रियणनामारम्भकले गन्धवरस्रापपत्तिरेति चेन | बहूनां परम्णुनामनारम्भकलातू तथाहि--त्रयः परमाणवे। कायद्ररपमारभन्ते परमाणुस्रे सति बहुवक्तस्यायुक्ततरात्‌ घटोपगृहीतेपरमाणुप्रचयवत्‌ घटापगृहीतानामारम्भकत्ये तु घट नारो सति कपखशकंर्‌- चृणेक्रमो नोपभ्येत एवं मानुषशरौरमेकमकं गन्धवात्पारथतपरमाणुरदिति सिद्धं भवतीति

--------------* -----------------~

ड, 'ताराल्म्यात्ताच्छ"

२८८ वात्स्यायनमास्कविन्वनाथदचिसमेतानि-- [ अध्या मदि०१।

निषिद्ध इति आप्यतैजसवायण्यानि लोकान्तरे शरीराणि तेष्वपि भूतसयोगः पुरुषान्तर इति स्यःसयादिदरव्यनिष्पत्ा- वपि निःसंश्चयो नाबादिसंयोगमन्तरेण निष्पत्तिरिति २८ >. [ दनि पार्थिवाप्पतेजसं तदणोपरन्धः २९ निःशासोच्छासोपटन्यश्वानुधीतिकम्‌ ॥३० [क गन्धङ्कदपाकम्यहावकाशदान- = ® भ्यः पाञ्चभातिकम्‌ २३१॥ भा०-त इमे संद्विरधा हेतव इत्युपेक्षितवान्सूत्रकारः कथं संदिग्वाः। सति म्कृतिमातरेप्रूनानां धर्मोपरब्धिरसति संसोगामतिषे" धात्सनिहितानामिति यथा स्थारयामुदकतेजोवाय्नाकज्ञाना- मिति तदिदमनेकमूतमछतिक्षरीरमगन्धमरसमरूपमस्पशं ्रकृत्यनुवरिधाना्स्वात्‌ त्विदरमित्थेमूतं तस्मात्पार्थवे गुणा- न्तरोपरब्धे; २९ ३० ३१॥

सिद्धान्तसूत्रम्‌ मानुपादिशषीरं पाथ पृथिवीसमवायिकारणं गुणान्तरस्य , गन्धनी डारिरूपकराठिन्यादेरुपटन्धेरिति २८

वृ-म॒तान्तराभिधानाय निसू तदरुणानां पृथिव्यतेनोगुणानां गन्धस्ने- हेष्णस्प्ानामुपरम्पेः एतावता जरिभौतिकतर सिद्धे निःासादितभरातुभ- तिकल्म्‌ निः सोच्छसौ माणवायोव्यापारबिशेषौ हेदो जलबिरेषो नलविरिष्टपथिवी बेत्युभयथाऽपि जलमावदयकम्‌ पकस्य तेनःसंयोगाधो- नतवात्तेजःसिद्धिः व्यृहो निश्वासादिः अव्काशषदानं द्रम्‌ एतानि मतानि सूत्रकृता तुच्छत्वान्न दूषितानि तथाहि-पएकस्मिज्छरीरे पृथिवी र्वादिनानाजतिः संकरापएत्तेरसंभवोत्‌ बा नानोपादानकत्वं विजातीया- नामनारम्भकत्वात्‌ तथासवे वा जटाचारब्धस्य पृथिवीत्वं व्यभिचारात्‌ वा चिन्रन्यं गन्ुबृ्वविरोधात्‌ गन्धादौनामानासषमनपायाच्च पाथिवच्छ- भित्युक्तमायम्‌ यद्रा पाथिवले कथं जलादिसंबन्ध इत्याशडगयां जलादि- निमित्तवशातैभौतिकलादिभ्यपदेश इत्याश्येन त्रिसूत्री ६९ ३० ३१॥

{ भष्याऽ माहिर! ] गौतमपणीतन्यायसूत्रानि २५९

धरुतेप्रामाण्यास्च ६२

भा०-सूः ते चकषुगेर्तादित्यत्र मन्त्रे पयिदीं ते श्ररीरमिति श्रुयते तदिदं भकृतौ विकारस्य पलयाभिधानमिति सूर्य॑ते चक्षुः स्पृणोमीत्यत्र मन्डान्तरे पृथिवीं ते "शरीरमिति भूयते सेयं ऋ्रारणाद्विकारस्य स्पृतिरभिधीयत इति स्थारयादिषु तुटयजातीयानभककायारम्भदशनाद्धिन्नजातीयानामेककायार- म्भावुपपसिः ३२॥ `

इति शरीरपराक्षाप्रकरणम्‌

~~ ----~ --~ =-=

वृ ०-पाथिवत्वे युक्तयन्तरमाह-सू+ ते चक्षुः शुणोमीति मन्त्रान्ते पृथिव्यां ते श्रीरमित्यभिधानात्‌ एवं प्रकृतौ विकारस्य लयाभिषने सूपं चक्चुगा- च्छतादितिमन्त्रन्ते पृथिव्यां ते शरीरमिति इमां चतुःसूत्री केचन भाष्यत्तया बणैयन्ति तन्न तथा सत्येकसूत्रस्य परकरणत्वालुपपत्तेः अत एवर॒चतुरय सृतरमेषैस्यपरे अन्ये तुक्तयेवानुपपर्या ° आप्यतैजसवायव्यानि रोकान्तर्‌- शरीराणि तेष्वपि मूतसंयोगः पुरुषायतन्त्रः ` इति भाम्यं सूत्रतया बणेयन्ति तदर्थस्तु-आप्यदीनि लोकान्तरेषु वरुणलेकादिषु प्रसिद्धानि शरीराणि जंशछादिरूपत्वे कथमुपभोगक्षमतेत्यन्न तेष्वपीति मूनसयोगः पृथिव्युपष्टम्मः पुरुषायतन्त्र उपभोगरसंपादकः ३२

इति शरीरपरीक्षपरकरणप्‌

~-------~----------~------------- ------------ ~- -- ------------- ~

# अस्यापि मच्नस्यायमधः --ययभ्मादायाते तत्तसिनेन प्रथं गच्छतीति प्रकरै विकारस्य प्रल्यामिधानं प्रहृतिश्देन कायसुन्यं कारणमुच्यते पुनः कायस्य करे खयः एत्र चासदु्यद्यते सन्निरध्धत इययमथे उक्तो भवते अत्रेदं बोध्यम्‌ - इह काथैकारणमरे चतुषौ ` परिप्रतिपत्तिः संभवति तथाहि--असतः सम्जायतत इति सौगताः संगिरन्ते नेया धरकादयः सत।ऽपञ्जायत इति मेदान्तिनिः समरो कवतेः काथेजातं वस्तुसदिति सांह्यस्तु सतः सज्जायत इति

[1

= 13 १क. दषुः स्प्रूणः रकग. च. "स्य स्प्रूति

२१० वार्स्यायनभाष्यविश्वनायवृत्तिसमेतानि-- [अध्या० आहि०१]

भा०-अयेदानीमिन्दियाणि भमेयक्रमेण बिचायैन्ते क्रिमाव्यक्तिका- न्याहोसिवद्ीतिक्कानीति ङतः सशयः -- छष्णारे सत्युपलम्ाद्व्यतिरिच्य चोपटम्णास्संशयः ६३ कृष्णसारे भौतिकं तसिपक्ननुपहते रूपोपरुन्पिः उपहते चानुपरुम्धि+रिति व्यत्तिरिच्य कृष्णसारमवास्थतस्य तिष- यस्योपरम्भो कृभ्णसारपरा्चस्य चाप्र'प्यकारित्वमिन्दिया- णाम्‌ तदिदमभोतिकत्वे विभुत्वात्सं भवति एवमुमयधरमोप- रग्धेः संश्रयः ३३ भां०--अभौतिकानीत्याह्‌ कस्मात्‌- महद्णग्रहणति २४ महदिति महत्तरं महत्तमं चोपलभ्यते यथा न्यग्रोधपवेतादि

बृ°-अयेन्द्ियं परीक्षणीयम्‌ तत्र रक्षणसूत्रोक्तमोतिकत्वमिन्दियाणां परी- कितु संश्षयमाह-कृष्णसारे वचकषर्गोटके सति पटाच्चपलम्भाद्रोलकस्वेन्दिय- त्वमिति बौद्धाः व्यतिरिच्य विषयं प्राप्योपलम्मादुपरम्भजननाद्गलक्राति- रिक्तानीत्यपरे तथेन्द्रियाणि गोखकाति,रक्तानि वेति संक्षयः गोलक तिरिक्ानीति नैयायिकादयः | तत्राप्यभोतिकान्याहेकारिकाणीति सांख्याः | भोतिकानीत्यपरे ३३

०-तत्र सांख्यमतेन बोद्ध मतमदस्यन्नाह-गोलकं नेन्दरियम्‌ , अम्राप्यका-

. # उपलक्षणं चैतत्‌ यदाऽपिं भौरिकानि तदाऽपि छृष्णसारं यदेतदुपम्यते तदेवेन्दिधमाहो छित्तदपिष्ठनं तैजसमिदयपि संश द्रर्व्यः | तत्र मृस्थः संशयः . सांख्यनेयायिकयोर्धिप्रतिपत्तेः दितीयस्तु सौगतनैथापिकयोर्विप्रतिपत्तेरिनि मिवः आग्यक्निकत्वं नामाऽऽहंक। रिकम्‌ अहंकाराद्धि बुद्धिविकःररकृतदिकदशेन्दियाणि जायन्त इति सांरा; भव्यक्तष्य मूखकारणःवादाव्यक्तिकषवमिद्दिपाणामिति बोष्यम्‌ + उक्ताभ्यामन्वयन्यतिरेकाभ्यां कृष्णसारे चक्रुरिति भावरः | एतच्चयुक्तमिति धातिककाराः तथाहि--अन्वयव्यतिरेकयोः सतेरपि प्रदःपे चशुष्टवामाबात्‌ भिं कृष्णसारस्य चक्ष्व संनिङृष्टविप्र्ृषटयोस्तुरभपटाबबप्रपङ्गः | कष्णसरेण हि पिषयो संथुज्यते असयेगे च।भिशेषादुमये,सतुरयपट्म्विः प्राप्रोति संनिहृषटस्येव विष्रयता वि््रहृष्ट्येति भभितम्यम्‌ | चिप्रहृषटस्यामि विपष्रय्वस्य स्वानुमवसिद्धतात्‌

भध्या०द जाहि०१ ] गौतमपरणीतन्यायसूत्राणि। - २११

अण्बित्यणुतरमणुतपं॑च गृह्यते न्यग्रोधधान.दि तदुभयमु- परभ्यमानं चशुषो भौतिकत्वं बाधते भौतिकं हि यदे तावदेव व्याति अमीनिकं तु तिमुत्वा्सवैष्याश्ू्पकमिति ३४॥ भा०--न महदणुग्रहणमत्राद भौतिकतवं विमुलं देद्दरियाणां शक्यं परतिपत्तम्‌ इद्‌ खलु- रश्यथसंनिकरषविशे+ ष्द््रहणम्‌ ३५ तपोमेहदण्वो ग्रहणं चधूरष्मेरथस्य संनिकषेमिरशेषाद्रवति यथा भ्रदीपरष्मेरथेस्य वेति रदम्यथेसंनिकषेश्ाऽऽबरणलिङ्कः चाक्षुषो हि रश्मिः कुड्यादिभिरावृनम्थ प्रकाशयति यथा प्रदी. परस्मिरिति ३५॥

स्च ~ -- * --~ --- ---------- --

रित्ेऽतिपसङ्गात्‌ इत्थं गोलकातिरिक्तं भीतिकमिति वाच्यम्‌ तदप्य- संगतम्‌ चक्षषा हि न्यनपारिमाणं महत्परिमाणं श्रते न्पुनेन महतो व्यापनं संभवति वाऽग्याप्यग्रहणमतोऽभोतिकानीन्दियाण्यांका- रिकाणीति २४

- सांख्यं निरस्यति-रदिमगे।खकावद्छश्न तेजः तेनार्थस्य धटादैयेः संनिकषविकेषः संयोगगिसेष्तस्मान्पहदण्योग्रहणमुपपयते भौतिकेऽपि पदी- पादौ महदणामकाश्चकत्वं दृष्टम्‌ अमौतिक्रत्दे तु पुरः पथादरतिनां सवेषमेब ग्रहः स्यात्‌ ॥.३५

अत्रेदं बध्यम-- अयं हेतुन्यमिचःतः भौ तिकानामपि दपीदीनां महदणुष- काश्चकत्वात्‌ फं चेद्दरिपाणाममृत।ःमकवे ग्यापकते चाऽऽश्रीयमाणे ग्धवहितह्लापि विषयस्य प्रहणप्रसङ्कः व्यापकलदिष कडयदेस्तदावररणतामथ्याभाकत्‌ तदृवृत्तीनामाबरणम्‌ इन्दियम्यतिरेकेण तद्वृत्तौ प्रमाणामावात्‌ + संनिकमविशेषो नाम मयोवयवसंयारनगह्यमाणो विशेपरप्रतिपत्तिहेतुरवयर्व न्दियसंनिकषैः रङम्य्थसंनिकर्षविरेषो महदणमोस्तुरपो भवतीलयन्यधा महदणोग्रहणं सिष्यंति

३१२ वात्स्यायनमाष्यिश्वनाथहत्तिसमेतानि-- [अध्या० अ।द०१]

भा०--आवरणानुमेयत्वे सतीदमाह- तदनुपटभ्पैरहश्तुः ३६॥ रूपस्परोयद्धि तेजो महच्वादनेकरद्रम्यवस्व।च्चोपल +म्धिरिति भ्रदीप्त्मत्यक्षत्‌ उपलभ्येत चक्षुषो रद्मियदि स्यादिति ३६ नानुमीयमानस्य भरव्यक्षतोऽ- नुपरग्धिरभवहतुः ३७ भा०-संनिकषमतिपेधारयेनाऽऽबरणेन लिङ्घनानुमीयमानस्य रक्मेयां मरस्यक्षतोऽनुपलब्धिनांसावभावं प्रतिपादयति। यथा दन्द्रमसः पर- भागस्य पृथिव्या्चाधोभागस्य २७ दव्यगुणधर्मपदाबोप- लन्धिनियमः ॥३८॥ भा०--भिन्नः खखयं द्रम्यधर्मो गुणधर्म महद्‌ नेकद्रभ्यवच्च विंपक्तावयवमाप्य दरव्यं भत्यक्षता नोपरभ्यते स्पदस्त॒ शीतो गृ्यते तस्य द्रव्यस्यानुषन्धाद्धेमन्तरिरिरौ करयेते तथात्रिध- भव तेजसं दरव्यमनुद्धूतरूपं सह रूपेण नोपलभ्यते सपशेस्त्व- स्योष्ण उपलभ्यते तस्य द्रव्यस्यानुबन्धाद्भीष्पमवसन्ती करप्येत यश्रत्वेषा भवति वु०-पेजसे चक्षुष्यनुपलबन्िवाधं बौद्धः शङ्ते-रम्यथेसंनिकर्षो हेतु. गोलक्ञापिरिक्तस्य रश्मेरनुपलब्पेः ३६ वृ ०-समाधत्ते-रूपोपलग्पेः सक्रणत्वादिनाऽनुमीयमानस्य प्रत्यक्षतोऽनुष- लब्धिनोभावनिर्णायिकेत्यथैः | ३७॥ वृ ०-कथं तदं नोपलम्म इत्यत आई द्रव्यस्य धमेभदो महवादिः। गुणस्य धमेभेद उद्धूतत्वम्‌ तदधीनतालमत्यक्षस्य द्रग्यमान्न उपरब्धेनं नियमः यज्रोदूभूतरूपमहच्यादिकं तस्य पर्यन्तं तद भावाच्च्ुरदेरमत्यक्ष्‌

जायते | अनेकदवग्यवच्वमपि कारणनहघादेव जायते | रूपस्पशवद्धि तेज इनेन नाख्पं तदिति सूच्यते एवं चेक्ताशेषोपटन्धिकारणसंनिधने सति यस्मान्नोपभ्यते ततो नस्तीति गम्यत इति भावः

च. विभक्ताः

------------~

[ अध्या आहि०१ ] गोतमपरणीतन्यायसूत्नाणि २१३

अनेकद्रन्यसमवायादरू विशेषाच्च रूपोपलब्धिः तत्न रूपं द्रव्यं तदाश्रयः पत्यक्षत उपलभ्यते ! रूपविक्ेषस्तु यद्धा- वात्काचिद्रूपोपलभ्धिः, यदमावाच्च द्रव्यस्य कविदनुपलन्धिः रूपधर्मोऽयमुद्धवसमारूयात इति अनुद्धूतरूपश्चायं नायनो रकिः तस्मालल्यक्षतो नोपलभ्यत इति दृष्टश्च तेजसो धम- भदः -उद्धूतरूपस्पश्चं प्रत्यक्षं तेजो यथाऽऽदित्यरश्मयः उद्बूतरूपमनुद्धू तस्पर प्रत्य यथा प्रदीपरदमयः उद्धूतस्प

शमनुद्धतरूपपपत्यक्ष यथाऽवादिसंयुक्तं तेजः अट्‌ दूतरूप- स्पश।ऽपरत्यक्षशवाक्षुषो रश्पिरिति

कमकारेतेन्दियाणां व्युहः पुरुषायेतन्त्रः | यथा चेतन- स्थाथो व्रिषयोपटन्धिमूतः सुखदुः ापलन्५ मृतश्च करप्यते तथेद्धियाणि व्यूढानि | विषयप्राप्त्यथशच रस्मश्वाक्षुपस्य व्युदः रूप+स्पशानाभग्यक्तिश्च व्यवहारप्रक्टप्त्यथां द्रव्यविशेषे प्रतीघातादावरणोपपत्तिव्येवहाराथां सबेद्रव्याणां विश्वरूपो

चक्षरादावुद्धूलरूपमेव कुत इत्याशडूनयां भाष्यप्‌- -अदृष्विकेषाधीन

इदं सूत्रमिति वार्तिककार: अत्र रूपविदोषग्रहणिन र्पवरिेष उद्ध्रसमारूपोऽ- भिधीयते रूयत्वम्‌ | रूपवि्ेष(दियनन रूपान्तरद्रुपं विरिनष्टि, कितृद्ध्रो विशे. पकरवाद्धििप इत्युच्यते उद्भव्रश्च कार्यगम्यः तथाहि-यद्याभावाश्िषक्तावयवमाप्यद्रभ्य हेमन्ते गृह्यते, ग्रप्मे तजस ऊप्मा यश्य मावलरीपरद्ििरुपलम्यत आदिय रस्मश्च उद्धर नाम विरेपः + यदे नायनो रश्मरुद्र स्पर्शो भवेत्तेन दृदयविशे- परेऽनेकरदमिसंनिपति सति द्रव्थं दद्येत अनकररिम्तनिपाते सति व्यवहितव।द- व्यघ्यानुपग्ध्पा भव्रितव्यम्‌ ननु यथाऽऽदिः्यरद्मिसव्रद्वेऽर्थं नायनो रमनं ग्यवधी- यते तथा रस्न्तरसनिपातेऽ ति चत्‌ उच्यते--व्यतिभियानुप्राहकत्वात्‌ | व्यति- भिद्याऽऽदियरसिस्तत्संबदधेन दन्येण संबध्यते चक्षुष उद्रूतरूपदरशेवसर तु पर्वं सनि- पतितेन चक्षुपा व्यवहितम्थं नान्यः पुरुषो गृहीयात्‌ चनेकरदिमसंनिपाते सति समानजातीयद्रभ्येण द्रव्यान्तरं ररिषिरप्यत इति वाच्यम्‌ तथा सति समप्रासमग्रच- कषुषरसतुस्येपटम्नः प्राप्रोति चैतदिष्टम्‌ | अनुपरम्धेः एवं चेतद्ग्यवहरप्रक्छप्यधर नायनस्य ररमरनुद्धतरूपश्पशेव्मात्रस्यकमिति भावः

----- ------ ---- ~~ ---

१. घ्र. द्व्येण २क. भ, क. च. न्धिः यत्र

२१४ बार्स्यायनमभाष्यविश्वनाथहत्तसैभेतानि- [ अध्या० माहि०१]

वयह इन्दियवरफमैकारितः प्रुपाथेतन्त्रः | कमे तु पमीधमेभतं चेतनस्योपभोगामिति

यभिचाराच्च प्रतीघाते मोतिकधमेः। यश्वाऽऽवरणोपल- म्भाद्विद्धियसय द्रग्यच्िेषे भरतीघातः भोतिकेधर्मो भूतानि व्यभिचरति नाभीतिकं अतीधातधर्मक्र दृष्टमिति अप्रतिघा- तस्तु व्यभिचारी भौतिकामौतिक्रयो; समानसरादिति ३८

भा०--यदपि मन्यते प्रतिघताद्धातिकानीन्दियाणि, अभतिाता- दभोतिकानीति माप्म्‌ टशरापरतोधातः क(चाध्रपदलस्फटि- कान्तरितोपरग्धेः तन्न युक्तम्‌ यस्माद्धौतिकमपि परतिह- न्यते काचाभ्रपटलस्फयिकान्तरितप्रकाश्चात्मदीपप मीनम्‌ स्था. स्यादिषु पाचकस्य तेजसोऽपरतिघातः , उपपथ्यते चानुषलेन्धिः कारणमभेदात्‌-

मध्पदिनोत्क प्रकाशानुपल- न्धिवत्तदनु पटभ्पिः ॥३९॥

यथाञनेकदरव्येण समव्रायाद्रृपविज्ञेषास्योपरन्धिरिति सत्यु पलश्धिकारणे पधयंदिनोल्कापकात्नो नोपचभ्यत आदित्यप्र- काशेनाभिमूतः, एवं महदनेकदरग्यवस्ादरूपविशेषाच्चोपरब्धिः रिति सत्युपब्धिकारणे चाक्षुषो रद्धिपिनापलभ्यते निमित्तान्त- रतः तच्च व्याख्यातमनुद्धतरूपस्यशेस्य द्रव्यस्य भरस्यक्षतोऽनु- परुब्धिरिति २३९

--~---

इद्दियाणां व्युहो रचनाविङ्ञेष उपमोगसाधनमिति सूम्रमेेद्मिति केचित्‌ ३८ | | ह०-महतो रूपवतोऽनुप रब्धौ दृष्टान्तमाह - महतो रूपवतशोरकामक्क्षस्य सौरालोकेनाभिभवान्मध्यदिनेऽनुपरुगन्धिवदनद्भतरूपत्रच्वाच्चक्षषोऽप्यतुपलम्भः संमवतति भावः ३९

[ जेष्या० आहि०१ ] गौतपप्रणीतन्यायसूत्राणि। २१५

भा ०--अत्यन्तानुषरब्धिश्वाभावकारणं यो हि व्रवीति लोषटमकाशो मध्यंदिन आदित्यमकाश्ञामिभवान्नोपलभ्यत इति तस्येतत्स्यात्‌--

रात्रावम्यनुषटम्धः ४०॥ अप्यनुपानतोऽनुपलञ्ररिति। एवमस्यन्तानुपलब्प्रलमकाश्षो

[3

नास्ति त्वेवं चक्षुषो रश्िरिति ४०॥ भा०--उपपसरूपा चेयम्‌- वाह्यपकाशानुग्रहाद्विषपोपलग्भेरन- भिव्या्छिता ऽनुपरन्थिः ४१॥ बघठिन प्रकाशञेनानुय्तं चक्ुषिषयग्राहकं तद भावऽन्‌१रन्िः। सति प्रकाश्चानुग्रहे शीतस्पशञेपरन्थौ स्यां तदाश्रयस्य द्रव्यस्य चक्षुषाऽग्रहणं रूपस्यानुद्धतस्वात्‌। सेयं शूपानभिव्यशक्तेतो रूपाभ्रयस्य द्रग्यस्यानुपरन्धिटृ्टा 1. ४१ भा०--तत्र यदुक्तम्‌ - तदनुपरब्यरहतुः ' (३। १।३६ ) इत्येतदयुक्तम्‌ कस्पात्पुनरमिभव्रोऽनुपरन्धिकारणं चाक्षुषस्य रमेनेच्यत इति - अभिव्यक्तौ चाकिभगत्‌ ४२॥ पाह्मकाशानुग्रहनिरयेक्षतायां चेति चार्थः यद्रूपमभिभ्य. ्तमुद्धूतं बाह्यपरकाशानुग्रह नपेक्षते तद्विषयोऽमिभे विष- यंयेऽभिभवराभावात्‌। अनुद्धूतरूपत्वाचानुपलभ्यमानं बाह्ममकफाशा-

वु ° -जन्वेवं घटादेरपि रस्मिःस्यात्सोराोकेनाभिमवात्पुनरग्रह इर्यत्राऽऽद- नेत्यस्य घाद) रदिमरिति शेषः ४० .

०-नन्बनुदूतरूपत्वास्चपुषोऽनुपलभ्धिने त्व भिमवादित्यतर कँ विनिगमक- मिपि तदस्थाक्षङ्कगयामाह--अनभिग्यक्तितोऽनुद्तरूपत्वाच्चकषुषोऽनुपरभ्िः कुतः बाह्मपकाश्ानुग्रहास्सौराो कादि साहित्याद्विष योपल षेः तस्योदधूतरूपत्व बाह्मपकाश्षपेक्षा स्यात्‌ अभिमृतत्वे तत्साहित्येनापि म्त्यक्षजननं स्यात्‌ अभिभूनस्य कायाक्षमत्वादिति भावः ४१॥

द०-ननु चक्षुषो नाभिभवः कितु तद्रूपस्य तस्य प्रत्यक्षजननकलवे सानायात्र; शि चामिमात्तस्य मरत्यक्षम्‌ इतरपत्यक्षजनने बिरो-

२१६ वात्स्यायनमाष्यविश्वनाथवृततिसमेतानि-- [अभ्या० भाहि०१]

नग्रशच्चोपलभ्यमानं नाभिभूयत इति एवमुपपन्नमसित चाशरुषो रहिमरिति ४२॥

नक्तचरनयनरश्मिदशनाच्च ४३

भा०- हृष्यन्ते हि नक्तं नयनररमयो नक्तचराणां व्रषदंरममूरतीनां

2]

[ .॥

तेन शेषस्यानुश्मानमिति जातिभदवदिन्ियभेद इति चेद्धमे-

मे+दमातरं चानुपपन्नमाबरणस्य प्राप्षिितिपेधाथेस्य दशना दिति॥ ४२३

~--- ~ = 1 ---

धामाव इत्याशषङ्गया पाह-रूपस्याभिव्यक्तौ भ्त्यक्ष उद्धूतत्व इति यावत्‌ उद्भूतरूपस्य परत्यक्ष(भावे ह्यभिमवकस्ना त्वेवं भ्रकरते सुबणादित्रत्स- वेदाऽभिभावकद्रव्यान्तरकरपने गौरवमिति भावः ।. ४२

ट०- चक्षुषि ममाणान्तरमाह-नक्तैचराणां वृषदंशादनां गोलके र्मिदशै- नात्तद्दृष्टान्तेन परेषामपि ररम्यनुमानमिति भवेः अन्यथा तमसि तस्य प्ररयक्षं स्यादिति हृदयम्‌ ४३

=== ~ = = =. „= ~ कः @ --“

विमतं छष्णसारं रदेमवत्‌ , द्रव्यस्रे सति रूपे।पक.न्बनियतस।धनल्वाल्मदी ~ प्रत्‌ अथवा विमतं चक्षु रदम्‌, द्रव्यते पतति नियततरे सति स्कटिका- दिभ्यवहिताथपरकाशकःाप्प्दीपवदिति + दृषदंशनयनस्य ररव धर्मो मनुष्पनयस्य त॒ त्वमिति योऽ} धमभेदः एव धमेभेदमन्रं तचानुपरप्रननम्‌ चोऽवधारणे भिन नमः+ अनुपपन्नमत्रेति योजना | > नु यथा बिडः;ख्त्रज।तिवरदंशे वतेते मनुष्ये, तथा रक्िवाद्रडास्यैव चक्षुमेरिष्यति मनुष्यस्येति चेन्न भवरणसाम्यात्‌ ससे- तस्मिञ तिभेदे यथा वृषरःशप्रमूतीनां कुल्यादिभौ रमय अत्रियन्ते तथा मनुष्पाणामरप॑ति समानमेव एवं मानुषं चकन र्मिवत्‌+ अप्र्ि्वभावतले सति रूपाय 1कन्धिनिम= तवानक्तचरच्ुदिति, फरितिम्‌

~~~ -- -------- ~~~ ~

> 9

१८. १. भेदादि। म, (मसाप्तमेरे बा?।

{ भव्या० आहि०१ ] गौतमधरणीसन्यायसूत्राणि २१७.

भा०-इन्दिया्थसंनिकर्षस्य ज्ञानकारणत्वानुपपत्तिः कस्मात्‌- - अप्राप्य्नहण। काचान्नपदलस्फ- टिकान्तसितोपटब्धेः ४४ . तणादिसपंद्‌दरन्यं काचेऽश्रपटके बा पतिहतं दृष्टमव्यवहितेन संनिकृष्यते, व्याहन्यते वे प्राक्चिव्येवधानेनेति यदि रह्म्यथ- संनिकरौ प्रहणरेतुः स्या्न ग्यवहितस्य संनिकषे इत्यग्रहणं स्यात्‌ अस्ति चेयं काचाभ्रपटलस्फटिकान्तरितोपरुन्िः सा इापयरथमाप्यकारौणीन्द्रियाणि अत एवामौतिकानि ! पराप्य - कारित्वं हि मौतिकधमं इति ४४ भाग--न- कड्य न्तरितानुपरब्पेरपतिषेधः ४५ अपराप्यकारित्रे सतीन्द्ियाणां कङ्यान्तरितस्यानुपलम्धिने स्यात्‌ प्राप्यकारित्वेऽपि तु काचा्रपरलस्फटिकान्तरितोपल- न्धि स्यात्‌ ४५

अप्रतीघातात्संनिक५।पपत्तिः ४६

भा०--न कौचोऽश्रपटकं का नयनरदिप िष्ट्ाति सोऽपरतिद- न्यमानः संनिकृष्यत इति ४६

_--------- ----------~ ---- ~~~

वृ=-अप्राप्यक्रारित चश्ुषः स्यादित्याश्ङ्कते ४४

व॒ ०-समाधत्ते परे तु-उक्तसूत्रस्य पुवेपक्षपरतयं मन्यमानस्य भाष्यकार स्यावतारणिका - अप्राप्यग्रहणमिति वस्ततः सिद्धान्तसूत्रमव तत्मदीपह- छन्तन काचाग्न्तारितभकाश्षकस्रेन तैजसत्वे सिध्यतीति नन्वभ्रप्यकारितवं कि स्यादत्राऽऽ - कुब्येति उक्तस्य तेजसत्वस्य प्रतिषेधो गोलकात्मकत्व संभवति कुख्यान्तरितस्यानुपलब्धेरित्याहुः ४५

बृ०-ननु कुड्यान्तरित इव काचान्तरितेऽपि संनिकर्षो संभवतीति कथं आप्यकारिखमित्याक्षद्नयामाह-काचादिना स्वच्छद्रव्येणामतिधातादभतवन्धा-

त्संनिकषं उपपद्यत इति भावः ४६॥

१ख.,घष, °ति॥४४॥ २क्ण्ख.ध. च. -क[चाऽप्र° | २८

२१८ वाल्स्यायनमाष्यव्रि्वनाथवृकत्तिसमेतानि - [ अध्या° अहि०१] भाग--यश्च मन्यते मौतिकस्याप्रतीप्रौत इति तन्न- आदित्यरशमः स्फरिकानौरि- तेऽपि दाह्यऽपिघातात्‌ ४७

आदित्यरस्मेरविघातात्स्फटिकान्तरिपऽप्यविघातादाद्येऽतिधा- त।त्‌ अविघातादेति पदाभिसंबन्धमेदाद्राक्यभेद इति यथावाक्यं चाथेमेद्‌ इति। आदित्यररिमिः कुम्भादिष॒ भरतिहन्य- तेऽविघातात्‌। कुम्भस्थमुदकं तपति प्राप्त हि द्रग्वान्तरगुणस्योष्ण- स्पशस्य ग्रहणं तेन श््‌तस्पन्ञाभिभव इति स्फटिकान्तरितेऽ- षि प्रकाशनीये पर्दूपरहमीनामप्रतीय।(तः, अप्रतीघातातसाप्रस्य ग्रहणमिति भजेनकपालादिस्थं द्रव्यमाभेयेन तेजसा दह्यते, तत्राविाताव्माप्निः, पाठ तु दादयो नमराप्यकरि तेज इति अवि घातादिति केवटं पदमुपादीयते। केऽयमविघातो नाम। अव्युह्यमानावयवेन व्यवधायकेन द्रण सवरते। द्रव्यस्याविष्टम्भः क्रियाहेतोरमतिवन्धैः प्र्निरक्मतिपेध इलि ष्टं हि कटश्चनिपक्ता- नामपां वहिः सीतस्पशग्रहणम्‌ चेन्ियेणासनिङष्टस्य द्रव्यस्य स्पर्शोपरुन्धिः दृष्टौ प्रस्यन्दपरिखवौ तत्र काचाभ्रषला- दिभिनायनरश्मेरपतिघाताष्रिमिचयार्थेन सह संनिकपदुपपननं ग्रह- णमिति ४७

नेतरेतरपमप्रसङ्ात्‌ ४८ भार-काचाच्रपटा।दकवद्रा कृड्यादाभरम्रतघातः कुड्यादवद्रा

वृ ०-तत्र दृष्टान्तमाह -दाह् इति वस्तुमात्नोषलक्षणम्‌ परे तु दाष कपा- छाद्‌) बह्नयादेरविघातपः तदित्याहुः ४७

वृ ०-आश्षिपति-अप्रतिघ(तो युक्तः इतरस्य स्फटिकादेः इतरस्य

---------

# यस्य द्रध्यस्यावयवा ब्युह्न्ते तस्यान्तरवयप्रःव्यद्यमानस्प योऽभिसंबन्धः सौऽ- विधातु; | लथवाञन्तव्येवधितस्य द्न्पस्याब्यह्यमानावयवस्य बहिर्ाधितद्र्यप्र्तिः

ग. “बातः। तः रक.ग, च. न्तरेशप।३ ङ्‌, ° ४७ नादिः। ४१. शकं प्रति।५ख.चघ. न्थः}

[ अध्वा ०३ अद्दि०१ ] गौतमपरणीतन्यायसूत्रागि २१९

काचाश्रपटलादिभिः प्रतीघात इति प्रसञ्यते नियमे कारणं वाच्यमिति ४८ आदर्शोदकषोः प्रसादस्वापाव्याद्र- पपटग्धिवतदुपरभ्धिः ४९ मा०-आदरशोदकयोः पसादो रूपविशेषः स्वो धर्मा नियमदशनात्‌ प्रसादस्य वा स्वो धमो रूपोषटम्भनम्‌ यथाऽऽद्शमतिहतस्य प्रावृत्तस्य नयनरदमेः स्वेन मुखेन सनिकपे सति स्वमुखोपल- स्भनं प्रतितिम्बग्रहणास्यमादरेरूपानुग्रहात्तक्निमित्तं भवति आदशेरूपोपधाते तद मावल्कु्यादिषु मतिविम्बग्रहणं भवति एवं काचाश्रपटलादिभिरवरिघातशकषररमे; कूख्यादिमिश्च प्रतिघातो द्रव्यस्वभावनियमादिति ४९ दष्ट नुमितानां नियोगपतिषधानुपपत्तिः ५० भा०-प्रपाणस्य तत्त्रिपयत्वात्‌! खट मोः परीक्ष्यपाणेन दष्टा नमिता अथौः शक्या नियोक्तमेवं भवनेति नापि प्रतियेदुमेभ भवतेति | नदीदमुपपद्यते-- रूषवह्वन्धोऽपि चाक्षुषो भवत्विति, गन्धक्रा रूष चाक्षपं मा मुदिपि, अग्निपरतिपत्तिवदूमेनोदुकप- तिपषिरपि भवत्विति, उदकापरतिपत्तिवद्रा धूुमेनाम्निभतिपत्तिरपि मा मूदिति ङं कारणम्‌ यथा खस्था भवन्ति एषा खो भावः स्वो धमे इति तथाभूताः प्रपाणेन परतिपत्न्त इति यथा- भूतमिषयकं हि प्रमाणापरेति इमी खलु नियोगप्रतिषेधौ भवता

कुड्यादेर्यो धैः प्रतियातकत्वं तत्मसङ्गात्स्फटिकादिकमपि कुड्यादिवसति- बन्धकं भवेदित्यथैः ४८

वृ ०-समाधक्ते- आदश उदके भसादस्वानाग्यार्सवच्छस्वमावत्वान्पु- खादिरूपोपरन्िने तु भित्यादौ एवं स्फटिकान्तरितस्योपलन्धिनं तु कुडथान्तरितस्येति स्वामाव्यान्न दोषः एतेन बहयादेधगदिनाऽअतिषातवक- ्ुषोऽपि प्रतिघातो स्यादिति प्रत्युक्तम्‌, बह्या्यपतिवन्धेऽपि दीषारोकादेः परतिबन्धवत्संभवादिति भावः ४९

वृ ९-चक्ुषस्तादशत्वकर्पने किं मानमित्यत्राऽऽह--हि यस्मात्तादृकानाम- लुमितानां बा पदाथीनां दठनानुमितानामिति बायै; तेषामेव मभितेति नियोग

२२० वात्स्यायनभाष्यिश्वनाथटत्तिसमेतानि-- { अध्या० आहि०१]

देशितो काचाभ्रपटलादिवद्वा कु्यादिभिरपरतिघातो भवतु कुडधा- दिवद्रा काचाश्रपटलादिभिरमरतिघातो मा भूदिति। दष्टानु मिताः खल्विमे द्रव्यधर्मा; भतिघाताप्रतिघातयोदपटन्ध्यनुप- र्ध व्यवस्थापिकि | व्यवहिनानुपरन्ध्याऽनुमीयते कडयादिभिः प्रतिघातो व्यतव्रहितोपर्ध्याऽनुमीयते काचाश्रपटलादिभिरभ- तिघाश्रत इति ५०

इतीन्द्रियपरीक्षापरकरणम्‌

भा०-अथापि खरेकमिद्मिन्दरियं बहूनीन्दरियाणि वा कुतः संक्चयः- स्थानान्ते नानात्वादवयविना- नास्थानवादं संशयः ५१॥

बनि द्रव्याणि नानास्थानानै श्यन्ते नानास्थानश सन्नेकोाऽ- वयवी चेति तेनेद्धियेषु भिन्नस्थानेषु सशय इति ५१

एवं मा भवितेति प्रतिषेधो वा नोपप्ते युक्तयतुसारिणी दहि करपनेति भावः ५० इतीन्द्ियपरीक्षाभकरणम्‌ ।॥

पु०-दश्नस्पदोनाभ्यापित्यादिकमिन्दरियनानःते युज्यत इत्युपोद्घतिनेन्दि-

यनानात्वं परीक्षणीयं तत्र संश्चयमाह--स्थानान्यस्वे स्थानमेदे घटपटादीनां

नानात्वदरशेनान्ञानाबयवस्थितस्यावयविन एकत्वदशेनाचेन्दरिया्णां नानात्वमे- कत्वं वेति संश्ञयः ५१

~------------- ~--------------~-----------

# नचन्विन्दियस्य प्राप्यकरिते नेत्रसंबद्धाऽञजनशल।का कस्मानोपरम्यत इति चेत्‌ ~ इन्दियेणासेबन्धात्‌ द्यधिष्ठानमिन्धिषम्‌ कंतु रिरिन्दिपम्‌ रना साञ्जना दाका संबद्धा येन सोपटभ्येतेति वेध्यम्‌

[ अधष्या०३ आहि० १] गौतमपरणीतन्यायसूत्राणि। २२१

भार-एकमिन्धियम्‌- त्वगभ्यतिरेकात्‌ ५२

त्वगकमिन्द्रियमित्याह कस्मात्‌ अग्यपिरेकात्‌ त्वचा िचिदिन्द्रयाधिष्ठानं भाषम्‌ चासत्यं त्वाचे फिविद्धिष यग्रहणं भवति यया सर्न्दियस्थानानि व्याप्तानि यस्यां सत्यां विषयग्रहणं भव्रति सा त्वगेकमिन्दरियमिति

नेन्द्ियान्तरार्थानुपलशरव्यः स्पशोपरन्िलक्षणायां सत्यां त्वचि, ग्रह्ममाणे त्वगिद्धियेण स्पर्दी, इन्दियान्तराथी रूपादयो ग्रहन्तेऽन्ध।दिभिः। स्पशग्राहकादिन्दरियान्तरमस्तीति स्पशेवद- न्धादिमिश्र्यरन्रूपादयः। य्य्ते तस्मान्नेकममिन्धय त्वगिति।

त्वगवयवव्िशेषेण धूमोपटब्िव॒त्तदुपर्ब्धिः। यथा त्वचोऽ- वयवविरेषः कश्चिच्यक्षुषि संनिषरृष्ो धूपस्पक रृहाति, नान्यः एवं त्वचोऽवयवविेषा रूपादिग्राहकास्तेषामुपघातादन्धादिभिनं गृह्यन्ते रूपादय इति

व्याहतत्वादहैतुः त्वगग्यतिरेकदेकमिन्दरियमिल्युक्तवा त्वगव- यवविक्षेषेण धूमोपरन्धिवदूपा्यपरभ्धिरित्युर्यते एवं सति नानामूतानि विषयग्राहक्राणि विषयव्यवस्थानात्‌ तद्धावे विष- यग्रहणस्य भावात्तदुपघाते चाभावात्‌ तथा पर्वा वाद्‌ उत्त- रेण वादेन व्या~+हन्यत इति

संदिग्ध्राव्यातिरेकः पृथिव्यादिभिरपि भूपरिन्दियाधिष्टा- नानि व्याघ्वाने तेष्वसत्सु विषयग्रहणं भवतीति तस्मान्न त्वगन्यद्वा सवविषयमेकमिन्द्ियमिति ५२

वृ ° -पूवेपक्षसूनम्‌ सर्वष्विन्द्रियभदेशषेष्वव्यतिरेकात्सत््वात्वगेवेकमिन्दिय- मस्तु ।॥ ५२९॥ |

नेन्दियान्तराथोनुपरम्पेः, त्वगवयवविरेषेण धूमोपरन्िवत्तदुपरुभ्पिः, व्याहत- व्वादहेतुः, इति वचनत्रयस्य क्वचित्ूतरतेनेष्टेखो दृरयते ~+ प्रागेकमिन्दरियं तगि- वयुपगम्येदान तगवयवविरेषा रूपादिप्राहका इति वाणः प्रतितेध्यमभ्य- नजानाति दयवयन्यनतिरिक्ता अवयवाः इति | किंच यांस्वरचोऽवयवान्रू- पादिप्राहकान्मन्यसे ते किमिन्दियासका उत नेति विचायते यदीन्धियात्मकास्तर्ह नेकमिन्द्ियम्‌ ।.यदि नेन्द्िपासकास्तदिं रूपादय इन्दिथप्र ह्या भवन्तीति भावः |

२२२ वात्स्यायनभाष्यविश्वनाथनृत्तिसमेतानि-- [ अभ्या° अहि०१]

युगपदथांनुपरभ्धेः ५३ भा०-आतमा मनसा सेवध्यते मन इन्धियेणेन्द्ियं सोर्थः संनि-

दृष्टमिति आस्मेन्दियमनोथंसनिक्षैभ्यो युणपद्रदणानि स्युः युगपदूपादयो गृह्यन्ते तस्मानेशव्कमिन्दियं सर्वविषयमस्तीति। असाह+-चर्याच्च विषयग्रहणानां नैकमिन्दियं सवैविषयक्रम्‌ साहचर्ये हि विषयग्रहणानामन्धाय् नुपपत्तिरोति

विप्रतिषेधाच्च सगेका खट्‌ त्वकमन्दियं व्या- घातात्‌ त्वचा रूपाण्यपराप्तानि गृह्यन्त इति अपराप्यकारित्वे स्पशदिष्वप्येवं मरसङ्ः स्यशौदीनां प्राप्तानां ग्रहणादूषा- दौनाममाक्षानामग्रहणमिरि महष }

प्राप्याप्राप्यकारित्वपिति चेदाषरणानुपपततेविंषयमात्रस्य ग्रह णम्‌ अथापि मन्भत प्राप्ताः स्यशंदयस्त्रचा गृहन्ते रूपाणि ख. प्ा्षानीति एवे सति नास्त्यावरणम्‌ , आवरणानुपपत्तश्च रूपमा- जस्य ग्रहणं व्यवदितस्य चाव्यवहितस्य चेति दृरान्तिकानुवि- धानं रूपोपटन्ध्यनुपटृन्ध्योने स्यादा त्वचा गद्यते रूपमिति। दूरे रूपस्याग्रहणमन्तिकरे ग्ररणमित्येतन्न स्यादिति ५३

वृ ०-उत्तरयति-युगपदेकद्‌ाऽथानां गन्धरूपादीनामनुपलब्धेनं त्वगेवैकमि- द्दियम्‌ अन्यथा तस्य व्यापकरत्वाचाक्षुवादकाटे घ्राणजादिकमपि स्यादिति भावः ५३

# पिच तचः करणस्यैकये तस्य कि प्राप्यकारिवमाहोधिदप्रप्यकारिविम्‌ नाऽ्यः | वचाऽपराततानां रूपाणामग्रहणप्रसङ्गात्‌ न्यः दुरस्थद्न्यगतस्पशैस्यापि प्ररणप्रसङ्गात्‌ एकिव प्राप्यकारितवाप्राप्यकः रेते तु सुतरां दुषेचे तस्मानेकमिन्दि- यमिति मावः + साहचथ नाम यद्येकं विबधग्रहणं तद्य द्वितीयमपीति एव्र चान्धव- धिरयमावप्रसङ्गः | > अस्य कचि्ुतरखेने लि द्दपते

~

१८. द्दतांप्राः रस्‌. ग.व. स्र प्पमिा। २व. म.व. ङ. णि ५३॥ प्र

[ अध्या०े आदहि०१ ] गौतमपणीतन्यायसूत्राणि २९३ भा०-एकत्वमतिपेधाभच् नानात्वसिद्धो स्थापनाहेतुरप्यपादीयते -

इन्दियाथ॑पचच+लात्‌ ५४

अथः पयोजनं तत्पञ्चविधमिन्दरियाणाम्‌ स्पशेनेनेन्दियेण सपक्ष ग्रहणे सति तेनेव रूपं गृष्यत इति रूपग्रहणमयोजनं चक्षरलुमी- यते स्पशरूपग्रहणे ताभ्यामेव गन्धो गृद्त इति गन्धग्रह- णप्रयोज घाणमनुमीयते याणां ग्रहणे तैरेव रसो गृह्यत इति रसग्रदणभयोजनं रसनमनुमीयते चतुर्णां प्रहणे तिरेव शब्दः श्रूयत इति शब्द ग्रहणपरयोजनं श्रोत्रमनुमीयते एवमिन्दि- यप्रयोजनस्यानितरेतरसाधनसाध्यत्वात्पन्वबेन्दियाणि ५४॥

तदथवहूतात्‌ ५५

भा-०न खखििद्दियायपश्चत्वातयश्ेद्धियाणीति सिध्यति कस्मात्‌ | तेषामथानां बहुत्वात्‌ वहवः खस्विम इन्द्ियाथाः--स्यशस्ता- वरच्छ.तोष्णानुष्णश।ता इति) रूपाणि डुद्धदस्तादीनि, गन्धा इष्ा- निष्टपिक्षणीयाः, रसाः कटुकादयः, शब्दा बणलमानो ध्वनि मात्राय भिन्नाः तव्रस्येद्धियाथपश्चत्वात्पश्वेद्धियाणि तस्मन्दरि- याथवहुलाद्हूनीन्द्ियाणि प्रसज्यन्त इति ५५

०-इन्दियाणां नानाले कार्यमदमानमाह - इन्दियाथौनामिन्धियग्राह्माणां रूपादीनां पञ्चत्वात्पश्चवरिधतात्‌ रूपादीनां दि चक्षरायेकेन्दियमात्रग्राह्स्वा- देलक्षण्यम्‌ तचैकेद्धियपक्षे संभवति अन्धादीनां रूपाद्युपलन्िपरसङ्क- ति भावः ५४॥

वृ०-शङ्कते-- इन्द्ियाथोनां नीलपीतादीनां वहूर्वादिन्दियाणां वहुतरत्व- मसङ्गादिन्दियाथपञ्चत्वादिन्द्ियमेदो युक्तः ५५

------~---_-~~~ ~+ ~

# एकलगप्रतिषरेधमत्रेणाथौनानाथते सिद्धेऽपि नानालसिद्‌षये वक्ष्यमाणेऽपि हेतुरुच्यत इयथः +ननु प्िषयगतं वा प्रयोजनगतं पञ्चत्वं व्यधिकरण (कथमिन्दियगतपज्तप्ताध- कमिति चेत्‌ | अत्रोच्यते- प्रथा लोक एकस्य कर्परफेन करणेनैकस्यां क्रियायां पथि. तायां क्रियान्तरनिष्यत्तये करणान्तरपेक्षा तथा कतुरातस्नो नानाविषयाणां रूपादीनां मध्य एकेन करणेनैकस्य विषयीकरणऽपि अन्यविषयकज्ञान क्रेयानिष्यत्तये करणान्तरपि- क्षणादिन्दियपचलरं सिध्यतति मावः

२२४ वात्स्यायनमाष्यविश्वनाथवृततिसमेतानि-- [ अध्या० आि०१]

गन्धत्वायव्यतिरेकाद्रन्धादीनामपतिषेषः ५६ भा०-गन्धत्वादिभिः स्वसामान्यैः कृतम्यवस्थानां गन्धादीनां यानि गन्धादिग्रहणानि तान्यसमानसाधनसाध्यताद्राहकान्तरागि प्रयोजयन्ति अथंसशचमूहऽनुमानगुक्तो नाथेकदे शः अर्थकदेशं चाऽऽभ्रित्य {पिषयपश्चत्वमात्रं मवान्परतिषेधति तस्मादयुक्तोऽयं प्रतिषेध इति कथं पुनगेन्धत्वादिभिः स्रसामान्यैः ृतव्यवस्था गन्धाद्य इति स्पशे; खल्वयं त्िवरिधः शीत उष्णोऽनुष्णश्षी- तश्च स्परत्वेन खसामान्येन संगरहीतः गरृ्यमाणे शीत- स्पशे नोष्णस्यानुष्णश्चीतस्य वा ग्रहणं ग्राहकान्तरं प्रयोजयति स्पशमेदानामेकसाधनसाभ्यत्वात्‌ येनैव शीतस्पश गृहते तेने- वेतरादपीति एवं गन्धत्वेन गन्धानां रूपतेन रूपणा रसत्वेन रसानां शब्दत्वेन शब्दानाभिति गन्धादिग्रहणानि पुनरसमा- नसाधनसाध्यत्वाद्राहकान्तराणां प्रयोज कानि तस्पादु पपनमि- न्दरियाथपञ्चतात्पश्चोद्धयाणीति ५६ भा०-यदि सामान्यं संग्राहक माप्तमिन्धियाणाम्‌-- रिषयतवाग्यतिरेकादेकतम्‌ ५७ विषयत्वेन हि सामान्येन गन्धादयः संगृहीता इति ५७ वुद्धिलक्षणायिष्ठानगन्यारूति- जातिप्सेष्यः ५८ भार-न खल विषयत्वेन सामान्येन कृतग्यवस्था विषया ग्राहका-

०- समाधत्ते-उक्तपरतिषेधो न, गन्धादीनां प्रीरभादीनां गन्धत्राचष्य- तिरेकाद्वन्धत्वादिसच्ात्‌ तथा विभाजकगन्धत्वावाच्छन्नग्राहकत्वममिमतं त्ववान्तरपमावच्छिसगाहकत्वभिति मावः ५६

>-गन्धत्वादिना सुरभ्यार्दनमिक्यं तद्‌ विषयत्वेन गन्धरसादीनाम- पयैकयादिद्धियकयं स्यादिति शङ्कते-पिषयत्वाग्यतिरेकद्विषयत्वेनेकंयात्‌॥५७॥

वु०-उत्तरयति-इन्द्रियाणामैक्यं हेतुमाह -बुदध्यादि बुद्धेधाशचुषदिये्-

अथौनामेकजातीयानां विषयाणां समृहोऽनुमानमनुमितिसाघनं तु प्रयेकं विषया इत्यथैः

~~~ --~

---.- -.------- ~~~

१क.३.च 'गिनपः।

[ शध्या ०३ अदहि०१ ] गौतमप्रणीतिन्यायसूत्राणि | २२५

न्तरनिरपेक्षा षफसाधनग्रा्या अनुमीयन्ते अनुमीयन्ते एज गन्ध।दयो गन्धत्वादिभिः स्वसामान्यैः कृतन्यवस्थ। इन्दरियान्त- रग्राह्यास्तस्माद संबद्धमेतत्‌ अयमेव वार्थोऽनृधते-बुद्धिरक्षणष- ्वत्वादेति बुद्धय एव लक्षणानि विषयग्रहणरिङ्कन्वादिन्दरि- याणाम्‌ तदेतत्‌ इन्द्िमाथपश्चवात्‌ ' (३।१ ५४ ) इत्येतसपन्सूत्रे कृतभाष्यपिति तस्पाद्वुद्धिलक्षणपञ्चत्वात्पश्रेन्द्ि यणे अधिष्टानान्यपि खलु पवेन्दरियाणाम्‌-सवक्षरीरा- धिष्ठानं स्पशंनं स्यशग्रहणारिङ्गम्‌ , इष्णसाराधिष्ठानं चक्षव॑हि- निःसृतं सूपग्रहणलिङ्कम्‌ नासाधिष्ठ नं घ्राणम्‌ , जिद्याधिष्ठानं रसनम्‌ , कणेच्छिद्राथिष्ठानं श्रोत्रम्‌ , गन्धरूपर्परैशब्दग्रहणलि- ङ्न्त्वादिति गतिभेदादपीन्द्ियमेदः कृष्णसारोपनिबद्धं चक्ष- वैहिनिःसृत्य रूपाधिकरणानि द्रव्याणि प्ासोति स्पशैनादीनि चिन्द्ियाणे विषया एवाऽऽश्रयो पसषणास्त्यार्स.दनिति सता- नव्या शब्दस्य श्रोत्रमत्यासत्तिरिति आकृतिः परिमाणः मियत्ता सा पञ्चधा स्वसथानमात्राणि घाणरसनस्पशेनानि विषयग्रहणेनानुमेयानि चक्षुः कृष्णसाराश्रयं बहिनिःसतं विष.

यव्यापि भरो नान्यदाकज्ञात्‌ तच्च विभु शब्दमात्रानुभवा- नुमेय पुरूषसस्कारोपग्रहाचाधिष्ठाननियमेन शब्दस्य व्यकरञ्क मिति जातिरिति यो+निं प्रचक्षते पञ्च खस्विन्दिययोनयः

क्षणं चाक्षुषत्वादि तत्पश्चत्वेन तदव्च्छिनकरणानां पञ्चत्वम्‌ एवपधिष्ठानं रूपादिव्रिषयस्तत्पश्चत्वात्‌ गतिदरादौ गमनम्‌ इद॑च्षरधिह्त्य यद्रा गतिः परकारस्तथाच प्रकाराण। पञश्चत्वात्‌। चक्षुर्हि गत्वा गृहणाति, त्वग्देहावच्छेदेन,

[1 ~

[क

# खत्रिदे बोध्यम्‌-धमाधमेसहितःष्टानिषटपेक्षणीयशब्दसाधनमूतया कणंशष्कु्या आकाशस्य संबन्धस्तत्सबन्धानुत्रिधाय्पराकाशं ॒विवरान्तरेणाऽऽस्यादिना शब्दमुपक- क्षयति नान्येति तदुपकरपरतीकारभेदाद्रोपक्रियते चेति | न॒पुनराकाशनियत्वदुप- क्रियते प्रतिक्रियत इति प्रकृशटप्रकृ्टभेदो<प्यत एवेति ~+ इन्द्िपाणां येनिनौम तादयपम्यम्‌ नहि तत्कपेलमाक्रःशे समव्रपि नियत्वात्‌ | २९

२२६ वात्स्यायन माष्यविश्वनाथवृत्तिसमेतानि-- [ अध्या० जाहि०१]

पृथिन्यादीनि भूतानि तस्माखकरृतिपञ्चस्वादपि पञ्चेन्द्रिया णीति सिद्धम्‌ ५८

भा०-कयं पुनङ्गोयते भतमकृतीनीद्धियाणि नाब्यक्तपकृतीनीति-- कूतगृणविशेषोपरन्धेस्तादाप्म्यम्‌ ५९

ष्टो हि वाय्वादीनां भूतानां गुणपिशेषाभिव्यक्तिनियमः षायुः स्परैग्यञ्जकः आपो रसव्यभ्निक।; नेजो रूपव्य- श्जकम्‌ पाथिवरं किरिदूद्रग्यं कस्यचिदूद्रग्यस्य गन्धग्यञ्जकम्‌। अस्ति चायमिन्द्रियाणां मूतगुणविशषोपलन्धिनियमः तेन मूतगुणविकेषोपटब्धेमेन्यामहे भूतमृठीनीन्दरियाणिं नाप क्त- टृतीनीति ५९ इतीद्दियनानात्परकरणम्‌

---~, --° -- [ष

भरो कणोवच्छेदेनेत्यादिभकारमेदात्‌ आकृतिगोलकानां संस्थानविशेषः जातिः पृथिर्षःत्वरादे वस्तुत जातिधमस्तेन भ्रोत्रसंग्रहः ५८

वृ.-घ्राणादेः पृथिदीत्वादिसच्े मानमाह-मूतानां पृथिव्यादीनां ये गुण- विशेषा गन्धादयस्तदुपलम्भकत्वात्‌ कुङ्कुमगन्धामिव्यञ्चकषृतादिष््टन्तन पुथिवीत्वादिसाधनामेति भावः ५९

इतीन्द्रियनानात्वमकरणम्‌

तथाहि--प्रणेन्दिथं पार्थिवे खूपादीनां मध्ये निधमेन गन्धस्य व्यज्ञकन््रात्‌, बह्मपाथिववत्‌ यथा हि मृगमदादिगन्धः-जञकाः पार्थिवाः कुकुटेच्चारादथः च,ऽ5- तपेनानेकान्त इति वाच्यम्‌ नद्यतपो गन्धन्यज्ञक', अपे तु जखमिमूनौ द्रभ्याणां गन्धो नोपरभ्यते केवठं जङ्मातपोऽपनयति तु द्रव्यस्य गन्धमभिव्यनक्ति तस्मान्ने. कन्तः | एकःर्स्त्रमिन्द्रियमप्यं गन्धादि नियमेन रसन्यञ्जकतात्‌, दन्तान्तरघ्यन्दमा, नोदबिन्दुवत्‌ ख॒विस्यन्दास्यो मोदकादिरसमनुमवति एं तेजसं चक्षुनन्धा- दीनां मध्ये नियमेन रूपन्यज्जकत्वार्द)प।दिवत्‌ एं व।यवीयं घखमिन्दियं गन्धादीनां सध्ये नियमेन स्प्रीव्यन्नकवात्छेदोदबिन्टशीनस्परंच्पव्रकतयजनवातविति

{ भष्या० आ्ि०१] गौतमप्रणीतम्यायमूत्राणि। २२७

भार गन्धादयः पृथिव्यादिगुणा इत्युपदिष्टम्‌ उदेश्षश्च पृथिच्या- दौनामेकगुणत्वे चानेकगुणत्वे समान इत्यत आह-

गन्धरसरपस्पशशब्दानां स्पशपर्यन्ताः पृथिव्या अपिजोवायूनां षू पष मपोद्याऽऽकाशस्योशूततरः ६०

स्पशंपयन्तानामिति विभक्तिपरिणामः आकाङ्षस्यो्तरः ब्दः स्पदोपयेन्तेभ्य इति कथं तरभ्नर्देशः स्व~+तन्त्रविनि- योगसामथ्यीद तेनोत्तरश्ब्दस्य पराथामिधानं विज्ञायते उदे शसते हि स्पकेपयन्तभ्यः परः शब्द्‌ इति तन्त्रं वा स्प्स्य विवक्षितत्वात्‌ स्पशेपयन्तेषु नियुक्तेषु योऽन्यस्तदुत्तरः श्ञब्द इति ६०

सर्वगणानुपटन्धेः ६१

भार~-नायं गुणनियोगः साधुः कस्मात्‌ यस्य॒ भूतस्य ये गुणा ते तद्‌।त्मकेनेन्ियेण सवे उपटभ्यन्ते। पार्थिवेन हि घ्राणेन स्पशेपयन्ता गरृष्चन्ते, गन्ध एवैको गदते एवं क्षपे ष्वरषीति ६१

वु०-क्रमप्राक्ताथपरीक्षणाय सिद्धान्तसूत्रम्‌ स्परैपयेन्तेषु (न्तानाम्‌ ) मध्ये पुेपु+ त्यक्तवाऽेजोवायुनां गुणा ज्ञातव्याः उत्तरः शब्द आकाक्षस्य गुणः तथा स्पशान्ताः पृथिव्याः रसरूपस्य जलस्य रूपस्परशा तेजसः स्पशो वायोः 1 क्ञब्द्‌ आकाजस्य ६०

वृ ०-आक्षिपति--उक्तो गुणनियमो युक्तः पृथिव्यादेगुंमत्वामिम- तानां सत्षां घ्राणादिग्रहमत्वाभावान्न पाथिवत्वादिकम्‌ घ्राणेन पृथिव्या रसा्रग्रहणात्‌ बहिरिन्द्रियाणां स्वपङ़ृतिवरत्तियोग्याशेषगु ग्राहकत्वनियमो भज्येतेति भावः ६१

# वातिककारमते सृ दवधमेतत्‌। + स्तन्नस्यावधारणीयानेक्ष्य त्रिनियोगो बोधारष॑ वयुन; प्रयोगस्तस्सामथ्यंच्छक्तेरिलभैः

------ == ~. ------ ----------~

इ. “थं तर्हि त}

२२८ षात्स्यायनभाष्यविश्वनाथवृत्तिसमेतानि-- [ भध्या० आहि०१]

भा०--कथं तीम गुणा विनियोक्तव्या इति-- एके कश्येनोत्तरोत्तरगुणसद्धावाद्‌- त्रोत्तराण। तदुपरग्धिः ६२ गन्धादीौनामेकेको यथाक्रमं पृथिव्यादीनामेकैकस्य गुणः अतस्तदनुपलब्धिस्तेषां तयोस्तस्य चानुपरन्धिः धाणेन रस- रूपस्पशानां रसनेन रूपरपरोयोशक्षुषा स्परस्येति कथं तहेनेकगुणानि भृतानि शन्त इति-- सेसगाशचाभलनेक्ेगुणग्रहणम्‌ अबादिसंसरगाच पृथिव्यां रसा- दयो ग्न्त, एवं शेषेष्वपीति नियमस्तहि पराप्नोति संसमै- स्यानियमाच्तुगुंणा पृथिवी त्रिगुणा अपो दविगुणं तेन एक- गुणो बरायुरिति ६२ भा०- नियमश्वपपद्यते कथम्‌ - विष्ट ह्यपरं परेण ६३ भा०- पृथिव्यादीनां पूर पयत्तरेणोत्तरेण विष्टमतः संसगनियम इति तच्यैतद्‌भृतखष्टो+ वेदितव्यं नेतक्ष॑ति ६३ पार्थिवाप्ययोः प्रत्यक्षत्वात्‌ ६४

14

भा०- नेति ससूत्रं प्रत्याच्े कस्मात्‌ पाथिवस्य द्रव्यस्याऽऽ-

बु ०--इत्थं पुथिव्यादवुपलभ्यमानानां रसादीनां का गतिरत्यत्र स्वमत- माह-उत्तरोत्तराणामवादीनामेकेकदयेनेकेकक्रमेग तदुत्तरगुगसद्धाबाद्रसादि गुण- सद्धावात्तदनुपरब्धिस्तेषां रसादीनां घ्राणादौनामुपन्धिरित्यथः ६२

वृ०-- तदं कथं पृथिव्यादौ रसादिग्रहणं तत्राऽऽह -- अपरं पृथिव्यादि परेण जलादिना हि यस्मात्‌, विष्टं सदद्धम्‌ तथा पृथिन्यायवच्छिन्नजटा- दिना रसनासंयोगाद्रसादिग्रह इति भवः ६३

वृ °-सिद्धान्तसूज्रम्‌ उक्ता गुणनियमो युक्तः कुतः पाथिवस्या-

# अस्य क्चिपपृत्रवेनेष्ेखो द्यते + मूतसृष्परति पदकेषु पुराणेधिलयथं ; नैतद्ति नेदानीमननुभवदिल्यर्धेः

१क, चः. -एकः^्स्येवोत्त° | २८.ग. घ. (कम्रः

{ अध्या०२ आ्ि० १] गौतमपरणीतम्यायसूत्राणि २२९

प्यस्थ प्रत्यक्षत्वात्‌ मह्ानेकदरव्यत्वाद्रूपास्चोपरन्धिरिति तैजसमेव द्रवयं पत्यक स्यान्न पार्थिवमाप्यं वा रूपाभावात्‌ तेजसवनत्तु पाथिवाप्ययोः भरत्यक्षतवान्न संसगोदनेकगृणग्रहणं भूतानामिति भूतान्तररूपछरृतं पाथिवाप्ययो; प्रत्यक्षत्वं रवतः प्रत्यक्षो वायुः प्रसञ्यते, नियमे वा कारणमुच्यतामिति रसयोवौ पाथित्राप्ययोः मरत्यक्तत्वात्‌ पार्थिवो रसः षड़धः आप्यो मधुर एव चैतत्संसगौद्धवितुमति रूपयोवी पार्थिवाप्ययोः प्रत्यक्षत्वात्‌ तैजसरूपानुणहीतयोः संसर्ग हि व्यञ्जकमेव रूपं व्यद्कमस्तीति एफानेकत्रिधत्वे पाथिवाप्ययोः परत्यक्षत्वादूपयोः। पाधिवं हरितरोहितपीताचनेक- विधं रूपम्‌ आप्यं तु गुक्मपरकाशकम्‌ न॒ चैतदेकगुणानां संसग सल्युपलभ्यत इति उदाहरणमात्रं चैतत्‌ अतः परं पश्वः | सपश्ेपोवो पाथिवतेजसयोः प्र्यक्षत्वात्‌ पाथिवे!ऽ- नुष्णशीतः रपद उष्णस्तैनसः प्रत्यक्षः चैतदेकगुणानामनु- ष्णशीतस्पर्शेन वायुना संसमणोपपद्यत इति अथवा पाथिवा- प्ययेदरव्ययोव्यैवस्थितगुगयोः प्रत्यक्षत्वात्‌ चतुंणं पाथिवं द्रव्यं तरिगुणमाप्यं प्रत्यक्षं तेन तत्कारणमनुमीयते तथामूतमिति। तस्य॒ काथ लिङ्गः कारणभावांद्धि कायभाव इति। एवं तैनसवाय्ययोद्रेव्ययोः भत्यक्षत्वाहुणव्यवस्थायास्तत्कारण द्रव्ये व्यवस्थानुमानमिति ष्टश्च विवेकः पाथिवाप्ययोः प्रत्यक्षत्वात्‌। पाथिवे द्रव्यमवादिभिर्वियुक्तं प्रत्यक्षतो गृह्यते | अप्य पराभ्यां तेजसं वायुना चकैकगुणं गृह्यत इति। निरनुमानं तु विष्टं

ऽप्यस्य द्रव्यस्य भत्यकषतयाहूपस्पशेतिद्धेस्तस्य रूपस्पशंशून्यत्ये चश्ुषा

~~

# त्रिविधं द्रव्यं चाक्षुषमिष्यते पाथिवमाप्ये तेजसं तत्र रूपत्रल्लेन पेज समेव चक्षुषे ध्याजनेतरदरूपतात्‌ नहि रूपिद्व्यसैसगौचाकषुषववमरूपयोरपि पाथिवा. प्ययेरिति युक्तम्‌ नमोनमष्ठतेरपि च्षुषखप्रसङ्गात्‌ अस्ति हि तयोर्‌{\ रूपवत्ते जसा संयोगः

११. उ. पवादः

२२३०

वात्स्यायनभाष्यविश्वनायहत्तिसमेतानि-- [ अध्या० जडि०१]

ह्यपरं परेणेत्येतदिति नात्र लिङ्कपनरुमापक गृह्यत इति येनैतदेवं भतिपवरेमहि यच्चोक्तं विष्टं ह्यपरं परेणेति भूतसृषटौ वेदितव्यं सप्रतमिति, नियमकारणाभावादयुक्तम्‌ दृष्टं साप्रतम- परं परेण विसुष्टमिति वायुना विष्टं तेज इति कषत्रं संयोगः द्रयोः # समानः वायुना विष्टतात्स््ष- वत्तेजो तु तेजसा विष्टत्वाद्रूपवान्वयुररिति नियमकारणं नास्तीति इष्टं तैजसेन स्पर्शेन वायव्यस्पशनस्याभिभवादग्रह- णमिति तेनेव तस्यामिभव्र इति ६४

भा०-तदेवं न्यायव्रिरुद्धं भवादे भरतिषिध्य ` सर्वगुणानुपटब्धेः '

त्वचा ग्रहणं स्यात्‌। रूपादेश्च कचित्साक्षारसंबन्धेन कचिच परम्परया

> 8

(३। १।६१ ) इपि चोदितं पमाधीयते- पु\पुतगुणोत्कषात्त्तत्मधानम्‌ ६५

तस्मान्न सर्मैगुणोपरमन्थिः घाणादीनां पूर्व परर गन्धादेरी- णसयोत्कषोत्तत्तत्मथानम्‌ का मधानता | विषयग्राहकत्वम्‌ ¦ को गुणोत्कर्षः अभिव्यक्तौ समथेतवम्‌ यथा बाह्यानां पाथि- वाप्यतेजसानां द्रव्याणां चतुगणत्रिगुणद्वगुणानां स्वगुण.

व्यञ्जकत्वम्‌ गन्धरसरूपोत्कप॑तत॒ यथाक्रमं गन्धरसरूपव्यञ्जक-

त्वम एवं घ्राणरसनचक्षुषां चतुगणतिगुणद्विगुणानां सवै- गुणग्राहकत्वम्‌ गन्धरसरूपोत्कपीत्तु यथाक्रमं गन्धरसरूपग्रा-

हेतुत्वे गौरवमिति भावः ६४

०--रसादेः पुथिव्यादिगुणत्वे घाणार्दौनामपि तद्रहणप्रसङ्ग इत्यत्र नियंममाह-पुवेपर्वं घाणादिं तसत्पधानं गन्धादिप्रथानम्‌ भाधान्ये बीजमाह-

# अन्यगुणो यदन्यत्रोपरम्पते तपि संभोगादाहोधिदष्यप्तेः यदि व्यात्तिनौयोगोखके वद्िसपृक्ते बदह्िगुणा गृह्येरन्‌ , तयोभ्यंव्यव्यापकमावामावात्‌ तस्मादन्यसंयोगो हेतुः द्रयोरविशि्ट इति तेजसा संयुक्तस्य वायोरपि रूपवघ्ेन चाश्चुषलप्रसङ्ग इति

बेध्यम्‌

[ ----------=>

[ अध्या०९ आदहि०१ ] गौतमप्रणीतन्यायसूत्राणि २३१

हकत्वम्‌ तस्माद्‌ ध्राणादिभिने सैषां गुणानामुपलम्धि%रिति। यस्तु प्रतिजानीते गन्धगुणस्राद्‌ घराणं गन्धस्य ग्राहकभेवं रसना- दिष्वपीति तस्य यथागुणयोगं घ्राणादिभिगुणग्रहण प्रसज्यत इति ६५॥ या <-किंकृतं पुनव्येवस्थाने रिचित्पाथिवभिन्धियं सबौणि कानिचिदाप्यतैजसवायव्यानीद्दरियागि सवोणीति- तद्ग्यवस्थान तु प्रुयस्वात्‌ ६६ अथनिषटेत्तिसमथस्य प्रविभक्तस्य द्रभ्यस्य संसगः पुरुषसं- स्कार कारितो भूयस्त्वम्‌ दृष्टौ हि प्रकर्षं भूयस्त्वक्षब्दः। प्रकृष्टो यथा विषयो भुयानित्युष्यते यथा पृथगथोक्रयासमथानि प्रुषस स्कारवशाद्िपौषधिमणिपरभतीनि द्रव्याणि निवत्येन्ते सवं सवौयेम्‌ एवं पृथग्विषयग्रहणसमथोनि घ्राणादीनि निवे- त्यन्ते सेवेविषयग्रहणसमथां नति ६६ भा०-स्गुणान्नोपरमन्त इन्द्रियाणि कस्मादिति चेत्‌- सगुणानामिन्दिधभ्नावात्‌ ६७ स्वान्गन्धादीन्नोपलभन्ते घ्राणादीनि केन प्रकारेण नति चेत्‌ स्वगुणैः सह घराणादीनामिन्दियभावाते भ्राणं स्वेन गन्धेन समानाथकारिणा सह बाह्यं गन्धं गह्णाति तस्य स्वग- न्धग्रहण सहका(रवेकरयान्न भव्रति एवं श्षाणापापे ६७

गुणोत्कषोद्ुणस्य गन्धादेरत्कषां्तद्व्यवस्थापकत्वात्‌ तथा च॒ गन्धादिषु < दीनां ) मध्ये स्वव्यवस्थाप कगुणस्येव ग्राहकत्वं घाणादीनामिति ६५

०-ननु पृथिव्यन्तरस्यापि गन्धप्राधान्याक्किमिन्दियं किमनिन्द्रियभित्य- जाऽऽद-- भूयस्त्वाञ्जलाद्रविशिष्पृथिग्याव्रारग्धत्वात्‌ तद्ग्यवस्थानं घाणा- दीन्द्ियत्वग्यवस्थितिः ६६

०- घ्राणादीनां गन्धादिगुणवच्े मानमाह--सगुणानां गन्धादि वि्षि- रानां घ्राणादीनामिन्दियमावाद्न्भादिसाक्षात्कारकारणत्वाकु ङ्कुमगन्धादिव्य- ऽजकप्रतादौ तथव दशनात्‌ ६७

# सर्वेषं समवायाविेषेऽपि गन्ध्थैव प्राण उत्कषै इति गन्वमेव गृहणाति एवं गन्धवं गन्धग्रहणे प्रयोजकम्‌ , अपि तु गन्धस्पेत्कप इति पिद्रम्‌

-----.- --- ---~-~-

५, त्‌ स्वे

२२२ वत्स्यायनभाष्यविन्बनाथवृ्तिसमेतानि- [ अभ्या आशि०१]

भा०-यदि पुनगंन्धः सहकारी स्यादुधराणस्य ्रा्स्येत्यत आइ- तेनेव तस्या ग्रहणाच्च ६८

गुणोपरन्धिरिन्दरियाणाम्‌ यो ब्रूते यथा बाह्यं द्रव्यं चक्षषा

शयते तथा तनैव चक्षुषा तदेव चध्श्ठतामिति तादगिदम्‌ तुल्यो

[ज केऽ

ह्यभयन्र भरतिपत्तिहेत्वभाव इति &८ शब्दगुणपलन्धेः ६९॥ भा०-स्वगुणान्नोपलमन्त इन्दरियाणीत्येतन्न भवाति उपलभ्यते हि

= 9 9

स्वगणः शब्दः भ्रत्रेणेतिु &९ [~ +> तदुपटन्पिरितरेतरदव्यगणवेधम्पयत्‌ ७० भा<-न शब्देन गुणेन सगुणमाक्राश्नमभिन्द्ियं भवति शब्द्‌ शब्दस्य व्यञ्जकः | घ्राणादीनां स्वगणग्रहणं प्रत्यक्षम्‌ ¦ नाप्यनुमीयते अनुमीयते तु भ्रोत्रेणाऽऽकाशेन शब्दस्य ग्रहणं शब्दगुणत्वं चाऽऽकाञस्येति परिशेषश्चानुमानं वेदितच्यम्‌ आत्मा तावच्छ्ता करणम्‌ मनसः श्रोत्रत्वे वधिरत्वाभावः। [श [य र्य [8 पृथिन्यादीनां घ्ाणादिभावे सामथ्यं श्रोत्रभावै चासामभ्यम्‌ असि चेदं श्रोत्रमाकाक्चं शिष्यते परिशेषादाकाश्शं भत्र

वृ ०-इत्थं गन्धादिसिद्धावपरत्यक्षत्वादनुदधूतत्वकल्पनमित्याशयेनाऽऽह- तेनेन्द्रियेण तस्य सगुणस्येन्द्रियस्य ग्रहणादनुद्धूतत्वक्ृट्पनमिति ६८

वृ°-नन्विन्द्रियगुणानामपत्यक्षत्वरनियमो नेत्याशङ्न्ते--उक्तनियमो युक्तः शब्दस्य भ्रोत्रगुणस्योपरग्धेः ६९

वृ०-समाधत्ते-दरव्यगुणानां रूपशब्दादीनां परस्परं वैधम्वांच्छब्दस्योप-

--+---------------------

# तथाहि--मनसः श्रोत्रे बधिरायमावः प्राप्नोति, मनसः समैविषयत्रेन सवेवि- षयस्य श्रोज्रस्य कस्पनात्‌ पृथिव्याद्यपि श्रोत्रम्‌ प्राणादिभवे विनियोगात्‌ घ्चः भ्रोःते बधिरामावः दिकाल्योः श्रोत्रे शब्दस्यान्यगुणल्वादग्रहणप्रसङ्गः शब्दस्य तदरुणत्वम्वेति चेन्नाम्नि विवादः यस्य शब्दो गुणस्तदाकाशम्‌ , भवता सङ्ञामत्रं भिद्यते तो दिक्काटाविति | मवतु वा शब्दस्य दिक्कालगुणलेनाऽऽकाशप्र्याख्यानम्‌ नदि शब्दमन्तरेणाऽऽकाशास्तिवे प्रमाणमस्ति यथा दिक्काल्योः परपरदि लिङ्गमिति

१, ख. भ. घ, च, शह्श्चत्य"।

[ अष्मोऽ आि०र्‌ ] गौतमभणीतन्यायसूत्राणि |

मिति ७० इत्यथंपरीक्षाभकरणम्‌

इति वात्स्यायनीये न्यायमाष्ये तृतीयस्याध्याय- स्याऽऽ््माहनिकम्‌ भा०-परौक्षितानीन्दरियाण्यर्था् बुद्धरिदानीं परीक्षाक्रमः सा किम- नित्या नित्या वेति कृतः संशयः-

कमाकाशसाधम्यात्संशयः

अस्पशेवच्च ताभ्यां समानो पम उपरभ्यते बुद्धौ विरेष- शओपजनापायधमेवसम्‌ विपयययश्च यथास्वमनित्यनित्ययो- स्तस्यां बुद्धौ नोपङभ्यते तेन संशय इति १॥

भा०-अनुपपनः खल्वयं संशयः सर्व॑शरीरिणां हि भ्यात्मवेदनी- याऽनित्या बुद्धिः सुखादिवत्‌। भवति संवितति्गीस्यामि जानापि

रुन्धि चूुरूपादीनां शब्दाश्रयस्य लाघवेनैक्यसिद्धरिति भावः ७० (का, इत्य्थपरीक्षाकरणम्‌

का मा

इति श्रीविश्वनाथमदराचार्कृतन्यायसूतरवृत्तौ तृतीयाध्यायस्याऽऽद्रमा- हिकमात्मादिममेयचतुष्कपरीक्षणं नाम १॥

वृ०-अथ क्रमभाप्ततया वुद्धेमैनसश्च परीक्षा सक्ठभिः मकरणैस्तत्परीक्षैव घाऽऽहिकाथः परे तु-शरीरावच्ठेदव्याप्यभोगानुकरूलसंबन्धवत्परीक्षा, शरी. रान्तवर्तिभमेयपरीक्ैवाऽऽहिक।य इति तदसत्‌ इन्दियपरीक्षायामतिव्यातैः तत्र बुद्धिपरीक्षा पञ्चभिः प्रकरणे; तत्राऽऽदौ बुद्धयनित्यतापरकरणम्‌ तत्र संशयदशेनाय सूतम्‌ कमेण आकाशस्य साधम्यांनिःस्पशेत्वाहुदधिषदारये

नित्यत्वसंशयः बुद्धिपदं नित्यशक्तं वेति संशयः पयेवसन्नः १॥

बृ ०-- तत्र बुद्धिनित्यत्वं सांख्यः साधयति-बुद्धिर्नित्येपि शेषः योऽहं घटमद्राक्षं सोऽहं घटं स्पृशामीति परत्यभिह्ञानमेकं:वत्तिमन्तं विषयी फरोति

¢

१३४ वात्स्यायनभाष्यविश्वनायवृत्तिसमेतानि-- [ भध्या० ०२]

अन्ञासिषमिति चोपजनापायावन्तरेण तरकाटयव्यक्तेः ततश्च ब्ैकारयव्यक्तेरनित्या बुद्धिरित्येतत्सिद्धम्‌ पमण सद्धं चेदं शाखेऽपयक्तम्‌--“ ईन्दरियाथेसंनिकर्षोत्पन्नम्‌ ( १।१।४ ) ° युगपञ्जञानानुत्पत्तिमनसो लिङ्गम्‌ ' १। १। १६) इत्येव- मादि तस्मात्सं्ञयपक्रियानुपपत्तिरिति दष्टिश्मवादोपालम्भार्थं त॒ मकरणम्‌ एवं हि पदयन्तः प्रवदन्ति सख्याः पुरुषस्या- न्तःकरणभूता नित्या बुद्धिरिति साधनं प्रचक्षते-- विषयप्रस्यभि+ज्ञानात्‌ २॥

कि पुनरिदं प्रत्यभिज्ञानम्‌ यं पुतंमज्ञासिषमर्थं तमिमं जाना- मीति ज्ञानयोः समानेऽ प्रतिसंधिज्ञानं मरत्यभिज्ञानम्‌ एतच्चा- स्थिताया बुदधेरपपन्नप्‌ नानात्रे तु बुद्धिभेदेपृत्पन्नापविंषु त्यभिज्नानानुपपत्तिः, नान्यज्गातमन्यः भत्यमिजानातीति २॥

साध्यसमत्वाःद्ेतुः भार-यथा खदु नित्यलं बुद्धेः साध्यमेवं प्रत्यभिन्नानमपीति कि

चाऽऽत्मा तथा तस्य जन्यधमानथिकरणस्य कूटस्थत्वात्‌ तस्मादृटत्तिमती युद्धिरेव वृत्तिस्तु तस्याः परिणामः वुद्धरप्याविभ\वतिरोभावायेव तत्या दविनाश्राव्रिति २॥

वृ ०-परिहरति-साध्यसमत्वाद्सिदधत्वात्मतिसंधातृतव हेतुः अहं

# सा्यानां हि देने प्रवादो महदन्तःकरणं बुद्धिरिति तदुपाठम्भा्षं॒॑प्रकरण- मिति भावः अयमभिप्रायः--नेह नियानियविचारः प्रधानतः, अपि तु अनया द्रा वृत्तरतिरिक्ता सांर्याभिमता बुद्धिर्निराक्रियते सामान्यतो बुद्धिमात्र्य नित्यानित्य- त्विचरेण | यदि हि निसा बुद्धः स्यात्ततो वृत्तिम् उदयवतीम्यो व्यतिरिक्तं महत्त. मन्तःकरणं स्यात्‌ यदि तु निलघ्वसाधनानि प्रपिसंघानादीनि बुद्धिनियत्वस्येशते ततो इृत्तय एव्र बुद्धयो तदत्तिर्तं बुद्धितचं॑सिध्यपति + वुत्तिमन्किङ विषयं प्रसभिजानन्नत्मानमपि प्रयमिजानाति नहि चेतनो वृत्तिमान्‌, तस्य कूटस्य- निल्यवात्‌ अन्यथा पू्रःपरावस्यामेदवान्न कूटध्यनियः स्यात्‌ परिणामिनिया वतु बुदधिरदयव्ययवदनेकृत्तिमती दुज्यत इति भाव; >८ वृत्तयो हि वृत्तिमतो भिनास्तेन तासामनिलत्ेऽपि वृत्तिान्कटरध्याच्चयवेत तथा प्रयमिज्ञाताऽऽत्मैव प्रत्यभिज्ञा नाननियः तिप्यति लन्तःकरणं बुद्धि्क्कम्‌ | नदि तदप्यमिज्ञने प्रकाशत इयः

[ भध्या०र बहिर्‌ ] मोतमप्रणीतन्यायसूत्राणि २३५.

कारणम्‌ चेतनधम॑स्य करणेऽनुपपत्तिः पुरुषधर्मः खस्वयं द्षन- मुपलम्धिर्वोधः प्रत्ययोऽध्यवसाय इति चेननो हि पूरवजञातमर्थं प्रत्यभिजानातीति तस्थेतस्पाद्धेतोरनित्यत्वं युक्तमिति कारण- चेतन्याभ्युपगमे तु चेतनस्वरूपं वचनीयं नानिर्दिष्टखरूपमात्मा- म्तरं कश्षक्यमस्तीति प्रतिपत्तुम्‌ जञानं चेदबुद्धेरन्तःकरणस्याभ्युपग- म्यते चेतनस्येदानीं किं स्वरूपं को धमे; दिः तच्वं हानेन बुद्धौ वतेमानेनायं चेतनः करोतीति

चैतयत इति चेन्न ज्ञानादरथान्तरवचनम्‌ पुरषश्रेतयते बुदधि-

जीनातीति नेदं ज्ञानाद्ान्तरमुच्यक्ते मतयते जानति बुध्यते परयत्युपलभत इत्येकोऽयमथं इति

ुद्धिजीपयतीति चेदद्धा जानीते पुरषो बुद्धिजञीपयतीति सत्य- मेतत्‌ एवं चाभ्युपगमे ज्ञानं पुरुषस्येति सिद्धं मवति बुद्धे रन्तःकरणस्येति।

प्रतिपुरुषं शब्दान्तरग्यवस्थाप्रतिज्ञाने प्रतिषेधहेतुवरचनम्‌ यश्च प्रतिजानीते कशित्पुरुषधेतयते कशिद्धध्यते कश्चिदुपलभते कशित्पद्यतीति पुरुषान्तराणि खलििमानि चेतनो बोद्धोपरुभ्धा द्रष्टेति नेकस्येते धमा इति अत्र कः परतिपेषदेतुरिति

अथेसयामेद्‌ इति चेत्समानम्‌ अभिन्नार्थां एते शब्दा इति तत्र ग्यवस्थानुपपत्तिरित्येवं चेन्मन्यसे समानं भवति पुरुषशचेत- यते बुद्धिजीनीत इत्यत्राप्यर्थो भिद्यते ततनोभयो्तनत्वादन्य- तरलोप इति यदि पुनवैध्यतेऽनये(ति बोधन बुद्धिमेन एवोच्यते तञ्च नित्यम्‌ अस्त्वेतदेवं तु मनसो विषयमरत्यभिङ्ञानाभि- त्यस्वम्‌ दृष्टं हि करणभेदे जञातुरेकत्वास्रत्यभिज्ञानम्‌ स्यद्‌ स्येतरेण परस्यभिह्ञानात्‌ ' ( ३। १।७ ) इति चक्ुषेलदीष- वच्च प्रदीपान्तरदृष्टस्य प्रदीपान्तरेण प्रत्यभिङ्गानमिति तस्मा- उज्ञातुरयं नित्यत्वे हेतुरिति ३॥ जानामीत्यादिनाऽऽत्मन एव॒ प्रतिसंधातुपरत्ययादनादिनिधनत्वमेव तस्य कौटस्थ्यमन्यादृशं त्वसिद्धमिति भावः

२३६ वास्स्यायनभाष्यविश्वनाथवृत्तिसमेतानि- [ अध्या० आि०२] भा०-यच्च मन्यते बुद्धेरवस्थिताया यथाविषयं एत्तयो ज्ञानानि निश्चरन्ति एत्ति दृत्तिमतो नान्येति तच्च-- युगपदग्रशूहणात्‌ वत्तिवृक्तिमतोरनन्यतवे वत्तिमतोऽवस्थानादत्तीनामवस्थानमिति यानीमानि विषयग्रहणानि तान्यवतिष्टन्त इति युगपद्विषयाणां गरहणं प्रसज्यत इति अपरत्यिज्ञाने विनाशप्रसङ्ग: भा०-अतीति प्रत्यभिज्ञाने वृत्तिमानप्यतीतं इत्यन्तःकरणस्य विनाशः भसज्यते विपयेये नानात्वमिति ५॥ भा०-अविभु चैकं मनः षयौयेगेद्धिये; सेयुज्यत इति-- करमवृत्तिवादयुगपद्रहणम्‌

इद्दियाथीनाम्‌ , वृ्तिवृत्तिमतोनोनात्वमिति एकत्वे प्रादु- भौवतिरोभावयोरभाव इति

बृ०-वुद्धरेव स्थायिन्या यथाविषयं ज्ञानात्मिका वृत्तयो वृत्तिमदभिन्ना बह्ेरिव स्फुलिङ्गा निःसरन्तीति सांख्यमतं निर स्यति--त्तिटत्तिमतोरभेदे यत्तिमदवस्थित्या वृत्तरव्यवस्थितिवोर्या तथा सवैपदारथगरहणं युगप- तस्यात्‌ चवम्‌ तस्मान्नामेद्‌ इति ४॥

व०- तत्र वृत्तीनामनवस्थायित्वमुच्यते तत्राऽऽद-अप्रत्यमिङ्ञाने भत्यभि- ज्ञानस्याभावे विनाशे वृत्तिमतोऽपि विनाशः स्यादतो द्योरैक्यम्‌ ५॥

०-अयुगपद्‌ग्रहणं स्वमते व्युत्पादयति-मरनस इत्यादि मनसोऽणत्वा- दिन्दियैः सष क्रमेण संबन्धाज्जञानानां करमिकत्वम्‌ तथा चाविभु चैकं मनः पयायेण सैरिन्द्ियैः संबध्यत इत्यवतारभाष्यम्‌ तत्तदिन्दरियमनःसंयोगे सति ज्ञानमुपपद्ते

# वृत्तिमतोऽनस्थानादत्यवस्थानप्रसङ्क इति सूत्रथः + वृत्ती नामपगने वृत्तिमतोऽ- प्यपगम इति सूरेः

[ भ्या ०२ आदि०२ ] गोतमपरणीतन्यायसूत्राणि

अप्रत्यभिज्ञानं विषयान्तरन्यासङ्गात्‌

भा०-अपत्यभिङ्ञानमनुपरन्िः अनुपरुन्धिश्च कस्यचिदर्थस्य

विषयान्तरव्यासक्तेम॑नस्युपपत्रते वृत्तिवत्तिमनोनौ नत्वाद्‌ एकतवे ह्ननथको ग्यासङ्धः इति

भा०-विभुत्वे चान्तःकरणस्य पयोयेणेद्धिभैः सयोगः--

------------

गत्यक्वात्‌

पराप्तानीन्द्ियाण्यन्तः करणेनेति परःप््यथेस्य गमनस्याभावः तन्न क्रमवृत्तित्वाभावादयुगपद्रहणानुपपत्तिरिति गत्यभावा भतिषिद्धं विभुनोऽन्तःकरणस्यायुगपद्रहणे लिङ्खान्तरेणानुमी- येते यथा चक्षुषो गतिः प्रतिषिद्धा संनिकृष्टविपरृष्टयोस्तुरय- कालग्रहणात्‌ पाणिचन्द्रमसोग्यैवधानप्रतीघराते साऽनुमीयत इति सोऽयं नान्तःकरणे विवादो तस्य नित्यस्रे सिद्धुहि मनोऽन्तःकरणं नित्यं चेति तहि विवादः तस्य विभृते तच्च प्रमाणतोऽनुपरब्पेः भ्रतिषिद्धमिति एकं चान्तःकरणं नाना चेता ज्ञानात्मिका वृत्तयः- चक्विजञानं घाणविज्ञानं रूप- विङ्ञानं गन्धविज्नानम्‌। एतच्च वृत्तिमतोरेकत्वेऽनुपपन्नमिति पुरूषो जानीते नान्तःकरणमिति एतेन विषश्रयान्तरब्यासङ्खः भ्रत्युक्तः विष पान्तरग्रहणलक्षणो विषयान्तरग्यासङ्खः पुरुषस्य नन्तःकरणस्योति केनचिदिन्ियेण संनिधिः केनविदसंनिधिरि-

वृ °-तदरधतिर

[ कअप

भावः। विषयान्तरेणेन्द्ियान्तरेण मनसः संबन्धादित्यथः

वृ०- त्वन्मते चेदं नोपपद्यत इत्याह-त्वन्मते मनसः क्रमेणेन्दियसंबन्धो [94 किप सत्रा & |

मनसो विभुत्वेन गत्यभावात्‌ परे तु-नकारो सूतरान्तगेतः रितु

२३७

के ज्ञानाभावमुपपादयति-अप्रत्यभिज्ञानं तत्तादेन्द्ियजज्ञाना-

# यद्पि सस्या आचचक्षिरे विषयान्तरव्यासक्तऽन्तःकरणे वचक्षुरारिसंबद्धस्यापि अथेस्याज्ञानादन्तःकरणवृतिङ्ञानमिति तननिराकरणपसेतद्भष्यं बोध्यम्‌

ड. “यत इति

२३८ बात्स्यायनभाष्यविश्वनाथदत्तिसमेतानि-- [ अध्या° आद्ि०२]

त्ययं तु व्यासङ्गोऽलुज्ञायते मनस इति एकमन्तःकरणं नानावृ- तय इति भार-सत्यभेदे इत्तेरिदमुच्यते-- स्फटिकान्पत्विमानवत्तदन्यत्वाभिश्मानः तस्य वृत्तौ नानात्वाभिमानो यथा द्रव्यान्तरोपहिते स्फटि- केऽन्यत्वाभिमानो नीलो रोहित इति एव॑ विषयान्तरोपधाना- दिति॥९॥ हेत्वभा+वात्‌॥ १०॥ भा ०-स्फटिकान्यत्वाभिमानवदयं ज्ञानेषु नानात्वाभिमानो गोणो पुनगन्धाद्न्यत्वाभिमानवदिति हेतुनास्ति हेत्वभावादनुपपस्न इति समानो हेत्वभाव इति वेभ्न ज्ञानानां क्रमेणोपजनापायद- विभुत्वे चान्तःकरणस्य पयायेणेन्द्रियेः संयोगो नेति भाष्यावतारणिकाया- मित्याहुः ट०-त्तिवृक्तिमतोर्वस्तुतो भेदेऽपि मेदपरत्ययमरतिपादनाय क्षङ्कनते-यथा जपाकुसुमसंनिधानादेकस्यापि स्फटिकस्य तत्तदूपामिमानस्तथा वृत्तिस्तक्तदिषय- संनिकषेवज्ञाजानेव मरतिभासत इति वृ ०-दुषयति-्रमत्वे साधकामावाननोक्तं यक्तमित्यथः केवित्त-हेत्वभा-

] (3

# अयं भावः-ययपि वृत्त नाना प्रतिभान्ति तथाऽपि श्रान्तिशेयम्‌ | एकस्माद्‌ न्तःकरणादभिननानां नानावानुपपततेः तक्मा्यथेकस्यापि स्फटिकस्य तापिच्छजपा- कर्णिकारादिकुसुमोपधानद्वेद ओपाधिक एवमन्तःकरणस्यापि छच्छ्ये्धियप्रणाडिकया तत्तदर्थोपरक्तस्यौपाधिकं नानाल ठृत्तिरिति प्रयय इति ज्ञानमिति चाऽऽद्यायतं इति + योऽयं दृष्टान्तः स्फटिकवदिति तत्रेदं वक्तम्यम्‌ किमयं स्फटिक उपधानभेदेन भित ादोधिने।ते यदि भियते दृष्टान्तो न॒ भवति | यदि मद्यते नानावा- भिमानः कथम्‌ | उपधानभेदादिति चेत्‌ उपधानं भिन्नमिति कथं जानासि | भ्रययमेदादिति चेत्‌ वृत्तः प्रययपयायलेनाभिना वृत्तिः प्रययश्च मिनन इति विरुद व्वादषाघात इति

==

१४. ख. ग, प, च, “जनना

[ भष्या०३ आहि०२ ] गौतममरणीतन्यायसूत्राणि २३९

श्नात्‌ क्रमेण हीन्दरियारथषु ज्ञानान्पुपजायन्ते चापयन्ति येति दृयते तस्पादरन्धान्यत्वाभिमानवदयं हानेषु नानात्वाभिमान इति १०

इति बुद्धशनित्यताप्रकरणम्‌ भा०~स्फटिकान्यत्वाभिमानवदित्येतदमष्यमाणः प्षणिक्वाव्राह- [3 [क स्फटिकेऽप्यपरापरोपततेः क्षणि- कत्वाद्व्यक्तःनामहेतः ११ स्फटिकस्याभेदेनावस्थितस्योपधानमेदान्नानात्वाभिमान इत्य- यमविद्यमानहेतुकः पक्षः कस्माद | स्फरिकेऽप्यपरापरोत्पत्तेः स्फटिकेऽप्यन्या व्यक्तय उत्पचन्तेऽन्या निरुध्यन्त इति कथम्‌ क्षणिक्रत्वाद्ग्यक्तीनाम्‌ क्षणधारपीयान्कालः प्षणस्थितिकाः क्षणिकाः कथं पुनगेम्यने क्षणिका व्यक्तय इति उपचयाप- चयमवन्धदशेनाच्छरीरादिषु पक्तिनिर्ृत्तस्याऽऽहाररसस्य% शरीरे रुधिरादिभावेनोपचयापचयश्च भरबन्धेन भवतेते उपच- यादव्यक्तीनायुत्पादः, अपचयादृव्यक्तिनिरोधः एवं सत्य-

वादिति भाष्यमिति टीकादशेनाननेदं सूत्रं वितु तुच्छतया सृत्रकृताऽद्षणान्यु- नतापरिहाराय भाष्यकृता तदुक्तमिति मन्यन्ते १०

इति बुद्धय नित्यताभकरणम्‌ °- स्फटिक इव नानात्वथरम इत्यसहमानः सौगतः शङ्ते-स्फटिका- न्यत्वाभिमानवदित्यहेतुः तः सफटिकेऽप्यपरापरोत्पत्तेविंलक्षणविलक्षणस्फ- टिकोत्यततेः। तत्र मानमाह व्यक्तीनां भावानां क्षणिकत्वात्‌ तत्साधनाय भाष्यम्‌-

# अस्य प्रयोगः-शरीरं प्रतिक्षणमन्यच्चान्यच्च भवति बहयप्रययाभेदे सति अन्ते विरोषदलनात्‌ , पच्यमानभूमिपाकजवदिति पटस्य वुड्कुमादिद्रभ्यसंयेगे सति अन्तेऽरुणिमलक्षणो विशेषो दृदयते चास्यारुणिमा प्रतिक्षणभावीयत उक्तं बाह्य- प्रययाभेदे सतीति

२४० वात्स्यायन माप्यविश्वनाथवृत्तिसमेतानि-- [ भध्या० जआि०२]

वयवपारेणामभेदेन द्धिः शरीरस्य काखान्तरे गृह्यत इति सोऽयं व्यक्तिविकेषधर्मो ग्यक्तिमात्रे वेदितव्य इति ११॥ नियमहेतवभावाधथादशनमभ्यनूज्ञा १२॥ भा०-सवीसु व्यक्तिषूपचयापचयमबन्धः शरीरबदिति नायं नियमः कस्मात्‌ हेत्वभावात्‌ नात्र प्रत्यक्षमनुमानं वा अतिपादकमस्तीति तस्माद्यथादकषंनमभ्यनुङ्ञा यत्र यत्रोपचया- पचयप्रबन्धो दृश्यते तत्र तत्र व्यक्तीनामपरापरोत्पत्तिरुपचया- पचयम्रवन्धदशैनेनाभ्यनुङ्ञायते यथा शरीरादिषु यत्र यत्र दृश्यते तत्र तत्र प्रत्याख्यायते यथा ग्रावप्रभतिषु स्फविकेऽप्यु- पचयापचयप्रबन्धो दृश्यते तस्मादयुक्तं स्फटिकेऽप्यपरापरो- त्पत्तिरिति यथा चकेस्य कटकिञ्ना सवद्रव्याणां करटक मानमापादयेत्तादगेतदिति १२ भा०-यशवाकषेषनिरोधेनापूरवत्पादं निरन्वयं द्रव्यसंताने प्षणिं कानां मन्यते तस्येतत्‌-- नोपक्तिविनाशकारणो+परम्पेः १३ उत्पत्तिकारणं तावदुपरभ्यतेऽवयवोपचयो वरमीक दीनाम्‌ नात्वम्‌ हयेकस्मिन्नवयविनि परिमाणसमावेशच इति भावः इदं सूत्रमेवेति केचित्‌ ११ वृ ०-सिद्धान्तसूत्रम्‌ पदाथानां बिनाशसाममग्रवेशिष्टयनियमे मानाभावात्‌ अभ्युपेत्याऽऽह-यथादशेनमिति यदि कस्यविद्िनाशसामग्रीषेशिष्ये मानं स्या- त्तदा क्षणिकत्वं तस्याभ्यनुङ्ञायत एव यथाऽन्त्यशचब्द्‌ इति १२ वृ ०-युक्तंयन्तरमाह-न स्फटिकादेः क्षणिकत्वं यत ॒उत्पत्तिविनाञ्कारणा- # सोऽयं हेतुत्रोपरुम्थते तत्र क्षणिकलं साधयेन्न त॒ सवेभावानाम्‌ तत्रापि अनेन हेतुनाऽन्यवं सिध्येन तु क्षणिकम्‌ हेतोश्वान्यथोपपत्तेः क्षणिकलं विना नानु- पपत्तिः पूवेशरीरावयवा हि आहारावयवसहिताः पुथैब्यूहपस्यिगेन व्यृहान्तरमाप्य- मानाः शरीरान्तरमुत्पादयन्तीति युक्तो भेद इद्यहेतुरेषः ननु क्षणिकत्वमेव भेदहेतुः कुतो नेति चेत्‌ मेवम्‌ तत्साधनेन रिर्दष्टेन हेतुनैव भेदसिद्धेः कृतं क्षणिकत्वस्य तद्धेतुत्वकल्पनया | + उपचयापचये। हि अवस्थितवस्तुबिषयौ | सवैभावानां क्षणिकत्वे तु तौ सैगच्छेयातामिति भावः|

ड, “णिकृतां |

{ भध्पा० आहि०२ ] गौतममणीतन्यायसूत्राणि २४६

विनाशकारणं चोपरभ्यते पटादीनामबयवविभागः यस्य स्वन पचितावयवं निरुध्यतेऽनुपचितावयवं चोत्पद्यते तस्याक्ेषनिरोधे निरन्वये चापुत्रत्पादे कारणमुमयत्राप्युपरभ्यत इति ॥१३२॥

क्षीरमिनाशे कारणानुपर्भिवदध्यु- त्पत्तिवच तदुपपत्तिः १४

भाग-यथाञ्नुपरभ्यमानं क्षीरविनाश्चकारणं दध्युत्पत्तिकारणं खाभ्यनुङ्ञायते तथा स्फटिकेऽपरापरासु व्यक्तिषु विनाश्चकरण- मुरपत्तिकारणं चाभ्यनुज्ञेयमिति १४ सङ्गतो यहणान्नानुपरन्िः १५ भा०-क्षीरविनाश्चशिङ्खः क्षीरविनाश्चकारणे दध्युतत्तिलिङ्ग दध्यु त्पक्तिङारणं गृह्यतेऽतो नानुपरुन्धिः विपयेयस्तु स्फटिका- दिषु, द्रव्येषु अपरापरोत्यत्तो व्यक्तीनां छिङ्गमस्तीत्यनुत्प्चि- रेबेतिं १५

~~~ ____________~_~_~__~_~_~=~_~_~=_~~~~~ ~~~ ~~~ -----

न्युपरुन्ध्या निणींतान्यवयवोपचयापचयादीनि स्फटिके विनाश्चकारण- मुपलभ्यते येन पूवैविनाश्ञोऽपरोत्पत्तिशच स्यादिति भाव्रः १३॥

वृ ०-आक्षिपति-दध्युत्पच्चिवदध्युत्पचिकारणानुपलभञ्धिवत्तदुपपात्ति पूर्व॑स्फ- रिकबिनाश्चकारणानुपङन्परुचरस्फटिकोत्पचिकारणानु परब्पेशोपपत्तिः स्यादि- ति भावः॥ १४॥

वृ०-- सिद्धान्तसूतरमू। दध्नः क्षीरविनाज्ञस्य प्रत्यक्षसिद्धत्वात्कारणं करप्यते नत्वेवं स्फटिकविनाज्ञोत्पादाबुपलभ्येते येन तत्कारणकस्पनम्‌ ॥१५॥

# चनु अत्रापि शीतोष्णघ्प्चभेदानानाखमग््युदकवदिति चेन तस्याप्तेजोवयवरानु- प्रवेश्चनिमित्तकतेन स्फटिकगतत्वामावात्‌ ननु शेयोष्ण्ययोरेजेबयवानुप्रवेशनिमिच- कत्वं हेमन्तेऽनाह्तानां का्ठमृम्यर"रहानं शचैयतारतम्यस्य परीमे चोष्ण्यतारतम्य्यनुप- पचतेः नहि तेषु कचिदधिक।वयवानुपरवेक्ञे कचिदस।वयवानुप्रवे्े कारणं संभवति तस्मद्राह्यनिमित्तान्तरानपेक्षो भावानां खमावादव भिनमिननरूपेण प्रणाम इति चेन अन्वयग्यतिरकाभ्यामनषेजावयवानुपरवेल्चे कारणताय। दुत्रौरत्रात्‌

ड. शटुनपत्तिः 1 ड, "तप्तानां न। ११

२४९ बात्स्यायनमाष्यविश्वनायवृत्तिसमेतानि-- [ मध्या° आि०२]

भा०-अत्र कचित्पेयहारमाद-- पयसः परिणामगुणान्तरपादूर्णावात्‌ १६ पयसः परिणामो विनाश इत्येक आह प्रिणामश्चावस्थि- तस्य द्रव्यस्य पुतरधमेनिवृत्तौ धमौन्तरोत्पत्निरिति गुणान्तरपादु भौव इत्यपर आह सतो द्रव्यस्य पू्वगुणनिवृत्तो गुणान्तरमुतष- द्रत इते १६ भा०्-स खल्वेकपक्षीमावशडव, अत्र तु प्रतिषिधः- व्यहान्तगदव्यान्तरो्त्तिदशनं पूर दव्यानिवृत्तरन॒मानम्‌ !॥ १७ संमृखनलक्षणदवयवव्युहाद्रव्यान्तरे दध्युत्पन्ने ग्रह्माणे र्व पयो द्रव्यमवयवविभागेभ्यो निद्रत्तमिस्यनुमीयते यथा मृदवयवानां ्युहान्तरा द्रव्यान्तरे स्थार्यायुत्पन्नायां पूत मृ्ति- ण्डद्रव्यं मृदवयवविभागेभ्यो निवतैत इति मृद््ावयवान्वयः पयोदधोः, नाशेषनिरोधे निरन्वयो द्रग्यान्तरोत्पादो घटत इति १७॥ भा०-अभ्यनुङ्ञाय निष्कारणं क्षीरविनाशं दध्युत्प(दं मति- षध उच्यत इति-- कविद्दिनाशकारणानुपटम्पेः कवि- च) पलन्धरनेकान्तः १८ क्ष।रदधिवन्निष्कारण। विनाशोतपादां स्फटिकादिव्यक्ताना-

---- -~---- -----*

०-सांगतमते साख्यदू पणमुपन्यस्यति-न क्षीरस्य नाशो दध्नश्रोत्पा्तः कितु क्षीरस्य परिणामः परिणामशब्दाथो गुणान्तरपरादुभावः विद्यमानस्य क्षारस्य पूवेरसतिरोभावोऽम्लरसात्मकगुणान्तरस्याऽऽविभावादित्यथेः १६॥

बृ०-एतभ्िराकरोति सूत्रकारः -व्यूहान्तराद्रचनान्तरतपत्रीवयवसंयोगनाश ्रबयान्तरोत्पादश्वाऽऽनुभाविक इति भावः १७

बृ०-दोषान्तराभिधानाय सिद्धान्तिनः सूत्रम्‌ कपिच्चोपटन्धरनेङन्त

# पक्षद्ऽपि द्रन्यमवतिष्ठते, एकस्य दिरोमावाभिव्यक्ती अपरस्य विनाराप्ादुमावा- विषयुपमा्ः |

क, च, 'त्परिहाः

[ अभ्या ०३ आइि०२ ] गोतमप्रणीतन्यायसूत्रामि २४३

मिति नायमेकान्त इति कस्मात्‌ हेव भावात्‌ नात्र हेतुरस्ति अकारणौ विनाञोप्पादां स्फटिकादिव्यक्तीनां क्षीरद्धिवत्‌ , पुनविनाश्चकारंणमावाछुम्भस्य विनाश उत्पत्तिकारणमावीचो- त्पत्तिः , एवं स्फटिकादिव्यक्तीनां विनाज्ञोत्पत्तिकारंणमावाद्ि नश) त्पत्तिभाव इति

निरथिश््ठानं दृष्टन्तवचनम्‌ गृ्यमराणयोर्विनाशोत्पादयोः स्फटिकादिषु स्यादयमाश्रयवान्ष्न्तः क्षीरविनाशकारणानुष- रम्धिवदयु्पत्तिवन्चेति, तौ तु गृहते तस्मान्निरधिष्ठानोऽयं दृष्टान्त इति

अभ्यनुज्ञाय स्फटिकस्योत्पादविनाशौ योऽत्र साधङस्त- स्याभ्यनुज्ञानादपरतिषेधः ुम्मवन्न निष्कार०। विनाज्ञोत्पादो स्फटिकराद्‌!नामित्यभ्यनुक्ेयाऽयं दृष्टान्तः प्रतिषेद्धुमश्षक्यत्वात्‌ षीरदधवत्तु निष्कार मं विनाशोत्पादाविति शक्योऽयं प्रतिषेदुं कारणतो विनाशात्पत्तिदशनात्‌ क्षीरदध्नोविनाश पत्ती पश्यता तत्कारणमनुमेयम्‌ कायंलिङ्गः हि कारणपित्युपपन्नपनित्या

द्विरिति १८ इति क्षणमङ्घप्रकरणम्‌

~---------- ~~

पः

स्षीरदधिष््टान्तन बिनाशोत्प(दावकारणकावेवेति युक्तम्‌ घटादौ सकारण-

कत्वोपटन्धव्यभिचारात्‌ ; वस्तुतः क्षीरविनाशेऽम्ट्रग्यसं योगस्य हेतुत्वादम्लर-

सबत्परमाणुभिश्च दध्र आरम्भान्न।कारणके) प्षीरविनाशदध्यत्पादाविति १८ इत क्षणमङ्कपकरणमप्रू

----------------~-

नन्वधिष्ठानशब्दाथैः इति घेत्‌ | यो हि आश्रयपद।ः एव ननु निरधिष्ठा- नमिलनेन किं नेष्यत इति चेत्‌ धर्मं नासीति नहि फटिकस्थोत्पादकिनाङ्गौ प्रतिक्षणमुपरभ्येते यत इयं चिन्ता भवेत्‌ किमेतौ सक]रणकवाहलिदकारणकौ » इति एवं यथाऽनभ्युपगतशब्दतततरं पुरुषं प्रति कशिद्ूपाकतकतादनित्यः शब्द इति त।छवद्भवति धम्पसिद्धेश्च दृष्टन्ताभाव इति भावः

---------__~_____-_----~_-~~

क. ल.घ. ष. रणामाः रख. व. मम्भस्यापिंः , क.ख. १, ढब, स्गामा ड. बाच्वानुत्" | ५. व. वच (एणामाः | ६क. ८३१८ म्५िव°

२४४ वात्स्यायनंमाष्यविश्वनाथवृत्तिसमेतानि-- [ अभ्या० आि०२]

भा<--इदं तु चिन्त्यते-कस्ययं बुद्धिरात्मन्दरियमनोथानां गुण इति प्रसिद्धोऽपि खल्वयम्थः परीक्षारेषं भवर्तयामीति परङ्कियते सोऽयं ॒बुद्धौ संनिकर्पोत्पत्तः संशयो विरेषस्याग्रहणादिति तत्रायं विञेषः-- नेन्ियाथयोस्तददिनाशेऽपि ज्ञानावस्थानात्‌ १९ नेन्दियाणामर्थानां वा गणो हानं तेषां विनाशे ज्ञानस्य भावात्‌ भवति खखििदमिन्रियेऽये विनष्टे हञानमद्रक्षमिति ज्ञातारि विनष्टे ज्ञानं भवितुमहति अन्यत्खट चेतदिन्दि- याथासंनिकषनं ज्ञानं यदिन्दियाथविनाशे भवति इदमन्य- दात्ममनःसंनिकरषजं तस्य युक्तो भाव इति स्मृतिः खखिय- मदरक्षमिति पूर्टविषया विह्वातरि नष्टे पूर्वोपरब्धे स्मरणं युक्तम्‌ चान्यदृष्टमन्यः स्मरति मनसि ज्ातयेभ्युपमम्यमाने शक्यमिद्धियाथयोह्वतुत्वं प्रतिपदपि तुम्‌ १९ भा०-अस्तु तहिं मनोगुणो ज्ञानम्‌-- युगपज्ज्ञेयानुपटन्पेश्च मनस्तः २० युगपञ्हेयानुपरुब्धिरन्तःकरणस्य लिङ तत्र युगपञ्ज- यालुपकब्ध्या यदनुमी यतेऽन्तःकरणं तस्य गुणो शानम्‌ कस्य तदहि ज्ञस्य व्चित्वात्‌ # वक्षी ज्ञाता, व्यं करणम्‌,

व° -बुद्धरात्मगुणत्वं यच्यप्यात्मपरीक्षात एव सिद्धमायं तथाऽपि बिरिष्य व्युत्पादनाय बुद्धचात्मगुणत्वपरकरणम्‌। तन्न चेन्दियाथसंनिकषधीनत्वादिन्दरि यादिनिष्ठत्वमेवास्तु मेयाकाश्चसंयोगाधीनश्ब्दस्याऽऽकाश्चनिष्ठस्ववदिति पवेपक्ष सिद्धान्तसूत्रम्‌ बद्धिनन्धियस्य वाऽथस्य गुणः, तन्नाज्ञेऽपि ज्ञानस्य स्मरणस्यावस्थानादुत्पत्तः। इन॒भवितुरभावे स्मरणमुपप्तेऽतिपसङ्गगदिति भव्रः॥ १९

वृ०-मनोगुणत्वे निरस्यति-युगप्डेयानुपटन्धे्हतोः सिद्धस्य मनसो कतत्वं धभिग्राहकमानेन करणत्वे"व सिद्धेः। वस्तुतो युगपर्ङ्ञेयानुपर्धेरित्यमेन

% चेवं ज्ञाता नियमो ज्ञाता वदयेवेति, पितु वश्योऽपि भवति| अचेतने तु निय-

मोऽचैतनं सवै वरहयमिति | एत्र वर्प मनोऽचेतनलद्राणवद्विति ब्रोध्यम्‌ |

[ सध्या० आद्धि० २] मौतमप्रणीतन्यायसूत्राणि |. ५४५

्ञानगुणत्वे करणभावनिषत्तिः घाणादिसाधनस्य ज्ञातुम॑- न्धादिषु ज्ञानभावादनुर्मयते- म्तःक्रणसाधनस्य सुखादि- ज्ञानं स्मतिथेति तत्र यज्ज्ञानगुणं स॒ आत्मा यत्तु सुखाचु- पलभ्धिसाधनमन्तःकरणं मनस्तदिति संजञामेदमात् नांथभेद्‌ इति। [3 गी युमपञ्जेयानुपलब्पेशायोगेन इति चाः योगी खलु ऋद्वा प्रादुधेतायां विकरणधमां निमाय सेन्द्रियाणि शरीरान्तराणि तषु तेषु युगपञ्ङञेयान्युपलभते तचैतद्विमौ ह्ातयुंपपद्यते नाणौ मनसीति विभुत्वे वा मनसो ज्ञानस्य नाऽऽत्मगुणत्वप्रति- सेधः भिभु मनस्तदन्तःकरणभूतमिति तस्य सर्न्द्ियैयुगपत्सं- योगा्युगपज्जानान्युत्पये रन्ति ।¦ २० तदात्मगुणव्वेऽपि तुल्यम्‌ २१ भा०-विभुरात्मा सर्वैन्द्ियेः संयुक्त इति युगपञ्जञानोत्पत्तिपरसङ्ग इति २१॥ £ | नुः इन्दियर्मनसः सेनिकषाभावा्तदनुप्पा्तिः २२ भा०-गन्धाचुपलब्धेरिन्दरियायंसंनिकपेवदि द्धियमनः संनिकर्षो ऽपि

कारणम्‌ तस्य चायोगपच्मणुत्वान्मनसः अयोगपव्यौदनुत्प- त्ियुगपञ्ज्ञानानामात्मगुणत्वेऽपीति २२

मनसोऽणुत्वं सूचितम्‌ तथा तद्वतसुखायप्रत्यक्षता स्यात्‌ एवं कायब्युहे तत्तदेहावच्छेदेन ज्ञानादिकं स्यादिति भावः॥ २०

०-शङ्ते-तस्या बुद्धेरात्मगुणत्वेऽपि ज्ञानयोगपचरं तुर्यम्‌, आत्मनः सर्वै द्दियसंयोगात्‌ तथा दोषस्तदवस्थ एवेति कथं तया युक्त्य। मनः- सिद्धिरिति भावः \१॥

०- उत्तरयति- युगपन्नानेन्द्रियेः सह मन उः संनिकषाभावानन युगपन्ाना- विषयोपरभ्धिरिति भाषः २२॥

१ख.घ. ड. ्णंमनःप्त) २१. नार्थंमे" ¦ ग. चतिद" |

२४६ वबात्स्यायनभाप्यविश्वनायत्तिसमेतानि-- [ अधभ्या° म&ि०२ ]

भा०-यदि पुनरास्ेन्दरिपाथसंनिकषमात्राद्रन्धादिज्ञानमृत्पद्ते-- नोत्पत्तिकारणनपदेश्शात्‌ २२ आत्मेन्द्रियसनिकपेमात्राद्न्धादिज्ञानमुत्पद्यत इति नात्रोत्याकत- कारणमपदिश्यते येनेतत्पमतिपद्ेमहीति २३ विनाशकारणानुषटन्पेश्वावस्थाने तनित्यवप्रसङ्खः २४ भा०-तदात्मगुणस्वेऽपि तुस्यमित्येतदनेन समुच्चीयते द्वित्रिपो हि गुणनाशहेतुः- गुणानामाश्रयामावो विरोधी गुणः। नित्यत्वाद।त्मनोऽनुपपनः पुत्रः विरोधी बुद्धेगुणो गह्यते तस्मादात्मगुणत्वे सति बुद्धरनित्यत्रपसङ्गः २४ अनित्यतग्रहादवदधेंदधवन्तराद्विनाशः शब्दवत्‌ ॥२५॥

भा०-अनित्या बुद्धिरिति स्वशरीरेणां प्त्यास्मवेद्नीयमेतत्‌ ग्यते बु द्धिसंतानस्तत्र बुद्धबरदध्यन्तरं विरोधी गुण इत्यनुभी-

यते, यथा ज्ञब्दसतानं शब्दः + शब्द्‌।न्तरावरोधत्‌ अस

व॒ ०-आक्षिपति-वुद्‌भ्युत्पत्तौ कारणस्यानपदेशाद्कथनान्नाऽज््मगुणो बुद्धिः। आत्मनः संयोगस्य कारणत्वे ज्ञानस्य सावेदिकत्वपरसङ्गः इति भावः २३

व०--वुद्धेरात्मगुणत्वे दोषमप्याह--बुद्धरात्मन्यवस्थाने विनाशक(रण- स्यऽऽश्रयनाश्चादेरनुपरन्धेस्तस्या बुद्धेनित्यताभरसङ्कः २४

वृ ०-उत्तरयति-वुद्धरनित्यत्वस्य ग्रहणादुत्पादनाशयोरानुभविकत्वात्तत्कार- णे कल्पनीय आत्ममनोयोगादेरत्पादकत्वमनन्तरोत्पन्नबुदधेः संस्कारादेवौ नाश-

श्र॑ अस्मदेवोत्पयतामिति कारणमपदिश्यत इति सूत्राथः यद्‌ हीन्दरियमात्ा चार्यन युगपतसंबद्धौ तदा किमिन्दियाथसंनिकर्पैः क.रणमुताऽऽसाथेसंनिकषे उताऽऽने- न्दियसैनिकषै इति कारणानपदेश इति भावः | + बुद्धरनियसे साधिते बुद्धघन्तरातसं- स्करद्रा विनाश इति बोध्यम्‌ | त्या युगपदुप्प्तप्रतिधेऽपि यगप्थितेरप्रितरेधाद्‌ - द्वितीयक्षणोत्पन बुद्धय। प्रथमक्षणोत्न्नाया बुदेनीशषः शब्दवत्‌ अन्ययोस्तु बुद्धि-

~

शब्दः स्थितरदेतवभावात्संस्क।राद्रा काठद्रा विनाश इत वध्यम्‌ |

[ भष्या० आहि०२ ] गौतमम्रणीतन्यायसूत्राणि २४७

ख्येयेषु ज्ञानकारतेषु संस्कारेषु स्मृतिहेतुष्वात्मसममेतेष्वात्ममन- सोच संनिकर्षे समाने स्पृतिहेता सति कारणस्यायौ- गपमस्तीति युगपत्स्मतयः भरादुभेवेयुयेदि बुद्धिरात्मगुणः स्यादिति २५॥

भा०-तत्र कथित्संनिकरषस्यायोगपच्यमुपपाद यिष्यन्नाह-

1 ~ जञानसमवेतात्मपरदेशसंनिकषान्मनसः सम्युतततेन युगपदुत्पत्तिः २६

बञानसाधनः संस्कारो ज्ञानमिप्युच्यते श्नानसंस्कृतैरातमपदशञः पर्यायेण मनः संनिकृष्यते आत्ममनःसंनिकपौतसमृतयोऽपि पर्यायेण भवन्तीति २६ नान्तःशरीरव॒त्तितवानमनमः २७ भा०-सदेहस्याऽऽत्मनो मनसा संयोगो विषच्यमानकर्माशयक्तहितो जीवनमिष्यते तत्रास्य प्राक्पायणादन्तःश्रे वतमानस्य मनसः शशराद्विज्ञोनसंस्छृतेरात्मपदेमैः सयोगो नोपप्रत इति २७

कत्वं कर्प्यते चरमबुद्धस्तु अदृष्टनाश्ात्कालाद्रा नाशः ।. बुद्धबेद्धचयन्तरनाश्य- त्वेऽनुरूप दृष्टान्तमाह-शब्दवदिति शब्दस्य यथा शब्दान्तरान्नाश्चशरमनिमित्त- नाज्ञनार्यत्वं तथा प्रकृतेऽपीति भावः ।॥ २५

व° ननु बुदधेरात्मगुणसरे संस्कारात्ममनोयोगयोः सखार्समृतीनां यौगप स्यात्‌ अनरेकदेशिनः परिहारमाशङ्कत-ज्ञानं संस्कारकार५ समवेतं यदवच्छ- देन तदवच्छेदेन मनःसनिकर षस्य २१ त्य॒त्पादकत्वात्तस्य क्रमिकरत्वान स्मृति- योगपदमित्यथेः ज्ञायतेऽनेनेति व्यत्पच्या ज्ञानपदं संस्कारपरमिस्यन्ये ॥२६॥

वु०-- तन्मतं दृषयति--उक्तं युक्तं मनसोऽन्तःशरीरवृत्तित्वादन्तःशषरीरे वतति्नानजनकीमूतो व्यापारो यस्य तत्वात्‌ शरीरातिरिक्तावच्छेदेनाऽऽत्म- मनोधोगस्य ज्ञानाहेतुखराच्छरीराबच्छिन्नस्य दैतुत्े तदोषतादवस्थ्यामाते भव; २७॥

२४८ वात्स्यायन माष्यविन्वनाथटृत्तिसमेताति-- [अध्या० २३ आहि०२ ]

साध्यत्वाद्हेतुः २८ भा०-विपरयमानकमोशयमात्रं जीवनम्‌ एवं सति साध्यमन्तः- शरीरवृ्तित्वं मनशस इति २८

स्मरतः शरीरधारणोपपत्तेरपतिपेधः २९ भा०-सुस्मूषया खस्बयं मनः प्रणिदधानश्धिरादपि कचिदथ स्मरति स्मरतश्च श्षरीरध।रणं दृश्यते आत्ममनःसानिकर्पजश प्रयत्नो दिविधः--पारकः प्ररकश्च निःखते शरराद्वदिमेनसि धार- कस्य भरयत्नस्याभावाद्रुरत्वात्पतनं स्याच्छरीरस्य + स्मरत इति २९

तदाशुगतित्वान्मनस्तः ३० भा०-आश्चुगति मनस्तस्य बहिःशरीरादात्मप्रदेश्ेन ज्ञानसंस्छृतेन संनिकपषेः त्यागतस्य भरयत्नोत्पादनमुभयं युञ्यत इति उत्पाद्य वा धारकं प्रयत्नं श्षरीरान्निःसरणं मनसोऽतस्तत्रोपपन्नं धारणमिति ३० स्मरणकालानियमात्‌ ३१ भा०-रिचिस्िप्ं स्मयते किंचिच्चिरेण यदा चिरेण तदा सुस्मू-

व॒ ०--एकदेश्षी शङ्ते-शगरावच्छिन्नात्ममनो योगो हेतुः साध्यत्वाद्‌- सिद्धत्वान्मानाभावादिति भावः २८

०--सिद्धान्तसूत्रम्‌ उक्तः भतिषेधो युक्तः स्मरतः शरीरधारणरू- याया उपपत्तेयुक्तेः। अन्यथा मनसो बहिमवे शरौरावच्छन्नात्ममन्‌ योगाभावेन अयत्नाभावे शरीरधारणं स्यादिति भावः ६९

-पुनः श्षङ्कते -शरीराधारणं न, मनस आशुगतित्वाच्छीध्रमेब शरीरे परावृत्तेः ३०

दृ ०--दुषयति-मनसः शीघरमागमनं युक्तम्‌ , स्मरणे कालनियमा- भावात्‌ कदाचिच्छीधं स्मयेते कदाचित्मणिधानाद्विरम्बेनापीति

न=

# अशरीरं मनः पुरुषाथौसमर्थमिति साध्यमेतद्वोध्यम्‌ | + स्मरणदरीरधारणे युगप-

दवत इत ट्श | श्ट सवण प्रातपत्तव्यम्‌ चर्‌ नश्वेरत्‌ मनास स्मरतः शर रधारणं स्यात्‌ |

[ अप्या भदि०२ ] गौतम्रणीतन्यायसूभ्राणि २४९

संया मनसि धायैमाणे चिन्तापबन्प करस्यबिदयेस्य लिङ्कमुतस्य विष्तनमाराभिसं स्मृतिदैतुभवति तत्र^चिरनिशरिते मनसि नोपपश्रत इति क्षगरसं धोगानपेश्राऽऽत्मनः सं ¶ोगो स्मृति. ` देतु" शरीरस्य भोग।यतनस्वात्‌ उपभोगायतनं पुरुषस्य ज्ञातुः शरीरम्‌, ततो निश्रितस्य मनस आत्मसंयोगमान ज्ञानग्खा- दीनामुत्पत्तौ करष्यते क्ट्पौ बा शरीरत यक्रथ्येमिति ३१

आत्सप्ररणयटच्छाज्ञताभशच

सय।गपिश्षः ३२॥

भार-आरममेरणेन वा भनसो षहिःश्षरीरात्सं योगविशेषः स्यात्‌ ,

यद्टस्छया वाऽऽकस्मिकतया, ज्ञतया वा मनसः , सवेथा चानुप- पत्तिः कथम्‌ स्मतेग्यादिच्छरतः स्परणङ्ञानासंभवाच्च यदि तावदारमाऽम॒ष्याथेस्य स्मतिहेतुः संस्कारोऽगुष्पितरारमपदेशच सममेतस्मेन मनः संयुञ्यतामेति मनः प्रेरयति त्तदा स्मत एवासावर्थो स्मतेष्यः चाऽऽत्पपरत्यक्ष आत्मभदेशः संस्कारो वा तत्रानुपपन्नात्ममत्यक्षेण संवित्तिरेति सुस्मूषेया चायं मनः भयिदधानश्चिरादपि कंचिद्थं स्मरति, नाङ्स्मात्‌ ज्ञत्वं मनसो नारित ज्ञानप्रतषधादिपि ३२

= 2 |

भणिघःनं क्षरारान्तःस्थितमनस एव, बहिनिगमस्तु स्मर णाग्यवहित एवमेभति वाच्यम्‌ बिनिर्ममनान्तःपेशानुकूलकरि याविभागादिकाल कलापं बावत्‌ , शरीरधारणं स्यादिति भवः ;३१॥

दर --एक्देक्षिमतमन्य एक्देशी दपयति-वहिष्यदेजविद्ेपे मनःसंयोग- विज्ञेषो संमवति सिन स्पटवथेमातपप्ररणन, तस्य स्परणीयज्ञानपुत्रेक- तया प्रागेव स्मत्यापत्तेः नापि यद्च्छयाऽक्रस्मात्‌ आकस्मिकत्वस्य निष- धात्‌ नापि मनसो हतया ज्ञाततया मनसो ज्ञातत्वानभ्युपगमात्‌ भरणयद- र्छाङ्ञताभिः पयत्नेच्छाज्ञानेरित्यथ इति कशचित्‌ तन्न परयत्नेनेव चरिताथ स्वापत्तः ३२॥

~~~ -- = ~ ~~ ------ -- *~ « ~-- ~---- ~ -------- -----

# हाररसेधोगानपेक्षं चाऽ समनः सं परोगं स्मृत्तिकारणं तरुत्रः शरीरस्य भे गायतनसं नि्रनते तन्निनत्तो रगोरोलयत्तियियध्येमिति भावः|

२५० बत्स्यायनभाप्यविन्वनायवृक्िसपेतानि-- [ जष्या० मादि०२]

भा०-कतस्च- व्यासक्तमनसः पादव्यथनेन संयो-

[कथिक गृ|बरषण स्तमानम्‌ ३३ यदा खर्वय व्यासक्तमनाः इविदश्ये शकैरया कण्टकेन वा पाद्न्यथनमाभ्नोति तदाऽऽत्ममनःसं योगविशेष एषितव्यः ष्टं हि दुखं दुःखबेदनं देति तत्रायं समानः प्रतिषेषः यदृच्छया तु रिक्षेषो नाऽऽकस्मिङी क्रिया न।ऽऽकस्मिकः संयोग इति कमौदृष्टमुपभोगाथं क्रियदितुरिति दे्समानम्‌ पुरुषस्थं पुरुषोपभोगा्थं मनसि क्रे याहतुरेवं दुःखं दुःखसंवेदनं सिध्यतीरपवे चेन्मन्यसे समानं स्मृतिदेतावपि संयोगविशेषो भवितुमहीति तत्र यदुक्तमात्पमरणयदच्छज्गताभि्च संयोग- विशेष इन्ययमप्रतिपेध इति पुमैस्त॒ प्रतिषेधो नान्तःशरीरवृत्ति- त्वान्मनस इापि।। ३२ भा०-कः खखिदानी कारणयोगपथसद्धाः युगपदस्मरणस्य हेतुरिति भणिधानलिङ्गादिज्ञानानामयुगप- वादयुगपल्स्मरणम्‌ २३४.॥ यथा खस्वात्ममनसोः संनिकषः संस्कारश्च स्पृतिहेतुरेवं प्रणिधानं छिङ्गादिङ्ञानानि तानि चन युगपद्धरम्ति तत्कृता स्मृतीनां युगपदतुत्पत्तिरपि मातिभृवत्त्‌ % मणिधान।यनपेभ स्मार्ते य।गपद्मसङ्गः य- त्खल्विदं पातिमामेव ज्ञानं भागघानाद्यनयेक्षं स्मातंमुत्पद्ते कदा-

वृ ०--एतन्निरकरोति- नृत्यादिकं पयतः कण्टकादिना पादग्ययनेन तदवच्छेदेन मनःसंयोगो यथा जायते तयैव तदपीति भावः इतरथा त॒त्र मनःसयोगेऽपयक्तदोषा; स्युः अद्ृ्टविपाधरोनकमेवजञाद स, धिति चेन्ञसयं भरकृतेऽपीति भावः ।. ३२

वृ°-स्मरणायौगपग्रं स्वयमुपपाद्यति-मणिधानं चिततकाग्यम्‌ सुसू पति यावत्‌ लिङ्क्गात्रमुद्रोधकम्‌ उद्धोधक्रानामानन्त्यात्‌ आदिद ब्ञाना-

सस्य सूत्रतनेखो व्राहुस्यन दृस्यते

[ भष्या० अि०२]. गोतमभणीतन्यायसूत्राणि २५९

चित्तस्य युगपदुत्प्तिपसङ्गो हेत्वभावात्‌ सतः स्मृतिहेतोरसंवे दनात्मातिभेन सपानाभिमानः बह्मथविषये पै चिन्तापषन्ये कथिदेवायेः कस्यचित्स्मतिरतुस्तस्यानुचिन्तनात्तस्य स्मतिभ- वति चायं सूतां सवं स्मृतिहैतु संवेदयत एवं स्मपिरुत्प- शेति असंबेदनात्मातिभमिव ज्ञानमिदं स्मातेमित्यभिमन्थते त्वस्ति प्रणिधाना्नयेक्षं स्मातेमिति।

भरातिमे कथमिति चेत्परुषकरम॑िरेषादुपभोगवभियमः। भ्ा- तिभमिदानीं ज्ञानं युगपत्कस्मान्नोत्पद्यते यथोपमोगार्थ कर्मं य॒गपद्पभोगं करोति एवं परुषकमेषिशेषः भतिमारैतुनं युगपदनेक भातिमं ज्ञानमुतपाद यति

~ @,

हत्वभावादयुक्तामाति चन्न करणस्य प्रत्ययपयाय सापथ्यात्‌

उपमोगवज्नियम इत्यस्ति दृष्टन्तः, हतुनौस्तीति चेन्मन्यसे | करणस्य तययपयोये सामथ्य,नैकस्मिन्जेये युगपदनेकं ज्ञानम्‌- त्पद्यते, चनेकस्मिन्‌। तदिदं टेन परत्ययपयोयेणानुमेयं कार णसामथ्प॑मित्थ॑भूतामिति ज्ञात॒विकरणभंम॑णो देदनानात्वे मरत्यययोगप्यादिति

अयं द्वितीयः प्रतिपेर्धः--

अवस्थितश्चरीरस्य चानेकज्ञानसमवायादेकप्रदेशे युगपदनेका- स्मरणे स्यात्‌ + हविदेवावस्थितशरीरस्य हवातुरिन्दरियायमबः न्धं हानमनेकमेकस्मिमात्मपरदे समवैति तेन यदा मनः संयु- यते तदा हातपुवस्यानेकस्य युगपरस्परणं प्रसज्यते रदेशसंयो- गप्या पाभावादिति आत्ममदे्चानामद्रव्यान्तरत्वदि कायैसमवाय- स्थाविरे स्मृतियोगपय्यपतिपेधानुपपत्तिः शब्द संताने तु श्रोत्रा

= ---~~~~~_~~_______-__~___--__-_-------

त्परतो योजनीयम्‌ तस्य क्रमारस्मरणक्रमः यदि युगपदुद्धोधकानि तदा

७,

१५ख. ष. हेतुभा | २क. "णप ।२क. ऊ. शभर्मिणो ङ, °धः, न्ये" | ५. शननज्ञाः।

२५२ वात्स्यायनमाष्यविश्वनाथदत्तिसमेतानि-- [ अभ्य!० आहि०२]

धिष्टुनप्रत्यासत््या शब्दश्रवणवत्संस्कारत्याशसच्या पनसः समत्युत्पत्तेनं युगपदुर्यत्तिभसङ्कः। पूर एव तु मतिपेधो ननेकङञा- नसमवायादेकपदे रे यगपत्स्पतिप्रसङ्खः इति २४ मा<-यस्पुश्पधर्मो ज्ञानमन्तःकरणस्येच्छद्रषपयत्नपुखदुःखानि घमा इति कस्यवि्टशेनं तत्मतिपिध्यते- ज्ञ यच्छ द्र१।नामत्तत्वारारम्पनव्ृच्छाः ३५॥

अयं खलु जानते तावदिदं सुखसाधनमिदं दुःखसाघन- मिति इतं सुखसाधनमाप्तुमिच्छति दुःख साधनं हातुमिच्छति भाप्तुमिच्छाप्रय॒क्तस्यास्य सुखस्राधनवाप्ये समीदाविश्ेष आ- रम्भः जिहासामयुक्तस्य दुःखसाधनपरिवजेन निवृत्तिः एवं ्ञानेच्छप्रयतद्रेपसुखदुःखानाभकेनामिसंवन्धः एककतेत्वं जानच्छाप्रृत्ती नां समानाश्रयत्वं तस्माज्जञस्येच्छद्रेषपरयत्न- सुखदुःखानि धमां नचत+नस्याति आरम्भनिवच्योश्च भरत्यगा- त्मनि दृष्टत्रात्परत्रानुमानं वेदितन्यपिति ३५

तावद्धिषयकस्मरणमिष्यत एव यथा पदङ्ञानादाविति मन्तन्यम्‌ ३४

०-- नन्विच्छ दीनां मनोधमलवात्तेषां ज्ञानजन्यत्वात्सामानाधिकरण्येन तत्र कायकारणमावात्कथं ह्ञानस्1ऽऽत्मगुणत्वमित्या्षद्ायां सिद्धान्तसुत्रम्‌ ञस्य ज्ञानवत आत्मन इच्छादय; देतुमाह--आरम्भनिवृत्त्योरिच्छादेषनि- भित्तत्वादिति भरव॒त्तिनिवर्यारिच्छादेपजन्यत्वात्तजन साप्रानापरिकरण्थन ज्ञानस्य हतुरवमिति भावः यद्रा ज्ञस्य ज्ञानवतो याविच्छ्रेष्‌। तन्निपित्तत्वादित्यथः। तथा क्वानच्छाप्रयत्नानां सामानाधेकरण्यं नासिद्धम्‌ ३५

# नन्वत्र का प्रयासत्तिः, नहि संस्काराणां संनिृष्वि परकृष्टमावोऽस्ति समानदेशादिति चेत्‌ | शृणु व्रूमः संनिङृष्टता प्रयासत्तिः | रितु संस्करप्य सहकारिफारणसमयधानं प्रयासत्तिः | यथा शब्दाः संतानवर्तिनः सवत्रैवाऽऽकशि समवयन्ति समानदेशव्वेऽपिं यक्योपरुन्धिकारणानि सन्त सत उपलम्यते नेठरे तथा सपकरेष्वरफति भावः + अयं मव्रः-इन्छादीनां इनतामानाधिकरण्येनपटन्धेर यदीयानामिच्छादीनाम- न्यस्याप्रयक्षकरणात्तप्करणे वा मेत्रगतानां चैत्रेणापि प्रहणप्रपङ्गादन्तःकरणदृत्तीनां गुणान्तरणां > लयप्रयक्षल्राद्माश्चिता एेच्छादो नान्तःकरणश्रपा इति

१. ज्ञात्वा सु" ष. घ. नत्छुल्‌

[ भष्वा० आ्ि०२ ] मौतमप्रणीतन्यायसूत्रानि | २५३

भा०-अनत्र भृतचेतनिक आह-- तल्ङ्गत्वा{दच्छप्रैषयोः पार्थदायेष्वपरतिपेयः॥ ३६ आरम्भनिहत्तिलिङ्गाविच्छद्रेपात्रिति यस्याऽऽरम्भनिवृत्ती तस्यच्छाद्रेमा तस्य ज्ञानानि प्राप्त पाथितव्राप्यतेजसवायवीयानां शरर'णामारम्भनिवत्तिदशेनादिच्छद्िपङ्ानयोग इति रत. न्यम्‌ ॥&॥ परश्वादिष्वारम्पानिवृतिदश॑नात्‌ ३७

भा ०-श्षरौरसतन्यनिवृत्तिरारम्भनिवृत्तिदशेनादिच्छाद्रपन्नानयोग इति प्ाघ्र परहा; कारणस्याऽऽरम्भनिवत्तिदशेनाचेतन्यमिपि अथ शरीरस्येन्छाःदभियः।गः, परश्वदेस्तु करणस्याऽऽरम्भानिवत्ती व्याभेचरतः, तह्येयं हतुः पायवाप्यतेजसवायवीयानां चरीरा- णामारम्भनिवेत्तिद १नादिच्छद्रेपज्ञानेपःग इति अयं तद्यन्योऽ यः-'तद्िङ्घनत्वादिच्छाद्रषयोः पाथिवायेष्वपरतिषेधः (३।२।३६) पृथिग्यादीनां मूतानामारम्भस्तावत्त्रसस्थावरशररेषु तदवयव- व्युहलिङ्खः मवृत्तिविरेषः। रष्टादिषु लिङ्गगभावासवृत्तितरिशेषा- भावो निवृत्तिः आरम्भानदत्तिलिङ्कापच्छद्रेपावेति पार्थ वाय्ेष्वणुषु तदशनादिच्छद्रेषयोस्तय्योगाज्ज्ञानयोग इति सिद्ध भूतचैतन्यमिति कुम्भादिष्वनुपरञ्परदेतः। कुम्भादिमृद ब्रयवानां व्युहलिङ्ख मवृत्तिविशेष आरम्भः सिकतादिषु प्रहत्तिविरेषाभावो निट

°-- नन्वस्तु तेषां समानाकरण्यं परंतु तेषामधिकरणं कायाक्रार पायिवादिपरमाणुषुज् एपरेति चावोकः शङ्कते-- पाथिवायेषु एहेषु ्ञानादेनं तिषेधः कुतः इच्छ द्रेषथोस्तचिङ्गत्वादारम्भनिषटत्तिसिङ्खकत्वात्‌ तयो ओष्टाविरेषलिङ्कत्वाचेष्टा याश्च श्षरीरे भत्यक्षिद्धतवादिति भावः ३६

°--समाधिरपुः परतिबन्धिम,ह--आरम्भनिवृस्यनुमापकक्रियािेषद-

न~

# अय स॒त्रघेनेषटटेखः कचिद्दर्यते

=------------+-- ----- -----------------

१९. च. "रेजे. ।२क, च. तदह्युभयं। ग. °म्भस्तुप्त।

--- - ------ --.-----~ --“

२५४ वात्स्यायनभाभ्यविश्वनायदत्तिसमेतानि- [अध्या० अ।&०२ 1]

त्तिः। मृत्सिकतानामारम्मगिरृत्तिदशंनादिच्छद्वेषमरयत्न- निर्योगः तस्मात्तिङ्कत्वादिच्छद्रेषयो रित्यदेतुरिति ॥२५॥

नियमानियमी तु तद्धिरषको ३८

गे

भा०-तयोरिच्छद्वेषयोनियमानियमौ विशेषक्ौ भेदकौ इस्यच्छा- द्षनिमित्ते भत्तिनिव्ती स्वाश्रये किं तहिं प्रयोशञ्याश्रये तत्र भयुञ्यभानेषु भूषु भवृत्तिनिवृत्ती स्तः, सभु इत्यनियमो- पपिः यस्य तु ज्त्वादधूतानामिच्छद्रंषनिभित्ते आरम्भनिवृत्ती स्वाश्र५ तस्य नियमः स्यात्‌ | यथा भूतानां गुगान्तरनिमित्ता भवत्तिगंणभतिवन्धाञ्च निवृत्तिभूतमात्रे भवति नियमेन, एव्र भूतमात्रे जञ नच्छष्टपनमित्तवृत्तिनिदच्त) स्वाभ्रथं स्यातांनतु भवतः। तस्मासयोजकाश्चिता ज्ञानेर्छाद्ेषपभयत्नाः पयोस्याश्रये त॒ पर्रा्त.नदत्तो इत सिद्धम्‌

एकशर)२ त्‌ ज्ञात हत्वं निरनमानम्‌ भृतचेतनिकस्यैकश्च- रीरे बहूनि भूतानि ज्ञनेच्छद्विपपयत्नगुणानीति ज्ञतृबहुत्वं पाप्तम्‌ , ओमिति ह्रुवतः प्रमाणं नास्ति | यथा नानाक्षरीरेषु नानाज्ञातारो वुद्धधादिगुणग्यवस्थानात्‌ , एवमेकक्षरीरेऽपि

श्नात्परश्वादिषु हञनादिसिद्धेभसङ्कः तस्पाक्करियाबशेषाणां प्रयतनादिज- न्यत्वं संबन्धान्तरेण तु समवायेन व्यभिचारादिति भावः ३७

बु ०-स्वमते व्युत्पादयति--तद्विशषेषको तयो ेतनाचेननयोर्विशेषका- वितरन्यावर्कतौ नियमानियमौ समत्रायेन जन्यतानियमतदभागौ समवायेन हञानेख्छादीनां चेतनधमेत्वाद बच्छेदकतया शरीरे तेषां जन्यजनकभावः

-- .~----- ------------ ~~ __~_~~~-~~--------------- ~~

# प्रयुञ्यमानभूतविषयत्वं प्रव्तनिवृर्थार्नेयमः यानि भूतानि प्रयुज्यन्त तेष्वेव

्रहृ्तिनिदृतती भवते सर्वेषु | यदि पुनकेवाद्रूतानां प्रहृत्तिनि्त्ती स्यातां तहिं भूत- मत्रे स्याताम्‌ | यथा ॒गुरू्वादिभ्यः यानि गुरु्ादिमन्ति भूतानि तानि स्वगुणात्पत- न्तीति नियमश्च दृष्टः तस्मान्न भूतानि चेतनानि बोध्यम्‌

[ भष्या० भदि० २} गोतमपरणीतन्यायसूत्राणि २५५

बुद्धयादिव्यवस्थानुमानं स्याज््ञातृबहुशत्वस्पेति दृष्शवान्यान्यगुणनिमिसः पवृत्तिविशेषो भूतानां सोऽनुमानभन्य- त्रापि दष्टः कारणकक्षणेषु भूतेषु परण्वादिपुपादानलक्षणेषु चमूम भृतिष्वन्यगुणनिमित्तः पत्ति+विरेषः सोऽनुमानमन्यत्रापि जस- स्थावरशरीरेषु तदवयवब्युहटिङ्गः पर्त्तविशेषो मृतानामन्य गुणनिमित्त इति गुणः भयतनसमानाश्रयः संस्कारो धमौ धमंसमाख्यातः सवथः पुरुषाथौराधनाय भयोजको भूतानां रयत्नवदिति आत्मास्तित्वेतुभिरात्मनित्यत्वहेतुभिश्च मुतचत न्प्रतिषेधः कृतो वेदितव्यः 'नेन्दियाथयोस्तद्विन ऽपि ज्ञाना वस्थानात्‌' (३।२। ५९ ) इति समानः प्रतिषेध इति क्रियामात्रं क्रियोपरमपात्रं प्रष्तिनित्ती इत्यभिपरत्योक्तम्‌ त्लङ्गन्त्वादेच्छद्रषय।; प.यिवावष्वप्रतिषेधः' ( ६।२।३६ ) अन्यथा तिभ आरम्भनिवृत्ती आख्याते तथाक्रिषे पृथि- व्यादेषु हृश्येषे तस्मादयुक्तं तदिङ्घस्वादिच्छद्पयोः पा वायेष्वपरतिषेषःः इति ३८ भार--भूतेन्द्रियमनसां समानः परतिपेधो मनस्तूदाहरणमात्रमू- यथाक्तेतुवासारतन्त्यादरृताण्यागमाच मनमः ३९ इच्छ! द्र षपरयत्नसुखदुःखन्ञानन्यात्मन( लङद्धगमाते, (१।१।५० )

परश्वाद्‌। यत्नाव॑रेषतया [क्रया वस्तुतस्तु च्व परहवाद्‌।कयाजानक्रा यटनादस्तद्धतुत्व मानामावः २८ व०--इच्छाद्‌नां मनयुणल्राभाव यक्तयन्तःमाह -- इच्छादय इति शेषः।

न,

# यथा हि मदिरावयत्रष्वपि प्रत्मकमेव मदशक्तिरप्तिन तु समुदा पमात्रस्तमवायिनीं तथा शदरावयचष्वपीति प्रत्येकमेव चेतन्यन भवितव्यम्‌ | व॑वायत्कयसमुदाया श्रयमेव चैतन्यं नावयवाश्रयभिति शक्यमाघ्यःतुम्‌ त्रिचतुरावयवच्छेेऽपि चैतन्धपल म्भात्‌ तस्माद्वयवानां प्रक तन्ये साति एक।प्मञ्ड।रबहवश्वतनाः स्यः भवतु कं नो बाध्यत इति चेन्न स्वतन्त्राणां तेषां निरुद्धामिप्रायत्वे पिचदपि कार्यं जयेति भावः | + हितहितप्र्तिपरहारहेतः परिखन्दः प्रवत्तिविरोषः तथा प्रथोगः-त्रस

(^ (~ न.

स्थावरशरीरेषु प्रवृत्तिः स्वश्रयम्यतिरक्ताश्रययुणनिमित्ता प्रव त्तिविकषरवात्परश्चादिगतपर्र- ्िषरिति |

~---------- ------- --+~ --*~---- ~ --

२. ह. ^ स।

२५६ वास्स्यायनभाष्यषिश्वनाथवृत्तिसमेतानि- [ भभ्या० भादि०२]

श््यतः भ्भृति यथोक्तं संगृह्यते तेन भूतेन्द्रियमनमां वैह- न्यम्रतिषेधः पारतन्डयात्‌-परतन्त्राणि भूतेन्दियमनांसि धारण भरणब्यूहनक्रि यासु प्रयत्नवशात्मरवतेन्ते चैतन्ये पुनः स्वत न्भाणि स्युरिति अङ्ताक्रभ्यागमारच--“रवृत्तिवोगुदधिशरीरा- रम्भ इति ! (१।१।८७) चतन्ये भूतिन्दियमनसां परकृतं कमे पुर- पेण भुञ्यत इति स्यात्‌ अचैतन्ये तु तत्साधनस्य स्वकृतकर्म फटोपभगः पुरुषस्येरयुपपद्त इति ३९

भा०-अथायं सिद्धोपसंग्रहः+- पाररेषायथोक्तहेतृपपत्तश्र ४० आत्मगुणो ज्ञानमिति प्रकरृतम्‌ परिशैषौ नाम परसक्तपरतिषे

धेऽन्यत्राभसङ्गाच्छष्यम,णसंभत्ययः भून्द्रियमनसां भतिषेधे

यथक्तेतुत्वाञ्जञानेच्छादीनां समानािकरण्येन कायेकारणमाव्रात्‌ पार. तन्डयान्मनसश्वेतनसहकारित्वादिच्छादयो तद्गुणाः ¦ वस्तुतस्त्विच्छादीनां पारतन्डयात्पराधरानक्रिपयताशालित्वात्‌ इच्छादीनां हि समानाधिकरणस्वनन- कज्ञानविषयतेव विषयता ज्ञानवेयधिकरण्ये तन्न स्यादिति भावः खक तात्स्व 4कृतातकमणोऽभ्यागमो भोगः मनसो यत्नादिसस्रे स्यात्‌ खन्यटरतात्कमणो भोगः वा मोगोऽपि मनसः | ोक्तुबेन्धमोक्षादिभागिन एप्राऽऽत्मत्वात्तद्धिन्न आत्मनि मानाभावात्‌ आत्मनः सुखादिसाक्षातकारा- लुरो धान्महच्वं मनसश्च धर्ग्राहकमानादणुतमतोऽपि नेक्यम्‌ मनसः परमाणुत्वालाघाच्च नित्यत्वं त्वन्मतम्‌, तथा चाऽऽत्ममनसं नित्यत्वात्सदाज्ञाना- दिमसङ्गाद्निमक्षः स्यादतोऽन्तःकरणस्यानित्यत्वं तना मोक्ष इति बाच्यम्‌। अदृष्टा्यभ।वेन ।नत्यय)रपि बन्ध्ययोरिव फल जनकत्वत्‌। ज्ञानारिकं पक्रम्य इत्येतत्सवं मन एव" इति श्तेमेनस एव ज्ञानादिकममेदमुखेनोपाद्‌ानोपदेयमाव- केथनादिति वाच्यम्‌ अन्न षे प्राण इत्याद्‌। निनित्तञऽपि दशेनात्कारणस-

मात्रे तात्पयांदिति त्वम्‌ ३९ वृ ०-आत्मगुणतवमुपसंहरति--इच्छारिकमात्मगुण इत्यादिः हेतुमाहई--

[कन [र

परिशेषाच्छरीरादिहेतुनिरासात्‌ यथोक्तटेतूनाम्‌ दशेनस्पशंनाभ्यामेकायेग्रह-

~ - ---~ ` -----------*

# शरीरस्य चैतन्ये कतुभ॑स्मीमवेन फलानुपभोगः, अकः शर्यीरान्तरस्याकृतक~ मफ़लाभ्यागम इयर्थः + उपसंहर इदः

== ~~ [) ~~ न~~ - ~ ~~~~~

क. ह, च.°म9 सं" |

[ अष्या०३ भहि०१ }) गत्तमभणीतन्यायसूत्राणि। २५७

द्रव्यान्तरं भरसज्यते क्लिष्यते चाऽऽत्मा त्तस्य गुणे ज्ञानमिति ज्ञायते यथोक्तेतुपपत्तेश्चेति दशेनस्पक्षेनाभ्यमेकायग्रहणात्‌ ? ८३।१।१) इत्वमादौनामात्प्रपिप्तिहतूनामप्रतिषे धा दिति परिशेपज्ञापन(य प्रकृतस्यापनगदिज्नानाथ यथोक्तदेनू- पपत्तिवचनमिति अथवोपपत्तेति देत्वन्दरमेबेदं नेतथः खदख- यमासा यस्मदेकस्मिज्छरःर्‌ धम चरित्वा काय~+मदार््व देवेषुपपद्यते, अधर्म चरित्वा देहमेदाल्नरकेषूपपद्मत इति उपपत्तिः शररान्तरभाप्ठिलक्षमा सा सति सत्वे नित्ये चाऽऽ. भ्रयवती बुद्धि्रबन्पमात्रे तु निरात्मकानेरा्या नोप पयत इति एकसचाभिष्ठानश्चानेकशशरयगः ससार उपप- यते शरीरमबन्धोच्छेदश्वापवग। शुक्तिरित्युपपय्पे बुद्धि संतति- मातरे त्वेकसच्वान॒पपत्तेनं कथिदीधेमध्वानं सेधावति कश्चिच्छ- रीरपबन्धादिमुच्यत इति ससारापव्ग।न॒पपत्तिरिति बुद्धिसंत तिमात्रे सत्वमेदःत्सषेमिदं प्राणिव्यवहारजातपप्रतिसदितम>-

(९

च्यावृततमपरिनिष्ठित स्यात्‌ ततः स्मरणाभावाजन्यदृमन्यः स्मरतीति स्मरणं खलु पुर्नातस्य समानन ज्ञात्रा ग्ररणप्‌, अङ्गासिषममुमथं ज्ेयभिति। सऽयमेक। ज्ञात। पुर॑ज्ञातमयै गृहाति। तच्चास्य ग्रहणं स्मरणमिति ¦ तद्धद्धभवन्धमात्रे निरात्मक नोपपद्यते ४०

णात्‌ ` (३।१। १) इत्यादौनायुपपत्तेरुपपक्नखात्‌ >

अप्रतिपरेषादिति उपपत्तिपदस्य व्याख्यानं बोध्यम्‌ + मेदाद्भिन.शादियथे >< समारब्धं ममेव ॒समापवायमिति प्रतिसेधाय पूरुर कृतानाम स्युः परितिमापना दृष्टा अप्रतिसधाने तु समपयेनुः परिसमापने वा चेत्रारच्धमचेतः समापयत्‌ | यतः स्वयमारन्धादयरारन्धमन्याृत्तमविशिष्ट स्व्।पि परश्व.त्‌ अभरन्त कमज. स्यात्‌ तथाहि--वेदयस्तोमे वेद्य एवायथिक।रौ ब्राह्मणर।जन्थे। | एव राजपुये राजेव ब्राह्मणो वैद्यो वा एव सोमसाधनके बाह्मण एवाधिद्ृता राजन्यवैरः) बूद्श्वान धिङत एेति परिनिष्ठा सा बुद्धिततिमा> स्यात्‌ कुत इति चेत्‌ त्रेटोक्थररक्षण्यन सद्श्चणानां सर्वेषामेव भेदात्‌ अन्यापोहसाम,ग्यस्य व्याबरविततवादिति भावः

-~---~

२क. च, नेषन स्भार। ३९

९५८ चात्स्यायनेभाष्यविश्वनाथवृत्तिसमेतानि- [अष्याः० आदि०२]

स्मरणं वात्मनो ज्ञस्वाशू्भाव्पात्‌ ४१॥

भार-उपपद्यत ३।१। आत्मन एव स्मरण ब्रद्धसतातिमाग्रस्यति। तुशब्दोऽवधारणे कथम्‌ ज्ञस्व भावत्वात्‌ ज्ञ इत्यस्य स्वभावः स्के धमः, अयं खलु ज्ञास्यति जानाति अज्ञाः दति भिकाल- विषयेणानेकेन ज्ञानेन संबध्यते तच्चास्य भिक।ख्विषयं ज्ञानं भरत्या मवद्नीयं ब्ञास्यामि जानामि अह्ञासिषमि।ति वतेत तद्स्यायं स्वो धमस्तस्य स्वत्वं बुद्धिपबन्यमात्रस्प निरात्मकेस्येपति ॥४१॥

भा०--स्मृतिदेतून(मयौगपद्रावरुगपदस्मरणमित्युक्तम्‌ + अथ केभ्यः रमृतिरुस्प्यते स्मरतिः खलु-

प्रणिधननिवन्धाण्यासटिङ्गलक्षणतारश्य- परियहाश्रयाधितसबन्धान्तय कका यविरोधातिशयभरापिव्यवधानसुषदुःखे- च्छ द्वेपपयानित्वकिारागधमपरमनिमि- सेषः ४२॥

सुस्पूषया मनसो धारण >< प्रणिधानम्‌ , सुस्मू५तलिङ्गचि- न्तन॑ चायेरमूतिकारणम्‌ निबन्धः खस्वेकग्रन्थोपयम।ऽथ।नाम्‌

वृ ०-स्मृतेरात्मगुणत्वमथसिद्धमपि शिष्यवुद्धवशय्य,य पृयण्ब्यु7दयति- तुरप्यर्थे ज्ञस्वामाग्याज्ज्ञानवत्स्वामाब्यात्‌ ज्ञ नत्यावाच्छिनव्रप्वं द्यात्मनः स्वभावः स्मपशच बञानतावच्छिन्नतवा्तद्धम॑त्मथीत्सिद्धप्‌ यद्र ज्ञसवाभा- व्यास्स्मृतिदैतज्ञानस्माऽऽत्मवृत्तित्वसिद्धः स्मरात्मराततेत्ममपि सिद्धम्‌ परे तु- ज्ञानस्याऽऽद्युविनाशित्वात्कथं स्मतिहेततेत्यज्ाऽऽई-स्मरणभित्यादि ज्ञानवतः स्वभावः संस्कारस्तस्माःदेत्यथं इत्याहः ४१

वु ०-स्मृतेयागपद्यस्माधानाय प्रणिषानादीनमुद्धधकरानां क्रमो हतुरूक्तः तम्र भरणिषानादीनि दक्ञेयति स्पमरणभित्यनुवतेते निभिन्त्गब्दस्य द्रदासरं

# निकाख्व्यापिन) ज्ञानशक्ति हृष्वाभान्यं तद्धयाकारादिम्थो व्यावृत्तं त्रिकाल- न्यापि स्ररूपमेवाऽऽमन इति भावः + सिहवटोकनन्यायेन समतिहेतुनामयोगप्यादिष्ये- तघृष्छलयनन्तरसूत्रमवतारयितुम्‌ > तेषु तेषु प्रसक्तस्य मनसस्ततो निवारणमिव्यथः

[ अध्या० आदिर ] गोतर्मपणीतन्यायसूतज्राणि। २५९

एकग्रन्थोपयताः खर्वथा अन्योन्यस्मतिदेतव आनुपू््येगतरथा# वा भवन्तीति ~+पारणाश्ाल्छतो बा प्रहतिषु वस्तुषु स्मते- व्यानाञ्ुपनिक्षिपो निवन्ध इति अभ्यासस्तु समाने विषये जञानानामभ्यावत्तिः, अभ्यासननितः संस्कार आत्मगुणोऽभ्यास- शब्देनोच्यते स्मरिहेतुः समान इति लिङ्ख पुनः संयोगि समवास्येकाथेसमवायि विरोधि चेति संयोगि यथा धूमोऽेः, गोद्िंषाणम्‌ , भिः पादस्य, रूपं ~ सपशेस्य , अभूतं भूतस्यति > क्षणम्‌ प्वव्रयवस्थं गोत्रस्य स्मति हेतुः, पिदानाभिःं गणोणामिददिति सादृइयमू- चित्रगतं प्रतिरूपकं देवदत्तस्येर्यवमापि ¦ परेग्रहात्‌-स्मेन वा स्वामी स्वामिना वा स्वं स्मनते। आश्रयातू-ग्रामण्या तदधीनं स्मरति। आश्ितात्‌-तदधीनेन ग्रापण्यभिति संबन्धात्‌-अन्तेबासिना गुरं स्मरति ऋतिजा याज्यमिति आनन्तयोत्‌-ईइतिकरणीये-

श्रुतस्य प्रत्येकमभदेनान्वयः भरणि गनम्‌-मनसो पिषयान्तरसचार वारणम्‌ निबन्धः-- एकग्रन्थोपनिवन्धनम्‌ यथा प्रमाणेन प्रमेयादिस्मरणम्‌ अभ्यासः सस्कारबाहुरयम्‌ एतस्य यद्यपि ने द्वाधक्त्वे तथाऽपि तादृशे इाघमुद्रोधक- समाधा. स्यादित्याज्ञयेन तदुपन्यासः अभ्यासो दृढतरसंस्कार उद्धोधक- त्वेनोक्त इति केचित्‌ छिद्धः५--ग्याप्यं व्यापकस्य स्मारकम्‌ लक्षणम्‌- यथा कपिध्वजा्‌ अनुनद्‌: सादृश्यम्‌--देहादेः परिग्रहः--स्वीकारः

तस्य स्वस्वामिभावोऽथैः तदेकतरेणान्यतरस्मःणम्‌ आभ्रयाभरितौ--राजा- दितत्परिजन। परस्परस्मारकों संबन्धः- गुरुरिष्यभावादिः गोषटषन्याया-

~~

# यथा निम्रहस्यानानि स्पा प्रमाणानि स्मरत + धारणाज्ञान्ने हि जेगीषन्या- न्प्रिक्तं तत्कृतो ज्ञ तेः वस्तुषु नःडीचक्रह्मपुण्डरककण्ठकुपनासामग्रतादुर्र उव्रहमरनधरा- दिषु स्मशेव्धानां बजसंस्यानमिरणमू तां दवतानामुपनिक्निपः समारोपः | तथा तत्र तत्र देवताः समारोपितास्तत्तदवयवग्रहणास्स्यन्त इलः ~ एकस्यावधतिनोऽधस्य समवायोञ््रति समसे पाणेः पादस्पेदयुद्ाहरणम्‌ | अव्रयन्पपेक्षया पाणिपादयोः पाधक्यन स्ीक।राभावात्‌ एकभ्मिनर्थे समवरायोऽसति समासत तु ख्यं स्पशेध्येति दव्यपिक्षया रूपस्परयोः पथेक्येन स्वीकारात्‌ उभयत्रापि समतव्रायक्तवन्ध सएवेयन्यदेतत्‌ 1 > स्वरामाविकाविनामावयुक्तं छिङ्गम्‌ , सकेत्कि तु रक्षणमिति धिेषः

२६० वात्स्यायनभाष्यबिश्वनायवृक्तिसमेतानि-- [अष्या* आि०र्‌}

ष्वथेष॒ वियोगःत्‌-येन रिप्रयुज्यते तद्वियोगपरतिसंवेदी भशं स्मरति | एककायात्‌-कनन्तरदशषेनात्कतेन्तरे स्परातिः विरो धात्‌-विभिगीषमाणयाग्न्यतरदशेन'दन्यतरः स्मयते अतिक यात्‌-येना।पिशय उत्पादितः प्राप्नः-यतोऽनेन किंचित्माप्तमा रव्यं बरा भवति तमभीक््णं स्मरति व्यवरधानात्‌-कोच्ादिभि- रसिपमुत(नि समयन सुख दूःखाभ्याम्‌-तद्धतुः समते | इच्छा- देपःभ्याम्‌-यभिच्छति यं द्ष्टितं स्मरति भयात्‌--यत्मे विभेति | अपित्वात्‌-येना्थीं जनेनाऽऽच्छादनेन वा | क्रिय- या-रथेन रथकारं समरति रागात्‌-यस्यां सिया रक्तो भवति ताममे्णं सरति धमातू--नात्यन्तरस्मरणमिह चाधीत- श्रतावधारणमिति | अधमात्‌-प्रागनुभूतदुःखसाधनं स्मरति

चतेपुः निभित्तेु युगपतसत्रेदनाने मेवन्तति युगपदस्मरण- मिति # निदशनं चेदं स्परतिहेतूनां परिसंख्यानमिति ॥४२॥

इति बुद्धयान्मगुणत्वप्रकरणम्‌

तृथगुक्तः आनन्तयम्‌--परोक्षणावघातादेः वियोगः यथा दारदः एकका्याः--अन्तेवासिप्रभृतयः परस्परस्मारकाः विरोधात्‌--अषिनिकुखा- देरन्यतरेणापरस्मरणम्‌ अतिज्चयः-- संस्कार उपनयनादिराचायैस्मारकः भाक्निः--धनाद्दोतारं स्मारयति व्यवधानम्‌-- आवरणम्‌ यथा खड्गादेः कोपादिः सुखदुःखयोः --अन्यतरेणापरस्य ताभ्यां तत्मयोनकस्य वा स्मर- णम्‌ इच्छद्वेषौ--यद्विषयक्तया गृहीतो तस्य र्मारक। भयम्‌ - मरणदेभे यषटेतोवां स्मारकम्‌ अ।धत्वम्‌- दातुः शाखादेः क्रिया-वास्वादेः रागात्‌-- भीतेः पुत्रादेः स्मरणम्‌ धमोध्रमोभ्यामू्‌--जन्मातरानुभूतसुखदुःख साधनयोः भागनुमूतसुखादेथ स्मरणमिति 1 उक्तेषु फिवित्स्वरूपस।त्फचिच ज्ातमुद्धो- धकम्‌ रिष्यनदुत्पाद्नाय चायं प्रपञ्चः ४२ ६पं बुद्धयात्मगुणस्वभकरणम्‌

--------~

ननून्मादादयाजतष हतवा ककासद्भस्ता तेऽपि नोक्ता इसयाश्ङ्कषाऽऽह~-~ ¢ _ 4. ~ [नद्शन,मात

~~~ ~

[ जन्या०रे माहि० २] गौतमभरणातन्यायसूज्ाणि २६१

भा०-अनित्यायां बुद्धावुत्पन्नापवर्मित्वात्कारान्तरवस्थानाच्च नित्यानां संजयः कफिञत्पन्नापवण बुधिः चब्द्बदाहो सित्का- लान्तसाक्स्थाचनी कुऽमवदि,ते। # उत्पन्नापवर्भिगीति पक्षः परिगृह्यत ¦ कस्ात्‌--

कमानवस्थापिग्रहणात्‌ ५४३

कमणोऽनवस्था{पने। ग्रहणादिति कषिप्नस्येषोरापतनात्करिया- संतानो गृधते | मत्यथनियमच्च बुद्धीनां क्ियासंतानबद्वदधिसं- तानोपपर्िरिति अवर्यतग्रहण। व्यव्‌।यमानस्य अत्वकषनि- वत्तः अबस्थिप कुस ग्यमाणे संतानेन॑व बुद्ध॒वतेते भ।ग- व्यवधानात्‌ तेन व्यबहेने प्रत्यक्षं ज्ञानं निवतेते कालान्तरा- बस्थने तु बद्धेटेश्यन्यवधान ऽपे पत्यक्षमवापष्ठेतेति स्मृतिश्चा- सिङ्खः बद्धयवस्थाने संस्कारस्य बुद्धजस्थ स्मृतिहैतत्वात्‌ यश्च मन्येतावतिष्ठते बुद्धिः, दश दि बुद्धिविपयं स्मापिः। सा बृद्धाव- नित्यायां कारणाभावान्न स्यादिति तदिदमलिङ्कम्‌ कस्मात्‌ चुद्धिनो हि संस्कारो गुणान्तरं स्प्राण्टेतने बुद्धरिति

= -----------*

बु ° बुद्धवु द्यन्तराद्विनाल् उक्तः तुर्वायक्षणवर्तिध्वं ्मतियोगित्व सिद्धो स्यादतो वद्धरुत्पन्नापव्ित्वं व्युत्पादनीयम्‌ तत्र सिद्धान्तसूत्रमू शरीरादिकमेधाराया अनरस्थायिन्याः परत्यक्षाराऽपि वाच्या चाऽऽ बुदधेरुत्तरोत्तरग्राहकत्वम्‌ विरम्य व्यापाराभावात्‌ पूतपुतस्यभच परप्ररतोऽ-

सन्यभ्य। ।वनारेम्य अ!ह्युतर्‌ ।वेनइपतयथः | व्यम उत्पच्युत्तरक्षण एव नयतीति किंतु प्रथमक्षण उव्पत्तिद्धितीयक्ष स्थितिस्तृतीयक्षणे नाश इति जपेक्षा- चुद्धसतु क्षणत्रयं तिष्ठति नाप प्रथक्षण उलत्ति्ितीयतु्तयक्षणयोः स्थितिश्चतुधेक्षणे नश्च इति अत्रायं प्रयोगः बुद्धराञ्चुतरविन,शिनी जातिमच्वे सति अस्मदादिप्रत्य- क्षते सति व्यापकद्रन्यसमवायाच्छन्दबदिति अ.वे व्यभिचारवारणायाऽऽदयं विशेष- णम्‌ आत्मगतपरममहतरिमाण व्यभिच,.रवरारणाय द्वितीयम्‌ घटादौ व्यभिचारवारणाय विजेष्ये व्यापकलविशेषणं | अथव; बुद्धिराश्ुतरविनाशिनी गुणसरे सत्यबराह्यकरणप्रत्य-

त्वासपुखघरदिति सुखघरादौ व्यभिच।रवारणाय विशेषणमिति

१क.म. प्राण््यवः।

२६२ बास्स्यायनमाष्यविश्वनाथदृत्तिस्तमेतानि- [ अभ्या° रेमहि०य}

हेत्वभावादयुक्तमिति चेदुद्धयवस्थानात्पत्यक्षतवे स्पृत्यभावः। यावदबतिष्ठते बद्धिस्तावदसो बोद्धव्योऽथंः भ्रत्यक्षः भ्रत्यक्षे स्मतिरनुपश्^पनेति ४३ अव्यक्तय्रहणमनवस्थापिलादियुत्सं- पाते रुपाष्यक्तग्रहणवत्‌ ४४ भा०-यदयुत्पन्नापवगिणी बुद्धः भाप्ठमग्यक्तं बोद्धव्यस्य ग्रहणम्‌ यथा वि्युरस॑पाते वैद्यतस्य भकाशषस्यानवस्थानादव्यक्तं रूपग्रह णपिन्ते व्यक्तं तु द्रग्याणां ग्रहणं तस्मादयुक्तमर्ता रिति ४४॥ हेतू पादानासतिभद्धव्याभयनुज्ञा ४५॥ भा --उत्पन्नापवगणी बुद्धिरिति भरतिपद्धग्य तदेकत्राभ्यनुङ्ञायते विचयुत्संपाते रूपाग्यक्तग्रहण 3 दति यत्राव्यक्तं ग्रहणं तत्रोत्प- न्नाप्व्गिणी बुद्धिरिति। गरःणहतुविक्ट्पादग्रहणविकरपो बुद्धिभिकलपात्‌ यदिदं क्वविदव्यक्तं कष चेद्ग्यक्त ग्रदणमयं विकरपो ग्रहणदेतुविकरपात्‌।

ननुभवःद्विनाशसिद्धावाश्रयनाशदेरभावादूिरोधगणस्यैव नाश्षकत्यमिति कमंबद्‌ बुद्धरनवस्थायिलग्रहणादिति वाऽः ४३

वृ०-शङ्कते- बुद्धियेद्ाश्चुविनाकषिनी स्यादोग्यारेषविरेषधमेविशिष्टपरि- कदहिणी स्या्विधरत्संपातकाङीनवस्तग्रहणवत्‌ चेवम्‌ तस्मान्न तथे- त्यथेः ४४॥

ब॒ ° -उन्तरयति--परतिपेद्धग्यस्य बुद्धराशुविनाक्षित्वस्याभ्यनुङ्ञा त्वया कृत

# जुद्धे; प्थिर वे घटप्रयक्षानन्तरं व्यवधानेऽपि घटं सक्षात्करोमीलनुग्यवसायप्रसङ्गः भतो बुधम शियरत्म्‌ | कालानरे स्मृतिस्तु तञ्जन्यसंस्कारनिमित्तिका , तु बुदधिसधये- निमिन्तिका बुदधेरनवस्थायितने प्रमाणं तु स्मृतिरेव प्रयक्षनिरोधे सति तसपैकविषय- ्रिसतषेरेव प्मृतित्वात्रयक्ष्यैये तदनुपपत्तेः

१८. इणे दै ड. ध्वं ग्रः |

{ भष्या० आहि०२ ] गौतमपरणीतन्पायसूतष्राणि द६३

यत्रानवस्थितो ग्रहणहेतुस्तत्राव्यश््तं॒ग्रहण्। यतरावस्थिवस्तत्र व्यक्तं तु बुद्धेरवस्थानानवस्थानाभ्यामिति। भा०-कस्मात्‌-

अथग्रहणं हि बुद्धिः यत्तदरथग्रहणमव्यक्तं व्यक्तं बा बुद्धिः सेति वि्िषाग्रहणे सामान्यग्रहणमांत्रमग्यक्तग्रहणं तन्न पिण- यान्तरे बुद्धयन्तरानुत्पन्तिनिमित्ताभावात्‌। यत्र समानधभयुक्तश्च धर्मी गृह्यते विशेषधमेयुक्तथ तद्व्यक्तं ग्रहणम्‌ यत्र तु विक्षषेऽ- गह्ममाण। सामान्यग्रहणमान्र तदव्यक्तं ग्रहणम्‌ समानधमयो गास्च विशिष्टधमयोगो विषयान्तरं तत्न यदूग्रहणं भषति तदूग्ररैणनिमित्ताभावात्‌, बुद्धेरनवस्थानादिति यथाविषयं ग्रहणे व्यक्तमेव प्त्यथनियतत्वाच्च बुद्रीनाम्‌ साधान्यवि षयं ग्रहणं स्वविषयं अत्मव्यक्तम्‌ विशेषविषयं ग्रहणं स्वविषय प्राते व्यक्त प्रत्यथनियता हि बद्धयः। तदिदम- व्यक्तग्रहणं देरितं क्व विषय बुद्धयनवस्थानकारितं स्यादिति

धर्मिणस्तु धमेभेदे बुद्धि नानात्वस्य भावाभावाभ्यां तदुपपत्तिः धर्मिणः खट्वयेस्य समाना धमां विशिष्टा तेषु परत्यथेनि- यता नाना बुद्धयस्ता उभय्यो यदि धर्मिणि वरन्ते तदा व्यक्तं ग्रहणं धर्थिणममितपरेत्य यदा तु सामान्यग्रहणपात्रं तदाऽव्यक्त ग्रहणमिति एवं धर्मिणममिपरेत्य व्यक्त व्यक्त पेग्रेएणयोरुपपत्ति- रिति चेदपव्यक्तं ग्रहणं बुद्ध्बोद्धग्यस्य बाऽनवस्थायित्रा- दुपपद्यत इति ४५॥

विग्युत्संपातदृष्टान्तरूपस्य हेतोः साधकस्योपादानात्‌ तथा चांश्चतो बाध इति भावः ४५॥

रै विद्ुंपातकाङ अले.कसंयगेनेकश्णाः सामान्यविषधेण्या बुदररूपदेऽपि द्विती. यक्षण आलेकसंयोगाम वेन सहक। रक रणत्रैकव्यादिशेषविषयकवबुदरेवुपा दादग्यक्तं प्रह णमिति भावः

ङ. सत्र तद्‌” २३, "मवरं म्बः ड. हनि" ४त.ग. ब. ङ. प्रति व्यय

२६४ बात्स्यायनमाष्यदिश्वनाथवृ्तिसमेतानि- [ भध्वा* जदि०द्‌] भा०-इदं हि न--

[^ का 9 १3 त्त प्रदापाचःसततपभवपक्त-- ग्रहणवत्तदय्रहणम्‌ ॥४६॥

अनवस्थापिट,ऽपि वुद्धस्पेषां द्रव्यार्णां ग्रहणं व्यक्तं प्रतिपत्त- व्यम्‌ कथम्‌ भर्दपापिःसंतत्यभिव्यक्तग्रहणवलदीपाविर्षा संतत्या वतेमानानां प्रहणानवस्थानं ग्राह्मौनवस्थानं त्यथ निय- तत्वाद्वुद्धीनां यावन्ति प्रदीपाचीपि तावत्यो बद्धय इति दृश्यते चान व्यक्त प्रदीपार्चिषां ग्रहणमिति ४६ इति बद्धेरुत्पन्नापवगिरःपरकरणम्‌

भा०-चेतना शरौरगुणः सति शर।रे भावादसति चाभावादिति- दव्ये स्वगुणपरगुणोपटब्धेः हंशयः ४७

सांशयिकः सति भावः स्वगणोऽप्सु द्रवत्वपुपरभ्यते पर- गुणशचोष्णता तेनायं सशयः किं सरीरगुणशेनना शरीरे गृह्यतेऽय ्रम्यान्तरगुण इति ४७॥

वृ*-अस्तु तई तदृदृष्टान्तेनन्यासां बुद्धौनामनवस्थायित्वमित्याह-- यथा अदी पाचिषां संतन्यमानानामनवस्थायिसेऽप्यभिन्यक्तग्रहणे तथाऽन्यत्राप स्यात्‌। विद्युरपातस्थले या बु द्धरुत्पन्ना सा सरभिषये व्यक्तेवेति मावः ४६

इति वबुद्धेरत्पन्नापवमित्वप्रकरणम्‌

~~~ ~~~

बु<-अथ बुद्धेः शरीरगुणत्वामाव्रमकरणम्‌ प्रागेव तत्सिद्धरनार- म्भणीयमेतत्‌ गोराऽहं जानामत्याद्नुमवेन तत्साधकानामाभासीकरणादतो बिचिष्य तटृव्युत्पादनाय संशयधःजमाह--द्रव्पे चन्दनादौ रूपादेः परु णस्य सत्याद ग्रहादेवं शरीरे रूपादरोष्ण्यस्य ग्रहाद्बुद्रय.दिः रीरगुणो वेति संशयः ४७

------~---~---------

ग्‌, ह्यव |

{ भभ्या० दि०२ ] गौतममणीतन्यायसूत्राणि २६५

अ०-न अरोररुणश्चेतना कस्माव्‌- यावच्छरीरभाविलवाद्पादीनाम्‌ ४८

रूपादिहीनं श्वरीरं गुदे चेतना्ीनं तु गृक्ते यथोष्णता. हीना आपः तस्मान्न शरौरगुणशवेतनेति

संस्कार श्वदिति चेन्न कारणानुच्छेदा+त्‌ यथाविषे द्रव्ये संस्कारस्तथाविध एवोपरमो न, तत्र क।रणोच्ेदादत्यन्तं संस्का- रानुपपत्तिभेवाति यथा(बेधे शरीरे चेतना श्रयते तथाविध एवा. स्यन्तोपरमश्चेतनाया गर्णते तस्मात्संस्कारवदित्यसमः समाधिः। अथापि श्ररीन्रस्थं चेतनोत्पत्तिकारणं स्यादद्रन्यान्तरस्थं बोभ- यस्ये वा तन्न नियमरैत्वमावात्‌ शरीरस्थेन कदाचिच्वेत- नोत्पद्यते कदाचिम्नेति नियमे हेतुना स्तीति द्रग्यान्तरस्थेन ज्रीर एव चेतनोत्पथते रोष्टादिषु इत्यत्र नियमहेतुरस्तीति उभ-

०-तज्र सिद्धान्तसूत्रमू शशरगुणन्ेतना इति आदौ माष्यटतः |) + +) 3

सूरणम्‌ श्ररीरविरेषगुण इत्यथैः अयं तरकाकारः-बुद्धयादिकं शरीरविशने-

सगुणः स्याद्यावच्छरीरभावि स्यादूपादिवत्‌ तत्परिष्कायं चानुमानम्‌-बृद्धया-

यथा स्स्कारः शदौरगुणो यावष्ठरौरं वतेते तथा चेतन।ऽवीति मावः | + भयं मावः--सस्कारस्य शररमात्र कारणम्‌, कितु न्पेदनदिकारणसंनिधाने संस्कारसद्भावस्तदभवे तदभावः चेतनायास्तु शरीरमात्रं कारणम्‌ शरीरसत्ते चेतना- सस्वात्तदभवे तदभावात्‌ एव विषमो दृष्टान्त इति | > ननु संस्कारस्य यथा शरी- र्याति कारणं तथैव चेतनाया अपीति चेत्‌ मत्रेदं प्रष्टव्यम्‌--यच्वेतनेत्पत्तिकारणं भवत्संमत तकि शरीरस्थमुत इल्यान्तरस्थम्‌ शदीरस्थम 1५, यावदुदरभ्यभावि उत नेमि त्तिकमिति यदि यावदद्रन्यभावि तरिं कदाचिदपि चेतनादीनं शरीरमुपटभ्येत निमि- तस्य संनिहितघात्‌ अथ नैमित्तिकम्‌ - यच्छररे चेतनोयत्तेनिमित्तस्य कारणं तत्रपि चेतनावस्रसङ्गः | यदि द्रन्यान्तरवृत्तिकारणं शरीरे चेतनां करोति, दरन्यान्तरेचितयु- थ्यते तर्हि तत्रापि नियम्हेतुषैकव्यः कं द्रग्यान्तरस्थं निव्यमनियं वा अनिय-

=

मपि काङन्तरस्थापि प्रतिक्षणध्वंि वेति चेतनवसपरसङ्ग इति भावः

२क..7. तञ नः! ३४

२६६ ात्स्यायनभाष्यविश्वनायवृत्तिसमेतानि- [ भष्या० भि०२]

यस्थस्य निमित्तत्वे शरीरसमानजातीये द्रव्ये चेतना नोत्पधवे शरीर एव चोत्पद्यत इति नियमतुनीस्तीति ४८ भा०-यच्व मन्येत सति श्यामादिगुणे द्रग्ये श्यामाद्युपरमो दृष्ट एवं चेतनोपरमः स्यादिति- पकजगुणान्तरोत्पत्तेः ४९॥ नात्यन्तरूपोपरमो द्रव्यस्य श्यामे खपे नित्त पाक्जं गुणान्तरं रक्तं॑रूपमुत्पपद्यते शरीरे तु चेतनामात्रोपरमोऽत्यन्त- मिति ४९॥ भा०-अथापि-

पतिद्रदिसिद्धेः पाकजानामप्रतिषेधः ५० यावल्स द्रव्येषु पूवेगुणप्रतिद्द्िसिद्धिस्तावत्सु पाकजोत्पत्ति

श्यते पुरगुणः सह॒ पाकजानःमवस्थानस्याग्रहृणात्‌ शरीरे चेतनापरति्रदिसिद्धां सदहानवस्थायि गुणाश्न्तरं गृहते

दिकं श्रीरविरेषगुणोऽयाबद्‌ द्र्य भा वित्वाच्छब्द्‌वत्‌ व्यतिरेके रूपवद्र अयावदूदरेव्यभावित्व चाऽऽश्रयत्वाभिमतक्ार्छाननाश्षपमरतियोगित्वम्‌ ४८

वृ ०-पिठरपाकमते व्यभिचारमाशङ्कन्प शरीरे पाका धानरूपादिना व्यभि- चारान्नोक्तं साधनं युक्तमित्यथः परेतु सिद्धान्तसूत्रभवदभ्‌ तथाहि-पाक- जरूपेण व्यभिचारः शङ्कर्न\यः पाकजगुणान्तरस्य रूपान्तरस्योत्पत्तेः तथा

स्वसमानाधिकरणस्वसमानजातीयासमानकाटीनतं पूुतरक्तत। नाश्रमति- योगित्वे विशेषणीयमित्यथ ईत्याहुः ४९

वृ०-सिद्धन्तसूत्रम्‌ पाकजानां परिददे पुशरीरमतिरूपके शरीरान्तरे सिद्धेः घटादौ पाकजरूपसभवेऽपे शरीरे तत्संभवः श्रीरावयवानां चमादीनार्माभसयोगविरशेषेण नाशावदयकतात्‌ परे तु पाकजादीनां प्रतिद्रदि नोऽभ्निसंयोगात्सिद्धः ।. तथा तादशप्निसंयोगासमानायिकरणलम्थस्तेना रिस योगनाइयेऽग्निसं योगजन्५ व्यभिचार इत्याहुः अन्ये तु श्र॑रगुण-

# ननु भचेतनव शरीरे गुणन्तरमिति चेत्‌ मेवम्‌ रूपतोऽनिरदशात्‌ यद्वि अचेतनत्वं तक्कि चेतनविपर्‌।तं॒धर्मभूतं वस्तु माहोखिच्चेतनाप्रतिमेधमात्रम्‌ भाद चेतनात्रत्सवेयतापत्तिः भन्ये चेतनाप्रतितरेधमात्रस्य गुणत दुवचमिति भावः |

[अष्या० भष्ि० २] गौतमपरणीतन्यायसूत्राणि २६७

येनानुमीयेत तेन चेतनाया विरोधः तस्माद्मरतिषिद्धा चेतना यावच्छरीरं वर्तेत तु वतेते तस्मान्न श्ररीरगुणशरेतनेति॥५०॥ भा०-तश्च भररीरगुणघेतना- श{रव्यापित्वात्‌ ५१ शरीरं शरीरावयवाश्च सर्वे वेतनोत्पस्या व्याप्ता इति ङचिदनुत्पत्िशेत नायाः शषरौरवच्छरौरावयवधेतना इति भप चेतनबहुत्वम्‌ तन्न यथा प्रतिशरीरं चेतनबहुते सुखदुःख- जञानानां व्यवस्थालिङ्कमेवमेकशररेऽपि स्यान्नतु भवति तस्मान्न श्रररगुणश्रेतनेति ५१ मा०--यदुक्त इचिच्छरीरावयवे चेतनाया अनुत्पत्तिरिति सा न~ केशनखारिष्वनुपरुम्पेः ५२ केशेषु नखादिषु चानुत्पत्तिेतनाया इति अनुपपन्नं शरीर-

हि +

व्यापित्वमिति ५२ त्क्प्यन्तत्वाच्छरीरस्य केश- नखारिष्वप्रसङ्गः ५३ भा०-दृन्दियाभ्रयत्वं शरःरलक्षणं सक्पयन्तं जीवमनःसुखदुःख- संविच्यायतनमुतं शर।रम्‌ तस्मान्न केशारषु चेतनोत्पथते

[क /११

त्वाभावे हेत्वन्तरमाह-मपिद्द्ीति पाकजानां पुवेरूपादिकं प्रतिद्रद्रि विरोधि एकसिमनरूपे विश्माने रूपान्तराभावात्‌ प्रकृते सेक स्मिञ्ज्ञाने सत्यपि दिवी यक्षणे हइ नान्तरोस्पतेह्लोनादिकं सरीरविशेषगुण इत्यथे इत्याहुः ! ५०

वृ ०-ेत्वन्तरमाह-शरीरविरेषगुणानामिति शषः ज्ञानसुखादिकं तुन श्वरीरब्यापकं हृद या्षच्छेदेन तदानुभविकत्ादिति भावः ५१

वृ०-देशयति-शरीररूपदराश्रयन्पापकत्वं न, शारीरस्य गोररूपस्पशदे केञ्चनखादःवनुपडङन्धरित्ययथेः ५२

वृ०-दुषयति-स्पषटम्‌ अन्ये तु चेतना शरीरगुणः शरीरव्यापित्वाच्छ- रीरे तदबयतेषु सर्वेष्वेकेन संबन्धेन सत्वात्‌ हरीरगुणस्तु खावय-

+------------~~-~~---*------------------------- --------- --

१८. घ्‌, ^ति।न।

२६८ बात्स्यायनमाष्यविश्वनायवृत्तिसमेतानि-- [ जध्या० लाि०२]

अथैकारितस्तु शरीरोपनिबन्धः केशादीनामिति ५३ भार-इतश्च श्ररीरगुणश्रेतना-- शरीरगुणये धर्म्यात्‌ ५४ द्विवेधश्च शररगुणः-अमत्यक्षश्च गुरुत्वमिन्द्ियग्रा्म्च रूषा- दिः। विधान्तरं तु चेतना नापत्यक्षा संवेचयत्वान्ेन्दियग्राष्या मनो- विषयत्वात्‌ तस्मादद्रन्यान्तरगुण इति ५४ खपादीनामितरेतरपधम्प।त्‌ ५५ भा०- ययेतरेतरविधमाणां रूपादयो श्ररीरगुणत्वं जहति एवं रूपादिवैधम्यौच्चेतना श्षरीरगुणतवं शस्यतीति ५५ ९।न्द्यकत्वादूपदनामप्रतपषिधः ५& भा०--अपरत्यक्षत्वाच्येति यथेतरेतरबिधमोणो रूपादयो दैब- ध्यमतिचतेन्ते तथा रूपादितधम्याचचेतना दविध्यमतिवर्तेत यदि श्रीरगुणः स्यादिति अतिवतेते तु तस्मान्न श्रीरक्गुण इति ५६ इति बुद्धेः श्रीरगुणत्वाभावप्रकरणम्र ५॥ बवृत्तिः शङ्नते-न कशेति यैतन्यस्यानुपरन्धेः समाध्त-त्वगिती- त्याहुः ५३ वृ०-हेत्वन्तरमाह-ुद्धिनं श्षरीरगुणः श्षरीरगुणवेधम्याद्दिरिन्द्ियावेधत्वे सति वेधत्वात्‌ ५४ ०-आक्षिपति-नोक्तं युर्तं रूपादीनां परस्परषधम्यात्‌ तथा तद्रीत्या स्पशचदीनीं शरीरगुणत्वं ॒स्यादचाश्ुषत्वात्‌ तथा चोक्तमपरयोजकमिति भावः ५५॥ व०-समराधत्ते-रूपादीनां शरीरगुणत्वप्रतिषेधः कुतः रेन्द्िय- त्वात्‌ तत्तदिन्दरियाग्राह्लत्वरक्षणतत्तद्गुणवेधर्येऽपि शरीरगुणस्वावच्छि्मवे घम्येस्य बहिरिन्द्रियाग्राहत्वे सति ग्राह्यत्वस्यामावात््‌ बुद्धो तत्सत््वा- दिति भवः ५६ इति बुद्धः शर।रगुणत्वाभावप्रकरणम्‌ ५॥

# अत्रायं प्रयोगः--विमता चेतना शररगुणत्वामाववती बःद्मकरणजन्यप्रयक्कबि- षयत्वात्सुखादिवदिति

[ मभ्या० भाहि०२ ] गौतमप्रणीतन्यायसूत्राणि। २६९

भा०--भृतेन्द्रियमनसां द्गानमतिषेधात्सिद्धे सत्यारम्भो विरेषश्नाप- नार्थं बहुधा परीक्ष्यमाणं तत्वं सुनिक्रिततरं भवतीति परीक्षिता बुद्धिः मनस इदानीं परीक्ताक्रमः। तर्क प्रतिश्रीरमेकमनेक- पिति विचारे-

ज्ञानायोगपयदिकं मनः ५७

अस्ति खलु पै ्ञानायौगप्यमेकैकस्येन्दियस्य यथाविषयं करणस्थैकमत्यय निषटेत्तौ सामध्यान्न तदेकतवे मनसो लिङ्गम्‌ यत्तु खखिदमिन्द्रियान्तराणां विषयान्तरेषु ज्ञानाययौगपद्यमिति तदिङ्कम्‌ कस्मात्‌ संभवति खलु वै बहुषु मनःसु इन्द्रियमनः- संयोगयौगपद्यमिति ह्ञानयौगपचं स्याम तु भवति तस्पराद्िषये भ्रत्य यप्यांयादेश्न्कं मनः ५७

युगपदनेककिंयोपरम्पेः ५८ भा०-अयं खसखवध्यापकोऽ्ीते व्रजति कमण्डलुं धारयति पन्थानं पश्यति शृणोत्यरण्यजाञ्छन्दोन्विभेति व्याललिद्गानि बुभुत्सते स्मरति गन्तच्यं संस्त्यायनमिति क्रमस्याग्रहणायुगपदेताः कि- या इति प्रप्र मनसो बहुत्वमिति ५८

०-क्रमपाप्ना मन.परीक्षा तत्र परतिशरौरमेकं मनश्वक्षुरादे सहकारितया मनःपश्चकं वेति संशये मनःपश्चकमेवोचितम्‌ तेन प्रत्येकं सकलमनः संबन्धाद्रधासङ्गयौगपयरे उपपयेते इति पूर्वपक्षे सिद्धान्तसूत्रम्‌ भरतिञ्रीरं मनोनानात्वे व्यासङ्गस्थलेऽपि योगपरं स्यादतो म॑नोननात्वमिति भावः ५७

वृ०-दीरधरष्डुलीमक्षणादौ क्ञानयौगपच्ा्नानातवं स्यादित्याशङ्कते- नेकं मनोऽनेकक्रियाणामनेकङ्ञानानामुपटन्पेरित्यथ॑ः ५८

# यदि बहु मनांति स्युस्तर्ि प्रतीन्दियं मनसः संबन्ध इति युगपदनेकाथैसंनिधाने य॒गपदनेकज्ञानानि स्युरिति दोषः |

------~

-----------~-----~-------

4

१क.ख.ग. ष. २. ग्दानिविभ्यदयालः क. च. भ्यं स्त्यामीयमिः। ब्‌. सस्थानीवमिः

2७० बात्स्यायनमाप्यविश्वनाथदत्तिसमेतानि-- [ जध्या० जाहि०२}

अरातचकद्‌नवक्तदुपटन्धिराशुसंचारात्‌ ५९

भा०-अज्ुसंचारादलातस्य भ्रमतो विद्यमानः क्रमो ग्यते करमस्याग्रहणादविच्छदवुद्धधा चक्रबुद्धिभेवति तथा बुद्धीनां क्रियाणां चाऽऽशुवृत्तिरवाद्वियमानः क्रो गृह्यते क्रमस्या- ग्रहणाद्युगपत्करिया भवन्तीत्यभिमानो भवति पुनः क्रमस्या- ग्रहणाद्च॒गपत्करियाभिमान।ऽथ युगष्द्धावादेव युगपदनेकक्रियोप- ठभ्धिरिति नात्र विशेषभतिपत्तेः कारणमुच्यते उक्तमिन्द् यान्तराणां विषयान्तरेषु पय।येण बुद्धयो भवन्तीति तच्वापत्या- रूयेयमात्मप्रत्यक्षत्वात्‌ अथापि दृष्टभ्ुतानथ। चिन्तयतः क्रमेण बुद्धयो वतन्ते ॒युगपदनेनानुमःतम्यमिति वणेपदवाक्यबु द्धीनां तदयेबुद्धीनां चऽ्युवृत्ित्वात्करमस्य ग्रहणम्‌ कथम्‌ वाक्यस्येषु खलु वर्णषुच्चरत्सु भरतिवर्णं तावच्छरवणं भवति श्रुते बणेमेकमनेकं वा पदभावेन प्रतिसंधत्ते। प्रतिसंधाय ण्दं व्यवस्यति पदव्यवसा५न स्मरत्या पदा प्रतिपद्यते पदसम्‌ हमतिसंधानाच्च वाक्यं व्यवस्यति संबन्धा पदाथानाहीत्वा वाक्यां परतिपद्यते चाऽऽसां क्रमेण वतेमानानां बद्धीना- माशुवृत्तित्वात्करमो गह्यते तदेतदनुमानमन्यत्र बुद्धक्रियायोग- पद्याभिमानस्येति चास्ति मुक्त संशयं युगपदुत्पन्तिवेद्ध।नां यया मनसां बहुत्वमेकशरौरेऽनु\५।यत इति ५९

यथ) कतुत्वाकयाणु ६० भा०--अणु मन एकं वेति धभ॑समुच्चय ज्ञानायौगपच्यात्‌ महत्वे

०-समायत्ते-क्रमिकेऽपि तटुपरुब्ियोगपव्रोपलन्धिरशुसं चाराच्छीघरस- चारात्मकदोषात्‌ यथ(ऽलातचक्रं वेगातिशयेन श्राम्यमाणे क्रियासंतानस्य भेदेनानुप्टन्धिरिति ५९

वृ०-ननु योगपद्योपपादकतया मनसो वैमवं स्यादत्राऽऽ्-मन इति

# एव मनस एकवे हेदुकतोऽनेनेवाणु मनोऽसातव्यमिति भावः

१कृ, ग्‌. च, ९स्य सभ्रः।

[ अभ्या जहि०र्‌ ] गीतममणीतन्यायसूत्राणि | २७१

मनसः सर्वेन्दियसंयोगाश्ुगपद्िषयग्रहणं स्यादिति ६० इति मनःपरीक्षाप्रकरणम्‌ £ भा०--कैमनसः खलु भोः सेन्दरियस्य शरीरे वृत्तिलाभो नान्यत्र * शरीरात्‌ ज्ञातुश्च पुरुषस्य शरीरायतना बुद्ध्यादयो विषयोष भोगो निहासितहानमीप्सितावाश्िश्च सर्वे शरीराश्रया न्यव- हाराः तत्र खलु विप्रतिपत्तेः संशयः किमयं पुरुषकमेनिमित्तः शरीरसगे आहो भुतमात्रादकमनिमित्त इति श्रुयते खस्वत्र विप्रतिपत्तिरिति तत्रेदं तचम्‌ -

{(॥

४७

पुवरतफ<टानुबन्धात्दुस्त्तिः ६१

©.

पवेशषरीरे या प्रवृत्तिवागबुद्धिशरीरारम्भलक्षणा तत्पुभकृतं

© कमकत तस्य फलं तज्ननित्‌। धमधमा तत्फटस्यानुबन्ध अःत्मसमवेतस्यावस्थानं तेन प्रयुक्तेभ्यो भूतेभ्यस्तस्योत्पत्तिः शरीरस्य स्वतन्त्रेभ्य इति यदथिष्ठानोऽयमात्माऽयमहमिति मन्यमानो यत्राभियुक्तो यत्नोपभोगत्ष्णया विषयानुपलभमानो पम।धमा संस्करोति तदस्य शरीरम्‌ तेन संस्कारेण, धमोधम-

छक्षणेन भतसदितेन पतितेऽस्मिञ्छरीर उत्तरं निष्प्ते |

शेषः यथोक्तस्य ज्ञाना यागपद्यस्य हेतुत्वान्मनोणुत्वसाधकलत्वादित्ययंः ६०॥ रति मनःपरीक्ताप्रफरणम्‌ ६॥

वृ०-अथ प्रसङ्गाच्छरीरस्य तकतत्पुरुषादृ्निष्पाद्यताभकरणम्‌ अयतैक- त्रैव श्ररीरे मनसः परैरात्माभिः सह संयोगात्सवेतरैव मनसा ज्ञानं जन्यता- मतस्तददृष्टजन्यतापरतिपादनप्रकरणम्‌ तत्र शरीरं तत्तत्पुरुषसमवेतादष्टनेमि- सकं घेति विपरतिपत्त निभेधकोटिसेपा--अदृष्टमावात्‌ , तस्य शरीरहैतुतरा-

~----~--- -- - --- ~

# अत्राधिकरणविचररेण.पि मन एव परीक्ष्यत इति ररीरोत्पत्तिनिमित्तवेच(रस्य ना- संबन्धः पारेत शशक्षा हि परीक्षा साऽपि रूपतः संबन्धितश्च भवति ररर मन.- संबन्धि तदधिकरणवान्मनसः तस्मान्मनस एवेयं परीक्षा या शरीरस्येति भावः |

कर. च. निष्पायः।

२७२ वात्स्यायनभाष्यविण्वनाथटेत्तिसमेतानि- [अध्या० अ।हि०२ ]

निष्पन्मस्य चास्य पुतरशरीरवत्पुरुषाथैक्रिया पुरुषस्य पुवश्च- ररिवस्थवृत्तारेति'कमौपेकषेभ्यो भूतेभ्यः शरीरसर्े सत्येतदु पप्रत इति दृष्टा पुरुषगुणेन भरयत्नेन प्रयुक्तेभ्यो भूतेभ्यः पुरुषा- येक्रियासमथानां द्रव्याणां रथपभृतीनामुत्पत्तिः तथाऽनुमापव्यं शरीरमपि पुरुषायेक्रियासमर्थमुत्प्यमानं पुरुषस्य गुणान्तरापे केभ्यो भूतेभ्य उत्पद्यत इति ६९

भा०-अन्र नास्तिक आद--

१त¶्या मृत्युपादननिवत्तटुपारानम्‌ ।॥ ६२॥ यथा कमनिरपेक्षेभ्यो मूतेभ्यो निवृत्ता मूतेयः सिकताश्क- रापाषाणगैरिकाञ्जनभभूतयः पुरुषाथकारित्वादुपादीयन्ते तथा कमनिरपेक्षभ्यो मृतेभ्यः शोरमुत्पन्न पुरूषाथकारित्वादुपादीयत इति ६२ न्‌ सध्विस्षमलात्‌ &२॥

भा०-यथा शरोत्पत्तिरकमनिमित्ता साध्या तथा सिकताश्चकंरापा- पाणगरिकाञ्जनमभृतीनामप्यकमनिमित्तः सगेः साध्यः। साध्य- समत्वादसाधनमिति ६३

भावात्‌, अदृष्टस्य पुरुषसमवायाभावादा तत्राऽयं पक्षं निरस्यति-पूव- कृतस्य यागदानदिंसादेः, फलस्य धमाधमरूपस्यानुवन्धात्सहकारिभावात्तस्य श्रीरस्योत्पत्तिः ६१

वृ ०-आक्षिपति-मूतेभ्य इति साधारणम्‌ तथा चादृष्टनिरपेक्षेभ्यो गतेभ्यः प्रमाणुभ्यो पूतेमृदादेरूप।दानमारम्भो यथा तथेव तस्य शरीरस्य पादानमारम्भः परमाणुभ्योऽदृष्टानिरपेशषेभ्य इत्यथः ६२

वृ ०-समाधत्त-नोक्तं युक्तम्‌ दषटान्तस्य साध्यसमत्वात्पक्षसमत्वात्‌ मृदादेरप्यष््टसापेक्षपरमाणुभ्य एवोत्पततेरुपगमात्तदजन्यत्वस्य तत्रासिद्धरिति भावः ६३

# तथा प्रयोगः-- शरं पुरुषगुणप्रेगितमृतपूर्वैकं कार्यवे सति पुर्पा्॑रिया- सामथ्यीत्‌ यद्ुरुषाथंसमर्थं त्पुरुषगुणप्रेरितमूतपवैकं द्म्‌ , यथा रथादि पुरुषगुणेन परयत्नेन परेरतैभूतेरारम्यमाणं पुरुषाथेक्रियासमथ इष्टम्‌ तथा शरीरम्‌ 1 तस्मादिदमपि सपिकषमृतैरारभ्यत इति |

{ भस्या० भहि० २] गीतमपरणौतस्यायसूत्राणि | २७३

भा०--मुतेभ्यो मूर्युपादानवदिति चनेन साम्बम्‌-- नोत्पत्तिनिमित्ततान्मातापित्राः ६४ विषमभायमुपन्यासः निर्वीजा इमा मुतेय उत्पद्यन्ते वीज पूर्विका तु शशरोत्पक्विः # मातापितुञ्ब्देन रोहितरेतसी बीज- भूपे गृह्येते तत्र सत्वस्य गभवास।नुभवनीयं कमं पित्रो पत्र

फल्यनु मवनीये क्मणी मातुगेभाशये शरीरोत्पचिं मृतेभ्यः भयोजयन्तीत्युपपन्नं बीजानु विधानमिति ६४ तथाऽऽहरस्य &५॥

भा०--उत्पत्तिनिभिच्चत्वादिति भरतम्‌ युक्तं पीतमाहारस्तस्य क्तिनिवृ्तं रसदरन्यं मातृशरीरे चोवैचीयते बीजे गमाशयस्थे बीज- समानपाकं मात्रया चोपचयो बीजे यावदूच्युहसमथेः संचय इति। संचितं चाबुदमांसपेशीकरूलकण्डर शिरःपाण्यादिना व्युहैने - द्दियाधिष्ठानमेदेन व्य॒ष्यते व्ये गभनाञ्याऽवतारितै रसद्र- च्यमुपचीयते यावत्मसवसमथेमिति चायमन्नपानस्य स्थास्यादिगतस्य ईैरप्यत इति एतस्मात्कारणा्कमैनिमित्तत्व शरीरस्य विज्ञायत इति ६५

प्रातो चानियमात्‌ ६६ भा०--न स्वो दंपत्योः सयोगो गभीधानहेतेश्यते तन्ासति कमणि भवति सति भवर्त,त्यनुपपन्नो नियमाभाव इति

बृ०--न मृदादिसाम्यमित्वाह सूज्रभ्यामू्‌--शषरीरे मरदादि साम्यं मातापित्रोः कमंणः शरी रोत्पत्तिनिमित्तस्वात्‌ पुत्रदकेनादिजन्य- सुखानुभावकादृषटस्य देवाराधनादिजन्यस्य पुत्रादिनिभित्तत्वात्‌ एवं मातापित्रोराहारस्य शरीरोत्पचतिनिमित्तत्वाददृष्टसहकारेणाऽऽहारस्य शुक्र- श्नोणितादिदारा कलादिजनकःत्वात्‌ आहारस्य पिताम्हपिण्डभोजनादरदूः षद्वारा युत्रजनकत्वादित्यथं इत्यन्ये ६४ ६५

बृ ०-आहारस्यादुष्टसहकारित्वे विपक्षे बाधकमाह प्राप्नो द॑पत्य,ः संम

# ननु मातापितरो शररपत्ते साक्षाकारणमत अ;ह--मातापितृश्ब्देनेयादि

१ख.घ. भति वाःऽपे०।र२ग. श्परभ्ये, ड. "पचेः | ड. लति। २५

२७४ वात्स्यायनमाष्यविश्वनाथृत्तिसमेतानि-- [ अध्या° आ&०२ |

कम॑निरपेकषेषु भूतेषु शरोत्पत्तिहतुषु नियमः स्यात्‌ इत्र कारणाभाव इति ६६ .॥

भा०--अथापि--

शरीरोशूत्पत्तिनेमत्तवत्संयागो-

त्पत्तिनिमित्तं कर्म ६७ यथा खल्विदं शरीरं घातुप्राणरसवराहिनीनां नाईानां शुक्रा- न्तानां धातूनां लायुत्वगस्थिरिरपेशीकरलकण्डराणां श्रो- वाहूदराणां सक्थ्नां कोष्टगानां वातपित्तकफानां मुखकण्ठ- हृद पामाश्षयापक्वा्चयाधःखेतसां परमदुःखसेपादनीयेन सनितरेशेन व्य्‌हनमशकंयं पृथिव्यादिमिः कमनिरपक्षरुत्पादयितु- मिति कभनिभित्ता क्षरीरोत्पत्ति(रति पि्ञायते एवं भरत्या त्मानियतस्य निमित्तस्याभावःनिरातिशषयैरात्माभिः संबन्धात्सवां प्मनां समानः पृथिव्यादिभिरुत्पाैतं शरः रं प्थिन्यादेगतस्य नियमःतोरभ।वारसव।स्मनां सुखदुःखसविच्यायत्नं समानं माप्रप्‌ यत्तु प्रत्यात्मं॑ व्यवतिष्ठते तत्र शसरोत्पत्तिनिमि"+त कमं व्यवस्थाहितारोति भि्ञायते परिपच्यमानो हि प्रत्यात्मान- यतः कमारयो यस्मिन्नात्मनि वतेते तस्पवोपभोगायतनं शरीर-

योगे तु गभधारणस्य यतो नियमस्तत)ऽदष्टस्य .संहक।रित्वमावश्यकमिति भावः ६६

०--नन्बदृष्ट नेरपेक्षरेव भूतैः केथितस्वमावविशेषाच्छर।रं जन्यताम्‌ स्व भावानभ्युपगमे शरीरस्य सवात्मकतयुक्तत्वात्साधारण्यापत्तिरत आह-- अयमथः-शररीरस्य सवत्पसंयुक्ततेऽपि संयोगविशषोऽच्छेकतालक्षणो येनाऽऽत्मना सह तदीयं तच्छर)रम्‌ सयोग शेष एव कुत इत्यत आह- सयोगेति संयोगविक्ञेषोत्पत्त। कमे, अदुष्टरिशेषो निभित्तम्‌ यथा शरीरो

~+

# नन्वतमनां तरिमुलारूकलश{रेः संबन्धादिदं शशरीरमस्यवाऽऽ्मन इति नियमे को हेतरिलस्तरनेध गभेतत्सूत्रमिति बोध्यम्‌ ] + येन कणा शररमुयद्यते तदेव सयोगं

^

नियमयति उकभनिमित्ते शररस यथोक्तदोष इति भवः |

१क. ८. ग. व. च. स्नारग्थः।

[ भष्या० आदि०२ ] गौतमप्रणीतन्यायसूत्राणि | २७५

मत्पाद्य व्यत्रस्थापयति तदेवं शर रोत्पत्तिनिमित्तवत्संयोगानै- पित्तं कमेत विङ्गायते मरत्यात्मव्यवस्थानं तु शरीरस्याऽऽत्मना संयोगं अश्चवकष्मह इति ६७॥

ए+तेनानियमः प्रतयुक्तः ६८

भा०-योऽयमकमनिपित्ते शरीरसगे सत्यनियम इत्युर्यतेऽयं शरी- रोत्पत्तिनिमित्तवत्संयोगोत्पत्तिनिमित्तं कमं (३।२। ६७) इत्यनेन प्रत्युक्तः कस्तावदयं नियमः यथेकस्याऽऽत्मनः शरीरं तथा सर्वेषामिति नियमः अन्यस्यान्यथाऽन्यस्यान्यये- त्यडियमो मेदो व्यावत्ति्विशेष इति षठा चःजनाव्याव्तिः- उच्चाभिजनो निषृष्टमिजन इति, प्र्चस्त निन्दितभिति, व्याधि- वहटटमरोगामिति, समग्रं विकलमिति, पीडाबहृलं सुखबहुलभिति, परुपातिक्यरक्षणोपपन्नं (प॑पर।तभिति, प्रक्षस्तलक्ष निन्दित- लक्षणमिति, पटन्द्रयम द्ेन्दियाभति सूक्ष्मश्च मेदोऽपरिभयः।

स्पत्ताबदृषटटविक्ञेषो निमित्तमिति संयगे विकशेषस्तदात्पज्ञानजनननियामको जापावेञ्चष एवं सयागः शररादयवसस्यान। वरप इत कवत्‌ ६७

चृ ०-अथ- शरोर न।दष्टनन्यं प्र तरारम्भस्वभावत््रादेव तदुपपत्तेः भ्रतिबन्धकप्‌३शररापगपस्त्वदृष्टाधाना जलस्य ।नम्नानुसरणस्वभावरस्यव बन्धा- पगमाध्मनल्मर्‌ ` इत द्रतयपक्ष सख्यसमर्ते बनरस्यात--एतनद्षटदतुकव्य- वस्थापननं आनयपर्तुं आत्मनः कदा पस्मचुवज्र।रसवन्धः कदा चदन्या-

~ ----- ~=

अत्रेदं बोध्यम्‌--कर्मणस्नद स्मसतत्रन्धिःनियमः संयगनिमित्तकः | संयोगेऽपि तदात्मसंबन्धिल्वानियमे। मनहितुकः यस्य ्यन्मनौ यन्मनस्तन यः संयोगो जन्यते तस्येति मनसस्तदयभावसतु कमेनिमित्तकः अनदिखान्च संसारस्य चक्रकमिति + तदवमाप्मगुणनिवन्वने शरीरसर्गे व्यवस्था दिता यत्तु सास्याः-न कम॑ निबन्धनः शार्गः, मपि तु प्रकृयारदिनिवन्धनः | प्रकृतयो हि स्वयमेव धमाधभैरूप . निभित्तानेक्षाः सख्रजस्तमोरूपरतया प्रवृत्तिशीराः स्वं सवं त्रिकःरमारभन्ते प्रतितरन्धा- पगममत्र तु धर्माधमवयक्षन्ते | त्था कर्पवटः केदरादपां पृण॑तकेदारान्तरमपूण- मापिष्टवयिषुरपां सेतुमात्रे भिनत्ति, तस्तु निम्नाभिसपरणख्मावा अपहतसेतवः स्वमेव केदारम्ठावयन्ति, रवमप्छावयन्ति प्रकृतयेऽपरि विकरारानिति मनाते तानगपरत्ाह--

२७६ वास्स्यायनमाष्यविश्वनाथवृक्तिसमेतानि-- [ जष्या° ३मदि०२ }

सोऽयं जन्मभेद्‌; प्रत्यात्मनियतात्कमभेदादुपपग्रते असति कर्मभेदे प्रत्यात्मनियते निरतिशयित्वादात्मनां समानत्वाद पएृथि- व्यादिगतस्य नियमहेतोरमाबात्सर्वं॑सवरोत्मनां प्रसज्येत, त्विदमित्यंभूतं जन्म तस्मात्कमोनेमित्ता शषरीरोत्पत्तिरिति उपपशजशर तद्वियोगः कम्॑षयोपपततेः। कमेनिमितते शरीरस तेन श्रररेणाऽऽत्मनो षियोग उपपन्नः कस्मात्‌ कमेक्षयो पपत्तेः उपपथते खलु कम्॑षयः सम्य्दशेनास्यक्षीगे मोहि वीतरागः पुन्ंव- ह्कमं कायवाद्मनोभिनं करोति, इत्युत्तरस्यानुएचयः पूर्ोपचि- तस्य व्रिषाकमतिसंबेदनात्यक्षयः, एवं प्रसवेहेतोरभावात्पतितेऽ- स्मल्छरीरे पुनः श्वरीरान्तरानुपपततेरमतिसंधिः। अकर्मनिमितते

तु शधीरसगे भूतक्षयानुपपत्तस्तद्ियोगानुपपत्तिरिति &८ तदट+्टकारिताभिति चेप्पुनस्तससङ्गोऽपवगे ६९

मा०--अदचैनं खल्दृष्मित्युच्यते अदृष्टकारिता भूतेभ्यः श्षरी- रोत्पत्तिः। जात्वनुत्पन्ने शरीरे द्रष्ट निरायतनो दृश्यं प्यति। तच्ास्य दृदयं द्विविधं परिषयश्च नानात्वं चाव्यक्तात्मनोः तदथः शरीरसयः तसपि्नयामिते चःरेतायानि भूतान शरीरमुत्पाद-

दशः चिच्च शरोर सकरवयवं किंयिच्च विकटावयवमित्यादि अदृष्ट हैतुत्वानभ्युपगमे त्वयपनियमो त्वस्मन्मते किं चादृष्टनिरपेक्षपङृतिमात्रा- रग्धत्वे सव।त्मसाधारण्यं शरीरस्य स्यादिति भावः अन्ये त्वदृषटमप्य- नियतं स्यादित्यत्राऽऽद--एतेनेति तत्राप्यदृष्टान्तरा^त्यनादित्वमेषेत्ि भाव इत्याहुः ६८

०-आहैतास्तु मनःपरमाणुगुणमदृषटं मन्यन्ते तथाहि-पा्िंवाः परमाणवः सहिताः स्वादुष्ट्वशाच्छरीरमारभन्ते मनश्च खाश्मयुक्तं करीरमा्िंशति तश्ादृष्स्वभावादेव पुद्रलस्य सुखदुःखे साधयतीति तत्रोत्तरमाह-तसदा-

(^,

केवटमकमेनिभित्ते शरीरसर्गे साधारणविग्रहवसं दोषः, अपि तु मेक्षोऽपि न्‌ स्यादिति दशंधितुं खये मेक्षमुपपादयति अस्य सूत्रवेन कथिदिषम ददते + उपमोग्या ये चन्दरदयस्तद्दरैनं प्रतिपुरुषमेदादशनं चाद््मुच्पते तत्कछासिमिखथैः }.

{मध्या माहि०२ ] गौतमप्रणीतन्यायसूत्राणि २७७

यन्तीस्युपपन्नः शरीरवियोग इति एवं यन्मन्यसे पुनस्तत्मस- ङ्ोऽपवे पुनः शरीरोत्पत्तिः प्रसज्यत इति या चानुत्पञञ शरीरे दश्नानुर्पत्तिरददीनाभिमता या चापवर्गे श्रीरनिवृततौ दशनानुत्पत्तिरदशषनभूता नैतयोरदशेनयोः; कविद्विशेष इत्यदध- नस्यानिवृत्तरपव्े पुनः शरी रोत्पक्तिमसङ्गः इति

चरितोरथता विशेष इतिवेन्न करणाकरणयोरारम्भ+दशनात्‌। चरिताथानि भूतानि दशेनावसानान्न शरीरान्तरमारभन्त इत्ययं विशेष एवं चेदुच्यते करणाकरणयोरारम्भदशेनात्‌ चरिता- यनां भूतानां विषयोपटब्धिकरणात्पुनः पुनः शषरीरारम्भो दृयते ्रृतिपुरषयोनौनात्वदशेनस्याकरणाननिरथकः हारीरारम्भः पुनः पुनरेश्यते तस्मादकमैनिमित्तायां मूतसृष्टौ दशनाथ शरीरो- त्पततियक्ता, युक्ता तु कर्म॑निमिते सर्गे दशेनाथा श्ररीरोत्पत्तिः करमविपकसंवेदनं शेनमिति तददृष्टकारितमिति चेत्‌, कस्यविद- शेनमद्टं नाम परमाणुनां गुणविशेषः क्रियदतुस्तेन परिता; परमा- णवः संमूिताः शररयुत्पादयन्तीति तन्मनः समाविशति खगु- णेनाद््ेन भरितम्‌ समनस्के श्रे द्ष्ुरपरुन्ि भवतीति

एतस्मिन्वं दरेन-

गुणानुच्छेदात्युनस्तत्मसङ्गोऽपवगे अपवर्गे शशरोत्पत्तिः परमाणुगुणस्याटृषटस्यानुच्छ्यत्वादिति >

मनःकममनिमित्तवाच्च संपोगानुच्छेदः ७०

= 0

भाग्-मनोगुणनाषटेन समावेशिते मनसि सं ¶ोगव्युच्छेदौ स्यात्‌।

त्माृ्टोपग्रहं षरिनैव तत्तद।त्मोपमोगाय परमाणवध्ेच्छरीरमारभन्ते मुक्तेऽपि तदात्मनि तद्धोगाय शरीरमार भरन्‌ अपवगं इत्युपलक्षणं संसारिणामपि नर- करितुरगादिश्ररीरोपग्रहे विनिगमकं स्यादिति भावः ६९

वृ -अदृष्स्य मनोगुणत्वमपि दूषयति-संयोगस्य शरीरारम्भकस्य ब्ञाना-

यथा प्रागद्रशेनमेत्र निरोधसमाधेः पश्वादप्यदशनैनमिति मूक्तऽपे पुन; संसरेदिय्थः | + करणेयदेः सूञलरेनेदेखः प्रायशो दृर्यते

१९.. च, 'ता्थाविः। २क.च. ०तेक०। ङ्‌, ग्पाकः प॑

~~~

२७८ वात्स्यायनमाष्यविश्वनाथवृत्तिसमेतानि -- [ अध्पा° आदि०२}

तच्च कृते श्ररीरादपसपंणं मनस इति कर्माशयक्षये तु क्रमौ श्रयान्तरादिपच्यमानादपसपंगौपपा्तारति अदृष्टादेवापसपंणमिति चेत्‌ योऽ2४:८्) शरीरोपसर्पणहतुः पएवापसपणहतुरपीति नैकस्य जावनप्रायणदेतुत्वानुपपत्तेः सति एकोऽ जीवनथायणयाह्तुरीति प्राप नैतदुप- प्यते ७० नित्यवप्रसङ्गश्च प्रायणानुपपत्तेः ७१ भा०--विपाकमेदनात्कम,शयक्षये शरीरपातः रायणम्‌ कमा शया- न्तरा पुनभेन्म भूतमात्रात्त॒ कम॑निरयेक्षाच्छरीर्पत्तौ कंस्य क्षयाच्छरीरपातः परायणमिति परायणानुपपत्तेः खल नित्य- त्वपसङ्कं बिश्ञः यादच्छ्कि तु प्रायण भायजम्दानुपपत्ति- रिति ७१॥ भा०~ पुनस्तत्मसङ्कोऽपगे इत्येतत्समाधित्पृराह - अणुश्यामतानित्यत्ववदेतस्स्यात्‌ ७२॥

यथाऽणोः श्यामता नित्याऽ्निसंयोगेन प्रषिचिद्धा पुनस. त्पश्रत एवमदृष्टकारितं शरीरमपतर्गे पुननत्पिश्रत इति ५२

दिजनकस्य चोच्छदो स्यात्‌ इतः मनसो यत्कमारषटं तननिमित्तत्वात्तस्य

नित्यत्ीत्तदुशसंयोगधारा नोच्िदरेत तस्यानित्यत्वेऽपि व्यधिकरणभोगस्य तन्नाशकत्वेऽतिपरसङ्कः इति भावः ७०

छर ०-सयोगानुन्छेदे का क्षतिरत आह- तथा सति परायणस्य मरणस्या- नुपपत्तेः शरी रादेरनित्यत्वस्यावि नाशित्वस्य प्रसङ्कः \ ७१

टर०-आक्षिपति- यथा परमाणोः शयामता नित्य।ऽपि निवतेते तथा चर

~ 9 (= _ © रादिकमपि निवतेते यद्वा तथैव परमाणुनिष्ठं नित्यमप्यदृष्टं निवतेते तदभा- वाञ्च नापवगे श्चरीरमिति ७२

१&. ति तदिद्‌ दशान्त्य साध्यपमत्वममिधीयत इतिं अथवा ना्ताभ्यागमप्रसङ्का- दणुदयामता दृष्टन्मे

[ अध्या० आद्ि०र्‌ ] गौतमप्रणीतन्यायसूत्राणि २७९

नाकताग्यागमप्रस्ङ्गात्‌ ७३

भार--नायमारत दृष्टान्तः कस्मात्‌ अकृताभ्यागमभ्रसङ्क।त्‌ अद्ृतं प्रपाणत।ऽनुपपन्नं तस्याभ्यागम।ऽभ्युपपत्तिव्यवसायः, एत- च्छृदधानेन भरमाणतो मन्तव्यम्‌ तस्मान्नायं दृष्टान्तो प्रत्यक्ष चानुमानं पिचिदुच्यत इति तदिदं दृष्ान्तस्प सध्यसमत्वम- भिश्नोयत डप अथवा नाकृतान्यागमप्रसद्गात्‌, अणुश्यामता- दृष्टान्तेनाकम निमित्ता शरीरोत्पत्ति समादधानस्याकृताभ्यागमम- सङ्क; अकृते सुखदुःखहेतां कमणि पुरुषस्य सुखं दुःखमभ्या- गच्छतीति प्रसज्यत ओमिति ब्रुवतः परत्यक्षानुमानविरोधः। भत्यक्षत्रिरधस्तावत्‌--“ भिन्नमिदं सुखदुःखं परत्यात्मवेदनीय- त्वात्यत्यक्षं सवेशरीरिणाम्‌ को मे तत्रं मन्दरं चिरमाशु नानाप्रकारमिति एवमादिविशेषः न॒ चास्ति प्रत्यात्मनि यतः सुखदुःखहेतुविशेषः चासति देतुविशैषे फटविशेषो दृश्यते

[क

कमनिमित्ते तु सुखदुःखयगे कमणां तीत्रमन्दतोपपत्तेः कमेसं

चयानां चोत्कषभावान्नानाविधेकविधमावारच कमणां सुखदुःख

भेदोपपत्तिः सोऽयं देतुमेदामावादृष््टः सुखदुःखमेदो स्यात्‌ इति भत्यक्षवेरोधः तथाऽनुमानविरोधः-! ष्ट हि पुरुषगुणव्यवस्थानात्सुखदुःखग्यवस्थानम्‌ यः खलु चेतनावा- नसाधननिवेतनीयं सुखं बुद्ध्वा तदीप्सन्साधनावाघ्षये प्रयतं सुखेन युज्यते विपरी तः। यश्च स(धननिवेतेनीयं दुःखं बुद्ध्वा त- जिहासुः साधनपरिवजेनाय यतते दुःखेन त्यज्यते विपरीतः अस्ति चेद्‌ यत्नमन्तरेण चेतनानां सुखदुःखग्यवस्थाने तेनापि चेतनगुणान्तरव्यवस्थानकृतेन भवितम्यम्‌ इत्यनुमानम्‌ तदेतदकमेनिमित्ते सुखदुःखयोे विरुध्यत इति तच्च गुणान्त- रमसवे्यत्वाददृष्टं विपाककारानि यमाच्चाव्यवस्थितम्‌ बुद्धया

वृ°- सिद्धान्तसूतरम्‌ अकृस्य प्रमाणाविषयस्याभ्यागमः स्वीकारस्तत्मस- ङ्गादित्यथंः नहि परमाणुनिष्टाृष्टस्य कारणस्य सत्व शरीराच्छेदः स्याद-

~~

११, त्धात्तमिा

२८० षात्स्यायनमाष्यविश्वनाथटत्तिसमेतानि-- [ अध्या भाहि०२)}

दयस्तु संत्रदयाश्चापवगिणश्चति अथाऽऽगमविरोधः- बहु खखिवद्माधैमृषीणामुपदेशजातमनुष्ठानपरिवजनाश्रयमुपदेश्षफलं शरीरिणां वर्णा्रमविभागेनानुष्टानरक्षणा भ्रव्तिः, परिवनै- नलक्षणा नितः, तच्योभयमेतस्यां दृष्टौ नास्ति कमं सुचरितं दुरितं वा कमनिमित्तः पुरुषाणां सुखदुःखयोग इति विरुध्यते सेयं पािष्ठानां मिभ्यादृष्टिरकमनिमित्ता शरीरसृष्टिरकमं निमित्तः सुखदुःख याग इति ७२३

इति शरीरस्याष््टनिष्पाद्रताप्रकरणम्‌

इति वात्स्यायनीये न्यायमाष्ये तृतीयाध्यायस्य द्वितीय - माहिकरम्‌ २॥

समाप्तश्चायं तुपीयोऽध्यायः॥

चमणुश्यामतानित्यत्वस्यापि भ्रमाणागोचरस्य स्वीकारः स्यात्‌ तथा चष्ट न्तासिद्धिः वाऽनादेम।वस्य नाश्षः संभवति जन्यमावत्वेन तद्धेतुत्वात्‌ यद्वा नित्याष््ाच्छरीरसंबन्धोपगमेऽदृतात्स्वयमजनितात्कममणोऽभ्यागमः फल. संबन्धः स्यात्तथा स्वाङृतत्वाविशेषाक्कि शरीरं कस्य भविष्यतीत्यत्र निया- मकाभाव्‌ इति भावः ७२

इति हरीरस्यादृष्टनिष्पाद्चताप्रकरणम्‌

समाप्तं तुतीयाभ्यायस्य द्वितीयमाहिकम्‌ २॥

शति भ्रीदिश्वनाथमहाचायेकृतायां न्यायसूत्रृ्तौ तृतीयाभ्पाय" वृत्तिः समप्ता २॥

{ अष्या० आद्ि०१] मूतमपरणीतन्यायसूत्राणि 1 २८१

भा०-मनसोऽनन्तैरा परीक्षितन्या तत्र खकु यावद्धमा- धमोभयशरीरारि परीक्षितं सवो सा पवत्तेः परीकषत्याई-

परवृत्तिषयेक्ता १॥

तथा पयीक्षिवेति

-----~__ ~~~ ~~~ -------~-~--------“~ ~~~

वृ ° -सूरफोटिविजयिमभाभर योगिमानसचर परं महः श्यामलं फिमपि धाम कामदं कामकोटिकमनीयमाभ्रये

तृतीये तावदात्मादिप्रमेयषटूकं कारणरूपं परीक्षितम्‌ अथ कार्यरूपं अदरस्यादिपरमेयषट्कमवसरतो हेतुमद्धावेन परीक्षणीयम्‌ यद्रपि प्रथमा- हिर षटं परीक्षणीय द्वितीयाहिके तु तज्ञानं तथाऽपि तस्यापव्हेतुत्वादु- पोद्घातेन परीक्षणीयत्वाद्पवगगपरीक्षान्तःपातितया षट्कपरीकैवाध्याया- यैः तत्र चोदिष्टधमेवत्तया षट्‌शपरीक्षा पथमाहिकार्थः तज परथमाह्वके चतुरश्च भकरणानि तत्र चोक्तरूपवत्तया परवृत्तिदोपयोः परीक्षा मथमप्रकरणा- येः न॒ चाथभदात्मकणमेदः यथा तयेति परस्परसाकाङ्क्षाभ्याम- चयवाभ्यामुक्तरूपवत््वलक्षणेकाथवत्वकथनात्‌ परवृत्तिपरीक्षायामाकङ्कषि- तायां सूत्रम्‌ अत्र तथैवेति रेष पूरयन्ति तदयुक्तम्‌ तया सत्यत्रैव यथा- शब्दस्याऽऽकादक्षाञ्मन्तावगप्रिमसूत्रस्थतथाशब्देऽपि यथाक्षब्दान्तरस्व पुरणीय- तया भकरणभेदापत्तेः तस्माद भ्रमसूजस्थतथ। शब्दे नान्वयो युक्तः वृत्तिय॑- योक्तलक्षणवती तथा दोषा अष्युक्तरक्षणवन्त इर्यभिमसूत्रसंबङ्ितोऽयः भवृत्तिव।गुद्धि्रीरारम्भ इति ( १। १। १७ इत्यु क्तलक्षणसच्छात्सिद्ं छक्षणमिति भावः वृत्तिस्तु द्यं) कारणरूप काथरूपा द्वे अप्यात्मसम- येते तत्राऽऽया जन्यत्वेनाविशिष्टा पिश्षिष्टा बा यत्नत्वजातियती प्रत्यक्षसिद्धा द्वितीया तु धमौधरममरूपा यागादेरगस्यागमनदिश्च पिरध्वरतस्य व्यापारतया कमनाश्ञाजरस्पक्चोदेः मायथित्तादेश नाश्यतया सिध्यतीति १॥

------------------~

१क.ग च. (नरं २०। रक च. नतं प्षः.सा। ग. बरार" २६

२८२ वात्स्यायनभाष्यधिश्वनायदात्तिसमेतानि-- [अध्या० आहिऽ ९]

भा०-प्रवृच्यनन्तरास्ताहं दोषाः परीक्ष्यन्तामित्यत आह- तथा दोषाः ॥२॥

परीक्षिता इ६ बुद्धिसमानाश्रयत्वादात्रगुणाः;# प्रहत्तिे- तुस्वात्पुनभ॑वपरतिरध।नस.मध्योचय संसारहेत्वः, संसारस्या- नादित्याद्‌नादिना प्रबन्यन प्रवतेन्ते | मिथ्याज्नाननिव्तिस्तत्व- ज्ञानात्‌, तन्निवक्त रागदरेषमवन्धोच्छेरेऽपवगे इति भादुभाव- निरोधधमेका इत्येदमाधुक्तं दौषाणाभिति २॥

इत भ्रवृातद्‌षसामान्यपराक्ताप्रकर्णव्‌ १॥

~------- ---- ~~~

भा०- पवतेनालक्षणा दोषाः ! ( १। १। १८ ) इत्युक्तं तथा

चेमे मानेरप्यासूयाविचिकित्सामस्सरादयः ते कस्मरान्नोपसंख्या यन्त इत्यत आह--

तत्नेरा५ रागद्वेपमोहाथ।न्तरभावात्‌

तेषां दोषाणां त्रयो रा्नयच्यः पक्षाः रागपक्षः-कापो मत्सरः स्पृहा तृष्णा रोम इति द्ेषपक्षः- क्रोध इेष्यऽसूगरा ्रोहोऽमषे इति मोदहपक्षः-भिय्याज्ञानं विपिकित्सा मानः थमाद इति यैराहयान्नोपदख्यायन्त इति रक्षणस्य तललमेदा-

वृ०-दोषपरीक्तायां भा्षायामाह--तया दोषा अपि ' प्रवर्ना लक्षणा

दोषाः). १।१।१८ ) इत्युक्तटक्षणवन्त एवेति नासिद्धिरिति मावः ॥२॥ इति प्रहचिदोषसामान्यपरीक्षपरकरणम्‌

~

०-अत्र त्ैराहयेन विशेषेण दोषैपरीक्षणाय तत््ेराद्यप्रकरणम्‌ तत्र सिद्ध(- न्तसूत्रम्‌ तेषां दोषाणां रयो राञ्चयञ्लवः पक्षा तु रागदरेषमोहानामेरक- त्वम , तेषामथोन्तरभावादवान्तरभेदवस्वात्‌। तथा भयशेकमानादीनामेष्बे-

# अर्भीष्टानभीष्टविषयानुचिन्तनप्रभवा दक्षयमाणा दोषा बुद्धन्यधिकरणा मधितु- मन्ति तथा सति चैत्रस्य विषयेनुचिन्तने भजस्य द्वेषादिप्रसद्धः स्यादिति भावः|

[ सभ्या० 9 आहि०१ ] गौतमप्रणीतन्यायसूत्राणि २८६

स्त्रित्वमनुपपन्नम्‌ नानुपपन्नम्‌ रगद्षमोहाय।न्तरभावात्‌ं + आसक्तिलक्षणो रागः अमर्षल्षणो देषः 1 मिथ्यापरतिपात्त- टक्षणो मोह इति एतलपत्यात्मवेदनीयं स्व॑शरीरेणाम्‌ विजानात्ययं शरीरी रागमुत्पन्नमस्ति मेऽध्यात्मं॑रागधमं इति। मिरागं विजानाति नारित मेऽध्यात्मं र।गधम॑ इति एव- भितरेतरयोरपीति मनेष्यसूयाप्रमृतयस्तु त्ररदयमनुपप्ता इति नोपसंख्यायन्ते

------------ = ~ ---------------~ ------ --~- ~

बान्तमावान्न विभागन्यूनत्वम्‌ इच्छानरपतवमिथ्याज्ञानस्वंरूपविरुद्धधमवचान्न विभागाधिक्यम्‌ इच्छात्वादिकं तु रागादावनुमवासिद्धम्‌ तत्न रगपक्षः- कामो मत्सरः स्पृह तृष्णा लोभो माया दम्भ इति कामो रिरेसा रति विजातीयः सेयोगः नारीग॑ताभिाप इति युक्तपर्‌ जिया; कमेऽव्याप्तः मत्सरः स्वप्रया जनप्रतिसंधानं विना पराभिमतनिवारणेच्छा यथा राजकी

यादुद्पानामेदकं पेयमित्या एवं परगुणनिवारगेच्छाऽपि स्पहा धमातर. रोधेन प्रा्ठीच्छा तुष्णा, इदं मे क्षीयताभितीच्छा | उचितव्ययाकरणेनापि धनरक्षणेच्छारूपं कापेण्यमपि तप्णामेद एव। धमेषिरोधेन परद्रग्येच्छा रोभः। परवश्वनेच्छा माया कपटेन धार्मिकरत्वादिना स्वे.त्कषख्यापनच्छा दम्भः दरेष- पक्षः-क्रोप दृष्यऽसूया द्रोहोऽमषांऽभिमान इत क्रोधो ने्रीस्यादिहैतुदो षाव

शेवः ष्या साधारणे वस्तुनि पररूत्वत्तद्रहीतरि द्वेषः यथा दुरन्तदायादानम्‌। असूया परगुणाद दवेषः द्रे नालाय द्रेषः। हिसा तु ्रोहजन्या | परेतु तांद्रोहम >यन्ते। अमषेः कृतापरारेऽप्तमथःय देषः आभमानेऽपकरिण्यपित्करस्याऽ5 ` त्मानि द्रप मोदपक्षः-विपययसंशञयतकमानप्रमाद्‌ भयश्च काः विपयेयो मिथ्या- ज्ञानापरपयायोऽयथानिश्यः एष ्िंकविरुदध मावामावज्ञानं संशयः एव विचिकितसेत्युच्यते | व्याप्यारोपाद्रयापक्रप्रसञ्ञनं तकैः। आस्मन्यविद्यमानगु- णारोपेणोत्करषैधीमीनः | लणवति निगुणल्धीरूपस्मयोऽपि मानेऽन्तभेवति ममा- दः पुपरैकतैव्यतया निशितेऽप्यकतेव्यताभीः। एवं वेपरीत्येऽपि भयमनिष्टेतुषनि

प.त॒तत्पारत्यागानदेता्गानम्‌ शाक इष्टवया तट्वाभानहताज्ञानम्‌ ३॥

१७.ग.व. ष. "त्‌ सक्ति"

२८४ बात्स्यायनमाप्यविन्वनायवृत्तिसमेतानि-- [ जष्या० 9 नाहि० १}

नेकप्रत्यन्‌)कभावात्‌

मा०-नार्थान्तरं रागादयः कस्मात्‌ एकमरत्यनीकमावात्‌ तक्व- ञानं सम्यङ्मतिरार्यहञा संबोध इत्येकमिदं प्रत्यनीकं ब्रयाणा- मिति॥४॥ व्यभिचारादहेतुः ५१

भा०-एकप्रत्यनीकाः पृथिन्यां श्यःमादयोऽभनिसंयोगेनकेनकयो- नयश्च पाकजा इति सति चाथौन्तरभावे ५॥

तेषां माहः पापीयान्नामुढध्येतरोत्पत्तेः* &

भाग-मोहः पापः पापतरो वा द्रावभिपेत्योक्तम्‌ कस्मात्‌ नामू- दस्येतरोत्पत्तेः अगरढस्य रागद्वेषौ नोत्प्ेते, मूढस्य तु यथा- संकरपमुत्प्तिः विषयेषु रज्ञनीयाः संकटपा रागत; कोष- नीयाः संकरपा द्वेषहेतवः उभये संकरपा मिथ्याप्रतिप- िलक्षणत्वान्मोकशदन्ये, ताविमौ मोहयोनी रागद्वेषाविति तच्छङ्गानाञ्च मोदनिदत्तौ रागद्वेषानुत्यत्तिरित्येकमत्यनीक माबो- पपत्तेः एवं कृत्वा तच्ज्नानात्‌ ' दुःखजन्मप्टततेदोषाभ-

बु०-शङ्ते-रागादीनां मेदो न, एकमत्यनीकभावात्‌ एकसमिन्पत्यनी- कभावो विरोधित्वं यस्य तत्तथा तेनेकनाश्यत्वादित्यथः एकं हि तच्वङ्गानं तेषां विरो ४॥

वृ०-समाधक्त--एकबिरोधित्वं भेदनिषेपे हेतुव्येभिचारादेकाश्िसंयो- गनाश्यत्वेऽपि रूपादीनां भेदव ५॥

वु ०1 मैतेषामेकनिवत्येत्वं॑तच्चज्ञानस्य॒मोहनिवतेकल्वात्त्निवत्या रागादिनिषटतेरित्याकषयेनाऽऽह-- यद्यपि वहूनां निधारण इष्टनस्तमपो वा विधा. नात्पापतमः पापिष्ठ इति वा युक्तं तथाऽपि दरौ द्रावधिढृत्य निधौरणं दयोरनि- , धारण हयसुनो विधानात्तेन रागभोहयो्ेषमोहयोबा मोहः पपीयान्‌ अनथ॑- मूलं वखबदुद्रेष्य इति याक्छ देतुमाहइ- नामस्य मोहृशुन्यस्य रागद्रेषयोरमा-

~,

वादित्यथैः त्सज्ञानिनोऽपि हिताहितगोचरभवृक्तिनिवृत्ती रागदरेषाधीने

% अमेदलेतरोत्पत्तिन भवति यत इयय नमृदध्येततेन्तत युक्तमिति बोष्यमू |

[ अष्य० अद्धि० ] गौतमपरणीतन्यायसूत्राणि २८

ध्याङ्गानानायुत्तरोत्तरापाये तदनन्तराभावादपवर्ः इति श्या- ख्यातमिति भाग प्राप्रस्तदि- निमित्तनेमि्तिकभावाद्थीन्तरभावो दोषेष्यः॥ ७॥ अन्यद्धि निमित्तमन्यचच नैमित्तिकपरिति दोपनिमित्तत्वाद्‌- दोषो मोह इति ७॥

दोषठक्षणावरोधान्मोहस्य

भा०-' प्रवतनालक्षणा दोषाः ( १। १। १८ ) इत्यनेन दोष- रक्षणेनावरुभ्यते दोषेषु मोह इति

निमिक्तनेमित्तिकोपपततेश्च तुल्प- जातीयानामप्रतिषेधः ९॥

भा०-द्रव्याणां गुणानां बाऽनेकविधिकरपो निमित्तनैमित्तिकभावे तुरथजादीयानां इति «५ इति दोषपरीक्षाप्करणम्‌ २॥

इति तत्र व्यभिचार इति वाच्यम्‌ धमाधम॑भयोजकरागदरेषयोदोपत्वेन विवक्ित- त्वदितदभिपरायकमेवाऽऽसक्तो द्विषश्च युक्त इत्यादिकमपाति भावः

इ०-शङ्कते -दोपनिमिततत्वान्पोहस्य दोपभि्रतवं स्यादभेदेन कार्यका- रणभावाभावात्‌ दोषेभ्य इत्यान्तगेणिकमेदाद्भहूवचनम्‌ भप्त इत्य॑शस्तु मूत्रं रितु माष्यकृतः पुरणमित्यपि बदन्ति

ट०-निराकरोति- मोदस्य दोषलक्षणसच्छादोषत्वं व्यक्तिभेदाचच हैते. तुमद्धाबो विरुध्यत इति भावः <

वृ-अपरयोजकमुततवाऽनेकान्तिकतवमप्याह- एकनातीययोरपि द्रव्ययोगै- णयोश्च निमित्तनैमित्तकयोरपपततेतहतुमद्धावस्मीकारात्ञरयजातीयत्वपरतिषेषो युक्त इति ९॥

इति दोषपरीक्षाप्रकरणम्‌ २॥

# दोषनिमित्तत्वादिति हतोरप्रयोभकत्वमाह--न दोप्रेयादिना

धात्स्यायनमाष्यविश्वनायवृ्तिसमेतानि-- [ अष्या० महिं १]

भा०-दषानन्तरं मेत्यभावस्तस्यासिद्धिरत्मनो नित्यत्वात्‌ खलु नित्यं किंविल्नायते भ्रियत -इति जन्मपरणयनित्यत्वादातमनोऽ- नुपपत्तिः उभयं प्रेस्यमाव इति तत्रायं सिद्धानुबादः- आल्मनित्यसे भत्यक्नावाीद्धः १०॥ नित्योऽयमात्मा परति पूर्रशरीरं जहाति भ्रियत इति भेत्य पूर्वशरीरं हित्वा शरीरान्तरमुपादत्त इति तचचैतदुभयम्‌ पुन- रुत्पत्तिः मेत्यमावः ( १।१। १९ ) इत्यत्रोक्तं पूप्रशरीरं हित्वा शरीरन्तरोपादान) मेस्यभाव इति तच्चैतन्नित्यत्वे संमवरीति यस्य तु सस्रोत्यादः सक्छनिरोधः मेत्य- भावस्तस्य कृतदहानमकृताग्यागमश्च दोषः उच्छेदहतुबाद ऋष्युपदे शश्वानथका इति १० भा०--कथमुत्पत्तिःरेति ेत्‌- व्पक्त[दव्यक्ताना प्रत्यक्षप्रामाण्यात्‌ ॥११॥

केन॒ भ्रकारेण रिधमंकात्कारणाद्व्यक्तं शरीराच्ुत्पद्रत इति। व्यक्ताद्भूतसमाख्यातास्पृथिग्यादितः परमसूष्ष्पानित्याद्रयक्तं

वु ०-क्रमपराप्ततया परेत्यभावे परीक्षणीये प्रेत्यभावः शरीरस्य बुद्धेरात्मनो वेति संशये पुनरुत्पत्तिः मरत्यभावः ` ( १। १। १९ ) इति लक्षणसूत्रा- दविनष्टस्योत्पादः भरतीयते चासो नित्यस्याऽऽत्मनः संमवतीति शरीरादेः स्यात्‌ मृतस्य शरं'रादेसत्पत्तिविरो गानेदं युक्तमिति वाच्यम्‌ प्रेत्यभाव इत्यस्य मुखं ग्याद्‌य स्वपिते, तिवद्रयत्ययेन भूत्वा भ्रायणमित्यथोत्‌ अत्र सिद्धान्तसूतनम्‌ आन्मनः पू्वोक्तयुक्तया नित्यत्वे भेत्यभावस्तस्य सिध्यति एकजातःय सरीरा्यसंबन्धचरमसंबन्धनाश्चयोरुत्पादप्रायणयोरात्मनः स॑मवात्‌ सं बन्धस्त्ववच्छेद्यव्रच्छेदकभावरक्षणः। स्वरूप्॑बन्धप्रेशेषोऽतिरिक्तो वेत्यन्यदेतत्‌ लक्षणम पुनरुत्पत्तिरेत्यत्र पुनःपदं प्रत्यभाकप्रवाहस्यानाद- तह्ञापनाय तञ्ज्ञानं वैराग्य उभ्युज्यत इति १० `

०-नन प्रेत्यभाव उत्पत्तिनिरूयः। सा सजातीयाद्विजातीयाद्वा

संभवि ¦ आचपथिन्यादौ व्यभिचारात्तन्नित्यत्मे मानाभावादर्तः ्रत्यभावोऽ-

१४ख. गध. रवुत्प

[ अष्या० जाहि०१] गौतमपरणीतन्पायसप्राणि २८७

करीरेन्द्रियविषयोपकरारणाधारं भर्ञातं द्र्यमुत्पद्रते व्यक्तं च॒ उखिविन्द्ियग्राह्ं॑तत्सामान्यात्कारणमपि व्यक्तम्‌ कि सामान्यम्‌ रूपादिगुणयोगः रूषादिगुणयुक्तेभ्यः पृथिव्यादि भयोऽनित्येभ्यो रूपादिगुणयुक्तं चरीराचुत्पव्ते भत्यक्षपरामाण्यात्‌। दृष्टो हि रूपादिगुणयुक्तेभ्यो मत्ममृतिभ्यस्तथाभूतस्य द्रन्यस्यो- त्पादः तेन चादृष्स्यानुमानमिति रूपादीनामन्वयदशेनास- कृतिविकारयोः पृथिव्यादीनामतीन्द्रियाणां कारणभावोऽनुम- यत इति ११॥

षटःदूघट्‌।निष्पत्तेः १२

भा०-इदमपि प्रत्यक्षं खलु ग्यक्ताद्‌ घराद्रधक्तो घट उत्पद्यमानो दश्यत इति व्यक्ताद्रधक्तस्यानुत्पत्तिदशेनान्न व्यक्त कारण- पमिति १२॥

व्यक्तादघटनिष्पतेरप्रतिषपः १३॥

भार--न द्रमः सर्व सवस्य कारणमिति किंतु यदुत्पद्रते व्यक्तं द्रव्यं तत्तथामूतादबोत्पयत इति व्यक्तं तन्मृदद्रग्यं कपास

सिद्ध इत्युपोद्घात्मसङ्गद्रोत्पत्तेृकारं दशैयति--व्यक्तानामुत्पा्तारेति शेषः च्यक्तद्रयक्तजातीयातपृथिव्यादितो व्यक्तानां व्यक्तजातीयानां जन्यपृथिन्यादी- नापुत्पत्तिः इत्थं पृथेग्यदेः प्थिव्यादितो रूपवदादितश्च रूपदादीनामु- त्पत्तेः प्रत्यक्षसिद्धतवात्परमाणुरपि करप्यते जसरेणोरपकृष्टमहस्वेन सावब- वाबयवत्वसिद्धस्तस्य खाघवानित्यत्वमिति भावः ११॥

हव

वृ०-अवुद्ध्वा शङ्कते-मिज्ञेषकायैकारणभातराभातरे सामान्यतोऽपि तथेति भवः १२॥

वु ०-विशेषतो व्यभिचारो विरोधी सामान्यतस्तु नास्त्येदे्प्राश्यत्रान्स- माधत्ते सनातीयासजातीयोत्पत्तेने प्रतिषेधः पृथिवीजातीयाकपालादितो

३८९ वात्स्यायनभाष्यविश्वनायष्टतिसमेतानि-- [ अध्या० भाहि०११,

हकं यतो घट उरपद्यते। चैतभ्निहसुधानः शचिदभ्यनुगा.रुभ्पु- महतीति तदेतत्तक्वम्‌ १३ शति परेत्यभर्वपरीक्षापकरणम्‌ ॥-२

भा०-अतः परं भावादुकानां दृष्टयः पदष्यन्ते- अभावाद्धागोस्पतिर्नानुपमृय प्रादुर्भावात्‌ १४

असतः सदुत्पद्यत इत्ययं पक्षः छस्मात्‌ उपमृद्य प्रादु- यवात्‌ उपगु बीजमङ्कर उत्पद्यते नानुपमृद्र वेद्धीजोप- मदे।ऽङ्कुरकारणमनुपमरदेऽपि बीजंस्याद्कुरोत्पत्तिः स्यादिति ॥१४॥

मा०-अन्राभिधीयते-- व्पाघातादप्रयोगः+ १५

उपमृ प्ाुांवादितययुक्तः , मयोगो व्याघातात्‌ यदुपमू- द्ूनाति तदुषमृच् परादुमेवितुमहति विध्मार्नत्वात्‌। यच्च प्रादु- मंवाति तेन पादुभूतेनाविद्यमानेनोपमदं इति १५

~ ~ -------

धरादिनिष्पत्तेरुक्तापादनं चापमयोजकमिति भावः १३ डति परत्यभावपरीक्षाप्रकरणम्‌

वृ ०-अयात्रा्टौःमकरणानि परसङ्काद्रधक्तानामित्येतत्सिद्धचथैमुपोदघाताद्रा तत्राऽऽ्दौ शून्यतोपादानपरकरणम्‌ तत्र पूर्वपक्षसूत्रम्‌ कार्याणां भावानामु- स्पत्तियैतोऽद्कुरदेषीजादिकमनुप्य प्रादुभावाभावात्तथा बीजादिषिनाश्नोऽ- ङुराश्रुपादानमिति १४॥

वु०-अत्रोत्तरम्‌--उपमूद्च भादुभ॑वतीते युक्तिः भयोगो व्याघातात्‌ उपमदंकस्य पव॑मसत्त्र॒ उपम्दकत्वायोगात्प सतवे परतः पादुमावायो- गि १५॥

# प्रयक्षप्रमाणापडापी कस्मिन्नपि दशने संवादं॑ख््धुं योग्यः स्यादिति भवः = प्रादु मावस्योपमदो ्तरकाल्कितेनोपमदीपूतेमविद्यमानस्थोपमदं हेतवो क्िम्योदतेति भावः|

{भ्र ४-यहि०१ ] गोतमबणीतन्यायंसूत्राणि | २८९

नातीतानागतयोः कारकशब्दप्रयोगात्‌ १६

भा०--अतीते चानागते चाविद्यमाने कारकश्चष्दाः भयुज्यन्ते 4 पुनो जनिष्यते जनिष्यमाणं ` पुत्रमभिनन्दति पुत्रस्य जनिष्यभा. णस्य नाम करोति अमूत्कुम्भो भिन्नं कुम्भमनुशोचति भिन्नस्यश्चः कुम्भस्य कपालानि अजाता: पुत्राः पितरं तापयन्ती बहुखं. भाक्ताः प्रयोगा दृर्यन्ते का पुनरियं. भक्ते; आनन्तर्य भक्तिः आनन्तयसामध्यादुपंमृद्य भादुर्मावा्थः भादुभविष्यञ्च" ङ्कुर उपमृद्नातीति भाक्तं कतुत्वमिति १६

विन्शटिश्ये(ऽनिष्प + त्तेः १७

भा०--न विनष्टाद्वीजाद इृन्कुर उत्पद्त इति तस्माल्लाभावारा- बोत्पचिरिति १७॥

कमनिर्दशादपरतिपेधः १८

भार--उपमदेमादुभोवयोः पौरवापयनियमः कमः। खस्वमावाश्चा- वोत्परचेतुनिर्दि्यते। प्रतिषिध्यत इति व्याहतब्युषाक-

वेपक्षी दूषयति-नायुक्तः भयोगोऽतीतेऽनागते कारङ्कब्दुभयो गालो दिषोषकम्दगयोगात्‌ यथा जनिष्यते पुत्र; जनिष्यमाणं पुत्रम भिन्दति अभूत्कुम्भो भिन्नं ङुम्भमनुश्लोचति १६

बु ०--नन्वास्तामोपचारिकः परयोगस्तथाऽपि बीजादेविनष्स्योपादानत्वं मन्यसे बीजादिविनाश्षस्य वा अन्त्येऽपि तस्योपादानत्वं निमित्तत्वं वा तत्राऽऽ्दावुत्तरम्‌-- विनष्टानां बीजादीनामुपादानस्वायोगात्‌ अत एवन द्वितीयः, तत्र भिनष्ं विनाश्चस्ततो नोत्पचिः, द्रव्यत्वस्य भावक्रायंसमबायिका रणतावच्छेदकत्वात्‌ १७

०-तृतीये त्वाह- अभावस्य कारणत्यं॑न प्रतिषिध्यते भतिबन्धकाभा- बस्य हेतुत्वोपगमादित्याह- क्रमेति बीजे विनषटेऽङ्करो जायत इषि म्रत्यया-

कैः भिन्नस्य कुम्भस्य कपाठानीति यद्यपि स्षात्कारकशम्दस्तथाऽपि षष्ठा सेबन्धमिधानात्तस्य क्रियागर्मलाक्कियायाश्च कारकनात्तरयकत्वात्परम्पर्थेण कारका. न्दता द्रष्ट्या | + यदि बीजविनाशेङ्करोःपादहेतुस्तहिं विनष्टे बीज तदवयवेषु. परष्यर- हिश्छिननेदु असति तेषां व्युहान्तरे कस्मादङ्करो भवति सति तु तेषां व्यूहे भवति क्माद्विनम्योऽङकनुपततेरसति ष्युहे बीजविनाशः कारणमिति सूत्रः [| |

२९० बात्स्यायनयाष्यविश्वनाथहाततिसपरतान्नि- [अभ्या०..४ आहिर.९]

मद्यवानां पूरैष्युहनिटत्तौ स्यृह.न्तराददरव्यनिष्यत्तिनौ भावात्‌ बीजावयवाः कुतथिभ्िमित्तातादुभूतक्रियाः पुवेवयुईं॑ जहति व्यूहान्तरं चाऽऽपच्रनते व्यृहान्तरादङ्कुर उत्पद्यते दरयन्त खस- वयवास्तत्सं योगाश्वाङ्कुरोत्प्तिदेतवः चानिषत्ते पुपग्युह बौजाषयवानां शक्यं व्युहान्तरेण भवितुभित्युपमदेमादुभोवयोः पौवीपयनियमः क्रमः तस्मान्नामावाद्ध गोत्पत्तिरेति। चाः द्ीजावयवेभ्योऽङकुरोत्पन्तिकरारणम्‌ , इत्युपपद्रते बीजोपादान नियम इति १८ हृति शुन्यत।पादननिराकरणप्रकरणम्‌

भी 1

भा०--अथाप्र आह-- ईश्वरः % कारणं पुरुषकम्‌।फत्यदरनात्‌ १९॥ पुरुषोऽयं समीहमानो नावदयं सर्महफलमामोति तेनानुमी

ीजस्य भतिबन्धकस्याभावः कारणम्‌ बीजे विनष्टे हि तदवयपैजैलाभिषि क्तमूम्यवयवसहितैरङ्कुर आरभ्यते अमावमान्रस्य कारणत्वे वूर्णीटत्ादपि बीजादङ्कुरोत्पत्तिः स्याद भावस्य निविशेपत्वादिति भावः १८

इति भून्यतोपादानमिराफरणप्र ररणम्‌

वृ०--मतान्तरमाह--अनेन ब्रह्मपरिणामवादो ब्रहमविवतैवादो बा दितं

# मा भूदयं नामरूपप्रपञ्चः रून्यतोप।दानकः, भपि तु ब्रह्मोपादानको मव्रिष्यति | उपादानं द्विविधे परिणम्युपादानं विवतेपादानं पाईणामो नम--उपादान- समसत्ताक्कायापाततः विव्रते। नाम--उपादानविषमसत्ताकका्यंपत्तिः आद्य ब्रह्मैव परपञ्चरूपेण परिणमते मृत्तिकेव घटशरावोदञ्ननादिभावेन न॒ चवं निदयलञ्याघतः पारणफ्रेऽपि तच्ानपायत्तक्षणघ्वा्च निध्यतायाः | तदुक्तं महाभाष्ये यक्िस्तच्वं विहन्यते तदपि नियमेति | द्वितीये ब्रह्ये्ानायवियावक्षानामरूपप्रपञ्चमेदेन विवतैते मुखमितरकमनेकमणिङृपराणादरेमेदन्नेकत्रिधपरतिविम्बमेदेन एवं चत्रश्वरो नाम तरह, देशनायोगात्‌ चेतनाशक्त; क्रिथाशक्तिथेशना सा चस्ति ब्रह्मणीति ब्रहमश्वरः क।रणं जगतः श्रूयते हि तदक्षत बह स्यां प्रजयेपति सा चेय चेतनस्य जगक्कारणतामाह श्यमावो वा प्रधानं वा परम णवो वा चतयन्ते येन जगतकरारणानि स्युः| नवु जीवा चेतना - स्त कमनिबन्धनो नामङ्पप्रपश्वो मविष्यति कृतमत्र भगवतेश्वरेणेयाशङ्कथोक्तं पुरखकरमा- कृत्यदश्चैनादिति पुरूशवितयते नेव निष्कठं कर्म,ऽऽएमेत निष्पलं विद्रनपरवर्तमानः कथं चेदनो नापर तस्मायरकम।कतयद्नादीश्वरः कारणमिति भवः |

{ म्या आदहि० ] मीतमपणीतन्यायसूत्राणि २९१

` यते पगधनं पुरुषस्य कमेफलाराधनामति यदर्पीनं ईश्वरः तस्मादीन्वरः फारणमिति २९ # पुरुषकर्मापवे फलानिष्पत्तेः २० भा०--ईश्वराधीना वचेत्फलनिष्पत्तिः स्यादपि तहिं पुरुषस्य समीहा- मन्तरेण फलं निष्पद्यतति + २०

इति वदन्ति तथाहि- ब्रह्मव॒ नामरूपपपञ्चमेदन विपरिणमते मरा्तिकेवोदश्च- नादिभावेन अत एव प्राकृतरूपस्य सच्वस्यापररत्यागः पपरवषुदश्चनादाविव मृ्तिकात्वस्येति परेणामवादः ब्रह्म ॒चानाद्यनिन चनःयाविद्यावक्ञान्नानारू- पेण विवतैते मुखमिव तत्तल्लाचालम्बनभेद्‌ (दति भरिवतेबादः ननु परूष ~ कर्भव कारणमस्तु किभोश्वरस्य कारणत््ेनेत्यत आह-- पुरुषेति परषकमणो हि पेफरयमपि दृयते सहकाय न्तरमवरश्यं वाच्यम्‌ तथा रन्बर एव यथा यथेच्छति तथा जगद्विपरिवतेत इत्५वास्तु फं पुरूषकभणाति भावः वस्तुतस्तु केवलेश्वरकारणतापरं प्रकरणं तदुपादानतापरत्वे तु किमपि मानमाकरयाम इति १९

०-समाधत्ते--केवलब्रह्मण एव हैतुतं तदिच्छाया अप्यतिरेक्ताया. स्तद्विपयतायाश्वानम्युपगमादमभ्युपगमे द्ैतापत्तिरतः सय॑ सवैदा स्यान्न स्या फायव॑ चिञ्यपिति पुरुषकमणोऽपि सहकारिताऽऽवहयकौ ब्रह्मण उपादानत्वं तु संभवति असमवायिकारणासंभवात्‌ तस्य कारणमा; चििष्यत्‌ एवेति भावः २०॥

यदुक्तं मृत्तिकेव नामरूपप्रपञ्चख्येण ब्रह्म परणमत इति तत्रे प्रष्टव्यं पि सवौ त्मना परिणमत आहो श्देकशेन नाऽऽयः | सवोौःमना पर्णिम तच्वविधातादनिय- व्यमापद्यते नान्यः | एकदेशेन प्रणामे ब्रह्मण; सावयवत्वात्तयेव्रानियत्वापत्तिः नापि ब्रह विवरते | निभीगस्थेकस्य स्वसंवेदनप्रयक्षस्य॒विपरीतज्ञानगे।चरत्वासंभवात्‌ दे हि छुक्तिरजतादौ सामान्यतो प्रहे रूपकिक्ञेषःपरहे तदन्यरूप।रोपेण रिखमः | जातु शक्तिरूपं विद्रानरजतमिति प्रिपयैस्यति | निरंशे खरसंवेदनप्रयकष ब्रह्मणि तत्छरूपाग्रहः सामान्यप्रहो वा भवति तस्मादीश्वरो जगद्धेदेन तरिवपत इत्ययुक्तम्‌ किंतु जगतो निमि- समीश्वर इति भावः | + ततश्च कमैरोपोऽनिेक्षथ स्यात्‌ इश्वरदसयेकरूपतेन तक्छि* याया अपि एकरूपत्वात्‌ यदि कारणमेदानुमिधानेनेश्वरः कयं निवैपेयतीति बरूर तर्हि यदपेक्षते तन्न करोतीति प्रातम्‌ नहि कख दण्डि करोति खं कर्मसामे ्श्वेदीश्वरो जगदुप्पत्तिकारणं स्यतत कर्मणीश्वरो नेश्वरः स्यात्‌ तथा तत्तत्कारणा- ने नेश्वरेण प्रयुञ्एन्त इति स्याद्रिति भावः

६९१ वात्स्यायनभाष्यविन्वनायवत्तिसमेतानि-- [ भध्या० भाहि०१]

तश्त्कारितवादहेतः २१

भा०--पुरुषकारमीन्वरोऽनुगृहणाति फलाय पुरुषस्य यतमानस्येश्वरः फर सपादयतीति। यदा संपादयति तदा पृरूषकमाफलं भव- तीति। तस्मादीश्वरकारितत्वादहेत+तुः पुरूषकमोभावे फलानिष्प- तैरिति गुणःविशिष्टमात्मान्तरमीश्वरः तस्याऽऽत्मकल्या- त्कस्पान्तरानुपपत्तिः अपममिथ्या्नानपरमादहान्या षभज्ञानसमा- पिसेषदा विरिष्टमात्मान्तरभौ्बरः। तस्व धमैसमाधिफल

०-नन्वेवं पुरुषव्यापारस्य फले व्यभिचारो स्यारिति चेदत्राऽऽ-फला- भावस्य पुरुषफम।भावकारितत्वात्पुरुषस्य कर्मा तद्‌ भावाधीनत्वात्पुरूषकारोऽ- हेतुः फानुपपायकः नन्वीश्वर एव इत्यत्र भाष्यम्‌-गुणविशिष्टमात्मान्त- रमीश्वरः गुणेर्नित्यज्ञानेच्छामयत्नैः सामान्यगुणे संयोगादिभिरविशिष्रमान्तरं जीरे्यो भिम आत्मा जगदाराध्यः सृष्टथादिकती बेददारा हितारितोषदेश्षको

न=्==-------~----

# तदेवं ब्रह्मोपादानत्वं ब्रह्मविवणलं तथा निरपेकषेश्वरनिमित्ततं प्रयास्याया- भिमतं पक्षं गृहति--तत्कारितेति ~+ परमाणुपादानकस्य जगतः पुर्षकमपिक्ष इश्वरे निमित्तम्‌ यञ्च तेनपिक्ष्णीयं पुरुपकमे तदपीश्वरनिमित्तकमेव | यद्‌ःक्षते तस्या- निमित्तम्‌ | वास्यदेस्तक्षसहक.रणप्तक्षनिमित्तकलदशंनात्‌ तस्मादश्वरकारितत्वाप्पुङ षकारस्य तत्सहाय ईश्वरो निमित्तकारणं जगत इलस्य पक्षस्य निराकरणविषये पुरूष. क्माभव्रे फलानिष्पत्तेः ' इलयहेतु, | निरपेकषिश्वर निमित्ते तु देतुरेवेति भावः > संख्या- पररिमाणपृथक्तसंरोगविभागबुद्धथ एव तस्य गुणा इति वातिककाराः | अत्र बुद्धिपदमि- श्छाप्रयलनयोरप्युपठक्षकम्‌ तथाहि-क्षियङ्करादिकं सकतैकं. काथेतादूघटवदिखनुमानेन क्षियङ्करादिषु सक {कतवसिद्धौ तदुपपच्य्ं जीविनः कश्चित्कतौ स्वौकायेः चेश्वरः। नहि ज्रषु क्षिसङदिजन समध द्य) एवं चेश्वरे कवैलराद्धिः कलं ह्ञाननिकःर्षाप्रयलनसमव्राय+चम्‌ | तथा सकरैकलसिद्धयन्तगेतलवनेच्छप्रयलनो निया- बीश्वरे मन्तन्बातरिति वेध्यम्‌ | तथ। चेक्तमू-ंरूयादयः पञ बुद्धिरच्छ यलनोऽपि देशव इति = भालनकद्पान्नामाऽऽमप्रकारदासज।तापादिति यात्रत्‌ | ननु आस्मान्तरण्यनिन दड्धानयोगीनि द्शनि तद्रैरक्षण्यदाश्वते नाऽञ्मजातीयो भात्रतुम्हतीयत आह-जात्म- कल्पादिति | यदयप्यःमास्तरण्यनिलङ्खानयेर्गनि अयं नियबुद्धवादियुकस्तथाऽपि माम जातीय. एत॒ बुद्धथादिगुणयोगेतत्‌ अन्यथा तेयादिपरमणुनामतोयारिवप्रसङ्गो नियरूपादियोगा्ररकादिगितानां खूपादीनामनियलेपरन्धेरिति भव्रः

[ अष्वा० भाहि० }] गीतममणीतन्यायसूत्राणि २९

मणिमाद्यष्टपिषमैश्वयंम्‌ संक श्सपारिधायी चास्य धमेः प्रत्या स्मवतीन्धमोधमसचयाः पृथिव्यादीनि भतानि भवत॑यति। एवं स्वङृताभ्यागमस्या+लोपेन निमोणमाकाम्यगर शबरस्य स्वकृत कमेफलं रेदितव्यम्‌। आल्लकल्पश्चायं यथा पिताऽपत्यानां तथा पितत ईश्वरो भूतानाम्‌। चाऽऽत्मकरपादन्यः रुर्पः संभवति तावदस्य बुद्धिं विना कशिद्धमो छिद्खभूतः शक्य उपपादापि

म्‌। आगमाच्च द्रष्टा, बोद्धा, सवर्गाता, इश्वर इति। बुद्धयादिभि शाऽऽन्मलिङ्खेनिरुपारूयमीम्बरं रत्यक्ानुमानागमविषयातीतं कः शक्त उपपादयितप्‌। +. स्वृताभ्यागमलोपेन प्रवतैमानस्यास्य

[4

जगतः पितेति परे त॒ प्रसङ्गगदीग्वरमातिपादनाय तावत्त्सूत्री तथाहि-- ईश्वरः कारणमयौल्न्यजातस्य अनुमानं तु क्षित्यादिकं सकतकं कायत्वादूष- बदित्य्म्‌ ननु जीवानामेव कत्वं स्याद त्राऽऽह - पुरुषेति पुरुषकर्मणां

वैफटयं हर्यते तथा विकटे कमो५ मवतेमानत्वाद इत्वं जीवानाम्‌ यत उषादानगो चर।परोकषङ्नानादिमतो हि कृत॒त्वम्‌ प्षित्याश्रुपादानगोचरङ्ञानं जीवानापिति भाव" नन्वद्ष्रारा जीवःनां कतत्वपारतवत्याञ्चङ्ते- पुरुषेति।

# नन्वस्य कमौनुष्ठानाभावःकुतो धर्मैः तथा चाणिमादिकमश्यैश्वथं कार्यरूपं विनैव कमणलक्ृताभ्यागमप्रसङ्ग इलत आह-संकल्येति + मा मृद्रहयनुषठानं संकस्पलक्षणा- नुष्ठानजनितधमेफल्म्यश्व्य जगनिर्माणफटमिति नाङृताम्यागमप्रपङ्ग इयथः | > ननु प्रयोजने विना व्रक्षावतां प्रवर्तः | प्रा्तसकलभाप्तन्वस्यश्वरस्यासि किचित्ाप- णीयम्‌ | तस्मा्छृतमृस्य जगनिमौगेनलयाशङ्कयाऽऽह-आप्तकस्पश्चति मामूदस्य भगवत खाः, परानुग्रह प्रवस्येतीसथः | 4. नुन यदि कारुण्यादश्वते जगनिमणि प्रवसते हन्तमोः सिनेभेव सृजन दुःखिनम्‌। जीवगतघमौधमेसहक।रितया निमणवेचिञ्यमिति बाध्यम्‌ | स्वकायोकरेणन तदनधिष्ठितस्याधमैस्य कारुणिकेनापिष्ठानायोगात्‌। तस्मासुषिदुःख्यादिभे- देन जगद्ैचि्यदशनानानुकम्पाप्रयुक्त दशरः करोरयत आह--्वकृताम्यागमलेपेन प्रव- समानस्येति पुरषैष्छृतं तत्फम्थागमलोपेन प्रब्तमानस्येयर्थः अयमभिसंधिः- कारणिकोऽप्ययमःत्मन्तरातिश।यिमहिमाऽपि वस्तूनां सामध्येमन्यथा कतुं पारयति | तस्मादधर्मेणोत्पत्तिमता नेश्वप्प्रमावाद्पि निव्येन भवितुं युक्तम्‌ स्वफरविसेभिना, फङमप्रदाय विनष्टुमपि शक्यम्‌ | अतः क्षत्रहञानां नियतिमलङ्खयतेश्वरेण नाघमेः शक्योऽ- नविषठातुम्‌ तस्मात्कादणिको-प्ययं वस्तु्वभाप्रमनुविधीयमानो धप्रीधमेसहकारी जग. चित्यं विधत्त इति |

६९४ वत्स्यायनमाध्यविश्वनाथषृिसमेतामि-- [ जध्या० ¢ आदि०१]

यदुक्तं भतिभेधजातमकममिमित्ते क्षरीरसे तत्सर्वं भसञ्यत इति २१ दृतीश्वसपादानतापरकरणम्‌ \॥

भा०--अपर इदानोपा-

अनिमित्ततो * भावोसत्तिः कण्टकेक्षण्याददर्थनात्‌ २२॥

अनिभित्ता बररराच्ुत्पात्तेः कण्टकतष्ण्यािदशषनात्‌ कण्ट- कस्य रौ्ण्यं बृ०८ धात्‌नां चित्रता ग्राग्णः इक्ष्णता निर्निपततं चोपादानं ष्टं तथा शरीरसग(ऽपीति २२॥

फलटप्य कायस्य फमीभावेऽनिष्पत्तेः तततत्परुषो पभ।गसाधनत्थात्ततकमेजन्यतसर- पिति स्फोरणाय परुप॑ति सपापरत्त- तिति कमंणाऽपि तत्कारतत्वा- दीश्वरकारितत्वादरतनस्य चेतनाधिष्ठितस्यैव जनकत्वादिति भावः २१॥

इती न्बरःपादानताप्रकरणम्‌ ५॥

वृ०-यदि कायोणामाकसमिकत्वं तदा परमाण्वादीनामुपादानत्वम्‌ चेश्वरस्य नि्ित्तन्वमत आकस्मिकत्वनिराकरणमारभते तत्न पूरवप्षसूत्रम्‌ अनिमित्तत इति परथमान्तात्तासिङ्‌ अनिमित्ता भावोत्पात्तिरित्यथः भावेति स्पष्टाथेम्‌ घटरा्युत्य्तिन कारणनियम्या, उत्पत्तित्वात्कण्टकतैकण्याद्युत्पत्ति- बत्‌ यद्रा घटादिकं सकारणकं मावत्वातकण्टकतेक्ण्यादिषत्‌ तेकषण्यं संस्था- नविभेषः आदिपदान्मयूरचिन्रादिपरिग्रहः तदकारणकमेवेत्याश्चयः २२॥

# कष्टकादीनां संस्थानमेदवतां निमित्तादरैननानिमित्ततां मन्वानस्तेनैव दृष्टान्तेन शरीरादीनामपि सस्थानवतामनिमित्ततां मन्वानः पूर्वपक्षयति--अनिमिचत इति ! सिद्धान्ते तु शरीरकण्टकादीनां निमित्तवसमेत्र | तथाहि यथ। शरीर पक्षमतं तथे कण्ठ- कादुयोऽपि पक्षभूता एव तथा प्रयोगः -शरीरकण्टकादयः सनिपित्तकाः संस्थानव= स्वत्यटव्रत्‌ एवं पक्षैकदेशे कण्टे व्भिचःरो दुर्वचः | तथा सति सर्वानुमाने च्छेद प्रसङ्गः सवत्र तस्य सुलमवादिति वेध्यम्‌

{ जम्पाऽ माहि०१ः] गीतमरणीतेन्यायसूनाणि | २९५

अनिमित्तनिमित्ततान्नानिमित्ततः २३॥

भा०--अनिभित्ततो भावेत्पतरित्युच्यप यतश्रोतपद्ते तनिमि्त१्‌। अनिमित्तस्य निमिचरवाश्नानिमित्ताभावोत्पत्तिरिति २३

निमित्तानिमित्तयारथान्तरकावादप्रतिषेधः २४॥

भा०--अन्यद्धि निमित्तमन्यस्च निगित्तपत्याख्यानम्‌ भत्याख्यानमव भ्रत्याष्येयम्‌ यथाभ्नुदकः कमण्डलुरिति नोद्कमतिषेध उदकं भवतीति। # खरवयं बादोऽकमनिमित्तः शरीरादिसगे इस्येतस्मान्न भते अमेदात्तत्मतिपेधतैव्र प्रति- विद्धो वेदितव्य दृति २४॥

इरयाकस्मिकत्वप्रकरण्णम्‌

[1

वु ०--एकदेशी भ्रान्तो दूषयति-- अनिमित्त इति हेतुपश्मीनिर्देशादनि- मित्तस्यैव निमित्तत्वात्कथमनिमित्तत इति २३॥

वृ दूषयति-- अनिमित्तस्य निमित्तस्य चाथीन्तरमावद्धेदादुक्तः भरति" सेधो युक्तः अनिमित्तस्य निमित्ता(क्तस्वा)सेभवात्‌ शरीरस्याकमनिमित्त- सदूषणेनेव तदूषितमायमित्याशयेन दूषितमिति न्यास्तु सूश्दरवीमेवे श्याचक्षते--समाधत्तेऽनिमित्तेति अनिमित्तस्यानिमित्तत्वसाधकस्य निमित्त- त्वादनिमिचत्वानुमितिजनकत्वादनिमित्तत इति व्याहतम्‌ अनिमित्तत्वानुमिति. जनकानभ्युषगमेऽनिपित्तत्वं सिध्येदिति कण्टक्तेक्षण्यादिकमपि नानिमित्त- कम्‌ अदएविशेषसशकृतरणभिस्तदुत्पादनादिति हदयम्‌ देषान्तरमाह-- निमित्तेति इदमत्र निपित्तमिदमनिमित्तमिति भीत्या तयोर्भेदसिद्धनिमित्तप- विषेधो युक्तः | इवरथा साप्रैलोकिङी भतीतिर्नोपपधेतेति भावः ॥२४॥

इत्या रिमकत्वभकरणम्‌

का =

# ननु फस्मयुनः पूवैपक्षः स्वयमेव सुनकरेण निरृत शयाशङ्कयाऽ5इ--स खिति

४९६ वार्स्यायनभाष्यदिश्वनाथदजिसमेतानि- [ भ्या० 9 भिन्द] भा०--अन्ये तु षन्यन्ते-- सर्वमनित्यमुत्यत्तिविनाशधर्मकतात्‌ २५ किमनित्यं नाम यस्य कदाचिद्धावस्तदनित्य म्‌ उत्सि

धमैकमनुत्पस्नं॑ नास्ति विनाक्चधभके ` चाविनष्टं नास्ति कं पुनः सर्व॑म्‌ भौतिक शरीरादि, अभातिकं बुद्धयादि तदुभयमुत्पत्तिमिनाश्धमफं शिङ्गायते तस्मात्तत्सषमनित्य- मिति २५॥

नानित्यतानित्यत्वात्‌ २६

भा०--यदि तावत्सवेस्यानित्यता नित्या तन्नित्यत्वान्न सर्वमनि- त्यम्‌। अथानित्या तस्यामविद्यमानायां स॑ नित्यमिति २६ तदनित्यत्वमभेदा्यं विनाश्यानुषिनाशवत्‌ २७॥ मा०-तस्था अनित्यताया अप्यनिस्यत्वष्‌ कथम्‌ ययाऽभनिदा्ं विनाश्यानुषिनश्य ति एवं सवेस्यानित्यता सम॑ विनाश्यानुबिन- श्यतीति ६७

हृ ०--सर्वस्यैवानिस्यत्रे नाऽऽत्मादेरपि नित्यत्वं स्यादतः सर्वानित्यत्व्‌- निराकरणपकरणम्‌ तत्र ममेयत्वमनित्यत्वव्याप्यं वेति संशये पुतरपक्षस्‌ त्रम्‌ आनित्यं विना उत्पत्तिमतो विनाश्चधमेकत्वात्‌ उत्पत्तिमच्वं चाऽऽक।- ज्ञादेरपि मेयत्वास्सिद्धमिति भावः तेन परमते तत्र नासिद्धिः यद्रोत्व- त्तिविनाङधमेकत्वादुत्प त्तेविनाशधमेकाणां मानसिद्धत्वात्तद्धिशमपमाणकमिति इदयम्‌ परे त॒ अनित्यत्वं कादाचित्कत्वमुत्पत्तिधमेकत्वादिनाक्षषमेकत्वा दिति हेतुद्वयं तात्पयमित्याहः २५॥

° - दुषयति--उत्पत्तिमच्वं विनाित्वसाधकमनित्यताया ध्वंसस्य नित्यत्वादविनारित्वात्तत्र व्यभिचारात्‌ ६६

हे ०--आशक्षिपति-- तस्या अनिटयताया अप्यनित्यत्वम्‌ यथाञिदाघ्- स्येन्धनादेविनाशानन्तरं स्वयमपि नश्यति तु दाह्मोन्मज्जनं तथा घटादेरपि नाश्नो नश्यति घटा्युन्मञ्जनं ष्व सध्वंसस्यापि भ्रतियोगिध्वंसत्वा्‌ ध्वंस भागमावानाधारकारस्य अतियोग्याधिकरणत्वमिति व्यापतिरमयोजकत्वाभोन्म- ज्जनमित्यन्ये २७

| 4 क, प, चर स्मक्रमत्रिर

[भथार गहि०? गोतिबणोतन्पाणसूश्निः | १९७

नित्यस्मपत्यारूयानं यथोष-

` ` कष प्यषस्थानात्‌ ॥२८॥ भा०--अयं खड बाद निर्यं भत्य। चष्टे निरयस्य अरयारूफान- मनुपपमम्‌ कस्मलत्‌ यशोधराम्भ व्वबस्वानात्‌ यस्योस्पचि- दिनाक्षधमेकतपमुपखञ्बरते भमाभतस्तद निर्वप्‌ यस्य॒ चोपल - यते तद्विषयक 4 परमसुतष्माणां भूतानामाकाश्नकाङादि- मास्मपनसां सुजागां केषांचितसामाग्बविश्ेपसभदायानां खोरपचिविगाश्चधमङत्वं प्रणत उषकभ्यतॐ तस्माक्धिरियगम्रे.

बानी २८

श्वि स्नित्वत्वनेराकरणपकरनय्‌

जर -अयमन्य षकान्तः-- प॒ नित्ये पञ्चभू?+निरयत्वातत्‌ २९

भूतपा्मिदे सरं॑तानि नित्यानि भृतोष्छेद्ानुपप्व- रिति २९

बृ ०-समाधत्ते--निःत्यस्य नित्यतवरिशिष्स्य निरपत्वस्ब परत्यारूदा- नामिति एरितम्‌ यथ)परम्धि इपकष्ध्यनातेक्रमेज तथं। धपिद्रादकमानेव खाधवलरकृतनाऽऽकाज्ञादेरमित्वस्वण्ववस्थापनारिति २८

श्वि सवी नित्यत्वनिराङूरणमकूरणम्‌ 9

[दि

बु०-समेनिर्यत्ये भत्पमावादिसिद्धिरतस्ताजराकरणभङरणेब्‌ तऽ. सेषस्र्म्‌ निरयं भूतत्वाम्मे बस्वादा तथ दृषान्तमदृषंनाव ¶अभूननि- स्यत्वादिस्थुक्तम्‌ तन परमाण्वाकाश्रषाम्तता कर्पते २९

=== ~ -------------- --- ---- ----------+~-

, सचेस्य पाते हि परमाण््ाकाशादेषु देष्वभावेन भागासिद्धिः | कस्य चिदक्षष्व सिद्धस(वनमिति भावः | + पञ्चमृताप्मकं लसेतदगे घटा दिकायमुपरम्यते | म्यपदिशम्ति ६६.घ्टो षृद्‌, शर मृदिति भूतानि नियानि तेनामुष्डेदस्य तेपापिकैरनम्य श्रत्‌ 4 तेन्‌ भूतकमनां मेषादीनां नियतेति पृर््न` |

३८

२९८ बात्श्यायनमाभ्यदिन्वनापहवचिसयेतानि-- [ भष्यः> ६०१]

नोत्वतिश्विनाशकारणोपरभ्ेः ३० भा ०---उ्पज्िकारणं चोपलभ्यते बिनाक्षकारणं .तत्सर्नित्यत्वे भ्याहन्प्रत्‌ इति ३० त~+हक्षणावरो धादुप्रतिषेषः ३१ जा ०--यस्योप्प्षिविनाक्षकारणमपरुभ्यत इति बन्यसे तवूनूत- कत्तगहौनमवन्तरं गृद्यते मूतलक्षणावरोपादभूतमाजमिदमित्य- युक्तोऽयं प्रतिषेष इति ३६॥ नोशपत्तितत्कारणोपरग्येः ३२ भा०-कारणसमानगुणस्योत्पततिःकारणं चोपलभ्यते वेतदु- भयं नित्यविषयम्‌ वचोत्पत्तितत्कारणोपलन्धिः शक्या पत्याख्यातुम्‌ चाप्रिषया काचिदुपलग्धिः उपरभ्थिसाम- कारणेन समानगुणं कायंगत्पद्चत इत्यनुमीयते खण्प- कम्धरविषय इति एवं तछक्षणावरोधोपपत्तिरिति +उत्प-

~~ 1

~~~

०-- समाधत्ते-सवेनित्यत्वं युक्तम्‌ षशदीनामुत्वज्िदिनाक्षकारणानां कपाङसयोगमृद्वरपातादीनामुपलम्भेः तथा चोत्पादषिनाश्ञावावश््यका- बिति॥३०.॥

ह° पुनः सांख्य आद--उक्तपतिषेषो नित्यस्य परमाण्वादे क्षणं भूतत्वादि घटाद तदवर्‌ पात्ततसस्त्रात्‌ तथा चोत्पादांदिपरत्ययो श्रान्त एति भावः ॥२३१॥

०--दू श्यति-अनित्यत्वानिषेधो युक्तः उत्पत्तस्तत्कारणात्तत्ममापका- हूषम्पेः तथा चोत्पादविनाश्चपरतीतः प्रामागिङ्कत्वान्न तन्निषेधः इतरथा

-ककषि> ~ - 9 --> --~ ~ ~ -----------

# अयं भावः--भूृतम्यो भौतिकानि , भिन्नानि | नहि परमसुक्षनाः परमाणवो गोषटादयः परमाणुक्त्तेषामतीन्दियतरे स्षाप्रहणपसङ्गात्‌ प्रहणग्रहणत्रिरद्रधर्मये - गद्रम्ये भौतिका भूतेभ्यः तथा तेषामुत्तिविनाशकारणे परग्बेनं नियतं भूतनि तवेऽपीति + मूत॑स्प्येण तादासम्यं मन्यमानः पनरपि पुवेपक्षवाधाह-तदटक्षणेति भृतसरूप्यं ` गोषटादीनां ` मूतकायैत्रऽ्युपपद्यमानं भूनाप्मकत्वमवगमयतीया- शयवानाह--नोपपत्त)ति भपि यदयुत्तित्रिनाशो भावानां वस्तुसन्तौ कयं क्षावताममिमतेलिकारणे ऽनमिमलविनाशक।रणे तदर्थिनां प्रवृ्तिटःयाह-उलकसीति।

{ भष्कन भादहि०१ ] मोतनमनौतम्पावसूशाणि | १९१

्िदिनाशक्ारणभयुक्तस्प -हातुः अयनो एति पसिद्धब- जययी तद्धमी, उत्पकिविनाश्षधमी चाव्रयवी सिद्ध एते

श्र्दकम॑बुद्धयादीनां चाग्यािः पञचभूतनित्यस्वासघलणा- अरोधा्ेर्यनेन श्षसःकमबु दि म॒खदुः ष्छादेषम यत्नाच ष्या्ा- स्तस्मादनेकान्तः |

स्वसगरिषयाभिमानवन्मिथ्योपलन्धिरिति चेनं,पंरर्भो तुरयम्‌। पंलम्थौ तुरयम्‌।

यथा स्वरम्ने विषय(भिमान एबमुत्पत्तिकारणामिषान एति। एवं चेतद्रतपलम्बौ तुर पृथिभ्याधुपडभ्पिरपि स्वमबि९ याभिमानदत्सञ्यते `

समैष्यबरहाः विशो इति चेलदितरग्र समानम्‌ उत्यतिविनास्षकारणोपाभ्विबिषयस्याप्यभनि सरेग्यवहारवि. रोप इति सोऽय नित्यानापतीन्दियत्वादविषयत्वादोत्पचिदि- नाश्नयोः स्वम्रविषयाभिमानबदित्यहेतुरि. ने २३२

भार अर+बस्थितस्यापादानस्य धममातं निदतते धममाप्मुः.प-

कादाचित्कत्वपमरतीव्यनुपपत्तेः। चाऽऽबिभौवासदृपपातिः। तस्यै बानित्यत्वे सब- नित्यत्वग्याघात्‌ विबेचयिष्यपं चेदं स्पष्टतरमुपरिषटाच्‌ ३२

= =-= 4 --- ----~----

०--उत्पादिनाक्षपत्ययस्य श्रान्तत्वं स्ादित्याश्चङून्पाऽऽ--साभौ-

# जअस्पापकश्चनिकान्त उकः | पश्चो हि नियमिति | तक्सिनष्य सखासखा- भ्पामनेकन्तः मनक: सछरसख्वलक्षणो ऽन्त।ऽस्ययनेकान्त इति भवः |

+ तदेवे सानां मतमपास्य छायंभुत्रानां मतं दुष्रपति--भवध्थितस्येति ॐ८ त्रिबिधः सवसय धर्मिणः परिणामो चमङप्तणावरस्यसूयः तयथा--सुण धर्मि सस्व पर्णिनो वममानङ्चकादिः धमस तु सक्षणपरणिमेोऽनागतादिः यदा खलय सुबणीकारो बधम(नकं भङ्क्ता रुचकमारचयति तद्‌। बधमानको बतेमानकश्षण हिष्वाऽ- तीतरक्षणमापद्ते इ्चकस्तु भनागतटश्षणं हिता बतमानतामापद्ते | वतमानताबा- पश्र एब तु चक नवपुराणमभावमापयमानेो ऽव्या 1 रिणामवान्भवति नवपुरानषवश्या बर्तमानङक्षणाश्रया रक्षणपलणिाम।: सोऽय जिविधः परिणामो वर्मिणः | पम्खक्षणा- बस्य धर्मिणे मिन्वामिन्ाक्च | तथा षम्मेदतजिधय्येन्‌ नित्या मेद।शोत्यसि- तरिनाजत्रिश्यत्मितवु मयमपपज्लमिति ब्रोप्पम्‌ |

३०० बात्स्वायनमाग्यविश्वनावदतिसपरेतानि-- { भष्या० गदवि० र]

जायते स॒ खष्ूत्पतिविनाश्षयोविषयः यलोपजायते तत्पाग- पयुवजननादरित यद्ड निवर्ते नश्निकृ्तमप्यस्तीति शं सवेस्व नित्यत्वपिति-

व्यवस्था # नुपपसेः॥ ३६॥

अयगरुपजन षयं निद्राति स्वस्था नोपफद्यत उपजातः निद्योदिंथमानत्वात्‌। अगं षम उपजातेऽये निकृत इति सद्रा- बादिशष्द्स्यदस्या एद नी मुपजननिनवृ्तीं नदानीमिति कालव्य- वस्था नोपपद्यते सवेदा वेयमानत्वात्‌ अस्य घपैस्योपजनानि- वृत्ती नास्येति स्यबस्थानुपपत्तिरुभ वोरव्रिशेणात्‌ अनागत ऽतीत एति कालम्यदरथानुपपलिवैतमानस्य सद्धावलक्षणत्कात्‌ आब- श्रमानस्याऽऽत्मलाभ उषजनो विचमानस्याऽऽत्महानं निवुिरि- स्येशस्पन्पाति नेते दोषाः ) तस्म्ादयदुक्तं पागप्यृपजनादस्ति नि- दतं चास्ति कनुयुक्तमिति ३३

षति सवेनिरयन्बनिराकरणपकरणम्‌

किङममात्वेव सिद्धस्यापि भ्रमते इस्यां भमा्रमष्वबहरदिलोपः स्यादि- स्यथः ३३

इति सर्दनित्यत्वनिराकरणपकरणम्‌

-~----* ------- - ----* --- --- --- 1 -~- ~~ -~---~ --- - ~

## उपजनापाक्योः स्वरूपतः कातो विज्ञे्तश्च सबन्धितोऽनागतत्वादितश्च व्थव- स्थानुपपतेरितमथेः!} सयं मात्ः-न तवद्वेदभिदौ परस्परपरंहार्यवस्थितथमविकत्र मम- बेतः | तस्मदुकर्ननाफायम्यवस्थाये' मेदं धमलक्तणव्ह्यानो धर्मिण इच्छता तेकरामनित्य- त्वमम्युचेयेम्‌ | सां्पवस्सकायीम्युपगमेन तु नियत्वन्यवस्थापने यज्निवतते तज्ितृत्तमष्य- कतीति जरंकाणो भवान्द्रष्टम्फो भवति कि पू्व॑मृपरम्धं पशानेपरम्बत आटो सिदभिव्यक्य- जभिन्यक्त। अवत हति. | अयो तस्यपूवविकरेषेयादः पूतरविकोषपथ्यकरोऽभ्युयेय इतिं ग्याद्चतः अन्येऽपि असयावमिःयक्यनमि्यत््रौ मते इनि परेक्तदोश्रनिक्र विरिति }

{ भध्या० 9 भाहि०१ } गौतम्रणीतन्यायसूर्णि) ३०१

भा०--अयमन्य एकान्तः- सर्व एयमाषिलक्षणपृयक्तवात्‌ ३४ सर्वं नाना कथिदेको भावो विद्यते | कस्मात्‌ भावक- क्षणपृथकत्वाह्‌ भावस्य लक्षणममिधानं येन लक्ष्यते भावः समारूया्गन्दस्तस्य पृथग्विषयत्वात्‌ सर्वो भावसमारूयाक्म्द्‌ कुम्भ दति संहाज्ञन्दो गन्धरससूपस्पक्षसमृहे बृध्न- पाशवग्रीवादि#समृहे वतेते | निदशनमात्रं चेदमिति ३४॥ नानेकलक्षणरेकपावनिष्पततेः ३५॥ ` मा०--अनेकरिधलक्षणैरिति मध्यमपदलोपी समासः गन्धादि- मिश्र गुणेवुध्नादिभिश्रावयवैः संबद्ध एको भावो निषपचने। गुणव्यतिरि द्रग्यपबयवबातिरिक्तश्ाबयदीति बिभक्तन्यायं नैतदुभयमेति ३५॥ मा०-अभापि-- लक्षणभ्यवस्था नदिवापरतिम॑धः ३६ कश्चिदेको भाव त्ययुक्तः प्रतिपेधः कस्मात्‌ र्षण

बृ०-- अय प्रसङ्कात्सतेषृ यक्तत्रमकरणम्‌ तत्र पुनेपक्षसूत्रम्‌ सव वस्तु पृथङ्नाना लक्ष्यतेऽनेनोति सक्षणं समाख्या तस्याः पृथक्तं पृथगयकसम्‌ तथा मयोगः-पटाः समृह१। बाच्यत्वात्सेनावनारिवत्‌ अरताद्धिये गग- नादौ मानाभावरादाखमनः शरी रानतिगकाद्रूणकरमगोराश्रयाभेदादिश्ेषसमबाययो मानाभादादभाषस्य तुच्छत्वामर व्यभिचारः यद्वा घटादिकं स्वस्माद्पि पृथग्‌- भावरक्षणानां गन्धर्सादीनां तत्तद बयत्रादीनां पृथक्त्वाद्‌ घट देश तद्भेदा दिति माषः ३४॥

बृ०--समाधके-अनेकल्षगरनेकस्वरूपे रूपरसादिमिस्तत्तदवयवेश्च विक्षि सयेकस्येष मास्य निष्पततरन्पत्तेरित्यथेः तथा चैक्य प्र्पिणः परत्यक्षादि भमाणसिद्धत्वात तस्य बाधुषत्परासनन्वादिविरुद्धधमाध्यस्तरूपरसाग्रास्म- कत्वामावादुषयत्रानां कारणत्वात्करायेकारणय।रमेदासंभवा तनदात्म- कत्वं घटादेः सभवतीति भावः ३५॥

०--हेतुमाह-रक्षणस्याथाद्ाबानां धटपटादीनां व्यदस्थानादश्यषस्थित-

कै तुशा परधमिः---कृर्मतन्द(-केनितूत्‌ फकेपरः दत्तन्न 4

३८३ -दार्स्यायनमाष्यदि्वनावरेचिसप्रेवानि- [ भण्या० » भाहि०?]

ष्यवस्थानहेब यदिह रक्षणं मादस्य संह्ाशषम्दमूतं तदेकस्मि- न्ध्यबस्थिते यं इम्भमद्राक्षं तं स्पृशामि यं बांऽस्पाप्ं तं पह्या- मीति, नाणसमृहो गर्त इति अणुसमूहे चागृश्षमाणे यदृते लदेकमेतेति

अथाप्येतदनृकतं नासत्यको माबा यस्मात्समदायः नास्त्येको मानो यस्मात्समृदायः एकानु-

पपत्तनास्त्येब समहः नास्त्येक्ो भावो यस्मत्समूहे मागश्नग्द्‌- प्रयोगः एकस्य चानुपपत्तेः समूहो नोपपच्ते एकसमुच्चयो हि समुह इति व्याश्तत्वाद्नुपपन्नं नास्त्येको भाव इति यस्य मतिङ्कायते समुहे भावशन्दभयागादिति हेतु व्रता एवाभ्यनु- हञ[यते एकसमुरुचया हि परह इति समहे भावक्षन्दभयोगा- दिति समूहमाभ्रित्य प्रत्येक समूढहिम्रतिषेधे। नारत्येको भाब इति सोऽयमुभयतो ग्याघाताचत्किचनराद एति ३६

एति सर्वपृथकत्वनिराकरणपकरणम्‌ °

भ[०--अयुमपर्‌ एकान्तः-- सरवेमकावे परावधिितरेतरापवसिद्धेः ३७ याबद्धावजानं तत्सत्रेमभावः। कस्मात्‌ भाव्रेष्वितरेतराभाब-

त्वादेबाप्रतिषेधः पथक्त्वन्यवस्थापनं नत्यथेः कपालसमवेतदरव्यत्वादिकं रि घटादेलक्षणं कपाल पट इत्यादिप्रतीतिसिद्धम्‌। वेदं समूहात्मकत्वे सभदति एवं रक्षणस्य घ्रदादिस्वरूपस्यायमहमदराकष स्पु्लामीति भत्यक्षेण व्यवस्थितत्वा` त्परमाणोश्वामत्यक्षत्वामन तत्सभवः समृहलक्षणस्यबास्थितेरेब नोक्त यक्तम्‌ समूहो हि नानाव्याक्तेसमुद्ायः। चानकव्यक्तेरनभ्युषगमे सिध्य- तीति भावः ३६ इति सपेपयक्त्वानिराकरणमकरणम्‌॥ ९॥

०-स्वशूल्यत्वेन कायंकारणमावासंमय इति तज्निराक्ररणपकरणमारमते

हतर ्खानविषयत्वमभावत्वग्य,प्यं बेति संशये परपकषपत्रम्‌ स्व विवाद

-------*-- ---- - -~-~~ -- ---- --- ---~

१२ बास तं।

प{ भब्द भादि १] गौतम्रभीतमन्यापसूत्ानि। २०३

सिद्धेः असन्गौरण्वास्मनाऽनश्नो गौः, असनश्वो नबात्मनाऽ- गौः, असजजदवो गबात्मनाऽगोरशव इत्ग्रसत्मत्य यस्य अतिषेषस्व भावक्षष्देन सामानाधिकरण्यारसबमभाव एति ३७

भआ०-प्रतिङ्वावाकये पदयोः परतिङ्काहेत्वो् स्याघातादयुक्तम्‌ भन- करयारेषता स्क्षम्दस्या्ो सावपतिपेषश्वाभाबक्म्दस्यापः | पूव सोपारुययुकतरं निरु+पाख्यम्‌ तग्र सधुपाख्यायमानं कयं निरूपाख्यमभाव्रः स्थादिति जात्वभाबा निरूपाख्योऽनेक- लथाऽङेपतया क्यः प्रतिह्ठातुमिति सवेमेतद्भाव हति वेध दिदं स्मैमिति मन्यसे तदभाव इति एवं चेदनिशततो व्याषातः अनेकमक्ञेषं चेति नाभावपरत्ययेन शस्यं भवितुम्‌ अस्ति चायं परत्प्रयः सवेपिति वस्पा्नाभाव एति परतिह्ठाहेत्वोश्च ग्याघातः-- सम्रभङ्पतिषेषः प्रतिङवा, भवेष्वितरेवराभावसिद्धेरिति हेतुः,

भावेष्बितरेतराभावमनुह्ठायाऽऽश्रित्य चेतरेतराभावसिद्धथा सवे

दमभावस्तुरुख तेत्र प्रत्यक्ष मानमाह-भवरेष्विति भावत्वाभिमतेषु घटादिषु अभावत्वसिद्धेः, घटः पटो नेत्यादिपरतीत्था सर्वेषामभावत्वासेद्धः॥ ३७ ०- सिद्धान्तसूत्रम्‌ भावानां पृथिव्यादीनां स्वभावस्य गन्धादेः सस्वा-

% भयं भवः--प्रमाणादयः खल्वरम) पर्लएनात्मतयाऽसदिति प्रत्ययध्य नमश गे।चर। भनुभृयन्ते भतस्तद्वाचिनां शब्दानां तत्ामानायिकरण्मम्‌ तथा प्रयोगः- प्रमाणादयोऽतन्तं उक्तसामान।पिकरण्यादनुपन्नपथ्वस्तपटतवत्‌ अपि चामी मावा निया भनिया वा | माये नियघ्य सवेसाम्यरहितस्यासक्वमापदयते नहि नियं वसु स१- मामरध्यर्‌हितं चेदृ्टम्‌ | अनियते तु व्रिनाश्रमावेद्धितीयादिक्षणेच्वि्र प्रथमक्ष- णेऽपि स्युः प्रथमन्षणे स्ते वा नाम विनाज्चघ्मावा; | अतःछमव्रते वा क्षणा स्तरेऽपि न्युः | खदु गट स्वकारणादुपजातं जातु कारणत पीतं कतुं पार्येत इति विनाशस्रभावकल्रमकामेनापि अनिलयानभिवितभ्यम्‌ तस्माद्धावानां शृन्यतेव पारमार्थिका कसतया तु वस्तुसत्तया सन्त इव भासन्त इति + ्षयन्तास निरपायं समिति वा मव इति वाऽभिमानध्य गोचरः भतद्वाऽनि्वैचनांयं बा ल्यातिगोचरः | भप तु सदेव सटन्तरत्मना | तथा कुनोऽयन्तास्ततः कटपनगोचरलमपति मव: |

--~------- ~ ~------~-~ ~~~ -----~-~ ~ --~--~-------~---------

१. "र्द्धी ब्र |

--~---+- ~ -+~ ~ ~~ ~ ~--- ~~ -- ~~

१०४

शातस्यापननाप्यविष्वनावद्ततिसमेताति-- { भष्या० नाहि०!|

वभाव इत्युस्यते। यदि समैमभादो भाव्रेणितरेतरामाबसिद्धेरिति नापपयते अब भावेष्वितरेतरामासिद्धिः सबमभाव्र इति नोष- पते सूत्रेण चाभिनरूसंबन्धः

स्वभावसिद्धेपावानाम्‌ ३८

सवमभावः। कस्मात्‌। सेन भावेन सद्धाबाद्धात्रानाम्‌। स्वेन धर्मेण भादा भवन्तीति भरतिष्ठायतें कश्च स्वो परमो भावानाम्‌ द्र्यगुणक्मेणां सदादिसामान्यं द्रम्याणां क्रियात्रदित्ये बमादिवि श्ेषस्परपयन्ताः पएूथिष्या इति प्रत्येकं वानन्तो भेदः साभान्य- {िक्षेपसमवायानां दिखिष्ठा धमा गषषन्ते सोऽयमभावस्य निर- पारूयत्वार्समत्यायकोऽयेभेदो स्यात्‌। असिति त्वयम्‌। तस्मा स्वमभाष इति अथवा स्वमादसिद्धमाबानामिति स्वरूपसिद्धेरिति मौरिति प्रयुज्यमाने शव्द जातिनिकषिषठं द्रव्यं शृषमते नाभावमात्रम्‌ बहि सवंमभायो गौरित्यभावः प्रतीयेत गोकम्देन चाभाव उस्येत, वस्मासु गोकषब्दू पयोगे द्रव्यपिक्चषः अतीयते नाभावस्तस्मादयुक्तमिति। अथवा स्वभावसिद्धरिति। असन्गोरश्बात्मनेति गवात्म+ना ङस्म।भोभ्यते अवचनाद्र- आाप्मना गौरस्तीति स्वभावसिद्धेः अनश्बोऽश्व इति वाऽगौगा- रितिकवा कस्माज्नोच्यते अवचनात्स्ेन रूपेण विद्यमानता द्रष्य्येति विङ्गायते।

अव्यतिरेकपरातिषेभे भावानामसन्पत्ययसामानाधि-करण्य

यथा सन्ति कुण्टे बद रागीति संयोगादि संबन्धो स्यतिरेको-

------------------------------------+

% नोपपद्यत इति सवभ्यते उक्तरःया पूप्रसृत््यार्थो नेपपद्यत इति सयं प्रतिपाद सूत्रकारेऽपि पूतरपत्रसेबन्धो नेपपधधत इति प्रतिपादयर्तति बोधयन।ह सूत्रेण चते | नयथा (मश्च सनाऽसन्ग।:› इव्युच्यते तथा गत्रात्मनाऽसन्गाः' ३।त कस्माज्न। श्त इयर्थः। = सवं हि मिन्नश्वमावा मावा; भिनघत्रं तेषामन्यपिक्नम्‌ तथाहि-न।ढ मिन पोताद्योक्षया, तु छमावतः। एष हलदी परापरे पितापुत्रादयः परिक्षा दनयाः | यभ्च परपिश्च तद्भाति यथा जपाकरुमुमावश्तः दफदिकस्याङ

गिमथक्षणः |

{ अष्० 9 आहि०१] गौतमप्रणीतन्यायसूत्रागि ९०५

ऽत्राग्यिरेकोऽमेदःख्यसबन्धः। असनौरश्वात्मनाऽनन्वो गौरिति गबाश्वयोरन्यतिरेकः परतिषिध्यते गबाश्वयोरेकत्वं नास्तीवि। सस्मिन्मतिषिभ्यमनि मावेन गवा सामानाधिक्रण्यमसन्मत्यय- स्यासन्गौरश्वात्मनेति यथा सन्ति कुण्डे बद्राणीति कुण्डे बद्रसंयोगे भतिषिध्यमाने सद्धिरसतसत्ययस्य सामानाधिकर- ण्यमिति ३८

स्वभावश्सिद्धिरपेक्षिकत्वात्‌ ३९॥

भा०--अेक्षाङृतमपे क्षकं हस्वायेकषाकृते दीर्ष दीधौपेकषाषतं हस्व स्ेनावस्थितं किंचित्‌ कस्मात्‌ अपेक्षासामध्योत्‌ तस्मान्न स्वभावसिद्धिभोवानामिति ३९॥

व्याहतत्वादयुक्तम्‌ ४०

भा०--यदि हस्वपिक्ाकृते दीरधं किमिदानीमपेश्ष्य हस्वमिति गृहते अथ दीघापेक्षाकृतं हस्व दीषेमनापक्षकिम्‌ एवमितरेतराभ्रययो- रेकाभावेऽन्यतराभावादुभयाभाव इति अपिक्षाग्यवस्थाऽनुप- पन्ना सखभावसिद्धावसत्यां समयोः परिमण्डल्यावौ द्रष्ययो- रपेक्षके दी्ैत्वहस्वस्े कस्मान्न भवतः। अपक्षायामनपेक्षायां

दथ सिद्धेः हि तुच्छ्य गन्धरूपादिकं स्वन भतीतिवी संमवति ३८ वृ०--पुनः शद्कते--नटि सैषां भावानामेकः स्वभावः संभवति आपे- कषकत्वाद्धि्नतवाद्‌ भिन्नस्य स्रभावले सस्यादि भेदापत्तेः यदतरसपिक्ष- त्वादेतदपक्षयाऽयै नीरतर एतदपेक्षया हस्व इति प्रतीतेः यच्च साप तदवस्तु जपासपेक्षं स्फटिकारुण्यम्‌ ३९ वृ०-- समाधत्ते सपिक्षत्वस्य तुच्छत्न्य्िव्याहतत्वादसिद्धस्वात्‌ चा घटादेः सपेक्षसवं सेमयति फं सापेक्षं सापेक्षं वा आध्र त्तस्य

~ ~-------~ ~- ------ -- - ~ -~~

# सै हि भिन्नखभावा भवाः | भिननलवं तेषामन्यपेक्षम्‌ तथाहि-नीलं मिन पीतादयेक्षया, तु स्वभावतः एवं ह्वल धेत परापरतरे पित्तपुत्रादयः परापकषा दष्टव्याः | यच परापे तद्धात्रकं यथा जपकुसुनेक्षः स्फटिकस्यारुणिमेक्षपः

. ----------- --“---

-~--------------------------------- ~ -- ~

ड. °ति दीवपि २५

१०६ वात्स्यायनभाष्यि्नाययुत्तिसमेतानि-- { नध्वा० आदि०१]

द्रष्ययोरभेदः। यावती द्रव्ये अपिक्षमाणे ताषती एवानपे- ्षपाणे नान्यतरत मेदः अपक्षिक्रतव तु सत्यन्यतरन्र विरषप- जमः स्यादिति

किमपेक्षासामध्यमिंति वेष द्रयोग्रह्णेऽतिकशषयग्रहणोपपात्तः दर द्रव्ये पश्यद्कम प्रियमानमशयं यहा तक्षित भ्यवस्य- ति यच्च हीन गहाति तद्धस्वभिति व्यवस्यतीति। एतथापेक्षा- सामथ्येमिति ४०॥

इति सर्ेशम्यतानिर।करणप्रकरणमू १०

भा०-अयेमे संख्यैकान्ताः--सवभेकं सदविरेषाप्‌ # सर्य द्वेधा नित्यानि+त्यमदात्‌ तधा ज्ञाता ज्ञाने केयमिति स॑ चतु- धौ भरमात। ममाणे मरभेयं परपितिरिति एतं यथासंमवमन्यऽ- पीति तत्र परीक्षा-

तुच्छत्वाज्न साधकत्वम्‌ अन्त्ये तर्येव सत्यत्वात्कुतः सवैक्रुल्यत्वमिति भावः| ४०॥ इति स्ून्यतानिराङरणमकरणम्‌ १०

¶- --अथं संख्यैकान्तचादनिराकरणं्रकरणम्‌ तत्र भाष्यम्‌--, अथेमे संर्य॑कौम्ताः सवेमेकं सदधिशेषात्‌ द्वैधा नित्यानित्यभेदात्‌ तरेधा

% अयं मवः--न तावदयं नामरूपप्रपन्चः प्रकाशाद्धिनः सन्प्रकाशितुमहति जडस्य स्वयंप्रक।श।संभवात्‌ प्रकारायोगास्रकाशत इति वाच्यम्‌ अन्तरेण प्रकारिनास्य प्रपश्य योगासंभवात्‌ | ननु विषथविषपिमावः संबन्ध इति चेन | मर्फि- वि्करस्य प्रकाशस्य विषयिलासंमवात्‌ चायम ज्ञानरूपं फठं जनयतीति वाच्यम्‌ | धतीतानागतयोर्थयोस्तदसंमवात्‌ तस्मज्ानाद्वि्स्य नामरूपप्र्स्य प्रकाशसंभव ति ज्ञानस्यैव विवतैः प्रपञ्चः एवं प्रपञ्चस्य मायिकतवेन मायायाश्च ब्रहज्ञाननिवयै* वद्रहमणश्चकत्वाददवैतसिद्विरेति | + नहि निलयानियाम्यामन्यो राशिरर्ति यमाश्चित्य पदार्थाल्निलादिके म्यवतिष्ठरन्‌

=-------~-- ~~~ - -- -~-- ------------*

च, 'कान्तव्रादाः प्य

[ भष्या० साहि०१ ] गौतममणीतन्यायसृक्णि ३०७

संस्येकान्तसिद्धिः कारणानुपपद्युषपर्निणयाम्‌ ४१॥ यदि साध्यसाधनयोनानाल्वमेकान्सो सिध्वति व्यतिरेकास्‌।

अथ साध्वस्षधनयोरभेदः एवमप्येकान्तो सिध्यति साधना-

भावात्‌ 1 नहि तमन्तरेण कस्यचित्सिद्धिकरिति ४११

मन कारणवियवक्तापरित्‌ ४२॥ भार-न संख्येकान्तानामसिद्धिः कस्मात्‌ कारणस्यात्रयव्र + भावात्‌ अवयवः कथित्साधनभूत इत्यव्यतिरेकः एवं द्ैतादी- नामपीति ४२॥ निरवयवत्वादहेतुः ४३ भा०--कारणस्यावयवभावादित्यहेतुः कस्मात्‌ स्ेमेकापित्यनप-

ज्ञाता -हेयं ज्ञानमिति सम॑ चतुधा अमाता प्रमाणं भमेयं ्रमिःतिरिति एवं यथासंभवमन्येऽपीति, तज्ञ यथा नित्यत्वानित्यत्वरक्षणधमाभ्यां द्वैधं तथा सत्येनेकमिति स्पषटोऽधेः परर त्वेवं व्याचक्षत--एकमित्यदरेसवादः 4 तथा ब्रह्मैवैक निर्विशेषं सत्यं सवेमन्यन्मिथ्या यद्रा सर्पं भपश्चजातमेकं दैत. शूल्यं सदबिरेषात्‌, घटः सन्पटः सन्निति भरतीतेधेटामिमसदभिनषृर्य यरामेदसिद्धेः श्रतिरपि--एकमेबाद्रयं ब्रह्म, नेह नानाऽस्ति िंचनेत्प्रादि + अन्येऽपीत्यनेन रूपसंज्ञासंस्कारवेद नानु भवः; पश्च स्कन्धा इति सौत्रान्तिक शत्यादिसमुचयः। एतष्वाक्षपेषु सिद्धान्तसूतरम्‌ संख्येकान्ता सिध्षन्ति कारणस्य प्माणस्यानुपपत्तेः उपपत्त बा संख्येकान्तः साधनस्य साध्या- तिरिक्तस्यापेक्षितत्वात्‌ ४१॥

यृ०--आक्षिपति-न संरूयैफान्तस्यासिद्धिः क।रणस्य पमाणस्यावय- बरभावादुक्तस्यैकदेशत्वादवयाययविनोश्च भेदाभावः ४२॥

०--दूषयति--उक्तो हेतुने युक्तः स्वेस्यैद पक्षखेनावरिष्टस्याभावात्प- सैदेश्षस्य हैतुत्वासं मषादिति भावः श्रतिस्तु ब्रह्मक्यपरेट तच्च नास्भ्यं

# भयमारयः--जनवयवेन स्वै चेदेकं द्वैधा त्रेधा चतुधौ वेति प्रतिङ्ञातायस्तर्ि तदतिरिक्तं साधनं वाच्यमू्‌। नहि साध्यमेव स।धनं मवति | तथा साधनस्य व्यतिरेकान्न संद्येकान्तसिद्धिरिति + एकध्य द्वयादीनां वा॒कश्चिदेकदेशः साधनम्‌ तथा चनँ संख्यान्तरं नापि साधनाभाव इति भावः |

३५८ वात्स्यायनमभाष्यविश्वनाथट्त्तिसमेतानि- [ अध्या० याहि*शः

वर्गेण ॒प्रतिङ्गाय कस्यचिदेकत्वमुच्यते तत्न व्यपवृक्तोऽवयवः साधनमरतो # नोपपद्यते एवं द्वैतादिष्ठपीति ते खस्विमे संख्येकान्ता विक्षेष+कारितस्यार्धविस्तारस्य प्रत्याख्यानेन वतन्ते प्रस्यक्षानुमानागमविरोधान्मिथ्यावादा भवन्ति अथा- भयनुङ्ञानेन वतन्ते समानध्मकारितोऽथसग्रहः विशेषकारितथा- मेद इत्येवमेकान्तत्वं जहतीपि ते खस्येते तच्छह्ानभक्रििका- येमेकान्ता; > परीक्षिता इति ४३

ईति संखपैकान्तवादनिराकरणपरकरणम्‌ ।॥ ११

1

भा०-प्रत्यभावानन्तर फलं तस्मिनि-

सयः काटान्तरे फठनिष्पत्तेः संशयः ४४

पचति दोग्धीति सद्यः फङमोदनपयसी षति वपतीति काङान्तरे फलं सस्याधिगम इति अस्ति चेयं क्रिया-अग्रिहोतर

रोचते सस्वेनेक्यस्य नित्यानित्यभेदाद्ैविध्यादेश्ाभ्युपगतत्वादनिःत्यस्याप्यनु- मानस्य नित्यानित्यत्वसाधकत्वे विरोधाभावात्‌ कथमितरथा षटूपदार्भीं सप्तपदार्था सिध्येदिति | तस्मादद्रैतवादनिराकरणपरत्व एव प्रकरणं संग- ख्छत इति संक्षेपः ४३॥

इति संख्यैकान्तत्रादनिराकरणपरकरणप्‌ ११

वु०--अथावसरतः फले परीक्षणीय संशयमाह--पाकादिक्रियायाः सवः. फलकत्वस्य ढृष्यादेः कालान्तरफलकत्वस्य दशंनादशनिहत्ह्नादर्हिसदर्बा

# यदि साध्यस्य कश्चिदवयवो भवेत्त संस्यैकान्तः स्यात्‌ परं त॒ सर्मेकभिते. तक्षिन्प्रतिज्ञतेऽ्थं चिद्रषावतैते यतस्तत्ताधनं स्यादिय्थै; + वक्रकोटरपाण्यादि- विरेषकारति योऽधविशेषः स्थाणुवुणादिस्तसत्याख्याननेतयर्थः >< अद्वैततत्तारिष्वेकान्तेषु रत्यभावे ताचिको भेत्‌ पि तु कालनिकः केवर; प्रेयमा>ऽपि तु प्रोड- क्षापि पदाथस्तरा | तस्मदेतेषां यत्तचज्ञानं त्प्रपरिमेकेन ज्ञानप्रविमेकः इति तदरथेत संस्मैकान्ताः प्रयता इति भावः

{ अध्या० आदि १] गीतमप्रणीतन्यायसूत्राणि | ३०९

जुहुयात्सवगेकाम इति एतस्याः फले संक्षयः ४४॥ + स्यः कालान्तरोपपीग्यत्वात्‌ ४५॥ भा०--स्वगैः फलं श्रुयते तच भिन्नेऽसमिनदेहेदेहमेदादुरयत इति सग्रो प्रामादिकानामारम्भफपिति ४५॥

----- - ~ ----~-------------------“

~ ---------- ---

फलं साद्यस्क कालान्तरीणं वेति संशयः ४४ चेः _ च. ~^ [4 (8 # दिः

०--तत्रेहिककीत्यंकत्यादीनामेव फलत्वसंमवे नादृष्टादिकर्पनमिति पूवप्े सिद्धान्तसूत्रप्‌ काठान्तरोपभोग्यल्रेन भरतिपादनादित्यथैः स्वर्गो (> ४4 * (> ने . ट| हि फल श्रुयते दुःखासंभिन्नसुखम्‌ चंदिक सुखं तथा दिंसादेस्तत्तनरकोपभोगः फलं श्रूयते चेह तत्संभव इवि भावः ४५॥

+ ननु कमौनन्तरं दुःखं ठकगौरवादिकं चे'पलम्यते प्रशंसन्ति हि िका धार्मिकोऽपे साधुतम इति तक्विमेतदेव अभ्रिर्‌ जुहयात्छगंकामः इध्यदेः फल. मारोलिदामुभ्मिकं स्वगौदति | तत्र स्गेदिफल्ते कमणः खस्यणाकरणताश्वरनिर्त ता्षस्तदुत्पततरपवैकस्पनायां प्रधानङ्गापवाणि मृयांपि कल्पनीयानि हि तान्यु- त्पननमात्राणि फठं जनयन्ति | अतस्तत्सहकायन्तराणि कल्पनीयानीव्यद्र्टकल्पनागः)रवात्तद्‌- नन्तरं टृष्टफल्बाधनाच्च नास्याऽपमुभ्मिकं फलं स्वगं दि | कितु अनन्तरददयमानमेव तत्रापि दुःखफखलर उपदेकाम्याघाताह्कोके गौोरलम। दिकमेव फलम्‌ तच्च सुखहेतुतया स्ग\दि- फटहेतुतेने।च्यते | दष्टो हि सुखहेतौ सख्गैपदप्रयोगः यथा--चन्दनं खगैः सकष्माणि वास्ति सगे इतति चेत्‌ अत्र ब्रूमः-खर्गपदस्य तावत्‌ प्यन दुःखेन संमिननं ग्रस्तमनन्तरम्‌ | अभिकषोपन)तं तस्सुखं सखःपदास्दम्‌ इति अथवादतः सुखं परति बाचकतवमवधारतम्‌ तदद।चकलेनैव चन्दनादौ तस्मयोगे।पपत्तावनेकाथैत- कल्पना युक्ता यथाऽऽहृः--अन्यायश्चनेका्थत्वमिति तस्मान्सुख्ये।ऽयं स्गशब्द उक्तभेदे सुखे तथा छर्गकाम इयन्न मृर्याथेसंभवे नेपचाेतार्थैता युक्ता | चनिकाथैकस्पनामयान्मुरूयाथप।ए्यगो न्याय्यः प्रमाणसतिद्धे नियोगपभनुयोगानुपपत्तेः यथाऽऽहुः--श्रुतसिद्धषर्थमद्टुतोपलन्धो यत्नवता भवितव्यम्‌ तु श्रुतरोधिल्यमाद्रण- यम्‌ तथा-पमाणतरन्यद्ृष्टानि कल्यानि सुबहन्यपि चानन्तरदरयमानं लोकगै- रवादि होमादयनुष्ठानफठम्‌ अपि तु तदुपलम्भकलम्‌ अदाभ्भिकामां प्रच्छनमनुति- तामाप लोके गैःखादेरमावात्‌ तस्मदुच्यते सय इति

५८. ध. ^ पदे"

३१० वात्स्यायनभाष्यनिश्वनाथदतिसमेतामि-- [ अध्या०४ महि °]

कालान्तरेणानिष्यत्तिरेतुषिनाशात्‌ ४६

भा०-ध्वस्तायां अवृत्तौ पवृत्तः फलं करणमन्ेणोत्पनुमदैति 5 [3 खर्‌ बरे विनष्टत्कारणा्किनरिदुत्पद्रत इति ४६

भाङ्निष्पततेवक्षफलवन्त्स्यात्‌ ४७

मा०--यया फलाथिना वृक्षमूले सेकादि परिकमं क्रियते तरदिमश् मध्वस्ते पृथिबीधातुरब्धातुना संग्रहीत आन्त्रेण तेजसा पच्य- मानो रसद्रन्यं निय॑तैयति द्रव्यभूतो रसो वृक्षलुगतः पाकवरिशिष्टो व्यूहविकशेषेण संनिविशमानः पणादि फर निव्रैतै- यति एवं परिषेकादि कमे चाथ॑बत्‌, विनषटात्फरनिष्यत्ति- स्तथा पष्स्या संस्कारो धममाधमंलक्षणो जन्यते जातो निभे- ततान्तरानुगृहीतः कालान्तरे फलं निप्यादयतीति उक्तं चैतत्पपैङृतफलानुबन्धात्तदुत्पत्तिरि ति ४७ भा०--तदिदं पराङ्नष्यत्तेनिष्प्मानम्‌- नासन्न सन्न स्सत्पद्तेधिधम्प।त्‌ ४८ भाङ्निष्यततेनिष्पत्तिधमंकं नासत्‌, उपादाननियमात्‌। कस्ष. चिदुतपत्तये किंथिदुपादैयं सर्वं सभैस्येत्यसद्धावे नियमो वोप श्रत इति सत्‌, भागुतपत्तविधमनस्योत्पत्तिरनुपपलेति सदसत्‌, सदसतोधम्यात्‌ सदित्यथ)भ्यनुङ्ञा, असदिस्यथम-

इ०--श्ङ्ते--कालान्तरेण तत्तत्कभेणः फकं संभवति इदोस्तत्क, णो विनाशात्‌ ४६

वृ०-समाधक्ते-स्वगादिनिष्पतेः भाववदूदरारं स्यात्‌ श्टान्तमाह--पक्षफः वत्‌ यथा मृटसेकादिनाक्चेऽपि तदधीनावयग्रोपचयादिद्रारबरेन फलो तिस्तथा प्रृ;ऽपि यागादिनाशेऽपि तञ्जन्याद्रूपद्रार सचान स्वमोधुरपति. बिरोध; ४७

वृ०~ ननु कार्यकारणभाव एव विचारषडह इत्याकङ्ते-पाङ्निष्पशै- रिस्यनुवतैते फलमित्यध्याहतैव्यम्‌ तथा चोत्पतेः पराक्‌ फरं नासत्‌ असत्‌ उत्पत्तौ रशदृद्गादेरुतपत्तिः स्यात्‌ स्याऽ्च सिकतादावपि तैलम्‌

[ भध्या० जाहि०१ ] गोतमपणीतन्यायसूत्राणि १११

तिषेधः , एतयो्व्याधातो वैधरम्यं॑व्याधातादभ्यतिरेकानुपपतति- रिति॥ ४८॥ प्रागुत्पतेरुत्पत्तिधमकमसदित्यद्धा कस्मादुत्पादश्व्ययदशनात्‌ ४९ ४९॥ भा०~-यत्पुनरुक्तं भगुत्पततेः कायं नासदुषादाननियमादिति- वुद्धिसिद्ध तु + तदस्तत्‌ ५० इदमस्योरपत्तये समथ सवैमिति भरागुत्पसेमिंयतक्रारणं का बुद्धधा सिद्धमुत्यत्तिनियमदषेनान्‌ तस्मादुपादाननियम- स्योप्पात्तः सतितु कायें प्राग॒रपत्तरुत्पत्तिरेव नास्तीति ॥५०॥

वासत्‌। सत उत्पत्तिविरोधात्‌ अतं एव॒ सदसत्‌ सदसतो; सत््वासत्वरक्षणवैधम्यांत्‌ ४८

वृ०--समाधत्ते-उत्पत्तिधमेकमुत्पत्तिषमेकत्वेनोपलभ्यमानं पटादिकुतपत्तः भगसादेति अद्धातच्तवम्‌ उत्पादनाशयो; प्रमितत्वात्‌ इदानीं घट्‌ उत्पश् इदानीं घटो विनष्ट क्ति प्रत्ययात्‌. सतस्तु नोत्पत्तिसंभव उत्पननपुनरुत्पाद- भसङ्कात्‌ यद्यपि नाकस्य तत्र हेतुं तथराऽप्यनुत्पन्नमावस्य नाशायागादुला- दसाधकत्वेन नाक्च उक्तः ४९

०~-असत उत्पत्तौ नियमो स्यादित्यत्राऽऽह--तत्कायैमसत्मागमाव- अतिथोगिबुद्धाषिद्धं बुद्धथा विषयीढृतप्‌ तथाि--इह तन्तुषु पटो भविष्यतीति ज्ञात्वा कुविन्दः भ्रवतेते तु पटोऽस्तीति ज्ञात्वा तथा सति सिद्धत्वेन ज्ञात इष्छाभावात्मवृच्यनुपपक्तेः सिकतादौं पटो भविष्यतीति ज्ञायते, रितु भविष्यतीति श्षायत एव कुत इति चेदनुभवमपृच्छः करि त्वन्मतेऽपि कुतो ज्ञायते तत्र पटांमावादिति चेत्कथाक्िदं निरणायि ) पटापूपर तन्तुसिकत्‌- योस्तुर्यत्वात्‌ तन्तुतभेनाऽऽश्रयतति चेत्तन्तुत्ेन कारणतेत्येवं स्यासवृ्यनु रोधा ५०

कैः यथा निल्श्ठशूपायाश्चितिश्क्तेनेत्पादो नापि व्यय एवं फठश्यापि नियस्यं तौ क्यातामिति मावः + तदसद्धाविका।यमनेमैव कारणेन जन्यते नान्यनेयनुमानन्ुद्धि- सिद्धमेषेयर्थः

३१२ बात्स्यायनमा्यविश्वनाथवृत्तिसमेतानि-- [ अष्या० ४.अदि०१]

आशश्रयव्यपिरेकाद्ृक्षफलोतपत्तिवदित्यहेतुः ५१

भा०-मूलसेकादि परिकमं फठं चोभयं वृक्ाभ्रयम्‌ , कमे चेह शरीरे फलं चामुत्रत्याश्रयव्यतिरेकादरेतुरिति ५१

+भतिरात्माश्रयतवादप्रापिषेधः ५२

आ०--भीतिरात्मत्यक्षत्वादात्माश्रया तदाभ्रयमेव कमं धभेसंकितं धर्मस्याऽऽत्मगुणत्वात्‌ तस्मादाश्रयन्यतिरेकानुपपत्तिरिति॥॥५२॥

पु्रपशुद्चीपरिच्छदहिरण्यान्नादिफठनिरशात्‌ ५३

भा०-पुत्रादिफं निदिक्यते प्रीतिः, ग्रामकामो यजेत, पुत्रकाम यजेतेति तत्र यदुक्तं भीतिः फलमित्यतदयुक्तमिति ५३

तत्संबन्धाकटनिष्पतेस्तेषु फटवदुपचारः ५४ भा०--पुत्रादिसंबन्धात्फटं प्रीप्टिक्षणमुत्पद्चत इति पुत्रादिषु फल-

वु०-- नन्वस्तु हेतुफलाभावस्तथाऽपि वृक्षफलवदिति दृष्टान्तवेषम्यान्नाृष्ट- सिद्धिरित्याश्येन शङ्कते - माड्निष्पततेक्षफलवदित्यहेतुः कुतः आश्रयव्य- तिरेकात्‌ येन कायेन कमं कृतं तस्य नशत्‌ दृकषस्थले तु तस्य इक्षस्य सच्वात्सिरुसकादकं परिकर्मोपयुज्यत इत्यभिमानः ५१

वृ०-समाधत्ते--आश्रयव्यतिरेकादिति रेतुनं युक्तः प्रीतेः सुखस्य स्व शर] रावच्छेदेन जायमानस्याऽऽत्मव्तित्राद्यागादिसामानाधिकरण्यादि- त्ययः ५२

इमित्सामानाधिकरण्यसंभवेऽपि सवेत तयेति शङ्न्त--पुत्रादीनां फलनिर्दशात्सामानाधिकरण्यं संभवतीति भावः ५३

हृ०-- यद्यपि पुत्रादीनामेदिकफरत्वात्त्राऽऽश्रयग्यतिरेकामावाच्छष्कुव तथाऽपि यत्र जन्मान्तर्ःयधनादिकमपि फं स्यात्तत्रापि नानुपपत्तिरित्याक्षये- नाऽऽह--तत्संबन्धात्पुत्रादि संबन्धः तफल निष्पत्तेः भीत्युत्पत्तस्तेषु पुप्रादिषुः फल-

# देहाद्यतिःरक्तमात्मानं नित्यं परटेकिनमवियमानं मन्यमान आह--अश्रयेति ।. + अस्यात्मा -स्वर्गेपमोगसमधः शरीरव्यतिक्तः कर्तदयुपपादितमिलाशयवानाह-्रीते- रेति > घ्वर्गोऽपि तावतस्वगैतया कम्यते कितु भोग्यतया | एवं सतिं केव कथ। पुतरादिष्वपि तेऽपि भोग्यतयेव काम्यन्ते नतु सूपं भोग्रमिति तत्ताध्यं सुखं भे.ग्यम्‌ | तस्मापपुत्रा्सिबन्धप्सुखेत्पत्नस्तपषु फरप्रयोग इति भावः |

[ जष्या० आाहि° } गौसमपरणीकन्पायसूत्रानि २११

वदुपवारः थाऽ्े भाणराम्दोऽश्ं बे पाणा इति ५४ इति फएलपर षाप्रकरणम्‌ १२॥

सधय

भा०- फरानन्तरे दुःखगुद्िषटम्‌ उक्तं बाधनारुक्षणं दुःखमिति ( १।१।२१ ) त्किमिदं # परत्यात्मवेदनी यस्य॒ सवेजन्तुमरत्य- सस्य सुखस्य भत्याख्यानमाद। सिदन्यः करप इति अन्य इत्याह कथम्‌ वे सरेखाकसाक्षिक सुखं क्षक्यं प्रत्याख्या तुम्‌। अयं तु जन्ममरणभवन्धानुभवनिमिलाहुःखालिर्विण्णस्य दुःखं जिहासतो दुःखसंज्ञाभावनोपदेर। दुःखहानाथ इति कया यक्त्या सद खलु सच्त्वानिकायाः सवीण्युत्पत्तिस्था+नानि सष पुनभवो बाधनानुषक्तो दुःखसाहचयाद्वाधनारक्षणं दुःखपिल्यु त्तम्‌ ऋरिभिदुःखसंज्ञाभावनमुपदिशष्यते। अत्र हेतुरुपादीयते-

------------- -----~-------“~~^~~----9*

वदुपचारः फरुतवेन व्यपदेशः यथाऽच्ञं वै भाणिनां भाणा इति ५४ इति फलपरीक्षाभकरण प्‌ १२ ०--अथ क्रममा दुःखं परीक्षणीयं तत्र ˆ बाधनालक्षणं दुःखमिति '

(१।१।२१ ) इत्युक्तम्‌ तदथस्तु दुःखत्वजातिमच्वमित्युक्तम्‌ शरारादा दुःखेऽन्याप्रमित्याशङ््ाऽऽह--जननयोगाजन्म शरीरादि तदुत्प

भवतु बाधनालक्षणं दुःखमनुभूपमानं यच्चिदं प्रयात्ममनुकूल्वेदर्नगं सुखं तत्कथं दुःखमनुभवनिरोधात्‌ | शरीरेन्दियवुद्धपश्च यदि दुःखदेतुतया दुःख तर्हि सुलहेतुतया सुखमेव कस्मान्न भवन्ति | सेयमतिभीरता सकठटोकयात्राविरोधिनी तस्मान्मासार्थौ यथा कण्ठता मांसमन्ननानय॑कण्टकजन्यमाभोति वं प्रक्षवान्दुःखमुद्धुखन्दिया- दिसाधनं सुखं भाष्यते | सन्ति चान्वयन्यतिरेकाम्यां परिष््सामथ्या तिविधदुःखपरव- जनहैतव इयभिप्रायवान्पवै पक्षी गुडजिहिकया संशयान इव पृच्छति किमिदमिति | + उपत्तिनीम सुखढुःखहेतुमृता तिष्रयसंपत्तिः तस्याः स्थानानि भुवनानि सव्यटोकादा चावीचः एवं यदि दुःखपार्वजंनेन सुखमुपादातं शक्येत तर्हि ताशषमनुकृख्येदनीयं कः प्रे्षावान्प्रजद्यात्‌ | तादृशमस्ति सुखम्‌ | सर्वस्य दुःखाविनामातरिनः केवरुष्योपादातुमश्षक्यतरात्‌ | तस्म जेर सुखघ्य प्रया्यानमपर वु सुख एब दुःखभावनमुदिद्यत ऋषिणा

४०

३१४ भात्स्यायनभाभ्यविश्वनायवु्तिसमेताति-- [ जष्या० भादि०१]

विविधवाथनायोगाहुःखमेव जन्मो तत्तिः ५५॥

जन्म जायत हति शरीरेन्रियषुद्धयः, शरीरादीनां संस्था- निशिष्ठानां भःदुमोव उत्पसिः विविधा बाधना हीना मध्यमोत्टृषटटा चेति उत्छृष्टा नारक्किणां तिरश तु मध्यमा मनु- ष्याणां तु हीना देवानां हीनतरा वीतरागाणां एवं सवमुत्प- त्तिस्थानं भिविधबाधनानुषक्तं पश्यतः सुखे तत्साधनेषु शरीरोन्द्रयवुद्धिषु दुःखसंज्ञा ग्यवपिष्ठते। दुःखसंज्ञाव्यवस्थाना- त्सवैलोकेष्वनभिरतिसंज्ञा भवति अनभिरतिसंह्नामुपासीनस्य स्वरोकविषया तष्णा . बिच्छिदते तुष्णापहाणात्सर्वदुःखाद्रि मुख्यत इति यथा विष्योगात्पयो विषमिति बुध्यमानो नोपादनते। अनुपाददानो मरणदुःखं नाऽऽमर।ति ५५॥ भा०--दुःखोदेश्षस्तु सुखस्य भत्याख्यानम्‌ कस्मात्‌-- सुखस्यान्तरालनिष्पतेः ५६ निष्पद्य) खं बाधनान्तरारेषु सुखं भत्यास्मवेदनीयं शरी- रिणां तदक्ञक्यं परत्यारूयातुमिति ५६ भा०्-अथापि-

बाधनानिकृतेरवेदयतः प्र॑पणःो षादपतिषेथः ५७ सुखस्य दुःखोदेशेनेति प्रकरणात्पर्यैषणं भाथनादिषयाजैन- सृष्णा पर्येषणस्य दोषो यदयं बेदयमानः भाथयते तस्य प्रार्थितं

सिस्तत्संबन्धो विविधबाधनायोगाहुःखमिति व्यपदिश्यते तु वास्तवमेव तषुःखम्‌ तथा विविधदुःखानुषक्ततया हेयत्वा्थं दुःखमिति भावनीयमुप- दियते ५५ | बु°- ननु दुःखभावनेन सुखं त्याख्यायते चतच्छक्यमत आह-- दुःखानां मध्ये सुखस्याप्युत्पततेसतत्मत्यारुयानस्याश्चकंयतरात्‌ ५६ वृ *- ननु सुखदुःखसंबन्धाविशेषात्सुखभावनमेव किं नेष्यत इत्यत्राऽऽ- दुःखभावनस्य भतिषेधः वेदयतः सुखसाधनतरं जानतः। पर्येषणदोषात्पर्य-

---- ~~

क. ढ्‌. "तेः ॥५६॥ खलयं दु.लोदेशः सुखस्य प्रत्याख्यामम्‌ कस्मात्‌ धुखस्यान्तराटनिषयत्तेः नि स. घर. वणाद” |

[ ज्रष्या० ्राहि०१] शौतमंप्रणीतन्यायसूत्राणि। ३१८

संपद्यते संप बा विपथे न्यूनं वा संवदते बहु भत्यनीकं वा संपद्यत इृत्येतस्पात्पर्यषणदाषान्नानाविधो मानसः संतापो भवति एवं वेदयतः पर्येषणदोषाद्वाधनाया अनिच; बाधनानिवृत्तदुःखसज्ञामावनमुदिश्यते अनेन कारणेन दुःखं जन्प तु सुखस्यामावादिति। अथाप्येतदनुक्तं कामं कामयमा- नस्य यदा कामः समृध्यति अथेनमपरः कामः क्षिप्रमेव प्रबाधते % अपि चेदुदनेमिं समन्ताद्ूमिमिमां रमते सगवा्वां तेन धनेन धनेषी तुरप्यति तु सुख धनक्राम इति ५७ दुःखविकल्पे सुखाभिमानाच ५८ भा०-दुःखसंक्ञाभावनोपदेश्षः क्रियते अयं खलु सुखसंबेदने व्यवरिथतः सुखं परमपुरुषार्थं मन्यते सुखादन्यन्निःभयसः मसि सुखे भाते चरिताथैः कृतकरणीयो भवति मिध्यास- करपात्सुखे तत्साधनेषु षिषयतु संरज्यते संरक्तः सुखाय घटते घटमानस्यास्य जन्मजराग्याधिभ्रायणानिष्टसंयोगष्ठतियो गपरार्थितानुपपत्तिनिमित्तमनेकविधं यावदुःखमुत्प्यते ते दुःख. विकरपं सुखमित्यभिमन्यते सुखाङ्खभूतं दुःखम्‌ दुःखमना- पाद्य शक्यं सुखमवाषठुम्‌ तादध्यांुखमेबेदमिति सुखसंश- पहतम्ञो जायस्व म्रियस्व संध त्ति संसारं न(निबतेते तदस्याः सुखसंज्ञायाः प्रतिपक्षो दुःखसंज्ञाभावनमुपदिश्यते दुःखानुष- द्गहुःखं जन्मेति सुखस्याभावात्‌ ययेवं कस्माुःखं जन्मेति नोच्यते सोऽयमेवं वाच्ये यदेवमाह दुःखमेव्र जन्मेति

----. -----~---~

षणे सुखाथ॑पधते> दोषात्‌ सुखाथ॑मवततमानो हि अजंनपालनादौ विविधा- भिबाधनाभिरूपतप्यतेऽतो दुःखमभावनं वेराग्यहेतुतयोपदिहयते ५७ वृ०-ननु दुःखमनुभवतः स्वत एव॒ निवृत्तिसंमवाहुःखभावनोपदेशो

# समन्तादुदनमि यथा भवति तथा भूमिं रमत इति योजना |

ब. ° ऽ्रवेधपोः। ग. शपावतीतिः।

-- ~ -~~-------~---+

११६ वारस्यायनभाष्यविश्वनायवृत्िसमेतानि-- [ भ्यार जिं०]

केन स॒खाभाबरं हापयतीति जन्मविनिश्रहार्थाथो वे खसधंयमे- बक्ष्दः कथम्‌ दुःखं जन्प स्वरूपतः तु दुःखोपकारात्‌। एवं हुखमषीति। एतदनेनेव निर्वत्यते तु दुःखमेव जन्मेति ५८

इति दुःखपरीक्षापरकरणम्‌ १३

भा०--दुःखोदेश्चानन्तरमपवगैः प्रत्याख्यायते- कणङ्केशपवृत्यनुबन्धादपवगोभाषः ५९

ऋणानुबन्धामास्त्यपवगेः जायमानो वै ब्राह्मणस्िमि- फरणरणवाञ्ञायते ब्रह्मचर्येण ऋषिभ्यो यङ्ञेम देवेभ्यः परजया पिवम्य इति ऋणानि तेषामनुषन्धः स्वकर्ममिः संवन्धः कमेसंबन्धवचनाज्रामर्यं षा एतत्सप्रं यदग्रहत्रं द्पूर्णमालौ येति जरया ह॒ एष तस्मात्सत्राद्धिमुच्यते गृत्युना वेषि

ष्यं इत्यत आह--दुःखस्य विविधः फरो यत्र ताद्ञञे प्रतिषिद्ध्दिसाभोजन- मेयुनादौ रृत्तिमां भूदित्ययगुपदे इति भावः ५८ \ इति दुःखपरीक्षाप्रकरणम्‌ १३

बृ० -- अथ करमपाक्ततयाऽपवर्गेः परीक्षणीयः तत्र तदरथकमवृत्तिकाला- भावात्तवमाव इति पू्॑पक्षयति- ऋणाधनुबन्धादपबगानुषठानकालामावरादप- वगौमाबः स्यात्‌ तथा श्रुयते-- जायमानो वै ब्राह्मण्धिभिक्रीण- वाञ्ञायते ब्रह्मचर्येण ऋषिभ्यः, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः इति शहषिभ्य ऋष्युणेभ्यो ब्रह्मचर्येण मुच्यते देतेभ्यो देवर्णभ्यां य्न मुच्यते 1 अजयाऽषस्येन पितृक्रणेभ्यो युच्यते ऋणापाकरणेनेव जीवनापगमः +

# जनमविनिग्रहो जन्मविनिवृत्तिः स॒ एवार्थोऽत्र वतेत इति जन्मविनिग्रहार्थीयः, यथा मतर्थीय इति एव्वं जन्म दुःखमेवेति भावयितव्धं न॒ मनागपि सुखनुद्धिः करेन्या, अनेकानथैपरम्परापतिनाफतगैपतयहपसङ्गादिति भावः |

~~~

ड. “लोपद्‌शा?

[ भष्या० महि०१ ] -मौतपरप्रणीतन्यायसुभ्ाणि .. ३१७

ऋणानुबन्धादपवगीनुष्ठानकालो नास्तीत्यपवगांमावः ककालुव- ग्धाज्नास्त्यपवगेः छेशानुषद्ध एवायं न्रियते क्ेसानुबद्ध् जायते नास्य क्शानुबन्ध विच्छेदो गृह्यते भवुच्यनुबन्धान्ना- स्त्यपवगेः जन्पपरमत्ययं यावल्मायणं वागुद्धिश्षरीरारम्भेणा- बिमुक्तो गृह्यते तज यदुक्तम्‌ दुःखजन्मपवृत्तिदोषमिभ्याह्ना- नानामुत्तरोत्तरापाये तदनन्तराभावादपवैः ( १।१।२) इति # तदूनुपपन्नमिति ५९ मा०-अन्नामिधोयते यत्तावदृणानुबन्धादिति ऋणेरिि ऋणोरति- प्रथानशब्दानुपपत्तेगुणशब्देनानुवाद) निन्दापशंसोपपएत्तेः ६० ऋणेरिति नायं पधानश्शब्दः। यत्र खस्तेक प्रत्यादेयं ददाति द्वितीयश्च प्रतिदेयं गहाति तज्ास्य चृष्टत्वातसधानमृणक्ब्दः सतदिहपपश्चते पधानशन्दानुपपत्तेगुणशषब्दे नायमनुवाद ऋणे रिव ऋणेरिति। पयुक्तोपमं चेतत्‌, यथाऽग्निमौणवक इति अन्यत्र इष्य. मृणश्षब्द इह भरयुञ्यते यथाऽभिशषब्दो माणवके कथं गुणर- ब्देनानुबादः निन्दापरश्ञसोपपत्तः कमरोप ऋणीवे कऋणादाना- भिन्यते कमानुष्ठाने ऋणीव ऋणदानात्मश्नस्यते

तथा श्रूयते--' तत्सत्रं यदभिहोत्रं दर॑पूणमासौ जरया वा एष तस्माद्विमुच्यते मृत्युना इति ऋणापाकरणमन्तरेण तत्र प्रवृत्तिः तथा स्मयेते--* ऋणानि त्रीण्यपाकृत्य मनो मोक्षि निवेशयेत्‌ अनपाङृत्य मोक्षं तु सेवमानो व्रजत्यधः ` एवं शानुबन्धादपि पुरूषो हि रागादिभि स्तत्कपोण्यारभमाणः छेशानुविद्ध एव दुश्यते तत्क यमपवगेः एवं प्रवृच्यनुब- न्धादपि पुरुषो हि वागबुद्धि यरीरेस्तत्तत्कमाण्यारममाणो धमप यवजी- वमुपाजैयन्कथमपवृज्यताभिति ५९

वृ०--समाधत्ते- जायमान इत्याद्यनुबादो हि प्रधानशब्दः हि जाय- मानः कमण्यधिक्रियते तथा भाष्यम्‌ यदा तु मातृतो जायते इमा-

= --

# तत्र ऋणत्रयापाकरणेनैव वयःसमपतिमेक्षिनिवेशक्षणो नस्तीलयपव्गीमाव इत्यर्थः | नानुच्छिननिदानः संस।रः शक्य उष्छेलमिति भाव; |

३१८

बात्स्यायनभाभ्यविश्वनाधहततिसमेतानि-- [ भभ्या०४ जदि ०१]

जायमान इति गुणशब्दो विषययेऽनधिकारात्‌। जायमानो यै ब्राह्मण इतति शब्दौ गृहस्थः संपथमानोःनायमान इति यदाऽयं गृहस्थो जायते तदा करममभिरधिक्रियते मातृतो जाय- म. नस्यानधिकारात्‌ ।. यदा तु मातृतो जायते कुमारो तदा करमभिरथिक्रियते अर्थिनः शक्तस्य चापिकारात्‌ अर्थिनः क५- भिरभिकारः कमंवेषौ कामसंयोगस्मृतेः अश्नोते जुहुयात्स्व- गैकाम इत्येवमादि शक्तस्य भवृत्तिसंभवात्‌ शक्तस्य कर्मभि. रधिकारः प्रवृत्तिसंभवात्‌ शक्तः खल विषिते कमणि मवतेते नेतर इति।

उभयाभावस्तु प्रधानकषब्दा्थे मातृतो जायमाने कुमार उभयमथिता शक्ते भवतीति भिधते लोक्िकादा- क्याद्रैदिकं वाक्यं पे्षपुषैकारिपुरुषमणीतत्ेन तत्र लौकिक- स्तावदपरीक्षफोऽपे जातमात्रं कुमारकफमेवं ब्रयाद पीष्व यजस्व ब्रह्मचर्यं चरेति कुत ऋषिरूपपन्नानवयवादुषदेशाथेन भयुक्त उपदिशति खलु वै नतैकोऽन्धेषु भरवपैते, गायनो बधिरेधिति उपदिष्टायविज्ानं चोपरेश्षविषयः यथोपदिष्ट मर्थं विजानाति तं परतयुपदेश्ञः क्रियते चैतदस्ति जायमान- कुमारक इति गारैस्थ्यलिङ्खः मन्त्रब्राह्मणं कर्माभिवदति यच्च मन्त्रब्राह्मणं कमाभिवदति तत्पत्नीसंबन्धाद्रिना माई स्थ्यटिङ्खनोपपनम्‌ तस्माहूरस्थोऽयं जायमानोऽभिधीयत इति।

रको तद्‌! कमभिरधिक्रियतेऽथिनः शक्तस्य चाधिकारादिति जायमान इत्यनेन को वा व्यावर्तनीयः ह्यजातस्य प्रसक्तरस्ति येनासौ व्याब- तेनीयः तत्र भाप्यम्‌--जायमान इति गुणशब्दो विपययेऽनधिकारादिति तथा जायमान इत्यनेनोपनीत उच्यते। तस्य ब्रह्मचयौदावाधेकारात्‌ अग्निहोजादौ ृहस्थस्याधिकारः। क्षौमे वसानो बाऽधीयतामिति शरुतेः। एवगृण-

१क. च, एवम्‌" ड. एष

[ भष्याऽ आ्ि०१ ] गीतममणीतन्यापसूत्राणि ३१९

अर्थित्वस्य वापरिणामे जरामयैवादोपपत्तिः % यावच्चास्य फटेनाथित्वं विपरिणमते निषतेते तावदनेन कमोनुष्टेयमि- सयुपपथ्ते जरामयैबादस्तं प्रतीति जरया वेत्यायुषस्तुरीयस्य चतुथैस्य भव्रञ्यायुक्तस्य वचनं जरया वा एष एतस्माद सुच्यत इति आयुपस्तुरीयं चतुर्थं मत्रज्यायुक्तं जरेत्युच्यते तत्र हि भरतरञ्या बिधीयते अत्यन्तसंयोगे जरया बेत्यनथे- कम्‌ अशक्तो विमुच्यत इत्येतदपि नोपपद्यते स्वयमश्षक्तस्य स्च शक्तेमाह-अन्तवासी वा जुहूयाद्रह्मणा परिक्रीतः क्षीरहता वा जुहुयाद्धनेन परिक्रीत इति अथापि विहितं वाऽनूद्येत कामाद्राऽथः परिकर्प्यत विदहिता+नुवचनं न्याय्यापिति। ऋएणवानिवास्वतन्त्रो रहस्यः फम॑सु भवतेत इत्युपपद्ने वाक्यस्य सामथ्यम्‌ फलस्य हि साधनानि प्रयत्नविषयो > फलम्‌

---~-“

इयकत्वए्यापनाय तथोक्तम्‌ छाक्षणिकशब्द्परयोगे बीजमाह--निन्दपषसो पपत्तेः ऋणानपाकरणतदपाकरणाभ्यामिवाप्निदोज्राद्रकरणतत्करणाम्यां

% तेन यदुक्तगृणापाकरणेन वयःपथवसतानाकनास्ति मोक्षावसर इति तदपाङृतं मवति + तावनायमानो वा इलयादिवाक्ये विषित्रिमक्तिरस्ति तेन सिद्धानुवादः खवर सतः प्रतीयते | यदि तु तस्याथेस्य िद्धिवीक्याद्ममाणान्तराद्रा कल्पेत ततो वच- नानि तवपरषत्वादिति न्यायेन विधित्वमस्य कल्येत सन्ति तु बहूनि तदथेविषायकानि चाक्यानि विधिनिभक्तिमन्त)पति को जाल्वस्यच्छामत्रेण, विध्यथेतां कल्पयेत्‌ तस्माद्विहितानुपचनभेव न्यार१५त जायमानन्ञन्दो जघन्यवृत्ति।रपि भवः > अयममिप्रायः--रिधिदहिं खन्ापारे पुरषं कवैतया निथुङ्के प्रय्नश्वस्य व्यापारः निर्विषयो शक्पो नितैतयितुभिति समिषयमपेक्षते चास्य साक्षाकलढ प्रयलनविषयो भवितुमर्हति तदुदेशतामत्रिण तु भेत्‌ | चैतावता परय त्नोऽस्य निवणयति | यावदयं साक्षादमिनिवैतनीयं प्रप्नोति तदुप्रायश्वास्य सक्षाद- भिनिवतनीय इति फरदिशप्रवृत्त्य पुरुषप्रयनस्प त्दैवरोपायो विपयः बारस्यापि तदूपासमविदुषस्तत्र रम्येमत्ति असमर्थश्चाकतौ कथमेन प्रयत्नेन व्याप्नुयात्‌ | जन्याप्ुदश्च कथमधिकारीति जायमानशन्दे जधन्यवृत्तिरेव न्याय्य इति सिद्धम्‌

~ ~. ------------ ---------*~

क. ग. टन" ख, (वेप |

३२०

वार्स्यायनमाष्यविष्वमायषलितमेतानि-- [ भष्याऽ 9 भरहि०१]

तानि संपक्षानि फलाय कैटपन्ते विषितं जायमानं पिधीयते जायमानं तेन यः संबध्यते सोऽयं जायमान इति

म्रस्यक्षविधानाभावादिति चेन्न मतिपेधस्यापि प्त्यक्षविधाना- भावादिति भ्त्यक्षतो विधीयते गाहेस्थ्थं ब्राह्मणेन, यदि चाऽऽश्रमान्तरमभविष्यत्तदपि ग्यधास्यैतमत्यक्षतः भत्यक्षविधा- नाभावान्नास्त्याश्रमान्तरभिति प्रतिषेधस्य प्रत्यक्षविधाना- मावत्‌ प्रतिषेधोऽपि वै ब्राह्मणेन प्रत्यक्षतो विधीयते सन्त्याभ्रमान्तराणि एफ एव गृदस्थ,श्रम इति प्रतिषेधस्य भ्रत्य- क्षतोऽश्रवणादयुक्तमेतदिति

अधिकाराच्च # विधानं विद्यान्तरवत्‌ यथा श्ञाच्चान्तराणि स्वे स्वऽधिकरे प्रत्यक्षतो विधायकानि नाथीन्तराभावदेवमिदं ब्राह्मणं गृहस्थशाखं स्वेऽधिकारे प्रत्यक्षतो विधायकं नाऽऽश्रमा- न्तराणामभावादिति

ऋब्राह्मणं चापवगौभिधाय्यमिधीयते ऋचश्च ब्राह्मणानि चापवगाभिबादीनि भवन्ति ऋचश्च तावत्‌-कर्मभिर्युशृषयो निषेदुः भनावन्तो द्रविणमिच्छमानाः अथापरे ऋषयो मनी. पिणः परं कमेभ्योऽमृतत्वमानद्युः न॑ कर्मणा भजया धनेन त्यागेन अमृतत्वमानशुः प्रेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति वेदाहमेतं पुरुषं महन्तमादित्यवे्णं तमसः; परस्तात्‌ तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्तेऽय- नाय अथ ब्राह्मणानि-- त्रयो धैस्कन्धा यज्ञोऽध्ययनं दान मिति प्रथमस्तप एव द्वितीये प्रह्मचायाचायेङ्लवासी तृतीयोऽ त्यन्तमात्मानमाचाये$ुठेऽवसाद यन्स्े एवैते पुण्यलोक। मबन्ति।

~~~

निन्दामरसे उपपदेते नचानुष्ठानकालामावः। जरया विमुच्यत इत्युक्तेः

जरयाशक्तेरुपलक्ष्यते अन्तेवाशी वा नुदयादूब्रह्मणा हि परिक्रीत

# अस्य सूतरलनोटेलः क्चिदृर्यते

१क, ट, च, कतप्यनते क, च. स्यत ४०।

<

------- - ~ ---* -~- --- *---*--~

[मष्या० मदि० १] गतर्ममणीतन्यायसूष्राणि। ३९१

बरह्मसंस्थोऽगृतत्वमेति तमेव प्रव्राजिनो रोकमभौप्सन्तः अव्रजन्तीति अथो खलाहुः-फाममय एवायं परुष इति यथाफामो भवति तथा % क्रतुभेवति यथा क्रतुमवति तथा तत्के कुरुते यतकम कुरुते तदभिसंपद्यत इति कमभिः संसरण. मुक्त्वा परृतमन्यदु पदिशषन्ति--इति' नुः कामयमानोऽथाकामय- मानो योऽकामो निष्काम आत्मकामो भवति नं तस्य माणा उत्क्रामन्ति, इहैव समर्वैलीयन्ते ब्रह्मैव सन्त्रह्मःप्येतीति तत्र यदुक्तमृणानुबन्धाद्पवगं भाव इत्य तदयुक्तमिति ये चत्वारः पथयो देवयाना इनि चातुरा्रम्यश्रुतेरेकाश्रम्यानुपपत्तिः।।६०॥ भा०-फलाथिनशरेदं ब्राह्मणं जरामर्यं वा एतरसत्नं यदमिहोत्रं दक्षै. पुणेमासौ चेति कथम्‌ - समारोपणाशत्भन्य+परतिषेधः ६१ भाजापत्यामिष्ट निरुप्य तस्यां साभबेदसं हुत्राऽऽत्मन्यग्रीन्स- मारोप्य ब्राह्मणः प्रवरजेदिति श्रयते तेन विजानीयुः प्रजाषि- तले केषणाभ्यो व्युरिथतस्य निषत्ते फराथित्वे समारोपणं षरिधीयत इति एतं ब्राह्मणानि सोऽन्यदूत्रतमुपाकरिप्यमाणो याङ्गवस्कंयो मेजेयीति होवाच पवरःजिष्यन्वा अरेऽहमस्मातस्स्थाना-

इत्यादिनाऽशक्तस्यापि विधानात्‌ तस्मादायुषश्वतुरथो भगो जरेत्युच्यते रि जरामयैवादः कामनामि्रापेण तथा मष्यमू--अयित्रस्य चापरि- णाम जरामयवादोपपत्तेरिति अर्थित्वै कमना तदपरिणामे तदनाञचे कमंक- रणाभिप्रायेण जरमयेवाद उपपश्रते ६०

ह०- ननु काम्यानां कामनािरहेण त्यागसंमवऽपि नित्यानां कथं त्यामः। भूषते हि यावज्जीवमशिषोत्ं जुहुयादिति तत्राऽऽइ-- अपवगेमातिपेधो युक्तः। अग्नीनामात्मानि समारोपविधानाव्‌ भूयते--प्राज्ञापत्यामिष्टं निरुप्य तस्या

--~ --------~

# क्रतुः संकसयः। + आसमन्यन्नानां समारोपणाद्रणानुवन्पेनापवरश्यप्रतिमरधः तदनेन च्छटेन प्रयश्च विवानं प्रत्ञ्याया अपरि द्धिंतम्‌ | > बृहदारण्यके तु -भेत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मातस्यनादस्ि हंन्त तेऽनया कायायन्याऽन्प करवाणीति (२।४। १) इत्युपठम्यते |

~~~ ~. ~ ~ ~~~ ~~~ - = ----*~~ ~

४१

३९३ .

दष ईहन्त तेऽनया काटयायण्या सहान्तं करबाणीति। अथाप्यक्ता- हुशासनाऽसि मेत्रेयि एतावदरे खल्वभृतत्वमिति होक्त्वा याङ्खष- दयः अवत्राजति ६१॥

पाञ्चचयान्तानुपपत्तेश्च फलठापवः ६२

भा०-जरामये कर्मण्यधिशेपेण करप्यमाने सतस्य पात्रचयान्ता- नि कमाभीति प्रसज्यत तत्रैषणाय्युत्थानं श्रूयते--एतद्ध स्मय तस्पूरवे ब्राह्मणा अनूचाना व्रः प्रजां कामयन्ते फिं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति। ते स्म पुत्रैषणायाश्च वित्तेषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षा चर्य चरन्तीति एषणाभ्यश्च व्यस्थितस्य पाज्चयान्तानि कमणि नोपपच्रन्त इति नाविरेषेण कैः परयोजकफलं भव तीति चात्राश्रम्यविधानाच्चेतिहासपुराणषमेशासष्येकाश्रम्या-

नुपपत्तिः तेदममाणामिति चेन्न अरमाणेन प्रापाण्याभ्यन्‌ङ्ानात्‌। पमाणेन

बेदानां वेद इति तस्मादयुकतमेतदभापाण्यमिति अप्रामाण्ये

बात्टयायनभाष्यविश्वनायषतिसतेताति-- [अध्या० आहि० ९]

धमेशञा्गस्य भाणमृतां व्यवहारलोपालोकोच्छेदभसङ्गः दष

-----------------~--~--“*

साषबेदसं हृत्वाऽऽत्मन्यश्रीन्सभारोप्य ब्राह्मणः भव्रजदिति अत एव चत्वारः षैथयो देषयाना इति चातुराश्रभ्यश्चातिरपि संगच्छेते ६१॥

वृ ०--नन्वभिहोत्रस्यामतिवन्धकलवेऽपि तत्फखस्वगे एव(पवगेमापिन्धकः

श्थादत्राऽ - ज्ञानिनः फलस्य स्वगस्यामावः अग्नित्रं हि पात्रचयान्तम्‌ पाज्राण्यग्रहत्रपाज्नाणि तेषां चयः भरमीतस्य यजमानस्याङ्केषु विन्यासो मुखे श्तपुणौ खमिति क्रमेण भिक्षोस्तदनुपपक्तेस्तेम तस्परित्यागादग्निहोत्रकखाभा- बेऽपि ज्यातिष्टोमगक्कास्तानादिर्िसादिफलानां प्रतिबन्धकत्वं स्यादतो हेतन्त- रसमुश्चयाय चकार उपन्यस्तः तथा प्रार्ब्धातिरिक्तकमेणां ज्ञानादेव क्षय इत्याश्चंयः श्रुयते हि तथा विद्वन्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपोते। एषं क्षीयन्ते चास्य कमाण तसिन्द्टे परावरे स्मयत--हानािः सवक मणि भस्मसास्छुरूते तयेति इत्थं फामनाग्रन्यस्य प्रजानुत्पादोऽपि नाप-

१च. श्पंदूरश

[ जष्या० # सददि०१ ] गौतपतरप्पबन्यायसूत्राणि ३२३.

भवक्तृसामान्याचचामामाण्यामुपपत्तिः पव मण्छरब्राह्मणस्थ द्रष्टारः भरवक्तारथ ते खखितिहसपुराणखधर्मशाज्स्य बेति | विषयभ्यवस्थानाचव्‌ यथाविषयं मामाण्यमन्यो प्श्य णस्य विषयोऽन्यच्येतिदसपुराणधर्मसाक्घाणामिति यङो मन्ब्राद्मणस्य, लोकवृत्तमितिहसपुराणस्य, ोकव्यषहारग्यव- स्थानं धमैश्षास्स्य पिषयः ततरेकेन स्र व्यवस्थाप्यत इति यथाविषयमेतानि भरमाणानीन्द्रियादिवदिति ६२

भार -यत्पुनरेतत्छेशानुबन्धस्याविच्छेदादिति- सुषुप्तस्य स्वभदशेने शापावादपवर्गः ६३॥ यथा सुषुप्तस्य खलु स्वप्नादश्ने रागानुबन्धः सुखदुःखा- नुबन्धश्च बिच्छिद्यते # तथाऽपवरगेऽपीति एतच्च ब्रह्मविदो मुक्तस्याऽऽत्ममो रूपमुदाहरन्तीति ६३ भा०~--यदपि प्रवृच्यनुबन्धादिति- परवृत्तिः भिस॑धानाय हीनङ्केशस्य ६४ भक्षीणेषु रागदवेषमोहेषु प्रवृत्तिं मतिसंधानायं परतिसंधिस्तु

~ ~------ ------~------------------->---*-*----------*~ ~

चगेविरोधी तथा श्रूयते--पएतद्ध स्म वै तव्यूरं बराह्मणा अपूचाना विद्ंसः परजां कामयन्ते फं भजया करिष्यामो येषां नोऽग्रमात्माऽयं, रोक इतिते स्म पुत्रैषणायाश्च विसैषणायाश्च लोकैषणायाश्च व्युथाय भिक्षाचर्यं चरन्तीति अन्ये तु फलाभावः फरस्य युपुशन्मति अग्निहोत्रादौ परयोजकल्ा- भावस्तथा सति भिक्षणामपि पात्रचयान्ते स्यादित्यर्थं इत्याहुः ६२॥

ट०--ठेशानुबन्धं दूषयति--सखम्रदर्भनकाछे सुषुप्तस्य यथा हेतरभावेन दु खाभावस्तथाऽपवभेऽपि रागाचभावेन दुःखाभाव; स्यात्‌ ॥. ६३ ०--मदस्यनुबन्धादपवगभावं दश्यति--ङ्धिदयन्तेऽनेनेति, छेष

# एतास्तु मुक्तावस्थायां विरोषः--यदस्यां छेशवासन।ऽपि नास्ति ।.. सुषाव स्थायं प्रख्यव्रह्थायां ज्वश्वविच्छेदेऽपि तद्रासनाऽस्त। ति

५क.ग. च. पव॑

३२४ वात्स्यायनमाष्यविश्वनाथदततिसमेतानि- [अन्या० सआहि० १]

पू‡जम्मनिवृ्तौ पुनर्जन्म तच्चादृष्टकारितम्‌ ) तस्यां प्रहीणायां पवैजन्पाभावे जन्मान्तराभावोऽयतिसंधानमपवगः क्मवेफरयमसङ्क इतिच कमेविपाकतिसंेदनस्यामत्याः इतिचेश्न कमेविपाकमतिसंबेदनस्याप्रत्या- - ख्यानात्‌ पूचजन्मनिवृत्चा पुनजन्मर॒ भवतीत्युच्यते तु कमेविपाकमतिसंवेदनं प्रत्याख्यायते सवाणि पूवैकमौभि इन्त जन्मनि विपच्यन्त इति ६४ कशसंततेः स्वाताविकलवात्‌ ६५॥ भा०-नोपपद्यते ङेशानुबन्धविन्छेदः कस्मात्‌ हेकसंततेः स्वाभाविकत्वात्‌ अनादिरियं ेशसंतति; चानादिः श्रक्य उच्छेततुमिति ६५॥ भा०-अन्र कथित्परोहारमाह- पागुतपत्तेरभावानित्यत्वस्वापाविकेऽप्यनित्यतलम्‌ ६६ यथाऽनादिः प्रागुत्पत्तेरभाव उत्पन्नेन भावेन निबस्य॑त पं स्वाभाविकी हश्चसंततिरनिस्येति ६६

अणुश्यामतानित्यतवद्रा ६७ मा०-अपर आहू-यथाऽनादिरिणुरयामताऽथ चाभ्निसंयोगादानित्या तथा क्वज्ञसंततिरपीति सतः खलु धर्मों नित्यत्वमनित्यत्व तस्व भाषे, अभावे भाक्तमिति अनादिरिणुरयामतेति हेत्वभावा- दयुक्तम्‌ अनुत्पत्तिधमेकमनित्यमिति नात्र हेतुरस्तीति॥ ६७ भा०--अयं तु समाधिः- ॒संकत्पनिमित्तत्वा्च रागादानाम्‌ ६८ फर्मनिमित्तत्वादितरेतरनिमित्वाचेति समुक्वयः। मिध्यातंक-

रागादिः तद्विररिणो या परटत्तः सा प्रतिसंधाज्ञाय प्रतिबन्धाय भवति धमोषरमो न. जनयतीत्यथः ॥। ६४॥

वृ०--ङ्केशामावमसहमानः शङ्कते--ङेशसेततेरुच्छेदो युक्तः स्वामा- विकत्वात्‌ ६५॥

बृ ° --एफ़देशी समाधत्ते-परागुत्पत्तरमावानित्यत्ववत्माग॑भावरानित्यत्व- धद्नादेः परमाणुदयामताया विना्षवद्रा विनाक्नः ६६ ६७

ह०-- अनित्यत्वं बिनाक्चेभावत्वम्‌। ॒तत्ागमाबे | ाऽणुश्ष्याम-

{ अभ्या० आदि०१ } ` गौतमप्रणीतन्यायसूत्राणि र२षर

स्पभ्यो रञ्ननीयकोपनीयमोहनीयेभ्यो रागदरेषमोहा उत्पध्न्ते। कम सच्छनिकायानिवततंकं भयमिकान्रगदवषमोहान्निपरतेयति, नियमदशैनात्‌ दृश्य? हि कञ्चित्सत्वनिकायो रागवहुलः कञचि- न्मोहबहुख इति। इतरेतरनिभितताच्च रागादीनामुत्पत्तिः। मृदा रञ्यति भृूदः कुप्यति रक्तो मुष्ति कुपितो पद्यत सवैनिथ्या- संकल्पानां तचज्ञानादनुत्पा्तेः कारणानुत्पत्तौ कायानुत. त्रिति रागादीनामत्यन्तमनुतपत्तिरिति अनादिञ्च हेरसंतति- रित्यप्युक्तम्‌ स्रं इमे खसाध्याप्मिका भावा अनादिना भरब- न्येन भवर्वन्ते शरीरादयः। जात्व कञ्चिदनुतपसषपुषैः थमत घत्पदयतेऽन्यत्र तच्छज्ञानात्‌ चैवं सत्यनुतपत्तिधमंकं िचिद्रय- यधर्मकं मतिङ्ञायत इति कभं सच्छनिकायनिवैतकं तच्छङ्ञान- कृतान्मिथध्यासंकरपविघातान्न रागायुत्पत्तिनिभित्ते भवति सुख- दुःखसंतित्तिफलं तु भवतीति ६८

इत्यपवगंपरीक्षामरकरणम्‌ १४ इति वात्स्यायनीयन्यायभाष्ये चतुथाध्याय- स्याऽऽ्यमाहविकम्‌ १॥

(1

(प

तादिरनादिः तथा भाष्यमू--अनादिरणुदयामतेति हेत्वभावादयुक्तमिति अतो पतद्वयपुप्य सिद्धान्तमाह- नोक्तं युक्तम्‌ कुतः रागादीनां संकस्प- निमित्तत्वात्‌ | संकरपो मिथ्याज्ञानं निमित्तं येषां तथा तच्छह्ञानन मिथ्या ज्ाननिवृत्तौ रागादिनित्तियऽ्यत एवेति भावः ६८ \

इत्यपवरगपरीक्षा भकरणम्‌ १४

णि

इति भरीविश्वनायमद्धाचायकृतन्यायसूतरृ्तौ चतोध्यायस्यमथमाहिकभ्‌

[1

३९६ वात्स्यायनभाष्यनिश्वनायवृत्तिसमेतानि-- [भव्या० भादि° २}

भा०-- रभु ख़ भो यावन्तो विषयास्तावत्पु मत्येकं तच्वज्ञान- युत्पद्तेऽथ पिदुत्पद्यत इति कश्चात्र विशेषः तावदेकैकज यवद्िषयमुत्पयते हेयानामानन्त्यात्‌ नापि इचिदुत्पदते यत्र ने।त्पदते तत्रानित्तौ मोह इति मोहरेषपसङ्गः चान्यभिष- येण तच्ङ्ञानेनान्यतिषयो मोः शक्यः प्रतिषेदुमिति मिध्या- ्ानं + पै खल्‌ मोहो तच्छङ्ञानस्यानुत्पत्तिमा तच्च भिध्या- ञानं यत्न विषये भरवतेमानं संसारबीजं भवति विषयस्त- त्वतो हेय इति पुनस्तन्मिथ्याज्ञान त्‌ अनात्मन्यात्मग्रहोऽ- दमस्म।ति म,हऽहं कार इति अनात्मानं खख्टमस्प) ति परयत दृष्टिरफार इति किं पुनस्तद्थजातं यद्विषयोऽदकारः शरी- रेन्द्रियमनोषेदनाबुद्धयः। क4 तद्विषयोऽदकारः संसारबीजं भवति। अयं खलु शर राधथेजातमहपस्मर) ति उ्यवसितस्तदुच्छेदे- नाऽऽ्त्माच्छेद्‌ं मन्यमानोभनुच्छेदतृष्णापरिष्टुतः एनः पृनस्तदुपा-

[गी

धु०--अथ शाञ्खस्य परमं भयोजनमपवगेः ॒चोविष्टो रक्षितः परीक्ति- तोऽप्यकिचित्करः कारणानिरूपणात्‌ नन्वभिहितमेव दृःखादिसूत्रे कारणना- श्रक्रमेण दुःखामावोऽपत्रगं इतीति चेत्‌ सत्यम्‌ 1 भिथ्याह्ञानापगमहैतुनाभे- हितः तच्ज्ञानं तत्र हेतुरिति चेत्कस्य तत्त्वं ज्ञातव्यमित्यभिधानीयमित्या- शयेन तत्छङ्ञानपरीक्षा तैव चाऽऽहिका्थ; तज्र षट्‌ प्रकरणानि आदौ तच्वह्ञान)त्पन्तिपरकरणम्‌ अन्यानि यथायथं वह्ष्यन्ते तत्र सिद्धान्तसु-

पतरोत्तरपरसङ्गः ' इयतिदेशेन परीक्षिता इति षरोडश्नपि प्रमाणादयः परः क्षिताः तेषां तक्छज्ञान निःश्रेयसाधिगमहतुःर्युक्तम्‌ इदमिदानीं परीक्ष्यते क्षे प्रयेकमाताद्नां त्व ङ्न निःतरेसाधिममतुक्त॒कस्यचिदेषमेकरेशस्येति + येथब्दः पतपकषाक्षमायाम्‌ | खुश) हेतर्थं | अयुक्तः पृवैपक्षो यस्मान्मध्याज्ञनं मोह इति तच्छज्ञानं ना्ञाननि- दृत्तिमात्रेण निःपरेसे।पयोगि, अपि तु दृष्टेन संसारेष्ेदद्ररेण तचज्ञाने ससार.

हेतः) अपि तु विरोधितया मिश्वाज्ञानमुष्ठिन्दचखक्ञानमपतरमैहेतुति भावः

~

१क.ग. च. के ङाः।

[ नष्यो० आषहि० २} गौषपपणीतन्यायसूत्राणि ३२७

दत्ते तदुषाददानो जन्ममरणाय यतते तेनावियोगाक्नत्यन्तदुः खा विमुच्यत ति यस्तु दुःखं दुःखायतनं दुःखानुषक्तं सुखं सवमिदं दुःखमिति पयति दुःखं परिजानाति परितं दुःखं प्रहीणं भवत्यनुपादानात्साषेषामबत्‌ एवं दोषान्कमं दुःखहेतुरिति पश्यति वा प्रहीणेषु दोषेषु दुःखभबन्धोच्खेदेन शक्यं भवितुपिति दोषाञ्जहाति। परहीणेषु दोपेषु ्रहत्तिः अतिसंधानायेत्यक्तम्‌ प्रेयभावफलदुःखानि ज्ञेयानि स्यव- स्थापयति कमं॑च दोषाश्च प्रहेयान्‌ अपवर्गोऽधिगन्तव्यस्त- स्याधिगमोपायस्तच्वज्ञानम्‌। एवं तिखमिर्विंषामिः भमेयं विभक्तमासेवमानस्याभ्यस्यतो भावयतः सम्यग्दशनं यथाभूतोऽ-

वबोधस्तच्चन्ञानयत्पद्यते एवं च-- दोषश्निमित्तानां तच्यज्ञानादहंकारनिवृत्तिः शरीरादि दखान्तं भरमेयं दोषनिमिक्तं तद्विषयत्वान्पिप्याज्ा.- नस्य तदिदं तच्वक्षानं तद्विषययुरपममहैारं निवतेयति समान- विषये तयोविंरोधात्‌ एवं तच्छक्ञानात्‌-दुःखजन्ममवृत्तिदोष- मिथ्याज्ञानानामत्तरोत्तरापाये तदनन्तराभावादपवगंः ( {।१।२) इते चायं श्ास्राथेसंग्रहोऽनुधयते + नापूरवो त्रिधायत इति १॥ भा०~प्रसःर्यानानुपुत्री तु खल्‌ - दोषनिमित्तं पादय विषयाः संकल्परूताः कामविषया इन्दरियाथो इति रूपादय उच्यन्ते मिध्यासंक-

-------------- ---- -~-*

तश्च दोषनिमिलतानां शरीरादीनां ततत्वस्यानात्मतत्छस्य ज्ञानान्निवतेते आत्म- स्वेन हि शरीरादौ ्यनरञ्जनीयत्वाद्रञ्यति कोपनीयेषु कुप्यति केचित्त दोषनिमिसानां रागादीनां तच्व्ञानाद्वरूवदनिष्टानुबन्धित्वज्ञानादर्ईकारस्या- भिरापस्य निदत्तिरित्यथं इत्याहुः

वु०-ननु फे तावदनुरञ्जनीया विषया येषु रञ्यन्संसरतीत्यतो त्रेकाय तानुपदिशति-संकरपः समीचीनत्वेन भावनं तद्िषयीकृता रूपादयः

*# अर्थगति परिलञोष्यात्रार्थं सूत्रं पठति--दोेति + श।ख्रतात्पयंसग्रहो द्वितीयसूत्रे णान इयथः | > प्रसेख्यानं समाधिजं तज्ञानं तच वरये सुकरमिति तत्रैव प्राध- भिकस्य प्रथम यत्नो युक्त इति भावः |

३२८ बात्स्यासनभाप्वविन्वनाभदृत्तिसमेतानि -- [ भष्पा० ४भहि०२]

हप्यमाना रागदेषमोहान्मवतेयन्ति तान्पूर्वं प्रसंचक्षीत तांश असंचक्षाणस्व रूपादिविषयो मिथ्याश्र॑संकरपो निवर्ते तभि्ट- वध्यात्मं शरीरादि भसं॑चक्षीत तत्मसंख्यानादध्यात्मविषय;ऽ- हकारो निवर्तते सोऽयमध्यात्मं बदिश्च विशिक्तचित्तो वि्हर्यु- क्तं इत्युच्यते २॥

भा०- +अतः परं काचित्संज्ञा हेया काचिद्धावयितग्येत्युपदिशयते नाथेनिराकरणमर्थोपादानं वा कथमिति--

तन्निमित्तं त्ववयम्यभिमानः॥ ३॥

तेषां दोषाणां निमित्तं त्ववयन्यभिमानः। साच खलु स्रीसंज्ञा सपरिष्कारा पुरुषस्य, पुरुषसंज्ञा स्ियाः। परिष्कारश्च निमित्तसंजञाऽनुग्यञ्ञनसंज्ञा निमित्तसंज्ञा--दन्तोषठं चक्षुन- -सिकम्‌ अनुग्यज्ञनसंक्षा--इत्थं दन्तौ, इत्थमोष्ठाविति सेयं संज्ञा कामं बधेयति तदनुषक्तं दोषान्विवजनीयान्‌ वभेनं त्वस्या भेदेनावयवसंङ्ञा केशलोममांसकश्षोणित।स्थिलायुकिराकफ-

दोषस्य रागदेरनिमित्तं सुन्दरीयमिति जानन्रज्याति शत्ररयमिति दष्ट ते रूपादयो हेयत्वेन भावनीयाः प्रथमं ततः श्रीरात्मविवेकः

वृ०--ननु सेन्द्यीदिकं धरयतो रागादिब्रह्यणोऽपि दुष्परिहरः तदु- ्तमू-- चरं हि मनः कृष्ण प्रमाथि बलबदूटदमिति ततो रागादिनिवृच्युपायं दशैयिष्यन्नाह--अवयविनि तरण्यादिशषरीरेऽभिमानः सपरिष्कारबुद्धिस्तभि- पित्तं रागादिनिगित्तम्‌ तथा सा बुद्धिर्या अत एव भाष्याद्‌ परिष्का- रबुद्धिरनुष्यञ्जनसंज्ञा सा हेया देषदशेनमग्रुमसंह्ा सा मावनीयेति अनु ष्यञ्जनसंन्ञा या--खेटत्वञ्जननयना परिणतविम्बाधरा पृथुश्रणी

वी

कपररमुकुलस्तनीयं पूर्णन्दुग्ुखी सुखाय भे भवितेति अञ्युभसंह्ना यथा--

# कः पुनरेषां मिथ्यासंकस्पः असाधारणप्रयये(त्पत्तिनिमित्तवेन. ममेवैत इति म्यवसायः तान्साधारणतया प्रसेचक्षीत नैते ममैव कितु चैरामिदायादसाधारणा एवेति | + अन्ये खदु भवयविसंजञां निवसेयन्तोऽवयविनमेव प्रयाचक्षते तान्प्रयाचक्षाण आह~अतः परमिति

-~-~-----~--------~“-~-- --------~-----~--

छ, “नरन छ. “मुरज

----------~ -~~ ---- -- -~-----्क

[ भप्मा> भाद्ि०२ ] गौतमप्रणीतम्यायसूत्राणि | २२९ पित्तोधारादिसंत्ञा तामश्चुभसषत्यावक्षते तामस्य भावयतः

कामरागः प्रहीयते सव्ये % द्विपिपे विषये काचित्संज्ञा भावनीया कावित्परिवनेनीयेयुपदिश्यः यथा व्रिषसं-

पृक्तेऽनेऽन्नसंज्लोपादानाय परिषसक्ना भरदणीयेतति इति तचच्गानोत्पत्तिमकःणम्‌

भार-भयेदानीम्थं निराकरिष्यताऽयव्युपपः्रते-- [क [क (अ+ [) व्ियावद्यद्वावध्पात्छशयः सदसतोरुपरम्भादरिद्रा द्विविधा सद सतोरनुपरभ्भादविद्याऽपि + द्विविधा उपलभ्यमानेऽवयविनि विदद्विध्यात्संशयः

--------_-_____~_--_------- ----~-~-~“

चम॑निर्भितपात्रीयं सांसासृदपूयपूरितः अस्यां रज्यनि यो ढः पिनराचः कस्ततोऽधिकः स्वकशषरीरादावप्यदुमसंज्ञच चयथा एत्र तोपनयेऽपि मघा मं दवेएयसनौ दुराचार इष्टःदिषु ययव. रण्ठर्पुठं कुटरिण च्छित्राऽस्य स्यां सुखी कदा. अन्चमसंत्ना टु-- म॑स सदकसमयो दे मेऽपराध्यति एतस्मादपरः कतो कतर्नीयः कथं मयेति

शरत तच्वन्नानात्पात्तप्रकरणम्‌

वृ ०--अय भसङ्गादवयवावयबरिमकरणम्‌ वरतुतस्तु शरीरे धमेदयस्य संब- नथेऽप्येकं ध्येयमपरं हेयमिति निर्युक्तिकमतोऽवयवी मास्ति रतु परमाणुषुऽ्ज

# यद्यपि द्विविध एवासौ कमिन)रक्षणो विषयस्तथा) रागादिप्रहणाथमवयवादि- संज्ञागोचरःवं पारेय्याञ्चुभसज्ञागो चश्पवमस्योपादौयते पेराभ्योत्ादनयेयभरैः | > अयं भावः--विज्ञानवादिनाऽवयविनिराकरणमु "पायते | अथविरेभे खल्व नुञ्यञ्जनपजञे ।, तत्राथमात्रस्याभावाक्तुतोऽवयवानुव्यज्ञनसंज्ञे, तनिराकरणाय प्रथममवेयवी निराक्रियते ' पश्वात्परमाणुः ततश्च ज्ञानमान्रमधैरःहितं सिद्धं भवतति | ~+ अयमाशयः--उपडन्ध- विंथाऽनुपठन्धिश्चापि्या सचोपरटम्यते यथा तडागणतं तोयम्‌ | असचचपटम्यते यथा मरमरीचिकरायामुदकम्‌ सच्च नोपठम्पते यथा चिरनिखातं भमो निध्यादि असश्च नोपढम्यते यथा मृतके दटरैयमाने तततटयोपटम्भये. घटादिः तदेवं विदाविद्ैवि- ध्थादवयविनि संदाय इति

४२

३३० वात्स्यायनभाष्यवरिभ्वनाथदत्तिसमेतानि-- [ जप्या ०४ अहि ०२]

अनुपलभ्यमनि चाकिद्याैविध्यारसेश्चयः सोऽयमव्रयतवी यद्युप- छभ्यतेऽ्थापि नोपलभ्यते कथंचन संशयान्पुच्यत इति॥ ४॥ तदसेशगः प्रहृतुप्रपिद्धवःत्‌ भा०- तस्मिन्ननुपपन्नः संक्षयः कस्मात्‌ पू्वोक्तहेतुनामपरतिषेधा- दस्ति द्रव्यान्तरारम्भ इति ५॥ वुत्यनुपृत्तेरपि तहिं संशयः ६॥ भा०~वरृर्यनु पतेर तहिं संशयानुपपततिनास्त्यवववीति। तद्विभजते- ऊुरनेकरेज्ादत्तित्वादवयवानामवयग्यभावः # एकरेक।ऽब- यवो तावल्छरत्ज्ेऽवयविनि वतेत तयोः परिमाणमेदाद्‌ ्रयवा- न्तरसंवन्धाभावपरसङ्कास्च नाप्यवयन्धकदेरेन, इयस्यान्यऽ- वया एकटेशम्‌ताः सन्त।ति। अथावयरष्वेवावयन वतेते तेषु चादरत्तरवयग्यभावः ताब्स्त्यवयवं वतते तयोः

इति तचम्‌ तदव तन्पुमुक्षमिमावरनीयम्‌ परमाणुपुञ्ज इृत्यापाततः परमा- णोरष्यग्रे निराकरिष्यमाणत्वादिति सौगतशङ्कामपाकतुमयमारम्भः यथपि द्वितीयेऽध्याये व्यवस्थापित एवावयवी तथाऽपि स््रयुक्तेदादर्थन सात्रान्ति- कस्य वभाषिक्रस्य चात्र मत्यवस्थानभिति तत्र संश्शयपरदक्चेनाय सूत्रम्‌ संशय इत्यस्यावयव्रिनीत्यादिः अवयविनः परत्यक्षसिद्धत्वात्‌ तदपटपो दुःशक- इत्यत उक्तम्‌-- बिध्रेति | पमाभ्रमभेदेन ब्ञानद्रिध्याज्जानलतलक्षणसाधारण- धर्मदद्नाज्ाने भामाण्यसंशयादबयविनि संशय इत्यथः ०--समाधक्ते--तत्रावयत्रिनि संशयः पूतरहेतुसिद्धत्वात्‌ द्वितीया- ध्यायोक्तयुक्तिभिरवयव्रिनः प्रकर्षेण सिद्धत्वात्‌ वर ---अवयाभिनि बाधकं शङ्कते--अपिरधारणे ति स॑शषयानुपपत्तिव स्यादित्यथेः। व॒स्यनुपपत्ति ्रिबणोति माष्यकारः- छवव्तित्वादवयवानामवयन्यभावः अवयवी द्येकेकावय कारस्येने- कदरे वा नाऽऽ; विषमपरिमाणत्वात्‌ अन्त्येऽपि तेनवावयवेनान्त्येन

# वृक्षप्तिष्ठति शाखादिषु शराकद्या वा वृ्त इति ठोकि्कौ प्रतिपत्तिमनुध्य बोध्यम्‌ |

[ भष्या० ¢ आह्ि०२ ] गौतमप्रणीतन्यायसूत्राणि ३३१

परिमाणमेदादुद्रव्यस्य चैकशदरव्यतवपसङ्गात्‌। नाप्येक स्वेषु

अन्यावयनाभावात्‌ तदेव युक्तः संशयो नास्त्यवयवीति ।६॥ पृथक्चावयवेभ्याऽवृचचैः

भा०- पृयक्चावयवेभ्यो ध्मिभ्यो धमेस्याग्रहणादिपि समान५॥७॥ नं चृवियव्यवरयवाः+॥ <

चा। नाऽऽ्रः। स्वस्मिन्वृत्तिविरोधात्‌। नान्त्यः। अवयवान्तरस्याव्रयवान्तरावुकतेः। तथाऽपि कथमव्यव्यभाव इत्यत्र भाष्यम्‌-- तेषु चात्तरवयव्यभावः तेष्वब- यवेषु पूत्रोक्तयुत्तयाऽमावाद्दयवी नास्ति ह्सावदतिम्त्वयाऽभ्युपेयत इति भावः सूत्रमेषरेदमित्यपि वदन्ति

०--नन्वास्तामदृत्तिरिवावयर्बति शङ्कमयां पूतरपक्षिसुत्रम्‌ अवयवेभ्यः पृथगवय्‌। नास्तीति षः तेषु चावृत्तेरित्यस्य सूत्रस्येऽवयन्यभाव इत्यनु वतेते ङतः अवतेः, व॒स्य भाव्रेऽवयव्रिने। नित्यत्रमरसङ्कः नित्योऽव- यव्युपभ्यते, ततो नास्त्येवावयक्रीपि भावः ¦ यद्वा कृ .स्नेकेज्ञाभ्यामत्रयवी वतेते रितु खसूपेजवेति शङ्गयां पूत्रपक्षिण सूत्रं पृथगिति अवयवेभ्यः पृथगवयवी नास्ति कुतः अवृततेरव॒त्ततवपरसङ्गात्‌ तथा सति नितं स्यादिति भावः कथित्त अदयवातिरेक्तोऽ्रयप्र। वतेनामित्यत्र पुर्रपक्षिण सूत्रं पथगिति पूरवोक्तयुक्तंयाऽ यवेभ्यः पु ।गप्यवृत्तेः

व॒ ०-नन्ववयवावयपिनोस्तादात्म्यमेव संवन्धः स्याद्‌ ्रःऽऽ६-नहि तन्तुः पटः स्तस्भो ग्रहमिति कथित्परमति ¦ वाऽमेदेनाऽश्धाराप्रेयमाव उपपद्रते

एक।बयवद्त्तिखदिकद्र्ौऽवयवी प्र प्रोति एवद्रव्यश्चवय)--एफेन दभ्येण।$5- रभ्यत इते, अतः सततोपपत्तिप्रसङ्कः कि चेकद्न्य .त्तित दे ' दः दवणुकमेकस्मिन्परमाणौ वतत इति क।रणविभागनाशाभावनि"य प्र पपि | उतपत्तिनच यत्तनि्यामिसत टयो दन्ता नाप्ि। + यातु मन्येताव्रयवरानां धममात्रमवयव तवयवेम्योऽयन्तं भिनेऽभिने बा भिन्ते गवाश्वव्रदधमधनिमावा नुपपत्तेः अभिननसेऽपि धर्मिरूयपत्तद नुपपत्तेः तस्मात यंचिद्धेनोऽेनः कथ चेद्धन॑मात्रमवयवरान।मवयकरःति तं प्रद्याह-न चावयन्यवयवाः तवद्धेदाभेद) परस्पराभावातमान।कत्र समवेत. | नप्याखन्तिकेऽभेदे धर्मधर्मिभावः | तस्माचधाऽऽवन्तिकमेदेऽपि केषांचेदैव का+क।रणमावस्तथा केधापिदेव घमधर्मिमाद हसध्रतव्यम्‌ तथा दुषणामेववथः |

~ ~~~ ~~

------- - --* ~ ----~- ~~ ~ -~ ~ ------------ ------------

द.ब. द्रन्‌ कर ग, च. दलम २क. गप, गर्व. च, बय |

[1

४३२ वात्स्यायनमाष्यविश्वनायवृ्तिसेमेतानि-- [ भक्षा० $ लदि०२]

एकस्मिनोदाावादधेदशब्दपरयोगानुपपत्तेरप्श्रः॥९॥

भा-क मत्यवयवं कृत्सोऽवयवी वतेतेऽ्येकदेशेनेति नोपपद्यते मक्षः कस्मात्‌ एकस्मिन्भेदामावाद्धदशब्दभयोगानुपपत्तेः एृत्समित्यनेकस्याश्चेषाभिधानम्‌ एकदेश्च इति नानात्वे कस्य. चिदभिधानम्‌ ताविमौ त्सेकदे ्रशब्दौ भेददिषयौ नैकस्मिन्न- वयविन्युपपयेते मेदाभावादिति ९॥

भा०--अन्पावयवामावाभैकदेशचेन वर्तत इत्यरैतुः-- अवयवान्त॑रभावेऽप्यवृत्तरहेतुर- वयबान्तराभावादिति ॥१०॥

यद्यप्येकदेषोऽवयवान्तरमरतंः स्यात्तयाऽप्यवयवेऽवयवान्तरं

घरतेत नावयर्वति अन्यावयवभावेऽ यदत्तेरवयविनो >कदेशेन

टृततिर्यावयवामावादित्यततुः त्तिः कथपिति सदेकस्यानेक-

` आाऽऽ्रयाभ्रतसवन्धलक्षणा प्राप्तः। आश्रयाभ्रितमावः कथमिति

चेत्‌; यस्य॒ यतोऽन्यत्राऽऽत्मखामानुपपत्तिः आश्रयः}

कारणद्रव्येभ्योऽन्यतर कासंद्रन्यमास्मान कमते धिप्ययस्तु कारण- द्रष्येष्विति।

[1

वृ०--सिद्धान्तसूत्र ¡ अग्रयवी ऋार्ल्येनैकदेेन वा बतत शति म्नो युक्तः एकस्मिभय पिनि भेदाभावात्‌ मेदश्गन्दभयोगस्यायुक्तत्वात्‌ अनेकस्याशेषता हि कात्स्य॑म्‌ समु पिनां परचिच्छमेकदेशत्वम्‌ चैकस्य तस्संभष इति भावः

बु ° -रतश्च वृत्तिविकरणे युक्त इस्याह--अवयवी स्वावयचेषु नेकदे- शेन बतेतेऽवयवान्तरामाबादिषि यः परेषां हेतुः युक्तः इतः अवय- बान्तर्‌मावेऽप्यृचेः अवय वान्तरसस्वेऽपि तस्यैव परं वृत्तिरायाति त्वब्‌- यिनोऽपति यद्रादत्तेवैतनाभावस्य एस्सनेकदेशयिकरपो दतु; कुत अदयवान्तरस्यावयतरेभिन्नस्यावयवस्य भावेऽपि सच्वेऽपि सभवात्‌ घटत्वा-

कग. ढ्‌. च, न्तराभा"। ङ्‌. "पूतश्य त्वा" |

{भ्र भाहि ] गौतमप्रणीतन्पायसूत्राणि | ३३४

नित्येषु कथमिति चेदनित्येषु दभना्सिद्धम्‌ नित्येषु द्रव्येषु

॥णषणणाायषणध णि कथमाश्रयाश्रयिभाव ईतीति चेदनित्येष्‌ द्रव्यगुणेषु दशेनादा्र- याश्रितभाव्रस्य नित्येषु सिद्धिरिति तस्मादवयव्यमिमानः प्रति- पिध्यते नि.श्रे+सकामस्य नावयवी यथा रूपादिषु मिथ्यासक- सपो रूपादय इति १०॥

भा०--सवोग्रहणमवयव्यसिद्धरिति मत्यवस्थितोऽप्येतदाह-- केशसमृहे तेमिरिकोपटन्धिवततदुपरन्धिः ११

(~ (न नन

यथेकैकः केशस्तामिरिकेण नोपरुभ्यते केशसमूहस्तुपभ्यते तथैकेकोऽणुरनोपलभ्यतेऽणुसंचयस्मू+रभ्यते तदिदमणुसमूह- विषयं ग्रहणमिति ११॥

स्वविषयानतिकरमेणन्वियस्य पटुमन्दमावादिषय- ग्रणस्य तथाक्नावो नाविष्रये प्रवृत्तिः १२॥

भा०-यथाविषयमिन्द्रियाणां पटुमन्द भावाद्िषयग्रदणानां षटुमन्द- भावो भवति चक्षुः खल्‌ प्रकृष्यप्राणं नाविपयं गन्धं गह्णाति निकृष्यमाणं स्वविषयात्मच्यवते सोऽयं तैमिरिकः कथिच्चक्षुविषयं कशे गलाति कथिद्गृहाति केसमूहम्‌ उभयं हइतेमिरिकेण चक्षषा गृदयते परमाणवस्त्वतीन्दरिया इन्दि याविषयमूता केनचिदिन्द्रियेण गृह्यन्ते समुदितास्तु गृणन्त इत्यविषये ्ततिरिन्द्रयस्य प्रसञ्येत जात्वथान्तरमणुभ्यो गृह्यत इति ते खरिवमे परमाणवः संधिता गृह्यमाणा अतीन्दि-

दिबत्स्स्पेणेवावयविनो वृत्तेः संमवात्‌ वृत्तेः त्स्नैकदेशान्यतरनियमो घट- तरादौ व्यभिचायैभयोजकशेति भावः १०

वृ०--तदसंशयः पूैहेतुभसिद्धत्वादित्यनेन स्ाग्रहणमवयन्यसिद्धरिति पव त्युक्तेः स्मारिता पूवपक्षी तां दूषयितुमुपक्रमते--यथा तैमिरिकस्य तिमिरग्रस्तचक्षषो नेकः केशः प्रत्यक्षः वितु तत्समूह एवमेकः परमाणुरभत्य- कषस्तत्समृहरूपो घटादिः प्रत्यक्षः स्यात्‌ ११॥

बृ०--उत्तरयति-रन्दरियाणां पाटे विषयग्रहणस्य पाटवं भक्षः इ्दियाणां मान्ये तदृग्रहणस्य मान्द्रमपक्षैः। हु पटृनरं चः शष्दं गहाति,

३३४ बात्स्यायनभाप्यविश्वनाथवृक्तिसमेतानि- [ भध्या° 9 आदि०२]

यत्वं जहति वियुक्ता्रागृदयमाण। इन्द्रियमिषयत्वं रमन्त इति। सोऽयं द्रव्यान्तरःनु"पत्ताव(पिमहान्ट्याघात इत्युपपद्यते द्रव्या- न्तरं यद्रहणस्य पिपय इत्ति

संचयमा५ विषय उति सन्न संचयस्य संयोगमाबात्तस्य चातीन्दरियस्याग्रहणादयुक्तम्‌ सचयः खखनेकस्य संयोगः गृष्यमाणाश्रयो शृहयते नातीन्दरियाश्रयः भवति हीद्मनेन संयुक्तमिति तस्माद युक्तमेतदिपि गृष्यमाणस्य चेन्धियेण विष- यस्याऽऽवरणा्नुपन्िक।रणमुपलभ्यते तस्माजेन्दरियदौई- स्यादनुपलभ्धिरणुनाम्‌ नेन्दियदेषरयाबक्षुषाऽनुपलम्धिगीन्धा- नाभिति १२॥

अवयवावयविप्रसङ्कश्ववमा # प्रलयात्‌ १३

भा०--यः खल्वय बेनोऽवयवेपु वृत्तिमरतिषेधादभावः सोऽयमबय-

वस्यावयगेषु भसञ्यमानः सबेमलयाय वा कल्पेत निरवयवा परमाणोनिवतेत उभयथा चोपरन्धितिषयस्याभावः तदभा- वादुपलग्भ्यभावः उपलब्ध्याश्र यत्रायं वृत्तिनितिषेधः आश्रयं व्याष्नन्नात्पघाताय करपत इति १३

तदिदमुक्तभू-स्वविषयानतिक्रमेणेति फलितियेमाह-नाविषये भरवृत्तिरिति तथा स्वाविषयं परमाणुं समृहत्वापषमपि कथं चगृहीयादिति मावः ॥१२॥

वृ ०-दोषान्तराभिधानाय सूत्रम्‌ एवमुक्तप्रकारेण हृत्तिविकल्पदोषोऽबय- दिन्यवयमे प्रसक्त प्रलयात्‌ भरलयाऽमावस्तथा स्वाभाव एव स्वान कस्यापि ग्रहणमिति साधूक्तं सव।ग्रहणमवयन्यसिद्धेरिते १३

शर अघर जयः पक्षाः संमवन्ति तथा हि-योऽयमवयवेष्ववयविन्रतिविकल्पानुपपस्या ऽ. वयविनोऽमावप्रसङ्ग अ।पायते पि प्रल^[निवततेऽथत्रा परमणोरनिप्रतेत आशद्धेलिन क्चेद्‌ः१ निवतेत इति तत्र प्रथमद्वितीयविकद्पावाभनिसदं सुत्रम्‌ यथैष वृत्तिविकल्पः सथू षृटादूनिवं. तदवयवेषु तदवयवरेन्निति तद्भाव्र्मलमे व्यक्रतिठित चप्रखयः

* €. [३११ ^, सवा ्यारहितो दर्शनविषयः संभवतीति दशेनविपरयामावादनाश्रयो विकल आत्मानमेव ठमते | उपठक्ष चेदमा प्रख्यादिति परमाभोर्िप्रि द्म्यम्‌ परमाणुना-

मतीन्दिथवेन दरनविषयल्ामावादनाश्रयता विकलस्य तदवस्थं बोध्यम्‌

---~-

च. “णा. अतीदिण्छं जहतीति

( भष्या० भाहि० २] गौतमपर्णतन्यायसूत्राणि। २३५

भाग-अयथापि- प्रलयोऽणुर्द्धवात्‌ १४॥ अवयवविमागमाभ्नित्य वत्तिपरतिषधादभावः प्रसज्यमानो निरवयबात्परमाणोमिवतते सवेभरखयाय कर्पते निरवयवत्वं तु खट्‌ परमाणोर्धिभागरस्पतरभसङ्कस्य यतो नाटपीयस्तत्राव- स्थानात्‌ लोष्टस्य खल्‌ प्रविभञ्यमानावयत्रस्यारपतरमल्पत- मदयुत्तरमुत्तरं भवति चायमलखतरमसङ्गो यस्मान्नाखतरमसिति यः प्रमोऽल्पस्तत्र निवतेपे यतश्च नाल्पा योऽस्ति तं परमाणु भरचक्ष्मह इ।त १४॥ #परंवा चटेः॥ १५॥ भा०--अवयवविभागस्यानवस्थानादुद्रग्याणामसंर्येयस्राल्ुिनिवृ- त्तिरिति १५॥ इत्यवेयव्रावयविप्रकरणम्‌

[1

~~~

सः

ब॒ ०--अस्तु सवोभावे इत्यत्राऽऽह- आश्रयनाशाद्भातरेन परमाणोनांश्षाभा घेन तत्संभवात्‌ यद्। नन्ववयवाव्रयविप्रवाहस्त्वया प्रलयपयन्तं स्वीकायेः। प्रलये निखिरपुथिग्यादिनाशात्पुनः सर्गो स्यादित्याशयेन शङ्कते- अवयबेति। समाधत्त नेति सकटयपृथिव्यादिनाज्ञः परमाणुसद्धावादित्ययैः १४॥

बृ०-प्रमाणुरेव इत्यश्राऽऽह--तटेः परं यदतिसूक्ष्मं तत्परमाणः बाङृष्दोऽवधारणे अथवा त्ुटेरषयवेस्तदवयत्रो वा परमाणुरिति विकस्पार्थो बाष्द्‌; यद्‌। भटः परं सूक्ष्मं परमाणुः। तुटामेव वा विश्राम इति विकरपोऽभि- मतः १५॥

इ्यवयवावयविपररणम्‌

~~~ ------~

अथानन्त ए्वायमतयत्रावभ गः कस्सनिमतत यन जाद-प्ट त्रा त्र } अयम: यदि श्रेः परं दित्ेप्दकेऽवयवविभागो ना्वापष्ठ तहिं अवथतरतमःगल्यःनवस्थानाट- म्याणामसतद्येयतरजुटवनिवृत्तिः स्यात्‌ चुदिरपि हि सुमरुण। ठुस्यपरिमाणः स्यात्‌ खस्वनन्तावृयवत्वे कश्चिद्विशेष इति

----

ङ, “माणुनो निब

३३६ बात्स्यायननाप्यविष्वनाषरसिसयेतानि-- [ भष्पा० भादि०२]

भा०-अयेदानीमानुपरभ्मिकः सत नास्तीति मन्यमान आइ-- आकाशब्यतिभेदा तदनुपपत्तिः १६ तस्याणोर्निरवयवस्यानुपपत्तिः कस्मात्‌ आकाशग्यातिभे- हात्‌ अन्तभहिश्वाणुराकाशेन समाविष्टो व्यतिभिम्नो व्यतिभदा. त्सावयवः सावयवत्वादानित्य इति ६६ आकाशासर्वंगततवं वा १७ भा०-अगैतभनेष्यते परमाणोरन्तनौस्त्याकाश्षमित्यसर्वंगतत्वं प्रस- ख्यत इति १७॥ अन्तव॑िश्च कापदव्यस्य कार * णान्तरक्चना- दकार्ये तदभावः १८ भा०-अन्तरिति पिहितं कारणान्तरैः कारणमुच्यते बहिरिति व्यबधायकमव्यवदहिते कारणमेबोच्यते तदेतत्कायेद्रव्यस्य सं- भवति नाणोर कायत्वात्‌ अर्ये हि परमाणाबन्तवहिरित्यस्या- भावः यत्न चास्य भावोऽयं तत्र परमाणः यतो हि नाल्पतरमास्त परमाणुरिप १८ शब्दसयोगविभवाच संगतम्‌ १९ भा०--यत्र क्वचिदुत्पन्नाः शब्दा विभवन्त्याकाञचे तदाश्रया भवन्ति) वृ०-अथ विश्वस्य शरून्यत्वात्क परमाणसंभावनेति मतनिराकरणाय निर- वयवपरकरणम्‌ तत्र पूतरपक्षसूत्रम्‌ तस्य निरवयवस्याणोरनुपपात्तिः कृतः आकाशन्यतिभेदात्‌ अन्तवेटिश्राऽऽका गरसमावेशात्‌ तथा सावयवस्ततश्चा नित्य इति १६॥ वृ०--अथ नाऽऽकाश्व्यतिभेदस्तद्षौ काशमसवगतं स्यादित्याह स्यादिति शेषः १७॥ वृ ०-- समाधत्ते-अन्तःशब्द) वहिःशब्दश्च का द्रग्यस्यावयवविरेषवाकची चाक्रायञवयवसभव इत्यथः बाह्‌(२।ते टृषटन्ताथम्‌ ।॥ १८ वृ --आकाक्षस्यासतरेगतत्वं स्यादित्य ्ाऽऽह--शब्दस्य संयोगस्य यो विभवः अथवा शब्दजनकपयोगस्य यो पिमः: स.ैतरकलतं तस्मात्युनः कारणान्तरं कारणमिरप्र्तध्य वव्नभय ५; |

~-------------~---- - ------ ---- --------~~_______~___-~~~-~ ~~~

१क.घ.ग. ब. च, ति} एसेमे।गशब्दुनि"

(भण्पार आहि० ] मौतमभणीतन्यावलुषाणि रर

मनोभिः परमाणीभिस्तत्कायश्च संयोगा विमवन्त्याकराशचे ना सेयुक्तमाकाशेन िंचिन्पूर्तद्रव्यमुपलभ्यत तस्माम्नासरवंगत- मिति १९॥ अन्यहादिष्टःपविकुोनि चाऽऽकाशधमाः॥२०॥ भा०--संसपता भतिघातिना द्रव्येण व्यूहते यथा कष्ठनदकेग्‌ | कस्मात्‌ निरवयवत्वात्‌ सप भतिधाति दर्यं विष्ट्नाति नास्य क्रियतु गुणं प्रतिबधाति कस्मात्‌ अस्परत्वात्‌

रिपर्यये शि विष्टम्भो ष्ट इति भषा्सादयके श्पथेवति दरभ्ये टे प्म विपरीते नाऽऽशङ्किनतुमर॑ति

अण्ववयवस्याणुतरत्वमसङ्गादनुकायमतिसेधः सावथवःमर चाणोरण्ववयवोऽणुतर इति प्रसज्यत करमात्‌ कायैकारणद्र- श्ययोः परिमाणभेदददीनात्‌ तस्पादण्ववयवस्याण॒तरस्वं यस्तु सावयवोऽणुका्यं तदिति तस्मा .णुकायेभिदं प्रतिषिध्यत इति कारणविभागा्चाकायस्यानित्यतवं नाऽऽकाश्चभ्यतिभेदात्‌ शोह- स्यावयवविभागद्‌ नित्यत्वं नाऽ०काश्चसमवेश्चादिति २०

मिमां संस्थानोपपरतेरषयवसद्धावः २१ भा०--परिच्छिभनानां हि स्पंबतां संस्थां चिकोणं चतुरस्रं समं

~~ -----_--------------~~-~-------*~--~^

सवैगतमाकाशमिति शेषः स्रशे शब्दोत्पस्या तञ्जनकसंयोगानुमानात्सममून- 1 ¢ [] सयोगितरूपसवेगतप्वं तस्य सिद्धम्‌ १९

बृ---भाकाशष्य स्ंसंयोगित्वे व्यृहनविष्टम्भौ स्य।तामत आह--ष्युहः अतिहतस्य परावतम्‌ विष्टम्भ उ्तरदेशगतिमतिषन्धः आक्राशे तयोरभावो निः स्पशेत्वात्‌ विभुम सर्वगतत्वम्‌ येते सूत्र ुन्यतावादिमते संगच्छेते आकाश्चदेस्तेरनभ्युपगभात्तथाऽपि तन्मत इति पूरयित्वा भ्याख्येये २०

बु ०--पूरपक्षी युक्त्यन्तरमाश्षङकनते--परमाणोरिति शेषः हतुमाह-संस्था- न।त्यत्तेः संस्थानवस्ात्‌ परमाणुं परिमण्डलाकारः संस्थानवस्वे मानै

----- ------------------

% अकाशं चेत्सवेगतं ततो मूरतमतां द्रभ्यणां ब्यृहान्तरापादनं जले षस्येक नात्रादिना भवेत्‌ ! चन | तस्मान्न सपरगततमिलयत अ!ह- -भस्यूहेति

३३८ गातस्पायनमाप्पेविण्वनाभ्दषिसमेतामि-- [भण्वा» ? भिन्द]

परिमण्डलमित्युपपद्ते यसत्संस्थानं सोऽवयष्संनिवेश्ञः परि- मण्डराश्राणवस्तस्मास्सावयवबा इति २१॥

सय।मोपपत्तेश्व*# २२॥

मा०--मध्ये सञ्मणुः पुत्रापराम्यामणुभ्यां संयुक्तस्तयोऽधबधानं डते उ्यवधनेतानुमौयते पूमभागेण पुतरैणाणुना संयुश्यते परभागेणापरेणाणुना संयुज्यते यौ तौ पूर्वापरौ भागौ तवस्या- बयदौ सवेतः संयुश्यमानस्य सवैतो भागा अवयवा इति। यत्ताबन्ूर्तिमतां स्थानोपपत्तरबयवसद्धाव इति अनक्तम्‌ ्गिमुक्तम्‌ बिभागादखतरमतङ्स्य यतो नारपीयस्तन्न निवृत्त रण्वत्रयव्रस्य चाणुतरस्वपसङ्गाःणुायेभतिषेथ इति यत्पुनरे- तस्सयोगोपपकतेेति स्पश्वस्ाद्रधवधानमाश्रयस्य चाव्याप्त्या मागभक्तिः उक्तं चात्र रपशवानणुः स्परेवतोरण्बोः प्रतिधाता- दषत्रपायक्षो सावयवत्वात्‌ स्पशंबखारच व्यवधाने सत्यणु- स॑योगो नाऽश्रयं भ्याप्नोतीति मागभक्तिमेवति भागवानिवाय- मिति उक्तं चात्र विभागेऽरपतरपरसङ्कस्य यतो नासपीयस्तत्ाब- स्थानात्तद्ययवस्य चाणुतरत्वमसङ्ख।दणुकायभतिषेष शति॥२२॥

म्क्था बदति-मूतिमतामिति पूौत्वात्पस्थानवत्छमित्ययेः चः पूतरेक्तं समुख्चिनोति पूत॑त्वस्य हेतुत्वसयुर्चयायौ बा चक्रारः २१॥

०--युकतयन्तरमाह--अवयवसद्धाव इत्यनुवररैते संयोगवस्वादिति हेत्वयैः स॑ योगवत््रात्कथं सानयत्रत्लमिति चेदित्थम्‌ स॑योगस्याग्याप्यद््त- त्मादभ्याप्यदृ्तित्वं वावच्छेद्‌ कमेदं बिना नोपपद्यतेऽबच्छेदकश्चाबयव इति। ननु वरमाण्ववयवेऽप्ययं दोषः प्याया चानवदियतपरम्पराप्रसङ्क इति वेच्यज ददं परमाणष्यसनं स्वीकुरु शून्यताबादम्‌ , निरदयवमाकाशादि कमपि नास्तीति

माषः २२॥

-~--------~

== + = ~ -- ----~~

# ननु सेस्यानसंयोगशषब्दथोः पयायवचनध्वातूरवसतर सस्थानोपपत्तेलयुक्तयैव संपोगो- पपत्तीतायलदितससुत्रं व्यथमिति चेत्‌ | अन्रोव्यते--सस्यानं नौम प्रचयाख्यः संयेगो वरिवृ्तियेटस्रदिजतिम्यजञको हेतुरिद्ाशयेना९४६--संयोगोपपततेशवति अत्र सयोगसु अप्रापिपूंकग्रातिरूप शव अते पैनरक्तयःमति बोध्यम्‌

[स्याम नहि० २.] गौतमत्रभीसन्यायसूत्राणि | ३३९.

भा०--मूर्तिमतां संस्ानोषपत्तेः संयोगोपपसे् पराणां साब. यवत्यमिति हेत्वोः- अनवस्थाकारिादनवस्थानुपपरेश्वापतिषेधः २१३ यावन्मूतिमद्यावश्च सं यु्यते तरसं सखावयवमित्यनबर्षाका- रिणागिमौ हेतु सा घानबस्था नोपपद्यते सत्यामनवस्थायां सत्यौ हेतू स्याताम्‌ तस्मरादमतिपेधोऽयं निरवयवर्बस्येति विभागस्य विभव्यमानहनेर्नोपप्यते तस्मासलखयान्शवा भोपपद्यत एति अनवस्थायां प्रत्यधिकरणद्रव्याषयवानापान- म्ह्पात्परिपाणमेदानां गुरुत्वस्य चाग्रणं समानपरिमाणत्वं चाष. यदादयविनोः परिमाण्वगयवविभागादृध्वमिति ।; २३॥

शति निरष्रयवप्रकरणम्‌ ।॥

[1

भा०-यदिदं भवान्बुद्धीराभ्ित्य बुद्धिषिषयाः सन्तीति पन्ये मिध्याबुद्धय एताः यदि हि तच्वबुद्धयः स्युबुद्धधा बिबेवने क्रियमाणे याथात्म्यं बद्धिबिषयाणादुपरभ्येत-- बुद्धया विषेचनात्त॒ भावानां याथा- त्म्यानुपरभ्धिस्तन्वपकर्षणे पटसद्धा- वानुपरन्धिवत्तदनुपटग्िः २४ यथाऽयं तन्तुरयं तन्तुरिति प्रत्येकं तन्तुषु विविस्यमानेषु

--------- -- -- ----- ----- ~ ~--------~-------- ---

बु समाधत्ते-पूर्ाक्तयुक्त्या परमाणोर्निरवयवत्वपरतिषेधो युक्तः कुतः अनवस्थाकारित्व।त्‌ प्रामाणिकीयमनवस्था स्यादत आह--अनव- स्थानुपपत्तेशचेति सर्वेषामनवस्थिताव यवते भरुसधेषयोस्तुरयपरिमाणन्वापत्तिः इत्थं तत्संयोगावच्छदका (द्ग्बिभागा वा प्रुन्यतायुक्त। निष्पमाणत्वात्‌ अमाणससरे सून्यत्वषिरोधात्‌ निष्ममाणकशून्यताभ्युपणये किमपराद्धं पूणे येति दिक २२॥ इति भिर्वयवमकरणम्‌

बृ०-ननु वाक्ाधोमावार्ुतोऽयवातरयत्रिव्यतस्येति मलपपकरतु वाद्यथम-

2४२ दारस्यायनमाप्यदिश्वनायदचिसमेतानिं-- [भभ्या० भक्ि०,२]

नार्थान्तरं किंचिदुपखभ्यते यत्पटगबुदधेविंषयः स्यात्‌ याथात्म्या- नुपलब्धेरसति विषये पटबुद्धिभ॑वेन्ती भिथ्याबुद्धिभवति एवं सर्वत्रेति २४॥

म्य।हतत्वादहेतः २५

मार यदि बुद्धधा विवेचनं वानाम्‌, सबेभावानां याथास्म्यानु- प्लम्पिः अथ सत्रमावानां याथार्म्यानुपरभ्िः, बुद्धा बिबेचनं भाप्रानाम्‌ याथात्म्यानुपङभ्धिशचेति व्योहन्यते तदू- कम्‌--“ अवयवावयविपरसङ्गशेवमा प्रख्यात्‌ (४ २। १३ ) एति २५॥

# तद्श्रयदादपृथग््रहणम्‌ २६ मा०--कायद्रभ्यं कारणदरब्याभितं ततकारणेभ्यः पृथङ्नोपलभ्यते

द्निराकरणमारमते प्रमेयत्वं ह्वानत्वव्याप्यं वेनि संश्रयस्व पुवेपक्षसूजम्‌ ) तुः परकरणबिष्ठेदाथः ! भावाना बुद्ध्। विबेचनाद मेदोलेखाच्राथात्म्यस्य ज्ञान- भदलक्षणस्यानुपलगन्धिरनुपपत्तिः : घट ति ज्ञानं मम जातमिति ह्नुभूयते तत्र पट इति ्ञानपमित्यनन हःनघट गोरभेद उदछिख्यते ततो ज्ञानातिरिक्तो विषयः यथा ष्टे तरिविश्यमाने तन्तु मिवापकषेणाद तिरिक्तं बस्तु एवं तन्तु- रपे नागव्यनिरिक्त इते। घटत्यएदिस्तु ज्ञानस्येवाऽऽकार परिशेष इति भावः।॥२४॥

- सम।५से उक्तो हेतन॑ युक्तो व्याहतत्ञात्‌ नदि बुद्धचा विमेचने पटस्य तन्तुरूपता सिध्यति तन्तुतः पर इति हि पर्तीयतेनतु तन्तुः पट इति एवं पटेन परबरणं तु तन्तुभिः किं तन्तुरटवित्रेचनादेत्र बाह्या. सिद्धिः हञानेन तु खस्मन्पटामेदो नो लिरूयते स्वा विषयकत्वात्‌ अनुष्यब- सायेन तु पटविषयकफत्वं व्यवसाये समुद्िरुयते २५

----------~~-~ ~~~

शूनां वाशव इ-धधारमेदोऽपि | पटस्यान्यतरादर्शेने तु तदश्रित्ं तन््रमिति तदभे-

दगमकमियर्थः

१. ग. "तोति भि"

{ भव्या० # भाहि९२ }) गौतममणीतन्पायसून्राणि। २४१

विपर्यये षथग््रहणात्‌ यत्राऽऽभयाभितभावो नास्ति वतर पृष ग्रहणमिति बुद्धया पिवेचनाततु भावानां पृथग््रहणमतीन्दरियेष्व- णुषु यदि्दरियेण शृते तदेतया बद्धा विविच्यमानमन्य दिति॥ २६॥

प्रमाणतश्चाथपरतिपततेः २७ भा०--रुद्धया दिदेचनाद्धाबानां याथ्म्योपरुन्धिः यदस्ति यथा यभ्नास्ति यथा त्प प्रमाणत उपटग्ध्या सिध्यति याब भरमाणत उपरभ्धिस्तदहु द्वा विवेचनं भावानां तेन सवेशाद्लाणि सवैकमोणि सरवै श्ररीरिणां व्यवहारा स्याप्ताः परीक्षमाणो हि बुद्धथाऽध्यबस्यति--एदमस्तीदं नास्तीति तत्र सत्भाव्रोनु- पपत्तिः २७

परमाणनुपपच्युपरपत्तिष्याम्‌ २८ भा०--एवं सति सरव नास्तीति नोपपद्यते कस्मात्‌ प्रमा-

णानुपपत्युपपत्तिभ्याभू यदि सर्वं नास्तीति प्रमाणयुपपश्यते सम॑ नास्तीत्येतद्रथाहन्यते अथ प्रमाणं नोपपद्यते सर्वं नास्ती-

यदि तन्त्वविषयकपत्यक्षविषयत्वं पटस्याऽऽपाद्यते तज्रोत्तरं तदाश्रयादिति षो हि तन्त्वाश्नितस्तेन सामग्रीसत्त्वात्पटपत्यक्षस्य तन्तुविषयकत्वम्‌ यदि भेदमत्यय आपाते तदा भवत्येवेति भावः २६

वृ०--ननु हानस्योभयवादिसिद्धत्वाचन्मात्रपदाथकरपने साधवात्तदति- रिक्तपद।थांमावसिद्धिः स्यादित्यत आह--पूवक्तेतुं समुिनाति चकारः | अथस्य घटादेः मतिपत्तेः मरमाणाधीनत्वात्‌। तथा प्रामाणिक्ेऽथं गौरवं बाध- कमिति भावः | अन्यथा हानमपि सिध्येद्रौरवादिति शन्यतापत्तिः २७

बृ०~--न वा बाद्मायोमावसाधनं समबतीत्याह-व्याधातान्न बाद्माभाव ज्ञति शेषः बाहं नास्तीत्यत्र यदि प्रमाणमस्ति तदा प्रमाणस्य बाह्वस्व स्वाम बाह्याभावः अथ नास्ति तदा निष्यमाणकत्वान्न तस्सिद्धिरित्यथैः

म॒ वतिः ह्रः

३४२ वारश्वायनमाष्यदिन्वनायृचिसमेतानि- {भष्वार + र्‌]

स्वस्य कयं सिद्धिः अय प्रमाणमन्तरेण सिद्धिः समस्ता

रयस्य कथं सिद्धिः २८

सवमदिषयाभिमानवदयं पमाणपमयामिमानः २९ भा०्-यथास्मम्ने विषयाः सम्त्यथ षाभिमामो मत्रति एवन

भरमाणानि भमेयाभे सन्ति अव प्रमाणवमरयामिमानौ

भवति | २९॥

मायागन्रनमरमुगवृण्णिकाबदा ३० ॥३०॥ हेत्वभवार्िदधिः ११॥ जा०--सवम्ान्ते पिवयामिमानवस्ममाणममेयाभिमाने पुनजौगरि- तान्ते बिषय)परूम्विषदित्वत्र हेतुनास्ति हेतरमागाभ्दसिदिः। स्व्रान्ते घासन्तो विषया उवदभ्यन्त इत्यत्रापि हर्बभाषः। मतिबोधेऽनुपरम्भादिति बेत्मतिबोध॑विषयेपलम्भादपातिषेभः। चदि भरतिबोधेऽनुपकरम्मात्स्वम्ने विषया सन्तीति तर्हिं छम प्रति- बुद्धेन विषया उपक्ठभ्यम्त उपकम्भात्सन्तीति विपये हि हेतुसाम-

डि घटादौ यदि भरमाणमस्वि तदा तस एव बाघ्चायथ॑सिद्धिः अयापमाणं तदा कथं घट ईति हानस्य पटाकारत्वं न्यसे हइानस्येवानुपपत्तोरेति २८ ब०--ननु भमाणमरमेयभ्यवहारो पारमाथिकः परं तु विद्गानानि ठसदा- काराणि वासनापरिपाकवश्ादेव सवभमत्ययपदेन्द्रनारिकमतीतिवन्वाऽऽदिभ- बन्तीत्याञ्येन शङ्ने सूजाभ्याम्‌ स्प्म्‌ २९ ३० यु०-- समाधते--बाक्षामावस्यासिद्िरत्वमाव्राल्ममाणामावात्‌ अय शा हतोक्षरदेरनभ्यप्गमे घटोऽयमित्यादिङ्ञानानामसिद्धिरित्यथः। बवासना-

¢ यथष्यन्तराब्दो ऽ्यववयनः प्रसिद्धस्तयाऽष्यञाऽऽभ्नितलमनिणावध्याय्ा प्रयुक्त लयेन ख्व्ाबस्यायां जगरतात्रस्यायामिदर्थः | एतदुक्तं भवति -- खपरिह्ञनस्यायायाय- मिच्छता बैधकमन्तरेम तदनुपपततर्जप्रसमत्ययोऽस्व बाधको वक्तम्यः | ॒व्ासावसमी- ौनस्तं बपितुमुत्सहत इति समीचीनवं आग्रपत्ययामामम्वुपगन्तव्यम्‌ | तथा आम. रितम्ति विषयोपडग्धिवदिष्ुपपलमिति |

-------~----------~---~----~- ~--~--~-----~--“~~----------------------------- ~~ वक

ग्‌, °्यल्छक्ञाने सति पि)

{ भव्या» भिन्नम्‌ ] भोतममगीहन्यायसुत्राणि ३४३

दम्‌ उपरम्माभावे सत्यत्रुपषक््मात्‌ भावः सिध्यति इजय- वात्मनि नानुपरम्भस्य सामध्यमस्ति यजा मदीपस्याभागादू पस्याद्॑नमिति तत्र भविनामाबः समथ्यैत इति

स्वभाम्तचिक्रपे हेतुबचनम्‌ स्वम्रविषयाभिमानबदिति शुबता स्वम्रान्तिक्खपे हेतुभ्यः कथित्सप्नो भयोपसंहितः। कभित्ममोद्‌।पसंहितः कथिदूभयरिविरीवः कदाभिरसवममेष पयतीति ३१॥ बश्वारस्यादिति वाप्यम्‌ बासनाया अतिरिक्तत्वे बाह्मोपगममसक्घात्‌ षास- नायाः संतन्यमानतया चाक्षुषादेरपि संतानापत्षिरिति दिक्‌ ३१

----~-----------~-------~

# अनुपरुग्धिप्रमाणादमावे ज्ञायत शय्यः | तथाहि--हानकरणाजन्यामावानु. वासाधारणकारणमनुपरभ्िषूपं प्रमाणम्‌ भस्यारथः- ज्ञानरूपं यत्करणं तदजन्यो यो ऽभावानुमषस्तदसाधारणं यत्कारणं तदलुपरुभ्विरपं प्रमाणमिति } षटादि- नाभावो घटाद्यमावह्ञाने करणमिति फठति अभवज्ञानमनुमानादिनाऽपि मवति | तथा खानुमानादिजन्येऽत एवा्तन्दरिपो योऽमावानुमव्रष्लद्धेतावनुमानादबतिम्यापिषा- रणायाजन्यन्तं विशष्णम्‌ भटृष्टादो स्ाधरणकारणेऽतिम्थात्िवारणायसाधारणेति अमवस्मूयताधारणहेतो संस्करिऽतिन्यापित्रारणायामुभपरेति यत्राम्रानुमिति- स्तत्र्यनुपङग्प्येवामावो गृह्यत विरोषाभावादिति वाष्यम्‌ | धर्माषर्मानुपरम्विस- समेऽपि तदमावानिश्चयेन येग्यानुपडम्बेरेतामावग्राहकलात्‌ | नमु केयं योग्यानुपलभ्धिः किं योभ्यस्य प्रतियोगिनोऽनुपरञ्दत येग्याधिकरणे प्रतियोम्यनुपरग्िः | नाऽऽ: स्तम्भे पिश्ाच।दिमेदस्याप्रयक्षतपततेः इष्यते तु स्तम्भः पिशाचो नेति प्रवयकषम्‌ | नान्यः भात्मनि धमधम दधम.वप्यापि परप्क्षतापततेरेति चेन योग्या चासा्नुपल- भ्थशधिति कमधारयश्रयणत्‌ अनुपलम्बेधेग्यता तर्कितप्रतियोगिसच्तप्रसाञ्ि- तप्रतियोगिकत्रम्‌ भस्यधः--तर्कितं यप्पतियेणिसच्ं तेन प्रसञ्जितो मामाऽऽपादितः प्रतियोगी यस्या भनुःखग्पेस्तक्छमिति | सयं मावः-स्फतारे- कथति भूतले यदि घटः स्यादा घटेपटम्भः स्थादि्यापादनसंमवत्ता्शमूतडे घटामामोऽनुपरन्धिगम्पः | अन्धके तु तादशपादनासंभवानतुपटन्धिगम्पता अत एष स्तम्भे ताद।म्पन॒ पिश्ञाचसप्षे स्तम्भवत्प्रतयक्षतापसया तदभावोऽनु 'ङग्धिगम्यः सामनि धमोधर्मादिसलेऽपि तस्वातीन्द्िपतया निकक्तोपठम्मापादनासंमवान धर्माधमी. दयमावस्यनुपङग्धगम्पलमिति + सप्रजागःपतावस्थयेरमयोरपि विषरयाभावाम्युपगमेऽ. नुपरग्धरमावग्राहकस्वमपि तघयोग्यताया अमत्राहिति भावः |

२४४ बास्स्यायनभाप्पविन्वनाथहसिसमेतानि -- [भष्वा० 9 अहर र]

भा०--भिभिचवतस्तु स्वप्नविषयाभिभातेस्य निमिसनिकरपादिकभर- खपोपपतिः- स्मृतिसंकल्पवच्च स्वभपिषयाणिमानः ३२

रवोपरग्धदिषयः। यथा स्माति् संकरपश् पूरो पसम्धिषयो तस्य भरत्यारूयानाय कल्प्येते तथा स्वप्ने विषयग्रणं पूरवोपख- स्थविषयं तस्य परत्याख्यानाय+कटपत शति एवं इष्टविषयश स्वप्नान्तो जामरितान्तेन, यः सुतः स्वमन पश्यति एव लाप्ररस्षप्नग्रदश्षेमानि भतिसंधनल्त इदमद्ाक्षमिति

तन्न ज।ग्रदुद्धिवृत्तिवश्षात्स्वप्नविषयाभिमानो मिथ्येति स्यब- सायः सति प्रतिसधाने या जाग्रते बुदधिरत्िसतद्र्ादयं च्यबसायः स्वप्नविषयाभिमानो मिथ्येति

उभयाविकशेषे तु साधनानथेक्यम्‌ यस्य स्वप्नान्तजागरितान्त- योरविशेषस्तस्य स्वप्नविषयाभिमानवदिति साधनमनरथकं तदा- भ्रयभरत्याख्यानात्‌

अतस्पिस्ताेति व्यवसायः भरधानाभ्रयः अपुरुष स्थाणौ पुरुष इति व्यवसायः प्रधानाश्रयः खड्‌ पुरुषेऽनुपलम्पे पुरुष इत्य पुर्षे व्यवसायो भवति। एवं स्वप्नाविषयस्य व्यवसायो हस्तिनमद्रक्षं पर्यतमद्राक्षमिति भधानाश्रयो भवितुमहति ३२॥

वृ ०--नन्वसद्विषया अदेतुका अपि स्वामम्रत्यया इव भाव्रनाप्रत्ययां इव परेऽपि प्रत्यया भयुरित्यत आह पूपिग्धमिषय इति शेषः संकर उपनीतमानम्‌ यथा स्मृत्यादिः पूर्वोपलब्धाविषयकस्तथा स्वाम्रभर्ययोऽपीति निविंषयकः स्वभे स्वमपि खादति निजक्िरःखण्डनमपि पश्यति त्विदं पूर्वोपरम्धमिति वाच्यम्‌ स्वस्य खादनस्य निजशशिरसः खण्डनस्य पूरवोपरुन्धत्वात्ंसगमानस्य भरान्तत्वात्‌। वाऽतुकत्वम्‌। स्मृत्यादिद्श- न्तेन संस्कारस्य स्मृतेश्च रमत विशिष्टबुद्धौ हैतुत्वस्याभिमतत्वाव्‌ तंत्र भे दोषः काङरिश्षोऽद्ट.बे,प,दवोधो पेत्यन्यदेतत्‌ ३२

` # स्प्त्रैचिश्यस्य कादाचित्केन सदेतुकत्वननिमित्तवैचिश्यश्यावदयाभ्युपान्तम्य्वेन तेनैव मिषयसत्तातिद्धेः स्शून्यता बाधितेति भावः | + पूर्वोपर्न्धरप्जन्यवेन तद्राष- कलानुपपत्तेरति भावः 1

[ भष्या० ¢ आहि०२ }] गौतममणीतन्यायसूत्राणि ३४५ भार एवं सति- | मिथ्योपरन्पिविनाशस्तसज्ञानात्स्वपरषि- षयाभिमानप्रणाशवत्पश्तिबोधे ३३

स्थाणौ पुरूषोऽयमिति व्यवसायो मिथ्योपलग्धिरतसिमस्त- दिति ज्ञानम्‌ स्थाणो स्थाणुरिति व्यवसायस्तसज्ञानम्‌ त्छ- ज्ञानेन भिथ्योपरन्धिनिवःयते नाथैः स्थाणुपुरुषसामान्य- लक्षणः यथा भतिबरोपे या ज्ञानवृत्तिस्तया स्वप्नवि- पयाभिमानो निवत्येते नार्थो विषयसामान्यलक्षणस्तथा मायागन्धरवेनगरमृगतृष्णिकाणामपि या बुद्धयोऽतरस्तादिति च्यवसायास्तत्राप्यनेनेव कल्पेन पिथ्योपलाभ्यविनाशस्तस्व- ज्ञानान्ाथमतिषेध इति उपादानवच्च मायादिषु मिथ्याह्लानम्‌ भज्ञापनीयसरूपे द्रन्यमुपादाय साधनवान्प- रस्य मिथ्याध्यवसायं करोति सा माया नौहारमभुतीनां नगर- सरूपसं निवेशे दूरा्षगरबुद्धरुत्पद्ते विपयेये तदभावात्‌ सये. मरीचिषु मौमेनोप्मणा संसु स्पन्दमानेषुदकबुद्धिभेवति सा- मान्यग्रहणादन्तिकस्थस्य, विपथेये तदभावात्‌ शवित्कदा- रकस्यवचिच्च भावालानिमिततं मिथ्याज्ञानम्‌ दृं बुद्धिद्ेतं मा- याभयोक्तुः प्रस्य दुरान्तिकस्थयोभन्धवेनगरमृगतृष्णिकामु। सुष्तमतिब॒द्ध योश्च स्वभविषये तदेतत्सबैस्याभावे निरुषाख्यतायां निरात्मकतबे नोपपद्यत इति ३३ ुद्धेश्वेवं निमित्सद्धावोपलम्भात्‌ ३४ भा०~मिभ्याबुदधेधायैवदमतिषेधः कस्मात्‌ निमित्तोपटम्भात्स-

वृ ०- ननु भ्रमस्यापि सद्विषयकत्पं तस्रतिरोधः कथं स्यादित्याशङ्ग्धाऽ5- द-मिथ्योपरब्धेमा यागन्धवेनगरादिज्ञानस्य तच्वज्ञानादनारोपितवस्तुप्रत्यया- द्विनाकः अतिरोधो श्रमत्वज्ञानं बा एवं स्रप्ममत्ययस्यापि दप॑णशुखवि मस्य सत्यज्ञानेनाभतिरोधेऽपि रमत्वज्गानं भवत्येवेति भावः ३३

वृ०- माध्यमिकस्तु बाह्मासत्वं भरसाध्य तदृृष्ान्तेन बुद्धेरप्यसचस्वं साध-

# मिथ्याज्ञानस्य प्रधानाश्रयत्े सति मिथ्योपटन्धे्विनासो ` बाधकात्तसज्ञानाद्भवति

यथा प्रतिगाभे सति खप्नक्िषयाभिमानप्रणशस्तद्रत्‌ वरस्य सामान्यस्यपीर्थः | ४५४

३४६ बार्स्यायनभाष्यविन्वनाथदृत्तिसमेतानि-- [अष्पा> 9 भद्ि० २}

डाबोपलम्भास्व उपलभ्यते मिध्याबुद्धिनिषिलम्‌ मिथ्याबु- दि परत्यास्मपुस्पना गृह्यते संवेयस्वात्‌ तस्मान्मिध्यावबुद्धिरष्व- स्तीति ३४

तच्वभधानमेदाचच मिथ्याबुद्धे- ददिध्योपपत्तिः ३५

भा०-तत्छं स्थाणुरिति प्रधानं पुरूष इति तच्छप्रधानयीरलोषा- ददारस्थाणो पुरूष इति पिथ्याबुद्धिरुत्पद्चते सामान्यग्रहणात्‌ एवं पताकायां बलाकेति केषट्े कपोत इति, नतु समाने विषये मिथ्यावुद्धौनां समावेश्षः सामान्यग्रहणन्यवस्थानात्‌ यस्य तु निरात्मकै निरुपाख्यं सर्व तस्य॒ समातरेश्ः प्रसज्यते गन्धादौ प्रमेये गन्धादिब्ुद्धयो भिथ्याभिमतास्तत्वप्रधानयोः सामान्य- ग्रहणस्य चामावात्त्छद्ुद्धय एव भवन्ति तस्मादयुक्तमेतत्म- माणप्रमेयबरुद्धयो मिध्यति ३५

इति वाह्चाथमङ्कनिराकरणपरकरणम्‌

"~ -------

~ -~---~-- --

यति तं प्रत्याह--एवं बाह्यवदुद्धरपि भ्रतिषेधः, निमित्सद्धावोपलम्भात्‌। सदेतुकस्य भमितत्वात्‌। ह्लीं सहेतुकं संभवति अदहतुकत्रे कादा- चित्कत्वव्याकोपः केचित्तु भ्रमस्य सदिषयकत्वे परमाखवं स्यादित्यन्नाऽऽह- खद्ध(रेते | एवं भमात्वरं निमित्तस्य मकारस्य सद्धावः सच्चं यत्र तथाच श्ुक्तिरजघयोः सत्यत्वेऽपि शुक्तौ रजतत्ववैशिष्टयाभागान्न तद्वद्धः भमात्वमिति भाव इन्याद्रुः अन्न चोपरम्भपदमनतिपरयोजनकम्‌ ६४॥

मु०-न वा मिथ्याबुद्धिदष्टन्तेन ज्ञानमाज्स्यासन्मात्रविषयकत्वं सद्विषयक- स्वाभावो वा संभवतीत्याह-- तसं धर्मिस्वरूपपरधानमारोप्यम्‌ तथा श्रमे धम्य प्मात्वमारोप्य रजताग्रंशे चरमत्वमिति शृष्टन्तासिद्धिरिति ` भावः केचित्तु पमात्वाथभातयोविरोध।ननकञ्च समावेश्च इत्यत आह-तच्वेति तथा भिषयमेदा् विरोध इति भाव इत्याहुः ३५

इति बराह थभङ्कनिराकरणमकरणम्‌

[1

{ भप्या०. भ्ि० ] गौतमप्रणीवन्यायसूत्राणि ३४७

ज०-दोषनिमिन्तानां तस्वङ्गानंदि्कारनिषटत्तिरिःयुक्तम्‌ अथ फं तत्वह्वानमुत्पच्यत इति-

समापिविशेषाण्यासात्‌ ३६

तु प्रत्याहृतस्येन्दियेभ्यो मनसो धारेण प्रयत्नेन धार्थ- माणस्याऽऽत्मना संयोगस्त्वबुमुत्साविरषटः सति हि तस्मि. जिन्द्रियायेषु बुद्धयो नोत्पद्न्ते तदभ्यासवक्षातस्बुद्धरत्प- द्यते ३६॥

भा०--यदुक्तं सति हि तस्मिननिन्धियारथेषु बुद्धयो नस्पद्यन्त इत्येतत्‌-- नाथश्विशेषप्रावल्यात्‌ ३७ भा०- अनिच्छतोऽपि बुद्धधुत्पततेनेतशचक्तम्‌ कस्मात्‌ अथविरेषु- भराषटयात्‌ अन्ुमुत्समानस्यापि बुद्धच्त्पत्िचष्ा यभा स्तनाये- तनुशब्दमभूतिषु तत्र समाधिषिशचेप। नोपपद्यते ३७ ्षदादिभेः प्रवेतेनास्च ३८ भा०-श्षुतिपपासाभ्यां शीतोष्णाभ्यां व्याधिभिचानिच्छतोऽपि बुद्ध.

[का +अक >

यः प्रवतन्ते तस्मादैकाग्रयानुपपत्तिरिति ३८

वु०-- ननु शास्राधोनं तच्छज्ञानं क्षणिकपतस्तन्नाशे मिथ्याज्ञान स्यादेव नहि तादशं फिचिदेव ज्ञानं दढमूमिसवासनमिथ्याज्ञानसयुन्मूलनक्षममतस्दच्चज्ञानविवृ- द्धि तकरणमारभते तच्ज्ञानविद्द्धिस्तच्छज्ञानशस्ना ततश्चाऽऽत्यन्तिक्रो मिभ्याज्ञाननाश्चः तच्र तच्छह्ञानविवृद्धा देतुमाह-समाधिधित्तस्याभिमतविषय- निषठत्वम्‌ तस्य भ्रकषे। विषयान्तरानमिपङ्करक्षणस्तस्याभ्यासास्प्ेमःपुन्यात्त- च्वज्ञानिवृ द्धः तदेव निदिध्यासनमामनन्ति। तच्छह्ानधिदद्धघा मिथ्या जञानवाचनातिरोभावः। तथा योगसूत्रम्‌ू--"तञ्जः स॑ःकारोऽन्यसस्करपाङ- धी ' ( १।५० )। प्रतिवन्धः कायोक्षमतासपादनं विना बा ५३६॥ ०--ननु रागादिभिः भ्रतिवन्धात्समाधिरेव नोदेतीस्याक्षिपति सत्रा भयाम्‌--अथविदेपस्य तनयवनितादिरागस्य प्रावस्याच्चिरष्छलानुबन्थात्तदनुसं- यानमवभेन्पेकद्धूति. तदभावः स्याच्च पनगभितादिङ्गानिन प्रतिबन्धः एमं

ण्णायपादिषि, कतिरदस्तद्पपाय भयतेत २७॥ ३८॥

# इन्छियभिषयैरपहवमनसे) घरण तथा तदम्धानाभावान्न्‌ तञ्लसान्नाकार्‌ इति सृ |

` ३४८ वातस्पायनभाष्पविशनायदृतिसेतानि -- [ मन्या अगद्ि०२] मा०~अस्त्रेतत्समाधिव्युत्थाननिमित्तं समाधिमत्यनीकं सति त्वेतस्मित्‌ - पछतफलाश्नुबन्धात्तदुतत्तिः ३९ ूव॑ृतो जन्मान्तरोपचितस्तच्चङ्ञानदतुमे+मविवेकः फलानु- बन्धो योगाभ्याससामध्यम्‌ निष्कले हि अभ्यासे नाभ्यासमा- द्ियेरन्‌ इष्टं हि लोकिकिषु कमंसभ्याससामर्यम्‌ ३९ भा०-प्रत्यनोकपरिहारा्ं च- अरण्यगुहापुलिनादिषु योगाणयासोपदेशः ४०॥ योगाभ्यासजनितो धर्मो जन्मान्तरेऽप्यनुवतेते। भरचयकाष्ठा- गते तचङ्गानहेतौ धमे भकृष्टायां समापिभावनायां त्चङ्गानमु- पद्यत इति दृष्टश्च समाधिनाऽथेविकषेषपरावट्यामिभवो नादितः दशरोषं नाहमेतदङ्गासिषमन्यत्र भे मनोऽमूदित्याह लौकिक इति ४० भा०-यद्यथविकेषभाबरयादनिच्छतोऽपि बुद्धुत्पत्तिरनङ्ञायते- अपवर्भेऽप्येवं भसङ्गः ४१ गुक्तस्यापि बाह्माथंसामर्ध्यादद्धय उत्पगरेरननिति॥ ४१॥

बृ ०--परिहर--जन्मान्तरषृतसमाधिजन्यसंस्कारवश्ात्समाधिसिद्धिरि-

त्यथः अत एवानेकजन्मसंसिद्ध इत्यादि संगच्छते बयं तु पूकृतस्य प्रथ- मतः कृतस्वेश्वराराधनस्य फलं धमविशेषस्तत्संबन्धादित्यथैः। तथा योग- सू्रम्‌--“समाधिसिद्धिरीश्वरपणिधानात्‌ (२।४५ ) सूत्रान्तरं त्रैव ततः भत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ( २९ ) तत ईन्बरमणिधाना्रिषय- भातिकूरयेन चित्तावर्थानं पर्युहाभावशरेत्यथ; ३९॥

-योगाभ्यासस्थानयुपदिक्षति--तग्र स्थिरावित्तता स्यादिति भावः। श्दं सूं भाष्यमिति केचित्‌ ४०॥ _ वृ०- तटस्थः रङ्कपे--एय॑भसङ्गोऽथेमिशेषमाषल्याद्वपयावभास- भरसङ्खः ४१॥

# पूतः समाधिस्तस्य फठं संपकारष्ततयलुबन्धः स्थेमा तस्म दिति सूत्रः | + प्रि्रिष्यते विरिष्यत इति प्रविेकः धमेासै प्रवििकचति धपवक;

[ भष्या० बधि २} गौतमपरणीतन्यायसूत्राणि। ३०९

निष्प्नावश्यप्ाषित्वात्‌ ४२॥ भा०-फमवक्षाज्नष्पनने शरीरे चेषटेनद्ियायोश्रये निमित्तमावादवहपं भावी बुद्धीनामुत्पादः मषरोऽपि सन्ाह्योऽथे आत्मनो शद्धथुन्पादे समर्थो भवाति तस्येद्धियेण संयोगद्ुद्धधुत्पादे सामर्थ्यं दृष्टमिति ४२ तदकावश्वापधर्गे ४३॥ भाग्-तस्व बुद्धिनिमित्ताश्रयस्य शरीरेन्दरियस्य धमौधमामावा- दभावोऽपर्गे तत्र यदुक्तमपर्गेऽप्यवं प्रसङ्खः इति तद युक्तम्‌ तस्मात्सवैदुःख विमोक्षोऽपवगैः। यस्मात्स्॑दुःखबीनं सबेदुःखाय- सनं चापवर्गे भिच्छद्यते तस्मात्सर्वेण दुःखेन विमुक्तिरपव्गो नि्षीजं निरायतनं दुःखमुत्पश्चत इति ४२ तदर्थं समनियमाध्पाम।ससस्कारो योगाचाध्यात्मविध्युपायेः ॥४४॥ भार तस्यापवगेस्याधिगमाय यमनियमाभ्यामात्मसंस्कारः यमः समाममाभरमिणां धमसाधनम्‌ नियमस्तु विशिष्टम्‌ आत्मस-

वृ०--समाधत्ते- निष्पन्नस्य शरीरादेरवह्यभावित्वात्कारणत्वाज्जानादि* ष्विति शेषः ४२॥

ह०--ननु किमेतावतेत्यत अह--तस्य शरीरादेरभावस्तद्‌रम्भक्षर्मा- धर्विरहादेति भावः ४३

बृ०--ननु समाधिमात्रादेव निषमत्यृहोऽपवभः स्यात्साधनान्तरं बाेक्षणी- म्रमत आह यद्रा समाधिसाधनान्याह--तदभमपवगोयेमिति भाष्यादौ तद्य समाध्य्थमिति वा यमानाह योगसूत्रम्‌--अदहिंसासत्यास्तेयजद्य चयौपरिग्रह यमाः { २।३० ) | नियमानाई--“शोचसंरोषतपःस्वाध्यायेन्वरप्रागिधानानि नियमाः ( २।३२ ) स्वाध्यायः स्वाभिमतपन््जपः निषिद्धानचरणतसदा- भ्रमविहिताचरणे यमनियमा इत्यन्ये आत्मसेस्कार आत्मनोऽपवगांधिगमक्ष- मता ननु यमनियमाबेव साधने उताह अन्यदस्तीत्यत आह--योगादिति आरे~विधिरात्मसाक्तात्कारविधायकवाक्यम्‌ आत्मा वा अरे दष्व्यः' ° आतमानं वेद्विनामःयात्‌ इत्यादि योगादिति प्रतिपातं पञचम्यथेः तथा योगशा्ञोक्तात्मतस्वाधिगमसाधनैश्वाऽऽत्मसंस्कारः कर्तव्य इत्यथः

५० बार्स्यायनभाष्यविश्वनायवृ्तिसमेतानि-- [अध्या० हि० २]

सारः पुनरधभेहने भर्मोदवयथ } भोमधाल्ाश्याध्यात्ममिषि प्रतिपत्तव्यः पुनस्तपः पाणयामः मत्याहारो ध्यानं पार- णेति इद्रियविषयेषु प्रसंख्यानाभ्यासो रागद्रषप्रह्यणायः उपायस्तु योगाचाश्वरविधानपिति ४४

ज्ञानग्रहणाऽयासस्तदिषेश्च सह पवादः ४५

०--तद्यमिति भ्रकृतम्‌ ज्ञायतेऽनेनेति ज्ञानमात्मनिचाक्ञासम्‌ तस्य ग्रहणमध्ययनधार०। अभ्यासः सततक्रियाध्ययनश्रवण-

"~ = ----- - - -----~~~ ~~~ -~ {=

तथा योगसूत्रम्‌- ' यगाङ्कानुष्टानादगरुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यापे (२।२८ ) तदय॑श्च योगाङ्गानां यमनियमादाोनामनुष्टानाचित्तस्याङु भर विश्वादिरूपस्य क्षये सति ज्ञानस्य दी्षिः प्रकषः व्रवेकर्यातिपयन्तो भायते सा सतछपरषान्यतासाक्षात्कारः अस्मन्मते तु देहादिभिन्नात्म- साक्षात्कारः नेदार्नीमविद्याप्रतिबन्धादेहात्मनोमनशक्षुरा्योग्यत्वाच्च | भवति चासो योगजधम।त्‌ योगाङ्गानि ततरोक्तान-- यमनियमासनणा- णायामप्रत्याहारधारणात्यानसमाधयाऽष्टव्ङ्नान ' (२ २९) | आसनं पद्मासनादि कुश्षासनादि चरानिनकुर. त्रमिति भगवद्चनात्‌ भाणा- याममाह योगसूत्रम्‌-- ' तस्मिन्सति श्वासम्र्वासयागतिविच्छेद्‌; पाणायापः (२। ४९) तसिमिभासनस्थेर्यं प्राणवायोरेव निगेममरभेशरूपक्रियाविश्ेषा- रछासप्रश्वासव्यपदेशः बहिरिन्द्याणां स्स्वविषयनमुख्येनावस्थार्नं प्रत्या- हारः धारणामाह सोगसूत्रमू--" देशबन्धायत्तस्य धारणा *(३।१)। देशे नाभिचक्राद चित्तस्य बन्धविषयान्तरवमुख्येनवरस्थानम्‌ ध्यानमाह-- तन्न प्रत्य५कतानदा ध्यानम्‌ (२।२)।.पारणेव धाराकाहिनी ध्यान- मित्यथः। समाधिमाह-- तदेवाथमात्रनिमौसं स्वरूपशून्यमिव समाधिः ! (३। ३) अथस्य धर्मो ज्ञानस्वरूपं यदि ध्याने भासते तद्‌! समाधिरित्यथः सूत्रान्तरम्‌--- त्रयमन्तरङ्खः पुचभ्यः› (३।७)। चर मत्रयं साक्षादुपकरारकमित्यथः ४४

०-नन्वेवं किमान्दीक्िकयेत्यत आह -तदरथमित्यनु्रतेते ज्ञायतेऽनेनेति ज्ञान श्ाञ्ञ पतम्‌ , तस्य प्ररणयध्यसनधारणे, तवराभ्यासो इढतरसंस्छारः, तदि

111

# यागाचार्‌ः---एकाभ्रक्राप्ता) आहारवरिशेषः; एक्त्रानत्रह्यानम्‌ , इदादिवति- # ~ भमाक्तः |

^~ ------------

[ भष्पा० भहि०२ ] गोतमभणीतन्यायसप्राणि | २५१

चिण्वनानि सदिंथ संवाद इति भङ्ञापरिपाकारथम्‌ षरिषा- करतु सं यर्ठेदनवविदवाताथावदोधोऽध्यवसिताभ्यनुहानविति समयवाद्‌ः सवाद्‌: ४५॥

भा०--तद्वियेश्च सह संवाद इत्यविभक्ताथं वचनं विभज्यते--

ते शिष्यगुरुपवलचारिविरिष्टश्रयोरि- भिरनसूपेरिरायुपयात्‌ ४६ एतान्नगदेनव नीताथोभिति ४६ भार यदिदं मन्येत पक्षपरतिपक्षपरिग्रहः भतिक्रूटः प्रस्येति-

प्रतिपक्षदीनमपि का पयाजनाथमर्थितं ४७

तमभ्युपेयादि ति वतैते परतः पर्ञमुपादित्समानस्तच्वबु- मुत्साप्रकाशनेन स्वपक्षपनवस्थापयन्धदरेनं परि्चोधये- दिति ४७॥

१५५ ,.,.,.. + इति 'त्ज्ञानविवुद्धिमकरणम्‌ ५॥

चस्तद्‌।मयुक्तः स्वादः स्वनुभव्दाह्याय 1 ।ह य्गाङ्गज्नानाय तत्स्ापे क्षत्वेन प्रकरत्ञास्रवफरयम्‌ ४यस्वररूप्वरक्षण्यात्‌ ४५

०- संवादपरकारं वा दशयतु -प तद्विद सब्रह्मचारी सहाध्यायी विशिष्टः भङृषट्ञानवान्‌ अयो मुमुक्षुः विशिष्टः प्ोक्तभिन्न इत्यथं इति कचित्‌ विजिगीुग्यादच्यथमनसूयिमिरिति ४६

इ०--संवादप्रकारमाई--वादब्दो निश्वयाथः। अर्थित्वे तखवुमुरसायां सत्यां भयोजनार्थं तच्छनिणयारय प्रतिपकषहीनं परतिकूटपकषदीनं यथा स्या्तथाऽ- भ्युपेयात्‌ तथा भाष्यम्‌--स्वपक्षमनवस्थापयन्स्वदशेन प्रिश्चाधमदिते। तच्वनिणिनीषुतया पक्षपात इति भवः ४७

इति तच्छज्ञानविवरद्धिमकरणप्‌

1

क~ ~~ ~ ~~ ~ ~~ ~ ~ -- ~ -- -~---~-~ - ~~~“

१३. `सूधुभि | रब स्थाय छद्‌

३५२ वात्स्यायनभाष्यषिश्वनायदृत्तिसमेतानि- [अध्या > 9 -आि०र];

भा०~-अन्योन्यमरत्यनीकानि मावा दुकानों दशनानि स्वपक्षरा- गेण चैके म्याथपतिधरतन्ते। तश्र--' तसखाध्यवसायसरक्षणा५ जस्पावितण्डं बः जप्ररोह- रक्षणार्थं कण्टकशाखापेरणवत्‌ ४८ अनुत्पमतच्वज्ञानानामप्रदीणदो षाणां तदथ घटमानानामे- तदिति ४८ विधानिरवेदादिभिश्च परेणाविज्ञायमानस्य- तापा विगृह्य कथनम्‌ ४९ भा०--विगृकषति विजिगीषया तत््वबुमुत्सयेति तदेतद्वियापाङ- नार्थं छाभपूनाख्यात्यथमिति ४९ इति तत््वज्ञानपरिपलनपरकरणम्‌ &

समाप्तं चतुथौध्यायस्य द्ितीयमाश्ञकम्‌

(१०७११११७, ५५,१/००१०० इति बात्स्यायमीये न्यायभाष्ये चतुर्थोऽध्यायः

०-- तद्विः सह संबाद इत्यत्र भयीवारः सह सवाद्‌; कर्तव्य इति जमो मा भूदिति तच्ज्गानपरिपारनप्रकरणमार भते तत्वाध्यवसायस्य तत््वनिणे- यस्य संरक्षणं ॒परोक्तदूषणास्छन्दनेनाभामाण्यश्काविधटनं तदर्थं जल्पवितण्डे पू्मक्ते इति शेषः ४८

बुनन ताभ्यां किं कायेमित्यत आह अयमथैः--तरयीवादैस्तदश्ना- भ्यासाहितशङञानैरपरैवां जादे स्वपक्ष आक्षिप्यते तदा ताभ्यां जल्पवितण्डा- भ्याम्‌ सावधारणं चेतत्‌ भरय्यन्तःपातिनामकषेषे तु वादजल्पवितण्डाभिरय- येच्छं कथयेदिति भावः वस्तुतस्तु ुयुक्लोने तादओैः सह संवादो वीतराग- स्वात्‌ न॒हि श्षाख्रपरिपाखनमपि तदुदेदयम्‌ वा तदुपेक्षयैव शाद गेर्छति किं तु शाल्मभ्यरयेतेति तत्वमिति ४९

इपि तच्क्ानपरिप।खनपरकरणम्‌ ॥.६

समाप्तं चतुथध्यायस्य द्ितीयमाहिकम्‌ इति महामहोपाध्यायश्रीमद्धि्यानिवासभदट्राचा्यीत्मजश्रीविश्वनाथसिद्धा- न्तपश्चाननमद्वाच।यैकृतायां न्यायसूत्रवत्तौ ्खकषध्यायः |

# अयुक्तपरत्यागेन युक्तप्हेग ' च. प्रिशोधयेदिति भाव;

{ भध्या०.५ आदि०\,] गौतमप्रणीतन्यायसूत्राणि ३५३

भा०-साघम्येवेधम्यौभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिबहत-

पिति. स॑क्षपणोक्तै वद्विस्तरेण विभज्यते ताः खल्विमा भनातयः

स्थापनाहेता भयुक्ते चतुर्विशतिः प्रतिषेधहेतवः-- साधरम्यवेधम्पत्किषापकषवण्यावण्यवि- कल्पसाध्यप्राप्त्यपापिपसङ्गप्रतिदरणा- न्तानुत्पाततिसशयपरकरणरेतवर्थापरयविः शेषोपपर्युपलग्ध्यनुपलगन्धिनित्यानित्य- कांसमाः॥ १॥

वृ०--नत्वा शंकरचरणं शरणं दीनस्य ॒दुगेमे तरणम्‌ संप्रति निरूपयामः पञ्चममध्यायमतिगहनम्‌ अथ जातिनिग्रहस्थानयोरुदिष्टयो- रुक्षितयोषैह्ुतयं तदरिकर्पाज्जातिनिग्रहस्थानवहुत्वमित्यनेन सूचितं बलबच्छि. ष्यजिह्ञासानुसारिभमाणादिपरीक्षयाञन्तारितं संमरत्यवसरतः प्रपश्चनीयम्‌ तत्र जातिपरीक्षासदितजातिनिग्रदस्थानविशेषलक्षणमध्यायार्थः जातिष- री क्षासहितजातिविशेषलक्षणं प्रथमाहिकायेः सप्तदश चान्न प्रकरणानि तत्राऽऽदौ सतरतिपक्षदेशनामासापमरकरणमर्‌ ¦ अन्यानि यथास्थानं वक््य- न्ते तत्र विशेषलक्षणायं जातिं बिभनते--अत्र साधम्या- दीनां कायोन्तानां ददे तैः समा इत्यथात्साधम्यसमादयश्वतुर्बक्षतिजातय इत्यथः अत्र जातेरविक्ेष्यत्वात्समाशब्दं मन्यन्ते भाष्य बातिकादी समशब्दः अग्रिभसूत्रषु तु समशब्यो निर्विवादं एव तत्र जातिक्ञब्दस्य स्ीलिङ्कतया यथपि नान्वयस्तथ।ऽपि प्रतिषेधो विशेष्य इति भाष्यादयः बयं तु तद्धिकरपादिति सूतस्थविकरपस्येव विशेष्यत्वम्‌

# जातिनौम स्थापनाहेतो प्रयुक्ते परेण यः प्रतिषेषनरुद्धया प्रयुक्तः परंतु वस्तुतः प्रतिषेधासमर्थो हेतुः सः ननु जातिप्रयोगस्य सिद्धान्तासाधकतेन तत्प्रयोगोऽनुचित इति चत्‌ अत्रोच्यते -यद्‌। वाद्‌ परस्य साधनं साध्विति मन्यते किं खाभपूजस्या- तिकामो भवति तद्‌ा जातिं प्रयुङ्के कदाविदयं जाघ्युत्तरणाऽऽकुर्टकृतो नोत्तरं प्रपिप- यते | उत्तराप्रतिपस्या च॒ निगृह्यते बादिन। जतिरनभिधने चस्यैकन्तजयः | एवं चेकान्तिकात्छपराजयादवरं संदेह इति बुद्धय! युक्तो जातेः प्रयग इति

४५

३५४ बात्स्यायनभाष्यविश्वनाथरृत्तिसमेतानि- [ भध्या° आहि०१]

साधर्म्येण प्रत्यवस्थानमविरिष्यमाणं स्थापनाहेतुतः साधम्य- समः अचिशचेष तच्र तत्रोदाहरिष्यामः एवं व॑धम्यसमपरभृत्‌- योऽपि निवक्तव्याः॥

भा०- लक्षणं तु- ` सापम्यमेषरम्याष्यामुपसंहारे तद्धमविपथ- योपपत्तेः साधर्वेधम्पंस्मो २॥

साधर्म्येणोपसंहारे साध्यधम॑विपयेयोपपत्तेः साधम्येभैव शत्यवस्थानमविकिष्यमाणं स्थापनादेतुतः साधम्येसमः प्रतिषेधः निदशेनभू- क्रियावानात्मा द्रव्यस्य क्रियादैतुगुणयोगात्‌ दर्यं रोषः क्रियाहितुराणयुक्तः क्रियावान्‌ तथा चाऽऽत्मा तस्मात्कियावानिति एवमुपसंहते परः साधम्येभैव प्रत्यवति- खते-निष्करिय आत्पा विभनो द्रव्यस्य निष्क्रियत्वात्‌ विमु चाऽऽका्चं निष्क्रियं तथा चाऽऽत्मा तस्मान्निष्किय इति चासति विक्ञपदेतुः क्रियावत्साधस्यात्करियावता भवितव्य पुनरक्रियसाधम्यानिष्कियेणेति पिरेषहत्वभावातसाधम्य॑समः अरतिषेधो भवति अथ वेषम्य॑समः-क्रियेतुगुणयुक्तो ष्टः परिच्छिन्नो ष्टः तथाऽऽत्मा तस्मान्न रोष्टवक्कियावा- निति चास्ति विशेषहेतुः क्रियावत्साधभ्यल्क्रियावता भवितव्यं पुनः क्रियादरधम्य।दक्रियेणेति िज्ञषदेत्वमावा-

विभिः कपः प्रकारो विकल्पः तथा चैते साधम्यंसमादयो जातिविकटपाः। पएवमग्निमसूत्ष्वापि इत्थं जातेविशेष्यस्रे साधम्य॑समेत्यपी ते श्रमः समीकर- णार्थं भयोगः सम इति वार्तिकं यद्यपि नैतावता समीकरणं तथाऽपि समीकर- कोदेश्यकत्वमस्त्येव अथ वा साधम्यैमेव सम यत्र स॒ साधम्यसमः एकत्र अ्यापतिराधिक्येऽपि साधम्यं सममेवेति भावः॥ १॥

बृ०-सभम्यवेषम्यसमौ र्षयति---उपसंहारे साध्यस्योपसं्रणे वादिना कृते तद्धमेस्य साध्यरूगधर्मस्य यो षिपर्थयो व्यतिरेकस्तस्य साधर्म्य वैषम्यौभ्यां केदखाभ्यां व्याप्त्यनपेक्षाभ्यां यदुपपादनं ततो हेतोः साधर्म्य वैधम्यैसमावुच्येपे तदयमथः--बादिनाऽन्वयेन व्यतिरेकेण वा साध्ये साधिते भरतिबादिनः साधम्येमात्रपततदेटुना तदभावापादनं साधम्यैसमा,

[ भप्पा० बादि० १] गीतमप्रणीतन्यायसूक्राणि २५५६

हवधम्यसमः वे्येण चोपसंहारे निष्क्रिय आत्मा बिमुत्वात्‌ क्रियावददरव्यमतिमु इष्टं यथा लोष्टः तथाऽऽत्मा तस्मान. ष्किय इति चारिति बिरेषहेतुः क्रियावेधम्पान्निष्कियेण मवि- तव्यं पुनरक्रियवैधम्यात्करि यावतेति विकेषदेत्रभावादरषम्यै- समः क्रियावा्टष्ः क्रियाषतुगुणयुक्तो ष्टः तथा चाऽऽत्मा | तस्माच्कियावानिति चास्ति विशेषहेतुः क्रियावदेषम्यानि- ष्कियो पुनः क्रियावत्साधम्यात्किपा्ानिति िरेषदेत्वभा- वात पाधम्य॑समः

भा०-अनयोरुत्तरम्‌ -

गोताद्रौ सिद्धिवत्तस्िद्धिः साधम्य॑मात्रेण वेधम्भ॑मत्रेण साध्यसाधने भतिज्ञायमाने स्यादव्यवस्था सा तु धमेविशेषे नोपपद्यते गोसाधम्यद्रोत्वा- उजातिव्रिशेषाद्वौः सिध्यति नतु सास्नादि संबन्धात्‌ अश्वादिषै-

धम्पाद्वोत्वादेव गौः सिध्यति गुणादिमदात्‌ तरतस्छृत॑-

बेधम्येमात्रपवृत्ततुना तदभावापादनं वेधम्यंसमा तत्र साधम्येसमा यथा-- शब्दोऽनित्यः कृतकत्वाद्घटवत्‌, व्यतिरेकेण वा व्यमवदित्युपसंहते नेतदेबं यच - नित्यघटसाधर्म्याज्नित्याकाशवैधम्या्राऽनित्यः स्याज्नित्याकाशसाधम्यदमुते- त्वाननित्यः स्याद्विशेषो वा वक्तव्पः | वैधम्यममा यथा-शब्दोऽनित्यः कृत- कत्वाद्‌धटवदाकाङवद्रेति स्थापनायामनित्यघदरेधम्यौदमूतैत्वाभित्यः स्यादि - शेषो वां वक्तव्य इति अत्र साधम्य॑त्वमानरं वेधम्यैत्वमानं वा गमकरतौपयिक- पित्यभिमानात्सत्मापक्षदेशनाभासे चेभे ` अनैकान्तिकदेशनाभासेति वार्तिके स्वनेकान्तिकपदं योगात्सतमतिपक्षपरम्‌। एकान्ततः साध्यसाधकत्वाभावात्‌॥२॥

°--अनयोरसदुत्तरत्वे षौजमाह--गोत्वाद्वोसिद्धिगे(ग्यवहार इति संप- दायः वयं तु गोत्वाद्धपितरासमवेतत्वे सति गोसमवेतात्सासलादितः एतेन व्याधिपक्षधमत्वे क्षिते गोगोत्वस्य तादात्म्येन गोर बा सिद्धियथा तथैव छृतकत्वादपि ग्या्निपक्षधमेतासहितादनित्यत्वसिद्धिनं त॒ ग्या्िपक्षषमेत।रहि-

१क. ए.ग. ध. च. °त यवप्था०।

३५६ बत्स्यायनमाष्यविश्वनाथवृत्तिसमेषानि-- [जष्या० अशि १}

व्याख्यानमवयक्मकरणे प्रमाणानामभिसंबन्पाच्यैकाथक।रित्वं समानं बाक्य इति हेत्वाभासाश्रया खर्ियमन्यवस्थेति ३॥

इमि ससपिपक्षदेशनामासाभरकरणम्‌ १॥

सस

साध्यदृष्टान्तयोधंम॑विकल्पादुभयसाध्यवास्चीक- पपकपवण्याविण्यमिकत्पसाध्यपमाः ४॥

भा०--दृष्टान्तर्म साध्येन समासजमुत्कषसमः यदि क्रेयषहेतुगु- ध्‌ ( [3 (न [, [4 णयोगाद्टोष्टवत्करियावौ नात्मा रोष्टवदेव सपशंवानपि राप्नोति अथ स्परबाहोष्टठत्कियावानपि प्राप्नोति विषयेये गा धिेषो वक्तग्य इति साध्ये धमीमानं टष्टन्तालसंजतोऽपकष-

तात्साधभ्मात्रात्‌ | तथा सति अदूषकसाधम्यात्ममेयत्वादितस्त्वद्रचनमप्यदूषकं स्यादित्ययं विशेषः

इति सत्तिपक्षदेश्षनाभासाप्रकरणम्‌ !॥ १॥ ह०~--क्रयप्राप्र जातिषट्‌ निरूपयति- उत्कर्षेण सम उत्कषेसम एवमप- कषसमोऽपि दण्यावण्यसःध्येति भावप्रधानो निर्देशः वण्येत्वादिना समो वण्यसमादिः अविद्यमानधमौरोप उत्करषः वि्मानध्मापचयोऽपकर्ष; वण्यतवं वर्णनीयत्वम्‌ तच्व संदिग्धसाध्यकत्वादि तदभाबोऽवभ्येत्वम्‌ विकर्पो द्रेविध्यम्‌ साध्यत्वं पश्चात्रयवसाधनीयत्वम्‌ साध्यदृष्टान्तयोधमे- विकरपादिति पञ्चानामुत्थानयीजम्‌ उभयसाध्यस्वादिति षष्ठस्य तदयमथे

~~~ ~~~

# अत्रायं निष्कषैः--टष्टन्ते शस्य पक्षेऽनिषटस्य धमैस्य साध्येन सहाऽऽपादनमुत् - समः | दृष्टान्ते मियमानस्य धमोभावस्य पक्ष अपादनमपक्समः दशन्तसाद्ध्यमा- प्रेण साध्यापादनं वण्वसमः | पक्तसाद्धयमत्रेण दृषटन्ते साध्याभावापादनमवणपसमः पक्षदृ्टन्तयोधेमान्तरेण मैसाद्द्यात्साध्यसाधनमसाध्यसाधनं वा व्रिकल्पसमः; दृष्टन्ति शृ्टस्यापि स।प्यत्ाप्रादनं साध्यसम इति

-"~------~----~-----~--~----~-~---~-~ ~~

९.१. ३. च. श्जन्नुः। २क, ग. च. पवानेवा$ऽत्म( इ, "सञजतो°

{ मध्या आशि० ] गौतम्रणीतन्यायसूत्राणि ।. ३५७

समः लोष्टः खलु क्रियावानविमुर्टः काममात्माऽपि कियाषा- नविभुरस्तु विपयये वा विशेष। वक्तव्य इति ख्यापनीयो वर्ण्यो विपययादवण्यैः। तावेतौ साध्यदृष्टान्तधमों भिपय॑स्यतो वण्यावण्यै- समो भवतः साधनधमेयुक्ते दृष्टान्ते धमीन्तरविकरपास्साध्यधरम- विकल्पं भसजतो विकटपसमः क्रियाहेतुगुणयुक्तं चिद्वर

ध्यतेऽेति साध्यं पक्षः| तथा साध्यद््टान्तयोरित्यस्य ्क्षदृ्टान्तयोरन्यत- रस्मिननित्यथः विकरमो धम॑स्य वैचिञ्यम्‌ तच्च चित्सच्वं शविदसत्वम्‌ भरकृते साध्यसाधनान्यतररूपस्य पमेस्य विक्रर्पात्सस्वाद्योऽविच्मानधमारोपः उत्कषेसमः व्याप्चिपमपुरस्कृत्य पक्षदृष्टान्तान्यतरस्मिन्साध्यसाधनान्यतरेणावि- द्यमानधमप्रसञ्ननयुस्कपसम इति फलिताथः यथा शब्दोऽनित्यः कृतकत्वादिति स्थापनायामनित्यस्वं एतकत्वं घटे रूपसदहचरितमतः शब्दोऽपि रूपवान्स्या- तथा विवक्षितविपरीतसाधनाद्विशेपषिरुद्धो हेतुस्तदेशनाभासा चेयम्‌ एवं भावणश्ञब्दसाधम्यात्कृतकत्वाद्‌ घट।ऽपि श्रावणः स्याद विशेषात्‌ वस्तुतस्तु घटे भ्रावणत्वापादनेऽथान्तरमत उक्त रक्षणे दृष्टान्तपदं साध्यपदं देयम्‌ अप- करषसमायां तु धम॑निकरपो रमस्य सहचारितधर्मस्य विकरपोऽसच्वं ततोऽपकषः साध्यसाधनान्यतरस्याभावप्रसञ्जनम्‌ तथा पक्षदृष्टान्तान्यतरस्मिन्ग्याप्निम- परस्त्य सहचरितधम।मावेन हैतुसाध्यान्यतराभावपरसञ्जनमपक्षंसमा यथा शब्द्‌ ऽनित्यः कृतकत्वादित्यत्र यद्नित्यसहचरितघटधमात्कृतकत्वादनित्यः शब्दस्तदा कृतकत्वानित्यत्वसहचारेतघटधमरूपवसन्याहस्या शब्दे कृतकत्वस्या- नित्यत्वस्य व्यावर्त स्यात्‌। आयेऽसिद्धिदेशना। द्वियं बाधदेशना। एवं श्च- ब्दे कृतकत्वसहच रेतश्रावणत्वस्य संयोगादावानित्यत्वदतकत्वसहचरितगुणत्व स्य व्यावृत्या घटेऽनित्यत्वं कृतकत्वं व्यावततेति शान्ते साध्य साधनवे करयदेक्षनाभासाऽपीयम्‌ यत्तु वातिके शब्दो नीरूप इति घटोऽपि नीरूपः स्यादित्यपकषं इति तदसत्‌ धटे नीरूपत्वापादनस्याथाोन्तरत्वात्‌ आचा- येस्वरसोऽप्येवम्‌ यत्तु वेधम्यसमाया अन्रवान्तमावः स्यादिति तनन उप येकसंकरेऽच्युषपेरस करात्‌ वण्येसमायां तु साध्यः सिद्धयमाववान्सेदिग्धसा- ध्यकादिव तस्य धमः संदिग्धसाध्यकादि्टा्तिदतुस्तस्य विक्ररपात्सचादष्टान्पे वण्येलस्य संदिग्धसाध्यकत्वस्याऽऽपादनं बण्येसमा तदयमथः--पकषद्रत्ति

ड. पजने

३५९ वात्स्यायनमाप्यविश्वनायदन्तिसमेतानि-- [ भष्य* ५अ६ि०

यथा रोष्टः, रिचि यथा बायुरेवं क्रियाहेतुगुणयुक्तं किंचि- क्कियावत्स्या्यथा लोष्टः किचिदक्रियं यथाऽस्त्मा वि्णेषो बा वाच्य इति हेत्वा्रवयवसामथ्ययोगी धमः साध्यस्तं दृष्टान्त भरसेजतः साध्यसमः यदि यथा रोष्स्तथाऽऽत्मा पराप्ुस्तरहिं यथाऽऽत्पा तथा रोष इति साध्यश्चायमास्मा क्रियावानितिं

तीरं गमकः पक्षश्च संदिग्धसाध्यकः तथा संदिगसाध्यकवृत्तिहतुस्त्वया शृष्टान्तेऽपि स्वीकायः तथा दृष्टान्तस्यापि संदिग्पसाध्यकत्वात्सपक्षद्रत्त रेवानिश्वयादसाधारणे देतुस्तदश्चनाभासा चेयम्‌ तुः संदिग्धसाध्यकवृत्ति- यंदि दृष्टान्ते तदा गमकहेत्वभावात्साधनविको दृष्टन्तः स्यादिति भावः

अवण्येसमायां त॒ दृष्टान्ते सिद्धसाध्यके यो घर्मो देतुस्तस्य सत्वात्पके ब्दा दावसंदिग्धसाध्यकत्वापाद नमवण्येसमा टष्टन्ते देतोय।दृशतवं तादशो हतुरेव गमक इत्यभिमानेनेवमापादनम्‌ इष्टन्ते यो हेतुः सिद्धसाध्यक्व॒त्तिः चेश्ष षक्षे तदा गमर्रदेत्वभावात्छरूपासिद्धिः स्यादतस्तादशो हेतुरयं पक्षत्वाभिमते स्वीकायः तथा संदिग्धसाध्यकत्वलक्षणपक्षत्वाभावादा्रयासिद्धिरसिद्धिदे

श्ननामासा चेयम्‌ षिकरपसमायां तु पक्षे दृष्टान्ते यो धम॑स्तस्य विकस्पो विरुद्धः कटपो व्यभिचारित्वम्‌ उपलक्षणं चेतदन्यवृत्तिधभस्यापि बोध्यम्‌ व्यभिचारो- ऽपि हेतोरषमौन्तरं अरति धमोन्तरस्य साध्यं भरति धमौन्तरस्य धर्मान्तरं प्रति बा। तथा कस्ययिद्धमेस्य कविद्रयमिचारदशेनेन धमेत्वाविरेषालयृतहेतोः भर्न- तसाध्य भरति व्यभिचारापादनं विकसपसमा यथा शब्दोऽनित्यः कृतकत्वा- दित्यत्र कृतकत्वस्य गुरुत्वव्यभिचारदशेनाद्रुत्वस्यानित्यत्वव्यभिचारदकना- दनित्यत्वस्य म॒तेत्व्यभिचारद शनाद्धभत्वाविज्ञेषास्कृतकत्वमप्यनित्यत्वं व्यभि

चरेदित्यनेफान्तिकिद शनामासा चेयम्‌ पक्षद्रान्तादेः भ्रकृतसाध्यतुस्यतापादनं साध्यसमा तत्रायमाक्ञयः--एतसयगसध्यस्यवानुमितिविषयत्वघ्र्‌ तया पक्षादेरनुमितिदरिषयत्वात्साध्यवदेतत्मयोगसाध्यस्वमतः साध्यसमा। तथाहि- पक्षदेः पूर्वं सिद्धत्व एतत्मयोगसाध्यत्वामावान्नानुमितित्िषयत्वम्‌ पू्वमति- दत्वे पक्षदेरङ्नानादाश्रपासिद्धधाद पस्तदेश्ननामासा चेयम्‌। सूतरायैस्तु--उभय- साध्यत्वादुभयं पक्षृष्ठन्त। तद्ध हैत्वादिस्तस्साध्यत्वं तद धीनानमितिनिष- रत्वं साध्यस्येव पक्षदेरपीपि तुर्यतापादनमिति ।,ङ्िङ्गनेपहितमानमते लिङ्गः

ड. प्तः 4

{ र्या मद्दि०१ ] गोतममरणीतन्यायसूत्राणि ३५९

कामं लोष्टोऽपि साध्यः अथ नेवं तिं यथा रोष्टस्त- थाऽन्त्मा ४॥

भा०-एतेषामुत्तरम्‌- किचित्साधम्पादुपरहारसिद्धेपपम्यादपरतिषेथः

अभ्यः सिद्धस्य निहवः सिद्धं रिचित्साधम्यीदुष- मानं यथा गौस्तथा गवय इति तत्न भ्यो गोगवययो्मं- बिकल्पथोदयितुम्‌ एवं साधके धर्मे दषटान्तादिसामध्ययुक्ते रभ्य साध्यदृष्टान्तयोधमेनिकस्पद्रैधम्यांसतिषेधो वक्तु. मिति॥ ५॥

स्याप्यनुमितिविपयत्वात्साध्यसमस्वम्‌ देतोश्च साध्यत हेतुमान्दष्टान्तऽपि साध्य इत्याश्रयः ४॥

ह०--पतासामसदुत्तरत्रे बीजमाह--किचित्साधम्यौत्साधम्य॑विकेषा- दृग्याप्निसहितादुपसंहारसिद्धेः साध्यसिद्धः, वैषम्य।देतद्विपरीतात्‌ व्याप्ति निरपेषात्साधम्यमाबाद्धवता कृतः प्रतिषेधो संभवतीत्यथैः अन्यथा अमेयत्वरूपा साधकसापम्यात्तूषणमप्यसम्यक्‌ स्यादिति भावः तथा चायं कमः-अनित्स्वव्याप्यात्छृतकत्वाच्छब्देऽनिःत्यस्वमुपसंहरामो तु कृतकत्वै रूपस्यापि व्याप्य येन ततो रूपपप्यापादनीयम्‌ शब्द एवमनित्यत्वे रूप्‌- व्याप्यं येन रूपाभावादनिस्यत्वाभावः रशष्दे स्यात्‌ एवं बण्येसमेऽपि किथै- त्साधम्यौदृभ्याप्यतावच्छेदकावच्छिन्नाद्धेतोः साध्यसिद्धिः तादृशदेतुमच्वं इष्टान्ताभयोजकं तु पक्षे यावद्विशेषणावच्छिन्नो देतुस्तावद्‌ बच्छिदेतुमस्वम्‌ अन्यथा त्वयाऽपि दूषणीयो दृ्टान्तीकतैव्यः सोऽपि स्यात्‌ एवमवण्यं- समेऽपि व्याप्यतावच्छेद्कावच्छन्रय ृष्टान्तदृष्टस्य पक्षे सत्वातसाध्यसिद्धने तु ष््टान्तदहसियावद्धमावच्छिस्लस्य पक्षे सस्वम्‌ एवं विकर्पसमेऽपि प्रेतसाध्य- व्याप्यात्रकृतहेतोः साध्यसिद्धिस्तदधम्या्ररिंचिद्रधमिचारार्कतः प्रतिषेधो संभवति हि यक्किपिद्र्यमिचारादेव भरकृतहेतोः ्रकृतसाध्यासाधक- त्वम्‌ , अतिप्रसङ्खात्‌ एवं साध्यसपेऽपि व्याप्याद्धेत; सिद्धे पक्षे साध्यसि- दिनै त॒ पक्षटन्तादयोऽप्यनेन साध्यन्ते तथा सति चिदपि साध्यसिद्िनं स्याच्वदीयदूषणमपि विरोयेत ५॥

३६० वात्स्यायनभाष्यविश्वनाथदत्तिसमेतानि-- [अध्या० भाहि०१}

साध्यातिदेशाच* दृष्टान्त पपत्तेः भाग यत्र छोकिकपरीक्षकराणां बुद्धिसाम्यं तेनाविपरीतोऽर्थोऽतिदि- श्यते भज्ञापनाथ॑मेवं साध्यापिदेश्षाद्‌ ृ्टान्त उपपद्यमान साध्यत्व- मनुपपन्नमिति £

इति जातिषट्कप्रकरणम्‌ प्राप्य साध्यमप्राप्य वाहेतोः प्राप्याऽविशिष्टवाद्‌- भाप्त्याऽसाधकलार्वे प्राप्ययपरातनि्तमो भा०-हेतुः प्राप्य वा साध्यं साधयदप्राप्य वा| ताव्रस्रप्य | प्राप्त्यामविरशिष्टत्वादसायकः दयो्वि्यमानयो; प्राप्तौ सत्यां $ कस्य श्ाधकं साध्यं वा। अप्राप्य साधकं भवति।

वृ ०--वण्यावण्यसाध्यसमासु समाध्यन्तरमप्याह--ष्टान्तोपात्तटन्ततो- पप्तः साध्यातिदेकषात्‌ दृष्टन्ते हि साभ्यमतिदिर्यते तावतेव दृष्टान्तत्वमुप- पद्यते त्वशेषो धमः, पक्षटष्टन्तयोरभेदापत्तेः पक्षादेरपि साध्यसमत्वमे- तेन भत्यक्तम्‌ दष्टोऽन्तो दृष्टान्तः पक्षसतस्मद्रह्निमानित्यतः पकषोत्कीतेनात्तथा ` साध्यस्यातिदेशत्साधनात्यक्न इत्युच्यते तु पक्षेऽपि साध्यतेऽतिपसङ्का- दिति भावः ६॥ इति जातिषदूप्रकरणम्‌ २॥

==> ~~ -------*

वृ०--क्रमपा्तो भाप्यपा्विसमा लक्षयति-देतोरिते साधकत्वमिति शेषः प्राप्निपक्षे दोषमाह-प्राप्त्याऽत्रिशष्त्वादिति द्वयोरपि प्ाप्तखाविरेषाकि कस्य साधक्षम्‌ अपरा्निपक्षे दोषमाह-अप्राप््येति अप्राप्य साधकत्वेऽति- भसङ्गात्‌ साधकत्वं चात्र कारकङ्ञापकसाधारणम्‌ एवं कारकक्ञापक- लक्षणं साधनं कायेज्ञाप्यरक्षणेन साध्येन संबद्धं सत्साधक्रं चेत्तदा सत्वावि-

# अयमाशयः-- नहि दशन्तदष्टसकर्धैयोगिलं पक्षस्य सुवचम्‌ तथा सति द्टन्तदाष्टीन्तिकमावसवानुपपाततः स्यात्‌ जपि तु दृष्टान्तदष्टसाध्यव्याप्यहेतुमत्तानिश्व- येन साध्यमात्रं पक्षे सिष्यति तु तत्समानाधिकरणं धमीन्तरं नपि पश्वपरिद्षम- वत्ता 1 दृ्न्ते साधकामावादिति |

[ मध्या० महि० १] गीतमपरणीतन्यायसूत्राणि |. ३६१

नपातः प्रदीपः प्रकाञ्चयतीति | प्राप्त्या पर्यवस्थानं प्रातित्तमः। अपाप्टया मत्यवस्थानममात्निसमः भा०-अनयोरुत्तरम्‌-- वटादिनिष्पत्तिदशंनात्पीडने चोभिचारादपतिषेधः उभयथा खरषयुक्तः प्रतिपेधः करतीकरणाधिकरणानि प्राप्य मृदं घटादिक(यं निष्पादयन्ति अमिबाराष्च पीडने सति दृष्टमभराप्य #साघफत्वमिति

इति भाप्स्यपाप्निसमजातिद्वयमकरणम्‌

दृष्टान्तस्य करणानपदेशासरत्यषस्थानाद अतिष््टान्येन परसङ्कपतिरान्तसमो ९॥ भा०-साषनस्यापि साधनं बक्तभ्यमिति भङ्गेन मस्यबर्थानं

जञेषान्ञ कायकारणभावः तत्संबन्धस्य पागेव ह्ञातस्वान हाप्यङ्गापकभाबः आस्चयोनं जन्यजनकभावः भाप्तत्वेन रषणोदकयोरिवाभेदादिस्याक्चय इत्यन्ये तथा प्राप्त्याऽविक्ेषादनिष्टापादनेन परत्यवस्थानं भा्धिसमा यदि बाप लिङ्क साध्यबुद्धि जनयति साध्यामाबबुद्धिमेव फं तेन जनयेदपाप्तत्वा- विजञेषात्‌ तथा चापराप्त्याऽसाधकत्वादनिष्टापादनमभासिसमा भतिकूलतकं - देश्षनाभासे चेमे ७॥

वृ०--अनयोरसदु्तरत्ये बौजमाह-दण्डादितो घरादिनिष्यततेदेशेनात्सभलो- कमत्यक्षसिद्धत्वादभिचाराच्छधेनादितः कव्रुपीडने वष्यभिचाराभ्र त्वदुक्तः तिषेधः संभवति नहि कारणं दण्डाहि पागेव षशादिना संबद्धमपि त॒ मृदादिना श्येनादिरष्युहेश्यतया पीडां अनयति। अन्यथा शोकवेदसिद्धकाय- कारणभावोष्ेदे त्वदृक्तौ हतुरप्यसाधकः स्यादिति

इति प्राप्त्यपराध्तिसमजातिद्रयभकरणम्‌

वृ ०-क्रममाप्रे भसङ्गमतिषष्टान्तसमे जाती लक्षयति-ष््ान्तस्य कारणं भमाणं तदनपदेशोऽनभिधानम्‌ अभिधानं चानतिभयोजनकम्‌ तथा

# घट देषणिण्डे प्रात्य समेत्य मृिण्डतयकतरेषोयादनादभिचरेण ध्येनादि- नोदेरयासंयुक्तेनेवेदिद्यपीडाया जननानोमयधाऽपि प्रयवस्थानं युक्तमिति मावः | |

ददर वार्स्यायनमाष्यनिश्वनायवृ्तिसमेतानि-- [जध्या० भदि° १]

पसङ्कसमः भतिपेधः क्रियहितुगुणयोगी क्रियाबटोष् इति तरनापदिक््यते हेतुमनरेण सिद्धिर स्तीति मतिषष्टान्तेन मत्यवस्थाने प्रतिषृष्टान्तसमः . क्रियावानात्मा क्रियाहैतुगुणयो- गा्धोष्टवदित्यक्ते म्रतिष्टान्त उपादीयते क्रियाहतुयुक्त माका निष्कियमिति। कः पुनराकशषस्य क्रियदितुगणः वायुना संयोगः संस्कारपिक्षो वायुवनस्पतिसंयेप्ठाषदिति

भा०-अनयोरुतरम्‌--

परद।पोपादानप्रसङ्गनिवृत्तिवततदिनिवृत्तिः॥ 4०॥ इदं पौवदे् पृष्टो वक्तम्ैति अय के भदीपमुपाददते किमर्थ

वेति दिदक्षमाणा , इयद्नायेमिति अथ रपं - दिदक्षमाणाः भदीपान्तरं कस्मा्नोपाद्दते अन्तरेणापि रद॑पान्तरं दश्यते

दृष्टान्तस्य साध्यवस्े भमाणाभावासत्यवस्थानपथेः ।- यद्यपीदं सदु्तरमेव तथाऽपि ष्टान्ते प्रमाणं वाच्यम्‌ तत्रापि भरमाण्पन्तसमित्यनवस्थया प्रत्यव- स्थाने तात्पर्यम्‌ तदुक्तमाचायँः-अनवस्थाभासप्रसङ्गः भ्रसङ्गसम इति एतन्मते हेतोर्ैत्वन्तरमित्यनवस्थाऽपि प्रसङ्खसम एष पुवैमते तु हेत्वनवस्था- दिक वक्ष्यमाणाङृतिगणेष्वन्तभूतमिति विशेषः अनवस्थादेश्ननामासा चेयम्‌ परतिदष्टान्तसमंः प्रत्येतव्यः प्रतिदृषटरान्तेन प्रत्यवस्थानात्मतिदृष्टान्तसमः एतच्च सावधारणम्‌ तेन प्रतिषृ्ान्तमात्रवेन मत्यवस्थानमथः तेन साधम्येसमाब्युदासः यदि घटदृष्टन्तवरेनानित्यः शब्दस्तदाऽऽकाशषष्टान्त- बेन नित्य एव स्यात्‌ नित्यः किं स्यादिति बाधः प्रतिरोधो वाऽऽषा- दनीयः हेतुरनङ्क दृष्टान्तमात्रबलदेव साध्यक्षिद्धिरित्यभिमानः बाधप्रतिरो- धान्यतरदेशनाभासा चेयम्‌

वृ ०-भसङ्गगसमे भस्यु्तरमाह-षृ्ान्तो हि निदशेनस्थानत्वेन साध्यनि- अयायेमवेक्षते तु टष्टन्तादृष्ठन्ता्यनवस्थितपरम्परा लोकसिद्ध युक्रिसिद्धा

# अरिदं ोध्यम्‌---साध्यक्षमो हि दृष्टान्ते साध्यवद्धेादयतयवं प्रसञ्जयति दष्टा न्तगतस्यानिलत्वस्य पञ्च ्रबवधयोगसाध्यतां प्रसञ्जपतीति' यावत्‌ | प्रसङ्गसमस्तु टषटन्ते- गतस्यानियलस्य प्रमाणमात्राध्यतां प्रसज्ञयतीति ¶पौनद्क्य भिति

क. श. च, द्दीपा?।

[ अभ्या भाहि० ] मोतमपरणीतन्याषसूत्रगि ३६३

पर्ौपः तन्न अदीदशेना मदीषोपादानं , निरथेक्म्‌ अथ दृष्टान्तः किमथमुच्यत इति अपरहनातस्य ज्ञापनाधमिति अथ दृष्टान्ते कारणापदेश्ञः किमर्थं दशयते यादि भङ्गापनारथ॑म्‌ , परहवातो दृष्टान्तः खलु * रकिकपरीक्षकाणां यस्ये बुद्धिसाम्यं दृष्टन्तः ' ( १।१। २५) इति तस्हनाथेः कारणापः देशो निरथेक दति परसङ्कसमस्योत्तरम्‌ ॥। १०

भा<-अथ प्रतिषृष्टान्तसमस्योत्तरम्‌--

[^ = ते न्त्‌ ५, परतिदृष्टान्तरेतुले नाहैतु्ठान्षः ११ . प्रतिषृष्टान्तं ब्ुबता विकशेषहैतुरपदिश्यतेऽनेन भरकारेण प्रति.

ृष्टान्तः साधको दृष्टान्त इति एवं मरतिषष्टान्तदेतुरवेनाहैतु्ट- षान्त इत्युपपद्यते कथश्मरेतुनं स्यात्‌ यदमतिषिद्धः, साधकः स्यादिति ११॥ .

इति भरसङ्कसमपरतिदृष्टान्तसमप्रकरणम्‌

-~-----------~

घा. अन्यथा घटादिमत्यक्षायं अदीप इव॒ पदीपपरत्ययाथमनबस्थितपदीपपर- स्पराः मसज्येत स्वदीयसाधनमपिः व्याहन्येत २०.॥

वृ<--मतिदृष्टान्तसमे मत्यु्तर्राह--अन्नायष्ुत्तरक्रमः प्रतिच््ान्तस्त्वया किम्थमुपा<) यत मदीयहेतोव।धनाथे ससतिक्षितत्वारथं वा| नाऽऽद्ः यतः परिदृटान्तस्य देतुत्वे स्वाथैसाधकते मदीयो दृष्टान्तो नादेतुनोसाधकस्तथा च. तुरयबलत्वान्न बाधः वा द्वितीयोऽपि यतः भतिदृान्तस्य स्वाथसाधकलतव उच्यमाने नारेतुट््न्तः पदयो दृष्टान्तस्तु सहेतुकत्वादधिकवल; वस्तुतो हेतुं विना दृष्टान्तमात्रेण सत्मतिपक्षसभावना तदमभावग्याप्यवत्ताज्ञानामा वात्‌ हेतूषादाने तु सदृत्तरत्वमेबेति भाव इति ११

इति प्रसङ्खसमप्रातिदष्ठन्तसमप्रकरणम्‌

# अयं मावः-- मदीयस्य टष्टान्तस्याम्बुपगमान्न खदीयो दृष्टान्त इवयुक्तेऽपर आह्‌ यथा मदन दृष्टन्तस्तथा वदीयेऽपि एवं प्रतिदृष्टन्तेन म॑यस्यादृष्टन्ततषे साध्ये न्याघतः तथाहि--प्रतिषृ्टन्तेन हि मदीयस्यष्र्टान्तता साध्या, चेन्न दृष्टन्तस्तरहि तेन कथं मद्‌यस्यष्ृष्टम्तत। | तथा प्रतिदृष्टन्तेन मदयोऽदृष्टान्त इति व्याहतमिति

`>9

१.१, `ते

३६४ वबात्स्यायनमाप्यविश्वनाथदृत्तिसमेतानि-- [ अध्या° ५अहि० १]

प्रागुत्पत्तेः कारणाक्नावादनुतप्तिपतमः १२

भा०-अनित्यः शब्दः प्रयदूनानन्तरद यकत्वादघटवदित्यक्ते ऽपर आह- परागुत्पत्तेरनुत्यन्ने क्षब्दे भरयत्नानन्तरीयकतवमनित्यत्वकारणं नारित तदभावाश्त्यत्वं पराप्तं नित्यस्य चोत्पत्तिनांस्ति अनु- त्पस्या प्रत्यत्रस्थानमनत्पत्तिसमः १२

भा०--अस्योत्तरम्‌--

तथात्ावादुतपन्नस्य कारणापपु. चनं कारणप्रतिषेधः १३

तथाभावादुत्पबमस्येति उत्पन्नः खसय. शब्द शति भवति भागुत्पत्तेः शब्द्‌ एव नास्ति उत्पन्नस्य शब्द मावाच्छन्दस्य सतः भयत्नानन्तरी यकत्वमानित्वकारणद्चुपपश्रते कारण) पपत्त-

हृ ०--फ्रमपराप्तमनुपत्तिसमं टक्षयति- ्रागुत्पक्तारति साधनाङ्कस्येति सेषः कारणामाबाद्धेत्वमावात्‌ ता साघनाङ्गषक्षःतुष्ष्ान्तानामु्पत्तेः मागेत्वभाव इन्यनुत्पस्या भत्यबस्थानभनुत्पचिसषः यथा घटो रूप्वान्गन्धा- स्पटबदितयुक्ते घटोत्पत्तेगन्धोत्पके पूर्व हेत्वभावादसिद्धिः पटे गन्धोत्पत्तः पत हैत्वभादेन दृषटान्तासिद्धेः एवमादक्षणे रूपाभावाद्वाधश्च अनुत्पस्या मरत्यवस्थानस्य तत्रापि सच्ात्‌ उत्पत्तेः पू हेत्वाद्यमाव्रेन परत्यवस्थानस्येव रप्षणत्वातू जातित्वे सतीति विरुषणीयम्‌ तेनोत्पत्तिकालावच्छिनो धटो गन्धवानित्यत्न बाधने मत्यवस्थाने नातिन्याप्निः असिद्धवादिदेशनामासः चेयम्‌ १२॥

--अननोत्तरमाई-उस्पश्स्य तथामावाद्धराय्यात्मकत्वात्‌। अत्र कारणस्य हेतोरूपपत्तेः स्वात्कथ॑ कारणप्रतिषेधः अयमाक्ञयः-पक्षे हेत्वभावोऽसि- द्धिनं स्वनुस्पने हेत्वभावः संमवाति, अधिकरणामावात्‌। नरि हेत्वमावमात्रापि- दधि;। खदीयैतोरपि कृविदभावसस्रात्‌ एतेन दष्टान्तासिद्धिव्यांरूयाता। यदा कदायिद्धहस सेनेव शृ्टाननोपपत्ते; ¡ एवै रेत्व्रादीनां यदा कदाचित्यक्ष स्वा

{ भष्या० भद्धि०१] गौतमभ्रणीतन्यायसूत्राणि २६५

रयुक्तोऽयं दोषः प्रागुत्पत्तेः कारक््णाभानादिति १३॥ इत्यनुत्पत्तिसमपरकरणम्‌ ५॥

न्यहष्ठान्तयोरैन्दियकसे समानि नि सामान्यदृष्टान्तयोशन्दियकलवे समाने नि-

नः 2 त्प।मव्यक्षाधम्बात्तशय+समः १४ भा०--अनित्यः शब्दः भ्रयत्नानन्तरीयकलादृघटवादिस्युक्ते हतौ संशयेन प्रत्यवतिष्ठते साति प्रयत्नानन्तरीयकस्वेऽस्त्येवास्य निच्येन सामान्येन साधम्येमैन्द्ियकत्वमस्ति घटेनानित्थैन

अतो नित्यानित्यसाधम्योदनिटत्तः संशय इति »,४

+-----

देव हेत्वादिभावो तु सावैतनिकी तदपेक्षेति १३॥ हृत्यनुत्पत्तिसमप्रकरणम्‌ ५॥

इ०- क्रमपाठ संश्च सम॑ शक्तयति--नित्यानित्यसाधम्यपिति संशायकार- णोपलक्षणम्‌ तेन॒ समानधमदशंनादियर्किचित्संशयकारणबलात्संशयेन मरत्यबस्थानं संशयसमः अधिकं तुदाहरणपरम्‌ तथाहि-- शब्दोऽनित्यः कायत्वाद्घयवदिःत्ुक्ते सामान्ये गोत्वादौं दषटन्ते घट एन्द्रियकं तुर्यम्‌ यथा कार्यत्वान्निणीयकादनित्यतवं निणींयते तयेन्द्रियक्रतवात्संयकारणाद- नित्यस्वं सदिष्यताम्‌ एवं शब्दतवादिसाधम्यदक्षनादपि सञ्चयो बोध्यः तथा देत्नतिऽप्रामाण्य्गद्गधानद्ररा साध्यसंश्चयात्सतसतिपक्षदेशनाभासा पयम्‌ १४॥

# प्रयनानन्तरःयकल्वादिययं ज्ञपको हेतुन्तु करकः ज्ञापके कारकदेतुव- सलयवस्थानमयुक्तम्‌ तथ!ि--कारको देतु निवसतमान्‌ः स्वकार्यं निवतैयति तु ज्ञापकः | तदभवेऽपिं चिरनिखातायां मूमे। निष्यार्दनामनिकृत्तेः एवं प्रागु. तप्तेरेति विरोषणमनर्थकम्‌ प्रागसतो हि सत्तासंबन्ध उतत्निः | प्रागपि चेदसी। दाब्दोऽभ्युपगतस्तहिं तदनर्थकमनुत्तिधर्मकतादिति भावः + ननु संशयसमा साधम समातो भिद्यत इति चेत्‌ मेवम्‌ | उभयेकसाधम्यैमेदात्‌ उभयताधम्पानसंशय- समः एकमावम्पत्त साधम्य॑हम इति बेध्मम्‌ |

३६६ वालत्स्यायनमाभ्येविश्वनायद््तिसमेतानि- [अष्या० आहि०१] भा०-अस्योत्तरम्‌--

सार्धम्यात्संशये संशयो वेर्पादुभयथा वा संशयेऽत्यन्तसंशयभरसङ्गो नित्यत्वानभ्यु- पगमास्च सामान्यस्यापतिकूषधः॥ १५ विशेषद्विषम्यौदवधायेमाणेऽये पुरुषः इति स्थाणपुर- पसाधर्म्यात्संशयोऽवकाश्चं भत एवं वैधम्यादविशेषासयत्नान- न्तरीयकलादवधायमाणे ` रब्दस्यानित्यत्वे नित्यानित्यसाध- म्यास्संदायोऽवकाशे रभते यदि वरै रमेत ततः स्थाणुपुरूप्‌- साधभ्य॑नुच्छेदादत्यन्तं संशयः स्यात्‌ ग्ृषमाणे विशेषे नित्यं साधम्यं संशृयहैतुरिति नाभ्युपगम्यते नहि ग्रह्यमाणे पुरुषस्य विरेषे स्थाणप्ररुषसाधर्म्यं संशयदेतुभेरवि १५

इति संश्षयसमपरकरणम्‌

--अत्रोत्तरम्‌-साधम्यात्साधम्यदसञनात्संकञयं आपचमानेऽपे संशयो वेधम्योप्ैषम्यदक्चनात्‌ यदि कारयत्वरूपविरशेषदशेनेऽपि संशयस्तदाऽत्य- न्तसश्षयपसङ्क; संश्शयानुच्छेदभसङ्ः तथाऽभ्युपगन्तुं शक्यमित्याह नित्यत्वेति सामान्यस्य समानधमेदशचेनस्य नित्यत्वानभ्युपगमाभित्यसंशय- जनकत्रानभ्युपगमात्‌ तथा सति त्वदीयहेतुरपि परपक्षपरतिषेधकः स्यादिति भावः सामान्यस्य गोत्वादेनित्यत्वानभ्युपगमान्नित्यत्वानभ्युपगम- भसङ्गात्त्राम साधारणधम्भमेयत्वादिना संश्य एव॒ स्यादि केचित्‌ १५

इति संक्यसमप्रकरणम्‌ &

नै सामान्यदश्चनमात्रं संशयस्य कारणं किंतु विरेषादषनैसदितम्‌ विदेपद्चने त॒ सति सामन्धद्ञनं संश्यकारणमिति सूत्रा; |

[ष्वा आहि०९] गोतमपणीतन्यायसूत्राणि २६७

उक्षयसाधम्यासकियासिद्धेः प्रकरणसमः १६

भा०--उभयेन नित्येन चानित्येन साधम्यौत्पक्षप्रतिपक्षयो त्ति मक्रिया अनिस्यः शब्दः प्रयत्नानन्तरीयकस्वाद्‌घटव- दिस्येकः पक्षं भवतैयति द्वितीयश्च नित्यसाधम्योत्‌ एवं सति भयस्नानन्तरोयक्रल्वादिति हेतुरानित्यसाधम्येणोच्यमानो प्रकृरणमतिवतेते अनतिवृततस्तन्निणंयानिवतेनम्‌ समानं चेतननिरेयसाधर्यैणोच्यमानि हेतौ तदिदं भरकरणानतिवृत्या मत्यवस्थानं भकरणसमः समानं वेतदेधम्येऽपे उभयवै- धम्ातमक्रियासिदधेः परफरणसम इति १६

भा०--अस्योचरम्‌-- 'परतिपक्षासकरणरसिद्धः प्रतिषेधानु- पपत्तेः प्रतिपक्षोपपत्तः १७

उभयसाधम्यालसक्रियास्सिद्धि ब्रवता प्रतिपक्षालसक्रियासिद्धि- रुक्त भवति यदुमयसाधस५ तत्रैकतरः -पततिपक्ष इमि एवं सत्युपपन्नः प्रतिपक्षो भवति भरतिपक्षापपत्तेरनपपन्नः प्रति-

>-- क्रममा मरकरणसमं लक्षयति--उभयसाधम्यादन्वयसहचाराद्रयतिरे” कसदहटचारद्रा भक्रिया मरकरपेण क्रिया साधनं विपरीतसराधनमिति फटिताथः। तत्सिद्धस्तस्य पूषेमेव सिद्धेः तथा चाधिकबलसेनाऽऽरोपितपममाणा तरेण वाधेन प्रत्यवस्थानं प्रकरणसमः यथा शब्दोऽनित्यः कृतकत्वादित्ुक्तेः नेतदेचम्‌ भ्रावणस्ेन नित्यत्वसाधफेन बाधात्‌ बाधदेश्षनाभासा चेयम्‌ १६

वृ०--अनोत्तरमाई-मतिधक्षादिपरीतसाध्यसाःरकत्वेनामिमतच्डछावणता- दितः प्रकरणसिद्धिद्रारा मदीयसाध्यस्य यः प्रतिषेधस्त्वया क्रियते तस्या-

# उभयेन न्त्यिनानियेन साधर्येणोद्वाष्यमानेन प्रक्रियायाः प्रकरणस्यानुमि- तिप्रयोज्करसंशस्येति याबत्‌ , सिद्धेः प्रकरणसमो जातिरियथैः तथा निष्येनानि- स्येन साधर्म्येण प्रयवस्थानं प्रकरणसमद्रयम्‌ | एषे वैधर्म्येणापि प्रकरणसमद्यमिति अकरणसमचतु्टयं बोध्यम्‌

३६८ वात्स्यायनमाष्यभिश्वनाथह्तिंसमेतानि-- [भ्या० “५ जहि०१]

षेधः यदि भ्रतिपक्षोपपत्िः प्रतिषेधो नोपपद्यते अथ भ्रति. पेधोपपत्तः भ्रतिपक्षो नोपद्यते भ्रतिपक्षोपपत्तिः प्रतिषेधोपपत्ति- ओति विप्रतिषिद्धमिति तच्वानक्धारणाद्च भक्रियासिद्धिर्विष- यये भकरणावसानात्‌ तत््वादधारणे श्वसितं भकरणे भव ताति १७॥

हति भ्रकरणसम्भकरणम्‌ ।॥

नैकाल्यासिद्धरतारहेतुसमः १८ भा०-- हेतुः साधने तत्साध्यापपूत्रं पशचात्सह वा भवेत्‌ यदि पुपर साधनम्‌ , असति साध्य कस्य साधनम्‌ अथ पश्चात्‌ , असति साधने कस्येदं साध्यम्‌ अथ युगपत्साध्यसाधने, दथोरविं्मा- नयोः मिं कस्य साधनं कस्य साध्यमिति हेतुर्तुना विरिष्यते अहेतुना साधम्यत्मत्यवस्थानमहैतुसमः १८

नुपपत्तिः कुतः भतिप्षापपकतेः त्वत्पक्नापेक्षया प्रतिपक्षस्य मदीयपक्षस्यो-

पपत्तेः साधनात्‌ अयमाश्यः--्रावणत्वेन पु4 नित्ये .स्य साघनाथो

वाध उच्यते नोपपद्यते पू+ साधितस्य वल्वसाभावातक़दाचित्छृतक-

त्वेनानित्यस्वस्यगपि पुत्र साधनादिति तवत्पक्षप्रतिषेधोऽपि स्यात्‌ १७ इति प्रकरणसमप्रकरणम्‌

वृ०-- क्रममाप्तपहेतुसमं लक्षयति-तरकारयं कायकालतःपूत्रपर कालस्तेन हेतोरसिद्धरतुत्वासिद्धेः अयमथः--दण्डादिकं घशदेने पूत्वर्तितया कार्णं तदानीं घटदेरभावात्कस्य कारणं स्यात्‌ अत एव पटाच्ुत्तरकाक्वर्मि- तयाऽपिन वा समानकालबतितया, तुखयकाङ्वर्तिनो; सब्येतरविषाणयो- रिवाविनिगमनापत्तेः तथा कालसंबन्धखण्डनेनहेतुतया मरत्यवस्थानम देतुसमः। कारणमात्रखण्डनेन ्गप्तहैतोरपि ख.डनान्न तदसंग्रहः प्रतिक्कूरत- कंदेक्षनाभासा चेयम्‌ १८

# ननु प्रकरणसमस्य सप्पतिपक्षङूपरैखामासघ्ेनोक्ततवादत्र जापिलेनेक्तिः कथमिति चेत्‌ | अत्रच्यत--स्रसध्यनिणेभन परसाधनविषटनबुद्धया प्रपिपक्षस(धनं प्रकरणस- मजाघयत्तरं भवति सत्प्रतिपक्षतया वादिनः साधनमनिश्चायकं करोमीपि बुद्धवा प्रतिप- क्षप्ताधनं प्रयुञ्जानो जःतिवाद्‌; मत्रि सिद्धान्तं ज्ञत्वा वादिपरीक्षणाशं॒प्रषृत्तषेन सदुत्तसख्रादिवात्‌ |

[ भष्य० आहि०१] गौतममणीतन्यायसूतागि 1 ३६९ भा०-अस्योत्तरम्‌--

हेतुतः साध्यसिद्धेैकाल्थापिद्धिः १९

त्रफारयासिद्धिः कस्मात्‌ हेतुतः साभ्वसिदधेः निष. तै्नयस्य निष्तिविं्ेयस्य विद्नानमुभयं कारणतो हर्यते सोऽयं महान्स्यक्षत्रिषय उदाहरणमिति यक्ते खलृक्तमसति साध्ये कस्य साधनमिति, यत्तु निवत्येते यञ्च विज्ञाप्यते तस्येति १९॥

भरतिशेधानुपपततेः प्रतिभेद्धभ्याभरतिषेधः २० भार--पत्रं पशाच्यगपद्वा भतिषेष इति नोपपथते प्रतिपेधानुपपकतः स्थापनाहैतुः सिद्ध इति २०

इत्येत समभरकरणम्‌

अ्थापत्तितः प्रतिपक्षसिद्धरथ।पत्तिपमः* २१ भा२-अनित्यः शब्दः भरयत्नानन्तरीयकत्वाद्घटवदिति स्थापिते पक्षेऽथोपस्या प्रतिपक्षं साधयतोऽ्थापत्तिसमः। यदि प्रयत्न.

बु ०--अन्नोत्तरमाह-भैकारयासिद्धिलैकारयेन याऽसिदधिरुक्ता सा न। कुतः हेतुतः साध्यसिद्धस्त्वयाऽप्यभ्युपगमाद्‌ १९

वु ०-पूर्ववरितामाप्रेणैव देतुतासंमवात्‌ अन्यथा त्वदीयहेतोरपि साध्यं सिध्येदित्याह-हेतुफलभावखण्डने प्रतिषेधस्याप्यनुपपत्तेः प्रतिषेद्धग्यस्य प्रकी यदेतोने प्रतिषेध इत्यथ; २०

इत्यहैतुसममकूरणम्‌ ०-- क्रमपाप्तमथापततिसमं शक्षयति--अथापत्तिरथापर्याभासः तथा चाथीपत्त्याभासेन प्रतिपक्षसाधनाय परत्यवस्थानमथांपत्तिसमः अयमाशयः.

# वादिना प्रयुक्ते हेतौ तद्विपरीतहेतोः सध्यामावसाधकल्रमनुक्तमप्य्थादापद्यत इति . समाभ्य वादितात्पयैविपरीत।पादनेन यत्र प्रतिहेतुः साध्यामावक्ताधक्र :टयापथते तोऽयौ- पत्तिसम इत्यथः

2७० वाःस्ययनभाष्यविन्बनायष्टत्तिसमेतानि-- [अर्या आदि०१]

न्तरयकत्वादनित्यसाधम्यादनित्यः शब्द इति, अथ।दाप्रते नित्यसाधम्याकभित्य इति असति तस्थ नित्येन साधम्यमरपश- स्वप्रिति २१॥

भा०--अस्योत्तरम्‌- अनुक्तप्यार्थापततेः पक्षहानेरुपपात्िरनु- क्तत्वादनैकान्तिकताचाथापततेः ॥२२॥

अनुपपाद्रसामध्यैमनुक्तमथोदापद्यत इति घ॒वतः पक्षदानेरुपप- तिरनुक्तत्वादनित्यपक्षसिद्धाषथादापन्नमनित्यपक्षस्य # हानि- रिति अनैकान्तिकत्वाश्वाथीपत्तेरमयपक्षसमा चेयमयौपत्तिः यदि नित्यसाधम्यादस्परेत्रादाकारावच्च नित्यः शब्दः, अ्था- दापन्नमनित्यसाधम्यीसरयत्नानन्तरीयकत्वादनित्य इति चेयं

अथीपत्तिहिं उक्तेनानुक्तमाक्षिपति युथा शब्दोऽनित्य इतयक्तेऽथोद्‌पद्यतेऽ- न्यन्नित्यम्‌ तथा दृष्टान्तासिद्धिः। विरोधश्च - कृतकलत्वादनित्य इत्युक्तेऽ- योदापन्नमन्यस्मद्धतो्ाधः सत्मतिपक्षो वा अनुमानादनित्य इत्युक्ते प्त्यक्षा- भित्य इति बाधः) व्रिशेषाविषेः शेषानिषेधफलकत्वमित्यभिमानः सव दोषदेशषानामासा चेयम्‌ २१॥

ह०--अग्रोत्तरम्‌-किगुक्तेनानुक्तं यत्किधिदेवायौदापच्यत इक्तोपपादकं षाः। आद्ये तवपक्तहानिरप्यापादयतां त्वया नुक्तत्वषत्‌ अन्त्येऽस्या अथापत्तेरनेका- न्तिकत्वम्‌ , एकान्तिकल्वमेकपक्षसाधकत्वं बं तन्नासित। ह्यनिरय इत्यस्यो- पप्रदकं नित्यस्वमिवि नहि विशेषत्रिधिमात्रं शओओषनिषेधफलकम्‌ अपितु

अयं भावः--तदेव खस्ुक्तं वचनाट्म्यते यत्कलपनमन्तरेण वचनारथो स्तग- च्छते | यथा प्रीनो देज्रदत्तो दिवा मुक इुक्ते.राश्रेभोजनं कसषयते तस्य वाक्यार्थो पपादने साम्यत्‌ लब्पमित्तारिविः -साधर्म्याससताम सराष्यमानेऽयं दुक्त भवति. व्यभिवार्माऽपि साधम्पण साधयितन्यमिति | वक्थार्थोपपादने तस्यासामर््यात्‌ कितु तदन्त्रेणापि वाक्यार्थोपपाचैः यदि पुनरनुपलन्धसाधम्पंमनुक्तमात्रं गम्यते ततस्वया नियत्वपादने शब्दस्वोच्यम््नेऽनुच्यमाममनियतं प्रयितव्यम्‌ तथ। भवदभिमतस्य ` नियतस्य व्याहतिः प्र्नेत्पि

[ मध्या० ५अहि०१] ` गौतमप्रणीतन्यायसूत्रानि। ३७१

विपययमात्रादेकान्तनाथोपत्तिः। खलु चै घनस्य प्राग्ण पतनमित्य्थादापदयते द्रवाणामपां पतनाभाव इति २२॥

इत्यर्थापत्तिसमपकरणम्‌ एकप पपत्तराविशेषे सवाविशेषपरष- त्सद्ध वापपत्तेरविशेषश्समः॥२३॥ भा०--एको धमः भयत्नानन्तरीयकत्वं शष्दधटयोरपपद्यत इत्यवि- शेषे तुभयोरनित्यत्वे सवेस्याबिशेषः परसञ्यते। कथम्‌ सद्धा- वोपपत्तेः एको ध्मः सद्धावः सर्व॑स्योपपच्ते सद्धावोपपत्तः सं्बाविशरेषपरसङ्गास्मत्यवस्थानमविशेपसमः २२३ भा०--अस्योत्तरम्‌-

+कवित्तदधर्मोपपत्तेः कचिच्चानुपपत्तेः प्रतिषेधाःभ(वः ॥२४॥ यथा साध्यष््टान्तयोरेकथमस्य भरयत्नानन्तसयकत्वस्योप्प-

सति तात्पर्ये कचित्‌ नहि नीरो घट इत्युक्ते सर्वमन्यद्नीलमिति कषित्म- तिपधते २२॥ इत्यथोपत्तिसमप्रकरणम्‌ ९.॥

०--अविशेषसमं ठक्षयति--एकस्य धर्मस्य कतक्षलादेः शब्दै चोपपत्तेः सच्वाद्यदि शब्दधटयोरनित्यत्वेनाभिशष उच्यते तदा सर्वेषामविशेष- असङ्गः कुतः सद्धाषपपततेः सतः सन्भात्रस्य ये भावा. धमाः. स्वम यस्राद्यस्तेषामुपपत्तेः सत्त्वात तथा सर्वेषामभेदे पर्षा्यविभाग। सर्वेषा. मेकजाती यत्वेऽबान्तरजाल्युच्छेदः सर्वेषामनित्यतरे जातयादिव्रिरूय इत्यादि | त्था सन्माननटत्तिधर्मणाविशेषापादनमविशेषसम इतिः फडितम्‌ अत्र चावि- शेषसम इति लक्ष्यनिर्देशः सद्धावोपपत्तेः स्वौविशेषभसङ्गगादिति रक्षणम्‌ शेष व्युत्पादकम्‌ परतिकूलतकेदेशनाभाक्ताः चेयम्‌ २३ `

` ह०--अत्रोत्तरमाह--तद्ध॑स्तस्य हेतोधमो व्याप्त्यादिस्तस्य कचित्छतक-

. # एकसापरम्यौप्रयवस्थानं साधभ्य॑समः समस्तसाधरम्ाज्ि अविशेषसम इति भेदः ~+ विद्धमानुपपत्तेः क्चिचोपपत्तेः प्रतिषेधाम्पव इति प्रायशः पाठ उपटभ्यते, + अविनामावसपन्नं साधम्य ममकन तु साधम्मत्रनिति भावः |

३७२ वात्स्यायनभाप्यविण्बनाधृततिंसमेतानि-- [अन्या० गि०!]

सेरनित्यत्वधर्मान्तरमविशचेषो नैवं सवेभावानां सद्धावोपपत्तिनि- पिततं धमीन्तरमस्ति येनाविशेषः स्यात्‌ अथ मतमनित्यत्वमेव धमौन्तरं सद्धावोपपत्तिनिमित्तं भावानां स्तर स्यादित्येवं खट वै करप्यमाने नित्याः सर्वे भाकः सद्धावोपपत्तरिति पक्षः प्राभो- ति तत्र परतिङ्वाथवन्यतिरिक्तमन्यदुदाहरणं नासि अनुदाहर- णश्च हेतुनांस्तीति मतिङगकदे शस्य चोदाहरणत्वमनुपपम्‌ नहि साध्यमुदाहरणं भवति। ततश्च नित्यानित्यभावादनित्यत्वा- नुपपत्तिः तस्मात्सद्धावोपपत्तेः सवौविकेषभसङ्ः इति निरभिपे- यमेतदराक्यमिति सर्वभावानां सद्धावोपपत्तेरनित्थत्वामिति ञ्जब- ` ताञनुह्ाते श्ब्दस्यानित्यत्वं तत्रानुपप न्नः प्रतिषेध इति २४

इत्यविशेषसमपकरणम्‌ १०

उभयकारणपप्तेरुपपत्तिसमः २५

भार--यद्नित्यत्वकारणमुषपद्यते शब्दस्येत्यनित्यः शब्दो नित्य- त्वकारणमप्यपपद्यतेऽस्यास्पशेत्वमिति नित्यत्वमप्युपपद्यते उभ- यस्यानित्यत्वस्य नित्यत्वस्य कारणोपपत्त्या प्रत्यवस्थानयुपप- तिश समः २५॥

त्वादाबुपपततेः सत्त्वात्‌ इचित्सत्त्वादावनुपपत्तरमावात्‌ त्वदुक्तस्य प्रतिषेध- स्याभावोऽसंभव शत्यथेः २४॥

इत्यविषरेषसमप्रकरणम्‌ १०

ह०--उपप्तिसमं लक्षयपि--उभयं प्षपरतिपक्षी तयोः कारणस्य भमाण- स्योपपततेः सत्त्वात्‌ तथा व्या्निमपुरश्छृत्य यक्किचिद्ध्मेण परपक्षद्टन्तेन स्वपक्षसाधनेन परत्यवस्थानमुपपत्तिसमः यथा शब्दोऽनित्यः कृतकत्वादित्युक्ते यथा त्वत्पक्षेऽनित्यत्वे भरमाणमस्ति तथा मत्पक्षोऽपि सम्रमाणकस्त्वत्पक्षमत्पक्षा- न्यतरत्वास्वत्पक्षवत्‌। तथा बाधः परतिरोधो वा तदेखनामासा चेयम्‌।२५॥

ब्रकरणसमजातौ पक्षप्रतिपक्षसाधनयोः समानबख्सेऽपि प्रतिवादी साघनत्खप. वैहिद्धषा बादिसाधनदुषणे भरवतेते उपपत्तिसमायां स्वसाधनेनेव प्रवतत इति विक्षिपो गोभ्यः |

{म्.० अदि०१ ] गोतममरणीतन्यायसूत्राणि। २७३

भा०--अस्यात्तरम्‌- उपपत्तिकारणाण्यनुज्ञानादपरतिषेषः॥ २६॥

उभयकारणोपपत्तेरेति त्रुबता नानित्यत्वकारणोपपत्तेर- नित्यत्वं प्रतिषिध्यते यदि प्रतिषिध्यते नोभयकरणोपपत्तिः स्यात्‌ उभयकारणोपपत्तिवचनादनित्यत्वकारणोषपत्तिरभ्य- लुज्ञायते अभ्यनुज्ञानादनुपपन्नः प्रतिषेधः व्याघातालतिषेध इति पैटषमानो व्याघातः एकस्य निस्यत्वानित्यत्वभसद्खः व्याहतं ब्रुषतोक्तः प्रतिषेध इति चेत्स्वपक्षपरपक्षयोः समाना व्याघातः नैकतरस्य साधक इति ॥२६॥

इत्युपपात्त पमप्रकरणम्‌ ११

निरदिष्ठकारणाभावेऽप्युपठम्पादुपटन्धिस्मः २७ भा०--निर्दिष्टस्य प्रयत्नानन्तशयकतवस्या-नत्यत्वकारणस्याभा- बेऽपि वायुनोदनादृवृक्षशाखाभङ्जस्य श्रब्दस्यानित्यत्वमुपल-

ह०--अन्नोत्तरम्‌--अयं त्वदुक्तमरतिषेधो संभवति कतः मत्पक्ष उपपत्तिकारणस्य मत्पक्षसाधकमरमाणस्य त्वयाऽभ्यनुज्ञानात्‌ त्वया हि मत्प- सस्य दृष्टान्दीकरणेन सममाणकरत्वमनुज्ञातमतः कथं तसप्तिषेधः शक्यते कतुम्‌ अनुङ्खतस्यापि प्रतिषेधे स्वपक्ष एव मि भरपिषिध्यते २६ इत्युपपत्तिसमपकरणम्‌ ११

बर ०--उपरूभ्िसमं क्षयति--वादिना निर्दिष्त्य कारणस्य साधनस्या- भावे साध्यस्योपरम्भालत्यवस्थानमपलब्धिसम इत्यथः पर्वतो वहि. मान्धूमादित्यादिष बधवार गार्थघरुच्यते। तत्संभदति। धूमं विनाऽऽलो- कादितोऽपि वहविसिद्धेः तथा तस्य साधकत्वमिति प्रतिकूलः वा धूयादरह्विमानेवेस्यदधारणम्‌ दरन्यत्वादेरपि परमेन साधनात्‌ वा पव॑त एव चल्निमानेवेत्यादिकमवधारयितुं शक्यते महानसादेरपि बह्विमर्वात्‌ अन्यथा

३७४. बात्स्यायनमाष्यविश्वनाथष्ट्तिसमेतानि-- [मभ्या० आहि० १}

भ्यते निर्दिष्टस्य साधनस्याभावेऽपि साध्यधर्मोपरग्ध्या प्रत्य- वस्थानमुपरून्िसमः# २७ भा०-अस्योत्तरम्‌-

.कारणान्तरादपि तद्ध्मोपपत्तेरपतिषेधः+॥ २८ भरयतनानन्तरीयकःवादिति घ्ुवता कारणत उत्पत्तिरभिधी-

यते फायस्य कारणनियमः यदि कारणान्तरादप्यपपद्य-

मानस्य शब्दस्य तदनित्यत्वमपपद्यते किमत्र प्रतिषिध्यत इति

प्रागुच्चारणाद्त्रिद्मानस्य शब्दस्यानुपरुन्ि; कस्मात्‌

आवरणाग्रन॒पलब्येः यथा विश्मानस्योदकादेरथंस्याऽऽवरणा-

देरनुषरन्धिनेवं शब्द स्याग्रहणकारणेनाऽऽवरणादिनाऽनुपरबन्धिः।

रहत चेतदस्याग्रहणकारणमुदकादिवत्‌, गरृष्ठते तस्मा

कादिषिपरीतः शब्दोऽनपरभ्यमान इति २८

इत्युपरन्धिभरकरणम्‌ १२॥

दष्टन्तासिद्धिः स्यात्‌ ए्रं॑वहिषन्यपवैतस्यापि सच्ाद्वाध इत्यादि सदे शनाभासा चेयम्‌ २७॥

०-अन्रे.्तरर्माहि-कारणान्तरार्साधनान्तरादालोकादिते,ऽपि तस्य धम॑स्य साध्यस्यापषब्पस्त्रदक्तः परतिषेपो संभवति अयपाश्यः-- नहि वयमव. धारणाय वह्निमन्धूमाद्त्यादिकं प्रयुज्ञ्महे, अपं तु संदिग्धस्य बहे; सिद्धच- यम्‌ अन्यथ; त्वदुक्तमसाधकतासाधनमपि स्यादसाधकतासाधकान्तरस्यापि सत्वात्‌ २८

शत्युपरुभ्धिपकरणप्‌ १२

,- रँ ययपि अनियः शब्दः प्रयलनानन्तर।यकव। द्यत्र प्रकरणाद्रणालमकः शब्दोऽनि- यत्रेन साध्यतया विवक्षितस्तथाऽपि घन्यातपक)ऽप्यनेन पक्षीहृत इयारोहणमुपट- भ्धि्माथेः | + बणानामनिसत्वं साधितुं प्रयलाच्छन्दस्योत्पपिनियमोऽमिषीयते तु ^ प्रयलनादेव सर्वैः शब्दो जायतते तु वायुसयो गजाद्रक्षभङ्गात्‌ इति कारयष्य कारणनियम उच्यप येनाभ्यापकलरं हेतोः स्यादिति सूत्रः

ड. ग्यते चैर

[मध्या आहि०१ ] गौतममणीतन्यायसूत्राणि ३७५

तदनुपषन्धेरनुपटम्पादावतिद्धो तदिपरी- वोपपत्तरनुपरन्धिकष्समः २९

भार-तेषामाषरणादीनामनुपलभ्धिर्नोपभ्यते अनुपलम्भान्ना- स्तीत्यभावोऽस्याः सिध्यति अभादसिद्धौं हेत्वभावात्तद्िषरी- तमस्ित्वमावरणादीनामवधार्यते तद्विपरीतोपपत्तेयस्मतिक्ञातं भागुशारणाद्वियमानस्य शब्दस्यानुपलन्धिरित्येतञ् सिध्याति सोऽयं हेतुरादरणाचनुपरग्धेरित्यावरणादिषु चाऽऽवरणाय्य- चपरुम्धौ समयानुपलम्ध्या परत्यवस्थितोऽनुपलभ्िसमो भवति २९॥

वृ०--अनुपरष्िसमं रक्षयति-यद्यपि चेयं द्वितीयाभ्याये दर्ता दूषिता तथाऽप्यनुपरन्धिखमजातिरेवमिति तत्रानुक्तेरत्र क्रमपराप्ताऽमिधीयते। तत्रायं ऋमः--नेयापिकैस्तावच्छम्दानिरयत्वमेव साध्यते यदि शब्दो नित्यः स्यादु- शारणात्पाक्कुतो नोपरभ्यते नहि पटाच्ावरणक्ुङ्यादिवच्छ्दस्याऽऽवरण- मसिति शदनुपरुग्धेरिति तत्रैवं जातिवादी प्रत्यवतिष्टते -- यग्राबरणानुपरभ्धे- रावरणाभावः सिध्यति तदाऽऽवरणानुपर्ब्धेरप्यनुपलम्भादावरणानुपरब्धे - रप्यभावः सिध्येत्‌ तथा चाऽऽबरणानुपलब्धिभरमाणक आवरणाभावो स्यादपि त्वाबरणोपपत्तिरिव स्यादिति शब्दनित्यत्वेनोक्तं बाधकं युक्तम्‌ नन्वनुपरूब्पेरनुपरुग्ध्यन्तरानपेक्ष णार्कथमवमिति चेद्‌ +" इत्थम्‌ू-अनुपरग्पे- रनुपरुब्ध्यन्तरानपेश्षभे. स्वयमेव स्वस्मिन्ननुपन्धिरूपेति वाच्यम्‌ तथा वयैवानुपलब्ध्याऽनुपरब्धत्वसंमवात्तदभावसिद्धः स्व्रात्मन्युपरुभ्धिरूप- त्वामावेऽनुपरग्धिस्वमेब स्यात्‌ अनुपरभ्पेरनुपर्ध्यन्तरापेक्षणेऽनवस्था सपैव इत्यं चैवैरूपेण प्रत्यवस्थानमनुपठाभ्धिसम इत्यर्थः प्रतिकूरतक- देश्चनाभासा चेयम्‌ २९॥ |

# उपरम्थमानले सति उपरन्धिरूपरतयाऽनुपडन्धिलानुपपत्तेः | तथा चानुपट- न्धरुपरम्मानुपटन्चिन।स्तीति आवरण इवाऽभवररणानुपटब्धवप्यनुपन्धिसमेयथैः

१७६ वात्स्यायनमाष्यविश्वनाथदतिखमेतानि-- [अष्या० अहि] भा०--भस्यात्तरम्‌- अतुपलम्ात्कत्वादनुपलग्येरहेशतुः ३०

आवरणायनुपलन्धिनास्त्यनुपलम्भादित्यहेतुः कस्मात्‌ अनुपङम्भात्मकत्वादनुपलग्धेरुपलम्भामावमात्रत्वादनुपग्धेः यदस्ति तदुपलन्धेमिषय उपलभ्ध्या तदस्तीति प्रतिङ्गायते यन्नास्ति तदनुपलम्धेर्िषयोऽनुपलभ्यमानं नास्तीति प्रतिह्ना- यते सोऽरामाषरणाग्रनुपम्पेरनुपलम्भाभावोऽन॒पलब्धौ स्वदिषये प्रयतमानो स्वविषयं प्रतिषेधति अप्रतिषिद्धा चाऽऽवरणाद्यनुपरन्धिहेतुत्वाय कर्पते आवरणादीनि तु विद्यमानत्वादुपलब्धेविंषयास्तेषामुपरन्ध्या भवितव्यम्‌ यत्तानि नोपलभ्यन्ते तदुपरब्धेः स्वविषयमपरतिपादिकाया अभावादनुष- रम्भादनुपलब्धे्विंषयो गम्यते सन्त्यावरणादीनि शब्द्स्याग्रहणकारणानीति अनुपम्भादनुपकम्धिः सिध्यति विषयः तस्येति ३०

वृ ०--अग्रोत्तरमाई--अनुपरग्धिरात्मन्यनुपलग्धिरेति कोऽथः स्वयम- नुपरभ्धिरूपेति चेद्धवत्थेब सषिषयिण्यनुपरुभ्िरिति वेननेदं प्रसक्तम्‌ अनुपरब्धरनुपलम्भात्मकत्वादुपरम्भामावात्मकत्वाद भावस्य निर्विषयफत्वा- स्स्वात्मन्युषलभ्ित्वाभावेऽनुपलभ्िस्वमेव कथमस्या इति चेत्कतमो विरोधः हि घटः; स््रविषयो भवतीति नायं घटः आवरणाभावः कथमनुपलन्धि- विषय हति येत्क एवमाह रि तनुपरुन्िसदकृतन्दरियग्राहनत्वादनुपलन्धि* ग्राह्य शृत्युपचयेते अतस्तद्‌नुपरुन्धेरनुपलम्भादित्यादिकमहेतुः अन्यथा त्बर्साध मपि दोषानुपरग्धरनुपरम्मास्सदोषमेव स्यादिति ३०

# अयं भावः--आवरणादनुपरन्धिरावरणादीनामभावं गमयति, तु स््स्यैवा- भावमावरणादुपरन्धिरूपम्‌ द्यसाबनुपठन्धिरात्मनः येन साभाव गमयेत्‌ उप न्विरपि उपरम्यविषया, नाऽऽमविषया, किं पुनरनुपन्धिः तस्नादनुपछन्धिरप- ठम्याभावहेतुः, हेतुरा्मामावस्य तथा सति सैव -स्पादुपठभ्यामवेऽि, रितु आवरणं .तदुपरुन्धिश्च स्यादिति

, [ भध्या० भहि०१ }] गौतमनभीतन्ययसूत्ाणि ३७७

ज्ञानविकल्पानां भाषभा-

वसवेदनादध्याःमम्‌ ३१ भा०-अेतुरिति चरते अररे श्षरीरिणां ज्ञानपिकल्पानां भावामाद संबेदनीयौ, असिति मे संश्लयज्ञानं नासिति मे संशय. हानमिति एवं प्रत्यक्षानुमानागमस्मृतिज्ञानेषु सेयमावरणा- ` यनुपरग्धिरूपल्ध्य भावः स्वसबेधः, नास्ति मे भब्दस्याऽऽबर- णादयुपलाभ्षरिति, नोपलभ्यन्ते श्म्दस्याग्रहणक(रणान्यावरणा- दनीपते तजन यदुक्तं तदनुपरग्बेरनुपलम्भादमावसिद्धिरिति

एतभ्नापपद्ते ३१॥

इत्यनुपलग्धिसमपकरणम्‌ १३॥

साधम्पातुल्यधमे(पपचेः स्वांनि- त्यत्वभरसङ्गादनित्यसमः ३२ भा०--अनित्येन घटेन साधम्यादानित्यः शब्द इति श्रुवतोऽस्ति

यृ०--नन्वनुपरम्धेः स्वस्मिन्ननुपरभ्धित्वाभावेऽनुपरुब्धिएपि केन सिषभ्डे. . दत आह--अध्यात्ममात्मन्यापे जानविकर्पानां हानदिशेषाणां भावाभावयी मनसषा संबेदनादृधटं साक्षात्करोमि वहिमनमिनोपि नानुमिनेमीत्येषं हानविषे वतदमावानां मनसेच सुग्रहत्वादिति भावः ३१

इत्यनुपरुष्धि सममकरणम्‌॥ १३५

०-अनित्यसमं रक्षयति--यदि दृष्टान्तपट॑साभम्यास्कृतकत्वात्तेन सह तुर्यधभतोपपच्चत इत्यतः शम्देऽनिरयत्वं साध्यते तदा सर्वर्यैवानित्यसं स्यात्सस्वादिरूपसाधभ्यसेभवात्‌ वेदमथोन्तरग्रस्तमिति वाष्यम्‌ सबे- स्यानिस्यत्व म्यतिरेकाग्रहादनुमानदृूषणे तात्पयात्परस्यान्वयव्यतिरेकिण एवा-- नुमानत्वादित्याश्चयः तथा स्या्निमपुरस्कृत्य यर्किविदृषटान्तसाधर्येणं सषेस्य साध्यवस्वापादनमनित्यसमः। साध्यपदादधिक्ञेषसमोऽती उ्थवच्छद्‌ स्तत्र स्ांविशेष एवाऽऽपृश्रते तु सवस्य साध्यव्वमू्‌ यत्त्वनित्यत्वेन समोऽनिस्यसम इति भावपमधानो नदेन; तथा चान्बथलञ्धमेव रक्षणमिति

$€ बात्स्यायनधोप्यनिन्वनायदन्विसङेतानि -- [ भध्या० ५० १]

धरेनानित्येन स्भावानां साधम्यमिति सर्मस्यानित्यत्वमनिषट संपश्यते सोऽयमनिस्यत्वेन प्रत्यवस्थानादनित्यसम इति॥३२॥

भा०--अस्योतरम्‌- साधम्यद्िद्धः प्रतिषधासिद्धिः परतिभेध्यसोधम्यच ३३॥ भरतिज्ञादवयवयुतः ब्राक्यं पञ्ननिवतेकं प्रतिपक्षरन्षणं अति- केध; तस्य पक्ेण भतिमेष्येन सौम्यं पतिङ्गादियोगः। ` हशश्रनिस्यसाषस्पीदभिस्यैतस्याखिद्धिः साघम्वादसिद्धेः प्राति पेधस्याप्यसिद्धिः प्रतिषध्येन साधम्यादिति ३२ दृष्टान्ते साष्यपताधनभविन पक्ताततस्य धर्मस्य हेतुलात्तस्य चयथा रा्नाविशेषः २४ भा०--ष््न्ते यः खलु धर्मः साध्यसाधनमात्रेन प्रज्ञायते

तम ! बह्िमान्धुमादित्यादौ महानसन्ञाधर्म्यात्सच्छरात्सवैस्य कद्िमच्चं स्यादि स्यस्य नात्यन्तरत्वापत्तः आचाय।स्तु- साधम्यं वेधम्येस्याप्युपलक्षकम्‌ युथारकाग्ैषस्यात्करतकत्वाच्छब्दोऽभित्यस्तथऽऽकाररदेषमभ्याद्राकाचमिन्न ववादः सर्वपेवानित्यं स्यात्‌ सस्यं रक्षणे यकि विद्धमेभेसयेत क्रय त्राहुः अत्र वेध्यस्य विपक्षत्तितवान स्वस्य साध्यवस्राृदनं ङंखा- त्मादीनामप्यनित्यत्वं स्प्रादिति तत्र ब्रायोन्तरमित्यत्रधेयम् भतिङ्ूखतक्र देश्षनाभासा चयम्‌ ३२

वृ ° --अत्रोत्तरमाह-यदि यक्किचित्साधम्यात्सवेस्य साध्यवक्त्वमापाद्‌यत- स्तव साधम्यंस्यासाधकत्वमभिमतं तदा व्वत्ृतप्रतिषेधस्याप्यसिद्धिः तस्यापि श्रतिषधसाधरम्पण प्रहता त्वया देवरं साध्यते कृतकलवं साधकं चान्त- साधर्म्यरूपत्वात्सस्ादिवत्‌ अत्र त्वद यहेतस््व्मतिपेध्येन मदीयरेतुमा दतकत्वेम सेन सह साधम्येरूपः तथा चायमपि साधकः स्वात्‌ १३१

वृ०--यदि साधस्येमात्रं सारकम्‌ अपि तु व्याप्िसहितमित्यभिमतं

--~--------------- ---- = ~ ------------~~- -*

१६. घ्‌ छामा कर्व, क्षमध्यप्र | दख, वृ, च्या इ. ्प्रत्वस्धि। भु, व, इ, पथो १९

[ भ्वा० अदि° }] मोतेमरणीतन्यायसूत्राणि ¦ ३७९

इतुसमरेन्भिधीयवे सं चोभयथा भव्ति केनवित्समानः एतश्रि- षवशिः सामान्यात्सथर्यं तिकषेपपच्च बैधम्यैमू एवं साधम्यनिरषो हेतुः, नाविरेषेण साधम्यमात्रं वेषस्य॑मामर वा। साधम्यमाभरं बेभम्येमात्रं चाऽऽश्रित्य भवानाह -‹ साधम्योचुटय- पर्पोपपचेः सनित्यत्वपसङ्कादनिर्यसमः ' (५।१।३२) इति एतदयुक्तम(ति अवेशेपसमप्रत्पिधे यदुक्तं तदपि वेदितव्यम्‌ ई४ इत्यनित्यसमप करणम्‌ ॥। १४

नित्पमनित्पभवादनेय नित्य- तव न~ [पपत्त।गदप्तमः २३५ भा०--अनित्यः श्ब्दर इति प्रतिह्ञायते तदनित्यतवं कि शष्दे नित्व- मथानित्यम्‌ यादे तावत्छदा भवति परमस्य सदामाबद्धपिः तदा कृतकत्वे तदस्ति तु सत्व इति विक्षष इत्याह-साध्यसाधक- भावेन व्याप्यन्यापकमावेन) दन्ते प्रह्तस्यं प्रमितस्य, तस्य हेतुत्वात्साष- कपरात्‌ , तस्य हेतुत्वस्य, उभयथारन्वयेन व्यतिरेकेण च, भावान्पदी यदेतौ सात्‌ , सच्वादिनाऽविञ्चेप इति यदुक्त तन्न भवति ३४

इत्यनित्यसभमकरणम्‌ ।॥ १४

छ०--नित्यसमं रक्षयति-अनित्यस्य भाप्रेऽनित्यलं तस्य नित्यं सम काले स्वीकृ रेऽनित्ये शब्दं नित्यत्वं स्यादित्यापादनं नित्यसतमः। अयपाक्षयः- अनिर्यस्य न््यिमस्य।कारेऽनिःयत्वामावदश्ञायां तस्यानित्यत्ं नेति तस्यापि निस्यत्वापक्विः नहि दण्डाभावद शायां दण्डीत्युचयतेऽतोऽनिस्यस्रस्य नित्यमेष स्पीकार इृर्यभ्युपगन्तम्यम्‌ तथा शब्दस्यापि नित्यत्वापत्तिः तेन बधः सत्मतिषो वाः तद्ेशनाभासा चेयम्‌ एवमनिरेयत्वं यादे नित्यं कथं शम्दस्थानित्यतां कुर्यात्‌ नहि रक्तं महाजनं परस्य नीरूतां संपादयति अथानित्यं तदा तदभावदश्चायामनित्यसं स्यादिस्यारिकमृहनम्‌ एतद॑नु- सारेण लक्षणमपि कार्यमित्य,चा्या; बयं तु अनित्यस्य भावो धर्मस्रथ नित्यमभ्युपगमेऽनितयत्वेनाभ्युपगतस्य नित्यत्वं स्यात्‌ यथा क्षितिः सकत

३८० वार्स्यायनभाप्यविश्वनायदत्तिसयतानि-- [ अष्या० माहि०१}

णोऽपि सदामाव इति भनित्यः शब्द्‌ इति अथ सर्वदा भवति अनित्यत्वस्याभावाननित्यः श्रब्दः एवे नित्यत्वेन परत्यवस्थानान्नित्यसयः ३५॥

भाग्--अस्यात्तरम्‌-

प्रतिपेध्ये नित्यमनित्यभ्रावादनिव्ये नित्थ- त्वोपपत्तेः प्रतिषेधाप्नावः ३६

भरतिरेध्ये शब्दे नित्यमनिस्यत्वस्य मावादित्युच्यमनिनुङगानं श्ब्दस्यानित्यत्वम्‌ अनित्यत्वोपपत्तश्च नधनित्यः शब्द इवि परतिपेधो नोपपद्यते | अथ नाभ्युपगम्यते नित्यमनिस्यत्रस्य भावादिति हेतुनं भव्ति हेत्वमावात्मतिषेधानुपपत्तिरिति उत्पन्नस्य निरोधादमावः शब्दस्यानित्यस्दं तत्र परिपरश्नानुष- पचतिः योऽयं परिश्स्रदनित्यत्वं कि शब्दे सवदा भवक्ति अथ नेत्ययमनुपपममः कस्मात्‌ उत्पन्नस्य यो निरोधादमावः श्म्दस्य तद नित्यत्वम्‌ ; एवं सति अधिकरणापेयक्रिभागो व्यापातान्नास्तीति निस्यानित्यविरोधाच्च नित्यत्वमनित्यतवं

-----*

^ = ९९

केत्यत्रानितयक्षितेषमैः सकतुक्रर्वं स्वया क्षित नित्ययुपेयते बा। चेत्तदा साध्याभावादक्षतो बाधः} अथ क्षिता निस्यमेव॒ सक्रतुकत्वम्‌ 1रुद्रम्‌

=, (^,

तष्टेशनामासा चयामाति त्रमः।॥ २५

अनोत्तरमाह-मरतिपेध्ये पस्पक्ष न्दे सव्रदाऽनित्यमावादनित्यत्राद. नित्ये शब्देऽनित्यत्वगुषपदयते | नहि संभवति अनित्यत्वं नित्यम्‌ असिति अथ तक्नित्यमिति व्यायातान्‌ नित्यमिति सवेकारमित्यथेः; | तथा ' श्रब्दस्यानित्यतरे कथं सव्रेकालमनित्यससंबन्ध इति वाच्यम्‌ स्वकाल- मित्यस्य यादत्सत्त्रमित्यथात्‌ भतरल्वत्छृतः भरतिषेधो सभवत मतान्तरे

# नहि सामान्यसमवायातिरिक्त। धमौ निखा धर्म चानि इति संमरोऽस्तीति श्रः | `

~

-- ~~ -------------^~----~-------------“

क. 7. इ. च. तिः | पोध्यं रकग च. तद्रि!

[मष्या० मादि] मौनमभणीतन्पायसूत्राणि | ३८१

चेकस्य धमिणो धां विरुध्येते संभवतः तत्र यदुक्तं नित्य- मनित्यत्वस्य भावाननित्य एव तद वर्तक्मानायमुक्तमिति ॥२३६॥

इति नित्यसमप्रकरणम्‌ १५॥

प्रयत्नकायानेकत्वारका्यंसमः ३७ |

भा०--प्रयत्नानन्तरीयक+त्वादनित्यः शब्द इति यस्य प्रयत्नान- न्तरमात्माभस्ततस्वभूत्वा भवाति यथा घटादिकम्‌ अनि- त्यमिति मूत्रा भवतीत्यतद्‌ विज्ञायते एवमवस्थिते प्रयस्न- कायंनिकत्वारिति प्रतिषेध उच्यते| प्रयत्नानन्तरमात्मलामश्च दृष्ट घटादीनां व्यव्रधानापोहा्चाभिन्यक्तिव्येबरहितानाम्‌ ताक

त॒ अनित्येऽनितयत्वेपपने हेतोस्त्रपायः प्रतिषेधः कृतः संभवती- स्यथः ३६

¢

हते [नत्यसमप्रक्रणम्‌ १५॥

वृ०--फर्यसम्‌ रक्षयति-भरयत्नकार्यस्य पयतनसंपादमःयस्यानेकलादनेक- विषयत्वात्‌ अयमथेः-शनब्दोऽनित्यः भयत्नानन्तरीयकःवादिः्युकते परयत्नानन्त- रीयकत्वं प्रयत्नकराये घट्रदोौ प्रयत्नानन्तरोपलभ्यमाने कौलकादाव्रपि खम्‌ तत्र द्वितीयं तञ्जन्यत्वसाधकम्‌ आग्रे त्वसिद्धम्‌ तथा सामान्यत उक्ते हेतोरनभिमतविशेषनिराकरणेन प्रत्यवस्थानं कायेसमः असिद्धदेशनाभासा चेयम अथ वा मरयत्नक्रायणां प्रयरनकतेग्यानां कसव्यमयत्नानाभिति यावत्‌ तादश्चानामनेकविधत्वादुक्तान्यस्य व्याघातकमुत्तरं कायंसमः तथा चास्या < -हृतिगणत््रात्परसूत्रानुद्‌, तानामा परिग्रहः यथा-त्रतपक्षे किंचिद्दूषणं

# अप्रासद्धिकमिव्यर्थः | + अयमाशयः-- अत्र प्रयत्नानन्तरीयकतं नाम प्रयलनानन्तते - तपदोऽधत्रा प्रयलनानन्तरोपटम्भः स्यात्‌ तत्र॒ तावत्व कलः असिद्धवत्‌ तस्म्प्रयलनानन्तसेपटम्म आस्थेयः | तत्र काय॑समप्रतिषेधमाह | तथाहि--प्रयलना- नन्तरमु ःकज्वद्धिवा विष्रयत्मलामपूतरिका विपरपामिन्यक्तिपूर्विंका आधा घटाद नाम्‌ | अन्त्या व्यवहितानां मूलकाल्कादीनां ग्यवधानपेोहात्‌ | तत्कि प्रयत्नानन्तरमा- सलाभः शब्दरस्याऽऽहोखिदभिव्यक्तिरेति श्रिशेषो नास्तीति कायोविदरेषण प्रघ्य्रस्थानं चःयनम इनि

३८९ बात्स्यायनभाष्पदिश्भनाभवृत्तिसमेतानि-- [मध्फ० नाहि०१ ]

मयत्नानन्तरमात्मखाभः शब्द्‌स्याऽऽहो अभिग्यक्तिरिति विकेषी नास्ति कार्यविशेषेण प्रत्यवस्थानं कार्यसमः ३७ भा० -अस्यात्तरम्‌- काय। न्यव प्रयत्नाहैतुत्वेम॑नुपलभ्धिकारंणोपपत्तेः॥ ३८॥ सति कायान्यत्वेऽनुरभन्धिकारणोपपत्तेः प्रयत्नस्याहेतुत्वं शब्द स्यामिव्यक्त्ये यत्र प्रयत्नानन्तरमभिवग्यक्तेस्तत्रानुपल- न्थिकारणं व्यवधानमुपपद्यतं व्य्वधानापेोदहाच्रं प्रथत्नानन्तर- भाविनोऽस्योपरबव्िलक्षणाऽभिग्यक्तिमंवतीति तु शब्दस्या नुपटन्धिक्रारणं रविचिदुपपच्रते यस्य प्रयत्नानन्तरमषोहच्छ- गदुस्योपरुन्धिलक्षणाऽभिव्यक्तिभ॑वतीति तस्मादुत्पद्यते शब्दो नाभिव्यञ्यत इति हेतोशेदनेकान्तिकत्वमुपपाय्यतेऽनंकान्तिक- तवाद साधकः स्यादिति ३८ हृति कायंसमपरकरणम्‌ १६ भा०--यदि चानैकान्तिकरत्वादसाधकम्‌-- पतिश्रषधऽपि समानो दोषः ३९ तिवेधोऽप्यनकान्तिकः क्िःवित्पतिपेधति पिःविमेति अनेका- मतिष्यतीति कड्गऽपि शाठीसमा कायं कारणभावस्योपकारनियतस्वेऽनव- स्थेत्यनुपकारसमेत्यादि ३७ वु०-अनत्रोत्तरम्‌-शब्दस्य कायौन्यत्ेऽकायत्मे भयत्नस्य॒वक्तृम यंत्नस्याहे तुत्वमकारणत्वम्‌ इदं तदा स्याव्रव्रनुपरभ्िक्रास्णमावरणादिकमुपपयते तच्छब्दे ऽस्वत्य्थः आकृतिगणपक्षे तुः कायाणां जातीनामन्फे नौनविधत्वं इदमुत्त, प्रयत्नस्य त्वदयदूषमप्रयत्नस्याहेतुत्वमसाधकता साध- क्राभावरः उपलन्येः कारणस्य प्रमाणस्य निरदेोषवाक्यस्य योपवतिरनिदाष- वाक्रयाथीनोपपादनं तदभावाततदरक्यस्य सखरव्याघातङत्वादित्यथेः ३८ इति कायेसमपरकरणम्‌ १६

वृ ०--कायंसमपमकरणस्यैवं तावञ्जातिवादिनं भनि सवत्र सदुत्तरेणबो

% तद्कं जाचयुत्तरादिनं प्रति साघनवादिना सवैतरैव सम्पकूसमाधानं स्वसतधनस्य- वक्तव्यम्‌ | एवं सतति तवनिणये कथापयैवसानं मवति यद्‌ पुनव।च्मि जातिकादिनं प्रति साधनाभातिन प्रयवतिष्टेत ततः षटूपकषयां सयां तच्छनिणेयावसाना कथा मरेदिति रिष्यहितः सूत्रकारः समाधानामास्त्ादविनं प्रति पटृप्षीमवताय्ति

[मप्प० लद्धि० १] गौतप्क्रणीतन्वायसूत्राणि १८३

न्तिकत्वादस्ापक्र द्रति अथवा शब्दस्यानित्यत्वपक्ष भयत्नान- म्तरमत्पादो नाभिन्यक्तिररिति विशेषृहेखमावः निस्यत्वपक्षेऽपि

भयत्नानन्तरमथिग्यक्तेनेत्पाद दृति तरितेपरहस्भाव्रः सीऽय- मभयपक्षसमो पिग्रोषहैत्वमावर इयुमप्रमप्यमेकान्तिकमिति॥२९॥

सर्वजेषम्‌ ४०॥ भा०--सर्वेषु साधरम्यममतिपु प्रतिपेधदेतुपु यत्र यश्राविकेषो दृश्यते तत्रोभयोः पक्षयोः समः प्रसज्यत्‌ इति ४० परतिषेधविप्रतिषेये प्रतिदेयदोषवदोषः ४१॥ भार--योऽयं प्रतिपेपेऽपि समानो दोपोऽनकान्तिकत्वमापा्ते

सोभ्यं प्रतिषेधस्य प्रतिपेषेऽपि समानः तत्रानित्यः श्रनब्दः प्रयत्नानन्तरीयकत्वादिति साधनवादिनः स्थापना प्रथमः पक्षः|

[न्द

द्वारः काये इत्यमिहितं तदे बाभिमतं तन्निणेयव्रिजयफख्कत्वं कथायां संपद्यते असदुत्तरोद्धावने तु बन्भ्ययोः संप्रयोगवन्नामिमतफलसिद्धिरिति ब्युत्पाद- यितुं कथाभासरूपां षटपक्ष। शिष्यरिक्षायं प्रदशयति-भरयत्नानन्तरीयकलत्वं शब्देऽनिस्यत्वं साधयति अनेकान्तिकत्वादिति यो दोषः त्वत्पक्षेऽपि तुर्यः भयतनाभिग्यङ्कयत्वस्याप्यसाधक्त्वात्‌ अथवाऽनेकान्तिकत्वादसाधक इति त्वया प्रतिषेधः कृतस्तत्राप्ययं दोषः समानः ह्यनंकान्तिकत्वं सवेस्यवासा-

धकत्वं साधयति स्रस्येवासा धकत्वासाघनत््रात्‌ ३९

मतानुज्ञा कायंसमायामेव नेत्याह-- एव सवरमसदुन्त सब्रेनेव जातां संभव्रतीत्यथः। यथा शब्दोऽनित्यः शन्दत्वादित्यन्न नित्याकाञ्च धरम्यादयूतत्वान्नित्यः स्यादिपि साधभ्येसमायापाकाक्षसाधम्यान्नित्यस् आका- शवरच्छन्दे परमहस स्यादित्युत्कषसपा एव्मन्यत्रप्य॒ह्यम्‌ यद्यप्ययमति- देशः षट्पक्ष्यनन्तरमेव कतुंयुचितस्तथाऽपि जिपक्ष्यादिकमपि सुचयितुमतरवोक्तः उभयासुत्नत्वबोधफला हि पटुपक्षौ त्रिपक्ष्यादावपि तत्फलकतवं तुरयमिति मावः तहिं तरिपक्ष्यामेब पध्यस्थन पयनुयोञ्योपेक्षणस्योद्धावने कथासप्राघरा कुतः षदपक्षीति चेत्पुंसां स्फुरणवचिञयेण तत्समव्रात्‌ ४०

ब०-दुरयबररविरोधो विपरतिमेषः तथा परतिपेभरस्य यो विभरतिषेध- . स्तन प्रतिपेभ्रद्‌पवदोष इत्यथः तगाहि-कष्दोऽनिस्यः परघत्नानन्तरी यकलवा

२८४

भरयत्नकार्यानेकतवास्कायंसम इति दुषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः प्रतिषेष इत्युच्यते तस्यास्य प्रतिषेधस्य पतिषेधेऽपि समानो दोष इति तृतीयः पक्षो विमरतिषेध इत्यु- ख्यते तस्मिन्भतिषेधविप्रतिषेधेऽपि समानो दोषोऽनेकान्तिकलं चतुयैः पक्षः ४१॥ प्रतिषेधं सदोषमण्युपत्य प्रतिभपविपभरतिषपे समानो दोपप्रसङ्गा मतानुज्ञा ४२॥

® # ~, ¢,

भा०--प्रतिपेधं द्वितीयं पक्षं सदोषमभ्युपेत्य तदुद्धारमनुक्त्वाऽनु- ज्ञाय म्रतिपथविभपेधे तृतीये पक्ष समानमनेकान्तिकत्वमिति समानं दूषणं भ्रसञ्ञयतो दषरणवादिनो मतानुज्ञा भसञ्यत दृति पञ्चमः पक्षः ४२॥

स्वपक्षटक्षणपिक्षोपपुपरहरि हतुनि$शे परपक्षश- पाश्युपगमात्समानो दोष इति ४३

भा०--स्थापनापक्े भयत्नकायानेकत्वादिति दोषः रथापनाहेतुवा- दिनः स्वपक्षलक्षणो भवति कस्मात्‌ स्वपक्षसमुत्थत्वात्‌ सोऽयं स्वपक्षलक्षणं दोषमपेक्षपाणोऽनुद्त्यानुङ्ञाय प्रतिषेधेऽपि समानो दोष इत्युपपद्यमानं दोषं परपक्ष उपसंहरति इत्थं

चानेकान्तिकः भतिपेध इति दतु निर्दिशति ततर स्वपक्षरक्षणा- पक्षयोपपद्यमोनदोषोपसंहारे हेतुनिर्देशे सति अनेन परपक्षोऽ

वात्स्यायनमाष्यिश्वनाधटत्तिसमेतानि-- [ भष्या० आदिर]

-~------“

दिति स्थापनावादिनः परथमः पक्षः प्रयत्नका्यानेकत्वात्कायंसम इतिवा-

दिन द्विदीयः पक्षः प्रतिषेधाप्रतिेधेऽप्यनेकान्तिकत्वं तुटयभितिवादेन- स्त॒तीयः पक्षः विपरतिपेधस्तत्रापि तयैवानेकान्तिक्रसवं तत्समानदोपोद्धावनं षा चतुथः पक्ष; ४१॥

वृ०-- पञ्चमं पक्षमाह-मरतिपेधं द्वितीयं पक्षं सदोपमभ्युपेत्य तत्र मदुक्तं दोषमनुदधुत्य भरतिपेभे मदौयपक् ततीय समानं दोपे परसञ्जयतस्तव मतानु- जञानापकं निग्रहस्थानमित्यथ॑ः ४२

यु ०-- ष्ठं पक्षमाह--स्वपक्षस्थापनारूपः प्रथमः पक्षः, तं लक्षीकृत्य भषतो पितीयः, पक्षः स्वपक्षरक्षणः, तस्यापेश्षा समादृरस्तत्र दोषानुदधात्रन-

[ भध्या० भदहि° १] गौतमप्रणीतन्यायसूत्राणि। ३८५

भ्युपगतो भवति कथं कृतवा यः प्रेण परयत्नकार्यानेकखा- दित्यादिनाऽनेकान्तिकदोष उक्तस्तमनुद्धत्य पतिषेधेऽपि समानो दोष ईत्याह एवं स्थापनां सदोपामभ्युपेत्य प्रतिषे- पेऽपि समानं दोप प्रसञ्जयतः परपक्षाभ्युपगमात्समानो दोषो भवति यथा परस्य प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधेऽपि समानं दोषं प्रसञ्नयतो मतानुज्ञा प्रसज्यत इति खसय पष्टः पक्षः तत्र खढ़ स्थापनाहतुवादिनः पभथमतुतीयपञ्चम- पक्षाः परतिपेधहेतुत्रादिनो द्वितीयचतुथ॑पषटपक्षाः तेषां साध्वसा- धुतायां मीमास्यमानायां चतुयेषष्ठयोरविक्षषात्पुनसक्तदषथसदङ्गः। चतुथेपक्षे समानदोपत्वं परस्योच्यते भतिपेधविमतिषेधे प्रतिषे- धदोषवद्ोष इति षष्ठेऽपि परपक्षाभ्युपगमात्समानो दोष इति समानदौषस्वमेवोच्यते नाथविकेषः कश्चिदस्ति समानसतृती- यपञ्चमयोः पुनरक्तदोषप्रसङ्गः तूतीयपक्षेऽपि प्रतिषेधेऽपि समानो दोष इति समानतवमभ्युपगम्यते पञ्चपपक्षेऽपि प्रतिषे. धप्रतिषेभे समानो दोपप्रसङ्गोऽभ्युपगस्यते नायेविकेषः कथि- दुच्यत इति तत्र पश्वमषष्टपक्षयोर्थाविरेपात्पुनरक्तदोपः तृतीयचतुधयोभतानुङ्ञा म्रथमद्विरीययो्विेषदेत्वभाव इति पटृपक्ष्यामुमयोरसिद्धिः कदा षट्पक्षी यदा म्रतिपधेऽपि समानो दोष इत्येवं प्रवतेते तदोभयोः पक्षयोरसिद्धिः यदा तु का्यान्यते भरयत्नाहेतुत्वमनुपरन्धिकारणपपततेरित्यनेन तुतीय- पक्षो युज्यते तदा व्रिशेषहेतुदचनासमयत्नानन्तरमास्रराभः

मिति फलिताः तथा मदी यपक्षे दषमनुद्धाव्येव स्वपक्षोपपाद्नं कर्तु

® = 9, 0

यस्त्वया हेतुनिर्दिष्टः प्रतिषेधेऽपि समानो दोप इति तावता तवापि मतानुन्ञा

ृत्तेमेत्यथेः तदेवं षटपक्यामुभपोरप्ययक्तवांदित्वादथासिद्धिः यदि षु ४१

३८६ वात्स्यायनभाप्यविश्वना्टत्तिसमेतानि -- [ अध्या ५अहि° र्‌]

. शब्दस्य नाभिव्यक्तिरिति सिद्धः पथमपक्षः) पुदटुपक्षी प्रवतत इति ४३ इति कथाभासप्रकरणम्‌ १७॥

ति वात्स्यायन)यें न्यायमाष्य पश्चमाध्यायस्याऽऽ्य्- माहिकम्‌

भा०~- विप्रतिपस्यपरतिपत्योविंकसपाज्निग्रहस्थानवहुत्वमिति संष- वणोक्तं तदिदानीं विभजनीयम्‌ निग्रहस्थानानि खल्‌ परान- यवस्तून्यपराधाधिक्रणानि प्रायेण प्रतिशन्ादयव्रयवाश्रयाणि त्ववादिनपवच्ववादिनं चाभिपवन्ते तेषां विभागः- [५ [> @ [^ [कके प्रातन्नाह्मनः भ्र तज्ञान्तर्‌ प्रातज्ञाविरषिः श्रतिन्नासन्यासो हेखन्तरमथान्तरं निरथ॑क-

स्थापनावादी जातिवादिन सदुत्तरेणेव दूषयति तदा पषटृपक्षी प्रवतेत इते ५३ | दपि कथाभासप्रकरणम्‌ १७॥

इति श्राविश्वनाथमट्रचायेनरतायां न्यायसनवत्तां पश्चमाध्याय- स्याऽ्राह्नकम्‌ ०-अयेदानीं निग्रहस्थानवि्ेषलक्षणाभिधानं तदेव चाऽऽहिकाथैः स॒ चेह करणानि तत्र चाऽऽ प्रतिन्ञाहैतन्यतराश्रितनिग्रहस्थानपञ्चकः

# अय भावः--मिषयान्तरे साध्यस्य साधनस्य चाऽब।धितत्वप्रकृते तद्धेतुना साध- यितुमरक्यं तत्साध्येन तदसाधकं व। तःसाधनघेनोप।ददानद्य वादिनः कुर निग्रहः| तदुपादानं चाज्ञानेन विपरीतज्ञानेन वति सामान्यतो दै एव निग्रहस्थाने | अवान्तरषेदाः पुनक्ष॑विशतिः साधपितुमकशक्यस्य साध्यलेनोपादानादसाधकस्य हेतोरेतुवाक्ये साध- नलरनोपादाना्परतिङ्ञादिविष्रयकज्ञानविपरीतज्ञानवतः कठुनिग्रहाजनिग्रहस्थानस्य समवरयिन कतवाधिकरणं प्रतिज्ञादयस्तु विषयतयेति कतरश्रयस्यापि निग्रहस्थानस्य प्रतिज्ञायत्रयवाश्र- यत्वे विरोधः तच्छवादिनाऽपि परक्तदूषरण अमसतराग्रदेण सम्यग्दूषगलप्रहेण वा तदामासतवापरदरने निम्रहात्तखधादिनोऽपि निग्रहस्यानाश्रयलं नायुपपननमिति

[मष्या० आहि०२ ] मीतपप्रणीतन्यायसूत्राणि | ३८७

मविज्ञाता्थमपा्थकमपराप्तकाटं न्युनम- धिकं पुनरुक्तमननुपाषणमन्ञानमपरतिका पिक्षेपो मतानुज्ञा पयनुपे।जपेपक्षणं निरनु- य)ज्यानुयोगोऽपक्षिदयान्तो हेवापापताश्च निग्रहस्थानानि १॥ भा०--तानीमानि द्वाविज्चतिधा विभज्य रक््यन्त- पतिरष्टान्तधमा¶यनुज्ना सदृषठन्पं प्रतिज्ञाहानिः साध्यधमपरत्यनकेन धमेण भत्यवस्थिते पतिदृष्टान्तधर्मं स्व छन्तेऽभ्यनुजानन्पतिङ्ञां जहादःति मतिङ्गाहानिः निद्नम्‌-- रेन्दियकत्वादनित्यः शब्दो घटवदिति कृतेऽपर आह दष्टमन्धिय- कत्वं सामान्ये नित्य, कस्मान्न तथा शब्द इति प्रत्यवस्थिते, इद माह यत्रेन्धियकं सामान्यं नित्यं कामं घटे नित्योऽस्त्विति

= --+ कः

विपषलक्षणप्रकर धम्‌ अन्यानि यथास्थानं वक्ष्यन्ते तत्र वरिरेषलक्षणा१- मादौ विभजते अत्र चस्त्वर्थे त्नतानि तु निग्रहस्थानानि पनरपस्मारा- दिनाऽननुमाषणादिकै मन वा ज्ञटिति संवरणेन तिरोहिता वार्णीत्यरथो रुभ्यत इति प्ाश्चः नव्यास्तु शरोऽनुक्तसमुचये तेन दृष्टान्ते साधनय- करयाद्‌।नां परग्रहः १॥

[

2-- तन्न क्र५ण प्रतिज्ञाहःन्याशनां रक्षणेषु रवक्त्यषु प्रथमोदिष्ट प्रति- ज्ञाहानि रक्षयति-परतिङ्लो दृष्टान्त यत्र प्रतिदृषटन्तः परपक्षः खः स्वीयः षान्ता यत्र खडृष्न्तः पक्षः तथा स्वपक्षे परपक्षपमाभ्यनुङ्ञा भति- ज्ञाहानिः स्वय विरिष्याभिदितपरत्याग इति फटिताथः सिद्धान्तस्तु स्वथं विरिष्य नःमिधीयत इति नापसिद्धान्तसाकयेम्‌ सेयं पक्षेतदषटान्तसाध्वतद्‌- न्यहानिभेदात्पश्चधा भवति यथा शब्दोऽनित्यः कृनकल्रादिस्युक्ते प्रत्यभि" ज्ञया वाधितविषयोऽपमित्युत्त?ितेसस्तु तिं घट एव पञ्च इति एवं तनवै

न्दरियकस्वादिति हैतोरनेकान्तिकलया ति परतयुक्तेऽस्तु कृतकस्ादिति हेतुरिति एषं पथेतो वहिमान्धूमादयोगोखकवदिप्यु्त दृष्टन्तः साधनवकय इति प्रप्ुक्तेऽप्तु

३८८ बात्स्यायनमाष्यविश्वनाथद्न्तिसमतानि- [ मध्या० आाहि०२)

खस्वयं साधकस्य शषान्तस्य नित्यत्वं॒॑प्रसञ्जयल्िगमनान्त- मेव पक्षं जहाति पक्षं जदत्मतिह्गा जर हातीत्युच्यते भरतिङ्गाश्रय- त्वात्पक्षस्येति २॥

प्रतिज्ञातार्थप्रतिषेपे धर्मविकृत्पात्त- दर्थनिर्दृशः प्रतिज्ञान्तरम्‌

भा०--प्रतिङ्गातार्थोऽनित्यः शब्द्‌ पन्द्रियकत्व।द्घटवदिःप्यक्तं योऽस्य तिषेधः परतिदष्ठान्तेनहैतुव्यभिचारः सामान्यभ॑न्द्ियक नित्यमिति तस्मिश्च प्रतिङ्गाताथपरतिषेषे धमविकसयादिति ृष्टान्तप्रतिष्षा- न्तयाः साधम्येयागे धमभेदात्सामान्यमेन्दरियक संगतम्‌, पेन्धि- यफस्त्वसवेगतो घट इति धमविकरपात्‌। तदथनिर्देश इति। साध्य सिद्धययथेम्‌ कथम्‌ यथा घरटोऽसर्वगत एवं शब्दोऽप्यसवे- गतो घटबदेवानित्य इति तत्रानित्यः शब्द्‌ इति पवां भरतिक्ना

अस्षवगत इतिं दरताया प्रतिना परतेन्नान्तरम्‌ तत्कथ लग्र

~--------

तिं महानसवदिति एवमत्रैव सिद्धसाधने प्रत्युक्तेऽस्तु तर्हन्धनवानिति अन्य्यनिस्तु विरषणहान्यादे; यथा तम्रैव नीलधृमादित्यक्तेऽसमथविरेषण- त्वेन परत्युक्तेऽस्तु तर्हिं धूमादिति हेतुरित्यादे

वृ°--पलिङ्गान्तरं लक्षयति - प्रतिङ्गातस्याथस्य प्रतिषेधे कृते तद्ूषणोदि धीषैया पम॑स्य धर्मान्तरस्य विशिष्टः कल्पो बिकर्पस्तस्मात्‌ विरेषणान्तरविशि- एतया भतिङ्ञाताथस्य कथनपिति फरितारथः भरतिपेषे इत्यनेन शटिति संवरणे विरम्बेन।पि स्वयं दूपणं विभाव्य विशेषणे दोष इत्यक्तम्‌ पतिङ्गाताथै. स्यत्युपरक्षणं हैत्वतििक्ताथेस्येति तचम्‌ तेनोदाहरणान्तरनुपनयान्तरं मतिङ्ञान्तरत्वेन संशदतं भवति पक्षसाध्यविकेषणमेदालत्येकं दिवि- धम्‌ यथा श्ब्द्‌ऽगत्य इत्युक्ते ध्वनां बाधेन प्रेण प्रत्युक्ते वणोत्मकः १य्द्‌ पक्ष इति प्रतिज्ञान्तरम्‌ चेदमथान्तरम्‌ ्रकृतोषयोगात्‌ चेयं भतिङ्गाहानिः पूर्वोक्तस्यापरित्यागात्‌ एवं पवतो वदिमान्सुरमिमरिनधुमवच्वा-

# मयं भावः--देन्ियकतस्य सामान्ये नियेऽपि प्रदशेनेन तस्य नित्यतन्याप्यता संमवतीति चोदिते ्छन्ते घटेऽपि नियलममभ्यगच्छतो वादिन ट्‌ न्धियकतस्य निलयतव- न्याप्यतेनावध।रणात्तेन हेतुना चम्देऽपि नियताप्रतेः प्रतिक्ञाह। निरिति

शष्या० ५;अद्ि०२ ] गौतम्रणीतन्यायसूत्राणि | ३८९

स्थानमिति मतिङ्गायाः साधनं भतिङञन्तरं रितु हेतु ५२ ( [+ भ्‌ [>

न्तो साधनं भतिङ्ञायाः तदेतद साधनोपादानमनर्थुकापिति

आनयक्याजनिग्रहस्थानमि

पतिक्ञाहेवोरिरोधः परतिभ्ल्ाविरोषः ४॥

भा०--गुणग्यतिरिक्त द्रव्यमिति प्रतिज्ञा रूपादितोऽयौन्तरस्या- न॒पलन्धरिति हतुः सोऽयं मतिक्ञाहेत्वोविरोधः कयम यदि गुणग्यतिरिक्त द्रव्यम्‌, रूपापिभ्योऽय।न्तरस्यानुपरन्धिने।पप- चते अथ रूपादिभ्योऽथौन्तरस्यानपरब्धिः, गुणव्यतिरिक्तं द्रव्यमिति नोपपद्यते गुणव्यतिरिक्तं द्रव्यं रूपादिभ्यश्चा्था- न्तरस्यानुपरभ्धिरिति विरुध्यते व्याहन्यते संभवतीति ॥४॥

दित्पुक्तंऽसमथं विशेषणत्वेन परेण प्रत्युक्तं ृष्णागुरुपभववहिमानित्यत्र एवं ताटशबवह्ली साध्ये यः सुरभिमिनधूमवान्स वहिमानिन्युदाहरणे न्यनत्वेन भत्युक्ते तादृशवह्निमानित्यन्न एवमन्यदप्यद्यम्‌

०--प्रतिज्ञाविर।धं लक्षयति- अत्र प्रतिन्ञाहेतुपदे कथाकाटीनवाक्य- परे तथा फथायां स्ववचनायवेरोपः प्रतिज्ञाविरोधः यच्पि काश्चनमयः पतता बलिमान्‌, पेतः काश्चनमयवहिमान्‌, हदो वह्विमान्हदत्वात्‌ , पवतो वहविमान्काश्चनमयधूमादित्यादं हेत्वामासान्तरसांकयं तथाऽप्युपधेयसंकरेऽप्ु- पाधेरसकियान्न दोषः चासंकोणस्थरामावः पतो वहिमान्धूमाद्यो यो

पृभवान्स निरभ्रिररत्युदाहरणे निराप्रशषाय मेत्युपनये तत्सच्वात्‌ एवं विनि- गमनेऽपि बोध्यम्‌ ४॥

रं बोध्यम्‌--प्रपिक्ञहेलरिति प्रपियीगिद्रयमात्रोपरक्षणं तेन दृष्टान्तादयोऽपि

अत्रेदं प्रतियोगिन उनेयाः | तथा येषां वाक्यगतानां पदाधौनां मिथो व्पाघातः प्रतीयते प्रमाणान्तर {रेधक स॒ विरेषे। नाम निग्रहस्थानमिति फङति | एय यत्र प्रतिज्ञा हेतुना विरुध्यते प्रतिक्ञा स्ववचनेनेव वा हेतुवौ दृष्टन्तेन प्रमाणान्तरेण वा प्रति्ादेत्‌ तस्य सथस्यापि अनेनैव सम्रह इति भावः

“----------------------~-~---~----~-------- ------- -------~ --- ~ ~~ =--०

१९८. भ्णागहः

३९० वात्स्यायनभाष्यविश्वनाथटत्तिसमेतानि- [ अध्या० आहि ०२]

पक्षपरतिषये भ्रतिज्ञाता्थापनयनं प्रतिज्ञासन्यासः ५॥

भा०--अनित्यः इय्द रन्दरियकत्वादित्यक्ते परो ब्रुपात्‌-सामान्य- मन्द्ियकम्‌ , चनित्यम्‌, एवं श्रब्दोऽप्येन्द्रियको चानित्य इति एं प्रतिषिद्धे पक्षे यारि त्रयाः पुनराहानित्यः शब्द इति सोऽथ प्रतिज्ञाताथेनिह्वः परतिज्ञासंन्यास इति ५॥

अविशेषोक्ते हेता भरतिषिद्धे विशे- पमिच्छता हेवन्तरम्‌ ॥६॥ भा०--निदशेनम्‌-एककृतीदं व्यक्तमिति प्रतिह्ना कस्माद्धेतोः

एकमृतीना विकाराणां परिमाणात्‌ मृ्पूत्रकाणां ्ररावारदीर्ना दृष्टं परिमाणं यावान्पकृतेव्यृहो भवाति तावान्विकार ' राति षष म्रतित्रिकारं परिमाणम्‌ अंस्ति सदं परिमाणं प्रतिव्यक्तम्‌ तदेकप्रकरतीनां विकाराणां परिमाणात्पक््यामो व्यक्तमिदमेक भरफतीति अस्य व्यभिचारेण प्रत्यवस्थानं नानाप्रृतीनामेकष- कृतीनां विकाराणां दृष्टं परमाणपिते एवं परत्यवस्थिते, आह--एकप्रकरतिसमन्वये सति शरावादिविकाराणां परिमाण- दशेनात्‌ सुखदुःखमोहसमनितं हं दं व्यक्तं परिमितं शृते तत्र भ्रकरत्यन्तररूपसमन्वयामावे सत्येकप्रदरतित्वमिति तदिद-

०--प्रति्ञासंन्यासं लक्षयति-- पक्षस्य स्वाभिहितस्य. परेण प्रतिषेधे कृते सति तः्परिजिदहीषया प्रतिङज्ञातायस्यापनयनमपलाप इत्यथः यथा शब्दोऽनित्य पेन्द्रियकत्वादित्युक्ते सामान्ये व्यभिचारेण प्रेण प्रत्युक्ते एवमा शब्दोऽनित्य इति

०-- हेत्वन्तरं रक्षयति-- अत्र हेतारित्यनेन हेत्ववयवांशो विवः क्षितोऽपि तु साध्काशिः। हेत्ववयवस्य उदाहरणादिस्थां वा| अवि- शेषोक्त इति पूर्भोक्त ₹त्यथेः व्रिरेपमिच्छत इति साभिप्रायम्‌ तेन परोक्त दु षणोदिधीषया तमेव देतां विशेपणान्तरपक्षपोऽन्यदेतुकरणं वा द्वयमपि हेत्व- न्तरभू तथा परोक्तदुषण)दिश्यपेया तत्रैव हेत। पुवोक्तहेतुताबच्छेदकाति- रिक्तहेतुतावच्छेदकविशिष्टबचनं देतन्तरम्‌ ता विशेषणदान एव हेतवन्तर-

-~-------- ------ स~

ग. इ, परमिदं)

अध्या आदि २] गोतमपरणीतन्यायसूत्राणि ३९१

मविशेषोक्ते हेतो प्रतिषिद्धे विशेषं व्रवतो हेत्वन्तरं भवाति सति हेत्वन्तरमावे पूतस्य हेतोरसाधकतवानिग्रहस्थानम्‌ हेतवन्तर- वचने सति यदि हेत्वथनिदशनो दृष्टान्त उपादीयते, नेदं व्यक्त रकमकृति भवाति ्रकृत्यन्तरोपादानात्‌ अथ नोपादीयते दषते हेत्वथस्यानिदर्शितस्य साधकभावानुपपत्तरानथक्याद्धेते- रनिषटत्तं निग्रहकैस्थानमिनि £

हति प्रति्गादेतन्यतराभ्ितनिग्रहस्थानपञ्चक- विश्चेषटक्षणप्रकरणम्‌

प्रतादथादप्रतिसवद्धाथंम्थान्तरम्‌ भार-यथोक्तरक्षणे पक्षप्रतिपक्षमरिग्रहे हेतुतः साध्यसिद्धो प्र- ताय बरयात्‌--नित्यः शब्दः, अस्पोतवादिति हेतुः हेतुना

हिन्‌ तेधात।स्तुने प्रत्यये कृदन्तपदम्‌ पदं चे नामाख्याताप- सगेनिपाताः अभिपेयस्य क्रियान्तरयोगाद्वि्चिष्यमाणरूपः

मिति भराशचः। पूतोक्तत्यं हत्ववयव उदाहरणादो वा यथा शब्दोऽनित्य बाह्चन्द्रियप्रतयक्षस्वादित्युक्तं सामान्येऽनकान्तिकत्वेन प्रत्युक्ते सामान्यवच्वे सतीति वश्षणम्‌ एवं विरिष्टहेतुमुक्त्वा यद्वा्ेन्दरियमत्यक्षं तदनित्यमित्यु- दाहरणे न्युनस्वेन प्रल्युक्ते विशिष्टोक्त एवमुपनयविशेषणेऽपि इति प्रतिज्ञाहत्वन्यतरा्चतनिग्रहस्थानपञ्चकवियेष- टक्षणप्रक्रणम्‌ १॥ ०--अरथान्तरं लक्षयति--पकृतास्हतोषयुक्तात्‌ सयब्लोपे पञ्चमी ९.

तेन भकृतोपयुक्तमथपुपकष्यासबद्धाथोभिधानमथीन्तरम्‌ भतानाकाङ्किता-

# साधनान्तरे पादाने पूवस्य हेतोरसामथ्य॑ख्यापनानिग्रहस्थानलं साम्ये वा हेखन्तरं व्यर्थ मवति अयमाश्नयः--दत्तेत्तराव्रसर एव ॒वच।दिनि सपि यदि प्रतिवादी हेतु व्यभिचारयति वादी तृत।यपदके स्थितो हेतुं विशेषयति तदा साधनान्तरोपादानान्निग्‌- द्यतामाहोिदनैकन्तिकोपादानात्‌ | तावदनकान्तिकसाधनोपादानात्‌ हेतुविशेषणेन समाहितश्ात्‌ | तस्माद्धेलम्तरवचन देव निगृह्यते पूवे्य हेतोवेसतुतीऽसमथेस्यासामध्य- ख्यापना्ैत्वात्‌ समर्यं वा हेखन्तरानथेक्यभिति

~ ~~ ------ ---~~-~-------------~

१, इ. “बन्धा |

३९२ वात्स्यायनभाष्यब्ि्वनाथवृत्तिसमेतानि-- [अध्या० अहि०२ ]

शब्दो % नाम, क्रियाकारकसमुदायः कारकसंख्याविरिषट- क्रियाकायोगाभिधाय्यारूयातम्‌ धात्वथे+मात्रं काला- भिधानविशिष्टम्‌ योगेष्वथोदभिद्यमानरूपा निपाताः उपष- ञ्यमानाः क्रियावध्रोतका उपसगा इत्येवमादि तदर्थान्तरं वेदितव्यमिति वण्क्रमनिदेशवन्निर्थकम्‌ < भार-यथा नित्यः शब्दः कचटतपाः जवगडदशत्वात्‌ , स्षमञ्य- धपूवदिति एवं प्रकारं निरथकम्‌ अभिधानाभिप्रयमावरानु- पपत्तावथेगतेरभावाद्रणां एव क्रमेण निर्दिश्यन्त इति परिषस्मतिवारियां तिरमिहित- मप्यविज्ञातमविज्ञताथम्‌ ९॥ भात०~-यद्वाक्यं परिषदा प्रतिवादिना > त्रिरभिहितमपि

भिधानमिति फलिताथैः यथा शब्दोऽनित्यः कृतकत्वादित्युक्ा शब्दो गुणः चाऽऽकाशस्यत्यादि ७॥

०--निर्थकं लक्षयति-- वणौना क्रमेण निर्देशो जवगडेत्यादिपरयोगस्त- सुरयो निदेशोऽमथेकं निग्रहस्थानम्‌ अवाचकपदमयोग इति फल्तितार्थः। वाच- कत्वं शक्त्या निरूढलक्षणया ज्ञासरपरिभापया वा बोध्यम्‌ समयवन्धन्यति- रेकेणेति विशेषणीयम्‌ तेन यत्रःपथरश्चन विचारः कतव्य इति समयसंबन्धस्त- जापर दोषः इटिति संवरणे तु दोष इत्युक्तमायम्‌ अस्य संभवः भमादादित्यवधेयम्‌

+

०-अविह्ाता्थं लक्षयति-भिरभिरहिते वादिनेति शेषः त्रिरमिधानं

# अमिधेयस्येखायुक्तो नामपदार्थो बेध्यः | तस्यैव फङितार्थमाह--कियाकारकसमु- दयि इति। + उक्तव्यारूपया प्रकृतिप्रययगिशिष्टः समुदाय आ्यातशब्दार्थः तिद्धः | तद्- टकप्ङृतेरथंस्तु काठामिधानविशिष्टः काटोऽमिधीयतेऽनेन म्वादिशब्देन तद्विशिष्टः करियारूपोऽथैः धातुस्तु क्रियाकाल्वाचक इति यावत्‌ | > वादिना प्रिरमभिहितमपि परेषदा प्रतिव्रादिना विज्ञायत इलन्वयः | अविक्ञनि हेतुः शिब्दलरादिः तरिर भिधने सति प्रायण बोधानुध्प्ति्नोपप्यत्‌ इति त्रियुक्तमिति गेध्यम्‌

ढ्‌, °रकः१०।२ख. घ, °्हिष; क्रि

[ अध्या? ०२} गौतमप्रणौतन्वायपुषाणि ३९३

विज्ञायते श्छिष््ग्दमपरतीतरशोगमतिदुतोशारितगित्येबमादिमा कारणेन तदविङ्ञातमविज्ञाताषेम्‌ असापध्यंसंबरणाय अयुक्त मिति नित्रहस्थानमिति

चोवोपययिोमादपरतिसेबद्धा्थमपा्थं कम्‌ ॥१०॥

भा ०-यत्रानेकस्य पदस्य वाङ्यस्व वा पौवोर्येणल्वय बमो नास्ती- त्यसेबद्धाथैट+ श्हते तत्समुदायायस्यापायादषाथेकम्‌ यथा

---------~ ~~ ------~------------~ ~-------~- ------ - ----~-----~~

चानव्रधानादिनाऽबोधनिरासाय परिषत्मतिवराच्रन्य्तरेण भज्ञातेतु नादि्कता- अमिति भादः वथा चाबहितादिकष्यु्पन्नपरिषत्मतिबादिबोधानुकूलोपरिथ- स्यननकवाचकवाक यभयगोऽविह्ञाताथेमिति वाचद्धेत्यनेन निरथकापाकब्यु- दासः अत्र पराज्ञानापादनेन मम जयो भविष्यतीति भ्रपदुकसंभवः। यथाक्र्थेनिन्परो जेतव्य इत्यह्नानापादनं न्याय्यमेचेवि बाच्यपर्‌ तव सति भङ्ककाले प्ररमदुबोध यत्कचिदभिधानेनेव सर्वत्र जयसं मात्‌ एतस्य जधा संभवः असाधारणतश््मात्रमसिद्धम्‌-- यथा पञ्च स्कन्धादयो बौद्धा नापर तत्र रूपादयः पञ्चेन्द्रियाणि रूपस्कन्धः सविकरपकं संज्ास्कन्धः। रागदेषाभिनिश्चाः संस्कारस्कन्धः सुखदुःखे बेदनास्कन्धः निविकररपं हान- सछन्धः द्वितीयमतिपसक्तयोगमनरेक्षितरूदिकम्‌- यथा कदयपतनयधृतिहेतु- रयं त्रिनयनसमाननापथेयवास्तत्केतुपच्रादित्यादि वतीयं शिष्टम्‌--यथा शवेतः धावतीत्यादि एवमतिद्रुतो च्वारितादिकमप।ति भाष्यम्‌ अन्न नाऽऽ्यस्य संभवः उभमयतन्नाभिज्ञमध्यस्थे सत्युभयतन्त्राभिज्योरेव विचारसंभवादितिं चेत्‌ सत्यम्‌ तथाऽपि यत्र नेयायिकरमीमांसकयोविचरेऽन्यतरो बौद्धतन्त्ादि- परिभाषया वदति तन निग्रह इत्याशयः तत्रापि चेच्यया कयाचित्परिभाषया- स्यतामिति परः मोढ्था वदति तत्राऽऽ्रस्य,पादानाभेति उत्तरयोस्तु सबयेषेति |

०--अपाथेकं लक्षयति--पौकौप्यं काथकारणभावस्तस्यायागादसंभवा- च्छाग्द्‌बोधजनकाक ह्खाज्ञानाव्रभावादिति फकितायेः अमरतिसंवद्धोऽसंत्रद्ोऽथैः अयोजनं शञाब्दबोधरूपं यत्र यद्यपि दश्च दाडिमानि षडपूपाः कुण्डमजानिन-

# ननु निर्थकःपाथकथोः समानाभवेनान्यत्रमेरथ्यमिति चेत्‌ मेवम्‌ बाध्य शार थकः [- ©. (^ नयघं निरथेकसरं समुदायाधगून्यत्रमपाधेकतमिति भेदात्‌ ५9

२३९४ बात्स्यायनभाष्यव्रिश्वनाथषिसमेतानि-- [अध्या \ अदहि०र्‌]

दश्च दाडिमानि षश्पुपाः कुण्डमजाजिनं परपिण्डोऽधरोरुकमेत- तकृमायीः पाय्यं तस्याः पिताऽमतिक्षीन इति १०

इत्यामिमतवाक्याथाप्रतिपादकानग्रहस्थानचतुष्टयप्रकरणप्‌

अवयवविपर्यासवचन मभाप्तकाटम्‌ ११

भा०- प्रतिङ्ञादीनामवयवानां यथाटक्षणम्थवशात्रमः तत्राय. वविपर्यासेन वचनयपपराःकाटमसबद्धौर्थं निग्रहस्थानमिति ॥!

(नमन्यतमेनाप्य + वथवेन्‌ न्यूनम्‌ १२॥ भा०-प्रतिङ्गादीनामवयवानामन्यतमेनाप्यवयतेन दीनं न्यूनं निब्र-

~-------~- --- = [ब

मित्यादाववान्तरवाक्याद्थवोधसत्वादव्यातिः, अतिन्य्चिश् निरथेके तथाऽप्य- भिमतवाक्यार्थत्ोधानुक्‌ लाकाङ्कादि ून्यबोधजनकपदत्वं तत्‌ अचि्ातारये त॒ स्वरस्य बोधो भवत्येवेति नातिव्याप्निः उदाहणं तु अयोग्यानासन्नानाकाह्- वाक्यम्‌ १०

इत्यभिमतवाक्याथाप्रतिपादकनेग्रहस्थानचत्ष्यभकरणम्‌

वृ --अपरा्कालं शक्षयति--अवयवस्य कथैकदेशषस्य विपर्यासो वैपरी- त्यमू्‌। तथा समयबन्धव्रिषयीमूतकथाक्रमविपरीतक्रमेणामिषानं पथ॑वसन्नम्‌। तत्रायं क्रमः. - वादिना साधनयुक्तरा सामान्यतो हेत्वाभासा उद्धरणीया इत्येकः पादः प्रातिवादिरश्च तजोपालम्भो द्वितीयः पादः | अरतिवादिनः स्पपक्षसाधन तत्र हेस्राभासोद्धरणं चेति तुयः पादः 1 जयपराजयव्यवस्था चतुथ; पादः एवे भतिङ्ञाहेतवादीनां क्रमः समाक्षोभव्वामोहादिना ग्यत्व- स्ताभिधानमप्राप्रकारमिति ११॥

वु °--न्यून लक्ष पाति-- अवयवेन स्वश्ञास्नसिद्धन तेनं सगतस्य ह्यवय-

# प्रतिङ्ञादिपयोगस्य क्रभेकतायाः प्रथमाध्याये गपवस्थापित्स्व'द्न्धुक्तमेण प्रये सति क्षटिति विवक्षिताथासिव्याऽर्यक्रःण इय्दप्रभोगस्य कलुमुचितवेन तदु््धने वादिनोऽप्तामध्पनेयनानिग्रहस्यानमिति मावः | ~+ अवयवपञ्चक्रमध्य एकतमध्याप्यनुप।-

[३ ९८. & ^ दाने विवक्षिताथोसिद्धेः प्रथमाध्याये नि्णतलादिति भावः |

~~ ~ -- ~ -- ~ -- -- --- -- ------~--~---------

क. ग. च, दाथक्ट 1 |

[अ्य,०५अद०२] गोतम्रणीतन्यायमूत्राभि। , ३९५

हइस्थानं साधनाभावरे साध्यासिद्धिरति १२॥ हेतृशहरणाधिकमपिकम्‌ १३ भा०-- एकेन कृतत्वादन्यतरस्याऽऽनयथेक्य # मिति तदेनन्नियमा- + भ्य॒पगमे वेदेसव्यभिति १३ इति स्वसिद्धान्तानुरूपप्रयोमामासनिग्रहस्थाननिकमक- रणम्‌ २॥ शृब्दाथयोः पन+चनं पृनरुक्तमन्यज(नुषाश्त्‌ १४॥ भा--अन्यत्रानुबादाच्छब्दपुनरुक्तमथपुनरक्तं वा नित्यः शब्दो नित्यः कष्द इति शग्दपुनरक्तम्‌ अथेपुनरुक्तमानित्यः शब्दो

~=

बामिधानेऽपि न्यूनतम्‌ नन्ववयवह। नत्रमदयवत्वाव्रच्छन्नामावः तथा चाकथनमेव्र स्यादत आह - अन्यतमेनापीति तथा य्किचिदवयवश्र म्यारयवाभिधानं फलितम्‌ चायमपरसिद्धान्तः सिद्धान्तावेरुदधानभ्युपग- मात्‌ अपितु समाक्षोभादिनाऽनाभधानत्‌ १२॥ टृ०--अधिकं टक्षयति-हेतूदाहरणत्युपलक्षणम्‌ दूषणा्रधिकपपि बोध्यम्‌ इतकतव्यापुनरुक्तामिधानभिति फलितम्‌ अनुब्रादस्तु कृतक तव्यः साभिपायस्वात्‌ भतिह्वाभिक्य पुनरुक्तम्‌ प्रूमादाककान्महानस- वश्चत्वरवदित्यादिकं तु विना समयवन्धं॑दाढ्य।दिच्मादुक्तमधिकम्‌ यथा महानसे महानसवदिति तु नाधिक कितु पुनरुक्तम्‌ १३॥ इति स्वसिद्धान्तानुरूपतरयोगामासनिग्रहस्थाननतरिकरपरकरणम्‌ ०--पनरक्तं रक्षयति--पुनमैचनं प॒नरक्तं तस्य विभागायै शब्दाथ- योरिति। तेन शब्दपनरुक्तमथपुनरुक्तं भ्यते अनुत्रादेऽतिव्याक्षिवारणा- यान्यत्रानुबादादिति अनुवादान्यत्वे सर्तत्यथ॑ः निष्मय।जनं पुनरा भधानं हि पुनरुक्तम्‌ अनुत्राद्रतु ्याख्यारूपः समरयोजनक एवेति भावः तथा

# एफेन देत॒ना दृशन्तेन वा सव्यतिद्धौ निष्पन्नायां वन्तरव्य दृ्टन्तान्तरश्य वाऽ पाधकसेनासाधनश्य साधनबुद्रबा प्रयोगे व्िपरतिनत्तेः सदिति भवः | + एकष्येव हेते दन्तस्य वा प्रयोगः कतेम्य इति नियमाभ्पुपगमेऽथं दोषः तद्‌ नम्युपगमे तु संमवताम्नेकेषामवि प्रतमि कचिचतिःर्‌पे मव: |

३९६ वात्स्यावनयाष्यविश्वनायत्तिसमेतानि-- (जस्५ा० अहि०र |] निरोषधर्मको ध्वान इति। # अनुवादे त्वपुनरुत शब्दाभ्यासादर्थ-

विक्ेषोपपत्तेः यथा ~ हेत्वपदेक्ातमतिङ्वायाः पुनर्वचनं निगम. नमू'(१।१।३९।) टृनि॥ १४॥ भर्थादापन्नस्य स्वशब्देन पुनर्वचनम्‌ १५॥

[>

मा०-- पुनरुक्तमिति मृतम्‌ निदचेनम्‌ू--उतपत्तधर्मकतवादनित्य- मित्युक्त्वाऽर्थादापश्नस्य योऽभिधायकः शन्दस्तेन खशब्देन ब्रया- दनुत्पन्तिथरमकं नित्यमिति तच्च पुनरुक्तं वेदितम्कम्‌ अर्थसम रेययारये शब्दप्रयोगे अतीतः सोऽ्योऽयोपस्येति १५ विज्ञातस्य परिषदा जिरभिहितस्या- प्यपरत्युारणमननुभाषणम्‌ १६ भा०-विद्वातस्य बाङ्यायेस्य परिषदा प्रतिवादिना निरमिशितरस्य

समानायैकपुवीनुपुद्ीकङन्दपयोगः शष्दषुनसक्म्‌ समानायेकभिनानुपूवा- क्षम्दस्य निष्पयोजनं पुनरभिधानमयेपुनर्कम्‌ आं यथा घटो घट इति द्वितीयं यथा घटः कठञ्ञ इति एतस्य प्रमादादिना संभवः १४

ब०--पुनरुक्तपमेदान्तरमाह--पुनरक्तमित्यनुव्ते यस्मिश्चक्ते यस्या- मंकी भतिपन्तिभेवति तस्य तेन रूपेग पुनरभिधानं पुनरुक्तम्‌ इदमेव चार्थुनरुक्तमिति गीयते यथा वद्धिरुष्ण इति पू्पदाक्षिप्नोक्तिरियम्‌ उष्णो बहिरित्य॒त्तरपदाभषिपरोक्तिः एवं बहिरस्ि गेहे नास्तीति विध्याधषिप्ठक्तिः जीबनोहे नासति बाहिरस्तौति निपेधाक्िप्ोक्तिः पुनसक्तत्रविध्यं चेदं भाष्या- दिसंमतम्‌ अन्ये तु श्रष्दपुनरक्तं द्विविधम्‌ तस्येव शब्दस्य पुनराभिषान पयायेणाभिधानम्‌ अन्वत्पुनरथपुनरुक्तमित्यादुः १५ वृ=--अननुभाषणं लक्षयति--परिषदा विह्ातस्य वदिष्य बुद्धायैस्य वादिना त्रिरमिितस्य तथा प्रथप्रचनेऽननुमाषणे वादिना वारत्रयं वाक्य. मिति दाक्ितमू्‌ तथा जिरभिधानेऽपि यत्रानुमाषणव्रिरोधी व्याप्मरस्तज्रा- ननुभाषणं निग्रहस्थानमित्वथैः अङ्गानसां यैनिरा मायाद्भानमनाविष्छुवेतेति दिशेपस।कयेनिरासाय थामविच्छिन्दतेति पिरेषणीयमित्याचार्याः

अप्य ककसुत्रतेनेदिखो दृदयते |

१क.ग. च. “प्वनुदार

[ अष्या० ५अदहि०२] गौतमप्रणीतन्यायमूत्रानि। ३९७

यद्प्रत्युस्चारणं तद ननुभाषणे नाप निग्रहस्थानमिति। अप्र्युच्चा-

रयन्किमाश्रयं परपक्षप्रतिपधं ब्रूयात्‌ १६ अविज्ञातं चाज्ञानम्‌ १७

भा०--बिज्ञाताथस्य परिषदा प्रतिवादिना त्रिरभिहितस्य यद्‌ विज्ञातं तदज्ञानं निग्रहस्थानमिति अयं खखविज्ञाय क्स्य प्रतिषेधं

4

व्रयादिति १७॥

उत्तरस्याप्रतिप्तिरप्रतिभा १८ भा०--परपक्षमतिमथ उत्तरम्‌ तद्यदा प्रतिपद्यते तदा निगृहीतो भवस्ते १८ कायन्यासङ्काःकथाषिच्छेदो विक्षिपः १९॥ भाग यत्र कतन्यं व्यासजञ्य कथां व्यवच्छिनत्ति ' इदं मे करणीयं

न, =

विधते तस्मिन्नवसिते कथरिष्यापे इति रिक्षेपो नाम निग्रह

वि किनि

चापरतिभासांकयेम्‌ उत्तरपतिपत्तावपि समाक्षोभादेनाऽननुभाषणसंभवाव्‌ तदिदं चतुधी-- एकदे शानुबादात्‌, दिपरीतानुबादात्‌, केवल्दूषणोत्तथा, स्तम्भेन, वेति स्वनामपदेनानुवादात्पश्वममित्याचायाः कचिदत्नानामति- भाननुमाषगासकरये यन्निशवेतु शषकंयते तदेबोद्धाव्यम्‌ १६

¶ृ०--अङगान रक्षयति--मान क्तः चकारश्च परिषदा चिदातस्य- तयाचयतुकषणायैः तथा परिषदा विज्ञातस्य वादिना त्रिरभिहितस्याप्य- विज्ञानमित्यथः। इदं पिविदसि बुध्यत एव्र नेत्थाध्याविष्करणेन हातुं शक्यत्‌ इति १७

वु ०--अप्रतिभां टक्षयति--उत्तराह पर।क्तं बुद्ध्वाऽपि यत्रोत्तरसमय उत्तरं प्रतिपद्यते तत्राप्रतिभा गिग्रहस्थानम्‌ चत्राननुमाषणस्याऽऽवहयकतवास- देब दूषणमस्त्विति वाच्यम्‌ परोक्तामनुवादे हि तत्‌। यत्र परक्तमनूध्रापि नोर्षरं प्रतिपचते तासांकयौत्‌ स्वरसूचनश्ोकपाठायुन्ेया चेयम्‌ १८॥

-- विकषपं शक्षयति-कायग्यासङ्कात्कायेन्यासङ्कमुद्धाव्येत्यथैः रयम्लोपे पञ्चमी कारयव्यासङ्गबासंभवर एारान्तरकतेनाऽऽरोपितस्तेन तादशक्था- रिच्छेदो विक्िषः। तेन राजपुरुषादिभिराकारणे शृहजनादिभिवोऽऽवरयककायाये- माकारणे स्वगृद्दाहादिकं प्यतो गमने वा तिरोरोगादिना प्रतिवरन्धे बान

३९८ वात्स्यायनभाप्यविश्वनाथद्तिसमेतानि-- [अष्या०५ मा०२]

स्थानम्‌ एक नेग्रहाव सानायां कथायां स्वयमेव कथान्तं परति- पश्रत इपि १९॥

स्वपक्ष वाप्युपगमात्परपंते द्‌।पपरसङ्गो मतानु्ना॥ २०

09

भाग--यः परेण चोदितं दोषं स्वपक्षेऽभ्युपगम्यानद्धत्य वदाति भवत्पक्षेऽपि समानो दोष हति स्व्रप्षे दोषाभ्युपगमात्परपक्षे दोषं प्रसञ्नयन्परमतमनु जानातीति मतानुङ्गा नाम निग्रहस्यान- मापद्यत इति २०

निग्रहस्थानपरापस्यानियहः पयंनुयोज्यपेक्षगम्‌ २१

¢ ^ ("क | भाग्~पयनुयोऽ्यो नाम निग्रह्ेपपत्या चोदनीयः, तस्थोपेन्नग निग्रहस्थानं प्ापनोऽसीत्यननुयोगः एतच्च कस्य पराजय इत्य-

-- #

विक्षिपः ननु कार्यग्यासङ्कोद्धात्रनं कत”, समाक्षोभादिना वेदमननुभाषणमेव, उनत्तरापरतिपत्या चेदभतिमतरेति चेन्न उत्तराबसराभावात्‌ बस्तुतस्तू्तरस्फूः तीयपि तषटरपणसमाव्नया वितषपसंमवात्‌ यथा--क्षितिः सकत फा कायंत्वा- दित्युक्तम्‌ अतराङ्कुरे व्यनि चारस्तावन्मय.द्धाव्यस्तत्र चेदयं पक्षम ब्रूषा- त्तद मे किमुत्तरमतोऽत्र महाणवछिखितं मया विचारि किविकरायपुद्धाच्य

गृहे गत्वा द्यत इत्येवं विक्षपसं मवत्‌ १९

वु०-मतानुब्गां लक्षयति-दोषाभ्यपगम.दःषमनुदधत्येत्यथेः। यथा शब्दो नित्यः श्राव्रणत्वादितपुक्ते ध्वनावनेकान्तिकतेन हेत्वाभास) ऽयमित्युक्त। शब्द) नित्यः कृतकत्वादिति साभिते ध्वनेरपि पक्षत्रान्न दोष इ्युक्तावसिद्धत्वात्त्रापि हेतवामासोऽयमिव्युक्तौ सोऽयं मतानुह्ञया निगदतः स्यादमतिपिद्धपरनुपतं मव तौति सपक्षे दोषाभ्य॒पगमात्‌ २०

ब०--पयेनुयोञ्योपेक्षग लक्षयति-- निग्रहस्थानं परापबतोऽनिग्रह्म नग्रद स्थानानुद्धाबनमित्यथेः यत्र त्वनेकनिग्रहस्यान पाते, एकतर वनं तत्र पये- नुयोज्योपेक्षणम्‌ अवसरे निग्रदस्थानेःदधावनत्वाचच्छम्नामावस्येव तत्त्वात्‌

[1

१क. लग ष. च, प्रदरः

[ अध्या० आहि०२] गौतपप्रणीतन्यायसूत्राणि | ३९९

नुयुक्तयौ परिषदा # षचनीयं खलु निग्रहं पराप; स्वकौ पीनं विवृणुयादि'ते २१॥

अनिग्रहस्थानं निग्रहस्थानागि- योगी निरनुमोज्पानुयोगः ॥२२॥ भारऽ- निग्रहस्थानरृक्षणस्य मिथ्य ध्यवसायाद्‌नग्रहस्थान निगही

तोऽसीति परं ब्रुवभिरनुयोज्यानुयोगाक्निगृहीतो वेदितभ्य ति २२॥

तिद्धान्तमश्युपेत्यनेयमाक्कथाप्रु्ङ्गोऽपरि द्धान्तः २३

भार--कस्यवचदृय॑स्य तथामावं प्रतिज्ञाय प्रतिज्ञाताथरिपययादनि- यमात्कथां प्रसञ्जयतोऽपसिद्धान्तो वेदितव्यः | यथा सदा- त्मानं जहाति सतो पिनाज्ञो नासदारमानं कमते नासदुत्ष-

ननु वादिना कथभिदमुद्धाय्य स्वरक।प। नविवरणस्यायुक्तत्वादिति चत्‌ सत्यम्‌ मध्यस्थनवेदमृद्धाव्यम्‌ वादे स्वयमुद्धावनेऽप्यदोषः

दर ०--निरनुयोञ्यानुयोगं छक्षयति--अव्रसरे यथाथनिग्रहस्थानोद्धात्रना- तिरिक्तं यन्निग्रहस्यानोद्धाबनं तदित्यथः एतेनावसरे निग्रहस्यानोद्धावने, एकनिग्रहस्थाने मिग्रदस्थानान्तरोद्धाबने नातिव्याप्तिः सोऽय चतुधा--छलं जातिराभासोऽनवरूरग्रहणं आभासो व्यभिचारादावसिद्धधाच्रुद्धावनम्‌ अनवसरग्रहणं चाकार एवोद्धादनम्‌ यथा त्यक्ष्यास चेतरतिङ्नाहानिवि्ञेष- यसि चेद्धत्वन्तरम्‌ एवमवसरमतीतप कथनमपि यथा-उच्यमानग्राह्यस्यापक्ष- ष्दादेः परिसमाप्रो एवमनुक्तग्रः्याज्ञानाद्यननुभाषगणावसरेऽनुद्धाव्यवोधागि- प्करणानुमाषणप्हरत्ते वादिनि तदुद्धावनभित्यादिकमृह्यम्‌ २२

- अपसिद्धान्तं लक्षयति- सिद्धान्तं स्वक्षासकाराभ्युपगतमथं सख कत्य नियमा्तः्रयमपरच्यवात्कथाप्रसङ्खः इति तथा कथार्यां स्पीकृत- सिद्धान्तप्रस्यबाऽपसिद्धान्तः तथा सांख्यमतनाहं वदिष्यामरीत्यभ्युपेत्याऽ5

.--------

# अयं भावः--पर्यनुप्रोज्योपेक्षणं नाम वादिना साधनाभासोपन्यापे ते प्रतिवा- दिने उत्तराप्रपतिपत्तिः | तथा वादिना खसाधनमतद्पण्योद्रावनानुपपत्तेः प्रतिवा- दिनश्च स्वेनैव स्वनिग्रहायोग।त्परिपदा तेदुद्धावनीयममिति अत्रेदं बोध्यम्‌--अप्रदिभायां सम्थपूसाधन।पन्यासतः अत्र तु साधन.भ.स.पन्यास इयुभय) विरप इते

1# ल्ट 1

4 ©

घात्स्यायनमाष्यंबिन्वनाय्न्तिसमेतानि-- [अध्या ° आहि०२]

धरते ३ति सिद्धान्तमभ्युपेत्य स्वपक्ष व्यवस्थापयति--एकप्रकृ- तीदं व्यक्तं विकाराणामन्वयदशेनात्‌ मृदन्वितानां क्ञरावादीनां दृषटमेकपरकृतित्वम्‌ तथा चायं व्यक्तभेदसुखदुःखमोहान्वितो दृयते तस्मात्समन्वयदशेनात्सुलादिभिरेकप़ृ तीदं शरीरमिति। एवमुक्तवाननुयुज्यते--अथ भकृतिविकार इति कथ लक्षितव्य. मिति यस्यावस्थितस्य धमोन्तरनिवृत्तौ धमन्तरं भरवतेते सा प्रतिः यच्च धमौन्ट्रं परवतेते विकार इति सोऽयं प्रतिज्ञाताथविपयासादनियमात्कथं प्रसञ्जयति प्रतिन्नातं खस. नेन नासद्‌ विभवति सत्तिरो भवतीति सदसो तिरो- भावाविभोवमन्तरेण कस्यविपवृक्तिः मरवृद्युपरमश्च भवति मृदि खरववस्थितायां भविष्यति क्षरावादिलक्षणं धमीन्तरमिति भवृत्तिभेवति, अभूदिति ब्रस्युपरषः तदेतन्शृदधमौणामपि स्यात्‌ एवं प्रत्यवस्थितो यदि सतश्चाऽऽ्त्महानमसतश्वाऽऽत्म- लाभमभ्युैति तदस्यापसिद्धान्तो निग्रहस्थानं भवति। अथ नाभ्युपेति पक्षोऽस्य सिध्यति २३॥

हेत्वाभासाश्च यथोक्ताः २४॥

भा०--हेत्वामासाश्च निग्रहस्थनानि पुनटक्षणान्तरयोगाद्ध-

त्वाभासा निग्रहस्थानत्वमापन्ञा यथा भमाणानि प्रभयेत्वमि-

रब्धायां कथायाभाविभौवस्या ऽऽतिभावाभ्युपगमेऽनपस्येति दूषणोद्धारायाऽऽ- नि्ावरस्यासत उत्पत्ति यथ्भ्युपैति तदाऽपसिद्धान्तः यस्तवेकदे शिमतेन कथा- मारभते तस्य शाखकाराभ्युपगमविरोधे नापसिद्धान्त इति विबोधयितुमभ्युपेत्ये- युक्तम्‌ सौगतास्त्वपसिद्धान्तं दूषणं मन्यन्त इत्यन्यदेतत्‌ २३

वृ °- करममाहदेत्वाभासलक्षणे वक्तव्ये तद्कथनवीजमाह-चः पुनरर्थे हेता-

भासाः पुनर्यथा येन रूपेण पर्भक्तासतनैव रूपेण तेपां निग्रहस्थानत्वमिति

क्र, छर गरष. च, ° तित्रिश।

[अ०,५अ०२] गौतमप्रणीतन्यायसत्रामि। ४०१

स्यत आह- यथोक्ता इति हेत्वाभासलक्षणेनैव निग्रदस्यानभाब इति इमे पमाणादयः पदाथो उदिष्ट ङक्िताः परी ्िवा- शरेति २४

इति निग्रहस्यएनविशेषलक्षणपकरणमर्‌ ४॥

रि

योऽक्षपादमपिं न्यायः भत्यमाददतां वरम्‌ चस्य वात्स्यायन इदं भाष्यजातमवतेयत्‌

इति पञ्चमाध्यायस्य द्विणेयमाहिकम्‌

इति वारस्यायनीये न्यायमाष्ये पञ्चमोऽध्यायः ५॥

समाप चेदं शालम्‌ मङ्खलमस्तु

लक्षणान्तरमपेक्ितमिति अत्र चकारस्य दृष्टान्ते साधनवैकरयादिसपबायङ- त्वमिति केचित्‌ तन्न यथोक्ता इत्यस्यानन्वयापत्तेरेति २४

इति निग्रहस्थानविकेषरक्षणमकर णप्‌

समाप्तं पञ्चमाध्यायस्य द्वितीयाहिक्म्‌ २॥

[9

एषा मुनिभवरगोतमसूत्रहचिः श्रीविश्वनाथकृतिना सुगमारपवरणां [न्थ आङृष्णचन्द्रचरणाम्बुनचञ्रीक्ीमर्छिरोमाणिवचःप्रचयेरकारे

इति भीमहामहोपाध्यायश्रीविद्यानिवासभष्ाचायात्मजधीविनश्वनाथ- भट्राचायंहृतायां न्यायसूत्रहृत्तौ पञ्चमोऽध्यायः समाः

५१

श्रीमोतममुनिप्रणीतन्यायसूजपाठः +

तत्र प्रथमो ऽच्यायः |

अरमाणममेयसं श्यपयोजनदृ्टान्तसिद्धान्तावयवतकंनिणेयषाद्‌- जरपवितण्डादेत्वाभासच्छलजातिनिग्रहस्थानानां तच्वज्ञानाक्नि भ्रयसाधिगमः दुःखजन्मप्रहचिदोषपिध्याङ्गानानायुकः रोत्तरापाये तदनन्तरापायादपवरगः मत्यक्षानुमानोपमान- शब्दाः प्रमाणानि इन्द्ियाथसंनिकर्षोत्पञ्नं. हानमव्यप- देश्यमसम्यभिचार व्यवसायालकं प्रत्यक्षम्‌ ४॥ अथ तत्षु- वकं त्रिविधमनुमानं पूरवैवच्छेषवत्सामान्यतो दृष्टं भरसि- द्साधम्यौत्साध्यसाधनमुपमानम्‌।६॥ आघ्रोपदेश्चः शब्दः ७॥ दिरिषो दृटाष्टार्थत्वात्‌ आत्मक्षरीरेन्दियायबुद्धिम- नःपवृत्तिदोषमेत्य मावफलदुःखापतरगास्तु पमेयम्‌ इच्छ देषपयत्नसुखटदुःखज्ञानान्यात्मनो ङिङ्खप्िति १० चद्ि- याथीभ्रयः शरीरम्‌ ११ घाणरसनचक्षस्त्वक्‌भोजाणीन्दि- याणि भूतेभ्यः १२॥ पृथिव्यापस्तेजो वायुराकाज्ञापिति भूतानि १३॥ गन्धरसरूपस्पशेशब्दाः पृथिव्यादिगुणास्तः दर्थाः १४ बुद्धिरुपरब्धिज्ञोनमित्यनयौन्तरम्‌ ६५॥ युगपञ्ज्ानानुत्प्तिमंनसो लिङ्क १६ प्रततिबोग्बुदिश- रीरारम्भ इति १७ भरवतेनारक्षणा दोषा; ॥. १८ पुनरुत्पत्तिः मर्य मावः १९ भवृत्तिदोषजनितोऽथै; फढमूः २० -बाधनारक्षणं दुःखमिति २१ तदत्यन्तविमोक्षोऽ- पवगेः २२ समानानेकधर्मोपपत्तेविमतिपत्तेरुपलब्ध्यनुः परब्ध्यभ्यवस्थातश्च पिरेषापेक्षो विमशेः संशयः २३ यम- थपधिदृस्य भवरते तसयोजनम्‌ २४ लोकिकपरीक्षकाणां यस्मि्रथे बुद्धिसाम्यं दृष्टान्तः २५ तन्त्राधिकरणाभ्यु- पयमसंरिथातिः सिद्धान्तः २६ स्॑तन्त्रमतितन्त्राधिकरणा- भय॒पयमसंस्थित्य्थान्तरभावात्‌ २७ सव॑तन्त्राविरुदस्त- ग्त्रेऽपिङ्षोऽयः सर्वतन्त्रसिद्धान्तः २८ समानतन्न्रसिद्धः परतन्त्रासिद्धः परतित््रसिद्धान्तः २९ यत्सिद्धावन्यपरक- रणसिद्धिः सोऽधिकरणसिद्धान्तः ३० अपर क्षिताभ्युपग-

भगौतममुनिप्र्णीतन्यायसून्रपाट-

मास्दिरेषपरीक्षणमभ्युपगमासिद्धान्तः ३१ प्रतिङ्ाहेतूदाह- रणोषनयनिगमनान्यवयदा; २२ साध्यनिर्दे्;ः मतिद्ा ३३ उदाहरणसाधम्वौत्साध्यसाषनं हेतुः ३४ तया वैषम्यात्‌ ३५ साध्यसाधम्यौक्तद्धयमा्दी दृष्टान्त उदाहर- णम्‌ ३६ तद्विपथंयादा विपरीतम्‌ ३७ उदाहरणापे- ष्वस्तथेरयुपसष्टारो तेति कवा साध्यस्यापनयः ३८ हैत्वपदेज्ञासतिज्ञायएः पुनवचनं निगमनम्‌ २९ | अविद्ध कतस्य कारणोपपर्तितस्तच्वज्ञानायमहस्त षः ।¦ ४०॥ विमृद्य पक्तपतिषक्ताम्यामर्था्रधारणं निणेयः ४१ इति श्रीगतमन्यायसुत्रप ठे प्रथमाभ्यायद्य प्रधमम।द्िकम्‌

अपएणतर्बसाधनेपालम्भः सिद्धान्ताविरूद्ः पञ्चावयवोपफषक्कः क्षप्रतिपक्चपरिग्रहो वादः ययोकोपपन्रश्डलजातिनिग्र- इस्थारसधनोपाटम्भो जसषः परतिपक्षस्यापनादीनो बितभ्टया + सम्यभिचारत्रिरूद्पकरणसमसाध्यसमकात्य- तीता हेत्वामासाः अनैकान्तिकः सव्यभिचार ५॥ सिद्धाम्वमभ्युपेटय तद्िरोधी विरुद्धः यस्मात्पकरणचिन्तास निणयाथमपदिष्टः भरकरणसमः साध्याविशिष्टः साध्य- स्वात्साध्य्रसमः काखात्ययापदिष्टः काखातातः 4 बचनविधात्रेऽयविकरौषपच्या छलम्‌ १० तञ्चित्रिधं बाक्टटं सामान्यच््छर्मुपचार च्छलं चेति ११ अक्रिकेषा- {महिते वक्तरभिपरायादथान्तरकरपना वाक्छलम्‌ १२ सभक्तोऽथेस्यातिसामान्ययोगाद संभूताथ्कल्पना साग्छन्यच्छरम्‌ १३ ष्ेविकर्पनिदेगेऽथसद्धावप्रतिपेव उपचारच्छलम्‌ ।, १४ वाक्छरमेवापचारच्छरं तदपवेश्चेषात्‌ १५५ तदथान्तरभात्रात्‌ १६ अविशेषे दा िवित्साधम्यादेकच्छः टम्र्ङ्कः १७ साधम्येदेधम्य। ज्यां भत्यवस्थानं जाकिर )॥ १८ भिप्रतिपत्तरप्रतिपत्तिश्च निग्रहस्थानम्‌ १९ तद्वि सपान्नाति(नग्रहस्थानकहूत्वम्‌ | २०॥

शरी ग।तमन्यायसूत्रपाठ प्रथमाध्यायस्य द्वितौवमाङिकिम्‌

समाप्तश्चायं प्रथमोऽध्यायः १॥

दितीरोऽ्यायः।

अथ द्र [अध्यायः |

समानानेकधमाध्यवसायादन्यतरधमाध्यवसायाद्रा संशयः विभतिप्यवस्थाध्यवसायाच्च २॥ विभरतिपत्तौ संमरतिपत्तेः |; ३॥ अन्यवस्थात्मनि स्यवसिथतस्वाचयाग्यवस्थाया, ॥४।, तथाऽत्यन्तसंश्यस्तद्धमसातत्यो पपत्तेः ५॥ यथोक्ताध्यव- सामादेव तद्िगेषपेक्षात्संश्चये नासंशयो नात्यन्तसंश्षयो वा॥६॥ यत्र संश्षयस्ततरेवयु्तरोत्तरथसङ्खः ७॥ भत्यक्षादीनामप्रामाण्यं जकास्वासिद्धेः पु हि प्माणसिद्धौ नेन्दिया्थसंनिक- षौररत्यक्नोरपत्तिः ९॥ पशवास्सिद्धौ प्रमाणेभ्यः भ्रमेयस्िद्िः

१० यगपात्सिद्धौ परत्ययनियतत्वातक्रमवाततित्वाभावो बुद्धीनाम्‌ ११ रकारयासिद्धेः मतिपेधानुपपत्तिः १२॥ समैममाणप्रतिषेधाच्च भरतिपेधान॒पपत्तिः १३ तत्पामाण्ये वान सवेप्रमाणमिप्रतिषेधः १४॥ तरकारयाप्रतिषेधश्च श्ब्दा- दातोच्यसिद्धिवत्तत्विद्धः १५॥ प्रमयता तुलाप्रामाण्यवत्‌ १६ प्रमाणतः सिद्धे; प्रमाणानां प्रमाणान्तर(सद्धिपसङ्ख १५७ तारनिषटत्तेवां पमाणसिद्धिवत्मेयासिद्धिषसद्धः ॥१८॥ प्रदीपप्रकाशचवत्तत्सिद्धेः १९ प्रत्यक्षलक्षणानुपपात्तिरस- मग्रवचनात्‌ २० नाऽऽत्ममनसो; संनकपोभावे प्रस्यक्षो- त्पत्तिः २१ दिग्देशकालाकारेष्वप्येवं प्रसङ्कः २२॥ जानलिङ्गत्वादास्मनो नानवरोधः २३ तदय।गपद्यलिङ्खः त्वास्व मनसः २४॥ प्रत्यक्षनिभित्तत्वाच्चेन्दियाथयोः संनिकषेस्य पृथग्चनम्‌ २५ सुप्तव्यासक्तमनसां चेन्िया- थयोः संनिकपषनिमित्तत्वात्‌ २६ पथापदेशो ज्ञानविशेषाणाम्‌ २७ व्याहतत्वादद्तुः॥ २८ नायथेविशेषपराबर्यात्‌॥२९॥ पत्यक्षमनुमानपकदेशग्रहणादुपटन्पेः ३० रत्यक्षेण यावत्तावद्प्यपरम्भात्‌ ३१ वचेकदेशोपन्धिरवयाबिस- द्धावात्‌ ३२ स।ध्यत्वादवयनिने सदेहः ३३ साग्रहणमवयग्यसिद्धेः | ३४ धारणाकपणोपपत्तश ।.३५॥ सेनावनवदूग्रदणमिति चयेन्नातीन्द्ियत्वादणूनाम्‌ ३६ रोधापवावसाहश्येभ्यो व्यमिचारादनुमानमपमाणम्‌ ३७ नेकदेशत्राससादर्येभ्योऽथन्तर भावात्‌ ३८ वतेमानाभाव पततः परपितपतितव्यक्रालोपपत्तः ३९ तयोरप्यभाव

धीगोतममुनित्रणीतन्यायम त्रपार-

वरत॑मानाभाव्रे तदपेक्षत्वात्‌ ७० नातीतानागतयोरितरेत- रपिक्षा सिद्धिः ७१ वतेमानाभावे सग्रहणं प्रत्यक्षानुप- पत्तेः ४२ कृतताकतेब्यतोपपत्तेस्तूभययथा ग्रहणम्‌ ४३ अत्यन्तमायरकसाभम्याहुपमानासिद्धः ४२ म्रसिद्धसाध- म्योदुपमानसिद्धेयथोक्तदोषानुपपत्तिः ४५4 भरयक्षेणापरत्य- क्षसिद्धः ४६ नाम्यक्षि गवये पमाणाथमुपमननस्य पश्याम इति ४७ तयेत्युपसहारादुपमानलतिद्धेना विशेषः ४८ रब्दोऽनुमानमथेस्यानुपलब्धेरनुमेयत्वात्‌ ४९ उपटब्पेर- द्विमवृत्तित्वात्‌ ५० संबन्धाच्च ५१ आप्रेषदेश्षसा- मध्याच्छब्दादयेसंभरत्ययः ५२ ्रमाणतोऽनुपलन्धेः पूरणप्रदाहपाटनानुपरन्पे्च संबन्धाभावः ५३ शब्दा थै. व्यवस्थानादपरतिषेधः ५४ सामयिकत्वाच्छन्दायेसंम- त्ययस्य ५५ जातिविशषेभे चानियमात्‌ ५६ तदभा- माण्यमनृतव्याघातपुनरुक्तदोपेभ्यः ५७ कर्मकतसाधन- वैगुण्यात्‌ ५८ अभ्युपेत्य कालभेदे दौषवचनात्‌ ५९ अनुवादोपपततेशच ६० वाक्यत्रिभागस्य चा्थग्रहणात्‌॥६१॥ विध्य्थव्ादानुबादवचनविनियोगात्‌॥६२॥ विधिविंधायकः॥६३॥ स्तुतिनिन्दा परडृतिः पुराकर इत्यथवादः ६४ विधिव. हितस्यानुवचनभनुबादः ६५ नानुवादपुनरूक्तयोर्विशेषः शरब्दाभ्यासोपपत्तेः ६६ शीघरतरगमन,पदेशवद्‌भ्यासान्ना- विशेषः ६७ मन्त्नायुदेदपामाण्यवच्च तत्मामाण्यमाप्तमा- माण्यात्‌ ६८ इति श्रीगौतमन्यायसुत्रपाठे द्वितीयाध्यायस्य प्रथममाद्िकफम्‌ चतुष्टवमेतिद्याथोपत्तिसंमवामावपामाण्यात्‌ शब्द पेतिद्यानर्थान्तरभावादनुमानेऽयौपत्तिसंमवाभावानथोन्तरभावा- स्वापतिपेधः अथोपत्तिरममाणमनेकान्तिकत्वात्‌ अनयोपत्तावथीपत्यमिमानात्‌ भरतिषेषामरामराण्यं चार्नकान्तिकत्वात्‌ तत्मामाण्ये वा नाथापस्यप्रामाण्यम्‌ नाभावप्रामाण्यं परमेयासिद्धेः लक्षितेष्वलक्षणल- कषितत्वादलक्षितानां ततममेयाकादिः | असत्यं नाभा-

द्ितीयोऽध्यायः।

इति चेन्नान्यरक्षणोपपत्तेः तावद्धेरलक्षितेष्वहेतुः १० लक्षणावस्थितापेक्नासिद्धः ११॥ परागुत्पत्तर- भावोपपचतेश्च १२ ° विमरहेत्वनुयोगे त्रिमतिपत्ते संशयः " आदिमच्रादेन्द्ियकत्वात्कृतकवदुपचार। च्च ।।१३॥न घटाभावसामान्यनित्यत्वाज्नितयेष्वप्यनित्यवदुषचारार्च १४ तचचभाक्तयोनीनात्वविभागादव्यभिचारः १५ संतानानुमानव्शेषणात्‌ १६ कारणद्रव्यस्य प्रदेश शब्देनाभिधानाननित्येष्वप्यन्यभिचार इति .१७ प्रागु. चारणादनुपलन्धेरावरणायनुपल्ग्पे् १८ तदनुष- रब्धेरनुपलम्भादाव्रणोपपात्तिः १९ अनुपलम्भादप्यनुपल्- भ्िसद्धाव्रवन्नाऽऽवरणानुपपत्तिरनुपलम्भात्‌ २० अनुषट- स्भात्मकत्वादनुपटग्पेरहैतुः २१ अस्षशेत्वात्‌ २२॥ कमौनित्यत्वात्‌ २३ नाणुनित्यत्वात्‌ २४ संमदानात्‌ २५ तदन्तरालानुपन्धेरदेतुः २६ अध्यापनादप्रति- मेधः २७ उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः २८ अभ्यासात्‌ २९ नान्यत्वेऽप्यभासस्योपचारात्‌ ३०॥ अन्यदन्यस्मादनन्यत्वादनन्यदित्यन्यताभावः ॥२३१॥ तदभावे नास्त्यनन्यता तयोरितरेतरपेक्षसिद्धः ३२ विना- ज्ञकारणानुपरन्धेः ३३ अश्रवणकारणानुपटन्धेः सततभ्र- वणुपरसङ्खः ३४ उपलभ्यमाने चानुपलब्पेरसच्वाद नपदेशः २५॥ पाणिनिमित्तप्र श्टेषाच्छन्दाभावे नानुपरन्धिः ३६॥ विनाज्ञकारणानुपरब्धेश्चावस्थाने तान्नित्यत्वपसङ्कः ' अस्प- शत्वादमतिषेधः ३७॥ विभक्त्यन्तरोपपत्ते् समासे ३८ विकारादेशोपदेशात्संशषयः ३९ प्रकृतिविवृदधौ विकारवृद्धः ४० न्यूनसमाधिकोपरुब्पेविकाराणामहेतुः ४१ नातुस्यपकृतीनां विकारविकरस्पात्‌ ४२ द्रग्यविकारे वैष स्यवदरणैबिकारनिकरपः ४३॥ विकारधमीनुपपततेः ४४॥ विकारपाप्तानामपुनरापततेः ४५ सुवणोर्दःनां पुनरापत्तेर- हेतुः ४६ तद्विकाराणां सुबणेभावाग्यतिरेकात्‌ ४७ " वणैत्वाग्यतिरेकद्रणैिकाराणामपरातिषेधः ` सामान्यवतो धममेयोगो सामान्यस्य निरयत्वेऽविकारादनित्यते चान्‌.

श्रीमोतमपुनिप्रणीतन्यायमूत्रपाठे-

वस्थानात्‌ ४८ नित्यानामतीन्दरियत्वा्तधमंविकरकाच व्ण विकाराणामपरतिकेधः ।॥ ४९।॥ अनवस्थायित्वे वर्णोषल- न्धिवत्तदिकारोपपत्तिः ५० विर्कारधर्मित्वे नित्यत्वाभा- वात्कारान्तरे विकारोपपत्ते्चापतिषेधः ५१ भटर नियमाद्रणेविकाराणाम्‌ ५२ अनियमे नियमा्रानियम ५२ नियमानियमविरोधादनियमे नियमाच्चापातिषेधः ५४ गुणान्तरापच्युपमरदंहासदद्धिटेच्श्छषभ्यस्तु क्णेत्रिका- रोपपत्तेवणविकाराः ५५॥ ते विभक्त्यन्ता पदम्‌ ५६ व्यक्त्याकृ तिजातिरसनिध'वुपचारात्सञ्चयः ५७॥ याशन्दसमृह- त्यागपरिग्रहसंख्यादृध्युपचयवणसमास।नुबन्धानां व्यक्तावुपचा- राद्धक्ति; ५८ तदनवस्थानात्‌ ५९ सदहचरणस्था- नतादथ्येव॒त्तमानधारणसामीप्ययोगसाधनाधपिपत्येभ्यो ब्राह्मण- मञ्चकटसाजसक्तु चन्द नगङ्खगशञ,टकान्नपुम्षेष्वतद्धावेऽपि तदुष- चारः 5० आकृतिस्तदषेक्षत्वात्सच्छग्यवस्थानसिद्धः & £ व्यक्त्याकृतियुक्तेऽप्यप्रसङ्खगत्प।क्षणादीनां मृद्रवरके जग्रतिः ६२ नाऽऽकरतिग्यक्तयपेक्षत्वाजात्यभिव्यक्तेः ६३ व्यत्त्याकृातिजातयस्तु पदाथः ६४ व्याक्तियुणविशेषाश्रयो मतिः ६५ आंङ़ृतिजौतिलेङ्खगर्या && समानप्रस- वात्मका जातः &७

इति श्रीगौतनन्यायसुत्रपाटे द्वितीयाध्यायस्य दितःयम,हेकम्‌ `

१. ¢^

समह्तश्चायं द्वतीय.ऽध्यायः ॥२॥ अथ तृतीयोऽध्यायः | दक्षेनस्परीनाभ्यामेकाथंग्रहणात्‌ १॥ विषयन्वव त्था- नात्‌ २॥ तदग्यवस्थानदिवाऽऽत्मषद्धावादपतिषेषः रे हारीरदाहे पातक्राभावात्‌ ४॥ तदभावः सात्मकप्रदाहेऽपि तज्नित्यत्वात्‌ ५॥ 8 सव्यश््- स्येतरेण प्त्यभिङ्ञानात्‌ स्मन्नासास्थिव्यवाहिते दित्काभिमानात्‌ एकविनाके द्विती षाविनालामैकत्वम्‌ अवयव नांशेऽप्यवयव्युपरुब्पेरदेतुः १० दृष्टान्तत्रि

तृतीरोऽष्यायः।

रोधादमतिपेधरः ११॥ इन्द्ियान्तरदिक्रारात्‌ १२॥ स्मृतेः स्मतेव्यतरि यत्वाद्‌ १३ तदात्मगुगसद्धावद्भतिषेधः १४ अपरिसंख्यानास्च स्पतिप्िषयस्य १५ नाऽऽ र्मपरतिषचिःतूनां मनसि संभवात्‌ ॥१६॥ तुङ्न साधनोपपततेः संह्ाभेदमात्रमु १७ नियमश्च निरनुमानः १८ पुत्र यस्तस्मत्यचुबन्धाज्जातस्य इषेभयश्चोकसंप्रतिपचेः १९ पद्यादिषु पभरगोधसंमीरनविकारवच दकारः २० नोस्णश्नी- लव्ङाटनिमिचत्वात्पश्चात्मकविकारणाम्‌ २१ मेत्याऽ- डाराभ्यासकृचारस्तन्याभिखाषाव्‌ २२ अयसोऽयस्छान्ता भिगयनवलदुपसर्पणम्‌ २३ नान्यत्र भरस्यभावात्‌॥ २४॥ ं।बरागजन्मादशेनात्‌ २५ सग॒णद्रन्योत्यचिरेचटुन्पत्तिः २६ संक्ररपनिमित्तत्वाद्रागार्दनाम्‌ २७ पार्थिवं ग॒णान्तरोपरृभ्परः २८ प्थिवाप्यतेजसं तहु ्रेषभ्धे २९ निश्वासोच्छासोपरभ्येश्वातुमतिकम्‌ ३० गन्ध- केदपाकव्युहावक्ाशदानेभ्यः पाञ्चभौतिकम्‌ ३१ \ भुतिपा- माण्याच ३२ कृष्णसारे सरयुपलम्भादृग्यतिरिच्य चोपल- भात्सेश्चयः ३३ महद नुग्रहणात्‌ २४ रदम्यथेसंनिकर्ष- पिश्ेषाचद्रहणम्‌ २३५ तदनुपरन्पेरहेतुः ।। ३६ नानुमी' यमानस्य भत्यक्षतोऽनुपलन्पिरभावहेतुः २७ द्रव्यगणधम- भदाय्चोपरुन्धिनियमः ॥३८॥' अनेकद्रव्यसमवायद्रुपविशेषाच्च रूपोपर।न्धः कमकारितश्वन्द्रियाणां व्यूहः पुरषाथतन््रः ' ° अनग्यभिचाराच भरतीधातो भोंतिकषमेः ' मध्यंदिनोरकमका- शानुपरन्िवत्तदनुपरन्िः ३९ रत्रावप्यनुपरग्धेः ४० बाह्लपकाश्चानुग्रहाद्विषयोपरन्धरनभिग्यक्तितो<नुष-

ग्धिः ४१ ।। अभिव्यक्तं चाभिमव्रात्‌ ४२॥ नक्त चरनयनररिमिदरयेनाच ४२॥ अप्राप्यन्रहण काचाथ्रपरल स्फ टेकान्तरेतोपलब्धेः ४४ कुड्यन्तरितानुपग्मेरमति- पेयः ४५ अप्रतीघातात्संनिकर्षोपपत्तिः ४६ आदि. त्यरदमेः स्फर्किन्तरितेऽपि दाश्चऽविघातात्‌ ४७ नेतरेत- रथमेभसङ्खात्‌ ४८ आदर्शोदकयोः प्रसाद्स्वा माग्यादरपो-

पटच्थिवरत्तदुपलाभ्िः ४९ दृष्टानुमितानां नियोगप्रतिषेधा- ५५

श्रीगौतमगुनित्रणीतन्यायसूत्रषाठे-

नुपयत्तिः # ५० स्थानान्यत्वे नानात्वाद दयविनानास्थान- त्वाच संश्चयः | ५१ त्वगव्यतिरेकात्‌ ५२ ' नेन्द्रया- न्तरायानुपख्न्धः ' ' त्वगक्यवावेक्धेषण घृपापटान्यवत्तङप रन्धिः" ।॥ “व्याहतत्वादहेतु;ः ' यगपदथानुपलन्धेः ५३ विप्रतिषेधाच्च त्वमेका ` इ्द्रियाथपच्वत्वात्‌ु ५४ तदथबहुत्वान्न ५५ मन्धत्वाच्न्यतिरेकाद्नन्धा- दीनामप्रतिर्मेधः ५६ विषयत्वान्यतिरेकादेकत्व भ्‌ ५७॥ बुद्धिलक्षणापिष्टठानगत्याकृतिजातिषश्चत्वेभ्यः ५८ भूतगुणविरषोपरूब्पेस्तादातयम्‌ ५९ मन्धरसरूपस्पश्षश्ञ- ब्दानां स्पशेपयन्ताः पथेव्या अग्नेजोवायुर्नां पूतं पूतरमपोष्चा 55- काञ्ञस्योत्तरः || ६० सन्गुणानुपरब्धेः ।) ६१) रेक कद्येनात्तरात्तरगुणसद्धावादुत्तरोक्तराणां तदुपरब्धः ६२

संसग स्चानेकगुभग्रहणम्‌ विष्टं इषरं परेण ६२ पार्थिवाप्ययोः प्रत्यक्षत्वात्‌ ६४ पूेपुत्रगुगोत्कषा- तत्तत्धानम्‌ ६५ तद्रयवस्थानं ठु भूयस्त्वात्‌ ६६ सगुणानामिद्धियभावात्‌ ६७ तेनेव तस्याग्रहणाच्च ६८ शब्द गुणोपलब्धेः ६९ तदुपरुन्धरितरेतर्‌- द्रव्यगुणवेधम्याव्‌ ७०

इति शर गोतमन्यायसत्रप.ठे तुतीयाध्यायस्य प्रधममाद्धिकम्‌

कर------ू ----------~

कर्माकाशसाधम्यात्संशयः ।॥१॥ विषयपत्यमिज्ञानात्‌॥ २॥ साध्यसमत्वाददेतुः युगवदग्रहणाह्‌ ।। अप्रत्य भिज्ञाने विना्ञभरस ङ्कः ॥५॥ करमटत्तित्वादयु गणद्रहणम्‌ ॥६॥ अप्रत्यभिज्ञानं विषयान्तरव्यासङ्कात्‌ ।७॥ गत्यभानात्‌॥८॥ स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः हेत्वभावात्‌ ॥१०॥ स्फाटिकेऽप्यपरापरोत्पत्तेः क्षणिक त्वादयक्तीनामहैतुः।) ९॥ नियमदेत्वभावाच्यादशेनमभ्यनज्ञा १२ नोत्पत्तिविनाश- कारणोपटग्पेः १३ प्षीरविनाशे कारणानुषरन्धिवद त्पत्तिवच्च तदुपपात्तेः ४४ लिङ्कतो ग्रहणाजनानुपरन्धिः १५॥ पयसः प्ररेणामयुणान्तरपादु भावात्‌ १६

तृतीयोऽध्यायः।

व्युहन्तरादृद्रष्यान्तरोत्पकिदिशेनं पुतद्म्यनिशषेरनुभानम्‌।१५॥ विद्िनाश्कारणानुपरूग्पः इचिद्योपखन्पेरनेकान्तः १८ नेन्द्रियायेयोस्तदिनाशेऽपि ज्ञानावस्थानात्‌ १९ युगपञ्े- यानुपखञ्धेश्च मनसः २० तदात्मगुणत्वेऽपि तुर्यग २१५ इन्धिय॑मेनसः सनिकष।मावात्तदनत्पच्चिः २२॥ नोत्पचकारणानपदेश्नात्‌ २३ बिनाश्कारणानुपरग्पेशाव स्थाने त्िरयस्वरमसङ्कः २४ अनित्यत्वग्रहादरद्गद्चन्त- रादेवाश्चः शन्दवब्‌ २५ श्ञाचसमवेतात्मपदेश्चसंनिकषान्प नसः स्पत्युत्परचनं युगपदुत्पत्तिः २६९ नाल्तःश्रीरवृच्ि त्वान्मनसः २७ साध्यत्वादहतुः २८ स्मरतः शअरीरषारणोपपतेरतिपेधः २९ तदाञ्चुग क्तत्वान्मनसः; ३० स्मरणकालानियमात्‌ | ३१॥ आस्पपररणयदच्छाहताभिश्च संयोगविशेषः ३२ व्यासञक्तमनसः पादन्पथनेन संखगविश्नषेण समानम्‌ ३३ पणिधानलिङ्मदिङ्ञानानामयुगप्रदधाव्रादयुगपत्स्मरणम्‌ ३४ < प्रातिभवचु प्रणिधानाद्रनपेक्े स्मार्ते योगप्रभसङ्गः ' इस्येच्छाद्रेपनिमिचत्वादारम्भनिषच्याः ३५ तचिङ्कत्ष- दिच्छद्रिषयेः फथिरवष्पप्रपिपिधः ३६ प्रथ्वादिष्वारम्भ- निवत्तिदश्चनात्‌ ६७ फुम्भादिष्वनुपरुन्पेरहेतु; ' निय- मानियमौ तु तद्विशेषक। ३८ यथाक्तहेतुत्वात्पारतन्डयादष्- ताभ्यागमास्च मनर; २३९ प१।र२श्षाद्रथाकूदतुपपत्तेश्च ४० स्मरण लरात्मना ब्स्वाभान्यात्‌ ४१ प्रणधान- निबन्धास्यासलिङ्कन्टक्षणसादरयपरिग्रराश्रयपथतसबन्धानन्तय- तरियोगेककायत्रिरोधातिज्चयप्राक्िन्यव पानपुखदुःखेच्छद्रिषमया-

त्वक्रि यारष्यधमोधमनिमिचभ्यः ४२ कमानदस्थायिग्र- दगात्‌ ४२ बुद्ध्यत्रस्थानारमत्यक्षत्वे स्मृत्यभावः ' अव्यक्तब्रह्णपनवस्थायित्वाद्वियुरसं पाते रूपाग्यक्तग्रहणवत्‌।४४॥ हतपादानास्तिषद्धव्याभ्यनुङ्ञा ४५ " ग्रहणे देतुविकरषा द्र दणदिकर्पो बुद्धि विकसपात्‌ ' परद्‌\षाचिः संदत्यभिच्यक्त- ग्रहणदचद्ररणम्‌ ४६ द्रव्ये स्वगुणपरमुणोपरग्धेः संशयः ४७ यावच्छरीरभावितवादूपादीनाम्‌ ४८ ` पाकज-

१०

श्रीगोनमपमुनिपर्मातन्यायसु बपाटे-

4 सिद्ध

गुणान्तरोत्पत्तेः ७९ पनिद्रद्िसिद्धः पाकजानापप्रतिषेधः ५० शरीरग्याफित्वात्‌ ५५१ केशनखादिष्वनुपरन्येः ५२ त्वक्पयैन्तत्वाच्छरीरस्य केदनखादिष्वपसङ्गः ॥५३॥ दारीरगुणवरधरम्यात्‌ ५४ रूपादीनामितरेकरैध्यात्‌ ५५ रेन्दरियकक््रादरूपादीनामप्रतिषेधः ।+ ५६ ज्ञानायौ- गपद्यादेकर मनः ५७ युमपदनेकक्रियोपलन्धेः =< अलातचक्रद शं नवत्तदुपलान्धिराशरुसचारमत्‌ ५९ यथोक्तहे- तत्वाच्चाणु \। ६० पूत्रैकृतफखानुबन्धात्तदुत्पात्तेः ६१ भूतेभ्यो मूत्युपादानवक्तदुपादानम्‌॥ २॥ साध्यसमत्रात्‌॥ ६२४ नोत्पत्तिनिमित्तत्वान्मातष्पेकोः ६४ तथाऽऽदहारस्य ६१५४ भापनो चानियमात्‌ ६६ श्ररीरोत्पत्तिनिपित्तवत्संयोगोत्प- त्तिनिमित्तं कभे &७ +} एतेनानियमः परत्युक्तः ६८ उपपन्न तद्वियोगः कमेष्ठयोपफत्तेः " तदद्एक, रितमितिं सत्पुनस्तत्मसङ्कोऽपवर्गे ६९ ˆ न॒ करणाकरणयोरारम्भ- दशनात्‌ मनःकममनिपित्तत्दास्च संयोगानुच्छद्‌ः ७० ।\ नित्यत्वभरसङ्न्ध आायणानुपपत्तेः ¢ ७१ ।॥ अण्छयामतानित्य - त्वब्रदेतत्स्यात्‌ ७२ नाक्रतभ्यागम्रसङ्खनत्‌ ।॥ ७२

इति श्रगौतमन्यायसृत्रपदेः तृतीयाध्यायस्य दितीयमाद्भकम्‌ ।॥

समक्तश्चायं तृतीये,ऽव्यायः

अथ चतुर्थाऽध्यायः |

गत्तियंषोक्ता १॥ तथा दोषाः ॥२॥ तश्चैराश्यं रागद्रेपमोादार्थान्तरभावात्‌ नकमत्यनीकभावात्‌ स्यभिचाराददेतुः तेषां मोहः पापीयान्नामहस्ये- तरोन्पत्तः निमितच्तनैमित्तिकमावरादथन्तरभावो दोषेभ्यः दोषरक्षणावसेधान्पोहस्य ।॥ निमित्तनमितति- कोपपत्तेध तुर्य जात, यानामप्रतिपेधः आत्मनित्यत्वे भेत्यभाव्रसिद्धिः।। ०। यवक्छाद्ग्यक्तानां भस्यक्मरामाभ्यात्‌ ॥११॥ रादृघटानिष्यत्तः १२ व्यक्तादूघटनिष्पत्तेरमतिषेधः १३ अभावद्धाबो तपर्सिनोन॒पमृद्य भरादु मोवात्‌ १४

चतु्थाश्धपायः।

व्याध्रातादप्रयोगः १५ नातीतानागतयोः कारकशब्दपभयो- गात्‌ १६ विनष्टेभ्योऽनिष्यत्तः १७ क्रमनिः५श्ाद्‌- मतिषेधः॥ १८॥ ईश्वरः कारणं पुरुषक्रमीफरयद चनात्‌ ॥१९॥ पुरुपकमोभावे फलानिष्यत्तेः २०॥ तत्कारितत्वादहेतुः।२१॥ अनिमित्ततो भागोत्पत्तिः कण्टकरैकषण्यादिदशेनात्‌ २२॥ अनिमित्तनिमित्तत्वान्नानिमित्ततः २३ निमित्तानिमित्तयो- रथोन्तरभावादप्रतिमेधः २४ सर्व॑मनित्यमुत्पाततिषिनाशधम॑- कत्वात्‌ ॥२५॥ नानित्यता नित्यत्वात्‌ ॥२६॥ तदनित्यत्वरभगेदाशच विनाहयानुतिनाज्ञवत्‌ "। २७ नित्यस्यापरत्यारूयाने यथोपल- व्धिव्यवस्थानात्‌ ॥२८॥ सम नित्यं पश्चभूतनित्यत््रात्‌ २९॥ नोत्पत्तिविनाशकारणोपटम्धेः ३० तदलक्षणा्ररोधादपरति- पधः ३१ नात्पत्तितत्कारणोपल्ग्येः ३२ व्यव. स्थ.नुपपत्तः ३३ सः पृथगभावलक्षणपृथक्त्वात्‌ ३४ नानेकलक्षणेरेकभावनिष्पत्तेः ३५ लक्षणन्यवस्थानादेवा- परतिसेधः ३६॥ सवैमभावो भव्रेणिितरेतराभावसिद्धेः ॥३७॥ स्वभावसिद्धेभौवानाम्‌ ३८ स्वभावसिद्धिरापेक्षिक त्वात्‌ ३९॥ व्याइतत्व.द युक्तम्‌ ४० संख्येकान्त सिद्धः कारणानुपपर्युपपत्तिभ्याम्‌॥०१॥ कारणावयवभावात्‌॥४२॥ निरवयवसरादहेतुः ४३ सयः कालान्तरे फटनषात्तः संशयः ४४ सद्यः कारान्तर,पभोग्यत्वात्‌ ४५॥ काकान्तरेणानिष्पत्तरतुमिनाशात्‌ ४६ माङ्निष्यत्तेवृक्षफ . लवचरस्यात्‌ ४७ नासन्न सन्न सद सत्सदसतेधम्यौत्‌ ७८ भरागुत्पतेरुत्पत्तिधमकमसदित्यद्धा कस्पादुत्पाद्न्यय- दशनात्‌ ४९ वुद्धसिद्धं तु तदसत्‌ ५० अश्रयग्य. तिरेकादृषक्षफलोत्पत्तिप्रदित्यषतुः ५१ प्रीतरात्पाश्रयत्वा- दुप्रतिषेधः ५२ पुत्रपशख्धीपरिच्छदषिरण्यान्नादिफलःन. दशात्‌ ॥५२॥ तत्संबन्धात्फलनिष्पततस्तेषु फल्वदुपचारः ॥५४। वरिव्िधवाधनायोगाषुःखमेव जन्मोत्पत्तिः ५५ सुखस्या- न्तरारनिष्पत्तेः ५६ बाधनानिदतर्बदयतः पयषणदोषा- दप्रतिषेधः ५७ दुःखविकस्पे सखामिमानाच ५८ कणङ्ेशमवृर्यनुबन्धादपवगीमावः ५९ प्रधानशब्दरानुपप-

११

१२

श्रीगौतममुनिभणीतन्यायसूत्रषठे-

तेगुणशब्दे नानुबादो निन्दापक्षंसोपपत्तेः ६० " अभिका रार्च विधानं विग्यान्तरवत्‌ समारोपणादात्मन्यपभरतिषेधः ६१ पात्रचयान्तानुपपत्तेध फखाभावः २॥ स॒पषप्तस्य स्व्म(दरेने क्शाभावादपवगः ६३ प्रहरात्तः प्रतसधा नाय हीनङ्केशस्य ॥६४॥ ेशसततेः स्वाभाविकत्वात्‌ ।६५॥ भागुतपत्तरभावानित्यत्ववत्स्वाभाविकेऽप्थनिस्यत्वम्‌ ६६ अणुदरयामतानित्यत्वबद्रा ६७ संकरपनमित्तत्वाचच रागादीनाम्‌ ६८

इति श्रीगौतमन्यायसुत्रपटठे चतुधाभ्पायस्य प्रथममाह्िकम्‌

दोषनिपित्तानां तक्वज्ञानादहंकारनिषत्तिः दोषनि- मित्तं रूपादयो विषयाः सं एस्पकृताः तजननिमिसं त्ववय- व्यभिमानः २॥ विचाविग्ादेविध्यास्संशयः ४॥ तदसं शयः पतेतुप्रसिद्धत्वात्‌ इच्यनुपपत्तरपि तहिं संशयः ` कृस्स्नैकदे शादृत्तित्बादवयवानामवयन्यभावः ' तेषु चवृत्तेरवयव्यभावः ' पृथक्ू्चावयवरेभ्योऽवृ्तेः चावयग्यवयवाः एकस्मिन्भदाभावाद्धेदश्षब्दप्रयोगा- नुपपत्तेरपश्नः अव्रयवान्तर भावेऽप्यवृत्तेरहेतुरवयवान्तरा- भावादिति १० क्ैशसमू तेमिरिकोपरन्धिवत्तदुपरम्धिः ११ स्वविषयानतिक्रमेणेद्यस्य पटुमन्दभावाद्विषयग्रह्‌- णस्य तथाभावो नाव्रिषये मनवृत्तिः १२ अव्रयवात्रयविपरस- द्धश्चवमा प्रख्यात्‌ १३ प्रलयाऽणसद्धावात्‌ १४॥ परं वा टेः १५ आक्राशग्यतिभेदात्तद न॒पपत्तिः १६ आकाशास्वेगतत्वं वा १७॥ अन्तवेषिश्च कायेद्रग्यस्य कारणान्तरवचनादकार्ये तदभावः ।॥ १८ ज्ब्दसयोगविभ- वाच्च सव्रेगतम्‌ ।¦ १९ अव्युदाव्रिष्टम्भविभुत्वानि चाऽऽका शधम।; २० मतिमतां संस्थानापपत्तरव्रयवसद्धाव २१॥ संय।गोपपत्तेश्च २२ अनवस्थाक्रारित्वादनवस्था- नुपपत्तेश्वाभरतिषेधः २३ बुद्धा विवे चनात्तु भावानां याथा- त्म्यानुपन्धिस्तन्त्वपकरषेणे पटसद्धावानुपरुन्धिवत्तदनुपलन्िः ॥२४॥ व्याहनत्वादहेत्‌ः ॥२५॥ तदाश्रयत्वाद प्रथग््रहणम्‌॥२६॥

पञ्चमोऽध्यायः

भमाणतशचायेमतिपत्तः॥२७॥ भमाणाटूपपस्युपपततिभ्याम्‌ ॥२८॥ स्वेप्नविपयाभिमानवदयं मरमाणपरमेयाभिमानः २९ माया- गन्धवेनगरमृगतष्णिकावद्रा ३० हेत्वभावादसिद्धिः ॥३१॥ स्मृतिसंकस्पवच्च स्वम्नविपयाभिमानः ३२ मिथ्योपरन्ि

विनाज्स्त्चङ्गानात्स्वस्निषयाभिमानपणाशवत्रतिबोषे २३॥ वुद्धशवरे निमित्तसद्धावोपलम्भात्‌ ३४ तत्रभधानभदास्च मिथ्यावद्धदुविध्योपपत्तिः ३५॥ समाधिरिशेपाभ्यासात्‌ ३६ नाथविशेषपराबस्यात्‌ ३७ ्षदादिभिः प्रवते. नाच्च ३८ पृत्ेषतफलानुबन्धान्तदुत्प। त्तः ३९ अर- ण्यगुहापुःछनादिषु योगाभ्यासोपदेशषः ४० अपवऽप्येवं सङ्क: ७१ निष्यश्नावह्यं भावित्वात्‌ ४२ तदमा- वश्ापवगे ४३ तदर्थं यमनियमाभ्यामात्मसंसकारो योगा- च्चाध्यात्मविध्युपायेः ४४ ज्ञानग्रहणाभ्यासस्तद्विविश्च सह सवादः ४५॥ तं शिष्यगुरुसत्रह्मचारिविशिष्टभ्रयोधिमिरन- सायाभरभ्युपयात्‌ ४६ प्रतिपक्षह्यनमापे वा प्रयाजनायं

मित्रे ४७ त्राध्यवसायर्सरक्षणायं जखवितण्डे षीज- भरोहसंरक्षणा्ं कण्टकशाखावरणवत्‌ ४८ ताभ्यां विगर कथनम्‌ ४९॥

इति श्रीगौतमन्पायत्रपाठे चतुथाभ्यायस्य दितीयमार्िकम्‌

समाप्तश्चायं चतुर्थोऽध्यायः अथ पञ्चमोऽध्यायः

साधम्येवेधर्म्योत्कषीपकषैवण्यीवण्येविकरपसाध्यपाप्तयप्ापनि- परसङ्गपरतिद्टान्तानुत्पत्तिसंशयभकरणहेत्वथोपस्यपिंशेषोपपन्युप

यनुपरुन्िनित्यानित्यकायसमाः साधम्येवेध- स्याभ्यामुपसंहारे तद्धमविपययोपपत्तेः साधम्येतरेधम्येसमो गोत्वाद्रोसिद्धिवत्तत्सिदधिः साध्यदष्टान्तयोधमं विक्ररपादुभयसाध्यत्वारचोत्कषोपकषेवण्यावण्यविक्रसपसाध्यस माः ४॥ किचित्सापम्यादुपसंहारसिद्धर्बधम्योदप्रतिपेषः॥५५॥ साध्यातिदेश्ास्च दृष्ान्तोपपत्तः प्राप्य साध्यमप्रा

१२

१४

भ्ीग(तममुनिभ्रणीतन्यायसूत्रपादे-

वा हेतोः प्राप्त्याऽविशिष्खरादप्राप्त्याऽसाधकत्वाचव प्राप्त्य- भराप्सिमौ घटादि निष्पत्तिद शच ना्पडने चाभिचारादम- तिषधः ृष्टान्तस्य कारणानपदेश्ास्पत्यवस्थानास्च मतिदृषटान्तेन भरसङ्गमतिदृष्टान्तसमी | प्रदीपोपादानमसङ्ग- निवृत्तिवत्तद्िनिवृपत्तः १० भरतिदृष्ान्तहेतुत्वे नाहेतुरै- छान्त ११ प्रागुत्पत्तेः कारणाभावाद्‌नुत्पत्तिसमः ॥१२॥ तथाभावादुत्पन्नस्य कारणोपपत्तेनं कारणप्रतिपेधः १३ सामान्यद्षटन्तयोरेन्दरियकते सम.ने नित्यानित्यसाधम्यीत्सं- शयसमः १४ साधम्य।र्षंञये संशयो वैषम्बदुभयथा वा संज्ञयेऽत्यन्तसंश्ञयप्रसङ्को नित्यत्वानभ्युपगमाच्च सामान्य- स्यापरतिषेधः १५ उभयसाधरम्याल्करियासिद्धेः भकरण- समः १६ प्रतिपक्षासकरणसि&ः प्रतिषेधानुपपत्तिः परति

थिभ

पक्षापपत्तेः १७ चरकास्यसिद्धर्देतोरहेतुसमः १८

हेतुतः साध्यसिद्धेखरैकारयासिद्धिः १९ भ्रणिषि- धानुपपत्तेः भरतिषेद्धव्याप्रतिषेधः २० अथौपत्तितः भ्रातिपन्ष- [स [8 ¢. ` सिद्धर्थापत्तिसमः ६१ अनुक्तस्याथापत्तेः पक्षहाने-

रुपप.त्तरनुक्तत्वादनकान्तिकत्वारचायपत्तेः २२ एकधर्मा पपत्तेरवरिशेषे सव।विश्ेषभसङ्कगत्सद्ध (व पपत्तेरविशेपसमः।।२३॥ क।चतद्धम(पपत्तेः कचिच्चानुपपत्तेः प्रतिषेधाभावः २४॥ उभयकारणोपपत्तेरपपत्तिसमः २५ उपपत्तिकारणाभ्यनु- ज्ञानादपतिषेधः २६ निर्दिएटकारणामावरेऽप्युपलम्भादृपल- न्धिसमः २७ कारणान्तरादपि तद्धमपपत्तेरमतिपेधः २८ तदनुषरन्धेरनुपखम्भादभावाकषिद्धौ तद्विपरीतोपपत्तेर- नुपरखान्यसमः २९ अनुपछम्भात्मकत्वाद नुपलन्पेरहेतु ३० ज्ञानव्रिकस्पानां भावाभावसवेदनाद्‌ध्यात्मम्‌ ३१ साधम्यात्तरय्‌धर्मोपपत्तेः सव।नित्यत्वप्रसङ्खगादनित्य- समः २२॥ सधम्याद (सिद्धेः परतिषधासिद्धिः प्रतिषेध्यसाध- म्याच्च॥ २३२३॥ दृष्टान्त साध्यसाधनभावेन प्रज्ञातस्य धस्य हतुत्वात्तस्य चोभयथाभावान्नाविशेषः ।। २३४ नित्य- मनित्यभावाद नित्ये नित्यत्वोपपत्तेरनित्यसमः ३५ प्रतिपध्ये

कजा [क

नित्यमनित्यभावबादनिर्ये नित्यत्वोपपत्तेः प्रतिचेधाभाबः।॥ ३६॥

पथ्चमोऽध्वायः

मयरकाथनेक्त्नात्कावंसमः "1 २७ कौर्यान्यस्े `. प्यत्मा- देतुरवममुपल्थिकारणोपपतेःः ३८ परतिषैपेऽपिं संमानो दोषः "॥ ` ३९;॥ सवत्रैवमूः | ४० ` भतिपेपिप्रतिषेये भतिपेपदोर्धवशोषः ४१ परतिेधं 'सदोषमभ्यषेत्यं तिपेध. विप्रतिपेपे समनो दोषप्रसङ्खो मतानुह्ा ४२ स्वपक्ष. शणपेश्वप्यंपसंहरे देतुनिैशे प्रपकषदोप।भयुपगमारसमान) दोष इति ४३ इति श्रागतमन्पायसूतरप(ठे प्चमाग्यायद्य प्रधममाहिफम्‌ १॥

(क ~~~ कानि

पतिङ्वा्ानि; भ्रतिहन्तरं अतिङ्नाबिरेधः भतिश्षासंभ्यास हेत्वम्तरमथान्तरे निरर्थकमविद्ञातायमपार्थकमप परकालं न्यूनम- पेषं पुनरुक्तपननभापणमज्ञानमप्रतिमा विक्षिपो मतानुज्ञा पम. नुयोज्यपेक्षणं निरनृयोञ्यानुयोगोऽपसिद्धान्तौ हत्वाभासाश्र निग्रहस्थानानि १॥ प्रतिष््ठन्तपमाभ्यनुज्ञा स्वहरान्ते प्रति ज्ञाहानिः २॥ भतिह्वातारथपरतिपेभे ~ धमेविकर्याततेदथनि- दशः प्रतिज्ञान्तरम्‌ ३॥ प्रतिदहित्ोपिरोधः प्रतिङ्ातिरोधः पक्षपरतिषेषे परतिज्ञाताथापनयनं परतिडासंग्यासः॥ ५॥ अविशेपोक्ते हेता प्रतिषिद्धे विक्ेषमिच्छतो हेत्वन्तरम्‌ भाकृताद्थादुपरतिसबद्धायबर्याम्तरम्‌ वणेक्रमर्निर्दमप. पिरथकम्‌ परिपतिप्रादिभ्यां निरमिदितमप्यविडाव- मभिज्ञातयेम्‌ ॥९॥ परर्वापयायोगाद्परनिसवद्राथपपायकम्‌ १० अव्रयववरिपयीसवचनमपराप्रकालम्‌ ११॥ हीन सन्यतमनाप्य्रयतेन न्यूनम्‌ १२ इनृदाहरणाभरिकमधिकम्‌ ६३॥ उष्दाथयोः पुनवचनं एनसुक्तमन्यत्रानुवदात्‌ १४॥ « अनुवादे खपुनरुक्तं शम्दाभपासादयेगितपेपपतते; ' ।। अयौ- द्‌।पन्नस् स्वशब्देन पुनवचनम्‌ ६५ शिद्ञानम्प परिषदा त्रिरमिहितस्याप्यप्ःयुञचारणमननु मापणम्‌ {९ अजानं चाज्ञानम्‌ १७ उत्तरस्यापरनिपत्तिएमरतिभा १८ कायः न्यासङ्गास्कथातिज्छदे। तिक्षपः १९॥ स्वपक्षदोपप्युपगः

५६

१५

१६ भीगोतममुनिभणीतन्यायसूत्रपाठे पञ्चमोऽध्यायः

मारवरपे दोषपरसङ्को मतानुज्ञा २० निग्रहस्थानपाह्श्या- निग्रहः पयनुयोज्योपेक्षणम्‌ २१ अनिब्रहस्थाने जित्रहस्था- नाभियोगो.निरनुयोञ्यानुयोगः २२ सिद्धाम्तमभ्युपेत्या- नियमात्फथ।भसङ्खो ऽपासिद्धान्तः २२ हेत्वाभासा यथो ताः २४॥ इति. श्रौगौतमन्यायसूत्रपडे पञ्चमाध्यायस्य द्वितीयमेदहिकम्‌ समाप्तश्वा५ पञ्चमोऽध्यायः

इति श्रौगोतममुनिप "तन्यायसूत्रपाठः

शरीगोतमसूत्राणामकारादिक्रमेण सूचीपत्रम्‌

*"--------------~-------~~~~~~~~~-~~-~-~-~-~

अ. अणुरयामतानित्यर्ववदेत- तस्यात्‌ ..

अणुश्यामतानित्यत्ववद्रा ...

अत्यन्तप्रायेकदेश्च

अथ तत्ुवक°

अध्यापनाद्‌० अन्ापत्तावर्था० .. अनवस्थाकारत्वाद्‌ अनवस्थायित्वे च० अनिग्रहस्थानेण अनित्यत्वग्रहादूबुद्धे अनिमित्ततो भावोत्पात्तिः० अनिमित्तनिमित्तत्वान्ना० ... अनियमे नियमान्ना° अनुक्तस्यार्थापत्तेः० अनुपटम्भात्मकत्वाद्‌ ° अनुपटम्भात्मकत्वाद्‌ ° अनुपरम्भादप्यनुपल० अनुवादोपपत्तेश्च .... अनेकान्तिकः० ` ,... अन्तवैदिथ कारयदर°

अन्यदन्यस्मादनण० ०१५

अप्रिसख्यानाञ्च० अपरीक्षिताभ्युपगमात्‌

अपवर्गेऽप्येवं० ....

अप्रतीघातात्सनि°

अप्रत्यभिज्ञानं

अप्रत्यभिज्ञाने विना० ...

अप्राप्य ग्रहणं काचा अभावाद्धावोत्पत्तिना ° अभिव्यक्तो चाभि° अभ्यासाव्‌--. अभ्युपेत्य कालभेदे° अयसोऽयस्कान्तामि० अरण्यगुहापुिना० अथीद्‌ापन्नस्य० .... अथोपत्तितः भतिप० अर्थापत्तिरममाण० अङातचक्रदशेन . .. अवयवनाश्चे ° अवयवविपयासव° अवयवान्तरमाबे° अवयवावयविभसङ्खः° अविङ्गाततच्वेऽ्थ० अविज्ञातं चाह्नानम्रू अविरेषाभिहितेऽथ० अविशेषे वा किंचित्‌र अविश्चेषोक्ते हेतौ ° अग्यक्तग्रहणमनव ° अव्यवस्थात्मनि व्यव० अब्युहाचिष्म्भ० .... अश्रवणकारणा० ... असत्य्थ नाभाव? अस्यदत्वातू

गौतमसूत्राणामकारादिक्रमेण-

अस्पशचत्वादभतिषेधः ^“.

आ. आकारग्यति आकाक्चासवे०

आकृतिजातिलिङ्गगख्या ...

आकृतिस्तदपेक्ष° .... आत्मानित्यरे° आत्मपेरणयदच्छा° आत्महयरीरेन्दरियाय० आदर्ोदकयोः भ्रसाद० ... आदित्यरह्मेः° आदिमच्वादेन्द्रियक० आप्नोपदेश्षः० आप्तोपदेश्षसामध्यात्‌° आश्रयग्यतिरेकातू° इ. इच्छद्विषपरयत्न° .... इद्धियान्तरविक् ° इन्द्रियाथपश्च इन्दियाथसंनि० .... इन्दियैमेनसः० .... ई.

ईष्वरः कारणं० ...

उ, उत्तरस्याप्रतिषप० ... उदाहरणसाधम्यात्साध्य० उदाहरणापेक्षस्तथे० उपपत्तिकारणाभ्यनृज्ञाना° उपरब्धेरद्विभटान्त उप्रलभ्यमाने चानुषलग्परे

पष्ठङ्काः

१७० |उभयकारणोपपत्ते० ... उभयसाधर्म्यालक्रिया० .... ३३६ |उभयोः पक्षयोरन्यत ° २२३६ क. १८७ | ऋणङ्केकषमरच्यनु ° १८४ २८६ | एकपर्मोपपत्तेरविशेषे० २४९ | एकविनाश्ञे द्वितीया ° २६ | एकस्मिन्भेदाभावात्‌° २१९ | एतेनानियमः भत्युक्तः २१८ १५६ | एकेकश्येनोत्तरोत्त° २४ एेद्द्ियकत्वादरूषा० १३४ २१२ |कमाकाञ्चसाधम्याव्‌र करमांनवस्थायिग्रह २० |कारणद्रग्यस्य षदेक्षक्षब्देना° १९७ |कारणान्तरादपि° २२२ कायव्यासङ्खात्कथा° १६ |कायोन्यत्वे मयत्ना° २४५ |कारात्ययापदिष्टः कालान्तरेणानिष्पत्ति० २९० |किचिरसाधम्यदुपसं० .... कुड्यान्तरितानुषल ° ३९७ | इृतताकतंग्यतोप० ५३ कृष्णसारे सत्युपलम्भा० ... ५६ |केशसमूहे तेमिरिकोप० ३७३ | करमनिरदेश्ञाद° १२३४ | ऋरमहत्तित्वाद० ... ... १६८ कचिचद्धर्मापपत्तेः

पृष्ठाङ्क; ३७२ २६७ १६६

३१६

३७१ १९६ ३३२ २७५५

२२८ २६८

२३२ २६१ १६० २७४ २९७ २८२

७५ २१० २५९. २१७ १२९ २१० २२३ २८९ २२६ २७१

विटिनाश्चकारणा०

स्षीरविनाशचे कारणानु ° ....

्षुदादिभिः

ग. गन्धकेदषाकव्युहा ° गन्धत्वा्यग्यतिरेका° गन्धरसरूपस्पशराब्दाः गुणान्तरापच्युपमदं गोत्वाद्रोसिद्धिव°

घ. घटारिनिष्पात्ति° ..- ध्राणरसनचक्च°

च. चषटन्द्ियाया °

ज, जातिविश्चेषे चा० .... ब्स्येच्छाद्रेष० ्ञातु्ठानसाधनो० ... ब्ानग्रहणाभ्यासस्त° ज्ानिङ्खत्वादात्मनो ° ज्ञानविकरपानां ब्ञानसमवेतात्म० ... ज्ञानायोगपदया० ....

त्‌, तत्कारितत्वा° तलिजरिविधं वाक्च्छ० ततत्रैराइ्यं राग० ...“ ततछपरधानमेदाच० तत्वभाक्तयोनौनात्व तच्वाध्यवसाय० ...

सूचोपतरम्‌

पृष्ठाङ्काः २४२ | तत्मामाण्ये वा सर्वे ... २४१ | तत्मामाण्ये वा नार्था ३४५ | तत्संबन्धात्फल० ... „^ तत्सिद्धेरलाक्षि० .... २०८ | तथाऽत्यन्तसंशयस्त २२४ तथा दोषाः २२७ तथाभावादुत्पन्नस्य° १७९ | तथा वैधर्म्यात्‌ २५५ | तथाऽऽदारस्य तथेत्युपसंहारा० .... ३६१ | तदत्यन्तविमोक्षो ०... २३० | तददृष्टकारितमिति° तदनित्यत्रम्ेदा ° २९ |तदनुषलब्धेरनुप०.... | तदनुपलब्धेरनुपटम्भादावर- १३८ णोप० .... २५२ | तदनुपरब्धेरहेतुः ... २०० |तदन्तराखानुपरब्पे २५० | तद्परामाण्यमनृत० .-- १०७ तदभावश्वापवर्गे ... २७७ | तद्भावः सात्मक २४५७ | तदभावे नास्त्यनन्यता० .... २६९ |तदयोगपद्यलि° तदर्थं समनियमाभ्या० २९२|तदसं्नयः पूव॑० „^^. ७७| तदात्मगुणत्वेऽपि° २८२ | तदात्मगुणसद्धावा २४६ | तदाश्रयत्वादपृथ०.. १५९ | तदुषरन्धिरितरेतर ° ३५२ |तद्विकरपाज्नाति° ....

शरीगौतमसूत्राणामकारादिक्रमेण-

तद्विकाराणां सुवणै० , ..

तद्विनिदत्तेवां भमाण° तद्विपयेयाद्रा° तद्ग्यवस्थानं तु भू तदृग्यवस्थानादेवा० तन्त्राधिकरणा० .... तनिमित्तं त्ववय०.... तयोरप्यभावो० .... तट्टक्षणावरोधाद० तदिङ्गत्वादिच्छा° ते शिष्यगुरुसब्रह्म° ताभ्यां विगृह्र

तेनेव तस्याग्रहणाञ्च ते विभक्त्यन्ताः० .... तेषां मोहः पापी ०... तेशवापदेश्ो इ।(० ... त्रैकारयामतिषेध० ....

तरैकारयासिद्धेः परतिषेधा०....

जैकरयासिद्धर० .... स्वकुपयंन्तत्वा° `...

त्वगज्यतिरेफात्‌° ...

दशषनस्पशेनाभ्या० दिग्देक्षकालाकाल्े दुःखनजन्मपवृत्ति° . ^“ दुःखविकल्पे० दृष्ानुमितानां° दृष्टान्तवियेधा० .... दृष्टान्तस्य कारणान ष्टन्ते साध्य°

पृष्ठङ्कः

, .१७५ |दोषनिमित्तं रू० ... १०२ |दोषनिमित्तानां° ...

५५ ्रव्यगुणधमेभे° २३१ द्रव्यविकारे० १९१ द्रव्ये स्वगुणपर° ध.

७७ २२८ | धर्मैविकट्पनिर्दे° ...

१२७ | धारणाकरषणो० २९८ न,

२५२ कमेकतसाध०

३५१|न कमौनित्यतवात्‌ ३५२|न कारणाव°

२३२|न कायाश्रयकतु १८० |न केशनखादि० ...

२८४ | नक्तचरनयन ° १०९|न श्च संततेः० ९६|न गत्यभावात्‌

९५|न घटाद्घगानि° ...- ३६८ |न घटामावंसा० ,...

२६७|न चतुष्टमेतिह्या° २२१ |न चावयन्यर

चैक्देशोपरष्ि |

१८९|न तदनवस्थानात्‌

१०७ तदथेबहुतवात्‌ .... ११|न तदथान्तरभावात्‌

३१५. तदाश्चुगति°

२१९ दोषलक्षणावरोधा०

१९६।न निष्पन्नावह्यं ०... ३६१|न पयसः परिणाम० २७८ पाक्रजगुणान्त°

पृष्ठङ्काः २२७ ३२७ २१२ १७४ २६४

८०9 ११८

१४० १६४ २३०७ १९५४ २६५७ २१६ ३२४ २२७ २८७ १५८ १४८ ३३२३१ ११४ १८२ २२३ ८१ २४८ २८५ २३४९ २४२ २६६

सूचीपत्रभ्‌-।

पृष्रङ्काः

पार्थिबाप्ययोः०

पत्रपशुल,

पुरूषकमाभावरे°

प्रत्यक्षेण यावत्‌

प्रदीपप्रकात्च -..

प्रखयोऽणुस० ,..

प्रवृत्तिः प्रतिसं°

बुद्धिलक्षणा० ...

युगपदग्रहणात्‌ ...

युगपदनेक०

युगपदथीनुपरब्धेः

रात्रावप्यनु० .-- + रूपादीनापितरे०

रक्षणावस्थितार ,.. विकारधमा० ....

विनष्टेभ्योऽ० ...

विषयव्य०

नं ग्यवस्थानुपपत्तः०

श्रब्दशुणोप० ... „^ सद्यः काटन्तरो°

स्वेगुणानुप० ...

सकरपनिमि० ...

संकर्पनिमित्ततवाद्रागा °. साध्यसमत्वात्‌ सामयिकत्वा० ... ... स॒खस्यान्तराल० स्मरणकाला० .... स्मृतेः स्मतेग्य० ने स्यभावसिद्धिरापे० ,... स्वभावसिद्धर्मा० ...,

` २२८

हेतुतः साध्यसिद्ध्‌० ३१२|न हेत्वभावात्‌

२९१ नाहरताभ्यागम० .... ११३ नाऽऽढृतिन्यक्तयपे° १०२ नाणुनित्यत्वात्‌ .... ३२३५ नातीतानागतयो ०...

३२३ नातीतानागतयोः कारक्र ०...

२२४ नातुर्यपरकृतीनां ०... २३६ | नाऽऽत्ममरतिपत्तिहेतूर २६९ | नाऽऽत्ममनसोः संनि° २२२ नानित्यतानित्य °... २१५ | नानुमीयमानस्य० . २६८ नानुवादपुनसरुक्त ०... १५४ | नानेकलक्षणेरेक ° .... १७४ [नान्तः श्वरीरहृत्ति° २८९ | नान्यत्र प्रहस्य .... १९० |नान्यववेऽप्यभ्यासस्यो° ३०० | नापरत्य्षे गवये भरर २२२ | नामावप्रामाण्यं ्र० ३०९ | नाथविकेषमा० „..- २२७ | नायथेविश्ेषपरा°

२२४ | नासम्न सन ,,. २०६ नि्वासो० „^“ २७२ निग्रहस्थानपाप्त° .... १३७ |नित्यत्वप्रसङ्क °... २१४ | नित्यत्वेऽविकारा ०. २४८ | नित्यमनित्य० „१ १९७ |नित्यस्याप्रत्याख्यानं० ३०५ [नित्यानामती°

००० ४९५

111

३०४ निमि्नैमितिकमावा९ (

निमित्तनैमित्तिकोपप० निमित्तानिमित्तयो° नियमश्च नि° नियमहेत्वभावा० .... नियमानियमवि० .... नियमानियमी तु निरवयवत्वा° निर्दिष्टकारणा० ... नेतरेतरधभे° नेन्दियाथयोस्त० .... नैकदेलत्राससा० .... नैकमरत्यनीकभा० .... नेकस्मिननासा° नोत्पत्तिकारणा० .... नोर्पत्तितत्कारणो नोत्पत्तिनिमित्तत्वा० नोत्पत्तिविनाश्च ° ... नोस्पात्तिविनाश्च° ... नोप्णशीतवर्ष० न्यूनसमाधिकोप०..- प्‌. प्षप्रतिषेषे० पद्मादिषु भ्रवोध० ... परंवाद्ुटः परश्वादिष्वारम्भ .... परिदेषाद्थोक्त० ... परिषत्मतिवादिभ्यां° पश्चारिसिद्धौ न० ..^. पाणिनिपि° पात्रवयान्तानु ...

आगतमनूज्राणपरकारादिक्रमेण-

ृष्ठाङ्काः २८५. पाथिवं गुणान्त० .... २९५ ।पाथिवाप्यतेजसं .... २०० | ग्र ... २४० |पूरणमदाह० १७८ [पवेकृतफलानु° २५४ |प्कृतफलानु° २०७ |पूवेप्वगुणो ° २३७३ [पर्व हि भमाणसिद्धौ° २१८ |पवाभ्यस्तस्मृत्यनुष°

२४४ पुथक्चावयवेभ्योऽदततः

१२५ 1 २८४ | पो्वापयायोगाद ... १९५ | प्रकृतादथदपति०... २४६ |रृतिविदद्धौ° ..- २९८ [भ्रकृत्यनियमादरणे ०... २७२ |भणिधाननिवन्धा० २४० २९८ मतिङ्गाेत्‌° २०३ |रतिङ्ञातायभ्रति० ... १७२ पतिह्ाहानिः भरति भरतिद्वाहित्वोर्विरो° ... प्रतिदृषटान्तधमौभ्य० २०२ |भरतिषष्टान्तदेतुत्वे च° २२५ |रतिदरद्विसिद्धेः° २५३ भरतिपक्ष्टीन° २५६ | रतिपक्षास्मफ० .. २३९२ |परतिषेधविप्रति° „.. ९२ |पतिषेधं सदोष०` ... १६९ | रतिषेधानुपपत्तेः० ,.. ३२२ प्रतिषेधापरामा°

भणिधानलिद्धगदिङ्नाना० ..

सचीपरप्‌ पृष्ठङ्काः पृष्ठाङ्काः अतिपेधेऽपि समानो .... ३८२ |मादनिष्पतष््ष० ... ३१० मतिषेध्ये निर्यमनि° ३८० माप्त चानियमात्‌ ... २७३ भरत्यक्षनिपित्तत्वाचे० .... १०८ |भराप्य साध्यमप्राप्य वा० .... ३६० मत्यक्षमनुमान० .... „~ ११२ |रतिरात्माश्रय° २१२ पतयक्षरक्षणानुप० १०६ रत्याऽऽ्हाराभ्यासङृ° २०३ परत्यक्षादीनामप्रा° ९२ व. भत्यक्षानुमानोपमान ° १४ बाधनानिदततेदयतः० „~. २३१४ भत्यक्षेणाप्रत्यक्ष° .... १३१ बाधनालक्षणं° ३७ भदीपाचिःसंत° २६४ वादयपरकाश्ानुग्र° ... २१५ मदीपोपादानप्रसङ्क° ३६२ बुद्धिरुपलन्धि° २२ पधानश्घब्दानुषपर .... ३१७ बुद्धेसिद्धं तु तदसत्‌ ३११ भमाणतकंसाधनोपा० ६४ वुद्धेशरवं निभित्त० ... २४५ प्माणतश्राथ॑र २४१ बद्धया विवेचनात्तु° ३३९ पमाणतः सिद्ध; प्र १०९१। भ. भमाणप्रमेयसंश्चय० ¢ भूतगुणा ०. २२६ पमाणानुपपत्यु° .... ३४१ | मूतेभ्यो मूत्युपा० .... २७२ पमेयता च.तुला०.- ९८|| ,_ म. ्रयत्नकायानेकल्वा ३८ 'मध्यादेनार्का० ...- ... २१४ भवतेनारक्षणा० .... २५ मनः कमेनिमित्तत्वाच्च० .... २७७ धर्ृत्तिदो पजनितोऽथः० ३६ |मन्त्रायु्वेदपामा° .. १४५ भवर्तियथोक्ता --- २८१ |महदणगरह्णात्‌ २१० मवृत्तिवाग्वुद्धि० .-- .-~ ३४ |मायागन्धवेनगर ° .. ३४२ मरसिद्धसाधम्योत्साध्य- मिथ्योपरबग्िविनाक्ञ० „... २४५ साधन० ..- ~~ २३ [मतिमतां सं° ... ३६७ मसिद्धसाधम्योदुपमान० ... १३१ य, भाशुच्चारणाद० .... ~ १६१ |यत्र संशयस्तत्रैव ° ९१ प्रागुत्पत्तेः कारणाभावा० .... ३६४ |यत्सिद्धावन्यपर° ... ४९ भागुतत्तेरभावानि° ३२४ |यथोक्तदेतुत्वाच्चाणु २७० भरागुत्पत्तेरभावोष० ... १५५ |यथोक्तहैतुत्वात्पारत° २५५ भागुदपततेरपत्तिधमक० ... २११ यथोक्ताध्यवसायादेष° ८८

श्रीगौतमसूत्राणीमकारादिक्रमेण-

यथोक्तोपपन्नच्छल यमथेमधिकत्य प° यस्ालसकरणःचन्ता० यावच्छरीरमावित्वा° याज्घब्दसमूहत्याग° युगपञ्छानानुत्प० ... युगपञ्जयानुपलम्धे° य॒गवत्सिदध। प्र ...

र, रहम्यथसंनिक° रोधोपघातसा०

ख. लक्षणग्यवस्थानादे° ग्क्ितेष्वरक्षण° ... लिङ्गतो ग्रहणान्ना

टौकिकपरीक्षकाणां य० ...

व. वचनविषातोऽये° ... वणेक्रममिर्देशव ° 98 वर्ेमानाभावः पवर वर्तमानामाने सर्वाग्र° घाक्छलमेवोपचार० वाक्यदिभागस्य° .... विङारधमिंत्वे नित्य° विक्रारपाप्तानाम° .... मिकारदेश्ञोपद्‌० विह्वातस्य परषदरा० विद्ामिद्यदि ^ व्रिधिर्िधायकः .., विधिवरिहितस्या० ...

>

=

` प्ष्ठङ्काः

` ६७ विध्य्थवादानुवाद्‌ ° ४१५ विनाकारणानुपल०

७२ विनाशकारणानुपरन्धेः ... २६५ विप्रतिपत्तिरपरति° ...

१८१ विप्रतिपत्तौ च°

३३ विप्रतिपच्यव्यवस्था०

२४४ विभक्त्यन्तरोष० ..

५३| विमृश्य पक्षप्रतिपक्षाभ्या०

२११

२०१ वतरागजन्मा०

[1

१५३।वृच्यतुपपत्तेरपि

५४१ ४६ = वयक्तिगुंणविशेषा०

ग्यक्ताद्‌परनिष्पत्ते०

७७ व्यक्तयाकृतिजातय०

३९२ व्यक्तयाढृतिजातिसं° १२६ व्यक्त्याढृतियुक्तेऽप्यप्र° ..

१२८ व्यभिचार > | व्याघातादप्रयोगः.

विविधबाधनायो० ... विषयत्वाग्यतिरेका° | पिपयप्रस्यमिन्नानात्‌ विष्टं ह्यपरं परेण ...

1

१४९१ ग्यासक्तमनसः पाद

१७५७) ग्याहृतस्वादयुक्तम्‌

- . १७४।ग्याहतत्वादहेतुः

१७१ व्याहतत्वादहतुः . ..

२९६ ष्यृहान्तरादद्रष्यान्तरो° .. क्र

२६९

१४२ शब्द्‌ रेतिद्नानथांन्तर

१४३ शब्दसंयोगविभ० ...

१११

्रब्दार्थयोयै° शब्दाथेन्यवस्थाना० कन्दोऽनुमान° शरी ग्गुणवेधम्यात्‌... ञरीरदाह पातका० शर।रव्यापित्वात्‌ ... ्रीरोत्पत्तिनिमित्त श(धघधतरगमनोपदेश्र° शरुतिप्रामाण्याच्च

. _ स. सगुणदरव्यार्पत्ति्र° सगुणानामिन्द्िय° सद्यः कालान्तर द्विविधो द° ..^ सप्रतिपक्षस्था० समाधि विशेषाभ्या9 समानतन्त्रसिद्धः० सम्रानप्रसवास्मिका० समानानेकधमीध्य समानानेकधर्मापपत्ते समारीपणादात्मन्य० .... सवेतन्त्रमतितन्चाधि० .... सवेतन्त्ापरिरुद्धस्तन्तरे० ,,. समैत्रैवम्‌ सर्वं नित्यं पञ्च०.... सरं पथगभावल० ... सवेप्रमाणप्रतिषेधाच्च० .... सवेमनित्यमुत्पत्ति० सवेमभावो भापरेषि° सुव्राग्रहणपदयच्यम

०९०७

सूता.

पृष्ठा

३९५ |सब्यष्स्येतरेण०.... „" `

११६ १३३ २६८

सम्यभिचारबिरुद्ध०.. सहचरणस्थानता०... ...- सेख्येकान्तासिद्धिः” १९२ | संतानानुमानवि ... २६७ | सपदानात्‌ .... २७४ | संबन्धाच्च... १४५ संमवतोऽ्थस्याति० २०९. | सेयोगोपपततेश्च साधभ्यवेधरम्याभ्यामुपसंशरे° २०५ |साधम्यवेधम्याभ्यां प्र० ... २२१ |साधम्यैधम्योत्कपाप- २०८ | कष० .... २५ | साधम्यांततुरयधर्मोप० ६९ |साधभ्यात्संश्षये सं° ३४७ |साधभ्य)दसिद्ेः ४९ [साभ्यत्वादवयविनि० ^ १८८ ।साभ्यत्वादहतुः .... ...^ ८५ | साध्यष्ष्टन्तयोधेमे० .... ४२ साध्यनिर्देशः ... „^ २२१ |साध्यसपत्वादहेतुः ,.. ४८ |साध्वसाधम्यात्तद्धम० =... ४८ |साध्यातिदेशाच्च° १८३ |साध्याविशिष्टः सौ° ,.^ २९४७ |सापान्यद्षान्वयो० ... ३०१ |सिद्धान्तमभ्युपेत्य ° ९५ |सिद्धान्तमभ्युपेत्यानिय० .... २९६ सु्तवन्यासक्तमनसां° ३०२ |घुषणोदीनां पुर... ११७ | सुषुतस्य स्वम्राद्र

[8

पृष्ठङ्काः|'

सेनावनबदृग्रहण °... स्ततिर्मिन्दा प्र० ... स्थानान्यत्वे नाना°

म्फरिकान्यत्वाभिमा०

स्फारिकेऽप्यपरापरो० ...

स्मरणं स्वात्मनो ०... स्मरतः क्षरीरधा ° स्मृतिसंकरपवच्च० ,., स्वपक्षदाषाभ्युष०.... ... स्बयक्षरप्षणापे० ... ,.*

ओगोतमसूप्राणामकारादिक्रमेण सूचीपत्रम्‌

११९ | स्वम्रविषयामिमान० १४२ स्वविषयानतिक्र० .... २२० ह. २२८ |हीनमन्यतमेना० .... हेतुदाहरणाधिक० .... २५८

हेतुपादानात्मति ° .... ३४४ हत्वपदेशात्मति° ` ..- ३९८ हेत्वभावादसिद्धिः . २८४ |हत्वाभासाश् यथोक्ताः

परष्रङ्का

२४२ २३३३

२९४ २९५ २६२

१५९५ ३४२ ०99

शरीगोतमस्ूत्रस्थविषयाणां सूचीपन्रम्‌

क~ -किन्यकि 9

तरिषयाः ` वि अ. अज्ञानलक्षणम्‌... .... ३९७ अतीतानागतकारसिद्धेः परस्परानपेक्षत्वम्‌ ... १२८ अधिकरणसिद्धान्तल- णम्‌ . ... ४९ अधकलक्षणम्‌ . ३९५ अननुभाषणलक्षणम्‌ ... ३९६ अनित्यसमनिराकर- णम्‌ ,... ,.. ३७८ अनित्यसमलक्षणम्‌ ... २३३७ अनिमित्ततो भावोत्प- त्िनिरासः.... ..- २९४ अनुत्पत्तिसमनिराकर- णम्‌ = 3९8 अनुत्पत्तिसमरक्षणम्‌ ... २६४ अनुपरन्धिसमनिरा- करणम्‌ .... ... ३७६ अनुपलभ्धिसमलक्षणम्र्‌ ३७५ अनुमानमामाण्याक्षषः ... १२५ अनुमानपामाण्याक्षेष- निरासः ~ १२५ अनुमानलक्षणविभामो... १९ अनुवादपुनरुक्तयोव- र्तण्योपपादनम्‌ .... १४४ अनुबादलक्षणब्र्‌ " १४६ अपवगनिरूपणमू ३७

` पण प० | विषयाः

अपसिद्धान्तरक्षणम्‌ ..

|अपा्थकलक्षणम्‌ अप्रतिमालक्षणम्‌ अपराप्तकाललक्षणम्‌

[9]

| अभावस्य वस्तुत्व- व्यवस्थापनम्‌

>

निरासः ....

क्षणम्‌ अर्थवादनिभागः पू |अथान्तरलक्षणम्‌

अथापात्तिपामाण्यप- ७| तिषेधानुपपत्निः | अथापत्तिसमनिरा- करणम्‌

| अभ्युपगमसिद्धान्तल-

अभावपामाण्याक्षेषः ...

अभावबाद्धाबोत्पत्ति- .

|अर्थापत्तिसमलक्षणम्‌ ...

।अथापत्तेरमामाण्याक्तेपः =

| अथांपत्तेरपामाण्याक्षेष-

परिहारः ... |अवयवविभागः ..

| षि

| अवयविनि पः अबयविनि पृवेपक्षः ...

१५ | अवयविसाधनम्‌

071

१२ | अवयविनोऽबयवेभ्योऽ- ८। - थोन्तरत्वे युक्तिः ‰...

9 > न्य

१९ सुचीपतरम्‌ विषयाः = पृ० पर |विषया पृण पर अवयब्रन्याकषपपरिहारौ १२२ १| _ इ. अवयव्रिसत्तोपपादनम्‌... ३३२ |इद्दियवेतन्यनिरासः .-. १९५ अ्रयविसद्धावोपपाद्‌ नम्‌ ११४ |इन्दियचैतन्यपूतरेपकषत- अत्रयन्यनभ्युषग निरासी . १९० १९१ मरत्यक्षानुपपत्तिः .... ११९ |इन्दरियपञ्चत्वसाधनम्‌ ... २२३ अवयव्युलम्भोपपादनम्‌ ३३३ ७|इद्दियपरिगणनम्‌ २० मविज्ञातायैलक्षणम्‌ ... ३९९ १० |इन्दरियभौतिकत्वे युक्तिः २१४ अव्रिशेपसमानेराकरणम्‌ ३७१ ११ |इन्दरियविमृत्वेऽनुपपत्तिः ६११ अधिक्ञेपसमलक्षणम्‌ ... ३७१ |इन्ियारणां प्राप्यकारित्वम्‌ २१५ १६ अहैतुसमनिराकरणम्‌ .... ३६९ इन्द्रियाणां प्राप्यकरारेत्व अहेतेसमलक्षणम्‌ ... ३६८ आ्षपनिर।सः - २१७ ११ आ. इृन्दियाणां भ।तिक्षत्व- आक्कतिमात्रस्य पदबा- साधनम्‌ .. २१० ११ =यत्वपुपक्षः १८४ [इन्दरियाणामाग्यक्तिकत्व- आकृतिलक्षणम्‌ ५. १८७ ८| निरासः ... २२६ आत्ममनःस॑योगस्य इनद्ियाथेनिरूपणम्‌ ३२९ शरीरान्तःस्थत्वम्‌... २४८ [इन्दियाथसनिकपषदापादाने आत्मनित्यत्वहेतावाक्षेषः २०२ ५| युक्तिः 1४ -2 आत्मनित्यत्वे युक्तंयन्तरम्‌ २०५ इन्दरियेकत्वनिरासः .... २२२ आत्मनित्यत्वे हेत्वन्तरम्‌ २०३ १३ [इन्दरयैकत्वपरवपकषः २२१ आत्मनो देहादिग्यति- इद्दियेकत्वसाधकरहै , रिक्तत्व्‌ . १८९ १२ लन्तरनिरासः .... २२४ १८ आत्मनो देहादिग्यति- | + रिक्तत्वे युक्तिः .... १९७ : इश्वरस्वरूपनिरूपणभम्‌ आत्मन नित्यत्वरेतु; ... २०१ ८। ५.३ आत्मनो नित्यत्वेऽपि उज्चारणासाकूखन्दाभाव्र;ः १६१ ११ [हंसादोषोपपसतिः ,,, १९२३ ११ उत्कषेसमादि निराकरणम्‌ ३५९ आन्मानुमापकानि ,,~ २७ १२ |उत्कषसमादेलक्षणम्‌ ... ३५६ आ्ररणनिरासः ... १६३ १९ उदाहरणलक्षणप्‌ ..... ५३ ११ आबरणाक्षपः „. ` १६२ ` १३ उपचारच्छरलक्षणष्‌ ,...: ८० १०

विषयाः पर उपनयलक्षणम्‌ ५६ उपपत्तिसमनिराकरणप्‌ २३५३ उपपत्तिसमलक्षणम्‌ .... ३७२ उपमानफलम्‌ २३ उपमानटक्षणम्‌ उपमानसाधनम्‌ ..- १२१ उपमानसिद्धा पूतरपक्षः... ६३० उपमानस्यानुभानवैल- क्षण्योपपादनम्‌ .... १३२ उपमानस्यानुमानान्तमौ- वाक्षिपः -१९

उपरन्धिसमनिराकरणम्‌ ३७४ उपरन्पिसमलक्षणप्‌... ३७३ प. एकत्वमहत्वप्रत्य याभ्याम- वयविसिद्धिः . १२० णे. णेकाश्रम्यनिरासे युक्तिः एेतिह्यादीनां भरमाणचतुष्ट- यान्त्मावः . १५० एतिष्लादीनां परमाणान्तर- त्वाक्षपः . १४८ क. का्यसमनिराकरणम्‌ .-. ३८२ कार्यसमलक्षणम्‌ ... ३८१ कारातीतलक्षणम्‌ ७५ क्षगिकत्ववादेऽनुपपत्तिः २४० स्षणिकभावनिराकरणम्‌ २४१ ग, गन्धादीनामश्रियनिकूपणम्‌ २२७

२२९१

सूचीपत्रम्‌

प० | विषयाः पुऽ ग्राहकत्वग्राह्यत्वसमावेश्लो- दाहरणम्‌ .... ... १०२ १२। घ. ¢ घ्ाणादीरनां गन्धादि- ... ग्रहणसामथ्येम्‌ ... २३० घ्राणादीनां स्वगतगुणा- १५९ ग्राहकत्वम्‌... ... २२३१ | च, चक्षुरिन्द्ियस्यकत्वम्‌ .... १९६ (0 १० छरद्वित्वाक्षपपरिहारौ .... ८१ |उरलक्तणम्‌ ... ७७ १० छलविभागः ७७ | ज. जरपलक्षणम्‌ .... ... 8७ जसपवितण्डयोः प्रयोगाव- सरनिरूपणम्‌ ... ३५२ १२ |जातिमात्रस्य पदवाच्यत्व- पतरपक्षः .... १८४ | जातिलक्षणम्‌ ... ८२ जातिलक्षणम्‌ .... ... १८८ |जात्युत्तरविभागः ..“ २३५३ ज्ञातम्यपदाथनिरूपणम्‌... | ज्ञानगतव्यक्तत्वाव्यक्तत्व- ४| हितुनिरूपणम्‌ ..- २६२ हानयीगपद्यनिरासः ... २४५ १५ ज्ञानस्य मनोगुणत्वनिरासः ९४४ १२ ज्ञानस्याऽऽत्मगुणत्षोष- संहारः ... ..-. २५६ हानेच्छद्रेषादीनामेक-

(3

१५

<

१२ ११

१४ सूचीपत्रम्‌ वरिषयाः ` पृण पण विषयाः # प० पम गुणत्वम्‌ .... ... २५२ [नित्यस खाभ्युपगमे मोक्षा-

त, नुपपत्तिः ..^. ४१ त्छङ्गानफख्म्‌ ... ३२७ १२ |निरनुयोज्यानुयोगलक्ष. तच््वज्ञानविषयव्रिचारः ३२६ णप्‌ ३९९ 3 तच्चक्गानस्यापरगे क्रमेणो- निरय॑कटक्षणम्‌ ३९२

पयोगः ११ न्यनलक्षणम्‌ .... ३९४ तच्छर्गान।पायक्थनम्‌ .... २४७ ३। प. तकंनिरूपणोपयोगः ... पश्चावयवनिरूपणोपयोगः नकलक्षणम्‌ ... ५९ | पशचावयवपरय।जनम्‌ .... ५८ १३ तक्।पयोगनिरूपणम्‌ .... ६० 8 पदषक्षणम्‌ .... ~~ १८०

द. पदाथौनां मातीतिकमात्र- दुःखपरक्षा ३१३ त्वनिरासः... ... ३४१ दुःखलक्षणम्‌ .... ३७ पदाथोनां भ्रात तिकमात्र- दुःखस्य सखाभावमात्र- | त्वनिरासं युक्तिः... ३४५

तनिरासः.... ... ३१४ १३ पयनुयोज्येपिक्षणलक्षणम्‌ ३९८ टषान्तलक्षणम्‌... ४६ परमाणुनिरवयवत्व द्‌पत्रित्वव्यवस्थापनम्‌ २८३ ६| आक्षेपः . ३३६ दोषलक्षणप्‌ .. ३५ |परमाणुसावयवत्वाभ्युष-

न. गमे य॒क्तिः... ... ३३७ १६ निगएनलक्षणम्‌ ५७ परमाणुस्वरूपनिरूपणम्‌ ३३५ निग्रहस्थानवहुस्वम्‌ .... ८४ २३ | परमाणुनां स्रावयवत्व- निग्रहस्यानरक्षणम्‌ -... ६|। निरासः -. ३३९ नेग्रहस्यानविभागः .... ३८६ १० | परिणामवादनिरासः .... २४२ निणेयलक्षणम्‌ ६२ पुनरक्तसक्षणम्‌ .... ३९५ निर्णये सवत्र विमञ्ञानाव- पषैवदनुमानोदाहरणम्‌ २०

उयकत्वम्‌ .... ६३ १५ |भकरणसमानिराकरणम्‌ ३६७ ११. नित्यसमनिराक्रणम्‌ ... ३८० |रकरणसमलक्षणम्‌ ..-. ७२ नित्यसमलक्षणम्‌ .... ३७९ | भ्रकरणसमलक्षणम्‌ ... ३६७ नित्यसुखामिव्यत्ति- पतिङ्ञान्तरलक्षणम्‌ ... ३८८

निरासः ३८ (पतिङ्गारक्षणम्‌ ५२

-+-- ----*--------~~-~

सुचीपत्रम्‌

विषयाः प० प० विषयाः मतिज्ञाविरोधरक्षणम्‌ .... ३८९ ४। निराकरणम्‌ ....

मतिङ्गासंन्यासलक्षणम्‌... ३९० अतिङ्ञाहानिलक्षणम्‌ .... ३८७ मतितन््रसिद्धान्वलक्षणम्‌ ४९ परत्यक्षरक्षणम्‌... .... १६ मत्यक्षलक्षणाक्षेपः ... १०६ परत्यक्षलक्षणाक्षेपपरिहारः १०९

मत्यक्षलक्षणे देत्वन्तरा- नुक्तवुपपत्तिः ... १०७ परत्यक्षस्यानुमानत्वनि- रासः ... ..~ ११३ पतयक्षस्यानुमानतवाक्षेपः १५२ प्रमाणपरीक्षा ... ... ९२ भमाणमात्रानभ्युपगमे परतिपेधस्याप्यनुपप्निः ९५ मपाणवरिभागः.... ... १४ रमाणादिपतीतेमिध्या- त्वनिरासः .... ३४२ ममाणैः प्माणसाध- ... नेऽनवस्था ... ... १०१ पमाणेकदेश्ञाभ्युपगमे ... प्रामाण्यपात्राकषेपा- ... संभवः „~ .... ९६ ममेयपरीक्षारम्मः .... १८९ भमेयविभागः ... ... २६ भयोजनलक्षणम्‌ ... ४५ मवृत्तिपरीक्षा ... ... २८१ दोषपरीक्षा ... ... २८२ मवृत्तिक्षणम्‌ ... ... ३४

भसद्धपतिदष्टन्तसम-

भसङ्घपरतिृष्टान्तसम-

७। लक्षणे

पाप्त्यप्राप्तिसमनिरा-

करणम्‌

पराप्त्यप्राप्निसमलक्षणे ....

| मामाण्यग्रहेपायमरमाण-

| फलनिरूपणम्‌

| भामाण्यप्रतिषेधानुष- पत्तिः

प्रापाण्यभ्रमेयत्वसमावेक्षः

प्रापाण्याक्षेपपर्हारः ....

प्रत्यभावपरीक्षा

भत्यभावलक्षणम्‌

फ.

| फटपरीक्षा फललक्षणम्‌ ...

फलस्य ससासचत-

| दुभयनिरासः

फलस्येश्वरमात्रहेतुक- त्वनिरापः ...

फरस्योत्पत्तेः प्रागस- च्दव्यवस्थापनम्‌ ..

ब.

६१

बुद्धिपरीक्षारम्भः ... वद्धिसंतानमात्रयेतन्य-

[बुद्धिनि रूपणम्‌ ६| निराषः ....

बद्धिनित्यत्वपुव॑पक्षः ...

- ३१० ४९९

२१३

२३४ ३२ २२३३

.... २१८ बद्धेरनित्यत्वम्र्‌ ... २६१

५५

9)

१६

विषयाः पृ० बुदधेरनित्यत्षोपसंहारः.... २४३ व्राह्मणवाक्यविभागः .... १४२ भ, भावानां प्षणिकत्वाक्षेष- तन्निरासः... ... २३९ भावानां स्वभावसि- ... द्ावाक्षेपपरिहारे .... ३०५ भरतगुणनियमोपपादनम्‌ २२८ भुतर्चेतन्यपूतवपक्षानरासः २५२ भूतचतन्येऽनुपपत्तिः .... २५२

भूतपरिगणनम्‌.... ... ३१ भूतमात्राच्छरीरारम्भे .... दूषणम्‌ ... .... २७८ म. मतानुक्ञारक्षणम्‌ „~ ३८४ मतानुङ्ञाटक्षणम्‌ .... ३९८ मनश्चतन्यपूवेपक्षः ... १९९ मनस एकत्वम्‌ ,... २६९ मनसशरैतन्यनिरासः ... २५९५ मनसोऽणुत्वम्‌... .... २७०

मनोनुमापकनिरूपणम्‌... २३ मानसमरतयक्षनिरूपणम्‌.... १८

मानुषशषरीरस्य पार्थ- ...

वत्वे भमाणान्तरम्‌.... २०९ पानुषश्नरीराणां पार्थ-...

वत्वसाधनम्र्‌ ... २०७ मिभ्यान्नानस्वरूपम्र्‌ ... ११ मिथ्याह्नानफलम्‌ ... १२ मक्तेरनन्तरं देहाभावे

हतुः .-. ... २७९

प० विषयाः १५ मोक्षदक्षायामपि ज्ञाना-...

सूचीपत्रम्‌

२| पत्तिपुरपक्षः मोक्षमरतिपादकश्रुतिनिरू पणम्‌ .... मोक्षस्वरूपनिरूपणम्‌ मोक्ष केशसंतत्युच्छदः मो ढशानुबन्धवि च्छेद

9

©

१३। उदाहरणम्‌... २।मोष पूत्रपकषः .... १९ मोक्ष पुत्क्षनिरासः ... 9 मोक्षोपपत्तिः ... य. योगजधर्मस्य नित्यत्व- निरासः .... 8 र. | शूपोपरग्धिहैतुनिरूपणम्‌ १७ व. | बणेषिकारत्वोपगमेऽनुपप- ९७| स्थन्तरम्‌

२० वर्णानां नित्यतवेऽनित्यत्व

---------+~-----^ --*- ~

४. १०

१.५९

द. 9

१७८

विकारत्वाभावे युक्तिः१७६

२१। बणोनां विकारत्वनिरासः वणौनां विकारतरेता- १| रासः (५ वर्णे विकारस्वादेश्षत्व- ९| संशयः वर्तमानकाटसाधनम्‌ | वतेमानकारसाधनोपसं- हार; ^+ ७। वतैमानफालाक्तपः

१७२

१७४ 8३

. १७१ १३

१२७

.. १२९ १३ . १२६ ५२

विषयाः ` वर्तमानकालानभ्युपगमे

सवेममाणविलोपापत्तिः १२९ वाक्‌छटलक्षणम्‌ ७८ वादलक्षणम्‌ ६४ विक्षेपटक्षणम्‌ ... ..- २९७ वितण्डायाः प्रयोजनवि-

चारः + ^ वितण्डारक्षणम्‌ ..- ६९ विधिरक्षणम्‌ ... १४२

विप्रतिपत्तेः संश्चयहतुत्वम्‌ ८७ विरुद्धलक्षणम्‌ ७२ खत्तिनानात्वाभावपृत्रेपक्षः २३८ छा त्तवृत्तिमतारभदानरासः २२६ वुत्ते।नामन्तःकरणधमत्र-

नरासः २३२५ बेदप्रामाण्याक्तेषः १३९ वेदप्रामाण्याक्षेपपरिारः १४० वेदपरामाण्यात्गमपायः १४५ वेदस्य नित्यसखेन प्रामाण्य-

निरासः १४६

बध्योदाहरणलक्षणम्‌ ५५ व्यक्ताद्यक्तोत्पत्तिनिरासः२८७ व्यक्तिमात्रस्य पदवाच्य-

स्वपूर्पक्षः... .... १८१ व्यक्तिलक्षणम्‌... १८७ व्यक्तयाकृतिजातीनां पद-

वाच्यत्वम्‌ ... १८६

श. शब्द्‌ नित्यतहेस्वन्तर - निरासः .... ... १६९६

५५

(र

सृचीपत्रम्‌ | प०। विषयाः पु | शब्द्‌ नित्यत्वेऽनुपपत्तिः १६८ | शब्द नित्यत्त्र हेत्वन्तरम्‌ १६५ २. शब्द्प्रमाणनिरूपणम्‌ २४ | श॒भ्द्विभागः .-.. २५ १० शब्द संतानात्पत्तिप्रतिबन्ध- कनिरूपणम्‌ . १६१ १८ शब्द स्याऽऽकाशगुणत्वम्‌ १७०

७। शब्दुस्यान॒पानत्वक्षपः १३३ शब्दस्यानुमानसर य॒क्तिः १३४ शब्दस्यानुमानात्पाभक्यम्‌ १३४

शब्दरानित्यन्वसाधनम्‌ १५६ .शन्दरानित्यत्वहताव्यमि- २, चारजशञङ्का... .... १५८ शन्दरानित्यतहेतोग्यभिचार- निगसः ... १५९ शब्दाथव्यवस्थायाः समय- कारेतत््म्‌ १२७ < ¦ शष्दाथसबन्धसाधनम्‌ १३६ शब्दाथसबन्धाक्षेप १२५ १२. शरौरचतन्यनिरासः .... १९२ ` शरीरचतन्यनिरासः .... २६६ शरारचतन्यपृव्रपक्षः .... २६४ शरीरचनन्याभाव हत्व | न्तम्‌ .. ..- ६८ शरारन्क्षणम्‌ २९ शरीराणां कमनिमित्तकत्वम्‌ २७३ शरी गणां कमनिमित्तक्रलर ` उपपत्तिः .... . २७६ शरीराणां प्रहमात्मानिय- १२; तत्वरे्ेतुः ... २७१

१८ सुचीप््म्‌ विषयाः ` ` ` पण प० | व्रिषया घर० शरीरोत्पत्तिविचारः ... २७२ (स्वानित्यसव्‌ ... २९६ काख्पवचेसरैविध्यम्‌ ... १४ | सवीनित्यत्वनिरासः ... २९६ ्ेषवदनुमानशक्षणोदाहरणे २१ | सवोभावत्वनिरासः .... ३०३ ष, | सर्वाभाव्वनिरासे युकः ३०४ षटपक्षीनिरूपणम्‌ ... २८२ १५ सन्यभिचारलक्षणम्‌ .... ७? स. साधम्यवेधम्यसमनिरा संख्यैकान्तनिरासः ... ३०७ ए, करणम्‌ २५५ स॑ख्यैकान्तनिरासहेताबा- साधम्येवेधम्यसमलक्षणे २५४ केपः ३०७ ८५ साध्यसपटक्षणम्‌ ... ७४ संश्यपरीक्षा ... .... ८५ सामान्यच्छलनक्षणम्‌.... ७९ संश यपरीक्षोपसंहारः .... ९१ सिद्धान्तरक्षणम्‌ .... ५७ संश्यलक्षणम्‌... ~ ४२ सिद्धान्तविभागः .-. ४८ संश्चयसमनिराकरणम्‌... ३६६ स्मृतिदहेतुनिरूपणम्‌ ... २५८ संशयसमलक्षणम्‌ ३६५ |स्मृत्ययोगपश्रहेत्वन्तर- संशयाक्षेपपरिषशरः .-- ८८ निरासः . २४५७ संश्यादिनिरूपणोपयोग- स्मृत्ययोगपद्यहेतनिरूपणम्‌ २५० दशनम्‌ ... १४ [स्पृत्याऽऽत्मस्पयक्यसा-

संशयानुपपत्तिः .-. ८६ सवतन्परसिद्धन्तरष्षणम्र्‌ ४८

सवेनित्यत्वम्‌ . २९७ सवेनित्यत्वनिरासः ... २९८ सवेनित्यत्वनिरासे हेतुः २९८ समेनित्यत्वनिरासे हेत्- न्तरम्‌ ३००५ सबपृथक्तवनिरासः ... ३०१

४; नत्वम्‌

घनम्‌ ... ... १९८ 8 ९२ हेतुरक्षणम्‌ ... .-. ५३ | हेत्वन्तरलक्षणम्‌ ३९० हित्वामासव्रिभागः .... |हत्वामासानां निग्रहस्था- ... ५९९

यापाद्‌ यभावनानसरूपणम्‌ ३२८

न्दे, [० 9 9, „क, इति गातगसूक्स्थात्रपयाणां सूचौपत्रपू्‌

3

१६

अशुद्धम्‌

दद्धिप्रकम्‌

नोपदाना उपनयनमुप (५।२।२५) दुःखजन्यप् यासंनिक भ्रहत्तः मन्तव्य दुःखविना अभ्यनज्ञाने स्थानपु भवेदित्याहुस्य प्रमाणरक्ष इति सूत्रवत्ती न्या प्रतीयमान स्थास्यादिवल्यु संदृश्यप्र उपनयनं चा कारणोपापत्ति त्वनिवृत्त (५।१।५०) मप्रा्निका विप्रतिषच्योविं वान संश्चयः शब्दादाद् सत्त्वप्रधानानि सिद्धिः मलङगः

प० शुद्धम्‌ २५ नोषादाना उपनय उप (५।२।२४) दुःखजन्ममर याथसंनिक २२ प्रहत्तेः मन्तव्यं १८ दुखाविना ११ अभ्यनुज्गाने १२ स्थानेषु १५ भवेदित्यध्याहूल्य प्रमेयलक्ष ११ इति न्या २७ अप्रतीय ११ स्याल्यादिवदित्यु सादृश्य १० उपनयं चा कारणोपपत्ति ४२ त्वानिवृ्तो (४।२।४८) १६ मप्राप्तका विप्रतिपत्यप्रतिपच्योविं वा संश्रयः १२ शब्दादातोय ११ सच्वप्रधानानि नामान १५ सिद्धिमसङ्गः

(२

-----------------~---------~--~~~-~---------------------------

अशुद्धम्‌ शुद्धम्‌

भ्रमाणान्त्रेण १०३ ११ चप्रपाणमन्तरेण रूपविज्ञान ११० रूपविज्ञानं पवंकवनि ११३ १७ पैकत्वनि पृथक्त ११९ पृथक्त्व परमणव ११९ २६ परमाणव यथाच १३० २१ तथाच सस्कर १३२ २३ संस्कार मुद्चच्छ १४२ २५ म॒दयच्छ पेक्षति १५५ १५ पेक्षेति रणाध्रनुप १६१ ११ रणादनुप स्यानितयत्ं १६२ २० स्यानित्यत्वं शब्दकण्ठ १६५ १८ शब्दस्य कण्ठ स्चारणनुकू १६६ १९ च्चारणानुक्र तदा श्रवण १६८ १७ तदाऽश्रवण रिति॥ ३६॥ १७० रिति प्रसद्घः ३७ १७० भ्रसद्कःः 1 इति ३७ १७० 8 इति २६॥ षेधः ३८ १७० १४ षेधः ३७ (इत

आरभ्ययध्यायसमाभि- प्न्तमुत्तरोत्तराः सूत्रा

डन गणनीयाः ) नाभिधीपा १७८ २० नाभिपीयमा यथा क्षरि १७८ २३ यथा क्षीर पाथिवने १९५ २४ पार्थिवेन वाधकं २०१ १८ वाधक चालुभौति २०८ #) चातुरभोति जिभौतिक २०द्‌ १७ जभौतिक चक्षुगा २०९ १० चश्चुगं विशेषाद्र २११ विशेषात्तद्र

त्त्र २३१ यत्र

अङ्घद्धम्‌ त्वावाच्छन्न नासाधिष्ठनं प्रकाराणा विभाक्तर्पाः त्रिविध ग्रण

इतिं व्यहान्तः एवच स्मतेव्या, दुखं खिद्धन्नाज न्यम्‌ मास्थतुम्‌ आहनि सबन्धान्त विदाना न्याप

सा न- सिद्धेः सत्यारम्भोः पद्यः स्या मनसोः श्रयते _ इच्छान्न्‌ निरूयः शिष्मान्तर सर्वे हि भिन्न

११ १६ १० १९० && 9 (4 २६ ११ २५

शुद्धम्‌ त्वावच्छिनर नासाधिष्ठानं भ्रकारार्णां विभक्तिक्रिपरि तिकि ग्रहणं इति। व्युहान्त एवंच स्मतेग्यत्वा दुखं लिद्गज्ञान

न्यम्‌ ३६॥

मास्थातुम्‌ आहि०२ सवन्धानन्त बिदाना न्यजापि सा--

निय

सिद्ध सत्यारम्भा

पद्य स्या मनसो

श्रूयते इच्दात्वद्र निरूप्यः

िष्टमात्मान्तरं ( अत्रेदं वीध्य-

म्‌-सत्रं॒दीत्यादिषङ्कित्रयं कीटकयोजकप्रमादाल्पतितमर )

अश्रद्धम्‌ णोपपात्त निष्पतेः जायमनस्य नित्यत्वस्वा नानुपुबों तु उच्यन्ते मिथ्या देशत्तित्वा मनुध्येद्‌ पवेपक्षिण सू नासो यो व्यूहते दनुका्यं

विभागस्य विभाञ्य- मानहानेर्नो पपद्यते

शुन्यतायुक्ता बाह्यं बश्चातचख धम्यायकिं आपद्यमाने त्वत्साधमपि साधकम्‌ अपि

निर्याक्राज्चाध पततो

२३२९ २४६ ३०५७ २५९ २३६९६ २७६ २३७८ ३८३ ३८९

*----------~ ^

शम्‌

णोपपकिः निष्पत्तेः जायमानस्य नित्यत्ववत्स्वा नानुपुच्यां तु उच्यन्ते ते भिथ्या देशात्तित्वा मनुरुध्येद्‌ पूवेपक्षिणः सू नारपीयो वयुह्यते दणुक्राये

विभागस्य विभ ज्यमानहानेरनुपपत्तेः भ- खयाभावः। विभागोऽस्ति विभज्यमानं नास्तीत्येवं सत्यनवस्था स्यात्‌ चाय विभागो

भञ्यमानहानेनौपपद्ते २२ शून्यता युक्ता २६ बाह्यां

वश्ात्तच्व २४ धम्यां्त्कि १३ आपाद्यमाने २२ त्वत्सापनमपि २६ साधकम्‌, अपि २० निस्याकाज्चसाप

१६

९.० पवता

अङ्गद्धम्‌ व्यक्तमिदमेक देषाभिनिश्ाः किविदसि कस्यचिमवृत्तिः

महाद्नुग्र उयहुतच्वद्‌

41

पृ पर शद्म्‌ ३९० १२ व्यक्तमिदमेक- ३९३ १५ द्वेषाभिनिबेशाः ३९७ १९ रि वदसि ४०० १० कस्यचित्मवृत्तिः

१७ पहदणग्रह ११ १७ व्याहृतर्छाद