आनन्दाश्रमसस्कवग्रन्थावदिः । "-----*~---- ^~ --*----~--------- - ग्रन्थाः ९२ देदान्ताचायश्रीवेङटनाथदततालसर्यचन्विकाख्यदीकाक्व- ९ क दितश्रीमदामानुजाचपग्रिरवितभष्यसाहता श्रीमद्गवद्रीता । एतपुस्तक मारुटकराप।स्यरङ्गनाथपद्राःमजशंकराक्िणा सशोधितम्‌ । तञ्च बी. ए. इत्युपपदारिणा वि विनायक गणेश आप्टे ह्यनेन पुण्याख्य पत्तने 3 ६ आनन्दश्रमसुद्रणाट्य आयसाक्षरेभुद्रयित्वा प्रकाशितम्‌ । श्राटिवाहनक्षकाब्दाः १८४५ खिष्तान्द्‌/ १९.२६३ ( भ्य संऽधिकारा राजशासनानुसरेण घ्ायत्तीृताः ) म्यं साभा; स ूपका; (७५८ ) आदशपृस्तकोदैखपजरिका । अथारफा समानुजमाप्यसहितश्रौमद्धगवद्रौता ास्तात्पयबन्दिकायाशच बुरतकानि यैः परहितैकपसायणतया, संस्करण, मदक्तानि- तेरा. नामादीनि पुस्तकानां संज्ञाश्च ृतङ्तया,. भद इन्त 1 (क.) इति संङ्ितम-आानन्दाश्रमस्थम्‌ , बेद्टन्वरमुद्रणयन््रारमे युद्धितम्‌ ॥ (ख.) इति क्षितम--आनन्दाश्रपीयसस्छरतग्रन्यसंग्रहालयस्यम्‌ । पध्ये किंविः टितं च |, (ग.) इति सं्ितम्‌--अनन्दाश्रमीयसस्कृतग्रन्थसंग्रहाखयस्यम्‌ । (घ.) इति स्॑ितम्‌--पदप्यानन्दा्रमसंस्छ तग्रनथसंग्रहारयस्यमेव परं तु केषर भाष्यम्‌ । परायः शुद्धमेव मुद्रणव्यवस्थासहितं च। (ङ.) इति सक्तम्‌ - भाण्डारकर रि य॑टल्(रेसचेन्स्यीयूयट्‌ इति संस्थस्यम्‌ 1 परायः शुद्धमपि द्वित्रपत्रहीनम्‌ + (च.) १० सक्गितम्‌--माण्डारकरभरियंटल्रिसचैरन्सयदयूर्‌ इति. संस्था स्वम्‌ ॥ कृतिपयदलब्रेदछितम्‌ । (छ) इति सङ्ितम्‌-- ध. 2१ 27 ११ (क.) इति संषितम्‌--तात्पयचन्दिकायाः पुस्तकमानन्दाश्रमस्थग्रन्थसश्रहार्या- न्तर्मतमेव । तथै सदपि द्शमाध्यायप्न्तमेव न ठु समग्रम्‌ । तदपि परतिच्छायारूपं नेर मूलभूतम्‌ । स्थरः स्थरे टेखक्षप्रमादजनिताश्चुद्धधादि सहितं चेति । ममापेयमादगपुस्तक(दखपजि का । = > 5 ----* #अदेतवादिमते तु निरस्तस्मस्तमेदेन ब्रह्मणा जगतोऽभदंप्रदशचयन्तीषु पर्शत।सु भ्रति जम्रत्तपु कथंकार्‌ पामरजनानुभवसिद्धो भेदः यतां टमभताम्‌ | (कितु नेह नाना" ८ वाचारम्भणं विकरे नामधेयं मृक्तिकिवयेव सत्यम्‌ › इत्यादिग्ुतिश्चतसमधिगतोऽमेद एष पारमार्थिकः । न च तासामुपचारताथता वक्तु श्ञक्या | उपक्रमोपसंहारादिषडविधताप्पर्य. टिङ्गवचेन तच्ं बधयन्तीनामुपचरिताथतानुपपत्तेः | लिङ्गपट्‌क च पवाचर्यैः प्रदर्नितम्‌- उपक्रमेोपसंहारवरम्यासऽपवेता फलम्‌ । अर्थवादोपपत्ती च लिङ्गं तासय॑निणये | इति । तत्र प्रकरणप्रतिपाचप्याथ॑स्य तद।यन्तयेोरुपपादनमुपक्रमोपसंहाराए्यमेकं ठिङ्गम्‌ । यथा छन्दरोग्य पष्राध्याये प्रकरणप्रतिपाद्यस्याद्धितीयस्य वस्तुनः ‹ एकमेवाद्वितीयम्‌ इन्यादौ ८ रेतदात्यमिदं सवम्‌ › इत्यन्ते च प्रतिपादनम्‌ । प्रकरणप्रतिपायस्य तन्मध्ये पौनःपुन्येन प्रतिपादनमभ्यासः । यथा तत्रैव मध्ये तच्रमसीति नवकः प्रतिपादनम्‌ । प्रकरणप्रतिपायस्य प्रमाणान्तराविषयीकरणमपृवेता । ‹ ते स्पनिषदं पुरुं प्भ्टरामि ' इव्यादिशरुतिभिरपनिषन्मात्रवेचलप्रपिपादनाद्रङ्षणो ऽपूतवम्‌ = । प्रकरणप्रतिपायघ्य तत्र तत्र श्रुयमाणं प्रयोजनं फलम्‌ | यथाऽभमयं गतो भवतीव | प्रकरणप्रतिपायस्य तत्र तत्र परशंसनमथवादः । यथा तत्रैव ^ उत तमदिशचमप्ाषय येनाश्रुतं श्रूतं भवति › इषयादरि प्रशंसनम्‌ । प्रकरणप्रतिपायाधसाधने तत्र तत्र श्रयमाणा युक्तिरुपपत्तिः | यथा तत्र : यथा सोम्येकेन मप्पिण्डेन सवे ममयं विज्ञातं स्याद्राचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेव सव्यमू ? इत्यत्र विकारस्य वागारम्मणमात्रते युक्तिः, श्रयते | मृद्धिकारषु धटादिषु विकारनामयेययोवेगारम्भणमात्रसेन यथा मृखमेवावङ्िष्यते नान्यत्तथा चिद्धि वतेस्य प्रपञ्चस्य गिरिनदीसमुदरात्मकविकारनामपेययवौगरम्ममात्रवाचिन्मात्रभवाव- शिष्यते रञ्जुविवतस्य सर्पस्य रञजुमात्रावशेपवदियथः । एवंच सर््ैणां वेदान्तवाक्याना- ममेद्‌ एव तात्पम पर्थतरस्यति । भेदस्तु अपाधिकः । यथा दोकै समुद्रादुदकाप्मन)ऽभ- देऽपि तद्विकाराणां फनतीचितरङ्घ्दानां मिधो भदो द्षटस्तद्रञ्जीवप्रपश्चयोनत्रक्मणो)ऽन- न्यल्रेऽपि भदः सिध्यत्ति | तत्र यथपि जावो न त्रहमव्रिकारः ' तःसुषटर तदेवानुप्रावि- दात्‌ (ते० २। £) इति सष्टेवाविकृतस्य काय।नुप्रवेाश्रवणात्तथाऽपि अभय प्रद्युपस्थापितनामरूपेपापिनिमित्तो भेदः काथमनुप्रविष्टस्यापि संभवति | यथैव च नैया यिकमत साकाशस्ध्वे सता वटकरकायुपाध्रिभदाद्घटाकाकरकाकाशयोभदस्तद्त्‌ । एं च प्रथगातमानभिलादीनां मेदग्रुतीनां यः पृथिव्यां तिष्ट्नित्यादिषटकश्रतीनां चौपा. धिकमेद्‌ एव तात्पथमिति सवजनीनः ज्ांकरपथसिद्धन्तः | #% अयं टपणोग्न्धो द्वितोयाष्याय एकरषषटपत्रगत्रिप्पण्य।: शेष इति कराया; ' इत्यस्मादप्रतनलेनानुसधाय तत्र वाचनीयः | तेन सा पूयत | ८ ^ छत श्रीब्रा्घनद्चुनये नमः| अथ श्रीमयामुनमुनिप्रणीतः श्रीम- व्रगपहीताथसंयहः। विगाहे यामुनं तीथं साधुवृन्दावने स्थित । निरस्तजिष्मगस्पक्षे यत्र कृष्णः ठृतादरः ॥ ( १ ) स्वधमङ्गानवेराग्यसाध्यमक्स्येकगोचरः । नारायणः परं ब्रह्म गीताश्ख्े समीरितः ॥ १॥ ब्रानकमास्िके निषे योगलक्षे सस॑स्रत । आत्पाुभूतिसिद्धयरथ पूषैषट्ङेन चोदिते ॥ २ ॥ मध्यमे भगवत्त्छयाथालम्यावाप्निसिद्धये । ज्ञानकमांभिनिवे््यो भक्तियोगः प्रकीर्षिवः ॥ ३॥ भधानपुरुषण्यक्तसवेश्वरविषेचनम्‌ । कमधाभक्तिरित्यादिपुतरशेषोऽन्तिमोदितः ॥ 9 ॥ अस्थानरनेहकारण्यधरमाधमेषियाऽऽकुलम्‌ । पाय प्रपञ्नमुदिश्य ज्ञास्ावतरण कृतम्‌ ॥ ५॥ निर्यात्मासदङ्ककरमेहागोचरा सांस्ययोग्धा; । द्वितीये स्थितधीरक्या प्रोक्ता तन्पोश्ान्तये ॥ ६ ॥ असक्त्या लोकर्ताये गुणेष्वारोप्य कृताम्‌ । सर्वन्वरे वा न्यस्योक्ता तृतीये कमकायेता ॥ ७ ॥ प्रसङ्कत्स्वस्वभावोक्तेः कमंणोऽकमंताऽस्य च । भेदा ब्ञनस्य माहारम्यं चतुथाध्याय उच्यते ॥ ८ ॥ कमेयोगरय सोकयं शेध्यं काशन तद्विधाः त्रह्मङ्गानप्रकारश पञ्चमाध्याय उच्यते ॥९॥ योगाभ्यासविपियोगी चतुधां योमसाधनम्‌ | योगसिद्धः स्वयोगस्य पारभ्यं षट उच्यते ॥ १० ॥ स्वयाथालये प्रकृत्याऽस्य तिरेधिः श्षरणागतिः । भक्तमेदः प्रबुद्धस्य श्षठ्ं सप्तम उच्यते ॥ ११ ॥ फे्याक्षरयाथातम्यं मगवदचरणार्थिनाम्‌। वे्योपादेयमावानापष्टमे मेद उच्यते|| १२॥ 1 स्रमाहारप्यं मनुष्यत््रे परस्वे च महात्मनाम्‌ ) विक्ेषो नबमे योगो भक्तेरूपः भरकोरतितः ॥ १२॥ स्वकट्याणगुणानन्त्यङरत्स्नस्वाधीनता मतिः । भकत्युत्पत्तिविषद्धयर्था विस्तीणा दरमोदिता ॥ १४ ॥ षकादशेऽस्य याथात्म्यसाक्षात्कारावलोकनम्‌ । दत्तमुक्ता षिदिपाप्त्योभक्त्येकोपायता तया ॥ १५॥ भक्तिरेष्ययुपायोक्तिरश्कस्याऽऽत्मनिष्ठता । ततसकारास्वततिभीतिभ॑क्तद्रौदश्च उस्यते ॥ १६ ॥ देदस्वरूपमात्माप्निहेतुरात्मविश्ोधनम्‌ । बन्धेतुतिंेकश्च जयोदश उदीयेते ॥ १७ ॥ गणवन्धविथौ तेषां कत्वं तन्निवतनम्‌ । गतित्रयस्वमूरत्वं चतुद उदीयेते ॥ १८ ॥ अचिन्मिश्राद्विशुद्धास्च चेतनातपुरुषोत्तमः । व्याप्रनाद्धरणात्सराम्यादन्यः पञशचदश्ोदितः ॥ १९ ॥ देवासुरविभागोक्तेपूविका शास्वश्यता । तस्वानुष्नविङ्ञानस्थम्ने षोडश उच्यते ॥ २० ॥ अक्ञाख्रमासरं त्स्नं शद्खीयं गुणतः पृथक्‌ । क्षणं श्ास्सिद्धस्य त्रिधा सप्रदशोदितम्‌ ॥ २१॥ ह्रे कनेताबुद्धिः सच्वोपादेयताऽन्तिमे । स्वकपपरिणामश्च शाखसारायं उच्यते ॥ २२ ॥ कमेयोगस्तपस्तीर्थदानयज्ञादि सेवनम्‌ । ्ञानयोगो जितस्वान्तेः परिश्वद्धास्पनि स्थितिः ॥ २३॥ भक्तियोगः परेकान्त्यभीर्या ध्यानादिषु स्थितिः । अयाणामपि योगानां त्रिभिरन्योन्यसगमः ॥ २४॥ नित्यनेमित्तिकानां च पराराधनरूपिणाम्‌ | आन्मृषटे्योऽप्येते योगद्वारेण साधकाः ॥ २५॥ निरस्तनिलिाङ्ञानो दृषटवाऽऽत्मान परानुगम्‌ । प्रतिलभ्य परां भक्तं तयेवाऽऽपोति तत्पदम्‌ ॥ २६ ॥ भक्तियोगस्तदथीं चेतसमतरे्वयंसाधनम्‌ । आस्मा्थीं चेश्रयोऽपयेते तत्कैवरयस्य साधका; ॥ २७ ॥ | २ } @ मृण्डके।पनिपदि दु मुख्यतो व्रि्द्ेषिभ्यमेबोपव।0तिं दरीरक्यते | ‹ द्भ 9 केदि^म्ये परा चैतरापरा च! इतिश्रुतेः | तथा च सकटविद्यानां, प्रम'णानामपि प्रामा- ण्याप दकासर्रक्मपरतरसुंदवापिशन्द भिटप्यमानाद्वगवतः सकाशादातिरूतःठेन न कस्या. भ्विदप्यप्रामाण्यमाशङ्कतुमपि शक्यम्‌ । विद्यातु प्ररिपराद्यविषयन्देनाऽऽपातत्तः प्रतीय मानो विरोधस्तत्तदधिकायनुसारासरेहरणीयः | तथा ‹ सवविद्याप्रतिष्ठाम्‌ ` इल्यादि तचचदि च।प्रशषसनमपि तत्तद्वेयाधिकरणस्तत्र तत्र सविरपं प्रवत्तनाय | ‹ जरम्युं ते पुनरेवापियन्ति ? इयादिना कस्याश्विदद्दयमानं निन्दनमपि हि तदनधिकारेणप्तत्र प्रव न्निनिवृत्तय इति भयम्‌ । भत एव निन्दितमपि कम॑ जुनस्याधिकारमाकट्य्य कतैव्यतेन मगवतोधदिर्यते गीतायाम्‌--“ कुर्‌ कमेव स्स्माखव्‌ ' ‹ नियतं कुरु कर्म त्रम्‌ इ्यादिना | ° ना्यकृतः कृतेन ? ‹ कमणा बध्यते जन्दुः इतिश्रृतिरमृत्यरपि एत, दाशयनेब प्रतिः । स्वत्मिना निःप्रे तर्य तु ` ग्धोतिधोमेन स्वगेकामो यजेत॒ › इति कुर कमेयजुंनं प्रति भगवक्कृतकमविधानोपदेशश्च न सगच्छेतेति भाजः | 1 ननु कस्याश्चिदपि चिद्याया नाप्रागाण्यमिदुक्त टदसमौचःन।ेव माति] कथु- मतद्वगम्ण्त इति यत्‌, अत्र कचित्प्रसव्रष्रते | तथाहि--काठकर तेतियकमिया- दिसमाद्याच्तत्तरेदारिवया छत दृदयन्ते । क।टकमिदयादौ तद्धितप्रयथश्च तेन प्रोक्तम्‌ ते पाणिनिसूत्र पक्ता निशी | ततश्च व्यसन प्रोक्तं वैयासिके भारतं पाणि- नेना प्रोक्तं पाणिनोयनमित्यादौ पाणिनिव्यासा 2 पृर्षकर्तैकसव^व्कठेन तित्तिएेणा चर्षिणा कर्त भेदवाक्यं का भन्यादावमि तित्तिषकटायरभप्रणीततवद्रदानां सुभ्पषटमेव पोरषरयलं प्रतःयत | | युज्यन्त चेमाः समाद्य वेदानां कृतकः न निचय । ननु प्राक्ताथं॑तद्धित- बिधानदक्षनाकटादःन वदपरकचनकर्तूवे स्यान्न पटकम्‌ | तथा च प्रबचननिमित्ताः काटकादिसमास्या न कटैतरनिकन्रना ईप चेद्रानतोऽक्ति । प्रत्रचनकधरनस हि संञा नाम्‌ , प्रवचनस्यलकपुरुपसाघरारण्यादाहय कःठक्रविसेप्रणानुषपत्तः । तसक्तवृवने- मित्ता एव समस्याः | क्वं चैकष्थः 0 युक्तं वि्ञेपणं भवति | क पुनताक्थ पुंसः कतैत्वमिति च्त--यः स्वात.त्यण पदान वाकयजनाऽऽर्चयत स करतद्युचपं मकं । यस्तु स्यैव हि पुरुपान्तरणोचरतं तयेवाहमृचःर्यामी पि मनि दछो)रपति नासौ खक कता भवति । पुखन्तरकतृकोचारणनमानमुचारणं हि वहूनामःयकास्मन्वाक्य समवतः ति कथमिवाऽऽहय काटक।दितियिप सगच्छताम्‌ | जपाचारण्येन हि म्यप- देशा; समवलोक्यन्ते । यथा-- मू(भसटिर।नेटन)ज।दिसामरग्रसमप्धानेजन्नास्प्यङ्कुरः रायः जवेन व्वपरिदणते राल्यद्कुर दूति] नतु मुम्पारिभिः, तेषां घटादिकायान्त- | ३ | रेष्वपि साजरणलात्‌ । तसादतामारण्पात्कतृनिनन्नाः काठकादिसमार्वा इति नेद. पौरुयत्ववाचोयुक्तिः सुनमीचीना | पम्च लोकै) यद्यद्रारतरमायणादिलो ककं वाक्यजातं तत्तस्नर्वं पुरुषकतुक दृश्यत तत्सापान्यादिदमि वेदकं वाक्यजातं करपूवकं भभितुमहंतीयनुभक्त॒इ्युच्य> । तथा च प्रयगः--विवाद्‌।स्पद्‌ वदव.क्यं. पुरुपकतकं वाकववात्‌ , क)।रिद।सविरचितरधु शा~ दिग्रनधवरत्‌ , इति । तस्कदरपथा उदा इति मन्धन्त । पेरूपयसं च पूतवानुपृन्वनपेश्च- पृविरेषबुद्धष्धानानुपू मत्त्वम्‌ | ततश्च वेदानां पुरुपरनुद्धिप्रमवतवन, पुरुषवुत्रे्च ८ भरन्ते; पुर्षधमव्वानिद्‌धमिति नाऽऽग्रहः ' इव्याभयुक्तत्तन्यायानुस।रणः नि प्ररम्भश्र- न्यादेदोषावद्यभावन तदधानानुपृवकराणां वेदानाम पुर्षनुद्धिगतविप्रटम्भभन्यादि- दोषासंस्पशचस्य सरगुरुणाऽम गुरुणा वक्तुतशकपलत्कय मेवा ऽऽश्वासम्तेन्विति न भेदाः परामाण्यपदवीमारोदन्ति | मत एव च स्वां दया सूत्रणं मवते-- भृतप्ररूधो बेद्‌ः ' इति । एं मन्तारो नास्तिका एवेति तेः सह संटापापक्चया वरं मोन गुक्यायःत- मपि धुत्तस्तदेवा्मन्भेने सहायसेनाऽऽट्म्ग्य यक याभासेस्तदनमिज्ग छ कान बपला जगति विस्तरतां गोयमानं वेदाप्रामाण्वमन्वस्वान्धलद्रस्य तरिनिपात; पद्‌ परे, इति न्यायन तानि टदनयायिनोऽपि निनिपरातत्तदेतन्मनकसि कृता ‹ प्रक्षाटनाद्धि पडङ्कस् द्रादस्यशचनं वरम " इत्वमियुक्तकेरनथप्रताकारादन्थप्रतिवन्धसव युक्तिसदतेन जग - निपातपरजिदटषयोत्तर प्रयो युक्तिप्युक्त्यानेकप्रमःण नुगत: शाच्चङ्ृत्समत आरमत | तत्र यदुक्तं कटकं तैत्तिदयमित्यद्वसमाख्याव्छदरै तिक भारतमियाद।व व्यमिनष वेदेष्वपि केनचन पृस्येण क भव्रितन्यभिति | तन।च्यते-- ¢ वाक्यत(यौरपेयःनं दश्यादशं नन,पितम्‌ । १तिहतुविरुद्धश्च टदरःस्मादकृत्रिमः' ॥ न्रायममिसंीवः--यथा काटिदासाप्िन्धषु तत्ततसतावसताने कुनामानदश उप्टम्यते तथा वदानां यदे कञिक्कताऽमविष्यत्तदा क।डिदासादिवदुपट्छ्यत | न चे।पटभ्यते चदानं कत।ऽध्यतृपरम्परयाऽपि । नन्वेवं रुूप्रादस्याद्‌।नामप्नपरतरेयत्वं प्रसस्येत | श्रूयत हि परम्पस्या मस््पवतरसमयमारम्धा्ययावदासेनु अ।हिमाचलं सयः पच्डिरेः प्डतमन्धेन प्रारम्भ सेव प्रागध्रीता | इदानां चाधीयते .प्रधपय्येष्यते सैष । परत न तत्रे कतुनाम केन्युपटम्प्ते नप्य्तुपरम्पस्था वा श्रूयत इति चेत्‌ू--यथा संश्कृतं प्रविधिक्ेश्छत्रस्य तदध्ययनमती-नो युज्यते तथा तत्प्रणेनुर्नौम नात्र पमुज्यत दुनि स्योप्रावभियत्तो नङ्ायने नतु कत नास्तीति | तद्रद्रेदानाममि कर्ु्मरणामिति [४ | सांप्रतम्‌ । न व्व्य विस्मरणं सेमवरति । टोकिकवाक्रेषु अध्ययनपरम्प्र।या अनिच्छेदेऽपिं अनुपयुक्ततया करर्विस्मरणं युज्यते वैदिकवक्थपु तु तदर्थवु्ठानस्य कलृज्ञानपूदैकलेने।प- युक्ततया तदङ्ञानेऽनुष्टाननैष्फत्यापत्तनं प्रणतृविस्मरणं संभवेत्‌ । तथा हि-* यो ह वा अविदितर्पेयच्छन्ददेवतत्राह्मणेन याजयति वाऽध्याप्रयति वा स्थाणुं च्छति गववा प्रतिपयते ” इत्युपक्रम्य ‹ तस्मदेतानि मन्त्रे मन्त्रे वियात्‌ › इति श्रतिक्रपिज्ञानपुतरक- मेव मन्त्रेणानुष्ठान दशयति । ऋष्याद्ज्ञने तु दोक्रिवं च स्थाणुं वच्छैतीत्यादिना प्रति- पायत इत्यथः | तत। यदि ब्दानां कते। कश्चिदभनिष्यत्तते।ऽवस्यमध्थतृ परम्परया काठि- दासवदस्मरेष्यत्‌ | न सौ समस्ते | न च विस्मरणम्‌ | तय्रययेन हि तदा सव॑पुंसां वेदाथानुष्ठानम्‌ | अन्यथाऽनुष्ठानस्यानथवहत्वापातात्‌ | मतः संप्रदायाचिच्छेदे कथमसौ विप्मयेत } तथा च स कतौञवद्यं समर्तम्यः | न च स्मयते, तेन मन्येाः संप्रदायामि- च्छेदे सति अस्मयमाणकतुकत्वाच्छशेविषाणवदमावालमनाऽध्यवसीयते कत । तस्मादपै- सषेया वेदा इति चेत्तदेतन्मन्दम्‌- विशेषणासिद्धेः । वेदपौसषयतवोतरक्षिभिः प्रयये संप्रदा- यपिच्छदस्या्गीकारात्‌ । किंच किमिदमस्मभमाणकतकलमभित्रेयते भवता, अप्रम।यमाणकलैकलं वाऽप्मर- णगे।चरकरटकलं वा । नाञऽयः कल्पः कल्पत । परमेश्वरस्य तत्कतेतेन प्रमितेः स्वका रात्‌ । ्विपीयेऽपि क्रिभकेनास्मरणमभीष्यते वा सभरवति विकत्पो दुरुदररः | एकेनास्मर. णमिति प्रधम पक्षि ५ यो घमभदीखो जितमानरोषः ' इलयादिमुक्तक। क्तिषु व्यभिचारः | ° तत्केन कं पयत्‌ ” तन्तव वियावस्याबां क: कत) केन करणेन कं विषयं पद्यदिया- {देना द्वितीयाभागन क्रियाकारकादिसयव्यवहरनिराकरणश्रुतेभुक्तप्य मुक्तकोक्तिषु कननुसं- धानाभवेनेकेन सक्तेन कत्रस्मरणात्पौर्षेयतवापित्तिस्ययैः । द्वि येप सपरस्मरणस्याततयै- ेदु्च॑पल्रादिति | सपि च ! ऋचः सामानि ज्ञर्‌ | छन्दांसि जज्गिरे तस्मायजुस्तस्मादनायत › | ३ पुरुषसूक्ते मदस्प सकदुकताप्रतिपादनादैर्वेयत्ववाचोयुक्तिरयुक्ता । यदपि परमेश्वर स्थारारीरस्य ताल्वादिस्थानामापेन वणीच्चारणासंमवात्कथं ततर्णतत्वं॑पदस्य स्यादिति चेन तद्रद्रम्‌ । उस्तुत ऽशदरस्यापि परमेश्वरस्य भक्तानुग्रहाय टासाविग्रहधारणसंमवात्‌ | तरम.त्पैर्पेया वेदा इति कथं नाप्रामाण्यमिति प्रप्तिऽमिधीयते-- यदिदं पर्पेयत्वं सिसाधयिषितं तवि पुरुषादुत्पनतमानर वा॒प्रमाणान्तरेणाथ- मुपटभ्य ततप्रकाशनाय पुर्पण रचितवं वा | तत्र प्रथमपत्त न क्रिवादः| द्विणये पऽ. नुमानवसत्तसाधनं क््तन्यम्‌ | तच्च न । माटतीमाध वादिवाक्यषु वाक्यतवहेतोः सम्य भिचाररूपहेत्वाभासतवात्‌ | तादृशवाक्यानां कसितवेन प्रमाणान्तरेणाधसुपटभ्य विरयि- तव्वामावात्तत्र च वाकप्ववहेतोः खात्‌, | अयेतदोषपरिजिदषैया प्रमाणत सतीति | ५ | विरोषणं हेतै। दीयत इति चेत्तदपि न विपश्चतां मनोरमम्‌ | प्रमाणान्तरागोचराभपरति- पादकं हि वाक वेदवाक तपप्रमःणान्तरगोचराथंप्रतिपादकमित्ति साध्यमाने मम माता बर्येतिवटूबदतो व्याघातापातात्‌ | तस्माननानुमानं वेदानां पौ सुपेयलं साघयितुमवकदयत इति यदि वेदानां कत। कश्विःस्यत्ततोऽध्येतृपरम्परयाऽवङपमुपलम्यत | न चासावुपल. म्यते ततो नास््येव कतौ वेदानामेयपौरुपेया वेदा इति यीम्यानुपरन्धिनिराकृते वेद कतेव्वे काटकाप्सिमास्याः कलूनिभित्ता न संभवन्तीति प्रवचनरसप्रदायप्रवतेकलनिवन्ध- नैव काठकादिसमास्या ३१ | ननु तादृशप्रवचनस्यानकपुरुपररपि कु शक्यल्ात्काटका।।५शेषणस्वारस्यभङ्‌- गापरेने प्रवचननिभित्ताः समास्या युज्यन्त इल्युक्तमिति चेन मवान्प्रवचनपटुः | यावता प्रवचन एवातिश्ययागेन करस्यासाघारण्यात्तसेन विज्नेपणसभवानांरेनापि स्वारस्यभङ्गा- पततिः | ततश्वापै सषेयतद्विदानां नाप्रामाण्यमिति सय॑ समज्ञसम्‌ । तत्रापरा, ऋम्बेदो यजुवैद इलयादिनोपवर्भिता | तत्र वेदो नाम घमबरह्प्रतिपादका- पौ रुपेय प्रमाणमृतं वःक्यभियाचक्षते | ऋग्रेदस्तु अ्धोपेतपादघटितगायत्यादिदृत्तवद्धा ८ अग्निाटे ' इयाया चः | ता एव गतिसंवस्ताः सामवेद इत्युच्यते। त्ता तेवि. वर्जितसरन प्रशिष्टपठिता मन्ना यज्ञद इति परिभाष्यते | त एते गेदा यज्घनिवौहाय संप्र दायपरम्परया प्रश्ताः । तदुक्तम्‌--“ वेदा हि यज्ञार्मभिप्रकतताः › इति | तत्र ‹ यदैव येत्र क्रियते स्जुपाऽऽष्वयवं साश्नोद्रीवम्‌ › इतिश्रयनुसाराद्धौत्रप्रयोग ऋम्पेद उपयुज्यते | भाष्वधवप्रयोगे यजुवद ओद्रत्रपरयोगे च सामवेदो विनियोज्यते । अथवेवेदस्तु यज्ञानुपयुक्तः दान्तिकपैषिकामिच।रादिकर्मप्रतिप।दकलवान्निभ्ोऽयन्तवैटक्षण्यभाग्मवति | एवं च कम- ने।घकालत्वर्मोपयिकलान्च कमक ऽयं वेदभागः कमकाण्ड इययवगत। लीक | क्वे देवद जयुरवेदो धन्वन्तयश्वन्द्रादिमिरुपःदेष्टश्चरकेण संक्षिप्त इति वक्तपरम्परातोऽवगम्यते । एवं यजुप्रदोपवेयो धनुरदः पादचतुष्टयवद्धो यिश्वामित्रण प्राणापि | स।मवेदोपेदो गान्धर्ववेद भगवता भरतेन प्रणीतः | अथनमेदोपवेद)ो ऽधशस्रै तु अनकटधं नना- मुनिभिः प्रणीतमिलयाचक्षते । उपनिषद्धागस्य तु ज्ञाननिरूपणपरस्य ज्ञानकाण्डत्वं॑त्रुवरते । इयभव पर विदो च्यते | सेव च ‹ अथ परा यया तदक्षरमधिगम्यते › इति मुण्डकं।पनिषदि प्रद।र॑ता | परवियायाः श्रेष्ठ च परश्द्नेव सूचितम्‌ । एवे च श्रुतिषु कशिद्धागः करमपरतिपादकः कश्चैव भाग ज्ञानप्रतिपादक इति सिद्धम्‌ । तत्र प्राणमृन्मनिण मे्तावस्थप्राततय कमे मागऽवटम्न्यतामुत ज्ञानमाग आदोखिदुमयम्‌ । उमयमागवटम्बपक्ञे च प्रथममयं पशचा- चायभि।त कमेण; किंवा खन्छन्दं दरयेोरेक आदात्रवटम्ब्रनीयः । यदि चान्यतर एव [ ९1 समाश्रषणीयस्तद्‌ोभयोभष्ये को ना ग्वायानियनेके संमा: पुरतः समवहिष्ठन्ते | ससारवर्ते पुनः पुनरथ ऊर्य॑ च निमजतो जनानुद्धरन्या मात।पित्रपेक्षया ऽप्यथिकव।- त्धट्यबत्या श्रय संक्ञयापाकरणेन स्देकमगेपरदश्चनपरयेव मान्यं न पुनरक्ञानां मगंद्य- प्रदनेन संदेहे पातरन्या भवतम्यम्‌ | अय कंदानित्व,सश्विः+करणे ससंदहटनिर- सनपुरःसरं मर्मद्यम्गपरमिरोषेन वभिता मपेत्तथाऽपि अधुनोपटप्धश्रुतिषु न सा द्टपयमापतति । श्ुपिप्रदायशचतुमृखद्‌ारम्य॒प्रचरिते।ऽधि मभ्यतुमतिदोबैस्याक्किया- नपि श्रृ्तिमागोऽध्ययनपरम्परातः प्रष्ठः कचेन समृङं लोपमाभिप्रा्तो मयत्तेन सह मामद्वितयक्षगत्तिप्रकरणेनापि परिदटुप्तन भवितन्यम्‌ । ८ताद्गवस्थायामथदेव संज्ञयन्य- पाश्रयो मतभेदः समजनि | सम्जाने च लोकानां यथ।५रुचि प्रृत्तिः | तभेताम- व्यवस्थामाखच्य सहखक्षप्रमुयेदपेः समम्५यतः परमात्मा न्यासावतारं दधार | भय श तदानमुपरन्पदटुतो; परस्परबिरोषपसद।रपूरःसरं म्यवस्याप्य शकानां तदथयाथास्य. ज्ञानाय तदनुसार ब्र्मसूनाणि रचयामास । ब्रहमसत्रकृतः प्राक्तन समये जगरणं कं विशिष्टद्रैतबादः प्रचलति असीदुत वा मायत्रादः, तदिदं निन्यतुमेतर्हिं न फिचिद्रखव- त्साघनमुपर्भामहे । सूत्रकःरादनन्तरं तु विश्ि्ठद्ैतमतमनुसय बोषायनाच।पुनर्सने - परि इत्तिनामा म्रन्थो परिरचितः । द्मिडाचदभरय प्रणीतम्‌ | जज च टङ्काचयैव॑. तिकानि रिरचिततानि | ए1िनेतवततरे गुहेदेवकपरदिमरुषिप्रमृतयो नकर न्यायात विद्ि्ठद्वितमतमनुरुन्धानाः प्रावत्िषत | ते च सयऽप्या्टकस्नैकमततामायातास्तथाऽपि विरिष्टदवेतवादमाय।वादसगुणव।द(नगुणव।दपरिणामवाद्‌ विवछवाद्‌।रम्भवाद्‌। दिभिः परर्पर- छषिन्भेदमाकटर्या चक्रः | इममाभसंधं सम्प नाद्तिकाः ' द: क्ट तुत.यध्य रामः › इति न्याया- दग्रे सदमुदथसिषुः । ततः कियते गते व कममार्गिणो मीमांसकाः प्रादुरमृवन्‌ | अथ च तदरानतनराजसहायाः सन्ता नास्तिकान्वेदान्तिनिश्च नामरेषताभिवानैषुः । मभु भ्मिजवसरे मगवाशवराचरगुरभ^च्शधरः भशकरः श्रःशंकराचय॑रूपेण जगतातटेऽअत) 4 कममार्गिभेः साकं विवद्‌ कृवा तान्विजिय ल्के मायावादे प्रवसया- मास । श्रलयययथायङ्गान मा भूति जनान्समोदयितु नारायणाङ्खया श्रीरकरोऽ- वातारीदेति रामानुजसप्रदायानुसःरेणो वदन्ति । श्रामद्‌।चर्यशेकरपादा मायावादमुद्धान्य पयुरोपन ब्हमपूत्रन्यास्यां श.तरकमोमांसामाष्यमारचयावमूवुः | अवं च मायावादो जगति तथा प्रथते स्म यथाड्न्यषां तरिरिषटद्रेतादिवादानां तदा नामापि नाश्रुषत | तदन. न्तरं कियता कालेन बिशिष्टदवेतमतमुद्धतुं रामानुजाचायौगामवत।रे बमूव | नयाऽऽार्या वेदाथसं्रहादिमरन्ानणीय निजष्ठद्वेतमत्तं समरथयाचक्रुः | जत्र भन्ये श्रूयावारेण विःगष्टदतमतायप्रघाननिद्धान्ता; कतिपये सतिचिनः | तथा श्रतीनमिकरतराक्यत। परस्पर- [ ७ | विरषपरहस्ण प्रदहता । तथाऽप्ययं विश्शिष्टदरेतव्रादः सत्रृतां समत इति ठेका नाभ्रहीषस्तंतो छोकास्तथाः रिश््युरति विशिष्टदवितमनुरन्धान। ब्रहमसत्रन्यख्या विरचिता | यमेत श्रीमाध्यमित्ि लोके प्रथिता | क्रमण चाजलतन्तन्यमानपरमपुरुषनियमातिक्रमज- निततनिप्रह संकदपातिषयतया सतरेगन प्रतिकृखवातेन सुदूरं प्रप्यमाणानिवर यात्रिकगणन्‌ संसारसगरमहाप्रवाहमभ्यपतिताञजन्तृनवटेक्य मिरवधिककरुगादेषदयष्षां पुरषोत्तम. ग्रसादमेव शसति तरणोपायं मन्वानः, प्रतादस्य च निम्रहसंकदपशान्तिपुत्रैकतया, तस्याश्च माक्तेप्रपसिजन्यव्वेन ° भक्या त्वनन्यया शक्यः ' ‹ भक्य। चनन्यया छम्य: प्रपत्या वा महामुने " ममेव ये प्रपद्यन्ते मायामेतां तरन्ति ते › इयादिपरःशतप्रनाणगणप्रमिततया तदनुष्ठानघ्य च मगवत्सछररूपगुणत्रिमव।दिङ्गानाधीनतया भगवनछरूपगुणादश्च गतिर्या मग- बता स्वयमेवोक्तवाद्िरिष्टदरतानुस.रेण गीतामाप्यं च प्रणिनायाऽभ्व।पः | भयं च रामानु- जाचार्यवतार्‌; शेष्रवतार्‌ इति तदनुपापिनो गच्छन्ति ! कोऽयं रामानुज।चा्थैः,कं वा देशं जदं च स्वजनुपाऽङचकोरयत्र किचिदूष्थते| सनितरसावारणसेषसमाद्यापिक््यातः सुःमर्ण~ रयमाचाथः श्राकान्तपाद)।रमिन्दभियिन्दाय मानपरिचयोचतुरजनसमाक्ान्ततया प्रल्यातानन्त- गुणगणायां नरिचनापल्स्यमिषमहप्रदेश्रविष्ट यां मृतपुय॑निद््यायां नगवमनपरतानुष्ठितान- भिसहैतफटक्रनुशततता पितरमारमणस्य हारतान्ववायामूपार इ।नमिङ्खशशाङ्कस्य सुगृहत- नानः सोमय।जिनो ङन्धव्णेस्य केशवभ्स्य द्विजगरष्ठस्य मायायां रवू्णसमानोद्यौयां भदेन्यपरपयीयायां सदां कान्तिमव्यां नवान्विखम्‌ मिते शाखिवाइनशक (१०४९) दङ्गल.- गट्चैतदुहपम्यामाद्रमि।ज जीवतरासरे प्रादुरास । एवमाविमृतः प्रङ़त माचा पथादिष्य- नुषटितसंस्कारः कश पुशीनिवःसिने। विबुधत्रष्ठायादवप्रकरामिनातकणभक्ष्षिचरणपाणिनि- गरकुमार्लमद्रधरमपिभिगुभ्किनान्ा च गुम्फ न चिरेणैव सटी समग्रहीत्‌ । तदाव्रे च तदेशाधश्वरस्य दुःदतरं कथिद्भन्नराक्षसः सप्रविकेश | स ५ नरपालो याद्वप्रकाञ्च पण्डतं मा्निकोत्तः विदित्वा तमामघ्र्चकार | स च मन्निकत्रयेर्छत्रेः समतरेतः क्षितिपतिसमां प्रवि तेन च यथां पिहिताहगः कन्यां राक्षसाविष्टामाकारयामास | सा च कन्या भूतसं- सृ्ोेदसन्याद्‌-ह्ो माश्रिक मां समुष्वाटयिपं संप्रासोऽप्ि, परं किं न श्त त्ववा यग्छ- त॒क्चो मज्नवित्तमा मदीयेन सरभता्रदासेन भीताः सन्तः पडयांचक्धिर इति | नि च जबान्लप्रागमद। य दन्तमपि जानाति | घे फिट पुरा गोधाभावमनुप्राप्य कमिश्िहुमगुस्मे बसर्रषाचटशिखषरोखरायमागस्य "भगवतः श्रीनिवासस्य सदनाय प्रस्थितानां इर- दासानां ुक्तावशिष्टाकषनन विप्रमृ4 गतवान्‌ । अहं त॒ श्रनिवासद।सोऽष्वेस्तं मगवन्तं समाराधयंस्ततर स्वरभ्परेण ग्रह्मराक्षतोऽम्‌त्रम्‌ । पर छु योऽय वट्‌न्तेवासी उक्ष्मणाभि्यो भस्माषतोषरुघषष्कुणिङ इव सखमाहःस्थं निरतिक्ञयमपि अप्रकाशयन््ाहृत इव।ऽऽह्ते स यदि सयदारदिष्दयं मनोशगद्चे न्यस्य माम्वुधष्यत्तदा यथानुशासनमदुतिष्ठ- | ८ 1 मीति। भूपतिशैतच्छ्वा संरिनयं प्रणम्य गुरव प्रथय चक्रे | गुरुप्रक,ण्डश्वास।वुररी चकार भूपाखम्यधनाम्‌ | दुहितरमाविष्टो ब्रह्मराक्षसश्च गुरुमेनमभिवन्य तदीयपादतामरसं स्वमृरधिं धृतरा धन्योऽस्मि कतङ्ृव्योऽस्मीति बरुवस्तां कन्यां परियञ्यः प्रयातः । तदनु प्रह्षितेन रक्ञा रिहिताभ्यनुङ्गो यादवप्रकाशः शिषः; सत्रा स्वोदवासितं प्रायात्‌ | अथ कद।चियादवप्रकाशस्याभ्यज्नं कुर्वति गुरुरे ‹ तस्य यथा कप्यासं पुण्डरीकमेत्रम्षिणी ? इयस्याः श्रतमरकटपृष्ठसद्क्षे भगवतोऽक्षिणी इलयथेमाकण्ये रोकेनोदविन्दुनव्यस॒जत्‌ । ते चानटाणव्र इव तदूरुपारे न्यपतत्‌ । तदिदं वीक्ष यादवप्रकाशः सान्तेवासिनमनमाचयै- मप्राक्षत्‌ । कुतस्तेऽयं शोक इति । सोऽर्योत्‌ । श्रुतेरस्याः समीचीनेऽ्थं संमवति भवद्विरुक्तमपाथं श्रत्वा मम मनो दृयत इति । स च कोऽपो सभीचीनाथे इति तं पृरष्ट- वान्‌ । आचायंश्चिरोमणिरयं कं पिवतीति कपि; सू4:, तेनाऽऽस्यते त्रिक्ितं क्रित इति, कमुदकं ध्ास आसनमुद्धवे। वा यध्येति, कपिनीरं तक्मिनास असिनं यस्येति च वयुर्प्या रविकरविकसितगम्भीराम्भःसमुद्रतसुगृष्टनारपुण्डरौीकदठामदायते भगवताऽ- क्षिणी इव्यथैत्रयमुपन्यस्येत्तरयांचकार, । एवमघ्य गुरो भगव्प्रेमापिश्ये।ऽनितरस्ताधारणं निगमान्ततचाथनिरूपणके) शं तदितरविषपरवतुष्ण्यमित्पादयो गुणा दिने दिनेऽवधेन्त | अथ काश्चानगरे वसति गुरूवे यामुनायेनामा श्रीरङ्ग नवास) गुरर। टक्ष्मणार्स्य गुणगणाञ्श्रूवा भिषयेऽसिमिन्किविककु+ता म्यां मवितव्यभिति मन्यमानोऽपि शाख््रन्तरा- भ्यासर्परेसमामि प्रतीक्षमाणस्तदात्व एव स्वस्य पुक्तिघण्टापधप्रष्यानवासरं प्रयासनं मन्वानो महपृणेमेतदानयनाय प्राहिणोत्‌ | कण्वं चैनं वृत्तान्तं चिरकाङ्क्षितयामुना- शिष्यभावो गुरवरस्वरया गरीयस्या निरगाच्च काश्चीनगरात्‌ | स यावद्रद्गनगरं नाऽऽस- साद तावदेव यमुनाथः सम्टमकार्पाद्कुष्ठटोकम्‌ । गच्छनेव हाटकनिश्नगायास्त दक्षिणे पद्यन्नतिमहत, परिषदं श्रीवेष्णवानां विदिततयामुनायवृत्तान्तो नितान्ततान्तो यामु. नायविप्रयोगजनिते महति शोकसागरे न्यमाङ्क्षीत्‌ । चिराद्टन्पसज्ञ॒ उपसः्य तरम. म्रहमाचायस्याऽऽपादभोठि संसेवमानो दक्षिणे करे संदुचितकरशाखानितयमद्रक्षीदप्रा- हीच तत्रयानन्तेव।सिजनान्‌ । कदन्वङ्कुखित्रथं समकुच्यत कीटरद्यस्य श६।२ रुगजनीति च । ते च प्रयत्रुवन्‌ | न कदाचिदपि रज।ऽप्याऽऽभिरासीत्‌ । नियीणानन्तरमेवाऽऽकु- चचितमङ्गुखेत्रयमिति | पुनरपे तान्पप्रच्छ करिमस्यपृरितो मनोरथ आसीत्‌ › इति | ते ्तयतुः--श्राशातीरकमीमसिसूत्रस्य बोधायनमहर्भिपरणीतद्त्ति्रन्थानुत्तारिणी नाति क्षिप्ता नतिविस्तुता व्याल्या प्रथेतन्या, व्पासपराशरयेरस्मस्सिद्धान्तमवणकयीनाम तृ तेपकारस्पएफङ्तया प्रकटनीयम्‌ , प्रसनजनकृटस्यन श्रीशठमथनमुनिना प्रवतिताया दरमिडे।पनिषदो व्यास्या च कर्तव्येति वारवार्‌ कथयन्त एवाऽऽसन्‌ , एतत्रथमपि न कृतमेतेपि । एतद्र्नं निङ्गम्य स्मह कार्ष्य, इति प्रतिक्ञातवान्‌ | अनन्तरं च कर- (९ ] शाखाः पू्ववदासन्‌ | -यामुनारयस्यानन्तस्कर्ैन्यक्ञेमे यथाक्रमं निरते र्षवणर्योऽयं तुरी- -याश्रमश्रंपरिकरमितः क््‌रनाथदाशरथिमुस्येश्छशरैः सम्वेतरे.षां सस्वशीनुपदिदेश | अथ कदाचि देगन्तबार्त्परप्रतिमतकथकेजयाय प्रस्थितो वाराणस्यां सरष्ठत।भन्दिरमभ्यगात्‌। -सद। च भारपी स्वस्मेवामिमुखमाजगाम | अध च ^ तत्य यथा कव्यासं पुण्डरीकम्‌ ? इत्यस्याः श्रुतेः सुम्यग५ बरहीते तं पृष्टतो । य्ति.तिएपे तदथ न्यरूषयत्‌ । तट -स्वाऽतितुष्टा टृष्टाव तं शिरसा । त्तं अभाध्यं स्मृष्नौ संमान्य तनैयेद्‌ क्रीभाध्यकार्‌ इति न.म युत्त इप्टुक्ला सादर ते तिस्सनं 1 एवमयं ` महपिमवशादी छक्मणायैस्तस्य माह. ्यातिशयस्तु सहस्रवदननापि वर्णै तुनशक्य इति प्रपनामृत।दिग्रन्येष्वनुश्रयते । निरुक्रयमिसानभैमप्रणौ ® ए दरैतमतप्रतिपादकतेदार्थसंप्रहश्र रङ्गगयश्रीवैकुण्ठगद्यशर्‌ . णागत्तिगदश्चीभाष्याददेमुषू निवन्धनवकान्तगत एव गौताभाष्यनामा प्रर धे) विरर्जःति । -नििटश्रुतिम्पिकव,क्थतपा प्रतिपादिते स्॑यपरमतःत्प भृतं - श्रः शंकराभगुरुमुखाश्चुजनः- सृतमकरन्दामव।खिरल।कहिनतमं मायातादमसहिष्णव इव रामानुज.चायौ मायावादिमते श्चाटनाथ प्रावरन्पति स्वुनिब-षु स्थल प्यके मायिकमतं निरूप्य तत्रःसमाधानं प्रक्चिथ- दधस््व स्वाशवयः प्रवर्ट, केयते | अथापि तेषामव यत्नः कियानपि ।ह सफठ.ऽम्‌्र- मिति उभयमतःरीक्षणक्नमनुद्धिमितवरचिकैः स्वमन॒ति- तुल्नाल्कदश। वेच।र५चम्‌ | “ अभोमयवारिम्तयुक्तायुक्तसत्रिचारलौढम्बाय विदि्दरतमतपकिया क्षणसतो निर्दिश्यदे--परसिद्धं द्यतःप्णञ्गति अ ध्यालिकम। धिद्रिकमापिभे तिनं चेति तिकिषङुःएं भतति | तस्य चाऽऽयन्तिके। निद्रतिमेक्षाव्रस्थाय। मिति निर्भिवादम्‌ । तादगबक््त्वाशच- प्रधानं साधनं प्रमापमषवरूययायान्बज्ञन्‌पिति सैषामाततिकावव।दिन।मविरुदम्‌ | नाप्तिकस्तु परमाघ्माननष न मन्यन्ते. दुर तस्य ज्ञाने तन्मोक्तावल्थाय,श्च साधनमिति | इत्थं हि तेषां मतम्‌ | यस्थ किक सत्तमाऽऽहारनेद्राम्मेथुरानि प्रिष्यन्ति । येन हि स्वेष्टानिष्टं ज्ञाःव। तदृप्टब्भये तत्परेवयनाय च प्रथलयते | य्भञ्च निरतिशय प्मेपठम्यते | यो हि त्थः सप्रदा ` सस्म्सरश्यो | यस्यालिखमेव चिरं प्राप्तेन न। स्त्वम्‌ । यस्य सुख.य न'नाविधान्यक।य,०,८ नुष्रीयम्त | यत्य च हृते कटय. मवम्ग्यते मात्स4 बहु मन्यते सर्वानयकार्‌ >, १5 क्रियो छोभो धिष मोहेन पर्यस्यते मदः समाटिङ् ते दुरार्रनापि कामः परयितुमभिडभ्यते स एवारेपाभि ख्रःघद अत्मा | एवगुणःः<षणनरेरिष्टश्च देह एवोपलभ्यते प्रयक्षेण, न तदतिर््तः केऽपि परमापमपदबःच्य इति तेवामाश्चय इति परिहिते स्रश्रतिस्मूष्यसंमता प्रास. ्गिकी कथो । ध विशिष्टदेतषादिरामानुजमते परलक्षालुजानशब्दरूपं त्रिरथ प्रभाणम्‌ । ठप. माना्थीपसयनुपरभ्िूयपमाणात्रयं ठु" पर्धक्तिषु ` त्रिषमेषान्तभवतीति नोति ` प्रभाणा. 9 ५ -६, र [/ # ~+ ~ ~ ~ “~ ( ~ ; "५ जर ब ` (५ ] - ज्रम्‌ | -तदेतसमाणत्रधतिदं भर्तु तलपदकाग्यं भव॑ति | हञच त्च पिव्रकास्कं जें जीव्‌ इश्वर्ति | क्ारिदयिविदश्वरते भदत्रतयं दृशयते । जङकं नाम पामीतिकर(गा दिकं परिद्दममानमशचिठ जगत्‌ । अपेक्षया एद्धयस्वमावाम्यामदयन्तमिन्नस्तदन्त- मीम जवः । ङ च मद्रमुकतनिलमेद्‌। चिवि मत्रति | जीवस्याप्क्तयामी सन्कसा- शगुणगणाकरस्वेम हेयसणपरितगेन च तरमादतिवरिरक्षण इश्वरः । भयमेक करक. बद्धसादिरन्दैदम्यते । अयं सर्वावस्थजीवजडन्यागरी तदु सयान्त्याम) तदु मयं निक येति | जडङञ)4) मिङिला परमत्मनः शरैर मवति । तदपि व्रितिप्रं सृदमं एथृक च] सुक्षमराररने शिष्ट {रः ध्थृटभ्यस्प जगत उपादानकद्सणं समस्ति । ईश्वरस्य स्वङ् हनं सदर चेति त्यं व्याप्रकमेव | परम्य यद्ये जनेककलपाणगुणाश्रयक्षतेाऽपि कीनरात्ति्टेश्रय री येतजेरूपाः षडे मुष्यात्तस्य गुणाः । सस्येशवरस्य पञ प्रकारः ण्यति मवान्तयम्प्च॑,क्त रमत | जनेश्वरमिदाऽखर्व न सोपापिकौ | सखरज- हमर? गुणत्रयवत। चनु वशतित्तरालिका निलया प्रकृतिः सस्य जगतो मृखकृतिः | चतुर्रशतितघ्वानि तु प्रकृणिग इदहकारमनःपञ्ङनिन्दिवप क नद्रिपपवतन्माजपश्चमू- निं | परमात्मा यद्यपि सदग्यावितयाणिमज्रधय सनि. एव तथ'5पि सर्वभूतेषु गृढ इतिं श्रतेः सव्र अयन्त गृद॑तयाडवस्वानस्य श्रयपाणलन हदरदरप्रयनवित पद्रः न इक ज्- नुम्‌ । जडवस्तुषु एष्य जठतजा त प्यखानि द्रज्याणि दृष्टम चरतां ने।तिक्रामन्ति | वाय।काशौ न्य न कद ऽपे धनम चरतां प्रातः | (आमहामृतःख्यद्व्याणां पिणामाच्छरेन्धिष.ण्यु सपन्ते । त॑त्र २९९ त द ्वपयत्यनानुभूधत एव॒ । इन्द्रयाणि तु सृक्ष्पान्न कदाऽपि चश्चुषे प्रयश्च जनयन्ति । जडवप्तवन्तयौमी जीवात्मा सुद्कव भषयो न भवति| , कव्रकमन्तःकरणन तु सन्न जगव्य स्वरूपं ज्ञयते | एरम।लमनस्तु संश्पर्जवस्य.ध्य्त- मिलिन तच्छं सुतरां दुर्वजेयम्‌ । यथेव हि पयते निरतया स्थिः पूतं मन्थन दण्डनं प्रस्थ्य पृथेक्करियते तदवपटभ्यत रद्रदन्तःकरण.ख्.वमन्यनद्ण्डैन यदा जीवः ज्कतपानं प्राष्य पृथक्कुांततदव तदन्तयौम) प्रमास्मा इमनविपयो मवति | जवराप्मनो मन्थन जम्‌ जीवात्मनः स्वखद्धयाथान्यज्ञानमेव | जीवलपय)यस्यक्षःनदनन्तरं सकिभिसदन्तद्समत सशव परमाम |. परमासन दारैर्‌ जीवः+ जीवस्य तु स्यृख्देदः शरद्‌ । एतश्रतयक्व-धष्यायन्तं दृढतमः सथाथाम-ज्ञादं नानायासेन सिव्यतीति तेय. -प्टागतियथादिथःवरत नायः बह्ठसुत्रामि मगद्रद्धितेपरनिषह च मवम,रचय्य मुरः कार रामानुजचा; । म्तप्रपतिम्यां प्रसन्न शरे मेक्षं ददातताति भक्तिपपये्धे शष, प्धोप्यध्यम्‌ः 1 ` त ददकल्य दु. म्िवेमद्िद्धयमर्व्ररकनमयक्षितम्‌ । सङ्धाऽडतब्रहकयं कमयो गाजिरमरम्करणस्य ब्रद्मक्चिर्डवडानयेम.जन्यते | प दरमदवदनप गाधः क्ञानजनभक्या परनन ई एव मोक्षि ददात | पष्षतर्णा च [ १९1 प्यैदे्तमः श्मावयः साह्य ग पु परमाम कपम्‌ । वध्तुतो निनयरकपस्पयद्वन्व सनश्रह्म, रिणामि प्रहृर्थ च दव्यदिणामनुनं दि्तृतं जगद्बरस्व, एछीखामिमूतिः 1 व्क्- हृतपद्ठमदहामूतानि महतरयमहकरछिणपरङतिशवसतत्ताटकार्थुलरारं कुप्त + प्व सनिन्दामि प्व कमेन्द्रियाप्येकादर मनशरप्येतागरटकःरवन्छदरमटकुःकन्ति । ्रकृतित्ररेणामसमृतं पाड तकं जगदनिद्यम्‌ । जावा जदानि च निद्धि परमात्मनः शररश्व्युक्तम्‌ । ताद्शदारीरपिशरिषटपरमःसेकनेप लतम्‌ | कर्मर वि्रिटपफमात्पन्पतिरिकि फचिटन्पनसषयेव | जीवा मदश्च पदाथ यद्यप पिशविष्टपर्मासनः सुकाशान मिन।सतथाऽपि रेश्ठपरमात्मनेो भियन्त एव । परस्मा स्वसन्वयेऽप स्रवामाधारथ | न तस्व कोऽ््यन्प जशारः। ख च पएमात्मा वस्तुत एव स्शुणः। दन्दचन्दरदानाम्त्पपरच्छयानामरसल्पयकस्पणयुणानामाप्रार वात्‌ | अयमन मते दिद्धपः । चर।क्राचायष्तु परमाप्मानं निगुण ददन्ति | एवमनयददनयोः ५ स्परथेरपिने.ऽ-ऽपे न्िरेषा दृद्यन्व | ते च यथ।(-एकत्र मायाथः रो ऽपरत्र सदश्छःकारः। तथैकल्िन्द्वैतविवर्नि्ुणव्रह्म निब चनवष्य।तिव। द इतरस्तु पिनि; तपरिणामसदचु- ण्जह्मसस्स्य।तेवाद।: | परम,भफम्य स परमते च्िट्‌चिद-श्रररूप्रं तचवच्र५म्‌। मह्य मघ्त जगन्ध्या तद्वरद जगत्यम्‌ । अ कन्मु' क्तत एकै दन्न जवु मुकतिनी स्ति पर दशनम्‌ | एकत्र उ, ।-सुः परतन उ५।5धु; | प्रस्मापममर्क मोक्षाक्स्थ- फमेतरत्र (रम्प्मन। समम्पम्‌ | मुत्त ॐ।-ब्रह्मणरमेदः | सुक्तावपे ज॑क्रह्मणे दः | ए्ःन्थेऽपि बहत मिशेष.सतततद्ोनपरशखनश।खिमिरपरे्षणीयाः । तत्न सगुणनिगुणकं- मधे (.मिदनिधीयते | सगणत्रह्यषादेमौ रामानुजैस्तिषामयमाश्षयः-श्रतिषु परमा- ५१ जगत्क।रणतवस्थासष्श्छयम। णत्वा चाट शजगश्नेमागौपयुक्तानां गणानां ब्रह्मभे अव. वं वाह्तगुणः परमातमा । सद्य निगणः स्यन्न ततो जगनिमंलुं प्रभ | : तया जगत्कारणल्वादिन) श्चतरसगता ध्यात्‌ । रकेऽपि येन॒ यन यथनिमयते तेने तेनै तक्तदुत्फत्यदुषुःख्गुणवत। भाध्यमेव | यदित न्दीनि र्भोधादयेत्तदा किमिति सदन छ म रिप्याद्यते | जग्देकदशवटादेनमौतुयय्ध) त्थितिस्तदा भमु पश्यं तजगेन. मति पुणा: सन्तीति | भ्व स्म ज्ञानेमनन्तमिलयादिशरपिषु स्यच स्थे स्वमेवं &€ मासमे गुणां यण्यमामा दरीश्ववन्ते | चदि तु तत्त एव निवीगं अष्णं सदी श्ैरिसतह लोम सामापि मे सकःतपत्‌ | छन्देमप मेन न परमामगणा ज्ञायन्ते पं भयेन्छं धेच रै जे प्रभवतीति दमामगणान्जानानो दिकः | भदे वाहिभीङतत्परमस्मायम- छममने पुनः पुनः संसारचक्रे पयावतेमानं जवं किमिति मल््यीऽ्यपरिकैतषणो श्रतिः परमासन्यमदी . गणानन्येन्णासस्यस्स्टय परदरीनिने आ 1स्मजम्‌ उपद्धैकेत } ते च राणः धृनमण्येगरा; | भत एव यतो वाचे! नि, त्त हनि . परमह्यणानाक्ष्त्ाय . अम्फमन १ १ दाङ्मनसागोचरतवमुच्येते | परमात्मनो निरयुणत्वेन तत्र वाख्मनसे नं प्रवतेते, इयर्थं केचि- दणेयन्ति स न समीचीनः । पूर्वोक्तगुणप्रतिपादकष्टतिव्रिरोधात्‌ । निर्मुगमि? श्रु तेम्थगुण- पदं हेयगु्रपरम | तथ। च निर्युणनियस्य देयगुणरहितमि यथः | सामान्यतः सत्रैगुग~ निप्रवे तु ‹ सयकामः सव्यसंक.र1‡ › इति परभात्मनिष्टगुणप्रद + नप्रा छ-न्देग्यभरनिर्वि- रुष्येत . । अतस्तदेकवाक्यतया निगुणश्रुतष्पं युगपद सामन्यमुखःवृ तमपि" रक्षणया संकुचिताधपरमति । । ध श्रीशंकरगुरुचरणास्वे्माहुः-“यतो वा इमानि मूतताने जायने" इति श्त निखिटज- गत्कारणसेन ब्रह्म श्रूयत इति ततपि सेमतमेव | तथा च तद्ययोऽपयेत तथा व.स्यनमव- इयम्‌ । कारणं च कार्यविक्षया सामान्यम्‌ | कारय॑गतयाव द्वि ेषरहितमिव्य 4: । यथा घटक- रक।दिका्यं प्रति मृत्तिका करणम्‌ | घटादिकायैगतवटस्वादिपरिरोष णां मध्य॒ एञ्स्यापि विशेषस्य कारणमूतायां मृदि अविद्यमानवत्‌ । यदे मृदि कथिदपि तरिरेषः स्यत्तद्‌ा न कारणं भव्रतुमर्हत्‌ । न हि घटः श्राव प्रते कारणप्येन दृद्यते | सविशेषत्वात्‌ । अत एवं सस्य जगतः कायरूपस्य मृटमूते ब्रह्म सवरविशेषदन्+मेलयवगम्पते । यदि तत्न कथि. हणः स्वात्तदा तेन गुणेन ब्रह्मणः सविरेषयवङ ।मावेन सविशेषभ्य च घट: शरावा- दिकं प्रतीव कारणलदर्च॑नायतो वा इशिशरुपेप्रपिपा देत निखिलजगक्रारणवे ब्रह्मणो नोपपयेतं । एतदेकवाक्यतयः सव्यकाम इयादिगुणवणीनपरा; श्रुतय अरे परतगुणव्भ॑- नपराः । तदुक्तम्‌- निदं स्व॑गुणावधरूननपरा नेगुण्यवाद्‌ श्तौ गौणार्थः; सगुणोक्तयः ्युभगुणारोपाप्पे ब्रह्मणि ॥ इति । प परमात्मनि . तसरत `एव ॒गुगदुरदङय देयगुणनपरयेन निरगुगश्चूणि निकर शतु सचेतनानामपि सुखदुःखादिगुणविवजितरन निर्युणपदप्रह्पद्यना केन व।२त | (सच निगणश्चुया ब्रह्मण गुणा. निषिध्यन्ते | रितरेधस्य च (-वेध्यप्र क्ति उिनाऽनुपपद्यमानला- ततन हेतुना परमामनि गुणाः प्रापणया; | साच प्रात्तिन प्रयद्तण समत्रति | ब्रह्मणः प्रयक्षविपयत्वामावात्‌ | अपि, तनुमानेन । व्यथा ब्रह्म सगुणं जगं {+सर्थतिडंभ- कारणात्‌ , कुटाठकुबिन्दादिवत्‌ , इति | तथा च॒ परम। मनो जगजन्मस्पतिभङ्गक- तेत्वं यम्य ऋतऽनुपपदयमानं , गुणानाक्षिपकवोपपादकस्ङ्त्वादिगु गाने ऽऽक्षिपेत्तत्र, न स्वानुपयुक्ताहेयगुणान्‌पर | ततश्च देयगुणानां केनापि प्रकरेण प्रपतरतंमवराव्कथं निरयुण- हतेस्तनिभपे तपम कस्पपितु शक्यम्‌ ।, । ननु घटेन जट्माहसेति ष्रयोमे निर्दे" तरिशेणानुक्तवपि सथ्दधेण तेन जटारण्तमवाग्यतया सामन्यपुलपतम१ बदपदं (ेरिवदटप१ति ४१ वदध ( ११ 1 परतिपत यथा, तथा सामान्यार्थपरमपि गुणपदं सगुणश्चुलविरोधाय विकषिषार्थपरं विज्ञायत इप्युक्तमिति चेन्न | त्या स्कु वितायते प्रमाणाभावात्‌ | तथाहि--कश्चिन्षेत्राजीवः कस्माचन वुद्धयःज.वनच्छत रूपक-नृणतेन ग्रहीत्‌ | जग्राह ५ खखमु्तमर्णेन | क्रमेण च तमुद्धरं` सने प्रययच्छद्भनत्।मिने घः | अथ चर्णव्ररूक्िपनिकापेक्षष्ट । सोऽपि महाशयः साश्षिनामद्टेखपुरःमरं स्वना नपन.मद्ङ्कितां प्रया्तिपत्रिकां ददौ । तदनु कियलयपि कले व्यठःते स धनिकस्तं॒कृषीवर रःजतप्तदिं ऋणिसेनाक्शासत्‌ । नय राज्ञ आज्ञया प्राड्विवाकस्तो दुर.कयै सभां कृता न्य.यासनमारृक्त्‌ । सपृच्छच्च वादिनं प्रमाणैः रेस्यम्‌ | तेन र जमृद्र ङ्कितं पुद्जनपनं प्रमाणीकृतम्‌ | प्रतिवादिनास्यृगिनणै* परयप॑णपतर, तद्धस्ताक्षरद्ङ्कपं परसतम्‌ । तद्व न्यायमू(तदिपक्षीयान्तिवितमान्‌- प्रक्षीदप्ति क्िन्रर्विदोऽत्र युष्मान । अथ ते नेत्रधोरपयुपनेत्रे दघरा पुस्तक. मुद्‌घ.व्य वीक्षांचतिरे | अरेक्षय चे्िष्टन्तः साज्ञटेवनधं न्यवेदिषुः | अहो न्यायपीठा- भीश्वर पुर्तकःन्याटे,ख्य नुसध। यन्ते बहम! न्थायाः, क्रियन्ते च बहलं तकौ: सम९न्तेऽपि पूषैनिणेय,; णर तृद्धारमयष्णपत्र सयत न (चिदपि मृरमस्मटता च्यु घ्कनुमः | तत देवः प्रमाणमि्युक्तन्सु त्षु नणय दतु कणुग्राह्टवनःमवतारययक्षदर फे ऽत्रा- न्तरे स धन) पुरे मूत्रा प्रोवनचे.च्चैः । अहो नीतितिप्रह नेते न्थायकेपिदोऽपेऽत्ाहुमेव' विप्रतिषये | भे।; काद त विप्रतिपत्तिः | श्रुवताम्‌--अदं तावदुत्तमवणं उत्तमण। वयसाऽ्प्यत्तमतां गत।<प्यद्ययवन्न कदा<प्यनुत्तममुत्तमतामाप। दितमुत्तमं चानुत्तमताम्‌ | अनेने. तु धनिकमहःशयन न नरि लपण्डतेन भाव्यं नापि वा तर्दथां काचिःपरीक्षामुक्तीमन, म्प शिक्षणक्रमेण मह्‌। विद्य.लय प्रधिरेन तेन रामानुजीवमत।म्यासषपरण भपितञथ५१ प्रति- भाति | आस्ताम्‌ , यदनेन प्रपिवादिन।ऽघममनणेप्रयपेणपात्रं प्रमाणेन पुरस्कृतं तत्र मयेव स्वहस्तेन-स्नामोपनामे इ ङ्कुतमिति नाप्रमाणं तेन तन्नाद्गी कुभेइति न | परं टे्धाश्षयो न केनापि जवनुरते देेन वा| नीपिशञ.ल्ञ4०।त।र।अपे तदशाशयानुसंघ.यकं न्यायं न सक्षिपन्धीयाश्व्म्‌ । को वाऽऽदये भेत्‌ । अहे राजका भपरक्षक प्युरयनप्रत्यादा- नटेस्ये निरक्तनामकुखात्‌ , शतं रूपकान्पयप्रदा वरानपि प्रधुक्तम्‌ । तत्र वक्तप्ताप्ानु- सारार्थो ऽवगम्यते छक । अत एग गद्वा्परे घेष इति, गङ्गायां घोष इतिप्रयोगासती- यते | तथाच निरुक्तशतं रूपक।नितेवाक) स।मान्यख्पेण प्रष्ते.ऽपि रूपकशब्दो मत्तः तयौनुरोधादथैमिशेतरे देय्ूये वृत्ति ठभतामू । हेयत्वं च निगृष्टराजप द्रात्वदृम्यवहारायु- पयुक्तविन, अससरूपका इलथेः । एतं च निमू्टराजमुदरा अत एप हेया अस्तयरूपका निरुक्ताधम्णं सतिगृहीताः, अर्थादनिभे्टराजएुद्र।; सयरूपकाः प्रस दियत्ेनाव्ि्टा इति प्रमाणवेन भवध्संमप्रणप्रयपैणडस्यद्व प्रसिध्यति । नहि शृद्धय,जीमिनो मम तेता. शोऽमिभ्राय इति ब्रदण्‌।ऽपि सुवचम्‌ एतादशःमश्ुतपूतौमनणेनदी ति शरुता न्यायाषीश्रेण्‌ ( १४ ] अह द्दथपे भ्या भकभ्वाश्च जनः) केयमर्यप्रतिपादनरेखौ, फेम वनदहव बाक्ः युक्ति, कमे घा गुरुभवेत्‌ कलमा ददमुपरम्यत इत्युषशिन। सुव्रन्तः सोप इ चक्रुः । ततश्च सःमान्यमुष्छपरर्तस्य तथ। सकुःचिताथते न शाखं नापि लौक्रिनै) युक्तिरयममा- णत ताद्गदधवधरनन्ति विशिषटद्रेतवादिनामियमथवणनैडी वचखमैरप्पं मन्‌ि सनिधःतम्या | मनु ङ्िभेदमुष्पः। धिचचिषटद्वितकतति कोऽ्थोष्घ्य मेत्‌ } भमरष्यते-- प्रमो त्रिकततयाऽभ्युपरगते ऽथे] मतकरुष्यते 1 तम्र दयोमोतरो द्विता, दवितैय दैतम्‌, मेद्‌ शयः । न्‌ द्वेतमद्वेतममेद द्वप यायत्‌ + विशिस्येत विशिषटदतम्‌ 4 २ प्ति रैक्तसम्तचेवन्प्र- वेतन शिष्ट ब्र्येतमेव त्मिदयुपवर्भनादमानुरनःयं मतं विशिष्ट दरतमिति स्यव््िपतते | तदुक्तं न्पायसतिद्धाखन-- शरे ष.च्दनिःपरक।रं ज्नैमेत तच्छनिति | पतन्ते चद चिदर्मकस्य प्रऽ्स्यय) ब्रह्मणश्च ससलमृरीकय तनय; शादरश 6 रमावपसंकनथा, भ्युपगमात्‌ , सके शरीरस्य जीवाप्मनश्चायन्तमेःऽि (क्त्र इरः कत्वभ्यवह्‌।रो यथा भवत्ति तद्रदेद्'पि चिदचिष्टरापशिश्रह्मण एकवव्यपदेशः परस्पर सरूप्रमेदश्च मयति | तदुक्तम्‌ प्रक^रप्रकतणेः प्रकारणां च निते मेदे रपसिदधक्यमिवक्षयै. कयस्यवह्‌रस्त,दतरनि>+धश्ति। ्रोमच्छंकरगुरुचरणा्तु ब्धेकमेव तपे तद्व्यतिःरक्तं स+ पिव निक्वव न्तोऽैवं॑परतिपादयन्तीच्यदरपितरिदान्तिनि इत्यु्थन्ते । मगतरपूस्यपःदश मच्छंकरा चाया शला छिवाहनदाके छलमृप्तपिसस्पे ( ७१० ) वह्स्देऽवतेङः । एते चाऽऽच।पचरणा नन्बु दवीयत्राह्मणा दहते भ्रवक्तपरम्परातः श्रूयते | रथ सकरतश्छपःरद्छमग द्भ दरायणपभि चिन तचतुरष्यायन्रह्मःमासाशाष्े।पर गमशन्यायसंदन्यं माण्यमःस्क्थ्य सर्वत्र ्ैतथ.टे भिस्ता रते न कोऽवि दक्षनान्तरामिभानी दिनर्दप श्व सध्पुरतः प्रकक्चते हम । तसः किय. ताऽप फटिन श्छतषृन्देन रह सयत्र सेच।रं वाय चतसपु दिक्षु मडन्ह्याध्य हेषु कदैतयादप्रःचनपयूःडष्याश्नेयेःऽ स्यीयायतारस्य दृत कृत्पत।माकख्यम्तो नेत्राम्बिि. रिपरिमिते श्यद्िवाहनशके ( ७५२ ) स्स्वरूपर्मःयुराच्ैपादाः । । यु एक। स्ननेढ ब्रह्म मताज्ञानल्े पयाक्तमाचायद्धथ प्रदत्तम्‌ | तत्र धरकर।खौ- याणां ब्रह्म सः तदुन्यत्सच जगस्प्रातिमा सिकं मिथ्थत्रेयद्रतं मतम्‌ । शमानुजाचायीस्चु य्प्यदरेठिन एव छथा$पि अश्जिटस्य प्रपचस्व ब्रह्मणश्च सयतमङ्गृय दये: समुद पस्थकव्दा द्वेरि 2त.-घणच निति । ताष्रकाढ़ितस्य च मेद्रम्मताद्धद्रामेदयोख तेनरिनमदि बद्न्तविद द्वाद सदेहः मिमदेतं पमा्थं अद्धिदधिद्विरिएद्धेतमिति । छम युकमिति चेदत्र, +त--श्चतिषू तावद्धदमद इयमप्रि ऋतं सष्मते 1 तत्र. परैति 1 आश्वो मेदप्तिपदकशुति परमार्थयनेर्छखः तदनुसरेषाभेदव्रतिषादकशरुिगौपाि, कमा; । तथा च शरुते. कषरा्मानावश्ते देव॒ एकः ' * पुथमासोनं प्रेतितीरं च मत्क ' ! जज्ञौ द्राव्रजादशनीसौ ' इखादिका भेदग्रहिणीं | भत्राऽऽमाङ्ञपदवाच्थस्यै जीवस्य नियम्ध्सेन देक्ररेतुहपदकश्यस्य परमात्मनश्च तन्नियन्तुदन प्रतिपादनद्रदः सटः । सूरकरररवि “ मनिकं तु जेदनिरशषत्‌ ' इयत्र मेदः प्रतिपादितः । माचा ककरणास्तु ममेदध्रति परमार्थतया शङ्ीकुर्वन्तो मेदश्रतिमौपाधिकी प्रतिपादयन्ति । तदु. कम्‌“ उद्वतन्रतयः सदर्थव्रेषपा भदक्तदौपपिक ' इति । अद प्रति गदकश्रृतिश्- ¢ तत्वमक्षि ' ' सदेव सोम्यदमग्र अरसदेकर्मेवट्ि #वम्‌ ' ° नेद नानाऽसि पिकन ? ह्यादिका | रामानुजःचय॑स्लु ठेकटष्टदा( रश न्यधरिन शरदरस्य शरौ श्णथ परः मेदस्याऽऽनुभातरिकतया तादशमेदवोधकरन भेदावगदिन्यः श्रुगयः प्रह्ाश्ैत्रे एक इतिवद्दि शेषस्य स्री¶ण एकरःनामदम्राटिण्यश्च श्रूतव इति योजयन्ते। विशिष्ट दतं मन्य माना दरैतदविकवदिन द वप्यनुगृहणन्ति । तत्थ भेदव दिन्धोऽभेखारिपिश्च द्विधा अपरि श्रुतयो मुरूप्राथौ पएत्रेति वदन्ति । तदुक्तम्‌--अद्वैतश्रत्यो विश्चष्टतिपपा (नैकृषटपा- श्रधा मेदकः) इति | एवं च न्पाधदुगृरहतश्चुतिमृलकवा द्रः दै तवष्दस्य, कथंतरां श्रमहावार्यीणाणदैमात्रवादे पिजजयतनितिंचेद्भन)ऽति | कुत इति चेर्‌ मेदः दथ.रुं.जन्तिभिरवदलखन्तवरस्परप्रे6पित्वचयोद्शोरि मद्यपे श्तीनां ताद्र्य॑स्य साक्ष- स्सहस्वद्ननानि नितक्तगाकेयत न मेदस्यैव श्रतितासपथनिषवलवाद्रदःक्तगःणाथेतं विनाऽ गति्ाशयात्‌ । पछ न्दरैर.मेदयदकरयि श्रुतिवित्यलाविरोषारमेदलयैव शति. रिक बिनिगमकामावेनान्यतरस्य गुष्यसेऽन्यतरश्य च गै.णघेऽवस्यमृरौकतैव्ये तेच्पि- पविषयमेदप्रतिपादकश्रुलनुसरादमेदस्थेवातातपविर्वलं कि न स्यदिति रेनैतददम्‌ | + निलयं नियानं चेतनश्चतनानाम्‌ › इ्यादिका हि अदप्रतिषदेनी श्रुतेः | । तः मि! "सव ख्दं ङ्क! रयदिका चामदप्रतिपादिनौ | तत्र तस््रमसस्ादौ लस्ंपदयोः सामानायिकरम्यच्दभिन्नस्तदेवं स्वम मुघ्यया वृत्यां शक्ेक्रभेदं दर्शयति श्रतिः । ° क्षयत्नानार्वीशते देव स्कः ' इयादिका तु भेदश्ुतिने मुल्यृस्या शक्या मेदं प्रतिपादयति {तुः कं व्यत्स्या नियन्तेनिययस्यनायमेव प्रतकदयति | सयं जिवन्नुनियम्यमावो मे ःपूचक इति तदन्यधटुपपच्या तयोर्बदमाद्िपति । एय काऽ$ धिको भेदौ न काय्य | यमेदस्तु कान्द मुख्यः | एवं स्थिते मेदर्भेदके र्यतरघ्य॒श्रुतितातर्यविषये बतय्येऽेदस्य प्रसपनन्वद्धरस्य क 35य कत्वेन वरयक्षवाष्पष्ष प्रयक्षश्रत्याः प्रयषश्चुःरेव कटिष्ठःवदेकपरमकं पंरमनासत विषयं दयेव ` चाऽर्यिकध्य ममु लन्यायकह्यना? इति म्मयेन श्रुयतावककेकव- लैन रारिकसं युकम्‌ | किक यदि दः श्रु्यभिपरेनः स्यादा कहतुतो भिज गः कुतर [ १६ 1 शमभेदासमव.दमेदम्रतिप'दिनी श्ुतिरनुपपयेत । उपपद्यते तु भेदप्र हिणी श्ुतिेक्यश्च शुतेतासथविषपतेऽप्यौपाधिकविन । न चमेदस्य गोणाथता | तस्य वाच्थसेन प्र य॒क्षतरा- इततेत्तरत्वात्‌। तस्पद्रैतमिशिषद्ैतदयुद्दवेनादिसकल ;रोनातिशापि श्रुतिस्नृतिन्यायदि- प्म.णानुगृहतं श्रःवांकरमद्वैतद र नभव वज^ततराम्‌ | अत्र केचित्‌, एवं श्रुतियुक्वा- दिभमाणनिच्यैः पिद्धऽपि अद्वैतदरैनस्य स्ीतिश।ातिजि तदसहमाना इव श्रमच्छेैकर- पारानां सवातिदापितं हसयेतुनिव तदतिरिक्तिनां दरौनकाराणां चज्ञतं गेुमेत्र शाऽऽचार्यचरपरः सह तांप्तुटमितुं यतन्ते । तदिन्थम्‌- श्रःमच्छंकराचायः श्रुयादिप्रमाणन्े- द्णाय.या अद्धाकारदरेरप्रतिपादकश्ुतीनामौपाधि कमेदपरतरेनमिदप्रतिपःदिक.नां निचि- लनां श्ुतीनामद्धतन्रह्म व्णिादन एव परमरहस्यं तेन न कचेन श्रुतानां परस्परं चिरृषो नापि समन्वयभङ्ग इया द्रोनप्रणेतृणामाचायौणां शांकरमततिद्धदरैतप्रतिपादन एव्र तदन नदहि तेमुनोखन्ता बाजज्ञाबा। पितु ठकानुप्रहाय प्रहतानां तेषा स्थुखारन्यत।न्ययेनायकाय॑न्तरानुषरेण तादृशत,टश्च धरु द्मतव्रतिपदनाम्रह, तेषामङ्ख- दिकस्पनपेश्चयेवमेवाऽऽशथवर्णनल्य युक्तवादिपि | ञत्रोर तेयथा लोके कशित्स्षाकृतारू्वतीकः शिष्यस्य स्थुटप्र हिनाम- यसरनप्रथम स्थलं तारामरन्धत्तसेन नाश्य पुनरन्यां पुनरन्य।ग्यप्रे मु _ सूक्ष्मा मरुन्यत प्र हयति तत्र युञ्यतेऽधिक.4नुरेपेन स्थुठसुकप्रतिपाद्नमिति कक्तं तव्य सप्र कं च कटधितुम । मर्यःमु्योननज्ञानवत्तरात्तः। | यत्र तुं केवकं स्थृठममुल्यं च दतमेव वण्मानं दृद्यते न सृक्। मुस्पं चद्व ब्रह्म तत्र केन हेतुनाऽधिकाथनुतपेनैव रथुखवणनं तद्य सवेज्ञवं च कलध्तुं युज्येत । यदितु अभिन्रायैक्पात्त्मतां दशेन- कृत।भकात्मसं ततश्च येनैव दतं वणितं तनैव तददैतं प्रतिपादितमिति मन्येधास्तःहं सथकज्ञतादमिप्रायेकरसिदधिरमिप्रयेक्यचच स्वञवतिद्धिरेते दुरद्रराङन्येन्यावाश्रया. पति; । यदा चनुकतेऽग्द्धितवरदे तेषां तयुकरस्नेन सवज्घ्उच्पते तदा “ असद्वा इदमग्र आसत्‌ | ततो वै सदजायत, इति श्र॒तिमु- पजीन्य प्रदृतानां वैद्धादौनामपि तत्र ऽऽजयकसनेन सर्बह्ञतं पिं न कस्प्येत | नदि तन्मतग्राहिभिस्ते न सङ्ञत्ेन मताः | व क्ल्मेतापि मैतेषिकादनं सर्व्वं शन्न. कारलात्‌ | यतो स्यद्विस्तरा्थं श्रं यस्मदुरपत्िरेष.त्तभवते स सङ्ग इति हि लके प्रातिद्धम्‌ | यथा व्याकरणाद््िणिता पणिन्यादिः सङ इति गीयते | तथाव प्रय॑गः- सत्यादयः सवज्ञाः शाल्लकारतरात्‌ , यथा पनिनि।रति । ९३ चद>।२।त-~ खत्र साल्लकार्वेन हेतुना सव्ये साध्यमानेऽनुक्तमपि साह५मत वैरेप्रि फसंभतं वेरे- धिकमतं च साह्यसंमतम्‌ , तथाऽपि ताद्ृशाधिक्रायैनुरेयेन तत्तन्मतम्रह इति वक्त पुरत प्रश्परेण परस्परमतसि द्वयस्य खण्डिनसेन हेतेरवधितत्वात्‌ | तदुक्तमू-‹ विरभ खनु [ १७ ] पक्षं स्षादसति श्चनुमानम्‌ ' इति| तस्मात्सर्वेषां दर्नष्तां सरब्ञतकदयने प्रमःणामावः | अथ चेतसर्वजञतवं रोकथरसिद्षेवावगतं तर्हि प्र्टन्योऽत्र भवान्‌ । किं ते ठेका: सर्वज्ञा उता्ञानिनः । प्रथमे फिमयेक्षया तत्तदर्थप्रतिपदनःम्रह- । द्वितीये त॒सशङ्नतवध्यासक्े- दविहञयत्वम्‌ । विप्ररम्भकताप्तिरति चेद्भन्तोऽसि । सजञव सिद्धौ प्रमा्थ॑ जानन्तोऽपि यथ्परमाथेमुपदिरेयुस्तदा। विप्रटम्भका भवेयुः । एवं च सर्वञवसिद्धो स्यां पिप्रकम्भक- तादोषस्तद्धिया च सवैहघवकल्पनभिति नान्यै.न्याश्रयमतिक्रामति । कितु तपःप्रमत्रादिना मावान्यादृक्च वेदाथो मातः स कारुणिकतया रोकोपकाराय स्स्वदशैने संजगृहुरिति तत्र कथं विप्रटम्भकतादोषावकाशः | नहि स्फताटःकमध्यविनं घटं पद्यन्धटो ऽस्तीति नुवाणोऽनताभिधायिलेन प्रेयात्‌ | न चेतरं द्ेत।दिददीनानामपरमार्थभिधापितेनाप्र- माण्यापक्तिरिति चेन्न | भेदस्य गोणतेऽपि व्यवदारकाठे बाधायगादृनव्यावहारैकप्रामाण्य- स्यावजेनीयत्वात्‌ । तदुक्तम्‌-‹ देहात्मप्रयये यद्रखमाणतसरेन कितः । टौकरिकं तद्र. देवेदं प्रमाणम्‌ ? इति । अद्वैतप्रतिपादकवेदान्तानां तु कराट्त्रयाबाच्यतच्तरविदकःवासा- सिकं प्रासाण्यमियर्थः | एवं च साूयपेशेषिक। दिदश्॑नङृतां सवैङञत्वकस्पने न पिचि- द्ममाणं पयामः | अत एव श्रीमस्छंकर्‌। चाय॑चरय; शारीरकभाष्ये द्वितीयाध्यायप्रथमपादे सपृयपिकरण रेक्षलयादिभ्य) हेवुम्ये युक्तिप्रयुक्तिम्यां च निराकृतेऽपि सांस्यपरेकल्िन- प्रथानकारणवदे “ऋं प्रसूते केपिकं यस्तमग्रे ज्ञाने बभर" इति शरुतिव कपिर्स्य, साल्य- शाज्ञप्रणतुः सवेह्तोक्तेनरमासु छोकाः श्रदुष्युरिति पुनरप्याक्षेप्यत इत्युक्तवा, या तु ककरिठस्य सवेजञतवं प्रदशेथन्ती श्रुतिस्तत्र कपिडेति सामान्योक्तस्तावता सांख्यशाच्नप्ेता कपिलः सन्घ इति श्वान्तिरयुक्ता यत; श्रुतो कपिटपदेन ष्िसहस्रसंस्याकसगरसुताना दाहकस्व॒ कपेठमदह्रहणदियुक्तम्‌ । तथा र्नप्रमायां समङचर्प्रतिपादकश्ुगो कपि शन्दमत्रेण सांस्यश.छ्रःणेतुः कपटस्य सर्वजञववकर्पनभ्रान्तिरियक्ता द्वितवादिनस्तस्य सव॑ इत्वायेग।दयुत्तम्‌ | एवपवाऽऽनन्दगेदये भामां च । एवं च सगरातमजमस्मामाक- हेतोः सङ्ञात्कपिकमषः, सास्यदशैनप्रणेतुः कथटस्यान्यतरेन प्रणिपादना्सपष्टमत्र तस्य सजलं निराछृतमिति गम्यते | किच मघदरट,२ ॐ; कषर स्तत्तमनघ्रमिशेष्‌।णामिव द्रष्टारः स्यन्ते न तु स्वे सर्वता द्रष्टारः | तेषां सकङ्गते तु स्यः स्वऽवरू).केता इति मश्नदरषटू- म्यवस्थाया अम्यवस्था स्यात्‌ | नवेवे युक्छयादिसिगटे १६६तमपे स्मन्मानसरक्षण,५ दवैताद्विदर्नकृतां सहतं श्रःमद्धिरक। कियतां पतु तत्र तारतम्थ क्यतमेपदपक्षयाऽय सरवह.रतदपेक्षयाऽयं स॑ह इति । हन्दैवं सरयऽपि समज्ञा इययद्पज्ञा ` अप्माटृस्ता अपि सर्हृपदमाजः स्युस्ततः क इटृररुब्डत्येन त्व लाभः । पित्व स्मक्ञवमथ चत्र तारतम्य।म।त धिप्रद्तषेद्धभतत्‌ | ९नज्घतवश्य सन्या न्ञ|>२।च।भःवरूपःवात्तारतम्यस्य च वाद्यो त्रप्ति । तस्माप्सवङरवप्रसिप्ननह आप्र५द,५कज्ञानवप्नन ।११. [ १८ ] दवेसेव रमणीयम्‌ | नदि वेद्‌ शि तेभूरव्याकरणप्रणेता पाणिनिराचा्ैः सपज्ञतेन प्रथि तेऽपि तदपेक्षया भाष्यवािककारयोरधेकङ्ञानवखं ततश्च प्रामाण्यम्‌ | अत एव्र पाणि- निगतन्यूनोक्तदु संक्तेतदुभयपरििरकवं वातिककरारतं तदुभयगततादृततोभयपरिहारकतं च माष्पकारवं वंदन्यभियैक्ताः | एवं चे श्रीशांकरमदैतदर्धनं सर्वातिायीति यदत्र किचिदृटपितमतिप्रटपितं वा तत्स्थ॑सवविदशानश्चराचरगुरुमदेश्वरः श्ीदीकरः क्षमता- मिति निरयम्‌ । ्रकृतमनुसंदध्मः | अयं च विशिष्टदतवादः प्रथम पराशरेण श्रीतरिष्णुपुराणे प्रतिपादितः | तदनन्तरं च॒ पारशर्भेण महामारतन्ञारीरकसूतादिषृपवार्णितः । ततश्च योल्ायनेन मुनिना बृत्तिम्रये परिस्ततः । अथ च टङ्कद्रभिडादिनिदमिडभाष्यादिष्‌ सर्हतः । एवै युगान्परे प्रचुप्रचरोऽप्यथं कलियुगे रशरपराङकशनाधयामुनमु निभिः प्रवर्तितः । रामानुजाच।धश्च कुनतिकदितग्रिविधकुतकंञ्यण्कतृणव।लय,चक्र- यमाणसुगुक्तिवातपरिवेतन श्रौभाज्याल्यप्रचन्येन सम्यक्प्रतिषठां नतश्च | एवम्य ततसंपरदायोऽपरि अपिगहननिकपृक्तितकंन्यायोपतरहितत्रदग.धं इतिं मन्दजनो- धृतये टधूप्ायेन _ तथथव्रलितस्रूपग्रदशैनाप च श्रारामानुजाचायु; श्रीमद्भगव. हतायां भाष्यं व्यरचि | तदिदं रामायुजगीतामाध्पभियुच्यते | इदं च मार्ष करचिष्ठदेशे मुदधिपं भवेत्तथाऽ्यञुदधिबहच्व ई कारहित्वा्च न बेदूणां बे.धननन।याल- मिति स्दौकमत्र मुद्रणाय पक्र.न्तम्‌ | अच च संस्करणं सहायमूतानि षट्‌ परत्यन्तर9ि सपादितान्यासन्‌ | दकायाश्चकमेवावचीन हस्ताडेखितं पुस्तकमासीन्‌ । सा चेयं ठका निरुक्तभाष्यस्य यथावस्थिततात्प्थबोधजननाय राका चेश्धिफेमेयन्वर्थन, स्री ताथचन्दिपेति। अयं च टकाङ्कन्मह।पण्डितो वि्तिद्धैतवादिरामानुजाचार्यहदयतलातगाटिपिषणशचेति तदौयटेखादपरसौयते | नाम्ना चायं वेङ्कटनथः | अत एत्र प्रयध्यायान्ते दीकासमंपति कत्रिताफीकसिहस्य सपरतच्र्पतश्नस्य वेदान्ताचार्यस्य वेङ्कटनाथस्मयेधं सनव सेदिखः हतोऽपि । एतद्धाष्योपरि पञ्चषा्टकाः सन्तीव्यतुशरुयते तत्र स्वटकायां प्रसङ्गतीऽ्य- न्यटकाकते। नाम न गृह्णाति तेन ज्ञायते तेष्वयं प्रथमषटीकाङदिति । सोऽर्थ वेङ्कटेनाथः कद्‌ाऽजमिं कं बा दै वंशं चांचकरेति नाध्यवस्तातुं पर्वते तथाऽपि मङ्गलकचरणश्चोके यामुनमुननेमस्करणान्तष्रीकायां च॒ : यामुनाचार्यस्यैकर्वय हवाहमितिं प्यानद्गब्देन व्यज्यत्‌ इति स्वेनेवक्तत्वाच्च द्रोणाायस्यैकटर्म्य इव यामनमनिः शिष्य ऽयं कविता. (कौकसिह इव्यनुभीयते | यामनाचायशच श्रीरह्गनिवासी रमानुजाचार्यसमकाष्िक ` एवेति प्रगुपवर्गितास्यायिकातः सय्टमेव | रामानुजाचार्योश्च शके ( १०४९ इसव)सन ११२७ ) परिमिते प्रदुतनृतुः | तेतश्च रामानुजाचयेद्रषकास्य निशवितत्ायामुनमु- "श॒ तकाद्रीनलात्तच्छिष्यस्यावय्थीत्त्काटीनतव्तामन्यतो रामातुजाचायकारटनतमे. { १९1 तस्थ ीका्ृतः परयवर्यतोति युक्त चेदुपर्यं विचारशटेः । सा नेयं टीका तापपयेषन्दिक नाम्नी महता प्रयत्नेन सपादिताऽपि दशमाध्यायपरयन्तेवोपटन्धा । भतस्तावयेवात्र निवे- शिता | समग्रां तां संपादयितुं संस्थाष्यक्षाणां प्रयत्नाः प्रवृत्ताः सन्ति, यदुपरभ्येत ततो द्वितीयषृरत्तौ तस्या अपि निवेशनेन ग्राहकाणां मनीषां सफटयिष्यमः । तदेतरं प्रोढता- मापननश्यास्य सर्द।करामानुजर्गतामाप्यस्य संस्करण मनन्दाश्रममद्रणाल्याध्यक्षैरनियुक्तोऽरं स्मया इृष्टथा सावधानं संशोधनमकरवम्‌ । तत्राऽष्द स्थुलक्षर्गाता, तदधः सृक्ष्मा- क्रस्त्टरलोकस्थं भाष्यं तस्याधस्तात्तत्मभवा टका निमेशिता तदधोभगे च पाठदिक- भित्वे पुस्तकरचना । रिच यतीन्द्रमतदीपिकराश्रीभाष्यादिविरिष्टद्वैतम्रन्धानारोख्य तथादवेतग्रनथानालोच्य च मतद्रयानुसरेण स्थरे स्थठे विस्तृता टिप्पण्यपि निवेशिता । तथा प्रतिश्टोकाध्पयपूच प्रस्तावना गताथेसप्रहश्वेति जितयमपि समुद्य निशितम्‌ । तदद्शस्य दुखगादस्य विशिष्टद्धितीयगं तामाष्यस्य परिशोधने प्रथमत एव प्रदत्तस्य मम दृिदोषादुद्धिमान्याचच्छःल्नाप्ययनामावाद्भन्तेः पुरूषधमवाचच सजातानां स्वलनानां प्रद्‌- सेनेनानुगृन्तु मां पण्डिताः, येन द्वितीयष्त्तसंस्करणवेकावां प्रयतिष्ये तत्परिमाषटुमितय- न्यधयते-- पुण्यपत्तनी यानन्दा्रमस्थप्रमुखसस्छतग्रन्यश्रेणासंशोघनाधिकृतः परमगरस- पररामशन्ञिचरणान्तेवास मारुलकरोपाख्यः शकरशाल्ञी । ॐ तत्सद्रह्मणे नमः। वेदन्ताचायश्रविङ्टनाथछतर्तास्यचन्दिकारूपरदीकासिवटित- श्रीमदामानुजाचायेविरचिताष्यसहिता । श्रीमद्धगवद्रीता । पथम पटम्‌ । तत्र प्रथमोऽध्यायः । यत्पदाम्भोरूदध्यानविभ्वास्ताज्ञेपक्ररमपः । वस्तुतामुपयातोऽहं तें बन्दे यायुनं मुनिम्‌ ॥ १ ॥ यतिपरिषदो यद्रीतानामदयैयदञ्जसा निगमपरिषन्नेदीर्यांसं सुधामयमाशशयम्‌ । जननपदबोयातायातभ्रमापहरां भियं जनयतु स मे देवः श्रीमान्धनंजयसारथिः ॥ १॥ अनुचितपदवाभिशिननयिता प्रयातान्‌ अलमरमतिमात्रेरत्र चित्ते विषादं उपानपदमुदरारामदरहन्पाण्डबाय॑ शरणयुपगतान्नसरायते शाङ्गधन्वा ॥ २ ॥ सन्तः सानुग्रहेधित्तस्तमःममयिनीमिमाम्‌ । जन्तु मगवद्भ।ताभाष्यतात्पयेचन्दरिकाम्‌ ॥ ३ ॥ श्रामद्धगवद्धातां व्याचिरूयासरविघ्रपरिपूरणमरचयगमनार्थं परमाचायस्य सग्रह श्छोकनिमाणमुखेन तत्तदर्थोपदेषटतां तदनुदत्तेः स्वाचायंसमाणनतामप्यनुसंदधानः परमाचायेभजनरूपं मङ्गल - माचराप--यतपदाम्भेरुहेति । यच्छब्दंन सर्षोत्तराषायगुणपोष्क- रयष्तुकां मलस सृचयति । अम्भोरुहृशषब्देन भोग्यत्वपरतीतेभे- क्तिरूपतवं ध्यानस्य व्यज्यते । यामुनाचायस्येकरग्य इवाहमि त्याभिमरयेण ध्यानश्ञब्दः । सकृत्सदशषेनेन भरायशः करमषाणि विध्वस्तानि तन्मूलनिरन्तरस्परणेन तेषां सवासनोन्मूलनं कृतम. १ ख. ध. यतपदृम्बुरुहध्याननन्दुनिवृतचेतसः । ५|फमेयवननि न्तत वन्दे प्रसषात्तमम्‌ ॥ तात्पथचीनद्रकाषीकासमेतरामानुजमाष्यसदहिता- [ अच्यायः- त्यमिमायेण ध्यानविध्वस्ताशेषकरमष इत्युक्तम्‌ । वस्तुताम्‌ अस्ति ब्रह्मोति येद्रेद सन्तमेनं ततो विदुः ' इत्यादुक्तपरकाराम्‌। अहं वस्तुतामुपयात इत्याश्चयैगभम्‌ । एवमनिष्टनिवतनेष्टपापग- रूपोपकारस्मतिपररितव्रागादित्रयकरणकः प्रणामः किष्यिक्षणाथ श्ओतणां फलसिद्धयर्थं च ग्रन्थे निनेश्चितः। तेन स्वाचायतत्तदाचा- य॑पदम्पराया अपि भजनमत्याठरेण करणीयमित्यपि शिक्षितम्‌। तथाच श्रूयते--“ स चाऽऽचायेवंश्ञो ज्ञेयो भवत्याचायाणाम- सादसावित्या भगवत्तः ' इति ॥ अथामिमतपरदवतस्य भगवतः स्वरूपरूपादिमावनावणैनाभ्यामथादमङ्गुरं मङ्गःलमाचरन्‌ सवधभैन्नानवैराग्यसाध्यभक्त्येकगोचरः । नारायणः परब्रह्म ग।ताश्ञाख्े समीरितः ॥ इति संग्रहानुरोधन व्याख्ययज्ञाखपरधानमरतिपा्ं च सप्रकार दशयञ्छास्लपरामाण्यस्थापनाय वक्तः स्वतः सवैहञत्वपरमक्रारणि- कत्वसाधुपारत्राणोन्पुखावस्थत्वसवंशक्तेत्वादिना रमविभ्रलम्भ- भमादाक्षक्त्यभावभदङ्ञननाऽऽप्तमत्वं सभयैयन्नपवगंप्रधानचतु- गोपि।यवाधात्मकमवन्तरभयोजनमपवगंद शानु माव्यसमकरारभग- बत्स्वरूपं च परमप्रयोजनं प्रकाशयन्‌ , शंकरादिपक्षे शाखे पदेश्षा- रम्भाव्यनुपपत्तेवक्ष्यमाणायाः स््रपकषे पसद्धयभावाय श स्रोपदेशा- दनुक्लजीव्रपरमात्मपारमायिकमेदादिकथनेन शाच्रारम्मं समञ्ज- सयन्कारणश्ोधकोपासनमेदामेदघरकवचसां सर्वेषामपि मुख्यतां ख्यापयन्गुणतनु जनिविभव्रविहरणादि विधिनिपघोर्पानषदामस- श्रुतक्रुमतिविहितमतारणकृतकरदक्‌लंकषां विषयव्यवस्थामुपस्था- पयस्मवाप्रसमस्तकामस्यापि लीखापात्रविहितनिखिखव्यापारत्वन सारीरकदितीयाध्यायसिद्ध्‌ विरोधपरिहारमुपलक्षयञ्जिज्ञास्यज- गत्कारणपरब्रह्मभूतदेवताविशेषमपि सवरज्ञाखापरत्ययसामान्यवि- शेषादिन्यायैखिमूर््यैक्यसाम्योत्तीणेव्यक्तयन्तरत्वव्यदासेन निरू- पिताकारं निदिशन्‌ ' बहु स्याम्‌ ' इति संकस्पमारभ्य सारथ्य- चयोपयन्तस्य सवेस्य जगद्व्यापारस्याऽऽ्चिताथेतया व्याजट- भमाज्रादापि परमपुरूषायमूतस््रार्मोपलम्भकाध्यात्मसास्ाबतरणा- ॥्द्‌ना च सालमभ्यातिश्यमुद्ोपयन्पाप्यस्वोपास्यत्वकान्तपरत्व- सारभ्यस्थापनोपयिकरगुणवगद्रयं जगत्पनित्वसगहत्वरसरगेशवरता- प्रथमः १] श्रोमद्धगवह्ीता । ¦ अथ रियः प१तेिखिरदेयपत्यनीककस्याणेकतानानन्तज्ञाश्ननानन्दै दिकं परमकारणिकतवल्युभाश्रयत्वा्रिताथ।वतारत्वविरोधिनिर- सनशीख्त्वासेचनकदश्नत्वादिकं चोदाहरन्पशमवेदपरमपरतिषा- द्यस्य भगवतो नारायणस्य प्राक्तनोदन्तं गीतोपनिषदुपदेशेन संगमयति भियः पतिरित्यादिनाऽवतारयामासेत्यन्तेन । तन्ेत्या- दिना चकरारैत्यन्तेन द्वितीभन वाक्येन बुभृत्सोधुतराष्टस्य ज्ञातां शनिष्कषः । पवे ज्ञासराऽ्पीत्यादिना तुतीयेन शास्नोपो- द्घातारम्भभूतप्रश्चसंगातिः । दिव्यात्मस्वरूपन्यतिरिक्तं सम- स्तमापि नारश्चब्दायेतया तित्रिच्य दश्ेयिष्यंस्तद्यनं स्वरूपम- न्यपदाथतयोत्तरपदा्थतया वा समासद्रयेऽपि भधानभतं भरथमं नष्टरुष्य दक्षेयति-- श्रिय प तार्लयाद्ना | पिक्षपज्ञप्ये भतरभिगम्यत्व्रसिद्धये । समरतमङ्खखवाप्त्ये पथ श्रारिहोदिता ॥ एप नारायणः श्रीमान््षीराणवनिकेतनः । नागपय॑ङ्कमुत्छज्य ह्यागतो मधरां पुरीम्‌ ॥ अरथा विष्णरियं बाणी ध इत्यादिका भाव्यम्‌ । कतिपयहेयनिवतेकरत। यसेबादिव्यु- दासाय निखिति विशेषणम्‌ । अत्र देयञुन्यत्वमथसिद्धम्‌ । नटि परगतनिखिरहेयनराकरणस्तमथः स्वगतं हेयं क्षमते | यद्रा हेयदिरोभेस्रभावतया हेयश्ून्यमित्यथेः । तदा निखि- रुशब्दः सवौविद्रतामिकारादेक सवैचद्रतं कछशञादिकं च संग्र्णाति । इपतिपरिकलिपतमंशषमेदेन(करयाणस्पशमपाकरत करयाणकतानशब्दः । अत एव्र ज्ञानानन्दैकस्वरूप इत्य- ननापोनरक्टयम्‌ । अथत्रा सामान्यव्िरपनिदेश्षरूपतवाद पुन ` रुक्तिः । यद्वा करयाणक्रतानं करयाणगुणानाभेवाऽऽध्रयभूतमिति वक््यमाणगुणप्रपश्चस्य संग्रहः । अनन्तं मि विधपरिच्छेद्‌ रहितम्‌ । ‹अन्रेव देश्ेऽस्ति अत्र तु नास्त इति देश्षप.रेच्छेदः। ‹ अत्र कालेऽ स्ति अत्रतु नास्ति › इति कालपरिच्छेदः ‹ इदभिदम्‌, इदमिदं न भवतिः इति वस्तुपरिच्छेदः ¦ अस्पत्रण सुवणवःस्वरूपापरष्टतवा ~ --- < म = # ` सत्य ज्ञानमनन्तं ब्रह्म ' (०० २।१। १) “ विज्ञानमानन्द्‌ ब्रह्म ^ (रृ०।९।२८ ) ह्यारिश्रतप विज्ञानस्य ब्रह्मताद।-स्प्रतेपादनादू।ते भावरः | तात्पयेचन्दिकाटीकासमेतरामानुनभाष्यसहिता-- [ भभ्यायः- करवरूपः स्वाभाक्रिकानवधिकातिक्षयङ्गानेशक्तिबरश्वयं ५ यतेजः्रभु- दिकं वा। एत्र॑विधपरिच्छेदत्रयराहित्यं नाम सर्वेदेरकारव्यापित्वं सवान्तयामित्वादिरूपम्‌ । वस्तुपरिच्छद्राहित्यं हि समस्तवस्तु- सामानाधिकरण्ययोग्यत्वादिकं न पुनभिथोवेरुद्धविकिधवस्तुता- दार्म्यं स्वव्यतिरिक्तसमस्तवस्तुमिध्यासं दा तयोरत्यन्तासंभा. वितत्वात्‌ । वरिस्तरस्त॒॒शतदूषण्यां इृत। ऽस्माभिः । आनन्दस्य ज्ञानवशेपत्वाञ्ज्ञानानन्दन्नन्दयाः सामानाधिक्ररण्यमपपननम्‌ । तद्यानन्द्नन्दस्य विरषशब्दत्वात्पटद्रव्यामित्यादिवदानन्दङ्गान- मिति वक्तव्यामेति चेन्न-- बहुलग्रहणेन सर्वापपत्तः । यद्राऽऽ- नन्दक्षन्दस्यानुकूखबेद्नीयेषु जडष्वापि भ्रयोगाततद्विशेषणतया ज्ञानशब्दस्य पुवत्वापपनतिः | स्वरूपं प्रतीरं विषेषणद्रयं वा । स्वरूपापेक्षया गणविग्रहादीनामृपृथक्सद्धिसा२५ऽपि बिग्रहमादि- धारणनियमनाद्‌। ज्ञानादिगणापेक्षत्वप्रद ५नायोत्तरोत्तरसुग्रहत्व- सिद्धय च प्रथम गुणोक्तिः। समस्तगुणदन्द्प्रधानतया पादूगुष्यस्य स्वसूपेणोपादानमितेरेषां च सोक्ञीरयादीनां मभतिश्न्देन संग्रहणं कृतम्‌ । + तवानन्तगुणस्यापि षडेव प्रथमं गुणाः । येस्त्वयेव्र जगत्कुक्षाबन्येऽप्यन्तर्निवेकिताः ॥ इति शाहः । संहृतिस्॒टेस्थितिहेतुभतसंकषणादिव्यहयें प्तानवखादि दवदनिकस्य यथाक्रमं तत्तत्का यंविश्पोन्पुख्त्ेनाऽऽवि- भावरविंशेषाउन्नानवलेत्यादिक्रमविशेषः कृतः । स्वतः सर्वे सवेधा संदा साक्षात्करोति तथा साक्षात्कृतं च सपं धारयति धारय- सेय नियच्छति धारयन्नियच्छधारिथिखो मवति अधटितं च घट याति | तत्र च सहकारिनिरपेक्षो न केनचिदप्यभिमयते तु सव।निभूभेवतीति गुणक्रमपार ववक्षा । स्वामाव्रिकत्वमनन्याधी- नत्वम्‌ । मरक्तानत्ययोरपि हि तादृशं ज्ञानादिकं. तदनुगुणपरमा- र्मसकरल्पाधीनम्‌ । अनवधिकत्वमनेत्करष्टावधरा्त्यम्‌ । द्वाभ्यां विकषपणाभ्याम्‌ ‹ पराऽस्य ाक्तिपििभैव श्रूयते स्वाभाविकीं ज्ञानवटक्रिया च ' इत्याश्नाते परत्वस्वामातरेकस्ते परतिगुणमन्विते द्‌ {नि। असंस्मयश्चन्दन महोदधिक्षन्दन च- क: 2. ५१.१्‌. इ. ननः \२ग.व्‌. ङ. न्वी" + --- ~ -~ - - ---~ +~-~---- ----~ प्रथमः १] भीमद्धगवद्रीता । ५ त्यसख्येयक्रस्याणगुणगणमहादपिः स्रानमतानुरूपकरूपाचन्त्यादव्या- यथा रत्नानि जर्धेरसख्येयानि पुत्रक । तश्रा गुणा ह्यनन्तस्य, असंख्येया महात्मनः ॥ इत्यादि स्मार्यते । कर्याणशषञ्देग गुणनिपेषवचसां देयगुण- विषयत्वमुत्सगोपवाद्‌ दिन्यायसिद्धं स॒चितम्‌ । अथ कारप्रोपा- सनादिप्रकरणेष्व्लमृपणाध्यःयादिषु च प्रतिपन्नं त्िलक्षणविग्रह योगं दकषेयति--स्वाभिमतेति । अभिमतेऽप्यननुरूपत्वस्यानुरूपेऽ- प्यनभिमतत्वस्य लोके दृषटत्वात्तदुमयग्यवच्छेद्ाय स्वाभिपता- नुरूपेत्युक्तम्‌ । एकरूपेत्यनेन व्यूहविभवाद्यवस्थास्रपि ेय- अत्यनीकत्वानन्दावहत्वमुमुक्षुपास्यत्वप्राप्यत्वादिस्वभावापरित्या- गोऽभिहितः । यद्रा--व्युह्यादिपरिणामे सत्यपि परमन्योमनिल- यस्य व्रिग्रहस्य प्रार्चनसंस्थानावस्थितिरक्ता । सावयवत्वादनि- त्यमित्यादनां पभिग्राहकाणां बाधादिभिरामात्तताममिपेत्यावि- न्त्यत्वोक्तेः । एको रिव्यशब्दः संस्थानवटक्षण्यपरः परमन्यो- मवतित्वमान्रपरीं वा । इतरस्त्वभाङतस्वपरः । विचिन्नावतार- [2 न 9 ५..6 # ज्ञानराक्तेवटेश्वयवावतेजःसौशोस्यवातसल्यमार्दवा जव सौदा दै परयपाम्पकारुण्यमाघु्य- गाम्भीर्यौदायेस्येयपराक्रमादये मगवतेऽनन्तकल्याणयुणाः | तत्र ज्ञानं नाम सर्वसक्षा- त्काररूपम्‌ । सक्तिरघटितेघट नासामध्वम्‌ । बलं धरणसामध्यम्‌ । देशव नियमनसाम- थ्थम्‌ ] वीनमविकारितम्‌ | तेजः पराभिभवसामथ्मम्‌ । महते। मन्दरः सदह नीरन्प्रेण स्े- पस्वभाववस्ं स ल्यम्‌ । वात्सल्यं दोषेऽप गु गवबरुदिद्धवादश्चिखं वा । आश्रितनिरदः- सहव मादवम्‌ । मनव.क्ष.चकरूपमाजेवम्‌ । स्वसत्तानगेश्षतद्रक्षापरवं संँहाद॑म्‌ । जन्म- क्ञानरत्तगुण।नपक्षया संवराश्रयणीयलं सम्यम्‌ ¦ आश्रितदोपगापनं चातुयम्‌ । मकम्नः- ययं द्यम्‌ । मभ्नप्रतिङ्घलं धनम्‌ । पर्रलप्रेशनसामध्य शौचम्‌ । तनिराकरणं परा. क्रमः | स्वप्रयजनमनेकष्य परदुःखनिर।यिकःष| दया परदुःखदुःखित्वं बा | क्षौरखदुपः- ध्यमवेऽपि स्वादुं माधुभम्‌ | मक्तानुग्रहवद्‌।न्यताद्रामृठतो दुरवगाह गार्म्मयैम्‌ | प्रभृतं दच्ाऽप्यतृक्तवमदाय॑म्‌ | एवं वद्‌ग्य इलयादावप्यद्यम्‌ | आदिशषग्देन सौन्दथौउञ्व- यलावण्पयौवनक्षमाशान्तिभक्तिप्रपदयादिपार्प्रदः | ------~ ~ -------- र ~~ ~ ------- 2 ~~ ~ - --+-~~ -~ - ------ -----~ १ क. ख. 'सूपानन्तनेःप्रयौ" | .६ तात्पचद्धिकाटीक।समेतरापानजमाष्यसहिता- = [ अध्यायः- ुतानत्यानरक्धथानरातज्चयञ्ज्वट्यसान्द्‌ यङदण्ययावन्यनन्तयु- णनिषिरदिग्यरूपः स्वोचितवि विधविचित्रानन्ताश्चयेनित्यानिरेवद्या- +--------------------- योगः परतिक्षणपपु‡वदनुभाग्यत्वं॑वटपत्रश्शयनवि्वरूपाद्वस्या- गतमाश्चयत्व॑चाद्धतशब्देन विवक्षितम्‌ । नित्यत्वं कालापरे च्छिस्त्वम्‌ । तथा चाऽऽमनन्ति रहस्यान्नायविदः-- नित्या- रिद्खःा स्वभावसंसिद्धिरिन्द्रियाकाराङ्गमत्यङ्कव्यञ्चनवती ' इति । श्रीपष्करे च- नित्यसिद्ध तदाक्रारे तत्परत्वे च पौष्कर । यस्या।स्त सत्ता हृदये तस्यास। संनिधिं व्रजत्‌ ॥ इति ॥ निरव्त्यं जरादिराषिस्यम्‌ । उत्तरोत्तरनिरवधशब्दषु पु पूर्वेभ्यः सुग्रहं वा विवक्षितम्‌ । ज्चभाश्रयत्भोगयत्राद्युपयुक्त- मङ्खटगणयोगो निरतिशयोजञ्ज्वर्येर्यादिनोक्तः। निरतिशय स्वपक्षयोत्छृष्टराहित्यमनुत्तमत्ववत्‌ । तच्च भरतिगरुणमन्वेतम्यम्‌ । आज्जञ्दस्यं भास्वरत्वम्‌ । सन्द मवयवश्चोभा । खावण्यं सपुदाय- शोभा । यदुच्यते मगवच्डस्रे-- विहवमाप्याययन्कान्त्या पूर्गे्रयुततुस्यया । इति । भूयिष्ठ तज एत्राद्धिवेहुराभिभृदूकृतम्‌ | चक्षुरानन्द जननं लावण्यमिति कथ्यते ॥ इति द्याह: । यवनं कौमारानन्तय(पलक्षणीयस्व भावविशेषो नतु कमारानन्तरभाविन्मव दशा तच्चोबनस्यानादितात्‌। देवा दिषु च केषांचिद्यवस््ेनेवोत्पत्तिदरेनात्‌ । आरिकब्देन श्युभाश्रय- भकरणेपूक्ताः स्वै विग्रहगुणाः संगृहीताः | एवं स्वरूपतहुणौं विग्रहतद्गण। च मरतिपाद्य व्िग्रहाश्चितमाभरणवगेमायुधरवगं च दशेयति--स्वो चितेत्यादिपददयेन । पूत्रक्तविटशक्षणविग्रहविरिष्टं स्वरूपमिह स्वशब्दायेः । अत्र ‹ सवेमृषणमूपणाहां › इत्यादि भाव्यम्‌ । किरीटहारादिरूपेण वविध्यम्‌ । एकजातीयेष्वपि मणि- काञ्चनादिद्रव्या्ज्ञेषपवणसंस्थानादिविशेषविशिष्टव्यक्तिमेदादरैचि- यम्‌ । अपरिमितेत्यसंख्येयत्वोक्तेरनन्तत्यमाश्चयविकेषणम्‌ । १फ. ख. शदपाग्रःप | मथमः १ ] श्रीमद्धगवद्रीता । ७ शि क 1 ५ ४ क कन [क [4 परिमितदिग्यभूषणः सख्वनुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवच्निरति- शयकलयाणदिव्यायुधः स्वाभिमतानुरूपनित्यनिरवेचस्वरूपरूपगुण- विभवेनवैयः कीटाद्यनवभिकरातिश्चयासंख्येयकस्याणगुणगणश्रीव्ह्भः अनवधिकाश्चयरसावस्वमनन्ताश्चयेत्वम्‌ । अथव्ा--अनन्ता- न्याश्चयाणि संस्थानविद्चेपसौगन्ध्यसुखस्यशंत्वादीनि यपां भुष- णानां तानि तथोक्तानि } नित्यनिरब्रश्ब्द। पुत्रवत्‌ । अपरि मितत्वमसंख्येयत्वमेव न तु दस्वदीघोदिपरिमाणविरहः । यद्रा- अनन्तेत्यसंख्येयत्वमपारिमितेति च विग्रहानुरूपमहत्तरत्वं विव- क्षितम्‌ । भूषणायुधयोरदिव्यत्वमपराकृतत्वम्‌ ¦ पूर्वाक्तगुणविग्रहाभ- रणव्रिशिष्टस्वरूपं स्वानुरूपेत्यत्र स्वश्नब्दाथः । समंख्येयनि । पश्चायुधत्रपसिद्धिः प्राधान्यादिति मावः | अचिन्याक्त,न । कुटारटङ्कगकुदालादिमिः मर्यकं कनच्छरसाध्यं स.रशेखवसुधातल- विदारणमेकेन हि महेषुणा दृतमिति भावः । निरतिक्ञयक्रस्या- णतं निरतिश्शयानन्दाव्हत्वं मूपणकाटावप्यनपरवक्षात्‌ । यद्रा- खके यान्यायुघरक्षणाने मङ्कलावहतया प्रसिद्धानि तेः सर्वः स॑पुणत्वम्‌ । पते स्वरूपनिरूपकतया सामान्यतोऽभिहितां श्रियं तिभृतिमध्येऽपि विशेषतः स्थितां दश्ेयन्नथात्तत्स्वरूपादिकम प्याह--स्वामिमतेति । स्वरूपं स्वासाधारणधमविशिष्टं भ्रियो देव्यात्मस्वरूपम्‌ । रूपं दिव्यविग्रहः । रूपानन्तरो गुणश्चब्दस्त- द्वतनिरतिकश्य)ञञ्वस्यसोन्दय।दिपरः । विभवश्ब्दः प।रेजनपारे- चहांदिपरः 1 परत्वसालभ्यापयिकगुणवगेदयभश्यई।राभ्यामुप- लक्षितम्‌ । ततश्चाऽऽदिङ्गब्दः भत्येकमन्वयाञ्ज्ञानश्क्त्यादिक वात्सर्यादिकं च संग्रह्ाति । रेश्वयशौ खादयो ऽनवधिक्रातिश्या असख्येयाश्च कटयाणाश्च गुणा इति षिशेषणसमासः । एवते गुणानां गण इति षष्ठीतत्पुरुषः । रेश्वयेशीलादेगणविश्चेषणत्वा- नौ चित्यात्‌ । अनवधिकातिकयत्वस्यापि गणविशेपणत्वे भत्येक गुणानामुत्कष॑स्याशान्दत्वादरुणाविशेषणतर्यव समास उचितः । स्वरूपं रूपं तह्ुणा त्रिभव रेश्वयादिगुणगणयेति ददः । स्वरूपा १ क, ख. -चिन्ल्याकृतिनिरातिण । २ ग, व, इ. मतागित्यानिगपायानुखू । ३ क, ख. 1 ८ तात्पयचन्दरिकारीकासमतरामानुजभाष्यसदहिता- = [ अध्यायः- दिपश्चकं भगवरदभिमतानुरूपनित्यनिरवय्ं यस्याः सा स्वाभिम- तेत्यादिगुणगणत्यन्तेनोक्ता । सरूपं रूपं तद्वणा विभव णेश्वयं शरीरमित्यादि गुणगण इति योजनायां स्वरूपरूपयोरपि गुणा- नुभवेश्षभसङ्कः । स्वरूपादेः सवस्य परमात्माभेपततवं व्यक्तम्‌ । स्वरूपस्य नित्यत्वं निर्विंकारतया सवेकरालवतमानत्वम्‌ | निरवद्सवं पु परमात्मस्वरूपे प्रतिपारितपमरकारं तद्रस्ितत्वभ- युक्तकादाचित्कोप्मटत्वादिराहित्यं वा। अनुरूपत्वं तु यथाप्रमा५। माग्वदेव कस्याणेकतानव्वादिकम्‌ । ` शान्तानन्त › इत्यादिकमिह भाग्यम्‌ । रूपस्य निरयत्व्रमवतारादिदश्चायामपि परमपदनिलय- भगवदेकासनस्थितस्य तथातरस्थितत्वम्‌ । अनुरूपत्वं च- अस्या देव्या यथारूपमङ्गनरत्यद्धसौएटषम्‌ । रामस्य च यथारूपं तस्येयमसितेक्षणा ॥ विष्णो्देहानुरूपां वे करोत्येषाऽऽत्मनस्तनुम्‌ । इत्यादि प्रतिपादितम्‌ । विग्रहगुणानां नित्यत्वं नामो उ्ज्वस्यादे; कदाचिदप्यपकपांदमावः । निरवद्यत्वं च दुष्पेक्षता- दिराहित्यम्‌ । अनुरूपतवं घनकनकचयुती युवदश्ञामापि मुग्धद शाम्‌ › इत्याद्यक्तमकारम्‌ । मरिभवस्यानुरूपत्वम्‌-- देवतिय॑ ङ्प नष्येषु षुनामा भगवान्‌ हरिः । स्ीनाम्नी ठक््मीमत्रेय नानयोर्विद्यते परम्‌ ॥ इत्यादिभिरनुसंपेयम्‌ । अनवधिकातिश्चयत्ववचनाद्‌।न्वरन्य- तिरिक्ताङ्ञषगोचरस्यापि तदेश्वयस्येश्वराभिमतस्तरान्न द्रेराञ्यादि- दोषः । “ अस्येश्ञाना जगतो विष्णुपत्नी ' इति विष्णुपतनीत्वव्रेषेण हि सर्वस्य जगत इयमीष्टे। ' ईशरं सवैन्तानाम्‌ › इत्यत्र तु यदपि स्वेभूतानामिति भरतिसंबन्धिनिर्देशात्छ्ीपरत्ययान्‌ सारेणे- भ्वरपत्नीति विवक्षा न शक्या, तथाऽपि वाक्यान्तरबलादथस्य तथात्वसिद्धिः । निरवद्यत्वं भगवदैश्वर्थकरसत्वं वा निग्रहादिभ- सङ्काभावो वा । मरतिकूलद्ण्डकत्वं हि पुस्त्वानुरूपस्तद्टभस्येव भागः । शीलस्य नित्यत्वं ॑महच्वे सत्यपि मन्दः सह नीरन्ध- संश्टेपः कदाचिदपि स्वोत्कर्षभकाशनाभावः । निरवद्यत्वं तत्र विपटम्भाभिप्रप्धदिष्रिरहः । अनुरूषत्वमनवधिकातिश्षयतवरं च~ प्रथमः १} ` शवमद्धगवद्धीता। स्वसंकरपानु विधायि स्वरूपरिथतिप्रहत्तिभेदाशेषशेषतेकरतिरूपनिरव्रद्- तुस्यश्नी रूढ योचाम्‌ › इत्बञुक्तपरकारम्‌ । एवे भियः पृथ- इगनित्यस्वरूपरूपगुप्वभवश्वय शी लादिभतिपाद नेन ज्ञानादिगुण- चदपृथक्सद्धशक्तेमात्रतवं व्यृदविशचेषत््रं स्वरूपक्यमन्यदन्यदपि वदन्ते निरस्ताः ! शक्तित्वचादास्तु पत्नीरेन करयपयक्छारिश पणत्वाभिभायाः । प्रयुज्यते हि शास्रेषु सवेत सरीपुसारमकेषु दद्रान्तरेष्वापि स्यशे शक्तेशब्दः । एकत्ववादास्तु समस्तमपश्च- भरतियोगिकैकशेपस्वाभ्रयतसरेन विकिष्ेक्येनाऽऽत्महविःपस्युदेश्यै- कदेवतात्वादिवेषेण इ निवह्याः । अत ए दि- उयापकादपिसं छपादेकवच्छमिकेदितौ । इत्युच्यते । उक्तं च श्र,राममियैः षड्थसश्ेपे-“ उभयाधि- दयन चेक शेषित्वम्‌ † इत्यवदे । एवेविषाया भभवत्यः भियो वह भः प्रियतमः, श्रीवहभा यस्येति का । न चाभिमतक्षन्दपन- सक्तिः, प्रयेकसमुदायवेषयतयाऽभिमतत्वातिशयन्यञ्चनपर- स्वादिवि । अथ नित्यपरिजनव्रेक्ष्टतां दशेयति- स्वसंकसपेति । स्वरूपं धर्स्यशः । स्थिपिरपच्युततयाऽवस्थानम्‌ । भरत्तिच्य- पारः } नित्यानां स्वरूपस्थित्याः परमात्पसरकेरपानुविधायित्वं नाप चननि्ये च्छासिद्धत्वम्‌ । तचानिच्छासंमवे निववयितु शक्यतामात्रम्‌ । तेपु त्वनिच्छयाः कदा चदप्यमावार्स्थितेः सदातनत्वम्‌ । इदं च परमात्मसंकल्पानुविषायि सवरूपस्थिति- भटुचित्वे बद्धमुक्तपकृतिमाङृतकाङदिष्वपि भाव्यम्‌ । तच्च स+ धप श्वयिष्यते । शेषता श्ेषटत्तिरिःयथः । अशेषशेपता यथाभि- मताक्रारा । अत्र- श्रा नानावरिधाच्रापि धनुरायतवरिग्रदम्‌ । अन्वगच्छन्त ककुर्स्थं सर्वे पुरुषविग्रहः ॥ निवासश्चय्यासनेत्यादि द्रष्ग्यम्‌ । ए्ककङृतस्येव रि कैकः य॑स्य मिथः सवांयंतयाऽनुसंधा[ना त्सर्वेऽपि सवेकेकय॑कारिणो भवेयुः । यदा स्वरूपस्थितिपदत्तिमेदा एवारेषक्षव्देन सं हन्ते । तेषामशेषाणां परमात्मानं मति शेषता सेपभावः । एव- # १० तात्पर्षचन्धिकारीकासमेतरामानुजमाप्यसहिता- [ जध्यायः~- निरतिशयज्ञानक्रियाय्यनन्तगुणगणरपरिमितैः सूरिभिरनवरर्तामिष्टतच- रणवुंगलो वाञ्धनसापरिच्छेदस्वरूपस्वर्भीततया स्वोचितनि- मुक्तमकारायां केषतायामितरपरित्यागेन नदेकाव्रखम्बिनी भरीति- रेव रूर स्वरूपं स्वभावो व्रा येषां तेऽगेषशेषतैकरतिरूगः । ते च से नित्याः स्त्ररूपनित्यत्वस्य सवात्मसाधारणत्वात्‌ । युक्त- वत्कदाचिदाविभरंतस्वमावत्वमिह नित्यक्ञन्देन व्युदस्यते । नित्या- संकूचिनङ्ञानादिगुणा रत्यथः । अत एवे निरतवधाः शकम स्वातन्डया{मिमानादिदोषात्यन्तामाववन्तः । एषां ज्ञानस्य निर- तिञ्चयसरं परमात्मज्ञानतुर्यत्वम्‌ । क्रियाया निरतिशयं स्वच्छ- म्दानन्तकैकयौत्मक्रत्वम्‌ । एैहवयंस्य निरतिश्चयत्वं परमात्म क्यपयोगिस्तेच्छागहीतवरीरेन्दरियादिनियमने निगिघातत्रं न तु सतेतरिषयत्वम्‌, ‹ जगद्रयापारवरजं प्रकरणाद संनिहितत्वाच्च ” [ ब्र० स॒० ४।४। १७ || इति न्यायात्‌ । अत्र निरतिश्च- यङ्घानक्रियश्वयादिरनन्तो गुणगणो येषामिति विग्रहः । ते चापरिमिताः, असंख्याः सूरयः । ' सदा प्श्यन्ति सूरयः ! । ° तद्विमासो विपन्यवो जाग्रसः समिन्धते ' इत्याद्रन॒संप्रा+ नाऽऽहु--अनवरताभिष्टतचरणयुगल इति । विपन्यवो व्रिेपेण स्तुतिक्षीखाः । ' पण व्यवहरे स्तुतां च । पन च ` । अभिषटत- त्यभिर्विश्षब्दाथः । स्तुतिशीटत्वादनवरतवीक्तिः । स्तुति पयत्वभरसक्तमेतरेश्वयादेरियत्तारूपं परिच्छेदेमपाक्योति-- व.ख्न- सेपि। एतेन * यस्यामतं तस्य मतं मतं यस्य नवद सः `| अविज्ञतं विजानतां विज्ञातमवजानताम्‌ ' । [ कन° १६१ ]। 'सो अङ्कः यद्‌ यदिवा नवेद्‌'। "यतो वाचा निदतेन्ते अप्राप्य मनसा सह ' [ त०२।९ ]। इत्याद्‌। नां वाञ्नसयोरवद्यलवाथेतां दन्य निरस्ताः । तथा सति ` तद्विजिज्नासस्र ' ' मनसातु विञ्ुद्धेन ! ' ब्रह्म (त्‌ ` ‹ अ।नन्द्‌ ब्रह्मणो विद्रान्‌ "[त०२।९।१]) श्त्यादामः .“ यता वाचां निवत्ते ` इत्यत्र यन्छब्दरा।दाभ विरोधम्रसद्कः । विरोधपरिदाराप मुख्यषत्तिन ` धविषयतया व्यवस्थाप्यत इति वेदागतोऽसि पन्थानम्‌ । परिषयय्यव्रस्था तु १५क.ख.ग. व. ड. 'क्रियन्व्याय "२. व. €, पवाद्रूत 1३. ध. इ. यृ. सुवानन्दो गा ४... द. मावः स्वा | नु र प्रथमः १] धीमद्धगवद्रीना । ११ विधविचित्रानन्तमोग्यमेगोवकरणमोगस्थानसमृद्धानन्ताश्चयमहात्रेभूति- रनरतपरिमाणनित्यनिर पायनिरतचयाक्षरपरमव्योमनिटयो वितिषविचि- श~ -- ----~ - --- - --~-------~ अ (= -------------- -- क 9 यथाप्रमाणमस्माभिः क्रियत इति रिषः । बवाख्नसेत्यादिकं परमव्योमविक्ेषणतया केचिद्रयाचक्षते शरीतेकुण्ठगग्रे तथोक्तेः । वयं तु अत्रेव षष्ठाध्याये ˆ योगिनामप ' इति शोक ‹ बाद्मनसापरेर्छेश्रस्वरूपस्वभावम्‌ ' इति परमात्मविधे- पणसरेनेवामिधानाच्छुमतिनिरासाथमपेक्षितत्वाच्चात्रापि ` . तथा विवक्षामाचक्ष्मे । स्व चितेव्यादि । अत्राप्यनन्ताशचर्य शब्दः पूतवन्‌। विभव्षब्देन वाहनरत्नादिग्रहः । अनन्तपारिमाणत्त् तिर्यगर्वा- दिदेश्चापेक्षया, अधस्तात्द्रत्य्वाच्छक्नत्वात्‌ । अनन्तश्षव्दादत्तिः परस्प कपानन्तः तात्पय।तिरेक।व्‌। नित्यः भाद तव्योपव्रहट यरहित- त्वम्‌ । निरवद्य शयुद्धसच्छरमयरन रजस्तमस्तत्कायेराहित्यम्‌ । अक्षरत्वमश्षताऽपे खष्टिसंहारविरहः । परमशन्दन निषटमाक्रियया ाटृतव्यो"म्यतच्छेद्‌ः । एनेन ‹ तदक्षरे परभ व्योमन्‌ इत्या दिश्चतिस चनम्‌ । एवे नित्यमिभूतियोग उक्तः । अथ स्राविभूतियोगम तपाद नमुखेन ˆ यमं वा इमानि ' इत्यादि- वाक्ये ' जन्माद्यस्य यतः › इति सूमण निरूपितं जिङ्गास्य- ब्रह्मलक्षणयोगं दशयति->तिमेति । शरब्द्स्पश्चादिरूपेण दविव्यादिष्यादिमेदेन चात्र मोम्यवैनिध्यवैचिच्ये। इमानीत्वा- दिश्रत्या हस्तभरसारणेन तत्तत्ममाणसिद्धसमस्सकरायभकरारनिर्द श द्वहूबचनास्कोचाच भोक्तूणां ज्ञानसुखादितारतम्यहेतुभूतं दवादिरूपेण वेविध्ये तद बान्तरमिध,भूतव्राह्मणादिरूपेण वैचिडयं च दरितम्‌ । यद्वा विविधक्ञष्द एव॒ सावरान्तरभेदं समस्तं धवि्यं संगृह्णाति । विचिनशब्दस्त्राश्चयेरूपसरे नाम्याशक्यत्वपरः। ‹ मेघोदयः › इत्यारभ्य ` विष्णोरविचेत्राः प्रभवन्ति मायाः, इरयादि वत्‌ । ज्ञानसृखादितारतम्याभाव्रेन परमन्योल्ि भोक्त धविध्यामावात्परभोग्यतेकरसनित्यसूरःणां पृथगुक्तत्वास्च तत्र भात्तवगानुक्तिः । भोगोपकरणभोगस्थानान्यनाप्ययैसिद्धानि । एवेविधरायाश्च विषमसष्टेतरेवित्रानादियेतनकमपरवाहमूटत्वाम १९ ताररयचन्दरिकाटीकासमेतरामानुनमाष्यसद्धिग- [ अन्यायः भोय गरूवमैपणोनिलखजगदुद य विभवलय टी लः परब्रह्ममृतः पुरुषो- बैषम्यादिदोपः। निखिछञ्न्देन कतिपयसष्ट्यादिनिभित्तोपह्दान- मूतचतुमुखादिव्यावतनम्‌ । उद्यश्व्देन सदरारकाद्रारकसमस्त- खष्टिसंग्रदणम्‌। पपं मिभवशब्देन विष्ण्ववतारान्तयापिन्वादिंकृत- विकिधस्ितिसंग्रहः । रमरोऽफि नित्यनेमि्विकादिरूपः । निखिलमृष्ट्यादिष्न्यतमस्वेव ्रह्मलक्षणते संमवत्यापि उपाक्त- व्यतिरिक्तयो; किमन्यः कर्तोति शद्धनव्याव्रतनाय सृष्ट्यादित्र- योपादानम्‌ । जगद्वतानामुदयविभवङयानामतद्रतदीलात्वरेन ग्यपदेश्षादुपादानत्वरं सूचितम्‌ । जगदाकारेण जायमानलरादी- न्यस्य दील । ˆ वह स्यां परनायेयः › इति हि जगत्कयरणस्य तस्य संकरपः। सृषष्मचिद विद्विशिष्टस्यैवोपादानत्वाद्वाटस्यव युक- स्वादिमाप्नौ न स्वरूपगत विकार इति निर्विंकास्श्रुत्यविरोधः । अवाप्तसमस्तकामस्य कथं जगट्व्याषार इति श्रद्धमं परिहरता टी खानब्देन निमित्तत्वमपि तस्यंवेति सिद्धम्‌ । एतेन निकि- तोपादानमेदं दन्तो निरस्ताः । न च रोके निपिच्ींफदानमे- ददशेनमाद्विरोधः । लौकिककारणाेरक्षणलास्चूतििदस्य ब्रह्मणः। अन्ततो वेकेषिकादिभिरपि घटेश्वरगतसंयोमव्रिभागदहि त्वद्विपृथक्तवादिकारयेष्वौश्वरस्येव निमित्तत्वमुपादानत्वं चाभ्युष- गतमिति न कशिदस्मन्भते दोषः । तथा बुद्धिपूतैस्वसुखोत्यदनादा- वपि द्रष्टव्यम्‌ । एवं ब्रह्मलष्षणयोगान्ञारायणस्येव परब्रह्त्वं दशै- यन्सद्रह्मात्मादि सामान्यशब्दानां नारायणाख्यविगेपषयेवसानं च सूचयन्‌ ‹ नारायणः परं ब्रह्म › इति श्रत्यनुकारिणः ° नारा- यणः प्रं ब्रह्म मीताशाज्े समीरितः ` इति गीतायेतंग्रहश्छो- कस्य परपश्चनामिह क्रियत इति च ब्ञापयञ्चक्तेः भकारः समाख्या- अयमस्यैव संगतमिति चोदादरद्क्तेष्वर्थेषु वा समाख्यात्रयं श्माणयन्‌ ‹ परं ब्रह्म परं धाम पवित्रं प्रमं भवान्‌ । ˆ प्रथितः पुरुपोसमः › ° एद नारायणः श्रीमान्‌ › इत्यमीषां कृष्णेकरविष- यत्वं च दयश्नमेदश्रुतीनां मेदश्रतीनां घटकश्चतीनां कारणश्चो- धकोपासनश्रुतीन{ च निष्कृष्टमथं संगृहाति-परं अह पर प्ते न्धरायण इति । सरसामान। धिकरण्यं सैवैलक्षण्यं च प्रधमः १} श्रीपद्धगदरीता । ५" ॐ १३ त्तमो नारायणो ब्रह्मादिस्थावरान्तं निखिलं #जगर्पृष्ट सेन रूपेणाव- सवीन्तयामित्मेनोपषैननामति पदज्रयस्याभिपायः । अत पव प्रप श्ववाधभेदामेदादिनां सामानाधिकरण्यं वदन्तो निरस्ताः । "एको नारायण आसीन्न ब्रह्मा नेशानः) इत्यारभ्य ८ तंत्र व्रह्मा चतुमखोऽजायत ` ‹ यो ब्रह्माणं विदधाति पूर्व योवै वेदांश्च महिणोति तस्मै ' इत्या्ुक्तपकारेण करणकलेवर- भदानहितोपदेषटुःवादिकममिप्रत्याऽऽह--त्रहमदिस्थावरान्तं नि।ऽं जगतसृषति । ब्रहम्ञ्यस्य स्थावरपयेन्तस्य जगतः परमात्मसु- # ८ यतोषा इमानि भूतानि जाग्न्ते› (१०३२।१॥। १) इलयदिश्रतेषु परन्रममृतस्यश्वरस्य जगत्क।रणत्वमुक्तम्‌ । तत्रेश्वरं नाम व्यापकः सति चेतनलं सय- स॑कसलं चेतीश्वरलक्षणं बोध्यम्‌ | कारणं त्िविधम्‌--उपादानं निमित्तं सहकार चेति। तत्र काव॑ख्येण पश्णामयेग्यं वस्तुपादानकारणम्‌ । यथा घटं प्रति मृत्तिका । उपादान- वस्तुनः कार्यरूपेण परिणामं यः करोति स कव निभित्तकारणमुच्यते | यथा कुलालः | कार्योयद्युपकरणं वस्तु सहकारेकारणम्‌ । यथा दण्डचक्रादयः । जगतस्तु जनितरिधमपि कारणभीश्वर एव । सूक्षमचिदचिद्धिशिष्ट उपादानम्‌ । बह स्यामिति संकल्पविशिष्टो निमि- त्तम्‌ । ज्ञानशक्यादि विशिष्टः सहक।रीलयाशयः । नन्धीश्वरस्येवोपादानल्वे तस्य॒ सविकारतात्‌ अविकाराय शुद्धाय ' [ वि० पु १।२।] इ्युक्तं निर्विकारं विरुध्यत इति चैन । चिदयिद्रूपिरेषणविरि ट्य र्य जगद्रुेण परणामेऽपि विशेष्यस्य स्वरूपस्य भिकारामावात्‌ । प्रिणामस्तु विशेषण- दरव । यथेगेनाभिः घ्वरूपपिकारामामेऽपि स्वकशरारमृतविशेषणद्वारा तन्तुजालकारय॑ प्र्युपादानं तद्त्‌ । विशिष्टष्ठरूपेण विकाराश्रयत्वमीश्वरस्येष्टमेव । मनुष्ादिशरःरविशिष्टे स्वरूपत निविकरे पुंसि बेस्ययुवघरस्यविरत्वप्थृटल।रिवत्‌ । नु बौद्धा आैताश्च परमाणुनामेव जगत्कारणत्वं वदन्ति । वैशेषिकाश्च परमःणुना- मुपादानकारणत्वमीश्वरस्य निमित्तकरारणवं वदन्ति । तत्र बोद्धा पेशेषिकाश्च पाथिवाप्य- तेजस्षवायवीयाश्चतुरविघान्परमाणुनभ्युपगच्छन्ति । महेता; पुनरेकरूपानमेयन्थदेतत्‌ । सांस्यास्तु प्रधानमेव जगत्कारणम्‌ । यथा मेघविमुक्तस्यकरसस्य जरस्य नार्कि- रुताखचूतकपित्थ दितिधित्ररसरूपरेण परेणामप्रहृततिददयते तथ। परिणामस्भावस्य प्रधा नेस्यानन्यापिष्ठितस्यैव गुणवेषम्यनिमित्तो विचित्रप.रणामः संभवतीयाहुः । तत्कथं नारायणस्ैव क।रणवमुच्यत इति चन-- ----- -- -- ---~~~--------*-------------------> ५ग. ष ङः, गत्र २०। १४ तातपयंचन्द्िकारीकासमेतरामानुजमाप्यसहिता- [ अध्यायः नुमानम्‌ । ‹ सदेव सेम्पेदमग्र असीत्‌ › ( छ० ६।२। १ ) इ्यादिशरृतिविरो- धात्‌ | नचाऽऽगमः । भनुपटम्भात्‌ । प्रघयुताऽऽगमादीश्वरस्यैवर जगत्कारणस्य सिध्यति । अन्येषां च कारणानां निष्येवान्तमीवः । | नापि प्रधानं कारणम्‌ । तस्याचेतनः्ात्‌ । चेतनमेव हि संकल्पदेवुः । यदि घ्रमाव्रत एव प्रवर्तितं प्रख्य।नुपपत्तिः | जीवविशेपरोऽपि न कारणम्‌ | तस्य॒ कम॑परतन््रलात्‌ । ब्र्मरुदादयोऽपि सूग्पत्वसं. हाय॑लसरूपकार्यत्रतरणार्ज वविश्ेषा एतेति । छान्दोग्ये तावत्सदाकाश्नप्राणशम्दवाध्यानां जगक्कारणलं प्रतीयते | वाजसनेयके च॑ ्रहमशन्दव।च्थस्य कारणतं प्रतीयते । स्षैरा,खप्रययन्यायेन कारणत्राकयानामेकविषयले प्रतिपाद्यितव्ये छागपक्ुन्यायेन सामान्यवाचकानां सदादिशम्दानां विरमे ब्रह्मणि पर्थ बरसानं वक्तयम्‌ । एवमुक्तन्ामेन ब्रह्मशब्दधाच्यस्य तैत्तिरीयोक्त आतमश्ञब्दवाथ्ये पथैवसान आलमशब्दवाच्थः क इयाकाङ्न्नायां श्ुतिप्रसिद्ध इन्द्रौ वाश्न्वोपस्यवेन प्रसिद्धः सूथा ब्रा कारणवेने,क्तः सोमो वाऽभौफठप्रदत्येनाक्तः कुवेरो वा यमे वा षर्णो षेति विशय एतेषां कर्मवश्यत्रपरच्छिननेशपैवच्चसेहायतश्रव्रणान्नेते जगक्कारणभूताः किंतु महोपनिष- नारायणोपनिषःसु नारायणस्येव परभकारणत्वसवेशन्दवाच्यलमेश्षप्रदवजगण्ठरीरस्वदेः प्तिपादनात्समस्तकस्याणगुणात्मकः प्रहृतिपुरपाम्यां भिन्नस्ताम्यां विशिष्टः परजह्म जग- कारणं नारायण एव्र | भयं च नारायणङ्व्दाभिर्प्यमान ईश्वरो विशिष्टद्धितवादिना राम।नुजीयानां मते चेदचिद्पशररविशिष्ट एक एव न तु तस्म.त्तच्छर्रास्चान्यर्िचित्‌ (१) तथा चेतनेन व्रसजातीयेम्था जीतरभ्योऽचेतनवतेन व्रिजातीयेम्यो जदेभ्पः प्रधानादिम्यः खगतेम्यः कस्पाणकारकगुणिम्यश्च भिनः (२) सविशेषः सवैह्ञवनियस्वम्यापित्वादिविशेषयुक्तः रज्ञो नियो व्यापीलयादिशमरैकु शक्यः (३) स्वभावत एवापदतपापत्वादयनेककस्याण- करकगुणाश्रयो हेयगुणगणविरदहितश्च (४) तत्र विशिष्टद्वितश्चम्दस्य कं।ऽथं इति चेत्तत्र रकिचिदुष्यते--रामानुजीयानां त्रिषिधं पत््वमिष्ट जडजीगश्वरमदात्‌ , तत्र जडं प्रसिद्धं पा्चमोपिकं शरीरादिकमखिखं जगत्‌ । गदयेक्षया स्वरूपतः स्वभावतश्चायन्तविरक्षणप्तदन्तर्यामी जीवः । जीवस्याप्यन्तर्यामी नेखि्हेयगुणराहियेन करपागेकतानप्मेन जीवविक्षयाऽयन्तमिक्षण इश्वरः । अयमेव परमासन्रहमशचम्दवाच्यः स्वाधारः सवैकत। नारायणः । तत्र जडं जीवश्वेति द्यं मिरते- धरश्य शरीरम्‌ । ' यष्याऽऽलमा शसैरम्‌ ' ( ब्रृ० ३।७।२२) ‹ यस्य पृथिवी धररम्‌ ` (ब्रृ०३।७।३) इयादिश्रतेः । इश्वरस्य स्वरूपं ज्ञान दारैर्‌ चेति प्रथमः १] भ्रीमद्धगवरह्वीता | १५ ~-"~----------------- ~~ ~~~ --- त्रयमपि व्यापकमेव | तथा च-द्रयोम॑ो द्विता, दितैव दैत, मेद इयः | न द्वैतमैतम- भेद इयथः । विशिष्टस्यद्वितं विशिष्टद्वितम्‌ । घ्वन्परतिरेक्तसमस्तचेतनाचेतनिशष्टं॒तब्रह्मै- कमेव । यद्रह्मणः शरीरभृत न भवति तादृशं त्रह्मम्यपिशक्त फिचिदपि नास्वाति तास- येम्‌ । ब्रह्मणः शरीरभूता येऽनन्ता जीवा जडाश्च पदा्ंस्तेषां नानलेषपि ब्रह्मणः सक शाततेषां भेदेऽपि च त्िशिषटस्य शर।२ण ब्रह्मण रकत्वमेवेपि विशिद्रैतमिव्युच्यते । शरीरशरी रिणो श्च तादाप्म्येन प्यवह्‌।रो यद्यपि रके दृश्यते यथा मनुष्ये) ऽहं गौरोऽहं श्थुखोऽहमियादौ तथाऽपि स व्यवहारो गौण एव । शरीरप्रतिसंबन्विन आतने वस्तुतः श्रीरपक्षया भिन्नत्वात्‌ । परमामरशरौरं च येतनसेन सजातीयं जीवरूपमचेतनलेन विजातीयं च जडरूपम्‌ | तथा च परमामनि सजार्तयाद्विजातीयाच्च भेदः सिव्यति | तथा च भरतौ-- पृथगालानं प्रेरितारं च मघा † (चेऽ १।६) ^ क्षरासानवरीशते दव एकः › (चशे. १।१० ) इति । अत्र क्षराव्मपदवाच्थयोजेड जीवयोर्नियम्यवेन देव- पदवा्यस्य परमालममनश्च तन्नियन्तृलेन प्रतिपादनात्ताम्णां परमात्मनो भेदः स्पष्ट खं | सूत्रकौरेरपि ‹ भधिकं तु भेदनिर्देशात्‌ ' (बण सु०२।१।२२) इयादो जवे. श्वरयोभद उक्तः । तथा ज्ञानशक्तिबदेश्ैव ेतेजेरूपं गुणपट्‌कं न परमात्मस्वरूपान्तगतं फितु परमास्मनिष्ठमिति तस्मादपि परमात्मा भिन एवेति परमात्मनि छगताद्वेदः सिध्यति । टथा च परमात्मनि सजातीयमेदविजातीयनेदस्वगतमेदरूपं भदत्रयं सिद्धम्‌ । ननु * यदा छत्रैप एतक्षिनुदरमन्तरं कुरुते । अथ तस्य भयं भवति ' ( तै० २। ७ । १ ) इति श्रुतौ मेद) निपिष्यत । य एतस्षिन््रह्यण खलपमपि भेद मन्यते तस्प भयं भवतीति तदथौरिति चेन्न । श्रु्धो्ञानत्‌ । तत्र छयन्तरशग्रोऽकाशनाची | त्रघ्नो- पासनाया अवक. विच्छेदे सति भयं भवतायथैः | यन्मुहुत क्षणं वाऽपि बासुदेः न पिन्यते । सा हा निस्तम्पहच्छिद्रं सा भ्रान्तिः साच बरिक्रिया॥ इति मह ववरचनेनोपन्रूहण।दयमर्थो निर््च।यते | ४ एकमेमाद्वितावम्‌ ' ( छा० ६।२। १) इति श्रव्याऽषपद्रेतं नाऽऽप।दनीयम्‌ । तत्र हाकरशब्देन ब्रह्मम्यतिरिक्तं जगतो निमित्तकारणं निनिथ्यते । कायेगतव्रहूायस्था कार्यानुसारेण कारणे ब्रह्मणि कल्पता स्यात्तननिरंत्तय एत्रकारः । अद्वितीयमित्यनेन च ब्रह्मष्यतिरिक्तं जगत उपादानकारणं निपिष्यते । ‹मेह नानाऽस्ति किचन ' (त्र ४।४॥ १६) इति ्रुतेष्वयमादयः-यस्य ब्रह्म कारणं न भवति नाप्यन्तथामि भवति तादशं ब्रह्मभिने वन्न किंचिदपि न्तीति न तु व्रह्मक।यमनस्य जगते नितेनः प्रतिपद्यत | जगत्करमततस्य श्रुतनिव प्रतिपादनात्‌ | ९६ तात्पर्यचन्दिकादीकासप्रेतरामानजभाप्यसहिता- = [ अध्यायः एवमेन / यत्र दरैतमिव मवति ! (वृ० र । ४ | १४) इययदरैतप्रतिपादिकाः च्रुतथो योजनीयाः । । | नन्वेवम्‌ ‹ सोऽकामयत बहु स्या प्रजायेय ! ( ते०र।६। १) इतिश्रुतिर्ि- रुध्यते । तत्र ह्यहं बह स्यामिति परमात्मसंकस्पो दृश्यते । न तु स्ेतस्यत्किचिनिर्दिरय तद्रह स्यादिति । तथा च काथकः.रणानन्यघ्वन्यायेन परमात्मनः सकाशाजगतो भिन्नलाभावः सिभ्यत्ति । उक्तभदाङ्ग)कर तेतच्छतेकिरधः स्पष्ट इति चेत्पलयम्‌ । बहु स्यामिति बहुभवनसंकल्मो हि न साक्षाक्ितु शरीरद्रारा । तथा च स संकल्पो नामरू {* वरिमागानरहसुद्चिद चिद्रस्ुशरीरकतकस्येणावस्थितस्य ॒धिमक्तनामरूपपिदविद्स्तुशरी- कतया बहप्रकारताविषय इष्येवं श्रतितात्पयौक्गीकारान पिरोघः। यतश्वायमीश्रते नःरायणो जगक।रणत्रघ्य कःरणदोपीगिनां सशङ्ञसादिधर्माणां च[ऽघरपरोऽतः स सपरिरेष एव | ‹ सदयं ज्ञानमनन्तं ब्रह्म ' (३० २।१]। १) इति ्रुतावपे सव्यल्रीदये विशेषाः प्रतिपादिताः । तथा ' अथ परा यया तदश्नरमधिगम्यते ! (१० १।१।५) इयत्रापि प्राङृतान्हयगुणान्प्रतिषिष्य निलयलविमुतसूक्ष्मवसम. गतसाव्ययत्रमृतयोनितत्तवहयादिकल्याणगु गयोगः परस्य ब्रहमगः प्रतिपादितः | तथा हि कुण्डी छत्री वासस्वी देवदत्त इय सयं ज्ञानमिति वाक्ये सलयादिपदानामनेक- विशेषणविश्षिेकार्थाभिघ्रानखूयं स.मानापधिकरण्यं दृयते सामानाधिकरण्यं च भिननप्र ततिनिमित्तानां श्दानामेकस्मिनर्यं प्रदर तेपि वृद्धवाते कै टे | एकस्य व्रस्तुनोऽनेक विरेषणति{राष्टताप्रतिपादनमेति तद्भ॑ः । तथा त्र निमित्ते उत्रह्याश्रयणीयः । एप्रं ५ सद्य।दिपदप्रवृत्तिनेमित्तमृतानां सव्यल्रादीनां ब्रह्मगतधघमाणामनपलपरनायत्वेन ब्रह्मणः समि शेष्रलं सिध्यति | युक्तं चेतत्‌ । परस्येश्वस्य जगत्कारणलम्‌ ‹ यतो बरा इमानि मूनानि जायन्त (१०३।१।१) इयदिशरुतितिदधं निर्धिवादमेव । तथा च जाकरायपादनोप योगी सामध्यिशेषस्तत्रावदपमाघ्येयः । रके घटपटादिकार्थप्रुषादयतां कुलारकुयि न्दादीनां तत्तकायतद्युपयोगिसामर्ष्यविशेषध्य दशनात्‌ । तथ चेश्वरध्यामि स्तमरध्यषि शेषोऽनुमीयते । येन स सदननिदविदरुपशरीरद्वरेण सटेदपाद्नकारणं भेवति । येन ₹ जीधरानां स्वमवस्थायां , तत्ततुरुषमात्रानुमन्याम्तत्तकालावसानांश्च दस्यादीन्पदायीनक्षण मात्रेण सृजति । एवं च प्ररमालनः समिरेषरतरं सिद्धम्‌ । सच परमात्मा सगुणण्रन तु निगणः | निर्युी जगक्तारणतवस्य सुतरामत्तम .वात्‌ | गुणाश्च केचिल््वह्पप्रतीयनुबन्धिनः । यथा ‹ स्यं ज्ञानमवन्तं ब्रह्म ' (ते. २1१9.“ आनन्दो ब्रह्म ' (ते, ३।९ ) हत्यादिश्रुतिप्रतिपाद्विताः स््यल्ञानलानम्द्ख प्रथमः १] भीपद्धगवद्नीता । १७ मरखत्वादयः । एते टि ब्रहमस्वरूपप्रतिपत्तवेवोपयुस्यन्ते | अनन्दादिगुणविरिष्टस्यैन ब्रह्म- स्वेन तेषां ब्रह्म्वरूपान्त्मत्तरात्‌ । मत एते वस्तुरूपप्रतीतिकाद एव प्र धयन्ते| यथां रोके कलमिशि्पृरुषे दृष्टे तदेव तद्वता हृश्वले नतत्नादयः प्र्तयन्ते । एते च स्वरूपन्त- गेत्वास्सवोसृप्मसनास्ननुवतन्ते | कारुण्यादयो गुणास्तु यथपि परमत्मानं कदाऽपि न व्यभिचरन्ति तथाऽपि ते खरूपानन्तगेतलवान सरौसुपासमाघ्ठनुवतेन्ते । किंतु ये यनर- क्तास्त एव तत्र भावनीयाः । ज नश्चक्तिबदेश्वयव्रीय॑तेजेोरूपं गुणपट्कमपि कारुण्यादिवदव न त्र्मस्वरूपान्तगतं कितु ब्रह्मणा नियसंबद्धम्‌ । यत्संबन्धं विना न कदाऽपि ब्रह्मण)ऽ- वस्थितिर्मह्मसंबन्धं तिना च न क्षणमपि तेषामवस्थितिः । उक्तगुणैः सत्यत्रादिभिः स्वरूपे निरूपिते तद्विशेषरक। ज्ञानबखादयो गुणाः । तत्र सवैज्ञवसवेशक्तिलादयो गुणा- जगदुूलादन उपवु्यन्ते | बात्सस्यसौशीस्यसेकम्पादय आश्रयण उपयुज्यन्ते । बात्सल्या- दीन्दृ्ेतरोपासकाः परमात्मानमाश्रयन्ति । कारुण्यादयो भक्तरक्षण उपयुज्यन्ते | यस्यामुपा- सनायां न केऽपि गुणा निर्दि्टास्तस्यामपि ब्रह्मघरूपान्तगैता गुणा भाव्नीया णएतरेति सव।सूपासनासु प्राप्यं ब्रह्म सगुणमेव । ‹ निगुंणम्‌ ! (च्‌ ०७।२ ) इति श्रुतिस्तु॒देयगुणरहितमियथपरत्वेन वणैनीया | हेया गुणास्तु पातकजरामरणश्चोकक्षुधातृपादयः | अत एव च्छान्दोग्ये “ अपहतपाप्मा विजरः ” (छा० ८।१।५) इति त एव्र विशेषतः प्रतिषिद्धाः । तदग्रे च ° सलयकामः सयसं- कल्पः › ( छा० ८। १।५ ) इव्येवं ज्युभा गुणा उक्ताः । सवैगुणनितेषे हि सयकम- इतीयं शरुतिर्विरुष्यत ! अतस्तदानुगुण्येन निगुणचतेहयगुणरहितमिवयेवाथैः स््वीकायेः । तदेतत्सष सुविस्तृतं वितरिय्य श्रीगुरुचरणेः स्वकृताद्वेतामोदग्रन्य उक्तम्‌-- नित्यं हेयगुणावधृननपरा नेगण्यवादाः श्रत स्पष्टाः सगुणोक्तयः ज्युभगुणप्रस्यापनाद्रह्मणः । अदेतश्र॒तयो विशिष्टविषया निष्छृ्टरूपाश्नया भेदो क्तेस्तदिहाखिटश्रुतिहितं रामानुजीयं मतम्‌ ॥ इति। ( अथात्र मायावादिनां मतमुपन्यस्यते ) द्रैतवादिनां श्रीशषंकरगुरुमतानुयायिनां मत आल्मरूपमेकमेव तच्छं नान्यर््फिचित्‌ १। आत्मनो व्यतिरिक्तं न किचिदपि सलयमात्मसजात।यमातमविजातीयमात्मनिष्ठं वा । सछ्वगत- सजात)यविजातीयमेदतरयशूुन्य एवाऽऽत्मा २। स चाऽऽमा निर्विशेषः । कस्तादृश येषं केनपि प्रकारेण वक्तु न शक्यते ३ । अत एव च स नियुणः ॥ न तत्र कल्याण- कारक। अपि गुणा चस्तुतः सन्ति ४। तत्र प्रथमतः क इभे रकरगुरवः कदा च प्रादुरभुवनिव्येतः्संक्षिप्य निरस्यते | अनवरततन्तन्यमानानागनित्रचनयमावरूपाज्ञानतरिकनितसंसू तिचके घटीयन्त्रबदश्रन्तं ३ १८ तात्पयंचन्दिकटीकासमेतरामानुजमाष्यसहिता- = [ अध्यायः- --- 2 ~ म = ~ = नः ~+ -बम्ध्रम्यमाणाञ्जनाविश्रमयितुकामो भगवान्निरभिकरुणाद्रसान्तः श्रीशंकरः श।च्वाह- ममे लेन्दुहयमिते ( शके ७१० ) श्रीरंकराचयेख्यणःवसारीत्‌ । त इमे श्चेकरगुरव सआया्पादाश्वच्यन्ते । ततश्च ब्रह्मतृत्रव्याल्यारूयं शादरमण्पं॑ विरच्य सञतऽदरैतबदे द्रसारत स्वस्पेनैव किन प्रायः सवत्र क्षिष्यमणेन सह संचारं कृवा -चतसध दिक्षु मठान्संस्थाप्य तत्र तत्रद्वितातमव्रीदस्यापननिपुणान्पमपाद। दी श्चतुरः शिष्यानिय। छाव तारकर्तभ्यतापुणतां मनस्यनुसंघाय शालिवाहनशके पक्षवेदविंपरिमिते (७४२ ) संब- रसरे स्कस्ररूपं प्रापुराचायचरणा इति प्रसिद्धिपरम्पराते ज्ञायते । प्रयग््रह्मणेरिक्यमद्ैतकचन्द्‌ थैः । सजातीयादिभेद्त्रयशुन्यंब्रह्मय्थः । तच्च ब्रह्मावम- मथितुं प्रयक्षादिप्रमाणेषु शब्द एव ॒ताषद।दौ मुल्यतः प्रकपरते । तथा च ‹ सदेव सोम्येदमग्र आप्ीद्कमेवद्वितीयम्‌ ? (छ० ६।२।१) इवयादिः श्रुतः परमा- र्मरूपमेकमेत् तच्वमिति स्पष्टमेवामिधत्त । स च प्ररम।त्मा दृशिरूपः । ययपि द्रष्टा द्यं द्क्षिश्वेति पदाथत्रयमावाकमसंदेहं सकटेरप्यनुमुयते तथाऽपे ददयाश्र।मृतो द्र दृक्षि- विषयीमूतं दृश्यमिति तयेद्रषृदस्यय)टकिसपिक्षतेन तत्छरूपस्य दृकिनिरूपणाधीन- निरूपणादूिरेव वस्तुतस्तच्वम्‌ । द्रषटदस्थयेोष्ठु कलितसमेधर | टशिज्ञानम्‌ । सा च टृशिदिधा निरुपाधिका स)पाधिका च | तत्र निरुपाधिका दक्ष- निर्यं निर्विषरयं॑सम्मत्रख्पं ज्ञानम्‌ | सा च निरुपाधिका दशैः स्वरूपलमे न किमप्यपेक्षते | इयमेव ब्रह्मन्न परमाम्मशब्देन चाभिधीयते | साश्रथं सविषयं यष्ट किकं प्रमाणादिजन्ये ज्ञानं तदपा दृशिशच सोपाधिकाऽऽ्रपमिषयक्तपिक्षेति द्रसयवत्क- ल्पितेव | तथा च कल्पितानां निलिल्वर्तूनामाश्रपरीमृतं कलयनाधिष्ठानभृतमत एव सवै- -जगन्मूलमूतं जरह | ध्यतो वा इमानि भूतानि जायन्त" (१०३।१।१) इति श्रुतौ ° जन्माचघ्य यतः ? (ब्र० सु०५।१।२) इति सूत्र च सैजगन्मूढका- रणं बह्मति ब्रह्मलक्षणं प्रतिपाद्यते ॥ कारणं च कायंपक्षया व्यापकं भवति | तदुक्तमुष्देशसखादसपाम्‌-- सृक्ष्मताम्पापिते ज्ञेय गन्धादेरुत्तरोत्तरम्‌ । प्रयगात्मावसनेषु पवेपूवंपरहाणतः ॥ (उग्स०९। १) इति । पृरथिवौजलतेजोवास्याकाशादिष्वरूपःतकार्ात्र्वस्मादुत्तरेत्तटं कारणतया स्थितेषु परमासपयन्तेषु पदार्थेषु यथाक्रमं कार्याकरल्यगेन व्यापिता विज्ञातष्या । तथा सकठ- विकारादुगतस्येवोपादानकारणघात्कायापिक्षयाऽधिकदेशङ्खत्तिसेन करणस्य कार्यम्यापक- वम्‌ , तस्माछृथिवी स्वकायावे्षया व्यापिका सिद्धा । पृथिव्ययक्षया जटं व्यापकम्‌ | एबमुतरत्र तेजभादिषु केयम्‌ । प्रथमः १] श्रीपद्धगवद्रीता । १९. द न > + --- -- ~ वः व्यापकलदेव च कारणं कायीपेक्षया सममान्यमृतम्‌ । कायेगतविशेषरहितमिलथैः घटशरावा दिकायंगतानां घटः्वशराघस्रादिविशेष्राणां कारणावस्थायां मृ्दशेनात्‌ | अतः एव सवेकायाणां मृककारणं ब्रह्म समविेषर हितम्‌ । यदि तत्र केऽपि विशेषः स्यततर् तादृशविशेपरहितं ब्रह्मणोऽपि मृकारणमन्य्रचिच्यात्‌ । तस्या सयशिषतरे ताद्श- विशेषरहितं तन्मृलमृतं पुनरन्यत्स्यःदियनवस्थापरसङ्कः । तनिरासाय मृटकः।रणं सनविशे- षरहितमिलयवदयं वाच्यम्‌ । तदैव च नो ब्रह्म । विशेषरदितस्।दव च न तत्र यक्ात्कस्मादधपि सजातावादिजाद। पात्छगताच मेदः संभवति । समिशेषस्थैव मेदाधिकरणववात्‌ । तेन तब्रह्मसजातायश्वेतनौ ब्रह्मविजाती सौऽचेतमा बरह्मगतो धर्मा वान कश्चिदन्योऽस्ति सप्रथा ्युद्धमद्वितीयं भेदत्रयं निधिरेष ब्रह्न किष्पति । तदेव निष्फटं ब्रह्म निकट { निरञ्जनम्‌ | निर्विकल्पमनन्तं च हेतुद््टान्तवरभितम्‌ ॥ ( न° परि € । ९), इति श्र॒तो निर्विकल्पश्ञन्देन ब्रह्मणे। नितिरषरता स्ष्टम॑*च्धते | 15 च ब्रह्मणः समक्ष्रतरे तद्विरेषपुरस्क.रनट्शं ताद्शमियवं ज्ञब्दप्रतिपायता बरह्मणः स्यात्‌ । तथा सत्ति “ यत॑। वाच (नववेन्ते › (ते० २॥।९) इति श्रुतिः, ° अगे,चरं वचसाम्‌ ! ( परि° पु० ६।७।५३ ) इति स्मृतेश्च भिरुद्रा स्यात्‌ । (निर्गुणम्‌ › ( जा० १ च० ७।२) इति श्रुतित्रह्णणि ुभान्हेयाश्च सवनेष गुण- न्सामन्यिन निषेधति । युक्तं चतत्‌ । बरह्म 1: सगुणते तेन गुगेन ब्रह्मणः सविरषता- बद्धभातेन तस्य पूजक्तयुक्या जगन्मृखकारणवलं न स्यात्‌ । ‹ यः सर्वज्ञः › ( मु० १ १९) “ सख्कामः सलसकल्यः ! ( छ० ८ | ७ | १ ) इव्याचाः सगुणश्रुतय- रत्वारापितगुणप्रतिपादिकाः । ब्रह्मणि गुणान्वस्तुत एव स्वीङत्य हेयगुणरादिःिन निर्मुण- श्रुति्तमथेन तु बा्यन्दियग्राह्यरूपरसादिगुणर।हिष्येन जीवस्यापि निर्गुगपद्राच्यता स्यात्‌ । प्रयित्यादिमृतानामपि सुखदुःखादिगुणरादेत्यन निगुणपदताच्यता स्यात्‌ | तथा सति ‹ निर्गुणम्‌ '(जा० १ चर ७।२) इति पृ्मक्तश्रुया निगणप्देन किमप्यभिक नोक्त भयत्‌ । ण च परब्रह्म कट्पाणक)रका अभि गुणा वस्त॒ते। नवर सन्ति | 10 च परमात्मनिष्टसेनामिमताः कर्वाणकारका गणा जवानां जीवाव्रस्थायमिकाप- युज्यन्त । सा चावस्थाऽबेद्याकटिपर्तात तत्रपयु्धान।ः परमात्मगुणा अपि कह्पिना एव | स्वप्नस्थव.स्पितगतिक्रियःयामपयज्ञ(ना रथे।ऽ कश्पित एव भ्रति | ज्ञानमपि परब्रह्मणः घ्रू्पं न तु तस्य गुगः। ' विज्ञानघनः? (ब्रु २।४।१२) ¢ सय॑ज्ञानम्‌ १८० २।१)१वि्गानमानलदं सक ' (व° ३।९।२८) इत्यादिधुतिर २० तास्पयचन्दिकाटीकासंमेतरामानुजभाप्यसदहिता- = [ अध्यायः- .-------~--न----------~ -----~ -- ~ ~ --- ~--- = श च ज्ञानस्वरूपं ब्रह्मेति स्प्टमेकोच्यते । ‹ मिज्ञातारमरे › (बृ० २।४। १४) इति श्रुती भिन्ना तृःवोक्तिस्ौपचारिकी । अद्वितीये परन्रह्मणि भेदमृटकस्य घर्मेधर्ममावस्यासभमेन तस्य वस्तुतो ज्ञानाश्रयलासंमवात्‌ | तदेतद्रद्या द्वितीयम्‌ । ब्रह्मणा सबद्धं तदरससबद्धं तच्छर्‌र- भृत तदशमृतं तद्धम॑भृतं वाङन्य्फचिदपि नास्ति । ‹ स4 खल्विदं अह * (छा०३। १४। १) ‹ इदं सु यदयमात्मा ' (चरु० २।४|,५) "देतद्‌ाप्यमिद्‌ सनम्‌) ( छर ६।८।७) इल्यादिश्रतिभ्यः सर्जस्य जगते ब्रह्मतादात¡ स्फुटमेव प्रतीयते । ब्रह्मद्रेत- मिति प्रसिद्धिरपि एतन्मते सामाचीन्यन संगच्छते | ब्रह्मण वस्तुतः कैनापि प्रकारेण त स्यामावात्‌ | अत एतरेदमदवैतमतमिपि जग यते | ब्रह्म च सन्मात्ररूपम्‌ | , अस्तप्ये्र केवरं वक्तुं शक्यते न व्वीद्शं तादरमिति। इदृशादिविरषणोपादाने तु विशेषणस्य व्यावकतकतवनियमेन यस्य वब्पावृत्तिष्तेन ब्रह्मणः सद्वितीयत्वापत्तावद्धितीवश्रुतििरुप्येत । ननु ब्रहनदित-- जीव इगो विदयुदधा चित्तथा जविशयोर्भिद्‌ा । निया तञचितो्यागः षडस्म।कमनादयः ॥ इयभियुक्तोक्ति।भरष्येत । अत्र॒ जीव इश्वरे ब्रह्म जरिश्वरयोर्भदोऽविदया ब्रह्मणोऽबि- दयासेबन्धश्चवयेतेषां षण्ण।मनादिस्वकथनेन द्वैतस्य स्पष्टमेव प्रतिपननत्वारिति चेदुच्यते । सत्ता हि निविधा परमार्थकी व्यवहारिक) प्रातिभासिक च तत्र पारमार्थिक सत्ता ब्रह्मण ए नान्यस्य कस्यचित्‌ । तस्य कदाऽप्यबाध्यमानलात्‌ | व्यावहारिकी सत्ता मूत तिकस्य सवस्य जगतस्तस्य मोक्षदज्लायां बपेऽपि व्यवहारदशा यामबाच्यमानत्वात्‌ } प्रातिभासिक सत्ता श्यक्सयाद मासमानस्य रजतादेः | तस्य न्यवहरदश।यामपि बाधात्‌ | प्रतिमास- क।ङ एव तस्य स्म्‌ । तदुक्तमू-- । काल्टत्रये ज्ञ,तृकादटे प्र्ततिसमये तथा । वावमिावा्पदराथौनां सक्वतेतरिष्यमिष्यते ॥ ताखिकं ब्रह्मणः ससरं ग्योमदेग्योकहारिकम्‌ । सप्यद्रिस्मजातस् प्रातिभासिक्रमिष्यते ॥ द॑ किकेन प्रमाणेन यद्वा्यं डोकिकेऽव । तदप्रातिभासिक सच्छं बाध्यं सत्येव मातरि ॥ वदिकन प्रमाणेन यद्वाध्ये ६८केञवधरौ | तद्षागरहरिकि मखं बध्यं मात्रा मैव त्तं ॥ इति । ` ब्रह्मदवितमितयुक्तिम्तु पारमाधृकमततनिप्राचेण बोष्या | जीव ईन दयुम गदा ~~~ ~ ~~ प्रथमः १] भीमद्धगवद्रीना | २१ स्थिता ब्रह्मादिद्रमनुष्याणां; ध्यानासनाधगेचरोऽप्यपारकारुण्यसोक्नी क~~ ~ ~ द ञयतवषचनाद्रष्या(हत्वा)दिकञ्चु कतः परमान्पा तत्तत्सजतीति {सिद्धम । अय स्वच्छयाप्वरतार तत्मय्राजनं च वक्तमनवतारदक्षा्यां तत्माजनानच्रषप दर्यात--प्ननस).मन।ञगाचर्‌ दयन्तन । अगाचरत्वयन्यक्तत्वात्‌ । यथ।च्यतं- सरक्षगरपेना ^ हरिरव्यक्तरूपधुक््‌ "क्णस्पता हे व्यक्तरूपधर। युवाम्‌ ॥ इति । [क्न व्रह्मादेदे ब्रतिव्रचनात्‌ ‹ तदुषमपि बादरायणः सभवात्‌› [ब्र सू° १।३।२६ | इत्यध्रिकरणेऽयै्वसामध्यार्यां स्मितं ब्रह्मसद्रादिदवरजातनामापि परमात्म।पासनाधिक्रारित्वे सूचनम्‌ । स्बमयोजनाभावे कथं परवर्नतेत्यत्राऽऽह अपरति । स्वाथनिरपेश्नया परदृःरासहिनया मटस्त्रामतिरुद्धया मर्दः सह निरन्तरसं शेषर- सिक्तया स्वाभानिकिन परदोषातिरस्कारिणा संब्न्धरिशेपेण पिश्ञाचगोपालमोपिक्रादिभ्यः स्व्रात्मसमपेणे कृतेऽपि कियदत्त- चिदियनेन परं ब्रह्मोर्यते तद्ति{््तिनां जीवादीनां प्ञचननां न पारमाधिकं सत््रफितु ग्यावह।रेकम्‌ । अन।दिष्स.म्पेन तु षण्णां तत्र परिगणनम्‌ । पारमा्थैकस्य ब्रह्मणोऽना- दिखमनन्तत्रं च । कालत्रयावःध्यत्वमिति यत्रत्‌ । अन्यां जीवादुनां पञ्चानां तनादि. त्वेऽपि नानन्तववम्‌ । तेषां यवत्संसारं स्थापिनरेऽपि मोक्षावस्थायां विनाश्चात्‌ । तेष्वपि जीवेश्वरभेदे विया ब्रह्मणो ऽरि्यारबन्धश्वेनेतेषां त्रयाणां स्रूयेणेव नाश्चः | ज॑नवेश्वरयोस्तु न तथ। | कि तु जीव्रलेश्वस्तरप्रापकरोपाच्रस मिना; । एतेन जोवध्य उ परोवहारकससे व्यवह तीतायां मोक्षावस्थायां जीवन।(्ावदयंमवेन मोक्षप्राप्तथ न केऽपि यत्ते प।स्तम्‌ | तदेवं मायावादिमते निगु निर्िरेषं मेदुजयदून्यं च सन्मां ब्रह्ैकमेव ससं नान्य क्िचेदिःपे निद्धम्‌ । तदुक्तमरेतामोदग्न्थे रश्रगुरुचरण:-- निलयं सवगुणात्रधुननपरा नगुण्मवादाः श्रुतौ गौणाथ; सगुणेक्तयः शुभगुणारेपातरे ब्रह्मणि | सद्वेतशरुलयः सुदूथविषया भेदोक्तिरौप।प्िक) तत्यरश्निगनं निजवने श्रीकरे दर्णनम्‌ ॥ टप (रवण | २२ तात्पयचद्धिकाटीकासमेतरामानुजभाष्यसषिता- [ मध्यायः- स्थवारसट्यौदाय॑महेद मेः स्पयभेव रूपं तत्सजार्दीयसंस्थाने स्व्रस्वभाव- मजहदेवं कुवस्तपु तेषु ोकेष्व्ैतीय।वत। व्‌ त॑स्तेरारापितस्तत्तदिष्टानुरूप धमाथकाममाक्षफल प्रापयन्भूभारावतारणापदेशेनास्पदादीनामपि संसा- ५ ~ ~= ---- = स ॥ भिति भावयता मह।द।चण च भरितोऽवतरतीत्यथेः। अस्मुषणा- ध्यायक्त वेग्रहम्‌- समस्ताः शक्तयश्चैता दृष यत्र परतिेताः । तद्विद्वरूपतरैरूप्य रूपभन्य द्धरेम॑हत्‌ ॥ इति प्रामृद्य समस्तशक्तिरूपा५। तत्कर "पि जनर । देवतिय्॑बनुष्यार्या मष्टावन्ति स्वटीलया ॥ इत्यक्तपकारेणावतारविग्रहस्यापि अप्रकरृतपरमपदनिखयदिः गहांशरशेपत्वं दक्ष येतुं स्वयमेव रूपभित्याद्युक्तम्‌ । नेष गभैत्वमेपदे न योन्यामत्रसत्मयुः | न तस्य प्राकृता मतिर्मासमेदोस्थिसमवा ॥ न भृतसंघसस्थान। देहोऽस्य परमात्मनः । इति च।च्यते । ‹ अजोऽपि सन्‌ › इत्यादेवक्ष्यमाणमनुसं- दधान आह--स्स्छमावमजहद्ञति । ° यदा यदा हि धभस्य ग्लानिभवाति भारत | ‹ संभवामि युगे युगे इति वीप्सायम्‌ ‹ बहूनि मे व्यती- तानि जन्मानि ` इत्याद्य च मावयन्नाह--तेषु एतु लकरष्वव- ती्यवतीत | ‹ स उ श्रेयान्भवति जायमानः › ' यस्यादतार- रूपाणि समचन्ति {च।कषः । अपहयन्त; परं रूपम्‌ › इत्या- दिक स्मारयितुपू-जवतीयं तेस्तराराभित इत्युक्तम्‌ । “ तस्षदि- ्ानुरूपम › इति वचनात्फटपरदाने वेपम्यदोषः परिहृतः । ` तरस्मिन्मसनद्ध क्रिनिहास्त्यटभ्यमर्‌ › इत्याद चात्रानुसधयम्‌ । एवबमवतारसामान्यं तत्मयोजनं च दितम्‌ । अथ तद्विशेषं भ्रस्तुतान्वितं दयति भूमपेयादिना। भूभारावतरणं व्याजमात्र सवेसमाश्रय गीयं तु साक्षादुदेध्य, दुष्कृद्धिनाश्स्य साधुपरि- ~~ ~ --~ ---- ~ -~ ---~- ---~------*--*----*--* १. घ्र. स्वमेः। केत | ५... “| ४ क, (वताय। -अथमः १ 1 ओपद्धगवद्ाता। २३ रदुःखक्षमनाय सकलमनुप्यनयनत्रिषयनां गतः परापर निखिल जनेसंतापह राणि चेष्टितानिःकवेन्पतनाशकटयपलाजनारिषएमटम्बपनुकासुरकराटीयके- शिक्‌बखयापीदचाणुरमुष्टिककौसलकं सादीनिहत्यानवधिकदयासौदहादानुरा- मगमोबलोकनालापामृतेविन्वमाप्याययन्निरतिशयसोन्द यस) शीरयादिगुण- १ गा भ "~= ------___~__----- ---* त्राणार्यपहाप्रयोजनानुपङ्किकत्वाद्धूभारावतरणापद सन्य क्तमू। अस्मदादीनापपि अयोगिनामित्यथः । सवेसमाश्रयणयत्वं विवरणोति--सकठेति । यत्ने देवा न मुनयो न चाहंन च प्॑करः। जानन्ति परमेशस्य तद्विष्णोः परमं पदम्‌ ॥ इत्यादिमरतिपादितपकरारेण महायोगिनं परिश्द्धन मन- साऽपि दुग्रहः सौलभ्यातिरेकान्मनुष्याणां तत्राप्यागोपालमबधी- रितिविरुद्धाविरुद्धविभागो मांसचक्षुषा ग्रा्योऽभूदिति भावः । एवमवतरणनयनविषयतल्रयोनं केवलमाराध्यत्वमेव भरयोजनं कितु तदजुभवोऽपीत्यभिपरायणाऽऽह--पर।वरति । परा उपासन. समथः, ब्रह्मरुद्रभीष्पाक्रराद यः । अवरास्त्वामीरपभतयः। निखि लजनेति-च्खीपंसादि विभागोऽपि नास्तीत्यमिमेतम्‌। ' पंसां दष्टि- चित्तापहारिणम्‌ › इतिव्रत्‌ । दिग्यचेष्टितानि-नवेनीतनटनादी- नि । एवं विक्षेषणद्रय साधुपरित्राणप्रकारविशेषतयाऽभिहितम्‌ । अथ साधुपरित्राणानुषङ्धिकं दुष्कृ दविनाश्चनम्रकारं प्रप्यति- पृतनेति । भगवतो बलमद्रस्यापि एतदंश्चरूपत्वात्मलम्बमुशिका- दिहननमपि रएतत्कतैकतयोपात्तम्‌ । पुनः साधुपरित्राणान्त- गेतां भोग्यतां दशयति --अनवधिकति । भियतमस्वरूपतेदशेनं धारकं तकेषटितनिदकशेनं पोषकं तेन सहाऽऽखछापादिभोगप- कार इति नयनविषयत्वचेष्टिताटोकनादि विभागनिदेश्चाभिप्रायः। दया स्वाथैनिरपेक्षा परदुःखनिराकरणेच्छा । सौहादं हितषि- स्वम्‌ । अनुरागः पीतिः । एवं साधुपरित्राणे तदोपयिकं ृष्क- दविनाश्चन चोक्तम्‌ । अथ धमेसंस्थापनमाराध्यस्वरूपपरदक्षेनेन देशकाषविपरकृष्टानामपि परम्परयाऽनुग्राहकेणोपदेशेन च दशे- यति-निरतिश्येय।दिना वाक्यःपिण । एतच्ाखिरं ‹ परित्राणाय ' = व 1 =-= क --------~ १ ग. (नमनानयनहारिदिव्यय।२क.य. सान्ध्यां २४ तात्पयचन्द्रिकावीकासमततरामानुनमाप्यसाहिता- [ अघ्वायः- गणाविष्कारेणाक्रूरमालकारादिकान्परमभागवतान्करृसवा पौण्डतनय- य॒ द्धपात्साहनव्याजेन परमपुरूष।थलक्षणमःक्षसाधनतेया वबेदान्तेषदत स्वविषयं ज्ञानकमोनगरष्टतं भक्तियोगमवतारयामास । तत्न षाण्डकार्न इति शोके व्यार्यास्यति । तत्र हिं साधूनां लक्षणस्वभावा- दिकमुक्त्वाऽनन्तरमेबमुक्तम्‌-मर्स्वरूपचेष्टितावखोकनालापादिदा नेन तेषां परित्राणाय तद्विपरीतानां विनाशाय च क्षीणस्य वेदि- कस्य धम॑स्य मदाराधनरूपस्याऽऽराध्यस्वरूषमदशेनेन स्थाप- नाय च देवमनुष्यादिरूपेण युगे युगे संभवामीति। उपदेशता धभसंस्थापनं व्यासादिमुखेनापि क्षक्यम्‌, आराध्याकारमदश्च- नेन स्थापनं तु स्वेनेवावहयकतेग्यापिति भावः । बाह्यान्तरकरण ग्राहकगुणवगेनिदशेनतया सौन्दयेसोदीटययोग्रहणम्‌ । परमभा- मवतान्कृत्वोति-भगवद्धक्तिरूपपरमधमेनिष्ठन्कृत्वेत्यथः । पं भाचीनभगवच्चारितस्य श्रीमद्धीतार्थोपदक्ञेन संगतिः प्रदश्गिता। पाण्डुतनययुद्धमोत्साहनव्याजेनेति तु भारतकथासंगतिः । अत्र य्याजक्नब्देन- अस्थानरनेहकारुण्यधर्माधमेपि याऽऽकुलम्‌ । पाथं प्रपन्नमुदिश्य ज्ञास्गावतरणं कृतम्‌ ॥ इत्यत्रत्यादिष्येतिपदस्याभिपरायो विदत; । परमपुरुषारथत्या- दिना शाखस्य परमप्रयोजनाभिधानम्‌ । तेनात्र भुमविच्यायाभि- याऽऽत्मानुभवोक्तिरैशव्योक्तिवद्धगवदनुभवपिक्षया निढृष्टपषैत्व- शञापनायेति सूचितम्‌ । मोक्षसाधनतयेति साध्यसाधनमभव्र- निदेश्षेन संसाय।त्मन एव नित्यमुक्त बदन्तो निराताः वेदान्तोदितं बेदान्तविहितं न त॒बेदान्तोत्पादितमित्यथेः । एते नाविधेयङ्गानबादिनो निरस्ताः । वेदाम्तोदितस्याथस्योपषंहण- मत्र क्रयत इति भवः | वदान्त। दतं स्वातपरयामोते । मक्षायपा. सनवाक्यानामनन्यफेरतया साक्षात्परमपुरूषाराधनविषयत्वमेव । अथ्वक्षिरःपतदेनविध्रादिषु शुदरनद्रादेभेः स्वस्य युमुधुपास्यत्व- *------------- १क, खं, ° गणेविस्तारे | २ कृ. ख, पाण्डवानपि परम्रियलेनानुरजपन्प । थमः १} श्रीमद्धगवद्नीता। २७५ कुरूणां च युद्धे भार्ये स मगवान्पुरुपोत्तमः सर्वभवरेश्वरो जगदुपटतिमस्येः = न~~ ~ ~ वचनेऽपि सदर्राद्न्तयोभिभरतः परपाद्धवोपास्य शवे ` शाट छया वुपदे शो बामदे बत्‌ ›.[ब्र. सू-१।१।३ १] इति सूत्रकरि “ब भति पादेतामिति मावः । एतेन वेदान्तोदितस्वमाहालम्यबादि नो भगवतः < स्वमृणाविष्कियादोपो नात्र भूनायेश्ञसिनः " इति सूचितम्‌। स्वत्रिपयमिति भक्तियोगस्य सिद्धरूपपरमप्रतिपाच्रानुग्रन्धिखमपि दशितम्‌ 1 मधानविपरेयांशनिष्कपषाय भक्तियोगमि्यूक्त्‌। ज्ञान कपौनुगीतस्वं ज्ञानकमेसाध्यत्वम्‌ । एतेन समुचयादिपक्षा निरस्ताः ] वैराग्यस्य संग्रहश्टोके पृथगुक्तस्यापे निष्टाद्रयानुप्र- विष्टवादिदनुक्तिः । एवमुपायोपेयारमश्धमुभयमपि शाख्परति- पाद्यमिति सेग्रहश्छोकतात्पयेयुक्तं भवति । मोक्षसाधनतया बेदा- न्तोदितं भक्तियोगमितिवचनादुपासनस्यावीचीनब्रह्ममाप्तया- दिसाधनसं वाक्यायेज्ञानमात्ररय मोक्षसाधनत्वं च वदन्तः भत्युक्ताः | ज्ञानभ्यानादि सामान्यवचसां भाषरूपयिशचेपे पयेवस!- नमिति च भावः। एतच्वाखिलमुत्तरत्र व्यक्तं भविष्यति । एवं साखं संगमय्य शाख्रोपोद्‌घानं संगमयतुं पाण्डुतनयेत्यादिना सचि पुवरत्ान्तं भरकटयन्सारयितेनावस्थायाऽऽचयेद्ृर्यकरणे मतारकत्व शङ्कं निवारयति-- तत्रेति । तत्र थमं मक्तियोगमव. तारयितुमें चक्रारेत्यथेः । यद्वा तत्र युद्धे प्रारब्ध इ्यन्बयः | मक्तियोमावतरणव्याजभूतमोत्साहनगिषयमभूते प्रार्थ इत्यथैः | भगवत्येऽवतारदशषयामपि पुणेत्वं स्तराच्न्यादिकं वात्सस्यादि- म॒लसारथ्या्पङ्ृषटकमौनुष्टानस्य गुणरूपत्वाद्रैकं च भदश- यितु स भगगानित्याद्युक्तम्‌ । स भगवान्पुरुपोत्तमः सर्धश्वरेभ्वर इति तुभः षैः स्वरूपगुणतरैरक्षण्यरिभूत्यादिपतिषादनेन परत्वसंग्रहः । सर्वेश्वरेश्वर इत्यनेन सर्वश्वरेश्वरः इष्ण इत्यादि - बचना स्वाच्छन्धं जगत्छुटाम्बित्वं च ज्ञापितम्‌ । जगदुपकृपि- मतथ आभितबात्सल्यरिवश्च इति सौलभ्यसंग्रहः । अविभरम्भ- क चानेन ग्य ज्ञिन । ‹ जगतामुपकाराय › ‹ .जगदुपकतिमत्यं २६ तात्पर्वचन्दरिकार्मकासमेतरामानुजभाष्यसहिता- [ अभ्यागः~ [परि्तजनब [ज (1 ति स्वाध्रितजनषात्सर्य विबल्ञः पाथ रथिनमास्माक्रं च सार्थं सवलोक साक्षिकं चकार । एवमजनस्योत्करप ज्ञात्वाऽपि सर्वात्मनाऽन्धो धृतराष्टः सुयोपनविजये संदि्नः संजयं पप्रच्छ - को बिञजतु समथः ' इत्यादिकपिई स्मारितम्‌ । जगदुपुकृतिम- यत्वेऽपि उ्छृष्टचारितं परित्यज्य निकृष्टसारथ्यादिकृत्ये कुत इत्योक्तमाभ्रितबाट्छटपविवश इति ॥ पार्थं रथिनमात्मानं च सारथिमिति ॥ अपदृषटं पाथैमु्करषटे त्ये स्वरयमेवावस्थाप्य स्त्रा- त्मानमुत्छृष्टं निकृष्टकृत्ये चकारेति भावः । पाथश्शब्दन वात्स- र्य) पयिकसंबन्धविशेषोऽपि सूचितः। पित॒ष्वसा हि पथा भगवतः। सव॑सेकसाक्षिकमिति ॥ न चासां निष्ृष्कृत्यं सापत्रपो रहस्ये कत. वरान्‌ । अत इदपप्याभ्नितवात्सटयस्य नरपेक्ष्यस्याय।पहवाग्रसं- भवस्य च लिङ्कभिति भावः। यद्वा-सर्वेषां स्वसमाश्रयणेन पुरुषायेखामाय स्वस्य शासैकसमधिगम्यमाश्रितपारतन्डयं स॑- खोकम्रत्यक्षं चक्रारेति भावः| तदेवं त्वां शीटरूप हत्याः क्मेणानन्यासाधारणज्ञीलरूपचरितपरपमसच्वपरबलशाख्देवतापार- माध्यवेदिशंतनवसंजयादिवचनेरपि आसुरमङृतीनां यथात्रदव- गन्तुमश्चक्यतां प्रद शेयन्गीतोषनिपत्मस्तावनारथ प्रथम ोकमदतार- यति-एवमिति। श्रियः पतिः" इत्यादिना पुत्रोक्तमकारेणेत्यथेः । सर्व॑ - नेति | न केवलं चक्षुषा परत्रेह च हितमजानता मनसाऽपीत्यथैः । एवंविपनान्ध्यं सुयोधनतरिजयामिरावेण प्रन्ने हेतुः । मामका सूति भयमोक्त्या ममकारेण "यत्र योगेश्वरः स्त्यादिप्रतिदचनप- क्रियया च सूचितं पर्टुरमिमायं दश्ेयितुं सुयोषनेत्यादिकमु- क्तम्‌ । संजयमिति | व्यासप्रसादरन्यसकलभारतसमरदतन्तसा- सत्कारम्‌ । ‹ कुद्धभावं गतो भक्स्या श्ान्नपरेमि जनादेनप्‌ ' स्स्यादिवाद्वादिनम्‌ । एवं यथायेदूित्कययादृ्ायंत्ादिस्वा- भ्याबापततमतया निर्णीतमिति मावः । पच्छ । समर्टत्तात भिति शेषः । । भ्रधमः १ | ` ` ४ श्रीमद्धनव्रद्रता। २७ धृतराषट उवाच-- # धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । * ' + मामकाः पाण्डवाग्रेष > किमकुंत = संजय ॥ १ ॥ संजयं उाच- ` ह्वा वु पाण्डवानीकं ^. व्यहं दु्पधनस्तग्‌ । आचार्यमुपसंगम्य राजा © वचनमव्रवीत्‌ ॥५२॥ धर्मसेतरे धमेस्य स्थानमते सष्ठराध्वरसपुचित इति भावः। कुरुत पाण्डवधातराषटाणां स्वकूटस्थनामोपलक्षितत्वेन बहुमा- नव्रिषय इति भावः । युयुत्सवः समवेता मिथः परत्यनीकरू- पेण स्युदा इत्यथ; । यैवेत्यन्ययद्रयमनतिरिक्तायेम्‌ । यदा समस्तभूतमण्डलवर्तिनां राज्ञं तत्र॒ समाहारेऽपि तादध्याद्रगेदय- भे तदाऽभूदित्येवकाराभिग्रायः । अकुषेतेत्यात्मनेषदेन कत्र भिपायक्रियाफषटविषयेण स्वाथतोक्ता । एवं सुयोधनबिजय- बुभुत्सादरृतस्य प्रश्नस्य ‹ यत्र योगेश्वरः › इति साक्षादुत्तरं ब््यस्तत्मत्यायनायंमसिरटमवरान्तरदत्तान्तमपि संजय उवाच-- दृष्टति । पाण्डवानीकं व्यूढं देति सुयोधमस्य पये. *--------- ~ = (द # घमेस्य पृवैमविच्यमानस्योतत्तेमियमानस्य च वृद निमित्तं सस्यस्येव क्षत्रं यक्कुरकषेत्र सभश्तिष्ृतिप्रसिदम्‌ । ‹ ब्हस्पतिरुव।च यावस्क्यं यदनु कुर्न देवानां दे्यजनं सर्वेषां भूतानां ब्रह्मसदनम्‌ › इति जाबालश्रुगेः | + मामवः; किमकुवतेखेतावतेव प्रश्न निवौहे पाण्डवाओेति परथडेनिर्दिश्न्प्ाण्डवेष ममकाराभवप्रदशेनेन तदृद्रोहमभिन्यनक्ति । ॐ धमेकषत्रगताः पण्डवाः पूवमेव धार्मिका यदि पक्षद्रय्हिसानिमित्तादधमंद्रीता निबतरस्ततः प्रा्तराञ्या एव मत्पुत्राः | मथवा कषत्रमाहस्मयेन पापानामपि मत्पुत्राणां कदचिच्वित्तप्रस।दः स्यात्द्‌। च तेऽनुतक्ताः कपटोपात्तं राञ्पे पाण्डवेभ्यो यदि दयुस्तहि गिनि युद्धं हता प्तेति खपुत्राज्यलभे पण्डवराग्यालमे च दृदतरमुपयमपश्यतो महामुदरेण शर प्रश्नवीजम्‌ । = संजयेति च संबोधनं रागद्रेषादिदोषाञ्जितवानसीति निन्पाजं कथमी्ं॑त्वयेति सूचनायैम्‌ । +. व्युहरचनया धृष्युन्नादिभिः स्थापितम्‌ । २४ न ठ ससमीे तमहुयेयथः | एतेन पाण्डवरन्यदशेनजं भय सूचितम | © भभेन खर्वायै ततसमीपगमनेऽपि भावषार्थगौखम्याजन भयसंगोपनं राजनीतिकुशरघ्रारिति राज्ेयनेन सूच्यते | ©. [५ भे [ २८ तात्पयचा्द्रकाराककगतसमान्‌जमष्यसष्ता- [ अध्याकः~ प्रप्ता पाण्डुपु्राणामाचार्य महर्व[ चमूम्‌ । - वयूढं * दुपदयुत्ेण तव + शिष्येण धीमता ॥३॥ अत्र शुरा महे > ष्वाप्ता भीमाजुंनसमा युधि । युयुधानो भिराटश्च दुपदश्च = महारथः षध यष्टकतश्वेकितानः कारिराजश्च वीर्यं + वान्‌} पुरुजित्कृतिभोजश्च शेग्यश्च ॐ नरपुंगवः ॥ *५ ॥ ` युधामन्युश्च वि ॐ कान्त उत्तमाजाश्व वीयंत्रान्‌ । सोभदो दोपदे ५ याश्च सथं एष = महारथाः ॥ ६ ॥ अस्माकं तु विरष्टाये तान्निबोध = द्विजोत्तम । नायका मम सेन्पस्य सज्ञा तन्त््रीभिते ॥ ७ ॥ ~ --- ~ --> दाहैतुः । तदधीनो पर्यभरश्रूपोऽवस्थाविरेषस्तकषब्देन सूच्यते । ्टत्यादेव्यनुनाद यननित्यन्तस्याग्यक्तांशंव्यञ्जयति--दुपधन इत्यादिनाऽकथयदवियन्तेन । संज्ञाथं सम्यम््नानाथं सहया परिस ॐ ृष्टयननव्यनुक्वा दुपदपुतरेणेति कथनं दुपद्पतरैवेरम्‌ नेन कऋधोदीपनथमु | +शिष्यणेत्युक्तस्तु शिष्पपिक्षया गुरोराधिक्यस्य प्रसिद्धां प्रतिक क्षमोऽसी ति सुचयति । ५८ महान्तोऽन्धरपरघृष्या इष्वासो घनुपि येषां ते तथा । दूरत एव॒ परपेन्यव्िद्रवणकु- शटा इति भावः । = महारथ इति युवुधरानरिराटहुपदानां विक्षेपणम्‌ । + धृकेतुचे- कितानकाश्िराजानां विदोपगं वी वानिति | ॐ नरपुंगव इति पररजिक्कुन्तिभोजङञग्यानां विधोपणम्‌ । $ विक्रान्तो युधामन्युर्वःयवाश्चोत्तमना इति द्व | प द्रौषयां पञ्चम्यो युधि- ष्िरादभ्यो जाताः प्रतितरिन्ध्यादयः पव | <+ महारथा इ्यतिरधध्यययुषछक्षणम्‌ ॥ मह्‌।रथलश्न्णं च~एक) दशः सदत्।णि योधययस्तु धन्विनाम्‌ । शलनशालपरव गश मद्‌।रथ इति स्मृतः ॥ अमितान्योधतरयस्तु सप्रोक्तोऽतिरधस्तु सः । रथस्सरकेन यो योद्धा तन्नयूनोऽन्रथः रमृतः ॥ द तुतन्देनान्तस्पन्नमपि भयं तितेदधान आलमने.धृष्तां योत- यति । == मम सैन्यस्य नायकास्वया ज्ञायन्त श्व न पफिचिदनिज्ञातं तत्र विज्ञापयामीति द्विजोत्तमेति विशेपमेनाऽऽचा4 स्तुवन्कार्यं तदाभिगुष्यं संपादयति । द) एषपक्त ब्राह्मण त्वत्तावयुद्राकुशटत्वं तेन चपि व्रिमखेऽपि मोत्मप्रनतीनां कषत्रियप्रवराणाो सचान स्माकं महन क्षनिरिलभः । ॥ परमः १ | श्रीपद्धगवद्ीता । २९ गषान्तोप्मथ्च करणश्च ठपश्च भपमितिजयः | +अश्वत्थामा विकर्णश्च सोमदतिर्जयद्रथः ॥ < ॥ अन्ये च वहवः शूरा मदथ ॐ त्यक्तजीविताः । नामाशखप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥ अपयातं तदस्माकं बलं म ष्मािरक्षितम्‌ । पयापं विदमतेषां बलं भामाभिरक्षितम्‌ ॥ १० ॥ अयनषु च सर्प यथाभागमवस्थिताः । भ। ष्मभवामिरक्षन्तु भवन्तः सवं एव हि ॥ ११॥ | ख्यानार्थं॑वा । तत्रान्तविपण्णोऽभवदित्यन्तेन ‹ भोप्ममेवाभिर न्तु भवन्तः सवे एव दि ` इत्येतदन्तं व्याख्यातम्‌ । अपयाप्नपिति शछोकस्यायमयः-- तस्मादस्माकं वटं भीष्मा- भिरक्षितमपया्ं परबलत्रिजयाय नालम्‌ । इदं स्वेतपां पाण्ड- वानां बं भीमाभिरक्षिनं पय।प्षमस्मद्रलविनयायाटापिति । नन्विदपनुपप्षम्‌-- तद्वरमिति सापनाधिकरष्यप्रतीतिमद्गन- पोगात्‌ , पूतरत्र च ` परबरस्वबरयोः सामध्यांसापथ्यहितूषन्या- सामावात्‌ । न च बीष्परोणादिरक्षितं स्ववलमयमसमयं मन्यते, भररलानामेत्र हि मीष्पद्रोणादोनां वधः सोपाधिकः | ‹ न भेतव्यं महाराज ` इत्यादिषु बहशः स्वबलस्यंव सामथ्यं दुर्योधनेनो- पन्यस्तम्‌ । न चेदानीं तद्धिपरीतप्रतीतं कारणमस्ति । द्विती ~~ ---- # समितिं सडप्रामं जयतीति समितिजय इति पविक्ञेपणं वग।दनन्तर्‌ गण्यमा- नतेन तस्व कोपमाशङ्कव ठन्निरासा्थम्‌ | + भाष्मापेक्षयाऽऽचायद्य प्रथमगणन््रद्रकण।- क्षया तत्पुत्रस्य प्रथमगणनमाचाय॑परितपाधेम्‌ | ॐ मदर्थे जोत्रितमपि यक्तुमध्यवःसिता इयरधस्तेन सखश्मिन्ननुरागातिद यस्तेषां स्चयति | = तथामृतेर्वरेयुक्तमपि भीष्माभिरक्षि तमपि अस्माकं बरं सैन्यनपथीप्त तेः सह येद्धमषमथं भाति । इद्‌ तु रएतेषां पण्डवानां बरं भमेनाभिरत्षितं सपयौप् सम4 भाति | भीष्पस्योभयपक्षपातितवादस्मद्रठ पाण्डवसेन् प्रर्यसमथम्‌ | भ।मस्थकगृक्षपातिव्देतद्रटमसषद्रटं प्रति सम मति । > समरस मारम्भसमय ये.धानां यथाप्रधानं युद्धभूमौ पूत्रीपरादिदिगिमागेनाव्रह्सितिस्थानानि यानि नियम्पन्ते तान्यत्रायनानीन्युरयरते । सेनापतिश्च मवेनैन्यभपिष्टठाय मपय निति | ----------* २० नात्पयेवन्धिक रीकासमेतरामानुनमाप्यसषहिना- = [ अभ्यावः- ~ ~ ------------- ~ --- ~ -----~ ~ = ----~-----~ ---- ~ ~ - - --~-- ---~=-~-- ~~ ~~ यदिवसःरम्मे च दुर्योधन एषं व्यति-- अपर्यप्न तदस्माकं बलं पाथाभिरक्षितम्‌ । पयां सििदमेतेषां बं पाथित्रसत्तमाः ॥ इति । तन्न चास्माकमपयाप्तमित्येवान्वयो न. पुनरस्माफं बल्मिति। ततोऽत्रापि तयेत्र॒ वचनग्यक्तिरुचिता । तस्मात्पादमदेन ब्यत्र- परितान्वयेन वाक्यभेदेन पदाथभेदेन वा योजना स्यात्‌ । तत्र भीषमीष्मश्ब्दयोर्बिपयांसात्पाठमेदः । वदा च भीमाभिरश्ितं तद्लमस्माकपपयाप्नमित्यन्वये सामानाधिकरण्यं तदितिकिपङ़- एनिर्देशस्वारस्यं दुर्योधनाभिप्रायाविरोधश्च स्तिध्यति । व्यवहितान्वयेऽप्ययमेवाथेः । द्विधा च व्यत्रहितान्वयोऽत्र शकयः-मीम्माभिरक्षितमी माभिरक्षितश्षब्दयोर्बिपयां सादे कः, यप- यापि तत्‌, पय।प्ं सिविदमित्यनयोर्विषर्यासादिर्वायः । अर्थौ- चित्याय तु व्यवधानमात्रं स्यते । वाक्यभेदे त्वेवं योजना -- अपया तदिस्यका प्रणिङ्ञा, पयाप्॑त्विदमिति द्वितीया । अत्र को हेतुरिति शद्ुनरयां तुपरं बाक्यद्रयमू-अस्पाकं वं भीष्पाभिरक्षितम्‌, एतेषं तु बटे भीमाभिरक्षितमिति । अस्मद्वछस्य प्रबटापिष्ठितित्वात्परष- ङस्य च दुबंलाधिष्टितत्वादित्ययेः । पदायमेदे सेवं योजना--पय।पनं समापनम्‌ । पय।प्रमिति कतरे क्रः नाक्षनसमथंमित्यर्थः। अपया नाञ्चनासमयेमित्य्ः) भोप्माभिरक्षितमस्माकं वलं तत्‌, अपयाप्नं नाशयितुं न शक्रोति। तदित्यत्र पाण्डवबलं कतृतया निद्िहयते । इदुमिति च स्वषु परषरपययापनकतैतया । निष्ठायोगान्न कमणि षष्ट्या; प्राह्निः यद्रा-अपयीष्ठमपरिमितमित्यथः। पर्याप परिमितमित्यथः । रवब- लस्यैकादश्चाक्षौदिणीयुक्तत्वात्परबलस्य सप्ताक्षौदिणीमातरत्वाब्च । सवेथा तावन्न स्ववलदैवैरयं प्रबलमाकरयं च युद्धारम्भे दुर्यो- धनः प्रसञ्जयेदि।ति । ` सोऽयं घण्टापथात्पाटच्चरकु्टीरषगेश्षः । तथाहि-रद ताब्ी. प्मामिरक्षितमिन्येतत्पनिशिरस्त्वेन, भीमाभिरक्षितिमिति केनाभि- परथमः १] 4 ` भीमद्कगषद्वीता । ~ ~ ~-------- --* -- -~-- ~ ~ आयेण निर्दिश्यते ! म तावदूभीष्पवद्धीमस्यापि सेनापतित्वेन, धृष्थ॒श्नस्य तत्पतित्वेनोक्तत्वात्‌ । नापि भ॑प्मसमध।रुषत्वेन, अत्यन्ततरिषमतया भसिद्धेः । यथोक्तं भष्पिणव-- शक्ताऽहं धनुषैकेन निहन्तुं सवेपाण्डवान्‌ । यद्येषां न मवेदराप्ना विष्णुः; कारणपूरुषः ॥ इनि । नापि मतिरलाधीश्वरतेन, धमंसूनास्तथात्वात्‌ । नामि परबरभरभधानसेन, अजुनस्यैव तथा पसिद्धेः ! अतो भीमस्य समस्तधातंराष्टवधदीक्ितत्वात्तदु चितसाहसवल सह यादि य॒क्तत्वाश्च लस्य व्रिश्षेषतो निर्देशः । एवं सति तत्परतिश्शिरस्त्वेन भीष्पस्य वनद्रन्चाजप समस्तपाष्डुतनयसरक्षणवत्रणत्वन मरतुपन्नल्रात्‌ | अतः शन्रुमयसहायाप्तज्ञद्कः पदद्रयसु'चते इत्युक्तं भव्रात । यत्तुक्तं पुत्र परब्रलस्ववनयोः सामथ्यासामध्वहैतुः कचि. सक्त उति तदप्यसमीक्षितवचनम्‌ । उपक्रमे हि प्रथममेव स््रवटा- अतुरक्षादिणीन्यनाऽपि ‹ महतीं चमूम्‌" इति प्रतिचमूणिता । अनन्तरं धीमतेत्यन्तेन भरतिसेनापतिवीणितः; । तदनन्तरं च ° अत्र शरा महेष्वासाः ' इत्यारभ्य ‹ सवे एव महारथाः › इत्य- न्तेन शृषटान्तीहरतममाजुनाभ्यां सह्यऽऽसन्नर्विश्चसंख्याः पुरुषा निरतिश्चयप।रूषतया वगिताः । स्वपक्षे तु न चमूषेशिता नापि सेनापतिः । स्वषलग्रधानपरिसंख्याने च सप्त पुरुषा उपात्ताः | श्यतिरिक्तास्स्वाकृतिगणस्वेन ^ अन्ये च बहवः शूराः इस्युक्ताः। ‹ मदर्थं त्यक्तजीविताः ' इति चोक्तंनतु ' मदर्थे [वि]जगी- चवः' इति साभिस्धिकृत्वमेव तेनापि प्रतिपाच्त इति चेत्‌-सत्यम्‌, तथाऽपि वचनग्यक्तेमकार पेविधोऽभिसंधिद्योतनायापि हि त्यक्तजीमितस्ववचनं प्रतिभटानां ्रीयस्त्वघुद्धयेत्र भवति । अन न्तरं च ‹ तस्य संजनयन्दषं कुरग्रद्धः पितामहः। ' इति दुर्योधनस्य जनवपित्यहर्षस्वेज पुत्र विषादः स्वरसतः सूच्यते । एतदाभि- चायेणोक्तमन्तर्धिवण्णोऽभवदिति । परस्ताच्च ' स घोषा धते. रष्टणां हृदयानि व्यदारयत्‌ › इति पतेराष्टहृद यस्त्तान एषो र्यते । अत उपक्रमे प्रतिचम्‌नत्सनापनिसमग्र ट बणनात्‌, २१ ३२ तात्पव॑चन्दिकारीकासमेतरामानुजमाप्यसहिता- [ जध्यायः~ --- ~--- ~ - ~ -- क 7 उपसंहारेऽपि शङ्ुःशब्दमात्रेण हद यसंक्षोभवचनात्‌, मध्ये जन- वितच्यहषेत्वेन विषादो्पत्तितदेपनयसुचनत्‌, एतच्छ् ोकस्वार- स्याचाक्ताये एव्र तात्पयम्‌ । अतस्तच्छब्दस्य तस्मादिति हेरथ- कत्वगुपपन्नम्‌ । अत एव पिप्रकृष्टानर्देशचा च परिहृतम्‌ । न च परव्रलमिदान। दुयाधनस्य परोक्षम्‌ दृष्ट ठु पाण्डवानाकम्‌, पदयंताम्‌ › ‹ एतेषाम्‌ ' इत्यादिमत्यक्षनिर्दे शात्‌ । यज्तु-भीष्पद्रो णादिरक्षितस्य स्वबस्य दौैटयप्रतीतिरयु- क्तेति | तदप्यसत्‌-सोपाधिकस्यापि भीष्पद्रोणादि बधस्यं ज्ञानो पाथिना दुर्योधनेन श्ाङ्कतस्वोपपत्तेः । यत्त “न मेतग्यं महा- राज इत्याद बहशः स्वव्ररसामध्येमुषन्यस्तम्‌,. इदानीं च तद्विपरीतपतीती हेतुनीस्तीति । तदपि न-यथाऽजजुनो जिघांसयः शरचापोय्मनपयेन्तं भरद्रत्तोऽपि हन्तव्यबन्धुसमुद्रायसंनिभिसं- दशनेनोखणेः स्नेहकारुण्यधमभयेराकृलीङृतः पनभेगवता पयवस्थप्यते तथात्रापि ददघरितग्यूदवहुमहामटनिषिडपाति- भटबलसाक्तत्कारादुसखरणमयव्रिषाद्‌ दुर्योधनो भीष्मेण पयेव्‌- स्थाप्यत्त इति किमनुपपनम्‌ । मत्याक्षितं च दुर्योधनेन गोग्रह णस्वग्रहणादिवृत्तान्तेष सवभ्यः स्वरवलभरटेभ्यः परेषां सामय्येमू । न चदानं तन्न स्मराति | बदति हि स्वयमेव-" अकारादीनि नामानि अजुनत्रस्तचेतसः, इत्यादि । यततु-द्वि्तीयदिवसारम्भोक्तवचनव्यक्तिवदत्रापि वचनव्यक्तिः कार्येति तदपि मन्दम्‌। न ह्यवर्यमेकदे श सादश्यात्सवंथा सादृश्येन भवितव्यमिति नियमः | मरथमद्वितीयदिबसयोरमिप्रायमदोऽनुप- पञ्च इति चेन्नं। युद्धसिद्ध्श्चलत्वाय्रनुसंधानेन विपमत्रादभि- भायपद्रतः | करं चात्राऽऽ्चायेभीष्माभ्यां सह्‌ व्यृहान्तरमार्भषु यथाभागावस्थापनसेनाधिपतिसंरक्षणादिहितनिरूपणे प्रदर सत्वा- देवमाभम्राय उपपक्लः। तदेतदरितमाचायाय निवे्रान्तर्विष- ण्ण ऽभवदेति । द्वित यदित्रसे तु स्वसदहायम्‌तेभ्यः पायितरिभ्यः स्थध्रयपमरकाश्नं वटसान्त्वनाद्‌। च प्रद्रत्तस्ात्तथा व्यवहार इतत न कविददापः । तदरेतदरखि्ठमभिपरन्य हृष तिति नुक्ब्द्‌ः मुक्तः । रथम: १] भीमद्धगवरद्धता । ४१ तस्मान्ाह। वयं हन्तुं धार्तराघ्रान्स्वबान्पवान्‌ । स्वजनं हि कथं हता सुखिनः स्यमि माधव ॥ ३७॥ सयप्येते न प्श्यन्ति रेभोपहतचेतसः । कुलक्षयरतं दोषं मित्रद्रोहे च पतकम्‌ ॥ ३८ ॥ कथं न ज्ञेयमस्माभैः पापादस्माननिदर्तितुम्‌ । कुटक्षयछ्तं दोषं प्रपश्यदधिर्जनादंन ॥ ३९ ॥ कुलक्षय प्रणश्यन्ति कृरषर्माः सनातनाः । धर्म नष्टे कुलं रतध्नमधमोऽभिभ्दय्युत ॥ ४० ॥ अधर्माभिभवाक्छष्ण # प्रदुष्यन्ति कुरुचियः । सखीषु दुष्टासु वाष्णय जायते वर्णसंकरः ॥ ४३ ॥ संकरो नरकायैव कुटघ्रानां कुटस्य च । पतन्ति पितरो दयषां टृपपिण्डोदककियाः ॥ ४२॥ दोषरतैः कृटक्रानां वर्णसंकरकारकैः । उत्सायन्ते जातिधमाः कृरपर्माश्च शाश्वताः ॥ ४३ ॥ उत्सन्नकृलधर्माणां मनुष्याणां जनादन । नरके नियतं + वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥ ह~-पापमेतरेति। अततायिनमयान्तमिलयादिक हि अ्थश्ाल्नम्‌। तच्च ‹ न हिंस्यात्‌ › इति धर्मशाल्ञादुैलम्‌ । तदुक्तं याजवस्क्येन- स्मृध्योर्विरोषे न्यायस्तु बख्वान्ग्यवहारतः | भयेक्ाल्ात्तु बल्वद्ध्मशाल्रमिति स्थितिः ॥ इति । ॐ अस्मदीयैः पतिभिर्ध्ममतिक्रम्य कुरुक्षयः ङृतद्चेदस्माभिरपि म्यभिचरे कृते को दोष इति कुतर्कहताः कुरच्ियः प्रदुष्येयुरियधैः । + प्रायचित्तमकुवाणाः पेषु निरता नराः । अपश्चत्तपिनः कष्टाज्निरयान्यान्ति दारुणान्‌ ॥ इव्यादिषचनात्‌ । ५ ४२ तात्पयेचन्दिकारीकासमेतरामानुजमाप्यसहिता- [ अ्यायः- अहा बत महत्पापं कर्तु व्यवसिता वयम्‌ । यद्राज्यसुखलोभेन हन्तुं स्वजनमुयताः ॥ ४५ ॥ यदि मामप्रत।कारमशचं गख्षपाणयः। धात॑राष्रा र हन्युस्तन्मे क्षेमतरं पेत्‌ ॥ ४६ ॥ संजय उवाच- एवमक्वाऽजुनः संस्थे रथोपस्थ उपाप्रिशत्‌ । विसञ्य सशरं चार्षं कस विद्नश्मानसः ॥ ४७ ॥ दते ्मद्धगवद्रीतासूपनिषर्यु ब्रह्मवियायां सोगशाद्ध श्रीरृष्णाजुनसवदिऽजनारिषादयागोा नाम प्रथम।ऽध्यापः ॥ १ ॥ ततरापहयस्स्थितान्पाथं इत्यारभ्य, एवमुक्लाऽुनः संरुय इत्यन्तम्‌ । तु पार्थो मह्ममनाः परमक्रारुणिकाो दीधेवन्धुः; परमधामिरः अथाध्यायज्चेपस्य संकलितथमाह--स विति । तुशर पते क्तमकाराद्‌ ुरयोधनाद्रक्ष्यमा।णमरकार विशिष्टस्य पाथस्य विके पम्‌ ' स॒ कौन्तेय" इत्यनेनाभिमेतं ब्रोतयति। वन्धुग्यपदे मातर योग्यशञत्रवथानिच्छया विजयारिकं उलोक्यराज्यावधिकमपि तणाय मन्यत इति महामना इत्युक्तम्‌ । न काहे पजय मित्यादिकं हि वदति | इन्रणामध्यस दुःखं न सहत शति परम- क।राणकतव्‌ा। क्तः | "कृपया परयाऽ०वषटः! इति दक्तम्‌ | (पतुनथ पितामहान्‌ ‡ * आचार्या; पित्रः ' इत्यादुक्तरनेहविपयपाचर्यं द| घवन्धुज्ञब्द नोक्तम्‌ । यद्रा-बन्धूनां महापरे क०5पि स्वयं न ज्ियटबन्धो भवतीति भावः| ' सवान्बन्धृन्‌ › ‹ स्वजनं 1 इत्यादिकमिह भ।व्यम्‌ । आततायिपक्षस्थानापपि आचाय नामहन्तव्यस्ानुरःधानात्ड र क्षयादि जनिताधमपारस्पयद९। नाश्व ~ ------- --- ~ ~~ ------~~-4 ॐ केन सथग्न्‌ पड. प्रनम्प) वा मन नस्प्यनः | १ त. गर, च. त्तम्‌ । एवप्राः। द्‌ र न = प्रथमः १] श्रीमद्धगवहरीता। १ ४२ सथ्रातुको भवद्धिरतिषे)रमोरगजतगहादिमिरसङ्द्श्चितोऽपि परमपुर- पसहायोऽपि हनिप्यमाणान्भवदी यान्विलोक्य बन्धुस्नेहेन पप्मया च ~ +, परमधाभिकत्वोक्तिः । जाततायिवधानङ्ञानमाचाय)दिव्यतिरिक्त- त्रपयामति अज्ञनस्य भावः । सथतृक ३।५ । नायमक्र एवववधः त्‌ सर्वऽपि पाण्डदा इति भाबः । एतन ' अस्मान्नो बयम- स्माभिः' इत्याःदभिरुक्ते संगृहीतम्‌ । यद्र-न केवलं स्वापका- रमात्रानाद्रदेप बन्धु्रधादिकमुक्षऽपि तु आसन्नतराचार्या- दिस्थानयवहुपरतिस्नेदद यादिति रयव्रभराजद्र प्ाय्रपकर ऽपीति भावः। जचायोदिवधदोपो लतणामपि मा मुद्वित्यजनाभिपरायः । इन्तव्यत्वस्नचनाय घ्नता ऽपीत्युक्तं॒त्रव्रृण।ति भवद्ध्यान । जतगरहदादा दिभिरत्यादेनाऽऽततायशव्दा ऽपि व्याख्यानः । अविद गरदरशेव शस्रपाणधेनापरः षेत्रदारहरमैव पडते आततायिनः ॥ आतितािनम्मयान्तं हन्याद बराविचारयन्‌ | नाऽऽततायिवरमे देपो हन्तुभत्रनि कथन ॥ इति हि स्मरन्ति। यदिज्ञन्दनासक्रच्छन्देन चाऽऽततीयि- त्वहेतव्ः प्रत्येकं बहशः कृताः । न चदानीमप्युपरतमनि दतम्‌ | अन॒परतिश्च घ्रतोऽ्पीति वतेमाननिदशमंचिता । भवद्धिरित्स- नन धृतरएुमपि (मुह्यन्तमनुपद्यामि दु्योधनममपणम्‌ ' इति पुत्र स्नदवश्चादनमन्तार तत्तस्य व्यपटश्ति । एवं च दु्याधनादीर्ना सर्वैपामप्यतेटोम पहृतचतरत्वादिना गपरहामनाः' इत्यक्ततिपरीत- त्वपुक्तं भवति । शकरुनिकणादि सहायानां धातेराष्टदीनां हनिष्य- माणान.मपि हतत्वनिश्चमेन इाको्पत््पयेमक्तम्‌-- परमपुमति । परमपुरुषः सहाय। यस्ति समाप्तः । परमपुरुषस्य सहायो निपित्तमात्रमिति या । वक्यति दि-ममैतरते निहताः पपरेमव निभत्तमात्रं भवे सन्यसाचिन्‌ः इति। अ॑नघ पूः महावलसदस्ेभ्योऽपि (नरायुधस्य पमपुरुपस्प संनिधिमात्रमेव विजयहेतनया निथ्यत्य तमेववत्रे | स्नेहद्र- स्थानत्रस्‌चनाय भवर्दायानिटोक्यत्यृक्तम्‌ | नयुरनहनेत्यादि। न ४४ तात्पयचद्धिकाटीकासमेतरामानुजभाध्यसाहिता- = [ जग्यायः-~ षया धर्ममयेन चातिमात्रस्िन्नसवंगात्रः सर्वथा न योत्स्या्मीत्युक्वा अन्धुविश्धेषजनितशोकसविभ्रमानसः सशरं चापकरत्शज्य रथोपारे खणाविश्त्‌ ॥ २६-- ४७ ॥ इति श्रीमद्रामानुजाचायेतिरचिते श्रीमद्धगवद्र तभाष्ये रथमोऽध्यायः । [कि रि -------------------* -------- ह्यसौ दर्योधनवद्न्धुद्रषनक्ष सस्वप्रतिभटमयादिना विषण्णः, नापि परेषां गुणान्निवतेते, न च परमपरूपसचिवस्य स्वस्य दौबेटया- दिति भावः । सीदन्तीत्यादेपन इत्यन्तस्या्थोऽतिमात्रेत्यादिना सगरहीतः। ‹ एतान्न हन्तुभिच्छामिः (यदि मामप्रतीकारम्‌ इत्यादेरभिमेतमाह- सवंथाऽहभिति । सवेया बहुमकारमेषामा- ततायित्वेऽ्पी दानीं हन्तुमु्यतत्रेऽपि युद्धाननिवत्तेरधमाकीत्याद हेत॒स्रेऽपि यद्धस्य त्रेखोक्यराज्याद्रफायस्वेऽपि किं कहना सयश्वरेरेण मम हिततमोपदेच्चिना ममवतोक्ततवे ऽपीति भावः । वन्धुविनाज्गस्य सिद्धताध्यव सायः शोक्रदेतु; । विषादमात्रपरो वाऽत्र शोकरश्नब्दः । स शौकः शरचापपरित्यागे हेतुरिति व्युक्त मपाठेन दर्धितम्‌ । संविग्नमानसः, अत्यथेचलितयुद्धाध्यवसाय गत्यथ; । ‹ ओत्रिजी भयचलनयोः † | ( तु° आ० से ) इति धातुः । एवं चखितयुद्धाध्यवसायल्वात्सम्रराध्वरसक्सवस्थानीयं सशरं चापं विसज्य प्रायोपवेश्ादिषर्‌ इव रथोपस्थे रथिस्थाना द्विनिवरत्य रथोत्सङ्क उपाविशदिति भावः । सखीन्वयस्यान्‌ । हृदो बयोविश्चेषानपेक्षया दितेपिणः । सेनयोरुमयोरपि-एके- कस्यां सेनायापेते सव प्रायशो व्रिद्न्त इति भवः । समी स्य-शाखलोकयातरायुक्तमारोकयेत्य्थः । सर्वान्वन्धून्‌-न हत्रा- नागतः कथिद्धन्धुरवशिष्येतेति भावः । अधर्मोंऽभिभवतीति मानसदाषाक्तेः । प्रदष्यन्ताते कायक्वाक्छ; ॥ २६-४७ ॥ इति कवितारकादहस्य सवेतन्त्स्वतन्बस्य ्रीमदरेदकटनाथस्य वेदा- न्ताचायंस्य कृतौ ' श्ीद्रापानुजविरवितश्रीमद्धगवद्रीतामाष्य- टीकायां ताखपयचन्दिकामां प्रथमऽध्यायः। १॥ अथ दितीयोऽध्यायः। सनय॒ उवाच- ते तथा # छपयाऽऽगिष्टमश्रुप्‌ग।कृलक्नषणम्‌ । विषीदन्तमिःं वाक्यमुवाच मधुसूदनः ॥ १॥ + %भगवानुवाच- कृतस्त्वा कश्मलमिदं विषमे समुपस्थितम्‌ । अनायजष्टमस्तरगप॑मकीतिकरमर्जंन ॥ २ ॥ ङ्ेव्पं मास्म गमः पार्थं नेतत्स्ुपपयते । क्षद्‌ हट्यद्‌।नल्य त्पकवात्तिष् परतप ॥३॥ तामर्यारम्य @न्पानत्यन्तम्‌ | पएवरमरपाव्ष्ट पथ कृत ऽयमस्थार्न अथ ज्ञोकापनोदनविषय। द्विषयोऽध्याय आरभ्यत । सन यवाक्याद्‌मदेऽपे सजय उवाचेति नर्दशोऽध्यायारम्भरूपत- याऽन्योक्तिशड्कपरिहाराय । १ तयत्यादि शछछाक्रय व्यारूयाति- एव(भति | पिषीदन्तमित्यस्य पच।ध्यायाक्त।नुवादर्से सुच्यतुम- वमुपविष्टे पाथं इत्यक्त ‡ । तपि । अस्थान इत्यथः । कृपा चाऽऽन्तरो विषादः । ततोऽश्रपण।कृलेक्षण। बाह्यश्च।न।प्याक्ष्ट- मत्ययः । वर्षदन्त प३।४्याक्तर।त्या तपाद प्राप्यपि।वहू्‌। मधुतूदनक्ञब्दन श।कमूटरजस्तमा।नव्रहणत्वर सातम्‌ । अस्थान ऋ मनत इत्तितयानहनि'मत्तः स्नटत्देपः कृपा | + एशवस्य सपग्रह्म षम्य यशतः श्रिवः | वेराग्वस्याय मोक्षस्य पण्णां भग इगद्घना ॥ समम्र याति प्रये स॑व्र्यते | भाषति तत्वपषनस्य ज्ञानल्य । इङ्गना सज्ञा । दसं समप्रभ दिकं यत्र वतते नित्यमभतिवत्न, स भगवान यथः | निययेगे { ॥ तथा - उत्पा च तिन.द। च मृतानागाग्तिं गतिम्‌ | नत्ति विदयामतियां च सवारता भगवानिति ॥ € _ ^ [च ४६ नान्पभचान्दरकादरीकासमभनरामानृनमाप्यमचिता- [ जव्यत्रः- शाक उपरसिथित इत्याक्षिप्य तमिमं पिपमस्यं शेकमविद्र्सेयितं पर- ल(क्व्रिरोधिनमकिकरमतिक्द्र हृदय चटवष्ेतं परित्यज्य युद्धा. योत्तिष्टनि श्र(मणवानुत्राच ॥ १---२॥ पुनरपि पाः स्नहकारण्यपम॑व्याद्ुट भगवदुक्तं हितमजान- निदमुवाच-- “ र अर्जन उवाच- त इतिं {षमशब्दोपचरिताथः । कर्मलमिह म॒दीकल्पः शोक; । शोकस(वग्रमानस इति प्रकृतत्वात्‌ । मरूपातवंय ती यश्रतादि- स॒चरा अनुनपःयेपरतपाप्किच्द्‌ः कान्तेयन्वाच्वायि आक्षेप काकुगमां इत्यभिमायणाऽःक्षप्त्त्युक्तम्‌ । कनःसन्दश्च दैतवाभा- सस्य हेतुतां मरनिःक्षपन पिक्ारग 4: | परास्तिपयती0ि परं तपः । न्यपि कातयम्‌ । तद्ध\यदवस्यद्न्देन प्रिवनम | पूव ्छाकस्थवि्ञपणानामप्यत्र कत५त्याज्यताहतुत्वाद थेतस्ान्य- प्यत्न संगमयति- तमिमं व्रिषमस्यभिर्यादिना । अतक्सेभ्य आराष्ट्राद्याता ब्रद्धयपां ५ दयाय) विद्वापः. तदन्यं त्वना- याः । अस्व्ररपामरत्यमाि"( विवे )-तगजञव्डः परलाक्मानोपल क्षकः । नजधात्र चिरं पेपरतया स्वग५कब्द्‌ नेरदिएस्वमहैतुरिरो- धिते ५नस्नत्फलव्रिर धात्पर लक िरािनमित्युक्तम्‌ । श्षुद्रश- वदुस्यात्र सङाचकराभावेनाऽऽयक्षिकश्चुद्रतरिपरसायोगात्‌, महत्तर स्पाजुनस्य तथाविधावस्ापय।लचन।च्च काष्टाप्ाप्ं श्रत विबराक्षितामेते दद्यितुमतिक्चुद्रभत्युक्तम्‌ । कार्यं कारण,पचार्‌ इति बा कारणत्यागस्य कायत्यागाधतया पूत्रतिर श्टोकफलिता- यावेव्क्षया वा हृद यदे।वेरस कर प मित्युक्तम्‌ । अटदहृद यसवक्रतभि- त्यथः । पररतपेत्यनन ज्ञापितं पाकरणकमयमध्याहृत्याक्तम्‌-- यु द्धायात्तर्टति ॥ १- २ ॥ अथ भगवदुक्तयुद्धारम्भस्य परम्परया परमनिः्रयसदैतुत्व- रूपटितनमत्वराज्ञानात्तत्पनिक्षपरूपस्याजननवाक्यस्यःत्थानं तथा- वेधाज्ञानस्य चास्थानस्नेदाययाकुलतामूरत्रं यदस्ुत्तरपवतार- [ यन] पृनरपीदमुनाचत्युक्तम । कथभित्यादिश्टोकरे च. द्वितीमः २] श्रापद्धगवटीना। ९ कथं धष्ममहं सरूपे दरोणं च मधुमूरन । इषुभिः प्रतियोस्स्पामि पूजनाहाविरिमृद्न ॥ ४ ॥ गुरूनहत्वा हि महः नृभावा- ठया पां मैक्षमर्पाह ठकि | हवाऽथकामांस्तु गुरूनिहव भञ्।य नेगिान्रुपिरप्रदिग्धान्‌ ॥ ५॥ भाष्पद्रणादिकान्वहुमन्तव्यानगुरून्कथमहं ह्‌। रष्याप क्थतररा कारस्यान॒क्तसम॒च्चयायथेत्वप्रदशेनायाऽऽदिश्षब्द्‌ उपात्तस्यानुषा- त्तोपलक्षकतया वा । पृजाहरब्द विवक्षितवहुमन्त्यत्वहेतुतयो त्तर शछोकस्थमत्राऽऽद्रप्यक्ते गुरूनिति । मदहानुभावानित्य॒त्तर ्टोक- स्थानसंधानात्स्वत एव॒ वहृमन्दन्याः पितामहत्वधनुैदाचा- येत्वरादिभिरत्यन्तवहुपन्तव्या इति भावः । पुष्पादिभिः पृजा- हांणां पूजादिनिवृत्तिरव सासं हननं सतिसाहसं गुरुभक्त्या च तद्विरोधिभिः सह योद्धव्यं न पुनगुरुभिरिति कथं गुरूनिषुभेः प्रतियोस्स्यामौत्यस्य भावः| अह.व्देन अर्यासव॑ञत्वादिकम- भिमरतम्‌। इषु: प्रतिनत्स्यामीत्यस्य हननपयन्तपरतियुद्धाभिषा- यत्वम्‌ तर श्टटपकन (मवत. मति दनिष्यामोत्यक्तम्‌ । मधस॒दना रिसूदनशब्दाभ्यां नहि स्वमपि सादीपिन्यादिसदन इति भाव इति सूचितम्‌ । भोक्रमित्यत्र भावमात्राथस्तुपून्‌, न तु क्रयार्थो पपदिकः । यद्या काचिजजीविकाऽऽश्रयणीया तशऽपे गुसवधरव्यभोगभ्य इह लोके पर्मरूपमन्षाचरणमपि श्रेयः पशस्यतरम्‌ । महापभादशुस्वधसाध्यपाररोकरिकदुःखस्यात्यन्त, महच्वादिति मावः। मकृतविरुद्धाथ्रमव्युद्‌।साय पूत श्टोकस्थक- यंशब्दानुपषद्ादतिनश सत्वसामध्यात्तश््दयोतितवरपम्याच करथ- तरामित्युक्तम्‌। “ गदायां ल्डपजाल्रोः ` [पार्सर०३।३। १४२| “वरिमा कथमि लिङ्वे' [पार सऽ ३।३।१४३ ] इति गहाथं शद्‌ 1 छद्प्रत्ययः। अन्न थेकामा।नत्यत्र द्दराद्‌भ्रान्तिनिषते- ५ ~ -- = ~ ~ ~ १क,ख. ग. =. मेक्यमः। ४८ तात्पधरचन्द्िकाटीकासमेतरामानुजमाप्यसदिता- = [ अध्यायः ~ भोगेष्वतिमात्रसक्तास्तान्हत्वा तैभुज्यमानांस्तानेव भोर्गास्तदरुधिरेणोप- सिच्य तेष्वासनेपुपवरिश्य भुञ्जीय तेष्वासक्ता ( क्तो ) भवेम इ( यमि ति ॥ ४-"\ ॥ न चतद्विद्यः कतर्नो गर।यो यद्रा जयेम मदिवाना जययुः। | यानेव हत्वा न जिजीपिषाम- स्तऽवस्थिताः प्रमुखे धातराघ्राः ॥ ९६ ॥ कार्पण्यदोष्‌।पहतस्वभावः पृच्छामि तां धर्मसंमूढचेताः । यच्छ्रेयः स्पान्निश्चितं बरूहि तन्मे शिष्यस्तेऽहं शापे मां तवां प्रपन्नम्‌ ॥७॥ एवं युद्धमारभ्य निष्टत्तव्यापार।न्भवता धातरा; प्रसद्य हन्युरिति ~ ----- -*--- --- ~ - -~~--- ---- -“* नाय समासतदंशदयार्था भोगेष्वतिमात्रमसक्तानित्थुक्तम्‌। अर्थेषु कामो येषामिति विग्रहः । अवजञ्य। हि व्यधिकरणो बहुव्रीहि जन्माय्ुत्तरषदः। अध्येन्त इत्यथ भोगाः । कामध्रातिमात्रसङ्क वक्ष्यते । यद्रा-अर्थान्कामयन्त इति अथकामाः। ते निष्कामागरे्त- द) गहरणमपि सद्येत। इदं तु क्षुधितानामोदनहरणवदिति भ.वः। हननादप्यतिनुशंसत्वसूचनाय भोगरूधिरादिशन्देरथंसिदधिस्तुश्ष" ब्देन च द्योतितो बिशेषसौरित्यादिनोक्तः। शैबेत्यनेन धिवक्षितो मदौ सत्वातिशयस्तेष्ित्यादिना दशितः । गुरुवधसाध्यभोगा रुधिरप्रदिग्धगुरस्म्राःहेतुत्वात्स्वयमपि तथाविधमव(य)दुर्मोजा भवन्तील्येहोकिकसुखमपि नास्तीति रुधिरपदिग्धश्षब्दाभिप्राय इृत्याह-तद्ुधिरेणे पस्सिच्येति । उपसेचनं हि स्वयम्रमानं सदन्य- स्यादनहेतुः । इह तदुभयमपि विपरीतमिति भावः ॥ ४-५॥ न येतद्वि्र इत्यादेषकार्योतितशङ्कगपुवेकं तात्पयाथमाह- एवाति । बन्धुविनाश्ञाद्धीतेन त्रया धमेस॒तभीमनकुलाद्यास- न्नतरबन्धुविनाक् एव कारितः स्यादिति भव्रत इत्यनेन सूचितम्‌ । भथमः १] अीमदगव्ह्वीता 1 ४5, तस्य संजनयन्हषं करबद्धः पितामहः । . विहनादं * विनयोेः शङ्खं दध्मां प्रतापवान्‌ ॥ १२ ॥ ततः शङ्खाश्च भेयथ्व पणवानकगोमुखाः सहमेवग्पहन्यन्त स श्डद्स्त॒मुखऽपवत्‌ ॥ १३ 1॥ इदे च प्रारम्मे देबोपहतस्य दुब(धनस्यातककरितागतव्रिपादमृल स्वचखस्यापयोकषत्दबचनमागामिनमपजयं सूचयति । अतः सवे जयपडितपाहस्वररससिद्धाथस्य निदे(ष्त्बात्पादमभेदादिपक्षाः परि सखीणाः । पएाठमेदम्यवदिबान्वयवदाक्यभदाभसिद्धाथकल्पनाद ना- मेव च भवर्दूषणत्वात्‌ । वाक्यभेद योजनायां तु मरतिह्ञादय हेतुदरयस्य यथाक्रम ताबदन्बयो न घरते। यो हि मस्मे दुबैरो चा यद्वरं रक्षति स तस्य प्ेप्ताचपयाक्षा बा हेतुः स्यात्‌ नतु तत्मतिवछस्य । फरतस्तथा निर्देशन इतति चे चद्‌!ऽप्यस्वारस्यम्‌ । भातिखोेभ्येन हेत्वोरन्वय इति देत्ति व्यचहितान्वयाऽप्यागतः देतुद्‌ यं समुचित्य प्रयेकं प्रतिङ्खषो येञयत इति सेत्तथाऽपे व्यव- हिबान्वयास्वारस्ययोनं परिदह।रः समर्चायकरू्दाभावश्ायिक्रो दोषः। एषं दृषणान्तर।्यपि भाव्यानि । अतो यथाभाप्यमेवायं इति । ‹ तस्य स्जनयन्‌ › इत्यादेः ` तुपरल्ेऽभवत्‌ ' इत्यन्तस्षा- यमाह--तस्य।त । जनय।त्रात शतुः ` रक्षणहेत्वाः क्रयायाः ' (पा० सू० ३ । १२९६) इति हेत्वथत्वस्‌चनाय अनयि- तुमित्युक्तम्‌ । {सहनाद वरिनचेत्येतव्‌ ‹ ओदनपाकं पचाति इतिवदिति सूचयितुं ङत्वेति पद१। ‹ कृभ्वस्तयः क्रियासा- मान्यवचनाः † शत्येतदृव्यञ्जनायोदाहरणतया ‹ शङ्ुभ्मानं च ऊत्या › इच्ुक्तभ्‌ 1 “ वत्तः श्मः ' इत्यत्र ततःशब्दा भिभि- सीषासुचनाय भीष्मेम सेनापतिना कारितत्रं ा्पयेतुमित्यभि मायण.त्तम्‌ --अक्छरयदिषत्ते ! शङ्भेरीति पणवायषरक्षणम्‌ ¦ ततोऽपि कतिषयवष्यरिदिज्न उपलक्षणायथं इति सचितम्‌ । भ सिंहनादं निन्य कृतमथ: । यद्रा सिहनादमिति णमुटन्तम्‌ । अतो रैपोषं पुष्य- ह) तिचत्तस्पेव घ,तोः पुनः प्रथोमः । अन मिहनादशङ्कवादनभादष जनकेन प्त्र॑परक।ऊ. स्ेऽपि अभिचरन्यमेतेतित्रञजनयन्निति शचत(ऽवरपंमावितरूपवतमनसे न्य स्यातन्य १ ५ क---- + ~ --- >~ -~-- -~ ~ ३४ तात्प्यैचन्दिकादीकासमतशमानुजभाष्यसहिता- = [ जष्यायः- ततः बरेतेरहयेयुकते महाति स्पन्दने स्थितौ । ` माधवः पाण्डशरेव दिव्यौ शङ्खौ दध्मतुः ॥ १४ ॥ पाचजन्यं हषी केशे) देवदनत्तं+ धनजयः। पौण्डुं दध्मो महाशङ्खं +पीमकमां वुकोद्रः ॥ १५ ॥ अनन्तविजयं राजा =कन्त) पुतो युधिष्ठिरः । नकः सहरेवश्च सुधोषमणिपुष्पकं। ॥ १६ ॥ काश्यश्च परमेष्वासः शिखण्ड) च महःरथः । ृष्टयुम्नो विराटश सात्यक्िवापराजितः ॥ १७ ॥- दुष द(परेयाश्च सर्वशः पृथिदीपते । सोभद्श्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्‌ ॥ १८ ॥ स घोषो धातराष्टाणां हृदयानि `्यदारयत्‌ । नप्षश्च पृथिर्वीं व तुमुखो व्यनुनादयन्‌ ॥ १९ ॥ धेक्ष्र इत्यारभ्य स घोषो धापेरष्टणाभित्यन्ताः श्टौकाः । दुयोधनो भीमाभिरक्षितं पाण्डवानां बलमार्मीयं च बरं भीष्माभिर ~------- --------------------- ---~- -~----~-- --- ४ ~ व ~= = (+ सिहनादशङ्ध्मानाभ्यां शङ्कभयौदिनादसमुचयार्थो द्वितीयश्च- कारः । कृतवेत्यनेनाकारयदिस्यस्य समुचचयार्थस्तृतीयः । ‹ ततः श्वेते; › इव्यादिकम्‌ ‹ धनंजयः › इत्यन्तं व्याच्छ- ॐ सन्दियप्रेरकसेन सवीन्तथीमौ सहायः पाण्डवानामिति सूचयितुं दृषरेशपद) पाद्‌ानम्‌ । + दिन्विजये स्वौम्राज्ञो भित्वा धनमाहृतवानिति संभयेवायममे इत कथथे धगजयपदम्‌ । +- भीमं कमे हिडिम्बवधादिरू यस्य तद्सो कृकोद्रतेन बहननपाकादः पिबटिष्टो;भामसेन इति -कथितम्‌ | = कुन्लया महता तप्रसा धर्ममाराध्य ङम्धः | स्वर च राजसुययाजितेन मुू५। राज। । युधि चायमत्र जयभानिलेन शिरे न तेतद्पक्चा श्य हति युधिष्ठिदेन सूचितम्‌] >` वमुलोऽतितत्रः स घोषो धार्तराष्रणां इदः वयवुःरपत्‌+ दृदवनिद्ाएणसदर व्यथां जानिततानिय्; | प्रथमः १] श्रीषद्धगत्रदवःता। २५ क्षितमबलोक्याऽऽत्मविजये तस्य षलस्य परयाप्ततामास्भायवलस्य तद्वि जये चापयापततामाचायीय नितरेचान्तविंषण्णोऽभवत्‌ । त॑स्य प्रिषाद मालोक्य भीष्मस्तस्य ह जनयितुं सिंहनादं ज्ञङ्खनादं च हृत्वा शङ्खभेरी निनदैश्च विजयाभिक्ष॑सिनं घोषं चाकारयत्‌ । ततस्तं घोषमा- कण्यं सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयस्ैरोक्यविजयो- पकरणभरते महति स्यन्दने स्थितौ त्रैरोकषयं कम्पयन्तौ श्रीमत्पाञचजन्य- देवदत्तौ शङ्खौ प्रदध्मतुः । ततो युधिष्ठिरहकोदरादयथ स्वीयाञ्छ. न ---->--- -- & श्खन्पृथकपृथक्मदभ्मुः । स घोषो दुर्योधनप्रमुखानां ( णां ) ततस्तमिति । तत इति व्याख्येयं पदम्‌ । तं यपोषमाकण्येति तद्विवक्षितकथनम्‌ । सर्वशवरेधरः पार्थसारयि(रति । सर्वोत्कृषटेभ्य उत्दृष्टः परपपुरुषो निषृष्टान्मानुषमात्रादपि निदधषटतामाभित- वात्सस्येन नीत इति भावः। पाण्डवत्रिजयसूचनाय संजयेनोपाततो माधवश्चन्दोऽत्र रियः पतिवाची सचश्वरेश्वरत्वपर एव । स्यन्दने स्थितावित्यविशेषस्थितिव्यवच्छेदाय सारयित्वविभागः । भेतैरि. त्यादिना भतिपाद्ितमहच्वस्य व्यक्त्यथमुक्तम्‌-तलोक्येति । नात्र परिमाणादिमहस्वमात्रं विवक्षितमिति भावः । त्रेखक्यं कभ्पयन्ता- मिति । तये।; स्यन्दने स्थितिमात्रमपि अरोक्यकम्पनहेतुरिति भावः । यद्वा, दिव्यौ शद्धौ मदध्मतः ' स्त्याद्यक्तमरृष्ट- . ध्पानपूश्चङ्घोषातिक्षयेन ' नभश्च पृथि चेष › इति वक्ष्य. माणेन च फितमिदम्‌ । {“ग्यत्वोक्तिदर्दितश्चङातिशयवेश- श्राय पाञ्जन्यदेददत्तसेशोक्तिः । एवं भौमसेनादिशङ्चतुष्टय- विशेषनामरनिर्दैशोऽपि । पृथक्पृथक्मदधमुरिति । यथेकैकशङुध्वनिरेव धातरा य. भेदाय स्पात्तया पृथग्द्ध्मुरिवि भाव्रः। यद्रा यथासं परकरष्योतनाय क्रमात्मदध्युरिति । स घोष इति श्टोके नभश एुथिरव चानुनाद. यक्षपि धारराष्राणामेव हृदयानि बिभेदेत्यन्वयः । अन्येषां हष हेतुरमूदिति भावः । सर्येषाभत्र भवत्पुत्राणामित्यनेन तेषु हद- वित्तः कथिदपि नास्तीति ग्ोतनाय धार्वराष्शब्दतद्रतबहुवच- नयोरथे उक्तः । व्यदारयदित्यस्य वक्ष्यमाणाभिपायचोते म १ क. ख. ग. घ्र, इ. “न्त्र विषः । ३६ तात्प्यचन्धिकाटीकासमेतरामानुजभाप्यसहिता- [ जध्याः- सर्वेषामेव भवत्युजाणां दृदयानि बिभेद । यग्रेव नष्टं इरूणां बखपिति धातैरष्टा मेनिरे । एवं तद्विजयाभकाङ्क्षिणे परतराषट्ाय संजयोऽङथा- मत्‌ १--*९॥ अथ व्यश्वस्यितान्दष्ा ातराष्न्कषि+ष्वजः + भवते शञ्चसपति धनुरुवम्य पाण्डवः ॥ २० ॥ = हृषीकेशं तदा वाक्यमिदमाह महीपं । अर्जुन उवाच- सेनयोरुभपो्मस्य रथं स्थापय मेऽच्युत ॥ २१॥ यावदेतान्निरीक्षेऽहं योद्धकामानवास्थितान्‌ । कैर्मया सह योद्धव्यमस्मिनणसमृयमे ॥ २२ ॥ योत्स्पमानानवेक्षेऽं य एतेऽत्र समागताः । श ® ककि € धा्तराष्टस्य दुवुद्युद्धे भरिययिकषंवः ॥ २२ ॥ संजय उवाच- कष = एवमुक्तो हाकेशो गृ+डकंशेन भा >रत । भतिपदं किभेदेति । घोषस्य शाल्लादिवद्धदयविदारणत्वं कथमिः त्थता ऽऽह--अयैवेति । स्ववरस्य विजयित्वमध्यवरस्यतां तज्नाज्- बुद्धिरेव हि हृदयभेद इति भावः । धातराट्ूविजयवुमुर्छया पृच्छते धृतराष्टय ्रागुक्तमकररेण तद्पजयसूचक्रमेदं संजयोऽ- कथयदित्याह ॥ १-१९ ॥ त एवमिति । ‹ अथ व्यवस्थितान्‌ ! इत्यदि; इदनित्यन्तस्याय- ---- ५ , जद. चद ॐ युद्धेयोगनावस्यितान्न तु भयाद्मरचठितानियर्थः ` + हनुमता महर्बरेण ष्वद यतया ऽनुगृहीतः । = इद्धियप्रवर्वकवेन स्वान्तःकरणङ्ततिं श्राङृष्णमियथैः | + गुडा- षाया निद्राया ईपेन जितनिद्रतया सपत्र सवध्ाननेयर्थः |< मरतरशमप्रदामनुसंकयाप्रि देहं यज ज्ञातानामिति समोधनभिप्रायः } प्रथमः १] श्रीमद्धगवद्रीता। ३७ भीष्मदोणपश्मृखतः सवषां च मरीक्षिताप्‌ । उवाच +पा५ प्श्येतान्समेतान्कृखनिति ॥ २५ ॥ अथ व्यवरिथतानित्यारभ्य भीष्मद्रणपरमुखत इत्यन्तम्‌ । अथ युयुत्सु- नबास्यतान्धात्राष्ारगष्मद्राणम्रमुखान्वाह्य टड्नदहनवानरध्वजः पाण्डू- तनया सारशक्तिबरन्बयवीयतेनसां निधि स्वरसकलपङ्कतजमदुद्‌ यावम्‌. वलयललं हृषौकेश्च परावरानखटलाकान्तबाद्यसवेकरणानां स्वेषकार- क्न यमन ऽवास्थत समानत्रततत्सटयाववकश्तया सवस्ारभ्यअब्रास्थत्‌ *------------ ~- ----- ---- ----बन माह-अगेयादिनेपति चावोचदेयन्तन । तुज्र वाक्यन्नरये प्रथन वाक्येन ‹ मियचिक्रीपेवः › इत्यन्तस्यायथं उच्यते । व्यबस्थिता- नित्यत्र विश्ब्डस॒चितविशेषव्यक्तयं युयुल्स॒निन्युक्तम्‌ । ` यादधु- कामानवस्थितान्‌ ` इ।त हनन्तरमुभयमप्युच्यते । कपिध्वज इत्यज्र कपित्वमात्रपरतिपन्नराघवं निवारयितुं सीगन्धिकयात्रां हनूमदत्तं बरं ध्वजसंदशेनमात्रेण रक्षसापिव प्रेषां संक्षोभं च सूचयितुं लडूगदहनवानरध्वन इत्युक्तम्‌ । अप्रच्युतस्भावत्व- मतिपादकाच्युतपदाभिमेतव्यज्ञनाय ज्ञानेत्यादिकम्‌ । हषीकेश- पदव्याख्या परावरेत्यादि । यद्रा-ख््टयादिकं ब्ीौय।दिकं तदुपल- कितं ज्ञानादिकपपि हषीकेशशन्दाथ एव । यथोक्तमहिबेधन्यसं- हितायाप्‌- कर।डया हृष्याति व्यक्तमीश्चः सन्छाष्टेरूपया । हृषीकेश्चत्वमीश्चस्य देवत्वं चास्य तत्स्फुटम्‌ ॥ अवेकारतया हे हृषको वायेरूषया । {शः स्वातच्छययोगेन (ण) नित्यं सृष्टथादिकमणि ॥ रेडरयंवी यरूपत्ै हषी क्षत्वमच्यते ॥ इति । आभ्रितान्न च्याव्रयमि अतश््युतोऽस्य नास्तीत्यच्युतश्चब्दस्य काविन्िरक्तस्तां दक्षयति - समाश्रितवात्सद्येयादेना । स्वसारथ्ये वह्थितमिति । हृषीकेश्चतया सर्वेषां करणानां सवेप्रकारनियमनेऽ- ४ न =-= # भ।पद्रेणयोः प्रमुखे संमुखे सयषां महीक्षितां च संमुख, आद्यादित्जत्तासेः । धकरेण समसनिविषटोऽपि प्रमुलतःशषब्द आकृष्यते | भ्मदरणये।ः पृथक्कीतेनमतिप्राधा- न्थसूचनाय । ~+ पृथाया अयं पाधस्तत्सबुद्धिः । पृथायाः खीस्रभावेन श्ोकमेहपरस्ततया तत्सबन्भिरस्सव्रापि तद्वत्ता समुपल्ितसमिप्रायः । ३८ तात्पयचन्दरिकारीकासमेतरामानजमाप्यसहिता- [ अध्यायः युयुत्सूनेतान्खमेतान्यावदहं निरीक्षे ताव्रदुमयोः सेनयोर्मध्ये रथं स्थापयेत्यचोदयत्‌ । तथा चोदितस्तसक्षणादेव भष्मदरोणादीनां सवेषामेव + [8 =-= += ------ ~ -- --------------- ~~ -~-- ------ वस्थितस्य रथयग्यमात्रनियमनं कियदिति भाषः । निरीक्ष इत्यत्रोपसगोर्थो यथावदिति दशितः । याव्रच्छन्दोऽज साकल्यं वाची निरी प्षणकालावधिवाची वा । यावत्पुरानिषातयोख्ट्‌, [ पा०स्‌० ३।३।४]। इति निरीक्षणस्य भविष्यच्श्यो तको वा । ‹ येः सह मया योद्धव्यं तान्निरीक्षि ' इत्यत्र ‹ मया सह य्॑योद्धग्यं तानवेकषे ` इति नोक्तम्‌ ; अतो यंत्स्यमानानिति ऋछोकस्योत्थानम्‌ । धातैराषटूस्य दुबुद्धरिति दुर्योधनादिदोपप्र- रूयापनतात्पयच न पौनरुक्त्यम्‌ । यद्रा-‹ सेनयोरुभयोमभ्ये › इति पूर्जोक्तत्वात्‌ ' सेनयो्‌म यारवस्थितानपद्यत्‌ ` इति वक्ष्य- माणत्वास्च स्रसेनास्थितस्वसषहायव्रिषयः पूरश्छोकः । तत्र कैर्मया सह स्थित्वा परैयोद्धन्यमित्यथः । उत्तरस्तु टोः भ्रति- सैन्यस्थितधातेराप्रसहायविपय इति व्यक्तं एव प्रागेकं तषां विदितत्वेऽपीदार्यतनसंरम्भादिष्रिशेषदशेनेन तत्तदुवितसांपरा- यिकव्यापारसौकयीय यथावदरेनमिहाजेननाऽऽकाङ्कितम्‌ ॥ “ सेनयोरुभयोमेध्ये ' इत्यस्याभिपरेतकथनम्‌ तदीक्षणक्षमे स्थान इति । अचोदयदित्यनेन स्थापयेत्यक्र मरत्ययस्य नियोगा्ैत्वं द रितम्‌ । सवमशषासिता नियोज्योऽभवदित्या्रय॑मिति भावः। ‹ एवमुक्तः ' इत्यादेः ‹ महीक्षिताम्‌ ` इत्यन्तस्या्थमाह-स चेति । अजुनवचनरथस्थापनयोव्यंव्रधायकराभावफाटितमुक्छम्‌-ततस्षणा देवति । भष्पद्रोणप्रम॒रवत इत्यत्र परपरखक्षब्द आदिक्षन्दसमा- नाथैः । तेद्रतपरत्ययशथ्च सावविभक्तिकत्वात्पषटीवहदषनायं इत्य भिभायेणोक्तम्‌-म.द्रोणादीनामिति। तदा चक्ारोऽधारणायं इति ` दश्चथितुं स्यषामेवेत्युक्छम्‌ । ‹ अनादरे ष्ठी ‡ इति व्यञ्जनाय पञयतामिति पदाध्याहारः । यद्रा परमुखत्मेऽग्रत इत्यरथः 1 तदेव मरहीक्षितामित्यज्ापि वद्धा निष्कृष्य योज्यम्‌ । तदा चकारः समुचयाथः ¦ माप्य लवरक्रागोऽपि तदथ एव । प्रयता प्रथमः १] । श्रोमद्धगवरह्वीता। ३९. महीक्षितां भमुखे हृषीकेशो यथोक्तमकरोत्‌ । दृशी भवदीयानां जयस्थि- तिरिति चाताचत्‌ ॥ २०--२५॥ तजापश्पस्स्थितान्पा्थः पितनथ पितामहान्‌ । आचायान्मातुठानातन्पृ्रान्पजान्सर्खी स्तथा ॥ श्वशुरान्पुहश्ेष सेनयारुभयारपि ॥ २६ ॥ तान्प्मक्ष्य स केन्तेयः स्वान्वधूनवस्थतान्‌ । छृपया परयाऽऽविष्टो षिधदन्निदमव।(त्‌ । २७ ॥ अजेन उवाच- दृष्टम स्वजनं ॐ रष्ण युदय समुपस्थितम्‌ । स।दन्ति मम गत्राणि मुखं च परिशुष्यातं ॥ २८॥ वेपथुश्च शरि मे रोमहषश्च जायते । गाण्डीवं सक्ते हस्ता्वक्चेव परिदह्यते ॥ २९ ॥ 9 ----- ~" स~ =-= --- ------- -~------- मिति फङिताभ{कः । ` उवाच पायं ` इत्यस्य तात्पयमाह-- श्टशीति। एतान्समवेतानिति जतव्यसमद।यप्रद सनेन जयस्थिति- रभिमेतेति भावः । यद्रा--धातराष्टकभक ज यस्थितारेत्यथः । धतरा भरति संजयवाक्याभिप्रायेण मवर्द(यानामित्युक्तम्‌ । अथवा--धातेरटकतेक्रविजयस्थितिरीदश्चीत्युपाखम्भगमभमव।च- दित्यथेः । अयमेवार्थ उचितः । अजुनं पराति कृष्णेन ' भवताम्‌ इत्यतावन्मात्रस्य वक्तव्यत्वात्‌, धतरा प्राततु ` भवत्पुत्राणाम्‌? इति पुर्वोक्तवत्‌ ` भवर्दौयानविलोक्य › इति वक्ष्यमाणवचात्रापि भवद्‌ यनिदशञोपपत्तः । क्िमङ्कवेतेति गहाेसंपेः पृच्छता धृतराष्टस्य गृढामिसपिः संजया धातराषटहद यविदारणादिक्म- वाकथयत्‌ ॥ २०-२५ ॥ # अहमनात्मविस्वेन दुःखतत्वाच्छोकनित्रन्धनं शमनुभवामि लं तु सदानन्दरूपःवा भ 'कासंसगीति कृष्णपदेन सृचितम्‌ | अतः स्वजनदशने तुल्यऽपि शोकासंस्गतटक्ष- ^ दविपस्यं मामशोके कुतति भावः | अप्रिमकेशावपदेन च तकरगसामथ्+ के) ब्रह्मा सहिकती, ईत रद्र: संहतौ, त। बायनुकम्प्यतया गच्छतीति तदृब्धुलप्ते; । ५० तात्पयचनद्दिकाटीकासमेतरामानुनभाष्यसहिता- [ अध्यत्रः~ न च शक्नोप्यवस्थातुं भमताव चमे मनः। निमित्तानि च पश्यामि विपरीताने केशव ३० ॥ न चमरो; * नुपश्यामि हत्वा स्व + जनमाहवे ॥३१॥ नषा = ङ्प्षे विजयं र्ूष्णन च राज्यं सुखानि च। किंने। राज्पन गोमि न्द्‌ के भेभेर्जीरितेन बा॥३२॥ य ॐ षामर्थं काङ्क्षितं नो राज्यं भोगाः सुखानि च। त इमेऽवस्थिता युद्धे प्राणांस््यक्ला धनानि च ॥ ३३ ॥ आचार्याः पितरः पुवरास्तथव अ पितामहाः । मातुखाः श्वशूराः पोताः श्यााः संवन्धिनस्तथा॥ २३४॥ एतान्न हन्तु मिच्छामे दनतोऽपि मधुसूदन । अपि जैटाकथराज्यस्य हेतोः किं नु महीव ॥ ३५ ॥ निहत्य पातराष्टा्ः का भीतिः स्ाननाद्न । पापमेवाऽऽश्रयेदस्मान्हत्वेतानात = तापिनः ॥ ३६ ॥ # दातिमे पुरुषो खेके सु“मण्डलमेदिन) | परत्रस्वेगगुक्तश्च रणे चाभिमुखो हतः॥ इयादिना हतस्यैव धयोगिभषाभिघन।द्व-तुस्तु न (कचिस्सुकृतमियधैः | + अछ्रजनवध- उपि श्रयसाऽभति स्वजनवधे सुतरां तदभाव इति ज्ञापयितुं स्वजनमिदुक्तम्‌ । = फला काङ्क्षा हि उपायप्रवृत्त कारणम्‌ । अतस्तदाक.ङ्न्ताया अमावात्तदुपाये युद्धे भोजने. च्छाधिर।हण इव पाकादौ मम प्रृत्तिरनुपपननेयथः | >< गोशब्दवाच्यानीद्ियाण्यभिष्ठन- तया नियं प्ातप्वमव मनेहिकफलविरगं जानासीति सूचयन्सं्रोधयति-गोषिन्देति । र ननु स्वस्य चराग्धेऽपि स्वीयानामर्यं॑यतनःयमियत अ ह--षामिति । र्का विन) हि राउ्याद्यनपेश्षितमेव । येषां वध्ूनामर्धे तदकक्षित तप्ते प्राणान्धनानि च स्यक्वा युद्धञवस्थिता इति न स्वाथः ्वीवार्थो वाऽयं प्रयत्न इति भवः । = ननु -- अभ्भिद्‌। गरद्व रच्रपाणिधेनापहः । क्षत्रदारापह.री च पडते आततायिनः | इति स्मरण।दश्रदप्वादि(भिः षटूभिरपि हेतुभिरेते ताबदाततापिनः | आततायिनां च दधो यक्त एव्र । आततःशिनमायन्तं हन्यदेवानिचारयन्‌ | न।ऽऽततापिवये दोषो हन्तुमवति रचन । इति वचनेन दोषामावद्रतीतेहेन्तन्या एव दुयोधिन।द्थ अत्ितायिन इत्याशङ्कव।55* दवितीयः २] भ्रीमद्धमव्रह्वता। ४९ चेदस्तु । तदधरग्धजयादकं्यादस्माकं धर्माधमीवजानद्धिसतैरैननमेव ग- रीय इति मे भ्रतिभातीत्युक्त्वा यन्मह्यं भ्रेय इति निश्चितं तत्तव श्चरणाग- ताय शिष्याय मे ब्रदीर्यतिपात्रकृषणो भगवत्पदाम्बुजयुपससार ॥६-७॥ न हि प्रपश्यामि ममापनुया- यच्छाकमच्छोषणमिन्दियाणाम्‌ । अवाप्य भूमावस्तपत्नमुद्ध राज्यं सुराणामपि चाऽऽपिपत्यम्‌ ॥ ८ ॥ संजय उवाच-- एवमुक्त्वा हषीकेशं गुडकिशः परंतप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ ९ ॥ विश्न इत्यादिबहुवचनानुसारिणाऽस्माकमित्यनेन हन्तन्यतया निर्दिषटमीष्मद्रोणाच्पेक्षया सर्वेषां शिष्यत्वादिकमभिपरतम्‌ । परवोत्तराधभ्यां मिमय स्वामिमतपक्षौ व्यञ्जितौ । यदेति यदि वेति च तुरयाथैमू । येषां वधेन जीवनमस्माकमनिष्टं त एवास्माञ्जञिषांसन्तः सह नानास्वरूपत्वेनाबस्थिता शति यानेषे- स्यदेरन्वयाथैः । जिजीविषाम इत्यनेन सूचितामनिणेयपर्॑बति- तामत एव प्रश्रहेतुभूतां परतिमामाह--इति मे प्रतिमातीति। यच्छ्रेय इतयादेरन्वयफलिताथमुदेश्षयोग्यत्वायोक्तां सिष्यगुण- संपत्ति च स्फुटयति-यन्मह्यमित्यादिना । निशरेतव्याकारनि- ष्करषणायेतिकरणम्‌। शासनीयो हि श्विष्यः, अतः शिष्यस्तेऽहं श्ञाधि मां त्वामिति बदति । स्वभावोऽत्र भयम्‌ । कतेन्यविेषा- ह्ञानाच्छोकापनोदनोपायराहित्यादिना चातिमात्रकापेण्यम्‌ । त्याञ्यस्यापरित्यागोऽ्र कार्षण्यमित्येके । द याजनकदीनदत्ति-. निरतत्वमित्यपरे । भगवत्पादावुपससादेति । शरिष्यत्वप्रपन्त्वा- शुक्ति फलमेवमुक्तवेति शोके हषीकेकषपदेन सदध(य)भरवणाया- जनहषीकमेरकतवं यच्छोकमुच्छोषणमिन्द्ियाणामित्यादुकतेन्दर- यक्षोभक्नान्तिकरत्वं च व्यञ्जितम्‌ ॥ ६-७ ॥ १. कग, ङ. शपमोद्‌"। ९ क. घ, शधमेभवजा° | 9 ५० तास्व॑यचन्द्रिकादीकासमेतरामानुजभाष्यसता- = [ जध्यायः- तमुवाच हृषीकेशः प्रहपन्निव भारत 1 सेनयोरूभयोमध्ये विषीदन्तमिदं वचः ॥ १० ॥ -एवमस्थानसमुपस्थितसनेहकारूण्याभ्यामभकृतिं गतं क्च्चियाणां पर- मधर्ममप्यधर्मे मन्वानं धर्मबुमुत्सया श्ररणागतं पाथमुदिदयाऽऽस्मयाया- = श्व.) ५ परार त्म्यज्ननेन युद्धस्य कलाभिसंधिरहितस्य स्वधमेस्याऽऽत्ययायाय्य- हृष्यन्ति हर्षयन्तीति वा हृषीकस्णीन्द्रियाणे । एवमुक्त्वा स्वावस्थामवेेत्यथेः । निद्रा गुडाका स्यादिति ग॒डाका निद्रा तस्यामीशे गुडाकेशः भवुद्धस्वमाव इत्यथः । पिण्डितकेश्च इति चा । गोविन्दशब्देन श्ोकापनोदनयोग्यवाक्छालित्वं गोशब्दाने- दिष्ठाया अवो रामाय भाराक्तरणायेपत्ततवं वाऽभिपरेतम्‌ । स्‌वमनेरोपोदघातेनोचितावस्रे वक्ष्यमाणज्नान्चावतरणसंगातिं बदस्मथोदुपोद्‌ घातसंग्रहश्छोकं च व्याकरोपते । अस्थानशब्दस्य विषमे समुपस्थितमित्येतद्विषयत्वं व्यज्ञ यंस्तस्य स्नेहकारुण्याभ्या- मेरवान्विर्थायं तयोः पृथङनरदेशं कृतवान्‌। अप्रकातिं गंतमित्याकरुल- शब्दां उक्तस्तेन स्वभावतो धौरत्वं सूच्यते । उपहवस्वभाव इति हि स्वेनैवोक्तम्‌ । एतेन कापैण्यदोपोपदतस्वभावत्वं धर्मसं. मूहचेतस्त्वे हेतुतयोक्त मित्य पिर शितम्‌ । धमसंमूढचेता इत्येतपि- वरणरूपस्य धर्मीधर्मधियेत्यस्या्थः- प्षाञ्चियाणामित्यादिनोक्तः । धर्मेऽप्यधमेवुद्धिषधीषमेथी; श्क्तिकारजतधीरितिवत्‌ । तत्र यथाथेख्यातिपन्षे भेदाग्रह त्िवक्षितः। तामसी चेयं धीः। अर्यं धममिति या मन्यत इत्यादिना वक्ष्यते । अत्रास्थानस्नेश्कार- ण्याभ्यां जातत षमीधमेधौ।रति विग्रहो. दर्यः । स्नेहकारण्य- धमभयाकुर इत्यादिमाचीनभाष्यानुसारेण धर्मीधमेमयाकुक- पिति फटे तु ्रयाणं द्रः । पृच्छामि त्वापिस्यादिसमभिव्याह- तपपक्म्ब्दार्थो धमबुभुत्सया च क्षरणागत इत्युक्तः । एष योग्योदेश्चेन प्रहततियुञ्यत इत्याह--परथमुदिद्ेति । व्याजखाभ- मात्रेण शाच्रावतरणं कृतमिति भव्रः । आक्रुलं पार्थपघ्ुदिष्ये- त्यस्य तात्पयैमत्मेत्या देना मत्रेत्न्तेनोक्तम्‌ । आत्मयाथात्म्यं नित्यस्वभगवदधनत्वादिकम्‌। न रि प्रपदयामीत्यादिकं बदतोऽ- दवितीयः २] श्रीप्द्धगवद्रीता । ५१ प्राप्त्यु पायताङ्ञानेन च बिन।ऽस्य मादो न साम्यतीति मत्व भगव्रह्ए परमपरुपेणार्ध्यासिश्षोसावतरणं उम्‌ । तदुक्तम्‌ अस्थानस्नेदक्रारण्यर्ध्।धमधियाऽऽकुख्‌ । पाथं प्रपन्नमुदिषय श्षाख्रावतरमं कृतम्‌ इति ॥ ८-९ ॥ ~---~--~--- -------~----------- स्यायमेव शोकनिरासोपाय इति भावः । कृतमित्यस्य केनेत्या- क्वायं अचन्धद्तमूतव्यासादिज्कुेभ्यावतेनायोक्तमगवता परभपुरुषेणत्यनेन पदद्र भन भरामाण्याद्रपयुक्तमुभयलिङ्गत्वादिक- मभिप्ेतम्‌ । अन्यपरक्ञास्रान्तरव्युदासा्याध्यास्मेति विशेषितम्‌ । अस्याथस्य सप्रदायिकत्वायाऽऽह-- तदुक्तमिति । प्रत्यध्यायं संग्रद्छोकंरथभेदेऽभिधीयमरानेऽपीतः पुत्रस्य द्वितीयाध्यायेकदे- शस्यापि श्ञाखोपोद्घ।तित्वमतः परस्य शाखावतरणमरूप्वं च विवेक्तमस्थानेत्थादिना संग्रहश्छोकेनानिदिं्टमथमाध्यायेनेताव- र्संगरहीतम्‌ । मह्पिस्तु श्ोकतदपनोदनरूपकथाकान्तरसंगत्या तं तथेत्यादि द्वितीयाध्याये न्यत्र वरिक्ञत्‌ । इदमपि सूचितं तन्मो- हश।न्तय इति द्वितीयाध्य(यफरं संगहद्धिः । ततश्रास्थानस्नेदाद्या- . कुलत्वं प्रथमाध्यायाथः सविशेषः स॒ एदान्न संगत्यथमनूद्यतः इत्यापि दशितं भवति ॥ <-९ ॥ नन्वेवं विधमुदिशषय फयपपृषटक्मयोगङ्ञानयोगभाक्तेयोमादि- पथ शासमुपदिश्यते । नापृष्टः कस्यचिदृब्रुयादिपि हि स्मरति ! र्ञेषतश्चायं गुह्यगुह्यतरगुष्यतमपरकारोऽथः; सहसोपदष्टुमयुक्तम्‌ ॥ ° तस्परा्यध्यस्व भारत › ‹ युद्धाय कृतनिश्चयः › इत्यादिषु च प्राकरणिकय॒द्वभ।त्साहनपरत्वमव प्रतीयते । अतो नान्य(स्य) साखस्याध्यास्मपरत्वापिति । अनोच्यप-यच्छेयः स्यादिति परव्नः- वाक्ये श्रतिरनिधःरितविकशेषा दरयते। न चाजेनस्य यद्धमेष्र भ्रयस्त्वेन जिङ्गास्यमित्यस्ति नियमः परमास्तिकस्य तस्य भा- याति संनिहिते मस्तुतमुखेन निःमेयसपभम्तजिह्ञासोपपत्तेः। अस्तु वा तस्य युद्धत्रिषया जिज्ञासा तथाऽपि परमकारुणिकेन भगवता यच्छेय इति सामान्यवचनमालम्ब्य , परमहितापदे श उपपन्नः । युध्यस्वेत्यादिकमपि परमानिःभेयसोपाय इति ततत्र तत्र बक्तव्यम्‌। ५२ तात्प्यचन्द्रिकादीकासमेतरामानुजभाष्यसहिता- [ जघ्यायः~ तमेवं देहात्मनोयाथात्म्या्नाननिमि्तश्ोकाविष्टं देहातिरिक्ततमहा- ननिमित्तं च॑ धमाधम भाषमाणं परस्परविरुद्धगुणान्वितमुभयोः सेनयो- युद्धायोयक्तयोमंध्येऽकस्माननिरुच्ोगं पाथमालोक्य परमपुरुषः प्रहसनि- दमुवाच । पाय भरहसभिव परिहासवाक्यं वदभ्निवाऽऽत्मपरमात्मयाया- त्म्येतत्माप्त्युपायमूतकमयोग्ञानयोगमक्ति यागगोचरम्‌ । ° न त्वेवाहं तस्पाद्युक्तमिदमध्यात्मशाख्ावतरणमिति परिहासयोगभ्यत्वाय तमिति परामृष्टमाह-एवभिव्यादिना । उभयोरित्यनेन सचितमुक्तम्‌- युद्धायोदुक्तय)।?ति । एतेनोपदेशावसरराभोऽपि व्यञ्जितः । सीदमानमित्यनेन निरुद्यो गित्वं फकितम्‌ । युद्धविनिषटच्यनद्‌।- वस्थाङ्खापकेन मध्य दृत्यनेनाभिभरतमाह-अकस्मादिति। अधमादिः पराजयादिव युद्धनि्ट ते; सम्यग्देतुरत्र नास्ति । अहैतुकोपक्रान्त- त्यागे तु परिषास्यत्वमिति भावः । अत्र हृषीकेशत्वोक्तेफलितं चक्ष्यमाणश्चाख्मामाण्याद्युपयुक्तं वक्तः परुषस्य सयवैलक्षण्यं पर- मपुरुष इति दर्बितम्‌। यच्प्यसौ हूषीकेशत्वाय(द)प्य हषीक!दिकं सव संकरपमात्रेण नियम्य मूमारावतरणे भेरयितुं शषक्तस्तथाऽपि जगदुषकृतिमत्येतया पायंतदितरासाधारणपुरुषार्थोपायन्ास्रोप- देशद्वारा भवतेयर्तीति भावः । यद्रा--धीरमजैनं हषीकेशतया स्वय भरक्षोभ्य प्रहसन्निव जगदुपकाराय शाख्रभ्ुवाचेति स॑दन्ध- विक्षिषात्समनन्तरवाक्यपय। लोचनया च परिहासाथेत्वोचित्यात- हासस्य पाथेकमत्वमुक्तम्‌। यद्रा भरसन्नस्य दोषानिीक्षणेन षरिहय- सासंमवं क्षिष्यं प्रत्यध्यात्मोषदेशे प्रहासमा्रदृष्टान्तानुपयोगं चाभिप्रेतय पाथस्चन्दः । अतः अरहसन्निवेत्यनेन फङितं सरसत्वं सुग्रहत्वं निखिलनिगमान्तगदहरनिलीनस्य महतोऽथेजातस्या- नायासभाषणमिदंश्षम्दस्य वक्ष्यमाणसमस्तमगवद्वाक्यविषयत्व- भिङ्कितेनापि विवक्षितसूचनं च दश्षेयति-- परिहसिव्यादिना । अशोच्यानिति शोकस्याप्यपदेश्ञाथाचधानापादनायपरिशसच्छा- यतया ज्ास्रावतरणमात्ररेन साक्षाच्छाद्लत्वाभावान्न सेवाहमा- रभ्येत्युक्तम्‌ । यद्वा-अत्राशोच्यानिति शोकः भरहसन्निवेत्यस्य १क. त. (क्तात्माक्चा?।२ग द्‌. च धर्म भा२। दितीयः २] श्रीमद्धगवद्रीत। । ५३ जातु नाऽऽसम्‌ › इत्यारभ्य " अहं त्वा सवेपापेभ्यो मोक्षयिष्यामि मा शुचः › इत्येतदन्तपुवाचेत्यथेः ॥ १० ॥ श्रीभगवानुवाच-- अशोच्यानन्वशो चस्तवं प्रज्ञावादांश्च भाषसे । गतासूनगतास्श्च नानुश्। चन्ति पण्डिताः ॥ ३१ ॥ अशोच्यान्परत्यनुशोचसि ` पतन्ति पितरो हयेषां टुप्रपिण्टोदकक्रियाः इत्यादिकान्देहात्मस्वभावमज्ञानिमित्तवादां् भाषसे । देहात्मस्वमावज्ञा- नवतां नात्र किचिच्छाकनिमित्तमस्ति । गतासृन्देदानगतासूनात्मनश्व विपयः । न त्वेबाहमत्यादिक्‌ तु इदशब्दाथः । अनर माश्च इत्येतदन्तं भक्तियोगगोचरमिति निर्देशः सवैसाधकस्यापि चर- मश्छोकेोक्तपरपदनस्य प्रकृतान्वयेन भक्तिविरोधिनिवतेकतयोदाह रिष्यमाणत्वात्‌ ॥ १० ॥ अश्लोच्यानन्वश्ोच इत्यु केचिदश्लोच्याः शोचन्ति तदन- न्तरमयमपि शोचतीति भ्रान्तिः स्यात्तन्निटस्य्॑मक्तम्‌- अशो- च्यान्प्रतीते । अन्वश्याच इति ठड्पयागोऽनुपपननः शोकस्याद्त- नस) द्वापस इति वतेमानव्यपदेरव॑रूप्याचचेत्यत्राऽऽह--अनुशो. चसीति । अद्यतन एव॒ चिरानुषृत्तत्वाविवक्षया सोपसगेलद्प- योगः । यद्रा वतमानायं एव सधिङ्पग्रेत्यादिना लका(रष्य- स्ययः । परज्ञावादश्च भाषस इत्यत्र ‹ वतेमानसमीप्ये वततेमान- बदरा [पा० सू०३।३। ६३९१] इत्यनुशासनान्न तूष्णीं वभूवेत्यनेन रोधः । अत्र ्रदष्टज्ञानवाचिना भरन्ञाशब्देन देहा- त्मनोः स्वभावज्ञानमुच्यते । भरज्ञया कृता व्यवहाराः भरज्ञावादा इति समासायव्यज्ञनाय निमित्तशब्दः । देहात्ममेदज्ञाने सति हि पित्णां तदयपिण्डोदकक्रियास्तह्टोपनिमित्तमत्यवायादेश्च विह्वा- सपूत्रको व्यवहार इप्येतःःसनचनाय पतन्तीत्याद्युपात्तम्‌ । फलित- माहू-दहात्मात । गतास्ूनत्यादर्ववाक्षतं वेक्ञेष्य निद ङ्न्प ण्डितशब्द्‌ च ्रकृतापयागतया व्याङ्वेन्नन्वयमाह--गतसूनिति। गतास्वगतासुक्षब्दौ निष्माणसप्रागवाचकौ तथाऽपि तस्यार्थस्य अकृतासंगतेः । + तात्पमचन्द्रिकादीकासमेतरामानुजमाप्यसहिता- = { ष्यायः- मति तंयो्याथात्म्यविदो न शोचन्ति । अतस्त्राये विप्रतिषिद्धमिदमु- पलभ्यते । यदेतान्नाहं हनिष्यामत्यनुश्षोचनं यच्च देहापिरिक्तात्महा- नतं धर्माधममाषणम्‌ । अतो देहस््रभावं न जानासि न तदतिरिक्त- मामानं च नित्यं तत्पाप्त्यपायमूतं य॒द्धादिकरं धभ च । इदं युद्धं फला- भिसंधिरहितमात्मयाथात्म्यावाप्त्युपायमतम्‌ । आत्मा हि न देहजन्माधी- अविन्नान्तमनालम्बमपा५(५)प्रमदेशिकम्‌ । तमःकान्तारमध्वानं कथभको गमिष्यस्सि ॥ वद्धवैराणि भतान द्ेषं कुवन्ति चेत्ततः | शच्यान्यहोऽतिमोदेन व्याप्ताने(नी)पति मनीषिणाम्‌ ॥ इत्यादिष॒ पण्डितानामेव सप्राणनिष्माणविपयश्चोकद्ीनादश्ो- च्युानन्वश्षोच इत्यस्य वक्ष्यमाणे विस्तरे चान्यक्तोऽयमित्या- दिना, अथ चनममत्यादिना च नित्यस्याऽऽत्मनोऽनित्यस्य शरीरस्य चाशोचनयतयेन वक्ष्यमाणतवादत्रापि तद्विषय युक्तेत्यभिप्रायः । देहास्तावन्न शाचनीया नश्वरत्वात्‌ › आत्मा- नोऽपि तथाऽनन्वरत्वादित्युहापोहक्षमवुद्धिरूपा पण्डा येषां तेऽत्र पण्डिताः । प्रज्ञावादविप्रतिषिद्धशोकैनोनीतांस्तद ज्ञानविषयानाह- अतो देहे्यादेना । शोकस्तु सिद्धः भङ्गा तु बादमाजरस्थेति भावः। को देहस्वभावः कथमा देष्ातिीरक्त नित्यश्च कथं चानयोर- शोच्यत्वं कथं वा घेर युद्धादिकपात्मप्राप्सयुपायभूतमित्या- शङ्क्य तदज्ञानपिषयतयोक्तं चयं वुद्धिस्थक्रमेण विवृणोति - इद चेयादिना | इदमेव युद्धं वुद्धिविक्षेषसेस्टृतत्वादात्मया. ात्म्यप्राप्षिकरमित्यथेः । उपायमरतमित्यत्र च्छ(च्विप्रत्यया- प्रयोगाद्‌ यमेवास्य स्वभावः । फलान्तरामिसंधेनां तु स भरति- वध्यत इति मवरः । आतमा दति। हिशब्देन न जायते" [क० २।६८ | इत्यादिश्रतिमरसिद्धि द्य\तयति । आत्मनो ददसंयोगबियोगलक्षणजन्भमरणसद्धावेऽपि न दयुत्पत्तिषिनाशरूपे १क. तयोः स्वभावयाथा?। ------>~ द्विपीयः २1 भीपद्धगवद्रीता | ५५ नजन्मा न देहमरणाध\नविनाशश्च । तस्य जन्मरणयोरभावात्‌ ।*अतः स न शोकस्थानम्‌ । देदस्त्वरचेतनः परिणामस्वभावस्तस्योत्पत्तिविना- शयोगः स्वाभाविक इति सोऽपि न क्ोकस्थानमित्यभिमायः ॥ ११ ॥ न वेवाहं जातु नाऽऽसंन चं नेमे जनापिषाः। न चैव न भविष्यामः सर्म वयमतः परम्‌ ॥ १२॥ भयम ताबदात्मनां स्वमातरं शुणु । अहं स्वश्वरस्तावदतो वतंमाना- त्पूरबसिमश्ननादौ काले न नाऽऽसमपि त्वासम्‌ । तन्मुखारैत इशि- च ----------------- ------* जन्ममरणे इत्यमिपरायेणाऽऽह- तस्येति । देहस्विति । तुशब्द आत्मापेक्षया बैरक्षण्यं परत्यक्षादिपिदधं व्रोतयति । देहत्वेनोपच- यात्मकत्वाद्येतनत्वाच्च घटादिवत्परिणामस्वरभाव इत्यथैः । एवमुपायोपेयनिवत्येस्वमावएनंमि्ं प्रति तृतीयोपदेशाय वुमुत्सो . त्वादिता ॥ ११ ॥ ४ अथ पारलोकिकफरोपायानुष्ठानापिकरारित्वाय देहःतिरिक्तते. नावन ज्ञातव्यं पुरुषाथेतयोपेयमात्मानं तत्पाप्ताच्छायुखेन तदुपायेच्छाजननाय प्रथममेवोपदिशतीत्यमभिपरायेणाऽऽह--मध- ममिति । शुप्वित्यनेन रकृत ्छोकस्य परतिवादिवाक्यवदुपलम्भमा- आयेतवव्युदासायावधानापादनार्थत्वं व्यञ्जितम्‌ । जीवेश्वररू- पेष्वात्मसु निस्यत्वे श्ीघधसंमरतिपत्तियोग्यांशं मथममाहेत्यभिभा- येणाऽऽह-- अहमिति । ईन्वरस्याहृग्रहः स्वनियन्तृत्वगे इति तदूग्यपदेश्चफरितमाह- सेश्वर इति । तावदिति संप्रतिपत्तिः सूचनम्‌ । अतः परमित्यत्रातःश्ब्दार्थं॒तस्य पूर्ववाक्येऽपि यथायमनुषद्ं जातुशब्दाभिमरेतं चाऽऽह--अत इयादिना | अनभिमरतपक्षनिषेधाय व्यतिरेकरूपे वाक्ये तुक्षब्दद्योतितन्याय- माहू-अपि ववास्तमिति । न स्वं नेम हापि भेदनिर्दृशेऽपि सषेत्रह्नाका- रेण समुदाय कुवेश्न्वर पेक्षया युष्पदिदंशब्दाथतया फकितमी- ितव्यत्वाकारं च साधारणं दयन्‌ संनिहितनिदसेनपराया - एकदेशे क्तस्तात्पयंतो ब्रह्मादिसकलकषेजरज्ञविषयत्वं चाऽऽह- न्धा इति । तुकषब्देनानुपङ्गः क्रियापद विभक्तेव्रिपरिणामं च ५६ तात्पयचन्द्रिकाटीकासमेतरामानुजमाष्यसहिता- [ अभ्यायः-~ तभ्याः सज्ञा न नाऽऽसन्नपि त्वा # सन्‌ । अहं च युयं च सर्वे षय- मतः परमस्मादनन्तरे काले न चैव न भविष्यामोऽपि तु भविष्याम एव । यथाऽहं सर्वेश्वरः परमात्मा नित्य इति नात्र संशयस्तथेव भवन्तः द्चैयति-अपि त्वासन्निति । ‹ न तं नेमे जनाधिपाः ' इत्यत्र न त्वेदेत्येतदनुषञ्य न त्वं नाऽऽसीर्नेमे जनाधिपा नाऽऽसननित्य- न्वयः । सवै वयमित्यस्य पूवोक्तजीवेश्वरसमुदाये संप्रतिपत्त- व्यांशं विविनक्ति-अहं चेति । ` त्यदाद्‌।नां मिथो योगे यः परः स शिष्यते ' इति युष्मदस्मदोरतरैकरेषः । एवमुत्तरत्र भवन्त इत्यत्रापि मन्तव्यम्‌ । कालानन्त्यात्पवैतादीनामिवातिस्थिराणा- मपि कदाचिन्नाशः स्यादित्युसेक्षां निवारयति-अपि तु मवि ध्याम एत । अप्रस्तुतस्वनिर्दे शस्य टष्टान्ताथंतां तत्राहमितिनि- दशाभिमेतसर्वेश्वरत्व सवात्मत्वरूपनित्यत्ोपपक्ति दाष्टौन्ति [के] च नित्यत्वसुमावनामाह-यथेति । सर्वेश्वरः कालन्नरयवतिनः सर्वस्याधिपतिः कथं न कालत्रयवतीं कथं च सर्वेषां नियन्ता कद।चित्केनवचिनिरुष्येतेति भावः । परमात्मा देशकारस्वरू- पावच्छिन्नव्याश्भिरिति परमात्मपदनिरुक्तिः । तथा व्यापतत्वाच्च व्याप्यैरस्यं न नाशः सवौत्मत्वेन सभकालवरतिंत्वं च सिद्धमिति भावः । ननु यः भरत्यक्षयोग्ये देहातिरिक्त जीवेऽपि संशेते स कथं ततोऽप्यतिरिक्तऽत्यन्तागोचरे परमात्माने निःसंशयः स्यात्‌ । उच्यते। नह्यसावजैनः पुरुषं शाश्वतं दिग्यमित्यादेः खयं वक्ता, नारदासितदेवरव्यासादिपरमर्पिं्ञतव चनविदितपरनब्रह्भूतपगम- पुरूषस्वभावः प्रत्यक्षीकृतपुरंदरलोकसकलाच्मन्त्रतप्रमावाद्‌- निरतिशयगुरुदेवताभक्तिरस्खकितसकलव्णाश्रमाचारो धमेरा- # मच्वत्सहितानाममषां सर्वेषां वर्तमानक्राला्ाक्तने काठे सत्तासद्भावप्रतिपादना- स्मागमावाप्रतियोगिलं दक्षितम्‌ । + एतेन वसतमानकाठदुत्तरस्मिन्काले प्रागुक्तानां सर्वेपां सत्तस्ति्रपवणेनादुष्व॑सप्रतियोगिलमुक्तम्‌ । वतेमानकाठे च मवाम एव्र । एवं च कालत्रयेऽपि सत्तायोगिलादालनो नियवेनानिव्यादेहद्िरक्षण्यं सिद्धम्‌ । देहादात्मने क वेकक्षण्यसुचनाथमेव छोके न वतेति तुशब्देपादानम्‌ । गग, घ. &, च, शस्मिज्नन्ते का^। स्तियः २] भीमद्ध गव्यता! ५६ क्षेत्रज्ञा आत्मानो अपि नित्या एदेति मन्तव्याः ! एवं भगवतः सर्वश्वरा- दभ््त्मनं मेद आत्मनां च परस्परं भेदः पारमाधिकृ इति भगवतो चभयातरद्यस्मे देहातिरिक्तमाटमानमीश्वर चात्यन्तानित्यतया वाऽस्तीति म्यति संशेते वा । त्कार विशेषानाभिङ्गतयैव हि तस्य शोक्ादिः । अतोऽय्मीश्वरं तज्नित्यतां च सर्वेन्वरत्वा- दिसिदद्धां सामान्यतो मन्यते । लोकदृष्टया जन्मत्रनाज्ञादिदे- नात्‌ , ° न भरेत्य संज्ञाऽस्ति [ बृ० २।४। १२ | इत्यादिश्च त्यथापातमतीत्या च जीवप्रकारतेशेषास्तच्तो न जानातीति न कथिद्ोषः । पज्ञा आत्मान इति । यथा जीवात्मनो वैलक्षण्येन जीदस्वभावास्तस्मन्न भवन्ति तथा स्षेत्राद्रेरक्षणतमन वत्यमा- णन श्चत्रगतमनित्यरवादिकं तनयन्तरि जीन न शङ्कर्न(यमिति भवः । अथ कुमतिसोचिकनिर्भितानामामूखचु डमघटितसंघटित- जरत्कपेरश्कखकन्थासगन्धानां भवन्धानां दोषान्स्थाखपुराक्र- न्या पेन निरिश्चन्पथमं श्ाल्लोपक्रमविरोधं ज्ास्पवच्यनपपक्ति च चदति--एरमियादेना । एवं तत््रोपदेश्चपवृत्तशाख्ारम्भोक्तिभरका ेणेत्यथः । भगवतः सरयैश्वरादित्यभयलिङ्गात्सवेनियन्तरहमिति निर्दिषएटादित्ययः । यदीश्वरास्जीकानां मेदः पारमाार्थका न स्यादू- भयलिङ्कन्त्वदुःखित्वादिस्वभावसंकरः स्यात्‌ । यदे चाऽऽत्मनां पियो भेदः सत्यो न स्याद्भद्वमक्तशिष्याचाय।दिच्यवस्थानुप- पत्तिः स्यादति भावः | भगवतेव । न तु रध्यापुरुषकरपेन केन =, = ~, 0 # सर्वश्वराञ्जीवानां जवान च परस्परं भेद इयथः । तत्र जीत्रो नाम यथेष्टत्रि- नियोगाईसरे सति चेतनस्वम्‌ । चेतनस्वमान्रक्तार्वश्व९ऽतिग्याक्तिः । सयन्तमत्रक्तवचि- त्पदाष्यतिव्याततिः स्यादत उमभपादानम्‌ | स च मम श्षरीरमिति प्रतीत्या देह- इथ वत्तः । चार्बाकास्तु देह एवाऽअभत्ति आहः । अतएव स देहावधिकः। न तु दहोघत्तः प+ देहन।श्ानन्तरं वा तस्य धितिः । देहात्मवादे प्रमाणे वहं जानाम।त प्रययः | ज्ञता ह्यारमाऽहमिति चक। स्त । देदश्वाहक।रगे।चरः स्थृर)ऽहं कश।ऽहमिपि प्रयथात्‌ । देहस्य हि स्थीटयादियाग; । भतस्तत्तमानाधिकरणतयाऽयमहकःरः शरीर।टम्बन इय- चस्यमाभ्रयणीयम्‌ । [4 ५८ तात्पयेचन्दिकारीकासमेतरामानुनमाष्यसहिता- [ भष्यायः- यद्यपि भौतिकेषु टोष्टकाष्ठादिपु चैतन्यं नोप्रभ्यते तथाऽपि भूतचतुष्ट“संघ।तात्म कदेहे चैतन्याविर्मायो नानुप्पनः | यथा क्रमुकफ़रतःम्बृकदलादिष्ववयवेषरु प्रसेकमभि दयमानोऽपि रग; सयेोगविज्ेषादवयगिन्याविर्भवति तेद्रत्‌ । परं सेतदच।र्‌ । इदं शरीरमिति दर रीरविघपिणी मतिः परगद्र्तेः । अदं जानामीति प्रयगरृत्तिरहमिति मतिः । सा जदेक।रगे।चराद्धितनमेव स्प्रिपयमुपष्यपरपते तदुक्तम्‌. --५ न खस्हमिदंकारत्रेकस्थैकमत्र वर्ुनि › ३१ । प्ुेऽदमियारिस्तु सक्षणिकः प्रयोगः । अत एव ममेद्‌ गहभितिवन्मभेद्‌ शरीर मिति मदप्रतिमासः | फौच चेतन्यमपि दहे नेपरपद्यते । कावद्रत्यगतव्रश्ञषगुणानां कार णगुणवृतरकलात्‌ । ताम्बूढादविपि चवगजनितहृतवहसंपोगसंपदितपाटदटिमाभेः परमाणु- भिद्वयेणुकादिक्रमेण क.रणयुणपृतरक एव राग।द्यः । विचानुमानन।पि देहस्याऽऽनसय पिष्यते । तथा चोक्तम्‌ू-- उ.प तिमचात्पार।स्संनेवेश्विशपतः । खूपादिमच्वाद्रतचदेद नाऽऽलमा घटादिवत्‌ |} सन्छद्रःवाद्‌द दिः देहत्वान्‌ -देहवत्‌ ॥ इति । कच देदात्मवादे जन्पान्तराभवेनाकृताम्यागमकृतविप्रणाद्चदयेपप्रसङ्गः । सन्ति दि देहान्तरानुभाव्यस्वगस्ाराव्यादिसाघनःवधानिन्यः श्रुतयः । पच जातमात्रो हि जन्तुः स्तन्यादिव।ञ्छायुक्तस्तदथप्रव्रस्या नि २६ | तदवस्थस्य च रागादयो जन्मान्तरदीयसं- स्कारेद्रोचमन्तरेण न युज्यन्त इति ब्रध्यम्‌ | स च निदः ¦ पुत्रसुमृताभप्रतिसवानात्‌ | ‹ न जायते प्रिधते वा'(का०२। १८ ) ‹ जञा्ञो द्वावजावीशनीक्े, ) ( श्वे १।९ ) इत्यादिश्रुतिषु जननमरणनियेव- श्रचण,दपि जीवनिलयघलं प्रतीयते । किच जीवानियवेऽङताभ्यागमकृतप्रणाश्ञरूपद्‌ष- दरयप्रसङ्गः । नयु नियश्वेज्जीव उपपन्नो जञ विनष्टो जीव इति प्रतीयनुपपपि।त चेदिद्‌- मत्रं गरहः संतुष्यन्तु सरलाः । जीवस्य देहसंबन्ध उत्पत्तिक्तद्िपोगो नाज्ञ इति जीवस्व खूपं नत्यमव | ^ प्रजापतेः प्रजा जसृजत ! (ते० सं० ५।७।३) (यतावा इमानि भृतानि जायन्ते ' (ते ३।१॥|१) इत्यादिश्रतिप्रपिपादति सजजनजनने सपि देहसंबन्धद्ररिवोपपादनी) | + ननु (नेयते जावालनामू ‹ सद्व संमम्पदमग्र जसदेकमेवा द्वितः चम्‌ ' ( छ० ६ | २। १) ३ते श्रृतेप्रातिपदेतं सृष्टे; प्रागेकत्वावघ।रणं न युज्यत इति चेन । नाम्ूप- विभागामावर एरकत्रमिति त।प्पयात्‌ ॥ एतेनानित्यत्ववादिनश्चत्वारोऽपि पक्षाः खण्डिता चदेतम्याः । तथा हि -- क्षणिक भालेति विज्ञानात्मादिनः । आश्रीरस्थायीति प्रामे न्दियामबरादिनः । प्रख्यान्त इति पौराणिकैकदे शतिनः । मोक्षवयिक इलयोपनिषदाम।साः। द्वितीयः २] श्रोमद्धगगद्धीता। ५५९ तत्र प्रथम आत्मानमुत्तरकारानवस्थायिनं मन्यमानो न रफिचिदुदिरय प्रवर्तत । प्रदत्त खल्त्तरकाठे सुखं दुःखनिङ्धत्त वाऽभिसंधायेव मवति । साऽत्र कथं घटेत । फटकाठे स्वाभावःस्छकले फडामावात्‌ । द्वितीये तु पारटेकिकं फटमभिसंधाय यज्ञद प्रवृत्तिम्‌ स्यात्‌ | सा च सानत्रिकी दृस्यते | तृतीय मक्षममेपदेन्नानधेक्यम्‌ | चदु्यऽ्प्यानये- क्यम्‌ । तदुक्तम्‌-- अहमथविना्षश्वन्मोक्ष इयध्यवस्यति । अपसमदसौ मीक्षकथप्रस्तावगन्धतः ॥ इति | सच जवः प्रतिर भिनः। अत एत्र कस्यचित्मुखित्वकाटेऽन्यस्य दुःखि द्यते | किच जीवरैकपय चैत्रेणानुभृते विपये भत्रस्यापि स्मरणं प्रसजेत्‌ । संस्कारनाशान तस्प्मरणं प्रसजदतिचेचेत्रस्यापि स्मरणप्रसङ्कः । न च चेत्रीयसंस्कारो न नष्ट इति वाच्यम्‌ | जीवात्मन।नक्यपक्षेऽमष्य संस्कारो टु्तोऽमुष्य न दुत्त इति व्यवस्थायाः सुरगुर्णाऽपि वक्तुमशक्यत्वात्‌ । पिच सुखदूःखय।रेकाश्रयत्व उभयप्रतिधानमेकस्मभेव स्यादिवयनुभव- विरोधः समापतति.। तथा जीपेक्ये कथिद्रद्धः कश्चिनपुक्तः कश्चिच्छिष्यः कथिद्‌।चा+ इति व्यवस्था नद्यमासादयेत्‌ । देवमनुष्यतियेगादिभेदन भिपमसटश्च न।पपयेत ॥ कम. मेदो विषमसृषटिनिशमक इतिचत्तदतदलयन्तारम्यम्‌ । ज॑भक्पपद्व हि अमुकस्येद्‌ कम नमुकस्यति नियमस्य दुरुपपादघात्‌ | एव्रमेवान्तःकरणमेदस्यापि सुखदु :खादिमेपम्पन्यव- स्थापरकत्रामावो वक्तव्यः | इदमन्तःकरणममुष्येव नामृष्यत व्पवस्थाया दुव॑चघात्‌ । किच ‹ एप)ऽणुरात्मा चेतसा पदितम्थः › ( मु० ३।१।९) इपि श्ुततिवघतसा स्पष्टमेव जवोऽणुपरेमाण इति प्रपिपते । ‹ उक्करान्तिगलयागतीनाम्‌ ' ( ब्र° सू° २।३।२० ) इति सत्रे कामाष्येऽपि जीवस्वाणतमेवोपपादितम्‌ | तथा चेकस्याणो- जवस्यानन्तक्च<रसंबन्धः सुतरामसंमवी | विष्णुभित्रासानं पश्ाकृय हरदत्ततादाप्म्यविर- हितत साध्यते, कदाऽपे हि दरदत्तानुभृतसुख।नुसंघानशुन्यवादिलनुमानादपि जीवानां मिथो मेदः सिध्यति | ८ निलो निधानं चेतनश्चेतनानमेको बहुनां यो त्रिदधाति कामान्‌ ? ( का० ५ | १३) इयादिश्रतिरपि जीवनेकव्वं प्रतिपादयति । नन्वियं श्रुतिरौपापिकमेदप्रतिपादिका । अत रव " भक्ता भेम्धम्‌ ' (श्रे १ । १२ ) इयादिभिर्जपेकलामिधापिनीभिः श्रुतिभिरवयेष इतिचेत्‌--एकपरिमा५ष्वनेकेषु सुब्णषटेष्ेको घट इति प्रतीतिवत्‌ , ‹ एको ब्रीहिः सुनिष्न्नः सुपुष्टं कुरते जनम्‌ ' इतिवच वस्तुतः परर भिन्नानामपि जवानां ज्ञानख्स्येः।कजातीयत्वार्जयेक्यभ्यवहारः । रेकं तुस्यतम्‌ । तच्चेदं चैपधभकमेवेयत्रेवानास्मकशब्दस्तुस्याथैक इयथः | जंवाद्रेत- पिति व्यवहारस्याप्येवैव गतिः | जवद्ितस्य प्रक।र्रते तायभम्‌ | जीवानां खन्या ६० तात्पर्यचन्द्िका्टीकासमेतरामानुजभाष्यसाहता- [ जव्यायः- क्तापिति प्रतीयते ) अज्ञानमोहितं प्रति तश्रित्तये पारमार्थेकनित्य- त चित्‌ । यद्वा-त्वमेव त्वरां वेद्ध (त्थ) योऽसि सोऽसि‹सो अङ्कः वेद यदिवान वेद? इत्युक्तभगवतैव स्वेन स्वस्य स्वश्षरीरमनजीवानां च तत्तवयुक्तपिति भ्रोयत इत्यभिप्रायः । अज्ञानमोहितमिति । न हि स्वयं बम्घम्यपाणस्याऽ्रनापि ान्ति- रेबोत्पादनीयेति भावः । दोद्धाच्रवतारेणासुरादिभ्य इवायगुपदेश्चः फं न स्यादित्यगोक्तम्‌--तनिद्य इति । मोंहनिदच्यर्था गीतो- पनिषदिति भवद्धिरपि स्वीढृत्य व्याख्यानाद्‌ च कृतपिति भावः । देष्मेदामिप्रायेण वहुवचनं नाऽऽत्ममेदाभिप्रायेणेति शंकरोक्तं दूषयति--पारमाधिकेति । न क्षसो न ववबहमित्यादि- [| --------------न नेकत्रेऽपि ट्थां प्रकाररेमक्यात्‌ | ८ नानाऽऽानो म्यवस्ाटः › इति न्यायसुतरऽकि जःबनानात्मेव प्रस्यापतिम्‌ । सांस्थरप्युक्तम्‌- जननमननकरणानां प्रतिनियमादयुगपच्छततश | पृरपबहुत सिद्धं उतगुण्यविपयेयाच्येव ॥ ( सां० का० १८ ) इति । तथा च जीवमेदनिपधकवचोजातं प्रामाणिकष्वरूपमेदन्पतिर्क्तदिदप्मभिम्नमूरुक- देवततियेगादिभेदनिपेवपरमिपि न्यायाकतद्धाञ्ने समू | एवं जीवानां परष्परं भदे सिद्धे जीवन्रह्मनदोऽपरि सिष्यतिं } तथा च श्रुतिः-- ‹ क्षरात्मानावीशते देव एकः ' (शच १। १०) | अत्राऽङमपदाभिपेयस्य जौवस्य नियन्ता देवपदवेध्यः परमात्मेति प्रतमयते । तथा च ब्रह्मण; सकाशा द्विन एव जीव इद्धि निष्टङकुमवमम्पते । ˆ र्धकं तु भदनिदृशात्‌ ' ( ब्र० सू० २।१। २२ ) इति सूत्र भ्रामाघ्ये रामानुजाचायकृते यदान्तसरे वेदन्तदीपं चाऽऽष्याभिकदुःखयेगाहाज्यवस्सू- पाद्रदसङ्पमधिकमधीन्तरमूतम्‌ । कुतः-- भेदनिर्देशात्‌ | पृथगा्मानं प्रेरितारं च मघा? (च्र० १।६) ८ ज्ञाज्ञौ द्वावजावीसनीद) › (० १।९) ८ नियौ निलयानां चेतनश्चतनानाभेको बहूनां २ विदधाति कामान्‌ › (श्रे ६। १२३) इव्यादशरतिपु इश्वराद्वेदस्याऽऽत्मनां बह्वनियल्योश्चाभिधानाजीवेश्वरयोमेद इटयुक्तम्‌ । ° नेह नाना ? (बऽ || १९) इलयादयो जवेश्ठरयोरभदविधापिन्यः श्रुद+ यस्तु अश्निना स्दिदिःतवरद्धायप्रतपादनादौपचारिक्यः | सवस्य बह्मशरयीतेन ब्रह्म शसःरव्यतिरिक्तवष्वन्तरनिवेधार्थैकाः | एतदव हि ब्रह्म्रेतम्‌ | तस्य प्रकायदरेते तातर्यात्‌ } जह्मदारारभूतानां कवा प्रकःराणागनेकतेऽपि तषां क्वामान्ममृतदय प्रकारिणमो ब्रह्मण एेक्यत्‌ | द्वितीयः २] । श्रीपद्धगवद्वीता। ६१ कष्‌ + ^ प न्ने क त्वोपदेश समये ऽहं त्वाममे सवे वयमिति व्यपदेशात्‌ । अ कपाधका- त्मभद्वादे श्यत्ममेदस्यातास्विकत्वेन तच््रोपदेशसमये भेदानरदेश न ----------- -* ~ ~ ~= = = ग्रन्थो श्रन्तिनि्टस्यर्थ मन््रपाठं येन मेदानिर्दृन्स्यान्यपरत्वे मम्येमषि किल्वस। तच्वार्थोपदेश्चरूप इति भावः । अहमिति प्रत्यक्त्वेन, स्रामिति स्वाभिगुखचेननान्तरत्वेन, इम इति स्वप- राङ्पुखानेकचेतनत्वेन सवे इति एकापि सगृहीतानकन्यक्ति- त्पन, वयमराति स्वेन सहाऽ^त्मतयकवगे (ग) तानन्तन्यक्तेत्वे- नेति भावः । इति व्यपदेशादिति । न्यत्र नाहमिति कश्चिदस्ति न च त्वमिति नाप्यन्य इति प्रत्यदेश्चः कृत इति भावः । भास्कर- मते भेदस्य सत्योपाधेप्रय॒क्तत्वाद्धदनिर्देश्ष उपपद्यत इति शद्कायां तन्नापि सामान्यत उक्तदूषणमपरिहायमित्याह--भपा- धिकपि । हिश्चष्द उपाधिमेदोपहितस्य परोक्तघटाकाज्ना्युदाहर- ष्वपि भेदांशाताच्िकत्वाभ्यपगमपरः । उपाधिस्स्यत्वेऽपि यथेकस्य मुखचन्द्रादेयुनि( मणि )कृपाणसरित्समुद्रादिभिः [1 प # अद्वितिनां मतभेतत्‌। तेषां मतेऽभेद्‌। म्यो मेदरस्ौपच।रिवः | रामानुजीयमते भेदो म्थोऽभेदस्वैपचाश्कः | तथा {ह द्विविधा: श्रुतय उपटम्यन्ते | " पृथगामानं प्रेरितारं च मला › (प्र १।६) ' ज्ञ) द्वावजावीशनाशौः) (श्च १।९) ‹ निल निलयानां चेतनसतनानमिको बहनां २} विदधाति कामान्‌ ? (श्वे ६। १३) इयादिका भेदश्रुतयः । / नेह नानाऽस्ति विष्बन ` (बरृ० ४४१९) ५ सदेव सोम्यदमग्र आखाद्कमेवद्वितीयम्‌ ` ( छ००६\ | २१) ‹ सवं खदिदं ब्य ! (छा० ३।१४।१) इलयादिका भेदश्रुतयः | आसु च श्वतिपु रामानुजीयमते लाकदृशशरीरशयीरिन्यापेन शरीरस्य श्षरीरिणश्च परस्परं भेदस्य नि।खिठमह्‌,मण्डख्व(तपामरापामरा खिख्जनानुभवक्तिद्धतया तादश्षभेदबोधकतरा- तप्रामाणिकतेन मेद्विघ।यन्यः श्रतय। उङ्गकरणवाः | ततश्च परिरेषन्यायेन नेह नानेया- दयभेदविध।यिन्यः श्रतयोऽभ्निना सिथेदित्विद्धिरुद्धाथप्रतिपादकलाचेन एक इतिष्वि्िषटस्य शरीरेण एकतेनोपचरताथलन स्वीकरणीया; | = ° व -् = > = ए ~ ~~ ~ ~~ --- - -~--~~-~ ------------ ~ १ ८,म. पदञ्च: । अह । ६२ तात्ययचद्दिकाटीकासमेतरामानुजमाप्यसदिता- [ अध्यायः संगच्छते । भगवदुक्तात्मभेदः स्वाभाविक इति श्रतिरप्याह-* नित्यो नित्यानां २तनव्तनानामेको बहूनां यो विदधाति कामान्‌ › इति । नित्यानां वहूनां चेतनानां य एकशचेतन) नित्यश्च कामान्वदधातात्यथः। (भ सत्येरपि उपाधेभिरपि भेदोऽपारमाथिको यथा चकस्यंवाऽऽका- जञादेेटप्रणिकादि सत्योपादि( धि }भिरपि संयोगमेदातिरिक्ता नोपाध्यधानो मेदः । पएवमन्तःकरणादिभिः सत्यरप्युपाधाभ- निरवयवत्वेन च्छेदनमेदनाद्ययोग्यस्य सथैत्र परिपृणस्य ब्रह्मणो मेद्‌ोऽपारमार्थिकं इत्यभ्युपगन्तन्यम्‌ । ततश्च तच्व।पदेश्चसमये तद्विपरीतोपदेश्चो दितोपदेशिनो न घटत इति भावः; । द्रयोरषि पक्षयोः श्रुतिषिरोधोऽपि दूषणम्‌ । स्वपक्षे च श्रुतयैकाथ्यान्न बुदधागमादिवन्पोहनायत्वज्ङ्कत्यमिपरायेणाऽऽह--मेगवदिति । यद्रा भस्करपक्षदूषणायैव श्रुतिरपात्ता । ततश्च कैमुत्येन दकरपक्षोऽपि दूषितः । अपिशब्दः प्रमाणद्रयसमुच्चये । भग- वदुक्तात्मभेद्‌ इत्यनेन श्रोतवदेव मरमाणान्तरनेरपेक््यं सूच्यते । श्रुतिरपि नित्या तदाज्ञारूपतयेव हि भमाणम्‌ । नित्यो नित्या- नापेत्यत्रापे पवित्राणां पवित्रमित्यादिवद्रोजनायां जीवानित्य- त्वपयेवसितमयथोन्तर ध्रमं निरस्य नित्यत्ववहत्वचेतनत्वसामाना- पिकरण्येन निरपाधिक्रमेवाऽऽत्यनां वहतं चेतनत्वं चेति भरदशेयं- स्तत एवाऽऽत्मानित्यत्ववादिनां सगताद्ीनामविच्रामूखमेदवादिनां शकरादीनामागमापािच॑तन्यवादिनां वञ्ेपिकादौनां विच्छक्ति- मात्रनित्यवादिनामन्पेपामपि निरासमभिप्रयन्पथमान्तपद्‌चतुष्- यसामानाधिकरण्यवखादीग्ब क्यं तदैक्यस्य दिरण्यगभंस्द्रन्रा- दिवत्कारादिभेदाभेद्यत्वन भरवादेश्वरपतिक्षपं श्रुत्यन्तरादिमसिद्ध- नित्यचेतन्यं प्रसरादिकं च सूचयन्यदाभ्रेय इत्य!दिबदनुवादेछि- ङगःसद्धावेऽप्यमाप्तत्ववबलेन वििष्टविपित्वं च व्यञ्जयन्सदा सवत्र सर्वेषां चेतनानाभक परे्वरस्तत्कम॑समाराधितस्तत्तद नुरूपाण्यपे- क्ितानि करोतीति श्रत्यथमाह--निलानमिति । पुनः सिदहावले. कितक्रेन दोकरमनस्योपदश्चानुपपत्तिरूपं शास्नारम्भमूलयातक्र- दवितीयः २] श्रीमद्धगवद्वीता। ६३ [त त = अज्ञानङ्रृतमेददृष्िवादे तु परपपरूपस्य परमायेतच्छटृष्निर्विहेपक्रूरस्थ नित्यचतन्याटमयाथात्म्यसाक्नात्कारान्नित्ताज्ञानतत्कायेतयाऽज्ञानकरत- भेददशेनं तन्पलापदेशादिव्यवहाराश्च न संगच्छन्ते | परमपुरुषाऽप्यज्घ इति पकषेऽयनवाक्यात्परमपुरुषवाक्यस्याज्ञानमृलमिथ्यायेत्वे विकेषाभा- वान्न तस्योपदेशरूपत्वम्‌ । अथ परमपुरूपस्याधिगताद्वेतज्ञानस्य वाधि- तानुष्तिरूपमिदं मद ज्ञानं दग्धपशदिवन्‌ वन्धकमित्युरयते । नतदुपपद्यते } माह-- भजति | किमयं भगवान्स्वेन ज्ञातमथमुपदिश्षत्यज्ञाते वा ज्ञातमपि साक्षात्कृते श्र॒तमात्रे वा, उभयत्रापि तदज्ञानं निवत्त चाऽनिवत्त वा, तान्नवृत्तावरपि तत्कायमदश्रमो निवतत न मतिं {करपपभिमरत्य साक्नात्कारादज्ञाननत्का ^ निष्राततिपक्ष दपणमाह परमपुरपस्यतति । क्ेत्रज्ञस्य ह्यपरमाधटश्रिः स्यादिति भावः । निधिरेषेदयादि | नि विं्ेपत्वं सजातीय परि जातीयस्वगतभद राित्यम्‌। चूटस्थत्वे मायान्तं साधारण्यं निविकारस्तरं वा स्वयमनिक्रि- यमाणस्यापे कूटस्य यथा स्वसंसाभणामयःमभतीनां विकारहै तुत्वं तदत्‌ । तत एव नित्यत्वं कालानवष्च्छन्नतवम्‌ । याथारम्य- मुक्तमकारम्‌ । अयथासाप्नात्कारोऽस्मदाद्‌ानामपि पररभ्युपगत इति तद्व्युदासाय यायात्म्यसाक्षात्काराक्तिः । अह्ञानमवि्या । तत्का मेदचमः। आदिश््दनानषएनादि गद्यते । उपदेऽया (ज्ञा) दिन्यवहारो हयपदेश्ाधतद्राचकाधिकारिक्गिप्याचायादिपभरखोजन- मेदादिनानाव्रेषभद्‌दशेनमेदमूलः । मेद्दशेनं॑चाज्ञानेनव कृत मितिं स्वन्पतम्‌ । ततश्चाज्ञानतत्कायेनिव्रत्त। कथं तर फायपरम्परा नुवरत्तिरिते व्याधातापसिद्धान्तशाख्रारञ्मःपदेश्ञाभावनिष्फलप- रिभरमश्रतित्रेरधादिद्‌।पश्चतमृन्मिपेदिति भावरः । अद्तज्ञानाद्‌- ज्ञाननिवत्ताव्रपि वासनावश्ाद्धदश्वमस्यानुत्रात्त तस्य च बन्ध- कत्वमाशङ्कते--अ५।१ | दग्त्रपट।९१।९।५ । यथा दग्वपदाद्‌; पटादिप्रतिमासत्रिषयतसरेऽपि न पटाकायिकरतवे तद्वदत्र भद्‌ ्रमस्यानुषत्तस्यापि न संसारदेतुतःभति भावः । नेतदुपपयत इति । दृष्टान्तमात्रमुक्तं न तुपपत्तिः । प्रस्युतानुपपत्तिश्च विद्यत इति १ख.ध. थर | ४ तारपप्चन्दिकाटीकासमेतरामानजभाप्यसहिता- [ अध्यायः मरीचिकाजलज्ञानादेकं शि वाधितमनुबतेमानमपि न जलाहरणादिषरद- त्तिहेतुः । एवमन्राप्यदवेतज्ञानेन बाधितं मेदज्ञानमनुदतेमानमपि मिध्या- यतवरिषयत्वनश्वयाननोपदेशादिमवृत्तिदेतुभवति । न चेश्वरस्य पूत्रम्गस्य शास्ञाधिगततक्छज्ञानतया वाधितानुवक्तिवक्तं शक्यते । ‹ यः सवेह सवेवित्‌ › [ मु १।१।९ | ^ पराऽस्य शक्तेविविधेव श्रयते स्वाभाव्रेक ज्ञानवलक्रिया च ` [भ्वे० ६।८। | वेदाहं समतीतानि वतेमःनानि चाजेन । भविष्याणि च भूतानि मांतुवेद न कश्चन ॥ इत्यादश्चातस्म्रतिानरधात्‌ । ।कच परमपुरुषश्दान।तनगुरपरम्परा- --- ~ 4, (\ (~ न ^ भावः । अनुपपि सोदाहरणामाहू- मरी चिप । एवमत्र प्रसङ्कः--त्रिभरण्पिननं भदज्ञानमदंतज्ञानवाधिततया मिथ्याथविप- यामिति निधितमिति चेन्न स्वविपयानुरूपमवरत्तिहेतुः स्यात्‌। यथा बाधितानुवत्तं मरं चकाजलन्नानमिति । एवे च वाधितानुवृत्ति- भेदज्ञानं दग्धपटादिवस् स्वकायेकरमिते बाधतानुदत्तफलामावा त्स्वेष्टग्याघातादेति भावः। श्रुतमात्रपक्षेऽपि नित्िश्चेषविषयसाक्षा- त्कारश्रवणयो्तिंषयानतिरेकेणाह्ञाननिरह त्तिरनुपपननेति कृत्वाऽथ सर्वेश्वरे बाधितानुतृ्तिस्वरूपं दुपयति-न चेति । ईश्वरत्वादेव पुत्र मह् पि वक्तु न शक्यते । अनीश्वरत्वपरसङ्खगत्‌ । ईन्वरो ऽपि - सपुत्मह्गस्तस्य श्ञाल्ञाधि[गमोऽपि न संभवति । तदधिकञ्चानवतोऽ- न्यस्य श्ञाज्लोपदेषटुरभावात्‌ । भवेऽपि स एवेश्वरो बाऽसन्‌ कृतः सिद्धङ्गान इत्यनवस्थाद्‌पात्‌ । न च प्रवादश्वरपारस्पगरमस्ति, तस्य दूपितत्वात्‌। न चेश्वरः सु(स्र)कृतेन शाखरेण तखखमवरग्छति वेदानित्यत्वान्यान्याश्रयादिप्रसङ्कात्‌ । न॒ चानादीनेव वबेदा- न्स्मत्वा तैरथेमधि जगाम, स्मत्यादिहेतोः पत्रोपलम्भस्याप्युपदेष्रमा- चादि दुःस्थत्वादित्यादिदोषान{भप्योक्तम्‌ -पचमङ्ञस्थया५ । इभ्व- रस्य पुत्रम्ञतरे शाख्राध्रानज्ञानत्वे तदुपदेष्न्तरसद्धवि ध्रान्त्यनु- च॒त्ता(त्त५च श्रुतस्मरतिव्रेराधमाह-यः सजज्ञ इतं । स्वरूपतः भक्तश्च स+ जानात।ति विवक्षया सवेज्ञसवविच्छब्द योरपुन- रुक्तिः । यः सवे विन्दाते भामोतीपि वा सवोवत्‌ । एवमुपद्‌- शस्य हैत्वनुपपचतिरुक्ता । अय श्रोताऽपि नोपपद्यत इत्यादह- किं चेति | इदानीतनेति । न केवरमीश्वरकरृतः प्रथम एबोपदै दवितीयः २] भ्रीमद्गवद्रीता। ६५ अआद्वितीयात्मस््ररूपनिश्वये सति अनुवतेमानेऽपि भेदज्ञाने स्वरूषनिश्यानु- रूपमदितीयमारमानं कस्मा उपदि शशतीति वक्तव्यम्‌ । भतिषिम्बवत्मती- यमानेभ्योऽजैनादिभ्य इति चेन्नैतदुपप्यते । न चानुन्मत्तः कोऽपि मणि- कृपाणदपेणादिषु भतीयमानेषु स्वात्ममतििम्बेषु तेषां स्वालनोऽनन्यत्वं शोऽनुपप्नोऽपि त्वद्यतनकमतिमठपतिपरम्परायाः शिष्यान्नकु- क्षिभरेः शिष्याद्भावात्मायोपवेश्चनं प्रसज्यत इति भावः। अज्ञातोपदे शपक्षाजुपपत्तिमभिमरत्याऽऽहू-स्वनिश्चयानुरूपमिति । न हेतेऽनुपरन्धाया नापि संदिग्धाथौ नापि विमरलम्भकां नच परोक्तानुवादिनो नापि बारोन्मत्तवि(व)्थोपनतजस्पका इति भावः । कस्मा इति । स्वस्मै परस्मै वा, पूर्वत्र भिनतया निभे- तायान्यथा वा, भिन्नतेत्यत्रापि सत्यतया[ञन्यथा] बा । परस्मा इत्यपि ताच्िक्राय वाऽताच्िकाय वाऽताच्िकत्वेऽपि तथा प्रती- तायान्यथा वा, इति विकरस्य पुटे तदुत्तरं वक्तन्यमित्यथेः। तन्न स्वस्येव भिन्नस्य सत्यत्वनिश्चयेऽपसिद्धान्ताङ्त्वादिदोषमसङ्गः । असत्यत्वानिश्चये बन्ध्यातनयादिभ्य इवानुपदेश्षः । अभिन्नतया निधिताय स्वस्मै चेदजैनादिभरतिभासमन्तरेण स्व॑दोपदेशः स्यात्‌। न चात्रोपदेशस्य किचिसयोजनमस्ति । परस्मै तात्तविकायेति त॒ शरीरभेदेऽपि भवान्नाभ्युपगच्छति । अताच्िकतयैव प्रतीताय परस्मै चेत्पूवैप(व)देवानिमेचनीयत्मेनासच्वेन वा निधितेभ्यः तिविम्बवन्ध्यासुतादिभ्य उपदेशादिभसङ्गः । अताच्विकस्थैव परस्य ताच्विकत्ववोे तु तच्ववेदित्वमव न स्यादिति त्वो- पदेरित्वसिद्धिरिति स्थिते परमाथत एकत्वेऽपि श्रान्त्या ` भिन्नतया प्रतीयमानेभ्यो बाधकज्ञानेन बटेना- भिन्नतया निथितेभ्यशरेति पक्षं श्रडुन्त--प्रतिनिम्बवदिति । दषयति-नेप । अनुपपत्ति विदरणोति-- नदीति । अनुन्मत्त इति । श््वरदेरुन्माद एव भवता स्वीडृतः स्यादिति भावः। नो (कोऽ) पीति । कियुतेश्वर इति भावः । अनन्यववं जानन्निति । अन्यत्वं जानन्तो ब्रालादयः काममुपदिशेयुः । अन्नोषदेषुरन्य- ५ ६६ तात्पयचन्दरिकारीकासमेतरामानुजमाप्यसदहिता- [ अव्यायः- जानंस्तेभ्यः कमप्यर्थमुपदिश्चति । बाधितामुवृत्तिरपि तेनं शाक्यते वक्तुम्‌ । वाधकेनाद्ितीयात्मन्ञाननाऽऽत्मग्यतिरिक्तमेदज्गानकारणस्या- प्यज्ञानादे वरनषटस्वात्‌ 1 द्वि्वनद्रजञानादौ तु चन्दरैकतज्ञानेन पारमायिक- -------------------- =-= त्वाद्यघ्यवसाये श्रान्तत्वादिप्रसङ्कः इति भावः| कमरपति। लौकिकमलौकिकं वा टृष्टाथेमदृष्ा्यं वा, करं पुनमेोक्षाथमित्ययेः। बाधितानुषत्तिस्वरूपमभ्युपगम्य पूर्व दूषणान्तरमुक्तम्‌ । इदानीं त्वन्परवे तदेव न सिध्यतीत्याह - बाधितेति | उपपादयति-- बाधकेनेति । नहि कारणाभवे कार्यं घटते । न च दोषनिवृत्तौ शरान्तिनिवृत्तिने स्यादिति वतै युक्तम्‌ । अनदित(पिति । स्वरूपतः प्रवाहता वाऽनादेनिवृत्ततयतावन्तं काटमनुवृत्तस्य मेदज्ञानकारणभूतस्य दोषस्य यवद्वतज्ञानेनापि नाशो न स्यात्‌, नित्यं संसारत्वं चद्मणः स्यादिति भावः| अत्राह्नानदेरिष कचित्पाठः । तत्राऽऽदिशषब्देन भेदश्रमस्तद्धिषयश्च गृह्यते । परेरुदाहृते दृष्टान्ते बाधितानुवृत्तेरुपपन्तिमाह-दिचन््रेति । प्ररमा. # अङ्कुत्या नेज्ननिपीडने कृपे सति तिमिरास्यनयनरमेदये च सति वा चन्दरदयं दृड्यत इति हि छेके प्रसिद्धम्‌ | तदित्थमुपरपयते-व्यापकामात्रे व्याप्याभाव इति न्यायेन कायोत्यत्तिः कारणस प्रतीक्षत इति निविव।दम्‌ । द्विचन्दग्रहणे च नायनतेजेगतिः सामग्री । साच द्विप्रकारा | एका घ्वभवत ऋजुः । अपरा लङ्कटीनिपीडनादनिव. न्धना वक्रमूता । तत्र प्रथमा सामग्री स्वयप्रदेरविशिष्टं चन्द गृहणाति । द्वितीया तु किचिद्क्रगतिशन्दसमीपपदेशम्रहण वकं ॒चनद्रं स्वीयप्रदेशवियुक्त गृहपति । चन्र पकण्ठ- प्रदेशे चन्द्रामवेऽपि चन्द्राधिकरणप्रदेदतत्स्मपप्रदेशयेरन्तराखम्रहणेन दितीयतसामग्रया चन्द्रस्य स्वाधिकरणप्रदेशस्थसेनाग्रहणास्च तथ। प्रतीतिः | ततश्च प्रहणसाधनमेदेन ग्राहयाकारमेदादेकलग्रहणामावाच्च द्वौ चनद्राविति भवति प्रतिति ध्येयम्‌ | तथा च ्विचन्द्र्ञानवतः पुंसो मातापितृसहसेभ्योऽप्यधिकेनाऽऽतिन प्रयुक्तादेकश्चन्ध॒ इति वाक्या- उजायमनेनेकचन्दर्ञननेनदुद्वयज्ञानव।पेऽपि द्विविधज्ञानहेतोरङ्कल्पवष्टम्भदिरविनाशाततत् बाधितस्य द्िचन्द्रजञानस्यानुद्रत्तिरगुवतेनं युज्यते कारणानाश्ञ्कायानाशादियथेः । प्रकृते तु अद्वितीयात्ज्ञानेनापारमार्थिकतरह्मम्यतिरिक्तमेदज्ञानहेतोरप्यज्ञानादे वनाशन कथंचिदपि बाधितस्य मेदज्ञानप्यानुदरचतिः सेमवतीयशैः । द्वितीयः २] श्रीपद्धगव्रह्ीता। ६७ तिमिरादिदोपस्य दविवन्द्रज्ञानेहेतारतिनष्त्वाद्वाधितानुदतिर्यक्ता । अनुव. मानमपि प्रचट्पमाणवाधितत्वेनाकिचित्करम्‌ । इष्ट तु भेदज्ञानस्य सविषयस्य सकारणस्यापारमाथिक्व्वेनावस्तुतयाऽऽत्मन्ञानविनषटत्वान्न कथंचिदपि बाधितानुषत्निः संभवति । अतः सर्ेन्वरस्येदानीतनगरूपर ्थकेति । नहि पारमार्थिक बाध्यत । तथा सति बाधाबाधकि पुवपसङ्गः इति भावः । दविचन्द्ज्ञानहेते॥२ति । नहि वाधकज्ञानेन पूथ॑ज्ञानस्य कारणं वाध्यते । इन्द्रियादेरपि बाधप्रसङ्गाद्‌ , अतो विषय एव्राऽऽरोपिततदधिष्ठानविषयेग विरुद्धाकारग्राहिणा ज्ञानेन बाध्यः । न चात्र तिपिरादिद्धिचन््रज्ञानस्य चन्दरेकत्वज्ञा- नस्य वा विषयः। भवतस्तु समस्तमेदश्रमोपाद्‌ानस्य ज्ञानवास- नादे: साक्षि य॑तन्यविषयत्ाद्धाधकनज्ञानस्य चादितः यात्मव्यतिरि- ्तसमस्ताभाव्रगोचरत्वात्कारणस्याप्यज्ञ,नादेव।ध एवेति भावः । युक्तेति । सामग्यन्टत्तां फाय।नुदत्तिरुपपन्नेति भावः । यदि च्रा- न्तिरनुषटत्ता कथं ताद तत्कायविस्मयभयारिनेवत्तिरत्यत्राऽऽ्द-- अनुवतमानमरपति । प्रबटकन्देन परपक्षे मेदभ्रमतद्धाधकयार- विशेषः सूचितः । द्रयोरपि दयज्ञानकारणल्वं तैराभितमन्यथा सत्यद्रयमसङ्कात्‌ । तथा च सतत मि कस्य बाधकं वाध्यंवा। न च दोपमूरत्वं वाधक्रज्ञानस्य ज्ञातमिति वाच्यम्‌ । मथममेव शरवरणबखायां ब्रह्मव्यति।रक्तसमस्ते,+थ्यात्वपत्ययात्‌। न चाज्ञा- तभिति तावता तक्छरसिद्धिः । सत्यरजतव्राधेन शक्तिकाङ्ञान- नाज्ातदोषेणापि तचत रजतस्वरूपवाधाभावाद)षमलत्वा- शेषेऽपि पू्परत्वादिभ्वां वाध्यवाधकव्यवस्थेति चेन्न । दोपमूरततरे हाते सति परसूाकिचित्करत्त्‌ । ान्ततयाऽव- गतेनेक्तसपेवाधकरवाक्यवत्‌ । अन्यथा शून्यमेव तच्छमिति माध्या~कवाक्मन दोपमूलतया ज्ञतेनापि प्रत्यमातरेण सदि चिन्पात्रस्यापि बाधः स्यात्‌ । अथ कारणस्यापि बाध्यतया विपयत्वापारमायिक्त्रलक्षण टष्टन्तद्रेपस्यं पिवृण्वन्वायितानद्- स्यसभवं निगपयि-दह विते । न कथंचिदप्यनाय्ज्ञानेन वा [ग (कोषे 9 भदज्नानवासनाद्‌।भव्रत्ययः । ज्ातमज्ञात्‌ बत वकरपामप्राये- ~-- ~ -~----- ~~ --- ------ ---- - १८. भरव. त्वन्‌ वस्त॒णाभ्राम्यत्ता । ~ ---------~------~-~ ६८ तात्पभरैचन्द्रिकादीकफासमेतरामामुजमाप्यसहिता- [ ज्यायः म्परायाश्च तच्चज्ञानमस्तीियेद्धेददशषंनतत्कार्यापदेश्ायसंभवः। मेददक्ष- नमस्तीतिचेदज्नानस्य तद्धेतोः स्थिततवेनहत्वादेव सुतरागुपदेशो न संभ- वति। किच गुरोरद्वितीयात्मज्ञानादेव ब्रह्मात्मन्नानस्य सक।यस्य विनष्ट- त्वाच्छिष्यं परत्युपदेश्ो निष्पयोजनः । गुरुस्तज्ज्ञानं च करिपतमिति णोपक्रान्तामुपदेशकारणाच्यनुपपात्तं विकरपस्फुरणेनापसंहरति- अत इति । सुतरामिति जानतस्तु बाधितानुवृक्तौ दृ्टान्तमात्रमपि वा(ता)ब्रदस्ति । अङ्ञस्योपदेशे सोऽपि नास्तीति भावः । उपदेश्षस्य कार्श्य नुपपतिरुक्ताऽथाऽऽनयेक्यमाह-िंचेति। तत्र मातििम्बव- स्मतीयमानेभ्य इत्यादिना पूममेव जीवा जञानपक्षस्यापि दूषितत्वाद्‌- बरह्यजञानप्षेऽधिकद्‌ पणमिदमुच्यते। ते खस्पेकमेव ब्रह्म विच्राश्च- बटमेक एव जवः स्वमरटश इनकस्यत्र तस्य जमात्स्रप्नष्पुरुषा- दय इवान्ये वा जीवाः प्रतिभान्ति । तस्थेकस्येवानिधितदेहविशष- स्थितरनिर्णतकाटेन मरिष्यता तच्वज्ञानजागरेण समस्तप्रपञओ्चोऽ- पि स्वप्नपपश्चवद्धाध्यत इति वणेयन्ति । तत्रायमुपदेषटा वासुदेवा- दियर स एव तदुष्टो बा शिष्योऽप्यजैनादिः स एव तदृषटो वेति विकर्पमभिमेत्य गुरुः स एवेति पक्षे दूषणम्‌-गुरेषति । सकारस्येति । शिष्याचायत्वादेरपीति भावः । तेनोपदेषभावः मष्टूभाव उपदेश्परिकराभावश्चक्तो भवति । गुरोस्तदुष्टत्वपक्षम- नुवदति- गुरुरपि । नहि स्वप्नदृशा करिपतपुरुषविज्ञानेन सप्नो बाध्यते तदरद््रापि गुरोज्गीनेन भपश्ववाधामावात्तद्वाधा- योपदेकः सभयोजन इति भावः । दूषयति -रिष्येति । अरु भावः-तावत्तत्राजनादिः स एव जीवर इति तुपीयक्रसपे भमाणमु- परभामह । न चायं मम शिष्यो जीवो मुक्तो भविष्यति अह त्वनेन स्वप्नदरेव कटिपित इत्याचायऽपि मन्यते । तथा सति स्वससारकारिण तस्म नोपदिशचत्‌ । स्वयं हि खप्नस्वभावनियमे- नेव निवृत्त स्यादिति न मोक्षोपायमाचरेत्‌ । शिष्योऽपि स्वप्न- दृष्टवहुरं मन्यते ततो न श्रुणुयात्‌ । गुरुतञ्जान विशेषयोः ;स्वश्रा- न्तिकरिपततया स्वयमेव तञज्ञानविषयगरशेषं जानंस्ततः किमथ त १. टः, च. "नाज्ञानलाः | द्विती: २] श्रीमद्धगवद्वीता। ६९ सेच्छिष्यतञ्ञानयोरपि कटिपत्गात्तदप्य निवतकम्‌ । कटितस्वेऽपि पृष विरोधित्वेन निवतेकमितिचेत्तदाचाय ज्ञानेऽपि समानभिति तदेव निवतेकं च = एष्या ५9 भवत्वित्युपदशानथेक्यमेवोति कृतमसमी ची नवादे निरस्तैः ॥ १२ ॥ देहिनोऽस्मिन्यथा देहे कौमारं यांवनं जरा । तथा देहान्तरमािधीरस्तत्र न मृद्यति ॥ १३ ॥ एकफस्मिन्देहे वप्मानस्य देहिनः कौमारावस्थां विदय यौवनाद्यव. शृणोति । स्वकल्पितोपदेष[प] ननितोपदेश मात्स ्नान्तिनिवृत्ति रेति च(?)हस्यन्तमन्तरेणापि स्वप्रस्यक्षश्रमोद पि निव च्युपपत्तेः।न च ज्ञाना्ऽजंने यथावद्‌ भ्रमनिवत्तिरटंश्यते । अतः शिष्ये(ऽप्याचार्‌- (य)ब्त्समस्तभरपश्चस्वप्नरश्चा<न्यनव दृ इ।त चतुथः कल्पः प।राश्च- ष्यते । ततश्च दुकवामदवादिज्ञानवदजेनादिज्ञानमपि नाज्ञानादिनि- वतैकभिति निष्फलः रिष्याचायौणां कृष्गाजुनादीनां जिवर्मपरि- स्यामनापवगोथेभरयास इति शास्रारम्भोऽनुपपन्नः । अथ परिहा- सककुपवेमपच्डेद न यमाश्धन्थ परिहरति-कसिततेऽपी यादिना । एवमुपदेशानुपपत्तां तस्य सवेद्रष्टुरेकस्यापे ज॑।वस्य कदाचिदपि मोक्षायोगाच्छास््रप्रयोजनमापे नास्तोति ततोऽपि शास्रारम्भानु- पपत्तिरिति फलितम्‌ । एवं शाञ्धोपदे शस्य तदुपदेष्टस्तच्छरोतुस्त- त्योजनस्य चानुपपत्तौ सामान्यतः समेस्मिन्नपि परमते दूषिते किमवान्तरदूषण।रेत्यन्यपरतयपसंहराण-- इति कृतमिति । कृत मल पित्ययः । असमीचीनवादुरित्यनेन भास्करादिमतऽ्प्येवावेध- दुषणशतं शारौरकभाष्याद्युक्तं स्मारितम्‌ ॥ १२ ॥ आत्मनाम चन यत्वाय नित्यत्वमुक्तम्‌ । तत्राऽऽत्मानित्यत्वे जन्मपर्णादिपरती तिव्यवहारो कथमिति शङ्कं दृष्टन्तेन परि- हरति- देन इति । अस्मिन्निति निर्देशाभिप्रेतमाह--एकस्मि- निति | देहस्यावस्थात्रयान्वयनिःसनादपि देिनपव तनिदश्चेन- मचितमित्यभिप्रायेणाऽऽह-देहे व्तमःनप्येति । कौमारं यवनं जरति । क्रमनिर्देशसूचिताथस्वभावफलितमुक्तमू--विहयेति । क।मारयोवनत्यागविशेपयोरपि सोकत्रिरपनिमित्तत्वाततद्रचवस्छे- दार्थ यथाज्ञाब्दतात्पयैव्यत्तयधं चोक्तमार्पन इत्यादि । बारया- ७० तात्पय॑चन्दरिकार्दकासमेतरामानुजभाप्यसाद्ता- [ भष्यायः- स्थायापात्पनः स्थरल्बद्धया यथाऽञ्त्मानषट रात न शाचतत दहदहा न्तरपा्रावपि तयेव स्थिर आल्माति व॒द्धिमान्न शोचति । अत आत्मनां नित्यत्वादात्मानो न शोकस्थानम्‌ । एतावदत्र व्रक्तव्यप्‌ । आत्मना {नत्यनामवनादक्मवरयतया तत्तत्क्ममचतदहसदष्ना तरव देहैः धानवृत्तय शासय स्ववणाोचत य॒द्धादकमपनामसाहतफटर कम कुव तामान्द्रयरवजनषया रन्द्र पायस्पर।; 7(त्‌।ष्ण।1दभयुक्तसुख- दुःखाय भवन्ति । ते तु यावच्छाद्धःयकम॑समाक्ति क्षन्तव्या इतीमम्- मनन्तरमेवाऽऽह ॥ १९ ॥ = ----- ~ ~ ~~ ~ ~ --- & --- वस्थानेषटत्ताव्रपि आत्मनः स्थिरत्ववुद्धिदं तद्विनाशनिभित्तश्ो- काभावे हेतुः सोऽत्रापि समान इति देहान्तरधाध्चिरित्यत्रान्तर- शब्दस्‌ चितं पुदेहत्यागास्यं शोकभरसन्नकं दर्यति--देहादिति। धौरशब्दस्य प्रकरणविरेषतोऽथः स्थिर आत्मेति बुद्धिमानिति । अश्ोच्यानित्यादिना प्रागुक्तेन संगमयति--अत इति। एत्र शछोकद्येन क्रमासमाप्यं निवत५ च व्यज्जितम्‌ । अथात्र हृदं भ्रापकविषयोत्तर छछकद्वयफटितं संकलय्य सगतिमाह--एताव- दपि । बन्धनिषत्तय इत्यन्तोऽम्रृतत्वायेत्यस्याथेः । कद्धस्वभावानां ससारानुपपत्ति१रहारायोक्तमनार्दति । कथभवद्यतया न त्वनि वेच याज्नानादिबरयतये(त भावः। सखतोऽत्यन्तसमानानामालपनां देदश्वेगादिपरषम्यसिद्धयथमुक्तम्‌ -- तत्तकर्मेते | देदैवं-धनिढत्तय इति । देषैर्या वन्धस्तस्य निग्रृत्तय इत्यथे; | यद्रा- देः कमं कुगतामित्यन्वयः। तदा तु बन्धका एव देहा मोप्षसाधनौपयिकाः समवन्तीपिं अवधारणाभिप्रायः । शर्वमिति । अन्ययेश्वरश्ा- सना(पिरद्कनादृण्ड एव स्यादेतं मावः | स्वर्णीचितमिति । न तु त्वया युद्धा.क परित्यञ्य भक्षं चरितुं भ्य इति भावः| अभृतत्वहेतुत्वायोक्तम्‌ू--अनभिप्त६१ति । मरतिकरूटस्वमावस्य कथं कतेव्यत्वमि पि्चद्धमनिवतकतुशग्द द्रो तितमव्रजंन। यत्वं तिपिक्षित- व्यत्मै॑दैतु; | इ८१तात्रदत्र वक्तव्धमित्यन्वयः । आत्मनित्यत्र- भकरणपरयेवसाने वक्तव्यो ऽप्पयमर्थस्तात्पयातिश्यात्सहसोच्यत दृत्याह-- दमण मनन्तरभेति ॥ २३ ॥ दवितीषः २] श्रीमद्धगव्रद्रीता । ७१ मा्रास्पशस्तु कोन्तेय शतोष्णसुखदुःखदाः। आगमापायिनोऽनिव्यास्तांस्तितिक्षस्व भारत ॥ १४॥ शब्दर्पररूपरसगन्धाः साश्रयास्तन्मात्रकाय॑त्वान्मात्रा इत्युच्यन्त । ्रोत्रादिभिस्तेषां स्पश्नोः ीतोप्णमृदुपरुषादिरूपसुखदु.खदा भवन्ति । कीतोष्णशब्द्ः भदरना्ः | तान्धेयैण यावयुद्धादिशाद्खीयक्रमेसमाघि तितिक्षस्व । ते चाऽऽगमापायित्वाद्धेय॑वतां क्षन्तुं योग्याः । अनित्याधा- --------------------=-------> आभि्ायन्ते श्रब्दादय इति भ्रोत्रार्दीनीन्दरियाःण मात्रा इति श्रकराचुक्ताभासिद्धयोजनाव्युदासाय मातराङब्दाथमाद-शव्देति । साश्रया इति । गुणवेेशिष्ट्रव्यस्य हि तन्माचकायैत्वादिति तन्मा- त्राणां मात्राश्चब्दवाच्यत्वे तावन्नास्ति वित्रादः। शब्दमात्रा स्परमात्ेत्यादिभयोगाश्च सन्ति । ततश तत्कायेदरग्यस्यापरि तदेक- द्रव्यस्वाचच्छब्दगोचरत्वमुपपन्नमिति भावः। कमंव्यु्पत्तेरपि भाव- ग्युत्पत्तेः परभिद्धिमकपं विषयसंबन्धस्येव साक्नात्सुखादिरेतुत्वं मत्वा स्पशंस्य प्रतिसंबन्ध्यन्तरं निदिंशन्समासायमप्याह-घरोत्रा- दिमिस्तेषां सक्ष इति । शीतोष्णज्ञब्द्‌योरुपलक्षणत्वं समासार्थं चाऽऽ६-शौतोष्णम्‌दुपरषदिरूयेति । एवं ॑हेतुफलभावं विहाय शीतोप्णदाः सुखदुःखद्‌ इति योजनायां पृथ्व्यपदेशैययथ्य॑मिति भावः । संग्रामे क्षीतोष्णयेरभसक्तत्वात्किमथमिदमुच्यत इत्य- त्राऽऽहू-गीतेष्णशब्दः प्रदरांन।थ॑ इति । शस्नपातादेरिति शेषः । शरीतोष्णादिकं तु ठेषु तेषु वणाश्रमधरमेषु यथासंभवं प्राहम्‌ । धीरमिति वक्ष्यमाणं धीरस्तत्रेति पूर्वोक्तं चाऽऽकृष्याऽऽह-- तान्धर्येगति । यद्रा-अत्रैव क।न्तेयभारतज्षब्दाभ्यां क्षन्न यायाम॒त्प- ज्ञस्य विरिष्ट्षच्नियसांतानिकस्य ते धैयेमेवोचितमिति सूचितम्‌ । यथा तपश्चयोयां यागादौ च वातातपक्षुलिपपासापश्वारम्भा- दयो यावत्ततकम॑समाप्ति क्षन्तम्यास्तथाञ्ापि शसखपातश्श्रुब- धादयः । तस्माद्‌बजनीयेन्द्रियायैस्पशेनिमि्तदुःखानां शोकेन ७२ तात्पयचन्द्रिकाटीकासमेतरामानुजमाष्यसहिता- [ अध्यायः नित्यत्वं च बन्धरैतुपापनाशे सति, आगमापायितवेनापि निवतन्त इत्यथः ॥ १४॥ तेत्षमा किमर्थेत्यत आह- # क = प भ ४4 £ यं हि न व्यथयन्त्येते पुरुषं पुरुष्ष । 1) ~ र क समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५॥ यं पुरुषं येयादियुक्तमवजंनीयदुःखं सुखवन्मन्यमानममूतत्वसाधन- तया स्ववर्णोचितं यद्धादिकमनभिसंहितफलं कुबाणं तदन्तगेतशखपाता- दिमदक्रूरस्पशा न व्यथयन्ति र एवामतत्वं साधयति न त्वादृशो दुष्परिहारत्वान्निरथके शोके तितिक्षैव युक्तेति भावः । अत्र स॒खांशस्य क्षमा नामोपेक्षयास्सुरतेकः। तचापि हेतुरागमापायिल- मेव । अनित्यश्चब्दस्यापीनरुक्तयायाऽऽह-बन्ेति । अनित्यज्ञ- ठ्दोऽत्र भवाहनित्यतानिषेधकः। नित्या इति पदच्छेदेन नित्या- नुबन्धितया तितिक्ितव्यत्वद्योतनं तु मन्दम्‌ । मुक्तौ तदभावाच । भवाहतोऽपि निस्यत्वं नास्तीति भावः ॥ १४॥ तस्षमा किमर्थ । कि दष्टायेत्वादु तादृष्टायत्वादुत स्वरसवा- हित्वेनावजेनीयत्वात्‌ । न॒ भरथमः-दु;ःखरूपतयोपलम्भात्‌ । न दवितीयः-गुरुवधकुलक्षयादिरूपाधमेब्रहुरुत्वात्‌। न तृतीयः-युद्धा- भिवृच्यव शख्ञपाताद्यभावादिति भावः । तितिक्षाहत्वद्योतनाय धीरामिति पदम्‌ । सुखदुःखवेषम्याज्ञत्वश्रमं तयो; समपरिमाण- त्वादिश्रमं च व्युदस्यन्किमर्थोति शङ्कं च प्रतिवदति-भवजेनी- यदुःखं सुखवन्मन्यमानमिति । यथा ह्यारोग्यकाम ओषधादिङषे्ं सुलसाधनत्वास्स॒खवन्मत्वा भरवतेते यथा चाथाथीं समुद्रतरणा- दिङ्केशं तथा तापत्रयनिष्टा्तं निरतिशयानन्दं च छिप्सुस्तदुपाय- नान्तरीयकदुःखं सुखवदेव मन्येतेति भावः । तस्करादिष्वपि संभावितस्य द्रदरतिविक्षामात्रस्य मोक्षहेतत्वव्युदासायोक्तम्‌- अमृतत्वसाधनतयेत्यादि । एत इत्यस्य तात्प्याथमवजेनी यत्वं च दश्ेयितुमुक्तम्‌--तदन्तगेता इति. । व्यथयन्ति प्राप्तन्यत्वधिया परितापेन चाल्यन्तीत्य्थः | न त॒ पौडथन्तीति । भदुक्ररखपरशा क. ख. ग, तत्क्षान्तिः करि°। कवितीयः २1] आरीमद्धगवद्धीता। ७३ । १ ् दुःखासदिष्णरित्यथेः । अत अत्मनां नित्यत्वादे तावत्करैव्यमित्य्ेः ॥११५॥ म॒क्तम्‌ । ‹ गतासरूनगता~थ ननुञ्लोचन्ति पण्डिताः ' इति तदुपपाद यितुमारभ्वे--नासत इति । असतो देदस्प सद्धायो न त्रिद्यते। सत नारूत। रिते भावो नाभा वियते सतः । उभमारपि दष्टोऽन्तस्वनयो स्तद्‌ (भिः ॥ १६ ॥ र नेष क क यच्वारमनां नित्यतरं देहानां स्वाभाविकं नाशिरं साकानिभित्त- खाऽऽत्मनो नासद्धावः । उभयार्देदात्मनारूपलभ्यमानय्यथो पदनि इति मदु स्प स्याप्युपादानात्‌ । तच्छब्द रूपपरोक्षनिर्ेशेन पुरुष पभेति विपरौतकाक्वा च फलितमाह-- स एयेति । तादः अस्थानस्नेहाय्ाकरुखः । अनन्तर श्छोकायेपरसङद्ग साऽऽत्मनाश्च- अनीकार नरपेक्ष्याय च निगभयति-मात्मनां नियलादिति । एताव- दिति । तितिक्षामात्रै नतु श्ोकाष्दे । अत्रेति । आगमापािनां तच्तवज्ञानन निवर्तिष्यमाणसंतानानाममृतत्वलक्षणपरमपुरूपार्था- पायानुष्टानेऽवजनीयसंनिधानां शखपतादिदुःखानामागतावि त्ययः । क्न्यभिते । अकरणे त्वपवरगंरूप्रफलाभाव्रः स्वधमेपारि- त्यागने प्रत्यवायो पयाद्रमवनिभिचाकरीत्यादिमसङ्कनश् स्यादेति मावः 4 १५॥ _, ठ नासत दृति छ.क व्यवबरितिप्रकृतस्थापनोपक्रमतयाऽत्रतार- यति--यःसपि । स्वाभावेकपरिण्यामे स्वमावस्यावहममावि न तु देतुनरपेक्षम्‌ । शोकानिमित्त श्ोकनिभत्तवरोधि सोकाभाव- निभिचमित्यथः । इतः पु स्वभावरकयनमात्रल्रःदुपपाद्‌यितुभ- त्युक्तम्‌ । अस्यापे श्ोकस्यापपादना मति ज्नामात्ररूपत्वादार- भत इत्युक्तम्‌ । सद सद्धावाभावादिशन्दानां भकरणो।चेतम्ं विद्ेपं तिवरृण्वन्व्या [ ख्या |ति-असत इते । असतः सतभरति व्याख्येयम्‌ । तस्य भकरणाद्ि तरेरेपिताथप्रतिषादनम्‌ू--:द- स्याऽसलन इ५ । अनयोरित्िनिर्दशफलितगुक्तम्‌-उपरभ्यमा- नयोरेति । तच्वदशनस्य तुशब्दय्योतिताम॒पलम्भानतिव्रत्तिप- भभ॑त्याऽऽह्‌-- य,१८/ नव तत्१९।५।।५,९।व । एतन तद्रह्य तद्धाब्र- १ ८०. व. प्व्तः*। ष्य {2 तवमरा4 | १० ७४ तात्पयचन्दिक टीकासमेतरामानुजमाष्यसहिता- [ अष्यायः- तच्वदर्िभिरन्तो दृष्ट; । निणयान्तत्वानिरूपणस्य निणेय इहान्तशचन्दे नोच्यते । देहस्यासद्रस्तुनो ऽसच्व५व स्वरूपम्‌ । आतमनश्ेतनस्य सत्व- मेव स्वरूपमिति निणेयो दृष्ट इत्यथः । विनाशस्वभावो दह्सत्तवम्‌ । अविनाज्ञस्वमावः स्म्‌ । यथोक्तं मगव्रता पराश्ञरेण- तस्मान्न विज्ञानमृतेऽस्ति किचित्कचित्कदाचिद् दिन वस्तुजातम्‌ । जञानं यथा सत्यमसत्यमन्यत्‌० । अनाश्ची परमाये प्रज्ञरभ्युपगम्यते | तत्तु नाशि न संदेहो नाशिद्रव्योपपादितम्‌। स्तस्वमिति हकरोक्तमुपहसितुं सच्छब्दनिरदिंष्स्य नित्यस्य विनाज्चायोगादन्तशषब्दस्य निणयाथतवं तत्र रब्दवृत्तिभकारमिह देहात्माव्रिमेकभकरणे तच्द्‌ शिभिरित्यादिसंनिधौ च तस्यवीचिःत्यं चाऽऽह- निणैयान्ततादिति । नन्‌ देहस्य सद्धावो न विद्यत इत्ययुक्तम्‌ । ्रत्यक्षादिविरोधाद्ू । आत्मनाऽसद्धाबो न तिद्त ति चायुक्तम्‌ । असदेबेदमग्र आसीरित्यादिसक्रलनिषेधदश्ारयां तस्याप्यसच्छब्दवास्यत्वात्‌ । अवस्थाविशेषापेक्षयाऽपि सच - मसर च देहारमनोद्रयोरपि समानमतो भाष्यान्तरवत्सत्कायेवादा- दिविषयतयाऽयं शोको व्याख्येय दरयाह-देहस्पेति । अचिद्वस्तु नश्चेतनस्यति पदाभ्यां सच्वासत्वयोः स्वभावत्वे देतुः। चिद चिद षयतया सद्‌सच्छब्दयोः प्रयोगश्च सूचितः । नन्वेवमपि देहात्मनोः सद सच्वचोच्रं न परिहृतमित्यत्राऽऽह-विन रेप । दिश्षब्देन पयोग- भसिद्धिद्िता तामेव दरयति -योक्तभिति । दश ्छोक्यां वप्ल- वर्त्वस्तिनास्तिसत्यासत्यशब्दानां शारीरकमाष्ये पुराणोपक्रमो पसंहार।दीनां मध्ये महीघःत्वमित्यादिना च सविकारत्वेनेवाव- स्तुत्वोपपादनाच्छरतिस्मत्यन्तरपरत्यक्नाय्नुरेधाच्च निरविंकरारसबि- कारतया नित्यानित्यचेतनाचेतनव्रिपयतं स्थापितम्‌ । व्यवहारा त्वादिविषयां सदसच्छब्दौ तयोः परमायापरमायविषयसत्थास- त्यशब्दाभ्यां कथमेकाथ्यमिति श्ुमयां नाशानाश्चयोरेव परमाथी परमाथादिश्ब्दप्रय।गहेतुत्षे महपिवचनमुपादत्ते-मनाशीति । विनाक्ञोपलाक्षतपररिणामदृद्धयादिभिः पुवावस्थाप्रहाणेन सन्नान्तर्‌- योगादेवावस्तुशब्द वाच्यत्वं तदभावाच्च वस्तुशब्दवाच्यत्वमित्य- १ ग, स्थाचद्र हितीयः २] ्रपद्धगवद्वीता । ७५ यत्तु कालान्तरेणापि नान्यसंजञामुपोति वै । परिणामादिसभूतं द्रस्तु नृप तच किम्‌ ॥ इति । अत्रापि “ अन्तवन्त इमे देहाः › * अक्रिनाञ्चि तु तद्विद्धि इति छ्च्यते । तदेव स्वासच्वव्यपदेशहेतुरिति गम्यते । अत्र सत्का्यवादस्या- संगतत्वान्न तत्परोऽयं शछछोकः । देहात्पस्वमावाज्ञानमोहितस्य तन्मोदशा- न्तये हयुभयोनीरित्वानारित्वरूपस्व भावविवेक एव वक्तव्यः । स एव ‹ गतासूनगतास् नानुशोचन्ति › इति प्रस्तुतः । स एव ‹ अविनाशि तु तद्विद्धि" “अन्तवन्त इमे देहाः › इत्यनन्तरमुषपाद्यते । अतो स्मिभर्थे स्पष्टो दश्षयति--यचचिति । अत्रोत्तरश्छोकदयैका- य्याचायमेवायं इत्याह---अत्र पति । एके(ते)न इविचेतनविषय- तयाऽसच्छब्दोऽपि देवादिनामरूपप्रहाणाद्वस्थाविशेषपेक्षये- त्यक्त भवति । सरूपतस्तु निपिकारत्वात्सच्छब्द वाच्यत्वमेव । छो कयोव्येतक्रमेणापादानं नासत इति क्रमापेक्षया । ततः किमित्यत्राऽऽह-तदवेति । प्रतिज्ञातस्या्थस्य देतुदयनन्तरं वाच्यं तद्धेतुत्वं चाज स्वरसतोऽवगम्यमानं परित्यज्याथ।न्तरपरत्मेन व्याख्यातुं न युक्तमिति भावः। कुदृष्टिकसिपतव्याख्यां दुषयति- मरेति । नह्यत्र वैशेपिकादिनिरासः, एकविज्ञानेन सवेनिज्ञानपर- तिङ्ञोपपादनं सांख्यसिद्धान्तोपन्यासादिवां भ्रक्रियते। नच सत्कारयवादेन देहात्ममिवेकोपपादनं शोकशान्तिवां सिध्येत्‌ । सर्व॑ स्य नित्यत्वाश्चतनानामपि नित्यत्ववणेनमसिद्धस्यात्यन्तासिद्धेन साधनमिति भावः । उक्ताथेपरत्वे महाभरकरण्वसंगतिमाह-देदेति । यदज्ञानान्म हस्तस्यैव हि ज्ञापनं तननिटरत्तयं स्यादिति मावः ` अत्र तन्ोहशान्तय इति दिवायाध्यायाथसंग्रहृश्छोकः सूचितः सत्कायवाद्‌ पूर्वोत्तरविरोधमभिपरयन्स्वोक्तस्याबान्तरमकरणसं गतिमप्याह-स पतेति वाक्यद्रयेन । अनन्तरमिति । नहि माज्रयाप्त्य(ऽप्य)न्यग्यवधानमस्त।ति भावः । भस्तुत उपप्त इति शब्दाभ्यामपोनसत्तयं दशितम्‌ । उपसंहरति--अत इति यथोक्त एवेत्य्रधारणनान्येषापपि व्याख्यातणामसल्यतिभास निवत्यन्ते । यर।८ चो )क्त॒यज्स्वाभिना--असच्छब्देनाह्युभ ५६ तात्प्यचन्दिकाटीकासमेतरामानुजमाप्यसदिता- = [ जव्यायः- [न [स यथोक्त एवाथः ॥ १६ ॥ आत्मनस्त्वाविनाचित्। कथमुपप्यन इत्यजाऽऽह-- अविनाशि त॒ तद्िद्धि येन सव॑मिद ततम्‌ । विनाशममग्ययस्यास्य न कश्ित्कतेमहति ॥ १७ ॥ रजस्तमस्तत्कायदुःखादिकं गद्यते । सच्छब्देन तु सत्चतत्काय- सखादिकं भावरामावक्ञब्दाभ्यां चाभ्युद्‌यानभ्युद्‌ यपय।यभूत्य- भूत्य॒भयोरापे ृष्टोऽन्त इतिं रासि द्रयस्य नउतररत्वमुच्यते । ततश्च पृव्तद्तिरिक्षदितुमूतदुःखारमकस्वनञ्बरत्वरयोरेव प्रपञ्चनं कृं भृबदीति । तदय॒क्तम्‌ू- रजस्तमःपरमुतीनापसदादिशब्दरूपादाने प्रकरणाद्रयोगात्‌ । एतदभिपराभण च स पुत्र प्रस्तुत्‌ इत्युक्तम्‌ । नन्‌ माजास्पशचस्त्विति शके मात्राशब्देन सच्छादिगुणा उच्यन्ते । तथाच कपिलासुरये गुणाः) गुणा मात्रा गुणा लक्षणं गुणा अवयवः सं रजस्तम इति जिगुणा इत्य॒च्यन्ते । स्वादीनां गुणाश्च तेषां मात्रा अपदिश्यन्ते। तत्र तस्वदश्चनताभयनाश्चस्वमाव- ताप्रसरेन्द्रियतासुखस्वप्नबोधनतेति सच्वमात्रा इत्यादावुपकर- णेषु च मात्राज्ञब्दः .रयुञ्यते-टघुमात्रः परिव्रगदित्यादिषु । मातराञ्चब्देन ऋब्दादिविषयग्रहणे तु शोतोष्णक्षब्दपानरुकतयं च स्यादिति । तदप्यसत्‌ । मात्राशब्दस्य सत्त्वादिषु गुख्यभयो [गा [मावादन्यत्रापि प्रसिद्धधयभावाद्‌त्राप्रसिद्धाथस्ीकारहे त्वमावाच्च । शीतोष्णशन्दपोनरुक्तयं तु सामान्यविक्ञेषरूपत्वा त्मदरनाथेत्वाच्च परिहृतम्‌। अस्तु तहि भस्तुतयोः सुखदुःखयोरेव सदकच्छब्दा्यां ग्रहणम्‌ । मेवम्‌ । तयोरेवाभ्युद यानभ्य॒द्‌ यरूपत्व- विवक्षायां तद्धेतुतया व्यतिरेकनिर्दश्चायोगात्‌। सुखदुःखयोदुःख- सुखकारमत्वानपेधश्च ोक्रवेद्‌ विरुद्धः । सुखादनंश्वय। नित्या दिकथनं च मरस्तुतानुपयुक्तम्‌ । एवं य।जनान्तरेष्वपि दूषणम्‌. हयम्‌ । अतो महामकरणपूतरापरादिसंगतेययोक्त एवाथः ॥ १६ ॥ अथ पराप्यत्िचेषणतया तदनुप्रतरद्रातपुरुषायमूतस्य सहसैव ‰[कनिषटत्तदतोरात्मनित्यत्वस्य नासत इति शछछोके चरमप्रतिन्ना तस्यापि बुद्धिस्थक्रमेण प्रथममुपादानं क्रियत इत्यमिप्रायेणाऽऽह - आत्मवस्विति । तुशब्देन जननमरणाेः सवैलोकसाक्षिकत्वद्र- द्वितीयः २] मद्धगबद्रीता | ५७ तदात्मतच्छमविनाक्नीति विद्धि । येनाऽऽत्पतस््ेन स्तनेन तद्चतिरे- क्तमिदमचेतन तत्वं सय॑ ततं व्यापनम्‌ । व्यापकत्वेन निरतिज्ञयस॒क्ष्म- त्वादात्मनो बिनाक्ञनदेस्य तद्यतिरिक्तौ न कथित्पदार्यो विनाश्चं कत्‌ ति तद्व्याप्यतया तस्मात्स्थूलत्यात्‌ । नाशकं हि शसरनलाश्चिवाय्ा [9 दिकं नाय व्याप्य शिथिद्टी करोति पहरादयाऽपि हि वेगवत्सयागेन ५ ------ ~= ~ [अ तेभ्यो भूतेभ्यः समुत्थाय तान्येवान्‌ विनयन्त्मीति देहसमानयो- गक्षिपत्वश्चवबणाच्च कथमात्मनो देहाद्विर्ेप इत्यभिप्रेतफेवमापि विर्पोऽस्तीति श्छकस्थतुश्ब्दायः । तच्छब्दाथं॑नपुंसक्रतातप्यं परतिज्ञां तत्राप्याश्रयसाध्यपघ्रमयोरमद्रं च व्यनकफि--तदात्त- लमिति । न पिन शीलमस्येति अविनाशि । त्वंशप्तिपादक- द्वितीयपादं व्याङवरन्‌ सवेशब्दस्य वाक्यान्वयौचित्यप्राप्ं सकोचमिद्‌त्वनिर्देशस्वारस्यम्‌ चितं बाह्यानां पराक्तवं तद्विपय॑ये- णाऽऽत्मनः फलितं चेतनत्वं तत एवा चेतने चेतनस्याऽऽत्मसेन व्याक गमयति--येनमि । चतनसमुदायेनाचेतनसमुद्‌ायास्तिल- तेटदारुबहयादिवययांश्ं व्याप्त इत्यथः । यद्रा सर्वाचेतनानुभवे- शर योग्यत्वमिह विवक्षितयित्युभमयथाऽपि नाऽऽताणुत्वविरोधः । अत्रायं भयोगः--आत्मा रउखाद्यधीनवरिनाश न भवाति, तद्न्यापकत्येन ततः सूक्ष्मत्वात्‌ । यथाऽऽकाञ्ञः । ग्यतिरेकेण वायो यदघीनगिनाश्चः सततः सृक्ष्मो न मवति । यथा वायुविनाश््यो दीप इतीमं प्रयोगं व्यञ्चयन्‌ प्रयोगान्तरप- रतयोत्तरा५ (५) व्याचष्--व्यापकलनेति । विनाज्ञा- नरदैस्येति अग्ययक्ब्दायेः । तस्य देतुनिरतिशचय सूक्ष्मत्वादिति । इदं च निरतिशयस्ष्मत्वमचतनापेक्षया । कथिदित्यस्येश्वरोऽ- पीति परस्य व्याख्या स्वदशेनपिरुद्धत्यभिपरायेणाऽऽह-- तद्न्यतित्किः कश्चि्पदाथं इति । धर्मिनि्दश्ञोऽयम्‌ । आत्मनो विनाशं कर्तु नातीति साध्यार्थः । तत्र हेतुमाह-तद्स्याप्यतया तस्मल्छृख्त्वादिति | तस्मात्स्यूखुत्वादित्येव द्तुस्तस्यासिद्धिषरि- हारायोक्तं तद्रव्याप्यतयेति । व्याप्निपू+ दृष्टान्तमाह - नाशकमिति। यटि नाक्रकमुद्वरादावनेकान्तयमाश्चङ्क्य परिहरति--मृदरेति । अयमभिप्रायः-न त।वन्मुदरसंयोगमात्रं घरादिनाश्कं मुहरो- ५७८ तात्पथचनन्द्िकारीक्रासमेतरामानुजमाष्यसहिता- = [ अघ्यायः- वायुपत्पाद्य बदूदरारेण नाश्चयन्ति । अत आत्मतत्वमविनाक्षे ॥ १७ ॥ देहानां तु विनाश्षित्वभव स्वभाव इत्याह-- अन्तवन्त इमे देहा नित्यस्याक्छः शर।रिणः अनागिनोऽप्रभयस्य तस्मायुध्यस्व भारत ॥ १८ ॥ दिह उपचय इत्युपचयरूपा इमे देहा अन्तवन्तो विनाक्ञस्वभावाः । पारिस्थापितधटस्य नाज्ञपरसङ्गगत्‌ । नापि वेगमात्रमसंयोगे विध्वंसमसङ्गात्‌ । नापि तदुभयमाननं वेगवत्तृणसंयोगेऽपि मसङ्गात्‌ । न च वेगवदूद्रन्यविरेरसंयोगो नाक्चकः । तस्यैव पृष्ठमागसंयोगे नाश्चादश्चनात्‌ | अतो वेगवत्काटिन्यादि िशिष्ट्रव्य- विशेषभागविश्ेषसं योगविशेष एव नाशक इत्यपि(वि)वादम्‌ । तदा च वायुविशेषोत्पत्तिरापि परायश्चः प्रत्यक्षसिद्धत्वाद्‌ विवादा । वायोश्च तत्तदद्रव्यानुभवेशेन नाशकत्वं कटिनतरशब्दाभिघात- संक्षोभ्यमाणपदार्येष्वभ्युपगतम्‌ । एवं सति क्लपकारणमाव्रस्या- जापि विद्यमानस्य वायुविशेषस्य नाशहेतुत्वमवहयाभ्युपगमनी- यम्‌ । सच वायुघदाद्यपेक्षया सूक्ष्मः । यत्र तु वेगभवेऽप्वा- क्रमणादिमात्नेण नाशकत्वं तत्र मुद्ररावयवनुन्नघरादिद्रन्यावयव- विशेषा भागान्तरं स(स्व )स्पात्स्थूलतरमनुपरविरय वि(भि)न्दन्ति आक्रममूलान्तरवायुनिःसरणवज्ञाद्रायुप्रितभचिकाक्रमणादिधिवे- ति । जत इति । उक्तदतुद्रयेन शस््रादेरना लकत्वादात्मनोऽपि सृक्ष्मतरस्य तन्नाशकरस्यान्स्याद शेनादीखरस्यापि तन।शसंक- स्पाभावादिति भावः ॥ १७ ॥ नासत इतिमतिज्ञा्ञस्योपपादकतयोत्तर श्टोकमवतारयति-- देहानाभिति । अवधारणेन स्वरभावश्ब्देन चासद्रधपदेै- कान्त्यं सूचितम्‌ । अन्तवन्त इति । साध्यस्य हेत्वाकाङ्क्षा शम- यन्‌ धमिमतिपाद्कमेच देहशब्दं निवैक्ति---दिह उपचय इति । उपचयरूपाः सावयवा इत्ययः । देदशब्दो रूढा धमिमतिपा- दकयोगेन दतुभतिषाद नपर इति भावः । सःध्यनिर्देशे प्रकृति- मत्यययोरथ॑माह--विनाशस्मावा इति । नात्र निरूपणपिक्षया दवितीयः २] भ्रीपद्धगवद्रीता । ७९ उपचर्यापचयात्मका हि घटाद योऽन्तवन्तो इष्टाः । नित्यस्य्चरीरिणः कमंफरभोगाथतया भूतसंघातरूपा देहाः पुण्याः पुण्येनेत्यादिशासं- रुक्ताः कमौवसानपरिनाशिनः। आत्मा त्वपिनाशी । कुतः -अभमेयतात्‌ । न ह्यात्मा अमेयतय)पलभ्यते । अपि तु प्रमातृतया । तथा च वक्ष्यते- एतद्यो वेत्ति तं पराहुः क्ि्ज्ञ इति तद्विदः ? । इति । वा देशाद्यपेक्षया निण॑यपरिमाणंदिरन्तो विवक्षितः । मतुप्‌ च नित्ययोगादितरिषय इत्यथः, व्याप्िदृएरान्तावाह-उपचयेति | श्रुनि- बद(त्य)थोपत्तिभ्यामपि शरीरस्य बिनाक्षस्वभावतामपपादयती- त्याह--नियस्मति । नित्यस्य शरीरेण इतिं पददयसचिते श्रुत्य- थापत्ता कथ त॑रुक्ता ( क्तः) इत्याकाङ्क्षा शमयति--कमत्या दिना । श्शरीरिण उतीनिप्रत्ययेन पष्य च प्रतीतस्य संबन्धस्य कमांख्यो हेतुः भकृतोपयोगादाितः । ई्वरादिशरीराणामक- भौधीनत्वा्द्वयवच्छे रायेमिम -ईतिनि्दृशसूचितमुक्तम्‌-- मू तसं- घातरूपा इति । अनेकभूतसयातार्मक्रल्रमपि अनित्यत्वे हतुः । कमोवसानविना शिन इति । शरीरशषब्दनिवैचनफलितम्‌ । विश्‌ णाद्धि शरीरम्‌ । केश्िच्छासैस्ताव॑देहानामुत्पत्तिविनाश द्रावप्य- भिधीयते । यथ कपोध।नोत्पत्तिमात्रमक्तं परप्यथ।त्कपावसाने विनाज्ञोऽ्प्युक्त एव स्यादिति भावः । एवं चेमे देहाः शरीरेण इति पदत्रयेण सूचितं भूतसेघातरूपत्वसावयवत्वकमेफलमोगार्थ- त्वरूपं शरीरानित्यस्े हेतुत्रयमुक्तम्‌। अनारिनोऽपरमेयस्येति पदद- यमात्मनित्यत्राख्यसाध्यसंभावनातद्धेतुपरतया व्याख्याति-- अपमा विति । नित्यत्वस्य नाज्ञनानहेत्मेन स्थिरौकरणानित्य- र्बानारिन इत्यनयोरपुनसक्तिः । स्थूरसूप््मनाशविरहाभिपरा- याद्रा । असिद्धो हेतुरात्मनोऽप्यस्मारिसद्धान्ते प्रमािपयत्वाद- त्यत्राऽऽह-- न द्यसेति । प्रमेयत्वपदैदासः परमेयतेकस्वभावश्चर- रादिव्यावतेनमखेन भमातत्वपयेवसिनः । नञोऽत्र तदन्यवरा चित्वात्‌ । एवमेव पेत्रकषेन्ञयविंपेको वक्ष्यत इत्याह-- तथा च॑ति। एतेन इ नाविषयत्वमात्रं व्याक्वेन्निरस्तः। पमेयत्व चात्र भाग्य- सपर्थवसितम्‌ । तद्रयतिरेकशच पूर्वोक्तकमेफल मोगाथत्वरूपरेतुष्य- (= -- - ----- ------ ~~~ ----------~------“ | कर (६ च, ङः यात्म 1 ८9 तात्प्यचन्दिकाटीकासमेतरामानुजभाप्यसहिता- [ जप्यायः- न॒ चानेक[रूप] उपचयौपचयात्मकथाऽऽ्मोपलभ्यते । सवत्र तिरेकरूपण भोक्तत्वप५वसितः । ततश्चायं पूरबोक्तदेत्वन्तरद्रय- व्यतिरेकस्यापि प्रद्श्नाथे इति मसा तयोरपि ग्यतिरेक्माई-- न चेत्धादिना । सावयवत्वे योग्यानुपलन्धिमाह-- सवत्र ते । सवे शब्दोऽत्र देहांश कात्स्यपरः । तेनाणोरप्यात्मनः पादे भ वेदना शिरसि मे सुखमित्यादिरुखदुःखनिभित्ततत्तद्‌ बयवावाच्छन्नव्य- चहारदश्ायामपि निरवयवत्वोपन्धिरक्ता । यद्रा--देवादिरू- पेण विचित्रपरकारेष्वनन्तेषु देशेषु कवचिदपि देह देहिनः सावयवत्वं नोपलब्धमित्यथेः । अहमित्येकवचनमेकस्मिन्देहेऽभिमन्तुरात्मन एकत्वं सूचयति । यच्रात्मा सावयवः स्यात्तदाऽवयवीति कदा- चिदुपलभ्येत प्रत्येकः तदबयवानामपि चै्न्यस्यावहयमभ्युपगम- नीयत्वात्‌ । सावयवसतरे ह्यवयवस्यातरूपो ऽवयविरूपो वा स्यात्‌| उभयथाऽप्यवयवगतव्रिशोषगुणमन्तरेण न तत्र॒ विज्ेषगुण- सिद्धिः । किण्वादिष्वपि प्रत्कमसिद्धाऽपि मदश्ञा्तः पाक्रविहपाद्रसविशेपादिवत्पत्यक्तं (क) जायते । शक्त शपयेनुयोञयस्रैऽपि विक्ञेषगुभेष्वयं नियमो दुस्त्यजः । ज्ञान- द्रव्यत्वपक्षेऽप्येद्ं निप्रभस्पुदाधं सप्रभलायोगवत्‌ । एवं च सति समाजव्रदेकसििन्टिनि बियः कलदासूयेष्यानि व्रहानुग्र- हादयोऽप्य॒पलमभ्येरन. । समुदायावयविनोश्चःत्तिपीडायाम्प्यवय- वल्परतिरिक्तयोरभावादवयवनामेवानुमाध्तत्वं स्यात्‌ | तथा सति पुण्यपुण्याद्वन्छिन्नात्मावयवानुरूपं तद्‌न्याऽवयत्रो न भरतिसंद्‌ + तेते दक्षिगदस्तेन मेव स्पथुं वामहर््न पुनः स्पृशामी- त्यादि भतिसंधानं न स्यात्‌ । न चाऽऽ्मावयवानामाद्चुतरसंचारा- तदुपपत्तिः, आत्मनश्रूणंपुञ्चकर्पतप्रसद्धेन संघातविशेष्या- ( पादेर ) परि अक्सिद्ध्सद्धत्‌ । न च वादिषु मृगमदबासने- चान्यवासनःसंक्रमः । मात्राञनुमतस्य गभ॑स्यनापि स्मरणप्रस- ङ्ात्‌ । न च भेद्‌ःमदारसर्वेपपत्तिस्तस्यैव व्याघ्रातादिदुःस्य- त्वस्य जरारोरक्भाप्यादिपु म्रपन्चितत््ात्‌ । तदेवमहमित्यकत्व- नोपलभ निरवयवत्वमन्तरण नोपपद्यते । एतेनाथादटेन्दिय- 9 कृ, छर द, ङ, °माल। -~ हितीयः २] श्रीमद्धगवहीता। ८१ देदेऽहमिदं जानामीति देहादन्यस्य भमातुतयकरूपेणपरभ्धेः । न च देदादेरिव भदे शभेदे भमातुराकारमेद उपलभ्यते । अत एकरूपत्वेनानु- प्राणानामप्यात्मतं निरस्तं बेदितन्यम्‌ । तथादटि-नहि पण्या धारन्धो ऽवयग्यस्ति सत्काय॑वादस्थापनात्‌ । न च पाण्याद्य एवाऽऽत्मानः भ्र्येकमहंत्वाभावाव्‌ । अविबादनि यमासंभवाच । न चात्र परस्परोपकायपकारकमाकामिमानः सुत्रचः । अत्‌ एव च न॒ तत्छमुदायः। पवमिद्धियप्रामे भ्रागारूदसपा- तेऽपीति देहस्य चान्यस्य चेनि ग्र(ग)दृक्षेजादितुस्यो ममेदमिति देरस्येदग्रहः । खो( सोऽ )हमित्यादिकं दु प्रवुद्धस्यापृथाकिसद्धेः । अभरबुद्धस्य तु ान्त्येति न कथिदोष इति भावरः । प्रमतुतयेति । विमशेदश्चायां भमेयस्याप्यात्मनः मरमातुत्नेन हि सबेदा निषय- ग्रहणदेलायां स्फुरणमन्ञासिषमित्यवमादिरूपेजान्पदाऽपि मातुलं परामृष्टम्‌ । आ्मग्रदणेऽपि मां जानामीति पमातृत्बमपि सुस्थि- तमेवेति भावः । एकख्येपति । साबयबत्वे रूस्यचिदवयवस्य कदाचित्पमातत्वेनान्यपां चापरमात्मेन स्फरणं स्यात्‌ । न हानेकेषां चेतनानामवबयवानां भमाभसरयोगपद्मनियमोऽस्तःति भावः । अथ पूर्वोक्तमेव मुखमदेन साधयन्विजात।पसं घात्तात्म- कतमे योग्यानुपल्ि चाऽऽह--न चेति | पाश्चभोतिकेषु देहादिषु तत्तद्धूतांशमूतत्वगदच्ांसादौ तत्त्भुतभयुक्ताकार भ॑दं उपरुभ्यते नवं भमातरि । तणा च श्रूयते-कृत्स्नः परह्वानयन ` एवेत्यादि । यद्र-आकारमेद दते पाणपादादिस(नवकश्षभदरो विवक्षितः । तदेवमात्मनो नित्ये देहस्य जिनाक्स्ये च अत्यकं देतुचतुष्टयं शछोकद्रयसिद्धं सृखप्रहणाय संकटय्य दशयति - अत इते | एकरूपत्ेनामूतसेघातात्पकत्ब्ादित्यथः । अनुपच- यात्मङत्वात्‌--निरवयव्रत्वादित्यषैः । नन्विदेमखिरमपि देतु जातमनुपपन्नम्‌ । तथाहि-तत्रासघातरूपत्वस्य निरबयबत्वस्य च रूपरसादिभिमंहदादिभिशरानेकान्त्यम्‌ । भमात्त्वं च यादि कम. फलभोक्तत्वे विवक्षितं तदानीमसाधार गानेकान्त्यं सकरसपक्त- विपक्षन्यादृततेः । तत्र येश्वरादेरपि पक्षीकारे भागासिद्धिश। ११ ८२ तात्प्यैचन्दिकाीकासमेतरामानुजभाष्यसहिता- [ जध्यायः~ ._ _._.-------------------~--- - यदि पमाश्रयत्वमात्रं विवक्षितं तद्‌ सवममातुपक्षीकरण पूत्रपद- साधारण्यम्‌ । जीवमाजपक्षीकारे त्वीन्वरनित्यत्वस्यापि ददढाभ्युपगमाभावात्तस्मिन्दष्ान्ते संदिग्धसाण्यवेकट्यादिदोषः । व्यापकत्वं च यदि सवेग्यापकतवं तदा स्वरूपासिद्धिः। भत्येकं सेत्रज्ञानामणुनां तदभावात्‌ । इन्वरापक्षया व्याप्यत्वाच्च । यादि कतिपयव्यापकत्वं तदा शस्राकाश्ञादिभिरेवानेकान्त्यम्‌ । शरी रानित्यत्वसाधकं सावयवत्वर्ाग्वरदिव्यविग्रहाभरणायुधादि- विश्ेपैः । एवं कममफलमोगाभैत्वं च यदि तद्धेतुत्वं तदेश्वरजी वस्वरूपादिि : पुत्रवद्‌ नैकान्त्यम्‌ । यदि तदयेपुत्पन्नत्वं॑तदा व्यथविक्ञेषणत्वमुत्पन्नत्रमात्रेण व्याप्चिसिद्धेः । संघातरूपल्रपपिं सावयवत्ववेदेवानिकान्तिकम्‌ । व्याप्यत्वं च यदि सवोपक्षया तदा त्वसिद्धिदोपः । नरि शरीरादिकं पवैतादिव्या(ना व्याप्यते । अप्रसिद्धत्वं च हेतोः-ङुचयिदापि तस्याभावात्‌ । यदि कति- पयापेक्षया तदे खरव्याप्येर्जावदिव्यमद्धटविग्रहादिभिरनैकान्त्यम्‌। यदि जीवन्याप्यत्वमिति विशप्येत तदा नित्यसुरिविग्रहातेशे षादिमिः प्रढृत्यादिमिश्च प्रागद्वयभिचारः | एतेन क्षेत्रज्ञन्या- प्यत्वमित्यपि निरस्तम्‌ । यादे पुनरव्यापकरत्वं विवक्षितं तदाऽ णिपावरन्वयेवरय्ोगिभभृतिशरीरेषु स्वरूपासिद्धिः । तच्छरीराणां रिखाचयुन्मजननिमञ्जनादेरपि योग्यत्वादिति । अत्रोच्यते-- अपत॑घातत्वनिरवयवत्वयोस्तावदजुनवुद्धया घातुकतया भरस्तुत- शसरारन्याद्धीनविनाश्चनिषत्तेः साध्यत्वान्न पहदादिभिरमै- कान्त्यम्‌ | द्रव्यत्वेन विज्ञेपणान्नागन्यादिनाहयरूपादिभिरनंका- न्त्यम्‌ । एवं परत्यक्षादिसिद्धनाशकानिपेधे महदादिवत्केवलमी- ग्बरसकरपादिना नाकः शङ्क्येत तदपि श्रुत्येव परतिपिध्यतेति भावः । भरमातुत्वस्य भोक्तत्वपयैवसाने कम॑फलमोगाैत्वरूप- भमेयत्यानिपेधगुखेनानुत्पत्तिपषवासितत्दाद नुत्पस्वस्य च नित्य- त्वेन ग्यार्विसद्धेरात्मस्वरूपानुत्पत्तेथ शाख सिद्धत्वान्न कशिदोषः परमाश्रयत्वमात्रस्य दतु चे त्थीन्वरो दृषरान्तः | तत्र साध्यसंदे्ः न त्वाद्‌ › इत्यस्य व्याखूयानद्‌शायां निराटरतः। व्यापक्र- -दितीयः २] श्रीमद्धगनव्रद्रीता। ८३ क क ~ --न---------------- "~~ ~ ~ -- --" ~ ------ त्वस्य प्रयोगस्तु पुद्रमस्मद्रयाख्यातमरकरेण शखादि विषय- तया पठितव्य इति न तत्रापि दोपः । शरीरानित्यत्वसाधनेषु च सावयवत्वभूतसंघातत्वयोः प्राकृतत्व सतीति विशेपा(षणा)न्न व्यभिचारः । एतद्थं हि ‹ इमे देः › इत्यक्तम्‌ । कम॑फट- मोगायत्वमपि तदथमुत्पन्नत्वमेव । न च व्यथविशेषण मुक्तात्म- ज्ञानविक्रासस्य व्यवच्छेदयत्वात्‌। नहि सोऽनुत्पन्नः प्रागमावा- भित्ते भतिबन्धे करणानिरपक्षस्वरूपाधीनोत्पत्तित्वमात्रेण स्वाभाविकमुच्यते न त्वनुत्पन्नत्वेन । दोपप्रहाणान्न ज्ञानमात्मनः करियते तथा| भका्यन्ते न जन्यन्ते नित्या एवाऽऽत्मनः दि ते ॥ इत्यादिकं त्ववबोधादिस्वरूपस्यानुत्पन्नतामाह न तु तद्विकासस्य। अथवाऽवस्थारूपत्नेन तस्योत्पननत्वं नाम॒पृथविचन््यतां _ तद्‌ स्थावस्थितव्यवच्छेदाय विशेषणं स्यात्‌ । अस्तु वा विज्ञेषणनं" रपे््यं तथाऽप्युत्पन्नत्रमात्रेणानित्यत्वं तावल्िद्धम्‌। अज्ञातोत्पतिषु फेषुचिच्छरीरेषु हेत्वसिद्धिशद्कगपरिहारः कम॑मूलत्वपरदशेनेन क्रियते । कमोवसानविनाशित्वस्य वा साध्यत्वा्तदौचित्याय चेदं वरि ्षणम्‌। साध्यत्वं व्याप्यत्वं च रास्ाद्पेक्षया विवक्षितम्‌ । साध्यं च तदधौनविनाशत्वभिति न कथिदोपः । ननु या यद्राप्यः स तदधीनव्रिनाश्च इति न ग्या्निः | ईश्वरव्याप्यैः परकृतिपुरुपका- खादिभिरनेकान्त्यादिति चेन्न । योग्यत्वस्य साध्यत्वा्त्रापि तत्संभवात्‌ । ईश्बरनित्येच्छापरिग्रहादेव हि तभित्यत्वम्‌ । अन्यथा यदीन्बर जीवादिस्वरूपमापि संजिदीर्पेत्कस्तस्य शासिता तर्हि जीवाकाशादिव्याप्यैस्तद्धीौननाशरहितैः शरीरादिभिव्यभिचार इति स्न । तेषामपि तन्नाश्यत्वयोग्यत्वात्‌ । तन्नाशकश्बरस्तु न तत्र जीवादीन्युपकरण) करोतीति विशेषः । ततथेवं {प्रयोगः- शरीरादि शस्राद्यधीनविनाज्ञयोग्यम्‌। तद्रयप्यत्वात्‌ । सद्रधाप्यं तत्तदथीनविनाश्चयोग्यभिति । यद्रा तिष्ठतु सामान्यन्यापिःः। शस््रादिनारयत्वभव साध्यम्‌ । शसा दिव्याप्यत्वादित्येव च हेतुः । यच्छल्लादिव्याप्यं तच्छस्ादिनाश्यम्‌ । यथा कद्‌- ीकोण्डादीति । न चाऽऽकाशादि श्रसखाष्धिग्याप्यम्‌ । ८४ तात्पयैचन्दिकारीकासमेतरामानुजमाप्यसहिता- [ अव्यायः- ~ -*+-~ - ~-------- --- --*+--*--- ---- ~ --~---- ------~ सृकष्मत्वे सत्यनुपरवेश्चस्य विवक्षितत्वाद्‌ । सृक्मत्वस्य चात्र यत्र यत्प्रतिहन्यते तच्रापतिहतत्वं ततः सृक्ष्मस्वमिति निष्क षात्‌ । योगिममृतिक्चरीराणां तु शक्ञादिव्याप्वत्वमेव परि णामविशेषादो$( नि )त्तमतस्तदधीननान्ञाभावः । शख्रा्यपे- क्षया व्यापकत्वमेव तेषामिति तैने व्यभिचारः। ततोऽपि सुक्ष्म तरैरीश्वरसंकल्पस्वसकल्पादिभिस्तु तननान्चः । एतेन शअल्लास्रादि- भतिवन्धकोषधाव्रनुगृहीतश्चरीरषततान्तोऽपि व्याख्यातः । ओष- धादिभिस्तत्न प्रवेशमतिबन्धात्‌ । तस्मात्सिद्धमष्टावापे हेतवोऽ्रादे- ग्िजयिन इति । ननु किमर्थमिह ठोकसिद्धं श्षरीरानित्यत्तं भसाध्यते । केषुचिच्छरीरेषु प्रत्यक्षत एव नाशो ट्टः । अविन- ट्षु भीप्मारि ्रीरेष्वपि तन्तुल्यतया नाशित्वं निश्ितमेव । अन्यया श्रन्ति सङ्ञादिकमपि न प्रहीयेत स्वयमपि सचात्रशख्ादिकं न निवारयेत्‌ । अतः शरीरानित्यत्वस्य संप्रतिपन्नत्वात्संदिग्धे च न्यायापेक्षणानिरथकमिद सावयवत्वा्नुमानचतुष्टयमिति । अन्रोच्यते--्रथने तावदात्मनित्यत्वानुमानानां यच्छल्ा्धीन- विनाञ्चं तत्साच्रयवं यथा शरीरमिति व्यतिरेक्याप्निपदरनमेकं प्रयोजनम्‌ । तत एव देहारमनोर्विरुद्धधमेपरपश्चनेन मेदस्थापनं द्वित(यम्‌ । श््ादिंनिवारणरसायनसेवादिभिर्नित्यतमापि [न] कि संभवेदिति संदेहापाकरणं ततीयम्‌ । एवं देहानां नाशतद्धेतवोर- वयं भाविल्वरम्रतिपादनेन स्वदेहवेराग्यजननं चतुर्थम्‌ । परदेदेषु च स्वस्यकस्येव नाज्ञ तश्चमनिरसनेन वक्ष्यमाणपरकारेण स्वतन्- कतुत्वाभिमानक्षालनं पञ्मम्‌ । नारेतौ सत्यवदयं नयतीति भरतिवाद्नात्क खाभिसंधिरदितकमौनुष्टानादिनाऽत्यन्तनाश्चस्यापि संमावना्योतनं वष्टम्‌ । नश्वरस्वभावत्वादञोचनीयत्वं सप्षमम्‌। रोधं मोक्षसाधने भवतितव्यमित्यष्मम्‌ । एवं यथोचितमन्यदपिं भाव्यमिति । तस्माद्युध्यस्व भारतेति । तस्मादित्यस्य व्याख्यानं देदस्येत्यादि न शोकस्थानमित्यन्तम्‌ । मात्रा्प्शास्तित्यादि- शटोकदवयप्रतिपादितेन द्ुदतितिक्षारूपपरिकरेणामृतत्वरूपफलेन द्वितीयः र] , श्रामद्धगवह।ता । । ८५ पचयोप्चयात्मकत्वासमातुत्वाद्रवापकत्वाचाऽए्पा नित्यः । देरस्तूपच- यापचयात्मकत्वःच्छरीरिणः कमंफलमोगायेत्वादनकरूपसवाद्रयाप्यत्वाच विनाशी । तस्मादहस्य विनाज्ञस्वभावत्वादात्मनो नित्यस्वभावल्वाच्चो- भावदि न शोकस्थानमिति शसखपातादिपरुषस्पन्ञा नवजेनी यान्स्रगतान- न्यगतां् पर्येण सह्मृततवमराप्येऽनमिसंहितफरं युद्धाख्यं कमाऽऽ- रभस ॥ १८ ॥ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्‌ । उभो तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥ एवमुक्तस्वभावमात्मानं भ्रति हन्तारं हननहेतुं कमपि यो मन्यते अ------------ च पूरयश्राह--राख्रेति । अत्र परगतान्पति शोचतः स्वगताभ- धानं ममदूषाटनेन मानजननायम्‌ । ज्ाखरीयत्वादेव स्वगतमपि दुःखं सद्यते तथा यज्गपञ्ुरत्रमभतिगतमपि सोढव्यमिति प्रदे नार्थं च । युद्धस्यानीस्सितराञ्यादिष्ुद्रभोगान्तरभधानकलत्वव्यु- दासाय भ्रकरणारम्भोक्तमेव फटमुचितमिति अमतत्वपराप्तय इत्युक्तम्‌ । धात्वथस्य पराभिमतं करणतयाऽन्वयमपाङ्वेन्युध्य- स्वेत्यत्र प्रकतिप्रस्वयार्था विविच्याऽऽद-य॒द्धास्यं कमी ऽऽरभघ्ठेति । अयमथः सेभ्बरमामांसायां परपञितोऽस्मामिः ।॥ १८ ॥ अथाविनाक्ञे स्विति श्ाकेनोक्तं ननं छिन्दन्तीति भपञ्चयि- ष्यमार्णं शल्ञादीनापात्मनश्च हन्तृत्वहन्तव्यत्वा योग्यत्वं तद्विपय- यचेदिनिन्दया द्रदयति-य एनमिति । सामानाधिकरण्यश्रपनि- रासायोक्तम्‌- प्रत । हन्तारमित्यस्य तुन्नन्तत्वादेनामिति द्वितीया । ˆ न लाकरान्ययानष्टाखटथतनाम्‌ ` ( पा० सू० २। २। ६९ ) एति कृव्रोगे पष्ठीनिपेधात्‌ 1 दननदेतुमिति । प्रत्यय- स्यात्र हेतुमात्रविवक्षेति भावः | न कथित्कतुपदेतीति पूर्वोक्तवत्प दाथविवक्षया पिङ्गत्ोपपत्तिरिति ज्ञापनायोक्तप्रू-कमपीति । छेदनादहेतुषु कथि( कंचि )दपीत्यथः । ननु हन्ता चेन्म- न्यते हन्तुं हतश्चेन्मन्यते हतम्रू । उभौ तो न विजानीतो नायं हन्ति न हन्यते । इत्यस्य कठव्टीषाक्यस्योपवंहणरूपो ऽय नि न~~ ~ ~~~ ~ ~~~ ~~~ ~= ---- ~~ = ---~-- --~ ----- ~ -~ * ~~ ~~~ १४१. ल.भ, इ, सत्न । २ क, सर्व. यात्म । ८६ तात्प्चन्दिकारौकासमेतरामानुजमाप्यसादहेता- = [ अष्यायः- यश्चैनं केनापि हेतुना हतं मन्यते, उमौ तो न विजानीतः । उक्तेर्ेतु भिरस्य नित्यत्वादेवायं हननहेतुनं भवाति अत एव॒ चायमात्मा न = ~ शोकः । तस्य च वाक्यस्याऽऽत्मनो हन्तृत्वहन्तव्यत्वनिषेधार्थ त्वम्‌ । ‹ कतां शास्राथव्ररवात्‌ ! ( त्र ° सू० २।३।३३२) इत्यधि करणभाष्ये पुव्ेपक्षिणाक्तम्‌ । सिद्धान्ते च यदुक्तं हन्ता चेन्मन्यत दृत्यादिना हननक्रियायामकफतुस्वमात्मनः श्रयत इत्येवमनूग्र तदात्मनो नित्यस्रेन हन्तव्यलराभावादुच्यत इति परिहृतम्‌ । कथमत्रनं हन्तारपित्यादिना स्वरससिद्धसामानाधिकरण्यादि- भङ्खन हननहैतु कमपीत्यध्याहूत्य व्याख्यायते । उच्यते---न तावदत्र शारीरकमाप्यनिरोध एेकाथ्योत्‌। अन्र हि यस्य कस्यापि हेतो रात्पहननहेतुतवं नास्तीत्युक्तम्‌ ।तथा सत्यात्मनो ऽपि आत्महन- नहैतुत्वं नास्तीत्युक्तं भवति । एवं चात्र सामनन्योक्तस्य विशेष- निष्ठतामभ्युपेत्योक्तं शारीरके । न च तत्र सामानाधिकरण्याभ्यु- पगमः। आत्मनो हन्तारमिति वैयधिकरण्येऽपि फलितोक्तेः। तत्र हयपेक्षितपदान्तरस्य योग्यविभक्तयन्ततयाऽध्याहारः । अत्र तु सा- मानाधिकरण्याद्‌पि क्रियाकमणोराकाङ्काठिमत; प्रस्परान्वय एव स्वारसिक । सामान्यवनिषयत््े च॒ प्रकरणचित्यम्‌ । आत्मने हन्तुत्वनिपेधरूपव्रिशेपोपसहारस्तु वैदातिनाज्ञिनपिति छोके भविष्यति । तस्मादयामिते शब्दस्य भिन्नाथेत्वादिकमपि न दोषायेति सिद्धम्‌ । प्रतिन्नान्तर भ्रमव्युदासायाऽ5ई-उक्तैरिति । स्य निलयलारिति | तक्कराय॑ज्ञक्तमापिन हि तदयोग्ये भरवतेत इति भावः । एनमिति पुत्रवाक्रयादनुदृष्योक्तम्‌ । अत एव चेति । अयोग्यतया हेत्वभावे तत्क्रिया विषयत्वरूपफलखाभाव इति भावरः अयं हननदेतुरयमात्मेव्य॒भयत्रायक्रन्द परयो गा्तन्त्रेणोचा रेतोऽय शब्दो हन्ति हन्यत इत्यनयोिवक्षामेदात्कतृकमसमपेक इति भावः । कथं त मनुष्यं हन्तीत्यादिभयोगः । न श्वस शरीर. मात्रहननविपयः । म्ृतशषरीरघातकेष्वपि पितहा मातुहत्यादिभयो - गोपक्रोशाद्यभावात्‌। मनुष्यादिशब्दाथाऽऽत्मपयवसिता इति नः सिद्धान्तः । मां जिषांसतीत्यादिभयोगेषु व्यक्तमेव हन्तेरात्म- दविठीषः २] श्रमद्धगवद्तता। ८७. हन्यते । हन्तिधातोरप्यात्मा न कमं । स तु चरीरवियोगकरणवाची। ‹ न दिंस्यात्सवां मुनानि' ‹ ब्राह्मणो न हन्तव्यः" इत्यादीन्यपि शा स्णि तत्तच्छरीरवियागकरणविपयाणे ॥ १९ ॥ उक्तरेव देतभिर्नत्यस्वादपरणामित्वादात्मनो नन्ममरणादयः सवे ए वाचेतनदहधम। न सन्तीत्य॒च्यत- ~---------- कमकत्वम्‌ । अता दसायोभ्यश्ेतन एव हन्तिधातोः कममूतः। तथा सति नायं हन्ति न हन्यत इत्यक्तम॒भयमपि पपद्यत त्याज्ञडकंयाऽऽह-दन्तिधातुर१। आत्मकमत्यनेन श्ुनस्‌ चनम्‌। सत्यमात्मकभ्क एव स्वतो हन्तिधातुः । न त॒ स्वरूपमच्युति- अतिपष्दकः पतु मरणपरः । तथेव हि छोक्रवेदयोः प्रयोगः । मारणं च शरीरादिविष्टेषणात्मकम्‌ । ^ मृङ्‌ प्राणत्यागे ` इति- चान॒रिष्यत इति भावः । एवं टोक्प्रयागो निव्यढः। न हिस्या- त्सव। भूतान।ति शास्रपरयागस्य कोऽथः । स चास्तु यः कधित्स तावत्सामान्यतो विशेषतश्च निपिद्धलादकतेव्य इत्याह--न हिप्यादिति | पराभिमतप्राक्रेययंत्सगोपवादन्यायाद्रा स्वमतेन विहेतज्ञरीरवेयोगक्रणस्य पड्युसत्रममृतीनामापि दिततमत््रेन ददसात्रस्यवा ( भावा) द्रति भावः ॥ १९ ॥ अथ विपश्िदधीतस्यात्र कदानिदित्यकपदमात्नशेपितस्य न जायत इति कटदद्टी्टोकस्य पौनस्क्त्यमत्यक्षविरोधादिरोष- माश ङ्क्याऽऽह - उण्रवेति । एतेन मरतिज्ञामात्रत्वक्ष्घा परास्ता । निलत्वेनापरगाभत्वादिति । अभरिनारितेन विक्रारमात्रस्यापि निर स्तत्वादित्यथः। तथाहि- विनाश नाम पूत्रावस्थाप्रहाणरूपा नामा- न्तरभजनाहत्रस्थान्तरापत्तिः । यथा व्ररादधद्रग्यस्य कपालाद्य- स्था । तदवस्थान्पुख्यं च तस्या अपक्षयः । सेव कपालायव- स्थस्य तस्य॑ दरग्यस्योत्पन्तिः । एवै परिणामग्द्धयादिकमुदादर- णीयम्‌ । वक्ष्यति चेममर्थं जातस्य हि धुरो मृ्युरित्यत्र । अतो विंनाश्चित्वनिराकरणेन जननादिकमप्ययेतो निरस्तम्‌ । सवे एवतयप।नरूक्त्याथमक्तम्‌ । एवक्ारोऽत्रापिकशब्दसमानाथः । न केवटं हृन्तव्यत्वमात्रमेबापि तु जन्यत्वादिकमपीत्यपनरु- (क्तारेति भाव्रः । देहधम। इति । हन्यमाने श्रौर इते स॒चितज- +~ ~~~ ~ = ----------------* १. धतरप्वत्सक्मदर । २४९. उ. चर सरण्या६तर्‌र ८ भूयः । अय कर्पादा भृत्वा मयः; कल्पान्तं च नं भव्तात तात्पये चन्दरिकादीकासमतरामानुजमाष्यसहिता- [ भप्यायः न जायते प्रेयते वा कदाचि- च्रायं भूत्वा भविता वा न भरूयः। अजी निव्यः शाश्वत।ऽय पुराणा न हन्यते हन्यमाने शरीरि ॥ २०॥ तनन न जायते म्रियत इति वतेमानतया सर्वैष देहेषु समैरनुभ्‌यमाने ~ = श --~-~-~-------- --*- ननमरणादिन्यवहारविषय उक्तः । ततर देतुरचेतनेति । जननादयो देहधम आत्मनो न सन्तीत्युच्यत इत्यात्माने देहधम।न्पत्यक्षा दिनाऽभिमन्यमानायाजैनाय न जायत इत्य॒पनिपन्मन्प्रेणेव यथावस्थिताकारो विव्रिच्याभिधीयते न तु देहसंयोगवियोगल- क्षणजनिमरणपरतिक्षेपः क्रियत इत्ययः । वाशब्दशवाथः । शोक स्थपदानां पौनरूक्त्यपरिहाराय वतमानादिनिर्देशषसिद्धां व्यवस्थां व्यञ्जयन्लाद-- तति । नन्‌ कटाचिदित्यनेन वत॑मानकरारक्रिव- षायां वैयर्यम्‌ । छकारेणव गता्य॑त्वात्‌ । भूतभविष्यतोः संग्रहे वतेमाननिर्दशो न संगच्छत इत्याशङ्क्ोक्तम्‌--वरमान- तथेयादि । तत्तत्कालीनपुरुषाणां तेषु तेषु देहेषु जायते भ्रियत इति वतेमानतयैव हि जननमरणयोरनुभवोऽतस्तदपेक्षया वतंमा- ननिर्देशोपपत्तिः । तेन करपाघ्न्तव्यतिरिक्तः समस्तः कालः कदाचिदिति संगृहीत इति भावः । मूत्वेति पुप्ैकाटनिर्देशामितरेत- माह-कदपादाव्रिति¡ तत्र भूयःक्ञब्द : कर्षान्तपरः । मूत्वा भव्रेतत्य- नयोः क्रिययोः मरत्येक नयुद्रयश्नमन्युदासायोक्तमू--न भवितेति नेति। भूता न भव्रितेति विधिं जजन्तरेण प्रतिपिध्यते । ननु नार्य भूतत्यादिके किमथमुच्यत्त । न जायत इत्यादिनेव् संग्रहीत शक्यतवादित्याश इ्कयाऽऽह-केष्चिदि० । अयं भावः-कारगत्र- दोषेषु देहविशेपेषु सृष्टिमिखयव्रेपः श्रयते । स च न देहसंवन्ध- तद्वियोगमाजम्‌ । तोयेन जीवान्न्य( वि ) ससजे मूम्याभिति कटोक्तंः पराकूसषटेरेकत्तावधारणादेकविज्ञानेन सम्विज्ञानमति- जन्ममरणे कदाचदप्यात्मानं न स्पृशतः । नायं भत्वा भवेतावान न | केषाचे ----~~ दवित्तीयः २1] श्रीमद्धगवद्रीता । रमजापतिपमृतिदेहेष्वागमेनोपरभ्यमानं कल्पाद्‌। जननं कल्पान्ते च मरणमातमानं न स्पुशतत्यथैः । अतः सवेदरेहगत आत्माऽजः । अत एव न हृन्यतञयमात्मा ॥ ८० ॥ ----------- ८९ न्त्यः च्ाश्वतः प्रकर(तनत्सद सत्पार्णामराप नन्वयत । अतः पुरणः पराऽपि नवः सवेदाऽपुवेवदनभाग्यत इत्यथः । अतः शरीरे हन्यमानेऽपि जञोपपत्तरेकस्य॑व दहुभवनसंकरपादेश्ेति । जीवस्वरूपोत्पात्तिना- शात्रेवाभ्युपगन्तव्याविति जीब्रानामाप्ररयाव्रस्धापित्ववादशङ्कूग निरासाय नायं मूत्वेत्यादुक्तम्‌ । तन्न चेवपुत्तरम्‌-- जीवानां विसृष्टिः सदेहीकरणेन विक्षेपः । भराकूसृष्टेरेकत्वावधारणं नामरूपविभागाभावात्‌ । एकविज्ञानेन सवेविन्ञान च सृक्ष्मचिदयपि- द्रस्तुश्रीरकस्य ब्रह्मणः स्थुरचिद चिद्रस्तुक्षरीरतथा परिणामात्‌ । अत॒ एव बहुभवनसंकस्पाद्मपपत्तिश्च । अवः करषाद्यन्तयोरपि ज्ञानक्षकोचविकासक.रदेष्टविश्छषस ्टेपमात्रमेव न पुनः स्बरूपो- त्पचतिरिति । अजो नित्य इत्यनयोः पूर्वोक्तस्य संकटय्य निगमनरूपतया तत्ततकाटेषु जन्मादिनिपेषेन सवेदेहगतात्मान त्वादिविवक्षया चापोनरुक्त्य मित्यमिभायणाऽऽह-- भत; सषदेद- गत इपि | अत एव निय इति । उत्पचिरटितत्बाद्ाद्ररित हत्यथः। सृ्टयवस्थागतस्थू खपरिणामानामात्मनि निरस्तत्बास्ल पाव स्थागतसृक्ष्मपरिणामनिरसनपरः ्ाश्नतज्गम्द्‌ स्वभिप्रायेणाऽषद- प्रकृतिवदिति । पुराणशब्दमप्यक्चरसाम्पानिनुं पादित्युक्कन्यायेन निवेक्त- पुराऽपि नव इति । किमिदं पुर।ऽपि नत्वम्‌ । अनुत्पन्नस्य कदाचिदपि नवत्वायोगात्‌ । उत्प्ेऽपीदानीमपि नब दहति वा परस्तादपि नव इति वा वक्तव्यम्‌ । पुरानबत्वस्पाबिस्मपनीयतवा- दित्याश्षडुन्याऽऽह--सनरेपि । वुराशब्दस्य कारत्रयोपरक्षणतया वा दच्यन्तगेताभिभायकापिशब्द्‌ सपाच्चतकाषान्तरतात्पर्येम वा पुरातनोऽपि नव इति बिरोभाभिमायेण बा निनौदः । नबशब्दो ऽप्यत्र नवत्वसहचरिताश्चयत्वपरः । वक्ष्यति बाऽऽश्रयबदित्यादाति भावः यद्रा सावयवानामवयवाप्यायनादिना नकीकरणं स्यात्‌।अयं तुनि- रवयवत्वेनानवीकायतया पुराऽपि. नव इति उपपादितमथेमजैनस्य शडम्क्यमानविषये निगपयतीत्यभिप्रायेणाऽष्ट-अत इपि ॥ २० ॥ ९ क. "द्विदृ्ततपरि" । २ क, ख, ग, '्तनोऽपि। ` १२ ९० तात्पयचान््रिकाटीकासमेतरामानुजमाप्यसहिता- = [ जव्यायः- वेदाविनाशिनं नित्यं य एनमजमव्ययम्‌ । क श [1 [० न, कथ स पुरुपः पाथ क षातयतिं हान्त कम्‌ ॥ २१ एवमतरिना्षिस्देनाज्वेन व्ययानदेस्वेन च नित्यमेनमात्मानं यः = न ^ .९ [ [काक ह पुरुषो वेद स पुरूषो देवमनुप्यतिकूस्थावरशरीरावस्थतेप्वाससु कम प्यात्मानं कथं घातयाते क वा कथं हन्ति कथ नाक्चयति कथं वा तस. योजको भवतीत्यथ॑ः । पएतेनाऽऽत्मनो घातयाभ्यहमित्यनुज्ञोचनमा- त्मस्वरपयाथात्म्याज्ञानमूलमेवेत्यभिमायः ॥ २१ ॥ 4 (9 य न क (भ (नि ७1 यद्यपि नित्यानामात्मनां श्रीरवियोगमात्रं क्रियते तथाऽपि रमणीय- भोगसाधमेपु शरीरेषु नश्यत्सु तद्वियोगरूपं सोकनिमित्तमस्त्येवेत्यत आदह- य एनमित्युक्तविपययपरे वेदेत्यादि शके नित्यमिति परम- साध्यानुवादः । अवरिना्िनमित्यादिकं तु. तद्धेतुरित्यमिपा- येणाऽऽह--एवभिपि । व्ययशञब्दरेनात्र जन्मनाश्चव्यतिरिक्त- विकारा विवक्षिताः । अपक्षय एव वा छेदनादि योग्यावयवातरि- शछेपादिर्वा । किति निधारणस्यानिधौरितानेकःव्यक्तिसायेक्ष- त्वादाह-देवमनुष्यलय।दि । पातयतिहन्त्याः पानस्क्त्यमाश्चङ्य वु{द्स्यक्रमेणायमाह्‌ - कथ नश्यत।य॥द्‌ । बदितु्रेषण हन्त्‌- त्वादिनिपेधां न युज्यते, आत्मनो नित्यत्मे तदवेदितुरपि कत्थ- नायोगादित्याक्षङ्य परिहाराय फछिता्थ वदन्यकरतेन संगमय- ति--एतनिति | नतर छकरे हन्तृतादिमात्रं निषिध्यते क्वितु तसमयुक्छ शोचनम्‌ । तदुत्पादकपरकारभतिषेधायैव ह्यत्र करथशब्दं इति भावः ॥ २१॥ पुत्रक वासांसीति श्धोकमवतारया(प--पय।> । ननु सवेभौमादिश्षरीरपरित्यागे तत्त्करमानुरूपनारकतियकस्थावरा- दिशरीरपरिग्रदहसंमावनया प्रख्यवदपरिग्हतक्षरीरतयाऽवस्थिति- संभावनया चास्त्येव श्चौकनिमित्तम्‌ । न च नूतनत्वमत्रं सुखाय। चिरंतननरपतिग्रहपरित्यागेनापि नूतनकारागारपवेादे जौ ण। हकं १. ^त्वनाप्राया | २ क. ड. एतानात्मः | ३य.ग, व. इ, सूपज्ञाः । ४क. पिद्धिमा | २ ग, तर त्रिन्छदृमा० 1 द्वितीयः २] श्रीमद्धगवटरीता । ९१ वासांभि जीर्णानि यथा विहाय नवनि गृष्ुणातिं नरोऽपरा । तथा शरीराणि महाय जणा- न्धन्यानि संयाति नवानि देही ॥ २२॥ गसांसीति। घभयुद्धे शरीरं त्यजत त्यक्तक्षरीरादपि एतरकरपाग - शरीरग्रहणं शाकस्रादयगस्यत इति ज॑ःणौनि वासांसि विहाय नवानि कसयाणानि वासांसि ग्रहगताभिव दषनिभिचेवात्रोपरम्यते ॥ २२॥ ८ ९ पुनरपि ' अ्रिनाशि तु तद्िद्धि येन सवमिदं ततम्‌ इति पुवरक्तम- तरिनाशषेसे सुखंग्रहणाय व्यञ्जयन्‌ द्रढयति-- नर्ण "व श्चा मनने दुद्व पर्किकः । न प॑त क्द्वरत्याषा त रपव मारतः ॥२३॥ ~ ल व ------* प्रहाणन नूतनमोणाग्रहणादश्च दुःखरूपत्यात्‌ | न च वयमिह मान॒पादिक्ञरीरत्रिटपसमनन्तर्माभिनवरवसनपरिधानवदनिनिषदे- हा1दसटइग्रद्ध)हयपलभापह्‌ टत्याश्चह्न्याऽ०८-घमयुद्ध इत । अधि- कतरेति कटयाणव्िशेपणमप्र्‌ । नवषब्दाभिमेतीक्तेः--कल्पाणा- नति | हपनिमित्तनेवेति । पुरा सोकाविषयमात्रे शोकः कृतः इदान! तु तद्रिपर,तहपवेपय क्रेयत इति मावः ॥ २२॥ पु्क्तन पनरुक्ति दाव्यंसुखग्रहणरूपपरया जनमेदेन परिदर- सरैनमिति शछोद्रयमवतारयति- -पुनरति । नेनमित्यादौ साध- श्यकं भैश्चद्याय पृयगुक करणासामय्य॑विपयायप्यत्वं च परस्परम्रततियागितयाऽन्य्तरदन्तभवतोति भाप्ये पृथगनुपात्तम्‌ । = = ------ -- ---- ~- ----- ---- -- --- # ‹ अन्यन्नवतर्‌ं कट्थाणतर्‌ रूपं कुरते परञ५ दा गान्वद वाद्यं वा प्राज।पयंवा ब्राह्म वा! ६८1८ ‰०।९ यथः | सदधमत्राङञ्यच्ः- म, ष्मोदरमा ।ह मरार. पम।नुषएरन§. द नेव जञरशररा वतमानशररपातमन्रेग तेकटमे.गायासम+। यदि घमैयुद्धन स्वाीप्रति- -घक्।नि € ष [+नः ~ (~. लिय न ५ ण । [+ धन्ये बःधक।नि जजरकरराणि पातिता द्व्यदरहसपादनेन स्व्मनगये गाः क्रियन्ते वया तद।5- यन्तमुपङृता एव पे । दुभावनादाचामा) स्वगो एग द्वदतपाद्नान्महानुपका८ एव । तथा चत्यन्तमुपकारमेः युद्धस्पनररतन्र। मा कारयन; | अनेन दृषटन्तवाध्रङतत- मात्मनः प्रपिगाद्यत इति त प्राचां व्यद एनं स्वरम्‌ । ९२ तात्पयचन्द्रिकाटीकासमेतरामानुजभाप्यसदहिता- [ अ्याय अच्छेयोऽयमदाद्योऽयमङ्केयोऽशोष्य एव च । नित्यः सर्वगतः स्थाणुर चदोऽयं सनातनः ॥ २४ ॥ नैनमिति । शखागन्यम्बवायवश्ठेदनदहनष्केदनशोषणान्यात्ानं भरति कर्तुं न श्षवनुवन्ति सवंगतत्वादात्मनः। सवेतच्वव्यापकस्वमाव- तया सर्वेभ्यस्तरवेभ्यः सक्ष्मस्वादस्य तेव्योप्त्यनदेत्वाद्रधाप्यकतेव्य- त्वाच्च च्छेदनदहनकेदनकोपणानाम्‌ । अत आतमा नित्यः स्थाणुरच- लोऽयं सनातनः स्थिरस्वमावोऽगकम्प्यः पुरातन ॥ २३॥ २४॥ अय्यक्तोऽयमचिन्त्यो ऽयमविकाय)ऽयपुच्यते । तस्मदेषं विदित्वनं नानुशोचितुमर्हसि ॥ २५ ॥ छेद नादियोग्यामि वस्तनि यैः परमाणैव्येज्यन्ते तेरयमात्मा न अच्छेद्य इत्यादौ प्रत्ययोऽहीयेः । तेन नैनं छिन्दन्तीर्यादिष्वपि तदर्हत्यं श्रखादेः प्रतिषिध्यत इति ददौयति--न शकनुवन्तीति । सवै गतपदं पूर्वोरूहस्वनुवाव्‌ तया व्याचष्ट--सवेगततवद।त्मन इति । अणोरात्मनः कयं सवैगतत्वमित्याशङ्कयाऽऽह--स्वगतवेति । नात्र वहूश्रुत्यादिविरुद्धं ज।वविर्ुत्वं सवेगतकन्दे नां च्यते । त्वनुपवे्षविशेष योग्यतेति स्ष मावक्ब्वं भयुञ्ञानस्य भावः । न्यापिर्वस्य पुरोत हेतुत्वपकारं भपञ्चयति--स्तम्य इति । अत आत्मा निय इति । सृक्ष्मत्वेन रखेवनाद्रयोग्यत्वादात्मा नाश्चरहित इत्पथः । स्थिरेत्यादि । स्थाभुरचल दाति पदद्रयं नित्यत्वमपन्व- नरूपं नाज्ञाय)्यत्वनाश्लकाविषयत्वपरं वा स्वाभाविकोपाधिक्रा- विश्चद्षरिणामराहित्यपरं वेत्ति भावः | पुरातन इति । अत्र नित्य- राष्दननन्तत्वस्योक्तत्वात्सनातनश्चव्दोऽनादित्वपरतया संङ- चनीय इति भावः ॥ २३॥ २४॥ क्वाक्तानमानानामुषठम्भयुक्तिविरोधपरिदहारमुखेन(ण) सबेदू- पणपरेहारपरं प्रकृतोपसंहारपरं चाव्यक्त इति शोकं व्याख्याति- छ्टनेति । ज्ररीरादीनि यः प्रमाणेदछदनादियोग्यतया भरत्याय्यन्ते तेस्तथाऽसौ न भत्याय्यते । अहं जानामीति रूपेभव श्यात्मन उपलम्भः । श्ास्लतस्तु निस्यत्वरादि विशिष्टरूपेणनि न पुत्राक्तान्‌- *+----------- द्वितीयः २] भीमद्धगवद्रीता । ९ व्यज्यत इत्यऽ्यक्तः । अतश्छ्रादि तरेजातीयः । अचिन्त्यश्च सववस्तु- विजाती यत्वेन तत्तत्स्वभावयक्ततया यिन्तयितुमपि नादैः । अतघावि- कार्यो विकारानहैः। तस्मादुक्तटक्षणमेनमात्मानं विदित्वा तच्छरते नानु- शो चितुम्ह।पै ॥ २५॥ अथ चैन नित्यजातं नित्यं वा मन्यसे मतम्‌ । तथाऽपि तवं महाबाह्‌। ननं शासतमहे।से ॥ २६ ॥ *~------- ------ ~ - ----- ~ मानानां षर्मिग्राह्कविरोध इति भावः । निरूपितश्च म।क्षघरभ व्यक्ताव्यक्तशव्दः-- इन्धि मररद्यते यत्तत्तत्त८व्यक्तमिति स्थितिः । अव्यक्तमिति विज्ञेयं लिङ्कग्रा्ममतीन्दरियम्‌ । इति । ननु इसूटनिहितवी नस्या ङकुरायोग्यरे साध्ये न तावरद्‌न्य- क्त्यपेक्षया धर्मिग्राहकविधेधस्तथाऽप्यन्वयव्यतिरेकविषयभूतवी- जत्वजात्याक्रान्ततया सामान्यतो विरोध एव भवाति तद्रदजापि टषएसजातीयनया विरोधः स्यादित्याशड्न्य(ऽऽह-अतश्छेयादिवि- ज,तीय इनि । साजात्यग्राहकामावाटरनात्यग्राह्काचेति भावः। सहे. तुक सपरकारं चाचिन्त्यक्षब्दायंमाह-स्वति । एतेन सौगताय्रमिम- नानामात्मानित्यत्वसाधनानां सखादीनां तदूनुग्राहकतकाणां चोपरम्भागमादिवेरोधान्मूरयिय्यमुक्तं भवति । अतत । पूर्वो क्तम्रमाणानां बाघकाभाष्रादपीत्ययेः । यद्राऽनमानान्तरमच्यते । तथादहि- आत्मा निकारानटेः, (व॑क्रारित्वग्राहकममाणर्न्यत्वात्‌ । यथन्वरस्वरूपामेत्यन्वयदर न्तः । यथा घटादिरिति व्यतिरेकः यद्रा सामान्यन व्याक्षिः। यद्यादक्षाकारममाणदून्यं तत्तादशा- कारं न भवाति । यथा नीट न पीताकारमिति। अविकायं इत्ये- तावति निर्दिष्रे कादाचित्कविकाराभावपात्रेण सिद्धसाधनता स्यादिति तत्परिहाराय प्रत्यया५ परेवृणोति -विक)।रानरे इति | निपेधापक्षया मदनस्य पूम्रकाटत्वात्क्त्वानिदशा न तु शोक्रापे- क्षया । तेनाऽऽत्मवेद नस्य शकाभावहेतुत्वमुक्तं भवति । अर्हत । आत्मवेदिनस्ते चोकयोग्यतेव न स्यादिति भाव्रः ॥ २५॥ एवं देहातिरक्तात्माभ्युपगमे शोकनिमित्ताभाव्र उक्तः । ------- ९४ तात्प्यचन्दिकादीकासमेतरामानुजभाष्यसिता- [ अव्यायः~ अथ नित्यजातं नित्यभरृतं देहमेव नमात्मानं मुपे न देदातिरिक्तयुक्त लक्षणं तथाऽपि एवमतिभाव्रं शोचितुं नासि । परिणामस्वभावस्य देह स्योत्पत्तिविनाश्चयोरवजेनी यत्वात्‌ ॥ २६ ॥ जातस्य हि ध्रवो स्यु जन्म मृतस्य च। तस्मादपरिदार्भेऽथ न ववं शोपितमहति ॥ २७ ॥ उत्पन्नस्य विनाशो ध्रवोऽवभैर्नःय उपलभ्यते तथा भिनष्स्यापि ~ -- ~ - ~~ ---- --- ---------------- अथ नास्तिकटृष्टया देहात्पवादेऽपे शोकनिमित्त नास्तीत्युच्यते- थ चेत्यादिना शछोक्रयेण । अयति [शब्दः] पक्षान्तरारम्भार्थः मरश्चार्थो बाऽभ्युपगमार्यो वा । वाशब्दो विशेषणद्रयसमुच्चयाथैः। नित्यजातं नित्यमृतं नियतोत्पत्तिना्मित्यथः । उत्तर शोके चेममर्थं मपश्चयिष्यति । न हि नित्यस्य जतत्वमृतत्वसंभवः । न च जन्ममरणक्रियास्वरूपं नित्यत्ेन त्रिशेपयितुं शक्यम्‌ । व्यस्तस्य नित्यञब्दस्याऽऽत्पपिशैपणत्व्रमव्युदा ताय नित्यजात- भितिवन्नित्यमृतमिति समस्योक्तम्‌ । दे धिति भिश्ञेपणादिसाम- थ्य॑फठतमुक्तप्‌ । एतेति चशब्दावधारणफछितमाह-न देहेति । पू+मात्मनो नाकाभावाच्छोकमसङ्गः णएत्र॒ नास्तीत्युक्तम्‌ । इदान देहतयाऽभिमतस्याऽऽत्मनो नाशै सत्यपि दुष्परिहरा न्मावाहृस्तवं नातीव शोपितुपैयीस्यमिपरायेणैतशब्दः । यद्रा- पूर ॒देहातिरिक्तात्माभ्युपगमात्परलोकादिभयेना तिमात्रश्ञोकोऽपि युज्येतदाना संसारमोचकादिवन्पहावाहोस्तवातिमाव्रीतिस्थाने कथपातिमात्रशोक्र दृति मावः । सं महवहो इति | सुरस्यते स्वपरमरगष्रेमो न युक्त इत्याद्रूतम्‌ । मतिङ्ञाया देतुसाकाङ्क्ष- त्वाद्॒तर्छाकस्थं वा पिशेपणद्रयभूयितं वा देतु निष्कृष्याऽऽद- परेगामेति ॥ २६ ॥ धरवमृत्य॒मृताद्िशब्दानामयौन्तरव्युदासाय परकृतोपपाद्‌ जातस्येत्यारिदः व्पाल्यापि-उयनप्यादि । उपलभ्यत इतिं टिशब्दम्‌(यनप्रपाणम्रासिद्धिदच्पत । धतुपरस्मऽपि हिशब्दस्या- दितरीयः २] श्रीमद्धगवट्वीत। । ९५ जन्पावजेनीयम्‌ । कथमिदमुपलभ्यते विनष्स्योत्पत्तिरिति। सत एेत्प॑ तेरुपरुब्धेः। असतयानुपरुम्पेः । सत्यम्‌ । उच्यते-उतपत्तिविनाश्ञादयः सतो द्रव्यस्यावस्थावि शषाः तन्तुप्रभृतीनि द्रव्याणि सन्त्येव रचनाविश्ञेष युक्तानि परादीन्युच्यनते। #असत्कायंवादिर्नाऽप्येतावदेबोपलभ्यते। न हि ग (~ ------- -----“ थात्तत्सिद्धिः । मृतस्य जन्मन्याघाताभिप्रायेण च।दयति-कथ- मिति । यदि केवलमोपदेशिकोऽयमथः स्यात्तया(दा)ऽभ्यपगम्येत । अत्रत॒ जातस्य दीति रोकसिद्धानवादेनोच्यते। रके च भागसत एबोतपत्तिटेष्टठा। न त कदाचिदुत्पश्च निरुद्धस्य । यदि च नष्टं पुनजायेत तदा दुःखात्यन्तनिषटत्ेरशक्यत्वादपवगेशास्रमखि- खमप्रमाणं स्यात्‌। व्याधिक्ञत्रविजयादिभयासश निरथकः स्यात्‌ । पुत्रादिमरणे च न क्षोचनीयम्‌ । अता नेदमुपपत्तिमदिति भावः । परिहरति-सत पवेत । नन्विदमुभगमप्ययुक्तम्‌ । सत उत्पत्तिन- रपेकष्यात्‌; भागसताभव च॒ परादुःनामुत्पत्तिदशेनादित्याश- इन्कयाऽऽह-उपयत्तीति। निद शैयति-तन्पुप्रमृ्नि हति । अत्यलन्य) तन्तुसंयोगा्पूतरै॑दौर्धेकतन्त्वारन्बे च त्वयाऽप्येवमिष्यत इति भावः। उक्तं च नारायणाचायुः--एवस्मादवैतमात्तन्तोः पटदिरूप- तिति । असत्कायवादिनं भरति किमवयवौति कथिद्‌वयवसम्‌- दायातिरिक्तः पदार्था दृश्यते कर्ष्यते बाति विकस्पमाभिप्रेत्य भथमकल्पे दू पणमादह--असदति । एतारत्‌-रचनाविशेपयुक्तमा- कः नेयानकानां मतमेतत्‌ | इह कायकारणभवे चतु विप्रतिपत्तेः सभव।ते अप्त तोऽसञ्जायते, असतः सज्जायते, सत।ऽसज्जायते, सतः सज्जायत इति । तत्रासत)ऽस~ जायत इति प्षोऽयन्तासंमवदुक्तिकतात््ाञ्यः | अवशिष्टपक्षत्रयमध्ये चतस्रो विधाः प्रसरं कभन्ते । असतः सज्जायत इति सौगताः संगिरन्ते । सतः सजायत इलयत्र पक्षद्र- यम्‌ । सतो विवत॑ः कथेजातं न वत्तुसदिपि वेदान्तिनः सप्रतिपयन्ते । सांख्याः पुन सतः सञ्जायत इति । सतोऽसजनायत इति नैयाधिकादयः । सतो वियमानात्कारणादस . विद्यमानं का4 जायत उसद्यत इति तदथः । यथा मृिण्डद्धियमानादनिदयमानो घ जायते । सोऽपमसत्काय॑वादः | =-= ~ ~ १ ख. ध. "त्पत्तिरुपटब्धा । 4 । ड. त्पत्यप ॥२ग. ६. न्ते । सः | ३ स. ग्‌, ध्‌. न्‌ ॥ "पत्‌ | ~~ ~ अः ९६ तात्पयेचन्धिकादीकासमेतरामानुजमाप्यसदिता-- [ अध्यायः अत्र काणादा प्राहुः--न कारणात्ार्यमनन्यद्भवितुमहेति । विभिनुद्धिवोभ्यतवात्‌ । न खदु तन्तुपटग्रिण्डघट।दिषु कायकारणविपया बुद्धिरेकरूपा मवति । शब्दभेदाच । कायैकारणविषयकः रन्दो मिद्यते । कायैश्नव्द्‌ः पटः कारणक्नन्दस्तन्तव इति । न हि तन्तव; परट इल्युच्य-प, पटो वा तन्तव इति काममेदाच्च । जअन्यत्का+ कारणस्यान्य- त्का कार्यस्य | मृषिण्डन कुडवं नि्भीभते । बटेन हि जट्माहियते । न मरचिण्ड- कायु घटेन साध्यते । न चापि घटका मृचिण्डन सपादे । काटमेदाच्च | का्य- कारणयोः कालो भिद्यते । कारणस्य तन्दिः पूथैक।छिकर्वम्‌ । कायस्य .पटदविश्वोत्तर . काठिकत्वम्‌ । आकारमेदाचच । अन्यः कारणाकारोऽन्यश्च कायाकारः | पिण्ड आकारः कारणस्य पृथुवुभोदराद्किं हि कायेस्य । कारकन्यापासरयध्यौच | यदि कारणमेव कार्थ नान्यत्तदा कि कारकव्यापारेण साध्यं भवेत्‌ । क)रकम्यापारास्प्रागपि कायस्य सन्सेन ¢ कारकल्यापासैय््य स्यात्‌ । अथ कार्यं॑सदेव पू्मनभिव्यक्तंकारकव्यापरेणाभिव्यक्ति- ©> ~ ~ मातन जसादयतीयतावता कारकम्पापारोऽथवानिति चदूवटाभिन्यक्तये प्रयुक्तेन कारक- व्यापरिण शरावदेरप्यमिन्यक्ति;ः कुतो नेति वद्‌ । न हि संप्रतिपन्नाभिन्यज्ञकभवितु दीपादिषु अनेनायमेवानिव्यञ्यतां नायमिति नियमा दृट्चरः । रितु ¦ घटायान्प खतं चक्षुः › इति न्यायेन घटाशमारोपितो दपः शरवादीनपि अभिन्यनाक्ते । तस्मादस्य तत्तिरेतुवेनैव कारकल्यापासेऽथैव.न्‌ | अतः सत्काथवाद्‌। ऽसंगत इति । अत्र मवन्प्र्टव्यः-- किं कार्यण कारणं संबद्धं सत्तजन ति आद्‌ खिदसंवद्धम्‌ । संब- द्मित्युच्यते चेनाक्तत्कायेमपि तु तत्सं तव गे प्रपतितम्‌ । यतः सतोर घटपट ` संबन्ध इतिं नियमो नासते: । अथ काथसचापरत्तिपारेजिदीपयाऽसवद्धमिति त्रुपे तदा मृदः कारणादूघट।दिवद्‌संवद्धलवानितपसट्‌। द्यऽप्य्येरन्‌ | यस्मान्मृदा कारणेन न घटः संबद्धो नापि पट इति समर कार्यजातं सनस्माजधेत | न हि ठोके तन्तुभ्यः पटोत्पात्ति- वदूघटादय उस्यमाना दृष्टाः । तदुक्तं सांल्याचाः-- असचानास्ति संवन्धः कारणैः सच्सद्धिभः । असंबद्भस्य च।प्पत्तिमिच्छती न व्यवस्थितिः ॥ अस्याथः-- सच सत्ता तस्याः सङ्गः संवन्धः सोऽस्त येपां त: सत्तासवद्भरियशः । वियमानैरति यावत्‌ ] ताद्धौः कारणैः कार्यस्य संबन्म नासि काष॑स्वासच्वारिय्थः । एतेन ^ सते।रेव संबन्धः › इति नियमः सचितः | ननु असच्ात्काय॑स्य कारणेन साकं सेबन्धो माऽस्तु नाम काय।संवद्भेव करणं तजनयेदिति चेत्‌--कारणासंब्द्रप्य काथ- स्थाप्पत्तिमिच्छसि चेत्तव मते मृदः सकाशाद्‌वटादिनिरेवेपत्तव्यं॑न पटाभिरेवं तन्तुम्यः पटादिभिरेव भवितव्यं न घटादिभिरियवें म्यवघ्या न सिध्येत्‌ । कितु स्॑स्मात्सर्थं जये- तेवय्थैः । न च छेके सपस्मात्सर्वं क!4 समलयमानं ददयत इति । द्वितीयः २] भ्रीपद्धगवद्रीता। ९७ ---------------~ - -----------~~~-+~ अथान्यवस्थादेषपरिह।राय कायौसबद्धमपि कारणं तदेव जनयति । यक्िन्यस्य श क्ते- मवति । शक्तिश्च कायद्रीनेनोनयन)या, अत्रेतच्छक्तमिति स्वी कुर्वे वेच्तदेतदङ्गकृय नमः-- ति विमाना तेखजननश्चाकैः सा ‰# तेन संबद्धा वाऽसंबद्धा वा | आधे कार्यस्य समायातम्‌ । द्विदीये तेटजननशक्तेरेति निरूपयितुमशक्यम्‌ । न हि कारयस्यासचेऽसंबद्धलाविेपात्तिठ स्तेटजनन एव॒ शक्ता न घटृपटादिजनन इति निश्चय उपपयते | विच नियतकारणोपादानं कायस्य सत एवया दर्शयति । ययसःक14 तर्हिं घटाय नियमेन मृदेव क।रणसरेन किति उपादीयते पटा तन्तवशवं | तन्तुषु पटे। नास्ति मयपि च घटो नास्तीति छा क्च कचिदुपदीयताम्‌ । घटाय तन्तवः पटाय च मृत्‌ । नेवं टके द्दयते । तस्मात्कायवुशरः पमान्कारणे कान्य ससं मनस्यनुसंघयिव्र तत्तत्कायाय तत्तत्कारणं नियमेनोपादद।ति । ततश्च सत्कायैवाद्‌ एव समापत्ति । अपिचासदुप्ययत इति दुषेचम्‌ । उपतिनौम सत्तासंबन्धः | तिप्रतिपिद्धमिद मभिधीयते य्पूवेमेवा्व्कारकम्याप।राच सदिति । न ह्यसच्छशमिपाणं चतुरररेण कारकत्यापरसहस्रेणापि कार्तुं शक्यम्‌ | न हि बुद्धिविकशेषश्चालिनाऽपि यत्नतः कोटिवारं संपीडननापि वाटुकाभ्यस्तेटं निष्परा्यते । न हि नीरं निपृणतमेनापि पतं करतुं पाते | तस्मात्कारकम्यापराद्मागपि सदेव काय सतश्वाभिन्यक्तिरपपयते | यथा संपरीडनेन तिप तैटघ् दोहनेन सौरम्थीपु पयसः । असतः कारणे किमपि निदचनं न पद्यामः । रतावपि कारणात्कायस्यानन्यत्मेव प्रतिपादितम्‌ | तथा हि कारणभूतनह्मविन्ञानेन कायेमृतस्य सवस्य ॒सिक्ञने प्रतिज्ञाते सति छृत्स्नस्य त्रह्मैककारणतामजानता शिष्येण ‹ कथं नु भगवः स अदेशः? इव्यन्यज्ञानेनान्यद्घ(ततासंभवः कथमिति चोदिते तस्य सेभवदुक्तिकलप्रदरनाय दृष्टन्तापेक्षायामिदमु्यते--° यधा सोम्यैकेन मृथिण्डन स॑ मृन्मयं विज्ञातः स्याद्।चाऽऽरम्भणं विक।रो नामधेयं मृत्तिकेत्यव स्यम्‌ › (छा० ६।१४) इति । एतदुक्तं भवपि--एकेन मृषिण्डन परमाधतो मृदामना॒विह्ञतेन तद्धिकारभूतं तस्मादनषिरेक्तं घटशरबोदच्नादकं कायजातं मृदात्मकत्वापिशेषद्विजञातं भवेदिति । अत्र यद्यपि मृधिण्डक्ञाने जति घटे देयं घट हति ज्ञानं न भवति अतः कथं घटदारा- वादिकं विक्ञतं स्यत्ताप्ययं न दोषः । मृषिण्डज्ञानेन घटो हि विहतो भवेव | घटे ‹ अयं घटः › इति यज्ञानं त्ञानमिवयुच्थते । घट एव ‹ श्यं मृत्‌ इति यज्ज्ञानं तद्विज्ञानभिव्युच्यते | विशिष्ट ज्ञानं विज्ञानम्‌ । यद्यपि घटज्ञाने जति जढाहर्णादिकारय कठं शक्यते तथाऽपि न तद्विज्ञानम्‌ । ज्ञने विरिश्वं च सुकमदषूया काथविशेपक- र्वम्‌ । यथा वृक्षे ज्ञाते तद्धरो विश्रन्तिः | परं तु॒तद्तिनेव वृन्ेऽमुकोषधिरिमेवं ज्ञाते १२ ९८ तात्पथचन्दिकादीकासमेतरामानुजमाष्यसहिता- [ अघ्यायः~ तत्र तन्तुसस्थार्नविश्ेषातिरेकेणं द्रव्यान्तरं पभ्रतीयते। कारकव्यपारनामा- न ---------+ 1 चमित्यथः । बादिनोपरभ्यत इति पदाभ्यां बाञखनसवेसवादम- भप्रात । एतावद्‌ दत्युक्तमथ प्रपन्वयात- नहत । द्वितायकरप्‌ द्‌षपयात-कारक।त । याद्‌ सबस्ि्यिवदूदयमाप सत्रस्याप्यनागन्तु- क्त्व वद्‌पस्तदा भवदव कारकव्यापारादिनरथक्यादिदोषः वय 1हं द्रव्यार्णा सवपामनागन्तुकत्व तदस्या चाञऽगन्तुकरत्व = =3 रोगविनाशाद्कं विधिष्ट्क।य क्रियते । जकहरणादि तु न तथा रितु मदुपेण क्रिय माणमेव तथा । यतो घय व्रिनष्टो वाडऽयिनष्टो वा सच्छिद्र वाञच्छिद्रो वा नूननो वा जी्णी वा सवेदा तत्कटु शक्यते न जलाहर्णादि । एवं च मृत्तिकारूपेण वटज्ञाने जातमेव | भत्र निशककाणादवादेन कारणक्करीभस्य द्भ्यान्तर्वमाराङ्कुयेत तन्निर्‌ सार्थं कारणानन्यलमपपादयतिः मगवत श्रतिर वाचाऽऽरम्भणमियादिन। | आरभ्यत आल- म्यते स्प्स्यत इलयारम्भणम्‌ | ^ कृयल्युटो बहुलम्‌ › (पा० सू०३।३। ११३) इति कमणि ल्युट्‌ । वाचा वाक्ूवरेण व्यवहरेण देतुनेयथैः । घटनोदकमाहरे्यादि* वाक्पृको ह्यदकाह्रणादिव्यवह!रस्तस्य व्यवहारस्य सिद्धये तेनेव मरददरव्येण प्रध॒बुभोदरत्वा- दिटक्षणो विकारः संस्थानवशेपस्तपयुक्त च घट्‌ इ्यादि नामधेयं द्यद्यते | उदकादर- णादिव्यवदहारवेक्षपतिद्धयश मृद्रव्यमेव सं॑स्थानान्तरनामघयान्तरभाग्मवति | अतो घटा. यपि मृत्तिकेयव सलं मृत्तिकाद्रव्यमियव सदं प्रमणेनेपटम्पत इत्यभरः । न तु द्रव्या- न्तरत्मेन । अतस्तस्यैव मृद्धिरण्यदिद्रव्यस्य सेस्थानान्तरभःक्वमनत्रिण नामान्तरभजनन्यव- हारविेपादय उपपद्यन्ते । यथैक एव॒ सन्दवदत्तेऽवस्थ।मेदेन बालो युवा स्थविर्‌ इति नामान्तराणि भजते कायविशेषंश्च करति तद्वत्‌ 1 किच ८ मत्रे चेपरब््र; › (ब्र* सृ०२। १। १५) इति सुत्र उपपादितशलया काथकरणयोरनन्धसं प्रयक्षंमधे।पटम्यते | न द्यसत्का्यवा।दना वयाऽपि तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम का विचदुपठम्यते वितु पवटमातानवितानवन्तस्तन्तव एव प्रयक्षमुपटभ्यन्ते | अतो न परमाथत; कारगव्यतिस्क्तं कार्थ नाम किचिद्वस्वत्ति। एतावता प्रबन्पेन स्पष्टमेव का्यकारणयोरनन्यवमुपटम्यत इयसतकयेवादस्यपकिद्धान्त. खात्सत्काय॑वाद्‌ एव सिद्धान्तसमतः । तदुक्तम-- असदकरणादुपादानम्रहणा त्सव मवाभावात्‌ | शक्तस्य शङ्टवरणात्कारणमावाच सत्कतायमू ॥ इति । १. ग. घ, ङ. श्ण पदान्त । हितीयः २] श्रीमद्धगवद्रीवा | ९९ न्तरभजनवग्यवहार व्िशेषाणामेतावैवोपपततेनं च द्रव्यान्तरकरपना युक्ता । अत उत्पत्तिविनान्चाद्‌यः सतो द्रव्यस्यावस्थापिेषाः । उत्पर्याख्या- मवस्थामुपयातस्य द्रव्यस्य तद्विरोध्यवस्थान्तरम्रािर्विनाश्च इत्युच्यते । । घटादि वत्मदीपादिष्वपि अवस्थान्तरापत्तिरनुमीयते । चूर्णि तविश्चीणेषटस्गेव तु स॒क्ष्मावस्थाप्राप्त्याऽन॒पलम्भः | अतो न कश्चिदोपष्‌ इति भावः । व्यवहारविकशेपोऽत्रोदकाहरणादिरमिमतो नामान्तरभजनस्य पृथगुक्तत्वात्‌ । एनेन कारणसंख्यापरिमाण- वुद्धरंस्थानादिमेदः पूर्बोत्तरत्वनष्त्वादिरपि निन्दरूढः। द्रग्यान्त- रत्वकर्पनार्यां गुरुत्वान्तरकाय)द्रिमसङ्कस्यावयवावयत्रिगुरूत्व- योरन्यतरप्रातिवन्धादिना निबोदशाति्क्ट इत्यभिप्रा णाऽ मे द्रव्यानत९।त | आहुश्च यादि द्रव्यान्तरं काय॑ कारणेभ्यो भवेदिह । गरुत््रमतिरेच्येत कार्ये तच्च न दृश्यते । द्विपलं घट इत्यतदूव्यपदेशो न युज्यते ॥ इति । निगसयति--अत इति । तारत एबोषटम्भादन्यस्यानुपल- म्भात्कल्षकानां चान्यथेवेपपन्नस्वादित्यथेः । ननु भवतु नामो- स्पत्तिद्रेव्यस्यावस्थाविशेपः । विनाश्षस्त्वभावरूपस्तदिरुद्धश्च कथं तद्वस्थेत्यु्यत इत्यत्रा ऽऽह-उत्पास्यामिति } अयमभिप्रायः -न तावदभावाख्यं किचित्पदप्थान्तरं तििच्योपरभामहे । नापि नास्तिव्यव्रहारादिना कसपथितुं युक्तम्‌। उभयसंप्रतिपन्नावस्थान्त- रादिनैव्र तनिबोहात्‌ । न च उयामावस्थाप्रहाणेन रक्तावस्थापरि- ग्रहे घरनाश्चग्यव्रहारपरसङ्कः। कपालाद्यवस्थावरद्र क्तावस्थाया घटा- चस्थाव्रिरोधिस्वस्य भेवताऽप्यनभ्युपगमात्‌ । न च भावलेनेक- रादयनपरावेष्टानां विरोधो न युज्यत इति वाच्यम्‌ । तेजस्तिमिर रश तोप्णतणदहनादीनां गवानामेव सदहानवस्थानवद्घातुकरत्व- लक्षणविरोधदरैनाद भावस्य च भावत्वस्वाकारात्‌ । अन्यथा पदा- यत्वेनैकरासरभावस्यापि भावविरोधो न कथंचिदुपपद्यते । तदे विरोध्यत्तरावस्था प्रध्येसः। {रो धिपवोवस्था भरागमावः। वस्त- न्तरगतपसाधारणव्रिरोप्रेध५ एव समानापिकरणन्याधिकरणन- पथभदेनान्योन्याभावो ऽत्यन्तामाद । देश्लकाटसभेदविशेषस्त- १०० तात्पयेचन्दिकारीकासेमेतरामानजमाप्यसषहिता- = [ अष्यायः- मद द्रग्यस्य पिण्डत्वघटत्वकपारत्वचूणेत्वादिवत्परिणामिद्रव्यस्य परिणा- य ----- --- -----* तकृतावस्थाविशेपो वा संसर्गाभावः । प्रतियोग्यादिभेदाच्च पित्‌- स्वपत्रस्वादिव्यवहारवद्स्तिनास्तीत्यादिग्यवहारवैचिञ्यामिति । ननु यादि कपाटत्वाद्यत्तरावस्यापराप्तिर्विनाश्चस्तदिं कपाट विना यटविनाज्ञ चव धिनः स्यादिति वचृणोवस्थायां परोन्मजनप्र- सङ्घः । यदि च पिण्डावस्था घटमागभावस्तदा पिण्डीकारात्पूवं मरागमावामावावूघटसिद्धियेदात्यन्तामावो वा स्यादित्यत्राऽऽह- मद्‌ रय्येति । अयमभिप्रायः-न तावदेकेव कपारत्वावस्था घट- स्वावस्थातिरोधिनी, चुणैतवाद्वस्थानामपि तद्विरोधित्वात्‌। भाव- रूपं प्रध्यंसबभ्युपगरख्तोऽपि विरोध्यवस्थापरमस्पराऽवजेनीया । ततः कपारुतवचुणत्वादीनां विरोधयुरराकस्थात्वाविशेषात्तासु स- वास्वयस्थासु घटविचाज्ञव्यवहारोपपतिः। एवं प्रागमव्रेऽपि विरो- धिपूत्रोवस्यापरस्परया निवोहः । एवमनभ्युपगमेऽतिरिक्ताभाव- पक्षऽप्युक्तदोभो वुवारः । तत्रापि हि यदि घरख्यं द्रव्यं घटमाग- भावनिनृचिस्तहिं घटनिवृक्तं घटमरागभावनिदत्तिरिव निवृत्तेन पुनपटप्रामभावोन्मजनग्रसङ्कः । तथा सति सध्ये प्रागभावस्य विच्छदायोगावूघट एव न स्यात्‌ | पागभावस्य च सामग्रीस्- पत्ता भावकतिरस्कत्वाश्र्टाया एव घटव्यक्तेः पुनरन्मञ्जनं स्यात्‌ । एवं यादि अध्वंसस्य घट श्व मरागभावस्तद्‌ा घरोत्पत्तेः पुव परध्वंस- भागमावाभादात्किष्डादस्थार्यां पटपर्वसः स्यात्‌ । तथा च सति घट एव कदाचिदपि ने,स्रेत । स्वभध्वंसे वतमाने स्वोत्पत्य- योमात्‌ । अन्यथा कपाठाक्रकस्थायामपिं तदुन्मञ्जनप्रसङ्खाव्‌ । एवं च चिण्डावस्थायां घटविनाक्षमसेङ्खःऽपि विनाश्चस्य भावो- त्रक्ाकबातिषष्डालागेव घटसद्धिः स्यात्‌ । ततश्च तत्सिद्धि- नाञ्चकाढयीद्रयोरापे कारङव्यापारानथक्यं स्यादित्यादि दू षण- व्रत द्यच्‌ । अतः सुषम्‌ -चर'व्यत्रह्धापरम्बरतर प्रागमववप्रव्वसता वितपति | पिष्डत्वघटसत्यादिन-: मदी परत्व घटतः कपाटिका कपालिकाचणरजस्तत)ऽणुः › इति भगवत्पराशरवचनं स्पार- यति । त्र र प्रकरणे नास्त्यवरस्त्वसस्यादिशब्दानामवस्थान्त- रापत्तिनिबन्धनस्ं स्पष्टम्‌ । व्याख्यातं च श्राररकमाप्यर | हितीयः २] श्रीमद्धगवरद्रीता । १०१ मपरम्पराऽ नीया । ततर पूतोवस्थस्य दरव्यस्योत्तरावस्थाप्रा्तिविनाशः । सैव ॒तदवस्थस्यत्पत्तिः । पबमुत्पत्तिविनार् ख्यपरिणामपगम्परा परि- णाभिनो द्रन्यस्यापरिहार्येति न तत्र शोचितुमहसि ॥ २७॥ सतो द्रम्यस्य पूर्वावस्थाविरोध्यवस्थान्तरमातषिदश्नेन योऽद्पीया- ञ्छोकः सोऽपि मनुष्यादिभृतेषु न संभवतीर्याह-- नन्येवमपि ` जातस्य हि भरत्रो मृत्युः ` इत्यतावदूपप्यतामू । उत्पन्नयटाद नीद नात्‌ । धरुवं जन्म मृतस्य चेति तु नोपपदयते। नष्टस्य घटादेः पुनसत्पत्यद शेनात्‌ । न च पुनरुत्पत्तिरस्य शोकनि- मित्तं येन तस्यावजेनीयत्वं परतिपाव्रेतेत्यत्राऽऽह--तत्रेति । अय- मभिभायः-- यदवस्थस्य द्रव्यस्य विनाशः, न तद्‌व्रस्थस्येव पुनस्त्पत्तिरच्यते । किंतु तस्येव द्रव्यस्यावस्थान्तरविरिष्स्य । एकम हि द्रव्यं घटाकारेण नष्टं कपाटाकारेणोत्पद्यते । एकैव हि कपाखछावस्था घटावस्यस्य द्रव्यस्य नाश्चः कपालावस्थस्य नस्येवोत्पत्तिः । अत ए्रोपपन्नं नषएटस्५बोत्पत्तिरेति सेबोत्तराव- स्थाा्विरित्ययः । अत्र मराकनिकब्देन प्रथमक्षणागमस्य विवक्षित- त्वादुत्तरेषु क्षणपूत्पत्तञव्दभयोगाभाव उपपन्न इति सूचितम्‌ । एवं सति पुनरुत्पततरवजेनी यत्वप्रतिपादनं च नाज्ञावजेनीयत्वम- पिपादनमेव । तत एव्र ॒श्लोकापनोदनाधताऽपि युक्ता | यद्रा यर्ददमचिदूद्रव्य नष्टमिति श्लोचसि तर्हिं तदेव हि द्रव्यं तदुत्तरा- वस्थं तथोत्पन्नभिति किं न परीयस इति भावः । एकस्यव परिणा- मस्य निरूपणभदादुत्पत्याख्या विनाक्ञाख्या चेति उत्पत्तिविना- शाख्यपरिणामे्युक्तम्‌ । एतं भ यपिक्षया सृषटेविनाशतरेऽपि पुरूपाथयोगायोगादि विवक्षया व्यवहारव्यवस्था । परिणामिन दति अपरिदायत्वकारणं त्स्व भावत्वमुक्तम्‌ । ऽतिशब्देनापरि- हायपदं हेत्वभिपायमिति व्यञ्च यति । एवमपरिदहाय॑स्वेना[ न ]- नशाचनीयत्वमुक्तम्‌ ॥ २७ ॥ अथ तत्तद्रस्तूनां परतिनियतस्वमावेन पूर्रसतरावस्था्यां सुख- रूपत्ववृःखरूपत्वमेरन्यतरवितरैकानहौनपलम्यदज्ञापत््या चचा). १०२ तात्प्यचन्दिकादीकासमेतरामानुनमाष्यसदहिता- [ अध्यायः-- अव्यक्त नि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदिवना ॥ २८ ॥ मनुप्यादिभूतानि सन्त्येव द्रव्याण्यनुपलब्धपूरावस्थान्यु पलन्धमनुष्य- त्वादिषध्यमावस्थान्यनुपरूब्धोत्तरावरथाने तेषु तेषु स्वमापषु वतन्त इवि शोचनी यत्वमुच्यते-अव्यक्तादी नीति । भरतकब्दस्या्र देहपरत्वाथ- म॒क्तम्‌--मनुष्याद)ति | अन्यक्तव्यक्तशव्दानां भक्रुर्यवस्थाविज्ञे. पादेपरंल्स्रमव्युदासाय यादवप्रकाजशेक्तसद्रह्यादिपरत्वस्य च भरकृतानुपयोगङ्नापनायोक्तम्‌ -- अनुपटन्मेदि | भअदभेनादिहाऽऽयातः पुनशाद शनं गतः । नासौ तव न तस्य सव वथा किमनुश्चसि ॥ इति हयन्यत्राप्युच्यते । सेषु स्वमवेपु वतेन्त इति | अयमभि- पायः-न ताव्रदैषा द्रव्याणां मन॒प्यत्रादेव्यक्तावस्था [ स्व | भावः संहतिविशेषादिसाध्यत्वात्‌, नाप्यव्यक्तपूर्वोत्तरावस्था, तस्या अपि विभागादिसाध्यत्वरात्‌ । अतः सामान्यतः; परिणा- मित्रम स्वमावः । ततश्च यथा परिणामिनो द्रन्यस्याग्यक्तपु- व।वस्था न व्यक्तमध्यपावस्था च शोकनिमित्तम्‌, एवमुततराव स्थाऽपि । एवकारऽत्राबजनयत्वपरः स्वभावप्रा्नपरो वा । यद्यव्यक्तावस्यव स्वभाव्र इति मनुषे तदा स्वभाव्परत्यागटक्ष- णमनुष्यत्वाद्यकस्यव श्लोचनोया । यटि पुनमेनप्यत्वावस्यैव स्वभावः प्रतिवन्धक्रद्‌ (व ) शादग्यक्तावस्थापि मन्मीयास्तथाऽपि मतिवन्धक्स्यावमेन।यत्वादागन्तकस्य तस्य कदायिदपगम पुन- मरुप्यत्रादि सिद्धेदायत्नलमभ्यतयान्न कथचिद्‌मिं ज्लोचनीयम्‌ | यदि तु स्वभाव एवं वस्तूनां सामान्यतः शे।कनिभित्तं तं मति. नियतविचित्रस्वमा वानन्तवस्तुद्ततेजेगपि सवस्य सवया दुःख- जटथायव निमन्ननःनति मद(*{ पस्पतः शोकनिमित्तमास्ति । "---------------- १ यख. ग. घ. श्टग्धान्ताव । [त्‌ 1 8 ८। १ न॑ श्रीमहाभारते द्धौपर्वाणि जलप्रद्‌ातकपकमि लोयाध्याय-भदृरनादापतिताः पनश्वादु ~ गताः । 0 तवन तमत्त तत का पररदवना त पाटः दवितीयः २] श्रीमद्धगवद्रीता । १०३ न तत्र परिदेषनानिमित्तमस्ति ॥ २८ ॥ एवं शरीरात्मवादेऽपि नास्ति शोकनिमित्तमित्युक्त्वा शरीरातिरिक्त आश्वयस्वरूप आत्मने द्रष्रा वक्ता श्रोता श्रवणायत्तात्मनिश्चयश्च दुरम इत्याह-- आश्वयेवत्पश्यति कथिदेन- माश्वयवद्रदति तथेव चान्यः । आश्चयेवचेनमन्यः शुणोति श्रतवाऽप्येनं वेद्‌ न चैव कश्चित्‌ ॥ २९॥ एनमुक्तस्वभाय स्रेतरसमस्तवस्तुविसजातीयतयाऽऽर्यवद ब्यि- ------------------- "~ 9 = (1 ओपाधिकस्यापि सुखहेतोर्वियोगाच्छोकस्तदा दुःखहेतूनां शुभ. भृतीनां भेक्षचयोदेश्च परमायेतः शोकनिमित्तत्वं न तु सुखहेतोः शत्रनिरसनस्य साबैभौमत्वादेवां । अथ सुखदुःखहेनोः स्वशरी- रादेनाशाद्‌ बिभेषि तर्हिं महावाहूना भारतेन त्वया जि्ांसूनां संनिधौ यथाशक्त व्यापारेण स्वशरीरादिरक्षणं कायम्‌ । यदि च बन्धुबाधाद्निमित्तटोकापवादादर्भतिस्तदा समथंस्य ते बन्धुसरक्षणाद्यभावनिमित्तो महीयानपवाद्‌ः स्यात्‌ । भीरत्वा- दिनिमित्तमरणातिरिक्ता चाकीर्तिः स्यात्‌ । न चायं दुस्त्यजरी- तातपादिसास्पक्षिकदुःखवच्छोकः किं तु अधरिचारितरमणीया- भिमानमूखतया तज्िद्रर्या परिहार्यः । अत एक देहातसमोहमहा- ग्रहश्ीवस्त्वं लोकायतसमयरहस्यतच्वविचारेणापे न कथं चिदपि शोचितुमहंसीति परिदेवना का किनिमित्तेत्यथेः । तदि- दमुक्तम्‌-न तत्र परिदेवनानिमित्तमस्तीति ॥ २८ ॥ एवमन्वारुद्यवादपरिसमापनेन प्रोक्तं स्वरसिद्धान्तमेव देदात्म- मोहमूलदुरिताव्टीमलीमसे जगति तद्धिकारिदुेमत्वादिकथनेन भरशंसतीत्याह---एवमिते । कतिपयपद पिश्षितोऽयमांपनिषद एवाऽऽश्येवदित्यादि शोकः । एवमुक्तस्वभावमित्येनमित्यस्याथेः। यक्तोऽयमित्यादिनोक्तं जात्यमाश्चयेत्वहेतुतयाऽऽह-स्तरेति। आ्चयवच्छब्दस्य परयत्यादि।करेयाविश्ेपणस्रमव्यदासायाक्तमा- अयेवद्वास्थतामेति । आत्मनो वेंलक्षण्यकथनमेवात्रोचितामेते १०४ तात्पयचन्दिकाटीकासमेतरामानुजमाप्यसहिता- [ अध्यायः तमनन्तेषु जन्तुषु महता तपसा क्षीणपाप उपचितपुण्यः फश्चित्पःयति । तथाविधः कथित्परस्मे वदाति | एनं काशवदेव शुणोति । भ्रुत्वाऽप्येनं यथावदवस्थितं तच्वतो न कश्चिद्रेद । चकारादृषटवक्तभरात्‌ष्वापि तत्वतो देनं तच्वतो वचनं तत्वतः श्रवण दुखेभामित्युक्तं भवति ॥ २९ ॥ भावः। एतेन कतृदृषटान्ततया दाकरोक्तं योजनान्तरमपि दूपिनम्‌ । कथिदिति निधारणाथमाह--अनन्तेध्वति । ज्ञानेन हीनानां नराणां पञ्युभिः समतवप्रदश्नायोक्त ू--जन्तुधिति । कथिदि- त्यस्य तार्पयाथमाद--मदतेत। तथा चोच्यते--कपाये कर्मभिः पङ्के ततो ज्ञानं मवतेते' इति । अन्यशव्दोऽतर पूरवोत्तरवाक्यगतक- शिच्छम्दसमानायैः । परस्पा इत्यथेखन्धोक्तिः । श्रुत्वाऽपि न वेदेत्युक्त व्याघातजशास्रानारम्भादिदोपः स्यादित्याशङ्कन्योक्तम्‌- थावदवस्थितं तचत इत । प्रामाणिक्रसमस्ता| का |रयुक्तम- नारोपितेन मकररेणेत्यथेः । तस्ववादि नोऽत्र दुरेभत्वमात्रे तात्प- यम्‌ । भ्रुत्वाऽपीत्यादेवाक्यस्थचकारस्यानुक्त मुञ्च यायत्वं तत्स- म॒चेतव्यानि चाऽऽह चकारदिति । देहातिरिक्तस्याऽऽत्मनो द्रव तावदुरुभः किमुत यथावस्थितदरष, तथाविपेषु सत्स्वपि वक्तेव दुरेभः किमुत सकररदस्यवक्ता, तादृशेषु सत्स्वपि श्रोतेव दुरेभः फ पुनवादयान्तरसकटरिष्यगुणसं पतितया यथा. वस्थितभ्रोता त्वाञ्च इत्यभिम्रायः। ममं श्रवणम्‌ । ततो मनना- च्छवणायत्तात्मनिश्वयः। ततश्च वचनयोग्यता। तत्रापि चिराभ्या- सादिना यथावस्थितवचनयोग्यता । ततश्च निदिध्यासनादशनम्‌। ततोऽपि रतनतच्ववच्विरनिरीक्षणसंस्कारात्सविशेपदसनमिति वा क्रमः । अत्र देहातिरिक्तश्चदात्मा फं तथा नोपभ्यत इति- शद्धगपाकरणाय दुङ्ञानत्वकथनम्‌ । सर्वननोतुमशक्ये वस्तुनि रिं त्वामेकमुपटम इति भावः ॥ २९ ॥ अथ यथा देवादिस्थावरान्तेयु भूतेषु देहांश जातिगुणदे शका- टदुभदत्वसुमेदत्ववेषम्यमुपलभ्यते तद्दे हिन्यपि सुखित्व त्वादेवेषम्यं ददयते । देवादिङ्षब्दाथ देवत्वादिषिरिष्ात्पपय- न्ताः; सेमे नित्यत्वानिस्यत्वादि लक्षणवपम्यमपि संभाव्येतेति- हितीयः २1 श्रीमद्धगवद्रीता। १०५ देही निस्यमवध्योऽयं देहे सरस्य भारत । तस्मात्सर्वाणि भृतानि न त्वं शोचित॒महीति ॥ ३०॥ सवस्य देवादिदेहिनो देहे वध्यमानेऽप्ययं देही नित्यमवध्य इति मन्तव्यः । तस्मात्सवांणि देवादिस्थावरान्तानि भूतानि विषमाकाराण्य- प्युक्तेन स्वभावेन स्वरूपतः समानानि नित्यानि च । देहगतं तु बेषम्य- मनित्यत्वं च । ततो देवादीनि सबीणि भूतानि उदक्य न शोचितुमरैसि न केवल भीप्मादौन्ति ॥ २० ॥ स्वधममापि चदिक््प न विकम्पितुमहपे । धरूम्य।द्धि यु+दधाच्छरैयोऽन्यरक्ष्िपस्य न वियते॥ २१ ॥ शद्गानिराकरणायोच्यते-देदीति । बध्यमानेऽपीति सामध्यानि- ( नी ) तमुक्तं हन्यमाने श्ररीर एतिषत्‌ । अन्यथा देहे सव॑स्ये त्यस्य नैरथेक्यम्‌ । देदीत्येताचततव देहयतित्वसिद्धेः। भूतक्नम्दोऽतर सषेत्र्षपयन्तः । सवांमीत्यःदि सुवितः अडुनहेतुमिपमाकाराण्यपी त्यनूदितः, देदादिभेदाचत्मयुक्छसुखादेभेदारचोति शेषः । उक्तेन स्वभवेनेति । पुतोक्तसृक्ष्मत्वान्डेद्रत्वादिनेत्यथैः । नियानि चेति । न तु नित्यत्वानित्यत्वर्षणवंषम्यं श्रङ्कनीयपित्यथः । देहगत तु वेपम्यमिति । देहगतमत्र देवादिसनिवश्चवेषम्यं त्वात्मगतमपि तत्तदेहपाधिकषमेभूतज्ञानावस्यारिश्रेपतारदम्यात्मकम्‌ । चेत- नानां देवादिश्चब्देग्यपदेशषस्तु श्ररीरस्यापएथक्सिद्धिमाश्रनिबन्धन इति भावः । प्ररृतसंगतिङ्ञापनाय सवाणीत्यस्य न्पवच्छेयमाद्‌- न केवटं भीष्मादीन्‌ प्रतीति ॥ ३० ॥ एवमस्लोर्यानन्वश्चोचस्त्वमित्यादिना न तवं शोधितुमहेसी त्यन्तेनास्थानकारुष्यपपादितम्‌ । अथ स्वधमंमित्यादिना परणा- क्--~---------------- ------------- [ (म भ धम्यादिति | घमौदनवेतं घम्यम्‌ । ‹ घमेपध्यर्थन्यायादनपेते › [ पा० सूर ¢ | ४ । ९२ ] इति पाणिनिसूत्रेण ध्श्चव्दायश्रस्यये रूपम्‌ । ~+ युद्धादिति । ययपि युद्धस्य हिंसाविनामायात्पापहेतुव्वम्‌ , अत एव॒ च “^ यदप्येते न पर्यन्त ” इया ` नरके नियतं वासः ' इयन्तं पुवसुक्तम्‌ , ‹ कथं भीष्मम्‌ , भिसादिना च गुरधादय- करणं तत्सवमघभप्रदृत्तयुद्धपिपयकं जेयम्‌ । | १४ १०६ सात्पभचन्द्रिकाठीकासमेतरमानुजमाप्यसदिता- = { अध्यायः अपि चेदं परारण्धं यद्धं प्राभिमारणमपि अ्नीपोमायादिवत्स्वधम- मवेक्ष्य न पिकम्पिवुद् । धम्यःन्न्यायतः म्रनृचात्ुद्धादन्यन्न सश्चियस्य भयौ पिद्रते | जलौ तेजो धृतिदा््यं युद्धे चाप्यपलायनम्‌ । दानमीन्वरभाव काचर कव स्वमावनम्‌ ॥ "----------- न == १ दतिरिच्यत इत्षन्तेन धमधमयीरपोद्यते ] जपि चति । समुच्पेत- व्यहेत्वन्तरपरभकरणमेदव्योतनाभ; । घम्याद्धि युद्धादित्याद- ाक्यकषेपमद्शितं स्बध्मनित्यस्म विशञेष्यमाह-इदं युद्धमिति । स्वो धर्मः सरस्य वा धमः सरमः । मिकम्पितुमित्येतत्सापध्य- सिद्धमुक्तम्‌-परारन्यमिति । जधमेषीेतुं साभान्यनिषेधगनुवदति- प्राणिमारणमपीति । प्रटश्व ( बट ) विद्धपश्चास्र नपवश्चास्रात्‌, निपधस्यापसक्तिं वा स्मारयाति--अर्भपोमीयाद्वदिपि । घमं युद्धव्यद्िरिक्तस्य कस्यचिदन्यस्य भ्यसः क्षञ्चिधें सरूप निषेधश्रयं व्युदुस्यन्क्षचचियस्य प्रशषस्यतरं धम॑युद्धादन्यनास्ती- त्येतद्यैमन््रयमाह--धम्यादिति । धम्येत्वं धममादनपेतत्वम्‌ । तद्धेतुन्यांयतः प्रदत्तत्वम्‌ । तच ॒निरायुधनिव्र्तश्चरणागता- दिषु कखमयोनाद्यमादात्‌ । शिशब्दसूचितं वक्ष्यमाणपा ह -शोनमिति। नन्वग्रीषरमीयादिवदित्येतदेव न समातिपन्चप्‌ । तस्वापि िसात्वेनाधमत्वस्यावजनीयत्वात्‌ । न च निषिद्धत्वमु- पाः । न दस्यादिति सामान्यनिपेधेन तस्य॒ साधनग्यापक- स्वात्‌ । नापि त्रिहिततरस्वपुपाधेः । अविहिताम्रपिपिद्धेप्वपि तस्य विच्रमानस्मेन साध्यग्यभिचारात्‌ । न च सामान्यनिपेधा बिश पविधिवाक्यविरोवात्संदयितरिषयः। संकोचहेतोरंरोधस्येवा- भावात्‌ । स्म्पान्याविशेषवार्ययोः प्रत्यव्रायक्रतुसाधनत्वपरत्वा- देकस्येव क्रतुपरत्यवायसाधरनत्वाविरोधाव्‌ । न च प्रत्यवायसा- धनं न विधीयत इति याच्यम्‌ । हरीवकी मक्षणादिष्विव क्रत्वनु- भविषटमायश्वित्ताेधिसासाध्यदुःखस्यास्पतया क्रतुसाध्यसुखस्य च भूयस्तथा तदुपपत्तेः । उक्तं च सांख्यः--सा हि पुरूपस्य दोपी(ष) मानक्षति क्रतोश्वोप एरिप्यतीत्यादि । आह च पञ्च- [4 किलाचायः--स्वल्यः रक्‌; , सुपरिहरः समस्यवम्यै इति । हितीयः २] भ्रीमद्धगवह्रीता । १०७ दृति हि वक्ष्यते | अप्रीपोपौवादिपु च न रिसा । पओोतिदौनतर- वाउ एतन््रयसं च रष्धसि दका उ पपि पथिभिः सुमेभिः यत्र यन्ति सुद्रतो नापि दुष्करनस्वत्र त्या दयः सत्रिता दधातु ॥ रसागाद्‌दहपारत्यामपूत्रक्कस्याणदहस्तेगादमापकत्वश्रतः सज्गपनस्य । दाप हि श्रूयते | इच यद्ध एृतानां फरधाणतरदेहाद्विपपिरुक्ता यासांस्ति जीमार्नीत्यादिना । अतधिक्रित्सकशलयादिकृमाऽऽतरस्येधास्य ~= तरोऽ्रीपापीयवदित्यसिद्धस्यासिद्धमब निदरेनपक्तमित्यजाऽ९६- यर््रपोमीयादिषु चते | अधसाघक्रो सिसात्यष्ेतुरासिष्ः, उपाधिश्च न पर्षव्यापक्ः पक्षस्पाातारूपतवात्‌ । वत एव निषधा भाष्राचेति | अद स्रा१२।पपाद्‌ पात--1-.द। नतर । अनयप्राफी$्या- पारत्यं (द्तालक्षणम्‌ । अत्र तु तद्रपरीतत्वेन रक्षणत्यमव्र गक्त(भपं मन्त्राेङ्कन ज्ञापयति-न वा इति | एतदिति क्रियाविशेषणम्‌ । सगेभिः सुगरित्यथः । पेष्टपल्वादिषि- प्रस्तु कालय॒गधमनिष्ठामिशारित्रैयेपनियतः । पञयुयञ्चैः कथं वदंसनोदशैयषटुमदत्वादिवचनाचपि भावः । अस्त्वप्नीपोम- या श्रतिवशदेदिसात्वमिह तु वःथधित्यत्राऽऽह-- इह चपि । आअयप्प्य4ः शुतिरमनिधिद्ध इति मायः । नन्वहिसस् [ नु. न िंस्वत्ि | नमूनान्यन्यत्र तंर्यैन्यः ` इत्यादिनाओ्री- पमोगद्वरद्नसास्वं प्रहीयते, अन्यथाऽन्यत्राति तदृन्यबच्छेदा- नतय दरत्एव्ाऽइ्---अत दते । अयमभिप्रायः--न ताषदिह मः जमनपात्रं (सारद्णस्तेषु वविकरित्सकशस्यपरयागाष्विष्वपि ्त्‌। जापि घासव्रियो जनसात्रसवटूपपु सनष्टरणयरक गेडादिष सारष्द्‌प्रय(गद्‌ सनात्‌ । न चायनुपचारः । सियामकामातात्‌ । {पेस्यापि दब्ःरस्ाद्‌ । अत।ञउनयप्‌ (यसितस्तादालकदुः- उनको व्यापारा धसतव ससपप्पुते } ततथान्यत्र तोकभ्य वदरपहयरदम (पुरतायवद चातानषपपपरश्छयाक्तम्‌ । वस्मि- माधवाय (दरप्तं मास्वोत्पय वासव । उपः च मनमा-तस्वा स्य वेधोभ्वरध इते । तत्राप ठ दये पामर्दय्य्राऽमुवादः | अधत्र ३ति तत्कथनम्‌ । यदपि व्रत्वनुप्‌-्नां सापोच्छिठम. य. भ. धर वत्व तपदं | १०८ तात्पयैचन्दिकारीक्कासमेतरामानुजभाप्यसहिता- [ अष्यायः- रक्षणमेवा्नीपोमीयादिषु कमेसु स्नपनम्‌ ॥ ३१ ॥ यदृच्छया चोपपन्नं स्वगद्रारमपाव्रतम्‌ । सुखिनः क्षश्चियाः पाथं लभन्ते युद्धमहशम्‌ ॥ ३२ ॥ अयत्नोपनतमिदं निरतिशयसुखोपायभूतं निविप्रमीदसं यद्धं सुखिनः पुण्यवन्तः क्ष्चिया रमन्ते ॥ २२ ॥ अथ चे्वमिमं धम्यं संग्रामं न करिष्यसि । ततः स्वधर्म कीर्तिं च हिता पापमवाप्स्यसि ॥ ३३॥ ज्षणमनभृतीनां दंसारक्षयवदटक्षणान्तरेण व्यवच्छेदः श्कयस्त- थाऽपि तेषां प्रत्यवायानाधायकत्ववचनवलादेव तयात्वमङ्की कुर्मो न पुनः क्रत्वयेतया विधानमातरेण । नन्वेवमुत्सगपवाद्‌- न्यायस्य कीरो विषयस्लाटृश एव यत्र॒ निरवकाशविपयवा- क्यबिरोधादेव सायकाञ्सामान्यशब्द्संकोच इति निस्तरङद्ग- मेतत्‌ ॥ २१॥ पुनरपि ्रगिमारणस्यापि युद्धस्य भरंसामुखेनाधमेश्रममुनमू- टखयति--यद्च्छयेति । यद्च्छयोपपन्मित्यत्राहेतुत्वादिभ्रपन्युदा- सायाऽऽद--जयत्नोपनतमिति । प्राक्तननिरतिश्चयपुण्यविपाकल- भ्यत्वादिदानीमयत्नोपनवत्वम्‌ । निरतिशयसुखोपायमृतमित्ि । स्वगे- शब्दो हि-यस्मिग्नोग्णं न छीतमू । यस्च दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्‌ । अभिरापोपनीतं तत्मुखं स्वगंफटा(पद्‌ा)स्पद्म्‌ ॥ हते निरतिश्षयसुखगिसेपे स्युत्पन्नः । देशविशेषस्तु तादशसु- खभोगस्थानतया स्वमैः । षमणां च स्वतो निरतिश्चयसुखसाध- नत्व स्वभावः । फलाभिसंघ्पादिलक्षणपरतिवन्धकवज्ञादन्यथात्व- मिति च्विप्रत्ययपप्रयुज्ञानस्य भावः। अपाटतकन्दाभिेतं निवि- घनत्वम्‌ । सुखिन इत्यस्य पुण्यवन्त इति भतिपदम्‌। न हिं सुख- मबेदशयुद्धलामदहेतुः । अतोऽत्र स॒खशब्देन सुखसाधनं लक्ष्यत इति भावः | यद्राऽत्र सुखञ्जन्द्‌ सुखयोग्यस्लक्षणसंवन्धपरः । तद्योग्डत्वं च पुण्यवस्वमेवेति भावः ॥ ३२ ॥ एवं युद्धस्य धभ्य॑सेन निरतिश्चयम खसाधनलवमुक्तम्‌ । अथ तदकरणे प्रत्यवर(यमाह-- अथ चेदिति । युद्धाकरगस्य ब्राद्मणा- द्वितीयः २] भ्रीमद्धगवद्वीता । १०९ अथ क्षन्चियस्य स्वधर्मभूतमिमं परार्धं सङ्प्रामं मोहादज्नानान्न करिष्यसि चेत्ततः प्रारन्धस्य धर्मस्याकरणात्स्रधमफलं निरतिशयसुखं विजयेन निरतिशयां कीर्तिं च हित्वा पापं निरतिश्चयमवा- प्स्यति ॥ ३३॥ अकीति चापि प्रूतानि कथयिष्यन्ति तेऽव्ययाम्‌ । संभावितस्य चाक।तिमरणादतिरिच्यते ॥ ३४ ॥ न कव निरतिशयसखकोति 7नमत्रमषपतु पय युद्ध भरव्य पलायत इत्यव्यया सवद्रकटव्यार्पनामकर्तं च समथान्यस्तमथपनि ---- ~~ --- ~= दीनां पापहेतुत्वाभावाखंशव्दः क्षच्जियपर्‌ इत्यभिभायेणोक्तम्‌ू-- क्षत्रियस्य स्धममृतमिति । इमधिति निद्ज्ञाभिपरेतमुक्तम्‌--ज्य- मिति । मोहात्‌ , घर्मऽप्यधमत्वघ्रमादिल्यथः । न हि य॒द्धस्याकर- णमानं क्षचचियस्यापि पत्यवरायदेतुः सवेदा युद्धकरणमसङ्गगादि त्यत उक्तमू-पारव्धसयेति । स्वधर॑फटमिति । धभैशन्दोऽत्र फलपरः । अन्यथा पौनरूक्तयात्‌ । अनुवादमात्रसरेऽनिमसङद्धपयेवसाना- भावास्चति मावः । आमाभिकौतितैपयलायाक्तम्‌-- विजधनेति । न केवट दृषटादृएटल्पनिरतिक्षयपुरुपायदयानमात्रं निरतिशयदुःख- देतुमूतं पापमप्यवाप्स्यसःति वाक्यायैः ॥ ३३ ॥ एव दृष्टादषटरूपफरदानिरदृष्पत्यवायश्चाक्तः। अय टए्मत्यवा- यमाह--अवःपि चेति| अक्रौतिरिह दुष्कीर्तिः । न केवरमित्यादौ नापि पारटौकषिकनिरतिश्चयपापमात्रमित्यप्यनुसंधेयम्‌ । प्रारव्ये पलायित इति । कान्दिशञोकतया प्रथमव्यापारमप्यकरत्वेति भावः । अग्ययशब्देनाविनाशित्वामिधानात्सवेकाव्यापित मुच्यताम्‌ । सर्बदेशग्यापित्वं तु कथमुच्यते । इत्थं यद्यकीर्तिः सवद शन्या- पिनी न स्यात्समैकाटव्यापिन्यपि न स्यात्‌। कालक्रमेण स॑कोचाद्िच्छेदोपपत्तेरिति । यद्रा देशतः कारतश्रान्यूनमेवा- तराग्ययत्वं विवक्षितम्‌ । मूतान्यपीति शब्दान्वय; | न चापीत्यनतिरिक्ताथेस्े निष्परयोजनल्तरं ततो भूतानीति सामान्य- निर्देशादपिशव्दान्वयवनाच्नोक्तम्‌--समर्थीन्यसमर्थान्यपीयादि । १० तासपयचन्दिकादीकासमेतरामानुजभाप्यसहिता- [ अच्यायः- सवांण मूलानि कथयष्यान्ति । ततः क्रिमि चेत्‌--स्‌। य॑वीयप्राक्रमा- दिभिः सवैसमा्ितस्य तद्रिपसयजा छकपलमरणादतिारच्यते । पएय- विधाया अकरीर्तेपरणमेव तव प्रय इत्यथः ॥ २४ ॥ वन्धृरनेदात्कारुण्याद्च युद्धा.नद्रचस्य जुर्स्य ममाकति; कथमाग- विष्यतीत्यत्राऽऽ६-- भयादणादुपरतं मंस्यन्ते ताँ महारथाः । यपा चत बहुमता भता सास्यां ककम्‌ ॥ ३५ ॥ मैरीति बहुमतो # अदः परिषएत्रमाश्च्म्यः त राध पच्यत इतस्याह--ततः किमिति | चः सद्धमनिराकरणाथः । अर्जनस्य संमा.वतत्व्रहत्‌नाह्‌ -शोर्यति । सवसंमाधितस्यति। पनिद सथथरसययन् यतेः संमातितस्ये- त्यथ; । नन्‌ मरणादपरेकः फ देयतया, उपादयतयावा। न थमः । जीवन्भद्राणि पर्यातति, आत्माय पृथि त्यजदित्यादि- वचनात्‌ । न द्वितायः भरकरलपेयात्‌ । तदाह-- एवं विधाया इते | जीवन्‌ भद्रा्णीत्यादिकः दु क्षद्चियरुत्रस्य तेऽ नोपवे- यम्‌ | य चेयम (िखपीयमी चेन सरमणाच्द्रयसी स्यात्‌ । पि स्पयधिधा सद्रकाद्धदेशव्कात्नाथ च नरकास्धापि स्यात्‌ । तथव स्यत्यादि सिद्धत्वात्‌ । त्था चोतसयन्घप्रायसे रघनायतक्यम्‌- सस्व पचत स्य सूतत्य कस्यापि । पतत +{धपद्ध दन्य म च्द्-२१ स फएतयत | इत्‌ । यद्ध मरमं त ततं एव सदत स्याद्धितं मातरः ॥२४॥ ए, पम्‌पमश्रमा (नित्रासवः | अयास्थानस्नेहः प्षप्यते--भ- यादि पिना | वन्धु दति । सरस्य सतः रमेदक(ह्ण्याभ्यां निन्र- सद्य मय.।९.२्ब्‌ स्मदा मीः | 1. | जतग्रसद्धपरामश्च।- तदु धन( 4 नीतवत्‌ । पतपनन द स्पारवात । यच्रा्प मप्माद्‌म) साया जानाादस्तम्धान्प कमादूयो न तथति भावः | भुत्तत्यर्य सादय रयुचम्‌ा 64 करस्नं स्माल्ा दष्या- भ्त्या(दाप्व्व (क्धानक्षया नमति गतष्यता कान संबन्ध धमव्युदातायातपर्‌ - पच । पट्रयुसनहुस्मन्‌ मतो हि वहमत दत्य । चम१५८।०ग्‌--- 1 “41 | यदि शुरस्म मागापि > द्वितीयः २] भ्रीमद्धगवद्रोता। १११ भृत्यदानीं युद्धे रमुपस्थिसे निवृत्तव्यापारतया लाव सुग्रहतां यास्यसि। ते महारथास्त्वां मयाचयुद्धादपरतं मस्यन्ने । सुराणां हि वैरिणां इत्रुम- गाहते बन्धुस्नेहादिना युद्धादुषरतिनापप्यते ॥ ३५॥ अवाच्यवादांश्च बहट्वदिप्यन्ति तवाहिताः । छ तो र (क निन्दन्तस्तव साप ततो दुःखतरं नुक्तिम्‌ ॥ ३६ ॥ किच शूराणापस्माकं संनिधी कथमयं पायः क्षणमपि स्थातुं श्नु. यादस्मत्स॑निधानादन्यत्र द्यस्य सामथ्य॑पिनि तव सामर्थ्यं निन्दन्तः सूराणामग्रेऽवाच्यवादांश वदून्वदिष्यन्ति तव शत्रवो धातैराष्राः । ततोऽ- यदि वैरी त्वं शौयेरहितस्तद्‌ा महारथान त्वं मणयेमुरिति भावः। तरक्षणावाधे वैरानव्तिसूचनःयोक्तस्‌--इदानीमति । राघव- फलं सूुग्रहता टायवकब्द न(पचारेता । सुग्रहं चात्र सुग्रह त्वाभिमानविपयत्वम्‌ । वन्धुस्नेदादित्वाद्यक्तं शद निराकरोति- दरणं दीति । यदे शररत्ववरित्वयोरन्यतरन् स्यात्तदा युज्ये- ताप्यन्यथासिद्धिरिति भावः ॥ ३५॥ एवं प्राचीनमपक्रारं मविप्यह्टाघवारो्पं चाभिधाय पुनरा- मामिनास्प्यपकारेणास्थानस्नेहत्वं द्रहयतीत्यभिप्रायणाऽऽद -- पचति । भस्तुतोदन्तफखितं सामध्वनिन्दापरकारमाह--शुराणाम- स्माकमियादिना । गुराणापत्राच्यवादरशच वहूनि । शुरन्मरतिये न वाच्याः रतु कान्दिरःकान्पत्ति, तान्पारुष्याश्धीलपरिहदासादि- वादानित्यथंः । अहितन्दोऽ्रावाच्यवादंहतुपर इत्यभिभाये- णाऽऽहु--रात्रमो घातेराघ्रूदय इति । यदि च भीष्पद्रोणरपश्च्या- दयः किविद्रदेयुस्तदा शौवेगौरवादिना सद्चेतापि कथं पुनरष्रः शूराभिमानिभिम॑हापरारोभे; कृतान्वहूनवाच्यवादान्तहेथा इति भावः । ननु गुणविशिषटवाविशब्देषु हि तरवाौचित्यम्‌ । न जास्यादिशब्देषु । न हि पटतरभित्यादिकं प्रयुज्यत इत्य- ्राऽऽह-तत इति । तताञ्वाच्यग्रादात्‌ , तच्छवणादिति फाडे- तम्‌ । दुःखरव्दः प्रातिूट्यनििषवाची । प्रतिनूलतरमितिबद्‌दुः- खतरमित्युक्तमित्यधिकतेररब्देन प्रत्ययाय॑निष्टष्य वदते। ११२ तारपयचन्दिकारीकरासमेतरामानुजमाप्यसहिता- = [ अष्ययः- पिकतरं दुःखं फं तव । एवंवरिधावाच्यश्रवणान्मरणमेब श्रेय इति तमेवं मंस्यसे ॥ ३६ ॥ अतः शूरेणाऽऽत्मना परेषां हननमात्मनो वा ॒परैहैननमुभयमपि श्रेयसे भवतीत्याह-- हतो वा प्राप्स्यति स्वर्गं जिला वा भोक्ष्यते महीम्‌ । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥ हतो वेति । धमेयुद्धे परैदेते्तत एव परमनिःम्रयसं पराप्स्यसि । कक्-------------------------------------~~-~ ----~ भावः । तवेति | न हि तं रथ्यादिपुरूषो न च समाध्यादिनिष्ठो येनान दुःखिता न स्यादिति भावः । शब्दः पुररश्टोकोक्तदु खतरमरणतत्पर इत्याह-एव।मातं । लमेव मस्य इत । गण्डा सामथ्यदिनिन्दाभसद्के धमपुत्रमपि हि मवान्‌ तं ) हन्त॒युद्यो- श्यसे फ पनः कणादीन्‌, अत इदानीं निवृत्तोऽपि तदा दुःसह तरदुःखपररिती युद्धं करिष्यसीति हृदयम्‌ ॥ ३६ ॥ हतो वेति शोकं पुवश्ोकवाक्यश्ञेपतयाऽवतारयति-- अत इति । उभयथाऽपि तव छाम इति भावः | + प्राप्स्यसे मोक््यस इत्यजैनं भत्यभिधानेऽपि शुरस्येत्यादिसाधारणाभिधानं भीष्ा- भिहननस्य तच्छेयोहतुतया शोकहेतुत्वं नास्तीति ज्ञापनार्थं श्रेयस इत्यनेन यथेच्छं स्वगेराज्यादिसखापवगान्संग्नाति । नहि दत- त्वमा्रात्पुरुषाथं इत उक्तम्‌-घभयुद्ध इति। तत एरेति । भ्रयःस्ताध- नतया क्ास्रसिद्धहननदेवेत्यथः। परमनिः्रेयसमिति । स्वगेशब्दोऽ त्रामृतत्वप्रकरणात्परमानःश्रेय सपरस्तत्स्थानपरो वा । यथा-स एतेन प्राह्ञेनाऽऽत्मनाऽमुष्मिन्सर्गे लोके सवोन्कामानाप्लाऽप्रृतः समभवत्‌ ' | ‹ अनन्ते स्वर्गे रोकेऽजेये भतितिष्ठाति ' ^ स्वगेलोकममू- तत्वं भजते ' इति । राज्यं सराणामपि चाऽऽपिपस्यमिति श्चद्रस्व- गेपिक्षकानोदेशेन वचनाच्चायमेवाथं इति भावः । परन्वा हवति | १ कण ख. ग. घ, “व मन्यसे । + प्रप्स्यत्न इति आत्मनपदृनिर्दृदयाद्काकस्णाऽ<्रते समाण्यगातापस्के प्रप्स्यक्तीत्पेतर प्राप्स्यप् इत्येव पाठ आसदित्यनुमीयते । उपलभ्यते च टक्ष्मीवेङ्कर्न्वरमुद्रणाल्ये मद्धिते सभाष्यर्गता पुस्त प्राप्स्यस्न इति पाठ इति 1 आष्ट टम्भन हाते चौरादिकस्य भिजम) एदीयमतानुभरेण स्वततित्वादातनेपदे रूपम्‌ । हितीयः २] ५५ मद्धगवह्‌, ता । ११४ परान्वा हत्वाऽकण्टक्रं राज्यं भोक्ष्यसे । अनभिसंहितफलस्य युद्धा- रूयसय धमस्य परमनिःभ्रयसेपायल्वात्तचच परमानिःश्रयसं भरप्स्यति । तस्माच्यद्धायोच्यागं परमपुरुषाथलक्षणमोक्षसाधनमिति निधित्य तदथे- मुत्त । कुन्तापुत्स्य तचतदव युक्तामत्याभप्रायः ॥ २३७ ॥ मुमुक्ोयुदधानुष्टानमकारमाह-- सुखदःखे समे छता काभारभौ नयाजयो । तते युद्धाय युज्यस्व नैवं पापमवाप्ध्यसि॥ ३८ ॥ सुखेति । एवं देहातिरक्तमस्पष्ट समस्तदेदस्वभावं नित्यपात्मानं ज्ञात्रा युद्धे चावजनीयशख्रपातादिनिमिचयुखदुःखायरखाभारभजयपराजयेष् महारथानां मीष्मद्रोणङूणादीनां जयो हि हननमन्वरेण न युज्यत इति भावः । जित्वा मोक््यस इत्यु भाभ्यां फ।कतमक्तम्‌-अङ्ण्ट- कमिति । प्रतिकूटेषु जाग्रर्सु राञ्य सिद्धमपि न भोभाय स्यादिति भावः । अजनानादतराज्यभोगमात्रपयेव वानय्युदासायाऽऽह-- अनमिसंहितेति । मुमुक्षां राज्यभोगादि आनुपङ्किकम्‌ । संबुद्धितात्पथमाह-ङुन्तीपुत्रष्येति । मरतं(गं) सूते क्षश्च प्र राजपु- जीति हि मसिद्धम्‌ । नहि सिदीसुतेन हरेणीकुमारचरितमन्‌- सरणौयम्‌ । न च श्ुद्धभेत्रनन्मना त्वया महीयसो ध्ेस्य विच्छेदः कायं इति भावः । एवमस्थानस्नेदकारुण्यधमाधमेपि- याऽऽकुखत्वमुपश्चमितम्‌ ॥ ३७ ॥ अथ धमेत्ेन स्थापितस्य पुमुकषुकिषयानुष्टानमकारं बदती- त्याह - मुमुक्चोर्ति। नदि राञ्यादिकाप्मेनामीदशी बुद्धिरपेक्षिता । अतोऽल्पास्थिरदुःखमिश्रयुद्धसाध्यफखेन #ि ममेति नाऽऽ्ञङ्क- नीयभिति भावः । पूररोक्तपारमतखङ्गानमनुष्ठानद श्ायामनुवतेनी - यतया दश्चेयति--एतमिति । देहातिरिक्तमिति । सति धर्मिणि हेयविरहादिधमचिन्तेति भावः । पौनरक्त्यभ्रमपरिहाराय रूभाकभयोधेनादिव्रिषयत्वमुक्तप् । विषमयोः सृखदुःखधर- १५ ११४. तात्पयंचन्दरिकाटीकासमेतरामानुनभाष्यसहिता- [ जघ्यायः विकृतवबद्धिः स्वगादिफलामिसंधिरहितः केवलकायवुद्धया य॒द्धमारभसर । एवै कुबौणो न पापमवाप्स्यसि पापं दुःखरूपं संसारं नावाप्स्यसि । संसारबन्धान्मोक्ष्यस रत्यथंः ॥ ३८ ॥ एवमात्मयाथात्म्यज्ञानगुपदिश्य तत्पुवैकं मोक्षसाधनभूतं कम॑योगं वक्तुमारमत- हयोः समीकरणं कथमित्यत्रोक्तमू-अविकृतवुद्धिरते । विकासे हष॑शोकादिरूपस्तद भावकथनेन विविकादिसक्कान्तमेतानवसादा- न द्धष॑योश्रहणम्‌ । युद्धायेति तादभ्यंत्रिभक्तिसूचितान्यार्थस्नि- वरसिरूच्यप्-स्वगौदाति । मा फटेषु कदाचन, एतान्यपि चेत्यादे वक््यमाणमत्रानुसंहितम्‌ । तत इत्यस्यापयक्तदेतवि धेषपरत्वमेवो - चितम्‌ । आनन्तय।दिपरत्वं तु अनपयुक्तमित्यभिप्रायेणाऽश्द कवल्कायबु दरयति । पापशब्देऽ्र न गुरवधादिशङ्धिःतपापपरः । युद्धस्य स्वधम॑तामान्े तननिवृत्त स॒खदुःखसाम्यादिबुद्धिविशे षस्य वमितयनूदितस्य नरथक्यपसद्घत्‌ । न च कृतप(पपर नावाप्स्यसीत्यन्वयात्‌ । करष्यमाणे न पायचित्तं न च वि्या- व्यतिरिक्तषत्तरघाश्छेषः, अतोऽापरतत्वप्रकर णान्मुमक्ष्वपेक्षया निन्फषृत्वाविशेषेण पुण्यपापरूपसकटसांसारिककमपर; । ततश्च तत्फलभरतोऽत्र संसारो लक्ष्यत उत्यभिपा५णाऽऽह-दुःखख्यं ससारमिति । नेवं पापमवाप्स्यसीतयुक्त पापदेतत्वाभावमात्र मरतिभातीत्यन्नाऽऽह-ससारवन्धादि(ति । परम्परय।ते शेपः । सोऽ तत्वाय कर्षत इति पत्र क्तमिह स्मारेतम्‌ ॥ ३८ ॥ अयथ पुवेप्रकरणोक्तश्षोकापन(दनहेतुषु भधानार्यनोत्तरपरकरणा- रम्भ संगमयति--एविति । तत्पूथशब्दे नाऽऽत्मज्ञानकमयोगयोः क्रमानिधानोवचित्यमुक्तम्‌ । आत्मयाथात्म्यज्ञानोपदे श्चानन्तरं तचि- न्तनरूपज्ञानयोगाभिधानस्यौ{सत्येऽपि तस्य कमयोगसाध्यत्वाल्म- यमं कमयोग उच्यते । पशाज्ञ तत्फतया मरजहाति यदा कामा- नित्यादिना ज्ञानयोगो वक्ष्यते । वक्तुमिति । भरसक्तं॑ प्राधान्येन भपञ्चयितुमित्यभः । सांख्ययोगाख्यवेद्भिरोधितन्त्रामिमानभ्रमं डांस्यशन्द्स्यात्र ज्ञानयोगेन सांर्यानामिति वक्ष्यमाणज्ञानयो- द्वितीयः २] श्रीपद्धंगवद्रीता । एषा तेऽभिहिता सस्ये बुद्धयै विमां शुणु । ११५ बुद्ध्या युक्त। यया पाथं कर्मबन्धं प्रहास्यसि ॥ ३९ ॥ एपेति। संख्या बुद्धि द्चाऽधारणीयमात्मष्ं सांर्यम्‌। ्नातव्य आत्मत्वे तज्ज्ञानाय या बुद्धिरमिषेया न सेवाहमित्यारभ्य तस्पात्स- वणि भूतानीत्यन्तेन सेषाऽभिहिता। आस्मज्ञानपूैकमोक्षसाधनभरूतकमा- नुष्टाने यो वृद्धियोगो वक्तव्यः स इह योगशब्देनच्यते । ‹ दूरेण ह्यवरं कम बुद्धियोगात्‌ › इति हि वक्ष्यते । तत्र योगे या ुद्धिवेक्तम्या तामि. माममिधीयमानां श्रृणु । यया बुद्धा युक्तः कमेबन्धं प्रहास्यसि । गवरेपयत्वच्रमं च व्युदस्यन्नाह--संस्येति । वद्धि्मतिश्च भेषा- निर्म संख्या संपत्तिरुपरम्पिरिति नपण्टुकाः । पुरुषं निगणं सांख्य- भित्याच्रौपनिपदमभसिद्धया परमात्मवद्‌ात्मन्यपि सांख्यशनब्द उपपन्नः। न च ज्ञानयोगेन सांर्यानामित्यादिष्वथेवेरूप्यप्रसङ्गः । तद्धद्धि योगेन सवत्र तच्छब्दभयोगात्‌ । सदपि च वेरूप्यं प्रकर- णाद्यानगण्येन सवत्र सह्यते । एकवचनस्य जात्यभिपरायत्वज्ञा- पनायाऽऽत्पतच्वमित्युक्तम्र्‌ । तञ्ज्ञानायेत्यनेन तनिणयमात्रम- न्यवहितफरमिति दितम्‌ । बुद्धिरेति । निणैयफला बाक्ययु क्तेपरामशगभां बुद्धिधिव्तितिपि न साध्यसाघनभावविरधः। अथवा बुद्धिरिह शास्रनिष्पाद्रो निणयः । तञन्नानायेति साक्षात्कारादिपरम्‌ । आस्मतस्वाभिधानपदे शमवच्छ्दिाऽऽद- न तेमेति। ततः परस्तात्त स्वधमेभित्यादिना पमीधरमाभ्रमास्यान- स्नेहयोराक्षेपा र क्रियत इति भावः| योगशब्दम्यात्र प्रकर- त ^ ^ णादिविक्षेपितमथमाह--भासज्ञानेवय। देना । इहत्यभिमेतं विद. णोति-दूरणति । दमामितिनिर्देशसूचितमविरुम्बिताभिधान- माह--अभिघीयमानामिति । एतेनानुपरविषटयद्धस्तद्विषयामिधीयमा- नवुद्धेश्च भेदोऽपि दरदितः। यद्रा, अनुष्टानमकारविपयवुद्धिजनक- मभिधानं शणित्यथ॑ः । एतेन कमय।गक्षब्दोऽप्यत्र बुद्धि विकेष- योगमूल इति दशितम्‌ । बुद्धवा ययेत्यनयो्यधिकरण्येन क्रियाद्रयान््रयश्चमं निरस्यत्ति- यया बुद्धया युक्त दति । कम- ११ ६ तात्पय॑चन्दिकाटीकासमेतरामानुनमाप्यसदहिता- [ अव्यायः- कर्मणा वन्धः कर्मबन्धः स॑सारवन्थ इत्यथः ॥ ३९ ॥ वक्ष्यमाणवुद्धियुक्तस्य कमणो माहात्म्यमाह-- नेहाभिकमनाशोऽस्ति प्रत्यवायो न वियते । स्वल्पमप्यस्य धर्मस्य चायते महतो भयात्‌ ॥ ४०॥ नेहेति । इह कम॑योगे नाभिक्रमनाञ्चोऽस्ति । अभिक्रम . आरम्भः । नाक्ञः फलसाधनभावनाशः । आरन्धस्यासमाप्तस्य विच्छिन्नस्यापिन नष्फटत्वम्‌ । अरन्धस्य विच्छेदे प्रत्यवायोऽपि न व्रिद्यते । अस्य कमयमाख्यस्य स्वधमस्य स्वर्पाज्च।अष महता भयात्ससारभयाच्छयत। अयमथः--‹ पाथं नैवेह नामुत्र वनाञ्चस्तस्य ववद्तं इत्युत्तरत्र प्रप त -----* न्धश्चब्द्‌ स्यानतिश्चयिताथंसमासान्तरमपाकरोति- कमणा बन्ध इति। ^ तृतीया तक्छृताथन गुणवचनेन ' [ पा० स०२।१। ३० | इते तत्पुरूषः । बन्धश्लब्दस्यात्र युख्याथासंभवादृभिः मेतमाह- संसारेति । एतेनानुष्टीयमानकमेसंबन्धहानश्रमोऽपे निरस्तः ॥ ३९ ॥ नन्विमं जुभ्विरय॒क्तेऽनन्तरं व्यवसायेत्यादि वक्तव्यम्‌ । मध्ये नेहाभिक्रमेत्येतन्न संगच्छत इत्यत्राऽऽह- वक्ष्यमाणेति । उपक्रमे माद्यरम्यकयनेन वमुत्सातिशयजननाय प्ररोचना क्रियत इति भावः । इहेत्यनेन सूचितं कमान्तरेभ्यो वेरक्षण्यमाह-कर्मयोग इति । अभिमुखक्रमणस्लड्मं व्युद्स्यति--अभिक्रम अम्भ इति । उपक्रमशब्दवद यमिति भावः । क्रियारूपस्यामिक्रमस्य कथमपि नाश्चिल्रमिरयतो माञ्च; फरसाधनमभावनाङं इति तात्पयमाह- आरग्धस्येति। भस्यवायज््ुनहेतुं दयन्‌ द्वितीयं पादं व्याकरोति- आरन्धस्य चिच्छेद इति । उक्तविवरणरूपमुत्तरार्थं व्याख्याति- अस्यति | ससारभयादिति । महत्छविक्षेपितं भयं संसारभयमेव दीति भावः । स्वरपांशस्यापि संसारनिवृरत्तिदेतुखं देशकालादि- वेगुण्यासमा मादिकाटरत्यकरणादिना च विच्छिन्नस्याप्यवदयं पुनः संधानादिति दशेयन्नस्य श्टोकस्योक्ताथंकपरत्वं संग्रहविस्तर- रूपतेन व्ष्यमाणापौनस्क्स्यं चाऽऽह-जयमधरं इति । ठृताशस्य द्वितीयः २] श्रीमद्धगवद्रीता। ११७ ष्यते | अन्यानि हि रौकिकानि वैदिकानि च साधनानि बिच्छि- न्नानिन हि फटप्रसवाय भवन्ति प्रत्यवायाय च भवन्ति।; ४०॥ काम्यकभ्विषयाया वुदधर्मोक्षसाधनम्‌तकमेतिषयां बुद्धि विरिनष्टि-- व्यवसायासिका वुद्धिरकह करुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवस्नायिनाम्‌ ॥ ४१ ॥ व्यवसायेति । इह शास्लीये सवेस्मिन्कमणि व्यवसायाल्मिका बुद्धि रेका। भुम्रणामनुष्टेये कमणि बुद्धिव्येवसायासिका बुद्धिः व्यवसायो नियः । सा हि वुद्धिरात्मयाथारम्यनिश्वयपूर्विका । काम्य कथं न नाशप्रसङ्ग इति शड्कगयामिहेत्यस्य व्यवच्छदयं दशेयति- -अन्यान ह।त | छाककान्‌।।ते अपक्त न्त उक्तः । 4।दक- नीति सामान्यनिरदेशस्यायं भावः-- नित्यनेमित्तिकान्यपि विच्छेदे सतिन फलाय स्युः प्रत्यकायाय च भवेयुः । अशक्त्यादिमूरमीप देकरयमात्रं हि तत्र सह्यम्‌। काभ्येषु त्वद्घन्वेकस्येऽपि नेष्फस्यामिति विशेष इति । प्रत्यवायाय च भवन्तीति । न केवर स्वगोदेरलाभ मान ब्रह्मरक्स्त्प्रप्त्यादिरपि स्यादिति भावः । एवं माहातम्या- भिधानव्याजेनास्य कमणः सवकमन्यो वेपस्यमुक्तम्‌ ॥ ४०॥ अथो पदेष्टव्यतया भतिङ्ञातां तद्िषयवुद्धि काम्यकमेविषयबु- द्विभ्यो देतुफर्दैषम्येण वि्विषष्पदिश्चतीत्याह-कःम्थेति । इहेति संगृहीतमाह-शा य सरवसिन्कमणाति । अविहिताभतिषिद्धलौकिक- कमेणां भिन्नफटत्वात्तद्विषयत्वेऽप्येकयं मा भूदित्यत उक्तम्‌-- दाख्ीय इति । यद्रा संग्राहकोपाधिकरयनमिदम्‌ । भस्तुतयुद्धादिमा- जव्युदासाय सबस्मिनिति । निस्यनमित्तिककाम्यतद्‌वान्तराते- धमेदसंग्रहः । नानाकमेविषयनानाबुद्धेः कथमेकत्वमिति कद्कगयां विंेषणमकरणसामध्यफारतेन विषयेण बुद्धि विष. नष्टि--समक्चणेति । व्यवसायश्चब्देन ृत्यध्यवसायश्मं निर स्यति निश्चय इति पुनरुक्त्या । न्यवसायव्रिषयं समासांशो त्रपदरक्ष्यं च॒ दरयन्पुमुक्षुणत्युक्तमुपपादयति-- सा दह॑ति । व्यवसायातिमकेत्येतद्व्यवबन्छे्यमाह- क. । ननु ददाति ११८ तात्पयचन्धिकादीकासमेतरामानुजमाष्यसहिता- [ मघ्यायः- कम॑विषया तु बुद्धिरम्यवसायातमिका | तज हि कौमनाधिकारे देहाति- रिक्त त्मतच्छज्ञानमात्रमपेक्षितम्‌ । नाऽऽत्मस्वरूपयाथात्म्यनिश्वयः । स्वरू- पयायात्म्यनिश्वये सति स्वगोदिफलटाधित्वतत्साधनानुष्ठानतत्फलनुभ- रिक्तपारलौकिकातमह्नानमन्तरेण कथं देहान्तरानुभाव्यस्वगादि- साधनयागादिमहाप्रयासानुष्ठानमित्यत्राऽऽह- तनेति । कामन- याऽधिक्रियत इति वा कामेनाधिकारो यत्रेति वा कामाधिकारः काम्यकमे तदधिकारिलरे वा । यद्रा तच्छाञ्चमपिकारथ मद- भिरृषितसाधनत्वान्मद्थमिदं कर्मेत्यभिमानः । देहातिरिक्तात्म- शब्देन देहान्तरपरिग्रहादैस्थिरत्वममिमेतम्‌ । अन्यथाऽतिरेकमा- निणेयेऽपि देहसमकालनाक्षितवश्रमे सत्ति पारलौ किककाभ्यक- मांननुष्टानमरसङ्गत्‌ । मात्रशब्दाभिभेतं विद्रणोति-- नाऽऽतति । आत्मस्वरूपयायात्म्यं चात्र नित्यत्वस्वयंप्रकाशत्वानन्दत्वभगव- स्मकारकत्वस्रामाषिकापहतपाप्मत्वादिरूपमभिप्रेतम्‌ । ननु देदह तरकारमनभावग्ययोः स्वगापवगयोः कचिदात्मास्तित्वन्नानमात्र- मपेक्षितं कचित्तद्यायारम्यनिश्वय इति कृतोऽयं ॑चिवेक् इत्य जाऽऽह--सखल्पेति । अयमभिप्रायः--क्रामनाधिकारे याथारम्य- निथयोऽनुपपस्या बा शाख्रवलाद्रा, अपेक्ष्यते । पूवेत्रापि याथा- त्म्यनिश्वयामावे किं स्वगीदिफलेच्छैव न स्यादुत तत्साधनानु छानमुत तत्फलानुभवः । न प्रथमः । सुखरूपतया प्रमाणसिद्धेषु स्वरसत इच्छासिद्धेः । न द्वितीयः । तद्थिनस्तदनुक्‌टकरण- करव्ररादिमतः स्वस्य तत्फककाङेऽप्यवस्थानं निशचिन्वतः पाम. रढृष्यादिन्यायेनानष्ठानो पपत्तेः । न ततीयः } अविकलखान॒षछितो- पायस्य फरोत्पत्तरन्यनिरपेक्षत्वात्‌ । अनुभवाथेमेबोत्पन्नतया च तदन॒भवसिद्ध! सावभामादिभोगेष्विक स्वगाोदिमोगेष्वनभवमेखा- यामात्मयाथारम्यानुभवनेरप्ष्यात्‌। तदे तदचिलगुक्तम्‌ -संमवादि- सयन्पन । अनुपपत््यभावोऽ संभवः । नात्र शाख्रबलादिति वक्तु यक्तम्‌ । शास्रमपि दृषा वा विदधीतादृष्ाथं वा। अत्र कवलट्‌- टाथत्वं देत्तोत्तरम्‌ । अन्यत्रापि न तावद्रागारिकरणश्चरौ।रनि्- ।त्तकत्वं तदनाखोचनात्‌ । नापि कठुरात्मनः संस्कारतयाऽनुभर- +------------ वः न १ क. कामपि | २ क. "क्तात्नास्तित्वमा९ । दवितीयः २] श्रीपद्धगवट्रीता । ११९ वानां सभवादविरोधाच्च। सेयं व्यवसायात्मिका बुद्धिरकफटसाधनतिष- यतयेका । एकस्मे मोक्षफलाय हि मुदुक्षोः सव्रीणि कमांणि विधीयन्ते । ~~ ---~- स ---------- 2 वेञः । कामाधिकारमेरणेपु भाक्षणादिपिधिवद।त्मानं तस्त) जानीयादिति विध्यभावात्‌ । वेदान्पनिज्ञानस्यातिशयफलान्त- राथत्वादिना करमशेषत्वा भावस्य कारीरके समथितत्वादात्मतच्ा- नमिज्ञानामपि च स्वगोदिफं भरतिपाद्यन्ति ‹ पबा येते अददा यज्ञरूपाः › ‹ अष्टादशोक्तमवरं येषु कमं ' ‹ एतच्छ्रेयो येऽभिन- न्दति मूढाः › इत्याच्राः श्रुतयः । यामिणां पृष्ितां वचं भव दन्ति विपश्चित इत्यादिना चानन्तरमेवोच्यते । अभिदुषां धूमा- दिमार्गेण स्वगीरोहणादिकं चोपनिपत्सु जोघुष्यते । अतो विध्य. मावादेवा[ऽ5रा |दुपकारकत्वमपि निरस्तम्‌ । तदेतदखिलमुक्तभू- सवरोधाचेति } शाख्ादिविरोधाभावारित्यथः । पक्षान्तरे च श्ास्रविरोधः स्यादिति भावः । मोक्षाधिकारे तु निखिमिदम- न्यथा । तथादि--यथावबस्थितस्तरूपपरा्षिरेव दि मोक्षपुमपाथेः स कथमनिथीयमान इष्यते । कथं च तज्ज्ञानं तदिच्छामप्यन्तरेण तत्साधनमनृष्टीयेत । स्वरूपयाथास्म्यज्ञानस्य च विहिततया साधनानुपरवेश इति तद्रथतिरेकेण साधनं पुष्कलमनुष्टितं स्यात्‌ । कथं च स्वरूपापिभ।वलक्षणफलानुभवः स्वनिश्वयदरुन्यः स्यादि. ति युक्तिविरोधः। चोदयन्ति च शच्लाणि मोक्षप्य सवंतिधोपका- रभ.तयाऽऽत्मतच्वक्षानमतस्तद भावे शाञ्चविरोधोऽपि स्यादिति । ननु व्यवसायास्मिकाया वृद्धेः किमिद्मेकत्वम्‌ , न ताबद्व्यक्तये- क्यम्‌ । तथाविपवुद्धिस॑तानासंमवात्‌ । नापि विषयेक्यादेकरूप- त्वम्‌ , अद्खमधानाश्रवान्तरविषयभेदेन तदयोगात्‌ । नापि समु. दायगोचरत्वात्तद्योगः, काम्यकमेस्वपि तत्साम्यात्‌, इत्यत उक्तम्‌--एकफटसाघनविपयतथति तदैबोपपादयति-- एकस्मा इति । स््रौण।ति । नित्यनेमिसिककम्यानां सषा कमणां मृष्ु- णाञनुष्टितानां साक्षात्परम्परया वा मोक्तसाधनोपकारित्वेन माक्ष एक एव मधानं फलमू। सत्रेमायुरे तीत्यादि अवान्तरफलराभिधान- १२० तात्प्यचन्दरिकाटीकासमेतरामानुजभाष्यसदहिता- [ ध्यायः~ अतः श्ञास्चाथस्यैकत्वात्सवेकमेविषया बुद्धिरेकेव । यथेकफलसाधनत- याऽऽप्ेयादीनां पण्णां सेतिक्रमैव्यताकानमेकञास्राथैतया तद्विषया बुद्धिरेका तद्रदित्यथेः । अन्यवसायिनां त॒ स्वगपत्रपश्वन्नादिफलसाधन- कर्माधिङृतानां बुद्धयः फलानस्त्यादनन्ताः । तन्नापि बहशाखाः । पकस्मै फलाय चोदितेऽपि दशेपूणमासादौ कल्पे ‹ आयुराक्ञास्ते › ‹ सुरजास्त्वमाशास्ते ` इत्याय्वगतावरान्तरफलमेदेन वहशाखाच्वं च मापे तदुपयोगित्वमात्रादिति भावः । अस्तु सवेपामेकफलसाधनत्वं तथाऽपि क्रमभाविकमेरवरूपनानातरे कथं तद्वदधरैक्यमित्यत्राऽऽ- ह-अत इति ! एकफलसाधनतया सर्वेषां कमणामेकविषिगृदी- तत्वेनेकशाखाथेतात्द्वोचरबदधि रपरन्तरकमेभेदसद्ध विऽप्येकशा- खा्गोचरत्वादेकेत्युच्यत इत्पथः । पृथग्विधिसिद्धानां पृरथग्वा- क्यसिद्धेतिकरैव्यताकानां कथमेक्ञास्ाथत्वमित्यत्रोक्तपकारेणै- कत्वे दृष्टान्तमाह---ययेति । आप्नेयादयो हि सेतिकतैव्यताकाः पड्यागा उत्पकिवाक्येः पृथगुत्पन्नाः समुदायानुवादिवाक्यद्रयेन समुदायदयत्वमापनाः कामाधिकारे पुनरेकफरसाधनत्ववेपेगक- तया विधीयन्ते हया चैक्क्ञास्रायेगोचरतया तद्वद्धिरेकैव तद्र दित्यर्थः । अग्यवसायिनामिति हेतुपरमित्याह-- सभ पुत्रेयादिना। फठानन्यादनन्ता इति । फटवाहर्यात्‌ । स्वगौद्यनन्तफलमेदेन तरसाधनानामपि कमणां भिन्नश्चास्ायंत्वात्तदटिपयबुद्धयोऽपि यावत्फरभेदं भेदिन्य इत्यथैः । अनन्तावहुश्चाखाशब्दयोः भरधा- नाभधानस्वरूषमद्पकरारमेदावेपयतया पौनरुक्त्यं परिहरन्कम- भेदापादकत्वाभावेऽपि तरेपम्यान्तरपरं वहुशाखारब्दं व्याच तत्रापीति । एकैकस्यैव बहुशाखात्वमुपपाद यति-- एकस्मा इति । एकैकमपि हि काम्यकमे मधानफलावच्छिन्तरेपेणेकपादपस्थानी- यपविरोधिगुणफलश्चवच्छिन्नं तत्तदैशचमेदेन बहुशाखं भवति । मोक्षशस्े तु सवरौयुाप्त्यादिकमपि साघनानुष्ठानाच- यत्वेन मोक्ञोपयोगितया तदेकफलान्तभूतमित्यक्तम्‌ । वैषम्यद्र- हितीयः २] श्रीमद्धगव्रद्रीता। १२१ विद्यते । अतोऽ्यवसायिनां बद्धयोऽनन्ता बहुशाखाश्च । पतदुक्त भवति--निस्येषु नपित्तिकेषु कमसु प्रधानफलान्यवान्तरफलानि च यानि भ्रूयमाप्मनि तानि सोाणि परित्यज्य मोक्षकफ रतया सत्राणि कमीण्येकशास्राथतयामनषेवानि । काम्यानि च स्ववणाश्रमोचितानि योपपत्तिस्थे यःभिप्रायेण निगमयति--अत इति। प्रधानातान्तरफ- रभदादित्यथेः । आकराह्क्रमेणान्वयपदशेनायानन्ता बरहुश्ञखा दरति व्युक्रमण व्याख्यातम्‌ । ननु र्थं भिन्नपरधानावान्तरफलसा धनतयेव बहितानां निर्यनमित्तिककाम्यवरमेणामेकमेव फलं स्यात्क्थतरमेकशषाख्राथेतम्‌ । काम्यानां च कमणां निष्कामेण कथमनष्ठानम्‌ । यदे च तत्तत्काम्यफलाभवेऽपि तत्ततकपानु शानं तदि तत्तदधिक्राराभवेऽपि बाह्यणादेः क्षञ्चियादिषमानुष्ठा- नपरसङ्खः । सवंक्ाम्योपसंहारः फलादित्रिरोषाद्‌ व्याहतो दुष्क- रश । कतिपयोपसहारे तु करियदनुषटेयमित्यन्न करि नियामकमि त्यादिश्षङ्कार्पारहाराय वुद्धयकत्ववदूतवाक्तेः पयोजेनमाह-- एतदुक्तमिति । नित्यनेमित्तिरयाः प्रधानफलान्यबन्तरफलानि च प्राजापत्यलोकादिप्रप्त्युपातदुरिवष्टयाकरर्णानभित्द्त्यवाय- परिहारादिरूपाणि । संबददिनित्यनमि्तिकयोरप्यत्र नित्यनेभि- त्तिकशब्देन संग्रहः । काम्यशब्दः कैवलकाम्यपरः । ननु तानि सवाणि परित्यज्येत्ययुक्तम्‌ । गुयुकषोरप्युपाचहुरितक्षयषदिरवरश्या- पक्षितत्राद्ित्यत उ्तम्‌- मे कफलत्येि । टुरिरक्षयादेरप्यन्तः- करणश्ुद्धद्रारेणोपक्रारकत्वान्न पृयवरलत्दभिति भ्रः । एकलाल्रायतथाऽनुयानति । चिमियोगमेदादन्यत्र भिन्नफलत्य भिन्रशास्नाथत्वं च । अत्र तु स््षायप्येकज विनियुक्तानां फलटक्यं स्ास्रा्थक्यं च युज्यते । सिद्धं च॒ नित्यकाम्यञ्योति- ए़\मादावपि विनियोमपृथक्स्वामिति भाबः | स्ववण््रमोचितार्न{ति। कस्यविद्धि पिचित्फटमुदिर्य कानिचित्कमौणि विधीयन्ते । तेषामेव कमणां फठान्तराथतया विनियोगेऽपि स एवाधिकारी भवरितुमहेति । स्प्संकरपविरोषे तु युक्तः वदष्तपरिग्रह इति न्यायादधिकायेन्तरकर्पने प्रमाणाभावात्‌ । यथा नित्यकाम्य- जउ्यातष्टामाद्‌। यथा चाप्पयनस्य जपाद्‌ााततवि मव्रः। १९ १२२ तात्पयेचन्द्रिकाटःकासमेतरामानुजमाप्यसदिता- = [ अध्यायः क तत्तत्फलानि परित्यज्य मोक्षफलटसाधनतया नित्यनमित्तिकररेकीकृत्य यथाप्ररुमनधयानातं ॥ 2. ॥ अयं वम्यकम।विकृतानिन्दति -- यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। ४ च [ककर [भ वेदवादरताः पाथं नान्यदस्तीतिवादिनः ॥ ४२॥ यामिमामिति । यामिमां पणतां पष्पमाज्रफलामापातरमणीयां वाच- मविपश्चितोऽल्पज्ञा भश्वयेगति प्रति वतमानां प्रवदन्ति । वेदवादरता =-= ~ -----“ निष्कामस्य क्राम्यकरमोनुष्टानोपपादनायोक्तम्‌-तकखानि परेयञ्य माक्षसाघनत-+।त । ।नेयम।म॑त्तत.रकाकयार्त । पकफटसाषनतयक- कास्रा्थीङृत्येत्य्थः । यथावरमिति । इक्तयनुरोधेन हि शास्ति शा्चम्‌ । आह च मनुः-- तद्धि कुवन्यथाशञाक्त परमां गतिमिति । एवं नित्यनेमि्तिकयोरिव काम्येष्वपि पुमुक्षोः कतिपयाङ्कवेक- द्येऽपि न दोष इत्युक्तं भवति । एतेन विच्छेदे प्रत्यवायाभावकर- यनमपि न अयोतिष्टपाद्ेककान्तर्विच्छेदपरमपि त्वा पो्षादन॒ष्ट- येककास्चाथम्‌तकमेकलापे पयाजादिवदितिकतन्यतास्यानीयैके- कक्मानष्टानेऽपि देशादि्रैयुण्यक्रतौ [ दोषो नेति ] पररिताः ननुष्ानपरभार च द्‌रितम्‌ ॥ ४१॥ एवं काञ्यकमविषयवुद्धितो मोक्षसाधनभूतक्रमवरिषयाया वद्धर्वेखक्षण्यमुपपा्रानन्तरं मोक्षसाधने भरवृत्तिशेष्टयाथपितरफल पेत॒ष््यजननाय तत्फटसाधनकमधिक्रतान्निन्द तीर्युपरितन ोकत्रयमवतार यति-अयेपि । काम्यकम॑धिक्रनानितिं । काञ्यकर- मसु स्वगौदिस्वामिलपितसाधनत्वस्वाथेतावुद्धियुक्तानित्यथैः । पुष्पिताभित्येतत्फलव्यवच्छेद्‌मुखेनासुखोदकैत्वपरपितस्यमभिपाये- णाऽऽहू--अपातरमणीयामिनि | असज्ञा इति । चिमिधं प्रयितं हि विपश्चितम्‌ । ' पृषोदरादीनि वथोपदष्टम्‌ ` [ पा०सू० ६ ३।१०९ |] इति अ(पद्य)च्छब्दावयवस्य यच्छब्दस्य टोपः। तच्च वदज्ञत्वम्‌। तद्व्यतिरेकथात्रोपानिपत्साध्यास्थरास्थिरादिवका- भावादट्यज्ञत्वभिति चावः । जन्मकनत्याद्‌ तिवि र षणत्वभ्रमव्यु दासाय गतिं मर्तात्यस्यापेक्षितपूरणाय च क्रममृष्टड्ष्य भरागेवा- क्तम्‌--भगिश्वथगपि प्रात | वतमान।त । एतन बाचानतवस्य दितीयः २1] श्रीपद्धगवद्रीता । १२३ वेदेष ये स्वगोदिफख्वादास्तषु सक्ता नान्यदस्तातिबादनस्तत्स- ङ्ख1तिरेकेण स्वगोदेरधिकं फलं नान्यदस्तीति वदन्तः ॥ ४२ ॥ कामात्मानः स्वरपिरा जन्मकमफलम्रदाम्‌ । 1क्रयादेशेषवरहूटा भ।गश्ववम।प प्रातं ॥ ४२॥ कामात्मानः कामप्रबणपनसः स्वगेपराः स्वगपरायणाः स्वगोदि- फलावसानेष॒ पनजेन्मकमाख्यफलमदां ।क्रयाविर्पवदुखा तच्ज्ञानरदि- काम्यविधिभागपरत्वयुक्त भवति । समानयन वदकनन्दाच् ममपाकरोति--स्वगदफल्यदा इति । ' बद्‌शब्दाऽत्र वदप वेदःन्तेष॒ च गीयते ` इत्यादाविव कमभागपरः । तत्रापि ।वापभागषफट वादमभागव्रपयतया पुरुषवाक्यवद्‌बाक्यावषयतया याच वेदबादव्यनयारप,नरुक्त्यामातं भवः । नान्यदस्तातवाद्‌ पूव्र,त्रपदानामय हेतुतेयापादत्त--तन्सङ्गापर त । जपवमस्व- खूपनिपधोऽञ्चक्य इत्यामप्रायणाक्तम्‌--आधकफलावात | अनन तथावद्‌न२।टत्व(ववक्षाव्यञ्जनाय वदन्त इत वतभानप्रत्ययान्तन व्याख्यातम्‌ ॥ ४२ ॥ कामप्र्णमनस इति । कामेप आत्मा मन। यपा प कामात्मान इति व्यधिकरणवहूर्हिरिति भावः । स्वगपरायणा इते । स्वगेः परं प्रायणं परमपराप्यं चपां ते स््रगेपराः । मोक्षविमुखा इति भावरः । कामात्मान; स्वगेपरा इति पदद्रयस्य सामान्यावेरष- विषयतया दृष्टृएतरिपयतया वा हेतुसाध्याविषयतया वा कामा- न्मख्यान्यवैमुख्यपरतया वा पुनरक्तिपरिहारः । स्वगद्‌- फ़रखमोगमध्ये जन्माद्‌ चम व्युद्‌स्यात---स्वन।।व्कङवस। न इ।त । याबरत॑पातमपित्वाऽगतमेवःध्यानं पुननिवतेन्ते ' । [ जा० ५। १०।५| प्राप्यान्तं कभणस्तस्प यत्किचेह कर।त्ययम्‌ । तस्माह्टोकाल्पुनरेत्यस्म छोक्राय करमणे ॥ [ वृ० ६ ।४।६ |] आ ब्रह्ममवना्टोक।ः पुनरा्रातिनऽजुन । स्वर्गेऽपि पापमीतस्य क्षायप्णानोस्ति निग्रेतिः ॥ इटयादिश्रतिस्पतय इ दरष्ट्याः । जन्मवत्कमेणोऽप्यनुश याख्यकमेशेपफरत्वख्यापनाय समानापिक्ररणसमाप्ततां दशे यति--जन्मकमास्यपटग्रदामिति । कमेश्ञेषेण पुनरत्कृषएापकृषटजन्म- १२४ तात्प्चन्दिकाटीकासमेतरामानुजमाप्यसहिता- ( अप्यायः- ततया क्रियाविशेषप्रचुरां तेषां भोगैश्वयंगतिं भ्रति वतमानां यामिमां वाचं ये प्रबदन्तीति संबन्धः । ४२ ॥ पोगेश्वर्यपरसक्तानां तया ऽपहतचेतसाम्‌ । व्यवस्ायास्मिका वद्धिः समाधो न विधीयते ॥ ४४॥ तषा भागन्वयप्रसक्ताना तया वाचा भायश्वयतव्रषययाजप्हूतात्स- न (~ ---= == (2 ~ --- ---------~ माप्त श्रतिस्तावत्‌--“ पवा देते अदृढा य्गरूपा अएटादशोक्त मवरं येषु कमे । पत्यो येऽभिनन्दन्ति मढा जरामृत्यू ते पुनरेवापियन्ति ` } ‹ त्र इह रमणीयचरणा अभ्याक्ञो ह यत्ते रमणीयां योनिमापेरन्त्राद्यणयोनिं वा क्षञ्चिययोनि वा वे्य- योनिं वाऽथ य इह कयुयचरणा अभ्याशो ह यत्ते कपूर्यां योनि- मापव्ररञ्शयोनि वा सुकरयीनिं वा चण्डालयोनिं वा | छा ५। १०। ७ | इत्यादि । जन्मकमादेः सवस्य कमेशेषमूकत्वे स्मृतयश्च--' वणां आश्रमाश्च स्वकमनिष्ठाः मत्य स्वकरमफटलमनु- भूय ततः ्ेपेण विशिष्ठदेसजातिकटरूपायुःश्ुनवित्तष्टत्तसुखमे- धसो जन्म प्रतिपययन्ते विष्वञ्चो विपरीता नदयन्तीति › [गो° भर ११ अ० १२१३ | चथा-- ततः परिव॒त्तां कभफ- लङ्घपेण जातिं सूपं चण वल मेधां प्रह्वा द्रव्याणि धमानुष्टानमिति भतिपन्ते तच्चक्रददुभयो्छकयोः सुख एव वतते [अपस्तम्ब० २।१।२।३1। इत्यादयः । वैराग्यपादे चायमर्थो व्यक्त मनुसंधेयः । अत्र जन्मार्यक्मंफटपरदाभिति केषुचित्कोशेषु पाठः । ननु ज्योतिष्टमारि क्रियावि्ञेपस्वरूपमात्रं कामिनो ज्ञानिन समानं तत्कथं क्रियानिरेषवृहखाभिति कामिनो विसिष्यामिधीयते तत्रोक्तम्‌- तचचज्ञानरदिपेति । ज्ञानिनां दहि सत कमं क्रियमाण- मपि ज्ञानभच्ररमव । तच्चैकफलसाधनतथकशासखराथेरूपम्‌ । न च माक्षानुपयुक्ताः सर्वे क्रियाविशेषास्तेन क्रियन्ते । अतः प्रया- सवहुखं परिमितनस्वरफर चामुमुक्षाः कर्मेति भावः ॥ ४३ ॥ अन्यां वाचाऽपहूतचित्ततवश्चमं निर स्यन्षएचन्तपद योरषट- विशेष्ययोः भस्तुतविज्ञेष्यबिषयत्वं चाऽऽद-रेपाभिपति । तयेति । यदृटरत्तपरतिनिर्देश्रूपव्याख्येयोपादानं तत्परामृष्टं प्रदतं चेतोप- दरणदेतुमाई--मेगेछयमिपयतपे9 । अपृृतचेतसामिस्यस्य पूष्रप- द्वितीयः २] श्रीमद्धगपरद्वीता । १२५५ ज्ञानानां यथोदिता व्यवसायात्मिका बुद्धिः समाधौ मनसि न वरिधयते नोत्पद्यते । समाधीयतेऽसमिन्नातमङ्ञानमिति समाधिमंनः । तेषां मन- स्यात्मयाथात्म्यनिश्चयज्ञानपू्रकमेक्षसाधनमूनकमेविषया बुद्धिः कदा- चिदपि नोत्पद्यत इत्यथैः । अतः काम्येषु कमसु मुमुक्षुणा न सङ्घ कनेव्यः | ४४॥ एवरपत्यन्तारपफटान पनर्जन्पप्रसतान कमाण मातापत्ुसहस देनाथपानसुक्तयपरिदहाराय तदय॑स्य भरकरतव्यवसायात्मक्वुद्धय- भावहेतुत्वाय चोक्तप्‌ू--अयह.सतचज्ञानानामिति । यथर।६तति । भ्रागुक्तप्रकारेत्यथः । न विधत्ते | कर्नविद्धतुना न 1क्रयत इत्यथः । ततः फंलितमुच्यते नोत्पद्यत इति । समापिशब्दस्य बुद्धिभिवक्षायामत्रानन्व यान्मनोविषयत्ये व्युत्पत्तमाह-- समाधाय. तऽस्मिननति | निधीयतेर्भरमननिति निधिरिते्त्‌ । यथी दितेत्या- द॒क्तं भरकारं पिव ^{सि-- तेषां मनस्तीवयादिना | विधीयत इति. वतेमननिरदेशतात्पयसिद्धमुक्तम्‌--कदाचिदपीति । एषां निन्दा किमथेमिस्यत आह--अत इति । व्यवसायात्मकवुद्धविरोधा- दित्यथः । मुमुक्षुणा न सङ्गः कर्तव्य इति । निःसङ्खन काम्या नामपि करणमनुमन्यते तत्स्वरूपमात्रस्य मोक्षविरोधित्वाभावात्‌ । म क्षेच्छाऽस्तिचेद्रन्धकेच्छा न चा( का -रयद्युक्तं भवति॥ ४४॥ अगव काम्यकम॑सु तदधिकरतेषु च निन्दितेषु हिततमोपदेशिनः शास्रस्येदशकमविधानमनुपपनप्‌ । विहितस्य चात्र स्याज्यतयो- पदेशो व्याहतः । कम॑विपिज्ञास्राणामपरामाण्यं वा तत्पामाण्ये वा तन्निषेधोपदेन्ञस्याप्रामाण्यं प्रसज्यत इति शङ्गमुत्तर्छोकद्येन पारहरतात्याहू--एरमसन्तसयाद्ना । पुनजंन्प यषां भरसवभूत तानि पनजेन्मप्रसवानि । संसारविपिनकानस्पत्यानां हि कमणां पगिणिनंसोः फलस्य नियतपूत्रत्रसूचकत्वादिभिर्देहविशेषपारिग्रह- मसूनस्थानीयं भियदहितोपदेरितया मातापित्रोरुपादानम्‌ । सवे- मानुत्पात्तिसूचनाय सदखशब्दः। सवात्मसाधारणतया चतुबि- धपुरूपाथसकलापुरुषाथनिष्टत्तितत्साधनाभिधायितया कदाचि. द्प्यनुपरमादिना च वर्सरतरत्वोक्तेः । अतिश्चयहेतु ्रय्‌(हिनत) १२६ तात्पयेचन्द्िकाटीकासमेतरामानुजभाप्यसहिता- = [ अध्यायः~ भ्योऽपि वत्सलतरतयाऽऽत्पोपजीवने परदरत्ता बदाः किमथ वदन्ति कथं वा वेदोदितानि त्याञ्यतयोच्यन्त इत्यत्राऽऽद्‌-- त्रैगुण्यविषया वेदा नि्चैगुण्यो पवाजुन । निद्र नित्यसखस्थे निर्योगक्षेम आत्मवान्‌ ॥ ४५ ॥ जेगुण्येति । जयो गुणासतैगुण्यं सच्चरजस्तपांसि । सत्वरजस्तमः- ४ भ नि ^ म रचुराः पुरुपासगुण्यज्नब्देनोच्यन्तं । तद्विषया बेदास्तमश्रचुराणां रजःपचुराणां सच्वभचुराणां च वत्सलतरतयंवं दहितमववोध पन्ति | न -------- ० ४ ए =-= + मास्मोपजीवने प्रत्ता इति तरिभिः सूचितम्‌ । न हि देहादेरारो- ग्यादिमात्रे कदाचिदेव व्या[ह]ता इति क्रमात््रयाणां भावः किमथ वदन्तीति | न तावलस्करगाथ॑दहितोपदेशित्वात्‌ | नपि हेतान्तरपयेवाक्ितोपच्छन्दना्थं भतिप्रकरणं तत्तत्फलटमाजपधव्‌- सितत्वात्‌ । अतो नाऽऽघेयातिश्षयपरमकारुणिकपरुषोत्तमाज्ञारू- पाणां वेदानामामूखपयेवसानमपरिमितदुःखदुर्दिनानुबन्धिसख- कणखध्ोतसाधनोपदेशच। विषसंपृक्तमधुभोजनो पदे शवद युक्तः । निषेध एव तु तत्र कतव्य; । यद्रा न सोऽपि प्रत्यक्षादेस्तत्सञ्ञ- कत्वामावात्‌ । सयं प्रसज्य प्रतिपेभे जनज्ञाटमजजनक्षाखनस- मत्वरादित्यभिभायः । कथं वति । वेदविरुद्धं हि स्याज्यतयोपदे- शयम्‌ । न त॒ बेदवरिहितापेति मावः। त्रयो गुणाद्लैगुण्यमिति । अत्राथ(न्तरासंभवाच्रतुत्रेणो दीनां स्वायं इत्यपसख्यानात्स्रार्थेक रस्ययः। गणज्चब्दस्य प्रयोगपाचयःत्सख्याविक्ेपाग्वयवलाद्रक्य- माणपयोलोचनाच्च सिद्धमथेविशेपं निदिशति-सचरजक्तमांसीति | वरगादिफटकरणेतिकतेव्यतापिक्रारिविर्षादित्रिपया हि वेदा न पुनः सत्सरजस्तमोविपय। दृश्यन्त इत्यत्राऽऽह--सच्छपएजस्तमः- प्रचरा इति । तत्तद गप्रचुराः पुरुपास्तच्छब्दे नापचयन्तं । भाष्या- न्तरोक्ता तु फललक्षणा मन्दा, अधिकारव्यवस्थापनं सत्रोषयु- क्ततममिति भावः । अस्तेव गुणत्रयपरचुरपुरूपविपया बेदा- श्यस्य क्िमायातभित्यत्राऽऽ्ह-तम इति । एकस्मिनेवाधिका- रिणि गुणत्रयमाचुय्॑रमानिरासेन तत्तद्िधिनिपेधविषयाधि- कारिवेचित्याभि्यक्तययं तमःपनुराणामित्यादिपृथङ्निदेशः । दवितीयः २] श्रीमद्धगव्रट्रीता । १२७ वेदा यथेषां स्वगुणानुगुण्येन स्वगादिसाधनमेव दिते नाव्रवोधयन्ति तदव ते रजरतमःपमरचुरतया साच्िकफटमःक्षत्रिमुाः स्वापेक्षितफल साधनमनजानन्तः कामप्रावण्य्रिवज्ञा अनुपायेषु उपायश्रन्त्या भ्रण- (नषा भवेयुः । अतखगुण्यविपया वेदरास्त्वं तु निसेगुण्यो भवर । इदानी सच्वभचुरस्त्वं तद्व वधय नान्योन्यसक।णगुणत्रयप्रचरो भव । न +------------------- = नर ~ ~ - --- -- --~------ ~ -~-+ तामसायधिकारेवादल्याटपस्वाल्पतरत्वरभकाश्चनाय सस्वर जस्त मसामत्र व्युत्रमपाठः । ततश्च क्रमादहिकायुष्पिकापवगः- मिखापिण उपटक्ष्यन्ते । सच्पचराणामिति टषएरन्ताभि- भायः । अत एव ह्यपपादकम्रन्ये यन्रेपा(सित्यादिना रजस्तमः अचुराणामेव अहणम्‌ । स्गुणानुगुण्नति । यथा वातपित्तक्फा- यत्तश्द्धसमसक।ण प्रकृ तीन्पुरुपान। छोच्य हितोपदेशिना बद्या- स्तत्तत्प्कृत्यनुक्रूखं भोजमभेपजादरं विदधति असास्यादीनि च निषेधन्ति । तदभावे च यथा दुरुपदेश्ञादिमुहवेतसः भाणिनोऽ- पथ्यगरखादि सेवनया प्रणश्यन्ति यथा च ताम्बलाद्म्थिनः पत्राः पिन्राद्‌भिस्तस्दानामवे चीय।दिना प्रणहयन्ति तथाऽचापीति भवः । स्वग।दिसाधनमेवेति । न दहि पिपासरादिपीडितानां तदान रसायनादिकं विधेयमिति भावः । मीक्षवमुख्यं साट- ( स्वापे ) क्षितफटसाधनाज्ञानं च तमःकृत्यं कामपावण्यारिकं तु यथांशं रजस्तमःकृत्यम्‌ । कामप्रावण्यव्रिवशाः । काम्यफराभि- संधिवलनाऽऽत्मानं नियन्तुमशशक्ताः । अनुपायेभ्ियारि । यथा बौद्धादय इति भाग्यम्‌ । प्रन भ्वेयुरपि | दुष्कमेविपार्न स्थावरादिभावमप्याभित्याचिररसपतया पुटषाथय,रयतागन्ध- रहिता भवेयुरित्यथः । अत इति । उक्तपकारेण काम्योपदे- शस्य हिततमत्वादित्यथः । स्व त्विति तुशब्द नाधिकारितषम्यं द्योतयति । किमस्याधिक्रारिणो वेपम्यं कथं च संपारिणन्तेगरु- ण्यनिपेधः । तथा सति नित्यसक्तस्थ इत्यनेन विरोधश्च स्यादि- स्यत्राऽऽह--इदानी सखपरचुर ३१ । शिष्यस्ते ऽहमित्यादिवचनप- रामशादिदमुक्तम्‌ । अजनक्ञब्दसंबुद्धितात्पय॑म्धो विकेषोऽस्य स्तवभाच॒ ५ मजुनक्ब्दस्यावद्‌ातपयौयत्वात्‌ । सत्छस्यापि श्त शाब्दन्यपरेशाधेकारिनपस्यस्य चापक्षिततात्तया, प्रसिद्धघादि- बरायेदमेवात्र तात्पयैमू । त्देव वधयेति । न तु सिद्धसत्वमा- १२८ तात्पयेचन्दिकारीकासमेतरामानुजमाप्यसाहिता- ( अव्यायः- तत्पाचुर्यं वर्भयेत्यथः । निर्ू्रो निगंतसकलर्सासारिकस्वभावः । नित्य- स्वस्थो गुणद्रयरहितनित्यमवृद्धसस्स्थो भव । कथमिति चेत्‌- निर्योगक्षेम आल्मस्वरूपनत्माप्त्यपायवहिभूनानामथौनां योगं प्राप्तानां च षे परिपालनं परित्यज्याऽऽत्मवान्भव । आत्मस्रूपन्पेषणपरो भवर । चुं परित्यञ्य विहिताकरणनिपिद्धकरणादिना रजस्तमस। वधयेत्यथः । निस्ैगुण्यो भवेति निपेषे गुणत्रयस्राघारणे सति कथं स्वं वधेयेत्युच्यत इत्यत्राऽऽह--नान्५ान्थति । सत्यम्‌ । गणत्रयसाधारणो निषेधः सतु सक्णेत्रिषयः। अन्यथा नित्य- सच्वस्थ इति वक्ष्यमाणानुपपत्तेरेति भावः । निक्लेगण्यो भवे. त्येतदरोगो भवेत्यादिवत्परूषव्यापारासाध्यत्वेन प्रपणानुपपत्त- २ा३।।र९१।मव दृश्यत इत्यत्रा ऽह -- न त।९।त | रजस्तमःप्राचहत भूताहारादिकं परित्यजेत्युक्तं भवा । निर्गतय दि । द्दशः पुण्यपापमूलसासारिकस्वभाववरगंदरयपर इति भावः । एतेन फल- स्वरूपं वा साधनानुषएानद शासमकारीनस्वास्थ्यं वा द्रद्रतिति- क्षारूपेतिकतेव्यता वा विवक्षिता । गुणद्नयरदितति । नित्यसचच- स्थपदमन्भक्षादिवदसाधारणमभ॑मिति माव्रः। यद्रा नित्यपद्न कदाचिदपि गुणान्तरानभिभूतत्वनिहामिमेतम्‌ । अत एव॒ च मवु(द्र)द्त्रं गणान्तराभिभवे टि नित्यपवरत्तनं स्यादिति भावः। सत्वसवन्धमात्रस्य सयक्षेचज्नसाध्रारणत्वान्नित्यपरव्र्त्यक्तम्‌ । नन रजस्तम.माच्पंन वधैयति निपधः सच्वमाच वरये ति विधिश्च नपप्यत | न ह्सरात्रतद्रन इद तम इदमहं दधेया- मीति बुद्धध्या प्रवसते यतो निपिध्येत यतश्च सिद्धे रजस्तमसी शमयेत्‌ । न चासौ रच्वतदरपा। जानाति येन तत्र प्रवते । अतः करमसा क क्यो।देत्यानपायेण शद्ध कथमिति चति। तत्र नपध्रस्य 1द्‌श(विधकश्रापपादक्तया नियगक्षम आत्मवा- निति पदद्रयं क्रमाद्र्ाचष्े--आसमसस्येलादिना । निर्योगक्षेम इति सामान्येन निषेधो मपक्षोिटितन्पातिरिक्तत्रिषय इति ज्ञाप- नाय बहिभूतानामित्यन्तमुक्तम्‌ । आत्पवान्भवेत्यत्र मत्रथ।नुपष- ्तिपाश् ङ्च ऽऽह -आत्मस्ररूपःन्वपणप्रर इति । स्वस्थवापमत्तताग- भ॑स््वद्धिविरेपपराप्त्येक्षया सवन्धविषयः; प्रत्ययः । यद्रा-- दवितीयः २] श्रीपद्धगवद्रीता । १२९ अपाष्ठस्य पघ्निर्योगः प्राप्तस्य परिरक्षणं क्षमः। एतं वतमानस्य ते रज- स्तमःपचुरता नह्यति सं च वधत ॥ ४५॥ यावानथं उदपाने सव॑तःसप्लृप (दके । तावान्सर्षषु देषु वाक्षणस्य. जानतः ॥ ४९५ ॥ न च वेदोदितं सम सपरस्योपादेयं यथा सवायथपरिकरिपते सवेतः- संप्ठृतोदक उदपाने पिपासायावानर्थो याक्देव भयोजनं तावदेव तेनो पादीयते न सवम्‌ । एवं सपु वेदेषु व्राह्मणस्य विजानतः, ब्रह्मसं- वर ग्क------------ --------- स्वरूपान्वेषणाद्रेव ह्ययमात्मानं लभते । अन्यथाऽऽत्मदहानिरेव स्यादिति भावः। ए निपधस्य विघशानुष्टानाय तरिषय उक्तः । ततः किमित्यत्र तवुभयाधीनं फ्दयमाह --प्रमिति । न साक्षा दणान्विषयीङ्रत्य तव॒ किचित्कर्व्यम्‌ । तेषां तु निर्योगक्षिमत्वा- त्मतचयाभ्याससाच्िकाहारादित्यागहतुभ्यां स््रयमेव यथा ना- शोन्मेषो स्यातामिति भावः ॥ ५५॥ अथ सनिदशेनमपरिकारिमेदं परतिपादयन्तं यावान इति कं व्याचष्टे--न चेति | बणांश्रमपरवरचरणादिभेटन भरतिनि- यतापिकारिषिपया हि वेद्‌ दिता धमा इति भावः । स्वाशपरिक- सित इति । तत्तसयोजनाभिल(पिसवा परय परिकारिपते । यद्रा सव॑शब्दः भरयोजनकात्स्यपरः । सरानपानादिना भयो- जनार्थं परिकल्पिते । एतच्च सवैतःसंप्टुनोदक इत्यनेनाथंसिद्ध- मुक्तम्‌ । उदपान कूपतटाकादि । पिपासोरिति दाष्टौन्तिकपस्था- नानुरोपरनाध्याहारः । नन्वत्र दृष्टान्ता नितिकयोः का संगतिः । नहि पिपासोरुदपाने यावत्मयोजनं तावदेव विजानतः सर्वषु वेदे. चित्यां परिहतं वाक्यपुरा(पूरोणायाध्याह्योक्तू-तावदेव तेनोपादीयत इत्यादि | सपु चेति च + शब्द उपादे यानुपाद्ेयां + एतेन टीकाकरताऽग्द्रते रामानुम। ,(तानाष्ये चरान्दूवालतः पठ आसीदित्यनु- मीयते । इदृानीतनछु स्स्करण।यापयुज्यमानदु कादिचान्तेषु िवितपुस्तकेष एक- सिमिनिपि बरब्द्षर्तिः पाठी नोपलभ्यते । ९ ५७ १३० तात्पयंचन्द्िकादीकासमेतरामानुजभाष्यसहिता- [ अध्यायः बन्धी ब्राह्मणः । वेदार्थं विजानन्ुगुकषुः । वेदिकस्य मुमुक्षोयदेव मोक्ष. साधनं तदेवोपादयं नान्यत्‌ ॥ ४६ ॥ अतः सच्वस्थस्य मुमुक्नोरेतावदेवोपादेयमित्याह-- कर्मण्थवाधिकारस्ते मा फटेषु कदाचन । मा कम॑फलहेतुभुंमां ते सङ्गोऽस्तवकमणि ॥ ४७ ॥ शसंकरप(लन)द्योतनाथः । ननु ब्राह्मणस्येत्येतत्मकरणासंगतं क्षञ्चियायैव ह्युपदिश्यते । अत्र ब्राह्मणस्य विशेषो ब्रह्मविद्याया अपि अवणिकसाधारणत्त्राद्िजानत इति चायुक्तम्‌ । परिज।नशनेव हि कामनाधिकारादिष्वापि भवत्तेते। त्राह्मणशब्दथात्र न पदधीत इत्याद्ययोन्तरपरः। ब्राह्मो जातौ' [ पा सू° ६।४। १७१ | इति निपातनेन जातिव्यतिरिक्तार्थेषु ब्राह्म इत्येष वक्तव्यत्वा- त्त्राऽह्‌-पेरकस्य मुपृक्षोरति । ब्रह्माण(नि)तीति निस्क्त्या ब्रह्मणः ‹ शकन्ध्वादिषु पररूपं वाच्यम्‌ ` इति पररूपे कृते भरज्ञा- दित्वादण्पत्यये च व्राह्मण इति रूपं भवति । व्रह्म चात्र वेद्‌! | वेदेष्वित्यत्रैव प्रसक्तत्वात्‌ । अतोऽ द्राद्ययकब्दो वेदिकमात्रपर इति न क्षच्चियार्थोपदेश्नाद्यन॒पपात्तिः । ब्राद्मणश्चब्द स्यार सन्या- सिपरत्वेन शंकरव्याख्या त्वतिमन्दा । ' अपाने च मौनेच नित्याय ब्राह्मणः ` इति श्रुतिस्तु योगिनः परकृष्टतरान्तरसख- मवस्थाविक्ेषमाह । तरिजानत इति च विशिष्ज्ञानवच्मुच्यते । विरिषटतवं च हेयोपादयवरिषयवमया । तथाविधन्नानवांश्च युमृक्षुरेव स्यादिति । तदेवेत्यस्य ग्यवच्छद्यमाह-नान्यदिपि । वदोदितमापे न मोक्षसाधनन्यपिरिक्तमुपादेयम्‌ । अनाभदृतत्वात्‌ । न हन्य. वणाश्रमान्यफलकामुकादिधमोऽन्यस्योपादेय इति भावः ॥ ४६॥ एवं तहिं मोक्षसाधन तरसकरृपरित्यागे नित्यनैमित्तिकनिषे- धश्ञास्रातिटङ्घनेन कामचारदोषः स्याक्तावानिति च कियानु- च्यत इति श्काय।मुत्तर श्टोकमवतारयाति-अत इति । न काम- चारदोपः । एत(वत उपादेयत्वात्‌ । नाप्यन्येच्छान्योपायग्रहत्ति- दोपः । तत्तत्फलपरित्यागेन साधारणस्वरूपमातरस्योपादेयतला- हितीयः २1} श्रीपद्धगवद्रीषा । १२१ कर्मणीति । नित्ये नैनित्तिके काम्य च कैनावर्फटमिरेपेण संबद्ध तया श्रूयमाणे कमणि नित्यसत्वस्थस्य मुमुकषोस्ते कम॑मातरेऽपिकारः । अधिकारःनुवन्धितयाऽवगतेषु फर्पु न कदाचिदप्यधिकारः । सफलस्य वन्धरूपत्वात्फटरहितस्य कैवर्स्य मदाराधनरूपस्य मोक्ष्तुखाच । माच कमेफलयरदतभूः । त्वयाऽनुष्टौयमानेऽपि कभणि नित्यसक्छ- ~ ~ ~----------~ दिति भावः । कमणौति सामान्यशब्दस्य योग्यान्विशेपानाह-- निय इरा देना | केनविदेत्यादिकं राशिज्रयेऽपे स्वध्यते | न नित्यन॑मित्तिकयोरपुतेमात्रायेत।मिच्छतां दद नां दटिरपरेहूता । कमान्तराधिकारोपात्तदूरितक्षयाकरणनिभित्तवर्यवायपरिहारमा- जापत्यादि रोक्पशपुत्राद्‌ यथासंभवं नित्यादेः फलम्‌ । फट- िशे५५ति | यथोत्पत्तित्राक्ये स्वेरूपणेवेत्पन्नानां कमेणां कामा- विक्रार स्वगौदिफलविदेप्ण संबन्धितया श्र॒तलात्सवगौदिकं फर(~ष्यत एवं मोक्षाधिकारेऽपे मक्षाख्यफलात्शेपण सव. न्थितया श्रुतत्वात्स)ऽपि फल मेति मादेः। तं इतिशब्दस्य परकृता- न्विष वास्पय॑माह-यसच्चस्थस्य मुम रति । मोक्षतत्साधनादि- फ़रग्यवच्छेदाय तत्सम्बन्धितयाऽवगतेष्वसुक्तम्‌ | स्वगेपन्वा द. म्बिति शेषः। भति न लिेषतिपपेः पिःत्वभावमात्रदाधक इति न कदावचेदित्य त्म्‌ । फकयोगयतानिपेधात्ततसद्क{नपधोऽपि फण्लि- तः । कमैमात्रायेरूरे फलानधिकारे च बद्धस्थक्रमण देतुद- य॑ न टि मोक्ठमिच्छतो बन्धरूपफलामिाप उपपन्नः । नच तद्धूतुपरित्याग उचित इमे भावः । फवलस्पतन्न फलरादित्यमा- त्फलं एटरहितस्ययुक्तत्वात्‌ । अप त।द स्वरूपत एव प्रयोजन- त्परम्‌। तन्न हेतु दाराधनरूपस्योति । कमफठ ९ । पुनरक्तिमस- खकपट्ःसमासाद्प्यभयपद्‌ापमधानो टद एवोचितः । वक््यमाण- कतत्वानुसंधानसंग्रान् युक्त इति भावः । ` कमेण्येवाथिकरा- रस्ते" ‹ मा त सङ्कऽस्त्वक्मणि ' इते पूत्रोचरव्रचानाभ्ामयं कदेतुखनिपेधो व्याहन्५र्त्यज्राऽऽह-- छयति । नात्र वस्तुतो इतुत्वं निषिध्यते । अपे तु हेतुत्गानुसंधानभित्यथेः । ननु ११२ तात्पमचद्धिकारीकासमेतरामानुजभाप्यसदिता- = [ अच्यायः~ स्थस्य ग्यप्नोस्तवाकततयमप्यन॒संपेयम्‌ । फलस्यापि श्ुकिद्रच्यादरेन तं हेतुरित्यनसंपभयम्‌ । तदमयं गुणपु वा सम॑न्वरे मयि वाऽनुसंघेयमित्यु- = = ------~-क ----------------- टेतुत्वनिपेधस्तेदा तदृ पायरागस्यापि नन्रत्तेः उरीरारणा.- देरप्यभावप्रसङ्कनापायानृष्टानस्यव खापः स्यादित्यत्राऽऽह करस्यापीति { कषुज्िद्रच्याद रित्यनेन पानस्क्स्यं परिहृतम्‌ । न चं हेतुशत्यनुत्परेयमिन । नाच कषुननिवरस्यादिस्वरूपं निषिध्यतेऽपि र्वात्मनस्तद्धेतुर्दानुसंघानापिति भवः । ननु कथं कमफलमर्हतुः सन्न हतुरत्यनुसं५। धेत । ८५ च चव्रकाद्धिवद्‌नयानि्तुकत्व- मनुसंभय स्यात्ततथोपायार्‌ष्रानमव हयेताहेनकतया बुध्यमाने ्रयासायोगादित्य ऽऽह - तदुभय । उमयं करमहतुत्वं फएल्हे- तत्व च । उत्तर्रति । अयव हि तुत,याध्यायप्रघानाथेः । तथाहि सग्रहः- असक्त्या रोकरक्षाय गुणष्वरार प्य कृताम्‌ | सर्वेश्वरे वा न्वन्या ततीय कमकायता ॥ इति । एवमहतुकरत्वचो ग्रं तात्प रटनम्‌ । तया्प्वात्महेतकरलानस॑- धाननिषधाननु नप्रसङ्घस्तद्रवस्थ इति यन्मवम्‌ । न छत्रानुषठान- स्यानुष्टानतया चान्तिरुन्य { । नाप्यनुषटानुत्वस्य सतोऽप्यमर्नि- पत्तिविधीयते । यनं त्रिराधः स्यात्‌ | कि त्वनेकरेतुके कर्सिम- धिदेकस्य॑व दुय जगुप्यःयपाधि र स्वरूपपयक्तत्वं च भ्रान्ति सिद्धमिति तदुमयं निपिय+। वृह्यत हि दादवादुमनाभिरियाद्रिना तृतीयाध्याये | द्रि च साकषान्कतृन्वानन्‌भवानाकनत्रानुसंधा- नविधावपि माकलन्वानुसधानकनत्व 7 पतानयधयोरपि अन- न॒ष्टानमसङ्गः । स हि कतव स्यद्रतापकारनिगृहनवदादागरको- धेन तथा प्रतिषद्यरन्यत्र वा कमणि क्रियमाण इमि न कञि- दपः । सर्वेश्वर इत नदसस्तारमन्कतन्वाप्यवसायपचत्याथेष्‌ | जीवस्यापि दि कृत्यं तत्वतः परमात्मायत्तमिति / पराण तच्छतः" ( ब्र° सू २।३। ४० ) इत्यधिकरणे स्थापितम्‌। एृवात्तरवाक्याद्यतरग्ाय कमस्वरूपपरित्यागं पारदगनि-- “दवितीयः २] श्रीपद्धगनद्रीना। १३३ रत्र वक्ष्यते । एवमनुसधाय कमं कुर । अक्रमेण्यननुष्ठाने न योतस्स्या- माति गच्वया मिन नतत्रते सङ्गाञस्तु । उक्तने मकारेण युद्धादि. कमण्यवर सङ्ख।ऽरत्वन्यथः ॥ ४७ ॥ एतदेव स्पष्टा करग-- योगस्थः कृरु कम्‌।[ग सङ्गः त्यक्वा धनंजय 1 सिद्धवसेद्धयोः सम। भृत्वा समत याग उच्यपं ॥४८॥ यागस्थ इति । राञ्यवन्धप्रभनिष सङ्कु त्यक्त्वा युद्धार्दनि कमोणि योगस्थः कुरु । तटन्तभूताव्रजयादिसिद्धुचस्द्ध्‌ः सम भूत्वा कुरू । तदिद्‌ सिद्धचयसद्धय।ः समन्तं खागस्थ दन्यत्र यगशब्दनाच्यते । यागः न्न | €. ~ -----+-* {~ एञ[मति । गुणेश्वराध्रोनच्ववद्धावपि करिः मे परित्यक्तफलन दुःख- स्वरूपण भाजनाद्वकमणति त्वया न।दासतव्यामिति मावः। अनयुष्रान इति । अक्मणीत्यप्र मद्रः क्रियावार्च) । नेत्यत्र तदभावपर इति भावः । अननष्टानस्य प्रतिपेधा५ भरसङ्खः स्मारयनि--न यन्या | असङ्खकमनिररेपफल्टितमन्यत्र सङ्क नाद - उक्तनि || ४५७ ॥ नन्तरग्रन्य संगमयति -- ण्तरेयेते । अवधारणेनाथान्तरष- युदासः। स्पष्ट करतात प।नर्क्त्यपरहारः । राञ्यवनधुपमतिधिति। राज्ययथमतिपु सङ्घः फटद्रारा वाधकः । वन्युप्रभात्पु सङ्कस्तु युद्धाद्मननृष्टानद्रारनि तदुभयमपि त्याज्यत्वादू सङ्गनशब्देन संगरहतामत भावः । यद्रदीतति । भरद़तपशचकमद्‌सनप्‌ | अनु- प्ककत्वस्‌ूचन।यक्त-तदन्तमतत ¦ टामालाभ। जयाजयात्रिति पुता क्तान्तमाननाऽउह -- वजवन्द ५ । यजस्य; (सद्धचसिद्ध्ोः सम्‌) भून्रत्यनगरेकवाक्यतमे ५।नसूवत्यादमिनत्रावयत तु तादश- शरुतिवाक्यावेरपपतवरहण पथिका गङ्गब्दायेव्यारूयानरूपरपनापु- नरुक्त्याच कतर्तद्मावात्तम्‌ | विन्याविनयसपनन ३१ पद शान्त- रत्तसमत्वान्तरन्याव्रतनाय।क्तपू- (नयत प्या प । सातरेत्रकवगशब्दप्रयागत्रेषयव्यःव्रस्यथेमुक्तम्‌---'गर्थ इत्रेति | योगशब्दस्य सिद्धयसिद्धिपास्ये कचिदरपि प्रयोग। न दृड्यत इत्यत्रा ऽऽह- यग इ । चिनमपाधानें प्रयोगग्ता्रयोगान गस- १३४ तात्पयचन्दिकादीकासमेतरामानुजभाष्यसाहिता- [{ जव्यायः- सिद्धघसिद्धघोः समत्वरूपं चित्तसमाधानम्‌ ॥ ४८ ॥ किमथ॑मिदमसङृदुच्यत इत्यत अह-- दूरेण ह्यवरं कम वुद्धिभोगाद्धतनय । वृद्ध श॒रणमनयिच्छ कपणाः फलहेतवः ॥ ४९ ॥ दूरणति | याऽयं भ्रधानरुूटत्पागाकव्पया<-वान्तरफटखासद्ध्यासद्ध(४ समत्वाव्षयन्च बाद यागस्तद्यक्छत्कमम इतर्त्कम दूरणावर्‌ महदतदूद्रप रुत्कष्‌(पएकपरूप्‌ वरूप्यब्‌ । उक्तवु (द सगयुक्त कम ।नाखट सपिारक दुःख ।वप्नवत्य परपपुरुषायलक्षण मक्त भ्रापयात । इतरदप्‌।९।गत्‌- नादिस्द्धः । इदमपि समत्वं तद्रूपमिति योगञ्नब्द्ाथं॑इत्या- कूतम्‌ | ४८ ॥ अभ्यासरूपतात्पयलिङ्घयिवक्षामभिपरयन्पौ नसक्त्यश्ङनदररे- णोत्तरश्छोकमवतारयति--किमभमिन्ते । ददं साम्यानुसंधानरूपं तद्धयनन्तरं भङधस्यते} कम॑मात्रनिन्दाश्रमं परिजिहीपेन्ुद्धियोगश्च ब्दस्य पभरकरणविशेपितं वाच्यां तावदाह-योऽयभिति | अजश्क्ष- णया वुद्धपमाचु^दैतुकया लक्षितमाह--तयुक्तात्तमेण इति । इत- रदित्यनेन भकरणविदितकमग्यतिरिक्तविषयाऽज कमनिन्देति सूचितम्‌ । दुराप( व }रज्षब्दयोरत्र विवक्षितं निष्कपषोते-- मह देति । तृतीया भ्रक्‌।रे । ‹ कृपणाः फलहेतवः › इत्यनन्तरवा- कन बुद्धियुक्त इत्यादिना च वक्ष्यमाणं श्रतिस्मृत्यन्तरादितश्च सिद्धं वेरूप्यमकारमाद--उक्तेते । नीतिमन्तो पधक्रेवलयामादि- व्यावतेनाय निखिश्षब्दः । तस्थ प।पि विश्ेषपावच्छिनका- त्स्यंऽपि भरयोगा[ द ]च्छेदकौपाधपन्तरव्यावर्वनायोक्तम्‌-- सांस।रेकमिति । कर्मसाध्यस्वगौदिव्यावसेनाय परमक्षब्द्‌ः । अप- रिमेतकशन्देन स्वभावसंख्याकाटादिमयुक्तसमापितसमस्तपरि- च्छेद्‌निरासः । दिशव्दस्य हित्वथ॑तामभिप्रयन्नाह--अत इति । भकरणादिविरुद्धसख्यागयुक्तकभसवरूपपरित्यागपुपकड्गानमात्रोपा- दानश्रमव्वुदासायोक्तप्‌- कमणि क्रिपमाण इति । उक्तयामिति । दितीयः २] भ्रीमरद्धगवद्रीता। १३५ दुःखरूपं संसारमिति । अतः कर्मणि क्रियमाण उक्तायां बुद्धौ श्षरणम- ओ 4 क त्‌ ठ न न्विच्छ शरणं वासस्थानं तस्यामेव वुद्धौ वत््रेरयथेः । कृपणाः फल- हेतवः फलसङ्गादिना कमं कुबीणाः कृपणाः संसारिणो मतेषु; ॥४९॥ बु द्धयुक्तो जहातीव उक सुदतदष्डते । नि € द तस्मायोगाप वृज्यस्व योगः कमसु कौशलम्‌ ॥ ५० ॥ ब॒द्धियोगय॒क्तस्तु फमं क्वाण उभे स॒कृतदुष्कृते अनादिकाटसंचिते तात्पयोदिदयग्यक्तय्थं पूवोक्तमभ्यस्यत दृति भावः । ‹ उपाये ग्रहरक्षितः पय्द्‌ः सरणमित्ययय्‌ ? इत्यादिनाऽवगत शरणश्च- ब्दस्य रक्षकराधर्थान्तरं य्यावतैयन्विवक्षितं वक्तं वाच्यं तावदाह- वासप्यानमिति । नन्विदमसंगतम्‌ । बद्धेवसस्थानमुतग्र( गृ )हा- द्या्रयत्वाभावादित्यग्राऽष्द-- तस्यम्तरेति । कभयोगनिष्ठा हयत्रोप- दिश्यत इति भावः । ‹ रुदर कृपणशषुद्रङिपचानमितंपचा इति कृपणशचब्दस्य पुरुपवि पे रूढत्वात्‌ , बुद्धियुक्त इत्यादिना फलाभिसंधिररितपरुबाणां प्रश्स्यमानत्वात्‌ , ‹ मा कमेफलदेतुः इति परूपे फलरेतुश्दस्य प्रकृतत्वात्‌, कृपणाः फट्देतव इत्य- त्रापि फलाभिसपिपुपरककनैकारिणः पुरुषा एव निन्दन्ते न तु फरहेतुमात्रमित्यभिप्रायेणाऽःद--फलतङ्ग।देनेति । पुरुषाणामपि हि स्वकमंद्रारा फलतुत्वपर्यव । जन्पवन्धविनियुक्ता इत्यादेः भतिरूपतया परमनिःभ्रेयसेधु यस्यात्र कृपणशब्देनाभिधातुपुचि- तत्वात्स॑सारिण इत्युक्तम्‌ । अकृपणप्रदशेनपरानन्तर श्टोकपराम- शौचचायमेवाथं उचित इति भावः ॥ ४९॥ बुद्धियुक्तो जहादीेत्यस्येह कमेणि क्रियमाणे बुद्धियुक्त इत्य- न्वयमभेमरत्याऽऽह--वुद्धियोगयुक्तस्तु कर्म कुवौण इति । यद्रा कमं कुर्वाण इति प्रकरणापनमुक्तम्‌ । इहङाम्दस्य तु जहातिनऽन्वयः। इहैव तैजितः स्वगं॑इत्यदिबत्‌ । ततश्च प्रतिबन्धकनिदत्तरुक्ता भवति । बुद्धिरहितकेवलकमौदिभिरनिवत्यैत्वायेत्वमाह-- अनादि. क।ठसंचिते मनन्ते ईति । अनादि कालसंचितत्वमनन्तत्वनिदानम्‌ । १३६ तात्पयंचद्धिकारटीकासमेतरामानुजमाप्यसदहिता- [ जध्यायः- अनन्ते बन्धहेतुभूते जहाति । तस्मादुक्तव॒द्धिय।गाय युज्यस्व । योगः कमसु काशचरं कममु क्रियमागप्वयं ब्रुद्धय।गः कशचलमतिसामथ्यम- तिसापस्यसा:यःपरत्वयः ॥ ५० ॥ कम॑जं बुद्धिगुक्ता हि फं त्यक्तवा मन।पिणः। जन्मवन्धविनर्मुक्ताः पदं गच्छन्त्यनामयम्‌ ॥ ५१ ॥ बुद्धियागयुक्ताः कजं फट त्यक्त्वा कम॑ कुन्तो जन्मवन्धविनिमक्ता अनामय पदं गच्छन्त | हे म्रसिद्धुमेनत्सवास्‌पनिपतिस्त्य५ः ॥ ५१ ॥ प~ 9 = = ~~~ सकृतस्य हेनिरपुरुषाथेः स्यादित्यत्राक्तमू-- बन्धे तुमृते इति । न हि काञनकाखायसशङ्कटय(वन्धहतुत्वे कथिद्िशषः । मुमु क्वपक्षया च स्वगादिकारणं सुकृतमपि दुष्कृतम । अखाक्रिकत्वे सत्यानषएसाध्रनत्वात्‌ । स्वगादरापि हि पुमुक्ष्वपेक्षया निरयत्वम्‌ । ' एतं वं निरयास्तात स्थानस्य परमात्मनः › दृत्यादिभि मरतपादितमिपे भावः । वद्धिगक्त इत्यस्य योगायत्यस्य च भिन्नायपरत्वव्युदासायाऽऽह- तस्मादु क्तवु्धेयागायति । युज्यस्व संनह्यस्व, उद्यक्ता भवेत्यथः; । समत्वं याग उच्यत इतिव्रदया- गक्षब्दव्यारूयाभ्रमनिरासायाऽऽह-- कमिति । क।शटक्ञब्दस्य तात्पय वकष वार्यं तावदाह -अतिसामध्यमति । बुद्धियोगस्य कमसामस्यत्पकलत कृथपित्य जाऽऽह-अतसामध्वसध्यामस््च इत । कायं कारणश्ब्द उपचरितः ।॥ ५० ॥ अनन श्छोक्रन वन्धकमुषरतदृष्कृनहानमुक्तम्‌ | अथ तत्फलमभ्‌- तवन्धनिवत्तिपूत्रकामृतत्वपराप्तिपरस्य क५जाम।त श्कस्य हृतु फटमावक्रमेणान्वयमादह- वु“ गयक्ता इति । कमनं फं ससा रिकम्‌ । जन्मवन्धा जन्मना वन्धः सखच्ड्न्दत्वहान; । अथवा जन्मैव बन्ध इति कर्मधारयः । अनामयं पदं स्थानव्रिशेपो वा परमप्राप्यं परमात्मस्वरूपं वः प्रकरणवरादत्र ब्रह्मपर्यःतजीवस्व- रूपं वा । पत्ते गम्यत इति पदम्‌ । जयमपि हि साक्षादन्यथा वा पुक्तप्राप्यत्वातदशब्दवबाच्यप्‌ । हिक्ञम्दस्याज हतुखादिपर- त्वासभवाससिद्धिपरत्वं प्रसिद्धिस्थरं चाऽऽद-प्रसिद्ध- 1५१ ॥ ५१ ॥ +~ ~ --- ~~ ~+ १. वन णषु यत्कि तद्‌ञ युज्यत इति यम दव हितीयः २1] भौमद्धगनबहीता । १३७ यदा ते मोहकलिलं बुद्धिभ्य॑तितरिष्यति । तदा गन्ता निदं श्रोतव्यस्य श्रुतस्य च ॥ ५२॥ उक्तप्रकारेण कमणि चतेमानस्य तया इरया निधृतकस्मपस्य ते चद्धियेदा मोहकलिलमत्यस्पफलसङ्कनेतुमूतं. मे्टरूपं कलुषं व्यतितरि- ष्या वद्एऽस्मत्त इतः पूतं त्याज्यतया श्रुतस्य फरदेरितः पश्ाच्छरत- व्यस्य च कृते स्वयमेव निर्वेदे गन्तासि गमिष्यसि ॥ ५२ ॥ ग्ग एवमुक्तमकारो देयोपादेयविभागो युक्त्यागमनिरपक्षं तवेव स्पष्टो भविष्यतीति चमत्काराथमुच्यते--प्देति । मोहतरणेतु अकृतं दशेयति--उक्तेपि । पुण्यपापरूपसंसारिकमेणा हि मोहः । तच (स च) फलामिसंभ्यादिरहितकमणा निवत्येः | ततः कारणाभादत्‌ कायाभाव इति भावः । अत्यर्पफरसद्ेतु- भरतमित्यनेन मोहस्येदार्न] निर्वेदपरतिवन्धकत्वमुच्यते । मोहस्वरू- पातिरिक्तस्य तत्साध्यस्य काट्प्यस्याभावानो( न्मो }दरूप- मित्युक्तम्‌ । कलपञ्च्दोऽत्र का टुप्यपरः । अस्मत्त इति । आप॒त- मेभ्य इति भावः । साज्यतपति । निवदयोग्यत्वायोक्तम्‌ । न हि भतव्येषु भरतेषु चोपदेयाो निर्वैदहेतुः । यद्रा भोतव्यस्यत्यस्यो- पादे यव्रिपयत्वाय श्रतस्े्यन त्याञ्यतयेति विशेपणम्‌। हेयसङ्धः मुपादे यवेतुप्ण्यं च पराम्ररय भवति हि न्वरिद्‌ः। स च स््रावज्ञा- रूपः । यथ[ऽऽहुमान्धवेवेदिनः-- ‹ त्वज्ञानापदीष्योदेनियद- स्या(दः स्वरा ) वमाननम्‌ ` इति । भ्रोतव्यर्येत्यादेः संवन्ध- साभान्यपष्टया विवक्षितविश्चेपकथनं कत इति । स्वयमेवेति । अस्मद्‌।कयादिनिरपेक्ष इत्यथः । गन्तासीस्यत्र पदमेद्‌ श्रमं निर- स्यपि-- गमिष्यसीति । गन्तासीत्यत्र द्ितीयान्वयातचतजन्तत्वं न खुज्यते । तन्नन्तत्ते तु भषिष्यस्वावेवक्षा न स्वारसिकी । अता द लड }न्ततयकपय्यं युक्तम्‌ । एवं जेतासीति वक्ष्यपाणेऽपि । अनद्तनविहितलृडन्तोऽपि शब्दो व्यतितरिष्यतीत्येतत्तुस्यतया भरिभ्यन्पात्रा्थन व्याख्यातः ॥ ५२ ॥ य. ग. ध. ऊ, तद्‌ श्चनेतत्पूय। १८ १३८ तात्पयैचन्दिकाटीकासमेतरामानुजनाष्यसहिता- [ अघ्यायः- योगे सिमा शृष्षित्यादिनोक्तस्याऽऽत्मयाथात्म्यज्नान पुवेकस्य बुद्धि- विक्ञेषसेरृतकमानुष्ठानस्य रक्ष्यभूतं योगार्यं फलमाद-- श्रुतिविपरतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचा बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥ श्रुतीति । श्रुतिः श्रवणमस्मत्तः श्रवणेन विशेषतः प्रतिपन्ना सकले- लरविसजातीयनित्यनिरतिशयसू्ष्मात्मविषया स्वयमचरेकरूपा बदि- निव्यात्मासङ्खकर्मेहागोचरा सांख्ययोगधीः। द्वितीये स्थित्या प्रोक्ता तन्मोहशान्तये ॥ इति संग्रहछोकमनुसंदधानो ज्ञानयोगाभिधानोपक्रमभृतमृत्तर- ` श्टोकमवतारयति--योगे लिति । बुद्धिविज्ञेषो ग्यवसायात्मिके. त्यादिना पूर्वोक्तः । टश्चयमृतम्‌--उदेश्यभूतमित्यभेः । शरृतिविम- , तिपन्नेत्यस्य भरकृतानुपयुक्तामकृ तवेदिकवाक्यविरीषिता रमं श्रोत- व्यस्य श्रुतस्य चेति प्रकृतानुरोधेन व्युदस्यति--श्रुतिः श्रवणमि- सादिन । अस्मत्त इति । सावेह्यसवेक्ञ क्तेपरमकारुण्यादिभिर- माघ्रातस्रमविप्रङम्भयरमादःदिदोषगन्धादव्याजबन्धोरीश्वरादिति भावः । विशब्दस्य विरुदाथेताग्युदासाय वैरिष्टघाथेतामीखर- च्छबणेन सिद्धां दशयति-- परिशेपत इति। स्थास्यतीति स्थायित्वं शक्तम्‌ । विरोषं पु्वोक्तं व्यनक्ते- सकटेतरेति। अर्थेनैव विक्षेपो हि निराकारतया धियामिति भावः । निश्वलाचलक्षब्द य) पौन- खक्त्यपरिहारायोक्तम्‌--घखयमिःयादि । उदेश्यान्तमैतमचलत्वं तत्र विधेयो विशेष इति । स्वयं शन्दस्य [स्व ]भावादेकरूपाथेवरिषयत्वा- देकरूपा विषयान्तरसंचाररदिता चेत्यथे; । अथवा श्रतिविप्रतिष- मेति श्रवणस्योक्तत्वान्मननस्थिरीकरतत्वं कुतक्ेरकम्पनीयत्वं च पदाभ्यां विवक्षितम्‌ । यद्रा पूत्रोक्तवद्ुशाखत्वानन्तत्निषेधपरोऽ- चलङ्ब्द इत्यमिप्रायेणोक्तम्‌-- एकरूपेति । समाधी यतऽस्मि्ा- स्मङ्ञानपिति समाधिमन इति निवेचनन तैरधारावदविच्छिनस्पर- तिहेतुतामभिमयतोक्तम्‌ू--भस्ङ्गयादि । योगकब्दस्यात्र ज्ञानयो- मरूपनिश्चलबुद्धिसाभ्यफलब्रिषयत्वादात्मावलोकनमित्युक्तम्‌ । समाधिक्षब्दूस्यात्र बुदधिविशेषपरतमे पुनरक्त्यादिस्तत्कारुपरसर ---- > ~~~ -- ~-- - -- -----~ ----- ~~ -------~+ क, “सुपरम1त्ववरि"। हितीयः २] श्रीमद्धगवद्वीता । १६९ रसङ्खकममानुष्ठानेन विमलीकृते मनासि यदा निश्चला स्थास्यति तदा योगमात्मावखोकनमवप्स्यसि । एतदुक्तं भवति--शाख्जन्यात्मङ्गानपुत कक्रमयोगः स्थितपरज्ञाख्यज्ताननिष्ठामापाद यति ह्वाननिष्ठारूपा स्थितप्र- ता तु योगाख्यमात्मावलाकनं साधयतीति ॥ ५३ ॥ एवमुक्ते सति पार्था निःसद्गकर्मानुष्टानरूपकमेयोगसाध्यस्थितमह्न- ताया योगसाधनभूतायाः स्वरूपं स्थितभन्नस्यानुष्ठानप्रकार च पृच्छति- अजेन उवाच-- स्थितप्रज्ञस्य फा भाषा समाधिस्थस्य केशव । स्थितधीः फ प्रभाषेत केमासीत वजेत किम्‌ ॥ ५४ ॥ स्थतेति | समापस्थस्य स्थतपरन्नस्य का भाषा को वाचकः तु रक्षणा च स्यादिति मावः योगः सन््नोपायध्यानसंगाति युक्तिष्वित्यादिभिरनकाथतया प्रसिद्धोऽयं शब्द स्तत्तद्राक्यानुकूट- मनुसंपेयः । ननूषायतया हि योगो विष्टितः । स कथं फङत- याऽत्र निर्दिश्यते । आत्मज्ञनपूवकस्य च कमयोगस्याऽऽत्मह्ञान- मेव साध्यं चेदात्पाश्रयादिदोषः । ्रवणमननाभ्यां स्थितप्रज्ञस्य हनुष्ठानम्‌ । तथा च कथमनुष्टानसाध्या स्थितप्रज्ञता निश्रम- जञास्थितिमन्तरेण च कोऽसावपरस्तदापाय्ययो योग इत्यत्राऽऽह- एतदुक्तमिति | त्र प्रथमचोव्रं कमंयोगश्ब्देन योगाख्यमात्मावरो- कनमित्यनेन च परिहृतम्‌ । शास्ननन्यात्मज्ञानात्मावरोकनक्ष- ब्द भ्यामात्पाश्रयाद्निरासः। आत्मन्ञानज्ञाननिष्ठाश्चब्दा्भ्यां भ्रव- णमात्रसिद्धतच्व निशयज्ञानयोगविषयाभ्यां तृतीयस्य परिहारः । चतुर्थाऽप्यक्तप्रकारेण सा्षात्कारतद्धेत॒स्मृतिसंततिभद्‌त्परिहतः पथमं शास्तस्तच्वज्ञानं ततः स्मपसंततिरूपमुपासनं, वतस्तन्मूल- साक्षात्कार इति ज्ञानपवेभेदः भदद्धितः॥ ५२ ॥ अश्ररूपस्योत्तर शयोकस्यावतारं तत्र प्ोत्तिराधेयोः क्रमाभिष्टः मश्ना्यं चाऽऽह-परमिति। पूोधेस्याभिेतं वक्तुमन्वयं तावदाह- समाधीति । समाधेरत्र पूवनिरुक्तमकारं मनः, तत्र स्थितिः, तद्रशीकरणेनादस्थानम्र । किं मभाषेतेत्यनेन पुनरुक्तिपरिहाराय स्थितमङ्ञस्य का भापेत्यत्र कत॑तयाऽन्वयश्चङ्कममपाकरोति-गको वाचकः शन्द इति । ननु स्थितप्रह्न हत्येष बाचकर सिद्धे सि बाच- १४० तात्पयचन्द्रिकादीकासमेतरामानुनमाप्यसहिता- [ अध्यायः अब्दस्तस्य स्वरूपं वीदृशमित्यथः । स्थितमङ्घः पिः च भाषणादिरक करोति ॥ ५४ ॥ वृत्तिविशेषकथनेन स्वरूपम्॑युक्तं भवतति हत्तिविशेष उच्यते- भ्रभगवानुवाच-- प्रजहाति यदा कामान्तर्वान्पाथ मनोगतान्‌ । आल्मन्येवाऽऽत्मना तुष्टः स्थितधज्ञस्तदोच्यते ॥ ५५ ॥ आत्मन्येवाऽऽत्मना मनसाऽऽस्मकावदम्बनेन तुष्टस्तेन तोषेण तद्रव- --+ [शिन कान्तरं पृच्छ्यते, फ चात्र वाचकमश्चस्य प्रयोजनमित्यत्राऽऽद्‌-- तस्थि । केनचिद्राचकेन हि कस्यचिल्मकारभूतमरहटत्तनिभित्तवि- शिष्टं स्वरूपं निर्देष्टव्यमिति भावः । स्थितप्त्नञ्चब्दारस्स्थितधीश्च- व्दस्याथान्तरपरत्वर्रमनिरासाय स्थितप्रज्ञ इति पूतरीरपोछशन्द एवात्राऽऽवर्तितः । फ च भाघणादिकमिति | {क भरभापेतेत्यादयः किशब्दाः क्रियाविशेपणतयाञन्व।यम.नाः; क्रियाप्रकारग्रश्नपरा इति भावः । 1 प्रभाषेतेति वाचिके { व्रजतेति कायिके च पष किमासीतेति मानसपरम्‌। ध्यानाथत्वाद्राऽऽसनस्य ॥५४॥ एषं करणत्रयानुएानपकारमश्चस्य साक्षादृत्तरेपु पजहातीतच्या- दिषु चतुषु श्केषु परथमस्य स्वरूपपश्नोत्तरतामापि ददचैयति-- वरत्तिविरेपपि । प्रकृषएटानुकूर्ययोगिन्यात्मानि भरी तिरूपस्य तोषस्य कामान्तरभदाणहेतुत्वात्तथाऽन्वयमाह--आासमन्ययति । सशब्द स्याऽस्त्मानि तुषं इत्येतत्सनिधानसिद्धं संकचमाह-तदयतिरिक्ता- निति। यद्रा, आत्मन वाऽऽत्मना तुष्ट इति यथाक्रम ए(मे)वान्वयः आत्मेकविपयेण हि मनसाऽन्यतो जाताेबुद्धिस्वरूपसंत)ष इत्यथ; । एतदमिप्रायेणोक्तमू-मनसाऽऽतैकावटम्बनेन तुष्ट इति । तेन तेव्रेणेति । ‹ न विवेदाऽऽत्मनो गतर तत्स्मताह््ादसंस्ितः › इतिवत्‌ । भरकपणेति । अपुनर ्कुरमित्यथ; । रिथितपरज्ञविषयश्छो- कचतुष्टयं तद्वस्थाचतुष्टयविषयापिति मन्वानधतुथींयमवस्थेत्याह- १. म, पु. &, "मभिव्यङ। दवितीयः २] श्रीमद्धगवद्वीता । १४१ तिरिक्तान्सवान्मनोगतान्कामान्यद्‌ा प्रकर्पेण जहाति तदाऽयं स्थितप्रज् इत्युच्यपे । ज्ञाननिष्टाकाष्टेयम्‌ ॥ ५५॥ अनन्तरं ज्ञाननिष्ठस्य ततोऽवांचीनाऽदरविपदरष्टावस्थोच्यते-- दुःखेष्वनुद्विश्रमनाः सुखेषु विगतस्पुहः । [4 क 99 व।तरागभयक्रोधः स्थितधीमुनिरुच्यते ॥ ५६ ॥ [^> अका षन दुःखेष्विति । भियविष्छेपादिदुःखनिमित्तपुपस्थितेप्वनुद्धि्ममना न खौ भवति । सुखेषु विगतस्पृहः भयेषु संनिदितेष्वपि निस्पृहः वीतरागभयक्रोधः । अनागतेपु स्पृहा रागस्तद्रःहेतः । भियवि्छषाभिया- गमनदेतुदशेननिमित्त दुःख भव तद्रादतः । सयवन्छपात्रियामपनहतुमूत- ज्ञान।नेष्टाकाष्पामति । उक्तं च हरण्यगमः--" दषएनुधरविकव्षय- वितुष्णस्य वक्षीकारसज्ञा वराग्यम्‌ › [ यो० सू2 १। १५ | इति। एेहिकामुप्मिकसकलफलटविमुखस्यातस्तेपु फटेपु सवासनराग- त्यागः सा व्ीकरणसङनत्युच्यत इत्यथः ॥ ५५॥ 1, क अथकेन्धियसंज्ञाख्यतती यावस्थोच्यत इत्याह- ततो ऽव। प नेति । ‹ ओ विजा भयचटखनयाः ` इत धातुरत्र चनाथेः । उ।तरा- गभयेति भयस्य पथगभिधानात्‌ । यद्राऽनुद्रेति निदुःखल्व- मान्न विवक्षितम्‌ । तत॒ एव दु;खेष्वित्येतदापि दुःखेतुपरमिति मन्वान आहू-दु ःखनिमित्तेष्विति । आदि शब्देनाप्रेयागमनसंग्रदः । भयहैतुव्यादरस्यथमुक्तम्‌-- उपस्थितेध्वति । दुखोत्पादनप्रहत्ते- व्वित्यथंः । दुःखशब्दवदेवात्र सखजब्दस्यापि हेतुपरतां तत्रापि यड्निदिषटरागविपयाद्विलक्षणतां चाऽऽह -प्रिधेषु सेनिहितेष्वपीति । विगतस्प्ोतरगश्ब्द यारपनसुक्ततां व्यनक्ति-अनागतेषु स्पा ग इति । स्पृदारागशब्दीं सामान्यविशेपतिपयो । ततश्च विशेष- शब्दा (ब्द)संनिधाने गोवटीवदेन्यायात्सामान्यक्षब्दस्तद्र्तिरि- क्तपर इति भावः । पुनरुक्तिपरिहाराय भयस्य दुभख- विषेयतामाह--्रियेव्यादिना दैतुदशननिमित्तं॒दुःखभितन्तेन ॥ भरियविष्ुषाभियागमनयोदुःखरूपयोः सामग्रीदशामापन्नो यो हेतुः सूचकश्च निमित्तादिकस्तस्य यदशेनं सक्रलसहकारिसंपच्थु- सरक्षागरमं दशेनमिति ज्ञानमात्रपरं वा तेन यद्दुःखं तदानीमेबा- १४२ तात्पयेचान्रिकाटीकासमेतरामानुनमाष्यसदहिता- = [ भघ्यायः- चैतनान्तरगवदुःखहतुः स्वमनोविक्रारः क्रोधस्तद्रहितः । एषंभूतो मुनि- रात्ममननशरः स्थितधीरिर्युच्यते ॥ ५६ ॥ ततोऽबाचीनदशा भोच्यते- यः सर्वत्रानभिनेहस्तत्तसाप्य शुभाशुभम्‌ । नाभिनन्दति न दैषठि तस्य भज्ञा प्रतिष्ठिता ॥ ५७॥ य इति । यः सवत्र पियेष्वनभिसनेह उदासीनः मियसं-छषवि छेष. रूपं शुभाञ्चुमं प्राप्याभिनन्दनदेषरहितः सोऽपि स्थितयङ्गः ॥ ५७ ॥ #~---- --- प र (० द्कम्पादिदेतुरत्पद्यते तद्ध यमित्यथै; । कोधलक्षणे भियविन्छेषा- दिस्ेकािकः सवेत्र क्रधोत्पत्तिदरनात्‌ । अचेतनेषु वातातप- कण्टकादिषु बाधकेष्वपि क्रोधाभावाचेतनेत्युक्तम्‌ । यस्तुन्म्तस्त- जापि कृप्यति सोऽपि चेतनत्वाध्यासेन । अन्तरक्षब्देन स्वदःखदेतुस्वमनोविकारग्यावतेनम्‌ । स हि तथाविधो निर्वेदा दिरूपः स्यात्‌ । क्रोधादात्महननाद्रापि परर्प,डामिसंधिनमेम्‌ । मनोविकारोऽत्र रजस्तपःसमुन्पेषदरतो व्यापारव्रिकञेषः । तद- धनो ज्ञानविशेष इद तच्छब्देनोपचयते । मुनिभननशील इति व्यत्पत्तिः । तस्य मननस्याज्न साक्षात्करिष्यमाणात्मविषयत्व- व्यक्तयथेमुक्तम्‌--अ।पमननशीठ इति । एवमस्यास्ततीयवस्थाया उद्रेगस्पहादि विरदसाम्येऽपि ओत्सुक्यमातक्षमवासनाश्चेषस्य भस्म- च्छन्नदहनवद व।स्थतत्वा्च चतुथावस्थातो विक्ञेषः ॥ ५६ ॥ अथ व्यतिरेकसंज्ञाख्या द्वितीया दज्ोच्यत इत्याह- ततोऽय।च।नदचेति । अआपरियेष॒॒स्नेदपरसङ्क(भावासियमात्रदिषयः सयेत्रेतिशब्द्‌ इति दश याति-- प्रि, । अभिस्नेहस्य भत्ति य॑न्ततया तद्भावोऽत्र तद्विषयोपादानप्द्रततिराहित्यपर्यन्त श्त्याह- उदासीन ३१1 एतेन नियेत्यादिना च व्यतिरेकसंज्ञास्वं व्यनक्ते--अपकान्कषायान्‌ पक्ेभ्यः प्रथगनुसंधाय तेषामपि पाकापादनदश्चा हि व्यतिरेकसंज्ञा त्र स्वयं भयेषु परव॒क्तिरहितो देवागतभियसं श्धेषविन्धेषयोधामिनन्दनादिरदित इत्युक्ते पडेतरेषां रागादीनां पाकामिखपिण मनोव्यापरविशेषनिवारणमुक्तं स्यात्‌ अभिनन्दनं चात्राभितो नन्दनम्‌ । अनुबरन्धिषु कालान्तरेषु च र त्यनुत्पततिष्तुभूननन्दनमित्ययेः । एवं द्वेषेऽपि ॥ ५७ ॥ स दतः २] श्रीमद्धगवटीता। १४३ ततोऽवोचीनदश्चा पोच्यते-- यदा संहरते चायं कुर्मोऽङ्गानीव सर्वशः । हन्विपाणीन्दिपाथीयस्तस्य प्रज्ञा भरतिषठिता ॥ ५८ ॥ यदेति । यदेन्दियाणीन्द्रियायान्‌ स्मषटुमद्युक्तानि तदैव शूर्मोऽङ्गानी- येन्द्ियार्यभ्यः सवेतः मतिसंहूस्य मन आत्मन्येव स्थापयति सोऽपि स्थितप्रज्ञः ॥ ५८ ॥ एवं चतुविधा ज्ञाननिष्ठा पूवरपुत्ोत्तरोत्तरनिष्पादिकेति मरतिपादितम्‌ । --- - ------- --- ~ --------------------- == ज अथ यतमानसंज्ञाख्या प्रथमा दद्चीच्यत इत्याह-- ततव चोनदरेति । परसक्तपनिपधाथमाह--स्ष्टुमुयुक्तानीति । तेन वाधेकरोगादिपयुक्ताक्तेस॒पप्त्यादिष्तनिवृत्तिन्यवन्छेद्‌ः । तदै येति | भोगानन्तरनिवृत्तिव्य॒दासः । वूर्माऽद्धगनीवेत्यनेनेन्दि- याणां सकल्पविशेषमाज्नियाम्यत्वगुच्यते-- सकल इ । त्रिखो- कनभाषणविखासपरिहासादिनिदत्तिपरो त्रिषयदोपदशेनादिहेतु- अकरारपरो वा। ्रतिसंहृत्येत्यनेनेन्द्रियनिरोधस्याऽऽत्मपननाङ्कता दशिता । अत्र च ज्ञाननिष्टाव्स्थाविज्ञेपपकरण सुपुप्त्यादिविल- क्षणव्यापारोपरतिस्तत्साध्याल्मगोचरमनोत्रस्थापनपयन्ता विवक्षि तेत्याहू-मन अमति ॥ ५८ ॥ किमथेमिद्मवस्थाचतुषटयं॑विभज्यापदिश्यत इत्यत्राऽऽह-- एवमिशत । भरय्मं॑वाहयद्धियाणे विषयेभ्यः भ्रतिसंहूत्य मन आत्मानि व्यवस्थापायेतुं यतेत । इयं यतमानस॑ज्ञा । अथ बरला. स्संहतान्यपि वाहेन्द्रियाणि सावशेपरगद्नपादिदोपकलपितं मनः; पनः पुनरवसरे मरेरयत्‌, स्वयं चाऽऽत्मानि स्थातं न श्नुयात्‌ । अतः पकावरिषटरागद्रेषार्दनीदासि( सी >न्यान- भिनन्द नादि क्रमेण पचेत्‌ । इयं व्यतिरेकसंज्ञा । तपः पकेऽपि दोषरपेऽनादिविपयानुभवभावितवासनामात्रमात्मानमनुवभषन्तीं शमु भरति तरिभन्स्ने ( इक्ष ) त्‌। तत्र निरतिश्चयानन्दरूपमा- त्मानं पुरुषद्रपेण्या योषित इव युवानं प्रदश्यं क्रमादात्पनि तोषं समुत्थाय तेन तोषनिक्षेषेण द्वीयसा च स्मृतिविधुरेण काङ्न बाह्य नेषयवासनाजार्मृन्मूखयितुमीहेत । सेयमकेन्दरिय- +~------ १४४ तात्पयेचन्द्रिकाटीकासमेतरामानुजमाप्यसहिता- [ अध्यायः- इदानीं ज्ञाननिष्ठाया दुष्मापतां तत्माप्त्युपायं चाऽऽद-- विषया विनिवतेन्ते निराहारस्य देहिनः । 9 (| ^ _. ९ रस्षवयं रसोऽप्यस्य परं हृष निवतते ॥ ५९ ॥ बिषया इति । इद्दियाणामाहयरो विपृयाः । निराहारस्य विषयेभ्यः (न > ~ ~ श + ~ तन्ते भत्याहृतेन्द्ियस्य देहिनो विषया विनिवतेमाना रसवज विनिवतेन्ते । रसो रागो विपयरागो न निवत॑त इत्यथः । रसो रागोऽप्यात्पस््रूपं संज्ञा । या पुनः समस्तवासनाविटयादौत्तुक्यमात्रस्याप्यसं भवे परमव॑राग्यदश्चा सा वद)करणसंत्ा ज्ञाननिष्ठकाषा योगाख्य- मातमावरखोकनं साध्यति । तचावरोकनं परम्परया निरतिक्षय- पुरुपायभूताम्रतस्वाय कल्पत इति द्वितं भवाति । कामानां तथात्वेनादश्नं तथादृर्यमानप्व पि निःसङ्कतासङ्गलेशेन भृञ्य- मानेष्वपि नातिस्नेहः । मरचुरेऽपे रागे तन्निरोधसंरम्भ इति चावस्थावैपम्यमात्मरतित्वम्‌ । तस्य॒ स्वरूपमाघयबरद्रद ताति, तस्य॒तदेकभापणं तदनुसधानरूपं तद्‌ सं(स्नं) ततसमाप्त्यथं- अ्टत्तिरूपं तस्य प्रयोजनं चेति प्रभचतुप्कोत्तरं सिद्ध । अथो. तच्रभकरणं पूरण पृथग, भदरं संगमयन्तव्रतारयाति -इवानीभिति | ज्ञातानेषटायाघ्वतुवधाया अपीति दैपः । निराहारस्येत्यनेन भोज- ननिपेधश्यं व्युदस्यति-इन्दिपाणाभियाष्रेना | ‹ न चैकान्तमन- शतः › ‹ युक्ताहारत्रेहारस्य ? इति टि वक्ष्यते । अन्यत्राप्यना- (त्या)शनाद ती पानादिति दयच्यते । मोक्षधर्मे च--' ददीतानी. न्दरियोक्ताने द्वाराण्याहारसिद्धये " इति । स्ृन्दियत्रिपयाणा- माहारक्षन्देन ग्रणं चम्‌ । नच प्रसिद्धाहारनिपेधमात्राद- शेपपरिपयनिष्त्तिः । तस्य॒ कतिपयेन्द्रियविषयसादिति भावः । रज(स)वज॑मित्येतावति वाक्यतात्पर्यमिति ्योतनाय बिनिवरम- माना इत्यनूदितम्‌ । आत्मगोचररा गग्यवच्छेदायाऽऽह्‌ -विषयराग इति । प्ररतुता एव विषयाः । परमिति निर्दशषस्यावयित्वमर्ईैरीति प्रेपयभ्य त्युक्तम्‌ । कालादिङृत्तपगत्वमात्रस्यानुषगुक्ततयाद्धिप - द्वितीयः २] भीमद्धगवदरीता । १४५ पिषयेभ्वः परं सुखतरं दषा विनिवतेते ॥ ५९ ॥ यततो द्यपि कौन्तेय पुरुषस्य विपथितः । इन्द्रियाणि भमाथीनि हरन्ति भसं मनैः ॥ ६० ॥ अत्पदश्चनन वना कषयसगान निवतते । अनिवत्तं विपयरामे एदप श्रत यवमाचस्यापष परुपस्यन्दरियाभे प्रमाय षद्‌बान्तवत मनः भरस्य हृर।न्त । पएवामन्द्रयजय आत्मदशेनाधान आत्मद सनामन्द्रय- जया५।नपिति ज्ञाननिष्ठा दुष्पापा ॥ ६० ॥ तानि सर्वामि समम्प युक्‌ आर्सःत मत्सरः । वं हि यस्येन्दिपाणि तस्य ज्ञा प्रतिष्ठिता ॥ ६१ अस्य सवस्य द्‌ पिस्य पराजह।चपा (ववचाव्रूरामवुकतया ट्जेयान।- ~-----~ ------ म नः यरगनिवतनोपयिक परशब्दाथमाषहू-युखततमेति । अषरिषया दहि सुखरूपाः 1 आत्मस्वरूपं त॒ ततोऽप्यतिश्गभेन सुखजस्पम्‌ । अत्र टटा निदतेत इति दश्नस्य रागकतकतमा निदेश ओौपचारिकः यद्वा दषा स्थितस्यास्य देष्टिनो रगो नवतत दृत्मन्बयः ।॥ ५९ ॥ एवमात्पदशेनेन विना बिपयरागो म॒निमवैत इत्युक्तम्‌ । अथानिवृचे विपयरमे दुमेयानीन्दिपाणीत्मुबदे-यतत इति स्प | विपधित्थं सतमानत्वे हेतुरि बाना योक्तम्‌--पिप- शितो यततमावस्या्पति । अत्र विपञजित्ं श्रा जन्बहयोवदेयपिवे- कत्वम्‌ । वखवतां भमायित्वं हि ‹ बलबानिद्ध्िबुत्रामो विद्रांसमपि कप॑ति › इति स्मयेत इति ज्ञापनाय षलयन्तीत्युक्तम्‌ । इन्द्रियाणां चकं च रागादिरेव । उक्तश्ोकदयतात्पयसिद्धमन्योन्याश्रयणं तत्फलं चाऽऽह-एवमेपति ॥ ६० ॥ तद्चन्योन्याश्रयदूपितेऽये साध्यसाधनभावः पूतरयुपदविषट इत्य- जोच्यते-तानि स्यौणःति । अस्यति । अन्योन्याश्रयादिदोपस्ये- त्यथः संयम्यते | परिषयस्पकशनिवारणमात्रमनोच्यते च तिदि यजयाचस्था । मत्पर दरयत्र यक्तगिग्रहवशिएयदिवक्षषा सिद्धं शुमाश्रयविग्रहमिशेपवं चेतस इत्यादिना तिबुतप्‌ । ड. सन्दर । २ क. स. ग. ध, पपासा । १९ १४६ तात्पय॑चन्द्िकाटी कासमेतरामानुजभाष्यसहिता- [ जध्यायः~ द्दियाभे संयम्य चेतसः शभाश्रयम्‌ते मयि मनोऽवस्थाप्य समाहित आसीत । मनसि मद्विषये सति निदेग्धाशेषकल्पषतया निमरीन्रतं विषयानुरागरहिते मन इद्द्ियाणि स्ववज्चानि करोति । तता वश्येन्द्रियं ४ [4 4 मन आत्मदशनाय भमवति । उक्तं च- यथाऽग्रिसद्धतशिखः कक्षं दहति सानिलः । [क (~ __ ~ ~ = © [+ तथा चित्तस्थितो विष्णुय।गिनां सवेकिर्विपम्‌ ॥ इति । तदाह-- वे हि यस्येन्दरियाभे तस्य भ्न्ना प्रतिष्ठितेति ॥ ६१ ॥ एवंमग्यनिवरेहय मनः स्वीयगौरवणेन्दरियजये प्रवृत्तो बिनष्ो भवः तीत्याह- | 4 वि | त ङ्ख तं ायतो पिषयन्पुंसः सङ्गस्तेषपजायते । ॐ“ न |( > [१ युधि सङ्गात्संजायते कामः कामाक्काधोऽभिजायतं ॥ ६२ ॥ ध्यायत इति । निरस्तप्रिषयान॒रागस्य हि मस्यनिवेश्चितमनस इद्धि याणे संयम्यावस्थितस्यापि अनादिपापवासनया विषयध्यानमवनं अ श्रुभक्ब्देन हिरण्यगभादेराश्रयश्ब्देन परिश्ुदधात्मस्वरूपस्य च व्यवच्छेदः । युक्तशब्देनात्र विपयस्वभावात्सुकरं चित्तसमाधानं विवक्षितमिरयाह-समाहित इति । मत्पर इत्ये- तावता कथमन्योन्याश्रयादिपरिहार हृत्यत्राऽश्ह--मनस्पि । अत्राशेषशब्देनोपायाविरोधि सवेकमसंग्रहः । निर्मलीकृतं रजस्तमो विरतं तत एव शब्दादिमिपयानुएगरहितम्‌ । अत्र पर्ञाशब्दस्य जञाननिष्टाफलपयन्तत्वमात्मदशेनशब्देनोक्तम्‌ । इमाश्रयानुसं- धानस्य करपपविनाञ्चकृत्ये स्मत्यन्तरसंबादमाह--ययेति । आत्मदेनमन्तरेणेबेद्धियजयसिद्धेनःन्योन्याश्रयः । अतः पूरा ्रञ्चाध्यसाधनोपपत्तिरित्यु्तराध नोच्यत इत्याह-तदादेपि ॥६१॥ उक्तान्योन्याश्रयणफलमुताया इद्धियजयात्मदशेनयोरसिद्धः भकारः शछोकद्रयेन पपञ्य्यत इत्याह--ए्रभिति । अष्टात्मस्व- रूपस्य विषयान्ध्यायत इत्यनुबादसिद्धां परषयेषु स्वरसवादितां सदेतुकामाह--अनिरप्तेति । अत्र सयम्येति निमीटनादिमातरक्रतं निवारणमुच्यते । उपजायत इत्यत्रोपसगाभिमेतं विव्रिच्य [॥ दवितीयः २] भ्रीप्रद्धगवद्रीता। १४७ नीयं स्यात्‌ । ध्यायतो विषयान्पुंसः पुनरपि सङ्गोऽतिप्रहृद्धो जायते । सङ्खात्संजायते कामः । कामो नाम सद्धस्य विषाकदश्ा । पुरूषो यां दश्ञामापननो विपयानम्‌क्त्रा स्थातुं न शक्नोति स कामः । कामात्क्रो- धोऽभिजायते कामे वतमाने विषये चासंनिहिते संनिदितान्पुरुषान्मति एभिरस्मदिष्टं विदतमिति क्रोधो मवति ॥ ६२ ॥ स्मतिख्रशाद्भुद्धनाश्च आत्मज्ञानं या व्यवसायः कृतस्तस्य नाञ्च: स्यात्‌ । को धाद्धवति संमोहः समोरात्स्मृतिषिभमः। स्मृतिन्नंशाद्ब धनाशा वद्धिनाशासणश्याति ॥ ६३ ॥ क्रोधाद्भवति संमोहः । संमोहः कृत्याढृत्यविवेकयून्यता तया सर्व करोति । ततश्च भरारब्ध इद्दरियजयादिके प्रयत्ने स्मतिभ्रशो- भवापे। दशैयति-- परो .जायत इति । सङ्कक्रामयोरभेदात्कायेकारणमा- वानुपपत्तिरिस्यत्राऽऽह-- कामो नामेति । विपाकदश्ाशषब्देन सामान्यत उक्तेऽपि व्यादत्ताकारमतिपत्तिने स्यादिति तह्टक्षण- माह-पुरप इपि। स्वेदा कामस्य क्रोधदैतुल्य नास्तीत्यत उक्तमू- वेपयन्छा ( चा ) संनदित इति । न केवलं कामप्रतिबन्धक(नेव पुरुषान्प्रति क्रोधोऽपि तु एत्याकृत्यविवेकान्धतया तस्यां दञ्चायाम॒पलभ्यमानान्मत्यपीति ग्रोतनाय संनिहितानित्युक्तम्‌ । इश्वरोऽपि हि क्रोधेगमभिनयन्कस्मिशिदेव वक्षसि (1) ह्यति सदेवगन्धममनष्यपन्नगं जगत्सशेलं पिवते याम्यहम्‌ , इत्याह । अयं चामिजायत इत्यत्रोपसगाभिमेताथाऽभितौ जायत इर्यः ॥ ६२॥ समित्येकीकारे तत)ऽत्र धमोहः दृत्याटृस्यामिवेक।त्मा मोह इत्याभिप्रायेणाऽऽह- कत्यपि । समादस्य स्पृतिरशतेतुस्वेऽबान्तरन्या- पारमाह-तय।त । ' क्रद्धुः पपि न कुयाक्कः कृद्धा हन्याद्‌ गुरुनाप्‌ ` इत्या्नसारेणोक्तम्‌-सयमिपि । ततश्रेति । सावान्तरव्यापारा- त्संमोहादित्यथः । स्मतेव्ये परस्तुतविषये स्शृतिचंसं योजयति- ्रारम्ध इति । स्मृतिभ्र॑ंशादित्यृत्तरं वाक्यं शुङ्खरादशात्स्प्तिवि- ्रमशब्दस्य तदेकाथत्वायोक्तम्‌-- स्मृ? भश भवेतीति। बुद्धिनाश् इत्यत्र प्रकृतं बुद्धरविशेपमाह-आ।मित्ति । न तावदिह सामान्यतो ज्ञानमात्रं बद्धिशब्दायैः । न चेतः पूतमात्मदशेनं सिद्धम्‌ । न च १४८ तात्प्यषन्दरिकादीकासमेतरामानुजमाप्यसहिता- [ सष्यायः-> बुद्धिनाशात्‌ पुनरपि संसारे निमग्रो नष्टो भवति ॥ ६३ ॥ रागद्रेषदियुकतैस्तु विषयानिन्दियेश्वरन्‌ । अत्मवश्येतिपयात्मा प्रसादमधिमच्छति ॥ ६४ ॥ उक्तेन भकारेण मयि स्वरे चेतसः ज्ुभाश्रयमूते न्यस्तमना नि९- ग्धक्ञेषकल्पषतया रम्द्रेषवियुक्तैरात्मवस्येरिद्ियेविषयां शरन विपर्या- [सिरस्छरत्य वतेमानो विधेयात्मा विमेयमना;ः भरसादमधिगच्छि निमरान्तःकरणो भवतीत्यर्थः ॥ ६४ ॥ परसदे सवदुःखानां हानिरस्योपजायते । पसन्नचेबसो द्याशु बुद्धिः पयेवतिषठते ॥ ६५ ॥ म -----------* भविष्यदास्बसंद्‌ नादि काभदानीं स्पक्योग्यम्‌ । अतस्तद्िप्सया ृतस्तदुपा्यानुष्ठानाभ्यवसाय इहोपायस्मरतिसाध्यो वुद्िशचव्दे नोच्यत इति भावः । प्रणश््यतीत्यत्र निर्यस्याऽऽत्मने नाशो दयसत्समलं तच्च यथावस्थिताकारानुपकम्भः। स च देदात्मश्रमा- दितः । तापि ेतुर्दहस्वन्ध इतव्यभिप्रायेणोक्तमू-संस।र निम इति ॥ ६३ ॥ अथ तानि सौणीस्युक्तायकरणेऽन्योन्या्रयपारिदारकारः पयोजममूतसंसारनिवृ सथ शछोकद्वसन प्रप्ञ्च्यते-रागद्े्रते । रागद्रेषवियोगोऽपि कुत इत्यत्र परव क्तदेतेरित्यभिप्रायेणाऽऽह-उक्त- नेति । रागद्रेपवियोमोऽतरेद्धियाणामात्पवषहयताशेतुः । विपयांशरान्ने- स्थनेन विषयभोगश्रमव्य॒दासायाऽऽत्पवहयत्वफठितमाह-विष्य- स्विरस्कय वतमान इति । चरतिरत्र गत्यथ आक्रमणरूपगति- परः । भक्षणार्यो वा संहृरणपर इव्युभयथाऽपि तत्तिरस्कारा- यत्व॑मनत्र विवक्षितम्‌ । तिरस्कारोऽत्रानादरः। तथा च नेघण्टुकराः 4 अनादरः पारेभवः परीभावस्तिरस्करिय।! ” इति । बा्यन्दरियतद्टि- षयमिजयो हि मनोजिनयाथं इत्यभिषायेणाऽऽ्द--मियेयमनः इत ॥ विपयात्पेति मनसः प्रसक्तत्वास्पसन्नचेतस्ष इषि वक्ष्यमाणा । भसादोऽतर मनोनैभ॑स्यमित्याह-निपरसपि | ६४॥ प्रसाद्‌ दाति शोके प्रसादद्मनिक्ब्द योः क्रमात्पर्टद्रयान्वग- दवितीय ५ न= २] श्रीपद्धगवटीता। १४९ अस्य पुरुषस्य मनसः प्रसादे सति भकृतिसंसगेगुक्तसवैदःखानां हानिरुपजायते । भरसन्नवेतस आत्मावखोकनविरोधिद्‌) परहितपनसस्त- दानीमेव हि विविक्तात्मविषया बुद्धिमये पयवतति्ते । अतो मनःप्रसदि सवेदुःखानां हानिभवत्ये३ ॥ ६५ ॥ नासि बुद्धरयुक्तस्य न चायुक्तस्य भावना। न चाभावयतः शान्तिरशान्तस्य कृतः सुखम्‌ ॥ ६६ ॥ मयि सन्यस्तभ्‌नोरषितस्य स्वयत्नेनेन्द्रियदमने पवरत्तस्य कदाचि- दपि विविक्तात्मविषया वुद्धिने सेत्स्यति । अत एव तस्य तद्धावना च न संभवति । षिविक्तात्मानमभावयतो विषयस्पुहाशान्तिनं भवति । शरमं व्युद्स्यमनन्वयपकारमाह--अस्येति । दुःखाज्ञानमला धर्माः परकृतेस्तेन चाऽऽत्मनेत्याद्यभिपरेतपाधिकतेन हानियोग्यत्वराथ- माह--प्रकृतति । प्रतिवन्धक्राभावे हाञ्च कार्योत्पत्तिरित्यभिप्रा- येण प्रसन्नचेतस् इत्यस्याथेमाह्‌-जप्मावटोकनपिरोषिदोपरहितमनस इति । मनःपसादस्य सवेदुःखहानिरेतुत्वमात्मदशेनरेतुखादु पपद्यत इति हेख्ैस्य हिक्षब्दस्याय॑माह-जत इति ॥ ६५ ॥ अथ पर्वक्तान्योन्याश्नयफटभूतापात्मदृक्चेनासिद्धि बुद्धिना- शास्मणत्यतीत्येतष्िवरणरूपेणानूय ततः परमभयोजनस्याप्यखा- भपरकार उच्यते-नस्तीपि । युक्त आसीत मत्पर इति पू क्तस्य निहृक्षिरयुक्तशञ्देनोरयत इति तात्पर्येणाऽऽद--मथीति । यतत ह्यपि प्बाक्तं स्मारयति--स्यलेनेति । नास्तीत्यनेना- भिमेतमाह--कट।चिदपीष्यादिना । अतिविरकालपरयासेनापीत्यथेः। द्वितीयपादस्थपयक्तस्येपि पदं शरखर)पिर्यायायक्तत्वफटभृतं बुद्धश्यमावलक्षणमिति तात्पर्येणाऽऽद--अत ९१ । यद्रा तस्ये- त्ययुक्तपरामश्चः । अत एवेति तु बुद्धव्यभावादेवेत्यथेः । अथवा परम्परया हेतुत्षमभिपरत्यायुक्तत्वादेवेति विवक्षाभिननविषयभावना- न्तरनिषेधायोगात्तद्धावनेत्युक्तम्‌ । रसोऽप्यस्य परं दृष्ट निवतेत्‌। गद्वेपतियुक्तः सुखेषु बिगतसपृह इत्याद्यानुगुण्यन शान्ति विरिनष्टि--विपयप्प्रहाशान्तारति । अशान्तस्यव स्वगादेसुखट- * ----- ~ -- -- - ~ -- ---- -~ १ ख. व, मनरतार्‌ । ---* १५० अशान्तस्य विषयस्पृहागुक्तस्य कुतो नित्य वतेनमन यन्मनोऽन॒विधीयते परूपेणानवत्येते तन्मनोऽस्य विविक्तास तात्पयेचन्दिकाटीकासमेतरापानुजभाष्यसहिता- [ अध्यायः- 3 पुनरप्युक्तेन भ्रकारेणन्द्रियनियमनमकूवेतोऽनथमाह-- इन्दियाणां हि चरतां यन्मनोऽनुषिधीयते । तदस्य हरति प्रज्ञां वायु्नावमिवाम्भसि ॥ ६७ ॥ त्यनरतशयसखप्रापरेः ॥ &६॥ इद्द्ियाणामिति । इन्द्रियाणां त्रिपयेषु चरतां व्रिपयेपु वतमानानां भवणां पन्ना हरति विषयमवणतां करोतीत्यथंः । यथाऽम्भपि नीयमानां नावं प्रतिकलो वाय! प्रसह्य हरति ॥ ६७ ॥ भादमृतत्वं प्रकरणसिद्धम्‌ । सखस्य विशेषमाह--निवयनिरतिश- येति । अनेन शोकेन परत्याहारादियोगावयवचतुष्टयस्य तत्फ- लस्य निःम्रेयसस्य च यथासंमवमभिधातात्पयौभ्यां पूतरैपू्ाभा- वादुत्तरोत्तरस्या छाम इति सूचितो८( तं )मवति ॥ ६६ ॥ अयेद्धियनिग्रहाभावेऽपि वुद्धयमावस्य पूर्बाक्तस्य च प्रकार इद्दियाणामित्यनन्तर श्टोकेनोच्यत इत्यपुनरुक्तिः । आदरार्था वा पुनरुक्तिरित्यभिप्रयेणाऽऽह--पुनरपःति । केवटस्पन्दादिमा- जव्युदासाय विपयेषिवल्युक्तम्‌ । इन्द्रियाणां सवेषां न विषयेषु संचारोऽस्तीति वद्‌।न्पख्यमथं इति व्यञ्जनाय; इन्द्रियाणीन्धि यार्थवु वत्त इति प्रयोगान्तरानुसारेण वतमानानामित्यक्तम्‌ । यत्तच्छन्द यामनो विषयत्वम॑चाचितम्‌ । मज्ञास( हइ )रणे तस्येव पधानत्वात्र्‌ । मनसो बाचयन्द्रियानुविषाने सर्वेन््ियसाधारण्येन क्तव्ये यदितिनिधारणस्य प्रयोजनाभावाद्‌ वाच्ेन्दरियस्य मनो- नुविधाने भरज्नाहरणामावाच्च । ययक क्षरतीन्दियपिति मसूत्रचने तु मनसो यु( ऽनु )क्तसादिद्धियशब्दाभ्यासादेकवब्दवरार्व निधारणायेतव । नच तन्तुट्यत्वमस्यापि वाक्यस्य निवेन्धनी- यमिति त्वा वतेनमनु यन्मन इत्याद्यक्तम्‌ । पि्धीयत इत्यस्य कनपेक्षां पूरयति--परेणति । स्वस्येवायमभिनय इति भावः अनभिसंहितदेकशमापणं हि टृषटान्तेऽभिप्रतभिति प्रदशचैयन्‌ हरते विनाश्चनाथताचरमनव्युदासाय चाऽऽह्--विषयप्रवरणतामिति । अम्भ- सीत्यस्य हरतिनाऽन्वयश्रान्तिमपाकर। ति-अम्भसि नीयमानामिति | अनिष्टत्रिपयमरापणनिदशनत्वायोक्तमू परतिकर इति ॥ ६७ ॥ -----+ हितीषः २] , श्रीमद्धगवह्रीता । . १५१ तस्मास्य महावाहो निगृहीतानि सवशः । इन्दियाणीन्दियार्थीयस्तस्य भरज्ञा भतिष्टिता ॥ ६८ ॥ तस्मादुक्तेन प्रकारेण दुमाश्रये मयि निविष्टमनसो यस्येन्दियाणी- न्द्ियायेभ्यः सर्वेशो निगृहीतानि तस्यैवाऽऽलनि भर्ञा मतिष्ठिता भवति ॥ ६८ ॥ एवं नियतन्दरियस्य मसन्नमनसः सिद्धिमाद-- या निशा सवभ्रूतानां तस्यां जागर्ति संयमी । यस्यां जायति भूतानि स्ता निशा पश्यतो मुनेः॥ ६९ ॥ या निशेति । याऽऽत्मविपया बुद्धिः सबेभूतानां निज्ञा निशेवाभका- क्षिका तस्यामात्पविषयायां वद्धापिन्धियसंयसी प्रसन्नमना जागति ------------------- यदा स्हरत ₹त्याद्युपक्रन्ताद्द्रयानग्रहषपिदश् उपरसाहयत-- तस्मादिति शकन । तस्मादिति । इद्धियान्‌तिधायिना मनसः प्रब्ना- भतिष्ठापितत्वादित्यथेः । निग्रहं भागुक्तमनुकषेति--उक्तनया- दिना ॥ ६८ ॥ एवमुपायमुपदिर्य फलमुपदिश्षतीत्याह--एवमिति । प्रागुक्त - स्थेव फलस्य मद सापरत्वादपुनरक्तिः । अतो या निकेत्या- दिभिखिभिः शछोकैः मजहातीत्य।दिनोक्तावस्थाचतुष्टयफलं तुती- येन त्ववस्थाचतुष्टयं निगम्यत इति भावः । येति प्रसिद्धतया निर्देशोऽज भस्सुतमन्नाविपयः । साक्षान्निनश्चाया देश्चकाटमेदेन परिवतेपानायाः सैभृतसाधारण्यामावादिति तात्पर्येणाऽऽह-- याऽऽमविषः ति । उपचारनिमित्तं व्यनक्ति---निशेवाप्रकारिकेति । स्वप्रकाञ्चाया अपि बुद्धरम[सख]तदश्चायामप्रकाञ्त्वमुपपद्यते । इन्द्रि यनिग्रहस्य भकरतत्वात्स एतव्रात्र संयमिशब्दाथे इत्यभिपमायेणो- त्तम्रू--इन्दिपसंयमीति । या पुनः “ जयमेफचर संयमः" इति धारणाध्यानसमाधीनां समुञ्चितानां संयमत्ेन पातञ्नटपारेभाषा साऽज न विवक्षितति भावः । इन्दियसंयमस्य बद्धिजननेऽवान्त रव्यापारं पूर्रोक्तमाह--परसन्नमना इपि । जागत।त्यत्र मुख्याथा- योगादाह--भामानभिति । बद्धा जागरणश्ब्दानिर्दि्टं प्रबुद्धं १५२ तात्पय॑चान््िकाटीकासमेतरामानुजमाप्यसदहिता- = [ अध्यायः = © आत्मानमवलोकयन्नास्त इत्यथे; । यस्यां शब्दादिविषयायां बुद्धौ सवणि गतान जाग्रति भरबद्धानि भवन्ति सा शब्दादिविषया बुद्धिरात्मानं परयत मुनेनिशेवाभकाशिका भवति ॥ ६९ ॥ आपू्माणमचलपतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्‌ । तदत्कामा यं परविशन्ति सर सं शान्तिमाप्राति न कामकामी ॥ ७०॥ यथा समनैवाऽस्पूयमाणमेकरूपं समुद्रं नदेया आपः प्रविश्चनि । आसामर्पां भच परेश्च वा समुद्रो न कंचन विज्ेषमापद्यते | एवं र मकाशमानप्रसृतवुद्धिवि रिष्त्वमेव । सा च सविपया प्रकाशत इति भावः । बुद्धिपरकरणत्वाव्रस्याभिति निर्देशोऽपि बुद्धिविषयः। साच वुद्धिभूतानीत्यसंयमिनि्दि्टतया व्यपदेशादास्मददिनो निशञात्ववचनाच शब्दादिविपयेत्युक्तम्‌ । सर्वमूतानामित्यत्र समापनिमद्नाऽपि सर्ेरब्दो भूतानी्यत्रापि वद्धा निष्कृष्यानवे- तच्च इति सक्णीसयक्तयू । पयत इत्यत्र कमाकाङ्कायामात्मान- मेति भकरणसिद्धमुक्तम्‌ ॥ ६९ ॥ एषं शब्दाद्रदाकिनः पथेवसितात्मदशैनमयी सिद्धिरुक्ता । एतस्या एव सिद्धेरवाचीनामदूरत्रिभङृष्टा शब्दादिबिषयद््च- नेऽप्यविकारतारूपामवस्यामाह--आपुयमाणमिति । अत्र पवेज्ञाप- वेशयोरबिशेप,पलम्भमस्य विवक्षितत्वादपूंमाणमिति न भविक्ञ- न्तीभिनारेयाभिरद्धिरपूरणं विवक्षितम्‌ । आपि तु दान्त विवक्षितायाः स्वात्मावलोकनतुष्ैः मतिनिरदेशः क्रियत इति दशं यति--स्ेनेयेति | अचर्पतिष्ुकषब्दोऽत्र सीमातिलद्कनादिहैतुमतः- द्विहासराहित्यपर इत्याह-एकरूपमिति । नादेया इत्यनेन समुद्रमर- यत्ननिरपे्ं स्वतः समुद्रभाप्ण्यं सूच्यते । दष्टन्ते निमयिता्थ- माह-- जनत | कामा इत्यत्र कमणि व्युरत्तिममिभेत्याऽह - ्ित्तीयः १1 भ्रीमद्धगवद्रीता। १५३ फामाः शब्दादयो बरिषया यं संयमिनं प्रविश्षन्ति तदिद्धियगे चरतां यानि स ज्ञान्तिमाम्मोति । शब्दादिष्विन्दरियगोचरतामापनेष्वनापर्नेषु च स्वात्मावलोकनप्तो यो न वरिकारमाप्नोति स एव शान्तिमाप्नोतीरययः। न कामकाम यः शब्दादिभिर्विक्रियते स कदाचिदपि न शान्ति माप्नोति ॥ ७० ॥ विहाय कामान्यः सवोन्पुमांश्वरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥ ७१ ॥ काम्यन्त इति कामाः शब्दादयो बिषयाः। यः पुपान्शब्दादी- -----4 शब्दादयो त्रिपय। इति | अविकारतासिद्धपर्थ बण्ठन्दृ् पूरवो क्त- संयमित्वाभिप्रायतामाह--संयमिनमिति । रूषादिविषयामां पुरूपे भरवेशो नान्नपानादिवच्छरीरान्वःरवेश्लः[ रितु ]व्चदिद्रियद्रारा ज्ञानविपयत्वमेव विवक्षितमित्यमिभावेणाऽअह--इन्दियेपे । यस्ये- ति. शेषः । तद्वदित्यनेन सिद्धमाह-- शब्देति । नित्पनिरवद्य- निरतिश्षयस्वात्मानुभवानन्द संदोहममघ्नो नश्वरदूःलमिभसाति- रयविपयानुभवानन्दविन्हूषु न. सस्य इति भाबः । न कामकामीर्येततपु्नोक्तस्पारथस्य म्मतिरेकेण र्ीकरणमिति व्यञ्जयति--प इति । विकारस्य परसक्ृत्वात्फामित्वं स्वकायं विकारमप्यजष्टलक्षणपा लक्षयतीति .बिकिमत हत्वुबर्‌ । का- मान्‌ कामयितुं श्रीलमस्य स कामकामो । कदाबिदपीति । यावत्कामपरित्यागमित्वथेः । एतेन पो निक्रियते स न शान्ति माभोतीस्यनयोरैकाथ्येश्षङा परिता । विषषदश्चनतिक्रियमा- णोऽन्यद्‌ाऽपि स्पृहारहितो न स्वादित्यषः ॥ ७० ॥ 1 कामकामिनः सवेदा ज्ञाम्तिने स्यादिति श्रद्नमपाकुभन्न- दशेनािकारत्वावस्थयोः कारणभूता निषयसंग्रहणस्पृहाममकार- देहात्मश्चमार्णां कमात्कायकारणभावनिबन्धमानुलोमपरतिलोमा- न्वयव्यतिरेकद्रयानां निवृत्तिरूपामवस्थामाह-रिदायेति । पूर्वत्नात् च शोके भवृत्तं कामशब्दं निवक्ति-कम्पन्त इति कामा इति । चर- १ फ. 'तुप्त्येव यो। 9 १५४ तार्पये चन्दरिकारीकासमेतरामानुजभाप्थसहिता- [ अध्यायः- न्सर्वान्विपयान्विहाय तन्न निःस्पुटो ममतारहितश्वानात्मानि देह आतमा- भिमानरहितश्चरति स आत्मानं दृष्टवा शान्तिमधिगच्छति ॥ ७१ ॥ एषा बाह्ी स्थितिः पाथं नैनां प्राप्य विमृद्यति। स्थित्वाऽस्यामन्तकलिऽपि बह्मनिष।णमृच्छति ॥ ७२॥ इति भ्रमद्धगवद्वीतासूपानपस्सु बह्मवियायां योगशासे र कृष्णाजुंनसवादे सांख्ययोगो नाम दि्तीयोऽध्यायः ॥ २॥ क एषा नित्यासमह्वानपूर्विकाऽसङ्ककमणि स्थितिः स्थितधीलक्षणा घर्म ब्रह्ममापिका । दृशी कममस्थिति माप्य न विमुह्यति न पनः संसारमाप्नोति । अस्यां स्थित्यामन्तिभेऽपि बयस्षि स्थित्वा =-= ~ ----- -- --- ----------~--- ~~~ तीति । वर्तेत इत्यथैः । आत्मदक्षां ( सि )पुरुषपर्वभेदगिषयौ पर्व श्टोक्ौ । अयं त्वात्मदरनार्धिपुरुषनिषय एति विषिक॑ चोत- यति--मामानं द्रति ॥ ७१ ॥ अनयोः श्ाकयोर्विंषयानुभवविनिदसिरक्षणा सा निशेति पवर श्टोकोक्तशान्तिरुक्ता । एपेति शोकेन परमभयोजनतया भ्क्र- तायाः संसारनिषटत्तिखक्षणश्ान्तेरूपसंह्यरः क्रियते । यद्रा शोक- त्रये ज्ान्तिनिव)णक्ञव्दाभ्यायेकमेव फरमुचपते । ‹ ज्ञानं रुध्वा परां शान्तिमयिरेणाभिगच्छति › इत्यत्र परं निवीणमामतीति हि व्याख्यास्यति । “ एषा द्राद्मी › इति शछोःनाध्यायायस्य निगमनं फलाव्यिचारस्थापनं च | एयेनि निर्देशस्य पूत्रक्त- निखिलमकारपरामरित्वात्तं परकारमाह-- नियति । {स्थितधरील- क्षणं यस्याः सा स्थितधीलक्षणा ज्ञानयोगाख्यस्थितपज्ननासाघ- नम्रतेत्यथैः । व्राद्मीत्यत्र तद्धितपिवक्षितसवन्यधिरेप दयति ब्रहमप्रापिकेति । एनात्यन्वादरेश्ञोऽपि सप्रकारपरामश्नीति व्यज्ञ- यति--ददशीमिति । माहनिषेधफलितमाद -- पुनरति । अन्तक्राख इत्युत्करान्तिकालश्रमनव्युदासायाऽऽद-जन्तिभऽपि वयसीति } उत्तमे १ य. ग. सिवर" । दवितीयः २] श्रीमद्धगवद्रीना । १५५ ब्रह्मानेव्‌।णमृरछति निवाणमयं ब्रह्म गच्छति सुखक्रतानमात्ानमाप्नोती- त्यथः । एवमात्मयाधात्स्ये युद्धाख्यस्य च कमेणस्ततराप्निसाधनतामना ` नतः शर।रत्मज्ञानन मोदितरय तेन च मोहेन युद्धाननिवत्तस्य तन्मोहशान्तये नत्यात्मविपया सांख्ययद्धिस्ततपू्विका चासङ्ककमानुषटानरूपकमयोग- विपया बुद्धिः स्थितपरङ्ञदायमसाधनम 7 द्वितीयेऽध्याये भाक्ता । [ चेद्रयसि साधर इत्यादिवत्‌ । एलन वास्यादपु वरिपयक्रवण स्परापि प्वानितरण्यरपाःजकारः सूचितः । क पुनव्रह्मचय।दि- कमारभ्य ।६्यत (र्म )ति च भावरः । स्त्या स्थितिस्तत्सं वन्धः । पर्ैसमासश्चमापाकर गायाऽऽह--निवीगमये ब्रद्येति | निवौणव्रद्यशब्द योरत्राव। च, नव्रह्मपिषयतामाह--सुतेति । ननु नित्यात्महनतत्सान्षास्कारयोरपि भृतत्वात्‌ कम॑निष्ठामाज्रनि- गमनपरोऽयं शोक इत्ययुक्तमिति श्रद्धयां भधानमूततद नुश्न्षे- नास्य कथनमिति दशयस॒ततराध्यायचतुष्टयसणाति -बक्तमुकूमर्थं च संकटय्य दशयन्नित्यादिकं द्विती याध्यायायसंग्रहश्टोकमपि व्याख्याति--ए>प । मोहस्य देतुस्वरूपक(य)ण विशदयति- आ्मेयादरिना निवृत्तर्-्यन्तन | व्य.र्पानय्यारूपयात्मना सग्रह्‌- श्छोकस्थसमासान्तगतपदद्रयस्य यथास्य सवन्ध व्यनःक्ते- नियास्यदिना । सासववु मरित क^मोगात्‌ भाक्‌ ५ एषा तेऽमदिता संरु व्रद्धिः ' इत्युक्त पारमतत्सज्ञानम॒च्यते | तद्र तत्य टि नित्यत्पप्रि4५त्युक्तम्‌ | ज्ञानयोगस्तु कम्योगसाध्यत- याऽनन्त्रं पृथगवरपाद्पयत। स्थितव्रालक््यत्यत्र स्थितधी नन्दो भावप्रधानः । तद्टक्ष्पर। च तत्साधनत्वपू । (र्थदग्रह्तायेगेत्यत्र स्थितप्रज्ञनाश्ञन्दरौ योगशब्देन सह विस्पणत्रिरप्परभावेन दर्रेन १५६ ता्पयेचन्द्िकारी °स०रामानुजमाप्यसहिता भ्रीमद्धगवद्भीता । [ ज्यायः] तदुक्तमू- नित्यात्मासङ्गकमेहागोचरा सांख्ययोगधीः । द्वितीये स्थितधी र्या प्रोक्ता तन्मोहशान्तये ॥ इति ॥ ७२ ॥ इति श्रीमद्रामानुजाचायंविरविते भ्रीमद्धगवरद्वीतामाष्ये सांख्ययोगो नाम द्वितीयोऽध्यायः ॥ २॥ वाऽत्र समस्येत । योगाख्यं फलमित्यपि पूत्रं पृथगुक्ते सांपदा- यिकत्वायाऽऽह--तदुक्तमिति ॥ ७२ ॥ इति श्रीकतितार्किकसिस्य समैतच्त्रस्वतन्त्रस्य श्रीमदेङ््टनाथस्थ ष € [॥१ [+ [अ वेदान्ताचायंस्य कृतौ श्रीमद्रामानुजविरचितश्रामद्धगवरह्रीतामा- ष्यदीकायां तात्पयचन्दिकायां द्वितीयोऽध्यायः ॥ २॥ | नि ११७१. ५-4-43. ७०० १ ख, ग, भिथरर्ध।° । [4 कि £ अथ तृतीयोऽध्यायः । न" ~ नणि ~ तद्व ऋुमुकषु. भः परमपराप्यतया बेदान्तोदितमिरस्तनिखिलावियादिः --------------~ - = ---= अय सगातं विवक्षः साक्षान्पोक्षोपायं वक्ष्यमाणं तत्स्वरूपं तत्प्राप्य च दशेयन्‌ द्ितीयाध्यायोक्ताथस्य साक्षान्मोक्षापायतरा- भारेनाप्वगेप्रधाने शाक्ञे संगस्यभावक्ष् परिदतेमितिकर्ष्य- तात्वे प्रथयति-- तदेवमिति । शंकराद्यक्तपकारनिसयकरणेन यथा- दद्द्वितीयाध्यायनिबाहादिस्यथः। एवमिति स्रोक्तयौचित्यं निदिं शाते | ' ब्रह्मा ्दाप्नात परम्‌ › ' परं ऽ्योतेरुपसपद् परात्पर पुरुपमुपाते." ˆ रस वायं टल्ध्वा ऽऽनन्द मवति › ‹ परमं साम्य- मुपेति › द्स्याहिशरुषिक्व कर्मकतैष्यपदे माच्च [ व्र° सू० १। ८।४| इति सूम्रगणं चानिप्रस्यौकमू-समृक्चुभिः [परम परापत यति । पुमृक्षुभिरिति बहुवचनेन सवेदिश्यानिष्टठानां भ्राप्यमेकमिति ्ोतयपि। उपवहृणीयानुरोषेन सतुपवंहणायवणेनाय षेदान्तादि- तेत्युक्तम्‌ । प्राप्यस््रोपयक्तं प्रफृतिवरुपेक्षप्यं सगुणनिगृंणादि शरुतििपयव्यवस्थम्‌ ‹ आनन्दृददियः प्रधानस्य › । ' अक्षरैर्या स्ववरोषः' [ व्र° सू०३।३। ११। ३३ ] इतिसूत्रोक्तसव॑- विद्योपास्यसाधारणाक्रारं चामिभ्रत्य निरप्तेयादिकसुक्तम्‌ । १ -~------------* # मुसुक्षवो मोक्ेच्छवः । ते द्विविधाः पवस्यपररा भक्षपराश्च | केतवर््यं नाम ज्ञान- ये गत्परहृतिियुक्तष्वाप्मानुभव्ररू ) ऽनुभवः | अ्भिर्‌ादिमागण परम पदं गत एत्र कचि सवणे पतिक्तपत्नीन्यायेन मगवदनुभकन्यत्तिःत्तछातम।नुभव्र इलाह; | मैन्षपराध द्विविधाः भक्ताः प्रपनाश्च | तत्र भक्ता अर्ष तसङ्गसशिरस्केदाः पुयोत्तरमौमांसाप- रिचयाचिदाचद्धिटक्षणमनवपरकातिश्यानन्दस्वरूपं निखिटहयप्रयन)कं समस्तकट्पाणगु- णाक ब्रह्मावधात तद्रप्युपायमुतां साङ्गमाफ ष्ङय तया माक्ष प्रप्तुकामाः | म्तिनम महनीोयव्रिषम तिः | ते च भक्ता द्वितिधाः--साधनमाक्तेतढठाः साध्यभ- क्तिनिष्यश | प्रथमे व्यासादयः । द्वितयाः परङ्कुशनाथ।दयः । पर.ङङशनाथथ रामानुजाचाय।त्पराचीनस्ताम्रपण(तरनिवासा ति प्रसिद्धम्‌ | अफचनानन्यगत्तिकल- विदिष्टा मगवन्तमाध्रिता; प्रपन्नः । मोक्षो नाम त्ायुञवमेव । ‹ सौऽश्रते सव न्कामान्तह त्रह्मणा व्पाश्वता' (५० अन० १ | २) इति श्रः । न तु स्ालक्यं सामीप्यं सारूप्यं वा | तषां छगौदिवतक ग्रन्तरात्‌ | सायुञ। नाम परमात्मना सह दिग्भगे।पमुञ्जान्तम्‌ । सवुग्पादः सायुस्पं भेोगत्ताम्यपिति यावत्‌ । १५८ तात्पयेचान्द्रिकारीकासमेतरामानुजमाप्यसहिता- = [ जष्यवः~ दोपगन्धानवधिकातिक्षयासंख्येयकस्याणगणगणपर ब्रह्मपुरूपोत्तमग्राप्तयु- पायमूतं वपेदनोपासनध्यानादिज्ञब्दवाच्य तदेकान्तिकात्यन्तिक- (त -------~* कारणशोधकवाक्यकाथ्यै सामान्यक्चन्दानां विशेपपसंहारं तत एव जिमृ्थक्यसाम्यातिरषव्यक्तयन्तरत्वनिरासयकस्थव जग- दपादाननिमित्ततवमदादरप्यमाणश्रतौ स उत्तमः पुरुप इत्युक्त- मुत्तमः पुरुपस्त्वन्य इतिं वक्ष्यमाणमकरणाय च दशेयितुं समा- ख्याद्रयमाह- परसद्यपर्पोत्तमेति । ज्ञानकमसमच्चयान्यतरानग्रही- तान्यतरककमाजचपक्षाणां निराकरणाय ८ नान्यः पन्था “ नायमात्मा › इत्यादिनिपेधरतात्वय वेदनःदिसामान्यङ्ब्दानां भक्तिलक्षणचरमावेशपे पयवसानं चामिप्रत्यीक्तम्‌ -उषायमूतमि- लादि । तदैकान्तिकैत्यत्र तत्करतुनफायासिद्धोपास्यपाप्यंक्यव्रोत- नाय तच्छब्दः । एकवान्त्‌। निश्चय एकान्तः । तनि्रन्धना भक्तिरेकान्तिकी । एेकान्तिकत्वं नाम दवतान्तरफलान्तरपरि- त्यागेन पराप्यप्रापकमतेकानष्ठत्वम्‌ । उक्त च पोक्षधर्भ- ब्रह्माणं शितिकण्ठं च याश्रान्या देवताः स्ताः भतिबुद्धा न सेबन्ते यस्मात्परिितं कलम्‌ ॥ इत्याह। स्मरन्ति चद-प्रमात्मनि यो रक्तो विरक्ाऽपरमात्म- नीति । वक्ष्यति चातरैव-भक्तंया त्वनन्यया, मयि चानन्ययो गेन भक्तिरव्यभिचारिणी, इत्यादि । िनाश्ञाभावोऽत्यन्तक्नब्देन विवक्षितः । अतोऽत्र फटदशायापप्य निरत त्मात्यन्तिकत्वम्‌ । सयुक्छन्दश्च [भन।रकत्र समानयगं दशयति | । ब्रह्मद ब्रह्मव भवति ? ( मु २।२।९) इ श्रृपरपि न ब्रहमह्पतःपत्त तास किंतु सम्य एत्र ब्रह्मस मव तीस । तदक्तम्‌-- ‹ ठप चिष्मोनिवसन्ति केचित्सभीपरमृच्छन्ति च कमविदन्ये | अन्येतु रूपं सदं भजन्ते सायञ्यमन्धे स तु मक्ष उक्तः ' ॥ इति] क्षं सटोक्यनार्प्पं प्राये न कदाचन | द्च्छम्पदं महावाहो सायुञ्धं तव सुव्रत ॥ द्यत्र मोक्षभि्यस्य मेक्षतरन मासमानं सादक्वं सारूप्यं च न प्रार्थये कितु चरतु भक्षस्य सायुञभनच्छागुव्य4ः | पनेन साटोक्यादिमेदेन मोक्षे तारतम्धम- स्तालयपास्तम्‌ | साटक्यादपु कावन्पु.पदव्दप्रव.गत्यु भाक्तः । मुकितारतम्धं वद द्विसु युक्त शन्न या | सतकमलिव्रत स्वतपाक्तव्रद्यातुमवे तारतम्यायागात्‌ | ~ ~-- ~ --~ -~--~------------------* ५५. ग. ध. तद्द्न्मः + तृतीयः ३} ्रीपद्धगवद्रीता। १९५९ कभाक्तयाग वक्तु तदङ्कमूनम्‌ ^ य आल्माऽपहतपपप्मा, इत्यादिप्रजापपिवा- एकेव भक्तिेहूखवदकतरवदकतमादिभावनोपायदश्चामारभ्य फलदश्ापयन्त प्रचौयमाना नरतिश्चयतामापद्यते तद्यथा ज्ारीर- कजप-र{तवक्तव्यताचन्तनात्परस्ताद्धाक्तराङ्घःना स्वरूपता नि. शोधिता तदद्‌ ्रापीत्यभिप्रायेणाऽऽह--मक्तियेगं वक्तु तदङ्गमूतमि- सादि । अङ्कतायां प्रमाणमाह-य अरति। प्रप्ुरिति परव्याट्रस्य- # भक्तियगे। नाम यमनिपमास्नप्राणायामप्रयःहारघारणाव्यानसमायिरूपाएा ङ्गा. स्तेघारावदविच्छिननस्पृतिसंतानरूपः | स च स।धनसप्तकजन्यः | साधनसत्तकं च~ विकेकविमोक।म्यासक्रियाकव्याणानवसाद।नुद्धप; । तत्र॒ विवेको नाम जाव्याश्रयनिमित्ता- दुष्टदन्नात्कायञ्युद्धिः । जातिदुष्टं कटज्ञगृजञनादि । आश्रदुष्टं॑पतितादिघ्वामिकम्‌ । निमित्तदुष्टमुच्छि्टादि । एतश्रेविधदोपरहितादनत्कायञ्ुद्धिर्वैवेक इत्यर्थ; । विमोकः कामाननिष्वङ्कः । भमभ्यासः पुनः पुनर।ठम्बनसंशःलनम्‌ | आलम्बनं शुभाश्रयस्तस्य स्ीखनं पुनः पुनः परिशोधनम्‌ | क्रिया नाम शक्तितः पञ्जमहायज्ञायनुष्ठानम्‌ | कथा णानि क्साजेवदयादानाहिसादीनि । सदयं मृतहितम्‌ । आर्जवं वाक्षायानामेकसरूप्यम्‌ । दया छाथनिरपक्षपरदुःखासदिष्णुतम्‌ । दानं टेोमराहियम्‌ । अर्हिसा कायेन वाचा मनसा च परपीडानिदत्तिः | आदिपदादनमिष्यानसंम्रहः | अभिध्या पर्य घ्वुद्धिः । यद्रा निष्करचिन्ता । अथवा परकृतपराघचिन्ता । तद्राहियमनभिष्या | अनवसादो देन्यामवः । दैन्यं चाभाषटकागुनरबरयक्षम्म्‌ | तच देशकाट्येपम्याच्छोकवतवादनुस्म- तेश्च भवति । अनुद्धतस्तुएवमावः । यमादीनां स्वरूप तु भोगसुत्रे प्र्यपीपरलतज्जयराचवैः | तथा दि--* अर्दिसा- सलास्तेयब्रह्मचयौपप्रदा यमाः ' (यो० मृ०२।३० ) इति । तत्राऽऽश्रमपिदि. तनियकमौविरोपेन सवथा समदा सव्रमूताना।मनभिद्रोरोऽदंसा । सव्यं नाम वथा दषं श्रतमनुमितं तथा वाक्‌ , तथातात्परययुक्तं मनश । यदा च टृषथतिपरता्वोधने मनस. स्ताव्य तद्‌ यथाथौऽपि वापससेव | यथाडइश्रल्यामा हत दति युधिष्टिरवाक) | तत्र गजविषये वाक्यस्य सत्यतरेऽपि न॒ मनसः सलयत्वम्‌ । दृषटत्रपरीतद्रणपुत्रहननवे।धने तात्पर्यात्‌ । परत्र पुरुषे; स्ववोधसदशबरोधजननाय या वागुक्ता सा यदि न विपरीता बोधनेच्छया प्रयक्तवरूपवश्चितत्ववती नापि भ्रमेण प्रय॒क्ता नप्यप्रसिद्धपद। दिभिर्वोघजन- ननान्षमा स्य्टकहिताय च स्यात्तदा सत्येयथेः । मस्तेथं स्तेयानिवृत्तिः | स्तेयं चाशा- सपूवक द्रव्याणां परतः स्नाकरणम्‌ । प्रतिग्रहन्यावृत्तयेऽशाच एवकभिति । स्वीकरणं १६० तात्पयैवन्धिकादीकासमेतरामानुजभाष्यसहिता- [ अध्यायः च भ्रमसाधारणं ममेति बुद्धिमात्रम्‌ । तननिवृत्तस्ततराघ्पहारूपाऽस्तेयम्‌ । ब्रह्मचर्यं च गुपन्दियस्यापस्थसंयमः | उपस्थविषये सर्वन्दिभोपरम इति यावत्‌ । संयतोपस्थोऽपि सष्टविधौधुनान्तमैतस्मरणकीतेनके्प्रक्षणगु द्यमापणसं कट गाष्यवसयरूपभैथुनासक्ती न रहम चयैव(निति सुचप्तुं गुततेन्ियस्येति । गुप्तानि रक्षितानौद्धियाणि येन तथोक्तः | तत्र छो टुपार्नद्दियान्तराण्यपि रक्षणीयानीति यावत्‌ | भपश्रहो नाम विप्रयाणामर्ज- नरक्षणक्षयसङ्खहसारूपदोपदशेनादस्वीकरणम्‌ । अशाख्रीयाणामयत्नोपनतानामपि विप- याणां निन्दितप्रतिम्रहादिरूपाजैनदोषदर्शनाच्छाच्नीयाणामप्युपार्जतानां च रक्षणादिदोप- दशैनादस्वीकरणपियथैः । सङ्गरोष उक्तो भोग।म्पासमनु विवधन्ते रागाः कौश्टानि चेन्दरियाणामिति । हिंसाठक्षणदो्रथ्च नानुपहसय मूतान्युपभोगः संभवतीति | ईसा चात्र दातृणां प्रतिग्रहीत्रन्तराणां च द्रव्येति । ‹ शौचसंताषतपःसखाध्ययेश्वरप्रणिधानानि नियमा; › ( यो° सु° २।३२)। तत्र शौचं द्विविधम्‌ । बाह्यमाभ्यन्तरं च | सायं स्थुरशरीरस्य मृनखदिजनितं मेध्य- गोमूतरादिमक्षणोपवासादिख्यम्‌ । पित्तस्य रागदरेपादिमलानां मेत्पादिना परक्षाठनं द्विती - यम्‌ । संतेपोऽव्यावद्यकप्राणयात्रानिवौहकसंनिहितसावनादयिकष्यनुपादितसा । तपो. ््रसदहिष्णुता । ददानि च-श्ुयिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने , इति । , काष्टमौनमिङ्गितेनपि स्वामिप्रायानाविष्करणम्‌ | माकारमोनं सवचनमत्रम्‌ । स्राध्ययो. मेक्षशा्नाध्ययनं, प्रणवजपो वा | इश्वरप्रणिघानं तक्लिन्परमगुरौ सर्वैकर्मसमष॑णम्‌ । ° स्थिरसुखमासनम्‌ ! (यो° सु° २। ४६) । स्थिरं निश्वठं यलसुखकरं च तदा- सनमिति सूत्राथः । आस्यतेऽनेन प्रकारेणेलयासनम्‌ । तयथा पश्म सनं वीरासनं भद्रासने स्वस्तिकं दण्डासनं सोपाश्रयं पयङ्कु क्र ्चनिपदनं दस्तिनिपदनमुष्टनिपदनं समसंस्थानं स्थिरसुखं चयेवमादि । तत्र प्मःसम्‌- अङ्गुष्ठौ संनिवन्धीयाद्धस्ताम्यां ब्युत्रमेण तु । ऊर्बर्परि विप्रेन्द कृवा पादतठे उभ ॥ इति | एकपादमयैकस्षिन्विन्यस्योरौ च संस्थितः । इतरासिस्तथा पादं वीरासनमुदाहृतम्‌ ॥ गुर्फो च इषणस्याधः सीवन्याः पार्वयोः क्षिपेत्‌ | पाश्वपादौ च पाभ्यां ददं बदूष्वा मुनिश्वटः | भद्रासनं भवेद्तत्सवैग्याधिविषापहम्‌ ॥ जान्‌र्वरन्तरे सम्यक्छृत्वा पादतठे उमे | ऋजुकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते ॥ घृदीयः ३] श्रीमद्धगवदीता। १६१ दण्डासनमुपविश्य शिणङ्कखिकौ शिष्टगुखौ मूमिशठिश्जङ्घोरुपादौ प्रसाये दण्डव च्छयनम्‌ू । सोपाश्रयं योगपदोगेनोपवेशनात्‌ ! जानुप्रसारितबादहोः शयनं पङ्कः | कर बनिप- दनोष्ूनिषदने तेषामुपविषटानां सेस्थानदसैनत्पयेतव्ये । जन्बोरुपर हस्तौ इत्वा कायि रोप्रौवाणामवक्रमवेनावस्थानं समसंस्थानम्‌. । स्थिरसुखं च सूत्रोक्तम्‌ । यथ,सुल.मेति तदधः । ‹ तसिन्सति श्य.सप्रघसयोगेतिविच्छेदः प्राणायामः ! ( यो° सु० २।४९ ) बाद्यघ्य वायोरचमनमन्तः प्रये: श्वासः । कोष्टपष्य बयोरनिः सरणं प्रश्वासः । सव्यासने तयोर्मतिविच्छे- दः प्रणायाम इत्यथैः । सराम।पिकश्वसप्रह्वासयोरमाव इति यावत्‌ । स च रेचकपृर कुम्भेषु संष्मवानुगत इति प्राभायामसामान्यखक्षणमेतत्‌ । नतु नेदं प्राणायामपामान्यलक्षणं मवितुम- ईति रेच्कपुरकयोः ` म्ासप्रतितदुभयमतिविच्छेदाभावात्‌ । रेचके श्वासस्य गपिविच्छेदेऽपि परशवसस्य मतिविच्छेदाभावत्‌। तथा पूरके प्रवासस्य गतिविच्छेदेऽपि श्वाप्तगतेतयमानलरात्‌ । फितु यत्र जटमिव कुम्भे निश्चलतया प्राणस्थि बायुरन्तरवस्थप्यते तादशैेऽन्तः- स्तम्भवृत्तिरूपे कुम्भके श्वापप्रश्वासयोर्मयोर्मतिविच्ेद संभवात्ततेवेदं लक्षणं समान्वियान तु रेवकःपृरकये) ति चेत्‌ । अत्र प्रचनहे--यत्र कोषटपो वायुधरेष्य वहिध) ५ स रेचकरः। यत्रापि चादयो बायुराचम्यान्तधौ्ते स पूरकः । कुम्भकस्तु यत्रोभयोः श्वासप्रशवासयोः सङ्कदेव विधारकमयत्नादमावो भवति सः | तत्र रेचकपूरकयः स्स्वगतेपरंय मानेऽपि रकसखेऽपि द्वयं नास्त) ति प्रतसनुसरणेभयगतिविच्छ्दस्थ वक्तु शक्यव्व(न क्रःप्यन्पा- प्िरिपि सिद्धमिदं प्रणयामसामान्परञ्ञणमिति । ८ स्वविवयासंप्रयोगे चित्त्य स्वरूपानुकार इन्धिणाणां प्रयाहरः > ( यो सु० २ । ५४ ) | इद्धिधाणां सखसरमिपयासप्रपोगकाटे चित्तखद्ूपानुक तेव या भवतति स प्रत्याहन र इत्यर्थः । जितेन्दियस्य दि ध्यानकाठे च्षुरादीनि ध्येयत्रस्ाकरेण चितन लुस्पकारष्णीव भवन्ति न स्वातन्त्येण मनसैकमुय पिषवान्तरं सक्त्छयन्ति | अजिते. ~. [क „= [कः नि | ौ + 4. न (~ (~ द्धियस्य तु तानि तदानीमपि रूपादेषु मनसे धावन्त । अतधित्तमेव तेषानन्द्िया- चुका।र 1 इन्द्रध्ाणं हि सपरं येकं क्षरतीन्दियम्‌ । तेनाप्य द्रते प्रहा षते; पाद।द्वादकम्‌ ॥ ति स्पृतेः । भजितेन्धरियस्यापि तानि विषयभे.गकाञे चित्तानुक.रणयतः ' दिद यासप्रयोगे › इति । ध्यानकाटे चक्षुपादितुरपा बतिश्चततध्येव भव्रतिन तु चन्रु८९- नाम्‌ । तेषां तु तदतिरेक्तद्यम्पवमाजम्‌ | अतः ‹ इव › ईत । ९१ १६२ तात्पयेचन्दिकटीकासमेतरामानुजभाष्यसहिता- [ जध्यायः- कंयोदितं भराप्तरात्मनो याथात्म्यदशेनं तमित्यताङ्गानपूत्रैकासङ्गकमनि- ष्प्ाद्रज्ञनयागसाभ्यमुक्तम्‌ । भजापपिवाक्े हि दहरवाक्योदितपरव्रिय्या- शेषतया प्राप्तुरात्मनः स्वरूपदश्चनम्‌ “ यस्तमात्मानमनुविग्र विजा- नाति › इत्युक्त्वा जागरितस्वम्रसुपुप्त्यत।तं॑ प्रत्य गात्मस्वरूपमश्षरीरं थेम्‌ । आत्मदर्चनस्य परविद्राङ्तायां माणं परपञ्चयति-प्रज।पती- ति। फलवत्सानिधावफणं तदङ्कमू । तत्र संनिधिस्तावदुच्यते-दह- रेति । प्रत्यगात्मधिपयत्वन्यक्तयर्थं तत्मकरणोदि तमत्यगात्मपरि- शोधनप्रकारमाह-जगसितेति | परजपितिर्हि क्रमाजागरिताद्रवस्था- त्रयविष्ठं प्रतयगात्मानमुपदिर शच । इन्द्रस्तु नाहमत्र मोग्यं पश्यापि तत्र तन्न विमुखः पुनः पुनः पमच्छ । ततश्च शुश्रुषोर्याग्यतां विक्गांय प्रजापतिः “अङ्घररं वात्र सन्तम्‌ › इति परिशुद्धं स्वरूपमु क्तवान्‌ । अत्राङ्घत्वासद्धयर्थं दहरविद्ातः पृथक्‌ूफलाभावरं तदे- ------ -~ =“ देशवन्धाश्चत्तस्य षारणा › (यो०सू०३।१)। यत्र देशे ध्यं चिन्तनीयं तत्र॒ व्यानाघ.रदेशवितर्वे चित्त्य बन्धस्तदैकाग्यं सा धारणेयथेः । तथा दि-नामिचके हृदयपुण्डरीके मृधष्ये रधतिप्रि नासिकाग्र इधरवमादिदेशषु व्ये वा विपये चन्द्सुयःग्न्यादावीश्वश्देवतादिष्पानद्रो चित्तस्य वृत्तिमात्रेण न [१ तु प्ययक्पनया वन्धो धारणपि । घारणास्तामान्य द्रादसप्राणायामपरप्च्छनक।टावाच्छनतं विरेपणम्‌ । अन्यथा क्षणमत्रणापि घारणाप्रत्तेः । ¢ तवर प्रययैकतानता ध्यानम्‌ › (यो० सुग ३।२)। तत्र दशे भयचतुभुजमुय- दयाटम्बनस्य प्रत्ययष्परदतानत। प्र्ययान्तरापराग्रष्टः सष्लः प्रवाहः; स व्वानमिय4ः | £ तदेवाथमात्रनिमास स्वख्यनमृनःमिव समाधिः ! ( यौ° सू०३।३) | ध्यानमे- व यदा व्ययाक्रार्‌व साप्निणि निभासते चितस्य ध्येयस्रूपतिरेनाहनिदं चिन्तयामः प्रत्ययाकारदचयन्तरानुदयादू वृत्तशामा नाद्वा =प्रत्ययामकेन स्वरूयण शरू-यःमेव भवि तदा समाध्िरि्युच्पते | इदमत्र वद्र्भम्‌--व्यातोस्ययव्यानकटनःवदूष्याने, तद्रहितं समरति व्यानसमाध्यवमागः । जघ्य च समात्ररूपष्याङ्गस्याद्विमंप्रयेगःदथं मेदी यदत्र चिन्तारूपतय। [च रपत) स्ययस्य स्रू। न भ.सते । अङ्गिनि तु संप्ज्ञाते साक्षाक।९।२५ स्माव्यविधा अशं नपवा भासन्त इति । तथा च सा्षत्करारयक्तै- कागथ। ट सप्रजञातयमः | अन्पद्‌ा वु समाभिमत्रनेति प्रिमागः | तृतीयः ३1 श्रीमद्धगव्ह्ीता। १६३ मरतिपाद्य ‹ एबमेवेष संमरसादोऽस्माच्छरीरात्समुत्थाय परं उ्बोतिरुप- संपद स्पेन रूपेणाभिनिष्पद्यते › इति दहरविच्याफटेनोपसंहृतम्‌ । अन्यत्रापि ‹ अध्यात्मयोगाधिगमेन देवं मत्वा धीसे दरषश्ञोका जहानि इत्येवमादिषु देव॑मत्वेतिव्रिधीयसानपरविद्याङ्गतयाऽध्यात्पयोगायगमे- नेति प्रत्यगात्मह्ञानमपि विधाय “न जायते भ्रियते वा विपधित्‌ ~ 1 "~ ~ -----~-----~----- ~ ~ -----क फफरत्वं चाऽऽह-एमेवेति । एतदुक्तं भवति-- प्रजापतिवाक्यं हि दहरविध्राप्रकरणव(ग)तम्‌ । न च प्रजावतिवाक्योदितप्रत्यगा- त्मदशनस्य निः्रयसातिरिक्ते फटमुक्तम्‌ । न च केवटमत्यगा- त्मद्नं निःश्रेयससाधनम्‌ । नान्यः पन्था इत्यादि(वरोधात्‌ । तत्रतुन्यायाच । न चात्र जीवप्राप्निरेव फलमुच्यते परं ञ्य।ति- रिति विष्पणात्‌ । नारायणः परं ज्योतिरित्यादिना च परं ञ्य) तिः शब्दस्य परमात्मतिपयत्वपरसिद्धः । दद्रभिव्रायां प॑. त्रापि तस्यव पर ज्योपिःकब्दे नोक्तः । उपसं परा रुपसंपत्तव्याद्धे- दस्य सररससिद्धैः । भाप्तुरात्मनः परद्रह्यसाम्यापन्नपुरुषटभ्य- निरतिश्चयस्वच्छन्द भोगनिदुःखताद्यभिधानाच् । अतः प्रधान- फटस्य॑वात्र तदङ्केऽपि निर्दशात्परविधाङ्क मरत्यगात्मदशनभिि । अथ (न जायते त्रियते ` इत्यादिभिः कतिपद्‌ावापोद्रापमेदित॑ः शोकः ्रत्यभिज्ञतायतया भगवद्रीताप्रचन्धसमानाकारां भक्ति शब्द्कण्ठोक्तिमत कठवद्टी ुपनिषद्मुक्तस्यायस्य निरवकङ्क विश- दीकरणाय)।दाहरति-अन्यत्र पपि । साङ्घसफलप्रधान विधिवाक्ये पधानांशषमद्धाश्चं च विभजते-देवं मतेति । अध्यात्मयोगाधिगमे- नेत्यत्र साक्षत्परयोगपरत्यं मत्वेत्यस्य साध्यत्वामोगात्‌, शासर- जन्यज्ञाने योगश्चन्दस्यावाचकत्वान्मत्मेत्य् शास्चेणेत्य्याहृत्य तद्रघतकमान्ययान।भिस्याज्जीवस्यापि परवत्ततैव बिबरिष्यमाण- त्वाच्च जीवराटम्बनयोगपरत्वं युक्तम्‌ । अङ्कतया विहितस्य ज्ञानस्य ज्ञेयैकनिरूपणयर्वरूपरयापक्षितज्ञेयस्वरूपशोध नेपदेश- माह-न जायत इति । एव भयमपटू कोपवेहण। यांश उक्तः । यया संग्रह तम्‌- जञानकमास्मिमै निष्ठे योगरक्षये सदर्छृते। 0 आत्मानुमूनिसिद्धयय पूवेषट्‌ केन चोदिते ॥ १६४ दात्पयचन्द्रिकादीकासमेतरा्मानुजमाप्यसहिता- [ जध्यायः-- इत्यादिना प्रत्यमात्मस्वरूपं विक्लोध्य अणोरणीयान्‌ › इत्यारभ्य “ महान्तं विभुमात्मानं मत्वा धीरो न श्रोचति ' “ नायमात्मा भवचनेन क्भ्यो न मेधया न बहुना श्रुतेन । यमेतैप वृणुते तेन॒ लभ्यस्तस्येष आत्मा विवृणुते तनुं स्वाम्‌ › इत्यादिभि; परसवरूपं तदुपासनमुप्रसनस्य च भक्तिरूपतां परतिषा्य-- विक्नानसारजि्॑स्तु मनःपग्रहवाम्नरः । सोऽध्वनः षारजाम्रोति तदिष्णोः परमं पदम्‌ ॥ इति परविच्ाफटेनोपसंहृतम्‌ । अतः परमध्यायचतुष्टयेनेद्मेव प्रषः ~ न = -------------*~--- ~+ अयथं द्वितीयतुतीयवटटरोपवर्णीयांमुदाहरति-मणेरणीयानिया- दना । इदमपि संर्हतम्‌- मध्यमे मगवत्तरखयायात्म्याकाप्निसिद्धय | ज्ञानफमीभिनिवेर्त्यो मक्तियोभः मक्रर्तितः ॥ पधामपुरुषग्यक्त सर्श्वरविवे चनम्‌ । कमेथीभक्तिरित्यादिः पूवैशेषोऽन्तिमोदितः ॥ इति । अणोरणीयानित्यावेरर्थमाह--पररूपमिति } महान्तं विभु- मित्याचुक्तमाह--तवुपासनमिति । नायमात्मेत्यस्यामिप्रेतमाह-- उपासनस्य चेति । केवरमनननिदिध्यासनश्रवरणनिपेधमुखेन भक्त्याख्यवरणीयतादृतुगुणविरेषविपि परमिदं वाक्यमिति शारी रकभाष्यादिषु विज्ञदं ग्यारूकातप्र } मत्वा धीरो हषशोकौ जहाति मत्वा धीरो न क्षोचतीत्युक्तस्यद परत्रिद्ाफटस्योपसं- हारेऽपि व्रिह्वदोपदेश्गं भ्रत्यमात्पह्धनस्य तदेकफटत्वप्रदशेना- याऽऽ्ह-विद्धनेति । ष्एवमुपक्रमोपसंदारादिभिः परविद्रापयेऽस्मि- न्पकरणे, अध्यात्मयोगाकिगमेन देवं मत्वेति फरमात्मन्नानकरण- तया निर्दिष्टं पृथक्फररस्तिं च प्रत्यगात्मानं एरक्रि्याद्न्तया सद्धमिति तदुषदृहणतया ग्रततीयमानेऽस्मि्नापि प्रकरणे तथात्र मध्यवसातव्यमितयुक्तं भवति। एवं सक्षपोक्तिपयंकसाने प्रतिपत्ति- सोकय।य कूमतिमतभङ्काय चाऽऽत्मङ्कानस्य वक्ष्यपाणपरविध्रा- द्गःला्रुपपागोक्त्रिसतररूपस्य प्रथमषटूकशेषस्योक्तांगेन सग- तिमाह-अतः परमिति ॥ षकसमिन्नेव पटे संग्रहविस्तररूपेण तृतीयः ३ ] श्रीमद्धगवद्रीता । १६५ अत्यगात्मनो दशनं ससाधनं प्रपञ्च्यते- अजुन उाच-- ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । . तक्कि कमणि घोरे मां नियोजयाक्ि केशव ॥ १॥ ज्यायसीति । यदि कमणो बुद्धिरेव ज्यायसीति ते मता किमथ तहि घोरे कमणि मां नियोजयसि । एतदुक्तं भवति- बवान निषे ाऽ<स्मव- लोकनसाधनं कम॑निष्ठा तु तस्या निष्पादिका । आत्मावलोकनसाधन- भूता च ज्ञाननिष्ठा सकरेन्दियमनसां श्द्ादिविपयन्यापारोपरातिनिष्पा- ----------------- म~ ------------~-_---~---~~--------- टीकाभमदप्रहत्तिः । इदमेत्ेत्यवधारणेनाध्यायचतुष्टपं परमात्मप्रस- द्ध्यानादेः, युक्त आसीत मत्पर इति पूमैवदेवाऽऽत्मदशेनशेष. त्वमवगमयति । पुनरुक्तिपरिहाराय प्रपञ्च्यत इत्यम्‌ । सपभरयोजनत्वाय भरपश्चनप्रकारमाह-ससाधनमिति । अत्राजैनः भागेव समरव्यापारविरतिवासनायन्नितः कप॑योगज्ञानयोगाख्य- भर ततिनित्यात्मकसाधनोपवेशे निवृच्युपदेशांशरसिकश्वो्मुखेन पुच्छति-उ्यायसीति । प्रथमश्छोकस्यान्वयं तावदाह्‌-यदति । कमणो वुद्धिञ्यायसीति वुत्रोपदिष्म्‌ । दुरेण दरवरं कमं बुद्धि- योगादित्यादे तु बुद्धिविकेषविशिष्टकमेयोगपरमिति व्याख्या- तम्‌ । ज्यायस्तरं च फिरूपमिहयाभेमतम्‌ । बुद्धेञ्यीयस्त्वे च कमणि यथाधिकारं नियोगस्य को दोषः । घोरशब्दश्च भयंक- रपयीयः । न च कमेयोगो भयंकरः । िक्षब्दथात्र प्रश्नपरो बा भ्रतिक्षेपपरो वेस्यादिकमाशङ्कयाऽऽ३-एतदुक्त मेति । तत्र बुदधेज्यौ- यस्त्वथक्ारं पुत्र तदुक्तिभकारं चाऽऽद- जञाननिषठवेति । स्थितमज्ञ- ताप्रकरणे कर्मणो हाननिष्ठाहेतुत्वभुक्तम्‌ । ज्ञाननिष्ठाया एव चाऽऽत्मावलोकनदेतुत्वम्‌ । ततश्वाव्यवधानाद्रद्धिज्यांयसीति यथ।धिकारं नियेोगानैत्वायं ब्ञाननिष्टानिष्पादनस्य. कम॑परत्यनी- करूपत्वमुक्तं भकटयति-अत्मति । यदा संहरत इत्याद्युक्त स्मारयपि-सकटेन्दरित्य दिना । किशब्द॒स्य प्रतिक्षरपरत्वं पायसं १६६ तात्पयंचन्दिकादीकासमेतरामान॒नमाष्यसहिता- [ जध्यायः~ देत्यभिदहिता । इन्द्रियध्यापारोपरपिनिष्पाद्रमातावरोकनं सत्सिषाध- यिपितं सक्रलकम।नव॒त्तिपु+कङ्ाननिष्टठायामेवाहं नियोजयितव्यः किमथ घोरे कमणि स्ेन्द्रियव्यापाररूप आत्मावरोकनविरोधिनि कमणि निय।जयसीत्ि ॥ १॥ [कि १ विने व्यामिभ्रेभव वाक्यन बुद्धं मोहयस्तीवमे। ^ = 9 ~ श ष तदेकं वद निश्चित्य येन भ्रयोऽहमाप्तुयाम्‌ ५ २॥ अतो व्यामिश्रवाक्येन(ण) मां मोहयसीवेति भे प्रतिभाति । तथां द्यात्मावरोकनसाधनमुतायाः सर्वन्द्रियव्यापार।परातरूपाया इाननिए- 1 1 (9 --- -- -* [नीः दित्यत्र चेच्छब्दस्य जिशितवेषयत्वं चाभिप्रत्य फलितमाह- इन्द्रियन्पापररति । सकरलकनत्य सङ्घक ५ संग्रहणपरम्‌ । किम मिते | न तावत्स्वभयाजनाय प।रपुण्त्वात्‌ । न च सांसारकफटप्रदा- न।यं जनाद नस्य जन[न |नरासकस्य तव ॒सन्निदज)तेनस्वामा व्यात्‌ । नापि भूमारमृतधातेरष्राद्‌वधान।भत्ताटरतमापमल- म्भाथं प्रपन्नं मां परति केशवस्य ब्रह्मरुद्रादिपितुस्ते तदनौचित्यात्‌ । नापि फलसैघ्यार्थ पारम्पयेस्य पु्रमुपदिषटतवात्‌ । न च सौकयोयैमकरणनिमित्तपत्यवा- यपरेहारा" वा, सकले न्दियन्यापाररूपत्वेन तदुपरतिनष्पायया- तभादलोक्रनविरोधितया मुमुक्षोय।रत्वात्‌ । न च टोकसंग्रहा्चं रोकस्यापि यथावस्थिताकारोपवेकशषस्येबोचितत्वात्‌ । अतो मवतः प्राणसमतया मेतद्‌ घापितं मां भवदनभिमते कमोभे न नियो- जयितुमहेसं।ति भावः । पोरश्वब्द्स्यात्न शास्रीयपापिपीडनपर- त्रायागास्पकरतोपयुक्तमभिमेत्याऽऽह-सवेन्दियग्थापाररूप इति । तथाऽपि कथं घोरत्वभित्यत्राऽऽह-आत्मावलोकनयिरोषिनःति ॥ १ ॥ उक्तमर्थं हेतूकुभन्‌ दितीय शो कायैमाह--अत इति । अचेत. नाया वुद्धमोहनस्योपचारिकत्वान्मापित्युक्तम्‌ । इवशब्द्रोतित- माह-- प्रतिभाति । एतेन कारुणिकत्वाच्वं तावन्न मोहयति अहं तुमन्दो म्यामीत्युक्तं भव्ति । व्यापिश्रशघन्दािेतं व्याघातं तसकारं चोपपादथति-- तथाहीति । तद्विपयेयरूपं कमर तस्याः कथं साधन तद्विरुद्धं च कथं तदयिना कतेव्यम्‌, इति व्याहातिद्रयमिद्यमिमेतम्‌ । एकमित्येतन्न ह्ञानकमेणोरन्यतरतिष- तृतीयः २] श्रीमद्धमवद्वीता । १६७ याशद्धिपयेयरूपं कर्म साधनं तदेव कुर्विति वाक्यं विरुद्धं व्यामिश्रमेव। तस्मादेकममेभ्ररूपं वाक्यं चष येन वाक्येनाहमनुष्टयरूपं निधिस्याऽऽ- समनः भ्रेयः ्राप्तुयाम्‌ ॥ २ ॥ अभगवानुवाच-- लोकेऽस्मिह्दरिविधा निष्ठा पुरा प्रोक्ता मयाऽन । ज्ञानयोगेन सांस्यानां > कम॑योगेन(ण) य।गिनाम्‌ ॥३॥ ----~---- यम्‌ । तयोरेकस्मैव फभण उपदिष्टत्यात्‌ । तत्र च स्वस्यानुपपन्न- ताप्रतिभासे तन्न श्मनिवृत्तेश्ानन्तरमपेक्षणीयत्वरात्‌ । तस्याश्च च्यामिथत्वनिदचिसाध्यत्वाद्राक्यशन्द स्य चेतच्छलोकगतस्य विशे- ष्यसमपेकल्वौ चित्यादित्यभिमेत्योक्तम्‌- अमिश्ररूपं वाक्थमिति । ए्वणान्वयश्रमच्युद्‌ासाय निकित्येत्यादेरथ॑माह--येनेति । निधि- स्येत्यस्य न तावद्रदेत्यनेनान्वयः । सवेज्ञस्य तस्य॒ परागप्यनिश्च- यायोयात्‌ । व्यामिश्रवाक्येना( णा )पि परव्यामाहनमात्रस्य शङ्कितत्वात्‌ । अतोऽजुनस्येव नि्याकाह्घा । ततश्च निधित्य श्रेयः प्राप्नयामित्येवान्वयः । निश्वयसपेषं संदिग्धिबेपयमाह-- अनुरेयरूपमिति ॥ २ ॥ एवमरकीण्रूपे वाक्ये वुभुल्सिते पूाक्तस्यैवासंकी णरूपतां मरकरयन्‌ भगवानुवाच-- े.ऽस्मिनिति । मया भोक्तेति निद £ ज्ञानगो नाम कमन गाज्निमेखान्तःकरणस्ेश्वररेषवेन प्रकतियुक्तसवात्माचन्तावितनेप. | एतस्य साक्षाद्रकयुपयागिलम | तदुक्तं न्थायसिद्ाञ्ने --“मक्तेसागः परमप्राप्युपायमृतः| तदशक्तध्य तद्धक्तागसिद्धषथमाप्मावलोकनमपेक्षेतम्‌ | तस्य॒ च ज्ञानयोगकमेयोग। दौ पृथधगुपायौ । तत्र ज्ञानयगः सखा.मावलोकनेऽन्तरङ्गः । तथाऽपि प्रधमं स दुष्करः । तद- नपिका{रेणस्तुस्यफठः कमयोग एव कार्यः | तदधिका(रणोऽपि व्यपदेशस्य लोकसं प्रह थ कमेनोग एव कायः | अशक्तघ्य ज्ञानयगशक्तिं कर्मधीग पएतरेत्ादयति | तद। कर्मयोगं परिलज्य ज्ञानयीगमनुतिष्ठतोऽपे न देप्रः › इति । > कर्मयोगो नामोप्रदेश।उजीवपरया- धास्धज्ञानत्रता शक्त्यतुसररेण , फलस ङ्गरहिता नि पिद्रक .म्यनित्यनेमित्तिकरूपपागृह तकम- पिकेषः | स तु द्वाचनतपस्तीर्थदानयज्गादिमेद्‌भिनः । अयं तुजीदगतकत्मपापनयन- दवारा ज्ञानय।गमुत्पाय तदुदारा साक्लाद्रा भकर्लादकरा भवति | २६९८ तात्पयच द्धिकादीकासमेतरामानुजमाष्यसदहिवा- [ अध्यायः पुरोक्तं न सम्यगवधृतं त्वया । पुराऽप्यस्मिहोके तिचित्राधिकारि. संपूर्णे द्विविधा निष्ठा हञानकमंत्रिषया यथाधिकारमसंकीणेव मयोक्ता । न दि सवां खोकिकः पुरुषः संजातमोक्षाभिरापषस्तदानीमेव हनयो- गाधिकारे प्रभवात । अपि त्वनभिसंहितफलेन केवरपरमपुरूषाराधन- रूपेणानुष्टितेन कमणा विध्वस्तमनोमरोऽव्याकटेन्द्रियो ज्ञाननिष्ठया मधिकरोति । शात्‌ काशा च फटितमाह-पुरक्तमिति । असमिटोक इत्यस्य भक तेपयोगितात्पमाह--पिचेनत्राधिक। पण इति । तेन ज्ञानयो- गकमयोगयोरधिकारिमेदसंभवः । परस्परविरुद्धानामपि धमाणां भतिनियताधिकारिदिषयत्वव्यवस्थापफवणोश्रमदेशकालकामना- निमिचादिषद्षटान्तश्च सूचितः । अनघशषब्देनाप्येतदेवाभिपेतम्‌ । यथाऽस्मिटोकेऽनघतया त्वमपवगीसाधनेऽधिकरोपि, इतरे तु काम्यादौौ तद्रदनघमात्रस्य कर्मयोगेऽभिकारः । अनघतर्णां तु ज्ञानयोग इति । संसारदादस्वरविकित्सकस्य सवेक्ञस्य भिषज- स्तत्तद्वस्थोचितोऽयमुपदेशः । भोक्तेस्यस्य सोपसस्याभिप्रेत- माह--यथ।धिकारमिति । अग्रिकारानतिष्टङ्कनमन्र परकपेः । देष ध्यमाजस्य ज्ञातत्वात्तदुक्तयभिपरेतमाह--असंकणति । मधति । तत्तदधिकारिभेदवेदिना पतललद्धिवकामेनास्पृष्टश्चमविप्ररम्भप्रमादा- शक्तिगन्पेनेत्यथेः । अ्यायक्ि ज्ञानयोगे तिष्ठति कपयोगः कथमापद्वियेतेत्यत्राऽऽद-नदीति । भोक्षामिख पि जातेऽपि जन्पान्तरसु- चरितमृदितकषायाणां केषांचिदेव तदानीमेव ज्ञानयोगाधिकारः । तथा दक्र॑नात्‌ । ततः शक्ताश्ञक्तविषयतया ज्ञानकमयोगयोवग्येव. स्थेति भावः । नन्वशक्तानां कदासिदृपि ज्ञानयोगाधिकरारो न स्यात्‌ । तच्छक्तिदेतुतयोक्तस्व कम॑योगानुठानस्य तत्पातिकूस्य- चोग्स्थितेरित्यन्राऽऽह--जनभिसंहितेति । सधेङञत्वसभशक्तित्व- कारुण्यादिविशेष्टमगवदनुप्रहरूपाष्टदराग क्ञानहेतुत्वाय परमपु- रुपाराघनरूपतोक्तिः । व्याङ्ेन्द्रियरय हि ज्ञाननिष्ठाविरोधि तच्च स्वान्तमटमूलं तदप्यनादिषुण्यपापरूपदुष्कभमुलरजस्तमो- मय॑ तच्च सरयोन्मेषहेतुमतैवंविभि( ध )कम॑निवर्हेणीयमतो ज्ञाननिष्टदेतुभूतक्षान्तिदेतत्वात्तद नकुल एव॒ कमेगोग इत्यक्त ततीयः ३] ीमदगवद्टी्त । १६९ ° यतः प्रहेत्तिभूतानां येन सवंमिद्‌ ततम्‌ । स्वकम्णा तमभ्यच्यं सिद्ध विन्रति षानवः› ॥ इदि यरमपुमुपाराधनेकैवेपता कभ॑णां वक्ष्यते । इहापि कमण्येवापि- कारस्त त्यादिनाऽनमिसहितफटं छमानुष्ठेयं विधाय तेन विपयन्पाङ््‌- खतारूपएवाहादुर्तणवुद्धः पभ्रनहाति यदा कामानित्यादिना जञानये।ग उदितः ॥ अतः सांख्यानामेव ज्ञानयोगेन स्थितिरुक्ता । णोगिनांतु कमयोमेन(ण) । सख्या बुद्धस्तदयुक्छाः सांख्याः । आत्थकतिषयया चुद्धध्ा युक्त"; साख्णाः। अतदर्हाः कमंयोगाधिकारिणो योगिनः विषयन्याकृरबद्धियुक्छानां कमयोगाधिकायेऽन्याकख्बुद्धीनां तु ज्ञान- योमाधिक्रार उक्त इषे न चिदिह दिरुम्‌ नापि ग्यापेश्रम- भिदहितम्‌ ॥ ३ ॥ स्वस्य टौक्रिकस्य पुरुषस्य मोक्षेच्छायां संजावायां सदयैव ज्ञान य्य दुष्कर इत्वाह- ------~~----------~----"*~-----~~-~- ^ -~-~----*-----------~- ~- -~- ~-------- -------~ भवति । धमण पापमपनुदर्वत्यादिकमिहाभिमरतम्‌ । अन- भिसदितफलत्वं पृरभवोक्तभिषे कृत्वा केबटप्रमपरूपाराधनवे- तायां क५०।व सिद्धिपाप्त। च बष्यपाणं दश यति--यत इति । भोक्त- शब्दानिदिष्मग्पापिधामिषानमनभिसंहितप रत्नो सि च व्यनक्ति इदार्प ति । यदा ते मोहकलिलम्‌ , शतिविगप्रतिपल्ा ते, इत्माद्रथ स्मारयते--विपयेति 1 आभिप्रायिकमनपारणं न्पञ्नयस्नत्तरा५ उ्याचष्ट--अतः सांस्यानामेमेपति । साख्यश्वन्द्श्यात्र चिद्धान्प- व्रि्चपपरसं व्यदस्यति-- संख्या वुद्धिरित्यषस्नि 1 अतदह्ये इत्यज्ञ- क्तिदिपयत्वं सूचितम्‌ । रुम्योगाधिकारिण इति । यग(गि)- शब्दस्था योमोऽत्र कमयोगः ॥ प्रत्ययाथेः संदन्यशन्र तथोग्यता- रूप इत्यथः । अतदशैतं तदैत्वं च विशद यन्विरोधक्ञङ्ापरेहा- रस्य फएचरिततसनाव्यापथामिषानपषसहरति-भमिगपेपति ॥ ३ ॥ ननु मोकेच्छैव दि कमंयोगेऽपि परप भवतंमति सा यादे जाता ततः किमृन्यचदिते ज्ञनयो न प्रवतेयतीति श्ड्मन कम्यामिवि शटोकेन निराक्रियत इतयरह -सनस्थेति । ल किर स्येत्यनन संसार [स्य ] रोकान्तगेततया व्रिषयभ्याङुलेल्द्रिथ- "~--*~----------~-------* ~ ---------- ------ - ~ ~~ । १ सख. म. घ्र. "कच्ता | ९ १७० तात्पेचन्दिकादकासमेतरामानुजभाप्यसदहिता- [ सध्यायः- न कर्मणामनारम्भानेष्कम्यं पुरुषोऽश्रते । न च संन्यसनादेद सिद्ध समधिगच्छति ॥ ¢॥ नति ¦ न शास्ीयाणां कम॑णामनारम्भादेव पुरूषो 7प्कम् ज्ञान- एरामामोति स्वैन्धिसव्यापाराख्यकमोपरतिषूविकां ज्ञाननिष्ठ न प्र्नो- तीत्यथः । न चाऽऽरन्धस्य शास्रीयस्य कमेणस्त्यागात्‌ । यतोऽनभिसं- हितफलस्य परमपुरूषाराधनविषयस्य कमणः सिद्धिरात्मनिष्टा ततस्तेन पिना तां न प्रामोति । अनभिसंहितफलः कमभिरनाराधितगोविन्दैर- त्वमभिग्रेतम्‌ । सदतत्रपि । कमंयोगपरकृत्वेत्यधः । निपेधस्यान्य- सिपयतवज्ञापरनाय श्राद्चीयज्ञब्दः । नेष्कम्य॑रब्दस्याननष्ना)द- प्रत्ये साध्याविक्चवादिदषः स्यादतो निष्कमो निष्क्रान्त कमयोगः पमवबसितक्मयोगो ज्ञाननिष्ठ इत्यथः । तस्य भायो नैप्कम्यमित्यभिप्ायणाऽऽ--ज्ञाननिष्टामिति । सन्यसन- शव्दस्याप्यत्र कम॑णामित्यनेनान्धयं संन्यसनस्वभावादार- व्धविपयत्वं तत॒ एव सव्यसाचिनः समरजिहासावरत्तान्पं चाभिप्रेस्याऽ्ह-न चाऽररन्धष्येति | नैप्कम्य॑शब्दानुष. द्गेऽपि संभवति पुनः सिद्ध( द्धि )शब्दस(मिधानस्य तात्पर्य व्यञ्चयाते--यत इति । अनारम्भं संन्यसनं च सकटय्या<ऽ्द- अतस्तन त्रिनति | कारगघरूतकम्परे मावे कथं कायं स्यादिति भवः। प्चम्या देतुपरत्वं निभेधान्वयेन निपध्यान्वमन वा योज्यम्‌ । पूवत्र कमंयोगानारम्मे ज्ञानयोगासिद्धिः स्यात्‌ , इति वाक्यार्थः| उत्तरत्र तु यत्कभयोगस्यागादेव ज्ञानयोगसिद्धिरित्यभिभतम्‌ । तदयुक्तम्‌ । सा हि तेनेव जन्यति तात्पयमर्‌ । ताददमुभय।(य) मपि वाक्यव॒त्तिमभिभत्य शो मिपरेतमनमाह-जनभिसंहतेति । कममरिर्यस्यानाराध्रितस्यनेनान्ञरयः । एतेन ° अनारात्रित- गोविन्दा य नरा दुःखभागिनः ' इत्यारिकं स्मारितव्‌ । अन- भिसंहितकमोमावे निःमरयस्पयिकपुरुपमीत्यभावः । तद्‌ भावाच पापसंचयानृपरमः । तेन च रजस्तमोमयमनोमलानपाः । ततथ् रागद्रपाद्धदोपाणां दौघायुःप्वनन्तेप च जीवस्स नेन्दरियव्या- कुटताजान्तिः | वहित्रिपयव्याषर्प्‌ चतपुन प्रत्यगथेनिषटेति तृतीयः ३ ] श्रीमद्धगवद्रीता । णस्तएति । न किंचित्करोति व्यव एनतदेवापपादयति-- न हि कश्ि्षणमपि जातु तिष्ठव्यकभ्त्‌ । काते ह्यवशः कमं सर: प्ररूतिनुंणः ॥ ५॥ ५ ९ विनष्नादिकालपरवृततानन्तपापसचयेरण्याङ्‌ रेन्धियनापूर्विकाऽऽत्मनिष्ठा दुःसपाय्रा | ४॥ न हीति। न द्यस्पि्टीके बष्मानः परुपः कथित्कदाचिदपि कमक क, ० तादञ्चकमपारत्यागन ज्ञानानषटमनुतष्ठासुः सप्रमूमस्प मापुरस्य संततम तद म्रचम वचिक्रपर्तत्युपहास्यममति मावः ॥ ४॥ अनन्वयशञङ्क परिष्टरजञनन्तर शट।कमवतारयति--र्तेवेति । परमपुरुपाराधनवेपस्य कमणस्त्यागे ज्ञाननिषएायाः दुःसंपाद- तवमेयेत्यथः । पथमो दिशब्दः पुर ्छोकार्योपपादरन्रोतको दिती- यस्त्पेतच्छरलो रप्‌ ओआधोक्तापपा रनाय; । प्रकरणारम्भे ‹ लोकेऽ स्मिन्‌ › इत्युक्ताःेकारिवचिडयमपि कथचित्सवे इत्याभ्यामभिमे- ताभति ज्ञापनायास्पिघ्क इत्यक्तम्‌ । जातुशब्दो टि स्थूखकाल- परः । क्षणरब्द्‌स्तत्र ‹ क्षण्य व्यापारत्रकरये कालभे दासका- योः › इस्यनेकाथपाटात्तदन्तगेतासपकाछव्रेपय इच्यपानर- क्त्यम्‌ । तदुमयसंग्रेण कदाचिद्पीत्युक्तम्‌ । परखयाईददस्ञान्य- तिरिक्ते सवरस्पिःका इत्यथः । स्वपतोऽपि हि स्वापाख्यं कम | अत एव्र हि तत्र देश्कालादिनियमेनालुज्नापरतिपेषा भवतः । अकमृङ्दित्यजाकमणः कत; न विवक्षितः रितु क्मणोऽकर्तति व्यञ्जनाय कर्माकुवांण इत्युक्तम्‌ । सवशव्दभिप्रेतमाह- न पिभिक्करोमीति व्यवरितोऽपीति । अयं चाथः कर्मन्द्ियाभे संय- म्यत्युत्तर श्छोके व्यक्ता भिष्याति । भरकरतिजत्वेन पिशेपणात्स- स्वरजस्तमो[ रूपो ] मवति विज्ञेषखछभः । परकृतौ नित्यं विद्यमानानां कथं प्रह तिजत्वमित्य क्तं प्राच्पनेत्यादि । तथा चाऽऽह--“ कमंवहया गणा हते सस्याद्याः पृथि्रीपते ' इति | एतेन कमयोमतनूहरतगुणकज्ञानानिपरवच्छेद्‌; । स्बोयितशव्देन सिताऽपि सवः परूपः परङ्काक्तसम- 4 |) *-- = १७२ तातयंवद्धिकादीक्यसमेतरामाकनमाष्यसष्टिता- [ जष्यायः~, षः सच्वरजस्तमभि; ्राक्तनकमोनुगुणं प्रवृद्धगणेः स्वोचितं कमं ४ परत्यक्रशः कायते प्रवत्यते । अत उक्तलक्षणेन कमेयेगेन(ण) प्राचीनं पापसचयं नाज्ञ[यतत्वरा गुणाश्च सस्राद्‌न्वशचे कृत्वा ननिमल्यन्तःकरणन सपादो ज्ञानयोगः ॥ ५॥ अन्यया ज्ञानयोगाय मरवृत्तोऽपि मिथ्याचारो भवताीत्याह-- कभन्वियाणि संयम्य य आस्ते मनसा स्मरन्‌ । इन्ियाथान्विमृढात्मा भिश्याचारः स उच्यते ) ६ ॥ कर्मन्द्रियाणीति । अविनष्टपापतयाऽजितकराह्यन्तःकरण आत्मह्यनाय अदत्तो विपयप्रवणतयाऽऽत्मविमुखीकृतमना विषयानेव स्मरन्य आस्तंऽ- न्यथा संकस्प्यान्यथाऽऽचरतीति स पिथ्याचार उच्यते । आत्मह्ाना- योदयक्तो विपर॑ता विनष्टो भबदीत्यथेः। £ ॥ ततीय षट वक्ष्यमाणः मकारो दध्चितः। स्वक्षब्दोऽन गुणपरः अवश्च; सवं हइत्युदेश्यविशेषत रमव्युदेएसायाव्षः कायत इत्यु- क्तम्‌ । कायत इत्यस्य प्रपोज्यकमेपरत्वव्युदसेन भयोज्यकतुः विषयत्वव्वक्त्यर्थं प्रवत (५) इत्युक्तम्‌ । व्याख्यातश्छोकद्रयतात्प- य॑माह-अत इति } अतो गुणपरतन्त्रतया कमयो गमन्तरेण ज्ञानः योगस्य दुःसंपादत्वादितस्यथः । पापनाशादूणवकीकरणम्‌ । तच मोक्षार्यबवत््यनुकूलत्वं रजस्तमःभाचुयेनिव्तिक । तत्कार्थराग देषाद्रभावो निभर्त्वमिह्भिमेतम्‌ ॥ ५ ॥ अकरणे बाधं बदन्तीत्याह-अन्थयति । कमेयोगमङल्ेत्यथः ॥ ८ मनसा स्मरन्‌ ' इत्यनेनाथेसिद्ध्‌ हेतुमाह-मविनेति ¢ आमनि- मुखीकृतमना इतिः । विमदरान्मेत्यक्राऽऽत्मङब्दो मनोविषयः । मूदर्वमास्मवयुरूयम्‌ । एभ्य एवेन्द्रियामे निरोद्धमिष्टानि तपनेबे- त्येबकाराथेः । मिध्याचारमकारमाह--अन्यथा संकस्पयेतिः । विपरी तविनष्टशब्दाभ्यामुपायैपरीत्यात्फलरैपरीत्यापरिति द्चि- तम्‌ । द्वितीयेऽध्याये ध्वायतो विषयानित्यारभ्य बद्धिनाज्ञालण- इ्यतीत्यन्तेनास्येवाथस्य प्रपञ्चनं कृतपिति बिनष्श्ब्देन स्मारितम्‌ ॥ ६ ॥ तृतीयः ३] श्रीमद्धगवद्रीता। यस्तिन्धियाणि मनसा नियम्या$ऽरमतेऽनुन । करमन्डियेः कमयोगमसक्तः स विशिष्यते ॥ ७ ॥ १७२ अतः पव।भ्यस्तविषयसजातीये ज्ञाक्खये कमेण {द्रयाण्यात्माक्खाक- ने प्रवत्तेन बनसा नियम्य पः स्वत एव कमेम्रबणेरिन्दिथेरसङ्कपूत्रकं यः कमयागमारभते सोऽसमाग्यमानप्रमादत्वेन ज्ञाननिष्टादपि पररूपाद्रि- शिष्यते ॥ ७ ॥ नियतं कुरु कम तवं कमं ज्यायो ह्यकर्मणः । शररयाचाऽपि चते न प्रसिष्पदकर्मणः॥ ८ ॥ प्रथमे च ज्ञामयोगमाररुक्ुमपोच् कमयोगिनं(णं) परंसति- यस्त्विति शोकेन । परतन संगमयन्व्याल्याति--अत इति । इन्द्रियाणां निःशेषनियमनस्य कमंयोमारम्भस्य च मिथो प्रिर - त्वादविसोधसिद्धयथभक्तम्‌--शाल्रीये क्मेणि नियम्मेति । न हि कथिदित्यादिना ज्ञानयोगस्य दुष्करत्वे यो देदुरुक्तस्तस्येव कमयोग भति उपकारक्रस्वेन सौकयंप्रतिपादना्यं पुवोभ्यस्तावि- पयसजातीय द्युक्तम्‌ । यदि पुव।भ्यास उपकार [कत्वेन स्वी क्रियते तरिं निषिद्धेभ्यो नियमनमश्चक्यं तेष्वेव वासनायाः प्राच. यौ दितिशङ्गनिरासाय कमणः फखान्तरपररेत्यागाय चोक्तम्‌- आत्मावटोकने प्रवृत्तेति | निषिद्धानामात्मावरोकनविरोधितवाध्य- वसायात्तेषु स्थिराऽपि वासना निराक्रियत इति भावः। कमद्धि य रित्यनेनाभिमेतं सौकर्यं विद्चदयति-सखत एव कमं प्रण रिन्दरे।र२ ॥ असङ्गस्य कम॑योगारम्भापे्षितत्वादसक्तपदस्य यद्र्तवाक्यांरऽ- न्वयमाह--असङ्गपुवंकमिति । वैशिष्टयभरकारं विरप्य(पस्य)चा- वधि दद्ैयति-अ्तमान्यपानप्रमादघेन ज्ञाननिष्ठदर्पति ॥ ७॥ अथ सोकयनिष्पमादत्वदुस्त्यजत्वादिहेतभिः कमयोमस्येव ज्यायस्१ दर्यज्ञ्यायसी चेत्कमण ₹इव्यादेः साक्षदत्तरमाह- नेयत,भयादना । नियतशब्दस्य मन्दप्रयोजनाक्क्रियाविज्ञषणत्वा- दपि प्रभूतप्रयाजनसमानाधेकरण फम विशेषणत्वभवोचितम्‌ | ततश्च क्रमणा नयतत्वं स्वमाचतः शास्ता वा स्यादुभयता बा। त्न १७४ ण ञ्त्यनभ्यस्तपूत्रतया दह्यानयतत्वन दुःज्चकत्वात्स्रमादत्वाच डानानए तात्पयेचद्धिकादीकासमेतरामान॒जमाष्यसहिता- = [ जच्यायः- नियतं व्याघ्रं प्रकतिससष्ेन हि व्याप कमं प्रकृतिष॑सषटस्त्वमनादि- वासनया नियतत्वेन सुश्शकत्वादसंभावितपरमादत्वा्च कमेण; कमेव कुर । अकमणो हि ज्ञाननिष्ठाया अपि कमेव ज्यायः । "नैष्करम्यं पुरूपोऽ- शरुते ' इति प्रक्रमात्‌ । अकमेशब्देन ज्ञाननिवोच्यते । ज्ञाननिष्ाधिकारि. या; कमनिष्टव उयायस। । कमणि क्रियमाणे त्वात्मयापात्म्यन्ञाननाऽ5- त्मन{कतेल्वाजुसधानमनन्तरमव वक्ष्यते । अत अत्पज्ञनस्याप कर्म योगान्तगतत्वात्स एवे ज्यायानित्यथंः। कमणो ज्ञाननिष्ठाया उ्यायस्त्व- कस्मिनुभयधिवक्षाकृ (क्ल) षिस्वाबद्रर\यसी । सरीरयात्रेत्यत्र तु शास्ीयक्रभणि नियमाभिप्रायो व्याख्यास्यते । अतोऽत्र स्वमा- वतो नियतं विवक्षितम्‌ । ज्ञाननिष्ठाया दुष्करतरं भरस्तुते कभ निष्ठायां सौकय॑मेव चानन्तरं वक्तपायितमित्येतदखिलमभिमे- त्याऽऽहू-नियतं व्पाप्तमिलयादि । केन क्िंनिबन्धना व्या्चिरित्य- जाऽऽह-प्रकृतिसंसष्टे) । अकर्मण इति पदे नजस्तदरन्यवरिषयसतं विभक्तेथ पश्चमीत्वेनावापिविषयत्वं व्यञ्जयाति-ज्ञाननिष्टया र्पति | अत्राकभशब्दस्य ज्ञाननिष्ठात्रिपयत्वं कथं मा ते सङ्कऽ- स्त्वकमेणौत्यत्र हि स एव कमोभादविषयतया व्याख्यातः । तद्र त्रानुष्टानस्यागे भ्रसक्त तस्पादनुष्टानभव ज्याय इतिं वक्तु- मवितमित्यत्राऽऽह-मेष्वरम्यमिति । अत्र ह्युपक्रमे कमेयोगज्ञान- योगयोस्तारतम्यमनुयुक्तम्‌ । तस्थेव चोत्तरमिह पिवतितम्‌ । मपुक्षसाध्यतेन निदिं्टस्य नेष्कम्येस्य स॒पृष्त्यादिसुलमकर्म- भावत्वं च युक्तम्‌ । कमानारम्भाननेष्कम्यमित्यत्र साध्याविज्ञेष- प्रसङ्खचातो ज्ञाननिष्ट॑वात्राक्रमेक्षन्दे नाभिषीयत इत्यथः । कप- निष्ठाया ज्यायस्स्रे वक्ष्यमाणं हेत्वन्तरमाह-कम्‌८। क्रियमाणे चयादिना । अनन्तरमेवेत्यासन्नत्वाभिधानेन तस्येक्भिमेतलं दितम्‌ । ज्ञानयोगकशक्तस्यापि कपेयोगानुष्टानायानिनतम- यमाह - कमेण ३१ । इह ज्ञाननिष्ठाया इति पश्चमी । अपरसक्त- मतियोगिकं ज्यायस्त्ववचनमयक्तमिति भावः । उत्तराभ॑रयावता- ६ क, ^स्त्वचने सा" । तृतीयः ३] श्रीमद्धगवद्भीता । | १७५ मवगतं ज्ञाननिष्टायामपिकारे सत्येवोपपद्यते । यदि सव॑ कमं परित्यज्य केवरं ज्ञाननिष्ठायामधिकरोपिं तद्यकम॑णस्ते ज्ञाननिष्ठस्य ज्ञाननिष्ठो. पकरारिणी कश्षरोरयात्राऽपि न सेत्स्यति । यावत्साधनसमाप्ति क्सर धारणं चाऽऽवेश्यकम्‌ । न्यायाजितधनन महायज्ञादिकं कृता तच्छिष्टा- कनेनेव शरीरधारणं कायम्‌ । आहारगुद्धौ सचशुदधिः सच्वज्ुदधौ श्रवा -~ -+* ---------~- रमाह-यदीति । अत्र त्वकरमण इति वहु्वीदिः । त इत्यनेन सामानाधरिकरण्यादिति व्यञ्जनायाकमणस्ते ज्ञाननिष्टस्यत्युक्तप । ननु स्वकमैपररत्यागिनो यदि शरीरयात्राऽपि न स्यात्ततो कन्धौपायस्य स्वरतः प्रतिवन्धनिवृत्तेरयत्नकभ्येव युक्तिः स्यादित्याज्च ङक्याऽऽह-यावदिति । नहि साधनानुपरवेश्चमात्रात्फ- रखसिद्धिः तु साधनसपूतेरव । सा च न चतुरादि) (स )छभ्या येन शरीरमुपक्षमहि । चिरकाटसाध्यायां च सधनसंपूर्ता तावन्तं कालं शरीरमप्यवयं रक्षणीयम्‌ । अनिष्य- ्रोपायस्यौदासीन्यात्तत्परित्यागे प्रत्यग्रायोऽपि स्यादिति भाव. । अम्तु श्षरीरधारणमपेक्षितम्र्‌ । तथा च तन्न स्वेच्छया चिरकालं कतुं शक्यम्‌ । नाप्य दासीन्यमा्ात्तनित्रत्तिः । आरम्भककमत्र- रोषेण शरीरस्य नियतावापिकत्वात्‌ । स्मरन्ति च कमेरतिनिय. तानि विवाह्य जन्म परणभित्यादीनि । अस्तु वा स्रेच्छया शरी- रधारणं तथाऽपि यक्किविद्धक्िककमेणेब तत्सुशकमित्य- जाऽऽह-न्यायारितेति । अयमभिपरायः-- द्विविधानि करफलानि नियतान्यनियतानि चेति । प्रवलश्पादिसंभवानि नियतानि। इतराण्यनियत्तानि । अनियतत्वं च तषां ` दश्लकालाद्रपक्षया न तु स्वरूपतो येन कर्मणां निष्फलत्वमसङ्गः स्यात्‌ । ततश्च यान्यत्रानियताननि तत्र स्त्र व्या |गरवरिषयता । यान्यधरकरत्य यआापित्तमन्त्रौपधनीतिज्ञाञ्च दीनि । अन्यथा विजिगीषुभिरूषः पन्नपरपन्थिभिरपि न चतुरद्धगदिकमङ्खमै क्रियेत । आतुरेरपि ज मेपजमुपमुज्येत । स्मरेच्छया किंचित्करणाभावे स्वारसिककतै. त्वामाव्राच्छाञ्चस्याप्यनुदयः । अत एवं ज्ञानयोगमाररक्षता रया रभवहयत्वमेव जगतो निवर्मितमिति सम्यगयत्नसिद्धो मोक्ष; समयत इ. भावः । एवं शदरपरारणाभावे स्वारसिक १७६ तात्पयचन्दिकाटीकासमेतरामानुजभाप्यसहिता- [ अध्यायः- स्मतिर्त्यादिश्चतेः । ' ते स्वथं भु्धते पापाः ' हति च वक्ष्यते । अतो ज्ञाननिष्टस्यापे कमोकरुषेतो हयात्रा न सत्स्यात । यता ज्ञनानषटुस्याप प्रियमाणक्रीरस्य यावत्साधनसमाप्ति महायन्नारिनित्यनेमित्तिककमा वर्यं कायम्‌ । अतः कमेयेगेऽप्यात्मनोऽकरतष्वमावनयाऽऽत्मयाथात्म्यानुसं- धानमन्तमूतम्‌। अतश्च प्रकृतिसंखृष्टस्य कमयोगः सुश्चक्रोऽप्रमादश्च । अतो ज्ञाननिष्टयोग्यस्यापि ब्ञानयोगाक्कमयोगो ज्यायान्‌ । तस्मात्वं कम- योगमेव कुरपित्यभिमायः ॥ ८ ॥ एवं तरिं द्रम्याजेनादिकमणोऽदंकारपमकारारिस्े्ियग्याङखता- [द © | [न गभेसेनास्य पुरुषस्य कमवासनया बन्धनं भविष्यतीत्यत्राऽऽह-- यज्ञाथात्कमणो ऽन्यत्र ककोऽयं कम॑बन्पनः । तदर्थं कर्मं कौन्तेय मुक्तसङ्गः समाचर ॥ ° ॥ विक्षरारत्वं द्योतयति शरीरश्ब्दः । एवकारेण न्यायाजेनयज्ञ- शिष्टाश्चनषदेनियमविधितवं श्रोतितमरू । एषतरिधा च शरीरयात्रा ज्ञानयोगसाध्यभक्तियोगदश्षायामापि अविच्छेयेत्यभिप्रायेणाऽऽ- हारणुद्धभुस्युपादानम्‌ । श्रौतस्यायंस्यात्रापि प्रिव ्षितत्वज्ञापनाय वक्ष्यमाणतामाह--ते त्रघमिति । पूर्वोपपादितान्दतुन्बुद्धस्थक्रपेण पिविच्योद्‌गहस्चामिपरायिकं शाब्दं चाखिखमयं सुखग्रहणाय संकलय्य दश्षेयति--यत इति । ज्ञाननिष्ठायोग्यस्यापि कमंयो- ग उयायांस्तस्मास्रं ज्ञानयोगयोगयोऽपि कमयोगमपिकूर्निति बा न त्वमिदानीं ज्ञानयोगयोग्योऽतः क॑मुत्यात्कमयोगभेव कृर्विति वा स्वशब्दामिप्रायः ॥ < ॥ यज्ञाथादिति शोकः कमंव्रेधिनिपधयोतिषयग्यवस्यापक्‌ इति ज्ञाप।यतुं ्ञ्नत--एय तर्हि । द्रव्यागनादैरित्यत्राऽऽदिशषब्देन महायज्ञादिग्रहणम्‌ । ममक्रारादीत्यत्र तु रागदरेषाभिनिपरश्षकचना दानविदहरणादिग्रहः । अहंकारममकारदेम॑नोवत्तिविशेपलारि नि यच्याकङतारूपत््रोक्तिः । अस्य परयति । युपृ्षोरपीति भावः । कभ्व।सनयेति । भाचीनयाञनुपरतयाश्तनग्यापाराभ्यासोपवंहि- तया चतं भव्रेः । बन्धनं मरिष्यदाति | उत्तरोत्तरश्चररवन्या- ॥द्ना ससारानुव्रृसम्रसङ्खः इत्यथः । अत्र यत्ना व विष्णुरात तृतीयः ३ ] शमद्ध गवह्रीता । १७७ यज्ञादिश्ाखीयकमेशञेपभूतादुद्रग्याजेनादेः फम॑णोऽन्यत्राऽऽत्मीयमये- जनशेषभूते कमेणि क्रियमाणऽ सकः कमबन्धनों भवति । अतस्त्वं यज्काद्यय द्रव्याजनादिक् कमं समाचर्‌ । तन्नाऽऽत्मप्रयाजनसाधनतया यः सङ्खस्तस्मात्सङ्गगन्मुक्तः सन्षमाचर । एवं मुक्तसङ्गन यज्ञाद्र तखा कमणि क्रियमाणे यज्ञादिभिः कमेभिराराितः परमपुरुपोऽ- -~----------------------------- ~~ - --------~- शुपयेज्ञ इश्वर इति पररग्पारूयातम्‌ । तच्चाविरुद्धमरम।कं तथाऽपि समनन्तर श्डोकपणिति यजञ्श्न्दकास्येषचितमत्यमिप्रापेणाऽऽद- - यज्ञा दिशाय १ । यज्ञा \त्यादिङषब्दन यज्घ्लन्दस्योपलक्षणप- रत्वं ज्ञाप्यते । शास्ीयकमरब्देनोपलक्षणोपङक्ष्य,णां सामान्यतः {अराहकाकूारं तदथेकमैणे निदपत्वहैतुं च दरेयति । यङ्खथा दज्ञमयाजनयत््‌, त।दद्‌ दाशतम्‌-पमृत।दत | कमव बन्धन मणः वा बन्धनं यस्य स कमवन्धनः; । तस्य च बन्धकत्वं स्वचासनाद्वारा न पुनः पपतया वि{ठिताप्रतिषिद्धविपषयत्वात्‌ 1 अत्र कमवन्धनशब्द्‌स्प पुरूपस्य मवासनया वन्धनं भविष्य तीति शङ्कागन्थनायमर्थो दर्दितः । लाक)ऽत्र सं सारिचेतनवगेः । शत इति । यज्ञाथस्य कमरणो बन्धपतत्वाभावादित्यथः । द्रव्यादि चखमहेतुभूतमुद्धमोत्साहनन्यक्तययं द्रव्पाजनादिकमित्पुक्तम्‌ । ताद्य सङ्कन्यागशचत्युभयमयपि विधेयमिति ज्ञापनाय पृथग्वाक्य- करणम्‌ । कतेत्वफखत्यागपः( ता 7त्रटक्षण सङ्कत्यागस्य स्वरूपं दश्चयति--तनपति 1 य्किचित्मयाजनमनुदिश्य न मन्दाऽपि प्रवनेत इति बेरसत्यपू । प्रयोजनसाधनत्वबुद्धधषभा- चेऽपि सुहृद ए चारवद्धगवत्समाराधनरूपतया स्वरूपेण प्रयोजन- स्वबुद्धचा भवृच्युपपत्तिः । मुक्छसद्धः इत्यत्र सङ्घस्य बन्ध कत्ववि- चक्षया सङ्गनयुकू इत्यक्छम्‌ । धफ़ृतचो्स्यट्षटदरास फर्रदत्वेन्‌ परिहारं बदनतदयस्य बन्ध्तत्ोक्तया एलितं वदस्य मोक्षः तत्वभ प्रं दश्चयति--रबमिति । एतेन कमणामपामाणिकापूवे- द्वारा इलमदत्वरमिति इुदृष्टिगत निरस्तम्‌ । आयवादिकापक्षित- दे बताप्रीतिद्घरेइ फएर्पदत्व) पपत्तौ स एनं भीतः श्णातीत्याएदे ्बहानाश्चतकल्भनाद्नृपपत्तेः । कमंभिराराप्रित इत्यनेन हरिः (रे ग्रहणं भीविश्वाभिपरिते । प्रपर इति । वद्विनामूका देत्व- ` ९१ १७८ ताप्ैचन्दिकारीकासमेतरामानुजभाप्यसहिता- = [ जध्यायः- स्यानादिकाल्यदत्कमेवासनां समुच्छिग्राव्याकुलास्पावरोकनं ददाती त्यथः ॥ ९॥ यक्षरिष्टेनैव सरपरुषा्थसाधननिष्टानां शरीरधारणं कतेव्यम्‌ । अयद्ग- शिष्टेन श्ररीरधारणं वेतां दोषमाह-- सहयज्ञाः प्रजाः सृष्रा पुर'वाच परजापतिः । अनेन भरसविष्यध्वमेष वोऽस्त्वि्टकामधुक्‌ ॥ १० ॥ (परति विन्वस्याऽऽत्मेश्वरम्‌' [म ० ११।२ [इत्यादिशभुतेरनिरुपाधिकः भ- जापतिशन्द्‌ः सर्वेश्वरं विश्वस्य खष्टारं विश्वात्मानं परायणं नारायणमाह्‌ । ` अर्णादिश्रतिसिद्धविग्रहथिरशेषवस्वं सयेत्रह्माण्डयुगपत्कमसनिधिशष- क्तिश्च । ददातीति वरप्रदत्वमिति विग्रहादिपञ्चकपदश्चनम्‌। क५- वासनामाच्छिद्ेति विपरीतवासनाचोधं परेहृतम्‌ ॥ ९ ॥ उक्तमथद्रथं सह यज्ञरित्यारभ्य मघं पाथ स जीवतीत्यन्तन निन्दाभशंसादिमिद्रंढयतीत्याह--क्ञरिटमेयेति । सवपरपायंसा- धननिष्ठानामित्यनेन मर ( स्यतत) जाः सषएति सामान्य निर्देश्षफटितमुक्तम्‌ । अत्र परजापतिशब्दस्य हिरण्यगमादि त्रिष यर्वव्ुद्‌;सायाऽऽह - पतिमिति । विन्नस्पति । दहिरण्यगभादेरपि न तु हिरण्यगभ,दिवदण्डाग्रवज्छन्नस्यत्यथः । अत एवोक्तम्‌-- निरुपाधिक इति । श्रताथस्वभावादपि स॒ एव सम्प्रजापतिरिति प्रदक्षनाय सर्वन्वरत्बादिविशेषणोक्तिः । नारायणमिति । एतद्‌ खि नारायणक्षब्दबार्यस्येवे टि नार।यणानुव्राकराद्ेषु पति- पाद्त इति भावः । उक्तः च जगत्पति सदष्टूतवादिकै च समु- चित्य भगवता पराञ्ञरेण-- कौ जगत्पतिं विष्णुं सव॑सष्टारमीश्वरम्‌ ॥ इति । , अनुमानात्तदृद्धारं कतुकामः भमजःपतिरित्यरि शरुत्यनुसारा- त्मयुक्तः, कच स्वतन्त्रस्य कभपरतन्त्रान्मपि योगो ह्ययम्‌, अत।ऽअ भरजाः सृषटति पजाश्षब्दः सवन्ब्रह्मपयन्ताञ्जगदन्तच्५व- स्थितान्कर्मजनितससारबक्षवर्तिनो यन्नाद्यधिक्रारिणः प्राणिन संगहणाति । अतोऽत्र परजापतिश्चब्द उपक्रपस्थपमजाज्ञन्दानुरोघषा त्सकाचेन तद्ररूप्यायोगाच परित्यक्तरूढिरकमेवर्यं निया कतार्‌ सवेश्वरं नारायणपरा । तथा सृञ्यसमस्तक्ष्रह्रविषगरो दययम- : ३] भ्रीपद्धगवद्रीता। नवच्छिन्नः भरजाशब्दः, पुरेति प्रलयानन्तरकालाभिधानाद्‌ । ततश्च ˆ सदेव सोम्येदमग्र आसीत्‌ । तदक्षत वहु स्यां मजाये- येति › | छा०६।२।१।२]। ` सन्पटाः सांभ्येमाः सवाः प्रजाः सदायतनाः ‡ [० ६।८।४]।एकोह्‌ यं नारायण आसीन्न ब्रह्मा नेशानः इत्यारभ्य ' तत्र ब्रह्मा चतुपुखोऽनायत बुदधदाडयक्षः शुरपागिः पुरूषोऽजायत सिसू- छ्चुविविधा; प्रजाः ' [ महो० १। १ ] इत्यादिषु हिरण्यगभा- देरपि मजाल्वावगमान्नारायणस्य तज्ञनकत्वावगतेः भना; सृष्ट त्यनवच्छेदेन निद विन्वस्य सष्टा नारायण एषेति स एवात्र + ` भरजापतिः । किच ^ तस्माधज्ञात्सवेहुत ऋचः सामानि ज्ठिरे ' ~ [ प° सू० ० ९ || ‹ सबाणि रूपाणि विचित्य धीरः नामानि छृत्वाअभेवद्‌न्यद्‌ास्तं * [ त° आ० ३।१२।७] इति यज्घः सह समरेप्रजानां सृष्टतया निर्दिष्टोऽप्यस्याऽऽदिपुरष- स्यापि सदस्रश।पत्वादविशक्ञषटे। महापुरुष एव । अतोऽपि सह यज्ञः मजाः सृषटेते निर्दिष्टः भजापति्वि्वस्य सषास एव। तथा ` सृष्ट ततः करिष्याप्मि त्वामादिश्य प्रजापते इत्य्राद्‌ ` वचनवबखाद्धिरण्यगभाख्यप्रजापप्मुखेनापि विष्वसष्टा सवेभूता- : न्तरामाऽपहतपाप्मा दिव्यो देव एको नारायण इति शरुतः [न स॒ एव विश्वात्मा । फिंचात्र निदिंह्यमानं देवानां भावना- दिकं परमात्मकानामेवेति अहं हि स्वंयङ्गानाभित्यादौ व्यक्त भविष्यति । यस्मिन्निदं सं च बिच[रती]ति प्रजापतिश्वरति गभ अन्तः, इत्यादि, विश्वस्य सरष्टारं विन्वात्मानंमिति विश्नेषणाभ्यां सूचितम्‌ । अतोऽप्यत् विश्वात्मानं तभवाऽऽद्‌ । तथा परजापतेः सभां वहम प्रपद्य इत्यत्र परममाप्यतया प्रजापतिश्चब्दनिर्दिष्टोऽपि पर- -मात्मदेति न च फार्ये अत्यभिसंधिरिति सूत्रे भत्यपादि । अतोऽपि परायणे तमवाऽऽ.। एव सर्वश्वरमित्यादिविकषेषगेस्तत्त- त्ममाणसुचनं ठतम्‌ । एषं श्याकरूपसप्तदश्ायातयामाञ्यदेवत- विष्णुव्रिपयप्रजापतिक्चन्दश्रुतिरपि अनुसंधेया। पुराशब्दस्य वच- नान्वयमत्तातिग्यदासेन ब्रह्या्गोचरसष्टन्वयग्यत्तयथमाह- १७४९ अ 8 तात्पयेचद्धिकादीकासमेतरामानुजमाप्यसहिता- [ जन्यः परा सगंकार ख मगवान्जाप।तरन7दकटगप्रहत्ताचत्तसगवव्रका उप सहतनामरूपवभागाः स्वास्मन्मरानाः सकटपुरपाथांनहाश्रेतनेतरकस्पाः ~~ पुरा स्गकाठ इति | श्रतिस्मृत्यादषु खष्टिमिकरणप्रसिद्धिप्रकारमभि- भति । स भगवानिति । मगवच्छन्देन स॒ष्टयादिपञ्चकृत्योपयुक्त- यपरत्यनीक कस्याणगुणारिशिष्टवं दारितम्‌ । तथा मानते धमे शाख भथममासौदिदं तमोमरूतमिति भरलयमभिधाय ततः स्वयं- भगवानिति भगवच्छन्देन सवेश्वश निर्दिष्टः । अनन्तरं च ता यदस्यायनं पुत्र तेन नारायणः स्पृतः। तद्रिरष्टः स पुरूषो स्ये ब्रह्मोति क.र्तित इति हिरण्यगमोशटयप्रजापतेः ष्टा नारायण इत्युक्तः ; अन परजापतिरवाचेति पराक्तया निर्दशस्तु सारंथि- भ॒तस्य स्वस्य प्रजापतिशन्द्मरतिपन्नाद्धेदोपचारेणपिं मन्तव्यम्‌ एवमुक्तरत्राफि सवेत पराक्त्वनिर्दरुषु यथाहमनसंमेयम्‌ । सर्वं खटः संहारपत्रकत्वदशनादन्रापि तथा विवक्षा । संद्यसस्य परयो- जनं सष्टेष्तुं चाऽऽह-अनादीति । अनवरतसुखदुःखोपभोगायास- परेश्रान्तानां विश्चमायमश्रान्तापमत्तिवासनाविच्छेदार्य चोपसंहारः । अतो न सहारे वेपम्यनैधृण्यदोषः । तादशसुख- दुःखोपभोगप्रदाने च परमात्मनि नित्यसंकर्पसिद्धमीवस्वातन्य- निबन्धनानादिकम॑प्रवाददेतुक्राचित्संसर्मं एव दतुरीते न त वपम्यनर्घण्यं । सूत्रित च--' वंषम्यनघृण्ये न सापेक्षलात्तथा हि दक्षया" नन कमाविभागादिति चेच्नानादित्वादुपपय्यते चाप्यु- लभ्यते च ` [ व्र° सू० २।१।३४। रेष | ! कृतप्रयल्ना- पक्षस्तु विहितमतिषिद्धावेयप्योदिभ्यः' [ब्र० सु० २५३) ४ १ | इति । उपसंहृतनामकिमप्राः सखस्मिनटछना इति । अष- दथपदे श एकत्वम्यपदे श्षादिश् निन्युः । नामरूप्रह्यणं स्वस्मि- समरप मोक्षतत्पुरपाथेमावः स्यादित्याडन्याऽद्‌--सकयति । जिवगऽप्यनद्य; किं परनरपवमे इति भावः । तत्र हेतुमाह-चेतनेतर - कल्पः इति, स्वपरकराश्चक्रत्येऽयन्तज्ञ,नसंको चात्तत्करस्यत्वं न तु इयन- बिनाशत्‌ } मना, हिरण्यगमादिकयः समीक्ष्य सम्कगवलोक्य ॥ एतेन-- जायमानं हि दहषं यं पदयेन्मधुसुद्नः । नावेक्षसे यरद --------~- सृतीयः ९] । श्रीमद्धवद्वीता । । १८१ भजाः समीक्ष्य परमकारुणिकस्तदुज्निजीवयिषया स्वाराधनभृतयन्ननिरे- त्ये यज्ञः सह ताः सष्वैवम॒वाच-अनेन यज्ञेन प्रसबिष्यध्वमातमनो इद्धि कुरुध्वम्‌ । एप बो यज्ञः परमपुरुपाययक्षणपोक्षारूपस्य कामस्य तदनुगणानां च कामानां भपूरयिता मवच्तित्यथेः ॥ १०॥ त्यादिकमभिमेतम्‌। एकाक) न रमते[वृ ० ६।४।३ |इत्यादिश्ुतेः। पर मकारुणिङृः कि त्वेमित्यादिस्मृतिसिद्धगुणविेषतात्पयंमाह-प- रमकारुणिक इति | अवाप्तसमस्तकामस्य जगदव्यापारानुपपत्ति परि- हरति- तदुनिजीवयिपयेति । क।रुणिका हि स्वाथेनिरपेक्षा एव परो- ज्निजीवयिषया भवतेन्ते | सरैरपहत्तिरस्य टीराऽपीति न दोष इति भावः। यङ्गैः सदेति निर्दशच उज्जीवनोपायविङ्ेषानिष्पच्यथं इत्याभे- मायेणाऽऽद-स्ारघनेति। यज्ञरेति वेविध्यसचनाय बहुव चनानि पू+ कृतेऽपि अनेनेत्येकवचनेन परामश जायेकत्वपर इत्यभि- भ्रायेणाऽऽह---अनन यक्ञनति । सष यज्ञा इति श्करयादवपका- २।यपाठस्त्वप्रसिद्धरनाहतः । प्रसविष्यध्वमित्यत्र पुङ्प्रागिप्रसवे, युद्प्राणिगभेविमोचने, इति धातुद्रयेऽपि अजननमात्मतीतिः स्यात्‌ । नच द्रादज्ञाहवतसमेषां यज्ञानां परजामान्नं फरमतः स॑ततयुपरक्षिता स्वनिष्पाद्या समृद्धिरत्र विवक्षितित्यामपराये- णाऽऽह--मत्मनो बृद्धि कुरष्वमिति | यज्गसाध्यः कामो निषिद्ध तरधमविरुद्धसमस्तकाम्यवमस्ततरापि मोप्षतत्साधनोपकारिषु तात्पयेभूयस्त्वमित्यमिमायेण मोक्षतद्‌नुगृणोपाद्‌ नम्‌, रुचि. चिचय्गापनायेष्टशब्देन विशेषणं मोक्षस्येष्टकामशब्देन संग्रहाय -परमपुरुपाथलक्षणेत्युक्तम्‌ । अवधीरितस्त्र्गायाँनायोपदेश्चत्‌ , मा फठेषु प्रेयः परमिति पुत्रोपरानुगुण्याच्चात्र मोक्षाथेतोक्ति- यक्ता । परपूरयितेति । दुह प्रपूरणे, इति दि धातुः । ननु भपुरणं हि पूरणाभावे( बो )ऽन॒शिष्टः, . भस्थानमरस्मरणादिष्विवानज्नापि भृश ब्द्स्याभावविषयत्यात्‌ । अत एव हि गां दोग्धीरयादिभयोगः । सत्यम्‌ । तथाऽपि शां दोग्धीत्यत्रापि गोरेव पयोरेचनं पयसः स्वरूपवेकरयम्‌ । तद्वदत्रापि गोस्थानीयाय्हतः क्षीरस्थानीयाः कामा - लभ्यन्ते तैस्तस्य रेचन स्यात्फल्दातुः सकाशात्फलमा- दाव युष्मभ्यं ददालित्यथैः । तेन यज्काराधितोऽहं युष्पभ्यं कामान्‌ ददामीःयुक्तं भवरतिं ॥ १० ॥ | १८२ तात्पयचन्द्रिकाटीकासमेतरामानुनभाप्यसाहिता- [ जध्यायः= देषान्भावयतानन ते देवा भाष्रयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्त्यथ ॥ १३॥ फथमनेन दे वताराधनभृतेन दे वान्मच्छरीरभुतागमदातमक्रानाराघयत। अहि सव॑यज्ञानां भोक्तेति वक्ष्यते । यज्ञेनाऽऽराधितास्ते देवा न == --. --------- --------~---* यज्ञेनाऽऽत्मनो वृद्धिः कथम्‌ , क्षणिकक्रियारूपश्च यज्ञः कथं कालान्तरभाविफलसाधनम्‌ । ' नान्यः पन्थाः › इत्यादिना बञानस्येव मोक्षपरदस्मे सिद्धे कथं स्वगोदि साधनतया निर्दिष्टो यज्ञो मोक्षसाधनम्‌ । स्मरन्ति च- कमणा बध्यते जन्तुर्विद्यया च विमुच्यते | तस्मात्कमे न करवैन्ति यतयः पारदर्शिनः ॥ इति । तथा-- नेव धर्मां न चाध्ां ज्ञानं संन्यासलक्षणम्‌ ॥ इति च । कथं च मोक्षबहिभूतानां मिचित्रसांसारिककामानां तदजुगुण- त्वभिति शङनस्तवकमभिपरेत्याऽऽह--कथमिति । तत्र देबान्भाव- यतेति प्रथमस्योत्तरम्‌ 1 देवतार(धनं द्याराधकस्यातिक्चय एव । अतः स एवाऽऽत्मना वृद्धि; । यज देत्रपूजायाम्‌ › इति यज्गपद- अति धातुं स्मारयति देषताराधनमृतेनेति । यजस्य मोक्षदेतु- त्वानुपपत्तिपरिहारायाऽऽद--मदःत्मकानिति । परमात्मसमाराधन- तया कृतं कव मोक्षसाधनन्नानाङ्कतया स्थित्वा मोक्षं साधय- तौति भागेवोक्तम्‌ । मदात्मकानित्यस्यान्तयामित्राह्मणादिलिद्ध- त्वमूचनाय मच्छरीरमृतानिवयुक्तम्‌ । यङ्घिन देवानां मावनं हि संतोषवत्षया भावनमिरयभिप्रायेणोक्तम्‌--आराधयतेति । तदभि- भरायेण च ब्राह्मणम्‌--तस्परादितः प्रदानं देवा उपजीवन्तीति । मदात्मकानित्यस्यानुक्तस्य कथमुपादानमित्यत्राऽऽह--अहं हीति । क्षणिकस्य फलप्रदानानुपर्पात्तपरिहाररूपं द्वितीयं पाद्‌ व्यार्याति--यङ्ेनेयादिना । पुष्णन्त्वित्यनेन भस्त॒ताकारपराम- कै चितच्छब्दराथां यज्ञेनाऽऽराधिता इति देवानां फरप्रदानश्चक्तिः ततीयः ३] श्रीमद्धगवद्वीता। १८३ मदात्मकाः स्वाराधिता अपेक्षितान्नपानायैयुष्मान्पुष्णन्तु । एवं परस्परं भावयन्तः परं श्रयो मोक्षाख्यमवाप्स्यथ ॥ ११॥ दष्टान्ोगान्दि वो देवा दास्यन्ते यज्ञभाविताः । तेदतानपरदाभभ्यो यो भूङक्क्त स्तेन एवसः ॥ १२॥ यह्नमादिता यत्ञेनाऽऽराधिता मदात्मका देवा शषटान्भोगान्वो दास्यन्ते परमपुरुषा्लक्षणं मोक्षं साधयतां य इष्टा मोगास्तान्पुवैपतरयह- भाविता देवा दास्यन्त उचरो्तराराधनापेक्षितान्सवीन्भेगान्वो दास्यन्ती- त्यथः । स्वाराधनाथतया तैदैत्तान्भोगांस्तभ्योऽपदाय यो भकः चोर एर सः । चौर्यै हि नामान्यदीगे तस्योजनायैव परिक्लपे वस्तुनि सिद्धधर्थं पुन^दत्मकः इचयुक्तम्‌ । एवं च क्षणिकरस्यापि देवताति रूपापुतद्रारा फलसाधनत्वं महमर्ये चन्द्रादि लयेऽपि परदवता- भतिद्रारा पुनः फलप्रदत्वमुपपन्नभित्युक्तं भवति । चतुथ॑शङ्ाप- रिहारमभिमरत्याऽऽद--स्ःराधनति । दे६रःराधकानां भावनं नामा- येक्षितैः पोषणमित्यमिभायेणोक्तम्‌-- पुष्णन्ति । उत्तराधमुक्त- स्थैवाथस्य मोक्षपयोगित्वज्ञापकमित्यःममरायेणाऽऽह--एवमिति । स्वगौदिरूपन्नयोव्यास्य्थं परत्वविक्ेषणमिर प(नमावेणोक्तम्‌- मा्षास्यमिति ॥ ११ ॥ ते देवा भावरन्तु व इत्युक्तस्य पापणस्य प्रकारो देवान्भाव- यतेत्यस्य व्यतिरेके प्रत्भवायश्नोच्यते- -ईइशनिति शोकेन । इष्टा नित्यस्यायं उत्तरोत्तराएधनपिक्षितानिति । न हि मुमुक्ुभिरु९रप्‌- रणाद भोगा इष्यन्त इति भावः । बहुबचनास्कोचमभिमेत्यो- क्तम्‌ू--सवः.>ति । दास्यन्त इति कनभिभायक्रियाफलात्मने- पदस्य भावानुरोपेनाऽऽत्माथ्पाचक्ानां चोरत्वसिद्धचर्थ-सरार- धनाथतयपयुक्तय्‌ .। ननु किमत्र चोरत्वम्‌ , न हि दबानां भोगानस गूढं असच बा हरति । नचतत्तदततस्य स(स्वास्तागतस्य _ भोग शौयम्‌ । न हि राजादसवक्ाः तदत्तमोगजीषरिनश्रोरा इति शूल- मारोप्यन्ते | एवे च स्वपां यक्ञादिफटभुजामविशेषेण वरत्वं मत्तञ्यत इत्याशङ्कयाऽऽह--च। हंति । परबुद्धश्रा भरयोजनस्वेन १८४ तात्प्चन्धिकारीकासमेतरामानुजभाप्यसहिता- [अध्यायः स्वः यताघुद्धं कृत्वा तेन स्वात्मपोषणम्‌ । अतोऽस्य न परमपुरूषा- यानहतामात्रमपि तु निरयगामित्वं च भविष्यतीत्यभिप्रायः ॥ १२ ॥ तदेव विणाति- यज्ञशिष्टाशिनः सन्तो मृच्यन्ते सव॑केल्विषैः । ते वधे भुञ्जते पपा ये पचन्त्यात्मकारणात्‌ ॥ १३ ॥ ~~~ ~~~ ---~ ~ -~--------~ --~ कटिपतस्य स्वकीयस्य परानुभत्या स्वमयोजनतया परिकरिपतस्या- न्यदीयस्य च ग्यवच्छदायान्यदीय इत्यादि विक्षेषणद्रयम्‌ । तेन स्व्ारमपोषणपिति चोयंस्य फलम्‌ । अन्यदीये स्त्रकौयताब्ुद्धिक- रणमित्येव लक्षणम्‌| तत्मरयोजनतयेत्यन्यद्‌। यत्वफरं तेन स्वास्म- पोपणानोचित्यश्रोतनम्‌ । बस्तुशषब्देन चोरयितव्यावान्तरमेद्‌ वि. चक्षां द्योतयति । बुद्धि कृत्रेस्यनेन चौयंस्य नापिक्रग्यापारोऽव- श्यापेक्षित इति सूचितम्‌ । बुद्धिपुवतवं च द्योतितम्‌ । एवं च सति योऽन्यथा सन्तपितयाशरुक्तात्मच। ५^मपि रकित्तं भवति। भगवर्दये तद्रतातिक्चयाधानच्छमत्र परिकरिपते प्रत्यगात्मनि स्वा,तेशयाव- हस्वतज्त्राभिमानरूपत्त्रासस्य । नन्प्रेवपप्यत्रोदादरणे कथं चौर र्वम्‌ । उच्यते । देवा हि कम॑भिराराधिता अपि .हविग्रहणार्थमेव फर प्रयच्छन्ति } यथा राजानः षद्भागसंग्रहाय स्वाराधरकभ्यः सत्रादेकम्‌ । तत्र करषदानवयिगूखाः पुरूषा इव, हविरादिकमम- यच्छन्तो दण्ड्या एवेति चोरत्वनर्दश्फङितं व्यनक्ति -अत इति। चोरस्वादित्यथेः । पुरुपाथीनदैतेत्यनेन विहितकमाकरणत्याधि- कारित्व नेवरत्तितुत्वमवि ख्यापितप्रू । मविष्परतीत्यनेन प्रत्यवा . यस्य देहान्तरमावितया योग्यानुषलम्भव।धामाव्रः सूचितः॥१२॥ पुनरुक्तिपारिहारायाथ)न्तरपरत्रव्युदासाय चाऽऽह--तदेव (१०, । तत्र पूत्रो भ्रयः परमवाप्स्ययेत्यत्र प्रकार कथनम्‌ ।. उत्तराधं तु तेदत्तानित्याचुक्तचोरत्वपपश्चनरूपम्‌ । यत्कृ (हइशिष्ट)प । यषटग्याद्याकारपिज्ञेषकथनमिन्द्राच्रात्मनेत्यादि + अदधारणन भत्रखेन्द्रा्यैत्वस्वार्थत्वरयोग्य॑तवच्छेद द्रव्ये गदान तृतीयः ¶ च्े.९ ते 9“ ३] भीमद्धगवह्वीता । १८५ इनद्रा्यात्मनाऽवस्थितपरमपुरुपाराधनायेतयैव द्रव्याण्युपादाय विमुच्य म याव्रस्थितं परमपुरुषमाराध्य तच्छिष्टाशनेन ये श्षरीरयार्नां कुर्ते त्वनाद कऋखपाचता लखपरुपाजतः करिर्विपैरात्मया य्म्याव्‌- ् [4 ¢ (न "ध ~ (३ न ह रोकनविरोधिभिः स्वर्विगुच्यन्ते । ये तु परमपुरूपेणेन्द्राद्यात्मना पचनदेश्चयोरपि परमपुरुषाराधना्ेत्ववुद्धिः कायति ज्ञापनाय दरव्यण्युपादायेयादुक्तम्‌ । एतच्च ये पचन्तीत्येतदधतिरेकरन्धम्‌ । केबलेनद्राद्याराधनस्यापि वस्तुतः परमपुरूपाराधनरूपत्वाद ब तद्रधवच्छेदाय. तत्तदेवतायजनस्य परमपुरूषपयन्तत्वसिद्धये च यथावस्थितभित्युक्तम्‌ । यज्ञदचिष्टममृताख्यमसितुं सीलं येषांते यज्ञरिष्टशिनः । रागपरप्ठा श्षरीरयात्रा यज्ञशचष्टेनैव कार्येति नियमः । सन्तो यज्ञशिष्टाशिन एव उतेमाना इत्यथः । तदेतद्‌ च्यते-- शरीरयात्रां कुतरत इति । यद्रा सन्त इत पदमुत्तराधंस्थ- पापशब्दपरतिस्थानीयत्वात्साधु विषयम्‌ । उत्तराधवदजापि सा- ध्यसाधनांशविभागश्रोतनाय यत्तच्छब्दाभ्यां वाक्यमेदकरणम्‌ । तुशब्देन सद्धचयः पापानां पिन्चेषे बोधिते तेभ्योऽपि न(सीतां विशेषोऽथौत्सिद्ध इति द्योतनायाऽऽ्-ते नाद ति। अत्र चुल्लया- दिपञ्चसनारृतपापमान्रस्य व्यवच्छेद सवेश्षब्दबहुवचनाभ्यां भदाश्त कखबषानन्त्य सप) .{तमरनादकाडपाीजतयुक्तम्‌ | द्विविधानि किद्ट्विपाणि पराप्त्य( प्य )विरोधीन्युपायविरः- धीनि चेति । तत्र प्राप्त्य(प्योविरोधीनि भक्तियोगैकनिवत्यानि। तेभ्योऽत्र सभशषब्दसकोचमभिमेयोक्तम्‌ू-आस्याथाल्यावट)कनि- रोधिभिरिति । स्मरन्ति च- ज्ञानमुत्पद्यते पुसां क्षयात्पापस्य कमणः । यथाऽऽदशतटपरूये पर्यत्यातमानभात्मनि ॥ इति । एतेन विरोित्वाविशेषात्सांसारिकपृण्यान्यप्यत्र किरिविषश्च- व्दे नोच्यन्त इत्यपि सचितम्‌ । पुत्रात्तराघविघात्तिनो भक्तियोगा- दविशेषस््‌ चनायो पाजितः्युक्तम्‌ । आत्मकारणादित्यत्र कारण- १ ख. ग. घ, °तेस्तथार | २४ १८६ तार्पयंचन्दिकादीकासमेतरामानुजभाष्यसहिता- [ अध्यायः स्वाराधनाय दत्तानात्मयतयोपादाय विपच्याश्चन्ति ते पापात्मानोऽ- घमेव मञ्धते । अयपरिणामित्वाद समित्युच्यते । आत्मावलकनविमुखा नरकायंव पच्यन्ते ॥ १३ ॥ पुनरपि रोकटृष्टया शाखट्छया च सव॑स्य यन्गमूत्वं दशैयित्ा ष ^~ = यज्ञानुचतेनस्याचश्यकायेतामननुवतन च दोपमाह-- अन्नाद्धवम्ति भ्रतानि पजन्यादन्नसंभवः । यज्ञाद्धवति पर्जन्यो यज्ञः कर्मसमद्धवः ॥१४॥ शब्दः प्रयोजननरूपहेतुत्वपर इति ज्ञापनाय क्तमात्माधतयेति । न च पापमाज्स्याघभोजनत्वेन निन्दा नुपपत्तरात्मकारणात्पचन्ती- त्यनेनायेसिद्धमुक्तम्‌ । अश्नन्तीति । पुलिङ्खेऽत्र पापक्ञब्दः, रदुणसारन्यायात्‌ । पापवेरिटविपय इत्यभिपभरायेणोक्तम्‌ । प्ाात्मान इति । पापस्वमावा इत्यथः । अयश्चम्दस्य भोज्यानि- न्दाथेमोपचारिकत्वद्योतनायायमेवेत्येवकार उक्तः । उपचारनि- भित्तं संबन्धमाद--अधपरेणामिवाटिति । अघहेतुस्दादित्यथैः । फलितमनिष्रयमह-- अ,त्मावरेकनविमुखा इति । आत्माय पचमानस्य पूरङिटविपनिव॒त्यभावादासमावलोकनवरमुख्यमुत्तरो- त्तराकरिवपहेतुताच्च पुननरकपराप्निरेति केवलाघो भव्रति कव- खादति वचनाभिप्रेतमाह-नरका>पेति । न पुनराहशायाऽऽ्मु- ष्मिकाय वा सुखायेति भावः ॥ १३॥ उक्तस्भवाथेस्य ममाणमददनपूरकं मपञ्चनमन्नाद्धवन्तीत्या- दिना क्रियत इति आदराथेत्वादपौनरूक्टयमित्यभिप्रायेणाऽऽह- युनरपरीति } यद्यपि छकदष्टया साक्नाचज्गमूखत्वं द शयितुपशक्यं तथाऽपि श्रासृष्टिसमुचितत्रेपणेतदुरयत इत्यदोषः । वरिभजि- स्यते च टोकज्ञासरदृएटये तिष्यः । पमन्यशब्देन पजन्यकाम्‌ वर्पोरक्ष्यते । अन्नादित्यादौ दृटटेर्ं वतः मना इत्ययर्म॑शो रखोकसिद्धस्वादनपात्तः । कम॑सगद्धव इस्युक्तं पुण्यपापरूपक५- -समद्धव इति धीः स्यत्तद्व्युदासाय द्रग्याजेनत्यायुक्तम्‌ । अत्र ^ मुरूयागसमवाच्रज्षन्दे नापूतैटक्षणां दन्तो निरस्ता इति भावरः तृतीयः ३] भ्रीमद्धगवद्वीता । १८७ अन्नात्सत्रो!ण भतान भवन्ति । पजन्यादनरसमव इति सवरेखाकर सापक्षकम्‌ । यज्ञात्पजन्या भवतति च शाक्ञेणावगम्यते-- अप्न। परास्ताऽहूतः सम्यगषदेत्यमुपाष्ए्त । अदि त्याञ्जायते वुरेष्टरकनं ततः भाः ॥ इत्यादना । यज्ञ द्रव्याजनादिकतृपुरुषन्पापार र्पक१सपुद्धवः; ॥ १४॥ क्म बह्यदव पद्ध बह्मक्षिरसमुद्धवम्‌ | तस्मा्वगत च्ल ।नत यज्ञ ब्र्विष्ठतम्‌ ॥ १५॥ केम व्रह्माद्धवम्‌ । अत्र च ब्रह्मशब्दान।देष्ं पकर।तेप(रणामह्प शर रर्‌ । ˆ तदेतद्रद्य नाम रूपमन्नं च जायतं › इति ब्रद्मजञवब्दन परकरृति- 1 11 आदिशब्देन द्रव्यस्यानितस्य पचादि गृह्यते । ननु कतुग्पापा- ररूपस्य कमणः कथं व्रह्मोद्धवत्वम्‌ । तद्धि प्रत्यगात्मजन्यं शरररेन्दियादिजन्यमिति वा निं युक्तम्‌ । नच सपेसाधा- रणं ब्रह्मणो हेतुत्वमिह {विशिप्य निव्पम्‌ । त्रह्मण्वाक्षरस- यद्ध बत्वमनुपपन्नम्‌ । ब्रह्मशब्दस्य परमात्पाविपयत्वे जीवविपयते चा “रपि नित्यत्वात्कारणमूनस्य कस्यचदक्षरस्थामावात्‌ । ब्रह्माप्षरशब्द याप्दपरमात्मावरेपयतया ३।करव्याख्याऽपभिं चक्र- त्वासंगग । यादवप्रकाशक्तं ब्रह्मशब्दस्य स्फोटादिप्रत्वमक्ष- राणां तदव्यञ्चकत्वादिकं च तन्तत्मक्रियादूपणादेव निर स्तम्‌ ॥ १४॥ स्फोटत्षु वणस्श्ञय इति तु वणानां स्वायस्ुरटीकरणजशक्ति- परमित्या्राशद्कयाऽ१द---अ्र चति । चः शद्गनिषटत्ती । अत्र त्यनन ब्रह्मशब्दस्य सक्षात्परमपुरपं मुख्यत्व्रऽ्पि प्रक्रणाप्व- सात्तस्पादन्यत्र तदणटशयागादपचास्किऽ्यापत्यभित्रतम्‌ । द्रव्याग्नादिकमणः शरीरणा साध्यत्वात्तत्र शराय शस्याक्षर- शठेन विविच्य इष्यमाणस्वाच्छारीरांशस्य परिपवोऽयं ब्रह्मश्च- ति प्रहृपिपश्णामरूप 4 रणिष्युक्तम्‌ । प्रत्रतिपरिणामल्पे इशरे तद्द्रव्यतरेन व्रह्मङ्गन्दानर्दशाय भरेत तेत्सवोगं तावदाद-- तस्नदेनदिपि | पएरत्पध्रानार्य ब्रह्न कायकारण नामरूपपरिप्मग विभक्तं चेतनभेप्यं च जायत इति दे श्रत्यथः | नच त्र ब्रह्मशब्दः परमात्मवरिपयः, यः सङः समवित , यस्य त्ञानमयं तप › तस्मादेतद्रह्यति परमात्मनः पृथङ्निदिषत्वात्‌। नापि मत्थ- ~------- ॥ 1 १८८ [ कध न [न वामत्यजराक्षरश न - तात्पये चद्दिकारीकासमेतरामानुजमाष्यसदिता- = [ अष्यावः-~ ववर (= क [नका „३ [३ ¢ ~ ष्ठ । इहापि मम योनिमंह्रद्येति वक्ष्यते । अतः कमं ब्रह्मोद्धव- [> प गात्मविपयः, नामरूपमन्नं चेत्यनेन साक्षार्संवन्धायोगात्‌ । अन्नत्वं चात्यन्दामुख्यं स्यात्‌ । योनिशव्दनिर्दशरान्ममेति परमा- समनः पृथड्निदेशाचच मम योनिमेह्रद्येत्यत् ब्रह्मशन्दस्य भकृति- विषयत्वं सिद्धम्‌ । अत इति । बरह्मन्न्दस्य पकृती भयोगाच्छरी- रस्य च तत्परिणामरूपत्वादृद्रव्याज॑नादेः शरौ रसाध्यत्वात्परमा- त्मनश्च जन्यत्वावौमाचेत्यथैः । एवभत्रत््रह्मशब्दस्य शद(रै- पयत्वे सिद्ध तदासन्ने भत्यमात्मनि अक्षरशब्दो युक्त इत्यभिपा- येणाऽऽद--्रहमक्षरसमुद्धवभियतरेति । जीवस्य चाक्षरशब्द्‌बाच्यसं षरं मभानममृताक्ष हरः, कूटस्थोऽक्षर इत्यादिसिदधम्‌ । नन्वे वमपि ब्रह्माक्षरसमुद्धवमित्ययुक्तम्‌ । स्रशरोरस्य सवस्य स्बु- दधिपुवैतवामावात्‌ । न चात्र चक्रत्वं दृदयते । अननप्रमरतिञ्चररप- यन्तस्य कायकारणमव्रेऽपि स्ररीर्देतोरक्षरस्यान्नादिजन्यत्वाभा- वात्‌ । न चीन्नाद्धवन्ति भूतानीति जीवो निर्दिष्टः । तत्र भृतक्च- व्दस्यान्ननिकारशरीरमात्रविषयतात्‌ । तत्राऽऽह--जनपानादि- नेति । अयमाभिभायः-- न तावदिह शशरमाज्मक्षरजन्यतया निर्दिष्टम्‌ । कितु कम बह्योद्धवमिति । अनेन क्ंसाधनभूतं तरसाधनस्वं॑च करीरस्य प्रत्यगास्माधिष्टितस्येव तस्य चाधि- एातुत्व्क्तिरन्रपानादिजनिततृक्षिनिवन्धना, एवं च सति क्म साधनस्वविश्चिषटशररे प्रस्यगात्मापिष्टानदेतुक्रत्वादक्षरसमुद्धव्- [ त्व॑ ] युक्तमेव । चक्रत्वं च'पपन्नपर्‌ । अन्नरस्यापि श्षरःराधे- एनेऽन्नपानाद्िसपेक्षव्वात्‌ । न्यवरयमुत्पत्ता \व पेक्षा चक्रत्वे हेतुः । यष कमे बीजा( जीवा )थिष्टित्च तरजन्यं जीवाधिषटितं शरीरं चाजनजन्यम्‌ । अभाद्धवन्त भूतानीति वचनात्‌ । भतश्ञ- व्दश्वात्र भ्रामयन्समेम्‌तानीत्यादाक्रिवे स्जीवक्षरीरपरः । अतोऽपि चक्रत्वमुपपननमिति । इमं च पमरकारमनन्तरं च वक्ष्यति एवमस ऽनुवतेनीये परुषस्य श्राद्धवदयस्य कश्व्यांशनि- मिति प्रदरतिपरिणामरूपक्षरीर) दमं कमेत्युक्तं मवति । व्रह्माक्षरसमुद्ध- व्दनिरदिष्ट जीवात्मा । अन्नपानादिना तृपताक्षराधिष्टितं ----------> ~~~ तृतीयः ३] श्रीमद्धगन्रद्रीता 1 १८९ शरीरं करमणे ममवति । कर्मसाधनमूतं शरीरमक्षरसमुद्धवम्‌ । तस्मात्स- वगतं ब्रह्म सवीधिकारिणनं श्रीर्‌ नित्यं यङ्ग भतिष्टित्ं यज्ञमूखि- त्यथः ॥ १५॥ १1 क ® } एवं परवतितं चक्रं नानुवतैयतीह यः । ^~ न ध ९ क अधुर न्दरम्‌ माव पाध स्त ज्रां ॥ १६ ॥ एवं परमपुरुभ॑ण प्रवतितमिदं चक्रम्‌ । अन्नाद्धवन्ति भतानी- त्यत्र मूतशब्दनिर्दिंशानि सजीवा शरीरागि पजेन्यादननं यज्ञात्पज॑न्यो ष्कपयोचयंते -- तस्नादिति । सकृचितस्य शरीरस्य सवेन्यःप्ततवा- योगादक्षरस्य च तदाधारस्य निर्दि्त्वात्तदवान्तरभेदसंग्रहपरः सथैशव्द॒इत्यमिभायेणोक्तम्‌--स्ीमिकारिगतमिति । न केवलं कथेयोगाधिकारिणः क्षरीरं यज्ञसपक्षं पितु ज्ञानयोगापिकारि णोऽपीत्यथः । यज्ञे प्रतिष्टितमित्यत्राथिकरणस्वाच्ययोगादाद- यज्ञमृढामेयथं इति ॥ १५. ॥ परवमितमित्यस्य प्रवतकापेक्नायां सह्‌ यज्ञा इत्यादिना भृते देवानभावयतेत्यादिना यञ्ेषु मजा; प्रवतेयन्‌ भरनापतिरेवासौ भवितुमहेतीत्यभिमायेणोक्तम्‌-- परमुर्पेणति । लोकदष्टिशाख्ट- ष्टिभ्यां सिद्धमन्याशक्यत्वमपरोक्षयतेवोक्तमिति अन्नादित्यादिना पुनरननादित्यन्तेन चक्रल व्यज्यते । न तावदत्र भूतशब्देन भवनक्रियायोगिमाम्नं निदियते । महदादेः कार्यस्यान्नजन्यत्वा- भाव्रात्‌ । अत एव न महामरूतानि । नापि पेतालादिसहपटितम्र्‌- तजाततिः; । तत्कथनस्यात्ानुपयुक्तत्वात्‌ । अतः परिशेषाद भूत- दाब्द्‌ोऽत्र जीवव्रिरिष्टातित्परेणामातेरेपषरः । अन्यजन्यत्वे विशेषाभावाच । नापि शषरीरमात्रम्‌ । केवलस्य शरीरस्यानुत्पसेः शरीरखक्षणाक्रान्तस्य सरयस्यान्नजन्यत्वाभावाच्च । नापि केवल- अव्र; । तत्स्वरूपनित्यत्वादरुक्तत्वात्‌ । अतः परिशेषाद्भूतशष- व्दोऽत्र ओीतव्रविशिष्ावित्परिणामविरेपपर इत्यभिपायणाक्तम्‌- सजीवानि दरराणीति । ' कम व्रहमोद्धवम्‌ ' ‹ ब्रह्मप्षरसमुद्ध गम्‌ › १९० तात्प्चन्दरिकादीकासमेतरामानुजमाष्यसहिता- ( ज्यायः यज्ञश्च कतुग्यापारानु(र)रूपात्कम॑णः कम॑च सजौवाच्छरीरात्सनीवं शरीरं च पुनरन्नादित्यन्योन्यकायकारणमात्रेन चक्रवत्फरिवतेमानभिह साधने वतमानो यः कमेयोगाधिकारी ज्ञानयोगाधिकारी वाः नानुवते- यति न भवतेयति यह्ञदिष्टेन देहधारणमकूवेन्सोऽघायुमेवति । अघार- म्भादवस्याऽऽयुरपपरिणतं बोभयरूपं वा सोऽपरायु; । अत पए्रन्दिया- रामो भवति नाऽऽत्माराम इद्धियःण्येवास्पोयानानि भत्रन्ति । यज्ञाि- न~ = ~ ~~ (कि) इत्याभ्यां फलितं सम्‌(चत्य॒ चक्रत्वासेद्धयथं रनादिशति-- क्म सञ।व।च्छर।२।९त | मन यन्यकरोयकःरणभ।चन॑।त | यथासमन साक्ष त्परम्परया च सिद्धमुक्तम्‌ । नदि साक्षात्सर्वे गामन्योन्यक्रायंत्व कारणत्व वा । अन्योन्याश्रयग्रप्तसरात्‌ । यद्रा कस्यचित्कारय॑तवं कस्थ{चत्कारणत्वं च संकलय्यान्यःन्यकाथकारणमभाव उक्तः ॥ चक्रशब्दोपचार(नभित्तं व्यनाक्त--च््रवतयदवितभानमिति | इह रोके वर्तनानो यः पुरुप इति अधिकरणाधिकतैम्ययोः सामान्य- निर्देशादपीह साधने वतमानो योऽपिकरारिविश्चेप इति विशेषप- रामश एवे यतः । दृदंशब्दादेः रःनिदितपरामर्शरावण्यात्‌ । अनपेक्षितामिघ।नादप्वपप्षतान धान, चत्याचेति साधन वत मान इत्यादेभावः | अनुत्रतेयतीत्यत्रकु(नु , मन्त्रत्वादि पात्रन्यवच्छ- दां परुपव्पापारपाघःन्यद्रोतना+ च प्रवतयतीति व्याख्या- तम्‌ । शोके चानुशषब्दपरयोगः परमपुरुपपरवःपितानुप्रवतेनरूपत्वा- त्मवादरूपतवाद्रा । अघायुररर्यादनां जयाणां पृथक्पृथक्दोषत्व व्यक्त्यस पूरेप्॑स्योत्तरो तरेतुत्वङ्ञापनपयं॑ च भवतीति पृथ- उवाक्यकरणम्‌ । अघकारणत्वाद्‌ घकायत्वादुभयसग्रदकाघक्तव न्ित्वमात्राद्रा । अच्राघश्ञब्दे नाऽऽपुषो लक्षणेन्यमिप्रायेणाघारम्भा- यैषेत्यादिनिव।हृत्रयमुक्तम्‌ । अत ९३६१ । उक्तप्रक।रेणाघायु- एव्ादेवेतय; । इन्दरियाराम इत्यस्या(भन॑त व्यवच्छयमाई-- नाऽऽ्माराम इति । भिशेपणत्वादि सिद्धव्यवच्छेदामप्रायसिद्धचय समासतदंश्चयोरथमाह--इन्दियष्येःि । इन्दियागा कथमाराम- त्वभति शद्कुमयामेवं प्रवततपमिव्याद्नान्द्रयारामि इत्यन्तेन १८. ग. घ्र. डः 7 सञ्च | रख म व. स्थचता'| ५ तृतीयः ३1 , श्रीमद्धगवद्वीता। ~---- भोगैकरतिभवति । अतो तया मोघं पाथं स जीवति ॥ १६॥ १९१ वधि तदे हमनस्त्वेनो पक्त र जस्तमस्क आत्मावलोकनविमुखतया विषय ज्ञानयोगाद्‌ं यतमानाऽपि निष्फट्प्रयतन- असाधनःयत्तात्मदशेनस्य मुक्तस्यैव मदहायद्गादिवर्णाश्रमोचितकमा- नारम्म इत्याई-- यस्त्वात्मरतिरेव स्थादात्मतृषश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्य न तिये ॥ १७ ॥ यस्तु ज्ञानयोगकमेयोगसाधननिरपेक्षः स्वत एवाऽऽत्मरतिरात्माभि- फटलितमाह--यज्ञरिषटेति | अत इति । दिषयभोगैकमतित्वादि- त्यथः । स इति निर्देशस्य पूत्र॑न्याख्यातमकारयच्छन्दा्थरिपय- त्वान्पोघश्चब्दस्य निष्फलप्रयत्नताविषयस्य प्रतिहन्तव्यप्रयतन- साकाङक्षत्वाच्चाऽऽद-ज्ञानयोगाद यतमानोऽपाति | १६ ॥ एवं ज्ञानयोगाधिकारििणोऽपि कम॑कतग्यताया उक्तत्वात्‌ तस्मा- दसक्त इत्यादिना वक्ष्यमाणत्वाच तन्प५पे यस्त्वात्मरातिरत्यादि- ्टोको न ह्ञानयोगाद्यधिकारिविपया कितु फल्दश्ञाविषयाग- त्यभिप्रायेणाऽऽह-असाघन।यतेति । एपेनाभयं सवेभतेभ्यो दत्वा नैष्कस्यमाचरेदित्याद्यक्तसंन्यासाश्रमिपरत्वेन प्दग्याख्यानं निर- स्तम्‌ । तस्यापि टि स्वाश्रमधमेनिवृच्यभावात्‌ । बणोश्रमविशि- स्येव हि वणोभ्रमधमोरम्भः, न पुनवेणाश्रमाधीननामरूपवि नमुक्तस्याप मुक्तशब्दस्य भवः; । यषल्तवप | तुक्चब्द्ः सापन्‌- निष्ठव्यावृच्यर्थ इत्ययिमायेण--ज्ञानयोगकमयोगसधननिरपेक इतयु क्तम्‌ । कथं तर्हिं साधनाभारे साध्यसिद्धिरित्यत्राऽऽह--स्त एवेति। मतिबन्धकं हि तन्निष्टस्यथ (क निवृरधथं हि तत्‌)। अत्मा भिगुख्यं त॒ स्वतः प्राप्तमिति भावः| रतिश्चब्दोऽत्राऽऽभिमुख्य- विषयः, तप्त्यादेः पृथङ्मनिर्देशादात्मरतिरेव, आत्मन्येवेति पवै- पद्‌ वदास्मतपत इत्यत्रापि अवधारणं विबक्षितमिःर्यामप्रायेणाऽऽद्‌- (मनेवेति । तृद्नितुष्टिशब्दां हि पोषकभोग्यजन्यम्रीतित्रिपयतया (~ (^~ भत्तिद्धावित्यभिपरेत्य तत्तद चितं व्यवच्छेद्यमाह-नानपानादिभिरिति। मुख आत्मनैव तृप्तो नान्नपानादिभिरात्मव्यतिरिक्तरात्मन्येब संतुष्टो १९२ तात्पयेचन्दिकादीकासमेतरामानुजमाप्यसहिता- [ जध्यायः- नोद्यानसक्चन्दनगीतवादित्रनत्यादौ धारणपोषणभोगादिकं सवेमा- त्म यस्य वस्याऽऽत्मदश्चेनाय कत>५ न पद्यते स्वत एव सवेदा दष्टा त्मस्वरूपत्वात्‌ ॥ १७ ॥ नेव तस्प कृतेनाथ। नारृपनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदधव्यपाश्रयः ॥ १८ ॥ अत एव तस्याऽऽत्मदरेनाय कृतेन तत्साधनेन नाथो न रिषितस- योजनम्‌ । अरतेनाऽऽत्मदशेनसाधनेन न कथिंदनथ॑ः । असाधनाय- त्तातमदशेनत्वात्‌ । खत एवाऽऽत्मव्यतिरिक्तसक लाविद्रस्तुविमुखस्यास्य नोदयानेसादि च । आत्मरतिरित्यादेव्यैवच्छेद्त्रयं संकलय्य सूचयन्वाक्यायेमाह्‌-पारणेति । आदिशब्देन भोगस्थानादि विवक्षितम्‌ । यस्य ज्ञानयोगनिष्टस्यापि पारणादिकमन्न- पानादिभिरेव तस्य कतव्यं विद्यत एम॑ति मावः | ननु तस्य का न विद्यत इत्ययुक्तम्‌ । मुक्तस्यापि जक्षन्र[डन्नित्यादिकायेश्व णात्‌ । न चात्र कार्यमिति न तस्य॒ कायोतिवच्छरीरदि निर्दिंरयते । तन्निषेधस्येदानोमनुपयुक्तत्वात्‌ । तद्यन्तनिषेधस्य च द्वादश्चा्ट्वदित्यादिसुत्रतदिषयश्रतिभिविरद्धत्वाद्वित्याशङ्कयो- क्तमू--मत्मदशनाय कतव्य न विद्यत इति । = तिरित्या- दिनाऽभित्ेतं हैतं भ्यनक्ति- खत पतरेति । स्त्रतं एर्व सवदेत्यु- भाभ्यापुत्पस्यर्थं॒विनाशपरिहारा्थं च साधनापेत्षा नास्तीति ज्ञापितम्‌ ॥ १७ ॥ अथे्ञब्दस्याज् प्रयोजनविषयर्तां वद्‌स्तस्य कायन तरेद्यत इत्यनेन पौनरुक्त्यं परिहरति-न रिचित्परयोजनाभिति । भ्यो. जनाभावात्तेव्यं नास्तीट्युक्तं भवति । नाकृतेनेव्यत्रार्थो न॒ निपेध्यः कित्वकरणे प्रत्यवाय . इत्यमिप्रायेणाऽऽह-- न कथिदन्थं इति । अथौनर्यो, शछ्यात्मदक्षेनतदभावौ । तत्र पूवेत्र॒ सिद्धत्वान्न साध्यत्वभुत्तरस्य चाऽऽद्यन्तनिरृत्तत्वान्न [नवतनायत्वामत्याभप्रायणाऽज्ट्ू-असाधन्त्तात्मदर नता द।त । न चास्येत्यादिना रतिवन्धनिवृत््यथमपक्षा नास्तीत्युच्यत इत्य- भिप्रायेणाऽ९ह-स्वत एवेयादि । अस्येति शब्द्‌ आत्मरतिरित्यादि- निरदिष्टमकारपरामक्षत्यमिप्रायेणोक्तमू्‌ सकल चिदसतुिमुखस्यति । सृ्हेषः १ ] भ्रमद्धगवज्लैता 1 १९३ सयेषु भररृतिपरिणामविशेपेपुं आकाश्षादिष भूतेषु सकार्येषु न कथिस- योजनतया साधनतया वा व्यपाश्रयः । यहस्तद्विमुखङरणाय सपर- नारम्भः। खि मुक्त एव १८ ॥ तस्मादसक्तः सततं कायं कर्मं समाचर । अश्रक्ते द्याचरन्कमं परमाप्नोति पुरुपः ॥ १९ ॥ यस्पादर्एधना यत्तात्मदक्षेनस्व साथनपपरहरत्तियस्माचच तत्साधने भनत्तस्यापि सु शकत्वादभमादत्वा्तदन्त्मतात्पयाथातम्शःन॒संभानत्वाच ज्ञानयोसिनोप देहयात्रायः कमानुबृर्यये्षत्याच्च क्मैयोग ए वाऽऽ्त्म- दशेनमव्तौ भयां स्तस्माद सङ्कनपूेङ कायमित्येब सततं यावदात्मपातत कमब समाचर । असक्तः कवयेमिति वश्वमाणाकतेत्वानु घानपूतरेकं च सवेशग्स्यात्रसेकोचेन सानान्तरमदसमरतश्राहवभोग्यव्रिषय- तामाई--प्रकृदायादेना = सकार्यप्वियन्तेन । प्रिणामक्षब्देनान्र भहशब्दस्य भवनक्रियायोगिपर्त्वं दशितम्‌ । अन्यपश्चय इत्यत्राथशब्द भावप्रधान इति उयनाक्ति--प्रभोजनतवा स्यपाश्रष इति । म्यपाधयः स्वीकरणम्‌ । अं एव ग्यप्राधयः सीकरणीय- पिति चाभिमतम्‌ । एतेन प्रयोजननिःमेतच्तो व्यषाथय ईति परव्यार्यए निरस्ता । न चास्येत्यादेरहत्वमिप्रापेण त्रा मुक्त च्व दि साधनानरपेक्त इति श्ोषद्रयायनिगमनाभिप्रायेण त्रो ष्यते --स दि मुक्त एति ॥ १८ ॥ । तस्मादित्येदत्क तेग्यतायं पूर्सपस्तहेतुपरामक्षत्यामिभा- येणाऽऽइ-- यस्मादिति । असक्तः कायेमित्युभयमपि कर्भणोऽनु- श्ुनमकारपरमत्यभिप्रायणाक्म्‌-- -असङ्गपूतकं ररदश्यिनेते । छयमित्यबन तु तत्कार्यं स्वगाद्यपेक्षयेतिं । सततपित्य् ज्ञानाधिकारे सत्यपि कमयेगस्यवरानुष्टेयत्वमाह--प्रावदतत्म - पर्षति { ज्ञानयोगन्धवधान्मन्तरेणादि कमयोग एव्राऽऽत्मपाप्ि धयवीत्यसक्छो रीत्वादिन)च्यत ईव्यभिमायेणःऽऽद--अषक्त इति । कमाऽऽचरन्‌ न पुनः कम।बरणानन्तरमन्यत्करत्य मः । क च -~ ~ ~ ---- -- --~ -- ----- --~~ +~ 0 ख. ग. द. °बु कागदः । ९4 १९४ तास्पयेषन्दिकारीकासमेतरामानुनभाष्यसहिता- [ जष्यायः~ कमौऽऽचरन्पुरूषः कर्मयोगेनैव परमामोत्यात्मानं भरामोती.- त्यर्थः ॥ १९॥ कर्मणेव हि संसिद्धिमास्थिता जनकादयः । लोकसे ग्रहमेवापि संपश्यन्कतुमहसि ॥ २० ॥ यतो ज्ञानयोगाधिकारिणोऽपि कर्मयोग एवाऽऽत्मदश्चने भरेयानत एष हि जनकादयो राजष॑यो ज्ञानिनामग्रेसराः कमेयोगेने(ग) संसि- द्धिमास्थिता आत्मानं प्राप्तवन्तः । एवं भरथमं मुमृक्षोज्ञानयोगानहेतया कभ॑योगाधिकारिणः कमयोग एव कायं इत्युक्त्वा ज्ञानयोगाधिकारि- णोऽपि ज्ञानयोगात्कमयोग एव॒ भ्रयानिति स्रेतुकमुक्तम्‌ । इदानी शिष्टतया व्यपदेश्यस्य सवथा कमयोग एव॒ कायं इत्युच्यते-- प्क =-= - १1 कमीऽऽचरन्परमामरोतीत्युक्तेऽथसिद्धं कमणः साधनत्वं व्यनक्ते- कमैयागेने(५ रेति । अत्र प्राप्यतया निष्ठः परो देहातिरिक्ता- त्मघरकरणत्वात्‌ प्रकृतेः परो जीव हत्यमभिभायेणाऽऽद-- अतमानं प्रापादीययं इति ॥ १९ ॥ कर्मयोगस्य ज्यायस्त्वं शिष्टानष्टानेनोदाहियते --कमंणेपेति । दिश्वब्दसचितं ज्ञानयोमाधिकारं दश्चयति-- राजयो ज्ञानिनामब्र सरा इति । राजानो हि विस्वणांगाधमनसः, तत्रापि कऋषिता- दकीन्दियाथद्रष्टरस्तत्राप्यारमविदः, तत्रापि निसमगगर्हतन्द्रय- त्वात्मकृषटोत्पत्तिकसच्यादिना च तषामग्रगण्या इत्यथः । कमणे- बेत्येवक्रारो ज्ञानयोगशक्तस्यापि कमथोगानुपरतिपरः । संसिद्ध शब्दस्य परमामेोवी्युक्तनिदशेनपरत्वादातानं पराक्तबन्त इत्यु क्तम्‌ । एषं च सति कम॑णोतरेति पूत्र॑मसक्तङ्ञानयोगनेरपेक्ष्यपरम- बध।रणमप्युपयन्नं भवति । उत्तरसंगत्यथमुक्तै संग्रहेणोदगहणाति- एवमिति । इदान मित्यनेन छेक्रसंग्रहमित्यादिकं विद्रान्युक्त समाचरनित्यन्तमवट्छिन्म्‌ । सव॑यति । लोकसंरक्षणाय लेको- पष्टवजनितस्वपापेन ज्ञानयोगादपि भ्रच्यावकेनोभयश्रषखप- रिहारा्थं सेत्यथैः । टोकसंग्रहम्ीत्यन्धये लोकसंग्रहस्यामधानता प्रतीयेत । पदयन्नपीत्यक्ते त॒ क्रम॑करतेग्यतायां पूरक्तदेतुभ्यो खोकसंग्रहस्याऽऽधिक्यं ग्रोत्यतेत्ययमन्वय उक्तः । एवकार) तीयः ३ ] श्रीपद्कमबद्ठीता। १९५ लोकसंग्रहं पदयल्लपि कर्येव कतुमरैसि ॥ २० ॥ ययदा चरति भ्रेष्ठस्तच्तदेवेतरो जनः । स यत्ममाणं कर्ते लोकस्तदन्‌वतते ॥ २१ ॥ ५ ष्ठः कृत्लक्ास्रह्नाततयाऽनष्टाततया च प्रथितो यद्यदाचरति तत्तदेवाढ्रतसरविल्ननाऽप्याचरति । अनुष्टीयमानपपि कम श्रेष्टो यत ज्ञान पगग्यव्रच्छेदाय कतुनबाहसीत्यन्मतग्यमिस्याभिपायेणो- क्तम्‌--कमव कमर्दसीति । यद्रा--लोकसंग्रहमेवेत्येबकारो लोकसग्रहस्य नेरपेक्ष्यपरः । कर्मबेति तु भ्रकरणापन्नपुक्तम्‌ । अहसीत्यनेन कमय गेकरानुष्टानक्रारणमजनस्य शिष्टं चोत्यते ॥ २०॥ र्ट इति । परशस्यस्प॒श्र इत्यनुशासनात्‌ भशस्यतम इत्य्थः। तवास्य प्रशस्यतमत्वमनुष्टातृणामनुवरिधेयानुष्टानोपयोगीति मत्वा ‹ तानकृत्स्नविदो मन्दान्‌ कृर्स्नविन्न विचाख्येद्‌ › इति वक्ष्यमाणं चानुसंधाय इत्स्नशा्चज्ञतयाऽनुष्ठातृतया च मयित- इत्युक्तम्‌ । अचृत्स्नविदोभनुष्टातुः इृत्स्नावित्केऽपि अननुष्टातुरुभ- याकारवत्वेऽपि अप्रसिद्धस्यानुविधेयानुष्ानता नास्तीति तद्व्यव. च्छेदाय पदत्रयम्‌ । स यत्ममाणं कुरुत इत्यत्र स यच्छान्ं भमाणी करोति तदनुवतेतं ख।क इत्यप्मन्नथ तदनुवत॑नस्य तदयथानषटानरूपत्वादथेतः पुनरुक्तिः स्यात्‌ । कुरुत इति चेटूबुध्यत इत्यस्मिनर्थे नेतव्यम्‌ ` रोकसंग्रहमेवापि सपरयन्कतुमरसि › इति पुवेवाक्ये च कतुमहसीत्येताषन्मात्रो क्ते श्रतिस्मृत्यादिकमपि पमाणीकतुमहसीत्यनुपन्यस्तम्‌ , येन तदथमिदमुच्येत । यथ्यदाचर- तीत्यङ्गिन्यनुषटेयस्वरूपे निर्दिष्टे ततमकारे स्वपेक्षिते बभुत्सा जायत । अतस्तदाभिधानमेवोचितमित्यभिप्रायेण यस्ममाणं यदङ्कयुक्त मित्युक्तम्‌ । मरमाणश्चब्दो ऽजापरोऽनष्ठेयकमेस्वरूपस्या- वधिरङ्खन्येवात एव हि विध्यन्तरशब्देनेतिकतेव्यतापुपचरति । यत्ममाणं यथामभूतमिति यादवपरकाश्चभाष्यमप्येतत्परमेव । अस्मिभार्ये रुत इति शब्द्स्वारस्यमदशेनायानुतिष्तीन्युक्तम्‌ । १९६ तात्प्यचन्धिकारदीकषासमरेतरामानुजभाष्यसष्िता- [ अघ्यायः- णं यदङ्कयुक्तमनु ति तद ङ्गयुक्छमेवाकृचखविद्धोक ऽनु तेष्टति ॥ अतो लोकरक्षार्थं शिष्टतया प्रथितेन श्रष्न स्ववणोश्रमोचितं कमं सकर सवैदाभनुष्टेयम्‌ । अन्यथा लोकनाशजनितं पपं इनयोगाद्प्यनं पर्यात्रयेत्‌ ॥ २१॥ नमे पार्थास्ति कर्तव्यं त्रिषु लोकेषु फंचन ॥ नानकाप्रमदापव्य वर्तं ए च कमणि २२ ॥ नम सवन्बरस्यावाद्ुसमस्क्यमस्य सवङ्गर्य सत्यस्कद्पस्य (नषु ०*------------------------- ~ -- --~ -- - ----- --------- ~ ~ ~~ -- ------- -----"---नन~ अन्ययाऽयथान्तर्‌ रक्षणा स्यादिति भाक ४ यत्ममाणामाति निर्दिषए्टवि्िषएटसिद्धत्रय तच्छब्दाथमाह-तदङ्धयुक्तमति । नन्‌ यच्छब्दे नङ्क निर्दिष्टे कथं तच्छन्देनाद्घविषशि्टपरामः । इद्‌ यदङ्कयुक्तमनुतिष्टति तदाचरतीत्यक्तं तदङ्कमाचरतीत्यंवद्लन्दः दात्तः । अङ्कस्य चाङ्किपृयग्मावायोमादय॑तस्तदङ्कविशिष्टमिति सिद्धम्‌ । आभिभायिकौ करणाकरणयोर्थ( भकाश्चयति--अक्त इपि । ङोकानुधिषेयानषानत्वादित्यथंः । सदेति { याक्दात्ममा- श्रीत्यथेः । नन स्वयं यदि ज्ञनयामेन मक्ता भ्वति किमस्फ रोकेन सखंग्रहीतेन वेत्यत्राऽह--अन्ययेति । ज्ञानयांगाधिच्छयंह- मिति कृत्वा कवैयोगपरिस्यागे सतीर्थः । ब्ानयोगादषपीत्य- पिश्चब्द उभयचष्तां व्रोतयति ।} २९१ ४ मयाऽपि हि निरपक्षेणेव कक्षाम्‌ निष्यत्यवायेंनापि षरम- कारुणिकतया रोकरक्षायं कर्व क्रियत स्वया तु सपेक्षेण सप्रत्य- वायन 1९ पनस्त्यच्यते--न म पायत्यादे शोकत्रयेणः। नम हति पदेन कमवह्यचतनान्तरग्याव्रत्तो यथावस्थित दीश्वरः षरामुरयल इत्पभित्रायेम विलक्षणनित्यसिद्धविभूतिगुणप।ष्क- र्यस्य व्यश्नानि सरवदःस्स्येयादिविक्षेषणान्युक्तानि | पथरशरष्येति } ध्रतिस्मती हि मभेवाऽश्ा सा चऋान्यैरनुवतेन्धेयाः नहि मे निय- न््रन्तरमास्त. यदधानरत्यवायभयात्कुयाम्‌,( पे तते भालः ॥ आ्तकममष्यति । ने च मे संकरपमात्रासाध्यामित; पुवंमभिखषद्‌- अऋमात्राफन्नु प्रयोजनमास्त यदुपायतया. कमे कतेन्यमिति भ्रत्ः॥ ठतीयः ३1 भ्रीमद्वगवद्रीता। १९७ लोकेषु देवमनुष्यादि रूपेण स्वच्छन्दतो वतेमानस्य किंचिदपि कतन्य- मास्त । यताऽनवाप्न क्मणाञवाप्रिव्य न 1 +^चदप्यास्त | अथापि टाक्ररक्षाय कमण्यव्‌ कत ।॥ २२॥ यदि ह्यहं न वर्तयं(य) जातु कमण्यतन्वितिः । मम वर्मानुवतन्ते मनुष्याः पाथं सवशः ॥ २३॥ अह सकन्वर; सत्यसकसपः स्वसकट्पकर ठजगदुद यवेभव्रक्यल[छः ---~ सरवह्स्य सत्यसंकल्पस्ये ति । नापि मे क्मवश्यानां देवतिय॑ख्च- नष्यतिरश्रां . सजातीयतयाऽवतोणस्यापि तेषामिव ज्ञानसंकोच इच्छाप्रतिघातो वाऽस्ति, यन्निव्रच्य५ कमे कायेमित्याक्षयः। जिषु रोकेष्वित्यत्राथासेद्धं निन्चिपणमध्याहूत्याऽऽद्‌-द्वमनुष्येति । उक्तं च भगवता पराक्ञरेण- समस्तश्चक्तिरूपाणि तत्करोति जनेश्वर | देवतियङ्मनुष्याख्या एावन्ति स्वर्टालया ॥ जगतामुपकाराय न सा कमनिभित्तजा | चेष्ठा तस्याप्रमेयस्य व्यापिन्यग्याहतातिमिका ॥ इति । ‹ नानपाक्नमबाप्तव्यम्‌ › इत्येतत्कतेव्याभावेऽपेक्षितहेतुपरतया व्याख्याति--यत इति । उत्तर ्टोकपयांलोचनसिद्धं भ्रयोजन- माह--मधापि रेकरक्ताया इति । अथापीति चकारस्याथंः। कमभि चे एवेन्यक्ते म कदाचिदपि कमणो विरम्य इानयोग- मनुतिष्ठामीत्ति फलि तदुग्यञ्जनायोक्तम्‌-कमण्येव वतं इति। यद्रा भकरणोधित्वादेवकारोऽत्र भिन्नक्रमः।॥ २२॥ कतव्यप्रयोजनयोरभाये क्रिमय तर्हि केम क्रियत इति शक यामुच्यते-यरि ह्यहमिति । पूवच्छे(कखिषु लोकेष्विति निरुशात्‌ सवाव्रतारपरः । अय तु मनुष्यादिदश्चनात्‌ ृष्णावतारसपारणः। तस्म।दहमिति निर्दकषस्येन्वरस्वमावसमुचितटृष्णावतारासाधार- णाकारवरिषयतामाह - सर्वश्वर इत्यादिभिः । स्वश्वरः सत्यसंकरप इति पूथैवत्‌ । आष्षकामत्वाविरोधायोच्यते-खसंकस्मकते प । स्वसफल्पमात्रेण सव॑ नियन्तुं शक्तोऽपि ज्ञानपरदानादिद्रारा परव १९८ तात्पयचन्दरिकाटीकासमेतरामानुजमाप्यसहिता- [ अभ्यायः- स्व्छन्दतो जगदुपकृतये मर्त्यो जातोऽपि मनुष्येषु शिषटननाग्रेसरवसु देवगृहेऽवती णैस्तत्कुरोचिते कर्मण्यतन्द्रितः सवदा यादि न वर्तेय मम शिष्टननग्रेसरवसदेवस॒नोवेतमा्रर्सलकिदः शिष्टाः सवभरकारेणायमे धम इत्यनुवतन्ते । ते च स्वरकतेव्पाननुष्टानेनाकरणे प्रस्यवायेन चाऽऽ- त्मानमनुपरभ्य निरयगामिणो भवेयु; ॥ २३ ॥ तेनाथ जगहुषकृतिमर््यो जातोऽपीयुक्तम्‌ । अन्यथा भृतावेश- न्यायेन प्रबर्तितानां शाल्वस्य ताभावात्तत्तदनुष्ानाधीनं फट न स्यात्‌ । छन्दतः संवित इत्या्नु्तारेणाऽऽह-खच्छन्दत इति । नतु कमणेत्यथः । कमफरुभोक्ततवं व्युदस्यता जगदुपक्रतिपस्ये इत्यनेन “ जगदुपकृतिपत्य को भजतु समथः इषि पुराणोक्तिः स्मारिता । अपिज्ञब्दे नाकमवहयतावतारोऽपीति अभिप्रेतम्‌ । ‹ अजायमानो वहुधा विजायते ‹ नाकारणात्कारणाद्रा? ° इच्छागदीतामिपतोरदेहः ` इत्यादिकमत्रानुसदहितम्‌ । अनु- वेभेयानष्ातत्वसिद्धययं द्शव्दव्योतितपमरसिद्धिमकारक्रिवरणायं चोक्तम्‌- मनुष्ये वयद । नन्वयभीन्वरः; कास्मन्कमणि वतेते । न ह्यस्य परमाय्तो वणा आश्रमाः सामान्यधमयोग्यं मनुष्यत्वा- दिकं वाऽस्ति । येनाकमतरह्य इच्छया कम कुवणोऽपि तत्तदुदि- तकर्मोपाददीतेते शङ्कायां कुरे वित॑(त)पतिः क्षज्ञं धर्मं स वह मन्यत इत्याश्रनसरेणाऽऽह -तक्कुडे चित इति। अयं भावः- सत्यमस्य परमाथेतो वणौश्रमादिकं नास्ति तथाऽपि तच्चदुचित- कभेकरणायामराकृतमेक विग्रहं तत्तजातीयसन्निवेशे परिणमयति। तत्र तत्तजातीयत्वबुद्धच्चा पुरुषाणापनुविषेयानुषटानं स्यादित्यत- न्दितोऽनुदासीनः समदेति जतुक्षब्दाथैः । जात्वपीति दि तद्‌- भिभ्रायः । अनविघेयतस्वोपयुक्तपकारमिवक्षां मम त्वत्रापि दक्ष यति-मम रेति | सवश इतिं भमाणप,ष्करयपरं सेतिकतेव्यता- कत्वपरं वेत्यभिप्रायणाऽऽद-सवप्रकारेणति । अनवतेन्ते । अनुवत- रन्नित्यथंः । प्रसङ्खरूपस्यापि सिद्धवत्काराभिप्रायेण वतेमानग्य- पदेशः वकष्यमाणप्रसङ्काय मनुष्याणां पुत्रसिद्धस्यानुत्पत्तिमात्रा- = = मित्रायण वाञनष्मसङ्खत्वपरत्वायाऽऽह-प चतं ॥ २३ ॥ तृतीयः \ ] श्रीमद्धगवद्रीता । १९९ उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम्‌ । संकरस्य च, कतां स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥ अहं कुलोचितं कमं न चेत्कर्यामेवमेव सर्वै रिष्टलोका मदाचारा- यत्तधमेनिश्या अकरणादेबोत्सीदेयनष्टा भवेयुः । ज्ञास्रीयाचाराणाम- पारनात्सवषां शिष्टानां संकरस्य च कत। स्याम्‌ । अत एवेमा; सोः भजा उपहन्याम्‌ । एवमेव त्वमापे शिष्टजनाग्रेसरपाण्डुतनयो युधिष्ठिय- नुजोऽयनः सञ्शष्तया यदि ज्ञाननिष्ठायामधिकरोपि ततस्त्वदाचारा नैबर्तिनोऽदृत्लषिदः शिष्टश्च मुमुक्षवः स्वाधिकारमजानन्तः कमनिष्ठाया ----~-+ शाद्धीयमेबानसत्य तवाकरणे नाऽपद्वियेरनिस्यत्राऽऽह -- उर्त्सदयुरते । लोकशब्दस्याऽऽचारपरजनवरिषयतामा।चत्यास- द्वामभिपेत्योक्तम्‌-शिटटाका इति । इम इतदं शब्द वह्‌ वचनयोः सामभ्यत्सवं इत्यक्तम्‌ । सर्वेपां शाख्रायानां सर्वेनिश्तुमशकंय- स्वाच्छिष्टाचारदत्तश्ष्रानापक्ताया अनुवृत्तः परक्रारमारोच्याक्तम्‌- मदाचरेयादे । विशरणाद्यय।संभवात्परूपायहानापुरुपा्थमा्त रूपा नाश इहोत्ताद इत्याह--न भयु? । असक्न्रेत्यादि- चदेतत्‌ । अक्ररणस्य। त्सादहेतुत्षेऽवान्तरव्यापारः संकरः । स च ब्राह्मणादिधमस्य युद्धनिबृच्यदेः क्षञ्चियादे(रनष्टानमपरिः ( हतिः ) पश्चादपि कमानदेता । स्वात्मान दए्रन्तभते दरित- म दाण्टान्ति#ऽपि आभप्रेतं व्यञ्जयति-- एवमेव सभ्ति | नमे पाथाति पाथञब्दसंबुद्धच्यभित्रतमनुविधेयत्वोपयोग्याकारत्रय- माह- ष्ेष्टेते । युधिष्टिरिशब्दोपादा-+ युद्धमोत्साहनाय । रण. यज्ञाख्यक्षद्नधरमनिष्ठता्रोतनाय फ तव॒ पित्रादिभतिसंबन्ध्य- न्तरेण स्वयमेव हि शिष्ठजनग्रेसरतयो वेद(विराटतनयादिव्र- सान्ते मरसिद्धस्त्वाभित्यमिप्रायेणाऽऽह-- अयनः सनिति । धरम्‌ हि शिष्टेनानषेयः । ज्ञानयोगश्च परमधमेः। तत्र तदनुवतनं लोकस्य मोक्षाय स्यादिति छोकरकषैबर भवेदिति शद्धगयुामुक्तम्‌- स्वाधिकारमजानन्त इति | बद्धय(दन)थिकारेणां तत्रानुपरतरेरनोभय- अर्ता स्यादिति भावः । ठाक्रसग्रहमत्यादेनोक्तयुपसहर(त- ~ +~ --~--+------ -- ~ ---------- ---~----~ # 1 शषटकृटान्‌( मत्य । २०० तात्पयैचन्द्रिकारीकासमेतरामानुजमाष्यसहिता- [अध्यायः मनथिङु्षन्तो विनश्येयः ! अतोऽत्यन्तक्षिष्या व्यपदेश्येन विदुषा कमेव कतेग्यम्‌ ॥ २४ ॥ [द्‌ ९, सक्ताः कम्ण्यविद्वसो यथा कुर्वन्त भारत । कुय। द्िद्रास्तथाऽसक्तशिकं पुल कसग्रहम्‌ ॥ २५ ॥ अविद्वांस आत्मन्यक्रत्स्नमरिदः कमणि सक्ताः फर्मण्यवजेनी यसंबन्धा आत्मन्य दरृत्स्नारतया तद्‌ भ्यासरूपल्लानयागऽनाव्ररङताः कमयापाषक्रा- रिणः कर्मयोगमेव यथाऽऽत्मदश्चेनाय क्वैते तथाऽऽत्मनि दृत्स्नवित्तया कर्मण्यसक्तो ज्ञानयोगाविक्षार योग्योऽपि व्यषेश्यः रिष्टे छोकरक्षणा्यं स्वाचारेण शिषटलोकानां म॑निश्वयं चिङ्काषूः कम योगमेव कुयात्‌ २५॥ 1 "--~------ --- - -~ ~~~ -- ----------- अत इ।त | २४ ॥ दटोफस्य कमयोगज्ञानयोगयोरिकारानधिकारभकायो बिदु- पस्तु र्वाधिक्रारपिरस्कारेण तदतरिकारानुरूपाचरणरकसग्रह- मकारशौच्यते-- सक्ता इयादि्ठोकद्रमेन । अदरेदनं भरस्तततरिपय- भिति ज्ञापनायोक्तम्‌- जमन्यह्त्लत्रिद इति | एवमुत्तरत्र विद्रा- नज्ञानामिति शब्द योरपि द्रष्टव्यम्‌ । अस्यन्तानात्मन्नताव्यदासा- याद्रत्स्नज्ञब्दः । पुतरक्तं भरकृतिसवन्धेन कम॑णोऽवजेनी यत्प सक्ता इत्यनेन विवक्षितपिर्यमिमायेणाऽऽद- कभण्यवजंनीयसं- चना इति । भिदा सः कमि सक्ता ह्युभयं न सांसारिक. कपतत्परपरुषपरिषयम्‌ । तथा सति कमयोगपपि परेत्यञ्य सांसारिकफमाण्येषर विदुपामप्यनुषटेयानि स्युः । तस्माज्ज्मश्री- गानधिक्रारश्च ताभ्यां सच्यत्त इत्यामप्रा यणाऽऽसमन्यङ्ृतस्ननित्तपय।(- दिकम॒क्तम्‌ । एवमुत्तरत्राज्ञानां कपरसाङ्कनाम्‌ , इत्यत्रापि ग्राह्यम्‌ । यथा कुवन्ति तया कुयादित्येतदपि न केवलं दृषटान्तदाष्टौन्तिक- विषयमपि तु येन मकारेण स्दानुष्टानं दृषटाऽन्ये कमं कुयुस्तेन भक्रारेण विद्रानाचरेदित्येतदाभिप्रायम्‌ । तेथा सति हि चिक्रीषु ख।कृसग्रहमिरयपि संगत भवतीत्यमिमयन्राक्यायेमाह--मानम- नस्या देना कुयादिखन्तेन । विद्रान्सक्त इत्युभाभ्यां फलितमुक्तम्‌- ज्ञानयोगाधिकारयोग्यौऽपीति । संग्रहशब्देन लोकरजञ्जनादिश्र्यु दासायाऽऽह्‌ - घमानेश्च।५।ते | लोकरसंग्रहणमकरक्रत्य स्वीकरणं स्वानुष्टाने समानाभिप्रायतया सगरूय्यनापादरनमित्य्ः | २५॥ तृतीषः ३] शमदगवरह्ीता । २०१ न बुंिभेई जनयेदज्ञानां कम॑सरङ्गिनाम्‌ । जोषयेरसर्वकर्मांणि विद्वान्युक्तः समाचरन्‌ ॥ २६ ॥ अञ्चानात्मन्यङृत्स्नविसया इानयागोषादानाञक्तानां मुपुप्रर्गां कमं सङ्किनसनादिक्षमेवासनया कमण्येव नियतस्म्रेन कमंयोगाधिकारिणां कम॑योषादन्यदात्पावलोकनसाध नमस्त सि म दद्धिभेदं जनयेत्‌ । फ तरिं आमनि छृरस्नभिचया इानयोभस्षोऽपि पुरो छरीत्वा फमेयोग एव ज्ञान योगनिरपेक्ष आत्मारखोक्नसाय नमिति ष॒द्धधा वुक्छः कमबाऽऽचरन्‌ सभेकमस्वकृर्स्नविदां पीतिं जनयेद्‌ ॥ २६ ॥ अथ कमयोगमनुतिष्ठतो बिदुषोऽपिदुषश्च भरिशेषं प्रदञ्ञयन्कम्‌ यागाप- सितमामनः कतृत्वानुसंधानपकारमुपरिश्त- परुतः [कपमाणाान गणः कनाम सकबशः। अहकारादम्‌टत्ा कत।ऽह{मति मन्पत ॥ २७॥ प्रकृतेगु ण॑ः सस्वादिभैः स्वानुरूपं क्रिपमाजाने कमाणि प्रति अदं ~~~ ---------- ----------“ कमेवासना, उत्तरत्तरपुण्यपपारस्भङ्पूतवपू^वुण्यपार्पाश्च रिरेषः । उत्तरोचरमेरणसमयस्मतिहेतुः पए रपूबेशषरीरमेरणानुमव विकशेषजनितसस्कारो बा । पादित्रवादनादसस्कारवत्‌ । षुद्धि भेदो बुद्धेरन्यथाकरणम्‌ । तच्च पकृताेषपयं दद्मवति-- क य॑(गदन्य।दयदन्य युक्त इत्यन्न | रुक्रसग्रहय कतः सपक्षित विलम्बामाव्राय प्राग्रुक्तानरपृक्षत्त्रयद्धयोगा त्रिवक्षित इति बुद्धया युक्त इत्युक्तम्‌ । जोपयदिर्यस्पाथः-- पिं जनदिति । जुपी भीतिसेदनयोः ` इति धातुः । कर्म॑सङ्गिनः परपान्सरय कमणि जोपयदित्यन्वयः ॥ २६ ॥ भट्रतेरित्यादिश्छोकचतु्रयस्याथव्रह-कमयोगमिति । व्रिदुषोऽ विदु रश्वति व्युत्रमण श्कद्रयाथः । तृतीये ररेत्तप्रिशदीकरणमयु खन विचारूनमुक्तम्‌ । कमे यागप्लितं कमंयागेतिक्रतेच्यताभूत- मित्वथः । प्रकृतेगृणेरित्यके भसिद्धिपकषाटे सिद्धं बिष परस्तु- तानपयुक्तज्लन्द्गदपाङ्‌ 7गुणव्यवर्छदा याऽह सत्रा नरव | वक्ष्षमाणसाच्तिकरादिकमेिभागं सवश इति भङूरवाचिपदस्‌ चितमाह -स्वनुरूपमिति । कवते त॒जन्तयोयात्‌ षर्ठीभाप्निः १५ ख. ग. घ, मपप्द्ना । २६ २०२ तार्पयचन्दरिकाटीकासमेतरामानुजनाष्यसष्िता- = [ मध्यापः- कारविमहात्माऽहं कर्तेति मन्यते । अषकारेण विमूढ अत्मा यरयासा वहंकारविगरूहास्मा। अहेकारो नामानहमर्थे प्रकृतावहमित्यमिमानस्तेनाङ्गा- तात्मस्रूपो गुणकमस्वहं कर्तेति मन्यत इत्यथः ॥ २७ ॥ तच्वावित्त महाबाह{ गणक मविभाग्या गृणा गुणेषु वतन्त इति मत्वा न सज्जते ॥ २८ ॥ गणकमव्रिभागयोः सच्ादिगुणविभागे तत्तत्कमेविभाग च तत्छ- वित्‌, गुणाः स्ादयः स्वगुणेषु स्वेषु कायेषु वतेन्त इति मत्वा गुण कमेस्वहं कर्तेति न सञ्जते ॥ २८ ॥ ~----------------------------- ~~ - ~~ -- - ~--------- --~ --~------- च स्यादिति तत्परिहराय कमसु कतत्याहंत्वोक्ति चरमन्युदासाय च कमोणि मतीत्युकतम्‌ । त॒श्नन्तत्व विवक्षायां तियं फणितोक्तिः । अहंकारविमरढात्मेति समासांशित्रयस्य बह्मथपरस्यात्राथ विवक्षन्‌ विगह्णाति- अरहकरेणेति । नात्राहभावमात्रमुच्यते । तस्याऽऽत्म- स्वभावान्तगेतत्वात्‌ । नाप्यदेकार।रूयमचिदरव्यम्‌ । तस्यापि देहात्म्रमं द्वारीकृत्य कायेकरत्वे सल्यग्यवहितस्यैव वक्तुमुचित- त्वात्‌। नापि गनः । उत्करष्परिभावादिहेतुस्ेनानिदेश्चात्‌। अतोऽ कार इति देहात्मश्रम एवात्र विवक्षित इत्यभिपायेणाऽऽह- अद कारो नामानहमर्थं प्रहृतावहमिव्यभिमान इति । तेनाहकार शब्दस्या - भूततद्धावे च्विपत्ययेन व्युत्पात्तिद ता । अज्ञातस्वरूय इति ।. विमूढ आतमा स्वरूपं यस्य स व्रिमूढात्मा । दिशो विमृष्चयुरित्या- दिवन्मुदशब्द,ऽत्र मोहविपयसमानापरकरण इति भावः ॥२७॥ गुणक्रमेव्रिभागयोरित्यत्रोपस्तजनन्वयिष्ीत्वादपि विषयस पम त्वमुवतामात्‌ मरत्ाक्तम्‌ू-सच्वा।दगुणावमाग तत्तत्कन।तममम चेति | वरिभागशन्दो द्वदरात्परत्वात्मत्येकमन्वितः । गुणानां साक्षा- हणेषु दस्य मावात्‌ परोक्तप्रक्रिययो(पै)द्वि(न्दरि)यते(त)ददेषयादि- विवक्षायां पददयोपचारात्सपठम्यन्तो रणक्घब्दो गुणकरर्यष्व पच।रक रत्याभप्रायणाक्तमू-स्वगुणपु स्वेषु काथाष्वति । गुणसा यौणि च विभनिष्यन्ते । यदम कारणस्यं प्राधान्यात्‌ कायस च तदपेक्षया गुणत््ादेगमुक्तम्‌ ॥ २८ ॥ भकरृतेगुणेति शोके तावन्न निषिद्धादिसङ्खा पिवाक्षतः इदानीम व्रिचाघ्यतवा नुपपत्तेः । अतः पुरूषःय(पायेषु केषुचित्सङ्गो तृतीयः ३1 श्रीपद्गवद्रीता।` । २०१ न्क------ पररतेगुणसंमढ।: सज्जन्ते गुणकर्मसु । तानरुत्स्निदो मन्दन्छस्स्नविन्न विचाटयेत्‌ ॥ २९ ॥ अकृत्स्नविदः स्वरात्मदशनाय प्रवृत्ताः भरकृतिसंसृष्टतया भरकृतेगणेये. याव्रस्थितात्मनि संमूढा गुणकमेसु क्रियास्व सज्जन्ते न तद्विविक्ता- त्मस्वरूपे । अतस ज्ञानयोगाय न प्रभवन्तीति कमयोग एव तेषामधि- कारः । एवभूतांस्तान्मन्दानकृत्स्नविदः कृत्स्नवित्स्वयं ज्ञानयोगस्थो न विचालयेत्‌ । त किल मन्दाः अ्रष्टजनाचारानुवर्तिनः कमयोगावस्थि- तमेनं दृष्टा कमयोग भचल्ितमनसो भवेयुरतः शरेष्ठः स्वयमपि कमे- योगे तिष्टभात्मयायारम्यज्ञानेनाऽऽत्मनोऽकरतैत्वमनुसंद धानः कमयोग एवाऽऽत्मावलोकने निरपेक्षसाधनमिति दशेयित्वा तानट्ृत्स्नविदो मन्दाञ्जोषयेदित्यथः ॥ २९ ॥ वक्तव्यः । प्रस्तुतश्च पुरुपार्थे(ऽत्राऽऽत्मददचेनम्‌ । तत्र चाकृत्स्नाति दधिक्रारे कर्सिमिधत्तदुपाये सद्ख विवक्षित इत्यभिपायेण- अङृखविदस्त्ातदर नाय प्रवृत्ता इयादुक्तम्‌ ।.अहंकारविमूढात्मेत्यात्म- विषयो हि समोहः प्रहरतः । अतो गुणे; संमूढा इत्येव समासः। उपसजेनस्यापि च गुणक्गब्दस्य देवदत्तस्य गुरूकुखमित्यादिध्वेव मरकृतेरित्यनेनान्वय उपपन्न एवेत्याभिपरीयेणाक्तम्‌-ग्रकृत्गुणिययाव- स्ितातनि संमृढा इति । गुणकरमलिति । अरनपकरभयोगपयेवसाना- योक्तम्‌- करिपस्वमेति। परिसैरूयापरत्वव्यक्तयथमेवक।रायः (रः) तत्सूचितं व्यवच्छेदमाई--न तदिति । गुणकमसङ्खोक्तिफारेत- मषिचारनहेतुमाह-- अतस्त इति । न भरभवन्ति न समा इत्यथः । तेषां अतिषेध्यभिचालनप्रसङ्खगाय मन्दानिर्युक्तम्‌ । अभिमायेण विचखनपक्रियामाह--ते किर मन्दा इति । स्वयं मन्दत्वाच्छष्- जनाचारानुबतिनः । मन्दत्वं चातर स्वयमाचारनिणयापायवं विवक्षितम्‌ । अह्ृरप्नविच्वफठितं विचाखनीयस्वकारणं नु(त्व)- यैयलक्षणमस्पत्वं बा ‹ मृढालपापटनिभौग्या मन्दाः › इति मैघ- ण्ट्काः । न मिचाखयेदित्येतप्पवोक्तजोषणश्ेषमिति दशेयति-- अत इति ॥ २९ ॥ ----------- ----~--^~~-----~-----+*- १ कर. शगादत्थित । २ क. °गात्मच। २०४ तात्पयेचन्धिकदीकासमेतरामानुजमाष्यसहिता- [ मव्यायः~ ज्ञानयोगाधिकारिणोऽपि ज्ञानयोगादस्यैव कर्मयोगस्य उयायस्त्व पूमेवोक्तम्‌ । अतो व्यपदेश्यो लोकसंग्रहाय कमेव कुर्यात्‌ । पकृतिषि- विक्तात्मस््मावनिरूपणेन गुणेषु करतत्वमारोप्य कर्मानुष्ठानमकार उक्त; मुणेष॒ कत॑त्व.न सथानं चेदमेव-आन्मनो न स्वरूपप्रयुक्तमिदं कर्त॑त्वमपि त॒ मुणसंबन्भकृतमिति पराप्नामप्तवियेकेन गुणङ्तमित्यनुस॑षानम्‌ । दानीमात्मनां परमपुरूषञ्चरीरतया तज्नियम्यत्वस्वरूपनिरूपणेन भगवति ज्ञायामाधकारणः कमयाम वस्यातनदृषटावक्रारपासग्रह न „0 ` स्यादित्वाशङ्कगवाऽऽह-्ञानयोग,धिका णोप ति । स्वका पुमात्रसभू- क्षयाऽपि कतेव्यं क्रिमन परायेसमचिते स्वायत्व इत्यभिपरायणाऽ्‌- सत इति । उत्तर छोकमवतारायतमृक्ताशमृद्वहाति-प्रकत, पे । वक्ष्य माण-छोकमकारेण तुस श्वरे सककमेसन्यासः कार्यः । मध्य गुणेषु कतरा नु संभ्रानकथनं तावताऽपि देहात्मविरकादिकं सिध्यतीत्य- भिप्रायेणेति भावः । आरोप्यान्‌परधायेत्यः । एतां दञ्चामव्र- ठेञ्न्य पट्टुवग्रहिणां कापेलादीरां मतं समत्थितामेति तन्मत- व्यावतेनायायतनानां कथं इन पिक) ष)प्रयत्नलक्षणं कतुत्वमिति शङ्गन्युदासाय चाऽऽइ-- गुणेष्वपि । इदमिति । वक्ष्यमाणम्‌ । ददं कतृतखरमिते । पुण्यपापादिकतेत्वमित्यथः । स्वामाव्रैकं दहि कर्तत्वं मुक्तावस्थायामापि नापैति तस्य गुणसंपकंकृतत्वामावात्‌ । पराप्नापराप्नविवकरेनेत्यन्वयन्यतिरेकाभ्यां युक्छायुक्तनिश्चयेन वेत्यथः अनजाक्तत्वोक्तेरकरणरेषत्वं पूवोपरविरुद्धम्‌ । अनुप्तधानक्ेषा- येल ॒तु पूत्राफरसगतभित्यमिप्रायणावुसंधानोक्तिः । एतेन + कतां ्ास्ञाथवत््वात्‌ ' [ व्र स्‌० २।३।३३ || इत्यथे करणाथः सचितः । अथ तदनन्तरस्य ‹ परात्तु तच्छतः › [त्र म्‌०२।३।४०] इत्यपधिकरणस्याथपरोऽयमित्यभिपेणो- तंर श्छोकमवतारयति--ददानीमिति । निश्याम्यतायाः स्वरूप- त्वीक्तिः स्वरूपनिरूपकत्वात्‌ । भगवेतीत्यादिषदत्रयेण मयीत्य- मिप्रेतस्याोक्तेः । मगवत। पि । नियन्तरत्बोपास्यत्वफलप्रदत्व- शुपयुक्तकस्याणगुणजातवति हेयमत्यनाके वेति भावः ॥ नियम्येति । पोरदुपादियनेनेव पिदधे गदमदेति सूते यमिपरहणस्य नियमर्ध- रवेन सोपतगोधम्वल्मययो न भेषेसःति ष्यति रूपसिद्धिः । अत पए्रापप्रसययान्तानरियम- कन्दान्तत्र साधुरिति यते छ्त्वा नियम्या इयादीनामुपपत्तिह्ति मात्रः क-ख. ग. घ. "ब्द्राम्बुः | तृतीयः ३] श्रीमद्भगवद्रीता । २०५ पुरुषोत्तमे सवरौ त्मभूते गुण्रतं च फतुत्वमारोप्य क्ेकरतेग्यतोच्यते-- [9 ९. ८.७. [कि धा न माय सवाण कमणि स्रन्यस्वाध्यात्मर्चतस्ता । क~ ~ ९ & श = निरश्वनिभमो कूता युध्यस्व विगतज्परः ॥ ३० ॥ मयि सयन्वरे सवरेभूनान्तरात्ममूते सागि कम।गि अध्यास्मचेतसा न्यस्य निराश्चीनि्ममो विगतञ्यरो यद्धादिभ स चोदितं कमं कुरुष्व । आत्मानि यचेतस्तदभ्यात्म ये तस्तेनाऽऽत्मस्वरूपविषयेण श्रुतिशचतसिद्धेन ्ञानेनेत्यथः । ' अन्तः प्रविष्टः शास्ता जनानां सव्रात्मा । अन्तः परविष्टं कतीरमेतम्‌' । ‹ य अत्मनि तिष्टन्नात्मनोऽन्तगे यमात्मा न वेद ›। यस्याऽऽत्मा शरीरम्‌ । ' "य आत्मानमन्तरो यमयति स त आत्माञन्त योभ्यमनः' इत्येवमाद्याः श्रुतयः परमपुरूपप्रवरर्यं तच्छरीरभूनमेतमातमानं परमपुरुषं च तदु{चेते भ्रवतेयितारमाचक्षते । स्मृतयश्च--' पसाधितारं -------- न स - ध न ~ पुरुपत्तम॒ इति । नियमनायौनुमरवेादिनाऽप्यस्पृष्टेयभसक्तो “उत्तमः पुरपस्त्वन्यः ' इति वक्ष्यमाणमरकारतेरक्षण्यवतीति मावः। सममभृते गुणकृतं चेति । त्रिगुणस्याचिदुद्रव्यस्यापि सवात्मभूतः स एव हि नियन्तेति भावः । एतेन "असक्टया लोकरक्षायै गुणेष्वा- रोप्य कताम्‌ । स्वरे वाऽन्यस्योक्ता तदीये करम॑कायेता ' इति ततीयाध्यायसग्रहछोके तुरपविकल्पो नाभिमत इत्यपि स॒चितं भवति । मयीत्यनेनाभिमेते सवेश्वरत्ये हेतुतया सवेमृतान्तरात् भूतत्वोक्तिः, श्वरः सवेभरतानाम्‌ , इत्यादि वक्ष्यमाणं चानेन खूयापितम्‌ । सबोणीति खढृतानि गुणकरतानि चेत्यर्थः । युध्य- स्थत्येतच्छाष्वी योषलक्षणभित्यभिप्रायेणोक्तम्‌--युद्धादिकमिति । अ।तमनीति । अध्यात्मात सप्म्यय समास इत्यथः । अत्र चेतः शब्दस्य श्रुतिशतसद्धतस्वानुसधानरूपज्ञानगोचरतां व्यनाक्ते- आत्मस्वरूपेति। श्रतिश्तसिद्धमकारं द्चेयत्ति-जन्तरिति | अन्तः मविष्टतवक्षासितत्वाभ्यां नपादिगगनादिव्याबतेकाभ्यां सवां त्पत्रसिद्धिः। कतीरमिति । जीवग्यापारेषु प्रयोजककतीरमित्य्थ। यद्वा प्ेरणक्रियायाः कतीरमित्ययेः । तदु िते प्रवतैयितारभिति । उपा्तश्चुतीनामेदंपरदृदीकरणाय मन्वाय्युपव॑हणानुग्रहमाह--स्मृत- यथेति । एतस्मिभपि साकेऽभ्यासलिङ्खगयास्यैवायेस्य वक्ष्यमाण- + तात्पयचन्दरिकारीकासमेतरामानुननाप्यसदहिता- = ( भध्वायः~. सर्वेषाम ` इत्याच्ाः । ' सर्वस्य चाहं हदि सनिव्िष्टः ' । नाऽऽत्मरना कत्रा स्वक[यस्व्‌ कर ~ ------ ‹ ह्वरः सवेमूतानां हृदेशेऽजैन तिष्टति । च्रामयन्सवमूतान यन्त्रारूढाने मायया ॥ › इति वक्ष्यते । अतो मच्छरीरतया मलत्यवत्यांत्मस्वरूपानुसंधानेन सर्वाणि कर्माणि मयैव क्रियमाणानीति मयि परमपुरूषे संन्यस्य ताने च केवट मदार{धनानीति इत्वा तत्के निराहस्तत एव्र तत्र कमणि ममतारहितो भत्वा विगतञ्वरो यद्धादिक रुष्व । स्वकीये- [ ---------------- -------------------~--~---- ---- ~ तामाह-सनस्य चेति । पयि सवाणीत्यस्याभिप्रायव्यञ्ननाय पाथ सारयेरीश्वरस्प प्रत्यकूपरान्नि(ङनि) {श य (र) न्बरकविषयत्वं दश्च- यितुं बचनद्रयोषादानम्‌। एवमथस्वरूपगुपपाद्य तजङ्गानस्य कत्‌- त्वसन्यासदेतुतां सन्यस्य नराज्चानिमम इते त्रयाणां पदानां कतेत्वत्यागफटत्यागस्वकीयतासङ्कत्यागतरिषयतामुत्तरोत्तरस्य च पुभपवहेतुतां षाटक्रमसूवितां भरकाशचयति-अत इति । अस्याथैस्य श्रुतिस्प्त्यन्तरादासद्धलवा।दत्य्यः ॥ मव ।क्रवमाणान।।तं | भृत्य परवेतकेन राङ्गेव॒सद्रारकमद्ारकं चेति भावः । ऋतिज इक परस्य कततेऽपि स्वस्य फटामिसधिः स्यादिति तन्निरासाय निरा रिव्यक्तमित्यभिप्रायेणाऽऽदह-तानि चेते । तत प््ेति। फलद्वारा दि कमणि ममता मदभिलषितसाधनत्वान्मदर्थ कति कमण्यशववदोधो हयिकार इति भावः । ननु यदृः्वरे कैतव संन्यस्तं कथं तदहि युध्यस्वेति जीवः कतेतया निर्दिश्यते । यदि चासां निराशीः कथं परमपुरुषाराथनसूपेऽपि कमणि प्रवर्तेत । यादि च नि्मेमः स कयं ममेदं कर्मेति बुध्यमानः कम ङुर्यात्‌ । यादे च स्वव्यापारं नानुसंधत्ते तदा स्यामरूपव्यापारमपि न मन्येत । ततश्च विगतञ्वर इत्यनुपपन्नापित्याश्चदस्याऽऽह -सकीये नाऽऽत्मना कर्ति । स्वशेपभूतेन जीतन प्रयोज्यकर्यत्यथः ॥ स्वकायेश्ोपकरणै)ते । ययाऽसे। जीवः परशेषभूतस्तथा तस्य स्वरेषतया प्राग।भमतं हविरादिकमपि पररषमतमिति केमुति- र्यायसिद्धप्मोति मावः । ल्व(राधनैकपरयो जनायेति । शेषस्य शेषिण्य- स्वाराधन॑कप्रयोजनाय परमपर्षः ---- -- --न ततीयः ३ ] श्रीमद्धगव्रहरीता। २०७ सर्वेभ्वरः स्क्षपी स्वयमेव स्वकर्माणि कारयतीत्यनुष॑थाय कमसु ममतारहितः भाचीनेनानादि का टयवत्तानन्तपापसंचयेन कथमहं भिं ष्यापरत्येवेमूतान्तञ्वेरव्िमक्तः परमपरूप एव कमरभिराराधतो बन्धान्पो- वयतताति स्मरन्सुखन कम्यागमव्र कुरूष्वत्यथेः ॥ २० ॥ तमीश्वराणां परमं ॑ महेश्वरं तं देवतानां परमं च दैवतम्‌ | पतिं विश्वस्येत्यादिश्रृतिसिद्धं हि सर्वेश्वरत्य॑सवेकषेषित्वमीश्वरत्वं नियन्तु शेपित््रं पतितम्‌ । अयमेव साक्षादुपनिपरसारभूतोऽये इत्याह-- य मे मतमेदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तो ऽनस्षयन्तो म॒च्यन्ते तेऽपि कमंभिः ॥ ३१ ॥ =-= शि = = ----- - ----% तिक्चयाधानमेवर प्रय जनमिति भावः | आह ३ बेदाथसग्रह-पर- गतातिज्ञयाधानेच्छयोपादे यत्वरमेव यस्य स्वरूपं स शेषः परः शोषीति ¦ स्वकोयेनेत्यादौ पमाणसूचनायं सवैशेषीत्याग्युक्तम्‌ । स्वयमेवेत्यादि । आर्यभूत एवराऽऽराधनं कारयतीति भावः । एतरकारेण प्रवतेकान्तरं च व्युदस्तम्‌ । कारयत)ति । सर्वैष्वरः सन्‌ स्वेष्टं सर्वं स्वयमेव कर्तु शक्तोऽपि स्वशेपभतजीवानां शाख्वर्यत्व- तत्फरमोक्तत्वा दिसेद्धधय तान्कतन्कारयतीति भावः । भाक्ररणिक्रं प्रतिषेध्यञ्वरव्रक्ञषप्रसङ्क दशयति-प्रार्चनेयादिना अस्तु श्रुतिसिद्धूमीश्वरत्वं कारयि तुत्वस्य किमायातमिति भावः । ईश्वरं [गयन्नघमिति । चेतनगतं शेषित्व पतित्वमेत्ेति भावः । यद्वा श्रतिभाष्यपटठितयोः रेपित्ेन्वरत्वयोः को भेद इति शङ्कगऽ- पाक्रियते-ईर्यं नियन्ततरमियादिना ॥ ३० ॥ ये मे मत्तमितति शोके मतमित्योपनिषदपुरुषस्य सिद्धान्ताभि मानमद्श्नान्मोक्षसाधनत्वोपटे शमात्रस्य कृतकरत्वाच्च तत्माश्च. स्त्यपराऽयम्‌ । अयमेव साक्षादेति । ज्ञानयोगनिरपक्ष इत्यथैः सारभूतः भधानम्‌तः। सारो बले स्थिरांशे च न्याय्य ह्व बर तरिषु ' इति रपष्टुकाः। माधान्यं चात्र पोक्षसापरने ज्यायस्त््म्‌। मानवकब्दस्याजानधिकृतशद्रादिसंग्राहकत्वादधिदृतदेवादिभातिकष परबाश्च । तदु भयपरिह्यराय य इति ममाणसिद्धानुकदेनाभिकारि- २०८ सारपय च््रिकारीकरासमेतरामानुजमाष्यसहिता- [ ज्यायः ये मानषा आत्मनिष्ठशाल्ञाधिकारिणोऽयमेव श्षाज्ञाथं इत्येतन्मतं निधितस्य तथाऽनुतिष्ठन्ति । ये चाननुतिष्ठन्तोऽपि अस्मिश्शाश्चा्थे भरद- धाना भवन्ति । ये चाश्रदधाना अप्येवं शाघ्लार्थो न संभवतीति नाभ्य- स्यन्ति अस्मिन्पहागुभे शास्य दोषदरिनो न मवन्तीत्ययैः | ते स्वे बन्धटेतुभिरनादिकालमारब्य; कमभिमच्यन्ते | तेऽपि कमभिरित्यपिश ब्दादे षां पृथक्करणम्‌ । इद्‌ानोमननुतिष्ठन्ताऽपि अस्मिञ्शाख्ये श्रदधाना मात्रापलक्षकोऽयं शब्द इत्यभिपरायेणोक्तम्‌ ये मःनवा इति | शाच्र।धक।रण इति । नित्यमनुतिष्टन्तीर्युक्तं नित्यमनष्ठानं निण- यपुरेकमव्र । ्रामाणिक्रत्वनिश्वयनरुन्यस्यानुष्ठानं कदाचिद्धञ्य- तापीत्यमभिप्रायेणोक्तमू--सयमेव श खर! ५ इत्यतत्‌ । अयमेवेद्युक्तमे तन्म मत शाञ्चाथ इति नि्ित्यन्यन्वयः | शासितमेतःवमत शासा इति भावः । श्रद्धातरन्त इति पेदमनुष्ठानात्पत्रःवस्थापर- त्याह -- 4 चाननुतष्ट- उपप । ततोऽष्यव्राचीनाअवस्थाऽनसम- ्याह--4 चश्रह्राना ईते । गृभ॑षु दपाविष्करणपसपेत्यमूया खक्षणाभिप्रा\ण)ऽऽद--अस्मिनति | अपिशब्दो वगेत्रयसमुचचय पर दाते तं सवं हृतगुक्तम्‌ । नन संभवत्यकवाकंयत्वे वाक्यभेदश्च ष्यत्‌ । ब्रद्धावन्त एत्या च भवन्तःत्यध्याहारश्चानवितः। यच्छब्दस्य पक्र पयुक्तस्याऽऽवरत्तिरनप्पननेत्यजाऽ०६--० ऽपीति | एवमत । अधकाररेणां बद्धिस्थानां वाक्यानां वा | अयम,प मायः -नजिकवाक्वत्वं संमत्रति । अपिशब्दानन्बयात्‌ । अपि- द्‌। द्यवनुष्तनिः सद्रिकायन्तरसमुच्चयपर। वाऽनष्ातणाम- पकषपर वा स्यात्‌ । तत्र हइनयोगिनां समुरचयः संभवन्नत्रान- पाक्षतः, कमयोगमशसाप्रकरणानचितश् । ज्ञानयो गिभ्यः कमे- यामेना(गफेमपकपेसूचनं त्वत्रात्यन्तवरिरुद्धम्‌ । नित्यमनष्टातरगां शद्धावन्तोऽनस्ुयन्त इनि विदपणामिधानं च निरथैकम्‌ । न हि ।नत्यमतुतेष्ठन्तोऽश्रदधाना असयन्तश्च भवेयु; । अवस्थात्रयपि- यत्व तु समुच्चयपरतया वाऽे।चीनावस्थापक्रपेपरतया बा शद्ध य(क्यतम।पशब्द्‌ा नतुभेति अनुषटात॒णां श्रद्धानसयापात्रवनां च॒ त॒स्यफरत्वेऽनुष्ठानविधायकशास्यथ्यस्यादितयाक्च- छ धाऽ०६-इदानःमिति । शरद्धानसूययोः पापनिरहरणहेतुसं च “धः पृतीयः ३ ] भीमद्धगवद्रीता। २०९. अनग्यव्र(न्त)ोश्च श्रद्धया चात्सयया च क्षाणपापा अचिरे(ममव शाह्ञायेमयुघाय एच्यन्त इत्यः ॥ ३१ ॥ भगवदभिमत्तमापनिपदमथमननुतिषटतदबदधानानमभ्यसुयतां च दोषमार्‌- ये सेतदण्यसूयन्तो नानुतिष्ठन्ति मे मतम्‌ । स्ज्ञानविमदास्तानिदधि नष्टानचेतसः ॥ ३२ ॥ ये स्वेतत्सवेमात्मव्रस्त मच्छरीरतया मदापार म्च्छेषभतं पदे भवत्यमिति पे मतं नानुतिष्ठन्ति नेवमनुसंभाय सवोणि काणि ङु्ते ् ये चन श्रदषते ये चाभ्यसूयन्तो बप्न्ते तान्सर्वेषु ज्ञानेषु विशेषेण मूदांस्तघ पव नष्टानचेतसो विद्धि । बेतःकार्य हि वस्तुयाथार्म्य- नश्चयः । तदभावाद चतसः । [वपर तक्ञानाः सर्वे वियरदाध॥ ३२ एव प्रकरृतिससगणस्तटू णद्रककरूत कते तञ्च परमपरूषायत्त अतो वाष्षोवास्म्रृतो बा क्थितोऽपि बा।असुमोदितो बा राजेन्द्र पनाति परुषं सदा ` इत्यादि सिद्धम्‌ ॥ ३१ ॥ न्यतिरेकतया्प्युक्ताभपाज्ञस्त्यातिरेक उच्यत इत्यभिप्राये. णाऽऽह--मगव देपि । पवाक्तव्यतिरेकरूपत्वाद्‌भ्यसुयाक्तिरभ्रदधो चरसषणतयत्यभिप्रायेण--अघ्रदधानानाभित्यायुक्तम्‌ । अपेयं क्षेष- भूषं विधेयं हि शरीरमित्यनिमायेण-मदाषारमित्यादि पदत्रयम्‌ । स्वरूपरिथतिप्रवृितादध)न्यपरं च परबद्धवु्तिविशेषरूपं मतं कथमनष्ठेयमननष्ठेयं वा । सिद्धवस्तुनि च कथयमनषटानपित्यत्राभि- मेताध्याहरेणाऽऽई--नवमवुसंथ।ति । सर्भ॑पु ज्ञनेषु विरेषेण मृदा निति । यथावस्थितारपस्वरूपानभिङ्ञतयाण्हं मपेर्यादिष सर्वषु ज्ञानेषु ज्ञातच्यवस्तृनां यथावस्थितस्वरूपानभिङ्गानित्यथः । नश निति । पुरूषाथ।याग्यानित्यथः । # तत्वज्ञानरहितस्यान्तःकर- णमपि नास्तीर्यन्राऽऽह--चेतःकयेमिति । फायोदश्ेनात्कारणं नास्तीत्युपषयेत इति भावरः । विपरीतज्ञानाः सषैत्र विमूढा अति ॥ ३२ ॥ उत्तरमरधटकसंगरय्ं परतिपत्तिसोकयोयं च पुरेक्तं संकलय्य दक्षयति-- एवमिति । मुक्तानां कतेत्वस्य गुणाधीनत्वाभावास- २५७ २१० तात्पयेचन्दिकाटीकासमरतरामानुजमाष्यसहिता- [ अध्यायः- -मित्यनुंसंधाय कमयोगयोगपन ज्ञानयगयोग्यन च कमयोगस्य सुशकत्वा- दपरमरादत्वार्दन्तगेत्तास्मन्ञानतया निरवक्षत्वादितरस्य दुःश॒कत्वात्सपमा- दत्वाच्छरीरघास्णायथेत्तया कमपिक्षतत्रा्कमरोग एव॒ कतेव्यो व्यपदे- उयस्य्रतु विदरेषतः स एव कनव्य इति दाक्तम्‌ । अतः परमध्यायज्ञे पेण ज्ञानयोगस्य दुःशकतया सप्रपादतोच्यते-- सरश चेष्टते स्वस्याः भर्तज्ञानवानपे । प्रहतं यान्ति शतानि नियहः क करिष्यति ॥ ३३॥ भक्र ति.निनिक्तमीदशमात्मस्वरूपं तदेव सवदाऽनुखंभेयमिति च शाच्रा- णि प्रतिषादयन्ते) (हे ज्ञानवानपि स्वरम्याः प्रकरः प्राचीनवासनायाः सदश पादरतविषयेष््ेव चेषते । कृतः -प्रकृःप यान्ति भूनानि । आचित्संसण्र _ ~-------- -- - ----------- क करतिससर्गिण इव्युक्तम्‌ । ज्ञानयागादनादरहतुभूतदुःशकत्वारि- सपमथनपरमनन्तरम करणमित्यामप्र चणाऽऽह--मनः प्रमिति । नानुतिष्टन्तीत्यस्य हेतुरपि सद्टशमित्या(दनाऽमिप्रतः । ज्ानवान- परीत्यत्र न तावल [किकनज्ञानमात्रयच्यत । तस्य पट्त्यनकुरस्य महत्तिविरोधित्वामात्रनापेङव्दानन्वयात्‌ । नाग्यात्पस्राक्चात्का- रपयन्तं ज्ञानम्‌ । तस्यामवस्थायां भष्रत्यनुवरानित्वपरगद्खनभावात्‌। अत॒ यदान्ब्य ज्ञानयेय प्रवततुमुत्सहने रज्ज्ानापिह षिव क्षितम्‌ । तच्च शाख्जन्यम । यथावारयतात्मततरवज्ञानमिन्याभे- प्रायणाऽऽद-- प्रतिवक्ति । दद्य मति यशावस्थितपर- रोषत्वादिविाशि्टस्वरूपनि्द्‌शः | तदवा पविप॑यानुमवव्यवन्छे मन्दति | आ फटाव्रास्नरेत्यथेः। स्वस्याः प्रातिस्विक्य इत्यथः चेतनपष्रत्तरूपचष्टाया असाधारण रणं हह रागद्रेपा ता चान- न्तर्छोकेऽभिधीयेत । तन्मूले च परादनवासनव 1 अतोऽत्र भकर- तिशब्देन स्वभावन्यपदेशादहानादिवासनव विवधिनदयमिपायेणा- क्तम्‌-- प्राच।नवासनभया इति । सदश्चमित्यननामिप्रतमानुरूप्यमाह- भ्रहृतविपेभ्वित । शःदादिव्रिपयत्रासनया पुनरपि तत्रैव मरवतेत इत्यथः । कुव इ । ज्ञानवाशरजज्ञानानुरूपं चतम्‌ । इतः परकृत्यनुरूपं चष्टत त्यथः } अत्रोत्तरम्‌ -- प्रक़ाति यान्त भूता नाति । पुनरलक्तशद्धगं परिहरन्त्तरत्वं विव्रणाति-- माचःपंसृश् ह - -----------~------- ख. ग. व्र दुनुणता 1२ सन्म नत्ताद्रमराष्टज ॥ तृतीयः २ ] श्रीमद्धगवद्रीता । २१ जन्तवेऽनादि कालपभवृत्तवासनामेव यान्ति । तानि बासनानुयायीर्न भूतानि श्ाखकृतो निग्रहः छ करिष्यात ॥ ३३ ॥ मकृत्यनुयायत्व्रकारमाह -- [कर धव ष 9 द [क ^ = दानद यर{[न्दमरस्या रगरद्रता व्वस्थरता | १9 क [^+ 29 + तयोनं वशमागच्छतता द्यस्य १,रपन्थिना ॥ ३४ ॥ शर त्रादिङ्ञानन्दरयस्पाथं शब्दादां वागादिकरमीद्दरियस्य चार्थ वचनाद्‌! भाच्ोनव्रासनाजनततत्तह नुवमूपरारूपा रागाञवरजनाया व्वुवास्धतः। भ [ष म € @१ च्‌ क [र = ® तदनुभव प्रत चावञ्नाया द्रम व्यकास्यतः । ताव्रव ज्ञानयागाय यतमान नियमितसम््टरियं सववश्चे त्वा भसश्च 9 के जन्तव ९त भूतदब्दाथः । अनादिकालप्रवरत्ताचत्पं प्रगकृताप- रोक्षाभङ्ुरदहास्मभ्रमजानितामन्यन्तमपञ्चिनां वरासनामद्यतनपरो. पसषशाखनन्यज्ञानं न सहस्व निरोद्धुं क्षममित्यामिमायः । तदेव विद्रणाति-तान,पि | निम्र इनि । नियमनभित्यथेः | अत्र मम वाऽन्यस्य वयेति निग्रहकत्रघ्याहयरो न युक्तः । अनिच्छन्नपी- त्यादिभक्रणिक्राथानसारण शाकृतत्वमवोचितम्‌ । †ि; कार- श, ष्यत।त | न कचन वरववयदपि ।नरद्ध शक्यामत्यथेः ॥ २२३॥ वासनायाः स्वरानुरुपचषादेतुर्५ऽ्वान्तरव्यापारे,ऽनन्तरमुच्यत इत्यमिपायेणाऽध्द - प्रहृयदयापिठेति । इन्दियस्पेन्दरियस्येति, दे'पसा सन्द्रियसंग्रदार्थत्याभिप्रायेण-्ञ(नन्द्रधकम(द्र५।पाद्‌ नम्‌ | अथशग्दरोऽत्र वरिपयपरः। साध्यस्य च व्याप्रार{िपयत्वादूचना- द्रप्यत्रायशब्दायता द्‌ रता । व्यवास्थित इत्यन्नोपसगातरिवर- णमवरजेनःय इति । वासनाया इन्छद्रारेणेव प्रकततिहेतुत्ववचना- उज्ञानवासनेव कभटेतुत्वरषैषेण कमवासनत्य॒च्यते न तु वासना- न्तरमस्मत्यपि सवितं मवति । “ इद्ध्ियस्येन्द्ियस्यार्थे रागद्रै१, व्यवरिथते। ' इत्युक्त शब्दादिविपरष रागवरद्‌द्रषोऽपि किः स्वरसबाहीति शडग स्यात्तदव्युदासाया ऽऽह - तदनुभव इति । ततः क्रिमिति शद्धूगयां सदशं चेष्टत इत्यनेनैकीकृरयानुसंदधान- स्तान्पयोयमाह-- तारकम ति ) एवमुक्तवासनानुयापित्वरपकारेणे- २१२ तात्पयचन्धिकारीकासमेतरामानुजभाप्यसहिता-- [ अध्यायः स्वकाष नियोजयतः । ततश्वायमात्स्वरूपानमवविमखो बिनष्टो भवति। तयोनं वश्षमागच्छञ्ज्ञानयोगारम्भेण रागदषकस्षमागम्य न विन- म [4 नश्यत्‌ । ता 1ह र(मद्वषाक्स्य दुर्जया शत्रू अलत्मज्ञानान्या् कर यतः । २४ ॥} भ्रयान्स्वधमां मगुणः परधमत्स्वनुष्ठितात्‌ । स्वधर्मं निधनं श्रयः प्रधम भयावहः ॥ ३५ ॥ “~-------------- ----- ~~ --~ ----~-- न ~ ~---- -~-- -------- ------- -~* त्यथः । नियमितसन्द्ियाभित्यनेन बखात्स्षणपात्रनिपीलनादि- नियमनमुच्यते } स्वका । (नितिषयःनुभवरेषु वचनादाना- दिष्‌ कमेसु चेतथः । ° सङ्कात्सजायते › इत्यारभ्य ' बद्धिना- श्ात्मगयति › इत्यन्तं पूत्ेभप्छिनमवसरे स्मारयाति-ततश्वः मिति । 'तयोने वद्षमागच्छत्‌ › इत्येतद्‌ तावद्रागद्रेपनिपेषमात्रम्‌ } तद्‌। द्मचित्याज्ज्ञानय)माङ्ग विधाने स्यात्‌ तच स्ञानयोगानादर- णीयताप्रकरणासंगतम्‌ } अतोऽत्र यया वचनव्यक्त्या ज्ञानयो- मानाद्रणीयताः सूच्यत स्य(त ग्रद्धेत्यमिमावेणाऽऽह-- ्ञानयगेते । कमयोगारम्मभे नु चिराभ्यस्तसजातीयाे "येषु भवत्तेनं रामदेपयो; श्वलात्कार इति मावः । आगम्यन विनदति विनाज्चदेतुभूतं तद्रश्चगमनं परिदरदित्वयः । तद्रशग- मने कथं विनाञ्च इति श्ना चदुथफादमवतारया्ति-तो दीति । ‹ काम एष क्रोध एषः › इत्यादिः हो -विदृष्यपाणमाक्ार- मभिमेतस्य दुर्जय श्र इत्युक्तम्‌ । पपन्धितं परकृतविषयं योजयाति ~ इन।म्यासं वारयत इति । मुक्तेवण्टापये छृण्यक्रवद्‌- वस्थिताप्ित्यथेः ॥ ३४ ॥ श्रेयानित्यत्र श्छ. स्वधमपरधमभक्ञन्दां न तावद्रण।श्रमाद्यपे क्षया प्रयुञ्मते । पए्रवणाश्रमादिषपनुष्ठानस्य दूरतो निरस्तस्वन तन्निेधायोगात्‌ ! अचर च तत्रसङ्काभाकात्‌) पर्थम^त्सरनृषटि तारस्रघमः व्रिगुणः श्रयाननतते च क्तः भ्रयः शब्दस्य तदव।1५- स्वात्‌ स्वलुष्ठितपरथमंस्य परशस्यत्वरमान्र प्रसज्यत । न च तदृप- पद्यत । स्यनष्टितस्य दरमुष्टितस्य वा परपभस्याधमसरेन गई ५ यत्वात्‌ । अथ स्च्चधरभम्‌नयुद्धपारित्यागामिरापिणो ऽजेनस्य तृतीयः ३ | श्रीमद्धगबद्रीता | २१३ अतः सुद्कतया स्वधर्मभूतः कमयोगो विगुणोऽप्वपरमादगर्भः भरृ- पिसंसषटस्य दुःशकतया परधमेभूताज्ज्ञानयोगात्सगुणादपि कंचित्काल- "-------------- स्वधर्मभूतयुद्धयशेसा ब्राह्मणादिधमैमूतततयरित्यामनिन्दा च क्रियत इति सद्स््वेतावताऽपि निमेघस्य भ्रसङ्कः । तस्य प्रशस्य त्वमात्र्रसङ्कचो्यं तु न परिहनम्‌। न चात्र स्वध परित्यज्य पर- ध कुयामिस्यजुनस्याभिस धिः । अत्रैव हस्येदानं स्वधमेबुद्धिः । स्वधभतया श्राम्यतः परधम॑त्वम्र ज्ञाप्यत इति चेत्तन्न । स्वनुष्टिनात्परघम।(रेत्यनुवादरूपत्वानुपपत्तः । परधमेतया सप्रति- पननत्पे हेवं व्यपदेश उपपश्रते । तत्र च प्रधभ्वह्ञापरनं निष्मयोजनमधमेतमात्रस^व ज्ञाप्यत्वात्‌ । अतोऽत्र सरध्मपरध- मंशब्ध। ्र्ञस्यनयाऽनादुरणीयतया च भकृतक्रमंयोगज्ञानयोग- व्रिषम। \ एवं च सति ज्ञानयगस्य प्रशस्यत्वपात्रपसङ्क।ऽपि न दुपणम्‌ । पृ शोकद्रूयमकृतवासनानुव्तितवेन संगतिश्च स्यात्‌ । अथ केनेत्युत्तर शट कस्थम पो ऽप्येबमबोपपच्यते । अत्र हयनिच्छ- तोऽपि पापाचरणहेतुः क इति प्रश्नः, स॒ च ज्ञानयोगदुष्करत्व- कथने संगच्छेत । अनिच्छतोऽपि मे क्षञ्रधमत्यागः केनेति मश्नायै इति चेन्न । अस्यानिच्छत्वाभावरात्‌ । काम एष क्रोध एष इत्यायुत्तरानुप््तेथ । न॒हि कायक्रोधाभ्यामनुनो युद्धं परित्यजति फित॒ कारण्वाद्िनेद्युपक्रमेऽप्युक्तम्‌ । अतः स्वधभ- परधरमशब्दौ. स्वद्क्यपरदक्यधमेव्रेपयौ । तदेतदखिलपभिष्. त्याऽऽह-अनः सुशकतयेति । अतः शछोकद्र णक्तवासानुवतिस्वव- शारित्यथैः । विगुणोऽप्यङ्कग्ैकस्ययुक्त)ऽपीस्यथेः विगुणस्य कथं भ्रयस्त्वमित्यत्रोक्तमू-- अप्रमादगमे इति । वैगुण्यमान्र स्वरूपबिच्खेद द्वारमिति भावरः । स्वनुष्टितादिर्यस्य वैगुण्यपरति- योग्याक्ारपरतया सशब्दः सादुण्यपर इत्याह -रगुणाद ‡ति । अनु- एटितश्चब्दस्य मनाथ॑परत्य यान्तत्वराद्भुनत्वस्य चातिक्रान्ततारूपत्वात्‌ परागनष्ठानं पश्चा्विच्छेदरशच सूचित इत्याय्यभिभ्रायेणोक्तम्‌- केचि कःट- २१४ तात्पय॑चन्धिकाटीकासमेतरामानुजभाप्यसहिता- [ अध्यायः-- मनुष्टितात्सपरमादाच्छेयान्‌ । स्वेनेवोपादातुं योग्यतया स्वधमेभूने कमणि वर्तमानस्यैकस्मिञ्जन्मन्यमाप्तफलतया निधनमपि श्रयः । जैनन्तरायहत- तयाऽनन्तरजन्मन्यव्याङ्लकमयोगारम्भसंभवात्‌ । भङरतिसंस॒ष्टस्य स्वेनेबोपादातुमक्यतया परधरमभूतो ज्ञानयोगः अ्रमाद्गभतया भया- वहः ॥ २५ ॥ मनुष्टिताप्सप्रमदादिति । एवै {िच्छदाविवक्षायां स्मनुष्ट- ताज्जञानयोगाद्वियुणः कमयोगः श्रेयानित्थेतदसंगतं स्यात्‌ । सगुणस्याविच्छननस्य फलाविनामागाद्धिति भावः । स॒श्ञकतये- तयुक्तहेतुवि्ररणमुखेन स्वधमराब्दा५ च वितरृण्वन्विगुणस्य कमणः फलामावात्कथं श्रयस्त्वाितिशद्नपरिद्यरतया ततीयं पादं व्याख्याति--सखेनेवति । स्मनव प्रकर(संसषतया व्याभि- यमाणे नद्र५+णवत्यथः । यद्रा स्वच्छ वति, भावः । एकादञ्जन्मनि अप्रप्तफलतःति । अयममिप्रायः-गरच्प्यात्पसान्नात्कारादिफला- मतया विहितत्वात्कमयोगः काम्यकम्‌ तथाऽप्यस्य काम्यकर्म ण। ऽये विक्षेपः य द्वेगुणानष्टितफपि [फल साधकम्‌ । | जन्मान्तरेऽपि रिगुणस्य कथं फटसाधनत्वरभित्यत्राऽह-अनन्तरःयहततयेति | इ- न्दियाणामनुमृतसजातय{िपयसमपेणन कमयोगस्त्ररूपस्ात्यन्त- वेच्छेद्‌।मावादित्यथः। अव्याकरुटस्वमच्रात्ैकटत्वम्‌ । एतच सर्वै नेहामिक्रमनाज्ञ(ऽस्त।प पर॒ संग्रहेणाक्तम्‌ । पा नेह नामु त्यनेन प्रपञ्चःयप्यते च । अव्यवाहतानन्तरजनिपाष्कसयनिभ- याभाव्रेन संभवादत्युक्तम्‌ । अनन्तरं तते।ऽनन्तर बरा फं ताव- स्सिद्धामोति भावः । यादि [वि]पुणस्य कमयोगस्य जन्पान्तरस्थं फरमभिपरेत्य श्रयस्त्वमुच्यत तटं ज्ञानयोगस्यापि तथा किन स्यादित्यत्र चतुथं पाट व्याख्याति-- प्रकृतिः । जन्मान्तरेऽपि फले न संभवर्तत्यमिप्रायण भयावह दृव्युच्यते । स्वरूपेण. विच्छिन्नस्य कथं जन्मान्तर्‌ऽपि फठप्‌ | अविच्छिन्नस्य गुणस्य फट त्रिलम्विनमिनि मावः ॥ ३५॥ स मः =` = ~ - - ---->* १, ग, "अन्तदःयःट्‌ ॥ तृतीयः ३ ] अमद्धगवद्रीता। २१५ अजुन उवाच-- अथ केन परयुक्तोऽयं पापं चराति पुरपः । अनिच्छन्नपि वाष्भय बलादि नियोजितः ॥ ३६ ॥ अथाय ज्ञानयोगाय प्रहरत्तः पुरुपः स्वयं . विषयाननुभवितुमनिच्छ- सपि केन प्रयुक्तो वरेपयानुभवख्पं पराप वराननियोनजित इवाऽऽ चरति ॥ ३६ ॥ श्रपगवानुवाच-- काम एष क्रोध एष रजोगुणसमुद्धवः । महाशनो महापाप्मा विद्धयेनमिह परेणम्‌ ॥ ३७ ॥ नन सदशं पव इत्यादिना बासनानत्रतित्वमक्तम्‌ । वासना चेतनस्येच्छद्रारेण अवत्िकरा । एवं च सति ज्ञनयागमिच्छत- स्तद्विरोधितया वरिपयान॒भवर्मानच्छतोऽपि कथं वासना विषया- नुभवे ररत्तदेतुरति पच्छति--मथ वेत । अत्रानिच्छमा- नोऽपि वखादाताव्रेख्ये)व नियोजित इति याद वप्रकाज्ञपाठोऽप- पाठः । अथ शब्दोऽत्र परश्नायकः कात्छ्यैपरो वा । ज्ञानवानपीति जञानवत््रेन निर्दिष्टपरामदकोऽ शब्द इत्यमिप्रायेणोचम्‌-- अयं ज्ञानयोगाय प्रकर इति । नद्यं वासनयाऽप्यनिच्छापूर्व अवतते चेतनत्वात्‌ , इति पुरुपकब्दस्य मावः । अनिच्छन्तोऽपि वाय॒दकादविमरिताः प्रवरतन्ते तद्वदजापि केनचित्मेरकेण बटवता भवितव्यमिति मत्वोक्तम्‌-वटःदिलयदि । बलादेव नियोजित इत्यस्य केनेत्यादिपश्चविरद्धायथतां परिह क्रमभदेनान्बय उक्तः। चाय॒दक्रवरानियजितो यथाऽनिच्छनप्मचरति तथाऽयमप्या- चरति । तत्र केन प्रयुक्त इति प्रश्नाः | ३६ ॥ अभेन्दरियस्येत्यादिना संग्रहेणोक्तमेवाथं परश्चस्योत्तरतया पप- स्यन्भगवानुवाच--काम एप इति । व्रिपयानुभक्रासना्जानां काम्राधा्ह्ुरोत्पादने रजोगुणः सिकसकः । कामादिषस्म- न्मते ज्ञानविशेपरूपात्मधमः । रजस्तु भङ्तिगुणः । अन्यधमंस्य २१६ तार्पयेचनद्दिकादीकासमेतरामानुजभाष्यसहिता- [ अव्याः अस्योद्धवामिभवादिरूपेण वतमानगुणमयमकृतिसंसृष्स्य ज्ञानयोगा- रब्धस्य रजोगुणसमुद्धवः भ्राचीनवासनाजनितः शब्दादिपरिषयोऽ्यं 1 भ कामो महाशनः समेविपयष्वेनमाक्रषेति । एष एव प्रतिहतगातेः भ्राते- कथमन्यत्र काभकरत्वमित्यनोक्तम्‌ू--गुणमयपऱ तिससष्ट येति । ओःष्ण्याश्रयदहनसंयोगाद्था करतटाद। स्फःटादिस्तथा गुणा- श्रयप्रकृतिसंसगादात्मनि कामादिरिति भावः । तहं गुणत्रयभ- कृतिससगोत्सच्वादिकाज्ञाना(परपे युगपदेव क न स्यादित्य ्ोक्तम्‌--उद्भवामिमवादिरूपेण वमानेति । पुरै ्छेकोक्तायं शब्द. स्यात्रापेक्षयाऽस्येति विपरिणयाऽनुषङ्क; । रजोगुणपचुरस्यास्य कथं हञानयोगप्रारम्भमात्र [स्व परति चायम्‌ , उद्धवामिभवक्रमेण मात्रया मध्ये कदाचित्सच्छोन्मेषसभावनया निरस्तमित्यभिपरेत्य क्ञानयोगारन्ध्लयुक्तम । आरञ्येति युक्ता ब्राह्मणा इतिवत्करतैरि क्तः । एष इतिपदेन पपाचरणाप्रयोजकः प्रभ्पिषयः पराम्‌ श्यते । तेनैव सदृशं चेष्टते, इन्दियस्येन्द्ियस्याये इति शटोकद- योक्ताथ।ऽप्यत्र स्मारित इत्यभिप्रेत्य भ्रायीनेत्यादिविद्चेषणद्रय मुक्तम्‌ । पूर्वाक्तरागदरेषाववस्थापन्नावन्न कापक्रोधक्षब्देन व्यप दिशयेते इति भावः । महाशनत्वविवरणम्‌--विषयेष्मेनमाकपंतति। महदशनं भोग्यं यस्य स महाशनः । एष इति निर्दशस्याऽऽ- वत्या वाक्यमेदः । तत्र च वाक्यदरयस्यैकमेव मृखम्देन भ्रति- पायम्‌ । अन्यथा कः पापत(च)रणे प्रयोजक इति प्रश्च काम एष क्रोधभेत्यादिभरकररेण निर्देष्टव्यम्‌ । अनन्तरं च बिद्धयेताशिह वेरिणाबिति वक्तव्यम्‌ । उत्तर च पटुस्वपि केषु तेन कामरूपेण, अस्य, एनम्‌, यः, कामरूपमिति सवेतरकवचनामि देशः काममात्रनिर्देशश्च क्रियते न तु कामात्क्रोधस्य पथ- कूत्वेनाभिधानम्‌ । ततश्च काम एवावस्यामेदेन क्रोधतयाऽत्र विवक्षितः । तदवस्थाद्रयविपयतया च वाक्यभेद उचितः । महा- शनो ब्रहापाप्मेति पदद्वयमपि बाहुस्यानुसारेणोचिस्या्रमेण तदुभयविषयमित्येतदखिरमित्यमिपरत्याऽ९द्‌--पएव ९५० । ्रति- ततीयः ३ ] ` “ आमद्धगवहमीता। . २१७. हननरेतुभतचेतनान्मति कोधरूपेण परिणतो भटापाप्ना- परिघादिषु अवतेयति । एन रजोगणसयद्धयं सहजं ज्ञानयोगविसेपधि्तं ` इरिणं षरिदि ॥ ३७ ॥ पमनाऽऽचियपते वदह्ि्यथाऽ०द१ मखेन चे । ` य॒थ।ल्मेनाऽव्वृता गरस्तथा त्नदमाबृतम्‌ ॥ २८ ॥ यथा धरमेन वददिराव्रियते सथ चाऽध्दश्च पेन यथा चोखेनाऽऽ- चता यभस्तथा तेन कामनेदं जन्तुजातमावृतप्‌ ॥ २३८ ॥ ~~ ~ ------- - --- म ध ~ म ज ज इनगातिरिते कःधारू्यषःरेणमे हेतुरुक्तः 1 एकस्थव शब्दा िषयङ्ामावस्थातः केधावस्थाया मिषयतो भदमदश्षेनाथेमिति भसङ्घपरिहरायं चोक्छमू--प्रतेदतय।र। महापाप्मा वित्रणोति- परहिंसादिषु प्रवतेवतीति | पहान्णापा कायतया यस्यास्तीतिसम पाप्मा । करद्धो हन्याद्ुरूनपीति हि मरसिद्धमतच्छलोकोक्तम्‌। रजो. गुणारूय पुर्रक्तमकरतिशब्दज्यपदेश्षा वासनाख्य कारण चोप स्थाप्य तदुभयक्ायेतानियिष्टमेनमित्यन्वादेशः परामृश्चवीत्याभिपा- येण रजेगुणसमद्ध† सटञमेति पदद्रयमुक्त प । इह रिणमित्यनेद शब्दः भमादवत्तयः बुमुत्सितङ्ञानयागव्रिपय इत्यमिपायेणोक्तम्‌- क्ञनयगविरो.भिनमिति ॥ ३७॥ वरित्वभकार उच्यते-- धूमेन? । तत्र यथेत्यन्तमेक शक्यम्‌ । आदर मदेन चेत्त्र.चकाराद्यथाक्षब्दोऽनुपकूछ इति भ्यञ्जनाय यथा धूमेनेत्युक्छम्‌ । पूतेस्मिर्श्ोके क्ोधस्यापि कामावस्थान्तर- स्वग्यपदेशादुचरत्र च कामरूपेण कामरूपमिति तस्पबानुदत्तेरत्रापि तच्छब्देन काम एब पराश्श्यत ईप ग्यद्धनाय तेन कूमेन्प्यृक्तम्‌। इदमिति सगमान्यान्२ऽप्यचिद्दणासंमवात्सवेषेत्हग्रहणौ चि- र्यादिर्‌ ब्दस्य वक्ष्यमाणपरस्वाद प लोकपतातिपरत्वस्वारस्याच यथा क्षत्रह्ञशाक्तेः खा वेष्टितित्याददेब्‌ क्षत्रज्नामावरणामिरे र्यत इत्यमिप्रायणाक्छम्‌-द जन्तुज। तमेति । जन्तु शब्देन अररत्वस्य च विवक्षितत्वादावरणादेतवं द्थेतम्‌। नपुंसछनिर्देश्चस्य सामान्यषि- पयत्वभदसेनाय जातश्चम्दोऽनादिवासनानबन्धत्मेन सहनसं वनेवृचस्यगपे पनः पुनरूपाभवक्षादामपं स्वेच्छयप निवतयिनुम र्यत च दशाधतु दृ्टन्तत्रय)पादानम्‌ ॥ ३८ ॥ २ [4 २१८. तात्पयैचन्दिकाटीकासमेतरामानु जभाष्यसहिता- ` [ ध्यायः आवरणमक्रारमा- आवृतं ज्ञानमेतेन ज्ञानिनो नित्यपैरिणा । कामरूपेण कौन्तेय दृष्पुरेणानटेन च ॥ ३९ ॥ अस्य जन्तोज्ञांनिनो ज्ञानस्वभावस्याऽऽत्मवरिषरयं ज्ञानमेतेन कामाक्रा- रेण विषयग्यामोहनननेन नित्यवैरिणाऽऽवृतं दुष्पूरेण पू नदविषयेणा- खेन च पया्भिरिितिन ॥ ३९ ॥ केरुपकरणेरयं काप आत्मानमधितिष्टतीत्यत्राऽऽह- आवतं ज्ञानमित्यादेः षानरुक्तयब्युद।सायाऽऽह-ञव्ररणप्रकर- माहति । अत्र पनेदमात्रृतमित्युक्तं कं तदा तमित्याकाङ्कयया अपि कथमाकाङ्क्षा युक्तेति भावरः । अत्र ज्ञानशब्द्‌ा नी(न) तात्र] . निष्पनज्ञानविषयः । तद्बस्थस्य क(मावतज्ञानत्वाभावात्‌ । ततश निष्पन्न्नानसवेक्ेत्रज्ञपरस्वमेबोचितमित्यभिप्रायेणास्य जन्ताज्ञानिन श्युक्तम्‌। ज्ञानिन इत्यत्र प्रत्ययस्य श्रतिसिद्धस्वाभाविकरसंबन्धप- रत्वपरदशनायाऽऽवरणस्ये,पाभिकत्वद्योतनाय च ज्ञानघमावध्ये- युक्तम्‌ । केत्र्स्यापि कमंफलमोक्तः शन्दादिविषयज्ञानावरणाभा- वादापमतिषयं ज्ञानभिःयुक्तम्‌ | कापरूपक्ञष्दस्य स्त्रेच्छग्रुहीतरूपत्वे भरसिद्धेस्तद्‌ च्रपन्युदासायोक्तम्‌--कमाकःरेणेति । कानस्वभावाद्‌- यान्तर।क्िप्रमात्पविषयज्ञानावरणप्रकारं व्यञ्ञयति-विपपम्पामोह- जननेति । नित्यवेरिणा। अत्मसाम्षाक्कारोत्तरावधिनाऽनादितररि- णेत्यर्थः । नित्यसंसास्सिद्धावपक्षे चास्य केषुविदात्पसु नित्यतर- रितं सिद्धम्‌ । योग्यैलेव्पररलं भावराहित्यमनलरब्दाथे; । तृष्णा खनिरगाधे५ दुष्पूरा केन पूयते । या महद्धिरषि.क्षिपरैः परणेरेव खन्यते ॥ इत्युक्तप्रकारेणायोग्येषु दुखमेष परवत्तिहैतुत्वं दुष्पूरशब्द बिव- ल्षितमित्यमिप्रायेणेक्तम्‌- दुष्प्रेण प्राप्यनहविपयेणानकेन च प - पिर हितिनेति । यद्राऽनलक्रब्दोऽग्रिपयायः कामे गणः । न छमरर्ि- पयविभानः पयाश्चिव। स्यात्‌ । तद्रदिति भावः ॥ ३९॥ एवमाव्ररणपरकार उक्तः । अथाऽपवरणे(पकरणान्यनन्तरं निय- न्तव्यस्वोपदेश्ञायोच्यन्त ३त्यभिप्रायेणाऽऽह-करिति । आत्मानम १५ के. हंजन । त ~~~ -------------- वरवीयः [५ ६ ३] ` भ्रीमद्धगवद्रीता। हृन्दियाणि मना बुद्धिरस्यापिष्ठानमुच्यते । एंतेविमाहयत्येष ज्ञानमावृत्य देहिनम्‌ ॥ ४० ॥ अधितिष्ठत्येभिरयं काम आत्मानमिर्तीद्द्ियानि मनो बुद्धिरस्या- [8 ५ हे रिन्ि += का ® न ने = हिनं धिष्नम्‌ । एतेरिन्दियमनोबादभेः कामाधिष्ठानमूतेर्विषयप्रवणरद यकृतिसंसृष्ं ज्ञानमावृत्य व्रिमोहयति विधं मोहयति आत्मज्ञानविमुखं विषयानुभवपरं करोतीत्यधेः ॥ ४० ॥ तस्मात्चमिन्दियाण्यादौ नियम्य भरतभभ। पाप्मानं प्रजहि देनं ज्ञानविज्ञाननाशनम्‌ ॥ ४१॥ यस्मात्सर्वेन्द्ियव्यापारपरतिरूपे ज्ञानयोगे परवृत्तस्यायं कामरूपश- भितिष्ठति स्वतन्त्रमात्मानमाक्रम्य परतन्त्रं करोतीत्यथः। इन्द्रि यज्ञब्दोऽत्र गोबर बदेन्यायाद्भ न्धि यपरः । बुद्धिरत्ापुरूषर्येषु पुरुषाथाध्यवसायः । भठृतानुपयुक्ताधिकरणादिव्युदासाय कर- णव्युत्पत्ति दशयति--अधितिषठवयेमिरिति । एतेविमोहयतीति ह्यच्यत इति भवः; । अधिष्ठानक्रियाकरणमूतानामिन्ियादीना- मवान्तरव्यापारपदशच॑नाय दिषयम्रवणैरितयुक्तम्‌ । प्रङतिसंखटमेति। देदिशब्देनेन्दियादेरबजंनीयत्वं गुणवर्यत्वं च सूच्यत इति भावः । विश्न्दः ‹ अनात्मन्यात्मबुद्धियो, असे स्वमिति या मातिः ` इत्याद्यक्त्रान्तिविध्यपर ईत्यभिप्राथेणाऽऽह-- विविधं मोदयतीति । चान्तितरैविध्यं भोग्ये स्वरात्मन्यभोग्यताच्रमेण(णा) भोग्येषु ख बिषयषु मोग्यताभ्रमेण विण्वन्भरकृतोपयोगित्वं च दशयति -- अमक्ञ>ेति ॥ ४० ॥ अथ कामस्याऽऽत्मापिष्ठको(नो)पकरणेषिन्दियमनोबुद्धिषु अथपमिन्दियाणां नियमनं कामविजयोपायतयोपदिश्यते-तस्मा- दिति केन । तस्मादित्येतत्यकृतस्व ज्ञानयोगस्योक्तमकारदुष्क- रत्वपरामक्चं इ(कपि)त्याह--यस्मादिव्यादिना । त्वमिति निरदेशोऽ- नस्य तदानीतनावस्थापर इत्यभिप्रायेणोक्तम्‌-परृतिसंसृशटतये- पयाभिमुख्यकरणेनाऽऽत्मनि वैुरयं करोति तस्पासकृतिसंसृष्टव- २२० तात्पयचन्दरिका्ीकासमेतरापानजमाप्यसहिता- [ अध्यायः येद्धियन्यापारपवणस्त्वमादौीं मोक्षोफासारम्भसमय पयेन्द्ियव्यापारसूपे कमयोग इद्दियाणि नियम्यनं ज्ञानविज्ञाननाश्चनमात्मस्वरूषकिषयस्य ज्ञानस्य तद्विेकविपयस्य च नाश्लनं प्मप्मान कामय वेरिणं भरजहि नाय ।॥- ४१२॥ क द्‌ ®. द्नव्रिरोधिषु प्रधानमाद-- इ^दयाणि पराण्याहूरिन्दिभष्यः परं मनः। मनसस्तु परा बुद्धिय। बुद्धः प्रतस्तु सः ॥ ४२॥ न्दियम्यापारप्रवणस्वामेति । ऋदावित्यनेनाभिभतमाह---मोष्टति । नन्द्रियनियगनमत्यन्तव्यापासेपरमः |. आदौ तस्याङकयत्वात्‌ | पपञ्ितं च तस्पागेतर कमम॑योगार्थं चेन्धियनियमनम्‌ । प्रागपि यस्त्वन्द्रियाणिः बनसेत्यादानुक्तमतोऽत्रापि तयैव वणनीयपि- त्यभिप्रायेणोक्तमू--इन्दिषन्यापारख्प इ्यदि । ज्ञानविह्गानयो- दयोरभ्याल्पतरिषयत्वं भकरणात्सिद्धप्र्‌ । त ब्राह्मणेषु च विद्वांसो विद्वत्सु कृनवुद्धय इतिबर्सरूपविषयत्वादर्पानरक्त्य- मित्यभिष्येणोक्तम्‌-ज(सखर्येव्यादि | विज्ञानं विविच्य ज्ञानं व्याटृत्ततखा ज्ञानभित्ययथंः । म्रत्यगानन्दत्वादि विषिष्टमात्मनः स्वरूपम्‌ । अणुस्वनित्यत्वङ्गतुत्वभोक्छृत्वकतेत्वादिभेदको पर्मोऽ विवेकः । यद्रा देद्यतिरेक्तः कचदात्माऽस्तीत्यैताकत्स्ररूपापिह विवक्षितम्‌ .† प्रत्यक्त्वाद्‌ योऽष्यणुत्वादिवद्विवेकतया विब्षिताः + अथवा तरसव्‌ स्वरूपम्‌ ॥ विवेको व्ििककरणं श्ाद्म्‌ । ततः परमयं प्रपाण. चोक्छ भवति.। एनं प्मप्मानमित्यन्वादेश्ास्रस्तुत- कामविषयः पाष्मक्ञब्द; । तस्य पप्मदब्दे नाभिधानं निषेधविष- यतया ज्ानक्रराधिलनार््फलख चेल्यूनमत्य कामरूफं वारणः ॥मत्युक्तम्‌ ॥४१॥ - - <एते. पिरोधिभातजाण्यन्न्दिया्णाः नयन्तव्यतमुक्तम्‌ । अथय ग्स्मेबद्धिक्तामाः -नियन्तस्थतरेतमत्वादिसिद्धययमुत्तरो्तसविरोपि- कमेत दिदि्यन्त > इत्य॑मिप्राथषाऽऽह्--कनविरेपिष्वितिः एरद्दस्वीक् कमरणादिपरत्वायोगासाशान्यमेव, विवक्षितम ॥ तृतीयः ३] श्रीपद्धगवट्रीता २२१ हञनविरोधिषु प्रधानानीन्धियाण्याहुः । यत इृद्धिपषु ` विषयव्या- पृरष्वात्मनि ज्ञानं न प्रचतेदे। इन्द्रियेभ्यः परं मनः । इन्द्रिेषूपरतेष्वपि मनसि विषयप्रचण आस्मङ्ञानं न भवति । मनसस्तु परा बुद्धिः मनसि विषयान्तर विमुखेऽपि बिपरीताध्यवसायमपरवत्तायां बुद्धो नाऽञ्त्म- ज्ञानं भवते । स्वेषु वद्धिपयैन्तेषुपरतेष्वपीच्छापयोयः; कामो रजःसमु- ॥ ¢> च के तच परकरणवशाञ्ज्ञानपिरोधापेक्षयेत्या भप्रयमगाक्तम्‌ू-- नतर प्रतानान।।त। भराधान्य चाद्द्रयार्णा द्श्चक्रालष्दरूपत्तामान्यात्ररा ध्यन्तरपेक्षया शरीरपेक्षया वा । सूष््मत्वदुग्रहत्वादिभिरिद्ि याणां प्राधान्यहेतुं विरोधित्वभकारमाह--यत इति । इन्द्रियेभ्यो मनसः परते हेतुमाह --इन्दिेभ्िति । पूप्रवाक्याद्चत इत्यनुषड्- नीयम्‌ । एवमुत्त त्रापि ईतुवाक्ये भाव्यम्‌ । चिषयासंनिधानहट(- त्करणादिका [द्‌] बाह्ेन्दरियेपु त्रिषयेभ्य उपरतेष्वपि मनसा तत्ताद्विपयेषु चिन्त्यमानेषु आत्मज्ञानं न स्यात्ततो बा्चेन्दियोपर- तिेखायामपि विरोधित्वादस्य तेभ्यः परत्वम्‌ । मनसो बुद्धेः परप्वे हेतुमाह--मनसि मिषयान्तरेति । ननु मनसो विषया- न्तरदत्तिमरुरू। कथ तद्रोचराध्यवसायपत्तिः । मनसा किचिद्विषयमालम्ग्य तत्रैव हि कुर्या न कुर्यामित्यावध्य- वसीयते । खच्यते-नात्र मनसो नःशेषव्यापारनिवृत्तिगेरयन्तर- वैयुख्यं गिषाक्नितं कतु बलादप्यश्क्यनिरोधस्वारासेकविषया- न्तरप्ावी(बौण्यनिवृत्तेः । सूचितं चैतत्पूतरैवाक्ये मनसि विषय प्रवण इति । अतो यदच्छया निद्रालस्यादिभि्मनसः खरसतो पिषयेकशरणत्वामावेऽपि दुराग्रहमादिमात्रेण विपरी ताध्यवसाय- मत्तौ मनसस्तथाविधमापि भावण्यं स्यादेव । पतरं च मनसस्त्वि- तिशब्दः श्कानिरासाथे; । एवविधवैरक्षण्यार्थो वा । अभ्यव - सायादपि कामस्य परत्वे हेतुमाह-सवभ्विति | वासनाकायैतस्य स्वानुरूपाध्यवस्तायहतुत्वस्य च द्योतनायेच्छापयोय इत्युक्तम्‌ । इन्द्रियपन्षदचपरतिवेखायां कथं कामस्योत्पत्तिरित्यत उक्तभ्‌- रजःसमुद्ध् इति । भराचीनकर्मोन्मिषितरजोदुषितमनोमात्रसमुद्धव इत्यथः । नन्वि्दरियाणां विषयान्तरतरेमुख्ये सिद्धे विषयेच्छाया; २२२ तात्पयचाद्धिकादीक्रासमेतरामानुजमाष्यसष्िता- = [ अष्यायः- द्वो वतेते चेत्स एतरैतानीद्ियार्दीन्यपि स्वविषयेष वतयित्वाऽऽत्मह्गानं निरुणद्धि तदिदमुच्यते य बुद्धेः परतस्तु स॒ इति । वृद्धेरपि यः परः +~ ~ ----- - सद्भावेऽपि को विरोधः । आत्पानुभवेच्छया तत्रैवाध्यवसायमनः- परा्री(्)ण्ययोरुषपत्तरित्यत्रोक्तम्‌ - स एेयादि । सत्यमात्पे- चछाऽप्यस्त्येव सा हि. कादाचित्कारपसत्वमूखा बिषयेच्छ न तु प्रचितपाचीनकमोद्धावितनिरन्तरानुवत्तरजोमूखा । तस्मादास्मेच्छ यावदात्मदशनाभ्यवसायादिकं करोति ताबद्धिषयेच्छा भरबल- विष्यानभवाध्यवसायादिकमेव कुयादिति भावः । एवमत्र का- मर्य पूरेषां परवतकत्ववचनं बु'द्धेमनसोऽ[र] प पूपरभवतेकत्वस्यो- पलक्षणं मन्तव्यम्‌ । रजःसमुद्धवो बतेयिस््ेति पदाभ्यां कामस्या- 2 "्यवसायादिनिरपेक्षोत्पात्तिकत्वतदुपक्ररणत्वलक्षणं व॑पम्य तुज- ब्द्योतितम्‌ । विवेतमय।न्तरपरत्वमनन्वयस्रम च निरस्यन्पु- (्न)क्ताथपरतया चत पादमुपादक्ते-तदिदमुच्यत इति । परत इति शब्दस्य पुववाक्यत्रयस्थपद्‌क्षन्द तुर्याथत्वात्साबेविभक्तिकप- त्ययेन पथमाथतखम्‌ । स इत्यस्य भरकरणसिद्धनिशेष्ये च व्यञ्जय ति-वुद्ररप)प । अहंकारस्य भोक्त्रधिष्ठानाद्द्धेः परत्वम्‌ । स काम इति केषांचिद्रयाख्यानं प्रकृतासंगत्यादिभिरनादर्ण- यप्‌ । ननु- इन्द्रियेभ्यः परा ह्यथ अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिवद्धरात्मा महान्‌ परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं फिचित्सा काष्ट सा परा गतिः ॥ इति हि कठबर्स्यां नियन्तव्यवगेः श्रूयते । स्पष्टं चेदमानुमा- निकमप्येकेषामिर्याधिकरणे व्याख्यातम्‌ । अस्मिन्नपि श्टोके तत्पत्यमिज्ञायते । न वेन्दरियमनसोभैध्येऽ्थानामदशैनात्‌ ‹ महत परमव्यक्तमग्यक्तात्पुरुवः परः । › इत्यनयोरलुपादानाख भिन्नाय त्वमिति वाच्यम्‌ । संग्रहविस्तररूपण कतिपयनभिधानतसकछामि- धानयोीरुपपत्तेः। सृष्टिपकरणादिषु कतिपयसमस्तखञ्यतत्त्रादि निरदेशवत्‌ । आहरिति बहू वचनात्कविदन्यत्रास्यायेस्याभिधान- तृतीयः ३] भरीमद्धगवद्रीता । २२३ सकाम इत्यथः ॥ ४२॥ "~--------------- मवरश्याभ्युपगन्तव्यम्‌ | ततश्च ‹ यो बुद्धः परतस्तु सः ” इत्यस्य “दधे रात्मा महान्परः इत्यनेन तुस्थाथेत्वादत्मदरिपयत्वमेव चितम्‌ । एवं च सत्येवं वृद्धः परं बुद्ध्वरेत्यादावुत्तर श्छ केऽपि द्वितीय न्तात्पकञब्दश्रेतनविपयततयोपपन्नतरः स्यात्‌ । अतः क्य स काम इति व्याख्यायते । उय्यते--यश्रदीद्धरियादेत्रयं तदेवात्र भत्यभिज्खातं तथाऽपि स एवात्र क्रमो न कात्सन्यन भिक्षितः युनरतरन्दरियाणि मनो बुद्धिरिति शके निरषटानामिन्द्ियादीना कामपयन्तानां चतुर्णां विरोधिनापेवात्र तारतम्यनिदेशषोपपत्तेः | इन्द्रियमनोवुद्धीनां च क्रमस्याज् न किद्धङ्खः । कटबल्ट्यथप रत्वे त्वथ।नामत्रानिरदेशान्मात्रया क्रमभङ्गः स्यात्‌ । विरोधितं जेतव्यत्वे च प्रधानतया पुव्त्नोत्तरत्र कराम एव व्यपद्यत । अतः स एवात्र सवेप्रषानतया "यो बुद्धः परतस्तु सः) इति निरद्शमरेति । अन्यथा स इति शब्दस्य विशेष्यमं।पनिषदं दूरस्थं स्यात्‌ । यदि त्वात्माऽप्यतर नियन्तव्यतयाऽभिमतस्तदेन्दि याणि मनो बुद्धिरित्यत्राप्यात्माऽप्यधिष्टानतया व्यपदिहपेत। न स॑तत्तथा कृतम्‌ । आत्मा हि तत्र चर्तुमिर्माहरनःयतया व्यप दिष्टः । अतश्वतुर्णां नियमनमेवानेन कायम्‌ । तथा सत्युत्तर कस्थात्मक्ञब्दोऽप्यतद नुरोधेन वणन।यः । एतस्थ॑वानुबादो हवं चुद्धेः परमिति वक्तव्यः । पादद्रयस्थितस्य बुदूध्वेत्यादिक्रियाद्र- यस्य क्मद्रयं च भिन्नमेव स्वरसपरतीतम्‌ । अतस्तत्र द्वित।यान्ता- रमक्ब्दो नियन्तन्यतया निर्दष्टमनोतधिषयः । तूतायान्तस्तु मना- नियमनङ्रणभूताध्यवसायत्रिषयः । आहुरिति निर्देशस्तु नावश्यमुपनिपदभिप्रायेण ° इद्दियार्णां हि चरतां यवकं क्षरर्तन्दरियम्‌ । तेनास्य क्षरति प्रह्ञा हेः पादादिवोदकप्‌ ॥ इत्याद्यनुसारेण मन्वादय आहुरेत्यपि विवक्षापपत्तः । तस्मात्‌ यो बद्धं परतस्तु सः) इति काम एव्र निटिच्यते । तदेतद खिल- मभिपरेःयोक्तम॒-तदिदमच्यत इयारभ्य स काम इथ इयन्तम्‌ ॥७२॥ २२४ तात्पथचन्दिकाटीकरासमेतरामाज॒जमाप्यसदिता- [ अध्यायः एवं बुद्धेः परं वुद्ध्वा संस्तापाऽऽत्मानमात्मना । जहि शचं मह।बाहो कामरूपं दुरासदम्‌ ॥ ४३ ॥ दति भ्रीमद्धगवद्वीतासूपनिषन्सु बह्मविया्ां ` ` योगशा श्रीरुष्णा जुनस्वार्‌ कमयोग नाम तृतीयोऽध्यायः ॥ ३ ॥ एवं बुद्धेरपि परं कामं ज्ञानविरधिनं बुद्‌ध्वाऽऽमानं मन आत्मना बद्धधा कम॑योगेऽवस्थाप्यैनं कामरूपं ॑दुरासदं शचं जहि नाश- येति ॥ ४२ ॥ इति भरमद्रामानुजाचायषिरवचिते श्रोमद्धगवद्धीताभाष्ये कमंयोगो नाम तृतीयोऽध्यायः ॥ २ ॥ सदश्च चेष्टत इत्यादयुपक्रान्तज्ञानयोगसप्रमादतोपसंहारदारा मनसः कम॑योगेऽवस्य।पनमभिधायार्थोऽप्युपसंहियते-एमिति शोकेन | काममिजयरात्पूर मनसः संस्तम्भनं कामक्मेयोगे स्थाप्‌- नमे न पुनरत्यन्तवशीकृतत्वम्‌ । सति 8 कामे मनसाऽपि क्षामः स्यादिति पूरमेवोक्तमित्याभेयेण कर्मयनेऽस्यःप्येतयुक्तम्‌ । दुरासदमननुष्ठितक्रमेयेगौरनिरस्तपा परग्रहः तसुद्दस सखकवचेदप- द्रनिऽप्यपाकतुंमवश्यमक्षकंप मित्यथः । अचेतनस्य कामस्य शत्रु त्वारपेण दिंसनीयत्नोक्तिफटितं तु नाश्चनमेतरेत्यभिप्रयेण भनि जदीत्यनयोनौश्चयेति व्याख्या ॥ ४३ ॥ इति श्रौकविताकिकािहस्य कृतौ श्रीमद्रामानुजाचाय॑विरचितश्रीमद्ध१- [न 9 € ४. ^, _ ^ वद्धीताभाष्यरटीकायां तात्पयचद्धिकायां ततीयोऽध्यायः ॥ २॥ [ना्यारनिनदसव->4 रकन पि अथ चतु५{ऽध्यापः । - तृतीयेऽध्याये प्ररृतिसे पृष्टस्य पुयुर्षोः सहसा हनयोगेऽनयिक्रारा- स्फमंयोग एव कायः । ज्ञानयोग(भिक्परणोऽप्यकतृत्रानुसधानपुतरकर कमयोग एब भयानि सहेतुकमुक्तम्‌ । विशिष्टतया व्यपदेश्यस्य तु विशेषतः कमयोग एव कायं इति चोक्तम्‌ । क चतुथ॑॑स्विदानीमस्येव व ~ ~~ --~~ -- ----~ ˆ*~~~~~---“+~~---- ^~ ~-^“~~-*~ ˆ --------+ | (क अथ चतुथसंगातं वक्त ततीयाभ्यायाबे सप्महेणादलात- वृतःयेऽध्याय ईत | शद्ठकमिति । ज्ञान यगक्मंयागय्राः सम्रमादलत्व- नेप्ममाद्रस्वादिहेतुपवेकमित्यमः । एतेन-- असकत्था र करक्षायं गुणेष्वासेप्य कतृताम्‌ । सर्वेशे बर न्यस्याक्ता ततीये कमेकायेता ॥ इति सं्दश्रेकोऽपि भ्यारुयात; । अकषक्तस्य शषक्तत्वेऽपि असिद्धस्य च स्वाथनेपणस्य कमयोग एव कार्यः । पसिद्धस्य स्वशक्तस्य दाक्तस्य बा स्वाथ रोकरकतार्यं चस एष कार्यं इहि सृतीयाध्यायेनाधिकारिचिन्तनं कमेयगस्य ज्ञानयोगटरेषभ्याचे न्तनं च कृतमेति भावः । अयाधिकततेग्यत्तयोक्तस्य कमे यामस्य मामायकस्वं डानमिशत्मं सरूपं तद्ैनिध्यं. इानांशमाधान्यं भास- ङ्किःफमो भगवद बतार इति षडथौ इहे,च्यन्त इस्याह-चतुथेतति । नन-- ‹ प्रसङ्कास्स्वस्वमावोकिः क्मणोऽकमंताऽस्य च \ भदा ज्ञानस्य माहात्म्यं चतुथौभ्याय उच्यते ॥ इति वस्वा येऽथाः सगदीताः । तत्कथमत्र षड यानु ङातेनम्‌ | उर्य- ते-परसङ्कात्स्वस्व भावो क्तिरित्यज् सङ्क: प्रामाणिकस््रभसङ्कः। ~ ---> ^ ~~~ -->* ~ - -- - ~ ^+. । -------------- ^“ -+ ^ ~व न्म त ~ भ ~ ~ गन कर असक्ष्या ऊकररश्च। 4 गु मशमर्‌।प्प कताम्‌ । सनश्वरं षा न्यद्याक्ता तताय कमका^ता॥ प्रसङ्कःर्घ्रद्यभाषाक्तः क^णाञ्कनताञस्य अ) भिदा क्षानस्य माह।समयं खतुयीध्याय उभ्वते „ १ ॥ इति अध्यायद्रयःथसप्ररको वौ श. पुस्त दिप्फण्यमम्‌ । ९९ ` २२६ तारपर्मचन्द्िकादीकासमेतरामानुजमाष्यसहिता- [ अध्यायः- (~- कर्मधोगस्य निखिलजगदुद्धरणाय मन्वन्तरादवरिवोपदिष्टतया करैव्यतां द्रदयित्वाऽन्तमेतज्ञानतयाऽम्भैव ज्ञानयोगाकारतां भदक््यं कमयोगस्वरूपं तद्धदाः कर्मयोगे ह्ानाशषस्यैव प्राधान्यं चोच्यते । भरसद्धाज्च मगवदव- तारयाथारम्यमुच्यते- श्रीभगवानुषाच- इमं विवस्वते योगं परोक्तपानहमध्प्रयम्‌ । रिवस्वान्मनवे प्राह मनूररश्वाक्रवेऽबतात्‌ ॥ १॥ एवं परम्पराप्राप्तमिमं राजर्षयो विहुः । स केलेनेह्‌ महता योगो नष्टः परतप ॥ २॥ योऽयं तवोदिता यौगः स केवलं युद्धमोत्साहनायेदानीमुदित इति न मन्तव्यम्‌ । मन्वन्तरादाेव निखिलजगदुद्धरणाय परमपुरुषाथ- --------------~-+~--- ----~--- - ॥ ¢ { अस्य च मेदा इत्यत्र स्वरूपमन्तरेण तद्भेदस्य द्ञीनत््ात्सरूपमपि विवक्तितम्‌ । चकारेण बा तत्समुचचय इति सग्रहऽपि पडथा एव बिब- ` क्षिताः | स्वस्वमावोक्ति' स्वस्याकमेवदयावतारत्वादिस्वभागरोक्तिः। कमंणोऽकमता कम॑योगस्यान्तमतज्ञानतया ज्नयोगाक्रारता । ज्ञानस्य माहात्म्यं कमयोगान्तैतज्ञानां चस्य प्राधान्यम्‌ । एवं चतुर्थे त्ित्यादिभाष्येणायमपि शोको व्याख्यातः । कतेव्यता हि तृतीयाध्याये भोक्ता । अतस्तष्टाद्ंमात्रमन्रः पुराहत्ताख्यानेन क्रियत शति करैष्यतां द्रढयितरेत्यस्य भावः । सान्षादध्याया- थानां संगति भदश्यं प्रासङ्किकं पुनराह परङ्गवेति । इममिति निरदेशपु्ैकमुपदे शपरम्पराकथनस्य तात्पर्यमाह --योऽथमियादिना मन्तव्यमिलन्तेन । योगोऽत्र कमयोगः । अत्र ज्ञानयोगपरत्वेन पर- व्याख्यानं ˆ प्रङृतासंगतं कुरु कर्त्यादि वक्ष्यमाणवरिरुद्धं चेति भावः । मरनोरपि जनयित्र तदुपद च विवस्वते परोक्तत्वादजुनेन चाऽऽदावित्यनुव्रदिष्यमाणत्वात्फलितमुक्तपू--मन्वन्तराद्‌। मिति । निखिलजगदुद्धरणयिति । न केवरं युदधमत्साहनायेमजुनमात्रार्यं वा किंतु सपस्ताभिकारिवगापत्रगैदनावेस्यधैः । पन्वन्तरादा- धतषेः ४ ] श्रीपद्धगव्रह्रीता । २२७ लक्षणमोक्षपसाधनतयेभं योगमहपेव पिवस्वते भक्तवान्‌ । विवस्वांश्च मनवे मनुरिशष्वाक्रव इत्यव संपदायपरम्परया भराप्नमिपं योगं पूरे राज षयो विदुः । स॒ महता कारेन तत्तच्छ्‌तुबरद्धमान्शराद्विनष्मायोऽभृत्‌ ॥ १॥२॥ ~~ बुपदेश्षात्तस्य निलिलजगत्साधारण्यं सूचितम्‌ । नित्यसवेङ्ञे भग वाति स्थितत्वादग्ययत्वम्‌। अथवाऽन्ययत्वपिह फर्द्रारा । इममिति निर्देश पक्तिमोक्षसाधत्वमभि तीति ज्ञापनाय परमलयायुक्तम्‌ । प्रागपि न प(फ)खान्तराथमुक्तमिति भावः । अहं परक्तवानित्य- नेन मन्वन्तराद्‌। प्हाकस्पारम्भे बा भारतसमरारम्मे वा मदन्यः कथिदस्य ययथाबज्ङ्ञाता वक्ता च दुरम इत्यामेमेतम्‌ । भसङ्ग- दवय ज्ञातव्यं स्वावतांरयाथात्म्यं वक्तु स्वस्य मन्वादिकाला- रोधरूपशङ्कत्थापनं च कृतमिति व्यञ्चनायाहमेवेत्युक्तम्‌ । विवस्वते प्रक्तवानिति | न ह्ययमसुरादिभ्यो मयपदिष्टो बुद्धाद्राग- माथः रतु सममेदात्मने विवस्वत इते भावः | विवस्ान्मनमे मनुरिष्वाकतर इति । यद्व रिच मनुरदन्तद्धेषनमिते सकख्जग्‌- देषजभतवबचनतया सिद्ध (*।दापमरवरपनविश्षदायिकतकोरिन- मिष्टपिजादिक्रमेण ह्यपदेशपरम्परामात न तु संभवद्विमरम्मङुट्‌- कपाषण्ड्यादिससगमवते(पाप्तभि)ति भावः। एतत्सवमेवं समदा. यपरम्परयेत्यनेन ग्यक्तम्‌ । परम्परा शब्दे ने््वाङवांचीनानामपि ग्रहणात्‌ । कता्दय॒ग्‌ स्प्दायाावच्छद्‌। ।ववाक्षत इत चानः रायः । इदान नाश्चस्याभिधानात्पृर राजषय इच्युक्तम्‌ । राज- भयो बिदूः | राजानो हि विस्तणागाधमनसस्तजापवि ऋषित्वाद- तीद्दियायेदश्चनक्षमाः । तेच बहवः । ते चान्वपतिजनकम्बरीष- भभतयः सदऽप्यविगानवे(न)पं ' कमये.गमनु्ठितवन्ते इति भावः कारदध्यस्य विच्छेदेहेतुभकारत्वमिदहङभ्दसुचितमाह--तत्तच्छोत्‌- बुद्धिान्य। देति । इह विचित्राधिकारिपूर्भ' जगति दकृतत्रेतादिषु यगेष॒ क!(रुक्रमेण वद्धश्चक्त्य॑नुष्ठानाद योऽपचोयमाना दृष्टाः भ्रताश्वते भावः । नष इत्यन्नात्यन्तबिच्छेदों नाभिमतः, व्यास- भप्माङ्कतदे रिदानामपि तिच्मानत्वादित्यभिपरायेणोक्तम्‌ू--मिन- टप्रऽभ्‌रिप ॥ १॥ २॥ २२९ तात्प्यचान्द्रकाटीकासमेतरामानुजभाप्यसषिता- = [ अभ्यायः स एवायं मगा तेऽय पाोगः प्रोक्छः पुरातनः । भक्तौशति मे सखा चेति रहस्यं दयतदटुक्तमम्‌ \ ३॥ स एवायमस्खदितसररूपः पुरातना योगः सख्येनातिमात्रभक्त्यां च मामेव प्रपन्नाय ते मया भोक्तः सपिकरः सविस्तरमुक्त इत्यर्थः । मदन्यन केनापि ज्ञातं वक्तवा न क्यम्‌ । यत्‌ इद्‌ वेदान्तेदितमुत्तम स्यं गानम्‌ ॥३॥ अस्मिन्मसद्खः भगवदवतारयायात्स्यं ययाबज्ज्ञातुम्‌-- स एवायमिति संमरत्यभिन्गसावधारणनिद्‌शफ।छतमुक्तम्‌- सस्वटितस्वरूप ३ । परातन.ग्ेतिनिदेश्नाभ्यां काटमेदेमातर- णापिनस्वरूपेका प्रकारे का भेद इति सुचितम्‌ । भक्तोऽ- सीति वतेमाननिर्देशादनिषत्ता भाक्तेः सूचिता । अर्पीयसी तु भक्तिः कदाचिननिवर्तेतापीत्यभिग्रायेणोक्तमू-अतिमत्रेति । भक्तोऽसि शाखदृश्महानर्सधानेन प्रौतिमानसीत्यथेः । सखा चासि अवतार, खभ्यविद्ेवेण प्रणयप्रिस्म्भवानसी- त्यथः । ते बरयेति श्न्दावपि ˆ ज्ञाधि मां त प्रपन्म्‌ › इति परागक्तमपत्तमपत्तव्ययोः परत्यभिहज्ञापराव्ित्ययमपि भरक्चनहैतुरिति जञापनायोक्त्‌-- ममेव प्रपनाय ते मया प्रोक्त इति | भोक्त इत्यत्र सोपसगेधातर्च भिवृणोति--सपरिकरः सविस्तरमिति। प्रिकरोऽ्कः शब्दस्य प्रपञ्चो परिस्तरः । अङ्कोक्किरप्यत्र सविस्तरेति भावः। अहं पाक्तवान्नयाशद् प्रोक्त इत्यार्यां सचितमाह्‌-मदन्पनेति | प्रलयेन वा युगादिस्वभव्रेन वा संमदायविच्छेदे सति पृनग्‌- हमेव संप्रदायपवतकः स्याम्‌ । करणायचज्ञनेन मदन्येन दिरम्यगमादिनाभपि बदुपदेश्रमन्तरेण हातुं वक्त चाहक्यमित्यथः सख्यमक्तिभरपर्यादि गणपांष्कटययुक्ताय)पदे यसे मगवद्रथतिरि क्तेन ज्ञातुं वर्तः चार क्यत्वे हेतुपदं रदस्यमित्यादीति दश्चयति- यत इति । हिशञब्दोऽत्र हेतुपरः रहस्यत्वाययोग्यायोपदेश्यम्‌। उत्तम- रहस्यत्वादन्येन ज्ञातुं वक्तु चा्षक्यमिति मावः । उत्तमरहस्यत्थे हेतर्दान्तोदितमिति । नपुंसकनिरदे शयोम्यिक्षेष्यमुक्तम्‌--शम- मिति॥ ३ ॥ परसद्धगत्सस्वभावाक्तेरिति संग्रषश्योकानसारेणाऽऽ-- असिमनप्रसङ्ग इति। कतव्यताददीकरणार्थेकथापसङ्गः इत्यथः ॥ भगुव्रदवतारयाथारम्यपकमवहयत्वादेरूषम्‌ । यथावदिति | भरकि- नुः ४] श्रीमद्ध गवद्गीता 1 २२९ अर्जन उषाच- अपरं भवतो जन्म परं जन्म विवस्वतः । क थमताद्जानायां तमा भराच्छ्वानत॥ %॥ काटसंख्ययाप्परपस्पजन्मसपकाटं हि भवतो जन्म | मिवल- तश्च कारसस्यया परम्टवबरातचतुयगसख्यया सख्यात्तम्‌ । त्वम वाऽऽद्‌। भराक्तवानात कथनतदसमवनाय ववृरषण यथा जनायाम्‌ | ननु जन्मान्तरणाप वक्तु ज्क्य जन्मान्तरकृतस्य महता स्मृतिश्च य॒ज्यत भासिकत्वादिभापिक्षपकपरमाणोपपत्तिपु तक मत्यथः । पर(परश्च- ब्द्‌ाभ्यां न देषमानुषस्वरूपं जातित्रषम्यञचुच्यते । तस्योपदेश्षवि- रोधित्वामावात्‌ । देवानामपि देक्त्रन ष्णस्य श्रिदितत्यात्‌ । जन्मश्षब्दस्य जननवाचितया साक्षाञ्जातिवाचकत्वाभावात्‌ १ अ!दाविति काङविरोधस्य च ग्यक्तयुक्तत्वात्‌ । ‹ बहून भे व्यतीतामि यदा यदा यगे युगे ' इत्येवमारिरूप- स्यात्तरस्य च कारूविरोधपरिहाररूपत्वात्‌ । अतः परा- परशब्द कालसरूयोत्कष।पकषविषयावित्यभिप्रायेणाक्तम्‌- काटसंख्यपेति । अष्रत्वहेत॒तया मिवसितं कालाव दज्ञेयति- अस्मदिति । समकारुमिति । अदरतरिप्रकृष्टमित्यथः । स्व्ञब्द इदा- यतिनत्वामिप्रायत्तया विरोधपर इति चयोतनाय त्वमेबत्युक्त १ । कथभेतदित्याक्षेपसूचितमुक्तम्‌ू--असंभावनायनेति । जानीयामि- त्यभ्रोपसगे बेबक्षितमाह -- यथ।थमिति । जन्मान्तरस्यषाभावाद्रा लन्मान्तरानुभूतस्य स्मृत्ययोगाद्वा॒वक्तुजन्मान्तरस्पृतिमत्तया श्रोतुरबिदितत्बाद्रा खद्बेरज्जन्मावटम्बनेन विरोधनं खेतद्‌ सिखमन्र संभवतीति भ्रभ्नपाक्षिपति-नन्िमि । जन्मान्वरेणप्वे वक्तु शक्यमिति । महि तदाम¡तनेन जन्मना तदानीतनायोष- दशनो विरुद्ध इत्यथे; । महतामिति । न केवरपीहवरस्य ृष्णस्या- न्येषामपि महतामिति भावरः । श्रुयते हि जातिस्मरट्ान्तः जाति स्मरति पार्विकोमिति' च मनः । यु्यत इ१ । अनुभषेन संस्कारे प्रागेव निष्पन्चे तस्य चादृषटविशेषादिवशादु द्ोप्र जन्मा न्तरान॒भतस्मृतः न कदाविदयुक्तः । यथा भ्रथपरस्तन्यपने ----------+ ------{------- १ कर ख ध (सस्या । २३० इति नात्र कथिद्विरोधः। न वासौ वक्तारमेनै षसुदेबतनयं सनबरं न है तास्पयवन्द्रिकाटीकासमेतरामानुजमाप्यसहिता- [ अभ्यावः-- जानाति । यतः स एवं वक्ष्यति- प्रं ब्रह्म परं धाम पवित्रं परमं भवान्‌ । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभम्‌ ॥ आ हुस्त्ाभमृषयः सर्वे देवर्षिनारदस्तथा । असितो देवरो व्यासः स्वयं चंवर क्रवीषिमे॥-इति। [ण क ` युथिष्ठिरराजसयादिषु मीष्मादिभ्यश्रासङ्ृच्छ्तम्‌-- , कृष्ण एव हि लोकानामुत्पत्तिममवाप्ययः। कृष्णस्य हि कृते भूतमिदं विश्व चराचरम्‌ ॥ स्तन्यस्य पिपासाक्षान्तिदेततस्मतातति भावः । महतामन्येषां स्मृतिः; इश्वरस्य तु भाचीनवतान्तगोचरः साक्षात्कारः स्मृति. रित्युपचयंते । कश्चिदिति ) काष्विम्रकषरूपो वा कारणामाता- दिरूपो वेत्थर्थः । असाविति । बद्धोपतेवादिभि; श्चतादिवहु- लोऽजनः । वक्तारमिति । विवस्वते भोक्तवान्मिति स्वस्मे वक्ता- रम्‌ । यद्वा विवस्वते कक्तारमित्यभैः । एनं वसुदेवतनयमिति । मानु- पव्यापारजन्मास्यां पिरोहितेश्वरभावमपीत्यभिप्रायः । सरवेस्व- रमिति । विवस्वदादीनामपीडरमिति भावः। यद्वा गोवधनोद्धरणा- ग्रतिमानुषवृत्तान्तेरवतारदश्ायमेव चतुभजत्वारिना च व्यञ्जि- तेश्वरत्वापेते मावः । उक्त्ञानसद्धावं कायम व्यवहारेण कार- भनोपदेशेम च स्थापयति-यतः स एवमिति | एवमनेकाद्रतमोपदे- शरादिभिरंदवरत्वनिष्कषपूतंकमित्ययः । अजनस्य. स्वकाक्येन स्व क्तमहर्षिगण,पदेशेन च ज्ञानानुमानमुक्तम्‌.। भारत्कथावग- तेन बन्धूपदेशेन च ज्ञानक्तामाह-युपष्टिरेति ।. बहुष्वपि बता न्तेष्व(पतमभ्या बहुभ्यो बहुधा श्र॒ताभेत्ययः । छष्ण २३०५ । स्थितिहैतु्वेन प्रसिद्धः स एवोत्पस्यादेरपि हेतुः । न तु ब्रह्मर- द्रादिः भ्रधानादिवा । यद्रा खाक प्रुधवेयुदेवतनयतया मत। यमानः दृष्ण एर॑त्यथः। एका ह ५ नारायण आस7द्त्यादि श्रुतिप्रासम्ड्‌ दश्यात-दखकानामे।त | ल।कस्तु भवनं जनं | , नत्रान्यतर।ववक्षायापमेतरदाधमरु(५म्‌ । उ)त्पर्यप्ययशचब्दावन्र- त्पादकनाशकष्र। । चकारः प्रासिद्धप्रकषादनक्ते स्थितिषेत्वादिष्ं तथः ४] श्रीमद्धगवरह्मीता । २३११ इत्येवमादि । द्ृष्णस्य हि ढृते कृष्णस्य शेषभृतमिदं . दृत्सनं जगदित्यथः । अत्रोच्यते जानात्येवायं भगवन्तं वसुदेवतनयं पार्थः । जानतोऽप्यजानत इव पृरछतोऽयमाश्चयः--निखिलषेयपस्यनीककस्या- "-------------- ~ ~~ ---- = 9; समुञचेनाति । एवं यतो वा इमानि मुतानीत्यादिना ब्रह्मलक्षण तयाक्तं सेक ।रणत्वमक्तम्‌ । अत एव हि परं ब्रह्मत्यजुनोक्तिः। कृष्णस्य होत्यत्र हिशब्देन पतिं विश्वस्य, करणाधिषापिष इत्या- दिप्रसिद्धिः सूच्यते । कृत इत्यस्यानेकाथसाधारणत्वा्ादध्यै- परत्वग्यञ्जनायाऽऽह-ङृष्णस्य सेषभूतमिति । अत्र च्विप्रस्ययाभा- वात्स्वाभाविकल्वं सूचितम्‌ । दासभूताः स्वरतः सवे इत्यादिषत्‌। कृष्णस्य कृते भूतमिति कृष्णायेमुत्पन्नं सत्तायोगि चेत्यथैः । ‹ जन्माच्स्य यतः› [ ब० सू° १।१।२] इमानि मूतानीत्या- दिपर त्रापीद्‌श्षब्दस्तत्तरममाणसिद्धबिचित्रचेतनाचेतनसमुदायपरः। पुराधोक्तसृञ्यत्रसंहायंस्वादिप्रकारानुव्रादपरो वा तेन सदधीनो- र्पस्यादिमरवात्तादर्थ्ये हेतुरुक्तो भवति । कस्योदर हत्या. चत्‌ । अथ चोश्रवादिनोक्तामभ्युपगमेन प्रतिपत्तिमू-जानःतपवेति वधारणेन नासि परिवाद इति सचत । अयमिति निर्देशः पूर्वच्छतायंत्मं सुचयति--वसुदेवसूनं भगवानिति जानाती त्यथ. । नामपरो बा गुणपरो वाऽत्र भगवच्छब्दः । बसुदेषसन॒पा- दन्दाभ्यां मातुलसुतत्वपत्‌ष्वसे यत्व सूचनेनेतरपरुषवदीश्वरत्वादि रोधाय प्राृतसंबन्पे सत्यपि सुकृतवशादुपदे षवशा जाना- तीत्यभिपेतम्‌ , ततमरभ्नो निरवकाश इत्यत्राऽऽह-- जानते ऽपीति । नात्यन्ताङ्ञातमनेन पृच्छते । ज्ञातमेव विजेपान्तरजिङ्ञासया रेपृष्टमिति भावः । अजानत द्वेत्यनेन बिनयगभपरिपरश्नष- कार सपितः । अद्वातांशवुमुत्सां जन्मादेनिथ्यात्वादि शडग च जनयन्त, भगवति ज्ञाता विशेषा उपाद्‌ यन्ते निखिले- त्थादिषष्टयन्तपदेः । निविरूदेयप्रयन कति । यः परगतम्‌रि जन्म- जरादिहेयं निवरतेयति स कथ स्वयं तदेबोपाददीतेति भावः । फरयाणकतानस्येति । स्वरूपानन्दतृपस्य कि जन्मनेति भावः । ३२ तात्प्चन्दिकाटीकासमेतरामानुजभाष्यसषिता- [ भध्यवःः गेकतानस्य सर्येश्वरस्य सङ्गस्य सत्यसंकरषस्यं चाऽऽप्समस्तका- सस्य कर्म॑परव्रशादेव मनुभ्यादिसजातीयं जन्म किमिन्दूनालवन्मिथ्पा ----~---- ~ ------- -------------------------- -------*~---------*~- ~ सनश्वरस्पति । यादि काथित्सच्छन्दोऽस्य नियन्ता स्यात्तदा जन्मारे घरि(ट) त न सोऽस्तीत्याश्चयः । सवजञप्यति । यद्रसौ स्वस्य हितमहितं च न जानाति तदा हि स्वेच्छयैव बाादीना- मरन्यादिस्पशेवज्नन्मादिपरिग्रहः स्यादित्यमिभायः। सयसंकलय- स्यम | हिताद्ितज्ञाने संत्यपि कधिच्छष्कं उतिष्यामौति कदम पतति न चासं तथेति हृद यम्‌ । यद्रा लोकरक्षा्रथमवतार इति पर- मोत्तः स्यात्‌। तदप्ययुक्तम्‌- संकस्यमात्रेण रक्षाच्युपपत्तेरिते भावः जव्राप्तसमप्तकामस्येति । यदि साध्यं कविचिस्मयोजनं स्यात्तदा तदथं जन्पादि परिगृह्यत मच तदप्यस्तीति भावः। एवंन सत।ग्वरो न वस्तुता जन्मादिमान्‌, अकरमेव्यत्वात्‌, मुक्तारपवदि- त्यन्वयेन, यो जन्मादिमान्स कमेवह्यः, यथा संसारी तिव्यतिरेकेण चंकमनुमानम्‌ । तनव पक्षसाध्याद्‌। जन्मकारणभूतश्वरादिनियो- गाविषयत्वादिति द्वितीयम्‌ । दयो रप्यनुमानयोर्यो यस्कारणर- हितो न स तत्करायवान्‌, यथा संभरतिपन्न इति सामान्यतो बाव्या [ (क (भ 1ः। सवन्वरत्वादित्युक्तं तुन दष्न्तः। मै.वलव्यातिरेकेविवक्षा तु देहपारेग्रहराहेतघटादेसपक्षपसद्धावात्‌, केवलग्यतिरेकिपरामाण्यस्य ख सामान्यतो यामुनाचायोदिभिर्निरस्तत्वादयुक्ता । पएवंदे रिग्रहाद्यमात्रे संदुचितङ्गानशून्यत्वात्‌ , मरतिकतस॑करपरहितत्वात्‌ , अपुणकामत्वरहितत्वात्‌, साध्यत्रयोजनरहितत्वादिति अक्तात्म- घटादिदषटान्तेन देतवः । यद्वा षरमसाम्यापनान्मुक्तानेव दृष्टान्त. कृत्य सवेङञसात्सत्य द कटपत्वादषाप्तसमस्तक।मल्वादिर्पेव हेतवः। एवं यदि जन्मादयः स्युरतदा कम॑वहयत्वमनीवरस्वमसमजञत्वम- सत्यसंकर्पत्वमपूणेकामत्यं च के्रह्वत्स्यादिवि भसङद्धःश्च त्रिब- किताः । निखिटव्येत्याक्तोपयलिङ्कतमे च हितः सरश्वर- त्वादयः पू्राक्ताः। अव्रिरोधितया प्रिथ्यालश््ुनहैतु; सामान्यतो व्िदता जन्रप्रक्रार उच्यत-कमप्रवश्यदेवमनुष्ादिसजात)पभिपि | कमपरवकश्ा देवमनुष्याद यस्तेषां सजातीयं तज्नन्पसमानतया मत(यमानमित्यथः। यद्रा [जन्म ] शब्दाञ्तर जायमानातरिग्रहुषरः। बलु: ९ 1 थीमद्धमपट्रीता। २३३ ब सत्वे, सत्यत्वे च कथं जन्मप्रकारः किमारमक्रोऽयं देहः कश्च जन्पहतुः कदा च जन्म समर्थं वा जन्मेति परिहरकारेण अश्ना्थ( विज्ञाग्रते ॥ ४ ॥ परिहग्व- आभमतव्रानुवाच- बद्रूनि मे व्यर्ततानि जन्मानि तव चाजुन। तान्यहं वेद सवाणि न सं वेत्थ परंतप ॥५॥ इ्खरेण परिगरहमपाणत्व्रात्‌, इन्द्रनालादिवदिस्युक्तम्‌ । बरेच्छया परषां बिविन्नभ्रमजननं हीन्द्रनालम्‌ । तनान ततमति- भानलक्षणादिशब्देन रलषभूमिकापरिग्रहादि रहते । मिभ्या- स्वपक्षं न तत्र कष्ित्पकारो निरूपणीय इति रत्वा सत्यत्वपक्षे शङ्कते -- सप्त इति । कथमिति । पारमेश्वरस्वमाबपरित्यागे- नन्यथा वेत्यथः । किमालक इति । फ जिगुणात्पक उताभाहृत इत्यथेः । अयमिति । भूवसंघसेस्थानवत्मतीयपान हूत भावः । देह इति । उपचयरूषतया द्युपरभ्यत दृति भाव; । कश्च जन्मदेतु- पति । कि संकरयपात्रमुतेश्वरस्य स्वच्छापरिग्हीते पुण्यपापे इत्यथैः । कदा ठति । रि पुण्यपापविपाककाले, उत धमग्लान्या- दिकाख इत्यर्थः । किमर्थं वेति । रिं सुखदुःखोषभो- गाभमुत साधुपरित्राणाधयथेमित्यथः । इति अयमाश्चय इत्यन्वयः । नन्वपरमिति शेके ग्याप्रातमात्रमेत्र चोधते । तत्र बहुषु प्रकषेष्वाज्चय इति कतोऽवगतमित्यत्रा ऽइ -- परिहा- रेति । अयमभिपरायः-न शन्यस्य ध्न तदन्यधिषषतया भतिबचनयुपपद्यते । तथा सति प्रतिवक्तुरनभिपायहतादिरस- ङ्ात्‌ । अतो यात्रदरेषयं भतिवचनं तावद्विषय एवायं प्रन्न इत्यु पगन्तम्यम्‌ । अत्र मतिवचने चतुये्छोके जन्मसत्यत्वे जन्मभ- कारो देहयाथात्म्यं जन्पनो हेतुकाटपर योजनानि च क्रमाल्मति- पाच्यानि प्रतीयन्ते । अतस्तान्येव प्र्टव्यतयाऽभिप्रतानीति ॥४॥ एषूलरं क्रमाद्धगवानुबाच षहूनीस्पादिभिः । न हि पुनन्म- ४० २३४ तात्पयेचनद्धिकारीकासमेतरामानुजभाष्यसहिता- [ गष्यायः~ अनेन जन्मनः सत्यत्वमुक्तम्‌ । बद्रानि मे व्यतीतानि जन्मानीति वचनात्तव चेति ृष्टान्ततयापादानाच ॥ ५॥ आत्मनोऽतारपरकारं देहयायात्म्यं जन्महेतुं चाऽऽह- अजोऽपि सन्नव्ययात्मा भ्रतानामीश्वरोऽपि सन्‌ । प्रतिं स्वामधिष्ठाय सभवाम्परात्ममायया ॥ & ॥ नमिकत्ववहत्वे पुष्टे न॒ च तन्ज्ञानाज्ञाने इति शद्कगया- माह--“यनेनपि । कथ जन्मनः सत्यत्वमुक्तम्‌। बहत्वातीतत्वतञ्जा- नादि हि वाचनिकतया प्रतीयत इत्यत्राऽऽह--बहूनति । अयम- भिप्रायः--इदा्न(तनस्त्वं तदानातनाय कथमुक्तवानिति प्रभरे जन्मान्तरेणाहमुक्तवान्‌ , तच्चेदानीपरुसधाय वदार्माति साक्षा ` दुसरम॒च्यते । तस्य च प्रश्चस्यान्यपरत्वस्य च पुत्र सहतुकम- क्ततव.दबदयं अरष्टवयेष्वर्थपु यत्परत्वमत्र व्याकतु शक्यं तत्परा- ०यव बहूनोत्यादिविक्षपणाने । सत्यत्पं हि वहत्वातीतत्वानि स्वरसानि जन्मानीति चोक्त न जन्मप्रपिभाप्ता इति तव चेत्य- पषटस्याथस्योपादानपप्थेतत्सत्यत्वष्रन्तामेपभायमन्तरेण न घटते। न चाजुनस्य जन्म मिथ्या, तस्य वा तथत्वप्रतिभासः | तत्समे वा कृष्णजन्मनि कुतोऽस्य संशयः ॥ ५॥ अथ प्रकारादिप्रश्नत्रयोत्तरमनन्तर शोक इत्याह-- अवतारेति । अजाव्ययशन्दाभ्यां भकृतिपुरुपयोरिमे स्वरूपतो धभत भिकारा न `सन्तीत्युच्यते । अनानव्ययङञब्दरौ कम॑ङृतजन्ममरणनिषृत्तिपसौ वा। तेन हेयम्रत्यनकरत्वमुक्तं मवति । मूतानामीन्वरोऽपीति कलया - णगुणाकरत्वाप्रच्य॒तिरुपटक््यते । यद्रा-अजशब्देन स्वरूपतः शरःरदारा च जन्पयुक्ताचित्सेतरह्ाभ्यां व्यावतेनम्‌ । अव्ययासे- त्यात्मशब्दस्य स्वभाव्रपरतया नयोऽत्यन्ताभावपरतया च कदा- चिज्त्ञानसंको चादिमता मृक्ताद्न्यावर्तिः | इश्वरशब्देन नित्यास- कुचितद्घानेभ्यो नित्यमुक्तेभ्यी व्यवच्छेदः । अव्ययारमेत्यत्रापि पुबत्तिरवद पि सननित्यनुषञ्जनीयम्‌ । अत्र च पुत्रार्थेन तुतीयच- तुथेपादाभ्यां च भश्त्रयस्य क्मात्परिहारः । आदिशब्देनेश्वरत्व- चतुः ] श्रीमद्धगवद्रीता । २३५ अजत्वाव्ययपवसर्वेश्रन्वादिरवपारमचयप्रकारममषटदेव स्वं धकर तिमधिष्ठायाऽस्त्मपायया संभवाम प्रक्ति स्वभावं स्वमेव स्वभावम- विषाय स्वरनव रूपण स्वेच्छया समवापत्यथः । स्वरूप त्‌ ` अदः =-=. > [क छक्षितसत्र्षत्वसत्यसंकरस्पत्वादीनि गद्यन्ते । स्व॑मिति | न कस्य. चिदपि स्वभावातिश्यस्य हानिरित्यथंः | परमेभ्बरसंबन्धि पार मश्वरं परमेश्वरत्वप्रयक्तमितयथ॑ः । अपे सन्नित्यस्य वसेमानस्य निदेश्षस्य तात्ययमाह--भजदप्येति । एतन तत्तदवतारेषु तासु तास्ववस्थासु च पारमेश्वरस्वभावस्य सत एव स्वेच्छया पिरो- धानमात्रमिति स्थितम्‌ । तथा चाऽडगृणेः षटूभिरित्युपक्रम्यं भवान्सतरेजव स्वगणितमहामङ्कःलगुण इति । अवतारेषु हि परमे- श्वरत्वं व्यपदिश्यते-- ईशः सन्नपि मदहायगी, इष्ण एव हि रोकानामू , व्यक्तमेष महायोग) प्रमास्मेत्यादिभिः । नात्र भ्रह- तिशब्देन करति स्वामवष्टभ्य विसजाम्यात्ममाययेत्या्रालित् जेगुणा प्रकरतिरुच्यते । अवतारेष्व(५ ताद्गरहस्य निगणोपदा नङत्वामावात्‌ । तथोक्तम्‌- न भूतसवसस्थानो देहोऽस्य परमात्मनः । न तस्य पकृता पूप्मि।समेदोस्थिसमवा । इति |, अतोऽत्राव्रतारयुक्तारन्या प्रकृतिरुच्यत इत्यभिप्रापणाऽऽह-- प्त स्वमत भिति । मरकृतिः पञ्चभूतेषु स्वभावे मूलकारणे इति नघण्टुकाः । भिग्रस्यापि नत्यालिङ्खास्वभावसोताद्धिरित्ये- कायनश्चुत्यनुसारेण निरूपापकस््रासाधारणविकेषणत्वास्स्वभा- बशब्देनोपादान गोवर्खःवदेन्यायाच्च । अत्र विग्रहूख्यस्वरभाविः शेभपरतास्वरभावपयायपरदृतिक्षब्देनापथकिसिद्धिलामेऽपि स्वामिति निदेशो जीवरसाधारणत्रेगणप्करतिग्यवच्छेदा५ रत्यभिप्रार- णोक्तमू-स्वमपरेपि । अन्परवकरणनाष्य ऽप्मतद्रधाख्यातम्‌-- स्वभ स्वमव्रमास्याय न संसारेण स्वमावमिव्य्थं इति | पकृतिक्गब्द- स्यात्र ग्रहृ रसमा एायेत्यनेन सूचितम्‌ । स्वानन्त्यं दश यति- सेव रूयेणति । यद्रा स्वमेव स्वभावमित्याग्रेकवाक्यं संकलितायपरमधिष्ठयेत्येतदन्तं पुत्रो्धस्या ५: । स्वेनैव स्पेणेति तु ततायपादस्य । स्ःच्छयेति चतधपादस्य } अस्य योजनायां शङतिशब्दोऽवतारोपादूनभूतदिव्यभिग्र पेवाऽऽह । अबतार- क््कपादानमूतमछृतेवहृभ्रतिसेद्धतामाह-- खरूपमि?ि । स्वरूपं २३६ तात्पयेचन्दिकाठीकासमतरामानुजमाप्यसहिता- [ अन्याकः~ स्यवप॑ तमसः परस्तात्‌ । क्षयं तमस्य रजसः पराके } य॒ एषोऽन्तरा- दित्ये दिरण्पयस्तस्मिन्नयं पुरुषो मनोमयोऽमरतमयो हिरण्मयः । स निमेषा जङ्धिरे विद्युतः पुरुषादधि भारूपः सत्यसकसप अआकराश्चात्मा सवकमा सवकामः सर्वगन्ध; सर्वरसः } महारजत वास; › हयारि- ब्रह्मण।दरमिपि प्रयोगात्स्वरूपश्चब्दोऽत्र विग्रहपरः । आददे त्यवरणं तमसः परस्तादित्यनेनापराहृतत्वं स्वक्षाधारणं निर- तिज्चयदीष्धियुक्तस्यं च सिद्धम्‌ । तस्पकरणं च देश्चविरेषवर्तित्व- नित्यसू(रेसेव्यत्वलक््मीपतित्वादिकमपि भाव्यम्‌ । क्षयं तमिःयत्र रजःशब्दो मुलमटतिषिषयः ।॥ नतु लोकविषयः। तमस परस्तादित्यनेन तुस्याय॑त्वात्‌ । रंजोगुणंकत्वाच्च स्जःशब्देना- पादान्‌ । व्याक्चस्य देशे पिक्ेवे क्षयं तमिति निवासवचनाद्धि ग्रहवर+ सिद्धम्‌ । शवं दरमण्दनिरयनित्यविग्रहसद्धावः श्रपि- दयेन दितः । तर५व चिग्रहस्यात्रतास्दन्ञां दशेय(ते-य ए इति । आदित्यवर्णं हिरष्मय इति चैक षव वभः परतियोगिमेदाधःनमा- तिषटूरयानुकरूरयाभ्यां मुखमभरेन निर्दिश्यते । यदाहु्ेमिडाचायाः- देरण्मय इति । रूपसामान्यास्वन्द्रमुखवदिाते । यद्रा दिरण्यवि- कारत्वन्यवर्छेदायं द्रमिडमाभ्यम्‌ । तन्न मयुस्कण्स्छमिश्ुद्ध- हेम॑ति द्िरषज्ञाख्रानुसाराच्छषामत्वसिद्धिः। अथवा स्वेच्छया तत्र तत्र शूपमदेष्पि न दोषः । युगादिमद पर्यायतः सितरक्ता- दिगिकदिफ्तवासुदेवादिग्बहरूमेदवत्‌ । तस्थै हृद फान्तवतिसे श्रतिमदाहरति--तप्मिभिति । मनोमय इति । विद्युद्धेनं मनसा मच॒रः; ग्रद्य इस्यथः। आञ्यां श्रुतिभ्यामुषासनस्थानविशष- स्थितिद रिता । कारगवाक्पऽपि तस्य सद्धिं दश्यति-- स इति । विद्युत इ । परं विद्युद्रणषदित्यन्यत्र व्याख्यातम्‌ । चन्त उपासतात पुत्रा क्तमुपासनं स क्रतुं > (बी)तेत्दनद तच्छेषतया पिघयमानेषु पारमायिक्षु विग्रहस्य सह पाठं दश्चय{--भाख्य इति । भास्वररूप इत्यथ; । माहयरजनं वास इत्येषा श्राप आद(रके व्याख्याता । तस्य हवा एतस्य पुरुषस्य रूप्‌ , यथा--प्राहारजनं बास इत्यादि नाऽऽकारविश्षषं चाभिधाय । चतुः ४ |] भीकदगवदरीता । _ २३ शतिसिद्धम्‌ । आत्ममाययाऽऽत्मह्लानेन । माया वयुरम हनभिति ह्ञानपया योऽत्र मायाङन्दः । तथा चाभियुक्तप्रयोगः-- मायया सततं वन्ति पाणिनां च शयुभाञ्चमम्‌ । इति । आ्पीयेन इानेनाऽऽत्यसंकसयेनेर्यथः । अतोऽपहतवाव्मत्वा- दिसमस्तकरथाणगुणात्यकरत्वं सवेैश्वरं स्वेथावपजहदेवं स्वमेव सूपं ०----~-------------- सवौसु चाऽऽसु श्रुतिषु विलक्षणस्थानवि रिषटत्वत्रभ॑विकेषपुरषश- म्दादिभिः पूर्वोपासपुरषसूक्तवाकयैकायत्वं सिद्धम्‌ । षष्ठीसमासे स्वस्वामित्वरक्षणः संबन्धाऽतर भिषा क्षित इत्याह ~~ अमि, । जाया वयुनं ज्ञानमिति निषण्टूपादानं स्वच्छ याऽवतरणकरणे स एवार्थं उाचेत इति भावः । निषण्डुङ्िद्धमयं तन्मूलमूतामियुक्त- भयोगेणं द्रदयति--तथा चपि । मायया बेसीति निदक्नादियं माया निषण्डुसिद्धं इ(नमेव, प्ररसिद्धमायायास्तस्वा्यमकाश्चक- ताभावादिति भावः । एतेन पऱतिश्षब्देस्यन्र तरिगुणारपकमङ्- तिविषयस्दं मायाश्चब्दस्य भिथ्याथपरत्थं च ्॑रोर्त परस्युक्तम्‌ । अल्ममाययेत्यस्य परमा्थतौ लोकर्दिति व्य्॑च्छैदं धायुक्तैः । अन्येषामपि जन्मनस्तन्मते भिथ्यात्वाद्विज्ञेषारेफकलितं बङमदि- अग्मयज्ञानेनति | ब नमाजस्यं कथमवतारहेतुर्तव तथा सति सम॑. द्‌ाऽतारप्रसद्खगदित्यत्राऽऽह--आ्मसंकसनेययथं इति । कर्यं प(पि) ण्डता विक्ञदयपि--नत इत । अपहतपाप्पत्वादत्यनेने ददरविधासुब्रारीपेनिषत्यमृतिषु निदौषत्वमङ्करटगुणाकरत्वभति- पाद्क्षान वाक्यानां स्मारणम्‌- समस्तकस्याणमुणात्मकोऽसं। सश्चक्तिठेशोधतभूतसगैः । इच्छागृहीताभिमतोरूदेहः ससायिताक्ेषंजगद्धितोऽस्मै ॥ इत्यादि स्मारितम्‌ । शवरस्वभाषः स्बेःऽप्यभयशिङ्गत्केन संगत इत्यमिमायेणोक्तमू--स्ेरं स्मावमिति ! स्वमेवं स्प- पित्वादिना-- ‹ समरश्क्तिरूपाणि तत्करोति जनेदषरः.। हेति मनुष्याख्यायेष्टावन्ति सवलया ॥ [ि०्पु०६।७।७०] ^ श्वो भैगयरपर शरवचनं स्मारितम्‌ । अजसवशरत्या स्मृति. २३८ तात्पयचन्दिकाटीकासमेतरामानुजमाप्यसहिता- = [ अध्यायः दवमनुष्यादेसनातीयसस्यानं कुत्ात्मसकस्पेन देवादिरूपः संम- बामि | तददमाह-' अजायमानो बहुध्राजमजमयते ' इति श्रुतिः। इतरपुर्पासाधारणं अन्म कुवनदेतरादिरूपेण स्वस्कस्येनो्तमक्रियया जायत इत्यथः । बहूनि मे व्यत।तानि जन्मा ततर चाजुन । तान्यहं वेदे वाणि । तदाऽऽत्मानं खजाम्यहम्‌ । जन्म कमं च पे दिव्यमेवं यो भन्ति तचत इ(ति पूत्रप्रात्रैरोधाच्च ॥ ६ ॥ जन्मकालमाह- | यदा यदा हि धर्मस्य ग्टानिभवति भस्त) अ्युत्थानमधमस्प तदाऽऽत्मानं सृजाम्यहम्‌ ॥ ७ ॥ न कालनियमोऽपमत्संभवस्य । यदा यदा हि धम॑स्य वेदेनोदि- लस्य चातुपण्यचातुराश्रस्यव्यवस्थया व्यवस्थितस्य कर्तव्यस्य ग्लानि. रियं बाध्येतेत्यऋऽऽह-- तदिदमिति । अजायमानतजायमा- स्वोक्त्या व्याहृतत्वादन्यपरेयं श्रपिरित्यत्राऽऽह-इतरेपि । अजाय- मान इति सापान्यनिषेधो बहुधा विजायत इति विक्ञेषविधान- संनिधानात्संङचितविषयः । अतो विरोधे शान्ते तात्पर्यान्तरं न करप्यमू्‌ । न चेदं बहु स्यामितिवल्गदूपेण बहबचनम्‌ । सत्य- = ® क (तस्य)भौराः परिजानन्ति योनिमित्यनन्तरवाक्येमुयुक्षणामत्य- न्तोपकारकावताररहस्यज्नानस्यैव वक्तुमूचितत्वात्‌। अस्य च ठयै- का्थ्यादिति भावः । सत्यमिध्यात्वाभ्यां विरोधपरिहारशङ्नं प्रतिक्षिप्तं प्रतिं स्वामधिष्ठायेत्यस्य विग्रहपरत्वे मायाज्ञब्दस्य ज्ानपर्त्वे च दैत्वन्तरमाह--बहनीति । छजामि दिव्यमिति शब्देन जन्मनो बुद्धिपुदैत्वेच्छामात्रकृतत्वदिन्यत्ादि तीयते } मायादिकषब्दस्याविद्रादिपरत्े तु तदखिलं विरुध्येत । न ष्यत्र जन्मशब्दो जन्मपतिभासवा्च) । न च प्रध्वस्तफयोयों व्यतीत- शब्दो बाधपरः । न च मायागृहीतस्य सथवरेदित्यं नारि पिथ्या- भूते खष्टशब्दः । न च त्रिगुणप्रसूतस्य दिन्यत्वाभेपि मावः।।६॥ कदेति प्रश्नस्योत्तरमुच्यत इतयाह--जन्मका।टमाहति । युगा- नियमस्य वक्ष्यमाणत्वाद्मदा यदेते पप्सा युगान्त्रीतिका- लानियमपरेत्यमिप्रायेणाऽऽह--नः काटेपति ॥ ज।वपुण्यापुण्य्र- क. ख, ग, इष, ।२क्‌. ख ग जन्माकुः । ३ क. ख. ष, पत्या जा। चरतु; ४ 3 ओरीमद्ध गवरी! २३९ | भु ^ न~ ~ ४ ~+ [ भवति । यदा यदा च तद्धिप्यवस्यधभस्याभ्यत्थानं तदाऽदमव स्वस करप सा क्तथकारेणाऽन्त्मानं सजामि ॥ ७ ॥ जन्पनः प्रयजनमाह-- प्रि्राणाय साधूनां प्रिनाशाय च दुष्छताम्‌ 1 ४ न धनसस्थापनाथाय सवामि युय पुणे ॥८॥ जी [र --~-~--------- प्राक्कृतो बा व्यवस्थितस्वसंकरयटरतो वा ॒मन्बन्तरमहाकस्पारि- रूपो वा कालनियमो नास्तीत्यर्थः । ममाणतः स्वरूपतश्च ग्लानि- अकारस्चनाय बाह्मधर्मकदे श्चव्यवच्छेदाय च बेदोदितस्येत्याद बिक्चेपणम्‌ । वेदोदितस्य कतेव्यस्येति ध्मेटक्षणमप्युक्तं भवाति । अधरमशषब्दे नञो विरोभिविषयकतवमभिमेत्योक्तम्‌--तद्विपयै. यस्येति । ततश्चव्रीदिकागमोदितस्य वणांभ्रमादिग्पवस्थाराहितस्य तत एवाकतेष्यस्वेति पुतोक्तमकारतैपरीत्यं फलिःम्‌ । धर्ेग्लाने- रधमीत्थानस्ष ख तुाग्रनमनोन्नमनवत्परस्पराविनाभावितं च दश्चितम्‌ । वदेत्यत्रापि यदा यदेव्येतसतिनिर्दशचरूपत्वप्रीप्लाऽनु- संथेया । धर्मस्य र्मानिमपि न सहे किं पुनविच्छेदमिति ग्लानि- शब्दतात्पयम्‌ । एषमधमेस्योद्रममात्रमपि न सहे किमतु ज्ाखा. नुश्ाखतापित्यभ्युत्थानक्षब्दामिप्रतम्‌ । अहं खजामीत्यजापेक्षणी- यान्तरादशषनादहमे स्वमंकयेनिर्युक्तम्‌। तेन काटस्याप्यथिष्ठातु- स्तस्य कालपरतन््रखं परिहूत भवति । आत्मानं ख जा्ीत्येतन्न ताबर्स्वरूपविषयं तस्य॒ नित्यत्वात्‌ । आत्माश्रयादिप्रसङ्का्च । नापि जीवविषयम्‌ । परकरणासगतत्वात्‌ । नाप्याच्विग्रहविशि- एस्वात्मवरिषयं तस्यापि रूपस्य नित्यत्वात्‌ । अतोऽवतारविग्रह्‌- विश्षिष्टस्वात्माऽज्राऽऽत्मानमिति निर्दिश्यत इति अभिप्रायणो. ्मू--उक्तप्रकरण'प ॥ ७ ॥ किमर्थमिति भश्चस्योत्तरुच्यत इत्याह--जन्मन इति । साधु. कम्दोऽतर नास्मधादि विषयः, दष्छृच्छन्दभतियोगिरूपतरात्‌ । अतः २४० तात्पयैचन्द्िकादीकासमरेतरामानुजभाप्यसहिता- [ अध्यायः साधव उक्तलक्षमा षमशषीला पेष्णवाग्रेषरा मत्छयाश्रयणे शला म्लामकमंस्वरूपाणामवाङ्मनसमोचरतया पदशचनाहते स्वरात्मधारणणो- षणादेसुखमलममामै। अणुमात्रकाटमपि कलपसहस्तं मन्वानाः परशिधि- {पे {1 रुसवंगात्रा भवेदुरिति मत्सरूपचेितावरोकनाटाषािदानेन तेषां सुकृतिविषयोऽयमित्यमिम्रायेणोक्तम्‌-- उक्तङक्षणधम॑ःला इति । उक्त रक्षणकब्देन वेदादि तस्येत्यादि पराघ्ुश्यते । य पुनरुक्तलक्ल- णधुर्मेण देवतान्तराण्येबोपासते ये चापैष्णवाः भरतदेनविद्रादिन्या- येन तत्तदेवताविशिष्टवेपेणैव भगवन्तमुपासते न तेषामवतारमद्‌- शमेऽत्यम्तनिषेन्धः, तसदेगरताकञचुकितवरपेणेव तदपेक्षितसकश- भध(नोषयुक्तेरिसवमिप्रयेणोक्तमू-रष्णवाप्रसर। इति | भगवद्धक्त- घ्या इत्यर्थः । उकूलक्षणधमेशंःला ये वैष्णवाग्रेसरा इति पदाभ्यां म चति निजवणेधमेतो यः, वणांश्रमाचारवतेस्यादि सूचितम । सथ्ावस्थितपुपायं प्राप्यं चावरम्बपान इति फट- तयू । त्राणं हि मामात्रानिष्टनिवतेनपूपैकेषटमापणम्‌ । एवंबिध- वैरणधद्रे्राशामनिष्श्च मगवदलाभः । तरसमाश्रयणपूतेतलामे- नैव तस्यानिषटस्य निवतेनमित्यभिमेत्योच्यते--मत्समश्रयण इया- रम्याऽऽलपादिदनेनत्यन्तन । न ह्यभीषामन्नपानादिताम्बूलादिस््ात्प- धारणपोषणादिकं सुखं द त्वहं कृष्ण एव सवेमित्यभिप्रायेणो- स्यते--मददर्नाष्छत्मधारणपोषणादिकिमकममाना इति । अदक्नं चानिष्पन्नयोगावस्यतवात्‌ । यद्मी मत्साक्षाक्तारात्पत्रेमस्पं कालं लोचने पीरयित्वा सहैरंस्तदा मपि तादृश तेषामवस्थां सहे- यापि । न त्वेते तयेत्यभिमायेणाक्तम्‌--जणुमन्रियादि । चुटि्ुंगा- यते त्वामष्‌(पदयतामित्यादिकमिह भाग्यम्‌ । अदश नदुःखस्य च प(च)रमावस्थोच्यते--प्रकिधिठसर्गमाश्रा मवेयुरिति । स्ववि छेष- परिष्किष्टानामुञ्जीवनाय म्रटत्तस्य क्रमाद्च्छानुभाग्याकारा उच्य. न्ते-- मत्स्वरूपे टितावरूकन।लपादिदानेनेपि । नद्यपवगेस॒ुखादिवद- वतारमन्तरेण स्वसं करपमात्रेणेतदातुं शक्यमिति भावः । परित्रा- णायेत्यत्ोपसर्गेण वििधानिष्टनिषट्तिपुवेकबिपिपेषटमाप्निः सूकरि. तेश्मिमायेण मन्नामकर्मोवादिकं ष.रणेत्यादिकं सवर्प तत्यादिक- चतुर्थः ४ | भीमद्धगवद्रीता। २४१ परित्राणाय तद्विपरीतानां विनाशाय च क्षीणस्य चैदिकधरमस्य मदाराधनरूपस्याऽऽराध्यस्वरूपपरदशेनेन तस्य स्थापनाय च देवमनु- ष्यादिरूपेण युगे युगे संभवाम । कृतत्रतादियुगविक्चेपनियमोऽप नास्तत्यथः॥ < ॥ न्म कमं चमे दिव्यमेवं यो वेत्ति त्चतः। न 9 + न (=. = (~ = त्यक्तवा दहं पुनजेन्म नेति मामेति सोऽजुंन ॥९॥ एवं कम॑मूलमू 'हेयत्रिगुणभरङतसंसगरूपजन्मर हितस्य ॒सर््ेशवरत्व- मुक्तम्‌ । स्वरूपमत्रावग्रहः । एवं साध्रूनामान्तरभयात्परित्राणमु- ्तम्‌।अथ तेषामेव बाह्मभयात्परित्रणमुच्यत दृतयरमभिप्रायेणाऽऽह्‌- तद्विपरीतानां वनाशय सात | चद््ाराङ्न्वचमाधः। इद्मप्यु- ्तमन्तरित्यधिकरणमाप्ये-खःपमे श्वपासकास्तत्परित्राणमेत्रोदे- इयमानुपङ्किकस्तु दृष्कृतां टिगाक्षः, संकटपमात्रेणापि तदु- पपत्तरिति भावः । भासदतास्ामरसया हि दुष्दत्वक्राष्टेतय- भिपायेण--तद्विपरीतानामिदुक्तम्‌ । “ रपृ गाम ब्रत्सलः । पर रेस्त्वं॑ रणे शान्तस्ततः पहा भा. › इतिवदष्कर- तामपि िनाश्ञे नात्यन्तपिन।हः कतु वेपरीत्यहेतुभतर।क्ष- समभुतिशरररद्नन्थ्यादि विनिवतेनं तनिवृत्ती च तेषार्माप धार्म कत्वं संभवेदिति सं।ऽपि धमसस्भापनपयव सितः । मच्छेपम्‌तमा राधनं मयेव दि स्थापनी वमित्यमिपरायेण-- मदर धनरूपप्येलु- क्तम्‌ । अनुष्ठानमुखेनोपदेरमुखेन च धमप्रवतनं व्यासादिदर।राऽपि दक्यम्‌। आराध्यरूपग्रद्‌ शनन भक्तेयुरप।द नमवतारासाध्रारणमयो जनम्‌ । परःशतपरुषवा्‌। जन्मजयरन्रुः शियुपालाऽपि {ं ठृष्ण दशेनरीतिमान्भूत्वा पक्ति गत इत्यामप्रायणाऽऽराध्यस्वरूपमद्‌ रनेनेतयुक्तम्‌। (रूपाद्‌ यगुणः धसां दष्टिचित्त,पहमरेणाम्‌ ' इत्यादि च भाग्यम्‌, एतेन घम॑स्य सम्यक्द्थापनं हि स्बपयन्ततया स्थापनमित्यत्तः भवति । यमे युग इति सीप्सातात्प व्यनक्ति छृतत्रतादयति । न तु परतयुगमवहयं सभवामे नापे युगविरेष- निबन्ध इति भावः॥ ८॥ भासङ्कि्कस्यावतारयाथार्म्यकथनस्य परमप्रङृतमोक्नोपय)- पित्वमुच्यते-- जन्मकर्मेति केन । एवमिति.। अज ध्परसदिन।- २६ २४२ तात्पवंचन्दिकाटीकासमेतरामानुजमाष्यसहिवा- [ भच्यायः- सर्ब॑शषत्वसत्यसंकल्पत्वादिसमस्तकरयाणगुणोपेतस्य साधृपरित्राणमत्स- माभधरयणेकपभयोजनं दिव्यमप्राकृतं मदसाधारणं मप जनम चेष्टितं च तस्यता सो चेत्ति स वतमानं देहं परित्यज्य पनजन्म नति मामेव भाम्नोत्ि । मदी यादिग्यजन्मचेटितयाथार५ पिदानेन विध्वस्तसमस्तमरः (4 ये ११ माश्रयणविरोधिपाप्माऽस्मिन्नेव जन्मनि मयोदितपका्ण मामाभि क्तमकारेणेत्यथः । दिव्यमित्यस्येवाथोऽप्रःकूतमिनि । मद्‌ साधा- रणमित्यनेन बहु स्यां पजायेयेत्युक्तम्‌ । जन्मव्यवच्छदो वद्यौ- ष्ण्यादिवद्धर्मिग्रा्कपममाणसिद्धः । पदायान्तरष्वषषट प्र प्रकासे न तकवाध्य इति भावः । जन्म कमं च प्र दिव्ययित्युक्ते जन्म- वं्तद्धेतमूतं पुण्यमपि किमस्तःति शङ्कव्युदासाय येष्टितमिति व्याख्यातम्‌ । त्वत इति । संश्यपमिपययरद्ितभित्ययंः । देहं परित्यज्येत्यक्ते पारन्धकमपयवस्रानदेहं परित्यल्पेति साधारण मरतीतिः स्यात्तद्रधवच्छदाय यतमानं दहं पररत्यञ्येत्युक्तम्‌ | एतच्च. यो वेत्ति स पुनजन्म नतीति येदितुन्वावस्थाेक्षया पुनज- न्मपरतिषेधात्फलितम्‌ । पुनजेन्म नतीत्यनन वचिरो(िनित चिरुच्यते मामेतीतीष्टमासतिः। न केवलं विराधिनिवृतिमात्रेण स्वात्म'नन्दानु- भवमात्रमपि त्वताररहस्यज्ञानवान्मामेय पराप्नोतीत्यवधारणायः। ननु वतमानं देहं परित्यञ्येत्याद्युक्तम्‌ । भारग्धकमावसानेऽमि ` मोक्षः शारीरक निणीतः। मारन्धस्य च कमणः क्रियन्ति जन्मानि साध्यानीति न नियमः व्यसादिस्वनियनदशनात्‌। न च जन्म- फम॑ज्ञानमात्रान्पोक्षः। दीयकालनैरन्तयौटरसेवनीयदुष्कृततरकम- कञानानुग्रहीतोपासनाश्ास्ायनरयकयप तद्खादित्यत्राऽऽद- मये) दविश्यजन्मचेष्टितन्नानेनोपासन।विरोपभरिनां समस्तानां पापानां निष्तत्रादस्पि नेव जन्मनि जन्मान्तरारम्मकपापासपञ्चमनसम पुष्करोपासननिष्ेत्तेने जन्मान्नरपरिग्रहः | स्वरन्ति च-' युनिष्प- समाधिस्तु युक्तिं तत्रव जन्माने › इति । एव॑ चोपासनपोपष्कस्य- देतुतयाऽस्याभिधानात्परम्परया मोक्षसःधनत्वमिति नोषासन- लाद्धमयध्प्रापमति मावः | यथोदितप्रकारेण मामाभरिलति पुष्कटध्या- चतुरैः ] श्रीमद्धगव्रह्मैता । २४३ 14 मदेकप्रियो मदेकचित्ता मामेव प्राप्त ॥९॥ तदाहट- वीतरागभय मन्मयाः मामुपाश्रिताः 1 वहये। ज्ञानतपसा पूग मद्भावमागताः ॥ ३० ॥ मद।यजन्मक्रमतरव्ञानाख्यन तपमा पूता वहत एव सहताः। नादस्थोच्यते । म्देकध्रिय इपि तु भत्तिरूपापन्नतोाक्तः । अदभक एवे परियः प्रोतिविषयो यस्य स मदरेकामियः | प्रियो रि ज्ञानि- नोऽत्यथेमहामिपि वक्ष्यते । एतेन पुरुपायौन्तरनिष्टव्यवच्छेदः । मदेकाचत्त इति समाध्यवस्था । मय्येकसिमन्नेर चित्तं यस्यस मदेकचित्तः ॥ ९ ॥ उपासनषेयथ्यंभित्यादिश्नद्धोत्तरतन यो ऽयमय। उक्तः, अयमेव दीतरामेति शछोकेनोच्यत इत्याइ-तद।६प । तदेष पुपमस्तुतं ज्ञान- मिह ज्ञानतपसेव्युच्यते । मन्मया मामरपाथिता इति तु परम्परया तत्साध्यज्ञानमित्यभिप्रापरणाऽऽह--मयेत । अस्य शोकस्य पु्रश्छोकेन व्याख्यातप्रायत्देयं सदत इति संग्रहेणो क्तम्‌ । तथाहि ज्ञानतपसा पूता इत्यस्या मर्द येत्यारभ्य पाप. मेत्यन्तेन भपञ्चितः । मामाभ्रव्येस्यनेन मामपाभ्रिता इत्यस्यायं उक्त; । मदेकभिय इत्यनेन सोतरागमयक्रोधा इत्यस्यार्योऽभि- मेत; । विषयान्तरेषु भोति रागः । तद्विरोधिषु निरसनेच्छ क्रधः । आगामी्टविरोधम निष्टागमोसेक्षा मयम्‌ । तदेतदखिल- मपि न वासदेवभक्तानामस्ति । तदैक्मियतन तिषयान्तर रागा- भावात्‌ । तत एवं तन्मूलक्रोधाभावात्‌ । तह्ाभाखाभव्यतिरिक्त एानिष्टामावेन भयाभावाच । इद्‌ च न क्रोधो न च मात्सय- मित्यादिषु प्रसिद्धम्‌ । मदकेचित्त इति मन्मया इत्यस्याः । ज्ञ।नवेषयभतेन मया प्रचुरा मन्पयाः । तादारम्यविकाराथयो रतरानुपपन्नटादन्तय)मित्वविवक्षायास्तस्य सवैसाधारणत्वाच्च । मन्मया इत्यत्ेदवरभ॑दद सिन इति शकरोक्त इाद्रोपक्रमादिविरो- धाच्छब्दस्य चावाचकत्वान्निरस्तम्‌ । मभिव प्राप्नौतीरेयनेन , _ मद्धाबमागता इत्यस्यार्थो दर्शितः । मुक्तयवस्थायापपि तादा- २४४ तात्पयैचद्धिकादकासमेतरामानुजमाण्यसहिता- [ जभ्यायः- तथा च श्र॒तिः--“ तस्य धीराः परिजानन्ति योनिम्‌ › इति । भीरा धमतामग्रेसरा एव तस्य जमप्रक्रारं जानन्तीत्य्थः ॥ १० ॥ कथमित्यज्ाऽऽदई - ये यथा मां पभ्रपयन्पे तांस्तयेव भजाम्पहम्‌ । मम वत्मानुवतन्ते मनष्याः पार्थं समशः ॥ ११॥ न केवलं देवमनुष्यादिरूपेणावतीगयं मत्समाश्रयणापेक्षा्णां परित्राणं फरो अपि तु मत्समाश्रयणापेक्षा यथा येन प्रकारेण स्वापेक्षानुरूपं मां संकल्प्य पद्यन्ते समाश्रयन्ते तान्पति तयैव तन्मनीषितपरकारेण त्म्यस्य श्रुतिस्पृतेतदथोपत्तिसूत्रादि विरुद्धत्वात्‌ । अत्रापि मामेति सोऽजेन इति कभकतैन्यपदेक्ञान्मम साधम्येमागता इति प्रस्ताद्र- ह्यमाणत्वास्च मद्ध।वमामता इत्यस्य मतस्वभावमपहतपाप्मत्वा- दिकं प्राप्ता इत्यथैः । यद्रा ब्रह्मैव भवतीत्यादाविवात्यन्तसाम्या- तदन्यपदेशः । अवताररहस्यस्य च ज्ञातव्यसरं श्रुतिरप्यस्ती- त्याहु-- तथा चेति । उक्ताथद्धदा दित्वं विद्रणो ति--दोमतामग्रेसरा ' इत्थारिना । एवं धीरश्ब्दस्य निभैचनेन परागुक्तभगवस्ासिपयन्ता- भङ्कुरज्ञानवच्वमृक्तं भवदि । परिजानन्तीत्यत्रौपसगेग पुत्रोक्त- यथावस्थितपरकारोऽभिपे् इति ज्ञापनायेतस्य जन्प्रकारं जान- न्तीत्य॒क्तम्‌ । धमतामग्रेससया एवेति पाठे तु विञ्चेपविपपिरेषानि- पधः फलित इति मावः ॥ १० ॥ एवं साधुपरित्राणाच्येदेवमनुप्यादिसजातीयस्रेच्छाक्तारव- णेनमुलेनेपासनेःपयुक्त स्वस्य सौखुभ्यगुक्तम्‌। अथ तस्यैव काष्ठाभष्तां दश्च दशेयति--ये यथेति छेकेन । अत्र कृष्णावतार- वृत्तान्तेन सहाचौवतारहन्तान्तोऽपि संगृहीतः । ये यथा तांस्तयै- यति शब्दाः पू॑क्ताधिङारितदनुष्ठानमकारादिनियमनिवृ्तिपरा दृत्यमिप्रायेगाऽऽह्‌-न केवलभिति । स्वपक्षानुरूपमिति । पतित्वपुत्र- त्वसारयितववराहनर्सिंहादिपक्रिययेत्ययेः । सवस्य मनोरथरि- षयं कृत्वेत्यथैः। एतदेवात्र भपदनमित्याह-समाश्रयन्त इति । तांस्तव भजाम्यदमित्यत्र तद्धजनपकारेणापि तान्भजामीत्ये- तदसंगतमिति श्द्मानिरासाय तयेवेस्यस्याथमाह-तन्मनीतपर- चतध ४] श्रीमद्धगवद्वीता । २४५ भजामि मां दश्चयापमि करपत्र बहुना सर्वे मनुष्या मदनुवतनंकमनारथा मम वत्मं मत्स्वभावं स्वं योगिनां बाङ्पनसागोचरमपि स्वकीयश्चक्षुरा- ५ (~ देकरणः सवंश्चः स्वापाक्षतः सवम एाररनुभूयानुत्रतन्ते ॥ ११॥ कारणति। न तु स्वकरयपरत्वाटुरूपप्रकारेणेति भावः। अत्र यथाभिरुपितफ उप्रदानेन पक्षपातपरेह्यरायेतवं परोक्तं पृरत्ति- राभ्यां नात्यन्तक्षमतं चातुवरेण्यमित्यादिनाऽथतः पुनरुक्तिष स्यात्‌ । सेवकान्मति सव्यस्य भजत नाम सुलभदशैनसरमित्य- भिप्रायेण प्रदथथामीदुक्तम्‌ । उक्तराधैस्य लोकेऽपि भरद्‌शनपर- युत्तराध न पुनयादि हदं न वर्पभस्यादादिव सखस्य लोकानु- विधेयानुष्टानवच्वपरम्‌। तस्यहासगतत्वादिस्यभिप्रायेण बाङ्मन- सागोचरसमटभ्यपरतां ५गति--किषत्र बहुनेति। मनुष्यक्षन्द रयादीनामपि संग्राहकं इत्यमिमायेण सवेश्ञब्दः । वत्मंशब्दो न साक्षत्सरणिव्राच हः । असंगतवाक्याथतवप्रसङद्खमत्‌ । न'प्याचा- रपरः । तस्याप्यजासंगतत्देनो छदूषणसत्वात्‌ । एतय॑वेनं (नेव) वातत चक्र तयत्र स्थापिता ब्रह्मकु(म)य।दा लाकमभावत्रिनात्या- दुक्तसास्रपयोदानुबतनपरत्वमापि निरस्तम्‌ । अतोऽत्र सोकभ्यो- पदे शमकरणेऽस्यसाधारणक्रिःहयेष्टास)शीस्यादिस्वमावसमुदाय- परत्वभबोचितधित्यभिभेत्योक्तस्‌- मम वमे मत्स्रमावं सवेमिति । सरणिवाचकमपे हि स्ब्दमुएचारात्स्वभावविषयतया भयुञ्जते । यथा-- क।अयं एन्शा यद्ति विमुखो मन्दभाग्ये मय,त्यम्‌ ' इति । मनुष्या इत्यनेन सृचितमुच्यते--योगिनाभिति | योगररि- शुद्धमनसां वाङ्मनसगरमपि मां सचक्षुष। मनुष्या बाहयेन्दि- यंरप्यनुभवन्तीत्यथः । जनियदमपतुपुत्रस॒हृद्धातमत्यसारायेत्वरूपा- ण्यचावताररूपाग च सवेश इत्यनेन विवर्तितनीत्वाद-- स्वापेक्षितेरिति । अनुभूयानुवते । अनुभवन्तो वतन्त इत्यथः । अरकरणयान्नोट्सवसेत्रादिवा प्रकारः । अत्र याभिनां वाङ्पमनसागो चग्मपि चक्षरादिकरणेरिति वचनाद च।वताररूपेऽपि पररूपत्वानसंधानं दर्खितम्‌ । यया स्मरन्ति -तामेत्र ब्रह्मरूपि- णीम्‌ इति । वक्ष्यति च भगवान्‌-मुजेश्चतुमिरित्यादि । एवं प्रसङ्खात्कृतं सौलभ्यातिरेकफं सारथ्यादिना पष्ष्यतेऽपि २४६ तात्पर्यचलदरकादौकरासमेतरामानुजभाष्यसषटिता- = [ ज्यायः ` पाण्डवस्यौपाससिक्षापृत्य॑यं कण्ठोकया व्युपदिदेश्च । नचताय- ताऽपि चोदानुमानतकोणां कः परिहार उक्तो भवति । तदु- च्यते | हेयभरथनीकः स्वयं हेयं कथमुपाददीतेति चोद्यम्‌ , अव. तारदरैयस्वाभावदेव निरस्तम्‌ । तदमावरवाकनवेहयत्रामा- कृतत्वस्मेर्छाकतत्वादिः । पृण्यपापादययमातरे नियच््न्तराभात्र च कथं जन्मा्दःतःतदपि स्ेच्छया परिहनम्‌ । दिताददिताज्ञाना- शक्त्यादिचोद्यमकमेवइयस्य लीलयाऽवतरनो ह्यस्यादिताभावात्त- दज्ञानाभावाच्च निरस्तम्‌ | भयोजनाभावचोच त॒ साधरपरित्रा- णादविभयोजनवणने # सपराकृतम्‌ । यत्त॒ साधृपरित्राणाद्‌। सक्लप- मात्रेणापि ज्ञक्ये श्गिमवतारादिनेति तदपि ˆ परित्राणाय साधू नाम्‌ ' इत्यत्र मन्नामेत्यारभ्पाऽऽखापनदानेन तेषां परित्राणाये- त्यन्तेन भाष्येण पर्मसंरधापनायेत्यत्राऽऽराध्यस्वरूपपद श्नेनेत्य- नेन ये यथेत्यन्र सर्वसाध।रणस्वसौ लभ्यातिरेकमदशनेन च परि. हतम्‌ । यदुक्त्ःशवरो न वस्तुतो जन्मादिमान्‌ , अकर्मबहय- त्वात्‌ , युक्तात्मवबदिषि । ततरेश्वराभ्युपगमानभ्युपगमयोपंि्राह- कवाधाश्रयासिद्धिः । फिच फिमज्र कमहेतुकजन्पादिरहित इति सा- ध्यायः, उताकमैरेतुजनमादिरदित इति अथवा सामान्येन जन्मादि. मात्रहित हते । न प्रयमः-- सिद्धसाधनात्‌ । न द्वितीयः -हेतोर- भयोजकलात्‌ । नि कमेनिवृत्तिरकभेहेतुकं जन्मापि निवतैयंति। निषेध्यस्वरूपसमरषकममाणेन बाधश्च । यथाअतेरौष्ण्यानुमाने । न त॒तीयः--दृष्ान्तसथ साध्यविकटत्वात्‌ । मुक्तस्यापि शरीरपरि- ग्रहो जक्षस्रौटक्रममाणः स एकथा (धा ) मवति ज्रिधा भव- तीत्यादिश्रतिसिदधः । तिं मक्तोऽपि पक्षीटरेत इति चेत्तदा को दृष्टान्तः, घटदिरिति चेन्न । तत्र शररपसिग्रहा्भावस्याचेतन त्वोपाधिकत्कात्‌ । तेन यो जन्मादिमान्‌ स कमवश्य इति व्यतिरेकोऽपि भ्रः । यस्त्वीन्वरनियोगातिषयतवादिति सोऽपि भथभेन तुरयायैः । पुण्यपापनिरूपकशासस्यरेश्वराह्ारूपत्वात्‌ । यत्त॒ तत्कारणर [हि] तत्वात्‌ , यो यत्कारणरद्ितो न स तद्वान्‌, ईपि । तदप्यसत्‌ । उपादानकारणविवक्षया प्रयोगे त्वमाढृताक्ष- मनिमित्तावतारोपादाननित्यविग्रहसद्धावोपपाद्नाद्धत्वसिद्धः । # सरपाहृतमिति । प्कृदटमङतमकरणं तेन सितम्‌ । अयोग्पमित्यधप) ~+ ~~ ° ~ वतुः ४ ] भ्रीमद्धगवहीता | २४७ इदानीं भ्रासाद्खकः पारसमप्य प्रकृतस्य कमयामस्य ब्नानाक्रारता- परकरार वक्तु तथादवधकमयागााषक्रारणा दुखमत््रमाद-- =-= निमित्तविवक्षया प्रयागे तु संक्रस्पादिनमित्तोपपादनात्‌ । साग न्यव्रिवक्षाऽपि तत एवोक्तात्तरा । एवं संकाचतन्नानग्ून्यत्वाद्रि- त्यादिष्वपि धर्मिग्राहकवाधादिकं भाव्यम्‌ । साध्यप्रयोजनर!है त्वादित्यत्र हेत्वसिद्धेश्च । साधुपरित्राणरीलादिप्रयोजनम्याक्त- त्वात्‌। तथाऽपीदार्न(तनं सुखं प्राङ्नास्तीति तनां भेनापुगेखं प्रस ञ्यत इति चेभेदमपूणतवम्‌ । इष्टमिघरातामावात्‌ । उषकटे च ततिसद्धेः । इदावीमपि यदीच्छत्तत्सिध्येदिति योग्यतासद्धावात। उत्तरकारीनस्यापि तस्य प्रागपीश्वरेण सवरज्ञन स्वम॒खतयाऽनसं न्धोयमानत्वरात्‌ । एवमतीतेऽपि भाव्यम्‌ । भक्रिष्यतोऽपि सुख- त्वेन भकाज्ञषानत्वे किमर्थं ततरच्छेति चत्‌ | उत्पस्यर्थति व्रूमः । तया { भयोजनमिति चेत्सेब । सा तर्हि पूर्बासरकाटयोनस्तीति तयोः कायोरपृणेत्यमितिवेश्न । तस्कालीनतया तयेव स्वैदा ज्ञायमानतया पूणत्वात्‌ । ननु फस्यविद्विप्यमाणतवं तदलाभे दुःखादिति चेन्न । तद्छाभस्य प्रयो जनत्वेनेव तदुपपत्तः । अज्ञ क्तस्य हि तदिच्छतस्तदसिमद्ःखं जायते । शक्तस्य तु तदिच्छैव तत्सृखं पुष्यतीति न संकटे किंचिदिति । एतेन साध्यप्रयोजन[र]| हितत हेन मुक्तद्रन्तोऽपि साधरनघिक्रलः, जक्षतक्रीद नित्या दि. श्रुतेः। ये तु परमसाम्यापन्नदृष्टान्तेन सवद्गत्वादित्याद्वि) तवस्पेष्वापि साध्यविक्रखत्वादिदोषः समानः । प्रसङ्काश्चानमानवदूव्य,प्टा- द्भवेन दूपित्ता इति । तदेवे सिद्धभ्ू--जन्पारिकमीन्वरस्य सत्यम्‌ । तत्मतिपादकरे च वचः प्रपाणाभिति | यस््रवतारेषु दुःख. शोकभयादिकं (सदुच्यते तदस्यापहतपाप्मत्वा्रैवलात्तेन वश्च. यते लोकानित्यादिव॑चनवटावयामेनयपात्रं मन्तव्यमिति । पत्र मध्यायायेततयाऽभिद्ितपु पटृसु मास द्धि मसञ्न+ चोक्तम्‌॥ ११॥ अथ प्ररृतस्य कययागस्य ज्ञनाक्रारतामक्ार्‌ वक्तु तदृणी दूधाततया पटुश्छोकाः भवतेन्ते । तजाधिकारिवरिषयावरतवारः कमस्वरूपविपयां द्रादित्यवान्तरविभागः । तदिदमभिप्रयन॒तयमं छछःकमग्रतारयाति-ददानीमिति | काङ्क्षन्त इत्यत्र बिशेपतिर्देणाभा- कभ २४८ तात्प्यचन्दरिकादीकासमेतरामानुजमाप्यसद्िता- = ([ अध्यायः काङ्क्षन्तः कमणां सिद्धि यजन्त इह देवताः । क्षिपं हि मानुषे छोके सिद्धिर्भवति कमजा ॥ १२॥ समं एव पुरुषाः कर्मणां फलं काटृक्षपाणा इन्द्रादिदेवता यथा- शाखं यजन्त आराधयन्ति । न तु कथिदनभिसंहितफल इन्द्रादिदव- तात्मभूतं सवेयज्ञानां भोक्तारं मां यजते। डत एतत्‌- यतः क्षिप्रम- स्मिन्नेव मानुषे लोके कर्मजा पुत्रपन्वज्नाद्या सिद्धिमाप । मनुष्यलो कशनब्दः स्वगादलाकम्रदशेनायः ¦ सवं एव है छाककाः पुरूपा अक्षा [$ णानादिकाटप्रवत्तानन्तप।षसंचयतयाऽविवेकिनः क्षिप्रफलाक्राङ्मक्षिण नि वात्सवं एप प्रपा इत्गुक्तम्‌ ! ये ममुष्षुतया संभाव्यन्ते तेऽपि हि मथमं जनियेगेवपणा इन्येवकरारापिपरायः । कमणां स द्धमित्यत्र कमस्वरूपशङ्गब्युद्सायोक्तम्‌ू-रठनपि । इहशब्दराभिनत- माह-- इन्दा रिदेवदा यथाश्ञाद्धभिति | इद या देवतान प्रतीयन्ते ता इत्यथः । यज देदतावृजायामिति धात्वयेव्यञ्ञनायाऽऽ्रा पयन्तीत्य॒क्तप्र्‌ । एतेन दसदेवताराधनमूतानां होमादनापपि सगर सवार्ण।द््रियकमाणत्यनन्तरपेत्र तदृव्यञ्चयिष्यति । व्यतिरेकरूपमामिप्रायिककमेयागाधिकरारेद। केभ्यमाह-न तु कचि दिति । स्वयज्घानां भ।क्ताररिर्नेन-'अई हि सवेयज्ञानाम्‌ ` ‹ भोक्तारं यज्ञतपसाम्‌ ' टृत्यादि वक्ष्यमाणं सुचितम्‌ । हेतुपरदि- शब्दाधव्यञ्चनाच शङ्कुपे- न एताति । महति फटे स्थिते ुद्रफलकाह्खा फिनिवन्वनेत्यथेः। क्षिपमानुषश्न्दराभ्यां कार्ते देश्ञतश्चाऽऽसःत्तरूच्यते । वायुरं क्षपष्टा दवतेत्यादि क क्षिप्रक्ञब्देन स्मारितम्‌ । अस्मिनेतेस्य नन मानुपञ्ञब्दफलितदेशाससिद्योतनप्‌। क्षिमरखमादास्मिननेव लोके कभा क्षद्रष्वपि फलेषु अरयमप्राक्रा ङक्षा स्यादिति भावः । मानुपलोकौंचित्येन सिद्धि विशेपयति- पत्रपश्चयादि । अपवग।भ्करणफटितमाह- मनुष्येति । अतिश्चयित- फटसद्धावेऽपि ्॒द्रफलाकाङ्क्षायां तदनुपङ्धिदुःखसतानेऽनद्रेण च हेतुं दशयन्कण्डटोक्तमामिप्रायिक् च स्कटय्य वाक्याथमाह- भे एवहि दकफिका इति। त्रिवेभप्राव्रण्यदशनाभमुक्त.म्‌-भवि छ > क वेकिन इति । अव्रियेकित्वादित्यथः । श्षिप्रफलङ्क्षिणः ३ । लुः ४ ] श्षीमद्धगवद्वीता। २४९. पजपन्वमाचस्वगीध्रय्तया सर्वाणि कर्माणीन््रादिदेवतारायनमाताणि कुमेते। न ठु कशित्संसारोष्धेमहदयो मुमश्रुरु्त लक्षणं कमंयोगं मदाधार- भूतमारभत इत्ययः ॥ १२॥ यथोक्तकमारम्भविरोधिपापक्षयदेतुमादई-- चातुर्यं मया सृं गुणकमविभागशः । तस्य कत।रमपिं मां विद्धयकतःरव्ययम्‌ ॥ १३ ॥ ्चातुवेण्यममुखं ब्रह्मादिस्तम्बषयंन्तं कृतं जगत्सस्ादिगुणवि- ुदरस्वनश्वरत्वदुःखानुव्रन्ित्वादिदोपपुञ्धानादरणे बरमद्य काक्रः ग्बो मयूरादिातिवन्पन्यमानय इति भावः । उवछक्षणोपटक््यभ्‌- तेदिकामुष्मिकसंकलनेनो क्तम्‌ --पत्रपश्वन्ाच्तगाद ति । एतेन कर्मणां सिद्धिमित्यत्र सिद्धशब्दः सामाभ्वनिषय इति दासितम्‌। स्वणि कमणि--यागदानदोमादी(नि । १२॥ नन्वक्ष।णानन्तपापसंच यत्वं सर्वषां समं ततश्चाविबेङिस्वरात्‌ क्षिपफलाकाङ्क्षित्वमपि समानम्‌ । अनः कस्यापि पुमुक्षाधिरह- न्मोक्षोपायशाखमपरमाणं स्यादित्याशशङ्कख श्छोकद्रयेन तत्परि हारः क्रियत इत्यमिभायेणाऽऽहु--मधोक्तति। पु शछोकोक्तेषु देब- तान्तराधीनेषु द्रफटेष्वपि सवंकठः स्वस्येब दतुत्वं चातुवेण्यमि- स्यादिन। दश्चंतम्‌ । व्यष्टिसृष्टयन्तगेतचतु्ण्यंकथनं समस्तम्यषटः सं्रहा्मित्यभिमायेण-चातुतण्यभयुखमिदुक्तम्‌ । बेषम्यनेधरण्यपरि- हारमस्ताबाय व्यषटखष्टवपाद्ानस्‌ । गुणकम॑विभागञ्च इत्येतत्मप. खयिष्यमाण्तस्वादिषिभागविषयमित्यभिप्रायेण-सत्रादौ्ुक्तम्‌ । # चलारे वणोधातुवण्य॑म्‌ । ‹ चतुवणःदनां स्थे उपसंख्यानम्‌ › ( वा ५। १। १२४ ) इति वार्भिकेन खा ४य्‌ । मयेश्रेण सृषटमृत्पादितं गुणकन॑मिभागशो गुणधिमागन्लः कम॑विभागन्नश्च । तथा ६--सखप्रभाना व्रह्मणास्तषां च स.स्िक।नि शमदमादनि कमथ । सछ्लोपसजजनरजःप्रधानाः क्षच्चियःस्तषां च तादृशानि श्ञ)चतेनः- पभृतीनि कमौणि । तमउपस्जनरजःप्रवाना वेश्स्तेषां च ईष्रर्दतनि त.दतानि कमणि | तमःप्रवानाः युद्रासेपां च तादतानि जपधरिकगुशरषादनि कमाणःति भानु समेव व्यबह्थितानि । २९ ९५० तात्पयेचद्धिकादीकासमेतरामानुनभाष्यसष्टिता- = [ अध्यायः भागेन तदनुगुणश्षमा।दिकम विभागेन च मविभक्तं मया सृष्टम्‌ । सृष्ग्रहणं मदश्नाथप्‌ । मयैव र्यते मयेबोपसंहियते। तस्य विचित्रसषटयादेः कता. रमपिःअक्रतार मां वद्धं ॥ १२॥ कथमित्यत्राऽऽह-- नमां कर्माणि लिम्पन्तिनमे कमफले स्वृहा । इति मां योऽभिजानाति कमिन्‌ स बध्यते ॥१ यत इमानि विचित्रसष्यादीनि कमोणिन मां लिम्पन्ति न संबध्नन्ति । न मस्युक्तानीमानि देवमनुष्यादिवेचिडयाणि, खञ्या "---------------~ ----- 3 ~= सत्वादिमूलत्वात्सवव्यापारा्णां दद नुगुधैदयक्तम्‌ । तमः शद्रे रजः ष्च ब्राह्मण सत्त्रयुत्तममित्यादिगुणविमागः । ब्रह्मणक्षच्निय- विश्ञामित्यादि कमेविभागः । शमादिकेति । शमाच्रनुषटेयमित्यय॑ः । शमो दम इत्युपक्रम्य व्रह्म कमं स्वभावजमिति वक्ष्यते । एवं देवतियेङ्मनुष्यादिजानिषु वाराहप्चशानकस्पादिषु च पुराणेषु प्रपञ्चितस्तत्तदणाद्िक्त वेषपसषटिपकाये द्रएन्यः । श्रुत्यादिषु ख्यादिसमस्तहेतुतयभ्वरसय ज्ञातव्यत्वविधानादत्र सष्ट्रहणं रक्षादेरपि भरदशेनपरमित्याह-पृषं ति । एतेन व्यष्टिसष्टयादि- ख्यापारत्रयस्यापि स्वकतकृत्ववचनात्‌ ‹ सृष्ट ततः करिष्यामि त्वामाक्हछय प्रजापते ` इ्यादरथाऽप्युक्ता भवतं । सूत्रित चतत--' संज्ञामतिग्टप्चस्तु तरिव्रसछुर॑त उपदेशात्‌ | व्र सुर २।४। १७ | इति ॥ १३॥ । एक्कायोपेक्षयकस्यव कतत्वं तदभावेति व्याहतमित्यभिषरा- येण चोदयाति- कथमिति । कैरवं तावन्मख्यमकरतत्वं वेषम्यभयो- जकत्वाभावादु च्यत्त इति व्यजञ्जयति--पत इति । कम॑हाब्दोऽज न पुभ्यपापत्रिपयः, प्रकृतानुपयुक्तत्वरात्‌ › इदर्मा कमवयत्व्च- द्गभावात्‌, शङ्कितविरोधपरिदहारात्कत्वस्यव युक्तत्वात्‌) अनपेक्षितविधानादपेक्षितव्रिधानपावल्यानेत्यमिपरा पण-- इमानि विचित्रम्याद्‌।ने कमाणीयुक्तम्‌ | न मा कम,गि टिम्पन्तीत्यस्य मख्यास्गतदट्््य ताव्दाह-न मां सवन्नन्त।ध। कथपत्ध्रता वराध्रपारहार इत्यत्राऽऽह- न मद्युक्तनीति । वपम्यांञचे विशे पहेनुन्वं निपिध्यत इति न विरोध दृति भावः। कस्तर्हि विपमसष्ट- षिशेषहेतुरित्याद -- ईमनीनि। उक्तहैतुव शाद कनेन्वव्यकदे शौचित्यं बतुः ४ ] श्रीमद्धगवद्वीता। २५६ पण्यपापरूपकमविशेपपयुक्तानीरययंः । अतः पापतापरापमिवेकेन विचिश्र- सषयाद नोह कतां । यतश्च सष्टाः क्षत्रज्ञाः सृष्टिखब्धकरणक्खेवराः सुट लब्ध भाम्यञानं फकटसङ्घादिदेतुभिः स्वक्रम।नुगुण भुञ्जते । सृष्ट्या- दित्मेफर च तेषामव स्पृद्तिन म स्पृहा । तथाऽऽह सूत्रकारः वपम्यनेघृण्य न सापरक्षत्वात्‌ ! (म्र सू० २।१।३४ ) इति।. तथाऽऽह भगवानपराञ्चरः-- न --- ------- -----------------------------------~-~---~- [ +भ निगमयति-अत इति । माप्ठाप्राप्तविवेरन पुण्यपापतारतम्यानगु- णसुखदुःखादिविषमसरष्रारतम्यद श नकर ताविशेषनिष्कर्वेगेत्यथेः ।. यथा रिचिनत्रष्वङ्कुरेु क्षिति नलादौनि समान्यकारणानि वैचि्यं तु स्वबीजमचञयहेतुकं तद्रदिति भावः । एवं विशेषप्रयोजक्रत्ा- भागेन कततवमुक्तम्‌ । अथ विरेषस्शिफलनिःस्पहत्मेनाकरैस्वमु- स्यत इत्यभिप्राय॑णन मे कमेत्यादिकं व्ाख्याति-यतशति । स्वस्य स्पुहानपेध इतरेषां स्पहावच््राभिभाय इति व्यञ्ननाय स्ट इयादिकमुक्तम्‌ । सष्टाः कषि्ज्ञा इति क्रमनिर्देश्षेन भोक्तत्वदश्ञा- पक्नकषत्रह्नसेद्धवथा सशटिरित्याभित्रेतप्‌ । भोक्तत्वे।पयुक्ताकार उच्यते-सष्टिटव्रकरणकटेवरा ति । नहि मदौयकरणादिबलाथी युष्टिरिति भावः । फलटसङ्घादिद्तुशम्दो वहुर्रदितत्परुषयर- न्यतरेण स्वकभविगषकः । फलसङ्कादिहैतुभिरिति बा पाठः, स्वकमान॒गु गम्‌ । न त॒ निरयपेक्षकेवरमत्संकरपविशेषानुगुणमिति भावः | कमफख इत्यत्रापि कमशब्द्‌ः मकृतस्नष्टया{दिकमेविषयः । फटस्वमावातत्‌ पुण्यपापरूपक५ फलितभित्यमिपरायेण-पुष्यादि- फटे कमफठे चेदयुक्तम्‌ । प्रवरहानादिवासनादिमूरतत्तदिच्छानुरूपं भरवतेयंस्तत्तदिच्छाहेतुकतत्तत्पुण्यपापानुगुणफरं भयच्छापि न त स्वेच्छान॒रूपं भरयच्छामि नापि स्वातन्छयमात्रेण विषयं फट ददामि।न च स््रप्रयोजना्थं परान्पीडया्ीत्येतदालिटम्पि न मे स्पृहेत्यन्तेनोक्तं भवति । अत्रोपनिषदं पुण्यां कृष्णद्रपाय-. नोऽत्रधीदिति पश्चमग्रेदगीतोपनिपत्संग्रदीतुः शारीरकसूत्रोक्ता संबादयति--तथादीति । पितुदैवतापारमाभ्यविदो बचन च दशयति--तथाऽेति । तत्र हि वाराहमादुमाबमाभिधाय ‹ भूरा- दयश्चतुरो लोकान्पू4वत्समकर्पयन्‌ ' इत्यन्तेन प्थिधीसयुद्धरण षर्‌ तात्पयंचन्दिकारीकासमेतरामानुननाष्यसहिता- {अभ्ययः नमित्तमात्रमवाय सज्यानां सगेकमाणे | धानकारणीभूता यतो व॑ सृज्यशक्तयः ॥ निमित्तमात्रं मक्त्रेद नान्य््किचिदपेक्षते । नोयते तपसां भ्रष्ठ स्वक्षकस्या वस्तु बस्तुताम्‌ ॥ ३५ । न ---------------------~---~---~~--- ० भ भूपवरेतादिविभागलोकविभावादिकमुक्छा-- बह्यरूपधर। दंवस्तताऽसा स्नसा हतः} कार सृष्टं भगवांशतुवेक्त्रधरो हरिः ॥ इति चतुमृखक्षरीरस्य भगवतो विष्णोः स्वगादिोकान्तवेरमिसु- षटिरेवं असक्ता । ठतो निमेत्तमाश्रमिति -षछटोकद्रयमुक्तम्‌ + अनन्तरं च-- यथा ससज देषोऽयं देवर्पिपित्दानवान्‌ । नुष्यतियग्क्षादीन्भुन्योमसारखंकसः ॥ इत्यादि विस्तरादित्यन्णे मेत्रयप्रन्नोऽपि देकादिकिषमश्ि- विषयः । प्रतिवक्त्रा च भगवता पराश्चरेण-- मेत्रेय कययाम्पेष शुणुष्व सुसमाहितः । सथः ससज देवोऽसौ देवादीनखिकान्विभुः ॥ दत्यारभ्य, किमन्यच्छ्रतुमिच्छसि, इत्यन्तेनास्पविस्तरे ते पुनरतिविस्तरे( ल ] भेत्रेयेण-- कमेमिभाविताः पूरः ङशराङ्शरास्तु ता; खूयात्या तमाऽष्यनिभृक्ताः संहरेऽप्युषसंहृताः ॥ स्थावरान्ताः स॒राश्याञ भजा बरह्मचतुर्विधाः ॥ इत्यादिना तत्तत्कमाधीनदेवादि विषमदृष्टिहिं प्रपञ्च्यते । अतः पूत्रोपरषयालोचनया खञ्यश्ब्देनात्र देवमनुष्यादयः खञ्य- विशेषा निपिरयन्ते । शरक्तेश्ष्देन च तत्तत्कर्भेव । वक्ष्यति हि मण्यपि चकिञ्ब्दम्‌-' अविद्याकमेसंज्ञाऽन्या ततया शक्तिरि ष्यत ` इत्याद! । निमित्तमात्रमिति च नोंपादानत्वनिषेधः श्रतिरपृतिम््‌ ्रपकापस्कोपप्रसङ्ात्‌ । अतस्तत्तत्कमेविेषमयुक्त- बया पकरणोदिताधेषमसषटकषम्याज्ं भरपि प्राधान्यमनेन निषि ध्यते। ‹ मयेवेते निष्टताः पुवेपव निपित्तमात्रं भव सम्यसाचिन्‌. इतिवत्‌ › ‹ मधानकारणीमूता यतो वें सृज्यशक्तयः" इति छत्राप्यु- श्यते | नन्तरं सल्यप्रधानत्वर्माऽबरस्योक स्यात्तदपि सूत्रा ~~ तुभे; ४ ] त्रीमद्धगव्दरीता । २५३ सज्यानां देवादीनां सेतरङ्ञानां सृष्टेः कारणमात्रमेषायं परमपु सूपः । देवादिवैचिये तु परधानकारणं. सञ्यभ्‌नकषतरज्ञानां भाचीनक्म- शक्तय एष । अतो निमित्तमात्रं मक्त्वा सदेः कतारं परमपुरुषं मुक्त्वेदं ्त्ज्ञवस्तु दे वादिबिचित्रभावे नान्यदपेक्षते । स्वगतप्राच।नकमशक्त्प॑व हि देवादिवस्तुभावमुपनीयद् इत्यथः । एवमुक्तेन प्रहरण सृष्टयादेः कता मप्यकतोरं सृष्टपादिकमेफढसङ्करष्ितं च यो मामभिजानाति स -- +~ (1 दिविरुद्धं कतेत्व विरुद च । ‹ स्वतश्रः कतो ' [ प° स॒०° १। । ५४] इति हे कारकचक्र प्रति प्राधान्य कतेत्वलक्षणं स्मरन्ति । भतोऽपं मधानज्म्द उ्पादानपर इति चेत्तन्निमित्तो- पादारेक्यश्रत्यादि बिरोपाब्‌, उपादाने करणशब्दानौचित्याच । न चास्वातन्डयग्रपद्कःः । विक्ञिषपरयजकस्य करणमूतस्यादृष्- स्यापि तत्सपेक्षत्वात्‌ । अतो द्वितीयशछोकेनापि साधारणकारण- तयेदवराकाङ्कणमसाधारणकारणान्तरनेरपेक्यं चोच्यते । तदेतद- खिरमभिपरेत्य शछोकष्टवं ग्पाख्याति - सृञ्यानाभिति । सञ्यश्च- ब्दस्य भकरणविक्षेषोऽथः स्ञघ्श्चाना मित्यनेनोक्तः । निमित्तशषब्द- माज्रोपादानसहषाडेतनिमिन्तपर्त्वनग्यद साया ऽऽदई-कारणमात्रमिति। सृस्यशक्तय इत्यत्र सनानाधिक्रणसमानचमन्यदासाय खञयम- तेध्याक्तम्‌ । अश्यबकाे करणकटेवरादिरष्ितानापविभागा- पञ्चानां कर्थ कमे।ते कष्कुगव्युदासाय प्राचीनेयुक्तम्‌ । पुवकरपसमवज्ञ- ररे: कम।णि निष्पश्नानि । "नायुक्तं क्षीयते कमं कट्पकोटिशतरपि' इति हि स्मरन्ति । न च नित्यानां प्रयेऽप्यत्यन्तावेभागः। सत्रितं चेत्‌ :म कम।विभागादिति चेन्नानादित्वादु पपद्यते चाप्युपरुभ्यतते च › [ त्र° सू०२।१।३५ | इति। वस्तु- शब्दोऽत्र भरकरणादिसिद्धसृञ्यविशेषविषय इत्यभिप्रायेणद्‌ क्षत्र कवसिवपयुक्तम्‌ । स्षशक्त्या वस्तु वस्तुतां नीयत इत्युक्ते वस्त्वन्तरं नीयत इत्येषोक्तं मवति । प्रागसतः सत्वोपापित्वविवक्षारयां सतकायवादसिद्धान्तविरोधात्‌ । स्वशक्त्या वस्तु वस्तुतामित्य- त्राऽऽत्माभ्रयादिभसङ्काच्च । तच्चावस्थान्तरमस्मिन्पक्ररणे मरखयद शापन्नानां देवादिभाव एवेत्यमिप्रायेण देतरादिवस्तुभावनि- युक्तम्‌ । तदेषं कतैत्वाकत॑न्वयोरविरोध उपपादितः । उक्तारथस्य म्रकृतोपयोग उच्यते--इति मामित्यादिना । इति शब्देशवातुषण्यैमि- त्यादिकं सवयं परामश्तीत्यमिपायेणाऽऽह--रषमिति । कमभि २.५५ (न ~ _ ~ श कमयोगारम्भविरोधिभिः फटसङद्खादद्तु भः फरुसद्कनपातच्मनक्रमामन तात्पर्यचन्द्िकारीकासमेतरामानुनभाष्यसहिता- [ भव्याय (~~ + क्का ^ |) ९ ^ ष स्बध्यते मुच्यत इत्यथः ॥ १४॥ ~ एषं ज्ञातया छतं कमं पृतरापे मुमृक्षुरभः । कुरु फेभव तस्मा प: पतरं छतम्‌ ॥ १५ ॥ एवे मां ज्ञात्वा विमुक्तपापैः पुनरपि म॒मध्ुभिरुक्तलक्षणं कम॑ छतम्‌ । तस्माच्चघ्ुक्तमकार मदविषयज्षानविधूतपापः पुतररविवस्वन्मन्वादिभिः कृतं पुरतरं पुरातनं तदानीमेव मयोक्तं वक्ष्यमाणाकारं कर्मैव कुरु ॥ १५ ॥ रिति सामान्यसो निदजेऽपि पङृतज्ञानमात्रात्सवेकमेभिनाश्ायो- , गात्‌ , एवं ह्ञात्षा कृतं कर्मत्यनन्तरं वाक्यानु पाच्च संकोचे कार्ये प्रृतोपयुक्तो विरेषोऽयमरवेत्यभिःरत्य भाषण कर्यागारम्भ- विरोर्धिभिरियायुक्तम्‌ । भिरोधित्वभ्वान्तरव्यापारकथनं फटङ्गादि- हेठभरिति । यद्रा फलसङ्घादिना कृतत्वात्फलादिद्रारा कमयोगा- रम्मविरोधिभिरित्ति मावः । अच भाचीनशन्देन निष्पन्नोपास- नस्य हृत्तराघाशछष दृत्यभिपरेतम्‌ । प्राचीनः प्रागेव बद्धस्य कस्तेरबन्ध इत्यत्राऽऽह- युच्यत इथं इति ॥ १४ ॥ इत्येवं शछोकद्रयैन ययोक्तकमयोगारम्भविरो पिपापक्षंयहैतु रुक्तः। तपूवकं कमयोगं शेष्रायुषठनपरदश्नेन द्रढयन्नजैनं भ्रत्य- नशास्त-एवाम्‌ते छ।केन | एवाम।१। कतेत्वाकतेत्व्ादेनाक्तप्रका रेणेत्यथः । श्ञास्वा इष॑ कमत्य॒क्ते ज्ञानस्य कमकरणहतुत्वं सूचितम्‌ । कमेमिनं स वध्यत इति च पू्रेमुक्तम्‌ । अतो त्रिरौ धिपापनिवतनद्रारा ज्ञानस्य कमेहेतुत्वाभिति व्यञ्जनाय ज्ञाला विमुक्तपपिरिषुक्तम्‌ । कम॑ञष्दोऽत्र मुयुक्षुकतेव्यविषयत्वाद्रचवरित- मपि भरधानपरहरृतं कपेयोगमवरम्बत इत्यमिप्रायेणेक्तरक्षणभिद्यु- तम्‌ । त्वंशब्दो गृहीतस्वपायातम्योपदेशतां सूचयत्तीत्यमिप्रायेण समुकत्रकारमदिषय्ञानमिधृतपाप इवयुक्तम्‌ । इमं विवस्वत इत्यादाबुदाहु- तानुष्ठातारः पुवारोते परामृश्यन्त इत्यभिप्रायेण निवखन्मन्वादिभिरि- युक्तम्‌ । पूवरेतरमित्यस्य क्रियाविशेषणत्वम्युदासायाऽऽह- पुरातन मिति। तदभिपरेततमाह- तदानीमेव मयोक्तमिति । एवं पवाहानादित्वभिष् विवक्षितम्‌ । कमयोगस्वरूपनिष्करपपोदूधातरूपत्वादस्य वश्चमा- गाकारभ्युक्तम्‌ ॥ १५ ॥ ५ [कं घतर्थः ] श्रीमद्धगबद्वीता २५ बक््यमाणस्य कममणो दुज्ञानतामाह-- किं कर्मं किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कमं प्रक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्‌ ॥१६॥ ममुश्चैणाऽनष्ठेयं कमं िस्वरूपमकमे च किम्‌ । फकामिसंभिर्ितं भगवदाराधनरूपं कमं । अकर्मति कतुरात्मनो याथात्म्यक्षानमुच्यते । अनुष्ठेयं कमं तदन्तगतं ज्ञानं च भिस्वरूपामित्युभयत्र कवयो पिद्रसोऽपि मोहित। यथाथेनया न जानन्ति | एवमन्त्गतङ्गानं यत्कम॑तत्त प्रब- क्ष्यामि । यज्ज्ञात्वाजनुष्ठायाशुभात्ससारवन्धान्मोकष्यसे ॥ १६ ॥; ~~~ ~ ---- -----* फ कमीति शोके कमोकमशब्दाभ्यां पथग्ज्ञातन्यथ्रमः स्या- दिति तद्रयदासरायाऽऽह--वदेवमाणस्य कर्मग इति । कमेण्यकमं यः पद्येदित्यादेना कमोकमणोद्रेयोरप्येककमंयोगां शत्वं विव. ह्यते 1 अत्र शोके तत्ते कम भरक्ष्यारम,ति द्यच्यत इत्यभिमेत्य वक्ष्यमाणस्य कम॑ण इति । दुरविज्ञानखङ्ञापनायाऽऽद-मुपृक्षुण।ऽ- नुरेपमिति| कमोमावादिव्युदासायाऽऽह-भासने)। याथाम्मज्ञानमिति। कर्मेति । अनुष्ानोपयोगित्वज्ञापनाय वऽरिवुक्तम्‌। कवयः क्रान्तद्‌- पिन इति परसिद्धयाऽथौन्तरमसिद्धरत्रानुपयोगाच्च विदरंस इच्युक्तम्‌| मोहिता इत्यत्राज्ञानमयथाज्ञानं च विवत्तितम्‌। तदूभयसंग्रहायाऽऽह-- यथावन्न जानन्त] ति | मोहिताः प्रवय; चास्चेरिति येषः। पि क५ कि मकरममेति द्योः भहृतस्येऽपि क्म भक्ष्यामि, कुरु क्भेव, गहना कर्म॑णो गतिरिति पूत्रीपरपरामरेन कर्णः पराघान्यमकरमेणस्तदिग्नेषणततरं च विवक्षितमित्यमिप्रायेण तच्छन्दाभिमेतं वैचिष्टयं व्यनक्ति एवमन्तगेतज्ञानमिति। संसारावन्धादिपरमप्रयोजनविवक्षया ज्ञात्वा मोक््यस इत्येतावति निर्दिष्ऽनषायेति कतो रब्पमित्यत्राऽऽद- कतव्यकमज्ञानति । अत्र ज्ञात्वेति पद्‌मजह्टक्षणया कमानुष्टानमापे गह्णाति, कुरु कमव तस्पात्छरमित्यनन्तरमेबोक्तमन्यथा कमार्‌ नविाधनरयक्य च स्यादाते मवः॥ १६॥ ~~~ --~--~ --~~ ~ ---- ~ क ~ ------~~~~--- --~+----~---- --^ ^-^ १ क. मुशुणाम-्‌ ` | २५६ तात्पयेचन्दिकादीकासमेतरामानुनभाप्यसहिता-- [ जश्पायः~ करतैव्यकर्मन्नानं हयनुष्ठानफलं कुतोऽस्य दुङगानतेत्यत आई-- कमणो ह्यपि बोद्धग्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च वोद्धग्यं गहना कम॑मो गतिः ॥ १७ ॥ यस्मान्मोक्षसाधनभूते कर्मणः स्वरूपे बोद्धव्यमस्ति] विकमेणि च नित्यनेमित्तिककाम्यक्रमरूपे ततसाधनद्रव्याजेनद्ारेण विविधतामापन्न विक्मणि च वोष्ञबमस्ति । न कमाकमं तस्मिन्नक्रमणि ज्ञाने च योद्धन्यमरस्ति। गहना दुङ्गोला सुषक्षोः फमेणो गतिः। विकर्मणि बरोद्धर नित्यनेमित्तिककाम्बद्रष्वाजेनादौ कमणि करभेदकृतं वैविध्यं परित्यञ मोक्ैकफरतजैव शाखायेखाभुसंशानम्‌ । तदे तद्रयवसायासिमिका बुद्धिरेव स्यत्रवोक्तमिति नेह परक्भ्च्यते ॥ १७ ॥ तत्ते कमरे अवक्ष्वाबीत्यक्तेऽनन्तर कभवोपदेश्यं कमणो द्रपीत्यादि तु कस्वामाक्राङ्क्षायामुच्यत इत्यत्रा ऽऽह-दुतीऽस्यति | यस्मादिति शिक्ञब्दाशैः | कमणो बोद्धव्यमिर्यादि रूपेण वचनं बोद्धव्या श पिशेवनिष्कषंपर मिति व्यञ्जनाय-करमषठरू। नेद्रन्य- मस्तासयुक्तम्‌ । अत्र संन्धसामान्ये षर । गहना कमणो गतिरि- त्यत्र गतिश्गब्दो बौद्धभ्यप्रकार इत्यपि स्वरूपशब्दाभिप्रायः। अत्र विकमेशञष्देन काषण्डिनो विकमंस्थानित्यादािवर न विरुद्ध कर्मोच्यते | तस्पात्रोषयोगाभावात्‌ । अतोऽत्र विकषब्दोऽनुष्ठेयय्‌- विध्यपरः | वैविध्यं च तत्र नित्यादिरूपं भरसिद्धनित्यमिप्राये- णाऽऽह-नियेति । आदिशब्देन रक्षणतदुपयप्रवरर्यादि ग्यते । अत्र विकमकिमशब्द योः मरतिषिद्धकमतूष्णौभावपरत्वेन परव्या- ख्यानं गहना कर्मणो गतिरिति निगमनेन विरुद्धम्‌ । अत्रापि विकर्मागरुपलक्षणावेत्ं क्किष्टम्‌ । एवमुत्तरेष्वपि श्ोकेष्वैदमर्ध्यन व्याख्यानं निरस्तम्‌ । यस्मादिति पूर॑मुक्तत्वाद्हनेत्यत्र तस्मा- देति भाग्यम्‌ । गहनं दुष्मवेशत्वम्‌ । तच्चात्र ज्ञानत इत्यभि भायेण दुरिज्ञनिवयुक्तम्‌ । न भुगुक्षोः फलन्तर्थेऽपि करमणि किं बाद्धग्यमिपि शद्भमयां बोद्धव्यं वक्तव्यं परिश्ेषयितुं तस्योक्ता ` माहू-विकमणीति । किमत्र भ्रामाण्यमित्यन्राऽऽहू-तदेतदिति । नेह प्रपञ्य्यते } अस्मामिभंगवता चेति भावः ॥ १७॥ ##-> न --~ ~----- ---- “----~--- -*~ ~ ~~ * चः ] धीमद्धगवद्वीत । २५७ मो कमेणोयेद्ग्यमाह- श श श्‌ (र श कभण्यकमं यः प्येद्कमणि च कम यः। स बुद्धिमान्मनुष्येषु सर युक्तः छत्छकमरूत्‌ ॥ १८ ॥ अकमेशम्देनात्र कमतरत्मस्तुतमात्मज्ञानमुच्यते | कमणि कियमाण शत्राऽऽत्मज्ञानं यः पदयेद क्रमेणि चाऽऽत्मज्ञाने बतेमान एव यः कमं परयेत्‌ । किमुक्तं भति । क्रियमाणमेवः कम[ऽऽत्ममाथास्म्यानु संधानेन ज्ञानाकारं यः पर्येत्तच ज्ञान कमेण्प्न्तगैततया कर्माकारं यः पदयेदि- तयुं भव्राति । क्रियमाणे हि कभ॑णिं अक्रत॒भूतात्मयाथात्म्यानुसेधानेन एवपुपोद्‌घातः स्थितः । अथ प्रकृतमुपदिश्यत इत्यभिमाये णाऽऽह-कम,कमणोरेति । कमेण्यक्रम यः पदयेदिति कमभि चोद्धव्यमुच्यते ! अकम्णि च क्रमेय इतिक कने अकभञ्च- उ्दस्यात्र परोक्ताक^ भावस्वतन्त्र्ञाननिष्ठातरिषयतामु(म)पास्य तद- न्यग्युत्प्याऽऽखस्या च सिद्धमाह-- अपति | अत्र क्मयोगो पदेशभकरण इत्यथैः । अन्वयां दशेयति-कम५ीति । अ ्रधारणं शद्कगहेतुभर 7िरोधव्रे(तनेत ज्ञानकमणोरनन्वितत्वपरःरहाराथम्‌ । ननिरिदमयुक्तमन्यानुष्ठ'नेऽन्यदश्चनस्यानपेःक्षतत्वात्‌ । अन्यरि (- खनुष्टीयमान। तदन्यज्ञानस्य दुष्करत्वात्‌ । अरन्यािमश्चानुसं +य- माने तदन्यस्य कतुमश्क्यत्वात्‌ । इतरनतरदञ्चनेन च दन्यम- {िक्षिपश्च स्यादित्यमिप्रायम चोदयति-रिपुक्त मवनपि । यदेत- द्रगपद्‌ शक्यस्ं दधि तत्कि शखायत्याकारमेदेनान्यथा वेति विकरपममिमेत्य परथमं दूषयति-क्रिगमा "मरते । ज्ञनतिभिरस्य कपण उपायतया गहत्तपेन परसमरणन्बिततयापति न भिन्न शाल्ञायैत्वमिति भावः । पतेन पररपरनिरयेक्षायदयपरतया परस्परप्रतिश्षपरद्काऽपि मरत्पुक्ता । दिना५ऽपे ति स्वरूपमदमा- ञेण दुष्करत्व्त(त) पिरुद्धतात्‌ | न प्रथमः- एकेनैव प्रे्नगगम- नभाषणदेयुगपदनुष्टानत्‌ । न द्वितीय.-गमनस्थानरो{ि ज्ञानक्मण।।वरःधामातात्‌ । न चनूपयागः। प्पानवज्ञपतरशष्१- स।नह्रणथचष्नपापदुन्याया दुमा भप्राग्रणाऽगह- क्रियमाण इ।त | ----- > स य. = ख. ग. व, “ण्यनुगवः 1 २ क्र, इ. णे कू | १९१ २५८ तात्प्मचन्द्रिकादीकासमेतरामानुजमाप्यसहिता-- [ अध्यायः~ तद्भयं संपन भवति । एमात्मयाथारस्यानुसंधानमर्भे कमे यः पदयेत्स ठ्रमन्दर सयाखाथनिनमसुप्म्पु सयु मोक्षाः स पतर दु तलकमन्रतछ्ररस्त दस. थद्रत्‌ ।॥ १८॥ मत्यक्षण प्रायमाणसय कमम ब्वानाद(रता कयमुपयच्रत इत्य जाऽऽह -- सस्य स्वं ससारः प्वजसदसपकीोजरत ज्ानाधदश्वु मण तदा कः प ज्डवं बधाः ॥ १९ *------- ~= ----------^+ तद्भयं कमणा ज्ञानरवपयतय प्वतन्स्य स्मव्राररलं च । बुद्ध मानेत्यत्र “ यू(रन्दामदुचाप्तु न््यियरनञपिङ्चातन 1 संत ऽप<्तविवक्षाया भवन्ति ष्टुवादयः ` ॥ इप्‌ भत्ययवसतन्रष्ठ बुद्धवा नतत्यार्‌ - कदस्या 4मिदति। करु स्नकभनरदिति ह्वनन्तरमुन्यते । तदस्यैव च बुद्धरतानियेवति भावः। व॒द्धमान््रत्स्नकनकरदिपि ज्ञनसतुषटने चमिदधिते तदधीन फटय)गयत्वमव दि योग्यप्र(येणयुक्तशन्देनातामिवरयमित्यत्तमो- क्ष ट इत्युक्तम्‌ । स वुद्धिमान्स युक्त इ।त तच्छब्दद्रधन बाक्यमद्‌ सिद्ध कुर.नकमकृदितवतदपि भिननवाकयनेव भवितुम | ज्ञनफलयोः प।स्कटयस्यवानषनप।प्रवस्यापि प्रकषंसाहेतुट+ भ्रावरान्याित्य भिप्रायण्‌ तच्छब्द नुञद्खमाह-स एव उत फथृदिति ॥ १८ ॥ प्रयक्षणति । म्रत्यक्न(स५ न इासेणापवस्या वा प्रतिपद्‌ यितु शक्यपरःप भवः | क्रिताणस्प । नहि वचिरपरध्वस्तं स्मृति- दापनं ज्ञानमानपार्देपाञ्यान्यकारपस्यु्यते कितु क्रियमाण- मवरेद्‌ केमति भावः | यद्र परत्वस्य क्रियमागस्पेपि पद्यां ज्ञानविषयस्य ह्नाकायेस्य च क4 ज्ञनक्यमित्यमि..ततर्‌। कथमुपपचत ३/1 । नेदमुपपात्तसतदे यदि प्रः दरिविप'नादाविव विभावनीयर्मिति मावः । समरशब्दासंकोच)दृटरग्याजनाःि स्रः । कामरसकरपवानिना दृत्यत्र न तावस्फाम एव संकस्य इति समासः पय'यत्वादिमसङ्कत्‌ । नपि कामानां संकर इति । उपगुक्तेभ- यपदाथमधने द्द संमवस्यकरपदयभधानर्तुरुपायोगात्‌ । अतः कामसकरपा्यां वर्जिता इव्येवाथं इृत्यभिपरेरयाऽऽ्द्‌- चतर्थः ] श्रीमद्धमव्रहरीता रूपक्मसमारम्भाः कापवाजता; फलसङ्करठिताः २५९ यस्यसुमुन्नाः सर्व द्रव्याजन।दिखाकिककमेपू {कनित्यनेमित्तिककाम्य- सक्ररपत्राजतत । भह्कृत्या तेटुगशाऽऽत्मानमककृत्यान्‌ प्र चान संकरः । परहरत वेयुक्ता- त्मस्वरूपानुसधानयुक्ततया तद्रहताः । तमव कम॑ कृदराण पण्डतं कमा- न्तगेतात्मयाथलत्म्यज्ञाना मना दग्प्राचीनकमोणमादुः । तच्यज्ञानतः कमण ज्ञानकारत्वम्रपपद्त ॥ १९ ॥ न्-------------------- +=-~-------- - ~ द, ~ क कामवजता इ । वनितशब्दस्य प्र५कमन्वरयं दशेयता टो ह्ययं समासान्तरास्मवछ इति सूचितम्‌ । कममकरणे कामो हि एल. सङ्गः इत्यामप्रायणाऽऽह्‌ -- फटस्द्वर।दता इ | सकदपाञच नं कमानुष्टानसक्रसपः। तदमव्रेऽनुष्टानायोयात्‌। नापि फल स्करपः। कामश्ञब्टेन कृतकरत्य।त्‌ । अतोऽत्र भ्रदरूतिविय॒क्तात्पोपदशगक्षः रणे तदुपयुक्तः कथि वक्तव्य इत्यभिपरायेणाऽऽदहू- प्रहसति । सामेत्यक्कारे । दसा श्रान्तिह्वन्‌ । प्रकृत्येति देदरूपेण परिणतयेति शेपः । तदरगैरात्मन एकीकरणं नाम गुणदेदुक- कमवप स्दैतुत्वानुसंधानम्‌ । यद्रा प्रकृ तिगुगमूतानां सुखर्‌- जस्नमसां देवत्यमरुप्यत्वा दि संनिदेजलानां स्थोरयकरयर्दष्मा - दानां च स्वात्मनं परति गुगल्यनानुसंघरानम्‌ । एतेनःस्दे श्क्षदौ स्वमि"प बुद्धिरपि संगदता मवति । एषषिधकापसेत्रस्पराहित्ये पण्डितरन्दाभिप्रेतं देतुमाह-~ प्रक तेधयुक्तेते । पण्डितं हेयापादे यभ॒तदेदात्मादेषवेवेकज्ञानवन्तम्‌ । उटपोदादिक्षमा बुद्धिः प्ण्डा। चरम।क्तस्य्पे पण्टतशब्दस्यं तं पण्डतभत्युदेश्यनदेञ्ः, पापनित्रतैकत्वलक्षणङ्ञानपारर्तय विध्य वित्य; भरतुतस्व- तन्त्रह्नानान्तरव्यवच्छदाय) क्तम्‌--कमीन्तम तेति । नह्यत्र क्रेयमा- णमेव क्म ज्ञानातना दद्वप | निषफललप्रसङ्खात्‌ । नाप्युङ्धा ग तस्य वचमाहोनिवतवतवात्‌ । अतः प्राचनेयुक्तम्‌ | तत्व्ञ। ३१ । प्राप्यस्य प्रातुधाऽऽत्मनः प्रोपक्रस्य च कमयोग- स्यासदिग्धाविपरीतस्रूपज्ञा बुधशष्देन विवक्षिता इति भावः । शद्कोत्तरप्वं निगमय ति--अत इति ॥ १९ ॥ १९. ररी: । अतः; ॥ २६० तात्पयंचन्दिकाटीकासमेदरापानुनमाप्यसदहिता- [ अव्यायः- एतः विद्रणोति-- त्यक्वा कमफलामङ्क नित्यतु्ता निराश्रयः] 94 ¢ = ^ भ (य & कमृएयाजप्रव्रत्त(नप रप्‌ कप्क्कराति सः ॥२०९॥ कमए्लासद्गः त्यवल्दा नित्यनप्रो नित्ये स्वरातमन्येत्र तक्तो निराश्रये ऽ स्थिरपकृतावाश्रयवुद्धिरष्तो यः कर्माणि करोति स कमण्यामिमुख्येन ~ क जे + क © = न © => न = ध प्र्त्ताऽपि नवर क्रिचित्कम्‌ करोत्‌ । कपापदशेन ज्ञानाम्यासमतर करो- तीत्ययः; ॥ २० ॥ पुनर कमणो ज्ञानाकारत॑वर विशोध्यते = भः अनन्तर शो कस्याधान्तरपरत्वपानरुक्त्य या व्युदासायाऽध्द--- एतः क ।द्णात॥त । ननस्यतृप्न इत्यत्र [नतय त्घ्ु इत नायः} न॒ पिरैतनु्ते; । कमष्टासङ्घं त्यक्तेति । कामराब्द्‌ वेपरणेनानि त्यत्यामेञमिहिते संकस्पवाजितस्वदिवरणतया नित्यस्वूकारस्य वक्तुमुधितत्व्रार स्यनिप्रैत्य ने स्वासन्येव तुत्त दइ्युक्तम्‌ । निरा- श्रय इत्यत न ताददाश्रयमरतदेशादिमात्रं निपिध्यतते । तत्परित्या- गस्याशक्यत्कात्‌ } अनोञत्र ल।किकानां य आश्रय्णीयल्ववुद्धि- विपयस्तस्याऽऽश्रयणीयत्वकृद्धरेद निषिध्यत इत्यमिपस्यो- क्पर्‌ १५५२ ६ । तद्‌ तस्याजञकाड्क्षया य इत्यघ्याहनम्‌ ॥ मभिरशब्दाये आभिमुत्यं तदेकृपरता । स॑व किचिदित्युक्त सामा न्यतो ज्ञानमपि निषिद्धं स्यादिति तद्रयदासायपचतं विशेपष्यमाद- मेव पिचितति। कमप्यमिपद््तोऽपि नेव फरियि्कयोतीति व्याह- तमित्याशद्धःाऽऽह--कम।पदेशेनति । विपरतव्रिपयसंचरणन ज्ञानाभ्यासेत्रिरोधिनामिद्धियाणापनुरूपविपयसंचारणमाज्रं दहि कमयोग इति भावः॥ २० ॥ यस्येति लोकेन ज्ञानाकरारत्यमपपादितम्‌ । त्यकतत्रेति शोकेन तदेव विद्रृतप्रू | अतः पर्‌ श्टोक्चयेण तदेव व्िञोध्यन इत्यपु- नरूक्ततापराह-प्नरपीति | उक्तायस्य दुङ्गानतवाद्विशदमातपर्यय पूत य्ुषु प्रदृश्ञेषु व्याकौीणेताभिानानां संकलय्य प्रतिपत्त्ययमस्यं- वाथस्याऽसद्‌रवरिपयत्वद्यातनाथ चोक्ता एवाथः पुनरपि विरेच्य भनिपाद्यत । क्मपाप्कर्यादविप्रेपयसवा शं निपेधपरत्वव्यदासाय चतुथः ४ श्रीमद्धगवद्वीना। ` २६१ निराभपमतचित्ासा स्यक्तसवपर्ग्रहः । शारीरं केवलं कम कूर्व्लाऽभ्रो(तें किल्विषम्‌ ॥ २१ निराश नि्मतफलाभिसघत्रियतचित्तात्मा यतचित्तमनास्त्यक्तसव- परिग्रह आल्मकपयाजनतया पद्कतिप्राकरतवस्तुनि मपतारहिता यावनज्नवं केवरं शारीरमेव कम कुमेन्किर्विपं संसारं नाञऽम्नेति। ज्ञाननिष्टाव्य- वधानरदितकवखकमयोगेन(ण)दरूपणाऽन््मानं पहयतीत्यथः ॥ २१ ॥ >= = 4 । --- --- -- ------ -~- गत्फखाभिसंप्रिरिव्युक्तम्‌ । यतचित्तात्मेत्येतन्नियन्तव्यतवरिष यम्‌ । तत्र नियन्तव्यस्य नियन्तु्यानिरे ङः स्वारसिकरः । आत्प- शब्दस्य चिसस्वरूपाद्यथकःवं तु निरथ॑कम्‌ । ॐत मनोवरिषयतत युक्त तदबस्थाविद्यषरूपस्य वुद्ध॒यहकाराख्यदरत्तिसहपटितस्य चित्तस्य वाचकं।अयं चित्तशब्द दत्यभिप्रायेण यतचित्तमना इत्यु- त्तम्‌ । विपयान्तरचिन्तारहितमना इत्यथैः । अध्यवसायाभिमान- चिन्तावृत्तिमेदान्मन एव वुद्ध्रकार च्तशव्दंन्यपदिश्यत इति शार।रक्रभाष्ये व्यक्तमुक्तम्‌ । सणएवादिप्रकरणपु तु वुद्धयादिशब्दो महद्‌ दिवाचकः । अत्र चित्तस्य पथगभिधानं मनसो बुद्धय कारावस्थयोरप्युपरक्षणप्‌ । प्रकृपिप्राकृतेति । सवेशब्दामिपेत- भाग्यभागोपकरणादसंग्रहः | सवविपयः परिग्रहः स च स्वक्री यताभिपानः। ‹ पयोतौ च परीवार आल्वाटे परिच्छदे । पत्नीस्वीकारशपयमूरमेष्वपि परिग्रहः ' इति वैजयन्ती ॥ शारीरशब्द सामध्याच्छरीरावपिकलतवं सिद्धमिति यावर्जीवमि, वयुनम्‌ । ज्ञारीरं शरीौरस॑वन्धि शरीरिणो दुस्त्यजामिति भावः | यद्र वाद्धव्यापारभूतफटसद्धदिराहित्याच्छारीरमेत्युक्तम्‌ । अथवा साररमव शरीरपधरारणाग्रथमेवन तु स्वगोद्यथमिति भावः। मनानियमनातिज्चयसापक्षन्नानयोगव्यबच्छदाय वा श्ारीरश्ञब्द्‌ः | अन्र परिव्ाञ्यासंगतेद्रेव्याजनसाध्यकम्व्यवन्छेदः प्रोक्तो न रक्तः । श स्विपश्चव्द फलितमुक्तम्‌- ससरत । शारीरं केव कधत्युक्त यज्ञादिषूमणे(ऽपि निषेधः मरतीयेतेति त्र्ुदासाभं कवटङब्द्स्याचत्र व्यवधाननिपधपरत्रमाह-- जनेति ॥ २१॥ १६२ तार्पयचन्द्रिकारीकासमेतरामानुजमप्यसहिता- { अच्यायः- यटृच्छालाभरतृो दद्रातीतां विमत्सरः । समः सिद्धावािद्धा च छलखाऽपि न निबध्यते ॥ २२ ॥ यद्च्छ(पनतरारीरधारणहतुवस्तुसंतुषटौ ददातीतो याव्रत्साधनसमा- प्तयवमेन यञ तोन्णादिसदटो विपत्सरोऽन्यकरृतोपद्रवोपनिपातेतम्‌तस्व- कप॑ःनरूणन परपु (गतमत्खरः समः सिद्धावसिद्धा च युद्धादिकमसु जय. पतद्धयसिद्धय।ः सधा(ठसः कथम कुलाऽपि ह ननिष्टं विनाऽपि न निवध्यत न संसारं प्रतप्यते ॥२२॥ शारीरं करभे कुबन्तीत्युक्त शरोरपारणायटरग्णदिष्वव्यं भत्ति; स्यात्ततश्चावनेनीयाः स्सप(तादर शच तेप्मम्रदुपरूपादि स्पर्ौः, तत्र परटत्तिविथातिषु क्रोधः स्यात्‌ । रिदता्यां च॑ वर्तौ मोप्मयत्नतया संतापो मे प्रहपश्च स्यातामिति कमे. यग एवाऽऽन्मदरनतिरोधिसमरतदरिणःरएत्यःप्रक्‌ः प्रसञ्यत दनिशद्धमनिरा वाय दद कष्वसष्ः उच्यते यध्छत दछन | तत्र सरीरधारणारसयु सामिरसकत्यन्तव्यापारनिवरत्तिपरं प्रथमं पा; व्यायत - यद | सवस्दव्यापःस(निवत्त। दिव- क्षिनायां स्न इवुपत्तना =८ , (दर सावप पारि निवृत्तः स्परत्‌ । सता ०ताप्रयत.णप्यनरमत्वा द(न तद्ह तिव क्षिता । एतेन यद स्यमनेष यत्कचिनछरैरप्र।रजवस्त्वागम स्तदा तते।ऽतेशयेतमाधय। दृत्रिचिएपु न प्रवापतव्यभित्युपदिषट भवति । स्वद्रैत्यादिना मात्रास्पश्ञार्त्दित्यादे पूतरेपरप- रेतप्‌ । ऽरयः | यथा तापाद्विहतुपु तपनादिषु स्वक्निरूकमनक्रोषः । यथा छत्रदिमिरातप।नवारणादि- {1 तादययःपि कृषव्यमेलि भ.दः | युद्धादीत्या- द्विनादुद्धदाश्च सत द्या यस्तप; समो भुतयेत्याकं सरत्‌ । दृलनत्यस्य सानथ्पत्‌ ववतयुक्तमर्‌ । वन्धदेती सत्यपि न वध्मत हुति निरेदव्युद्‌ा सः या पिदव्दरतास्ययमाद-- ज्ञाननिष्ठां चिन्नि | कायना दनु द्यतम्त्ज पत्यः । न निबध्यत इत्यस्य कथणव ज्ञाननिषएटफटसिद्ध। (^ तात्पस॑माह्‌-न सस२।५१ ॥ २२ ॥ चतुरैः ¢ ] श्रीमद्धगदद्ीना। २ सङ्घस्य स॒क्छस्य ज्ननावरस्थितचेतसः 1 यज्ञायाऽऽ्चरतः कं स्यथ प्रदम ॥ २३ आ्प(वचयङ्नानातः ततमत न (नमन ष्य तत पत्र निखिलपदिग्रदः मत्स मप् द ० पुस्तम्य बन्धदेतुभून परायान कयं सत्म्रं भ, । (द ६.२. ॥ २३) क त1५ चत स्वस्चर्‌.सु त्युक्त वपन द्व. र उनक्तन्‌। मी सभ्य [६ 1 चु. १५ 1 पूभणंः | ९ ५५ १६ 1 {९५ ६ त ९.५१ -,+ ६ ५।न्‌ त्‌ । ग्नः यका कलफृदारद्भूम्‌ ) ' तम्य्तप्रग्रदः ' ' यत्‌- 4 | = _ ^ (9 ए प १ चत्तास्नप् ' ट्वा एत दा सद्प१त८।२६८ र क्तः | इदान नय -तादल यन्‌. स ९21४ 712{.1 4; १५, द न. + ,{- १५ र प + च, ११६२६, ~ द्यु तस्याषपरद्- सतस 1 (५.६1. यप स्वर. कत त्र स 121 ^ चज । {पप । ९11 कण; ५.१५।१.-.भ्‌ 1 1 1 ॥ ^ =. च । १.१ 1/1 1711111. पना अद ता नयन्तस्यस्‌ | (पतय प्ग,उप्‌ (नरपद्,५ 46८८३०९६ संधःनानसवास्यं स्वयतव स | प्म सदः 4 न से सपेपग्रदःरत्"ज्गः (तु तरच युद्धः । एवं सत्त..मरत्ज- व्यस्य यपत्रादयतानायं निष्नस्यूद्‌ भरवरतनस्मनस्य।ऽ ५।.८.्‌- रत्‌. पद ५२, एते &५. रूप्‌ सतम हि| १।१८य'त्‌ [रवर द्‌ दत =. प | वमन; भय ; ‰्।\4टा- यत द्त्य. न. न्परयः | अचस्त {ररव नु द (वत्वं २२९त- # सिद्धम्‌ । अन्यथा समग्रं भत व सन्नः २, ११६।१५-.रप-- र सवात ५ न्‌. ८ | सय नेन <. (पमभरणा ११ -०नद१८ | ५५२०९. पसन १ त परायानःसवतनवृक्त्‌ । सदप्रेय फलन त्रस्त इन पर्य रूयानमप्रसद््‌थत्रादथे -सद्धकयनेरूयसपाच दहेयम्‌ । ५।८५ श कारणापत्त। च प्रयोगःत्तद्व्युद्‌ाताय क्षीयत इन्यक्तम्‌ ॥ २३॥ ब्रह्मा५ण{िति श्ोक.ऽये प्रक{रमेदन करण) ज्ञनःदारन्क- पपादक इति पूरण संगातं दशेयति-कृत पि । सवस्य नित्य- ।१।त्करादरूपस्य । सपरिकरस्य सकसव्रहविरा{दविाशष्टस्मे- = य ९६४ तात्पयेचन्दरिकाीकासमेतरामानुजमाष्यसहिता- [ अध्यायः धानय॒क्ततया ज्ञानाकारत्वमाह-- बह्ाप॑णं बह्म हविर्वज्ञा्ो बरह्मणा हुतम्‌ । बले तेन गन्तव्यं बह्मकमसमाधिना ॥ २४॥ ब्रह्मापेणपिति । हविर््रिशेष्यते । अप्यतेऽनेनेत्यपेणं स्रगारि तद्रद्यका- यत्वराद्रह्य । ब्रह्म यस्य हविषोऽपेणं तह्रद्यापणं ब्रह्म हरि; स्वथं च ब्रह्म- भूतम्‌ । ब्रह्माम्ा ब्रह्मभूतेऽप्न। ब्रह्मणा कत्रा हुतम्‌ । इति सवं कमं ब्रह्मा त्मकत्वाद्रह्यमयमिति यः समाधत्ते स ब्रह्मकम॑समापेः । तेन व्रह्मफमे- त्यथः । ब्रह्मशब्दः पुरूपात्तम पव मुख्यवृत्त ईप शार।रकभा ष्यारम्म प्रपञ्चितम्‌ । तत्र च मुख्ये संभव्रति ग,णत्रमन्याय्यम्‌ । सवेस्य च प्रमपुरूषात्मकत्वानुसंधानं शास्रसिद्धम्‌ । स्यच वक््याते--मन्त्राऽहमहमवाऽऽज्यपहमात्ररह हूतपर्‌ ' इत्धाभप्रयण परब्रह्मभूतपरमपुरुपःत्मकत्वानुसंधानोक्तिः । अचर ब्रह्मव्यतिरि ्तापणहातिरादिमिथ्याल्यभावनं ब्रह्मण एव यज्ञत्रकलयनादिक च पराक्त प्रत्यक्षादि वेराधप्रकृतासगत्यादिमिनिरसनयम्‌ । एए वाक्यत्वे संभव्राति वाक्यन्दायागात्‌ । ब्रह्मापेणमस्यस्म व्यस्त पदत्रेन वक्यबदव्युद्रासायाऽऽह्‌-- ब्रह्मा ५५।न्‌।त | ह।५।वशप्यत इति । ब्रह्मण्यपणं प्रक्षेपो यस्येति समासे व्यधिकरणवहूत्र[ स्यात्‌ । ब्रह्मान! हूतमित्यनेन पानरूक्त्यं च । अतः समाना करणव दिरयम्‌ । अपणश्न्द्रात्र करणव्युत्पर्या सुगादिवि- पयः । अधिकरणादिव्य॒त्पत्तावपि पुरक्तपनरुकत्यादिद।प इत्ये- तदभिपेत्याऽऽ्ह-अप्यपऽननेते । ब्रह्यक्रामत्वादिपि हितः सवजा- नुपञ्जनीयः । ब्रह्मणे सुगःदिदटशत्िधरिचमन्पुदासाय ब्रह्मकायं- त्वाद्रह्य स्वय च ब्रह्मभूतं ब्रह्ममूतेऽग्रावित्यादयुक्तप्र्‌ । ब्रह्मणा ह तमित्यत्रापेणदमिरम्नि शब्दवद्विशेषप्यनिदशामावात्सरणस्य चत्र ह्मापणमित्यु कत्वात्पारिजञेष्पात१।९ ततयेति व्यञ्जनाय ब्रह्मगा क हु मित्युक्तम्‌ | नन्वन्र पुत्त्रा +य) रन्वयाो न द्यते | न चपूव+ पथग्बाक्यम्‌ , अपुत॑त्ात्‌ । अत अह -इपीव्यादि समधत्त इन्तम्‌ । ब्रह्मत्मकव्वादब्रह्ममय।म।त५ | तत्क [+६4+न तच्छस।रतया क्रा तदास कत्वात्ताद।त व्यपदेशादमित्यथेः | एतन्‌ ब्रह्मकम॑ सम।धि्दऽपि व्याख्यात ईइत्याह-स इपे | ब्रह्मानपक कमभ सप्ाधरनुप्तया्न अदुः ९ } भोमद्धगवद्वीता। २९५ समना व्रदयेद गररव्यं बरह्मात्यकतया प्रद्य्रतमारपस्वरूपं गन्तव्य प्र मुमुश्ुणा कियमरणं कमे परव्रह्मास्मकमेवेश्यनुसंधानयुरूतया इानपक्रं साष्ठादात्माचलशीकन साधनं च ज्ञाननिषठान्यचधाननेत्यथे; ॥ २४ ॥ एवं कमण ज़ नाकारतां मतिपाद्र क्मयोगमदान्छह- देवमेवापरे यज्ञं योगिनः पर्युपाष्ते । वरह्माप्रवपरे यन्न यत्तनेयोपनुहति ॥ २५ ॥ दै देवाचेनरूपं यज्ञमएरे कमेयोनिमः परथुपासते सेवन्ते तत्रैव निष्टा *---------~ - ~~~ -~ ~ खस्य स तथोक्तः । गत्य षाधादिह्‌ व्पधिकरणवद्रव्रीहिः । यद्वा समाधत्त इति सबधयश्ष्दा्थैः । ब्रह्मरूपं कमं समाधत्तेऽतसेधन्ते ब्रह्मैव तन भन्त्यमित्यत्रापि कमयोगसाक्षाल्छायमातमस्वशूप- मातरं खुगयविरग्न्यादिवद्र्क्चब्दे नोच्यत त्याह ---बह्मासक तयेति । फ(तं ज्ञानपकारतवं वदन्वपक्यायमाह--पुमृक्षुगति । अ(्मारलो- कनसाधनापिव्यरेन व्रह्म गन्तन्यमित्यस्याया दश्चिवः। साघ्ष- च्छब्देन न ज्ञाननिषटत्यादिना च, एवकारार्थो विष्टतः ॥ २४ ॥ उक्छयसंगपिपूयके देवमेयत्यादेः प्राणान्पामेषु जुद्तीस्यन्तस्य अघटरकस्याथमाह-एं कम॑ण इति । देवसंबन्षि देवप्‌ । तत्सव न्थित्वं च तदचेनरूपत्वभित्पुक्छम्‌ । देवमेबेत्वषधारणेनापर इत्यादिना च एकसः सिद्धः । ततश्च दवसंबन्धमात्रं साधारं नात्र वाच्यमतोऽपेनशब्देन रह्यमागयागधेमादिभ्यो व्यष्टिः सूचिता । यागदेरपि देवाय नत्वेऽपि तत्तदेवतारूपादिसपयायां शयचेनक्षब्दः भरसिद्धः । कमयो गेना(णा) मत्युपक्रमबद पि योगिक्ब्दः क्षयोगनिषटविपय इति ज्ञापनाय कर्मपोगिन(ण) ङूयु्ःम्‌ । देवस्य यङन्येन दधित निधीयत इतिश्पन्ुदरासाय निरन्तराजुषठानमयुक्तचरेण पय।येण व्याख्याति सन्त इति । सेवा भक्छिरूपास्तिरित्यप्र सवोपासनश्चब्द्‌ सेव्ये प्रति करणत्र- यस्यायुक्ूखत्तिनैरन्तर्यपरौ न तु ध्यानपरौ । मक्तिशन्दस्तु ध्यानस्य भरीतिरूपतां वक्ति । ननु मन्वादिभिः ददेवत्ताभ्यचैनं चैव समेदाधानमेच च" इति नेत्यकम॑तया स्मरणादेव चैनरूपो यहः स्वेपामपि कमेयोगिना(णा)मवहयकतेन्यः स कथं त्रिकरल्प्यत्‌ इत्यत्रा ऽऽह-तेमेव निष्ठां वुवन्तायः दति । जन ॒ब्रष्यापेणनित्यनर २४ २६६ तात्पयेखन्धिकादीकासमेतरामानुजमाष्यसहिता- [ अध्यायः- कुबन्तीत्यथः ¦ अपरे ब्रह्माप्रो यत्नं यज्ञेनबोपजुह्नति । यत्तं यज्ञरूपं ब्रह्मा- त्मकमाञ्यादेद्रव्यं यज्ञन यत्ञसाधनभतेन सुगादिना जुह्वति । अत्र यज्ञशब्दो हविःसुगादि यज्ञसाधने वपते । ब्रह्मापणं ब्रह्म हविरिति न्यायेन होम एव निष्ठां इवन्तात्यथः ॥ २५॥ [4 श्रो *त्रादीन्‌) न्दियाण्यन्ये संयमाभ्रिषु जुहाति । शब्दादी विषयानन्य इन्दियािष जहति ॥ २९ ॥ + ~~~ - -* व छोके कशित्कमयोगमेदोऽमिहितः । अपेणहविरग्न्यादिप्रेशेष- नि्दशेनावान्तरमेदभतीतेः । तत्र च तेनाति कर्ताऽपि निर्दिष्टः तस्मतियोगिकोऽयमपरश्षब्द्‌ इति किं नाद्धा क्रियते तदुच्यते- ब्रह्मापेणामिति शोको न कमयगस्वरूपमेदविपयः कितु सर्वे षामपि कमंयोगानां (णां) ब्रह्मात्मकत्वानुसखधानाख्यसाधारणगुण- विषयः । तन्नेव ' ब्रह्मकमंसमाधिना ' इति सामान्येनोक्ते; । अतोऽपणहविरादिग्रहणं तत्तत्कमेयोगमेदापेक्षिततत्तत्ारकविशे- पोपलक्षणार्थम्‌ । अत एव निवृत्तिटक्षणयन्गभसङ्खादे बमेवापर इत्यादिभिः प्रवत्तिटक्षणयज्ञोक्तिरति परोक्तं परास्तम्‌ । ' ब्रह्मा ग्नावपरे यज्ञम्‌ > इत्यत्र यज्ञस्वरूपस्य परमात्मादेवां साक्षाद्धात व्यत्वहोपसायनत्वानुपपत्तयन्ञसाधनलानुपपत्तयज्ञसापनलक्षणया द्विती यान्तयन्नकषब्दो हविविपयः । तत।यान्तस्तु सघगादिव्रिषय इत्याह---अत्रेति । ननु व्रह्माम्ा ब्रह्मणा हुतमिति पूर्वाक्तमत्रापि ब्रह्माग्नावपर इत्युच्यते । अतोऽत्र यज्गं॑यङ्ञेनेत्यनयोरर्थोऽन्यथा बणेनःयः । इतरथा पौनसतय॑भरसङ्कः । सवरकमयोगसाधार- णस्याथस्य विङ्ञेषतया निर्देशोऽप्यनुपपन्न इत्यत्राऽऽह-- ब्रह्मणं ब्रह्म हविरिति न्याधनेति । अचर यज्गशब्दाज्जहतिशब्दाच यागहेमयोनिषटाया एव्र हि पिवक्षितत्वादबान्तरमेदत्वमपानर्क्त्यं चोपपन्नमिति भावः । अ्राग्नित्रेन कदिपते ब्रह्मगि यज्ञ शब्दनि- दिष्टं जीवमपूरे वा हविदष्टेन परिकल्प्य क्षिपन्ति, इत्यादिपरव्या- ख्यानानि शब्दष्टत्तिपरिद्केशादेव निरस्तानि । कमपरकरणाचात्र सवेमानसयज्ञत्वक्लप्िपक्षाऽपि अयुक्तः ॥ २५ ॥ # जएय शकष मनुसदनसरस्वतीक्रता व्पराघ्या चिल्थम्‌ श्रोत्रादीनि ज्ञानन्ियाणि चतुर्थः ४ ] श्रीमद्धगवद्रीता । २६७ <~------~ ~ तानि शब्द।दिविषपेभ्पः प्रत्याहयान्ये प्रत्पाहारपराः सयमाश्चिपु धारणा ध्यान समाधिरिति त्रथमेकनिपयं सयमशन्ेनोच्यते | तथा चाऽऽह मगवान्पतञ्जटिः ~' त्रयमेकत्र संयमः ? (या० २० ३।४) इति। तत्र हृपण्डरीकादौ मनसश्विरकाटस्थापनं धारणा | एवमेक धुतस्य चित्त्य भगवदाकारृपिप्रवाहो ऽन्तराऽन्तराडन्याकरप्रययव्यव्ितो ध्यानम्‌ | समथा निजातीयप्रत्ययानन्ताशेतः सज।तीयप्रस्यप्रवाहः समाधिः | स तु चित्तमूमिभेदेन द्विविवः संप्रज्ञातो ऽ सप्रज्ञातश्च | चित्तस्य हि पञ भूमयो भवान्ते क्षिप्तं मूढं विक्षिप्तमे- कम्रं निरुद्धति । चित्त हि साक्तिकरानसतामसगुणयुक्तम्‌ । सछरजस्तम मात्मकत्वात्‌| तत्र तच्ज्ञानादयः साखिकाः | प्रब्रयादया राजसाः । निद्रादयप्तामस।: | एते हि स्वादि द्रव्याश्रितल हणा उच्यन्ते | सच्ादीनि तु द्व्याण्यपि रञ्ज्ारम्भकतन्तुदेव गुणा उच्यन्ते । तत्र सच्प्रधानमपि चित्तं यद्‌ खोप्रसजनरजस्तमःसंसग।दणिमायेश्वषशचब्दा एिविषपानुरक्त तदा किप्तावस्थमेदुच्यते । यथ! देयदानवादीनाम्‌ । तन्द्राद्वगरष्तं मूढम्‌ । यथा रक्तः- पिश्चाचादीनाम्‌ | सवेदा विषयासक्तमि कदाचिदू्यानानिप्रं क्षपतद्विशिष्टतया विक्षिप्तम्‌ | यथा दिरण्यगम।ददेवानाम्‌ | तत्र क्षिपतमृढथो : सम।धिशड्ैव नात्ति | विक्षिपते तु चेतति काद।चित्कः समाधिर्धिक्षपप्राधान्यात्तःतरपवनविक्षित्तप्र्दपवस्स्यमेव नश्यति | रकाम्र तु एव^नेपयकधार।वःहकद्रातेतम4 सच द्रेरण = तमोगुणकरततन्द्र{द्रूपल्याभावादात्माक।र उति: | सा च रजागुणङृतचाञ्चत्यरूपविक्षेपामावादक,५ष५यति ड्ुद्धे सत्ते भवतति चित्त. भकाग्रम्‌ | अयमेव च संप्रज्ञातः समाधिः | सम्यकपरज्ञायते साक्षाक्रियते ध्येयम. सिन्निवयरथात्‌ । तत्र प्मयाकारा वृत्तिरपि भासत | तस्या अपि निरोतरे निरुदर चित्त- मसंप्ज्ञतसमाधिमूमिः । तदुक्तम- तस्यापि निरोपे सनवृत्तिगिरोषानेर्बजः समाधिः › (५० सु० १।५१ ) इति । अयमेव सनत विरक्तस्य सम।धिफठमपि सुखमनवेक्षमा- णस्य योगिनो दटभूमिः सन्वभमेव इत्युच्यते । तदुक्तम्‌-- “ प्ररुस्नेऽप्यकरुसीदस्य सवरथा विवेकष्यातेधमेमेः समाधिः ' ° ततः छेशकभनिवृत्तिः ' (यो° सु° ४।२९- ३२० ) इति | अनकरूपेण संयमानां मदद्भ्निषिंति बहुवचनम्‌ | तेषु इद्दियाणि जुहृति। घारणाध्यानसमाधिसिद्धयय सव्राणीन्रियाणि खस््रवि्रम्यः प्रयाहरन्तीसयथैः | तदुक्तम्‌- £ स्वविपयासप्रयेगे चित्तस्वरूपानुकार खन्द्रिधाणां प्रतयाह।रः ' ( यो° सू० २।५४ ) इति । विषयेभ्यो निगृदतानीद्धियाण चित्तह्प.ण्यव भवन्ति | ततश्च विक्षिपाभाव।ध्वत्त धारणादिकं निवहतीस थः | तदनेन प्रव्यादारघारण््यानसमापिरूपं योगाङ्गचतुष्टयमुक्तम्‌। तदेवं समाध्यवस्थायां सनन्द्ियवृत्तिनिरे५। यज्सनेक्तः । इदान ब्युत्थानावस्थायां रागदरेष- र॥िस्येन विषथभगो यः सो्प्पपरो यज्ञ इय।ह-- ‹ शब्दादी नविषयानन्य इन्दिय्भिषु जहृति ! । अन्य व्युल्ितावल्याः श्रोत्रादि[मिर्तिरुद्धविषयग्रहणं स्पृहासून्तवेनान्यसताधारणं कुनन्ति । स एव्र तेषां होमः | इपि | २६८ तात्पयचद्धिकादीकास्ममेतरामानुजमाप्यसहिता- [सभ्यः अन्ये श्राजादीनामिद्धियाणां संयमने प्रयतन्ते + अन्ये योगिन इद्धिषाणां शब्दादिविषयप्रवणता(्निवारणे भरयतन्ते ॥ २६ ॥ सशव न्दिकिमाणि प्राणकर्माभि चाप्र । आसमप्तयमयोगाय्रो जहति ज्ञानदीपिते ॥ २७ ॥ ~~-~--~---- -- -----+---------------- --~---~------------ --------------~--~-----~* भरोजाद्‌नीत्यत्र संयमस्य साष्दभित्यामागाच्छ्त्रादेष दत व्यत्यामावा्ात्पयमाह-अन्य इति । संयमस्याध्ित्वं भरोत्रा्दधनां निव्योपारस्रलक्षणमस्मसात्करणाह्‌ । ननु इन्द्रयनियमनमप्रम सवरेकमयोणसाधाररणं कथमन भििष्योच्यत इत्यत्रोक्तम्‌--सय- मने प्रयतन्त इति । एवमुत्तरत्रापि प्रयतन्त इत्यन योस्तात्पय ग्राहम्‌ \ तथाः निष्टङ्गन्देऽपिं । अत्र प्रतौन्दरियसंयममेदाषत्सयमाग्रिघि बहुवचनम्‌ । शष्दाद्रोनिःर्यत्ेन्दरियेपु शब्दादिषविपयान्त्मपयन्तीति अ्रमरन्यद्‌सिाया.ऽन्-- ई स्मष्णा राव्द्‌ा।द्‌]कववप्रवणतुनयारण त } न्द्रयाणां नियमनं हि श्रोत्रादौ नित्यादिनक्तपम्‌ । अन्न त्वरि येभ्यः परा छथां अर्थेभ्यश्च परं मनः, उतिवद्विषयमनसोरहिं निय- मनं क्रमेणाच्यवे । विषयस्य नियमनं नाम दूरौकरणं तत्सानि- धरपरिहार्‌ इति यायन्‌ । तत एवेन्द्रियाणां तलसवणता नवतत हृति भावः । कस्तदीन्दिया्रेषु शब्दादेहामो नाम । रय्यते-- दमेन हविषो तिनाशः क्रियते तद्द्र ऋनब्दद्देरिन्द्रयेष विनाक्ञो नाम तत्संवन्धविनाद्यो विवक्षित इति । यद्वा श्रोत्रादीनित्यत्र क्रिपयसंनिधिषरिहारो तिवरह्षितः | ह तु संनिहितानामाे विष- याणामरकिचित्करत्वापादनभिति विभागः । विपयप्रवणतानिवा- रण इत्यनेनात्यन्तसमस्तकिषयानवक्तेद ष्कसत्वाजिपिद्धादिभ्योऽ.. त्यन्तनिवारणं पमािरुद्धेष्वतिसङ्कः निवृत्तिश्च विवक्षिता । २४६ ॥ ॐ पएततयस्य श्रौमघ्रुसृदनसरसत)कता व्यार्या ज्िष्यचुद्धिचमत्कारक।।०; वैशक।६- ४।।।त च प्रद३५०-। वेध) ह्‌ समाधिर्भवति दत्र बाधपृमेकश्च # तत्र “ˆ तदन. न्यव्वमारम्भण्नन्द्रादिभ्यः › (व्रण सुऽ २॥।१। १०). इते न्यायन कारणव्यते रेकेण कास्पासचाश्चकृतप्चमूतक।य व्यष्टिं समष्टिरूपविसटूकायतात्तदरकतिरेकेण नाक्ति। तत्रापि प्रयि! शब्दस्प्रंरूपस्तगन्धास्यपञ्चगुणा गन्पेतरचतुगौणाप(्‌ )कायत्ात्त- द्थतिरेकेण नास्ति| ताश्चतुुणा जपो. गन्धस्सेतरत्रिगुणाप्मकतेज-क।यलात्तदर कतिरेपैण च सन्तितदधि त्रिगुणामके तेजो गःघरसर््येतरद्धिगूणवायुकायतात््वघतिचण, न्प्रत्ति ॥ चत्थः ४ ] श्रीमद्धगवद्रीता। २६९ सऽपि दिगुणाद्मको वायुः शव्दमात्रगुणाक दाकयत्वात्द्रयनिौकेण नास्ति| स च जन्दरगुण अक.शो बहर स्यामिति परमेश्वरसंकत्पाभकाहैकारकायंत्वात्तद्ववतिरेफेण नाहि | सोऽपि सकल्पापमकेऽहक।रो मायेक्षणकूपमःत्तचक्राथतात्तद्रयतिरेकेग नाति । तदपीक्षणरूपं मह~ तत्त मायापरणामल्वत्तद्र्यािरेकेण नास्ति। तदम मायाख्यं कारणं जडेन चेतन्येऽध्वस्त. ात्तद्रवतरेेण नास्छःयनुसंघानेन विद्यमानेऽपि कायकारणात्मकै प्रपञे चैतन्यमत्रगोचरे यः समाधिः स टयपृकेक उच्यते | तत्र तच्छमध्य। दिमेदान्तमदहावाक्यारथज्ञानामवेनातरिय(- तत्काधस्यक्षणलात्‌ । एवं चिन्तनेऽपि कारणत्तसेन पुनः इव्लप्रपञस्थानादयं सुपृक्तिव- व्सव्ीजः समापिर्म मुख्यः । मुख्यस्तु तखमस््ादेमहावाक्याभसाक्षात्करेणात्रियाया निवर्त सगेक्रमण त्त्कार्यनिवृररनादयवेयायाश्च पुनस्ल्थनामवेन तल््य॑स्यापि पुनरत्थानामा- वापनवराजो बाघपृत्रकः समाधि; | स एव्रानिन शो तन प्रदधते । त्रा हि-सवणि निखि- खानि स्थृटरूपाण संस्काररूपाणि चेद्धि पकमोणीन्ियाणां श्रत्रलकचक्षुरसनघ्रणास्पानां पञ्चानां वाक्पाणिपादपायुवश्ाद्धानां च पानां बह्यानामान्त्य।ध मनोबुद्रयो; कम शाब्दश्रबणस्प्ग्रहणरूपदशनरसम्रहणगन्वप्रहणानि वचनादानव्िहरणोत्सगोनन्दारूपानि च संकलपाघ्यवत्तातौ च| एवे प्राणकमाणि च प्राणानां प्राणा- पानम्यानोदानसमानाख्यानां प्रजानां कमणि बह्नियनमघोनयनमाकुखनप्रसारणादि अशि- तपीतस्तमनयनमूप्वनयनभिलादीनि | अनेन पञ्च ज्ञानेन्दियाणि पश्च वर्मृन्धियाभि पश्च प्राणा मनो बुद्धिश्चेति सप्तदशात्मके ठिङ्कमुक्तम्‌ । तच्च सूममृतसमष्टरूपं॑हिरण्यगम्‌- स्यमिह विवक्षितमिति वदितुं सवीर्णीति परिषणम्‌ । आत्मसंयमयागाभनो, आत्मविपरयकः सयम) धारणाध्यानसपरज्ञततसमाधिरूपस्तयशयाके सति यागे। ।नरोधत्तमाधिः | यं पतञ्ञ- टिः सृत्रयामस--* ब्युत्थाननिरोधसंस्कारयोरमिमवप्रादुभच। = निरोधक्षणचिन्तान्वयौ नि८वपरिण.मः › ( यो० सु० ३। ९.) इति । व्युव्यानं क्षि्तमृदविक्षित्तास्थं मृभित्रय तत्संस्काराः समापितो धेनसे याशिप्र ललन प्रतिदिनं प्रतिक्षणं चाभिभूयन्ते । तद्रे धिनश्च निरोधसंस्काराः प्रादुभवन्ति | ततश्च निरोधमत्रक्षणन चित्तान्ववो निरोघपरिणाम ६ । तस्य फएटमाह--* ततः प्रशान्तवाहिता संस्कारात्‌ › (यो° सू०३।१०) इति । तमारजसे: क्षयाद्टयविक्षपशुन्पसन शद्रसखरूपं चित्तं प्रशान्तमिवयुच्यते | पवरपुवैप्रशमसस्कारपाटमेन तदापि प्र्ान्तव।हितति | तत्कारणं च सत्रयामस-- ¢ विरामप्रययाम्पासपूवैः संस्कःरलेष्रोऽन्यः › ( यो° सु० १। १८ ) इति| व्रिराम व्युपरमस्तस्य प्रयः करणं वृद्युपरमागरः पुरुपप्रयलनस्तस्याभ्यासः पौनःपु यन संपादनं ततपचकस्तजन्धोऽन्यः सप्रज्ञाताद्विटक्षमोऽसंप्रहञात इयः | एताद्लो य आालसुवमयोगः २७० तात्प्मैचद्धिकारीकासमेतरामानुजमाप्यसदहिता- [ अध्यायः~ 9 4 अन्ये ज्ञानदीपित आत्मसंयमयोगाग्नौ सर्वाणीद्धियकममांणि प्राणक्र- (~ ~ + ड ५ [3 क न्त माणि च जहति । मनसेद्द्रयमाणानां कमेमवणतानिवारणे प्रयत्‌ इत्यथः ॥ २७ ॥ दः व्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संगितवताः ॥ २८ ॥ इन्दियार्थयोनियमनेऽमिहिते ‹ अर्थेभ्यश्च परं मनः › इति क्रमेण मन एव नियन्तव्यतया वक्तव्यम्‌ । अतोऽ्राऽऽत्मसंयम- शब्देन मनोनियमनमुच्यत इति ज्ञापयति--मनः संयमयेग भ्र विति । मनःसंयम एव ॒योगसाधनत्वादिना योगः । मनःसंय- मस्य वा योगः प्राप्त्यादि । तस्य ज्ञानदीपितत्वं देहातिरिक्तञ्च- द्धात्मस्वरूपानुसंधानपूखत्वम्र्‌ । श्रोत्रादीनां ्ञब्दादीनामिव चात्रापि होतव्यतयोक्तानामिन्दियकरमणां पराणक्र्मणां च नियमन- मुच्यते चेत्पौनरुक्त्यादिदौषः स्यादितिशडगव्युदासायाऽऽह-- मनस इति । इन्दरियकमे दशेनस्पशेनादिकं वचनादानादिकं च । पाणक्ोच्छासनिःन्बासादिकम्‌ । यद्रा मागसंबादादिसिद्ध इन्दि यव्यापारादिहेतुः सृ्ष्मो व्यापारविशेषः । तेन वक्ष्यमाणप्राणा- यामादथवच्छेद्‌ः । अत्रापि परवणतानिवारणन्चब्दतात्पयं पूववत्‌ । श्रोत्रादीनां पूरमुपादानाककर्देन्दिषमात्रनियमनपरो बां शोकः ॥ २७ ॥ भत्येकं यहद परयोगाद्रहूबिधकममयोगमेदनिष्ठा उच्यन्ते । तत एवापरशब्दोऽपि प्रस्येकमन्वितः । सत्र द्रव्यय॑हा येषां ते द्रव्य यज्ञाः | यद्रा द्रव्याट्मका यज्ञा येषामिति व्रिग्रहः । द्रव्यक्षब्दसा- म््यात्तत्साध्ययह्विशेषाः सवै संहीता इति देवताचनदान- यागमो ( ही ) माः प्रथगुक्ताः । अत द्रग्ययज्ना इत्यादे । बहुब- न =~---~-- ¢, (५ स एवाप्निस्तक्िज्ज्ञानद) पिते ज्ञानं वेदान्तवाक्यजन्यो ब्रह्मतेक्यसाक्षात्कारस्तेनापरियातत्का- येनाशद्रारा दीपिते ऽत्यन्तेज्जवलिति वाधपूवके समाधौ समष्टिलिद्गशरौरमपेरे जहति प्रविखपयन्तीयधैः । ~~ १ क. &. प्रित मन५०। चतुधेः 9 ] भ्रीपद्धगव्रद्रीता। २७१ केचित्कर्मयोगिणो द्रग्ययज्ञा न्यायतो द्रव्याण्यादाय देवाने मयः तन्ते। केचिच दानेषु केचिच यागेषु केचिच होमेषु । एते सवे द्रग्ययज्ञाः। केचित्तपोयज्ञाः छृच्छरचान्द्रायणोपवासादिपु निष्ठ कुबैन्ति । योगयज्ञ- शापे पुण्यतीर्पुण्यस्थानम्निषु निष्ठं कुन्ति । इह योगशब्दः कमे. निष्ठामेदभकरणात्तद्विपयः। केचित्खाध्यायाभ्यासपराः केचित्तदधन्नाना- चनमपि तक्षद बान्तर मेदगिषयमिति भावः। ननु देवता्चनयागदेः पुव॑मेबो क्तत्वानिरर्थकं पुनवैचनमिति चेश्न । द्रव्यशब्दस्य साधार- णत्वेन दानस्यापे संग्रहात्‌ । पू च तस्यानुक्तस्ेनापौनरुक्तयात्‌। तहि द्‌नयज्ञा इति विक्षिष्य वक्तव्यम्‌ । तदपि न । अर्चनदान- यागहोमयज्गानां चतुणोमपि तपोयज्ञारिभ्यो व्याृत्तावान्तरसग्रा- कस चना्थतया न्यायाजितद्रन्यसाध्यत्वज्ञापनायेतया च सामा- नयशब्द्भयोगात्‌ । तदेतदभिपरेत्योक्तमू--पते सरवे द्रभ्ययज्ञा इति । यद्रा--अ्चनादिस्वरूपस्य यज्ञत्वं प्रागुक्तम्‌ । इह तु तदयद्रव्या- जेनादेरेवेत्यभिप्रायेण--न्थायत इत्यादि प्रयतन्त॒इलययन्तमुक्तम्‌ । तपः श्षास्ीयोपभोगसंकोचः । तदवान्तरमेदमदशेनम्‌--च्ड- त्यादे । योगयज्ञा इत्यत्र योगः संयोगः पाक्षिरित्यथः । सा चात्र पुण्यती्थाद्यमिगमनतनिवासादिरूपा विवक्षितेत्यमिप्राये- णाऽऽह--पुण्यदायति । पुण्यस्थानशब्दो ऽत्र देवतास्थानाश्चमश्ञ (ज) नपदविशेषाये संग्राहकः । नन्विह योगशब्दः साक्षाद्योगे कभयोग- मानवा फं न वतेत इत्यत्राऽऽह--इेति । कर्मनिष्टाभरकरणत्वा- त्साक्षा्रोगविषयत्वं न युक्तं तद्धेदप्रकरणत्वात्तरसामान्यतरिषयर चानुचितम्‌ । तद्धेदेषु च पारिशेष्याय्योगशब्दसामथ्याच तीर्था- दिप्राधिरेच ग्राह्या । सूचितं यैतत्पग्रहे परमाचार्येः--कपयोगस्त- पस्तीयदानयज्ञादिसेवनभितीति भावः । स््राध्यायाभ्यासतदथ- ज्ञानयोः पृथग्धमेतेन पृयग्यज्ञत्रनिर्देशानु ८ शो ) पपत्ेदस्य भ्राधान्याचच विभज्य निर्दिशपि--केवित्घ्वाध्यायाभ्यासपरा इति । स्वाध्यायसहपारौचित्यादामङ्ञानस्य च सवैसाधारणत्वादथज्ञा- । नस्यानुष्ठानेसप्युपयोगात्फेचित्तदथक्ञानाग्यासपर। इ्युक्तम्‌ । पर्‌- २७२ तात्प चन्दिकादीकासमेत्तरामानुनभाप्यसहिता- = [ अध्यायः भ्यासपरा यतयो यतनशीलाः संश्चितत्रता ददसंकर्पाः ॥ २८ \ अपाने जहति भाणं प्राणेऽपानं तथाऽपरे । भाणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥ अपरे नियताहाराः प्राणान्प्राणिषु जुहते । सव॑ऽप्येते यज्ञविदो यज्ञक्षपितकस्मषाः ॥ ३० ॥ अपरे कमेयोगिणः पाणायमेषु निष्ठं कुवैनिति। ते च प्रिरिधाः पूर ऊरेचककुम्भकमेदेन। अपाने जुह्वति प्ाणामिति पूरकः । पराणेऽपानमिति रेचकः ! भाणापानगते रुद्ध्वा प्राणानषानपु जुह्यतःति कुम्भकः । प्राणा- यामपरेषु तरिष्वप्यनुषञ्यते नियताहारा इति । द्रव्ययज्ञममपिप्राणायाम- शब्दोऽत्र साधारण्यव्यव्च्छेदाय तन्िष्टतामाह । यपिशन्दस्या- ताऽऽश्रमविरेषपरत्वान।पित्यात्सवकभयोगनिष्ठासाधारणश्च सं कार्पोऽतर व्रतक्चब्दायं इत्यमिपेत्य- -दृदतकलप इत्यक्तम्‌ । संशित- स्वमत्राकुण्ठत्वम्‌ । तच्च दृदत्वमेव ॥ २८ ॥ प्राणायामपरायणा इत्यनेन वगेज्रयस्य सामान्यसग्रहः क्रियत इति व्यञ्जनाय प्राणायामेषु निष्ठ कुभैन्तीति पृथ्वाकप्रं कृतम्‌ । भआणायाम.नष्ठानामवरान्तरभद | ज्ञा | नाय पूरकेत्यादिना प्ाणा- यामावान्तरमेदमदस्नम्‌ । त्तद्धेदभतिषाद्‌ काशं वितिनक्ति-- अप्र इय।९न। । उर५प्त्तस्य भ्राणस्याधःप्रवेशनं हिं पूरकः । ततश्चापाने जुह्तीत्येतदुपचारादुपपन्नम्‌ । एवमव ( धः ) स्थितस्य वाय।रूध्यैभवतनं हि रेचक इति भाणेऽपानमित्यप्युपच- रेतम्‌ । वायोरू्वाधोगमननिवारणेनावस्थापनं कुम्भक इति भराणापानगती स्द्ध्येत्यादेरमिप्रायः।प्राणान्पाणदत्तिमेद(निस्यथः। आहारनेयमस्तु दृष्टाृष्टोपकरारद्रारा सवेपाणायामसराधारणतया विहित इत्याह--प्राणायनिषु निष्वफ ति । किमेतषामुच्चावचकनयोग- भदनिषएएठानामवान्तरफरभदोऽस्तीति फ प्राणायामनिष्ठानां यद्वा {दक त्याज्यमिति श्द्कगद्रयं निराक्रियते--सरवेऽपरीति शे.कैन । स्समगोहितेपप्वति वचनाद्‌विक्गषफटतया निक्रस्पे न्याय्ये तत्त- त्सामथ्याद्रनसारिणी स्वेच्छैव हि बरिरेपनियामिकेति सूचितम्‌ । --+ चतुर्थः ¡ धीमद्धगवह्रीता । २७३ #\ ^, य्यन्तेषु कथैयोगमेदेष॒॒स्वसमीितेषु प्रवृत्ता एते सर्वे सह यञः परजाः खटेत्य भिदितगहायज्ञपुत्ेफनिरेयनमििककमेरूपयह्ञविद स्तच्निष्टास्तत एव्र सषपिवकरपषःः ॥ २९ ।॥ २० ॥ यज्ञरिष्टामृतक्रु नो यान्ति बह्म सनातनम्‌ । नाव टोकं(ऽस्त्यवज्ञत्य कृत) ऽन्यः कुरुतम्‌ ॥ ३१ ॥ यज्ञ ह्िष्टामत्य शरारप्रारण द्यन्त खव क्मयाम व्यापृताः सनातन च ब्रह्य यान्वं । अगदस्य महगङ्गादपूठकन्त्यनानीत्त ॐकमराहतस्य जाय दक्र नप्रदरतदाक्छः पराङूतदाक्रसतन्धधप्यक्मपाख्पः पुरषाः सन [सध्याते कत उताल्न्या म्षाख्यः पुर्पाधः। परमपुरूपा्तया ~+ 1 =------------------ न सामान्यस्य यज्ञशब्दस्यासंकोचप्रददोनाय सह सयक्ेरियादि- मुक्तम्‌ ॥ २९ ॥ ३२० ॥ यज्घ्षपिनक्रसपपाः, यज्ञचिप्रामतम्‌जः, इत्याभ्यां ' यज्ञरिष्टा- शिनः सन्त मुच्यन्ते सव्ेद्रिल्विषः ` इत्यादपागक्तमत्याभिन्ना- नात्त्पकरणे च यज्ञशिष्टाशचनस्य इरीरयात्रा्थत्वभपश्चनात्तत्स्मा- रणायोक्तम्‌ू- यज्ञरिष्टमूनेन शरीरःरण कुन्त एवि । प्र/णाया- मादिपु निष्टावतामपि नित्यत्वादिना यज्ञादिकमवहयक्ायमित्यपि सिद्धम्‌ । एवक्रारेणेदेविधक्षरीरघारणदिव्यापार्‌ अः(रो नाऽऽ- ) त्मावरूकनविरोषा निटपपुक्त इत्यमिपरेवध्‌ । ग्परापृत्ता इति । अन्यथा व्यापार एवाङ्क्य इति भावः । ब्रद्धैष तेन गन्तन्य- मिति पूर्वव्याख्याततुर प यत्वा दु पसंदारस्थं सनातनं ब्रह्म यान्ती. रतदूव्याख्यातम्‌ | कम॑योगागान्तरम दनिषटत्वामिबनिन सामान्य. यभमूतनित्यन॑मिततिकादिपरित्याभिनः सकद्पुरुपाथानईतोच्यते- नःयामियधन । अयद्गस्थति व्याखपरेयं पदम्‌ । नायं लोक इत्यत्राय- मिति एिर्देशयभिमेते दश्चयाति--न प्राकृतटेक इपि | छोकसरूप- मात्रानेपधनच्रपव्युद्ासाय(ऽऽह-प्राकतरोकसंवन्धति | अयं लोक इति परर्यक्षसिद्धम्‌ खोकपरत्वःचेत्या्ु ऽन्य इति । इदं स्मगादपरं कि न स्या{दित्याज्ञड्न्याऽऽह--परपवुरपःथेतयति | अयज्ञस्य माक्षामात्रे मतिपादिते हि तदयं तदुपादानं स्यादिति भावः| मोक्षव्याप्परतदृषरानुश्र(्कपुर्पायदयत्रवस्यायं लोक इति (नमे शहेतुभूतसाधारणोपायि परसतुतपरमपुरपाथैविरुदधरूप २ व्यञ्ज- २५ २७४ तात्पपचन्धिकाटीकासमेतरामानुजभाप्यसहिता- [ अच्यायः~ मोक्षस्य म्रस्तुतत्वरात्तदित्रपरूपाथऽयं लोक इति नि्ददंहयते सदि प्राफरतः ॥ ३१ ॥ एवं बडुविधा यज्ञा वितता वब्रह्णो मुख । ४ श | ८०. * त [9 निति कभ जान्विद्धि तान्सव।नवं ज्ञाला विमोक्षय ॥ ३२॥ एवं हि बहुप्रकाराः कमयोगा ब्रह्मणो मुखे वितता आत्मयाथात्म्या- वाप्चिसाधनतया स्थिताः | तानुक्तरक्षणानक्तभदान्कपयोगान्खवान्‌ कमे- जान्विद्धि । अहरहरनुषटी यमाननित्यनमित्तिककमानष्ट नजान्विद्धि । पयं ज्ञात्रा यथोक्तपरकारेणानषाय विमोहयसे ॥ ३२॥ यितुपाह-स टि प्राङृत इति । परङरतिर्परणामविज्ञषरूफ्त्वाचत्सख प्रस्य प्राप्यत्वाय्च प्राकृतत्वाक्तः॥ ३१॥ एवं कमयोगावान्तर मेद्‌ नुपद्िश्य तत्तद्धदेऽपि साधारणानां नित्यनमित्तिकानामनुष्टयत्वं तत्परित्यागे प्रत्यवायश्चाभिदहितः । अस्यैवाथस्योप्रसंहारः क्रियत ए्रमिति शोकेन } वहपकारकभयो- गमेदोपदेशानन्तरमेवं वहविधा यज्ञा ईपि वचनं भरकरतवरेषयमेव भवितुमहतीति अभिभाग्रेणाऽऽह-एं हि वह्यक राः कभथ।ग। इ०। ब्रह्मशब्ढोऽत्र यथावरियतामाविपयः । वेद्‌ाद्देपरत्व भ्करृत[चि- त्याभावोत्‌ । मुखशब्दशोपायत्रिपयः । आह नेघण्टुकाः-युखं त॒ वद स॒ख्ये ताम्रे द्रासभ्यपाययोरिति । आत्मनः प्राप्टयुपाये कम॑यागेऽवरान्तरभेदतया वितता इत्ययः । तदाह -जयाथ।ः्यति | तानिति निशः परस्तुनेसमर्ताकारपरामदः।, रव।(नेपि चायः पाव्रान्तरमेदसंग्रह इृत्यनभिप्रायेणाक्तरक्षणारुक्तमःनि्युक्तम्‌ । उभाभ्यां पद्‌।भ्याम्‌ , एवंशव्द वहुविधश्चन्द योरथोक्तिवा । अन्त- गतज्ञानतया ज्ञानाकारत्वम्‌ । उक्तलक्षणानितिवदत्रा ( तऽ ) ध्यायाथेतयाऽररम्मे निर्दिषेयु कययोगस्वरूपामिपरानपपि दतं भवतीति सूचितम्‌ । स्वान्कयंजाव्वद्धीति । परथग््रचनात्रणाया- मादीनां प्राधान्यं नित्यनमिसिकानां तदथ (तदयथ्ं)चाऽऽह-- अहरहारति । अनेन ठस्याकरणे सवानदतया यावत्फरममुषटेयन्वे प्रतिदिवसं प(पहरणेमे.त्तरसस्येन्भेपैतुत्वेनात्यन्तापयुक्तत्वं च सचतम्‌ ॥ ३२॥ १ कर नग, कमतक्तान्वि । चतुधः ४ भ्रोमद्धगवद्रीता। २७. न्तगेतज्ञ(नतया कर्मणो ज्ञानाकारत्वमुक्तम्‌ । तत्रान्तगेतज्ञाने कमणि ज्ञानांशस्येव प्राधान्यमाह-- श्रयान्दरग्यमयायन्नाज्ज्ञानयज्ञः परंतप । सर्वं कृमाखट पाथ ज्ञ परस्माप्यत ॥२३२॥ ५------------ म ~ ~ ~ -------+ शरेयानित्यादराऽध्यायपरिसमाप्रेन, ज्ञे)नविपयस्येक्मरघटरकस्य संगतिपूवकम५माह-अन्तगतेति । अवान्तरभेदभरतिपा नरूपावा- न्तरप्रकरणास्ाचीनकमणो ज्ञानाकारत्रपरतिपादकपघटकेनास्य साक्षात्संगतिः । नन्‌ द्रव्यमयाय्ञाजज्ञानयन्नः भ्रयानिति निर्दिष्ट सति अत्पसाक्षात्कारान्तरद्गनज्ञानयोगमाधान्यं ग्रदीतुमुचिततम्‌ 1 सच कम।खिटं पथ ज्ञान परिसमाप्यते" इत्यनेन कमफटस्य बस्य ज्ञानान्तमोवः भरतीयत। अपि चदि पापेभ्यः सभ्यः पाप- कृत्तमः? ' ब्नानाभमिः सवकमौणि' ° योगसन्यस्तकमांगप्‌ › इत्या- 2 निर्देशाश्चानन्तरभाेनः कम॑योगविरोधिनः । ^ नहि ब्ञानेन सदटशम्‌ ? इति शयोक ऽपि कमयोगाञ्ज्ञानयौगस्य पावन- स्वातिरेकपर इति प्रतीयते । ' ज्ञान छब्ध्वा परां जान्तिमचिरेणा- धिगच्छति ' इत्यतद्‌पि ज्ञान धोगस्यान्तरङ्कतया भी घ फरित्वमित- रस्य विल्छम्बत्तफट्(टप्व) व्यनक्ते। ‹ येन भूतान्यक्षेपेण द्रक्ष्य- स्यात्मन्यथ। मयि › इति क्षानस्वरूपकयनमपि ज्ञानयगत्वं द्रढ- यति । नहि कमयोगान्दगतेनाऽऽत्पञ्चानेनैव सर्पं साक्षात्क्रियते | स्वाध्यायज्ञानयज्ञाघ्ेत्यत्र च द्रव्ययज्नादेः एयकेन [ज्ञानयज्ञो निर्दिष्टः । अतो ज्ञानयगप्रशसाप्रक्रणमिति। अत्रोच्यते | भ्रया- नद्रव्यमयाद्यत्नादेरयत्र तावसाघ्रान्यपात्रान्न ज्ञानयोगविवक्षा वकतुमचिता । ° वम उ्यायो ह्यकमणः › इत्यादिप सत्र तद्विप- रीतकमभ्राधःन्यस्येव प्रपञ्चितत्वात्‌ । उत्तराध्यायेऽपि * तयोस्तु कम॑सन्यासार्कमयोगणे विशिष्यते ' इत्यादेवे्ष्यम्ाणत्वात्‌ , मध्ये तद्विरद्धायेभतिपादनायोगात्‌ । अतोऽत्र ज्ञानयज्ञशब्दः कमयोग विषयः । स्वाध्यायज्ञानयज्ञाचरेत्यत्र तु स्वाध्यायायोभ्याप्तरूप- ज्ञानयज्ञपरत्वमुक्तम्‌ । आत्मयाथारम्यमपि खाध्यायायथ॑ एवेति २७६ तात्पयंचन्दिकाटीकासमेतरामानुजभाष्यसषहिता- [ अन्ययः- उभयाकारे कर्मणि द्रग्यमयादंशाज््ञानमयोऽ्ः श्रेयान्‌ । सवस्य कर्मणस्तदितरस्य चाखिटस्योपादेयस्य ज्ञाने परिसमाप्तः । तदव सर्वेः साधनैः प्राप्यभूतं ज्ञानं कमान्तम॑तत्वेनाभ्यस्यते । तदेव हमभ्यस्य- मानं क्रमेण प्राप्यदश्ञां परतिषच्पे ॥ ३३ ॥ ध ---- --------* तस्य चास्य च नातिभकपेः। तस्मादज्ञानसंमूतमित्यध्यायोपसंहयर- शाके च ज्ञानासिना संशयं छिदा योगमातिष्टोन्तष्ठेति ख॒द्धो- त्साहविधानेन कमंयोगस्तदन्तगेत ज्ञानं च व्यक्तं पर्तायते। नहि ज्ञानयोगस्य अयस्तया युद्धाथमुत्तिष्टेति संगच्छते । सव्र कमेत्ये- तत्तु कमौन्तगेतज्ञानांरस्य प्ाधान्यदेतुमात्रपरमेव । ° अपि चेदसि, ज्ञानाभनिः समेकर्माणि, नहि च्ञानेन सदशम्‌ › इत्यादेरपि ज्ञान- योभैकान्त्यं [ कमेयोगान्तगेत ज्ञानांत्चस्य॒पापनिवतेकत्वरूप- भशं सापरत्वात्‌। 'यौगसंन्यस्तकरमाणम्‌ › इत्यत्र ना(्रा)पि कमणः फटसद्कादिरादित्यज्गानाकारतापाचेमा्रं विवक्षितम्‌ । ‹ ज्ञानं लब्ध्वा परां शान्तिम्‌ ' इति शके कमंयोगान्तमतङ्ञानां शस्य सा्नात्काररूपपरिपाका्वस्थाच्यते । (तत्स्वयं यगसंसिद्धः प्े- नाऽऽत्मनि विन्दति । भद्धावार्ँमते ज्ञानम्‌ इत्यनन्तरमेव परिपा- कावस्थाया तरिक्षर्दौकरणात्‌ । एनेन * येन भूतान्यशेषेण द्रक्ष्यसि ` इत्तदपि निग्यृहम्‌ । तदतदखिटमभिप्रत्याऽऽह--उभयाकार इति । कमणि | कमयोग इत्यथः । अनष्टेयपर वात्र कमशब्द्‌ दरव्यमयादश्चादिति | यन्ञन्द(ऽत्र यन्ञाश्षिविषय इति भावरः । सवा- चविल्शब्दयो्िपयमेदाद्‌पौनस्व्त्यमाह--तदितरस्तति | कर्मेतर- च्विपन्यदिदहोपादेयं कथं च कम॑मोस्था(ञ>न परिसमाप्षिरित्य जऽऽह--तदेवधिपि । सवः सम्वत तदितरोपदियमदश्चनम्‌ । ्राप्यमृतमिपि | तत्र तत्परिसमाः हापनम्‌ । कम गस्तत्र परिसमा- धि विवरृणोति--तदेव दम्यस्यमानपिपि | अवरपारणेन साध्यसाध- नभारोऽवस्यामेदूमात्रनिवन्यन इृत्यभिपरेतप्रू । एतेन कर्मणः स्वान्तरङ्गे परिसमाप्तः साक्षात्कारणखक्नणसाध्यदसाविवक्षये- त्युक्त भवति ॥ ३३॥ चतुभेः ४] श्रीमद्धगदद्वीता । २५७ तद्िद्ध प्रनिषाप्न परिप्रश्नेन सवया । उपक्ष्यन्ति ते ज्ञाय त्ानिनस्तदसयदसिनः ॥ ३४ ॥ तदात्मविषयं ज्ञानमविनादि त॒ तद्विद्धत्यारभ्य, एषा तऽभे- दितेस्यन्तेन मयोपदिष्टं मदुक्तकमण वतेमानस्तवं तिपाकानुगुणकाले प्रणिपातपसिप्रश्च तवाभिवरिद्दाकारं ज्ञनिभ्य व्रिद्ध । साक्षत्छृताल- स्वरूपास्त॒ ज्ञानिनः प्रणिपातादिभिः सपिता ज्ञानघ्रुभत्सया परितः उपटिषटमव ज्ञान तत्तद्विपाकद शायां प्रतिक्षण॑शवाय पुनः पुनह्न( निभ्यः श्रोतव्यभित्युचयते--तय्द्धीति छेकेन । तद्विति पशाक्षनि- देशः परारम्भोक्प्रक।रपरामश्चाति व्यञ्नायािनाश्गील्याद्‌ मधोपदि- एभिन्तमुक्तम्‌ । इतः पूमनुपदिष्स्याज्ञातस्य कप्यचिच्छ्रोतव्यत् नात्रोच्यत इति भावः | मदुक्तसभणि वतमानस्वरमिति विपाकहैतुः । विपाकानुगुणं काटे कठ इति प्रश्ावसरोशषटदरारा प्राणिपाता- देर्धिपाकरानुगरण्यं या तिवततितम्‌ । गरूमवाभिगच्छदित्यादिषेधि- माप्त चतत्‌ । प्रणिपातादरितरतरखगौ विवक्षित इति व्यज्जनाय- प्र-।पातपरप्रह्नरवादभिरिपि द्ुदुसमासेन व्याख्या | 'स्वाध्यायाय्या- गमरासीत योगा्सखाध्यायमापनेत्‌ ' इत्यादीनि शाख्ाणि काठे काट इति बीप्षया व्रोतितानि। विशदाकारमेते पुनः श्रवणस्य नेष्फस्यपरिहारः । नन्विदं भगवता ज्ञानमयिश्षदमुपदिषटं किंवा वीभत्सुनाऽपिङदेन क्ञातं यनेतदुच्यत इत्येतदपि विपाकानुगुण- शब्द्‌ त परिहृतम्‌ । निद्वदमेदोपदिष्टे भगवता, अव्धानादि्माशा- यनः । तथाऽ्प्यनादिकर्मपार्जितेरननपः पापक्वटेरन्तःकरणरू- पस्य तच्वक्नानमसरट्रारस्योपरुद्धत्वादिदानः नातिवंशयं जायते। (7 (पि)त्घ्नमञ्नमनाप्न(प)पि जात्‌ नेत नच प्रभाभिरपि शङ्खक्षै- तत्वबुद्धिरितिवत्‌। यथादस्थितकमेयोगनिरस्पपु वरिशदज्ञानाद। ऽव- स्था स्यात्‌। तथा च पूरदिष्टस्य सामान्यतो ज्ञातस्यायेस्य श्चातांशसं- वादायाङ्गातांशङ्ञानाय विस्ततप्रतिबोधनाय च पुनः श्रवणं काये- मित्ययमर्थोऽनु तावृत्तान्तेन व्यक्तो भव्रिष्याति । ज्ञ निनः-अहमन्ये वेति भावः । तच्छदक्िन इति विशेषणेन तेपापेव ज्ञानोपदेषटृत्वापि- फारं सूचयतीति व्यञ्जनाय--सा्षा्तसस्वरूपा इ्युक्तम्‌ । तच्वदरिभिरपि नासंबत्सरवासिने विनयरदिताय च वक्तव्य २५८ तात्पयचन्द्िकाटीकासमेतरामानुजमाष्यसष्िता- ([ जब्यायः- पृरछतस्तवाऽऽशयमालक्ष्य ज्ञानमुपदे्ष्यन्ति ॥ २४॥ आत्मयाथास्म्यविपयस्य ज्ञानस्य साक्षत्काररूपस्य ठक्षणपाई- यज्ज्ञात्वा न पृनम।हमेवं यास्यति पाण्डव । येन भृतान्यशेषेण दरक्ष्यस्यास्मन्यथो मयि ॥ ३५ ॥ यज्ज्ञानं ज्ञात्वा पनरव देहाद्यात्पामिमानरूप तत्छरृतं ममताव्रास्पद्‌ च माह न यास्यसि । यन देवमनुष्याद्याकारणानुस्तादहतान सत्राम भतान स्वात्मन्॑व द्रक्ष्यासि । यतस्तवान्यपां च भूताना परकृतिवियु ५\ = --------------------* मित्यत्राऽऽह--प्रणिपातादि्भिरिति । तस्म स श्िद्रानुपसनाय सम्य- गित्युपक्रम्य मोवाच तां तत्वतो ब्रह्मनिच्याम्‌ [मु० १।२।१३| इति श्रतेः । विधिपरत्वं च तच्च च तच्खरद चत्वाज्नानन्तस्ते यथावदुपदे्ष्यन्तीति भावः । प्रकर्षण नीचै; पतनं प्रणिपातः । प्पुतरङ्कभूतः भ्रणाम उपसंग्रहणादिरववक्षितः । परििन्नः-- स्ववुद्धिमत्ताःतरेकगृहनेनाजानत इव साक्षाल्ष्टव्यानभिधानेन तदनबन्धिविपयः प्रश्नः । प्रतिवादिवक्छुयुक्तिमिः प्रत्यत्र स्थानं न कतेग्यमिति भावः। सेवा तु भक्तिधिरानुवतेन वा॥२३४॥५ कमौन्तभृतस्याऽऽत्मयाथात्म्यङ्ञानस्य धििपाकानुगुणं काटेन वेदनीयं साम्नात्कारावस्थायाशिहं यज्ज्ञासरत्यनन शोकेनोच्यत इत्याह-- आलयाधल्येति । एवामेत्यस्याथा दहत्याद्‌नाक्तः । अशेषेणत्यस्य तात्पयाथमाद-देवमवुष्येत्यादि । तेन विन्याप्रिन- यसंपन्न इत्यादि वक्ष्यमाणं स्मारितम्‌ । भूतशब्देनाचेत्संसष- सेजरन्ञा विवक्षिता; । तेन देवाच्याकारानुसंधाने हैतुदभितः 1 आत्मन्यथो मयीति सप्ठम्पो; स्रामानाधिकरण्यश्रमन्युदासाय- स्वान्येवेलयुक्तम्‌ । पव॑विधस्य प्राकरःणक्रस्य साध्चात्कारस्य स्वात्मविपयत्वादयो मयीत्यनेन पृथग्भावस्मचनाद्रह्यमाणसमद्‌ दशचितविपाकक्रमाच्च व्यधिकरणतैवरौ चितेति भावः । सवि मतानि स्वात्मनि द्रश्यतसे--प्रकरतिससगण वेषमरतया प्रप्तपन्नान भृतानि परिश्ुदधतया ज्ञाते स्वात्मान निदशेनभूते स्थारु'पुखा- कादिन्यायेन द्रक्ष्यसीत्यः । आघाराघेयभावाद्मथोन्तस्श्रमव्यु. दासाय मकृताथ हेतुमाह--यतस्तत्रेति | प्रकृतेवियुक्तान। मि ॥ ~--~ ~~ ~ ~ व ॐ. ---- ---------- - ~~ १ णाननु । २ग., व. जावाश। चटुः ४ | श्रीमद्धगवट्रीता। २५९ ग नियुक्त क्तानां ज्ञानेकाक।रतया साम्यम्‌ । प्रकरृतिसंसगदरोपविनिमुक्तमात्मस्व रूपं समामिति च वक्ष्यते -“ निर्दोष हि सम व्रह्म › इति । अथो मयि सोणे भूतान्यक्ञेपेण द्रक्ष्यसि 1 मत्स्वरूपसयम्याच परिणयुद्धस्याऽऽत्म- वस्तुनः ‹ ३६ ज्ञानम॒पा्रत्य मम॒ सापम्यमागताः › इति हि वक्ष्यते । तदा व्रद्रास्पुण्यपाप विधूय निरञ्जनः परम साम्यमुपाते ' इत्यब- मादक्तु नामरूपा वानमृक्तस्याऽऽ्त्मवस्तुनः परस्वरूपसाम्यमवगम्यते । मङातावानमुक्तं सवमात्मवस्तु परस्परं स्ेश्वरेण च समम्‌ | ३५॥ अपपाथिकवेपम्यत्रिगमावस्थायापिपते भावः । पुमान्न दंवोन नरः, नायं दवा न मर्त्या वेत्याच्रनुसारेणाऽऽद--ज्ञानाक।रतयेति | स्वात्मनि सवानु संघानदैतुतयोक्तं साम्यं परस्तादरक्ष्यमाणलादि- हानु क्तमित्यभिप्रायेणाऽऽह -प्रकृतिसंसर्गेति। अथो मयीत्यादिमन्निद्‌- शनेन स्वात्मानं परां द्रशष्यसीत्यथः । अनीश्वराणां कमवश्या- नामीशवरदशेननानुसंधानभित्यत्राऽपद-मल्छरूयसाम्यादर्डिद्रस्येति ] देतुतयोक्तभोरवरसाम्यमपि परस्ताद्रक्ष्यत इति नेहाक्तमित्याह-- इदमिति । परिङद्धात्मनः परमात्मसाम्ये श्रुतिरप्यस्तीत्याह-- तथेति | पण्यप व्रिघृप निर्न: -- पण्यपापत्रिगमात्तत्र कृतप्रक- तिसंसमेतस्मयुक्तङकेश्ञादिरहितः । नामरूपमिमुक्त्येति पदेन ‹ तदा विद्वाननामरूपाद्वमक्तः ` इति तत्रत्यं वाक्यान्तरमपि स्मारितम्‌ । ईध्वरसाम्यस्य काचित्कताशद्धमं॑निरस्य श्रुतिस्मृतिसिद्धं हेतु संशय्य दशय ति--अत इत । एतन श्रुत्यादि िद्धमीशवरसाम्य- मापि जीवानां परस्परसाम्ये देतुरित्यप्यक्तम्‌ । एतेन क्षेत्रज्ञानां परस्परमीरवरेण सक्यमिहोच्यत इति वदृन्तः भस्युक्ताः । ननु स्वात्मनि सर्यश्वरे च सयुपामायेयतया दर्नमिह विधीयत इति मरतीयते । मैवम्‌ । स्वात्मनः सबायेत्वायोगात्‌ । परमास्मप- यन्तवद्धयोपपद्यत इति रत्‌--जीवसमापेः प्रकरणाथत्वात्‌ । अतः स्वात्मनि परेषां दशनं .सवेसमानाकारानुसंधानम्‌ । एवं ज्ञानांशस्य प्राधान्यं विपाकानुगुणं काटे कारे वेदन।यत्वलक्षणं चोक्तम्‌ ॥ ३५ ॥ १८. ग. चन्म स । २८० तात्पयेचन्धिकादीकासमेतरामानुजमाप्यसहिता- = [ अध्यायः- अपि चेदसि पपोयः सर्वभ्यः पापकृत्तमः स ज्ञनप्ठवेनेव वनिनं संतरिष्यसि ॥ ३६ ॥ यद्यपि सर्वन्यः पावेभ्यः पापक्रत्तमोऽसि स्वै पूजितं वृजिनरूपं [4 समद्रमात्मविपयज्ञानरूपष्टयेनैव संतरिष्यसि ॥ २६ ॥ यथर्घाि समिद्धं ऽभ्निभस्मसाक्कुरतेऽर्जन । ज्ञ नाधिः सवकम्‌।नि भस्मसा्करूपे तथा ॥ ३७ ॥ सस्यक्पवरद्ध्‌। ऽत्र रन्धनस्मुचयामतवाऽऽत्मयायाल्यज्नानरूपारन्र्जता त्मगतपरनाद्‌काटप्रृतानककपसचमय भस्म॑। कराते | २७ ॥ "------- ---------> ~ न अथ तस्य तिरोधिनिवतेकतवं रूप माहारस्यमच्यते-अपि चति शोकेन । चेच्छब्दस्य प्रययो यद्रिपिश्च सहिता यद्विषय। तदि पयावत्राप्पं चत्येताव्रयञ्जनाय--भयपव्युक्तत्‌ । पाय्रत्तमररय्द्‌- पतियोभनिक्रत्वात्पापम्य इति इब्दः पापविलिषटतिपयः । पापपात्रे चा | टतौ पश्चमी । क्चानपुवेन संतरिष्यस्मत्यनयोः सामध्यादरजि- नरूपं समुद्रमिति रूपितम्‌ । समुद्रस्रानप्रणं सवक्ञब्दोत्त.मानन्त्य- मनादिकाखमरवृत्तमेत्या्रमिपरायेणाऽ९ऽह - पव. ्जत भिति ॥ ३६ ॥ नन्भकस्य कथमनादिकालप्रयुक्तनन्तपापानिवतेकत्यम्‌ , 'नायक्तं क्षीयते कमं कर्पकोटिशतैरपि" इत्यादिव चनाच्व पापस्रूपनिव- तेकत्वमनुपपन्नं केवट वरिटम्बाय स्यादित्याश्ञङ्न्य।च्यते--पये धांसीपि। समुद्रसतरणष्ान्तः पुनःपषे्ाविराधी । काषटमस्मसात्क- रणदृ्ान्तेन तु पुनः काय॑करतयपसङ्ग,ऽपि प्रतिषिद्धः । भस्ता- लुरुते-भस्ममनाने द्रुते, अक्रायंक्रराभे रुत इत्यथः । सभिद्ध इत्यत्र सवरेदहनयाग्यत्वाय)पसगपात्वथयग्धन्ननम्‌- सम्यक्पृ इति । एधांपरीनि वहुवरचनमेकस्यानेकनिग्रतेकत्वा भिपरायमिति दशेयति--इन्धनतचयभिति । सवरैकम।णातिं वचना- द्विरोपिस्न स्थितस्य सांलारिकपुण्यतरे चपस्यापि निवतकत्व- मवगतम्‌ । नाभुक्तपित्यादि तु अन्यपरम्‌ । अन्वया प्रावधित्त- शास्राण्यपि हप्येयुरिनिं मावः ॥ ३७ ॥ वतुर्थः ] भ्रीमद्धग॑बहीता । २८१ न हि ज्ञानेन सद पतिजमिह वियते । तत्स्वयं योगसंसिद्धः काटेन्‌ा ऽऽत्मनि विन्दति ॥ ३८ ॥ यस्मादात्पज्ञानन सदृक्षं पवित्रं श्ुद्धिकरभिह जगति वस्त्वन्तरं न (भर्ते तस्मादात्मज्ञानं सवं पाप नाश्ञयतीत्यथः । तत्तयािधं ज्ञानं यथोपदेशपहरहरनष्ायमानन्नानाकारकमयोग्न( ण > संसिद्धः क्रालेन स्वात्मान स्वयमचव टमत।॥ ३८ ॥ तदेव स्पष्टमाह- न ~ ~ ~-~ ~ ~~ -~--~ - --------- --------- -~~ -~ ------------- ----* खाकटृष्ान्तन दशिताऽथां वदह्नः पद्‌ाःतरा ( प्रत्यक्ष ) दृष्ट दादकत्ववत्पाचत्रतमसमात्वेनोपपाद्ते-नरीत्यथ(धोन तदाह--यष्ठा्पि । वस्वन्तमिति । ज्ञानरहितकप्रपुण्यस्थानादि कम्‌ । क्षेतरज्ञस्येन्वरज्ञानादि्ुद्धिरित्युक्तस्ाहीम्बरष्(नाद ब। चीनप परिशद्धात्मज्ञानतुस्यं पचन नास्तीस्वभः । नन्विद्‌(न[ तथाप ज्ञान कुया।माति साजिसापरकस्यएप तज ज्ञा(जा) प्रते | अतस्तस्य पुरुपच्यापाराविषयत्वाद निषेयत्वमिति कषद परिदिपते--पष्छ- यमिन । तच्छब्देन विषाकावस्थं पराप्य इत्याद- तथात्रेवमिति | यथोपशमिति क्षास्लीयत्वमनिकखत्वं कठि कठि चेदनीयत्वं च सूचितम्‌ | तथाविधक्ञानस्ष संस्कारमाचुय।द्विराधि पापनिचतनाच्च । स्वयमागमे दृतुय।गस। सिद्ध दृत्यनेनेच्यत इत्य ॥भारणाऽब्हू--ज्ञनाकारक्ममागस्सद्ध इ।त | पकणयतवटक्ष- णयोग्यवापन्न इत्यथः । स्वयंश्न्देन सदानीमुपदेश्षनरपे्ष्य- सुच्यतत श्टयभिमायणाऽऽह--ए्वयमेरेति । ज्ञानस्वरूपस्य साक्षा- स्स्वभयत्नागोचरस्येऽपे तन्मुलभतो्छाकारकमयोगद्ारा तस्य विधयत्वमपप्यतत दृति भाबः । अन्राऽऽत्मनीति निषयसप्त^। । इदार्न। तद्र हितेऽपीत्यमिपायेणाधिक्ररणायत्वं बा स्दात्मसाक्षक मलत चा तवाक्षतम्‌ ॥ ३८ ॥ पवरटोकायेयोरनन्तर टो काथ व्युत्क्रमेण बिरणरूप श्य मिभायेणाऽष्ह--तदेव तिमत । शरद्धावस्सरादिकं स्वयं ज्ञान- ककन न~~ -~ --*------ -+--~---------->--~ ~ - --- ---~ ---- ---~“- - ~~ -- ~ - +~ --** --* *~-~----- -- --- ---- ~+- *------- १स.ग. ड. शहरपनापः ।. । ॐ; २८२ तात्पय॑चन्दिकाटीकासमेतरामानुजभाष्यसहिता- [ जप्यायः- श्रद्धावार्हभते ज्ञान तत्परः संयतेन्दियः । ज्ञानं ठण्ध्वा परां शान्तिमदिरेणाधिगच्छति ॥३९॥ उपादिष्टज्ञानषद्धो श्रद्धादस्तत्परस्तत्रैव नियमितमनास्तदि तरविषया- त्सयतेन्द्रियोऽचिरेण कटेनोक्तटक्षणत्रिपकरदश्ापन्नो ज्ञानं कभते। तथाविधं ज्ञानं लब्ध्वा परां श्ञान्तिमिचिरेणापिगच्छति परं निर्रणं प्राम्न.ति॥ ३९॥ अन्ञश्चाश्रहधानश्च संशयात्मा विनश्यत । नायं टाकोऽस्तिनपरो न ससरं सशंयातनः ॥४०॥ अञ्ज पव्रमुपद्श्टब्धज्ञानरषद्त उपादण्ज्ञानवरदन्युपाय चात्रहध्रा- "~ -- भ खाये हेतुः । अङ्ञधाश्रदधानश्रेति वक्ष्यमाणत््रादत्रापि ज्ञः श्रद्धावांश्ेते विवक्षिताभिति ज्ञापनार्थं तत्र दश्नामेदव्यञ्जना५ शरदधोतपत्तिसिद्धय चोक्तम्‌-उपदेशाज्ञानं टन्वेति । श्रद्धावांस्त्र- रमाणः । अश्रदधान इत्यत्रात्रमाण इते दहि व्याख्यास्यति । तदेव परपुपदेयतयाऽभिसध्यास्पदं यस्य स॒ तत्परस्तद।ह्‌- तत्रैव नेयमितमना इति । आंपरेणेत्येतदुत्तरवाक्यस्यमपि काटेनेत्येतत्स चितवरिरम्बशद्कमपरिहाराधमपेक्षितत्वात्पत्ररवऽप्यन्वेतव्यमित्यमभि- प्रायणाचिरेण काटनक्तटश्चणदुक्तम्‌ । भर्यामनव्यव्‌।दतनारन्व- कमोवसानभादा च मोक्षः कथम(चरेणेत्यच्यत इति भावरः । पूर कालेनेति पदं द्वितरिदनारिव्यवनच्छेदा५म्‌ , अचिरणातितु ज्ञानयोगदेहान्तरादिविलम्वनेपेधाथमित्ववररोधः। शान्तिज्ञन्द्‌। 5- त्रोपायस्य निः तषनिष्पन्नतरान्न तदद्कमूतशमचपय इति व्यञ्ज- नाय-परं निवाणमापोपल्क्तम्‌ । स शान्तिपाम्माप न कामक्रामी, स शान्तिमा्रगच्छपि, इत्येतदत्र प प्रत्यामह्ञ'तम्‌ । तरपूरततर शछकस्पारणायाऽऽप्र।ातपद्‌ नवाणपद्‌ च।क्तम्‌ ॥ ३९ ॥ उक्तं पएतवरा। व्योत्रकरण्‌ स्थाप्यत--अज्श्वततं छ.कन | उप- देशलव्यज्ञानरहित इति । पूुथ॑क्रमनिरशौ चित्याद्शरद्धादैत्वाकाङ्क्- त्वात्स॑ज्ञयदश्षासमभिव्वाहाराच ज्ञलब्दःऽतच शासजनरङ्ञाननि- हृ्तिपर इत भावः । संञ्चयस्य पृथरगामिर्हितत््ादश्रदपान चतुर्थः ] श्रोमद्धगब्रह्मता। २८२ नोऽत्वरमाण उपदिष्टे च ज्ञाने संशयात्मा संश्चयमना विनश्यति ने भव्ति । अस्मिन्ञपदिष्ट आलमयाथात्म्यव्रिषये ज्ञाने स॑शयात्मनोऽयमपि भाकृतखोक्रो नास्ति न च परः| धमयेकामरूपपरपाथोश् न चिष्यन्ति कुतो मोक्ष दृत्यथः। श्ाद्चीयकभसिद्धिरूपत्वात्सषपां परुषायानां शा्खी- यकमजन्यसिद्धे् दहातिरिक्तात्मनिश्वयपूत्रेकत्वात्‌ । अतः सुखलवभा- गित्वमात्मान संश्यत्मना न संभवति ॥ ४०॥ इत्य तन्न ॒विन्वसानिपेधपर्‌ कैत्वाकराङ्क्षानिषधपरम्‌ । प्रष्टा का डक्षव हि लरेत्यभिप्रायेणात्वरमाण दधयक्तम्‌ | संयमन इति | रय्यतेऽनेनेति संशयः } संशयकारणम्‌ । संश यहुम्‌ तमना इत्यथः । यद्रा संशये मनो यस्येति विग्रहः । नित्यस्पाऽऽत्मनः पुरूपाथशून्यत्वलक्षणस्य विनाञ्ञस्य एवपरमभावरेन संतन्यमानस्य भाचीनरयंवानुव्ृत्तिपरदश्नाय प्रकृतिप्रत्ययायमेदविवक्षया नघ मवतोप्युक्तम्‌ । विनष्टा वा प्रनष्टा वेत्यादिपु पध्यं सव्यतिरिक्तविषये मयोगे,ऽप्यनन सूचितः | बिन्यदीत्यस्य॒विवरणमुत्तरारथम्‌ । अपीत्यनेना्यशब्द(नर्दिष्ुद्रतासूचनम्‌ । नायं टोकोऽस्त्यय- ज्ञस्य कृतोंऽन्यः कुरुसत्तमेतिवद त्रापि खोकशब्दः परूपाथविषयः कैुतिकन्यायप्रदश्ननाय चार्यं रोक रृत्युक्तम्‌ । म्॑षप्रकरणत्वा- चात्रायंशब्दपरशब्दयोनं म।मदिव्यविपयसम्रुचितपित्यनिमाये- णाऽण्ह-धरा्ति | पोक्षोपायभूतार्ये संशयात्मनः कथं पुरुषाय, न्तरासिद्धिरित्यत्राऽऽ्ह-शाख येति । अस्त तच्छसरेव तत्तत्सिद्धि क्रि तन मोक्षोपयक्तेनेव्यत्राऽऽह्-- शाल्लयकमंजन्पसिद्धेधति । अय- मभिपायः-नद्यायुपदादि वफबस्मेतद् इ(न्तरभाविफटसाधनं कमे तत्तच्छाद्चैः परपिपाद्ते। यन देहातिरेक्ता्मज्ञाननिरपेक्षता स्यात्‌। देहान्तरभाग्येव हि यज्ञादिसा५५ स्वगादिफलं प्राचुयैण प्रतिष- श्रते। अतो देहातिरिक्तात्मनिश्चयोऽत्यन्तपेप्षित इति । उभयिध- परषाथराहित्योपसंहारपरं न स॒खमित्येतदिपि व्यज्ञनायाऽऽह-- अत इति । यद्राऽनन्तसखदुःखोपभोगरूपनिःभ्रयसनिरयपभन्तसं रयस्य मनस्तापदैतुतात्तदानतनदुःखाभिप्रायण-न सुख- भियक्तम्‌ । अथवा पुरुपाथयोग्यखामिमानमूलसुखाभावोऽमि- भतः ॥ ५० ॥ ५ स. भ. पर (मिलितः | ५२८ तास्पयचन्धिकादीकासमेतरामानुजमाप्यसहिता- [ जध्यायः- योगकतन्यस्तकमाणं ज्ञानस्छिज्नसषशयम्‌ । आत्मवन्तं न कमणि निवघ्नन्ति धर्नजय ॥४१॥ यथोपदिष्टयोगेन संन्यस्तकर्माणं ज्ञाना कारतापनकरमाणं यथोपदिष्टेन चाऽऽत्मन्नानेनाऽऽत्मनि संखछिन्नसंश्ञयमात्मवन्तं मनस्िनमुपदिष्ार्थे दृदावस्थितमनसं बन्पहेतुभृतपरादीनानन्तकमाणि न निवध्नन्ति ॥ ४१॥ तस्मादज्ञानसं्रृतं हस्स्थं ज्ञानासिनाऽऽत्मनः । छिचैनं संशयं सोगमातिष्ठोचिष्ठ भारत ॥ ४२१ द्राति श्रीमन्चमवद्धीतासूपनिष्सु वह्मषियायां योगशाचे श्रीरष्णाजुनसेवदि कमंसन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४ ॥ =~-~---------> ---------------~~ ---~~~-~ अध्यायप्रधानाय उपसं हियत-योगसेन्यस्तेति छ केन । यथोपदिष्टेन येगेनेति । कर्मण्यकम यः पटयेदित्यादिनोपादिष्टवद्धियोगेनेत्यथः । पएतेनाऽऽ्त्मावरकनरूपयागनव्युदासः । संन्यस्तकम।णपित्यत्र कमस्वरूपत्यागचमग्युदासाय-ङ्ञानाकारतापनकम।णमिय्युक्तम्‌ । कते त्वादित्यागगभङ्गानाकारतापस्या कमाक्रारत्वरतिरस्कारोऽत्र कमणः संन्यासशब्देनोपचयते | सधरूपत्यागपरत्वे तु पवोपरादिविरोध इति भावः। ब्ञानयोगादिग्यदासाय-यथेप।देन चाऽऽसज्ञानेनेव्यु- क्तम्‌ । आत्मनो देहाविरिक्रत्वादिसंक्षयो ह्यत्र निषिध्यत इति व्यञ्जनायाऽऽलमनःवयुक्तम्‌ । आत्मवन्तमित्य्राऽऽत्मनब्द्‌ः संबन्धि- विषयः } मत्ययसानभ्यीसयोगमोद्या च मनोविपय इत्यभिपा- येण--मनिन दयुक्तम्‌ । अतिकषयेन संवन्धोऽत्र मतुबर्थः । स चातिश्चयः केनाप्यव्रिचारयत्वमिति ग्रोततनायोक्तम्‌-उपदिष्टर्थे टद वस्थितमनसमिति । परमभ्रयोजनोपसहाररूपत्वग्यञ्जनाय-बन्धहेतु- मृतेलारकमुक्तम ॥ ४१ ॥ एवं विस्तरेणोपपाघ्रपसंहृतार्थऽजुनं भाति कर्तव्यतया निन- म्यते- तस्मादिति शोकेन | संशयस्याह्ञानसंमूततवरं विशेषाग्रहस्य संश्यदेतुत्व (त । हर्स्थं हादे शल्यमितरापिंतम्‌ । यद्रा हत्स्थमित्य- चतुथः £ | प्रीमद्धगवद्वीता । २८५ तस्मादनाधज्ञानसमूतं हृत्स्यमात्मविषय संक्ञयं मयोपादिष्टेनाऽऽत्म- ज्ञानासिना छित्वा मयोपदिष्टं कमयोगमातिष्ठ तदथमुतिष्ठ भारतेति॥४२॥ इति श्रीमद्रामानुजाचायंबिरचिते श्रीमद्धगवद्रीताभाष्ये चतुयःऽध्यायः ॥ ४ ॥ +--------~--~- स्याऽऽन्तरमिति भावः । आत्मन इति षष्ठथा पिषयविषयित्व- टक्षणसबन्धविरेषे षयवसानमत्र विवक्षितमिति ग्रोतनाय-आभ- विष्रय सशयमिः्युक्तम्‌ । चद्॑मं संश यमित्युक्तम्‌ । यद॑न संशयमितै- निरदेश्ादात्मत्रिषयत्वं सिद्धम्‌ । आत्मन इत्यस्य तु क्ञानासिनेत्यने- नान्वयात्‌-आन्मङ्ानासिनल्वक्तम्‌ । काङ्ाक्षिन्यायेन बोभयत्रान्वयः | मयेत्यनेनोषदेषटुः सथंह्त्वकारुणिकत्वादिपौष्करयादाप्ततमव्वं विवक्षितम्‌ । कबेयोगोषदेक्षोषसंटारतया योगशब्दोऽ नेतरविषय इति ज्ञापनाय मयोपदिष्टं कमेयेगनिव्युक्तम्‌ । भरतकुलसंभतस्याज- नस्य स्वधमेभूनयुद्धाथेषुत्थासमेव क्मयोगाभमुत्थानमिति भारत- शब्दाभिमायन्बद्भमाब-तदययुत्तेढ भ.रतेयुक्तम्‌। तेनैवं पोक्षोपा- ययेग्यत्वाय योगिषं्षपरसूतत्वमप्यभनस्य स॒च्यते ॥ ४२॥ इति कवितार्किकिषस्य सबेतन्तरस्वतश््रस्व श्रीभद्ेङकटनाथस्य वेदा- न्ताचायस्य छृतं श्रीमद्रामानुजविराचेतश्रीमद्धगवद्वीतामाष्य- टीकायां तात्पथचन्द्िकायां चतुर्थोऽध्यायः | ४ ॥ २.८४ तात्पयेचन्दिकादीकासमेतरामानुजमाप्यसाक्िता- = [ मध्यावः- अथ पञ्चमोऽध्यायः ॥ न -दहिययि चतुर्थेऽध्याये कमयोगस्य ज्ञानाकारतापुव्रकस्वरूपमेदों ज्ञानांशस्य च मराधान्यमुक्तम्‌ । ज्ञानयोगाधिकारिणोऽपिं कमयोगस्यान्तमेतात्मज्ञानला- दपमादत्वात्सुकरत्वान्निरपेक्षत्वाच्च ज्यायस्त्वं तर्तय एवोक्तम्‌ दानीं कमेयोगस्याऽऽत्मपाप्निसाधनसरे ज्ञाननिष्ठायाः त्रयं कम॑- योगान्तगेताकतैत्वानुसंधानभकारं च प्रतिपाद्य तन्मुखं ज्ञान च परिशेभ्यते- अजन उवाच-- सन्थासं कमणां. रुष्ण पुनयारगं च भतिसि । यच्छेथ एतयोरेकं तन्मे अहि सुनिधितम्‌ ॥ १॥ अथ पञ्चमस्यांश्चतस्ततीय चतुथोभ्यां सगतिभरदशेनायोक्तानु ततश मिवेकेन पञ्चमस्यानक्ताये तात्पयेपरद॑शेनाय चा ऽ5ऽह~चतु- यऽध्याय इति । कप्रयोगस्य ज्ञानाकारतेत्यादिकं चत॒थाघ्यायप्रधा- नार्थोऽयमिति द्योतनाय संग्रतिप्रदेशपरदरनाथं च वृदीय एेत्रेति। कत्व्यत्‌प्दश्टक्षण पव॑त्यथः । पशमायपाद्‌-द्दा॥मत। अत्व सग्रदशछाकः कर्मयोगस्य सौकर्यं रेघ्यं काञ्चन तद्धिघाः। ब्रह्मज्ञानभकारथ पञ्चमाध्याय उच्यते ॥ इति । अन्र सोकयशेष्ययोः सगृहीतत्वेऽपि भाष्य कप्यमात्रवचनं साकयस्य त॒तीयाध्यायोक्तस्५वानुवाद; पञ्चमे ्ण्य।पयिकतया त्रिःयत।इति ज्ञापनाय शेयं तु तत्रानक्तत्वादत्र साक्षात्परातिपाद्म्‌। काश्चन तद्विधा ब्रह्मज्ञानमरारधेत्युभयोव्याख्यानरूपेण कमेयो गेत्यादिना तृतीयचतुधभ्यामंशतः; संगतिरक्त। भवपि । ज्ञान- निष्ठाया इति पञ्चमा । अत्र भकरणशब्देन बिशोध्यत इति वचनाच्ानुक्तांशतात्पयणापानसक्त्यं दितम्‌ । तन्पूटज्ञानमिति ॥चपाकद शापन्नज्ञानं विवक्षितम्‌ । अथ तद्विद्धि परणिपातेनेत्येतदनु- संदधानेऽनुक्तमपेक्षितभशं निङ्ञासरुक्तमेवार्थं परिपच्छन-अयैन उवाच--सन्यसमिति | सन्यासयोगक्षब्दावत्र भ़ृतवक्ष्यमाण- ध्वनः ५ ] श्रौमद्धगवद्रीता । २८७ संन्यासमिति 1 कमेणां संन्यासं ज्ञानयोगं पुनः कर्मयोगं च शंससि। एतदुक्त भवति-- द्वितीयेऽध्याय पुपक्षोः पथमं कमयोग एव कावः कमयागन( ण ) मदितान्तःकरणक्षषायस्य ज्ञानयोगेनाऽऽत्पदश्चन काय- माते प्रतिपाद्य पनस्ततोयचतुथयोज्ञनयोगाधिकारदज्ञामापम्नस्यामि कम।नेष्टठुवर॒ ज्यायसे । सैव इ्ञाननिष्ठानिरपेक्षाऽऽत्पपाप्त्येकसाधनमिति कमनिष्ठां मरंससीति । तत्रैव तयोज्ञानयोगक्रमयोगयोरास्मपर(प्निसाधनमावे यदेकं सौकथौच्छघ्याच प्रेयः श्रेष्ठमिति सनिधितं तन्म बृहि ॥ १॥ सांख्ययोगक्रिपयतया नाथीन्तरपराविस्यमिभायेणा ऽऽह कभा सन्यास ज्ञानयोगमिति । कमेणामित्येतदुमृयान्वितम्‌ । ननु कर्मयो- गस्य त्याज्यत्वं कवचिदपि नोक्तम्‌ । प्रत्युत तदेबोपादे यतया प्रपञ्चितम्‌ । न च ज्ञानयोगस्य पंसा कपि कृता येन संन्यासं पोगं च शंससीत्युच्यते । उभयोः परश्ंसने कृतेऽपि विक्रस्प त्येव मन्तव्यम्‌ । न पुनरन्थतराधिक्यप्रभ्नावकाशच इन्यत्राऽऽद एतदुक्तमिति । प्रतिपाद्ेत्यनन संन्याय कम॑णामित्यस्यामिपायो विवृतः । कषायनिष्टस्यथेः कमयोगः । तन्निवरत्ता कमयागं प्रित्यञ्य ज्ञानयोग उपादेयः ! अतो ज्ञानयोग षव्राऽऽत्मदशेने साक्षात्साधनामाति हि द्वितीये प्रतिपादितेति भावः । पू सन्यस्तस्य पनयोशं संससीति चरमन्युदासाय शंससीत्यनेन पनःशब्द्‌ान्वयमाह्‌- त॒तोयचतुभय रेति । द्विती ष इत्येतत्तरतीयच- तथभागरत्ये च भाष्यकारैः स्पानुसं भानिनोक्तं पुनरजेनप्राक्या सकारः । अन्न मूदितकयायस्य कमेयोगस्त्याज्यथेहकथमुपादेया ज्ञानयोगस्य दञ्चेनस्ाधरनत्वे विवक्षित इत्यथः । एतयोरित्यत्र निधारितान्यव्रिपय एञ्शब्दः । तेत्र सामान्याकारमिवक्षया नपसकत्वं भ्ेयःरब्दरविरुपणतया वा । सौकथाच्छैप्यचेपि । फलस्थकत्वात्तनि इन्धनं ३४ पपिशयुक्तमभिति भावः । श्रेय सुनिधितमित्यन्वयः । भरयस्त्रन सुनिधिततभित्यथः । क्रियात्रै- शेषणत्वं तु निरथकूमितयामप्रा५ण।(5ऽद्‌-ध्रष्टमि । भ्रयः शब्दस्य फलादिष्वपि भयोगमराचुया तद्व्युदासाय तारतम्यप्रश्नानुगुण्ेन थक तिमरत्ययग्यञ्जनाय श्रष्ठ शब्दन व्याख्यःतम्‌ । अन॑कफल- साधनलत्वाद्कस्पे प्राप्ति सौकय,दिगगवगाच्छे पस्त्वोकः ॥ १ ॥ ~ 3 न ६स.ग. व. &. गवाक्ष । २८८ त्रातपर्यचन्द्िफाटीकरासमेतरामानुजं माष्यसदहिता- = [ अष्यायः~ भगवानुवाच-- संन्यासतः कर्मयोगश्च निःम्रेयसकरावुत्ौ । तयोस्तु कमेसम्यासात्कर्मयोगो विरिष्पते ॥ २॥ ~ „= =, संन्यासो ज्ञानयोगः कममयोगश्च त्ञानयोगशक्तस्याप्युभौ निरपेक्ष निःभयसक्ररौ । तयोस्तु कमेसन्यास।जज्ञानयोगातकमेयौग एव भिक्घ- ष्यते ॥ २॥ कुत इतत आह-- ज्ञेयः स नित्यस्न्यसीयो नदरष्टिन काङ्न्नाति। निदो हि महाबाहः सुखं बन्धात्यमुच्यते ॥ ३ -"----------~--~---------- --------~ ------ ५ १1 ~ ------------~~-~-~ अथ सद्रारकतवामिधानस्यधिक्रारितरिज्ेपनियततया द्रयोर ग्यवहितसाधनत्वाथेपुषपादयेस्तत एत्र मरदितकपायस्यःपि सौकथ॑रो एयसङ्धिनस्तस्यैव करैव्यतां च द्रढयन्‌-भगवानुबाच- संन्यास इति । क्ानयाज्च कस्य कर्मयोगसपेक्षत्वात्तच्छन्त- स्थैव निरपेक्षसाधनत्थोरसिरुपपननेत्यमिप्रायेणाऽऽई--ज्ञानयोगा- शक्तस्यापीति । उभौ निःत्रयसकरावित्येतत्सामथ्यारेकम्या- स्थितः सम्यगुभयोर्विन्दत्ते फलम्‌ , इति वक्ष्यमाणानुसंध.न च~ निरपेक्षा विदयुक्तम्‌ । चकारेणाप्वेतदेव ग्यञ्यते । अन्वाचयेतरेतर- योगसमाहारा हि परथक्फरुसाधनत्वप्रकरणविरुद्धाः । अतः पय कस्वातन्डयगभः समुच्चय दषात्राथैः । तत्र॒ताव्प्यनियमेन ययेच्छमुपदेयौ । कम॑योगस्य तु फिमयै म्जंततिशङ्खगव्युदा- साय तुशब्दः । तदभिपरायन्यञ्जनायेमेदकारः ॥ २ ॥ ® द्योः भ्रयःसाधनल्ात्रिसमे कमयोग एव विशिष्यत इति मतिज्ञामाभं तत्र. हेत्वाकाश्क्षार्यां सौकयारग्यं हैतुमहित्याह-- कुत इयनत्राऽऽहेति । शेय इति शोक्रो नित्यसंन्यासीत्यत।ब्रता जञानयोगनिष्टायिपय इतिं न मन्तव्यम्‌ | कमयोग विशिष्यत इति मरतिङ्गाय ज्ञानयोगनष्टुस्य सुखेन मोक्षोक्तेरसंगतत्वरात्‌ ' संन्या- सस्तु महावा दुःखमाप्नमयागतः, इति वक्ष्यमाणव्रिरोधाच । पञ्चमः ५] श्रीमद्धगवह्रीता । 2८१ यः कमेयोगी तदन्तगेतात्मानुभवतृषप्तदरम्यातिरि कते किमपि न काङ्- ति । तत एव किपपिनद्रेष्टि। तत एव द्वदसद््च स नित्वसेन्यासी नित्यज्ञाननिष्ठ इति ज्ञेयः । स हि सुकरकमयोगनिषएतया सखे बन्धाष्पपु- च्यते ३॥ ज्ञानयोगकमेय)गयोरात्म्रापनिसाधनमात्रेऽन्योन्यनेरपेक्ष्यमाद-- सांरुपयोगेो प्रथ्बालाः भवदानति न पण्डिताः । एक मप्प्रास्थितः सम्पमुभवषादन्य्त फलम्‌ ॥ ४॥ अवतः कमं योगनिष्टस्यैव धरःसेयमित्यमिपायेणाऽऽह-- थः कर्मयो- गीति । क्ाह्काया चाह्लमाजविषयग्य्ननायं तद्वत्वं च--तद- न्तमेतत्मानुमयतेत इत्युक्तम्‌ । काङ्क्षाऽमिमरतिदन्यमान दरैषद्तुरित्य- भिप्रायेण तत एव किमि न देष्टौति व्युक््रमेण व्याख्यातम्‌ । द्वदस्वरूप निद िव्यदासाव इद सहशण्दः-- तत यत्र द्वद्रसदशेति । रागद्रेपवतो द्रदतिविक्षा म शक्येति भावरः । नित्यसंन्यात्ितर दिक्ब्दस्य देतुष्रत्वन्यज्ञनाय-- स हौत्यक्तम्‌ । सखश्ब्दोऽत्र द ० (~ साकयंपर्‌ ईत्याह-खुकरकम गनत | २ ॥ निःभ्रेयस्करावुमावित्यमिमेतं विदमोतीरयमिप्रयगाऽऽद-- ज्ञानयोगकरयेगयार्यिते । जत्र खल्ययगनन्दौ न कापिलहैरण्य- गभ॑सिद्धान्तविषय वयोरभरस्तुतत्वात्‌ , मदहाप्रकरणासंगतत्वात्‌ । तयोस्तु कम॑संन्यासात्कमयोगो विशिष्यते, संन्यासस्तु महाग्राह्य दुःखमाप्तुमयोगतः, इत्या दिपूवततरविरोधात्‌ । श।रौरकसूतेषु च ° रचनानुपपत्तेश्च नानुमानं प्रदत्ते ` [त्र°्सू२।२।१] एतेन योगः रत्ुक्तः ' [ र ° सू० २।१।३]। इत्या दिभिः सतरैस्तयोरपि सिद्धान्तसोभदहपिणंवापाकरणात्‌ । ‹ वहबः पुरुषा राजन्सांख्ययोगविचारिणाप्‌ ( णः ) । नेत इच्छन्ति पुरषषेकं कुरु ठरो ॥ समासेन त॒ तदयासेः पुरुमक,थपरेमुक्तव्ान्‌ ' । इ।त मोक्षधर्म तयावरुद्वाशवचनाच । अतः स्यया बुद्धाः वधारणायमातमतच् सख्यतद्‌वधारणरूप सख्यियगि चात्र कम यांग इत्यामप्रायण-ङ्ञानय।गकनयागसन्द्‌पादनिम्‌ | पृश्रगबालाः प्रत्रद- २७ २९० तात्प्यचन्धिकाटीष्छासमेतरामाचुजभाष्यसहिता- = [ अध्यायः जञानयोगकयोगौ फटभेदात्यथगभूतौ ये प्रव्रदन्ति तेवाखा आनै- ष्पन्नज्ञाना न पण्डिता नतु कृत्स्नत्रिदः । कमंयोगो ज्ञनयोगमव साध्यति ज्ञानयोगस्तात्माबदलकनं स्मधयतीति तयोः फरमदेन पथक्त्रं वदन्तो न पण्डिता इत्यथ; । उभयोरास्माबोकनेकणटलयोरेक- फ़रस्वेनकपप्यास्थतस्तद्‌व फर लभते ॥ ४ ॥ म == ~ =-= "=-= ~ ~~~ = [अका + न्तीति । स्वरूपपुयक्तरं निषिध्यत तस्य परामाणिक्रत्मात्‌ | नच तत्समुचयविधानपरपिद म्‌ । एकःप्यास्थिनः सम्यगुभयोर्विन्दते फलम्‌ 1 यत्सांख्यः प्राप्यते स्थानं तद्रा ^॑रपि गम्यते ॥ संन्यासस्तु महावाहो दु खमाशछमयोगतः ' | इत्याद्रभेः पथगनुष्ठानस्यव सिद्धत्वात्‌ । अतः फर कयस्यकमप्यास्थिन इत्यादिना विधानादत्र फलभेद तमेदनिपेधतातयापिरयाह--फटमेद)सधरमूतात्रिति | अस्य व।क्य- स्य परथक्फलवादिना निन्दारूपत्वात्‌ › ये „मदन्ति ते वाखा इति बालत्वस्योपदयतया वचनव्यक्तिदेरिता | उत्त रश्टकऽ्प्येकफटत्ववादिप्रशंसायां यः पर्यतीत्यन्‌यय स परय- तीति त्रिधीयने। वारशचन्दस्यात् म॒ख्यायोगादपचरितमाह-अनि स्पनङ्ञाना इति 4 अपक यो[क्तकज्ञानेष्वरपकपय।यज्ञब्दोपचारः । वाटसाम्याद्रा । वाला न पण्डिता इत॑यत्राशाखीयानुषटनपयन्ता- ज्ञानव्युदासायोक्तम्‌--न छृरनतरिद इ।त । तस्फाद्रःहमणः पाण्डित्यं निविचेर्यपे प्रिद्धम्‌ । सदाचायभ्रतदरैकसमधिगम्यमर्थविषयं ज्ञानमिह पाण्डित्यम्‌ । अतो वाल इत्युक्तेऽपि तदमावोक्तरन पुमरच्यत ईति भावरः } फलटिमद ्रममरकारं न पण्डिता इत्य- स्थापि बाला इतिवद्धितेयव्रिपयत; च दशयति--कर्मधोग इति । ज्ञानसगमवरेति । न तु कृस्पन्नप्ाधेकारिणि साक्षादात्मावरोकन- मित्यथः । ये तु वालास्त एं बदन्ति ये पण्डितास्ते तु नेति वचनव्यक्तेमादुः, तेपामप्ययमाथंः. फरतोऽद्ग काये; । उभयो; फलटमकरेन क्रथं छभ्यमित्यत्रारष्--उमन)रति। निधारणषषठी । एकशब्दश्वान्यतरप्र्रायः | दयारपि तट्यफटत्वाद्‌न्यतर(रा). र्थालृष्टनऽपि तत्फलं प्रसिध्यनात्यथः ॥ ४ ॥ पमः चु. | श्रीपद्धगवद्रता। २९१ एतदेव विवृणोति- यत्सास्पेः भापयते स्थाने तयोरपि मम्यते । एकं साख्धच याग च यः पृश्यावि स पश्यति ॥ ५॥ साख्येज्ञाननिषठयेदात्मावले,कनरूपं फटे प्राप्यते । तदेत कमेयोग- निष्टैरपि पराप्यते । पवमेकफलसनक तैकलिपक्र साख्यं योगं चयः प्रयति स प्यति स एव पण्डित इत्यथैः ॥ ५॥ (1 = 2) ~~ ~ -------~ [क भिन्नफरसेन प्ृथक्त््राभिधरायिनां निन्दा कृता । अयेकफ- खतेनक्याभिधायिनां प्रश्चेसने क्रियत इत्यभिभायेणाऽऽद एतदेव विद्रेणोदति । सख्यरित्यत्र सिद्धान्तविज्ञेपनिषटभ्रय्यु- दासायाऽऽद--ङननिषठैरेति । सांख्यमात्म्ञानं तदरेदिन इह- सांख्याः। यद्रा संख्या वद्धिज्ञानयोगस्तननष्ठाः सख्याः । अथवा सख्य आत्मा तदरेदिनोऽपि सांस्याः । स्थान्नन्द्‌ऽत विन्दते फटमितिवत्फलमेपयः | न तु देशविशेपमिषयः । ब्रानयोगदि- मात्रभ्प्यदेञ्चव्रशेपामावरात्‌ । तच्च फले पू ेत्तरानुदृत्तमात्माब- ख।करनमित्यभिप्रारेण-यदालावरोकनरूपं फटमिव्युक्तम्‌ । अत्र यदेव सख्याः पदयन्त(ते याद्‌वप्रकाञोक्तः पाठोऽपरसिद्धत्वाद- नारतः । य।"रित्यत्ठक्षणया वा मरत्ययवरिशेपाद्वा तननष्ठमिति व्यञ्जनाय कमेोगनिषटर्युक्तम्‌ । अत्र सांख्ययोग्ब्दूः नोपायपर। वह्रुवचनानादित्यादिति भावः । एकमित्युक्तेरेकशा- सा५“त्वादश्चरपव्यद्‌ासायःऽऽह- एवमक्फट.वन।त्‌ | अङ्गः द्गः भाः येतरेतरय।गरदित यारुपाययोरेकफलल्रलक्षर्भ हयक्यमनुषठाने विक्ररपाय स्यात्‌ । तथा च सूप्रमू्‌- रिकरपऽपिशिष्टफलत्वा- दिति। तद्‌ाह--गकःल्पकरमिपि । स प्हयतीत्यन न पण्डिता इच्येतसतिरूपं दशेयदि--प एव पण्डित इति ॥ ५॥ ननु कम॑थोगो विश्चष्यत इति वचनमत्र ‡करिपकरत्ववचनं च कथमुपपद्यते । अत्यन्ततुरयतते टि विक्रस्प इति शङ्कायां सौक- २२६ यान्या वान्र्यफटस्यात्यन्ततुरयतखा च क्यः । आध्रकारमद्मरातानयतल्राच्च न दुष्करदिरभ्बितोपायनरथे- २९२ तात्पयेचाद्रिकादीकासमेतरामानुजमाप्यसदिता- [ अध्यायः- इयांस्तु विक्ञेष इत्याह -- संन्यासस्तु महाबाहो इुःखमाप्तुमधोगतः । य।गयक्तो मुनि॑द् नविरेणापिगच्छति ॥ ६ ॥ सन्यासो ज्ञानयोगस्तु ययोमतः क्मयोगाहते प्राप्रमश्षक्यः । योगः युक्तः कर्मयोगयुक्तः सयमय एुानिरास्मयननक्षीलः सुखेन रू्मयोगं साघ- यित्वाऽचिरेणेगास्पकराठतव ग्रहादिमच्छत्यात्मानं भामति ) ज्ञान गयुक्छस्ु पतः दुःखेन पानयोनं साधयति । दुःखसाध्यत्वादुःखप्राप्य- तादात्पान चरण म्राय्मातत्यथः ।॥ ६॥ कयपित्यमिपायेण वषम्यमुच्यत इत्याहु- इयानििेष इ्यादेति । तुश्दोऽन्योन्यवेपम्यपरः ) अयोगत इत्यनेन कभंयोगमन्तरेण जञानयोमस्वरूपएधेद त॒ सिध्यतीत्याभिप्रेतं तद्राह--कमयोगाद्त इति } शक्यमःनिदेः पातुं गाता इत्यादिवदूदुःखशब्द्स्याज नपुंसकत्वम्‌ । निषदे मक तप्ेक्ितं भक्‌ तिस्य यायंत्रवरणम्‌- मननर्शार इति । तत्राकतत्वालुरंप्रानषकरण््लान्मननस्याऽऽत्म- विषयत््रोक्किः । सगयेद टूयनयोगबन्तरेणेत्यथ; । दु-खमाप्तु- मयोगत इत्यतरव्यतिरेदातपापाद्‌-सुसन क्ग॑योगं साध- यितेव्यु्धष्र्‌ । नचिरेणाति । नदः ह्रिपःन्ये चिरेणाप्याधे- गमो न स्णदिति मः स्पानद्‌यव्युद्‌)सपव-आपिरणत्यायुक्तम्‌ । नैकादेगनाविरेणेति सथस्तः प्रयोगः । बद्यरब्दोऽत्र श्ुदधात्म. स्वरूपटक्घणकग॑योमाव्यवटितपन्लदिषय इति व्यज्जनाय- आत्मानं ्रपरवी्युक्तम्‌ । प्रा्निरेहसा्ताच्छारः । एवमव्यवदितात्मपाि साधनत्वे ददता प्रहरतः सन्यासो ब्यश्ब्देनोच्यत दूति शक र्तः भरस्यक्छम्‌ । तद्व्यतिरेकेण पुत्रोक्तं पूरयति-्ञानभीगयुक्त इत । दुमखसाधपत्वाद्धिकम्बितष्रो ज्ञानयोगः दम॑योगस्तु स॒खसभ्यस्वाद्‌विलम्वितिफरु इति वेषम्यमनेन छोकेनोक्तं भवति ॥ ६ ॥ कम॑योगस्य सुखसाध्यत्वे कीघफरापिगमे च हेतुरुच्यते-- पञ्चमः ५ ] श्रीमद्धगदद्रीता। २९३ न ॐ क गयुक्तो विशुद्धात्मा विजितात्मा जितेन्विः। सवकतात्मन्रूतासा कृन्नापि न रिप्परते ॥ ७॥ कमंयोगयुक्तस्तु शाखी परमपुरूपाराधनसूप वरिश्द्धे कमणि वतेभा- नमनस्त्मेन भिश्ुद्धमना विजितात्मा स्वाभ्यस्ते कमणि व्या्घुपनस्तःन सुन विजितेमनास्तत एव जितेन्द्रियः कतुरात्मनो याथात्म्यानुसंधाननि- एतया सवेभूतात्ममूतात्या सर्वेपां देबादिभूतानामाल्मभूत आत्मा यस्यासौ सरेमतासमभूतातसा । आत्मयाथासम्यमनुदधानस्य हि देवादीनां स्वस्य चककरार आत्मा| द्वाढद्‌ भदान भदरातपार्णामवपरूपतयाऽऽत्माक्ाः ॐ = र [1 योगयुक्त इति शछेकेन । पव्रोत्मक्षब्दौ मनोविषयीं, जितेन्दरियस मभिन्याहारात्‌ । यागयुक्त इत्यनेनव सिद्धो विद्ुद्धमनस्त्रे हेतु शरास्लीय इत्यादिनोच्यते । ति द्धिरत्र रजस्तमानिरत्तिस्तन्मूलरा- गद्रपादिक्पायनिदत्तिश्च । प्राक्समथितं स्मारयति--स्ाभ्यस्त कम॑णीति । प्रधानस्य मनोनिग्रहस्य वक्तुमुचितत्वात्‌--पिजितदेद ६० परव्याख्यानं मन्दमिति भावः । स्वन्दियकूरस्थे गनसि जिते बाह्वन्दियाणि सम॑णि जितानि भवन्तीत्यमिषयेण--तत एवयुक्तम्‌ । सतरभूतेत्युपपाद्नाय--कर्वर्यायुक्तम्‌ । परथमस्य भूत- शब्दस्या देवादिपरहमात्रमिषयतां द्वितीयस्य क्रियात्मत विग्रह च दशेयति--सःपामिति । भिमानानेक्यं दि व्िरुद्मित्यन्राऽऽह- आलसयायास्यभिति | अयमभिप्रायः--सस्यं न स्दरूमक्यं विधी यते | तस्य प्रतयक्षानुमानागमपुव्रौपरविरः(त्वपत्‌ खेकाकार- त्वम्‌ । यया सवस्मिन्गृहे वतमाने तरीदिरिण्यवेस्युकते तजाती- यत्वमुक्ते मवति तटुदत्रादि सवर्श्दे्े वतेमरानोऽयमेवाऽऽस्येति पयोगेऽपि देहान्तर बतिनामदय चाऽऽत्पनः ससानत्वयुक्तं भवति । नन समानत्वमापि पत्यक्षादिविरूड देयतियग््राद्यणक्ष दखयग्रह्मचा- रिगरहस्थपण्डितापण्डितक्षक्तःशक्तपनिक्द्‌रिटुस्भविरतरूणः[ नां ] निरचधिक्त्ैपम्यनिभरत्वराद्‌ात्नाम्‌ । अन्यथा ब्राह्यणो यजेते त्याच्रात्मपयन्तश्राद्लीयप्रयोगा ऽपि भञ्यतेत्यत्राऽऽह--देवादिमे- दानामिति । अये भावः--सत्यम्‌ , देवादिवेषम्यं पभरामाणिक्रमेत्र । ~ ~ ------ === --+ १षख.ग. घ. डः) "रत्ात्‌ । दे?। २९४ तात्पधचन्दरिकाटीकासमेतरामानुनमःष्यसषहिता- = [ जध्यापः- रत्वासंभवात्‌ } मरकृतिषियुक्तः सवत्र देबादिदेश्षु ज्ञानं कारतया समा- नाक।र इति " निर्दोषं हि समं ब्रह्म › इत्यनन्तरमेव वक्ष्यते । स एव- भूतः कमं कुवेन्नपि अनात्यन्यात्मामिमानेन न लिप्यते न संबध्यते। अतोऽचिरेणाऽस्त्मानमास्मतात्यथः; । अतः सोकयाच्छष्याच कमयोग एव भ्रयान्‌ ॥ ७ ॥ अतस्तदपक्षितं श्णु- क क क नेष किंचित्करोति युक्तो मन्येत तस्वित्‌ । पश्यञ्शुण्वन्स्पशाजघनश्चगच्छन्स्वपञ्धसन्‌॥८॥ परटपन्विसृज्गृहन्चन्मिषन्निमिषन्नपि । इन्दियाणीन्दि पाथषु वतेन्त दाति पारयन्‌ ॥९॥ पव्मात्मतस्तरवच्छ जादि ज्ञानन्द्रमा वमाद्भान कवान्द्रयानण ~~ ~~~ ` ---- == च~ स -- --------- = ~ णचः तत्त॒ न स्वर इव [रूप ]अय॒क्तम्‌ । तस्य कमपाधक्परकृतिषरिणाम- भेद निबन्धनत्वात्‌ । शुद्धाकारविवक्षय तु समानत्वमिद्योच्यत इति। साम्यस्यात्र विवक्षिते संवादकमनन्तरमेव साम्याभिधानं दक्श- यनि--प्कृतिवियुक्त इति । द्ुवेन्नपि न रिप्यत इत्यत्र न ताव- निषिद्धमपि कुव॑न्न दुष्टो भवतीत्युच्यते । तथा सति बहव्याको- पप्रसङ्घात्‌ । न च कभयोगं कुबन्नपि तेनैव न ॒रिमप्यत इति । तथा च सति निष्फटप्रयासत्वेन तस्याननुष्टानमरस्तङ्गात्‌ । अतोऽत्र न केवलं ज्ञानयोगनिष्टोऽपि तु कमयोगं ुवेनञप्यालम- साक्षात्काराख्यफल्विरोधिना केनचिन्न लिप्यत इत्येवाथं इत्य- भिप्राचेण--अनामन्यासानिमनेनेलायुक्तम्‌ | नेच क चित्करोमीत्या- दिक ह्यनन्तरमुच्यत इतिं भावः । न लिप्यत दृर्यत्र संबन्ध।निषेष। विवक्षित इत्याह--न संबध्यत इति | प्रस्तुतातया निगमयति- अत दपि ॥ ७ ॥ एवमजुनस्य पृच्छतः साक्षातश्नोतरयुक्तम्‌ । अथ तदाज्य- विदो भगवत आभिपरा(कपवान्तरवाक्यम॒त्तर संगत्य दश्चेयति- यत ९ति | युक्तोऽत्र योगनिष्टस्तच््वित्‌ ) तदन्तगेतात्मतच्ं विज्ना नवे[स्तदाह--एवमामतखिदिति । पयञश्रष्वन्सपशङ्चिघ्रनश्र- ~----------~ १. ग्‌. घव. ङ, °थाच्छष्ठयाच। पश्चमः ५} धीमद्धगवरहरीता । २९५ प्राणाश्च स्वस्य त्रिषयेषु चतैन्त इति धारयन्ननुषरदधानो नाहं परिचितकरो- भोति मन्येत । ज्ञानैकस्वभावस्य मम कममूलेद्धियपाणसवन्धकत्मादं कतत न स्वरूपथरयक्तामिति मन्यत इत्यथः ॥ ८ ॥ ९॥ न्निति चक्षुः्रोत्रत्व्राणनिह्ाख्यत्नानेन्दरियग्यापाराः । गच्छ- न्मरपन्‌ विस्जन्प्रह् नेषि पदादिकमेन्दरियव्यापाराः 1 तत्र विशजन्निति पागरूपस्थव्यापारसग्रहः । उक्तं च-- * पायूपस्थे विसगाथमिन्द्िये तुलमकर्मणी । विसर्गे च पुरीपस्य विसर्गे चाभिक्रामिके ` इति । स््रपञ्खवसक्ानमपन्निमिपन्निति तु भराणव्यापाराः । स्वापस्य तमो(मउःत्यत्तित्वरेऽपि भराणाधीनत्तरं सिद्धम्‌ । उन्मिपनिपिपानति तु व्यानाख्यप्राणव्यापरः । इवसन्निति तु प्राणसेज्ञकप्राणविशे- पच्यापारः; । गृह्णन्नति पाणिच्यापरपरोऽप्यपाननग्यापारस्यापे तन्त्रेण ग्राहकः । तद पाननाजिृक्षत्तदावयत्सेषोऽन्नप्य ग्रहे यद्रा- युरिति । एवे विमागन्पनाय श्रोत्रादीनि ज्ञानेन्द्रियाणि वागा दीनि च कर्मेन्द्रियाणि भाणा्त्युक्तम्‌ । इन्दरियशब्दोऽत्र स न्दियप्रहस्यादिदेतुतया प्राणसंवादिपु प्रसिद्धं मुरनव्यप्राणमन हटक्षणया क्षयतीति तात्पयम्‌ । इृद्द्रियाथाव्च्त्येतदपि तयैव लक्षक्रमिते व्यञ्जनाय स्वतिपयनिन्युक्तम्‌ । नन्विद्रयमाणेष्टकतेष कतृत्वस्य “ कतां श्ाञ्चाथवच्वात्‌ ' | ब० मृ २।३। ३३] इत्यादि भेः स्थापितल्रादित्यत्राऽऽह--ज्ञानकस्वमावस्यति । कमर्णा मिथ्यात्वानुसंधानपिह परोक्तमयुक्तम्‌ । उन्द्रियाणीद्धरियार्थेषु वतेन्त इत्यस्याप्यनुसंप्रेयत्रमरसङ्गात्‌ । उक्तस्य स्वेच्छागरैते- न्दियादिन्यवच्छदायोपाधीनामप्यपाप्रिकत्वव्यञ्चनाय च करम मृरशब्दः । दट्मिते । पुण्यपावरूपभित्य ५; । अत्र तच्तरिदिति निरूपाधिकस्वरूपपरत््रात्कायकारणेत्यादातिव न चिद्‌चिद्‌न्या पारविभागाक्तिः॥ ८ ॥ ९॥ नन्वेवं फलाभिसंपिपुत्रकेऽपि क५णि क्रियमाणे नेव क्रचै- त्करोमाति भावनया तत्करणेऽपि न दोषः स्यात्‌ । यदि च पर- मायेतः स््रस्यैत्र कतन्वं क्रि तस्योपाधिकत्वानुसंधानेन प्रयो भनम्‌ । तथाऽनुसंधरानेऽपि प्रनिसंसगं एवैनं देहात्मश्रमे नेम- २९६ तारपयेचन्दरिकाटीकासमेतरःमःनुजमाप्यसहिता- = [ अध्यापः बह्णण्याधाय कर्माणि सङ्ग स्यक्त्वा करोति यः। टिप्यते न स पपन पद्मपन्नमिवाम्भसा॥१०॥ ब्रह्मशब्देन भ्रङतिरिद्येचयते ! ° मम योनिरमद्रद्यः इति हि वक्ष्यते। इन्द्रियाणां भ्रकरतिपरिणामविकशेपरूपतेनेन्द्ियाक।रेणवस्थिताया प्रकृती परयञ्शण्वन्नित्यादिनोक्तमकारेण कमोण्याधाय फलसङ्खं त्यक्त्वा नैव दिचित्करोमीति यः कमणि करोति स भरषतिसंखष्टतया वतेमानोऽपि -------- < 5 ---- -4 जनयतीति शङ्क निराक्रियते-- ब्र्मणोति शकन । न तावद्रह्मश- ब्देन जीव उच्यते तत्कतरत्वतिरस्कारभक्ररणत्वात्‌ । नपि परं ब्रह्म, ओपाधिकत्वपरतिपादनपरकरणे तदनपेक्षणात्‌ । अनन्तरं च स्ेकमाणि मनसेति शोकेन देदकतृतवाभिसंप्रानाभिधानात्‌ । अतः पूटुक्तस्यायैस्याऽऽकाङ्क्षितफरनिशपरत्वोपपततेतरद्यञ- ब्दो ऽत्रेन्धिवाकरपरिणतप्रकृतिगो चरः । भवति टि प्रकृतिकार्येऽपि ब्रह्मशब्दरयोगः । तरमादेतह्रह्म नाम रूपमन्नं च जायत इति । तदेतदर्िरमभिप्ेत्याऽऽ{-- ्रहरग्येनति । ब्रह्मशब्दस्य पयोगं भगवद्धीतायामेबोदाहरति--मम येम९ति । भवतु प्रकृतौ ब्रह्म शब्द्‌ः, परसतुतस्य किमायातमिति शङ्गयां पुतर्टोक न्याया भ्यामुपयुदितं वातयायेमेवाऽह- = पाणामिति । नलु वृह गुणाप्रयोगव्रलान्च मूलप्रकृतिब्रह्यशचर नोच्यताम्‌ । तत्र दशनभ्र- वणादिकरुत्वाटसंधानमशक्यम्‌ । मूखप्रकृतिख्ये तद्धेतुसराभावा- दितिशद्कमनिराकरणाय अवस्थिता मियन्तमुक्तम्‌ । ओपचारि- कोऽपि कारगविपय्‌ः पमोगौ द्रव्यैक्यात्फायेपपि मेचरयोरि- ( येदि ति भादः । कमंणीति वद्ु्रचनं पूर्रोक्तभविध्यपर मिति मदशनायोक्तीव्‌--परयञ्साण्निल युक्तप्रकारेण प। यः करोतीत्या- त्मन्येव्‌ कतुत्वनिदशात्तदौपाधिकत्वस्मारणाय पूर्रक्तमाकृष्प्-- नेव किंचिकरोमीति । प्‌ापरचब्दौऽत्र ददः त्मच्रमवरिपयः | थोऽन्यथा सन्तमात्मानपन्यथा प्रतिपद्यते । किंतेनन कृतं पापं चोरणाऽऽत्मःपहारिणा ॥ [व इत्य! ट्िषु चाऽऽ्त्मान्यथातवज्नानस्य पापतरं प्रसिद्धम्‌ । आत्म- ` पञ्चमः ५ ] भीमद्धगवद्रीता । २९७ अङ्त्पात्मामिपानरूपेण उन्ध्रहेतुजा पापेन न रिप्यते] पद्मयत्रमिवाम्भसा यथा पद्मपन्रमम्भसा ससृषटूपमपि निष्यते तथा न॒ िप्यत इत्यथः ॥ १० ॥ के न अ ~ क~ = कायन मनसा बृद्ध्या कैवटररान्द्‌रपि । य।गिनः कर्म कृभन्ति सङ्क त्यक्तवाऽऽत्मशुद्धये ॥ ११॥ कायमनोबद्धीन्धियसाध्यं कथं स्वगद्िफलमङ्खः त्यक्त्वा यगिन आत्मव्रि्नद्धये इुतेन्ति आत्मगतपाचलकमवन्धनविनाशाय कुबेन्ती- २२; ॥ ११ ॥ नोऽकतेतवादि सं पानप्रकरणे तनिष्टत्ति९व वक्तमुचतेत्यनिप्रायण- प्रकृव्यसाभमान र“ ्युक्तम्‌ 1 नन्वह्तुनाकद तत्र पषटटक्षणय्रत तनम्‌ । अलौ्िकमनिष्टफलासराप्रारणकारणं दि पापम्‌ । भ्रयु- थ पाएशब्दानेरूष्वर्थषु, यथान सरत दुष्डृतं स्य पाप्मा- जे,ऽतो निदर्ैन्य इति । नन प्द्रपत्रमम्भसा संसुपरे कथमत्र टषटान्त इत्यच्ाऽ०ह--- यति । न ससगेमाननिपेधायात्र दण्रान्त वितु यथा पद्यपुत्रस्य जन्परस्थरयादिक सवमस्भस्येव तथाऽपिन तत्काय॑ङ्कदादि, तद्रत्करत्यन्यनमोगस्थित्यादेरस्य तत्कार्यरेहा- त्मथ्चमादिनः स्यादिति भादः ॥ १० ॥ एवयक्ताथद्रौकरणाय सिष्टाचारसिद्धतोच्य्ते--कयिनेति । चुद्धिरच कृत्यध्यवसायः । केव रेति कतत्वामिमानत्यागो त्रिव- पक्षतः। अय वा समत्सबुद्धिविपयतारदितिःरेत्यथः । तद्रा कायेन- स्यादा कवलनेत्याद्‌ (जपरेमाम्यम्‌ । यद्रा कायश्षब्देन कन्दर यत्गेस्माति लक्षणया संग्रणत्ेवकेरिन्दिमेरिति ज्ञनेन्दियाण्षु- च्यन्ते । तेपां च देवरत्यं बचनादिकभरहिःन्वम्‌ । ततश्च घ: शुत वा ष्टो देत्याद्विकमपि सूतम्‌ । आत्पशुद्धेरनव फलतया निर्देशानिष्फकपवृययोगाच्च-स्वगदिफठपङ्कवयुकम्‌ । शुद्ध हं केनचिदूटूपितस्याश्रक्षता 1 स च दोषोऽत्र स्वरः शुददस्याऽऽत्प न॑ ऽनादिकारङ्रतमात्मतच्वसाप्नःत्क र विरि कषटपाभपाये गाऽऽ- इ- आ।तमगरतते | ११ | [1 २०८ तात्पयचन्धिकादीकरासमेतरामानुजमाप्यसहिता- = [ जव्यायः- श्‌ ५ [क ~=. = ^ गुतः करणफएुकठ त्यर्वत्या गा न्तम प्राति ग ुतरम्‌ | पः ४ शि 2 ध्य [पे अगुः कामकृरिण फर सक्तो नवध्यते ॥ १२॥ यक्त आत्सव्यतिर्क्रिफटेष्वचपनर अत्परकप्रवणः कपरफलं रयक्त्या केदलात्मशयद्धये कधनद्ाय सैष जान्तिमाप्नोनि स्थिर मान्मानुभव- रूपां निषरेतिमाप्नौति । अयुक्त आ्पव्यतिःरेकफटपु चपल आत्मा वलाकनानिमुखः कापक्रारण फ सक्तः कोण कुत्रान्नतयं कमिव ध्यते नित्यससारी भवति । अतः फलसङ्करादत उन्द्रयाक्रारण परि. र [२ ~ = ॥. © ^~ गतायां प्रता कमाण संन्यस्याऽ<न्पना बन्धमाचनायनव कपोणि कुवित्युक्तं भवति ।! १२॥; अथ देहाकारषस्णतायां प्रहत क्मत्वसन्यास उच्य -- सवाभ सनसा सन्यस्ाऽऽध्वे सुन्व द । नृवदा ५९ दह्‌। .।व इतत कररियन्‌ ॥ १२३॥ एकरस्यव ऋम९) यन्तुं मक्षनुत्व च फलटसङ्तदमाव्रा दिरूपसरक्रार(वरज्ेषःव्ञ्यत दृत्मतम~ [तशदयतत-- युक ईप शकन । अत्र गुक्तश्ब्देन सम।हिवयचस्त्वघ्रुचयम्‌) तच्वात्र फलय न्तरविरक्तिपू + मात्म वण्यमेवनि व्पञ्नन.य --अर्मन्यतिरिकया- दुतम | कमफल त्वक्तयेपिवचनात्कमसपर्य.मुठानं बृ पकभर येसिद्धं दतम्‌ । रिका शान्विभिन्यन्न सान्नान्मोक्षप्रतीतिः स्यात्तद्रय॒दास्रायाऽऽह -- नथिरमिति । पक्तरणलञ्पःऽ१ वितपः | निष्ठाया भवतीति सष्ि । कामक।रेमनि य स्म्रवासे पिष सितः, तस्य दुगनररः त्यात्‌ । अतः कामवत्‌ मरणं कामकारः। नेन यथाभिप्रतफटसङ्खमातरं बिवसितमत्याह्‌ -कामकारण फ नक्त दति । (नवध्यत्‌ दृत्यत्रोपमरण नितरां वन्प्रो तरवरापतः। नित्यसंसार मवदीतिवनमानम्ययददाद्रा तवा व्रिवक्षा । नैव किदित्करमीत्पादः फक सक्ता निवध्यत इत्यन्दस्प संप्रल- ताथमु्रश्छःकेन संगत्यथंमाई--अ,ः २ । १२॥ अनन्तर ्छे.कापाह--अ गते । सरसोरनितेय ३८द्रयपाणेपु कतुन्वसन्यापामिधाना नत्वं तदश्रमे परर एव्र कतृत्यप- पञ्चमः ५ ] श्रीमद्धगवहीता । २५९. ५ ^, ¢ धाता श ध [न्क [शाक ९.१ आत्मनः माचनकममूलदंहसंवन्धननुक्तामदं कमणां कत्वं न स्वरू- पपरयुक्तमिति भित्रकविपयेज मनसा सवामि कमाणि नक्ररा पुरे संन्पस्य वद द॑द स्वव देहापिष्ठानमवयत्नमकुरवर हैन नेव कारय. न्सुखमास् ॥ २३ ॥ साक्षाटात्पनः स्वाभावरकः रूप गर- न्‌ वपत न कमन लाक्स्य वजात प्रभः न कष्फलरनागं स्मदापस्त्‌ प्रपृच्ते ४ ३४॥ न------ --- ~ न्स उर्पत देति सगवः | इरत कतेचसन्यासं प्रति करण- तयाक्तस्य मनसः करण मावानुएुणन्यापःर्‌ दृशेवितुमासन इया- युक्तम्‌ । ने देवार पेवन्यभाव्रकरतं पुगयपापकतेत्वम्‌, तत्सं- वन्तमात्ररकमरद्{ज सद्धवात्‌ । अतः प्रातानकभमृखसु- म्‌ । मुष्य सद्ताभरवष्रार्था च नवद्रारता । पुरभकादशद्रार पिति श्रुत तु नायत्रह्मर्न्ध्राम्यां सदं स्दशद्रारत। क्तिः । पर सन्यत पुररयाऽऽसनाश्तयााव्रङरणलनान्वयः प्रकरतानुषयुकत ३८ भावः । नट्रर्‌ पुर दाप निदः सावयवत्व्रानरवयवतय- सर्द्रतवि.दिद्रत्दपृथुल'णुत्वस्वतन्त्रत्वपरतन्त्रतवनियन्तत्रनि- यन्तप्यतवादि{िददास्सनो(तमकस्य सुखप्रद नाथः | स्वयनति ॥ दिपारतन्द्यर ९4 टृव्यथः। यद्र परजद्धन स्तेन रूपणेति भावरः चरी, अभमिपानवरात्क(र वपय दृटः । प्रयत्न।श्रयलवश्चर्‌- रस्पन्दनाददतुल्यरप {4 कसवात्‌- नव कु +न यथ्युक्तम्‌ । सुखमास्त च संत्वामिपानप्रयुक्त शः रवःरा.न आस्त इत्ययः | परभिन करोर परानिवेहद्रयतण सा जभामनितर परमासन मृत्यानव पन पयता भ्रात दद स्पास्थ्यम्‌ । दूदात्मच्रभ हि पुरा- दविष्याद नो डटाभति मन्यत । तननिढत्त। च देह एव पुरस्थानयो भव्रत।।तं भवः ॥ १३॥ पवरपपापरिकस्य ररूपस्प पाष सन्या उक्तः। ततः स्वस्मिन्ननसभय स्वामावेररूपमुच्यत ईपि संगत्यभिमरपरेणाऽ्- साक्षादिति | विधित्रजनपिपयेण ट कर्प त्यनेनामिमतमपापितरैमि- १य.घ, (नममत्मर 1 ग. "नम । रवअ छ, न्दं +° । ~ - ---- ~ ~ ३०० तात्पय॑चद्धिकादीकासमेतरामानुजभाप्यसदिता- [ जष्यायः- अस्य ॒देवतियंङ्मनुष्यस्थावरात्मना प्रकृतिसंसर्गेण वतेमानस्य लोकस्य देवाद्रसाधारणं कतैत्य॑तत्तद साधारणानि कमणि तच्चत्कर्म- जन्यदेवादिफटसंयोगं चायं प्रमुरकमेवरयः स्वामावरिकस्वरूपेणावास्थित आत्मा न सजति नोत्पादयति । कस्तरि-स्वमावस्तु मवत । स्वभावः भङ्कतिवासना । अनादिकालमर्तप्यपुमैकमजनितदे वाद्या रारभकृ तिसंस- ------ ~ ------------* उयादिकरं दशेयितुम्‌-असूःयाचक्तम्‌। कतत्वं परयर्नादिरूपं कमांमि शरीरेन्दरियादिचेष्टाः, यद्ात्पनां स्वाभाविकमिदं कतत्ादिकं, तदा स्पामेकरूप तस्स्यात्‌। न च तथा दृश्यत इत्यभिप्रायेण देवायतसाधा - रण कर्तृत्भि"य युक्तम्‌ । देवाद्यसाधारणं देवखादि जात्तिमलतिण्डपरि- ग्रह्दश्चापरतिनियतमित्पथेः । फलसंयागः फटानुभवः | प्रकरणव- शात्ममुशव्दोऽत्र जवतरिपय इति मदश्चनायैम्‌--अवं प्रमुलुक्तम्‌ । जवं परभरव्दामनतमाद-अकम३३५ स्वाभाविकस्वख्पेणावश्ि- त इति । अत्र हि प्रकरणे मपि सव्णीत्यादिना जीवस्य कत्वं परमात्पन्यध्यस्यते । अत ऽत्राकरतृतिषयः भ्रभुशब्दे न परत्रिषय इत्ति भावः। न सृजप्यत्र ‹ सृज व्रैसर्गे › इति धातो- स्त्यागायेत्वेन कतुत्वादित्रयं स्री करोतीति वाक्याथ; स्यादिति तट्‌ व्युदासायाऽब्टू--न।व्पादयत।।त । कारणार्तराद्‌ रनः स्येव कतुत्वमित्यामिमायेण चतुथंपादस्य शङ्क{माइ--कप्तर्हति । सृजतीति २षः । स्वरमावश्ञव्द्‌ प्रकरणे पयुक्तं विशव स्यापयितु वाच्यं ताव्रदाह-प्रकृत)ति । ननु चेतनस्याऽप्मनः कतुत्वादिकं नास्ति अचेतनायास्तु ब्रासनायाद्ेतनगुणमाजभूतायाः कतत्वादि- कमिति कथमिदं जाघटौति । यद्यात्मनः स्वतः शुद्धस्य न कतुतवादि तिं तस्य वासनाऽपि कुतः समागता । यादि न कुत।शचत्तदा बासनेव स्वाभाविक्रौति तत्छृतक्रवृत्वादेकमापि स्वाभाव्रिकं स्यात्‌ । यदि कुतबद्धेतास्तदा तस्यापि स्राभावि- कत्वे पुतरदोपः। आओंपाथिकत्े कतुरात्मनस्तदागम्‌) ऽपि कुतः यदि वासनया तश्षन्योन्याश्रयणप्‌, यद्यन्यम्मात्कृतथित्तज्रापि तयत्यनवस्थत्यादेचोघ्यःनरसनाय तुश्गब्दस्तदाह-अनादिकरपि । ब।जाङ्कुरन्यायादन्योन्याश्रयादिपारहारः । वासनादैतुतरैचिच्य- सिद्धयथमू्‌-देवाद्यकचिययुक्तम्‌ | यथा तप्तायः पण्डे बद्ठि्सगः- पञ्चमः ५ ] श्रीमद्धगनवद्वीता । ३०१ गङरृततत्तद्‌ार्माभमानजानतवासनाकर तमाह? कतत्वारदकं सव॑ न खरू- पप्रयुक्ताभत्ययः ॥ १४॥ ना<ऽदत्त कस्यचित्पापं न चव सुक्तं विपः । अज्ञाननाऽघ्वृतं ज्ञानं पन मुद्यन्ति जन्तवः ॥ १५ ॥ कस्यचेत्स्वसवन्धितयाऽ{भमतस्य पुत्रादः पापंदुःखं नाऽभदत्ते नापनुदति । कस्यचित्मतिकूलतयाऽभिमतस्य सकृतं सुख च नाऽध्दत्त नापनदाति । यत)ऽयं विभन कचित्केनचदेवादिदेन साधा- णदेहः | अत एव न कस्याचत्सवन्धा न कस्याचसतिकूखश्च सवे- मिदं बासनाकृतम्‌ । एवरस्वमाव्रस्य क्रयभियं विपर(तव्रासनोत्पद्ते- द्व ्रहित्ववुद्धिस्तथाञतरेपि दशयित - संसर्गक्ृतशन्दः । वासनाकृतं वासनाख्यवरिञ्चेपहेत्‌पाधिकमित्ययः | १४ ॥ आत्मनोऽङ्तेत्वादिकस्य वासनायाः कनत्रादिकस्य च विव- रणम्‌--नाऽऽदत् डा छ]कस्या4 (=) द्रयन्‌ । परगतपापसुकरृत- योगादानपरसङ्काभावात्तत्यतिपेधऽनुचितः । अतस्तत्करार्य दुःख सुखं च लक्ष्पभू{ । तथापि परगतदुःखसरखयोः स्वस्मिन्नाक्षेणं न शक्यम्‌ । अतस्तदपनयनमातं भित्र क्ितापत्यभिप्रायेणाऽऽह- क्पे दति | कस्यविदित्यनेन सवित मपनष्दनहतुव्रञ्मष दर्"यतुम्‌-स्वरवानवतयाऽ।भमतस्बयायक्तम्‌ | आदत्त इत्यस्य करेत्याग्रयत्वान।चितयाद पहरणायथते च परधोगा- दुपहरणनिमेधन॑व तुर्यतया ररणनिपवरसिद्धेन।पनुदतीपि व्या- ख्यातम्‌ । विमुरिति न परिमाणप्रिरेपव्मिभ्रायम्‌ | ज।वस्याणु- तया श्रुत्यादि सिद्धः । नपे भभुतरपरम्‌ । अत्रानुपयुक्तस्वात्‌ । अतस्तत्कम।नुकल समस्तः हनभशयार्यतामात्रमरतिनियतदे शरा- हित्यं मिवरक्षितम्‌ । अत एवाऽञगन्तुकेषु मित्राभित्रादिषु संब न्धित्वं भरतिकूरत्वं च, आगन्तु नां तत्तदेद्ानामेव न त्वात्मन इति । तन एव चानुकूलभिकूचपुरपमिषयदुःखायपनयनभपा- विकमित्यायातष्‌ । तदेवं कायामाव्‌।पयिकदत्वमावप्रतिषादन- परो विमुशञब्द इत्यभिप्रायेणाऽऽइ--यते।ऽपभिपति । उत्तराधेत्था- नाय शङ्कते-एव॑ष्व रवर । विपरीनवर।सना स्वभात्रविरुद्धवा- ३०२ तात्पयचद्धिकारीवासपरतरामानुनभाप्यसटिता- [अव्ययः अङनेनाऽपयनं ज्ञानं ज्ञानध्िरविना पवैकमण्् स््रफलानभवयग्य- स्वायास्य ्ञानयाद्रते सक्‌(चतप्‌ | तन ज्ञानावरणरूपेग क्पेणा देवा- {ददस्योगस्वच्दात्पानिमानल्यम)दटव जायते| तत्थ तथापिधासा।*- मानवासना तदुःचतक वासना च । वासनातो पिपरौतात्मानिमानः कमरस्म्ोपपद्यत ॥ १५॥ ' स ज्ञानस्व व्रजनं संतरिष्पपि ` ‹ ज्ञानाभनिः सवेकमौणि भस्मसात्कुरुप तथा? न दिद्चार्नसदह.4 पनित्रम्‌ › इति पूर्तं स्वकाटे संगमयाति- सने मय॑ः | अत्रेचरम्‌---अक्ञ नन: अवृतं ज्ञनभेति। " अननयया फमसंन्लन्या ततीया शकरिप्यते । यया प्षेत्रन्नदस्िः सा चणठिना नप सवगा ॥ संसारतापनखदलान ताभ्रात्यतिरततान्‌ । तया तिरोहनतवाच्च रक्तः प्षतरज्ञसक्ञिता ॥ समभूरेषु मृषा तारत््मेन वते ॥ राति मगवत्पराल्लरव्रचनमनुस्मरनाह-- ज्ञ नविेवरित.। अत्र न जस्तदन्यतदभावायत्वमावरणानुपरयुक्तनिपि भावः | सफन्रया६ि। न दछतकुववितन्नानः संसार पापानुमकभाम्व दति मत्र; | अत्य- न्त्िलपषुरेरायाऽऽवरणङन मापचःरेतमाह्‌ - संकुच५प१ । ° न विज्ञातुिज्ञातार लं प पद्यते 2 इत्यादिश्रतिसिद्धमनेन स्मारितम्‌ । 2१1९. ईत जन्तुन्द्रामतोऽयः | सच पहनने कमगौ द्वारम्‌ । चद्भुततरमाह--ततश्र । आत्मानि प्रतपिद्धएानिषए(चरणस्यान्यत्तुतामाह--वासनात इति ॥ १५ ॥ पमं ततीयाध्यायोक्ताकणत्वानुमधानस्य प्रकारमिक्ेपाः परति- पादविताः ; अथ चतुय।ध्यायाक्तस्य ज्ञानवरिशपस्य शोधनं क्रियत इन्यभिपायणाऽऽद--सवरमेति । स्वक टेऽकतत्वानुसंथानपरकार- कथनादनन्तरं ज्ञानस्वरूपक्रयनावसर इत्यथः । यद्रा तद्विद्धि प्रणिपातनत्यच।पदक््यन्तीति स्ने निर्दि चिपाक रार इत्ययः एमं बतेमानेषु मद्यत्स्व त्यथः । यदू कमयेगनिषटष्विस्यथः । अन्नानेन ज्ञानमावरन्‌ चकं ज्ञान तस्य नाश्च दृतिं शद्ध व्यव- पर्षमः ५ ] श्रीमद्धगत्रद्रीता। २०३ ज्ञानेन त तज्ञानं यषां नाशितमासनः । तेषामादित्यवज्नानं प्रद्मशयाति तन्पगय्‌ ॥ ३6. 1 एवं वतेमानेषु सवात्मयु यपतराल्वनमुक्यक्षमनापडत्मयायथःत्स्योपदर- शजनितेनाऽस्त्पवरिपयेणाहरदरम्यासामेय,निश्चवेत निरनक्यवावत्रेम ज्ञानेन तञ्ज्ञानावरणमनादिफारप्रयुसनन्तकतसययरूपाज्ञान नार्तं तषां तत्स्वाभावरेक परं त्नानमपारमिनमसंकचितमादित्यवत्सतै यथात्र स्थितं भ्रक्राश्चवति । नेषामिति पिनप्राज्ञानानां वृहुन्वाभिध्रानादात्मस्वर रूपवदूत्रम्‌ ¡ " न त्मवराहं जातु नाऽऽसंन त्वं नेमे ' इत्युपक्रपावगतपत्र च्छन्दता तुश्ब्धेन दानिन ज्ञानस्य विश्चपं दरषयतुम्‌ -उक्तल क्षणनय।।द्‌ [नर नेशाय -ननयन्तसुक्तम ; अरमना ब्रानतत्यन्ग्यः | आत्मप्रिव५५।त | आत्मन इति पषा: संबन्धसामान्यपरततरं कल्‌ वरिपयत्वं चात्रानपरयुक्त्धि भावरः । तच्छब्दरपरामृष्टं प्रकार माह-- क्नावः | अत्रानस्वरूयस्यानिगहनत्यसूचना्थं निरति- शयपनित्रस्य ज्ञनस्य सास्वतो (नःकपाज्ञाननिमिरक क्षभरित्वपरद्‌- अनाथ च--यन काटयदयक्तम्‌ । उत्तरा+गनतच्छव्दाभरः--- स्वाम.तिकमति । सामानापिकरण्यस्वारस्यात्पर(भ( ज्ञानाक्षप- णम्‌ । तदथमाह- -अपरिमिमकुचतमिति । ज्ञानस्य परल ह्यनवानरखन्नःवपयत्य तत्रच देतुः संकोचाभाव इत्यभिप्रायः । समित प्रक्राञ्चयः रथखिद्धकरपाक्तिः। अह्ञाननिनरत्ता च ज्ञानस्य सभमोचरत्यं तमिति मावः । आदित्यर्वादतिष्रान्तसाम- सिद्धममाह--पथवल्यतमिति । सनन परमित्यत्र पदमिति विरेष्यायाह्यरः परमालनतपति पिव्क्ना पराक्ता निरस्का । भेदव्यपदर क्षवलादद्रतमतस्यापत्रपतिरोधः प्रगक्तः । पथ्येऽप स एव ताच्िकि। भदः स्पष्टम दियत इनि तस्य तात्पय॑विष- यत्वं दङेयाति- -नेधामि | विनग्रज्ञानाना।मति । नहीदं वहुत्व आ्रान्तिसविद्धमपा्रासद्ध वरा वक्तं इ्क्यपिनि भावः । सत्यपि योपापिक्रतमदवाद्वैनोम। ररम सरयाभतननूय परिहरात-- मिथ्याम्‌नस्याज्ञानःख्य।पाद्रानस्य नाञ्च तदरुयात्तपिण्पाभूका- न्तःकरणाद्यपात्ररयि निवत्त सपरं प्राति हन्परयेः | इर भ्र.व- ज्ञानरव्दवाचयस्य कमोदतरिना त तसमिचक्रारान (करणाया [1 ५ .म य र ` णना । ३०४ तात्पयेचन्दिकाटीकासमेतरामानुजमाष्यसदहिता- = [ अध्यायः स्पष्टतरमक्तम्‌ ।न चेदं वहव्ययुपाधिक्रतम्‌ । विनष्ज्ञानानामुपाधिगन्धा. भावात्‌ । तेषामादित्यवज्ज्ञानमेति व्यतिरकनिर्द्‌शाञज्ञानस्य स्वरूण- नवन्धिघभत्वम॒क्तम्‌ । आदित्यदृष्ान्तेन च ज्ञातङ्गानसाः ममाप्रमात्रतोरि- वा्रस्थानं च । तत एव संसारदरज्ञायां ज्ञानस्य कमंमां संकोच। म्रक्ष्‌ कलायां विकासश्चापपन्नः ।॥ १६ ॥ तद्बृद्धयस्त दालमानस्तननिष्ठास्तत्रायणाः। गच्छन्त्यपनरावृाषं ज्ञानानधूतकरलमषाः ॥ १७॥ तद्वद्धयस्तथाविधाददश्नाध्यवसायास्तदात्पानस्तद्विषयमनसस्तनि- धिनिवत्तिरित्यथेः । रेकरमतदूपणवसङ्घः तदुक्त ज्ञानमात्रात्म वादं दपायेतं श्ुद्धदश्चायां ज्ञातत्वमत्र सिद्धमिति दशेयति-- तेषामात । सव्नध्रा+वयतया पट व्पातरकमनभ्वारत--- व्पातर्‌ न दशादिव्युक्तम्‌ । वरिनष्ोपाधीनामात्यनां घमेतया निरदश्ाज्जानम्य स्वरूपानवन्थितरसिद्धेरागन्तुक ैतन्यवा रोऽ पि निरस्तः । आदि- त्यद्‌व्द्‌) ऽत्राऽऽद्वित्यप्रमापरः । प्रभाद्रिणवाऽर्दित्यस्य प्रशजञः कत्वात्‌ । धमेभतङ्ञाने च रुव इषटान्तो मवितुमह(१ । यथा न क्रेयते ज्योत्स्ना मलप्रक्षाटनान्मणेः। दोपप्रहमणान्‌ ज्ञानमात्मनः क्रियते तथा ॥ इत्यादि सामान्याच्च । तदेतदभिप्रेत्य तत्फछितमाह- आ।द्रियद्टान्तेर पि | ततः प्रस्तुतस्य करिमित्यत्राऽऽह-- तत एति । यथा प्रभाया आवारक्संनिषर। सं <चरतनिवृ्।ं पुन्रिकासश्च ३११ तथा ज्ञानस्यापीति भावः । यद्रा पेषापादि-यव्रदब्रास्थ- तानां प्रमातुस्यन्ञानापेत्यथः | प्रभायाः प्रदीपा।दित्याद्यपयक्िसिद्ध तजोद्रव्याविन्पट। ज्ञानस्याऽऽत्मप^सेऽपि द्रव्पत््रं संकाचरिक। सयोगित्वादौने च शार(रकम।ष्पे प्रपञ्चतानि। एवं प्रमातुस्य- द्रव्यस्वोपपादने प्रटतमाव्रृताटकै युञ्यत इत्याह-तत एवेति ॥ १. . व आत्पानुभ्वस्धस।पानस्य ज्ञानस्याऽऽरोहणक्रमं दशयति- तदरद्धथ इमि छ केन। तच्छम्देनाच्र पु्ेप्रस्तुतस्वाभाव्रिकात्पस्वरूपं पवे- ्छ(कोक्ततजङ्ञान वा परापश्यत टृत्यमिप्रा्यण-तथाविघरा्मदयेनाध्य. वसाया इट्युक्तम्‌ । तद्राटवान दृत्यनेन द्रष्टव्यान्माध्यत्रसा पादनन्तरो द्रनायपरवरत्तियाग उच्यत टृल्यभिप्रायेण-तद्रपथमनस ह्युक्तम्‌ । ---* पशम ५] भ्रीमद्धगवहीता। ३०९५ घरास्तदभ्यासनिरतास्तपरायणास्तदेव परमयनं येपां ते। एवमभ्यस्यमा- नेन ह्ञानेन निधरूतपाचीनकदमपास्तयापरिधमःतसानमपुनराषति गच्छन्ति । यद्‌बस्थादारमनः पुनराषटत्तिनं शिद्यते स आत्माऽपुनरात्तिः स्वेन रूपणाव्रास्थतः, तमात्मानं गच्छन्त(त्यथंः ॥ १७॥ =------- व्रिा।वेनयरसपनने बाह्वणे मवि हस्तिने । शुन प श्वपाके च षण्डता; समद्ानः ॥ १८ ॥ विद्यात्िनयसपन्‌ केवलव्रद्यमे गदस्तिश्बपचादिषः अत्यन्तपिपमा-. (> तन्निष्ठः विषयान्तरपरमुख्यतत्तत्परायणतयं प्तुः । अयन- शब्दोऽत्र कमणि स्युडन्तः प्राप्यपरः । चाङ््यायन्ञानादि- मात्रन्यावर्ययम्‌-एवमम्वस्यमाननत्युक्तम्‌ । मातम तिवन्प ककरम- यनिवृत्तिद्युपान्त्यप । अतोऽन्दिमं॑प्राप्यमन्नापुनरावत्तिशण्देन तरिवक्सितम्‌ । स च यथावस्थित आसत्रेत्यभिपायेण-तथाविध- मत्मानमिति । अपुनराव्र्तिशब्दस्याजानुदिष्टावध्यन्तरपरामश्चसा- पेक्षसमासान्तरव्युदासेनःऽऽत्मविरी षणत्याया९१६्‌ - यदवस्यादिःति। नन्वामन एव क्षणे पुण्य मत्यद्के; विशन्तीति पुनराव॒त्तिस- च्यते । यद्‌वस्थादेति चःयुक्तम्‌ । मोप्षस्याप्यवस्थावरैशेपत््र नित्यत्वायागात्पुनरावृा्तपरसङ्खयदित्यत्राःऽह-- स्वन रूपेणेति । आपायिकसमस्ताकारनिवृत्तिरूपाबस्थावि ना शकासंमवात्‌, पर मतेऽपि भध्यसरूपत्वादनिवत्मतिं भावः ॥ १७ ॥ कीदश,ऽयमात्मसा्षात्कार इत्याकाङ्कःयाम्‌ ‹ येन येतान्य- शेपण द्रक्यस्यात्मन्यथो मि › इति प्रागुक्तं व्यनक्त-- यः) नयते छनन । विद्ामिनयसपनने ब्राह्मग इ पद्रदरयं न समाना धिक्रणभ्‌ । नि{्िशेपणसयुदायसहपटितत्वात्‌ । विद्रात्रिनयसं- पन्लवरेपणमापर पानुक्तेश्च । गवि हस्तिन।त्याभ्यामाकारवेपम्यं द्‌(अतम्‌ । इचदवपचशब्दा य्या वृर्या वपञ्यमर्‌ । तद्रत्पू्राभ्या- माप सथा तपस्यमचामम्रतमत्‌ा ब्राह्मण इत ब्राह्मणन्वजात्या जऋन्ततामाज् द्राक्षतापात दरयात--क्वद्व्राह्यण इत । सा स््रकराजस्तवामसरूपानकददाहरणमापमम्तपाह- अदवन्तातरपनात 1 २९ ३०६ तात्य्यचद्धिकारीकासमेवरामानुनभाप्यसहिता- [ जष्यायः~ कारतया प्रतीयमानेषु चाऽऽत्मसु पण्डिता आत्मयाथात्म्यव्रिदो ज्ानैका- कारतया स््रत्र समदश्षिनः । विषमाक्रारस्तु प्रक्रतन।ऽऽत्मनः । आला तु सर्वत्र हानेकाकारतया सम इत परयन्तीत्यथः ॥ १८ ॥ इहैव तर्जितः सर्ग येषां साम्ये स्थितं मनः। निद।षं हि समं ब्रह्म तस्माद्रह्मणि ते स्थिताः ॥ ३९॥ इव साध्रनानुष्टानदज्ञायामेतव्र तैः सगो नितः संसारो जतः। आत्मखिति । क्षरीराणामन्योन्यव॑पभ्य निषेधो दुःशक इति भावः । अत्र समदशित्वोपयुक्तमुहापोहक्षमत्वं पण्डितत्वमिति दश॑यितुम्‌- आःमयाधरास्यविद इत्युक्तम्‌ । समं दष्टं शीं येषां ते समदक्गिन. । नन्‌ रत्यक्षसिद्धं शरीरतरेपम्यं श्रःरिणामापि तत्तदिशिषत्वात्तरकर- तक्गानादिवैषम्यं च दुरपङ्णवम्‌ । अतोऽत्यन्तविषमेषु पदाय॑त्वा. दिवल्स्थूरं समान्यमाकचित्करमित्यत्राऽऽ्ह-- वेषमाकार ष्विति ॥ भकरतेरिति संबन्धसामान्ये षष्ठौ । तेन साक्षात्कृ (तेगतं देरत्वा दिषं पयुक्तं सुखत्वादिक च कर्थचित्सेबन्धमात्रालकरतार्त्युक्तम्‌। न शरीरगतं वैपम्यं प्रतिपिध्यते पितु तदेवात्र प्रतिपातं । न ख॒ तत्तच्छरीरविशिष्टत्वलक्षणं तन्मूरन्गानसंकोचादिशक्षणं वा मैषम्यमपहूयते, अपि तु तस्यौपायिकरत्वमुच्यते । न च शरीरा- दिषिरिष्त्बं विरोधि स्वाभानिकस्वरूपसाम्यमात्रपरत्वात्‌ । न श्तदत्यन्तस्थूलम्‌ । दुद्धानामात्मनां स्रूपभेदस्य दुच॑चत्वात्‌ । स्फुटवरहषाक्रार,न्तरामावादाति भादः । ननु तथाऽपि ब्राह्मणा- दिषु पूञ्यत्वादिसाग्यवुद्धौ च भोज्यान्नस््रापिदोषः स्मृतस्त्‌- त्राऽऽहु--आत्मा वि ॥ १८ ॥ द्द समदर्वितवं न काखान्तरभापिफटप्राधनत्वमात्रं क्रित तदानीमेव निः पसक्स्पां ऊैशनिषटत्ति दिशतीति समदरिनां मसा क्रियते-द्देरेति शेन । साधनानुष्ठानदशायामेवति । इह- शब्द्स्यात्र लोक्रपरत्वादपि स्त्राव्रस्थाविशेपपरत्वमेवोचितमिति मावः । संसारे नित इति । युक्तपायास्त एवेत्य; । सृषरचदिर- जानन्वयारपगेशञ्द्‌; सृज्यत इति व्युत्पस्याऽ संसारव्ाचकः । परमः ५] श्रीमद्धगव्रद्रीता। ३०७ येपामुक्तरीत्या सर््ष्वात्पसु साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म। प्रङृतिसंसगेदोपवियुक्ततय। सममात्मवस्तु हि ब्म । आत्मसाम्ये स्थिता- शह्रह्यणि स्थिता एव ते । ब्रह्मणि स्थितिरेव हि संसारजयः । आत्मसु [क ड एवि £ ज्ञानकाकारतया साम्यमेवानुसंदधाना पुक्ता एतरेत्यथः ॥ १९ ॥ येन भरकारेणाषरिथतस्य कमंयोगिणः समद्‌ शनरूपो ज्ञानव्रिपा् भवति तं प्रकारमुपदेशति- न प्रहुष्येयियं प्राप्य नैद्धिनेसाप्प चाप्रियम्‌ । स्थिरवुद्धिरसंमढा बह्मविद्रस्चणि स्थितः॥ २० ॥ यादशदेहस्थस्य यदवस्थस्य भाचीनकमेयासनया यलियं यचा- प्रियं तदुभयं प्राप्य हपे्धिगौ न कुयात्‌ । कथमू्‌--स्थिरतरुद्धिः स्थिर आत्मनि बुद्धियेस्य स स्थिरबुद्धिः । असंमूतेऽस्थिरेण शरीरेण स्थिरमा- ब्राह्मणचण्डालारपुदयत्वःदिसाम्यपरसङ्कव्युदासाय~-रक्तरीयेधुक्त- म. । निरुपाधिकात्मस्वरूपं ्ाेकाकारतया समिति पूमाप्यो- क्तपकारेणेत्यथैः। नन्वात्मन्येव स्थितिः संसारजयदेतुनतु तत्साम्पे तत्राऽऽह--निदे¶ हि सम ब्रह्मेति । ब्रह्मस्वमेव विधेयम्‌ , अन्यथा तस्माद्रह्मणि ते स्थिता इत्यनन्वयात्‌ । समदर्शिनो ब्रह्माण स्थिताः समस्य ब्रह्मत्रादित्यन्वयः स्यात्ततश्वोक्तचोद्यपरिशर इत्यमिप्रायेणाऽऽह--अत्मवस्विति । ततः कि परकृतस्येत्यत्राऽऽह- ब्रह्मण पतिम | त्रह्मशब्दोऽत् शद्धात्मनि ब्रमसम्यात्‌ । यत्र फठितं पिण्डिताथमाह-जात्मसिति ॥ १९ ॥ मियाभिये तदधीनहपद्विगो च देहतदवस्थादुपाधिमेदनिवन्ध- नाविति व्यश्चयितु--य।दशदेहस्थस्येयायुक्तम्‌ । यद्वस्थ- स्येत्येतदहादिकृतज्ञानसेकोचायवस्थातरिषयं वा । परियाभिबूप- क।रणागमे तत्का यहपेदिगनिटत्तिदुःशमेरयमिमायेणाऽऽदह्‌--कथ- मिति । अत्रोत्तरं ध्रव दरति । समानाभिकस्णसमासादपि उपयोगातिश्यादत् व्याधकरणसमास्र उपपन्न हत्यभिपाये. णाऽऽह-- प्र जासनीति । असंमूढ इत्यन्न समित्युपसगे एकी- कारपरः । एव॑विधर्थिरगुद्धित्वासेपदत्योरदतराकाङ्कष दर्यति- ३०८ तातप्यचन्दिकादीकासवेतरामानुजभाष्यसदिता- [अध्यायः त्मानमेकी कृत्य मोहः सं मोदस्तद्रहितः । तञ्च कथम्‌ । ब्रह्मायिद्रह्यागि स्थित उपदेशेन ब्रह्मदरित्सस्तस्मिन्ब्रह्मण्यभ्यासयुक्तः । एतदुक्तं भवति- तत्र विदागुपदेकचेनाऽऽत्मयाथारम्यविद्धूत्वा तत्रैव यतमानो देहाभिमानं परि- त्यज्य स्थिररूपात्पावलोकनम्रियानुमवे व्यत्रास्यतोऽस्थिरे भाकृतप्रिया- म्रिये प्रप्य इषद्ग न कुर्यादिति ॥ २० ॥ कैद) {त = ~ बाद्यस्पश॑ष्वसक्छत्मा विन्दत्यात्मनि यत्सुखम्‌ । [त = स व्रह्मधीगयुकाता सुखमक्षयमश्चुते ॥ २१ ॥ एवमुक्तन पकारेण वाद्यरपर्चष्वारमव्यतिरिक्तविषयानुमगरेष्वसक्त- मना अन्तरात्मन्यव यः एुखं विन्दति भते स परकृत्यभ्यासं विद्यय व्रह्मयागयुच्ात्मा ब्रद्माभ्यासयुच्छमना व्रद्मानुभवरूपमक्षयं सुखं भ्राप्नाि ॥ २१॥ तच कथमिति । स्थिरबुद्धितासंपूढत्वे द्वै अपि संकरध्य तदिषि परामद्येते-त्रहमविदरल्याणे स्थित इति ब्दा भ्यां सिद्धमवान्तस्- दशाविक्ेपं पिशषद याति--उपःनेनेयादिन। । सन्नित्यनेनोपदेश्चज- नितज्ञानमनूच्र विशिष्टं विज्ञानं विधीयत इति सूचितम्‌ । उक्तमे वार्थं समदरितवरूपह्नःन(िपाङाभिरापिणामन्याकु खानुष्टानपूतै- कममदक्ञनारथं श्टोकस्यपादानां हेतुकायेभागरेन महावाक्यान्वयं द्‌- द यति-एतदुक्तमिति । बाहयकदवपदेशनिवृर्धर्यं तलविदामियुततम्‌ | भूत्बेत्येतद नुवादलसूचनायैम्‌ ॥ २० ॥ एवं हपोदरेगावकवेतः समद शंस्वप्रयुत्तः निरतिशयसुखं सय- मापतदीत्युच्यते-- बदचेति ® केन । सुखं दिन्द तीत्यस्य सुखमक्ष- यपश्चुत इत्यतोऽभेद्मदश्चनाय स्मत इत्युक्तम्‌ । अश्चयसखपार- म्भोऽयमिति भावः । प्रकृत्यभ्यासं विदहायेत्यथटम्धरौक्तिः । मकृ- ्यभ्यासः पुनः पुनः प्रादरतशचन्दादि भम्याचिन्ता । “विन्दत्यात्मनि यत्सुखम्‌ › इत्युपदे शादेजन्यज्ञानमूटं--पुष्वमेनयक्तम्‌ । सुख- मक्षयमश्चते, इति तु साक्षात्कारानन्तरभाप्र नित्यं सुखमच्यतं इति विशेषं दशेयितुम्‌-- ्रहमाुभवरूपरिदयुक्तम्‌ ॥ २१ ॥ पञ्चमः ५ [ श्रीपद्धगवद्रीता। ९५ । 1 ० माकृतस्य भागस्य सुत्यजतामाह- ये # हि सस्परशजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः केन्व॑य न तषु रमतं वधः।॥ २२॥ अनादिकार वाद्यस्पशेरतसिकस्य तत्प।रेत्यामः कथामत्या- कोङ्कायापजनरक्षणादि दोषद शनात्तत्रापरमः शक्य इति य दह स्यादि शाक नीयस्यत ३त्यभिप्रायेणाऽप्द- प्रकत स्५१। सस्पशंजा ॐ अस्य छ कस्य मघुमद्रनसरघ्वतीकृ+ व्यास्यानभालयाधास्म्यवेदनोपयोमियोगश- छानुगतलवाञ्जिज्ञासुनां यगशा्रेपार्चयायु प्रोद्धते - ननु बाह्यमिषयरपरति नित्त वा- समन्यक्षयसुखानुभवस्ता्षिश्च सति तदस,द।देव बाह्यत्रिपथप्री पिनिवृत्ति रिप तरेतराश्रयवशा- नैकमपि प्िप्यदियाद्ङ्कय विवयदोषदशन,म्य्षिनेव तर्खतिनिवृत्ति्भवतीति परिदारमाह- ये हीति । हि यस्ये संस्पशजा विपयेन्दियसवन्वजा भोगाः श्ुदरमुखटपानुभवा इह वा परत्र वा राग्रेषादिव्याप्तवेन दुःखयोनय एव ते, ते स््रुऽपरे दु खदेतव एर । तदुक्तं पिष्णुपुरणे- यावत: कुरुते जन्तुः संबन्धान्मनसः प्रियान्‌ । ताउन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ( इति | एतादृशा अपि न स्वराः रितु आदयन्तवन्तः, अदि्पयेद्धियसथौगोऽन्तश्च तद्वियोग एव तौ व्रियते येषां ते पृवःपरयोरसचान्मध्ये छप्नेवदाविभूताः क्षणिका मिध्यामृताः । तदुक्तं भैडपाद्‌।च।थ: -- साद्‌ावन्ते च यनप्ति व्तमानेऽ4 तत्तथा ? इति । यस्मदिवं तस्मात्तेषु बुध्रो विवे न रमते प्रतिकुल्वेदनीयतवान प्र ।तमनुभवति | तदुक्तं भगवता पतञ्जलिना! परिण।मत।पसंस्कारदु : सेगुणदर्तिविसो वाच्च दुःखमेव स व्रिवेकिनः ' (यो० सू० २। १५) इति| सममपि विपवसुक्ं टष्टमानुश्रविकं च दुःखमेव प्रतिकृख्वेदनायतात्‌ , विवेकिनः भु षद्‌ :खसाक्षात्कारक्त) न तवविवकिनः । अक्षिपात्रकरे हि पिद्रानयल्पदु खलेशेनाधुद्धिजते । यथणोतन्तुरतिसुकुमारोऽप्याक्षे- पत्रे न्यस्तः स्पर्शेन दुःखयति नेतरेषबङ्गेष तद्ध्येकिन एव मधुवेषत्रक्तानम)।जनव- त्सन्मपि भोगसाधनं काठतरयेऽपे ङेशानुविद्धववादःख न मृदघ्य बह्विधटुःखसेष्णो- रियथः । मृढन्तु सुखकाठे दुःखतया न जानाति व्िरकिन इत्युक्तम्‌ । सहि सुषकाठेऽप्रि दुःखामकवं परयति । दुःखसंभिनघ्रात्‌ । सुखमेव तु न सम्‌ | दुःखे बटवदद्ेषाद्‌ दु खव हटप।स्च | ३१० तात्पथषन्द्िकारीकासमेतरामानुजभःप्यसहिता- [ अष्याषः- कलटत्रमित्रपुत्रायगृहक्षेत्रधन। दिः । क्रिधते न तथा भू सुखं ५सां यथाऽमुखम्‌ ॥ इति स्मरतेः । तत्र परिणामतापसंछछकारटुः सरति मृतवर्मानमव्िष्यत्तठेऽपि दुःखा- नुबिद्धघ्दोपाधित्र दुःखं विगयस्योक्त, गुणङ्ृततितिरोध।च्पेयनेन स्वरूपतोऽपि दुःखम्‌ । तत्र परिणामश्च तापश्च संपकारथ त एव दुःखानि उरेयथः । इत्यमू क्षम तृर्तीया | तथाहि-रागानुमिद्ध एव सर्वोऽपि सुखानुभवः | नहि तत्र न रञ्ति तेन सुल्ी चेति सभवति | राग एव पूतरमुद्ूतः सन्विषथप्राप्या सुखूपेण परे. णः ते | तस्य च प्रतिक्षण] वधेमानतेन स्वविषयप्राप्तिनिबन्धनदुः घ्य पहाथतादुःख- ख्पतेव । य। हि मेेषिद्दियाणमुपशान्तिः परितृक्तवा्तससुखम्‌ । या लेद्पादनुप- कान्तिस्तदःखम्‌ | न चेद्धियाणां मेगाम्यासेन वैतष्ण्यं कर्तुं शक्यम्‌ | यतो भोगा- भ्यासमनु पिवधन्ते रागाः केशदानि पेन्छियाणाम्‌ | स्मृतिश्च“ न जातु कामः कामानामुपभेगेन शाम्यति › दयादिः । तस्मादुःखत्मकर।गपरेणामलताद्धिपसुखमपि दुःखमेव कायकारणसरमेदादिति परेणामदुःखम्‌ । तथा सुलानुमव्रकठे त्मति- कुखनि दुःखसाधनानि दष्टि । नानुपहय मूतन्युपभगः संमवर्वाति भूतानि च हिनस्ति । द्वेषश्च सर्वणि दुःखसाधनानि मे मा मुवरननिति संकटपरशेषः | न च तानि सर्वाणि कश्चिदपि परिहर शक्नोति । अतः सुखानुभवकाटेऽपि तत्परिपन्धिनं प्रति द्वेष्य सत्ैदेवावध्यितततात्तापदुःखं दुष्परहरभैव | त'५ हि द्वेषः | एवं दुःखम्तावनानि परहटुमशक्तो सुद्यति चेति मोहदुःखताऽ व्यास्यया । तथ। चोक्तं योगमाष्यकरेः-सनष्य द्रेषानुपरद्रश्वतनाचेतनसाधनाधरोनस्तापानुभव इति| तत्रास्ति देपजः कम्य: | सुखसाधनानि च व्रार्थयमानः कयिन वाचा मनसा च परिसयन्दते । ततः परमनुगृह्युपहन्ति चेत पराटुप्रहपीडाम्यां धमाधमाबुपचिनोति | स कम।शयो सोभान्मौदाच्च भवर्त्येषा तापदुःखतेच्यते । तथा वतमानः सुखानुभवः स्वविनशकाटे सस्कारमाधसे | स च सुखस्रणं, तच्च रागं, स च मनःकायवचनचेटं, सा च पुण्यापुण्यकमाराथौ, तो च जन्माद्‌)ति संस्कारदुःखता । एवं त।पमोहयोरपि सरकारी व्यास्थयौ । एवं काल्त्रभेऽपिं दुःखानुतेधाद्विपयसुखं दुः खमेवेपयुक््वा स्वरूपतोऽपि दुःखतामाह-गुणदरत्तिधिरोधच्च, गुणाः सच्रजस्तमांस्ि सुखदुःखभेहात्मकाः परस्परवि- रद्धस्वभावा अपि तेखवत्यग्रप इव दीपं॑पुरमभोगोपृगुक्तसेन ज्यासमकमेके कायैमारभन्ते । तमरकध्य प्राधान्ये दतगुणमावल्मधानमात्रम्यपदेरेन सालतिकं राजसं तामसमिति त्रिगुण- मपि कामेकेन गुणन व्यप्दविद्यते । तत्र॒ सुलपभगरूपोऽपि प्रयय उद्रत- सत्वकाय॑सऽप्यनुद्रतर जरतमः कायैाश्निगु गात्मक एव | तथाच सुव्राह्मकस््वदु ;लातकल्ं सञ्चमः ५] श्रीपद्धगवद्रीता। ३११ ++ -------- ------~ ~. विषादारमकत्वे च॒ तस्य ध्रुवमिति दुःखमेव स्थं॑विवेकरिनः । न चताद्रतोऽपि प्रययः रिथरः । यस्मास्चङे च गुणदृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम्‌ | नन्वेकः प्रययः कथं परष्परविरुदवसु लदुःखभाहव्वान्येकद्‌। प्रतिपद्यत इति चेन-डद्रतानुद्धतयेोर्मिरोधामावात्‌ । समह्त्तिकानाभव हि गुगानां युगपद्विरोधो न विषमद्रत्तिकानाम्‌ । यथा धभेज्ञानमेरग्यैश्व- याणि उन्पदृत्तिक्रामि टग्धरवृत्तिररवाधर्मक्ञानवरर.गपनिश्वयैः सह विरुध्यन्ते न तु छरू- पसद्धिः । प्रधानस्य प्रधानन सह विरोधो न तु दुत्रङेनेति हि न्यायः | एवं सच्छरजस्त- मांस्यपि परस्परं प्राघान्यमात्र युगपन सहने न तु सद्ध॑दमपि | एतेन प्ररेणामताप- संस्कारदुःखेष्वपि रागद्वेषमहानां युगपत्सद्धावो व्यास्यातः । प्रसुप्ततनुविच्छिन्नोदाररूपेण छेशानां चलुरवस्थःवात्‌। तथाहि ‹ अविदयास्मितारागद्वेष.निनिवेक्नाः कृशाः ' (य° सुर २।३) (अविद्या ्ेतरसुत्तरेपां प्रसुत्ततनुिच्छननेदार.णाम्‌! (य° सू०२।४) ‹ अनियाञ्चचिदुःखानासममु निलयद्ुदिसुखःसस्पातिरविचया ' (० सृु° २।५) °द््द्‌- शेनशकयोरेकात्मकतेवा मता ' (यो° सु २।६ ) ‹ सुखानुशयी रागः ' (यो° सू० २।७ ) ° दुःखानुशयी दवेषः * (० सू० २।८) ` स्वरसतराह परिदुषोऽपि तथा रूढ ऽभिनिमशः ` (यो० सू० २।९) "ते प्रतिप्रसवः सुहा; (यो० सूर २।१० ) ‹ ध्यानहेयास्तदूङतयः ! (यो०सु०२।११) ! श्मृलः कमौशयौ दृ्टदष्टजन्म्रेदनवः › (यो° सु० २।१२) ° सति मृठ तद्विपाको जयायुमोगाः > यो० सु० २।१३ ) इति पातिख्ललपुत्राणि । तत्रात।पस्तदुद्धिविपययो मिथ्यज्ञानमने- येति पथीयाः | तस्यागरिेषः संसारनिदानम्‌ । तत्रानिवये निलबुद्धियथा-घ्रु्ा पथिवी ध्रुवा सचन्द्रतारका दौरमृता दिबःकसत इति | अश्युचौ परमर्व॑ मत्तं काये शुच- बुद्धि^था नवेव शक्षाङ्कुटेखा कमनायेयं कन्या मध्वमृतावयवनि(गतवि चन्द्र भिचा निःसूतेव ज्ञायते गटोसल्यत्रायतकक्षा। हावगमीम्यां क.चनाम्पां जीवल।कमाश्वासयत।- वेत्ति कस्य केन सबन्धः | ° प्थानाद्र जादुपष्टम्भानिष्यन्दान्निघ्रनादःे। कायमाघरयद्चचत्वाण्डता ह्यदुच विदुः › ॥ इति च पैयात्िकः शोकः | एतेनापुण्ये पुण्यप्रयऽन्य॑च।येप्रयये। व्यास्यातः । दुःखे सुखस्यातिर्द। हना" परिणामतापरसंच्कारदुः सखयुणदरत्तिरिरोधाच्च दुःखमव्र सरव यिपरेकिनः › इति । अनासन्य.त्मख्यातिमथा शरे मनुष्ोऽहमियादिः । इयं च। विद्या समङ्करमृलमृता तम इ्युच्छते । बुद्पुरूषगोरमेदाभिमानोऽस्मिता मेहः । साधनरहित- स्यापि स4 सुवजातीयं मे मूवादिति वरिपथैयविकषे्रे रगः | स एव्र महामोहः । दुःख- साधने मिद्यमनिऽपि किमपि दुः्खंमे मा मुषिति विपनथगकञेषो रेषो द्वेषः । स तामिस्रः | आअयुरभागऽपतैः दाररेन्दियदिमिरनिचेदपे पियगो मे मा मृदिलाव्रद्वदङ्गनाबकं ३१२ तात्पयेचन्द्रिकाटीकासमेतरामानुजभाष्यसहिता- [ अध्यायः स्वामाविकः स्प्राणसाधारणो मरणच्ासरूपो विपययविशपोऽभिनितेशः । सौऽन्वता. भिसः । तदुक्त पुराणे - 8 वि [शिर 2 न # तमे माहो महामोहस्ताभिखो ह्यन्धसंक्षेतः | अगथि पञ्चप्ुषा प्रादुमू ता महात्मनः ॥ इति | एते च ह्राश्चतुरस्था भवन्ति | तत्रासतो ऽनुध्पत्तेरनमिन्यक्तरूपेणावस्थानं सुत्तावस्था | अभेव्यक्तस्याप्रि सहकाय॑ल्यमान्का सजनकलं तेन्ववस्थ! | अभिव्यक्तस्य जनितकरायैस्यापि कनचिद्भखदरताऽभिमवयो विच्छेदावस्था | अभिव्यक्तघ्य प्राप्तसहका.रे८पतेर प्रपिबन्पेन स्वक! यैकरत्वमुदासवस्था । एताद्गवस्थाचतुषटपमिशिष्ठानामसितादनां चतुर्णा विपरतथरूपाण केशानामगरियेव सामान्यरूपा क्षत्र प्ररवभृमिः, सयपामपि विपय॑यरूपतस्य द र्ध॑तत्वात्‌ । तेनावियानिङयैव केशानां नि््तिरियभैः। ते च छश: प्रसुप्ता यथा प्रकृतिटीनानां, तनवः प्रतिग्क्षमावनया तनूकृता यथा शेगिनाम्‌ | त उभयेऽपि सूष्षमाः प्रपिप्रसमेन मन॑ने- रोघेनेव निथःजसम।धिना हेषाः | ये तु सृक््म्ृत्तयस्तत्क्येभृताः स्थुख विच्छिन्ना उद र॑ विच्छय वरिच्छिय तन तनाऽऽलना पुनः प्रादुनधन्ति विच्छनाः) वथा राग. काठे क्रोधो वियमानोऽपि न प्रादुभृत इति विच्छिन इयुच्पते, एवमेकध्यां छिशां चेन रक्त इति नःन्यामु विरक्तः (वतु एक्यां रगो टन्धृत्तिरन्यसु च भविष्यदृत्तिरते स तदा विण्छिन उच्यते, ये यद्‌ विषपपु टन्धवृत्तयस्ते तदा सवरलमना प्रदुभूता इति उदारा उच्यन्ते, त उभयेश्प्यतिष्थुटलाच्छरद्रसखमतेन भगवदूध्यानेन हेया न मनानि. रोधमधेक्षन्ते । नियषदेयास्तु सूक्ष्मा एव । तथा च परिणामतापसस्कारदु खपु प्रमुत्तदनु- पिच्छवल्यण सर्वं ढेशाः सवदा सन्ति | उदारता तु कदाचित्तस्पचिदति पिदेपः । एते च बाधनरक्षणं दुःखमुपजनयन्तः कैशरब्पवाच्या भवन्त | यतः कमशभ धमा- धमस्पः छशमृटक एव । सति च मृटभूते छ्रये तस्य कमीशवस्य विपाकः फं जन्मायु- भगश्वेति | सच कम्य इह परत्र च स्वतिपकारम्भकमेन दृ्टादृटजन्मवरेदनीयः | एवं कृशस्॑ततिवर्द.यन्यवदानिशमावतेते । अतः सर्म चीनमुक्तं ५ ये हि संस्पश्ज। भोगा दुःखय.नय ए ० । आच॒न्तवन्तः ' इति । दुःखधोनिवं पररणामादिभिगुगवृत्तिविर- धाच । आयन्तवच्वं गुणवृत्तस्य चटत्वादिति योगमते व्याख्या । ओपनिपदानां तु अनादिमावरूपमङ्(नमभिया । अहेकःरघम्धव्यासऽस्मित। । रगद्ेपामेनिषैरास्तद्‌वृन्ति- विशेषा इयतरि्यामृटलवात्सर्बऽप्यत्रियत्मक येन मिथ्पामृता रभ्जुमूजग।ध्यःसवन्मिध्यःत्रेऽपि दुःखथानषः स्वपादिवदद्र्ुिमात्रसनाऽऽचन्तवन्तश्चति बुधो ऽगिष्ठानसाक्षाक्तरिण निवृत्त्मस्तेतु न रमते, मृगतभ्णिकास्वरूयज्ञानवानिव तन्रदकार्थः न प्रतते । न संसार्‌ ्खल्य गन््रमात्रणप्यह्ीति वुद्ध्वा तनः सवाप न््ियाणि निवप्रद्धिय्रः । प्म ५] श्रीमद्धमव्रह्ीता। ३१३ विषयेन्धियस्परेजा ये भोगा दुःखयानयस्ते इःखोदकौ आग्रन्त- चन्तोऽल्पकाटवा्तने ह्एरभ्यन्त्‌ न तेपु तद्ाथात्म्यव्विदरमत \॥ २२॥ [४ इत्यमेनगभप्रेतमोपाधकतं व्यंञ्जषति-- विपयन्धिय्पपजा इति । स्पशाऽज संबन्धमाच्म्‌ । पतेन सग्यस्वरूपस्य श्ुद्रल्वमुक्तम्‌ । चुःखयानगर इत्यत्र तत्पुरूपपरिवक्षां दशयतुम्‌ - दुःखाद वम इत्युक्तम्‌ । सस्पशजतात्परलाकेऽपे दुःखयानित्यं सध्यवसानापत्पेवकारा- भिप्रायः। ज खलु एिरण्यमममामादन्यापरङः पादरतां मगोऽस्ति। स स्वमानन शतसंवर्सरपरिमिदतया मानुपादिसप इति दशे यतुम्‌-- अस्पकाटतिन इल्युत्तम्‌ । क्षणरूचिनुद्धट दि म्बिवावान्तर- स्थति्छाख्वेपम्षम्‌ , आद्न्तदत्छं त्वलिदविष्टामापति नावः | एवं संस्पथजा इत्यादिविष्ेपणनभण्यल्पत्वदुःखमिभस्वान्तवच्ाने दरितानि । मरत्यक्षार्द्धषु दोपेषव निषगसव कियपदेश्यापेक्षयति द्‌ श(५तुम्‌--उपटम्थन्त द्युक्तम्‌ । बःश्वव्दनाज पश्चविधोपरपाप युक्ति ज्ञानत्वं विवलषितमिपि दबनिवुद्‌---याथल्यचद- स्युक्तम्‌ ¡ च तेषु रमत दः तु ऊमादपरमव्‌ वि भादः । सागर रणरानसेत्राद्विष्‌ शरीरिनाङ्गपयेन्ता जजनदोपाः । सहसमा- कारप(९वत्मनदृह निवेरतस्वाने रस्यदस्तुना राजदषनचोीर- मूपिक्राद्‌ यस्तन्निवारणञाद यश्च रक्षमद।काः। स्वमञपि पाषमात्तस्य क्षयिप्मोन।स्ति निवरे।तः । दृत्य।द यः क्षषदे.पाः | न जातु कापः कामानामुपमागेन ज्लम्यते। हविषा दष्णदत्मव भय एदाभिष५१ । अलाभे मत्ताद्चन्या दष वियु कामिता ॥ त्यादि गदसरोचररागपररन्धानसहत्वयोगयातरषयमवत्तप्ादेयो भागदोपाः । सवस्य चास्प पायः परारसागमभस्वात्तदधाना ए चामुःप्मकरटःखसवतयः दसाद्‌पाः । बञ्चविप्रा् दोषाः परत्य स्षादिसिद्धा इति तद्धावनाबतां भादतस्याना६का८ र लत- स्यापि युत्यजसं सेद्धापति भावः । उक्त च तु्पकरणे साख्य- रपि- -वाद्ववेपयोपरमाः पञ्चाति ॥ २२॥ - ६५ क. ए. ग. व. तष्यध्प्रारम्मि ३१४ तात्पयेचन्दिश्वादीकासमेतरामानुनभाप्यसहिता- [ जध्यायः-- शक्रोीदेव यः सोढुं धाङ्शरीरविमोक्षणात्‌ । कमक्रोधोद्धवं वेगं स॒ मुक्तः स सुखौ नरः ॥ २३॥ शर(रवमा-णासागश्र सा पनानुष्टानदशायामेवा ऽऽत्मानु मवपरीत्या कमक्राधमत्र कवग साद्‌ नरद्धयः शुक्रातं स यक्त आत्मानुभवा- याहः । एव शरारमाक्षणात्तरकाटमपत्मानुभव्रसुख सपत्स्यत्‌ ॥ २३॥ योऽन्तःस॒खोऽन्तरारामस्तथाऽन्तज्पतिरेवं यः । स योगी दह्मनिव।णं बह्मभताऽपिगचख्छति ॥ २४॥ ------------- ------- - ------~-----~“ ~~---------- ~ एषं वाह्यस्परष्वसक्तस्याऽऽत्मनि सुं विन्दतः प्राकृतभोगेषु दोपदचिनः स्वरसवादिनीं दशामनुवदंस्तथाभूनस्याऽऽत्पसाक्ता- त्कार तद दीनस्रखे च यीग्यतामाह--गक्तोपति । आ करीर पातत्फमक्रोधौ दुजेयावित्यभिप्रामेणाऽऽह--सरीरविमोक्नणास्र- गिति। सक्षाक्ारदज्ञायां कामक्रोधप्रसङ्गे न विद्यत इति तत्मसद्धनिवारणद्‌श्ाज्नापनागतेेत्यनेन साधनानुषएठानदज्तोच्य- ते । विन्दत्यात्मनि यत्सुखभिति पूर्गोक्तप्तु स्मारयति--जाःमानु. वक्रे । वगाञत्र मनोवाकायानामतित्वरिता प्रव्रत्तिः। तत्रा- नु'चत।वपयानिध्याननीचचाटुनरपातिशुद्धान्तपरज्ञादयः कामजा वगाः । पररेस्रचपायचिन्तनपरपमापणप्रडरद्‌यः क्र'धजा वेगाः । स॑ौदुमित्यस्य (पतिक्षायंसव्युदासायोक्तम्‌--निरद- मिति । शक्नोति शक्तः सकुत्सहत इत्यः । युक्तशब्देऽत्र सम धिलाभपर उत्याह--असानुभवायई' इति । भक्दारीरभिमोक्षणा- दित्यस्य शरीरानन्तरगेव मौ तात्परयम्‌ ] अन्यथा तद्रचनस्य निष्फटत्वपरसङ्कादित्यभिप्रायेण--स एर दररमोकषोरकाठभि- यक्तम्‌ । सुलमक्षपमन्चुन इत्याद्ुक्तफलमतमतिप्यत्म॒खय) गो ऽ- त्रापि स सुखःति व्यपदिश्यत इत्यमिपरायणाऽद्--म त्मानुभमे- कसुखः स्पसस्थत इत ॥ २३ ॥ एवं परेत्यक्तं पराकृतं मेग्यभोमोपकरणादिद सवमात्मनि तदेकरसिकत्राय करपयन्‌ दिन्दत्यातमनि यत्पखभित्युक्तमुपाय दशास्त प्रपब्दयरोत- चा-ननमुख द्रप छात्न | अन्तैःकब्यामिप्रायं पथ्वमः ५] श्रीमद्धगवह्रीन।। २१५ यो वाह्मविषयानुभवरं सर्वे विहायान्तःमुख अत्मानुमवैकसखोऽन्तर- राम आत्मेकाधीनः स्रगुभेरात्मव सखवधको यस्य स तथोक्तः । तथाऽ- न्तज्योतिरात्मेकन्नानो या वतेते स ब्रह्मभूतो याम्‌) ब्रह्मनितव्र।णमालमानु भवसुखं प्राप्नोति ॥ ५४ ॥ नू ~ --- -------- * - ~~ --- = -- ---------- -------> पूत्राक्त चान॒सधायक्तम्‌-या ब्रद्यतपयनुभव सच 14६1५10 । अन्तः शब्दोऽत्र बाह्यग्यातिरेकादात्पपरः । आलत्मवाऽऽ्त्मन्येब वा सुखं यस्य सोऽन्तःसुखः। तत्र फलितीक्तिरात्मानुभवेकसु व इपि। अव्रधा- रणस्यापरिशेपेण सव॑भान्वयादेकरब्दः । अन्तराराम इत्यस्याभि- मेतं यक्तं एदा ताद्द्‌।ह--आध्मेकोयान इति । अरामो हि भोग स्थानभूनश्छःयापट्वपुष्पफलादिमिः स्वगु; सुखवरधेकस्त जापि स्वगुणेरपद्तपाप्पलज्ञानानन्दादि भिः स्वरव्रिषयवादकरणसं- वादकरणग्रन्थकरण।पक्रीत स्थापक रात्मत्र सखव५+क इत्यारःमक्ञ- व्देनोपचयेत रत्या--स्वगुतरिति । एवं भोग्यं मोगम्थानं चाऽऽ्तमेस्यक्तम्‌ । अथ भोगोपकरणादिक पपे स एरत्यन्त- उयतिःरब्देनोच्यत इत्यभिप्रायेणाऽऽद्‌- -अधेकज्ञने। नो वरत इति । अन्थपां हि भोग्यानां स््ररूपादृपकरणस्य भिन्नतरादुप्क- रणमपि दि तद्थ॑तया परथग्हन(तव्यम्‌ । अतस्तेषु तदेकङ्ञानत्य नास्तीति भावः| यद्र मक्ाज्ञकान्तरनेरपेक््यं बाह्यं भकाशामाव- मान वाऽत्र विवक्षितम्‌ । प्‌4। शरराभिमानादेवमरुष्या।दभत। य इदान( तु तनष्टच्या यथावस्थतासंङ्चितज्ञानारिस्रू५णात्र स्थित इति ब्रह्मभूतशब्दा५प्ायः | हमव (नवोणाभाति वा ब्रह्मणि नञ।रणामिति वा समासाथर्पाचभयनत्र विवक्षितमाह -- अपमा नुभवम्खमिति | अव्र निव्रोणङ्ञब्दस्य परोक्ते शान्त्ययतरं स॒खप्र- करणानेचित्यान्मन्दाभे।ति भावः ॥ २४ ॥ समदश्चितवरूपज्ञानरपाकसिद्धचम्मनुषटानव्रकार। हि न भह प्येदित्यादिनोच्यते । तत्र हप द्वगािनिवृत्तिवाहयव्रिपयनिः सङ्गत्य तद्येद्‌पदश्नं कामक्रोधत्रगनिबारणमात्मन्येव सरवव्रिधभोग्पता- कल्पन च क्रमाच्छलमकपश्चगनोक्तम्‌ । अथ प्रागुक्तदद्रसहत्वा- ॥द्‌स्मारणयपूत्रके सवेमूतरिते रतत्वे नाम समद्नित्वेऽत्यन्तान- ३२१६ तात्पय॑चद्धिकारीकासमेतरामानुनमाप्वसहिता- [ जघ्यायः- रभन्ते बह्मानेवाणमषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सव॑भतदहिते रताः ॥ २५ ॥ छिनद्रेधाः शतोष्णादिदेद्िरक्ता यतात्मान आत्मन्येव निरःमित- मनसः सबेभरतारिते रता आत्मवरसर्पां भूतानां हितेषु निरता ऋषया दरष्टार आत्मावलोकरनपर) य एवभूतास्ते क्षाणारेपात्मपराक्षिविरोधिक- रमषा ब्यनिवणं लमन्ते ॥ २५ ॥ उक्गुणाना ब्रह्मात्यन्तस्चटमामस्याह्‌ भेदस्वरूपनपधश्रमव्युदासायाऽऽह-- शा ते।ष्णादि दै िमुक्ता इति । दरेषज्चब्दस्यात्र. संज्ञयाद्यययस्यं चानुचितपिति भावः । (यन्तच्येषु भधानं मन इहाऽऽत्मश्चन्देन) स्यते । नियमनं च तस्योचितव्रिपय- च्यवुस्थापनपिस्यभिप्रसेण- स.त्मन्येव नियमितमनस इत्युक्तम्‌ । श्रूयतां घमैसवेस्तरं श्रत्वा चाप्यवधाय॑ताम्‌ । आपनः परतिकूलानि परेषां न समाचरे ॥ इति पश्चमबेद द्रष्टा परमण निण्डतोऽयमथे इति ज्ञापनाय- अआःत्वदिति | इृषान्तो हितिष्मे्ेत्यवपारणं च । सवेशब्दोऽत दृष्टान्तमतं स््ात्मानमालान्तर च रंगृहणातति भावः । एवमव्‌- स्थितस्य परिद्युद्धान्यम्यसद्न्चात्मसरूपसाक्षात्कारवच्वमृापिश- ब्देन िवक्षिताभिाति ज्ञापनायाऽष्ह--द्रछर इति । पवेक्रिधसाक्षा- त्कारसिद्धावनिषटनिक्सीषटमा्चिसिद्धिष क्ष णक्रस्मपा अह्मनिवीणं ठभन्त ईरमुभाग्यामुच्यत इत्याह--य एवमता इति । (नहि सानेन सद्द पित्रपिद विद्ते ` इति त्गानेस्य करमपनिवतेकतयं प्राधवोक्तमिह्‌ स्मारितय्‌ ॥ २५ ॥ एवं षट्भिः शकः समदर्चितयसाधकभनुष्टानमरकारपपदिशय तेत्र दीप्रप्रहत्तसिद्धचथं फटस्याविरम्मितत्वमनन्तरमुच्यत इत्यभिप्राणाऽऽह--रक्तगुणान।भिति । कामक्रोधवियुक्ततोक्तिः = „^^ दक्नातीतिश्छोकाथायुवादः । क्रधनिद्स्येव सनैभूतहिते रतत्व्‌- पश्चमः ५] श्रीषद्धगक्टःता। ३१७ कामके पातयुक्तानां यानां यतचेतसाम्‌ । अक्ितो बह्ने।०; वत्ते मिदितासनाम्‌ ॥ २६ ॥ कापक्राधवियुक्तानां यतीनां यतनशीलानां यतचेतसां नियमितम- नसां वि > जि(दि)तात्मनां विजितमनसां ब्रह्मनि्णमभितो वतेते । एवंभूतानां हस्तस्थं ब्रह्मनि्बाणमित्यथः ॥ २६ ॥ 0 €. = ® ६ = क ^ उत्तः कमयोगं स्वर्यम्रतयोगिरस्कमुपसंहरति -- ॐ ---- ----~ -- - ~--~ न ~ ज: ~ ~ = खः > + ~ ~ मिति सूचितम्‌ । यतीनामित्यत्र रुूदेरयुक्तत्वासकृतिमत्ययाये- वैश्याय यतनन्चीखानामिद्युक्तम्‌ । तेन न प्रहष्दितिश्छाकार्थाऽ- न॒दितः । यतचेतसामित्यतदात्मन्येव सवाकरारकरपनानुवाद इति द यितुमू्‌--निवभितमनसाभिदयुक्तम्‌ । विजितात्मनापरित्यनेन दोपमदशेनेनान्तःकरणावजैनपरस्य ये हीति श्ोकस्याथः सूचित इति भ्रदशेनाय मिजितमनसाभियुक्तम्‌ । एवं पुनसक्तिपराज्ञाना- दिरितात्मनामिति परैः पठितम्‌ | अभितो वर्तत इत्यासन्नकारुत्वं विवक्षितमिति दश्ेयति--एवमृतान।मिति । हस्तस्थं न तु दस्तो- [^ द्‌धृतदण्डादि्राह्मफलादिचद्व्यचहितलामामिति भावः ॥ ९६ ॥ 9 ९. ० ्ञानकरमास्मकरे निष योगरक्षये सु॑स्कृते । आत्मरानुभू(तसिद्धयर्थेपू+पटूङेन चोदिप ॥ इषि सग्रदमनुसंदघान उत्तरश्छाकानां संगतिमाह--उकं कयोगमिति । स्पशंशब्दस्पात्रानुभवव्रस्यानु माव्यायेज्ञापनाय-- 4 --- ~ - ~ ~ >~ [ त 3 > विशिष्टाततमतानुसारिगाताभाष्याद्भ मतनि खिखपुस्केप कमक्रे पेयादिषडरश्चो- कव्यःस्यानम।ष्ये यतीनां यत्तनद्धीखानामिय।दिवेवरणसरण्यनुरो ध। दि विक्तमनसामियस्य भिजितत्मनामितिपदव्याष्यानपरत्रावगमन (जितप्मनाभियस्य व्पाख्यातव्यत्वनिश्वयाद्‌ व्यास्यातव्यस्य च छोकस्थतरेनापिक्षणाद्विदिताप्मन। भयस्य स्थाने बिजितात्मनाभिति पठन भाष्यकारसमतन भाग्य ^पि भाति । परंतु रामानुजमष्पुक्तकरादिचान्तेषर हस्तलिवितपस्त- कपु शांकरमत।नुस।रव्यास्यायुक्तयुद्वेतपुस्तकधु च यथादल्ित एब पाठ उपलभ्यते | २८. ¶. १. डङ्न्च भिनित्तम 1 २१८ [१] तात्प चद्धिकारीकासमेतरामानुजभाप्यसक्टिता- [ अव्यायः~ स्पशान्छ्लवौ वहिर्बाह्यंश्श्ष्ेवानतरे भु: । प्राणापानौ समौ छता नासाज्यन्तरचारिणीं ॥ २७ ॥ यते न्दयमनोवृद्धिमुनिमेक्षपरायणः । विगतेच्छामेयकरोषा यः सदा मुक्त एवसः ॥ २८ ॥ बाह्यान्विषयस्पशन्वहिः कृता बचन्द्ियव्यापारं सवमुपसंहृत्य योगयोग्यासन ऋजुकाय उपविश्य चक्षुशबोरन्तरे नासाग्रे रिन्यस्य नासाभ्यन्तरचारिणौ प्राणापानौ सम। कृत्रोच्छासानिः्ब सं समगत कृत्वाऽऽत्माबरोकनादन्वत्रभर्टर्यनरन्दरयमनोबुद्धिस्तत॒ एद विगते- च्छाभयक्रोधो मोक्षपरायणो मोक्षे कपयो जनो अनिरालावलोकनशलो यः सदा मुक्त एव सराध्यदश्ायामिव साधनदन्चायापपि मुक्त एवस श्त्यथेः ॥ २७॥ २८ ॥ वेषयस्पश्च। नेत्युक्तम्‌ । कारखुतमाह्‌-- बदद्यन्द्रपन्यापार्‌ सवपुपसहसात | उपविरयाऽऽसन उतिवरह्यपाणानुद्यधनेन--येगयगेवयायुक्तम्‌ | चक्षुरिरपकवचनं करणाका(रक्यादिति दश।यतुं -चश्ुष इत्युक्तम्‌ । संक्ष्य नासिक्राप्रं स्वमिति वक्ष्यमा^न नासग्रन्यस्तलोचन इत्यादिपरकरणन्तसेक्तपा च चशोरन्तर वरखेत्यस्येकार्थ्यमाद- नासाग्र इति । नासाभ्यन्तरचारमात्रस्य स्वतः सिद्धस्य वेधेय- त्वायोगात्समो दृसवर्येतद्रेव विधेयमिति दशयित -नसाम्पन्तर- च।९८॥ प्राणापानाविव्यनुवाद्र; | अपानस्य न।साम्यन्तरसबारव्य- ञ्ञनाय--उच्छासनिःश्ास तदयुक्तम्‌ । एकं एव हि वायुन।सापुररेन निष्क्रामन्पविकज्ञ् प्राण ऽपान इःपे चोच्यत । हत्तस्थानादिसा- स्यायोगात्तद्रतिखम्योफिः । न दोयप्रच्छवतन्नापि निः्वपनि त्यथः । साक्षा्कारात्यन्ताव्यवहितपुतरावस्थाव्रिपयत्वायतशब्दस्य प्रदृत्य॒नदत्य ५ उक्तः | स्पर।'कृसा बाटव.द्य।नटयत्र प्रवृत्‌।नवबारण यतेन्दियेयादो तु तत्फलमृता भ्रव्यनततेत्थप॒नरुक्तेरिते भावः । ज्ञानार्थं पातीं परिनिष्यन्नस्य मनिश्ब्दस्य योगाबस्थायामात्प- साक्तात्काररूपक्ञानाति्ञपतात्पथमाह--अप्मावटे,कनर्ठ इति । अत्र वाच॑यमत्वादृप्यन्तरङ्कयतेऽयमम दृति भावरः । सदाशञब्दा- भितं व्यनक्ति--साव्यदश। पराणिति । युक्त एते मुक्तमाय इत्यथः ॥ २७ ॥ २८ ॥ पमः ५] श्रीमद्धगवरहववा। ३१९ उक्तस्य नित्यतैमित्तिककर्मेतिकर्तव्यताकस्य कर्मयोगस्य योगश. रसस्य सुशक्यत्ामाह- भाक्तारं यज्ञतपसां स्रटोकमहेश्वरम्‌ । सुदं सवकरतानां ज्ञाला मां शान्तिमृच्छति ॥ २९ ॥ इति श्रीमद्धमवद्वीतासूपनिषत्सु बह्मवियायां योग- शा श्रीकष्णाजजनप्वादे कर्मसन्पास- यागो नाम पञ्चमोऽध्यायः ॥ ५॥ यज्ञतपसां भाक्ारं सवेल।कमदरृश्वर्‌ सवमूनानां सुहूदर्मां श्त्या शान्तिमच्छति कमयोगक्रग्ण एव सखपच्छति। सवरलोकमदेश्वरं सवषां लकश्वराणामर्प.न्वरम्‌ । (तमीश्वराणां परमं महेश्वरम्‌ ' इति व 1 9 2 ध्यायःरम्भे संन्यासं कणां कृष्णत्यादिना वैषम्ये पृष्ट ज्ञानयोगस्य टदृप्करत्वादिकं कमैयोगस्य सौकर्यं रौप्यं चोक्तम्‌। ततश्च सेतिकतेव्यताकसरिरस्ककमंय)गो प्रिश्र्दक्रेतः । अया- ओपसहरेऽपि पराक्नश्नोस्तरतया भक्रान्त्रौकयीदिकमेव भकारा- न्तरेण स्थर क्रियत दएत्यनिप्राचणाऽऽहु--उक्तप्यति । अत्र भयोगकब्देन दवमेतेत्याच्द्तमातिसिकमरधानांशो गदतः नित्यनमित्तिककभतिकतेव्यताकस्येत्यनन सवेक्रमं पोगमद्‌ निष्ठानां ज्ञानयोगमाक्त याग चष्ठानां च।वजेन्भैयः साधरारणांशः सुश्चकत्व- मनिघदेन भ्र ततिविपयत्वेम्‌ । सान्तिकषब्दोऽत्र न भगवतापि. रूपमोक्षपरः । जीदोपासंनमरकरणत्वात्‌ । नापि कर्मयोगसाध्य- फलपरः । ततोऽप्ुपयुक्तस्थय भसिद्धस्वारस्यानुरोधिनः कममा- द्गोपश्चमस्य द क्तमुितत्यात्‌ । क्षतेत्यन्ानुष्टायत्यव्याहारसापेक्ष- त्वमसङ्कात्‌। अतः दुखं बन्धालगुच्यतेः इत्यादिनोक्तं मनःङकश- दान्त्यादिरूपं सुखमत्र शाशितज्न्देन विवक्षितमित्यभिप्रायेणाऽ5. ह॒-कमथगकरणक्षण एव मुलप्च्छरनी ति । भगवत्समानाधिकरणतया सवेलोकमतिसयन्धितया च मदेन्वरशम्दस्यात्र न रूढिविशेषेण वृत्तिरेत्याह--स्वगां ट्े्यराणामतीत । सर्वषां लोकानां म न्तभोश्वरमित्येव तु समाचारः । तत्र प्माणमाह्‌ - तमीश्वरणा- मिति । श्रुतावपि महश्वरङष्द्‌ः सपरतिसवन्धिकस्वत्प्रमत्ववरिशेष ८४, 4 ३२० तात्पयचाद्धिकाटकिासमेतरामानुजमाष्यसहिता- = [ जध्यायः- श्रतेः । मां सवंरोकमदन्वरं सवेषुदं श्ञात्वा मदाराधनरूपः कमेयोगं इति सुखेन तच्र भ्रवतेत इत्यथः | सुहृदामाराधनाय सवे परव्रतन्ते ॥ २२॥ ० इति श्रीमद्रामानुजाचायत्रिरचिते श्रीमद्धगवह्वीताभाष्ये कमसंन्या- सयोगो नाम पञ्चमोऽध्यायः ॥ ५ ॥ णत्वाच्च न रूढस्तद्रदजापि सयशब्दासंको चान्मदस्विश्ेषणाच्च रुद्रादिटाकेष्वरान्तरव्यवच्छेद्‌ उक्तः | स्वन्वरेश्वरः; दष्ण इति हि स्मयते | कमयागस्य द्‌ःखरूपस्यानष्टानदलायामेव कथं सुख मिति शद्धमं विगैपणत्रयेण व्युदस्यति -- म,निलयादिना | महोदार- सावेमामप्रियसखसेवायामिव कमयोगे सलवद्धयेव मरबतत इषि भावरः | मदाराधनरूपः कम॑योग इत्यनेन भोक्तारं यन्नतपसा- मित्यस्यार्थो तिषतः | यज्ञस्तपांसि च कमेयोगवर्गेपटक्नषणामति भावः । साहादंस्य त्रयोजनान्तरनिरपेक्षस्माराधनहतुते खोक- दृष्रान्तमाह-- सष्टदामिति । स^ इति | न केवखं ज्ञाख्निषएठाः करतु पापरास्तियेश्याऽपि स्वेषु साहादेवन्तं पुरपमिङ्धिताकारंरुपलक््य तावन्मात्रेण संभीतास्तदनु +तेनमतिपरयस्नेन इवन्तीत्यभैः । पुरुषान्तरवदेश्वयमद्‌ गवेमूलद्‌।मुख्यादिवरभनं चास्य ॒रुहृच्ेन भ्यते ॥ २९ ॥ इति कवितार्किकसतिदस्य सवरतन््रस्वतन्त्रस्य श्रामद्रङ्कटन.थस्य वेद्‌न्ताचामस्य कत। श्रीमद्रामानजविरवितश्र)मद्गव- द्र ताभाप्यर्दकायां तात्पयचन्द्िकायां पञ्चमोऽध्यायः ॥ ५॥ [1 1 0 का कि री ~ & ~ ~ # ~~ ~ ड ~ ~~ 1-999-49 केव १स.ग्‌. ङ न्ये ० । २न्.ग. ङ. एत्र पु" । ३. ग, इ, नन प्र" । पटः ६ | सीमद्धगवद्रःता। ३२१ अथ षष्ठोऽध्यायः । ्न्ननन्ोन्क कोः क ककन उक्तः कमयोगः सपरिकरः । इदानी प्षानयोगसाध्यालमावलोकन- रूपयोगाभ्यासविधिरुच्यते | तत्र कमेयोगस्य निरपेक्ष ोमसाधनत्वं द्रद- ष्यतु ज्ञानाकारः कर्मयोगो योगश्चिरस्कः पदद्यते- धभिगदानुवाच-- [अ [व ® ॥ अन्‌(धरितः कम॑फलं काम कमं कगेति यः। [ न्य [) ९ [4१ प [3 स सन्यास चयागीच न नरभ्रिनं चाकरियः॥१॥ कम॑फटः स्वगादिकमनाभितः कायं कमनुषटठानमेव कार्यं सरौत्मन5 स्मर्सुहदधूतपरमपुरुपाराधनरूपतया कर्मेव मम॒ प्रयोजनं तरसाध्यं न = ~ 4 ~ ~~“ ~ ~ ----- ----------- ----------~ ५ पष्ठाभ्यायोपक्रमस्य पूर्मोक्ताथानुवादरूपतां दश्यितुं पूणा- विच्छिन्नायुमेधानायेमध्यायसंगतिवचनाद्पुतरभेव व्वारूपेयोषा दानं व॒त्तवपिस्यमाणाभिघानयुखेन सगापि दस्यति--उक्त इति । कमयोग उक्तः, तत्साध्यतय।पातपः समापिरक्षण) योग एवात्र सानुब प्रत्पद्यत इति सगात्तः | यामन्वास्ाच।वर्च्यत इ 4 ‹ योगाभ्याससपिधिरय्म, चतुषा योगसापनम्‌ । योगसिद्धिः स्वयोगस्य पारम्यं पष्ठ उच्चते > ॥ इति संग्र शोके भथ योगाभ्यासरिपरपादानादन्येषां च तदथत्वात्स एवाध्यायप्रघानाथ्तया संग्रह एति भावः! अनाभित इत्यादीनां समव्रादविश्जिप्यत इष्यन्तानां सदानं कानां प्रागु ्ानधिकथलराचष्भयाजनलमाश्ङ्ःयाऽञद--तन। त) अभ्प्राप्ो महे तात्प चिङ्कम्‌ । अज्ववरितनिदेशश्च नरप सूचये दिति भावः ज्ञानाक्ास योगज्जिर्स्क इति पद्‌भ्यां साध्यस्य आगुक्तमन्तगतपरमन्ञानत्वदिलक्षग प'ष्कटपं साध्यस्याऽऽत्मा- चरोकनर्गाव्यवहिततवानमेतम्‌ 4 अनान्रित इ शकन पृ यन ज्ञानाकारकम॑योगानुवोदः 1 उत्तरार्थे नरपेक्ष्यद्टीकरणत्‌ मोक्तारं यङ्घतपसामिरस्या व्य] बहितपुतश्टोकालोचन म -- सय॑. र्मनाररमतसुदद्‌ मतया दकप्रुक्तम्‌ | ततश्च कपष ठ पनाान्रत हन्य ४१ ३२२ तात्पयेचद्धिकारीकासमेतरामानुजमाप्यसहिता- = [ अध्यायः- फरिचिदिति यः कमं करोति स संन्यासी च ज्ञानयोगनिष््व योगी च कमेयोगनिष्ठश्च । आत्पाव्रखोकनंरूपयोःगसाधनमतोभयनिष्ठ इत्यथः । न निरभभिने चाक्रियः। न चोदितयज्ञादिकमस्वम्रग्रत्तो न केवरं ज्ञाननिष्टः। तस्य हि ज्ञाननिष्व । कमयोगनिष्ठस्य तूमयमस्तीत्यमिमायः॥ १॥ उक्तलक्षणे कर्मयोगे ज्ञानपप्यस्तीतयाह-- * # [ष्‌ भः + # क य्‌ सन्यास इत प्रहुयाग ते बद्ध पाण्डव । + न द्यसन्यस्तस्कल्पो योगी भवति कश्चन ॥ २॥ निष्फलम्रवरत्तिः स्यादिति शङ्क्या कमस्वरूपफलत्वस्य वक्तुपु चितत्वात्कायंशब्दः प्रयोजनवरिषय इति दशोयेतु-कमांनष्टानमेव कायमिति वग्यक्तिदरिता । कायंशञब्दस्य चोदितविपयत्वे मन्द्भयोजनं स्यादिति भावः । ननु कभयगनिष्टमनुध तस्यव ज्ञानयागनिषएलं कमेयोगनिष्टतं च विधातुमयुक्तम्‌ । ` प्रथमे विरोधात्‌, द्वितीये तुदेश्योपादेयातिमागपानरुक्त्यनिष्प योजनतेभ्य इति शद्धुमयामाह--आाःमावलोकनेति । पृथक्साधन- भूतामयसाध्यं फटपनेन र्ब्धमित्यमयानिष्ठसवमुपचारादु च्यते । ततश्च कमयोगस्य निरपेक्षसाधनत्वं विवक्षितमिति मावः । यद्र कमयोगांशमतक्षानक्रियामेपन परिहार इति भाव्रः। अश्रेशब्द- स्यात्राध्निलबन्िलक्षकतनग्यञ्जनाय--यक्ञःदेशब्दः । लक्ष्याथानां संग्राहकं चोहितत्वम्‌ । निरभ्निशित्यनेनव कमनिदृततेरक्तत्वात्‌, अक्रियश्ब्दः क्रियानिवरतसियलेन क्रि पान्यतिरि कनिष्टत्रलक्षकः। व्यतिरिक्तथात्राऽऽसन्ना ज्ञानयाग इति दश्यतुम्‌--कवटज्ञान- निष्ट इयुक्तम्‌ । यद्रा न निरननिनैचाक्रिष इत्यु माभ्यां श्रीतस्माते क्रियाविक्ञेषनिपेधात्ताभ्यां फलितमाह -न चाप्रतियादि । तदमिभ- तमाह-वस्ज्ञननिषठ इति । अनग्निरनिकेतः स्या३, त्यक्तवा द्रन्याञ्भेसाध्यानि कमोणरयादिपरतिपादितसंन्यासाश्रमव्यव- च्छद इहासंगत इते मतः| १॥ संन्यासमनु योगत्रे विध्रीयमाने ज्ञानयोगे कमयोगसद्ा- वप्राप्पादनश्नमः स्यात्तच्च न ह्यसन्यस्तत्युपपादनातररुद्धमत्रानुष्‌- ५, ^~ 1 १य.ग, व, ड. च. “नपा । २ उ. ९ षष्टः ६ ] श्रीपद्धगवद्रीता। ३२३ यं संन्यास इति । ज्ञानयोग इति अत्मयायाल्स्य्ञानविदः प्राहुस्तं कमेयोगमेव विद्धि । तदुपपादयति न द्यसंन्यस्तसंकर्पो योगी वति कथनेति । आलयाथात्म्यानुसंधानेनानात्मनि प्ररतावात्पसं- कल्पः संन्यस्तः परित्यक्ता येन स संन्यस्तसंकर्पः । अनेकेभरतो यः सोऽसन्यस्तसंकसपः । न दयुक्तेपु कमयोगष्वनेवंभूतः कश्चन कमयोगी भव्रति ‹ यस्थ सर्वे समारम्भाः कामसकरपवाजताः ' इत्युक्तं हि ॥ २॥ कमयोग एवाममादेन योगं साधयतीत्याद - युक्तं चेत्यभिप्रायेणाऽऽह--उक्तरक्षण इति । योगोदे शेन संन्या- सत्ववरिधिप्ररं वाक्यमिल्यथंः । संन्यासस्याभिपरेतं वक्तु भाकरणिकं वाच्यं ताबदाह-्ञानयेग इति | अत्र॒ तदभिप्रेतमाह-अत्मयाधासम्य- क्ञानमिति । समदायवाचकः शब्द स्तदं शे ऽपि धरयुञ्यत इति भावः । तं कर्मधोगं विद्धीति | कमयोगान्तगतमेव बिद्धीत्यथः | आत्मयाथाल>- यादि । मभिपायः--सकसपशचब्दो न तावदत्र कुयापितिं संकस्पविपयः । तद्भवे च कमेकरणस्य॑वाशक्यत्वात्‌ । नापि फलाभिस्रधिविषयः । तथात्वेऽपि कमयागे ज्ञानान्तमावमतिज्ञाया उप्पादकत्वासद्ध्‌ः । अत एव- संकर्पम्‌लः काम। हि यज्ञाः संकस्पसंभवाः । इत्यादिस्मृतिप(दितकामस्य कर्मणां च दैतः सकल्पोऽतर न विवक्षितः । तस्माद्‌क्करर्य करपत्र संक्रपः । स षात्र देहा- त्मगोचरः । तत्परित्यागश्च तच्चज्ञानात्‌। ए सत्येव नदीस्यादेरु क्तोपपादकत्वमुपपद्यते । कश्चनेति निरदक्ञः भागुक्तकमयोगनिष्ठ- वं बेध्यस्‌चक्र इरयभिप्र(येण--उक्त कमयोगेष्विदयुक्तम्‌ । सिद्धो हयत्रापपादका भवति । ततिसद्धिरत्र कुत इत्याकाङ्क्षायां रज्ञ व्दामित्रतमाह--:स्पति ॥ २ ॥ आररुकषोमुनेरयोगं करमं॑करारणमुस्यत इत्यत्र रिकेपविधिः रेपानिपेधपर इत्यभिपरायेणाऽऽह-कमयोग एति । कमंयोगमाज्- [1 क > कादिचान्तेषु सनैपुस्तकेपु भाष्ये संन्यास : इतीव्युपादनदेतच्छरर. ग यं॑संन्यास इति, इहव पटेन र(मानुनाचाय॑संमतेन भान्याक्रयनुमीयते न तु "य्‌ संन्याप्तमिति' यनेन । २४ तात्पयैचन्धिकार्दीकासमेतरामानुजभाष्यसरहिता- [ अभ्वायः- आरुरुक्षोमृनेयांगं कमं कारणमुच्यते । योगारूढस्य तस्यव शमः कारणमुच्यते ॥ ३॥ योगमात्मावलोकनं पराधुमिच्छोमुमृक्षोः कमयोग एवं कारणमुच्यदे। तस्थैव योगाख्ढस्य भतिष्टितयोगस्येव इमः कम॑निराततिः कारणमुच्यते । याबदात्मावलोकनरूपमोक्षपाङ्गिस्ताक्कमे काय॑मित्य्थः ॥ ३॥ कदू मरतिष्ठितयोगो मववीत्यत्राऽ्ह- यदा हि नेंन्डियाधषु न करमस्वनुपजेते । सवस्कल्पन्यासी योगारूदस्तदोच्यते ॥ ४॥ १ यदायं योगी च्ास्मेकानुभवस्वभावतवेन्दियारयप्वातमव्यतिरिक्त- साध्या हि योगा न परमात्मावदःकनभित्यमिप्राफेणाऽऽह-जा- तावलोकनमिति | आ मोक्षाचर्किचित्कम करतव्यमित्यभिपरायेणपऽऽ- ह-सम॒क्ष1रति । आः स्माबद्ाकनस्यात्र मो प्षकत्पनया म्श्न्दोप- चारः । योगारूढस्येति । युक्तावस्थामिपयस्वमात्च्यु{साय-- प्रतिष्ठितयोगघ्येदुक्तम्‌ । कम कारणमित्युक्तकमपतियो गिक समस्त- निवृत्तिरेबाज मवितुमदैतीत्वमिभायेण ज्मः कर्मनिषटततिरिरयुक्तम्‌ । एतेन मुनिरित्यत्र परिव्राजकः शमश्च पारिवाज्यरूप इति परोक्त निरस्तम्‌ । नु भतिष्ठित्यागस्य रि कारणापेक्षया नह्नन्यदस्यः कायेमस्तीति शङ्धनयां योगारुढस्येत्यादिना करम॑निवृक्तिविधानं लनः पूवैमनिनवृच्यभिभायमिति दुशच॑यति --याव्रदिति ॥ २ ॥ संगमयति-कदेति । अये यम) विति । यावदात्मावलोकनं कर्मयोगे वतमान इति भावः । अथ॑िद्धं हेतमाह--मालेकालम- वस्वमावत्तभेति । अनित्यत्वहेयत्वादि सूचनाय--पराकतशब्दः । कम- स्विति न चोदितकरमैमातरविषयम्‌ , वैदिकस्य तत्र निःसङ्गत्वा- योगात्‌ । अतो यो हि यदिच्छति तस्य तरसिमस्त्त्साधने का कार्यताबुद्धिरिति नयादिद्धियारयेषु सङ्किनां तदुपायभूतेषु विहि- मषु निषिद्धष्वनुभत्रेपु च कमेसु यथासमवं सङ्क; स्यादिति तन्नि भ्ठ; ६ ] श्रीमद्धगवद्रीता | ३२५ भाङृतविपयेचु ततसवन्धिषु कम॑स च नानुपज्जते न सङ्कमदति तदा हि सवेसकसयसन्यासी योगारूढ दृत्युच्यते । तस्मादारुरुक्षा्विपयानुभवाई- तया तदनुषद्खनभ्यासरूपः कमयोग एत्र निष्पत्तिकारणम्‌ । अतो त्रिष यानुषङ्काभ्यासरूपं कम॑योजमेव्राऽऽरुरघ्षः इयत्‌ ॥ ४॥ तदेबाऽष्ट- उद्धरदात्मनाऽऽ्मान नाऽऽ्मानमवस्तादयेत्‌ । आत्मैव ह्यत्मनो बन्धुरासव रिपुरासनः ॥ ५॥ आत्मना मनसा विषयाननुपक्तेन मनसाऽऽत्मानमृद्धरेत्‌ । तद्विपरी- तेन मनसाऽऽत्मानं नावसादयेत्‌ । आत्मैव मन एव ह्यात्मनो बन्धुस्त- देवाऽऽत्मनो रिपुः ॥ ५॥ न्धुरासमा<ऽसमनस्तस्प येना<ऽत्भवाऽऽत्मना जितः अनात्मनस्त शक्ते वर्ताऽऽत्मेव शजवत्‌ ॥ ६ ॥ पेध एवोचित इत्यभिप्रायेण--तत्तबन्धविषु कभलिदयुक्तम्‌ । सङ्क त्यजते निवतेयतात्याटिषु प्रयोगे जायमानस्य सङ्कस्य बरा- न्निवतेनं भत।यत । अत्र तु नानुषञ्जत इत्युक्तम्‌ । सङ्खः स्वय- भव न जायत इत्यथैः । ततः फलितमाह--न सङ्गम, । दवशब्दस्य वाक्याथीन्वयौ चिःयात्तदय यक्तम्‌ । तद्‌ ह्यसौ सर्व सकरपलन्यासयगारूढो मवति न तु सङ्ककाल इति भावः| व्याख्यातन्छकद्रयतात्पयायमाह-- तस्मादिति । इष्टकारणत्व- पदेशो हि तन्न प्रवृ्यथं इति तात्पर्यणाऽऽह--जत इति ॥ ४ ॥ श्ोकद्रयाभिमतमय विवृणतीच्याह---तदेवाऽऽहेति । आत्मने त्यस्य करारणाथत््रोचित्यातू--मनकषवयक्तम्‌ । विषयाननुषक्तेन तद्धि परीतेनस्युभयं क्रियाद्रयसामथ्याप्पुत्रात्तरानुसंधानाचोक्तम्‌ । उद्र रेत--योगारूढतापादनेन संसारसमुद्र ्तारयदित्यथः। आत्मो- द्रणात्माबसादयेदरैयोरपि मनसो हेतुत्वं भपञ्य्यते-ज्तवेति । अन्ये बन्धमोऽपकगैबिरोधित्वाद्बन्धवः, अन्ये च रिपव्र आत्म- मवरत्तिमूला इत्यवरधारणाभिमायः ॥ ५ ॥ एकस्येतेकं मरति बन्धुरं रिपुं च व्याहतमिति क्रद्का प्रिहि- ३२६ तात्पयेचन्दरिकादीकासमेतरामानुजमाष्यसहिता- [ भव्यायः-~ येन पुरुषेण स्वेनैव स्वमनो विषयेभ्यो त्रिजितं तन्मनस्तस्य बन्धुः । अनात्पनोऽजितमनसः स्रकी यमेव मनः स्वस्य श्त्रवच्छत्रत्वे वर्तेत । स्वनिःभरेयसविपरीते वर्ततेत्यथ॑; । यथोक्तं भगवता पराश्चरेणापि- मन एव मनुष्याणां कारणं बन्धमोक्षयोः | बन्धाय विपयासद्धि गुक्त्य नि््िपयं मनः ॥ इते ॥ ६॥ यगारम्भयोग्यावस्थोच्यते- जितात्मनः प्रशान्तस्य परमात्मा समाहितः । ५ तोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ७ ॥ रीतोष्णसुखदुःखेषु मानापमानयो श जितात्मनो नितमनसो विका- -~------------------ 0 क यते-बन्धुरासेति केन । सेनेवेति । स्वात्मनेत्यथंः । मनस विजयो नाम विषयेभ्यो व्यावतेनमित्यमिपरायेणोक्तम्‌-विप)ेभ्यो पिभित- मिप। बन्धुत्वोपपादनं हि मनसो विजयेनोक्तम्‌। शनरुत्वोपप।दनमापि हि तदमावेनेत्यमिप्रायेणोक्तमू--अनतमनोऽजितमनस इति। आस्मै- वेत्येवकाराभिग्रतमाह--खकीयभ्व मन इति । स्वशेषभूतमेव दि व्रिरोघ ( धि ) संजातापरेति मावः । शतरुशन्दयोः पुनरुक्तेखरम- व्य॒दासायान्वयमाह--शत्रुवच्छत्रतवे वतेति । संप्रतिपन्नो बाद्यस्षन्र- रिह दृष्टान्ततः | शच्रकृत्यमिह शज्रत्वं विवक्षितमित्याह--स्वनिः- भ्रयसविपरीत इति । नन्वात्मनेत्याद्‌ानां मनोविषयत्वं कथं कायं- कारणसंघातविपयत्वं दहि परेरुक्तमेकरूप्येण सर्वेपामात्मञ्चब्दानां स्वात्मविषयत््रं किं न स्यत्‌, कथं च मनसो जयादिरविंषयन्या- वतेनादिरूप इति शद्कुनयां कम॑क्तादिभदन्यपदेशौवित्यात्पूर्वो- तरानसधानाच्च सिद्धपेवा संवादेन द्रदयति-यथोक्तमिति ॥६॥ प्रतिष्टितियोगत्वावस्था तद्‌(रोहणोपायश्वोक्तौ । अथ योगप- क्रियां वक्तु तदारम्भदज्ञा ज्ञाप्यत इत्याहू-योगारम्भेति । सप्तम्या समादित इत्यनेनान्वयभ्रमव्युदासायान्वयं पदार्थाश्च व्यज्ञ- यति--रशातेष्णेति । एतेन मानापमानयोः समस्येति परोक्ता- [३ ध्याहारोऽनपेक्षित इति दद्धितम्‌ । शीतादिद्दष्वनुभू यमानेषु कथं षष्ठः ६ ] श्रीमद्धगब्रद्रीता । २२७ ररहितमनसः प्रशान्तस्य मनसि परमात्मा सादितः सम्यगाहितः स्वरूपणावस्थितः । भत्यगात्माऽतर परमास्त्युर्यते तस्येव परकरृतत्वा- तस्यापि पूत्ेपूतर(वस्थापेक्षया परमात्मत्वात्‌ । आत्मा परं समाहित इति वा संबन्धः ॥ ७॥ ज्ञानविज्ञानतुप्तात्मा कूटस्थो विभितेन्दियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाश्चनः ॥ < ॥ ज्ञान विज्ञानतप्तास्माऽऽत्मस्वरूपदिपयेण ज्ञानन तस्यच प्रकराततरसजा. मनसो विजय इत्यत्रःऽऽह-- वरिकाररहितमनस इति | ग्रिक्रारश्च हपेद्रिकादिरूपः भागुक्तः । भशान्तस्पेत्पतद्वाह्ञन्द्ियव्यापारनिनू- त्तिपरम्‌ । मनोषिकारनिवृततेरुक्तत्वात्‌ । संनिहितफलाभिसंध्या- दिराहिर्यपरं वा । समादित इत्यस्याऽऽकाङ्कितं प्रृतमचितं चाधिकरणमाद---मनस।ति । सम्प्गाहित इति । व्रशञदानुषधान- याग्यो जात इत्यथः । जीवात्मप्रकरणे परमात्मा कथमुच्यत्‌ इत्यत्राऽश्टृ--्वरूयेणेति । अत्रेति भ्रकरणोचित्यपर चनम्‌ । तदेव दशयाति--तस्म्वेति । एवकारेण प्रासङ्किको हि पूव परमात्मप- सङ्घः इति ज्ञापितम्‌ । अपरस्य जीवस्य परमात्माविषयत्वं कथ. मिस्यत्राऽऽह-- तस्यापीति । तथ।(ऽपि परमात्मश्चब्दस्य भसिद्धा्थः परित्यक्तः स्यात्‌ । परत्वं च संकुचितम्‌ । परमशब्द निवचनं च न घटते । परो माञ्स्मादिति दहितत्‌ | न च पुत्रीवस्थपे- क्षया परो माऽगमादित्यन्वयः सिध्यतीत्यरुचेरन्वयान्तरमाह- सला प्रमिति । अत्र चाधिकं केवलमिति वा परशब्दाथैः ॥ ७॥ इन्धियविजयो द्दसदत्वं च्छम्‌ । अथ तयो्तुरुच्यते- नेति @कन । ज्ञानविज्ञानशन्दयोः पेनसुक्तयन्युदासायोपसम- दय) तितं विपयव्रिशेपं व्यञ्जयति-जत्मसस्पेयादिना | पारलौक्रि- कसमस्तक्रम पेक्षितदेहादिव्यपिषरत्वधःरिह ज्ञानम्‌ । पोक्षाभि- कारणो व्रिशपतोऽपेक्षितनिरयत्वनिरतिशयाननरत्वधीस्तु विज्ञा नम्‌ । न पुनरपासनरूपज्ञानं तत्सामग्रीपरत््राद्मक्यस्याति भावः। कूट तिष्टतीति वुरप्यः । कूरशव्दश्च परश दवात्मन्ये पचक; । ३२८ तात्पयचन्दरिकाटीकासमेतरामानुजमाप्यसदहिता- = [ अव्यायः- तीयाकारतरिपयेण बि्ञानेन च तुष्पनाः कूटस्थो देवाच्वस्थासनुवतेमानः सवसाधारणङ्ञानैकाकारात्मानि स्थितस्तत एव विनितेद्धियः समरोष्टा- रमकाश्चनः प्रकृतिवरिविक्तस्वरूपनिषएठतया प्राकरृतत्रस्तु विशेषेषु भोग्यत्वा- भावा एारमकाञ्चनेषु समप्रयोजनो यः; कमयोग स युक्त इत्युच्यते । आत्मावलोकनरूपयोगाभ्यासादं इत्युच्यते ॥ ८ ॥ तथा च- सुहन्मिचायुदासी नमध्यस्थदरे्यवन्धुषु । साधुष्वपि च पपिषु समवुद्धिविरोष्यते ॥ ९ ॥ कूटस्य द्यागन्तुकपिनश्वरायःपिण्डादिसंश्टेपपरवाहे वतमाने स्वस्वरूपे न शेथिस्यादिरूपो विकारस्तददत्रापि देबादिश्रीरसं- शछेषविष्छेपरूपावस्थाप्रबहिऽपि न जायते न्निव इत्यादिनोक्त- कारेण निभिकारत्वं सिद्धमिति दरटश्न्देनोपचारो युज्यत इत्यभिपायेणाऽऽह-देवादःति । क्िखरपयायकूटतरिवक्षया बोप- चारः । कटस्य इव वा साधारणस्तथाऽनुसंधानादसौ कूटस्थ इत्यभिप्रायेणाऽऽह-देवायवस्थाधि पि । देवश्ब्दोऽत्र भावप्रधानः । अनुवतैमानत्वात्सवेसाधारणत्वभित्यपौनरक्त्यम्‌ । यद्रा सवा. त्मसाधारणेत्यथेः । पुब्टोको कभितेन्द्ियतरादुौ हेतुरयमुक्त इत्याह-तत एवेति । स्वरूगकायंकारणादिभिरत्यन्तविपमा्णां लोषटादीनां समत कथभेत्या(पिशद्कूनानिर(करणाय-प्रकृतीयादि समप्रयोजन इयन्तमुक्तम्‌ । टटोष्टादष द वदरपकाश्चनमेदेऽपीत्यनेङ- दष्टान्ताभिभायः । अत्रोदेदयोपादेय दौ विमजते--प इध्यादिना । युक्तशब्द एवात्र योगपययः । प्रकरणवशञात्त॒॒ योगाभ्यासतयं सिद्धम्‌ । यद्रा मकृतिमत्ययाथेदविवक्षया--योगाम्यास।६ इवयुक्तम्‌ ॥ ८ ॥ समोषादमकाञ्चन इति अचेतमेषक्तं पएवाध॑शरेतनविपयतया पपञ्च्यत इत्यभिप्रापणाऽऽह-- तभा चेति । यद्रा सुददादिषु समञे.पत्वस्य दुष्करत्वाद्रत्र विश्षिप्यत इत्युक्ते समद्रित्वा- (क तिशय। त्र वरिवक्षितः । तथा च-अपि चत्यथः। सुहन्मित्रवन्भर- ष्ठः ६ ] श्रीपद्धगवद्रीता। २२९ चयोविक्चेषानङ्गीकारेण स्त्रहितैपिणः सुहृदः । सवण्सो हितैषिणो मित्राणि । अरयो निपित्ततोऽनर्थेच्छवः । उभ यहतुत्वाभावदुमयरहिता उद+सीन्धः । जन्मत एवोभयरदिता मध्यस्थाः । जन्मत एतरानिषच्छरो द्वेष्याः । जन्म एव हितेपिणो बन्भवः । साधवो धमेश्चीलाः । वपापाः पापर।।खाः । आत्मक्मखय(जनतया सहून्पत्रदामः प्रयाजनामायाद्ररा ~~~ ~~ ~ ----~ -~------ ~~" ~ ----“-----~-- “~~~ 5 = -- --- ---~ ---~ ~---~+* रब्दानापरेषरप्यशन्ययरुदासीनपध्यस्यज्ब्दय, अ प।नरक्तयप- पाकतुं तत्तत्पदन्धाख्या । वन्धुशब्दस्तावल्पित्रादषु भसिद्धो मित्रशव्दश्च सचयासि, अतः पारिेष्यात्मुहु्छन्दस्तदुभयन्यति- {क्तविपय इत्यमिप्रायेणाऽञ्द-वयःपिद्ेषनङ्गीकरेणपि । सव्रयस इत्यनेन मित्रणां कड दिरूपनिय॑पित्वम्प्यस्तः ति सूचिततम्‌। षन्धु- शब्द्रासत्तेदरष्यस्तावत्सहनशत्रुतिषयः प्राप्तस्ततोऽत्रापि पारिर्प्या- दरिशब्दं कृतिमशत्रुविषयमाह-- अस्यो निमित्ततोऽनर्थच्छ प इति । मध्यस्थशर्दोऽपि द्वेष्यवन्धुज्गब्द्‌ासत्तरतुतो हितादितप्रत्तियो- ग्येषु प्रयोमाभावास्च जन्पत्त एबोभयरद्तबिपय उचितः, परि. रोपाद्‌।दास्षन्यस्य प्रवृत्तितिसंबन्धिक्त्वन तत्स्मारकत्बात्‌ कारणाय दहिताहितप्रव।त्योग्यास्तदभावमानण तद्रहिता उदा- सीना इत्यभिप्रायेणाऽइ्ह-- उभयति । उभयं दहितेःपत्वमाहिते पियं च | जन्मतः स्वन्धिनो वन्धव दव्य तावन्मात्रस्य दुयोधनारिष- तिव्याप्ेजन्मत एव्र हिते प्रेणे। वन्वव युक्तम्‌ । एवं सप्रतिसंव- न्धिनः पुरुपा उक्ताः । अथ साधारण्येन छाघ्यत्वानिन्य्रतराच्रा- भयाः पुरुपाः साधुपापद्न्दार्पामभिध्रीयन्त इत्यमिपराय- णाऽऽह--सातव इति । बाक्यायेमाह-- अम फति । सुहदादिभिः यय जन।मावादितरे्रसेधभावाबेत्यथैः । नु युक्तं नाम सुहु. दादिप समवृद्धतमं नतु सषु पापेषु च योगिनां समप्रयोज नत्वम्‌ । सत्सङ्गद्देरसत्परत्यगदेश्च ज्ञानव द्धेतुसखन तेषामव स्यापेक्षतत्वाब्‌ । उच्यत-नेदानोमुपजीवकदश्रपन्नो योगी निर सयते, कितु श्रतसकलश्रेतन्यः कृतस ङ्खकतेग्पः साक्षात्कारा- यन्तयोगदज्ञापन्नः । तयविधस्य च तस्यं साधम: पापश्च मयोजनाभावः समः । केवरं योगोपयुक्तरदहस्यस्यानदेरेतरोपद्‌ं- ४२ ३३० तात्पयचन्धिकादीकासमेतरामानुनभाष्यसषिता- = [ ध्यायः ^ = (~ ^ धाभावाच तेपु समबुद्धियागाभ्यासःहत्ये विचिष्यते ॥ ९ ॥ योगी यञ्जीत सततमातसमानं रहे {स्थितः । एकाकी यत[चत्तात्मा निराशीरपरिग्रहः ॥ १०॥ योगि उक्छपकारकमेयोगनिष्ः सततमहरदयागशकाख आत्मानं य॒ञ्जीत यक्तं कुर्वत स्वदशेनःनठं कुर्वतित्यथः | रटसि जनवर्जिते नेःशब्दे दशे स्थिति एकाकी तत्रापि न सद्िवीयस्तत्रापि यतचित्तात्मा यस्याति भावः । योगाभ्यासदज्ा हि परागप्युक्ता । इयं तु तत्र काठ प्राप्राञवस्थेाते विद्लिष्यत इत्यसय भावः । तदाह--योग- म्पास्पदैवे विकषिष्यत इति । अच्र विमुच्यत दृति परैः पठितात्पाठ- विकरपाद यमेव पट उचित शाति भावः ॥ ९ ॥ अथाध्यायत्रधानभूतयोगाभ्यासपिपिरुच्यते- योग) युज्ञीते- व्यादिना । युञ्खीतति साक्षा्ताररूपस्य योगस्य विधीयमानला- द्यागीत्यनेन कमयागनिषत्वानुत्रादः क्रियत इत्यमिप्रायेणाऽह- उक्तग्रकरेति | सततभित्येतन्न सवैकापिषयम्‌ । तथा यागन्ञा- स्रमिहितत्वाद रक्यत्वारच | प्रतिःदेवसरं योगयग्यतया व्रिटितस- | म॒ |त्वाचरक्मरसमरस्त्यपरयिस्यामप्रावेणाऽऽद--महरह्योग - काट इति । गुद्खीतेत्यत्र व्रिवक्षितमरयं बरु भकृतिभरत्ययाथभः दङ्यति--य॒क्तं डुवतेत । तच्र यन समाधाविति परह्कत्थ॑श्चस्य विवक्षितं व्यनाक्त--खदरेनपि । आत्मज मनः स्वासा गा। जनव{जतऽपे देशे बाद्यदेश्चःस्यतानां शब्दस्याऽऽगम सति मनः- समाधानं न स्यादिःतै तन्निवृस्यथगरक्तम्‌--निःशम्द इति । रह्‌ सति वरिजनदशाग्थानेऽपि पुनरेकाकाते पदं रदृस्याह।त्यास्- नज्ञष्यसब्रह्यचाय)दिसं.नधिपरित्यागायमित्यमिप्राचणाऽऽ-- तत्रापि न सद्वपीय इपि । यद्रा रहःकन्ेन जनवमेनद्रारा निः व्दत्वं ङक्ष्यते । एकाति शवेन तु जनव्रमंनमेवोच्यत इति भावः । व्युत्यानकारेऽपि एकाित्रमनेनोरपत इतके । ततोऽ- प्यस्याथस्यात्यन्तीपकारि्वादेवं योगा (गः । ) एतेन रहसि सिन एकारे देति परि्ेषणातसन्वासं श्रसेस्ययं इति इकरोक्त षष्ठः ६ ] श्रीपद्धगवह्वीता। २३३१ य यतचित्तमनस्वो निराक्षौरात्मव्यतिरेक्ते इत्ते वस्तुनि निरपेक्षाऽपरिग्र- दस्तद्रयतिरिक्ते कस्मिधिदपि ममतारहितः ॥ १०॥ शुच देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नाव्युच्छितिं नातिन) १ चैछाजिनकृश तरम्‌ ॥ ११ ॥ (क ^~ ^ भ ^. €. _ न 8 शुष देरऽक्विनभिः पुरुपरपरिगर्दीते चश्ुवि{ियस्तुभिरस्पष्टे च ई चत नातिनीचं चकाजिनङ्शो- ९. (~ 9 [२ ४.८ पवितजरीभ॒ते देश दावादिनि(भतं नात्य सरमासन १,तएाप्य ॥ ११ ॥ क~ ----- --------- --- --- ---- - ~ भत्य॒क्तम्‌ । आत्मशब्देन मनसोऽभिधानेऽपि तस्यव चिन्तारूप- ृ्पपक्षया तद्विधिष्पिक्षया वा चि्तश्पद इत्यभिमायेण।५९६-- यतचित्तमनस्क इति । आड्ीःक॒ब्दस्याने क्ाथतवादि ई निषेध्यतरि्े- व्यक्तयथैमुक्तम्‌--नियश्च इति । अपरिग्रह्ब्देन बुद्धिस्वीकार- पयायः परिग्रहोऽत्र निपिध्यत दृत्यभिप्रायेणाऽऽहू-- ममतारहित इते ॥ १० ॥ घा्योपक्ररणनियमनमाद- रुचौ देश श्य।दिना । श्ुचिश्ब्दः सेको चक।भावात्यसगंजं स्वाभापरिकः चाह्मचिस्वं निवपेयतीत्य- मिप्रायेणाऽऽह-- अद्यु चमिःरति । अशुवयः पुरुषाः पाषण्ड पति- तादयः । अनयिषटितेऽपगृहीते चति । अधिष्टानं परङीयेषु निर्वा ( बास )कत्वादिरूपेण संसर्गः, प्रदः स्वकीयत्वामिमानः, तदुमयवांम॑ते ज॒चिश्चन्दः शाखान्तरोक्तं से।धकत्वमापि टक्षयती- त्याभिप्रा^णोक्तम्‌--पवत्रत ६८ । च्वभत्ययर दितप्रसोगार्स्वतः शुद्धिरुक्ता । नात्युन्छ्तं नापिनीचमित्यादि इष्टसोकय।यम्‌ । स्थिरं देतुः-- 3 दतभतलम्‌ । तस्य कटिनत्वान्धृदत्वा्ं चलम्‌ । तत्रापि ननस्तरङ्गत्वा्यं शद्धय्यं चाजिनम्‌ । सवेस्योपरि शद्धय॑ सस्योन्मेपा च कुशाः । दु्ाजिनयैरो- तरमिति कचिद्धाष्यपाटः । तथा सत्युत्तरोत्तरमादेवसिद्धययघ्रु- क्तमिति मन्तव्यम्‌ । विपरीत)ऽतर करम्रलाद्‌ नामिति च शांकरम्‌ । केचिदव्यवस्थितक्रमत्वमाहुः | प्रतिष्ठाप्य दृं स्थापयितरा।॥११॥ ३३२ तात्पयेचन्दिकाटीकासमेतरामानुजभाप्यसहिता- ([ जघ्यायः- तत्रैकाग्रं मनः छता यतचित्तेन्दियकरियः। उपविश्याऽसने य॒जञ्ञ्यादोगमात्मविशुद्धपे ॥ १२॥ तस्मन्मनःप्रसादक्ररं समाश्रय उपाव यग्कराम्रपन्याङट मनम कृत्वा यताचेत्तन्द्रियक्रियः सबात्मनोपसंहतयिसेन्द्रिय क्रिय आत्मविशुद्धये बन्धविपुक्तये योगं युञ्ज्यादारमावरोक्रनं कृ्बीत ॥ १२ ॥ समं कायशिरोग्रावं पारयन्नचलं स्थिरम्‌ । संक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्‌ ॥ १३॥ तजाऽऽसनं उकषोर्कश्यत्यन्वयव्यक्तपयम्‌--त।रमानत्यादक्मु क्त {। उक्तानां जचदेश्चादीःनां दृष्टाटद्रारा योगोपयोगं दशेयि- तुम्--मनःप्र्तादकर इत्युक्तम्‌ | समाश्रव उपावत । अन्यथा पश्चाघधारणप्रयत्नः समाधिविरोधी स्यादिति भावः । उपविश्य न तु णष्िमूङ्ञषानो का} तथा च सूत्रमू-आसनः संभवादिति । स्थानश्चयनयोभ्राऽऽवासनिद्रादिप्रसङ्खेन योगो न संभवेत्‌ । ततरकाम्ममित्यन्वय खमव्युदासाय-- यामे (गौ)क) अभिवयुक्तम । निस्‌- द्ान्यव॒त्तरेकवत्तिप्रधानत्वगिद्काग्रत्वम्‌ । अव्याकुटमकाग्रमिति वेषुचेद्धाष्यकारेष पाटः । आत्मावरोकनीन्पखं कृत्वेत्यथः । सारवेभामो हि चित्तस्य कत्तनिराधो यगतया य।गशास्ैरभिहित इत्यामप्रायम--सव।त्मग।पसंहत। चत्ते[नद्याक्रय इत्युक्तम्‌ । 1चत्तापहु चिन्ताष्त्तिः । इद्धियाण च बाह्यानि । एकाग्रं पनः इतेति वचनात्‌ । बाद्यविपयभ्य एवायपुषसंहारः । अन्यथाऽऽत्मावखो.- कनमपन स्यात्‌ । एतेन मनसो निःरेपवरत्तिविखयो योग इति वदन्ता निरस्ताः । शद्धान्तःकरणस्य साक्षात्कार साभ्यात्मविड द्मोक्ष पएरत्यमिप्रायेण--बन्वनिन्रतय दृ्युक्तम्‌ | ' अद्बुद्धास्ते समस्तास्तु देवाद्याः कभयोनयः ` इति कभवन्धो स्या(द्यात्म- नामज्चाद्धरूच्यत्‌ । योगं य॒ज्ञ तेव्यतद्‌ोदनपार्के प्चतीतिवदित्य- । भप्रा4ण-स।सावल।कन कु५।दव्यक्तम्‌ ॥ १२ ॥ एवं श्लचिदेशासनादिरूपं बाह्यं योगोपकरणं मनसवथकाग्रय- मुक्तम्‌ । अथान्तरान्तरतमयोः कायमनसोः क्रपात्करव्यनियम- विक्षपा उच्यन्ते--सममियादिशछोकदमेन । कायश्चिरोग्रीवमिति ------+-------- =. ~ ~ ~ क = +^ 7 = = १५क. ह. ९ प्ाप्र"। पष्टः ६ ] श्रीपद्धगवद्रीता। दायाऽऽद-- ब्रहमचर्ययुक्त इति । ब्रह्मचय॑च स्तनयति पिरित- ३६३ फाय्लिगोग्रीवं सममच समाश्रयतया स्थिरं धारयन्दि्च्ानवरर(- कयन्‌ स्वं नासिकाप्रं समकष्य।॥ १३॥ प्रशान्तात्मा विगत्रीबह्नचारिवतं स्थितः । मनः स्रयम्य मञ्चित्ता युक्त आदधत मत्परः ॥१४॥ परशान्तात्पाऽस्यन्तनिव्रेतमना गतभागह्यचययुक्तो मनः संयम्य । ---~---- ----- ~-----* ए --- = ~ ्द्रकवद्धावः । तत एव नपुंसक्रता । अत्र मध्यापरनामा शरीरस्य मध्यप्रदेशः कायज्च्देन विवक्षितः । सममचरं स्थिरापिति धार- णक्रियाविश्ेषणानि । सम॑मित्यनाजेपवियभितप्‌ । अचलशब्देन निष्कम्पत्वरेऽभिहितेऽपि स्थिरमिरेमतदङ्कगक.म्पकर श्रश्र)पहेतुम्‌- तपश्चाधधरारणप्रयत्ननिव॒त्तिदेत्वाभेपरायपिति दरेयितुम्‌--समा- श्रपतया ।ह्वरग्प्युक्तम्‌ । अ्ननाचलत्वस्य चरानुव्रतन वागरलमुक्तं भवति । बाघ्येभ्यो व्यावतेन नासिकाग्रे स्थापनं चेति क्रमभदशे- मनाय-।दशश्वानव्ट।कयन्स्व ना।लकम्र सप्र+५ व्युत्रमण।क्तम्‌ | यद्रू हत्रत्र दैत्यथत्वादिकशब्दोपलक्षितवाह्यसकर्पद्ाथाबलो कननिग्र्य योगारम्भक्षणे स्वनासिकग्रपेक्षणमिपिं भावः। )गपततरानुपयुक्तविषयनिरीक्षणमापि निषतेनीयमित्यभिपायण- दिशश्वयुक्तम्‌ । निर्मालनेनापि बाघ्मानबल।कनसिद्ध्‌ नासिकाग्र वेक्षणं निद्रदिनिष्टस्यथम्‌ । संभक्ष्य नासिका्रमित्यतावत्यभिहिते परनातकाग्रतेक्षममामि उनंमेतति तद्रयवच्छेद्‌ाथमुक्तम्‌- मति । मनस्यन्तञ्ुसख नासाग्रसमक्षनस्यासंभवाचक्षुष। टष्टिसिनिपत- मात्रभिह मिवक्षितम्‌ । अतः संप्रत्य, इवशब्दो लुतौ द्रष्टव्य हृति श।करम्‌ । नायनस्य तेजसः स्वच्छन्दवृत्या नसाग्रसं(नपात्‌- मातरामद्‌ विवक्षितम्‌ |¦ १३॥ मनः संयम्यति सयमस्याभिषानासशान्तास्श्ञब्दोऽयं योगोपयुक्तसंतोपपरर इत्यमभिपायण--अलयन्तनिवैतमना ईइ्युक्तम्‌ । ब्रह्य चारिवते स्थित इत्यनेन ब्रह्मचयोश्रपप्रतीतः । शंकरोक्तम- क्रियया ब्रह्मचयगुरुशयुभ्रूषाभिक्षाचयादिध); स्यादिति तद्रवच्छे- ~+ १क. ह, टु प्ताषाभ्रः | ३३४ तात्पपरचन्टरङाककासवेतरामानुजमाप्यसषिता- ([ भध्यायः- मत्ता युक्त)ऽदितो मत्पर आसीत मामेव चिन्तयन्नासीत ॥ १४॥ उजन्नेषुं सदाऽऽत्मानं २।१ नियतमानस शान्ति निव।णपरमां मत्तस्थामापगच्छाते ॥ १५॥ एवं मयि परस्मिन्‌ ब्रह्मणि पुरुषोत्तमे मनसः श्भाश्रये सदाऽ त्मान मनों युञ्जन्नियतमानसो मल्स्पसपवरिज्रीकृतमानसतया निश्वलमा- पिण्डे भोग्यतार्पगमंस्मरणालोकनालपाददरितस्वमनत्र पिव्षि- तम्‌ । स्मरन्ति च--" ब्रह्मच च योप्सु मोग्यताबुद्धिवजं नप्र ' इत्यादि । तथा-- स्मरणं केतनं केटः म्रक्षणं गृ्चमाषणम्‌ । संकल्पोऽध्यवसायश् क्रियानित्रेतिरेव च ॥ एतन्भयुनमष्ञः भवदन्ति मन पिणः । विपरीतं ब्रह्मचयमेतदवाष्टखक्षणम्‌ ॥ इति । युक्त शब्दस्य पू३।तरभतिपनात्मावलोकनाभिधानादपि तदुप- युक्तवधानविषयत्वमत्रोचेतभत्यभिप्रायेण--अव्रहिति इव्युक्तम्‌ । मचित्तशब्दो भगवाप॑चित्तस्यानुपरवेरपरः । पत्परशब्दस्त तदे- कचित्तत्वपरः, तदनुवत्तिपर। वेत्यप।नरुक्त्यमाह--मामेपरेति । यद्रा रयाद्‌ मोग्यतताचिन्ता राजादां च महति परधीरकि विभक्ता मयि तु तदुभयमित्यपुनरुषिः ॥ १४ ॥ जीव्रात्मयोगप्रकरणे मित्तो मत्पर इति परमात्मचिन्तनं किमर्थं तरिधीयत इत्यत्रीच्यते--युज्तरैवमिति | एवमित्यन॒वादे । मित्तो मत्पर इत्य॒क्तमच्छब्दािमेतं परत्वादिकं पिवण्वनाह-- एवं मयापि । परसिमन्त्रह्मणीत्यनेन सवेकारणत्वन सबात्मला- दिकं विवक्षितम्‌ । तथात्वअपे समस्तवलक्षण्यन तद्भतदोपासं- स्पशो देवताग्रिशेपनिषप्कषश्च पुरषोत्तमक्ञग्दाभिप्रेतः । उक्ताकार- विरेषटत्वाच मनक्तः ज॒भाश्रयत्वत्‌ । एतेन शुभाश्रय इत्युक्त्या भकरणान्तरोक्तदिव्यमद्घटग्िग्रहतिरिष्टत्वमभिमरेतम्‌ । तत्राऽऽत्म- ब्दः भकृतानुबादपरतया मनोविषयः । युञ्खननित्यस्य भ्रयोजनं नियतमानसस्म तच्च निश्वरमानसत्वम्‌ । तदुत्पत्तौ देतोरबान्त- रव्यापारोऽयमित्यभिप्रायेणाऽऽह-- मधति । मत्संस्थामित्या- ह > ---- -~ -----------------~-- ------- - ---------~-------~--+- ~ ४८. . व) @, ।लवत्मा म | +--------------- “९.41 भ्रोपद्धगवटरीता | ३३५ ः क = # €^ ~ ८ [# [9 [3 नसो मत्संस्थां निषौणपरमां जान्तिमिधिगच्छति निवीणकूष्ारूपां मत्संस्थां माय संस्थितां शान्तिमधिगच्छत ॥ १५॥ एवमात्मगोगमारभमाणस्य भनोनै^स्यहेतुमुनां मनसो भगवति शुभाश्रये स्थितियमिधायान्यद्‌ पे योगोपकरणमाह - नात्यश्चतस्तु योगोऽस्ति न चेकान्तमनश्रतः । न चातिस्वभशदिस्य जरतां नव चार्जुन ॥ १६॥ अत्यज्ञनानशने योगविरोधिनी अतिविहारावेदारौ च। तथाऽति- मात्रस्वम्रजागर्ये अत्यायासानायासौ च ॥ १६॥ युक्त [हारविह्‌रस्य युक्त प्ष्ठ्य कमसु । युक्तस्वमवब।धस्य यीगो भवति दःखहा ॥ १७ ॥ दिपरममयजनम्‌ । निर्वाणपरमामित्यत् निबौणं परमं यस्याः सा, इ० समासे वरिक्ेपणव्यत्यासास्वारस्यप्‌ । निवोणेतुशान्तेश निवतमानस इत्यनेन सिद्धल्वात्पुनरुक्ति्च स्यात्परमशब्द्‌- शवास्रसः । अतो निवाणस्य परमामिति समासः । परमकब्दशच परमावस्थातिपय इत्यमिप्रायेणाऽऽह--निवणका्टेति । परमात्मने ` संस्थिता च शान्तिरशनायादिपदडु(भराित्यरूपा । यद्रा मयि संस्थितां शान्तिमित्येतदव शुभाश्रये स्थिति्षत्यन्तन विवर तम्‌ ॥ १५॥ उयितदेशपयति प्रमात्मचिन्दनपथेन्तं ह्यत्र योगो प्कररणमेव । अतोञन्यद्पीत्युक्तम्‌ । योगोपक्ररणं योगापक्रारकम्‌ । अत्यश्च- नादेयगविरोपितवं नात्यशनत इति शछोकस्याथः, मिताहारा- दस्तु योगोपयुक्तत्वं युक्ताहारेति श्धोकेनोच्यत इति व्यतिर- कतोऽन्वयतद्रैक एत्राथः स्थिरी क्रियत इति बिभागमभिभ- त्याऽऽह -- अलद्तनेपि । युक्ताहारेति शेके विहारायास्तयोरप्यु- ्तत्वात्पत्रापि तावभिमेताभिति दशयितुम्‌-अपिवरिदारतरिदारावघा- यासानायसाप्िवयुक्तम्‌ । जाग्रत दत्य त्राप्यतिरनपञ्जन।यः ॥ १६ ॥ प॑श्छोकोक्तानिरब्दमतियोगिकत्वाययुक्त शब्दो मितसपर इत्य- > ३६ तात्पपंचद्धिकारीकासमेतरामानुजमाप्यसदिता- [ व्ययः मिता्ारत्रेदरस्य पित्तायासस्य पितस्वरप्मात्रवोधस्य सकर्दुःखहा चन्धनाशनो योगः सेपन्नो भवति ॥ १७ ॥ यदा विनियतं चिसमात्मन्येवावतिष्ठते । ^~ १ फ ४ स्क निःस्पृहः सवकाम१५। युक्त इत्युच्यते तदा ॥१८ ॥ यदा प्रयोजनपरिषयं चित्तपात्मन्यव विनियतं विरेपेण नियतं निर- तिश्षयपरसोजनतया तत्रैव नियतं निश्चलमवरतिष्ठते तद। सवैकामेभ्यो निस्पृहः सन्‌ य॒क्त इत्यच्यते योगारूढ इत्युच्यते ॥ १८ ॥ यथा 2 निवातस्थो नेङ्गपं सोपमा स्मृता । योगिनी यतचेत्तस्थ युञ्जतो योगमात्मनः ॥ १९ ॥ भिग्रायेण--मिताहरत्यादिकटटक्तम्‌ । श्रुयते दि-यद्धयात्मसंमितमर्न तद्वति तन्न हिनस्ति तय्यल्कनीय। न तद्वतीति । स्मरन्ति च-- उदरस्याधमन्नस्य तृतीयमुदकस्य च । वायोः संचरणार्यं तु चतुथमवक्ञेषयेत्‌ ॥ इति । अतो न्यूनाधिक्रादिसमस्तदोषर।हिव्यं युक्तशब्देनानभेतप्‌ । द्र. ्रातपप्रपपि परमि भव्येकमन्त्रेतव्यम्‌ । विहटरशज्दः सचारपरः । तन्द्रीपरिहाराभविनीदपरो वा । पारिशेष्यादोचिर्याच यषाज्ञब्दा योऽत्र श्रमहेतुरायासः । दुःखशब्दासको चाग्रोगसापय्य।च सक- टेति विैपित्तम््‌ । तत्फाछितमाह- -वन्धना्न इति । एवैविधस्य योगो दुःखहा मवदीत्यस्वये योगस्य पूत्र॑सिद्धताश्रमः स्यात्त्रय- दासाय--संपन्ना भवत्युक्तम्‌ | १७ ॥ एवै परिकरोक्त समनन्तरं योगदशां भरदशेधितुं ततः पूर भागुक्तैव योगयोग्यद्‌ ज्ञा परामृदयते--यद्‌। व्रिनियतमेतेन । आन न्येतरेत्येवक्रारस्य व्यवच्छेद््द्रधय।जनान्तरज्ञापनाय सामान्यतः प्रय जनेघ्युक्तम्‌ । प्रयःजनान्तरेष क चिद्विैेप॑ण नियतत्वे को हैतु- रित्यत्राऽऽह-निरतिश्यति । युक्त इत्येतावतोऽत्र पिपयस्रानिः स्पह दत्यस्याप्यदेश्य गरूयनपरवेक्ञाय--नःसहः सानध्युक्तम्‌ । सवेकामभ्य निगेता खहा यस्य स तथोक्तः। सतेक(भषु निःस्पूः इत्यथः ॥ १८ ॥ पष्ठः ६ ] भरीमद्धगवद्धीता । | ३३५ निवातस्थो दीपो यथा नेङ्गते न चकति अचः सप्रभस्तिष्टुति। यतत- चित्तस्य निवचसकरेतरमनोत्तेय।गेन अस्मिनि योगं युञ्जत आत्म. स्वरूपस्य सोपमा । निदातस्थतया निश्वलसपरभ्दोपवनिदत्तसकलछेतर- अथ योगदा खक््यत--यधय।दिना । दीपस्याचट्त्ये तु निवातस्थत्वम्‌ । इङ्खतेशेष्ठाथते विवक्षिते दीपे तद्नन्बयात्सा- धारण्यसिद्धचर्थमाह--न चर्तति । निश्वलस्वे पैतादिनिदश्ैन- सद्धवेऽपि दीपद््ान्ताभितरेतमर्थं द शेयितुमाह--अचठः सप्रभ- स्तिष्ठतीति ॥ यतचित्तस्येत्यनेन चिन्तारूपद्टात्तनियमनवचनमुपल- क्षणमित्याई- निग्रततति । मनोमाजपयांयो वाऽ चिन्तराग्द्‌ः । इतरशब्दे नाऽऽत्मविषयवृत्िरस्तीति सूचितम्‌ । अन्यथा युञ्जतो योगभित्येतद्‌व्याहन्येतेत्यभिप्रायणाऽऽई-जातमनि योगं युञ्जत इति । आत्मनि विषये साक्षात्कारं कुवैत इत्यथैः । नेङ्कत, इति [ न ` ओशरस्य निष्कम्पत्वमुदा {हेय ‹ समं कायशिरोग्रीवं धारयन्नचलं स्थिरम्‌ ' इति तस्योक्तत््रात्‌ । भ्यानदश्रासापारणत्येन समाधिदश्ञावि- शेषकत्वानुपपत्तेश्च । नापीन्धियाणां निष्कम्पत्वं योगिनः सेप- मेत्यन्वयायोगात््‌ । नाप्यात्मस्वरूपस्य निधत्बमवस्थान्तरेऽपि तत्सिद्धेः । अतः स्परयं्रकाश्ञानममनिरस्तसमस्तवृरयन्तरपरि- शुद्धात्मस्वरूपमदशेनार्थोऽये दृष्टान्त इति सूचयतु योगिन इव्यु. तेऽपि पुनरप्यात्मन इत्युक्तमिरयमिप्रायेण--ज(तमस्वरूपस्य सप मे्युक्तम्‌ । यो गिन आत्मन इति व्यपिकरणे षष्ठयौ । नु सोप- मेत्यत्रोपमाश्चब्द्‌ उपमितिपरो वा । दष्टन्तपरो वा, ] उभय- थाऽपि न संभवति । यमति निर्दिष्मकारपर(मरित्वादत्र तच्छ- ख्द्स्य, उपमाङ्ब्दस्य च तत्समानाध्रिकरणस्वात्‌ । सप्रभस्तिषट- सीत्यतच्च कथं दाषान्तिफे निकह्यतर्‌, अयोगिनामप्यात्मरवरू- पस्य चटत्वपरतीत्यभावात्किपयं च निश्रत्वोपदेल्च इत्यत्रा ऽऽह निबातः्थतयति । अयमभिपरा पः--उपमेति दृष्टान्तमतं साधम्ये- मन्न निदरयते । तस्माद्रयेत्यनेन सोपमत्यस्यान्वय उपपन्नः । भभायाञ्र प्रतिधर्मोऽत्र ज्ञानम्‌ । आत्मनो निश्चलत्व चात्र भभा- मृतज्ञानस्य विपिधमसरणानेव॒ततेः । सा च बाह्यत्रिषयषु मन ४३ ` ३४० तात्पयेचन्धिकादीकासमेतरामानुजभाष्यसहिता- = सध्यायः~ [4 यस्मिश्च योगे स्थितोऽविरतोऽपि गुणवल्युत्रवियोगादिना गुरुणाअं दुःखेन न षिचास्यते ॥ २२॥ ते विषाद्‌ दुःखसंयोगवियोगं योगसंज्गितम्‌ । स निश्चयेन योक्तव्यो योगोऽनिर्गिण्णचेतसा ॥ २३॥ त दुःखसंयोगतरियगं दुःखसंयोगमत्यनीकाकारं योगक्ञन्दाभिधेयं ज्ञानं विद्यात्‌ । स एवंभूतो याग इत्यारम्भदज्ायां निश्चयेनानिर्विण्णचे- तसा हृष्टचेतसा योगो यक्तव्यः ॥ २३ ॥ -- तु खाभान्तरमतिसथानमेव हि नास्तीति भावः) गुरुणाऽगपी्युक्त- ग रवव्यञ्चनाय-गुणवय्पत्रप्रियोगादिनेव्यक्तम्‌ । ‹ पुत्रजन्मविपत्तिभ्यां न परं सुखदुःखयोः › इत्याहुः । न विचास्यते योगप्रतिकूटमव- सादं न गच्छदीत्यथैः ॥ ०८२॥ दुःखसंयागस्यवरियोगस्तस्यासंवन्धः, अभाव इत्ययः । स च भावान्तरमिति ज्ञापनायाऽऽह-- दुःखसंयोगप्रयनाकःकारमिति । दुःखसं योगस्य वियोगो यन्नेति व्यधिकरणवहव्रीदीं फकितोक्ति- रियम्‌ । अयवा वियोगक्ब्दोऽत्र वियुञ्यतेऽनेनेति करणा्थघम- न्तो वियोगेतुपर इति भाव्रः । नििण्णचेतसेति पदच्छेदे संसारे तापुत्रये वेत्यध्याहारः स्यात्‌ तत्र सप्रयोजनयोजनान्तरे संभवति न युक्तः । तस्मादनिर्विणष्गचेतसेति पदच्छेदः । निश्चयश्षब्दोऽपि तेनैव देतुसमपैनान्वितः । न तु योक्तव्य इत्यनेन निरथका- न्वयप्रसङ्कगत्‌ । अनिर्विण्णन्वहेतुनिश्वयः पूत्वोक्तनिरतिश्षयपुरु षायत्वेने स्यात्‌ । तदेतदखिलमभिसधायाऽऽइ--स एवमिति । एवरूपो निरतिस्षयपुरपाय॑रूप इत्यथैः । योक्तव्य इत्युक्तत्रात्‌ , आरम्मोपकारकत्वद्योतनाय-- मःरम्भद लायामिवयुक्तम्‌ । मनसा छिदयमानस्तु समाधानं च कामयेत्‌ । ¢ =^» , 6 ९ =, (~ अनिर्वेदं मुनिगेच्छन्कुयादेबाऽऽत्मनो हितम्‌ ॥ इति ह्युच्यते । अतो विरक्तयुपयुक्त गिषेदोऽन्योऽयं तु ह्न्या- (क न दश इति दृथ्चेतमेदयुक्तम्‌ । योक्तव्पः; कतंग्य इत्यथ; ॥ २३ ॥ षष्ठः ६ 1 श्रीमद्धगव्रह्लीता । ३४१ संकल्पप्रभवान्कामांस्त्यकतवा सवे।नशेषनः । मनतवान्दिय्यामं विनियम्य समन्ततः ॥ २४॥ सशेजाः संकरपजाघरेति द्वष्रिधाः कामाः । स्पशनाः क्ीतोष्णादयः संकल्पजाः पुत्रपीतरकषेत्रादयः । तत्र संकलस्पप्रभत्राः स्वरूपेणेत्र त्वक्तु शक्यास्तान्‌ सवान्‌ मनस॑व तदनन्वयानुसंधानेन त्यक्त्वा स्पशेजेष्वव~ जन येषु तनिमित्तहपे।द्रेग। त्यक्त्वा समन्ततः सवेस्मा{दषयात्समेमिन्दि- यग्रामं विनियम्य ।॥ २४॥ शनैः शनेरुपरभद्वुद्धवः धृतिगृहीतया । आल्मसंस्थ मनः छता न किचिदपि. चिन्पय॑त्‌ ॥ २५॥ न. नप्‌ शनैः शनैधतिश्दीतया पिवेकव्रिषयया बुद्धया सव॑स्मादात्मव्यति- न ---------------- - ~ अथ ममकारपरित्यागादिक भागिक्री्णोक्तमखिलमिदानीं सखग्रहणाय स।कयप्रदशेनाय च सकरय्य योगदज्ञापयन्ततया स्मायेते-सकलेयादिभिः €ेके: । संक्रस्पप्रमवान्कार्मास्त्यक्तषेत्येता- वतै सिद्धौ पुनरशेपत इति पदं निःरेषत्यागानक्चणां विषयाणां सूचकम्‌ । न सोत्तरवाक्ये तदन्वयः । ग्रामश्ब्देन पय।पुत्वात्‌ । अतः प्रयुक्तपदवेयथ्यपरिहारायाश्चेपतशथ कामांस्त्यक्त्वेति चक्रा राभावेऽपि योञ्यः। अपिच संकस्पभवतरेन पिज्ञेषणमवासंकलप- मभवक्रामसूचकभित्यमिप्रायेण त्रिभजते--सशेज। इति । मन- सपति पदं मध्यस्थत्वादपेक्षितसाच काकाक्षिन्यायेन पूर्वोत्तरा न्वितमिति दश्यतुम्‌--तान्सवान्मनसेवेयादिकमुक्तम्‌ । कमत्याग- रणस्य मनसोऽवान्तरग्यापारस्तदनन्वयान॒सधानम्‌ । कमपि धिक्श्चयरान्विता हि पुत्रादयो न त्वातमस्वरूपान्विता इत्यनुसं* धानेनेत्यथैः । न भ्रहष्येदित्यादिभिः प्रागुक्तमेव स्मारयति- स्शजेभियःदविना । समन्तत इत्यत्र पदच्छेदश्रमव्यदासायाऽह- स^ स्माद्विपया दति ॥ २४॥ भक्रान्ततदश्षिथिटत्वरूपाया धतेहतुमाह-विवेकविषययेपि । = € उपरम्य वाह्याथं मानसमयुद्योगं बारयित्त्रेटयथः । उपरम्येति १ कृ, 0 इ» त्यक्तमर | = ~~~ ~ --~ ३४० तात्पयेचद्धिकादीकासमेतरामानुजमाष्यसरहिता- = मध्यायः~ यर्सिमश्च योगे स्थितोऽविरतोऽपि गुणवल्युत्रवियोगादिना गुरुणाऽपि दुःखेन न वरिचास्यते ॥ २२॥ तं वियद्‌ दुःखसंयोगवियीगं योगसन्गितम्‌ । स निश्चयेन योक्तष्यो योगो ऽनििण्णचेतस्षा ॥ २३॥ त दुःखसंयागत्रियगं दुःखसंयोगमरत्यनीकाकारं योगक्षन्दाभिषेयं ज्ञानं विद्यात्‌ । स एवमता याग इत्यारम्भदशायां निश्चयेनानिर््िम्णचे- तसा हृष्टचतसा यागो याक्तव्यः ॥ २३॥ ~~ ह 0 तु छाभान्तरमतिसथानमेव हि नास्तीति भावः । गुरुणाऽपीत्युक्त- गोरवव्यञ्चनाय-गुगवसपुत्रत्रियागादिनेद्युक्तम्‌ । ‹ पुत्रजन्मविपत्तिभ्यां न पर्‌ सुखदुःखयाः › इत्याहुः । न वचायते यागप्रातकूलमब्र- सादं न गच्छदीत्ययेः ॥ २२॥ दुःखसंयोगस्य;त्रियोगस्तस्यासंबन्धः, अभाव इत्यथः । स च भावान्तरामात श्भापनाय्राऽऽह्‌-- दुःखसय।गप्रलयन।ककर्‌।मेते । दुःखसं योगस्य वियोगो यत्रेति व्यधिकरणबहू्वदं फटितोक्ति- रियम्‌ । अथवा वियोगशचव्दोऽत्र वियुञ्यतेऽनेनेति करणाथंघय- न्तो वियोगहेतुषर इति मात्रः । निगण्णचेतसेति पद च्छदे संसारे तापृत्रये वेर्यध्याहारः स्यात्‌) तत्र सप्रथोजनयो जनान्तरे संभवति न युक्तः । तस्मादनितरिष्गचेतसेति पदच्छेदः । निश्वयश्चब्दोऽपि तेनैव देतुसमषेभनान्वितः । न तु योक्तव्य इत्यनेन निरथका- न्वयभरसङ्कात्‌ । अनिर्विण्णन्वहेतुनि्यः पूर्बाक्तनिरतिश्चयपुर पायत्वरनव स्यात्‌ । तदेतद्खिरमभिसधायाऽऽइ-स एत्रमिति | एवरूपो [नरतिश्चयवुरूषाथरूप इत्यथः । योक्तव्य इत्युक्तःवात्‌ ; आरम्भोपकारकत्वद्योतनाय-- भःरम्भदशायामिदयुक्तम्‌ | मनसा छिर्यमानस्तु समाधानं च कामयेत्‌ । अनिर्दं मुनिगेच्छन्कुयोदे बाऽऽत्मनो हितम्‌ ॥ ति ह्यच्यते । अतो विरक्तयुपयुक्त। नियदोऽन्योऽयं तु ह्न्या- हि । दश॒ इति दषटचेनमेलुक्तमू । योक्तब्थ; ऋतेग्य इत्यथे; ॥ २३ ॥ षष्ठः ६ ] श्रीमद्धगव्रद्रीता। ~ सकल्पप्रभवान्कामांस्त्यक्सवा सवानशेषतः । मनचपान्दिरयामं विनियम्य समन्ततः ॥ २४॥ सपशेजाः संकर्पजाधेति द्वित्िषाः कामाः । स्पशनाः शीतोष्णादयः २४१ संकरपजाः पुत्रपौनक्षेत्रादयः । तत्र संकस्पपरभवाः स्वरूपणेवर त्यक्तु शवयास्तान्‌ सवन मनसेव॒तदनन्वयानुसंधानेन त्यक्त्वा स्पशेजेष्वव- जनीयेषु तन्निमित्तहपेदवेग त्यक्त्वा समन्ततः सवरेस्माद्धिषयात्सवेमिन्दरि- यग्रामं विनियम्य ॥२४॥ शनैः शनेरुपरभदवृद्धवः धृतिगृहीतया । अलस्सिसस्थ मनः रसला न ।काचद्वाप [चनतेरसत्‌ ॥ २५॥ शानः शनधेतिश्रहतय। भिवेकविषयया बुद्धा सस्मादात्मव्यति अथ ममकारपरित्यागादिक भाजिक्रीणोक्तमखिलपिदानीं सखग्रहणाय स।कय॑परदृशेनाय च संकखय्य योगदज्ञापयन्ततया स्मायते-संकलेयादिभिः छेकः । संकर्पप्रमवान्कार्मास्त्यक्तवेत्येता- वपव सिद्धा पुनरशेषत इति पदं निःरपत्यागानशेणां विषप्राणां सूचकम्‌ । न रोत्तरवाक्ये तदन्वयः । ग्रामशचब्देन पय। त्वात्‌ । अतः प्रयुक्तपदवेयथ्यपरिहारायाशेपतश्च कामांस्त्यक्तवेति चका- राभावेऽपि योज्यः । अपिच संकस्पभवस्वेन पिशेषणमेवासंकस्प- मभवकामसूचकभित्यमिप्रायेण विमजते--सशेज। इमि । मन- संपति पदं मध्यस्थत्वादपेक्षितसरा् काकाक्षिन्यायेन परोत्तिरा- न्वितमिति दसयितुमू्‌--तान्सव)न्मनसेवेयादिकमुक्तम्‌ | कमत्याग- रणस्य मनसोऽवान्तरव्यापारस्तदनन्वयानुसधानम्‌ । कमपि धिक्श्चयीरान्विता हि पुत्रादयो न त्वालमस्वरूपान्विता इत्यनुसं- धानेनेत्य्थः । न प्रहुष्येदित्यादिभिः प्रागुक्तमेव स्मारयति-- सर जेभरयःदविना । समन्तत इत्यत्र पदच्छेद श्रपग्यदासायाऽभ्द्‌- सचस्माद्विषयादिति ॥ २४ ॥ भक्रान्ततदकिथिलत्वरूपाया धतेर्हेतुमाह-िवेकविषययेति । उपरम्य वाह्या मानसमुदयोगं बारयित्रेत्यथेः । उपरभ्येति ----+ १ क. स. ङ त्यक्तमर ३४२ तात्प बन्द्िकारीकासमेतरामानुजभष्यसदिता- [अध्यायः रिक्तादुपरम्याऽऽत्मसंस्थं मनः कृत्वा न चिदपि चिन्तयेत्‌ ॥ २५॥ यतो यते निश्चरति मनश्वञ्चलमस्थिरम्‌ । [द म १ ) ततस्तते। निमम्पतदासमन्धव व नयत्‌ ॥ २६॥ | चरसवभावतयाऽऽत्मन्यस्थिरं मनो यत्तो यतो विपयमावण्यहेतो ५६. निश्वराते ततस्ततो यत्नेन मनौ नियम्याऽऽत्मन्यवाातिश्यातसुखमाव्र- नया वश्च नयेत्‌ ॥ २६॥ प्रशान्तमनसं येनं योमिनं सुखमुत्तमम्‌ । उपति शान्तरजसं ब्ह्मपृतमकल्मषमू ॥ २५ ॥ मशञान्तमनसमात्माने निश्वख्मनसं तत एव्र रेतोदग्धारेपकटमपं तत एव शान्तरजसं विनष्टरजोगुणं तत एव ब्रह्ममुतं स्वस्वरूपणावस्थितमनं क~~ ~ व्यारूयानमङ्गत्वय्रौतनाय । किचिदपीति । आतपव्यतिरि- मनक टप्रतिकूखोदार्सःनं सवोित्यथे; ॥ २५॥ पररोक्तमेव दुगरदत्व्तनायावधानविधानाय च भरपश्चयति- यतो यत॒ इति । चञ्चलमस्थिरमित्यनयोः; पानरुक्तयनिरासायो- क्तम्‌- चरस्वम।वतयाऽऽलन्यस्थिर पि । सामान्य भिर्ेषविषयत्वा- दपनसा्तः। चश्च रपिति स्वभावातिरिक्तदतुनि्टतिपरं वा| यता यता निशरति यन सनेन््ियद्रारेण निश्वरतीत्यथेः। यद्रा यं विधयमभिमुखःकृत्येन्यथः । प्रयोजनतया वा हेतां पश्चमी; तद्रयाख्यानायाऽपह--विषयप्रादण्यदेत।रति । व्रिपयसंबन्धाथमि- त्यथेः । विपयपावण्यस्य हेतोरिति बा । संभवान्ति ह्यतरककितोपन- ता विपयसनिधानतत्कीतेनादय। तरिषयपावण्यरेतवः । स॒ुखभा- वनया वदीकरणं शक्यमित्युच्यते--अत्तिदाधितसुखभावनयति । आत्मनि वरकरणोपायः प्रागुक्तः ॥ २६ ॥ अनन्तरं च तदेबाऽऽद्‌ ~~ परशनान्तमनसभिति शोकेन । तत्र विक्री णौवरस्थितानां प्रदानामन्वरयक्रममर्थं च दशषेयति-एनमित्यादिना । योगिनपकल्पपं शान्तरजसं ब्रह्मभतमेनमिति देतुकायंभवेनान्- यक्रमः । स्वविपयङ्ग{नस्य स्वकटमपनिवतकत्वं पश्चगव्यप्राश्ना- देरव परस्कल्पायत्तम्‌ । ब्रह्मभूताम।त- दे हात्मश्रपादिपयुक्तक्- शादिदशुारूगात्रह्मत्यव्यवच्छदा्थं तदाह~-र्णात्रप्वत१५ । पष्ठः ६ |] श्रीमद्धगवद्वीता 1 २४३ योगिनमात्पानुभवरपमुन्तमं॑सृखयुति दीति देतोरचमसुखरूपपात्प. स्वरूपमुपेतीत्यथः ॥ २७ ॥ = + >, ® व युनवे सदाऽऽत्मानं सम [गतकल्मषः । सुखेन बह्मसस्परमव्यन्तं सुखमश्रुते ॥ २८ ॥ एवमुक्तपकारेणाऽऽत्मानं युञ्धस्तेनव वरिगतमाचीनसमस्तकरमपो ब्रह्मसंस्पश ब्रह्मानु पबरूपं सुख पत्यन्तमपरि पितं सुखनानायासेन सद5- शते ॥ २८ ॥ अथ योगव्रिपाकदेश्ा चतुप्मकारोच्यते-- = ~ - - + [१ ~ 06 अगोरपि हि जीवस्य स च[ऽऽनन्त्याय कर्पते ' इति श्रुतेधभतो वृहरखमस्त्येव । उत्तमशब्देन वेपयिक्रसुखव्यवरच्छेदो विवक्षित इति व्यज्जनाय--सखरूपानुमवपियुक्तम्‌ । व्रह्मसंप्पशेमिति हनन्त रमुच्यते । निरतिश्चयसुखत्वाद्दुःख सं मेदविरहादुत्तमत्वम्‌ । पूत छो कोक्तमनवश्षीकरण वेतच्छृलोक) कतस खापागम वा हतुपरो हिशब्दं इत्याह --दीत टेतावि ति । हेतुस्वरूपे विदद यति-उत्त- भति ॥ २७ ॥ एवं योगपमावादाविभवतः सुखस्याऽऽत्मानुभवरूपत्वं साक्षा त्कारात्पश्चादापि निरतिशयत्वमनिवतनी यत्वमनायाससाध्यतं च'च्यते--एवभिपि । एवशब्देन योगो युज्गीतेत्यारभ्योक्तः मकारः परामृश्यत इत्यभिमाण --उक्तप्रकरेगत्यक्तम्‌ । सस्पशंशच व्दोऽनुभवलक्षको बुद्धया सई संबन्धपर वेत्यभिप्रयेण-- बरह्म यमवरूपमिवयुक्तम्‌ । एवं यु ञ्न्नि्यने ब॒ सवेस्योक्तत्वात्तम्न च नियतक्रारे सदाशब्द(न्वयायोगात्स॒खस्य चागिनाश्ित्व्रचन- स्यापरक्षितत्वात्सदाऽश्चत इत्यन्वयः । ततश्चात्यन्तज्ञब्दाऽपि साव्र- धिक्रसररूपान्तनिदृत्तिद्ारा निरतिशञयपर इत्यभिप्रायेण--अप- मितमिुक्तम्‌ । सुखेन सुखमश्चत इति सुखसाधनखखान्तराभावा- स्सुखेनेरयनायासल्व भिवक्षितम्‌ ॥ २८ ॥ एच यागाग्यासवरि षः प्रपञ्चितः । ' अःत्मलाभसलं यावत्ता- बद्धधानमुदाहतम्‌ › इत्य.द्क्तं फरपयन्तत्वं चोक्तप्रू । अथ चतधा याग प्रातिषाय्यत इने चतण। शणक्रानपथपाह- अथेति। २४४ तात्पयंचन्धिकाटीकासमेतरामानुजमाष्यसहिता- = [अध्यायः सवभुतस्थमात्मानं सवभरुतानि चाऽऽत्मनि । क्षपे योगयुक्तात्मा सन समददनः ॥ २९ ॥ स्वात्मनः परेषां च भूतानां भकृातिवियुक्तस्वरूपा्ां ज्ञाने काकारतया साभ्याद्रषम्यस्य च भकरृतिगततवाग्मोगयुक्तात्मा मकृतिवियुक्तेष्वात्मसु सवेत्र ज्ञानैकाकारतया समदशनः सवरभ्तस्थं स्वराल्मानं सवेभूतानि च स्वातपमनीक्षते । सवेभूतसमानाकारं स्वात्मानं स््रासमसमानाङाराणे च सर्व॑भतानि पशयतीत्यथेः | एकस्मिन्नारमान दृ सवस्या ऽऽत्यवस्तुनस्त- त्साम्यात्सवेभूतमात्मवस्तु षटं भवदीत्यथेः । ‹ समै समदनः ` इति ------- ----------* समद्षित्वरूपयोगविपाकस्य पैक्रमेण तारतम्ाच्चतुष्पकरार त्वम्‌ । तत्र प्रथमदेशोच्यते स्ेभूनस्थमिति शोकेन । समदशेन- स्वोपपत्तये स्वरूपतः साम्यप्रकरारं वेषम्यस्य चोपाधिक्रत्वं दथ- यातै--स्वाल्मन इयादना गतत्रादसन्तन | भूतशन्दाऽत्राचद्रार- कोऽपि सत्यं मुतहेतु भोक्तमित्यादिष्विव चेतर्नांशपरः । योगयु क्तात्मा योगयुक्तमनाः । यद्रा योगसमधिगतात्मस्वरूप इत्यथ; । योगयुक्तात्मत्वं समददनत हेतुः । समदशेनत्वस्यैव भतियोगि- विक्षषनिर्द्शेन प्रपञ्चनं सवमूतस्थभिव्यादि | आत्पज्ञब्दस्यात्राऽऽत्म- सामान्यविषयत्वपरमात्मविपयत्वव्यावतनेन स्वपर्यायतद्रोतनाय स्वात्मशब्द्‌ः। नन्वन्योन्याधाराधेयभावः कथमुपपद्यते | कथं चाणोः स्व्रात्मनः सवैभूतस्थत्वम्‌ । विप्रक।णदेश्ञावस्थितानां च सवंभ- तानां कथमेकदे शस्थिते स्वात्मनि स्थितिः । अतोऽयमात्मशब्द प्रमात्मद्रिषयः स्यादिति तत्राऽऽ्ट्-समभतसमानाक)रमिति । नन्वसों स्वात्मपात्रानसंधानसरूपे योगे प्रयक्तः कथं स्रगतसाम्यप्रतियोगि- तया स्वपरतियोगिक्साम्याश्रयतया च स्वव्यतिरेक्तातमवगेमीक्षे- तेत्यत्राऽऽह--एकस्मिन्निति । एकजातीयेषु पदार्थेषु एकन्याफद्‌- दानेनैव स्थालीपुखाकन्यायात्तञ्जातीयं सममपि तथासनानुषीितं हि भवतीति भावः । सवैमूतस्थमित्यादेः साञ्यमेत्र विवक्षितमिति दशेयितुमेतद्रन्येकदेशं पुर त्िरभकरणग्रन्थं चोदाहरति- समैतरति। अयमभिमायः-सवेत्र समदश्न इते सर्वेपामात्नां परस्परसा- म्यदशेनमुच्यते । तदेव च सवेभूतत्थमिति भरपञ्च्यते। अत छः ६ ] श्यीपश्वगधद्रीता। ३४५ जचनात्‌ योऽयं योगस्त्रया भोक्त साभ्येन इत्यनुयापणा ° लिदरपं {१ सम चद ' इ।त बन ॥ २२ ॥ यामां पश्यति सव॑ सव॑ च मपि पश्यति। तस्याहं न भणश्यपामि स चमे न प्रणश्याति।॥३०॥ ततो बिषाकटब्ःमाशनः सम साधर्पमपागतः ' एनरञ्चनः पररय साभ्यमपेति ` इत्युष्यमानं सवरस्याऽम्त्मवस्तुनो प्रिधतपुण्यपापस्य स्वरू "न >~ ~ ~~ ---~----- ~~ --------~--------~ ~ ~ --- -- ~~ ~~ - --~ एव च बाह्मभूतेष्वात्मतत््वस्य तमश्च तेषां स्थितिदशनमिहसं- गतस्‌ १ नचेदं परमल्म्वीगप्रहूरणं येन तथाविवपगमात्मानु संधानमुपदिश्येत । तेन च जं।बारमयगोपयक्तररमात्पध्यानपि- दमुर्यते समाधिदश्षपभेद विषयत्वात्‌ । न च बाना परमात्मनव साम्यभिहोच्यते । तस्यापि यो मामिति पिक्ञपनि्‌अयुक शोक द्वये भरिपाद्‌यतुमूचितत्वाव्‌ । अन्म च प्रमात्पविपयत्र यो मामिति श्ोकद्ये न मात्रया पनरक्त्यं च स्याव । योऽय योग इत्य तदन्ुवादे च साम्यमात्रभबोच्यतन तु परस्पराधाराधयमावः। आगपि दिद्याविनयेत्याद्‌। साम्यमात्रमेवोक्तप्‌ । अत्‌।ऽर जीवानां परस्परसाम्यमेवर विव्रा्षतर्मिः+ ॥ २९ ॥ एवं देवमनुष्यादिप्रकतिपरिणामविद्चेपरूपभेदं निरसनन ज्ञन- द्रव्यतयेकरूपत्वाजुसंधानमुक्तम्‌ । अथ तप्येत देबादिमेदहेत॒भूत. पुण्यपापतारतम्य{"भ्ूननन परमात्मना भरमसाम्यानुसधानमु- ख्यते- यो माभति । अस्यापि श्टोकस्य साम्यव्रिषयत्वे तुः भागेबाक्तः । ततोऽ।५ विप।कदश्ापन्नः प्रथमदशापाऽधिक्रं विषा- कटश ्राह् इत्ययः । जीवात्मना परमात्मन्‌ साधम्यं वक्ष्यमाणं स्मारयति--मम साघम्धमि) | उपगतो वुद्ध्वा मप्र इत्यथ; । नद्यसाविदानां मुक्तः । प्ण्यपापक्रेधू ननेन साम्यशतिपाद्‌नाय निर. खन दपि थतिरुपादा । तथा बद्धान्‌ षष्यष५ विधूय (निरञ्जनः परमं साम्यमपेतीति!द्सा। गो मां पर्यतोरयनु गादस्तत्सिद्ध) एहि मबति। स कृत इति शङ्कायां साम्यं ताव्रहुपात्तश्रत्यादि सिद्ध ॥ इ 7 8 4. कू. धरम „ मापः | । 11 २४६ तास्पयेचन्दिकाटीकासमतरामानुनमाप्यसदहिता- = [ अध्यायः- पेणावसिथितस्य मत्साम्यं पद्रयन्‌ यः सम॑च्ाऽऽत्मवस्तुनि मां परयति सवे मात्मवस्तु च माथे पयाति अन्योन्यसराम्यादन्यतरदश्नेनान्यतरदपी- हृश्षमिति परयति तस्य स्वात्मस्वरूपं पय?।५६ तत्साम्यान्न प्रणहयापि नादशनमुपयापर । ममापि पां पयनो मत्साम्यात्स््रात्मान.मत्सममवटो- कयन्‌ स नादश्षेनमुपयाति ॥ ३० ॥ तते[ऽप व्रपक्रदल्ामाह--- ५----~----*** -----~ ~~ ~न तदनुसंधान च ति!हेतम्‌ , ततश्च तदनुवाद)ऽप्पुपपन्न इति ज्ञाप नाय मत्साम्य पयन्‌ यः सतत्राऽऽसमवस्नि मां पद्य ~यवान्त रतरेचन- व्यक्तिमेदो दितः । परमात्मनः सर्दव्यापितया सर्वेषां परमात्म. निष्ठतया च भ्रतीतिषयत्र स्वरसतो जायते। तच्चात्र प्रकरणवशाद न्‌- चितं ततश्च सामान्यदशेनमेव विवक्षितमिति वाच्यम्‌ । तदप्ययुक्तम्‌ | स्वात्मानुसंघानस्वरूपयागवरेपाके परमराह्मनोऽन्येषां च स्फुरणा- भावादिति पू+वच्छद्कयामाह--भन्योनयति । अन्यनरदर्सनेनान्य- तरदपीति | एकव्यत्तिद्‌ शनन व्यक्तयत्तर मपीत्य५ः । तेस्याह।५- त्यादा न ताव्रसखध्वसनिपेधः क्रियते । नित्यतया बहममाणप्रति- पादितयार्जविन्वरय) रिदान।मनित्यत्वशद्धन मावात्तस्य न प्रण- क भि षे # इयाम।त्यादिपरस्परपरतियोगि निदश्ञानुपपत्तेष । नहि किचिद्रस्तु किचितत्यनष्ट {चित्ति च नष्टं भव्रति । अतोऽसावदशेन- विषय एवात्र साशशब्दः | णशचधातोश्वादशेना्त्य धातपाठपटि तम्‌। ततश्च न परणहयाम।(ति कोऽथः, नादशेनमुपयाम।ति । तदेतद्‌- श्चयतरि-तस्येयाद्रेना । तादश्चस्वानसंधानस्याभावां 7 पिध्यत इति भवः । स चमन प्रण्यतीत्येनद्‌दृष्रान्ताय साम्यस्य सवेज्ञ खुद्धातिषयतया भामाणिकत्वाय पूत्रबच्छद्गपरिहाराय चेत्यभिभा- यणा.ऽ्ट्‌-ममाप।ते । सनसाक्षल्का(रणाऽपि मम सरूपनसधानां शेऽपि तरसाम्यात्तत्स्वरूपमप्यनुस।हेतं मवति हीत्ययेः । स इत्यनन तदवस्थस्य मृक्तपायतवं भिवक्षितमिति ग्यञ्जयितुमाई- म्‌।म्भादबालमानं, मत्तममवल।कयन्निते ॥ ३० ॥ क --~ = ~~ ----. -~ ~ ~ ~ - -*- ---~- ~~~ --- -----* तया मवषाक्रदञ्चापहृत्याह-तत ३१ । अक्रम॑वह्यसाका- रेणरवरमरस्यद्ररन पु 4कक्रत्तिम्‌ । सवेभूत।स्यतामत्यगनतु पष्टः ६ ] भ्रीमद्धगवहीता। ३४७ सवभ्रूतस्थितं ये। मां भजत्यकत्वमास्थितः। सव॑था वतमानेऽपि स योगी मयि वतते ॥ ३३ ॥ योगदश्चायां समम॒तास्थतं मामस्क्चितज्ञानैकाकारतयैकःयमास्थित भराकरृतमेदपरित्यागन स॒द्ं यामजतस योगी व्यत्थानकाटेऽपि यथा तथा वतमानः स्व्रान्मानं सत्भतानि च पद्यन्मयि वतेते मामेव परयति स्वात्पान स्वषु च सवदा मत्सस्यमव पश्यत त्यथः ॥ ३१॥ 9 र ८ = =-= = ~ -~ --- -~ - ~ ----+ कमर गातिद्ात्षटनव्रिधररत्वाद सङ चितज्ञानाकारतया साम्यानुसं- धानं तत्सस्कारपरभाव्रन च व्युटथानकारेऽपि स्वरसतस्तयाप्रि- धानुसंधानानुवरततश्त्येतदु =यते--या भजन इति । सर्वथा वते- मानोऽपीत्यनेन कालभदः सिद्धः । न च समाधिदशशायामेव यथा तथा बतमानत्वमुपपद्यते । सवमूनम्थिनेन परमा्मनैकत्वा- न संधानं नाम स्वस्यापि सव्रभूतस्थितत्वेन तदेकमरकारत्वानसं- धानम्‌ । तचाणोरात्मनः स्वरूपण न संभवति । पमतश्च परि- शुद्धात्मने न्याङ्गिवर।लम्रेत्यारभ्य स चाऽऽनन्त्याय कस्पत इति श्रतिसिद्धा । मनं च--' पर्दपवदवेशषस्तथाहि दद्चीयति ' [ ब्र म०४।४७। १५ | इते । अतोऽत्रापि तथव साम्यं विवक्षि नामत दश्षयतुम्‌--अमकु।चतज्ञान।कःरततकौवमास्वत इव्युक्तम्‌ | आक्रतभेदपरित्यागन कमपाधिकपरकरतिविशेपसंसमेट्रतन्नानतार- तम्यरूपमेदपरित्यागेनेत्यथः । अगनेकत्वोक्तः स्वरूपभेदानिरा- सात्वं परिहृतम्‌ । सवरत्मनां ब्रह्यापृथक्सिद्धत्वविवक्षयाऽष्येक- व] । क्तव पटते । आस्थतक्ञन्दतात्पयायथः सुद्ट.मत । ततश चदुथानक्रारेऽपि न तथावेधानुसंधानमवाहहेतुभ्‌तसंस्कारभावस्यं सचत ।मां भजति मत्समात्पावल।कन 1६ म्धजनामित्याभेमरायः | सग्रदत्यस्य खक्िकक्रियाव्यापृतोऽपीत्यमिप्रायः । मयि चर्त इत्यस्य परमात्मनि स्थितिनायैः । तस्या योग्ययोग(गि) साधःरणसत्रात्‌ । अतो दरत्तिरत्र बुद्धिवृत्तिरित्यभिप्रायेणाऽऽह- ममेव पदपतीति | जीवद श्ेनमात्रेण क4 परमात्मद शनमित्यज्राऽॐह- स्वानीति । व्युत्थानकाले स्वारसाक्षात्काराभात्रेऽपे तथागि धानुसभराने.परेपामदि तथाल्वसिद्धेः फएणिताक्तिरियम्‌ ॥ ३१ ॥ ३४८ तात्वर्यचद्धिकारीकासमेतरापरानुनमाप्यसल्षिा- = { मन्कमः- तताऽपि काष्टामह-- आत्मापम्पेन सर्वत्र सर्म पश्यति योऽर्जुन ) सुखं वायदेवादुःखं स योगी फरमो मतः॥ ३२१ आत्पनश्चान+षां चाऽऽन्मनामसंकुयितज्ञानेकाकारतयौपरम्येन सात्मनि चान्येषु च स्त्र वतमानं पुत्रजन्मादिरूपं सुरं कनमरणादिरूपं च दुःखमसंबन्ध सास्यात्समं यः पश्यति परवत्रजन्ममरणादिस स्वपुत्र- जन्ममरणादिक यः पटयदीत्यथः। स योग्यं परमयोगकाष्षं गतो मत; ॥ ३२ ॥ अर्जुन उवाच-- परक्छबुःखहेत्वामवेऽपि निर्िकास्त्वापादिकां योगविपाकक्रा- मृतां कमङ्गानतारतम्यप्रकुक्तसुखदःखतारतम्यनिवच्य बसंधा- नरूप{ चतथ, दृश्चामादत्याह-तत।ऽ।१ काषछ्राम६त । आत्म पम्येनरेयस्य न पद्रयातिनाज<्वयः । समावित्यनेन पनरुद््यपरस- ङ्गात्‌ । अतः सकत्राऽऽ्पौषम्पनेस्यन्वयः । उपमाञ्ञन्दस्तुर्यव- चनः, तस्य भाव अपम्यम्‌ । स्पाफात्मनां पूतोक्तेन देहवरिल- प्षणत्।दिसाम्येनत्यथं; । सव्रेनत्येतर्‌ब काकाक्षिन्यायेन समं पश्यतयत्राष्य न्वतम्‌ । स्वपामस्यन्तविषपतयापलश््यपाण- सखदुभ्खान्वयसाम्यज्रमव्युदासेन व्यतिरकसाम्यानुसंधानं दर्म यति--जतव.ताम्यादविति । परेष्वसबन्धानुसधानस्य निष्पयोज. नत्वादिहापनमतमाह---फरपि । प्रपुजनन्मादेः सात्मनि स्वपुत्र- जन्मादेच परेषु यथा न सबन्धस्तथाः सवात्मन्यपत्युक्तं मवति + परमश्ब्दामिमनमाद--योगकाष् गन। मल. इति. । ग बा्मयोगका- एयम्‌ › परमा्मागस्य परस्तादरकष्पमाणत्कीव्र्‌ ॥ २२ ५ एव ज्ञ, ग॑का ङारतया निर्दोक्तया व्रह्मतद्रगसंबन्येनेतरासं ड्‌. स्पेन च सामक शछकचतुष्टयेनोक्त्‌ । अत्र श्छोकदयेन स्म्मम्यानु- संकानोक्तिस्तृती यचतुध श्छोकःभ्यां तदृृढतरहृढतमसाम्ानुसंधः- नफलपवेदयोक्तिरितक ।. योगाभ्यासविधिश्चतुधां योगी चोक्तः) यथ्‌ भरागुक्तमेवर योगसाधनं व्रिशदं ब्रातुं पुनः--अर्जुन ~ ------- -~~ - ---~---- ~~ --- ~~~ ~ ---~----~~--------~-~ ~ षठः ६] श्रीमद्धगवद्रौता। ३४९ याऽध गस्वया प्रोक्तः साम्येन मधुसुदन । एतस्याहं न पश्यामि चश्चटलात्स्यितिं स्थिराम्‌ ॥३२॥ य.ऽयं॑देवमनुष्यादिमेदेन जीवेश्वरभेदेन चात्यन्तभिन्नतयेतावन्तं कालमनुमूतपु स्चष्वात्पस्‌ ज्ञानैकाकारतया परस्परसाम्येनाकमेवहयतया येश्वरसाम्येन स्येत्र समदश्नरूप योगस्त्वयोक्त पतस्य यागस्य ।स्थरा स्थितिं न पठयामि मनसत्रश्चरत्वात्‌ ॥ ३२ ॥ तथा [ ध, ध = ~~ = ~ -----~-~ - --~~ ------~- ~--- ~---------------* उवाच ऽयमिति । दववेत्रारभ्यानुमुतेष्वित्यन्तमनाश्रुपचितसुदद- विपरतत्रासनया साम्पानयध्रानस्याशकंयत्वमदश्चनाथम्‌। प्रस्प- रप्रपम्यपरदर्‌ नाय देवमवुष्यादिमेदनति । जीत्रे्वरमेदेन कमव्रह्य- त्वाक्रमरेश्यत्वादि भेद नेरयथ; । अयन्त,*नतयेति | नह्यत्र खण्डमु- ण्ठादिवद्धदकथमेमात्रं पितु मिरुद्धस्वभावत्वमेब हि दृश्यत इपि भावः । एतावन्तं कामिति । काल।ध्वनोरस्यन्तस॑यागे द्वितीया । सकर्मवद्यतया चेश्वरसाम्येनेति । चः सामान्यद्रयसमुच्चयार्थः । अक मव्रहयतय। यन्वरसाम्यन चाति कचि(ककि)त्पाठ;ः | तदा पुवेश्वकरार्‌ इृ्दरसय्येऽपि ज्ञानेकाकारत्वसं्रहा५; । द्वित यस्तु पूत्रवत्‌ । जञानपुरुपायवेपम्ययोः कमर्वपम्यफलत्वात्‌ । अक्रमवर्यतयेत्य- नेव तयोरपि नि्टत्तिसंग्रहः फलित इति तयोरजुपादानम्‌ । त्वरया भाक्तः स्वतः सन॑जञेन त्वव दयेतदनुसधातुं पवक्तं च दाक्याभति भावः । अहं न पद्यामति | अनादिभेद्‌ानुसंधानाजेत- वित्तश्वाहं न पर्याम्रति भावः । स्थिरां स्थितिं चिरानैढत्तामि स्यथः । मधुमृदन रजस्तमोमयमरवलब्रिरोप्रनिरसनशाल स्वमेव मनोनिग्रहोपायमुपदिशेति भावः । चञ्चलं हि मन इति गाक्या- नुस धानेन मनस इत्यध्याहृतम्‌ ॥ ३३ ॥ हति निपातस्य यादरव्रपकाशनाक्ताद्विशषणाथसवादपि स्फु टम॒चिनं चात्र हेत्वथेमाह-- तथा दप । हेतुभूत चखतं संप्रति प्स्थग्े प्रदर्नी यमनश्चरस्वमावत्वमजर चञ्चलशक्ब्दार्यं ई ~ - -~-~ €. 1. म्मम क | २५० तात्पर्थचिद्रकागैकासमेतरामानुजनभाप्यसहिता- = [ जथावः- चश्च हि मनः रऊृष्ण प्रमाथि बलवद्दृढम्‌ । तस्याहं निरहं मन्५ वायोरि सुष्करम्‌ ॥ ३४ ॥ अनवरताभ्यस्ताभेषयेष्वपि स्वत एव्र चश्च पुरुषेणैकत्र स्थापयितु- मङाक्यं मनः पुरुषं बखात्ममथ्यान्य ज चरति तस्य स्वाभ्यस्तविषयेष्वपि चथ्चरस्वभावस्य मनसस्तद्विपरीताकारास्मानि स्थापयितुं निग्रहं भतिक्‌- खगतेभेहावातस्य व्यजनादिनेव सुदृष्करमहं मन्ये । मनोनिग्रहेपायो वक्तव्य इत्यभिप्रायः २३४ ॥ श भगवानुवाच-- असंशयं महाब।ह। मनो दुनिग्रहं चलम्‌ । अभ्यासेन तु के(न्तेय रराम्पेण च गृह्यते ॥ ३५ ॥ चलस्वमावतया मनो दुनिग्हमेवेत्यत्र न संज्ञयः । तथाऽप्यात्मनो दशेयितुम्‌-भनवरत॑त्यादिकम्‌ । चलत्वफटमाह-पुरपेगेति । मरमायि प्रमथन ३।लम्‌ । प्रमथ्य ग्याङ्ट। त्वे (२५) रवथः । वर त्रच्छ भमथनक्रियाविक्ञेषण `वा वलख्वरस्रासमाय।तं हट्परा वेत्य- मिप्रायेण-बल.तमय्यतयुक्तम्‌ | ~ पदर दादय्रमित्याह-च्मन्यत्रेति | तस्येति परामश्चेन।यमाह--स्,म्यस्तते । त्िपराताक।र इति । अनभ्यस्तयू्रत्यय॑ः। स्थापयितुं स्थापनायेम्‌ । दाशौत्तिके मनसि भ्रदारतस्य चञ्वटत्वादच्ष्ान्ते वेव।न्तत्वप्रदशेनाय--प्रतिकृटे- दकफकम्‌ । मन।नेग्रद(पायदुवेखत्वज्ञापनाय वायामन्दनि- ग्रहासमावनाय च--त्यजन।दननयुक्तम्‌ | एवे दृष्करत्ववचन न म्रतिक्षपायं 1र्ततूपायपादमश्षामामत्याह-- मन ई१॥ ३४ ॥ अथायनन क्ण्ठाक्तमनवदन्बुभुत्सतमुपायं श्छोकद्रयेनाऽह भगवान्‌ । दुनिग्रहं चलभमेति पद द्रयमजुनोक्तपरतिन्ाहित्वनुव,.दरू- पमाह-- चटस््रमव्रतनत । असश्चयामत्यतत्सत्यानारतत्रदधाङ्ख(- कारपरम्‌ । तुशद्दामिम्रतं प्रैशेप दश्चेयति--तथाऽति । अनुकूरटतयाऽभ्यासो हि तच्र प्राबण्यषतुः स्यादित्यभ्यासविक्ें तत्फटं च व्यनक्ति-- मामन इ । नित्यलङ्नानत्वानन्दलाक्र- ज्ज) षष्टः ६ ] श्रीमद्धगवद्रीता। ३५१ गुणाक्ारत्वाम्यासजानतानमर्यनाऽऽत्पव्यःतारक्तष वषयष्वाप दषाः कारत्वदश्ननजानतवतष्ण्यन च कथाप्ट्रह्यत।॥ ३५॥ असयतात्मना योगो दष्प्राप इतिमे मतिः वश्यात्मना तु यतता शक्याभवःप्तुमुपायतः ॥ ३६ ॥ असयतात्मनाजजतमनसा महूताजप बर्न यनम। दुष्प्राप पत्र । उपायतस्तु वहयात्पना पुत्रान मदाराधनरूपणान्तमैतङ्गानेन कमणा 1जतमनसा यतमाननायमवर समदरनरूपा यग श्राप्त शक्यः २६ ॥ अय ` नहाामक्रमनाशन्चाजस्त ` इत्यद्रात्रव श्रत यागप्राहास्म्य यथा. स = न = --- - --“ मेवरहयत्वादयाञत्र गुणाः । क्थाच।दत्यवधानाथम्‌ ॥ ३५ ॥ एवं मनसो ग्रहण उपाय उक्तः | ततग्चैतस्यादं न परयामीत्यु- क्तम विषयव्रिशेपे व्यत्रस्थापयाति--असंयःति श्रेकेन । मनो- निग्रहपकर्णत्वात्‌, असंज्ञयवश्यशाब्द्‌ समामिज्याहारसामथ्यांचा- तराऽऽत्मश्चब्दो मनोविषयः । महावाहुसंबुद्धिमूचितमाह--महताऽपि बलठेनेति। (उपान तु यच्छक्यं न तच्छक्यं पराक्रभः' इति भावः।मे मतिरित्यनेन निःसंदे हत्वं विवक्षितमित्याह-दष्प्र प एति। उपायत- रतु वह्यात्मने।ति व्याख्ये यान्वयप्रदशनम्‌। तदृद्रयाख्यान पूत्यादि। उक्तलक्षणं कममानरं मनोनिग्रहोपायः | अभ्यासतरराग्ये तु तस्मै वा्खतयोक्ते इति भावः। यतमानेन योगमभ्यस्यतेत्यथ॑ः ॥ ३६॥ एवं प्रागुक्तमेव योगसाधन यथावरच्छृतम्‌ | अथ प्रागुक्तमेव योगमाहात्म्यं भरोतग्यं सवमकारान्वितं भपश्वेन श्रोतुं पृच्छती- त्याह--अ(प। योगमाहास्गज्घब्देन सग्रह छाकस्थयागारे(ख- शब्दो व्याख्यातः । सिद्धिकारणं हि माहात्म्यम्‌ सद्धियात्र चिथिस्यापि योगस्य चिरतरमनेकपुण्यरोकावािः पन्यो गयोरययोगिकुलसभवस्त्ददारा पुनर्योगपौष्कर्य ततश्चापवगे इत्ये- चरूपा। एषा च सिद्धिरनितरसाधारणेन मारास्म्यन। ननु नेहाभे- क्रमनाशोऽस्तीत्यादौ कमयोगस्य साहात्म्ययुक्तम्‌ , अत्र तु ततफ- रमूतस्याऽरस्मावलोक्रनरूपगगस्य, अत; कथ श्रुनमबेस्युक्त ३५२ पारपयैचन्द्रिकारीकासमेतरामानुखभाष्यसहिता- [ जध्यायः~ वच्स्ोतुमन्तगेतात्मङ्ञानततया सोगदिरस्कतया च कम॑योगस्य माहात्म्यं तथोदितं तख योगमाहारम्यमेव पृच्छति-- अनुंन उब्रच-- धि अयातः श्रद्धम)पता २।गाञ्ाटखतमानस्तः | अप्राप्य मोगससिि कां गतिं छष्ण गच्छति ॥ ३७ ॥ श्रद्धया योगे प्रष॒त्तो षटटतराभ्यासरूपयतनवेकरयेन योगसंसिद्धिम- प्राप्य योगाचलितमानसः कां गदं गच्छति ॥ ३७ ॥ कं] चलकिपा7नणन्छन्नान्रानव नश्पात। अप्रतिष्ठो महावाहो पिमुढो बरह्मणः पथि ॥ ३८ ॥ उभयविचष्टोऽय छ्‌, ध्र भव्‌ कचिक्न नदपाति । यथा मघरकः पू॑स्मान्महतो मेवाच्छिन्न; परं बहान्तं मेघममाप्य मध्ये मिनष्टो भवति तथेव कचिन्न नश्यति । कषमुभयविभ्रष्ता--अपणिष्ट बिमृहो ब्रह्मणः पथ।ते । यथावास्थितस्वग।{दसाघ्रनम्‌तक्मफलामिसभिरदितस्यास्य पुरुषस्य फलसाधनस्मेन प्रणि न मेवतीति अप्रतिष्ठः । प्रक्रान्ते === ~ --+ ` तत्राऽऽह--अन्तगेतेत्ति । ततः क्रिमित्यत्राऽऽह-- नचेति । योगा द्भुःरम्‌तात्मन्ञानगभेतया वृष्करयोगरः रूपसाधनतया च हि कम- योगस्य माहात्म्यं तत्रोरितम्‌ । ततश्च योगोप।धिके तदङ्घभून- कमयोगमाहारम्येऽभिहितेऽङ्किभूतयोगमाहात्म्यमवाक्तं भव तीति भावः । अयातिरित्यादिषद्ानामथधचत्यातकरमभदेनान्वयो द्चितः । तत्र भ्रवृत्तस्य हि ततशष्टितत्वं वाच्यम्‌ । न तुतत्र भरद्धो पतमात्रस्य । अतः भ्रद्धवा तत्कायलक्षणेत्यमिग्रायण- यग प्रवृत्त इ्युक्तम्‌ । उपेतरोब्दड शबर दात्र योगाधेगमपर इत्यभिमायः। योगसौत्तद्धिमपराप्य योगसिद्धः पुतरभवरेत्यथः ! योगा- चलितमानसः पृष्कडयोगं कतुमननुगण इत्यथः । कां भो"मो- क्षानरयषु कतमामत्यथे, ॥ ३७॥ कांगतिं गच्छतीति सामान्याने्धष्मव कञचिदित्यादिना विवृतं॑टृष्टान्तेऽप्य॒भयम्रषटत्वपरकारं दशचेयति-थयेति । उभय- चष्टतातरिवरणरूपत्वाद्धिमूढा ब्रह्मणः पथीत्येक(-)प्यामिध्रानाच्च पारशष्यादप्रातिष्ठपदं सासारिकफरसधनकमभ्रनामिप्रापमि- त्याहू-पथावश्थतातं | कम॑ स्वरूपानुष्ठानप्रयास.(से) न ।ाचन्न्यु- क ~ ^ क. ढ़ 'स्परस्फ । पष्ठः ६] भ्रीमद्धगवद्रीता । ३५३ ब्रह्मणः पयि विमूदस्तस्मात्पथः प्रच्युतः । अत उभयश्चष्तया किमयं नहयत्थेवोत न नहयति ॥ ३८ ॥ एतं मे संशये छष्ण च्छत्तुमहस्यशेषतः । त्वदन्यः संशयस्यास्य च्छेत्ता न ह्युपप्पं ॥ ३९. ॥ तमेनं संश्चयमरेपतण्ठतहसि । स्वतः भर्यक्षेण युगपत्मन सवेदा स्वत एव परयतस्त्वचाऽन्यः संशयस्यास्य च्छेचा न द्यपपद्यते ॥ ३९॥ भ्रीमवानुषाच-- पाथ नह्‌ नामज्र विनाशस्तस्य वियतं । नाहे करस्याणदूतक।श्वहुग। त तात गच्छति ॥ ४० ॥ द्या योगे प्रक्रान्तस्य तस्मासमच्युनस्येह चामुत्र च विनाज्ञोन ----~--~---~----~ नमभिसंधिेपम्यात्त निष्फलं सेवत्तभित्यभेभायः। विमदो लग पथाति ब्रह्मपथञज्ञानं न विवक्षितम्‌ । ज्ञातमोपक्रम्य निवत्त भरतं प॒च्छयमानत्वात्‌ । अतो बिमोहकाययोगनिव्तिरत्र वरिमूढशब्दन ट्य इह्णाभप्रा्ण-प्रक्रन्त इतस प्रच्युत इयन्त मक्तम्‌। ब्रह्मणः पयि ब्रह्मप्रप्त्युपायभो योग इत्यथः । एतं मे संञ्ञयमिति निदि इयमानस्य संश्चयस्यायेसिदधं चिरन्नरमाह- किमथ नद^घे- सात ॥२८॥ अह्‌।ष-सवेज्ञत करार! गक्रत्वामि पखखत्वादियुक्तस्त्रं य)गयाऽसंी- त्यथः । दष्णङ्ञब्देन तच्छब्देन चामितपरेतमाह -- स्वन ३ति। करणाधानमयिश्दानुपानाद्धायं क्रमभात्रे कतिपयव्रिषयं काद्‌ वित्कमपि हि [न]सदन्यषां ज्ञानमिति भावरः । पतेन - यो ब्रात युगपत्स प्रत्यक्षण सदा स्वतः। ते प्रणस्य ३९ शाखं न्यायत पचक्ष्महे ॥ इनि भगवन्नाथमुनिमिश्रा गां वचनमनुसंहितम्‌ । न श्यपपरथा ३० युक्तिविराधाभमायम्‌ ॥ ३९॥ अथोभयपुरूपायान्वय्मुखने।भयविश्रषटतां परिहरापे-पार्थ१। तस्यत्यनेन परायष्माकारद्रयमाह--धद्रःति। इह मुत्रद्मब्दयोभ्‌. क म भ ~ 9 न ~ = ~> ~ न ~~ - ----- ~~ ए पर प, वर (पक्र | । @ २५४ तात्पयचन्दरिका्टीकासपेतरामानजमप्यसरिता- [ अध्यायः- विद्यते । प्राङ्कतस्वगादिमोगानभवे व्रह्मानमतरे चाभिपितानवाप्रिरूपः प्रत्यव्रायख्पागनहवााप्रल्पव -वनर्जा न व्द्त इत्यथ; । नाह नर {्त्रायक्टयपाणस्पमागद्कत्य शरन षटखन प दुमा गच्छत । ४० ॥ क,यमय म तप्वतात्यजाऽन्द्‌ - भ्राप्य पणयस्तं टाकानापसा शाश्वतः समाः । शच।नां भ्रमतां मेहं यागभ्रष्ठो भिजायते ॥ ४१ ॥ युजतिपिम गार्गमक्कषा २{प प्र्‌ पताऽयमतिपगप्रकरता भाप्ाः ले.कस्र^लो कादि परत्वं परिहन्यात्र विवक्षि माह-प्र कत | यया म॒मक्ष।; पुण्यनपि परापकरःट निक्षिप्त तथा तस्य सगा फमप\- हशन्दनिदशारं प्रकरणसंगतं चति मावः | विनाजञन्दः भ्रत्य. चायो न विद्यत हृति भरागुक्तमप्यत्र संग्रद्धातीर्याह-- परत्यवायाध्य इनि । कट्याणङ्गव्दस्याच प्रम्ततत्र्ञेपपयवसानच्यञ्जनायाऽष्ट निरतिशयेते । गुच्तीत्यनवच्दिन्नवतमानन शाकट + ऽपदयु= त्तम । अनेकाल. वनानन्तपुण्यसाध्यत्येन प्रागपि दृष्कृता- ात्ः, इद्राय। च निरनि्चयकरपागल्पवोगे पर्ति, परस्ता दपि पत्यटाकावप्निपागासद्धयप्तगप्रभूनिरिनि कारत्रयेऽपि द्‌गत्यमावः | दुम॑तिनिरया ऽनिष्मात्रं ऋ । पि हेता प्रसिद्धा बा नहि मग परक्रन्तस्य कम्याचत्कर्पथ् काल दुरतिप्रषपिः कुत. धिपमागारि पद्धति माद्रः ॥ ४८ ॥ उसयथ्दृतायग्हारयाक्तवुमयान्यपं प्रपश्चवति-प्रप्लय दना पटा गािनिन्वन्तन । योगथरहतुपुण्यकृहोकमाङ्षिरनातिन्चपित- भाकरतपरूपानयो(म):। कर्मास्यनाध्रनरषितत्रऽपि योगमाह्मल्प- स्व साध्रनतयं मःगावसानःतु बेनृष्पयमुत्पाग्र पुनगागमादारम्य- स्म्व॒ योगारम्भय्यङुलसख्वनत्यं च परदशेयति-पःजतयति | सर्पा माजया पुष्यकृसवसद्धातरऽपि केपुचन्पुग्यकृच्छध्दस्नपाम- सिञ्च यतपुण्यदरसयनिवन्यन इत्याह - अतपुण्पक्रतामिति । तज्नारत कनीन न ~~~ ------~ --- ------ - - ~~ ~~ ~ ~ -~--- ~~~ --~~ ~ ~~~ ~~~ ९ वनम 7 $. त ढा | ष्टः ६. ] । श्रामद्धगवह्राता | ३५१. हटाकरान्माप्य तन्नातीयानतिक्रटयाणान्मो गाञज्ञानोप्राययोम राद्यत्स्यदेत भञ्जानो यार्रद्ध गतष्णावसानं श्लाश्वती; समास्तत्रापत्ा तस्मिन्भोमे व्रेतृष्णः शयुचीनां श्रीमतां यागोपक्रम{ग्गण। कुट योगोपक्रमे श्र यागमाहात्म्याल्नायत ।¦ ४२ ॥ अथवा य।गिनामेव कूल भवते धामतापर । एतद्धि दुखतरं छक जन्म यद्‌ हृशम्‌ ।॥ ४२॥ प।रप्ृयामगद्रादटतन्द् गना पता याय वर्ता स्वयप्रव चागाफ यत्वरेऽपि ततोऽतिकविततन्याय--अलतिकदटमाणः{~युक्तम्‌ | षयते देक जावायेष्वपि रूपरसगन्धाद्िषु भूल कऽपितारतम्यमेवं पव्या दिव्यभेदः \ यदि प्रातः पुण्यः पुण्यलाकरावाप्निः पपरवि पराकृत; पापलोकमात्निः म्यादित्यत्राऽञह---वगमादा१।८३ति | धमायसपादितद्रग्यस्य भोगाधविनियोगवदिति भविः । नद्यसौ पण्यक्षय।द्व यागमाहृर यक्षयाननिवतेने तस्वाक्षयत्ािति दस यितुपू-यवदिःदिकमुकतम्‌ । तरिपपरतेपाकसमयक्मेमूगस्ोन्मेष- छरतमिनेकीोदयवज्ञाननिरन्टरमोगमकप। दिवशञाच्व वैनुष्ण्यसमवरः साभरिपरमतिवरत्तान्तेष भाव्यः । शुचित्वं श्रमच्छं चाद्ष्टारा श्टरा च सम प्कारकपत्यटि--4 ग पक्रम्,ग ममत | याग शष्टस्य रवान्वयाद्य।गोपक्रमानुगुणस्वभावान।नित्य 4: । अथत्रा सोगिनाभवर इख त) ऽप्यनिक्चायतजन्मन। बक्ष्यमाणलतवाच्छ. च नामित्याद्वावस्पसा१२५।द्च -।गो,पक्र) श्र इनयुक्तम्‌ || ४१ ॥ अथवेति व्यव्रस्यितयिकल्पा्थत्‌ | अ{तशा(ितजन्मनिर्‌श.5- 7 श्यतहतुसाका्ः इ।१ दश(यत{--परपकगश्यस्तिमिद्व्यु- त्तम्‌ । याजिनां करट इति कर्पविद्यजनः संतानं भ्रसू(तन- यते तावन्मात्रस्यात्यन्तयागे,पकारकत्वामावात्‌ । रतुपरेशा- हत्वाय योभिनां सतामेव पुत्रादित्वरेन जायत इति दर्(यतुम्‌-- यागं कुततानिति वतमाननर्द्चः । श्ु्चाना ५मतापमत्यन्यस्मा- टुपःषटथोगापिगमं परयान्‌ गुण्यमात्तमुक्तमिह त्‌ ५।मतामिति - वच- नातचतेपामेवो पदेृतवयोगयनोचयन द-याह- स्वयमेवेति । पशमेनुष्यः, ३५६ तास्पयेचन्रिकाटीकासमेतरामानुनमाप्यसहिता- = जष्यायः~ दष्णां खे भवति । तदेतदुभयविधं योगयोग्यानां योगिनां च डके . जन्म रोके प्राकृतानां दुमतरमतत्त यागमाहार्म्यङ्रतम्‌ ॥ ४२ ॥ तत्र ते बुद्धिसंयोगं लभते वेर्वरेहिकम्‌ । यतते च ततो प्रैषः संसिद्धो कुरुनन्दन ॥ ४३॥ ~) तत्र जन्मनि तमत्र पौषदेष्िक योगव्रिषयं बुद्धिसंयेगं लभते । ततः स्षपवुद्धबरह्यः संसिद्धौ यतते । यथा नान्तरायहतो भवति तया पतते ॥ ४३॥ पुवा्पासेन तेनव हि पत ह्यरशोऽपि सः । जिज्ञासुरपि योगस्य शब्द््बह्मातिपतते ॥ ४४॥ तेन पूत्राभ्यासेन पर्येण यागविषयणाभ्यासेन स योगञ्रष्टो ह्यव यच वष्णवस्श्रयाः, तव दास्यसखकसङ्किनामित्यादिमतिषा- पादतवभव्युक्तमहत्त्म्‌ । पये श्छोकस्थगेह शब्द तुटयाथेत्वादजापि कलश्न्दा गहव्राची । पतदुलयावधानत । सावारणस्यदटत- पित्यन॒वादस्यामयान्वायित्वमेव द्याचता-ति भावः । भ्रकराति मान्दा दननावृषयण ठक क्रञ्चन्द्न मम॒क्षुव्याताक्तकवक्षापाद-- प्राकृतानामत । दूलेमत्र्‌ क्य टभ्यतत्यत्रद्ज्ञञब्दा(भनतमह- एतः स्ते ॥ ४२ ॥ ततः किमायातमपवगंस्य पृते हारब्धस्य योगस्य शियिल- त्वा्योगिकरुखजन्ममान्रस्य च मोक्षहेतुत्वाभावादित्यत्रात्तरम्‌- तत्र॒ तमिति । तत्रशब्दस्य सप्नभसाम्याद्वेहविषयत्वममय्य॒दा- साय पूतरक्तवाक्यार्येनान्वयमाह--तत्र जन्मनीत्यादि । पदे सस्कारहेतुबुद्धरपि सद्धावात्तदर्यवच्ट्दाय त।मरत्युक्तमित्याह-- ।गन्षय.भेति | ततञ ब्।द्२५५.गादित्५; । जन्पान्तरे समस्त- सस्कारपतिरोधानस्य दष्यमानत्वात्कथमिदपुपपच्चत इति शद्भुगयां पुण्यदतां तथाविधः सूस्कारशचंश्ञो नास्तीति प्रदश्चनाय-- सुपप्र- घद्धवति दृ्टन्त उक्तः । ससिद्ध्‌)वित्यत्रोपसमाभिभतमाई--~ स्यति ॥ ४३॥ तेनेत्यस्याथे। यृ गबिषयेणेति । तेनवेरयवधारणफङितमा१- - -----~-*-* षर: ६ ] श्रोम॑द्धगबह,ता | २५७ ~ ^~ ~ ^~ ~ ~ 9 ~ = स्प [8 श ञाऽपि योग एव हियते प्रासद्धं द्यतद्गमाहासस्यामित्यथंः । अप्रत्त- योगो यगजिङ्गासरपि ततश्चकितमानसः पुनरपि तापेत्र जज्ञासां प्राप्य *------- -- -- ------ --- ० लन ~~ ----~- ~ ~ ~~ ---- ---------~ ---~-~ -~-~--~----~- भ द्व ।ह्‌~+त इ।त । [वद्न्द्‌ा ५पाह- प्रा तदत | प्रासाद्त्राऽऽ दिभरतविदुरभाप्मादिवृत्तान्पष द्रष्टव्या । पायतुरु "न्द नज्ञब्दाभ्या- मुभयकरुटगरद्ध्यादिसूचक्राभ्यामयुंनस्या<('प) शचुचानां षम. तामित्यन्वयः सूचितः । जिज्नासुरत्यादिभकररणवश्ाद्रासनया विच्छिक्नपरत्वपदश्नायेमित्याह--अप्रवृत्तेत । जिङ्गासुर्पीति सम्न्तापिश्चन्दयाः स।मथ्य।दप्रवतयोग रक्तम्‌ | यश्मि" न लोक्राव्ययनिष्टठाखलथतनाम्‌ › (पा० सू° २।३। ६९) इति कभ॑णि षष्ठी (्ूया ) निपेघस्तथाभ्प्यत्र संबन्धसामान्यमि- वक्षया योगस्यति पटौ । योगिनश्चदितस्य योगः प्रक्रान्तो. गस्य चलितस्य तलमक्रमः, योगमारुरक्षःथलितस्याऽऽरुरुक्षेति तत्तदबस्थारूप प्रतिसमाधानमिति भावः । कभयोगा्रिक कभयोगङ्ञानयोगावरिस्यथः । यद्रा कमपोग उपक्रमो यस्याऽऽत्पसाघ्तात्कार रूपस्य योगस्य स त५। क्तः । ब्रह्मशब्द ऽजन परब्रह्मतरिपयः । तस्यातिवतनीयत्वानपपत्तेः । कग्दुब्रह्मेतिबिशे- पणायोगास्च । अतएव न जीवविपयः। नापि १[द]वरिषयः। त- स्य।प्यतिवतर्न यत्वानिरूपणात्‌ । नापि लक्षणया बद्भरतिपा्यकम- विषयः, तत्फल मिपया वा| तत्रापि वेदि ब्रह्मशब्दस्य गौणः भरयोगः, तदस्य परस्ताक्षणा, उपनिषदं शात्संको च इति वदृदोषप्रसङ्गात्‌। नापि शन्दजन्यं ज्ञानमत्र शब्दब्रह्म । योगं जिङ्नासोस्तदतिवत्त विरुद्धत्वात्‌ ` स्वाध्यायाद्योगमास्त योगत्खाध्यायमामनत्‌ ' इत्यादिपरकोपभसङ्काच । योगमाररुक्षः पुरषः शब्द श्रवेगजनित- ज्‌।नमात्रवतः पुरुषादधिकः- ब्राह्मणषु च व्रद्रासा क्रद्रत्त कृतद्द्धयः। € करनयुषद्धष कतरः कतबु ब्रह्मव्रादनः ॥ इतिवदिति चेत्तदपि न। अध्याहाराद्यापातात्‌ , अपरस्तुतानिष्ा- नपरसङ्कात्‌, पत्रे ततरवाक्यानन्वयास्न । अतः प्रकृतावपि ब्रह्मञ- स्द्मयोमस्या[न्य] जापि पराचुयादति्तेनी यत्वरावित्याच्च ब्रह्म कब्ड) ऽत्र, परकृनिविपयः । तस्या एव भाग्यभोगोषकररणभोग- ९ [९ ३५८ तात्षयबद््िङारठीकासमतरमानुजमाप्वमदैता- [ जण्वाबः~ कम॑योगादिषः यःगमनुष्टःय शव्द ब्रह्मातिवतेते । शब्दब्रह्म देत्रमनुष्यपु- यिष्यन्तरिक्षस्वगादिशब्दाभिलापयोग्यं ब्रह्म भरकरपि मकृतिर्वन्धाद्िः मुक्तो देवमनुष्यादिङ्गव्दाभिलापानद्‌ ज्ञानानन्दैकतानमात्मानं पामरो तीत्यर्थः ॥ ४४ ॥ प्रयत्नायतमानस्तु योग संशुद्धकेल्वषः। अनकजन्मस।श्द्धस्ततो याति षग गतिम्‌ ॥ ४५॥ [ क यत एवं योगमाहात्म्यं ततोऽनेकजन्पार्जितपुण्यसंचय॑ः संञयुद्धकि- त्विषः संसिद्धः संजातः प्रयत्नाग्रतमानस्तु योगी चरितोऽपि पुनः परां ग(त यान्येव ॥ ४५ ॥ न "~ = त --- - -----~ --- ----- -~ ~~ --~--~ ~~ ---*~~-~-- ~~ -----~--------------~---~--- - न्क स्थानाख्यपरिणामप्रदशनाय शब्दब्रद्मन्पपदेशः ‹ सर्वाणि रूपाण विचित्य धौरो नामानि करत्वा ›. इत्यादिश्रुतेः । विभक्तरूपा हि भ्रक्रतिर्दबादिशब्दामिटप्या । तदतदखिलमभि- ्रेत्य - दवमनुष्येनयादकमुक्तम्‌ । भरङकत्यतिवतनशब्दार्थः फलं च दुशंयति--प्रकृतिसंवन्भा दिति. । दे बमनुष्येत्यादिना पुमान्न देवो न नर इत्यादिकं स्मारितम्‌ । ज्ञानानन्दैकतानपित्यनेन च ^ ज्ञाना नन्द मयस्त्वात्मा ज्ञेपो हि परमात्मनः › इत्यादिकम्‌ ॥ ४४ ॥ तदेदं योगश्रष्म्य पुनः सिद्धे यत्नपयेन्तमुक्तम्‌ | अथ तन एव तस्याऽऽत्मप्ाप्तिलक्षणपरमपुरुषायये(गा किधोयते-- प्रयन।दिति । तत इतिं पद्‌ यथास्थानान्तरये भ्रोजन।भाव्रालसकृत- हेतुपरमाह-यत इति । अनेकजन्मसंसिद्धः, अनकजेन्पमिः सम्य- ग्योगनोग्या जात इत्यथैः } तत्र हेतुः संशुद्धकिस्िपत्वम्‌ । म्रयटना्रतमानस्तु) इन्दि धरनियमनादिप्रयस्नाग्रोगे यतमान इतस्यपुनर क्तः । अथव्रा भिया यतमान इत्यथः । तुशगन्दशयऽतितं पूररोफ व्यञ्चयतुम्‌--च।उतोऽपयुक्तम्‌ । चलितोऽपि पुनारेति वा ततःशब्दव्याख्या । परां गतिभिति योग एव वा तत्माध्या- त्मभाप्तयादेवःनयने ॥ ४५॥ चछ: ६] श्रीमद्धगरद्रीता। अतिशयितपुरूपायनिष्टतया योगिनः सव॑स्मादाधिक्यमाह-- तपस्विभ्योऽधिको योर्गः ज्ञानिक्व(ऽपि मतोऽधिकः 1 २५९ [9 क ~ न~ [+] क य द कमि्यश्चाविक यागी तस्माय।ग। भवाजुन्‌ ॥ ४६ ॥ = ~ ^~ € र ^~ ^ ध [ष्‌ केवखतपोभियेः पुरुपाथः साध्यत आत्मन्ञानव्यनिरिक्तङ्।य्॑ य) यश केवटेरश्वमेधादिभिः कमेभिस्तेभ्यः सर्वैम्योऽपिकपुरुपायसाधनत्वाच्यो- गस्य तपस्विन्या ज्ञानिभ्यः कर्मिस्यन्नाधिक्रो योगो । तस्मा्रोगी भवाजुन ॥ ४२॥ । तदेवं परव्िदयाङ्गधूतं प्रजापतिवाकनोदेतं त्यगतत्मदसनयुक्तम्‌ 1 अथ परथवद्रा भस्ता।त- -------- एवेोविधरं योगस्य माहारस्यं तपःपरभूतिप न कस्यचिदप्यस्ति। अतस्तपस्विप्रसिभ्यो योगी समधिक इनि योगं योगिनं च मदशेयज्गीवान्मयागोपद शमुपदहरतीत्यभिप्रा + णाऽ ह-अ तशपि- ते | योगिन।ऽपे त्ा्ञानकमणां सद्धावात्तद्रयवच्छेदाय कथ- छाद्‌ ष्टः | अःव्म्गानव्यपातरप॑क्च।.१।त | सान्त ह तत्तद्मज्लाक्ा क्तानि अंपनिषदरानि च देवतान्तरचन्द्रमूयादिग्रहमाणेन्िपतिष- याजि ज्ञानानि । तपःशब्दाथात्कमशन्दार्थस्य मेपस्यं दश्चेयितुम्‌- उन्धमवादयुगदनम्‌ । तपःप्रभुतीरनां यागस्य च फलद्वारा तारतम्य- मिह विवसतमिपि दशेथितुषू--५र71५निचानम्‌ ॥ ४ एवं सर्वेस्मादाधिक्ये ज(्रात्मयोगिनः परतिपादित ततः परमपुरूपाथ। नास्तीत भ्राता चलितवुद्धिः स्यादतः शङ्कुः पानो मूमविद्यामिव स्वयमत्र तनेऽप्यतिशवितपुरूपायत्ताधक्ं तदङ्किनं स्वविपयभक्तियागं मध्यनपनूरेन प्रतिषादायतुं स्रय- मेव प्रस्नोनत्याह - तदवि । उक्तः पममाणतईरुपप।दितप्रक,- रगत्यथः । संगत्य परथमपट्‌प्य मध्यमपठफमेपतवमाह-परत्रिय गमत । तत्र प्रमाणद्तनम्‌-वज,पात्व.ङ 11८ । प्रागे चेदु प्रपञ्चितम्‌ | एन परिश्चद्धप्रत्यगात्मद्‌स।नमात्रस्य परमय.ग- त्ादिकैः वरदर " जन्तिपयुगवरदान्तप्रमनय। नरम्ताः । परत्र परां वि्रामित्यथेः , अथ परा यया तदक्नरमाव्रगस्यन इत्यदि वत्‌ । यद्वा पर्मः्यनो नियामिस्यथः | 71 पस्नव्रपातरपिरं २३६० कधा यागनः प्रातपादद्तास्तष्वनन्तमेतल्वद्धक््यमाणत्य याना न तात्य गन्द्िकायीकासमेनरामानुजमाप्यसदिता- [ अध्यायः योगिनामपि सपा मद्रतनान्तरात्मना । श्रद्धावानप्षजे योमां समे युक्ततमो मतः ॥ ४७॥ दे इति श्र मद्धगर्तःसूपनिषत्सु बहापियामं यग शुम्ने श्रीरष्णार्जनसवादे योग।पामय।मे) नाम षष्ठऽध्पायः ॥ ६ ॥ = न न ९ न योगिनामिति पञ्चस्वर्यं पष्ठी । सवेमूतस्थभित्यादिना चतु- मपा ह्यनन्तरं मव्िष्यतत।।ते भावः । तपास्भ्याऽधि कर इत्यादे- प्रकरणादृत्रापि योगिभ्य दृत्यथरऽभिपरेत दते मन्बान आह सगिनामिते | पञ्चम्यर्थं पष्ठी । सवन्यप्तामान्यषषठयाः सवन्ध- विशेषे भिवक्षावर्ञात्पयवसानमिति भावः } नन्यरेवं किमर्थं परि- क्षिदयते निधोरणे पषट्त्न समवति । तयाहि-- प्रागुक्तेषु ' सवे- भूतस्ितं ये, मां मजःत्पेकत्वमारि्थितः › इते योर्ग। कथिदुक्तः। अत्रापि श्रद्धावान्भजतं यो मामिति स एव भ्रत्यमिज्ञायते। अतस्तन्निधीरणेन युक्ततम इति प्रशताञत्र करिस्ते। युक्ततम इत्यत्र प्रत्ययश्च निधारणायत्वसुचकः । तस्पान्नासां पशचभ्यरये षष्ठीति । तता ऽऽह-- सनमृतस्थमिति । एतेन पुव्छोके योगीत्ये कवचनमिदृशःप्यत्र वहूुवचनेनानुत्रादस्य व्रिषयोऽपि दर्भितः। ततः किभित्यत्राऽड--तेष्वति। अयमभिप्रायः-प्ररमातमोपासको हि यागं) मध्यमपटूेन दक्यत । तस्य च प्रस्तावोऽत्र क्रियते। न चासौ प्रागुक्तः । सवभूतस्यितं या माम्‌? इत्यादेश्च सम्यानुरसंधरानतिपरयत्वं भरेव प्रतिषादितमतो न तस्यात्र प्रत्य- भिङ्गा । पिचाऽ<रमपन्यनति शोके सवरेमूतस्थितमित्याद्यक्तया- निनोऽपि परतरा य। प्रागुक्तः । ततश्च रवभूतर्थितपित्या नाक्तय।गेनोऽत्र सवेस्मादायिकयप्रतिपदने पूरेण विरोषः स्या- दताऽस्य॒य।गिनस्तेष्वन्यतमत्वायागान्न निधोरणे षष्ठीयम्‌ । तददर्ुक्तम्‌- तष्यनन्ततत। दत । ननु पूर्वाक्तान्क््यमाणं च नर शषः ६ ] भ्रमद्धगवरह्मोरा। ७ ` यगन सःमान्“न सग्रद्य तष्वन्यतमस्प वक््यमाणस्प ननष्रस्ण कि न स्याच्‌ । मवम्‌ । भ{तपनपु कैषुचि्मपिपन्न प्यरहि कनि {न्निधरोयः। अन्यथाऽतिशयदि धानायथमनुवादायोमात्‌ । न च वक्ष्य माणो योगौ श्रोतरजेनस्येनः पू परनिपन्नः । इदमा ब्ह्पमयम स्यति पदेन सूचितम्‌ । अतः भागुक्तम्योऽधेकस्य बकष्यमाणस्य यागिनः प्रस्ताव एव्रायं भवितुमटेति। ततश्च पञ्चन्ययह्ढ विपक्षगीये ज निधरारणे पष्ठ संमवर्तति । याजिनमपि सर्पा समिनतत करण्यन य।जनायामपिज्ञब्दम्य मन्दरनदाजना स्एत्‌। यमिनां हे प्रञ्ेसा तदा सूचना स्यात्‌| सा च सात्र प्रतिपब्मत्वादून न सूचनमःक्षवे। समुद्रादपि पिपुचोऽयानिर्याद्िन्यवदःरप्वि विष रीदपरती तश्च स्यद्‌ । अषपचन्दरय च सपुचवाथत्वं प्रान दद्िभकषबदत्रापि समव्रदपरित्याज्यम्‌ । यागिनपपात्यनन। गत्मथत्वन सव्र शब्दश्च न।त्यन्तापेक्षितः । यदे चपः समुचया अत्वं सशब्दस्य ख रमुचेनन्याधःन्तरपरः+ संमव्राति अनस्त देब।पादपतुमुर चतम्‌ । सभवत चाज सश .ाधतया तपास्िपरभ- सयः प्रसक्ताः \ तेच न यागिक्घन्दन स्पृताः । मुल्पे संम च।५ २म(न तद्न्रमा युका | यरमेस्या न्व्रूनानामापे तषामु पादाने दृष्टान्ता ऽत्यन्त।चतरेव । यामेनां तपाल्ममर नां च सम॒चयः परत्वसास्यभतिपाद नापयष्त्वादत्यन्तारेा न्तः तदेतत्सवेममिमर दह अपि सवषामिति ! उक्तेन न्ययेनति | प्रर रणवरञ्च।खस्वनन्त ) तवर.दन्तभ।वयितुमरशङ्रत्वाच्येति भावः । तपर्याद्दसग्रद्ममिश ५ वक्त एखितमन्बयमाई--1भिमशेति | युक्ततम ई/२ } भिक इत्पथः । यद्रा--या।*नां तर्पस्यपरभ ¶नां च॒ यथास्त्रमुपायदृक्तःपचेन्यः सवभ्य)ऽ पपतिरययिनापाययुक्त त्यथः । अधरं पोग्यत्तम इत्यभरः । पएतदलिलमभि)त्व षठ तम इति वकम । यागिभ्योऽपे न्य॒नतमाः; ( मास्त ) पस्वि- अभ्रतनत्र सगद्य दृषटान्ताश्रता बजरशद्‌यात-- तद “श्न | हयक ४६ ३६१ निरोरणे षष्ठौ सेभवति 1 जति सपापिति सपेशरनिदि्स्तफसमन्‌ः तयस्तच्प्ृक्तेन न्यायन पञ्चम्यर्थो प्रहतव्यः} योगिभ्योरपे सर्भ्या वक्ष्यमाणो योगी युक्ततमस्तदपन्षशाञवरत्मे तपस्विप्रसुदीनां योभिनां च ३६२ तात्पथचद्दिकारौकारपेतरापानुजमःष्यसहिता- [ अध्यायः. न प्रधिषटष इत्ययः । पपत सर्पाणामिव । यद्यपि समपेष्वन्योन्य- न्यूनापिकमाव्रो वियते तथाऽपि मवपक्षयाऽवरत्वनिईशः समानः। मलिदत्वातिरकेणानन्यसाधारणस्वभाव्रतया मद्रतेनान्तरात्मना मनसा वाद्याभ्यन्तरसकन््त्तितरिशेपाश्रयभूतं मनो हयन्तरात्माऽ्ययेमत्मियसेन कोदाहरणेन द्रढयति--मपोक्षयेपि । नन्ववरत्वे न कश्चि द्िशेष इत्ययुक्तम्‌ । तथा सति तर्पस्विममृतीनां योगिनां चात्यन्तसमल्रमसङ्घात्‌ । अस्ति च विशेषो मनैपेक्षयाऽपि सष पाणां मात्रया न्युनाधिकभागनावरत्वावरतरसखरूपस्तत्रा ऽऽ {-- यद्यपीति | नेदान। मियस्तारतम्यं निषिध्यते । किंतु मिथस्तार- तेम्यवतामप्यतिश्चयितापेक्षया न्यूनत्वमात्रमिरिषटम्‌ । तावतैव चावरतरव्यवहरोऽप्यप्राशेपर जायत डति भावः | मयिवताति- रेतणात | अहं.प्रियः पीतित्रपय यस्य स मा्मयस्तस्य भावस्तत्त भक्त्यात्तिरकणत्यभरः | जनन्यत्ताधारणस्वमावतः(त । स्वा(मिमतमभ ग्यये्र टि घारकपेति भव्रः । ब्रन्दियश्राराद्चपक्षयाऽत्र मनसोऽन्तरात्पश्ञन्द वाच्यत्वम्‌ । मक्तिकाएटादज्ञायां श्रद्धाश्चन्दस्ये- "्छ.दिमाजतिपयत्यमनुयितमत इच्छाक्रायत्वरातरिषयतामिच्छा- याश्च त्वरःहतुं ीत्रदश्ञापाक्तं दशषयाति-अयध्रय।दिना । भजनी- यतया निदिषटस्य श्रतिरमरत्यादिशतेरवक्ष्यमाणपरूकद्रयेन चोक्तानु- पासनोपयुक्ताकारान्पामित्यनन विवक्षितान्‌ दशयति -तचिम- स्यादिनाऽऽप्वाययन्तनियन्तेन । तत्रापि बाङ्पनतापरिन्छेग्रस्र्प- स्वभावमित्यन्ताने विशेषणानि परत्वं।पयिकानि। ततः पराणि तु संटभ्यौपयिकानीति विवेकः | तदुमयाभिधानं चात्िघुलमस्य तृणादेरतिदु भस्य \वेदशधान्यतरतरकरयेनानुपादेयतवात्‌ । कारणवाक्यस्थानां सद्रह्मारमादिसामान्यक्षब्दानामनन्ययासिद्ध- विरेषोपस्थापकनारायणपदायपरं वसानमभिप्रयन्‌ ' जन्माद्स्य यतः [ त्र सू० १।१।२]| इति सूत्रनिरूपिताथन यतो वा इमानीतयादिना वाक्येन प्रतिपादितं निज्ञास्यस्य ब्रह्मणो क्षणं दशेयिष्यमाणो जगत्कारणस्य श्वरूप्यादिवेमतरे धनेन. बषः ६] शरीमद्धगवद्रीना। ३६३ मया तिना स्वधारणालाभान्मद्रतन मनसा श्रद्धावानत्य्थमलियलेन प्षणपात्रवियोगासदनया मलाक्निद् 4 त्वर(वान्यो मां विवित्रानन्तभोगय- ोक्तृवगैभोगोपकरणभेःगस्थानपरपू + निखिल्जग दृद यविमबल्यली- लमस्पष्टाल्ञषद)पानवधिक्रातिश्चयज्ञानवटन्वयंगरो यश्चक्तितजःपरमत्यसख्ये- यकस्याणगुणगणनिः स्वाभमतानुरूप एर्पाविन्त्यादिव्याद्ननि-यनि- रवद्यनिरतिश् मोञ्ञ्वस्यस।न्द्‌ पस।'गन्ध्यस।कुमाचलाद्रण्यय। वरना धनन्तगु णनिधिदिग्यरूपं बाङ्पनसापरे च्छे व्रस्वरूपस्वभावरमपारकारुण्यस।शौरय- वात्सरयाद।यम्वयमहोदभिमनाख+चतविशेपाङेपन्टो शरण्यं प्रणता. ५. .----------------------------------------------~----- --------~~--~ ~~ यसारथौ दसैयति--पिचि>पि । कारणस्वमृखेन टीलापिभति- योगः प्रनिपादितः। अथ करार गस्व्ाङ्कतदोपवसपुणवे फर 4स- डन निवस्य शोघ्रकवाक्यारसिद्धब्ुमयष्टेङ्गलं दय्यति-- अश्पृष्ठति । अस्यषएारेषद्‌ १्यस्य गुगागिन्ञपेणतं द्‌पद।पानाधि- करण्याभावर, विवर्तितः । गु नािचेवणत्मे दोपात्य- न्ताभावः । अथ श॒मान्नयमाङ्रतवरिग्ररसिषटत्वमापिपादेनमविन दिव्याभरणायुधमहिपीपरि ननस्पानादि गमु वनक्षयन्‌ नित्य. भूतियोगं सचयत -स्रानिन्तेति । एवमुभयत्रिभृतियोगादुभय- लिङ्खत्वाच फलितं परत्वातिशयमाह--बाङ्‌्भनसति । स्वरूपम इवरत्वादिकमानन्दत्वादिकं वा । स्वभावस्तु निरूपितस्वरूप- शेपका धमाः । उक्तं परत्वमेव स्वरूपं वक्ष्यमाणं सोलभ्यतु स्व्रभाव इत्येके । अवतारस, छभेयहेतुन।ह-- अपट्यादिना । प्रत्ये- कमेपां महोदधिम्‌ । सिय वरहयास्तथा शरुद्राः अभयं सर्मेभूतेभ्यः" ° सवलाकञ्जरण्याय ' “ यादे वा र्‌।वणः स्वयम्‌ › इर्यादितिद्धं द्श्यपि--अनारेचितेपि । विरेषो जाप्मुगरत्तमिद्यादिरूपः। उक्ताः कारुण्यादिगुणा एवेविधसरण्यत्वे हेतवः । शचरण्यश्चब्दे- नामिगमर्चोयत्यमुक्तम्‌ । तत्फटभू7वरे।धिनिरसेनर) खतामाई- परणतािंहरमिति । सवसाधारणतया गु यान्तरैः सदह ` मिरदि्मगि चत्सर्यगुणं भूयोऽपे व्िेसवन्वानदुपतं पाय मिसेपतोऽवतारेषु काम करत्वज्ञापनाय साप्रसधानाम तय ज्ञनादिरहितदश्षायामपि स्वयमेव रक्षक इनि मदशंनाय तसनिबन्धय-भृतप्रमात्पत्रेमुरूय. ३६४ नात्पपचन्द्रिकादीकासग्रतरामानुजमाप्वसदहिता- [ जष्याकः~ इर्माप्रतकात्सरकजलखापरमाखिरमनुजनयनव्रिषयतां गतमजहत्स्कस्व- भावं बसुदेबण्रेऽवदीप्ममनवयिक्रातिदयतेजसाः निखिल जगद्धासय- न्तमात्मकान्त्या तिग्बमाप्यप्ययन्हं भजते सेवत उफास्त इत्यथः ¦ समे युक्ततमो मतः स सर्दभ्यः प्रष्ठतमः इति स्यं सदाः यथावस्थितं स्वत एव सा्चात्कुवनरदे मन्ये ॥ ४७ ॥ इति श्रीमद्रामानुजाचानमिराचिते श्रमद्धगवर् तामाष्ये यगाभ्यासयामो नाम षष्टोऽध्यायः; ॥ & ॥ *------ ~ --- ---------- -- ~ ~~ सः न ^ ~ -" र ज निवत्तयं च पथगनसंध्ते-- ज) श्रेतकाव्सद्यजर.ध५ त । उक्छका- रुण्यप्रदि ग्णगणषटितं प्रकृतात्रतारस्या्रतारप्तराद्रेखक्षण्यमाह- अचलति । “ अजोऽपि सन्नव्ययात्मा ” इत्यादिना पु क्तं स्मार- याति--अजहटिति | अव्रतारव्रिकेषमाश्रितो हि मामित्वाहत्याभे- परायेणाऽऽडू-- वसुः वते } तेजःकान्तरूफवतारत्रिग्रहगुणव्रिग्षा- भयामवतार इशायामव परत्वस।खम्यय्यच्काम्यामुप्रसकःचन्ययक- पेणमभिभत्याऽऽह-- मनवधिकति । अत्रापि भास्वरत्वं तेजस्तत एवानाभिभवनयस्वमे सिद्धम्‌ । कान्तिस्तु सापर्णायक लाब- ष्यापरपखाया चन्दरकाकस्पप्रमा वा । ऊत एक द्याप्याएययन्तमि- प्युक्तम्‌ । एतन त्रिदवमाप्याययन्कन्त्येत्यारिकं स्मप्ुरेतम्‌ + भजत इत्यस्य विवक्षितं कं काहुपाठपरितमयं लकदशेयपतति-- सेवत इति ॥ सेवा मक्तिमपफस्तासेते न" षण्टकमत्तिद्धिम्त्रस्य विवक्षिते श्रतिप्रसिद्धे स्थापका--उपास्त इत्ययं इति । यो नःमपि स्रेषाम्‌ , इत्युक्त बगद्रयं संकलय्य--नयम्यः इयक्तम्‌ ॥ भ मत इत्यत्छस्मस्छब्द्‌[भपरेतमाह--सवभमेयादिनमः | अन्राफि यो त्रेलि युगपदित्यादिकमनुसंहिनम्‌ ॥ ४७} गराते श्राप्कानेताानूकालहस्य सतेतन्त्दस्वतन्छस्यः श्र'मद्रङ्कटनाथस्य वदान्त््वायस्य कतां श्र।मद्रमानुजमुनिव्िसकनश्रमद्छघद्रीता- भाप्य्यीकायां तात्फ^ चन्द्रिकायां पष्ठोऽध्यायः ॥ ६. । लसमः ७ ` श्रीमद्धगवहीता) ३६ अथ सत्तमाऽध्यायः } मध्यमं ष्टम्‌ । प्रथननाध्यायषटूक्न परमप्राप्यमतस्य प्रस्य ब्रह्मणा नरकस्य ॥नाखल्जगदक रणस्य सवजनस्य से>मूतस्य सत्यसक्ररपस्य महात- भूतः श्रापता नारायणस्य ब्राप्त्युपायभूत तदुपासनं वक्तु तदृङ्खःभूतमा- त्मङ्नानपृतककम।नृषएटानसाभ्य प्रा्तुः ्रत्वगात्म्ना याथार्न्कदश्चनमु- ---- ---- ~ --+ पट्‌ कसंगतिपाह--प्रधमनेति । परमेत्यािना यक्त मित्यन्तेन धितीयषट्‌कायं उक्तः । ततः परं परथपषट्‌ काये; । प्रथमेनाध्या- कनाक्तभित्यन्वयः । माघुपेत्यत्यादौनामर्थं॑ददयति-- परमप्रप्यमृतस्येति । तेन परिङद्धजीवमात्रव्यावर्तनम्‌ । परममा- प्यते हेतुः परब्रह्मस्रादिकं परं ब्रह्म परं धामेत्यादि वक्ष्यति । पुरुप ततमत्वपरकरणादीनामथं। निरतवद्यत्वम्‌ । एतेनाचिद्रता वरिकारादयश्चद्ववाः ढेश्ञादयश्च परिहृताः । अदं सतस्य प्रभव इत्यादरथमाह-- न शवटति । चद्‌ चिदामकं स जगत्माति निमि. तोपादानभतस्प॑त्यथः । एव्र परममाप्यस्थव कारणस्वप्रतिपादना- दूव्योमातीतमतं निरस्तम्‌ । निभ॑त्तपादानतापयुक्तं मत्तः परतर- मित्याद्यभिमेतं सवरहनत्दादिकम्‌ । सम्भूतस्य सर्वान्तयामितया सब॑श्चररकरस्येत्य 4: । सम॑ सपमाम्मोपि ततोऽ सबं इतिहि वक्ष्यति । भ्रभराष इत्याद्ना विभूत्यध्यायादरेना च वक्ष्यमाण महामिभूतिं न.रायणज्ञब्दनिवेचनमपि परममाप्पभूतस्य महामिमूतेरित्यादिना स्चितम्‌। एतवक्तं भवति- परत्व्राभरबरद्यतात्पितृलाद्धितवेदनात्‌ । अन्तरात्पतया दाषपरतिक्षेपक्षपसतः ॥ भोगर्खःलापनिःसीममिमूतिद्रययोगतः । श्रीमस्वादप्युपास्योऽयं प्राप्यो नारायणः परः ॥ इदि प्रप्त्युपायभूतं तदुपासनामिति । परमात्मेषासनमेव तन्क्रतुन्यायात्तसमाप्तयु गयः । जीवह्गानं कर्मानुष्ठानं च तमिव. कतमेन परम्पर्‌योपाव इनि भावः । अङ्कभप्त्योबेचनानन्तरमाङ्ग- ३६६ तास्वयचनिद्रकाटीकासमेतरामाभृजमाप्यखहिता- [ ज्यायः क्तम्‌ । श्दानीं मध्यमेन षटूकरेन परब्रह्ममरतपरेमपुरुषस्वरूपं तदुपासनं च भक्तेशषव्द वाच्य्रुच्यते | तदेतदुत्तरत्र- यतः भ््टत्तिभूतानां येन सवेमिद्‌ ततम्‌ । स्वकम॑णा तमभ्यच्यं सिद्धं विदन्ति मानवः ॥ इ्त्यारभ्य-- ८ मिमुच्य निमेमः शान्तो ब्रह्मभूयाय करपत । ब्रह्मतः प्रसन्नात्मा न शोचति न काडक्षति ॥ =~~------- “~ ----~--------- भाप्ययो; प्रत्तिपादनानति सगत्यभप्रयेणाऽऽह--इदान मिति । पु्रोक्तात्परिशुद्धात्मनो स्याद्रसि वक्ष्यमाणवरैमवसग्रहंचा५५- त्याऽऽह--परत्रह्ममूतपरमपुरपचवरूपभिपि । एतेन तस्परषु सामा- न्यत्रह्मशब्दस्य , विशेप॒॑स्थितिदशिता । अय मोक्षोपायपरेषु दान्तेषु वाक्येषु वेद्नोपासनादिञब्दानां विरेपपर्यव सानमाह-- तदुपासनं च मक्तेदम्दवाच्पमेति | एवं वाक्यदूयेन पटूरकद्रयसग्रह छछोकावपि अय।द्न्यार्यतां । तयाहि- ज्ञानकमांत्मिकरे निष्ठे योगरक्षे सुषस्छ्रते । आत्मानुभृतिसिद्धययं पूतरपटूकेन चोदिते ॥ मध्यमे भगवत्तत् याथःत्म्यावाप्निसिद्धये । ज्ञानकमौमिनिवैत्यो भक्तियोगः परकततः ॥ इति। आत्मन्नानपवेकेस्यनेन सुसस्कृतश्चन्यो व्याख्यातः । बुद्धिवि- होषसंस्कृतत्वं हि प्रागेव प्रतिपा(६तम्‌ । यागरक्षे आन्मानुमू(तत्ति- द्वच्र्थं इत्यत्र योगो विपयान्तरेभ्यधित्तद्ातिनिरेधः, तन्नम्यः साक्षात्कारस्तविहाऽऽत्मानुभूतिशव्े न च्यत इति अपौनरुक्तयमि- त्यभिप्रायेण-याथाप्यदस्नमिदयुक्तम्‌ । तत्याथास्म्य्षन्द्‌ विवरणं परमव्रह्मूतेत्पादि । तच्ेशन्दिाऽत्र स्वरूपपरः । धाथात्म्यं यथाव- स्थितः भकारः । भक्तेः कमौनष्ठानसाध्यात्मदरनरेतुकत्वमष्टा- दशे वक्ष्यत इत्याह -त्दतदिति | नन विदित्वाऽपि मत्यमती- त्यादिषखाद्रेदनमात्रेण मोक्षः प्रतयते । अस्तु वोषासीतेति वलादुपासनरूपेण वेदनेन मोक्षस्तथाऽ्पि न भक्तया मोक इति कवचिदपि श्रुतम्‌ । क्रमसमुच्चयश् श्रु।तसद्धो दुस्त्यजः । परमप रूपविपयस्येवोपोसनस्य माोक्षसाधनलभित्यपि दुवेचम्‌ । इ~ -->------ *-- १ क ----~~ ------- ~ ---------- ------- ` --- ~ ----~-- -+--~--------~~ ल. ग, ष, "एमे५२७८। तत्तमः ७ 1 श्रीमद्धगवद्रीता। ३६ 9 समः सर्वषु भूनषु मद्धक्ति खमते पराम्‌ ` । इति बर्ष्यत । उपासनं तु भरि रूपापन्तपेत्र परमपरप्तयुपायमूनमिति बेदान्तवाक्यसिद्धम्‌ । ^ तमव बरिदित्वाऽति मृत्युमेति ' । " तमेवं विद्रन मृत इह भवि › इत्यादिनाऽभिहिनं वेदनं तु * आत्मा वा अरे द्रष्य श्रोतन्यो मन्तव्यो निदध्यासितव्यः): ‹ आत्मानन्व लोकमुपा- सीत ' | ‹ सच्वशुद्धौ धुत्रा स्मृतिः । स्मृतिलम्म सवेग्रन्थीनां ------- ~ --- ~ = -- -- - ----9 ह रुदरेन्रा्यपासनस्यापि मोक्षसाधनरना५( य कवे्चिरःपत- (नविद्ाद्रषु श्रुतारत्याक्चङ्कन्याऽऽह---उपासनं हिय्ति । उपासन- मेवनतु ज्ञानमात्रामित्येका भरतेज्ञा । तत्रापि भक्तरूपापन्नापा- सनमात्रमिति द्वितीया । एतेविधपुपासनमेवर न तु कम॑समु- चितामे।त तृताया । तच्च परवरिषयमवेति चतुर्थ! । एष तु परम- प्राप्त्युपायमूतमित्यनन तत््रतुन्यायात्प्ुचिता । वेदान्तवक्यतति- दपि । एतच्तुषटुयमापि बेदान्तवाक्यर सिद्धम्‌ । न तु कस्प्यम्‌ । नाप्युपवेहणसरपेक्षापिति भावः । तत्र भरयमां प्रतिज्ञ समथयाते--तभवय।।दनाऽतगम्बत इयन्तन । भ्रातम्या मन्तव्य इत्येतयोरतु रागपरा्श्रवणमननादिरूपत्वात्तत्परेत्यागेन द्रष्टव्यो निदिध्यासितव्य इति विष्यञ्च उपात्तः । ध्यानोपासनश्ब्द यो- रमक दशेमितुमुमयतरिरिष्व्ाक्योषादानम्‌ । द्रष्टव्यो निदि- ध्यासितव्य इत्यन ोभिनायत्वप्रसिद्धरे फवाक्यप्थयारेकाथेतवे पौनरुत्तयादिदोापाच दशनं ध्यानं च पुयेत व्रिहितभिति शङ्कगयां ध तयोरपि सामान्यव्ि्ेपन्यायविरशपेणेकाथ्यमततति दशेभितुं स्मृति मात्रं दशनमाच्रं य पयक्सत्रग्रन्थिमोक्षहतुत्तया बदतोरत एवैका भ्येविपययोत्राकययोरूपादानम्‌ । तदुक्तं मवति--समानपरकर- णपटेतविकशपे सामान्यशब्दानां प्रयवसानं न्यायसिद्धम्‌ अतोऽत्र बेदनादिसामान्यश्चब्दानां ध्यानोपासनश्ब्दबाच्यं विषमे पर्यवसानमभ्युपेयम्‌ । ध्यानं च तेलधाराव्रद विच्छ सर्मृतिसंततिशूपमिति धरवा स्मृतिरित्यादि सिद्धम्‌ । सा च धवा स्पृतिः स्ग्रन्थिपरभोक्षरतुतया विहिमा । दशनं च तद्ध तुतया परिहितम्‌ । नयेदमुपायद्रयम्‌ । गुरुलधतारतम्यात्फटस्य भ-का. छ भो क क क = ० ~ ~ १. म. पर, 'स्मपवामिहेतम्‌ । एतदेव पः । ३६८ सस्पर्यबनट्रिकासैकासमेतसमाननभाप्यसदहिता- = { अप्यायः- भिद्यते हद यग्रन्थिश्छिद्यन्ते सवे संज्ञयाः । क्षीयन्ते चास्य कमणि तस्मिन्दृष्टे परावरे ॥ इत्यादिभिरकाथ्यातमृतिसतानरूपं दशेनसमानाकारं ध्यानमृपास- नशब्द वाच्यमित्यवगस्यते | पुनश्च- ° नायमात्मा वचनन भ्यो न मेधया न बहना श्रुतेन । यमेत्रेप व्रणुते तेन खभ्यस्तस्येषप आत्मा विद्रणुते तमू स्वाम्‌ ' ॥ राति विशेपणात्परणाऽऽत्मना बरणीयताहतुभूतं स्मयमाणतेषयस्या- +=~~~-------~------ [वि 1 चादिशिष्त्वाटां सति नियमेन गरोरपरिग्रहेणानपायत्वमस ङ्गात्‌ । नच द्ररद्रारिभावः | एकस्मिन्वाक्ये ववरिध्कविषि- संभवे पथभ्विपरेयपरिग्रहायगात्‌ । न च दशन स्मृतिशब्दे नौ पच।रं कश्चिद्गुगः, अतो धरता स्मृतिरेव दर्नशब्देन विश्च । स्मत दशेनरूपत्त्ं नाम प्रिदतपतया दरनसमानाकारस्वमवर मवरमि च सम्रतमावनापरकपदस्ैनसमानाकारता भीरकामुकरांदिषु । यथ।~ 4 छते दक्षे च पश्यामि चीरदृष्णाजिनम्बरम्‌ । ग्रहीतधनुषं रामं पा्चहस्नमितव्ान्तकम्‌ ` इत्यादि । तद्छीनेव भ्रतिविम्वितेव लिखिते वेत्यादि । एवं च स्छतिदरेनय।रकाथ् सिदध द्रष्टव्यो निदिध्या- सितव्य इत्यन मारेकवाक्यस्थयारापे सामान्यवरेकशेपरूप काध्य- भवेति । अथ द्वितीयां भरतिह्ामुपपादयितुमाह-पुनश्चति । एतः दुरः मवत नागरमात्मेत्यादिना केष्टश्रवणमनननिदिध्यासन- निमेधः, अर्यन्तनिपपेस्वनेकभमाणवरिरोधात्‌। वभवप इत्यादिना विवरणी यत्छदेतुभूतस्वक्रियासाध्यो गुणविक्ञेपो पिध्रोयते । द रसवाच्छन्दरमात्रामिघान व॑पस्यनेवण्यादिदो पभसङ्गगच्छस्ञान व्याच । तया सिद्धगुण'नभित्रानेऽपि जाख्ञानयथेक्यमेव विधेया- न्तराभावरात्‌ । स च वरणीपताहेतुः साध्यो गुणो भक्तेरेव । भयतम एत्र हि बरणीयो भवति । परमात्मविषय तमानेव च परमात्मना बरणीयः । "भियो ज्ञानिनोऽ्त्यभरम्हंसच मप प्रियः ' इते सवचनादितस्तथाऽवबगतेरिति । तस्याश्च भरतः स्वयमपि स्वादृतमत्वमुपायान्तरेष्बदषटपू; दभयति--सममामन।. दिना | या प्रीतिर्‌तरिरिकानाभित्यारभ्य-- [ 9 क 1 ~~ [कि 1 ^ ~~ ^ ६८.ग. पर पद्विवेक.९ सख ग. प माणा । खत्म: ७ } भ्रीमद्धगवद्रीता । ३६९ © (~ [स ४ क ४ [० त्ययेप्रिथतमेन स्वयमप्यत्यधमियशूपं स्परतिसतानमेबोपासनश्नब्दश- स्यामिति हि निधीयते । तदेष भक्तिरित्यस्यते। ° स्नेह्वमनुध्यानं मक्तिरित्यच्यते बुः इति उचनात्‌ । अतः ' तमव विद्वानमृत इह भवति । नान्यः यन्था अयन्यमम विध्रते ' | < नाई बेद्ैने तपसा न दानेन न चेञ्यया। शकय धवेविधो द्रष्टु द्वानसि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवेविधोऽजन । ङ्ञातु द्रष्टं च तस्ैन प्रवेष्टं च परंतप ` ॥ अ~~ ५ ~ = 3 वि ~ = = "=^ तेषु तेष्वच्युक्षा भाक्तरच्युतास्तु सदा तध | क्‌ नक्रपुष्ठुणपनं पनरवच्लक्षणम्‌ | कै जपो वासुदेवेति पुक्तिर्बाजमनत्तभम्‌ । इत्यादिभिभगव्रद्धक्तः स्वादुतमस्वं सिद्धम्‌ । स्मृतिः सेतन्यने यत्रेति वा, स्मृतेः संतानो यत्रतति वा स्परतिसंतानश्देन परकनं वेदने विरष्यत इति नपुंसकोपपत्तिः । पुलिङ्घःतया बा पठित- च्यम्‌ । अस्तेव तथाऽपि भक्तेमोक्षोपयत्वं कथपित्यत्राऽऽह-- तदेव होति | षहर्नयविषये प्रीतिरव हि भक्तिरिते मावः । सव्र अमाणमाह--ख्हेति । महनी यविपथे सेदपुेमनुध्यानाभिाति भा न्यम्‌ । अन्यया सेदपूवेस्वरपि यतपानुप्णानस्यापि सक्तित्वपमरस ङ्गगच्‌ । एवं भक्तेरूपत्वानभ्युपगमे श्रत्तिस्मत्योः परस्यरधिराधः अभ्युपगमे तुपत्ुहणीयत्वोपवृहणत्वाभ्यां परस्परानुकरूरयमित्यमि आगरणाऽऽह---अतत इति । वेदनशण्दनिदिषएठस्य युक्तयुषयस्मय भक्तिरूपत्रादित्यथः । परमपुरुपञ्परतिरिक्तोषायनियेधमदेन त उज्ञानव्यतिरि क्तो शयनिषेधः श्रता सिद्धस्तद्धक्तिर्यतिरिक्तापाय नषधः स्मृत।, तदेतद्धक्तवरद्‌ नशब्द यारे काश हि पठतऽन्यथा तु मिथो व्याघात इति। एयर परिङ्खाद्रयं कण्ठाक्तंपोपषाददितम्‌ । अन्यभ्रतिद्ञादधयं त्वथतः स्थापितम्‌ | तथाहि -- मेद्‌ नग्यतिरिक्त- 1नभध्राच्‌ समुचचयपक्षा (नरस्वः । प।पेक्षणं ररङ्गयेपते तस दाङ्याथनिरूपणेन सिद्धं भवते । अेताश्वतरपरपसृक्तयक्य(५- पययरक्केपयतयपद्‌ानात्‌। सतेशाखायतपरूपस्‌ क चाक ~क ७ २७० तादपर्मचन्दिका्ठीकाममेतरामानुनमाध्यसहिता- [अध्यायः इत्यनयोरेकारथत्वं सिद्धं मवति । तत्र सप्तमे तावदुपास्यमूतपरम- पुरषरदरूपयाथातम्यं शरदुत्या तत्तिरोधानं तज्निष्टत्तये मगवत्मपत्तिरु- पासक्रविधामदः शनन शरटय्‌ चोच्यत ५५५१. नुवाच-- मथ्यासक्तमनाः पा यागं युञ्जन्मदाश्रयः । अत्यं समग्रं मां यथा ज्ञास्यत्ति तच्छृणु ॥ १॥ ग्य्य।ममरंयन सक्तमना माल्यत्वाषतरकण मत्स्ररू^+ण युणव्वाषट- त्न म्भूत्या न्न््षप समत ततत्णादव 1रदायमाणस्वमाकतया ----- ~ -----~ --~ ------- ~---------* -------- 3 ------- ---------- स्ेोपनिपदां दशितम्‌ । तन्न च “महान्मभर्वे पृरषः स त्व(्व)स्येष भवेतेकः › इत्या{ददलारपुरषव्रिपयस्यमत्र व्यक्तम्‌ । शिवादिश्च- ब्दास्तु ज्यद्धगुणयोगा।दना परमपुरूप एव ख्या; । अधल्यकोवर्चि- रःप्रतदेनदिद्यारिप्वपि सुद्रन््रा्यन्तयोमिपरमपुरुषापासनमतर त्रिय यमते स्थापितं शारीरके | तत्रति मध्यमषटूक इत्यथः । उपास्यभ्‌- तत्यन्न प्रकृतसगतिः सलिता। उपास्यभूतः परमपुरुषो हि ष्ठा ध्यायन्तमन्ोके मामित प्रसक्तः | एतेन-- स्वयाथान्म्य परद्ुर्याञ्ल्य तिरोधिः क्ञरणागतिः। भक्तिमेदः प्रव्स्य प्रष्टं सप्तम उच्यते ॥ इति स्म्रह्२।ध्पे व्याख्यातः । अय भजन।यतया माहि मर्तुं स्वात्मानं भजननिषृत्तये यथावस्थिनमुपादशा. मीति मगवरानुवाच- -ग्न नसक्तेत । आसक्तेत्यत्रोपारनयमामि- मरम मुपरसगी(वास्लन.भत्यःद--सामिमुष्येनेति । तदेव सहेतुकः प्रपशू्य(ति--मल्मयवरेय,दिना | अदं प्रेयः प्रीतित्रिषया यस्यस मा न्परयस्नत्य मारस्तत्प्र । यद्वा मम प्रियत्त्ातिरफेण मासिय त्थातिररेणेत्यवः | मदि सृतिदाद मात्र मग्रदसाधारणपरिजनप।र दानि गृह्न्त । नतु पिभ्रतिमात्रं कदाचिदपि तद्िश्छेषाय- गात्‌ । यद्रा विभूतित्रेनाननुमवो विभूत्या विष्छषः | स्वरूपादि भिर हि वर्षे यथामनपिनःनमवाभावः। एतं विदा म.भ- स्यरूपत) | कायःक्षपलटक्नगययिन्पेनेन्य ५; । तन चात्र पनो- मघम: ७ ] श्रीमद्धगवद्रीता । ३७१ मयि सुगाढं बद्धमना मदाश्रयस्तथा सय च मया तिना विक्ी्य॑माण- तया मदाश्रयो पदेकाधारे मद्योगं युज्ञःयोक्तु पवृत्तो योगरिपयमृतं मष्प- सज्यं निःसंशयं समग्रं सकलं यथ। ज्ञास्यति ५न नेः तः वस्यति तञ्ज्ञानमव्रहितमनाः शुणु ॥ १॥ + ~ --{> `,“ त~ - ण ज्ञानं तेऽहं सविज्ञानद वक्र प्पनः। यञ्ज्ञाला नेह प्रूपोऽन्पनज्ता,ठ मरेनिष्यपे ॥ २॥ अं ते मद्विषयमिदं ब्ञानं विज्ञानेन सद्ञेपता व्यमि ; (ते व वक्ताकारप वषय जनम्‌ । यथाऽ मद्‌म'१।९फ टतम्‌: ३९ = -- `> विशेष्यते । पानरूतयपसङ्खः परितं स्वयं चयुक्तम्‌ । मदाश्रय दत्यत्राग्भक्ष इत्याद्‌वितरावधारणं पिवरनिनमिति दशैवति- मरक थर इति । मदनुमत्रैकधारक इत्यथः । य गोपक।रकं भजर, यवि पयतत्वज्नानामदोख्यते न तु योयस्य साक्तदनूष्टनमितयभिमा- येण युञजीन्रति शत्रनिमेतमाह्‌ भक्तं प्रवृत्त इति । प्रारधापरिस- मा्रिरूपवतमाने भारम्मोऽत्र तिवक्षित इति भावः । योगात्‌ यमेव र्पतो ज्ञ(तव्यस्राथं पेवरिषमृतामुकम्‌ | अत्तशयं समम्रमेन्यु- भयं क्रिपातिरेषणम्‌। सनग्रशम्द नि-संशयत्वाव सवधकारतिि- म्बपर इति दशेयि {-सरखपदम्‌ । भिरेषद चनेन हि सं वयन. छातः । तच्छण्यति प्रतिनिरदशगचादुतरश्छोकखाचनधोक्तिन् वणयोरेकत्रिषयत्वसिद्धेव ययेतिङब्द ब्रानपर इत्याभपायेण- न ज्नेनीक्तेन क्ञ्यसीदयुक्तम्‌ । उक्तेन -ग्रह््पमाणवाक्पप्रतिपव्रै- नेत्ययेः | श्रूयमागव्रिषयस्यादृहवरताच्छरःतुरवधानकरणं पभयम- व्डेकपरयोजनमिति दशञैवति -मयहेननन। इति ॥ १॥ तच्छण्वित्यक्तमय पुनः साव्रधानरातिशपसंवदनायाहपापि सवज्ञः सवैश कर्क््यामीति वदमधंशयं समं मःमित्ाकमपै किंचिद्रश्दयति-ज्ञनं तेऽहत। श्ःकेन । ज्ञानपितनसम्ययोः पनरुकतपव्य॒दासायोपतगेपिद्धं पिरप दभैपति--विज्ानं विविक्तक)रविपर्य ज्ञानमिति । अम ज्ञनारिज्ञानशञराभ्पां तन्म नक्गताक्यलक्षण। । त्रोतब्यतवबक्तर्पष्थे वा तञननकवाङ्दटरारा तत्रपवरेते । ज्ञानं जस.मदनगाम परकी।तवत्‌ । एतेन विजञानश्रष्दस्य निदिष्यासमदिषयन्तरं पर्‌क्तं मर्युक्तम्‌ । अथ. ३७२ तात्पयेचद्दिकारीकासमेतरामानुजमाप्यसषिता- [ भध्णाः ` स्तुनाताभिलिखेयप्रत्यनीकवयाऽनवयिकातिक्चयासेख्येयक्स्याणगुषगः णानन्तमहाव्रिभूनितया च पितिक्तः । तेन विविक्त विषयज्ञानेन सई मर्सषरूपविषयजह्लानं वक्ष्यामि । किं वहूनां यञ्ज्ञानं हात्वा मयि पनर न्यजञज्ञातय्यं नावशिष्यते ।॥ २॥ वक्ष्यमाणस्य ज्ञानस्य दुष्पापतामाई-- मनुष्याणां सहसेषु कश्िषतति पिदधे । यततामपि सिद्धानां कथिन्मां वेत्ति त्यतः ॥ ३ ॥ मनुष्याः शआाख्ाधिकारयोग्यास्तेषां सदहसेषु किदेव सिदिपर्यन्त यतते । सिद्धिपय॑न्तं यतमानानां सदसरेषु कथिदेव मां विदित्वा सिद्धये यतते । मद्विदां सषस्ेषु कथिदेव तत्वतो यथावस्थितं म वेत्ति न कथि «------- - -----~ ~ ---~ स्थितिपरिज्ञानं ह्यत्र यज्ज्ञास्त्रेत्यादिनाऽपि व्यज्यते । अतः स्वरूपानिरूपकनिरूपितस्वरूपविशेषक्रधमविषयतया ज्खानचि्नान- शब्द्‌ योरपुनरुक्तिः । उभय ङिङद्धःतयोभयनिभ्रतिविशिष्टतया च वक््यम।ण। विविक्तत्वं दशैयाति--यथाऽहमिति । अनवधिकाि- श्च यासं ख्येयकस्याणगुणगणयानन्तमहाविभूातेश्रेति पथग्बहुव्री- हिभ्यां ज्ञानं विज्ञानगुणोपपन्नं कमाजुभं पयाति नजन यमित्य- चापि सिज्ञानश्चग्देन॑तदेव पिवक्षितम्‌। अतिकायितव्रेषयज्ञानस्या- न्यानादरदेतुत्वादश्चेषत इत्येतस्थव्र॒विवरणरूपं चोत्तराय(५) ग्याख्याति-- फः हने । इह भूव इत्यस्यार्थो मारे पुनरिति । अवहञयज्ञातव्यसमस्ताक्रारविचिष्टमिरहपदिशामीत्युक्त भवति ।२॥ पनरपि पकारान्तरेण प्रशंसा क्रियत इत्यभिप्रायेणाऽऽह-- वक पमाणस्येति । पन॒ष्यशब्दोऽज् न जातिविक्ञेषाभिपरायः । 2बादीनामप्ययिक्रारस्य शारीरके समर्थितत्वात्‌, अतः सिद्धधयेय- तनयोम्यमात्रामिम्राय इति दशेयात--पद्छःधिकास्योग्पा इति | सिद्धचवयतननातं भायेण सपेसाधरारममतः सिद्धय इत्यस्य कवि- दित्यक्तविशेषान्वयायं सिद्धिपथन्तमित्युक्तम्‌ । मा बे्तत्युक्त वद्‌ - मर्य तदेधौनसिद्धपपन्तयतमायस्वं यततपपि सिद्धानषमिरय- ` म॒कादे नाभिपरतमित्याह--भा ' मदिरा मत्तः -सिद्धपे -यतत्त इति । भपपयस्यैवं भरापकत्वादिक तिह तसम्‌ तत्वत. दृति- पिरि बेदन सप्तमः ७ | अौमद्धगबद़धौता | श--- दि | त्यागि वक्ष्यते ॥ ३ ॥ भूमिरापोऽनलो बायुः सं मनो बुद्धिर्व च । अहुकार इतीय मे भिन्ना प्ररृतिरष्टधा ॥ ‰॥ ॐ, २७द्‌ भायः । ‹ स महात्मा सुदुखभः ' "मंतु देद न कथचन › इति अस्य षिचित्रानन्तमभोग्यभोगोपक्ररणमोगस्थानसूपेणावस्थितस्य ग्र सामान्यतोऽपि बेदनमात्रे सत्येव हि भवति । अतो यततामपि सिद्धानां कथिन्मां वेत्ति मद्विधेषु (त्स) कथिन्मां तस्वतो वेत्तीति वाक्यदयं विवक्षितमित्यमिप्रायेण सिद्धिपयेन्तं यतमानाना- पित्यादिवाक्यभेदः । कश्चिन्मां बेत्तीत्यत्र कथिदेत्रेति न दाविति विवक्षा व्यासमीष्माधनेकदश्चेनादयुक्ता फथिद्रेद्येेति विवक्षा- चात्र निरथं, दौभैर्यवचनविरुदधा च । अतोऽथंस्वमावाद््व- माणसंवादाश्च फलितदुरुभल्वाभिभायं दक्ेयति-न कशि- दिते॥३॥ अथ भूमिरिस्यादिना न सहं तेषु ते मर्यात्यन्तेन स्वयाथा- त्म्यमुपदिदयते । तत्र प्रथमं फार्यफारणरूपाविद्रिरक्षणत्वं तच्छे- षत्वादिमुखेन दश वति। भृभ्यादीनां पकृतक्रायोणामत्र भकृतित्वे- नोच्यमानत्वाद्रबष्टिसृध्यपेक्षया प्रहृतित्वमिह विवक्षितनित्यमिषा- यणाऽऽह--अस्येति । केचिदाहुः--अष्टौ भद़ृतय इति श्रतेरिह भम्यादिश्ब्देस्तन्मात्राणि गृषयन्ते । मनःशब्देन मन॑सः कारण- भूतोऽ्कारः । अदैकारशब्देनाईकारवासनावदव्यक्तं मूलकारण. मिति । -एवं समस्तपदमुखुयाथमङ्गकेशद्रयष्टयवेक्षया भृति परमिति मावः । यद्वा प्रकृतिशन्देन मलपण़तिरेषोच्यते द्रव्यै- क्यात्‌ । सेवाष्टषाऽवस्थितेत्युच्यते । एषा हि पुपमेका पथादष्ट- था परिणता । अत्र स््रोपदेशे भवत्तस्य प्रकृपरष्टविधस््ायुपदेशो म संगतः। न च स्वक्णीयत्वासत्संगतिः । तथ।त्वेनेतः भागनुषदि- त्वात्‌ । अतः भत्यक्षादिपृयिव्याद्यदकारपरि णतप पिरेहानुचते। स्वस्य त्द्विरक्षणत्वतच्छेपित्वनन्नियामकत्वादिकिद्धच म दृति जगतः प्रकृतिरियं गन्धादिगुणकपुयिव्यञ्चूजोवःय्वाकाश्चादिरूपेण मनः. ३७४ तारय बह्दिकाटीकासमेतरामानुजमाष्यसश्िता- [ अव्यावः- भमृतीन्दरियरूपेण च महदहंकाररूपेण चाष्ट्वा भिन्ना मदयति षिद्धि॥४॥ अपरेयमितरखन्यां प्रकृतिं विद्धि मे पराम्‌ । जीवकृता महाबाहो ययेदं धायते जगत्‌ ॥ ५ ॥ इयं ममापरा प्रकृ: । इतस्त्रन्याभित।ऽचेतनायाश्रेतनभोग्यभूतायाः भकृतेविसजातीयाकारां जीवभूतां परां तस्यां भोक्तृत्वेन मधानमूतं (4 चेतनरूपां मदीयां प्रकृतिं विद्धि । ययदमचेतनं ठृत्लं जगद्धायेते॥ ५॥ €~ - -- -----------~ ----------------~^- --- ~~ -------- तस्य स्वीयत्वै विधीयत इत्यभिप्रायेणोक्तम्‌-- मदीयेति । मिर्द्धःति । पृथिव्यादीनामितरेतसैषभ्यायं मोग्यत्रतिद्धधयथेमनु- क्तानां तन्माजाणां काय॑विक्ञेषपरतिषाद्नार्यं च~--गन्धादिगुणकन सुक्तम्‌ । एतेन भूतोक्तिस्तन्मात्रोपलक्षणार्थत्यपि दरितम्‌ । तद- भिप्रायेणाऽऽकाक्षादीत्या दि शब्दोऽपि पड्यते । तन्माज्रर्णां मूतान- मप्यदूरविपरकर्षात्खंख्यानिवेश्चः । मनःकञब्दः करणमूतेद्धिय- वगोपलक्षणायं इति दशेपितुम्‌--मनःप्रमृती न्दिधर्पयेगेदयुक्तम्‌ । बुद्धघदैकारयोरत्र ज्ञानगवां्थान्तरश्रमव्युदरासाय तच्वविशेप- त्रिषयस्वं ज्ञापयति--महःहंकरस्ये गेति । एवं समष्टिषटषितख - मखिटमुक्तं भवति । म इत्यश्र संबन्धसामान्यव्ि्हिताऽपि षष्ठ स्वस्वामित्वसंबन्धवि्ञेषपय॑वासिता ॥ ४ ॥ एवमदिद्विक्षणतरं प्रतिपादितम्‌। अथ तथाभृताज्नीवारपि व्रिखक्षणत्वरं प्रतिषाद्ते-अपर्यमिप शोकेन । अपरा, अनुत्छ- ष्टा, अभ्रधानभृतत्यथः । तुक्षब्दोऽत्यन्तयैरक्षण्यपरः । इतः परा- पिरय तावत्तव स्वरूपभेदे सुवचेऽन्यश्चब्दो वेजात्यददीकरणा्थे इत्यभिपरायेण--जचतनाया इत्यादिकमुक्तम्‌ । भाक्ता भोग्यभि- त्यादिश्रत्यनुसारेण मोक्कत्वभोग्यत्वाभ्यां परत्वापरत्वे दरिते । इदं जगदिति प्रमागसिद्धनिर्दशातकोचात्‌--रःजमिप्युक्तम्‌ । तः्दमिति पराक्त्वनर्दशेन सूवितमचेतनत्वमिदं च ध।रणं जाग. रादिषु सकरप्यत इति मरत्यक्षादिसिद्धमन्यदाऽपि स्वरूपतो षारणमिति ॥ “+ ॥ सप्तमः ७ | श्रीमद्धगवेद्रीता। २७५ एतयोनीनि भ्रूतानि सर्वाणीप्युपधारय । अहं छस्स्नस्य जगतः प्रभषः प्रखयस्तथा ॥ ६ ॥ एतच्चेतनाचेतनसमष्टिरूपमदीयपक्रातिद्यय।नीनि तब्रह्यःदिस्तम्ब. प्न्तानि उच्चावचमावेनावस्थितानि चिदसिन्मिश्राणि सर्बाणि भूतानि मदौयानात्युषधारय । मदीयम्रकरतिद्रययोगीनि हि ताने मदी- यान्येव । तथा प्र तिद्रययोनित्मन कृत्सस्य जगतस्तयेद्रेयोरपि मद्रा- नित्वेन मदौयत्मन च कृत्सस्य जगतोऽहभव परमनोऽहमेत्र प्रटयोऽइपेव च रोषत्युपधारथ । तयोधिदवचित्समष्टेमूतयोः भ तिपुरुषये।रपि पर मपरुपय।नित्वं श्रतिस्मृतिसिद्धम्‌ । महानग्यक्तं खीयतेऽव्यक्तमक्षरे लयतेऽक्षरं तमसि छीयते तमः परे देव एके भवति । ‹ व्िष्णे(ः <~----~--- ----------------+-*--- ----~ ---- ---~ -- --------- ~ ~ व न श एवं समष्टटदशोक्ता । पएतग्रोनीनीत्यर्षे न तु व्यष्टि रुच्यते । अहं कृत्स्नस्येति कृत्स्नसमष्टिव्यष्टयोः सुकलितयोः कायेत्वादिकथनम्‌ । सवाणि भूतानीति चिदे चिन्मयक्रायनिदेक्ा- देतच्छब्द्‌ः मरस्तुतभरफारमढृतिपुरुषपरामश्ची न त परप्रकृतिमात्र पर॒ इति दशंयति -एतच्ेतनेलयादिन। । एनेन स्वरूपतो निविंक्रारस्यापि चेतनस्य देवादिश्नर\रेन्द्रियतदधानज्घानक्रिया- भोगादिविशिष्टवपपेक्षया तप्पत्रोवित्कस्पावस्थस्य परकृतित््मु- पपलमिति सूचितम्‌ । व्यारूये मद्‌।यानौत्येतन्न श्रयते तत्कथमत्र निर्दिश्यत इत्यत्राऽऽह - मरदयप्रहृतिद्रप.नारनःपि । इतिशब्दाभरयोगेऽपि बाक्यायसिद्धावितिक्ब्दः स्वरकरोयत्वपराम सा इति भाबः । भगवदभिप्रायस्थवचनानुरूपत्वादज मर्द्‌।य शन्द्‌। क्तः । तथत्यस्य तथा सत।त्यथः । तस्यव व्रिबरणं भङृतिदवयेत्यादे । पुत्रक्तश्ेषित्वादिस्मुच्चयाथं वा तथाङघब्दः । पमवरपरलयश्चम्दावरत्रोत्पत्तिखयस्थानपरो । ननु ` अनामेक्राम्‌ › ° नित्यो नित्यानाम्‌ ` ` मकृततिं परुषं चैत्र दिद्धयनादु उभावपि ' इत्यादिष सत्मु कायविषयद्रत्स्नशब्दे भरक्रतिदरग- स्यापि संग्रहः कथमवगम्यत इत्यञाऽऽद-- विद चतम ते | रकरतिपरूषयोः परमात्मनि प्रलयश्रतिवलात्तय)स्तस्मादुत्पत्तरा१ श्रतिसिद्धवेत्यमि पार णषादत्त- महानिध्यदि । प्रडतिपुरूषयाः परमान्मनि ख्यो नापकप्षीरनीरस्मेव वेमागानहः सष; | ३७६ तात्पर्थवन्दिकारीकासमेतरामानुमभाष्यसंहिता- = [ शथ्याबः~ स्वरूप्मर्परतोदिते दरे रूपे पधाने पुरुषश्च विप्र । भक्नातियां म्याऽऽख्याता व्गक्ताव्यक्तस्वरूपिणी । पुरुषश्वाप्युभावेतां लीयेते परमात्मानं ॥ परमात्मा च सर्वपामाधारः परमेश्वरः विष्णुनामा स वेदेषु चदान्तेषु च गीयते प इत्यादिका हि श्र॒तिस्मतयः॥ £ ॥ सत्तः परतरं नान्य।रफचिदस्ति धन॑जय ) मयि सव॑मिद्रं भातं सूत्रे मणिगणा इव ॥ ७ ॥ यथा समैकारणस्यापि मृतिद्रयस्य कारणत्वेन सर्वा पेतनवस्तुरोपिः कि, स क्व णशेतनस्यापि शेषित्वेन कारणतया केपितया चाहं परतरस्तथा ज्ञान "-------- न ० = ~ च तेन द्रभ्यस्वरूपस्य नित्यत्वादजामित्यदेररिरोधः । उक्तार्थं स्मतिमुदाहरति-शिष्णो।रते । परतोदिते परत उदिते त्ययः | ` आकः सेधिभेदः । यद्रा स्मातिरपीयं पर्यपंरैव तत्मकररणस्य ` त्वात्‌ । ‹ दो अवखण्डने › इत्यस्य देते हति निष्ठान्तं पदं पृथग्भूते इत्गथेः । तेन अरलयदश्लायामपि भवानपृुरूप॑न्वराणां मिथः स्वरूपभदाऽस्त्येपस्यक्तं भवति । अदिते इतिवा पदच्छदः। अवृथग्य॒ते इत्यथः। तेन विभागानहेः संश्छेषव्रिक्ञेष उत्ते भवाति। अलयप्रकरणस्थत्वादत्रापि पवोत्तरोपादीयमानश्रतिस्मातिसमाना- त्वाभिपायाचच । स्वाभिमतार्ये स्फुटा वचनमुदराहरति- १।५२ते ॥ ६ ॥ मत्तः परतरमित्यतर पुव क्तस्यैवायेस्य व्यतिरेकेण हृदी करण- मात्रपरत्रे मन्दप्रयोजनवस्छम्‌ । अ परतर इतमव॑रूपण पुतरम- मुक्तेश्च तत्तट्व्यतिरेफनिषेधोञपं नातीवोचितः । अतोऽनुपार्‌- छ पुत्रोथपरत्वमेव शब्दस्य संभवद्‌५रित्याञ्यमित्यभिप्रारेणाऽ5- यथेति । पुव छोकस्थस्तथाशब्दो ऽत्रानुषक्तस्ततश्चानन्तमह्मविभूति- योगोऽनन्तमुणमगे रष्ान्तित इत्यामप्रायेणा ऽद तथ ज्ञ.नशत्तः।त | शेपित्वेनेत्यन्तमथस्थितिप्रद नम्‌ । कारणतया च शेपितया चेति परतरल्वपक्रारक्थनमित्यपनसाक्तिः | नन्बहभतत्यवधारणमश्ञक्यं स्दस्मात्परतरनिपेषेऽपि समनिपेधापतीतरित्यत्राऽऽ--मत्ता<न्य- वनि | मत्पतिरकमिन । भयपमिप.यः- भतदति प्रपान परवम, ७ ] भीमद्धगब्हयीता। ३५७ कक्तवलादिगण यागेन चाहमेव परतरा यत्तेोऽन्यनपद्‌न्यातिरिक्तं िचेञ्ज्ञा- वराद गुणान्तर यपे परतरे नास्ति । सवेमिदं चदा वद्रस्तुजातं काया- यस्थं कारणावस्यं च सच्छररमूतं सूत्रे मणिगणव्रदात्मतयाऽवस्थिते स्यि मोतमाधितम्‌ । ° यस्य पृथिवी शरीरं यस्याऽऽ््मा शारीरभेष सवरेध॒नान्तरात्मा, अपहतपाप्मा दिव्यो देव एको नारायणः, इत्यात्मन्न २।रभावरेनावस्थानं च जगदह्रद्मणोरन्त१।मिव्राह्मणादिपु प्रसिद्धम्‌ ॥७॥ ~ ४ ~~ ढः = 9 परतरमित्यननान्विता ! तथा सतयन्यक्ञन्द(नन्वयपसङ्कात्‌ । अतो पत्चाऽन्यत्परनरे नास्तीत्यन्बयेऽदमेतर परतर इति एःलतम्‌। ननश्च समाभ्यधिकदपिद्रस्वमुक्ते भदतीति ज्ञानवलादिगुणान्व- रयोमि करचिदपौर्यनेन ब्रद्नजानःद्य।ऽधिकारिणः परक्गद्रा- स्मानथ कडीकरनाः । एतवे भूमिराप इत्यादिना निरोक्षपकृनि- परिणामवादः वन्यदेतनसंनिधिमात्रपरणानितयं भकरतिपुर- पयो श्वरं प्रयसेपत्यदाद्व् रिराः । मत्तः परतरभित्पनलन त्र्त्यक्यसाम्पोरतणत्पक्लयत रवम रदन्वर क्षाः अतिक्िप्ा य पूराक्तसर्वोषाद्‌ नव्यप्रसक्तसतरिकारत्वपरिहाराय ¶ृ्क्य- {पद्धमङृ(पुहपादिव्षद निरस चे सव(वरार्त्वमुशन्‌ सवश्षरी- रत्वमुच्प्रने मगरोत्यप्रन । सवेमेदमित्यनेन सवावरस्थसमघन- ।चद्राचदरतुस्ग्रद इर्य।भप्रायणक्तप्रू-- चद चद्रनतुना7।मयः।ः| सूत्रमणिगणद्रन्तप्ताप्रध्य।त्‌ पोर्तमत्यनव चानुप्रे्ाश्रयाश्र- थमारभर्ततेष शररलक्षणमपि सूचिवमत्यामिभ्राषण - मन ररम यपत्कमक्म्‌ । एकप्येद सवीयरत्यमनुब्रष्प्य गदत्रमायमूनप्रकृत्यायय ५4 नस्थितितिर्ट् स॒रेटट्रन्ततिद्धः । मोतगब्देन सृरबद्धटिन्य)प्टवभावप्रत।पव्युदापायाऽइह सआ्रतमिनि | अत्र सुत्राल्रपानपटदाक्यापादानमन्तम1 (नण न.राय7त्वन्यत्तंयथमन्वयामिव्राह्मणानुक्ततसान्परसंग्रह्ष् च ॥ ७ ॥ [ = ५ +~ ८२. ३. द्य २ 1 २७८ तात्पयेचनद्रिक्ारीत्रासमतरामानुजमाप्यसिता- [अव्ययः अतः सबैस्य प्रमएरुपद्ारोरत्वेनाऽऽत्मम्‌नपरमपरुषपकारत्वात्सवरै- प्रकारः परगस्प एवावरिथत हति सर्वैः इब्देस्तस्यब्रामिधानमिति तत्चःरामार। ~व रप्येनाऽऽह ररऽदटामति चतुभिः- न ह कः 9 [५ रि च ट २१६. मसु कोन्तेय प्रक्ाऽस्मि शशिसूप्योः। ९० ॐ क ५ £.८.द: रवेवदेषु शब्दः से परुषं नषु ॥८॥ --------------- ~~ ---------~ एय भमिराप इत्यादिन्य भेदश्चस्यथं उपवंहितः । मयि स्वं मि) ठु धटः शरुत्यथः । अथ तदुभयनिवाह्यामेदश्रत्यर्थोपवृहणं यन इत्याभ्मायणाऽऽह-- अत इते । केचित्त प्रयि सवेमिदं भतम्त्यस्य रसादिधरमव्रेष्िषटे मयि भोदमित्यथेः । तद्धितरणं रसोऽदहमित्यादीति व्याक्ख्युः, । तन्परिहारायाऽऽह-- सतस्य एरमऽरःशमरतवन्ति । प्राक्त तु आपाराघयमभाबवपरीत्यादि दोष इत्यपि मावः । परकरारवाचिक्ब्दानां भरक्रारिण पयवसान- स्यःभाव्यं जातिमुणादिक्षन्देष्वपि सामान्यतः सिद्धमिति दशे यितुं प्रकारत्वोषदमनम्‌ । अभिधानं मुख्गङत्या धनम्‌ । यद्यपि र्सादिश्रव्दा रोके निष्कपकाः परयुञ्यन्ते, व्यधिकरण. त्या चातरा्ादिद्रव्येपादानं तथाऽपि रसादीनां करमास्मक्षरीर- भूतद्रव्यभ्कारर्वन परमात्मप्कारर्दाद्रसादिकषःदानां चाज तत्स मानाप्रिकरणतया भयोगात्तत्र निष्कर्कत्म नास्तीत्यभ्पुपगत्त- व्यम्‌ । द्रग्योपादानं तु तत्रतत्र द्रम्य प्रधानभूतरसगन्धादिष- कारभरूत,ऽहःमति ज्ञापनायम्‌ | द्रव्यपरकाराणां तस्पक्रारत्यं काठि न्यवाम्यो विभतीत्यादिमयुक्तमिति भावः । रसस्प पुन्यां ठ्रत्ता सत्याम्प्यषां रूपादिमु गान्तर सद्धारेऽषि रसोऽहषप्स्विनि मििप्योपादानं तजस्तरवाद्‌व्रूषप्ररणापपूत्रेतचानत्पन्नर सभधा- नत्वात्‌ । अन्यत्र च आत्तगन्धा तथा भूमिः प्रखयत्भय कलपते इत्यादिना च पृथिव्यादीनां गन्धरसायनधीनत्वमुक्तम्‌ । एव त्रत्र।पि प्राधान्यतो विज्ञेषनिरदेशे यथोनिनं भाच्यप्‌ । प्रमा- रवाश्रातिरिक्तश्रसारिचतेजोद्रव्यविश्षेषः । प्रभयव चन्द्रसूर्या अगदुपकारहट्मता इति व्‌। तलध्राना । सर््रपां वेदानां बीन. स्यान्नो "पु मरणः प्रधानमूनः । परपु पृरूपस्य मातरो यलनः पुव द(41क । सतानपरम्पराहतुभून रेत इत्यष्र । यद्र-- ----- ख्तषः ७ ] भ्रीमद्धगबदहरीता | २७९. पुण्यो गन्धः पृथिव्यां च तेजश्वालसि विप्रारमा । जीवनं सपभतषु तपश्चास्मि त्पालिषु ॥ ९ ॥ यीजं मां सनक्नेतानां षिद्ध पाथ सनातनम्‌ । बुद्धिवुद्धिमतामसिमि तेजस जसिनामहम्‌ ॥ १५ ॥ बटे बृवतां चाह कमिरागरिवार्भितम्‌ । धर्माविरुद्धो श्रतेषु कामोऽस्मि शरतपभ ॥ 3१ ॥ पौरुषं सामथ्यं कर्तृत्वशक्तिरित्यथः. । तयत हि कतुरात्मनः कारकान्तरेभ्यः प्राधान्यम्‌ । नुषु जीेषविरयथेः । यद्रा पौरुषं पप स।नपुसकव्यावरृत्तः सल्यादिस्वभावविश्पः । नृशब्दश्च पृरुषप- यायः । पुण्यो गन्धस्तुखस्यादिगन्धः सरमिमन्धमात्रं त्रा । स्योगेन दि पृथि सस्तरेन्भषस्य सुखस्य बा हेतुभ॑वनि ! विभा- वसुरप्रागनिः | तेत्र च तेजा दाहकलक्षक्तिः । भूनशब्देनात्र शा)रिणो सृष्चन्ते । सर्वशन्देनात् शब्दादीनामवि. संग्रहः । तेष जीवनं माणनं प्र(णस्थितिहेतुत्रा । येन भूतानि जीवन्ति तेपुपर्ज- वनीथ बा[यु]रूपम्‌ । समेभूनानां सनातनं बीजं प्रतित्पम्‌ ' अथवा प्रधानम निदश्परकरणसाश्रजरब्द,ऽ बद्‌ नत्यार्यस्व- भाव्रपरः। सदपा प्रिणामिद्रव्याणां सका ९प्रिणावन्रामथप. मित्य: । अयवा षीजं परराहकरणं जङ्कमस्थावरभू ग. तत्त :- प!दानद्रग्यम्‌ । बुद्ध॒रध्यवसायो.ज्ञानमान वा | तेजस्वि रः प्रता , २ स्तषा तेजे,ऽनभिमयर्नयत्ववराभिमद नप्ता दः । तञ) 5 मिमान इति तरेचित्‌। भागरभ्यंमित्यपरे । बं धारणादि) का रागव्रश्एरस्वकारये पवृत्तस्य रलस्य परपीड'दिहेतुत्वाद.मपयुक- हारीरादिषारणमाज{िवयत्वाय--कामरागविव ज 1निदयुकतेम्‌ | काम इच्छायाः काषटामाष्ठदेश्चा। रग इच्छा । यद्र कापश्षष्दः काम्यपरः | तद्विषयो १/५: । भूर देवमनुष्या देरूपेणावस्यितषु जन्पुषु परमविरुद्धुः कामः रुदद्‌ारभादयपरेः | भथ रप्तोऽदाभि- ३८० तार्पयैचन्द्रिकादीकरासमेतरामानुजमाप्यसहिता- { नध्यायः- एतन सर्य विटक्षणाः भावा मत्त एवोत्यन्ना मच्छेषभूता मच्छरौर- तया पय्यवावस्थिना अतस्त्तत्थकरारोऽदमेगावास्थितः ।'<।९।१०।११॥ पि व्रि्धिप्याभिध्रपयते-- ये पव सासिका भावा राजमास्ताममाश्च प) मन्त एपेते तान्विद्धन खं त्षु त मयि ॥ १२॥ साच्िक्रा २।जसास्नामलाश्च जगति दे नेन्द्रिःत्वेन भोग्यत्त्रेन तक्त८तुत्वेन वचुव्रार्थता य॑ भावास्तान्सव।न्मत्त्‌ एत्रोत्पन्नान्विदधः । ते त्यादिसाणान्यरिकरण्यं सदहेतुक्रमपणएद्‌यति-एत इति } न चा तदु५(नसामध्येप्रद्रनाथ राजा रषटमेत्यादिवदारोपः) मुरख्यसमवे वुर्यन्तरायोमादेति यावः ¦ एन इत्यननेशवरव्यत्तिरि- चरशव्यन्छियतवममिमेतम्‌ । सवै इन्यनेन बरह्मरुद्रादिभिरन्यैश् क्रियमाणानायपि बरह्मादिशररकपरमास्ादरीनस्रष्रत्मः रसन स्थत पु्राठ रपार्तम्‌ । वह्यपाणराजसतामरुभ्यो वेलक्षण्या- यमुक्छ्‌--वरिटश्तणा 0 । मच्छ एत्र पृथयिप्रा इति च वक्यते | ष.न “न्‌ विलक्षणत्वादस्य तथातरं च इब्दत्‌ ` [ त्र° स २।१।४ | इन्यधिकरणायपि रमारितः | मतत पएवोत्पन्ना सत्यादि । तत्तद्रस्वनुख्पं यथसमनु सापानाघ्रद्रण्यदतुगण- जातिक्षरौरेषु अननः सामान।विक्रण्यहतुरपथक्रिमद्धिरि(ि भद्‌- शनाय्मू-- मम) 41३।\्रत} ३! ॥ | ५ । १०॥ १ (4 || रस ऽहामिर्यादेः पदसनायलं ये चेत्यस्योपसंदृरतां च दशयति तिधिष्येति । तत्त्रेनुयेन सपषटिदश्ञाया अपि सु(स्रहः | अपच ददत्वदुविमाग्‌. उनमू यमानप्रक्ारा- नुबादि यच्छब्दा भमेतः | माच्िकृतादिके ददरिषु मरन्पेकमन्वि तम्‌ | अप्प “पक. भातिरनन्दः सुखं सश्ान्नचित्तता › इत्यादयः साक्तिषा भावाः । "यतिः परिनापश् श्चाको मोहस्तथा स यादय) राजमा; | ˆ अआन्राव्क्ततशा बद्प्रपादस्वम्न देन्द्रताः ' इन्याद्‌यस्नामनाः। एने चान्यत्र प्रपच्िना इध्मः भरना: । पत्त एरेत्यवधारणेन्‌ निनिन।पाद्‌ नैकं मासिकलवादि- स्मः ७ | श्रमद्धगवरह्मता। ३८१ मच्छरग्तयय मरः (तरावस्थिता इतिच । न त्तषु नाद्‌ कद्‌।{यदरपि तद्रायत्तस्थितः । अन्यत्राऽऽत्मायत्तस्थितिस्रेऽपि शरीरस्य शररःरणाऽ< त्मनः स्थितावपि उपक्रारो भिद्यते । मम तु तेनं कथित्तथातिध उपकारः केवलं टीव मयोजतमित्य4ः ॥ १२॥ ~ क ९ न १९५९. (म ५, ) च।भर्गृणम4भ।१२।भः पय।मद जगत्‌ । = क~ 4 [8 [> = गं छ म[!हत नाभजानात माम॑कषः प्रमव्ययप्‌ ॥१३॥ तदेवे चतनाचेननात्पक्रं कृत्स्नं जगन्मदा 4 काले काटे मत्त एचत्पद्यते ममि च मटोयते मय्येवाव स्थितं मच्छरीरभूतं मदात्मकं सत्यदमेव कायौ. ष स्थायं कारणाव्रस्थायां च सवशर रितया सतरेमकारोऽवरस्थितः। भनः कार- णतमन सपित्मेन चज्ञनाव्रसरूययक्ल्याणगुणगसः चाहमेव सदः मकरः ५{चञयक्तेस्तत्तदुचितानकनिमित्तत्वादिमभतिक्षिपश्च करतः | कार- णतेन सह सामानाधरकरणप्यनिबन्धनं नियमनगम शरीरन्वेन तदधीन्यपपि सप्ठस्या तिवक्षितामिनि दकच(चतुप्‌--मन्छ रन पय (वाविटिथता इन्युक्तम्‌ । न॒ स्वदं॑पव्ित्यत्र व्याप्नप्रतिक्षिपनम- निर।सायाःऽद-- नामिः) । किमथमिदमपरक्तं अतिपिध्यत हृत्याश्कव्याऽह - जन्य । तुशब्द ऽज शाद्भुमनिवरस्यथः । सत्रपङ्रारनिपतरे तदृत्प.दनादिवेयष्न परिहाराय --तथःतविध दवयुक्तम्‌ । अभि तमुप्कारान्तरमहं शव्दाभिपेनं॑परिपृण कमस्वेन दिशदयति-- वनम) ॥ १२॥ एनं स्वयाथ.स्म्यपुषदिष्टए्‌ | अय त्रमिरित्याद्विना प्रद्रतपाऽ- स्य तिरधिमपदश्ननि । अत्र मापरित्यनेन भूपिरापि इत्यारभ्ोक्त यथाबरिथतस्वरूपं गणप्रयभादभ्यः परत्तरप्रतिपादनःयासदिनमि दशेयितुपाह--तदरेवमिते । उत्पःदसप्रठपयरत्रिरोयं सत्पु कल्पेषु तस्थव कारणत सारिेःयाक्तप्र्‌ कटे क्ट ३ | जिभिगेणपयर- भिरिति पुद्रत्रमणदुःखाभिदसनन्वरत्वसातस्तयस्वान्‌ विच्क्षिना- नि । रजस्तपा.पश्र्वाद्‌दुःखमभघस+ सुखदुःखमाद्मस्पक् (चया गु- ण) स्तत्कायस्वादनित्यरवमिद्रयपपिर उनेरवारक्षुद्रत्वाभेने भावः। ' मामेभ्यः परमव्ययम्‌ ` दाति तु तरिभिनिखटहेयपत्यन्मकस्वर्‌ क. ख, ग, ररेर+। 1. ह) ८२ परतरो मत्ताऽन्यत्केनापि कस्याणगुणगणेन्‌ परतरं न विरते । एरवभूर्त मामेन्यखिभ्यः साच्रिकर।जसतामसेन्यो भावेभ्यः परं मदसाधारणैः ` फटयाण्गुगगणस्तन्तद्धगयताप्रकारे्र परमुत्कृष्टतममव्ययं सदेकरूपमपे तेरेव त्रिभिगणमसर्निहीनतरेः क्षणविध्वंसिभिः पूत्रकमानुगृणदेदन्द्िय- तात्पयैचन्द्रिकाकीकासमेतरामालुजभाम्यसष्टिना- ([ अध्यायः --- ------ ~~ -~_~__~~~~~~------~--------~--~-~---~~^+~ ~ ~--- ---- ~~~ ~. -------- पत्रनिरतिशयानन्दत्वनित्यत्वान्यभिपेतानीति दश्चयति--स- भूतामेति । कमरणत्वन पितुत्बाद्धत विणं शेषित्वेन सेषभूतानामु- ज्े। बन स्वात्मखाभ मन्वानं सवेज्ञतसतश्चक्तित्वादिभिर निष्ठानि वनेषटमापणयोरन्यानेरपेकष चेत्येवभूतश्षब्दाभिपायः | दुःखमिश्र- त्रादितवरिशिष्टतया प्रस्तुता एव भावा एभ्य इत्यवधित्वेन परा- मृरयन्त ईति प्रद्शनाय-त्रिम्य इत्य दिकसुक्तम्‌ | एभ्यः परमि- त्यनेन तमसः परस्तारित्यादिषिव देशचादिवेवक्षाग्युरास्मय- उष्छृतेक्तेः । तत्तदधेग्यतप्रकरियेति समुद्रे गोष्पदमस्तति- वत्‌ । श्रूयते दि-यच्चास्येहापस्ति यच्च नास्ति सव तद स्मिन्समाहि तभिति । शब्द स्पश्ना(ट रूपेण हृता भादरा मोग्याः, परमात्मा त॒ ज्ञानशृक्तत्यादिगुणगणे; स्वरूपसमवेतः ज््दादि सजातीयानु कूरयमप्रकाररमकृतेः शब्दादिभिः भाकृतेश्च परेव स्वप्यन्नताबो- धादपाकृतेकस्पेः प्रत्येकः भोग्यतायामनवःभकातिश्चयपरत्व्रेरिष्ट इति भावः । एव निर्दिषटमोग्यतमस्वरूपस्याजिकारेसेन कालय- वच्छदव्युदासप्रोऽग्ययज्ञाब्द इत्यभिग्रायेगाऽऽह-संदेकरू५(>ति ॥ मेरवे । उक्तदे\पत्रययुक्तरेरत्यथ; । अ>रत। गणाः पर. स्परन्युनाधेकभावेनव्रास्थता अष्ए्विनःमताः। ततश्च गणच्रय- मयानां भावानां दुःखमश्रत्वमव्रजन यमिति भावः । निद्दीनतरै रिति। कमानुरूपगणत्रयमयभोगास्तत्तत्कमोनुरूप्पेण श्षुदरा इति भावः । श्षणववतिमिरत्ति । कमावरसने क्षगान्तरे स्थातुं नः मभवन्तीत्यथैः । ननु ससेन कथ मोहः । इत्यमू-यथ। विपदपू क्तेऽप्य नं मधुनिपेकां मन्दस्य भोजनामिखापपुत्वादयति तथाः तत्तत्कमानरूपानथपयेत्रसितसखलव्रहेतस्रेन युक्त सत्त्वस्थ ।हदेतुत्वमिति । सवंशब्दोऽत्र देवजास्यनुमविष्त्रह्मरुद्रदेरपि संग्रहपरः । इ्द॑शन्दोऽनम्‌यमानभोक्तवैचिडाभिमायः | जग्‌नरछ- ^~ ^ जकन सप्तमः ७ आ्रीमद्धगन्द्रीदा। २८३ ५ भोग्यत्वेनावरिथतेः पदयो हितं देवत्निङ्मनुप्यस्यवर त्मनाऽस्थित- मिदं जगन्नाभिजानाति ॥ १३॥ कथं स्वत एव्रानवधिकातिश्चयानन्दे नित्ये सदैङरूपे र।किकवस्तु- भोग्यताप्रकारेशोरृष्टतमे त्वपरे स्थितेऽप्यस्यन्तनिहीनेषु मु गमयेषु अस्थिरेषु भावेषु सवस्य भोक्तवगेस्य भोग्यत्गुद्धिरुपरजायत इत्यत्राऽष्द- ९41 दषा गुणमय मम माषा हुरत्यया | म।मेव ये प्रप्ते मायामेतां तरन्ति ते ॥ १४॥ ममेषा गुणमयी सच्वरजस्तमोमयी माया यस्मादैवी देवेन कीडाप्र् त्तेन पयेव निमिता तस्मात्सर्वेदेरत्यया दुरतिक्रमा । अस्या मायाश्चब्द्‌- वाच्यत्वमासुररा्षसाच्ञादीनामिव विचित्रक्रायकरतेन । यथा च- ब्द््चाचप्राज्चषटचेतनवाचत्यामेश्रायणं देव यादकमुक्म्‌। व्रह्माद्राः सकला दैवा मनुष्याः पश्चब्स्तथा । विप्णमायामहावतेमोहान्धतमसाहताः ॥ इत्यदि कमत्रानुसपेयम्‌ ॥ १३ ॥ उक्तायामयद्थित मोह एवायं न घटत इति शङ्काय दवी- त्यादिकमवतारयति- कथमिति । सवभि(स्य)ति । सत्वोक्तरतया तच्ह्नानमचुरदेक्ज। तेरपीति भावः । उकृष्टापकृषटसनिधावुल्करष अरहणक्षीटता भ।क्तबगेस्येर्यनेन सविता । हिक्षब्दोऽत्र दुरति क्रमवहेतयः । दे बनिभिता देवीति ताद्धतायः। दिव क्रेदेत्या- दिधात्द्‌दचम्दस्य निष्पत्तिः । एतेन दे बात्मज्ञत्ति पाते श्रतिस्‌- चनम्‌ | दे९। ममाते इष्दार्यां मायाप्रवतक्स्य देवस्य मापि नथ कृष्णस्य भेद खमव्युदासाय-मयेवे्युक्तम्‌ | न॒हि स्वच्छ न्दे नाघःटेतघटनासम्यरेश्वरेण खाय भदत्त मायाऽ्नः्वरैः सवमूतरापि लितं वयत इति स्ैरित्यस्य भावः । अत्ययरयद्‌- स्यात्र नाक्षपथसब्युदारायाऽ६- -दुरत्किमेते । दुःखनातिक्र- मणीया। भगवत्पपात्तरहितेसेडितुमशवयेव । मायाश्ञब्दस्य परा भिमतमय॑दययिष्यन्स्वामिमतमर्यं तवद्‌।ह --अस्या इति । सत्येष्वेवाऽषसुरराक्षसासखादिषु मायारन्दमयोगो न मिथ्यात्रनि- बन्थन इति भाषः। यथा चेति। तेन पायास्मित्यत्र न पिध्याथै- ३८४ तात्यवरचाद्द्कादीकासमेररामानुजभ,ष्यसदिना- ( भष्यायः- तता भगवता तर्य रक्षार्थं चक्रमुत्तमम्‌ । आजगम समाज्ञप्तं ज्वालापाछ सुद्रषनम्‌ ॥ तन मायासदक्चे तच्छम्बरस्य।ऽऽन्रुगामिना । वालस्य रक्षता देहमेकेकांरेन स॒दितम्‌ । इत्यादौ । अतो मायाशब्दो न मिध्वायेवान । एेनद्रजारिकारिप्यपि केनचि नफ्ज्छापधादिना सिथ्याथविपयायाः पारमार्थिक्या एव वुद्रेरत्यादक- स्वेन मायावीति भरयोगः । तथा मन्त्रौ पधादिरेव च तच्र माया । सवे- पयोनेष्वनुगतस्थ॑कस्पेव कदा यत्वात्‌ । तत्र पिथ्परा्यपु माया्चन्द्रपोगो ।वपयत्दमुत्माक्ततुमाप शक्यम्‌ । पिच्यामूतस्य खनषूद्नाय- स्दाभावादिति भावः । आदिशब्देन -- ˆ मायया सनतं वेत्त प्राणिनां च पभाग्चमम्‌ ` । ‹ देवमायेव निर्भिता ' इत्याद्विप्रसोणसग्रहः ॥ अरे च दण्डनीता सापाद्युपायचतुष्रयादन्यं पायक्नद्रना- लरूपा अएुरूपाह्यय. उपाया उपदिष्टाः । तत्र मायाऽन्ययाम्‌तस्य यरतुन।ऽन गथाकरणशक्तेः । इन्द्रजालं तु अन्प्रथाप्रातिभासनश्च- ।क्त' सते त्रिभागः । तस्मात्सत्यविपषय एव मायाश्चव्द इत्यभिप्रा- यंणाऽष्ह--ञन इते । मायाज्गब्दपरयोगस्य सत्यत्रिपयता- दित्यथैः । ननु मिथ्यामूतार्यमदृशेषु तत्सबन्यान्मायादिशष्दः मयुञ्यतेऽतो मःयाशन्दो मिथ्यार्येऽपि पयुक्तं इत्याऽऽह - णन्जाटिकेपि । अमत्यत्ददद्‌ सत्यत््ोत्प(दकत्वमपि न माया रन्दभदत्तिनि(मित्तपिति दसेपितुपमू-रम क्या पवशयु्तम्‌ | श्रान्तज्ञानमि 1 स्वरूपतः सत्यप्र्‌ । अरपितस्तु त्रिषया मथ त्युखयत । तथराऽप्यन्ततो मिघ्याथप्रवन्धो निपित्तमित्प. त्राऽष्ट- तयते । मन्त्रःपतरादव्थ्यायेस्य च संनिधा ङि विशेषा यामकमित्य जा55ह -- सयति । नहेकशक्तपेव निहि संम. वत्यनेकर्शप्किसना युक्तेति सादः । मिथ्यामूतष्यरवादप्‌, माययप्रिति प्रयोगो भव्रति | तत्रच परियत्रकायेकरत्यामावा- निथ्यात्यपव निप्तिमाश्रयणीयमेत्यरऽऽह-त । अयं याटः- यम सवन्दद्रूगयागाद्रा पयगो दूनिग्रोहस्तत्र दि रत्तंयन्तरकररपनाग.रपं स्ह्यव्‌ । संमव्रति चात्र परस्परा ~ ~ -~----~ += ~ + १. ग. प. दइ. च. ककरन । , स्व: ७ } श्रीषद्कगवदरीता 1 २३८५ सापाकायलुद्धितरिषयत्वेनौपचारिको मश्वाः करोशन्पीतिवत्‌। एषा गुणभयी पारमार्थिक! भगवन्पायेव `" मायां तु परकृप्तं विद्यान्मायिनं तु महेश्वरम्‌ इत्यादिष्वमिधयते । अस्याः काय मगवत्स्वरूपतिरोधानं स्वस्वरूपभोगय- त्वशुद्धिशव । अते भमवन्मायया मोहितं सवं जगद्धगवन्तमनवधिकाति- म" सेवन्धो मायाकायश्ानतविषयत्वात्‌ । न च मिथ्यात्वे भवत्तिनि- एमित्ततया स्वीषतेऽखादिषु तत्सबन्धगन्पः, तन्मिथ्या्थंस्य च गुण्सभावादेव तदूगुणयोगो दू रनिरस्तः । अपरि च मिध्याभूतेषु शुक्तिक्यर जतादिषु तत्ययोगाभावान्पिय्यात्वविद्चेषे निष्कृष्य. माष्येऽस्मदुक्तं खव विशेषोऽन्दभंबताति। त्वै {ट टोक्गतिर्देव न स्वां केचिन जानते । जद्ते मायां विश्षालाक्षीं तव पुत्रपरिगरहम्‌ ॥ ‹ योगनिद्रा महाफाया › इत्यादिष्वपि थग॑द्तो विचित्रकाये- इवेशेषोपयोगितया परक्कतितसवामिमानिदेवतात्वादिरूपभ चा मामेव्युक्तम्‌ । अतो युक्तं विचित्रकायकरत्वमेव मायाशब्द्‌- भवुत्तिनिभिचमिति 1 शरुताबपि रिचित्रसृषटयुपादने मञ्रतां सायष्य्या) मव मायाशब्दः पयुक्तं इत्याह-एषत । मदेन्व- रक्षब्दस्यान रसुद्रव्रिषयत्वथ्रमव्युदाखय जगवच्छन्दः | श्वता- ग्वतरोपनिषद (य) पि पुरुषस्क्तपत्यभिज्ञानान्मह्यपुरु पकषब्द स्त- स्वभवतकस्वादिमिभगवदिषयतयेव प्रतीयते । सदेन्वरशितरारि- शब्दास्त्‌ तस्मिन्नवयवकशक्तया गुणयोगेन -च वेत्ता: । सुद्रस्यान्यत्र कार्यत्वक्रसमवरयत्व संपरतिपत्तेरिति भावः । य्या तु प्रकत पर्ात्‌ › इयादिनाऽत्र न प्रकृत्यनुब्रादेन मयां विधायते कतु जायाश्न्दाथौनुबादेन भ्द्तित्वम्‌ , इति वाक्यस्वारस्यपवयतम्‌ । पत्त्र ‹ अस्मान्मायी सुजते चिन्वमेतत्तरमधान्यो पायवा सेनि रुद्धः ` इत्यभिहिते केयं मायेस्याकाद्क्षायां भवत्तत्दादिते भावः+ अरिमन्भकरणे मायाश्चब्दश्योगन्त्दिग्नमनोपयुक्त ~ वेविबका दकशेयति- यस्य इति । तदेतदखिलयभिमेत्य भगद्यामुनमु- निभिरुक्तम--“ स्रयायात्म्यं प ृत्याऽस्य तिरो; ्षरणागापिः ° डति चोच्परिष्टयरतां दश यश्चपसेहरति-- अन इते} ४५ न ~ ~~ --- --------------> ३८६ तात्पय चद्दिका्रीकासमेतेरामानुनमाप्यसंहिता- = ([ अष्यायः- शयानन्दस्वरूपं नाभिजानाति । मायाविमोचनोपायमाह- मामेव सत्य- संकटपं परमकारुणिकमनाखोचितविङ्ञेषाश्ेषलोकक्चरण्यं ये शरणं प्रप. ग्रन्ते त एतां मदीयां गणमयी मायां तरन्ति मायापत्स॒स्य मामेबोपा सत इत्यथः ॥ १४॥ ~ ¢. ^ कामात भगवदुपास्नापाद्‌ भगवसपाततै सर्दे न कूवन्ता- त्यत्राऽऽह- न मां दुष्डतिनो मृढाः प्रपद्यन्ते नराधमाः ! माययाऽपह्तज्नाना आसुरे भावमाश्रिताः ॥ १५॥ माँ दुष्कृतिनः पापकमाणो दुष्कृततारतम्याचतुवधा न भ्रसदयन्ते | मूढा नराधमा माययापहूतङ्गाना आसुरं भावमाधिता इति । मूढा त्रिष- ० ---~---~ ~ ~ ~ -- ---न ~~ --- ~“ न भ्रकरत्याऽस्य तिरि; श्रणागतिरितिसंग्रहश्छोकरे तन्निवस्य- मित्यध्याहतेव्यमिनि दशं यज्ननन्तरग्रन्थमवतारयाति-मायाविमो च नेते । यच्छासनादटङ्धनीयं निगलनं तन्निवात्तिरपि तनैव कायान त्वन्यनेति मामेवेत्यवधारणाभिप्रायं व्यञ्जयति-सव्य सक्स्पमेतं | नाह बन्धव्रिपय एव्र हि संकस्पः सत्योऽपेतु मक्षाक्षय्राऽप।ते स एव प्रपदनाय इति मावः । शक्तस्यापि नधुश्नस्य प्रपत्या न [चित्पयोजनमित्यत उक्तम्‌--परमकार ।णकाम।त । कारणकस्यापि टोकरलयरेश्राह्नापरिग्रह्यविभाग ।केमसद्यापराधज्ञाष्टिना जनस्य तमपच्येत्यत्रोक्तम्‌-- अन.छे ।चतत्याद | बवायसश्ञाखामगविभाषणद्रांपदीप्रभतिषु च॑तत्स्प- म्‌ । यष्द्‌ वा रावणः स्वयमिति च तदुक्तेः पएतामित्यस्या- 1 भमतमाह्‌ -- मर्दय गणम्फीमेते | अपति ज्ञः । उपासन मकरणत्त्राद्श्यमाणात।दि चतुष्टयसाधारणस्वा्ोपासनाङ्कभता प्रपत्तरत्राय्यत इत्यामेप्रारणाऽऽह- मायामुप॒ञ्येति ॥ १४ ॥ ५ भरपच्न्त इति विेपनिर्दृरमतिक्षपाभिमपयेण शङ््ते-- ।फ भते । सुद तित्वदुष्करतित्वमेदः साक्षाच्छद्केत्तरम्‌ । तत्तार- तम्यक्रथनं तत्वन्तहेयात्यन्ताषादेयाकारमदङहपनाय(ित्यापिषा यणाऽऽह-- दुष्डतेन इते । उत्तर श्टोफस्थचतुतिधरपदमत्र।पि चतावथपुरपानदेसवशादाकृष्प दितम्‌ । पदरत्वादिविश्षेषणा सप्तमः ७ ] श्रीगद्धमतरेहीता। २८७ रीतज्ञानाः पूुत्राक्तपक्रारेण मल्स्वरूपापरिङ्ञानासाृतेष्ये् विषयेषु सक्ताः । पुतरोक्तपरकारेण भगवच्छेषतयेकरसमातमानं भोग्यजातं च स्व्रकषेषतया मन्यमाना नराधमाः । समध््यन ह्वतिऽपि मत्सररूपे मद)न्मु- खय।महैस्वात्‌ । माययाऽपहतज्ञानास्तु मद्विषयं मदेश्वयतरिषयं च हानं अस्तुतमस्येषां तदसभाविनापादिनीभिः कूटयक्तेमिरपहृत ते तथोक्ताः । आसुरं भाव्रमाश्नितास्तु मद्विषयं मदैश्वयेविषयं च ज्ञान सुदढमुपपन्न येर्षा द्ेषायंत्र भवति ते तथोक्ताः । उत्तरोसराः पापिष्ठतमाः ॥ १५॥ चतुधा भजन्ते मां जनाः सुरूतिनाऽजन । आत जिन्ञासुस्थार्था ज्ञात च भरतषप ॥ १६ ॥ नामेकस्मिसेव समुदयः रफ न स्यादि.पशङ्कःव्युद्‌।साय पद्‌ चतुष्टयय्याख्या । मृद त्वापहतद्धानस्वयोम॑५ काचिदवस्था नरा- धमरब्देन बिवक्षितेस्यभिपायेणाऽऽह-- सामान्येनेति । उपनि- षदयनिथयामावेऽपि सव॑रकमरसिद्धेतिहयसपुराणादिभिः सामा- न्यज्ञानम्‌ । सुमेरूपभृतिष्विव सुरभस्रापरिङ्ञानादौन्मुरुयानहै- त्वम्‌ । उत्पन्नस्येव हि ज्ञानस्यापहारः, स च चिचिनत्रमोहननक तया मायाञ्जब्दवाच्याभिः कुदृष्टिबाह्यभरसतकूटयुक्तिभिरेबेत्यभि- भ\येगाऽऽह--मदेषयः"५ । आसुरं भाव्रमाश्चिता इत्येतदनप- इतङ्ञानवेषयभित्याह- सददमुपपन्नमिति । निपृणतमप्रतिपादि- तप्रक्रियया पमाणतरकरवाध्यत्येन निथितमित्यथः । असुरसंबन्धी भाव आसुरो भावः । असुरा हि भगवन्तमतिक्ञयेतश्षक्ति जानन्त एव्‌ दरषमाचरन्ति । वक्ष्यते चाऽऽस॒रभकृतीनां मावः पोडक्े- विष्णभक्तिपरो देवो वरिपरतस्तथाऽऽसुरः । डाति म्यायाच्च । अयमासुर) भावो भगवति देष एपेन्यभिपा- येण द्वेषापेव भवदीयुक्तम्‌ । एषामुतरोत्तरेषां ज्ञानांशेनातिश्चया- दुः्कृ्टतमस्वञ्रमः स्यादिति तन्िरासा याऽऽ --उत्तरे त्तरा इते । विशुपोऽतिक्रमे दण्डभूयस्त्मिति न्यायेन इानपरकषे एरात्र पापिषटठतमत्वहेतुः । क्ञानातिक्षयऽपि बैमुरूयं च प्रायीनएपातिश्च- यादेवेद्ि मावः ॥ ६५ ॥ __ चतुर्था. भजन्त हत्यज , भजनपयेबसिता मपतिर्विधि- -~-~----------~ ~ ~~~ ९९, नहः, नो" । स. म. ब. "मः स्पराश्ाणषु" । `~ - ----- --- ---* ३८८ तात्पयचन्द्रिकाटीकासमेतरामानुजभाप्यसहिता- [ अष्यागः-- सुकृतिनः पुण्यकमोणो म॑ शरणमुपगम्य माभेव भजन्ते ते च स॒करततास्तम्येन चतुविंकः सुकृतम्री यस्त्वेन भरषत्तिवेशष्यादु्तरोत्तरा- धिकतमा भवरन्तीत्यधः । आतः भतिष्ठादीने शरटैश्वय; पुनस्तल्ा- कामः| अभि अपराङतेश्तयतयेश्वयेकयमः} तयोयुणमेदमात्रमेश्वयेविषयत- येक्यादेक. एवाधिकारः । जिज्ञास; मकृतिवियुक्तात्मस्वरूपावाक्रीच्छुः ॥ त्सिता । पवैश्छोके तन्निषेधादत् तद्विषानस्यैदवित्याद्वित्यमि- भायेण--शरणमुपगम्यदयक्तम्‌ । सुकृतिस्वाविर॑मे कथमपिकाः- रिभेद इत्यत्रोत्तरम्‌-मुकततास्तम्यनेःते । तारतम्यं विवरणोति- मुकृतगदीयस्सेनति । व्िन्बासादेः साधारणतेऽपि भपततर्रिषटयं फले चा(चमेदात्‌ (दः) आतेशब्दोऽजातिमनपूतेस्यितिरेथि- स्यपर स्त्यभिप्रायेणाऽऽहू-प्रतिष्ठादान इति । आतस्य हि परभज- नमू(मा)तिनिदस्यथमेवेत्यभिपायेणाऽ१द्‌- ऋः पुनस्तत्मापुकामः इति । पाठकमाद्ष्यथंक्रमस्य भबरुत्वालिङ्ञासोः भरागेवा्ौर्थैन उपादानम्‌ । आतस्य विद्ेषं दश्चंयति-अप्रातेति । अथ॑शषब्दोऽाय- नोयभोगविक्ेषपरः । कर्द्रासा हयथिकारिभेदोऽभिर्धायते । एरय चाऽऽतेस्यार्थिनक्रै्वयेमेकमेव । यदि पुनस्तदबान्तर मदेन भेद- कलिः, मेदान्तरमषि वक्तं शक्यमित्यत्राऽऽद--तयेरिति । भरसि- दनावान्तस्मेदेन विेषव्यपदेशमाज्मिति भावः । जिज्ञसुशब्देन ज्ञाना्थिमानरं कि नं गह्यते भगवन्तमेव वा जिह्ञसुभक्तिश्रद्धार- दितः इतूहलमात्रेण भगवन्तं जिज्ञासमानो बा ॥ यथेकतमे दितः ता(जरा)दयो युयं जिज्ञासवो भक्ता इति। आरोग्यं भास्करादिच्खच्छियग्िच्छद्धताञ्चनात्‌ ॥ © [+ [^ ध इन्वराञज्ञानमन्विच्छन्पोक्षमिच्छेञजनादनात्‌ ॥ इ्ुक्ताधिकारि चतुष्टय चाग्न परत्यभिङ्गायमाने जिज्ञासुरपि सख श्व भविनुमहेति तज्नाऽऽह--प्रकृतति । भगवन्तं जिह्मसोरन्ततो मगानेक बराप्यतयाऽभिमत इति न पुरूषायभदस्तदधेदाश्चाजधि- कारिमेद्‌ः भतिपाचतेऽतोऽथोथाति बहयपुरुषा्याभिरषिणो निदि- टाः । भगवद यीं च ज्ञानीति । जीव्रात्मस्वरूपं चाधिकानन्दस्वरूपं आप्यं चान्यत्र प्रसिद्धम्‌ । अश्रि पस्ताद्भिकारिभेदः समथे- तप्तः ७ 1} ` भ्रीमद्धगवद्वीता। ` ३८९ ज्ञनमवास्य स्वरूपमिति जिङ्नासुरितयुक्तम्‌ । ज्ञानी च, इतस्त्वन्यां पतिं विद्धि मे पराभित्यादिनाऽभिदितभगवच्छेषतयेकरसात्मस्वरूपविस- कृतिवियुक्तकेवलात्मन्यपरयेवस्यन्भगवन्तं मरेप्तुभगवन्तमेव परमभाप्यं मन्वानः ॥ १६ ॥ तेषां ज्ञान नित्ययुक्त एकभक्तिविरिष्ते । परिणो हि ज्ञानिनोऽत्यथमहं स च मम भियः ॥१७॥ (> तेषा ज्ञानी विष्किष्यते | कुतः- नित्ययुक्त पङ्भकतिरिति च। तस्य कन न ~ ~~~ -------~~-~ यिष्यते । अतः परिशेषादात्माथिविषयो जिङ्वासुश्चब्द इति भावः । ज्ञानाथवाचके जिङ्ञासुशब्दे कथमात्मार्थितवं व्याक्रियत इत्यत्राऽऽह-- ज्ञानमेवेति । ज्ञानमिह श्ुद्धात्मानुभवरूपं विवश्षित- मिति भावः । ज्ञानिनोऽधिकायन्तरत्वानुगुणान्वक्ष्यमाणान्विक्ञेषा- ननुसंधाय विशषिषटहानत्वं दक्षेयति--इतस्वन्यामियादेना । कव- लामन्पपयैवस्यन्निति | नगरं प्रविविक्षोरध्वगस्य च्छायातन्मूल- स्वरापवद्‌ात्मानुभव्रिलम्ब इति भावः । अत्र जेङ्गासावक्तग्यं सव॑मष्टमे मपञ्चयिष्यामः । विशिषटहानफलमय॒तं पुरुषाथान्तरपरि- ग्रहमाह--मगवन्तं प्रप्ुरति । तत्र हतुमाह--मगवन्तमिति । भगव. न्तमेतरेत्यात्पानुमवविलम्बाक्षमत्वममिप्रतम्‌ ॥ १६ ॥ पवं भक्तमेद उक्तः । त्र प्रबुद्धस्य श्रष्टयं दशेयति-तन- मिति । इममेत्राथं परस्तादपि वक्ष्यति- चतुधा ममर जना भक्ता एव दहितेभ्रुताः। तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः ॥ अहमेव गतिस्तेषां निराशीः कम॑करिणाम्‌ । य॑तु्चिष्टख्यो भक्ताः फलकमादहितेपताः॥ सरवे च्यव्रनधमोणः प्रतिबुद्धस्तु मोक्षभार्‌ । इति । तेषामिति निधारणे षष्ठी | निरिष्यते शरष्ठतम इत्यथः कि र सामात्राथेमिदमिति शङ्कते-कुत इति । वैशिष्यदेतुपद विशेषणद्रय- मित्याहु-नि्ययुक्त एकभक्तिरिति चेति। ज्ञानिनो हीत्यादि | प्रापकस्मैव भाष्यत्वात्फलदश्चायां योगोऽनुवत्त इत्यथैः । आतेस्याथौधिनशरैका- धभिङारित्वनिणेयादितरयोरिति द्विवचनम्‌ । एतेनाऽऽत्माथिनः ३९० तात्प्थवद्धिकारौक।समेतरामानुनभाष्यसरिता- [ भस्माबः- हि मदेकपराप्यस्य मया यागो इतरेषां तु यावरस्राभिखपित- भाघ्ठि मया यागः । तथा ज्ञानिनो मर्पेकास्मिजे्र भक्तिः इतरेषां तु स्वाभिखपिते तत्साधनत्वेन मयि च। अतः सएव पिरिष्यते । शचि ^ भियो हि ह्ानिनोऽत्यथमह › अननात्यथशब्दोऽनमिघेयवचनः | हञानि- नोऽ यथा भियस्तथा म्रा सर्वज्ञेन सवशक्तिनाऽप्यमिधातुं न शक्यत द्र्यथः | प्रियतस्वस्येयत्तारषहितस्वात्‌। यथा ब्ञानिनामग्रेसरस्य प्रह्वादस्य ----------~-- ----------््कः य > ५ फलद शायां परमात्मनो भोग्यतयाञनुसंधानं नास्त।ति सिद्धम्‌ एकस्मिन्भक्तियेस्य स एकभक्तिरिति व्ययिकरणव्रहत्र हिः । एक- शक्दाभिपरेतमुवास्यफख्यारमभेदं दश्यितुमू- एकस्मनेत्रेयवधारणम्‌। मियो हीत्यादिना हेत््रन्तरमुच्यत इत्यभिप्रायेणाऽऽह--किंरचत । अतिश्नयक्रा्टं वक्तुमाह-म्यथेशब्दोऽनमिषेपव्रचन ३१9 । अस्य- यमत्यभिधेयम्‌ । अभिषेयातिक्रमणं चाज्रामिपेयान्तरद्विक्षण्यम्‌ । तच्चामिधातुमश्चक्यमित्यमिपाणाऽऽद्‌ -ज्ञाननाऽहमिति । अभि- धातुमश्षक्यमित्यस्येश्वरबचनत्वात्तेनाप्यश्चकयामि।प फितनभित्य- भिमायेणोक्तम्‌-मप्यादि । ननु सपत्न यदज्ञातं तदसदेव स्यात्न चासावक्षक्तस्तत्र चान्वरत्वं स्यादितयत्राऽऽह-भ्रियत- स्येति । गगनकुसुमादिवदसस्वनिबन्धनमङ्घान न दोषाय। अन्यथा श्राम्ततमसङ्खात्‌ । इयत्ताया अभाव्रादेव तद्वाचकः श्ब्दे। ऽपि नास्ताति तदप्रयागोऽपि नाश्चाक्तदेतुषराति मत्रः। हशब्दय्यातित परसांदयुदाहरति-ययथति । ज्ञाननमग्रेसरस्थत्य नेन जन्पसिद्धनिरतिक्नयज्ञानवत्छ वाधङ्वचनादिभिर्विभीषि- कासहस्र्चाकाम्पिरतरं विवक्षितम्‌ । कृपिभूवा चक्रः शब्दो णश निरतिवाप्वकः । तयारेक्यं पर ब्रह्म कृष्ण इत्यभिधीयते ॥ इति टृष्णशन्देनात्र निहेतिहेतुत्वादिकं बिवक्षितम्‌ । पमवा- हानादिङृष्णावतारफृतकालयमःनसूचनं बा । भक्तदुःखानां कपंणाद्रा कृष्णः । तीव्रहेतुदुःखसद्धवरेऽ्पि दुःखानुभवाभावो निरतिश्शयप्रीत्यन्तरतयेति भावः । आस्मह।नमपि तदान मृग्यम्‌। क्रि पुनगृहादिकरपक्ञरौरङ्ञानामित्यालसमनो गात्रमित्यस्य भावः। कि ० न ~ ~ ~~ ~ ~ -------- १ ऋ, तरयीस्ल्‌ः । २ क. "तद्योस्त स्वा" । सलनः ७ ] ` आओमद्धगव्रहीता। भ स त्वासक्तमतिः इृष्णे दइयमानो मदोरौः । न वि>द्‌ाऽऽत्मनो गात्रं तर्स्पृत्याह्नादसंस्थितः ॥ इति । सोऽपि तथव मम प्रियः ॥ १७॥ उद।राः स्वं एवैते ज्ञाना त्वासमेव मे मतम्‌ । आस्थितः स हि यक्तःत्मा मामेान॒त्तमां गतिम्‌ ॥ १८॥ ३९९ सत पनत मामरतरापासत इत्युद्रषरा बद्‌नन्णः । य पत्ता यत्काचदरापि सच मपर परिय इत्यनत्राप्यत्ययेश्षब्दः समुच्चयसामथ्यादथस्वमा- वाच्वानुषः इत्यभिपरायेणाऽऽह-- तयति । यथाऽहं त्रिविधपरि च्छेद रहितनिरतिशयानन्दस्वररूपोऽनन्तगुणविभृतिज्ञानिनः भिय- स्तथाऽयमेक पव ज्ञान ममनिरतिक्ञयभरीतिविषय इत्युक्तं भवाति। सच मम त्रिय इत्यत्र निरविश्यपीपिं इुतरेतोऽपि महादारस्ये ग्बरस्य तत्पीत्युपापिकभीतिकरण(दत्‌'पैः रूचितेपि कवचिदा, चाय।ः ॥ {५७ ॥ तेषामिति श्छोकस्याथं एव॒“ उदाराः " इत्यनेनापि ददी क्रियते । ज्ञानिनोऽत्यथमे यत्ववचनादन्येषागपि पिमिसियत्पं फलितम्‌ । तदेबोदाराः सभ इति पादन धिश्चदीकृतम्‌ । तदेको पायत्वस्य साधारण्यं मामेवोपासत इत्यनेन दर्ितम्‌ । उदार शब्द रयात्र मन्द्भयोजनोत्कषमात्रपरत्दव्युदासाय परसिदूध्यनुरो- भेनाऽऽह-बदान्धा इति । आर्थित्वेनाव स्थितानां कथं वदान्यत- मिच्यज्ाऽऽह-ये मत्त इति । सकलफटपदत्वरक्षणं परमौदाय- मेर हि.मम सव्वं तच्च मतिग्रहःतृसापेकषं तद भाबे कथं स्यादि- युक्तं भव्रति। मतमिति। नपुंसकत्वान्न ज्ञानीरयनेनान्बयः | मत इति परो क्तपाठस्त्वभरसिद्धस्तस्मादितिक्षग्दाऽपभ्याहूतः । अयमथल्य्य- न्तसिद्धान्ते विरुद्धो मतुवा मा वा, दृष्णसिद्धन्तस्त्वयपिति भावः । आत्मशष्दस्यात्र बहुभरमाणविरद्धतरान्न तादात्म्यादिप्रि- षयत्वम्‌ । तथा सति व्यतिरेकनिर्दक्ष्रधश । अतस्तद भिपेतमाह- तदायत्तेति । शरीरं प्रति धारको ह्यात्मा । ियत्वातिश्च यप्रातिपाद- नाय साबधारणोऽयमात्मत्वा्ररोपः। अस्मिनभिमान्र(न)सारेभग- चरिरद्धान्ते फ भमाणपनिपत्त्याक्राङ्क्षायामास्थित इत्या गृह्णन्ति ते हि मम सवस्वदाभिनः। बवानी स्रास्यव मे मतं दद्ायत्तास ~+ ३९२ तात्पयैचन्दरिकारौकासमेतरामानुंजमाप्यसहिता- [ नप्ायः+~ धारणोऽदमिति मन्ये । कस्मादेवम्‌-यस्मादयं मया विनाऽऽत्मषारणा- संभावनया मामेवानुत्तपं प्राप्यमास्थितः । अतस्तन पिना मपाप्याल- धारणं न संभवति । ततो ममाप्यात्मा हि सः ॥ १८ ॥ बहूनां जन्मनामन्ते ज्ञानवान्मां प्रयते । वासुदेवः सवेमिति स महात्मा सुदुरभः ॥ १९॥ नारपसख्यासख्यातानां पुण्यजन्मनां फलमिदं यन्मच्छेषतेकरसा त्मयाथातम्यज्ञानपुतरकं मल्मपदनम्‌ । अपि तु वटूनां पुण्यजन्मनाम- कमुच्यत इत्याह--कस्मदिवमिति । हि हेत । युक्तात्मेत्याश्चसारयां ; । परमालमयोगाकसाविशिष्ट एवाऽन्त्मा यस्य सोऽत्र युक्तात्मा । तदेतरदमिपरेत्याक्तम्‌-- मथा विनाऽऽ्मघारणासभावन* यत्ति । मदनसंधानामावे सति अयान्तरान॒सधानम्रषत्तरसमयंस. भावनयेत्यथेः । मामेति । अय॒क्तद शायामस्वत्वमेव स्यादिति भावः । मामेबोपायमतमेव न तु फखान्तरटवमित्यथेः | प्रष्य मिति । गतिश्चब्दोऽत्र गन्तव्यपरः। अस्त्वेवं तदायत्तधारणो यथा भरमाणं ज्ञानी, ततः किमायातं भवतस्तदायचधारणत्वस्येत्य- जाऽऽह--अतस्तेन विनेति । सहृदयानां मदभिप्रायविदां चैतद्र्- मत्यभिप्रायः । तथाहि- न तस्यान्यः मियतरः परतिबद्धहात्मभिः । विद्यते तरिषु खोक्रेषु ततोऽस्म्पकान्ति्तां गतः ॥ नाद(रोदेताद्धे ते सत्यं वचनं समदाहृतम्‌ । नास्य भक्तः भियतरो छोके कश्चन व्रिद्रते ॥ इति । ततो ममाऽऽत्मा हि स इत्याधारत्वादिविशेषो ह्यात्पमलक्षण- मिति भावः। रेकवयादिकामाः स्वत एव मत्सरूपस्यातिश्षय- हेतवो ज्ञानी तु मम॒ स्वरूपसत्ताहेतुरिति स्वमक्तस्तुतिपरः शोकः ॥ १८ ॥ पुनरप्यक्तन्ानवस्वस्यानेकजन्मसाध्यपुण्यफलस््ेन दुरेभत रतया ज्ञानिनः श्रैष्ठयं दशेयति--बहूनामिति शोकेन । ° ये जन्पकोरिभिः सिद्धास्तेषामन्तेऽज संस्थितिः ' | इति भगवच्छास्रं जन्मान्तरसहसष्वित्यादिकां समृतिं चानसं- दधान आह-- नाद्धेति । बहूनां जन्मनामित्यत्र न तावद्रहुनन्प- न अ 5 सतम: ॐ } धपद्धगदह्मेता ॥ (म र्तेऽवरसाने बासदेवशेपतकरखोषटे तेषयततस्वरूपसियति पनरष । सं चासस्ययः करपापगुषः रनर इत ज्ञानतान्भूत्वा वासुदव एवे सप परक. प्राप चान्परद्‌पि अन्पनारयवनत स षव्र मम तत्प्र श्यामां यः प्रषद्रते मामुपास्ते स महात्मा महपरनाः सुदा दुकम- नततरोन्छके | बासुदवेः खवविरयरमायमव्राथः | प्रियां षि ज्ञानिना5- त्यथमहप्‌ › ` आष्स्थतः या ह भृता .मममवरानुवर् याद््‌ इति अकमाब्‌ । ज्ञानवश्ियदुक्तलक्षग एवःस्षव पूर्तज्ञानित्पत्‌ । संद्धावस्छयं विवक्षितम्‌ 1 तस्यनिानुपपृक्तःवात्‌ | न च वद्जम्म- मात्रस्य ाःहतुस्वेयुर्यते सव्रपामयत्नत्रे तानित्वरप्रसद्खगत । अतः पण्यजन्मनाधति (बरेपितम्‌ । डेटशङ्ञ न पच्वमवेभतविःराण्रप चत्तो हुने दशयिवुं हानदवाऽनेकजन्पस्यमव्यु दासाय चज्ञ.न- चस वपुम्‌ । कसरेवः समरप काप्राजाधिकरण्यस्य बधा ्याखतादस्पदरिपयत्दानोग. व, रर.रवरीरिमागदानता डादपि पकरणरिरेपदधस्याप्वस्व गर ददस्त्वात्‌ पत्र ०५ दवसना 4 व्दक्तिद्ध धारक्रमित्यादिकमामिरत्पराऽद -अन्यः- य लददि । * तत्रम मपता सपा त्वभव? " मतय पिमा आर्ता बनेवसः शरणे सुहृत्‌ ? गंनिनःरायघ दुत्यादिरमपादाभमिप्रतम्‌ । अपत्तरतोपाखनाद्धन्तयाद ्- म.पु रस्त इ । ज्ञानोऽ.पे स्वरू मध्ये पपाणविरद्ध्‌ पङ्कपावनत्वराद महाप सषि प्रकृ नापेक्षतम्‌ ॥ चश््याच्छःनतिरेप।धानमाहारूण्पह विदद्वितमि- त्याह--सद।स्चा ॐ । एर .न्तर[ मह |वस्यानि सगददुपासकस्मर दुखभत्वाचटठ्यबच्छेटःय सुप्र इति दसेयितुं दृढ इदुक्तम्‌ १ चासुदरेयः सवमा सासदापङूरपर्‌प्र पसमिपनम५ प्रविदृज्ञ- यन्स्वोक्ते द्रदषानि-रमुदेव इति । अत्र द्ुपतमः पाप्वयद्‌ःन- चन्धनविकारिभेरपरः 4 अथः भरङ्रणवरिरुद्धः प्रदर गमु पमुक्तो चाऽथेः भक्रष्पवेध्परिद्धाशप दमा जागरूफ़ऽनादरषी म डाते भगवः । ज्(वानिर्यप्रापि निहिशेष्यदधिह्ञानजीव्रमात्रज्ञाना । उक्तङक्नणासदेवक्षेपने- चकरसस्वपत्मवेद।त्यः १ उकटक्षगतवहतुमाई- ५" पवकन्ञा- १7८, ।प । ज्ञान! च मरततमात पूच्क्त ज्ेनाचे श्यसक् > ॥ ३९४ तात्पर्यचन्द्रिकादीवासमेतरामानुजमाष्यखदिता- [ भष्यायः- मिराप इत्यारभ्य-- अकार इतीयं मे भिन्ना प्रकृतिरष्टधा अपरंयामितस्त्वन्यां प्रकृतिं विद्धि मे पराम्‌ ॥ जीवभूताम्‌ ` इति हि चेतनाचेतनस्य प्रकृतिद्रयस्य परमपुरुषर षतक- रसतोक्ता। , ' अहं छस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत्किचिदेस्ति धनंजय ॥ इः्यारभ्य-- ये चैव साचिक्रा भावा राजसास्तामसाश्च ये। मत्त एवेति तान्विद्धि न तहं तषु त मपि॥ ' इति भ्रकृतिद्रयस्य कार्यकारणोभयात्रस्थस्य परमपुरूपायक्तप्तरूप- स्थितिभवृ तितं परमपुरूपस्य च सरैः भकारः सपरस्मात्परतस्त्वमुक्तम्‌ ) अतः स इवात्र ज्ञानाल्युच्यत ॥ १५ ॥ तस्य ज्ञानिनो दुटमत्वमवोपपादयति-- कामस्तस्तहृतज्ञानाः प्रपयुन्तनन्यद्वर्ताः । लं तं नियममास्थाय प्रख्या नियताः स्वया ॥२०॥ सत सव ह सलछाक्रकाः पुरुषाः स्या भ्रन्रत्या व.सनमय गमुणमयमा- =-~------------------- ~~ प्षणत्वमित्यत्राऽह--मृभिर१ इलरभ्येपि । यद्र--पूत्रोक्तङ्गानि त्वादित्येकभक्तिल्वादिकरं विवक्षितम्‌ । मूमिरपि इत्यादिना देलन्तरोक्तिः । कायक रणेभयावस्थ्ति | कायेत्वकरास्णत्वरूप्‌। भयावस्थानिशिष्टस^ व्यथः । स्वरूपस्थित्यादितादर्भःन्यं मि सवं रसोऽदमित्यादिषु व्यक्तम्‌ । उक्तलक्षणं निगमयति- अन इति) स ्फरति ) वातुदेवसेषतेक्ररसोऽटमित्यादिनेक्त णम्य; । उक्तलक्षण एव ्ञानवानित्यामिःयत इति दृश्यतु ज्र्नतटच्पत इत्युप हतम्‌ ॥ १९ ॥ कामस्तेरित्यदेः संगी यान्ति पररंतपेत्यन्तस्य मरकृतसंगपिः माह-तस्येत । देवतान्तरष््गान्तरसदड्नदिकं प्रतिवन्ध कमिति भातरः । वहूवदनासक्ोचं सवरेमूतानि संफेषामिति वक्ष्यषा्णं चानुसधायाक्तमू-- रवे एत्ररह।।त | इ।त । प्राचि >क।यानु भव्रजनितया अत्यात्मनियतया च तदेक निष्टफल यका रकरयेत्य५ः) बासननाया नियतवरिएयन्छाञनक्रत्वायोक्तम्‌ -- गुणमयनावनित- स्तेमः ७ ] श्रीमद्धगव्द्रीता। २९५ चविपयया नियता नित्यानितास्तस्तः स्वरवासनानुरूपैगेणमयैरेत कारि रछाव्रिषयभ्‌ हेतमत्स्वररूपविषयज्ञ नास्तचत्कापसिद्धदयथेमन्पदेवता मद्‌ व्यतिरिक्ताः केञलेन्द्रादिदरेवतास्तं वं नियममस्थाय तत्तदेवतापिश्च सपमात्रप्रोणनायासाध।रणं नियममास्थाय पपदन्ते ता एवाऽऽधित्या- सयन्ते न मरस्वरूपममिजानन्ति ॥ २० ॥ „पि । एतेन स्वभावपयायः अकिञन्दोऽत्र । काः ससोित्या- दिसममिर्पाहराचचदिच्छदितुभूतसहजव्रासनारिपय इत्यपि निन्धढम्‌ । नियतस्वै नामदृष्पभिचारः संबन्य इत्यभिपरायेणो- त्तम्‌-लनि्यान्विता इति 1 वीस्सामिप्ेतमाह- सवासनानुरू रेति । रभते च ततः कामान्‌, इत्यनन्तरा{नधीयमानकाथ्यत्कामन्च- वद्‌] कय॑ ण व्यत्पन्नः ) हृतज्ञाना इत्यत्र जनशब्देन प्रभ. सक्तमव ज्ञानं विर्वत्रतमिति द्ङ्ईयतुप॒-दतम्त्लरूपवरिषज्ञाना ङ्म्‌ । तदत्र चान्यदेब्रताभजनक,रणम्‌ । फलक।रणयोः स्वरूपण नि{~षएटिवोरपि साध्यस्राधनमभावोऽथसिद्ध इति द्‌ थतुम्‌- तत्तत द्ध ५[गरपुक्तम । ते स्तस्तचदेवताभिदातुं शक्पेरि- यथः । इन्द्रादिदवरतानामपि भगवत्पयेन्तानूसंधाने तचद्िञ्चष- णिखिष्टस्य भमव्रत एव त्तदे बतात्प्रादन्यदेववात्द तथ,भिधा नुसप्रानरादितःनिवन्धनाभिति ज्ञाप्नायोच्छम्‌--मदृन्पतिःरि्ः यत्टेनद्दद्वत। इति । पनेन कामस्परित्यादिकमितरभकतत्रय- तरिपयभिति पयेक्तं पिरस्तम्‌ । तचत्कापाथमपि निपएणेमेगत्र- नेव भरच(प१) दनो यः| अव एव संगृदीतम्‌-एकान्त्यं भगवत्येषां सपमानमधिकारिणम्‌ › इति । अन्यथा त॒पितो जाद्वतरतीरे कृपं खनति दुभनिसिति भवः । तं घ नियमभेति । नियपोञतज्र सक स्पव्रशेपाद्‌ः । अद्ध पार्चितुभिच्छतौति वक््यपाणपश्चाद्त्रापि ` अपत्तेरचनाङ्कनत्वं दशेयति-- ता शव,ऽऽश्नेयाचन्त इति 1 पिन्वास्रगभफटद्तवरणपू॑कं तचत्कमभिः प्रीणयन्तोत्यथेः । मप्रचस्वरूपरसापथ१।द्‌वरधारणस द्धः । तदक्ेपायव्रा याच्येत्र दि तद्टक्षणष्‌ ॥ २० ॥ ५. व स्त्य चिनपसतम्प्वत्पं न पपन ५२०५ < तत्पभर्वाद्रकार्दीकपसमेतरामानुजभाष्यसहितप- [ अव्यय ग्र्या या तनुं भकः श्रद्धयाःऽवितुमिच्छति। तस्य तस्वाचखां श्रद्धां तामव विदधाम्यहम्‌ |} २१४ ता आके दव्रत् मदीयास्तनवः; * य आदित्ये पिष््यमादित्यो क वद्‌ यस्याऽशरस्यः शरीरम्‌ ` इत्याददेश्रतिनिः प्रतिपद्धिताः मदीयास्त- नव इतयजानन्नदि. य्‌ य्‌। याँ या मदःयामिन्द्रा्ठेक तनुः मच्छ श्रद्ध याऽवितु(~च्छनि तस्य तस्याज्यनतःऽपि मत्तनविषरय॑ष्पः श्रद्धेत्यहयेवा- नसत्रष्य ताभकाचटा एनान पदधप्रभू | २१४ एव. देवतान्तस्फलान्तरसक्ताः ओप तत्तदाराधनक्तफलय)।ः ५ सादि ° अलाभं मत्तकाशिन्या दष्टा तिभष कामिता? दापि न्यायेनानण्नुकुः नि .वेद्धेपएथायषु निमन्नेपरारित्ि, कयात्परम- कारूणिक्रोऽहमेव तन्दासयनहतुश्रद्धाविन्नशधन्त. कफः चै ध्रयच्छाम।दि श्कदयेनाऽष्द- य इनि | एष एवेश्वर रामकृप्णाद्रव्रतारवदारित्यदेवग्रहभाक्र, न तु रेतनान्तरम- स्तीति कृटटिपतनिरासष्परऽइद--ता अति | अयममिपायः- पूथ्त, भपदयन्तेऽन्पदैवदा ईति निर्दशे न, तावर्दल्वससाधा- रणविग्रहविदेपतरिषयस्नद्िकिषटवरदिपयो 1 मप्रितुपदति अग्र न्यदबनात्युव्यपदे शचध्यागः ड । रामदरण्णादवदेव्र । तत्क चेतना म्तरवरिपयत्वमवद्याभ्युपगमनीयम्‌- दे्‌ नदे क्यजी खानि मद्धक्त यान्ति मामरपाति च पुग्वश्ट्पतु । अततेऽ ठनश्चब्दः पूप्रोत्रप- गायदवद्मचेननतिशेपकरिपय उति । सन्स दतनपरिरेष्रूपदेक तानापतस्यीरत्यन परद्र शरु{तुद्‌ाह्रति-- दनि | नात्र तनुत्वेन भ्घ्ननं विचद्धिनम्‌ । दथ सखदिः प्रतद्धनपकियादि- ष्विव परमाकापएचनतरषरसङ्गाट्‌ } क ठु कामनिजा्त त्से नेति वक्ष्यमाणतगा्चत्यमिपारणादह मन वास्तनवे इति । मना नन ति । तहि तजुखमात्र निस व्युपपनोऽन्यदयः) या या दब्रतापित्यद {ह बक्छव्ययित्य ३३ -- तस्य तस्ते, } यथा नरर- तेरात्मस्दरूपम जानतोऽपि र।जशरीरम सपद नदिकटैसन्ततप राजा र नव. फटमनितिन्यःयसूचनादुपपन्योऽ तकुशषब्द्‌ इतिं भाक; ¢ जाताया; श्रद्धुप्या अचरत नाम प्रतिकन्यसद्त्यिन दखला- ष्य निदन्तरसरन्यमानत्वमिवमिप्रायणोक्तम्‌-निर्भिनि॥२.१।१ पमः ७ |] श्रीमद्धमवह्मता। २९\ सतगरा श्रद्धा बुक्तस्तस्याऽऽगाधनभ)हते। लतत च ततः कामान्मभव विहितानि तान्‌ ॥ २२॥ से तया नेर्विप्रया श्रद्धया युक्तसनस्मन्द्रदेराराधनं प्रतीते चेषते । ततो मत्तनुभुतेन्द्रारिदेवताराधनत्तानेव हि स्वाभिटपितान्कामान्भयेव मिद्धितार्ंमन। यद्यप्पारापनकप्ट इन्द्राद्‌ मर्द यास्तनवस्तत एव तद चन च मदाराधना-लि न जानाति .याःपि तस्य वस्तुतो मदाराधनत्व- स तयति श्छोकेऽपि पू।उरहुप्वा भ्या । तयेत्यस्यं परस्तुना- युक्ता कारपरामासत्वज्ञापनाय-निनित्रमयुक्तम्‌ | स्ीलिङ्कनदेतता- शष्दन तनुशषब्देनः च पुतनिरदेशेऽपे तस्मेति पुटिद्खन मरतिनिर्देशो बुद्धिस्थतत्तदेवपरः । देव.न देवयजे। यान्तीनि ह्वनन्दरमुच्यत इत्यभिपरायण-- -तस्येन्द्रदस्युक्तम्‌ । यद्यपे तस्याः इति पदच्छेदः दक्यस्नथाऽपि राधनमित्वस्यपसगेरदितस्पाऽऽरापरे परसिद्धय- भावात्त नादरः । यद्वा--फताक्िस्यिष्‌ । राधनमिस्येत् पदच्छेदः | तत इति व्यार्ययनर्दश्ञः | तदृव्यारूप्रानम्‌--मत्त- यमृननद्राद्देवताराध्रना 2 । अयपमिपायः--तत इत्यस्मेन्द्रा- दिपरतव्रं मन्द्रम्‌ । मयेव विदितानिति स्वस्येव एःलदातुत्वव्रच- नात्‌ । ततस्तन्निमित्त+वात्र।पक्ितम्तस्तस्या र{विनमोहत इति अधानतया भरस्त॒तपरान्ं एवरयमिति।. हि तनित हीत्यव्यसम्‌ । स्मेत्र च तच्टन्दनिरशात्करामा(नत्यत्रोपे तानिति विरेषणमु- चितम । भगवतः समस्तारिररितदायिस्वस्‌ चनादुपेक्षितं च काम्‌विहिततववचनं न भ्रकरणवरिरुद्धम्‌ । ' अन्तवत्तु फट तेषां तद्धवत्यलपभयसाय्‌ ' इने तन्लन्दापतृसत्वाद्धैत्यमिप्रायेणोक्तम्‌- तानेव हि ए्वाभिररितानिपि । त्वरद्िपयह्गःनहौ नस्य त्वया फल्दाकं कथमित्यत्र मयत्यव््जिभितरेत्तपाह--्यपःति । एतदुप्यत्र स्मारितम्‌ । यथर्पीत्यदपार्‌गार्थमाई--मदराधनत्कदविति । अहं हि सव॑ज्ञानामित्येतदत्र भाव्यम्‌ । ' इष्टपृतं बहुधा जां जाय- ३६९८ तात्पयचन्धिकार्दीकासमतरामानूजमाष्यसरहिता- ( भध्यायः~ दाराधकामिखापितपहमेव विदधामि ॥ २२॥ अन्तवत्तु फलं तेषां तद्धत्पलपभेपप्ताम्‌ | देवान्दवयज) यान्ति मद्ध्य यान्ति मामपि॥२३॥ तेषामखभयसापस्पतुद्धानामन्द्रादिमात्रयाजिनां तदाराधनफलमल्प- मन्तवच्च भवाति । कुतः-->व्रा.देवयज। यान्ति । यत इन्द्रादीन्देवांस्त- ाजिना यान्ति । इन्द्रादयो हि परिच्छिनमोगाः परिभितकाटवर्तिनश्च ततस्दत्सायजञ्यं धाप्नास्पः सह मच्यवन्तें । मद्धक्ता अपे तेषामत्र कर्मणां मदाराधनरूपतां ज्ञात्रा परि।च्छन्नफरसङ्कः स्यक्त्वा मत्पणनेकपयो- न्-- -~- - ~~ -~ मानम, इब भिमतिं मव्रनस्य नाभिः ' इति च श्रतिः।।२२॥ या भगव्रत्स'दात्तेपामपि फटसिद्धिस्निं तत्र को विषौ मवदृपासरेभ्य इत्यत्रोसरम्‌--मन्तवसियापि। पुमर्य संभवत्पे- कवक्यतये ब्रक्यमेद्‌खरपनिरासाय तेपमल्पपेधसामिति सापा- नायिकरण्यं दितम्‌ । तेषामिति फलास्पत्वदेतुपरापश्चं इत्याह- इनद्रादिमात्रयाजिनाभिति । तत्र हेतुरद्यवरद्धित्वमस्पषिन्द्रादिषु तद्‌ - धानफटेषु च मधा बुद्धि्थपां तेऽरपभधसः। अलरगोचरत्वादस्प। मेधा यपापमिति बा । अल्पमधस्त्वादेव तरफटस्यारपत्वं सिद्ध- एमि कृत्वाऽव्पमन्तवच् भवतीत्युक्तम्‌ । देवान्देवयज इत्यत्र देवशब्दो गोवटीवदेन्यायान्मच्छन्द्‌।क्तभगवदरथतिरिक्तदेवपरः अथवा मनष्याद्िसदपटितकमयश्यदेबजातिव्रज्ञेषपर इत्यभिपरा- यण~--ट-द्रादश्तयाजिन इध्युक्तम्‌ । फथभिन्द्रादिप्रान्निः फल- स्ग्रालपास्थिरतदेतुरित्यत्राण्ह--इनद्रदये दति। अस्तु तषामरप- भोगस्वमस्थिरत्वे च ततः तदुपासकस्य भगवल्मसादाधीन- फटल(भस्यत्यत्राऽए-- तत इति । केवलेन्दरादि यामिनां तत्तद- भिलमितं तत्सागुञ्यादिकमव हि भगवान्यच्छति ] सायुञयं च समानभोगवस्पमव्र । ततं इन्द्रादिमोगस्य परिमितस्त्ररूपत्वा- त्परिमितक्राखवातित्वाचच तत्समानस्तदुषापकमोगोऽपि तथाकिध एव भवेदिति मात्रः | मापितिनिर्दिष्टमगवर्स्वरूपस्य गरतिकश्च- यानन्दमयत्वात्तत्साधम्भमागतस्यापि निरतिश्चय भागस्तं सिद्धम्‌ । सत्रं च " मोगमात्रमाम्यग्ङ्कान्र ' [ ब्र सू° ४।४।२१ |] = ------ ---- ~= सप्तम; ७ | श्रीमद्धगवद्रीता। ३ जना मामव प्रप्नुव्रान्त न च पनानवतरत | ' माप्रपत्य तु कन्तय पनः जन्म न वद्ते › इति ब््याते ॥ २३॥ दृतरे त॒ ससमाध्रयणीयलाय पम मनुष्यादिष्परवतारमप्यर्िचित्करं ९. कुदन्त(त्याह- अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबद्धयः। परं भावमजानन्तो ममाव्ययमनुत्तमम्‌ ॥ २४ ॥ सर्वेः कमेभिराराध्योऽहं स्वेश्वरो वाञ्नसापरिच्छयस्वरूपःवभावः ९ 9 २ परप कारुण्याद्‌ 0 तत्रा सरयाच्चव सवरसपाश्रयणयरत्ताव्राजदृन्स््मवि > =-= ~ क स 4 इति । तन्नित्यत्वास्च तदुपासक्मोगस्यापि नित्यत्रं दज्यन-- न च पनर्निवतन्त इति । अत्राभिप्रतं दक्ष्यमाणवचनन विक्षदय- ति-मापुपसते । अत्रापि सच्प्‌--' अनव्रत्तः शब्दटादना- वत्ति शब्दात्‌ | ' [ ब्र सू०४।५। ८२९ | इति । मद्भक्ता यान्ति मापपीत्यत्र भगवनि फलान्तरार्यिनामपि साह त्रिक्रमो नःरायणाद्यरुक्तः । यथा दवतान्तरभक्त(नापपेक्िनाथराम एवं फलम्‌ । भगवद्धक्तानां तु न तावन्मात्रं फलं करतु स्वभावा प्तादनमिषरहितादपि पापपरिक्षयात्सच्वाधिकागन्पीलनन शुद्धेषु धर्ष ्रद्धोत्पसच्या शनः शनन्ञानवेराग्यादिलाभद्रारण पूत्रक्त- भक्तेविशपलाभाचिरतरणापि कटेन मगव्रत्पाप्चिभविष्यतीनिं नित्यफरत्वमित्यमिप्राय इति । इदं च श.ण्डिल्परसंहिनायामपि भागवताचारसंग्रहे भाक्तम्‌ - भगवन्तं समुद्दिश्य तदकशरणा नराः| कदाचिन्न च दीयते काम्यकमरता अपे ॥ इति।॥ २३॥ [क [क ननु फछान्तरदेत्ान्तरव-सनया हि तद्वि एयज्ञ नप्रतितब्रन्थ उक्तः। त्वत्साक्षःरकाराभाते हि तदुपपात्तिः | तयि कारुष्यादि+रने सबेसमाश्रयणीयस्वायावतारवकशषादर्पनननयनगो चरे कथं त्वत्प- रित्याग इत्यत्रोत्तरपन्यक्तं व्पकितापननित्व(मिावरगाऽऽहइ- इतरे पिति । इतरे चतुधसुक्रतिभ्योऽन्ये । परं भावमित्यनना- भिमरतं निरतिक्षयपरत्यं स टभ्यरूपं समात्रं च दशवति- सः करभरेयादिनावर्तणे इयन्तेन | अजदन्वभाव इतपञ्वयशञब्द्‌मि- ४०० तात्पयेचन्द्रिकाटीकासमेतरामोनुमभाष्यसदहिता- [{ अष्याः एव॒ वचसुदेवसूनुरवतीणं इति ममं परं भावमग्ययमनुत्ममनानन्तः भकृतराजसूनु समानमितः पूप्रपमनभिग्यक्तमिदार्म। कमेवशाज्नन्मतरिजेषं चाप्य व्यक्तिमापन्र्‌ पं मामबुद्यो मन्यन्त । अतो मां नाऽशध्रयन्पन कर्माभराराधयन्ति च ॥ २५॥ ङ्त एवन भकस इत्यनाऽऽ्द- नाहं प्रकाशः सर्वस्य कागमायामपावरतः। दोऽयं नाभिजानाति लोको मामजमव्ययम्‌ ॥२५५॥ मेताक्तिः | अस्मादुदमं नस्तीत्यन॒त्तमप । अनवािकातिज्चय मित्यथैः । अव्राग्यक्तं व्यक्तिमापन्नमित्येतत्सापथ्पाद्रवत।र पवेषयत्वं तचे पापित्यस्य।चित्यादवतारवरेश्ेपप्िपयसं च सिद्धमिहपमिभत्याक्तप्‌-उसु वसू नरवत्‌ इति प्रक्ृतर'जतृनु मान- भिति च| इदं सवावतारोपछक्षणतया विरेपोदादरणपात्रं बा | अव्वक्तं व्यक्तिपापर्जातत्यनयोरबरान्तरश्चपव्युदापाया९१द पराङृत्यादि । मन्दमतिः यतया निन्प्रमानाऽयऽत्रायमेव सवि- तुमहेतीति भावरः । इतः पुत्रमनभिव्पक्तत्वमिदानीमवताराद्‌०्य क्‌ - र्वपापि परमाणसिन तत्कथमत्र प्रक्षिप्पत इत्यत्र क्त -- पवश जन्मविशेषं प्राप्ति { उत्सय^पव्राद्‌(देनयत्वकोच इति भावः । अबरद्धय इत्यनेन परमास्पतद व करादि विप वश्रव्रणमनन।दिरादित्यं गलक्षण्यज्ञःपकलिङ्खदशेमेऽपि तदूदशक्तिेकल च {वितू 1 फ।टतमाह-- जत इन्यादि । आशधरयणमत्र प्रपत्तिपू{क्रभननप्‌ । तद्‌ माच तदङ्कतया बण.श्रमा्देधम,न्स्त॒तिनमस्फ रव न कुवत इत्याह--न २५।।.८ ॥ २४॥ यादि त्वमप्र(त्दतसंकलयः सामिसपिकं सपरसमाधरयणीध्ला- याव्रतीणेस्तद्‌ ऋथं॑ततफलानिद्धरित्यमिपापेण शङ्क --ुव ३१ । माप्राजनब्दस्ना३। दा यषएशष् करा जत्रा चतय भगे प्रप जितः । जिगुणात्मकमाप्रया समःवुंतत्वं तु प्रागवस्था रतव्- स्थयोः साधारणम्‌ । अतप्रःरणच्ाऽत्ररणदहेतुरत्र संमवरन्वक्त- मुचितः । रुकरपाए्देश्च साधारणः। यौगज्चब्दो ऽ संवन्परे पचुर- + ~~~ ~ ~ ~ ~ ~ --- "~ ~~~ ~~ ज "र -^-~~ + ९. ग. प्र. इ. ¬, ध्यम्‌ ॥ २५॥१'। सतस; ७] भमद्धगन्रद्रीता । ` ४०१ ्षेघङ्गासधारणमुष्थस्यादिसस्थानयोगाख्यमायया समाहतोऽरे न सवत्य भकाः । मापे मसुष्यत्वादिसस्थानदकशेनमाेण मृदोऽयं लोक मामतिवागिवन्द्रकमो गमत सूयः न्नितेनसमुपभ्यमानमपि अजमन्ययं निखिलजगदेककारणं सेश्वरं मां समसमाभ्रयणायत्दाय सयुप्यत्वस- स्थानमास्थितं नामभेजेानापि ॥ २५॥ मयोगताचदयः भा्नस्नतः संबन्धो चाभसिद्धः । स चानौचि- स्यात्मदेश्षन्तरेषु प्रसिद्धत्वाच मनुष्यस्व्राहिसस्थानदेश्षमापाद्धै- स्व । तेनेन््रजाखमायान्यवन्डदाऽपि सिद्ध इर्यमिप्रापणाऽडद- मरनपत्वादोति | पकाश्चः परस्वभावनेति जेषः । ताह तमैव।ये दोष इत्यत्रोत्तरम्‌-ृदढ।ऽयभिय।दे । आपेगम्यन्वायाऽऽपादितं मनुः व्यत्वादिकं दुभेतीनां परित्यगहेतुरमूत्‌। न च पारमेन्वरस्वभावो मायया सर्वस्तिरोहितः, टेकोत्तरकयतेजःपमृर्तानां पक्राज्ञनात्‌ । {त्वयं मन्दो छेको यरिरचित्साधम्याद्धनद्रसे मयूखपरालिनि खच्ःतमादमवगच्छार्यमिप्राचेणाऽऽह-- म्यति । मूढो मयि मनुष्पत्वादेन्रमपितिष्ट इत्यथैः । मामिति तदानतने,पलभ्प- मानाकारनिर्देश सामथ्य।लसदे सान्योक्तत्वाच्व-- अतिषाशवन्द्क- मौणमियादयुक्तम्‌ | प्रावस्थस्याज्ञानं समपां पाप्तमेव । इह तु पर भावमजानन्तो सभाव्ययगनुत्तममापं मनुष्यत्वे परस्वस्याज्ञानमु- स्यते । तत्र प्रतिषधस्याज्ञानस्य भरसङ्खार्थ लिद्धक्तिरय । निरातशयरदीपिपुकस्वमा जगत्फारणपरमपुरुदासापरारणयम- तया वेदान्तेषु निणतम्‌। अतिवाधि बद्र हमें च सरनियन्तव- छिङ्घम्‌ । अनमित्यन्न फालतमाह -- निखिल जग. रणत | अन्ययपित्यनेन सिद्धमाई- -स्वरम । सवस्पतो घभ्तव्‌ निर्विकारं दि तस्म्ाग्ययत्म्‌ । एतेन ' अनोऽपे सनन्य- यात्मा मू नामीन्वरोऽपि स्न्‌! सृते प्रगुक्तपमरूचन वा| अजमन्ययं न जानाति क्रतु पुरुषान्तर ब्त्कपावीननन्ानं ज्ञान- संकोचादिमन्त्‌ जानान।ति ज्ेषः।। २५॥ ५१ ४० तात्प्ैचद्धिकाटीकासमेतरामानुजमाष्यसष्िता- [ भग्पायः~ वेदाहं समतीतानि वर्तमानानि चाजुन। भविष्याणि च भृतानि मातु षेद न कश्चन ॥ २६॥ अतीतानि बतंमानानि अनागतानि च सर्वाणि भुतानि अहं वेद्‌ जानापि । मांतुवेद न कश्चन । मयाऽनुसंघीयमनेषु सपरषु कालत्रय- विषु मतेषु मामेवंविधं वासुदेवं सवेसमाश्रयणीयतयाञवततीण विदित्वा मायेव समाश्रयन्न कश्चिदुपटभ्यत इत्यथः । अतो ज्ञानी सुदुरेम एव ॥ २६॥ तथाहि-- इच्छद्िषस्मुत्थन द्रद्रमाहेन भारत] सवेतानि समोहं सर्गे यान्ति परंतप ॥ २७ ॥ इच्छाद्वेषाभ्यां समुत्यन द्ीतोष्णादिद्दराख्येन मोदेन सर्वभूतानि ^------- 2: १ ------ ---------------~ ~~ --~--- -~ ~~ ~~~ -~+ अयं लोको नाभिजानातीत्येतावता वतेमानमात्रपरत्वं नाऽऽ शङ्कनीयं फितु त्रकास्यवादि(तीरेन्यपि भूतानि न जानन्तीत्यु- च्यते--वेदाहमिादिना । अत्रातीतानीति पृथड्गनेरदविष्टल्वाद्‌ भतानीत्येतरक्षेत्रह्परम्‌ । स्मस्य सवजञत्वमत्र किमथमुच्यत इत्य त्राऽऽह--मयेति । तद्रदुनफटं हि र्देकसपाश्र्रणमितिं दश्ेये- तुम्‌-- मामेव समाश्रयनिपयुक्तम्‌ । परममकृतेन संगमयति--अत इति ॥ २६ ॥ । एवै ज्ञानिना दभ्याय कालन्रयवतिस्वभूनसाध।रणे भगवद ङ्ञानकारणभिच्छति छ(कनाच्यत इत्यमिपायेणाऽऽह-- तथाति । इच्छ दरेषाम्यामिति । ईच्छद्वेषाभ्वरां समुत्तिषटठतीतीच्छ- द्रेषसमुत्थः । ननु जन्मकाल पररच्छद्वेषौ कारणामावान्न संभवतः, सं मवन्तं वा भगव्रद्विपयौ पि न स्याताप्रू। न चेच्छा दरेपमात्रेण क्ीतोष्णादेरुत्थानं तस्य हेमन्तवम।दिघ्वकारणाध)- नत्वात्‌ । द्रस्य च कथं मोहशब्दाथेता । मादेन मोहं यान्तीति चाऽऽत्पाश्रयादिप्रसद्खः । टच्छाद्रषाविव द्ररब्देन गह्यते अतो दरनिमित्तो मोहो द्दमोह इत्यादिपरग्याख्यान च पुनरुक्तादि- न दुःस्थम्‌ । एतेन सुख ये मृयाहुभखं मेमा भृदित्यमिनिवश्ा ॥1 सप्तमः ७] श्रीमद्धगब्रह्रीना। ४०३ सग जन्मकारु एव संमोहं यान्ति । एतदुक्तं भवति--गुणमयेषु सुख- दुःखादिद्रदेषु पूद्रपुव्रेजन्पानि यद्विषयाविच्छद्रेपी रागदरेषाव्रभ्यस्ती तद्रा सनया पुनरपि जन्मकाल एव तदव दृद्राख्यमिर्छष्रेपविपयत्वेन समु. पस्थितं भूतानां मोहन भवति । तेन मेदिन सवर॑मूनानि संमोहं यानित । त्द्विषयच्छद्रपस्वरभावानि भवन्ति ॥ न मलस छेषवरियोगसुखद्ःखस्व- भव्रान । ज्ञना तु मरत्छहपतियमगकसुखदुःखस्वमात्रः । न तत्सत्‌ भाव ।कमापं मूत जयत इति ॥२७॥ यपां न्तमतें पाप जनानां पण्यकमणाम्‌ । ते दद्रमाहनिम॑क्ता भजन मां रटव्रताः ॥ २८ ॥ क न ~~~ ~~~ - ~= क । [ ०. दमोह इत्यपि मन्दमृक्तमित्यादिक्रमाशङ्कग्याऽऽह--शतदुर भव- तीति । जन्मान्तस्त्रसनाख्यं करणमस्ति । वासनाया स्वका- रणस्वभावप्रपयत्वपदच्छष्रेप५।न भगव ्ेपविश्छपामिषयत्व- भसङ्कः । उत्थानं चेच्छद्रेपनिपयतया स्फरणमव । माहशब्दस्य च कर५ व्युत्पस्या द्र प्रग | माहकारणस्य म)हजनमे च नाऽऽत्माश्रधादुषति भवः । अमम मोग्यताब्ुद्धरद्ेष्ये च दरेष्यताबुद्द्धरह समाद दृत्याभमानणाऽऽह--तद्विषपपि । एव- विवसमाहवकज्चादच्छद्रिपयःः साक्षाल्माष्विपयपरित्या्म दश. यारत--न मत्सत | उपताप च्उद्रुपञ्ाटन सुदुखर्भ्‌ ज्ञानिन ८द०प(तेरकपकाशचनाय दश्वपति-- ज्ञानः त। ° ज्ञाना त परभकःन्ता तदायद्दत्भञःवनः | तत्तश्छेपपि प नैकसृखदुःखस्तदेकथीः › ॥ इते हि सरटः तद्ग्य(रे कमेव भूतानां जन्मातिद्धं दश्यति- न 7५5५ ॥ २७ ॥ यदेवं सवभतान सं नोदं यान्ति तः भगवदुपासनं कदायि- दध्‌ करस्यास्दपि न स्यात्‌ । अतथतुविधा भजन्ते मामित्यादि- ना चानुपपन्नं स्यादित्यत्रात्तरमू--यपरं तिल'दि। पुण्यकम- णापमत्यतत्पापनिरत्तिदतुपरम्‌ ¦ तथा च श्रुतिः-प्थण पापमप- नुद तीति । जनश्च जनिमनि वतमानत्वात्पुण्यप्रचयरेतुभूता- --ज्न ४० तात्पमचद्धिार्यीकासमेतरामानुनमाप्यसदिरा- [ भध्यायः- येषां सनेकजन्माःभतनोतकरष्पण्यसं दयेन गणमयददच्खराद्रेषहेतुभतं मदान्मुख्यत्रिरोधि चानादिकाटभ्रवृत्तं पापमन्तगतं क्षीणं ते पूव्क्तेन सकृततारतम्येन मां शरणमनुप्रपद मुणमयान्मोहाद्रिनिर्मक्ता जरामरण- मोक्षाय प्रदरतितिपुक्तात्मस्वरूपदनाय महते चेन्बय।य मत्फाप्तुे च टृटव्रता दृटसकरपा मामेव भजन्ते ॥ २८ ॥! अत्र तेषां त्रयाणां भगवन्तं भजमानानां ज्ञातव्यविकपानुपारयांश्र पस्तीति-- न = =, र = ल ड = १ -~- --- +~ गक्रजन्प्चनपर्‌ उत्यामन्रा+णाक्तम्‌ू-ञनकजन्मा।जनतन त्कट्पुष्ध. संचयेनतिं | भगवञ्ज्ञानप्रतिवन्धकपापनिवतेकत्वाच्च) त्क्व फटतम्‌ । गुणमयशव्यन सुरदःखरूपभगवत्स छेपक्रि्ञेपा ( यागा ख्यद्रदव्यवनच्छेद्‌ः । द्रदमोहःवेनिमुक्ता मां भजन्त इति फलद्वयद श्नात्त्पातिबन्धके पि पाये ददच्द्रपहेतुभूतं मदौ- स्युरयात्रेरोधि चति मदो दितः | अनेकजन्गाजजिनेत्छृष्टपुण्य- नाघ्यस्रायोक्तम्‌-अनादिकारपदृत्तमिति । उपासनारम्भे पापस्य ददमोहस्य च निःरेषविनषएस्वामावादन्तमेदक्ञब्देनाल्पाबरि- एत्वं तरबक्षितामत्याभिपापणाच्छम्‌-क्षःणमिति । मामेव ये प्रप- ग्रन्ते, चतुर्वधा मजने मामित्यादिके च प्रागुक्तमनन्तराभिधी- यमान च जरापरणमक्षायत्यादिक्रमनुसदधान अह-ते पत्ते 7 | नचात्र दवद्र-ोहनिपेक्तवचनप्वयो;नां भरसङ्कानुपपततिः। तपामि कषद्रतरद्दनिरोधस्यावद्यापेक्षितत्वात्‌ । त्रतब्दः संक- र्पविदयरप्‌ मुख्यः । तत्तत्सवन्धःदेव क्रियाविशेषेषु पयोग इत्य- भिप्राचण- ददत्या इत्युक्तम्‌ । दृटव्रतशब्देन देवतान्तरपश्रत्या- गानियमीऽपि यथाममाणं सूचित इत्याभपरायेण- मामेव भजन्त द्वयुम्‌ । मा भजन्त इत्यनेन भजनाङ्गव्रतादेरपि सिद्धत्वरान्म- स्वापतेयं चत्यन्नन दृढमंरस्पत्व स्वामिमतफरूदिषयतया बा य्पाख्यानम्‌ ॥ २८ ॥ म्थाषट्माध्याये भपद्धष्यमाणस्यायसय प्रस्तावः ोकद्येन क्रियत इत्याह--म>१ | जगमरणमोक्षायेत्यतावतो निरद्ञात्‌- क ~ -~-------~ ~~ --~ -- ------ ~ ~ = ~ ५ व ८८५ ।मनान्दरम्न 1 २८, ब, षमरादूण | सत्तमः ७ 1 श्रीपद्धगवद्रीता | ४०५ जरामरणम क्षाम मामाश्रित्य यतन्ति य॑। ते बह्म तद्विदुः छस्स्तमध्यालं कमं चासिलन्‌ ॥ २९ ॥ जरापरणभोक्षाय परकृिपयुक्तान्पस्वरुपदमनाय मामाभ्रित्व ये यतन्ते तरतद्रद्य विदुः| जध्यात्मं चदत्स्नं दिदः। कभ चाखिं भिदुः ॥ २९ ॥ साविति. मां सायिपन्नं च ये मिहु; | प्रपाणकाल्ऽपि च मां त विहुय॑+तसः ॥ ३०॥ इति श्रामद्धगद्तासृपानेपततु पह्ममिया्यां य।गश.से श्रारप्णार्जनय।९ विज्ञान या५} नाम सप्तमस्प्यायः ॥ ७ ॥ [र अत्र य इति पुननिदुशासपुषैनविरभ्यो<न्येऽथिकारेणो ज्ञायन्ते । साधिभूतं साधिदैवं मारेन्वयौधिना ये बदुरित्मनदनुवादेस्वरूपमप्य- = च -~- -~- ~~ प्रकृतिभिवुक्तमस्वरूपददोनाःपृक्तम्‌ । यतनमच्राऽऽराधनरूपं विव- क्षितम्‌ । एषां व्र्माध्यात्मकपोरदनां सप्तानां प्रशनपूकं भपओो भरिष्यति] अत्र प्िहुरिति सिद्धवद्रतमानापरेशो विष्यः ॥२९॥ साधिभूतामति श कस्यैव पी -पविषमन्यं वक्तुमपि फारिणो मेद. मा्ज्ञापवे; तावद याति- जति । पृवोभिकारिमिषयसे साधि- ग्ंचते व्रिदृरिति हि वक्तव्यम्‌। नवेव शिष्टाः पठन्ति। न चात्र यच्छब्दटत्तैः प्रयोजनपस्तति भावः | भश्नोत्तरवशा- दापकारेभदः सेत्स्यति । ए सामान्येन ज्ञातमथिकारिभेदमधि- मूतादसामथ्य।दविसिनष्टि पान इति । जरामरणमोक्ञाये- त्यादापिवाजापि यच्छब्द व्चादनुबाद्‌ खं प्रतीतमिति तसतिक्षि- पत -दटतद्वेयादेना। यद्र त्रसोऽष्टाकपाट इत्यादिवदिति मावः। [# अस्य च त्रिधिं परश्नादिवज्ञा्च फलिष्यति । नष्ठवगते भरश्ना- (® क द्वदश: | साधियज्ञमित्यस्५कस्मिन्नधिकारिणि निर्दिष्स्याप्य- ४०६ तात्प्चद्िकादीकासमेतरामानुजमाष्यसदिता- [ भव्यायः- पाप्ताथस्रा्तद्विधायकमेव । तथा साधियज्ञामित्यापि त्रयाणामपिकारिण- मविरेषेण विधीयते । अथेस्व्रामाव्यात्‌ । त्रयाणां हि नित्यनैमित्तिकरूप- महायज्ञा्नुषटानमवजेनीयम्‌ । ते च मयाणकारेऽपि स्माप्यानुगुणं मां विदुः । १ चेति चकारात्प्रे जरामरणमोक्षाय यतमानाश्च भ्रयाणकरा- केऽपि विदुरिति समुद्धीयते । अनेन ज्ञानिनोऽप्ययेस्वामाव्यात्साधियह्ं मां विदुः भरयाणकारेऽपि खप्राप्यानुगुणं मां बिदुरित्यक्तं भवति ॥३०॥ इति श्रीपद्रामानुजाचायभिरचेते श्रीमद्गगवद्वीताभाष्पे सष्ठमोऽध्यायः ॥ ७॥ येस्वामान्यात्तिष्वप्यन्बयं दुश्ेयाति-तयेति । अर्खामाव्यादिति । स्दधिकरारिसाधारणतया प्रमाणसिद्धयज्ाख्यपदायेस्वामाव्या- दित्यर्थः । एतदेव दरैयाति--त्याणां हति । अन्यथा-दसध्याही- नोऽविनित्यमनरः सवेकपैरिवित्यादि क्रमेणाकभवश्यत्वाद तिभ- सङ्घः इत्यभिप्रायणाऽऽई--जवजनयमिति । अपिचेत्थकाञ्यया- यस्मे प्रयोजनामावात्पृथक्स समप्रयाजनतयाऽन्वयसंभवाच विभज्याऽ६ -- प चेते । अनन्तमप्रत्ययस्सकस्यव वक््यमाणं विषयविशेषे प्राप्यानुगुणाकारवस्रं युक्तचेतःशब्देन विवक्षित- भितस्याह--स्प्रप्यानुगुणमिपि । चक्रारस्य पथगन्व॑येन भ्य. माहृ-त चात । चकाराद्‌ । यदरत्तप्रातयायक्त्वात्तदृत्तमश्वया- यििषयमेव । चक्रारात्तत्पव्छाकोक्तानां समच्वयः। तेषामपि दयन्तिमप्रत्यये तिरेषो वक्त्यत्त इति भावः । जयाणामित्यादिक- मयुक्तम्‌ । च्ञानिनामत्र प्रसङ्कगभादादित्यत्राऽह्‌-- अनेनेति / यन्नान्तमपरत्ययमात्यङ्वक्रारज्यस्ोधारण्यास्द्धारयते मावः ॥ २३० ॥ इति श्रौकविता्िक।सहस्य सवरतन्तरस्वतन््रस्य भ्रीमदङ्टना- यस्य कृत्‌ श्रमद्रामानुजारिर चितश्रीमद्धगवद्वीताभाष्यटी- कायां तात्पय॑चन्दरिकायां सप्तमोऽध्यायः ॥ ७ ॥ यष्टम: ८ ] श्रीमद गवट्रीता) ४०७ अथाष्टमोऽध्यायः ॥ [भीर सप्तमे परस्य ब्रह्मणो वासुदेवस्योपास्यस्ण निविरचेतनाचेतनवस्तुशे- पित्वं कारणत्वमाधारत्वं सवंशरीरतया सवेषकारत्वन सवश्न्द वाच्यत्वं सवनियन्ततवं सर्वै कस्याणगणगणेरेकाश्रयत्वं तस्यव परतरत्वं च सच्व- रजस्तमोमयरदेहेन्दियतन मोग्यसरेन चावस्थितेभावेरनादिकालमवत्तदुष्क तप्रवादहेतुकस्तस्य तिरोधानमत्य॒त्कृष्टसकृ तहेतुक मगवत्मपस्या च तन्निव- संगतिप्रदश्चनायाऽऽह-- सप्तम इति । परस्य ब्रह्मणो वासदेव- स्यापास्यस्योति मय्यरासक्तमना इत्यादेरथेः । तत्रेयं ह्यगसनं प्रस्तुतं तच्छेपतया चान्पस्सवेमिहोच्यते । तस्यैव प्रपञ्चनम्‌, अं सवस्य भभवः, वासुदेवः समरम्‌ , चतुरि भजन्ते माम्‌, इत्यादिभिः परस्तास्क्रियत इति भावरः । परस्येत्याटैमिरुपदि- तन्रह्मव्योमातीतपक्षप्रतिक्षेषः । ब्रह्मजञब्दस्य षिश्चेपश्चब्दसमभि- व्याहारादेवतान्तरव्यावृत्तः । वासुदेवरब्दे नात्रावतारव्रिकषा वा विवेक्षिषः । निखिेन्यादिभिरुपास्यत्वपरव्रह्मत्रपयुक्ताकारकय्‌- नम्‌ । निखिरवेहनायेतनवस्तुञोपित्वयिति मूमिराप इत्यदः श्टोकटयस्याथः । निखिलश्षब्देन कार्यकारणादिरूपावस्थाधग्र हात्कायभतव्रह्मर्द्रादरयि क्रडीक्रारः । कारणस्वभतद्रोग् नाति कस्या्थः । मसः परतरं नान्यदित्युक्तस्य परत्वस्य मामेभ्यः परमित्यत्ोपयक्ततया तथेवोदाहतुमत्र तदिति क्रमेण मयि सप पित्यायुक्ताधारत्वोषादानम्‌ । रसोऽहभित्यादिसामानाधिकरण्य- फलितं सर्व॑श््दवाच्यत्वम्‌ । तन्न हेत॒राधारत्वादि रिरषसिद्ं सर्वश्षरीरकत्वम्‌ । एवं शेपित्वाद्यनुवादेन वक््यमाणतसदधरका- रिपराप्यवस्तुविशेषसामानःधिकरण्यस्यापि शरीरात्मभावहेतुकसं दक्षितम्‌ । मन्त एवेति तान्वद्धीत्यादिषु भरव॒त्तितादध।न्यस्यापि विवक्षितत्वात्सिद्धं सवरत नियन्त॒त्वम्‌ । सनत्यनेनानिर्दिष्टाना- मन्येषां चांऽऽभिप्रायिकाणां संग्रहः | तस्व्रेत्यवधारणन नान्य- त्किचिदस्तीत्यस्याथं उक्तः । तरिभिगुणमनरैः, इति शोकस्य सास्यां उक्तः सरतरेत्यादिना । मामेव्रत्याचुक्तमपत्तः सुकृत- विश्षेषहेतकत्वं जनाः सुकृतिन इत्यनेन द्‌।रतमाः -- अव्युकृए्सु- छृतेति ¡ न मां दृष्टृतिन इत्यादेः पृच्क्ततिरधानपकारवरिरेष- ------+* ४०८ तात्पये चदरकारीकासमेतरामानुजमाप्यसदिता- = ({ अध्यायः- तेनं सकरृततारतस्येन च भरपत्तिविङेष्यार्‌श्रय.क्षरयाथास्म्यभगवसाप्त्यपे- क्षयोपासक्रमेदं भगवन्तं पपगनित्ययुक्ततयकमक्तितेया चात्ययपरमपुर- पापमियर्वेन च भरयं दस्म्यं च प्रतिपाद्रपां ्रयाणां ज्ञातन्यापदेय- भेदा परास्तापषीत्‌ । इदानीमष्टम परस्तुताजञज्ञातव्योपादेयमेदान्विमिनक्ति- अजुन उवाच-- क # (५ त्म्‌ 0 ॥॥ री क तद्रक्च ।फमध्यात्यं कै क्म पुर 4।त्म | ॐ तच्‌ क प्र।च्माषदत ।कमुच्पते ॥ १ क फ तदिति । जरामरणमोक्षाय भगवन्तमाप्रत्य यतमानानां ज्ञारव्य- तयोक्तं तद्रद्याध्यात्मं क्यं च किमित त्म्यम्‌ । पष्वय्रषयिनां ज्ञातव्यमाधभूतमाधद्‌व च क्स्‌ ॥१॥ ८ ) कथनरूपतात्सुक्रनपरशंसाक्चेपत्वाच तदर्थोऽज पथङ्नोपात्त चतुर्विधा इत्यादिकं सुकरततारतम्मनत्यादिनाऽनुसंहितमपासक्रभेदं चेर्यन्वयः । तेषां ज्ञानीत्यदेः शछोकद्रयस्या्थो भगवन्तामित्या दिनोक्तः । वहूनां जन्मनाम्‌ › इ्र्यादिना सर्ग यान्ति परतप, इत्यन्तेन सिद्धमाह-दुखमलवमति । एषां त्ित्यादेरध्यायशे पस्यायेपाह--रषां त्रसाणाभति । ज्ञातन्यमिह सिद्धरूपं रिव क्षितम्‌ । उपादेयम्न्ेयम्‌ । एनेन स्वयायास्स्याभिर्यादिद्धोका- थापि प्रपञ्चितः । अयं सए्रमस्य सग्रहः-- रेश्वयोक्षरयायान्य्यं मयञखरणाधिनाम्‌ । देद्यापादेयभावानागष्रव मेद्‌ उच्यते| इषि । अत्र मदोक्धरध्यायायत्याल्स्वरूयमरग्तावः प्राव करुन इति दस्त भरतुतप्रपञचनापिति सगति.हू--दान न | जीवस्यरू- पादिन्नातन्यस्यापादेोपासनायनष्ठवस्य च द्‌अज्ञासया-भयेन उवाच-- {क तदिति । अता जिङ्गासरित्यह्दिना परागेत्रातिकरा- ` रित्रयस्याक्तत्दाज्जरामरणमक्षानत्या<प यन्छन्दावत्तिसामध्थं- स्वभावाचाधिकारण्दस्प्पां ज्ादन्धापादेयवरस्तुभतिनियमश्चःज गन ज्ञातस्तत्र ।44पवबुभत्सयाऽ प्रन्नः | वह््यते च वपः। तन कि तद्रद्यत्यथमक्षरयायात्न्यादिप्रिषययपियुतं चेत्य ५५ श्वय।। चा ्पयमावयज्ञ दात श्कम्तु अयस्वमावान्वया. स।चा- रणं हाते विवर्नाक्छ- जरःमर्णत | १॥ अष्टमः ८ 1 श्रीमद्धगवदर।ता। ४०९ अधियज्ञः कंथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाटे च कथं ज्ञेय।ऽति नियतासाकिः ॥ २॥ प्रयाणं ज्ञातन्पाऽथियद्घशषब्दनिदिषएः कः; । तस्य चापिगद्गमावः कथम्‌ । भरय।णकराङ वभिसिभिनियतात्पभिः कथं याऽस ॥ २ ॥ श्रीपगवनुषाच-- अक्षरं बह् परमं स्वभावो ऽष्यात्ममुच्यते । परूतभावाद्धु परा मिरग कर्मतज्ततः ॥ ३॥ अक्षरमिति । तद्रल्येपि {द परमपक्षरं न प्षरतत्यक्षर्‌ प्षतरह सम- ष्टरूपम्‌ । तथा च श्तिः-' अच्यक्तमक्षरे ठ"यते, अक्षरं तमति धीयते ' इत्यादका । परममक्षरं भन्र।प५निषु कर्मस्वरूपं स्वभावाऽ- 0 $ ५ ~~ स्थिति पररारमरश्चे । अ{यज्ञमाप इत्यथेटन्यम्‌ । अ त्ये. तच्छब्दः शास्रसनिध्युपाधिकः । त्च'चरग्रन्थे व्यारूयास्यति- नेन्द्रा भम द्यूत ईत | अस्मानत्दचन्दस्त्‌ स्व्रप्रत्यक्ष- संनिध्यपाधिकः । मरत्यक्षा दन्द्रादय।ऽपि प्रषरजनस्य । पतन्छ- व्देदेराब्द याथेकस्पिन्वाक्ये सामानाधिकरण्यन मयोगो इइ्यत- स पप टाभ्यां दक्षनभ्यां विर।इम्पमनयाद्व\(वश) द्विव {नयारयं पुरुषः परतिष्ठितः › इत्यादा यथा । अनति यज्ञस्वरूपपरामशेः । ननियतात्प्वं ज्रयाणापसप्षितम्‌ । अत्र वहुवचनमाधेः 7रजयपर िस्यमिप्पयेगाक्तम्‌ र खभिरेति ॥ २॥ अक्षर बह्म परमःेत्यनेःदेरयपाद्‌यान्वथा वाबनिराखाया 55 ह~ तृहति गि4्टनिति। ब्रह्मशब्द नात्र परमातससयघ्रम्य।दपचारव- षटति भावः । अक्ता ज्लब्दस्य निबवनं परतिपाव्रं च दश्धति-- न क्षरतासादिना | क्षपरज्ञसमह। भ।५ भरयागं दयति तथा चति । खयोऽत्र सं्धुपतरिङ्ञेषः । अथवा श्ुतावर्षरश्लन्दे नोन्न ततनः अष्त्यवस्थावरिशेष पएवराभिधीयत रते साक्षास्मलयाथत्मेऽपि न (येधस्तथाऽपि ज्ञम्दपदिदररभूरविदं ते नास्पय।्दुदाहरणन्‌ । प्रममक्षरमित्यजन विर्पणामिप्रतमद-- कृ ततिसुं्तम, मस्य. पमिति । स्वमाचकब्दाथः प्रप्ते । नियतसंबन्पिलमिपि ॥ द । ४१० तात्पयेचन्द्िकादीक्षासमेतरामानुगभाप्यसदहिता- = ( भैष्यायः- ध्यात्ममुच्यते । स्वभावः परकृतिः । अनात्मभूतमात्माने संबध्यमानं भूत- सक्ष्मतद्रासनादिकं पश्चाप्निविद्यायां ज्ञातव्यतयोदितं॒तदुमयं माप्यतया त्याज्यतया च मुप्चभिज्गातव्यम्‌ । भूनभायो मनुष्यादिमावस्तदुद्धवकरा यो व्रिसगः ` पश्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इतिश्रुति सिद्धो योपित्संवन्धजः स कर्मसंज्ञितः । तच्चाखिलं सानुबन्धमुद्रजनी- यतया परिहरणीयतया च पुपृष्छुभिज्ञातग्यम्‌ । परिहरणीयता चानन्तर- मव वक्ष्यते-* यदिच्छन्तो ब्रह्मचय चरन्ति इति॥ २॥ ध -~ ---------> [> [4 यावत्‌ । क्रि तदित्याकादन्षायामध्यात्पशब्दान॒सारणाऽऽह- सनालेति । आत्मन्याधवसनात्सवध्यमानमित्यध्यात्मक्ञन्दनिषे- चनम्‌ । तत एव॒ सिद्धमनात्मत्वम्‌ । तद्वासनादिकं तत्संसर्गो पाथिकन्ञानकमवासनादिकम्‌ । भूतसूक्ष्मादज्ञोतव्यत्रे श्रतिं दशे याति-- प्ल्निवियायामिति । वेत्थ यथा पञ्म्यामाहुतावापः पुरुषवचसो भवन्तीत्युक्त्वा तय इत्थं चिदुरापे अपृशचम्दोपलक्षि- तपशचमूतसृक्ष्मवे्तवं द्यक्तमिति भावरः । ननूपायकतैभूते तदा- मीतनात्मस्वरूपपारित्यागे परिशद्धात्मस्वरूपकयनं ममृक्षोः स्वोपयुक्तं मूतसूष्ष्मादिकथनं च किमयमित्यत्राऽऽ--तदुनय. मिति । यथाक्रममन्वयः । अत्रे पञ्चमाहुतेर्िवाक्षितत्वाय्योनिजम्‌ तविषयोऽयं भूतज्ञब्द इत्यभिप्रायेणाऽऽह-भृतमानो मनु यादाव इति । मनुष्यत्वादिवङ्िष्टश्रीरयोग इत्य ५; । विरिष्टस्य व्रि सगेस्य जञातव्यत्वे तस्य मनुष्यतदादिमावहैतुतत्रे च श्रतं दञ्षया०-- प्म्धामिति । मूत्रमरन्मलादिपिसमःव्यवच्छेदाथ॑मुक्तम्‌-तद्‌ दरव कर इति । तदैवं दक्षयति--थोपिः्तबन्धज इति । भसरमत्रिशेषणसा मथ्योदेतत्सिद्धम्‌ । एवं कम॑संङ्गितरेतोविसगज्ञानस्य समयो- जनतामाह-तच्च।।खल मात | अत्र कम्‌।(मप्रायण नर्भुसक्र.नशः। अलि मनुष्यत्वमृगत्वादिजातिमेदहेतुतयाऽनेकपरकारभ्‌ । सानु बन्धं देतुमतंः कमाभः फलमूतश्च गनवासादिभिः सहितपित्ययः। पञ्चास्नित्रिद्यायापुचितस्स(दितप्)बवस्थानु यायित्वदुस्त्यजस्वग ५ ` जन्पादिदुःखकरस्वादः फलितस्वाञ्जुगृप्सनीयतारूपा भयावई- त्वरूपा चोद्रेजनीयता युक्ता परेहरणीयता तु कुतः षद्धत्य- -त्राऽऽह- प्रेहरणीयता चने || ३ ॥ अ्-------- --- < -- अष्टः ८ ] श्रीमद्धगवद्रीता। ४१ अभिभतं क्षरो भवः पुरुषश्वाविदैवतम्‌ । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥ अधिभूतमिति । रेश्वयोरयिनां ज्ञातव्यतया निर्दिषटमधिभतं क्षरो भो वियदादिभूतेषु बतेमानस्तत्परिणामविेपः क्षरस्भावो विलक्षणः शब्द. सपर्शादिः साभ्रयो विलक्षणाः साश्रयाः शब्दस्पशेरूपरसगन्धा रेशर्या- यिभिः भाप्वास्तैरनुसंमेयाः । पुरुपश्वाधिद्‌बतम्‌ । अपिर बतशचब्दनिरदिष्रः पुरुषः । आभिदेवतं दैवतोपरि वमानम्‌ । इनदरमजपपतिषभृतिृत्स्नदै- वतोपरे वतमान इन्द्रमजापरतिपथतीनां भे.्यजाताद्िक्षणश्चव्दादे मोक्ता परुषः । सा च मोक्तत्वावस्यन्वयोविमिः भाप्यतयाऽनुसंयेया। अधियज्ञोऽ- [प न „५ म रेश्वयोरयनां ज्ञातव्परतया निर्दिष्टमित्यतदधिदंवतेऽप्यनुष- नयम्‌ । अधिमृतक्षरशय्दनितचनानुर्‌। धन व्याख्याति- (रेयददीनि। भूतक्षब्देस्यात्र जन्तु त्रेपयत्वन्यवच्छेद्‌य रियद्‌ाप। शब्दाद्रवस्थातद्रतोमग्यद्रयय। रपे क्षरशन्दन संग्रहणाय क्षास्- भाव दति निवैचनम्‌ । नश्वर इत्ययः । विलक्षण इति । इनदरभनापतिप्रभृतिमोग्यजातादे(ति वक्ष्यमाणमत्रापि द्रष्टव्यम्‌ । एवप्रेधं च वैलक्षण्यं स्वासाधारणमक्तियोगप्रसन्नपरमात्पसंक- रपविररषभसूतभोगरूपत्वा दस्य ज्ञातव्यतादैतुं दश्चयति-मिलक्षणा इति । क्षरो माव इत्येकवचनं जत्यामिपरायभिति भावः । प्राप्या माप्यत्वादित्य्थः । अ्रःवतश्ब्दरूढिश्रमव्यदासायाऽऽह-- अधिदरैवतशब्दनिर्दिष्ट इति । तनिरुक्तदुवते,प।र वतेमानमिति । दव- तोपरीति संबन्धसामान्यषप्रधा समासः । देवतज्ञब्दस्याज् सर्वै- ग्वरात्दक)च देबतान्तरेष्वाभव्या्नं चाऽऽह-इन्देति । उपार वतेमानत्वमिह न फेवलदेशाचपेक्षया फं तु भोगमकषीदपीत्व- भिप्रायेणेत्याह--इन्द्या६ पुरुष इयन्तम्‌। ननु पुरुषान्तरमेदावि- वक्षितम्‌ । स्वात्मर्परूपपुहष।नुसंधानमाधिका५न्तरस्यापि समानम्‌ । ततोऽज को वैरेष इत्यत्राऽऽह-सा चेति । न परिदजुद्धस्वरूपमिहानुसधयम्‌ । न चाञचदधेऽपि हेयत्वमह भाव्यमू्‌। पुरुषशब्द निर्दश्श्चात्न भावपरधान इति मावः । अहमेबेषे भन्न- र्योचरे कथाभतिपश्नस्यो्तरत्वं तदभिमतं पिव्रणाति-- अभियज .{ ४१२ तात्पयंचन्धिकःठीकासमेतरामानुजमाप्यसदहिता- ( भव्यायः- हमेव । अधियङ्गरब्दनिर्दिष्टोऽदमेव। अधरियह्नो यज्ञ आराध्यतया वतमानः) अत्रनद्रादौ मम देहभूत आत्मतया ऽवस्थितोऽदमव यद्ग॑राराध्य इति महायङ्ञा- दिनित्यनेमित्तिकानुष्टानवे दयया तर्ाणामधिकरारिणामनुसं घेयमेतत्‌।। ४ ॥ अन्तके च मामिव स्मरन्मुक्ला कलेवरम्‌ । यः प्रयाति स मद्धि याति नास्त्यत्र संशयः॥ ५॥ इदमपि याणां साधारणम्‌ । अन्तकारे च मामेव स्मरन्करेरं 9 -- -------- --------------------------------* इति । यज्ञे संबध्यमानोऽधियज्गः । तत्र च स्मुहवरस्याञऽर।ध्य- तया संबन्ध इत्याह -- यज्ञ॒ अराव्यतयरा वतमान इति । इन्द्रादयो हि तत्राऽऽराध्याः शरृतास्ततकथमहमेेतयुच्यत इत्यत्रोत्तरमन्र देह इत्यनेन विबाक्षितामिति दश्चय्ति- अनेन दते । अधियज्गोऽद- मेवात्र देह इतीदवरे णामिधीयमानत्वात्तदेहतिषयत्व प्रतीतम्‌ } स चेवरदेहः, यज देवपुजायामितिं याज्यदेवतापेक्षयज्ञमसङ्धम 2- द्रा रेवेत्यभिमरायेणोक्छम्‌- इन्द्रादातिति । यां यां तनुमि्पिं प्रागुक्ते स्मारयाति--मम देदम्‌? इते । कपेणा ह्यचिदूद्रव्यं कस्य- चिदेहो भवति । न तथाञ्त्र देहत्वं कादावितमिति इापनाय देहभृत इति प्रयोगः । देह॒तकवदेन्द्रादिग्यवच्छेदायंमहमवेत्य- वारणं पूरनिदेषएव्रहध्याल्पकमाधिमृताधिदं वन्न तच्ान्तर- परति ज्ञापनाय दा | व्रष्णुः सब्र। देवता इति च श्रति;। एतेन कथमभात भश्नस्याप्य॒त्तरं द्भ । तत्तद्धि एस्५ा5ऽएध्यस्वात्‌ । पहमूतां वर इत्यननाध्यात्मचिन्पानुगुणं ससत्तरं द्देन्दरियादि- मच स्वस्या केन्द्रादिदिहवच्वैेन निदस्नं चाभित्रेतम्‌ । एवं विधाधियज्ञविङ्गानमनुष्टानानतुप्रिष्टं न तु तदुपकारकमात्रं न चैरवय।थिमात्रत्रिषयामिति द4यति-इतःति | महायक्ञेति । अक्र रणनिनित्तानदतािरिहाराय जयाणामवहयकतेन्यतायतनाय निन्यनमित्तिकत्वो क्ति; ॥ ४ ॥ भयाणकाट इत्यस्य प्रश्नस्य सग्रहेण सरम्‌--मन्तकार इति चछछोकः । अतोन ज्ञानिमात्रविषय इत्यामकायेणाऽऽू--इदमः यत । आपियज्ञफदा्स्वामाग्याद्रकष्यमामपकारादेति भवः ) अन्वय टदयनि--अन्तकटे चेति । मद्धा यातीत्यज् श्रत्यादि- षन; ८] श्रीमद्धगव्द्रीता ५१३ त्यक्ता यः प्रयाति स मद्धावं याति ममयो भावः स्वभवस्त्‌ याति \ तदाना यथा मामनसधत्त तथाव्धाक्ारां मवत्मत्यथंः । यथा-जाद्‌- भरतादयस्तदान{ स्पमस्माणमृगसजतीयाकाराः सभताः ॥ ५॥ य्य वाप स्मरन्न्ाय त्जत्यन्त कवरम्‌ | तं तमेे।ते कम-तेय सदा तद्धादभःवितः ॥ ६ ॥ स्मतः स्वविपयसजातीयाकारतापादनमन्त्यमत्ययस्य स्व्रभाव इति सुस्पष्टमाह । अन्तेऽन्तकार यय वाऽपि भाव्रं स्मरन्कखेवर्‌ स्यजतितं ~ - विरुद्धता दारम्यावा्तिच्रमव्यदासायाऽऽह-मम यो म.व इति। नन्वीर्वरस्वभावपराप्चावस्य।पि ज्ोदरनीडनिहितकीरस्य तजना- त(यत्ववद।श्वसान्तरत्वमरस्ङ्कखयाणामपिकारिणां गुणाष्करूपे- डवरस्वमाव्रप्राप्त्यविज्ञेषोऽधिक्रारिमेदश्च न स्पादित्यत आद-- तदान मिति । तदनुसंेयाकार वरिशेपसाम्पपापिर्ववक्षिता । साम्यं च स्वरूपमेदन्े वधर्य स्थिते सत्मवेति न कथिदोप इति भावः । एवं मश्नमकार उक्तः । नास्त्यत्र संशय रत्यनेनाभिमरतां भ्रयो- जकरमसिद्ध दर याति--यथाऽऽदिमस्त।दय इति । एतेनोदाहरणेनापि तादात्स्यश्रमो निरस्तः । न घछादिमरतस्य रमयंमाणम्रगेण तादा- त्म्यमाप तु तत्हमानाकारम॒गररीरपरिग्रह एवते तनव प्रसिद्धम्‌। तदाच; देहवियोगकाल इत्यथैः ॥ ५॥ न केवलम) श्व (वरिषयान्तिमप्रत्वयस्वमाबोऽयर्मिि मन्तव्यम्‌ । फर तु सवसाश्छरगमिदमत्राप्यक्तमिति प्रयोजङूकारो यं यमिति कन च्यत इत्याद-स्मन्‌ःरपि । अन्तशगद्‌ः पुत्र श्टोकामिदितान्त- कार्परः । तरयान्तिमग्रत्ययप्रभावन्ञापनाय स्मरन्तीत्यनेनान्वय इति दक्षयति-सन्तेऽन्तकाल इति | दरप्सा, वाऽपीत्यनेन च स्मत व्यविपयनियमो नी चोत्तपविषयवैपम्यामावश्च दूररितः । तं तमिति वीप्सया त्वसकणेतत्तत्पाप्तिरवधारणेन मवलपुण्यान्तरेणापि तस्य दु्॑रत्व॑ च भिव्रक्षितम्‌ । भावशन्दो ऽत्र स्वभावपरः । षमिमत्य- यस्तु नान्तरीयकः । भावकब्दस्यात्र परापरत्वे मस्तुतभाव- शब्दरयैरूष्थं त तमेतौति साजात्यलक्षगा च। तं तमेनैतीस्यत्र यन्न कवन जन्मानि सवैसराधारणतज्जानीययोगमात्रव्युदासायोक्त-- ४१४ तात्पर्य बन््रिकारीकासमेतरांमानुजमाप्यसदहिता- [ भ्मधः- 1 तं भावमेव मरणानन्तरमोति । अन्त्यमत्ययशथच पू॑भावरात्रषय एव जायते ॥ & ॥ तस्मान्समषु काठेष्‌ मामनुस्मर युध्य च। मथ्यर्पितमनेवुदधिमामिनेष्यस्यसंशयः ॥ ७ ॥ यस्मा्पकाष्टाभ्यस्तत्रिपय एवान्त्यप्रत्ययो जायते तस्मात्सर्वेषु फारेषु आ प्रयाणादहरहमौमनुस्मर । अहरहरनुस्मतिकरं युद्धादिकं मरणनान्तरिति । न द्यादिभरतमृगरम जन्मान्तरव्यवधानम्‌ । सदा तद्धाव्रभाव्रित इत्यनेनान्तिमस्मृतिरेतुविवक्षित इत्याह--मन्ति- मप्रययश्वेति तद्धाबभागितस्तद्धावनावासित इत्यथः । तस्मिन्भा- वो भावितो येनेति वा टद्धावभावितः॥ ६ ॥ एवमन्तिमपरत्ययाधाने फटेऽन्तपप्रत्य५ चानवरतभावनाधीने भवताऽपि तथाप्रिधा भावना तदेनुग्रादककमं च कतग्ये इत्यु स्यते-- तस्मादिति शोकेन । सर्वेषु कारेषित्यनेन ‹ स खस्पेवं वतयन्यावद्‌ायुषं॑ब्रह्मलोकमःभसंपच्ते ' [ छा० ८ । १५। १] । मरायणान्तमाकारममिध्यायातत्यादिश्चतिरनुश्चतेत्याभिभा- सण--आ। प्रयाणादिन्युक्तम्‌ । सूत्रं च ‹ आ प्रयाणात्तत्रापि दि च्ष्टम्‌ ' [ व्र° सू०४।१ १.५] इपि। मरतिमासं परतिपक्षमनु- स्परण॑ऽप्था प्रयाणादरिति वक्तं शक्यमिति तद्र्दासाभिप्रायण- वटुवननभित्याह-- न दरहःरति । तं पुव प्ररात्रेु युञ्जान इत्या- दिपिदिपकाग्रतानुरूपसास्िफककारेोखित्युक्तं भवति । तथा च सूत्रम्‌-यत्रकाग्रता तत्राविशेषात्‌ ` [त° सु० ४।१।११] इति । युष्य चति | प्रेदितस्य युद्धस्यात्र फर्वत्सानेषा- वफ तदद्कमेत्यादिन्यायादनसपृत्यद्ृन्त्वं सिद्धम्‌ । तश्च युद्धमन्न भ्ररत॒तत्वावपलक्षणतयोक्तय्‌ । ततश्च भमाणसिद्धं यथासं वणांभ्रमकरमा वह्यं कतव्यभित्युक्तं भवतीत्यमिभाये- णाऽ--अदरदरनुष्ृतिकरं युदधादिकमिति । षगोश्माजुबन्धीत्यप- रष््यसंग्रहाकारः । चोदितेत्यनेन क्षमादि विभश्चोदितव्यतिरिक्त. विपयत्प॑ सूचितम्‌ । नित्यनैमितिककम्देन फलाभिसंपिपुतरैकभ- व्युदासः । मय्रपि्मनोवद्धिरिस्यस्मोक्ताभात्नवावरूपत्वं द॑. अह्नः ८ ] श्रौमद्धगयहौत।। ४१५५ वणाश्मानुवन्धि श्चतिस्मतिचोदितनित्यनैमित्तिक्रं च कमं कुरु । एतद पायेन मय्यर्पितमनाबुद्धिरन्तक्राे च मामेव स्परन्यथामिलपितपकारं मां प्राप्स्यसि नात्र संशयः ॥ ७॥ एवं सामान्येन सर्वत्र स्वप्राप्यावरा्निरन्रयपरत्य याभरीमित्युक्त्वा तदर्थं ्रयाण,मपासनप्रकारभेदं यथोपासनमन्त्यमत्ययप्रकार चाऽऽह-- भ*=----- न्तक्‌, ^ ९ यान्तक्ड इत्युक्तम्‌ | [चन्तनस्य यानस्य च पुरुप पत्रात्र कभ । ~~~ अग्यासयागयुक्तेन चेत्ता नान्यगामिना । परमं पुरुषं दिष्य याति पाथानुचिन्तयन्‌ ॥ < ॥ दक्तुमुपक्रमत । ततश्वयाथनामुषास्तनमकरर्‌ अभ्यासात्‌ | अहरहरभ्यासयगार्षा यक्ततया नान्यगाधना चन यति--९््रमिप | उपायन क पदिरूपणत्यथः । अनुस्परणयपनात्र मनस) ऽपणम्‌ | बुद्धरपणं तु फलमरदत्वाध्यवसायः | प्रकरणसिद्ध- चान्तरव्यापारकथनप्‌--अन्तकरारे च मामेव स्मरन्निति । यद्राऽ- त्रोपाभनति कम नुग तानुस्पृतिर्बोच्यते । तत्फलं मय्यनित- मनाुद्धिरः) । तस्पेतरा्थऽन्तकाले च मामेव स्नरनेति। पुर्गोत्तरानु इत्तायिकारेत्रयसाधारण्यायाऽऽह--यथानटपेतप्रक.रं मम | निःसशयेष समप नित्यं वसति वे हरिः। ससश्चयान्दतुवलान्नाध्यवस्यति माधवः ॥ रत्यादिवदसंशय इत्यस्याजेनविरपणत्वेऽपि फलितमाद-- नात्र संशाय इति| भ्रतिपेध इति वचनादक्रारो वाऽत्र प्रयगनुस्षेयः। ---+~ एतपितः भरत्याभिसंमव्रिनास्पी(ते यस्य स्यादद्धा न विचिकित्साऽ- स्तीत्य। देकमत्रानुसंप्रयम्‌ ॥ ७ ॥ अन्तिमप्रत्पयप्रसङ्कात्तद्धेतुतयाऽनुस्परेत्युपासनं प्रस्तुतम्‌ । तत्मकारमेदोऽनन्तरप्रवटरकाये इत्यभिप्रायेणा ऽऽह--ए्रमिति । गतिभद्‌ऽपे वक््यमाणनोपलक्षणयः। अभ्यासेत्यादिश्ोकत्रया- य॑माह- तत्रेति । योगक्षब्दस्य संबन्धमात्रपरत्वे नैरथकंयादत्र ध्यानरूपत्वं वक्तु युक्तम्‌ । तत्पुरपाचद्रदरस्योभ यपदायपधानलत्वा- त्परि्राह्यत््रमस्ति तदाहू-अभ्यासयेग.भ्यामि ते । नान्य गामिनेत्येत- सेकाधि(दि)कशब्दबदनन्यगामिनेत्यथ; । अन्यत्र वरिषयान्तरे मन्तु कीरं नास्येति नान्यगामि । अभ्परासयोगशब्देन माचीनचिन्त- नस्योक्तत्वादनू चिन्तयभिन्येतदन्तिमस्मृतिपरभिति मदशेना- १५ इ 4, प२। ७१६ तात्पर्यचद्धिकाटीकासमेतरामानुजमाष्यसहिता- [ अध्यापः- साऽन्तकाले प्रमं पुरूपं दिष्यं मां वक्ष्यमाणप्रकारं चिन्तयन्मामेवर याति अदिभरतमगत्म्मतिवदैन्वयंविष्चष्टतया पत्समानाक्रारो मवति। अभ्यासो नित्यनमित्तकावररुद्धषु सर्वेषु कालेषु मनसपास्यसंशौखनम्‌ । योगस्तु रहर्थोगकालेऽनष्ठी यमानं यथाोक्तछक्षणमुपास्तनम्‌ ॥ < ॥ क्।१ पुराणमनुशाकषतर्‌ मणोरणीयां मनस्रियः। ४ [गणय सवस्य धातारम्‌ चन्त्पह्प्‌- मादित्यव+ तमसः परस्तात्‌ ॥९॥ का सक्च पुराण पुरातनमनुशासतारं बिम्बस्य भरश्ञानितारम- [१ १ ~~~ ® = सच परमशब्देन विद्ेषितत्वादीन्बर एएपरेत्यामिपायेण-म.मिति रम्‌ । दिग्यमित्यस्य सूयंमण्डले स्थितमिति शंकरोक्तं निमूलम्‌ । आदित्यवर्णं तमसः परस्तादेति वे्यमाणव्रेरुद्धं येत्यभिपराये- णाऽऽह--वक्ष्यमणप्रकारमिति । अनन्तर श्ोकद्रयनेति सेषः । कथमेहवयधिनोऽनपेक्षितपरम्परपमासिः फलतयोच्यत इत्य- त्राऽऽह--अ॥दमरत.ते । अन्तकराठं स्पमयपाणमागप्रधानापयक्ता कारवििषएटपरमपुरुपसमानन्व भमाश्चिरिह परमपुरुपयःप्िस्तत्सा म्यापात्तिरेव हि तत्परा्निस्तथा यं यामिति श्केनोदाहूतेति भावः। आरम्भणसंशीखनं पनः पनरभ्यास इते वाक्यकारवचननयो धेनाभ्यासकशब्दाथमाह-- अभ्यास इति । पुनः पनारेतिे वचना- न्मध्येऽवशयंभातमेः केथिद्व्यवधरानं म॒चितपित्यमिपरायेणो. क्तमू-- नियनेमित्तिक।2िरुद्ेष्वति । सर्वषु काट.ष्ति | न केवलं योगकारे तदातनस्य श्ीटनस्य योगश्चब्देनोपात्तत्वाेति भावः । आरम्भणमारम्बन तच्चात्र पास्यशब्देन व्याख्यातम्‌ । योगशब्देनात्राङ्घस्वरूपगरुच्यत हरयमिप्रायणाऽऽदह-ये,ग्ििति । यथोक्तरक्षणा५प१। अस्ययप्रियव्रिश्चद्‌ तमप्रतयक्षता९नमिरेययः ॥८॥ क्रान्तदक्ष) (६कविरित्ययर्यते। अत्रतु कथिशब्द ई्वरपरिपयतस्वा- त्सवेदर्ित्वपर इत्यभिप्रायुणाऽऽह- -वहेनिति । पुरयणश्ञब्दे नान।- द्वित्वे विवक्षितमित्यभिप्रायेणो क्तम्‌ -पुरात ।५१। अनुपतेः शातस- विच्य ज्ञापनाय इत्यताव्रन्मात्रपरत्यन्डुदासाय- रवस्य प्रः तितारमित्क्तम्‌ । इइवरस्य सतोऽनुज्ञासनमाब्वापनमे ते भावः । अष्टमः ८} ्रीमद्धगब्रह्मीता । ४१७ णोरणीरयांसं जीत्रादपि सक्ष्मतरं समरस्य धातारं सवस्य खष्टारमचिन्तय- रूपं सक्रलेतर्रि सज त्ती यस्वरूपमादिट्यवण तपसः परस्तादपाकरतस्वा- अनुश्चासनस्य कमाक्ाह्कायां सवस्य धात।रमित्यत्र [ त्यं | सवे- स्येति पदमाकषणीयम्‌ । विशेपनिर्दश्ञाभावाद्रा सवविषयत्वमि स्यभिप्रायेण--चिखयस्येयुक्तम्‌ । " एतस्य बा अक्षरस्य प्रज्ञासने ---४ गागं द्यावरापृथिस्यौ विधृते तिष्ठतः [वृद । ८। ९] इरयादिकमन्न भाग्यम्‌ । ‹ अन्तः प्रविष्टः क्ञास्ता जनानाम्‌ ' [त° आ०३।११।२] इत्यादिषु प्रशञासनसहपटितान्तः- भवेशोपयिकसूष्ष्मतमत्वमन्रौण)रणी यांसमिरयुर्यत शृत्यभिषाये- णोक्तम्‌-- सृपमतरमिति । ‹ धाना पुरस्ताच्मुदाजहार › ' सूया. चन्द्रमसां धाता यथापुत्रेपकररयत्‌ ` इत्यादिषु धातश्षब्दस्य सष्टरि प्रयोगाद्धातूनां चनेकायेगभैत्वात्‌- सस्य खट रमियुक्तम्‌ । विष्णुना विधते भृषी सवाप्रारं धाम विषप्णद्ज्ञमित्युक्तम्‌ । सवरा धारतं सबैखष्टरेवेति फलितोक्तिवां । उक्तपरक)रर्५इबरस्य रूपस्य सामान्यतो द्ष्स्तकरसभावनीयतां केचिदमिमन्वेरान्नति नन्निरासपरमचिन्त्यहूपामत्यभिपायेणाऽऽह-सकटेतरव्रि सजातीय. खरूपमिति । बर्णयोगस्य स्वरूपेणाघटनास्ममागसिद्धषिलक्षण- बिग्रहद्रारा तथ गमाह--मग्राकृतेति । ° येन सुयंस्तपति तेजसेद्धः" [ ते° ब्रा० ३।१२।०। | यस्याऽष्दत्यो भामुपयञ्य भापि' (तस्य भासा स्वमिदं विभाति ' [ का° २।५। ५] ‹ तद्देवा ज्योतिषां ज्योतिः" [ब ४।४ । १६ | इरयादिपु निरतिश्यदीप्चियोगः सिद्धः । ` आदित्यवण तमस परस्तात्‌ ' [ यज्ु° आ०३।१३ | इति भ्रुतिखण्डस्यात्र निबन्धः, ८ तम आसत्‌ ' । तमसस्तन्महिनाऽजायतेकम्‌ ' [ यजु०२।८।९ | यदा तम दरयादिश्रुत्यन्तरोपषलक्षणाथः तेन तमस इति सव्रकारणमृततमोद्रव्यविव्रक्षा । तमसः परस्ता- दित्यनेन फ(खतमपराकृतप्ररतुतत्वरम्‌ । तत एव्र चाक्रमोधीनसं नित्यसं निरवद्त्वमिस्यादि सूनितम्‌ । एतच्छरोकसच्छायश् मनषश्छोकः-- ५३ ७१८ तात्पमचन्दिकारीकासमेतरमानुजमाप्यसहिता- [ अष्याः साघारणदिन्यरूपंम्‌ ॥ ९ ॥ भरफाणकाटे मनसाऽचलेन . भक्त्या युक्तो योगबलेन चव! भु्रोमध्ये पाणमरिश्य सम्यक्‌ स ते परं पुरुषमुपैति दिव्यम्‌ ॥१०॥ भ्रयाणकाछ इति तमेव्रभ्‌तमहरहरभ्यस्यपानभक्तियनःयोगवरनाऽ5- रूटसंस्कारतयाऽचटेन मनसा पयाणकाले श्क्रोमेध्ये प्राणमवेश्य संस्थाप्य तत्र खतरोमन्य दिव्यं परुषं योऽनुस्मरेत् तमेवराषेति तद्धावं प्रज्ञास्तितारं सपामणीयांसप्णीयसाम्‌ । रुकंमामं स्वप्नधीगम्य विद्यात्तु पुरूपं परम्‌ ॥ इति । अनुकूलानां हितरमणी यत््ाच्राकारेण दिरण्पवणेतवसक्माम- स्वादिग्यपदे शः । परतिकरूलदुष्पेक्ष्यत्वरप्रकाशातिरेकादिविवक्षयाऽऽ दित्यवणत्वाश्चुक्तिः । दिवि सूय॑सदस्लस्येत्यादि च वक्ष्यति। एतेनाऽऽदित्यज्ष्दस्य नित्यचेतनप्रकाशषपरत्छरं तमःशब्दस्य चा्ञानविषयस्वं परोक्तं निरस्तम्‌ ॥ ९ ॥ शछोकदयस्यान्वयं॑दज्ञयति- तमेवमुगमिलया दिना 1 भक्तया युक्तो योगबलेनेति पृथङ््‌नि्देश्ात्परोक्तमाणजयवलखादिषयगथ- ताप्रतीत्तिः स्यादिति तद्पाकरणाय विश्छिध्काथतां दशेयितुम्‌- भक्तियुक्तप)गचनेलयुक्तम्‌ । पनसोऽचख्तवे हेतु (तुं) तस्य चावान्तरव्यापारं योग्यपर्या गुक्तशब्देन विवक्षितमाह मारूढ- संस्कारतयति । अवेदयेत्यनेन योयपक्ररणेपूक्त निश्वलावस्थानं विवक्षितमित्याह संस्थ,०ति | अत्र पुरुपध्यानस्यापि भ्रूमध्य मेव प्रदेशः । देशचान्तरानभिधावात्‌ । योगगरकरणान्तरे पुपदेश्ञाच तेसद्धेरिषि बिमाव्योक्तम्‌-तत्र भोय इति । तमेव॑भृते दिव्यं पुरुपामेत्याशयः । तें त्तमेवैतीति अवधारणदशेनात्स तं परं शुरुपमित्यजञापि तमितीतरव्यवच्छेदपरमिस्यमिप्रायेणाऽऽह-स तमेवेपितीति । यः भयाति स मद्धावं यातीति प्रक्रान्तमकार दात विवक्षित इति दृश्षयाति-तद्धतरं यातीति | भावपषानोऽक अष्टनः ८ भ्रीपद्धमवद्रीता ॥ 8 य. नि ¢ याति तत्समानश्वया भमवतीत्यथः ॥ ?०॥' अथ केवरयाथिनां स्मरणथकारमाह-- यदक्षरं वेदाविदो वदन्ति विशन्ति ययतयो वातरागाः । यदिच्छन्त बह्म चम॑ चरन्ति तत्ते पदं सं्रहण प्रवक्ष्ये ॥१ यदक्षरामातं | यदक्षरमस्थूटलादयुणक्र चद्‌ वदा वदान्त कतरा ४१९ ३॥ गि यतया यदक्षर वश्चान्त यदक्षर प्राप्रपच्छन्त्‌( ब्रह्यचय. चरन्त. तत्ते पद्‌ सप्रहेण पक्ष्ये । पद्यते गम्यतेऽननति. पदं तनिखिलवदान्त- वद्यं मस्वरूपमक्षरं यथोपास्यं तथा संश्पेण मरवक््यामीत्यथः ॥ ११ ॥ न --- श इत भविः ) तत्र तादत्स्यद्खम्‌ व्युदुस्याक्-तत्समान- श्कय। म३०।य५ ईत । परमसास्यापनत्तव्यवन्छद्‌ाप समानेश्वयं इत्युक्तम्‌ । एतन कवामत्याद्‌[५ः सतब्रत्वाद्‌य। गुणा पश्व परत्वायमनुस्षयतयक्ताः न तु प्रष्य््राधानार्त. फ।खतम्र्‌ | एवमन्त्यक्रालस्मतन्यतया निर्दि एव्राऽऽकारः परागपि ध्येयत- योक्त इति मन्तव्यम्‌ । एवमुत्तरत्रापि ॥ १०॥ अथ मन्दत्रयाजना(क्पर्व्याख्याप्रतिक्षषाय यदक्षर "त्या।द्‌- छोक्त्रयस्यायमाह-अयथति । स्मरणज्ञब्दोऽनोपास्तनस्णन्तिमप्र- त्ययस्य च संग्राहकः । उभयोसप स्मृतिविषयतरात्‌ । “ नव्रेद- विन्मन॒ते तं बृहन्तम्‌ ' इत्युक्तप्रमाणान्तरागो चरत््रपरेण. वेद निदो वद्>०।त्यनेन सचितवेद्‌। क्तपरकारकथनम्‌-जस्थुट्ल दिगुणक्र ति । अस्थ॒रुमनण्वहस्वमित्यादेश्रतिरिह्‌ विवक्षिता. । ब्रह्मचयमू१रे-. तस्त्वादिकम्‌ । यद्रा * अथ यब्रज्ञ इत्याचक्षते ब्रह्मचयभेव.तद्‌थ. यन्म।नपित्याचक्षतेऽथ यत्सत्रायणमित्याचक्षदऽथ यदरण्यायन- मित्याचक्ते च्रह्मचमेव॒तत्‌ इति श्रतेनह्मभ्राप्त्यथ। या. काचिदपि. चय। ब्रह्मचम्‌ । वीतरागा यतय एत्र" यदिच्छन्तो त्रह्मचरयै चरन्ति › इत्यत्रापि कत।रः । एतेन फखेपाययोः पदर्नमू ।. परस्शब्दस्यात्र रूढा यानुपपत्तरूपयन्न. य)गमाह-पथत. इतति । अन्न पद्‌श्ब्दन. ज्ञानःतपयत्वमखेनापास्यत्वादिकममि- म्रेतमिर्याहू-गम्पतेऽ>नेपि । यत्तच्उ<दा(भपेतां मसिद्धमाह-तनि खिठेति । अक्षरशब्दस्यात्न यिक्रारप्रददोपराहेतपरमात्माभिषय- त्वात्‌-रखरूपभिुक्तम्‌ । साधारणं रूपमित्यथ; । अन्षररूपपर- मात्मोपासनमनराक्षरस्रूपग(वास्मपाप्त्ययम्‌ ॥ ११ ॥ ~~~ ^---~ ~ ---~ -- --* [९ पप, भन्ष्‌, इः, गृण, ३ 1 ~ ४२० तातपर्यचन्द्िकारीकांसमेतरामानुनमाप्यसदिता- [ भध्वायः- वद्वाराणि संयम्य मनो हृदि निरुष्य च, मध्न्यापायाऽऽत्मनः प्राणमास्थितो योगधारणाम्‌ ॥ १२.॥ सवद्राराणात | सव्राण च्रत्रिद्‌नन्द्रयाण ज्ञानद्रार भूतानन सयम्म्‌ यापारेभ्यो विनिवत्य॑हृदयकमलनिवष्टे मय्यक्षरे मनो निर्य योगाख्यां धारणां समास्थिता मय्यव (नथा स्थातमास्यतः; ॥ १२॥ ओभित्येकाक्षरं बह्म ग्याहरनमामनुस्मरन्‌ । यः प्रथाति व्यजन्देहं स याति परमां गतिम्‌ ॥ १३॥ ओपित्येकाक्षरं ब्रह्म मद्राचक्र व्याहरन्‌ वास्य ममरचुस्परन्नात्मनः ~~ ~ स (~ = --क सवेद्राराणि संयम्यत्यत्र नवद्वरमतातिनिरासाय भत्याहार- विषयताद्योतनाय चाऽऽह-सतौ, श्रेत्रादीनौति । दारानुबन्धर- दितस्पदनादीन्द्िमाणां कथं द्रारब्दाथेतेत्यत्रोक्तम्‌- ह नदवारभु तानीति । सयपनमत्र ज्ञब्दादि विषयान्पुर्यनिवतेनपित्यनिप्राये- णाऽऽह्‌-स्वव्यापा१२ नतत ! मना द ।नरध्य पतं | अत्र हन्मात्रस्य ५५यताऽलुपपन्नेत्य ्राक्तमू-दयकमलःनैते मय्य्‌ इति । हच्छब्दोऽतर तत्रत्यपुरूपट क्षकः । अन्यथा मामनुस्मरमनि- त्यनन्तरोक्तिनें घटत इते भावः । अथक्रम॑ण बख्वता दुबेस्य पाठक्रमस्य वाधमामपेत्य मनो हृद निरुध्य चेत्यस्यानन्तर- मास्थितो योगधारणा।नित्यादिकं व्यास्यातम्‌ । प्रत्याहारानन्तर- पटितधारणान्यवच्छद!याऽऽह-- यागास्यां ध्रारण।भपि 1 पष्ठीस- मासात्समानाधिकरणसमासस्य ग्राह्यत्वं निपादस्थपतिन्यायसि- द्धम्‌ । धरणाशब्दाधिक्यामिप्रेतमाह--मय्धव निश्वटां सिति- ते ॥ १२॥ मणवस्य ब्रह्मप्रतिपाद्‌क्रतरादत्रह्मेनं व्परपदश्ञ इत्यभिप्रायेण -- मद्ध।चकमेयुक्तम्‌ । मन्त्स्यापविदपपरकाश्चनषखेनोपक्रारकत्व- मप्यत्र ब्रह्मशब्देन भरतिपादनाद्धि्राक्षितभित्यभिभायेण--वाच्यं मामनुस्मरनेवयक्तम्‌ । प्रणवस्य भगवद्रू चकतवं योगाङ्कत्वादरिकं च ४ तप्मरत्यादि।सेद्धम्‌ । यथा कठवर्टयाम्‌-“ सवरं वेदा यत्पदमाम- नत तपांसि सव्रणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मच चरन्त तत्त पदं सग्रहेण ब्रम्यःमरयतत्‌ ' इति । अत्र न।मना ।मन।। नदः | तथा- ~-~-- ~ --~ न 0 १५. इ, “निद्रा । अ= = --~--~ -~ - - ~+ अष्टमः ८ ] श्रीमद्धगबरद्रीता । ` ४२१ पणवी धनुः शरो ह्यात्मा ब्रह्म तद्टक्ष्यमुच्यते । अभ्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्‌ ॥ इति । तथा- आत्मानमरणि इत्वा प्रणवं चोत्तरार णम्‌ । ध्याननिमथनाभ्यासात्पदये ह्य निगूढवत्‌ ॥ इति । तथा-- ओमित्येव ध्यायेदात्मानमिति । तथा- ^यः पुनरेवं जिमात्रेणोमितयेतेनेबाक्षरेण परं पुरुषमभिध्यायीत स नेजसि सूर्ये संबनो(पभो)यथा पादोदरस्त्वचा विनिुक्त एवं हेव स पाप्मनां भिनिमुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एत- स्माज्जीवघरनात्‌ परात्परं पुरिशयं पुरुषमीक्षते ' इति । तथा- ‹ अग्नेभेथा योनिगतस्य मू्तिनं दृदयते नैव च लिङ्कनाक्षः । स भूय एवेन्यनयोनिगृयस्तद्रोम्य च प्रणतेन देहे | स्वदेहमरणि कृत्वा भणवं च्तरार म्‌ । ध्याननिमेथनाभ्यासादेगरं पदयेनिगढवत्‌ ॥ इत्यत्व शोक पिप्णुं पदयेदधृदि स्थितमिति योगियाज्ञव ल्क्य पाठः। तथा-- कांस्यवण्टानिनादस्तु यथा याति ज्ान्बे (न्त) ये। आ करारस्तु तथा योज्यः शान्तये ज्ञान्तिमिच्छतो ॥ यस्मिन्स छीयते श्ब्दस्तत्परं ब्रह्म गीयत ॥ इति। तथा--अ( खं ब्रह्म ¡ ख पराणनिनि। ओमित्येतदक्षरं ब्रह्मा- स्य याताञ्चतवारो बेदाश्रतुष्टयादिदमक्षरं पूतस्य मात्रा पृरिव्य- कार इत्यारभ्य ‹ प्रथमा रक्तपीता महद्रह्मदेवत्या मध्यमा कृष्णा विष्णुदेवत्या तृताया शुभाञ्चुभा शुद्धा रुद्रदेवत्या याऽस।नेऽस्य चतु््यय(ध)मात्रा सा विद्युप(त्वोवी सवण पुरुषदेबत्या ` इति चात्राधेमाज्ाऽभितवरतमनः पुरुष एवा रतणौवस्थो द्विती यमातरादै- वत्मेन िष्णुरिति चाक्तः । तथा आमिति ब्रहम ओभितीद्‌ [क रत्‌ सवेमिति ' । ‹ ओकारं णेर्‌ सुषेमिनि › । तथा-- २२ ` ठात्पयैचन्दिकारीकासमेतराब्रानुबमाष्यसष्िता- [ जष्यायः- क "््-- --------- -~ -- ~ ~ ---- ---- --- --- ~ -- ---* हृदिस्था देवताः सवां हृदि भाणाः प्रतिष्ठिताः हृदि स्वमराक्ि यो ननत्यं तिस्रो मात्राः परस्तु सः ॥ ८ तस्योत्तरतः क्चिरो दक्षिणतः पाद( य उत्तस्तः स ओंकारो य ओकारः स प्रणवो यः पणयः स सवेव्यार्षा यः सव॑व्यापी सोऽनन्तो योऽनन्तस्तत्तारं यत्चारं तत्सूष््पं यत्सूक्ष्मं तच्छ तदैद्यतं तत्परं ब्रह्य ' इति । अत्र पकर्णादिवश्चालसतदं नति्यावद्‌ न्तरितं शासनमनुसंधेयप्‌ । पमुमुक्नोरत््रमणम्रकरणे च प्रणवः श्रुयते । अथ यत्रैतदस्माच्छरीरादुत्कामति अथेतेरेव रस्मिभिरू- भ्मप्राक्रमत्त स आपत वा दाद्रा मीयते स यावर्प्िप्न्मनस्ता- बदादिस्यं गच्छति । एतद्रे खल खोक्रस्य द्वारं बेदूषां प्रपदनं निरोप्रोऽविदषाम्‌ । तदेष शकः । शतं चक्रा च हृदयस्य नाल्यस्तासां मधानपभिनिःसौका । तयोध्वपायन्भृतत्वमेति, विष्वङ्ङन्या उत्क्रमणे भवन्ति ` [छा०८।६।६ ] इति ॥ महाभारते च महेश्वरवचनम- आमित्थेवं सदा विप्राः पटध्वं ध्यात केशवम्‌ । आह च भगव्रान्‌ यान्ञवरक्यः-- ‹ देवतायाः परायाश्च साम्बः प्रणवः. स्मतः ॥ कश्चिदाराधनं कामी विष्णाभ॑क्तया करोति वं॥ तद्ाराधनसानिध्ये परतिमा व्यञ्जिका यथा| धातुद्रव्याद्पाप। ८५. कृत्वा, भावे निवेशयत्‌ ॥ श्रद्धाभक्तयादुराच्रशथ तस्य देवः प्रसीदति । आओकपरेण तथा चाऽ्त्मा द्युपास्तेन प्रसदति ॥ सवेद्राराणि संयम्य. मनो हृदि निरुध्य च । मूधन्याधायाऽऽस्थितः प्राणमास्थितो योगधारणाम्‌ ।॥ ओमित्येकाक्षरं व्रह्म व्यादरन्माभनुस्परत्‌ । सः प्रयाति. त्यजन्देहं स याति परमां गतिम्‌ ।\ एवं यः परणेनाऽऽग्रमक्षरं प्रतिपथ्रते ) ततोऽक्षरेण वेदेन तें ब्रह्माधिगच्छति ॥, एतदालम्बनं श्रष्टमतदास्बनं .परम्‌ । णननदुाम्बनं ज्ञात्वा ब्रह्मभयाय कर्पते ॥ अष्टमः ८ } आमद्धगनरद्रीता। -----~ ~~~ --- ~+ ~ = ~न =+ ४ + ------ -~---- --~-~--- - ---~* अदृष्टतरिग्रहे देवो भत्रग्राह्मो निरामयः । तस्योकरारः स्मतं नाम तेन हूतः प्रसीदति ॥ तस्मपादोमिति पूप्र तु रत्रा यञ्जीत तत्परम्‌ । व्रह्मकार विधानेन तत्वेन प्रतिपद्यते ' ॥ इति । अत्र सवेदराणीत्यादिश्टोकयोमगवद्राश्यतया मसिद्धयोरुदा- हरणं मामिति निर्दे्चस्तद्विपयः ¦ पनश्ात्र हेरण्यगभादिसिद्धा- न्तेषु पणवा भपञ्च्यान्तेऽप्याह-- त्रिरात्मा जिस्वभावश्च तथा त्रिग्यूह एव च । पञ्चरात्रे तथा दष मगवद्राचक्रः स्मृतः ॥ वरं वीयं तथा तजख्खिरात्र(त्म)ति च स्विः । ज्ञानश्व्ये तथा राक्तेख्खिस्वभाव इति स्मृतः ॥ संकषणोऽथ मदुश्नो हयनिरुदधम्तयैव च । त्रिव्यृह इति निदष् ओकारो बिष्णरनब्ययः ॥ भगवद्वाचक्रः भरोक्तः भरकरतेव। चकस्तथा | व्यक्ताव्यक्ता बासुदेवः प्रभवः प्रटयस्तथा || इति । यच्चात्र दैरण्यगृ भकपिलपान्तरतपःसनल्कुमारत्रह्मिष्ठपाश॒पता- ख्येषु सिद्धान्तेष्वथेमेदबणनं तदपि तत्तदयथवरिश्चेषाःतरितपरपपु रुपपयेवसानमभिमत्येति मन्त्यम्‌ । अन एर हि विष्णुमतिषा- दकतयाऽन्तकाङे स्मण्व्यतयोपसंहियत- आकारं विपखमदिन्त्यमप्रमेयं सूक्ष्माख्यं धुव्रमचरं च यत्पुराणम्‌ । तद्विष्णोः पदमपि पद्मजप्रसतं देहान्ते मम मनसि स्थितं करोतु ॥ इति । अणवेनेव चात्र भगवद चनमुच्यते- ताछङ्करचयेन्पन्म; सवान्देवान्समाहितः नमस्कारेण पुष्पाणि विन्यसेत्तु यथाक्रमम्‌ ॥ आब्राहनादिकं छम यत्र सक्तं मया सिह । तत्सर्व भणवेनैव कतेन्पं चक्रपाणये ॥ द्यात्पुरुषसृक्तेन यः पष्पाण्यप एव्र हि । आचैतं स्याज्जगदिदं तन सव चराचरम्‌ ॥ बेप्णुब्रह्या च रद्रथ विष्णुरेव दिवाकरः तस्मारपूरयतमं नान्ययषं मन्ये जनादेनात्‌ ॥ › इति । ४२४ तात्पयेचन्धिकारौकासमेतेरामानुजमाप्यसहिता- = [ जव्यायः- प्राणं मृध्न्योधाय देहं त्यजन्यः प्रयाति स याति परमां गति प्रदति- वियुक्त मत्समनाकारमरपुनरहात्तम्ात्मान प्राञ्मातात्यथः। यः स सर्वेषु भूतेषु नश्यतु न विनश्यति । अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परम गतिम्‌ । इत्य नन्तरमेव वक्ष्यते ॥ १३ ॥ ५ ~ ------+4 तथा परपपुरूपसाक्षात्कारकारणतया चान्न प्रणवोपासनमकार उच्यत्- ॐ भुभुवः सुवमहजेनस्तपः सत्यमिति वैदिकम्‌ । एतदुच्चायं वं ब्रह्म परे व्योम्नीति योजयेत्‌ ॥ हृद येऽग्रिश्च बरायुश्च जीवा यः समुदाहृतः ओकार पद्मनाटे तु उद्धत्योपरि योजयेत्‌ ॥ आ प्रणाच्सच्छ्रन्यभूतात्मचेतोङ्खः जीवसंक्नितम्‌ । जापते तु यतस्तस्मात्पुनस्तत्र निवेशयेत्‌ ॥ घण्डाज्ञब्दवदे।कारमपासीते समाहितः पुरुष्‌ नमल दुर पयर्‌ नात्र सयः । दात | यागानुक्ञास्नसूत्रं च-'कशङमविपाकाशचयरपरामृष्टः पुरपवर शेष इश्वरः) [यो०सू० १। २५ ]| ˆ तस्य वाचकः प्रणवः [ यो० स्‌° १।२७ | इति । अतः प्रणतस्य भगवद्राचकत्वं समाध्युत्करमणाद्यवस्थासु तनव भगवदनुस्मरण च सिद्धम्‌ । श्तं चका च हृदयस्य नादूयस्तासां मुधा।नमभिनिःखतेका। तयोध्वैमायज्षमृततवमेति विष्व ङ्डन्या उत्क्रमणे भवन्ति ` ॥ [ छा० ८।६।६] उध्वरमेकः स्थितस्तेषां यो भत्ता मूयमण्डलम्‌ । ब्रह्मल।कमतिक्रम्य तेन याति परां गतिम्‌ ॥ इमि श्रतिस्मृत्यनुसारान्मरुक्षोरत्रमणे।पयिकानिदं मूध्नि प्राणाधानम्‌ । यजन्‌ यः प्रयातीति | त्यक्तत्वा यो यातीत्वथेः । आल्मायिरो ह्यात्मा गन्तव्यः | तत्रापनरावृततित्वमात्रात्परमगति- त्वोक्तिरित्यभिप्रायेगाऽऽद - प्रतीति । इदश्स्याऽऽत्मनः पर मगतिकब्देन व्यपदेशो न केव प्रकरणव्रशाक्रित्वस्मन्ेवा- ध्याये तद्विषय पएव्रायं प्रयोगोऽप्यस्तीत्याह--यः स स ध्विति ॥ १३॥ । अषमः ८ ] भीमद्धग ब्रह्मता । ४२. एवमन्वयाथनः क्वरयायनयथ सवमाप्यानुगणमगवदुषासनग्रकार "---------~ = ------------ ० ब 4५. =+ संगत्यथमनुवदाति-एरमिति । अध्यायारम्भगतप्रश्चोत्तरयोस्त. समसञ्ञक पुराध्यायान्ते चाये क्रमो न विवक्िनः। अबियज्ञा- न्तिमप्रत्यययोः साधारण्येन प्रतिपादने तात्पयात्‌ । उदं तु पनि नियता्थपदशरूपत्वादुतरोत्तरमर्द्षएताप्रदशचेनायेन्वयाक्षरयाथा- त्म्य भगवचरणायैनः क्रमेणाक्तमति मावः । अत्र चवमिपि निर्दञात्स्वप्रप्यानुयुणपमिति निर्दा भ्रकरणस्याधिकारित्रव- विषयत्वग्यवस्थापक्रहेतवः प्रदद्विताः । तथाहि-एवमनत्र काथि- च्छङ्केत ननु ब्रह्य तद्विदुः | रि तद्रद्य, अक्षरं ब्म परम्‌- मिति । च्यश्चब्दस्य साक्षादू्यत्रेपयत्व को वाधः तस्यव च सवरत्मत्वादध्यात्मशब्दनाप तद्वतं स ग्रदटपचन्‌ । मूत- मा्रोद्धवकसो विरसं -त्ययि जयरद्ररगरहणं युकम्‌ ! दे रनोदै दोन दरव्यत्यषगहेवा। स चनि निृत्तिटक्षणी यत्तः | अधिभूतं क्षरा आव इति चाधि मवत तिव्युत्पत्तः पाणिजातम्‌ । परुपश्वा पिदवतमिति परब्रह्मावरस्थाविशेपः } समटिपुरूपादिगं ।! अधि- यज्ञः सवे यज्ञाभिमानिनी विष्ण्वाख्यदेवता । यज्ञो वे बष्णः इति शतः । अन्तकाठे स्त्यादिश्छोकरचयभपि सुमुक्षरबान्ति- प्रत्य यमधिकृत्योक्तम्‌ । मश्चमरतिवचनश्छोकानां पुब्रोध्यायमस्तु- ताभिकारि्रयङ्ञातव्योपादे यपरल्तरेऽप्युपएरितनाः शाकाः प्रधान- तया सुदुखमत्त्रेन निर्दिष्ज्ञानिपय युक्ताः अन्यथा मामव स्मरन्‌ मामेवेष्यसीत्यादे बाधात्‌ । अत एव्र भयाणकाल च कथम्‌ ‹ अन्तकाले च माप ईति शछोकयारधिकारिजयपरत्ेऽरि तर चरणेऽत्र तदैकार्थ्यं ग्राद्यमित्यापि निरस्तम्‌ । तापि चिकार. ्यपरत्रं न प्रतीगते | न चेश्वयायिनः परप्पुरुषवेपयान्तिमप. त्ययसपेक्षततायां भमाणं पश्यामः । एवमुत्तरेष्वपि -छकेष्वेक एवाध्रैकारी तदधं चेकमेष पनः पनरनूथ रिशेपत्तो बिशद। प्रियते । न च पुनरुक्तदोषः | अभ्यासस्य ज्ञानिभाधान्यटि- न्तात्‌ । “संसिद्धं परमां गताः" 'स याति परमां गरमू' तपषु परमां मतिम्‌ ' इत्यमःपामकाध्य च प्रततं तुत्व)पःरपयाज्य (| न च परमगन्तत्या(रिक्ता परममलिद्धिः; नपाहः परमां गि 141 ४२६ तात्पयैचन्धिकारीकासमेतैरमानुजभाप्यसहिता- = [ भध्यायः- मिति परोक्षनिरदश्षश्च पुरुषः स परः पाथ इतिव्र्स्यात्‌ । ‹ परमं पुरुषं दिव्यम्‌ › ‹सतं परं पुरुषमपि दिव्यम्‌ ' पुरुषः स परः पाथं भक्तया लभ्यस्त्वनन्यया › इत्यमीपां मिभनायेत्वकलपनं चायुक्तम्‌ । परैरपि च सर्वेः पायक एवरमकेकटये (दयेन ग्याख्या- तमिति । अन्रेवे परिहारक्रमः-- अधियज्ञोऽदमेतरेतिवदहमेव ब्चे्यनुक्तेरध्यात्मादिददर बरह्मशन्दाथ॑स्याप्य्थान्तरं तावसखरी- (स्पती) तम्‌ । न च ब्रह्मशब्दादक्षरशब्दस्य परमात्मनि रुढय तिशयः । येन ततस्तद्ग्याख्यानं स्यात्‌ । एवं सततयुक्ता ये भक्तास्त्वां पयुपासते । ये चाप्यक्षरमग्यक्तम्‌ ? इत्यादिषु च परमात्मनोऽस्य हयेबोपास्य[ त्व [मक्षरशब्देन प्रतीयते । द रूपे ब्रह्मणस्तस्य मूर्तं चामृतमेव च । क्षराक्षरस्वरूपे ते सवभूतेषु च स्थिते ॥ अक्षरं तत्परं ब्रह्म क्षरं सवीपिदं जगत्‌ | इत्यादिषु चाक्षरपरवह्मशब्दौ परिशद्धात्मविषयौ श्ञारीरक- भाष्ये समितौ । अतोऽत्र किं तद्रह्येतयुक्तऽदपव ब्रह्मध्यव्याख्या- नात्स्देतरविषरयब्रह्मश्ञब्दः । परमरब्दविशेषिताक्षेरशषब्दानुग्‌- "ण्याच्च प्रकृतेरीग्वराचान्यसिमन्परिशचद्धात्मन्युपचाराद्रतेते । पश्चा चायमेव “ अव्यक्तोऽक्षर इत्युक्तः ` इति वक्ष्यते । न चास शोकः परमात्मपर इति शङ्कनीयम्‌ । ° ये चाध्यक्षरमव्यक्तम्‌ ‹ यं तवक्षरमनिर्देशयम्‌ › ‹ क्षरघाक्षर एव च › इत्यादि ष्विवात्रापि अक्षरशब्दस्य भगवद्व्यतिरिक्तविषयत्वप्रतातेः । संधििखन्दश्च परमगतिशब्दनिंर्दष्टमाप्यविलक्षणां समीर्चनां सिद्धि स्वरसत उपसगेशक्त्या व्यनक्ति । अत एव ॒स्वभावादिशब्दा अधिकां रित्रयज्ञातव्योपादे यवस्तुविक्चेपपरा इत्युक्तम्‌ । एवं स्ववाक्यपयां लोचनया पवोध्यायद्रकृपरमर्येन मश्चमतिवचनवाक्यानामाय- कारित्रयत्रिषयत्वे सिद्ध तदनन्तराणामपि ग्रन्थानां यथासंभवं सवेविषयत्वं युक्तम्‌ । भ्रक्रान्ते चाधिक्रारि्रये यद्रत्तजरयेणानून्- माने कवद्यभगवस्माश्चिकामयोरनन्परं स्फुटममिधानादभ्यासे स्यादेक परिस्पादश्वय।धित्रिपयम्‌ । यचेश्वयाथिनां परमपुरु- पदिषयान्तिमपत्युयसापक्षवायां प्रमाणं चास्तीति वदूपिन। अष्टमः ८ ] श्रीपद्धमबद्रीता। । ४२७ उक्तः । अथ ज्ञानिनो भगवदुपासनप्रकारं भा्धिकारं चाऽऽइ-- अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पाथ॑ नित्ययुक्तस्य योगिनः ॥ १४ ॥ अनन्यचता इत | नित्यशो मामुद्यामप्रभाति सतत सत्रकाटमनन्य्‌- चेता यः स्मरति अत्यथेमलियत्रेन मत्स्प्रत्या वविनाऽऽत्मधारणमरकम- श्रीमद्भागवते पुराणे ध्रुवचरिते तद्र दु )परः " भक्ति हर॑ भगवति प्रवहन्‌ › इत्यादिना । अता यथोक्तं एवाथः । यद्रपि ब्रह्मपुर. पपरगत्यादिशन्दैरिह सवत्र परमा्मभजनतत्पराप्त्यादिरेव भरती. यते । तथाऽपि तावरतैवाधिक्रारित्रिपयत्वरं वक्तं न युञ्यते । पुत्त्र पयाणकाटे भूमध्ये प्रणावेशस्य तत्रैव परमात्मध्यानस्य च विहितत्वात्‌ । अनन्तरं च हदि भ्य।नस्य मूध्नि भाणावेशस्य च तत्का एव विधानात्‌ । तदिर्द द्वयं परस्परविरद्ध # कामे. दाद्व्यवस्थाप्पताधिक्रारिमेदाद्रा । तत्र न तावत्काखभेदः श्रतः पर्युत कारेक्यमेव श्रूयते । अतः पःशेपात्सिद्धोऽपिका- रभेदः । किच शतं॑चेंका चेत्यादिभिमृधेन्यनाद्या निष्क्रमणं फलान्तरहेतुरित्यवगपः प्रयाणक्राे च्रपध्ये मूध्नि च भाणवे- दरनस्योत्क्रमणश्ेषतया तत्तदेशगतना डन्योतकरमणे प्रतीते सिद्धस्त- दधिकरारिभेदः । पूतरत्र चाध्याये ° चतुचिधा भजन्ते माम्‌ इत्याद्‌ावयमधिकारिमेदः प्रस्तुतः । तदन्ते च “ जरामरणमो- कषाय ' ‹ साधभृताधद्‌त्र माम्‌ ' दाते छाकयायंच्छब्द्‌ वृर याऽधि कारिभेद्पतीतिम।प्ये अरतिषादिता । सा चात्रापि स्फुट) ‹ अणोरणीयांसमनुस्मरे्यः › ‹ यः प्रयाति त्यजन्देहम्‌ ' "यो मां स्मराति नित्यशः इत्येतदखिलमभिमत्योक्तम्‌--रवभेश्वयायिन इत्यादि उक्तश्चास्याधिक्रायनन्यचेता इत्युच्यत इति परोक्तं निराङ्क- चेन्‌ (अनन्यचेताः इति शछोकस्याथेमाह-अथेति । नित्यश्च इत्यने नाऽऽत्मानुभव्रादिफलान्तरव्यव्रधाननरपेक्ष्यं विवक्षितमित्याह- उदेोगप्रमृतीति । अन्यथा सततभित्यनेन पनरुक्तिः संकोचद्लिश्षो व। स्यात्‌, इत्यभिपरायेणऽऽह--सततं सवकाकभिति । अनन्यचे तःद्देनाभिभेतं स्मतेभेक्तिरूपापन्नत्वं द ।यति--अयथंपि । ५२८ तः त्पयचनदरिकार्टीक।समतरामानुजमाप्यसहिता- = [ अव्यायः- मानो निरतिश्चयर्भियं मां यः स्मरति तस्य नित्ययुक्तस्य नित्ययोगं काङ्कमाणस्य योगिनोऽदं सुलभो प्राप्यो न मद्भाव रेश्वयोदिकः । तद्वियागमसहमान) ऽहमेव तं इण मस्राप्त्यनुगुणोपासनरिपाक तद्विरोधि- निरसनभस्ययं मल्ियसादिकं चादमव्र ददात्यथ; 1 * यमेवेषु णुत त्न छभ्यः ` इत्‌ (हे श्रयत | वक््यतं च- तेषां सततयुक्तानां मनतां प्रीतिपूतरेकरम्‌ । म वाद्धयनग तं यन मामुषयानन्तते॥ नपामवानुकम्पायेमहमन्नाननं तमः} नाञ्चयान्यःत्ममाव्रस्था जानदे।पन भास्वतां ॥ इत्‌ | १८९ ॥ न= ~क अनन्यचतस्स्वादव च स्मरणस्यान्द्द्रत्रम्‌ । उत ण्ठने च स्मरतिः प्रयुञ्यत । भ्रातर स्मरतां बराव्रित्यादिषु । " नित्पयु- त्तस्य यामिन: ` इत्युक्तानु वादः एरखस्यषएव्यवह्धितत्वग्रोतनाय + अन्राहंश्ब्देनेश्वरस्य परस्यगर्थोऽभिभरतः । तेन तद्विशेषणमभूताक्षरा- दिफटप्राद्धिम्यवच्छेदा विब्षित इत्य(भप्रामणाऽऽद-जहमेवेति । नेदव दिद्णोति--न मद्वा इति । भगवल्पाप्नः एलान्तरेभ्योऽति- जयितष्लन्यात्तस्मःप्रः पयासातिरकमंभावनाव्यबच्छेदाय सुल- नेपदमित्यमिप्रायेणाऽद्ट-नुप्रापनत । अन्रच्छरेण प्राप्य इत्यथः ˆ दपदःस॒प छन्करन्छाषु खन्‌ ' [पर सू*३।३। १२६] इत्यनरेप्यते । आ्रितबत्सलस्यन्वरस्य सौलभ्यं रागप्राप्त मिर्याद--तादियगमिपि । उक्तस्यातिवाद मर्रत्रश्चङ्कनग्युदासाय श्रतमूकतामाह- > । अत्र वरणङ्गास्दन सिगुस्यते न ताव. च्छेषत्वशरीरत्वाद्माक।रेण रन+कारः› तस्य नित्यसिद्धवात्‌ } न च तद्विपरीतः, विरुद्धत्तादेव। न चप्राक्चिप्रदानं तेन र्थ्य इत्यनेन प।नर्कत्यप्रसङ्खःत्‌ । न चान्योऽत्र परकारोऽसंभवादित्य- त्राऽष्ट--मल्ाप्यनुगुणति | विपाकरोऽतर ध्रवान॒स्मतिरूपत्वद श्न ममानागतरकारत्वादुरूपः । तद्िरो धिनो दुष्कृतरजस्तमोराम़ष- माहादयः। अत्यथमरल्मयत्वे निरतिञ्चयमक्तित्म्‌। मादिकषब्देनः परमषटरपयेन्नासक्िपयन्तं रन्पध्येपपेक्षितं तत्सत विवक्षितम्‌ । मदमनन. । परमक्रार।णकस्य मभत्रायं भर इत्यभिप्रायः । तस्या सुलम इत्यादेर्क्ताथपरत््ास्थरीकरणायास्यत्राथेस्य वक्ष्यमाण विरनरमुदाहनश्रत्युपत्रंदणस्पं दशयाति-- व्यते चेति ¢ १ ॥ अष्टमः ८ 1 भ्रीमद्धगबह्रता } ` ४२९. १ अतः परमध्यायजचेषेण ज्ञानिनः कैवरयाथिनश्ापुनरवृत्तिमन्व्यी- विनः पुनरत्र चाऽऽह-- भकस 6. श मामुपलय पनरजनम इःखाटयमशाश्वतम्‌ । नाऽऽप्तुवन्ति महत्मानः सद्धं प्रमां गताः ॥ १५ ॥ मामिति । मां प्रप्य पुननिखदुःखाटयमपस्थिरं जन्प न प्राप्नुवन्ति । यत एने महात्मानो महामनसो यथाव्रस्थितमत्स्वरूपङ्ञाना अत्यथं मसि. यत्वेन मया विनाऽऽत्पधारणमटमपाना मम्यासक्तमनसो मदाश्रया मामुपास्य परमसंसिद्धिरूपं मां पाप्राः ॥ १५॥ रेम्वयगतिं भाप्नानां भगवन्तं पराप्नानां च पुनरवृत्तावपनराषर्त च देतुमनन्तरमाद- आ ब्रह्मशुवनाष्धोकाः पुनरावतिन)ऽजंन । मामुपेत्य तु केगन्तय पनजंन्म न वियत ॥ १६ ॥ = ~ ---- = = इतः पू त्रयाणामधिकारे्णां केचन तरयापादयमेदाः प्रतिपा द्विताः । अनः परमधिक्रार)द्यक्रतयाऽतरयवेदययस्य फटस्य स्थिरास्थिरत्वलक्षणाविर१ द्यत त्याह--भतः पर| अनर ज्ञानिनस्तावदपनराषत्तिरच्यत-- मामु रत्यादि श्छो(केन । दुःखान- न्त्यस्य सपपमाणसिद्धलादःखशचब्दस्य निविरेपणस्य संकोचा- योगातू---नसिरेद्युक्तम्‌ । जन्मन्ाश्ञान्नतशचब्दानि दिंष्मास्थिरतवं जन्मातिनामतदेहमेगानस्थिरत्वरूपनिह चिवक्षितभ्‌ । जन्पशषब्दो वाऽ जनिमच्छरारपरः । महात्मान द्राति स्तुतिमात्रादपि माहा न्म्यस्यात्र ससिद्धिरेतुस्रमवितमित्यनिप्रा गाऽऽद-यत ईप । मह्‌(- मनस्तव ज्ञासना परकप्रप्‌।-~त्‌।नहानानतं दस्यातत--तथविाह्वत- त्यादिना । अभिपितस्य फलस्य सद्धिन्ध पद र(पत्यात्परमश्चब्द- स्वारस्याच--प्रम्स,सद्धिरूयं मामिदयुक्तम्‌ | परमससिद्धिरूप परम- पुरुपाथरूपमित्यथः । समोच।ना सिद्धिः संसिद्धः ॥ १५॥ अत्रसक्तप्रप्पिधायोगालपरतितधस्पय प्रसङ्गिनश्चाऽऽसनवर्िनं उपादातुमुवितत्वानन्वरफलमृतेम्वयोधिनां जन्मात्र तभनिषेध- मुखन सूयितमतस्तत्रापि रेतुरेव कभ्वलं वक्तव्य इत्यभि- परायेणाऽऽह - श्यगनिमिति । ममेत्य लिन भगवतः प्रनियो- ४३० तात्पर्थवन्दिकारीकासमेतरामानुजभाष्यसःहिता- = { भध्यायः- आ ब्रह्मेति । ब्रह्मलोकपयेन्ता ब्रह्मण्डोद्रवर्तिनः सर्वे लोका मोगै श्बय।रयाः पुनरावर्तिनो विनाशिनः । अत रेश्वयगतिं मरा्नानां प्राप्य स्थानविनाशाद्िनाश्चित्वमवजनीयम्‌ । मां सवेह्नं सत्यसकलपं निखिल- जगदुत्पच्तिस्थितिखयरीटं परमकारणिकं सदंकरूपं भाक्चानां विनाश्च- मसङ्खगभावात्तेषां पुनजेन्म न विद्यते ।॥ १६ ॥ बरह्मलोकपयन्तानां लोकानां तदन्तवैर्विनां च परमपुरुषसंकट्पकृ- तामुत्पत्तिविनाश्कारग्यवस्थामाह-- सहस्युगपयन्तमहय॑द्रह्मणो विदुः. । राजिं युगस्तहखान्तां तेऽहयराचविदो जनाः ॥ १७ ॥ --- --------------------------------------- ------------~ गिकरणादाडोऽत्रामिविपिपरत्वाभिभायेणाऽह-- ब्रह्मलोकत । भरटृत्यार्यमगवन्मायामहोदधां ब्रह्माण्डेरपि यदा बुद्धुदा यितं तदा केव कथा तदन्तवेतिनां टोकानापित्यमिप्रायण- ब्रह्माण्डादरवातन इदयुक्तम्‌ । तन परमाकाञ्चग्यवच्छद्‌(ताद्धश्र) रे्वनित्यताभरा पाद्नप्रत्वायोक्तं-ेगेश्वयौट्वा इति । भुव- नशब्द सममिव्याहूतस्य लोकशब्द्‌ स्य जनविषयत्वायोगाह्टोकस्य गमनामावेन पुनरात्तेरप्यभावात्पनराष्तिकब्देन भरबाहतोऽपि नामात्र लक्ष्यत इत्याह--परिन। शेन इति । पनराष्टत्तिशब्दस्या- जटछक्षणाष्टततस्तछोकगतपुरुषपुनरष्ट त्त. वा द्रम्‌ । फलित- माहू--अत इति । माभित्यस्य तुशब्द द्या(तितानपुनरव्रत्तिरैतु- विेषान्दश्यति--मां स्ज्ञभियादिना । असवैहमसत्यपकस्पं का्यको््रट्तिं (..म) निर्ण रजस्तभामूलर गद्रेषादिनानाविका- रशाखिनं कंचन श्षुद्रदेवं प्राप्ानां तदन्येन तेनेव वा पनराधृत्ति स्यादिति विशेषणानां तात्पयम्‌ ॥ १६ ॥ सहसेत्यादि श्छोकत्रयस्य [/ण्डताथेमाह--ब्रह्मलोकपर्यन्ताना- निति । द्िरण्यगभादिस्वातच्छवापद्धतत्यलोकादिस्थंयशडनव्पु- दासायाऽऽह--परमपुरुपततकलयकृतामिति । इंदवरस्वातन्डयमेव ह्न्‌- नानतिरिक्तदिनराञयादि विचित्रव्यवस्थायां कारणम्‌ । तथा च।स्पते--क। स्य हि च मृत्य । काठवक्र जगचक्रमित्या- -------~ -- ~ -- - -----~-~-~ - --~~ -~---- --~-*--- ~~ ~ ~ -*~ ~ - ----- ~ -~-~-~------^~--~-~ ˆ~ ~क य. ग. घ. ठ, ग्याद्विर्पाः पु मष्टमः € ] श्रीपद्धगरद्ीषा। ४३१ सहस्युगेति । ये मचुष्यादिचतुमखान्तानां मस्संफरपटृनामहोरात्र- व्यवस्थां विदुस्ते भना घ्रह्मणच्रतुमुखस्य यदहस्तचतुयुगसदस्रावपान विदू रात्रिं च तथारूपाम्‌ ॥ १७॥ अव्यक्ताद्ग्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्यागमे प्रटीयन्ते तत्रवाव्पक्तरंननके ॥ १८ ॥ ------------------------------------- ~~~ ----~-_. [4 दिभिरेबमवोक्तम्‌ । अन्यत्र-- ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः। कृट्वा मत्स्थानि भूतानि चराणि स्थावराणि च ॥ इत्यादि । यत्त॒ मानवे-- तये युगसदस्रान्ते ब्राह्यं पुण्यमहविदुः । राज्रि च तावतीमेव तेऽहोरात्रविदो जनाः ॥ इति । तन य इत्येव पाटाश्रथाक्रममन्वयः । इह तु सहसेति शोके यदित्यहःकषष्देनैव न्वयो धस्ते । ततश्च त इत्यस्य य इति पदमपेक्षितम्‌ । तत्रापि ये पिदुस्तेऽहोरात्रविदो जना इत्यन्वये भसङ्करहितादोरात्रवेदिस्तुतिपरं वाक्यं प्रस्तुतासगतं स्यात्‌ । ततश्च येऽदोरात्रविदौ जनास्त एवं विदुरित्यन्वय एव कार्व्य- वस्थायां भरामाणिकत्वप्रतिपादनपरोऽत्र स्वीकायं इत्यभिप्राये- ` णाऽ्ह--ये मरष्याद)ति । अनृद्यमानमहोरात्रवे दत्वं यथापरसिद्धि सैविषयमेव भवितुमहति । तेन चतुमुखस्यापि मनुष्यादितु- रयता च्ोतित्ता स्यादित्यभिप्रायेण--मटेष्यादीलयादिकसुक्तम्‌ । ब्रह्मशब्दस्यात्र परमात्मव्िष पत्वश्रमव्युदासाय चतमुलशब्दस्त- स्यैव हि सहस्नयुगमरतिनियताहोरजनीनिभागः भसिद्ध इति ` भावः । ‹ सविशेषो विधिनिषेधौ विशेषणमुपसंक्रामतः ` इति न्यायाचेऽदोरात्राषिल्लना इत्यहोराजवेदि तांशषस्यानुदितत्वाच सह- सयुगपर्यन्ततावेदनमेवान्न वियेयमित्याभिमायेण--तच्चठयुगसदह- सावसानं बिदुरियुक्म्‌ । सदखयुगानि( णि )परयन्ते यस्य तत्स- हस्युगपयेन्तम्‌ । युगशम्दथा् ममाणान्तरानुसाराच्वतुयण- "चर्‌; । १४७ ॥ अस्त्वेवं चनुपखस्याहेषात्रम्यस्था, सतः. {कि भ्रस्तुतस्येत्य- ४२२ तात्पयचन्धिकादीकासमेतरामानुजमाष्यसहिता- = [ भध्यायः- त्र ब्रह्मणोऽदहरागमसमये अरलाक्यान्तयतिन्यो देहेन्दरियभोग्यभोग- स्थानरूपा व्यक्तयश्तमखदेहावस्थादस्यक्तास्मभवन्ति ततरवाग्यक्तावस्था- विरप चतुमखदहे राञ्यागमसमये भरठीयन्ते ॥ १८ ॥ भरतथ्रामः स एवायं भरता श्रुता प्रलीयंते । राञ्यागमेऽवशः पाथं प्रभवत्पहरागम ॥ १९ ॥ भूतग्राम हति । स एवायं कमवह्यो भतग्रामाऽदरागमे भूत्वा भूता राञ्यागमे भरटीयते पनरप्यहरागमे प्रभवाति । तथा वर्ष्चतावसानरूप- जोत्तरम्‌-- अव्यक्तादिति श्टोकस्तस्याथमाह-तत्रति । अयमा५.- भायः अत्र ग्याक्तिशब्दस्तावन्न महदादविपयः । चतुमुखास्मा- गेव तदुत्पत्तेः । अतश्वतुमखमःज्यमात्रविषय एवासां । व्यञ्यन्त इति व्यक्तयः | तत्रापि सत्वद्धवद्‌ः अतिवरस्पं परलटयामावा- सत्ैरोक्यान्त्ैदिदिहन्द्ियादिवस्तुमात्रविषयपरत्वमव स्वीकायंम्‌ । तेषां चोत्पत्तिव्रह्यश्चरीरादेव । ततश्राव्यक्तशव्दोऽपि न मृूलाव्य. क्तग्यक्त( विष योऽपि तु तदुपादानकत्रह्मश्चरीरपरः । श्ररे चाग्यक्तश्ब्दमयोगः सूतरेऽप्युपपादितः । ‹ सूक्ष्मं ॒तु तदहेत्वात्‌ ? [ ब्र° सु० १।४।२) इति॥ १८॥ एवविधसषटपिखयकारणरिशेपं तदनच्छदाच सषिप्रखयसंता नानुच्छेदमटरताग्यागमदरतविप्रणाक्षभ्रसङ्कःपरिदारमुक्तस्यायस्य सर्वेष्वपि कल्पेष्वभिव्याप्निं यथापूतरैकरपनं च भतग्राम इति छोकः प्रतिपाद यतीत्यभिप्रायेगाऽऽह- प एत्रायमिति। भ॒तशब्दोऽ- त्ाचिद्विशिष्टक्षत्रह्परः । स॒ञ्यत्वसंहायत्वहेतुम्‌तमवश्चलं कमोनि- बन्धनभव हीत्यभिप्रायेण-कर्मनद्य इ्युक्तम्‌ । अहरागम इति षदं भृत्तरेत्यत्रापि अनुवतेनीयपित्यभिप्रायणाऽऽद--अहरागमे मतय- वय उक्तः | इदं च नमित्तिकप्रखयप्रतिपादनं श्रत्यादिभास दपराकृतप्रलयस्याप्युपलक्षणम्‌ । तदा सत्यलोकविनाश्नसिद्धिः । आ ब्रह्मभृवनाह्लोका इति हयुपक्रान्तमित्यामिमायेणाऽऽह-- तथति । यदा राड्यागपर्म्द एत्र ब्रह्मणोऽन्तिमराडयागममपि सकर्या संगरहानीनि भाप्र; । तदेनस्सूचितम्‌--वषशतावसानरू।- -अष्टमः ८} भीमद्धमरहीता। ३ य॒मसदक्वान्ते घष्यरोश्ूययन्त खोक प्रह च 1 प्रृथिच्प्प्सु प्रटौय आपस्तजसि लीयन्ब इत्यादिक्रमणःग्यक्ताप्षरहमःपयन्तं मग्पेन भरल यते । एष मद्ग्यतिरेक्तस्य कृत्स्नस्य काटव्यवस्थया मत्त उपत्तमयि अलया त्पत्तिविनाज्ञयोगिलमवजेने यपित्यन्वयग॑तिं पाप्तानां पुण्‌ वचिरषरहाय। । माद्युपताना तु न पुनरावरत्तिप्रसङ्कः 1 १९. + अथ फवस्यमःप्रानामपि पनरवरत्तिने त्रित इत्याद-- युगसहख्यन्तं इति 1 तथाचान्यत्र स्मथते ` निजेन तर्य मानेन अआयुवषशषतं स्परतय्‌ ` इति । एवमहरागपशन्दरोऽपे परथमम संग्रह(ति । पृथिव्यादितच्रानममप्र विलये तद्‌ारग्धानां त्रच लोक्ब्रह्मशरीरव्रह्मण्डदनां का कयेत्यभिप्रयेण पृथिव्या दिश्रुतिरूदाहुना । तमोवस्थाचिदद्रन्यस्यर्कामाव्रा हि प्रस्िन्नेष देवे श्रूयते । अ्ऋपि-* अदु कृत्स्नस्य जगतः प्रभवः प्रख्यः? इत्यादे द्यक्ताभरयामिप्रयेण --मयेरेव्युक्तम्‌ 1 पत्रप्‌ --“ या दद्यां वदाति पुत्रम्‌ " एकाह नारायण आन द्वद्या नेशान इति करमेण पनवद्याद्विसषठेः पुन्‌ वनस्य दत्यादिक मपि चाभ्षम्‌ । इदश्सष्टििखयपरातेषादनस्प प्रङृतोपयोमं दश यति- रउमिति | सषु सृषटिपिखयमरकरणष्विदवेव सत्यम्‌ | सदूर्पतििक्तस्य कृरप्नस्पेत्यनेनाहं कृत्स्नस्य प्रागुक्त स्पार तम्‌ । उक्ते च माक्षधर्मऽपि- नित्य च नास्ति जगत भूनं स्थावरनङ्गम्‌ । जन तमेकं पुरुप वासुदे4 सनादनम्‌ ॥ इति 1 १९॥ त्यादिष््ोकद्रयस्याथमाह-अयनि । अयमामेपरायः - भगवन पराप्नानामपुनराष्रात्तः भगेवोक्ता। व्यक्तात्पररशैन नि- द्िऽश्षरथ जीव एव भवितुम । जपरेय मितस्त्वन्धाभित्यादि- मत्यभिह्ञानात्‌ । वक्तव्या च केवरप्रायनामराहाभावादपुनरा- चुचिः। अत एतत्परतरं शछाकदरय।मति। अन्पक्तस्थव पृङप्र कृतित्व ब्राम्यक्ता(६लपव प्रच्छेद्‌ः । तस्थ चापक्नया एरशब्द।- न्यश्षब्दाभ्यामप्यन्यः । तच च पानरुक्तपन्पुद्‌।साशीच्करएत- वभधानमष्वेन परूषाथरूपत्वपरः परशब्दः । तन एव॒ चः स्वरू- पन्दस्य सद्धत्वबाशन्यश्चच्द्‌ः पकदगन्वलपरः । अः सच ५५ ४३४ तात्पयचन्धिकाटीकासमेतरामानुजभाष्यसष्िता- [ अध्यायः परस्तस्मात्तु भावोऽन्ोऽव्यक्तोऽव्यक्तात्सनातनः । यः स सर्वषु भरतेषु नश्यल्सु न रिनिश्यति ॥ २० ॥ पर इति ) तस्मादग्यक्तादयेतनप्रकतिरूपात्पु सषाथ॑तया पर उक्छृष्टो भावोऽन्यो ज्ञानैकाकारतया तस्माद्रूसजातीधोक्तः केनचिस्ममाणेन न स्यञ्यत इत्यव्यक्तः स्वसंभस्वासाधारणाकार इत्यथः । सनतन उत्पत्तिविनाशानहेतया नित्यः । यः स्वेषु वियदादिषु भूत्षु सकारणेषु सकार्येषु विनश्यस्सु तत्र तत्र स्थितोऽपि न विनश्यति ॥ २० ॥ अष्यत्तगा क्षर इत्युक्तस्तमाहुः परमा गतम्‌ । य प्राप्य न ।नचतन्तं तद्धाम परम मम ।॥ २१॥ अव्यक्त इति । सोऽव्यक्तोऽक्षर इत्यक्त ‹ ये त्वक्षरमनिर्दश्यपग्यक्त भकारमभेदश्रेतनत्वरूप एव॒ भरमाणसिद्ध॒ इत्यभिभरयेणाऽऽह-- तस्मादिति । भावकशब्दोऽत्र पदाथमात्रवाची । व्यक्त इति पदच्छेदौ न य॒क्तः। अव्यक्तोऽक्षर इत्यत्रैवाभिधानाव्‌ । दुग्रहे च जीवे व्यक्तश्ष- ब्दभयोगानुपपत्तेरित्यभिपरायेणाऽऽह- केनचिदिति । ननु जीवस्या- च्यक्तत्रमयुक्तम्‌ । प्रत्यक्षानुमानागमयेथ।संमवं तदृन्यक्तेरन्यथा खपुष्पत्वपरसद्धगदित्यत्राऽऽह-स्सेयेति । प्रमाणान्तरागि हि साधारण्येन तस्मतिपादकार्नाति भावः । नित्यत्वे द्वितेयाध्या- योक्तहेतुस्मरणं सनातनत्वं च॒ मसिद्धमित्यभिपरायेणाऽऽह- वियदादिध्विति । प्रसक्तो हि नाश्चो जीवे निषेध्य, परसङ्कनश्चात्र नहयत्पदाथौनुपवेशवशात्‌ । यथा तिलेषु दह्यमानेषु तदनुपरविष्ट तैटमपि दह्यते ततथ सर्वेषु भूतेषु नहयत्स्ित्यस्यव सामथ्यल भ्य॒मक्छम- ततर । स्थत।ऽ१।त ॥ २० ॥ } यः स सर्व्वत्यत्र स इत्यस्य मयोजनमान्दरादृ तरत्रापक्षित त्वाच्च सोऽव्यक्तोऽक्षर इत्यन्वय उक्तः । यद्राऽयमध्राहःरः । उक्त इत्यस्य कुत्रेत्याकराद्क्षायामाह-ये लिति । अनयोः प्रकरणयो- रक्षरशब्दस्य जी्रविषयत्वरं तत्रैव व्यक्तम्‌ । उत्तमः पुरुषस्त्वन्य इत्यादिमेदन्यपदेशचात्‌ । अतोऽत्राध्यायेऽक्षरं ब्रह्म परमम> (क्ताऽ- क्षर इत्यक्षरतब्दाभ्यां परिश्ञद्धजीत एव व्यपदिश्यते । ये लि- अष्टमः ८ ] श्रीमद्धगवद्वीता । ४३२५ पयुपासते › । ‹ कूटस्थोऽक्षर उच्यते ' इत्यादिषु तं वेदविदः परमां गति- माहुः । अयमेव ° यः प्रयाति त्यजन्देहं स याति परमां गतिम्‌ '। इत्य परमगतिशब्दानिरदिटाऽक्षरः भकृतिसंसगंवरियुक्तस्वरूपेणावस्थित आत्मेत्यथः । यमेवंभूतं स्वरूपेणावस्थितं भाष्य न निव्तेन्ते तन्मम परमं धाम परमं नियमनस्थानम्‌ । अचेतनप्रङृातिरकं नियमनस्थानं तत्सखष्ट- रूपा जीवपरठृतिद्वितीयं नियमनस्थानम्‌ । अचित्ससगेवियुक्तं सररूपे- णाबास्थितं मुक्तस्वरूपं परमं नियमनस्थानमित्यथेः । तच्चापुनरावृत्ति रूपम्‌ । अथ वा भदाशवाची धामज्ञब्दः । भकाशशयेह ज्ञानमभिमतम्‌ । त्यत्राक्षराग्यक्तशब्द्‌य।दरंयारपि भरयोगादत्राप्यव्यक्तो ऽक्षर इत्युक्त इति तदुभयनि<श्ञाच्च तत्मत्याभिज्ञा सिद्धेति भावः । ननु कथं वक््यमाणप्र फारस्थमत्रोक्त इत्मनेनान्विततयोपाद्‌ी यते । इत्थं तत्म- करणोपवंहणीयश्चत्यामिमायेण तदुपादानात्‌ । निहताः पुतमेतेति- वत्स्वसंकरपारोहद्रोते। आहुरित्यत्र कतरेपेक्षायां यदक्षरं वेदषिदो वदन्तीति भरसक्तमुचितं च कतुतिश्ञेषमाट्ष्याऽऽह-- ते वेदविद इति । तमाहुः परमां गतिमिति पू्ोक्तमत्यमिज्ञानाथेमिति भावः। तज्राक्षरपरमरगतिश्ब्दयोः भरयोगयोगलां दश्च यति-प्रहृतीति। अनि दत्तिहेतुत््रेनायमथे उक्त ॒इर्यभिपरायेणेवमृतं स्वरूयेणावस्थितमिव्यु- क्तम्‌ ( तद्धाम स्थानि(न)स्थानिसापेक्षमिति नियमादात्माने तिष्ठनि स्याययुक्तमधिष्ठेयस्थानपयायधाम ममेति संबन्धमात्रविधानस्य भागेव सिद्धः स्थानस्य पग)तिरब्देन विवक्षितमयमाह --निय- मनस्थानमिपि | अत्र फ परं नियमनस्थानं यद्वयवच्छदाय परम- शब्द्‌ इत्यत्रा ऽऽह--अवचेतनेति | अत्र परमधापमरत्वग्यपदेशञत्परि शुद्धात्मविपयतं सिद्धम्‌ । ततश्चाञुद्धो जीवोऽस्य प्रर एव विवक्षित इत्याह- तसंदष्टेति । यदि मुक्तोऽपि परमात्मपरतन्त्रः स््रतन्त्रेण परमात्मना पनरपि संसारगर्तं पर्िप्येतेतयत्राऽऽह-- तेति । अयं भावः-अविच्ारि स्सारकारणं न तु पारतच्छयम्‌ । अविद्यादेश क्षयाद्‌।श्वरकारुण्यादीनां च स्वाभव्रिकत्वान्न मुक्तस्य संसारगन्ध इत्यथः । यद्रा न केवरं भगवत्मराप्तिरेवापुनराटत्ति- रूपा, फितु परिश्चद्धजीवपराप्िरपि अग्ररोहाभावात्तथेति भावः नियमनस्थानपिर्यस्याश्रतेनिश्चेषणोपादानारुवेराह--अथयेति । ५३६ ताल्वयचन्दरिकायीकासमेतसमानुजभाष्यसादता- [अध्यायः धकरतिसंयषटात्वरिच्छिनज्ञानरूपादातमनोऽपरिच्छिनज्गानरूपतयाः युक्त स््रू{ परं धाम्‌ ॥ २९॥ ज्ञानिनः प्राप्यं तु तस्मदत्यन्तबभक्तमित्याह- पुरुषः स प्रः पाथं भक्त्या लभ्यस्त्वनन्यया पस्यान्तःस्याने भ्ताने यन्‌ स्वमिदं ततम्‌ ॥ २२ ॥ चुर्प द्रत) ° ग्रतः परतरं नान्यत्‌ किंचिदस्ति धनजय) धाय सतमद्‌ परति सूत पणगणा उव ? | श्मामेभ्यः परमव्ययम्‌ › इत्यादिना नििष्टस्य यस्यान्तःस्थानि सराणि भू एनियेन च परेण पुरुषेण सकमेदं ततं स फर; पुरुषोऽनन्यचेताः; सततमि- स्यनन्खया भक्त्या सभ्यः । अथाऽस्त्मयाथाल्म्य रिद्‌ ; परमपुरुषनिष्ठस्य च न 0 ध 9 +» ~~ ----- ~ ----- ~ ------“~--~--न--------- ----~------- अस्तु प्राप्रश्दरस्तजःपयायः प्रकाशवाच । तस्य कथमत्रान्रय दत्य जाऽऽह्--प्रक्मरश्व जि | विर्पणफलितं दन्न पते-- प्रपि सस्‌- छादिति | प्रकाञ्पक्ले तत्पर घाम मच्छषयुतागिते वाक्याथ; } यद प्यपरेयमितस्त्वन्यामेत्यादिनाः ऋमगेक्‌ स्वन्नेषल्वमक्तम्‌ तथापि समष्टिितनमात्रविष्यसत तक्र परदीयते । इहे तु युक्छस्य स्वशेषस्वमुच्यत दत्यपःनरक्त्यम्‌ ॥ २१ ॥ पुरपः स इति शक तुक्षब्देनाय।न्तरद्रातन्मद कन्यया मक्तये- न्यस्य सामधभ्यातपुरपशन्दस्य परमात्मनि पु९सयत्तरपुगं पूवस द्वाव्रप॒रुदानादिषभान परः सहस्च १ पुरुष इत्यादिभयागप्राचु- यात्परशब्देन िकञेषण्प्रच पुत्रा क्तात्फराद्‌ येल पदेश्ञा्थाऽयं शोक इत्यभिप्रयेणाऽइह--ज्एनन ईति | विभक्तं विवेचकैरेति चष: । विलक्षणमित्ति वाऽयेः । गगनाचन्तः।स्थतावापि गगनादेः परस्वाभावात्तन्सिद्धच५ यस्येत्या द्रम सेम्द्धवन्निर्द शऽ पूर्जक्तप- रत्वपर इति. दशयति-मत इपि । अनुकादपुते्दयोरे शभ्येभिति भावः ॥ यस्मात्परं नापरमित्यारभ्य ' तेनेदं पूग पुरुषेण सकम्‌ : इतति स्परपमाय--4्न च पेण पृरगदयुक्तप्‌ + मक्तेरनन्यस्वं कीटश्चमिर्याह--भनन्यच्तप इत ॥ अत्र के तविरयार; ' यगयुक्छाः भवार्जुन ` इत्यन्तस्य तात्पयमाह-- ५ | अत्र धृषादिमाग्क्थनं देयल्रायेम्‌ । अर्विरादिपार्गोषटर- अषमः ८ ] श्रीमडगनवरह्यीतो 1 ४३७ साधारणीमर्चिरादिकां गतिमाह-द्रयोरप्यर्चिरादिका गतिः श्रुत भुता। सा चापनरावृत्तिटक्षणा । यथा पञ्चाभ्निविद्यायां- तद्र इत्थं विदुः । ये चेमेऽ- रण्यं श्रद्धा तप॒ इत्युपासते तेऽपिपममिसंमवन्त्यर्विषोऽहः' (छा० ५। १०। १) इ्यादावर्चिरा?िकया मत्या गतस्य परव्रह्मभाप्निरपुनरादत्तश्चोक्ता ` स॒ एनान्ब्रह्म ग॑मयति ` ‹ एतेन प्रतिपद्यमाना इभं मानवमाव्रप नाऽउवर्मन्ते › ( ० ७ १५। ५) इति । न च भज(पतिवाक्यादौ शरुतपरव्रियाङ्गभतात्मप्रातितरिपयेयम्‌ ^ तद्र इत्थं बेदुः ' इतिं गति- श्रुतिः । ^ ये चैमेऽरण०५ श्रद्धा तष इत्य॒पासते › इति पतविच्यायाः पृथक्- श्रनिवियथ्यात्‌ । पञ्चाम्निभिच्ायां च ' इति तु पञम्यामाहतावापः पुरुष- वचस भवन्ति › ( छा० ५।९।१) इति ‹ रमणीयचरणाः कपूय. चरणाः ` इति पुण्यपापहेतुको मनुष्यादिम वे ऽपमेव भूतान्तरसंसृष्टाना- मात्मनस्तु तत्परिष्वङ्कमात्रमिति चिदचितोर्विवेकमाभिधाय ‹तच् इत्थं | तेऽचिपममिसभवन्ति : ‹ इभ मानवमायप नाऽऽवतेन्ते' इति = ~ - --- म ---- ---------> शस्तु तदनुसंधानाथं एवेति तज्रैव तात्पयेमिति भावः। नन रमपुरुषानिष्स्मव द्यसिरादि गनिस्ततकथमन्र साधारण्यमुच्यत इत्य त्राऽऽह-- द्रति । आत्मनिष्स्याप्यनाषत्े; पूत्रोक्ततात्त- स्याप्यर्चिरादिकेव गतिरिति दरयितुमाह-सा चेति। साधा- रण्या अपुनरावृच्याः भ्रुतिमेव दशेयति--यथति । अङ्धिफटमे- चाङ्केऽपि व्यपदिद्रयत इत्याक्ञङ्श्य परिहरति-न चे०। हेतुमाह- मे चेनि । यद्यप्यङ्किफलमेबा्खेऽपि निर्देष्टुं युक्तं तथाऽप्य- ङ्किना सहाङ्कस्य तुरयवत्पृथङ्नेर्दिष्स्य फलनिर्देशो न युक्त डति भावः। एनेन भरथमपट्‌कदितमत्यगात्मवरेदनाद्रस्याक्षरया- यार्म्यानुसंधानस्य भद्‌।ऽवे दित;। तद्य इत्यं विदुरित्यस्य प्रत्य गात्मनिषएटतरिषयत्षं कथमिस्यत्राऽऽह--ख। प्िविदयायां चेति। परुषवचसो भवन्तीति त्रि्त्कृतानामभिधीयमानत्वाद्‌भतान्तर° ससगेसेद्धिः । अपभित्रेति आत्मस्रूपपरिणामग्युदासायोक्तम्‌। एयविधशरोरसबन्धमातस्याप्यौपाधिकतवपदक्षनायाऽ९६ -पुण्य- पदेतुक् इति| रमर्णयचरणा रमणीयां योनिं क्पयचरणाः कपुयां ४३८ तात्पयचन्दिकाटीकासमेतरामानुजभाप्यसहिता- [ भष्यायः-~ विक्त चिदचिद्रस्तुनी त्याज्यतया भराप्यतया च तद्य इत्थं व्रिदुस्तेऽ चिरादिना गच्छन्ति न च पुनरावतेन्त इत्यक्तमिति गम्यते । आत्म- याथारम्यविदः परमपुरुषनिष्ठस्य ‹ स एनान्ब्रह्म गमयति ' (छा० ४ १५। ५ ) इति ब्रह्मभा्चिवचनादपिद्धियुक्तमात्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषपकरसमित्यनुसंपेयम्‌ । तक्रतुन्यायाच्च । पररेषतेकरसस्वं च ‹ स॒ आत्मनि तिष्टन्यस्याऽस्त्मा शरीरम्‌" (बण २।७।२२॥) ` योनिमित्यादेवचनान्न केवल।चिद्विषथमिदं भकरणम्‌ । ‹ तथ इत्थं विदुः। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ' इद्युक्त यदवृत्तदरयस्य तेऽविषमिरव भस्तुताक्रारं विशेष दशेयति-विविक्ते इति । ननु तत्पुरुषोऽमानवः स एनान्‌ ब्रह्म गमयतः ते अर्चिरादिना गतस्य ब्रह्ममापतिः श्रूमते। तत्कथं केवलात्मोपासक्रस्य ब्रह्मप्रापका्चिरा- दिगतिपराप्निरित्यत्राऽऽह--अ।तयाथस्मयेते । अयं पञ्चाभ्रेवि्या- निष्ठो न केवरात्पोपासकोऽपि तु ब्रह्मात्पकस्वानुसंधायीति भावः । अन्यथा तत््रतुन्यायविरोध इत्यभिप्रायेणाऽऽह-तत्तु- न्यायेति। चकार इतरेतरयोगे । यथावस्थितात्मानुसंधानस्य पररेषतेकरसत्वानु संधानरूपत्वे पमाणमादई--य आसनीति । आदिशब्देन परति विश्वस्य, करणाधिपाधिपः, इत्यादिवाक्व क्तं गृह्यते । अत्र शारीरकादिभाष्याविराधो मन्देराशङ्कितः । इह तावच्छति्‌ त्रभाष्यादिष्वन्यत्र च पञ्च.्नििदः परमास्मात्मकत्व- स्वात्मानुसंधातुृत्वम्चिरादिगतिाविकेपेणोच्यते | तस्याश्च ब्रह्मग- मयितुन्वस्य श्रुत्यादे ष्विह च त्र भयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना इति सिद्धस्वात्पश्वाभिविदोऽपि परमात्मप्ा्निरस्त्यबेति स्वी- कमैव्यम्‌ । तन्न भाघ्ठौ ज्ञानिनां परमात्मात्मकस्वात्मानूरव भरानस्यवि शिष्टो भोग्यः । अक्षरयाथात्म्यनिष्टानां तु स्यरूपमेव पुत्रं मोग्यम्‌ । वस्वारिपरपाप्निपुत्रकब्रह्मपास्निसाधनमधुविग्यादिन्यायादन्ततो ब्र. ह्पाक्तिः । ईटश्पयेक्रममतिनियमथ माचीनविन्नया भरात्‌ । स च प्राचीनकपेवि«षाश्चतुविंधा भजन्ते मामिति प्रागेव दरतः । न चात्र जिह्नासोरन्य ए 1ऽऽत्मयायात्म्यत्रिदिति भाष्यते । जिह्नासबे- द्रतयाक्तस््रभावव्रिसगयोारत्र पञ्चभ्निविव्ोदाहरणान्मध्ये कंव- स्याथिन एत्र न।दूया निष्क्रमणमनावृ्तिश्चोक्ता । अत्मयाथा त्म्यशन्द योश्वात्र न भिन्नायत्रम्‌ । तस्योपासने कश्चिदस्ति अष्टतः ८ ] श्रीषद्धगवद्मीता। ४३९ विशेषः । अक्षरयाथात्म्यविद्‌ः परमासक्ञरीरभुतस्वात्पापासकाः। ज्ञानिनस्तु स्वात्मश्चरीरकपरमात्मोपासक्रा इत्ययमेव विक्ञेषः, त्य हत्थं विदुः, ये चेमेऽरण्य इति विभागनिर्देश्ञाभिपमत इति भाष्या देभिरुक्तम्‌ । सारे तूभ्येऽपि हि परिपूर्णं ब्रह्मोपासते मुखभेदेन । स्वात्पश्ञर।रकरं ब्रह्म केचन ब्रह्मात्मकरस्ात्पमानमि- तर इति । अत एव सप्तमे प्रक्रान्तो जिज्ञासुः परमास्मपराप्निका- मन्ञानिव्यतिरिक्तत्वादब्रह्मात्मकस्वात्मानुसंधायीति न च्रमि. तव्यम्‌ । तस्य चोदारकरोटिमात्रे निवेश; स्वामानुभववा)पिख- म्बिमुखज्नानिव्यतिरेकात्‌ । अयरादिगतिनिषेधस्तु ब्रह्मात्पक. स्वात्मानुसंधानरहितस्व्रात्मोपासनगरिषयः । इदमपि भ्राष्यादिषु ग्यक्तमेवोक्तम्‌- तस्मादचिन्मिश्रं केवलं वाऽचिद्रस्तु ब्रह्मदृष्ट्या तद्वियोगेन च य उपासते न तान्नयति अपितु परनब्रह्मोपासी- नानात्मानं च प्रकृतियुक्तं ब्रह्मात्मकमुपासीन।नातिवादिकोा गुणो नयतीत्यादिभिः। यत्पुनरूच्यते-- "ये तु शिष्टाख्रयो भक्ताः फलकामा हि ते मताः| सवै च्यवनधमाणः ' इति। तत्रापि आत्ममात्रानुभवसुखस्यास्थरत्वादेब च्यवनधर्मेत्वमुच्यते न तावता पुनः संसारभसङ्खः । इन्द्ररोकात्परेभ्रष्टो मम गेयपरायणः। भमुक्तः सवेसंसारेभम लोकं च गच्छति ॥ भच्युतो वा एषोऽस्माह्टोकादसतो देवरोकमित्यादिषिवोत्त- रोत्तरातिशयितपदभाप्षावपि पूत्रपदभ्रशमात्रार्स्यवनधमेत्ववाचो- युक्तंरतरिरोधात्‌ । परिमितसखानुभवविलम्बनेन तदान निरति- श्चयसुखाननुभवात्‌ । शरष्टत्वेनापि ` निन्दोपपत्ते्च । उपाश(स) नद शानुमूते परमात्मानि फल्दश्ायां रकिचित्कालमनुभव्रविच्छ- दादरा माक्ठ्रंशलक्षणं च्यवनधमसवम्‌ । भरतिबुद्धस्तु मोक्षभागिति चाग्यबदहितमोक्षमाक्तवं प्रतिबुद्धस्याच्यते । न तावताऽन्यस्य मोक्षाभावः। भक्त्वा च भोग।न्विमलांस्त्वमन्ते मल्मसादतः | ममानुस्मरणं प्राप्य मम रोकमनवाप्स्यासि ॥ इतिबदरिरोधात्‌ । यथा च मुमृक्षारेवर कस्यविन्मध्ये ब्रह्मकरा ४४० तात्पयैचन्दिकाीकासमेतरामानुजमाप्यसहिता- [अध्यायः यनिपेवणस॒खमुच्यते तथात्रापि । स्थानविश्नप सात्मानुभव्र लम्बः । यथाच- ^ अथवा नच्छते तत्र ब्रह्मकरायानपत्रणम्‌ । उत्क्रामति च मागस्थः शीतीमूत। निरामयः ' ॥ इत्यादिना ब्रह्मकरायनिपेवणसङ्घान्युक्तस्य देव यानेन मर्भेण परमाकाशगमनमुच्यते। तद्रदिहापि स्वात्मानुम रस्थानात्मच्यतस्य परमव्योमामिरेहः स्यान्‌ । अचिर!दिगतिश्वास्यावान्तरफलानुभा- वात्पश्चाद्रा गत्तिमध्ये वा । दक्षिणायनमृतस्य चन्दमसः साय॒ज्यव- दविश्रममानरूपोऽयमष(न्तरफटानमच इत्य॒भययथाऽपि न प्रिरोधः एतेन पश्चादेवास्यामतीकाछम्बनत्वमित्यपि निरस्तम्‌ । मधत्रि- द्यावदेव प्रथममामे तदुपपत्तेः । स्मरन्ति च-स्वात्मानुभवस्थानयु ्तस्थानादवायीनम्‌ | योगिनाममृनं स्थानं स्वात्पसंतापकारिणा।प्‌ | एकान्तिनः सदा ब्रह्मध्यायिना [ यागिनो | हिय ॥ तेपां तत्परमं स्थान यद्र पहयनिति सूरयः इत्यमतस्थानवर्तिनां च पक्तत्वस्य व्यपदश्चो जरापरणादिषि रदात्पुनजन्मद्तुमूपृष्यषःपव्रच | ऋषि च प्रत्यक्तम्‌ दहानामपि तत्तद पासनाविशेषागरोनमपत्रगादव।(चीनं फलम्‌ । तेचव भकृप्लियादिश्चब्देन सख्याः पठन्ति- धमण गमनमूध्वे गमनमधस्ताद्धवत्य परभण । ज्ञानेन चापवर्गो विपययादिष्यते बन्धः ॥ वेराग्यात्मकृतिलयः संसारो भवति राजसाद्रागात्‌ । पे्वयादविधातो विपययात्तद्विपय,सः ॥ इति । विपयेयादिष्यते बन्ध इत्यत्र च वाचस्पतिना व्याख्यात्म्‌- त्रिप यादतक्सङ्गानादिष्यते बन्धः। सच त्रिप्रिधिः-प्राहृतिको वेतिको दा्षायणिक्ञ्ेति | तत्र प्रक्रतावाप्मङ्गानाग्रे प्रकृति. पासते तेषां प्रादरता वन्धः । यः पुराणे प्रकृतिखयान्मकृत्या च्यते-पूः वपसहस्ं तु तिष्टनतयव्यक्तचिम्तका इति । भरैकारिको बन्धस्त्पां ये व्रिकारानेद भतन्द्रियादफारवुद्धरपासते पुरूष. बुद्धशा तान्पतोदमुच्यतं । यथा- दश्च मन्वन्तराणाह तिष्ठन्ती द्दिमविन्तक्राः। भातेकास्त श्तं प सदं त्वाभिमानकराः ॥ अष्टमः ८ | पीमद्धगवद्रीता । ४४१ हि इत्यादिश्च तिपिद्धम्‌ ॥ २२ ॥ ते खल्वमी विदेहा येषां बेङृतिको बन्ध. दानि । पएवमव्यक्ता- ` दितत्छचिन्तकरानापिव्र प्रत्यगात्पतत्वचिन्तकार्नां तदचते. ` कालं तते। निधितं फलटमुपगयते । अत एव मूमव्रिद्यायां प्रत्य गात्पमात्ोपासक्स्याप्यतिवाः( हि )त्वमुक्तम्‌ । ब्रह्मात्पक्स्वा- रमानुस्धाने तु ब्रह्मभाप्षा विश्रमादपुरावाचरिति प्रिशषपः । अत्‌ एव्राक्षरानभवस्मनन्तदस्े तदर्थिना कथपश्वयायिकाःरणोऽभ- कायेन्तरत्वामेव्यापि निरस्तम्‌ । बाद्यान्तरभाक्तव्यविभागादाव- स्यनाव्॒तियोग्यताभेदाच्च तद्धे पपत्तः । {लम्बाक्षमाणां पुन- रियं निष्टा सर्वधभौच संत्वञ्य श्वेदटोकव सकरन । खाकविक्रान्तचरणा शरणं तेव्वनं विभः ४ इनि । कैवस्यं भगवन च मन्त्रोऽयं सापयिष्यति । इत्यादिष्वपि कैवस्थशब्देनाऽऽत्ममात्रानु भवसुखं तदयपेक्षिभिः आप्यमुच्यते । पतच्चान्तरायकोटिनिषिषटत्वादादितः सावघ्राना इनिनः परिहरन्ति । कैचित्त व्रह्मानुभववमुख्येन नित्यमाल्मा- नुभवसुखपमिच्छन्ति । न तन्न भाष्यक्रारादिसंप्रदायं प्रमाणं युक्ति चा पयामः । निःओेपकमक्तये स्व्राभाविकरूप, विभावेन ब्रह्मानम - चाव्रहयेभावात्‌ । कमंशेपयमे तु संसारथ्रसङ्गाच्च । जरामरणादि- हेत॒भतसबेकमप्रेनाश्चाद संसारः । तावन्मात्रेण च भुक्तत्वव्यप- देशः । व्रह्म नुभवपरतिबन्धककमेणस्ततपिनान्राच्दुभयाभाव इति चेदस्त्रेबमेतत्कभे परस्तादपि न नदृ्ष्यतीर्यत्न नि वामकमस्नीन्ये- सादिक । परम्रप्त्या.रन्तिनित्यकवेर्यक्ल्पना सूत्रमाप्पश्रति- स्एत्यादनां वधे न सिध्यति। अतोऽधिकारिम॑देन अबस्थामदमा।च्रतम्‌ । अन्यामपि गि अञ्चः भतीच। पत्यपादयन॥ तन्राऽऽटचिपरथा्षिमिरूप्यदेरयेागतः । अस्मदुक्तं शरुतिस्यृरमोरनपायं रसायनम्‌ ॥ २२॥ ५६ न ७४२ तारपयेचन्दिकाटीकासमेतरामानुजमाप्यसषहिता- = [ अध्याबः- यत्र काले त्वनावृत्तिमावृतति दैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतषभ ॥ २३॥ अत्र कालशब्दो मागस्यादःप्रमतिसंवत्सरान्तकाखामिमानिदेवताभ- यस्तया मर्गोपलक्षणाः । यस्मिन्पार्गे प्रयाता योगिनोऽना्त्ति पुण्य- कम्राणक्वाऽज्रात्तं यान्तत माम वह्याम।त्यथः॥२२॥ अधिज्यँतिरहः शुङ्कः षण्मासा उत्तरायणम्‌ । तच प्रयाता गच्छन्ति ब्रह्म बह्मविदो जनाः ॥ २४ ॥ आग्रञ्य(तरहः शकः षण्मासा उत्तरायणमिति स्॑वत्सराद्‌।नां पद ३नम्‌ ॥ २४॥ नन्व्चिरादि गतिमाठैति कथमुच्यते यत्र कार इति का विेषो ह्यपक्रम्यत इत्यत्राऽश--अत्र काटश्ब्द इते । शारीरके दक्षिणायनमृतस्यापि मक्ष उक्तः (अतश्चायनऽपि दक्षिण ' [ब्र मू ४। 4 । १२ | इति। अत्रच ‹ शुङ्कटृष्ण गती ह्यते' इृत्यनन्तरमेवाय्यते । अन्यथाऽ्ञ्यति रित्यादिना च विरुध्येत । नेते स॒ती पाथं जानन्निति च मागवाचिना कशब्देनोपसंगृहयेते इति भावः | यत्र काले प्रमाता इति व्प्रवाहितेन संबन्धं द॒श्चयन्‌ योगिनामा्रत्तिः कथमिति च शद्ग पररहरन्‌ यत्र का इति छकस्य वाक्याथमाह-- य. निति | यत्र॒ योगिनो ज्ञानिनः पुण्यकरमेस्‌वन्धिनश्च ' सरूपाणामेकशेष एकविभक्ता › [ पा० मर० १। २ | ६४|| यद्रा पण्यक्रमाण इत्यध्याहूतम्‌। तेऽचिषमभिसंभवरन्त्य्चिपोऽदरह आपूमेमाणपक्षपापूधमाणप- क्षाद्रान्पदुदङ्ङति मासा स्तान्मासेभ्यः संवत्सरम्‌ ` [ छर ४। १५ । ५ | इत्यादिश्रत्यनुसारेणाक्तं संवत्सराद्‌।नां प्रदरेन- मिति । एतद्रशच्मचिरादिपादे । तत्रैवं संग्रषतं बरदसुमभिः अ्चिरहःसितपक्षानुदगयनःग्दमर्दरकन्दून्‌ । अवि वेद्युतवरणेन्ूप्रजापतीनानिवाहिकानः हुः ॥ इति ॥ २२॥ अशजयोति.रति । अत्निरूपज्योतिरित्य्थः । तेन देवयानम- यमपवस्थाविवित्षा | अत एवाश्नज्यतिपो्भिन्नरेवनास काला- भिमानिदैवतासवं च बदन्तः परत्यक्ताः ॥ २४ ॥ अष्टमः ८ भ्रीमद्धग्टौना । ७४२ धूमो रात्रिस्तथा छृष्णः षण्मासा दक्षिणायनम्‌ । तत्र चान्द्रमसं उ्भोतियागी प्राप्य निवपेते ॥ २५ ॥| एतच धूमादिमार्मस्थपितृलोकादेः अदशंनम्‌ । अत्र योगिम्दः पुण्यकमंसवन्धित्रिषयः ॥ २५ ॥ शुक्कृरृष्ण ग०। द्येते जगतः शाश्वतं मंते । एकया यात्यनावरृत्तिमन्ययाऽऽवपते पुनः ॥ २६ ॥ शुष्का गतिरार्चरादिका ढृष्णा च धृमाद्का । श्ठयाऽनावात्त याति कृष्णया तु पुनरावतेते । एते शरह्ककृष्ण गती ज्ञानिनां द्विविधानां पुण्यकमंणां च श्रुता शाश्वते मते। ` तद्र इत्यं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासत तेऽधिषममिसंभवन्ति › (छा ५ );० | १). अथय इभे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति › ( ॐा० ५॥।- १०।३) इति॥ २६॥ नेते सूती पाथं जानन्योगी मृद्यि कश्चन । तस्मात्सदषु काटषु योगयुक्ता भवाजुन ॥ २७ ॥ -------- ---~---------- --------- ~ -=-~* पितर क्रद रित्यादि शब्देनाऽऽकाश्चचन्द्रग्रहणम्‌ । योगिनो भ(ध्‌ ) माष्दपागंः पनरावात्तश्च क्थमुच्यत इत्यत्राह अत्र य गशन्द्‌ ५ । अत्र सागज्ञन् उपायमात्रतराचा । यद्रा संबन्धवा-यी । धूभादिसामध्यात्तु पुण्यक्रमरूपयुबन्धविरेषसिद्धि- रितिभावः। * अथय द्मे ग्राम इष्टापूतं दत्तमित्युपासतेते धूममानसंभवन्ति ` [ छा० ५।१०। ३] इत्यादिका श्रति- रत्रोपवहिता ॥ २५ ॥ उक्तमामंदये श्रुतिप्रसिद्धिः भदश्येते -दृङ़ष्णे इति शेन । शक्छपक्षदरष्णपक्षान्वयाद्रा शुद्ध्श्यद्धिविवक्षया बराऽभिमन्तव्यरू- पस्याभिमन्तय।रोपदे३। गत्योः शु्छकृष्णज्ञन्दो पचारः। अन्राऽऽ- दितृतयव्रणद्रयविषयजगच्छब्दाभिपेतप्रद्‌ नं ज्ञानिनां शाश्वतत्वं भव्राहरूपणानादच ( व्य ) त्वे व्यवस्थितत्त्रम्‌ ॥ २६ ॥ न॑ते सनी इति शछकरेन मा्ेद्नपरप्युपासनवत्परमपुरुषप्रा स्त्यथमेव तथाऽपि मागङ्गानमभिगन-रन्याक्‌नगमनायितत ४४४ तात्पयचन्द्रिकाटीकासमेतर(मानुजभाष्यसहिता- [ सघ्यायः~ नेते इति । एतौ मार्गो जानन्‌ योगी प्रयाणकाले कथन न पुद्याति आपि तु स्वनेव द्वयानेन पथा याति । तस्मादरहराभिरादिगतिचेन्त- नार्ययोगयुक्त) भव ॥ २७॥ अथाध्यायद्योदितश्चास्रायेमेदनफलमाद- वेदेषु यज्ञेषु तपःसु सव दानेषु यतुण्यफलं प्रदिष्टम्‌ । अत्येति तत्सवमिदं मिदित्वा यामी परं स्थानमुपेति चाऽऽयम्‌ ॥२८॥ इति धरीमद्धगवद्रीतामूपनिपत्सु बह्मवियायां योग- शाश्च श्रीष्णाजुनसेवदिशक्षरपरबह्मपोगो नामाष्टमोऽध्यायः ॥ < ॥ ऋष्यजुःसामायत्ररूपवद्‌ाभ्यासयज्ततपादानग्रभातेषु स्वषु पुण्यषु यत्फः लोकसिद्धमत्रापि तथोपकारः संभवन्न परित्याञ्यस्तत्सादादेव हि तत्सिद्धिरपीत्यभिप्रायेणाऽऽह-एतापिति | कश्चनेति । कक्िदपी- त्यथः । न मृद्यत । तन्प्रकािनद्रर इत्यादिप्रकारेण स्पषएटमाग्‌ मवनीलगैः | गागद्रयङ्गानं हयमागेमहाणायैमिस्यमिप्रायेगाऽऽ्द्‌ - अप्र लिति। गतिज्नानसम्य फलमु गदश्य तस्मादिति हेतुतया परामञ्ये ( मृश्य, ) साक्षद्रोगमिपानस्यासगतत्वाद्योगशचब्दो ऽत्र ध्यानमात्रावेषयः, तच्च ध्यानं प्रस्तुतगतिचिम्तनरूपमेव भबि- तुम ग स्यमिप्रायेणाऽह-तस्मादरेति ॥ ८७ ॥ विदेत्माति सामान्यतो निर्भशादपरिरेषास्यैकमकरणभ- ताध्याथद पथं गद्यत इत्याभप्रायणाऽ१द्‌- मथति । वेदेषित्यपि गद्नादिवत्फलकारणतयोपादानं न तु प्रतिपादकतया । तदा यज्ञादिति फलव्यतिरिक्ततरेषयतया संकोचनी यत्वापातात्‌ । वेदाभ्यासम्य च दुरितक्षयादिफपमदत्तरं श्रृत्यादिसिद्धम्‌ । यज्गादिफलानां मरतिषादकतयोपादाने च प्रस्तुताध्यायद्वयाथ- स्यापि वेदाथत्वात्तनाऽपे संकोचः स्यात्‌ । तदेतत्सवेमभिभेत्य चद्‌.मपसेःयुक्तम्‌ । दानं चेति चकरारस्यानक्तसमुच्चायकत्वभद २(- नाय प्रभािज्न्दः | पृण्यफलमित्यत्र पण्यशब्देन फलविशेषणनगा अष्टमः ८ ] श्रीमद्धगव्रहमीता । ७५५ लं निर्दिष्टम्‌ , इदमध्यायद्रयोदितं भगवन्माहात्म्यं पिदितवा तत्सरमत्येति एतदवेदनसुखापिरेकेण तरसव॑ तृणवन्मन्यते । योगी ज्ञानी च भूता ज्ञानिनः प्राप्यं परमां स्थानमुपति ॥ ८८ ॥ इति श्रीमद्रामानुजविरचिते श्रीमद्धगबद्धीनापाष्येऽमोऽध्यायः | ८ ॥ यज्नादीनामेव्र सामान्यते निर्दश्षः फलस्य शाघ्यताप्रद्‌श्चनायै इत्यभिप्रायेण यङ्गादिविश्ेष्यतया पुण्यघ्वद्यक्तम्‌ । अभ्यायद्रयेो- दितं भगवनमाहस्म्यमितिं | सप्तपारम्भे षि भगवन्माहात्म्यं भक्रान्तम्‌ । तदनुबन्धदन्यत्सवेमुक्तनाते भवः । परं स्थानमुेतोति । योगानुष्ठानसाध्यस्य सान्षात्फरस्य पृथग च्यमानत्वातद्विषयत्े पौनरुक्ट्यादपिकपुण्यफलभा्निवियक्ताय रक्षित्लक्षणापातात्‌, संसारनिजसिमात्रपरत्वेऽपे धुण्यकल- वो्देन पापफरस्यापि लक्षयितव्यत्वात्‌ तत्सवेमसतीव्येताद्िेकमू- खवेतक्यमिप्रायः। अतिश्चयितफटबेदनं हि मनःपीतिकरायासा- दिस्यादिन्यायेन फरन्तरवेत्‌ष्ण्यहेतुरित्यभिप्रायेणाऽऽह-९तद्वेद- नति । भगवन्पाहाख्यजा।नस्य परम्थानमात्तितुते पागक्तत्ान- विशपरूपटूारथदशनं यीर्गःत्यनेन क्रियत इत्यनिप्रायण ज्ञान) च भूवेलयुक्तम्‌ । परत्र दश्कारयोगादि।भैः । आदित्यव तमसः परस्तात्‌ ˆतदक्षरे परमे व्योमन्‌ ' !दिव्यं स्थानमजरं चाप्रभयस्‌ ' ` ए १ निरयास्तात स्थानस्य परमात्मनः" इत्यादेः । आद्य. मनादिेत्यभ॑ः । आदौ भवं कारणं जरद्येति परोक्त तु स्थानश्च- व्दनेकटूयादय कप्रिति ॥ २८ ॥ इति कबिताकसहस्य सम॑तन्त्रस्वतन््रस्य श्रीपद्रेकुटनाथस्य वेदान्ताचायेस्य कृत श्रीमद्धगवह्‌तामाष्पटीका तात्पयंचन्द्रिकायापष्रमोऽध्यायः ॥ ८ ॥ ---~~~-~ ४४६ तात्पयचन्छिकारीकासमेतरामानुजमास्यसदिता- = [ भच्याबः- अथं नवमोऽध्यायः । उपासक़भेद निबन्धना विशेषाः प्रतिपादिताः । इृदानौमुपास्यस्य परः मपुरुषस्य माहात्म्यं ज्ञानिनां च विशेषं विशोध्य भक्तिरूपस्योपास- नस्य स्वरूपम॒च्यते-- श्रीभगवानुवाच - इदं तु ते गुह्यतमं परवक्ष्याम्यनसूयमे । ज्ञानं विन्नानसहितं यञज्नावा मोक्ष्यतस्श पात्‌ ॥ स्वमाहात्म्यं मनुष्यत्वे प्रत्य च महात्मनाम्‌ । विखेषो नबमे योगो मक्तिरूपोऽभिधीयते ॥ इति संग्रदछोकपपि व्याङ्कषस्तदनुसारेणाषएमनव्रमयोः सगर्वं च दक्षयति-उपासकेय। दिना । मिचेषा ज्ञातव्योषादेयमेदा; परम- - पुरूषयायारम्यस्य ज्ञानिनां विस्पस्य च परामेव [व्या | कृतत्वात्त- त्भावरविशोधनमत्रोपासनतत्फद्टानमवरिष्टतया क्रियते । अध्याय- प्रधानास्तु गसनस्वरूपनिष्कषमरध।नायतःनेत्यभिमायेण पिशे- व्यति विच्छ मक्तिरूप्येयादि प्रधगुक्तम्‌ । भजनोपासनशब्द्‌- य।ररिमनेवाध्य।ये प्रकरणान्तरेषु च समानवेषयत५व परयोगव्‌- शाच्छतिसिखोपासर.स्यवात्र भक्तिश््दे विशेषण कृतमित्याभे- भरायेण--भक्तिपस्यपासनस्मद्युक्तम्‌ । अत्र (दुदंतुते गुह्यतमम्‌ ? दति ह्वानस्योपक्रान्तप्वानप्न्मना भव्रति चोपदहिवधमाणत्वा- न्मध्ये च बहुशो भजनस्थवाभ्यर्यमानत्वात्मत्यक्षरूपत्र निरति कयभियत्वकीतरनौ ययतननमस्कार।दिरूपत्वादीनां चापुत्राणां भक्तिस्वरूपानुपरवेरिनां प्रकरणप्रपिपाग्रमानत्वात्‌ स्वरूपतः साध्यतया निरतिकश्यफल्प्र तेषादनाद्राजविग्ेत्यादिना भक्गसारू- पायवाददरनाचानोपक्रमोपसंशरादितासयरद्गेभक्तिस्रूपनि- स्कृर्ेऽध्यायस्य तात्प तदन्वितनय।ऽन्यदजेच्यत इत्यभिभायः। दृैतु न इत्यत्र वक्ष्यमाणमेत बुद्धिस्थतर्येदमिति निदिटम्‌ । एष 1 किष्कवे क (क तुता अलिक्दनीनि भाणतिदपक्नयाऽसत्यत्रिरोधिकतक्िक)न्‌- नजमः ९] भीमद्धगवहीता । --------- शॐ इदं तु ते गुश्वतमं भक्तिरूषमुपासनारूयं क्ञाने निह्नानसहितमुपास- नगतवि्ेपक्ञान तहिदमनसयवे ते प्रवक्ष्यामि । मद्विषयं सकलतरति- सजातीयमपरिमितप्रकारं माहात्म्यं भ्रत्वैवमव्र संमवतीति मन्वानायते मवक्ष्यामीत्यथः । यञ्घनानं वक्ष्यमाणमनष्रानपयन् ज्ञात्रा मल्माप्नितिरो- धिनः स .सगदश्मान्पो्ष्यसे ॥ ?॥ राजाददया र{जगृह्य पावन्न।मदमुत्तमम्‌ । भत्पक्षक्रिगम पम्म सुसुखं कतमव्ययम्‌ ॥ २॥ शब्देन कमयोगज्ञानयोगाभ्यापप्यस्याऽऽपिकंयं विवधितम्‌ । तयो गृह्यत गुह्यतरत्वरं च ! द्दं तु गश्चतमप्‌ । इदं च शुश्रूषाज्ञापनाय गोपनाधिक्यशिक्नणायं चोक्तम्‌। उपब्रह्मणि- ( बरहणी )“वदन्तवराक्येष्विदात्रापि ज्ञ.नज्ञब्दस्य व्््यमाण- विक्ेषपयेवसःनपदश्चनाय मक्तिरूपमपादनास्पमिध्युक्तम्‌ । उपा- सनगतवि्रषरज्ञानसहितमिति पर््ोक्तविज्ञानादत्र सा्रज्ञानप्य भद- स्तद्धशुपास्यादिविशेषन्ञानमुपासनगतविश्चष उपासनप्रकारः । अस्तुतोपयिकमनसुयत्वमकारं दक्षंयति--मद्िषयमिति । गुणेषु दोषाविष्करणचितबृ्तिनिश्चेषो सया । तदिपययश्च गुणेषु गृुणाध्यवसाय एव॒ हीति भावः । रएतनापदेक्षसीमग्या- योग्यतरिभागेन क्तिष्यक्षणं ठतम्‌ । विद्याया(बा)चनपनस्‌॒यकाय मामादा इत्यादि । बरक््यति च-इदं ते नातपस्कायेत्यारभ्यन च मां योऽभ्यसूयति । प्रनक्ष्यामि कृत्स लघु व्यक्तं च वक्ष्यामा- त्यथः । यञ्ज्ञानमनुष्ठानपयन्त क्ञ०।१| न ह्यनुष्ठुयज्ञानमाज्रद्‌नुष्टन- फलमत उपासनस्वरूपं ज्ञात्वा तदनुष्ठानद्वारा मो्यस इत्युच्यत इति भावः । कमादिभिर्िं भक्तपुत्पस्यादि विरोधिपापनिरसनम्‌ । भक्त्या तु भगवस्माप्निवरिरोधिसमस्तपापनिरसनं हि प्रमाणसिद्ध मत्य।भप्रायेण-- मध्प्रपिविरोधिनः सवरम।दञ्यभादिःयुक्तम्‌ । अश्युभे शब्दस्यात्र स्वगोद्यपरपयायव्यामोहननिरयदेय(तु)मतपुण्यज्ञब्दा- भिदूप्यपापविपयस्वमपि स्वस्मादित्यनेन विवक्षितम्‌ ॥ १ ॥ उपा यान्तरेभ्योऽस्योष.यस्यातिश्चयं दश्षयाति-राजविचेति | रा- जक्षन्दरयात्र ६.च्यव्रिषयस्मे धिक्ञषव्रिधिः केषनिपधं गमयतीति ४८ तात्प्चन्द्रिकारीकासमेतरामानुजमाष्यसष्िता- [ भष्यायः~ {^ राजविद्या विद्यानां राजा राजगु्यं गुह्यानां राजा रज्ञां विचरेतिं वा राजशरे्रा । राजानो हि विस्तीणगाधमनसः, महामनतामियं तिचि- त्ययः } मदममनस एव गेपर्न,यगोपनङृ ला इति ते गमेव गुद्यभिदमु- तम १८३ मलपरा्तिविर,'ध्यश्चपकरस्मपापदहं प्रत्यक्षावगपपवगम्यत इत्यत्र- गमो तरेषयः प्रर्यक्षमूतो भवगमो त्रिषयो यस्य ज्ञानस्य तलतयक्नात्रगमं भक्तेरूप .पासनेनोप।स्पमान) ऽदं ` तदानीभवोपासेतुः प्रत्यक्षतामुग- गतो भवामीत्यथः । अथापि परम्प धमादनपेतपर्‌ । धतत हि निःत्र- ~~ ------- ~------ न्यायेन ब्राह्मगाद्रनायकारमसङ्कद्राज्ना विद्रेति विग्रहनमः- (मना)द्त्याऽऽह--वियानां राजगुद्यानां राजेति । समानाधिकरर ग- समासफलमनुरध्येदमुक्तम्‌ । शब्दाथस्तु राजमूता विच्रेति। राज- दन्तादिषु बा पाठे द्रष्व्यः। परिचिदपत्तभित्युत्तमकन्दसमान- न्यायतया राजक्ष्दोजच प्रष्टवायो । पत्रं मस्य सहमान आह--राज्ञां विधति | ब्राह्मणादेराधेकारनिधपरत्वज्ञङ्गपरिद।रा- योपचारनिपित्तं गुणं दर्यति-- राजानो दीति । फटितमाह-- महामनसामिति । अजश्छक्षणा चा गाणी वा इत्तिरिह विरक्षिता। अन्यैदातुमश्चक्यत्वादिति भावः । रानमुद्यमित्यस्यापि सपरयो- जनत्वायौपचारिकार्य दशेयति--महामनस एव हीति । उपायव- रोधिनिषतेककतिपयनिवतेकन्यवच्छेदायमुत्तमशम्दधिशोषितपथि- ग्रब्दविवक्षितमह-- मप्र ति । प्रत्यक्षावगमपमित्यन्न परत्यक्षरूष- जञानपरत्वेन नपुंसकत्वायोगाञ्ज्ञानस्यव विक्ष्यज्ञानमेव विशेषणी- कृत्य वहव्रीद्ययोगास्च करमणि व्युत्पस्या वहूत्रौहित्वं घटयति-- वगम्धत इयाना । नन्विदमयुक्तमुपासनस्य स्मतिसंततिरूष त्वात्‌ › उपास्यस्य चामरत्यक्षत्वश्रनेः । भत्यक्षस्य तु विंषयान्त- रस्य मक्तव्रनन्वयादत्यत्राऽऽह माफर्सणाते | भक्त्या त्न न्यया शक्य इत्यादिकमिह भण्यम्‌ । तदानीमेतत्यासक्तेद शा- दु(द)क्तम्‌ । स्वयं फलटभूनानां हि फटान्तरसाधनल्ररूपं धमं दुरुममित्यमिपायेणाऽऽ--मथपि घम्पमिति । ‹ धर्मेषथ्यर् न्यायादनपत ' [ षा०-सू० ४] 9 । ९२] इतिसूत्रानुा- रेण धम्यश्चब्द निवेक्ति-~धम दते । अभिमतं व्रिबणोति-- धरम॑त्वं हीयदिना । भरीतिपयायप्रनिवाचके धानौ करणत्रेवक्नमा चबन: ९] ओौमद्धगवह्षीता । ४४९. यससाधनर्व्‌ । स्वरूपेधोवारय्थभियत्वेन तदानीमेव मदरेनापादेन. सया च स्वयं निःभ्रयसरूपपापि निरतिक्चयनिःच्रयसरूगत्यान्तिक्रमसा- िसाधनमिस्वयः । अत एव सुमुखं कर्तुं सुसुखोपादानमत्यथप्रिय- स्देनोपादेयम्‌ । अग्ययमक्षरं मत्मङ्गि सधरयित्वाऽवि स्वये न प्षीयते। वंरूपमुपासनं कुततो मध्यदान्‌ रतेऽपि न द्विविष्कृतं मयाऽस्वेनिमे अतिमात्ीत्यथः॥ २ ॥ अश्रदधानाः पुरुषा धमेस्शस्य परेतप । अप्राप्य मां निवतेन्ते मृत्युसषागरति ॥ २॥ अस्य।प।सनाख्यस्य धमेस्य निरातश्चयमियमद्रपयतया स्यं --- व्युत्पन्नः यये धमेशब्द दति भावः । उक्त चाभियुक्तैः-- षम इत्यपसंहायं यर्ठेयस्फरभाषिणम्‌ ( तद्धम॑पद बाच्यायेनिरूपणतिवघ्षया › ॥ इत्यादि । मरेयसेऽतावच्ेद्‌ कामावाद्‌ , क्तिः कंवस्वनिवाण- अया निः्रयसामुतमिति नवष्टरकपाठाच--नरगतशयेव्यादिकम्‌- त्तम्‌ । अत एषेति । स्वरूपतः साध्यतथ परुपायरूप्रघ्व दित्यै । क सुसृखं करण सुसुखमित्यथः ! स॒पुखस्य तमन्क्र याक्मःमा- चश्चमव्यरासायाऽऽद-मुमुगलापाद्‌ान'"4 | उपसखगसुसवशरन्द्या रत्रा भरतमाह--अ सप । स्वरूपता रपयतन्रत्यथानुङूख्त्ा- स्सखेनानुषेयमित्यथः । फट विन।रयं हि सवेमन्यत्कम । इदं तु सुखकरम।प फलखा(लनाप न क्षायते । अपवमरूप फलखमप्यतस्यं नारमित्यतिश्चयपर)ऽव्ययज्ञ द इत्यभिप्राय णा ऽह --अक्षयमिति । तद्धिवणोति-- म्दापतिमित । तदं किर्न्यद्‌।थेषेः साध्यम शङ्क यामभिभेतमाइ -- ९३रूपः^प ॥ २ ॥ उक्तपद्मरश्रद्धेयज्नानानुषठानःमामे मोक्षा न सिध्यतीति दशं यन्‌ स्वरूपतः फरतच् निर पिशचयसुखरूपस्य सदरनुठानामान कतुं च बदख्लन्यः पन्था अयनपतत्यादिकमु {वदयत अथदवाना इति श्टकेन । अस्य पूरकसवोकारामर इन्याद-िरत अभेलयादेना । धमस्वेति सवन्यसामान्पप्रेपयया पष फथिता + ~~ - -* -~ ~~~ २८. इ. 'दृर्कः। ५५५ ४५५ तात्पयैचन्दरिफाटीकासमेतरामानुजभाष्यसहिता- [ मष्यायः- निरतिशयपियरूपस्य परमनिःप्रेयससषरूपमत्मा्चिसाधनस्याग्ययस्यौ. पादनयोग्यदश्षां प्राप्याश्रहधाना विग्वाक्सपृुवेकश्रद्धारदहिताः पुरुषा माममाप्य भत्युरूपे ससार वत्मनि नितरां वतन्ते । अदा महदिदूमाश्चये- मित्यथः ॥ ३॥ शृणु तावलराप्यभूतस्य पमाचिन्त्यमहिमानम्‌- मया तता्मद्‌ स॒र्वे जगब्व्यक्तमातना | मत्स्यान सतेभूतान न चाहु तेष्ववास्थतः ॥४॥ मयोति । इदं चेतनाचेतनात्मकं कृत्सं जगदव्यक्तमूर्तिनाऽपकारित- ---------~“ उ्वयमदशैनायाऽऽह--उपादानपाग्यदशां प्राप्येति । यद्वा श्रद्धानै- पेषस्तत्सङ्खः सति दीत्यभिप्रायः । करणनिव॒सेः कायानुष्ठान- निव्तिपयन्तस्वप्रद शनायाक्तम्‌-- मिस सपृवैकश्रद्वरहिता इ । मृ्युख्प इति । भाक्(व्र)ष्वरूप इत्यथः । अथवा मरणगभत्वा- देव मूत्युरूपता । निवदन्त इत्यन्न प्रतिनिवत्तिविवक्षायामवाप- साकाङ्क्षत्वाद्‌ च तनिर्दृशामावात्‌ कमे [अ |पाप्यति माङ्निरदं स्वेन परमयुरुपस्याप्यवःधत्वकरपनायोगात्‌ सं सारबत्मनीपि सप्तम्या स्वरसत आधेयसाकाङक्षत्वादु पसगाणां चानेकार्थत्वा नितरां वतन्त इुक्तम्‌ । स्वरूपतः फरतथ निरतिक्यपुपार्यो- पासनं ज्ञात्वा विपरेत्यञ्य पुरुष्यः परुषायतारतम्यविदोऽपि निरतिश्षयापुरू पाथेमय ससारमाद्रेण सेकन्त इति व्रिस्मयावि एस्येह्वरस्येदं वचनाभत्यभिप्रायंणाऽऽ- अहो इति ! आश्वयतमो दुष्कर्ममभाव इत्यामिमायः; । महदिदमाशवर्यनिति । अश्रद्धादेतव आन्तरशत्रवोऽपि त्वया निराकाय। इति परंतपाति स्बद्ध भवः ॥ ३॥ एवमध्यायप्रधःनाथस्य पापकस्य माहात्म्यमुक्तम्‌ । अथ भराप्यमाहात्म्यद्राराऽपि तदेव स्थिरौ क्रियत इत्यमिपरावेणाऽऽह- खण, तावदपि । इद्‌ सवरोमेति निरंशः प्रमाणसिद्धसमस्तवस्तुपर इेटभिमायेण-इदं चेतनायेतनःत्मकमिवयक्तम्‌ । अब्यक्तगूतिनेरयभ्य वेग्रदविषयत्वेऽत्रानपयोगान्स्वरूपवरिपयाऽयम।पचारिकः प्रयोग हय दशयितुम्‌-अप्रक।रितःवर्पेणयुक्तम्‌ । आक्राज्ञादिवत्सीनि- सक्मः ९ ] ्रौमद्धगवद्रीता। ०९५१ स्वरूपेण मयाऽन्तयाौपरणा ततम्‌ । अस्य जगतो धारणां नियमनार्य च शेषित्वेन व्याप्तमित्यथेः । यथारऽन्तयोमित्राह्मणे- यः पृथिव्यां तिष्ठन्‌ य पुय न वद्‌ य आत्मानि तिष्टन्‌ यमात्मा नवद्‌? (ब्रृु° ३।७। ८२) इत चेतनाचेतनवस्तु जातंरहषटेनान्तयामिणा तत्र तत्र व्याक्षिरूक्ता ततो मत्स्थानि सवेमूताने सवाणि भूतानि मयि अन्तयामिणि स्थितानि । तत्रैव ब्राह्मणे--“ यस्य॒ पृथिवी शरीर यः पृथिवीमन्तरो यमयति यस्याऽत्मा शरीरं य॒ आत्मानमन्तरो यम- यति ' (बृ० ३।७।२२ ) इति शरीरतरेन नियम्यतवमातिपादना- तदायत्त स्थितिनियमने प्रतिपादिते इति शेषित्वं च। न चाहं तेष्ववस्थितः, अहं तु न तदायत्तस्थितिः । मत्स्थितां तनं कश्चिदुपकार इत्यथः ॥ ४ ॥ मात्ररूपव्याधिव्युदासाय वहुभपाणसिद्धो व्या्चिप्रकारो मयत्य- नेनाभित्रत इत्याह--अन्तय।भणेति । उक्तपरकाराया व्याप्तेः प्रयो- जनं तन्निदानं च दद्चैया--अघति । अत्र धारणमनन्तरग्रन्य- सिद्धम्‌ । अत एव नियमनमप्यथसिद्धम्‌ । धारणं हि प्रशासन ४५।्‌ श्रूयते । चाषत्वं तु प्रागुक्तं शर।रत्वनाथासद््‌ च । अप्र कारितस्वरूपतये नियमनकरस्पने च समापनं श्रतं दशेयति- ययेति । पृथिव्युदाहृर० तत्मकरणोक्तसव्राचतनोपलक्षणायष्‌ । उक्तप्रफारन्यापकत्ववशात्‌ । मत्स्थाग। त्यनेन जगतः पृथक्सिद्धता निरस्यत इत्यभिपाथणाऽऽह-- तत इति । श्रीविनश्वरूपादिषु त्रिग्र- हाश्रुतत्वमपि सवस्योच्यते । अत्र स्वरूपनिष्ठतेत्यपानरुक्तयाय म्य्यन्तयामेणादयुक्तम्‌ । अनयोध।रणनियमनयारपि व्याप्त्या सह्‌- धौततामाह-- तति । स्थितिनियमने स्थित्िपरटत्ता इत्यथः शरी रशर।रित्मवचनात्‌ । धतिशे पितरं च तत्राथंसिद्धमित्यभिमा- भ॑णाऽऽद्‌-- शेपेव्वं चेति । मया ततमिदं सवेमित्यभिधायेव.न चाह तेष्यवस्थत इति वचनं व्याहृतं यः प्थिन्यां तिष्ठुभित्यादि- श्रतिविरुद् चत्याह---अहं विति। पत्संस्थानि भूतानीति भस्तुतम- कारा स्थिपिरन्र निषेध्यते । स भगवः कस्मिन्भातिष्टितं इत्यत्र २१ म्िम्नियाद्‌ वान महिम्नीति श्रूयत इति भाव; । उक्त विद्णोति--मस्सथिताविति । न कश्चिदिति । सहूपतः संकरपा- इष्टादिना वेति मादः ॥ ४॥ ; छर तात्पर्यचन्दिकादीकासमेतरामानुजभाष्यसदिता- [ भष्वचिः- न च मत्स्थानि श्रूतानि पश्चमे योगमश्वरम्‌ । प्रतभृच्न च भुतस्थां ममाऽऽत्मा भूतावनः ॥ ५१ न च मर्स्थानि मूनानि | न घटराद्‌।नां जलदे मम धारङ्त्वम्‌) कथम्‌-मरसकरयेन । प्य ममेन्करं यगमन्यत्र कुचचिदसंमवर्नायं मद्साधारणमराश्चय योम पद्य । कोऽसा योमा मृतमुक्र च भुतस्य ममाऽप्टया गुतमाक्नः सर्मा मतानां भत)ड्दं नच; कषद ममाषक्रारः । ममारस्मव भूतमभाक्नो मम म्रनोमयः सक्रख एव भूतार्ना मत्स्याने न च मत्स्यानील्यतनूव्यादहदपित्यत्राडइदह्‌- न व्यर्द नामिति । मुन द्वि मतान्तरं पतनमरतियाततिना संयोगेन धारयति न तथाऽजति मावः ! टोकदष्राविषरतं न संभवरतीत्य- भिप्रायेण शङ्खनते--कथमिते ) सररशरीरिेणोरिव स्भवममित्रे- व्याऽ<ह--ग्तकर नति । स्वेच्छाधीनध)रकल्वे हे विदिलमर- तन्त्रतय धारकं तु निपिध्यत इृत्यविरषध इतं भावः । रश्व रमित्यनेनानन्यसाथारणसं फलित पदयेर्यनेन चाऽप्चर्यता द्।पितेत्यभिप्रा५णाऽऽह--अन्यत्रेन । योगः संनदहनोपायध्या- नसगतियुक्त्वरापि पादत्खकस्परूपध्यानमिह्‌ योगः । युञ्यमा- नस्वमातरादिका । पद्य मे यागापिस्य योगस्वद्ूफएभवानन्तर्‌ वक्तव्येति तदकराह्लं दश्याति--कोऽसात्रिते । भतभृन्न च भृतस्थ इत्यय{चित्याददपिरयेव विकेष्यपथत्रा भूतभावन रति- बन्ममाऽऽत्मेति निर्दिष्टसंक्रस्पविन्चेषणलतरे फटितकयनम्‌--सरयेषां भृतानां भतऽदमिवयादि } अस्मे विश्चषनिरददेशः परिसंस्ययः तद- तिरेक्तसद्कारिन्यवनच्छदाये इल्याभिप्रायेमाऽऽह--ममाऽऽ८५वेति । ममाऽऽत्मेनि व्यभिकरणनिर्द्चस्वारस्यसिद्धमात्मशबग्दायमाह-- मम मनोम्रयः सकनप इत्ति } पतेन देहादि संघातेऽदंकारमध्यारोप्य लोक्बद्धचनुसारेण ममाऽऽस्मेति ्पपदेश्च इति शंकरोक्तं प्रत्य म्‌ ¦ सकस पठ मनःकायतयाऽन्यत्र सिद्धो मनश्चतिषादके नाऽऽत्म्ब्दे नान्यत्र व्यपदिष्टः । यद्रा-भौत्यदाब्दोऽत्र संक ल्परू पमनःप्र एव } मनसव जगत्छष्टिभन,(न) कूरं तस्यामित॑प्त्यादे- सदयेनाद्वापनाय तु मनोमयक्षम्दः + धारणनियमनयोरेव प्रद एष्‌ द नमः ९] आरीमद्धगवह्ता। ` ४५२ भावयिता धारयिता नियन्ता च ॥ ५॥ ` सव॑स्यास्य स्वसंकरपायत्तस्थितिप्रवृत्तित्रे निदशैनमाह- यथाऽऽकाशस्थितो नित्यं वायुः सभगा महान्‌ । तथा सर्वाणि परृतानि मत्स्थानीत्युपधारय ॥ ६ ॥ [ , यथाऽऽकराङेऽनालम्बने महान्वायुः स्थितः सवत्र गच्छति स तु वायृनिराखम्बनो मदायत्तस्थितिरित्यवशयाभ्युपगमनीयो मयैव धत इति विज्ञायते । तयेव सत्राणि भूतानि णरससृषटे म।य स्थितानि भयव धतारोत्युपधारय । यथाऽऽदटमदबिदः- मघदयः सागरसं नवत्तरिन्दोर्विमागः स्फ़रताने वायोः। व्रद्य॒द्रेमा गातरुष्णरदम।वष्ण।विाचत्राः प्रभवान्त मायाः ॥ कि ~ ~ ~ ----- ~ त्वादनन्तरश्टोऽ च निदिश्यमानत्वातरृषटश्च तताऽप्यनन्तर्‌ बक्ष्यमाणत्वादश्र भतभावन इत्येतत्सत्तातादधी।नयानेयमनादुपल- क्षणमित्यमिप्रामेणाऽष्ट--घ)रयिता नियन्ता चेति । अथवा भूत- भन्न नच मनस्य इत्यस्यायम्‌ | ~ ॥ यथाऽऽकाश्चस्थित इति शोक सवस्मिन्सवभ्‌तास्थतराक्रा बायुध्यितिदष्टान्त इति केचिदाहुः । तदयुक्तम्‌ । आकाशस्य वाय्व- पक्षया नियमनधारणयोरमभादात्तथःविधस्थितेरिह मरकृतस्वेन तन्नि दशनाय स५२।चित्याच्चत्यभिपरायणाऽऽह--सवस्य।ते | आक्राश्च स्थतः सबेजग हत्यार्याभीश्वरेकधायेतवं तदेकमेयत्वं च विवरह्तित- मित्याभेप्रायेणाऽऽह-यथाऽऽकाश्च ऽनाटम्बन इते । महस्व॑चान्या- शक्यत्वायाक्तम्‌ । अभिमेतं निदश्चनपरकरारं विश्षदयति-सतिपि। यथा निराटम्बने गिहायसि वरिहेगमश्चशरदेभरेतनविकेषाधिष्ठेयत्व- मरवमेष वाय्वादेरषीति मावः | तेरदृषट इत्यनेनानुपलम्भवाधानरा साय पूत्रोक्तश्रुत्यादिसिद्धायोगतप्रदश्नम्‌। इन्वरा नुमानमनभ्युप- गच्छता कथमिदं निदश्च नमिस्यत्राऽऽह-यथ। ऽद वेद इ।ते। आग- ममूलसंभावनात्तत्परमिति भावः । वेदविद इत्यनेना ५।यमानवदाप- बहृणरूपता श्रोतिता । अस्मदाद्गोचरोपाद्‌।न।पकरणसमदना- दनां तरक्षणादेव सकलदि ङ्मुखव्या तनां धाराधराणामृत्पष्तः सकलमभवना्ावन टम्परस्यव जलनियेरम्बरलपम्बनां तरङ्गाणां -------------* @अ------~-~------ ~° . ~. -~ ~~~ ~~ --*-------------- ख गं. घ. ङ, “रिति म५ -------“ ४५४ तात्पथैचन्द्िकारीकासमेहरामानुनभाष्वसहिता- [ भध्यायः- इति। विष्णोरनन्यसाधारणाने मरहाशर्याणीत्य्थः। श्रुतिरपि -“ एतस्य वा अक्षरस्य भरक्षासने मागि सूयोचन्दरमसौ विधृतौ तिष्ठतः ' (बर ३।८.। ९)। ‹ भीषाऽस्माद्वातः पवते । भीषोदेति सूयः; । भीषाऽ- स्मादमिधथेन्द्रश्च। मृत्युधावाति पश्चमः; (त° आन०८।१) इत्या- दिका।॥६॥ सकटेतरनिरपेक्षस्य भगवतः सक्ररपात्सर्वेषां स्थितिः प्रहातेश्वाक्ता । तथा तत्स॑कल्पादेव स्षामुत्पत्तिप्रटयावपीत्याह- सवभतान क| न्तेय प्रॐ।१ यान्ति मामकम्‌ । कल्पक्षथं पुनस्तान कलार्य विसुजाम्पहम्‌ ॥ ७ ॥ स्थावर जङ्कमात्मकानि सवांणि भूतानि माभिकां मच्छरीरभूतं भर्ति तमःशब्द वाच्यां नामरूपविभागान््ं॒कस्पक्षये चतुमुंखावसानसमये वेखे निट त्तः, प्रतिनियतकलादद्धिक्षयशङ्को नमनादिरूपन्द्रमसो विभागः, अशङ्कतागमानामनियत्‌तद्धि्ञेपाणां तृणगिरितरूषण्डल ण्टाकानां चण्डमारुतादीनां विस्फ्‌५यः; प्रशान्तदहनमिदिरहिमकरे प्रहणन शयेऽप्य्रिदितपूे तरर प्षिणानां प्षणरुचीनां विभागो निराम्बने विहायसि महःयसो मििरमण्डलस्य प्रतिनियतदिनर- जनेमासायनसंवत्सर दिदे श्िकसंचार एव॑विधान्यन्यानि च परिशे- (बे)पोपरागेन्द्रचापकररकास्तनिताशनिमूकम्पभूषञ्चरश्रमणाद योऽ त्यद्धतभकाराः सर्य सवन्यापिनः सवेशक्तेविष्णोरेव चित्रखष्टेश- क्तेमूला भवितुमहेन्तीति शोकाः । मायाशब्दस्य भिथ्यायत्वाने रसनायाऽऽह-- विष्ण) रिति | सेवन्धसामान्यस्य नियाम्यत्वधार्य- त्वादिपरिरेषपयवसानाय यथाऽऽहुद्विद्‌ इत्यनेनाभिमतं विहृणो- ति--श्रतिरपीति । भ्रज्ञासनमन्र सकररपः | भरेति । भयादि. त्यथः ॥ ६ ॥ प्ररतुतसश्िरखयाभिधानस्य संगतिमाह सकटेति । रह तश त्यथेसिद्धा । माभिकरानित्यनन शेपितवं सिद्धम्‌ । तच्च शरीःरत- येत्यत्रावेगतम्‌ । यस्य त५ शुरीरनित्यता मच्छर भतामित्यक्तम्‌ । सवेमभूतज्ञब्दन समस्तकांयावस्थासग्रमत्तमःशब्दवाच्थ।भित्युक्तम्‌ | तम प्रदेव ए+। भवत।त्युक्तप्रदञ्चन नामरू५।चभागामह॥ ५१ । सवेभत- शब्दात्मक ति यान्तातिवचनास्व प्राकृतधलय एवात्र विवक्षित इत्याह-- चतुखुखावसानसमय - इ,त । क#रपक्षया7न्तमब्रह्म।दवसाव- ` ` _ _ एवनम.ङ. मने सवर्मा नवमः ९, ] भोमद्धगव्रद्रीता। ४५५५५ मत्संकरपाय्रान्ति । तान्येव भूतानि करपादौ पुनर्धिसुजाम्यहम्‌ । यथाऽऽह मनुः-- “आसीदिदं तमामृतम्‌ ` (मनु १।५) ` सोऽभिध्याय शरी र।रप्वात्‌ ' ( मनु ° १।८ ) इति । श्रुतरपि- ' यस्याव्यर्तं शरी- शम्‌ इत्यादि । अभ्यक्तमक्षरं रीयत । अक्षरं तमसि लीयते तमः पर- डेव एकी भवति । तम आर्सत्तमसा गूढमग्रे भरकेतम्‌ ' ( यज्ञ॒ २।८ ९) इति च ॥ ७ ॥ पररूतिं स्वामवष्ट्य विसुजामि पुनः पुनः । पत्या ममिमं छत्लमवगं भरतेवंशात्‌ ॥ < ॥ सान इत्यथः । कट्पानां क्षय इति वा विवक्षितम्‌ । ब्रह्मायुःप्रो वाञ्त्र कर्पशब्दः । संहतौ च स्वय॑ भरुः । मनसैव जगत्सृष्टं संहारं च करोति यः । इत्याचय॒क्तेरतरैव पनस्तान्विसजामीति बच- नाच्च मदीयां दृतिं यापयामीत्यभिमायः। तदाह -मत्संकलयाद्- न्तीति । तानि तत्सजाती यानीत्ययैः । तदभिप्रायेण तान्यमे्युक्तम्‌ । यथतुषु तु लिङ्खानि नानारूपाणि पम॑य । द्यन्ते तानि तान्ये- वेतिवत्‌ । यथा कुन्५। शर रात्तवोत्पत्तिस्त्व याऽप्यनुपलब्धाऽप्या- सवाक्याइदमतिपन्ना तथा सच्छरीरालपश्चस्वत्प्ति मम॑व वा- क्यादभ्यु पगच्छाति व॑4न्तरेत्यस्य भावः । मच्छरीरभूतां तमःशब्द- चाच्यामिति स्वोक्तमय भषजायमानयर्र्किचनोक्तन मनो. भैचनेन संवादयपि--यथाऽऽेति । आसःदिदभित्यादिकायां सप्श्छोक्् नारायणस्यव परमकारणत्त॑ब्रह्मादेरशेषस्य तत्छ- षत्वं च सुज्यक्तयुक्तमनुसंधेयम्‌ । कारणावस्थापिदुद्रग्यस्य पर- मात्मशररतमाऽत्यन्तभिन्नत्ने तमःशब्दबाच्यत्वादे। च मनोरुपघु- १०५ या भरा द‰& यपति-धर०र५॥१ ॥ ५ ॥ विसजाभीत्युक्तायाः समषटेन्यष्टेरूपायाः खः [ प्रकारः दश्यते भकृति स्वामिति शोकेन । पिकारजननीमङ्ञामष्टरूपा- मजां धरवामू । प्यायतेऽभ्यासिता तेन तन्यते भयते पुनः । सूयते पुरुषाय च तनेवाधष्टेत जगत्‌ । म।रनाद्यन्तवता सा जलनिधी भूतभाविनात्यादिभुत्यनुसरेणास्य श्टोकस्यायमाई-- ४५६ तात्ययेचद्धिकादीकासमेतरामानुनभाष्यसहिता- = [ भष्यायः~ स्वकया विचित्रपरिणाभिनीं प्रकृतिपवष्टभ्याष्टपा परिणमय्यमं सतु- विषं द बा""ङ््मनष्यस्थाचरात्पक भतम्राम मदायाया मारहन्या गुण- मय्या; भ्ङ्रतवैश्चादवशे पन. पनः कारु काडे विसृजामि ॥ < ॥ एवं तदं विषमरुष्टयादीनि क्रमोणि नपरण्याद्रापाद्नेन भगवन्तं बघ्रनगत्यज्ाऽऽद-- नचमां तानि कमणि निवध्ननि धनजय। उदासीनवदाह्ठीनमसक्तं तेषु कर्मसु ॥ ९॥ स्वक्^वाभियादि । उपाद्‌ानद्रव्यस्य कता(ज।ऽवषटम्मा ह्याविषठनम्‌ । तच्चाभिमतकायविशेपानुगुणमध्यमावरस्थाभरापणमेवेटयाभेप्रायणो तमष्टधा पारेगमस्थेति । भूमिराप इत्यादिना प्रागुक्तमष्टतरिध्रत्म्‌ । पएवमथोतद्धसमष्टिख पकर उक्तः । भतग्रामक्षब्दोऽत्र दवत्वा- दिजात्यवच्छिकव्यष्टिगोवस्तोमपरः । अचेतनपरन्वे प्रकृतया दवदाभित्यनन्ववात्‌ । चहुधरस्य सावन्तरभद्स्य सेग्रहायैः कुःसशब्दः । एरविधरकाय॑त्मे भरकृतिपरवश्चत च योग्यतापदे- नायममामति निरदृक्च इत्यभिभायेणयक्तःमम चलुर्ववनिल्यादि | चातु्िध्यमेव विद्रणो.त--प्येति । भश्तर्बज्ञादित्यनेनाभिमेवः भङ्कति मोद. भिता इत्यत्र कण्ठोक्ता व्चतरहेतुमाहिन्या इत्पु- क्तम । तत्रा हेतुगुणमयतवं त्रिभिभुणमयेरित्यादिनोक्तम्‌ । पनः पनरित्यनेन तद्‌ रपत्तिप्रटय।चिताद्रेपराधं सध यगादिमति- नियतानाय॒क्तमवाहकारावच्छेदकव्रिरेषो विवक्षित ३त्यभिपरामे. णाऽऽटू--काटे काठ इति । विखजापे {-चिज्रनामरूपदश्ञश्मर- भोगादियुक्तं करोमात्यथः ॥ ८ ॥ नच मां तानि कमाणःर५तन्न पृण्यपापरूपकरमप्रिषय तस्या- भस्तुतत्भन तान।ति परमश्च (यागात्‌ सखष्टिसहार।दश्च भसक्तत्रात्त- त्पराम‰| ए।।चतः, तस्य दोपरूपत। भज्यदवादित्रषय्याद्विन। द्रोतितमिति तन्निरासायाञयं शछोक्र इत्याममायेणाऽऽह- एव॑ त्ते । सष्याठ।"्त्याविश्य्न सिथितसहारनिग्रानग्रहादे- सग्रहः । रध्रण्याट।र्याददेकब्देन पक्षपानत्राय्यवास्यतत््राद्‌ नवमः ९ ] भरौमदडगबद्रीता। ४५७ न उतानि एेषमसषवादीनि कषाणि म निब्ध्नन्ति ममे नेपरण्या दिकं नाऽऽपाद्‌यन्ति । यतः स्ब्ह्ानां पुवडृस्यन्येव्र कमौणि देबादि- त्रिषमभावृहेतवः । अप तु तत्र वेषभ्येऽपक्तस्तव्राद्रायीनग्रदादसनः। अथाऽह --: वेषम्यनेचृण्य न सपेक्षव्ात्‌' (व्रर्सू>२।१।३४) धन कमाविभागादिति चेन्नानादिल्रत्‌' (त्र° सू° ५।१।३५) इति ॥९॥ सम्रह्यत्‌ । 1 नबम्न-7^त ससाररूप। वन्ध उच्यत । नगत्सष्टवादः संसारहेत॒त्वाध्रयणीत्‌ परोक्तधमोधमंसंवेन्प्रश्षद्ूमम सङ्खामात्रा [जेन्य सटयप।दूवरस्यं नयामक्रमित्रा्‌त। नघुञपादरूपद्‌पा- न॒बन्ध एवाताऽऽकाङ्कन्तः प्रतिवित्यन इन्याह-मदति । चः शद्ननिवस्यथः + ख +पस्य पयोजकम(नभतमाह-~पत इ । स्ब्ररत्तया वस्तु वस्तुताम्‌ ? कमाममाकक्ताः पू: | अव्रह्यस्वस्वपयन्ता जगदुन्तय्य्रस्थितः । भाणिनः कमंजनितसंसारवशवतिनः 1 वाचिकः पक्षिपरगता मानसरन्त्यजातिवाम्‌ । अवया कमेसंज्नाञन्या त॒र्नाया क्िरिप्यत ॥ यया क्षत्रशक्तिः सा वषै नृप सवेना ॥ संसारतापानाखख!नवाम्नात्यापसतताच ॥ ततया तिरोहितत्वाच्च शाक्तः सा पत्रस्घना। सवभूतेषु भूपा तारतसमन वेते ॥ इृत्पादिमिः सिद्ध ऽयम; | तपु कभम्बसत्ता इत्युत सयक नेन्धादि भ्रमः स्याति तननिरासायाक्तम---> प ईव । असक्तः भयोनक्रस्वरूपसबन्यराहित स्स्यथः ¦ अवक्तस्ये दृष्टान्त उच्यते--उदःसनवन्धासीन ईत । बथा ई(स्मधित्कमाग उदा नस्तत्र भयो जकत्वरूपदवन्यरदितस्तथा कता ऽपि भस। तम्मिननशन। यद्र उतसानवदृदासमनमित्ययेः । तन कमोनुष्टनद सयाम रस्य वरैपस्यदासोनस्यभरोच्पते । मिपममषठेः कमतपिक्नल जीवानां तत्कममवहाणां चानाद्धेतया पट वकारे ५५ मद्धाे सूच. य द्‌ यान्‌-- -^प, त्‌ ॥ ९ ॥ 03 १ तात्प्यचन्दिकारीकासमेतरामानुममाप्यसदहिता- [ भन्माषः- ॥ ६५४ मयाऽध्यक्षेण प्रतिः भूयते सचराचरम्‌ । हेतुनाऽनेन कोभ्तेय जगद्विपरिवर्तते ॥ १० ॥ तस्पात्‌ क्षत्रज्गकमा तगुण पदाय प्रकृतः सत्यरसक्ररभन मयाऽध्यक्ष णेक्षिताः सचराचरं जगत्सृयते । अनेन ्त्रज्कमानगणमदक्षणेन हेतुना जगाद्रपारवतत इत मपत्छाम्य सत्यसकटपत्त नघेण्यादिदो षर्‌1ठतत्वामत्यवमाद्क मम बसुदरब्रस॒न। न्वर्‌ योगं प्श्य । ~------ ---~-~---------~---~---~~~ यदि कमीनुगुणा विषमसष्टस्तिं प्रदतिरेब परिणामक्षीला सदनुगुणं परिणमतां किं त्वयेत्यतरोच्यते--मयाऽध्यमणेति | स्व. भूतानीत्युपकरान्तस््रसंकल्पाधीनसृष्टमिकयोपसंहारताव्रोतनायाऽऽ- हस्म देते । मयाऽध्यक्षेणतिपदद्रुयामिपरेत्‌ प्रौतपयथमाह- सत्य्कस्पेनकनितेते १ ‹ कपध्यक्षः सत्भूताधिवासः ' [ शरैर ६। ११] ' केऽस्याध्यक्नः ` ‹ ध्यायतेऽध्यासतिता तेन ` [ चू० १। ४ | इत्यादिकमत्र भाग्यम्‌ । अधिकमश्षृत इति अध्यक्ष इति केचित्‌ । जगच्छब्दस्तत्राप्यन्पेदव्यः । पूतरभ्रगत- सचराचरशब्द्‌ उत्तरत्राप१।त्यामप्रायण सचर,चर जग।<्युक्तम्‌ | सयत इत्यादिना सूयत पपा चेत्यादिश्रुषिः स्मारिता । पूद्ार्ध सष्टैतुतयोक्तमेबोत्तरत्रापि सेहारदेतुतयाऽनेन हेतुनेति परामश्षाई पुनः भधानतया स्थिताऽपि सष्टिः, तस्याः प्रखयादिक प्रत्यहतु त्वादित्यमितायेणाऽस्द्‌-अननः्त । तनाध्यक्षङ््दस्यात्रापिक्रियाया दृशिमात्रपरतां वदन्तः भन्युक्ताः । कमवशा बःतुभूतं पपञं परति कथं तव स्वाम्यं कथं च कारुणिकस्यापि कम॑परतन्तया दुःखमुत्पाद मितः सत्यसे कस्पनेत्यत्रा९१ -- मत्छ.म्यमिति । पय मे योगमिः्युपक्रान्तानिरहणरूपतापरदशेनाय म्भःयादिकम्‌ । अब- जानन्ति मामित्यनन्ररश्छकस्यास्मच्छब्दानुसंधानवक्ञान्म इत्य. सन्निररिशयसोलभ्यसंदछादितेगवरमात्रमवतारमभिप्ैतीति वसुदेव स॒नोरित्युक्तम्‌ । एतन लुप्यते परतरे चेनि संग्रह छोकोभनुसं- हितः । युञ्यत इति प्युत्पस्या स्राम्यादुरत्र योगशब्द्‌येताक्ता | मकृनेगीस्वराधरीनपरिणामस्तरे जीवानां कमोनगुणपरहतिनक्षन्मे च यल्‌; ९ ] श्रीमद्धगरद्रौता। ४१५९ यथाऽ९द श्रुतिः--‹ अस्मान्मायी सुजते व्िश्वमेतत्तस्मिश्वान्यो मायया संनिरुद्धः" .( च ०४।९ ) "मा्यांतु भरा विद्रान्मायिन तु महेश्वरम्‌ (०४१०) इति॥ १०॥ अवजानन्ति मां मढा मानूर्ष। तनुमाश्रितम्‌ । परं भवमजानन्त। मम भतमटेश्वरम्‌ ॥ ११॥ एवं मां भूनमटेन्वरं सवर्ग सत्यसंकर५ निखिलजगदेककारणं परम- कारुणकतया सवेसपराश्रयणीयत्राय मानुषीं तनुमाधितं स्यतेः पापकमेभिमेढा अव्रजानन्ति भ्राङृतमनुष्यसमं मन्यन्ते । भूतमहेश्वरस्य ममापारकारुण्धोदा यसं शीस्यवात्सस्य।दि निवन्धनं मनुष्यत्वसमाश्रयण- क्षणामिमं परं भाव्मजानन्त। मनुष्यत्वसमाश्रयणपात्रेण मामितरसज- तीयं मत्वा तिरस्कवन्पत्ययः | २१॥ भ [र द. [| क मघा माक्रकम।णा म।घन्ञाना [३चतसः। त्‌ 9 _ ° ^~, ^~ ^~ राक्षस माप्रा चव प्ररूपिं माहिना भितः: ॥ १२॥ ~~ -~-~~न~न~--~~ ~~ *~----न~~^ ~ -ज्क) श्रुतिमुदाहरात--यथा<स्दत ॥ १० ॥ महत्मनां मिप वक्तुं गहनां स्वभाव उरयतेध्यजानन्त)ति शकद्रमेन । प्रकृतसंगत्यथं एवशब्दः । भतपहेन्वर मित्यस्य भाव रिश्पणत्वाय। गाद्र्यवहितेनापि माभित्यननन्वयः | भृतमहेन्वर- शब्दे नाभिप्रेतदश्ञेन सथक्ञा५.५।६ि | मानुपा मन॒ष्यसंबन्धिनी मनष्य जातीयसंनितरेज्ञवर्त,नित्यथेः । यथा दिरण्मयमृन्मयधरयोदरग्यवें जार५ऽपि स॑स्थानसाम्यं तद्रदतजापि | इदं च मत्स्यादितन्वान्रय- णस्याप्युपरक्षणमप्‌ । मःव्रयस्यापीन्व राधीनत्वेन तद्ोषव्युदासाय- स्वृपः पपरक ++ भ।रप्युक्तम्‌ । अतरन्नाक्!२०। दश्चेयति-- प्रकृतेति । परं भाव्रमजानन्त इत्यनेन भ्रमदतार्भेद्रहस्य कथनं मानुषीं श्रिसमिति तु सादृश्यस्य, ताभ्यां माकृतमनुष्यसजाती यश्रमः। ततश्च यथाक५।चत्तायमानोत्कषापह्वन निकषापादनरूपाबह्वा। सदेतदाखन्छं विश्चदयाते--मृतमहेश्ररष्येति । मनष्यससमाश्रयण- गक्षणाजहर्स्वमावस्यानितरसाधारणमेवं ेधमनष्यतवाश्र यणमपि [५ ® ® वस्तुतः परत्वानुपरावष्ट। भाते भावः । १२ ॥ मोपाश्ना हृति श्छोक्रेन प्रस्तुक्स्य हेतुफटे प्रतिफायेते । (3, नाह्कपचन्दिकाटीकासमेरामानृजनाष्यसदिता- = [ अधावः मम स्नुप्यस्े परमक्रारुण्याद्िपरत्यतिराधानकरा राक्षसीमासुर च माट्निा पक्रुतिमासभिता मोवाश्चा मोपवाज्िता निष्फरवाज्छिता माव्रकमःणो माघारम्भा ममज्ञानाः सनपु मदौयेषु चराचरेषु अषु भाय य विपरीतज्ञानतया निष्फलज्ञाना किचेतसस्.था सर्वत्र मिगत. याध््यन्नाना मा सनन्बरमरतरस मत्वा १।य यत्कतुषिच्छन्ति यदू- उयाऽऽरर्भन्किवत न॒र्सच माघ मकत्लत्ययथंः। १२२॥ [नन द स पट जिश्न्याश्यणं +८ म।याञ्त्वादा चतुारति पुवरात्तराध- ` व्याख्या ¡ राप्षस। रक्षःसबन्वना राजमपासर्‌। तामसापसर- ख ब्न्विःः। कराधरानादिमय मर्यः । प्रक्र स्वमाकापित्यः | यजन्ते सास्वका दवान्यश्चरक्षामि सष्षसाः । भूतान्मतममोत्रान्यं यजन्तं तापस जना ॥ मन्य स्त्रां राक्षसं इूरमयथवा ताणसान्मकछमू्‌ । नस्मप्रन्षपसि गोतरिन्दं पण्ड्‌ च घनजयब्रू #. इत्यादिचिद द्रष्टव्यम्‌ । पादिर्नपित्यनमे शाक्रत्परत्रतिरोधा- मादकमामत्रतम्‌ | याया इनि सपमासाशद्रयाथकथनं मोवः च्छा रष्क, ज्ठता ३ फटटपयन्तकमेस्वरूपासद्धच्‌। भप्रायण- भ. वरम्मा उद्युक्तम्‌ } उपक्रमप्रभूात्‌ ।नस्फखप्रटसय इत्यथः । ज्ञानस्य मवं ६६ म्वाशनपर्रर्यमिमतफलराहित्यम्‌ । तचा- गग्यासस्वनिवन्धनम्‌ ॥ नस्य चात्र व्रिषयविसषनिरदक्ञामावाद्रथा- समव सद वृपयल्छमाचतामत्याभप्राचणाऽइद- ¬।ष्कतं । वष गत्य चाम्बननश्त्रे स्वनन्त्ररमन्यदेत्यं स्वकायल्वपजटे नित्प जदेत्वानित्यस्वरादिकमास्यिरे सिथर्त्वमित्यादि क द्रष्टव्यम्‌ } मोष- जाना ईति ज्ञानतिश्षस्यं व्रिहितत्छात्तत्‌ एव तत्कारणस्य निष- द्र१% कयत्वाद्रिसतस इति निपेधस्तदतिरिक्तङ्ानपर टत्याभि- पायेणांऽऽह -- विगतयथाशरज्ञाना इति ॥ ननु मोधाश्नत्ादेकमतिद्धं स्वेमेकटाद्रमिरापतसिद्धस्तदृपायभूनयामारषु यथाभङ्ञानाबे- त्यत्राऽद--माप्िति ॥ अत्र यथायङ्ानामावान्मोधडानन्यु तत एव माप्राकत्वमाक्रारम्भततरे हति क्रमः| १२॥ १्ब्‌/ म, भ्र. ट. श्ना दवश्यं त्‌ | २ ए. म, ध. वमृद्ि | नमः > श्रीमद्धगव्रह॑ता | ४६१ महात्मानस्तु मां पाथ द प्ररृतिमाभिताः। भजन्त्यनन्यमनसो ज्ञात्वा प्रूतादिमव्ययम्‌ ॥ १३ ॥ ये तु स्वकृतैः पुण्यदचमां शरणमुपगस्य विध्वस्तसमस्तपःपबन्धा ३। प्रक्र) तमाञ्रता महालपानस्त मतादमपनव्यय वङ्मपनसभचरनाम- कमस्वरूप परमकारमक्रतया साधपरत्राणाय मनष्य््वनारता५ मा ज्ञात्वाऽन> ।मनस। मां भजन्ते म्ियन्ब्रातिरेकेण मद्भजनेन बिना मनसव्राऽऽत्पनय ब्रद्यफर्णानां चअ धारणम्रलमम्राना मद्धजनेकषयो- जना भजन्त ॥ १३), सततं को यन्ता मां यतमतश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययक्ता उपासषं ॥ १४॥ सआन्मु~+ प।ग्प्रय्रनलन पन-क।ननमन्नसपस्कररव्ना प्षगाणपन्रऽ. = ~ ~~~ थ = प व ---~ प्वमनज्ञामद्तमूढ ूभेष्ठटौके निष्फलस्तवाव्रतार इति श्कम- मवरतारमःफल्यकारणां इत्तकथननग्याजेन भर्ति प्रसञ्नयति-- मद.तमान्विनि । महत्मरूम्देन तुशब्देन च सिद्ध मजनपधिर- मतिश दश्यननदञ्योपदियं श च विभजने--> सिति । जनाः मुटृतिनो मामेव प मपद्यन्त इत्याप्र भागुक्तं प्रतिसधापयति-- सड: पएण्यनतचमा शरणमुपगम्येति । देरव साच्िकम्‌ । भुता- द्विभित्यनेन शक्य।पादानपरत्वं वित्रक्षिताभस्याह-व।ब्मनसेपि | मामित्यनेनावतारप 4 बसितं सौलभ्यं सदेतुकमाह--परमका२,- क1५ति | अवतरस्व दयादिमूलकतेन कमगूलस्वाभाव्राञज्ञानसं- कोचाद्यमाव्‌।ऽब्ययश्गन्देनोच्यतं । अनन्यमनस्त्वं सहेतुकं तरि णोति--मथियतेः । अनोनप्यायिकायन्तरन्यवच्छेदायेत्वादन- म्यमयोजनत्वमिवक्षाऽनाचिता । पाथश्ञरःनेनद्रमूनुस्त्रमपि दैव मङतिरिति सूचितम्‌ ॥ १३॥ भजन्रत्युपामनं मसक्तम्‌ । अथ तमेव करीतंनयतननमस्का- रेषु प्ररयिदरयाऽल्यथप्रियस्वलक्षणावस्थया विज्ञेष्यते-- सतत- मति । कीर्ेनाद्रीणां त्रयाणां वादङ्पनःकायकभरूपतां तेषामेब भ्रकरणान्नरेष [सद्ध्‌ पकार सततामेत्यस्य क(तेनयतननमस्करि निर्य युक्तत्वोपासनेप्वत्रिज्षेणान्व यमाह--अःवथनि । अ्यथेम ६२ तात्वमेचष्टिकादीकासमेतर.बाजुनमःप्यसहिता- [ शघ्वाः- प्यात्मघारणमलभमाना मदगुणविशेषवाचीनि मन्नामानि स्पृता पुख- ितसवाङ् हपेगद्वदकण्डा नारायण कृष्ण वासुदेवेत्येवमादीनि सततं कीतयन्तस्तयैव यतन्ते मत्कमस्वयनादिकेषु वन्दनस्तवनकरणादिकेष्‌ तदुपक्ारकेषु भवननन्दनवनकरणादिकिषु च टृढसकस्पा यतमाना ~ -- ---- -- ~~ -न~ - ~~~ --- - ~-~~--~-~~-~ सियत्वं भक्तयेत्यस्यार्थः । क्षणे महापृथिव्यादिवत्कदिपते तस्ये चरमावयवनया कट्प'५ऽशः प्षणाणुमाजेऽपत्युक्तः । स्वादुत्वा- तिश्चयापद्धय्यं मद्रणविश्चपवाचानषवक्तम्‌ । नामकःतंनं वेष्टिता दिकःतेनस्योपलक्षणम्‌ । गणानुसंानाभावरे स्वरूपतः प्रातिज- ननाय पुनम॑क्नामानीति व्यपदेशः । पुरक्रितसवाङ्गन इत्या- दिकं तत्तत्पदेक्तशब्दोपादानम्‌ । तथा तन्नामस्मर०।दूतपुन क ओति | हर्षगद्रःकण्टा इलयनेन स्वरनत्राङ्वक्रेयेत्यादेमाक्तलक्न. णग्रन्थस्मारणम्‌ । ‹ कृषिमूरावकः दब्दो णश्च निवरतिवाचक्रः ' हृति दष्णशब्द) ऽप पुरप।यदेतत्वमातिपाद नपुखेन परब्यृहादि- समस्ताव्रस्थासाप्रारण इति ज्ञापनाय व्याप्यो पठितः । अवता तन्तरेष्वपि दष्णयन्दः अयुज्यत । ^ उद्धृनाऽसि वराहेण कृष्न शतव्राहुना ` इति । यद्वा--नीरायणति पप्तरानुसं- धानं कृष्ण वासुदेयेति तु अव्रतारग्रिज्ञेषपरतया सौरभ्यानुत- धानम्‌ । [र यज्ञश च्युन गोपिन्द्‌ माधवानन्त केङूव । कृष्ण विष्णो हपोररत्याह राजा स केत्रलम्‌ ॥ नाम्नोऽस्ति यानी शाक्तः पापनिैरणे हरे; । कमलनयन बासुदेव विष्ण) धराधराच्युन इङ्खचक्रपाणे ॥ एतावताऽलमधनिदैरणाय पुंसाम्‌ । स॑त्यं नारायणकम्दरमात्रम्‌ ॥ इत्यादिषु स॑र सकरीरनमभावः प्रसिद्धः । रहाक्ति जनसं- निष। चत्रौडाद्राहित्यमपि सततक्ञब्देन व्यञ्जितम्‌ । तयैव सवतं मक्षयेत्ययः । पःकमम्बिन्यादि कममक्तियोमसाधारण्‌ शमः द] श्रीमद्धगवह्यता | । ९६५ भक्तेभारावनमितमनागुद्ध्मिपानपदद्रयकग््यिरोभिरषाङ्करानिन्ति. स्पांसुकदेमश्क्ररादिके धरातल दण्डवत्प्राणपतन्तः सततं मां नित्य युक्ता (नत्ययोगमा काङ्क्षमाणा आत्मवनता मदारयव्यवसायिन उपा- सत ॥ १४ ॥ ज्ञानयज्ञेन चाध्पन५ यजन्तो मामुपास्ते । एकत॑न पृथकंतन बहूधा विश्वतोमुखम्‌ ॥ १५॥ अन्येऽपि महात्मानः परक्तैः ऋतनादिभिङ्गनाख्येन यज्ञेन च यजन्तो मामुपासते । कथम्‌-बहुभरा पृथक्त्मेन जगदाकारेण विष्वतोमुवं ------ = =: = ---- ~~-* -~ ~~ ~ | यतनत्रेपसप्रद्‌ नम्‌ । [ इति. ] ठढसंरस्या मरहर्यापायपदि सपादं चान्य्राश्रयणप्रदाराथद्‌ । मक्तिवरयदिः प्रणामस्य रमः भा्घस्वक्रथनम्‌ 4 मनोवुद्धरभिमानन सह न्यस्य धरातले । कूपवचतुरः पाद्‌ाज्छिरस्तत्रव पञ्चम्‌ ॥ इ्युक्ताष्ाङ्कभणामः। नेत्ययुक्ता इति आ स्सार्या "क्त इत्याह - निलयागमाकादक्षमाणा इति । का्कमाणजग्द घानशप्रःययान्त, । चच्छीरयवयोवचनशाक्तेपु चान्ड्‌ ' [ पा सू० ३।२। १२९ } इत्यनुश्चासनात्‌ । दासभता इत्यप्युक्तस्वरूपानुरूपेण नित्ययोगं बिक्षिनि--अ वर) मद्‌.स्यव्यवसाथन ६१ ॥ १४ ॥ भजन्त्य्न्यमनस इत्यनन्यमनस्तवेन प्रथममुपासर्न विशेषे- तम्‌ । ततश्च कतनादिभिरनन्तर ङ": । अथ वेश्ाक्रारविङ्ष- दक्षनेनापि रदे विकषेष्यते--्ञानयक्ञ्याना--सदमादम्जः- यन्तेन । चक्रारः पूचक्तषेतनादिसमुचयायेः । अपिस्त्वन्य इत्यनेनान्वितः । अन्यथा नरथक्यादितस्यामिप्रायणाऽऽह-- अत । अन्यश्‌ब्द।ऽत्र पृण(पासकपरः । भरन यजन्त ज्ञेन भ्पणयन्त इत्यथः । बहुधा पृयक्सनस्यनेन समष्टिन्यष्टितदवान्त- ररूपसमस्तसंग्रह इत्याईह- जगदाकरे०१ । (मभ्वत,भुखकशब्द्‌स्या -.--~~------------------------- ~ * ~ ~ ~~ - --- ~---**-~--~- * ~ -~* -~ -*~^ ^ -- मड [1 १स.ठ८अ २. णाम (षने म । ६४ तात्पमचन्रिरुटीकासमेतरामानुमनाप्बसहिता- = [भष्यायः- विश्वपरकारमवस्थितं मामेकतवेनोपासते । एतदुक्तं भवति--भगवः वासुदेव एव्र नामरूपविभागानरह।तिसु्ष्मयिदचिद्रस्तक्षरःरः सन्सत्यसं- यःरपो विव्रिधपिमक्तनापरूपस्थट चद चिद्रस्तङ्षरीरः स्यापि संक्रलप्य स एक एव देव(तेय ङ्मनुष्यस्थावराख्यत्रिपित्रनगस्छरी रो -वतिष्ठुत इरय- नुस्द धानाश्च मामुपास्त इत ।॥ १५॥ तथाहि विष्वश्चरीरोऽहमवरावस्थित इत्याह- अहं कतरह यज्ञः स्धाऽहमह५।पधम्‌ । मन्बोऽहमहमेवाऽ०ज्यमहमधिरदं हनम्‌ ॥ १६ ॥ अदं क्रतुरहं उयातिषटिमादिकः क्रतुरहमव यज्ञा महायक्ञऽ समभिव्याहारानुगुणं विब्रक्षितमाह -- दिश्रप्रकारमिति। नन्वेकं त्वेन पृथक्त्वेन रोपासत इत्यन्वयः नोच्यत । कथं चेकस्थव सतो वहत्नेनाव्रस्थानम्‌ । त्याच सतेकारत्वस्ंसारित्वादिदो- पाश्च स्युः । बहुधावस्यितस“कत्वन।पासतो दितेधिवद भ्रान्तिवर स्यादित्यज्राऽऽई--ण्नदृक्तमपि | एत्न परोक्तम।क्रययापासन- तरिधात्रयपरतरं मेदाभदादिवणनं च मस्युक्तम्‌ । भगवानिरयनन सृष्टयादौ पयिकगुणधपड्धमरद्‌ मनम्‌ । वासु वशब्दे परथमांसर्न सवेसामानपितरण्यव्यपदरशञानिदान सशरीर कल्वरपयेवसितम्या- प्निविशेषो दितायांसिन खष्टिमयोजनं क्रीडादिरेतैत्युष्यते । राभ्यां च पद्‌ाभ्यामनन्योपासककान्तिजनक्षी नितमन्त्रविकशेषोऽपि स्मारितः। पृयेव्यादिव्रहत्वमात्रस्य रव्यक्षादिसिद्ध्वादे दस्यव सतो बहतः हि ज्ाख्रवेद्यम्‌। ततश तयथामतकरतय पवात्र वाक्य. तात्पयेम्‌ । तथकस्य सवेज्ञदरकत्वेन निध्युदमाति न कश्चि ।प; || १५॥ यद्यापि परव्यहयदिरू+भर्तपयकतय वक्तु शकय तथाञप्यन- न्तरग्रन्थानसारादुक्त एव्राथं इत्यमिपराय्णाहं क्रतुरित्यादि छोक्चतुएरयस्य प्रद्रतसंगतमथमाह-- तथाहीति । ञ्योति- पादिक इत्यनेन मरायज्ग दृत्यतेन चे गिपयतिशेषप्दृश- नात्कतुयह्श्नब्दय)ः प।र सकेटयपरिष्टारः । शारीरपानसश्रातस्ा- बादितिमागस्तु न मरततिद्धत्नसारःति माव्रः। गदतो त्रह्मय- मः ९ ] ओम गक्ट्रीता। ५६५ स्वधा पितुगणपुष्िदायिनी, ओषधं हविश्वाहमेव । अहमेत्र च मश्त्रोऽह मेवाऽऽन्यम्‌ । मदरनाथोमिदम्‌ । सोमादिकं च हविरष्येवेत्यथः । अह माहवरनीयादिकोऽचनिहेमश्चाहमेव ॥ १६ ॥ पिताऽहमस्य जगता माता धाता पितामहः = [न ५ वेयं पत्रिज५।कर ककप्ताम यजरेव च ॥ १७॥ अस्य स्थात्ररजद्धःमात्पक्रस्य भ्गतस्तत्र तत्र 1पतत्म॑न मातत्वन वैतत्वन [पतापमद्त्रन च वतमानोऽहमेव | अत्र पतिश्न्या मात(पतग्य [क @ विरक्त उत्पाततप्रय।जक्र चंतनाव्ररषं बतत | यात्काचद्रदवद्य पान्न ज्ादिः पश्चभिधः । अविश्चेषाद्‌वकारः सवरेत्रन्पैतव्यः । क्रतुतद- वयवादिपरसङ्खत्स्वधाश्चन्दपाठादाञ्यस्य च पृथगुक्तत्वादोषधि- विकारहविर्विशेषविषयोऽयमापधश्ब्द इत्याहू-अ परं हविश्वाहमे- केति । एतेन स्वधापधशब्द योरन्य(न्)मेषजादिषरत्वग्याख्या भ्ुक्त। । रिपवः शेषनिषेधाय इति शद्ग परिहरति-प्रद२- नाथेमिति । ए्रमत्तरेषरपि पितामहा कथनं प्रपितामहारिप्रदश- नायम्‌ । अत्राश्रिश्चब्दस्य भरकरणव्रिशेषाद्धततर्तायादिमाजनिष- यत्य न युज्यत इत्यभिभ।भणाऽऽह-अहम।हवनीय।दि।ऽक्निरप । हविषां प्रागक्तत्वाद्त्र हृतशब्द्‌। भावाथ इत्यादइ--हम- श्प ॥ १६॥ पितामदस्यत्यादौ न स्वस्वरूप पितृत्वादिकभिद"्यतेऽपि तु पितृत्वादिरूपेण म्रतिपन्नानां स्वान्तयमेकत्वं तथा सति हि अहृतसगतिरस्यभिमायेणाऽऽह- मस्यति । स्यावरेष्वपि तानि तानि कारणानीश्वरशरोराण(ति तत्रापि ठस्य पितुत्बादिनव्यव- हारः। धतुशब्द हि सषटषेतनवेशेषपरतया प्रसेद्धस्ततथात्र प्‌।नरुक्त्यभित्याश्र्धाऽऽह-अतरेते । गवरी बदेन्यायादिति भावः। एतस्येव सवेपितत्वाभावास्मतिनियतिप्रदज्चनाय तत्र ततरयुक्तम्‌ | पित्रादिसमभिग्याहूततादित्ययः । रदन्द्रादिसहपाठे हि चतुम्‌. खपरतेति भावः । पत््रथमुनधारणादिद्रासेत्पान्तिपरयोजकत्वम्‌। बेधत्वमात्रस्य सवेसाधारणत्वे्यपविजश्ञब्द योिंशेषणविञेष्य- भादेनान्वयः संभवन्प्रतीयमानो बाधक्राभाकान्न त्याञ्य इत्या भायेणाऽऽह-यल्िचिदिते । गे्स्यानन्तर्ममिभी यमानस्व्राप्पत्रे- ५५९. ६४ तात्पयैचन्द्िकाटीकासमेनरामानुजमाष्यसषिता- = [ अध्यायः पाबनं तदहमेव । वेदकश्च बेदबीजभूनः भ्रणवोऽहमेव। कऋक्सामयरज्रा मको बेदश्वाहमब ॥ १७१ गविभता परुः साक्षी निवासः शरणं सुहत । प्रभवप्रलयस्थानं निधानं बीजमव्ययम्‌ ॥ १८ ॥ गम्यत इति गंतिः । तच्र तत्र पराप्यस्थानमित्ययः । भत्ता धारयता परमः श्रासिता साक्षी साक्षादद्रष्टा निवसो वासस्थानं बेहपादि शरण- मिष्टस्य ्रापकतयाऽनिषटस्य निचारणतया समराश्रणीयश्रेतनः स चाह- ----+* जत्वसामथ्याच्च वदवेदयमेवयुक्तम । नपुंसक निर्द्‌शाद्रिलेपकामावाचा- न॒क्तसमस्तवरेदवेद्यसंग्रहटिषयोऽयमिति ज्ञापनाय यकिचिन्छन्दः | संक्राचक्रसेज्नावरत्वष्युदासाय पावनाभित्युक्तम्‌ । ससंबन्धिनिर्द्‌- श्रमध्यपाताद्र्प्रतिसंवन्धिनिर्दज्ञमध्यपाताद्रेयपमरतिसबन्धिनिर्देश्च- रूपत्व्ञापनाय वेद्कश्चल्युक्तम्‌ । केषकसापयजु्पां पृथगभिध्रानेऽपि नदनुभव्ष्टस्य पणवस्य पृथगुक्तिः क्रिमःभप्रायत्यत्राऽह-- येदन)जभूत इति ॥ १७ ॥ मलिकरब्दस्यग्रय-यन्यायेत द्रव्यपरत्वौपित्यास्नात् भावार्थं परत्वमित्यभिप्रायेम स्थानपरस्वमाह-- गम्यत इतति । स्रजन- सधारणेष्वरथेषु निर्दिहयमानेषु तन्मध्ये सीविद्पमाजपातसंब- न्धिषदा्थो न वक्तृयुचितः । सावरणां च विभर्तिधातोः असिद्धमित्याभिपापेणाऽषह -मत। धरधितेति । प्रमुशब्दस्यात्र भनुततापरात्रपरत्े जगन इत्यनेनान्वय न स्मादित्यभिप्राये- णा, -- ्र।सेतति । सक्षदूद्रश्त | ' साघ्ठानूद्रषटरि म्नज्ञायाम्‌ ' { पण सू०५।२।५१ | इति 2 सक्षिरन्दोऽनुरिप्यते । वासस्थानमिति । अत्र मावादिपरत्वानोयिःवादधिकरणायोऽयं यभति भावः । मति्ब्देन पनरुततयनिरासायोक्त केदमादति। गंतिशब्द्र्तु स्वरमपथिव्यादिगन्नव्यदे चपर उक्तः । त्देशचानु- माव्यभोग्यपरो वा 4 शरणचब्दस्मात्र नि्रासकन्रनिः4षट्पु ( श ) हाद्मचेतनपरत्वव्धुदासायाऽ०४-- इषटयेति ॥ इषप्राप्त्यनिः एनिचारणया्ययेच्छं॑प्ररक मु. स्स्भन्वयः । शरणं गृहर- प. ड. “च्‌ । कगादुवेपो पे ख. पर, ब । रदो ३.। नवमः ९ ] आपद्धगवद्मता | ४६९७ ४, मेव, सुहद्धिपेषी परभवपलयस्थाने यस्य कस्य यत्र इुत्रवित्मम बम्रहल्यवाप्त्स्थान तदह, नधान सधात इ।त नधरानमरुत्पाच्र- मुपसंहायं चाहमेबेत्यथेः । अथ्ययं वीजं तत्र तन्न व्ययर्तं यत्कारणं तदहमेव ॥ १८ ॥ तपाम्पहमहं वपे निगृहःम्पुल्छृजामि च । # च्य, 9 अमृतं चेव मृत्युश्च सदस्तचाहमजुन ॥ १९ ॥ अरन्यादिन्यादिरूपेणाहमेव तपामि । प्रीप्पादाव्रहमव वः+ निग्रडा(५। प व = [किकः क ^ १ त्रो, इति पाठाद्‌ रक्षितप्रः शरणशब्दः । दितेषीति । क्षोभ- नह ययक्त हि सुहृत्‌ । शोभनस्य॑ च हदयस्य द्ितगोचरस्व- मिति भावः । यस्य कष्यतिदिति । कैवलं ब्रह्मादेरन्यक्तदेवा यदुत्पत्तिप्ररयस्थानमिर्यामभायः । प्रभव इति व्यस्तं प्राक्त पाठान्तरमभसिद्धेरनाजेवाच नाऽऽदतम्‌ । मरभवमरयस्थानमिति भसक्तत्वात्तत्र यत्मभव्रति यस्च प्रछीयते तदत्र निंधानररन्देन विवक्षितमित्यभिप्रायेणाऽषट्--नेवीयत इति निताननिते । कमा. योऽयं स्युप्रत्यवः । एतन निध्ानक्षब्दस्य प्रखयस्थानमिश्चषणः त्वेनाव्याहू(कृ) रपरत्वयो जना निरस्ता । परभवपरर यस्यानमित्य- स्योपादानविवक्षायां म जज्ब्दः कारणमाज्रपरः । तस्योपादान- परत्वविवक्षायां वीजाधारक्षित्यादिदेशपरः पुम इत्यभिप्रायै- णाऽऽहु--तत्र तरति ॥ १८ ॥ एवे प्राधान्यत इति वक्ष्यमाणप्रकारेण ठर तत्तच्छब्दवा- स्यतया प्रसिद्धानां प्रकृष्पदायानां सत्तायाः स्वाधीनत्वप्रदश्- नमयेप्रहात्ततादर्ष।न्यमुखेनोच्यते - तपाति । स्वरूपरतस्तापहैतु त्वाभावःद्िशिषटे त दश्चेयति--अग्यादिय।दपि | अआ।दिशब्दरेना- रन्यादितशद्रव्यविपक्षा । एकत्र काययीर्पिरुद्धयोः कालादिमे- देन व्यवस्यत्यभिप्रायेणाऽब्ह--र््रष्माद्‌ापिति | वर्षाखिति च| अन्न वभेना( पेणा ,दिरूपेगति भाव्यम्‌ । एं रकमिविशेषमेऽपि ग्राह्यः । अहं कतुरित्यपक्रम्पेतावताऽयियज्ञाधिप्र नाभिदैवाध्या त्माधिदेवताभनिवक्षाति कचित्‌ । अथ साधकपाधकरूपेण संगो “------------------------------* ~ ~- ----~---- ~-------- ------ - ---- ----~ -------- --~------ १७..घ, &. श्पी प्रभवः प्रस्थान प्रलयो ल्यस्या; यः २ स... योयस्था? । 1 ४६८ तथा यपस्वपि चाहमेवोत्छजामि । अमृतं चैव मृत्युश्च येन जीवति लोको यन च भ्रियते तदुभयमप्यदहमव। किमन्र बहुनाक्तन सदसचचाप्य सथद्रततेऽसद्यद तीतमनागत च सवावस्थावर्थितविद्‌पद्रस्तु- । एवं बहुधा पृथक्त्वेन तत्पकारोऽहमेबायस्थिव हमेव । श्ररीरतया तत्तत्कारोऽदमेवाव्रस्थित इत्यथः बिभक्तनामरूपावस्थितद्रर्लज गच्छरीरतया तात्पमेचन्िकादीकासमेतरामानुनमाष्यसदिद्य- [ सध्यायः-~ इत्ये कत्वद्नानेनानसंद धानाश्च मायुपास्तेत एव महात्मानः ॥ १९ ॥ एवं महात्मनां ज्ञानिनां भगवदनुमवर॑कभोगानां वृत्तमुक्त्वा, तेषामेव स्यते--अगृत चेव मृध्युशचेति । मृतिकारणामिधामत्युशषद( ब्द ) पयोगान्मरतिसंवन्धमात्रविपयोऽयममृतक्षब्दः । सुधापरत्वे तु भ्षिण सह पठितव्यः; । अपमतसहपाटाच मृत्युशब्दस्य वेवस्वतादेपरत्व- मयुक्तमित्यानिप्रायेणाऽह-पनेति । भकास्यवर्विसवेसंग्रहणोपसह- रपरतां दक्षयाति -- किमत्रेति । अत्र॒ सच्छन्द्‌वदसच्छब्दोऽ- पे जीवान्तराभाववादद्रस्तविश्षषपरः । अन्यथाऽदमिति- सामानाधिकरण्यायोगादित्यभिपरायेणाऽषह-यदततऽपयदततमना- गतं चेति । असच्छब्दोऽत्र वतमानविषयः । ननु भकरणान्तर्‌ ष्वव | चेतनादिविषयत्वमनयो; र नोच्यत इत्यत्राऽऽद-- सव वस्यति । सवस्य भगवदात्मकत्वं हि प्रकृतम्‌ । कालिक समस्तसंग्रह चित्याय वतमानत्वादि विवक्षायामपि चिद्‌- चितोने त्यागः | तयोरेव तत्तदवस्थाविकेपपिरिष्टस्वरूपविषयत्वा दिति। अथवा स्रत्यादिकमदं कतुरित्याच्ुक्तद्रस्नवाक्यायथकथ- नमनुध्येयम्‌ । सवेताद्‌भन्यवचनं भकृतेनोपासनेन संगमयति-- एवं बहुविपेत्यादि । विशिष्टैकत्वभिह विवक्षितम्‌ । न पुनः पर्यद्‌- शरापन्न.विभक्तत्ररक्षणम्‌ । अपस्तुतङ्ग।नयज्ञत्वस्परणाय-एकलङ्गा- नेनानुस्तदधाना इव्युक्तम्‌ ॥ १९ ॥ सद्‌ स्चाहमजुनेत्यस्यानन्तरं भरत्या इत्यादिकमस्तंगतमिति शङ्कायां पुत्रात्तरानुवत्तमयद्टकाय दश्गन्‌ संगतिमाह-ए्ं महा- प्मनामिपि । महात्मनां ज्ञानिनां मगवदनुभवकमागानािति त्रिभि महात्मानस्तु ब्ञानान्यम्(न्मन्म)ोनस इति प्राक्त [न स्मरणम्‌ । अव्रजानन्तीर्याद्यपेक्षया महातमानस्त्वित्यादे विेषकथनरूपत्वेऽपि भजनकीतनदिभक्तस्वरूपनिरूप्कतया-- वृ तुके यक्तम्‌ । एवं कि नवमः ५, ] अमद्धगवद्वीता । ४६९ गिषरेषं दश्चयितमङ्गानां कामकामानां दत्तमा- जेविया मां सोमपाः पुतपापा क जि + श यज्षरिषठा स्वगतिं प्राभयन्ते | ते पृण्यमास्ताय सुरेन्दलोक- मभ्रन्ति दिव्यान्दिवि देवप।गान्‌ ॥२०॥ ऋग्यजुःसामरूपारितस्रो बिद्याक्चिविग्यं केवरं त्रिवि्रनिष्ठासैविचा न तु अ्य्यन्तनिष्ठाः । तय्यन्तनिष्ठा द्वि मद्यत्मानः पुर्क्तभकारेणा- खिख्वेदबेद्यं मामेव ङ़ात्वाऽतिमात्रमद्धाक्तिकारितकः तनादि भिज्ञानयद्ेन च मदेकप्राप्या परामनोपासते। जैतिय्यास्तु बेदप्रतिपा्यकेवखन्द्रादियागबि- न्न --- --------- ~= 1 निरूपितस्वरूपाणां तेषां निरतिशयफटसकयममिधास्यमानों विशेषो भवितुमहेरतं।ति तेषामव विशेषं दशयितुमिष्युक्तम्‌ । अन्ञाना- पित्यनेन परं भावमजानन्त इति प्रागुक्तमवात्र फरगुफर्योगे दिभिः भपञ्च्यत इति स॒चितमू्‌ । तेविद्या इत्यत्र संख्याव्रिशेष- भरसिद्धा( द्वधां ) त्रयीधमेमिति दवक्ष्यमाणानुसधानाच भिद्या विश्चिक्ष( किष ) न समासाय चाऽऽह--क्रग्यजुरति । तिस्रो विद्याः समाहूता इति द्रष्टव्यम्‌ । प्रिगुसमासत्वात्तरितिचपित्येक- वद्धाबनपुंसकतवे । अकारन्तात्तरषदो द्विगुः सियां भाष्यत इत्यस्य पात्रादेभ्यः प्रतिषधो वक्तव्य इत्यपव्रादः। ‹ तदधीते तद्द ' [ पा० सू० ४।२। ५९ ) इत्यण्पत्ययाविवक्षयाऽऽह- निवियनिष्ठ। इति । सवदे (गद्‌ ) विषयसे विरोधात्करममात्रवि- च्यत्वज्(पनाय केवलशब्दः । तदेव विश्चदयति-न तु त्रग्यन्त- निष्ठा इति । विषयन्पवस्थाप्नाय पूर्वोक्तानां मदात्मनामपि बेदेकदेक्षमुतोपनि १निष्ठसं सव्रस्यापि वेदस्य तत्तद्द्रारा भगवत्प- रर्यस्वीकारं च बदन्यथावस्थितङ्गानाधःनपुरूपायविज्ञेषाभिराष दुषायनिषठतामाज्रेण विशेषात्सिद्धा(द्विधा)न्तरनिष्टत्वश्चमं च स्युदस्यन्केवखजय।निष्ठवत्तग्याख्यानावसरे तदग्यबच्छेद्माखिलं दश्चयति-त्रय्यन्तान्र। हति । एतेन प्रफरणान्तरेषु चतुथा वियति म) क्षसाधनमभूता स्यन्तविदयंषा सांपरायिकीति च-वेदपरतिपायेति। कमंभागमान्रमरतिपब्रेत्यथः । महाटमनमपि वरद्याङ्ःकमगतसो मपानसद्धावात्तद्‌ग्यवच्छद्‌ य।क्तम्‌--केदटेन्द्रादियागविःरेषटेते $७० तासयचद्धिकारीकासमेतरामानुनमाष्यसहिता- [अध्यायः (७ शिषटसोमान्‌ पिवन्तः पृतपापाः स्वगादिभा्िषिरोपिपापात्पूतास्तैः केगक्ञे- द्रादेदेबतयाऽनुसेहितेयजञेवस्तुनस्तदरूषं मामि तथाऽस्यितं माम जानन्तः स्वगतं परायेयन्ते ते पण्यं दुःखासंभिन्नं सुरनद्ररोकं प्राप्य तत्र दिव्यान्देवभोगानश्नन्ति \। <° ॥ 9 ~ ~ ~ --~ यज्ञशिष्ट एोमपःनस्य पमत्वाद्यागविशिष्टोकिः । स्वम प्राथयन्त इत्यनन्तरमभिधानात्सतिवन्धकपा्पनिर।सकरत्वमात्रमेवात्र सो- मपानस्परत्यभिप्रायेण-स्वग[दवप्तिनितेधिपापाय्य्‌ + इ युक्तम्‌ । सस्र) ॑श्ग्दोपलक्षणाथत्वज्ञापएनायाऽऽदिङ्षक्तिः (ब्दः) । पापस्य पूतत्वं नाम निरस्तत्वं तदैव हि पुरुषस्य पूतत्वमित्यमिप्रायेण-पापात्पृता इव्युक्तम्‌ । पापान्म॒क्ता इत्ययः । स्वग ःयैनां तच्वतो भगवजञ्ज्ञा- नाभावस्य साक्षाद्धगवद्याजिनां भगवता; केवखेन्द्रादि यागाना- मपि वस्तुतः परमपुरुपाराधरनरूपत्वस्य तज्ज्ञानाच्च तेषां केत्ररयस्य येप्यञन्यदेवताभक्त त्यादि श्छोकचम्ण वेक्यमाणत्वात्‌, य्चम।मिष्टप८५ तत्परमयुरूषस्य स्वानुरंघानमात्रमूटं वचो न पनयजमःननसपानयृलमिति ज्ञापनामोक्तम्‌-परियाचजानन्त इ्वन्तम्‌ । अनुष्टानस्य फलकामनापूेस्त्वेऽपि यज्ञा नन्तरभय हि फं देति देवतं प्राते एाष(ाथ)नमत इष्टा मायथेयन्त इति क्रमोप्पततिः । पुण्यक्रियातञजन्यादृ्टो लोकिः सामानाधिकरण्याय।गात्सरेन्द्रर। कस्य फलमात्ररूपस्य पाद- (साध)नत्वैनाश्रुतल्वात्मूतदुःखासं(ननत्वस्य श्रुतत्वात्पुण्यपराति- सषप्यपापकरायदुःखनिवत्तिपर)ऽयं पुण्यशब्द्‌ इत्य{भपरायेणाक्तम्‌- दुःखास।मना^त । पण््रसाध्यसुखमयल्रटलन्षणा वा द्‌ःलानवात्‌- रथसेद्धा । पुण्यसाध्यत्ररक्षणा्यां त्वथतः पुनरुक्ति; स्यात्‌ । सुरेन्द्रर।कं ्रप्यत्युक्तं ५ पुनत निर्देशो विचित्रभोगाश्रम- तसदवान्तरम्रदेशतरेरपतरिषयो भेवितुपदतीति तत्र तत्ेदयुक्तम्‌. ॥ देव्यानिति | मोहनत्वाय भ।मभगवलक्षण्यकथनप््‌। दिव्यान्‌ दिषि भवाम्‌ दवभागान्‌ । देवानां भप्यानित्यथः । देवभोग्यपुर।डाज्ञा- दिभामव्यवच्छेदायं च दिव्यश्ञब्द्‌ः । देवा हि स्वरूपतः काल- तश्च प्रेपमेतान्‌ स्वभागान्‌ स्वयानेभ्यः सावेभजन्ते | अश्नन्ति असनत । अनुभरन्त।त्यय॑ः 4 २०॥ नवम; ९, | श्रीमद्धगनद्रीता। ७.१ ते ते भ्रुक्ता स्वर्गलोकं विशां क्षीण पुण्ये मत्टोकं विशन्ति । एव यी धममनुभपन्ा गतागतं कामकामा भन्ते ॥ २१ ॥ ते भश्नालं स्वगलोकं भुक्त्व तदनु भवहतुमृते पण्ये क्षीणे पुनरपि मत्यलोतः तिश्रन्ति । एवं तय्यन्तासिद्धज्ञानविधराः क)म्यस्वगाोदि- कामाः केवरं जयीधमेमनुप्रपन्ना गतागतं कमन्ते । असपास्थिरस्वगा- द्‌।ननुभूय पुनः पुननिवतेन्त इत्यथः ॥ २१ ॥ महात्मानस्तु मसरतिश्रयोमयरूप माचन्तय कृत्ता माप्रनवाधक्रात- क ~ == = ~ , भक्त्वत्यनय्रते । व्शिलमिति भमभोगापेक्षयः पृथत्ववचनम्‌। स्वगतं भुक्ल । स्वगलोकसभवान्मोगानन्‌भूयत्ययेः । नहि स्वग न॒मवाद्भन्धकपुण्यान्तरक्षयः । कम्करेण विकिष्टजात्यादि- पानिः श्रूयत्त इत्यभिग्रायेणोक्तम्‌--तदनुभञदठमृन इत । एतेन स्वर्गेऽपि पात्भ,तस्यत्यादे दङ्ितम्‌। अत्र मर4श्ब्देन भूलोकेऽ- स्यस्थिरस्वं द्रतितम्‌ । एमखष्द।भिमतेन प्रकारेण अर्यीज्ञब्दस्य तन्न संकोचं कामकामत्े हेतुत च दशषेयति-ए तर्पन्तसिदधज्ञान- विधुरा इते | अनग्रादाऽयं स्वरूपत साक्षानुगुणस्यापे धमस्य प्रक[रविशेषात्पनराष त्िदेतुत्वपिति ज्ञापनायथेः । पुतः कामशब्द कभ्णा वस्युत्पन्न इरयाह--क्यर्वगादकामा ३८ । पाक्ञस्यापि फलतया काम्यमानत्वाचतोऽत्र सकोचाय रवगो दि शब्दः ! केवल- शब्देन त्रग्यन्तसिद्धाङ्गिमूतपरमधरमरादित्योक्तिः । गतं चाऽऽगतं च गतागतं तदेव रभन्ते | नाहे गपनागमनपात्र दोष ईत्याह्‌- सस्येति । अनुभवदञ्चायामप्यरपत्वात्‌ । यथा पञ्ुरेवं स 5बाना- पिति प्रक्रियायाअतिकघयितब्रह्मदिमखानसधानेन दुःखत्वं तस्य चाभ्थिरस्ानसंधानाद खक्षरसं तत्मध्मसागमे तु दःखतपत्वम्‌ । यी यम्नरन्यायेन पुनराष्स्य्धानमभवासव्याधनेरयादिसंभषं तु दुःखं दक्तुपरपि सुदृःसषं तच्चासरूयातप्रवाहमिति भावः ॥२१॥ उपायस्यापि स्खरूपतया फटस्य च नित्यनिर्दोषिनिरति- श्च यानन्दतया महात्मनां विक्ञेषोऽमिधीयन इत्याह दाःमागस्विति। क ५७२ तात्पयेचन्दिकारीकासमेतरामानुजभाष्यसाहिता- = [ भन्वायः- = - ञ्जयानन्दं प्राप्य न पुनराबतम्त इति तेषां विक्ेषं दश्चेयति-- अनन्याश्रिन्तयन्तो मां ये जनाः पयुपासते | तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्‌ ॥ २२॥ अनन्या अनन्यपरयोजना मचिन्तनेन विनाऽऽत्पधारण राभान्मबि- = ५ क = = ०. ¢ [० ¢ न्तनैकपभयोजना मां चिन्तयन्तो ये महात्मानो जनाः पयुपासते सष करयाणगुणान्वितं सवैत्रिभूतियुक्तं मां परित उपासतेऽन्य्‌ नगुपासते चछ [3 [क नकि तेषां निस्याभियुक्तानां मयि नित्यामियोगं काङ्कमाणानामहं मलमाप्ि रक्षणं यागमपनरा्त्तिरूपं क्षमे च वहामि ॥ २२॥ अनन्यत्वविशेषणवशाञ्िन्तनस्य निरतिश्चयस॒ुखरूपत्वसिद्धिः । मामित्यादिना योगक्षेपशब्द्‌ वेवक्षितमुक्तम्‌ । यद्यपि ये त्वन्य देवता इिवक्ष्यमाण बरक्षगनान्यदेबताप्रतीतिस्वथाऽपि म्रहृत- काम्यन्यवच्डेदायत्वादुपायसहचरं ततोऽन्यत्फलं व्यवच्छेततप- नन्यश्षब्दः। अत एपरैकत्वानुसंधानपरत्वं चायुक्तमिति दश॑यति- अनन्यप्रयोजना इति । तजर हेतुमाह--मचिन्तनति } अनन्या- शरिन्तयन्त इति. सममिग्याहारसामप्य। च्चन्तनादन्यस्य निषेध- सिद्धिः। जनिव्रिश्चेषणस्य जनश्ञब्द्स्याऽऽकृतिगुगतुसये जने मय।गात्तदूग्यवच्छेदाय मरकरणसिद्धमुक्तम्‌--महाव्मान इति । ये महात्मानो जानन्ति तेषामेव हि साफल्यमिति भावः । पयुपासत इत्यत्र परीत्यस्योपसगंस्य नेरथक्यायोगात्तद्यं प्रित इति विवक्षिते तस्येव प्रमाणान्तरसिद्धविशेषं॑दशंयति--सर्वकस्या- णेति । प्रतीकोपासनग्यवच्छेदायमिदयुक्तभित्यामिमयेणाऽऽह-- अन्युनमिति । अखण्डितगुणविभूतिकमित्यथः । अन्राहमित्यनेन परभादारत्वसीशीस्यादि गुणव्रिवक्षा । , नहि मोक्षका्किणामानु- षङ्गिःकभोगमापान्ये(प्रदाने)ऽपि पोक्षानुषयुक्तक्ञरीरयात्रादि रू- पयोगक्षेमो दातव्यावित्यमिपायेणाऽऽह--मघ्यक्षीति । अर्ध. खाभा योगः| टभ्प्रक्षणं क्षमः । समाहाराभत्मदकवद्धाचः । वहामि ददामाल्यथः | २२॥ ६ नबमः ९२, ] भ्रोमदभवद्ताक्। ~ येऽप्य( प स फन्पदवतात्नक्सं पजन्ते ब्रद्धया$निताः। तेऽपि मामिव कौन्तेय यजन्प्यविपिपु॑कम्‌ ५२३५ ४५८३ येऽप्य(ये त्व,म्यदेषतामक्ता भे स्विन्द्रादिदेबताभक्त.‡ केवल यी निष्ठाः अद्ध याऽम्विता इन्द्रादीन्‌ यज॑न्ते सेऽरि पृतरोक्तेन न्यायेन सस्प मच्छ- रीरतया मदात्मकसनेन्द्रादिश्षम्दानां च प््टावित्यद्रस्तुत्ये मभेद यजन्तिः। अपि त्वविधिपुपकरं यजन्ते । इन्द्रादीनां देवतानां कभस्वाराध्य- तयाऽन्वयं यथा वेदान्त बाक्याने "चतुहत।ये मत्र सेपदं गच्छन्ति देसैः, इत्यादीनि विद धाह न तत्पतरधः यजन्ते 4 बेदान्तदाकुयजात हि परमदुरुपश- रोरतयाऽवस्थितानामिन्द्रादीनामाराप्स्वं विदधदात्मभनस्य परमपुरु. स्येव साक्तादाराध्यत्वं विदधाति । चतुरधतरोऽभिद्यत्रदशपूणेमासादीनि ~+ ~ ~ ~ ~ सवासमरिदेबतानां भवर्छ।रत्यान्च(रय्ा मपित्यत्छषश- रेण चस्त॒तः स्वसमारभनामाति जनस्‌ भवान्‌ ¡ङ न केवन्कम- णाऽपि मोक्षरूपयोबेमं भयष्ठतीरयनोस्यते-- मे लिल। दिश्ठोक- देन । तुशब्दः काद्धगनिदरस्यथेः । अन्यदेवसाभक्तय इततत्स- मभिग्याहारफरितःनद्रदपि । पूरक्तेन ्पानदि । ममि सवेमि- स्यार।बस्थ्नप्यध्याये मया ततमिदं सरमित्यादौ चेति भाबः, --~ > मामत्र यज्न्तत्यन्तं स्ञाङ्कुतानुददरूष षप सु ववेव्ररूरा-त्य- वभप्रायणाऽऽह--श्प लिति । व्रिपधेत््ह्मनद्वार यस्य पूरका रणं तद्धििपुतरकम्‌ । तदन्यद्विवंधेपूचकस्‌ । रथमव धिपूत्ेकत्वं व्वेहितानामित्यत्राऽह्‌-- इन्दन्द नन्ति । तस्टनकमिति । तथाप्रि- यविध्यनुसेधानपूतकभिस्यथः । यथः बिदधतःरयततः निबगोकति- चेदान्तेति 4 इन्द्रादानामाराध्यसरप्ं कभमव्ये पमरतिपरदितम्‌ । तेषामेव यथात्रसिथित्रं स्वरूप बेदानतेध्वित्ि न व्रिरोधः । सान्न दिति । निरुशपेकमेत्यथैः । भधराजतयोति क । रतिरुदेऽ्य- परमयरुषतिरेपणतयेनदरष्द नां पध्यऽस्याजपमेस्चः १ यथा प्रतदेन- त्यादिषूपमस्यान्परवेश्न इति भावः । चतुहोतार इति उपात्ता यस्य क्थ म्रस्तुतधवा तज्ऋऽऽद--चवुल्य र ६१4 उपल प्तामभिपेत्याक्तस्‌- अपिर भद९१५मासा्‌-.१ । अ-तः प्रवि # ४७४ तात्पयचद्दिकादीकासमेतरामानुजभाप्यसहिता- = [ भव्वयः- कमाणि इणां यत्र परमात्मनि तत्षदेवतान्त्यामितयाऽवरस्थिते सत्येष तच्छरीरभूतरिन्द्रादिदेत्रैः संपदं गच्छन्ति इन्द्रादिदेवतानामाराध- नान्येतानि कमणि मद्विपयाणीति हात्वा षन्तो पत्स॑पदं मच्छन्ती- र्थः ॥ २३ ॥ अथ जमिव्रा दिशरीरस्य परमपुरुपस्याऽऽराधनान्येतानि कमाण आराध्यक्च स एवेति न जानन्ति । तच पररिमितफर्भागिन सष्यवनस्वमावाश्च मवन्ति तद्‌ाह-- । अहं ।हे सवेयज्ञानां भोक्ता च प्रभुरेव च । नतु माम्भिजनान्ति त्चेनातश्च्यवान्ति ते ॥ २४॥ अहं हीति । प्रभरे च त्र तत्र फलप्रदाता चाहमेमेत्यथैः ॥ २४॥ "~~~ --- ~ ---- ---- -~- [क शास्ता जनान।५ सबास्मेत्यादि प्रसिद्धिः । यजश्चन्दराथे उच्यते- परमत्मिनाव्या।दना | यस्याऽऽ०।६ त्य; जेर!रामत्यादवाक्यानस्य। नन तच्छ।रभूृतारलसादक.मुक्तम्‌ । कमणा दवः साध्या सपात्तराराप- नत्वरूपाञतक्य एव । स चान्ततः फटसाधनसवप्रकार्‌ पयवास्त इत्यभिप्रायेणाऽऽइ-- इन्र {दवता नाभियादि ॥ २६ ॥ अविधिपूतकत्सत्रिवरणरूपरतां तथागिधरस्यात्यन्तनेष्फस्यश्- द्धमपरिहाररूपतां चाहं हीति शोकस्य दश्चेयाते--अथति । सनश्न्दन्न्द्रद्यदक्षन क्रयम णानामटयोमप्रतय्‌ । जराध्यश्वर्तं , माक्तृशन्दानिप्रनाक्तः । च्यवन्तीत्यनेन कुतश्चिदिति सिद्धम्‌ । तच तत्ततकमसाध्यमस्थिरं फर्पतति यान्तीत्यनन्तर श कवज्ञा- द्र क्यान्तराच ख्यं तदाह--परेमितया्रेना । फटस्य परिमि- तत्वं देशतः कारतः स्वरूपतश्च | अतस्तद्धागिनां च्थवनस्वभा- वता ।. परमुश्दस्य्ात्र गतिनत। भनमुरित्यादेष्वित्र शाह्ल(सितोत्वा- दविवक्षाव्युदासाय य।रयमथमाह---तत्र तेति । सत्रं च ^ फल मत उपपत्तेः ' [ ब्र सरण , | २। ३७ ] इति । ययेन्द्राय्रा- रधततया प्रयोगेऽपि तत्र तत्र फकर्प्रदोऽदं न तथा मदादाधन- त्वऽन्यः फलपद इत्यदकारायंः ॥ २८५ ॥ <न ~+ ~ ० --- १ ड. पर; पर| 0 थ मि 9 जोकि 9.0 9१ ककि नवमः ९ ] भ्रीपद्धगमद्रीता । ७९७५५ अहो महदिदं येचिञयं यदेकास्मिमेव कमणि वतेमानाः सकरपमात्र. भदन केचिदत्यल्पफरुमागिनरुद्यवनस्वभावाथ भवन्ति; केचनानवयि- कातिशयानन्द परमथ हपपराद्विरूपफलमागिनोऽपुनरावतिनशथच भवन्ती- त्यत्राऽऽ्- यान्ति देवव्रता देवान्‌ पिः यान्ति पितृचताः। भूतानि यान्ति भूतेज्या सान्त मयानिन)।ऽपिं माम्‌ ॥२५॥ यान्तति । व्रतशब्दः संकरपतव्रायो । देवव्रता दकपणमासादिभिः कमभिरिन्द्रादान यजाम इतान्द्राद्‌यजनसेकल्पायं व॒ इन्द्रद्‌\दवान्‌ यान्तिय च पितृयज्ञादिभिः पितृन्‌ यजाम इति पितृयजनसंकस्पास्ते पित्न्‌ णन्वि। य च यक्षरक्षः्पशाचद्‌।नि भुतानि यजाम इति भूत- यजनम॑कस्पास्त्‌ भूतानि यान्ति । ये तु तरेव यहर्देवपितुभूतश्चरीरकं परमात्मानं भगवन्तं बासुदेव यनाम इति मां यजन्ते ते प्ाजिनो मामेव यान्ति। देवादित्रता देवादीन्‌ प्राप्य तैः सह परिमितं मोगं ~----- ------------------------ -~-* एकस्यैव कमणः कथं भोगमोक्षविरद्धफलसाधन [ त्व ] पिस्यत्र सकसपारूयसहकारिवोचिडयाहूपपत्तिरिति प्राप्यपषर्यं यान्तीति श्ृकेन पभरदइव इत्यामिप्रायेणाऽऽह- भो महदिति । संक्ररपमेदाद्रिचि्रफलसाधनत्वं ज्योतिष्टोमादिष्वपि सिद्धम्‌ । नतशन्दः संकत्पवार्चति । अत्र संकरपावेश्ेषाद्ध णरभेद इति भावः । दबत्रता इत्यादौ यजनं भतेस्या इत्यत्र प्रतं चपेक्षया माखतम्‌ । मूतक्ञब्दस्यात्र प्रामाणिकमात्रादिपरत्वव्युद्‌ासान्(सन) राजसतामसरा( सा -ज्यवगेनद्‌ (नाय यक्षस्याद्कम्‌ । न दैव्यं जनपितुयजनादि रत्‌ क्रियास््ररूपभदोऽतेति ज्ञापनाय-परे "क्तम्‌ । वाक्यान्तरव्रहितदेबयजनाच्न॒वादेन फलवेशेषोऽत्र भदश्येते न त॒ ज्योतिषे मादिबराक्यबत्फल्यथपायविधान क्रियत इति ज्ञापनाय यत्तरछञ्द विन्यासेन व्याख्यातम्‌ । देतरेषु व्रतं येषां ते दवश्रताः। भूतानुदिश्येञ्या येषां ते भूतेज्याः । तत्तसराप्यभेद वचनं तत्तत्समा- शकार दभानमृन्वा( भागा यमिति दशचेयति--देवादित्रता इति । अनादिनिधनपिल्यनेन पराप्यानित्यसनिवन्धनायाः पुन ४७६ तात्पयैचन्धिकादीकासमेतरामानुजभाप्यसहिा- = [ अस्याय भुक्त्या तेषां विनाश्ञ्मटे तैः सह विनष्टा मवन्ति) मच्रानिनस्तु मामना- दिनिधनं सवनं सत्यसकरस्पमनवधिकातिश्चयासंख्येयकस्यानुगणगणमहो- दपिमनवधिकातिक्चयानन्द्‌ प्राप्य न पनर्निततेन्त इत्यथे; ॥ २५॥ म्रद्ाजनापयपाप वद्षा्स्तत्याह-- पत्रं पुष्पं फलं तोपरं यो मे भक्त्या प्र्रच्छति । हं भक्त्यपहतमश्चामि प्रयतात्मनः ॥ २६॥ सवसुखम्‌ भत्र वा धुष्ववा कट वाताय का भक्त्याम प्रयच्छति न === ~ ~~ ~~ -------- --~-------+~- --~ ~ रात्तः प्रतिक्षेपः । सवज्ञमित्यनेन तरिरोध्यज्नाननिपिक्ायाः सत्यसेङरपमित्यनेनाशक्तेमुलाया भगवत्सवातचयश्नङ्कितायाश्च, भक्तान्नु २६ नकतेय )यापित्यापे सकस्पः सत्य इति भावः । स्वरूपत परिमितव्वप्रयुक्तमोमारपत्वग्युदासायानवधिकेत्यादि विज्ेषणद्रयम्‌ । पएतेनान्यवेत्‌ष्ण्यहेतुतया स्वेच्छोपा्विकषुनरा्‌- त्तिव्युद्‌ासः ॥ २५ ॥ समानऽप्यायासे भाप्यंवैषभ्यमुक्छम्‌ । अंयोपायनेषम्यमुर्यत इत्याह-मयाजिनामितते । मद्जन्‌+लनामित्ययः । सर्पति} उपास्यसोरुभ्यातिज्चयप्रयुक्छोपायसौकथरूप इत्यथः । पत्रपुष्प- फलानां परायक्ो दृहुकायभावात््रमाषेन्यासः । तस्य तचत्कशा- नुरूपं यथासंभवं किमपि रुभ्यपिति भावः । पजादीनामसमास- करणात्समुच्चयाच्च परस्परनरपकष्यं सूचितम्‌ । तदृद्योतनाय पतनं॑वेत्यादिविकस्पकरणम्‌ । एकैकेन त्भ्याति भगवानिति दच्यते-- अन्यन्दु , पां कृ म्मारन्यत्फदावनेजनात्‌। अन्यत्कशखसंफ््नान्न चेर्छति जनावंनः ॥ इति । सवाभिवेअपे तोयं छभ्यमित्यमिपरायण तस्य पश्चादुक्तिः न द्यतद्विरन्ययादिसाध्यठयाः दरिद्राणा दुरभमित्यमिप्रायेण-- पनसुर म मर्युक्तमर्‌ । अन्यत्र चाऽज्हुः-- पत्रेषु पुष्येषु फटेषु तोयेष्वक्रीतखभ्येषु सदेव ससस । भत्तवक्रकभ्ये पुरूपं पुराणे पुत्यं किमथ क्रियते न यतः ॥ इति सामान्ग्रनिर्देशेन सापराधनिरपराधन(ब)खज(ब)खाद्धि- नवमः ९ 1 भ्रीमद्धगवद्रीता । ५७७ अत्यथमरिमियतया तत्पद,नेन बिनाऽऽत्मधारणमलभमानतया तदेक- प्रयोजनो यो भे पत्रादिकं ददाति तस्य भ्रयतात्मनस्तस्रदा- नेकमयोजनसरूपगुद्धियु कमनसस्तत्तथागिषमक्तयुपहृतमईं निखिलजगदुदयविमवरखयललोऽवाप्नसमस्तकामः ------ प्रिमां न पदयामोत्यभिमेतम्‌ | वक्ष्यति हि-येऽपि स्युः पपयो- ;, सियो वेदास्तथा चुद्रा इत्यादि। मकं२त।अनेन इषटदम- स्यद्ायपरिदारफलान्तरदेतुत्वग्यपदेशस्तद्‌ग्यज्ञ यति-भलर्धेति । भयतासन्नब्दं व्याख्पाति--तदरदयाननेपि । तस्य ताम्रतलौ तात चरणों स॒प्रतिषठितौ । सुजानुमदुरक्ताभिरङ्कलीभिररंकृत। ॥ परयत्नेन मया मूध्नां गृदीला श्बन्दित। । इत्यादि ष्विव भयो जनान्तररागरूपाश्यद्धिषिरहः : मयतत्ाम- त्यथः | पुण्यष्वपि फलामसंपिरेव हि मनसोऽ; । तदुप्याहूः- तपो न करकोऽध्ययनं न कल्कः श्वामािकरो वेदधिधिनं कल्कः । भ्रसष् चित्ताहरणं न करक- स्तान्येव भागोपहतानि कर्कः ॥ इति | भकयुपहृतमिति पनः कीतेनं भगवदादरणीयत्वे हेतुरयमे बति क्नापनःयम्‌ । तथाच सयमेवाऽऽह-- अण्वप्युपहूतं भक्तमेम भोगाय जायते | भूय॑प्यभक्तोपहतं न पे भोगाय जायते ॥ इति । फलामिलापिणामपि काकचिद्धक्तिरस्तीति तद्व्युदा- साय तच्छब्द दृत्याभिप्रायेण त्थाविधमकयुपह्तभिःयुक्तम्‌ । पजादिकषद्रद्रव्यपरेग्रदपातेबन्पिनः भकारा अहश्रब्देन विबक्षिता इति दशषितुं सर्वेश्वर इत्यादिकम्‌ । अपिक्षम्दः रत्येकभन्वेतम्यः। सर्भश्वर इति । ययेन्द्रादयः स्वश्चक्तेदृद्धये हविरादिकं गन्ति नहि तथाऽहं सवंगोचरसदातननियमनक्षक्तेश्नारित्वादिति भावः । निखिकजगवुदयविमवल्यटील इति । नहि र्छारोपकरणा- उषिभूतं पत्रादिकं म्यं दयत इति भावः । अवाप्तसमस्तकाम इति । ने हि मेऽनवाक्मराप्तव्यमस्तत्यमिप्रायः । सलसंकलस इति । सर्वेश्वरो सत्यसं ऽ --+* ४८८ ता्पयेचन्द्िकादीकासमेतरामानुजभाष्यसदिता- [ अध्यायः- नवेधिकाेश्चयासस्येयकरयाणगुणगणः :स्वामाषिकानवधिकातिज्ञया- नन्दः स्वानुभव वततमानोऽपि मनोरथपयदूरवततिभियं प्राप्येवाश्नापि | यथोक्तं मोक्षधर्म - ° या क्रियाः संप्रयुक्ताः स्युरेकान्तगतब्रुद्धिभिः | ताः सौः क्षिरसा देवः मतिगृहणाति वरै स्वयम्‌ ' ॥ इति ॥ २६ ॥ यस्माञज्ञानिनां महालमनां बाञ्मनंसगोचरोऽयं विशेषस्तस्माच्ं च ज्ञानी भूत्वोक्तलक्षणभाक्तिभघ्वराराधनरतात्मा कौतेनयजनाचंनपणामा- दिकं सततं कुर्वाणो छो कषिकं वेदिकं च नित्यं नेभित्तिः, कमं॑चेत्थं कृवत्याद- न हि ममाश्ञक्यं पिविदन्धेनोपहूतं स्वी क्रियत इति भाव्रः। सनवभिकेयादि । गुणतः स्वरूपतश्च निरतिशयानन्दतप्रस्प मे कियदिदं पत्रादिकमिति तात्पयम्‌ । स्वामागिक्र्ञष्देन हैतुनैर- पक्ष्यं बत॑मानकब्देन चानिप्त्य॑त्वं विवक्षितम्‌ । परिपूर्णोऽपि भमवान्भरयंर्किचिदीौरितम्‌ । सापेक्षवत्तदादत्ते तेन भीतो ददात्यलम्‌ ॥ इृत्यस्याथममिपरयन्नाह--मनोरयेति । अश्नामीत्युपयोगमात्रख- क्षणा । तन नितरेद्यामातरे पक्रादिकमपि नितरेयं स्यादिति ग्यञ्यते। फरान्तराथिजनसमर्पतानाम्‌ ' तत्स वेद््रेचस्य चरणावुप- तिष्टतः › इति भगवत्पादोपसपणमक्त्वा परमेकान्तिजनदत्तानां भगवताऽत्यादरेग शिरसा प्रतिग्रहे मोक्षषर्मऽमिहित इत्याह- यथोक्तमिति ॥ २६ ॥ उक्ताथफतपरतयोत्तर्छोकस्य संगतिमाह--यस्म दिति । महात्मनां विच्प उक्तः । अथ तत्परगरतं भक्तियाशं वक्तु तदद्गभूतं बुद्धविक्चषमनुशास्तीत्यमिातमणेत्थं कुरयुक्म । यत्करोषीति शोकेन स्वमावार्थजाखमाक्सतेकमेसमपे म विषय- मन्त्रविकेषोऽपि स्मारितः । इममेव शोकं यकरोर्मन्युपक्रम्य पे भगवान्नेति संबेध्य त्वद पेणभिर्यन्तं मन्त्रमेव केविदनुसंदधते । क. ग. द. नस्राणेः। २ कर, समाएकनताः । . नवमः ९ 1 भ्व(मद्धगवदह्मता | ४५७९ यत्करोषि यदश्नाति यज्जुहोषि ददाति यत्‌। यत्तपस्यति कौन्तेय तत्कुरुष्व मदपणम्‌ ॥ २७ ॥ यदेहयात्रादिशेषपभूतं टौकिकं कमं करोपि यच्च देहधारणायाश्नासि यच्च वैदिकं होमदानतपःप्रभृति नित्यनेमित्तिकं फम॑ करोपि तरस मद्‌- पणं कुरुष्व । अप्य॑त इति अपणं सव्रेस्य लोकस्य तरदिकस्य च कमणः कतत भोक्तृत्वमाराध्यत्वं च यथा मयि स्यं समर्पितं भवति तथा कुर । एतदृक्तं भव्रति-यागदानादिष्वाराध्यतया प्रत।यमानानां देवाद्‌नां कमकरटरमोक्तस्तबर च मदीयतया मत्सकल्पा यत्तस्वरूपस्थितिपव [त्तेतया च मय्येव परमशेषिणि परमकरतेरि त्वां च कतारं भोक्तारमाराधक्र- = ------ -------- तत्र यत्करोपीत्येतद्वोबलीवदंन्यायात्संक्चितं स्वभाव्रपाप्नतरेषय- मित्याह-- देहेति । अश्नातीत्येतदथमाप्तवगेःपटक्षणमित्यमिषा- यणाऽऽह-- यत्र ददव्रारणायान्नासति । यञ्जुररोषीत्यादेः राल्लपा- परसमस्तोपलक्षणत्दमुपलक्षणी यसंग्राहकाकारं च दश्यति-- यच >ेदिकमिति । अत्र यच्छब्दा क्रियाविशेपाः । अपणश्च- ब्दस्य भावाचित्वे ग्ययिकरणवहृव्रीरिक्ेश।ततत्परुषत्वोपयि क - कमप्रत्य यान्ता ग्य॒त्वाद यति-सप्नतत इ्यपणनिति । ' कृत्यल्बुट बहृलम्‌ ' [ पा सू० ३ ९ ] डि क५ण च्यद्‌ | मग्यापेतं ुरुष्वेति शब्दाथेः । अन्यन्न स्थितस्य स्थायिनस्ताऽ न्यस्मिननिनेश्चनं हि समपणम्‌ । तचा क्षणिके कमणि कथमि- त्यत्राऽ्ह--सरस्पेति 1 ननु ज।वर्4त्र॒ कंतेत्वम्‌ ‹ कते। शाखाथेदस््रात्‌ › [ व्र सृ० २ ।३।३३] इत्यधि. करणे स्थाःततम्‌ । इन्द्रादं.नां चाऽऽराध्यत्वं श्र॒तपर्‌ । तथा च देवतामेदो मीमांसितः । अतान्निष्ठस्य तज्निष्त्वानसंधाने च्रान्ति- रेव स्या्तत्फथम)ग्वरे तत्समपंगमित्यत्राऽऽह--रतदुक्तमेति । परप्क०९पि । ° प्र^्त तच्छतः ? [व्र०्सर्‌० २।३।४०| इत्यधिकरणा्थः स्मारितः । कः भोक्त रमःर्कमति | क्रि. यायास्तेत्फलस्य तरदातणां देति सेषः । परमकरतैत्वात्कतैत्व- समर्पणं परमरशेपिन्वादराराभ्यत्वादिससपणम्‌। कतृतादौ समर्पिते ४८०७ तात्पयचद्धिकादीकासमेतसमानुजयाष्यसहिता- = [ भध्यायः- माराध्यं च देवताज्ातमाराधनं च कियाजातं सम समपय | तव मन्नियम्यतापुवरकः मच्डेषतेकरसतामाराध्यादेैतत्स्रभावकगभेतामत्य्थः भीतियुक्त)ऽनुसधत्स्वेति ॥ २७॥ ॥ शु शु न्ह = ५ ् न यान्‌ भशुफणरेवं माक्ष्यसे कमवन्धनंः । सन्याप्तयोगयुक्तात्मा ममृक्तो मामुपैष्यति ॥ २८ ॥ एवं सन्यासार्ययोगयुक्तमना आतमानं मच्छेषतां मन्नियाम्यतक्घ- रसं कम च सर्य मदाराप्रनमनुसंदधानो लौकिक वैदिकं च कर्मं कर्ञ्छाभा- शुभफटेरनन्तेः भाचीनकमारयैवेन्धनैमेस्पाप्निपिरोधिमिः समम््यसे । तेविुक्तो मामेवैष्यसि ॥ २८ ॥ साक्षात्करपयोराध्यवरशेषणभुनेन््राद्‌। च किमनुसंधेयभिति शङ्ग- यां समपणं शिक्षयति--तवेति । मक्तेमरकरणासीतियुक्त. त्वोक्तिः ॥ २७ ॥ सन्यासयागयुक्तात्मेत्यय फटविधानाथैः प छोकराथ.न्‌ब्रादो नतु हानक्मयोगादिपर इत्यमिपरायेणान्वयमाह-- एष चन्यासा रूभति । यागशब्दाऽनानुसधानपरः । तदेव प्रकरृतसपपणानुत्रा- दिना संन्यासशब्देन विशेष्यते । अ.्नानमभिल,दि तद्विषरणम्‌ । रो फेकमिति स्वभावाथमाप्तयोः सामान्यरूपम्‌ । छभाद्यभफडैरनु- कुरपरतिकुलफलरित्यथेः । अनन्तेरिति वहचनाभिपेत- कथनम्‌ । सम्ेणवद्धया क्रियमाणस्य बन्धकत्वामावातदरधव च्छदाय प्राचीनशब्दः । अभिपतगतिनिवसिदतुि बन्धनभित्वभि- . भायेण--मदािवरिर धिभिःरसयुक्तम्‌ । तेनो पायविरो नि ग्यवस्छदश । पतेनवर शयुभफटस्यापि कमणोऽतिश्यितफटम्रतिषन्धकत्वाद्धे यत्वं निव्युदम्‌ । मामुपष्पसात्वतत्सामथ्यात्‌--सवरेपुक्त्‌ । मोक्ष्यप् त्युक्त एवाथ। बेभुक्त इत्यन्त इत्यपानरुक्त्याभिप्रायण-- विक्त इति । अत्र विमुक्तिशषब्द्‌स्य जीवबन्भुक्ति परत्वं बदन्तस्तद सभवादेव निरसनीया: । कतलफलपदृत्वादिवत्फलत्वमपि स्व- ₹५१तय भप्रायण-मानव।पष्वर्सद्युक्तम्‌ । यद्वा क्रमेण प्राप्त्या विष म्बस्य व्यवच्छदाये एदकार्‌ः | मामनभ्यसात्िः च व्रह्ष्यते ॥२८॥ सवमः ९] भमद्धगवल्मेता। ४८ ममेममपरमतिलःकं सभावे गृण-- 8 श र क क $ समोऽहं सवभूतेषु न मे द्ेष्योऽस्ति न भिषः] ये भजन्तितु मां पर्वत्या मथिते तेषु चप्येहम्‌ ,२९ देवतियङ्परनुष्यस्यावरात्मनाऽ्वास्यःपु साति पथा -ऽकारनः स्दमा- चतो ज्ञानतश्चस्यन्तोल्छृष्टपकृषटरूपेण बत॑मानेषु सर्वषु मूुतपु समाभ्र- यण यत्वेन समोऽदम्‌ । अयं जास्याकारस्वमावज्ञानादिभिर्निकृष्ट इति दुष्टे मसखभत्कृष्टापल्रष्द्रव्यतःरतम्याददननं स्वाच्यरः पन- मिति श्मकेन भक्तः । तेन स।कभ्यमुक्तं भवति । यत्करोष- त्यादिन्‌। क्रियमाणस्य सवस्य बुद्धिवेक्षेपमातेण तदाराधनत्व- सपस्या तदेव दकृत्‌ | अथ मक्तियागायिकरिपरशसनपरे समोऽदमिति श्रे तु जात्याकाराद्वितारतम्यानादरेग भक्तेः स्वस्येकरस्यमच्यते । तेन सोदीरयमुच्यते । कसादेनिग्रहद्‌- ऋरायनुप्रहात्त्कुरष्व म्द्रणएणम्‌ , मायुेष्यसं)रयायुक्तेश्च जाता २।गद्वेपश ङ्म अतिकषप्यरममिमायेणाऽ उह -ममेति । अशब्दे) ऽत्र स्वेतरण्प्रवच्छेदपर दत्यभिप्रायेणातिटे.कःमुक्तम्‌ । समेःऽ३प यस्य सनिरियेभूतं वेपम्यं सवेशब्देन विवक्षितेत्यनि्रप्रेणाऽऽह- देत्ति । जातितो देवस्वमनुष्यत्वन्न.दणर.क्षःच्च + स्वदे: । आका. रतोऽभिरूपद्त्वपुंस्त्वसमविषमाङ्कत्वापे; । वक्ष्यति दहि ५ऽपि स्युः प्पयेानयः । सियो रैशधास्तया शुद्र इति | स्वभावतं इत्यनेन सरस्िकराजसत्कदिकं विवक्षितम्‌ । देवाद्‌\-मं भमर स्समाश्रयणम्‌ ‹ तदपि दाद्रयणः संभगात्‌ ' | च्र० स्‌ १।२३। २६५ | इत्यधिकरणे समर्थतम्‌ 1 पिरश्वामारि गजेन्द्र यानरेन्द्राेषु पण्याद्धेक्यनिवन्धरनज्ञनविेषवत्प प्रथितम्‌ । तस्पाचिमरगपकूारा(पिरेधः । स्पापरेष्य्पि श्ञापारिजातपु कचि यज्ञान्‌ महदयः कथ यश्व | सतश्च मनोद्रसिरूपं समाश्रयप्यं तत्रापि संभपरेदेव । न मे द्ेष्योऽस्तिन मिय इत्यन्न भरतिपेषस्य प्रसङ्क साकाङक्षत्वाज्जात्यादिभिरनिकपत्कपों भरतिपेध्यपसञ्जकतयो- ्ादित्याह-- अय) | द्ेष्यत्वमियत्वे 1 व्याञ्एात्यरस्गतस ५९ ४८२ तात्पयषन्द्रिफाटीकासमेतरामानुजभाप्यसहिता- [ अभ्वायः- समाश्रयणे न मे द्रष्योऽस्ति उद्रेननीयतया न त्याज्याऽस्ति। तत्समा- श्रितत्वाप्रिकेण जात्यादिभिरत्यन्तोत्करष्ट।ऽपमिपि तद्युक्ततया समा- श्रयणे न कश्विलखियोऽस्ति न सग्राह्नोऽस्ति अपि वत्त्यथ॑मलियत्वेन मद्भजनेन विनाऽऽत्मधारणालाभान्मद्धजनेकमयेजना ये मां भजन्ति ते जात्यादिभिरल्छृष्टा अपृष्टा वा मत्समानयुणत्रद्यथासुख मय्पेव वरन्ते । अहमपि तेषु भदुत्छृटेष्विव वे ॥ २९॥ अगि चेत्सदराचारां भजंते मामनन्यभाक्‌ । साधरेव स मन्तव्यः सम्यगव्यवसितो हि सः ॥ ३०॥ ग्राह्मस्वार्थे इति तन्निषेधात्तनिषेधः फटित इत्यभिपरायणोक्तम्‌- ,उद्जनीयतया न य्य[§ह॥त न समग्रह्य स्तत च । सपान्रयणा धोनभियव्रतिषेधभयात्तासमाश्रितत्वातिरकेणिप्यक्तम्‌ । यदि न पियत्वतुतया भर्सिद्धसवाज्नात्यादिभिरुत्कषासियतवं कुतस्तर्हि समम भिय इत्यादिविरोधर इति शद्कमानिराकरणाथस्टुशब्द इत्यमभिप्रायेणाऽऽह--जपि विति । भदत्या भजन्तीत्यनयोः पोनरुक्त्यपरिहारायान्वयमाहृ--अयर्थेते । य इत्येतदुत्कर्षाप- कषानियमाभिभरायमि्याहू--त इपि । जात्थादिभिस्तुस्यानामि. वान्योन्येकरस्यं मयत्यादिना विवक्षितमित्यभिमायेणोक्तम्‌-- ` मत्समानगुणवयथासुखमिति । ननु स्वापित्वेन त्रामनुसंधाय भजतां कथं त्वयि समानगुणवदधुतिरित्यस्योत्तरं तेषु चादि- त्यनेनोच्यत इत्यभिप्रायेणाऽऽह-- अहमपीति । सौश्ीट्य।तिरे- कतो मत्तो व्युत्कृष्टानहं शिरसा देवः मतिगृह्णाती्युक्तगक्रियया संभावयामि । ततश्च त मत्परमेश्वरत्वाद्रतुसंधाननिवन्धनसा- ध्वसविधुराः सुखं मां सेबन्त इति मावः । अहं च ते चान्योन्यं पित्रादिष्विव न्यस्तभरा इति पिण्डितार्थः । स्वजातिपरतिनियत- [9 कको 9 धममजनान्नापकृषटजातिनदज्च.वराधः ॥ २९१1 एवं समाश्रयणस्तीकारे जात्याचपकर्षोऽशगयत्कर इत्युक्तम्‌ तत्र चातिवर्तापकर्पोऽप्यरककिचित्कर इत्युच्यतेऽपि चादति शोके ननमः ९, ] जरीमद्धगबह्रीता । ७८३ तन्नापि तत्र तत्र जातिविशेषे जातानां यः समाचार उपादेयः परि हरणी यश्च तस्मादतिवत्तोऽप्युक्तभरकारेण पामनन्यभागमजनेकभयो ननो भजते चेत्‌ साधुरेव स॒ भष्णवाग्रेसर एव मन्तन्यो बहुमन्तव्यः नेत्यभिप्रायेणऽऽह--तत्रर्पति । ब्राह्मणाद्याचारः श््रादेरधमंः शुद्रा्च(चारय ब्राह्मणादेरेवं ब्राह्मणस्य निषिद्धमय्मासादिक, शूद्रस्य न निपिध्यते । शुद्रस्य निषिद्धं च कपिराक्षीरादिकं ब्राह्मणस्य प्रक्स्तप्‌ । अतः स्वजातिनियमाद्यपेक्षया दुराचारत्वं दोष इत्यभिपरायेणाऽऽहू-तत्र तत्रेति । विहिताकरणं निषिद्धक- रणं चेत्यभयमपि दुराचार इति ज्ञापनायोपदेयः परिहरणीयभे सुक्तम्‌ | अन्न चेदित्यस्य नैरर्थक्यादिपरिहाराय दुराचारोऽपि भजते चेदित्यन्वयः मदरिंतः । उक्तप्रकरेणति । सततकीतेना- दिनेत्यथः । प्रकरणविशेषतेऽनन्यभा{गत्यस्याथः--मजगेकपरयो - जन इति । तेनेव देबदेबतान्तरभजनप्रसङ्को दूरनिरस्तः। यथोर्यते- ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्पृताः । मतिबुद्धा न सेवन्पं यस्मातपारेमितं फलम्‌ ॥ इति । ननु ‹ आचारप्रभवो धर्मा परमस्य प्रभ॒रच्युतः । ‹ आचा. र्नं न पुनन्ति वेदाः ' । ° संध्याहीनोऽशयुचिनित्यमनर्हैः सवकस ' । इत्यादिषु सत्सु दुर चारस्य मनाऽऽकारेण साधुत्वमित्यत्राऽऽ- ह-ष्णवप्रसर इति । अनन्यमजनं वैष्णवग्रेसरत्व प्रयोजकम्‌ । ननु ' साधवः क्षीणदोषाः स्युः ' इति भगवत्पराद्चरवचनात्‌ क्षीणपापानां च एृष्णमक्तिस्मरणात्साधु शस्दोऽत्र कथं दैष्णव्न- सरपर उक्तः। आचारशुन्यस्य शिष्टापरिग्रहादसाधुत्वमेषेत्यत्रोत्तरं मन्तग्यमित्युच्यत इति दश्ंयति-बहमन्तम्य इति। अथ॑सिष्ठबाद्धव्य- तामाजकथनं निरथकम्‌ | संपुवस्य मनधातोश्च बहुमतिरथेः। उपस गायो पातुलोला इति भावः। अपरिग्रहे सति खलवसाधुत्वशङ्कय १ सष. ग. षव. ह. सदाचार ४८४. तात्पर्य चन्द्िकादीकासमतरामानुगमाष्यसहिता- [ अन्वकः- यमेत; सम इत्यथः । त रव तद- सम्यग्व्यवसितो हि सः | यतोऽस्य व्यवसायः सुसम्भस्मीनः । ममवान्निखिखजगदेककारणभूतः परं ब्रह्म नारायणश्चराचरपतिरस्मर्स्वामी मम गुर्म॑म सुहन्मम प्रं मोस्धमिति न वतु साऽस्तीत्याह-- पक्तिः सम इति । विष्णुरेव भृतवे्यादौ साग्यऽप्येवङारः भरयुञ्यत इति भावः । पूवेकतमंदमसभिरि- त्यथ; । ननु स्ाचारदुराचारयेः पुष्क खत्रिककोषाययोने तावद्‌ - पायतः साम्यम्‌ । तत एव न फलता पाति ज्मया सम्यगि- त्यादिकमवतारयति-- कुत एव तदिति | यत इति । दिहतामिति भावः । व्यत्रसायस्य समीचीनतां प्राधान्यतो व्यवरसेयविषयनरि- शेषेण व्रिश्चद यति-- भगवानिति । भगवानुमयलिद्धन्कः । निखि- रुजगदेककारणमूत इत्यनन ब्रह्मत्वसाधकं श्रौतं लक्षणपुक्तम्‌ + तेन क्ञात्वा भूतादिमव्ययम्‌ ' इति पुतरोक्तं च स्मारितम्‌ । सामा- न्यक्चन्द॒स्य पयंवसानं नारायणः प्रर ब्रद्मेत्यादि तस्वनिण॑य- वाक्यं चाभित्रत्य परं ब्रह्म नारायण इत्युक्तम्‌ | चराचर्पतिः } “पातं विग्वस्याऽऽत्मेन्वरम्‌ , पात पतानापित्यादि द्रष्टव्यम्‌ । एवं परत्वव्यव्रसायः(ये) कथ सः रभ्याध्यवसायः-अस्मस्स्वाप्मति। न शह मद्विमृतेबहविभूतः स्वशेपथूरमसं स्वयमेव रब्धुमु + क्रान्त इति भावः । एवंप(बं तदीयेन सांसिद्धिकः स्बन्धो दितः । अत्यन्तमूरखस्य मम सम्यण्हानपदायी महोपकारक इत्यमिभायेण- मम गुरुप्युक्तम्‌ । अनन्तमहापराघशया्धिन मय्यपि श्लोमनहृद- योऽय मित्यमिप्रायग--मम स॒ददयुक्तम्‌ । आतिकषुद्रदुःखमिश्रन- इ्वरसुखक्णस्ह्भिनो मे निरःसश्चयनिदेरषानत्यसुखसागरं स्वत्मानं माद्चितवानित्यमिपायेण-- मम प्रं मो्यभिदयुक्तम्‌ । गुरत्यसुदृे मरापरत्वा्यं । भोग्यत्वं तु भाप्यत्वा्म्‌ । सर्वेदू- ष्पा इति आचारवदूटेष्वपि तादृशो व्यवसायो न दृयते । आक्ररऽपि किङ्षक्खमनुपादे यम्‌ । अ९( व )करेऽपि रत्नमाद्‌- र५्यमिनि भावरः । वदनां जन्मनामन्ते द्धवेविधो व्यवसाय उक्तः } स्मरति च श्रीपेष्करे--:-ये जन्मकोदिभिः सिद्धाः, अनेकसंसारर(ख)चिते [संचिते] पापसमुर यय क्षीण नायतेऽन्तेऽत सास्थातेरिति । परनिजनक्वाऽद-- नवमः ९, ] ्रीमद्ध गवह्मीता । ४८५५ स्वदष्पापोऽय व्यवसायस्तेन छतस्ततकरार्य चानन्यपमरयोजनं निरन्दरभजनं तस्यास्ति अतः साधुरेव बहुपन्तव्यः । अस्मिन्व्यव- साय तत्कार्ये चोक्तप्रकारमजने संपन्ने सति तस्पाऽ०चारन्यतिक्रमः स्बल्प^कल्यमिति न॒ तावताऽनादरणायोऽपि तु बहुमन्तव्य पषे- त्य ५; ।॥ ३० ॥ ननु ^ नाविरतो दुश्चरितान्नाश्ान्ता नासमाहितः । नाज्ञान्तमानसी वाऽपि ्र्ञानेन॑नमाप्नुयात्‌ ॥ इत्यादेश्रुनैराचारन्यतिक्रम उत्तरोत्तरभजनोत्पत्तिमवाहं निरुणद्धी- तयत्रा<5ऽह-- क्षिध्रं भवति चमौत्मा शश्वच्छान्ति निगच्छति । क।न्धेय प्रतिजानीहि न म भक्तः प्रणश्यति ॥ ३१ ॥ [ वि ञानं व्यवसायश्च द्वौ परमतिपादकों । य्यबसायाहते ब्रह्मन्नासाद यात तत्परम्‌ । इति ॥ व्यवसायमारेण क्रथं भजपाने; सभानेसरभित्यत्राऽऽह-ततका4 चेति | भजते मामित्यत्र व्यवसायोऽन्तगेतः । व्यवसित इष्यत्रा- प्यथ। द्ध जनम्‌ । अनन्यभजनमूखबहुमन्तग्यत्वहेतुतया हि व्यव- सायोऽयञ्चुक्त इति भावः । अविकछनुष्टायीव विक्रलन्‌ष्टायीं कथं व्ुमन्तम्य इत्यत्राऽ९ह अिम्ेति । तादशपुरुषस्वस्पतरस्य- निभित्ताऽनादर एव पहापराधः स्यादेति भावः । ° स्मृतः संभपितो वाऽपि प्‌.जतो बा दिजोत्तमः ‹ सह पुञ्या यथा हम्‌ ` ॥ इत्यादेभमाणम्‌ चनामिप्रा-ण निगमयति--अपि तु बदह्मन्त्य ९वेति || ३० ॥ अस्त्वन्येषां बहुमन्तव्यः स्वस्य तु काय॑ सिद्धिरिति शड्न- पूनेकमनन्तर श्छोकमवतारयपि-- ननु गाविरत शति । न केवेखं भिमात्रनिषेधः श्रुतव्रपि तु भरज्ञानस्यापि निषेधोऽभिपरेत इत्यभिप्रायेणोक्तमुचर)त्तरभजनोत्पतिप्रवाहं निरुणद्धीति । तथा चोस्यते-- पापं परज्ञा नाश्षयाति क्रियमाणं पुनः पुनः। नष्टम्ञः प,पमव पनरारमभते द्विज ॥ इति ॥ मरतिन्यक्ररजस्तमोपूलमूतपापनिरामाय ह्वाचारः | तसिश्च पपे मद्भजनेन बिनिदत्ते सति नेपासनपरतिबन्ध इत्यभिप्राये- -------------“ ४८६ तात्पयेचन्दिकारीकासमेतरामानुजमाप्यसहिता- [ भष्षावः- मलियत्वकारिणाऽनन्यप्रयोजनमद्धननेन भिधूतपापतयेव समूरो- नमटितरनस्तमोगुणः क्षिपं धमोस्मा भवति क्षिभमेव विगोधिरदितस- परिकरमद्भनतेकमना भवति । एवंरूपमजनेनंव दि धर्मस्यास्य परंत- पल्युपक्रमे धमेक्द्‌दितां चश्वच्छान्ति निगच्छति शाश्वतीमपुनराव- तिन मल्पाप्तिविरोध्याचारनिदसि च गच्छति । कौन्तेय तवमेवास्मिननर्थं प्रतिज्ञां कुर मद्धक्तावुपक्रन्तो भिरोध्यासारमिश्रोऽपि न नश्यति ~ = णाऽऽ्द--मलवत्ति | परिकस्य विलम्बश्च ङ्कपरतित्तेपाथः क्षिप्र शब्दः । धभैशब्दोऽज्र भकरणादनन्यमजनपरः; । आत्पश्चब्दश्च तत्करणभूतमनो विषयः । अनन्यमनसः, मन्मना भबति रि पणेपरव्रह्मभजनमेव कथं भजनोत्पत्तिभतिवन्धक निवतेकमिति चेत्तन्न । परिपूगैमजनस्य साध्यत्वात्‌ । भक्तयुपक्रमस्य च हैत्‌- त्वात्तदेतदाह--िप्रतरैयादिना । नन्वत्र शब्द (धम)शब्दो वणा- श्रमधमेमा्पर; किं न स्यादित्यजाऽऽह---एवंर्पेति । सामान्य- शब्दस्य प्राकरा५कवि शेपविपयत्वमेव न्याय्यम्‌ । पयुक्तश्चायमेत्र शब्दः धरक्रमे भजनरूपतिशेपविषपयतभति भावः । अस्त भजन- भरभाव्रात्पापनिदृत्तिः । तग्राऽपे परितापरदितबुद्धिपूबानुत्तदुरा- चास्सतानः ठय न प्रापवन्वक इत्यत्रात्तरम्‌--तश्वच्छाान्त ।नम- च्छतीति । मसनाप्षिभिरोध्याचारनि्टत्तिभिति प्रकरणविशेषित ज्ान्तिक्चब्दाथः । परपिजानीदहीत्यत्न ज्ञानमाजरविधावुपसगंस्य नेर- थक्याद्ास्तोष्पते भ्रतिजाना्स्पानिरयादिष्वगत्या नेैरथक्यस्वी- कारात्‌ , अत्र चज्ञानविः प्रयोजनामावराद्मतीौ वमानमरतिङ्गाता- यस्याव्यन्तनिण।तस्स्थापकवयाऽपेक्षितत्वाचाऽऽह--कौ न्ते व्व मेवास्मिनर्थे प्रतिज्ञां कुवेति। प्रतिजानामीति स्वप्रतिज्ञानादपि प्रति- जानी ति श्रोतुरेव परतिज्ञा विधानमत्यन्तस्मैयामिभायमिति व्यञ्ज- नायोक्तमू- तमतति | न मे भक्तः प्रणहयतीत्ययं प्रतिज्ञाविषय इति ज्ञापनायासिन इ्युक्तम्‌ । परिपुर्ोपासकस्य नाक्षपरसङ्क- भावादपि चेत्मुदृराचार्‌ इत्यक्तविषयत्वाचाऽऽह-मद्वक्तवुप- कान्तो भिरेष्याच।रमिश्रोऽपरीति । उपक्रान्तमक्तिरपि हि भक्त इत्यु- च्यत्‌। भक्तस्य नाशप्रतिपेथ शग्वदित्याद्युक्ततसतिकूलनाक्रुखेन नमः ९ 1 श्रीमद्धगबरह्मता । ४८७ ट (न अपिं तु मद्धक्तेमाहात्म्येन सम॑ विरोधिजातं नाश्षांपत्वा श्राश्वत। विरो धिनिवृत्तिमापभिगम्य क्षिमं परिपुणेमाक्तिभेवति ॥ ३१॥ 9 ९. ल न, न ५ मा हं पाथ व्यपान्रत्य पप स्युः पापवनिषः। क धियो बैश्वास्तथा शुद्धास्तेऽपि यान्ति परां गतिम्‌ ॥३२॥ सियो वैश्याः शद्राश्च पापयोनयोऽपि मां व्यपाश्रित्य परां गतिं > यान्त ॥ २२॥ किं पन्ाह्मणाः पुण्या भक्ता राजषयस्तथा । [न अनत्यमसुख ठ। कामम प्राप्य भजस्व माप्रू ॥२२॥ --- -- -- -------~ --->* परिपतिंपयवसित इत्यभिपायेणाऽऽह-अपि विति । अन्रोपरिचरा- दिद्रत्तान्तो ग्राह्यः । यथपरिचरो भगव्द्धममास्थितः कदाचिद वानामृपीणां च विवादेऽपि मुग्वादिमहरषिविरुद्धमवरतममिषाय नि- पतितः क्षिप्रं मगवतोदस्तः (दूतः) । तथा च-उपपानमशेषार्णां सा- धूनां यः सदाऽभवदिति प्रसिद्धः पहलाद: कदाचिद्धगवन्ते भ्रति- योद प्रवृत्तः शीघ्रं प्रत्यबुध्यत | तथा च पापिष्टः क्षत्रबन्धु मगव- स्‌ापपरमावादनन्तरजन्माने जापि स्रत । जातनिकेदो भगवन्तं सरणमुपसंगम्य ह्यमुच्यत । इति शब्दस्यास्मिन्नथं॑इत्यनेना- न्वयः । अपि चेत्सुदुराच।र इत्यागन्तुक्रपापाक्तः ॥ ३१॥ अथ जन्पत एव्र पापिष्ठानां जात्याद्रपकर्पेऽपि स्वसमाश्रय- णमात्रेण फटसि!द् माक््स्तुतां भपञ्च्य तत एव जात्याद्चत्कर्थे भक्तिपोष्कस्ये च केमुतिकन्याय पक्वा जास्मादिभिरत्कृषटस्त्वं फ- रे निःसंदेह उपायमातिष्तयुचयते- मां हायादि छकदयेन । स्रीश्द्रा- णाँ परगतिविरोधितया शङ्किताकारानुवाढाथेः पापयोनिज्ञब्दः तत्र ये पापयोनयोऽपे स्यरित्यन्वयः । चवणिक्स्य ववादि- मोऽपि वेश्यस्य ब्रद्रादिभिः सह प्रापयोनित्वेन परिगणनं सज्रानधिकारत्वात्‌ । ऋतििज एव हि स सत्रेषु यजमानाः । आस्विजञ्यं च ब्राह्मणस्य । स च सत्राधिकाररूप उत्कषः, तस्पराद्राजपेययाञ्यालिजीन १।ते क्षद्चियस्यापि श्रतः ॥ ३२ ॥ ` पापयोनिन्गब्दभतिशिरस्त्वात्पुण्यङषब्दोऽजन पुण्ययानितपरः अद्थितः । किं पुनरित्यापिकेय॒तिकन्यायादनायासत्वव चनं राज- ४८८ तात्पयचन्दिकारौकासमेतरामानुजभाप्यसषदिता- = [ गथायः~ क पूनः पुण्ययनिया ब्राह्मणा रनजषयश्च भाक्तमान्त्ता अतस्तव राजपिरस्थिरं तापत्रयाभिहततयाऽसुखं चमं खोकर प्राप्य वतमानो मां भजस्व ।॥ ३३॥ भक्तिस्वरूपमाई-- मन्मना भव मद्धक्तो मयाजी मां नमरकुरु । ममिपेष्यसि युक्सेवमात्मान्‌ मत्परायणः ॥ ३४ ॥ दाति भीमद्धगदद्वौतासूपनिषस्सु बह्मवियायां योगशा श्रीरष्णाजनसतवादे राजविया- राजगद्ययगा नास नवमो ऽध्पायः ॥९॥ मन्मना मव मा५ स्वन्वरे निखिल्दयप्ररयनःकदस्याणेकतान पिमदशषेनमजैनस्य फलरि..द्रभतिप।द्.यमित्यभिप्राप्णाऽ-- ` अतःव्वभिति । राजापिरव्दैन सामथ्यं व्यञ्चितम्‌ । अभ्थिरमित्या- दिना नात्ययित्वम्‌ । आनित्यशचब्दस्य सततविक्रिमःयुक्तप्रकारेण स्वभावमिषयत्वज्नापनायाध्यस्तम्दः । असुखरब्दस्यात्र पयुदास- वृत्या दुःखपरतां सांसाखिसुखस्यापि दुःखक्टि{नवेश्चत्युख रादहित्यपरतवं चानिनभत्याञऽडह - तपत्रयपि । दममित्यनेनाातेक्षु- द्रत निर्दिष्टम्‌ । प्राप्येत्यस्यानुवाद्‌रूपताज्ञापनाय प्रप्य वरभान इवयक्तम्‌ । एवमनित्यत्वासुखन्वे ्ुदरत्वानुदशषेनाद्ध जनवैमख्यानि ` वत्तिभ॑वत।त्यमिप्रायः || ३३ ॥ भजस्वेत्युक्तमक्तिस्वरूपानिष्फष।ऽनन्तरं फ्रियत इति सगर्ति दशयति-मक्तिश्ठरूपमाहति । सामान्येन स(म)ोतासु परविच्रासूप- स्यतया तदुषयुक्ततया च प्रमाणक्घतेः मरपिपादिताः स्वरूपगुणा- द यो(ऽ्रास्मच्छब्देन विवक्षिता इत्यभेप्रायेणाऽऽह--मयःपि । तमाखराणां परमं महदयरम्‌ । न नम्ये कश्चनेत्यादरेरथेपाह-- सनश्वरदवर्‌ इतत । न द्यप्तमथ्तव्या [चधभ्यतं | नच ब्रह्मा ण्डान्तरादेरनीन्वरा ब्रह्चेश्चानाद योऽपि म॑ क्षदानशक्ता इति भाव्रः। सत्र ्ेरवरज्ञानाद्विशुद्धिः परमा मतेति ह्ुय्यते । हेयास्पदस्य गुण- रहितस्य मजनीयस्वामावादितरव्याषस्ययं सगुणनिगंणश्च॒तीनां वरिपयन्यवरस्पयोभयशिद्खनत्वमाह-- निरेति । समस्तानिशटने- नवमः ९ ] भ्रीमद्धगबद्रीता। ४८९ सवेह सत्यसेकसपे निखिलजगदेककारणे परस्मिन्ब्रह्मणि पुरुपोत्तमे पुण्डरी- कदलामलायतकरूण्ष ) स््रच्छनीलजीमूतसंकाशे युगपदुदितदिनकरस हस्रतेजसि लावण्यामृतमहोदधावुदारपीवरचतुरहाव्युज्ञवरपी ताम्बरेऽ (0 क दमः वतेकत्वादनन्तमोग्यमयत्वाज्चायमेवोपास्य इति भावरः । अन- न्तपङ्कखगुगोपरक्षकतया ध्येयलक्षणजगत्कारणत्वपोक्षप्रदत्व- पयिकर गृणद्य सवज्ञे सयस्य॒इव्यक्तम्‌ | ' यः स्ज्ञः सवेतरि- द्रस्य ज्ञानमयं तपः । तस्मादेतद्रह्य नाम रूपमन्नं च जायत्‌ [ मु । १।१ | इति। ' सत्यकामः सत्यस्तकटपः' [ छा° < ।५। १] इति च | अनिष्टनिव्रर्याद्‌ा चास्याज्ञातं सहका एरिसापेक्षसं च नास्ताति म्रः ' यता वा इमान भतानि जायन्ते । ' [ ते० ३। १ | रल्युपक्रम्य तददिजिङ्गासस्व) कारणं तु ध्ययमित्याच्भिप्राचेण--न वेट जमदेकक।रण इत्युक्तम्‌ । निखि- खशब्देनाग्यक्तादेव्रह्यरुद्रादेध संग्रहः । व्योमातीतनगुगवादा- दिनिराकरणं सामान्यविलेषश्चब्द योरंकरस्यं चाभिपेत्य--पर. स्मिन्‌ ब्रह्मणि पुरुषोत्तम इुक्तम्‌ । अनेन सबे)त्मकत्वं सम॑विलक्- णत्वं चाविरुद्धमुपदर्ितं भवतति नारायणानुबाकपुरुषसृक्ता- दिकं च स्मारितम्‌ । एतावता विशिष्टं स्वरूपमुक्तम्‌ । अथ सवे- शखादिपठितपरुषमक्तादिसिदधं श्चभाश्रयप्रकरणप्रपाञ्चितं च विग्र हतट्रणादेक पच्यते । तस्य ` यथा कप्यासं पृण्डराक्रमेवमक्षिणी ( छा० १।६।७) इत्याद्युक्तं पररवाचहमाद्‌--पुण्डरकद समखायताक्ष इति । स्वच्छत्यादिना नीरतोयदमध्यस्यत्यादिक- मन॒सहितम्‌ । स्वच्छत्वं पणिम्ुकुरसलिटकाचादि बद्रचत्रहितप्रका शप्रतिबिम्बादियोग्यः भ्रसादापरिशेपः । दि सूयसदस्रस्५ त्यादि वक्ष्यमाणं तमेव मान्तमित्यादिश्रति चाभिमत्वोक्तम्‌--युगप दिग्यादि | श्रुत्यादिभसिषद्धं बाहनामदारस््रमाजस्यममिमतफलम- दत्व च । यन्न रूपान्तरं न रषं त्न वक्तुतेसुदेवनन्दनस्य रूपं विवक्षितम्‌ । तच्चावतारपलक्षणप्‌ । चतुभु नर भगवतः कृष्गस्य पररूपस्य सांसद्धक द्वियुनसरं सहस्रशजादिके चाऽश्दायमि- त्याश्चयेनोक्तमू--चतुत्रोदःवरिमि । अथवाऽपि चतुभुजत्वम्‌- मुञेश्वतु५; समेते ममेदं रूपं मशि दिति संस्थितं च | भूमा मतं पूनगताममेयं सदा हि तस्पिन्निरसापि देवा; ॥ इत्यादिक मिह भाव्पम्‌ । दिन्पाम्वरयोगमाह-जःयु ञ्नि | ष्र्‌ 8 ४९० तात्पयेचन्दिकाटीकासमतरामानुजमाष्यसहिता- [ अध्याथः- मलकिरीटमकरकण्डटदरारकयरपःटकादिभपितप्पारकारुण्यसाशीरयसौ- न्दऽमाधुयगाम्भीयादायवात्सल्यजलधावनालचितविशोषाश्चपल कशचर- ण्ये सरवस्वामिनि तलधारावदविर्छरेन निनिष्ठमना मव। तदेव विश्लिष्ट धाद पादन्तदिव्यावयव्रगनसमस्नाभरणव्र्गोपलक्षणतया किरा- टाद्य क्तिः ध्येयः सदेर्युपक्रम्य केय्‌रबान्मकरकुण्डलवान्‌ किरीटी, इत्यादे कमिह द्रषए्यम्‌ । मकरशब्दा मकराकारकुण्डलपरः । तेजःप्राचुयं प्रतिकरलः दुष्पक्षस्व चाभिपरत्य युगपदि्यादिकयुक्तम्‌ । लावण्येत्यादिना तु तस्यवानुकूलभोग्यल्नाक्रषकत्वाकमामिव्र- तम्‌ । चक्षुरानन्दजनकस्तेजावि्भी हि रव्रण्यम्‌ । तत इद्‌- मुच्यते-- खोचनरनुजग्मुस्त तमा दृष्टिपथात्पुनः । मना।ह( भ ) रन॒जग्मश्च कृष्ण प्रातसमान्वताः ॥ अतप्नमनसामव तषां कश्वदशन । क्िपमन्तदेषे इारिधक्ुषां प्रियद्‌सनः ॥ अमृतस्येव नात्प्यन्‌ परक्षमाणा जनादनम्‌ । न हि नस्मान्पनः कञ्चिचक्षुपी वा नरोत्तमात्‌ ॥ नरः शवनात्यपाक्रषटमाः क्रान्तेऽपि राघव । इति ॥ अपारेत्यादिना सौखभ्यापयागिनोऽपिताः स॒न्दरत्वादिपिश्राः समाश्रयणीयत्वेऽत्यन्तापेक्षित।ः स्वरूपरूप गोगुणा उक्ताः । सव॑टो- कशरण्यो यः, सुदृष्टा दाप्यदुषटा त्रा, विभीषणो वा सूर््र व(ब) यादि वा राव्रणः स्वयम्‌, दृ्त्यादिकमनुसंधाय कारुण्यादिफालिनमाह अनार्त तिं | आश्चितसंरक्षण स्वायं पत्वा प्रवतेत दृत्यामिषाये- णक्तम्‌--सनह्व। मनति | ` कृष्णप्य हिं कृते मूतामद्‌ विशव चराचरम्‌ ' इति यक्तम्‌ । निदिध्यासितव्यः, ध्यायीत ध्रुगा स्मृतिः ˆ अष्ृत्तिरसङ्रद पदे क्षत ` [ त्र सृ ४ । ४। १] इत्याय्यनुसधानेन मतःशब्दस्पात्र धयानार्यमनेद्रत्तिविसपत्रेप- यतामाह--<खतच रति । मय्येव मन आत्स्मेत्युच्यते। अत्रच ममितेष्यसी नि साध्यगतावधारणारपरायनेऽप्यव्रधारणं मिवक्षित- मिति मम्यते । तेन चानन्यमनस्त्वाद्क सिद्धम्‌ । तत्र ?ल- थ)रावदात्रस्डदरोऽपि फट्ित इति भाद्रः | ˆ यमवप हृणुन पेन रभ्य; ' [का । २३) इते श्रत्यु- पवृणतामाभपरत्याऽह--तव्वति । भक्तेरप ज्ञानवेशेषरूपत्ा- नवमः ९ ] भ्रीमद्धगयद्रीता । ५९१ मद्धक्त।ऽत्यय मल्ियस्रेन युक्ते मन्मना म्रेत्ययेः | पुनरपि त्रिसि- नए-मद्याज अनवधिक्रातिश्च्याभयमद्‌नुमवकारितमद्यजनपरो भग । यजनं नाम परिपूणरेपवरत्तिः । ओंपचारिकरस्पसिकाम्यव्रहारिकादि- सकरूभोगमदानरूपो हि यागः । यथावदनुभवजनितनिरवधिका- तिक्ञयमतिकरारितप्रजनपरो भवास्र तथा मन्मना भवेत्युक्तं भवति ।: पुनरपे तदेव परिरिनष्टि-मां नमस्कुरु । अनव्रभिकातिश्चयमियमदन॒भव कारेत(त्ययप पारपचपदत्ताव्रपयवस्यन्‌ मययन्तरात्मन्यतिमातवरह्- | == दवियेपकलवम॒पपन्रत इत्यभिप्रायण।ऽऽद- अयन । स्वतन्त्र (यन्त- रव्रिधानशुनानरासाया ऽऽ - पुनरत । मरक्तस्वरूपविशषप- निप्कपपरत्वात्तदसाप्र(रणङ्ञासरमिशपभरतिपा।रतपुजामिञ्चेपपर ऽ यजनकब्द्‌ इत्यमिपायणाऽ१ह--यजनं नति । शेपवत्तिः क यमू | इदं च पत्रं पष्पनत्याद्रना भरद (तस्य तत्तर्छास्रभपच्ि- तस्य संग्रहश्चासनम्‌ । अनऽ्र यनदेरपूणमासादित्रिषय इति न श्रमनव्यम्‌ । “ यज देवपूजायाम्‌ ? इत्थ च पठन द्वताम्‌- हय द्रव्यत्यागो याग इति चाऽशु; । अथचिहोत्रादिन्यनि;र्छ- ष्बपि पश्चमहायज्ञादरषु य{-.निरूढः । अन्यत्रापि कृष्णे वाक५. रिज्यते संमृशानरित्यादयः प्रयोगाः । अतोऽत्र भगवच्छाच्चाद- प्रपञ्ितप्रिपयोऽम यनिरित्यमिप्रयेणाऽऽह-- पचाति ॥ पवक्तादधिकरूपत्यं दशं यितुम^4्वध्यनिलन्तमुक्तम्‌ । वृत्यन्तरश- ब्देन दासस्वरूपप्राप्नना विवक्षिता । आतेमात्रश्षब्द्न तस्य निरतिक्षयमोगत्रं सूचितम्‌ । त्रिभिधरमरतिसंग्रह्मय च।पचारिक। नीराजनादयः । सास्पसिकाः सक्चन्दनाद्यः । अ।दिशब्दन सदष्टिकदीप। ग्रहणम्‌ । माजी त्यनेन बाह्यक्रियापरेण मन्थ नस्त्वं कथं [शष्यत इत्यत्राऽऽद--ययति । पुनरपत्याद्यप ए५यत्‌ । नमधःतुस्वरूपनिरूपणन भरह्लीमावश्चब्दः । मेक्षावतः मदत्तिय। पर मावरात्पिका परा। उर्छरष्टे परमददिश्य तन्नमः पराय ॥ इ।त ।ह नमःशन्दा ।ववरतः | ज्ानारवश्चषक्रल्व्यक्त्यथ व्यव्रसाय- शाब्दः । परायण इत्यत्र परशब्दरप्रिेपणसाप्याद्‌ बध(रणं बव्‌- ४९२ तात्पयचन्द्िकाटीकासमेतरामानुजमाष्यसहिता- [ अस्यायः- भावव्यव सायं कुर । मत्परायणोऽहमेव परमयनं यस्यासौ, पर्परायणो मया विनाऽऽत्मधारणासंमावनया मदाश्रय इत्यथः । एवमात्मानं युक्तरा मत्परायणस्त्वमेवमनवभिकाि शयमरीत्या मदनुमवसमर्यं॑मनः प्राप्य मामेवरष्यासि । आस्शब्दो कचन मनोवरिषयः। एवंरूपेण मनसा म ध्यास मामन॒मय मागिष्ठा मां नमस्कृत्य मत्परायणो मामेव प्राप्स्य- सीत्यथः। तदेवं लाफकानि श्रर\रधारणायानि वेदिकानि च नित्य ने मित्ति्धानि करमोणि मत्पीतम मच्छपतेकरसो मयेव कारित इति कुवे- न्सततं मत्दीतेनयजननमस्कारादिकान्परीत्या कुर्वाणो मनियम्यं निख- लजगन्मच्छेपपकरसाभेति चानुरद घानोऽत्यम्रियम्द्रणगणं चानुसा- म === न= = क्षितमित्यभिप्रारणाऽष्ट--अहमेचयुक्तम्‌। फलितमाह-मया बिनेति। एपेव भक्तेः परमा काष्टा मापतेरव्यवदहितपूतरेमाविनीति भवलाभि- तदाएन्ञापनार्था मत्परारणशन्द इत्यभिप्रायः । एर्वशब्दानूदित- पमाक्रारमाह-अनपन्रिके्यादिना । आत्मानं युक्त्वेति पदयोरत्रो- चिनायप्रदूरनम्‌-- मनः प्राप्येति । युजिरत्र योगः समाध्यर्थो वा मन्मना मब्युक्ताथपरत्वभवमात्मानमित्यनुव्रादेन प्रतीयत इर! भप्रारणाऽ९ह---अ।प्दव्या ६1 । मनसाञ्ज नदना ध्यानाधिकरणलनेति परदशयञछे।प्ण््डता्थमाह्‌-एव्रपणति । निरतिकश्षयभीनमनेत्यथ॑ः । ध्यानादिकं मद्धक्त इति विकशेषणा- द्‌ भ।गरूपामत्यमिप्रायेण-मामनुमृयैयुक्तम्‌ । अथ सुखग्रहणाया ध्यायपधानायमनसाङ्गो पाङ्गफल्गिरस्कभक्तिस्वरूपं संक्षेपेण निष्कृप्य वदनरपसंहरति-तदवमिति । तस्पादित्यथेः | तत्र दुःख- वहृटसंस।रसागरपतितत्वान्मम च॒ परत्वसंलभ्यादियक्तस्य ममस्तदःखसागरोत्तरणर्सायानत्रिकत्वादुपायस्य चात्यन्तसुखक्र- रस्वादिगुणयुक्तसरादित्यथः । एव्रभिति । पूग्रन्थ उक्तप्रकरेण- त्यथः} लख[क्रिकनं।र्यादि कुवेन्नित्यन्तं यत्करषीस्यदिरयः नियाम्यमित्यादिके मया ततभित्याद्रमिप्रेतकथनम्‌ । अत्ययमि. यमद्रणगणाभति समोदं पत्रं पप्पमित्याद्ेरथः । गणानुसंधा नाद्क्तेः परुपसाध्यतरं यञ्यत्‌ इन्यभिभायेणाऽपह-महूणगणं चान्‌ नवमः ९ ] श्रीपद्धगवद्वीता । ४९३ याषरहमदुक्तटक्षणमिदमुपासनमुपादधानो मामव प्राप्स्याति ॥ ३४ ॥ इति श्रीमद्रामानजाचायविरचित श्रीमद्धगवद्वीतामाष्यं नवमोऽध्यायः ॥ ९॥ श न ~ 9 (न ------ संधायादरहमदुक्तरक्षणमिदमुपासनमुपादधान इति। यजन्ते मामित्यादि कमत्रानुसंहितम्‌ । अहरहारित्यादिकं मन्मना इत्यादेरविवक्षितम्‌। आप्रयाणत्वसिद्धयथेमहरहरियादुक्तम्‌ । उक्तरक्षणमिति । अनन्य- परयोजननमस्कारादिपेरकतदेकधारकत्वदश्षापयेन्तनिरतिश्चयभी- तिरूपामेत्यथः ॥ ३० ॥ इति कवितािक सिंहस्य सवैतन््रस्वतन्नरस्य श्रीमङकटनाथस्य वद्‌ान्ताचायस्य कृतो श्रीमद्रामानजविरचितध्रीमद्धगवह्वीतामाः ष्यटीक्रायां तात्पयेचन्द्रिकायां नवमोऽध्यायः \॥ ९॥ ४९४ तात्पयचन्दिकायैकासमेतंरामानुभाष्यसहिता- = [ अष्वावः- अथ दशमोऽध्यायः । किक दोः @ (क भक्तियोगः सपरिकर उक्तः| इदान भक्त्युत्पत्तये तद्धिरद्धये च भगवतो निरङ्कशेश्वयोदिकरयाणगुणगणानन्त्यं कृरस्रस्य जगतस्तच्छ- रौरतया तद्‌;६-+कत्वेने तत्पवत्यस्वं च पपञ्च्यते-- श्रीभगवानुवाच - भरुय एव महावराहो शृणु मे परमं वचः। यत्तं प्रीयमाणाय वक्ष्यामि [हतक(म्यया ॥१॥ मम माहास्म्यं श्रत्वा भीयमाणाय ते मद्धक्त्यत्पत्तिशिदद्धिरूपहितक्रा- >~ ---------- - - ------------- ----- ~---- न~ दक्षमसंगतिं वक्तं नवमां सप्नमपरमृत्यध्यायन्रयार्थ वा संश ह्याऽऽह- भक्तियोग इति । स्वकटयाणगुणानन्त्यङत्स्नस्वाधीनता मतिः । भक्त्यु्पत्तिविवृद्ध्यया विश्मीण। दशमोदितो ॥ इति संग्रह्छाक व्याकुषैन संगतिमाह-इदानीति । पूत सपरिकरमःक्तयोगस्वरूपपरपश्चनपरतया स्वकस्याणगुणादेः संग्रहेण कथनम्‌ । इह तु तत्प्पञ्नमित्यवसरभ्षिरपौनसक््ं ख पिस्तणत्यनेन त्रिवक्षितिमिनि दशेयतुम्‌-इद।" प्रपञ्च्यत इषि पदद्रयम्‌ । अजञैनस्य बक्ष्यमाणाय॑श्रवरणयोग्यत्वं तस्यायंस्य च परमहितसाधनत्वादकं च बदन सोपच्छन्दनं सावधानयति- मय एति छेफेन । परश्चमन्तरेणापि स्वयमेव प्रतिपादने हेतुः मी यमाणायेत्यनेनोख्यत इत्यभिप्रायः । तादटशभातेतिषयं दर यति-मम माहा श्रुति । वाहश्राछिनां हि परो्करष॑कथनमसुया- पदम्‌ । भवतस्तु सिद्युपाटादिग्याकुके जगति माग्यव्रश्ाद्‌।ह- शभतिः संजातेति महावाहो भरीयमाणायेत्यनयोभवः । यदा बाहूबरलाद्था ते बराह्मशत्रव्रिष ( ज) परस्तथा मद्रेषयमतिब- खादान्तरक्ञत्रव्रोऽपि त्वया जिता इति मावः । प्रकरणादभस्व भव्राय्च हिन चिजिनणि-ग्दक-यतत्तितव्रदिष्पेति। अवेपावैः दशनः १० ] श्रीमद्धगवह्ीता। ` ९५ मनया ग्रूयो मन्पाहास्म्यप्रपञ्चविपयपेव परमं वचो यदरकष्यापे तदबहि- तमनाः कृण ॥ १॥ नमे विदुः सुरगणाः प्रपरषे न महव॑यः। अहमादिहिं देवानां महर्षीणां च सर्वशः ॥ २॥ सुरगणा महपेयश्चातीन्द्ियायेदक्षिनोऽपिकतरज्ञाना अपि मे प्रभवं भभावं न विदुः, मम नामकर्मस्रूपम्बभावादिकं न जानन्ति | यत _ स्तषा देवानां महर्षणां च सवंशोऽहमादिः । तेषां स्वरूपस्य ज्ञानश भरमुच्यते सोऽत्रिकम्पेन योगेन युञ्यत इते दि विस्तर इति भावः । उक्तमाजस्य पुनरपि ( भि ) धाने प्रयोजनाभावरादूमुष एवेत्यनेन परक्रान्तगुह्यतमानुबन्ध्यथेपपश्चरूपतवं विवक्षितमिस्य- मिप्रायेण-मृयो मन्माहप्म्यप्रपवनविपदमवेव्युक्तम्‌ । एनेन वचसः परत्वे हेतुरपि दितः । शुण्वत एवाजुनस्य पुनः शुणि्रति तिधानं विश्चिषश्र्रणायमिरपरमिप्ायेणाऽऽद-- तदव दितमना इति । पुत्रमनसूयवे दोषानट्रस्या गहनमानत्नमुक्तप्‌ । इदानीमुरयमाने भोयपाणाय गुणसंपस्याऽतिगहनपुन्यते । अतस्त्रयाऽत्यन्ता- बहितेन भवितव्वति भावः ॥ २ ॥ वक्ष्यमाणस्य ब्वानस्यातिदलेमस्मादरणीयत्वायाच्मते-न मे ज्दुरिति केन । सुरगणा मदपय इत्व्यां म्रतपव्रपाच- कमरतिषेध्यसंभावनास्थख्पदश्ञनमित्याभप्रायेगोक्तप्‌ू-अती्ा- यदारिनोऽभरिकतरजञ।ना अर्पःति | प्रभव्गोचरमरनमात्रं निषिध्यते । नतु मभवः, बिशिष्टनिपेमे गौरवात्‌ । कमोधरीनोत्पत्तरमावादेव तद्रेदनस्य निपेद्धं यक्तत्वरात्‌ । अनन्तरं च यो मामिति प्रमव- ज्ञानमेष। च्यते न तु जन्पज्ञानम्‌, अज।भत्येव्र वचनात्‌ । अत एवावताररहस्यविपयत्वमपि नाजान्वितं पपञ्ितं च तत्पागेव्र । इह त्वन्यत्मपञरपते। ततश्चात्र देरपिमिरप्यत्र्च । ईर व्रि्रमा- नश्च मभवः मकर्पेण सत्तामभव एव मपितुमरवीत्यमिषायेग प्रभा- वमिव्य्तप्‌ । प्रभावं विव्रिच्याऽशरू--मप नामेति । जन्मिषधत्े हेतुरनन्वित इत्यभिप्र(येण यत इति । अनेन नदिक्षब्दस्य हेतु- परता दर्रिता | सवे इति नदेबा्दनां कास्स्यमात्रं पित्र तमू । तस्थ बहुवचनादसकोचादपि सिद्धेरतस्तराभि( व्यञ्च यति--तेषां स्वरूपस्येयादिना । कथपसा प्रभव्रापरिज्ञानहेतरति ४९६ तात्पयेवन्दिक्ाटीकासमेतरामानुजभाष्यसस्ति- [भव्याय कंटयादेश्वाहमेषाऽऽ्दिः । तेषां देवत्वदेवपित्वादिहेतुमूतपुण्यानुगुणं मया दत्तं ज्ञानं परिमितमतस्ते परिपितज्नाना मस्स्वरूपादिकं यथावन्न जानन्ति ॥ २॥ तदेतदेवाद्चिन्त्यस्वरूप पाथालम्यविषयज्ञानं भक्युत्पत्तितिरोधिपा- पविभाचनोपाय इत्याह-- यो मामजमनादिं च वेत्ति लोकमहेश्वरम्‌ । असमहः स मत्ष्‌ सर्वपपिः प्रपच्यते ॥३॥ न जायत इत्यजः। जनन विक्रारद्रव्यादचतनात्तत्सद्ष्त्सपसार चत शाद्धम याममिप्रत हतुत्व्रभकरार्‌ व्रेश्चदयात--तपां द्वलति | वषः म्यनैधृण्यपरिहाराय परिमितत्वसिद्धथं च पुण्धाट्गुण्यकथनम्‌ । को अद्धावद्‌ क इह भवाचत्‌ । कुत आ जाता कुत इयं विष्टिः । अवाग्देबा अस्य व्रिसजनाय । अथा का वेद यत आबभूव । शयं वरिसृष्टियत अवमूव । यदि वा दबं यदिवान। यो अस्याध्यक्षः परमे व्योमन्‌ । सो अङ्कः बेदयदि वान वेद्‌ › इत्यादिश्चर्यमिप्रायेणाऽऽ--मत इति । यतर देवान मुनयो न चाहुंन च क्षकरः। जानाति परमेशस्य तद्विष्णोः परमं पदम्‌ : ॥ इत्याटि च द्रष्टव्यम्‌ ॥ २॥ देवादेमिरप्यत्रेदनीयत्वरकथनस्य बर्ष्यमाणेपयोगं व्यञ्जयन्‌ यो माभिति्ोक्राभियरेतमाह--तदेतदिति । यो वेततीत्यनुबाद परत्वप्रतातावप्यथतः फलानु्रदेनोपायविधाने तात्पयभित्यभि भायेण--उपायम।हेतयुक्तम्‌ । अजज्ञब्दस्य व्यवच्छग्रपदशेनाय व्युत्पा ताव्रदाह-न जायत इन्यज इ) । व्िशेषणसापथ्प्रफछितां तदुचतादृव्यवच्छेद्यद्रय।वन्तिमाह-अने>ति । विक्रारिदरभ्पा तत्ससषशटादित्युमाभ्यां ग्यवच्छदयोगयतः द। तम्‌ । अजो नियः शाडत इत्यादिमिनेत्यस्य जीवस्य कथमचित्संसगेमात्रेणाजज्ष- न्द्व्यवरच्छद्रत्रामत्यजाऽऽद्-- सस, (सचेता | टृञ्ररस्याप दशमः १०] श्रीमद्धगवद्धीता। ४९.७ ना्च विसजारौयत्वयुक्तम्‌ । संसारिनेतनस्थय हि फरमकृताधित्संसगों जम्म । अनादि मित्यनेन पदेनाऽऽदिमतोऽजान्मुक्तात्मनो विसजातीयत्व- युक्तम्‌ । स॒क्त(र॑मनो ्वजत्वमादिमत्‌ । तस्य हेससंबन्धस्य पूमदतरात्- दहैताऽस्ति । अतोऽनादिमिस्यनेन तद नहेतया तसमत्यनीकतोच्यते । ° निरवद्यम्‌ ' [श्च ६।१९ ] इत्यादिश्रुत्या च । एवं हेयसंबन्धप्ररय- नीकस्वरूपतया तदन मामजं लकोकमहेन्बरं ठ केश्वराणामपीन्बरं मर्त. ष्वसंमूढो यो वेत्ति । इतरसजातीषतयेकी कर्य मोहः संमोहः तद्रहितोऽ- = सर्बशशेरतया तचदचित्संसगेस्य विच्रमानतरा्त्रय॒दासाय-- कमङृतेयुक्तम्‌ । मुक्तस्यापे स्वरूपानादेत्वमस्ति । ततः कथं व्यवस्छेद्रत्वपित्यबाऽऽद-- मुक्तासनो द्यज-वमादिमदिति ॥। अज- स्ववेषेणानार त्वमिह विवक्षितम्‌ । स्वरूपानादित्वविवक्षार्यां तु पौनरुक्त्यमिति भावः । पुक्तद श्ायामचित्संसर्गा नास्ति । भराची- नसंसमेभिवक्षायां बद्धाबे(दे) व्यवन्छेदः स्याद तस्तदातनसव- रूपादरयादत्तिः कथमुक्ता स्यादित्यत्र ऽऽह - तस्येति । सहदि (कपरोषंनिधौ कुरैरसभावरबं सहकायभावपरयुक्तकाय।भाव्स्दमपि हि योग्यतेत्यभिपरायः । कालपश्ेपाबच्छेदरहिवानरवदयत्वतरिधा- यकभुत्या चायमथः सिद्ध इत्याह--निखयमिति । अन्वयायै- माह-- एवमिति । देवेमहपिमिश दुरेभं ज्ञानं मन्दपरञषु मर््ेपु भःग्यतरशचात्कस्यविञ्जायत इति निध।रणायत्वमुचितम्‌ । उत्त. राप च फटनिरदेशेनासेमूढशब्दा५ वक्तुमुपसग।मिमेतम ष्यञ्न- यति-इ?रेति । एतां विभूतिं योगं च मम यो वेत्ति तस्तः। सोऽत्रेकम्पेन योगेन युज्यते नात्र संशयः ॥ श्ट्यनन्तरमेत्र॒वक्ष्यमाणत्वादत्रापि तदुपयुक्तपापतिमक्ष एवराभिमेत इत्यभिप्रायेण मद्धक्त्यत्पात्तविरोधिभिरित्य॒ क्तम्‌ । लोकमदेश्वरे परास्मन्मातिपनने वाऽ्मतिपन्ने वा न संमोहपरसङ्गा यन तक्निपेधः स्यात्‌ । कथं च ब्रह्मरुद्रसनकराःदेषु जीवत्सु . परमपुरुपस्यव रोकमरैग्वरत्वं कथं ॑व्रा बद्धमक्तविलक्षणत्वेऽपि +~ +~ ---------~ ५ क १ यख ५, घ, प्स {च्नन्म। ~ ४९८ तात्पर्यचन्धिकार्टीकासमेतरामानुजभाप्यसहिता- [ अध्यायः- न क संमृढः। स भवल्युलत्तिविरोपेभिः सर्वः प्रमुच्यते । एतदुक्तं भवति-- लोके मनुष्याणां राजतरमनुष्यसजातीयः केनसित्कमेणा तदाधिपत्यं भाप्रस्तथा देवानामधिपतिरपि । तथा ब्रह्मण्डाधिपतिरप।तरसंसारिसजा तीयः । पस्यापि भावनात्रयान्तगेतत्व्रात्‌ । ' यो ब्रह्माणं विदधाति ' नित्यसूरिवगोद्‌व्यवच्छेद इत्यादिशङ्कययां समोहोद यतद मा्भ- कारौ विद्रणोति--एतदुक्तभिति । तत्तदपिपतीनामापि लोके तत्तव्सजातयत्वद शनादुत्रापि सामान्यतोऽ्गते शद्गव्काशः मनुष्यदेवाधिपतिमभतेरपि कम वेशेषमूरपःसयत,ककराखमिषय- भगवत्सकरपाधौनैग्बययोगितया भगवत एवो त्तरावधिर हितम ग्वय॑म्‌ । लोकमदेन्वरश्ब्देन सगोचरैन्वयस्य विवक्षित्वा नित्यानामपि व्यवच्छृदसिद्धिरिति भावः । सजात।यस्य कथम- धिकस्वेसिद्धिरित्यत्रोक्तम्‌-- केनचित ति | कथरण्डायेपतेस्त- द्धीनस्वरूपस्थितिमवत्तमिा\तरससा।रभिः साजात्यमित््रत्राऽ5- ह-तस्या्पति | कमेभावना बह्मभावनाभयभावने,ते भावनान्नम्‌। तेषामापे भावनात्रययोगादिकं भगवत्पराश्षरशनकादिभिः मपारितम्‌ । यथा-दिरण्यगभादीनुपक्रम्य-. अशुद्धास्ते समस्तास्तु देवाच्ाः कम॑योनयः ॥ इति । „. ` आब्रह्मस्तम्बपय॑न्ता जगदन्तर५वस्थिताः । मराभिनः क्मजनितसंसारवशवर्तिनः ॥ यतस्तता न- ते ध्याने ध्ानिनायुपकरारकाः ॥ इ शतिवुद्धरनुषास्यत्वं भगवदधीनतरं च पश्वम एव॒ ददे व्यक्तमू- ब्रह्माणं रितिकण्ठं च याश्चान्या देवतः; स्मृताः प्रतिबुद्धा न सेवन्ते यस्मासारभतं फलम्‌ ॥ एतौ द्रौ विव्रुधभ्रषटी भरसाद क्र।धरम। स्मरत । तदाद्रितपन्थानां सष्टिस्थित्यन्तक।रक) । त्यादिभिः । मावनात्रयान्वयेन सह दिरण्यगंस्य काय त्वादिसमुस्चया्यं चशब्द; । सनक्कुमारसदरारिब्रह्यकुमारवग॑प- =-= ~~ ---- -- ~~ ~~न १८. गरव. "पि भवनतः । "--------------- १ द्शमः; १० ] श्रीमद्धगव्रद्रीता। ४९९ इति श्रतश्च। तथाञन्येऽपि ये फेचनाणिपाय्र्॑ववर्पाप्ताः। अपं तु लोक्र- ह्वरः कायंकारणात्रस्यादयेतनाद्दरान्मु काच चेतनादीरितव्यात्सव- स्मान्नखरुटैयमत्यना कानवपिका तिशष यासंख्पयकरय।णकतानतया नि- यमनंदस्वभावतया च भरिसजादीय दृतपतरस्रजातीयतामोहरदिता यो मां बेत्ति समः पपिः मुच्यत इति ॥३॥ _ __ _ एवं स्वस्वभावरनुसंभ्रानन भकयुत्ततिविरनिपापनिरसनं विरोषे- निरसनादवाऽ वत भररपुत्पात्तं च पप्य स्तश्व५स्वकरस्याणनु गमगप्‌- पश्चानुषधानन मकिव्िप्रकारमाह- वाद्ज्ञ।नममसमहिः क्षमा सतम दमः शमः| सुखं दुःखं भराऽताव। भः चापयमेव च ॥४॥ चु1द्धमनसा नरूपणसाप्रभ्प्रम्‌ | ज्ञान चिदचिदरस्तुविश्गेषनिश्चय 1 असभ पुष य्र३।ताद्रजतादा सजति द्(का(दवस्तुान सजातय भिप्रेत्याऽऽट्-तया<न्येऽ ति । अणिमर्दति |' अणिमा महिमा च तया लधिमा मरिमा उित्वमन्वयम्‌ | पानिः माकाम्यं वेत्य श्वय।णि योगयुक्तस्य › । सानि च कम।धीनमगवत्संकदषाधीन।- न्येव । रौद्रस्याणिमाश्चन्वयस्य इविदकृमिमत्वीक्तिरपि जन्मप- भ।त[तद्धतामाह । अन्यथा ` महादवः सेमे महाला दत्वाऽम्तमानं द्वदवो वभू्र । ' इन्यादिभितिरोधात्‌ । लेक- शब्दा छ,कंछत इति ग्युतपच्या समसग्राहक इत्यभि प्रायणाऽऽह- कात । र्नखलःत्यादिकर महच्छन्दसयामिमेतविवरणप्‌ । निय- मनकरस्वभव्रतयत।श्वरशब्दस्य ॥ ३॥ भक्तयुत्पत्तिेवद्धय^त्यन्न विवासत व्िवृण्वन्चक्तेन तत्क- सतेन च वक्ष्यमाणप्रकरणस्य च संगतिपाह- एवमिति । ब॒द्धि ल्वानक्ञव्द याः पानरक्तयपारहाराय व॒द्धपत्तराजानातातिप्रयोमान- सारेण शरक्तिलक्षणया बअध्यत्ऽनयति तद्ष्युतपतस्या वा हेतुका- परतया व्यारूयाते- बुद्धमनन्तं ।नरूपगसामभ्।मते | अस मो्स्सत्यान्तद्धेतुभूर ज्ञाननिह मिवाक्षितमित्यभिपरायेणाऽऽ कनं चिदचिद्रस्तुशष्यो निशथवव इतमि । बद्धिज्ञानक्म्दयोरष्धनव्‌- सायमोक्षधात्रिपयत्वेन व्याख्यानं ऋब्ददयसशोचादिमसङ्ग- दनाहतम्‌ । विजा, सजातीयताब्ुद्धिः संमोहः । तदुदाहूरति- पूति । पूदगृहीतादूपणादिनिष्ठतयाऽनुभूतादित्ययैः । इदं च ०. 0 १ ख. ल्याणगण्ण ^ | २८... धर. यन्वितेक | टय, म, ध, °नसभश्विशूजि् २1 1 ह. लषः सदसा । ५५०० तात्पपचद््रकार्दीकासमेतरामान॒जमाष्यसाहित- [ अन्याबः- ताबुद्धिरिवृत्ति; । क्षपा मनोवरिकारहेत सत्यप्यविकृतमनस्त्वम्‌ । सत्यं यथादृषटरिपयं भूतहितरूपं वचनम्‌ । तदनुगुणा मनोवृत्तिरिह्ा भिम्रता पनव्रत्तिप्रकरणात्‌ । दमो बाह्यकरणानामनथविषयेभ्यो नियम नमू । शमाऽन्तःकरणस्य तथा नियमनम्‌ । सुखमात्मानुकूलानुभवः [ष = 1 स्पमयमाणाध्यासोदाहरणम्‌ । न कोप।स्यविकाराभावमात्रे सुषु- प्त्यादिषु क्षमाकषष्दाऽपे तु कोपतेषु सत्सु त्दभा्रे तन््रयोग दत्यभिप्रायणाऽऽह-- मनोतिकारति । क्रोष्हतावक्रोशताडनादौ सत्यवीत्ययः । ननु कयं हेतौ सति तत्कायंनिवृत्तिः । तथात्वे तस्य हेतत्वमेव हःयते । उच्यते । न वध्यं हेतौ सति कार्येण भाव्रेतव्यमिति नियमः । अपि त प्रतिबन्धकरादितायां सामग्या सत्याम्‌ । अन्यथा .अत्येक हेतूनां भतिवन्धकानां च तचचततकायजन- कत्वे कायस्य सदातनत्वसासत्रिकत्वप्रसङ्कात्‌ । नित्यविभोश्च कारग्स्य त(स)द्धाधष्त्‌ । तहि कः क्षमायां विस्मय इतिचे्या मणिमन्त्रादिभिः र्फोटरसामग्री स्तम्यतपं तथा .भक्छविवेकाख्य भतिबन्धकेन कोपसामग्या दर्निवारायाः स्तस्मनारति मावः। वस्तुसत्यत्वस्य यथायेदशेनमप्यपेक्षितम्‌ । तथाऽपे ययादृष्वच- नमाज वक्तनापराधो रमस्य देवागतंत्वादित्यभिपायेण--यथाद- छटावेषयामत्यतावदुक्तम्‌ । परमायथतऽ५ पराथदेतांः; ˆ सत्य भूत- देत ्राक्तम्‌ ' इत्यादा; सत्यत्वपरातेक्षपःद्रूत(हतर्प्रत प्म तम्‌ । भावशब्दस्य मनोवत्त मसिद्धिएकपवलम्यमायनयं चाभिपरिः त्य सत्यक्चब्दस्यात्र लाक्षागिकत्वमाह-तदनुगुणेति । शमक्षब्दयोरेकं- ्स्योभयनियमनामिधानसामध्पऽपे पौनसुक्त्यपरि्ाराय विष- यभेदे दक्तव्ये नियमनक्रमेण दमद्यममोवुह्यान्तसकरणापिपय- स्वक्तिः । शाखी भय नियमनस्य निपिद्धसवात्‌-अनथवि- षयम्य इत्युक्तम्‌ } तथति । अनसववरषसन्य एव्र । अनुकूटत्व- मात्र प्रतिकूटत्वमात्रमेव च सुह्दःखयोखक्षणम्‌ । तथाऽपि मन ब्तरूपत्वासिद्ध थमन भवशब्दः । स॒खदःखभयामयमध्यप- ठितत्वात्‌ । भव।ऽमाव इत्यत्राऽपि प्रस्परा.सद्धायेषयत्वं संभवदपरित्याञ्यम्‌ । ततश्च भव्रभः.वक्लम्द्यो; मत्ययमात्रनद्‌ ---- -- - -----~-“ "~----------- --- -- --- -- ----- द. ण. च, *मपर्‌। तच्च सन्यं तदुनुतगमनोव/चतेमिरनाकादिमिः प्रयतमनोवरनिपकरारकम्‌। द्‌" दश्षमः १० ] । श्रीमद्धगवद्धौता। ५५० दुःखं भरतिग्खानुमवः । भवो भवनम्‌। अनुक्रूलानुभवहेतुकं मनसो भव- नम्‌ । अभावः प्रतिकूरानुभवहतुको मनसोऽवसादः । भयमागाभिनो दुःखस्य हेतुदेशेनजे दुःखम्‌ । तन्निवत्तिरभयम्‌ ॥ ४ ॥ अर्हा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भवा भूतानां मत्त एव पृथग्विधाः ॥ ५॥ असा परदुःखतुतवम्‌ । समताऽऽत्मनि सुहृत्सु विपक्षेषु चायनथ- एव न त्वथेमेद्‌ः । रत्र चाभाव इत्येव पदच्छेदः । तयोरपि वर त्तरूपर+ वक्तव्यम्‌ । भरस्तुवयोरेव च सुखदुःखयो- स्तद्धतुत्वमु यितम्‌ । अत एव॒ भवो भाव्यता भावोऽभिपमाय दृत्यादिपरव्य।ख्यानं मन्दम्‌ । तदेतदखिटमभिमेत्याऽऽह-- अनकटेति । भवनमित्युद्धरपऽतर विवक्षितः । अवसादप्रतियोगे- त्वात्‌ \ अनव्रसादनुद्धर्पा हि सचचेक्तो वाक्यकारेण ‹ तद्टन्धिश्च विचकाविमो ाभ्यासाक्रियाकरयाणानवसादानुद्धषेभ्यः' इति । सुखदुःखशब्दाभ्यां पानसुक्तयग्युद।साय भयाभयश्गब्द्‌योस्तद्ि- पविषयतां द्शेयाति -अागामिन इति । आगामिभत्यवायोसमक्षा भयमिति लक्षणेऽपि तस्यैव ज्ञानरशिषस्य भरतिकूलरूपत्वाहुःख- त्वम्‌ । न हयन्यो दुःखाख्यो गुणोऽस्मदशेने ॥ ४ ॥ ध परदुःखदेतुतवमित्यत् दुःखक्चब्देनाहितं विवक्षितम्‌ । चिक्रित्साद। हितरूपदुःखकरणस्य दिसात्वाभावात्‌ । प्रपञ्चितं सेतत्मागेव । अभयारहिस्योरभावरूपयोरपि भावान्तरस्ततरेषेण मनोटत्तिरूपत्वं भाग्यम्‌ । समत्वप्रकारेषु बहुषु सत्स्वपि दिंसा- निबेधभरसङ्काद्धिसाव्रिषयमूतश्रस्मृतिजोता । ततश्च दरष्याद्मा- वेन शच्रुभित्रादिसताम्यं ्रेश्ान्तरभपञ्चितमिह विव्षितभित्यभे- भ्रायेणाऽऽह-अतत्मनीति । ' सममतिरात्मसुहृद्विपक्नपक्षे ` इति भगवत्पराश्चरवचनमिह ॒तत्तत्पदः स्मारितम्‌ । अथान्योरति । आत्पाथपराभेयोरात्मानथपरानययो्रत्यादि भाव्यम्‌ । तुष्टेः समतासहपाठाच्छन्रूणां समृद्धिमनामपि संग्रहाय सवशब्दः । ५०२ तात्पयचन्दिकादीकासमेतरामानुनभाष्यसदिता- [ अभ्यावः- यो; सममठितलिम्‌ । तुष्टिः सष खाभालामेषु तोषस्वभावत्वम्‌ । तपः शास्ीयो भोगक्तकोचरूपः कायष्केश्गः । दानं स्वकीयभोग्यानां परस्परं प्रतिपादनम्‌ । यश्चो गुणवत्तापथा । अयशो नैगण्यभया | कीत्थै- कीत्यनुगणमनोवृत्तितरिशेपौ तथोक्तौ । मनोवृत्तिपरकरणात्‌ । तपोदाने च तथा । एवमध्राः सर्वेपां भूतानां भावाः पृत्तिनिवृत्तिहेतवो मनोत तयो मत्त एव मत्सकसपायत्ता मवन्ति ॥ ५॥ सथेत्र संतोष एवं हाऽऽत्मनः स्वारसिकः मातः । मातिकूरयभा- वनाययुपाध्यघोनं हि वैरादिकमित्यमिभापणम-संतेषसमावलमियु- क्तम्‌ । इदं च प्रेउयादिषु चतुषु मुदिताख्य चित्तप[रि]कर्मबाध्चाग- मा(सना)दिमूल्केशस्य तपस्त्वग्यवच्छेदायोक्तम्‌ । रात्राय इति । शासरीयस्य॑व भोगसंकोचस्य व्याध्यादिवज्ञादङ्केशात्मकतत्रे तपस्त्वं नास्ति व्यञ्जनाय कायङ्ेश इलयुक्त प्‌ । दाने परकीयाणामपि हेय- भूतानां व्यवच्छेदाय स्वकयनेग्यानामिदयक्तम्‌ । प्रतिपादनं परस्व- त्वापादनपिव्ययथः। अयश्नःशब्दे नजो विरोधिपरलवं प्रयोगपरकषै- सिद्धमाद -नैगुण्यप्रयेति । सदे।षत्मयत्ययः । मथामात्मुमयसा- धारणमतो गुगवच्छनैगण्याभ्यां वेषः. । पएतञचत्यादिक पूर वत्‌ सिहावरोफितरेनाऽद--तपे।दनि च तपेति । मनोवृत्तित्ै- सेषावित्यथंः । उक्तमात्रव्युदासायोपलक्षणतामभिपरेत्याऽऽइ- एवमाद्या इति । अभिप्राभऽपि भावश्षब्दप्रयोगादंज भावशब्दस्य मनोवृत्तिविपयता । सर्वेपां कतृकारणानां हृत्तेः स्वाधीनत्वेऽपि मनोवृर्युदादरणं भ्राकरणिक्रभक्तिरूपमनोवृत्तेरपि स्वसंकरपमूल- त्वज्ञापना्थम्‌ । प्रहृत्तिनि्योः स्वाधीनते कैमुतिकाथमाद-- ॐ [१ | नि केः @ > । क ्रहत्तिनि्तिहेतव इते । मत्त एवेत्यत्र पराक्तसंनिधेमात्रादिग्यु- दासाय पश्चम्यवगतं हेत॒र्म व्यापारमुखने(न) याह-- मसं स्मेति । पृथगिधानां पररपरविर्द्धान।मप्यहभेको हेतुरिष्यव- काराभेप्रायः ॥ ५॥ न~ न ~ < न १ क.° रेष्वात्मत ठटष ता | दशमः १० ] भ्रीमद्धगवद्रता। ५०८ सर्वस्य भूतजातस्य शष्टिस्थित्योः मवतेयितारथच मस्संकस्पायत्तपवर- तय इत्याह- 5 वकि णि महषयः सप्त पयव चत्वार मनवस्तथा । मद्धाया मानसा जाता येषां ठोकं इमाः भ्रनाः॥ ६ ॥ प्यं सप्त मदषयोऽतीतमन्वन्तरे ये भृग्वादयः सप्त महपैयो नितयसरष्टिम- वतनाय ब्रह्मणो मनसः संभवा नित्यस्थितिपरवतेनाय य च सावाभका नाम चत्वारो मनवः स्थिताः, येषां संतानमये लोके जाता इमाः सवाः भजाः प्रतिक्षणमा प्रख्यादपत्यानामुत्पादकाः पाटकाश्च भवन्ति| त ==“ ९. -------~ सष्टिस्थितिदेतुतया प्रसिद्धपु महत्स्वपि हेतुभूतेषु स्वषन्बर- शरद्ा न काय। । अन्यसंकल्पमसतेष्बपि मत्सक्ररपत्वपनुसंधेय- भित्यस्योदाहरणतया मह्य इत्युच्यत इत्यभिपायेणाऽऽ्‌ सवेस्येति । येषां लेकर इमाः प्रजा इत्येतदभिपरेतकथनं सव्य भूतजातस्यन्य दि । सष्टिस्थित्योरिति महिष मनुषु च क्रमादन्वे- तव्यम्‌ । सप्तपीणां पूत्रेत्वविशेपणविवक्षितपाहू--अतीतमन्धन्तर इपि । भुग्बादय इति । महरष।णां मुगुरह,मेति तत्न योजनत्वं हि वक्ष्यते । ' सप्त ब्रह्माण इत्येते पुराण नियं गताः › । इत्या- दिस्मरणःय सप्॒शञब्दः । आर्पेयपरकरण बरणीयानां गोत्राणां भरवतेयितार इत्यभिप्रायेणाऽऽद--नियसषटग्रवतनयति । ब्रह्मणो मनसः संमब। इति । सौबारे स मानतान्पप्न पत्रानसजारित्यादि नेमिच्तिकरसए्टय)दिग्यवच्छेद्‌ाय नित्यश्चब्दः । नन्‌ ब्रह्मदेत्रसे चतुदेश मनवः क्रमादयिकुरेन्ति | एकस्मिःमन्वन्तर एक एव तत्फथ चलतत्रार इत्यत्राऽऽ्द्‌-ध च सवराणक्रा नागते । व्रह्यसताव्रण। रुद्रसावर्णो धभसाव्रणो दक्षसावणं इति । दक्षस्य दुहितर तेथतु- भिमोनसा जनिताः । मद्धात्रा इृत्येतावदन विमरयमन्यत्स पुरा- णादिसिद्धमनूद्यत दूति ज्ञापनाय यच्छब्दः । संतानमय इति । जनो रोकः भाक्त इति पाग ञत्र संतानः । यषां टोक्र जाता यतपुत्रपौत्रादिभ्यो जाता इत्यथः । इमा इति निदेशो. खे ] कान्तरवतिनित्यखष्टेरपि संग्राहकः । ईश्वरस्य तत्राप्यापरो््यादित्यमिभायेणाऽऽह--प्ररिक्षगम- प्रस्यादिति । उत्णदकाः पालङावेति महपाणां मनूनां ५०४ तात्पयेचन्दिकारीकासमेतरामायुजमाष्यसहिता- ( गध्यायः- भृग्वादयो मनम मद्धावा सम यो भावः स एष येषां भावस्ते मद्धावाः। मन्मते स्थिता मत्सकरपानवर्तिन इत्यथः ॥ & ॥ # एतां विभाष योगं च मम या वेत्ति तखतः। सोऽविकम्पेन यमेन युज्यते नाज संशयः ॥ ७॥ मिभृतिरे्येम्‌ । एतां सवस्य मदायत्तीत्पात्तिसिथपतिमवृत्तिरूपां बिभ्र मम हेयपर्यनःककस्याणगुणरूप योगं च॒ यस्तच्छतो वेत्ति -- -- --*- ~ ~~ ---+ ९ यथाक्रमं निर्देशः । उत्पादका इत्यादिस्न लिङ्कःपाठे तु तत्तत्जा- भियंथासंभवमन्वयः । सम यभावः स एष यषां माव इति भावसामानापिकरण्ये फलितोक्तिरियम्‌ । मध्यमपद्ल्पौ वा समासः । राज्ञो भाव एव पफिंकरस्य माव हृपवरदानिपरायसाम्या- पक्षयाऽथ व्यपदेश इति दशेयाति-मन्मते स्थिता इति । स्राच्छ- न्याद्मिप्रायसाम्यं॑मरन्यादिवदूबद्धिपुत्रानुवतनमात्र च ब्युद्‌- स्यति-मत्संकस्पानुवातंन इति ॥ ६ ॥ एतां विभूति योगं वेति पूत्र्तायेस्य वबृद्धिस्थक्रमेणानु- बाद; । स्वेकरयाणेत्यादसंग्रहश्छोके स्वयमेवाथां यथाक्रममुक्त- स्तद्नरसारेण पदायवाक्यायमाद--विनूतिरैनैमियादिना। । सरस्य मदायत्तोपपत्तिध्थितिप्रहररूणां विभतिभिति । तमिरूप्यसात्तत्सामा- नाभिकरण्यम्‌ । उत्पत्तिस्थित्य।रपि संकरपाधीनत्वाननियमनवि- षयत्वम्‌ । प्ररत्तिरिह स्वकायाथग्यापारः । स्पन्दादेः सतरेजिक स्वात्‌ । बिमूतिभूतिरेस्वयमिति नेषण्ट्काः । विञशब्दश्च नियन्तरि मयुक्तचरः। अतो व्रिमवनभिह नियमनभव्र वक्षाननतिभूतिमि)त्य स्य भावाथैतास्वारस्याद नपवादाच । वस्त्वन्तरसामानायिक्ररण्यव- दविभूतिशन्देषु तु नियन्तव्यवरिपयता वक्ष्यत । युज्यत इति ब्युत्प- स्योभयलिङ्खत्वमिह योग उक्तः । ई्वरेऽनीन्बरस्पभावमुतपारत- च्छयदुःखाह्ञानान्रारोपम्नाशवरे चेश्वराधीनस्वातचयाद; स्वतः- सिद्धस्वाद्यारोपं च परित्यञ्येति तखत इत्यस्य भावः । अव्र. कःम्पेनेत्यतर स्वत; कम्परादित्यमात्रव्युकसेन बाधकशातेरप्य- दशमः १० ] श्रीमद्धगवद्रीता। [ [क 1.9 11 विभतिज्ञान।वेपाक्ररूपां भक्तिवाड्‌ दक्चयपि-- ८ € अहं सर्वेस्य प्रभवो मत्तः सवं प्रवपते । र 4 ५५०५५ सोऽत्रिकम्पेनाप्रकम्पेणं भक्तियोगेण यञ्यते नात्र संशयः । मदििभतिं विषयं करयाणगुणविषयं च ज्ञानं भक्तेयोगवधेनमिति स्वयमेव द्रक््य- सीत्यमिप्रायः ॥ ७ ॥ दति मत्वा भजन्ते मां बुधा भावसमन्विताः॥ < ॥ अहं समस्य विचित्रचिदपित्पपश्चस्य प्रभव उत्पत्तिकारणं स मत्त वरिचास्यत्वं च ददयितुमू--अप्रकमगवयुक्तम । पूर्वापरपरामरश- दपासकान्वितयोगङ्घब्द्‌स्य योगपिश्चपानष्ठतामाह -माक्तयगेनति । शाद्खासिद्धस्याप्यथस्य साघ्तात्कारे सत्येव श्यत्यन्तैश्चयमित्य- भिपरायेण नात्र संशय इत्यस्याऽऽशयं विशदयति मदि. मृतापि ॥ ७ ॥ उक्ताथंस्यानन्तरमुदाहरणप्रदश्चेनमुखेन भपश्चन्‌ क्रियत इत्य- भिपायेणाऽऽह--गिभृतिज्ञानेति । तदेव दि ज्ञानं मक्तिस्पेण परे. णमत इत्यभिभायेण तरिभूतिज्ञानव्रिपाकरूपत्वोक्तिः । असंकोचा- स्कार्यभनव्रह्मादिसमस्तगो चरः सेशब्द इत्यभिपयेण--पिचितर- सादिकमुक्तम्‌ । प्रभवज्ञब्दस्यानोत्पत्तिक्रियादिमात्रपरत्वग्युदासा- याऽऽहू--उन्पत्तिकःरणमिति । अत्र वक्ष्यनाणप्रफरेण खष्टयुपयु- ्तकल्याणगुण योगोऽपि गदितः । ब्रह्मदेरपि स्वभषत्तिसामर्थ्य मदधीनमिति मत्तः सवरमित्यनेन विवक्षितमित्यामिपायेणाऽऽद-- सवै मत्त एपेति । पूर्ोक्तविभत्याद्यनवादरूपतां दशय ति-इतीदभि- सय।दिना । स्वाभाविकनिरङ्कशशव्दाभ्यामवः ची नेन्वरव्यवच्छदाय श्रुतिसिद्धा हेतुसाध्यस्ानयधिकल्योक्तिः । वक्तृ पा्रतारो सौख- भ्यपरौ (१) । अस्मच्छन्दाभिमेतं मां भजन्त इत्पुस्यमानभजनस्या- त्यन्तोपयुक्तं योगशब्दाथेमाह--सौशील्येयादिनाः । सोशषीरयवा- त्सस्येति दिग्यात्मगणवगंस्य भदश्चनाभम्‌ । सौन्दयेति आकर्ष ६४ एव मवत इतीदं मम स्वाभाविकं निरङकुरैश्वयं सौरीस्यसौन्दयवात्स- कतमदिव्यमङ्खलगरिप्रहगुणवगेस्य । वुधरशब्देनाज प्रकृतद्ानबि- ९५०६ तात्पयेचन्दिकाीकासमेतरामानुनभाष्यसहिता- = { मष्यामः- स्यादिकटयाणगुणगणयोगं च मत्वा वुधा ज्ञानिनो भावसमन्विता मां सतरैकरयाणगुणान्वितं सजन्त । भावो मनोवृत्तिषिशेपः । मापे स्पृहयाखवो मां भजन्त इत्यथ. | ८ ॥ कथम्‌-- माबित्ता मद्रतप्राणा बोधयन्तः परस्परम्‌ । कथयन्तश्च मां निव्यं तप्यन्ति च रमन्तिच॥९॥ मिसा मयि निविष्टमनसः। मद्रतप्राणा पद्रतजीविताः। मयातव. नाऽऽत्मधारणमटममाना इत्यथः । स्वैः सेरनुभतान्मर्द"यान्‌ गुणान्प- शोपवन्तः प्रागुक्त पहात्माना विवक्षिता इत्यभिप्रायेण-ज्ञानिन रयुक्तम्‌ । भत्वा भावसमन्विना इत्यन्वयः । एवविधज्ञानस्य भक्तिसाध्रनत्तरे तासपयात्‌ । मामित्यनेनात्र भजनदज्ञानुसंप्रेयम्‌ णमणविरिष्टं स्वरूपं वियक्षितमित्यभिपरायेणोक्तम्‌-सनकरप्णगु- णाचितपति। अन(मन)नाव॑स्य भावशब्दस्य प्रकृतानुगुणमयमाह- मध्य मना्रत्तिविरेप इति | तभव व्रज्पं विश्बदर्या-मय स्पृदयाख्व इति ॥ ८ ॥ भावसमन्ितत्वप्रपश्चनमवानन्तरे क्रियत इत्यामिपायेण तदा- काङ्क्षा दशंयाति--कथमिति । भक्तिपरिपाकक्रमविक्ेषसिद्धाका- रभदशेनं मचित्ता शत्यादिमिशतुभिा्रेपणः क्रियत इत्यभिपा- येण मयि निव्रिष्टमनस इव्यादिकमुक्तम्‌ । मद्रतप्राणा इत्यस्य तात्प. यंप्रदशनाय पर्यायं तावदाई-मद्व+जीविता इति । भक्तगतस्य जीवितस्य कथं तद्धतत्वमित्यजाऽऽ्द-मया विनेति । बवोधनङ्थन- शब्द योरेकविपयते पौनरक्त्याद्रिपयभेदो बाच्यः। तत्र च वोधयन्त इत्यनेनाज्नाताकरारज्ञापनं कथयन्त इत्यनेन चेतिदत्तवणेनं य स्वरसतः पतीयत टत्यमिप्रायेण- स : सेद्यादिकमुक्तम्‌। दिन्या- नीस्यतिभायुपत्वभयुक्ताद्‌ मुत्वं विष्क्षितम्‌ । तस्यव भोग्यत्वं रमणीयानं?५नेनोक्तम्‌ । तुष्यन्ति च रमन्ति सेत्यनयोद्रंयोरपि कथाकयक्रव्रिपयसेन भिननाधतायां मन्दप्रयोजनत्वात्कस्यवि- त्कथकविवयत्वमन्यस्य कयनाक्षिप्तशरतृत्िषयतं॑युक्तम्‌ । तप्र दशमः १० | । श्रीमद्धगवह्वीता ५०७ रस्परं बोधयन्तः मदीयानि दिन्यानि रमणीयानि कमणि च कथय- न्तस्तुष्यन्ति च रमन्ति च। वक्तारः श्रोतप्र्नेनानन्यप्रयोजनेन तुष्यन्ति श्रोतारश्च तच्छवणेनानवधिकातिश्चयभियण रमन्ते ॥ ५ ॥ तेषां सततयुक्तान। भजतां ५।तिपृकम्‌ । ददामि बुद्धिम्‌ त यन मामुपयान्तिते ॥१०॥ तेषां सततयुक्तानां पथि सततय(गमाश्ञसमानानां मां भजमानानामदं तमेव बुद्धियोगं विपाकदशञपन्नं॑भरीतिपूत्कं ददामि येन ते मामुष- यान्ति ॥ १०॥ ~------------ - न ---- = च स्वपरयोजनान्तरसाथकपरभात्यथं रि रोके कथाप्रयोगो दृटः। ताषश्च्दश्रा।वकस्पृहानदररयथः । तत।[ऽत् तुष्यन्तत्यनन्यप्रया. जन 4+यकत्रिषयं पारिसष्याद्रमन्तत्यस्य श्रवणमूलत्वरं खन्ध । तुष्यन्ति च रमन्ति चेत्यनयाभच्ित्ता इव्याद्युकतैककर्मुकतवं कथ- नश्रवणयोरेकसिप्मव कारुमदन समवान्न परित्यक्तम्‌ । तदत दखिटमनिनस्याऽऽह--कक्तर इयाद्‌ रमन इयन्तम्‌ | ९ ॥ भगवदृगुणविभूतेज्ञानसय भक्तयुत्पत्तियिषद्धिरतुत्व तयम. धविवृद्धभक्तेमेगवस्मासनिपूमातिविकदतमसाक्षात्काररूपावस्या वरिशेषदतुसं भगवतससादावान्तरव्यापारक्रमुरते-2१।म । मयि सतत>।गमदसमान(नापमत | नोद्‌ सतते सपापानस्प। यः; शक्यः । सततशब्देन भतिद्धिनपिवक्षा च न स्वारक्तिवि\ | न च प्रा्निरूपसततयोग इदान। त्ति; । अत अश्िसाय [स] मेव युक्तमिति भावः | तमेयेति । आश्चसापिपयान्तगेतमेबेत्ययः । सततयोगारसयेव भजने पर तिरूपत्वरस्य फितत्वाल्मी तिपूतैक- मित्यस्य भजनान्वये प्रयोजनं नास्ति । ददापीत्यनेनान्बये तु भजनावान्तरग्यापारकथनरूपेण परमोदारत्वादि भगवद्‌ गुणगण- भकाशचनेन च महस्रयोजनमित्यमिपरायेण-प्रीतिपृक्कं ददाभौष्य न्वय उक्तः । मामुषयान्तीत्यत्रापरापृष्टपदयिगूहरेक्यापन्तिव्या- ख्याता ॥ १० ॥ ५०८ तात्प्चन्द्िकाटीकासमेतरामानुनमाष्यसहिता- { मध्यायः~ तेषमिवानुकम्पाथमहमज्ञानजं तमः । नाशयाम्पात्मभाषस्थो ज्ञानदीपेन भास्वता ॥११॥ किच तेषामेवानुग्रहायंमहमात्मभावस्थस्तेपां मनावृत्तां विषयतयाऽ- वस्थिता मदी यान्कस्याणगुणगर्णाश्ाऽऽविष्कुवेन्मद्िषयङ्ञानाख्येन स्व- सजातीयेन भास्वता दीपन ज्ञानविरोधिप्राचीनकमरूपाज्ञानजं मद्र्ति- रिक्तविषयप्रावण्यरूपं पुबञ्यस्तं तमो नाशयामि ।॥ ११॥ उत्तबद्धियागोत्प्तिपभरणिबन्धनिरासं तेषामेवेति शछोकेनोच्यत इत्यभिपरायेणाऽऽद--1$ चेति । अनुकम्पा्ञम्द्नात्रानिष्टनिवृत्नि- पूवकष्पराप्िरेतुस्तदनुग्रह(येति वक्ष्यमाणप्रसादविशचेपो विवक्षितः सहजकारुण्यमात्रपरत्वे त्य ( त्व ) येश्ब्दस्य व्यथ॑त्वादित्यभि- भरायेणोक्तमू--अनुप्रहाथैमिपि । अराहशब्दे नानुग्र।पयिकङ्ञानश्च- क्तिकरुणादिव्यमद्खलविग्रहादि विरिषटस्वरूपं विवक्षितम्‌ । मनो- वृत्ताविति । आत्मभावक्ब्द॒स्यात्राऽऽत्मत्वस्वस्वभावादिपरस्वेऽ* धिकमयीजनं नास्ति । मनोषत्तिविषयत्वं तु वुद्धियोगस्यात्य- न्तोपयक्तमिति भावः । व्याप्तसयेश्वरस्य कौदशीयं पूर्वा ॒स्थिति- रित्यत्रोक्तम्‌-विषयतयेति । द\पतया रूपितस्य ज्ञानस्य भास्वरत्वं परितः भकाश्चनं तच्च भरकारविशेपपकाशनं भवितुमरति । तथाविधविशदानुभवादज्ञाननिरृत्तिः शब्दादि माढरदगुणपादण्यानि- वत्तिश्ेत्यमिपरायेणाऽऽहू~-मदीयन्करप।णगुणगणांश्चाऽऽरिष्वुनिति । हतुकायंभात्रैन वग्यपदेजञादज्ञानतमःसब्द योरथान्तरं वाच्यम्‌ । कमणि च ज्ञानविरोधिलेनाज्ञानशब्दः । यथोक्तम्‌--“ जविया क्संज्ञाञन्या › |विप्णु० पु०] इति । कम॑जन्यं भगवत्साक्षाक्तार- रूपप्रकाशमतिवन्धकं च तमोऽय॑स्वभावाद्विषयान्तरप्ावण्यमेव । -निरतिश्चयमोगयभगवञ्ज्ञानस्य भोगयान्तरपरावण्यनिवतकत्वं यु- क्तम्‌ । स्थितेरविद इष्यादिन्यायात्‌ । तदेतदनिमेस्योक्तम्‌-- क्ञनविरोधाय।दे । तमःशब्देन तमानिशत्तरक्षणादिपक्षाञप्यनन निरस्तः । यद्यापि विषयमरावण्यनिवृत्तिपुषैकं मजनं तथाऽपि संस्कारविशेषादनुदत्तं सूक्ष्मं भादण्यामिह मजनविनाद्यतयोक्त- मिति नान्योन्याश्रय; ॥ ११॥ दशमः १०] भ्रीमद्धगवद्रीता। ५०९, एवं सकटेतरपिसजापायं भगवदसाधारणं शुण्वतां निरतिश्चयानन्द- जनकं कस्याणगुणगणयोगं तदरैशवनमिततिं च श्रुत्वा तद्विस्तारं रोतुकामः-- अर्जुन उवाच-- परं ब्रह्म प्रं धाम पवित्रं परमं भवान्‌ । पुरुषं शाश्वते दिग्यमादिदेवममं विभुम्‌ ॥ ३२॥ परं ब्रह्म परं धाम प्रमं पचित्रमिति यंश्रुतयो बदन्तिसदि भवान । ‹ यतो बा इमानि मृतानि जायन्ते । येन जातानि जीवन्ति । यल्यन्त्यमिसं विशन्ति । तद्विजिज्ञासस्व । तद्रह्येतिः । [ तै० ३।१।१ ]॥ ° ब्रह्मवरिदामोति परम्‌ ” [तै २।१]।' सयो वै तत्परं ब्रह्मवेद परं ब्रह्मेत्यादि रमृतमिरयन्तस्यानुनषाक्यस्य पूवोत्तरसंगरति दशेयति-एवमिति । यो मामजमित्याद्नुसेधानेनोक्तम्‌-सकठेतरे- लयादे । तुष्यन्ति चेत्यनेनाक्तमाह--रृण्यतां निरतिशयानन्द्जन-> कमिति । विस्तरेणाऽऽत्मनो योगं विस्तरस्य म इति प्ट (पतिवक्त- भ्यां विस्तरशब्दपभयोगेऽपि वक्ष्यमाणस्याथमपश्चरूपतवाच्छब्दमप- श्चोपलक्षिताथप्पञचेत्यत् विस्तरशब्दस्य तात्पयमिति दक्षयितुं त- दिस्तारं श्रोतुकाम इ्ुक्तम। विस्तरं शरोतुकामधाज्ञेनः संगरहोक्तस्याथै- स्य पतिपन्नतां तस्य सतयत्वाध्यवसामरनानसूयतां च दश यति~परं ्रह्मे्ादिभिः । अन्न तावद्धवानित्यस्य प्रथमान्तत्वादाहरिप्युत्तरत्र न संबन्धः । परं ब्रह्मत्यादीनां भराथम्यादिनोदेहयसव भवानि- त्यस्य विधेयत्वं भतीतम्‌ । उदेश्यस्य च पूदरैमेव सिद्धिरपेक्षिता तदाह--यं श्रतये। वदन्ति स हि भवानिति । त्रिष्वपि क्रमाच्छती- रुदादहरति-- तत्र ' यतो वा, [१०३।१।१] इतयुपास्य- बरह्मक्षणवाक्यम्‌ । तत्पुरोबादेनोपास्यं ब्रह्मैव मा्षमिति दरै- नाय परश्न्दविशेषणासिद्धये च ` ब्रह्मवित्‌ ` [ ते० २।१। १ ] इति वाक्यमुपात्तम्‌ । उभयत्रास्फुटं वाक्यम्‌ ‹ सयोह'. ५१० तात्पय चद्दिकारौकासमेतरामोनुजमाप्यत्तदिता- = [ अष्वायः- ब्रह्मेव मवाति : [ मु ३।२।९]। इति| तथा परं धाम धामशब्दो उयोतिवंचनः । परं ज्योतिः }. “ अथ यदतः षरो दिवो ज्योतिर्दीप्यते › [ छ० ३।१३।७ ||" परं ज्यापिरूपसंपच्य स्वेन सूपेणाभिनिष्प- यते [ छा० ८ । १२।२] | ' तदेवा ज्योतिषां उयोति;› [बृ [ मु०३।२।९) इति । व्रह्म भवरीत्येतच्छारीरकभाष्ये व्याख्यातम्‌ । प्रकारेक्ये च तस्खव्यवहारो मुख्य एव । यथा- सोऽयं गौरेति । ब्रह्मात्यन्तसाम्याद्‌ब्रह्मग्यपदेशो मख्यपाय इत्यथः । सोऽयं गोरिति दषटान्तः साधम्यमूरन्यपदेशविषरयः । यद्रा ब्रह्मेव भवतीत्यज्राप्येवकरार इवशब्दार्थोऽपि स्यादिति केचित्‌ । इववदैवमेवेति निषण्टुप्रद्धावात्‌ । ° वेप्णवं वामनमृल- मेदस्पधेमू(बाजेनमाटमेत स्पधभा)नो विष्णुरेव भूत्रेमाछोकान- भिजयति : इत्यादिप्रयोगसद्धावाच । नह्यत्र पञ्ुयागमात्रेण विष्णुरेवासौ जातः । नापि स्पथेमानस्य मोक्षाधिकारः। नच विष्णुरेव भवतीति तावदेषफङू निर्दिष्टम्‌ । कित इमार्ह्ाकान- भिजयतीति सासारिकफखमुक्तम्‌ । अतः परक्रमादिगुणयोगेन रिष्णुरिव भूत्वेमा्धीकानमिजयतीपि वाक्याथ इति + अतो ब्रह्मैव भवतीति साधम्यहेतुकं सामानाधिकरण्यम्‌ । ‹ परमं साम्यमुपैवि [मु०३।१।३ ] इति दि रुतिः। वक्ष्यति च-“मम साधम्यमागताः" इति श्रुतिप्रदगेनाय विषयमुपादाय ज्ञोधयाति-त्ययादिना । सामा- नादिकरण्प्रयोगादरस्त्वन्तरसापानायिकरण्यसहपाटाद्धगवतस्त- तच्खतिप्रतिपादि तपरत्वभकरारग्यञ्जने तातप्यास्चात्र धामशब्दस्य स्थानादिपरत्वमयुक्तमित्यभिप्रायेणाऽऽह-- धामशब्दो अ्योतिवचन इति । विष्णुसंज्ञं सवौधारं धामेत्यादेधापश्ब्दभयोगेऽपि परं धामेति विक्ञेपणदश्ैनात्‌ पर्यायान्वयमुखेन तत्मदक्षेयति-परं ञ्योतिरेति । † अथ यदतः ' [ छा० ३।१३।७] इत्यादे. वाक्येनाप्राकृतलोकादि व्ीशेष्टतम्‌ । ‹ पादोऽस्य सवी भूतानि [ छ० ३। १२।६ | इत्यादिन्यपदेश्षवश्षसिद्धपुकषसूक्तपरफ- रणेकाध्यांच्च समीषहितमखिरं सिद्धम्‌ । ‹ परं ज्योतिरूपसंपच् › [दछा०८। १२।२] इति वाक्येन मृक्तव्याप्यलाएिकं परं दशमः १०] आमद्धमवद्रीता। ५११ ४ ।४। १६] तथा च ‹ परमं पविन्नं परमं पावनं स्मतुरकषेषकरर्पमषा- ेपविनाशकरं च । ' ° यथा पुष्करपराश्च आपो न शछिष्यन्त एव. मेविदि पापं कमं न शिष्यते: [ छा ४।१४। ३] ' त्यथषी- कातूलमग्रा भतं भदू येतवम हास्य स्वै पाप्मानः प्रदूयन्ते ' [ छार ५। २४।३ |। :नारायण परं ब्रह्म तत्छं चारायणः परः । नारायण परं उ्योतिरातमा नारायणः प्रः › इति हि श्र॒तयो वदन्ति ॥ १२॥ आहुस्त्वामृषयः सवे देदरषिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चष बदीषि मे ॥१३॥ ऋषयश्च सब परावरतस्त्रयाथात्म्यावद्‌स्त््रामव ज्ाश्वत 1दव्य पुरुष- ~ ------ --- -~ ---~----> ® = ञ्योतिारति विशिषटपयागश्च सिद्धः । ˆ वद्वा ज्योतिषां उ्योपतिः › [ व° ४।४। १६ | इत्यादिना देवोपास्यत्वमुखेन उ्योतिपां ज्योतिषटेन च परत्वमथरब्धं भगवद साधारणं परमश्च- ब्द विशेषितं पाव्रनत्वं दशयतु पवित्रश्ब्दस्यात्र सं्नात्वव्युदा सायाऽऽह--परमं पएावनमिति ॥ विनाङ्षकरमित्यत्र कल्मषक्षव्द्‌ बुद्ध्या निष्कृष्यादुसभेयः । घदूयन्ते नश्यन्तीत्यथः । सूत्रं च- + तदधिगम उत्तरपुव्रा्यारष्छपावेनाश तदव्यपदेज्ञात्‌ [ त्र सू०४।१। १३ | इति । तच््रनिणेयंक्तत्परनाराय- णानुवाकवाक्येनापि परव्रह्मत्ादिक मेवानितिनिर्दिष्देबताष्रि- होषस्यव संबादयति-- नारायणेति । अनयोवोक्ययो; प्रथमां नारायणक्नब्दौ ठुक्मविभक्तिक। । तच्च नारायणः पर इत्या सहपाठवक्ञादन्यस्नत्रं प्रथपान्तत्वं च प्राप्तम्‌ । तथेव सति भक्तिकतया भ्रुत्यन्तरेऽधायत-नारायणः परं ब्रह्मत्यादि । एतेन पश्चमौसमासतां वदन्‌ भगवद्द्रेषी प्रत्युक्तः । सवेश्रुतिस्मतिसूत्रन्या- यविरोधाच्च । इति श्रुतयो बदन्तीत्यत्र यते वा दमार्नीत्यादिकम- खिरमन्वेतव्यम्‌ । मध्ये तदथरैशब्यायावान्तरवाक्यम्‌ ॥ १२ ॥ एवं श्रु तसिद्धोऽथः स्मृत तिहासपुराणायमानमहषिवचनास्छति- दन्यानपेक्चसवंज्ञवचनाच्च सिद्ध इत्याह-पुरुपमिति । सायं सवे्ष्दे- नापि गतित्वं विवाक्षतम्‌ । परावरतस्व याथातम्यविद इति ऋषिश्च. म्दाभिरेतोक्तः | तेनाऽऽप्रतमत्वमुक्त भवति । त्वापित्येतद्रह्यरुद्रा दिविन्ञेषान्तरव्युदासाथमित्यभिमायेण- लमिवययुक्तम्‌ । यद्रा-अव- ५१२ तात्पयचन्दरिकारीकासमेतरामानुजमाष्यसदिता- = [ भष्यायः- मादिदेवमजं रिभुमाहुः । तथव देवषिनारदोऽसितो देवो व्यासश्च । तीण त्वामेवत्यथः । शाश्वतं नित्यम्‌ । दिग्यं पुरुषमिति । ¶परम- व्योमनिखयं पुरुषम्‌ › ‹ परात्परं पुरिशयं पुरुषमीक्षते ` | भरर ५। ५] । इत्यादि प्रतिपादितम्‌ | शाद्तं दिव्यं पुरुषापति व्युतकरमोपादानं दिवि वतेमानस्य पुरुषस्य पुरूषसक्तादिता- मृतत्रिपाद्विम्‌ तिविशिष्वेषेण शाश्वतत्वमिह विवक्षितमिति व्यञ्च नाथम्‌ । आदिश्रासौ देवशरेहयादिदेवः । जगत्कारणम्‌तः क्रीडा- रूपजगत्कारणव्यापारघेत्यथः । स्मरति च-- डतो बालकस्येव क्रीडा दरेरिदं सवम्‌ । बालः क्रीडनकतै- रिव । सनं च ‹ लोकवत्त ठीलाकैगरस्यम्‌ › [ व्र° स॒० २। १।२३ |] इति । एतेन ब्रह्मादीनामपि देवजात्यनुपविष्ठानां परमपुरुषलालोपक्ररणत्वं कायत्व चाक्तं भ्रात । ` नारायणा द्रह्या जायते । नारायणाद्द्रो जायते ? । ^ एको ह व नारायण आसीन्न ब्रह्मा नेश्ानः' । [ महो १।१।]। " तस्माच देवा बहुधा संमरसूताः साध्या मनुष्याः पक्वो वयांसि › । एती द्रौ विबुधश्रष्टौ परसादक्रोधजें स्मरत ' । ‹ आवां तवाङ्घ संभूत इत्यादेः कारणवाक्याये उक्तः । शोधकवाक्यायेमुप छक्षयति-- अजमिति । कम॑कृतजन्पादिरदितमित्यथेः । स्वरूपा- पेक्षया वा निरविंकारत्वपुच्यते । वभुमाक्राशचवत्सवरेगतश्च नित्य इति प्रक्रियया व्याप्तम्‌ । नियन्तारमिति वा। एतेन कारणसवाद्रसु गुणव्याप्िनियमनादिकमन्तयामिव्राह्मणादिसिद्धं स्मारितम्‌ । एतेः पदैः ‹ एष सवेमूनान्तरात्माऽपहतपाप्मा दिव्यो देव एकं नारायणः ` इति श्रुतिः सूचिता । सवरं इति सामान्यतः संग्रह व्या(ऽप्या)प्ततमत्वविवक्षया नारदादेः पृथगभिधानम्‌ । देवर्षि शब्देन जार्याऽपि सत्योत्तरन्वं प्रकाश्यते । तन्नाप्यसौं देवां च नारद इति भ्रक्रष्टः । असितौ देवटश्र तस्य पिता व्यासश्चात्र भगवत्पाराश्चय॑ः । ‹ आहुस्त्वामृषयः स्वै › इत्या- दिकविवक्षितं महास्मलं परमात्मत्वं वा । 'स वा एष महानज आत्मा [ ब्र ४।४।२५ ] इत्यादि । वागदा- कः त्श १०] ` भैप्यवदीक। < एष नारायणः भौमान्‌ क्षीराणेवनिकेदनः । नागपयङ्नयत्स॒स्य शागत। मरां पुराम्‌ ॥ सुण्या दारवती तत्र यत्राऽऽस्ते मधुम॒दनः साक्षादेवः परण्योऽसौ रख हि धभ; सनातनः ॥ य च देद्रिदो विपा बचाभ्ात्मेद्यं जनः 1 ते क्दन्ति महात्मानं ष्णं धर्यं सनातनम्‌ \ यःवेत्रषणां हि गोदिन्दः पवित्रं परमस्य । वण्यारामपि पण्योऽस्मै मङ्गटानां च यङ्कटम्‌ ५ नेलटाक्यं पुण्ठर काक्षा देवदेवः सनातनः १ आस्ते हरेरचिन्त्याद् तत्रैर मधुसूदनः" ॥ नादया £ दश्क्खादपारयमतफटंदायनः स्वग ऋनत्याः अयं तु नित्यनिरतिक्षयफर्द्‌ा(्या नित्यश्चति सनात्नश्चब्देन धस्य विशेषणम्‌ । पवित्रशब्दोऽत्र रएापनदहेणपरः । पुण्यश्च- र्दोऽभिमतफलविज्ञेषसाधनबरः । मङ्गःलशब्दश्च सखसेनिधिमा- जेणातिसमा५हेतम्‌ तकटयाण्वस्तुषरः । लोक्यं फण्टरीकाक्च इति कायरूरप्पभागेन अरौरामम्परयेन वा सापाचाधिकरण्यप्‌ । जयो रोकाल्रंलाक्यम्‌ 1 बद्धबुक्तनित्व श्यः । यद्रोपलक्षण- तया भुम्यन्तारेक्षदिकशुच्यते 1 पुण्डरी कामक्षश्नब्देनन्तर्या विद्यामतिपरादिषषिलक्षणविग्रहवसय दितम्‌ । ‹ यथा कप्यासं पृष्डरीक्रमेवम्षिणी ) [उ ४।६।७ ] । श्यस्य च ५६३ चक्यस्य द्राभडमाष्याोदेतेषु पटूः्वर्ेषुं सिद्धान्तसेन भाष्यङार- गृष्टीताख्नय।ऽय।; । तथाहि वेदायसंग्रर दशितम्‌ । मम्भीराम्भः.- | समुद्धूतसंमृष्टनाखर वेकरविकसितपुण्डेरौकदख(मलायताक्ष इति । इदं च चरदगुरुधिस्त्वसारे दितम्‌ \ प्रपञ्ितं च 1 नारायणशब्देन परतच्छनिणयैकपरनारःयण्यनुबाकसू चन्‌ । खीमान्‌ क्षीराणवनिकेतन इत्याभ्यां दीश ते रक्षमीश्च परल्पौः अम्भस्यपारेऽयमन्तः सुद्र ' इत्यादिकं स्पारिक्म्‌। उत्वञ्याऽञ- यत इत्यवतारमात्रस्वं विवक्षिदप्‌ । कृष्णावतारदश्षयामपि कषर प॑रगतनासपयङ्ायि पिग्रहस्य तत्रैर स्थितत्वात्‌ | सतार ६५ ५१४ तात्पर्यचद्धिकारीकासमेतरापानुजमाष्यसहिता- = [ नस्यायः- तथा- तथ अतः सवमतद्यथावस्थतवस्तुक्थन मन्यं न प्रज्स्ाद्माभ्रायम्‌ । ॥ ‹ यत्र नारायणो देवः परमात्मा सनातनः । तत्र दृ.त्खं जगत्पाये तीयान्यायतनानि च ॥ तत्पु तत्परं ब्र तरतः रत्तपोवनम्‌ । तत्र देवषेयः सिद्धाः सर्वे चैव तपोधनाः ॥ आदिदेवा महायोगी यत्राऽऽस्ते मधुप्रदनः पुण्यानामपि तद्पुण्यं मा मृत्ते संक्योऽतर वे ॥ कृष्ण एव हि लोकानामुत्वत्तिरपि चाप्ययः । कृष्णस्य हि ठते भूतमिदं विष्वं चराचरम्‌ ' ॥ इति । स्वयमेव ब्रवीषि च- ° भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ इत्यादिना ‹ अहं सवैस्य भभवो मत्तः स्र प्रवते ' इत्यन्तेन १३॥ सवमेतहतं मन, यन्मां वदसि केशव । न हिते भगवन्तः पिदा न दानवाः ॥१४॥ -~---~ न त्वौपचारिकः) आत्मान्तरग्यवदिनो वेत्य्थैः। तपेति | प्रकरणा. न्तरव्यक्तंययं देववरिन।रदस्तयेति व्यारूये तरिभागावगमान्तत्तदु क्तवाक्योपादानमपि तथा त्रिभागेन कुमे इति च दर्चितम्‌ । तत्र छृत्लमित्यादि नारायणस्यव॒सव।श्रयतवास्सवेमक्रारातिश्चय- योगित्वाद्रा । तत्पुणेभित्वादे ब्रह्मशचम्दानुरोषेन नारायणविषयं [क य कु ० वा प्रकरणभिरेषेण तदा श्रतस्थानप्रज्तंसनं वा। स ^मेवेति। स्वतः सवश्ञ ब्रह्मादीनामपि गुरु्त्बमेवेत्यथैः। मरमिराप इत्यादिषु सवेशोषित्ं सवेकारणत्वं सवशर रत्वमित्यादिकमुक्तम्‌ ।॥ १२॥ संगत्यथेमाई--अत इति। अःपतमेराम्न यैमेहरपिमिभेगवताऽपि चाक्तत्वादेति भावः ¦ ऋ" मन्य इत्यस्यामिपेतमाह-न प्रश- सायमित्रानभिति। अन्येषु हि तद्रूणारपणं प्रशंपेत्यभिप्रायः मामित्यनेन ' रिष्यम्तेऽं जञाधि मा तवर प्रपन्नम्‌ ' इ्यादिष्मभि- रतम्‌ । वदि रेह रिष्टमतुबदत्र सास्य वनभाने द्विकर्मकः; दमः १०] रीपद्धगनद्रीता। ५१५ यन्मां भ्रत्यनन्यसाधारणमनवधिकातिश्रयं स्वाभाविक तयरश्वर्य कट्याण- गुणगणानन्त्यं च वदसि । अतो भगवन्निरतिश्चयज्ञानशकतिबरन्वयंीयं. तेजसां निपे ते व्यक्तिं व्यञ्जनप्रकारं नहि परिमितज्ञाना देवा दानः बा विदुः ॥ १४ ॥ स्वयमेवाऽऽत्मनाऽ^त्मानं पेत्थ चं पुरुरोत्तम । भूतभावन प्रूतेश देवदेव जगत्पते ॥ १५ ॥ हे पुरुषोत्तमाऽऽत्मनाऽऽत्माने रवयमेन स्वेनैव जह्ानेन वेत्थ । भूत- एवं शिष्टस्यानुभापणं श्ञासनविशेपमापान्यायेम्‌ । अनन्यसाधा- रणमनवपिकातिक्षयापिति तिसषणाभ्यां समाधिक्राहित्यम्‌ । स्वाभाव्रिकभित्यनन्याधीनत्वं विवक्षितप्‌। अतो न बिदुरित्यधेः। ज्ञानङ्गक्तिवलेश्वयेषीयेतेजांस्यरोपतः । भगवच्छब्दाच्याने निना हेवेगुणादिभिः ॥ इति भगवन्पराशरवननानुसारेण देवादिभिरष्यत्वाय भगष- ख्छब्दार्य दशेयति-मिरतिशवज्ञ नेयादिना । व्यक्तिशब्दो ऽत्र किमा- प्पिकैतरेषा भगवते व्यक्तिरित्यादि चिर न निग्रह्मदिपरा, अप्रस- क्तत्वात्‌। अनन्तरं च।पृच्छयमानत्बात्‌। अतो वक्तुमरस्यरे~गेत्य- जन्तर्‌ विव्रक्षारन्ये त्वलमतिपादनः+कारमपि न जानन्ति। 7 पुनः मत्यक्षादिवमकाशनमित्य यमर्थोऽपेक्षितस्वात्स्वीकायं इत्यभि- भायेणाऽऽह--ग्यञ्जनप्रकारमिति | अक्षरक्षरयो-य॑क्तिमेच्छाम्यरि- सू(निष्‌)दन। उपटब्धुमितिवत्परेमितङ्नाना इति ३ब्द्‌तास्प- याक्तिः ॥ १४॥ देवादीनां मगवदभवे वक्तृतययोग्यता भरतिक्षिप्ना। अत एव भगवत एव स्ववभवरे वचनयोग्यतामाई--स्ययमे)ेतिश्वोरे | अत्र पुरुषोत्तमेति संज्ञारेपं॑ततसंज्ञान्ययो(न्ययौ)पयिकगुणपरमिति विभजनाय पमेव पुरुपो्मेतयृक्तम्‌ । अत्र त्वमेव त्वां वेत्थ याऽसि सोऽसीति श्ुतिस्मरणात्तदभिपायेणाऽऽत्मानभित्यस्य त्वामिपि प्रतिपदम्‌ । स्वयमेत्रत्यनेन फलतोक्तिः-- स्वव ङने- नेति । आ्मना-अन्पेरननुष्दीत इत्ययः । यथाऽन्येषां मत्तः स्मृति- ज्ञानं न तथाऽस्यति भावः| यद्राऽऽलमनेत्यस्य व्याख्या-इनेनेति । ~-- -- --- ~ -~--- ~ ~~ -- -- -- - --------------~-- - .-- =---- ---- ---~-- ~~~ ~ १.५. घ. ह, नमां सुहत्ेन रिष्यत्वेन पपखत्वेन च वट.मननं प्र । ५.२६ तात्यचन्दिकादीकःसमेततमानुजमाप्यसद्ि-- [ भष्यक~ भावन सर्वषां मूनान्प्मुत्पादयितः । मूतेञ्च सर्वषां मृतानां नियन्तः । देवदेव देव्मनामफि फरमदेवत } यथाः मनुष्य ए़गपक्षिसरीखपादीन्‌ सोन्द्‌ यसौकील्यादिक्रस्थाणगुणग्णदबतान्यतीत्य वतन्ते तथा तानि सवीणि रेवनान्यपि तस्तगुणेरतीत्य वमान जगुत्पते जगत्स्वामिन्‌ वक्तमदैसी,. त्युसरंणान्द्यः । १५.५४ वकतुमहस्पशषेण दिव्या ह्यात्मविभूतयः यागिपिभूतिभिल(कानिममास्तवं व्याप्य तिष्ठति ॥१६॥ दिष्य॑स्तदंसाधारण्यो विनरतयों यास्तास्त्वमेवाशेषेणं वक्तुमहैसे ~ - ------ ----- --- ----------- ----------~ --- -+ आत्मा जीव इत्यारभ्य यतनऽकेऽङ़ मतौ वायाविति पाठात्‌ । भावनञ्चब्दस्य चिन्ताच्यथप्रत्वन्युदाप्सायाऽऽह-- उत्मद्पित,रप । मतेशनगत्पतिश्चन्द मोः पानरुक्तयशङ्काव्युदासाय नियन्तृत्व- स्वापित्वकथनम्‌ । रक्षणे ग्युत्पन्नस्याफि पतिर्खब्दस्य शेषित्वं रूढिः । "स कारणं करणाधिपप्येपः।' [० &।९ ] (तमीश्वराणां प्रमं महेश्वरं ते देवतानां परमं क देवतम्‌ ! प्ति पतीनां परमं परस्ताद्विदाम देवं मुत्नेश्छमीड्यत््‌ [श्वे० ६ । ७] इति श्रुतिसिद्धाश्चत्वारोऽथां भूतभावनेत्यादिमिश्वतुभिः प्रति- पाद्यन्त इृत्तं ज्ञापनाय दवतानामापे परमत्वतामत श्रतिमगतद पद्‌न्याख्यावम्‌ । देवरशब्दस्य जातिविशेषवाचकत्वेन मरतिसर्बन्ध- श्रम्दत्वाभवादृद्िर्तःयो देवक्षब्द्‌ उत्कषविशेषत्रिषयतय।पचारिक बति म॒ख्यग।णानुगतपुपचारनिपित्तं दशेयतिं- ययेति । अन्योः न्यटक्षण्यस्याचित्करत्वायात्यन्तवंल्नण्यङ्भापनाय च मृगप- भिमर्रदुप्ररणम्‌ यथा देवादीनां कीटास्तथाः परमात्मनो देवा आप्रि। कीटाः समरनाः सुरा वृदे (ते) यत्रति द्याह; । संन्द्थसो- दस्येति । विग्रहयुगानामात्मगुणानां चोपरक्षणन्र्‌ ॥ १५॥ आत्पशब्दोऽन्यत्रिभूतित्वन्युदासायं इत्याह-व्वदसाधारण्य इति| मरिबूतय इति प्रथमान्तरमन वक्तुमहे सात्वनेनान्वयायोगात्‌, विभू नयो या इति यच्छनब्दाध्यादारः। यद्रा दिन्या हि अतोऽवहयव- तव्याः । अतस्ता चक्मषसात काक्या सङ्गापनाथः । जहस} योग्यत्वनिरेशेन तस्माथेनम्िवश्ितम्‌ | `रन्बरेणाभ्यरेपेण वक्तुम हिक ~~ एव <. 0 9 ~. +, ऋ. इ, "रन्न तेष् दशमः १०] .. श्रीमद्धगवहोता । ५१७ त्वमेव व्यञ्जपत्ययः । याभिरनन्ताभिविभूतिभिर्योनियमनविभेषैयुक्त इम छो कस्त्वं नियन्तत्वेन व्पाप्य तिष्टसि ॥ १६॥ किमथ तत्पकराज्ञनमित्यपेक्षायामाह-- कथं वियामहं यो तां सदा परिचिन्तयन्‌ । केषु केषु च भाष चिन्त्योऽसि भगवन्मया ॥ १७॥ अहं योग मक्तियोगनिष्ः सन्‌ भक्त्या त्वां सद्‌ा परिचिन्तयन्‌ ~= ~ ----- --- ---~-~---~-------~**-~-~-----~--- ----- ०५ ~~ --- ~~ ~~---------~ ~ ~ सन च श्रे तुमकशषक्यत्वाद्र चनतः भसादतच्र मकाक्षमाजरमिह भाष्यते । नदि ते भेगदन्ग्याक्तामिति हि पु्युक्तमित्यभिपरायेणाऽऽह- त्वेमव व्यञ्येत्यथं इति । ब्रहुवचनासंकोचादरेपेणेति निर्देशाब्राऽ5- नन्त्यपिह विवक्षितम्‌ । नास्त्यन्तो विस्तरस्येत्याग्यु्तरवश्षाषे- त्यभिप्रायेणानन्ताभिः्सुक्तम्‌ । विपृत्रो भवतिं भावप्रस्ययान्तो नियमनवाचीत्युक्तम्‌। न चात्राथान्तरं घटते नियन्तव्यसामानाै करण्याद्भावादित्यमिपरायेण-येनियमनविरेषेरियुक्तम्‌ । भरभृतनि- यमनविप कातुकातिरेकच्योतनाय विरेषशन्दः | तुतीयाया इ कारणाथरवायोगादित्थम्‌तरक्षणायत्वं विवक्षितमित्यभिपा- येण युक्त इ्युक्तम्‌ । विभूतिक्चम्दस्य नियन्तग्यपरत्तरेऽश्वत्थादीनां न लोक्रव्याप्निकारणत्वम्‌ । न च तदिशिष्स्य तेः सह वा तदितरव्याप्निः। न च व्याप्ता नियन्तव्यानाभिस्थंभूतलक्ष- णत्वं ररथक्यात्‌ । नियमनविदेषाणां तु भ्रुत्यनुसारादाकाशषत्वादि- स्याततिव्यवच्छेदाथत्वाचर्च त पपत्तिरेत्यभिपरायेणाऽऽह- नियन्त. तेन व्यापयति । ` अन्तःप्रविष्टः शास्ता जनानाम्‌ ' [१० ३। ११। २] ' अन्तरो यभयति अन्तयोम्यमृतः ` [ ब॒० ५।७ २२] इत्यादिभिः श्रूयते । व्याप्य तिष्स्त्यनेन ग्याप्य नारायणः स्थित्त इति श्रुतः स्मारिता ॥ १६ ॥ योगिक्षब्दः प्रकरणविशेषास्ां सदा परिचिन्तयन्ञेत्याः सामथ्यं योगिविक्षेषविषय इत्याह--मक्तियोगनिष्ठः सन्नति । अनेन निष्यञ्नयोगिपरत्वमपि व्यावर्षितम्‌ । अत्र योगि्निति परिषां पाठोऽनाषः । सदेति विश्ेषणसापथ्याद्धक्त्येति सिद्धम्‌ । येदनात्पुप्र॑चिन्तनाशषक्तेः कथं त्रिद्रामेत्वस्य चिन्तनहैतुत्बा्‌ 'रक्षणहेत्वोः क्रियायाः [पार मू०३।२।१२६ | इनि श्तु. ५१८ व्रस्पम बन्दिकादीकासमेतरामानुलनाष्पसष्िदा- [ भग्बाबः परिविन्तयितुं पृ्तशिन्तनीयं लां परिपर्णेश्वयां दिकस्याएणगुणगणे कयं विदाम्‌ । पूर्ोक्तबुद्धिज्ञानादि भावम्यतिरिक्तष्यनुक्तंषु केषु फेषु च भावेषु मया नियन्तृत्वेन चिन्त्योऽसि ॥ १७ ॥ विस्तरेणाऽऽत्मनो सगं विभूतिं च जनादन । भरूयः कथय तुहि शृण्वतां नास्ति मेऽमृतम्‌ ॥ १८ तै अहे सरस्य पभवो मत्तः सर्वे भरवतेते ' शते सतेपेणोक्ती - तव खषटत्वादियोगं विरतिं नियमनं च भुयो विस्तरेण कथय । त्वयोच्य- मानं त्वन्माहातभ्यं शरुण्वतो मेऽपरृतं पित्रत इव त्चिनःस्ति । हि प्रसिद्धा ममातिस्स्वयव विदितेत्यमिप्रायः ॥ १८ ॥ श्रीभगवानुवाच-- न्त ते कथपिष्यामे विश्रुतीरात्मनः शुक्राः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्मौ विस्तरस्य मे ॥ १९॥ हे इरुभेष्ठ मदीयाः करयाणीर्विप्रती; प्राधान्यतस्ते कथयिष्यामि । रनुश्चासनाच चिन्तयितुं प्रहतं इत्यक्तम्‌ । त्वामिति धमिंविश्षस्य भतिपन्नत्रासङारविकशेपपु बुभुत्सेति ज्ञापनायोक्तम्‌-परिपूर्णेयादि । भश्नो दरज्ञातविशेषह्ञाना्थं इत्यभिसंषायोक्तम्‌-पक्तियादि । मावे- ष्विति सप्तम्यभिमेतोक्ति; भ्रदृतानुक्षंणं वा--नियन्तुतव- नेति ॥ १७॥ रतिकूलजनानां नरका{दगमयतुत्वादनुकूलज्नः स्वाभिल- षितं याच्यमानत्वाजनादेनः । निस्तरबुमुसाहेतुङ्ञापना्ं योग- शब्द विवक्षितन्यद्तययं च भूयःशब्दफटितमाह--मह सवस्यति । अमृतक्षब्दोऽत्रातप्निसमभिव्याहारान्माहात्म्येमोग(्प)त्वपरः । भोग्यतमत्वायोक्तम्‌ -त्वयोच्यमनमिति । त्वन्मुखचन्द्रानिःसृतमिति भावः । हिशचन्दाभिमेतं वि्बृणोति- ममेति ॥ १८ ॥ एवमतप्त्या पृच्छन्तमजुनं भति अतिभसन्नो मगवसतस्वाभि- जनादिबणनयुखेन योग्यतां दशषयन्‌ विभूतिविस्तरेण प्रत्येक वक्तु श्रोतुं चाश्ञक्यत्वात्‌ केनविदुपएधि विशेषेण संगृहीता विभूती बशष्यामौत्याई--दन्तेति। तेऽनसूयत्वपीयमाणत्वातृप्तत्वादिगुण पणायति भावः । गगत्वादिप्रतियोगिकसेषित्वादिपाधान्याविवक्षा दशनः १० ] भ्रौमद्धगबह्यीता । ५१९ भाधान्यशब्दे नोत्कर विवक्षितः । पुरोधसां च मुख्यं मामितिहि च्यते । जगत्युत्छृष्ठाः काश्चन विभूतीवेष्यामि । विस्तरेण वक्तं श्रोतु च न शक्यते । तासामानन्त्यात्‌ । विभूतित्वं नाम नियाम्यत्वम्‌ । सर्वे मनानां बृद्धथादयः पृथग्विधा भावा मत्त एव भवन्तीत्युक्त्वा- ° पतां विभूतिं योगं च मम यो वेत्ति तच््रतः' इति प्रतिपादनात्‌ । या वक्ष्यमाणसमस्तोदाहइरणव्याप्त्यभावाद्रूणानां च प्राधान्येन ग्यपदेक्यमाणत्वसंग्राहकमथविरेषमाह-पाधान्यरब्देनेति । तस्यैव त्ेवक्षितस्वरं वक्ष्यमागन संवाद यति-पुरोधसामिति । पिण्डिताभ. माह-- जगत)ति । विस्तरेण कथयेति पृच्छन्तं भ्रति प्राधान्यतः कथयेप्यामति कथमुच्यत इति शङ्कुना नास्यन्तो भिस्तरस्य म इ्य॒च्यते । विभूतीनामिति शेषः। विभूतेर्विस्तरो मयेति हि वक्ष्यते । नास्तशन्दाभिमरेतमशक्यत्वं॑दशैयति--रिप्तरेण वक्तुमिति । नेद वक्तु्ोत्ोरसामथ्यंनिबन्धनामित्याह-- त।सामानन्या रित { तदेतदुक्तं नास्यन्त इति । वक्ष्यमाणेषु पदा- येषु यिभूतिकश्षब्दभयोगनिमित्तपाह--विमृपत्वं नेति । नियन्त म्यवस्त्वन्तरविषयो विभूतिशब्दो विभवनकमेपरः । अन्यत्र च ब्रह्मा दक्षादयः कालः, विष्णुभेन्वाद्यः कालः, रुद्रः कालान्त- का्याघ्ेत्यादिषु जनादेनतरिमूतय इति नियन्त्येषु विभूतिशब्दो दृष्ट इति भावः । कुत इत्यत्राऽऽह--सववाभिति । प्रस्तुतं ताद्‌- धीन्यं श्चेतच्छब्देन परामृदयतत इति भावः । समनन्तर ्टोके- नापि तस्य श्छोकस्य तदभंपरत्वं॑दश्चेयति--तयेति । मन्बस्य छोकस्य न्यास्याने पूरं सौक्षीरयवात्सस्यसौन्द यादिकटयाभ- गुणयोगमित्युक्तम्‌ । इह त॒ योगरूब्दनिर्दिंष्टं सषटृत्वादिकमुच्यते तत्कथं घटते, इत्थयुभयनोभयमप्यादिशब्देन संशहीतमित्येकाथं- त्वात्‌ । अत एष तां विभूतिं योगं चेत्यन्न मम हेयमत्यनीकरक- रयाणगुणगणरूपं योगं चेति भ्रयोजकेन संग्रहम्‌ । एतां किभुतिमित्यादेः ६ व्यारूयानेऽपि अत्र॒ तदु- पादानं समद्धायथोन्तरग्युदासेन सोपसगेधात्वयेव्यश्जनाैम्‌ । ५२० तात्पयेचन्द्िकाटीकासमेतेरामानुजभाष्यसहविता- = [ भथयायः-, तथा तत्र योगशब्दनिरहिष्टं सषटतरादिकं षिभूतिश्ब्दनिरदिष्टं तत्पवत्यत्व मिति । पृनध-- ' अह सत्रस्य प्रभवो मत्तः सत्रे प्रवतेते | इति मत्वा भजन्ते मां बुधा माव्रसमन्विताः ' ॥ इत्युक्तम्‌ ॥ १९ ॥ तत्र सवभतान परवतेनरूपं निययनमात्मतयाऽवस्थायेतीममर्थं योग- शब्द निदिं सवरेस्य सषटत्वं पालयितृत्वं संहतृत्वं चेति सुरपष्टमाई-- अहमात्मा गृडाकेश सवश्रुताशयस्थितः । अहमादिश्च मध्यं च भतानामन्तण्वच॥२०॥ सरयषां भूतानां मम॒ शरीरभूतानामाश्ये हृदये शहमात्मततयाऽव- स्थितः । अत्मा हि नम ज्ञरीरस्य सव्रातसमनाऽऽधारा नियन्ता शेषा च। =~------ ल = 5 9 [कभ [य अ विस्तरणाऽऽत्मना याग [विमा चत्यत्र तु याभक्रनू] । भारार्त क्ता । तस्पुवेमश्चवाक्यस्थविमूतिशन्दे काथ्यस्वारस्याननियमनायेतोक्ता अतः ्रशनोत्तरपद योर पदरूप्यं सष्चम्‌ ॥ १९ ॥ िस्तरेणाऽऽत्मनो योगं विभूतिं चेति पृषटम्थदरयं मिस्तरेण क्तु तस्योत्तरद्रयमह्मात्मेमे शछोकेन संगृह्योच्यत इत्यभिव्रा- येणाऽऽह--तनेति । एतेन प्रागुक्तेषु वक्ष्यमाणेषु च सामानापपि- करण्यनिदेशेषु यथासंभवं निपिचदयमुक्तं भवति | अत्मतयाऽव- स्थित इति फलितान्वयप्रद शनम्‌ । अनेकार्यास्प्यात्मक्षब्दः श्ञरीरम्र- तिसबान्धिाने प्रसिद्धिमाचय।त्‌ प्रतिसेवन्धिरूपं शरीरमपेक्षते । ततश्च वृत्यन्तरगतो बिभतिशब्दो बुद्धया निष्कृप्यान्येतव्य इत्य- भिप्रायेण सर्नषां भूतानां मम॒ त्रीरभूतन।मेयुक्तम्‌ । शदवरस्य भृतानि जाब भरति कथयमात्मत्वमित्यत्राऽऽत्मलक्षणं दशयति- ज्मा हति । श्रयमप्येकं लक्षणमित्येके । तन्न श्रत्याच्रनुसारेण जन्मादिजयस्य ब्रह्मलक्षणत्वमिव शङ््नतिमात्रव्यवच्छेदाथतया ' याणां साफरयं भाग्यम्‌ । लक्षणत्र पमिति चान्ये । तत्र सते विबेकः--पस्य चैतन्यविशिष्टस्य यद्द्रव्यं सबोत्मना स्वरथे नियन्तुं धारयितुं च शक्यमेत्यादि श्चरौरशक्षणवाकं विभा- व्यम्‌ ¦ शरीरलकश्षणान्तराणि च तत्न तत्र विस्तरेण परतिनिप्तानि। ` दशमः १० ] श्रीमद्धगवद्रीता | ५२१ तथा बष्यत-- सवेस्थ चाद हदि संनिविष्ट मत्तः स्मतिन्नानमपाहन च। इश्वरः सत्रभूतानां हदेगेऽजुन तिष्ठति । श्रामयन्सवेभूतानि यन््राखूढानि मायया | इति । श्रुयते च-“यः सत्रषु भुतषु तिष्ठन्सवभ्या मूतेभ्याऽन्तरो य~ सत्राग भूतानि न विदुधस्य सत्राणि मूनानि शरीरं यः सत्राणि भूतान्यन्तरो यमयत्येष त आल्माऽन्तय।म्यसतः ' | व॒० ३।७। १५ | इति। ^ आत्मानि तिष्ठन्रत्मनाञन्तयो यमास्मान चेद यस्याऽऽ्त्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तयाम्मृतः' [ बु° ५। _ ७।२२ | इति च। एवं सवेभूतानामात्मतयाऽतस्थिनो पटं तपामादिमे चतन्यविक्ि्टं प्रत्यपृथकिसद्धतरिश्चेषणमूतद्रव्यं शर।रमिति भाष्प्‌- भिपरेतोऽस्पाक्तं निष्कषः । अत्र सवरेमृतशब्देन शरीरमात्रनिर्दृश- शद्धगग्युदासाय[ आशय शब्दस्य च हृइयविषयत्वव्यञ्चना याऽऽघारत्वनि वन्तन्वादेरात्परक्षणत्वसिद्धयय चाऽऽइ-त्थति । सवस्य चाहमित्यस्यानन्तरं द्वाविमो परूपात्िर्युपक्रम्य क्षरः सवणे भूनानीति वचनात्सवेभुतशब्दोऽविद्विशिषठक्ेत्[ ज्ञ |¶र इवि निश्चीयते तददत्रापि । तथा तस्मिन्नेव पक्ररणे “ उत्तमः पुरु्त्वन्यः परमात्मत्युदाहृनः ' इत्युकबा यो लोकज्यमाविहय बिभत्यव्यय इश्वरः ” इत्युक्तम्‌ । अत्र विभर्ताश्वर इ्याभ्य्रापा- यारत्वनियन्तत्वे स्पे । इन्वरशब्दरूढ्याः च स्वापित्वसिद्धिः । न खलु गदादिषु भजगाद्‌।न्नियच्छत्सु तदधीग्वरशब्दः | इश्वर- शब्द्‌ स्याहंशब्दस्यान॑क वेषयत्वं श्छोकद याप।दानन दर्शितम्‌ । अत्र हि सवेभूतशब्दो जवर एव । " यन्त्रारूढानि मायया ? इत्यभिधानात्‌ । चामयननित्यनेन नियन्तत्वदि सिद्धिः । हदश- स्थित्या च मापे सबिदं मातमित्याद्क्तधारक्त्वादि सृचित- मेष । विदचिदात्मकसमस्तवस्तुश्षरीरत्वं सवेमूतश्चब्दान्वयेनेव दन्तीं थति दश्चयति--यः सवपु भतेभ्वति । विदंश्चघरतिक्षरीरत्वे अपञ्चयद्राक्यमपादत्ते--य आलमनःति । आत्मत्वेनाबस्थानस्यो पादानत्वनिमित्तत्मोपयोग।त्‌ पूतरर्येन संगमयसत्तराधं व्याख्या- ति--एवमिति । एबमात्मतयाऽ्रस्थितोऽहभित्यनेन निर्वकारस्य स्वस्येवोपाद्‌नत्वस्थापनं देशतः कारतो वा मध्यान्तत्वरमात्रम- ९१९ ५२२्‌ तात्पयेचद्धिकाशीकासमेतरामानुजभाष्यसहिता- = { अष्याः ्योऽन्तश्च तेषासृत्पततिस्थितिषरयहतुरित्यथः ॥ २० ॥ उदिव्यानामहं विष्णुर्यो तिषां ररिरशुमान्‌ । २२, " मरु. पृर्नि रक्षत्रापामह्‌ श्‌ ।॥ २१॥ शवं भगवतः स्वत्रिमूनिभनयु सवष त्मतयाऽवस्थानं तत्तच्छनब्द सा- मानापिदरण्यनिर्देशदेतं अरतिपायय दिमुनावक्ञपान्‌ सापानायिकरण्येन ग्यपादश्षति । भगवर्यात्पतयभ्व स्यते हि सरवे शब्धरास्तस्मिन्नेव पयवस्य- न्ति । यथा देवो मनुष्यः पक्षी क्त इत्यादयः शब्दाः शरीराणि प्रति- पादयन्सस्तत्तदारमाने पयेकस्यन्ति । तथा भगवतस्तचदात्मतयाऽवस्थान- मेच तत्तच्छब्दसामानाभिकरण्यनिवन्धनमिति वरिमूल्धुपसहमरे वक्ष्यति । "न तदिति विना यतस्यान्पया मूतं चराचरम्‌ > इति सर्वेपां स््ेनाविनाभ- सुचितमिन्ते तद्ुषचरितमाई -- तपःमुत्पत्तीति ॥ २० ॥ आदित्यानाम विष्णारिः पक्रम्य * यच्चापि सवभूतानां चीजं तदहमजुन ' इत्यन्तं सामःनःपिकरण्यपघटूटकमदहमात्मेति छोन सयमयन्नवरतारयति--शवे भगवत इति । एतेनाहमात्मेत्या- दिका; समरस्ताश्चतस्लो विभूतय इनि मतान्तरं निरस्तम्‌ । [क विभूतिविशेषानिति भाधान्यत इति ह्यपक्रान्तम्‌ । ननु शरीर- [१९ भ वाचिनः शरीरादिशब्दा न ऽऽत्मानि पयवस्यन्ति। तस्मादजापि रक्षणास्वीक।र एव न्याय्यः, न सक्तिकस्पना क,घार्मत्य. अ158ह--ममवर) ति । दिश्ब्दो दत्व ५: । अपृथिंसद्धधिशेषण- चाविनः शब्दास्ततदृद्रारा धापिण्यपि मुखूयष्त्ता इनि प्रयोजकः रूपेग गणदेष्यापे सिद्धत्वान्न इ क्तकर्पनागंरवमनिपति मावः 1 तदेतदुक्तमू--पयवस्यन्त) पि । रारौरव्पविश्षब्दानां स्वर एतस्तत्त दात्पाने पयव्रसानमपृथक्रिसद्धय पथिक दश्यति-ययति । शरी- गदिश्बब्दास्तु गग इन्यादिरब्दवननिष्कपेकश्चन्दत्वान्न धामाण पयर्स्यान्त्‌ । ५तद्‌। नमात्रभक्तम्‌-द + मञेष्णः पक्ष। ब्ृक्च इया दयः शब्द्‌/ धप । अध्यःसाद्वदेतुकसामानाधिकरण्यश्च द्ुममपन- यति--मगवतस्तदास्मतभरति । ने ह्यपक्रमे,पयहारविरुदढोऽर्यो मध्यं सायः न च ब्रह्मणः संनदेयमयत्वश्रमाद्रा ततो वाऽ गोकु पुक्तमति मा 1 अतिनामाववचनादिति । आत्मना दज्ञमः १० ] श्रीपद्धगवद्वीता ] ५२३ ववचनात्‌ ¦ अविनाभावश्च नियाभ्यतरेति ' पत्तः स्रं भर-तैते * इत्युप क्रम उदितम्‌ | द्रादश्चसंख्यासंख्यातानामाद्रित्यानां दराल य उक्षो विष्णनामाऽभदित्यः सोऽहम्‌ , ज्योतिषां जगति प्रकङकानां यांऽदयुमान रविरादित्यगणः सोऽदम्‌ , मरुतामुच्छरृष्टा मरीचिः सोऽहमस्मि, नक्षत्रा- ` विना हि शरीरमूतं न भदतीति भव्रः । अश्नेना विना धूमा नास्ति गुणिना विना गुभो नास्तीत्युक्त अभ्न्यादिरेव परमार्थो धुमादिस्तु मिथ्यभूत इति वाऽन्यात्मक इति वा प्रत्ययो इहन भवति तद्र त्रापीति । ननु यज्ञदत्तं विनान्ये शरदं न सान्ति रज्जुं विना सपादिके नास्तीव्यक्ते यथैकस्थेव सक्छ तद्गव्यतिरिक्तानां चासच्छं प्रतीयते तद्दत्रापि फन स्यादन्राऽऽह-अविनाभावशधेति। अजातविरोधकारुसमदितोपक्रमतिरुद्धस्योपसंहारस्य नोदय इत्यपक्रमायिकरणसिद्धमिति भावः । नियम्बतयेत्यनेन धमान व्याप्निवपम्यमपि द््ितम्‌ । एवमेतावता ग्रन्थेन ‹ अहमात्मा गुढकरश सवेभूतश्यरिथतः ' इते स्॑शरःरवर्तिनां जीवानां व्रह्मस्वरूयेक्यमुचयत इति कृदटमतमुन्मु रतम्‌ । आदित्यानाम. दित्यपत्यानमजघन्यो जघन इत्यादिवचनानुसारण द्वदश य उक्ष ह्युक्तम्‌ । अत्र चेतरेषु च निध।रणाविक्ञेषपरदश्ना्ं उत्छृषटशब्दः । स च पुरोधसां च मुरख्यमिते वक्ष्यमाणयुख्गपः यायतयाऽपेक्षितमदेशे स्त्र मिटितः । अत्र चोद्धियमाणानां पदायानां केपांचिन्पराधरान्यं भत्यक्षं केषाौविद गमिकम्‌ । कचिद्‌- व्यवहितं कचिज्जी व्यवहितं च सामानाधिकरण्यम्‌ । उयोतिः- शब्देन तारकामातरग्रहणे तता विभू ।स्प॒तत्संबन्धरदितस्य तस्य च रवेनिध\रणा्रयोगात्‌ प्रकाशक नामिति सामान्येनोक्तम्‌ । जगत्कारणभनपरज्योतिरपक्षया रमः खद्योततकररपत्वरात्तद्रयवच्छे- दाय जगतीति विज्ञेपितम्‌। अञमानिति निधारणावधिकातिश्चय- योगो मतुवा त्रिवक्षितः। अन्यथा प.नरुक्त्यात्‌। रविशब्दस्य ददजादित्यसाधरारण्यादेकवचनं समुदायामेप्रायमिति परदक्षना- योक्तम्‌ --आदियगग इति। मरुतो बायत्र एक्ोनपच्ाश्दि तिवुत्रा येषां सप्तराः सप्र गणा भवन्ति | इशिनोऽपि यदे नक्षत्वं स्यात्तदा ड नम्माद्रगोसस्य ` निधौरणमप्ित्यमित्रानेर्णाऽऽइ-- ५२ तात्पयचन्द्िकादौकासमेतरामानुनभाप्यसहिता-- [ गघ्यायः- णामह क्ष, नेयं निषारणे षष्ट । भूतानामस्मि चतनतिवन्नक्षत्राणां पातयश्न्द्रः साऽदम.रम ।॥ २१॥ वेदानां सामवेदोऽस्मि देवानामास्मि वास्रवः। इन्द्रियाणां मनश्चास्मि भरतानामस्मि चेतना ॥२२॥ वेदानामृम्यजःसामाथरवे्णां य उत्कृष्रः सामव्रदः साड्दम्‌ ¡ दत्रानाम- । नयभिति । कस्तद्यत्राथ इत्यत्राऽस्ह-नन्नत्राणां पतिरिति । प्राधान्यत इति द्युपक्रान्तमिति भावः| ननु पूत्रपरषु सर्वषु निधारणारयेषु मध्य कस्याचित्मवन्धमात्रपरत्वमयुक्तम्‌ । नक्षत्रशब्देन निश परकाञ्मात्रं चितिन्यायाद्राद्चम्‌। ' सकरनां वा एतानि ज््रोतीसपे यक्नक्षत्राणि? इलि श्रतः । चन्द्रपण्ड्स्यापि वा स्वरगोणां (गेस्य) भागस्थानत्व। नक्षत्रम्‌ । या वा इ? यजतम स लोकः नक्षत्र तन्नक्षत्राणां नक्षत देवग्र(्रोहा व नक्षत्राणीति | त्राऽऽह मूतानामाप्म चेतनपवदिति | मुख्यं संभवति नक्षज्राणां(ते) न्याय्या | न चात्र सत्रत्र निध।रणाथता। भूतानामस्मि चेतना। सगाणामादेरन्त्च मध्य चेव्राहमञ्चन। वादः मवदतामहम्‌। अहमवाक्षयः कालः| उद्धव भवेष्यताम्‌ । यूनं छखयतामस्ि तेजस्तजाम्विनामटम्‌ । जगाऽस्मि व्यकरसायोऽस्मीत्यादौ निवार णामात्रात्‌ । अतोऽत्र चन्द्रस्य नसषजजातायन्वाभवत्षट्भिदिः तस्य सवन्धसामान्यस्य प्रमाणसिद्धवरिशेषपयवसानपिति भावः | २१॥ मनद मामदाट्दाधः | नस्य वेदेषु नध्रारणं कथमिति शङ्का व्युद्रासाय सामवदोऽस्मनि निर्दृ्च इति प्रदश्चयाति-ऋजुरति। सामनदन्कपद ग।तप्रवरानततवरसटमज्ाखत्वादिभेः। अन्येषां तु तदभावरात्ताबन्मात्रणापकयपः। नतु मामाण्यतारनम्यात्‌। ऋक च वा इदमग्र साम चाऽस्स्तां सव्र नाप ऋगासीदमोनापसामसा ग ऋक्‌ सामःपावदान्मुनं समाव प्रमात्या इति नेत्यत्र्रीत्‌ माप ज्यायान्वरा अता मप महिमति, गीतिरूपस्य साम्नः प्राधा- न्याय तात्मकस्य सामरव्रदस्य प्राधान्यम्‌ । ऋग्भ्यो जातं वैश्यं वणमाहूयजुत्रद्‌ क्षन्नियस्याऽऽह पानि सामवेदो ब्राह्मणानां प्रम- तिरोनि च । देवा उति स्वगेवासिनो विवकषिनाः । ब्रह्मादिमं दशमः १०1 श्रीमद्धगप्रद्रीता। ५२५ नद्रोऽहमस्मि । एकादन्चानामिन्दरियाणां यदुत्कृष्टं मन इन्द्रियं तदहमस्मि । इयमपि न निर्धारणे । मृतानां चेतनावतां या चेतना साऽहमस्मि।॥२२॥ न = ~ = 2 =-= ------* ग्रहायोगात्‌ । बासवशब्दस्येनद्रशब्देन स्यारूयानमतिज्ञयद्योत- नायम । ' इदि परमैशरये › [ पा० धा० पा० ६३] इति दि स्मृतिः इन्द्रियभ्यः परा क्था अर्थेन्यश्च परं मनः ' । [ का० ३।१० | ‹ पएतस्माञ्जायते प्राणो मनः सन्द्रियाणि च? । | मु २।१।३] ठत्यादिपु मनस इन्दियेभ्यः परथगमिधानाक्कथमिन्दरियाणां पन. श्रास्माति नधारणापत्यत्राऽऽह-ण्कादश।"द्रयण्णां यदुक्रष्ट मन द्‌द्रयामेति । अयममिप्रायः--“उन्द्रियामे दशके चः ' एकादशं मनधात्र ` इत्यादिषु मनसोऽपीन्द्रियत्वेन वग्यपदेशात्क्वाचित्कः पृथर्न्यपदेशञो गोवरवदेन्यायादिति निघौरणोपप्तिरिति । न हि मृतेषु चेतनासंज्घं रिचिद्धूतमस्तीत्यमिप्रायेणाऽऽह--इयम- ५१ । प्रीति शेपः । तेजस्तेजस्विनां सते सत्छरवतामित्यादि- वद्विशिष्टे सारभूत रिरेपणांशो विवक्षित इत्यमिपरायेण-चेतनाव- ताभिदयक्तम्‌ । ननु भूतानां पषटलन चननासंजं किमप्यत्रौच्यते । यथा-- महाभूतानि खें वायुरश्निरापस्तथा मदी । पष्टस्तु चेतना धातुर।त्मा सप्तम उच्यते॥ अष्टमं तु मनो ज्ञेयम्‌ । इति । तथा-- । ५ पष्टस्तु चेतनाधातुमन इ्युपदिरयते ॥ इति च । अत्र मनसोऽपिष्टःनतया चेतनायास्तदपथग्बचनमित्यव्रेरोधः अता भूतानामास्म चेतनेति निधरणाधत््ं युज्यत इति । मेवम्‌ । न है भूनपष्टनिदेशषमात्रान्महाभूतत्वम्‌ । अन्यथा संख्यानिवेशचसं- मव्रात्‌ । अत्र च सप्षमतयाऽष्टमतया च निदिष्टयोमेहामूतत्वान- युपगमात्‌ । येतनाशब्दस्य चापरसिद्धत्वात्‌ । प्रसिद्धा्स्वी- कारस्योचित्यात्‌ । अतः संबन्धमात्रविवक्षयेवात्न षष्ठी यक्तेनि ॥ २२॥ ९५२६ तार\येवन्िदाररीकासरर्तसमानजमाप्यस्का-- [ अध्ायः- रुढाणां शंकरश्चास्मि वित्तेश) यक्षरक्षसाम्‌ । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्‌ ॥ २३ ॥ रुद्राणामेकाद शानां इकरोऽहमस्मि । यक्षरक्षसां वेश्रवणोऽदं वसूना- मष्टाना पावकोऽटं शिखरिणां शिखरशोभिनां पत्रैताना मध्ये मरुरहम्‌ ॥ २२ ॥ पुरोधसां च मुख्यं मां विद्धि पाथ॑ वुहस्पतिम्‌ । रनननामह स्कन्दः सरसामास्म सागरः ।॥ २४॥ पुरोधसामुत्छषठ वृहस्पतिः सश्पसिमि । सेनानीनां सेनापतीनां स्कन्दोऽमस्मि । सरसां सागरोऽहमास्म ॥ २४ ॥ महर्षीणां भृगुरहं गिरामस्म्यकमक्षरम्‌ । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमाटयः ॥ २५ ॥ रुद्रति | रुदरष्वेकस्य शकरसज्ञयेवोत्कषद्यातनम्‌ । यक्षराक्षस- जात्योरविदूरविप्रकपोयक्षरक्षप्तमिष्यक्तम्‌ । न तु विन्तश्चस्य राक्षसत्वगन्धः । यद्रा नक्षत्राणापहं ज्ञश्च तिवज्जातिद्रयपतित्वमा- त्रमिह विवक्षितम्‌ । वि्तकषसंज्गया च धनदस्यासाधारमन्वर्यो- त्कषेद्योतनम्‌ । * स्थावराणां दिमालयः ` इति पक्वमाजार्णां परस्तादरकष्यमाणत्वान्मेरुः क्षिसारणामित्यत्र जिखगिज्ञब्दः पव- तमिक्षेषोपलक्षकः । शक्तथ।यं शब्दो व्रिश्ेषं ददचयितुमित्यमिभाः येणोक्तप-- शिरसो भितानां पवनानामित्ि | प्रह्सापरः पमरत्यय इति भावः । भर्ञस्तरत्नकाञ्छनादिमयश्िखरदिशेषयगान्भरोर- तिश्चयः ॥ २३॥ वरहस्पतिसंज्ञया व्रःतां पतिरित्यानक्षयः सिद्धः । गिरां पति- हसं । सेनार्न.शननाज् कमव्दयत्ेनापतिसंग्रहः । स्कन्दस्य दंवस्नानं।त्वरक्षणोऽतिश्चयः; । सारज्षव्देन प्रवाद्व्यरिक्तस्या- स्नुसालिलाश्चयमात्रस्य विवरक्षितत्वार्सागरसग्रह; । स्रोतसां पृथ- ग्व््यमाणत्वात्‌ ॥ २४ ॥ दवर्पीणां मुनीनामित्यदवक्ष्यमाणत्वादज महर्छ्व्येन तरिश षणार्च प्रह्पाणामिनिं ऋपिगमत्रिरेषो विवक्षित इत्यभिप्रा- ट्शमः + | १७ ] ीम्रद्धगबह्वीता। महपारणा मरे च्यादनां मृगृरहम्‌ 1 अथामधायनः शब्दा नरः, [ रन्यादनापिव्यु्छम्‌ । मिरामिति न कब्दमाः विक्षि. म्‌ । समुद्रयोपादिषु त्यामातरात्‌ । अत एव नाक्षरमा- ञम्‌ । अक्षराणामररोरल्मीति पृयग्दक्ष्यम्णताच्य । तत एवकभक्षरदित्यप्यङ्रन्यातिरिक्तविपयम्‌ । अमित्यकाक्षरं व्रह्मत्यादिपु परणवेऽप्यकरन्द्‌वरिशेपिताऽक्षरश्ञब्दः पयुक्तं इत्य- निप्रायणाऽञ्ह--अथ(मिवाथिन इति । अथामिधायिपु प्रणवस्यो त्कः सर्बात्छृएायोनिधायित्वादिना । शद्ुना पगानामिव सीसं वाचां प्रणवेन संतणर [ त ] इति श्र॒नच्च | यत्गपु जपय- जस्य पराज्ञसत्यपन्यत्र [सद्धमू--' विपियज्ञाजपयज्ञो विशिष्ठ ददाभिगुणेः ' इति । क्विच कुयोदूघुतपुं [ वाऽपि | कुपातिपष्पद्युं तथा । नलखवतु हया हन्तु पन्ामच्छत्कथचन ॥ इत । पञ्चम ज्ञ; क िसिप।दृ शा यष्टमहनि } {दसात्मकस्त्‌ कि तस्य यक्चः कायं महात्मनः ॥ पस््रापे च भ्रवाप्र च पूजितो येन केशवः। इत्यादिवचनवन्यादर्हिसात्मकयज्ञानद।णां दिसात्मकयज्ञानष्म. जम्‌ |तत्र विधितः प्रवृत्तेरपकारानभिसधान।दुपकारस्मृतेबनापरी णनत्वाच न प्रत्यवायः। एलाधिनां तु तत्फलमसपमस्थिरं दुः मिश्र च। अद्िसिक्रास्तु यज्ञा वरिधिषटयिक्ारिसा म(त्ाद्ध)णव- तोऽिभ्रीणनत्वादपयमैमत्यासन्नाः। अत एव ह्युपरिचरादयः प्ष्टपञ्ुमिरिषटःन्तः । एवमितरेपु यज्ञेषु हिंसादिभसङ्कोऽधिका- रिविशेपादिना मरिपयव्यवस्या ह।मि(च)त्यादिम॑दान्‌ कशः । जप- यज्ञे तु तत्मसङ्काभावादव्याक्षपणायप्रतीस्या सवौजयोगद्रारा समा। सदसा निवेशनाच यज्गान्तरे*१। जपयज्ञः अरशस्ततमः सवाश्रमसाधारण्याद्‌, जप्येनाप तु सासध्यद्राद्मणो नात्र संशयः कयोदन्यन्त वा कयान्पत्ना ब्रह्मणं उच्यतं।॥ इत्‌) पिघुरादेरपि सिद्धिरेव । परवतपिक्ेपाणां पूनमुक्ततबाद् क्षाण्‌। प्र्मम।णलाच तद ^यन्यचस्छदपयं दिमरच्छलराजल- 231 ५२८ तात्पर्मचन्दिकारीकासमेतरामानुजमाप्यसदहिता- = [ अध्यायः ~ तासामेकमक्षरं पणवोऽहमस्मि । यज्ञानामुसकृष्टो जपयज्ञोऽस्मि । पवतमा- णां हिपवानहम्‌ ।॥ २५॥ अश्वत्थः सववृक्षाणा दव्रषणा च नारदः । गन्धवाणां चचरथः (सद्धना कपट मुनिः ॥ २६ ॥ सवेदक्षाणां मध्ये पूज्योऽ्वत्य एवाहम्‌ । देवपींणां मध्ये परम- वैष्णवो नारदोऽहमस्मि । गन्धर्वाणां देवगायकानां मध्ये चिन्नरथोऽस्मि। सिद्धानां योमनिष्ठानां परमोपास्यः कपिखोऽ्म्‌ ॥ २६ ॥ उचः श्रवसमश्वानां विद्धि माममृताद्धवम्‌ । रेरादतं गमन्दाणां नराणां च नराधिपम्‌ ॥ २७ ॥ सवषामन्वानां मभ्येऽमतपयनेद्धवमुचेःश्रवसं मां विद्धि । गनेन्दरार्णा सयैषां मध्येऽमृतमयनोद्धवमरावतं मां विद्धि । अमतोद्धवमित्येरावत- ®, (= स्याप वक्ञषणमर्‌ । नराणा मध्य राजान र्मा क्राद्ध्‌।॥ २७॥ प्रसिद्धयनुरोधाथं चोक्तम्‌-पवेनमात्राणामिति ॥ २५ ॥ नन्‌ सवेन्षाणामित्येतद नुपपन्नम्‌ । पारिजाताच्पक्षयाऽश्व- शब्द (त्थ) स्य निक्रृष्त्वादित्यत्राक्तप-?34 इत । पारेजाता- दीनामप्यन्वत्यवस्पूञ्यत्वं नास्तीति मावः । देवा मन्न्रद।रनो देव्रषेयः । देवपिषु नारदस्य वहूुभकारोऽशिश्यो वहृषु प्रदशेषु महाभारत एव प्रपञ्चितः । चित्ररथो गन्यवरागः । सिद्धानामि- स्यादे । पूप्रसचितसुकरतविसंवशाञजन्मसिद्धाणिमाचश्वयाः सिद्धाः । आदिविद्रान्सिद्ध इति कपिलमाहः । ‹ ऋरि भरसूतं कपिं महान्तम्‌ › [ श्व ५।२|। इति च श्रुतिः । ' ददृशुः कपिलं तत्र वासुदेव सनातनम्‌ › इति चाऽशु; । अयमपि परशुरामादिवेत्‌ ॥ २६ ॥ अमतोद्धवामिति जन्मनः परकषेसु चनम्‌ । अमतमत्र जरं मध्य- ( थ्य `पानावस्था सुदे(षेववा । गनेन्दरषब्देन दिगगजा विवक्षिताः । तेषु भरधानतया दिक्षाटेश्वरस्य क्षचीपतरोपवाह्म एेरावतः । अमरतोत्यन्नत्वं च काकराक्षिन्या याद रावतेऽप्यन्वतव्यम्‌। रथन्तरसामोद्धवः, वः द्रष्टव्यम्‌ । नराधिपश्ब्देनेतव निवादकल्र- लक्षणोऽनिश्ञयः सिद्धः ॥ २७ ॥ दशमः १० ] भरमद्धगबद्ीता। ५५२९. आयुधानामहं वजं धेनूनामस्मि कामधुक्‌ । प्रजनश्चास्मि कंदपः सपौणामस्मि वासुकिः ॥ २८ ॥ आयुधानां मध्ये ब्रं तदहम्‌ । धेनूनां हवि्यानां मध्ये कामधु दव्य सुरभिः । प्रजनो जननहेतुः कंदपेश्ाहमरिम । सपो एकशिरस स्तेषां मध्ये वास॒रिरारम ॥ ९८ ॥ अनन्तश्चास्मि नागानां वरूणो यादसामहम्‌ । पि -णामभमा चास्मि यमः संयमतामहम्‌ ५२९ ॥ नागा बुदुश्चिरसः। यादि जरबासिनस्तेषां वरु०५ऽहय्‌ । अत्रापि न निधांरणे षष्ठी । दण्द यसं व्रैवस्वतोऽदम्‌ ॥ २९ ॥ प्रहादश्वापिमि रव्यानां काटः कलयतामहम्‌ । मृगाणां च मगेन्दौऽदं ‡नपयश्च पक्षिणाम्‌ ॥२०॥ आयुधानामित्यव।चीनायुधपरम्‌ । सुद शनाद्यपेक्षया दधीचे रस्थिस्मवस्य वल्ञस्यापि निृषएत्वात्‌ । पेनूरनां दोग््रीणां दिन्या सुरभिररेति यौगिकः कामधुम्जब्दोऽत्र व्यक्तितरिशेषनिषठ इति भावः । प्रजनज्ढ;न जननहेतुत्वं केदपेस्यासाधारणोऽति श्य उक्तः । स पदायच इत्ययः । अपरजारथकंदपेष्यदच्ठेदार्थो चा प्रजनशञब्दः । पयाययोः; सपैनागक्नब्दयोः कथं व्यपरशच इर्यत्राऽ१६--सप) एफरिर^ नगा बहुधिरसत इति ॥ २८ ॥ यादःशब्देन वरुणस्यापि सग्रहथमाह-- यादांसि जठ्वःसिन इति । यदा जन्तुमातरे भिवक्षितम््‌ । तेषां पतिलेन संबन्धो घस्‌ णस्य तत्साजत्याभावबादूग्राह्चः । अयमा पितुराजः । संयमतां सयच्छतामत्यथः । तदाद--दण्डयता।म।तं ॥ २९ ॥ उपमानमक्षेषाणां साधूनां यः सदाऽमवदित्यादिना प्रहा दोत्कभैः । अष््मवाक्षयः का इत्यस्य काछतत्वस्य परस्तादरशष्य- माणत्वा्यमस्य च पूुममुक्तत्वात्तद्‌ञ्दतिरिक्तः प्पथिक्ेषप इ कालशब्देन विवक्षितः । अचेतनस्य कास्य गणयित॒त्वं न युञ्यते । फखयतामेस्यसय श्रह्नातुमात्रपरत््रे तेप कालस्य निधा. ५३० तात्पयचन्दिकारीकासमेतरामानुजमाष्यसहिता- = [ भध्यायः- अन्थपापकतया गणनीयानां मध्ये कालो मृलयुरहम्‌ ॥ ३०॥ पदनः प्दतामसि रामः शचतामहम्‌ । ञ्मषाणां मकरश्वासिमि स्रेतस्रामस्मि जाहर्व। ॥ ३१॥ पवतां गपनस्वभावानां पवनोऽदम्‌ । शस्ता राम।ऽदम्‌। रशखमतते- मत्र विभूतिः अथान्तरामावात्‌। आदित्याद्‌ यच्च क्षत्रज्ञा अत्मत्वनाव- स्थितस्य भगवतः शरीरतया धममूता इति सअस्नमृसस्थानीयाः ॥ २३१॥ रणमयक्तमतस्तद चितम विशेषं द३। यति -- अन्थ॑ति । नहि पर- णातिरिक्तोऽनथे इति मावः । मगेन्द्ररब्दनव सिहस्यातिशयः सिद्धः । पक्षिप वैनतेयस्य येगातिशयाद्रदमयस्वादिना चोत्कपः | ३०॥ पवतामित्यनेन पवनासाधारणाक्रिया विवक्षिता चेनिधीरण नोपपद्यत रातं तद्‌ एपत्तय गमनस्वमाव्राना।भद्युक्तम्‌ । अजस्चगपन- शीरनापित्ययैः । पवनप्रेरिता एव्र हि तारकाद योऽप्यजच्ं परि. मन्ति । सोपपवनादिषिवात्र सोधनत््राधेममनमिहाविवक्षि- तम्‌ । रामः शच्मृतामहामेति परशरुरामस्यापि जता रात्रणदन्ता रामो विवक्षित इति तदुचितममोघश्चखरत्वलक्षणमतिशयमाह-- शच्रमृ्वमत्र विभूपरति । पुत्रोत्तेष्वि राम एव विभूतिः फन स्यादित्यत्राऽऽ्द--अर्थान्तराभावादिति । अयिद्रश्चेपस्य चेतनान्त- रस्य वा श्रतमृच्छन्द्‌वाच्यस्यात्रासंमवादित्य्थः । अर्थान्तरा्णां मध्ये स्वरासाघारणपम॑विकेषनिदकरीतिभङ्गः स्थादित्यत्राऽऽ आदियादयश्वेतिं । शखमच्छस्यान्धपां च भगवद्धाभणां प्रतिधम- त्वमविशिष्टमित्येकव रतिः; निधोरणानिष।रणमेद्‌वन्पुखभेद्‌ मातरं न दोप इति भावः । त्राऽऽदित्यशन्देन जधोतिषां रतर- रंगुमानिस्युक्तो रविरविवक्षितः । आदित्यानामहं रिष्णुरित्युक्त- स्त्वादित्यो रामतुर्यः । मकरो मरस्स्यराजः । स्रोतःसु जनाहव्या विष्णुपद,द्रवससवरहगिसोधत्वरैरोक्यप्रृत्तत्वारि (मेरतिरयः ॥ २१ ॥ "------------- ------ ----~ ~ - ~ ---------~ ~-------- -----~~“~ ---~ ------------~ ---- --- -- ~ --~-- - ~^ ~ ~< -~~~ - १८.ग. घ्र. शम्‌ न नुमेऽसो च । दशमः १० ] श्रीमद्धगवद्रीता } इ सगणामादिरन्तश्च मध्यं चवाहमर्जुन । अध्यात्विया वियानां वादः प्रवदतामहम्‌ ॥ ३२॥ ५२९१ सृज्यन्त इति सर्गास्तेपामादिः कारणं स्वेदा सञ्यमानानां सवपा पाणिनां तत्र तज सखष्योऽदममत्यः। तथाऽन्तः सवेदा संहियमाणार्नां तत्र तत्र संहतौरोऽप्यहमेव । तथा च मध्यं पाटनं सवदा पार्यमानानां [+ = = ६ = [कस (व पाटयितारश्ाहमवेत्ययः । भ्रयःसापधरनमतानां विद्यानां मध्ये परम- 1नःभ्रयससाधनयता द्याश्हमास्म। जल्पवितण्डादि: इुमैतां तच्वानै- सगेशब्देन सृषटिमा्विवक्षायामादिरन्तश्वत्यादिनाऽन्वयायो- गात््रमाथ(ऽत्र सवेश्चब्द इत्याह--मव्यन्त इति सगा इति | आदरिमध्यान्तश्ब्दानामनावयवव्िरेपाद्यता न युक्ता । अनति- शयिताभत्वात्‌ । नापि काटविशेषायता | कारस्य वक्ष्यमाणत्वे- नात्र पृथ्व्यपदेशमयोजनामावात्‌ । न चोत्पर्यादिक्रियामात्रा- थता । उद्धवश्च भविष्यतामिति वक्ष्पमाणन पानरक्तयप्रसङ्कगत्‌ । न चेन्वरस्म्व कारणतादिकमिहाच्यते । अहमादिश्च मध्य चेत्युपक्रमेण तत्तरत्वात्‌ । न चेदं सामान्यतस्तानिगमनम्‌ । अ- चयेपरिवचनम्‌ (१) । तस्मा्टोकसद्धोत्पच्यादिद्तुपरत्वमेबोचितम्‌। क्षणतया तत्राप्युपादानक्रारणस्य वीज मां सवेभूतानामितिं वक््यमाणत्वान्निमित्तक्रारणमात्रभिह विवाक्षितम्‌ । समगाणामित्य- वरसेपवचनेन सव्देशकाटवर्ति सञ्यपतियोगिकसवेनिपित्तकारण- वग॑स्य स्वाधीनत्वमभिपेतम्‌ । तदेतद्खिलममिसदितं सबदेत्या- दिव।क्यत्रधेण । अध्यात्मत्रि्रा जोवपरमात्मयाथाल्म्यपिच्रा सा परिपयतः फलतश्च विद्यान्तरेभ्य उल्टा । भ्रवदतामिति ना- न्योन्यविवादमात्र विवक्षितम्‌ । तत्र वादाख्यविश्ेषस्या- रमरणात्‌ । अध्यात्मविद्या विच्ानामिति विद्पमसङ्खात्तदथक्था- विषयत्योपपत्तः । न च सतं सच्तामहमितिवद्रादाख्यं कथा- विशेषवस्वमभिमतम्‌ । अन्यापेक्षयाऽनिशयसूचनसंभवे तत्पार त्यागायोगात्‌ । अतः प्रवद्तामिति कथात्रयसाधारणरूपमिह विवक्षितम्‌ । तदाह-जसपव्रितण्ड।दि कुतामिति । तस््रनिणेयाय ५३२ तात्पचन्दिकारीकासमेतरापानजमाप्यसदहिता- = [ अघ्यायः- णेयाय प्रवृत्तो वादो यः सोऽहम्‌ ॥ २३२॥ अक्षराणामकारोऽस्मि ददः सामाक्तकस्य च। अहमेवाक्षयः कालो चाताऽहं विश्वतोमुखः ॥ ३३॥ अक्षराणां मध्येऽकारः । " अकारो वै सवौ वाक्‌” इति श्रुतितिद्धः सेवणोनां प्रकृतिरकारोऽम्‌ । सामासिकः समासपमूहस्तस्य मध्ये दवद समासोऽहम्‌। स शमयपदायथप्रपानतेनोच्छृष्ः । करायुहूतीदिपयो क्षयः काराऽदर्मत। सवस्य सरष्टा 1हुरण्यगम॑वतुर्मखाऽदम्‌ ॥ २३३ ॥ क 0 र ~~~ = =-= ---- ~ ----------- --------*"------+ =. 8 | प्रत्त इत्यनेन स्वरपफविजिगी पुकथातिश्चयितापचगंपयवस्तित्‌ फृरुत्वेन वादस्योत्कपमदक्ञंनम्‌ ॥ ३२ ॥ बहूव चापानपषाद्‌ श्रूयते-* अ इते ब्रह्य ' इते) तथा 'अकरार्‌। बं सवो वाक्‌ । संपा स्पर्प्पभिव्यज्यमाना वह्मी नानारूपा भवति" इति | श्रुत्व परपान्वित प्रकृ तित्वमाह-सकवणाना प्रकृतिरेति । निधरणीपयिकबहृत्वसिद्धययं प्रत्ययार्थं दशरेयति-सामािकः समाससमृह इति | पूर्वोत्तरान्यपदायप्रधानेभयोऽव्ययी भाव्रततपुर- बहरव्रदिभ्यो द्वदस्यात्कषमाह-स द्यभयेति । अक्षयश्नब्देन कला मुहूतनाः कटार ‹ करपुदूनोद्मयथ क्राः इति श्र तस्मृत्यादि सिद्ध बहुविध विकाररूगलोकक्षयहेतुभूतानन्ताव्रच्छेदे सत्यपि स्वरूपता ऽनाद्नन्तरयं (वक्षितमित्यभिपायमाऽइह-क- ते| ° अनादिभ॑गवान्काद्यो नान्तोऽस्य द्विज मिते ।"कारोऽस्मि लोकक्षयज्रदृद्ः ' । "नान्तो न चाऽऽदिनं च मेऽस्ति मध्यम्‌ ›इत्या- देरिदं कालापिषटतुतं व्यक्तम्‌ । ध तुशब्द्रूढथा विन्वतोमुखत्वानि- दपणन च दिरण्यगमं एवा्रोच्यत इत्यमिप्रायेणाऽऽद-स्वघ्यति । यातृशब्देनेबाण्डान्तयतिसमस्तविधातृत्वरक्षण उत्वपः सिद्ध ईपि भदशेनाय-तवघ्य लतम्‌ । एनेन कभफटगिधातृत््ेन व्यारूघान्तरं निरस्तम्‌ । {श्वत इति दिक्वतुष्रयमात्रमिह विवक्षितमिति ज्ञापनायोक्तम्‌-चतमुव इति । देद चतुष्टयमवतना- ।६ कं सानेन सचितमर ॥ ३३॥ दशमः १० ] श्रीमद्धगवद्रीता। ५३३ मत्यः सव॑हुरश्चाहमद्धवश्च भविष्यताम्‌ । कीतिंः श्रीवाक्च नारीणां स्मातिभया धतिः क्षमा ॥ ३४॥ सतव्रपराणहर्‌ मरत्यु्ादम्‌ | उत्पत्स्यमानानापम्रद्धवासख्य करम चाहम्‌ नारणां आ्ररहः क(्तज्चा स्म्‌।ताह्‌ मधा चह चातता क्षपा चाहम्‌ ॥ २४ ॥ ब्रहत्साम वथा साश्रां गायत्री छन्दसामहम्‌ । मासानां मागेशीषोऽहमृतूनां कुसुमाकरः ॥ ३५ ॥ साज्नां बहत्सामाहम्‌। छन्दसां गायञ्यहम्‌ । ऋतूनां कुस॒माकरो कमो नुरूपदण्डनकाल बच्छेदाधिङृतयोयमकालाख्यपुरुषयो- रक्तत्वाद्यमदिन्नकारिभराणहग्णादि (धि ) कृतः पुरुषविशेष इह मृत्युः सबेहर इत्युच्यते, इति ज्ञापनाय सवैप्रणहर इत्यक्तम्‌ । भटे सवसेहतैशवर इह मृत्युरिति कैथिदुकत मन्द्‌ । भूतानामन्त एव पत्युक्तत्वादुद्धवसहपाठाद त्र म॒ल्युशब्द्‌) मरणपर इति फेचित्‌। उद्धवशब्दस्य( ब्दः स्व , रसत उत्पात्ताक्रयापरः । उद्धवस्था- नादिनिभित्तोपाद,नादेकं चाज पृथगेव निर्दिष्टमिति क्रियापर- त्यमेबोचितमित्यमिभायेणोद्धवास्यं कमेुक्तम्‌ । कीत्यादयो नेह गुणविश्षेषा विवश्षिताः । तेषां पुरुपेष्व्रापि उद्धूतत्वेन नारीणा- मिति विक्षेषायोगात्‌ । न च नारीशब्दोऽत्र सीलिङ्कःपद्ाथमात्र- परः । मुख्यवाधाभावात्‌ । अनो नारीविशेषनिधारणमेव क्रियते। तत्र च निय एवे सवेनारीभ्योऽतिश्शयितत्वात्से प्रथमं वक्तग्या। केति: श्रारिषते तु पाठक्रमोऽथक्रमेण बाध्यत इत्यभिप्रायेण शररदं॑कीपि्हमिषयक्तम्‌ । एताश्च मगवदसाधारणव्यक्तयः । अन्यत्र तु तत्तदभिमानविङ्ेषात्तत्तच्छब्दः ॥ २४ ॥ सामसु वदसाश्न उल्छृष्त्वं श्रुत्पेव सिद्धम्‌ । ' ब्रह्मच वा इदमग्रे रथंतरं चाऽश्स्तां वाक्व यै तन्मनश्वाऽऽस्तां वामे रथंतरं मनो ब॒हत्तद्‌वहर्पू¶ सखजानं रथंतरमित्यमन्यत तद्रथ॑तरं गभेम- धत्त" इति । गायञ्याश्छन्दसां मातत्वेनोत्कभः श्रुतिषु चछन्दोरिवि- (1चमत्यां च प्रपञ्चितः । यथा बहद्रचोपनिपदि-*अग्रं वं छन्दसां गायत! इति । मासेषु मागेङीपस्यानिश्षयो बषगभाधानकाललात्‌। ५३२४ तास्पयेचन्दिकाटीकासमेतरामानुजभाप्यसहिता- = [ जन्यावः-- वसन्तः ॥ २५॥ . यूतं छलयतामास्मि तेजस्तजस्विनामहम्‌ । जयोऽस्मि ्यवसाय।ऽस्मि ससं सद्यवतामहम्‌ ॥ ३६ ॥ छलं ङुवेतां उलास्पदेषक्षादिलक्षणवर तमहम्‌ । जेतृणां जयोऽसि भ्यव- सायाऽस्म । सतत्कवतां सच्व महामनस्त्म्‌ ॥२६॥ क~ -- ------- ~~ ~ ~ -~-------- मासेषु केशवादिद्रादश्सु प्रथमस्य केशवस्य मासत्वादृव्रतवाग्वा- (ता्ा)रम्भकाटत्वाच । कुपुमाकरश््देनैव वसन्तस्य प्रत्यक्ष सिद्धः सतरेपाणिसुखंेतुरतिश्यो च्योतितः । ‹ वसन्ते वसन्ते ञ्य)तिषा यजेत › ' वन्ते दीक्षयेद्धिमं ग्रीष्मे राजन्येव च › इत्या देमि ॥ ३५॥ छटयतामित्यत्र ‹ तत्करोति › इति गिजित्याभिपायेण- खट कुनतामिन्युक्तम्‌ । अक्षसंचारादिमात्र॑ण जयपराजयारोपादिह कुखलत्ववाचीयुक्तिरित्यभिप्रायणक्षादेटक्षणमिव्युक्तम्‌ | तेजस्तेन. स्विनाभित्यादिवददीन्यतां ब्रूतमहानत्यनभिधानाच्छखयतापिति ख्टरटकरणमात्रवचनाच चछटस्थानान्तरेभ्यः क्रयविक्रयक्ऋणा- दायसंवित्सगरादिभ्यो च्यृतस्यातिशायेतलयं विवक्षितभिस्यमिपा- येण--छल।खदेभिदयुक्तम्‌ । वश्चनास्पदेषिित्यथैः । अक्षदीत्यादि- शब्देन सजीव निजी वसमस्तद्रूतवग संग्रहः । यद्रा निर्जावमात्रग्रद- णायाक्नादिलक्षणमित्युक्तम्‌ । तस्य चातिशयितत्वमनायासेन धमःविरोधेनाभ्युपगमादेव समस्तथनहरणा?; शक्यस्रात्‌ । तेजसिसच्छवच्छन्द्‌ योः पूव त्र योस्तेजः सतः भ्यामवश्द्धत्वात् जयग्यवसायशब्द योरन्वयान।चित्यात्तदुचितां जेतव्यवसायि- शब्दौ पूव\परच्छाययाऽयोक्षिप्ावित्यमिभायेण--जतृणं व्यवसा- यिनामिति चोक्तम्‌ । द्रव्यासुव्यवसाथपु सस्वमन्ल। तु जन्तुषुः इत्यादिभिः सच्वशब्दस्यानेकाथसिद्धग्येबसायस्य चोक्तरवा- तसस्ववच्छब्दभसिद्ध्नुरोधेनायवि रषं दशंयति-सं महामनस्व- मिति । एतेन पराभिमवसामभ्यौदिलक्षणतेजसोऽपि सस्वस्या् भेद उक्तः ॥ ३६॥ ह द्श्चमः १०1 श्रीपद्धगव्रद्रीता। । ५३५ वुरुण।नां वासुदेवोऽस्मि पाण्डवानां धनंजयः । मुनीनापप्महं वप्राः कवीनामशना कविः ॥ ३७॥ „ वसुदेवसूनुत्वमतर िभूतिः। अथन्तराभावादेव्। पाण्डवानां धनेजयोऽ- युनाऽहम्‌ । मुनयां मनननाययाथात्म्यद सिनस्तषां न्यासोऽदम्‌ । ध = --~ ~ --------* वृष्णीनां बासुद्‌ बोऽस्मत्यत्रापरि रामवत्साक्षात्स्रावतारत्वादाह- वसुदेवसूनुतमत्र विमृतिरिति । अथान्तराभावादतरेत्येवकररिण राम- परसङ्के देताः परागेवाक्तत्वं सूचितम्‌ । ननु वस॒देवसूनुत्वमिति नेयं विभूतिः । नहि सूनुत्वमाजेणातिश्चमः । अतिभरसङ्गगत्‌ । न च वसुदेबाख्यपितविशेपसूनुत्रेन तस्याप्यनेकसाधारणस्वेन निधारणायोगात्‌ । न च बासुदेवश्चब्द्भरसिद्धिमाज्रेण तावन्पात्र- स्यएतिशयं भररयप्रयोजकत्वात्‌ । न चह वमुदेवसूनुत्वमुपदेश्यम- जनस्य संमरतिपन्नत्वादेव । अतः साक्षादबतारत्वं नोचिनम्‌। अत एव दष्णानामहमस्म।ति नोक्तमिति । अन्रोच्यते--वासुदेव्‌- ङाब्दोऽ् लक्षणया वसदेदश्हे चतुभेजतयाऽवतारपभभ्‌ति अ{तमा- नषगुणाविग्रहषराकमादिरूपमाग)पाखप्रासिद्धपतिश खक्षयति । तस्य चाजनं प्रत्यमिधानं टष्ान्ताथम्‌ । सवेनाम्नो युपप स्पच्छ- ब्दादृपि साक्षान्नाम्नाऽ्यन्तासन्नत्वादिभिरतिश्चयो ऽतर विवक्षितः धभ युधिष्ठिरस्य सवातिश्नायित्वात्‌ , बले च - भीमसेनस्य | आभिरूप्यादिपु च माद्रीसुतयाः, अजुन इति परसिद्धनामधेयेन विशषदौकरणम्‌ । तेन स्वाभिपुखमजुनं प्रति त्वमिति निरद्ज्ञामा- वात्‌ क्र धनजयास्योऽन्य इति शङ्कःग्युदासः। न ह्यत्र परो ह्यमसङ्गः । अपरोक्षस्यत सर्व॑स्यैवात्र सवरदरिना वचनादिति । जध्रषेत्वं हयदृष्टाेरषादती न्दर यायदर्शितवम्‌ । तच्च प्रायश्च प्रागेबो- क्तम्‌ । अता मुनीनामित्यनेन तद तिरिक्ता निवैचनव्रखात्‌, एत- मेव विदित्वा मुनभवतीति श्रुत्यनुसारा्च विवक्षिता इत्यभि प्रास्णाऽऽह-~मुनया मनननाऽऽत्मयाथाप्यद्‌ाशन इतं । तथाव्रधस्य भगवतो ग्यासस्यातिक्चयस्तद्राकपेर सिद्धः। आखोदूय स्व॑ास्राणि विचायं च पुनः पुनः । इदमेकं सुनिष्पच् ध्येयो नारायणः सदा ॥ ५५३६ तात्पमचन्द्रिकादीकासमेषरामानुजभाप्यसहिता- = { भभ्यायः कवयो विपञ्चिनः !॥ ३७ ॥ दण्डो दमयतामस्मि नः तिरस्मि मिगीषताम्‌। मनं तवास्मि गद्यानां ज्ञानं ज्ञानवतामहम्‌ ॥ ३८ ॥ नियपातिक्रमने दण्डं कुतं दण्डोऽम्‌ । विजिगीषुणा जयोपाय भूता नीतिरस्मि । गुद्यानां संबन्धिषु गोपनेपु म।नमस्मि। ज्ञानवतां ज्ञानं चाहम्‌ ॥ ३८ ॥ हुस्यादिभिः तपोविशिष्टादपि म वसिष्टान्पुनिसत्तमात्‌ । मन्ये ्रष्ठतमं त्वाऽऽ रहस्यन्नानवेदनात्‌ ॥ इति च । अयमपि कथिद्धिमवावतारो गण्यते । वेदविद्धगवान्‌ कल्की पातालक्ञयनः प्रभः । इति । कथ्रीनामिति न निवन्धत्वं विवक्षितम्‌ । तथा साति बास्प किभभतेः सवातिश्चायित्वादन्ततः क्रान्तदर्शी किदिति वेवि तपित्यभिप्रायेणाऽऽह-- कवयो त्रिपाशधते इति । उश्नस। रिप- ित्सु वलक्षण्यं न।तिनिपुणत्वादभिः । भसिद्धं दयेतत्‌-- ५ न क्ननापनयते पुमानन्यत्र भागेवात्‌। शेषरुप्रतिपत्तिस्तु बुद्धिमरस्ववतिष्टने ' ॥ इत्यादिषु ॥ ३७ ॥ नियमातिक्रमण इति । देण्डयःग्यल्रकथनम्‌ । अद्‌ण्द्यात्रपय- दण्डस्यातिश्चयेन नरकहतुत्वात्‌ । न तिरस्मि नीतिमतापिति वक्तं जिगीषताभित्यनेन तु कोदशोऽन्वय इत्यत्राऽऽह्‌ --जिर्गःषूणां जयोपायमृता नपिरेति बुद्धिव्प्रापारविरेपौ विवक्षितः । खोकवि- दितस्य वाङूनियमनरूपस्य मौनस्य गुद्यत्वामावान्न निधौरणम. चितम्‌ । भोनक्ञब्दस्याऽऽत्मवरिद्रादिरिषयत्वे तु प्रसिद्धित्यागः स्यात्‌ | न च गृह्यधरभत्वे मोनस्य स्रं सखवतामितिंवत्स्यादि- त्यत्राऽऽ्-- गुह्यानां सवन्धिषु गोपनेपु मनम त । गृह्यानां गोप- नीयत्वम।नस्य चापटूकणत्रमन्त्रणादपि गोपनोपायत्वं संप्रतिप ` ज्ञम्‌ । ततश्चात्र संबन्धमात्रे पटु गोप्यगोपनभावस्वरूपपिशेषे विश्रान्ता । भृतान(मस्मि येतेति यैतन्यमातरस्य पुतेमुक्तस्वादत्र जञानं ज्ञानवतामिति पुरुषायापयिकातिक्चयितज्ञान व्रिज्ञेपोऽभिमत तञज्ञानमह्वानमतोऽन्यदुक्तभितिवत्‌ | ३८ ॥ द्मः १० 1 भीमद्धगग््धौता। ५३७ यारे सवभूतानां वीजं तदहममुन ! न तदस्ति बिना यत्स्यान्मया ध्रुतं चराचरम्‌ ॥ ३९ 1 सवभूतानां सचावस्थावस्थितानां सत्तदवस्थावीजभूने प्रतीयमानमम- तमयमान च ब्तददमेब 4 चराचरं सवेथतजातं मयाऽऽत्मतयाऽवस्थ- जेन बिना यत्स्या खदस्ति। ° अहमात्मा मुडकेश्च सवेमूताश्चपरिथतः इति भक्रमात्‌ । ‹ न तदस्ति भिना यत्स्यान्मया भतं चराचरम्‌ ' इव्य- प्यात्मतयाऽचस्थानमेच विबशितम्‌ । सवं वस्तुन(तं सवावस्थं.मयाऽ5ऽ- रमभूतेन युक्तं स्यषदित्ययथः । अनेन स्वेस्यास्य सामानाधिकरण्यनि श्चस्याऽऽत्मतयाकस्थिदविरेव हेतुरिति अकटयाते ।॥ ३२९ ॥ नान्तोऽस्ति मम दिव्यानां विभतीनां परंतप । दष तदेशतः पोक्तो विभतेरदिस्तय मफ॥ ४२१ + ~~~ ~-----~ -------- ---- --- -- ---- ^~ -~ --- ~ -- --- ~ ---- सवेमतानां बीजमिति न प्रधानादिमात्रम॒च्यते। तस्य साक्षात्स खेभूतव्रजत्वाभावाद्‌ । नापि ब्रीह्यादिलक्षणं बोजम्‌ । तस्य स॑ भूतक्षब्द संगृह तेषु जङ्खमेष्वनन्व यात्‌ । ततश्चाविशेषेग तत्तत्काया- बस्थद्रन्यापेक्षया तत्तत्कारणावस्थोपादानद्रव्यपात्रमिह विरक्षित- वमित्यभिप्रायेणाऽअू-- समवस्यति । पतेन प्रादृतनेमिचिरूखषटया- देरहमादिशरेत्यादिनोक्तत्वादिदह नित्यखष्टिदितुभूतदत्तददरष्यश्चरीर- कत्वेन तद्धेतुत्वमपि मदारितम्‌ । यक्चापीत्यनेनाभिप्रेतमाह-प्रत- यमानमप्रतीयमानं चेति ¶ अप्रतीयमानमलुमनादिवे्यमित्ययः । न तदस्तीत्यादौ स्वभ्यतिरिक्तासस्वादिविधिपरतवशभ्रमन्पुदासाय विनाभावायतापक्ः ॥ उपक्रपविरोध्युपसंहागये नेदेतुमरपित्य- भिपरायेणाऽऽई-भात्मतयाऽत्रस्थितेनेति । अवरिनाभावमुपपादयति- अहमाटेवि । स्यतिरेकोक्तिफएलितमन्वयविद्धपं दश्ेयति- सथ. मिति 1 उपक्रमोपसंहारयोरनिनाभारकथनस्य भगवदभिप्रेत अयोजन्रमाई-- अनेनपि । कविरकविद्दरम्यग्यतिरिकतः सामाना- विकरण्यमारे तदाघ्रयद्भव्यस्य भगवच्छरीरत्वादिति पामे पमरप. बितमस्माभिः ।॥ ३९ ॥ निःशेष चनाशक्यतां मरमुक्तामेव स्मारयति-- न न्तोऽस्ठीति । दिम्यश्ब्देन देशविशषेषरतित्वरादिविवक्षायां पूमेमनियतदेशचर- < ५.३८ तात्पयेचन्दिकाटीकासमेतरामानुनमाष्यसहिवा- [ श्ष्यायः- मम दिव्यानां कल्याणीनां विभूतीनामन्तो नारस्ति। एष तु विभूते- विस्तरो भया केश्चिदुपाधाभिः संक्षपतः भक्तः ॥ ४० ॥ यद्यद्भ्रातमत्पच्व श्रामदूजतर्मव वा । तत्तदेवावगच्छ सं मम तेजा शासंप्वम्‌ ॥ ४१॥ ययद्विभूतिमदीरितव्यसंपन्नं भूतजातं श्रीमत्कान्तिमद्धनधान्यस- मृद्धं वा, ऊर्जितं कट्याणारम्मेषुथयुक्तं॒तत्तन्मम तेजोशसं भवमित्यवग- च्छ | तेजः परामिमवनसामथ्यम्‌ । ममाचिन्त्यशचक्तरनियमनशक्त्येकदे श- संभवमित्यथः ॥ ४१॥ तिनां दिव्यानां प्रपञ्चनं विरुभ्येतेस्यत उक्तम्‌--क्याणीनामिति विभूतीरात्मनः शुभा इति हुपक्रान्तम्‌ । उदेशतः--एकदेशतः । प्योजकाकारर्विभूर्युदधरणेनेत्यथः । तदुमिप्रायेणाऽऽह-कै- दुपाषेभिः सक्षेपत इति ॥ ४०॥ मराधान्यत उपक्रम्य प्रपञ्चितमथमनुक्तानामवद्यकतेग्यपरधा- नविमूतानां सग्रहामिपरायेणोपसंहरति- यद्यदिति छकेन । विभू तिश्चब्दस्य प्राकरणिक्रमथेमनुसंधायोक्तरितग्यदस्मपन्नमिति । सच्वश्तब्दोऽत्र जन्तुपरः । वीप्साभिप्रायव्यञ्जनाय जातशब्दः । विभूतिमच्छीमच्छब्दय); पौनरुक्त्यं परिदहरति--क)न्तिमदिति । नियन्तव्यविेषविवक्षया मोवलीगदैन्यायात्पौनरुक्तयपरिहार इत्यभिप्रायेणाऽऽह--घनधान्यसमृद्धं वेति । ऊर्ञजतमिति । उत्कृष्ट त्वादिसामान्यविवक्षायामितरपाढये यथ्याद्विरिष्टमथमाद-कल।- गति । ऊजंशब्दो ह्यद्‌। नत्वेन संनाहशी त्वपरः । विभतिमादेः त्यादि बरादिमततां भदश्नम्‌ । मम ॒तेजेशसं मबमित्युक्ते विग्रह गततेजोद्रव्येकदेशोपादानत्वं प्रतीयेतेति तनिरासाय भकरतीप- (येक तेजः शग्दाथमाहू-- तजः परामेमवनसामध्पामाते | कोञ्य- मत्राभिभवो नाम, तत्र न कथमज्ञसद्धावर इत्यत्राऽऽह- ममति । अवचिन्त्यश्षक्तेरित्यनेन चिन्तायग्यांश्ञनिष्कषांय मभेत्यस्याभि- मायो विद्रतः । तेन सवैगोचरत्वाभङ्कुरत्वःघटनघटनत्वादि- सिद्धिः । यथा शैलान्दोिनश्च्डमाखतस्य तृणपमरेरणादिक्र वेग- छेशमात्रभवं तद्रदिहेति भावः । तेजरसोऽ्लः संभवो यस्य तत्ते- जशसमवम्‌ । ४१ ॥ दशमः. १० ] श्रीमद्गवद्रीता | ५३१ अथवा बहूनेतेन फं ज्ञानेन तवाजन । विष्टभ्याहमिदं छत्ल्ञभेकाशिन स्थितो जगत्‌ ॥ ४२ ॥ इति श्रीमद्धगवद्धीतासूपनिषत्सु बह्मवियायां योगशास्रे श्रीरृष्णारनसवादे विभूतियोगो नाम दशमोऽध्यायः ॥१०॥ बहुनेतेनोच्यमानेन ज्ञानेन # भयोजनम्‌। इदं चिदचिदात्मकं कृत्स जगत्कायावस्थं कारणावस्थं स्थूलं सृकं च स्वरूपसद्धावे स्थतां भटरत्तिभेदे च यथा मत्संकरसं नातिवर्तत तथा मम॒ मदिश्नोऽयुतायुतां- शेन विष्टभ्याहमवस्थितः। यथोक्तं भगवता पराशरेण--यस्यायतायुतां मराधान्यत इत्युपक्रान्तमुपसंहृतम्‌ । अथ संक्षिपादपि संक्षपेण भधानाभधानसमस्तमि भूतिस ग्रहमाद--अथवेति शोकेन | उच्यमा- ननेति । एतच्छ>द्‌ उक्तयवसानरादित्यपर इति भावः । विभू तिपयबसानज्ञानरूपं प्रयोजनं न सिध्येदित्यभिप्रायेणाऽऽह-- किं प्रयोजननति । इदभित्यनेन तत्तत्पमाणमातिपनन्व चन्यं सूचि तमित्यभिप्रायण चिदनिदात्कमिच्युक्तम्‌ । कार्येत्यादिना कृत्स्न- काब्दामिमेतविवरणं स्थुल सृकं चेति । कार्यकारणावस्थयोर्पया- क्रममन्वयः । स्वरूपेत्यादिना विष्टम्भनप्रयोजनकथनम्‌ । भनित्येषु स्वरूपसद्धाब उत्पातः । नित्येष्वसदव्यातिरेकः । नितवानां स्वरूपमपि हि भगवतो नित्यच्छासेद्धम्‌ । इदं च प्रागेव परप शितम्‌ । अत्र स्वरूपैकदेशावतारादिरूपांशग्युदासाय नियमन- प्रकरणबलास्च मम महिम्न इत्यक्तम्‌ । अत्र महिपरन्देन मरकतं नियमनसामथ्यैमेव मिवक्षितम्‌ । अत एव तेर्नाशसमदमित्यने- नैकाथ्यम्‌ । एकरन्दऽतरातिकषुद्रस्वपर इत्यभिप्रयेणोक्तम्‌- जगुतायुताशेनेति । स्तम्भनमत्र स्तैराननिवारणम्‌ । स्ववशी- रणरूपमपिष्ठानं वा । एकांशेनेत्यत्र स्तोकमथं संवादयति - यथोक्तमिति । विन्वशक्तिस्तत्तत्काय)पयुक्तविशेवमूतं विश्वमितयथेः। ५७५० तात्पर्यचन्धिका्टीकासमेतरामानुजमाप्यसषहिता- [ भष्या्ः- शांशे विश्वक्चक्तिरिय स्थिता, इति ॥ ४२ ॥ ति श्रीमद्रामानुजाचायकिर विते गीतामा्ये दशगेऽध्यायः।} ० ॥ तेजोंशसखभवमित्यनन्तरमभिधानादेकाेनेत्यस्याष्यं शक्षब्दस्य तद्रि चयत्वमेव न्याय्यमिति भावः | ४२ ॥ इतिं ककितारकिंकर्सिंहस्य सवेतन्त्रस्वतन्भ्रस्य श्रीमदेड्न्टनाथस्य [० ¢ क @५ + = क डदान्ताचायंस्य कृतिषु अमद्रामानुजपिरकितश्रीमद्धगक- ह्वी ताप्यरीक्ायां तात्पर्यचद्िक्षाया दक्षमोऽध्कायः# १२०॥. रकः. ११ श्रीपद्धगनद्रात। ५४१ अ५कदि२(ऽध्यायः। एवं भक्तियोगनिष्पत्तये तद्विवृद्धये च सकरेतरव्रिरक्षणेन स्वाभा. विकेन भगवद्‌ साधारणेन कटयाणगुणगणेन सह॒ ममवतः स्वासमर्वं तदूव्यतिषरक्तस्य कृत्सस्य पिद्‌चदात्मकस्य वस्तुजातस्य तच्छरीर तया तदायत्तस्वरूपस्थितिमवुत्तित्वे चोक्तम्‌ 1 तमेतं भगवदसाधारण- स्वभावं कृत््रस्य तदायत्तस्वरूपरस्थितिपनृत्तितां च भगवत्सकाश्चादुष- ्रुत्येवमेवेति नित्य तथाभूतं भगवन्तं साक्षात्कतुकामोऽजुंन उवाच । तयैव भगवत्रसादादनन्तरं दरयति । ‹ सवांप्रयंमयं देवमनन्तं विश्व- तोमुखम्‌ । तत्रकस्थं जगल्छृर्सं मविभक्तमनकथा ' इति हि वक्ष्यत-- अजंन उवाच- मदनुयहाय परमं गृह्यमध्यात्मसङ्ञितम्‌ । यखयौ क्तं वचस्तेन माहेय विगतो मम॥१॥ मदिति । देशात्मामिमानरूपमोहेन मोहितस्य ममानुग्ररैकमये(जनायः परमं गष परमं रहस्यमध्यात्मसंक्ञितमार्मनि वक्तव्यं वचः ‹ न त्वेवाहं नातु नाऽभ्सम्‌ › इत्यादि ‹ तस्माययोगीः भवार्जुन › इत्येतदन्तं यच््व- यक्तं तेनायं ममाऽऽत्मत्रिषयो मोहः सरे! विगतो दूरता निरस्तः ॥१॥ भवाप्ययौ हि भूतानां श्रत; विस्तरशो मया । त्वत्तः केमटठपच्रक्ष गाहासस्यमपि चाग्ययम्‌ ॥ २॥ तथा सक्षमभमुति द्‌शमपयन्तं तवद्रधतिरक्तानां सर्वेषां भूतानां स्वतः परमारमनो ` मवाप्ययावुत्पत्निप्रखय; विस्तरतो मया श्रत । हे कपरप- आघ्त तवाभ्ययं निर्यं सवेचेतनाचेतनवस्त॒रेपित्वं ज्ञानबखादिकरयाण- गुणगण स्तत्रैव परतरत्वं सथांधारत्वं विम्तितनिमिषितादि सवेपवृचिषु त्रैव भ्रवतयितृत्वमित्याद्परिमिते माहार्म्यं च श्रुतम्‌ । हिकान्दोः क्ष्य- माणदिदृक्षायो ननायैः ॥ २ ॥ ५४२ रामानुजमाप्यसारेता- [ मध्यावः- एवमेतयथाऽऽत्थ त्वमात्मानं परमेश्वर । दष्टुमिच्छामि ते रूपमेश्वरं पुरुरेत्तम ॥ ३ ॥ हे परमन्वरैवमेतदिन्यवधृतं यथाऽऽत्थ त्वमात्मानं बरवीषि पुरूषो समाऽऽभितवात्सस्यैकजरुषे तवैश्वरं स्वद साधारणं सर्व॑स्य प्रशासितृत्वे सष संतु मततवे करयाणगुणाकरत्वे, परतरत्वे सकलेतरविसजा- तीयत्वे चावस्थितं रूपं द्रष्टं सा्ता्तुमिच्छामि ॥ ३ ॥ मन्यसे यदि तच्छक्यं मया दष्टुमिति प्रभो । यौमेश्वर्‌ ततो मे तं द याऽऽत्मानमव्ययम्‌ ॥ ४ ॥ तत्सर्वस्य सष सदस्य प्रशोसितु सवेस्याऽऽधारभूतं तदप मया द्रष्टुं शक्यमिति यदि मन्यसे ततो रोगेश्वर योगो ज्ञानादिकसयाणगुण- योगः, ° पद्य मे योगम॑श्वरम्‌ › इति हि वक्ष्यते । त्वद्व्यतिरक्तस्य कस्याप्यसभावितानां ज्ञानदैश्टयेयीयशक्तितेजसां निध आत्मानं त्वामव्ययं मे देय । स्वमव्ययमिति क्रिया्चेषणम्‌ । त्वां सफलं मे दशचयेत्य्थः ॥ ४ ॥ एवं कौतूहलान्वितेन हषगद्धदकण्ठेन पारयेन पार्थितः-- श्रीभगवानुवाच- पश्य मे पाथं रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावणांरुतीनि च ॥ ५॥ पय मे सर्वाश्रयाणि रूपाणि अथ श्ञतश्चः सहस्रशश्च नानाति धानि नानाभरकाराणगि दिव्यान्यमाकृतानि नानाबणीकृतीनि श्ुकृदृष्मा* दिनानावणांनि नानाक्राराणि च पय ॥ ५॥ ` . -- ---~~--~--~ ~~ १ग.य. ङ्‌, शास्त ६१। ख, वरवाश्र्याणि। एकादशः ११ ] भ्रीमद्धगवद्रीता । ५४१ पश्याऽदित्यान्वसृन्रुदानभ्विनी मरुतस्तथा । बहून्यदृष्टपर्वाणि पश्याऽशश्वयांणि भारत ॥ & ॥ मभेकृस्मिनरूपे परयाऽऽदित्यान्द्रादश्च वसूनष्टौ रुद्रानेकादश्नाशिनी द्र मरुतशरैकोनप्ाक्षतम्‌ । दशनायौमिदम्‌ । इह जगति प्रत्यक्षदृानि श्ाह्लटृ्टानि च यामे वस्तूनि तानि सर्वाण्यपि सर्वेषु रोकेषु स्वेषु ख शासेष्बष्टपूवाणि वटूल्याश्र्याणि पय \॥ ६ ॥ इरेकस्थं जयच्छन्सं पश्याय सचराचरम्‌ । मम देह गुडकरंश यचान्यदुदरष्टमिच्छसि ॥ ७॥ ६ मयेकसमन्देहे तत्राप्येकस्थमेकदेशस्यं सचराचरं कृत्तं जगत्‌ प्रय । यचचान्यददरईभिच्छसि तदप्य फदेहंकदेश एत पय ॥ ७॥ न तु मां शक्यसे ष्टुमनेनेव स्वचक्षुषा । दिष्यं ददामि ते चक्षुः प्श्य मे पोगमेश्वरम्‌ ॥ < ॥ अहं मम देरैकदेशे स जगदशयिष्यामि त्वं त्वनेन नियमित्तपरि- भितवस्तुग्रादिणा प्राङृतेन स्वचक्षुषा माँ तथामृतं सकलेतरमिसजातीय- मपरिमेयं द्रष्टं न शक्यसे । तव दिव्यमपाढृतं मदशनसाधनं चक्षुदंदा- भि । पड्य मे योगमेश्वरं मदसाधारणं योगं प्य मपानन्तज्ञानादियोम- मनन्तविभृतियोगं च पद्येत्यथेः ॥ ८ ॥ | संजय उवाच-- एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दशयामास पार्थाय परमं रपमेश्वरम्‌ ॥ ९ ॥ ^ = ------ [क एबमुषत्बा सारथ्ये ऽवसिथत्तः पाथंमातुटजेो पायोगेश्वरो हरिमश- अ्ययोगाना(णा)मीन्बरः परव्रह्मभूत। नारायणः परमन्वरं स्वासाधा- क क ^ १ रणं रूपं पाथौय पितृष्वसुः पृथायाः पूत्राय दशयामास ॥ ९ ॥ भ रामानुजभाष्यसहिता- [ अध्यायः तद्िविधावेयिजनिखिलजगदाश्रयं विण्वस्य भशासित्‌ च रूपी- दशम्‌-- अनेकवक्त्रनयपनमने काद्भुतदशनम्‌ । अनेकदिव्याभरणं दिष्यानेकोयतायुषम्‌ ॥ १० ॥ दिव्यमाल्पाम्बरधरं दिग्यगन्धानुरेपनम्‌ । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्‌ ॥ १३१ ॥ देवं चोतमानमनन्तं कालत्रयवर्तिनिखिखजगदाश्रयतया देश्षकाल- परिच्छेदानई विश्वतोमुखं विष्वदिगवरतिमुखं स्वोचितदिव्याम्बरगन्धमा- स्याभरणायुधान्वितम्‌ ॥ १० ॥ ११॥ तामेव देवजषब्दनिरशं श्रोतमानतां विरिनष्टि-- {दव स॒मर्तहस्स्य भवदयुगपदुत्यता। यदिभाः सरसा स्याद्भासस्तस्य महात्मनः ॥१२॥ तेजसोऽपरिमितेत्वदज्ञनायैमिदम्‌ । अक्तयतेजःस्वरूपमित्ययः ॥१२॥ तत्रैकस्थं जगतत प्रविभक्तमनेकधा । अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा ॥ १३॥ तत्रानन्तायामविस्तारे ऽनन्तबादूद रवक्चरने्रेऽपरिमिततेजस्केऽपरिभित- यायुधोपते स्वोचितापरिभितदिग्यभूषणे दिव्यमार्याम्बरधरे दिभ्य गन्धानुटेपनेऽनन्ताश्चयेमये देवदेवस्य शरीरे दिव्येऽनेकधा मराविभक्तं ब्रह्मादि विविधवियपित्रदे वतियेङ्मनुष्यस्थावरादिमोक्तवगपृथिव्यन्तरिक्ष- स्वगंपातालारखवितखसुतखादिभोगस्यानमोग्यभोगोपकरणमेदभिन्नं मढ़ तिपुरुपात्मकं कतं जगत्‌ अहं सवस्य प्रभवो मसः सवे प्रवतेते। हन्त ते कथायष्याषमं विभृतारात्मनः श्रमाः ' ॥ अहमात्मा युडकंज्ल सपमूताज्ञयास्यतः ' । आदित्यानामहं. विष्णुः ' इत्यादिना न तदस्ति विना यत्स्यान्मया मृतं चराचरम्‌ ' | विष्टभ्याहमिदं कृत्स्भककिन स्थिती जगत्‌ ' शृत्य॑न्तनोदितमेकस्थमेक- दशस्य पाण्डवा भगव्रत्मसादलन्धसद्‌ नानु युणादग्यचक्षुर पयत्‌ ॥ २२॥ "1 १९८.ग.१. ङ. श्जासिन्र। ` एकादयः ११1 भ्रीमद्धगवह्येता । ५५४९ ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः । प्रणम्य शिरसा देवं छताञजजलिरभाषत ॥ १४ ॥ ततो धनंजयो महाशयस्य कृत्छलस्य जगतस्तस्य देैकदेशे दशना- दिस्मयाविष्ठः कृत्स्रजगदाश्रयभ्रतं कृत्स्नस्य भ्रवरतेयितारं चाऽऽथयेतमा- नन्तज्ञानादिकरयाणगुणगणं देवं षट हृष्टरोमा शिरसा दण्डवत्मणम्य कृताञ्जलिरभाषत ॥ १४॥ अजुन उवाच-- पश्यामि देवास्त देव देहे सवास्तथा भरूतरिगेषसंघान्‌ । चह्याणरम। शं कमखासनस्थ- मृषीौश्च सवानुरगाश्च दिष्प्ान्‌ ॥ १५ ॥ देव तव देहे सर्वान्देवान्‌ पदयापि । तथा सवरोन्‌ प्राणिविशेपाणां सं्घास्तथा ब्रह्माणं चतुमुखमण्डाधिपतिं तये कमलासनस्थं कमलासने जह्मणि स्थितमीशं तन्पैनोवसिथितं तथा देवर्षिमपुखान्सवोनृषीनुर्गाश्च वास॒कितक्षकरादीन्दप्रान ॥ १५ ॥ अनिकवाहूद्रवक वनन पश्पामि वा स्म॑ताऽनन्तरूपम्‌। नान्तं न मर्यं न पुनस्तवाऽ०६ि पश्यामि विनशरेश्वर विश्वरूप ॥ १६ ॥ अनेफवादद रवक्त्रनेत्रमनन्तरूपं त्वां समेतः पश्यामि । विन्वेच्वर विश्वस्य नियन्तविश्वरूप विश्वकशषर\र यतस्त्वमनन्तोऽतस्तव नान्तन मध्य॑ न पुनस्तवाऽऽ।द्‌ च प्यामि ॥ १६॥ क. °न्मतेऽर। ६९ ५४६ रामान॒जमाष्पसहिता- [ भध्यायः~ किरीटिनं गदिनं चक्रिणं च तेजोराी सवेतोदीपिमन्तम्‌ । पश्यामि सां दुर्निरीक्ष्यं समन्ता- ह्‌ पनिठकदतिमभ्रममरम्‌ ॥ १.७ ॥ तेजोराशि सर्वतोदीशनिषन्तं समन्ताहुनिरीक्थं॑दीप्तानलाकैदयुपि गक + १4, मममेयं त्वां किःीटिनं गदिनं चक्रिणं च पथापि ॥ १७॥ तमक्षरं परम बडितव्प त्वमस्य विश्वस्य पर निधानम्‌ । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्य पुरुषो मतौ मे ॥ १८ ॥ उपनिपत्सु ‹ दवै तिये वेदितम्ये ' [मु १।१।४]|। इत्यादिषु वेदितव्यतया निर्दिष्टं परममक्षरं स्वमेव । अस्य विश्वस्य परं निधानं विन्वस्यास्य परमाधारमभृतस्त्वभेव । त्वमन्ययोःम्ययरहितो यत्स्वरूपो गहूणो यद्विभवश्च स्वं तनैव रूपेण सवेदाऽवतिष्टसे । शान्वतधमगोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धमस्येवमादिमिरवतारेस्त्वमेब गोप्ता । सनातनस्त्वं पुरूषो मतो म व्रेदाहमेतं पुरुषं महान्तम्‌, [ श्च० ३। ८ | ° परात्परं "रुषम्‌ › [ मु० ३।२।८ | उव्यादिषूदितः सनातनपुरुष- स्त्वमवोति मे मतो ज्ञाता यदुकुटतिख्कस्त्ववमूत इदानीं साक्षाच्छृतो मयेत्यथेः ॥ १८ ॥ अनादिमध्यान्तमनन्तवायं- मनन्तवाहूं शरिसुभनेत्रमू्‌ । पश्यामि त्वां द षहुताशवक्र स्वतेजसा रश्वामेदुं तपन्तम्‌ ॥ १९ ॥ अन, दिमध्यान्तम्‌-अदिमध्यान्तरहितम्‌ । अनन्तवीयेमू-अनवधि- पातिशयः। भू । वीयेश््दः प्रदुशेनार्थः । अनवपरेकातिश्चयन्ञानवले श्वयशक्तितेनसां निपिमित्ययैः। अनन्तवाहुम्‌-असंखूयेयवाहुम्‌ । सोऽपि मद नाथेः। अनन्तवाद्रदरपाद्‌वक्त्रादिकम्‌ । शकिसू यनेत्रम्‌ । श्िवत्मरय- वख परसाद्भतापयुक्तसवेनचम्‌ । देवाद्\ननुकूलाममस्कारादि कुष। श्कादज्षः ११] श्रीपद्धगवद्रीता । ५७ णान्पति भसादस्तद्विपरीतानमुरराक्षसादंन्मति प्रतापः । ` रक्षांसि भातानि रिशो द्रवन्ति सर्म नमस्यन्ति च सिद्धसंघाः) इतिहि वक्ष्यते । द्‌।पहुताशवक्त भदीपकाखनलवतसंहारानुगणवक्नम्‌ । तेजः पराभमवनसामय्यम्‌ । स्वन तजसा पिन्वनिदं तपन्तं त्वा पश्या । एवभूतं सतस्य सखषटारं सवस्पाऽऽधारभनं सवस्य परशासि- तारं सवस्य सहतीरं ज्ञानाच्परिमितगुगसागरमादिपध्यान्तरदितमेष- भूतदिव्यदेदं त्वां यथोपदेशं सान्ना्करोपीत्ययेः । पकर्मिन्दिव्यदेदेऽ नकोद्रादिके कथम्‌ । इत्थमुपपद्ते-एकस्माकटिपरदैश्चादनन्तपारमा- णादूष्वमुद्रता यथोदितदिव्योद्रादयोऽधश्च यथोदिपदिव्यपाद्‌ास्ततक- स्मिन्पुखे नेत्द्रयाभाति च न ।बरोधः॥ १९ ॥ एवेमृतं त्वां दृष्टवा देवाद य।ऽहं च म्रव्ययिता भव्राम इत्याद-- यावपृथिष्यारेदमन्तरं हि व्यप्र त्वेकेन [दशाश्च सष: । दषवाऽद्धतिं सषमयरं तमेदं टोकंचनयं प्रव्यायतं महात्मन्‌ ॥ २० ॥ द्यु रब्दः पृ(यवाशब्दश्चमावुपरितनानापधस्तनानां च लोकानां दश्चनाथों । चावापृथिन्यरन्तरमवषकाश्चः । यस्मिन्नवकारे सय रोकासिष्टन्ति । स्वोऽयमवक्रा्रो रिश सवीस्त.भकेन व्याप्ताः। दृषट्वाऽधतं सूपमुग्रं तवेदम्‌ । अनन्तायामविस्तारमत्यद्‌मृत्मस्युग्र तव रूपं दृष्ट्रा र।कत्रयं मव्ययितम्‌ । युद्ध दिदृक्षय।ऽऽगतेषु ब्रह्मादिदै- बासुरपितृगणसिद्धगन्धवेयक्षरक्षसपु भतिकूलानकूखमध्यस्थरूपं ठेक- भ्य स भग्ययितमः्यन्तभ।तम्‌ । महात्पन्नपरिच्छे्यपनेःवत्ते, एतेषा -------- --- ~ -------------~ ~~ ------- ~---------------- ननु दद्ैधामास पाथायेति द्यपक्रान्तं तत्क4 देवासुरादीनामपि मानुपयन्मांसच- ्ुपा भगवदविमरहसाक्षात्कार त्रऽऽह~-एतेषाभित | भरजुनप्य शिष्यमतस्या- व्यन्तोपसनस्य निर(पेशयभक्तेः स्वविप्रहप्रकशनं प्राप्तं तदूर्थं च तस्येव दिन्चक्ष{त्तम्‌। वक्ष्यति च~ देवा अप्यस्य रूपस्य नियं दशनकाङ्क्षणः ' इति | अतः सामान्येन स. जन, दिग्यचक्षःप्रदाने कारणं न पद्याम इसभिप्रपेण शक्ते किमथेमिति । दिदि रति-अञ्नायेति। द्वादिदेद्तसंमव्रह्घुद णामिव महतामपि भयावह दिना निरङ्करु- रोशवस्य प्रकाशनेन प्रकृतपयोगाच दव्यचक्षद्‌ःनमिति भावः | ५५७८ रामानुजमाष्यसाहिता- [ अष्यायः- मप्यजनस्येव विन्धाश्रयरूपसाश्नात्कारसाधनं दिव्यं चक्ुभ॑गवता दन्त किमर्थमिति चेदरजुनाय स्वश्व सर्य मदश॑यितुम्‌ । अत इदमच्यते- £ दृष्टवा ऽद्‌ मुतं रूपञ्चग्र तवेदं लोकत्रयं प्रव्यथितं महात्मम्‌ ` इति॥ २०॥ अमी हि त्वां सुरसंघा विशन्ति केचिद्धुताः भाञ्जलयो गृर्णनिति। स्वस्वीत्युकं 1 महरिंसिद्धकषःः स्तुवन्ति ववां स्तुतिभिः पृष्कलाफः ॥ २१ ॥ अमी सुरसा उत्कृष्टास्त्वां पिन्वाश्रयमत्रखाक्य हृष्टपन सस्तवत्समीषं विशन्ति । तेष्मेव केचिदटयुग्रमत्यद्मुतं च तवाऽऽकारमारोक्य भीताः पराञ्जलयः स्व्नानानुगृणं स्तुतिरूपाणि वाक्यानि गरणन्ति उचारयन्ति। अपरे महरपिंसंघाः सिद्धसंघाश्च परावरतत्व याथात्म्यविद्‌ः स्वस्तौःयुक्त्वा पष्फरलामिभ॑गवदनुरूपाभिः स्तुतिभिः स्तुवन्ति ॥ २१॥ रुदादित्या वक्षवोये च साध्या विश्वेऽश्विनो मरुतश्वेप्मपाश्च । गन्ववेयक्षापुरसिद्ध ष! वक्षन लां विस्मिताश्चव सम ॥ २२॥ उष्मपाः . पितरः । “ उप्पभागा हि पितरः ` इति श्रपः । एते सूरे विस्मयमीपन्नास्त्वां वीक्षन्ते ।॥ २२ ॥ रुपं महत्ते वहुवक्चनें महावाहो बहुबाहूरुपादम्‌ । बहूदरं बहुर्द्कराल दृष्रवा छे काः प्रव्प्रथितासतवाऽहम्‌ ॥ २३ ॥ बह्म भिरदष्टमिरतिभौषणाकारं छोकाः पूत्रक्ताः मतिकूखानुकूलम- ध्यस्थाच्चिपिधाःसवे एवाह च त्वेदमीदगरं रूपं दृषटबाऽतीव व्ययिता भवामः ॥ २३॥ एकादशः ११] श्रीमद्धगवद्वीता । ५४९ नभःस्पृशं दीप्तमनेकवणें व्यात्ताननं द्‌ ्तविशालनेत्रम्‌ । दषु है वां प्रव्यथितान्तरासमा पर्ति न सिन्दामि शर्म च विष्णो ॥ २४॥ नभःशब्दः ‹ तदक्षरे परमे व्योमन्‌ ' ' आदरित्यव५ तमसः पर- स्तात्‌ › [ श्वे० ३।८ ] ' क्षयं तमस्य रजसः परक ' ' या अस्या. ध्यक्षः प्रभ व्योमन्‌ ' इत्यादिश्रुतिसिद्धत्रिगुणप्रकृत्यतीतपरमव्योम- वाची । सविकारस्य भ्रङ्कातितच्छस्य पुरूपस्य च संवौवस्यस्य कृत्लस्याऽऽश्रयतया वतेमानस्य नमःस्पृशभिति वचनात्‌ , चावापू- यिव्योरिदमन्तरं हि व्याप्तमिति प्वोक्तत्वास्च । द\पतपनेकवर्णं व्यात्ताननं दीप्तविश्नालनेन त्वां दृष्ट्रा. मरव्यायतान्तरात्माऽत्यन्तभतमना धुरि न विन्दामि देहस्य धारणं न म । मनसक्रन्दियाणां च शमन रमे । विष्णो व्यापिन्‌ , सवेव्यापिनमतिमात्रमत्यद्धुतमतिधोरं च स्रं षट परियिरुसवीवयवो व्याकृेद्धियश्च भवागीत्यथः ॥ २४ ॥ दष्ाकराखानिं च ते मुखानि दृ कारानरसंनिभानि । दिशो न जानेन टभै च शमं 1) पराद्‌ देवेश जगन्निवास ॥ २५ ॥ कि युगान्तकालानलबस्सवसंहारे भटत्ान्यतिघोराणि तव मुखानि ष्ट दिशो न जाने सुखं च न लभे । जगतां निवास देवेश ब्रह्मादीनामी- ग्बराणामपि परममहेश्वर मां प्रति प्रसन्नो मव । यथाऽहं प्रकृ्पिं गतो भवामि नथा कृवित्यथेः ॥ २५॥ ५५० रामानुममाष्यसहिता- [ ध्यायः एवं सबेसय जगतः स्वायत्तस्थितिपरह्ित्वं दशेवन्पाथैसारथी राज- वेषच्छद्मनाऽः स्थितानां धातेराषटणां यौधिष्ठिरेष्वनुमविषटानां चासुरा. शानां संहारेण मूमारावररणं स्वमनीषितं सेनेव करिष्यमाणं पार्याय दधैयामाल । स च पार्थो भगवतः सषटतवादिके सर्वैरयं साक्षाच्छृत्य तस्मिन्नेव भगयाति सत्रौत्मनि धातैराषटरदीनामुपसंहारमनागतमपि तस- सादरन्पन दिष्पेन चक्षुषा पयन्निदं भोवाच-- अभा च त्वां पृतराष्टस्य पत्राः भिः [1 क न सर्वैः सहैदावनिपालपतयेः । भीष्मो कोणः सूतपुत्रस्तथाऽसौ सहास्मर्दौपैरपि योधमुरू: ॥ २९ ॥ वक्त्राणि ते त्वरमाणा विशन्ि दष्ठकराखानि भयानकानि । केचिध्टप्ना दशनान्तरेषु संदृश्यन्ते वुर्णितेरुतमाङ्गिः ॥ २७ ॥ अमी धृतराष्टस्य पुत्रा दुर्योधनादयः सर्व भीष्मो द्रोणः सूतपुत्रः कणश तत्पक्षीयैरवनिपालसमूरैः सर्यरस्मदीयैरपि कैशिवोधमुरूयैः सह त्वरमाणा दंष्रकराङानि भयानकानि तव वक्त्राणि विनाक्ञाय विक्चनिि। तत केयिच्चूणितैरत्तमाङ्केदशनान्तरेषु धिलम्नाः संदृयन्ते ॥२६।२७॥ [^ क =, व यथा नदीनां बहवोऽम्बुभेगाः समुद्रभवाभिमुखा दवनिति । तथा तवाभां नररोकव।रा दिशन्ति वक्राण्यभिविजरन्ति ॥ २८ ॥ यथा प्रदीपं जटं पतङ्गा विशन्ति नाशाय समृद्धकगाः। तथेव नाशाय विशन्ति लोका- स्तवापि वक्र समृद्धवेगाः ॥ २९ ॥ पगे राजलोका बहनो नर्द,नामम्बरमवहद्‌; समूद्रमित्र पदीप्॒ञ्वलन- एकादशः ११ ] श्रीमद्धगवद्रीता। ५५९५१ मिव च शखभास्तव्र बश्काण्यभिविजञ्वरन्ति स्वयमेव त्वरमाणा आत्म. चाश्चाय विश्चन्ति॥ २८ ॥ २९॥ ठेटिद्यमे यस्षमानः समन्ता- लोकान्समग्रान्वदनस्छादः । तेजेभिरापुयं जगत्समग्रं भासस्तवोभ्राः प्रतपन्ति विष्णो ॥ ३०॥ राजखोकान्‌ समग्राञ्ज्वलद्धिवदनेः समनताद्रसमानः कोपतरेगेन सदुधिरासिक्तमोष्टपुटदिकं रडिष्यसे पुनः पुनरुहनं करोषि । तवाति- खोरा भासो रभ्मयस्तेजोमिः स्वकीयं; मकारौजेगत्समग्रमापुयं पत- पन्ति ॥ ३०॥ भास्पाहिमे को पवानुग्ररूपो नमोऽस्तु ते देववर प्रसाद्‌ । विज्ञातुमिच्छामि भवन्तमायं न हि प्रजानामि तव प्रवृत्तिम्‌ ॥ ३१ ॥ दशेयाऽऽत्मानमन्ययमिति तवेश्व निरङ्ुकं साक्षात्कतुं भायितेन भवता निरङ्कुशमे्य+ दशेयताऽतिप्रोररूपमिदमादिष्कृतम्‌ । अतिघोर्‌- रूपः को भवान्‌ । फर फु प्रच इति भवन्तं ब्ातुपिच्छामि । तवा. भिमेतां पवत्ति न जानाे। एतदाख्याहि मे। नमोस्तु ते देववर असीद्‌ नमस्तेऽस्तु सर्देष्वर। पतरं कमुमनेनाभिमायेगदं संहतैरूपमानि- ष्कृतमित्युक्त्वा प्रसन्नरूपश्च मव ॥ ३१॥ आभितवात्सस्यातिरेकेण बिबरेश्वपं द्‌गेयतो भवतो घोररूपाविष्कारे कोऽभिप्राय इति पष्ठ मगवान्पाथ्तारधेः सामिभायमाह- पार्यायो मेन विनाऽपि धातैराष्ट्ूममुखमशेषं राजलोकं निहन्तुमहमेव भवृत्त इति क्ञापनाय मम ॒घोररूपाविष्कारः । तञ्ज्ञापनं च पायमृद्ज।यतुमात- भ।भगवानुकवाच-- कालोऽस्मि ठोकक्षयदसब्द्धो टकान्पमाहते।महे प्रवृत्तः । कतऽप वता न्‌ भव्षान्त सर्व यभनास्यताः प्रत्यनकिंषु यधा; ॥२२॥ # ९4 समाशंकमाष्वसदहिता- > { अध्यायः कलयति गणयतीति कालः सर्वेषां धातैराषटमयुश्ठानां (गरजलेो- कानामायुरवसानं गणयन्नहं तरक्षयकृद्घोरूपण भवुद्धो राजरोका- न्समाहतुपाभिमुख्येन संहतुमिह ्र्टततऽस्मि । अतो मत्स॑करपादेव स्वामृतेऽपि त्वहुयोगाहतेऽपि पते धातेरष्टूमपखास्तव प्रत्यनीकेषु येऽव- स्थिता योधास्ते सर्वे न भविष्यन्ति विनङ्क्ष्यन्ति ॥ ३२॥ तस्मात्समुत्तष्ठ यशो ` लभस्व ` , . जिला शब्रन्ुङक्षव राज्यं समृद्धम्‌ । , नन, = + भीर ' :मयमते नहताः. पूवभेद्‌ # नामत्तमात्र भव सव्यसाचिन्‌ ॥ २३२॥ तस्माखं तान्प्रति युद्धायोत्तिष्ठ ताञ्शत्रञ्ञिखा यश्चो रमस्व धम्यं राज्यं च समृद्धं म॒द्रब मयेवेते कृतापराधाः पूमैमेव निहता हनने विनि- य॒क्तास्तवं तु तेषां हनने निभत्तमान्नं भव | मया हन्यमानानां शखादिस्थानीयो भव । सन्यसाचेन्‌, ' पच समवायं ' सव्यन शरस. चनक्षीलः सव्यसाची सब्येनापिः करेण श्ञरसमद्रायकरः। दस्तद्रयेन योद्धं समथं इत्यथैः ॥ ३३॥ = ^ ` चरण चरकष्मं च जयद्रथं च: क०। तथाऽन्यानपि सप्वारान्‌ । ` मया हतास्त्वं जहि मा व्यथिष्ठा | युध्यस्व जतासि रण सपत्नान्‌ ॥ ३४॥ . . . द्रोणभीष्मकणादीन्‌कृतापराधतया मयैव हनने िनियुक्तास्तिंः जहि त्वं हन्याः। एतान्‌ गुरून्‌बन्धू बान्यानपि भीगसक्तानफथं हनिष्यामीति मा व्यथिष्ठाः । तानुदिश्य धर्माधमेभयेन कन्धसदेन कारुण्येन च मा व्यर्था था: । यतस्ते क्रताप्राधा मैव हनने विनियुक्ता अतो निविंशङ्को युध्यस्व रणे सपत्नाञ्जेतासि जेष्यसि | नेता चर नृशेसतागन्धरोऽपि तु जय एष लभ्यत्‌ इत्यर्थ; ॥ ३४ ॥ # (अदशः ११] अमद गस । ५५५३ सजय उवाच-- एतच्छरत्वा बचने केशवस्य छताञ्जल्टि+पमानः किर्रटी । चमस्छत्य प्रय एदा१ह रुष्णं सगद्‌रं ४५।तभ्रीवः प्रणस्य ॥ ३५ ॥ पतदाथितव। त्सर जलधेः केश्चवस्य वचनं श्रुर्वाऽजैनस्तस्म नम- स्कृरय धोतभ्योतोऽतिभीनो भूयस्तं भरम्य कृताञ्जलिर्वएमादः किरीयी गह्धदयाह ॥ २५ ॥ भजन उाच-- स्थान इपीकेश तव प्रकीर्य अमस्रहत्यत्सनुग्ज्पते च ¦ रक्षाधि भावानि दिशा वन्ति । सर॑ नमस्यन्ति इ सिदसयाः ॥ २६ ॥ स्थाने यकं देथ दरदिदतयरऽऽग्रवमक्ेपं देबगन्भबेयक्षसिद्धबिधा- - धरिपुरुपादिक यग त्वत्य सरदर्ट्वं सदष्वरमवद्यक्य चव पक्षीस्यो सर्य अहृष्यक्से रम्यते घ | यच्च स्वामवररोक्य रक्षांसि भतान सचां ष्देशः अद्रवन्त स्मै सिद्धमघाः सिद्धाचनुद्कूलसंधा नमस्यन्ति च तद्रेत त्स युक्तमिति पुण संबन्ध्रः ॥ ६६॥ युक्ततामेव।पपाद यातै- कंस्मादेते 2 नमेरन्महात्मन्‌ गरः यसे बह्मणोऽऽप्यारिक्त्रं । अनन्त देवेश जगन्निवास समक्षर सदसत्तत्परं यत्‌ ॥ ३७५. ॥ 4 । ५५५४ रापानुजमाग्यसर्ति- [ भध्यानः- महात्मसते तभयं गरोयस्ते अद्यणा हिरण्यगर्भस्यापि आदिभूताय कतरे हिरण्यगर्भादयः कस्माद्धतोनं नमस्छुयुः । अनन्त देते जगन्नि- चास त्वपेवाक्षरं ज प्षरतीत्यक्षरं जीवास्पतत््रम्‌ । ‹न जायत भ्रियत चा विपञ्ित्‌ ' [ ० २ । १८ | इत्यादिश्रुनिसिद्धो जीवात्मा दिन क्षराति । सद सच त्वमेव सद्‌ सच्छब्दनिर्दिष्टं काय॑श्ारणमावरेनावस्थितं थृतितरखरं नापरूपविमागवचया कार्यावस्थं सच्छब्दनिदिष्टं तद नदै- तया कारणावस्थपसच्छन्दाना्दिष्ठ च त्वमेव । तत्परं यत्तस्मात्रकृतेः अकृ तिसवन्िनश्च जीवात्मनः परमन्यन्मुक्तात्मतच्छं यत्तदप्रि त्व भत्र ।| ३७ ॥ क्ष तमादिदवः पुरुषः पुरण- रत्वमस्य विश्वस्य परं निधानम्‌ । वेत्ताऽप्ि वेयं च परं चधाम त्वया ततं दसिश्वमनन्तरूप ॥ ३८ ॥ अतस्त्वमाद्िदरैवः पुरुपः पराणस्त्यमस्य विश्वस्य परं निधानं निधीयते त्वायि विन्वपिति समस्य विश्वस्य परं निधानं विश्वस्य श्ञरौर- मूतस्याऽऽत्यतया परमाधारमुतस्त्वमेतेत्यथः । जगति सर्वो वेदिता नेवं चच सर्वं स्वमेव । एवं सम्रात्पतयाऽथस्थितस्त्वम्व परं च घाप स्थानं पराप्य स्थानमित्यथः; । स्रया ततं विन्वपनन्तरूष त्रयाऽ<त्पत्रेन पिबं चिद्‌ चिन्मिश्रं जगत्ततं व्याघ्रम्‌ | २८ ॥ अतस्त्वमेव वाग्यादिश्चव्यवाच्य इत्याह- ¶ > क € ४ वायुम॑भप्रवरुणः शशाद्कः पितामहस्य प्रपितामहश्च । नेमो ममस्तञस्तु सट्खरतः क क + कः ध ` पुनश्च गूयाऽपि नम नमस्ते ॥ २९ ॥ सर्वेणां भपितामहस्वमेव सवासां प्रजानां पितरः मजापतयः परजाप- क तीनां पिता हिरण्यगभः मजानं पिनामहुः । द्िरण्यगमस्यापि पिता च एकादशः ११] ्रीषद्धगव्रह्वीता। ५१५५५ भनाना प्रपितामहः । पितामहा नामाटतया सत्तर्छरद बाद्यस्त्वमेर- स्यथः ॥ ३२ ॥ नमः पुरस्तादथ पष्रनस्त नमोऽस्त त सवेत एवं सब । अनन्तरवय।मितविक्र पर्त सम॑ समाप्रापि तत। ऽसि सवः॥ ४०॥ . अत्यन्ुताकार मगकन्तं दृष्ट इपत्फछठनयनोऽ यन्तसाप्वसाचनक्छ सवतो नमस्करोति । अनन्तर्वयोमितविक्रभरत्वं सर्वमात्मतया समा. म्पि ततः सर्वोऽसि यतस्त्वं स चिदचिद्रस्तुजानमाटमतया समाभ्रोपि अतः सवस्य चिदविद्रस्तुनातस्य त्वेच्छसरतय। त्वसकारत्वा-खमैभक्रा- ररत्वमेव सवैशब्दवाच्योऽसीत्य५ः। त्वमक्षरं सदसद्रायुयमोऽभिरित्यादि.- सवेसामानाधेक्रण्यनिरदशस्याऽऽत्मतया व्याङ्धिरषर हेतुरिति स॒भ्यक्त- मुक्तपू-‹ त्वया ततं विन्वमनन्तरूयं सै समाप्नोपि ततोऽसि पद्ध ' इति च॥ ४० ॥ सखेति मत्वा प्रसभं यदुक्तं हे छ्प्ण दहे यादव हे सखेति *। अजानता महिमानं तवेमं मया प्रमादाल्मणयेन वाऽपि ॥ ४१॥ यच वहासा५मसस्छत। ऽसि १िह।रशम्यासनन भोजनेषु । एक ऽथव।ऽ यच्युत तसममक्षं तन्क्षामन तामहमप्रमेयम्‌ ॥ ४२॥ तपरानन्तवी यंलामितविक्रमत्वसवांन्तरा्मत्वसतवादिको यो महिमा तमिममजानता मया भमादन्मोहालसणयेन यिरपरिचयन षा सखेति ममर वयस्य इनि मत्वाहेकृष्ण हे यादव दे सख इतित्वयि भसम. ॐ मृ्िराषः | १: रामानुजमाप्यसहिता- [ जध्याधः- मिनय।कतं यदुक्तं यच पार हसार्ं सदव सत्कारहटेम्त्रपसत्करनाऽसि विहारश्नस्यासनभोजनेषु च सहदरतेषु एकान्ते वा समक्ष यदसत्टृलोऽसि तत्सत रवामपरमययहं क्षामये ॥ ४१ ॥ ४२ ॥ [3 [क ॐ पताम ङस्य चराचरस्य त्वमरय पृल्यश्च गृरगरीयान्‌ । न सत्समोऽरत्यक्यापिकः कूताऽन्यो खाकवयेध्यप्रातमग्रभाव ।॥ ४२३५ अप्रतिखप्रमाव्‌ त्क्य चदाचरस्य दोषस्य दितार्टि जस्य खेकस्य गुरुश्च } अतस्स्वपस्य चराव्रस्य लोकस्व अर्सीयारपूञ्यतमः । न त्वत्छमोसस्त्य स्यषिठः इुत्तेऽन्य। टलोक्त्रऽपि तदन्य; कारू्यष- दिना गुणेन वेनप्रद न स्कत्सताऽस्ति कुतऽस्यथिक्र; ।} ४२५ तस्मासेणन्य प्रणिद्ाय कायं 3 २ @\ ख्य प्रसादय व्दामहम्‌।शम। क्यपू । पितेव पृद्धस्य रुख सस्ुः ~ ध ¶ ^~ षि द प्रियः द्रियायाऽहसि * देव सेादुम्‌ ॥ ४४॥ यस्माद्वरं समस्य॒ पिता एञ्यतमो गद्य कारूण्यादि गुणेश सवाभि- कोथदे तस्मारकामीदास्यं मरणस्य अरणिशराय च कायं मसाद्ये । यथा क्रतापराधस्यापि पुत्रस्य यया च सरस्कुः अणाभपूत्क पराथनः पिता सस्वाकाम्खीदा पया स्वं एरमक्रारणकः प्रियः प्रियाया इव दे सव॑ सोदूपदसि ॥ ४४ ॥ [१ क क क अदृष्टप4 हपिताऽस्षि ष्च न व्य्‌ >+ भ भूग्रन्‌ च दव्यपथत मनाम्‌] क भ |; न तदेव मे दशय देदृ द्धं परसीद ६१ जगनिवासि ॥ ४५॥ अदृष्टष्पत्यद्धुतपत्युग्रं च तव ङ्प दृष्ट हपितोऽस्मि भीतोऽस्मि भयम भव्यायितं च ते मनः| अतस्तदेव तव सुभसन्नं रूप मे दक्षेय । ऋ प्रियाया अरददत्यत्रवननय ट पेऽमदिन तयाऽवस्थनि प्राति छन्दःपूरणाश् मगन तःय उ(नवत्त(लमकितरन; | एप्शः ११ | श्रौमद्धगबद्रीता। ५५७३ म द देवश्च जगन्निवास मयि प्रसादं कुरु देवानां व्रह्मादरीनापपीशच निखिलनगदाश्रयथत ॥ ४५ ॥ [#र।टिनि गरदन चरककहस्त- मिच्छामि चां दषटुमहं तथेव । तनव रूपण चतुुनेन सहस्रव।ह) भव विश्वमूर्ते ॥ ४६ ॥ तयैव पुप्रवत्किरीटिनं गदिनं चक्रस्ते त्व दरषटुमिच्छामि । अत- स्तेनैव पुत्रेसिद्धेन चतुभजेन सूपेण य॒क्तो मव । सहस्रबाहो बिन्वमर्ते, इदान; सहस वरादूत्वेन विश्वशरीरत्वेन दृव्यमानरूपस्त्व तेनैव रूपेण युक्ता भवत्यथ; ॥ ४६ ॥ भ पगवानुवाच-- मया धसननेन तवाजुनेदं रूपं परं दर्गितमात्मयोगात्‌ । तेजमयं विश्वमनन्तमाचं यन्म वदन्न्‌ न्‌ दृष्टपुव॑म्‌ ॥ ४७ ॥ यन्मे तेजोमयं नेजोरामि विश्वं रुदौत्मभृतमनन्तमन्तरहितं भ्रेष नायमेदम्‌ । आदिमध्यान्तरहितमायं सद्रतिरिक्तटय ब्रत्लस्याऽऽदि.- मूतं त्वदन्येन केनापि न वृषु रपं तदियं भ्रान्नेन मया भद्धक्ताय ते दस्तिमात्मयागादात्मनः सत्य पंकलपत्नो गु क्तत्वात्‌ ॥ ४७ ॥ अनन्यभक्तेव्यनिरिकतैः सर्वरप्युपाययेयाव्रद्वस्थितो ऽहं षटं न क्य इत्याह-- ध ५ न्‌ वद्यज्नध्प्रमरनन दसन्‌ ॥ [क श ९ न क न च क्रिथाभिनं तपोभिरुपैः | एवरूपः शक्य + अहं शररकिं दषं त्वदन्येन कृरुपरवार्‌ ॥ ४८ ॥ एवरूप। यथ।वदवस्थितोदं मयि भक्तिमतस्तत्तोऽन्येनकान्ति- + दक्यो ऽह > क्त्ये छ न्दमलवाद्रिस "पे छयोकपृरणाथ संहिताया अनिवक्रणद्‌- मष्टितिकरणम्‌ | ९५५८ -रामानुजनाप्वलहिता- [ अध्याय; [9 सयन्तिकरमक्तिरहितेन फेनापि पुर्येण केवरददयद्गादिमिद्षं म शक्यः ॥ ४८ ॥ | १ ^~ ८ मातेग्यथामा च विमूढत्ताम . दषु ख१ घरमीरङ्भमरम्‌ । 2 ‹पृतभः भतमनाः पुनस्स न. ® $ मृ स्पामद्‌ प्रपश्य ॥ ४२९॥ शटशयोररूपदश्चनेन ते या व्यथा यश्च विभूढमावो वैते तदुभयं पा भृत्त्याऽभ्यस्नपुत्रेमेव सम्यस्पे दकषयामि तद्रे मम रूपं प्य | ४९ ॥ सजय उवाच-- इत्यजुनं वासुदवस्तभाक्ता ॥ 1 प ट स्पकं रूपं दर्शयामास भ्रुवः । आश्वासयामास च भीतमनं = त पता पुनः सम्यवपुर्महात्मा ॥ ५० ॥ एवं पाप्डुतनयं भगवान्‌ वसुदेव नरकत्वा भूयः स्वकीयमेव चतु शनं रूपं दशयामास । अपरिचितस्वरूपदशषनेन भीतमेनं पनरपि परि- चितसंम्यवपुमृत्वाऽऽ््वासयामास च । महान्मा सत्य मेकरपः । अस्य सन्वरस्य परमपुरुषस्य परस्य अ्मणा जगदुपकरृतिमत्येस्य वसुदेवसू- नोतुभे ममेव स्वका स्पप्‌ । कंमाद्धतवसुदेवपराथरन करंसवधास्पत भुजद्रयम्‌पस्हते पवादाविष्करतं च । जानोऽे देवद्रवेश्च श॒ड्गवचक्रगदाधरर ) दिव्यं रूपभिदुं दव भरसद्रेनोषंहर ॥ “उपसंहर सवारमनरूपमतच्चतुर्भृजम्‌ › । इति हि मारयितम्‌ । कि्चुफ- लस्य।पि द्विषतोऽनवरतमावनाव्रिषयं चतुभूजमेव वसुदेवसूनो रूपम्‌-- ‹ उदारपीवरचतुरादूु र ्वक्रगदाधरम्‌ › इनि । अन्‌ः पार्यनात्र तेनैव रूपेण चतुमुजनेरयृरयने ॥ ५० ॥ हके।दराः ११1 ओमंद्धगषटरीना। ५५५५९ अजुन उवाच-- ह्रं मानुषं पं तव सोम्यं जनादन | इदान॑।म।स्म संदृत्तः सचेताः प्ररत गतः ४ ५१ ५ अनवधिकातिश्यसौन्दयेसौकरुमायलादण्यादियुतवे तमैवासाभरारभं मनुष्यत्वसंस्थानरुस्थितमतिसोम्यमिद्‌ नव रूपं ददान सचेताः स- ततोऽस्मि प्रकृतिं गतद् ॥ ५१॥ भ्रीपगवानुवाच- सुदुदशमिदं रूपं दृषएवानसिं यन्मम । देका अप्यस्य रूपस्य :नेत्यं दशनकाङ्क्षिणः ॥ ५२॥ मेदे स्वस्य परशासनेऽवस्थितं सवश्रयं सर्वकारणभूतं सूपं यद्‌ दृष्टवानसि तत्पुदुदेशनं न केनापि दषं शक्यम्‌ । अस्य रूपस्य देवा यगि नित्वे दशेनकाङ्णो न तु दृष्टवन्तः ॥ २ ॥ कुतः-- नाहं वदन तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं हष्टवानाके मां यथा ॥ ५३॥ भक्त्या तनन्यया शक्य # अहमत्रैव ध,दर्जुन । ज्ञातुं द्रष्ट च तत्येन प्रु च परंतप ॥ ५४॥ वेदे रध्यापनपरदचनाभ्ययनश्रवणजपविषय योगद्‌नहोपतप) भिश्च मद्ध- क्तिरहितैः केवदे्यथावद्रसिथितोऽहं दरष्टुं न शक्यः । अनन्यया तु भक्तया तत्वतः शासै्ञोतु त्सतः साक्षात तस्तः भरवष्ट च ्षक्यः । तथा च श्रुतिः" नायमात्मा पत्रचनेन रूभ्यो न मेधया न बहुना श्रुतेन । यमेष णुत तेन छभ्यस्तस्येष आमा परिषटणुने तनू स्ताम्‌ ' [ का० २। २३] इति॥५२॥५५॥ ॥"------ --~--+ ~ --*~-- ~ ~~ --- --------~~ -- --“ --- ~ - ~“ -~- ---` = ५. ० २ च छन्दसन्द्विनमल)प सपः पवत्‌ । ५६५ राभानुजमाप्यसहिता- [ अष्यायः- मत्कर्मरृन्मत्परमो मद्धक्तः सङ्गवर्जितः । निर्वैरः सवक्तेषु यः स मामेति पाण्डव ॥ ५५॥ हति श्रीमद्धगवद्रीतासूपनिषस्सु बह्मवियापां योग- शास श्रीरष्णारजुनसेवादि विश्वरूप१द१न- यागो नामकादशोऽध्यायः ॥ ११॥ बेदाध्ययनादीने सरणि कमणि मदाराधनरूपाणि यः करोति स मत्कथकृत्‌ , मत्परमः सपामारस्माणामहमव परमोदेश्ये। यस्य स मत्परमः, बद्ध क्तोऽत्यषमत्िमर्रन मत्कीतेनस्तुतिध्यानासनमणामादि- भिर्विनाऽऽमधारणमलममानो मदेकभयाजनतया यः सततं तानि करोति र मदछक्तःः सङ्कब्रजिता मदेकमियत्वेननरसङ्गमसहमानः, निर्वैरः समभूद्‌ सत्सं शषतियोगेकमुखदुःखस्वभावत्वात्स्दुःखस्य स्वा- परधनिधिसंस्व.दुसधादार्च स्ैभूत्रानां परमपुरुपतच्त्रस्रानुसंधानायस्चव स्ैभूतेषु वैरनिनिचःभःवाति विवर, स एवंभूतः स मामेति मां यथा- बद्वस्थितं प्रा्रोति निरस्ताविदावरशेपदोपगन्धो मदेकानुभवो भव- तीत्यथैः ॥ ५५ ॥ इति श्रीमदामानुलादायविरचिे श्रीमद्धगवह्वीतामाप्य एकार्दशाऽध्यायः॥ ११॥ अथ द्वादशोऽध्यायः ॥ 9 दरिसिन्य्‌- - भक्तेयोगनिष्ठानां पराप्यभुततय द्रस्य ब्रह्मणो भावतो नाराय. णस्य निरद्कुर्द साक्षात्कतुकापायायुनायःयदपि कातिश्षयकारुण्यौ- दायसेपीस्यादिगुणसागरेण सत्यसंकल्पेन सगवता स्तै्र्म यथावद. स्थत दशतम्‌ । उक्तं च तरतो भगवशऽ्ज्ञानदशेनपाक्तनायैकान्तिका- स्यन्तिकमगवद्धक्त्येकषभ्यतवभू । अनन्तरमास्पमा्िसापधनमूतादासापा- द्रादक्षः १२. ] -भीयद्धगवरीता 4 ` ` ९५६१ सनाद्धक्तिरूषस्य मगवदु पसनस्प स््रसःध्यनिष्पदने रेऽयात्घुखोपा- दप्नत्वाच्च भैष्टं भगवदुपासनोपायश्च तदं सक्त स्याक्षरनिषटता तदपेःक्ष- साथोच्यन्ते । मगवदृपएसनस्य प्रास्यभूनापास्यग्रष्टयच्छैठयं द- < यांगनापपि सवषां मद्प्नारतरत्मच्छ | धद्धावा भनम्‌ मांस मे युक्ततमो मनः| इत्यत्रात्तय्‌ । अजुन उवाच--- एवे सततयच्छ ये भक्तास््वो पयेपामते । चाप्यश्चरमव्पक्ते पेषां के यगरप्रिचमाः ॥१॥ वं मन्कमेकृदित्वगदेनोक्तेन प्रकारेण सततयुक्ता भगवन्तं घ्वामेद परं भाप्यं मन्वाना ये भक्तास्त्वां सकटविभूतियुक्तमनवयिकातिशयसौ न्दयैसौश्रीरयसाकडयसस्य संकल्पत्वा्यनन्तगुणसागरं परिपूणमुपमसते 1 ये चाप्यक्षरं भरस्यगात्मस्दरूपं तदेव चाव्यक्तं चक्षरादि करणेनानभिच्य- ्तस्व्रूपमपासते तेपायमयषां कै योगचिरमाः के रवसाध्यं मरति श्ीघ- गापरिण इत्यथः । ‹ भवामि नचिरात्पायं मय्यव्रेशितचेत्तसाम्‌ › इयुः त्रत्र यागवच्तमत र ष्यादपयाात {६ ग्यञ्चयष्यत।॥ १॥ अ भगवानुवाच-- मय्यविश्य मनो य मां नित्ययुक्ता उपासते! शरद्धया परयोपेतास्ते मे युरक्तेतमा मताः ॥ २ ॥ अस्यथेमलिपियत्वेन मन मद्यामेश्य भद्धया। प्र बःपेता नित्ययुक्ता नित्ययोगं क ङक्षमाणा य ॒मासिपासते.माप्यागिषयं मनो स्य्यारेश्ष से माप्पासत ईत्यथैः । ते युक्ततमा भ मता मां सुखनप्रररात्माप्नुबन्वी- ॥ २॥ | --- कन -- ^ ~~ ७ = . ‰ र ् ^ ५ ऊ, . "दृश्य । भद्र रामानुजमाष्यसहिता- [ अश्यायः- गे सक्षरमनि्दश्यमव्यक्तं पमुपासते । सर्व॑त्रगमपिन्त्यं च कृटस्थमचरटं धुवम्‌ ॥ ३॥ ¢ 4 $ ये त्वक्षरं परर्यगातपस्वरूपमनिर्दृदयं देदादन्यतया दवादिशम्दानै- श्यं तत एव चक्षरादिक्ररणानभिव्यक्तं समरैत्रगमचिन्त्यं च सवत्र देवादिदेहेषु वतेमानमपि तद्विसजात^यतया तेन रूपेण चिन्तयितुमनरं तत एव कटस्थं सत्रेसाधारणं तत्तदेवाद्साधारणाक्ारासंबद्धामित्यथः | अपरिणामिल्रेन स्वासाधारणाकारान्न चरति न च्यवत इत्यचरं तैत एव धष नित्यम्‌ ॥२३॥ सनियम्पेन्दिपय्रामं समत्र समबुद्धयः । ते प्ाशुवन्ति मानव सवभूतहिते रताः ॥ ४ ॥ सनियम्येद्धियग्रामं चक्षरादिकमिन्द्रियग्रामं सवेस््रव्याप।रेभ्यः म्यङः नियम्य सवत्र सम्बद्धयः सतरजन दुवादितिषमाक्रारष देहष्वव- स्थितेष्वात्पसु ज्ञानकाकारतया समयुद्धयस्तत एव सवभ॒ताहिते रताः सवेभताहितर तित्वान्न्टत्ताः । सवेभूताहितर। तत्वं छ्ात्मनो देवादिविष- माक्रारामिमानानपित्तं य एवमक्तरमुपासतं ०जपे मां प्राप्नुदन्त्येव मत्स- मानाकारमसंसारिणमात्मानं भाप्नुबन्त्पवेत्ययः। ' मम साधम्य॑मागताः हति वक्ष्यते श्रयते च-निरञ्चनः परमं साम्यमुपति › [ मु०३।१ ३] शति । तथाऽक्षरश्चन्दनि!द्त्कूटस्थादन्यत्वं परस्य ब्रह्मणा ष्क्ष्यत- कूटस्थोऽक्षर उच्यते । उत्तमः पुहपस्त्वन्यः' इति। ( अथ परा यया वदक्षरमधिगम्यते ' [ मु०।१।५ | इत्यक्षरवेययार्यां तु अक्षरशब्द निदिं परमेव ब्रह्म मूतयोानित्ादेव्र ॥ ४॥ 2) ~ ^^, ` ्रश[ऽपिकतरस्तेषापव्यक्तसक्तचेतसाम्‌ । अव्यक्ता हि गतिदुःखं देदह्वद्धिरवाप्पेते ॥ ५ ॥ सेषामग्यक्तासक्तवेतसां शोऽधिक्रतरः । अभ्यक्ता हि भि रव्यक्तवरिषया मनोरत्तदिहवद्धिर्देहात्माभिमानयुक्तंदृःसनाताप्यते । देवनतो हि देयेवाऽऽत्मानं मन्दन्त ॥ `; ॥ ददशः १२] श्रीमद्धगवद्रीता। ५६ भगवरन्तमुपासीनानां युक्ततमत्वं सुव्यक्तमाह-- येतु सर्वाणि कर्माणि मपि संन्यस्य मसराः। अनन्येनैव योगेन मां ध्यायन्त उपास्ते ॥ ६ ॥ ये तु लौकिकानि देहयातराशेषभूनानि देहधारणाथोनि चाञ्चनादीनि कर्माणि पैदिकानि च यागद्रानहोमतपःभमृतीनि स्वाभि सकार- णानि सोदेश्नानि अध्यासचेतसा माधे सन्यस्य मत्परा मदेकमाप्या अनन्येनेव योगेनानन्यभ्रयोजनेन योगेन मां ध्यायन्त उपासत ध्या- नाचनप्रणामस्तुतिकीतेनादीनि स्वेयभवात्यन्तप्रियाणि भराप्य समानि ङ्गेन्त। मामुपासत इत्यथः ॥ ६॥ तेषामहं समुद्धता मल्युसंसारसागगात्‌ । भवामि नविरासाथं मस्यावेरितचेतसाम्‌ ॥ ७ ॥ तेषां मत्पराध्निविरोधितया म्रव्युभूतात्ससाराख्यात्सागरादहपविरे- णेव करान समुद्धता भवामि ॥ ७ ॥ मस्व मन्‌ आधत्स्व मपि बुद्धि निवेशय । निवक्षिष्यासे मस्व अत ऊर्न संशुयः॥८॥ अतोऽतिश्चयितपुरुपाये्वात्सलभत्वादाभिरलभ्यत्वा्च मय्येव मन धत्स्व माये मनःसमाधानं कुरु । मयि ब्राद्धं निवेश्य । अष्ट्मेव क परमप्राप्य इत्यध्यवसाय ईर । अत्‌ उर्ध्वं मर्यव्‌ नव्रास्ष्यास) अह मच परमप्राप्य त्यव्यवसायपृत्रक्मनानरश्नानन्तरमव माय ननब- ॥सष्यस्(त्यथः ॥ ८ ॥ अथ चित्तं समाधातुं न शक्रोमि मयि स्थिरम्‌ । अक्यास्षयो मन ततो मामिच्छाऽऽप्तं धनंजय ॥ ९॥ अय सहस्व माय स्यर चत्त समाधत्त न शङ्रतेपि ततोऽभ्यास्यो न मा प्राघ्रम्च्छ स्माभाकानवयिकातिक्चयसोन्द यसौश्षःरस्यस हदं चरिसटयक्ारुण्यमराच्ुयगस्माय।दा५वायपराक्रमसवज्ञतवसत्यक्ाप्रत्वस- -- - -~ - ----*~--~-- ग. तरविप्रप्य्रत्रा |: <. तनपा । ५६४ रामानुजमाष्यसहिता- [ भव्याः त्यस्चकरपरवसक्रटकारणेत्वाग्य संस्येयकस्यागगुणसागरे नि खिलहेयम- त्यनःके मायि निरतिशयमेममभरमूत्यभ्यासयोमेन रिथरं विचसमा- घानं र्ध्व मां प्राष्मिच्छ ॥ ९ ॥ अभ्यासे ऽप्यसमथ ऽसि मत्कर्मपरमो भव मदथमपि कमणि दूवन्सिद्धिमवाप्स्यसि ॥ १० ॥ अयेवव्रधस्पृत्यभ्यासेऽष्यसमर्ो ऽत्ति मत्मेषरमो भव । मदीयानि कपोण्यालयानमण्द्यानकरणव्रदीपारोपणमाजनाभ्यक्षणोपटेपनपष्पा- हरणपूजनोद्रतेननएकीतनपदक्षिणनमस्कारस्त्स्यादपीनि तान्यत्यथपिय- त्वेनाऽऽ्चर । अत्य मियत्वेन बदयेक्मोणि इवैन्नचिराद्भ्यासयोगपू- वका माने स्थिरां पवचर्थात चब्ध्वा मरसमाद्वरूपां सिद्धिमवरा- ष्स्यातत ।६ १२०; सपतदप्यशक्छऽे कतुं मबोमुमाश्रितः । स॒वेकमफलत्यागं ततः कृरु यतात्मवान्‌ ॥ ११ ॥ अथ मद्योगमाभ्रित्यतदपि करु न शक्रोषि रद्णानुसवानटृतमदेक- परियत्वाकारं भक्ियोममाश्नित्य मक्तियोमे,ङ्करूपमेतन्मत्कमापि कर्तु न शाक्रोषे तते) घ्षसनगमास्मस्वभावानुसथानरूषं॑परभक्तिजननं पुत्रं ट्को{दतमाभ्चित्य तेदुपायतया सवेकमफटत्यामं इर । मलिियत्वेन मदेकमराप्यताबुद्धरिं क्ष णाद्रेषयाषस्यव जायतते । यतात्मवान्यतमनस्कः} तत।ऽनभिसंहितकलेन मदाराधनरूपेानुषटितेन कमणा जिद्धनाऽऽ्त्पै ञ्रानेन ननेद्र्ताव्रद्यादेस्तवे।तरोधएने मरछपतेकस्वरूषे परत्यभात्मनि सा- षात्कृते सति ममि प्सा क्कः स्वयभवोखद्ते | तथा च वक्ष्यते- स्रकमणा तमन्यच्य सिद्धं वरिन्दाति मानवः; इत्यारभ्य ‹ विमुच्छ निममः शान्ते। ब्रह्मभूयाय कर्पते । ब्रह्मभूतः प्रसन्नात्मा न शोचति न कादन्ति । सपः स्वेषु भूतेषु मद्धि लमते पराम्‌ ' इति ॥ ११ ॥ भयो हि ज्ञानमणयासाज्जानाद्धयाने विशिष्यते । ध्यानाकमफटत्पागस्त्यागाच्छान्तिरनन्तरम्‌ ॥ १२ ॥ अत्यथतिविरहितात्कपेसररूपात्स्मृत्यभ्यएसादरक्षरयायात्म्यानुसंधा- नपुत्रक तद प्रोकषङ्वानमेवाऽऽत्मद्धितसं परिशिष्यते ] आत्मापरोष्षजञानाद- ^~ ---- === ६ क, गरद्कररू । २ क. त्थान 1 > क. इ, तफकररू | ४ डः, वर्वकात्मपर ॥ द्वादशः १२] श्राबद्गनद्रीता । ट्ष प्यनिष्णन्नरूपात्तदुपायमृतात्मध्यानमेत्राऽऽत्महिनत्वे विशिष्यत । ध्या- नादप्यःनप्पन्नरूपात्तदुपायमूतं फलत्यागेनानुष्टितं कमव विक्षिप्यते । अनभिस्हितफलादयुष्टितात्करमणो ऽनन्तरमेव निरस्तपापतया मनसः शान्तिभेविष्यति । क्ञान्तेन मनसाऽऽत्मनो ध्यानं संपत्स्यते । ध्याना- उज्ञानं ज्ञाना तदापरो््यं तदापरोक््यात्परा भक्तिरिति मक्तियाोगाभ्या- साश्सस्याऽऽत्मनिष्िव भ्रेयसी । आत्मनिष्ठस्याप्यश्चान्तमनसो निष्ठा प्रप्नयेऽन्तमेतात्माह्नाानभिसंहितफरकमेनिष्टैव अयद्वत्यथः ॥ १२ ॥ अनाभसाहतफरकम॑। नष्टस्य पटे यान्युणानाह-- अद्िष्ठा सवेभरतानां भ्रः करुग एव च । निभमो निरहंकारः समदुःखसुखः क्षमः ॥ १३ ॥ ` अदरष्ठा सत्रेभतानां द्विषतां द्वेषं कठतामपि सैषां भूतानामदष्ा मद्प- राधानुगुणन्वरमरितानि एतानि भूतानि द्विमैन्ति उपक्षुबन्ति चेत्यनुसं- दधानस्तेषु द्विपत्सूपकृवेत्सु च सवभूतेषु ॒भेन्र कुवन्धेत्रः । तेष्वेव दुःखितेषु करणां कुवन्करुणः । नि्मो देदन्द्रिेषु तत्संबन्धिषु च निमेमः । निरद्कारो देष्टत्माभिमानरदितः । तत॒ एव॒ समदुःखसुखः सुखदुःखागमयोः साकरिपकयोहपद्रेगरहितः । क्षमी स्वशेषभवयोरवजं- नीययोरपि तयोधिकाररहितः ॥ १३ ॥ सेतुष्ठः सततं योगा यतात्मा दृढनिश्चयः । मय्पपितिमनेवुद्धिय) मद्भक्तः समे प्रियः ॥ १४॥ संतुष्टो यद्टच्छ।पनतेन यन केनापि देहधारणद्रग्येण संतुष्ट; । सततं योगौ सततं भकृतिवियक्तात्मानसंघानपरः। यतात्मा नियमितमनोटाततिः। इद नेथयोऽध्यात्मशास्रोदिष्ष्वयषु दृढनिश्चयः । मय्यपिंतमनोबुद्धिमग- चान्वासदव पवानभिसंहितफटेनानाद्टुतन कमणाऽऽराध्यते आरापितश्च ममाऽऽत्मापरा्ष्य साधयेष्यतीत्ति मस्यर्पितमनोबुद्धिः । एवेमृतो मद्भक्त एवभूतन करमयाम^णमां मजमानायः समं प्रयः ॥ १९॥ < न स क ~ ५ (1 3 ~ ~~ -------> ५सख.व, क्तमनम अत्म । ६ "नदृ" | रस प. ङ, 'षन्त्यप | ४ खर्च. स्पथ्र | ५९६ राबाबुजनाप्यमहिता- [ जर बः यस्मान्नोद्विजते लोका लोकान्नोद्विनते च यः । १ हषामषंभय)दरेभमुकतो यःस चमे प्रियः ॥ १५॥ यस्मात्कमनिष्टात्पुरुषान्निमित्तमताद्टोको नोद्विजते यो कोकेद्रेमकरं कमं किसिद्पि न करोत्यर्थः । कोकाञ्च निमित्तभूता्यो नोद्धिनते यमुद्दिश्य सर्वा लोको नोद्वेगकरं कमं करोति सवाविगेधित्वनिश्वयात्‌ । अत एव फचन प्रति ह्ण कंचन प्रत्यमपेण कंचन प्रति भयेन कंचन भति उद्वेगेन मुक्त एवभूताऽपि यः सोऽपि मे प्रियः ॥ १५॥ अनपक्षः शुचिदक्ष उदासीनो गतव्यथः । सवारम्भपर्त्यागी यो मद्धक्छः समे प्रियः ॥ १६॥ अनपेक्ष आत्मग्यतिरिक्ते त्ख दस्तुन्यनपेक्षः । शुचिः क्ञाख्रविहित- द्रग्यवर्धितकायः । दक्षः शाङ्जीयक्रियोपादानसमयथः । अन्यत्रोदासीनः गतव्यथः शा्खीयकरियानिषटेत्ताववग गीय तोष्णव ^ स्पशच। दि दुःखेषु व्य- यारहितः । सवारम्भपरित्यागो श सीयग्यतिरिक्तसवेकमारम्ब्रवरित्यागी य एवव॑भूतो मद्धक्तः समे मरियः।॥ १६॥ ध, योन हष्यति नंद्रे्टिन शोचति न काङ्क्षति । शुभाशुभपरित्या। भक्तिमान्यः स मे भियः ॥ १७ ॥ यो न हृष्यति यन्मनुष्याणां हपनिमित्तं मियजात तत्माप्य यः कर्म योगी न हृष्याति यच्ाभियं तस्माप्य यो न दष्ट यच मनुष्याणां श्चोकनि- मित्तं भायापुत्रवित्तक्षयादिकं तत्प्राप्य न शोचति तथाविधमप्राप्तं च न काङ्कति यच्च मनुध्याणां हपनिमित्तमायावित्तादि तदप्राप्तं च न काट तीत्यथः । श्युभाङ्भपररत्यागः पापवरपण्यस्यापि बन्धहेतत्वाविश्चेषादभ- यपरित्यागी । य एव॑भूतो मक्तेमान्स मे परियः ॥ १७॥ समः शत्रो च मित्रे च तथा मानाप्मानयोः। २ पोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥ तुल्यनिन्दास्तुतिरमानी सतुष्ट। येन केनचित्‌ । अनिकेतः स्थिरमतिभक्तिमान्मे प्रियो नरः ॥ १९ ॥ अद्षटा सवेभूतानामिस्यादिना शतमित्रादिषु द्रेषादिरदितत्वमुक्तम्‌ । अत्र नेष सनिहिनेषु भपि ममचित्तःत॑ततो व्यतिरिक्तो विशेष उष्यते। श्रयोदशः १३ ] ओौमद्धगयद्रीता। ५५६७ आत्मानि स्थिरमतित्वेन निकेतनादिष्वसक्त दर्यनिकेषः । तत एत्र मानापमानादिष्वेपि समः। य एवंभूता भक्तिमान्स मे प्रियः॥ १८ १९॥ , अस्मादात्मानष्टान्मद्धाक्तय।गानष्टस्य ष्टे; परतिपोदंयन्यथोपक्रमपु- पसदरति-- येतु पम्मामृतमिदं यथौक्तं पयुपासते । अश्रहधाना मत्परमा पक्तारतेऽताव मे भरेयाः॥२०॥ दाति श्रीमद्धगवद्वीतासूपनिपत्सु बरह्मवियायां योग- शाञ्च ५ रष्णाजुनसवाद भाक्तेयागो नाम दादशोऽध्यायः ॥ ३२ ॥ #ै ध्र चामृतं चेति धम्यामतं ये तु भाप्यसमं भाप भक्तियोगं यथोक्त म्य्यादेषयम्नो ये मोपित्याध्रिनाक्तेन प्रकरेणपात्ततं ते मक्ता अतितरांमे भेयाः॥ २०॥ इति धोमद्रामानुजाचायेविर विते श्र।मद्धगवद्वी- ताभाष्ये द्वादक्ाऽध्यायः॥ १२॥ इति द्वितीयं पर्कं समाप्तम्‌ । अथ रयोदशोऽध्यायः। ~ल ~~ तुत।यं षटकम्‌ । += --~ ~> ^ पुषेरथन्पूक प्र.्यस्य प्रस्य ब्रह्मणो भगवते परारुद्वस्य माप्सयु- पायभूतमक्तरूपभगददुपासनाङ्गःभतं माषः मरस्यगात्मनो यायारम्यद्शन हञानयोगकममयोगरक्षणनिष्ठादयसाध्यमुक्तम्‌। मध्यमे च परमपाप्यमूतम- गवत्तसर्वयायारम्यतन्माहारम्यज्नानपूत्रकक्रान्त का्यान्तकभ,क्तयागानष्ठा अतियादिता। अतिक्षयिरेश्वस, पक्षाणामास्पकैवसयमात्रापक्षणां च भक्ते योगसतत्तदपेक्षितसाषनभिति नोक्तम्‌ । दृदानोपपरितनप्व्‌+ मढ़ ५६८ रभानुजमाप्यसहिता- [ अध्यायः तिपुरुषतत्सेसैरूपमपञेन्बरयाया्मयकर्मजञानमक्तेसवरूपतद पाद नम- कारश्च पट्कद्रयोदिता विध्यन्ते | तन्न तावत््योदक्च देहात्मनोः स्वरूपं देहयायात्म्यकाधनं देहवियुक्तात्मपरप्त्युपायविविक्तात्मस्वरूपसं- शोभनं तथाविधस्याऽऽ्त्मनव्रानिन्संबन्धनहेतुस्ततो व्व्रिकानुस॑धानभका- रथास्यते- श्र(तेगबानुवाच- ददं शरीरं दोन्तेय क्षेमित्पक्धिीयते । म भ क एतय) वत्ति तं प्राहुः क्षेचज्ञ इति तद्विदः ॥ १॥ ष्दं शरीरं देवोऽहं मनुष्योऽहं रथूगोऽहं कृशोऽहपित्यात्मना मोक्ता सह सामानाधिकरण्येन मरीयमानं भोक्तुरात्मनोऽ्ौन्तरभृतं तस्य भागक्ेत्रमिति रीरयाथारम्यव्रिद्धरमिधीयते । एतदवयवड; संघात- रूपेण चेदहं वीति यो वेत्ति तं॑वेयमूतादस्मद्वदितृयेनाथमतर भतं स्ह इति तद्विद्‌ आत्पयायारम्याविद्ः भाहः | यद्यपि" देहव्यतिरिक्त यगयथानुमपानवेखायां देगोऽं मन॒प्य। इदं घटादिकं जानामीति देहसा- मानाधिकरण्येन ज्ञातारमात्मानमनुसंधत्ते तथाऽपि ददानुमव्रवेलारयां देहमपि घटादिकमिव इदमहं बेश्रीति वेतसा वेदे ताऽनुभवतीति बेदि- तुरात्मनो वेदतया शरःरभपि घटादि वदथोन्तरभूतम्‌ । तथा घरादे- रिव वेचमूताच्छरीरादपि वेदिता कषजर्ञोऽथान्तरभृतः। सामानाभिक- रण्येन प्रतीतिस्तु ्ञरीरस्य गेत्वादविवदात्मतेरषणतेकस्वभावतया तदपृथकूसिद्धेरुपपन्नां । तत्र वेदितुरसाधारणाकारस्य चक्षुर।दिकरणा- विषयसत्राच्ोगसंस्छरतमनोविपयत्वाच परकृतिसंनिधानादेष मृढाः प्फ. त्याकारमेव वेदितारं प्यन्ति । तथा च बक्ष्पाति- ^ उत्क्रामन्तं स्थितं वाऽपि अज्ञानं वा गुणान्वितम्‌ । विमूढा नानुपदयनिति पश्यन्ति ज्ञानचक्षुषः ' ॥ (भ० ° १०।१५ ] हति ॥ १॥ न~~ ~ ण । 0 त जा व न्ना त , १4 भ क, ~^ व + -~०^ + ++ -~ ~~ , ++ ३७. स्व वन्नुनः श" । २, भ. त. ॐ, "ना ॥ } ॥ ४० । त्रबाद्ाः १३] भ्रौमद्धगवद्रीता। च्‌ जज्ञे चापि मां विद्धि सश्षतरेषु भारत । य ९ ॐ सेबक्षेचत्त्ान्नांन य्न्नानं मतं मम॥२॥ १ देवमनुष्या? सवक्षत्रप वेटि तुत्वेका{ननं स्षेजज्ञं च मां विद्धि मदात्मकं विद्ध । ्तत्रज्ञं चापीत्यपिशब्दात्‌ केत्रमपि पां विद्धीदयुक्तमित्यवरगस्यते। यथा केन सेग्ज्ञविरपण 'कस्वमात्रतया तदपृयविषद्धेस्नसामानापि रण्थनव.निरदिषटतया क्षत्र क्ेतज्ञशच सद्वि पणतकस्वभाव्रनया मदवथकित द्धभत्समानाधिकरण्येनवर नियो विद्धि । वक्ष्यति हि क्षत्रात्‌ क्षत्रन्नाच चद्धयुक्तामयावस्थात्‌ क्षराक्षरशब्दनि{दि्टादयान्तरत्वं परस्य ब्रह्मणो वासुदेवस्य । ° द्विम पुरुषौ टो क्षरथाक्षर एव च । क्षरः सव्रणि.मूनानि कूः स्थोऽक्षर उच्यते ॥ उत्तमः पुरुपस्न्वन्यः परमात्पत्युदराहतः । यो लोक््यमानिदष विभत्य॑व्यय टृम्वरः ॥ यस्माल्क्षरमरततो मक्र; चीत्तपः । अप।ऽक्मि लोके वेदं च प्रथितः पुरुपोत्तमः› ॥ [ भ गी~ १५। १६। १७। ९८ ] शदे । पृथिन्पादिसघातरूपस्य पत्रस्य कषतज्गस्य च भगव्रच्छरःरतेकस्वमा- वस्बरूपतया मगवदात्मकल्ये श्नमो वदन्त" यः पृक्षिव्यां तिन्‌ परथिव्या अन्तरो य पृपयवा नेद्‌ । यस्य पृथि) शररम्‌ । यः पयि- २।मन्तर्‌। यमय) | सत अतत्माऽन्तय।म्यप्रनः; [ ब॒० ३।७। ६] इत्यारभ्य ' य॒ आत्मान तेष्टन्नत्पन। ऽन्तर यमात्मा न चद । यस्याऽऽ्स्मा शर।रम्‌ । य आत्मानमन्तरो यत्यति। सत अत्माऽन्तय।म्यपूतः इत्यादा; । इद्रमेबःन्तय।(नतया सवष्र्नानापालत्वे नावस्थानं मग च्सामानाधिकरण्यन च्यपरेशतुः | ` * अहमात्मा गुडकेये सवम्‌ ताजयस्थिरः ' । ° न तदसि तिना यत्स्यान्मया मूतं चराचरम्‌ ` ॥ " च्र्पाहममद कृत्छमेकांर न स्थित जगत्‌ ' क. कर ५ | ८७२ ९५ ५७० रामानुजमापष्य सहिता- [ अध्यायः- एति पुग्स्नादुपरिषटास्चाभिध्राय मध्ये सामानाधिकरण्येन व्यप- दिय माद्वत्यानानदं (ष्णः ' इत्यादिना! यदिदं पत्रक्षत्रज्ञयोतर- वेकविपयं तय।मदात्सकनववरिषयके च ब्वानमुक्तं तदेवोपद्देयं ज्ञानमिति म मतम्‌ । केचिद्‌; हः- ` केच्रन्न चापिमां विद्ध इति सामानाधिकरण्ये नेकत्वमवगम्यते । ततशरेशवरस्यैव सतोऽङ्नानात्‌ कषतरहत्वमिवर भवतीत्य- शअशुपगन्तस्य तान्नतस्यथन्चायमक्लटत्रपिद्‌तरः | अनन चाऽ -प्रनमममब्‌दु पदेशेन रज्जरियं न सपे इत्याप्नापदे्चन सपेत्वश्रमानिद्रत्तिवत्‌ क्षत्र्ञत्व- मो नेवतेत इति । ते पष्न्याः--अपष्पदेष्टा भगवान्‌ वासुदेवः ९रमनश्वरः किमरात्मयायारम्यसाक्नात्कारण्‌ निवृत्ताज्ञान उत नेति । निवत्ताज्ञानशःन्नविदेपचिन्माच्कस्वरूप आत्मन्यतद्ूपाध्यासास्भावनया कान्तेयादिमद्‌दुरानं तान्पत्युप्देशादिव्यपारश्च न संभवति । अथाऽ९- र्पयायात्म्यसाम्षात्कवाराभावादनिवतताज्ञानस्तिं तस्याज्ञल्वादेवाऽऽत्म ज्ञानापदेश्ञारम्भा न समभवरति । ` उपदेक्ष्यन्ति तज्ञानं न्नानिनस्तच्व- दशिनः ' इत्युक्तम्‌ । अत एवमादेवादा अनाकलितश्रतिस्मत।ति- हासपुराणन्यायसदाचारस्ववाकयिराधः स्ववचःस्यापनदुराग्रदरज्नञान- भिजेगन्माहनाय प्रवेत्ति इत्यनादरणीयाः । अश्रेद तच्वम्‌--अआयद्र- स्तुनिदरस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृनेकतितूतेन ख स्वरूपविवेक्माहः काश्चन श्रतयः--: अस्मान्मायी सृजते विश्व मेतत्तसिमिथान्यो मायया सनिरद्धुः ` । [बि ४ । ९ | “ मायांतु प्रकृतिं विद्यान्मायिनं तु प्ञन्वरम्‌ ' । [श्व०४।१० | “क्रं भध्रानममृताक्षरं हरः क्षरात्मोनावीकते देव एकः! | [श्व ५।१० | अमृताक्षरं इर इति भाक्ता निदिदयत । पधान भ.गयतत्रेन हरतीति दरः । “स कारण करणाविपप्यपो न चास्य कथिज्ञनिता न चाधिपः" [० ६।९ ] ' मधानक्षे्रह्पातिगणेशः › [ श्वे० ६। १६] "पर्ति विग्वस्याऽऽभन्वरं शश्व शिवमच्युतम्‌ ` | ' ज्ञो द्राबजानशनीकश्ौ ' [शव० १।९ |] * नित्यो नित्यानां यतनश्चेतनानापको बहनां यो वदधाति कामात्‌ ! [श्वे ६। १३ |` भाक्ता भे. भररतारं च मत्वा! [० १। १२] ` पृथगात्मानं >रिनारं च मत्वा जुषटस्ततस्ते- नामृतल्वमाते › [श्व० १।६ |" तयोरन्यः पिपटं स्वाद्रस्यनश्न- न्धा अभिचाक्यत' [श्वर ४। ६] ‹ अनामेकां रोहितश्च भरयोदञः १३ | श्रीमद्धगबद्धीता । १५७ कृष्णां बह्वीं मजां जनयन्तीं सरूपाम्‌ 1 अजो दयो ज़षमाणाऽनु्त जहात्येनां भक्तमोगामजोऽन्यः ' । [ बे° ४।५] ^ गौरनाग्रन्तवत सा जनि। भूतभाविनी ' । समाने क्षे पुरूषो निमभ्रा ऽनीक्ञया शो चाति मुद्यमानः । जुष्ट यदा परयतयन्यमीशमस्य महिमानमिति बीत॑शाकः ' [ शय ४।७ | इत्याव्राः । अत्रापि--" अहंकार इतीयंम भिन्ना अटकृतिरष्भरा ` [ भ गीर ७। ४ | ‹ अप्रयमितस्त्वन्यां प्रक्रत व्रिद्ध ५ पराम्‌ । जोव रां महावराहो ययेदं घरायत जगन्‌ ॥ ' [भन भीऽ७।५] ` सवभूतानि कौन्तेय भरकर यान्ति पामिकाम्‌ । कल्पक्षय पुनम्नानि कल्पाद। विसृजाम्यहम्‌ ॥ थका स्वापव्रष्भ्य व्रिसजामि पनः पनः। अनग्रापाममं कृस्लमवश्षं पकरतेवेशात ' ॥ [भ० मी०९।७।८ | ` मयाध्यक्षेण प्रकृतिः सयते सचराचरम्‌ । हेतुनाऽनेन कन्तेय जगद्धिपरिवनेते ` ॥ [ भनर्म्‌० ९ । १० | ^ प्रकृति पुष्पं चवर विध्न उमापि '॥ [ भ० गी १३। १९ | ` मम योनिमेहद्रह्म तप्मिनगर्म दधाम्यहम्‌ | संभवः स्यथतानां तता मवति भारत्‌ ॥ ' | भः गी° १४।३] दापि कृरस्नजगवानिमूतं महद्र पदी प्रकृत्याखय भूगमूक्ष्मम- चिद्रस्तु सत्तस्मश्वतनाख्यं गम संयाजयापि । तता मत्सकल्पकर- ताचिदविर्पसगादेव देवःदिस्थावरान्तानामविन्मिश्राणां सवैभूना-तं सेभव भवतीत्यथेः । श्रुतावपि भूतादिः ब्रष्मेति निर्दष्टम्‌- ° तस्पद्रेतद्रह्य नाम रूपप्ञ्नं च जायते ' [मु १ ! १। र| इति । एवं भोग्यभत्तृरूपेणाव्रस्थितयोः सगोरस्य्रस्थितयो- [9 [मको ध्विदचिते।; परमपुरुषशरीरतया तम्ञयाम्यतमेन तदपृथतस्या । परवषु- ५७२ रामानुनभाष्यकटित। - [ अध्याजः- रुपस्य याऽऽत्पत्वमाहुः काश्चन श्रतयः--“ यः पृथिव्यां तिष्टन्पयिन्या अन्तरो यं पृथिवां न द यस्य प्यव शररम्‌ | यः पृयेत्रोमन्तरा यमयपि ' [वृर ३।७।३ | इत्यारभ्य ` य आल्माने तिष्ठन्नःतसन।5- न्तरो यपात्मान वद्‌ यस्याऽऽमा क्ञर।रम्‌। य आत्मनमन्तरो पमयति। सं त आत्माञन्तयाम्यमृतः ` [ ब्रृ० ३।७।२२ ] इति! तथा-'यः पृथिनामन्त्रे सेचरन्यस्य पृथिद्ो करार यं पृयित्रीनव्रद्‌ ` [सु ष्‌ लो ७ ख० ]न्यारभ्य ` (रमन्ते सचरन्यस्याक्षर श्रं यमक्षरं न वेद । यौ मृत्युमन्तरे स चरन्धैस्य मृत्युः शरोर य मृत्युन वेद्‌ । एप सन्‌- भूनान्तगान्माऽपहतपाप्मा स्वयो दव एक नारायणः › [सु म्ब०८|| अत्र मत्युरव्दन तमःशन्दुवाच्य सुकवस्थमारिदृत्सवनिध वते | अस्या- मेबरोषानेपदि-"अन्यक्तमक्षरे सोयते। अक्षर तमांसि ीयते। तमः परदेव पत्भूय तिष्ठतः [ सु ख० २ ||इति वचनात्‌ 1 "अन्तः प्रविष्टठोऽजः सृजते : ‹ अन्तः भविः शास्ता जनानां मगरात्मा ' [ य आ० ३। ५१] इति च। एवं सवपवस्याचस्थिताचदचिद्रसतुश्चरीरतया तलकारः परमपरुष एव्‌ कायौवस्यकारणावस्यनगदूणावस्यित द.दममर्थ जाप यितुं काञ्चन श्रुनयः कायावस्थं कारणावस्थं जगत्स एतरेत्याद्ुः-- ° सदेव स्मम्यदमग्र आसदेकपेवाद्रि यम्‌ ' [खा ६।९।६]। “ तदेक्तत बहु स्यां भरनाभनेति तत्तेनोऽसूजन ' [छ ६।२।३]) इत्यारभ्य ‹ सन्मूलाः सौ्बेमाः सवरा; मजाः सदायतनाः; सत्मतिष्ठाः । पेतदाम्य मिदं २५ नरपत्यं स आत्मा त्वमसि बशवेतक्रेतो [ छ ।८।६] | इति तथा- ' सोऽकामयत बह स्यां प्रजायेयेति । स तोऽतप्यत । स तपरतस्त्वा । इदं सम्रमसूनत › [६०२। ६। १] इत्यारभ्य ^ सत्यं चाननं च सत्यमभवत्‌ ` [१० २।६। ३ | इति । अत्रापि श्रुत्यन्तर सि. श्वदचितोः परपपुरुपस्य च स्वरूपविभकः स्मा,रतः-' हरतादमिमास्िन्नो दवता अनन जीप्रनाऽऽत्मनाऽनुपरिङ्य नामरूपे व्याकरवाणि ` [ च०६।३।२]। ' तत्सृष्ट्वा तदेवानु- मा्रिरते । तदनुप्रश्य सर्व त्यस्चामव्रत्‌ । विगानं चाविज्ञानं च। सत्य चाननं च सत्यमभवत्‌ ` [१५०२।६।३]ट्नि च। अनेन (क # क जवनाऽऽन्मनाऽनुमवितयेनि गावम्य व्रह्मान्पक्यं तद्रनुमविशय ' सच्व व्रोद्ः १३ ] श्रीगडगबटीता । ७३ त्यच्चाभवत्‌ ' ‹ विज्ञान चाविज्ञानं च ` इत्यनेतैकाथ्यौटात्मक्षरीरभा- यनिवन्धनपिति दिङ्गायते । एव॑मूतं यन्नामरूपव्याकरणम्‌--' तद्धेदं तद्चग्यादतमासीत्‌ । तन्नामरूपाभ्यां व्याक्रियत › [ बृ० ३।४।७| इत्यत्र चोक्तम्‌ । अतः कायावस्थः कारणाव्रस्थश्च स्थूलसृक्ष्मचिदचि दरस्त॒शरीरः परमपुरुष एत्ति कारणात्कायस्यानन्यस्वेन कारणविद्घानेन कायस्य ल्लाततयकनिज्ञान्न सदविज्ञान च भमीहितमुपरञ्नतरम्‌ । हृन्ताहमिमा्दिस्रो देवता अनेन जावेनाऽऽत्मनाऽनुभरविकय नामरूप व्याकरवाणीति ' [छा ६।३।२ | तिसलो {तरता इति सवेषाच- द्रस्तु निर्दश्य त्र स्वात्पकजवानुप्र५शेन नापरूपन्याकरणव्रचनात्सर्वे वाकाः शब्दा अवविञ्जःवरगिशिषपरयप्त्मन एव बाच इति काग्णा- वस्थपरमारमयाःयन्‌। चन्दन कायान शेष्दुस्य सामाना(िकरण्यं मख्यदत्तम्‌ । अतः स्थुर.सूक्ष्मायद्‌ पित्मकार व्रह्म्र का५ कारणं चेति व्रह्मोपादानं जगत्‌ । सृक्ष्पचिद्‌ सिद्रसतुकरीरं ब्रह्मव कारणमिति जगतो व्रह्म पादानत्वेऽ५ संखष्टस्यापाद्‌नस्वेन चिद चितोब्रेह्यणश्च स्वमावासं करोऽप्युपपन्नतरः । यथा-शुक्कष्णरक्त तन्तुसंघातोपादानप्बेऽपि तिचे. जपटस्य तत्तत्तन्तुमदेश एव श्षोवलयादिसेयोग इति कार्यावस्थायामपि कारणवत्सव॑ज चाद्करस्तथा चिद्‌ःचद्‌)श्वरसुघ।तोपादानसरेऽपि जगतः कायावस्थायामपि भोक्तुत्वभ.ग्यत्वानय.तृत््रनियाम्यत््ाचरसंकरः । त- सूनां पृथकिस्थत्तियग्यानामेव पृरुपेच्छया कट्‌। चत्घहतानां कारणत्वं कयत्वं च । इह तु चिदचितोः सवातरस्थयोः परमपुरुषश्षररत्वेन तरपरक।रतैकपदायेत्वात्सपरकारः परमपुरुष एव कारणः कार्यं च । सएव समदा सरक्षब्दबाच्य इति व्रिरेषः । स्वभावमेदस्तद संकरश्च तत्र चात्र तुल्यः । एवं च सति परस्य ब्रह्मणः कायानुप्रवेशेऽपि स्वरूफन्यया- मावामावाद।५दृ दत्दमुपपन्नम्‌ । स्युलावस्थस्य नामरूपतरिभागनिभक्तस्य चिद्‌ विद्वरतुन आ्पतयाऽबस्थानात्कायत्वमप्युपपन्नतरम्‌ । अवस्यान्त- रापत्तिरिव हि कायता | निभुण्वादश्च परस्य ब्रह्मणो हेयगुणासंबन्धा- दुपपद्यत | * अपहनपाप्मा विजरो मिमृत्युभिशोफो वतरेजिषत्सोऽपिषा- सः' [दछा० ८ ।१।५] इत्ति हेयगुणान्मतिषिध्य ‹ सत्यकाबः सत्यस्करलपः › [ छा <।१।५ | इति फरस्याणगुणान्विद्‌धतीय ४ परं ४ 9 न्न [ १.4 1 ग्व | ५७४ रानानुमनप्बक्धहिना- [. भल्वाब्‌ः- ञ्तिरेबान्यत्र सामान्यनाषगतं गुणनिषधं हेयगुणवरिषयं व्यवस्थापयति। ज्ञानस्वरूपं ब्रह्मति वादश्च सवहस्य सबशक्तनिंखिलहेयमत्यनी कस्या गुणाकरस्य परस्य ब्रह्मणः स्वरूपं ब्वानेकनिरूपणीयं स्वपकाश्चतया ञानस्वरूपे सेत्यभ्युपगमादूपपन्नतरः । ‹ यः सब: सव॑वित्‌ [ मु १।१।९]। ‹ पराऽस्य शक्तिर्धिवियव श्रूयत स्वाभाविको ज्ञानव- रुङ्रिया च' [श्व ६।८ | ' विज्ञातारमरे केन परिजानीयाव्‌ ? [ ब & । ५। १५ | इत्यादिका ब्ञातुत्वमावेद्‌ यन्ति । * सत्यं ज्ञानमनन्तम्‌ " [ते०२।१६।६];त्यादिकाश ज्ञान्कनिरूपणीयतया स्वभकाशचतया च ज्ञान- स्वरूपतवमू्‌। सोऽकामयत बहु स्याम्‌ ' [ तै° २।६।२ ] * तदैक्षत बहु स्याम्‌ ` [ छा०६।२।३]) ‹ तन्नामरूपाभ्यां व्याक्रियत» [बर ३।४।७ ] ^ आत्मनि खस्षरे दष्टे श्रुत मते विज्ञात ददं स विदितं वति › [वऽ ४।५।९५]। सवतं परादाद्‌ योऽन्यत्राऽऽत्मनः स्वे वेद ' [ वृ० ४।५।७ ] ‹ तस्यहवा एतस्य महतो भूतस्य निश्वसितमेतयष्टगबेदः ' [ सुबारो° ख० २० ४।४।१०॥ ६) ५ । ११] इति ब्रह्मेव स्वसंकरपाद्िवित्रस्थिर्रसस्वरूपतया नाना- भकारमवस्थितमिति तसत्यनोकाब्रह्मात्पकफवस्तुनानात्वमतक्रमिति प्रति षिध्यते--' मृत्योः स मृत्युमाप्नोति य इह नानेव परयति ` [ कठ ४ । १० ] "नह नानाऽस्ति चनः [०४ । ११] ' यत्रदहिद्रेत- मिव मवति तदितर ईतरं परयति । यत्र सस्य सवेमालमवाभृक्तत्केन क पयेत्‌ 2 [ ब० 9।४।१४ | इत्यादिना । न पुनः "बु स्यांभरजा- [ छा ६।२।३] इतिश्रतिसिद्धम्पसकस्पङकतं ब्रह्मणो नानानामरूपभ।क्तत्वेन नानाप्रकारत्वमपि निपिथसते | यत्र त्वस्य सवे- मालवाभृत्‌ ` [व° ४। ८ । १४] इति निषेधवाक्यारम्भे च रत्स्थापितम्‌-- तस्य हवा एतस्य प्रहता भूतस्य निश्वसितमेतद्य- दग्वेदः ` [ सुब्ालो° ख० २॥व्‌० ९।४।१०॥६।५।११]। इत्यादिना । एवे चिद।न्वराणां स्वरूपभेदं स्वभावभदं च वद्‌- न्तीनां कार्यकारणभावं कायंकारणयोरनन्यत्वं वदन्तीनां च स्सा शतीनापविरोधः श्रुतिभिरेव हञायत इति ब्रह्मात्नानवादस्य।पाधिकत्रह्म- ~ -- धि ~ -~ ~ ~ ---~ -=~ -- - - ------------- -~--=---~---~-------> १ग. र. स्थिनिषरादगरूः 1 दध (तख । श्रमो ः श्यः १३] ओ्रौमद्धगबहीताः। ९५४५ भदबादस्याप्यन्यस्यान्यायमूल्कस्य सकरथुतिविरुद्धस्य न कयंचिदब- कमशो विद्यत इत्यलमत्वििस्तरेण ॥ २५ तत्शषत्रं यथ यट व यदिद रतश्च भत्‌ | सचय। यत्मभावश्च तत्समाप्तन मे शणु॥३॥ तरक्षत्र यच्च यद्द्रव्य यादृक्‌ च येषामाश्रयभूत यद्विकारि ये चास्य विकारा यतश्च यत्‌ हतारिदमृत्पन्न यस्म प्रयाजनायात्पन्नपित्ययथेः। यद्यस्स्वसू्प चदं सचयःसचक्षिप्रज्ञो यं। यर्स्वरूपो यस्मभावश्रये घास्य प्रभावास्तत्स+ समास्तन संसेपेण मे मन्तः शुणु ॥ ३॥ छ ॐ १ ध । तं = ष) ® ~न. ध कपिभिवहूधा गातं छन्दोभि विवधः पृथक्‌ | जि म त: ~ @( ~ बह्मसुतपरेश्वेव हेतुमद्धिगिनिश्ितैः ॥ ४ ॥ क्ेत्रक्षत्रजयाथात्म्यमृपिभेः पराक्षरादिमिवहुया बहुभक्ार गीतम्‌ अह त्वे च तथाऽन्ये च भुनरुग्राम पाथिव्र। : गुणमवादपःतेतो भतवग[ऽपि यात्मयम्‌॥ क." यहया गुणा दधते स्वायाः पृथि्र'पते । आवद्यासचिते फमं तच्चारेपषु जन्तुषु | आत्मा द्ुदाऽक्नेरः शान्ता नगणः प्रकृतः परः| तथा पिण्डः पृथकृपसः शिरःपाण्यादिलन्नणः। , तता ऽहमिति कुतरेतां संज्ञां राजन्करोम्यहम्‌ । तथा च- पि त्वमेतच्छिरः करि तु उरस्तत्र तथाद्रम्‌। किमु पादादिष, त्वरे षै तमेतःरक मरःपन ॥ समस्तावयवे भ्यस्त्वं पृथक्‌ भूप व्यवःस्थतः | कोऽहमिरयव निपुणो भृत्वा चिन्तय पार्थिव । इति ॥ एवं विविक्तयोदयब।सुदेबामकलव चाऽऽहुः-- इन्द्रियाणे मना बुद्धिः स्त्वं तेजो वरं धृतिः षासुदे षात्पकान्याहुः क्षं कषतरहञमत्र च । र्‌ि ॥ ५७६ रायानुनमाप्यं सहिता [ अध्पावः- कि क डन्दोभिविविप्रैः पृथक्‌, भिविस्छन्दोमिक्रम्यनुःसामाथनमि हात्मनोः स्वरूपं पृथगगीतपू-- टस्माद्रा एतस्मादात्मन आकराः संभूतः । आकराशञद्रायुः । वायारप्निः । अन्नरापः। अद्धधघः पृथग । पुथिव्या , आपधयः । ओषधाभ्योऽन्नम्‌। अन्नत्पुरुषः। स वा एष पुरुषोऽन्नरसमयः › [ते १।५।१ ] इति क्षरीरस्वरूपमभिधाय तस्माद्‌- नन्तरं प्राणमयं तस्माचानन्तरं मनोमयम मेषाय ' तस्मद्र/ एनस्मान्मनो- मय।दन्योऽन्तर आत्मा विद्ञानमयः ` [तै० १।५।? ] इति केसर पमभिधाय ' तस्माद्रा एतस्माद्िज्ञानमयादन्याऽन्तर अ।त्माऽऽनन्दमयः ' [ते० १।५।२ ] इति क्षेञङ्गस्याप्यन्तरारमत्तयारऽनन्दमयः परमात्मा वितः । एवभूकसामाथवेसु च तज सन्न कषत्रे `: पृयकूभावस्त- योन्रह्मात्मकत्वं च सुस्प गतम्‌ । ब्रह्मसूत्रपदचव् देतुमद्धि विनिधितैः, ग्रहमपरतिपादनसूत्राख्यैः पः; शारीरकसून्हेतुमद्धर्हतुयुक्तं ५िनिधितै- सिणेयान्तेः ' न वियदश्रुतेः ' [ व्र सू० २।३। १ ] इत्यारभ्य केनह्ननका- रनिणेय उक्तः। ‹ नाऽऽत्मा+ श्ुतेर्नित्यत्वा्च ताभ्यः ' [व्र° सू २।३ १७] इत्यारभ्य "ज्ञोऽत एवः [व्र° स॒०२।३। १८ | इत्यादिभिः क्षेत्र हयाथात्म्पानेणय उक्तः। “ परात्तु तच्छ^;' [ब्र सू० २।२३।४०| इति च भगव्रमत्रत्यत्वन भगवदात्मकत्वसक्तम्‌ । एषं वहथा गीतं ्षतजर- सत्रप याधार्म्यं मया सं्नपेण मुम्पष्मुरवमानं द्रृषि्त्ययः॥ ४ ॥ महापरृतान्यहकारा बुद्धिरव्यक्तमेव च । इन्द्रियाणि दरक च पथ चन्दि्िमेचराः॥५॥ महाग्रतान्यहकारा ब्द्धिरव्यक्तभत्र चति कषेत्रारम्भङ्द्रव्याणि पृथि- व्यपतेजोवाग्ाकाशमहामूतानि अकारो भूनादिबुद्धिमेहानन्यक्तं भङ्रतिः। शन्दरियाने दकं चेति क्षत्राभरितानि तत्वानि भरोत्त्वक्‌ चक्षुजिह्वाच्ा- णानि पञ्च त्ननेन्दियाणि वाक्ूपाणिपाद्षायूपस्थानि पञ्च कर्मन्द्रियाणि ताने दरकभिति मनः । इद्दिदगोचराथ पञ्च अब्दरषशरूपरस- गन्धाः ॥ ५ ॥. = * ~ -* ~~ ~ * -~ -~~ -~ - ~-------*~-~----~ ~~~ +~ - -- ~~~ ~---* -~-------- -~--- --* -- ~ -* ~ + र्‌मनुरङृतमू्रय(स्याननतुमार्णा श्रुतय च्य न ऋश्ुगात | अषद्शा. १३ | ्राषद्धमभद्रोरः । २५५४ इच्छा देषः सुखं दःखं संवातशेतनाधतिः 1 एतत्तव ममुःसनं स(दकारमदुुहूतम्‌ ॥&॥ श्ष्छा देषः से दुःखमिति भेजकायामभि कषषःपेकारा उच्यन्ते । यद्यपीच्छद्रपसुखदुःख्यन्यात्मथमभरनानि तथाऽप्यात्मनः शेज्रसेदन्धपमयुक्तानीति पत्रकाय्तया प्ेत्रविकारा उच्यन्ते । तेषा युरूषधयतवम्‌ । “ पुरुषः यखदुःखानां भोक्त दतुरच्यते › इति मूयते । संधातश्रेवनाधृनिः, आधरतिराधारः सुखदुःखे भरज्ञानस्वं भोगा- पवो सापयत्तश्च चेतनस्याऽऽधारतयोत्पनो भूतसंघातः । ्रकृत्वादि- , पृथिव्यन्तद्रन्यारन्धमिद्धियाश्रयमूतामिच्छाद्रषमखदुःखमिकारिभुचसंघा- सरूपं चेतनसखदुःखापमोगाध्रारत्दभयः जनं क्ेत्रमिस्युक्तं भवि । एद- स्सेतरं समासेन संक्षपेण सरिङारं सकार्यमदयहदम्‌ ॥ & ॥ अथ घ्त्रायष्वत्मह्नन साघनतयोषादेया गुणाः प्रार्यन् - अमानित्वमदम्मित्वमा रमा क्षानिरा५वम्‌ ! आचायपासनं शावं स्पवदात्मतविर्गियदः ॥ ७ ॥ अमा निर्वमुत्छृषएटजनष्वत्र ५\रणारदितत्वम्‌ । अद्‌म्मित्वं पारमिक स्वयशःमयोजनलया धमोनुषठानं दम्भस्तद्रहितस्वम्‌ । अरत वाङ्मनः कायः परपीडारदितत्वम्‌ | क्षान्तः परपडचमानस्यापि सान्धत्य विकृत वित्तस्वम्‌ । आजव परान्प्रति चास््पनःकायवृ्तीनामेकरूपता । आचा- ्योपासनमात्सह्नानमदायिन्याचायं प्रणिषातपरिमश्नतवाष्देनिरतत्वम्‌ ॥ शौचमात्मङ्ञानतत्साषनयोग्यस्यं मने कायम शासिद्धम्‌ । स्मैयेम- श्यात्मश्ञाख्नोदितेष्वयेषु निषलत्वम्‌ । अत्पविनिग्रह आल स्वरूर०्ण- विरिक्तबिपयेस्ये मनसो निवसनम्‌ ॥ ७ ॥ दन्दियायष वैराग्यमनहंकार एव च । जन्ममत्यजरावच्यायेहः खम पानदशयमू ।॥ < ॥ ङ्य देराग्यमात्म्व्यतिरिकेषु (पन्प महदू्रनीतिपनेना- ५९ #, रापानुलमाष्पसरित- [ भण्याम;-~ देजनम्‌ । अनहेकारोऽनोत्मनि देह आत्मामिमानरहितत्वम्‌ । प्रदकषनारथ- मिदम्‌ । अनात्मीयेष्वात्मी याभिमानरहितत्वं चापि विवक्षितम्‌ । जन्म मृत्युनराव्याधिदुःखदोपानुद शनं सदरीरत्वे जन्ममृत्युनराग्या दुःख स्वरूपस्य दोपस्यावर्जनीयतरानुसंधरानम्‌ ॥ ८ ॥ अपक्तिरनभिष्वङ्कः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिष्‌ ॥ ९ ॥! असक्तिरात्मग्यातिरिक्तविषयेषु सङ्गरहितत्वम्‌ । अनाभेष्वङ्घः पुत्र दारगृहादेषु शास्लीयकर्मोपकरणत्वातिरेकेण(55-छेषराहितत्वम्‌ । नित्वं अ रमचित्तत्वपमिष्टानिष्टोपपत्तिषु संकरपममवेष्विष्टानिष्टोपनिपातेषु हर्षो देगरहितस्वम्‌ ॥ ९ ॥ मपि चानन्ययोगेन भकिरष्यकि चारिणी । विविक्तदेशर्विखमरतिजंन सरि ॥ १० ॥ मयि सर्वश्वरे चैकान्तिकरियोगेन स्थिरा भक्तिजनवितदेश्चवासितवं जनसंसदि चाप्रौतिः॥ १०॥ [न्‌ 1) ट अध्यासन्ञाननित्यत्यं तचज्ञान(५द्‌५नम्‌ । एतज्ज्ञानमिति पोक्तमज्ञानं यदताऽन्यया ॥ १३१ ॥ आत्मनि ज्ानमध्यासन्ञानं तन्निष्ठस्वम । तच्यङ्गानायेदशगं तच्छ हञानप्रयोजनं यचक्सं तन्निरतन्व्रभित्य 4; । ज्ञायतेऽनेनाऽऽत्मेति ज्ञानमा- तमब्गानसाधनभित्यथः । क्ेत्रसंवन्विनः पृरुपस्यामानित्वादिकटुकतं युण- बन्दमेवाऽऽत्मज्ानो पयोगि । एनद्वयपेरेक्तं स सित्रकायमासङ्ञानविरो- षीत्यह्नम्‌ ॥ ११॥ अयतो वेत्तीति वेदितृत्वलक्षणेनोक्तस्य के्रहस्य सरूपं वि भध्यते- जञेयं यत्तत्यवक्ष्यामि यञ्जञःतवाऽमृतमश्ुते । भनादि मत्परं बह्म न सत्तन्नासदुच्यते ॥ १२॥ अपानित्वादिभिः साषनेद्ें पराप्यं यत्पत्यगारपस्दरूपं तत्व. भये।दङ््‌; १२ | श्रीद गबहौता | ५५४, श्यामि । यजजञात्वा जन्जरापरणादिमाकृतधमराहितममतमात्मानं भाोति। अनादि आदिर्यस्य न विद्यते तदनादि । अस्य हि प्रत्यगात्मन उत्प त्तिनं विधते । तत एवान्तो न विद्यते । भ्रुतिथि--: न जायते भ्रियते षा विपथित्‌ ' [ कठ० २। १८ | इति । पत्परमहं परो यस्थ तन्भतस- रम्‌ । इतस्त्वन्यां अरदतं विद्ध मे परम्‌ । जीवभूताम्‌ , इत हि उक्तम्‌। मगवरछरौरतया मगवच्छेषरेकरसं द्यात्पस््रूपम्‌ । तया च श्रुतः-- * य आत्मनि तिष्ठन्नास्पमनोऽन्तयो यमात्मा न वेद्‌ । यस्याऽऽल्मा श्रई. रम्‌ । य आत्मानमन्तरो यमयति [वबृ०५।७) रर्‌ ] इति । तथा-. स कारण करणापिपायिपो न चास्य कश्िजलनिता न चाधिपः [श्वे ६ । ९] । ° भरधानकषेतरहनपतिग॑गेश्चः ' [ चे° ६। १६] श्त्यादिका । ब्रह्म बुदत्त्वगुणयोगे श्रररादयौन्तरभूतं स्वतः श्रीरादिषभेः परिच्छेदरहितं से्रह्षतसखभित्ययः । ' स वाऽऽनन्त्याय कर्ते [ श्चे० ५।०] हृति हि श्रूयत । शरीरपरिच्छिन्त्वं चास्य कर्मद कमेबन्धान्युक्तस्याऽऽनन्त्यम्‌ । आत्मन्या बरह्मशन्दः मयुञ्यते-- ‹ स गुणान्समतीत्पतान्त्रह्ममूयाय कर्पते । ब्रह्मणो हि म्रतिष्टाऽहमम॒तस्याग्ययस्य च ॥ ब्रह्मभूतः मसन्नात्मा न शोचामि न काङ्ति । समः सर्षु भूतेषु मद्भक्तिं लमते पराम्‌ ` इति वचनमू। ‹न सत्तन्नासदुच्यते काथकारणरूपावस्थाद्रयरहिततया सद सच्छब्दा- भ्यामात्मस्वरूपे नोच्यते | कायो वस्थायां रि देवादिनामरूपभाक्तेन सदि. स्युच्यते । तदन्या कारणावस्थायामसदित्युच्यते । तथा च श्रुतिः- ‹असद्रा इदमग्र आसीत्‌ । ततो पै सदजायत' [शत० ब्रा ६। १। १] ° तद्धपेद तद्चैव्याकृतमासीततन्नामरूपाभ्यां व्याक्रियत ' [ वृ० ३। ४। ७ ] इत्यादिका । कार्यकारणावस्थाद्रयान्वयस्त्वात्मनः कमरूपादिधा- बेष्टनदता न सररूपत शति सदसर्छब्दाभ्यापात्मस्वरूपं नोख्यते । यद्यपि ‹ असद्वा इदमग्र आसीत्‌ ' [ख०१०६।१।१] शति कारणावस्थं परं ब्रह्मोच्यते तथाऽपि नामरूपमिभागानरसूकष्मविददिद- "भ,८५ रामाङममाष्दस दिता- [ जल्णायर सतुश्वरारं परं द्रह्म काररणावस्यमिति कारणाबस्या्यां सित्र्षत्रहस्वरूफ.- मपि अस्नच्छब्द वाच्यम्‌ । कत्रह्र्य साऽवस्था कमेकृतेति परिञ्चुदसव्पं नः बदसच्छम्द(निदश्यम्‌ ॥ १८॥ = क क ् सवतःपाणिपार्द तल्सव॑तोक्षिगियमुखम्‌ । सु्वतःशरुतिमदयोके स्देमावृत्य तिष्ठति ५ १३ सर्वतःप्रणिपादं तसपरिञचद्धारमस्वरूपं सर्वः प्रमिपाद्परय शक्तम्‌ 3 रथा सवेतोकिशिरोमुखं सवेतःशुतिमतसवंतशकरादिकायृत्‌ ॥ * अपा- णिषादो जवनो ग्रहीता वश््यत्यचक्षः स बुणोत्यकणेः ` [शच० ३) १९ इति परस्य ब्रह्मणोऽपाणिपादस्वापि सैतः फणिपए्रदादिकायंकतत्वं भूयते । मत्यगात्मनोऽपि परिशुद्धस्य तस्साम्यापरयाः स्वेतः फपणपा- , दादिकायंकङैतवं भुतिसिद्धमेन + ‹ तद्‌] विद्वनयुभ्यपापि व्रिधूय निरञ्जनः परमं साम्ययुपैति [ बु ३।१।३ ] इति दि भ्रुये। " इदं इनः मुपाभित्व मम साधम्यमागताः › [ गी० १४।२] इति च वक्ष्यते) डोके सर्वमादृत्य विषठतीति । ठोके यद्स्तुजातरं तत्सर्वं व्याप्य तिष्ठति ४ वरिशचद्धरवरूपं देकादिपटिच्छेदरदिततया समैगतमित्यरथः; ॥ १२ ॥ ५न्दियमुणाभाद्घं सर्दन्दियविवर्मितम्‌ ; असक सव॑ृदव निगृणं गुणभोक्त्‌ च ॥ १४7 सर्वन्दरियगृमामासं सर्बेनद्यमुषराभसो यरय तस्स्न्दरियगुणामासम्‌ | इन्द्रियगुणा इन्दरियषत्तय इन्दरियवृलतिभिरपि पिषयाञ्डातुं समयमित्य्ः¢ सवभावतः सर्न्दरिय विवातं विनेयेन्दरियब्तिभिः स्वत एव सबं जाना- वोस्यथैः । असक्तं स्वभावादेव `देवादिदेहसङ्खरदितम्‌ । सवेभृबैव देवा- दिसवदेदभरणसमर्यं च । ‹ स पएकषाः मवति द्विषा भवतति निषा वपि ' (दा ६।२६।२] इत्यादिशरतेः + निगेणं तथा सभा बत; सत््ादिमुणरदिनम्‌ । गुणमोर च सस्वादीनां म॒णानां प्रम गरम च्‌ १४॥ | भरवोररः १२] - ओीगडगबह्ीता) ध बहिरन्तश्च प्रुतानामचरं चरभे च । सृक्ष्मत्वात्तद्षिजञेयं दृरस्थं चान्पके च तत्‌ ॥ १५॥ धयिष्यादि मृतानि परित्यस्यादरीरो बहिवेतैते तेषामन्तश्च वर्तते ‹ लक्षत्करीटन्रममाणः स्ञाभिवा यनेवां› [छा ८।१२।३। इत्यादि श्चतिसिद्धस्वच्छन्दहइत्तिषु अचः चरभेव च स्वभावत ऽचरं चरं देिस्वे । सू्मस्वा्ष्‌ वियम्‌ एं स॑शाक्तयुक्तं सर्वगं तदात्मततत्वम - स्मिन्सेन्ने व्त॑मानमपि अतिसूक्त्व)देडात्पयक्त्वेन संसारिभिरचिङगेयम्‌ । दूरस्थ चान्तिके च तत्‌ । अमानित्वायुक्तगुणरदितानां पुता खदेहे वर्तमा- नमप्यातिदूरस्थं तथाऽमानिर्वादिगुणोपेतानां कदेवान्तिरे च वर्षते ॥१५॥ अरिक्तं च श्रतेषु विभक्तमिव च स्थितम्‌ । ततं च तज्ज्ञेयं ग्रतिष्णु प्रभविष्णु च ॥ १६ ॥ देवमदधभ्यादिमूतपु सवत्र स्थितमात्मवस्तु वेदितृलैक्ाकारतयाऽभिभ- कतमबिवुपां देबाध्ाकारेणायं देवो मनुप्य इति तरिभक्तमिव च स्थितम्‌ । देवों मनुष्यो ऽहमिःत देहसामानाि करण्ये नानुसंधीयमानमपि वेदितु- त्वेन देशदय।न्तरथूतं ञातुं ज्ञक्यमित्याचरक्तमेत्यो वेत्तीति । इदानीं जकारान्तरेष देहादथोन्तरतवेन ज्ञातुं शक्यमित्याह भतभत चेति । भूतानां भरयिव्यादनां देहरूपेग संहतानां यद्वत तद्धर्व्येभ्यो भते- श्योऽथोन्तरे द्वयम्‌ । अथौन्तरा ति ह्वातु कषक्यमित्यथ; । तथा ग्रसिष्णु अश्नादीनां मौरिकानां प्रसिष्णु ग्रस्यमानेभ्यो भूतेभ्य व्रसितृतवेना- यान्तरभूताभिति ञातुं क्यम्‌ । ममविष्णु च मभवहेतुअ् प्रस्तानामभा- दीनामाकारान्तरेण परिणतानां मभवहैतुस्तेभ्योऽथान्तरमिति बञातुं शक्य मिस्यथेः । मृतदारीरे प्रसनमभवादनामदङ्चनाद्ूतसेषातंरपे सेत ग्रस- नपरमवभरणेतुरेति निश्चःयते ॥ १६ ॥ न य 9 , - ५ क. ड. स्प के । ८ क्ःङ केच ।- ५८२, राबानुननान्बलेदिता- [ भन्बागः- छो पिषाम तज्जोतिस्तमस्ः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्पं हृदि प्षव॑स्य विष्ठितम्‌ ॥ १७ ॥ श्योतिषां दौपादेत्यमणिपरमूवनामपि तदेव ज्यातिः मकाश्चकम्‌ | दीपादित्यादनपि आ्मपमारूपं ज्ञानमेव प्रकाचयाति । द्‌.पदयस्तु विपयेन्द्रियसं निकष विरोधिसंतमसनिरसनमात्रं कुमते । तावन्मजेणेव तेषां मकाडकत्यम्‌ । तमसः प्रमुच्यत । तमःशब्द्ः सक्ष्मावस्यप्रकृ- तिबचनः, रतेः परमुच्यत इत्यथः । अती ज्ञानं हे ज्ानेकाकारमिति हेयम्‌ । तच ब्वानगम्यममानित्वादिमिरुतङ्गानसाधनैः पाप्यमित्ययः। हदि सर्व॑स्य निष्ठितं सम॑स्य मनुष्यादेरदि विश्रेषेणावस्थितं संनि- धितम्‌ ॥ ६७ ॥ हति शेतं तथा नानं ज्ञं चोक्तं समासतः । मद्भक्त एतदज्ञाय मद्धव।य।पपयते ॥ १८ ॥ स्वं ` पह्‌।मुतान्यहंकारः ' इत्यादिना ` संघातशेतना्तिः' इत्यन्तेन सेत्रतसवं सपासेनो क्तम्‌ । * अमानित्वम्‌ ' इत्यादिना ‹ त्वाना यद थेन्‌ ' इत्यन्तेन हइातम्यरयाऽऽत्मतत्तवस्य ज्ञानसाधनमुक्तम्‌। अना- दि मत्परम्‌ › इत्यादिना ‹ हृदि स्वस्य विष्ठितम्‌ › इत्यन्तेन हवेयस्य ज्ञे. ज्ञस्य याथार्म्यं च सक्ष्पेणाक्तम्‌। मद्रः एतत्सेत्रयायात्म्यं कषत्रादि- विक्तात्मस्वरूपमाप्त्युपाययायासम्यं च विज्ञाय मद्भावायोपपद्यते भप यो भावः स्वभाव्‌,ऽस॑सरित्वमसंसारित्वपराप्रय उपपन्नो भवती- स्वर्थः ॥ १८ ॥ अथात्यन्तविभक्तस्रभावयोः भ्त्यात्मनोः संसमेसयानादित्वं संख- षटयोद्रेयोः कायमेदः संसगेहेतुषोच्यते-- भरूपिं पुरुषं चेव विद्ध्यनादी उपप्रपि । विकाराश्च गुणाश्वेव तद्धि प्ररूतिसंपवाच्‌ ॥ १९॥ कृमिपुरुषावुभावन्योन्यसंसृष्ठावनादी बिद्धि । करपरहेतुमूतान्विकारा- इबोरलः १३] गौगदडगदहौत। ५५८३ निच्छद्ेषादीनमानित्वादिकांश्च गुणान्मो स्षहेतुभतान्म तिसभवान्विदधि । पुरुपेण संखषएटयमनादिकार 'त्ता प्षित्राकारपरिणता प्रकृतिः स्वविका- ररिच्छादरेपादिभेः पुरुषस्य वन्धदेतुभवति । सैवामानित्वादिभेः स्ववरि- कारेः पुरुषस्यापवरहेतुभेवतीत्यथः ॥ १९ ॥ संखष्टयोः प्रृतिपुरुपयोः कायमेदमाद-- कायकारणकनेते हेतुः भरूविरुच्यते । पुरुषः सुखदुःखानां भोक्तुते हेतुरुच्यते ॥ २० ॥ काथ शररं कारणानि समनस्कानीन्द्ियाणि तेषां क्रियाकारित्वे पुरुषाधिष्टिता म्रकृतिरेव हेतु; । पुरुषाधिष्ठितक्षत्नाकारपरिणतपरकृत्यान्न-. यभोगसाधनमूताः क्रिया इत्यथः। पुरुषस्य त्वधिष्ठातस्वमव तदपेक्षयाऽ- भिक ‹ कती शा्ायेव्तात्‌ [ व्र° सू० २।३।३३ ] इत्यादि षुक्तम्‌ । शरारीथिष्टानपरयत्नदेतुत्वमेव दहि पुरुषस्य कत्वम्‌ । भङृतिसखष्टः प्रुपः सुखदुःखानां मोक्तत्वे हेतुः मुखदुःखानुभवाश्रय इत्यथः। एवमन्यान्यसखृष्टयोः प्रकृतिपरूपयोः कायमेद उक्तः | २०॥ पुरुषस्य स्वतः स्वानुभक्क्सुखस्पाषप वेचायकमुखदुःखापममन्तु- रबपाह- पुरुषः प्ररूतिस्थो हि धरुडक्ते भरूतिजान्गुणःन्‌ । कारणं गुणसङ्गोऽस्य सदसयनिजन्मघु ॥ २१॥ गुणशब्दः स्वकार्यष्वोपचार्किः । स्वतः स्वानुभःकसुखः पुरुषः मकूतिस्थः प्रदरतिसंखष् प्रङ़तिजान्युणान्मष़ तिसंस्गोपाप्रिकान्सच्वादि गुणका य॑भूनान्सुखद्ःखाद्‌नृद्कऽन॒भरति । प्रकृतिसंसमेहेतुमाह-- पु4- पूेमङृतिपरिणामरूपदेवमनुष्यादि योनिवरिशेषेषु स्थिताऽयं पुरुपस्तत्त- दानिपयुक्तसत्त्वादि गुणमयेषु सुखादिषु सक्तस्तत्साभनभूतेषु पुण्य पापकर्मसु भवसेते । ततस्तत्पुण्यपापफलानुभव्राय सदसद्योनिषु साध्व- साधुयोनिषु जायते | ततश्च कृमोऽऽरभते । ततश्च जायते । याव्रदमानि- ` त्वादिकानातममाक्षिसाधनभुतान्गुण,न्सेवते तावदेव संसरति । तदिदमु- कम्‌- ' कारणं गुणसङ्कोऽस्य सदसयानिनन्पसु ' दति ॥ २१॥ ९८३ रामानुभयाण्यरहिता- [ भष्णापः ~. उपदएऽन॒मन्ता च भता भीक्ता महेश्वरः । प्रपःन्भति चाप्युक्तो देहेऽस्पिन्पुरुभः प्रः ॥ २२ ॥ अस्पिन्देऽवरिथताऽय पुरुप देदपष्टर्यनुगुणसंकसपादिरूपेण ९ह- स्योपद्रष्टाऽनुमन्ता च भवति । तथा दहेस्य भती च भ्रति । तथा देह- भवृत्तिजनितसुखदुःख यभ) क्ता च मति । एवं देहनियमनेन देटभरणेन देदशेपित्ेन च देेन्दरियणनांसि भ्रति महेश्वरो भवति । तया च ब््यते- शरीरं यद्वाम्मोति यञ्चाप्युतक्रामतीश्वरः। गदी रैतानि संयापि बावृगन््ानिवाऽऽज्ञयात्‌ ' । इति । अस्मिन्देहे देदेन्द्रियममःसि भर प्रमासमेति चाप्युक्तः । देहे मनति खाऽऽत्मरााऽनन्तरमेष परयुञ्यपे-' ध्वानेनाऽऽत्मनि परयन्ति केचिद्रा- त्मानमात्मना ' [ म० म १३।२३] इति । अपिशन्दन्मदेन्वर इत्यप्युक्त ई गम्यते । पृहषः षरोऽना टि मत्पर मित्या नो क्तोऽपःरच्छिन्न- ज्ञानशक्तिरयं पृरुपोऽनादिभङृतिसेन्धद्रतमुणसङ्गदतदेहमात्रमदेश्वरे देहमाज्रपरमात्मा च मवति ॥२२॥ य एप वेत्ति पुरुषं प्रप च गुः सह । सवथा वततमानाऽपि न स्र भूयोऽभिजायते ॥ २३॥ एवमुक्त स्वाम पुरुपयुक्तस्वभागां च प्रकृति बक््यमाणस्वभादयुक्तेः सच्वादिभिगुणेः सह यो येत्ति यथावद्धििकेन जानाति र सर्वथा देवमनप्यादिःद्रष्ननियानहिपधदःरेण बनैमानोष्पि मूलो न जायतेन भुयः मरकरत्या स्वघ्नानि । अपरिच्छननज्ञानखक्षणमप्हतपाप्पानपात्मानं तदेहयरःानसमये मरामनोतीत्यथः ॥ २३ ॥ ध्यनिनाऽऽत्मनि पश्यनति केविदात्मानमात्मना । अन्प सांख्न यागेन कमयोभन(ण) चापरे ॥ २४ कचिननिष्पन्नयोगा आत्मनि सरीरेऽव्रस्थितमास्मानमास्पना मनता ध्यानेन भक्तियोगेन पयन्ति । अन्ये चानिष्वन्नयोगाः सांख्येन १५. प्नोक्तापण । २ च, °अग्लिघ्रिः |. जरदश्षः १३ ] भमदधगवस । ९५८७ योगेन ज्ञानखेगेन योमयोग्ये मनः कृत्वाऽऽत्पानं परयन्ति । अपरे योगादिष्त्रा-पावनाकमाधनेपवनघ्रेक्रुता ये ज्ञानयागानपिक्रारिणः सुक रोपापराक्ता व्पपदुञ्दश्च दयमिना( णा -न्समतद्गानेन मनर यागयोग्यतामुत्पाग्राऽऽ्स्मानं पहयन्वि ॥ २४ ॥ अन्ये त्मवमनानन्तः भुत्वाडन्ये$्य उपासते । तेऽपि चातितरन्त्पव मृत्यं श्रतिपरध्यणाः ॥ २५ ॥ अन्यतु क५यागादष्वास्मावखो कसाघनेष्वनपकरृता अन्यन्यस्तच्ब- खत्तिभ्यो च्रानभ्यः न्रत्वा कमयमप्ानरत्पानपपासव तम्प्पात्पदञ्च नन मृत्युमाततरःन्त। य च।तपरायणाः; चचणमात्राचषुार1 च पूतपापाः ऋभण ऋ५५।यादकपार्‌र्मापततरन्त्यव मृत्युम्‌ । अपशरन्दाच्व पू१५- द्‌(ऽदबगम्यत ।॥ ८५ ॥ अथ प्रकृतिसैखष्टस्गाऽऽत्मनो पिवेकानुभ्पानपक्ार्‌ वच्छे स्थाररं जङ्गमं च स (िदवित्ससगनपित्वादई-- यावत्सनायतं कि चित्सं स्थावरजङ्गमम्‌, सवक्षेबज्त पया च्दिद्ध भरतपप ॥ २६ ॥ याषत्‌ स्थावरजङ्गमरत्मना सयं जास्त तायत क्षत्रह्षच्टयरेतरेतर- गदेव जायते सयुक्तमव जयत न त्वितरेतरपियुक्तभित्यथः।२६॥ समं सर्वषु भुतेषु तिष्ठन्म परमेश्वरम्‌ । विनश्यर्स्वविनश्पन्प पः पश्यति स परयति ॥ २७ ॥ स्वमितरेतरयुक्तेषु समभूरेषु देवादिविषमाकारा द्वित तन तत्र तत्तदेदे(द्रयमनांसि भति परभग्बरत्वेन स्थितमात्ान ज्ञातृत्वन समाना- करं रेषु देष्ादिपु वेनश्यस्सु वरिनाशानरैस्वभादेनपःरनश्यन्तं यः पश्यति स पञयाति । स आत्मानं यथावस्थतं प्यति । यस्तु देवादििष- माकारेणाऽऽत्मानमपि विषमादारं जन्पबेनज्ञादियुक्त च पर्यतिस नित्यमेव ससरतीत्यभिप्रायः ॥ २७ ॥ १. द्वििन । ९. च. ८२८१० 4 ५), ५८६ रामानुनभाष्यसहिता- [ जव्वावः- सम॑ णश न्हि सत्र ममदस्थितमीश्वरम्‌ । न दिनः [स्शनाऽल््पानं वतो याति परां गतिम्‌ ॥२८. सवत्र देवादेशर.ष रत्तच्छपित्रेनाऽऽध्ारतया नियन्ततया च स्यितमीश्वरमात्मानं दबादिविपमाकारवियुक्त ज्ञानैकाकारतया सम्‌ पहय- मात्मना मनसा स्वमात्मानं न हिनस्ति रक्षति ससारान्पोचयाति । तत- स्तस्माञजञातृतया स्वेत समानाकारदशेनात्परां गिं याति। गम्यत इति गतिः | परं गन्तव्यं यथावद्‌ वस्थितमात्मानं प्राम्नोति। देव^च्ाकारयुक्ततया सवत्र दिपममात्मानं पदयन्नात्मानं दिनस्ति भवज- रविमध्ये प्रक्षिपति ॥ २८ ॥ भरतव च कमणि किरमाणाति सर्वशः| यः पश्यति तथाऽऽ सानमकत।रं स्र पश्यति ॥ २९॥ सरवीण कमण ' कार्कारणकतते देतु; भतिरुचयते ' इति त्त.र।त्या प्रकृत्या क्रस्माणानराति यः पहप्रति तथाऽऽत्मानम तर प्तनाकरार्‌ च यः प्यति तस्य प्रश्टतिस्यागस्तदेधिष्ठुनं तन्नन्यसख- दुःखानुभवश्च कम्स्पाङ्ञानद्त इतिच यः परयति स आत्मानं यथा वदुवस्थिते पनति ॥ «५ ॥ यदा भतपृ^गावमेकस्थमनुपर्याति । तत एव च [उस्तारे ब्रह्म सपयत तदा॥३०॥ भक तिपुरुपतखद्रयात्पकेषु देवादिषु सरेषु भरतेषु सत्स तेषां दव- स्वपनुष्यत्वहस्वत्व^येन्वादिपथक्भावमेकस्यमेकतच्स्थं प्रकृतिस्थं यदा पश्यति नाऽऽत्पस्थं तत एव प्रकृतित एवोत्तरोत्तरपुत्रपौत्रादिकमेद्‌वे- स्तारं च यदा प्यति तदेव ब्रह्म संपयतेऽनवच्छिननङ्गानेकाकारमात्मानं भाभरोतीत्यथः ॥ ३० ॥ [न क, € 0 2 अनादतवान्नणलपरमात्माऽयमव्ययः | [१ = ® ~ > व गुर्‌।रस्थ्‌ा५१ क।न्तम न करा न टप्पत ॥ २१॥ अयं परमात्मा देहाननिष्करष्ठस्वभातन निरूपितः शर्रःरस्थोऽपि अना- ई स. ततत्रल्नम ज्रयोयज्ञः१३ | ओौमद्गवद्रीवाः। ५५८७ दित्वादनारभ्यत्वादव्ययो व्ययरहितः । निगुणत्वात्सच्छादिगुणरदहित- न्र6 ~ त्वान्न करोति न छ्प्यने देहमावेनं प्यते न वध्यते ॥ ३१.॥ यद्यपि निभूणत्वान्न करोनि नित्यसंयुक्ैर्देहस्वभपरैः कथं न चिच्ये इत्य ्रऽऽद- ५ 9 न. ् 9 ति व यथा सवगतं साक्षम्पादाकशं नोपटप्यत्‌ । [4 थ्‌ द त्म = ® सदंावस्थिता दहे तथाऽऽत्मा नपिप्पते ॥ २२॥ यथाऽऽकाञ्चं सव्रेगतमपि सयवेस्तुमिः संयुक्तमपि सौक््यात्सव- स्तुस्वभत्रैनं लिप्यते तथाऽऽत्माऽतिसोक्षम्यान्सर्वत्र देवमनुष्यादौ देहेऽव. ~ __ = र नै 6 क [वि स्थितोऽपि तत्तदेदस्वभावेने लिप्यते ॥ ३२ ॥ यथा प्रकाशयत्येकः छत्स्नं लोकम रविः । १ प +) ध न ध क क्षच £=! तथा छत्व तवरकशियात भारत ।। ३३॥ ययक आदित्यः स्वया भभया दृत्स्नमिमं लोकं मरकाश्चयति वथा सेत्रमपि क्षी मन्द्‌ क्ेत्रमीदशमिति त्स्नं बदिरन्तर।पादतलमस्तक स्ववःयेन ज्ञानेन भरक्राज्ञयति । अतः प्रकाहयाटोकात्यकाञ्चकरादित्यतर- ह द्ेदितृत्वेन वेय मूतादस्मारस्षत्रादत्यन्तविखक्तणोऽयसुक्तलक्षण आसे त्ययः ॥ ३३ ॥ ्ेचक्षेचन्नयेरेवमन्तरं ज्ञानचश्ुषा । कूतमररूतिमेो क्ष च ये पिद्पान्तिते परम्‌ ॥ ३४॥ हानि भ्रीमद्धगदद्वीामूपानिषन्सु बह्मतियाशं योगशा भरीरृष्णाजैनसंवदि प्ररूतिषृरुषविवेकयोगो नाम जयोदशोऽध्यायः ॥ १३ ॥ पवभुक्तेन मकारेण ्ेतरकषतरक्षयोरन्तरं विशेषं विदेकविषयज्ञाना- न ~ (~, _ 4 [+ ष्नकक % ल (^ क्तः ख्येन चश्ुषा ये बिदुभूतमक्रृतिमेोक्षं च > परं यान्ति नि्ुक्तबन्धमा- न्मानं माप्नुचन्ति । एषमुक्तेन भक।रेण मोद्यतेऽनेन ति मोल्लोऽमानित्वाः- ५.८८ रापानुजमभाप्वबसाहिता- [ मग्नः दिष मुक्तं माक्षसाधनमित्यथः । त्रतेतज्नयोव्िवेकविषयेणोक्तेन ज्ञानेन तयोविवेकं विदित्वा भूतभरतिमोक्षापायममानितेवादिकं चात्रगम्य य आचरन्ति ते निभंक्तबन्धाः स्वेन रूपेणावासिित्पनवेच्छ --लक्षणमात्मानं प्रापुन्तीत्ययैः | ३४ ॥ दामि श्रीमद्रामानजाचायविरचिते अमद्धगवदतामाष्ये त्रये.दृशोऽध्याचः ॥ १३ ॥ >~ अथ चतुदेशोऽध्पायः । व त्रयाद्‌ प्रकरतिपुरुषयारन्यान्यससुत्रयाः स्वरूपयाधात्स्य ववङ्गाफा- मरानिस्वादिभिभगकवद्धक्त्यरग्‌ (पवः घारमुच्यत दन्युक्तम्‌ । र बन्ध हेतु; पूपुत्रसस्वादिगगमयः्खःदिसद्ः इति ऋभिहितम्‌-“ कार्णं गुणसद्भोऽस्य सदसयोनिजन्मसु' इति । अथद्‌ान{ गुणानां वन्धहतुता- थकारो गुणनिवतनपरकारश्वाच्यते-- श्रीगवानुाच-- प्र्‌ परुयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्‌ । यज्ज्ञाला मुनपठः सय॑ परां सिद्धिमितो गताः॥१॥ परं पुवक्तादन्यत्‌ भकृतिपुरुपान्तगेनमेब सच्ादिगुणक्रिषयं बन भूयः भरव््यामि । तच ज्ञानं सतरेषां भरकृत्िपुहषविपयज्ञानानामुत्तमम्‌ ¢ यज्ज्ञानं ज्ञात्वा सर्वं पुनयस्तन्मननक्रीखा इतः संसार्‌।स्परा सिद्धि पताः॥ १५ पुनरपि ज्ञानं फएटेन विरिनष्टै-- दद॑ व्रानमृराश्चिस मम साधस्भमामताः । सग५प नपजायने पट न व्यथन्तिच)२॥ वह्यमाण ज्ञानर्‌षभरित्य मम साधम्यमागता म्साम्यं प्रानाः न 4 (1 १ इतः पुर्वे ड, पप्तके- + ेदससूपमाल्मातिह्तगत्मविनोधनम्‌। मन्यहेतविविकश्च वेथोदङः दीने ईत श्टोकपागो वत्‌) तु दाः १५] श्रीमद्धगम्हीका। ५५८२, सऽपि नोपनायन्त न छमिकर्मतां भजन्ते । प्रये न व्ययन्तिषन च मतिकभतां भजन्ते | २ ॥ अय प्राटृतानां गुणानां बन्धहेतुतामकारं बक्पु सवस्य भूतजातस्य भङ्तिपुरुपसंसगंनतं ‹ यावस्सुजायते (कचित्‌ ' इत्यननेक्तं मग+ता स्वेनेव कृतभित्या६-- मम योनिम॑हृष्टद्च तस्मिन्ण१ रधाम्यद्धम्‌ । संभबः सवभतान तेवा भवरत सरत ।॥ ₹॥ मम मदीयं कृतस्तस्य जगतो योनिभूतं मद्र यचचस्िन्‌ मर्थ दधाम्यहम्‌ । £ मुभिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहकार इतयं म॑ भिन्ना प्रकृतिरषएवा । अपरेयम्‌ › ॥ इति निदिंष्टाऽचेतना प्रकृति महदहकारादितिकाराणां कारणतया महृद्रह्यति उच्यते | श्रुतावपि कचिस्मकृतिरपि ब्रह्मेति निर्दिंश्यते- यः सवेन; स॑विद्रस्य ज्ञानमयं तपः । तस्मादतद्रह्म नाम रूपमन्नं च जायते ` [ मु १ । १ | ९ ] इति । ‹ इतस्त्यर्यां प्रकृ विद्धि मे पराम्‌ । गोवमुताम्‌ ` इति चेतन- पुरुषा या धकृतिनिदिषटा सेह सकरभाणिर्बाजतया गभंशब्देनोच्यते। तस्मिञ्नचेलनयोनि मूते महति बरह्मणि चेतनपुञ्जरूपं ग म द धामि । अचेतन- कृत्या मैगक्षेत्रमतया मोक्तचगपञ्जभतां रतनप्रकृति संयोनयामी- स्यथः । ततरतस्माल्यकरतिद्रयसयोगान्मत्संकरपकृतात्सवेमतानां ब्रह्मादिः स्तम्बपयन्तानां संमदो मवति ॥ ३॥ कायाव्रस्थोऽपि बिद्‌ चितपङृतिससर्गो मयैव कृत इत्याद-- सर्वयोनिषु कन्तेय मतयः संभवन्ति वाः । तासां बह्म महयोनिरदहं बौजप्रद्ः पिता॥४॥ सवासु देरमन्धययक्षराक्षसमनुष्यपञयुमगपक्षिसरीखपादिषु योनिषु त्न्मतेयो याः सेभवन्ति जयन्ते ताद त्रह्न सषटयोनिः कारमं मया सयोजतचतनयगां महृदाद्विरूपान्ता प्रष्तिः कारणापरत्यथंः | अह बीजप्रदः पिता तन्र तन्न च तत्तत्कमानगुण्येन चेतनवगस्य सयोजकथा हामत्यथः ॥ ° ॥ + ~+ ~~~ --~ ~~~ ~ ----~ ~ र "~ = ~ 4, 4 भ~ अण ५९० रामानुजमाष्वसदिता- { भष्नावः- एवं सर्गादौ भाचीनकमेवशादवित्संसर्गेण देवादियोनिषु पुनः पुन. देवादिमावेन नन्महैतुमा- ससं रजस्तम इति गुणाः प्रङृतिप्तभवाः । निबध्नन्ति महावाहो हे दे,हेनमन्ययम्‌ ॥ ५ ॥ सल्वरजस्तमांसि प्रयो गुणाः पकृतेः स्वरूपानुबन्धिनः स्वभावावि- देषा; पकाश्ादिकायक्निरूपणीय); प्रकृत्यवस्थापामनुद्धुतास्त(7कारेषु महदादिष्द्‌युता महदादिविशेषान्तेरारग्धदेवभनुष्यगदेदेदसंवान्धिनमनं दे्िनमन्यय॑ स्वतो गुणसंबन्ध।नहं देहे वतमानं निब्घ्नन्ति देहे वतमा- नत्वोपाधिना निवश्न्तीत्यथः ॥ ५॥ सस्व्रजस्तमसापाकार्‌ गन्धनप्रकार्‌ चाऽऽद- तत्र सत्वं तिभ॑टसालयकाशकमनामयम्‌ । तुखसङ्गन वध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥ तत्र सत्छरटस्तमःसु सत्रस्य सः रूप्माटशम्‌ । निमलत्वास्का- छफे भक शसुख।वरणस्वमवर हितं निषेरत्वात्मकाज्ञसुखजननेकान्तस््- भावतया प्रकाशचसुखहेतुभू.मित्ययः । भकार वस्तुयायास्म्याववोधः । अनामयम्‌- आमयाख्यका। न विद्यत इत्यनामयमर्‌ । अरोगताहैतु- रित्यथः । एषु सस्राख्यो गणो देदिनमेनं सुखसङ्केन ज्ञानसङ्गेन च वध्नाति । एुरपस्य सुखसङ्ग ज्ञान पद्गः च जनयतीत्यथः । ज्ञानसुखयोः सद्ग हि जाते तत्साधनेषु रोकिकवैदिङेषु प्रवतत । ततश्च तत्फलानुभ- बसाधनभूतासु योनिषु जायत इति सक्च सुखन्गानसङ्कद्रारेण पुरुषं बध्नाति । ज्ञानमुखनननं पुनरपि तयोः सङ्खजननं च सत््रमित्युक्तं भवति ॥ £ ॥ रज रागात्मकं विद्धि तृष्णासङ्गसमुद्धपरम्‌ । तन्निबध्नाति केन्तेय कर्मसङ्गेन देहिनम्‌ ॥ ७ ॥ . रजो रागात्मकं रागदेतुभूतम्‌ । रामो योषिल्पुरुषयोरन्योन्यस्पृहय । तृष्णासङ्गसमुद्धवं तष्णासङ्गयोरुद्रवस्थानं तष्णासङ्खदेतुमूतापित्य्थ॑ः; । तृष्णा शब्दादिसवेविषयस्पहा । सङ्घः पुत्रमित्र दिषु संबन्धिष संश्रेष- मा | तथा देहिनं कर्मसु क्रिय,स्‌ स्पृहाजननद्वारेण निबध्नाति । अनुदेशः १४] भ्रीमद्धगवदरीता | 4 क्रियासु हि रपुद्रया याः क्रिया आरभते देही ताश्च पुण्यपापरूपा इति तत्फटानुभवसाध्रानभूतासु योनिषु जन्मेहतवो भवन्ति । अतः क्म॑स- गदरारण रजो दिनं निबध्नाति । तदेवं रजो रागतृष्णासङ्धद्तुः कमसङ्घदतुधत्य॒क्तं भवति ।॥ ७ ॥ ९५ ^ तमस्त्वज्ञानजं वद्ध माहन सवबहनम्‌ । (वि भमदाठस्वानद्वाभिस्ताचवध्नाति भारत ॥ < ॥ ज्ञानद्न्यद्हाज्ञानम।भमेतम्‌ । ज्ञान वस्तुयाथात्म्यावबोधः । तस्मा देन्यत्तद्रपययज्ञानम्‌ । तमस्तु वस्तुयायात्म्यव्रिपर।ततिषयक्ञानजम्‌ । सादन सवद्‌।हनां माहा (वपयसन्ञान विपययज्नानदतुरित्यथः । तत्तमः भमादालस्मजद्रष्ेतुतया तद्द्रारेण देहिनं निवध्नाति । भ्रमादः कत व्यात्कमणोऽन्यत्र प्रवुत्तदतुभुतमनवधानम्‌ । आलस्य कनस्वनारम्भस्व- भावः । स्तव्धत।ते यातर्‌ । पुरुपस्यन्द्रयप्रवतनश्रान्त्या स्वन्द्रियपमव- तनापर तनद्रा । तत्र बाह्यन्द्रयप्रवतेन।परमः स्वप्नः । मनसोऽप्युपरम सुपप्रः॥ ८ ॥ सस्पादीनां बन्धद्रारभुनषु प्रधानान्याह- सत्वं सुखे सञ्जयति रजः कमणि भारत । ` ज्ञानमावृत्य त तमः प्रमादे सञ्यव्युन ॥ ९॥ सत्वं रुखसङ्खभधानम्‌ । रजः कमसद्खप्रधानम्‌ । तमस्तु वरतुया- थारम्यज्ञानमाचृत्य निपरीतङ्ञारदेतुतया क॑तव्यविपरीतमद्तिसङ्घपथा- नम्‌ ॥९॥ देहाफारपरिणतायाः भक्तेः रवरूपानुवान्धनः सरपरादयो गुणाः| ते च स्वरूपानुबन्ित्ेन सवेदा सर्वे बतन्त ¶नि प्रस्परबिश्डं कायं कय जनयन्तीत्यत्राऽऽ- रजस्तमश्राभिभुय हस भवाति भारत। रजः सत्यं तमश्चेव तमः दसं रजस्तथा ॥३०॥ ययपि सत््रादयद्यः पकृनिरसषएारपस्त्रूप.जुबन्धिनस्दथाऽपिं ९२ रामानुननाप्यसहिता- [ स्माज॑ः- माचौनकमेवक्ञादेहाप्यायनमभुनाहारवैषम्याच्च ससयादयः परस्परसमुद्ध- नसिभद्रस्येण चेन्न) रजर्टषस्यी कुानद्रा-पृय रसत द्क्त रनैने | तथा नमःरत् क्यू रतरः कदर तद्दा.च रम.सख आभि भूय तमः ॥ १० स्च कार्योपटग्ध्येबाबगष्ठेदिव्याह-- सथद्रारेषु दहेऽस्मिन्पकाश्श उपजायप । ज्ञानं यदा तदा भिय द्ववृद्धं सचभित्युत ॥ ११॥ समरेषु चक्षुरादिषु हमदरेषु यदा बरस्तुयाथार्म्यपकाश्चे ज्ःनमुपना- यते तद्‌ाऽरिमिन्देर्‌ ससं भवद्ध।५।त विद्यात्‌ ॥ ११॥ रोः प्रवृत्तिरारम्भः कंमणामशमः स्पृह । रजस्येतानि जायन्ते विबद्धे भरतषभ ॥ १२॥ लोभः स्वक यद्रष्यस्यास्यागर्ञ कता । परव॒त्तिः मय।जनमनदिश्यापि चरस्वमभाषता | आरम्मः कमणां फटस्ताधनमूतानां कम॑णामारम्भ घद्योगः। अक्षम इन्द्ियादुषरतिः । स्पृहा निषयेन्डा । एतानि रजसि अदरद्धे जायन्ते यदा केमादूयो वतन्ते तदा रजः प्रवद्धमिति विचादि अप्रकारो ऽपरषूतिश्च प्रमादो माह एव च। तमस्यतानि जायन्त विवृद्धे कुरुनन्दन ॥ १३॥ अप्रकाशो इ्ञानानुदयः। अवततिः स्तम्परता। प्रमादोऽकरायमवृचि- कमव यानम्‌। मोदा पिपरौतज्ञानभ्‌ । एनानि तमाक्षे मरवद्ध्‌ जायन्ते। एतस्तमः मरवद्धमिति षित्‌ ॥ १३॥ यदा सरः प्रवृद्धतु प्रलयं याति दहपत । द। त्तमरिदां छकनमलान्रतिपय) ॥ १४ ॥ यदा स्तर मृद्धं तदा से भवदे देहत्‌ प्रख्यं परणं याति चदु =--------~-----------~-- 4 #ै प्रकारशब्द्‌ा जत्र न प्रथमान्तः । ज्ञानरब्दन पुनरक्तप्रप्तद्गत्‌ । सप्तम्यन्त तु शेनफटमृतव्यवह'रानुगुणतिषवतमा बा क्ःनतम्डेन मनाद्रास्तवग्क्वणा बाड्न्त्रय उपः प्न इति हेयम्‌ । तू: १४ ] भीमद्धगवह्ीता । ५९३ समपिदापुत्तमतसत्रवि दापात्मयाथासम्यकिदां छकान्‌ समृह।नपलन्‌ पल र~. व नज्ञानर तान्‌ परतिपश्ते माश्मोति। सरवे मचद्धे तु मृत आत्मवरेदां कटेषु जनित्वाऽऽन्मयायास्म्य जन साधनेषु पृण्यकमस्वपिकरत्युच्छं भतत ॥ १४॥ रजसि प्रख्ये गला कर्मसङ्खगषु जायते । रथा प्रट।नस्तमासि मदयानिष जायते ॥ १५ ॥ रजसि भवरद्धे मरणं भराप्य फटा क्रमे कवेतां कुस्षु जायते। तेत्र छ।रत्वा ९ .गाःफरसाधनक्रमस्त्राधेकरातीतयथः । तथा तमसि प्रबद्ध मृतो मढयो नपु श्वसृक्रादियोनिपु जायते। सकटपुहवाय रम्बरनर्शे नायत इत्य ॥ १५॥। क (णः सुरृतस्पाऽऽहुः साचिके निमलं फलभ्‌ । रजसस्तु ठं दुःखमज्ञानं तमत्त: फंटम्‌ ॥ १६ ॥ एवं सत्स्रचद्दा परणमरपगम्याऽऽत्मविदां इ जा नर्नछितस्य सु- तस्य फखाभेसिराहतस्य मदाराधनरूपस्य कमेण फं प रपि तताऽ धिकसरवननतं निमट दःखगन्धरहितं भवतत्य हुः सततरग.णारिणाम व्रिदः। अ तकःच्पवृ दस्य रनपस्तु फं फल्साधनकमसङ्ख डले जन्भ फरूटामसंपूः क्कमारम्भ त्फटानु "२ पुन तन्म । रजग्द्धकफल- मिसधिपूप्र प्कमारम्पपरम् ररूप ससिरिकि दुःवतान्मेत्यदुत्द्रग याथात्यतरेः; । अज्ञानं तमसः; फम्‌ । प चमन्मक.टृद्धसय भसः फरमज्ञानपरम्परारूपम्‌ ।॥ १६ ॥ तद (करवा दि ञ्य , ठनिमंखत्व। दि फक८ किं -मत्य ब 55इ-- ~ पर एति म क सपार्सजाय्ते ज्ञान रजसो छत एव च। > च = प कि प्रमादमाह। तमस भउत।(भज्ञर्नमव च ॥ १७॥ णवरं परम्पर जातादाधकससादारय थारम्यापरोक्षरूपह इनं जायते । तथा प्रः दधाद्रज्सः स्वगा।^फठे २. जायतते । तथा प्रद्धा श = ~ न = ~ --< १, ग, ज्ञायते । तेः । रख (भगरर्यं पुर । ७५ ५९४ रामानुजमास्यसहिता- [ जन्यायः~ च तमसः" भ्रमादोऽनवधानं तननिमित्ताऽसत्कमाणि प्र्र्तस्ततश्च मोहो येपरीतज्ञानं ततश्चाधिकतरं तमः । ततश्चाङ्गानं ज्ञानाभावः ॥ १७॥ ऊर्ध्वं गच्छन्ति सत्स्था मध्ये तिष्ठन्ति राजताः । जघन्यगुणवृ्तस्था अधो गच्छन्ति तामसाः ॥ १८ ॥ एवमुक्तेन प्रकारेण सचस्था ऊध्व गच्छन्ति कमेण संसारबन्धा- नमोक्षंः गच्छन्ति । रजसः स्वगादिफलरोभकरत्वाद्रानसाः फरसाध- नभतं कमौनुष्टाय तत्फलप्रनुभूय पुनरपि जनित्रा तदपेक्षितं कमानुति- छन्तीति मध्यै तिष्ठुनिति पुनरा्ृिरूपतथा दुःखप्रायमेव तत्‌ । तामसास्तु जघन्य गणदात्तिस्था उत्तरोत्तर निकृष्टतमोगुणषटत्तिषु स्थिता अधो ग॑च्छन्ति । उन्स्यजत्वं ततस्तियक्ते ततः द पक्रटातजिना ततः स्थावरत्वं तताऽपे गट~खतात्त्रं तट शिखाक्रष्टरष्टतणादित गच्छ. न्तत्यधैः | १८ ॥ आहारविकेयैः फलाभिसपिरहितस़तावेक्ञनथ परम्परया प्रवर्भित- सत्वानां गुणास्ययद्ररेणोध्वंगमनपरकारमाह-- नान्यं गुणक्यः कर्तारं यदा इशाऽनुपश्यति। गुणेरयश्च परं वेते मद्धवं साऽधिमच्छति ॥ १५ ॥ ए साच्िकाहारसवया फलाभिसंधिरटितमगवद्‌ाराधनरूपकमा- नष्टानैश्च रजस्तमस्यं सत्रान्यनाऽभिभूवेन्करष्नस्रन्टि दायो द्रष्ट गणेभ्याऽम्यं कारं ननु शयति रुणा षव्र स्वानुमुणमवृ्चेषु कतार इति पञयानि | गुणेभ्यश्च परं वत्ति कतृभ्ये। गुणभ्यश्च परमन्यमात्मान- मक्रतारं वेत्ति स मद्धादमघ्रेगन्छति मप यो मावस्तमाधगच्छते । तदुक्तं भवति-- आत्मनः स्वतः परेशयुद्धस्वरमावस्य पूवैपूतर॑कम्मूलगु- णसङ्कनिमित्तं विमिधकमसु कतुत्वम्‌ । त्मा स्वतरत्वकतोऽपरिच्छि- ज्ञानकाक्र(र इत्यवमात्मान प्रयाते तदा म्द्धावमावगच्छत।।प ॥१९॥ ~ - ------ । छ १. वंखापह्निः । रग व भूय (ष्डृट्‌ । चतु<शः १४ | भ्रीमद्धगवद्रीनां | ५२५ कतुभ्यो गुणेभ्योऽन्यमकत)रमात्मानं पडयन्भगवद्धावमयिगच्छती - स्युक्ते स भगव्रद्धावः कदु इत्यत्रा <ऽइ-- र [द न न, ^ गुणानेतानतीत्य ची न्दही <हसमुद्धषान्‌ । क ८ भ च, अन ( जन्ममूव्युजरादुःसंविमुक्तऽमृतमश्चते ॥ २०॥ अयं ददी ददसमुद्धवान्दे हाकारपरिणतपरकरतिसमुद्ध बाननान्ससाद- रीन्गुणानतीत्य तेभ्यश्ान्यं ज्ञनकाकारमात्मानं परयञ्जन्ममृ्यु नरादृः- खेविमुक्तो ऽगरतमात्मानमनुमन्राति एष म्व इत्ययः ॥ २० ॥ अथ गुणातीनस्य स्वरूपसूचना चारभकारं गुणात्ययहेतुं च प्रन अजन उवाच-- 1 क क ^। म ^ कव [3 ध के! रज्ञे खान्गणानतानत्ता भक्ति प्रता | [+ ५ =. _ 9 श~ कमाचारः कथ चतषकधान्युणानातवतर्तं ॥ २१ ॥ सक्वार्दःखीन्गुणानतानतीतः ङ्कः कै ठक्षगेरूपल रक्षितो भवति । किमाचारः केनाञध्चारेण युक्तोऽसां । अस्य स्वररूपावगपलिङ्गभूता- ` चारः कीदश इत्यथः | कथं चैतान्‌ केनोपायेन सत्वाद्‌हीन्गुणानति- वतेनं ¦¦ २१६ भ्रीगरानुवाच-- भकाशं च भवृर्तिं च मोहमेव च पाण्डव । न देष्टि संपरवुत्तानि 7 निवृत्तानि क।इक्षति ॥ २२ ॥ प्रकाशमिति । आत्पव्यतिरेक्तेषु वस्तष आनेषटेष संमवत्तानि रुख- रजस्तमसां कायाणि परकरा्ञमवृततिमादहाख्यानि यो न द्वै तथाऽऽत्म- व्यतिरिक्तष्विेषु वस्तुषु तान्येव नित्तानि न कार्क्षति ॥ २२ ॥ उदाक्ीनवदासीनो गुणेया न विचाल्यते । गुणा वतेन्त इत्येव याऽवतिष्ठति नेङ्गते ॥ २३॥ उदासीनवदासने। गुणन्यतिरिक्तास्मा्रलोकनत्‌प्त्या<न्यत्रोदास्मन- ५९६ रामानुनभावष्यसाश्ल- [ मध्यायः- दासीना गुणर्द्रषाकाह्द्वारेण यो न विचाल्यते । मुणाः सेषु कार्येषु भरकाश्ादिषु वर्तत {त्यनुसंधाय यस्तूप्णीमवतिष्ठते नेद्धते न गुणकाणा- नुगुणं चेषते ॥ २३ ॥ समदुःखसुखः स्वस्थः समलाष्टाश्मक(चनः । तृ ल्यप्ियाप्रियो भोरस्तुल्यनिन्दात्मसस्तुतिः ॥ २४॥ मानापमानये।स्तुल्यस्तुल्यो मित्रारिपक्षयोः । सवारस्नपरित्यागी गुणातीतः स उच्यते ॥ २५ ॥ समदुःखसुखो दुःखर्खय; समचित्तः } स्वस्थः स्रिमिन्‌ स्थितः स्वात्मेकप्रियलेन तद्रघतिरिक्तपुत्रादिजन्पपरणादिसुखदुःखयोः सम- चित्त इत्यथैः । तत एव समट्टादमकाश्चनः । तत भवर च तुटयमिया- प्रियरतुर्यप्रयापमिियविपयः | घ।र; भ्रत्यार्मविवेकङुदलः | तत एक तुस्यनिन्दा्पमसंरतुतिः आत्मनि एनुष्यत्वाच्राभिमानकरतगुणागुणानिमित्त- र्तुतेनिन्द्योः स्दारुबन्धानुसधा(नेन तुस्यचित्तः ! तसमु क्तमानापमान- योस्ततमयक्तमित्रारिपक्षयारपि स्वसबन्धामावादेव तुरयचित्तः। तथा देहि्वभयुक्तसव।रम्भपरित्यामी । य एमूतः स गुणातीत उच्यते ॥ २४॥ ~८५॥ अथवरूपगगात्यये मरथानेतपाद-- मां च योऽव्यभिचरिण भक्तियोगेन सेद । स गुणान्प्रमत) ततान्‌ ब्रहम्पाय कल्पते ॥ २६ ॥ “ नान्यं गुणेभ्यः कतारम्‌ ` इत्यादिनाक्तेन परकृत्यात्मविवेकानु- संधानमात्रेण न गुणात्ययः प्राप्स्यते तस्यानादि का पवृत्तविपरीौतवास- नाबाध्यत्वसंभवात्‌ । मां सत्यसंकस्पं परमक्रारूणिकमाभ्ितवात्सस्यज- रखधिमव्यभिचारेणेकान्त्य बिषष्टेन भक्तियोगेन यः सेवते स एतान्‌ सत्वादान्‌ गुणान्‌ दुरत्ययानतीत्य ब्रह्मभूयाय ब्रह्मत्वाय कर्पते ब्रह्य- भाव्रयाग्यो मव्रति। यथा्रस्थितमात्मानममृतमव्ययं प्रा्रोतीत्यथंः। .६॥ -- -- -- ~ ------- -+----* ककि ---- ~~ ~ ~ ~ ~-- ~ - - -~ ~ ३ र) १ ध. पेभुतग?ः। ९. (भाराय गोर | प्चरयाः १५ ] भ्रीपद्धगवद्धता | ५९७ बह्मणां हि प्रतिष्ठा(ऽहममृतस्याव्ययस्य च । शाश्वतस्य च पभ॑स्य सुखस्थकन्तिकस्य च ॥ २७ ॥ इति ्।मद्गगःद्र)तःसृपनिषत्सु बह्मतियायां यागश्च श्रष्णाजुनसंवाद गणचयतेभागयामो नाम चतुदेगाऽध्यायः ॥ १४ ॥ हिशब्दो हेत । यस्मादहमग्यमिचारिभक्ति योगेन .सेवितो ऽमृतस्यान्यय- स्यच ब्रह्मणः प्रतिष्ठा । तथा शाश्वतस्य च धभस्यातिकश्चयितनित्यैश्वयै- स्यैकान्तिकस्य सुखस्य च ` वासुदेवः सवम्‌ ' इत्यादिना निर्दिष्टस्य ज्ञानिनः भाप्गस्य सुखस्येत्यथः। यश्च पि शाश्वतघमेश्चव्दः भापक्वचनस्त- याऽपि पूरत्तिरयोः भाप्यरूपत्वेन तत्साहचय।दयमापि भाष्यलक्षकः। एत- ` दुक्तं भवति-पुमैत्र ष्व देषा गुणमयी मम माया दुरत्यया । मामेव ये भरपयन्ते " इत्यारभ्य गुणात्ययस्य तत्पूरकाक्षरै्वेभगवत्माप्तीनां च भगवल्पच्येके।पायतायाः मतिपाितत्वात्तदेकान्तभगवलमपच्येकोपायो गुणात्ययस्तत्पवकब्रह्ममावश्चेति ॥ २७॥ इनि श्रीमद्रामानुजाचायैविरारते श्रीमद्धगवद्धौताभाष्ये चतुद शोऽध्यायः ॥ १४ ॥ अथ पञ्चदश) ऽध्यायः । --<-+< ~~~ सषत्राध्याये केतर्षेत्रज्भूतया; भरकृतिपुरुषयोः स्वरूपं विशोध्य विद्युद्ध- स्यापरिच्छिमनज्ञानेकाकारस्यैव पुरुषस्य प्राङ़ृतगुणसङ्गमवोहनिमिततो देबाच्याकारपरिणतप्रकृतिसबन्धोऽनादिरिस्युक्तम्‌ । अनन्तरे चाध्याये पुरुषस्य कायक्रारणोमयावस्थयकृ तिसंबन्धो गुणसङ्गपूलो भगवतैव कृत इत्युक्त्वा गुणसङ्खभकारं सविस्तरं प्रतिपा गुणसङ्कानिवृ्तिूव काल्मयायार्म्यावा्िश्च भगवद्धक्तिमृटेत्यक्तम्‌ । इदानीं भजनीयस्य भगवतः क्षरा्षरात्पकवद्धमुक्तव्िमृतियक्ता तिभू.तेभतालक्षराक्षरपुहषद्र- ५९८ रामानुजमाष्यसहिता- [ अध्यायः- याखिरदेयपरत्यनीक.कल्यागैकतानतयाऽत्यन्तोत्कषंरूपेण विसजातीयस्य पुरुषोत्तमस्य च वक्तुमारभते | तत्र तावदसङ्करूपरशस्र च्छन्नवन्धामक्षर(- रूयव्रिभूतिं च दन्तु छद्यरूपवन्धाकरेण वरिततमसत्परिणामत्रिरेपमश्व- त्थक्षाकारं क.रपयञ्श्रमिगव्रानुवाद-- ऊध्म्‌लमधःशाखमश्वस्प प्राहुरष्ययम्‌ । छन्दांसि यस्य पर्णानि यस्तं वेदं स वेदवित्‌ ॥ १॥ यं संसाराख्यमश्वत्थमूध्वमृलमधःशाखमन्ययं चाऽऽदुः श्रुतयः -- ‹ उध्पमूलोऽ्बाकूशाख एपोऽच्वत्थः सनातनः । ऊध्वमूलमवाङ्दाखं दक्षं यो वेद समाति' इत्याद्याः । सवेरोक्णेपरिनि।एचतुर्मुखादित्वेन तस्योध्वेम्‌स्रं पृथिवी निवाक्षिसकलनरपञ्ुमृगप्षिकमिकोरपतङ्कस्था वरान्ततयाऽपःशाखत्वम्‌ । सम्यग््ञान(दयासाकूपवाहरूपेणाच्छद्यत्वेना- स्ययत्वम्‌ । यस्य चान्वत्थस्य च्छदा पणो-याहुः श्रुतयः । ‹ वायव्यं ग्वेतमालमेत भूतिकामः › । ' पन्द्राप्मेकादक्ञकपालं निवपलसनाकाम्‌ श्त्यादिश्रुतिमतिपादितेः काम्यकमेभित्रधतेऽयं स्सारषक्ष ईपि च्छद्‌{- स्येवास्य पणानि पत्रहिं वृक्ष वधते । यस्तमतरमूतप्वत्थं चद्‌ स वेदवित्‌ । पेद हि संसारवृक्षस्य च्छेदौपायं वदति | छेद्यस्य वृक्षस्य स्वरूपन्नानं छेदनोपायज्ञानोपयो रति वेद रििदल्युच्यत ॥ १ ॥ अधश्चोध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा िषयप्रवालाः । अधश्च मृलान्यनुत्तततान कमा नबन्ध।नि मनष्पर ॥२॥ तस्य मनुष्यादिशाखस्य वृक्षस्य तत्तत्करम॑कृेता अपर्ाधःज्ञाखाः पुनरि मनुष्यपन्वादिरूपेण परसुना भवन्ति । उध्वं च गन्धवेयक्षदेवा- दिरूपेण प्रसृता भवन्ति । ताञ गुणप्रवृद्धा गुणे; सादिभिः प्रदाः विषयप्रवालाः शब्दादिविषयप्टवा; । कथपित्यत्राऽऽद-अधश्च मूरान्य- नुसंततानि कमोनुबन्धीनि मनुष्यलोके । ब्रह्मरोकरमूलस्यास्य वृक्षस्य -----~-- ~~ ~ --~ -- ----- --- -- ------~- --->* १क. सप्तल ° । दशः १५) श्रीमद्धगवह्वीता। ५,९९. मनष्य्रस्याधा मनप््रटाक्र मूलन्यनुस्ततान च कमबुब्रन्धान कमाण्यवानतरन्पाननि मन्यान्यधा मनुष्यछक च भकवन्तात्य्थः | मनुष्य त्वावस्थार्या कृताह्‌ कमाभरधा मनुप्यपन्बदय उर्ध्व अ दब्ादया भवन्त ॥ {| न रूपमस्यह्‌ तथापभ्यते नान्तो न चाऽऽदिनं च संप्रतिष्ठा । अश्वर५मेन सुविरूढमूल - मसङ्कशख्ेण टटेन चित्रा । ३॥ अस्य क्षस्य चतुरुखःदिस्येनोध्वमूलत्वं तत्स॑तानपरम्परया मनु ष्याग्रतरेनाधःश।खत्वं मनुष्यत्वे कृते; कममिमूलमतेः पुनरप्यधश्चो मसृतशाखत्रमिति यथेदं रूपं निदिं न तथा संसारिभिरुपलभ्यते। मनष्याऽहं देवदत्तस्य पुत्रा यज्ञदत्तस्य यिता तद्‌नुरूपपारेग्रहश्वेत्येतावन्मा- मुपलभ्यते । तथाऽस्य टक्षस्यान्तो वरिनाज्ञोऽपि गुणमयभोगेष्वसङ्ख- कृत इति नोपलभ्यते । तथाऽस्य गुणसङ्गः एद) ऽऽदि रिति नोपरभ्यते। तस्य प्रलिष्ठा चाऽऽ्नात्पन्यान्मामिमानरूपमन्ञानमिति नोपलभ्यते । रतितिष्त्यस्मन्नतेति हयङ्ञानमेवास्य भरतिष्टठ । अश्वत्थमनं सुतरिरूढमुल- मसङ्गशखेग टेन छच्या । एनमुक्तप्रकारं सविरूदमुरं दुषु वपिव्रिधं रूढमूरमश्वत्यं सम्न्जनानमूटेन दठेन गुणमयमोगासङ्खगख्येन शखेण ञ्चिा॥३॥ ततः पदं तत्परिमाभित्यं यस्मिन्गता न निवतन्ति भमः । तमद चाऽयं पुरुप भपये-+ यतः परवृत्तिः प्रसूता पुराण ॥ ४॥ ततो त्रिपयार्‌ क्गाद्धेतोस्तत्पदं परिमार्गितम्यमन्वेषणीयं यस्मिन्गता भूयो न निवत्ते । कऋथमनादिकाटभवृत्तो गुणमयभोगसङ्कस्तन्मूलं च विपरीतज्ञानं निवतेत इत्यत्राःऽह-तम्वति । अज्ञानादिनिवृत्तषपे तमेव चाञश्त्र कृरर््स्याऽऽदमूतम्‌-ू- ~~ -------“ ~+ छन्दोवदपणां प्र्ीगानुमतेः प्रपयदिति परस्मेषदम्‌ | ६०० रामानुजभाप्यसदहिता- [ अध्यायः ‹ मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्‌ । अहं समरेस्य प्रभवो मञ्चः सत्रे भवतेत ।। मत्तः परतर नान्यक्किचिदेस्ति धनजय!। इृत्यादिषक्तमा्रं पुरुषमेत्र शरणं भपदत्तमेव्र जरणं प्रप्ेत । यतो यस्मात्छररस्नस्य स्ष्टुरेयं गुणपयमोगसङ्कनपरब्रात्तिः पराण। परातनीं प्रसता । उक्त हि मयंव पुउमतत्‌- दैवी ह्येषा गुणमयी मम पाया दुरत्यया। मामेव ये प्रपश्न्ते मायामेतां तरन्ति ते ` इति । + भरपय्ेयतः पवृत्तिरेति बा पाठः । तमेव चाऽभ्वं पुरूपं प्रपद्य शर- णमुपगम्पेत्यंथ; । अङ्ञाननिवृत्यदेः कृरस्नस्येतरसाधनमूता पुराणी भवतिः प्रसूता पुरातनानां मुमषूणां प्रवृत्तिः पराणी । पुरातना हि मुमुक्षो मामेव शरणञ्ुपगम्य निमुक्तबन्धाः जाना इत्यथः ॥ ४ ॥ निमानमोहा जितसङ्गदषा अध्यात्मनित्या विनिवृत्तकामाः । दे भमुक्ताः सुखदुःखरेन्ञे- गच्छन्त्यमृढ(; पदमव्ययं तत्‌ ॥ *५ ॥ एवं मां शरणमुपगम्य निमीनमेोहा निगेतमानमोहा अनात्मन्यासा- भिमानरहिताः । नजितसद्कः रोषा जितगुणमयमोगसङ्गास्यदोषाः । अध्यात्मनित्या आत्मानि यज्ज्ञानं तदृध्यात्पम्‌ । आत्मध्याननिरताः । विनिृसकामा विनिदत्ततदितरकामाः । सुखदुःखसंतेव ददेतमुक्ताः । अमृढा आत्मानात्मस््रमावन्ञाः । तदव्ययं पदं गच्छन्ति । अनवन्छन्न हवानाक्रारमान्मान यथावर्यितं प्रप्नुवन्ति | मां जरणयुपाणतानां मत्म- सादादेत्र ताः सवाः त्तयः सुदक्याः सिद्धिपयन्ता भवन्तीत्यगः ॥५॥ + तत्र ह्यमिमतं प्रठ-न्तरमथ)न्तरं चाऽऽह -प्रपदयत्यादिना | उत्तमपुरुपल वाक्या- नन्धेयादियत ३१ पच्छेदः । एं च शङ्कायाः सान्ादिदमुत्तरं स्यादिति भवर; | इयच्छब्दस्यात्न प्रकृतत प्रकृतेसाकस्पपरस्माह--अक्ञाननिव त्पादरैः कृस्न्येति । इति क. पुस्तकटिप्पण्वाम्‌ | ~~ -- ~~~ +न ~= ~~ - ~~ ~ ~ -~* * +~ “~ - -- ^ ~~ ~ ~~ ˆ ----+ 9 १य. मध्र, पयः| गन प्र, "धः | ग्रतः ज्ञा | फ {श :०-१५ ] - -ऋमद्धमवद्धता + , ९० न तद्धारय्ते सूम न भशाङ्को म पापकः 1 यहून्वा न नितवनये तद्धन प्यं मम।&॥ तदान्मज्योतिवे सू भासयतेन श्रशाङ्ये न पावकं । बद्रत्वा ज निवसन्ते तत्परभे धाम प्रमं ज्यारिमम मदीयम्‌ । आदित्यादी नामे भकाश्चकत्मेन।स्य एरमत्य ५1 अदित्यादीयां अ्योतप्रप च ज्ञानज्योतिषः अक्राशकानि । ज्ञानमेव हि सवस्य भकाशकम्‌ । बाह्यानि तु ज्योतीषि षवेपयेन्द्रियसर्बन्धि विरोधितमाननिरसनद्वारणोपकरारकाण । अस्य च अकाक्ञको योगः । तद्विरोधि दानादिकमं । तन्नितरतेने चोक्तः भगवतमप- सिमूलमसङ्कादि । यद्भत्वा पुनन निवतेन्त तत्परमं धाम प्रमे ज्योरि- मंम म्यं मद्विभूतिभूनो ममांश इत्यथः । ६ ॥ मभेवशो ज वटोके जीवक्रतः सनातनः 1 मनःषष्ठान((द्धाणि प्रङूतिस्थानि कषति ॥ ७ ॥ स्तथमुक्तस्वरूपः सनातनो मदश्च एव सन्‌ कश्चिदनादिकमेरूपामि- द वेष्टनतिरोहितस्वरूपो जवभूता जोवलाङे वतमाना देवमनष्यादि- अदपिपरिणामचङ्ष्चरारस्थानि मनःपषठान)न्धरियाणि कपति । कश्चि यु्रक्तमा्रणास्य अविद्यारा मुक्तः स्वेन रूपणादतिष्टने । ज. वभूतस्त्र- तिसंङ्वितज्ञानन्व ^: कभरन्यभङृतिपरिणामविकषपरूपञ्चः) रस्थानारे- न्द्रयाणां मचःपष्ठनामोन्वरस्तानि कमोतुगुणमितस्ततः कषति 4 ७ ॥ शरीरं सदद्राप्नोति यच्ाप्युत्कामत।श्वरः । गृ सेतानि संयाति वायुर्गन्धानिवाऽऽशपात्‌ ॥ < ॥ यच्छरोमवाप्नोति यस्माच्छरीरादुत्रामाति तत्रायमिन्द्रियाणामीश्वर्‌ एतानान्दियाणि भूनसूष्ष्मैः संह दत्वा संयाति वायुगेन्धानिवाऽऽश्ग- यात्‌ } यथ। वायुः सदरन्दनकरतुरिकाय्याश्चयाततत्स्थानात्सृक्ष्माष- थवः सह गन्धान्युदीत्वालन्यत्र संयाति तद्रदित्ययंः ८ ॥ । ~"--~------न~~ ~ ~ = -~ ~ - ~ - ~ ~° ---^ --~ च ६6 रामीदुजान्वलिता- [ भणवाषः० कानि पुनम्तानीन्धियाणीव्याह-- = _* नि 24 [ र क ते श्र चक्षु ५.१. २ र्न प्रामर्मव्र ब । आन्य मनश्वःचं विषयानुपर्दते ॥ ९॥ धतानि पमःष्षटानीन्द्रियाणि अधिष्ठाय स्वस्वविषयदृर्यनुगुशामि क्रथ त्तरछम्दादीन्‌ षिषयानुपसेवत वपमुङ्के ॥ ९ ॥ उकत्करामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्ितम्‌ । रिमुढा नाट्‌ पश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥ एवं गुणान्वितं सस्त्रादिगुणमयमररं तिषरिणामविशेपमनुष्यत्वादिस- रथानपिण्डसंरृषटं पिष्डवर्ष.दःक्रामन्तं पिण्ड ह पेऽवरिथतं बा गुणम- यान्‌ विषयान्‌ भुञ्जानं वा कदाचिदपि प्रक्रतिपरिणामविशेषमनुष्यता- दिपिण्ाद्विक्षणं ज्ञानकाकारं विूढा नानुपश्यन्ति । विमूढा मनुष्यत्वा- दिपष्डाकारारमामिमानिनः । क्ञानचक्षुपम्तु पिण्टात्मव्रिषेकमिषयज्ञान- बन्वः सबीवरथमप्येनं रिविक्ताकारमेम पश्यन्ति ॥ १० ॥ यतन्तो योगिनश्रेनं पश्यन्त्यात्मन्यवस्थितम्‌ । यतन्तोऽप्यङ्तास्मान) नैनं पश्यन्त्यचेतसः ॥ ११ ॥ मत्मपत्तिपू कं कर्मयोगादिषु यतमानासर्मिमेखान्तःकरणा योगिनो योगाख्येन रक्षुषाऽऽत्मनि श्वरीरेऽवरस्थितमपि कशरीराद्विविक्तं स्वेन खूपे- णाबस्थितमनं १६२न्ति । यतमाना अप्यकृताटमानो मस्मपज्तिविर्हिण- स्तत ॒एवासस्छृतमनसस्तत एवाचेतस आत्मावलोकनसम्ेवेतोरहिता मेनं पश्यन्ति ॥ ११॥ एवं रविचन्द्रापरीनामिन्दियसंनिकपेविरोभिसंतमसनिरसनयखेनेन्दि- यानुग्रादकदया प्रवाश्चक्रानां ज्योतिष्मतामपि प्रकाशकं ज्ञानं उयोति- रान्मा मृक्तादस्थो जीवावस्यच् भगवद्धिभूतिरिन्युक्तम्‌-, तद्धाम परमं ~ मम?) ‹ म्मेरश्ो जीवक जीवभूतः सनातनः ' इति। ह्दानीपकित्परिणापविज्ञेषपतंपारित्यष्टीनां ज्योनिष्पम। ज्योतिरपि तबला: १८५ ] शौषदगत्रहरौता। ६०; भसवदिभतिरेत्वाह--* । यदादित्यगतं तेनो जगद्धःसपतेऽसिखम्‌ । क क ® यज्लन्द्माति यच्चाभनौ तत्तेजो विद्धि मामकम्‌ ॥ १२॥ (६ आलिङस्य जगतो भासक्मेतपामादित्यादीनां यक्तेनस्तम्पदौयं ेज- रषरारापितेन मया वेभ्यो दन्तपिति विद्धि ॥ १२॥ व्थिव्याश्च मूतपारिष्या पारकस्वकक्तिमद पेस्याह-- गामाविश्य च तानि धारयाम्यहमोजसा । पृष्णामि चषधीः सर्वाः सोमो भूता रसात्मकः ॥ ११ । अदं पृयिषीमाविषष्य सबाणि मूतान्पोजसा मःपरतिहतसामर्ध्येन वारयामि । पुष्णामि । त्भाऽटमयृतदसमयः सोमो भूसा प्रबौषश्ौः पुष्णामि ॥ १३॥ अह रेश्वानरो रत्वा प्राणनां देहमाभ्रितः। पराणारनृसमायुक्तः पचाम्यन्नं चतुर्थम्‌ ॥ १४ ॥ अहं वेन्वानरो जाटरानो मत्वा स्वेषां प्राणिनां देहमाध्रितस्मै- क्तं ज्ञाय वो्यलेशषपेयास्पकफं चतुरविधमश्ं माणापानवृचिमेद्‌समायुक्तः षचासि ॥ १४॥ अत्र परपपुरपविभूतिभूतौ सोमनशरानरावहं सोमो भत्ता -वैश्वानी भूत्वेति तत्साानाधिकरण्भन निर्दि । तयो स्वेस्य भूतमातश्य च बररपपुरुषसमानाधिकरण्यनिद्ते देतमद- सर्वस्य ब्रां हृदे सं्निष्टि मत्तः स्यृतिन्त।नमपरोहनं ् । वेदेच स्रहमेबवेगरो शि . वेदाम्तष्दरदगदिवि चाहम्‌ ॥ १५ ॥ अयोः. सोमैश्व.नरयोः. स्वस्य भूतजातस्य च लक्लमषर्ति त्ति. (4-4-9० ९. ब, "कक्षे 4 ` <स रामातु मघाष्यसदहिता- [ सष्वायः-> च कि कि मलङ्खानादयदरे हद सम॑ मत्सकरपेनःनियच्छन्नहमत्मतया सेनिर्विष्ठः तयथाङष्रुः श्रुतयः--* अन्तः प्रवेष्टः श्रास्ता जनानां सवस्या ' [ ते आ०३।११।२]।' यः एथिन्यां न्निः [बृ-३।७।३] ५ य आत्मनि तिष्ट्नारूनाऽन्तरो यमयति ' [ बृ ३।७ †{ २२ |) ^ पद्मकोंशमरतका् हृद्य च।प्घोमुखम्‌ ' { मह्म° नरा० ११७] अग यदिदमास्मन्त्रह्मपुरे दहरं पण्टर्‌क पेम, [०८ । १) १) इत्याद्याः । रमृतयश्च- ˆ आस्ता विष्णुरश्चेषस्य जगतो ५} जमन्मयः } ब्रह्नासित।रं सर्वपामणीयांसमणीयसाम्‌ ॥ यमो वेषरवतो राना यस्तनव हदि स्थितः ' इत्याच्राः । अतो मत्त एव सर्वेषां रम॒तिजांयते। समरति; पूबोयुमूतविषयमनुमवसं- स्कारमात्रग इनम्‌ । ज्ञानम ्द्ियाखिङ्कमगमसमजो वरतुनि्रयः । सोऽपि मत्तः । अपोहमं च । अपोहनमह्नाननिवृ्धिः } अपोहनमृहनं बह । ˆ उट्नम्‌ , उह वा(षए)व च दाद स्तः । उद्‌ नामद्‌ भरमाणामत्य प्रवर्तितुमहतीति प्रमाणप्वस्यहेताविषय॒सामगयादिनिरूपणजन्यं प्रमाणा- नुग्राहकं ज्ञानम्‌ । तच्च मत्त एव । वेदश सवर्मेव वेद्य) ऽतोऽत्रिवायुसुयसोमे द्रादीनां मदन्तयामिकस्वेन मदात्मकत्वा्तस्मातषाद्‌नपररपि स्वर्ददैरद- मेव य्यः । देवमनुष्यादिश्न्दे जवात्मेव । वदान्तद्रवुत्रदाना न्द्रं यजेत वरुणं यजेतत्यवमादीनामन्तः फलम्‌ । फटे 8 ते सर्वे देदाः पथ॑वस्व- न्ति । अन्तदृत्फलदद्रद। देतफलस्व प्रदाता चाहृ~कत्यथः । तदुक्त पूर मेष-(सोयोयां यां. तनुं भक्तः अद्धयाऽचितुमिच्छति › इत्यारम्य ‹ भते च ततः कामान्मयैव विहिताठदह तान्‌: ` इति । ° अहं हि सत यद्वानां भाक्ता च प्रभुरेव चः इति च । वेदव्रिदेव चाह्‌ं केदविच्चाह- मेव । एवं मदभिधायिनं बेदमहःव नेद । इतोऽन्यथा यो वेदां ब्रतेन स्र वेदव्रिदित्यभित्रायः॥ १५॥ जतो मतत एक सवरवदानां सारमय भृणु-- रावि पुरुषै ठोके क्षरशवाक्षर एव च } क्षरः सर्वाणि भूतानि कृटस्ा ऽक्षर उच्यते ॥ १६ ॥ रशाप्षर एव चेति पराविभौ रोके पए्रुपौ प्रथितो । नत क्षरकम्दनि- श्.दाः १५ ] भ्रीमद्धगषह्मैता। ६०५५. दिष्टः रपो भीवरब्दामिरपयीयन्रह्मादिस्तम्बपयन्तक्षरणसवभावावि- त्सखष्टसबभूतानि । अग्राचित्संत्सग॑रूपेो पाथना पुरुप इत्येकत्वनिरदेशः। अक्षररब्द्निरिष्ठः वृटस्थोऽचित्संसगियुत्तः स्येन रूपेणावस्थितो मुक्तात्मा । स॒ त्वार्त्ससगामावाद्‌चित्परणःमव्रिरेपत्रहमनिदेहसाधा- रणो न भरतीति कूटस्थ इत्युच्यत । अत्राप्येक्रत्वनिर्देश।ऽचिद्धिगरगस्पै- कोपायिनाऽभिरितः । नहतः पुच॑मनादो कले मुक्त पक एव । यथोक्तय्‌- ° बहवो हृःनतपसा पूता मद्भावमागताः › “मम सायम्यमागताः' 'खरगेऽपि नाषजायन्त्‌ प्रख्य न न्ययान्ध चः इत।॥१६॥ उत्तमः पृरुषस्तन्यः परमाम्मेनयुदाहतः । ये। छोकचयमापरश्य वेतत्पय्यय ईश्वरः ॥ ३७ ॥ उत्तमः पुरुषस्तु ताभ्यां क्षराक्षरश्षब्दानिर शाभ्यां बद्धमुक्तपरुषाभ्या- मन्य।ऽथान्तर मुतः परमात्मेत्युदाहृतः । सव।सु श्रुतिषु ॒परमात्पेतिनिर्द- कछा९व ह्यत्तमः पुरुष, ब दमुक्तपुरपाभ्यामयान्तरमूत इत्यबगम्यते। कथम्‌- य। खाकत्रयमा-बेऽ्य विभत्यग्यय ई्वरः। द्योक्यत इति लोकः । तन्नरं लोकत्रयम्‌ अचेतनं तत्सखषटश्ेतनो मुक्तश्ेति प्रपाणावगम्यमेतश्नयं व आलत्मतयाऽऽविश्य विभ स तस्माद्राप्याद्तैम्याचायोन्तरमूतः | इतथ्नोक्तालोकतरयाद्‌ थन्तरभूतः। यतः सोऽव्यय इईश्वरश्च। अन्यय- . स्वभावो हि व्ययस्रभावादचेतनभतात्तःसंबन्धेन तदनसारिणश्च चष- नादाचेत्सबन्धय)ग्यतया पुतसवन्धनो पुक्ताचायान्तरमन एव | तयै- तस्य रखोकजयस्येश्वर ६यितन्याचस्माद्थान्तरभतः ॥ १७॥ यस्मालक्षरमर्तीत।ऽहमक्षर, दपि चचमः। अतोऽस्मि लोके वदे च परथितः पृरुषोत्तमः॥ १८ ॥ यस्मादेवमुक्तैः स्वमाैः क्षर परुपमतातोऽहमक्षरान्पुक्तादप्युक्तैतुमि- ररकृष्तमः। अतोऽहं शेके वेदे च पुरुषोत्तम इति प्रयितोऽसमि। बेदा- यौवलोकनाछाकक इति स्मृतिरिहच्यते श्रुतौ रणतो वेत्यथः। श्रुतौ साषत्‌- ‹ परं ज्योतिरुपसप् स्वेन रूपणाभिनिष्पद्यते स उत्तमः वरुषः › इत्यादौ । स्मृतावपि-* अंज्ावतारं पुरुपोत्तमस्य इनादिमध्यान्त- मन्नम्य विष्ण; ` ङयि ॥ {<} -६०६ सगाद्चसनाश्बतहिवा- . { भगवान्ःड यो ममिवमभमृढो जाना पुरुप चमम्‌। स सवेदेद्धजति मां सर्वभविन भारत ॥ १९ ॥ य एवमुक्तेन प्रकारेण पुरुषोत्तमं मामसंमूदरो जानाति क्षराक्षरपुरषा- भ्यामन्वयस्वमाबतया ग्यापनभरणेश्वयादेयोगेन च बिसजातीषं जनाति स सवैमिन्मल्पाप्त्युपायतया यद्वेदितव्यं तत्सर्व वेद्‌ । भर्जति जं सर्वभावेनये च मस्माप्त्य॒पायतया मद्धजनमकारा निर्दिह्ठास्तै् सर्देमलनभरकारेमा मलते । स~पदिषयर्वेदरमम या प्रीतिया खम सरमेमेद्विषयेभलमैरुमयविधा सा मरौतिरनेन वेदनेन मम सायत इष्येब- रयुदषा्तमत्वबेदनं पून पति ॥ १९॥ इति गुह्यतमं शाद्जमिदमुक्त मयाऽनष । तद्बुद्ध्वा बुद्धिमान्स्यात्छतछव्यश्च भारत ॥ २५ ॥ इति भ्रीमद्धगदङ्गै,तारपनिषन्तु बह्मरियाया पेगशाक्ञे श्रीरष्णाजुनसंवादे पृषो चम- योगो नाम पञ्चदशोऽध्यायः ॥ १५॥ थं परमपुरु र तमत्भतिपादनं सर्वेषां गुह्यानां गुद्यतममिदं शाञ्च शबमनपतया योग्यनम इति छता मया तवोक्तम्‌ । एतद्बुद्ध्वा बुद्धि मान्‌ स्यात्छृतदुस्यथ मां मप्सु णय य बुद्धिः सा सरवोपात्ा स्यात्‌ यद्च देन करव्यं तश्च सर्वं ते स्यादित्यथ; । अनेन शटोकेनानन्त- रोक्तं पुरुपोचमविषयं हानं ाख्जन्यमेवेतत्सर्वे करोति न ठु साक्षा ह्कररूपमित्य॒थ्यते | २९॥ अचिन्मिश्रादिकुद्धास्व चेतनात्पहषोलमः। उयापनाद्धरणात्खा स्यादन्यः पञचदश्नोदितः ४ उति श्रौरामानजाचायंबिरयिते भरीमद्धगषद्रीतामाभ्य चञ्द्रग्राऽध्यायः ॥ १५॥ कः कौडश्ः १६] श्ीगकराता। ` - न्न अथ षोडशोऽध्यायः | मकि अतीतेनाध्यायन्रयेण भ्रकृतिपृरुषयोर्विविक्तयोः संखहयोश्च यायातं सगवियोगयोभ्र गुणसङ्खतादूपय यहतुक स्वं समेपरकारेगाषस्थितयाः ङृतिपुरूषय) भगवरद्रभूतित्वं बिभरतिमतो भगवतो विमूतिम्‌तादविद्रस्वु नश्िद्रस्त॒नश् षद्धमुक्ताभयरूपादन्य यत्बब्यापनभरणस््राम्यरयन्तरतया परुपात्तमरन याथात्म्यं च बणितमर्‌ । अनन्तरगुक्तस्याभस्य स्थन्न शआासरदहयतां वक्तं शास्वश्यतद्विपरीतयदैवासुरसमयो्िमागम्‌- श्रा भगवानुवाच-- अभयं स्परसशुद्धिज्ञ।नयोगष्यव्यतिः । दानं दमश्च यत्नश्च स्वाध्यायस्तप आर्जवम्‌ ॥ १॥ ृषटानिष्टव्ियोगसंयोगरूपस्य दुःखस्य हेतदशनजं दुःख भयं तनि. सिरभयम्‌ । सस्वरशद्धिः सत्वस्यान्तःकररणस्य रजस्तमोभ्यामसंस्पृष- स्वम्‌ । ह्वानय,गव्यवस्थिति; भ्रकृतिवियुक्तात्पस्वरूपत्रिवेकनिष्ठा । दानं न्यायाजिंतधनस्य पात्रे भरतिपादनम्‌ । दमो मनसो बिषयेन्मुरुयनिषु- त्तिसंशीखनम्‌ । यज्ञः फलाभिसंधिरहितभगवदाराधनरूपमहायङ्गा्नु- छ्ठानम्‌ । स्वाध्यायः सविभूतेभ॑गवतस्तदाराधनप्रकारस्य च प्रतिपादकः न्ख वद्‌ इत्यनुसधाय वेदाभ्यासनिष्ठा । + तपः कृच्छचान्द्रायण दवादश्युपवासादे भगवत्परीणनक्मेयाग्यतापाद्‌नस्य करणम्‌ । आजेबं मनो वाक्तायफमवुसीनामेकः(नषएता ॥ १ ॥ अहिमा सत्यमक्रोधरत्यागः शान्िरप॑शुनम्‌ । दया भूतेष्वलेोटुप्ये मादव हीरचापलम्‌ ॥ २॥ परेषु असा परपीडावजनम्‌ । सत्यं यथाृष्टायगोचर\सहिता- + तप इति । श.खःवत्तिमोग्तंक) चस्तप इति लक्षणे सति तद्विषान्दश्यति-- हृच्छते | ' एषामुकेन नक्तेन प्येवायाचितन च | उपवन दनिन न निद्वदश्निको भेत्‌ ' ॥ इत्यदि वटित्द्राद श्च) समाराधनाःःकादस्यु पचसे ऽर द्वादश्युपतरास्त उक्तः | यद्या पधिदसेषु तिथिद्रूयनने च द्दरयुपगतः प्रापयत ६०८ रामानुजनाप्मसहिता- न्यायः यम । अक्राधः परवीदाषएलमिसःकाररटितत्कम्‌ ¦ त्याग आत्महित- मत्यनोकपरिग्रहविमाचनम्‌ । शान्तिरिन्द्रयाणां विपयप्राव्रण्यनिरोधसं- शालनम्‌ । अवैनं परानयेकरवाक्यानिवेदनाकरणम्‌ । दया भूतपु सर्वषु दुःखासहिप्णुरम्‌ । # अलोदुए्वमछोलुन्वमिति वा पाठः | बिषयेपु निःस्ृहत्वमित्यथंः । मादबमकफाटिन्यम्‌ । साधूजनसं छछेपाहेतत्यथैः { हरकायेकरणे खञ्जा । अचापङं स्पुदणीयविषपसंनिधावचः पडत्वम्‌ ॥ २ ॥ न [११ दे. ~ ~ [भद तजः क्षमा पृषतः शचमद्हा नातिमार्नता । वि, स भवन्ति संपदं देकीमभिजतस्य भारत ॥ ३॥ तेजो दुजेनरनभिभवनीयत्वभू । क्षमा परनिमित्तपीटानुमवरेऽपि परेषु ५७०९ ते भरति चत्तव्रिकराररहिनता । परतिमेह्यामध्यापदि कृत्यकरव्यताव्रधा- रणम । इौ चं वाह्मान्तःकरणानां कृत्ययोग्यता शस्रीया । अद्रोहः ५ कष्य परेष्वनुपरोधः । परेषु स्वच्छन्द बृत्तिनिरोधरहितत्वमिन्यर्थः | नाफिमा- निताऽस्याने ग्बोऽतिमािसवं तद्रहितता । एते गुणा देवीं संपदमाभे- भातस्य भवन्ति | देवसंबन्धिनी संपदेवी । देषा मगवदाज्ञनुवत्तश्ची- ारःपां संपत्सा च भगवदाह्नानुवृत्तिरव त.माभिजातस्य तामभिद्रुखीकृत्य लातस्य तामाभिषतीयेतुं जातस्य भवन्तीत्य; ॥ ३ ॥ दम््ो दप।ऽनिमानश्च कोः पारुष्यमेव च । अज्ञानं चाभिज तस्य पाथ सपद्मासुर्यम्‌ ॥ ४॥ दम्भो धार्मिकृटःख्यापनाय धमानुष्टानम्‌ । दपः एत्याकरृत्यावितरककरो बिषयानुभवनिमित्तो हषः अतिमान स्वविद्याभिजनाननुगुणोऽभिमानः। क्रोधः परपीडाफलयित्तयिक्रारः । पार्यं सा्रूनामुद्रेगकरः स्वभावः । अज्ञानं परादरतच्कत्याद्रत्याव्रिमेकः । एते स्वभावा आसुरं संप्दम- भिजातस्य भवन्ति । असुरा भगवदाज्ञातिवृत्तिश्खाः ॥ ४ ॥ -# अरृोदुप्वभिति । टुयिधातेगइदुगन्तक्किपि कृते छेष्टु्रिति दृक्षारन्तं शूपम्‌ : अचि षते तु लो्मेयक रान्तम्‌ | तदेतद्‌श्यनचनाह--मशोलुष्बमल खमिति । लः छेन हति धातर्खोट , इति यकटुगन्तं॑तन न््न्दसं हसवष्मभिपर्याऽऽह-मनोटटव* पित्ति बा प्रष्ठ इति | ~ गडः १६ ] शीमद्धगक्डीता । ६०९, चे, कर, _ # द क (4*अकाणाकाद क देवी संपद्विमोक्षाय निवन्धायाऽसुरी मता। 9 अ @ क =, क मा शुचः सपद द्व(माभिजात(स पण्डव ॥ ५॥ देवी मदाङ्ञानुतृररूपा संपद्धिमोक्षाय बन्धान्युक्तये भवति । करमेण मल्माप॒ये भवरतीत्यथः । आसरी मदाह्वातिरसतिरूपा संपननिबन्धाय भवाति । अधोगतिप्राप्तये भवतीत्यथ॑ः । एतच्छृत्वा स्वपकृत्यनिर्धारणा- इतिभीतायाजनायैनमाह-- सोकं मा थाः । स्वं देवीं संपदमभिना- सेऽखि। हे पाण्डव षाप्किग्रसरस्य हि पाष्डारतनयस्त्वापित्याभ- अयः॥५॥ दो भूतसगे लोकेऽस्मिन्देव भासुर एब च। देषो विस्तरशः भोक्त आरं पार्थमेश्रणु॥६॥ अस्मिन्कमयोमे कमकराणां भूतानां सर्गौ दरौ दिविधौ दैवथाऽऽसु- रथेति । सर्भ॑उत्पत्तिः अआचीरपुण्यपापरूपकभषशषद्वगवद घानुहचित- द्िपरीतकरणायोरपत्तिकाल एव विभागेन मूतान्युत्पद्यत इष्ययेः । त्र रैबसगों विस्तरशः भाक्तः । देवानां मदाज्ञानुृतिश ल।न'मुन्पात्तियदा- चारकरणा्था स॒ आचारः कर्मयोगङ्चानयागभक्तियोगरूपो बिस्तरशः भक्तः । असुराणां सगेश्च यदाचारकरणायेस्तमाचारं मे श्रणु पत्सका- श्ाच्छ्रणु | ६॥ पवृत्तिं च निवृत्तिं चव नना न विहुरापुराः। न शचं नापि चाऽभ्चारो न सत्यं तेषु स्विते।॥ ७॥ भराति निदा चाभ्युदयसाधनं मोक्षसापनं अ बैदिकं धममासरा न विदन जानन्ति । म च शचं >दिककमयोग्यत्वं शास्सिद्धं॑तत्‌ , खाहापाभ्यन्तरं चासुरेषु न जिच्मते नारि बाऽऽचारस्तद्वाद्याभ्यन्तरन्नाचं येन संध्यादन्दनादिनाऽऽचारेण जायते सोऽपि आचारस्तषु न विद्यते । ययथाक्तम्‌-/स्ध्याहानोऽजुःचनत्यमनहेः सवेकमसु ' दाते । तथा सत्यं खतषु न विद्यते । सयं यथाथज्ञानं भूताहेतरूपभाषण तषु न रित्रते ।॥ ७॥ ७५७४ ६१० रामानुजभाष्यसहिता- [ जष्यायः-- व क ७ भ [१ अपतत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्‌ । [) 9 ॐ कि अपरस्परसभूत करमन्पत्कामहतुकम्‌ । < ॥ किंचासत्यं जगदेतत्सत्यशब्दनिदिषटव्रह्मकायेतया ब्रह्मारपकापिति नाऽऽ; 1 अप्रतिष्ठं तथा ब्रह्मणि न प्रतिष्टितामिति वदन्ति | ब्रह्मणाऽ- = +, ©, = [+ + 9 न नन्तन धुता पृथिवी सवाद्टोकान्‌ बिभति । यथाक्तम्‌- ^ तनेयं नागवर्येण क्िरसा विघ्रेता पदी । बिभर्ति मालं लोकानां सदवासुरमानुषाम्‌ ॥ › रति। अनीश्वरं सत्यसंकल्पेन परव्रह्मणा स््वेष्वरण मयेत्निपमि- [ना „प ^~ |] धन (अ मिति च न दन्ति । “ अहं सवेस्य प्रभवो मत्तः सवं प्रवर तेते › इत्युक्तम्‌ । वदन्ति चेवम्‌- अपरस्परसमूतं किमन्यद्योपित्पुर- षयोः परस्परसबन्पेन जातमिदं मनुप्यपन्च।दिकमुपलभ्यते । अनेववंभूतं न @७. (~ _ क 0९ ® किमन्यदुषलभ्यते किचिदपि नोपछभ्यत इत्यथैः । अतः सवेमिदं जग- त्कामहेतुकपिति ॥ ८ ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोशत्पबुद्धमः । न + = भरभवन्प्यु्रकमाणः क्षयि जगत अहताः ॥ ९ ॥ एतां दृषटिमवष्टभ्यावलम्न्य नष्टात्मानोऽदृषटदे हातिरिक्तारमानोऽल्ष- ञुद्धयो घटादि वज््ेयभूते देहे ज्ञातत्वेन देहव्यतिरिक्त आत्मा नोपरुभ्यत इति वरिवेकाकुशचटा उग्रकमषणः स्वेषां रिंसकरा जगतः क्षयाय यभव्रन्ति॥ ९ ॥ काममाश्रित्य दृष्पुर्‌ दम्पमानमद्‌ान्वताः । विवद्‌ [^ १५. [नः म) हदगृरहताऽसद्ग्राहान्‌ प्रवतन्धऽशुचिवताः ॥ १० ॥ दुष्पूर दुष्मापव्रिषयं कराममाधित्य तरिततषाधयिषया मोहयदज्गानाद सदृग्राहानन्यायगृदीतानसत्परिग्रहान्यहीस्वाऽशयुचित्रता अश्चाद्विहितव्रन- युक्ता दम्भमानमदान्विताः प्रनतैन्त ॥ १०॥ ` चिन्तामपरिभयां च परलयान्तामुषाश्रिताः । कमेपोगपरमा एताति निशिताः ॥ ११ ॥ अद्श्वो वा पुमूपैवश्िन्तामपरिमेयां चापरिच्छेश्रां प्रलयान्तां ~ ~~ ~ ~~ ~~~ ~~~ ~~~ ~क क जी य्व. भ, महत्‌" । वोडसः १६ ] श्रीमद्धगबरह्ीना । ६१९ पाकृतप्रखयावधिकारसाध्यविषयामुपाचिताः । तथा कामोपभोगपरमाः ५ = © [९ [ब > (= कामोपमोम एव्र प्रमपुरपाथ इत्ति मन्वानाः | एताषदिति निधिता इतोऽप्रिफः पुरुषार्था न र्यत इति संजाननिश्वयाः ॥ ११ ॥ आशापाशशतनद्धाः कामक्रोपपरायणाः। दहन्ते कामभोगाथमन्यपेनाथसचयान्‌ ॥ १२ ॥ आशापाशन्रतैराक्चार्यपाशलतेवद्धाः कामक्रोधपराथणाः काप्क्रेपै- कनिष्ठाः क।मभोगा्थपन्यायेनायेसंचयान्प्रतीहन्ते ॥ १२ ॥ इदमय मया टन्धामिमं भासस्य मनोरथम्‌ | इदमस्तीदमपि मे भविष्यति पुनर्धनम्‌ ॥ १३॥ इदं सेत्रपुत्रादिके सर मया मत्सामध्युन रब्धं नादृष्टादिना । हमं ख मन)रथमहमेव प्राप्स्यं नादृष्टादि सहितः । इदं धनं मत्सामथ्यरन न्धं भेऽस्ति । इदमपि पुनभ म्सामभ्यनेव भविप्यति ॥ १३ ॥ अ। मया हतः शतरहनिष्पं चाप्रानमि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सख। ॥ १४ ॥ असा मया बता ष्तः शत्रुः | अपरानपि शच्रनहं शूरो परश हनिष्ये । किमत्र मन्दधीमिदुबंरेः परिकरदिपतनादृष्टादिपरिकरेण । तथा चेन्वरऽ° रवःधाोन)ऽदम्न्येपां चाध्येव नियन्ता | स्वत एपाहं भोगी ना- दृष्टादभेः । सिद्धो ऽं सतः सिद्धोश्ं न कस्माचिदरष्ष्टदेः | तथा स्वत एव वटवान्‌ स्पत एव्र सुखी || १४॥ अःव्याऽपिजनवानस्मि के(<न्योऽस्ि सषटशो ममा । यक्ष्म दास्यामि मोदिष्य इत्यज्ञानतरिमोहिताः ॥ १५ ॥ अदं स्वरतथाऽभ्ढ्ये।ऽस्मि | अभिजनवान^स्मि स्वत एवात्तमङ्कखे प्रस तोऽस्मि । अरदिटोके मया सदशः कोऽन्यः स्वसामथ्यटन्धसर्वदिभवो विश्न । अहं स्वयम्ब यक्ष्यं दास्यामि मोदिष्य इति अज्ञानविमोहिता इश्वरानुग्रहनिरपेक्षेण स्वेन यागदानादिकं कतु शक्यमित्यज्ञाननिमो- ना पन्यनने ॥ १५ ॥ ६१२ रामानुजमाष्वस्तदिता- [ गष्वामः-- अनेकचित्तविधान्ता माहजारठस्मावृताः । >. क [ + क (र श्रसक्ताः कामभ्गेष पतन्ति नरकेऽशुच ॥ १६ ॥ अदृषट्वरादिसदकछारमते स्वेनव सपर कतु शक्यमिति कृन्वव;कुया- भेतच्च॒ कुयामन्यच्च कयामित्यनेकचित्विखान्ता अनेकचित्ततया विश्रान्ता एवेरूपेण मोहजारेन समावृता; कामभोगेषु प्रकर्षण सक्छ मध्ये पतां अश्चुचा नरक पतन्ति ॥ १६॥ अ्मसंपाषिताः स्तम्भा धनमानमदान्विताः । यजन्ते नामयद्ञेसते दम्भनाविपिपूरकमू ॥ १७ ॥ आत्मनैव संभाविता आत्मनैवाऽऽत्मानं संभावयन्तीत्यथः । स्तम्धाः परिपू मन्यमाना न रिचित्कुबीमाः । कथम्‌-भनमानमदान्बिता धनेन वरिद्याभिजनाभिमानेन च जनतमदान्विता नामयङ्गेनामपभयोजनै- ते नाममात्रप्रयोजनेयेज्गयजन्ते । तदपि दम्भेन हेतुना यषटूतवख्याप नायाविपिपूयेकमयथादेतं यजन्ते ॥ ६७ ॥ ते चरग्ूना यजन्त इत्याह- क [1 [1 @ 4 [न * क. अहंकारं वटं दपं कामं क्रों च संधिताः। मामासपरदरेषु प्रदविपन्ताऽयसुयकाः ॥ १८ ॥ अन्यापक्षोऽदृनेव सर्व करोभीत्यंरूपमहकारमाभ्रिताः । तथा सस्य करणे मद्धलमेब पयाप्तमिति च बट्‌ । अतो मत्सदृशो न कश्चिदस्तीति च दपम्‌ | एवेभूतस्य मम काममाज्ेण स्व संपत्स्यत इति कामम्‌ । येऽनि- एकारिणस्तान्सबान्हनिष्याम)ति च क्रोधम्‌ } एवमतान्संभरिताः स्वदेरेषु रदेहेषु चावस्थितं सवस्य कारयितारं पुरुषोत्तमं मामभ्यसुयक्रा; दि ष; कुयुक्तममात्स्यते। द्‌ पमादिष्कुवन्ता मामसहमाना अह्ेकारादिः कर्स्ात्रता यामादक्र सवं [क्रयाजातं कुरत इत्ययः ॥ १८ ॥ तानहं द्विषतः करृरान्पतारेषु नराधमान्‌ । क्षिफाम्पनक्षदशुभानासुरी ष्वेव योनिषु ॥ १९५ एवं माये द्विषनिति तान्क्रूरानरायमानक्नुमानहमनस्नं संसारेषु नन्य "~ ---~--------~--- ----* ----------~-- ~ -~~- -------- -- -- -~ ~ ------ ~ ------------------- -~ ~----- १.१. "मन्य्रानत्‌ 1 द्ग, स्तैः क्यु | बेटज्ञः १६] ज्रौषद्गक्हीना। ६१३ छरामरणादिरूपेल परिवतमानेष संतानेषु तत्राप्यासुरौष्बेय योनिषु हि 411 ५, दर -64्प्येय ०७ प्षिपानि । वत्तनम्मपाप्ट्य- नुगुणष्टच्तिमुणप्रहत्हेतुमूननरु द्धवु करूरास्वहमेव संयोज यामीत्यथः ॥ !९। अपुर सानमापन्ना मढा जन्मास जन्मान्‌ | मामप्राप्येव कौन्तेय तता यान्त्यधमां गतिम्‌ ॥ २० ॥ मदानुकूटयप्रत्यनीकजन्पापन्नाः पुनरपि जन्मनि जन्मने मूढा मदि परीतह्नाना मामपरप्येवास्ति भगवान्वासुदेवः सेश्वर इति ज्ञानमपाव ततस्ततो जन्मनोऽधमामव गतिं यान्ति ॥ २०॥ अस्याऽ<सुरस्वभावस्याऽन्त्मनाज्स्य मृरढतुमाह-- विविधं नरकस्येद द्रं नाशनमात्मनः । कामः क्रोधस्तथा रोभ्रस्तस्मदितत्रथं त्यजेत्‌ ॥ २१ ॥ मस्याऽऽसरस्वमावरूपस्य नरकस्येतन्निविधं दारम्‌ । तकाऽऽत्मनो नाञ्जनम्‌ | कामः क्रोधो रोम इति त्रयाणां स्वरूपं पूर्वमेष भ्यारूयातद्‌ । द्वारं मामो चेतुसित्ययैः । तस्मदेतश्रयं स्यज तस्मादतिषोरनरकदेतुत्वा- त्कामक्रोषशोभानाभतच्चितयं दरतः परित्यजेत्‌ ॥ २१॥ एते विमुक्तः कोन्ते तमोद्रेश्चिमिन॑रः । आचरत्यात्मनः श्रेयस्ततो याति परां मतिम्‌ ॥ २२॥ एतेः कामक्र।घ खाभस्तमाद्रारमद्विपरोत्नानरतुमि वियुक्तो नर आत्मनः भय आचरति । टब्धमद्रिपयज्ननो मदानुकूरये प्रयतत । ततो माम परां गतिं याति॥२२॥ श्ास्लानादरोऽस्य नरकस्य प्रधानध्तुरत्याइ- यः शाशचत्रिषिमृत्सृज्य वतते कामकारतः । नस सिद्धिमवाभाति न सुखं न प्रां गतिम्‌ ॥२३॥ राख बेदाख्यं विधिरनुक्रामनं बेदार्यं पदनुज्ञासनपुत्स॒ज्य बः कामकरतो बने स्वन्छन्दरानरणमागेषु बतेनेन सं सिद्धिमगाोनि न ९१४ राकानुलनान्बलहिना- [ भस्वायः- ®9 € क कामप्यामष्मितो सिद्धिमवामोति | एेदिकमपिं न सुखं क्रेचदवाप्रति । न परां गति कृतः परां गति प्राम्नोतीत्यथः ।॥ २३॥ तस्माच्छास्चं भमाणं ते कार्याकार्यव्यवस्थित । ज्ञाता शाख्विधानोक्तं कम कतुमिहाह सि ॥ २४ ॥ हति श्रीमद्धगवदृग)तासूपनिषल्मु व्रह्मवियायां योगश्च श्रीरष्णाजनस्तवदि देवासुरसपद्विभागयोगो नाम पोडशोऽध्पायः ॥ १६ ॥ तस्पात्का पकाधस्यवस्थिता उषादेयानुपादेयन्यवस्थायां श्राद्धमे तव प्रमाणम्‌ ! घमश्ञास्ेतिहासपुराणोपरवंहिता वेदा यदेव पृरुषोत्तमारूयं परं तस्य तत्ीणनरूपतत्परारयुपायमभूतं च कम।वबो धयन्ति तच्छाखवि- श्रामोक्त सस्यं कमं च ज्ञाता यथाबदन्यूनातिरिक्त विज्ञाय कतं त्वमदेसि वरदेबोपादातुमहसि ॥ २४ ॥ द वासुरविभामोक्तिपुफा शाखव्रइ्यता । तर्रानुष्ठनवि न्न नस्थेभ्ने षोदश उच्यते ॥ इति श्रोमद्रामानुजाचायेविसीचते श्रमद्धगवद्वीतामाष्ये षोटशोऽध्यायः।॥ १६ ॥ अथ सप्रदर।[ऽध्यापरः | --<€><< ~~ देषासुरसषदरेमागेक्तिमुखेन प्राप्यतन्सङ्गानं तसाप्सयुपायह्वानं च वेदैषमुलपित्युक्तम्‌ । इदानी मश्च.सविदितस्याऽपसुरस्रेनाफलत्वं शा वरिष्टितस्य च गुणतस्त्रिध्यं शास्सिद्धस्य लक्षणं चोच्यते। तजाञ्ञाख्वरिहि तम्य निष्फखत्वमजाननमक्षास्रविहिते श्रद्धामयुक्ते यागादौ सस्ादिनि- परि्तकलमेदबुभुरसयाऽजनः पृच्छनि-- सषटदशः १५ ] श्रीषद्धगवद्वीता। ६१ अनन उदच- ये शास्विधिमूत्सृज्य यजन्ते श्रद्धपाऽन्विताः। तेषां निष्ठा तु का ष्ण स्रसमाहो रजस्तमः ॥१॥. शान्विधिमत्सृज्य श्रद्धयाऽन्विता ये यजन्त्ेतेषां निष्ठा कारक सच्रमाहोस्िद्रनोऽ्थ तमः निष्ठा स्थितिः स्थीयतेऽस्मिञ्िति स्थितिः #। 9 =>, क [ + [८ सस्वादिरेव निषत्युच्यते । तेषां फ सत्रे स्थितिः किंवा रजसि कवा सपसीत्ययथः ॥ १ ॥ एवं पृष्टोऽशास्रविहितभद्धायास्तत्पूमकस्य च यागादेरनिष्फरत्वं हाद निधाय श्च.खीयस्यच यागादेगुणतसैदिभ्यं प्रतिपादयितु ज्ञान्लीयभ्रद्नर- विध्य ताबत्‌-- पभगवानुवाच- जिविधा भवाते श्रद्धा दाहिनां सा स्वभावजा । साचिकी राजसी व तामौ चेतितां शृणु ॥२॥ सर्वेषां देदिनां श्रद्धा त्रित्रिधा भवति । सा च स्वभावजा । स्वेमाबः स्वासाधारणो भावः माचीनवासनानिमित्तस्तत्तदु चिविकशेषः । यमः रुचि- स्तन्न अद्धा जायत । श्रद्धा हि स्वाभिमतं साधयत्पेतदिति विश्वास विका साधने त्वरा। वासना रुचिश्च श्रद्धा चाऽऽ्मधमानुगुणसंसग्रक्ष । तेषामात्मषमाणां वासनादीनां जनका देहन्द्रियान्तःकरणरिषय- गता धमो; फायकनिरूपणीयाः स्वादयो गणाः सत्वादिगुणयु एट- देहाद्रनुभव इत्यथः । ततथेयं श्रद्धा सार्िकी राजसी तामसी चेति जिविधा। तामिमां अद्धांशृणु।सा श्रद्धा यत्स्वभाडा तं स्वभावं शुण्वित्य्थैः ॥ २॥ सरवार्‌रूपा सव॑स्य श्रद्धा भवति भारत । श्रद्धामयोऽपं पुरुषो यो यच्छ्रद्धः सर एवसः॥ ३॥ सत्सरमन्तःकरणे सवस्य पुरुषस्वान्तःकरणानुरूपा शद्धा भवति । अन्त्सकररणे यादृशषगुणयुक्तं ताद्रभया श्रद्धा जायन एत्यथैः । सस्रष्टः ५१६ रामानुनभाप्यसदिता- [ शध्णानः- ृयोक्तानां देदन्दरियादीनां प्रदश्ेनायैः । अद्धापयोऽयं पुरुषः श्रद्धामय अद्धापरिणामः। यो यच्छ्द्धा यः पुरुषा याष््द्या श्रद्धया युक्तः स एवसः, स वाटदश्रद्धापारेणामपुण्यकमविरिष््रद्धायुक्त येत्ततः पुण्य- कमफल संयुक्ता भवतीति अद्धाप्रधानः फलसंयोग इत्युक्तं भवतीति ॥२॥ तदेब बिवृणाति-- यजन्ते साचतिका देवान्‌ यक्षरक्षसि राना: । भेतान्कतग्णांश्रान्ये यजन्पे तामसा जनाः॥ ४ ॥ सस्वगुणप्नुराः सास्वकथ्रद्भःवुका दकान्यजने । दुःलासंनिन्ने- स्ृष्टहुखह्ेतुभूतद्बयागच्पया श्रद्धा सारविकीः्युक्तं भवति । रानसा जना यक्षरक्षांसि यजन्ते । अन्ये तामसा जनाः भ्तान्भूतनणान्यजन्ते । दुःखसंभिन्नारपसुखजनन राजसी श्रद्धा । दुःखपरायात्यसपषुखनननी हामसीस्यथः ॥ ४ ॥ एवं श्चास येष्वेव यागादिषु शअ्रद्धायक्तेषु गुणतः फशनिश्चेषः। अश्षास्मयवु तपोयागमभुतिषु मदनुश्षासनविपरीतत्वेन न कथिद्षि सुखखवः । अपि त्मनथे एवेति हृदि निहितं व्यञ्ञयलाह- अशाच्रविहितं षरं तप्यन्ते ते तपो जनाः । वम्भाहक(रसयुक्ताः कामरागबलानिविताः ॥ ५॥ अ्ञास्विहितपतिधोरमपि तपो ये जनास्त्यन्ते । पद शेनायेमिदम्‌ । अश्चासतिविहितं बहलायासं यागादिकं ये कृवेते ते दम्भाह्कारसंयुक्ता कामरागबरान्विताः ॥ ५॥ कषंयन्तः शरीरस्थं प्रुतग्राममचेतसः । मां चवाम्तःशरीरस्थं तानिद्धवासुरमिश्चयान्‌ ॥ ६ ॥ स्रारस्यं पुथव्यादिमृतसमू कषयन्तो मां मदेशभूतं जीवं चान्तः शरीरस्थं कषयन्तो ये तप्यन्ते यागादकं कुवेते तानासुरनिश्वयान्‌ रिद्धि । असुराणां नत्रय आसुरनिश्वयः। असुरा दि मदाज्ञाविपरीत- कारिणः । मदाब्नाविपरीतकारित्व्रासेपां मुखदलवसवन्धो न व्रद्रते। ` अपि सनयं पततन्तीरत पृवभवोक्तम्‌--: पतन्त नरकेषु ' इति ॥ ६॥ श्नु न~ => ण. ग, शवा लल । 1 [ि। ~ ~= शति दशः १७ ] शद्धगवसेता १ ६१७ क , क ह ` अथे परङतरेव शद्धीयेषु प्पगादिषु गुणतो विशेषं परपश्यति । लन्राप्या्यरमूख्त्वात्सस्थादिवृद्धराहारतरेविध्ये भयपयुच्यते । * अच्वमये इहि सौम्य मनः [ ज० ६१।५।४]। ' आहारशुद्धौ सत्वसि- {शद्धः ' [ ०७१२६१२ ]\ इति भ्रूयते- अदहारस्तवापे सपस्य चिविधो भ्वति भियः यज्ञस्तपस्सथा दान तेषा दमम शृण ॥ ७ ॥ आहारोऽपि सवेस्य प्राणिजातस्य स्त्मादिगुणान्वयेन जिकिधः पियो भषपते । तथेव यज्ञोऽपि तरिदिधस्तथा तषो दनेंच। तेषं भेद- पिमे श्रुणु वेषापाद्यरसङ्ृतपोदानाचां सच््रादिभेदेनेममुच्यपानं सेदं अणु ॥ ७ ॥ कोप ® ® दे आयुःसत्ववलारोःयसुखप्र। तिपिवधनीः 1 रस्याः स्निग्धाः स्थिरा हया अदासः सालिकमिणाः<॥ सचछगणोपेतस्य संरंवमया आदारः भिय भवन्ति 1 सततवमया- अ्धाऽऽहारा भायर्विवधनाः 1 पुनरपि सत्वस्य विवधनाः + सत्रमन्त- अरणम्‌ । अन्तःकरणका५ ज्ञानमिह सत्वक्षब्देनाच्यपे 1 * संस्वार्सं- खायते ज्ञानम्‌ › [ म मी० १४। १७ ]। इति सत्वस्य ज्ञागविै- हद्धदेतुबचजाव्‌ । आहारोऽपि सछमयो ज्ञानविद्दिरेतुः ॥ तशा चला- रोग्ययेरमि विवधनाः 1 सखभीत्योरपि प्विवधनाः । परिणापकाले स्थययेव सुखस्य दिषधेनाः । तथा परीतिहेतुम्‌तकपरम्भद्वरेण भीति. हविवधेनाः + रस्या सररसे।पेतः। सिराः स्नषबक्ताः । थर्‌ स्थिर- परिष्णमाः । इया रमर्णायवेषाः । परविधाः सच्मय आहार - सप्च्दिकस्य परुषस्य परया; ॥ ८ ॥ कटवम्टटणाद्युष्णतीक्ष्णरुक्षविद हिनः 4 आहया सजसस्पेष्टा दुःखशोकामयप्रदाः ॥ ९॥ कडरसा अम्टस्स छ्वणोत्कश अत्युष्णा आतितक्ष्णा सूकरा बिद ` पदमेति कटूबम्ल लब्रणार्युष्णतीकष्णरूकषवरिद्‌!हिनः । अतिशैर्यतिनेश्ू रा ~ ९५ ६१८ रामानुनभाष्यसहिता- [ सप्पावः- : दिना दुरुप्योगास्तीक्ष्णाः ज्ञोषकराः । रुक्षस्तापफराः । विदाहिनो दाहकराः । एवेविधा आहारा राजसस्येष्टा; । ते च रजोमयत्वद्दूः- खश्लोकामयवधेना रजोवधनाश्च ॥ ९ ॥ यातयाम गतरसं पूति पयु पितं च यत्‌। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्‌ ॥ १०॥ यातयामं चिरकालावस्थितम्‌ । गतरसं तयक्तस्वाभाविकरसम्‌ । पूति दुगेन्थोपतम्‌ । परुषितं काछन्तरापर्या रसान्तरापन्नम्‌ । उच्छ गुवादिभ्योऽन्पेषां भुक्तशिष्टम्‌ । अपेध्यपयङ्गाहम्‌ । अयङ्करिष्टमित्यथः एरदेवरिधं तमोमयं भोजनं तामसस्य मियं भवति । भुज्यत इत्याहार ` एव भोजनं पुनश्च तमसो वधेनम्‌ । अतो हवितैपिभिः सच्छवृद्धये साचि. काहार। एव सेव्याः ॥ १०॥ अफलठाकाङ्क्षिभिरयज्ञा विपिषृष्ठो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सासिकः॥ ११॥ फलाकाङ््ारहितेः पुरूर्विधिदष्टः शास्दृषटो मन्वदरन्यक्रियाद्ि ॐ, च, (कि भियेक्तो यष्टव्यमेत्ोति भगवदाराधनत्वेन स्वभयोजननया यष्टन्यमिति भनः समाधाय य इयते स सावच्वकः। ११॥ अभिधाय त्‌ फट्‌ दम््ाथमाप चयः दल्यते भरतश्रेष्ठ ते यज्ञं विद्धि राजसम्‌ ॥ १२॥ फलाभिसंयियुक्तेदेम्भग्भो यक्षःफटश्च यो यज्ञ इस्यते तं यङ्क राजसं कद्ध ॥ १२॥ । विपि नमसृष्टाज्नं मन्बहीनमदक्षिणम्‌ । श्रद्धाविरहितं यज्ञं तामं परिचक्षते ॥ १३ ॥ विधिदीनं ब्राह्मणोक्तविभिदीनं सदाचारयुक्तेविपिविद्धिर्बाह्मणयज सेत्युक्तिदीनमित्यथंः । अखुष्टान्नपचोदितद्रग्यम्‌ । मन्त्रहीनमदक्षिणं श्रद्धाविरहितं च य्न तामसं परिचक्षने ॥ १३॥ । सष्ठदलः १७ ] भीम्टदगवहीवा । । ६१९ [ब 4 अथ नपस गुणसह्ञविध्यं वक्तु तस्य शरौरबाश्चनोमिरनिष्सदतया तत्छसरूपभेदं तावदाह- देवद्विजगुरुपाज्ञपुजनं शोचमा्जवम्‌ । बह्मचयमर्हिस। च शारीरं तप उच्यते ॥ १४ ॥ देवद्विजगुरुमाह्ञानां पूजनम्‌ । शौचं तीयंसानादिकम्‌ । आनेवं यथा- बाञनःशरीरवृत्तम्‌ । ब्रह्मचयं योषित्सु भोग्यताबुद्धियुक्तेक्षणादिरहिद- त्वम्‌ । अहिंसाऽ्राणिर्प।डा । एतच्छारीरं तप उच्यते ॥ १४॥ अनुद्रेगकरं वाक्यं सत्यं पियदहितं च यत्‌ । स्वाध्यायाण्यसनं चैव वाटमयं तप उच्यते ॥ १५॥ परेषामनुद्रेगकरं सत्यं प्रियहितं च यद्रक्यं स्वाध्यायाभ्यसनं चेत्ये- सद्ाखयं तप उच्यते॥ १५॥ मनःप्रसादः सौम्यत्वं मोन्‌मात्मविनिग्रहः । भावरसेशुद्धिरिप्थितत्तपो मानसमुच्यते ॥ १६ ॥ मनःपसादो मनसः क्रोधादिरहितत्वम्‌ । सौम्यत्वं मनसः परेषाम भ्युद यप्रावण्यम्‌ । मौने मनसा वाकूपवृत्तिनियमनम्‌ । आत्मविनिग्रह्य मनोवृततर्ध्येयविषयेऽवस्थापनम्‌ । भावसंशुद्धरात्मव्यतिरिक्तविषयवि- न्तारहितत्वम्‌ । एतन्मानसं तपः ॥ {६ ॥ शरद्धया प्रया तप्तं तपस्त्िविधं नैः । अफलाकाङ्क्षिभियुक्तेः सासिकं परिचक्षते ॥ १७ ॥ ` अफराकाङ्क्षिभिः फलाकाङ्न्तार हैतैयक्तैः परमपुरूषाराधनरूपामि- ® ®, क दामिति चिन्वायुक्तेनेरेः प्रया श्रद्धया यञ्निविधं तपः कायवाङ्मनोभि- - स्तपं तत्सास्विकं परिचक्षते ॥ १७॥ सत्कारमानपूजाथ तपो दम्भेन चेव यत्‌ । कियते तदिह परोक्तं राजसं चमधुवम्‌ ॥ १८ ॥ मनसाऽऽद्र; सत्कारः । षाचा प्रका मानः। ज्ञारीरो नमकारादिः ६२० समनुजमाष्यसहिता- { सथ्वाकः- धूजाः । फएलाभिसपिपुकक सकाराचर्थं च दम्भेन हतुन! यत्तयः क्रियते बदिष्ट राजसं प्रोक्तम्‌ † स्वमादि फलसाध नत्वेनास्थिस्त्वएचरमघरूवरम्‌ ॥ चलत्वं पातमयेन चलनहेतुत्वम्‌ । अध्रुवत्वं प्षयिष्णुत्वम्‌ ॥. १८ ॥ मूदग्राहणाऽऽत्मनो यलीडया क्रियते तपः । परस्यात्सादनार्थं बाः तत्तामसमुदाहृतम्‌ ॥ १९ ॥ [कजे मढा अविवेकिनो ूदरग्राहण मेः कृतेनाभिनित्रेशेनाऽऽत्मनः शक्त्य दिकमप्रीक्ष्याऽऽत्पर्पीडया यत्तपः; क्रियते प्रस्योत्सादना्थं च. किये सापसमुदाहतम्‌ ॥ १९ ॥ दातव्यमिति यदानं दीयतेऽनुपकारेणे । देशे काटे च एत्रे च तदनं सालिक स्मृतम्‌ ॥ २० # ® क द, ५९. फटाभिसंपिरहितं दातव्यमिति देके कारेः षात्रं चाजुपकास्ि यद्दानं दीयते तदनं सास्विकं स्मृतम्‌ ॥ २.० ॥ यत्त प्रत्युपकाराथ फलमुद्दिश्य वा पुनः । दीयते च प्रिङकि्टं तद्राजसमुदाहृतम्‌ ॥ २१ ॥ मत्युफकारकय्चमर्भं फलयुदिषय च परििष्टमकस्याणदरष्यद यद्दानं दीयते तद्राप्नसम्ुदाहतम्‌ ॥ २१॥ अदेशकाले यदानमपत्रेण्यश्च दीयते । असत्छतमवज्ञातं तत्तामसमुदाहृतम्‌ ॥ २२॥ अदेश्चकाएलेऽपातरेभ्यश्च यद्दानं दीयते.। असक्छृतं पादपर्षषटनादिगौ- रवादिरितम्‌ । अवह्ातं सावङ्ञम्‌। अनुपचारयुक्तं यदीयते तत्तापरसञरुदा- हृतम्‌ ॥ २२ ॥ एवं चदिकानां यद्घतपोदानानां सवादिगुणमेदेन भेद उक्तः । इदानी तस्येव देदिकस्य यागादेः प्रणवसंयोगेन तःसच्छब्द्‌्यपदेश्यतया लक्ष गङुच्यते-- ॐ तत्सदिति निर्देशो बरह्मणश्चिषिषः स्मृतः # क ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पग ॥ २२५४ सत्तदज्लः १७ | ` श्रौमद्धगवदरीता । +. क क रि „ ` ॐ तत्सदिति ` जिविधोऽयं निर्दक्ः शब्दो ब्रह्मणः स्मता ब्रह्मणोऽ- म्वयी भवति । ब्रह्म च देदः । वेदशब्देन वैदिकं कमं चोच्यते । वैदिकं यज्ञादिकं कर्मातस्सदितिश्ञब्दान्वितं भवति । ओमितिक्षब्दस्यान्वयो भेदिककमाङ्कतसेन ्रयोगादौ भयुज्यमानतया तत्सदिति शब्दयोरन्वयः पुञ्यत्वाय बाचकतया तन त्रिविधेन शब्देनान्विता ऋह्मणा वेदा- न्बयिन्ेब्रीणका वेदाश्च यष्ाश्च पुरा विरिदाः। पुरा मयेव निर्मिता इत्यथः ॥ २३ ॥ अयाणामोतत्सदितिशचन्दानामन्वयप्रकारो व्यते । प्रथममोपिति- अम्दस्यान्वयप्रकारमाह-- तसुमादोमिप्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवतन्ते विधानोक्ताः सततं बरह्मवादिनाम ॥ २४५ तस्माट्रद्यवादिनां वेदवादिनां तवर्णिकानां यज्ञदानतपःक्रिया विषा- ` नोक्ता बेदविधानोक्ता आदाबोभिस्युदाहृत्य सततं समदा भवतंन्ते । बेदाश्ोमित्यदाहृत्याऽऽर भ्यन्ते । एवं वेदानां वैदिकानां च यद्नादौनां च फमणामोमितिक्षब्दान्वयो बणतः । ओपितिशब्दान्वितवेदधारणा- दन्वितयज्ञादिकमेकरणाच्च ब्राह्मण्षब्दनिदिष्टानां जवणिकानामप्यो~ मितिश्चब्दौन्वयो वर्णितः ॥ २४॥ अयेतेषां तदितिक्ञब्दान्वयमरका मह-- तदित्यनभिस्तधाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः कियन्ते मोक्षकाङ्क्षिभिः ॥ २५ फलमनमिसंधाय वेदाध्ययनयज्ञतपोदानक्रिया पोक्षक्राद्कमिचखेवणि- केयोः क्रियन्ते ता ब्रह्मभाप्त्युपायतया ब्रह्मव।यिना तदितिगब्देन निर्देश्याः । ^ सवः क; फ यत्तत्पद्‌मनुत्तमम्‌ : इति तच्छब्दो हि ्रह्मवाची प्रसिद्धः ॥ २५॥ एवं वेदाध्ययनयज्ञादौनां मोष्रसाधनभतानां तच्छब्दनिर्दुश्यतया [+ शे, (~ [4 [9 बदितिशषब्दान्वप उक्तः । जैवणिकानामपि तथाविधवेदाध्ययनाचनष्ठा- ६२२ रामाजुलनाप्वसहिता- [ नष्याबः- नादेव तच्छष्दान्वय उपपम्म; । अयेरषा सच्छन्दान्वयप्रकारं वक्तं शोके सच्छब्दस्य व्युरपत्तिप्रकारमाह- सद्धापे साधुभवि च सदित्येतव्युज्यते । प्रशस्ते कमणि तथा सच्छब्दः पाथं युज्यते ॥ २६ ॥ सद्धावे विश्चमानतायां साधुभावे कस्याणभात्रे च सवेवस्तुषु सदि- स्ये तत्पदं प्रयुज्यते शोक्वेदयोः । तथा येन केनचित्पुरूपेणानुष्टिते किक भश्स्ते कस्याणे कमणि सक्करमेदमिति सच्छब्दो युज्यते , भय्॒यत ईत्यथ॑ः ॥ २६ ॥ यज्ञे तपसि दाने च स्थितिः सदिति चोस्पते । कि कर्मं चेव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥ = चे ७ अतो वैदिकानां जवणिकानां यज्ञे तपसि दाने च स्थितिः कटयाण- बया सदित्युच्यते । कभ च तदर्थीयं ञवणिकार्थायं तिवर्गेभ्यो हितं यह्वदानादिकं सदित्येवाभिधीयते । तस्मा्रेदा वैदिकानि कमीणि ब्राह्म- ण.य्द्‌निर्दिष्रासैवभिकाश्रै।तत्सदितिकशचब्दान्वयरूपलक्षणेनावेदेभ्यश्चावे- दिकृभ्यश्च ग्यादृत्ता वेदितव्याः ॥ २७ ॥ अश्रद्धया हूतं दत्तं तपस्तप्तं छृतं च यत्‌ । अपतदिस्युच्यते पाथं न च तसरत्य नो इह ॥ २८ ॥ इति श्रीमद्धगवद्गीतासूपनिषत्सु बह्मवियायां योगशा शररृष्णारुनरसेवदि श्रद्धाज्नयविभागयोगो नाम सप्रदशोऽध्यायः॥ १७ ॥ अश्रद्धया कृतं शा्धयमपि दोमादिकमसदित्युच्यते । इतः- न ख तत्मेत्य नो इह न मोक्षाय न सांसारिकाय च फरायेति ॥ २८ ॥ 0 ® इति श्रीमद्रामानुजाचायेविरचिते भ्रीमद्धगवद्धीताभाष्ये समप्द शोऽभ्यायः ॥ १७॥ भाद्सः१८ ] भीमद्कगबहयीता । २२१ अयाष्ठादशो ऽध्यायः 1 अतातेनाध्यायद्रयनाभ्युदयानिःश्रयससाधनभूतं बेदिकमेव यज्नत- पोदानादिकं कमे नान्यत्‌ । वेदिकस्य च कमणः सामान्यलक्षणं मणवान्वयः । तत्र मोक्षाभ्युद यसाधनयोर्भेदस्ततसच्छब्दनिरदेशयानिरदेश्य- स्वेन, मोक्षसाधनं च कमं फषामिसंधिरहितं यज्ञादिकं तदारम्भश्च सरयोद्रेकाद्धवाति सरववृद्धिष सास्विकाष्टारसेवयेत्युक्तम्‌ । अनन्तरं मोक्षसाधनतया निदिंष्टयोरत्यागसंन्यासयोरेवयं त्यागस्य संन्यासस्य ख स्वरूपं भगवति सवेन्वरे च सतरेकम॑णां कतेतवानु संधानं सत्वरजस्त मसां कायव्रणनेन सचवगुणस्यावश्यापादेयत्वं॑स्वव्णोचितानां कमर्णां परम्पुर्षाराधनभूतानां परमपुरुषप्राप्निनिवेतनपभकारः; कृत्स्नस्य गीता- शाखस्य सारार्थो मक्तियाग इत्येते प्रतिपाद्यन्त । तच्र तावच्यागसन्य।- सयोः पृथचत्यैकत्वनिणयाय स्वरूपनिणेयाय चाजुनः पृ्छति- अजुन उवाच- # संन्यासस्य + महाबाहो > त्वमिच्छामि वदितुम्‌ । त्यागस्य च ॐ हृषीकेश पृथक्‌ केरोनिषदन ॥ १॥ वदो त्यागसंन्यासौ द्रौ मोक्षसाधनाय विहिता "न कमणा न प्रजया # सन्यासस्येति। अव्रिदुषामनुपजातत्रिविदिषाणां च कम।पिङ्कतान मेष किचेःकमेप.र्‌र प्रहेण किचित्कम॑परिलयागो वः स टखगां्ञगुणयेगात्तन्यासश्देनोच्पते | + महाबाहो इति | केशानाप्नो महतोऽश्वःकृतर्दयस्य युद्धे मुख ग्यादाय भक्षयितुमागभ्छतेऽ्यन्तं श्यात्ते मुखे सम्यहस्तं प्ररश्य तस्षणमेव विवृद्धेन तेनेव हस्तेन कमटिकाफटवसे विद्‌ निषूदितवरानिति महाग्राहो इति संबोधनम्‌ । महावराह केशिनिषूदूनेति द्वाम्पां स~ घनाम्यां बद्योपद्रषनिवारणस्वरूपयग्यताफलोपधने प्रदिते । > तत्वमिति । संन-स. लयागश्चन्दौ किं घटपट।दिवद्धिनाथकावुत ब्राह्मणवसिष्ठन्यायेन समानजातीगार्धकौ | तश्र यदा प्रथमः पक्षप्तद। संन्यासस्य तं यागाघपृथक्ूयागस्य च तं तप्म.त्‌ परथम्रेदितुं परस्परस्मात्पाथक्येन परस्परस्य पेदितुमिच्छमोय्थैः । यद्‌ च द्विप्ौयल्तहिं अवरःत- रोपाधिभेदमात्रं तत्स्ररूपरभूतं वक्तव्यमिति भावः । एकव्याख्यनेनोभयं व्याख्यातं भने. धयतीति तावयर्थम्‌ । ॐ इ 7केशेति । सर्मन्दरिसनिनामपेलयैः | अनेन से्ेघनेन.न्तर पद्रबनिवारणसामः१ सूचितम्‌ । जखन्तमनुरागस्तिवो वनज्रयम्‌ | केिनिपुदनेत तु-वम्‌ । ८. ~ ~ ~ ~- --- -- --~--~* ९२६ रामानुमभाप्यसषिता- .[ नष्यषिः~ धनेन त्यागेनैके अभुत्वमानञ्युः ` [ १० ख०.४ | १२ ]। ° वेदान्त- विज्ञानसुनिथितायौः संन्यासयोगा्तयः शुद्धसच्वाः । ते ब्रह्मरोकेषु परान्नद्राङ परामृताः परिमुच्यन्ति स्र" [मु०३।२।६]। इत्यादिषु । अस्य संन्यासस्य त्यागस्य च तं यायारम्यं वुथग्बदितु- मिच्छामि । अयमभिपरायः- किमेतौ . संन्यासत्यागरब्द पृथगयौवुतै- . कायामेव । यदा पृथमथो तदाऽनयोः पृथकःवेन स्वरूपं वेदितुमिच्छामि । धकत्वेऽपि तस्य रूपं वक्तव्यमिति ॥ १ ॥ अयानयोरेकूमेन स्वरूपं तदेदशमिति निर्णेतुं बादिरिपितिप्चि थ्यन्‌ ीप्रगवानुवाच- काम्पानां कमणां न्यासं सन्यास कषयो विदुः । ` सर्वकर्मफलत्यागं प्राहुत्यागं विचक्षणाः ॥ २॥ केचन विदांसः काम्यानां कमणां न्यासे" स्वरूपत्यागं संन्यासं विदुः । केिन्च विचक्षणा नित्यानां न॑मित्तिकानां काम्यानां च सर्वेषां हमेणां फकत्यागम एव. मोक्षशाखेषु त्यागङन्दार्थं इति माहुः । तत्र शा्ी यरत्यागः काम्यकमस्वरूपतरिषयः सवेकमफटविषय इति विवादं . पदश्षयनेकरत्र सन्यासश्चन्दमतरत्र त्यागशचन्द्‌ परयुक्तवान | अत॑स्स्याग- तन्यासक्षब्द यारेकाथत्वमङ्क कृतमिति ज्ञायते । तथा निश्चयं शृणु मे तत्र त्यागे भरत सत्तम ' [ भर भी° १८ | ४ ] । इति त्यागकषब्दनैव निणेयघचनात्‌› ‹ नियतस्य पु संन्यासः; कमणो नोपपच्तते । मोहा तस्य प्रित्या्स्तामृसः परिकीर्तितः ` [ भ० गी° १८ |. ७ || अनिष्टमिष्टं पिन च जित्रिधं कम॑ण्‌ः फम्‌ । भवत्यत्यागिनां परेत्य नं ¶ सन्यासिनां.कचित्‌ '(.म० गी०-१८ । १२ ] | इति ब परस्पर. एयायतादकषनपस्च तयोरेकाथत्वं अतीयन्‌ इति. निश्पयते 1 २॥ ^: मष्ट: १८ ]. भमद्धगबट्रौता। ६२५ र्याज्पं * दोषवरिस्येकं क्म पादुर्मनीषिणिः । सन्नद{नतपःक्थं न त्याज्यमिति रपरे । १॥ [क्ल शदे मन(पिमः कपा देदिभाथ तन्मतानुप्तारिगा रागदिदोष- अद्दन्धदरत्वात्स+ यह्वानिकं कम॑ मुमुक्षूणां स्साञ्ननित्याष्ुः । अर्द चण्टिता यज्ादिके क न त्यास्यमिति प्रादुः; ३॥ = ~ (~ ॐ दोषवदिति। स^ कमे ईिंदादिदोषनुक्तवादृष्टं केवर बन्धेषु) त्वा न्यायमिति स्त्यः प्राहः | क्मेणो वधटेतु-बे ख ८ कमणा वध्यते अन्तुः' इपि स्श्य। ज्यते, सः मनः-प्च हिष्वनवि भरतनि' इति सवमाणिकमे+ तननि वान्यधः- न प्रजया तद्धिसाया जनयोवहत द्पुरवस्वानभेसःधनं [सियत्र | द्न्यःणन्न्पु च कप्मु दितेः प्रायः संभवरः।न च यड्‌ क्ण परत्नं १८1 ११५ दव? त्वदृदृष्ट्वमास्तां न सव्रस्यापि कमेण इति वाच्यम्‌ । द्रन्यसाध्य। सन क ।-)) हिसाससवरे ऽन्त । सत एव तदपनुत्तये गेश्वदेवपक्‌ ?न्पतां वरते | तदुक्तं प्मृःपु- पश्व देवः प्रकम्य पएखसूनापनुक्तये। वश्डन पेषण) ची जखकुम्मोऽय माननी । प्च सा गृहरथस्य › इलयारि । एदं च सवरमये कम दिसायुत्त.दृ्टतया ख,उ मिति स्या मन-न्ते। ननु न स्ह सामानश्चश्त्‌। ( अप्रीपामीवे पञ्चुनरटमेत) दूत्यादकं नु लशषत्ताख्रम्‌ । ण्व च तय); परत्वरं सामान्यत्रिःषमाबः | सामान्यपिरोपमनि नाम सच्फिचिद्धिवायकश.ल्री +.रेदधनावन्टेदक वमर (पकाय प वान्तं ददपनाकत द्‌ । तथा य^ध- चिद्धिधायकशरख 1 ददयनानच्छःकव^्प्यधमव्च्छनं.सदणताक.चम्‌ | यवा--' प्रर जुदाते) इतं पदविव्रायज्य. ख) ६३ 14विन्केद्‌ कड +,10४ पः~०१पक्द्‌ मञ।य.च्थमं द ताक्त्यात्‌ ‹ यद्‌ाहवर्न4 जद्‌।ति' इयस्य सामान्यव.ल्ञवम | नदन -ि्र.यकद सदर पतावच्छ्दकहोमतन्याम, ८ (तष्टे मत्वावच्छने.देदपताकत्वात्‌ ` 42 जपि? इयस्य विद्ञषश खरवत्‌ । तथाच वरेपत शाख 4रषाय सामान्पधाखनतवो चा ऽथ्रयव्‌. स्वात्‌ [वद चहिताद्सेवरहसाया सनय.वहबात्‌ , पिद) र्रप. .वद च निमवत्ाद्ान- तारण्टास्{हसःय। मनवद्तुखस्य सुथ्युर्णा ऽपि क्कमयक्पः त, दाथ सम व्‌ (त्‌. दिदोपउदुच्यते । विदिते निपेवाप्रनृततसय च रथिवर्‌ सकटव्तु सलं रत्र. भकन्द्रये र्पति मोजननिमेषप्य चतु-्रनाङ्गपरणायाश्च प्राक्त प्रण यघल। ५५ च निपबाप्र्ःदत्र भामजनभव क, निपे्रध्तु रागप्रप्तभाजनपर्‌ इयृक्तम । ९।। चेन -- सकचन) परो 4 ज.मावत्‌ | पिरेतरे हि सति बयत दू मध्यतो | न वहारिति किरोवः कथेत्‌ | भिन्रग्वितात्‌ । तथान ७९ ६६६ रामानुजमाष्यसद्ित- ` { जभ्यायः- ^--------- - - न ~ -- ~ --~--* - ~------ -=-----~ -- ~ =-= न हि-न स्यादिति निषधन रसिया अन्यंहतुमाव ज्ञप्यत न क्रतरधत्वमधि र्ग्नप्रामीयं पञ्युभ्यनेन ह बाक्यन प्ड्ुिसायाः क्रत्वथमुच्य। नःनथसाधनभवः । रथा सति व कधमेदरपरसङ्धान्‌ | नचान" हतुः वरत; क ददा प्राञप्व | सामान्यविकषदाल्लये; क्रत्रनवसाधनपरतरदकसयेव=क्रत्नयथसःघनला वराधात्‌ | श्ानयप्ताधनं न व्िधीयतेति वाच्यम्‌ | हरीतकीमश्षणादिष्विव क्रवनृप्रवि्टशराःश्चितः हिसासाध्यदु :खस्याव्पतया कतुत्तान्यसुखस्य च भूयप्तया तदुपपत्तेः | उक्त च सांर.:-- : स। हि पुरुषस्य दोषमावक्ष्यति क्रतोशवेःपकरिष्धति ' इ्यादि | हिसा हि पुस्षरल्य दपं जनयेक्तुं चे.पकुयारिति । अनो भिर्जठिषयवात्सामान्थतिशेषन्यायागेचर्त्वाद्भाभ्यत्रा- भरता न्ति | तस्मादुद्रन्थसाप्यं कमे हिसादिद)षरयुक्तास्याञ्युभेव । तदिदमुक्त्मःर. कृष्टीः सां्पकःरक.स--: ट्टददानश्रतरिकः स द्यविरुद्धि्तयातकययुक्तः ' इति | ग्याख्यातं चैतद्राचस्पिभि्रः-गुुपाठ .दर्‌श्रूयत इयनुश्रवो वेदः । एतदुक्तं भवति- अयत एव केदरं न केनापि क्रियते | एठनादशरत्र इति सम,र्पया वेद्‌।नौस्पेधलवं दर्भं तम्‌ | तन्न भव भनुश्रविकः | तन्न मेदे प्राप्तो ज्ञात इति यावत्‌ । आनुश्वतरिकेऽपि कम॑ कलाप) दट्न तुस्यं वततत इत्ति-प९कःन्तिकालयःतकदु.खप्रतीकारानुपायत्वस्पो भयत्रापि तुस्मवात्‌ । गस्य प्रतिज्ञामां हेतुमाह-‹ स द्युद्धक्षय।तश्ययुक्तः ) इति | भति श्ुद्धिः-सोामादियागस्य पड्युर्बज।दिवधस.धनता । स्थाऽ-ह स्म प्रघरिखाचानः- ‹ एवतपः सकर: सुपाह्हरः सप्रयवम^+: ' ६१ | छलः संकरो व्यो(तषटोमादिजन्मनः परधानपरै्य पर्िसादिजन्मनाऽनभदतुनाऽपूपण, सुषःरदरः- कियताऽपि प्रायश्ितरेन ५।६६८ शक्यः । अथ प्रमाद्नः प्राग्धित्तमपि नाऽध्च.रेत्‌ प्रघानकमेतिपाकप्मभे स पिपच्यते तथा<्पि यावद्सावनरथं दते तःवत्तप्रयवमषैः | प्रयवरमर्षेण सदेष्णुतया सह अतत इति । सहन्ते चनेकजन्मापाजितपुण्यकरो टिराशिपरम्परःचठवसृमरां स्वःपीयुध- सुरद) धैक.मवण इमानाः क पिन) ऽहःकणिकोपन तां दुःखश्रपङापात्राम्‌ | क्षवतिशयौ श्व पएरटगतव्रघ्युपरचारादुपयि निरो । ज्यातिषटेमाद्विजन्यस्तरमष्य कपतं काचत्वदनु- मीयते | उ५।तष्टेमादः स्वभकदरतुये वाजपरयादरगतु एरःञ्यसाधनमिय(तरि्पविधि- टवं बोध्यम्‌ । परस्प्रसतिश्च ^ हि हःनसपदः सवन्दुःखी करति | ‹ अपाम सोमममृता अभूम " इत चःमृतलन्र णं चिरस्थान्चितरपटश्च -ति । यदादुः- ‹ भृतसं रषं स्यानममृतबे हि भ.ष्यते ' | इति तस्माद्भपतादिदेवरवत्तलात्स्वै कम लयाज्यमिति सौँस्णानां मनम्‌ । न्‌ ह = † १9 परे .सकार्तु पददानदपभादि कम न य।उयमिति वदन्त) तपःमयममप्राय; दिराय : कवभतेऽपे नसा पुस्तरे््नु्ेया । अन्यददेशेन प्रवरतित।ऽपे {स पुरस्य भशदटशः १८ ] श्रीमद्गकह्मैता । ६२७ निश्चयं शुणु मे तत्र त्पगिं भरतसत्तम । त्यागो हि पुृषव्यात्र विविधः संप्रकीर्तितः ॥ ४॥ $ अ. तत्रव वाद्करमरात्पन त्यमग व्यागाव्षपर नव म मत्तः शण । त्यागः क्रियमाणेष्वेव न्दरकेषु कमु पट. व्च्यतया च पूमधव मपा जितेपः समक्री्तितः | ‹ मयि सवामि कमणि संन्यस्याध्यालयेतसा । निरज्ञीर्निममो भूत्वा युध्यस्छ विगतञ्चरः ' [भ० १०३।३० |] इति) कमजन्यं स्वरगादिक फलं मम न स्यादिति फलत्यागः | मद्रीयफलः सापनतया म्दान्मिदं कर्मेति कमणि ममतायाः परित्यागः कमेदिषय- र नि [त ० = स [9 स््यागः | सर्वेश्वरे कतुतरानुसयानेनाऽऽत्मनः कतृतात्यागः कतुतरिपय- स्त्यागः ॥ ४ ॥ \------------------- -------------- ~---- (1 ------न प्रयत्रायं जनयद्ष। यथा हे धिपितनिपरेयस्य तदृदरोनानुष्ठानं विधत्ते तादध्यटक्षणतच्छ- षस्य । जनुष्ान तिना तद^ववानुपपत्तरनुष्ठानस्य च पिधिमन्तर्‌ाऽनुपपचेः | "वमयं निषेधे निमेष्यस्य तादय प्रतीक्षते | प्र ्िमत्रपेक्षित्तात्‌ । अन्यथा प्रमदादिना कृ) दोष्रामावप्रसङ्गत्‌ । तदेवं समानविपयत्यन सामान्यश्चख्रघ्य चेदपश्चान्नेण वाधत्न बध. कत। | ननु ‹ अ{रसन्सत॑मृनान्यन्यत्र तीयम्यः इय्यादिनास्गरीपरेमीयदिरपि हितातं प्रत. यते, अन्यथाऽ>५पि तच्छ ।च्छद।नुषपरत्तति चेन | (नवा उ एर्तम्र५से' इयादि- श्रुपिबिलम्द्मपानयाद न रितम्‌ । जयं मविः-न तावदिह दुःखजननमात्रं (दता, रक्षणरूपषु वचिकित्सकरास्यप्रयागदेष्वातिप्रसङ्गात्‌ । नपि प्राणवियाजनमात्र सा। अतदरप्पु सवस्रहरणनारकपडादिगरु टिसाशम्दप्रयोगदरनात्‌ । अतोऽन्परैवसितस्तादा- {प्वकदुःखजनको व्पापासे (ृत्त्येव तस्वम्‌ | अद्मोमायादिषु च न दता प्ञोः। नि.नररच्छ.गर्देहपरियागपूचककस्याणतरः दष्वगौ प्र पकत्वश्रतेः सश्पनस्यानर्थप- बस।नित्वामावात्‌ । कथं तर्हिं पिष्टपश्च. दिव्ये (९ "त्‌ ‹ "शुयक्ञैः कथं रिि.पृध्शो यष्टुमह 0 ` ६० वचना ८्वुगघ्रमनिष्टधकारितिरषनियतताद्रति गृहण । ततश्वान्यत् तायेभ्य इवयेततश्च दिम पुर्ष.थविरोय नमिज्ञपामरद्टोक्तम्‌ । तस्मिन वाये हिस यं नास्तत्यव तापम्‌ । उक्त च ग्नुना-तरम^यज्ञ दध।ऽध इत। तत्रापि वध इनि प.मरदृषट्याऽनुव्रादः । अवध इति तु तक्कथनम्‌ । सतोञ्प्रोमावदौ पञ्युसंहपनखं हिनान्धामव्रेनादोष्वायतादिकं क न यजनीयनितति म मासक्रमनम्‌ | ६२८ . समार्ुनमाप्बसद्िवा- [ मभ्मामत्यं यञ्नदानतपः कमं न त्षाज्यं # कामंमव तत्‌| यज्ञो दानं तपश्वव पावनानि मनी्िणाम्‌ ॥ ५॥ यङ्दानतपःपमृति वेदिकं कमे मुषषुणा न कदाचिदपि त्याञ्यमि तषा प्रपाणाददगहः छार्यपेद । यहदानतपपभृतीनि वणोश्रमसंबन्पीनि कमणि मदीना मनमद्ीखा्नां पषदानि । गननरुषासनम्‌ । मृमु- भृणां वागजीदमुषासनं शररेतापुपासननिप्वत्तिद्रिरोषिमाचीनकर्मविनाश्न- नाया नीत्य: ॥ ५॥ एतामपि तु ~+ कमाणि सङ्क व्यक्ता फलानि च । कतेप्ठानीति प दाय दिदधितं सतमुत्तमम्‌ ॥ ६ ररतन्दनी पिष रहदानतदःप्रपुषोनि एषयकानि तस्या टूपासननबदे तान्य्‌ व्टीरि. कयि मद्ददादस्यभि सङ्क कमाण वेमा डानि च उददत्दा्द्रः उः द्दाणादुषासननिरेत्तये मुमुष्चुणा कतं भ्या ति प निवितपुत्तमं कतम्‌ | & ॥ ~ -- -- ---- --~ ~~~ ~--~--- ~ ^~ ~~-~-- *~ ~~~ --~ - ~- -~ -- -- ------ --- ---------------- ---------- ऋ कयंमिति | च दे | यस्माम्मन) किण ममनरखानां मुमुशरूणां यावग्जीब- युप।सनं कुवेतामुपासन१.१निष्प'त्तवर्‌।धेप्र तनक विन.शाकानि तस्मान यापन यक्ष- दानतयादःदे कितु कारयाम्यप्रेय्ः } न लाग्यमिव्येताकरैव हि कार्यते ठम्पेऽधि रयः समयदेपेलयुद्धिस्तु तेष्दलाद्रः करणप इति सूचयति | अयत्र कायम््यत्रार्थि इत्यः | यस्माल्छतुमहेत्येन व्रिद्ध तस्मान त्याज्यमिति व्य.ख्येयमिति | + कर्मर्णति। यदपि दटटकाय्नया पिदहितानपि कमभि दुद्धमा घति दृष्टानि धर्मर्वःमान्या- चथाऽ्पि सा कख्मोमेपकारिण्येक न त्पासननिष्पदयुपकःरिणी । तदुक्तं वाति कङृता---; कःस्पेऽपि छुद्धरध्येन भोगक्तिद्धक्यमेन ङ्गा | विडबराहादिदेहेन न दनं पुञ्यत फम्‌ ? ॥ इति | उपसतनपरेनिधपद्युपकारिणी तु इछद्धिमादधति एताति यङ्‌.दीनि कमपि फकमिरसधि फएवकयन बन्यटेतन्पपि मननश्चीेः स्ङ्गमटमेवं करोमीति कतत्व।भिनिनदं फन चामिसंतीयमानानि यकव मद।राचनद््पाण्युपासनपरितिष्पद्यर् करप्वेभनि | ॥ स्छदूलः १८ ] अबद्धगवदरीताः। ३९ नियतस्य तु सम्पासः कमणो # नोपपथते | मोहात्त्य परित्यागस्तामसः परिकीर्तितः ॥ ७॥ निगतस्य नित्यनैमित्तिकस्य महायज्ञादेः कर्मणः संन्यासस्त्यागो नोपपद्यते | ‹ इरीरयात्राऽ्पि चते न मसिष्येदकर्मणः ' [ भ० गीर ३।८ ]। इति श्रीरयात्राया एवासिद्धः । शरीरयात्रा रि यहरिष्टा- करनेन निवेत्येमाना सम्यगहनानाय भभवति । अन्यथा ‹ ते तबधं युञ्जते पापाः) [भर गीर ३। १३ ]। एत्ययज्गशिषटरूपाश्नाष्यायनं मनसो विपरीतह्वानाय भवति । ‹ अस्ममयं हि सौम्य मनः! [छा ६।५। ¢ || इत्यन्नेम हि मन आप्यायते । ' आहारषरद्धौ सचश्चद्धिः सकव- ५ - =-= ४ 8 # >।पपद्यन इत्ति। कम्यकमष्टो मनेःमलस्न॑सतुत्वाभारन बन्यहेतुवेन च दोषवा. द न्धनिद्त्तिदेतुभूतजेघार्थिन। क्रिःमाणस््यग उपपद्यत एव | परं तु निलयस्य कर्मणशि- रु द्ुनादे्प्य लयःमोऽन्तःकरणद् दषेन नोपपयते | शाजछयुक्तिम्बां तस्यान्तःक- रग गछापनयनायेमवहयानुप्रयबात्‌ | तथाचोक्तं प्राक्‌--“जररेकषरभनर्योगं क कारणम्‌ श्यते ? इति | मासार्टोकनरूपमेक्षप्रततिपर्यन्तं कर्म कतैव्यमिति तदर्थः | ननु काम्य करण इव निलयस्यापि कमणो देषबघं द्रन्यपश्रादिःरिसामिश्रिततेन सस्यैः प्रति पादितम्‌ | नच " हौनषहन्ति 2 ‹ भप्रीषोमीयं पश्युमारमेत › इत्यादिविशेषनि* धिःोचरतत्कवङ्गर्हिसायाः) ‹( न दिस्यत्‌ ? इति सामान्यनिषेषप्य विहेतक्रवङगरिसि* तर हसापरत्वमिति वाच्यम्‌ | भिन्नबिषध्पवेन विधिनित्रधयारः्ेनैवोपपत्तेः | तथदि-- निषेषेन पुर्षस्यानरथकारणे दिसेुक्तं न सक्रलङ्गं सेति । त्रिधिना च क्रलङ्गं सेदयभिहितं न सन्थकारणं नेति | त्था श्र क्रद्पकारकत्वानथसःधनतरयोरेकत्र समशोपपततेः क्र वथो-पि हिसा निपद्ैवेति ।हंसामिश्रते दरैपुणमासादि सव॑ कर्म ॒दु्टमेव । विहि. तपे (निपेदप्रयत्व निधिद्धस्यापे भिरधेग। चरं दथैन।दिवदुपपद्यते | तथाहि- दयेने- नाभिचर-यजेत › देयभेारतभिना बिहितोऽपे श्थेनादिः ‹ न दिस्यात्सत्री भूतानि " इति निपेः गिषयताद्> पहेतुरेव । तथा च ९ दषसदिष्णरेव च रागदवेषादिवशषीङृतान्तः- करणस्य तत्राधिकःरः । अभेचारो नाम > रेमरणानुकुशच्लवातादिरूपा हिंसा | तका- {मनस्त्त्साधनतन द्येननामत्रो यागे) पिधीयते | तथा च श्येने यागेन हवंसामकाभि. श्वारं भावपदिति फकति । एवं सति श्येनस्य शरव्ुवघदपरय हिसामकवागूनयताध- नतं न तत्सोषनस्य इपेनस्य यःगस्यपति कथं श्येनस्य न रिप्यादिति निगेधश्रेभयलमुभ्यते | नहि स्भेनो हिमः पितु तकरं कतरमधः | पै चु सेनेष्ठसौधन- १ रामाचुजनाष्षमदिता- [ भध्ववः- तिन बेदब।पितत्वादरमवगेक्रोत्तम्‌ । ठकलटव हसात्मक।(भिच।रध्य नरकरूपानिष्टजन- कयनानरबमुक्तम्‌ | एवं च ह.नकटप्य जत्रुवथस्य हिसाध्मकस्यैत्र म स्यादिति निषधव्रिषयत्वेन नरकरूपानिष्टजनकाद नभहतुवं न तस्साध्रनप्य इयेनस्य, बेदनोधिते- घसाधनताकवननिष्टजनव..माव.त्‌ । निःिद्ध'दैवानिष्टजनकत्पात्‌ । इति चत्‌-सन- फडय्य हामुवधस्य [द५।रःसपःवानः हिरयाद्‌ निषेधवि्रयत्वेन नरकरूपानिष्टजनक- खादन्हेवसेन तदद्रारा इनस्य नरकरूपानिष्टजनकःपनानथंदेतुतरमिय। शयात्‌ । एषं उयोतिष्टोमाद्‌यपि हदसामिन्रितयनानयस,चनपवात्तदोषसिष्णो ` रागद्रेणवशाकृतस्येष शशत्रःपेकारः । तथा चेक्तं भमःरत-- ‡ जपस्तु २ भ्यभ्यः परम) धम उच्यते | ॐ।६सया ।ह भतानां जपयङ्खः प्रतत ` ॥ इते । ममुनाऽपि-- "जप्येनैव तु र.निष्यद्रासण। नत्र संशयः | कु^दन्यन्न भा वुय॑न्मेो त्र कमण उन्यते ' | इति वदता भेत्रीमद्वितां प्रश्षसता [साया दोव्व्मेव प्रतिपादितम्‌ | पाषरूपमने,मटध्वरितशरेषरोेन गायत्रीजयादरिना सुतरःमुपप्रयत इति रदिसा- दिदोषदुष्टे व्योरिषटिमादि नियं कम॑ दोकसदि्णुना शयेनादिकामिव्र कर्मापि. क।{णाऽपि ल्याय्यभ्रेति प्रपि ब्रुण्ह-न क्रतौ दित्ाऽनधसाधनम्‌ । मिथः स्पृष्ट निवेधानव्रकाशात्‌ । तथाहि-- विधं यटवःरेन्छाविषयस।धनतानोधरूपां परव. तनां कुव॑ननर्थताभने तदनुपपत्तेः सखद्रिवयस्य प्रवतेनाग। चरस्यानसाधनत।भावमप्य्थ. दाक्षिपति । अता विधिविष स्नथ्हेतुतरं न युज्यते | प्ुमारभेतेयत्र ङिडप्रययेन यज्ञङ्गतया प्सा विधीयते | भिधै। रिदधव्रययरमरणात्‌ | भयं भावः-- भकमेत्‌. यन्न ध.ते।रुपरेतने तप्रययञशद्रयमस्ति । भास्यत ङ्व चति। तत्राऽऽद्या दशस ङ्क रेष स्म.नम्‌ | टिङ्तं पुनः केवटे छि इ्येव | तदवच्छेदेन टिङ्परयथः शग्दभावनाम मिध | शब्दभावना नाम पुस्कप्रवृच्यतुव्‌ ठ, व्यपर्‌वेशेषः | यथा यजेतेलादौ याग. प्रयकपुरुपप्रहृच्नुगको ठिङ द्विष्ठो व्य एरविकेः | स एव च विव्प्मैः | टिढादिश्चवः णेभ्यं -सदसनुकृटव्यपारःनिति नियमन प्रतेः |- यद्यर्माप्रीवते तत्तय वाग्थम्‌ | यथा गेष्न्दरस्य गोवम्‌ । ए च पुरपग्रृत्ति जनकन्यापरो हि विषः | सचन्षपर्‌ विशतः प्रदस्नुकूटलान्यथानुपपच्या प्रव ्तिविपयस्यष्टसाधनताम क्षिपति । अन्यथा प्रव सिदिष्रयस्येष्टसाधनसानाक्षये तस्य ॒प्रवत्तिजनकलयम्व.युपपननं स्मात्‌ | सर्वा हष्टस।धनतं ्गात्मैव प्रवत॑ते | यजतेति हि यने प्ररेप। द्वबदत्तादेयागस्य यद्‌ एसाधनत्य गृहृ पि तद्‌. सीत दत्र प्रवतितुमुन्हने नान्यथा | तथा जरापमेतेति त्रिषिना क्रलङ्गहिसाया छ भद्रः १८ ] शरीमद्धगवह्ीता | ६२१. ~" ---- ~ ------ ~~ ~ (न = ~~~ ~ ~~ ~ ~ नि == ~," ~~ ~~ ~~ ~ --~ - -- ~~~ साधनता बेध्यते न हि्यादिति निन चानिष्रसोधनतेति विदेषधिधेतरकंयेन त्रिरेधा- ष्सामान्यनिवेघम्य लकुचतविपयक्नस्या८ऽ-.इ्यकसेन क्रत्वथदिसेनर हूाव्िषयत्वं निवे चस्य प्रतीत । ' इनता भचल्यत्रष । ह्यद विष्य दिङ्‌ यय- | विष्धमथ प्रय तेना | प्रर्तना चप्रवलससवूतरो च्यापरः | प्रद्र चद्व वववननाःवि श्येननामकरे यागादौ । तथा च इयननाभिचरन्धजतति व्रिधिन।) बटवादच्छ.्रिपयशब्रु- वधरूपःहसारका{भिच्र।रफठटनिरू.पतसाधनतावति इेननान्न यागे परुषः प्रवरत्वते | क्येनन.म्ना यागेन रचुत्रपरूपमभिचगलं भव्येदेति | प्रवुत्तजनकस्याप्रारश्च वेदस्य तपुरपामव्रादिङदिशम्दनिष्ट एव | ठके तु पुरुषनिष्टोऽगिप्रायशरत्नेषः | तेन च लिड दिनिष्ठन व्यापरेण स््रद्य प्रवृत्तिजनकलोपरपत्तय प्रत्तित्रिधयस्य रेषननाम्नेा यागस्य. छसाधनतावदनिष्टपाघनतामावे।ऽधि बध्यते | भनया स्मे पुर्षरणां प्रवृत्तिन स्यादिति। भत एव च चतुथ द्येनष्यष्टसाघनतस्रन बदनरेधेतताद्र^समुक्तं सगन्छते । एवंच त्िहितश्येनयागश्य नानिष्टस,घनत्वं कितु तफल रात्रुवधस्य रिसात्मकस्यैवानिदत्तिहेतु - छम्‌ | चरुवदिष्छाव्िषे फर दौ च प्रप्य छगद्‌ाश्िव रगत एव च ए्रतेजौयमानत्वेन विध्यप्रकरमणत्‌ | बट्वदिच्छासमवध.नदशायां जायमाना परषप्रव्तश्च न भान्यस्येष्टसाध- नतां ्रूते न चप्यनिषटसताचनतां (येदम | मान्धस्य हिततमक।मि चारफढघ्य त्रिभिजन्यप्रवु त्तिविषयध्वाभावात्‌ | विहितक्षयेनफरध्य,पि ह तामक।मिच.रस्मानयहेतु ोपपद्यत ए | विधि- जन्यप्र्त्तच१५ तु घात्रयरूपं करणं प्रबतनामवदटम्बते | सा च नानयथहेतु । ष करे तीति भिनेषविधिब।धितं सामान्यनितरेधरवाक्यं रागद्ेषादिमृटका क्रत्व किक्टिस।पिषये प्रसत व्यम्‌ | तेन दमना्रपरोमयत्रेटष्तण्य दुपपनं अरिष्ट मदेरदुष्टतं दवं च फठ्तः इ्येनादेः 1 तिधिस्षटप्यानि निववतपतले प्रेडरिप्रस्णर+पि नःतिरत्रे ५।हइशचिनं गृहः ताति निोध्रादनयहतुवापत्तिदु तवरा ययात्‌ | न।पतरे प्रडसिनं गृह्णातीति निपेधात्‌ । तस्मान पि.चिदेतधति भद्रन यथ.मति वरिजरीतम्‌ | तत्र व्रिदरद्धिन दोषकदग्मिमान्यं भामंसाश.चध्य तिदुररगादवान्मन्मतिमान्यद्वरपूचक = तन्छाखरष्परना- भावाच्च तत्र स्त्खचितं तद्धंतन्दरन्यायेन वजया प्रह्यप्रहणन च मामनुगहून्ु दयाटवो विदं इत । प्रभाकरदशनं तु संक्षेपतो प्रित्रित- इयं हि तेवां मतप्रक्रिधा- यथोत्कटेन्छाविषः फे सवर्ग.द चे।दनामन्तरेव रागववास्त एव पुरुवः प्रव्तते तथा फरुसाधनेऽपि रगत एव पुर्पप्रदृत्ति सिद्धेन ॑ तायो विषये विधेः प्रधरतेक्वम्‌ | तन देधनयागस्य रागप्रयुक्तव त्तवरेषयसेन व्रिधर पासान्न तघ्यानथताव्रनःवं प्रतिक्षप्षं विधिः प्रभवते | समनपय च न स्वरूपतेऽनश्वम्‌ । नरि ध्येन नर+ जनयति येननथै) र्यत्‌ } नदव.जनकव्येवानय॑त्वात्‌ | श्येनस्य तु शर्म म(च्ननकःगन्‌ | क्रत दृषनफ- दइर रामनुनमाष्यसहिता- ({ मन्भमः- ~-------- *~ --* ~~ ~^ ~ ~~ = ८-~-~--~~--- ~>" ज 9 ष्य शत्रुत्रधस्य दित्तात्मकलान्नरकजनकतेनानयथैषाच्ृैनस्यापि तद्‌द्रार्‌ रर जनक नानथसाधनच्वम्‌ } तदपि न मिभिना प्रतिक्षिप्यते । तत्र रागशदिव प्रवत्तिपिद्ध धरिधरैद।सीन्यात्‌ | षर्-तस्तु शत्रुवरधरूप भिचारस्य श्यनफल्स। ठकतः प्राप्त त्वः रागतः प्रत्तं पुरषं प्रति र्नस्य तत्साधनल्वम.तं उदेन बेष्यत इति न तस्य भेदविहिततम्‌ । सपरथाऽपि तु स्येनस्य विधिवि्रयत्रःभ.वाद्रागस्तत्र प्रवर्कः | क्रवङ्ग- भूतायामर््नषामीयदहिंसायां तु क्रतोः फठसाभनत्वेन तदङ्गमूताया हिंसःयाः फटसाधनव।- भावेन रागाद्यमाव।सत्र विधेरेव प्रवकत्मिति वाच्यम्‌ | स च पथः स्मजन्यप्रवृत्ति- विषयस्यानधसःधनतरे निराकरव्यन्यथा सस्य प्रबतैकलणयेव नुपपत्तारेति प्रधानभूता दिसाऽन 4 अनयेन क्रदङ्खभूतेपति न हितादिनिशरितव्येन 510िष्टेमदेदष्ट्रभिति सममेव | एतव्रदशे तु विरेषः--, चौद्नालक्षणेःऽभो वैः › [ १०५० सृ० १।१।२] इत्यत्र वैदिकशन्दमातं चोदना | व्रिरेषेण समःन्यञक्षणात्‌ | चेःदनप्रकरणयदितक्ृस्न- वेदपरश्रोदनाङ्न्द इव्यथः । चोदना नाम प्ररण.परपनया प्रवर्तना | प्रवृत्यटकुो च्यपार इति यावत्‌ । सा च स्वविषयस्य फरवर्समक्ष्पति | भन्यथा ^ प्रभाजनमनु- दिशि न मन्दाऽपि प्रबत्ते › इति न्यायानुसरेण तदाः प्रवर्तकानुपपतेः । एवंश प्रयाजनवसत्े सपि भधवस््े च सति वेदप्रतपःतवं धमलमिति धनटक्षणमिति पुत्राः । तश्रथेवस्े सति वेदप्रतिपाथःवमियताव्युष्यमा>) वेदप्रतिपाये स्वगादिफठेऽयैरूपेऽनि- म्पातिः स्यात्द्रारण व प्रयोजगवरषवे सर्तति । छगदिफलघ्य सुख दिरूपवेन तत्प्यो- जनन्तरामाव्राद्धबति तद्र रणमिति मणः । प्रयोजने सति वेदप्रतिपरायन्वमियवे.ध्प. मानि शये.नानि पर -तलाद्रयेद तिये 2 रिमारणानुक्‌ रशल्रवात। दरू1रत।मकामि- चारस्वरूपफर्वति ३ नातव नन्पाततिः स्पद्नो-येक्से सतीति द्वयं सलन्तम्‌ | देभनध्य साक्षानरकजनकव,भ वेनानथवचाम बेऽपि शयेनफटष्य श्रु्धच्य नरकजनक. लेनानचव.च्छ्येनऽपरि तद्द्वारा नरकजनस्लेनःन4 इति भवी तदृब्धन्रत्तिपवयः | प्रपोजनवखे सयथेघवभिव्युक्तौ तु दप्यादिगये,जन्ब^ते ५।जनादवतिन्धाक्ि- स्तद्रारणाय व्दप्रतिञ.दत्रभेयुक्तम्‌ | मोजनादे रागतः प्रत्ततेन उदध्रतिप यवा- भवत्‌ । ‹ श्ट ग्रासा मुनयः पेडशारण्यवःतिनः | द्रः्रशत्त्‌ गृदष्वघ्य स्ये बरह्मच एणाम्‌ ' इद्य.दिवचननां प्र सादिदस्यानि<मपरलाद्ववपि तेन तद्ररणमितते भ्ययम्‌ | ए१ पथते प्रभाकरमते, एक इव फसाधनेऽपि रागवतादेव परमत रगजन्य- प्रवति विषयलेन विधेोदासीन्या्न तःवानर्थ धन विधिना प्रतिक्िष्यत इति फल्दरा- र।ऽाद्थपदव्यावलसेनाधर्मलं श्ेनदिः । मह्न तु सगदो फवे रागतः प्रदत्त. तिद्धेविष्यनपेक्ः, ॐ) एकताधने रागतः प्रवृष्यसिद्धेस्तत्र त्रिध प्रवर्तक इति %ि- तस्य स्वषपस्य सरिधेनाऽनवखप्रतिक्षपादःनेपाच समी हिनमःधन्तस्चय धेल शैष रंशः १८ 1 - स्भमद्भयवड्पं ता । ९२३ न्क ~ ~ -----~-~- विहितस्य इेनदेः 1 तत्फटध्येव शञ्जुवधस्यानयेसाघनलेनाधमेतवम्‌ 1 अयपपद्ग्याव- = <~ सेतवं तु कल्ञमक्षदे न रिदध्येेति सठतेऽनयेहेतसेन त॒ शिष्टानां श्येनाय च षमेतवेन व्यवहारः । तदृक्तमभियुरः-- | * फलतोऽपि च वकम नानथेनानुब-यते | केतरु तिदेतुच्परत्तद्धम इति कथ्यते › ॥ इति ॥ तारैकागां ल दसनम्‌ --ङृतिसाच्य्रम्दतुत्बमनथेरेतुः्वं चेति रवं पिष्यः । सन क्रत हंसायां साक्षान्तिधामवाप्प्रायधितानुपदेश्षच्र क पिसाध्यःतरथहेतुखवरदनथ - हेतुत्वमपि विथिना बोध्यतं इति म तश्रा अनभेरेतुलखम्‌ 1 स्येनदेष्वभिचरस्य नभि- शवरेदिति साक्षादेव निग्रेधापप्रायधित्तोपदेशशानधेतुसावगमात्तावन्मानरे ' त्न विथिना न -गेष्त क््युपपने सयेनश्रषरोमरीयपे।धलश्षण्यम्‌ । जओै।पनिषदैष्तु मश्व ` दर्शनं व्यञद्‌।रे गवणावरम्न्यते | तथा च भगव्रद्रदरायणव्रणीत सुत्रम-' अ्युद्र.मेपि चेत्र शब्दात्‌ › {बण सू० ३। १।२५)] इति| अग्निशेपाचाष्विं कमाशृद्म्‌ | अग्रोषोमोय- दिदिसामिधरित्रात्‌ । दिस्य च ^न रिष्यत्सओं मनानि" इति निबिद्धवात्पपरमेव | इति चेन्न | शब्दात्‌“ अग्र.षोमीयं पञ्चुमारमेत ' इयादिविधिश्चब्दादियथः। अयं भावंः- «न हिस्यारसवं भृतानि ' इति सामान्यश्ना्लं ‹ यद्‌।हवर्नये दोपि ' इति शलं ८पदे जुहोति ' इल्यादिनेव विश्चष्रशाल्लणार््र प्रोमीयं पञ्युमाखभेतेयनेन बाध्यते | त्यथा-अना- रभ्य बदि शरुपते~ °. यद्‌हवन॑प जुह्धत? इति। स्योप्षटो> श्र "दे जुहोति इतिं । तनानारभ्यवरादे हो मसामन्यमनुय।ऽऽहवनीया मिषीयते ज्यो पिषटोमप्रकरणनिय- मितेन प्रदत्राक्पन तदनुकद्ो विशिष्टहोमो विधौयते । रव सति पदहोमे सामान्यश्चाल्नेण पर्ति आहवनीयो बिशेषशाल्नेण पदवाक्येन बाध्यते | कुतः-हे मसामान्यस्फनुवं दक यच्छास्रं तत्स।मान्ये मुूयम्‌ | होमपिशेषानुवदे काक्षणिकतया दुभेमं { दो मविशेषश्चाखं ज व्यवृत्या रिघायकत्रात्रवलम्‌। न च पदशखमःपे होमसामान्यमेवानृ्य पदिधयक- तया समानबरं स्यादिपे वच्यम्‌ | उधोपिष्टोमप्रकरणसंबरदर्य तवय विशि्ट~भपयकस्य सामान्येनानुवादकलासरमवात्‌ । तस्मा्बटेन विशेष्ाल्रेण दुं सामान्ये वाध्यते । तद्‌ - दग्रषर्मयहितारिषि+ दष्यादिति सामान्यते बयेष्यते | न हिस्यादद्युत्तग: । अ सोमीयं पञ्चुमियपवादः ।, उत्सगाप्वाद्‌यःश्च व्यवस्थितविषयतय मेषति । अयमथेः-कौम्पे कमणि स्त्र करणात रगवज्ञासव प्रवृतेः, अङ्गे तु पधितत इति प्थितिः। ततश्च सन्मह्ये कर्मणि निवेधेऽपि रगप्र्स्यासवृत्तः स्यात्‌ । करवङ्गहितायां तु विभरित र भवुत्तिवाच्याः| स च विधिपदुत्सगेपरा्ममनभदैतुतं न बप्रेत तदं पर्रेको नस्यात्‌, प्रबतकत्वे ्रा शिपेरनथं।य स्यात्त | अतो टिरवकःय विश्वैः साव्रकीरामन्सु*मपिश्ितिःर- ६२४ रापानुनभाष्यसहिता- [ अध्यायः शद्ध # धरुवा रतिः रपृतिरम्मे सर्वग्रन्थीनां विभमोक्षः ' [ छा° ७। २६।२]। इति ब्रह्यसाक्षात्काग्ह्पं ज्ञानमाहारश्चद्धयायत्तमिति भूयते । तस्मान्महा यज्ञादिनित्यनेमित्तिकं कमाऽऽभयाणाद्रहमज्ञानायवो- पादे यमिति तस्य त्यागो नोपप्र्ते । एवं क्नोत्पादेनः कमणो बन्धकत्वमोहारपरित्यागस्तामसः परेकीतितः । तमोमूलस्त्यागस्तामसः। तमःकायीहानमूटत्वेन स्यागस्य तमोमूलत्वम्‌ । तमो ह्ञानस्य मूलम्‌ । ° प्रमादमोहौ तमसो भवतोऽन्नानमेव च ' [ भ० गी १४। १७ ]। इत्यत्रोक्तम्‌ । अ्षानं तु ्निविरोधिविपरीतन्नानम्‌ । तथा च वक्ष्यते ‹ अधर्म घर्ममित्तिं या मन्यते तमस्ताऽऽ्ता । सर्बाथान्विपरीतांशच बुद्धिः सा पाथं तामरसीं [ भ० रग० १८ । ३२ ] इति। अतो नित्यनैमित्तिकादेः कम॑णस्स्यागो विपरीतङ्गानमूल पएवेत्यथैः ॥ ७ ॥ | -----~ ------ सादिषु न्धवस्थापयत)ति । इदं च निषेधशाच्रस्य हिसाल।देसामान्न प्रवृ्तिमङ्गीकयो- क्तम्‌ । वरतुत्तस्य॒ रागप्रातरिसाव्िषयतष्धषर्दिसायामप्रवत्ेनौ श द्तशङ्कावसर इति द्रष्टव्यम्‌ । तरमाच्छुद्धं पेदिकमाध्वरिकं क | जपप्रशेसापरं तु वाक्थं न क्वयथैहंसाया सधलन्रोधकं तस्य तत्र तात्पयौमाव।दिय्थैः | ------- # धरुवा स्मृतिरिति | र्टघ.राबदवरिच्छिनस्मृतिस्ंतानङ्पाः। वेदान्तवाक्येमेक्षोपाय- तया विहितं ज्ञानं कि वाक्या्ज्ञानमात्मुत तन्मृलोपासन।तमकं ज्ञानम्‌ | न तावद्कयार्थ- ्ञानमात्रम्‌-- तस्य विधिमन्तरेण मिदितपदपदाश्सेगतिकस्य सर्माघगतशब्दन्याय. त॑स्य वक्य.देव सिद्धात्‌ । तावन्मत्रेणाऽ्मयाथाव्यज्ञानानुपरब्धश्च } अतो वाक्यार्थ ्ञानादन्यदेव ष्यानेपासना दिशन्दवाच्थं ज्ञनं वेदान्दवाक्ेविंधिरतित्म्‌ । तय। च श्रुतयः- ‹ जोभियेताऽऽमानं ध्यायथ › [ मु०२।२।६] ‹ मालानमेव खोकमुपासःत ) [ घ० ३ । ४1 १५] ‹ मात्‌ा वाअरे द्रश्न्यः श्रातन्। मन्तन्पा [नद्ध्पाितन्यः ' । [ बृ० ६।५।८५] इलायाः | जत्र श्रोतव्य इयनुवाद्‌; | स्वाध्पायाध्ययनस्याच- ज्ञानरूधशृ्टप्रय। जनपयवसायिलेनाधीतनेदः पुरुषः प्रयजनवदथोतव्रबो विखदश्चनात्तानेणेषाय स्वयमेव श्रवणे प्रवर्तेतेति श्रवणस्य प्रात्तत्रत्‌ | श्रुतस्याचस्य श्रुषयुपपत्तिम्ामव्रधारणेन टृढीकरणार्थलान्मननस्य मन्तव्य इति चानुवादः | तस्माद्धयानभेव विधीयते | ध्याने चिन्तनम्‌ । बिन्तनं च रेख्य.रावद्परिच्छिन्मृतितततिहूपम्‌ | न तु स्मृततिमन्रम्‌ | द्ादस्षः ८ | भीद्धरबद्रीता | ६३५ तादशं चिन्तनमव हि धशा स्मृतिरिदयुच्पते । उपासीतषयुपास्तिरपि ध्यानस्मानाथः | एका परचेत्तदृत्तिैरनतर्ये तस्य प्रयोगदर्शनात्‌ । एतदुमयेकाध्यीत्‌ “ ब्रह्म वेद ब्रह्मैव भवति › ˆ मु०३।२।९]} इत्यपवर्गोपायतया विहितं वेदनमप्युपासनमिलयवगम्यते । तदेत. (सर्वं वाक्यकारेण प्रपञ्चतम्‌-' वेदनमुपासनं स्यात्तद्िषये श्रञणान्‌ › [ बोधायनद्रत्तिः ] इति । सर्वासूपनषसु मे्षसाधनतय। विदितं वेदनमुपासनमुक्तमिति तदथः | ‹ भदृत्ति- रसह्ृदुपेदशात्‌ ' [ ब्र सृ० ४।१। १] इन्यपिकरणऽप्येवदेव प्रतिपादितम्‌ | तथाहि--“ त्रज्म वेद ब्रह्येव मति ' [मु० ३।२ । ९] इति ब्रहमप्रा्ति- साधनतया विहितं वेदनं रुङ्ृदेव कृतं सच्छ.छ,५ उ गाऽ्वर्तितं सच्छाल्ायः | किं तावल्प्राततम्‌ | सङृदेवानुषटेयमिति ब्रमः । कुतः-- यथा प्रयःज।दथः सङृदनुः ्िताः सन्तो दशोपुणेमासफ़ोपक।रिणस्तथा वेदनमपि सङृदनुष्टितमेव त्रहमपरप्युप- क।]।र भवेदिति | येदनमात्रस्यैव विधानेनासङृदृत्ती प्रमाणपिरहात्‌ | अनवगम्यमानं भावपतऽशाल्नाथः कृतः स्यत्‌ । पस्मादयथःशब्दं सकृदेदनं कतेन्यम्‌ | इत्येवं प्राति प्रचक्षमहे-- भाृत्तिरसङृत्‌ | सकृद वर्तेतमेव वेदनं शाख्रथे; । कुतः--उपदेशात्‌ + उपासनापरप्यायेण बेदनक्षम्देनोपदेश्ात्‌ । तसपर्यायघ्वं च वेदनोपासनपेरेक्सिन्विषये रुतौ प्रथोगदश्नादबगम्यते । तथ। हि-‹ मने ब्रह्ञतयुपासःत › [ छ०३।१८। १] इष्युपस्तिनोपक्राम्त)ऽथैः ‹ भाति च सपति च वायां यशसा यप्र वेद» (छ०३।१८।२।४।५।६) इति भिदिन,पस्इतः | तथा--* यस्तद्रद यत्समेद › [छा० ३ | १। ४] इति विदिनोपक्रान्तं रेकस्य ज्ञानम्‌ ८ यां देवता- मुपास्ते › [ छ० ४।२1।२] इत्युपािने।पसदिते | ततश्ेतत्समानार्थदु ' निदि प्या्ित्व्यः › [बृ० ४ ।४।५] इत्यादिषु व्यानं वेदनं स्मन्ते | तश्च प्यानं ‹ प्यायति प्रोषितनाथा पतिम्‌” इवयदौ प्रोषितन।धाकर्वकपतिककसे(त्कण्ठनिरन्तरस्मर- णवत्तण्डुटनिष्पत्तिपयवस।य्यवघ।तव्रचच सोत्कण्ठा वि न्छिननश्मृ तिपारम्पयरूपतान्मोक्षरूपफठ- निष्पत्तिपर्यन्तन्वाचासकृदावर्तन) वमिति शाख्यः सिद्धान्तितः । सेयं ध्रुवा स्मृतिम॑क्षिा- ्िसाधनमूता | ` धुरा रमृतिः रमृत्तिटम्भे सवेग्रन्धीनां विप्रमोत्त; ' [ ० ७।२१। २ ] इति श्रवणात्‌ । टन्धायां च घुव्रायां मतावनकजन्मान्तरानुभवमभावनद्दी भूतानां हृदथाश्रयाणांमनधपाश्ञरूपाणां सभग्रन्थीनां विप्रमोक्षो विन।शो भवतति यवत्‌ | सा च स्मृति. दंशेनसमानाक।रा ‹ भिद्यते हदयग्रन्थिच्छियन्ते समेसशयाः । क्षीयन्ते चास्य कमणि तस्मि+ श्ट परावरे ' [मु° २।२।८] इयननकवाकयप्वत्‌। भवति च रमृतेरनवरतभाबनाप्रकषदिर्ष नरूपता | प्वंरूपाया धुव्रानुस्मृतेः साधनानि यज्ञादः(> कर्माणीति / स्बपिश्चा च यज्ञादिश्रुतेः ' [ ब्र० सू०द३। ४9 । २६] इसधिकरणे प्रतिपद्ितम्‌ । * तभेलं ६३६ रामानुजमाष्यसाहिता- [ सष्यायः-~ ~"~---~--------------- -~ भ क वेदानुवचनेन ब्रह्मणा विविदिषन्ति यज्ञेन › [बृ ६। 9 । २२] इति श्तौ यद्यपि विविदिषन्त। क्ते सकन्तप्रयगाप्रकृतिप्रययाधयोरिति न्यायन सनर्थेच्छायाः प्राधा- स्यातप्रपानान्वयौ चिलाच प्रधानानां वेदनेच्छां प्रति साधनम यज्ञादीनां यडधेनेयादि- लृतयश्चुयाऽ्वगम्यते । यज्ञादिभिर्वदनं प्रातुिच्छन्तीस्थः } तयाऽपि यज्ञादीरना कञानसाघनवरे सेक यज्ञादिमिज्ञानं प्रुभिच्छन्तीति म्य्पदेश्च उधपपदते । यथाइसे्ईनन. साधनत्वे सति जिघांसतीति ग्यपद्छये भवतिं नान्यथा । सतौ यज्ञादीनां ज्ञानसाधनं ग्यपदेशान्यथानुपपस्यास्वगम्यते । मतो वेदनस्य ध्यानरूयस्याहरदरनुषठयमनद्याम्यासा- थेयात्तिरयस्याऽऽ प्रयाणाद नुवतेमानस्य ब्रहमप्र्तिसाधनलवात्तदुवत्तये सवीण्याश्रमकमण्ि- नु्ठेयानि । वाक्यकारशच धुवानुस्मृतेविवेकरादिम्थ एतर॒निभ्पत्तिमाह--' तद्धन्रविवेक- विमेकाम्यासक्रियाकस्थालानवसदानुदर्ष्यः संभवान्निन॑चनाच › [ बोधा° व° ] इति । विवेकादना स्वरूपं चाऽप्ह-* जायाश्रयाननिनत्तादद्टादनःन्कायहयुद्धिर्विवेक » ( बे° वृ० ] इति । ज।तिदु्टं कलञ्जपरण्डुलद्नगृज्लनादि । माधयदुष्टं पतितादिषामि- कम्‌ । निनित्तदु्टं नखकरा।दिदुष्टसुच्छष्ट^दे च । एतद,षत्रयरहिताद नात्कायञ्द्धि(दविक इयर्थः । निर्वचनं च~ माहारगुद्धे सखशुद्धिः सखशुद्धौ छवा एमृतिः [ उअ० ७ + २६।२ } इति ॥ ‹ विमोकः कामानमिष्वङ्गः ' | निवेचनं च~“ इन्त उपासीत } [छ०३। १४। १ ] इति | “ अपुम्भणसंश्चीटनं पुनः पुनरभ्या्ः › [ वृद्किः ]} सारम्भणमारम्बनं श्ुभश्रयस्तघ्य संोठनं पुनः पुनः पर्शधनम्‌ । निर्वचनं च~ $ सद्‌। तद्भावभावितः › (म० गी० ८|६ ] । “ पञ्चमदहायज्ञादयनुष्ठानं शक्तितः क्रिया 2 [ वृ ] । निनचनु च! करियावनेष ब्रह्मविदां वरिष्ठः ' [मु०३।१) 9 ] इति । ° वर्पाणाने सदया्जवदयादान।हिंसादीनि * [ व° † इति । सदं मूतदि- रम्‌ | आर्जवं वाङ्मनः कायानःमेकेरूपता ॥ दथा स्वाथनिपेक्षपरदुःखासदिष्णुम्‌ | दानं सोमरदितववम्‌ | मटिसा वाङ्मनःकयि; पर्फडानिवृक्तिः । निचनं च“ सदेन सभ्यः! | मु०३। १।५]। " तेषामबेषः विरजो ब्रह्मयेकः › [ प्र १॥। १५' इयष्दि | अनवसादो देन्यभावः । देशका युण्पाच्छोकवह्व।यनुषनृतेश्च॒तञ्जं दैन्यं मनसोऽवसादः | तद्विपथ्वोऽनक्सादः । तवचनं च~ नायमाल्म्म बदीनेन दम्प; " {मु० ३।२। ४] इति । ‹ तद्विपथयजा तुरम; [ व° ]। तद्विपयैय)ऽनुदध्षः । सतिरंतेषश्च विरोदीयथ; | निच्रचन च-“ सन्ते दन्तः ' [वृ० ६४४।२३) इति ॥, भत्र बिपकादिषु धरुवाुस्यृतिनिष्पाद्कत्यं व्यास्ञ्यद्‌ते । न तु प्रयेकप्याघठमिकि भ्य | भदश १८] भमद्धगवह्मीता ६३७ हूःखमित्येव यत्कर्म कायङ्केशभयारपनेत्‌ । स छता राजसं त्यामं नेव त्यागफलं लेत्‌ ॥ < ॥ द्यापि परम्परया मोक्षसाधनभूतं कम तथाऽपे दुःखात्मकद्रन्याजर्न- साध्यत्वाद्र्वायास रूपतया कायद्छदकःरत्वारच मनसोऽरसादकरभिति तद्धत्या योागनिप्यचये ज्ञानभ्यास एव यतनीय इति सो महायन्गा्रा- भकं परित्यसेरस राजसं रजोमूखं त्यार्गं॒कृत्वा तदययावासियत- शाघ्लार रूपयति ज्ञानोरप्िरूपं त्यागफटं न रमेत । ^ अयथावलना- नाति बद्धः सा पाये राज्सी' [भग्ग० १८।३१] इतिह बक्यते। नई कृ टृष्ट्रारेण मनपसाददहितुः, अपि तु भगवत्रसादद्रा- रेण ॥ ८ ॥ कार्यमित्येव यत्कं नियतं क्रियतेऽजैन । सङ्क त्यक्तवा फं चैव स त्यागः सालिका मतः ॥ ९॥ ०३ न त श्रत्यसैमित्तिकमहायङ्ञादिवणौश्रमविदितं कमं मदाराधनरूपतया ऋ नि्येति | प्रयोभ्युद्यभोः साधनभूतं यक्कतपोदान।दिकं वैदिकमेव कर्म न तन्यत्‌ । तेत्र फटानुसधानेन क्रियमाणं कम॑भ्युदयदेतुः । फल यभिसंधिरहितं अ तपोदानादिकमनुद्धोयमानं करम॑मेक्षापरपर्ययप्रवोदेतुः । पञ्चमाध्याये ‹ सभेकर्माभि मनसा संन्यस्याऽऽस्ते सुखं वश) ' [ ० ५। १३ । इपि निलनेभित्तिककम्यप्रति पिद्धसर्वकर्मणां पर्लयाग उक्तः । चतुर्धध्यये च * यकवा कर्मफलासङ्गं नियतृप्तो निराश्रयः › [ ० 9 | २० ] इति फलमत्रपारेयागेन कम॑ नमुक्तम्‌ । न च परमक।र9कः सर्वज्ञो भगव।नमिथे। मदद प्रनय,तू । अतः कभसंन्धासस्य तदनुष्ठानस्य चवाविरोधप्रकमरं वर्णपितुं श्.द्धायलागस्य काम्यकमष्वरूपतिषरयलसवकविषयत।म्यां विवादं दर्शथनेव्र सन्यासरशब्द्भितरत्र व्यागरन्दं च प्रयुक्तवानतस््यागसन्यासञ्चब्दयोरे- क।यैत्वम्‌, तथा ' निश्चयं श्रणु मे तत्र त्यागे भरतसत्तम ? [° १८ । ४ ] इति ल्ागरब्देनैवं निर्णयवचनात्‌ , ‹ नियत्य तु संन्यासः कमणो नोपपद्यते । मोहात्तस्य प्त्वागः › [मी० १८। ७] इति च परस्परपयायतादशना्च तयैरेकावैलवं नेशवीयत्‌ इलाह- काम्यानां कमण।मिति | ^ पुत्रकामो यजेत › ‹ स्वरम कामे) यजेत › इत्येवं कामनया मिदितानामत ए चित्तद्युद्धाबनुपयुक्तानां कम्पनां कभ॑णामिशिपञ्चसोमादीनां यानं प्या सम्पक्पडैः सह कमणां यामं संन्यासं पण्डिता विदुजै.नर्तत्यधेः |} ६३८ रामानुननाष्यसहिता- [ नध्यायः- अयमीमिप्रायः--“ तमतं बेद"नुवचनन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसताऽनाश्च. केन! [ बृ० ६। ४ | २२] इति श्रुतो रिविदिषन्तीपि प्ञचमलकारेण प्रकृतिप्र्ययाथेयोः प्रययाथैस्य प्राधान्यमिति न्यायेन सनर्थच्छायाः प्राघान्याद्विगिदिषां भावयेयुपि सनथन्छेव भाव्यतया भाति । तथाऽपि अन्वयव्यतिरेकाम्यां तस्या विषयसै.न्दग्टभ्यघ।ञ्ञानस्यैव कमै- तयेच्छां प्रति प्राघान्या्च प्रधानसबन्धाचाप्रधानानां पदाथन्तराण्णभिति ज्ञानं प्रति साधनभवे यद्कदीनां तृतीयाश्रुया योभ्नते । तत्रापि न वाक्याथेज्ञानोत्त्तौ साधनं यज्ञादीनाम्‌) वाक्यारयज्ञानस्य वाक्येन सप्तिः | न च वाक्यस्य सहकारतया कमपेक्षेति वाच्यम्‌ | सननुष्ठितकर्मणामःि तरिदितपदतदर्थसंगतीनां समधिगतज्ब्दन्या* यत्वानां गुणग्रधानमूतपत्॑परपद।ध।क। इक्षासंनिधियोग्यतानुसंघानवतामप्रत्युह वाक्पा. क्ञानोतपत्तेः । अनुपततौ द॑ वा विधिनिषेधवाक्याथ॑ज्ञानामवेन तदधानुषठानपरिदारोमाव- प्रसङ्गः | वाक्यार्थज्गानतस्तु तदथौनुष्ठानपरेहःरे परष्वरश्रयः, वाक्या््गने सति तदर्था नुष्ठानपारेहयै तदर्थाजुष्ठानपरहारतश्च बाक्याधज्ञानमिति । न च वेदान्त्रक्यानामेव रवायेप्रतीत। कम।पक्षा नेतरवाक्याणामिति वक्तव्यम्‌ । ताद्रश्विरेषरदेतोरभावात्‌ । एष॑ श्व यज्ञेनेयादिना वाक्येन वेदानुवचनपदेपल्षितस्य ब्रह्मचारिधरमस्य यक्ञानजब्दाभ्या- मुपट क्षितस्य गृहस्यषनेस्य तपेोनाकशकपदाम्यामुपलक्ितस्य बानप्रस्थधरमैस्य नियस्य निवे. हितेन पापक्षपेण द्रेण ज्ञानप्ताधनते बोध्यते यज्ञाद{नाभिति तापपर्यमू | न च यक्गेने- ्यादितृतीयाश्चुला यज्ञ।दीनां साक्षादिष्यम।णज्ञानसाधनतवावगमात्कथतरां चित्तशुद्धथादिप।. रम्पर्येण ज्ञानसाधनतवं यज्ञादीनां प्रतिपायपे, इति चेन्मैवम्‌ । ज्ञानस्य मानार्धानतया साक्षाद्ज्ञा्यसाधनवेऽपि ज्ञाने।प्पत्तिप्रतिबन्धकदुरितक्षयास्यचित्तशुद्धिद्धारा तेषां ज्ञानाये पयवसाननिलयाशयात्‌। न च पारम्पथं तुतीयाश्रुत्िवेरोध इति वाच्यम्‌ । ्वालद्वारा पार, म्पयुऽपि कष्ठे; पचतीति प्रोगदशेनाततृतीयोपपततः दारय व्यवधायकःवमिति न वा्थम्‌। यौष्ण्यम्यवहितेऽ्य्प्रो दाहकताद्गीकारछवहितेऽपि स्ाधनत्वमविरद्धम्‌ | नच हुद्धेदारतरे न प्रमाणमिति वाच्यम्‌ । ‹ ज्ञानमुपयते पुंसां क्षयात्पापस्य कर्मणः ° अव्रियया मृयु तत्वा ? इति श्रुतिस्मृतिभ्य कमणा पाप्रनवृत्तो ज्ञानोपन्तिप्रतिपाद्‌- नात्‌ | तसिद्ध नियकणानेव ्ञनि विनियोग।उ्ानोत्पप्तिप्रतिबन्धकैनेनिबहेणरूपचि- तशयद्धिद्रारा ज्ञानत्पद्यथं नियान्येव कमणि मगवदपेणनुद्धघ,ऽनुष्ठेभानि | काम्थानिं तु अनुष्ठेयतया प्रात्तान्यपि सव॑ सफलानि परहरणःयानीत्येक मतम्‌ । अपरं तु काम्पानां नियनै भित्तिकानां चानुष्टीयमानानां सनकम॑णामालमसंबन्धितया प्राप्तस्य फलमात्रस्य परि- लयागं विचारकुक्चलारलयागश्चन्दार्थमाहु।?ति । ननु निसनैमित्तिककन^णां फटाश्चवणादविद्य- मानस्य फलस्य कथं याग उच्यते । नहि वन्ध्यायाः पूत्रपश्ागः संभवति । पुत्राावाह- ्या्यह्तिरसागायोगनेनिलने मित्तिकानःमफल. नां कमणां एललागानुपपत्तेरिति चेदुष्फते- अष्टादशः १८1 भौमद्धगबहौीता | ६३९ *--- यद्यपि स्वगेकामः पञ्युकाम इ्यादिवत्‌ ‹ अहरहः संध्यामुपासीत † ‹ यवजः वमम्निोत्रं जुहोति ' इ्वादिषु फटविेषो न श्रुयते तथाऽम्यपुरषा्ये व्यापद ्रक्षवन्तं प्रवतयितु- मशकनुवन्िधि विश्वजिन्न्यायेन सामाम्यतः भिमपि फलमाक्षिप्येव । अथवाऽस्मदिव भग- चट्रचन।नेव्यानां फलमस्तीति गम्थते । निष्फकस्यानुषठानास्तभवात्‌ | तथा चाऽऽप. स्तम्बः-' तयथाऽऽ्प्र फटर्थे निमिते छायागन्धावनूतपद्येते एवं धर्म चर्यमाणमर्था अनृत- दन्त, इलयानुषक्गिकं फं निलयानां ददरीयति । धर्मेण पापमपनुदति तस्माद्धर्मं परमे वदन्ति येन केन च यजेताप्रि वा दर्विंहेमेनानुपदहतमना एव भवति । तदाद्भदैवग्राजी श्रेयानात्म. याजी यासमयाजीति ह ब्रूयात्स ह वा आत्मयाजी य। वेदेदं मेऽनेनाङ्ग स स्कियत इदं मेऽननङ्गमुपधीयते, इदयादिश्रुतयश्च ज्ञानप्रतिबन्धकपपक्षयलक्षणे ज्ञानयेग्यताङूपपु* ण्धयत्तिटक्षणं चाऽऽससंस्कारं निलयानां कर्मणां फठं ददचयन्ति । ननु च भे: फल्या. गेन पुनरपि निष्फरेषु कर्म्प्र्रतिः प्रसञेतेति चेत्तन । स्वष्रामपि कर्मणां तत्तककडाय शवोदितानामपि संयोगपरथक्वन्यायेन यक्ञनेयादिश्रुया विविदिषार्थतया त्रिनियोग।त्‌ । यथेकस्यैव लादिरप्वष्य ‹ खादिरो युपो भवति › इति क्रतुप्रकरणपाठात्कत्थेलम्‌ ° खादिरं वीथ॑कामस्य युपं करोति » इति फठसंबन्धश्रवणान्व पुर्पायेघं प्रमाणभेदात्‌ । तदुक्तं महिमा जैमिनिना ° एकष्य तूभयले संयोगपृथक्सम्‌ ! [ जे ° सु० ४।३।५ ] इति। एकस्य कमण उभयसेऽनेकफलसंबन्ये संयोग उभयसबन्धवरोधकं व.क्यं तस्य प्रथक्तवं भेदः स हेतुरति तदर्थ; । यथा वा-रएकष्यापि दभो दभा जुहोतीति कामसंयोगमनुप- न्यस्य नियहेमक्षयोगेन दधिविधानात्‌, तथेन्दियकामस्येति कामसंयोगोषन्यासेन दधिवि- धानास्व वाक्यद्वयेन नियत्वं काम्यत्वं च विरुद्धम्‌ । तथा पश्ि्टिसोमाग्निहोत्रादीनां सर्व. षामपि कर्मणां स्ोत्पत्तिविधिसिद्धानां तत्तफटक्षयेगः प्रयेकतराक्येन विविदिषासियोगश्च यज्ञादिवाक्येन क्रियत इति उपपन्नमेकस्योभयाधव्म्‌ । तदुक्त सक्षपशा<पके-- ~~ --=->--~ --~ -------- - ५ यङ्घनेयादिवाक्यं इातपथविहितं कम॑वन्दं गृदीता स्ोत्प्या्नानसिद्धं पुरुप्रविविदिषामात्रस,ध्मे युनक्ति ॥ इति । {~ ^ ^ ॥ 4 अत; प्रतिगदोक्तं स फट व्यक्या पिविदिप्थु स्रकर्मानुष्ठानं घटत एतेति काम्यान्पपरि फलमिसंधिमक्ृयाऽन्तःकरणशुद्धये क्॑म्यानि । नद्यमिरोत्रादिक- मणां छतः क,म्पनिय्ररूपो विशेषोऽत्ति । पुरूपामि प्रायमेदकृतस्तु विशेषः फलाभि- सेभियगे कुतः | एवं च यक्कनेयादिविक्येन निखानःमेव कणां विविदिषासंयोगन्रषणे- न्‌ऽऽलज्ञानाथत्वात्‌, काम्यानां करमेणां स्वफटेन सह रवरूपतोऽपरि परेयागः संन्याप्त- न्दा इति : केचिन्मन्यन्ते | अपरे तु निलयनैमिन्निककःम्यकमणां प्रतिपदो क्तफलाभिसेधिसागस्यामकब्दार्भृमाहरेति । एं च सफरकाम्यकमेप्रिय गो ६४० रामानुलभाष्यसाहिता- [ भयर का स्वपयोजनमिति मत्वा सङ्गः कर्मणि ममतां फलं च तयक्त्वा यत्क्रियते स त्यागः साच्िक्ो पतः। स सच्मृखः। यथावर्थतश्चा- सख्।थज्ञानमृल हइत्यथः। सच्छे हि यथाव।स्थतवस्तुज्ञानमुपाद यततयुक्तम्‌। ‹ सच्वात्संजायते ज्ञानम्‌ ' [ भ० ग° १४।१७] इति । वक्ष्यते च- "पर्स च नित्त च कार्याकार्ये भयाभये। बन्धं मोक्षं च या वेत्ति बुद्धिः सा पायं सासि ॥ [भन्गी० १६।१७ | इति ॥ ९॥ न देध्यश्कृशलं कमं कु+शदे नानुषजते । स्या सत्वस्तमावेष्टो मेधावी छिन्नसंशयः ॥ १० ॥ ` एवे सखसमाव्ष्टो भेधात्री यथावस्थिततच्वक्षानस्तत एव च्छन्न सक्चयः कमाण सङ्कफखकतत्वत्यागां न देष्ट्यकुक्षर कम कुशे च कमण नानुषज्नते। अङ्कगं कम।निषटफलरं कुशलं च कष्टरूपस्वगे पत्रपन्वन्नादि फम्‌ । सवरिमन्करमणि ममतारहितत्वाच्यक्तबरह्यव्यतिरिक्तसवफलत्वा- : स्तयक्तकट्तवास्च तस; क्रियमाणयोः परीतिद्रषा न करा१। अनिष्ट फर पापं कमान्न प्रामादिकमभिमरतम्‌ । “ नाविरतो दुखरितानज्चान्तो नासमाहितः । नाश्ञान्तमानसो वाऽपि भरज्ञानेननमःप्तुयात्‌ ' [ कठ ० 1 २४] इते दुश्वरिताविरतेङ्ञ(नोत्पत्तिविरोधित्वश्रव्रणात्‌ । अतः . मागे कतत्वसङ्घफलानां त्यागः श्चास्ीयस्त्यागो न कम॑सखसूप- 1 र्यागः॥ १ वा केव स्थैकमणां फरभिसंधित्थागो वा तथाऽपि एक एवाथ न षटपटथी- रवि सन्यासयाग्ञब्दयोभिनजातीयार्थवं कितु भन्तःकरण्युद्रथं कमीलष्ठाने फठाभि. संधेत्याग इ्यक एवार्थं उभयेति । अतः पञ्चमाध्यायोक्तस+कमणि मनत्तेति कर्मसं- न्यासस्य चतुथाच्यायोक्तसयक्ला कम्फठसङ्गमिति कलमात्रस्यामेन कमौनुष्ठानस्य च न परस्पर विरेधग्रतङ्गः | रः अकुशलमिति । अवुरां दुःखावहं शिरे प्रातःक्ःनादिकम्‌ । + कुर इतति । कुशं सुखकर निद वे मध्याहृखान।दिकम्‌ । >€ मेघेति | शमदमस्र्ैकमोपरमगु- रूपसदन)दिसामबायिकाद्खयुक्तेन मनननिदिष्यासनास्यफरोपकायङ्गयुक्तेन च श्रवणाष्यषे- दान्तक्राक्थवेच)रेण परिनिष्पनं वेद्‌ान्तमहावःक्यकरणकं ।रैरस्तसमस्ताप्रामाण्यशङ्क विद. \ ग्याविक्यकमहं ब्रह्मारमीति ब्रह्मासेकपं ज्ञानमेव मेष! | भष्टादक्चः १८ ] श्वीमद्धगवहरीता । ६४१ तदाह- नहि देहश्नेता शकष व्यक्तं कम।ण्यशेषतः । यस्तु कमफटत्यामी स त्यागीत्यज्निधीयते ॥ ११ ॥ नदि देदभता धियमाणज्ञरीरेण कमाण्यङ्ञेषतस्त्यक्तुं शक्यम्‌ । देद- धारणायीनामश्नपानादीनां तदनुबन्धिनां च कमणामबजेनायत्ब्ात्‌ | तदथ च महायज्ञाद्रनष्ठनमवजेनायम्‌ । यस्तु तेषु महायज्ञाद्कषसु फएल- त्यागी स णव ' त्यागेनैके अमृतसमानञ्चुः [ पहनारा० १०।५॥] इत्यादिङ्ल्चषु त्या्ौत्यभिधौयते । फछत्यागाति परद्यनाधः। फलक वृत्वकरम॑सङ्काना तयाम [नरेषः सप्रक्ाततः । इते प्रक्रमात्‌ ॥ ११॥ + = ~ = # देहमृतति । मनुष्येऽहं ब्र.हयणेऽहं गृहस्थ ऽह मेय. भमानेनावाधितेन ३ देहं कमौधिकारेतुवणाश्रमदिरूपं कवेमेोक्तुायश्रयं स्थृटसूरमशचरीरेन्दयसघातं विभर्ति अन.यविद्यावासनाशह्याद्रव वहारथोग्यत्रेन क्पितम्तयमपे सत्यतया स्वःभनभपरि स्वमिन्नतया पदृथन्धारयति परपर्यति चात देहभृत्‌ | निरस्तसमस्तदेषनिधृतनिखिरविशचे भकरसकुटस्थञ्चद्वु ्रमुक्तनिवज्ञानानन्दस्रयञषीर्त.रूपं चिन्मातन ब्रह परमाधः | तद्वषति- रिक्तमनवरततन्तन्यमानानादिमावरूपाज्ञानङ्ृ तनेकपरिधङञानङ्े दि भद्द 4ननिमित्तजन्मज- रामरणादि स < सतेचक्रं तस्मिन्पराप्मनेव परिकल्पिते निध्याभूतम्‌ । रज्जै। मुजंमव्रत्‌ । यथेव हि रञ्त्वां तिमिरदिःपोपवश्चात्सपभूदटन म्बुवाराः परिरस्प्पन्त एवं चिरमात्रपूषरि परे ब्रह्मणि देप्रपरक सप्तद देवतिय॑ङ्ुनुभ्यस्यावरादिभे भिन्नं सकर जगन्िथ्पारूपं यथावस्थितत्रह्मघ्रूपावमे धवाघ्यं च 1 मिथ्य नाम प्रतीयमानःवपृत्रैकयथत्रदितवस्तु- ज्ञाननिवर्यलम्‌ ] यथःऽविष्ठानमृतरञ्जुतचयज्ञ ने भरतीयमानसविर्िन्रतेः | देवश्च स्ररू- पतिरोषानमिविधविचित्रधिनिपकरी सदसद्भव.मनि+चनोवाऽनायत्रेयःऽनादेमव्ररूप.ज्ञाना परपथथा । इयमेव सैजगन्मृटक.रणत्वानमृ जनियसयुच्पते | सा त्रेगुगाभ्नाद््रिषे न सांल्यादिसंमतगुणत्रयस.म्पारस्थारूप्रकृतिवनि धा । मोन्तलज्ञमयां त्या विनाञ्चत्‌ | रैगेश्वरशक्तिः | न च द्वैतमाशङ्कनीयम्‌ | गुपरानां गुण्यत्तपा प्रथगुपटम्पाभत्रेन गुणः गुणनोरमेदस्यत्र शक्तेशक्तेमतेः पृ पगश्तत्वामावात्‌ । सनन च प्रमणणह, ज्ञोऽहं ब्रह्न जन "यनुभव. | ‹ अनृतेन हि प्रघयूढाः ' {छ ८] २ । ° दरवात्मञ्चरफि स्गुणेर्निगृढ म्‌" ‹ भूयश्चान्ते विश्वमायानिन्र्ति' ' पर ऽप्य राक्तिविं विधैव श्रूयते › [० ६।८] इयादाः श्रुत | फिच (तच्रमक्ति' [क ०६।८|9] इति जीवव्रह्मकयप्रतिपादकश्रतिरपयुक्तवरिचायां प्रमाणम्‌ । यदि च जीर स्रणोर्वस्ुत भेदः स्याद्‌ ८ -&४२ रामानुजमाष्यसदहिता- { अष्यामः- ------- - ~------------~------- ~--- ~-------~ --~ ~ ---------- तिवयं वुदाप्रधेषणेन गीरदाणगुस्णाऽपि दुबचभेत्यतेा मदस्य क स्निकलवर्धभावरात्‌ + तदन्यथानुपपच्या त।दृशकारपनिकभेदङ्ञानजनकव्वेनानित॑चनीयनःयविद्या = स्तब्यति । भावरूपाङ्ञानपदवायच्येयमनिद्या कथं जाता केन चे हेतुना ब्रह्मणा सबद्धति न चादर्नयम्‌। स (दायास्तत्तनःधस्य चानादितवस््ीकारात्‌ । स च सबन्धः काटगिति वीक्षायां प्रतिपा यते-या द्युपनेधः सप्रतिपक्षभूते सटेले साक्षद्परेशं कतुम्म्ऽपि भाजनादिद्ररेण मूक्मरूपरेण सदिले प्रमिदय तदीये शैः) चाषः तत्र स्वर्येष्णवं तदीयतवेन प्रद. यति तययमप्या साक्षापपरे्टुमसम्थौऽुव सदेमत्रेण स्कीयमृटर्पेण तत्र परवरिश तदीयं निमिष रिराधथ समान्यपर्‌काष्टामूनं घछरूपमपदहय स्के।4 स प्तयत्रसवे- भयवरूपविशेपरूपं तत्र प्रदस्यति | भज्ञानशक्तिरिं स्वयं साश्रया सतरिषथाच | तत्र विष्य ईश्वरः | अश्र जीव । ए्दद्रयमननोर्मधो मेदश्चानादिरेि । एतदेव सश्र सत्रिपयलं हन्य प्रयाण तदःस्तन प्रदशयति | साश्रयत्रेन समि. घप्तेन च भासनं यज्ञानं त्वेव महत्तरम्‌ | एतदारम्य सर्वं सादि न स्नादि | ततश्चेकमपि ज्ञानरूप तह्य धमधर्मुमवरेन विषयविषयिमारेन च भिनक्र- द्र.सते । क्ञःट्रूपेण ज्ञयर्पेण च भासत इति यावत्‌ | तत्र क्ञाताऽदहकारः । केयं शब्द्‌- सन्मात्र दे | भासमानं चेततसममविदावेश्षथा पर्णामः । ब्रह्मपेक्षया तु वितरत एब । परणासो नामैकष्यैव वस्तुनः पू बस्थव्यागपुरःसरम्वस्थान्तरप्र धिः । पवौत्रस्थामप र- सयज्यवावस्थ.न्तरमानं (वते. इयाचक्षते । यथा--एकस्या एव मृदौ मृदवस्थप्रद भेन वग्ब्रवादिमदवस्थाया मापत्तिः । रञ्नुरूयेणादस्थितस्येव दरभ्यस्य सपनाऽवमासनम्‌ | तन्य.त्रतय्देन रद्षमभृतन्युर न्ते {4 यथा दधरूपरेण प,रणममःनघ्य पवको मध्यमावस्ा तद्द्भरूपेण पारगममानस्य द्रध्यस्य तततः पुव या काचिदवस्था टद्विरिष्टं द्रः तन्मा- धरशब्दनेोच्यते | शब्दतन्मात्रे सुक्ष्माकारम्‌ ] तरमास्छशचतःमानं सूम वायुरत्य्थः | ए क्रतण सृद्ाणां प्रञचमूतानामुत्तिः । दृक्ष तदन्रुनाः्थूटस्य तततद्रतेस्योत्तेः | एत .वक्ञानं जोवद्वएतप्रापकोपा भृतम्‌ | अस्य च द्वठधा शक्तिरा्ररणशक्ति- पिकषेपषक्तिश्च | रवःसत्साम्फामनाभिमूनं तम सव्ररणक्क्तेः | सा चषटो नर्तिन प्रकार इति व्यव्रहःरकःरणम्‌ । तमःसरपम्गामन तमू रज. भिश्रेवशक्तिः। सा नवाऽऽकाश।दिपरप्े.पक्तदेतुः । अव्ररगरङ्तिवधानमत.नमिचिःुषाो । वितेप- शक्तिप्रधानमज्ञानं माभ्तुर्त । मयै.प१९। येनन्य्श्वः | अत्रि परहितं चैतन्यं जीवः । पिक्पश्चक्तेमदङ्षानोपहितघखूयगौव जगद दानक्ारणभीश्वषः । एवच परमा- समन एव मःयोपरधिकभःश्रसमव्रियो पावि च जीवम्‌ | जदं तु प्रातिभासिकं मिथ्यैवे- सकमेव तचयं परमैः । परमासनः सकःसादमिनापि भिनत त्रिगुणा परमातमशक्तिर- ज्ञानादिपदवाच्या । तदुपहितः प्ररगःतमा जगते मृहयप्रकृतिः | अज्ञानेन प्रमान भशदसः १८ ] भ मद्धग॑ब्ह्ीता । ६४३ ~-------- ~ ~-- ~ - ---"---+"=-------~~- ----- = “~~~ = - जग द्रासत इत्ययं व्रिवत॑वादः | परमात्मजिवतेमृतं प्रातिमाक्तिकं चेदं जगन्मध्येव नतु सत्यम्‌ | =नीव चनीयं चेद्‌ जगदङ्ञनदौवेग म,सत इति अिर्वचनीयद्यातिः । मनि, चनयस्यातिनाम कार्यष्य सघेनाउसेन च निवक्तुपशक््य्य स्याति; प्रतीतिः | यथा ्क्तिकायां भापतमानं रजतम्‌ | तद्धि न सत्वम्‌ । ने रजतमिति वाधानुपपत्तेः । न्य- सत्यम्‌ } संप्रतादं रजतमिति प्रतीत्यनुपपपेः । रितु यदा श्युक्तेकेर्दूलेन ज्ञायते न तुं श्च किकातवेन तद। तदशे मृलाव्रिधाकायमृतं छुक्तेकाज्ञानमिदंतया जायमानङ्ञानमहकतं न्वाक्वक्य। देसमुद् ध 1रजतसंस्फारसहकृतं च रज ककारेण प्रणमते | तदेव च नत्र रत्ञानयिषयः । तदुक्तमभेयुक्तेः-- सतस न भन्तिव.पौ स्त नन्तस्से श्या्तिव धने । 9 सदसद्धय,मनिषरपामियाऽऽियैः सह भमः › | इति | स. विदयरति्यपरणाममूरो रज ादिभिद्यथः | अतोऽनितरचनीयभवः | प्रपश्चह्यापि सनाद्यविधापःरणाममृतलादनिवेचनयघमेष । तथःहि -- प्रतीयमानमिः स4 जगन्न सत्‌ । कच। निर्य, च॑धाटेपपत्तः | 'नेह नानाऽप्ति किचन [ब्‌* ४।४।१९. -इतिश्चःतेरिरोधाच। नाप्यसत्‌ | ज्ञानदशातः प्राक्कठे -स्मदाद नामपि प्रतीयनुपपतेः | त्च विक्षपयक्तेमया मृखव्रि्ाया महत्तसराहंकाराकाशादिद्रेण काथभृतम्‌ | आवरणश्चक्तिमया मृलवरि्यायःः क।4 च लोकप्रसिद्धं शुकेयज्ञानादि | तथा चानिभचन।यस्य जगतो या प्रतीतिः ताऽन. चनीयरूपरत्तिरेव । न तु सत्पतिः । यत तीथते तन सत्‌ । यथ्च सद्रह्म न तपरलवैते | तस्य प्रतीतिरूपेन प्रतीतिपरिषलरामावान्‌ | अतः सतः स्याति चा | अयं च मायाव.दः श्ीमच्छवरःचरिपयू एव स्वकपेषटकलान५।द््‌त इति न मन्तम्यम्‌ | यते। मायवरादूमसहमानरपरि रामानुज.चादः सू कीरा.गप्ययं मायाच।द्‌ सासीदेयङ्ग कृतमस्ति | तथा च श्रमष्ये [ पृ> २३६। १०२० ] ' सतत्र प्रतत द्वेपःशात्‌ ' [ ब्र० सृ० १।२। १ | इति सिद्धान्तपुत्र प्रणयद्धिः सूत्रकरे^नस्थ- वसंहितः पएवक्षः प्रदमितः-' अथं जीवात्मा सतेऽपःदच्छन्रूपतेन नल्ममृतः सन- न.दयत्यया देवमनुप्यतिभक्स्थावय.मनाञवत्िष्ठते › इति । तथा तत्रैव श्रीभाष्य [ पर ३२३६ । ६ ] ‹सुष्पयुकर न्त नदेन ' [ब्र सुऽ {।३। ४३] इ्येत्तपु -निरस- नीयतेन सूतक {भेमत,ऽऽशङ्का प्रद्चितः- ‹ प्रयगमनोऽधौनतरभुतमसान्तरमेव नात्ति | रुकपपदेशात्‌ | दैन तिपधाञ्च । शयुद्धावस्थ एव हि प्रयगमा परमातमा परं ब्रह्म परमेश्वर इते उ .पदरपत ६० । त्था च सूत्रकारःसप्रागप्यये मायावाद्‌ अःसीदेति सिद्धम्‌ । अये च मायव्रादो ब्रहमसृत्रकाराणामनमिमत इति न कटप्यम्‌ |“ मार्या ६४९ रामानुजभाष्यसहिता- ( भ्यायः+ ~----~----~-------------- ~ ~~ --- ~ त प्रकृत विदन्मपिनं तु महर्‌! [ श्वे ४ | १० ] इति श्ुतके मायाव्रादस्योपन्यासात्‌ । न च सयाया; प्रकृतेरेव विचित्राथेसर्मकरवान्माया- शम्दवाच्यत्वभनिति वाच्यम । मयाज्ञन्दस्यानि्चनीयार्थकसेन प्रसिद्धतात्‌ । ' तक्मि- न्मरुद्युफिकास्थःणुष्कटकादौ जटरुूप्यपुरुषररेवादिः छादितद्यञ्कृष्णा गुणमयी गु गसःम्बाऽनिताच्या मृटप्रकृतिरासीत्‌ › इति निरज्नमाऽ्-गृर तश्वृतिपिरोधाच्च । तथ च॒ मायाया जनिवैचनीयलराहि वरूप जगदुपादानतं ब्रह्मणः सिध्यति । सूतृद्धिश्वायं विवतेवदः स्फुटमेव प्रतिपादितः । था च सूत्रमू-- परेणमिविवर्तिनौ ” [ ऋ सूर ्ि* १। १।७] इति | अस्यायः-- दिविध हुपादानं परेणामि विवर्ति च। तत्र घटदयु प्तौ मृदि; फरष्णमी । श्यक्तिकारजताद तु डक्तिक। दिवता | विवतोधादान. भूतः पुरुष एव ब्रह्मशब्देन ग्यपदिद्यते । बृहणाद्रलन । बुदेणं व्यापनम्‌ । उपादानकारणं हि त्स्नं कार्यजातं व्याप्रोयेव | यथा मृददिधटश्चरावादि प्रतीति । यन्त॒ स्त्र बृहघ्वगुणयेगेन ब्रह्मम्दः । बहस च स्वरूपेण गुणैश्च यत्रानक्ि- कातिश4 सोऽस्य मुख्योऽर्थः [ श्चीमा० प° २ प० ९ । इ्यक्तं तन्न । निगुगस्य ब्ह्म५। गुणद्रतमहःव।संमवात्‌ । अथ सगुणमेव ब्रह्मस्मामिरूररी क्रियत इति चेर च्यते -- ब्हस्वं हि परिमाणविशेषः | अनवधिक।तिशापवृहरवं च. परमभहत्त्वमेव । तच स्वरूपत एव्र स॑मवति न गुणतः। गुरु महस्वासंमवरात्‌ । वेशेधिक्रा सपि गुणेषु गुणः- नेव ख| कु््रन्ति । गुणेऽ .प्याश्रयद्‌।र। गुणाः सेमबन्तीति चेत्तस्य स्रूपगतमहस्र एव पवसानमिति गुश्चतुक्तिने तिेषायसाधिका । न च रामानुजाचाः-्रहनिःस्य गुणभू. तस्यापि क्ञनप्य द्रभ्यताद्ध।कार त्र मदच्रसंभव इति वाच्यम्‌ । तावतापि गुः दति बह्धवचनासतगतस्ताद्वरध्यात्‌ । ननु पूजत्वमेव बृहच्वमिति चेत्तन । इटशस्य ॒बुहच्स्य टोकऽप्रसिद्रवत्‌ । : ठोकावगदसामभ्य; क्न) वदेऽपि बोधकः । › इतिन्य।येन ठोकप्र सिद्ध थकनरहध्रालनुसरेणैव ब्रहमशः द्युः पत्तेवच्यतात्‌ | काचि. त्कप्रयोगक्तु नस्तिताचसाधक, । बुदत्सं च यत्रानवधिक।तिशयं सोऽस्य मुख्योऽे इत्यपय- यक्तम्‌ । अनवश्ेकातिशयाश्ञप्य दक्वतावच्छेदकानन्तगेतत्वात्‌ । गुगवाचकानां हि शब्दानां तततद्गः सामान्यत एत्र प्रवरत्तिनमितम्‌। न तु तत्र निरतिशयसायन्तमेवति । गजप्रासाद्‌ दपु महक्तप्याऽऽकःश इव॒ निरतिश्यलासवेऽपि महानगजे। महान्मासाद्‌ इयाद व्यबह.रा मुख्या एव॒सवैरद्ध) नयन्ते न तु गौणाः। तथा च बंहण द्रसचेति सिद्धम्‌ । उक्तं जगद्विवतपादानमूतं ब्रह ॥ऽऽमकब्देन रयपादवदेवते । एवं च मायावादि- नामद्वेतबेदान्तिन। मते पिवरवादः सथतानि^चनीयद्याति श्वेति भद्ध भति । भष्टाद्रशः १८ ] भ्रीमद्धगवद्वीवा। ६४६५ हे तमिमं मायावादममृष्वमाण्तनां रामानुजःचायणिां मोन पासा सन स्येण वुटस्थनिय' | चिदचिद्र उशरःरविशिष्टरूण तु परेण मिनिव्यः । निशिष्टस्तमेवादधि. तीयः । ब्रह्म देनं तु प्रकाश्रेतम्‌ । परमात्मा सगुग एव्र नेव निगु गः । गुणभूतं ज्ञानं न सन्मात्ररूपं फितु सद्वि पयक्रम्‌। परमातेप्रश्वरः । तच्छररमूतो जीववर्गो जडयर्गश्च ततो भिन्न एति चिद चिदीश्वररूप तचखत्रयम्‌ | परमत्मिनः सकं शाद्रन्तुनो भिन्नं श्रिगुणाः्मकं प्रधानं जगतो मृटप्रकृतिः । प्रधानमेवान्तयौमीश्वरसांनिष्याजगदाकरेण परिणमते | सथं परिणामवादः | व तुतः स्यमरेव जगल्मतीयत इति समत्र सत्स्यति; | शुक्तिरजतस्थटे सप्र च सया एवाथो; प्रतीयन्ते । इति सिद्धान्ताः | तत्र संक्षिपत इत्थं तन्मतप्रक्रिया-प्रमागसिद्धं वस्तु तच्क्ञम्दवराच्थं भति | तत्त ्रिप्रकारकम्‌ | जडं जीव ईश्वरेति भेदात्‌ | जडशब्दवान्थं॑पाञ्चभै(तिकं॑शरर।दिकम- खं जगत्‌ । तदपेक्षथा रदस्यण स्वभावेन चायन्तविलक्षणस्तदन्तथीमी जीवासरा । ज.वस्याप्यन्तयौम) निखिटहेयगुणरहिततया कदट्परणिकतानतया च जीवपेक्षुयाऽयन्तति- क्षण श्वरः । स च सर्वावस्थःज्ञीवाखडांश्च पदा्थान्म्पप्य तेपामन्तर्मामी भूत्वा निषन्ता न्व भवति | ‹ अन्तर्ब्रहिध तत्स व्याप्य नारायणः स्थितः ' [ना० १३॥ १ ] इ्याधिश्रुतेः | अयं च अवेश्वरमदो वास्तव एव न क.ठ्पनिकः । ' त्द। विद्रन्पुण्यपषि विधुथ निरञ्जनः परमं स म्पमुति' | मु०२।१।३ इ्यदिश्रृतिषु सर्वाविद्योपाधि विनिमुक्तस्य जीवस्य मृक्यवरथायामर्पश्चर वेश्वया मेद्व्रणेनात्‌ | तेत्र जडं जीवन्धेति द्वयमीश्वरस्य शरं मवति । इर्‌ः शरीरी । यस्य च => यच्छरीरं भवति स तस्य शदरस्याऽऽमा मवति । अ तक्ररशन्द. हि सामेमृयशचब्द्‌- वसरस॑वन्धिकरा्थकौ | आत्मनः ददर शरीरस्याऽऽमेति । अतति व्यप्रोततीयात्मा | यो यद्वपति तत्तस्य दादीरम्‌ | ईश्वरे हि सम सर्जवे जगद्न्तयीमितन व्यपति | नतु तमन्यः कश्चिद्‌-त्ीमौ भृता व्य प्नोति । अत इश्वरः परमातशब्देनोच्यते | जीवाप्मनि [- € _ ^ €^. € [५ [ि तु नैतां परमतम्‌ । इश्वरस्य जीव.न्तयौमितात्‌ | इश्वरः वेवटमात्मैव न कस्यचिदपि रारीरम्‌ | जवण्तु जड ऽऽ मा ₹रीरं चेश्वरस्य गवति । जडं तु शरीरमेव न कस्या- ८त्मा भवति | स च।५ परमाम सगुण एथ नेतु {न गुणः | नियुगे जगतकारणतस्य सुतर।मम्तमवात्‌। र मेऽपि घटादिकानमुत्प.दय्तां कुल।ल।द्‌नां तत्तत्काय॑परनिष्पस्युपयोनिगुणविशेषस्व दशेनात्‌ | न च ' निगरणम्‌ । [च> ७।२] इते श्चतेविरेधः शङ्कनीयः । तत्रयगुणः- पदष्योक्तानुमानानुकसतसिण विरेप्रगुणपरवद्धिथगुणरह्ितिभियथेः । हेया गु गास्तु पातकजरा- मरणरोकटूःलकषततषरदयः | ; सव्यकामः स यसंकलाः ' इत्यादयः शुभा गुणाः । सर्वै, ६५९ रामानुजनाप्बसदहिता- [.भस्थागः- युणनिषेभे हि " सयकामः ' [ छः० € | १।५] इती श्रुतिः पडत । अनश्च खनिशेषषवमपि तस्य १५ । युश्यते चैतत । ' यत वा दूमानि भृतानि जायन्ते ' [१० ई६।१।१] इलयादिश्रुतिषु त्रमण। उगःकःरणव्व प्रतिपाद्यत इति तवन्नििवादम्‌ | तथा च जगद्रू पकारम्पयुपय।ी सामध्यविशेपप्तत्रादद्धमाश्रयणीयः | येन स सुक्षचिदचिच्छररदरा सषटेरपादानकारणं मततत येन च जीवानां स्वप्रावस्थायां तत्तस्पुरुषमात्रानुमाग्वांस्तत्तत्का- छवेसानि दृस्याद्पदन्क्षिणमत्रेण यजति | ततश्च सवितेव एर नपु निवरोष ति रामानुजमतम्‌ | किंच निर्विशेषे बस्तु रोके कपि नुम तेऽतः स एव ह्यनुभव्रः सविशेष एवेति निपवररेषं ब्रते मायावादिनां स्वगृ्टयः समय इति । ततव प्रोष्यते--ये!ऽयं घटमदमदाक्षमेलारिखोके सविरेषानुभवः परमासमशक्तिपरिणाममृतजगदनम्तगीतो न तस्या पठ पोऽल्म.नभिः करिधतेऽपितुयोयो विरेष् धठ्चरावेदश्चनादिजंगति परिष््यते सः सर्वेऽपि तःप्रकृतिभृतासद्रतविरेषर्हःनात्ततसःमाम्यान्मृदादेः सक्राश।ल्नायमाने। दृश्यते । भतोये यौ विशेषः सस तत्ाम।-यप्रकृतिक रति ज्य पतेः सवेजान्धमिचारिष्धोकप्र. सिद्धसविततेषानुभवम्रमृतो निरिशिषरःलुभवस्वयाऽपल्प्ते तदिदं महदाश्चर्यं मवति । स॑ हि रोकिकं ज्ञानमन्तःकरणदरत्तितेशेषरूं सश्रयतादविषथसहितलाश्च मकिपरूपमेवर । तदपेक्षया निनिप्रयं ज्ञानं स्प्मन्यभूतम्‌ । का, हि प्रथमत भश्रयमवेक्षते तदनन्तरं विषयम्‌ । तदपेक्षयाऽपरि निर.श्रञ सामःन्यमृतम्‌ । अत्र धियो धीत्वमवश्चिष्यते | तद्‌- पेक्षयाऽपि सद्रूपे मान्यम्‌ | यते च धिय) पील्रमपिनास्ति पितु सामान्यपराकाष्ठामृतम्‌ । एतदेव च ' सदयं ज्ञानम्‌ ' [त०२। १] इति श्रुया प्रतिपादितं ज्ञानरूप ज्ञानस- मान्यपराक .भृतमत एव निर्विषं ब्रहम । प्रसिदध.य निशेषःनुमयस्तुरीयावस्थायाम्‌ | सुषुक्तिजःगृ्योः सथिमूरः क्षणन्तुरय.वध्ा | तत्र यज्ज्ञानं तत्सवैविरेषरहितं सामान्धैक- स्वरूपे पूत्रसस्वाराणामवेनष्टतरत्तयः परिणामेन्धुखं चावतिष्टत इयनुभवसिद्धमेति । अत्रोर५+ते- अयं चेश्वरः सगुगः सविशेष उद्र शकसा कस्परते | ननु किमु शक्या करयतेऽयमेव मुरुपोऽस्तु जगदुपत्तिर्थिति प्रस्थानां तमेव पिद्धः, न तु निगणं निधशेपं तद्‌. तिरेक रिच, ईप चन | परमास्य हि श्ुयक्समनिगम- श्तौ यथ। वर्मिते ताह्यत्रा- ्गकतेग्पम | श्रते च परमात्वस्वर्प कविन्निगु 1 क्चित्सगुगं च षित दरीद्कपते । दविक श्च निव्ीहाय च निपातितः प रम (वकं ब्रह्मस्वरूप मुल्यमेकमपरे तुपायिषरिकद्मितसकास्तव- गिलत कर्यन। ग्यायश्ी | त्था हि ब्रह्म खाने्तपाऽभिना या दाक्तेस्तदाश्रयम्‌ | शरक्तेगनद्- भष्टदशः १८ } भोम गबद्रीता। ६४७ तववादीद्शे तादक्लभिति वक्तुमशक्यं निरुणं निरविशषमेक सद्रुपम्‌ | सृ्टकालेच सा क्तिः स्वाश्रयमुपजीव्यद्वृताग्बुनः सकाश द्रदुदव्द्भनेव भवति । भतस्तस्यरि बिम्बिनो जवः एवमपि परमान: सकीर्शाद्भिनमासमानं मन्यत | एवं तादृशक्क्तिप्ररिणामभृतं जगभ्च परमासन तकाशाद्धिनं मन्यते । उद्धृतशत्तिमद्रदवेश्वर ,दव,च्यम्‌ | इदमव।पर कशतं बरहास्ररू सगुणं सबिशेरं चेति । ननु निगुणश्चत्देधगुणविरहै तात्पथमुक्तमिति चेत्तनन । सामान्यमुखपडृत्स्य गुणशब्दस्य संकुचिताथते प्रमाणामात्रात्‌ । भन्यथ। ब्मेन्धियग्र ्यरूपरस।दिगुणरहित- त्वाउजीवस्यापि निगुंणपदवाच्यतापत्तिः स्यात्‌ । निगु दुक्त हि यत्र कीश) <प्पेकोऽपि गुणो नास्ति तज्निगुणपदवाच्य भिति स्वरसतः सजनीना प्रतीतिर्भवति | संकुचिनार्थतरे तादरशप्रतीपितरिरोधः स्पष्ट एव । मथ च प्रथिव्यादिभृतानामपि मुखदुःखदियुगथगा- भावाज्निगणपदव.य्थत। स्यत्‌ | तथा च निगु्णामिति पूक्तशरु्ा किमम्ययिकं नेक्तं भवेत्‌ , इति श्रुतितेयथ्यापातश्च प्रसभ्पेत | किंच निगुंणश्चया परमामनि गुणानां निनेवः प्रतिपाथते । निवेधस्य च परिपधकत्वात्परमासनि गुणप्रा्तित्रक्त्या | स। च न प्रयक्षतः | परमात्मनः प्रयक्चविश्- सःमावात्‌ । किं तनुमानतः । परमा मनो जगञ्जन्मध्थितिक्यक्रवृलं ज्ञात्रा तेन हेतुना जन्मादुपथोगिनां सवरह्धवादिगुणानां तत्रानुमानं सेमवति | न तु दहेयगुणानां केनापि प्रकरेण तत्रानुमानसंमवः | तथा च हियगुणानां कथमपि प्रप्यमात्र्कथं तननिपेषे ्रुतितात्पयं कस्पनितुं यतयं मतरेत्‌ | सपि च निगुंणब्रह्मघ्ःकारदेव * यतो वाचो निवतंनतऽप्रव्य मनसा सह {(१०२। 9] दति श्रुतिः संगच्छते | अन्यथ ब्रह्मणः सगुणततेन वःनिषयत्वसतभ- वाद्रामानुजीयैः स्गुणववङ्गीकारःच्च तदसंगतिः स्यात्‌ | न च गुणानामषल्येयवेन परच्छेदामावात्कात््पुन वान्विपयत्वामतरे श्रुतितात्पयमस्वति वाच्थम्‌ | अप्रप्येतिशब्द्‌- स्वारश्यमङ्गापत्तेः । गुणानामन्तमप्रापयेतति ग्राह्याकरणं तु अष्याह्‌रग्रस्तसा्छशपराहतम्‌। अप्रपवेयस्य कमकाङ्क्तायां वाक ठकनिवतेनाव्रमितरेन यत इमि यच्छररनिद्व प्रयासत्तिन्ययन प्रह तुएचिततरात्‌ । न चप्रप्प्यस्य किभिति कमकङ्क्षागां सयां यच्छब्द्निदिष्टस्येव हेयाहयसकटगुणविशिष्टय प्रम.तमन एवाऽश्षपे.ऽप्तु । तत्र वाणी. कतकप्र्यभावो विशेष भृते परमात्मनि वागिविषवषद्र.मिरः सं्तदविरेषणीमूतगुणे- स्वपे बाधितो सिदतेषणनिररपणे तदोनगुणोनष्ठताकस्ये पवतसास्यति । यथा शिखी ध्वस्त इत्यत्र भ्वेसस्य मिरे, रिखावेरिि पुरम नधन्तद्रशेष्रणदरिखःयामन्वणा- च्छला प्वस्ठति पर्थवसानं तद्रत्‌ । तदुक्तम्‌" व्रश्नप्रतिषेयौ तिरेपये परथ॑चस्यतः ६७८ रामानुजमाप्यसहिता- [ भध्यायः- ~ ^ सति विशेषे बाघे › इति । इति वाच्यम्‌ । परमात्मनः सकल्गुणविरिटव्वेन = तत्राप्रकृ- तत्वात्‌ । उक्तन्यायेन निवाहस्याग।तिकगतिल।च । एनेन ` यतो ब्रह्मानन्दात्तकाशात्तप्य पारमप्रप्य वाचां मनसश्च निव्रर्तिरियरथ.! इव्यपास्तप्‌ | ‹ तेये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः ! [१०२।८ | इत्येव ब्रह्मानन्दे वागिष्रयतायाः श्रुयैव स्वीक,रच । मनुष्यानन्द्य जीवेरनुमृतवेनो- तरोत्तरं शतगुणितक्रमेण ब्रह्म नन्द्य मनसा कल्पयितुं शक्यत्वाच | नियणस्य तु वतुना रोके कप्यनुभवाभवेन निग त्रह्म न मनसा कल्पालतुं क्यम्‌ | न च त्रदमिमतस्प निविगष््रह्म ऽपि * निु*म्‌' | चू० ७ , इतिश्रु५ प्रतिग्रदिततेन वाङ्नेरेनिश्र- पिरसंगरपि १।द.म्‌ | वाचो . निवतन्त इयस्य व।चौ पिधिमुखन ब्रह्म प्रतिपादयत न प्रमवन्यर्थात्‌ । निगुगेपि श्रतिस्तु नेदशमिति प्रतिपादयति । कितु केवकं गुणानि सेधति । सवमेव हि वकक्यं नेद्‌तया वस्तु बेषयितुन्दति| नर्हश्ुक्षीरगुड दनां मघु- ररसमेदः शक्य अच्यातुं ठे व्प॑भगुरेरवि | त्न किक यदा गनत चदा पैव कथा परमालन्यदटौषतिके | । वेधा हे वस्तुप्रतेपःदनसरणिरभिप्ेधते व्िवरद्धिः | पिधिपुखनैकाऽ्यरा निधद्रा- रेति । यदि वतु चक्षुःध्रत्रदिवदिरिद्धिभग्राह्यहूपरसाय-यतमगुणवदरतते ८दयमिः +मि तीदमितिल्थमिति च निष्टं शक्यते सा विधमुखन भप्पिदनत्यरपिः। तथाऽयं स्परवा- न्वायुः | इथं गन्ववत पृथिवीये; खडाग्राहं निशः | सव्व न तथा केव स्यनु भवेकगम्यमत एव स्वसंररयमिति प्रथिते तन पू्तवस्तुबनिर्टुं पर््ते पादो वरतुन इतरव्यवरेव परेचथ। दातुं शक्यः | यथा द्रक्ष.याः कटृडमःघु 4 प्षटे किमुत्तरये- दुत्तरयता । नह्य तदिति वक्तुं पायते | वितु न लिवासद्तं न पिण्डलजुरसमं नि गुडतुस्यभियन्यमधुरवरतुमाघुयप्रपिमेधनेव द्र्ग्‌ धुध परेव 4ते | यतः (्वीधरास्नानु- भववेद्य तद्रतते । निमेघमुखेन प्रतिपादनस् खम्‌ | यथा व। कुत्रचिन्महाजनोवसंङुटे प्रदेय जन“मरत्सिनवुः सकाशाल।रत्रग कुखवधुस्तत्र स्वमतःरमपड्यन्िि अत एव चकिता, तस्या अमिप्राशहेन कैनचित्सुपु- रूपेण कम्प्यकं नर्‌ तस्पाः पुरत जनीय किन्यं ते मतंति पृष्टे नुत्तरयति । ए; पृन- र्यमानीय पृष्टे पूववदेव निमेवद्योतव सित्थ॑टनं करेति | इत्यं क्रोतग यदा तत्पति. रे तदुरतो यदृच्छया निदो भवति तद्‌।ऽथमेव भे पपरिनिं नामिति वा क्रिमविन नरूते पितु ट्जयापेगुगकोमूव तुर्जम.वनालम्) | तनायमनस्याः परतन ज्ञप्यते त्रिचारीॐ.रत | त वधातक पर्‌ त्वा ५ त नति! इति नवद्दूरणेव यथा. कथंचित्मतिप,दनगभिमतम्‌ ! तद्रननिगुश्रुः केव गुणान्नियेव्रति नतु इत्थमिति प्रपिपादू्ति । अहटादशः ५८ `] ` अरदगवद्रीता । ६४९ र्यं चैतद्विहेयम्‌ । अन्यथा ४ वाचो निवर्ते › इति श्रुतिः स्वयमत्र षाग. हिषयत्वेन ब्रहम प्रतिपादयन्ती मृकोऽटभियुक्तिरिव व्याहता स्यादिति मावः । स च परमलिकेभैव रूपेण सद्‌। वतमानघ्यच्कुटश्थनिय इत्याख्यायते | अथमेव परमात्मा जगत्त उपादानकारणं निमित्तकःरणं च भवति । उपादानं च विकारयोम्यस्यैव यस्तुनः संभवति मृददेश्व । तथा च परमात्मना विकरिते कथं कूरस्थनिलतप॑चेतत्र- च्यते-परमास्ा न साक्षादूपादानकरणं मवति कितु शरीरद्(रा | प्रघानशब्द्वाग्यं परमात्मशरीरं श्थुटजगद्वूरेण परेणमते । तच( च परमात्मश्चरीरस्य सुष्षमस् स्थृटस्येण परिणमऽपि शरीरान्त्या मेण: परमालस्छद्यस्य कुटध्यत्मनपगमात्‌ | गद्वैतभि्युक्तेस्तु सखभ्धतिरिक्ततमस्तचतनःचेतनानां नारा ऽपि सस्मात्तेपां भेदेऽवि च्व तद्विशिष्टष्येकलात्‌ । हस्तपादादवयवभेदेऽपि तद्विशिष्टस्य श्चरीरिणश्च्स्यैकत्ववत्‌ । अत एव रामनुजी% मतं प्रिशिष्टद्वितमिति गीयते । एतदव विक्तिष्ट पं प्रकाददैतमिति जे.घुष्यते | परमात्नेष्ठं ज्ञानं न सन्मत्ररूपम्‌ । सन्मात्रं द्यप्ित्वरूपम्‌ | ज्ञाने च घट्‌ ऽ- स्मलयादौ षट।दिरिि तस्तं विप्रयो मवति | पष^यषायेणोश्च मेदो टोकप्रसिद्धे एव | न घट दिनिषये ज्ञानरूप इति कोऽप प्रति | तथा च!्विलरूवाद्विपाष्टिवधिगो जञ। नघ्य मेदोऽबद राकायै; | जगतः साक्षादुपादानकारणं तु परमात्मशसरभूत प्रघानादिकं सृ जगदेव । प्रधान दिकं चान्तथीपररूयेण चिस्छबन्ध।रेव परिणमते न तु स्वातन्धण | मधानं च रिगुणामकमवरिदयमायाज्ञन्दव्यमपि नानिवचनीधम्‌ | अवियामायाश्न्द्यीः प्रपानरूपे ऽथ ऽनिवे चनीयत्वरूःण प्रतेः । मित॒ ॒ज्ञानिरोपित्वमबियःशग्दप्रृत्तिनिभित्त विचित्रसशिकर च मायाशेब्दप्रव त्तनि.भत्तं भष्यम्‌ 1 अतः प्रधानप्ररणमभूतं जगद्‌- 4।द सलयमेतर न तु प्र॥तेमासिकतेन मिथ्याखं जगतः कलनीयम्‌ | अपि च प्रधानपरिण,मभूलस्यास्य जगते ज्ञानिःटवाऽप्यव ध्पम।नत्रेन न कथनपि मिथ्यालनोपपत्तिर्मवति | अयं च परिणामवाद ब्रहमसू्रकाराणःमभिमत इति ° परिणामात्‌ * [ ब्र० सू० १।४।२७ ] इति सूत्राद्वगम्पते। , ननु यदि प्रपञ्चश्य सहरत्रमह्गुः क्रिय) तदा तत्प्रतीतेग्ीनतित्वामारवात्तच्छज्ञ नेन तज्नित्ते"क्तमशक्यतवात्तखज्ञानप्रतिपादकतच्छ.खवै "ध्यमिपि चेद्ध तोऽःपे । देहापभ 7जी- वस्वातन्त्य्मातयोनां निरासाभेम.त्मयाथःस्यप्रतिपस्य 4 च शःख्रस्यायन्तात्रहपकरात्‌ | जीवस्य तत्त्वमेव व वं तदन्तः भरि्परमाद्पयत्तमेव | ‹ अन्तः प्रषः शास्त › [ ते० आ०३।११।२ ] इ्यतरश्वुतभिः | दुगचदिजडपस्तूनामानिदं जायमानः प्रणा मोऽप्यन्तयरमश्वत्मान एव । तथाच तक्छक्ञनेन देदत्मो स्वातन्त्भ)े च निरस्ते < ६५० ` रामानुनमाप्यसहिना- [ भध्यायः- ~ -----------~---------------------~---------------- सति सयतःत्ररेश्वरस्याऽऽराच्न यी नर. प्वतैते नान्यथा | ततश्च तचज्ञानन देहात्मश्न- मादय एव निरःकरणीया न तु प्रपञ्चसलयत्वम्‌ | प्रघानपःरणःमप्याखिखप्रप्चस्य सलयत्वात्‌ | शुक्तिकायां भासमानं रजतमःपे सलयमेव । रजतस्य तेजस्वेन तद॑शान॑पञच॑कर- णप्रक्रिय युत्ते विद्यमानात्‌ | एवं रस्जुमुजगादौ सवत्र ॒ज्ञानाविध्ररस्य॒ससलयत्वम्‌ । कथ तर्हिं भ्रमलमिति चेदिषयव्यवहारस्य बाघा५ति गृहण | रज्ज्वां दूरतः सर्जने ज।ते: ततः समीपं गतः सपनन रंम इति प्रयति । तत्र य्यधि रज्ञां स्पशानां बरदमानसरेन विषयस्य सयत ठथाऽपि देदंशानां स्वल्पतेन तत्रयं कप & व्यवहर न मवति | अत एव्र तस्य अमतं न तु पिषयासयलात्‌ । रञ्ञरादौ सर्पायं्ानां स्वं तु-" त्दव सदृक्ष ॒तस्य यरदद्रकदेशम क्‌ ' इ्यक्तरीसया स्सदृशे वस्तुनि स्वाश- सं नापरपतुं शक्यम्‌ | कथमन्यथा रञ्ज्वादौ सर्पे एवावभासते न घटादय इति पयी- सोचपः | न च साद्दयादजते शयु क्तकायां प्रतयतामिति वाभ्यम्‌ | यरमःच्टुप्तकायां रजतस।दृइयं रजतसंस्कार द्र धनदर!रा रजतप ति जनधन रजतप्रक्षम्‌ । अ।द्पुष्पसंनिहिते स्फटिके प्रतीयमाने! रक्तिम।ऽ"प सल एव | यथा जदछन्तर्गद- तेजे,द्रग्यगतः सत्य एवेष्णस्पर्श; सयुक्तसमव।यन जले भासत उष्णं जमिति तथा श्फटिकसयुक्ायां जपप्रसूृनप्रमायां विद्यमानः खन्य एव रक्तिमा रफटिके भासते रक्तः श्कटिक इति । तैतावता विपयस्यासयतरम्‌ । जप कुसुमप्रभा सर्वतः पसृताऽपि सदि. कस्य खच्छदरन्यतेन ततैव क्फुटमुपलम्यते नान्यत्र । > क्कि ~~ स्वभे दृदयमाना गजःश्व.दयः पदाथा अपीश्वरे०॥घ् दिताः सया एव | यद्यप्येते पदःधौप्तत्तापुरुषरारेम ग्या ए्रव्यन्येषां न तदु पटन्धिस्तथा तत्तक।लायसना प्रेति च तस्यैव स्मप्षटुनगत न तदुपर्धस्तथाऽप्यतटृश चित्रपदा शकतं तयसंकल्यस्याऽ5- शवयैशततेरश्ररस्य सुम प्यत्र न काचिदनुपपत्तिः | द्रे प्रतःयमानं निजमुखमपि सत्यमेव । भादश॑ग्रतिहतगतयो नयनरईमयो द्णर्‌इृत्ता: सन. निजमुखं गृहन्ति | ननु खमुलस्य स्वामिपुखवमत्रेन कथं निजमुखघ्य स्वमिपुऽतलन प्रतीतिः । अति. शेष्रयाद्पेणमुखभीचदन्तरःटं तदप्रहण त्थः प्रत तिः । एव सपत्र सत एव विषस्य स्याति; परततिभवति न तु क्ाप्यत्त; प्र 1: | इयपर सष््णातिस्िधुच्ते | तत्र यदुक्तं प्रमा्ा स्िशेष इति तेन्न-‹ यत) वरा इमानि भूतानि जप्यन्ते › इति श्रुता जगत्क.रणस्वं अह्णः प्रतिपाद्य 1 इति गिरजिवादम्‌ । तद्यधे,पपयेन तथ। भवताऽपि करपन्५यम्‌ । करणं च क।५पेक्षश्रा व्यःप्रकमत एव सामान्यम्‌ । क।५गतमशोषर्‌ हत मिथः | किचिय) यो विकचः सस सममान्यपरहृतिको यथा घटशचर.वादो {भशेषास्त- स्सामान्यमृतवृप्रहृतिक। ९१ व्यात्िकलकानुम'नेन।प नितरेषपेप बरह्म सि परति | श्त ६ अष्टकः १८ ] श्रीमद्धगबर्वीता । ६५५१ निष्टं ब्रह्म निर्विकस्पं निरञ्जनम्‌ ' इति श्रुतो निर्विकल्पपदेन स्पष्ट>व ब्रह्मणण नित्रिः क्ेषतेच्छते । विशेषरदेतधव।दव न त कथमपि भदत्रय संभवति| यत्सव्रिशेषं तदेव नदान भिष्ठानं भवति । सव्रिशेषं हि वस्तु स्वगतन तेन विद्वदिति वक्तुं शक्यम्‌ । इदः सस्य च ताद्ृ्वरप्रतेयोगितया तादृशमन्यर्काचदरस्तु अव्र्यं स्वीकरणीयम्‌ | ताद्शष्य, वस्तुनः पचित्काय प्रति कारणव ताट्ररावस्तुनस्तत्क। यल च ज्ञनेनेदशवस्तुज्ञान सुतं दुणमभिति एकविज्ञानेन सवरभिज्ञानं प्रतिद्धतं नेोप्रपययन | श्रुनावपि मेदत्रयरादिःं स्पष्टमेव प्रतिपा्यते- (सजातीयं न मे पिषचद्विजातव नमे भदेत्‌ । स्वगत च नमे किचिन्न मे मदत्रयं भवेत्‌ ' ॥ इत्ति । ननु रोके घट,ऽयं न पट इलयाद्प्रयक्ष प्राह्यप्राहकमेदस्य घट टनद्विमेदस्य च प्रष्यक्षमनुमृयमान वेनापटापानहेतवात्कथमिव्रमेदोपचणनमुपपययेतेति चेत्‌, भेद निरूपय तु- मशक्य इपि ब्रमः | तथ। हि -मेदस्तावन वस्तु: स्वरूपम्‌ | यते बल्तुनः स्वरूपे गृह्य म.गेऽ4 षटोऽयं पट इति सखरूपन्यवह।रो यया भवति तद्रदिदं स्वस्माद्धिन भति भेद- व्यवहारोऽपि प्रसञभत | स च।निष्टः | षरतुरवरूपमात्रज्ञा नाच्छरूपन्यवहःरवद्वेद>५वह्‌।र(व रूकेऽनमुमृथमनतात्‌ | न च वस्तुरूप गृह्यमाणेऽपि अथ॑ भिन्न इतिव्यवषरस्य कस्मादियवधिसविक्षनवेन स्वरूपम्रहणसमये तत्स्मरणामवरेन न तदानीमेव मदम्भवहारो जायत ३१ वाच्यम्‌ | वस्तुस्वरूपमेव £ मेद्‌ इति इुषाणस्तं मेदब्यवह्‌।रेऽवयिसम्थपे- क्षववं नोसेक्षितुमर्से । स्वरूपमेदयोः खद्पलाविशेषात्‌ | अन्यथा स्वरूप -वह्‌।रेऽपि प्रतियोगिसापेन्तलं केन वायत | यथा च स्षपव्यवहूरे न प्रतिये.ग्ययेक्षा तथा भेद- व्यवरहरेऽपं प्रपिवेग्धपेश्ना न स्वत्‌ | प५; शयी हस इतिवद्‌ घटो भिन्न इति पर्याथनवं च्च स्यात्‌ | ननु च भोः फेनेक्तमयं भेदे वलनः स्वरूपमिति) वितु वस्तुषरमेऽयमित्ति अवरीभि | धभ्ख सति तस्य॒ खरूपद्ेदे.ऽवश्यमाश्रयणौीयः । अन्यथा वस्तुरयरूपपमेव यं भद इति प्रथितं भवेत्‌ । खरूप द्वरे च तस्यपि भदप्तद्धरतप्यायि अ ःरतद्ध+ इनय- नव्रस्थाऽ<पतेत्‌ । भेदान्त्रघ्याकल्पनायां तु प्राथमिकी भेदः स्वाश्रयाद्भिनन इति व्यग्रहरो न स्यःत्‌ | भिन्न इरि.व्यघहःरहेएनदान्तर्‌ःभावेन रव सिमन्प्म्यवह.रहेतुत् संभवात्‌ । फिच जायादिधम्‌९ि'एवहप्रह मेदग्रदणं भेदगप्रहण च ज,ल.परध^विशषि- छवरट्ग्रहणमिति परस्परश्रयतद्भि दुर्निरूपः । न च भेदस्य दुरि.ख्पण नते चैत्रो ऽध नभेत्र इलयामिमेदप्रतिभासः कथमुपपद्यतामिति वाच्यम्‌ । नहि मेदपरतिमासे परमा्थ- स॒द्रन्तु अवेक्ष्पते | तथा सति रञ्नभुजंगादिप्रतिमापानुपपत्तेः | तप्मादनायान्विचन)वायि- ६५२ रामानुजमाष्यसहिता- [ मध्याय दय क।तमेव भदो निरूपणीयः } ततश्च मेदामेदधषये ब्रह्मणः सविशेषःरनिर्विज्ेव- विषये च मायिनां रामानुजीयानां च मतवेलक्ष०,ऽपि चिद्धातुः स्वरू्येणाधरिणामी निलयश्च | तथा मृतभौत्तिक। दिजडपद्‌ाथेः श्रूपतः परिणाम्यनियश्च | छप्रगतरथ। दि; छ्क्तिर- तादिश्च जड एव तकार कसाय) तस्ुरुषमत्रानुभाग्यश्वत्मतदःपे निर्विव.दम्‌ । खं स्थिता वेविवादे सति केव नाममत्र भिवादो दृस्यते । यध्रा-चित्‌, जडाः, स्वप्रस्थितरथा- दिश्वेति त्रयोऽपि प्रमा्थ्॑चम्दव्‌।च्५] उत।परमथशब्दव।च्या आदहोघिच्रपाणां मध्य एकः परमाथशम्दमागन्या वपरमार्थक्ञम्दम।ज' विति । तत्र प्रथमः पक्षः शृन्यवादिनां मतेन | स च न यु क्षमते । जप्रमायैशब्देन नजर्वो;, मिनववं चेद्धेदस्य प्रतिोग्यपेक्षतेन शून्य- वादिनस्तव मते च परमार्थं नः ऽमावापरपियोगिप्रसिद्धेरनुपपत्तेः। अधि चेक्िवैदरस्तु परमाथशच्दमात्त.दा परमाथशन्रेन नक्ञसमात्तऽपरमयै इति निवेत्तु योग्ये नन्यथा | द्वतायः पक्षो रामानुजानुयायिनाम्‌ । स च।पि न. युक्तः | कष नाम परमार्थलभिव्यतत अवता । जविनाशविवमिति चेत्परमापैतेन त्वेष्यम.णेत घटादिषु स्परद्णजदिषु चाव्या्चिः | सलयत्वं परमार्लं चेन्तयः-स्य॒व्वरूपं निर्क्तन्यम्‌ । यदि अस्यलामावः सव्यत्चं मन्यत्ते तद।ऽसद्वज्ग.नायत्तं सयत्वं सलयववज्ञानायत्तं चास्तयत्सभियन्योन्याश्रयो दरबार; । अथ मिथ्यल्माम्वः परमाथ॑तमुच्यते चेकिमिदं मिध्यालमिति निरूपणीयम्‌ । नाधितत्वमेव भ्थ्यावं उेद्रस्नूरगादि' थर उरगङ्ञानस्य बाधितं * रञ्जुसप।दिषू तु तदे- द्द्धाटसंबन्धितयेवाभ.वप्रतीतेः › इति श्रीभाष्य उक्तमेने,रगङ्ानस्य मिध्यावापात्तिः | मोभिति चेदम तद्‌। ^ २ञ्ञयाद्‌ सपौदिनिज्ञानं सयमेव मयादिदेतुः › इति श्रौमाष्वीयन स्न क्िविरध्येत | । कच रञ्जुरगस्थले भिपयस्योरमृस्य बभितत्वममित्रपते न वाऽयुष्पता । सत्छ्या- {तिवादिनस्तवःरगस्य ब.धितत्य सुतरां दुवचम्‌ । र्त्स्यावयुच्छेद्‌पत्तेः । तीयेऽपि ४ विपयाणमरव्र मिथ्यात्वम्‌ › इति श्र म'ष्यस्थस्द।यः सिद्धान्तो म्यकुस्+त । अपि च सवैर सच्छ्यात्िव,दःत्तव मते पथकरणप्रक्रियया सर्वत्र पृथिन्यादिञ सथभृताश्चानं विद्यम।नत्वाद्रञ्जै सर्पावषवान्वयसस्ेन रञ्न्रगदेरिध्यात्वामावानिध्यावस्म क, प्रसिद्धतवाम।वेन मिभ्यात्वामावः सत्था दुरचः । अभावज्ञानस्य प्रतियोगिप्रससिदधि- सपरक्षत्वनियमान्‌ | ततश्च भि [त्व.मावरूपं परमाथत दुतरैचम्‌ । किच यत्र द्वयोड्ौ- नय) तरोतस्तन वाध्यव्राधकभावोे बाधितध्य च व्यादत्तिः | यक्िन्देशे यक्िन्कारे यस्य सद्भावः प्रतिपनस्त्िन्प्यो तरमन्काठे तस्याभावः प्रतिपनधेत्तत्र पिरेधद्वख्वतो बाध- वत्वं बाधितस्य च निवृत्तिति । यथा रञ्ं स्देशक।टसंबन्धितया सैसद्वावः प्रती- यते तदेशकःटसबन्धितयैव तदभावप्रतीतेरोनःदञ्जुज्ञानं बाधं नेष्पस्य स्थानस्य च अष्टादशः १८ ] श्रीमद्धगवद्रीता । ` ६५३ ° +- ------~ निन्द्यते । घट दष तु न बाध्ध्वाघकमावो व्याद्रत्ति। | देक्षक।रमदेन विरोधामा, वात्‌ । तेन च रच्ुसप।दिवन्न घटम्द्‌।स।मप।स्माध्यम्‌ | भिन्नदशकाठसंबन्धितेनानुमृतस्य धेटदि[वनदेशकाट्येरमानप्रतीतेः । सन एव ८ न ग्यावतभानत्वमात्रमपारमाध् हेतुः › इति श्रीभाष्य वदतस्तव व्याव. मानवविरेषोऽपारमा््यं हेतुसेन।भीष्ट एत्रेति गम्यत | व्यावतेमानलविजञेष्रशच तदेरकाटसं- यन्धवचवेन ग्यावतंमानव्वरूपः । स च रज्जुसप॑दौ इष्ट इति कथमिव सत्स्यातिः दाक्या निवैज्तुमिति निपुणं विचारयेः । रिच रञ्जुसपादौ घट.द च को मेदः । रञ्जुन्पः पूय नामूत्पशचा्च न भविष्यति केवरं मध्य एव प्रतीयत तद्र द्टादिरपि पव नरस्य चन भविष्यति मध्य शव हि प्रतायते | रज्जुसपेः प्रध,त्‌ ‹ नायं सपः › इति बाध्यते घटादिरपि नानञोत्तरं कपाठः* दवध्थायां ‹ नायं घटः › इति ब,प्यत एव | ननु:पश्च.स्नेन ना सपे इति बापेन प्रतीतिकडेऽप्ययं सपो नामूदिति प्रती तिकष्टिकोऽपि सर्पो बाध्यते न तथा घटादेः । नहि घटध्वसे कपाावस्थायां षटबा* घञपि प्रतीतिका ऽप्रि*ना4 घटोऽम्‌दि१ कऽ प्रसति । तथाऽपि प्रातीतिक।लिक- सत्तायाः क्षमि कत्वेन न तथा पारम।चिकलं वक्तं शक्यम्‌ | पिन्व प्रतीतिकालेऽ( न यं घटोऽभुदिति ज्ञानदृष्ट्या बधो मवस्व | बदधदष्ट्या न बध्यत इति चेनैत।वता वस्तुनः सयघ्रम्‌ | इतरथा रञ्जुरगष्थठेऽपि श्नान्तदष्ट्या बर, धाभावात्तघ्य सलयतापत्निः । न चेष्यते वयाऽपि रज्नुरगस्य पारमार्थकतम्‌ । अपि च रञ्जुसपै दृष्ट्रा भयदिनान्यत्र गमने मरणे वा स्था बाघासंभतरेन पि स सपः सय मवति | यदि तत्र बाध्रयोग्यता वतेतेऽपि त इतरत्र गमनादिना रज्जेज्ञान।माव्नास्ति ब. द्युत २द्द्द्टूयाऽपे न बाधसतस्य परमातयाथाध्येज्ञाना* भावादिति गृहण । न च तच्वज्ञानिदृ्टया घटदरर्ब॑पे फ मानभिते वाच्यम्‌ । प्रात तिकाञछिकेऽहि पश्चात्तनेन रःजुयाथरध्यज्ञानेन ब्धपत इयत्र प्रती तिक,टेऽपि तध्य॒स्पठरूपणासन्तं प्रयोजकम्‌ । सस्य सत्ता रञ्जुसक्तैव॒नान्या । तथा मृत्त्तेव॒घटसत्ता नापिरिक्ता । नहि सततद्वथं प्रपते | न उ घटके मृल्तत्ता नास्तीति वक्तु शक्यते । एवं मृद्‌दि- सत्ता न सखकारणसत्ताया अतिरिक्ता | ततश्च प्रतीतिकःठेऽपि घटदिबाधो युञ्पत एवेति जगते! गिध्याघ्ं न सयत्वम्‌ । मायावादिनां तु निरिसेषे ब्रह्य परमाथनितरःसवेनपरमा्थम्‌ । तदेव हि परमथ ( [हि यन्न क्रचिःपि क15पि निनिध्यते | ब्रह्मसत्तायाः सवत्रानुवतनान क्राचेद्रपि कदाचिदपि ६५४ रामानुगभाप्वसहिता- [ भध्थायः-- --~न^~“---+ ~~~" ------~-------------- ----- 4; तत्सत्ताया षाध: । घटो न पटः पटो न घट इयेवं सथैस्यापि निवरेधप्रतियोभिता दयते । यस्य न ल्दात)ऽपि निवधस्पकस्तदेव बस्नु -परमाथनन्दभागति(रक्तं॑सव॑प्रतयमानमपर्‌- मारधमेव | तथा च व्यावतमानल्यमात्रमेवापारमाथ्म देतु. सिद्धम्‌ । एतेन ‹ न व्यव. दमानववमान्रमपारम,ध्यं टे]: इति श्च माष्पं निरम्तम्‌ । एवं च समस्यापि जगतो मिथ्या प्वान्न सत्वानि; ध्यति । पिच सरछ्यातिनीम सर्दत्र सत एव प्रतीतिर्न कप्यसत इति । तत्न सत इयस्य प्रातिभालिकरूपेणापि सत इयय सत्ह्यातिरस्माकमपेव । न तु तथाङ्गकृतं, रामानु- जयः | यदि तु पारमार्विकेनैव रूपेण सत इलय्थं उर+ते तदा मरीचिकायां जक्परती- तिनं स्यात्‌ | ननु पञ्ीकरणप्र क्रियया प्ृथिग्पादिषु जलाशय सचेनोपप्र्ते प्रतीमिरिति चेत्सयम्‌ । पर्त विधिटे पद।य॑ जत्वं न।स्सव | तदीरकदेश्चे जि यद्यपि ज्टर्यं विद्यत तथाऽपि न तज्ज्ञा शक्यते । पर्चकरणं नाम परथन्िभागानरहैः संप । प्च करण।प्मागमृतानामतिसुक्ष्मतया प्रयक्षायोग्पलेन तदुत्तरमपि तत्रयकेवठजरस्य प्रय- ्षासंमवात्‌ । पिभ्वायं जलंर)।ऽतिसुकषमोऽपरि दूरतोऽपि गृह्यते न समीपत इति युक्ति. मिरुद्धमेतत्‌ । {कृच समपरगतस्य नेद्‌ जमिति प्रप तिजौयते । तत्र सत एर जलस्या- सखरूपण प्रती तिति अन्यथावमासोप्वज॑नीय एवं । एतेन " डतौ पञ्चाकरणेन तेजाशस्य॒सखात्तस्य रजतरूपेण प्रणतिः ? इति रामानुजमतमप्तगतमिति ३दि. तव्यम्‌ | किंच स ठेजे,शो रजतरूपतव कुतः प्रीयते | विद्यःसुयादिूपेणापि भानं ध्यात्‌ । भिश्रणास्माक्‌ तेजे.शप्य धद दिस्वं्ाघारणत्ात्‌ | न च पञ्चीकृतस्य तेजसो रजतसरूयेण परेण स्य केचिदा: त्त मिश्रिता भासन्त इति वाच्यम्‌ | तत्र तेषां स्वे मानाभावत्‌ । न च रजतप्रतीतिरेव मानमिति बाध्यम्‌ । तस्याः प्रतीतेः सत्यति. स्वसिद्धै हि द्युक्त रजतांशस्र सिध्यति | रजताशसघसिद्धौ हि तस्याः प्रठीतेः सत्ख्यातिघं क्षिध्यतीलयन्योन्पाश्रधात्‌ । न चु रजतस.दृदयानुभवाद्रज , पस्वकस्पनेति बाध्यम्‌ | नहि सदश षस्तुनि सदृशवस्वंशा वपन्त एत नियमि । तथा सति फिष्टशकररया = भशधिच्‌ू+ साद्दयात्त्यामरथ्यवयवान्वयात्{.रय,उपत्वापततेः | स.६३१ तु शुक्तौ रजतगतच।कचक्षय।दि- गुणसदशगुणयसेनोपपद्यते । सौमाम॥ पूतीकग्रहणं च श्रृतिचे।दितं सोमगतगुणतद्रागुणव- सदेव न तु तन्न सोमावभवसच्छादिति जानाहि । पन्न वर्णतः सुरासषक्षायां सुधायां सुरःवयवरसततरे तव्याननाऽऽदितियान्भं दयत्वावत्तिशचेनि बहृवया्घुटं भेत्‌ | सष्टादश्षः १८ 1 भीमद्धगवक्षेता। ६५५ यदपि खप्ने सत्ल्यातिसिद्धय4 स्वस्था रथादयः पदाथीः प्राणिनां पुण्परपःनु- गुण्येन भगवतैव सृष्टाः परमार्थसलया पएतरेयुक्तं॒तश्चन्यम्‌ । स्रा्थजातं प्रति भद श्षाघारणकःरणतत्‌ । तेन च न त.दग्विधः कवन पदार्थो यस्मान्न कस्यपि जन्तोः खुखं दुःखं ३ सुप्ननम्‌ । स्वपनो च एशपद्थम्प्ये यस्मनन सुखं नपि दुःखं ताद्कूपद.थेः परमेश्वरेण वसछद््ठन निर्गतः । भनुभूयनते वेदासीना बहवः पदाथ); सप्रे | ततश्च ° प्रयोजनम दिस्य न मन्देऽपि प्रवते ? शति न्यायानिव ते परमेश्वरेण सृष्टाः रितु जविन कश्चिताः | कल्पना चेयं स्मृत्िविरेषरूपा । ‹ मायामत्रं तु ' [ब्र०सू०६३।२।३] इति पूब्रे खप्नाव स्थितपरदार्थानां मायामात्रतं सूत्रकरैः स्यष्टेधाक्तम्‌ । मायाशब्दो ह्यनिवंचरनःयवाचीति प्रसिद्धमेव | अनिर्व॑ चन नत्वं च तत्तत्पुर्पमात्रा* नुभाग्यसे सति तत्तत्काटावसानत्मेव स्वप्नर्थपदाथौनां तत्तःपुरुपम.त्रानुभ,ग्यत्वं तत्त- व्काल.वसानतं च स्वकृय माय्ञब्द्यानिगचनीयवाप्त्व न दृष्टमिति वदद्धी रामानुजी- येरनिवचनीयशम््विष) केवकं दुराग्रहः कियत इति द्यष्टमेव प्रतीयते । मायाश्चग्दो ह्यश्चयेवाचीति मायामात्रमाधनकारक्लमियभरेः । जीव्रष्य स्वतः सयसंकसदिः सतोऽपि ससारदञ्चायां तस्य काप्ट पनानमिगयक्तस्ररूपत्रान = तथात्रिष.षवेरूपसप्नसृषेः खषटतं तस्येपरप्यते छित परणपुरषृ एव स्वप्नं पदायेजतं सृजतीयर्थं सू शक्षरस्रारस्य- भङ्गापत्तिः । यलो हि मायामत्रमिति मायाब्दमुपादत्ते, न परमपुखहृति२- व्युष्धते | भभ च * मनभिन्यक्तस्वरूपवं क्रयाकाङन्नायां प्रयसा यस्य मायामात्र खमुप०।ते त्-यनभिन्यक्तघरूपतव.न्वयये.ग्यायनमिन।ऽऽकाङ्‌पाशान्तेज॑तसे नोपित तप्परियञ्यानुपस्थतजाकानाभियप्याह्न्प जयानां कात्न्यनानमिग्पक्तघरूपतादियर्धो. पवरणनमव्यन्तानुचितं सूत्रकृतो ऽसंमतं चति बोध्यम्‌ | रज्नुरगायःे स्वाप्ना यवन्मायिकमेव | ष्व तदेकानुभवरमिपण॑तत्काटव्रसानं च स्राममध्जतं (नपिमाणस्य परः श्च स्णाचिन्तयशक्तेः शक्त) रञ्म्रग दिनमा न कथ- मपि कुण्ठिता भवदिति स्वाप्तपदयेवद्ञ्मरग.दीनां परमाथ॑टः सव्यव्य रामानुज॑येः किमिति नोररी कियते । एवं च स्यप्तस्थपदार्थानां न स्ववं कतु प्रातिम।ततिकवमेवेत्यनिनै चनी. यत्वम्‌ । एवमटातचक्र देड्‌^।ह दि चन््रजञान।दवपि अनिनचगायह्यातिरेाम्युपे ग न कपि सह्याः < भवतीति मद्यरहो तध्यायारम्हुरनःणामयकरोपास्यश्रीव सुवदना प्रणीरऽ- ९५६ राभान॒जमाष्यसहिता- [ अभ्ाषंः- ---------“ द तामेदे विस्तरशः प्रतिपादितं. तद्र८३५म्‌ ] एवं चानिभचनीयल्यातिरेव सत्र्रेति परि दश्यमानं सर्वं अगद्यति; प्रातिमा्िषं भिथ्यैव न तु सत्यम । ताद्शाविवतंधिष्टानमृत्‌ं ब्रम न्तुतो निर्वि्ेषमेव नतु सविदोषमिनयुक्तम्‌ । यत्तु रामानुजीये.--निव्यस्ःयादिपदमुर्यार्थनितयतवादिधतनरेह्य सतशषमेवाव्र- तिष्ठत इघ्युक्तम्‌ | तनन । द्विविधा हि वस्तुप्रतिपादनरीतिरिष्यतेऽभियुक्तः | कचिद्रेध सुखेन कचिन्नििधमुखेन चति | तत्र यत्सविशेषर वस्तु तदीदृशं तादश मिति वक्तु राकपमिति सधिरेषं वरतु विधिमुखेन प्रतिपादय तुहेति शब्दः | निविदं तु इट्शं तादृशेति यक्त न शक्यत इति यदपि ताश वस्तु व्रिषिभृखेन प्रपिपदभितुं नाहंति रान्दस्थाऽपर निवरेधमुखेन निरिक्ेपं वस्तु प्रतिपादयितु हक्तःति | तथाहि--' यत्तददवेह्यममर ह्यमी मवणमच्चु श्र तदपाणिपादम्‌ | निव्यं विभुं सवरगनं सुसुद्ष्मे यदृग्चतय) नि परिपदयन्ति धराः |) [मु० १।१। १६ ] इति सुण्डकश्टुतिर्नितरिंरेषत्रहमप्रतिप। देका भवति| तेत्रद्धिदयमप्र ह्यमिव्यदेः प्रयक्षागोचरमनुमानादगेचरभिलादिरभर; | एवमड्ध्र दयेन ब्रह्म निषेधमुखेन पतवरार्भि तम्‌ । यदपि "चिद वस्तु तधिरूपेणेदलं त दृदमिव्येचस्येण वणै- मामे यथा यथावदसतुस्वरूपपरिचायकं भवति न तथा निगेधरयेण व्यमान त्वादौ विधिमुखनेवोपवणैनमुचितं तथाऽपि प्रकृते वष्.मानस्प ब्रह्मण) विधिमुखेन प्रतिप दनं च॑स्त॒तो नेव संभवतीति धरुतेस्तथा प्रवर्तः । इंदवश्ुतिप्रक्म एव॒ तद्भय निर्वैरेषमिति सूचयति । उत्तरां निलयं पिमुमियेवं तरिधिरूेण स्यपि प्रतिपादनं दृइप्रते तथ।ऽपि तेर पर्यवसानं निभेधमुख एव । नियं कार ¦ परच्छेदरहितम्‌ । मथु देशतः १९च्छ- दरहितम्‌ | सभग वस्तुतः पर्च्छेदरहितम्‌ | नं त्िमिधपरिच्छेदराहियं ब्रह्मणः प्रत- पाद्यते । अत) नात्र कश्चद्ध्णो विधिमुसेन बोः 2) | यदि तु यदिचिद्धावरूपविेषु स्वरेण प्रतिप्रादितं स्य॑त्तदा तेन मावररूप््तरेण द्द्रस्यु सविरेषरभेलापादयितुं शक्येत | नात्र भव्रह्पतररेष ुरस्रेण वधन किं तम्‌।नेति वर्भितम्‌ । नन्वत्र मःवह्येणामाव्रह्येण वा यथाकथः.पि प्रतिप्र.द्नमस्तु न तद्धि वि तिपयामहे तु तेनेवाभावरूपेण विशेयेण सविरोपमेव तब्रप्नावतिष्ट्त इति वदामः | इति चेद्धान्तप्रलःपितमिवशश्रद्रेयभेतत्‌ | यतो ऽभप्रेन न वग्तुनः सविरप्रतं भवति | तथ। हि पशवोक्षया भेन मरुष्वाणां प्रतिपादूनममटम्‌ | ठव मनुर रवधर्ेण वा पुच्छामप्रेन वा | तत्र मनुष्यं भावह्प्रो धमे इति तेन परिदतण सृत्रिशेषलं महुष्याणां भवरदःयन्यदेतत्‌ । परं तभतरेन सविषं कथतरां प्र८वद््तुं शक्यम्‌ | माववरु दस्य द्य पार्य ;खेन ध इति वा विेयद्ते वा व्यवहराथोग-तरेन नतेन सूयेण व तुनः कथमपि स्रि. शेषम्‌ । रूपामात्रवतो म तट्धनस्ेज पन्तय रूपःमेन पयवे ठते तत्र स्पागरवि- मेव रूपवतां कोऽपि न प्रमति | अश्दशः १८] ` भमद्धगवरद्मीता। > | दिचाभस्िदि बिशेष ऊ्तीङले त्वभावस्य भावत्वापतो रूपे च्छेद एव स्याच्‌ | भत २१ भ्रोमर्न्यासचरणेयगसूत्रमाष्ये [ परा १।९. ] ‹ अनुदपसिधमो पुरुष श्युत्पक्तिविमस्याभावमाबमवगस्यते न सु पुरुषान्वयी अमेः ' इटयुक्तम्‌ | एदमकत्शं हित य।माषमन्रमेति चोध्यम्‌ । ‹ निर्गुणम्‌ › [ च्‌ ७।२ ] ‹ निरञ्जनम्‌ › [श्व ३।९] इत्यादिराअमश्च निर्विशेये बन्तुनि प्रमणम्‌ । खनुमानेनापि बरह्मणो वरि मिेषतरं सिध्यति | खतरे प्रमोगः- विमतं चद निर्वि- रेष्रं जगन्मृर्कारणसान्मद्रत्‌ ॥ कारणे कवय॑पेक्षपप समन्य भवति । सामान्यं कर्यगत- विदचेषरहितमियभेः | षटश्षराकादकार्यबतव्रिरेषा्णां चरःदनो कारणयरतायां सरि भद नात्‌ । यत्तो येति श्रुया च सयगत्क रण्यं भक्षणः प्रतिपश्चते । यदि च तश्र कोऽ विक्ेषः स्यत्तहिं ताट्रिवसेषहीने बरह्मणे।ऽपि मृरुकारप्पमन्यतिफिनिस्यास्‌ । तस्यापि सवि शशमे तादृशबिशेषरहितं तन्यकभूते फुनरन्यस्यादिसयनवस्थ.प्रपङ्गः | तरे परिहारार्थं जम- नमृरकारणे ब्रह्म सवैविश्चेषरहितमिखकमिनामि वक्तव्यमेव । भन्बथा श्ूतिग्रतिपादितड- गत्दरण्वःवं विध्येत । स्यं च निर्विरषवादः सूत्रकारस्यापि समवः । तद्धक्तम्‌-"न स्थहनते।ऽवि परस्यो- भयर सर्वत्र ि' [त्र° स्‌० ३।२१। ११ इति स्मानमुपाधिः | परञ्चबिषत्रा उभय ङि. धाः श्चुतय द्दश्ते4 <सवेकमं स्वैकामः' [ऋ@ ३। १४। २] दयायाः समसेषडिद्धाः 4 ऽभस्वूलमनणु' इलयचा निविरपरिङ्ग : । किनतवतोभयचिङ्गं अह्योतान्यतररिङ्खं मन्तभ्यम्‌ ॥ यदाऽप्यन्यतरष्ङ्ं तदाऽपि "फं सविशेषरमादह्‌स्विनियिनेषमिति भवति विचर्मा । तनोष्पते- न प्रस्य बरह्मणो वःतुत उभयलिङ्ग शधं निवैकम्‌ । यस्माद्वपेकेमब वयु स्वत एव रूध्र- दिमचद्िपरतं चेति कि युक्तं विरोधित्वात्‌ | उप धिभोगाद्‌पि तन्न पपते | नघुपाधियोगाद- प्थन्यादृशं वस्तु भन्याटृश्चस्वमावं मविचुमहति { नेश्न्छा.ऽ्टोऽर््तकादयुपाभियौम।दनच्छो मर्वति भान्तिमतर्वादनन्छतामिनिनेशस्य । उपधश्वाबि्य परतयुपस्थापितत्वात्‌ । तदे पत्स्य ब्रह्मण उभ“लिङ्गं सतिप रन्िर्बधेषाटिदङ्धं सभावतस्तु नास्स्येव पर्मसु स्फानते)ऽबि नास्ति । यतः सवत्र ‹ अशन्दमस्पशोमरूपमल्ययम्‌ ' | क० २। १५] इसादिश्वति अपस्तसमस्तविशेषमेव बरह्मोपद्रेसयत हते तदथं इति । यस्च रामानुजीयेतरेष्छणः सविदनमत्राय यो भामजमनापिं च. वेत्ति होकमहे. श्वरमर्‌ » इया [दगीताचाक्यं प्रमाणसनपन्ये्पते तस्यापि. निरिति एव तावम । भजतं हि न भव्यो धेः कश्वितिकितु जन्माभावः | स्वमन दिष्वं मूलक्रारणामात्रः ! तथा चाभाबरूपाम्यामम्यं कथ अणः सेर वं सिध्येत्‌ । अभवेन च न सचरोषवक्निति भरायुपपादितं न बि'मतैभ्यम्‌ । एवं = ग॑त.शखस्णपि निःचशेषे अह्मणि तान्प सिदधप्‌ | <८३ ६५६. रामानुनेभाष्पसहिता- [ अध्यायः नन्‌ सत्र खश्वद्‌ं ब्रह्म, इति जगट्ह्यण्णः सामाना धेकरण्पदहनात्‌ ‹ प्रकृतेश्च! [ ्र० सू० १।४।२३] &पि चत्र रहण जगदुपदानकारणवस्प प्रपपद्नाच्च जग- तविरोषा ब्रह्मः स्युः । तथाच सविशेषमेव ब्रह्म न निवशेषम्‌ । अत एव श्चुत्ेष्मू- समादिषु ‹ सकामः समकमी सवेगन्धः समरसः › इत्यादिविनेषरपुरस्करण ब्रह्मणः प्रति- पादनं सगच्छत इति चेन्न | सर्यस्य प्रःशवस्य कल्ितसेन मिश्भतिवत्राद्‌ाभ्रयणेन जग- द्कैविशेषटेशसयापि ब्रह्मणि व सुपितु सुरगुरुणा<ध्यशकयत्रत्‌ । तत्कस्यवः चानाधयतनिर्चरनयभःगरूप.जानमेव । दतदरेय ज मायातमभाददम्दै- व्यभद्वपतेः। तदुक्तं बिन -- ‹ तामाह: प्रकृति केचिन्मायानेके प्रे लणून्‌ ? [ योगर प्र०-२९२ ] इति । स्थेय प्रघानमदददंकारपश्वमहामृतरूयेण तत्तदव्य्रूपेण च प्ररेणामः । सर. जस्तमसां त्रयाणां गुणानां स.स्पावस्थाप्रधानम्‌ । बुद्धे च महत्तरम्‌। बुद्धः स्वभावतः स्वच्छतया तत्र ज्ञानरवरूपं शुद्धधतन्यं प्रपिभरिग्बते | समष्टिुदरौ प्रतिनिरिबतं चैतन्य भ श्वरः । ८२६५ प्रतिदनिग्तितं चैत्यं जीषः | चम्बभूतं ञानं यदथथपे निर्विषयं निग. भयं तथाऽपि प्रतिनिम्बमृत जरस्वरूपर्मश्वरणटरूपं च इ.नं सःश्रयमुतमावरूपाज्ञानव- स्ाप्सविषयं सशय च भामते । अज्ञानस्य समावत एत्र कचिद्भषयकल्राकिचिन्नेव्र- त्वाच्च | यथाऽऽद^टेन ससपिबिःम्बतं मुखं मर्छमसं भासते र्त्‌ । तथा च प्रतिनि- ग्बभूतं सञ्ज वेश्वरर्प ज्ञानं त्देव सवःधिष्ठागमूरज्ञानरूपदोषवश्चादनन्ताश्रयमनन्त.वे. यं चाऽसमानमनुमचति न तु विम्वमृतम्‌ | मावर्ूपाह्ञानस्य ख ॒खपरेणाे निम्बग्र- हणे च न स्वातन््यम्‌ । नापि इद्ध ग्रह तस्य प्रेरकम्‌ | पितु खाश्रयभृतं शद्ध ब्रह्मो पर्ज॑व्य परणमते प्रतिभिम्ब च गृह्णति | स्थाऽऽदर न मुखप्ररणया प्रतिबेम्बं गृह्णाति रितु स्रभाबतः । नेतावता तस्य ॒स्ाटन्ध्यम्‌ | मुखसांनिष्यविक्षणात्‌ । ज्ञ.नप्रारिबिम्ब- मूतश्वायं जीवो येन मवरूयन्ञानरूवद्‌पेणानन्ताश्रथमनन्ततिपयं चार्मानमनुभवतिं स दोषोऽपारमार्भिक एव । त्था च न तस्यान्यपेक्षा । यथा दीगर घट।दिप्रकाशक)ऽपि स्थभावत एव स्वमपि प्रकाशयति नान्यं दीपमपक्षते तददय भावरूपाज्ञनरूप) ` दे१; स्वभाव्रत एव ब्रह्मोपरजीष्य जगद ष्यकः खषृ.त्यगश्चःति नानवस्था । म"वताटशमावरूपाक्ञाने ॥# मानमिति वचेत-अद्म्ङ्ग इति प्रयक्षप्रपिभास ण प्रमाणामति गहाण | ननु ज्ञानामावव्रेपवेद्यमवभासौ नाभप्रेतमथमववरोध^तीति चेन ताचद्‌नुपरभ्वादिनथोयमेतत्‌ । परोक्षप्रतिमासक(रण बादनुरटम्पेः । नन्वयमये परेक्ष एवेति चेत्‌-न तात्रदयं टिङ्गेन शब्देनानु :प्यमानाथुन व! जन्थते । नाप्मनुपरम्न्या । प्रयक्षेतरप्रमाणस्य श्ञःनकरण्वनिलमान्‌ । न चाटमह्न दति प्रयक्रःवमासतःमग्रकाडि अष्टादशः १८1 . भीबद्ूगब दी ता । ६५९ हानं सममस्ति अनुभूयते वा । फिंचाहमज्ञ इसयसिननुमरेऽहमित्यस्मनोऽमावधर्िंतया, ङानरय च प्रतिये.गतयाऽ्वबोधे मवति न वेति प्रष्टव्ण भवानज्ञ इ्यभासस्य इन भवो त्रिष इति वदन्‌ | त॒त्राऽश्ये कल्ये धर्मिप्रतियेगिङ्ञानयोः सतेरामनि विरेषादे- वन ज्ञानमात्रामाधानुभवः संमवति.। नहि घठवति भुतके ्टमावानुमवः संमव्रति अनुभृथ्ते वा | अभावविरोभिनो भाव्य घटष्य मृतके वियमानसत्‌ । द्वितीये तु कल , धरमिप्रतियो गेङ्ञानस्तपेश्चो ज्ञानामाबानुभपः. कारणामाव.सुतरां न संभवति । धमाषोऽविकरणलखद्प न ततस्तच्यान्तरं धिम नाय । पितु भव्रान्वए- रूप एवे | यथा मृतटे घटमानः केवङमुलदश्वशूपः | तच्च कैवं मूख भावरूपं प्रत्व- क्षत एव गृद्यत इयतोऽमायः प्रलक्षः, दयमावप्रसक्ष्रिमतेऽपीयमनुपपतिस्तुह्यैव । सस्याङ्गानस्य भावद्पवेःद्ग) क्रियमाणे चरथ तियोनिङ्ञानसद्रचरऽपि विरेधाभावादह् इति प्रतिमासे मावङ्पाज्ञानःर्षम प रभ्युपगमनेश्रः | भपि च ङ्ञनाभावभिषय)श्ज इति अनुभय इमि भवबन्नये बद्रजवध्यादमक्ञ इति था प्रदी तिजौयःे तत्र निषिष्यमानं ह्ञावायमृलज्खानं [, सामान्यहनिमुत हानविरेषे बा | माऽःयः | जनरेषस्यानिधे ज्ञ.नतामान्वान्त्मतवरिशेषप्र्नःतेः सद्राषज्ञानसा- या-यस्य निमेषासभव्रात्‌ | सामान्येन विना वि्षशरेरनुपपततेः | नषि इृन्षवनिद्तै सिशिपालमवतिष्ठते | | । दवि.यकसे तज्ज्ञानं प्ररमालद्यरूपम्‌ ¡ वा परमात्मगुणनू+ वा परमासप्रिववम धा | तत्र नाऽऽ) न मभ्प्मश्च | त्था सति मुत्त.जव्रष्यापे तदरप्रतीयापसिः ( नं चेष्यते सा रामानुजीधरमि | उत्तमे तु परमा्मतपथकज्ञने ननुयरोयमारपेततं॑यथाकथेचिव्ययासेनोपवर्णनधं भवेत्‌ | यस्यस्य परमात्मायिपयके ज्ञानं याथा म्बन सजात स सुक्तज त यस्यवा ताद ह्ञानमय।धास्मेन जातमपि याधास्यन जत्तमिस्पमेनेमेशः स बदजीवस्तवित) दिपि . महमङ् इति प्रतः । अपि तु यस्य सुतरां तादशं ज्ञानं नास्ति सपव तथा प्रयेते। - तत्र तद्शज्ञ.नस्यवामव आरे पितयं कथमुपपद्यितु हक्यत | घटादिविषरयकङ्ने पर- म.सधिपयकङ्ानलस्याऽभ्रेपर इति तु तमारयन्छैरक्षण्पेन न युक्तिसदम्‌ । माथावादिन।म्माक्रं मत प्रमापमव्िषयकज्ञानप्य परमा तसगुणमृतज्ञानस्य चाभावा- प्पमःत्मसवरपमूृतमव ज्ञान ज्ञ.धालभैः | तच दरतुणो निराश्रयं निर्विषथं चेति साश्रयं सविषं च जद्रर्जीवसप जायमानं ज्ञममारोधेतमेतरेति वक्तु शक्पम्‌ | ज्ञानि सश्रषयस्य थिकयतस्य चाङ्गनपरैक लतवात्‌ {उपाधि सृतस दटेट्णतचश्चरतवदेः सभितुपर्तिभिम्ब ६६० रिानुजमाष्दसरिता- { सभ्याः शवाक्ञानगतसाश्रयत्वददः प्रतिबिम्बमृतज्ञान गापो युक्तिसहः । जरेभितकं नम्र मिति ग्याकरणश्चासर प्रसिद्धम्‌ | किच भावसरूपाज्ञानास्यीकरेऽहमज्ञो नैव किचिञजानामि, इलादिस्थरेऽङ्ग इ न जानामीसनयोर्रयोरपि ज्ञान।म।वःथुकत्न पौनद्क्यापत्तिश्यज्ञ इति प्रतिभप्से भाः ङ्प ङ्घ नविपयकवेनानिच्तामपि भवतां रामानुनीयानां गरे पतति । इदं च मावरूपाज्ञानम्‌ ‹ एत ब्रह्मटाक न विन्दन्यगरतेन हि प्रव्युदःः ? [ छा ८।३।२ 1 इ्येताद्शपरःशताधिकश्चतिप्रतिफादितम्‌ । सलानृतशब्देनानिवंचनी. मावररूपाङ्खानमुस्यते | ऋतमिति क्मवाचकम्‌ | ऋतं पिकन्ताविति मन्म फरामिसेःधेरति त्य परमपुरुषपराक्िफटस्य कर्मेण ऋतशन्देन तिकदनात्‌ +} भत्र तु तद्भिनं हप्र विरोधि सासप्ररैकफटं कमनुतशब्देन ज्ञायते, इति श्रामाधष्याक्त तु न समीत्कनम्‌ ऋतक्म्दस्य सयार्थोमिघायकतेन प्रसिद्धेः ॥ करोऽ ^ सर्यं॑तध्यमुतम्‌ ! [अ०व ७ &1० २२ ] इयमरसिह वक्ति ॥ तथःचाद्रतापियस्यासल्यक्रियथैः | तद्ध ब्रहमटोक वेदने, हैतुभ।कूपमेतदज्ञानमेव | ।‹ नतन हि प्रत्यदर; › इत्ति केदनपमावे दितुम विशेषणम्‌ ॥ यत।.इसत्येनाज्गानेनाङऽदताष्ततो न विन्दन्तीय १; । इदं चाद्या न ज्ञानामावरूपम्‌ । कितु ज्ञानामव्रपिक्षय ग्यतिरिक्तं मावरूपम्‌ कारणमूताज्ञानस्यापि ज्ञानामावरूपत्वे क) य॑कारणये.रकय द्रेदना।> हेतुत्मनृत्त्योच मान न संगन्छेत } नि छस्य छमेव कारणं संमति । अतः कायव्या क।रणः मेदे ऽे्षितः । तथा च ॒कायमृतद्घानाम।वरूप्ञान।पक्षिया मृरखमूताज्ञानस्य न इानामाः रूपत्वं [यतु मावरूपत्वमेवेखवशष्यं वक्तन्यम्‌ | अनुम,नमप्रि एतदनिैचनीयमूटभूतभावरूपाज्ञानेवावगमयति | तथाच प्रयोगः विवादास्षद्‌ प्रमाणजन्यज्खानं छव्रागमावव्यत्िरि स्व वेधयावरल्लनिवतस्देदमतवष््वमः रपुैकम्‌ , अप्रकाितार्थप्रकाश्चकतवात्‌ , अन्धके भथमोतनप्रदपुप्रभावत्‌ ॥ अ प्रमाणजन्यङ्गानमितिप्रथमदटेन पक्षो निद्ह्ते | द्विपौयद्टेन साध्यमुच्यते त॒तौयदङे देत: प्रतिपषायते | चतुथैदटेन च दृष्टान्तः प्रदर्यते । ज्ञामम्यितावद्छत्ते ब्रह्मस्वरूप नस्य वरवन्तरपृवैकत्वविरहात्तत्परिहराय प्रमाणेय।युक्तम्‌ । सप्रागमावन्यति रिक्तं सवि सत्ररणभूतं खनिवः्य॑सदेशशगतं च ` यद्रस्वन्तसमथोद्राघरूपाज्ञानं ततपुतरैकमिदयर्थ भत्र विरेध्णचतुष्टये खशचब्देन प्रमाणजन्यज्ञानं गद्यते । तधौर द्दियसंयोगजन्थ घटश्रिः यकमा्मनष्ठं ज्ञन भार ङ्ूपाङ्ञानपृत्रकम्‌ । त्च मावङरूपाज्नानं न प्रमाणजन्य्ञानप्र,मम बर्ूपं वितु तद्धिनं मवति तथा ज्ञ!नयिषयघयारकं ज्ञाननिरकत्तगयं ज्ञाना भिकरणदेशावः निष्टं च मूत्रतीति लक्षणसमन्वय; । अन्तरशम्मर्‌क्ता वस्तुपू्रकमितयेतातसयुस्पम भढादक्षः १८ † अमद्धगवद्रीता। ६६१ "~------------------------- -- ---- ्ञःनस्याऽऽमवरतुपुतैकवेन.र्थान्तरता द्यत्तत्परिदाराय ॒व्वन्तरयुक्तम्‌ ।` तथेक्तिऽपिं ह।मविषयभूते पद्‌।यऽथौन्तरता स्यत्तद्थं स्वदेशगतेतिविशेषणोषादानम्‌ | अर्थ.न्तरता भावेरूप।दज्ञानादन्यो योऽर्थ विषय।दिस्तत्ता स्यान्न तनुमानेन करपनीयं भावद्पज्खानं सिष्येदियत्र ताप्पयम्‌ । सलप्येवमद््टदिः प्रमाणज्ञानेदशगतवेन तत्रातिन्यापति; स्यात्त रणाय सनिवर्येति | नहि प्रमाणजन्यं ज्ञानमदृष्टदेर्निवतेकं भवतीति न दोषः । एमि पश्चःउजायमःनरज्जुज्ञानेन सप॑ज्ञानस्य निवर्यमानवादु चरज्ञानस्मानाधिकरणवाच्च, तत्र प्राथ- भिके सजने ठक्षणसमन्वयनिदृत्तये स्वविषयावरणेतिनिवेशः । नहि पूर्वभवेन सर्ईङ्ञनेनो- ्रज्ञानीयविषय आव्रियते कतु मावरूपाज्ञनेनेति न क्षतिः | नन्वेवमपि प्रमाणजन्यज्ञाना- ताग्वि्यमानस्य स्वप्रागभावस्य प्रमाणजन्य्ञानविघयाव्ररकलात्तञ्ज्ञाननिर्ब्यंव।नञज्ञ,नदेशग- तत्वास्च तत्रानुमानाप्रङृत्तये छ प्रागभावन्यतिरिक्तेति विरेषणपुपात्तम्‌ । तेन च तद्वन्तः रपष्ेव | स्वप्रागमावग्यतिरिक्तपूरवैकभिचुक्ते हि विषयेण घटदिनाऽ्थान्तरता स्यात्तद व्या. वरणेति । एवमुक्तेऽपि अःधकारस्य प्रागभावन्यतिरिक्तत्वाद्विषयावरप त्वाच्च तत्रानुमानपरि- हाराय स्वनिव्ति | न्ह्यन्धकारो ज्ञाननिवत्यै इति भावः | विष्रयगताज्ञाततःयाः प्रगभा- वेद्यादिविेषणत्रयविशिष्टघात्तां व्यार्‌ं खदेशगतेति विशेषणम्‌ | अज्ञाता तु विषय- गता न ज्ञानदेश्ञाप्मगता | तथाऽपि श्ुकतिरजतादिगिथ्याज्ञानस्य ज्यक्तिज्ञानप्रगभावातिस्कि तवाच्ुक्सयावरकत्व.षटु्तङञ.नदेशगततवाच्च तेन याऽथीन्तरता तमप हितुं॑वस्वन्तरेति | पिष्याज्ञानं हि न वस्तुमृतभिति तेन त्क्य ततिः सुलभा । वारावाहिकविज्ञानस्थले प्रथम- ज्ञानेन ये) ऽधः प्रकाश्यते स रव द्वितीयादिनेति द्ितीयारिज्ञानस्य प्रकाशित।धप्रकाशक- त्वेन तत्र ब्यभिचारवारणायाप्रका्षितेति । ननु स्वोपत्यनन्तरं द्वि यक्षणवरतिन्यां दपप्र भायां प्रथमक्षणवर्तिदपप्रभयैवाप्रकाश्चितायंप्रकाशनादन्धक।रविनाङ।च साव्यसधनबै- धुयीस्रदीपप्रभावदिति द्ृष्टन्तोऽसंगत इति चेन्न । प्रथमोलननेपि विशेषणदनिनादोषरात्‌ | दफीतादियप्रमामध्यवतिद)पप्रमाया सयेप्रकाश्ञकलाभ।वेन व्यमिचार।रणायान्धकरेति | ये चात्र भावरूपज्ञानसाघकानुमाने रामानुज यैराकषेपा उचवेक्षितास्तेषां सर्वषां युक्तिपूषैकमयु- क्ततमुपपाय मायावादस्यैव युक्तःवं प्रामाणिकलवं प्रष्थापितमद्वैतामेदे महता विस्तरेणास्मटू- इचरणरिति तत एत्रवगन्तम्यं नात्र विस्तरभिया विनियते | इदमेव जगन्मुलमृताज्ञ नं कदसदनिवचनोयम्‌ । अनिर्वचन।यते च ‹ नासदासीमो सदारससात्‌ › इति पत्तिरीयब्राह्णसूक्तं प्रमाणम्‌ | ° तम आसीत्‌ ' इदयत्र तमःशब्देना- कनं परतिपादयते | तस्य॒ चाज्ञानस्य ‹ न असत्‌ मासीत्‌” ‹ न सत्‌ आसीत्‌ इति निषधद्येन सदसद्भषामनिचनीयता न्धा भवति | मयमाक्चयः-प्रल्यक्र.ले सदसश्च किमपि नाऽऽसीत्‌ | (पतु तम भस्ौदियनेन प्रतिपादितं यत्तमोऽह्ञःनं॒तस्य सत्वे नो सरद्‌सी2त सदरितितरनियेषानुपत्तिः । यदि. च तस्यास्त्वं तहिं असनाऽऽभीद्रिति ६६२ रानाद्ुलगाप्वसदहिना- [ भध्यायः- असद्तिखनितधो नपपरयते । एवं चार्थादगया तमःराम्दपरपीयमन्ञानं सत्सेनासचेन निःक्तपशक्पभिलनिवैचन)वं तदिलवरगम-ते । यच्च सच्छब्दधिद्टेविषपके.58च्छन्द- शाचिद्य.ेविपयकः) उघत्तिसमये सच्यन्छन्दामिहितचिदविद्छ मू तयोचस्तुनोः प्रटयी- वसंरेऽचित्सम्टभूते तमःशब्दप्रतिपाये वग्तुने प्रखयकथनपरलानासदासीदिति वाक्य. स्येति श्राभाष्य [ पृ० ८७ ] रामानुजैरुक्तं स्त्रायमथ; कस्म घ .क!रणासछक रकस - ` तनि.घण्टे(वीऽवगत इति त व्र प्रष्टम्याः | ‹ भत मुव ! इतपाणिटिस्मृयनुतरेणास्तीति भात्षमानं सत्‌, तत््रत्यनीकमसदिति दि तये: शन्दये।रथंः प्रसिद्धो ऽति । किंचोत्पत्ति- वाक्ये चिद्धः एटयचिष््छश्टिभूतयोनस्तुनोः कथनादत्र तय।रेव प्र्यकथनपिति कस्मादवग- म्यत घयुष्माद्धः।‹ सस्व र्चम्‌ [१० २।६। १ ] इतयुपत्िवाकं ग देति चेन तद्वा- कयमतत्प्रकरणस्थम्‌ | शब्दसाम्यमपि न वक्त शक्यम्‌] उवपत्तिवाकः हि सत्यच्छरः) भरतो ऽत्र घु सदच्छम्द्‌विति वेपम्पम्‌ । तच्छन्दायथसमान।भरकस्यच्छन्द्‌ इति ६ि रेक्वेदयो! प्रसिद्धम्‌ } तथ्छम्द्‌/ हि तदिति पर्ष भिजानीय.दिसभियुकतेक्ताव तरेक वस्तु प्रतिषादभतिं । ततश्च रुच ॒दजेयत्रयट च्छन्दः परोक्षं वस्तु निनूते | परो च बहूुधाऽम्‌ भ्रति । परोक्ष. , छामूततैतवय); सह चारदरनात्‌ । सच्छन्द)ऽप्त ति भासमानं वुर्ताचष्ट इति हि पूत्सुक्तमेव। भासमानं च वसतु मूत्तमेव गृह्यते । अमू्‌-।धकयष्छग्दसंनेधानात्‌ | मूर्ध सचय ष्यष्टतर छात्‌ । तथा चे,त्तिवाक्य एव सरयच्छष्दे। चिदःचिद्रष्टषर्थकं। न भवरत इति तदनुस्तरेण प्ररयव।क्ये सद्सच्छब्दय)श्िद.चिद्वथ्िभिषयकवं तु सुदूरनिरत्तभिति | ^ ; मूरभूतानिवैचन।यभावरूपाज्ञनेऽथ।पत्तिरपि प्रमाणम्‌ । तघमसि, अहं ब्रह्मास्मौ- -व्यादिश्रतिमिर्जवव्रह्मणेरमेद्‌ः प्रतिपाद्यत इति तायन्निर्पिवादम्‌ | तप्र मेदवाध्यभिमतो जीवव्रह्मणीर्भेदः सलशत्छयत्तदमेदो त्रह्मणाऽपिं निवक्तेम तक्यः | नहि वस्तुतः परस्प. समाद्धिनयागेवाश्वःोरमेदः प्रतिप्ायमानः संगच्छते | अतः श्रयुपर्ितामेद्निवाहाय प्रत "यमनो मेदः कलान।धीन इथयवश्य.म्युपगन्तव्यम्‌ । तदम्धथानु पप्य च ताद्शमेदङ्ञन- ` जनकमःनवैचनीयं भावरूपज्ञाने तव प्श्वदनुधावन लां सुश्वति । तच्मससयायेक्योपदेशो रामानुजीयै्थं समधितः । तपरं सर्वज्ञवसत्यसंकलय- श्पजगक्तरणवव शष्ट ब्रह्म पर, । ‹ तदैक्षत बहु स्याम्‌ ' इत्यादिषु तयैव प्रहृ. तलात्‌ | छपर चाचिद्विशिष्ट्जवशदर्कवकरेतिषठं ब्रह प्रतिप.दयति । तथा चैकदष ब्रह्मणः प्रकारदयेनावस्थ.नःत्तामाने।धिकरण्णमेका स स्रूपमुपपनमेव | प्रकारद्रयावस्थितैक- बस्तु[पयवात्सामानवधिकरण्यस्य ति । तत्रोच्यते --व्भिय।देजवशररकनहप्रतीते; क्य प्रसेद्धः | {नन्व व्वदशन्दप्म्यि या ब्रह्मणः प्रतीपिरनिप्रे-ते भवता सापि जी. विङेष्धततं जवग्रक्रारनया | नःऽऽयः - चं दुःखीयादिप्रवेग।सांगव्यापत्तेः | व॑शग्धी- अष्टादशः १८ 1 श्रौपद्गबद्ीता। ९१३ ननु कपाण्याप्रहात्रद्‌र्पुणमासञ्यतषटामाद्‌।न पहयह्तादरानि वष स्वगादिफटसंबन्धितया पाविभीयन्त, | नित्यनं मन्तिकरानामपि # भराजापत्यं गृहस्थानामित्यादिफलसंबन्धितयव हि चोदना । अतस्तत्फठ भ $, धनस्वरभावतयाऽवगतार्नां कमणामनृष्ठाने बीजावापादीनामिवानभि- पध्थितस्य जवन्क्षष्य.य शह्मणो दुःखकणिकासंपर्कस्याप्यभावात्‌ | नच शद्ध घस्त इयत विङष्ट एष बाधात्तदवोषरणमूतायं दिला प्ठंसस्येव ब्र्मविशेषण) मूते जवे दुःखितस्य पञ्वलानम्‌ ‹ व्िधित्रततिषेषौ विपणे पर्यवस्यतः सति करिष्ये बाम › इति न्यायादिति बाध्यम्‌ | पदार्थः पदार्ेनान्वेति नतु पदुर्थैकदेशेनेति श्च ब्दान्वयो विशिष्ठ ९३ति प्रथमतः श्रोतुर्ुद्रभ॑शिष्ट एवाव्रतरन्ती विद्ये बाधिता सतो तद्विशेपणे पयेवस्यतीति न्ायश्चरीरम्‌ | यथा शिखी ध्वस्त इत्यत्र प्रथम शिखािकषट पुर्रेऽ- 1 ध्वसबुद्धस्तत्र बाधिता सदौ तद्ररषणक्किखाथां पर्यवस्य्तव्यर्थः | लं दुःखयत त॒ प्रथमम।१ ३४९ दुःखिष्वबुद्धिनावतरति ब्रह्मणो दुःखछेशस्याप्यसभत्रात्‌ । तथा च कथतरामन्र॒तनन्यायप्र्‌।च्ेवष्या । अप च तप्वमस)तिमध्यमपुस्षप्रय.गानुपपत्तिथ्च । ‹ व्वदाप्मा ब्रह्मास्ति › इत्यादावेव तसरमस्तौति प्रयोग आपद्येत | नापि जीवप्रकरदयेति दितीयः | त्वेशन्दाजीवप्रकारतयेपश्ितस्य ब्रह्मणप्तत्पदोपधयतार्येनाम्वय।सभवातसामाना धिक्रण्यानुपपत्तप्तदवस्थवात्‌ । नहि पुरप्रप्रकारमतस्य राज्ञ आनयनान्वय इयिप यण र।जपएर्षमार५त प्रयग कपे दृषटवरः | अपे षा धटप्रकादी मतस्य घटलतस्य नियलात्तदभिप्रारण घटो (न्य इति प्रयोगः परिद्ध्यते । वच चेञजीवन्रह्मणा सत्रा शररक्तरीरवं न प्रामा०1 मजते । शरीरं नम फेसाध्यसुखदु ःखादिकफलभौगायतनमिति हि छेके प्रसिद्धम्‌ | न च ब्रह्मणः कर्मज- नयफभौगाः सभवन्ति | आःहतपाप्ठनः परमात्मनः पुण्यपापरूपकम॑परतन्त्रलामावात्‌ | याचे श्रुतिः अनश्ननन्यो अभिचाक्ति ' | भु० ३।१। १] इति। न च “ अप्मावा अरे द्रष्टव्यः † [ ब्र०,२। ४॥५ |] इत्र द्र्द्ययमदेन निदेश उजावब्रह्म०॥ग्दरय स्पष्ट प्रतोग्मानलःदवेदश्रयनुसरिणिक्योपदेश एषोपाधेङृते न भेद भेदरतु, स्य ९६५ वु नेति वच्यम्‌ | यथा ° तरवम। › इ्यत्र स.मानाभिकरण्य- दशन-दच्थवृत्याऽङ्साम्प्रिद एव श्रतेः प्रतिपिपाद्रपिपरेती दल्यते न तथा अलसावा अरे द्रष्टन्यः › इत्यत्र भद; । तत्र हि वाच्यतया द्ष्टददयमाव ए निर्‌व्यते | मेदत्वा. थकः द्एदस्यभावःन्ययारुपपचया कस्प्मते | आादिकष्टव्यपक्षय। पयक्षश्रतेः प्राबध्य.त। तथा च॒ तादमेदज्ञानव.स्पकानायनि वेन भावरूपम्‌लाञ्ानरवाक.रमन्प्ररा न स्द्रतिरेति जद्मेव परमर्थे; न पिकषिटद्रैलमिति शोकरमतमेव विजवतदरापिमि शम्‌ | | ९९४ रापानुजभाष्यसहिता- [ भष्यावः- तफलस्यापीष्टानिष्रूपफल संबन्धो ऽ्जेनीयः । अतो मोक्षविरोधि फेत्वेन युमृषुगा न कमानुष्ठेयमित्वत उत्तरमाइ- अनिष्टामष्ट सन्रच जरव्रिध कमणः फटमर्‌ | भवत्यत्यामिनां भ्रत्य न तु संन्यािनां कवित्‌ ॥ १२॥ अनिष्टं नरकादिफलम्‌ । इष्टं स्वगादिफलम्‌ । मिश्रमनिष्टसभिन पुजञपन्नननादि । एतञ्चिविधरं कर्मणः फलमत्याभिनां कततमपताफर्त्या- गरहितानां मत्य भ्रति । प्रेत्य कम ुष्ठानोतरकालमित्यथैः। न तु सन्या- सिनां कचित्‌, न तु कतत््रादिभरित्यामिनां रुचिद्‌ पि मोक्षत्रिरोधिफलं भवति । त्तं मवसि-~पयप्यभनि्त्रमहायह्ञादीनि नित्यान्येव तथाऽपि जावनाधिकारकाचाधिकारय) रिति मोक्नाधिक्रारे च विनियोग. पथक्तेन परिहियन्ते । मोक्षविनियोगश्च-, तमेतं दद्‌ नुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तवसाऽनाक्षकतेन ' [ ° ६।४७।२२] इत्यादिभिरिति । तदेवं क्रियमाणेषु स्वक्भेसु करतत्वादिपरित्यागः शाब्- सिद्धः सन्यासः स एद चत्थाग इत्धुक्तः॥ १२॥ इदानीं भगवति पुरुपो्तमेऽन्तयः मिण कतंत्वान॒संधानेनाऽऽत्मन्यकरत स्वान॒सधानप्रकारम।ई - तत एव फककनमारपि ममतापरित्यागो भव- तीति । परपपरूषो हि स्व्छीमन जं्रात्यना स्वक्रीव॑श्च करणकलेव- रभराणेः स्व्टीलादिभयोजनाव कमाण्यारभते । अतो जीवात्मगतं क्षुननि इर्यादिकमापे फलं तरसाधनभूतं च एं परमपुरूषस्येवेति- पञ्चैतानि महाबाहये कारणानि निकेधमे। सास्य छतान्ते प्रोक्तानि तिद्धपे पदेकभेणाम्‌ ॥ १३॥ सांख्यबरद्धिः सांख्ये कृतीम्ते यथावस्थितत्रस्तुविषयया वैदिक्या खद्धथाऽनु संहिते निणये सकरेकमणां सिद्धय उत्तमे प्रोक्तानि पशे मानि कारणानि तानि निबोधमे बच सकाश्चादमुसषर्स्व । रदिकी हि द्धिः शरीरेन्दरियमाणजीषात्मोषक्ररणं परमास्मानमेव फतारमवधा रयति। ‹ य आत्मनि तिष्ठननास्ममोऽन्तरो यमात्मा न वेद्‌ यस्याऽऽत्मा शरीरं य आत्मानमन्तरो यमयति सष त॒ आुत्माज्न्तयाम्यगृतः ' [ बण ३।७। २२ ]* अन्तः भषरष्टः शास्ता जनानां सत्रीत्म। ' [ तै° आ० ३। ११६।२ ] इस्यादिषु ॥ १३॥ अदशः १८ ] अड गगबल्मेक। दष्् चदिदपाह- अधिष्ठानं तथा केता करणं च पथभिधम्‌ 1 विविधा च षृथक्वेष्ठा दषं चैवात्र पम्‌ ॥ १४१ गरीरवाङ्कम नो िय॑त्कम प्रारभते नरः 1 न्पस्पं वा पिप्रीतं चा पञ्चते तस्प हेतवः ॥ १५॥ ज्याय शखिसिद्धे तिषरीते अनिषिद्ध श सकीप्मन्कर्पज क्षारीरे साविके मानसे च पञ्चे) हेतवः 1 अद्िष्ठानं कषरीरय्‌ । अधिष्ठीयते जी तमनेति मटापरूरदषातरूपं शरीरमधिष्ठानम्‌ । तथा कतो जीषात्मा 4 अस्य लीबात्यनः कतं ज्ातु्व च ‹ ज्ञोकूत एब › [ प्र” सू० २। ----~~ ~~ # जोऽत एतेति । एषे हि ततर प्रसङ्गः-- नाऽऽत्मा श्रुतेः › [ त्र सूृ० ३१ ख, १८ ] इलयधिकरणे न जो ब्मोःपदयते प्रध्युत निलयश्वेति प्रतिपादितम्‌ । तत्र † न जायते स्मयते शा विपश्ित्‌ ! [कण०२। १८] इयप्नन रत्सि प्रत्तिपेध्य ' निलये नखानाम्‌ ' [श्वे ६। ९] इस्याषिशरुतिम्पो निय जासेखव्रगम्यत इ्यक्तम्‌ ॥ तप्रसङ्घेन जब।त्मनः स्वरूपं परिचिन्यते करि मुगतकपिडामिभतनिन्मानेभवाऽडःमनः स्वरूपम्‌ , उत कणमुमःभमतप्प्र'णकर्पल्रूपरमकिस्रमानमेवाऽऽमन्ुक पेतम्यगुगकरम्‌ › अथ ज्ञातन्बनेवास् स्वरूपमिति । मत्र युक्त चिन्मात्रमिति । कूतः--तथा श्रुतेः । अन्तय।मिब.हणे हि ‹ बः विज्ञाने तिष्ठन्‌ ” इति काणा अध्रौयते | तथा ‹ विङ्गनं यज्ञ तुते कमभि 'तनुोऽपि च ? इ) क रामौ मिङ्धाननेव स्वरूप श्त । स्दरति- वपे च ‹ ज्ञनस्वक्ूपमप्यन्तनिमऊं परम।धतः › ज््य। दिभ्ब्मनो ज्ञानस्वरूपं प्रतीयते । । सपर मद-र्ज.बत्मने क्षानस्वरूपःः समामनि -ष्बुपगम्यम।। तस्य स्रगतहय सवदा सवेनोपटश्वप्रसङ्कः | न च सुद्तिमृछंदिषु सतोऽप्यहमनश्चतन्धमुपटम्पते । जाप्रदवस्थायां च ज्ञानसाभनसामग्रो तसे चतन मरुपछस्यते | भतो नाद्य वैतन्वं ध्मः स्वामान्चिकः । पितु अमन्तुकमेत्र रेतम्पम्‌ | अत एत्र हानसाधनेन्धियादीनां न चेयम्‌ । शरतिरमि सुवुपौ ज्ञानाभावं दशेयति-‹ नाह रह्बयमेवं संपरलात्मानं जानाति › {शछ० < । ११।२] इतिः | शनसाः हि भ्ुतिप्रिरष्यते | तस्माद।िममः ससो. म।दसमन्ायिनश्धतन्यस्मयुण अगन्तुक न स्वामामिक एवे प्रमे प्रचश्महे-हधोऽत शरेति । भयम्मा ज्ातृत्वरूप एव न ज्ञानस्वरूप नापि जडघ्वखूप भातु चैतन्यः कंतः-भत एव्र भुतेरेत्यभरः । भतो शव तृप्यत निलान्‌ । । विज्ञनःरमरे न ८४ ६६६ रामानुजभाष्यसहिवा- { सप्यायः- ३। १९ ] ` कतां श्षालचायैवस्वात्‌ ' [ प्र सू०२।३ ¦ ३३] विजानीयात्‌ ' [बृ०२।४। १४] ए हिद्र्टा' [प्र ¢।९] इति। ्ञातत्वै नाम ज्ञानाश्रपत्रम्‌ | निगुणस्य कथं ज्ञानश्रपतरमिति न वाच्यम्‌ | यतो रामानु- -जीयमते परमात्मा सगुण ख न तु निगणः । निर्णे जगत्कारणलस्य सुतर।मसंभवात्‌ । जगत्कारणत्स्य च परमात्मनः श्रुतौ श्यष्टतरात्‌ । तथा च ज्ञानमात्मनो गुण एत्र । ननु ज्ञानस्याऽभ्मगुणतरे “ विज्ञानवनः ' [बृ०२।४। १२} इतिं श्रुतिः परिपीडयेतेति वाच्यम्‌.। सत्र हि ज्ञानस्याऽऽतमस्छर प्रतिपादनात्‌ । इति चेद- ्रोच्यते-आसगुणभृतज्ञानादास्मघ्वरूपमूतं ज्ञानं पाथक्येनाङ्गी क्रियते रामानुजीयेः | ‹ यिज्ञानघनः › ‹ विज्ञानमानन्द्‌ ब्रह्म › [ बृ०२।४ | १२।३।९।२८] इयादिश्रतिषु विज्ञानस्य ब्रह्मत।दात्मथ प्रतीयते । ‹ विज्ञातारमर » ^ जानायेवायं पुरषः ? इलािष त विज्ञानस्य ब्रह्मणः सकाशाद्वेदः प्रतीयते। तथा च द्विप्रकारकश्रुतिसम्ै- मधि इ ्रिघङ्ानसमाश्रयणमन्तरा नान्या गति; | एतेन * अननन्द ब्रह्म › [ते० ३।६ १} ° चह्यण आनन्दः? (ते०र। ८। १) इसेवमानन्दविषऽपि खरूपमृता- नन्दगुणमृतानन्देतरिष्येन श्रुतिन्यीख्यातां भवति । आनन्दस्य ज्ञानादव्यत्तरेकात्‌ । ज्ञानमेव द्यनुवुःखमानन्दशञब्द्नोच्यते । ये त्वात्मस्वरूपभूतज्ञानापपृथक्तवेनाऽऽमगुणमूतं हानं न सदी कुवन्ति तेषां मत॒ आत्मनो ज्ञतुष्वं न सिष्येत्‌ | यतः श्रुखनुततारात्‌ । * ज्ञः › इति ^ इगुपधज्ञप्रीकिरः कः ` ( पा० सृ० ३।१। १३५ ) इति कतरि कः | जानातीति इः । ज्ञाना्रिय इति यावत्‌ । एवं चाऽऽमनो ज्ञतृतरं सिद्रम्‌ } + कता शाच्रा्थव्छखादिति । किं स॒ अत्मैव कर्तोति स्वयमकर्वैव सनचेतनार्ना गुणानां कर्तृखमासमन्यध्यद्यतीति विचार्यते । तन्न॒ तावदाप्तम्‌ | अकवाऽऽसेति । कुतः-अत्मने. ह्यकतैसं गुणानेव च कर्वुमव्यासङ्ाखष प्रोच्यमानं दृरदयते | तथाहि कट्टघु जीवस्य (न जायते प्रियते ' इलयादिना जन्ममरणादिकं स्व प्रकृतिधं प्रति- पिष्य हननदिक्रियासु कतुत्वमवि प्रतिश्नि्यते - ¢ हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्‌ । उभौ तीन विजानीते नायं हन्ति न हन्यते [फ० २।१९ ] इति} हन्तारम.ानं जनन जानायात्मानमियथैः । तथा , भगवता जीवस्य स्वयमु कतृय स्वख्पं कतैत्वाभिमानस्तु व्यामोह इधयुच्यते-- - ,. “प्रकृतेः क्रियमाणानि गुणे: कर्माणि सवैशः। अहकागव्िमृदासा कतोऽहपिति मन्फते ॥ ' [ गः० ३॥ २७ { इति । अष्टदशः १८ |] आमद्धमरद्रीता। ६६७ न~ ~ ~ (व ~+ तथा-- 4 < नान्धं गुभेभ्यः कत।रं यद्‌ द्र्टाऽनुपदयति ' { गी ° १४ । १९. ] इति। ‹ कैकारणकर्ैे हेतुः प्रकृतिर्न्यत । | पुरुपः सुखदुःखानां भोक्तषे देतुरुष्यते [ ग० १३।२० ] इति च। प्रकृतेर्गुणैः सादिभिः कानकारणरूपमिकारादिमिः क्रियमाणानि रकिकामि चैदिकानि च कर्माणि प्रति भहंकरेण मिम आमा य्य सः, अहंकारो नामानहमर्थे प्रकृतायदमिष्यमिमानस्वद्वान्कतो ऽहमिति करोम्हमिति मन्यते कलाष्यसेनेस्थः | तथाऽ्मनः स्तःपरिष्चदवस्वभावस्य पतरपू्वेकममङसङ्गनिमित्तं वित्रिघकममु कर्त्वम्‌ । आत्मा सतस्वकतोऽपरिग्छिनज्ञनेराक।रो शुगेम्यस्तत्तदवस्थाषिरेष्रेण परेण - तेम्यः कर्दम्यः पर इत्येबमा्मानं द्रष्टा यदा पयति तदा स मद्वाव्रमिगच्छपि प्रोता लर्षः। काव शरीरं कारणानि समनस्कानीन्द्रियाणि तेषां क्रियाक। रिते पृरूषाभिषठिता भरङृतितव देल: पुरुषाधिष्ठतक्षेश्राकारपरिणतप्रहृयाश्चया भग्तावनमृता क्िपेयथः। परुषस्य लयिष्ठतलमेव । शरीरायिष्ठानप्रथनहेतुतवमेव हि पुरूपघ्य कतुम्‌ । प्रहतिख- खष्टः पुरुषः सुखदुःखानां भाक्तः दतु: । एुखदुःखानुभनवाश्रष इयथः ॥ अयं भात्रः---यद्यप्यचेतनायाः प्रकृतेः सवतः कतं नोपपद्यते, तथा प्र स्याध्यविका$णो मेक्तवं न संमद्ति तथाऽपि क्लं नाम क्रियानितत॑कत्वम्‌। त्छचे- तनस्यापि चेतनाद्ृटवशात्सभवति | यथा रमचेतनं स्वभ।नेव वत्सविवद्धवर्थं प्रवते यथ। वा जटमवेतनं ठोकोपकाराय | तथा पयसो दधेमत्रन परिणममानस्थान्धानपेक्ष- स्याऽऽथपरिसखन्दप्रमतिपरिणामपस्परा खत एवोपपद्यते, यथ। च व।रिदविमुक्त्याम्बुन एकरसस्य नारिकेढत।ट्चतकपेत्थनिम्बादििचित्रप्स्येण परेणामग्रहृतिदस्यते तद्रदि- थः | अतः पुरुष्र्निधानारृतेः कटलमुच्यते । भोक्ततं च सुखदुः खसंबेदनम्‌ । तदचेतनधर्भं एवेति प्ररृतिसंनिघानायुरुषस्य मेततपवमुच्यत इति| अतः पुरुषस्य भोक्तुव- मेव गुणानामेव च कठैतमिति प्रपते प्रचकषहे- आलैव कतौ न गुणाः । कुतः-शाच्ावस।त्‌ | राच्न।णि दहि ‹ यजत स्वग- कामः › ‹ मुुश्ु्रहमोपासीत › इत्येवमादि स्वगेमोक्षादिफलस्य भोक्तरमेव कर्ते नियुञ्जन्ति अथवति भवन्ति । तानि रि कतुः सतः करन्यरेषमुपदिशन्ति । न द्यचेतनस्य कतेऽनयो नियुज्य । शसनाच्छाल्लम । शासनं च प्रवसनम्‌ | तदुक्तमभियुक्तैः- ्रहृत्तिषा निष्त्िवा नित्येन इतकेन बा | । पुम मेनोपदिश्येत तच्छाल्ञमभिधीयते ॥ इति | #॥ 9 रामानुजनाष्यसेहिता - ({ अभ्यामः- शाखस्य प्रवऽकव्वं च कोधजननद्वरेण । अचेतनं च प्रधानं सुरुगुरुणऽपि वोधयितुमरक्यम्‌ । जतः दाल्णामथःछं मेक नस्थि कत सुप्यते नान्ण्था # तथाच स्वगाययिनो य गादिविष्यन्यथानुपपच्याः कतुतलमासमन एष्टव्य नत्तनस्य त्युणा- सकप्रवानस्य ॥ पिन्व ‹ दाल्लफट प्रषेक्तर ट्हक्षभवाल्‌ ° (एग मी० दे ।७॥ १८) इत्याह इम ममवा्चेनिनिः । राहनफरं स्वर्गादि } प्रयाक्तरि अनुष्ठातरि कतर ति यावत्‌| कृतः-तद्धकषनतात्‌ } प्रयोक्तफरस)गनतारक्षेणखन्छान्लस्य विये: । कजेक्षित। पयता दि बिधिः । गुणाशरल्युः कतरो भोक्ता ऋतमा तते यस्येद्षित।फय) भोक्तु तस्व कतेत्वं यर ऋ कृतं त्िमुणाचेतनप्रयानस्य न तस्यपि्ितोपय इति द फेन संमत भिति शान्नभ्याऽऽनधक्यमा पयति माब; | यदुक्तं हन्ता चेन्मन्यते, दसाद्धिना हननक्रियायामकतुत्वमातमनः भूयत इति तश्करमनो निलेन इन तन्यत्वामात्र इतयपिप्रायग्ो च्यते न।कलृषवाभिप्रार्ण । #1 यदपि प्रकृतेः दवियम्मणागुःलयादिना मुणःन.मेव कयं स्मयते, ३ति तत्साक्ति- रिकप्रवृत्तिध भस्य स्मतः सानुभवैतन्युखस्व कता स्रजस्तमोथुभससमरृत न स्वरूपप्रथक्तेति प्राक्षप्रा्षविनेक्लयायन मुणानामेष कततेव्युस्यते । तथा च त्मनेय्यकञे- ५ कारणं गुणसङ्गो ऽस्य स्यसक्चोनिजन्मध्रु ' इति । मृणेषं॑ सरवर नस्तमःकायपु मुखदुःखान्षु सङ्क भासक्तिरे तासाधनमृतकु पुष्यपापकर्मञ्ु खतः स्वानुभ्धैकसुखस्य प्रवृत्ते कररममिय्ः + एवं च शःदस्याथैवच्य- स्पथानुपप्या जबत्सनः कतेतमेष्टम्यमिति स्थितम्‌ । अत्रा सक्षेप--भाचार्यमते जवः परस्मान्न भिन्गः | ‹ तच्वमसि * " भह अ्माप्मि ? ‹ तत्या तदेवानुप्राडिकत्‌ › इलय।दिभिर्जविग्रह्मणेरेक्यप्रपिपादनात्‌ । शतु अधिकृतस्यैव ब्रह्मण उपाथिनिभिच्तं ज,वभवेन।चस्थानति परमःत्मवदेव ज्ञानष्ठरूपत्वं न शश्लुतो हतव्वे रितु मन्तःकरणोपाथकं ज्तुत्म्‌ । तथा जीवो ब्रह्मघरूपत्वदेक एव । जवन नातं तृपाधिपारक्यतम्‌ } ।४१र कर्ैतवमपि वस्तुतोऽसङ्गप्य न संभवति पिलात्मनि अभ्यस्तम्‌ | शाद्छायवचा दिभिररतुभिर्जःस्य केतं प्रतिष्ठापितम्‌ | न च तस्मिन्छ।भ। विके संभवति उपाधिनिभित्त तद्‌ रहत यक्तम्‌ । ननु स्वाभाविके करति मुक्यमावप्रसङ्गः | उष्णत्वमावस्यद्धरौष्ण्यादिवि तत्समावस्य तस्य तस्मान्सुकतेनैक्तमक- क्यत्ात । नेहि स्वभाक्स्यक्त इकयत केनचिदपि । इति चेत्‌, यथा ज्ञानस्वमत्रो ड 1405 नाङ्गे भर्वति एवं कतुठमाय ऽपि कयवेश।मामेऽपि नाकती स्यात्‌. ॥ ततश्ाहं कर्तेति भनुगव्नल.द्मि ताछामत्रिकम्‌, | एवं प्रप ब्रूमः ~~ भष दशः १८ | ्रीमद्धगनरह्वीता । ६६९ -- "~> =--- == ---> ~> ---------- --------------~---------~- ----------*-~--* ----------------- ¬+ नियश्ुद्बुदधमक्तस्वमावं ब्रह्मेति श्रुतिषु शेश्रूधते । तदस्य बुद्रपवमसयपि ्रदभ्ये युक्तं ठहए्व दद्यऽसयपे दश्पूलमुपपाद्‌।यतुम्‌ । कतैत्वं चस्य क्रियावज्ञाद- परगन्तम्यम्‌ । न च ‹ असङ्खो ह्य पुरषः! इ।त श्रुतानलयमुदस।नलेनव्रगतस्य कुट्‌ (थतेनासङ्कन््रतस्य टस्य संभवति, तस्य च कद्‌ चिदध्यसंसर्गे कथं तच्छक्तियोगो नि्िषयायाः राक्तेरसभवात्‌ । तथा च यदि तस्सद्धयर्थं तद्विषयः क्रियायोगोऽम्युयेयते १द्‌/ तछ्रमानस्प रवभावेच्छेदामावाद्धावनाश्व्रपङ्कः, न च मुक्तस्याप्षति क्रियायोग इति । (यायाः शररसाप्य्वात्‌, ' नह पै सशरीरस्य सतः प्रियाप्रियय।रपहतिर।प्ि › इति रया सशरीरस्य सतः दुःखावक्यभायप्रततिपादनाक्रियाया दुःखरूपतवान्न विगछितसकल- दःखपरमानन्दावस्था मोक्षः स्या दिययः । तस्मादु पाविषमान्यासेनेव कनृत्वं न स्वामा- बेकमिदयद्रतवेदान्तसमतम्‌ । रामानुजमतेन परमासनः सकाश्ाद्धिनाः परमाघ्शरीरभृता जीवा अपि हइन- रूपा ज्ञानगुणकाश्चेति तेषां वस्तुत एष॒ ज्ञातृखम्‌ । तथा जीवा वस्तुत स्व नानाविधा; । जीवद्वैतं त॒ प्रकारादरैतम्‌ । कतृं न स्वमभाविकं रितु कर्तम्‌ | अःत्मनोऽविकरियस्वरूपरवत्‌ | जगतो ब्रह्मानन्यत्वं प्रतेषादयद्धिः । त्वमपि ” " सयमाध्मा ब्रह्म › इत्य दिमिर्जवस्यापिं ब्रह्मानन्यत्वं प्रतिपादयते । त्था । तत्सृष्टा तदेवानुप्रात्रिशत्‌ ! [१० २ | ६] इति सषटरवाधिहृतस्य ब्रह्मणः का्यनप्रमेशेन शा टैरप्मलखदशनान परमासनः रुकाशाद्भिनो जव इति द्यति । ततश्च ८ बहु स्यां प्रजायेय › इति सतष्टुनह्मणो यत्लष्टत तजी वस्यवेततिं गभ्यते | अतश्च स्वतच्र कती सन्हितमेष।ऽऽप्मनः कुन: हितम्‌ । अ,धिद विकापरेभोतिकाभ्याभिकाद्यनन्तजन्म- परणजरारोगायनकानधजालजटिर्त्वाुःखकरं चेदं जगदृद्स्यति ¶ " बह स्यां प्रजायय हति सिद्षसेन ब्रह्मणः प्रतीयमानःबात्‌ › जीवस्यापि ब्रह्मानन्यत्वस्य प्रागुपपादेतत्वात्‌ + । तदाप्मानं स्वयमकुरुत ? इति सृष्टेः कर्तं जीवगतमिति अधादापतितम्‌ । नद्ययर- श्वः कथिवोक्षत्रन्‌ ‹ त्सदर तदवानुप्राविशत्‌ › इति श्ुत्ाऽगतं शरररूपं बरन्धना- 7रमासनः कृषा तत्मभिशेत्‌ । न चव्यन्तनिभलः सन्मिनदेहं स्छौयतेनपेय,त्‌ । कृतमपि कथचिदःखकरं तखेच्छया जद्यःत्‌ | उखकरं च।पादर्द!त | अनुस्परेष्च नाना- ज।छजटिठं विचित्र जगदिदं मयेद्‌ विरचितमिति । सवां हि खोक स्पष्टं काय कृत्ता प्मरति मयेदं कृतमिति | अपिभैनद्रजाटिकः समनेव प्रसरतां मायाभिच्छःयामनायासेनेबे,पहरति शं र ेऽपमां सृष्ठमुपतंहेरत्‌ । समपि तावच्छरैरं जीत न रक्तत्यनायसेनेपसंहरत कुतस्तरामनां सृथिम्‌ । किच जीवाद्रह्मणे) म॑दवादन्यः श्रुत्या जगद्र्मण,रनन्पव्व बरद्ता लेव परियक्ताः स्युः | दयेवमादया देषा ब्रह्मजीतेक्यपक्ष प्रादूमभन्ति | ६७० रामानुननाष्यसदहिता- [ भष्यायः~ ~ ------- --- + -- ------~ --~----~ -~ -~ ~ --- --- ~.---~- अथेतदोषपःरजिदहषेया अओ पाधिकमेदपिषपा मेदवादिन्यः श्रुतयः स्माभाविका. भेदपराश्चमिदश्रुतय इतिं २त्ततरेरं पिचायते-- स्वभावतः स्वस्मादभिन्नं जीवं फिमनुपरितं जगत्कारणं ब्रहम जानाति वा नवा | न जानाति चेत्‌ ^.यः सत्रज्ञः सवैमित्‌ › इतिश्रति- सिद्धसवैङ्ञताहानिः प्रसभ्येत | जानाति चेत्‌--घछस्मादभिन्नस्य जीवस्य यहु खादिकं तत्छस्यैवति सवैज्गसखाउजानत) ब्रह्मणो हिताकरणाहितकरणादयो दोषाः प्रसक्ता अनि. वाया भवेयुः । तस्मादस्गतमिद्‌ जीवस्य ब्रहमानन्यत्वमिलधौज्जीवब्रहणोररो ऽवक्यमुररौ करणीयः । स्पष्ट च श्रुया ब्रह्मजीवरयोभेदः प्रतिपायते | / ज्ञाहे द्वावजावीशनीशौ ' {० १।९ ] ^क्षराप्मानावरीशते देव एकः › [ श्वे० १। १० ] इति । अत्र क्षरा- त्मपद्वाच्ययोजेड जीवय नियम्यत्वेन देवपदवार्ःस्य परमालनश्च तज्निधन्तुतेन प्रतिपाद नास्परमासनः सकाश्ाञ्जीवस्य भेदः स्पष्ट एव । सूत्रकरिरपि ' अधिके तु मेदनिरदे- शात्‌ ' [ त्र° सृ०२।१।२२ ] “ रुक्तोपसुप्यव्यपदेशाब्र' [ त्र° सू १। -३।३ ] इत्यादो श्रीभाष्य इशवरपेक्षया जीवस्य भेदः प्रतिपादितः । ननु यदि परमालमनः सकाशा द्विना जीवास्तर्हिं कथमियं प्रतिज्ञा समधते, एक- विज्ञानेन स्वेविज्ञानं भवतीति | ओपराधिकमेदकसर ने तु परमास्मज्ञानेन तद्धद्रानामपि ज्ञान सुलभम्‌ | यथा महःथाकशञे परगृदीते घटाकाश्चोऽपि गृहते भवति मह।क।शघटाकाश- येोव्॑तुत रेक्यात्‌ । ततश्च प्रमालर्जावासनोव्तुत ए्क्थमेव न मेद इति येत्‌ - जीव. स्यापि परमामका्थलवात्कायकारणथारनन्यला्च । एवमपि मियदादेरव जीषोत्तिरङ्गी. कृता स्यात्‌ | नचोधत्ति्जावस्याऽऽम्नायते । प्रदयुत निषिध्यते ‹ न जायते भ्रियते वा विपश्चित्‌ › “ जजे नियः › इदादिनिः । नेधयुच्यते-- कार्थं हि नामैकस्य द्रव्यस्ा- वस्थान्तर।पत्निः | तञ्जीवस्य।पि संभवति | परवियान्विरोषः--भियददिरचेतन्य याद. गन्यथामवो न तदृर्जीवस्य । केतु ज्ञानसंकोचविकासछक्षणो जीवस्यान्धथामावः | पियद्‌देस्तु स्वरूपान्यथाभावलक्षणः | सेय स्वरूपान्यथाभावरक्षणे।त्पत्ति्जावे प्रतिषि. ध्यते ८ न जयते ' इयादिन। | अयममिप्रायः--मोग्पमोक्तनियन्तृन्विधिक्तस्वभावानप्रतिपःच भोग्यगतमुसच्यादिरदौ भोक्तारं भाक्तगते चापुरपा्थाश्रयत्ं नियन्तरि प्रतिषिष्य तस निलत्वं निरवधघ्ं सर्वज्ञं सिश्रष्य पतितं च प्रतिपाय सर्वावस्थयश्िदपितोप्तं प्रति शरीरत त्य चाऽऽमवं ग्रतिपादितम्‌ । अतः सवदा यिदविद्रस्तुतया तस्करं ब्रह्म । तत्कदाचित्छस्मारिभ- क्तग्यपदेशानह) तिसुश्मदशापनचिदविद्रसतुशर)रं तिष्ठति तत्कारणावस्थं ब्रह्म । कद।चिञ् पिभक्तनामरूपष्थृठचिदचिद्स्तुशः।रं तच कायौवस्थम्‌ | तत्र कारणावस्यस्य कायीव- स्थापत्ात्रचिदशस्य कारणावस्थायां शन्दादितिटीनस्य मागयवाय शम्दादिमत्तयां छद अष्ट दशः १८ भरपद्धगवद्रीता। ६७१ न -~------ --~ ^ -~----~-न «ू---------- ------------~- पान्ययाभावरूपविकारो भवति । चिदशस्य च कमेफपिरशेषभोक्तवाय तद नुरूध्ञानवि- कासहूपो विकासो भवति | उभयप्रकारविदिष्ट नियन्त्रे दवस्थतदुभयवििष्टतारूप- विकारो भवति । ईदशङ्ञानसंकोचविक। सकरतत्तदेहसंबन्धवियोगाभिप्राया जीवस्येत्पत्सिम- रणव।दिम्यः श्रुतयः | अचिदेशवःस्ररू गन्धथात्वराभावामिप्राया उत्पत्निप्रतिषेधवादिन्यो न जायत इयादय इति | जीवद्धितमियु क्तप्तु परस्परं वस्तुते। भिनानामपि जीवानां ज्ञानसखरूपेणेकाकारतया तुल्यत्वात्‌ । नतु स्वस्यैकंपात्‌ । जीवानां मिधो भेदेऽपि तद्रतप्रकारस्यैक्यात्‌ । इदमेव हि प्रकार।द्वैतमि्युच्धते । घछरूपान्यथातज्ञानसंकोचतरिकासरूपोभवविधानिष्टविकारामावा- भिप्रायेण ‹ मासमाऽञ्तेऽमयेऽगृतो ब्रह्म › ° निर नियानम्‌ ' इयाद्याः परविषयाः श्तयः | एर सवदा चिदचिद्रस्तुधरिशिष्स्य ब्रह्मणः प्राक्धृषटरेकतरावधःरणं च नामरूप विभागामावादुपपदयते । ‹ तद्धद्‌ तर्यव्याकृतमासीत्तनामरूपःम्यां व्याक्रियते › [ च्रृ° ३। ४ । ७] इति हि नामरूपविभागभावाभावाम्यां ननेकसरे वदति | तथा च जीवभेद सिद्धो, जीवमेदनिषेधपराणि वचनानि तु प्रामाणिकस्रूपरमेदन्यतिरिकदेहाव्माभिमान- निबन्धनदेवा दिमेदनिषेधपरा णीयुक्तं॒न्यायसिद्धाज्ञने । ‹ नेह नाना ^ [ बृ० ४|४। १९ ] इत्यादिश्ुतयस्तु सवेश्य ब्रह्मश रवेन ब्रह्म्यरीरव्यतिरिक्तवस्वन्तरानपधार्थिकाः | एतदेव हि ब्रहद्वितम्‌ | तस्य प्रकाद्ैते ताप्य,त्‌ | ब्रहमप्रकारमूतानां जावाना- मनेकसेऽपि तेषां सर्वेषमत्ममूतस्य प्रक।रिणो ब्रह्मण एकत्वात्‌ । स चायमासा स्तः सुखी । तदुक्तमासपिद्ध-- ८ निलो व्याधौ प्रतिश्चित्नमात्मा भिन्नः सखतः सुखी ' इति । संप्तारम्तु अनादि- कर्मरूपावियाकृताचित्ससगात्‌ । उप।पिर्टिङ्गदेहः प्रक़य.मकोऽनादिरिति मान्याः | कती श्ल धव्वदिलधिकरणे त्तन्यायेन कतत सिद्धे तन्मूलक भेक्ततपि तस्येति | रामानुजीयैः प्रयक्षानुमानशब्दैतच्चितयप्रमाण्खकोरण तस्माज्जायमानं दष्टाद्ट~ विष्रयाणां ज्ञानं वस्तुत एव जी।वनिष्ठ गुणमृतम्‌ | नश्चस्य प्रमाणजन्यज्ञानस्य जीवस्वरूप~ भूतज्ञानेन गतार्थता वक्तु शक्यते | अहं जानामि ज्ञानं मे जाते. मानसप्रयक्षेण जीवापार्थक्पेन तज्जञानस्यानुमवात्‌ । न च जवे, ज्ञानस्वरूप एव सन्भरमेण ज्ञान(श्रथो भासत इति वाच्यम्‌ | नाहं ज्ञानाश्रयः रितु ज्ञानस्वरूप एवेयेवं बाधकप्रययघ्य कदाध्य- दशनात्‌ । तच्र॒जीवात्मगुणमूतं ज्ञानं न रूपादिदिदाश्रयमात्रन्यापि | यथा दीपस्य रूप- स्परैपरिमाणादयो गुणा दीपस्छरूपमान्रवातिनस्तथा न ज्ञानं सरूपमात्रबर्पिं | किंतु मणिदयुमणिप्रभूतीनानकदेशाव्थितानामपि प्रभा सवाधरिकरण।ृतक्ृसस्नं स्न व्याति तद्ञ्जीवगतमपि ज्ञानं जीवा धकरण मृतक्ृः्नररख्यापि । जीव एव समप्र्प्रदं ग्प्ाभो+ ६७२ रामानुजनाष्यंसहिता- [ अध्यायः ~ ------~- तीति म वच्यम्‌ । तस्याणुखस्य श्रुतिस्पृतिसिद्घ्वत्‌ । ° आराभ्रमातर ह्यवरोऽपि शष्ट. ? 1 ४ वाटाग्रक्षतभागस्य शतधा कल्पितस्य च्व | भागो जीवः स विज्ञेयः स चाऽऽनन्याय कटपते › | श्र०५।८।९] हति । एवं च रामान्ुजा मणुपरिमाणं जीवं मन्यन्ते | श्रीशंकर चार्या पुनज विभुं मन्यमाना आहुः--जीवविमुन्वानङ्गकारे देव दतीया्टेन देशान्तरे देषदत्तमे.ग्यवश्वुन उघत्तिने स्यात्‌ | सणेर्जावष्य देशान्तरे भ्यास्यमात्रेन तद्यस्य तत्र का्येत्पत्तिदशे कार्योतपत्तिकाटे संनिधानाभवरात्‌ | किं च फायध्यह ८<कस्मिन्कायेऽनुमृतप्य सुखस्य दुःखस्य बा कायान्तरेऽनुसंधानं न मवेत्‌ । एपनिव तपोष्टेन यौगसामध्येन बा युगपदूतान्यनेकशरीराणि कयम्यूह इया चक्ति । । किं च तस्याणतरे श्राररव्पापि सुखयनुपटन्यपरसङ्गः | शरपप.एणमवे च क्षरीरस्य बास्धयौवनायवस्थ।गदेन पिपीलिकामनुष्यह ९५) दिमदेन चानियतपरिमिणला- व्वीवस्यापि मनियतपदिमागलवापच्या निकारादिद्‌वरधसङ्गेनानि्यत्वाप्र्तिः । तथा च जीवो विभुरिति आचामतम्‌ । युक्तं चेतत्‌ | ‹ सवा महानज आमा योऽयं सिज्ञानमयः प्राणिषु) [ ब्रू ४ ।४।२२] इति जीलवेषयविभृत्ववादश्रुतेः | विष्णुपुराणेऽपि--" तस्यःऽअमपर्‌- देषु सतोऽ › [ १० र । १४।३१ ] शयत्र जीवातने,ऽनकरहेषु सद्धात्रप्रपे- पादनेन मिमुषं सृच्थते । यत्त पिष्णुपुराणे स्वपर्ददेषु जीवसद्वावप्रतिपादनं तज्जाति" द्रा गण न वस्तुलः | एकघ्य जीव्रमनोऽन्यसिमिन्देहैऽससेऽपि सञ्जातीयान्यस्प सन्त्‌ । देशान्तरे मेग्यवस्तुप्तिप्तु जीवान ऽणुतरेऽपि न विरुद्रा | जौवा्मकृतकम- निमिचेश्वरकेपप्रतादा्मकबुदधरेव इष्टशब्दाधेतस्प भिवक्षिततात्‌ | इति चेश्न | ° अयमाला जहम † ‹ तस्मि ” इसादिश्रतिमिर्जातग्रह्मरमेदोपदेशाञ्जीवनतरिमुतवस्यमावराङ्गीका- रात्‌ | अन्यथाऽभेदानुपपत्तेः । ततश्च तस्य॒ सवैकायसेनिधानात्तद्रोयादषटस्यानि मुल्यं कायसं 7धानमिति देशान्तरे मे.पवस्तूःपदयुपपत्तौ जवहृतकमप्रबुकतेश्वत्कोपग्रसादथोर- दृटशब्दाथत्वादीश्च८यवोपप्रसादय।तरमुलात्तदद्रारा जीवादय का पदेशस्तमानापिकरण्ये - पपादनप्रयासो विकर एव॒ | जव .णुत्वमप्यौपरचारिकं न वास्तविकम्‌ । दुनिजञेपवात्‌ । ययाणुः सुसु दुप्नयो मधति तदञ्जवोऽपि दुरिह्ञ"्रादणुरिष्युपचयेत इति भावः| अत्र युक्तयुक्ते युक्तायुक्तनुद्धिभिवरिचारणीयमित्यकं प्रसक्तानृपरसक्य)ऽतिपद्दवितेनेति निर्ध | इष्ट २।१ १९. † अयि गव्र्रातः . ८७९ उति च सययोरपरःदितप । करणं च पृथग्विधं वाक्पाणिषादादिपश्चक समनस्ः कमन्द्रियं पृथग्वा कृमनस्न्ता पृरञ्व्यप्रस | विता च यथक । यायत न एन्थान्प) सोनुरुभयीसने | सद्वनहत्तिका चना 53 रद्रयन्टा्सिम्य प्रणःपानःदमद्‌) गन्नेभ्य च वख; एवात्मनो परित्रेषा च चेष दिविधा ब्रत्तः | देवरे चवात्र पञ्चमम्‌ | अत्र कपर्दतु कन्याये दैवं पञ्चमं दरमात्मान्तयामु कमनिष्पदा भधानहतु1रत्यथः । उक्तं टि-- समस्य चाहं हृदि संनिधि मत्तः स्म्रातेज्ञानमपहिन च) { भत गी० १५} १५ ] इतति । वक्ष्यति च-- ° दृष्वरः सवभूतान हृद शऽयुन तहत । भ्रामयन्यवेम्‌तानि यन्त्रारूढानि मायया ¦ | [ भ० गीर १८ । ६६ ] इति । परमात्मायत्तं जीवात्मनः कतृत्वम्‌ ¦ € ५८ परात्तु तच्छरतेः ' [त्र सू० २।३।४० | इत्युपपादितम्‌ । _ _ _ -.---------~ --~ ---- -----~-- -------- --------- ---- -- ------------ >€ पररत्त॒ तनद्ेपरति । यकृते ज॑वस्य कतृर तनाय पे =, परमामनिलनं वेति विरा राथ सत्रमेत्रहचम्‌ | सथा स्फदिकगतं द दियं जकुमुमेपतानोपाधिकं तदा जीवात्मनः करलं बद्रवम्यपरपिकमन्वयन्यतिरे हाम्पां भिद्धम्‌ | इदमिदानीं चिन्येत वि तत्कृतं जता थीन्‌ प्रश्वरावीय वेत्ति | तत्र यद्रतञ्जीवानाभपापितं कतृ प्रत्त प्रवतनःटश्तभदूु रागादि ससु, तननश्वरमपरं प्रवतकं कल्वथितं प्रमन्‌ | तथः सति अनिप्रलङ्गापातात्‌ । द्वेपपक्चपा. तरादेतो दश्वरा नञ जोवान्साघ्व वाघुनि कमणि प्रवतनितुमदति ! वस्माद्रमःपरमीपक्नया रि जग चिज्धमापाय1 | स हीश्वर स्वतन्त्र प्ररसकारमिको जवान्वमं एव प्रवया इति तत्र रेता जन्तवः सर्वे धिक एत्ति सवदा सुन एवस्य) कराडपि दूःव- माज; । दष्यन्ते तु .्य' । तस्माःलालन्त्येण प्रव्रहमाना रागादिपृरिति धनीवभनन्ते, जगदरैनिन +नुथवन्त येव यक्तम्‌ | प्व च नित्रिनिरचमस्तरजामधव्वमप्युपपय | को हि स्वातनत्धण स्वव॒द्रया प्रवरचिन्डाचरक्त. स एव [ह निधा मात्रतुमहेति | इनरथः स्थ।ऽघतयघ। जीवा दश्वरणैत प्रबसन्त इति विधिनिनेधन्चाल्लाणगाने4क्यं प्रसम्पेत । नहि वख्वदनिरुसलटौधनुयमानं प्रदुपदेस।ञधवन्‌ | ।व परमेश्वराय जीवस्य वतते स एव धम।घम।म्यां नियुल्यत्‌ | ततश जीवस्य जक्ताम्यानमहृतवेप्रणाज्च प्रसङ्गश्च स्यात्‌ | तस्मात्‌ ‹ एष हव साधु क कारयति ` इयादिश्र तपः समत्ततरिधिनिम पश्च तिति - रोधद्रैधगप्रहसापरतयः नेतव्याः | इयेवं प्रपि ब्रूमः-- ° एष ह्यव साधर क कारपति › इयाद्यल्ताव-छ यः सवत प्रहत्तिड जीवराना- सीश्वरतन््रतामाह्‌; । तस्म.दमनि प्रद्वन्धफे न प्रण्सापररतपा ग्वख्यानमृचितम्‌ ) “प्‌ ६५४ रामानुमनाप्यसहिता- [ जध्यायः नन्थेवं परमात्पायत्ते जीवात्मनः कतुत्वे जीवातमा कमण्यनियोज्यो भवतीति विधिनिषेधश्षास्चाण्यनयथक्रानि स्युः। इदमपि चोद्य सूत्रकारण परिहृतम्‌--' ृतपयत्नापेक्षस्तु विहितपरतिपिद्धावेयथ्यादिभ्यः › [ ब्र° सू०२।३।४१] शति । एतदुक्तं भवति-परमात्मना दत्तेस्तदाधार- ञ्च [ क्षुरादि ] करणकरेवरादिभिस्तदाहितशक्तिभिः स्वयं च जीवातमा तदाधारस्तदाहितक्षक्तिः सन्फम॑निष्पत्तये स्वेच्छया करणाद्यापरष्ठानाकारं मयत्नं चाऽऽरभते। तदन्तरवस्थितः परमात्मा स्वानुमतिदानेन तं मरवतेय- -----------------------------------------~-~---~~~-----~~-~---~--~-- तस्मात्‌ “ अन्तः प्रविष्टः शास्ता जनानाम्‌ ' [ ते० आरण०३। ११।१० | इलयादिपरःशतश्रुतिसिद्धवात्परमेश्वरायतमेवर जीवस्य कर्तुम्‌ | ननु ईश्वरतन्त्रत ज॑वकरतप्वस्य घमं एव जन्तूनां प्रत्तः सुखितमेव न वेचित्य युक्तम्‌ | तथच वैपम्यनेरयृण्यमीश्वरस्य जीवस्य चाह्ृताम्ागमकृतप्रणाशप्रसङ्गश्चोदितः । इति चेन्नाधं॑ दोषः । उच्चावचमध्यम्सुखदुःखमेदवस्राणमृतप्पञ्चं च सुखदुःखकरणं सुधाविषादि चानेकविधं विरचयतः प्राणमृदधदोपात्तपपपुण्यकमातिशयसहायस्यात्र भगवतः दरमेश्वरस्य वैषम्पनैषृण्ये न प्रसभ्येते | नहि सभ्यः सभायां नियुक्ती युक्तव।दिन युक्त. बाद्यसति चायुक्तवादिनमयुक्तवायसीति ब्रु्राणः समापतित युक्तया दिनमनुगृह्नयुक्तवादिनं च निगृह्कननुरक्ते दिष्टा वा भवसमि तु मध्यस्थ एर वीतराग इति चाऽऽघ्यायते | तद्र द्श्वरः पुण्पकमौणमनुगृहणनपुष्यकमाणं च निगृह्णन्मध्यस्य एव नाम््यस्यः | एं द्यतावम- ध्यय; स्यायद्यकस्याणक्छ््णमनुगृहणीया्स्याणक।रेणं च निगृद्धीयात्‌ | न व्रेतदत्ि | तस्मान्न वैषम्यम्‌ | अत एत्र नैध्पमयि न सुमसतानप्रणिनः सेहरतः । स हि प्राणिक- मौस्चयानां वृत्तिनिरोधस्तमयः । तमतिट ङ्वयन्नयमयुक्तकार स्यात्‌ | न च कमंवेक्षाया- मीशरसैश्रधम्यावातः | नहि सेधादिकममदःवेक्षः फरमेदप्रदः प्रमुरप्रमुमैवति । नापि विधिनियेधशाक्नयध्य प्रसज्यते । सन्व्पापरिपु जवन कृतं प्रय्नमुदे।रीमयेकष्यान्त्यामी - श्वरो तदनुमतिद्‌।मेन प्रयति । परमापमानुमतिमन्तरेणास्य प्रडततिर्नोप्पद्यत इयथः | यथा द्रया; सावार घने परस्ल्रापादनमन्यतरानुम पिमन्तरेण नोपपद्यते । जथातरा- नमते समैव कृतमिति तत्फट स्वस्यैव भव्ति । नहि मुतरैधीनोऽपे माणवकौ नाव्यय- नस्य कत भवति तदत्‌ । भतो न जगदधैचिन्यप्रयुक्तमैषम्पनेधृण्यद)ष; । भगवता पर श. रेणापि देवादिवैचितपदेवः सुभ्यमाननां के्क्ञानां प्राचीनकनैशक्तितेदक्तमर्‌ -- “ निमित्तमात्रभेबासो `सृ्यानां समकभणे | प्रधानकारणःमृता यत्त। प सुज्पशक्तपः ' | इति । खत धव च नाकृतम्पागमक्तविपरणाक्षप्रमङ्गो ज्रयति | अशदशः १८ ] भमद्धगबह्रीता । ६७५ [ तीति जीवस्यापि स्वबुद्धयैव परवृत्ततुत्यमस्ति । यथा गुरूतरश्षिलाम- हीरुहादि चटनादिफखप्रहृत्तिषु वदहृपुरपसाभ्यासु वहूनां हेतुत विधिनि- मेधभाक्सं चति ॥ १४ ॥ १५ ॥ = + [कव 8 = 9 न [| तेनेव सरति कतरमालसानि क्वखतु यः। [कख [4 © पश्यत्यरूतबुदधत्वन्न स पश्यते दुमतिः ॥ ३६ ॥ पं वस्तुतः परमात्मासुप्रतिपूवेके जोवात्मनः कैसे सति तत्र तत्र भणि केवलमा्मानमेव कतारं यः पयति म ॒दुमेतिर्विफीतमपिरङ- तवु द्धित्वादनिष्पन्नयथाषरिथतवरतुधुद्धित्वान्न परयति न यथावस्थित कतारं पतयति | १६॥ यस्य नारङ्पो भावो बुद्धियस्य न लिप्यते । हत्वाऽपि स्त इमाहोकान्न हन्ति न निबध्यते ॥ ‰७ ॥ परमपुरुषकतुत्वानुसंधानेन यस्य भावः कतुत्वविशेषविषयो, मनो. त्तिविक्षेषो नादृृतो नाहमभिमानढृतो ऽ करोपीति ज्ञानं यस्य न विग्य इत्यथः । बुद्धियस्य न टिप्यते । अरिमन्कपणि पम कतरवांभावादेत- त्फरं न मया संबध्यते | न च मदीयमिदं कर्मेति यस्य॒ षद्धिजायत इत्यथः । स इमा्टोकन्युद्धे हत्वाऽपि तान्न हन्ति न केवल मीष्पादी- नेत्यथः । ततस्तेन रुद्धार्यन व.मेणा न निवध्यते त्फ नानुभव- सत्यथ; ॥ १७ ॥ सवेमिदमकतृत्वाच्नुसंधानं सच्वगुणवृद्धकैम मवततीति सचस्योपा- देयताज्ञापनाय कमणि सस्वादिगुण्तं षषम्यं प्रपृयिष्यन्कभेचोद्‌- नापरकरारं ताव्रदाह- ४१ ज्ञन ज्ञेय प्रज्ञता ।त॑वधा कमचादना। रण केम कृतात्‌ ।चविषः कम॑स्ग्रहुः ॥ १८ ॥ क ञानं कतेग्यकमविषयं ज्ञान, भयं च कतेव्यं.फम (पारज्नातां कमेण- रतस्य बाधेति त्रिविधा कमचोदना बोपषोद्धग्यब द्युक्तो ज्योतिष्टेमा- दिकमेविधिरित्यथे; । तत्र बोद्धव्यरूपं कमं तरिविधं .संग्र्यते --करणं ~~ ------ -- - -~~- -----~--- भ कननकण्यकिषोवन्यहयगियकियष १ ख. ।मद्‌ कं ।६\ख. दननच्‌ ] ७६ गव्रनुजनाप्यज्चदिता- भन्यावः~ क्म कतत । साधनभूतं द्र्याद्रिकम्‌ । कर्मं यागादि । कतऽनु- रातेति ।॥ १८ 2; न ञानं कर्म च कतां च्‌ जिव गुणनेदतः। भरय्यरत गणसचख्यान्‌ यर थुदिच्छण् तान्प ॥ १९} करत॑व्यक्यतरिषयं ज्ञानमनुहयमानं च वामं तस्यान्तः च सन्यः दविगणमेदेन जियेधोच्यते | मणसंख्याने त्रणकायेमणने ययाबच्छ्ण तान्यपि तानि गुणषो भिन्नानि ब्रानादोनि यथावन्छण्‌ || २९ ५ क वमः, 9 सार्घरङरतक यनेक नृविमव्व्रममाद्ित | अविभक्तं विभक्तेषु तज्जनं विद्धि सालिक्म्‌ ॥२०॥ आाल्ययक्षि यव्रह्यचारिगुहस्थादिरूपेण विभक्तेषु सवषु भूनेषु कां धिकारिन्रु यन ज्ञानेनकाकारमात्मास्यं मातरं तत्राप्यतरिभक्तं ब्राह्मणलवाच- नेकःकरष्बःप मतेषु सितदीयादविविभागवस्सु ज्ञानेकाकार आत्मानि त्रिभाः गर्हितम्‌ । ॐउ्ययं व्ययस्वमावेष्वपि ब्राह्मणाद्विशरीरष्वन्ययम्‌ । अवि कृतं फल देसङ्खानद च कमाविकारवेलायामीक्षते तज्ज्ञानं साच्िकं ब्राद्ध ॥ २०॥ युथक्त्वेन तु यज्जानं नानादान्पूयग्विधान्‌ । = भः भ व द्भ ज्‌ यत्ति स्यु श्रुतेषु तत्न विद्धि राजसम्‌ ॥ २१.॥ सर्वेषु भूतेषु ब्राह्मणादिषु ब्राह्मणाय्याक्रारषृयक्त्देनाऽऽन्भारूयान्‌पि [8 € _ 6 [क ल ० [न भवरान्नानाभूतान्सितदीयादिपुथन्विषान्फला दिसंयोगयोग्यःन्कना धिका. रवैखायां यज्ज्ञानं वेत्ति तञ्त्नागं राजप त्रदे २१॥ तस्नवदेकरमन्कारय र यनु छेस्स्नवदेकर्मिन्कायं सक्तमहैतुकम्‌ । £ [| अतन्काथवदस्प्‌ च तत्तामत्ततरुदाहतब्‌ ॥ २२॥ यत्त॒ ज्ञानपेकसिमन्कायं एकस्विन्कतैव्ये कमणि परतभृतगणाव्राराधनः कृपऽत्वरपफले कूत्लफनवत्सक्तमहैतुकं वस्तुतस्त्य्रखफखवत्तया तथा विधसङ्कदेतुरहितनम्‌ । अतस्तरायेञस्पुवेवदे बा<ऽत्मनि पथक्स्वादियुक्ततया न~~ ~ ---- ~ < ~ ~~ १ क पधख्चा | = कृ. वभत । ----~------ - ----- ~~ ५८ ज - ~ + अशदशः १८ | सापद्धसतवरहमता | १५५४ मिथ्यामूतायैविषयम्‌ । अत्यस्पफलं च मलाय्याराधनरूपनिपयस्वादर्पं च तज्च्रानं ताभसमुद्राहतम्‌ ॥ २२ ॥ पतं कतव्यकमविषयतानम्यायिकारवेायापयधिका्यं तन गणतर्यति ध्यमक्नराऽनष्टेयस्व कमणा गगतद्धाव्‌भयमाद--- {नयत सङ्खरारदतमराशद्पतः सवम्‌ | #4 तुः श. (= अफटप्र सुना कम्‌ यत्तत्छाच्कमुच्यतं ॥ >३॥ नियतं स्ववणश्रमोचिदर्‌ } सद्करदिनं कनुष्वादिसङ्करहिनम्‌ अरागदेषतः करत कौीरिरागादक्रनद्ूषाच् न कनम्‌ । अदम्भेन फत्‌ त्यम! | अफलमप्सनाऽफन्सामिस धिना कायसित्सेव कृतं यत्कमे तन्म! पक्रं कमत्युच्यते | २३ ॥ क ष्‌ [नारि व + यत्त॒ कामिप्सुना कम॑ सादकारण का वन्‌; । क, _ भ य स 1 यते बहू यास्त तदानजत्तमुदाहतम्‌ ॥ २४ ॥ यत्त पुनः कामेप्सुना फव्मेप्सुना सादकारेण वा, वाङब्द्शारयं, करत व्वाभिपानय॒क्तेन च वुखायासं यत्कमे क्रियते तद्रानसं वदुलायास- मदं कमं सयेद क्रियत न्येदरूपामिमानगक्तेन यन्कमं क्रियचे तद्रा सेमित्यथेः ॥ २४ ॥ । अनुबन्धं क्षयं हिंसामनपेक्ष्य च पारुषम्‌ । दसरौोयत केम य॒त्तत्तामस्तमुच्यत्‌। ॥ २५॥ कृते कमेण्यनुबध्यमानदुःखमनुवन्धः । क्षयः कमाने क्रियमाणेऽथं विनाशनः । हिंसा तत्र प्राणिपीडा । पारुपमात्मनः कमसपापनसामध्य॑म्‌ 1 -पतान्यनवेह्याव्रिमच्य मौहात्परमपुरुपकतेस्वान्नानायत्कमं क्रियते तचा मसमुच्यते ॥ २५॥ मृक्तपङ्कोऽनदहषाद्‌। पृन्वृन्सादहसमनिरतः । सिद्धवसिद्ध्योनििंकारः कत। सातिक उच्यते ॥ २६ | गुक्तसङ्कः फलस ङ्कराहिनः। अनदहवादी कतेत्वाभिमानर हितः । धृत्य स्साहसमन्वित आरब्धे करमरणि यावत्कमेर्माप््यवजेनीयदुःखधारणं [कन भ्रातः, उतसाह उद्मक्तचतरन्यम्‌ , नाभ्या समन्त; [सद्धसद्धश्ाप्‌- ६७८ रामादुगनाष्यसहिता- [ भव्पाय॑ः~ विक्ररे युद्धादौ कमाण तदुपकरणभुतद्रव्याजेनादिषु सिद्धवसिद्धधोर- त्रिकृतचित्तः । कता सात्विक उच्यते ॥ २६ ॥ रागी कमफतपेप्सुलुर्षे हिसात्मकोऽशुचिः । हर्षशोकान्वितः कता राजसः परिकीतितः ॥ २७ ॥ € रागी यज्ञोथीं । कमेफट्मेप्स॒ः कमफछाथीं । दग्धः कमापेक्षितद्रन्य व्ययस्वभावरदितः । हिंसात्मकः परान्पीडयित्वा तैः कमे कुषाणः अञ्चः कमापेक्षितश्गुद्धिरदितिः । दषश्ोकान्वितो युद्धाद्‌ कमणि तिज. यादिसिद्धयसिद्धयोह्पशोकान्वितः ! कतां राजसः परिकीतिंतः ॥२७॥ अयक्तः प्रारुतः स्तब्धः शठे। नेष्डतिकं(ऽलसः । विषादी द घस्र च कतां तामस उच्यते ॥ २८ ॥ अयुक्तः शास्ीयकमायोग्यः 1 भ्रादृतोऽनपिगतविच्चः । स्तन्धोऽ- नारम्मश्चाङः । इठोऽभिचारादिकमेरुचिः । नष्कृतिक्ो वज्नपरः। अलस आरग्पेष्वपि कमसु मन्दपच त्तः । विषादी अतिमात्रावसादन्ञीरः दी्सूर्रौ अभिकरादिकमं कुतेनितरेषु दीधैकराटवत्यनयथेपयीलोचन्‌- शरीरः । एवभतो यः कता स तामसः ॥ २८ ॥ एवं कतंग्यकमेवरिषयज्ञाने कतेग्ये च कमणि अनुष्ठातरि च गुणत- सैविध्यमुक्तम्‌ । इदान स्॑तच्वसव॑पुरुषार्थनिषयरूपाया बुद्धेषैतेभ गुणतक्तेविध्यमाह-- ुदधर्भदं धुतेश्चव गुणतसिरिधं श्रणु । प्रोच्यमानपशेप१ण पृयक्दिन धनंजय ॥ २९ ॥ [+ न ९६. ८ बुद्धरविवेकपुत्रकनिश्वयरूपं ज्ञानम्‌ । धृतिरारब्धाया मोक्तसाधन- भूतायाः क्रियाया विश्नोपनिपति विधारणस्रामध्यमू । तय); सचादि गुणतस्िविधं मेदं पृथक्त्वेन मोच्यमानं यथावच्छणु ॥ २९ ॥ 1/9 परवृत्तिं च निवृत्तिं च कायकयं भयाकये । बन्धं मोक्षं च या वेत्ति वद्धिः सा पाथं सात्तिके। ॥३०। मरनृत्तिरभ्युदयसाधनमूतो घमः । निवृत्ति्मोक्षसाधनमूतो धमेः तावुमे। यथावस्थित या बुद्धिर्वेत्ति कायाकायं सवेवणानां प्रर्तिनित्ि- भष्ठादशः १८ श्रीमद्धगबदहठीता ६७२. धर्मयोरन्यतरनिष्ठानां देशकालावस्थाविशेयेषु इदं काय॑मिदमकार्यामिति च या वेत्ति भयाभये शाखनिवृत्तिभयस्थाने तदनु(नि)त्तिरभयस्थानं बन्धं मोक्षं च संसारयाथात्म्यं दद्विगमयाथारम्यं चया वेत्ति सा साच्िकी बुद्धिः ॥ ३० ॥ यया धर्ममधर्मं च कार्य चकाधमेव च। अयथावत्रजानाति बुद्धिः सा पाथं गजसी ॥ ३१ ॥ यया पतोक्तं द्विविधं धर्म ॒तद्विपरीते च तन्निष्ठानां देशकालात्रस्था- दिषु कायं चाक्रायै च यथावन जानाति सा राजसी बुद्धिः॥ ३१॥ अधर्मं धर्ममिति या मन्यते तमसताऽ्वृता | सवांथांन्विपरीतांश्च बुद्धिः सा पाथं तामसी ॥३२॥ तामसी तु वुद्धिस्तमसाऽऽवृता सती सवौयोन्‌ वरिपरीतान्मन्यते । अवमे धर्मं धर्मं चाधर्म सन्तं चाथ॑मसन्तमसन्तं चार्य सन्तं प्रं च त्छ- मपरमपरं च तं परम्‌ । एवं सर्म विपरीतं मन्यत इत्यथः ॥ ३२ ॥ धृत्या यया धारयते मनःप्राणिन्दियक्रियाः । ये गन।ग्यभिचारिण्या तिः सा पाथं साचिकी ॥३३॥ यया धरत्या योगेनाव्यभिचारिण्या मनःप्राणेद्धियाणां क्रियाः पुरूषो धारयते । योगो मोक्षसाधनभूतं भगवदुपासनम्‌ । योगेन भ्रयोजनमूते- नाच्यमिचारिण्या योगोदेशेन प्रवृत्तास्तत्साधनभूता मनःपमृतीनां याः क्रिया यया धृत्या धारयते सा साच्िकीत्ययेः ॥ ३३ ॥ यया तु धर्मकामार्थान्‌ धृत्या धारपतेऽजुंन । प्रसङ्केन फलाकाङ्क्षी धृतिः सा पाथं राजपी ॥ ३४ ॥ फलाकाङ्क्षी पुरुषः भृष्टसङ्घन धमैकामाथोन्‌ यया धृत्या धारयते सा राजसी । धम॑कामार्थशब्देन तत्साधनभतात्मनः भाणेन्दियक्रिा रक्यन्ते । फषटकाङ्क्तीत्यत्रापि फलकब्देन राजसत्वराद्धमेकामा्थी एव विवक्षिताः। अतो धम॑कामाथपिक्षया मनपरथपीनां क्रिया यया धृत्या धरयत सा राजरीत्युक्तं भवति ॥ ३४॥ ट> रामानुजमाप्यसहिता- [ अष्पामः-- ज म = € [+ [4 [2 यथा स्वभ भेव रकि पिषाड्‌ मदर्मव च| [क [> व [५ ध ५ ¢ [+ न कमुच्ति दुर्गया धृतः सा पाल तामस ॥ ३५॥ यया ध्रत्ण स्वय निद्रां मदं वरिषयानुम॒व्रजातिषं मदं स्वप्रपदावु दधिहय भरवृत्ता मनःपाणादीनां क्रिया दुमधा न विगुश्वदि धारयति। भयस कविषादेशन्दाश्च भयद्पेक्रादिदायिविषयपरास्तत्साघनमभृदाश्च सनसप्राणादूनां क्रिया यया धारयते सा धरतिस्तमसी ॥ ३५ ॥ 9 €^ ५ भ्व ४4 सुखं दिदान। चरिपिषं शुणु मे भरतपप । अश््रासादमत मच दुःखान्त च निगच्छति ॥ ६६ ॥ पूरक्ताः स ज्ञानकपकनृतद्‌ ¶ यच्छेवभूतास्तच सुखं गुणतस्ि- दिघदङिदाया चण । यरिमिन्पुखे चिरकारभ्यामा्रमेण निरतिशयां रति प्राद्भ॑ति दःखान्पं च निगच्छति निखिलतसांसारिकस्य दुःखस्यान्तं [कष निगच्छति ॥ ३६ ॥ तदेव विशेनष्टि- यत्तद्े विषमिव परिणामेऽमृतोपमम्‌ । तत्सुखं सार्क्‌ बरच््मात्मवृद्धप्रस्राश्जम्‌ ॥ ३७॥ यत्तत्सुखमग्रे योगोपक्रमवेरायां बहयायाससाध्यल्वादिषिक्तम्बरूप स्याननुभूत्वाच्च विषमिव दुःखभिव भवाति । परिणामेऽमृतोषमं परिणा- मे वरिपाकेऽभ्यासवटेन वरिविक्तस्वरूाविभा ;ऽगरतोपमं भवति । तच्राऽऽ- त्पवुद्धिपरमाढनम्‌ , अशल्पपिपया बद्धिरार्थवुद्धस्तस्या तिवु्तसकखे- तरविपयत्वं पसे्दः | निषत्तसक्रेतरयपयनुद्धयः पिविकस्वभावासान्‌- भवज्‌नितं इखममृतोपमं भवति तत्पु साचिकं परक्तम्‌ ॥ ३७ ॥ वेपमेन्द्ियसंमोगावतदयेऽपृतोपमम्‌ । परिणामे विषमिव तत्षुखं राजसं स्मृतम्‌ ॥ ३८ ॥ अग्रेऽनुमववेलायां त्रिपयेन्द्ियसंयोगा्रसदमतमित्र भवति परिणामे वरिपाके विपयाणां सुखतानिमित्तक्षुधादों निवत्ते तप्य च सुखस्य निर श ~ क यादेनिमित्तत््ाद्िपमिव पीतं भवति तत्सुखं राजसं रमृनम्‌ ॥ ३८ ॥ मह्यदशः १८ 1 श्रीमद्धगवद्रीता | ६८१ यदे चानुबन्धे च सुखं मोहनमात्मनः निद्रालस्यप्रमारस्थं तत्तामसमद्‌ हृतम्‌ ॥ ३९ ॥ यत (खः. यान॒वन्पे चानुभव्वेखछायां विषाक्ते चाऽऽत्मनो मोहनं भहहे भेत्रोति । मोष्धोऽत्र यथाव्रस्थितवस्तप्रकाश्चोऽभिमतः । निद्रारस्य भमादोत्थं निद्र.टस्यप्रमादजनिनम्‌ । निद्रादयो हयनुमग्रेखायापपि माहरेतवः । निद्राया मोढरतुतं स्पष्टम्‌ । अलस्य मेन्द्ियग्यापारमान्धम्‌। इन्द्रियव्यापारमन्य् च ज्ञानपरान्यं भवत्येव । प्रमादः कृत्यानग्धानरूप इति तर्ा\ ज्ञानमान्दरं भवति । ततश्च तयोरपि मोहदेतुरवम्‌ । तरसुखं तामहमुदाहतम्‌ । अनो मुमुक्षुणा रजस्तत्रसी अभिभूय सत्मेगोपदय- भिच्युक्तं भवति ॥ ३ ॥ न तदति पृ वा दिवि देवेषु वा पुनः| सर॑ प्रङतिनेमुरं यदेभिः स्यात्रिगिगुणैः ॥ ४०॥ पुथेवपां मनुष्यादिषु दितिदेन्षु वा भकृतिसंखषटेपु ब्रह्मादिस्थव- रन्ते परङृतिनेरेमह्िमियुःमे क वहतं भाणिजातं न तदसिति॥४०॥ त्सगेनके अप्रूनत्रमानज्चः ' [ प ना० १०।५] इत्यादिषु मोक्षप्राधनाया नेर्दिषस्त्यागः संन्यासश्ञब्दार्थो न तदन्यः । सच क्रियमाणेष्वेव कतु कनलत्यागमूलः फ चकष गोस्त्यागः । कैसर त्यागश्च परमपुरुषर्तैत्वानुसंयनिनेप्युक्तम्‌ । एनत्ष+ सत््रगुणषद्धि कायमिति सक्रोपादेयताङ्घापनाय सचछरजररमसां कायमेदः पभपञ्ितः। इदानामेर्बभुनस्य मक्ष .धनतया क्रियमाणस्य कणः परभपुहषाराध- नवषतां तथाञनुष्ठिनस्य च फभणस्तत्पराच्निटक्षणं फं प्रतिपादयितु ब्राह्मणाद्रपिक्ररिणां स्वभाव्रानुब्रन्विसत्तादेगु भेदभिन्नं इच्या सद्‌ कृतय्यक्रप्रस्वरूपमाद- बाह्मणक्षत्रियव्रिशां शाणं च परंतप । [ [> प भ कमणि भरिभक्तानि स्वभावपरपपगुणेः ॥ ४१॥ व्रह्मणक्षच्चि विशा स्पर्कयो भावः स्वभावो ब्राह्मणःदिनन्पतुभूनं १ ख, शनो, दशनां । ष ६८९ रामानुनभाष्यसषिता- ` ~ [ जष्यायः- आचीनं कर्मत्यशः | तत्ममराः सच्वादयो गुणाः । ब्राह्मणस्य स्वभाव- परभरो रजस्त्पानिमवनाद्ूतः सस्गुणः |, क्षञ्चि यस्य स्वभावप्रभवः स- च्वत्तमाभिभव्रनोद्धूता रजोगुणः ` वर्यस्य स्वभावभभवः सच्वरजोभिभव- नालपाद्रक्तस्तमागुणः । शूद्रस्य स्वभाव्प्रमवस्तु रजःसाभिभवेनात्यु- द्रिकस्तमागुणः । एभिः स्वभावपरभवगुणः सह पराविभक्ताने कमाणि शक्लः प्रतिपादितानि । ब्रह्मणाद्य एवगुणकास्तर्षां चतानि कमाणि छचयथता इति हि विभज्य मरातपादयन्ति चास्नाण ॥ ४१॥ शमो दमस्तपः शाचं क्षान्तिराजंवमेव च । ज्ञानं विज्ञनमास्तिक्यं बक्षकमं स्वक्नावजम्‌ ॥ ४२॥ शमो ब्ेन्धियनियमनम्‌ । दमोऽन्तःकरणनियमनम्‌ । तपौ भोगानि यमनरूपः शाखसिद्धकायद्केशः । शोच शास्रीयक्मय)ग्यता । क्षान्तिः परः पीडवपानस्यापि अव्िन्रतचित्तता । आजव परेषु मनोनुरू¶ं ष्य -चेष्टापमकाशनम्‌ । शानं परावरतक्छ याथात्म्यज्ञानम्‌ । विज्ञानं परतत्त्रग तसाप्रारणविकेषविपयं ज्ञानम्‌ । आस्तिक्यं वेदिकाथेस्य कृत्सस्य सत्यतानिश्चयः अकृशः केनापि हेतुनाऽपनेतुमशषक्य इत्यथः । भगवान्पु रुषात्तमा वासुदेवः परन्रह्मशब्दरामिधेयो निरस्तनिखिलदोषगन्धः स्वामाविकानवधिकातिश्चयज्ञानशकयाद्सरू॑यक्ररवाणगुणगणो नखि. ` खवेदवेदान्तवेद्यः; स एव निखिखजगदेककारणं निखिनलजगदाधारमूतो नाखरस्य स एव भवतयिता तदाराधनमूनं च वत्स वेदिकं कमं तस्तरारापतो धमोगरकापमोक्षाख्यं फलं भरयच्छतीत्यस्यारथस्य सत्यता- नेय आसितक्यम्‌ । ` वद्श्च सवरदमव मयः ' [म ° १५। १५ | ‹ अं सवस्य पभत्रो मत्तः स प्रवतेते '। भ० गी १०।८]| माथ सत्रमिदं प्रतप्‌' [ भ० गी ७] ७] “ मोक्तारं यद्घतपरसाम्‌ ' [भर गी ५।२९] ‹ ज्ञात्वा मां जञान्तिमृन्छति ' [ भ> म ५। २९ |] ` मत्तः परतरं नान्यक्किविदस्ि पनेजय ' | [ भन गी ७।७ |` यतः भरवृच्िभरतानां येन सत्रेपिदरं वतम्‌ । स्वकषेणा तम- भ्यत्थ तिद विन्दति मानवः) [ भ गीर १८। ४६ | योमाम -- ---- ----~--- --- ~~ ~ ---~~---- --- - ~~ = ©. १, ग, चेनीरिकः; स २. भ, वनोद र०। सष्टदशषः १८ ] श्रीमद्धगवह्वीता। ` ६८ जमनादिं च वेत्ति टेक्रमटेन्वरम्‌' [ भ० गी०१०।३ | इति ज्लच्यते। तदेतद्‌ ब्राह्मणस्य स्वभावजं कम ॥ ४२ ॥ शोय तेजो धृतिदाक्ष्प युद्धे चाप्यपलायनम्‌ । दानम श्वरभावश्च क्षात्रं कमं स्वभावजम्‌ ॥ ४२॥ शौर्यं युद्धे निमयपयेश्षसामथ्य॑म्‌ । तेजः पररनभिभवनीयता । पृति-, रारव्ये कथैणि भिप्नोपनिपातेऽपि तत्समापनसामध्य॑म्‌ । दाक्ष्यं समैक्रि- यानिवत्तिसामध्यम्‌ । युद्धे चाप्यपलायनं युद्धे चाऽऽत्ममरगनिश्वयेऽप्य निवतेनम्‌ । दानमात्मोयद्रष्यस्य परस््रस्वापादानपयन्तस्त्यागः । इन्व रभावः स्वेव्यनिरिक्तसकट जन नेयमनसामथ्येम्‌ | षतन्क्षाञ्चयस्य स्वभा वजं कमे ॥ ४३॥ कपिर) रक्ष्यत्राणिज्यं वैश्यकर्म स्वभावजम्‌ । परिचय। स्मकं कम॑ शदस्यापि स्वभावजम्‌ ॥ ४५ ॥ कृषिः सस्यात्पादन कष्णम्‌ | रक्ष्य पश्चुपाछनमित्यथः । वाणिज्यं धनसंचयंेतुमतं क्रयविक्रयाःमङ कम । एतदरैश्यस्य स्वभावजं कमे । प्बेवणत्रयपरिचयारूपं शृद्रस्दभावनं कमे । तदेतचतुर्णा बणीनां वृत्तिभिः सष फतव्यानां श्ाख्लविद्ितानां यज्ञादिकमणां प्रदस्नाययुक्तम्‌ । यज्ञा- दयो हि जयाणां कणानां सापारणाः। श्पदमादयोऽपि त्रयाणां उणार्नं मुमृक्षृणां साधारणाः । ब्राह्मणस्य तु सच्वोद्रेकस्य स्वाभाबि- कत्वेन शमदमादयः सखोपादाना इति कृता तस्य क्पद्‌मादयः सभा- वजं कभव्युक्तम्‌ । क्षश्चियवश्ययोस्तु स्वता रजस्तमःप्रधानत्वं मरम दय दुःखोपादाना इति कृत्वा न तत्कर्मत्युक्तम्‌ । ब्राह्मणस्य वत्तिया जनाध्यापनप्रातिग्रहाः । क्ष{ञ्चयस्य जनप्दपारेपाखनम्‌ । वेह्यस्व कूष्या- दयो यथोक्ता; । शूद्रस्य तु कतेव्यं हत्त पूवेबणनयपारेचर्यव ।॥ ४४॥ स्ये स्थे कर्मण्यभिरतः सिद्धिं रक्ते नरः स्वकम(नेरतः सिद्धिं यथा विन्दति तच्छृणु ॥ ४५॥ स्पेस्पे यथोदिते कभष्यभिरतो नरः स॑पिद्धि परमपदमाप्तिं खमते । स्वकमेनिरनो यथा सिद्धि जिन्दति परमं पदं पाजोत्ि तथा शुणु॥ ४५ ॥ ६८४ रामादुजमाप्यसषिति- [ मभ्यायः- यतः प्रवृत्तिशरतानां येन सर्वमिदं ततम्‌ । ¶ [+ [3 स्वकर्मणा तमण्वच्यं सिदध रिन्दिपि मानवः ॥ ४६) यतो भरूतानाद्जुत्पच्यादिकां अरहत्तिधुन च सवेपमिद्‌ं ततं स्वकम॑मा तं माभिन्द्रा्यन्तरात्मतयाऽवस्यितमभ्यच्य मस्रसादान्लत्पा्निरूषं सिद विन्दति मानवः । पत्त एव सययुत्पद्यते मया च सेयमिदुं तततमिति पुत्र मेवोक्तम्‌-- अहं छृतस्नस्य जगतः प्रभवः प्रखपस्तथा [ भर गी ७। ६ | मत्तः परतरं नान्यत्किचिद्‌स्ति धननय [ भ० मीर ७।७] मया ततमिदं सर्वं जगदव्यक्तमूर्तिना [ भ० ० ९।४] मयाऽध्यक्षेण प्रकृहिः सूयते सचराचरम्‌ । [ भ० गी० ९। १० ] अहं सवस्य प्रभवो मत्तः सव प्रव॒तेते ! [ भ० गी १०।८ | इत्यादषु ॥ ४६ ॥ भ्ेयान्स्वधमों विगुणः प्रधर्मात्छिनुष्ठितात्‌ । स्वभावनियतं कमं कूवन्नाऽभोति किल्विषम्‌ ॥ ४७ ॥ एवं त्यक्तकतेत्वादिको मदाराधनरूपः सध: स्वेनेगोपादातुं योग्यो धमेः प्रकतिसंसष्टेन हि परूषेणेन्द्रियव्यापाररूपः कभयोगास्पक्रो चमः ' विष सकरा भवात्‌ । अतः कमखगाख्यः सरघा ।वब्णाऽमत परषम्मष्द्‌ान्द्र ॐ १ [> यंजयनिपुणपुरुषघमजङ्ञानयोगात्सकटेन्द्रियनियमनरूपतयाः स प्रमादा- त्करदाचित्सनुष्ठिताच्छरेयान्‌ । तदेवापपाद या स्भावनियतामिति । अकृतिसंसृष्टस्य पुरुषस“ न्दरयव्यापाररूपतय। स्वभाव्रत एव नियतत्वात्‌ कर्मणः कम कुवंन्किद्विषं संसारं नाऽऽमरोति ॥ ४७॥ अप्रमादत्वा्कमणो ज्ञानयोगस्य सकर्टन्द्रियनियमनसाध्यतया सपम- मादत्वात्तननिष्ठस्तु भमाद्‌च किल्विषं मरतिपयेतापि अतः कर्मनि्ैव छ्यायसीति ततीयोक्तं स्मारयति - सहजं कम केोन्तेय सदे(षमपपे न त्यगत्‌ । सवा रम्भा ह दूषण पू्मनाप्रारवाऽत्वृताः ॥ ४८ ॥ अतः सहनत्वेन सुकरमपमादं च कम सद्‌). सदुःखपरपि न त्यजेत्‌ । स, ग, ध, “यनियमन?" । अशटदशः १८ श्रमद्भगबद्रीता | ६८५ ज्ञानयोगयोग्योऽपि कर्मयोगमेव कुवातेत्यर्थः । सर्वारम्भाः कर्मारम्भा जञानारम्भाश्च हि दोपेण दुःखेन धुमनभनिरिवाऽऽहताः । इयांस्तु वि्ेषः ` कमयोगः सुक्ररोऽग्रपादश्च ज्ञानयोगस्तद्विपरीत इति ॥ ४८ ॥ असक्तबुद्धिः सव॑ जितात्मा विगतस्पृहः । २ [ ॐ „क [कः [ह 99 नेष्कम्यसति द्धि परमां संन्यापतैनाधिगच्छति ॥ ४९ ॥ सबेत्र फट दिप्वसक्तबुद्धिजिताता जितमनाः परपपुरुषकतेतरानुसं- धानेनाऽऽस्मकतत्मे विगतस्पहः, एवं त्यागादनम्यत्वेन निर्णीतेन संन्या- सेन युक्तः कम ुयेन्नाप परमां नष्कम्यासाद्धमाधगच्छत्ापि प्रमा ध्याननिष्ठा ज्ञानयोगस्यापि फलमूतां वक्ष्यमाणां ध्यानयोगावापतं सर्वेन्दियकर्मापरतिरूपापपिगच्छति ॥ ४९ ॥ सिद्धि भाषो यथा बह्म तथाऽऽपोति निबोधम। समातर्मव्‌ के(न्तय नष ज्ञानस्या प्या ॥ ५०॥ सिद्धिप्राप्नआ भयाणादहरहरलुषटीयमानकमेयेगनिष्याच्यानसिर् प्राप्ठे यथा येन भरकारेण वमानो ब्रह्म प्रा्मोति तथा सपान निबोध। तदेव ब्रह्म वििष्यते- निष्ठा ज्ञानस्य या परेति । ज्ञानस्य ध्यानात्म- क्स्ययापरा निष्ठा परं भाप्यमित्यथः॥ ५० ॥ बुद्धया विशुद्धया युक्त धृत्याऽऽत्माने नियम्य च। 2 रदे षयाद्त्वक्ला समह व्युदस्य च ॥ ५१॥ विविकत॑सेद्‌। टधघ्पाशी यतवाक्ृ(यमानसः ध्यानमःगपरो नित्यं वैराग्यं समुपाश्रितः ॥ ५२॥ अकारं बलं दर्पं कामं क्रोषं परिग्रहम्‌ । विमुच्य निर्ममः शान्तो ब्रह्परूयाय कल्पते ॥ ५३ ॥ द्धा सिशुद्धया यथावस्यितात्मतसवविषयया युक्तो धुत्याऽऽत्मानं नियम्य च विषयविमुखीकरणेन योगयोग्यं मनः दरत्वा क्ब्दादीन्‌ विषयान्‌ विमुच्यासंनिहिताम्कृतवा तन्निमित्तौ च रागद्वेषौ व्युदस्य विषरि- सेवी स्वैध्योनविरोधिभिर्विमिक्ते देशे वतमानो टध्वाक्नि अत्यज्ञना- नश्चनरद्िलो यतवाक्षायमानसा ध्यानाभिमुखीक तकायवाछनोत्ति- ६८६ रामानुजमाप्यसहिता- [ भश्वावः- भ ध्यौनयोगपरो नित्यमवभूतः सन्ना भरयाणादहरह््यानयोगपरो वैराग्यं समुपाभ्रितो ध्येयतच्छव्यतिरिक्तविषयदोषावमरशेन तत्र तत्र विरागतां वधयनहकारमनात्मन्यात्पाभिमानं बरं तद्टिवृद्धिहेतुमूतवासनाषं तन्निमित्तं दपं कामं क्रोधं परिग्रहं विमुच्य निममः सवष्वनात्मीयेष्वा- त्मीयबरद्धिरषितः शान्त आत्मानुभभकसुख एवमूतो ध्यानयोगं कृषेन्‌ ब्रह्मभूयाय कर .ते ब्रह्ममावाय कर्पते सवेवन्धव्रिनिषक्तो यथावस्थि- तमात्मानप्नुमव्रत्तात्यथः ॥ ५१ ॥ ५२ ॥ ५३ ॥ बह्मभुतः परसन्नात्मा न भौ चिति न क ङ्क्षति । समः सवषु भुतषु मद्धर्ति लतं पराम्‌ ॥ ५४॥ ब्रह्मभूत आविभूतापरिच्छिन्नङ्ञानेकाकारमच्छेपतीकस्वमावात्मस्व- रूपः । ‹ इतस्त्वन्यां प्रकृतिं विद्धिमे पराम्‌ ` [ म मी ७।५ |] इति हि स्वरेषतोक्ता । भसननात्मा देशकः दिभिरकैलुषस्वरूपो मदूव्य- तिरिक्तं न केचन भूतविशेषं प्रपि शोचति न केचन काष्कति अपितु मटूव्यरिक्तेषु स्मैषु भूतेष अनाद्रणीयतायां समो निखिलं वस्तुजातं तृणबन्भन्यमानो मद्धि रभते परां मयि समश्वरे निखिल्जगदुखव. स्थितिप्रख्यर्छटे निरस्तरमस्तहेयगन्धेऽनवधिकातिक्चयासंस्येयकर्या- णगुणगणेकताने लावण्यामृतसागरे श्रीमति पृच्डरीकनयने खल्रामिन्य- त्यथाप्रयानुभवरूपां पर भा रभते ॥ ५४ ॥ तत्फलमाह- भक्त्या मामभिजानाति यावान्यश्चास्मि त्यतः । ततो मां तत्ता ज्ञात्वा विशेत तदनन्तरम्‌ ॥ ५९५ ॥ स्वरूपतः स्वमावतश्च योऽहं गुणतो वरिमूतिते यात्रां त ममिषररूपया भक्तया तत्वतो विजानाति मां त्ते ज्ञास्वा तदनन्तर तस्ञानानन्तरं ततो भक्तितो मां विकते भव्ति । त्वतः रदरूपस्वमाबगुणविभूिद्‌ शेनात्तरकारभादिन्याऽनवधिक्रातिश्चयमक्तया मां भ्राम्नोतीत्यथे; । अज्र तत॒ इति प्रात्निहेतुतया निर्दिष्टा मरक्तरेवाभिधीयते-' भक्त्या न~ - --- ~ --------~~ - -~----*- ~~~ ~ --- --- जन ` ~ --* ~ ~~~ = ~ -*----~~ ->~ १. कट जष्टादशः १८ 1 , श्रीमद्धगवद्वीता। ६८७ त्वनन्यया शक्यः ' [ भ गी० ११। ५४ | इति तस्या एव त्वतः भवेशदेतुताभिषनत्‌ ॥ ५५ ॥ एवं दणाश्रमोचितनित्यनैमित्तिककमणां परित्यक्तफलादिकानां परमपुरुपाराधनरूपेणानुष्टिनानां विपाक उक्तः । इदानीं काम्यानामपि कमेणामृक्तेनैव भरकारेणान्‌र्टणमानानां स एव त्रिपाक इत्याह सवकमाण्धाप सदा कृवाण मदव्यपाश्रषः | मलमसादादवाभाति शाश्वतं पदमव्ययम्‌ ॥ ५६ ॥ न वेलं नित्यनेभित्तिककर्माणि अपितु काम्यान्यपि सराणि कमणि मद्ग्यपाश्रयो मयि संन्यस्तकतुत्वादिकः कुबाणो मससादा- च्छाश्वतं पदमन्ययमविकरं प्राप्नोति । प्ते गम्यत इति पदं मां प्रामो- तीर्यथेः ॥ ५६ ॥ यस्मादेव तस्मात्‌-- चेतसा सरवकमांणि मपि संन्यस्य मद्रः) बुद्धियोगमुपाभचित्य मदित्तः सततं भव ॥ ५७ ॥ चेतसाऽऽत्नो मदीयत्रपनियाम्यसखबुद्धया । उक्तं हि-- पयि सर्वाणि कर्माणि संन्यस्याध्यास्मचेतसा ' [ भ० गी° २३ । ३०] इति । सवेकमाणि सक्रतक्राणि साराध्यानि मयि संन्यस्य मत्परोऽहमेव फलतया प्राप्य इत्यनुसंदधानः कमोणि कुतेननिममेव बुद्धियोगमुपाभनित्य सततं प्रथि युक्तचित्तो भव ॥ ५७ ॥ मच्चित्तः स॑दुगाणि मसप्तादा्तरिष्याि । अथ चेसमहैकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥ एवं मित्त; सवेकमाणि करतरन्सबोणि सांसारिकानि दुगौणि मत्- सादादेव तरिष्यसि । अथ समहक्मरादहपेव कृत्याकृत्यविवय स्वे जानामीतिभावान्पदुक्तं न भ्रोष्यसि चेद्धिनङ्क््यसि नष्टो भविष्यसि । नहि कशिन््दूग्यतिरिक्तः दरस्नस्य प्राणिजातस्य रकाकृस्वयाज्ञाता शासता चाञञसते ॥ ५८ ॥ ६८८ रामानुजनाष्यसहिता- [ भन्थामः-~ ययहकारमाभित्य न योत्स्य इति मन्पसे । मिथेष व्यवत्तायसे प्ररूतिस्तां निपौक्ष्ष । ५९॥ यद्यहंकारमात्महिताहितङ्घाने स्वातच्छयतया भिमानमा्रत्य मन्नियो- गमनाहत्य न योत्स्य इति मन्यसे । एष ते स्वातन्डयव्यवसायो प्रिथ्या भविष्यति । यतः; प्रकृतिस्त्वां यद्धे नियोक्ष्यति । मत्सादण्छग्रतयोद्रि- प्रमनस त्वापङ्न मदङ्गया भक तानय।ह्यात ॥ ५२॥ तदुपपादयति-- स्वभावजेन केन्तेय निबद्धः स्वेन कर्मणा । कटं नच्छि यन्मोहात्करिष्यस्यव)ऽपि तत्‌ ॥ ६०॥ स्वभावजं टि क्षञ्चिपस्य कमे ३।यम्‌ । स्वभाव्रनेन श।यांरूपेन स्तेन कमणा निबद्धस्तत एवाव; परे५पणमसहमानस्त्वमेव तच्द्धं करि ष्यासे यदेदान्‌। महादज्ञानात्‌ कठ नेच्छसि ॥ ६० ॥ ईश्वरः सर्वफतानां हृदेशेऽ्जुन तिष्ठति । भामयन्प्तवं तानि यन्बारूढानि मायया ॥६१॥ सवं हि भूतजातं सर्बन्वरेण मया पूद्रैकमावुगुण्येन भ्र्यनुचतने नियमितं तच्छृणु -ईश्वरः सव॑नियमनरीलो वासुदव स्ैभूतानां ददश सकटम्रृत्तिनिवृत्तिमृलङ्गानोदये देले तिष्ठति । कथं फ कस्तिष्ठति यन्त्रारूढाने सवेभूतानि मायया स्रामयन्स्वेनव निधितं ददेन्द्रियाव स्थप्रकृत्याख्यं यन्त्रमारूढानि संभूतानि स्वकीयया सच्वादिगुभमय्या मायया गुणानुगुणं प्रवतेय स्तिष्तीत्यथेः । पू\मप्येतदुक्तम्‌-सवेस्य चाहं हदि संनिविष्टो मत्तः स्मतिज्ञानमपोहनं च ' [भ> गी° १५। १५] ‹ मत्तः सवे प्रवतेते' [भग्गो० १०।८] इतिच। श्चतिश्च य आत्मनि तिष्ठन्‌ ' [श ० ब्रा० १४।६।७।२० ] इत्यादिका ॥६१॥ एतन्मायानिवुक्तिहैतुमा-- तर्भव शुरण गच्छ सर्वेभार्वन भारत । तलसरादायरां शानि स्थाने प्राप्स्यति शाश्वतम्‌ ॥६२॥ यस्मादेवं तस्माच्वमे सवेस्य प्रशासितारमाश्नितवात्सरेन स्वस्सा- मध्र; १८1 शौमद्धगवद्वीत। (६८९ रथ्येऽवास्थितामित्यं कुर्विति च - मञ्ातितारंः मां सर्वभावेन सबत्मिना शरणं गच्छानुबनेस्व । अन्यथा तन्मायाप्ररतेनान्ञानेनेव त्वया यद्धा- दिकरणमवजेनीयम्‌ | तथा सा) नष्टो मरिष्यातसि । अतो मदुक्तमक्रारेण युद्धादिकं कुरवत्यथः। ए ` कुरंगो मत्प्रसादात्वरां शानत सवेकभबन्धो- पठाम दाश्व 1 च स्थानं प्राप्प्याक्षि। यदभिधीयते श्रुतिश्ञतेः-' तद्रिष्णो परमं पदं सदा पयन्ति सूरयः। ते हं नक्रं महिमानः सचन्ते यत्र पू साध्याः सन्ति देवाः । यत्र ऋषयः प्रथमजा ये पुराणाः प्रेण नाकं निहितं गृहायाम्‌ । यो अस्याध्यक्षः परमे व्योमन्‌ । अथ यदतः परो दिवो योपि्दीप्यते सोऽध्वनः पारमाप्नोति विष्णो; परमं पदम्‌ › इ्दयादिनिः ॥ ६२॥ इति ते ज्ञानमारूपरातं गुद्याद्गृह्यतंर मया । दिमृश्येतद्रेषेण यथेच्छसि तथा कुरु ॥ ६२ ॥ इत्ये ते पुमृश्चुभिरधिगन्तय्यं ज्ञानं सवेस्मादगुद्याहूुद्यतद कमयो- विषयं भाक्तेमोगविपयं च सममास्यातम्‌ । एतदशेषेण विभ्य स्वापि दर नुरूपं यथेच्छसि तथा इर कभयोगे ज्ञाने भाक्तयोमं बा यथेषटटमा- तिष्टेः५; ॥ ६ ३ ॥ सवगुह्यामं भूयः शृणु मे परमं वचः। दष्टोऽप्षि भे दृढमिति ततो वक्ष्यामि ते हितम्‌ ॥ ६४ ॥ सवैष्वेतेषु गुह्येषु भक्तियोगस्य श्ष्ठत्वाद्‌ गुह्यतम इति पृवमेवाक्तम्‌ । ' षदं तु ते गुश्ठतमं भवक्ष्याम्यनसुयवे ' [ भ° गी° ९। १] इत्यादौ । भूयोऽपि तद्विषयं परमं मे वचः बृणु । शषटोऽसि मे दृदमिति ततस्ते हितं ब्याभे ॥ ६४॥ | मन्मना भव मद्धको माजी मां नमस्कुरु । मामिरैष्यति सत्यं ते प्रतिजाने भ्रियोऽपषि मे ॥ ६५॥ वेदानतषु "दाहनं पुरुषं महाम्तपर । अ दिस्यवर्णं तमसः परस्ताव्‌ । समेवं विद्वानपूत इह भवति । नान्यः पन्था विच्रतेऽयनाय › [ वेर भा० ३।१९। १] इत्यादिषु मितं बेदनोपाषुनाध्यानादिम््‌- ८७ । ॥ 2 । + ‰ 41 साप्रा्ुनमाष्यतैहिता- : {[ मनतरायः>- याच्यं ददनसमानकारं स्थृत्िसतानमित्यथभियमिह मन्मना भकेति विशरीयते | मद्धक्तोऽत्यथं मसियोऽत्यथेमत्ियस्वेन च निरतिश्चघमर्या द्रतिसंततं कुरुशःत्यथः । मद्रा तत्रापि मद्धक्त इत्यनपञ्यते । अननं ननम्‌ । अर्यथमिबमदाराधनपरो भव । आराधनं हि परिपणे द्े्द्चिः । मां नमरङ्र्‌ नमो नमनं मस्यतिमात्रमद्धीमावमत्यथियं कितपये; । एवं वतमानो माज्देष्यसमति एतत्सत्यं ते मतिजाने 1 क्व भन्िद्धं करोमि सोपरच्छन्दमाच्य्‌ । यतस्तव भि्-सिमे' नियोहि ऋनिनेऽत्य्थम्द सवचमम मियः' [भर गी ७] १७] इति चदक्त्‌ । यस्य मय्यतिमानभ) ति॑पैवे । ममापि तस्मिन्नतिमातर्भरतिभेब- तीति तद्वियोगमसहमानोऽं तं मां भापयामि । अतः सस्यमेव प्रतिज्ञातं मामेवेष्यसीति ॥ ६५ ॥ सदरंथमन्परियन्य मामेकं शरणे बज । अहं स्वा सर्वपपेजयो मोक्षयिष्यामि मा शुचः ॥ ६६ ॥ कर्मयोगङ्ञानयोयमपकियोगरूपान्‌ सवोन्धमान्‌ परमनिःश्रयसताधन- अताम्‌ मद्रराधनतयेनातिमात्रजीत्या यथाधिकारं काण पएवोक्तरीत्या फ़ रसङ्ककतंत्वादि परित्यागेन परित्यञ्य मामेकमेव कतारमाराध्यं भ्य गुपायं चानुसंघत्स्र । एष एव सतरेधमाणां ज्ञास्रयपरित्याग इति । ,. ‹निखयं शृणुमे तज त्यामे भरतसत्तम । त्यागो हि पुप्च्याघ्न त्रिपिधः संभश्चतितः ' [ मर ० १८ । ४ | इत्वारण्य ‹ सङ्घ स्यक्स्वा फर चव स त्यागः साप््क्रां मतः › | [ भत गीर १८।९ | “नहि देष्भता शक्यं त्यक्तं कमाण्यशेपतः | यस्तु फमेफश्त्यागी स त्यागीत्यभिधीयते › { भ० गी० १८ । ११ | दृत्यध्यावादं पुढे एुप- पादितम्‌ । "अद ता सर्वपापेभ्यो मोक्षयिष्यामि । एवं वर्तमानं स्वां मल्पाक्निविरोधिभ्योऽनादिकाटसवितानरताङ्रत्यकरणहत्याक्ररणरूपेभपः सवभ्यः पपिभ्यो पोक्षभरिष्यामि माश्च श्रोकंमा याः । जयवा ब्यक प्रपिनि क्तात्य्भगवत्पियपुरनिरबनदल (दकियःगस्य तदःरम्भ ॐ कर, क व्वर्(यपपानामानन्त्या्चव तलायायत्तरूपयम॑रप्‌ारनतक्रारु् तस्तर्षा शक. ट. वा भरंयोगारम्भिरो पितिः । २.६, मङ्पवकभकिमोगारम्भस्यत्य शग, शे, शनशिव्रा | ( नदः १८] , आमरगन््रता ६९१ दुस्तरतयाऽऽस्मनो भक्तियोगारस्भानदैतागा चय शोचतोऽैनस्य शोक- यपनुदम्‌ श्वीभगवामुषाच--* सवेषपानप.रेत्वभ्य पमे जरणं वन “ इति । भक्तियोगारम्भधिरोध्यनादिकाटसवितनान विध्ानन्तपापानगु णास्तसायश्चित्तस्पमन्छच्ट्रयान्द्रायणकृप्पाण्डवेन्वानरमाजापत्यत्रत्तषति- पवित्रे्टितिवदभ्निशेमादिकान्‌ नामि षानन्तांस्यया परिमिवरकाटव- विना दुरनषानान्सवघमान्परित्यज्य भक्तिमोगारम्भसिद्धये मामेष परमक रणिकमनारोचितविश्पाश्चेषराकद रण्यमाशरितवात्सस्यमशृि शरणं भयच्रस्व । अं त्वा सबेपापेभ्यो ययोदितस्वरूपभेक्त्यरस्भति- रोधिभ्यः स्वस्यः पापभ्यो मोक्षयेष्यामि मा शुचः ॥ ६६ ॥ इदं ते नातवस्काय नाभक्ाय कदाचन । न चाशुश्रूषे वाच्य न च मां योऽयसुवति ॥ ६७ ॥. ष्दं ते परमं शुद्ध श्चं मयाऽऽखू्यातमतपस्कायाति्ृतपसे त्वया न वाच्यम्‌ । तपि वक्तरि मयि चाभक्ताय कदाचन. न्‌ वायः त्तपरसं चाभक्ताय त वाद्यमित्यथः। नः चाङुशरूपमेः मक्रायाष्यशुश्रुषत न वाच्यम्‌। न च मां योऽभ्यसूयति स्त्लवस्पे मदेष्र्थं मदुणेषु च काये तेषु यो दोषमाविष्करोति म तस्मै ब्राच्यम्‌ । -असमानविभक्तिनिदशस्तः- स्यात्यन्तपरिहरण्यीयताज्ञापनाय ॥ ६७॥ य इट परमं गुद्ये मद्धकतष्दपरिपास्यति । | भक सपि परां छवा माभिरेष्यण्यसत्शयः ॥ ६ ॥ इद्‌ प्रम गुष्य पद्धत्तचु याजमभधास्यात व्याख्यास्यति मभ्य परमां भक्ति क्रा मामदष्यति न तत्र संशयः ॥ ६<& ॥ न च तस्मान्मनुष्येषु कथितं परियदचमः। | पविता म च भे तस्मादग्पः परियतसे भुवि ५६९४ म चेति । सु परनुष्येु इतः पू तस्पादन्पो मनुष्यो मे ब ककि स्परियटत्तमोऽभूत्‌ । इत उत्तर.न च सविता । अयोग्यानां अथममुप- दानं योग्यानामक्रथनादापि सत्कथनंस्यानिषतमस्वात्‌ ॥ ६ ३९२ रामानुजमाष्यसहिता- ( अध्मायः- अध्येष्यते च य इमं धम्यं संवादमावयोः ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मिः ॥ ७०॥ य इममावयोध॑म्यः संवादमध्टेष्यते तेन ज्ञानगह्नाहमिष्टः स्यामिति मे मतिः। अस्मिन्‌ यो ज्ञानयङ्खाऽभिधीयते तना्मतदध्ययनमाभ्रणेषठः स्यामित्यैः ॥ ७० ॥ ` क => श्रदधादाननसूयश्च शुणुयादमि यो नरः । सोऽपि मुकः शुर्भिकान्पःमुयापुग्यकमगाम्‌ ॥७१॥ शरद्धावाननसृुयश्च यो नरः शृणुयादपि तेन श्रवणमात्रेण सोऽवि ` मक्तिविरोधिषपपेभ्वो मुक्तः पुण्यकमेण। म्द्वक्तानां सोकान्सप्रहाना- प्ुयात्‌ ॥७१॥ कचिदेतच्छरतं प्राथ वयकरेग यता | कबिदज्ञानरमोहः भरनष्टल्प प्नजयर ॥ ७२॥ मया कथितमेतत्‌ पायं स्वयाऽवहितेन वेतसा कशिस्छृनम्‌ | तवा- जानसंमोहः भनष्टः कचचित्‌। येनाद्गानन मृदो न यो्स्यामीत्युक- बान्‌ ॥ ७२॥ अजुन उवाच-- नष्टो मोहः रमुतिरेन्धा तवल्रसादान्मयाऽच्युत । स्थिता ऽस्मि गतसंदेहः करष्थं वचनं तव ॥ ७३॥ मोहो विपरीतङ्गानं त्व-भसादान्मम तदधिनष्र्‌ । रमृतिर्यथावस्थिततसरब- ज्ञाने 'त्वत्मसादाद्व तच्च रुभ्धम्‌ । अनात्मनि प्रकृतावात्माभिमानसूपो मोहः परमपुरुपशरीरतया तदात्मकस्य छृत्स्नस्य वचिदचिद्ररतुनोऽतद्‌ा- स्माभिमानरूपश्च नित्यरैमिक्तकरूपस्य पमणः परमपुरूपाराधनरूपतया मल्राप्युपायमूतस्य वन्धकःवड द्धरू१अ सर्वा दिनष्टः। आत्मनः अ्रक- तिविलक्षणत्वात्मकृतिषरिषटक्षणत्यतत्सखभावरदहितताङ्ातृत्यैकस्वमावतीप- 1 य. म, शताः । “ र भद्रः १८} भीयन्नग्षद्रीता। ` ५९३ रमपुरुषशेषतातन्नियाम्यत्वेकस्वरूपताज्ञानं भगव्रतो निंलिल्नगदुस्प- त्िस्थितिप्रखयलीषटारेषदो पप्रत्यनीककटयाणेकस्वरूपस्वाभाव्रेकानवधि- कातिशयज्ञानबटैन्व्यपारय॑चक्तितेजःमर्मा समस्तकरप्राणगुणगणमहारणवर- पर ब्रह्मश्षब्दाभिषेयपरम्परुपयायात्म्य विज्ञ. नं चेवंरूपपरात्रर ठमतत्वया- त्म्यविहानं तदभ्य।सपवैकाहरररपदायमानपरमपुरुपभीत्यैक्रफलनि. त्य्ैमित्विककमोनिषिद्धपरिहारश्चमदमाय्रात्मगुण नित्य भक्तिरूपतापननप रमपुखषोपासनेकलम्भो बेदान्तवेचः; परपपुरुषो वाुरेवस्त्पामिति हानं च कम्पम्‌ । ततश्च वन्धेहकारण्यमदटद्िपरीतज्ञानमूलार्सवस्मादवसा- दाप्निमुक्तो गतसदेहः स्वस्थः {ियतोऽ(्म । इदान मेव युद्धादिकतव्यत्रा- मिषयं तब वचनं करिष्ये ययोर युद्धादिकं करिष्य इत्ययः ॥ ७३ ॥ ध॒तराषटरय स्वपुत्राः पाण्डवान युद्धे किपकृवतेति पृच्छत-- संजय उवाच-- इत्यहं वापुरेवस्य पथस्य च महासनः। संवाद्मिममश्रीषमद्धतं रोमहर्षणम्‌ ॥ ७४ ॥ इत्येवं षासुदेवस्य यसुदेवसनोः पार्थस्य च तत्पितप्यसषुः पुत्रस्य च परहाटमनो मशबुढस्तत्पदद्दम।शरितस्येमं रेोमरषगमद्ुवं संबादम यथोक्तमश्रौपं श्रुतवानदम्‌ ॥ ७४ ॥ ष्यासप्रसादाच्छतवानेतदगुद्यमहं परम्‌ । योगं योगश्वयरडष्णात्पाक्षःव्कथयतः खयम्‌ ॥ ७५॥ व्यासप्रसादादग्प्रासानुग्रहेण दिव्यचक्षःशओत्रलामादेतत्परं योगाख्यं गुह्यं योगेश्वराउज्लानवटेश्वयनायश्चक्तितेजसां निषेभेगवतः कृष्णात्सय- मेव कथयतः साक्त^च्छरृततानदप्‌ ॥ ७५॥ राजन्परमृत्य संस्मृत्य संवादमिममद्भुतम्‌ । केशवायुँन१ः पण्यं हृष्यामि च मुहुमुहुः ॥ ७६ ॥ केशवाुनयोरिषं पुण्यमद्धुवं संवादं साक्नासनं स्यूत्वा ममदः शताहदरि ॥॥ १९८ ३१ न हि + ~ ९४. रामानुजमाभ्यसदहितां जीकद्धगेवत्रीतः । त्च संश्मृत्य संरमुत्य हपमयदयुतं हरेः । िस्मया म महान्राजन्हष्यामि च पुनः पूनः ॥ ७७॥ तश्चादुनाय भकाितमैश्वरं हरेरत्यद्धतं रूपं मया सक्र्त संस्पूत्य संस्मृत्य ईइष्यतो म म्रहान्विस्मयो जायते पुनः पुनश्च दृष्या", ॥ ७ञ ॥ , यश्र पगिश्वरः ष्णो यञ्र पार्थो धनुर्षरः) तत्र भरीर्जिषे भूतिधुवा नीति्मपिम॑म ॥ ७८ ॥ हति भ्रमद्धगबद्वीतादयूपनिषस्छु बह्यविथाप योगश्धे भीरूष्ण्जनसव र मोक्षपतन्यासयोगों नामाष्टादशोऽध्यायः ॥ १८ ॥ [> गी किमत्र बहुनोरङ्कन यत्र सोमेश्वर; कृरेलस्योचाक्चस्पणाषस्थितस्य चेतनस्याचेतनस्य च वस्तुनो मेये स्वमावयगास्तेरषां सर्वेष गा- नामन्वरः स्वरसंकस्पा यत्तस्वेतरसमस्ववस्तुस्वरूपास्यतिपटसिभेदः ृष्ण्ये वसुदेबनुयन्र.च पार्थाः घनुधेरस्तिपतृष्वसुः पु्रऽ्तस्फदद्वेका्य सतर श्रीविजयो भूति्मीतिशर शुबा दिलत पतिपभेति ॥ ७८ ॥ इति श्रीमद्रामानुजाचायकिरियिते गौताबाष्येशछ- दशोऽध्यायः ॥+ १८ ॥ शति तृतीयं षट्करं समाप्तम्‌ । तात्प्वचन्दिकादीकासमेतरामानुजभष्यसहिताः भीमद्धगग्द्धीता च सपत्रा ॥ अथ धीमद्धगवद्गीतास्थपरतिपयाधौयपादमतीकानाम- क(रादिवर्णानुक्रमेण संग्रहः । पद्याधेप्रतीकानि ० अक्रमेण बोद्धन्यम्‌ ... 9 अक्ति चावि भूतानि. २ अक्षरं ब्रह्म परमम्‌ .... < अक्षराणमक्रारोऽस्मि ... १० अभिज्यातिरहः शङ्कः ... ८ अयायुरिन्द्रयारामः .. ३ अस्छेद्योऽयमदाह्लोऽयष्‌ २ अजानता महिमानम्‌ ... ११ अजो नित्यः क्ञान्वतः ... १९ अजोऽपि सन्नव्ययात्मा अह्ञथाश्रदधनिथ .... ४ अक्नानं चाभिजातस्य ... १६ अज्ञानेनाऽऽते ज्ञानम्‌... ५ अतवाथेवदरप च „„ १८ अतोऽस्मि खोक्रेवेदेच १५ अत्येति तत्सबेमिदं तिषित्रा ८ अनर शुरा महेष्वासाः --. १ अथ केन प्रयुक्तोऽयभ्‌... ३ अथ चित्त समाधातुम्‌... १२ अथ चक्छमहकारात्‌ ... १८ अथ वचेत््वमिं धम्येम्‌.... २ अथ चंग नित्यजातम्‌ ... २ अथवा बहुनेतेन ... १९ अथवा योगिनामेव ... ६ अथ च्यवास्थताषटन््रा १ अयेतदप्यशक्तोऽसि .... १२ अष्टपर्व हृषितोऽस्मि ... ११ ॐ----$ र! छेः 5 | पद्य.धप्रतीकानि अ० १८ |अदेश्चकाठे यदानम्‌ १७ ३४ | आदष्टा सवैभूतानाम्‌ ... १२ द| अधम धमेमितिया .. १८ ३२।अधमामिभवत्कृष्ण .... १ २४ अधश्च मूान्यनुसंतताने १५ १६ [ अधथोध्वरं पसृतास्तस्य १५ २४ |अपिमूत क्षरो भावः ~ < ४१ अधिभूतं च कि परोक्तम्‌ < २० |अपियज्ञः कथं कोऽ... ८ ६ |अधियज्ञोऽहमेवात्र .... € ४० | आप्रष्ठाने तथा कती ... १८ ४ | अधिष्ठाय पनश्चास्मि .... १५ २८ | अध्यात्मज्ञाननित्यत्वम्‌ १३ २२ | अध्यात्मविद्या विद्यानाम्‌ १० १८ | अध्येष्यते च य इमम्‌... १८ २८ |अनन्त देबेश्च जगन्निवास १९१ अनन्तत्रिजयं राजा ... १ ३६ | अनन्ततरी योमितविक्रमस्त्वम्‌ ११ ९ | अनन्तश्चास्मि नागानाम्‌ १० ` ५८ | अनन्यचेताः सततम्‌ .... € ३३ अनन्य(थिन्तयन्तो माम्‌ र -: २६ | अनन्येनैव यागेन ... १२ ४२ | अनपेक्षः शुचिदेक्षः ... १२ ४२ अनात्पनस्तु शत्रुत्वं... 8 २० |अनादत्वान्नगुणत्वत्‌ १३ ११|अनदि मत्परं ब्रह्म .... १३ ४५ | अनादिमध्यान्तमनन्त3 १९१ यद्य धप्रतीकाति अनायजुष्ठमस्वरग्यम्‌ अनारिनोऽपरमयस्य अनाश्रितः कमैफलम्‌ .... अनिकेतः स्थिरमतिः .... अनिच्छन्नपि वार्ष्णेय... अनित्यमसुखं रोक्रम्‌... अनिष्मिह पिघ्रं च... अनुद्रगकरं वाक्यम्‌ अनुबन्धं क्षयं हिंसाम्‌... अनकयित्तविच्रान्राः ... अनेकजन्मसंसिद्धः अनेकदिव्याभरणम्‌ .... अनेकब दूद्‌ रव गनेम्‌ अनेकवक्त्रनयनम्‌ .... अनेन भसविष्यध्वम्‌ ... अन्तकाले च मामव ... अन्तवन्तु फठं तेषाम्‌ ... अन्तवन्त इपे देहः अन्नाद्धपन्ति भूतानि ..- अन्ये चं बहवः शराः .... अन्ये सेवपजानन्तः .... अन्ये सांख्येन योगेन... अपरं भवतो जन्म अप्रस्परसमतम्‌ अपरे नियताहारा, 'अपरेयमितस्त्वन्याम्‌ ... अप्या तदस्माकम्‌ ... अपानं जुहबि भाणप्‌ ... अपि चेत्सुदुरा्रः ... अपि चेदसि प्पिभ्यः...- [8 ०७ =© (२. 11. २ १९ २६ ३२ १२ १५ २.५ १६ ४ १० १६ १५९ १० ४ पदयाधैप्रतीकानि अभकारोऽपवृत्तिथ .... अप्रतिष्ठो महाबहो ..“ अपाप्य म निवतेन्ते ... अप्राप्य योगसंसिद्धिम्‌ अफलमेष्सुना कम॑... अफ काङ्क्षिभिः अफलाकाङ्क्षिमि युक्तः अभयं सच्वसंहुद्धिः ... अभितो ब्रह्मनिव्राणम्‌... अभिसंधाय तु फलम्‌... अभ्यासयोगयुक्तेन अभ्यासयोगेन ततः .... अभ्यासाद्रमतेये च .... अभ्यासेन तु कौन्तेय... अभ्यासेऽप्यसमर्थोऽसि अभ्युत्यानमधमेस्य २२३ अपानितमदभ्मिलम्‌.... १८ १४ १० २९ ३० २६ अभादह्ित्वां सुरसंघाः अमीहितवां सुरसंघाः अपतं चैव पत्युश्च अयापः श्रद्धयोपितः .... अपथावखजानाति अयनेषु च सषु अयुक्तः कामकारेण .-. अयुक्तः पराकृतः स्तब्धः | अवजानन्ति मां मढाः ..-. अऋच्यवबादश्च बहून्‌... अथ १४ ६ ९, ६ ९ ६, अत्राप्य भूप्राव्रस्मप्रनमृद्धम्‌ य्‌ अविनाश तु वदिदि .- सबरिमक्तं च मूतषु ... २ १३ पथाृप्रतीकानि ` ५० अविभक्त विभक्तेषु ... १८ भग्यक्तद्दीनि मतानि... २ अव्यक्ताद्रयक्तयः सीः. < अन्यक्ता हि गतिदःखम्‌, १२ अन्यक्तोऽक्षर इत्युक्तः... ८ अग्यक्तोऽयमचिन्त्योऽयम्‌ २ अभ्यक्तं व्यक्तिमापन्नम्‌... ७ अशराख्चविहितं घोरम्‌ .... १७ अशोच्यानन्वशोचस्त्वमर्‌ . २ अभ्रदधानाः पुरूषाः ... ९ अश्रद्धया हतं दत्तम्‌ .... अगवत्थः सचवुक्षाणाम्‌.... १० अश्वत्थमन सुरिरूदमृरम्‌ १५ अन्वत्थामा विकरण ... १ असंमूढः स मर््येषु .... १० असेयतात्मना योगः .... ६ असं्यं महाबाहो ~ ६ असंशय समग्र माम्‌ ... ७ च ९८. ण्डे असक्तं समभु असक्तबुद्धिः सत्र १८ असक्तेरनागष्वङ्कः १३ असत्तो ह्याचरन्कमे ... ३ असत्कृतमव्रज्ञातम्‌ १७ असत्यमप्रतिष्ठं ते १६ असदित्युच्यते पाथं ... १७ असितो देवरो व्यासः ` १० असौ मया हतः श्नुः... १६ अरूक्रतु विरष्टाये, १ अकार इतीय मे .... ७ ६:49 छो ० पद्याधभ्रताकानि २० |अरकरारं बलं दर्भ १८ १ १) १3 १८ | अहैकारविगूढात्मा ५५| अहं कृत्स्नस्य जगनः .... २१।अद्‌ क्रतुरहं यज्ञः ठ २५।अदह्‌ त्वां सधषविभ्यः ... २४।अदं वेश्वानरो भला .... ५५|अहं सतस्य भरमवः १९१|अह दि सव॑यज्ञानाप््‌ ... ३ | अहमात्मा गुडश्च २८ | अहमादिश्च मध्यं च २६ | अदमादिहिं देवानाम्‌ .... ३ | अहमेवाक्षयः कालः ८ | अर्दिसा सत्यमक्रोधः ३ | अद्दिसा समता तुष्टिः .... ३६ अशे बत पहत्पापम्‌ ... २५ || १ | आख्याहि मे को भवन्‌ १४ | आगमापायिनो नित्याः ९ | आचरत्यात्मनः भयः .. आचायम॒पसंगम्य आचाय; पितरः पुत्राः -- आचायान्मातुलगन्भ्रातृन्‌. आचायपौसनं शाचम्‌ < | आदथोऽभिजनवबानस्मि २८। आत्मन्येव च संतुष्टः १२ आत्मन्यवाऽऽत्मना तुष्ट १४ | आत्मवन्तं न कमांणि ७| आत्मवहयविषेयारमा .... ४| आससंभारिताः स्त०... १९ ५ २ .. १६ १ १ १ १३ १६ ३ २ ् २ १६ , छोर १८ ५२ २७ ६ १९ ६६ १४ पद्यधप्रतकानि आत्मसंयमयोगाभ्रौ ¢ आत्मसंस्थं मनः छत्व ६ अत्व द्यत्मनो बन्धः & आत्मौपम्येन सर्वत्र ... ६ आदित्यानामहं विष्णः १० आच्रन्पवन्तः कौन्तेयः... ५ र्‌ ८ आपुयमाणमचल० ,.. आब्रह्मभुवनाल्ोकाः .... आयुः सत्वरवरारोम्य... १७ आयुधानामहं वजम्‌ ... १० आररक्नोमैमर्योगम्‌ .... ६ आर्तो जिङह्ासुरथा्थीं ... ७ आहतं ज्ञानमेतेन .... ३ आश्षाप।शरतबद्धाः १६ आशर्यवचैनमन्यः ... २ भाथयवस्पदयाति कचित्‌ २ आश्वासयामास च १९१ आस॒र्‌{ योनिमापन्नाः... १६ आस्थितः सहि युक्ततमा ७ आद्दारस्त्वाप सवेस्य १७ आहारा राजसस्थष्टः... १७ आृस्त्वामपयः सं ... १० द. इच्छा देषः सुखम्‌ १३ श््छाद्रेषसयृत्थेन ... ७ दञ्यते भरतश्रेष्ठ... ... १७ इति कषत्रं तथा ज्ञानम्‌... १३ इति गृद्तमं श्नास्चम्‌ ... ६५ पतिते ज्ञानमाख्यतम्‌ं १८ इति पत्वा भजन्ते माम्‌ १० छा9 म० २७ |इति मां योऽभिजानाति ४ २५ इत्यजनं वासुदेवः „~. ११ ५ इत्यहं वासुदेवस्य ... १८ ३२२ इदं ब्वानमुपात्नित्य ... १४ २९ [दद्‌ तुते गुह्यतमम्‌ ... ९ ५२ इदं ते नातपस्काय .-. १८ ७० इद्‌ शर।रं कान्तेय ... १३ १६ इदमद मया र्धम्‌ ... १६ ८ [इदमस्गीदमपिमे ... १६ २८ | इदानीमस्मि संवृत्तः ..- ११ ३ | इन्द्रियस्यानद्रयस्यार्ये ३ १६ इन्द्रियाणां मनधासि... १० ३९ |इन्द्रियाण। हि चरताम्‌ र १२ [इन्द्रियाणि दशैकं च ... १३ २९ [इन्द्रिया पराण्याहुः ३ २९ [इन्द्रियाणि प्रमाथीनि... २ ५० इद्दियाणि-मनो बुद्धिः भ।त०३े २० [इ्दियाणीद्धियायभ्यः २ १८ 2 + 0.4 - ७ [इद्दियाणीनद्दियायषु ... ५ ९ इन्द्रियायोन्विमूढतत्पा ~... १३। इद्ियर्थेषु वैराग्यम्‌ .... १३ इमं विवस्वते योगम्‌ ... ४ ६ इषुभिः मरतियोरस्यामि.... २ २७। इ्टन्भोगान्दिबादेवाः ३ १२। शास मे दृढमिति .... १८ १८ (श्दैकस्थं जगत्ृर्सञम्‌ ११ २५ इव तेजितः सगः ... ५ ६३ द. ८ ईक्षते योगयुक्तात्मा ६ (11 । १४ ४५७. | ५] पयाधप्रतीकानि म ह्वरः स्भूतानाम्‌ ... १८ (्वरोऽहमहं भोगी .... १६ दन्ते कामभोगाथम्‌ १६ उ, उथःश्रसमन्वानाम्‌ ... १० उ।च्छषएमापे चाभध्यम्‌ १७ ठतक्रामन्तं स्थितं वाऽपि १५ उत्तमः परषरत्वन्यः ... १५ उत्सन्नकुटधमाोणाम्‌ १ उत्साद्यन्ते जातेषमीः १ उत्सदेयुरिमे टोकाः उदाराः सवं एते उदास्नवदासीनः ... १ उदास नवदासीनम्‌ ... उद्धरेदा्मनाऽऽत्मानम्‌ ष्यन्ति ते ज्ञानम्‌ उपद्रष्टऽनुपन्ता च ... १ खपपिशय!ऽऽसने युञ्ञ्यात्‌ उपैति शान्तरजनप्तम्‌ उमयारपि दृष्टा<न्तः ,.. उभौतौन विजानीतः उवाच पार्थं पएदैतान्‌ ... ऊ, द्व गच्छन्ति सत्वस्था; १४ उध्वेमूठमधःश्ाखम्‌ ... १५ 4 ऋनऽपि तं न भविष्यन्ति ११ ऋतिमिरेद्रभा गीतम्‌ ... १३ ३ 9 ४ ९ ६ ४ ३ ६ ६ र्‌ र १ = छा ० | पदयाधेप्रतीकानि अण ६१ ए १४ एकं सांस्यचयोगच ५ १२ | एकत्वेन पृथक्त्वेन ९ एकमप्यास्थितः सम्यष््‌ ५ एकया यात्यनादत्तिम्‌ ८ २७ | एकाकी यतचित्तात्मा ६ एकोऽथवाऽप्यच्युत ... ११ ° |एतच्छत्वा वचनं केशवस्य ११ = | एतञ्जञानमिति पोक्तम्‌ १३ ° एतत्सत्रं समापत्तेन „~ १२ ^ एतद्धि दुरेमतरम्‌ ... ६ र | एतदढद्‌ध्वा बुद्धिमान्‌... १५ ९८ एतयोनीनि भूतानि ... ७ २२ एतथो बोतते बौन्तेय .... १३ ~ | एतस्याहं न पश्यामि ... ६ ^| एतन्मे संशयं ष्ण ... & २४[एतां दधटिमवष्टम्य .... १६ ९५ एतां विभूतिं योगेच.... १० ९२ | एतान्न हन्तुमिच्छामि... १ २७ |एतान्यपितु कमणि ... १८ ९६ |एविमुक्तः कौन्तेय ... १६ १९ | एतरविमोहयत्येव 8 २५ एवं ज्ञात्वा कृतं कमं .... ४ एवं जपोधमेमनुप्रपना;ः ९ ८ प्रण्पराप्म्‌ ^. ४ [एवं मरवतितं चक्रम्‌ ... ३ एव वहुबरिधा यज्ञाः ... ४ एवं बुद्धेः परं बुद्ध्वा... ३ २३२ | पवेरूपः शक्य अहम्‌ ... ११ ७ | एवं सततगुक्ता ये ... १२ ० परयारप्रत कति एवमुक्तो हृषीकेशः एवमुक्त्वा ततो राजन्‌ एवमुक्त्वाऽजुंनः संख्पे एवमुक्त्वा हृषीकेशम्‌ ... एवमेत्यथाऽस्त्य त्वम्‌ एष तद्धेशतः भोक्तः .. एषा तेऽभिद्धेता सांख्ये एषा ब्राह्मी स्थितिः पाथ नि) ५ रावत गजेन्द्राणाम्‌ .... ओं ओं तत्सदिति निदेश भोमितयकाक्षरं ब्रह्म ... क कच्चिद हठानसमोहः .... कल्चिदेतच्छुत पाथं .... कच्चिलोभयनविच्षः .... कटृम्टलबणात्युष्ण .... कथं नक्तेयमस्माभेः ... कयं भीष्ममहं संख्ये ... कथ विद्यामहं योगिन्‌... कथस पुरूषः पाय .... कथयन्तञ्च म नित्यम्‌ .... करणं कम क्तेति ... फतेष्यानीतिमे पाथं ... क्तु नेच्छसि यन्पोहत्‌ कमं र्व तद्यम्‌ कमज बद्धियुक्ता हि कर्मजान्विद्धि तान्तवान्‌ | ६ | र्‌ ४ ० |पथार्धप्रतीकानि अन २४ कमणः सुकृतस्याऽहुः १४ ९ | कमण हि संसिद्धिम्‌... ३ ४७ कमणो ह्यपि बोद्धव्यम्‌... ` ४ ९ |कमण्यकमे यः पयेत्‌... ४ ३ कमण्यभिषहृत्तो यः ... ¢ कम ब्रह्मोद्धवं व्रिद्धि ... ३ कम।णि प्रविभक्तानि ... १८ भिन्यश्चाधिको योगी. ६ कर्मन्द्रयाणि संयम्य : कर्मनदरियैः कमयोगप्‌ ... ३ कपेयन्तः शर।रस्थम्‌ १७ लपक्षय पृनस्तानं ... ९ काव पुराणमनुशासि° ८ करमाचते न नमेरन्‌ ... ११ काद्ुक्षन्तः कमणां सिद्धिम्‌ 9 काम एषक्रोध एषः. ३ कामः क्रोधस्तथा लोभः.. १६ कामक्र।धवियुक्तानाम्‌ .... ५ ५ & ण्‌ ७ ९ कामक्रोधाद्धवं वेगम्‌ ३९ | क्ाममात्रत्य दुष्पूरम्‌ ... १ ¢ | कामात्मानः सग्पराः ... १७ कामेसौसहैनज्ानाः ... २१| कामोपभोगपरमाः ... १६ ९| काम्यानां कर्मणां न्यासम्‌ १८ १८। कायेन मनसा बुद्धा... ५ १६ | कारणं गुणसङ्गोऽस्य ... १३ ६० |काषण्यदोपोपहत० ... २ २७ | कायकरारणकरतेते ... १३ ५१ कायत ह्यवशः कम .. ३ ३२ कायमित्येव वत्करमं ,,. १८ प्रदार्धप्रताकानि भर कालोऽस्मि टोकक्षयकृद्र ११ कषय परमेष्वासः ... १ फि कमे किमकर्मेति ... ४ पि तद्रह्य किमध्यात्मम्‌ < किं पुनव्रीह्यणाः पुण्याः ९ किमाचारः कथं चैव ... १४ क्रिरीरिनं गदिन चक्रह° ११ किरीटिनं गदिनं चक्रिण च११ फति; भरीवक्च सारीणामू १० तस्त्वा व^द्मरुपिदम्‌. .. छया द्वि्ास्तथाऽसक्तः .... कुटक्षयषरत द्‌।षम्‌ कुलक्षयहृरतं दोषम्‌ कुलक्षये पुनस्तानि कृपया प्रयाऽऽविष्ठः .... षिगेरक्ष्यवाणिज्यम्‌ ... केचिद्विख््रा द श्ञानान्त° केषु केषु च भावेषु कशवाजनय)ः पुण्यम्‌ ,... कैमया सह योद्धव्यम्‌... १ कैरिङ्कन्गुणानेतान्‌ कोन्तेय प्रतिजानीहि... ९ क्रियते तदह भक्तम्‌ ... १७ क्रियते बहुरायासम्‌ ... १८ क्रोधाद्भवति संमोहः ... २ ढ्केश्षोऽधिक्रतरस्तेषाम्‌ ... १२ हव्यं मास्मगम्ःपाय २ क्षरः स्रीणि भूतानि... १५ क्षिपाम्यजसरपश्चुभा० ... १६ ल्षिपं मवति धपोत्मा .. ९ ( ७ | श्मो° |पयधप्रतीकानि अ० शो ३२ [कषद्र हदयदाबेद्यम्‌ ... २ १७ प्षत्रक्षत्रज्नयारवमप्‌ ... १३ १६ सतक्ेत्रह्नयाज्ञानम्‌ ... १३ १ केधरक्षत्रन्गसंयोगात्‌ .. १३ ३३ कषत्रं क्षत्री तथा० . १३ २१ ।क्षत्र्ञं चापि मां विद्धि... १३ ४६ म्‌ १७ | गच्छन्त्यपुनराष्त्तिम्‌ ... ५ ३४ |गनसङ्कस्य मुक्तस्य ४ २ गतासून गतास २ २५ गतिमतां प्रमु; साक्षी... ९ ३७ गन्धवेयक्षासुर° . ११ ३८ । गन्धर्वाणां चित्ररथः ... १० ४० | गण्डं स्सते हस्तात्‌... १ २८ गाम्पविहय च भूतानि... १५ ४४ गुणा गुणेषु वतन्ते ३ २७ गुणानतानतीर्य ्रीन्‌... १४ १७ गुणा वतेन्त इत्येव .... १४ ` ७६ गुभभ्यश्च परं वेत्ति .... १४ २२ |गुरून.त्वा हि महानुभावान्‌ २ २१ गृदीेतानि संयाति ..- १५ ३१ त - १८ | चश्च हि मनः इष्ण... & २४ | चतुर्विधा भजन्ते माम्‌... ७ ६३ | चातुवर्ण्य मया सृष्टम्‌ .... ४ ५ |चिन्ताम समया च १६ ३ |चेतसा सभफ्माणि १८ २६ छ. १९ |छन्दां(से यस्य पणानि १५ ३१ छिन्तैनं संशयं कृष्ण ... ४ ( ८ 1 ----.--------~---~------ पद्यधैप्रतीकानि प अ० श्डो° | पदयाधप्रतकानि अ० श दिक्षा यतात्मानः ... ५ २५ ज्ञानाश्रिः सवैकर्मणि.... ४ ३७ ज ` [ज्ञानाञ्निदग्धकमोणम्‌ ... 9 १९ जघन्यगुणदततिस्थाः ... १४ १८ [जञनेनं.त तदज्ञानम्‌ .... ५ १६ लन्प कर्म चमे दिष्यम्‌ ४ ९ | क्य यत्तत्मवक््षामे ... १३ १२ जन्मबन्धविनियुक्ताः .-- २. ५१ जेयः स नित्यसंन्यासी ५ ३ जन्ममृत्युनरादुःखैः ... १४ २० | अ्यायसं चेत्कमणस्ते... ३ १ जन्पमृत्युनराव्याधि ..- १३ < ज्योतिषामपि तञ्ज्योतिः १३ १७ जयोऽस्मि ध्यवसायिनाम्‌ १० ३६ स. जरामरणमोक्षाय .... ७ २९ | स्रषार्णां मकर.स्मि.... १० ३१ जहि शत्रुं महाबहो ३ ४३ त, जातस्य हि धुवो मृत्युः २ २ | तंतं नियममास्थाय .... ७ २० जिङ्गासरापि योगस्य .... ३ ४४।तं तथा $षयाऽऽचष्ष्‌ ... २ १ जितात्मनः भक्ान्तस्य ६. ५।त तमेदेति कौन्तेय ... ८ १ जीवनं सव्रभूतेषु ... ... ७ ९|।तं विध्राहुःखसंयोगम्‌ .. ६२३ जौवभतां महावाहो ७ ५ तच संस्म्रत्य संरम्य... १८ १७ जोषयेर्सर्वकर्मणि ... ३ २६ |तत एव च विस्तारम्‌ .... ६३ ३० हातुं द्रष्टुं च तच्ेन ... ११ ५४ | ततः पद्‌; तत्परिमागित्न्धम्‌ १५ ४ हात्वा शस्रविधानोक्तम्‌ १६ २४ ततः शङ्खा भय ~ १ १३ हानं कमं चक्ताच..- १८ १९|ततः श्वतंदययुक्त ... १ १४ हानं केयं ज्ञानगम्यम्‌ .... १३ १८ | ततः स विस्मयाविष्टः ... ११ १४ जञानं क्यं परिजात ... १८ १८ | ततः स्वध कीर्तिचव --- २३३ हानं तेऽहं सविज्ञानम्‌... ७ २ | ततस्ततो नियम्पेतत्‌ ... ६ \ हानं यदा तदा विव्रा... १४ ११|ततो मां तक्तो ज्ञत्वा... १८ ५५ वानं विज्नानसदितम्‌ .... ९ ११ |ततो युद्धाय युज्यस्व ... २ ३८ हानं रग्ध्वा परां शान्तिम्‌ ४ ३९ |तक्कि कमभि पोरेमम्‌... ३. १ क्ञानमादृस्य तुतमः ... १४ ९ |तत्केत्रं यच्च यार्क्व १३. ३ ज्ञानयद्ेन चाप्यन्ये .... ९ १५ तत्तदवावगच्छत्वम्‌ ... १० ४१ क्ञानयज्ञेन तेनाहम .... १८ ७ | तत्ते कम प्रवश््यापि ... ४ १६ ज्ञानयोगेन सख्यान्‌ ३ . ३ |रतत्वातततु महाबा ...~ २३ २८ ्नानविह्नानतप्तातमा .. ६ ` ८| तससादात्परां क्लान्तम्‌ ..१८ ६९. = ० नन "= ~ ~ क नन 9 पथर्भप्रतकानि क सन्न ॒चान्द्रपसं व्यातिः < चत्र तं बुद्धिसंयोगन्‌ ... & त्त्र परयाता गच्छन्ति... ८ लन शार्विनगा भूतिः... त्र सत्त्रं {नम॑खत्वाब्‌ सश्रापदयत्स्थितान्पां १ सनकस्थं अगक्कृत्ख्म्‌ ... ततरेकाग्रं मनः दत्वा .. ६ सत्रेवं सति फतरम्‌ .... सदह भच्त्युषहूत० .-. ९ तदा गन्तासि निवेद २ तदित्यनमिसंधाय ... १७ सदेकं चद्‌ निथित्य ~ ३ सदेवमे दशय देब रूपम्‌ ११ सदोचमवेदां खोकब्‌ .. १४ तद वुद्ध यस्तद।स्मानः ~. ५ सद्रत्कामा यं भचिशन्ति २ तद्विद्धि षणिषातेन .-. ४ जःमबश्नाति कभे-तेय .... १४ रंपर्वभ्योऽधिको शेगी 8 तपाम्यहभःं बर्ष॑म्‌ ... ९ लमस्येतानि नायन्ते ... १४ तमस्त्वज्ञानजं बिद्धि ~ १४ तयुक्छच इषीक्श्चः ... २ तमेष चाऽथ पुरुप... ठमेष शरणं मच्छ १८ तयोनं दश्षमागच्चछेू ३ तयोस्तु कमसन्वासत्‌.... ५. १६ सस्माच्छस्ं प्रमाणेते चेर्पार्रमिन्छ्ियाण्यादौ ३ । {र} श्छी० ५ ४३! दस्मातव्रणम्य प्राभधाय वस्मपह्सदेगतं पापम्‌ ७८ | वेस्मर्य१।ण भूताम्‌ ६ | तस्मास्सर्षु कष्िपु २६ | तस्प्रात्स + रुखषु १३ तस्पपदड्वानसंभूनम्‌ १२, तस्मादप.रदा ऽय १६ तस्भराद सक्तः सततम्‌ ... २६ तस्मादुतचि कोन्तेय 1 ५२ तस्माद्र पिदितनप्‌ ... २५ ।तस्परद)मित्युदाहृत्य ..- २ (तस्मा्रस्य महवाह् .... ४५. तस्माच्ोगाय युञ्यस्द १४ तस्मा्राहौ षयं ह १७।तस्य कतौरमापि माम्‌ =° तस्य तस्याचरं धद्धम्‌ ४ | लस्य संजनयन्दपेम्‌ । तस्याष्ट न प्रणयामि .... १९ | तस्यां मिग्रदं मन्ये तस्याहं सुखभः बराथ ८ [त न््स्नबिदो मन्दान्‌ तानहं द्विषतः क्रुग्ष्न सानि स्रपीण संयभ्य ६२ ! तान्यहं वेद स्व्राणि १४ वान्सपौकष्य स कन्तेयः २{तावान्सयषु दपु २ |तासां ब्रह्म मह्यानिम्‌ ... ४१ तुल्यनिन्दारतति्नी .. ~~ ~~ --------- + ~~ ५4 ~ ७ - ~ ~ < © तस्मारमुत्तिष्ठ यश्चो रभस्व ११ पृश्चाधप्रत।दान # 2 । ॐ क ७ ११ [२ त्त ७ 4८ > = न £ क क (६ न > ऊ @ = -* ~ ^+ & ५2 ~ & ^ 6 च ^ & © ति २३२ 2, १५ ३०५ पपप्रतीकनि ` सुल्यप्नियाप्रियो धारः .. तजः क्षेमा घाः द्वचद तेजाभिरापुये जगत्‌ वैजोमयं विश्वमनन्तमा” .... ११ ११ तेतं भुक्तवा स्वग॑शोकम्‌ ९ ते त्वघं शुद्धे पापाः... ते द्दमोहनिप्क्ताः तेनैव रूपण चतभनेन तष मापव्‌ कन्तय्‌ ... ते पृम्यमासाद्च सुरेन््रेरोक्र ते प्राप्नुवन्ति मामेव ... ते ब्रह्म तद्विदुः त्स्नम्‌ _ तेषां ज्ञानी नित्ययुक्तः तेषां नित्याभियुक्तानाम्‌ तेषां निष्ठातुकाषृष्ण., प 4 ८.१३ तेषां सततयुक्तानामू तेषामहं समुद्धता तेषामादित्यवञज्ञानम्‌ तेषामेवानुकम्पायम्‌ तैदेलानपदायभ्यः ... स्यक्त्वा कमफटासङ्खम्‌ क्त्वा दह्‌ पुनजनम त्यागस्य च हूषीककशच त्यागी ससवसमाषिष्टः त्यागो हि पुरुषव्या ... त्याञ्यं द्‌पवदित्येके ॐ = € [हा त्रिभिगणपयमवरः जिविधं नरकस्येदम्‌ त्रित्रिधा भवति श्रद्धा जगुण्यविषया वेदाः म्‌ 9 ३ ७ १ ४ ९ र ७ ७ ९ १७ < मां सोमपाः ... त्वत्तः कमरटपत्राक्ष त्वदन्यः सश्चयस्यास्य ... त्वमक्षरं परमं बेदितग्यम्‌. . १३ | त्वमादिदेचः पुरूषः ..“. २८ ४६ ९ २३ |दष्टाकरारानि चते ... २०।दण्डा दमयतामस्मि ४ [ददामि बुद्धियोगं तम्‌ .... २९ दुम्भाहटुकारसयुक्ताः ... १७ दम्भो दर्पोऽभिमानश्च ... २२।द्‌या भृतेष्वेराङुप्त्वम्‌ .... १ दशयामास पायय .... १५ |दातम्यमिति यक्नम्‌ .... ५।दानं दमश्च यज्ब् ... १६ | दानक्रियाथ विविधाः ... ११|दानमीन्वरभावश्च १२|दिषि सूर्यसहस्रस्य २० दिव्यं ददामिते चक्षुः... ९ दिव्यमारयाम्बरथरम्‌ ... १ ।दिज्ञोन जानेन लभेच १० दीयते च परिङ्ष्टम्‌ ४ | दुःखमित्येव यत्कम॑ .... १३ दूरेण छयवरं करम २१ ।दषटबाश्द्ुतं रूपमुग्रम्‌ २. दृष्ट तु पाण्डवानीकम्‌ . ४". (दृष्ट्वेदं मानुषं रूपम्‌ ^“. प्रद्याधप्रताकाननि अ० - १९१ क ११ # ११ -.“ ११ ११ ११ „ १० ^ १५ १७ १६ १६ ११ १७. १६ १७ १८ ११ ११ ११ १७ .१८ छार २० र २३९ १८ १८ ३८ [ ११] । पदाप्रतोकानि अ० श्वान |पचाधपरतीकानि अञ शेम षषटठाहि स्वां भव्ययितान्त० १९१ २४|घातरष्टर रणे हन्युः ... १ ४५ दिवद्विनगुरुमाह्ञ० ... १७ १४ |धूमो रात्रिस्तया कृष्णः ८ २५ देवा अप्यस्य ... ११ ५२ |पूमिनाऽत्त्रियते बहिः... ३ ३८ देबान्देबयजो यान्ति .- ७ २९|धुत्या यया धारयत ... १८ ३३ देबरान्मागयतानेन “~ ३ ११ षृष्टपतुघकितानः ~ १ ५ देशे कडेचप्श्रच ..- १७ २८ युष््ुम्नो निरार् ... १ १७ येहिनोऽस्मिन्यथा देहे २ १३।प्यानयगपरो नस्यम्‌ १८ ५२ देष्टी निस्यमषभ्योऽयम्‌ देषमेवपरे यज्गम्‌ देबी शेषा गुणमयी देवी संपद्विमोक्षाय १ देवो विस्तरशः भोक्त: ... १ २ ३०।४्पानत्कमफर्त्यागम्‌ १२६९ १२ ४ २५।्याननाऽऽत्मनि पश्य० १३ १४ ७ १५ ।४्यायत्तो बिषयन्पुषः ... २ ६२ ६ ५ न. ६ १ ६ [न कर्लस्छ न कमण... ५ दोपेरतः कुलघ्नानाम्‌ ... ४३ (न क्येणामनारम्माद्‌ ... ३ ४ चाषापुयिग्योरिदन ... ११ २० |म कमफरसंमागम्‌ ५ १४ शरुतं छलयतामस्मि ... १० ३६ |न कर्ति पिनय कृष्म. १ ३१ द्रग्ययज्गास्तपोयज्वाः ... ¢ २८|नकरः सहर्वश्व १ १६ दरष्टमिच्छामि वे रूपम्‌ ... ११ ३।न च तसमान्मनुष्यश १८ ` ६९ दृषदो द्रौपदेयाश्च ... १ श८[न च मरत्स्यानि भूतानि ९ ५ द्रोणं च भीष्पच .. ११ र४|नच्मातानिक्माग 4 ५ ददतिमुक्ताः सुख .-- १५ ५।न च सन्यसनददेवै .... ३: .४ द्ाबिमो पुरुषौ लोके ... १५ १६ न चातिस्वप्नशीलस्य... & १६ दरौ भूतसम। लोके .-- १६ ६ [न वाभावयतस्तस्थ २ ६६ न चाञश्रुषवे वाच्यम्‌ ... १८ &७ ४, न चास्य सवेमूत्यु .. ३ १८ पमकषत्रे फसशेत्रे ... १ १।न चतद्विद्यः क्तरम्ोग० २ & धमसंस्थापनार्थाय ... ४ <न ननं ह्दयन्त्यापः ~ २ २३ धमाविसद्ध) भूतेषु ७ १६१ न सैव न भविष्यामः... २ १२ धर्मे नष्टे कुर नष्टम्‌ १ ३९|न जायतेज्रयतबा-... २.२० धम्याद्धि युद्धाच्टेयोऽन्यत्‌ २ ३१|न तदस्ति पृथिष्यंवा. १८ ४० धाैराषटस्य वदध १ २३|न तदस्ति भिना यरस्यात्‌ १० ३९ कयाचप्रतकानि = © न तद्धासयते सूयः ..-- न तु मा शेक्यसे दष्ट... नतु मामभिजानाक्ि .... न स्वत्समोऽस्त्यभ्यधिकः ने त्वर्काईं जातु नऽऽसम्‌ न दृषटचङुशलं कमं... न दहि सपटतानि -.- नं प्रहृष्येत्कियं भाध्य न बुद्धिभेदं जनयेत्‌ ~. नभःस्पृशं द प्तमनेक ° नमक पुनं च्व .-. नमः पुरस्तादथ वषु... नमस्कृत्य भूय एक नमस्यन्तश्च म्‌ भक्त्या न मां कर्पांमि हिम्पन्ति नमां दुष्कृतिनो मृदः... न मे पाथास्ति कतेव्यम्‌ नमे चिदुः सुरगणाः .--. नमो नमस्तेऽस्तु जग .. न मार्य स्ते गोिन्दम्‌ नस्के नियतं कासः न रूपमस्य तयोष० ... न॑बद्र॑रे परे देह न बिमुञ्चाति दुर्मधाः -.- न वेदयङ्गान्ययनेः न शौचं नापि चाऽऽचारः मष्टो मोहः स्मृतिरछग्धा भ स सिद्धिमवप्नीति ` नदि केस्याणद्त्करथित मि केचित्सगमपि 77) कक १.4 ५५ १८ १९ १६ ९८ १६ ४ ४: ` श - १२ [नाह प्रपहयाम मपाषनुर ९ वद्यधुप्रतीकानि भ ६ [नहि इनेन सदशम्‌ .... ४ < [नहि ते भगवेन्म्यक्तिम्‌ „~ १० २४ [नहि देहभृता क्वम्‌ .-. १८ ४३ [न हिनस्त्यात्मनाऽऽस्पानन्र्‌ १३ नकौ र १० [नश्षसन्यस्तकमागम्‌ २२ नात्यश्नतस्तु योम्मेऽस्ति २० |नातयुच्छित नाति्नःचम्‌ २६ |नाःऽदत्ते कस्यचित्पापम्‌ २४। नानबाप्तपवाप्नञ्यम्‌ १९. नानाविधनि दिव्यानि १ ४ ० [नानासदचग्रहरणाः ३ [नान्तंन पथ्यंन पुनः... ११ १४८ [नन्तोऽस्त मम दिव्यानाम्‌१० १४ |नान्य गुणभ्गः क्त।रम्‌ १४ १५ [नाऽऽप्नुवान्त महात्मनः २२ [नाभिनन्दति न दष्ट ... २ (नाय रकोऽस्ति न परः ३९ [नायं छोक्रोऽस्त्ययह्नस्य ९ नायका मम्‌ सन्यस्य ... ४३ | नाङ्याम्यात्ममाब्रस्थः १ ३ । नासतो चिद्ते भाक ... १३ नास्त बुद्धिरयुक्तस्य . र ३५।नाईं भकाः सवस्य ... ४८ [नाई बेदैन तवस! .... ११ ५ (निःखुहः सर्वकामेभ्यः... ५२ | भित्यं च समचित्तत्वम्‌ ~ १३ २२ | नित्यः सवेमतः स्थाणुः २ ४० निद्रटस्यप्रमादेत्थिन्‌ ,... ५ निन्दन्तस्तव सामभ्पभू्‌ र ५ ® १८ 44 रल 9 र न 1, 8 1 छम १८ १४ १९१ २८ ड २ १६ १९ १4 = #° ~न चथार्पप्रतकः।नि निबध्नन्ति महब्राहा ... निमित्तानि च पदाभि... नियतं रु क~ त्वम्‌... नियतं सङ्कर!हतम्‌ नियतस्य त संन्यासः निराश्चनिमभो भूत्वा निराश्ये वचित्तात्मा निदि हि सम बह्म... निट नित्यस्य... निद्र हि महाबादो .. -निर्ममो निरह्कारः ... निर्ममो निरदकारः ~. निमोनमोश नितसङ्ग° निरः सवभूतेषु नियं शृणु भ तत्र निष्त्य घातरष्रान्नः नेहामिक्रमनाश्चोऽन्ति ... मैते सती पाथं जानन्‌... नेन छिन्दन्ति शद्भामि नैव किवित्करोमाःति .. नैव तस्य कृतेनायैः सैष्कम्यसि द्ध परमाम्‌... न्यास्यंवा पिपरीतं बा , प. पञ्चैतानि महाबराह्ये .र. पतन्ति पितरो शेषाम्‌... पत्र पुष्पं फक तयम्‌... पर शह पएरपम .... प्रं भावमजानन्तः ... कद्‌ माग्षलानन्न;ः ... 8. १४ 4 र १८ द ३ ४ ( १२३ | 1० |पदाभप्रतीन।नि ५ प्रं भूयः प्रवक्ष्यामि .... २३० | परम पुरूपं दिय्यम्‌ ... < | परमार+ति चाप्युक्तः .... २२ | परस्तस्मात्तु भावोऽन्यः ७ | परस्परं भावय. तः ३० | परस्योत्सादनायवा ... २१ | परिचयोत्मकं कमं १९ | परिणामे पिषमिव ४५ | परिजाणाय साधूनाम्‌ ... ३ |पय' ध रि०द्मतेषाम्‌ ७१ |पवनः पवतापस्मि ६३ | परयञ्छण्बन्स्पृ घन्‌ ५५ | पद्रयत्यकृतबाद्धित्वात्‌ .... ५५ | पश्य मे पायं रूपाणि ... % | परवाऽऽदित्यान्वसून्‌ ... ३५ | पश्यामि त्वां दीत्तक्ञ° ४० [पद्यानि त्वां दु्िरीह्यम्‌ २७ | पश्याभि दे गस्तव देव .... २३ | पश्यता पाण्डुपुत्राणाम्‌ ... ८ [पाञ्चजन्यं हषः १८ पाप्मानं प्रजहि दनम्‌ ... ४९ पायं नवेह नायुत्र १५ | पेताऽपसि रोकस्य चरा० पिताऽहमस्य जगतः ,... दे |पितृणामयमा चासि ~ ४१ {पितेव पुत्रस्य सखेव .... २६ पुण्य गन्धः पृथिव्यां च १२ | पराभत्छ न्ति) ज २ ४ | पुरुषं शषाग्वतं दिण्यम्‌ ... . ११ पुरषः प्रकृतिस्था हि .... क्धप्रतीकानि पुरुपः स परः पार्थं... ८ पुरुषः सुखदुःखानाम्‌ ... १३ पुरोधसां च मुख्यं मम्‌ १० पुष्णामि सौपधीः सर्वाः १५ पप्र भ्यारुन तेनैव ६ परथक्समन तु धञ्जानम्‌.... १८ पण्ड दध्म अरतापवान्‌.... १ भरकाश्चं च पटृ्तिच ... १४ ङतं पुरूपं भव १३ भतिं. यान्ति भूतानि... ३ भृतिं सवामिषएटय ... ४ भृतिं स्वामवषटन्य, ... ९ भक्तेः क्रियमाणानि ... २ भदतेयुणसंबूढाः ह शरृत्येव च कमणि .... १३ अजनशथास्मि कदषः १० भजहाति यदा कामान्‌... २ भणम्य शिरसा देवम्‌ ... ११ अणवः सवरमेदेषु ७ भत्यक्षावगमं षम्चम्‌ ... ९ ममवन्द्य॒ग्रकमाणः १६. भमवग्रख्यस्थानम्‌ ९, प्रमादारस्यनिद्राभिः .... १४ अमादमोदः तमसः १४ भरयतनाग्तमानस्तु ६ प्रयाणकारे च पथम्‌... ८ प्रयाणकालेऽपि च ७ भयाणक्ारे मनसा ८ भयाता यान्ति ते काशम्‌ < मख्पन्विद्ननग्ृहन्‌ ... "५. अ० शो० [पदार्धप्रतीकानि ` | १४ | २२ [पवरैन्ते विधानोक्ताः... २० पर्ति च निरृति च ... २४ | मटात्तं च निदरतिच ... १३ | मत्त शक्सेषाते =... ४४ मशस्ते कमगे तथा ... २१ | पश्चान्तमनसं ह्येनम्‌ .... १५ | प्र्षान्तास्पा बिगतमीः २२ । प्रसक्ताः काममोभषु ... १९ | भरसङ्कन फशाकराङ््ती... ३३ [प्रसन्नचेतसो ह्वा ... ६ भरसादे समेदुःखानाम्‌ ... ८ |६क।द्ास्मि दैत्यानाम्‌ २७ | भाणापानगतीं श्दुष्वा... २९ | भाणापानसमायुक्तः ... २९ |भाणापानौ समौ ढत्व २८ प्राघाम्यतः इुरश्रष्ठ ... ५५ | प्राप्य पण्यकरतां लोकान्‌ १४| भियो हि क्ञानिनोऽत्यथंम्‌ ८ मेतान्मूतगर्णाश्वन्ये २ |भोस्यते गुणसंख्यानं .... ९ | रोख्यमानवरेषेण १८ व. 9 „ १४ (बन्धं मोक्षं च या वेति ४५ | बन्धरार्माऽऽत्मनस्तस्य ५४ ॥, २.वदं बरख चाम ३० [बहवे हानंतपसा १० [वदिरन्तश्च भूतानाम्‌ „^^ २३ 8 ह्यनन्ताश्च ,. ९. बहदरं ब्हु्दे्करालम्‌ (| ---~---- ~--------~-- ---- -- ~~~ ~~~ 0-9-92 -> 9 + ~= ---*--*-----~------ ----~ पद्याधेप्रतीकानि स० शे" | पदार्थप्रतीकानि म० श्च ११ मे व्यतीतानि ... ४ ५| मक्त्य मामभिजानाति १८ ५५ हृनां जन्मनामन्ते ... ७ १९| भजन्त्यनन्यमनसः ... ९ १३ बहन्यदृषटपूवाणि ~~ ११ £ | भयाद्रणादुपरतम्‌ ... २ ३५ श्राह्मसपर्चष्वसक्तात्मा .-. ५ २१| मवेत्यत्यागिनां भ्रत्य... १८ १२ बीजं मां सव॑भूतानाम्‌.... ७ १० | भवन्ति भावा भूतानाम्‌ ५५ बुद्धियुक्तो जहात्षह -.- २ ५० | भवन्ति संपदं दैवीम्‌ ३ बुद्धियोगमुप।भित्य भवान्भीष्मथ कण १ ८ चद्धङ्घानमस्माहुः .-- १० ८ । भवाप्यय। हि भूतानाम्‌ ११ २ भारितान चमे तस्मात्‌ १८ ५५ भविष्याणि च भूतानि ७ २६ भावस्तं मुद्धिरिप्येतत्‌ .... १७ १६ भीष्पद्रोणप्रमुखतः „~ १ २५ भीष्पमवाभिरस्षन्तु .. १ १९१ भीष्म द्रोणः सृतपुत्रः.... ११ २६ बुद्धिबुद्धिमनामसि --- ७ १० बुद्धे्भदं धतेथैत्र ~ १८ २० बुद्धां श्चरणमन्विच्छ ... २ ४९, बुद्धया यक्त ययापाय २ ३९ बुद्धया तश्यद्धया युक्तः १८ ५ बुहटसाम तेथा साम्नाम्‌ {० ३५ ब्रह्मचर्यमहिंसा च .-- १७ १४ ब्रह्मणो हि भतिष्ठा्म्‌ १४ २७ 1) 1 (५ .४ ४ © भूतग्रामः स एवायम्‌... ८ १९ भूतग्राममिमं कृत्स्नम्‌ ९ € ब्रह्मण्याधाय कमाण... ५ १० भूतप्रकृतिमोक्षं च .-. १३ ३४ बरह्मभतः ५1८. 4 भूतमते च भूपेषु .-. १३ ५६ अह्मसूनरपदशचव ~ १३२३ ४ भूतभावनभूनेश्न “~ १० १५ बह्माप्चवपरे .... ~ ४ २५ मूतभाबोद्धवकरः „ ८ ३ अ्माणमास्‌ कमला० .- ११ १५ मूतम॒न्न च भूतस्थः ... %‰ ५ ब्रह्मयपण ब्रह्म ह्रः .-. ४ २४ - भूतानि यान्ति भूतेञ्याः ९ २५ क. अह्यव तन गन्तव्यम्‌ ... छ 9 ह र भरामरापाञनला वायुः... ७ धे ब्राह्मणक्षश्चियविकशम्‌ ... १८ ४१ ब्राह्मणास्तेन रदा, १७ २३ भूव एव महवाहय --- १० १ | भूयः कथय वृक्षदं ..- १० १८ भ. भोक्तारं यज्ञतपसाम्‌ ... ५ २९ कति मयि परादा १८ ६८ | भोगेन्वयेभसक्तानाम्‌ -.. ` २ ४ भक्तोऽकि मे सखा चेति ४ २ | ध्रामयन्सतरभूतानि --- १८ ६१ भक्त्या त्वनन्यया शक्य ११ ५८ शुवोपध्ये भराणमातरश्य... ८ १० ककण = ~न १ पथयाध प्रत्पे। नि म. भातत; सय्टुमाण .. ।धतता प्रतपरणाः मत्करमद्भन्मत्परमः मलसादाद वाप्नोति मत्स्थानि सव॑भूतानि ... मदनुग्रहाय परमम्‌ मद्थमपि कमण मद्भक्तं एतद्ह्ञाय मद्भावा मानसा जाताः मनःपसाद्‌ः सौम्यत्वम्‌ मनःषषठानीन्द्रयाभि .. समनः संयम्य मचित्तः.... मनसस्तु परा बुद्धिः .... मनसेवद्दियग्रमम्‌ मरुष्याणां सहरेष मन्त्रोऽहमहमवाऽऽज्यम्‌ ., मन्मना भव ष्द्धक्तः मम्मना नव मद्धक्तः ... मन्यसे यदि तच्छक्यम्‌ मम ‹हे गुडाकेश मम योनि-ह्रह्य मप्‌ बर्पानुवतेन्त मम वस्मानब्रप्न्ते ... ममाज्चा उव्ल्छकर मया ततमिदं सम्‌ मयाऽप्यक्षण प्रक्रत ... मया अन्नन तत्र(० ... ... ११ मत्त एवेति तान्विद्धि .. मन्तः परतरं नान्यत्‌ .... ---^~- ~ अ9 १८ १० ॥ ० पदयर्धप्रतीकानि मया दतांस्त्वं प्रजहे ... ९५८ माव चानन्ययानेनः ९ मभि स्वै पोतम्‌ ,.. ८९५ पयि सवाणि कमोणि १२ [मपते निहताः ... © ( पद्य ।वतमनाबुषद् ५५६ १स्य्‌'पतपनाङ्(दः ४ | सय्याब््य मनोये मापू १ | म्य्यासक्तम्नाः पाय... १० मयव मन आधत्स्र भरः चिमरुतामिम महषयः सप पूर्व १६ | मदपणा मरुर्‌ मरहत्मानस्तु म पाष ५ | महामूनान्यहकःरः ४२ | महाङ्षनो महापाप्मा २८४।मां च योऽन्समिचारण.. ३ |मां उवान्तःश्षरीरस्थम्‌ १६ मां दहि पात व्यपाश्रित्य ३४।मा कमफरेतुभः ६५ |मातेव्यधामानच ७ (मात्रास्पश्चस्तु कौन्वेय ... ७ (माधवः पाण्डवभेष ३ | मानापमानयेसतुस्यः ... २३ [मामकाः पाण्डव .. ११ | मामप्राप्यैव कन्तव ७ | मामात्पपरदेद्षु ¢ | मामपेत्य तु कान्तेव [8 ल ' १० (भामुपेत्य पनञम्प <| पामेव य॑ परप्द्रन्ते १०५ १० १० ९ ८.१ ९ १४ १७ ९ २ ११ ९५ पयरपप्रतीकानि अ० परामेवैष्यसि कौन्तेय ... ९ पामेवेष्यसि सत्यं ते ... १८ माययाऽपहूलक्ानाः ~ ७ प्रा श्चुचः संपदं देवीर... १६ प्रासानां मागेश्चीर्पोऽ १० मिथ्५व व्यवसायस्ते १८ पुक्तसङ्ोऽनहवादी .... १८ पुनीनामप्यहं व्यासः ... १० ृढगराहेणाऽऽत्मनो यत्‌ १७ परढोऽ ना[भिजानाति ७ ूष्न्याध्यायाऽऽत्मनः भाणम्‌ ८ त्युः सवैहरश्ाहम्‌ .-. १० मोघाज्ञा मोघकभाणः ... ९ म!दात्तस्य षरत्यागः ... १८ मोहादारभ्यते कमे १८ मोषद्दीत्व,ऽतद्राहन्‌ ..- १६ मोहितं नाभिजानाति... ७ मीनं चेबास्मि गु्यानम्‌ १० य॒. य इदं परमं गुह्मम्‌ १८ य एनं वेत्ति शन्तारम्‌ २ य पर्वं वेत्ति पुरुषम्‌ ३ यं प्राप्य न निषवन्ते .... ८ यंयं वाऽपि स्मरन्भावम्‌ ८ ४ & र्‌ > यं लब्ध्वा चापरं काभ्‌ यं संन्यासमिति भादः... यंहिन व्यथयन्त्येते... थः परयति तथाऽऽत्मानम्‌ १३ यः मयाति त्यजन्देहम्‌.... < यः पश्यति सथाऽऽत्मानम्‌ १३ ३ [ १७ | हलो° | ३४ पारषप्रतीकानि ` यः भयाति त्यजन्देहम्‌ &५|यः प्रयाति स मद्भावम्‌ १५।यः स सर्वषु भूतेषु ... ५ | यक्ष्य दास्यामि मोदिष्ये ३५ | यज्नन्द्रमसि यश्राभो ५९ | यज्चापि सवेभूतानाम्‌ ... २६ | यचचावहासाथमसत्छर° ... ३७ | यच्छेय एतयोरेकम्‌ ... १९ | यच्छयः स्याननिध्िव्म्‌ २५ | यजन्ते नामयद्गस्त १२ | यजन्ते साच्विका देवा० ३४ | यज्ञदानतपः कमं १२ | पज्रिष्टामतमुजः ७ | यज्ञञचिष्टाचिनः सन्तः ... २५ | यज्ञस्तपस्तथा दानम्‌ .... १० | यज्ज्ञात्वा न पुनर्माम्‌ १३ | यज्ज्ञात्वा नेह भूयोऽन्यत्‌ २८ | थञ्ज्ञात्वा मुनयः स्व ... यज्ञाद्धवाति पजन्य; .... ६८ | पज्ञानां जपयज्ञोऽस्मि .... १९ | यज्ञायाऽऽचरतः कमं .... २३ | यज्ञाथीत्कभणोऽन्यत्र ... २१ | यज्ञे तपसि दानेच £ [यज्ञो दानं तपश्चैव २९ [यतः भटत्तिभूतानाम्‌ ... ९ | यततामपि सिद्धानाम्‌ ... १५ यतते च ततो भूयः ... २९ | यततो पि कौन्तेय „+ १३ | यतन्तो ऽप्यढरतात्मानः ... २९ । यतन्तो योगिन्ैनम्‌ ~~ ---"-----~------*--~कन- ॐ० < (4 (1 कलो १३ ५ २० १५ ` १२ २९ ७२ ४: / ॥ ~+ -=~------ प्रथाधप्रतीकनि अ० यदेद्रयम्नददधिः .-. ५4 यतो यता निष्टरति ... ६ यत्रापि यदश्चसि.... ९ यत्तदग्रे प्रिषमिव १८ यत्तपस्यसि कौन्तेय ... ९ यसु कामेप्छुना कमं... १८ यत्तु ृत्स्नवदेकस्मिन्‌.-.. १८ यत्तु ्रतयुपकाराथम्‌ .... १७ यत्तेऽहं भरोयमाणाय १० यत्र कार त्वनादात्तम्‌ < यत्र चवाऽऽत्मनाऽऽत्मानम्‌ ६ यत्र यागन्वरः कृष्णो ... १८ धनोपरमत चिम्‌ ... ६ यरवयोक्त वचस्तेन .... ११ यत्सांख्यैः प्राप्यते स्थानम्‌ ५ यथाऽऽकरादास्थिता नित्यम्‌ ९ यथा दीपो निवातस्थः ६ यथा नदीनां ्रह्मेऽम्बु° ११ यथा भकाञयस्येकः १३ यथा प्रदप् ज्वलनम्‌ ११ यथा सवगतं साक्म्यात्‌ १३ यथासि सम्िद्धोऽश्रेः ४. ययथारवनाऽऽ्रनो गभः र यदक्षरं वेदविदः ... ८ यद्रे चादुबन्धे च. ... १८ यदहकारमान्रित्य ..; १८ यदा ते मोहकलिलम्‌ ... यदादित्यगतं तेजः. .... यदा मुतपृथग्माव्रमू 4 १५ १३ यदा यदा हि धयस्य (\ छे ० | पयप्रतीकानि 1 १८ | २८| यदा विनियतं चित्तम्‌... ६ २६ य्दा सत्व ्व्रद्धतु ... २७ | यदा संहरते चायम्‌ ... २ ३५ |यदा हि नेन्द्रयार्थेषु ... ६ २७| यदिच्छन्तो ब्रह्मचर्यम्‌ .. ८ २४ यदि भाः सदशी सा स्पात्‌ ११ २२|यदि मामप्रतीकारम्‌ ... १ २१|यदिद्खदंनवर्तय ... ३ १ | यदृच्छया चापपन्नम्‌ ... २ २३ यदन्छाङामसतुष्टः ... ४ २० |यद्वत्वा न निदतेन्ते १५ ७८ यद्यदाचरति श्रेष्टः ... ३ २०| यथ्रद्िमुतिमत्तच्वम्‌ .... १० १ | यद्यप्येते न पहयन्ति .... १ ८ । यद्राञ्यसुखरोमेन .. १ ६।यया तु पमकापाथन्‌ ... १८ १९ (यया धमेमधम च ~ १८ ९८।यया स्वरम्ममभय शक्रम्‌ .. १८. ३२ | यस्त्विन्दरियाणि मनसा... ३ २९ |यस्तु कथफलत्यागी „... १८ ५ | यस्माल््षरमताताश्टम्‌. .... १५ २७ `यस्मान्नोदिजते यकः .... १२ ३८ | यस्मिन्स्थितो न दुखेन. ६ ११.यस्य नार्हतो भावः .. ३० | यस्य सर्वे समारम्भाः... ४ ८.९ यस्यां जाग्रति मूतानि... २ ५२ (यस्यान्तःस्यानि भूतानि . < १२ | यष्टन्यमनति मनः ३० | यातयामं गतरसम्‌ .... [3 £ भूः ७।या निका सवैभूतानाम्‌ „ २ पथार्थप्रतीकानि अ० यानेव हत्वा न जिजीविषामः २ "यान्ति देवव्रता देवान्‌ .... ९ यामि्विभूतिभिर्खकरन्‌ १० य।भिमां पुष्वितां वाचम्‌ २ यावत्सजायते फिचित्‌ १३ यावदेतान्निरीकषेश्दम्‌ ,. यावानयं उदपाने युक्त इत्युच्यते योगी ... युक्तः कफर त्यक्त्वा .. युक्तस्वम्रायेब।धस्य ... युक्त।हारवरिहारस्य युञ्ननेषं सदाऽऽत्मानमू .. युञ्जन्ते सदाऽऽन्मानम्‌ .. युधामन्युश्च विक्रान; युयुधानो विराटश्च ये चाप्यक्षरमम्यक्तम्‌ ... ये चैव सास्िका भागाः ये त धम्य।पृत्तमिदम्‌ येतु सवाणि कमाोणि ये त्वक्षरमनिदेश्यम्‌ ये त्वेतद्‌भ्यसूयन्तः येन मूतान्यङ्गेषेण येऽप्यन्यदेवताभक्ताः .... ये भजन्ति तु मां भक्त्या ये मे मतमिदं नित्यम्‌ .... ये यथा मां प्रपद्यन्ते ... ये शाख्विधिमत्सृञ्य .... येषांचस्वे बहुमतः ... येषां त्वन्तगतं पापम्‌ ... येषामर्थे काङ्क्षितंनः... [+ ~ ९ @ ८ ˆ < #ॐ ॐ .@) 9 € >^ „९ „< © „+© „+ ^^ ~ ~ ~ ५८७ ^< «५ < 9 न [0 > ० @ ९ ३५ [ १९ | ० पयार्धप्रतीकानि ६ |ये हि सस्पश्जा भोगाः २५ [योग योगेश्वरत्छृष्गात्‌ १६ । सोगयक्तो मनिन्रह्य ... ४२ | योगयक्तो विशुद्धात्मा ... २६ ।गरेषन्यस्तकमाणम्‌ ... २२ | योगस्थः कर्‌ कमभि ४६ | यागारूढस्य तस्यव ... ८ {योगिनः कम॑ कुवन्ति ... १२ [योगिनामपि सर्वेषाम्‌ ... १५७ | योगेनो यतचित्तस्य याग युज्ञत सततम्‌ .... योगेनाव्यभिचारेण्या ... धोगेन्वर ततोभ त्वम्‌... ६ | बोत््यमानानवेक्षेऽम्‌ ... योन हृष्यति न द्रष्ट... १। योऽन्तःसुखोऽन्तरारामः यो मामजमनार्दे च. मामिचमरसम॒ढः ,.. 7 मा पयति सवेत ३ | ५54 ३२।५ या यांयांतसुं भक्तः ३५। धा रोक्रतरदमापिदय .... २३ ९ २९ रक्षांसि मतानि दिश्चः ३१ ११ [रजसस्तु्फलं दुःखम्‌... १ [रजसि भरलपंगत्वा ... रजस्तमामिभूव ¦ २८ |रजध्यतानं जा यन्तः ,... ३२।२जो रागात्मकं विद्धि... य(गस्त्वया प्रक. रजः सक्तं तमधत्र॒ .... 9 ५ € [6 [६ | नवद ठ © ~ द) < < ¢ क न क ल ~ «५ ५ .€ € ० © - ¢ १९५ [२० } [1 पद्याधप्रत।कानि अ० 01 अ० छाग रसवस रसोऽप्यस्य .... २ ५९ [वासांसि जीणौनि यथा २ रर रसो ऽहमप्ु कौन्तेय. .... ७ < |वासुदेवः सवेमिति .... ७ १९ रस्याः स्ियाः स्थिरा विकारांश्च गुणात्रैव .... १३ १२ हृदा; ... -.. १७ < | विगतेच्छामयक्रोधः ... ५ २८ राक्षसीमासुरीं चैव ... ९ १२ | विद्गातुमिच्छामि भवन्त० ११ ३१ रागदेषवियुक्तैस्त॒ ... . २ ६४ | विद्याविनयरसंपन्ने ... ५ १८ रागी कमफलमेप्सुः ... १८ २७ | विधिद्ीनमख्टन्नम्‌ ... १७ १३ राजन्संस्मृत्य संस्मृत्य... १८ ७६ | विनयत्स्तेविनश््यन्तम्‌ १३ २७ राजविद्या राजगु्यम्‌ ... ५ र | विनाश्चमव्ययस्यास्य ... २ १७ रान युगसदहसरान्ताम्‌ ... ८ १७ | विमुच्य निमेमः शान्तः १८ ५३ राच्यागमे प्रीयन्ते .... ८ १८ | विमूढा ननुषदवन्ति ... ९५ १ राछ्यागमेष्वश्षः पाथ... ८ १९ | विमूृद्यतदरेषेण .. १८ ६२ रुद्राणां श्ेकरशथास्मि ... १० २३ | भिवस््ान्मनवे प्रह .-- ४ सद्रादित्या बक्षवोयेच ११ २२|वि.ेक्तदेशतेवित्वम्‌ ... १३ १ रूपं मत्ते बहुवक्न ०... ११ २३ विविक्तसेषी टष्ःद्ची... १८ ५२ ल. विविधा च पृथक्चेष्टा... १८ १४ लभते च ततः कामान्‌ ,.. ७ २२|विपया बिनिवतेन्ते „~. २ ५९ मन्ते ब्रह्म निर्वाणम्‌ = ५ २५ विपयेन्द्रियसंयोगात्‌ १८ ३८ रिस्यते न स परापेन .. ५ ` १०|विषादी दीवैमूत्रा च ~~ १८ २८ लेलिद्यपे ग्रसमानः ... ११ ३० | चिचाद्न्ताम्‌द वाक्यम्‌ .. २ १ खोकसेग्रहमेवापि .... ३ २०।षटर्याहूा५द्‌ कृस्नम्‌ १० ४९ ३ 9 के रोकेऽस्मिन्द्रिविधा निष्ठा ३ | विसृज्य सश्नरं चापम्‌ ... १ ४६ सोभः प्रटततिरःरम्भः ... १४ १२ [पिस्तरेणाऽऽत्मनो यम्‌ १० १८ व, विस्मयो मे मरान्याजन्‌ १८ ७७ वक्तुमरस्यशेपेण .... १० १६ [विहाय कामान्यः सवान्‌ ९ ७१ बकत्राणि त त्वरमाणाः ११ २७ |घातरामभयक्रोधः “~ २ ५६ बक्षेहियस्येन्दियागे... २ ६१ वीतरागभयक्रोधाः ... ४ १० ब्यात्मना तु यतता ६ ३६ |दृष्णीनां वासुदेवोऽस्मि १० ३५ वसूनां पाव्रकथास्मि. ..- १० २२ (वेत्ताऽसिवेद् चपरंचधाम ११ ३८ बायुयेमोऽपरैदणः ... ११ ३९ वेत्ति यत्र न चेवायम्‌ः.. ६. २१ ---------~---- पद्याधेप्रतीकानि वेत्ति सवेषु भूतेषु -.. वेदबाद रताः पाथं वेदानां सामवेदोऽसि ... बेदाविनाश्षिनं नित्यम्‌ मेदाहं समतीतानि वेदेषु यङ्ेषु तपःसु बेदेथ सवेरहमेव वेयः वेद्यं पवित्रम।कारम्‌ व्यपेतभीः प्रतमनाः .... घ्यदसायात्मिका बुद्धः घ्यवसायान्मिका बुद्धिः व्यामिश्रेणेव बाक्येन ... न्यासमासाद्‌च्छृतवान्‌ ग्युढां द्रपदपुतेण शब्दादीन्विषयानन्ये .... चब्दादीन्विष यस्त्यक्त्वा क्षमो दमस्तपः. शोचमू... शरीरं यदवाभोति ... शरीौरयात्राऽपे चते... श्ररीरवाङ्मनोभिय॑त्‌ ... श्षरीरस्थोऽपि कन्तेय.... शान्ति निवाणपरमाम्‌... शारीरं केवरं कमं ... श्राश्वतस्य च धमस्य ... श्ीतोष्णसुखदुःखेषु करीतोम्णयुखद्‌ सेषु ( २१] छो ° | पद्याप्रतीकानि ` २१ | शुद्कटृष्णे गती ह्येते ... ४२ | शुचीनां श्रीमतां गेहे .... २२ शुचौ देशे मतिष्ठाप्य .. २१ छनि चैव श्वपाके च .... २६ ज्ुभाश्ुभपरित्यागी २८ शुभाज्ुभफरेरेवम्‌ १५ | शौर्यं तेजो पृतिदाक््यम्‌ १७।श्रद्धधाना मत्परमाः .... ४९ [श्रद्धया प्रया तप्तम्‌ .... ४१ श्रद्धया परयोपेताः ४४ भद्धामयोऽयं पुरुपः २ |श्रद्धाकन्तोऽनसुयन्तः .... ७५ श्रद्धावाननसूयश्च ३। श्रद्धावान्भजते यो मामू श्रद्धवाहमते ज्ञानम्‌ २३ | ्रद्धाविरदितं यज्ञप्‌ ३ श्रुतिविमरतिपन्नाते २५५ | भे यान्दरन्यमयाचङ्गात्‌ ... २६ | मान्छधरममो विगुणः... ५१ | भेयान्स्वधमः। वियुणः... ४२|भयो हि ज्ञानमभ्या° ..^ ८ ्रोत्रादीनीन्द्रियाण्यन्ये ८ | शरातं चक्षुः स्पशनं च .-. १५ | श्वञुरान्युददशरैव ३१ स. १५।स एवायं मया तऽ २१ संकरस्य चक्तां स्याम्‌ २७| संकरो नरकायव १८ | सकरपप्रभवान्कामान्‌ .... , ७।सतुष्टः सततं योगी. „... क्या्प्रतीकानि संनियम्येद्दियग्रामम्‌ ... संन्यासः कमयोगश्च ... संन्यासयोगयुक्तात ... संन्यासस्तु महाबाहय .... संन्यासस्य पदाबाष्ा ... संप्रषष्य नासिकाग्रं स्वम्‌ संभवः स्मूतानाम्‌ ... संभावितस्य चाकार्तिः... संबादमिममश्रौषम्‌ स काटेनह्‌ महता स कत्वा राजसं त्यागम्‌ सक्ताः कमण्यवरिद्ंसः.... सखेति मत्वा पसमभम्‌.... स गणान्समतीत्येतान्‌... स घोषो धारणाम्‌ सड्गां त्यक्त्वा फं चैव सङ्कात्सजायते कामः सततं दातेयन्तो माम्‌ स तया श्रद्धया युक्तः सत्कारमानपुजायेम्‌ सरः प्ऱतजभुक्तम्‌ सरम रजस्तम इति सर सुखे सञ्जयति .... स्वात्संजायते ज्ञानम्‌ सस्वानुरूपा सवेस्य .. सदश्च चेषते स्वस्याः ... सद्धपये साधुमाषे च .... स निधन योक्तव्यः... स वुद्धिमान्मनुष्यषु. .... स अरह्ययोगयुक्ता्मा ... स० १२ प ४ [ २२ | शा | पथाधैप्रतीकानि ` मन ४ |सम कायशिरोग्रीवम्‌ .... & २ |स परयन्हि सवेन .... १३ २८ समं सपु भूतेषु १३ ६ | समः शत्र चमित्र व... १२ १ |समः सर्वेषु भूतेषु... १८ १३ |समः सिद्धावसिद्धौ च... ४ १२ [समदुःखसुखं धीरम्‌ ... २ ३४ | समदःखसुखः स्वस्थः... १४ ७४ | सपाघावचखा बुद्धिः ... २ २ समासेनैव कौन्तेय ... १८ ८ | सोऽहं सत्मतेषु ... ९ २५ | यल्ममाम करते ३ ४१ |स या ब्रह्म'गवागम्‌ ५ २६ | सगणामादरन्त्थ ,.. १० १९ स्‌गऽपि नोपजायन्ते .... १४ ९ | स्‌ कर्माखि्ट पाथं ... 9 ६२ |स ज्ञानप्रेैव ... ४ १४ | सथ्कमफरुत्यागम्‌ .. १२ २२ |सतरेकमफटत्यागम्‌ ... १८ १८ | सप्रकमोण मनसा ... ५ ४० | सवैकमःण्यपि सदा .... १८ ५ | सवगुह्यतमं भूयः . १८ ९ | भयज्ञानिमूरढास्तान्‌ .... ३ ९४ |सवतःपाणिपादं तत्‌ ... १२ ३ |सव्रेतःशरुतिमह्टोके ... १३ ३. | सवै्रगमचिन्त्यं च ... १२ २६ |सभेत्रावस्थितो देहे ... १३ २५ | पवेथा बतेमानोऽपि ... ६ १८ | सभ्या वतमानोऽपि ... १३ २१ | सद्रराणि संयम्य ... < पद्यधेप्रतीकानि ` अ० सवद्वारपु देहेऽस्मिन्‌ ... ५४ पयधमीन्परित्यञ्य ११ सबमूतस्यमात्पानम्‌ .... £ सयमूतस्थित्तं यो माप... ६ सवेभूतात्ममूतात्मा ५ सवभतान कान्तय ९ सवेमृतानि संपदम्‌ .... ७ सवभूतेषु येनैकम्‌ ... १८ समैमेतदतं मन्ये ... १० सवेयोनिषु कौन्तेय ... १४ सवेसंकरपसन्यासी .... ६ सवेस्य चाहं हृदि सनित्रि° १५ सवस्य धातारमचिन्त्य० < सर्वाणीन्द्रियक्रमाणि .... ४ सवीरस्भपरित्यागी १४ सवोरम्भो हि दोषेण .... १८ सवाथान्िपरःतांश्च १८ सर्वन्द्रियगुणाभासम्‌ ... १३ सर्वेऽप्येते यज्ञविदः .... ४ स संन्यासीचयोगी च ६ स सवेविद्धजति माम्‌... १५ सहजं कमे कान्तेय १८ सहयज्ञाः परजाः खषा : सहसवाभ्यहन्यन्त .... १ सहस्रयुगपयंन्तम्‌ ... < सांख्ययोगो पृथग्बालाः ५ मास्ये कृतान्ते भोक्तानि १८ ताचिकी राजसी चैव १७ साधिमृताधिदवं माप्‌.... ७ साधुरेव स मन्तव्यः... ९ श्ूटा० (पयाधप्रतीकानि 3 अभर ११ | साधष्वापि च पापषु ... 8 ६६ | सिंहनादं विनयोचैः ... १ २९ । सिद्धयसिद्धया्निर्रिकरः १८ ३१ सिद्ध भ्राप्नो ययाब्रह्म १८ ५८ | सिद्धयसिद्धयोः समो भूत्वा २ ७ | सीदन्ति मम मात्राणि १ # ईइ. २७ सुख त्विदा।न( निविधम्‌ १८ २० [सुख दुःख भवामः १० १४ |सुखवा यदिवा दुःखम्‌ & ¢ | सुखदुःखे समे हृत्वा .... २ ४ | सुखमात्यन्तिकं यत्तत्‌... & १५ | सुखसङ्कन बध्राति १४ ० | सुदुदैदमिदं रूपम्‌ ११ २७ | सुहृदं सर्वभूतानाम्‌ .-. ५ २५ | सुहनिमत्रायुंदासीन० .... & ४८ | सृष्मत्वाचदावद्च्म्‌ .... १३ २२ |सनणारुभयोमध्य ... १ १ 1 ११ ११ १ ३० ११ ११ * र १ | सेनानीनामहं स्कन्दः .... १० १९ | सोऽपि मुक्तः डभाद्टाकान्‌ १ ४८ । सोऽविकम्पेन योगेन ... १० १०| सौभद्रश्च महावहहुः ... १ १२ सौभद्रो द्रौपदेया (६ १७ | चखियो बेह्यास्तया श्रद्राः ९ ४ स्रीषु दुष्टासु वार्ष्णेय ... १ १३ | स्थाने हृषीकेश तव १९१ २ | स्थितधीः किं भमापेत... २ ३० स्थितमह्तस्य काभाषा... २ ३८ स्थितोऽस्मि गतघदे् ... १८ ~~ ~~ *~--~~-~ र शौ ९ १२ २६ ९५ @ पद्याधप्रतीकानि मण स्थित्वाऽस्यामन्तकाटेऽपि २ स्थिरबुद्धिरसंमूढः ... ५ स्पश्चन्ठृत्वा वहिवांध्चान्‌ ५ स्मृतिश्रश्षाद्वुद्धिनाश्ः २ स्वकमणा तमभ्यच्य ... १८ स्वकमनिरतः सिद्धिम्‌ १८ स्वजनं हि कथं हत्वा ... १ स्वधमेमपि चव्र्य „~ २ स्वधर्मे निधनं श्रयः .. ३ स्वभावजेन कौन्तेय ... १८ स्वभावनियतं कमं १८ स्वयमेबाऽऽत्मनाऽऽत्मानम्‌ १० स्वटपमप्यस्य धममस्य २ [ २४ ] चे ° | पदारधप्रतीकानि ६२ | स्यस्तीत्युक्त्वा महि अ० १९१ २० |स्वाध्यायज्लानयङ्गन्च .... ४ २\५ वि ग ५ स्वाध्यायाभ्यसनं चव १५ ३ ह = ¢ [8 स्वे सरे कमेण्यभिरतः.... १८ ४५ इ, ३६ | हतो वा प्राप्स्यसि स्वगे २ २१ | हत्वाऽपि स इमाह्ठाकान्‌ १८ ३५ |हत्वाऽथकारमास्तु गुरूनिहैव २ ६०| हन्त ते कथायष्यापि .... १० व [4 ¢ ४७ | हषैशोकान्वितः कतां .... १८ © = न १५ | हषीमपमयेद्रः १२ ४० हृषीकं तदा वाक्यम्‌... १ इति श्वीपद्धगवद्रीतास्थपमतिपवापा्पाद्मतीकानामका- रादिवणानुक्रमेण संग्रश |