9

| ।; समर्पणम्‌

विभ्ये सौगत्दीक्वदाबपतिते भ्रौताख्ययम॑हमे

यस्तं शङरमस्कयीन््रनटमुशरूषो हरकषप्पुरा योऽनन्यान्भजक्रान्फरत्यविरतं विन्ताप्रणिः केषल- स्तस्य भ्रीकमलेश्वरस्य चरणे भुङ्घययते वामनः दत्तानेय-षिरूपाक्ष-प्यनाथगुनीन्क्रमात्‌

बन्दे व्याकरण~न्याय-मी्मासिाश्षाक्चसटुरून्‌ पितुकर्पो मम राता दत्तज्रेयोऽतिवत्सरः गङ्खाजलान्तरङ्कम सत्यभामा प्रजावत ३॥ स्वाहाहविभेजौ कि तु ब्रह्मवचेसभास्वरों आहिताभ्री सदाचारौ तथा ठौ सोमपीथिनौ सस्वश्रद्धागुणौ मतो छायेवाऽन्योन्यसंभ्रयां

तावहं दम्पती नौमि पियो नेमस्यसिद्धये ५॥ शरौजानक्रीरामचन्द्रुकृपातः कमरेश्वरं

वामनेनारप्ते दशपूणमासपकाद्कः

श्रीकरः शरणम्‌

निषि री

सञुपजोषमद्य माकाश्यं नीयते दपूणमासमभकाश्चः स्वोपन्नः पण्डित- बरेण्येश्चटुकितव्याकरणमीमां सापाथोभिरस्मसियसुहृद्िर्मीमांसारिरोमणिभिः किंजवडेकराख्यवामनक्षाक्चिभिरिति यत्सस्यमधिरोहदामः परां किरु काष्ठा मानन्दस्य |

तथा तथा किर सोऽयं भकाशयाति यबन्धो दादंपौणमासिकान्‌ मबद्र- व्यदेवतादिकान पदार्थानध्येतृणामञुशीरयितृणां च, यथा यथा मुहुमेहुः पापव्यतेऽबुशीस्यते नैकोऽपि तथाविधो विषयोऽवक्षिष्यते दशचपूणमास- योर्योऽत्र मीमां साभयोगश्ासैकवाक्यताभदगनपुरःसरं यथातस्तमदायं विमृश्य सापकबाधकपमाणजातानि मीमांसितो ग्रन्थदता, यश्च पक्षप्रतिपक्षपरिग्रह- पकं चिगृश्य निधौरितः इति तेतत्परोक्षं प्र्षावताम्‌ यद्यपि नाऽऽव- श्यकं निसगेत एव हृदय॑गमविषयभासुरस्यास्य प्रबन्धस्य भास्ताविकवि.ख्यः खनं तथाऽपि सञदाचारः भतिपत्तव्य इति रिंचिदिव भरस्तूयते भवन्पेऽ 1 तदेवापूर्वतामाचषटे यत्--अ् याबदुपलब्धेषु भरोतनिबन्धेष्वमतिपादिलेःवषषमा साभयोगश्ास्योः संवादफरुको विचारः परादुर्भाषितः।

अत्र केचित्पत्यवतिष्ठन्ते- नयु भोः इतीऽयमागोपः भर यावता दशपूणेमासादीनि श्रौतानि कमोणि म॒हान्तमायु नाने श्मानेवोदकोन्‌ भुवीरन्‌, इुनरनलुष्रीयमानु ` योऽयं यदनुष्ठीयन्ते कमौणि, शुभोदकैमनाकाद्क्षर्नः परिजयुः श्रौतानि कमौणि, पुनस्ततो मनागि नेतन्मनोन्नम्‌--एतावता पूर्वपक्षिभिर ` नास्तीति नु भरतिपिपादयिषि्ताऽशः 7 ` परःसतानि अरमाणवचनानि अग्न्या नामवश्यानुष्टेयत्वरूपं नित्यत्वमक्छः“ ष्यान्ति | तथा हि नानाहिताप् « यावत्लीवं दशपूणेमासाभ्य) इत्यादीनि बचा वीप्साफ़ः

(4

-खवष्टमेवाक्ररणे भरत्यवायजनकलत्वं बोधयन्ति | निरय तवं नैमित्तिकत्व चावश्यानुष यत्वरूपं परिष्कियमाणं फलतः, अकरणे परत्यवायजनकत्व एव पयंबसास्यति 1 -यथा चैतत्तथा पराक्रान्तं टुप्टीकाठच्नरत्नादिभवन्धरत्नेपु भटपादपायथसाराथपि- अपरभृतिभिः 4 पिच `“ यस्थेतेऽषचत्वारिशत्संस्कायाः बरह्मणः सायुज्यं गच्छाति "” इति गो तमव चनात्‌ यस्य सः " इति शब्दाभ्यां तादसासंस्का- -राभावचतः रसो बह्यसंपच्यभावो चोत्यते तेषु संस्कारषु दशपणमास- ज्योतिष्टोमादीनि भौतकसाणि परिगणिताने नित्यत्वं चाकरणे -अत्यवाया- "पादकत्वस्‌ वेमिकत्वं तु स्वान्दयन्य तेरेकानुविधाश्यन्वयन्यतिरेकानुष्ठान- कत्व प्र्यप्कारि पाच्यैदाचनिकेः तोभयन्राप्यनुषएठानायावे मत्यवेति एुमा- रित्यत शिष्टम्‌ अत एव श्रतिरमृतिसूरष्वङ्व॑तः पातकरित्वश्रवणम्‌ | ^ अत्र ैन्विष््विं कमे निन्दितं॑च समाचरन्‌ भसक्तेन्दरियायैषु मायधित्तीयते नरः " ^ यस्याङ्गौ करियते तद्धोक्तन्यम्‌ ' इति कस्पर्यां मृत अगवानाप्स्तम्बोऽपि सूत्रपवन्धेनानुष्टानातिशय॑सूत्रयन्दङ्पू्णमासयोनि- 'च्यताम्‌ यथा--“* ताभ्यां यावन्न यजेत ? ^“ भितं वर्षाणि तीर्णो वा विरमेत '” इति ई्वरस्मृतिरपि यज्ञादिकमणामवस्यानुेयत्वमभि- अकरणे मत्यवायं भत्याययति--“ यज्गदानतपःकमे त्याज्यं कथमेवं त्य तु संन्यासः कमेणो नोपपद्यते |" इति अत एव भभवरान्‌ पि- सूत्रायांवमूब ““ सवोपेक्षा यज्ञादि श्ुततेर्ववत्‌" “"व्रिहि- 'पमीपि अश्मिहोत्रादि तु तत्कायीयेव तददौनात्‌ ”' ईति भम- 'पपि--“ आममात्रनिष्ठस्याप्यमुमृष्षोः कतन्यान्येव नित्यानि

`श्चहोतं जुहोतीत्यादिना विहितत्वादिति व्याचस्यौ | 'ूमासादीनां कोऽधिक्ारति चिन्तायां निरणायि भग कणे -पेषेः भवर्तकत्वस्य सर्वमीमांसकसंभातिपनन- भक्ेधयोऽपि मर्तका इत्येव मन्तव्यम्‌ भवमेनां पयन्ती भावनायामिषटमास्यकत्वं बोधयति रप एवाधिकारी; फटस्वाम्यं हि ५..जातपुत्रः कृष्णकेशो ऽप्रीनाद्रधीत" री समर्था विद्रानित्याधिकरलक्षण-

६३.

अधानानाभिषेक्व्यताकाङ्ङ्नायां केनचित्साद्श्येन परकृतिषधिकरतिभावं पयी- ोच्य अकृतिभूतद्देव कर्मेणोऽङ्गगानि अतिदेशेन नीयन्ते, इतीयं मयादा मीमांसकानाम्‌ भरकृतिषद्विछतिः, कतव्या. " इति हतिदेश्षबाक्यम्‌ दश्ेपृणेमासाख्यं कर्मं तेन तेन साद्श्येन सर्वासामपि राजसूयाश्वमेधवा- जपेयपभृतिकम,ङ्मणामन्यासामपि. निर्यनेमित्तिक.कास्यानामिष्टीनां मकृतिभूर्तं सत्स्वान्येवाङ्कजातान्यातिदेशेनोपसेक्रामयाति तन्न तत्र, पएतदीयान्यङ्कान्य- चिन्नाय, अन्या इष्टपः कथमपि नारुष्टातुं पायैन्त इति दशेएणेमासग्रकाश्ं नि्मिमाणैः श्रीवामनशाखिभिर्बहु किलोपद्रतं धम्यप्रिनवर्भेषु सोऽयं प्रकृ तिषिदतिविचायो पदहामुनिना सष्एमाष्टमयोः सामान्यतो. विशेषतश्च यूता पपश्वेनोपावार्भे, इति तत्रेव विकीयतां दृटिः संस्याबद्धिः

अथ काचिदाश्ङ्खरन-“ दश्ेपूणमासदेानां ननेत्यकमणां यथास्व बाण्यद्खान्यसुष्ठातु दुष्कराणीति तत्परित्यागे कमेवेकस्यं तरसपिश्च सापि वैयथ्यं सप्रयासमाचरितानां कमेणाम्‌ सवेथा कमपारेत्यागे मरत्यवाय एवोति संयुमयतस्पा्ञा रज्छधार्भिकं बाठपासञ्जयति कथमिमां रिर्छ्द मोक्ष्यतां तपरवीति तामिमामाश्ड्मं पयदार्षीन्मीमांसकपरमेश्वरा महाञाने- जमिनेः षष्ट सवेशक्त्युपसंहदाराधिकरणे तत्र हि-“ सावजीव दश्षपणमाः साभ्यां यजेत ”” इत्यादिवावयेषु किं सवाङ्गोपसंहारेणेवाधिकार उत याब- च्छक्यमेवाङ्खजातमुपरहुत्येति विश्य सवाङ्कःयुक्तमेव प्रधानं फलं भसित परभवाते कनाचदङ्घन विना कृतामेति पूवपक्षं प्राप्य सिद्धान्तितम्‌-- दशै- ५णेमासङ्चष्दप्रातिपाद्या आ्रेयादंयः षड्यागा सावज्ीवपद वाच्यजीवननिमि- तत्वेन संबध्यन्ते निमित्तस्य चैष स्वभावो यन्नैमित्तिकमनुष्ठापयति नैमि- तिका प्रकृते, आग्नेयादय एवेति जीवने निपित्ते तेषामनुष्टानमावर्यकत्वं पाप्तुयाद्रहीयाचच यथासं मवरङ्खमानि तावतैव ताक्षवश्रारफरसिद्धारति अतो यथासंभवयङ्खनन्युपसं हत्यारुषिने प्रधाने किंचिदप्यवद्यमिति पिच्छ ` कैवाोभयतस्पाज्ञा रऽ;

प्रयोमयाथास्स्यङ्गानःय तत्र तत्रानन गन्ता मीमांसान्यायमदशंन- पूर्वकं निरणायिषत ते ते विप्रतिपन्ना. विषयाः नु किं पुनः पयोजनं मीमांसाचाक्चस्य जाग्रत्सु यथावलदरेकेषु क्ुस्पसुतरेध्वित्येतदयो्यमवतराति। तत्र ब्रूमः-- सड मीमरसामन्तराः यथास कमाऽऽचरितुं पृष्णुयाद्धिच-

क्षणः कोऽपि आचष्टे तत्रमवान्‌ भष्कुमारेरः-

| |

स्थिते बेदप्रमाणत्वे पुनवाक्याथानि्णये

मतिबंहुविदां पुंसां संश्षयान्नोयजायते

कसिदाहुरसावथः केचिनासाषयं सिपि

ताननिणेयाथ॑मप्येतस्परं सासं भणीयते | इति

सस्स्वापे करसूत्रे यथावदाचारापरेधायकेष्वापाततस्तद्माभिसं- धाय यथाभिरूषितमाचारानन्यथयन्ति भूयांसः अन्यथयन्तोऽपि विम- नायन्ते केन वाऽ निदानेन भाव्यमिति चेद्विमृश्येत तदा मीमांसादान्चन- भि्नत्वमेव हरोपि प्रतिपद्येत अतो ह्यवरयमेवाध्येयं याक्गिकंमन्यमानैमीमा- साशराद्धम्‌ यथावन्मीरमांसानबबोपेन कथं कदध्य॑न्ते प्रयोगा इत्येतत्केषु चिद्विषयेषु भ्रदोधेतुमिच्छामः--अथ केचित्मद्विपन्तो भैदिककमीभे, आचक्षाणाथ् तेषां कलियुगेऽनयुषठेयत्वं, मदश्यन्तश्चान्याथामे भरमा- णानि, व्यामोहयन्त्यधैयुग्धानां हृदया तेषामियं भाक्रेया अगि गवालम्भ संन्यासं परपेतुकम्‌ देवराच्च सुतोत्यात्तं कलौ पञ्च वरिवर्थयेत्‌ | "" राति स्मृतिवचनेन, कलिवज्यैभकरणे, अगन्याधानाश्निहोचादेः कलौ निपिदधन्ता- दनबुष्टनमेव ओतकम॑णामीष्शे काठेये काले वराभीत धिच "चतवायेव्दसद. सराणि च्वायंब्दश्चतानि कलेयैदा गमिष्यन्ति तदा ेतापरिमरहः सन्यासश्च कतैव्यो प्राह्मणेन विजानता? | इत्यनेन चतुःरतापिकयतुःउमराव्टो चरन्ब- बिशिष्टकलिकालत्वावच्छेदेन तेतापरिगरहपदोपक्षितागन्यायेयसन्पासयोतिपे. भाच वजेनीयत्वमेव सिद्धम्‌ भमितव्यभ्‌ यावदरभारिभागोऽभ्नि यादद्रेदः भवतेते सैन्यास चाचि तावल्ुर्यन्कि युगे" | इत्यनेन पषक्तिनिषयेरपवाद एव . भोक्त इति चालु्वण्यसद्धावम्य पूताक्त- चतःरताधिकचतुःसहस्राम्दरूपकेयुगे पाक्तनभाग एव सभाग्यमानतेन याबद्रावैभाग इृतिवचनस्य पूवोक्तानिपेधापवादकत्वायोगात्‌ ] नाप्याया- ्कनीयम्‌-“ अधाधानं स्मृतं श्रौतस्मातम्नयोस्तु एयवतिः ¡ सर्बाधानं नयारे. क्यङृतिः पर्वयुगाश्रया ति निशयिधूदाहृतवचनेन'' स्भानम्य निषधः पूर्वेयुगाश्रय शते पदस्वारस्यात्‌, एुनररपाधानस्येतिय्यव्र्यागाः सुषषा- दत्वमिति। उक्तयुक्त्या ““वत्वर्थन्दसहल्राणि, याबदणोतेभागोऽस्ति" `इति. वचनयोरेकववयत्वमातिपादनाचतुःशतापिकचतुःसदसाब्दो तरकणिकाले क~ स्याण्याधानर्यानरुष्ठानसिद्धेः, इति| तदेतदङ्ञानपिजुभ्मितम्‌ यानदरणापेमागोऽस्तीन्यािविचनम्य हि एषं

समञ्जसः यथावति नानो "तम वभेन्यवेष्या सा पर्पग्मसकीर्ण

स्वरूपा तथा च, असंकीर्णपरस्परधर्मकमराह्मणानाह्मणप्रातिनेयत्यमनेन पदेन लभ्यते, तथा वेदः मरवतेते इत्यस्यापि सकरश्रौतकमीयुष्ठानोपयोगिकस्प सू्रादेभयोगभरबन्धसाहिरयेन बेदथचाररूपोऽथो विवक्षितः अत एव वर्तत इत्यद्ुक्टवा भवतत इ्युपसृष्टरय भरयोगः स्वारस्यमश्चुते तथा कलावपि यावति काके कल्पसूत्रादि सहितः भोतकरममोँपयुक्तः सकखवेदभचारोऽरंकीण- भमकव्राह्यणादद्णसद्धावश्च जागतं तावति कारे भ्रौतकर्मणामनुष्ठानं तावत्येव काटे भओरौतरमातंक्माटुष्ाननिष्ठवरिष्टश्ोतरियागारेष्वपेकितभिष्षा- राभसंभवाद्धिक्षृणामपि पारिव्राञ्यग्रहणं युक्ततरमिति

«५ अग्न्याधेयं, गवारम्भं, चत्वायब्दसदस्राणि " इत्यादिना निषेधस्तु साङ्वेदसंपन्नानेकश्रोत्नियब्राह्मणसाहाय्यसाध्यानां श्रौतकर्मणां को दुष्क- रत्वाभिप्रायेण नेतव्यः, षस्तुतस्तु श्रीमरकमखाकरमद्ादिभिरमभ्युपेता व्यवस्था भर्षस्ततरा परतिभाति तैर चत्वाय॑ब्दसदश्चाणि ' इति वचनस्य अधा- धानं स्मृतं श्रौतस्माताग्न्योस्तु पृथक्द्ातिः सवाधानं तयोरेक्यकृतिः पूर्व- युगाभ्रया '” इति रौमाक्षिषचनादुसारेण कटिपूर्वभागे चतुशताधरकचतुःस- स्ाब्दात्मके सबौधानं ुदीचकादिसवैविधसंन्यासं चाङ्गीड्त्य तदुपरितनभागे सबीधानङ्कटीचकादिसंन्यासानिषेधपरत्वमिति व्यास्याय यावद्रणैविभागवचन- सिद्धकारुपयैम्तमर्धाधानपारमहंस्ययोञाऽऽचरणं निष्म्यृहमिति सामञ्स्यमु- पावणि |

कोरतुभ्तस्त्वमुमेवार्थ भङ्कन्यन्तरेण समथेयन्ति---रोगाक्षिवचन- गतस्य पूत्रैयुगाश्रयेत्यस्य कृतयुगाश्रयेत्यथेकत्वम्‌ श्रौतस्मातां पिपृथक्कृत्यै- क्ययोरभयोरपि कृतयुगाभ्रयत्वमतिपादनं स्तुत्यथेम्‌ “वसन्ते ब्राह्यणोऽध्निमाद- धीत ^“ यदृहरेष विरजेत्तदहरेव म्रबजेत्‌ इत्यादिश्ास्नेण सावैकालि- कत्वेन भाप्तयो; सवैविधाधानसवविषसंन्यासयोश्चत्वार्यव्दसदस्राणीति वच नेन चतुःशताधिकचतुःसदस्राब्दोत्तरत्वतिरिष्टकङित्वावच्छेदेन, अग्न्याधेयं गवारम्भभि,ते वचनेन सामान्यत; कलिकात्वावच्छेदेन प्रतिषेधप्रसक्तौ तत्प्रतिभरसवार्थं वचनमिदं भवद्रते यादरणषिभागोऽसिति ` इति भसक्तमाक्षि कस्य प्रमाणान्तरेण मिषेधपरसक्तौ पनविंधानं भतिमसव इति तलक्षणमाचक्ष. तेऽध्वर्मीमांसका इति

अपरे पुनरेनमेवांशषं प्रकारान्तरेणोपष्टश्नन्ति-“ चत्वायेब्दसहस्ाणि ' दृति वचने ^“ करेयेदा गमिष्यन्ति * इत्यत्र आगमिष्यन्तीति पदं विभ्य

(4.1 कलिसबन्धीने आगरिप्यन्ति, अष्दसद्स्ाणि), अब्दशतानि, यदा चत्वारि चत्वारि सप्ययन्ते तदुपलि, अन्णवरिष्े कलितुरीसपादेऽरन्याः धेयं पारिवाञ्यं कतैव्यपित्यथैः; | अतत एव चतुःकताधिकचतुःसह्ताब्दो- तरकारिकार्मां ीषरशिदावतारशीचिदम्वरदीक्षितश्चीमदप्पय्यदीहितप भृतीनां सर्वतच्नस्वतन्राणामम्यापेयपूर्वकसापरिचित्यमहाव्रतपभृति महायामानुषएठानं, तत्समकारलिकित्वेनैव संभाव्यमानानां शरीमघुसृदनसरस्वती ब्रह्मानन्द सर- स्वतीभमृतीनां स्वङ्ग रिरोमणीनां पारमहस्यमपि सामञ्ञ स्यमश्च॑त इति स्थते चेवं महानिवन्धसदाचारावलुगाभाने शासा मन्दमतिन्यामौ- हनमा्रफटकमाधानादीनां कटटिनिपद्धन्वप्रतिपादनेन यन्केपाचिच्छाश्रार्भ- व्याशरुखीकरणं तत्कि सत्पथषेषरूलकं स्यात्‌, उत शाखतच्ार्थापनिपत्तिनि- मित्तकमाहोरिवदुमयमूलकमेव भवेदिति यमेष विदादुर्बन्तु बिचक्षणव- रण्या इति इदं चेकमपरं पण्डितमानिभिः कैशधिदुद्धाव्यमान चोद॑ न; कर्णपथमव- तरति, यतु-- यदिदं दशपू्णैमासादि कमेजातं, यश्च॒ तचोदरको भागः, अकृतकानां वचसा, सर्वोऽप्यत्रिद्रावद्विपय एव सर्वो तेदिको रोकिकथ भ्यवहार आत्मानात्मनोरितरेतराध्यासं पुरस्कृत्यैव भावतिषराति शरतीनामेव, अपरामाण्यापततो द्रागेव तदुपनीविनां कर्महन्दानां प्रान्तिमृलछकतम्‌ | तथाच समपञ्ं पत्यपोपदन्‌ भगवत्पादाः- ^ तस्मादविद्यायद्निषयाण्येवे परत्यघादीपि माणानि शाल्लाणि च'' इति तस्मादिफलः खस्वयं पासो दूर्परण- मासादिश्रौतकमममतिपादकानां पवन्धानां भणयनं नाम, स्था तदिद्मङ्कुडे

[५

वचिचायितमिति

तत्र चैपा समाहिनिः मतिपत्तभ्या बाघ | हन्त वेदान्तरीत्या, अधिि- पसि चेत्क्माणि महाचः भमोदः | यदि रनरषिधिपन्‌ म॑ सारमृरमध्यासं भवाहतोऽनादिषचीर्णोऽसि सदा, अभिवन्दामहे पादौ | यष्टिं गीयसे नात्रिधाजल्भौ तदा नालपि लां मोक्ष्यन्ति श्रौतानीमानि कमीमि } फ; सखा आहितीयत्रसवादी श्रुतीनां पारमार्थिकं प्रामाण्यम्‌ | षतु साच्यावहाक्कि माग्यण्यं पल्येति वान्चातमानिः | तज य्य टारकान्टात्रा- ध्यत्वं ब्रहमत्नानतराषाध्यत्वं वा वस्वरारकादथु, तियाय च्छदकः सभयः अक नंभोकृतरहमातमेकस्यधितानेन सपूयधुन्मयिते पमर्ध्यासे ^ वेदा अप्रा भवन्त हृत्यादिशातीमै; शां शिष्यो मिक्ता श्ाम्ना" इृ्याच्-

{७

भियुक्तोक्तिमिश्वाऽऽत्माभिननम्य सवेस्याप्यपारमाथिकत्वमिति महाजनक्चण्णः पन्थाः यदा एनरसङ्ख आत्मनि मासुपत्वव्राह्मणत्वश्रहस्थत्वादीनि पूर्वै पुवौध्यासपरम्परया समर गतान्यध्यस्य्सि तदा वेदेशामाप्यं तद्धिध्तिकमीनु- षान चावद्रयं अतिपत्तव्यम्‌ अधितीयारमदेदिह शच ए8 यु खट्ववरिप्यते "काय कता करणें चेति! तयं ज्ञानं ज्ञाता चेति अतः फल्मुतरोऽयं कर्मणासमुपारम्भः। यथा चेत्तथा समपश्चं सोपपत्तिकं शारीरकमाप्यमाट्वातिकमभृतिमहानिव- न्पेषुपयाददितै तच्च ततैवारु सपे \, तधिषणेरिति विरमामः

अरमश्व दशेपूणमासथकाशचे ग्न्थकृदुपन्यभानसीदध्येतृणां सौकयीय निश्ननिदे्टान विषयान्‌ |

आदित आपस्तम्बपरिभाषासून्म्‌, आपम्तम्बदशपू्णमासूत्म्‌, आश्वलायनौयदपूणंमासहत्रसूनम्‌, तदीयं बह्मसूज्॑चेत्येतानि समग्राणि मूरुमात्राणि, ततश कपदिस्वामिमाष्यहरदत्ताचाये्ात्तिभ्यां सड्द्धासितमाप- स्तम्बपरिभाषासूत्म्‌, अद्य यावदनुपरच्धया अपकारितया श्रीमद्रामा- ण्डाररणीतया पूतैस्वामिभाष्यदस्या, रद्रदत्तकृतसूत्रदीपिकथा समृष्टसितम्‌ , सपस्तम्बदश्पूणंमाससूत्रम्‌, सूत्रायेषदपा्वणश्वरीश्चसमशौरेन देवत्ातभा- ष्येण गाभ्येनारायणषच्या सनाथितं श्रीमदाचायीश्वछायनदरशपूणेमास- सूत्र न्यवेशि कल्पसूत्रमाष्यद्त्तिमामाणकपरस्पराणां मिथः संवादमघुरध्य तथा किरोपानिवदधा हौबाध्वयैवद्रह्यत्वादयः पश्च प्रयोगाः, यथा--निरीकितमात्रा एव ते व्युतिपरसूनां व्युत्पन्नानां सुरपष्टं सोपपत्तिकं सचां बुदिषि- पयतामवगाहन्ते | दशैपणमासमयोगसमवेतानि विधिवाक्यानि तत्तच्छाञ्ञाधनि- णौयक्मीमांसाधिकरणय्रदैन पुरःसरमथैतोऽनूदितानि, मन्राश्च सहितायामा- स्नाताः सायणभाष्योपनिबन्धनेन स्फुरीषरताः अयं त्वत्र पुनर्विंश्चेषः काम्य भिनवामेव भियं पष्णाति प्रबन्धस्यास्य यत्‌-सौत्रा अपि मन्राः श्ाखान्तरा- स्नाता अद्यत्वे पुनरसुपरुब्यभाष्यष्टत्तिका व्ययीकृत्यापरिमितमात्मनो म- स्तिष्कं स्वयमेव सुबोधं व्याख्याता इति देपूणेमासभावनाकाङाक्षितेतिकते- भ्यतापूरकाः भरयोगविभ्यनुगृहीताश्च संभारा, उदशक्तमममुरभ्य निरदेिषतेति नूनं यथा यथा व्यं पयामस्तथा तथा सवाङ्गनहुद्थगमतेवास्य प्रबन्धस्य इटं नश्चित्ते पदं धत्ते नूनं सुवद्रुपकृतमदुगृदीतं ग्रन्थकृता दपूणमासम्योयानि- ्ासूनां ब्राह्मणानां कदस्बमिति यच्युदीरयेत तरिं नैतद्रचोऽत्युक्तिकोटीमादी-

|

केत स्वैथाऽपूरवमिदं दर्पुणेमासप्रकाश्चाभिधं प्रन्थरत्नं भगवतः परेरितुर- कम्पयाऽटुकम्पया शाश्वतं समयं सवेषां दिहुषां सम्रादरणीयतामेवायुविन्द्‌. त्विति बाढमास्तास्ते--

भ्रीमन्नगहर्दंकराचायाीज्नाधारको | रा

धारवाडनगरस्थरसंस्कृतपःट- उप्पिनभदट्‌गेरेः श्रीनागेशशाच्री शाराभ्यापकः

भ्रास्तार्वकं (कचत्‌ |

आरीरपूवे वृत्तिः सस्कारीर्मासां संस्फारानुष्ठानोषयोगिर्न भरणीय श्रौतविषयग्नन्थानमणेतुम्‌ तदयुसौरमाधानपद्धतिरभिह्यः- जचद्धिकेति भ्रबन्धद्रयं श्रीपरमेशकृपया समाध्चिमगात्‌ अथ दशपणेमासारष्ठानसाधकोऽपि भबन्धः प्रणय इति प्रृत्तिरद्‌- भूत्‌ तयैव चायं दशेपुणमासमकाक्षार्यग्रन्थस्य भथमो भागो तर द्रद्धोचसै क्रियते द्वितीयोऽपि नातिचिरासाक्िद्धिभापाचयेत त्र द्वितीये भामे देवज्ाततमाष्यप्रथपोऽध्यायो द्ेपणेमास्मन्न. भाष्यं दरेपुणेमासमीमासा दश्चेपृणमासपयोमभायथित्तपमृतयो विषयाः; स्फ्टी मरिष्यन्ति अर्समिय अ्रथमे भाग आपस्तम्ब श्वरायनाचार्योपदिष्टं भयोगश्चाक्चं संहिताखूपं न्यषेश्षि तेन चाध्ययनाध्यापनादिषु बहृदकारः स्यादिति सन्ये आसीच्च प्राकत्पषां सत्ाणां संहितेति महाभाष्यकारनिदेशौऽर मानम्‌। तंत्र भगवतः पाणिनेः सृत्राणां भाष्ये मगवान्पतञ्चजछिराह~ ° अथनकयोगः करिष्यते ` इति भन्यदप्यत् विनिगमकं भदशे- नीयम्‌ यानि हि समान्नात।रो बहूवचाः समामनन्ति मगवदाश्व- लायनाचायेपणीतश्रोतयष्वमत्राणि ताने संहितापक्षपवङम्न्यव अतो नासंयतमस्माकममीषां कल्पानां दशेपृणेपासमप्रथोगप्रतिषाद्‌ कानां संहितापक्षावरम्बनं नाम ननु के कटाः, कानि सूत्राणि

अस्पाक्षरमसंदिग्धं सारवदिश्वरोमुखम्‌ अस्तोभमनवद्यं सूत्रं सूत्रविदो विदु;ः॥

करपयन्ति ते कराः तथा केष्पस्रन्रलक्षण म्याख्यायिं

मथखमाछिकायां सोमेश्वरमहेः--- तुभयोग पाठमात्रेण स्पष्ट

(१) चस्तुतस्तु कस्पः सूत्रामयनथान्तरम्‌ | उभर्कापं रच्दविनथान्तर्‌ वट्पसूत्राधिकरणे भीमांतायाम्‌ | तत्न हि प्रयोगज्ञा्लमिपयुमयं संगृहीतम्‌ यश्चायं विभामो भदः प्रयपादि भिकोञत गमकं वयम्‌ | शि्टचरस्तु-भाप* स्तन्बसूत्रः, बौधायनसूत्रः, आश्वकायनसूत्रः, इलेवोपठम्यते तैत्तिरीयारण्यके ्रञ्मयज्गानुवाके कद्पान्गाथा ? इति भयते | तत्र मध्व काः केरसुत्राग

गपतिपादकानि) इति | भगवानाचारयेध्यसूुचद्गद्ये-अथ स्वाध्यायम्वीयीतिति+ सूत्र कल्पा"निति व्याचस्यौ तत्र दतिङत्‌ “'सत्ाण्यवं कल्पा? इति

(२)

करपयन्ति ये बौधायनायादयो अन्थास्ते कल्पाः ` एतत्तीयं- मित्याचक्षते, ऋचं पादग्रहणे ' इत्यादिस्वकृतसंज्ञापरिभाषादिभिः योगस्य सूचकान्याश्वलायनीयादौनि सू्राणीति विवेकः अन्न यद्गायुधान | भरतिकृतयः , सममाणंः यज्ियसंमारान्र सप्रयोजनाः, विधिबाक्यानां दिशौ देनं चातुमास्यविहारो विषयानुक्रमथैत्येते विषया यथायथं न्यवेद्धिषत | तथा भागद्रयात्मकोऽयं ग्रन्थो यथा खदु प्रयोगमीमांसाश्ाख्चयोरेक- वाक्यतय मवेत्तथा प्राणायि बिपरिवतेमाने कारचक्रे समुप रूभ्यते कथन कारंञ्ञो यत्र यजमानत्िजः शाक्लीयं स्वीय- कायजातं दिरएत्य सःछनिधुरपरस्परामात्राबरम्बिनो भवन्ति तदेतद सभञ्चम्‌ ¦ वते; नेवोण्या गण्या न्यवहतेणां व्याकरण- ज्ञानं यथाऽत्याक्दयक तथा धार्भिकाचाराणामनुषठाने मीमांसा- शाञ्चमत्यारश्यकम्‌ कथं नु नाम देववाणी प्रयोजयन्‌ प- कृतिमत्ययसुबन्ततिडन्तनामधातुतद्धितकृदन्वसमासादीनिविस्मृत्य स्वकार्यं निवाहयेत्‌। तयैव कयं नु नाम शरौतथमनुषटात्ा मीमां विस्मृत्य स्वरकायमाग्भवेत्‌ यत आश्वङानापस्तम्बकात्यायन- च।धायनभभृतिभिः मणीतानि करपसूत्राणि भयोगश्चास्ततवेनाभि- धोयन्ते तद्रयवस्थापका मीमांसाग्रन्या इति म्रयोगमीमांसा- शाखयोः संबन्धः तत्र मीमांसाश्चाख्चे प्रधानाङ्गभावनाध्रिधिष. रिसर्यानियमाधिकारव्यतिपङ्गपाबेणपयानातुपाजालुपङ्त्व- पापक्षेविरुदध्रिकपदायानुसमयकाण्डासुसमयपृषदाज्याष्िपारि- भाषिकक्षब्दानां यथायथं बणनमुपकभ्यते यज्ज्ञानं पिन लिम्मिः कमोनुष्ठानं यथाश्राखं पारयितुमशक्यमतो मीमांसाशाचलह्गानपतया- व्यम्‌ तथा वोक्तमभियुक्तेः-“ इतिकरच्यताभागं मीमांसा पूरयिष्यति "” इति किंचाद्मधानकर्मानमिङ्खतया फमगि श्प. रीप्यगुद्वति इुतशित्केवलमङ्खानुष्ठानं, केचिच केवलं पधा. नाजुष्ठानं संभवति तथोपदेश्ातिदेशमकतिविकदी शानं यथायथममिगम्येषरिवग्यजमानसंजञं खपरते मान्यथा ] अतस्ताहश्ानस्य यथा सौरभ्यं स्यात्तथा मयति. तव्यमिति मनसिकृत्य ग्रन्थोऽयं प्राणायि दशपूणैमासौ टि मङति्यान्तनेतेका भृति; अस्याथ यथारथानषानङ्नानेन ना

|

याथ विकृतिभूताः सोमाश्वमेधसजसूयप्रम तीना महायज्ञानामङ्ख-

यूता इष्टयः, अआग्रयणवश्वानरीक्तामवताषवादयो नमित्तिक्य-

स्ताथ यथाश्चाख्रमनुष्ठातु पायन्ते आम्नाये हि दश्चपृणेयास- मन्त्राः प्रथमपाम्नाताः सन्त्येतदप्यत्र निदजञेनम्‌ सृत्रक्रारा अ+

ममेव कमं समस्वरमद्धन्यकाषः गह्यकमाण्यापि स्थाटीपाकमभ्‌-

तीनि दशेप्णेमासोपज।ग्यतयव भ्रवतेन्ते सोऽयं सर्वेषटिस्थारीः

पाककमपरृतिमुतो दशपुणेमासप्रयोगो द्रयदसाध्यः. प्रथमतः पणमास्यमिवाऽऽरभ्यते नामायामर अय नित्यकममूतो यावन्नीवादिभ्रुत्या विदितत्वात्‌ सोऽय मरयोगथचतुमिक्त्वगिमिः सपत्नीकयजमानेन कायनुसार्‌ परिकामिभिश्च साध्यः। तेच. विजः, अन्य॒नाङ्नः) अनतिरिक्ताङ्गगः, नातिदाघाः, नातिहस्व परिमाणतश्चतुरङ्गख्यः षड्युख्यां वा भवान्त यून ऋ. त्विजो दणि इत्यक इत्याचायसूम्‌ ऋत्वजा हेणाति इत्य- प्याचायेसज्रमृलिणरण वैधमिति ग्राहयति तच सीप एवं समन्ननफ्रं वरणम्‌ दकपूणेमासादिषु तु क्ायानुसारेण खकिक- सत्या स्कार ऋत्विजामिति यत्र त्वाधानाद्‌। समन्त्रकं वर्णं भयोक्तारः इवेन्ति तस्संप्रदायानसारमिते वक्तभ्यम्‌। नन्‌ ब्रह्याण- मेव अथम्‌ बुणीते, होतारमेव प्रथमं इ्णीतेः इत्याचायसूत्रव्यव- स्थापनाथमाधानादिष यत्र चतुण। वरणं दष्टं तत्न ब्रह्मपुवेक वर. णमन्य् होतुपूवेकमिति भ्यवस्थापथाम इति चेत्सतवं-फरं सति कुड्ये' चिननमितिन्यायेनाऽऽानादिषु ऋत्विर्वरणमेवं श्रेत्याद्‌- नाऽविषहितम्‌। वरणामाव्रे इतः कुत्र भवेलाथम्यनिवेशः। वषट्कृत; प्रथमभक्ष इतिवददिशिष्टं वरणं विधीयत इति वाच्यम | ` ऋह्सिविजो वृणीत इत्यविशिष्ठस्येव विधेः श्रुतत्वात्‌ आधाने समन्छ्रकः वरणमाचायांनयायिषु दयते तत्र किं गमकमिं

तिचेच्छिष्टसपदायमलमिति जिज्ञास्यम्‌ शिष्टसप्रदाय इत्यवा- स्माभिराधानपद्तौ संगदीतम्‌। अयमेव देपणंमासमयोगः पञ्चमः योगीति मण्यते रोकिकः। तस्यास्य दशपुणमासप्रयांगस्यात्र नै बन्धे तथा विषया आहताः। यथा याहिका मीमांसायां पयोमश्चाक्े चाभिडताथा भवेयुः यतः कमोनुष्ठाने दिद्रानेव शिंदितः न्मः

(न 0

दिद्रानिविहितीअस्त ` इृति।

@ ^

अस्य ग्रन्थस्य प्रणयने येच महाभागः शाद्खायज्ञानदरर साहाच्यमाचरितं तेषां यथासंमवमन्र नामनिर्देशोऽवश्यकतेन्य इति बुद्ध्या नि्दिशामः

परथमं॑तावच्छीकपुञ्यपादमहामहोपाध्यायविदयावाचस्पतितरि- रूपाक्षश्ाद्घिणः

न्यायथीममाँसादिचतुस्तन्न्पण्डितमकाण्डभ्रततकरःरड्कगरमूताः ( धारवाड ) इत्येतक्गगरस्थपारज्ाङायाः भधानाध्यापका नागैः ज्शाक्निणः।

ब्रहमधरीयालिकमवराःभयोगशाञ्लमवीणास्नयोषमकोविदाः श्री- हानगहग्रामनिवासिनः शरीरिवदीक्षितात्मजधुडदौक्षितोपाद- रामदीक्षिताः।

वेदश्षास्रोदधिपारंगता; भ्रीपण्डित्परेण्याः पाठकोपाष्टभरीधरः शा्िणः |

अवेदशासरसंपद्‌मपितविग्रहाः श्रीमदुमाविष्णुपदाग्नमृद्धः आनस्दाश्रममुद्रणारयमधानश्ाक्िग आगे, इत्युपाहकाशी- सायशाक्षेणः

्व्ादिसहायमदाः--वैदभेदे शमिवासिनो भिपक्श्ानि- पुणा रोकदितेकचिन्तका यैदिकधरमोजजीवनबद्धपरिकया मी्मासाश्ञाक्नाध्ययनाध्यापनपरम्परास्थितप्वः पराञ्पे, इर्य पाह्शिवरामात्मजनरहरिश्माणः एतेः स्वीयक{कीत्यांदि नाऽऽत्मातं ग्ययीङत्य बहव साहाय्यमन्वष्टाये यथव जीषातु- मूतमेतस्य ्रन्थस्य

मिषग्वरफाटकोपाहदामोद्रात्मजविश्नाथश्माणः |

[७ ४१ [क ` य्न बहुधा साहाय्यमाचरितम्‌, भष्ठिबर ' मातिर भाभि- कचंद (पतापगेट) इत्या्या अमढछनेरग्रामनिवासिमो यै शूप्य-

कै कप # शष्‌ ‰१५

काणमरष्ादश्शत प्रयोगशराज्नसंपच्तये भरादापि।

पण्डितपाटणक्रोपाहकृष्णतनूजरधुनायकमौण इत्येतै राजा

पुरसस्छृतपाठ्चालसस्छतपुस्तकालयादश्पगमासमम्नाथचद्धिर् शहय बहपङतम्‌ |

| |

याज्ञिकपरम्परामियमहाभामाः रोरेहृत्यपाह्वाठं मटूशमाण्‌ आखवेहृत्यपाह्रामाक्ञिण्‌ इत्येतराचायचण्डपविरचितं दश पणेमासभाष्यं तत्र तत्रोपयोगाथं मरादायीति तेभ्यो वेच्भूषणना- नटकछावेतरगहिताग्निपुत्रपरूषोत्तमश्चाक्चिमियेत्रकत्राप्यसुपल्यं भभगवदेव्ातभाष्यं प्रादायौति तेभ्यघानेकशो धन्यवादा

बितीयन्ते एेतिह्यभमाणविवेचरैदेततात्रेयविष्णुपटे, इत्येतैः प्रतिपदं साहाय्यपनुष्टितमिति नाहमाजीषितयमुपकारभरांस्तेषां विस्मरामि तदिदं नापपदश्चनं नाम दिशो दशनम्‌ अन्य॑रपि बहुमिव- दिकथमेभियवहुप्रकारेः प्रतिपदं साहाय्यमन्वष्ठायीति तेपामुपकार-

भरान्स्मारं स्मारं पिस्तरमयात्तदुधेखाद्िरम्यते

विङ्गायत एव सर्मैयंद धुना प्रन्थपकाशनं नाम मुद्रणाख्या- यत्तमू्‌। परं शास्तीयसतस्छृतग्रन्थमुद्रणे बहवो मुद्रणाङ्याः प्रयः तन्ते कितु द्विजा एव तत्राप्यानन्दाश्रममुद्रणार्यः केवटमेतद्‌+ वाुष्ठापयाति यतस्तत्य्रसवेकायोध्यक्षाः सुणीतनामधेया विनायक्गणेञ्चापटे, इति महोदया शास्ीयसंस्कृतग्रन्यप्रका- भनैकदीक्षाः सन्ति। तैः सादरं शरोतधमानुष्ठानवदिबुद्धयेतद्रन्थ- द्रणमुररीहृतम्‌ तदथं तेभ्यो धन्यवादान्विततीयं विरमामि

इति शम्‌ पिदुषामनुचरः

विलवडेकरोपाहरामचन्धरात्जवामनगाह्ञी,

यज्ञायुधप्रमाणवचोनातम्‌।

पाक्पदितानां दशपुणमासपात्रमतिकृतीनामाछृत्यादिषिषये याचच्छक्यमापस्तम्बसूत्रानुसारं भमाणं प्रद्ैयामः।

( १, रफ्यः- खादिरः, बाहुमात्रभप्राणकः, अस्याकृतिः

(२) कपारखानि--कषारं नाम पुरोडाक्ष्रपणसाधनम्‌ तानि भिन्नस्य घटादेः कतेन्यानि छोकिकाभपरिग्रहणात्‌ ““भाण्ड- केश्चसदशानेः' इते विद्यारण्याः तानि ब्दा कपाखाने कतेव्या- नत्यके अभिन्नान्यपि राहिणकपाङ्वदित्यके रोहिणो नाम परोडा्षः, तच्छ्प्णाथ प्रवरे क्रियमाणं कपाटम्‌ | तच्छेवं विधीयते ““ राहिणकपारे परिमण्डठे घोटभकारे ?' ( आप० भो० सू° १५।२।१६ ) अभियुक्तेस्तावदैवं कपाराट़तिः भयु- डयत एतानि सव।णि कपारानि निरन्तराणि संश्छिष्टानि समानि चोपधेयानि यथाऽम्तरा भुमिनं इयते, अन्न मध्यमपङ्क्ति षडङ्खगखद्‌।घा द्रयङ्कखावेस्तास दक्षिणात्तरपङ्क्ता तु ततः किच- न्न्युने प्ररोडाश्स्य कूमांकारोक्त्या इत्ताकारत्वभसिद्धेपौवत्क- पारं भ्रथनवपिषेश्च तदयथकपाटचितेरपि अथोद्वत्तकारताया गम्यमानत्वात्‌ अचर कपारावचितिक्षित्रं मध्यमाश्वश्चफपमाण पड- ङं पुत्तं कृत्वा ततः भागपच्छेदेन समं अधा विभञ्य मध्यम. भानस्य तियगपच्छदेन चतुधां विभागः कामः| खण्डचन्द्राकार्‌ योदक्षिणोत्तरभागयोस्तु प्रत्येकं देषा विभागः का्॑ः। एवं विभक्तिं इृत्वाऽञेयस्याष्टो कपारान्युपदभ्यात्‌ एकं कपाटं चेत्पाणिसंमितप्‌ | द्विएषारे वृत्तस्य {तेयगपच्छेदेन द्वेधा दिमामः। जिकपाटे एत्तस्य तियक्समं त्रेधा तिभागः | चटुष्द्प वत्त समं पाश्चमपच्छिोत्तरभागस्य चधा विभागो दक्षिणत एम्‌। पश्चकपारेऽपि वत्तं भ्रागपच्छेदेन समं जधा विभञ्य मध्यमभागस्य तियंगपच्छेदेन अधा चिभागः कार्यो दक्षि णत ` पएकयुस्रत एकम्‌ षट्कपाखे मध्यममागधतुधां दक्षिणत एषयुत्तरत एकम्‌ सप्कपाटे मध्यमभागथतुषां दक्षिणो द्वधोत्तरत एकम्‌ कपारानि तु धषेणाधपायेन तथा

| |

[स्‌ [8 = © 1, नय =, करणीयानि यथा क्पाटचतिक्ष्न वृत्त सपूयेत इति नयर्कपराखं मध्यमभागस्य चतुधा विभागो दक्षिणी दधोत्तरखेधा दशक

पाठे मध्यमभागस्य चतुधां विभागो दक्षिणी द्रेधात्तरतश्चतुधा एकादश्कपारे मध्यमभागस्य चतुधां विभागो दक्षिणस्ेधोत्तर अतुधां एव वेभ्य यावान्त कपाछान यथाया्गटपदुभ्यात्‌ मरतिषतिस्तु मादत दि इमात्रमिह भदरिंतेति ज्ञेयम्‌

49

समुखी

(#,

( २) अग्निष्ये्रहमणी-- अरतिनिमात्री वायसपुच्छी अधेपरादेशमात्रविला विकङ्कतवक्षनि्रंता वैकड्कत्य होत्रहवणी बाहुमाञ्यरत्निमाज्नी दा ' इति

[र

( ) शपेम्‌ू- लोकसिद्धं वैणवं नलभयं वेति भारदाजः | श्पी कमर्थं शूर्पं ^ रषवद्धा इषीकाः ›› इति वाक्यशेषात्‌ तद्‌ चावेऽ- न्येन कृत्वा सवेपरायाश्चत्तम्‌ इति प्रयोगवर्तिकारः इपेमेषी- कसू 'वषेवृद्धा षीकाः' इति लिङ्धमदिति वपवृद्रमसीति गू पोहने विनियोगाद्रपवृद्धा इषीक वाक्यशेषादेषौकं राप्‌

¢ = ०, &

चातुभास्यष्वपाक शररपं इत दश्नादन्यत्र सक्रासद्धामति सूत्र

कारमात्ः

( ) कृष्णाजिनपू-ृष्णमृनचमं नचाखण्डं परोमकं ग्रीवया सितम्‌

( ) शम्या-खदिरवक्षनिमिता याऽनदूर््वासु युगविषे क्षिप्यते गदे।कृतिरिति भाष्यकाराः पटुधिक्चदङ्कुखा

( ) उदरश-- २) रणनदः(न तय्‌ | आदम्परं वा यारणा- न्यहामाथानाति प्राढरुतं श्रवणम्‌ ! आदृस्वरपिपि चथनश्रत्रणम्‌ |

५.

मादेश्चमानम्‌ भादेश्स्तु द्वादसाङ्कखः तथा शरुखे इष्तरात्‌

(८ ) युसख््ू-- वारणं खादिरं गा पट्‌(मरदद्धन्टं जिपादेश्षे षा। उद्खटमुसरे अथरक्षणे अर्मे तयोमानं सत्रकारानक्तपमिति एवं यत्र नास्ति सूजकारोक्तिः भ्यक्षं ठत पाने नारद इति ज्ञायते |

(९) खषदुपरे-रकिकाकारे संपादने

[३]

` अङ्कनष्ठपवमात्रं सत्रस्य बिम

(१०) लुवः-खदिरः | { खादिरः घ्व; पणमयी जुहूराश्च

(* १) जुदूः--पणमयी त्थयुपभृद्रेकङ्कन्ती धग एतेषां वा

(१२) उपमत्‌--आश्वत्था। दक्षाणामेकस्य सुचः अधेप्राद-

(१८) धुवा--प॑कड्कनता मात्रविलाः कारयेद्‌ बाहुमा-

योऽरतिनिपाडयो वाऽग्राग्रास्वक्ती- बिखा हंसमुख्यः

(१४) बेदः- दभेमयो बत्सनानुतुरयः याह्गिकसमाचा- राद वगन्दग्यः “'वत्सन्गं पञ्युकापस्यः” इत्यनेन विहितः।

(१५) निवोपपात्री--मन्मयी निष्टपनविधानात्‌ ¢“ यदि पाञ्या निवेपत्‌ "› अथलक्षणा

(१६) आज्यस्थाली -मृन्भयी अथेरक्षणा

(१७) पारित्रहरणम्‌- खादिरम्‌ मादेशमा्नम्‌.। गोकण।कृति चमसाङ़ति, इति भारदाजः

(१८) इडापत्रप्ू-- अरत्निमात्रं चतुरङ्गुररण्डं मध्यसगहै।तम्‌ चतुरङ्गुरुपरीणाहम्‌ षडङ्नगुरपरीणादईं बा वारणदटक्तनम्‌ (१९) चपसः-(अणीतापात्नप्‌)- वारणनक्षजः, उयङ्गुरुदण्डः, चतुर- ङ्गःकोच्छायः, षडङ्गुरुविस्तारः, प्रादेशमात्रः; परदेशमात्रधतुरङ्ु- ^ भ,

बिष इति बधापरनः

(२०) योक्नम्‌-ुञ्जमयम्‌ बरीबदैनियोजनायेशम्यामतिषुक्त स्जनुविशेषसरक्म्‌

(२१) मदन्तीपात्रम्‌--अथेलक्षणं रोकसिद्ध्‌ मदन्तीनां पां

` मदन्तीपाज्ञमू्‌ तप्ता आपो .मदन्त्य इत्युच्यन्ते

(२२) मेक्षणम्‌- बारणषटक्षपकृतिकम्‌ अरत्निमा्म्‌ तदिदं मेक्षणे पिष्टसंयवनाय गहीतं सत्िपिष्टमजनेन याह्िककपसपरदायमपि प- रिपाङ्यति।

(२३) बेदाग्रणि-बेदसंहकदभेशष्टिपरोबत्यग्रसयुदायः

(२४) अन्वाहायेस्यारी--अन्वाहायं ओदनो यस्यां स्थार्यां श्रप्यते

| |

साञन्वाह्ययस्थाटी टोकसिद्धभमाणपरिभिता

(२५) उपवेषः-परारक्ाखागूरु छन्नः पाद कपारामतः | धष्याकारः

(२६) पिष्टकेपफलोकरणपान्म्‌--षारणवप्षपङतिकमयलक्षणप पिषरपशथच फाक्ररण पष्रेपफएरखीकरणे तयोः पातम्‌ तच्च प्रदेश्चमात्रम्‌ |

(२७) कुम्भी--मन्मयी अच्टक्षण) नवे नाद्यकृम्भ्परां

(२८) स्िक्यस्या इम्मा- न्मया, गोमयनानलिप्र मवतः

(२९) दोहनपात्रम्‌-- वारणे प्षजमथंरक्षणप्‌

(३०) आधाना--गकन्धनां रञउ्जः अथेलक्षणा |

(२१) निदाने--दोहकाषे मोः पदबन्धा रज्जुः वत्दबन्धन- रञ्युश्च |

(२२) पिधानपात्रम्‌--वारणवक्नजम्‌ साय॑कुम्भीश्खपिधानायम्‌ |

(३२) यजपानभागपयःपत्रम्‌-- यन्नि यवृक्षजं यथायथम |

(३४) यजमानमागदाधेपात्रमू--यङ्घियद्रक्षजं यथाथेम्‌

(२ ,) अश्रीश्ामपात्रम्‌ू--यङ्ञियटक्षनमथेरक्षणम्‌ |

(२९) परभप्रण्रप्-- ये चन्द्राकारं द्राद््ाङ्गुरं यज्ञिय क्नजम्‌। ^ अहवरर्मयतः प्रिथिते |

(२७) सदशः--य्ञियव्रक्षजः, अलक्षगः } अद्कगरानिरूणार्भः |

(३८) रिक्यम्‌--्रड्धामं शुञ्ञमयम्‌ डम्मास्यपन।यप्‌

(३९) अरणी- आचहाक्चान्द्रकाणं व्याख्याते

(४०) भन्थापमन्ध।- मन्थन यन्नरक्रप्रकरणे |

(४ १) शकटः -लाकिककिरः | यह्धप्रवृक्तनः।

(४२) पिण्डधितुवज्ञपातरी--यन्पयी, अभेलश्नगा बरनभये निर्वपाप्तेः | .

यत्र खट्‌ नक्त मरपमणतेन्न प्रश्रायं यत्गायुरं प्रयोक्तव्यम्‌ |

तदुमत तत्र तत्रस्मानिरयटक्षमामत्पुक्तम्‌ पमादादनवधा

चषा यदत्र भुरस्सप्टत तदत्रभूनपुत्र^ ययाप्रयोगश बभु तं सम समज्ञसम्‌ |

इत्र यलाग्धःः श्रणस्रू

दरदपमापयोः कानिविदहिपिवाक्यानि प्रद्शयामः।

आपारमावारयति |, वै° सं° द्वि° ५।११ समिषो यजति | तनूनपातं यजाति

इडो यजति १० सं° २।६।१ वियनति |

स्वाहारं यजति

अ.ञ्यभागौ यजाति तै° सं०° २।६।२

[का + 9 0. अश्रीपोमोयवेकादश्च कपालं परणेमसे प्रायच्छत्‌ ते° सं° २।५।२ आग्चेरोऽष्टकपलोऽषाबास्यायां

पौभमास्यां चाच्यतो भवाति तै० सं° २।६।३

उपांश्चयाजयन्नरा यजति त° सं० २।६।६

(उनरीतोयं पिषः) पद्रा्ममेका दशकपालं निचपेत्‌ १० सं २।५।२

पेन्द्र दधि) . ते० स॑० २।५।३

एन्द्रं पयः ( गतम्‌ ) त° ९० २।५

अघ्नमे स्विष्टकृतेऽवधति त° सं° २।६।६

अनृ याजान्‌ यजाति ते० सं° २।६।९

सोमं यजति

तवष्टारं यजति 2 सं° २।६।१०

देवानां परत्नीयजति अभ्रं गृहपतिं यजति। वैमृधः पू्णमासेऽनुनिवपप्यो मति ते° सं° २।५।६ दिदं कषांचिद्विधिवाक्यार्ना दश्चो दशनपर्यधाव | अन यैव दिशा सवाणि भिधिवाक्यान्युघ्ानि | तक्नाय तिञ्चषो नं विस्मतन्यः | सिंह्दद्योतनाद्क्ताभियुल्याक्तमवाष्िध। अ;त्मात भेरणामावाननिपित्त्साभिधानतः पिधिश्चत्तिरिहन्त स्याद्च्छञ्दादि चतुष्टयम्‌

प्रप्त्ययागेतु तदढधराक्क।चत्स्याद्‌ हन्तृता इति |

(२)

तद्वाधात्‌-तस्य यच्छ्दादिचतुष्टयस्य स््ायेत्यागादित्यथैः | इति यच्छन्दादीनां विधिश्क्िभतिबन्धकतं मानान्तरभा- परा्थत्व एव, अप्ाप्तायेत्वे तु तेषां विधिक्चक्तिपरतिवन्धक्रता अन्यथा यदप्रेयादिवाक्येषु का गतिः एवमादि स्भनुसंघाय

कि

विधिवाक्यमध्यवसातन्यं निपश्द्धारोते सवेमनवयम्‌

दश्पणमासथक्रशमिषि्ानुकभः।

पनन

विषयः पटर्सर्या £ भ्रस्ताविकम्‌ | १---८

दशपणुमासभकाङरवरूपम्‌ ! १२ द्‌ रैपुण मासयार्निस्यत्वम्‌

दशपण्मासयाराधकारः | २--ॐ

भक्रतिविदतिविचारःः।

अङ्कगपस्हारवचारःः ३--४

भरयागश्षास्रस्य सीमांसावक्ष्यकत्वम्‌

दशष५८मस) ; कठियुगा-

मुष्टानाननुष्ठानविचारः। ४६

अध्यासं पुरस्ृत्य कमेणामननु-

छनं भरतिपादयतां व्यामोहमि

रसनम्‌ द्श्पुणमासभकाश्ग्रन्थ-

पद्धातिमदशेनम्‌ ६--८ सूत्रसाहूता। १---५८

आपस्तम्क्परिभाषासू्म्‌ १---२

आपस्तम्बीयदक्षेपुणमाससूजयु ४---४६

दाोपौणेमासिकाश्वरपयनीयहोत्रसू्रप्‌ ४९५६ ‰# # ## | अह्यसूत्रप्‌ ५६--५८

सव्थारुयं सूतम्‌ ५९--४७य आैस्तभ्बपेरिभाषासूजप्‌। ५९--१३६ आपरतम्बीयदशपूणमाससूजम्‌ १२७--४७२

आपस्तम्बदरेपूणमासभयोमः | ४७२

सकरेपममृतयन्वाधानदिनङृत्यम्‌. = ४७३--४९०

२१

५५

कर्मणे चामित्याद्म्त्वैघुदकनिनयः नान्तम्‌ | 1, & ९.०-- ५५०६

देकरणघभत्यः र्थि न. मेदिकृर मृत्यन्तःपरिपियद्कनिनयनत- ¢ ५०६--५६.० न्तम्‌ | भ्रासित्रावदान भरभुति त्राह्मणपेणान्तः \ ५६१--६०४

अमायिक [म

ततसद्कमण नैम | दशेपणंमासपरकाशः।

अधाऽऽपस्तेम्बीयपरभिषासूत्म्‌

यद्ग व्याख्यास्यामः त्रयाणां वणोनां ब्राह्मणराजन्ययो. वैश्यस्य ॒भिभियदै्िधीयत ऋगबेदयभुरेदसामयेदैकयेद- यजुरवदाभ्यां दशेपुणेमासौ यजुेदेनागनिहो्ं सवैरमिष्टोम उचै. कौगबेदसामवेदाभ्यां क्रियत उपा युरेदेनान्यन्ाऽऽशुतप्रत्या- भ्रुतमवरसंबादसेभेषेधान्तरा सामिषेनीष्वनूच्यं मन्दरेण भागाञ्य- भागाभ्यां भरात्तःसवने मध्यमेन भाक्तो माध्यंदिने च॑ क्रुष्टेन शेषे तृतीयसवने वाक्सद्रव्च तद्रूवेदेनं होता करोति यजुेदेनाध्वयः सपमवेदेनोद्धाता सवेह षचनाष्रिपतिषेधा- दाऽन्यः कुयोद्ा्यणानामासिल्यं स्ेक्रतूनामप्रयः सकृदाहिता जुहोतीति चोचमामे सपिराञ्यं मतीयादध्वर्थुं कतीरं जुहूं पातं व्यापृतायां सुवेणाऽऽहवनीये प्रदानमाधानपभुति थावज्जीषं पात्राणि धारयन्ते तेषा -मतितन्नं संस्कारो मन्न्राह्मणे यत्नस्य अमाणं मन्न्राह्मणयो्वैदनामपेयं कमेचोदना ब्राह्मणानि घाह्य- णरोषोऽथेवादो निन्दा भ्षंसा परकृतिः पुराकरपथातोऽन्ये मन्त्रा अनाम्नातास्त्वमन्त्रा यथा भवरोहनामधेयग्रहणानीति रथदुन्दुभि- शब्दश्च स्ाध्यायेऽनध्यायो मम्बराणां कर्मण्यथौन्तरत्वादेक- मन्त्राणि कमाण्यपि संस्यायुक्तेष्टापृथक्त्वनिवेतीनि कण्डुयनैसव- अनदीतरणाववर्षणामेध्यभतिमन्नणेषु तद्रत्काखाव्यतेतेषु प्रयाणे त्वाथपिपक्तरसंनिपातिकमेसु तदरद्धविष्कृदध्िगुपुरोनुवाक्याः मनोतस्याऽऽवृत्तिभिं्नकष्ेषु वचनोदकं कमे बहुमन्बम्‌

मन््रान्तैः क्मादीन्त्संनिपातयेदाधारे धारायां चाऽऽदिसं- योग आदिमरादिषठा मन्ता उत्तरस्याऽऽदिन पूषस्याषसानं चिन्धा- द्ोजायाजमानेषु समुच्चयो षिकर्यो याञ्यानुवाक्यासु संख्यासु तदरत्रयपरिकरयसेस्करेषु दरन्यसदुचयो रोदरराक्षसनेकऋतपैतृक च्छेदनमेदननिरसनास्माभिमशेनानि छस्षाऽप उपस्पुशे दुत्- रत उपचारो विहारो नाग्नेरपपयावर्तेत निहारादन्तयणि यकञा्गामि बाहाः कनोरो -न मन्त्रवत यहाकरैनाअतमानमभिपरि-

द्शपुणमासमका्चः [आ०्प०सू०]

इरेतमागपवर्गाण्युदगपवर्गाणि वा यज्ञोपवीती प्रदक्षिणं दैवानि कर्माणि करोति भराचीनावीती भ्रसव्यं दक्षिणापवगाणि पिञ्याणि यानि स्वानि समासं गच्छन्ति मसव्यं तान्र्विष्ट्य प्रदक्षिणं समस्येदथ यानि समस्यन्ते प्रदक्षिणं तान्यमावास्यायाममावा- स्यया यजेत पौणमास्यां पौणेमास्या यदहः पुरस्ताचन्द्रमाः पूणं उत्सेपत्तां पौणमा सीगुपवसेच्छः पूरितेति वा खरकां तृतीयां वाज- सनेयिनः समामनन्ति यदहने दश्यते तद््रमाास्यायां श्वो द्रष्टार इति वेकमकरणे चोचमानानि भधानानि समानतिधानानि करणेन विधयो बध्यन्तेऽनिर्देशात्साधारणानि निर्देशाद्रधव- तिष्ठन्त आभरेयोऽषटकपाखोऽत्रीषोमीय एकादशकपाल उर्पा्या- जश पौणमास्यां भ्रधानानि तदङ्कमितरे हेमा अपियोऽष्टकपा शेद्राग्र एकादशकपाणो द्रादक्षकपाटो बाऽमावास्यायापसोमया- जिनः साँनाध्यं द्वितीयं सोमयानिनो नासोमयालिनो ब्राषह्मणस्या- शरीषोमीयः पुरोडाशो निधते नेन्द्रा; संनयतो वणाविरेषेण पितु यन्नः स्वकारविधानादनङ्कः ` स्यात्तुरयवश्च प्रसंरुयानालतिपिद्ध दशेनात्सराङ्ग प्रधानम्‌ ।॥२॥ `

देशे काके कतेरीति निर्दिश्यते स्वशब्दं यदप दर्बीहिमो

होतिचोदनः सवाहाकारपदानः सषदरहीताऽऽदुतिमणे भत्याहुति गहीत्वा न' वा समवेरषमिदभावथा्निदोतवजेमपरेणाशचि दक्षिणं जान्वाच्यानाच्यं वाऽऽसीनो दर्वीहेमाञ्जुदयोप्ति वचनादन्यथाऽ- परेपाऽऽहवनीयं दक्षिणाऽतिक्रम्योदगाष्रतः स्वा आहतीर्युटरोति वचनादन्यथाऽऽश्रुतप्रत्याश्रुते याञ्यानुतराक्ये अवदानेषु चोप- स्तरणाभिधारणे चतुगृहीतं वपट्कारश्वादर्वीरोपानां, वषे वषट्कारेण वाऽऽहुतिषु .संनिपातयेदुपयामेन ग्ेषु तयादेत्तेनेष कासु पुरोषटाशगणे यथाभागं व्याचतेष्वमिस्यकेकमपच्िन्य्ादुत्तमौ यथाभागं व्यावर्तेथामिति तयोरेव देत्तोपदेशनं कोति चरुपरये डाशगणे चरूपुरोडाशीयान्मागपिवपनाद्विमनति ययादेवतमपल- क्षयतीदशब्दस्तन्त्रं स्याद्व्यतिषक्तेष्वपि कपारानामुपधानकारे भथमेन कपारबन्न्ेण चर्पुपदधःति धुषोऽसीति मन्त्रं संनमयति पिष्टानामुत्यवनकाङे तण्डुरानुरपुनात्यधिश्रयणकारेऽधथिभ्रयणम- न्नेण तण्डुलानावपत्यनुदत्य चरुमासादयति पञ्चदश सामिधेन्यो

[आाण्प०सूर] दैशपणेसपकाशः |

देशपूणेमासयोः सप्दशेष्िपश्यबन्धार्ना यत्र श्रूयन्त उपाशु काम्याः इष्टयः; फरियन्त इति तत्र यावत्मधानयुरपांु दशपूणमासाविष्ठीनां भकृतिरम्नीषोपीयस्य पशोः सवनीयस्य सवनीय रेकादकि- नानामकादशिनाः परञगणानां वैश्वदेवं वरुणपरघाससाकमेषशुना- सीरीयाणां वैश्वदेविक एककपाल एककपारानां रैश्वदेव्याभि- ्षाऽऽपिक्षाणां तत्र सामान्याद्धिकारो गम्पेतेकदेवता आग्रेयवि- कारा द्विदेवता अप्रीषोमीयविकारा बष्देवतारनद्रा्विकारा वाऽन्यत्र पकृतिदेवताभ्यो यथेन्द्रः ` परोडाश्षः सौम्यश्चररिति हविदेवतासामान्ये हविबेीयो ' द्रव्यसंस्कारविरोषे दर्यं बी- योऽथद्रग्यविरोधेऽ्थो बटीयानन मङृतावृहो विद्यते विकृतौ यथा- यंमुहोऽथवाद्वर्ज परवाक्यश्रवणादथवादः शिषटाभवि सामान्याल- तिनिधिस्तद्धमां स्यान्मात्रापचारे तच्छेषेण समाप्नयात्‌॥ ३॥

स्वामिनोऽर्देवतायाः शब्दात्कमेणः प्रतिषेधाच्च अतिनिधि- निवृत्तसिभिः कारणे; भरकृतिरमिवतेते परत्याम्नाना्मतिषेधादं , रोपास्चाधिष्टेम एकाहानां प्रकृत्िद्रादशषाद्योऽगेणानां गवामयनं सावत्सारकाणां निकायिनां तु पथमोऽभ्रिष्टेम उन्तरपेदिरुत्तरेष करतुष्वभ्रिरन्यत्र साच्रस्क्ेभ्यो वाजपरेयात्षोडक्गिनः सारस्वताच्च सत्रात््रत्वादो ऋतुकामं कामयेत यत्नाङ्यदी यङ्ञाङ्काममरपी- यासो मन्त्रा भूयांसि कमाणि तत्र समश्च भविभज्य पूर्वः पुवौणि कारयेदुष्तरेश््तराण्यर्पीय।सि कमोणि भूयांसो मन्तरा- स्तन्न परतिमन्नं क्यादवरिष्टा विकरपाथां यथा युपद्रम्याणीत्य न्ताह्ठोपो विवद्धिवी भते; पु्क्त्वादपूवेमन्ते. स्याल्कुम्भीगू- सवपाश्नपणि अमुतवान्तन्तरं स्याज्जातिमेदेः तु. भिद्येत पक्तिे- पम्यास्सिष्टकदिकारे वनस्पती . याज्याया. द्रेनृतानिगमाः स्यु परकृत्यपवन्यादन्वारम्भणीया . विदत स्यास्परकूतिकारमध्य- त्वा्छता हि पदथन स्याद्रा कालस्याशेषभतत्वादारम्भविभागा- स्चार्थायार्थाया्चं मणयत्यपवृतते कमणि -छोक्रिकः. संपद्यते यथा समारूढे

इत्यापस्तम््रीग्रपरिभाप्स्सू्म्‌

0

द्रपुणंमा सकाशः [आ०द्‌०पृ०सृ०]

[#) अथाऽऽपस्तम्ब(यद्२पृणमार्तसूनद््‌ "म 47 अथारो द्पूणेमासौ व्याख्यास्यामः भातरश्िहोत्र^ हतवाऽ- न्यमाहषनीयं परणीयाग्ीनन्वादधाति सतन्नियोऽन्यम्िं प्रण- यति देवा गातुविदो गातुं यज्ञाय विन्दतत मनसस्पतिना देषेन वातायङ्ञः भरयुस्यतापमिति जपित्वा ममाभरे वर्चो विहुवेष्वस्तवत्या- हपनीयमुपसमिन्ध उत्तरया माैपत्यमुत्तरयाऽन्वाशयेपचनं तिसू- भिस्तिसुभिर्वोततमां तु जपेदाहवनीयं बाऽप्दध्यादव्याहृतिभिर- न्वाधानमेके समामनन्ति संनयतः पाशां त्रमीश्लां वाऽऽहरति बहुपणा बहुलाखाममरतिङ्चष्का्रामसुषिरां यं कामये- तापशरुः स्यादित्यप्णां तस्मं शष्काग्रामाहरेद पञ्रेव भवति यं कामयेत पमान्त्स्यादिति बहुपर्णा तस्मे बहुशाखामाहरेत्पश्र- मन्तमेवेने करोतीति विज्ञायते सा या भराच्युदीची प्रगुदीची वा भवतीषे त्वोजे त्वेति तामाच्छिनतत्यपि वेषे त्वेत्यानिखिनन्ूभँ त्वेति संनमयत्यनुमाटै इमां भाचीमुदीचीमिषमूमेमभिसभ्स्छृतां वहुपणामगुप्का दरापि प्ुपामहमित्याहराति वायवः स्थोपायव; स्थेति तया पडबरा- ध्यान्वत्सानपाकरौति दभदैमेपुज्ीरैवा देवो वः सविता भापय- तिति शाखया गोदराय माः भस्थापयति मस्थितानामेकां श्राख- योप॑स्पृरति दभेदभवुज्ञीरैवौऽऽप्यायध्वमभ्निया इन्द्राय देव. भागमित्येके समामनन्ति महेन्द्रायेत्येक इन्द्रं निगमेषुपरक्षयेदि- नद्रयाजिनो महेन्द्र महेन्रयानजिनः शद्धा अपः सुमरपाणे पिबन्तीः शतमिन्द्राय शरदो दुहानाः शरस्य देति; परि वो दृणक्त्विति परस्थिता अनुमन्त्रयते धुषा अस्िन्गोपतौ स्यात ब्वीरिति यजमानस्य शहानभिपयोवतेते यजमानस्य परन्पादीत्यभि्ऽ- नस्यरन्यमारे बा पुरस्तास्मतीचीं शाखायुपगृहति पधाल्माचीं शा यो वा अध्वर्योगृ्नयेद गृहवान्मवेत्या चतुरथात्कर्मणोऽभिसमी- ेतेदं करिष्यामीदं करिष्यामीत्येते बा अध्वयोगंहा एदं वेद्‌ गृहवान्भवतीति विहाय

[सा०द०ू०सू०) दशपु्णमासभकाश्चः }

उत्तरेण गाैपत्यमसिदोऽ्बपडयरनद्त्परवा निदिता देवस्य त्वा सवितुः प्रसव इृत्यसिदमश्वप्च वाऽऽदत्ते त॒ष्णीमनडइ्पर्ह यज्ञस्य घोषद्सीति गाहेपत्यमभिमच्छय प्रत्युष्टं रक्षः म्रत्यष्टा अरातय इत्याहवनीये गाहपत्ये वाऽसिदं परतितपति मेयमगादिस्युक्त्वोवेन्तारक्षमन्विह्ीति प्राचीमुदीचीं वा दिश्षमभि- व्रञ्य यतः कुतथिदभमयं बर्हिराहरति देवानां परिपूतमसीति दभान्परिषांति विष्णोः स्तूपोऽसीत्यमिप्रेतानामेकं स्तम्बमुत्सरज त्येकं वा स्तम्बे परिषूय तं सर्वै दात्यतिसृष्टो गवां भाग इति वैकां दे तिलो वा नादीर्खछजतीदं देवानामिति प्ररिषुतानभिम्‌- शतीदं पूनामित्यतिस्ष्टन्देषस्य त्वा सवितुः भसवेऽश्विनोब हृभ्यां पृष्णो हस्ताभ्यां बहदबसदनमारम इति विक्षाखेषु दमो- नारभते देववर्दिम त्वाऽन्वओा तियेगिति संयच्छति पवते राध्या- समित्यसिदमधिनिदधात्याच्छेत्ता ते मा रिषमित्याच्छिनत्नि संनखं मु इनोति भस्तर;ः कुरिमिमात्रोऽरत्निः भरदेश्च उवस्थ जान्वस्थि सुग्दण्ड इते वा तियकूपम्रमाणानि ।॥३२॥

पृथिन्याः संपृचः पाहीत्यनधो निद्धात्ययुजो पषठदैुनोति तथा निधनानि तेषां भस्तरोऽयुगथे इत्येके भरस्तरे याथाकामी यदन्यत्परिषवणादुर्सजेनाच्च तत्सवैत्राऽऽवतैते प्रस्तरमेव मन्त्रेण दाति तूष्णीमितरदिति वाजसनेय सर्व छुत्वा देवबर्हिः शत- वर्यं विरोदैत्यारखवानभिपृक्चाति सहस्रवद्शा वि वयं रुहैमेत्यात्मा- नमदित्ये रास्लासीति तरिधातु पञ्चधातु वा छ्ुल्वं करोत्यगुपिता योनिरिति भ्रतिदधास्यदित्ये रास्लासीस्युदगग्रं वितत्य सुसंभृता त्वा संमरामीति तस्मिन्निधनानि संभृत्याऽऽभिता योनिरितयु तमे निधने भस्तरमत्याधायेन्द्राण्यं संनदनापेति संनह्यति पूषा ते ग्रन्थि अभ्नाविति ग्रन्थि करोति सतेमास्थादितिपुरस्तालस- त्यश्च ग्रन्थिमुपगूहति पाताश्च वाऽऽ्पस्त्वामभिनौ त्वामृषयः सप माभूः बहिः सयैस्य रस्मिभिरुषसां केतुमारभ इति बह रारभत इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ इत्युदय च्छते बुहस्पतेमृश्च हरामीति शीपन्नधिनिधत्ते ४॥

मेयमगाहुवैन्तरिक्षमन्विहीति यौ गमनौ तौ भत्यायनाषदि त्यास्सबोपस्थे सादयामीयन्तर्ेदि परिषिदेशेऽनषः सादयति

द्शपूरणमासमकाशः [आण्द्‌०प्‌०स्‌०]

बर्हिरसि देवगममित्यासन्नममिमन्यते दैवंगममसीत्यनधो निद्‌- धाति यथापरागुपसादयेद्या जाता ओषधयो देवेभ्यस्षियुगं पुरा ) तासां पे राध्यासं परिस्तरमाहरन्‌ अपां मध्य यज्ञियं सदेव शिवमस्तु मे आच्छेत्ता वौ मा रिषं जीवानि शरदः शतम्‌ अपरिमितानां परिमिताः संनष्ये चकृताय कपू एनो मा निगां कतमस्च नाहं पृनरत्थाय बहरा वन्ति परिस्तरणानामधिनि- धान्यच्छेदनी सनहनीति यथालिङ्खः खादिरं पाटान्च वकावे- शतिदारुमिध्मं करोति त्रयः परिधयः पटाशकाष्मेयेखदिरोदु- म्बरविर्वरोहीतकविकङ््तानां ये वा यज्ञिया वृक्षा आद्रो

शुष्का वा सत्वक्ाः स्थविष्ठो मध्यमोऽणीयन्द्राघीयान्दक्षिणाध्याऽ- णिष्ठो हसिष्ठ उत्तरार्ध्यं द्रे आपारसमिधावन्‌याजसमिदेकवि

शीति समरलानामूतेऽमूखानां वा दभाणां पववच्छरवं तवोदगग्र वितत्य ५॥

यत्कृष्णो रूपं कृत्वा भाविङ्षस्त्वं वनस्पतीन्‌ ततरत्वामेकर्विश्च- तिधा संभरामि ससंभृता तरीन्परिधीस्तिसलः समिधो यक्नायुरनु- चरान्‌ उपवेषं मेक्षणं धृष्टं संभरमि सुसंभतेति शख इध्मं संभरति इृष्णोऽस्याखरेष्टो देव पुरशरं सध्यासं त्वेति संनत पुरस्तात्मत्यश्चं ग्रन्थिमुपगूहति पथासाश्वं वाऽनधो निदाती

ध्ममव्रशनाने निदधाति स्वया बेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः अच्छिद्रं यज्ञमन्वेषि बिद्रस्त्तया होता संतनोत्यधमासानिति दभौणां वेदं करोति वर्सह्लं पशुकामस्य मूतकायंमन्नाद्यकामस्य त्रिवृच्छिरसं भरह्मवचेसकामस्य दुल्वा- सदेश परिवास्य वेदपरिवासनानि निदपात्यम्तर्वैदि शाखायाः पठाश्नान्यसर्काणि भरशषास्य मृरुतः शाखां परिवास्योपवेषं रोत्युपवेषोऽसि यज्ञाय स्वां परिवेषमधारयन्‌ इन्द्राय इनिः कृण्वन्तः शिवः शग्मो भवा हति तृतीयस्य दिवो गायत्रिया सोमर आमृत्तः। सोमपीथाय संनयितुं वक क्मन्तरभादद्‌ इति परिवासनशकर्मादाय भरज्ञातं निदधाति त्रिवदभेमयं परितं कृत्वा वसूनां पवित्रमसीति शालायां शिथिलपवसजति मुले मूखान्यग्रऽग्राणि भरन्थि करोति तरषृत्पलाजञे दभ इयान्मादेश- संमितः यज्ञे पवित्रं पोतेतम पयो हन्यं करोतु | इमां प्राणा-

[आा०द ०पू०सू°] द्शपूणंमासपका्चः

यानौ यत्ञस्याङ्गगमि सवेश आप्याययन्तौ संचरतां पवि हव्यशोधन इति क्रियमाणे यजमानोऽनुमन््रयते समृहन्त्य- गन्यगारमुपिम्पन्त्यायतनान्यटंदुवौते यजमानः पत्नी नवे सांनाय्यकुम्भ्यौ याव्रच्छकैरं गोमयेनाऽऽङतनि भवतः

अमावास्यायां यदहथन्दरमसं पश्यन्ति तदहः पिण्डपितृयङ् कुरूतेऽपराहेऽधिषटक्षूर्ये घा पिण्डपितुयङ्ञन चरम्त्यपां मेध्यं यहि- यमिति समूर सकृदाच्छिन्नं बटिराहरति सङ़दाच्छिन्नानि वा तृणा- न्युपमूरं दिनानि दक्षिणापागग्रदभेदक्षिणमाभं परिस्तीयं दाक्ष णतः पथाद्रा दभोन्संस्तीये दक्षिणापाश्चमे(ञ्च्ये)कैकशः पिण्ड- पितुयज्ञपात्राणि प्रयुनक्ति स्फ्यं मेक्षणं कृष्णाजिनमुदूखल मुस शरुपैमाज्यस्थाली चरुस्थारीं येन चान्येनार्थो मवति. दक्षिणतः भागीषं व्रीहिमच्छकटमवस्थितं भवत्यध्वयुरपवीती स्थाङीमेक- पवित्रेणान्तराय तया दक्षिणतः शकटादधि निर्वपत्यत्तरतो वा तां पूरयित्वा निमा मृन्मये निषेपति.पितुभ्यो वो जुष्टं निर्वपा- मीति तुष्णीं वाऽपरेणान्वाहायेपचनं भत्यगुदग्भ्ीषे इृष्णाजिन उलूखले भतिष्टिते दक्षिणामाची तिष्ठन्ती परन्यवहन्ति परापावम- विवेक सक्ृत्फटी करोति-दक्षिणाप्नौ जीवतण्डुरं श्रपयत्यपहत। अस्र रक्षांसि पिशाचा वेदिषद्‌ इत्यन्तरा गादैपत्यान्वाहार्य- पचनौ दक्षिणपूर्वेण वाऽन्वाहायपचनं दक्षिणामाचीमेकस्फयां पराचीं बेदिमुद्धस्य शृन्धन्तां पितर शइत्यद्धिरवोक््याऽऽयन्त॒ पितरो मनोजवस इत्यभिमन््य सङृदाच्छिननं बिरूणीृदु स्योनं पितु- भ्यस्त्वा भराम्यहम्‌ अस्मिन्सीदन्तु मे पितरः सोम्याः पिता- महाः भपितामहाशाञुगेः सदेति सकृदाच्छिक्नेन बर्हिषा त्ेदिं स्तणाति ७॥ | | उत्पूतेन नवनीतेनानुत्पूतेन वा सर्पिषा स्थालीपाकमभि- घारथेकस्फ्यायां मेक्षणमासाय स्थारीपाकमासादयति दक्षिणतः करिपपबहेणमाज्जनमभ्यञ्चनमुदकुम्भगित्येकैकश आसादयस्य- ध्वयरूपवीती दक्षिणं जान्वात्य मक्षणमुपस्तीयं तेनावदायाभि- घायं सोमाय पितृपीताय स्वधा नम इति दक्षिणाप्रौ जुहोति यमायाङ्किरस्वते पितृमते स्वधा नम इति. द्वितीयामप्ये कव्य.

दशंपूणमासपरदाश्चः | [आ०द्‌०१्‌०्‌० |

वाहनाय स्वधा नम॒ इति ततीयां ये मेक्षणे तण्डुलास्तान्हुत्वा तुष्णीं मेक्षणमादधाति यमाय जुहोतीस्येकेऽपयन्त्वसराः पितु रूपा ये रूपाणि प्रतिमुस्याऽऽचरन्ति परापुरो निपुरो ये भरः न्त्यध्रिष्टहटीकास्मणुदात्यस्मात्‌ ये देवाः पितरो ये मानुषा ये गर्भे मम्ररत ये परास्ताः उद्धता उत ये निखातास्ते सम्यञ्च इह मादयन्ताम्‌ ये रूपाणि परतिमुश्चमाना असुराः सन्तः स्वधया चरन्ति परापुरो निपुरो ये भरन्त्यशरिष्टष्टीका- त्मणुदात्यस्मात्‌ ये ज्ञातीनां भतिरूपाः पितृन्माययाऽसुराः भरविष्टाः परापुरो निपुरो ये भरन्स्यम्ने तानस्मास्मणुदस्व रोका दिति दक्षिणाभ्नेरेकोल्ुक् धूपायद्धरति दक्षिणपुवेमवान्त- रदेशं स्टस्स्प्येनोि ख्योदीरतामवर इत्यद्धिरबीश््योलिलितान्ते निदधाति यजमानोऽत छर्य॑प्राचीनातरीती कमभि करोति माजंयन्तां मम पितरो माजैयन्तां मम पितामहा मार्जयन्तां मम प्रपितामहा इत्येकस्प्यायां जीनुदकाञ्चरीन्निनयति प्रसव्यं षा तरैः परिपिश्वाति त्रीनुदपात्ान्वाजसनेयिनः समामनन्ति स्यं जान्धाच्यावाचीनपाणि; सङृदाच्छिने बहिषि दक्षिणा- पवगौन्पिण्डान्ददात्येततते ततासौ ये स्वामन्विस्येतेः मतिमन्त तूष्णीं चतुर्थं कृताकृतः ्रपितामहपरमृतीन्धा नानामगृहतं गच्छति यदि बन्धू विद्यत्स्वधा पितृभ्यः पृथििपदूम्य इतिं भयम पिण्डं दच्ात्स्वधां पितभ्योऽन्तरिक्षसद्भ्य इति द्वितीय स्वधा पित्रभ्यो दिष्िषभ्व् इति तर्तीयं यदि द्विपिता स्यदिक- कमस्मिन्पिण्डे द्रौ द्राबुपरक्षयवदि जीवपिता दश्रादा होमात्कृत्वा विरमेचन्मे माता भ्म्रमाद यचवाराननुत्रनम्‌ तन्मे रेतः पिता वरङ्नक्तामामरन्योपपयतां पितभ्यः खधा तिभ्यः स्वधा नमः पितामहेभ्यः सधा विभ्यः स्वधा नमः पपितापटेभ्य स्वधा तिभ्यः स्वधा नम इत्युपस्थायात्र पितरो यथाभागं मन्द्‌ ध्वमित्युक्त्वा परादमवतेत ओष्मणो व्यातव्त उपासोऽपीमद्‌न्न पितरः सोम्या इति व्यावृत्त उस्मण्यभिपयावततेऽन्याषतते शा यः स्थास्यां शेषस्तमवजिघ्रति ये खमानाः समन्त; पिविरो यमराज्ये तेषां लोकः स्रधा नमो यङ्गो देषेषु कल्पनां ग्रीरं घत्त पितर {त्यामयािना प्राहयोऽमायकरमिन प्राह्यो योऽग्म-

[आ० दन पृ मु०] द्रपूणेमासमकाशचः।

आद्याय सन्नाद्यात्तेन वा पादयः पूतवदेकस्प्यायां त्रीनुडकाञ्- खीलुपानिनी याञ्जनाभ्यज्जने कासश्च त्रिरनुपिण्ड ददात्याङ्क्ष्व ततासावाङ्क्ष्व पितामहसावाङ्क् भपितामहासावित्याज्ञनमेष मभ्यञ्जनसम्यङ्क्येति मन्ध संनमति यदि नामानि विदा ज्ञता मम पितर आञ्जतां मम पितामहा आज्चतां मम भपितमहा इत्याञ्जनम्‌ एवमभ्यञ्चनमभ्यञ्चतामिति मन्त्र ^ संनमति ९॥

एतानि बः पिते वासांस्यतो नोऽन्यत्पितरो मा योषेति चाससो दश्षं सख््वि निदषत्यूणास्तुका वा पूरे वयस्युत्तरं आयि खं लोम बीतोष्पसु पिण्डेषु नमो वः पितरो रसायेति नमस्काराङ्धपति ग्न्नः पितरो दच सदो वः पितरौ देष्ति पित्रनपतिष्ठत वदन्दारमृतं घतं पयः कराल पारसुत स्वधा स्थ तपयत मे पितनिस्यदकं निनयति मनो नवाहुवापह्‌ इते मनस्वती भिरूपतिष्ठत उचित पितरः पेतञ्युरा यमस्य पन्थामनु- बेतापुराणम्‌ धचचादस्मासु द्रविणं यच्च भद्रभणो ब्रुताद्धागधा देवताति पित्दुस्थापयति परेव पितरः सोस्या इते पवाहण्या पितुन्मवाहयति भरनापते त्वदेतानीति यज्ञोपवीती गादेषपःयदेश्चं गच्छति यदन्तरिक्षमिति प्या गादपत्यमुपतिष्टतऽपां स्वाषध(नाः रस्तं भराश्ययामि भूषतं गभ॑ षरस्वेति मध्यं पिण्डं पन्ये भयच्छ्याधरत्त पितरो कमार पुष्करस्रजम्‌ यथह पु घोऽसदिति ते पर्णे पराञ्नाति। पुम जानुका भवति विज्ञायते ये सजाताः समनसो जीवाजीरेषु मामृकाः तेषा श्रीर्मयि कलषतामस्ि्धेके शत सम। इत्यवशिषटानामे ¢ यजमानः पराञ्चाति बा स्थाटयां पिण्डन्समवधाय ये समाना इति सनङ्- दएच्छिनमपरौ भररत्थभुत्नो दरूतो हविषो जातवेदा अव्राडूढव्प्रानं संरभीणि श्रित्वा | भाद्‌; पपितम्यः; स्वधया ते अश्षन्प्रजानन्नपर पनर्पयेहि देवानित्येकोरमृकं मत्यपिसृञ्य परोक््य पात्राणि द्रम अयदा्यसि संतिष्ठते पिण्डपितयज्ञोऽपः पिण्डानभ्यवहरदरद्िग वा भा्येत्सोऽयमेवंनिहित एवानादित्नेसैषासने श्रपणधमां होम शातिमणीरे षा जुहुयातररिमज्जुहुमाचमुपतिषठत ततर गाहैपत्य शब्दो छप्यत सस्कारपरतपधत्‌ १०

द्शेपुण॑मासमकाशचः [ आण्द्०पृणमु०

अपराप्ास्यायां राया स्वयं यजमानो यवागाऽिहोत्र जु त्यभिदोनोच्छेषणमातश्चनार्थ निदधाति नास्यैता रानि कुमाराश्न पयस, ठकमन्ते सायमशिहात्रे सायद्‌हं देहय- त्य्धन्परिस्तीयापभिममी वा सानाय्यप.जाणि परक्षाटयोत्तरण गाहैपत्यं दमौन्सस्स्तीयं द्र न्यञ्चि परयन्ति कुम्भी सखापत्रि- त्रमभिधान निदाने दारूपा दं हनमयस्पातरं दारुपात्र पिधा नाधमप्िहात्रहु्मणीमुपवेप पणवरसं त॒णं समावप्रच्छित्नाग्रा भा प्रादेक्ञमात्रौ पत्रित्रे कुरुपे पित्र स्थो कष्णयी बायुव। मनसा पुनात्विति तृणं काष्ट बाऽन्तध।य च्छिनत्ति नखेन तरष्णामे- नसा एते स्थ इत्यद्धिरनुमञ्प्र पवित्रान्ताहितायामशिरजहवण्या- मप आना योदग्ग्राभ्यां पवत्राभ्यां परोक्षणीरत्पुनतति देवरो वः सवितीत्पनालिति प्रथममरल्छ्द्रेम पतिमरेजेपि द्वितीयं वसोः सूथस्य रतेमभि। रति तृती यमाप देरपरपु् इत्यमिमन्डयोत्तानानि पात्राणि पय।वत्ये शुन्यध्ये दरैव्याय कमेग इति मिः पर्न ज्ञाते प्रवि निदबात्यापौ दरब; शुद्धाः स्थेमा पात्राय शुन्धत उप्त ङ्म्याय देव्रानां पणरफपरत श्युस्यत देवेन सगरित्न- त्पृता वसोः सूयस्य रक्िमिभिः। गां दोह तपित रज्ज सव पात्राणि शन्धतेति भर््यमाणान्यमिमन्छ्यता आचरन्ति मधुपहहानाः मरजावरतबेरसो विन्वरूगाः वद्ीमवन्तीस्प्रनायमान। प्‌ रमयत गाव इति गा आयतीः परतीक्षते यजमानः ; ११॥

निष्टसररकषो निष्प्ोऽघश्स इति गाहंपत्ये सानास्यपात्राणि म- ।तेतप्य धृषैरसि ब्रह्म यच्छतपूपमरेपमादाय निरूढं जन्यं मयं निरू- ढाः सेना अभीत्वरौरितति गाहैपत्यदुदौ बोऽङ्गमराज्निरूग्र मातरिश्र- नो घर्मोऽसीति तेषु कुम्भोमभिश्रयत्यमस्सशसाय यज्ञ रोच उपदया.

हम्‌ पञयुभिः संनीतं विभूतामिन्धराय शतं दधीतित्रा भृगूणामङ्गिरसां तपसा तप्यस्त्ेति परदक्षिगमङ्गारेः पद ्मूनां पवित्रमसीति तस्यां प्रागग्र द्रासापवितमत्याद्धान्युदकृमानः कुम्भोमन्वारभ्य वाचं यच्छति पवित्रं वा परारयन्नासैऽदिन्प राल्लास।त्याभधान।पादृत्ते जयस्निर्गोऽसि तन्तरनां पत्रिमण साऽऽ. सष (व्रवय^ रञ्जुराभपरान्यषन्यापुपसेवतामित्यादरीयमानामभि-

[ आ० द्० पूर सू०] दरैपूगमासपरकाश्चः।

मन्त्रयते यजमानः पूषाऽसीति वत्सर्मेभिदपास्युपखष्ं मे भतरूता- दिति संपरेष्यत्युपटजामीत्यामनच्नयते। अयक्ष्मा वः मरजयास

जा(म रायस्पोषेण बहुखा भवन्त।रिति वत्पमप जति गां चोप

सृष्टं विहारं चान्तरेण मा संचारिष्टति समेष्यति चन्युपसृष्ट व्ये- यात्सनिाय्यं मा निरोप ब्रूयादुपसीदामीत्यामन्त्रयते अय- ष्मा वः परजया सस्मृजामि रायस्पोपेण बहुला भवन्ती; ऊर्म पयः पिन्वमाना धृतं जीवो जवन्तीरपवः सदेयभिति दे.ग्धो- पस।दयि शूद्रो दधाहु्यद्रा दारूपात्रे द।ग््य॒पसष्ं दुह्ठपनां धाराः.।षं यजमानोऽनुमन्न्नयते अयक्ष्मा वः परजया स्स जामीत्युपसृष्टाम्‌ च्रोशमं यज्ञं पृथिवी संदुहातान्धाता समेन सदं वातेन वायुः! यजमानाय द्रविणं दधालिति दुष मलनिम्‌ १२॥

उत्सं दुहन्ति कशं चतुर्विखमिडां देधा मधुमती सुवर्विदम्‌ तदिन्द्राभ्री जिन्वत. सूनृताव सच्नमानममृतत्वे दधालिति पारा- घोष दुग्ध्वा हरति तं पृच्छति कामधुक्षः भर णो ब्रहुनद्रायहवि- रिन्दियामत्यमुमिति नि्दंश्चते | यस्यां देवानां मनष्याणां पयो हितमिति मत्याह सा विश्वायुरित्यनुमन्नयते देवस्त्वा सविता पुनातु वसोः परित्रेण शतधारेण सुपुवेति कुम्भ्यां तिरः पवि्न- मासश्चति हुतः र्तीको हुतो द्रप्त इति विप्रषोऽनुमन्त्रयत द्वितीयां तृतीयां दोहयति सा विश्वव्यचा इति द्वितीयामनु- मन्यते सा विश्वक्रमति तृतीयां तिस्रो दोहयित्वा बहू दुग्धीन्द्राय देवेभ्यो हव्यमाप्यायतां पनः वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कस्पतामिति जिच विरल्यानन्वारभ्य त्ष्णीयुत्तरा दोहयित्ा दाहनेऽप आनय सपृच्यध्वमुतावरौरिति कुम्भ्या<संक्नाखनमानी- यापिष्यन्दयन्सुशुतं करोति रह गां हह गोपतिं मा यो यज्ञपती रेषदिति वतप इवेन्मागुद्रसयस्युदरूमागदग्बेकस्या द्रमोस्तिस- णा १काहे दृग्यहे यहे वा पुरस्तादुपवसथादातश्चनायं दोहयित्वा संतत्मभिदुहन्त्योपव्सथात्तन शीतवुध्नमातनकिि सोमेन त्वाऽऽत- नच्मरन्द्राय दधीति दध्ना यत्नस्य संततिरसि यद्खस्य त्वा संत. -तिमनुसैतनोमीत्यभरिहज्ोच्केपणमन्व्रधायायं पयः सोमं ता

११

१२

द्दोपूणमासपमकाश्चः [ आण्द०पृ०मू°

स्वां योनिमधिगच्छतु पणवस्छः पत्रि सौम्यः सोमाद्धि निर्मित इति परिवासन सकरमन्यवदृधाति १३ \

अषधयः पतीकाः कटास्तण्डखा; पणप्ररका इत्यातश्चमपिं करपा उच्छेषणाभावे तण्डरेरातज्च्यात्तण्डुखामावं अंपपूर्धीनि- रापो हविःषु जागृत यथा देवेषु जाग्रथ एवप्रस्मिन्यज्ग यजमा- नाय जागतेत्ययस्त्रे वाऽप आनीयादम्तमसि त्िप्णतरे त्वा यज्ञायापिदधाम्यहम्‌ अद्धररिक्रन प्रण याः पूताः परिनचै- रत इति तेनापिद्‌ बाति अमृन्मयं देवार यङ्गस्याऽऽयुपि प्रयु ज्यताम्‌ } तिरः पवित्रमतिर्नाता जपो धारय माऽनिगुरित्ि

[१

यजमानो जपति यदि मृन्मयेनाप्रेदध्यात्तृणं काष्टं वाऽपित्रानेऽनु

न्द

भविध्ये्टिष्णे हव्यं रक्षस्वेत्यनधो निदधातीमो पम चव्भ॑ंच देवाना हव्यश्च धने। | प्रातत्रपाय गापाय विष्णो हृव्य हि रक्षसीति प्रज्ञातः शाखापएवेत्र निदधाति तयत शाखया दर्भवां सायंदोहु- वरपरातदोहाय वत्सानपाकयेस्य॒पधाय कषाखानि साचदोद्धसा- तर्दोदं दोहयत्यातञ्चनापिधाने निधानं निपतते नासोमयाजी संनयेस्सनयेद्रा नागतशरीमहृ्द्रं यजेत चयो त्र यत्रि इत्यक्त मर्यो गोत्रे भारदराजस्तेऽनन्तरं समेञ्याया मन्द्रं यजेरन्यो वा कथित्ततः समेष्यति परिस्तणीत परिधत्त. परिहिनोऽभरये- जमानं भुनक्तु अपार रस ओपधीनार सुवर्ण निष्का इमे यज- मानस्य सन्त्‌ क.मदुघा अमूत्रामुभ्मिू्टोक इति परिस्तरणीमेतामेशच समापनन्त्युदगमेः भागगरेध दर्भर्न्परिस्तणात्यदगग्राः पश्वा रपुरस्ताचेतस्कृत्वोपवसत्यग्न्यन्वाधानं वत्सापाकरगमिध्माबर् दा वदेः भागुत्तरास(शयद्यत्छत्वा श्वोभूत आप्यलेपं निनी योत्तरं परिगरहीयात्पारेस्वरणं पू्ैयुरमव्रास्यायां पौभमास्या तवन्वाधानपरिस्तरणोपप्रासाः सश्र वा सवसाटागार स्प क्रियते १४

उदित आदित्ये परणेमस्यास्तन्त्ं भक्रमयति प्रागुदया्रमा- बास्यायायत्वार ऋत्विनः पूतवद्ग्नीन्परिस्तृणाति यदयप्रिस्तीर्ा भन्ति कणे वां देवेभ्य; सकेयपिपि दस्ताग्व निन्य यञस्य सततिरलति यद्गस्य स्वा संतत्य स्त्णामि संनत्यै न्तरा यज्ञस्येति

[जा० द° पर सू०] देपुणेमासप्रकाशः।

गाहैषत्यालक्रम्य संततागुलपराजी स्तमास्याहवर्नयानतष्ण। द्‌. क्िणामत्तरां दक्षिगेनाऽऽदष्नाये बद्ययजमानयोगासने भक- स्पयापे प्‌+ ब्रह्मणोऽपरं यजमानस्योत्तरेण गाष्टपत्याहवनीयौं दभोन्सर्स्तीयं द्रं न्यञ्चि पात्राणि प्रयनक्ति दश्ञापराणि दश्च पूवोणि स्फ्यश्च कप.खाने चेति यथासमाम्नातमपराणि भरय॒ज्य सुवं ज्मपमतं धरवां वेदं पात्रीमाज्यस्थार्ट। प्राित्रहरणमिड- पात्रं प्रणीताप्रणयनमिति पाणि तान्युतरेणाव(चिषटन्यन्वाहाये स्थालीमश्पानमपवेषं प्रातदोहपाजाणीति पणीताप्रमयनं पात्रस सादनात्पेमेके समामनन्ति खादिरः खः पणेमर्य। जुहराग्वत्थ्य्‌- पमृदरेकङ्कम्त। धुचतेषां घा दृक्षाणामेकस्य शुचः कारयेद्धाहुमा- उयोऽरतिनिमाच्यो वाञ्ग्राग्रास्त्वक्तःविखा हंसपुख्यः स्प्य शम्या -प्रारित्रहरणमिति खादिरामि वबारणान्यदहमाथानि भवन्ति १५॥

अच्र पूतरवत्पमिने करोति यादि संनयति। संनयतस्तुते पिभवतो बानस्पत्योऽके देवेभ्यः शन्धस्वोपि प्रणीताप्रणयनं चमतस्तमद्धिः क्षालयति तुष्णीं करसं मृन्मयं कशतेन प्रणये द्ह्मवचेसकामस्य मृन्मयेन भतिष्ठक्रामस्य गोदोदनेन पञ्ुकाम- स्यापरेण गाहपत्यं पवित्रान्तहितं चमसं निधाय तस्मिन्को बो गर्णाति बो ग्रह्ातुकस्मे षो ग्रहामि तसै बो गृह्णामि पाषाय इत्यप आनयत्यपो ग्रहन्य्रहष्यंश् पथि्वीं मनसाध्याय- त्युपाटं चमसं पूरयेत्वा भोक्षणा।वदुत्पुयाभिमन्डय ब्रह्मन्नप भ्रणेष्यामि यजमान राचं यच्छेति संमरेष्याति सतै प्रसवं उक्ते करोति प्रणीयमानासु वाच यच्छ ोऽध्वयुयंजमानधाहषि* ष्कृतः को वः प्रणयति सवः प्रणयत्वप) देवीः परणयानि यज्गै

सादयन्तु नः | इरं मदन्तीवृतपृष्ठा उ्दाकुः सहस्तपोषं यजमाने न्यश्चतीरिति समं पराणेधोरयमाणः स्फ्येनोपर्सग्रह्याविषिश्चन्हरति पृथिवीं मनसा ध्यायति को वो युनक्ति सव गुनक्तिवत्युत्तरे- णाऽऽहवनीयमस्स्यष्टा दषु सादयति नेङ्गयन्ति नेखयन्त्याः

६स्थातोदेभरभिच्छाद्य सविश्चन्तां देवाविकः पात्राणि देबय- ञ्याया हाते सपवित्रेण पाणिना पाजि संमृश्य १६

१३

१४

द्दोपूणेमासमकाञः [ आन्द्‌०पृ०सृर ]

वानस्पत्याऽपमि दक्षाय स्वेत्यभिरोत्रहवणीमादत्ते वेषाय स्रेति दाप पत्य॒ष्ट< रक्षः प्रत्यृष्टा अरातय इत्याहवनीये गाहपत्ये वा परतितप्य यजमान हवि।नवेप्स्यामीत्यामन्न्रयते भवसत्य्रे ह्ि- नैवेप्स्यामत्युषेन्तरिप्षमनवि्दीति शकटाया(भमव्र जस्य्रपरेणम गाह पत्य॑ प्रागीपमुदगीपं वा नद्धयुगं ॒शक्रटमवस्थितं भवति वीरि मद्यवमद्रा धूरसीति दक्षिणां युगधुरमभिमृषत्युत्त 0 बा त्वं देवान मसि सस्ितममिस्य॒त्तर.मीषामारुभ्य जपाति पिष्णुस्त्वाऽक्रभ्स्तेति सव्ये चक्रे दृक्षिगं पादपत्याधापाहुतमत्ति हविधांनमत्य रोहत्यस वातायेति परीणाहमपच्छाच् मित्रस्य त्वा चश्चुपा भक्ष इति परो. ठशीयान्पेक्षते निरस्त रक्षो नरस्तोऽपक्च इति यदन्यत्पुरो डारीयेभ्यस्तन्निरस्पोजाय वः पयो मधि पेहुत्यभिमन्व्य दक्ष होतारं व्याख्याय शूप पवित्रे नधाय तस्पिन्नभिहोत्रहवण्याह पिनिषेपति | तया वा पवित्रव्रत्या वरीदीर्यवान्वा यच्छन्तां पश्चै-

(क

ति गरहत्वा सुच मुषएटिमस्य दवस्य तत्यनुद्रत्याग्न^ जष्टं

कि [क

निवेपामौति भियैजुषा तूष्णीं चतुम्‌ १७॥

एवमुत्तरं यथादवतमग्रीपोमाभ्यामिति पणेमास्यामिन्द्राभिभ्या- मित्यमावास्यायां चतुर मुर्टीनिरप्य निरत्नेष्वन्वोप्येदं देवाना. मिपि निरुप्रानमिम॒शतीदमु नः सदेत्यवरिष्टन्स्फत्प त्वा नारात्या इति निरप्ननिबाभिमन्त्येदमहं निवेरुणस्य पाशारित्युपनिष्कम्य स्वरभिव्यख्यपिति प्राङ्गपेक्षते सुवर्ा+चिख्येपमि।ति सर्व॑विह- रमनभ क्ते वैश्वानरं ज्योतिरित्याहवनयं स्वा चावापृथिकी- भ्यामिति स्कन्नानभिमन्त्य दरहृन्तां दुय। यातरापयिन्योरिति परत्यवशद्योवन्तरिक्षपन्वह (प हरत्यदित्यास्तरोपस्ये सादयामी- स्यपरेण गहपत्यं यथादेवतमुपसादयत्याहवनीयं घा यद्याहूवनीये श्रपयति यदि पाया निवेपेदक्षिणतः स्फथमुपधाय तस्या सर्ब- ञ्छकटमन्ताञ्जपेत्‌ १८

सशकायामश्निहोचरहवण्यामप आनीय पुतरवदुत्पूयामिमन्त्य ब्र्म- न्ोक्षिष्यामीति ब्रह्माणमामन्छ्प देवस्य सेत्यनुद्रत्याप्रये घो जुष्ट परक्षामीति यथादेवतं हविचिः भोक्षनाभ्निपमिपक्ेयं द्विष्या-

कि | क,

तस्यामप्रह्ञिटूत्तानानं पात्ाणं पयाव्रलय द्यन्यम्ब दव्यम्‌

[साऽ द० पृ० पृ] दंशैपुणेमासमकाश्ः। कर्मण इति जिः भ्य परोक्ष्णी्चेषमप्रेण गार्हपत्यं निधाय देवस्य स्वा सवितुः प्रसवं इति इष्णाजिनमादायावधूत ^ रक्षोऽवं धूता अरातय द्युत्करे तरिरवधूनात्युध्वग्रीवं बहिष्ठाद्विशसनम- दित्यास्त्वगसीत्यत्तरेण गहेपत्यमत्करदेशे वा भतीचीनभ्रीषयत्तर- छोमोपस्तणाति प्रस्तात्मती ची मसदगपसमस्यत्यनुत्सजन्डृष्णा- जनमधिषवणमसौति तस्मिनश्रुटखलमधिवतयतयनुस्स॒जन्नटू- खलममस्तन्रसीति तस्मिन्हवैरावपति भियेजुषा तृष्णीं चतुथ- मद्विरसि वानस्पत्य इयत मुसलमादाय हविष्टरदेदीति भिरवहन्ति अनवश्न्वा हविष्कृतं ह्यति हविष्छरदेहति ब्राह्मणस्य हवि- षटदागहीति राजन्यस्य हविष्करदाद्रमेति वेरयस्य हपिष्ठरदाध- वेति शूद्रस्य प्रय्मं॑वा सेपषामव रक्षो दिवः सपलनं वध्यास- मिस्यवहन्ति १९ उचः समाहन्तवा इति सष्यति कुटरुरसि मधुजिह् इत्याग्री- ध्रोऽश्मानमादायेषमावदो जेभावदेति दषदुपरे समाहन्ति द्विदेषदि सष्रदुपटायां रिः सचारयन्नबष्त्वः सपादयति सावित्रण वा दभ्यामादाय तया समाहन्ति वषवद्धमसीतिं परस्ताच्छपेमुपह- त्यत्तरता वा वधषृद्धा स्थेत्यमिप्च्छय प्रतिं त्वा वषेषद्ं वैति त्युदरषति परापुतः. रक्षः परापूना अरातय इत्युत्करे परापुनाति परविद्ध< रक्षः पराध्माता अमित्रा इति तुषान्यस्कन्दनोऽनुपन््र यते मध्यमे पररोडाञ्चकपाले तुषानोप्य रक्षसां भागोऽसीत्यधस्तारड ष्णानजिनस्योपव्रपत्युत्तरमपरमवन्तरदै शं हस्तेने,पर्रपत.ति बहर चत्राह्यणमद्धिः कपा सरस्य पज्ञाते निधायाप उपस्पशयः वायुत्रां भिगिनिक्त्विति विषेच्य देवा वः सविना हिरण्य पाभिः प्रातगह्णालाते पपा तण्डुखन्सङन्द्‌यत्व।5 दन्यन वश्ल्षाऽवपर्याभे रायस्पोषाय वचसे सुप्रजास्त्रायवक्षुषी गोर्षथायाऽऽषिषपाश्चास इत्यवेक्ष्य त्रिष्फटीकतेवा इति स्प्र-' प्यति या यजमानस्य पन) साऽभिदुत्याग्हन्ति या वा कथिद्‌- दिच्मानायपम्‌ २०॥ देवेभ्यः शुन्धध्वं देवेभ्यः शुन्ध्यध्वं दमेभ्यः शुम्भध्वमि सुफर्टकृतान्करोति तूष्णीं बा गर्षास्य तण्डुला ईलिष्फटीक्रियमा- णानां यो न्यङ्कोऽवर्िप्यत रक्षसां भागधेयमापस्तत्मरबहता-

१६

दशेपूण॑मासप्रका्चः [ आ०्द्०पृनसूर |]

दित इत्य॒त्करे जनिनयत्यपर एूप्माजिनस्याऽञ्दानाद्‌ प्रागधि बरनात्छृरा दिवस्कस्भनिरसीति कृष्णाजिन उदा्च।नङकम्बा५ श्या निधाय धिपणाऽसि पतेत्येति जन्यां दषदमत्मधाय पिपमाऽसि पाठतेयीति दषन्यपरामस्याद घाति पूेवडनुन्सम।*६5- शवः स्थ मधुमन्त इति तण्डननिमन्छय देवस्य त्वरथनुद्रत्या- मये जष्टपथिवपामीति यथदेवते दुपदे तण्डुछानवपाते नियः जुषा तूर्ण चतुथ मराणाय स्वेतिं भा नीमुपलं मोहत्यपानाय त्वरेति भर्वचीः व्यानाय सेति मध्यदेश व्यव्धारयवि पाण।य त्राऽ्पा- नाय त्वरा व्यानाय स्वेति संततं पिनष्टे दीघामनुमरसितिमयुपे धामिति पाचीपन्ततोऽनभोषह्च देवो वः सपिता हिरण्यपाणिः प्रति गृह्णात्विति कृष्णाजिने पिष्टानि परस्कन्दयित्वाऽदन्धेन वशवष्षुपाऽ- वेक्ष इत्यवेक्ष्यासवपन्ती पिश्याणूनि कुरुतादिति समेष्यति दासी पिन पत्नी वाऽपि वा पलन्यवहन्ति शद्रा पिनष २४ आहवनीये गार्हपत्ये वा हरी पे भ्रपयति धष्टिरसि ब्रह्म यच्छेत्युपेपमादाय रक्षसः पाथ दहा्रिसि बध्निय इत्यभि- मन्त्याप्रैऽ्चिमामादं जर्हपि गाहेपत्यासत्य्रश्चावङ्ारां निवेत्यं निष्कन्द < सेधेति तयोरन्यतरमत्तरमपरमवान्तरदेशं निरस्याऽ5- देवयजं वृहति दक्षिणमवस्यप्य ध्रुवमसीति तस्मन्मध्यमं पुरो उ।शकपाटमपद गाति निद्र रक्षा निदेगा अरातय इति कषा रऽङ्कारमस्याधाय षममसीति पृते दि१य सर्स्पृष्ठं धरुणमसीति

~

पुव तृतीयं चिदसि विश्वासु दिक्षु सदेति मध्यमादक्षिणं १९

चिदसि भिन्वासु दिक्षु सीदेति मध्यमादुत्तरं यथायोगमित- राणि॥ २२॥

मरुता शध।ऽस।प पष्ठ पभारसीति सप्षमं चितः स्मपषटममेव- गृत्तरं कपारयोग्मुपद भरल्या वा मध्यममुपधाय सब्यस्य पाणे- रङ्कस्याऽभिनिधाय निदैग्९ रक्षो निदैग्धा अरातय इति कपा छेऽङ्कगरमत्याधाय धत्रेपसीति तस्मादपरं धरुणमसीति तस्मा- त्पूच॑ यथायाग(मतरान तस्थ तस्पङ्कुर्यामानव्रानमङ्राध् वतनं वाजसनेयिन, समामनन्ति चितः स्थोध्वैचिव इत्यध्व॑मष्टा- भ्य उपदधाति तूष्णी गा भृगूणामङ्गिरसां तपसा तप्यध्वरमिति वेदेन कपारेष्वद्धगरानध्युह्य मदन्तीरधेश्रयति २३

[ आ० द० पूर सू०.] दशपूणमासपकाशः |

प्रक्षालितार्यां पायां लिष्टप्नोपवातायां पतित्रषत्यां पिष्टानि संवपति दवस्य त्वेत्यनद्रत्याग्नये जट संवपामीति यथादेवतं त्रियजुषा तूष्णी चतुथे\ संवपन्वाचं यच्छति तामभिवास्यन्विस्‌ जते परोक्षर्णवत्तिष्ठान्यत्यय भणीताभिः संयीस्यन्या वा यजुषो- त्युय यदि प्रणीता नाधिगच्छेत्सुवेण परभेताभ्य आदाय वेदे नेपयम्य समापो अद्धिररमतेति पिषटेष्वानीयाद्धिः परि प्रजाता इति तसाभिरनुपरिष्ठाच्य जनयत्ये त्वा संयौमीति संयत्य मखस्य चिरोऽसमति पिण्डं कृत्वा यथाभागं न्यावर्तेथामिति विभञ्य समौ पिण्डों कुसा यथादेवतममिमृश्चतीदमयेरित्यामेय- मिदमञ्चीषोमयोरित्य्रीषोमीयपिदमहस्सेनाया अभीत्वर्ये मुखभ- पोामीति वेदेन कपाठमभ्योऽङ्कारानपोद्य घर्मोऽसि पिश्वायुरित्या- अय पुर,डाश्मष्टासु कपारेष्वधिश्रयत्येवमुच्तरमत्तरेष्पेषमनपवोण्ये वेष्वत उध्वं कमाणि क्रियन्ते २४

समानजातीयेन कमणकेकमपवजेयति यानि विभवन्ति सङरृत्तानि क्रियन्त उर भथस्वोर ते यज्ञपतिः प्रथतामिति परो डाच भथयन्सवाणि कपाान्यमिम्रथयत्यतुद्घमनपुपाटूति कूम- स्येव भरतिकूतिमन्वश्चफमात्रं करोति यावन्तं वा मन्यते तं सत्रा पृथुं करोतीत्येके त्वचं गहीष्वेत्यद्धिः शर्ण) करोत्यनतिक्षार- यन्नन्तरित रक्षोऽन्तरिता अरातय इति सवाणि इवीर्पिनिः पयधि त्वा देषस्त्वा सिता श्रपयतवित्युरमुकषः परितपत्यभनिस्त तुषं माऽतिधागिति दरभरभिञ्ख्यति ज्वाङेवाऽबिद्रन्तः ऋपयतेति वाचं विसृजत आर्ध हवी\ पि सुश्रतानि करोतिसं ब्रह्मणा पृच्यसेति वेदेन पुरोडाशे साङ्गारं भस्माध्यहर्यत्र वा वाचं विसृजेदङ्गगङिपरक्षारनं पात्रीनिभजनं चोरसमुक्रेनाभितप्य स्पयेनान्तवेदि तिस्रो छेखा छिठति पाचीरुदीर्चीवां तास्व पस्य-

श्िर्निनयति प्रतस्यगपवगेमेकताय स्वाहिस्येतेः अतिमन्त्रं निनीय वाऽभितपेदभितपेत्‌ २५॥

इते मथमः भश्नः |

देषस्य त्वा सवितुः मरसव इतिं स्प्यमादायेन्धरस्य बाहुरसि द्‌। क्षण इत्यभिमन्त्प हरस्ते सा प्रतिगाभिति दमण सरशूञ्यापरे-

१६

१८

दशेपूणेमासमका्चः [ आ०्द्‌०पू०सू० `

णाऽऽहषर्नःयं यजमानपात्रीपपारिमिर्ता वा प्रार्य वेर्दि करोति यथाऽऽसन्नानि देवीशपि समवेदृवं तिरथीं वेदेन वेदि विविदुः पृथि सा पप्रथे पृथित्री पाथितरानि। गम विमतिं मुबनेष्वन्त- स्ततो यन्नो जायते विश्वदानिरिति प्रस्तार्स्तस्वयजपो वेदन वेद्तरिः संमाष्शयेपरिष्टाद्रा पवाधोद्रदेविततीयदेश्चार्स्तम्बयनजु- हेरति पृ{थन्यं दमासीति तत्रोदगग्रं भरागम्े वा दभ निधाय पृथिवि देवयजनीति तस्िस्स्प्यन प्रहूत्यापहताऽररुः परथिन्या इति स्फ्येन सत॒णान्पार्सनपादाय व्रजं गच्छ गोस्थानमिति हरति पषेतु ते श्यति वेदि प्रत्यत्रेक्षते यजमानं वा वधान देव सविताःत्य॒त्तरतः परस्ताद्धिततः यदैश्च उदद्धिपदऽपरिमिते वा

वेदेनिवपति उत्करोऽररुस्ते दिवं मा स्कानिति न्यप्तमार्भ्राऽ

` इ्टिनाऽमिग्रहात्येवं द्वितीयं तृत्तीयं हरति तुष्णीं चतुथे

हरन्समं दभरेष\ हरति अपाररुपदेवयजनं पृथिव्या इति द्वितीये परहरणोऽरस मा

पप्रदिति त॒तागेऽपहतोऽररः पृथिव्यं दूवय्रजन्या इति द्वित॑मेऽपा दानोऽपहताऽररः पृथिव्या अद॑बयजनं इति तत्तीयेऽववादध्रक्ष इति द्वितीये निवपन आग्रीधोऽभिगृह्णात्यवनाढोऽप्रशचरस इति तृतयेऽचबाढा यातुधाना इति चतुर्थे द्रप्सस्ते रां मा सानिति खानिं प्रत्यये स्फथेन वेदि परिगह्णाति वसवस्त्वा परिगहणन्त्‌ गायत्रेण छन्दसेति दक्षिणतो रुद्रा इति पश्वादादित्या इत्यत्तर्‌

पाररूपदेत्रयजनं पृथिव्या अदवरयजनो जहीति स्फ्येनोत्त्मा त्वचमुद्धान्त समुद्धतस्याऽओ्ीध्र उत्करे िनिवपतीमां नयः कृणुते बेदिमत द्‌वभ्य। जुष्टामदित्या उपस्ये। इमां देवरा अजुषन्त विश्वे रायस्पोषा यजमानं विशन्त्विति समेष्यति देवस्य समतु सव इति खनति द्व्यङ्खलां उयङ्गुलां चतुरङ्गुलां याष त्पाष्ण्याः शह तावत। पृथुमात्रीर्रथवत्ममात्रीरसीतामानी परदे शमान। वा पुराषवत। नता मात्रां अतिखनति दक्षिणतो पष. यसी प्राङ्भवणां भागुदकूमवणां बा

मराशौ भेद्भ्सावुत्रयति मीची श्रोणी परस्तादश्तीयसी पशा त्पथ।यस्‌। मध्य .सनततरा भवति यन्मरमतिरैते स्पपेन तच

{ आ० द० पू० सू०] दशेपुणेमासमकाश्चः

नत्ति नखेन गस्पुरीषमतिरेत उत्करे तन्निवपत्याहायेपुरीषां पशुकामस्य कृयाद्त्यक्खननात्तत्डृत्वा दाहरेत्तन्मन््ेण नेद्‌ ब्रह्मजुत्तरं परिग्राहं परिग्ररष्यामीति ब्रह्माणमामन्ञ्य स्फ्येन वेदिं परिगृह्णात्यमतमसीति दक्षिणत ऋतसदनमसीति पथाहत- श्रीरसीव्यत्तरतो विपराती परिग्रादावेके समामनन्तिधा असि स्वधा अक्नीति प्रतीचीं वेदि स्पेन यायुप्यत उदादाय परथिवी

¢

जीरदानुरिति बेदिमनुवीक्षते पथां वेदेवितृतीयदेश्े स्फ्यं

तियेश्व« स्तब्ध्वा संम्रष्याप५ परोक्षणीरासादयेध्मावहिरुपसादय सखचश्च संद्‌,ढ पतनी सनद्याऽऽन्येनोदेदीत्यपि वा संमेषं ब्रयात्मोक्षणीरभिपर्योदश्च^ स्प्यमपोह्च दक्षिणेन स्फ्यमसध्सपष्ट उपनिनीय स्फ्यस्य ब्रस्मन्सादयत्य॒तसघस् ति दैष्यं मनसा ध्यायजञ्छतभृष्टिरसि वानस्पत्यो द्विपरतो वध इति पुरस्तात्मत्यश्च- मत्करे स्फ्यमुदस्यति द्वेष्यं मनसा ध्यायन्न नवनिञ्य हस्तौ पा्नाण पराहन्ति हदस्तावघनिञ्य स्फ्यं प्रक्षा यत्यग्रमप्रातिम- शसुत्तरेणाऽऽहवनीयं भागग्रमिध्माबर्हिरपसादयति दक्षिणमिध्पु- त्तरं बर्हिः ॥३॥

पनीसनहनमेके पृतर« समामनन्ति सुक्संमाजेनमेके धूताचीरे ताभ्भर्बो ह्यति देवयञ्याया इति स्च आदाय प्रत्य॒ष्ट^ रक्षः परत्यष्टा अरातय इत्याहवनीये माहे पत्ये वा पतितप्यातििताः स्थ सपत्नक्षयणीरित्यमिमन्त्य न्दाग्राणे प्रतिविमज्याप्रतिकि- भज्य वातैः सुचः संमा मारीरुदीचीगेत्तिना धारथमाण उपमृतभेवोदी चीमित्येके गोष्ट मा निमृक्षमिते सुवमग्ररन्तर तोऽभ्याक्रारभ्सवेतो बिखमभिसमा्षर मररेदण्डं वाचं प्राणमिति जुहूमभररन्तरतोऽभ्याकरारं प्राचीं मध्येवांहयत; परतीचीं मूेदेण्ं चक्षुः भ्रोज्रमित्युपमृतमदोचीमग्ररन्तरतोऽभ्याकारं मतीचीं मध्येबा- ह्यतः भतीर्च। मृखदेण्ठं परजां योनिमिति यथा सुवमेषं धवा रूपं वण पशनां मा निमक्षं बजित्वा सपत्नस.ह< समाञ्मीति पारि- ब्रहरणं त्ष्णी वा समृष्टान्यसंैः सश्स्पदोयत्यगनषैस्तेभिषटेन तेनसा नषपामीति पुनः प्रतितप्य मोक्ष्यग्रेणोत्करं दर्भेषु साद- यति जघनेन वा सकसमाजेनान्यद्धिः स्स्प््ये ४॥

दिवेः शिरखमवततं पृथिव्याः कडुमि शितम्‌ | तेन वयं

१९

दकपूणंमासमकाश्चः | [ आन्दण्पू०सू० ]

सद्वद्रेन सपत्नं नाशयामसि स्वाहैत्यग्री प्रहरति यस्मिन्ति- तपल्युत्करे व। न्यस्यत्याक्ञासाना सौमनसमित्यपरेण मादेपत्य- मध्वनगमासीनां पत्नी संनचति तिषटन्ती वा वाचयतीत्येभ मौञ्धेन दाश्नाऽन्यतरतःपारेन योक्तेण वाऽभ्यन्तरं वाससो बासोऽ भिसंमद्यत्यमिसंनक्रतीप्येक उन्तरेण नाभिं निषटक्पं ग्रन्थि कृत्वा ग्रदक्षिणं पय दक्षिन नामिमवस्थाप्योपोत्थायागने गुदपत्त उप

मा इयस्वेति गद्धपत्यमपातषत देवाना पत्वरुए पा हयध्व्‌

परतिनि परन्येष ते रोको नमस्ते अस्तुमामा हिः सरिति देवप त्नीरूपतिष्ते तस्यादेश्चादपक्रम्य सुप्रजसस्त्वा वयमिति दष्ठिणत उदीच्युपविङतन्द्राणीवाविधवा भूयासमदितिरिव सुपुजा अस्थूरि त्वा गाहेपत्योपनिषदे स॒प्रजास्तवायेति जपति युक्ता मे यज्गमन्वासाता इति यजमानः समेष्यति बद्धाज्याभ्यां दशपुणे- मासाभ्यां यजत इति विज्नायते ५॥

पूषा ते बिं विष्यत्विति सर्पिधानस्य बिरमपाव्यं दक्षिणाश्नावाज्यं वरिराप्यादितिरस्यच्छिद्रपतेत्याञ्यस्थारीमादाय अहीनां पयोऽस्योषधीना < रसस्तस्य तेऽक्षीयमाणस्य निवपापि देवयज्याया इति तस्यां परव्रि्रान्तहितायामाञ्यं निरप्येदं विष्णु- विचक्रम इति दक्षिणाग्राकधिभ्रित्येपे च्चेति दक्षिणा मा्हपत्य- स्याथिभित्योजै सेत्यपादायं वेदेनोपयम्य पल्या उपहरति तत्सा निमीस्य वीक्ष्यानुच्षषन्त्यवेक्षते बरहीनां पयोऽसीति तेजोऽसीत्युक्तराधं भादृपत्यस्याधिश्रयति परन्यभवे तेजयाद्ि कुप्यते गादपत्येऽधिश्रयणं तेजसे त्वेत्यफाद्य तेजोऽसि तेजोऽनु भीति दृर्त्यभ्निस्ते तेजो पा विनेदित्याहवनयिऽयिधित्मामोरज द्ाऽपीति स्फ्यस्य वत्मन्सादयत्याज्यमाक सत्यमसीत्यध्वथयन- मान निमील्य की्ष्यानुच्रुसन्तावाज्यमवेकषेते अथनदुदगग्राभ्यां परवित्राभ्यां पुनराहारमूत्पुनाति

शुक्रमसीति पथमं ज्योतिरसीति द्वितीयं तेजोऽसीति ततीयं पुवंबदाज्यलिङ्गाभ्यां पोक्षणीरत्पयानिष्कासिना सत्रेण बेदग्रप- गत कृत्वाङन्तवद्याज्यानि गृह्णति समं विलं धास्यमाणो अह य्य उपमृति मूमो भतिषठिताया धुत्ायां चतुरद्ाम्टबपाति

{ आ० द० पूर सृु०] दशेपुणेमासप्रकाशः।

तु्रवार्या पञ्ुकामस्य वा पञवग्रह।तं ध्रवायां यथाप्रदृतीतरयो- देशरदीतमुपएमृति पश्चगुहीतमितरथ रित्येके भूयो जुदह्यमरपय उपमूपते भूायष्ठ ध्रुवायां शुक्रं त्वा शुक्रायाभिति निभिः पञ्चानां त्वा वातानामिति द्वाभ्यां जुद्धां चतुः पश्चकृत्वो वा भरतिमन्त्र पञ्चानां त्वा दिशां पञ्चानां स्वा पश्चजनानां परश्चानां त्वा सछि- लानां धत्राय गृह्णाम पञ्चानां त्वा पृष्ठानां घत्राय गह्णणमि धामाति मिय द्‌वानामनाधृष्टं देषयमनं देववीतये.त्वा गृह्णाम ति चरोस्त्वा पश्चविरस्येति पञ्चाभरुपभृत्यष्ट त्वो दश्ष्ृत्वो वा प्रतिमन्त्रं रेषेण धरवायां चतुः पश्चत्वो वा मरतिमन्त्रं नोत्कर आज्यानि सादयति नान्तर्वेदि गृ रस्य प्रत चन हरन्ति

ुववतपोक्षणीरमिमच्छय ब्रह्माणमामन्डय षिखस्येध्मं कृष्णोऽ-

स्याखरेष् इति त्रिः मोक्षति बेदिरसीति त्रिवि बहिरसीति भिबेदिरन्तवेदि पुरोग्रन्थि वर्िरासाश् दिवे स्वेत्यग्रं पोक्षत्यन्त- रिक्षाय स्वेति मध्यं पृथिव्यै तवेति मूल\ सच्यग्राण्युपपाय्य मरल- न्युपपाययति पोषाय त्वेति सह सचा पुरस्तात्मत्यश्चं ग्रन्थि भरत्युक््य भोक्षणरेष९ स्वधा पितृभ्य इति दक्षिणायै श्रोणेरोत्त- ररपाः संततं निगय पषा ते ग्रन्थि विष्यत्विति ग्रन्थ विस्च^स- यति प्राश्चम्‌द्दं प्रत्यश्चमायच्छति विष्णो स्तपोऽसीति क्ेन्नि वाऽऽहवनीयं परतिप्रस्तरमपादत्ते नोच्यति प्रयाति प्रतियाति विक्षिपति पमार्टिंन भतिमाष्टिं नानुमाष्येयं प्राणथापा- नश्च यजमानमपि गच्छताम्‌ यज्ञे ह्यभूतां पोतारो पथित्रे हव्य शोधने यजमाने पराणापानौ दधामीति तस्मिन्पवित्रे अपि. सृज्य प्राणापानाभ्यां त्वा सततुं करोमीति यजमानाय प्रय- च्छति यजमाना ब्रह्मण ब्रह्मा भरस्तरं धारयाति यज-

मानोषा॥८॥

दभवेदिमन्तर्थाीय दक्षिणतः सनहन^ स्तृणात्यक्ष्णया बो्णौ- म्रदसं स्वा स्तृणार्मति बर्हिषा वेदि स्तृणाति बहुखमनतिदश्यं भागपवर्ग मस्यगपवर्ग वा तिधातु प्वधरातु बाञ्रपरखान्यभिच्छ- दयति धाता घातौ मन््रमावतयाति भस्तरपाणिः ससशषटान्परि- धीन्परिदधाति गन्यर्वेऽसि विश्वावरसुरियेतेः परनिमन्त्रमुदगग्रं

२१

२२

द्ेपू्णमासमकाशः। [ आन्द्०पूसू° ]

मध्यम परागग्रावितरावाहवन"यमभ्यग्रं दाश्च गमवामग्रमुत्तर, सूयस्त्वा परस्तात्पात्वत्याहवना यममिमन्ठयोपयोहूबन।ये प्रस्तर धारय जिं कदपयत्यन याजा प्राची उदके उदहरतःति वाजसनय- कम्‌ मध्यमं परिधिमुपस्पु्रयोध्वे आघारसमिधावादधाति वीतिहीज त्वा कव इति दक्षिणा« सपिदस्यायमे सवेत्युत्तसं तुष्ण। वा समावनन्तगेर्मो दर्भो परिध॒तीं इरूते विशो यन्त्रे स्थ इत्य- न्त्रेद्यदग्ग्रे निधाय बसना सद्राणमादित्याना< सदसि सीदेपि तयोः प्रस्तरमत्यादधास्यामिहूततराभ भस्तरमूखानि बदहिगुखेभ्य। जुहूरसि पृताचीत्येतेः परतिमन््रमन्‌ चरस \ स्पृशः सुचः प्रस्तरे सादयति ९॥

अपि वा जुह्ूमेव परस्तरे स्म॑ मैजुदा दण्डं करोत्यत्तरेण जुष्मुपभतं प्रतिकृष्टतरामिवाधरस्ताद्विधुत्य(रुत्तरणोपभूतं धर भतिकृष्टतरामिवोपरि्दविभत्योक्रषभोऽसि सरो पताचानार सूनुः मरियण नाम्ना प्रिये सदि सीदेति दक्षिभेन मुदः सुव सादयत्युत्तरेणोत्तरेण वा धरवरामता असदन्निति सु बोऽभिमन्स्य विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानत्याज्यानि कपालवत्पुरोडाशादङ्गारानपाद्च सूपं ञ्योरिविमाहि महत इन्द यायेत्यभिमन्त्याऽऽप्यायतां घुतयोनिरञ्चेदव्यानुमन्यताम्‌ खम- इम्ध्व त्वचमङ्क्ष्व सुरूपं रवा वसुविदं पशुनां तेजसाप्रये जुष मभिघारयामीत्याप्रयं पुरोडासममिधास्यति तूष्णीमुत्तरं यस्त आत्मा पशुषु प्रविष्टो देवानां शिष्ठामनु यों त्रितस्य } आतमन्वा- न्सोम घृतवान्हि मृत्वा देवाच्छ सुवामिन्द्‌ यजमानाय मद्य मिति परातदाहम्‌ स्यनं ते सदनं करोमि प्र॒तस्य धाद्या सुरत्र कर्पयामि इति पाञ्यामुपस्तीय।ऽऽदरैः प्रथस्नुमूबनस्य गोपा; शृत उत्स्नाति जनिता मर्तनाभित्यपयावतेयन्पुसेडाशम्र दास्य १०

वेदेन भस्म परमञ्य तस्मिन्पौदामते भरतितिषु कीणां चेष सुमनस्यमान इति पाचयां परतिषटठाएयापे तूष्णीं यत्रमयमिरा भति

पुथव्यं रसो मोतक्रमदिहि स्षेण कषारानि भरस्यञ्ये देवरूवा सविता मध्वाऽनक्त्विति सुत्रेण पुरोदाग्रमनक्ते स्वक्तमकरमेपृपन्त

{कण द० पूत सृ] द्शपूणमासपरकाशः।

म॒परिवगेसणिकाषमुपःरष्टादभ्यज्याधंस्तादुपानक्ति चतुरश्रा पौणै- मास्या हवप्यासादयेत्पञ्चकेत्राऽमावास्यायां भिये नाज्ना प्रिय सद्‌ आसीदेति यदन्यद्धविदौशेपृणेमासिकेभ्यस्तदेतेनाऽऽसादये- दिति विज्ञायतेऽपरेण स्रुचः प्रोडाश्चावासादयत्य॒त्तरौ देहाबपि चा मध्ये वेद्याः सानाय्यङकम्भ्यौ संदधाति पुव श्रतमपरं दध्ययैने व्युदूहृति दक्षिणस्या श्रोण्यार शृतमास।दयत्य॒त्तरस्यां दध्ययं वेदः पृथिवमन्वविन्दद्रहा सीं गहने गहरेषु ।. विन्दतु यज- मानाय लोकमच््रं यङ्ग भ्रिकमां करोतिित्यग्रेणोत्तरेण बा श्रवां वेदं निधाय वेद्यन्तान्प स्वीयं होतषदनं कर्पयित्वा सामि ेनीभ्यः प्रतिपद्यते ११॥

[#।

अप्रये समिध्यमानायानत्रही।ते समेष्यति समिध्यमानायानु- ञू।ति वा प्रश्वदश सामिषेनीरन्वाह जीरस्त्‌ वानिप्युक्तं णवे णवे समिधमादधाति सामिधनीविकद्धौ काष्टानि विवधेन्ते प्रति हसमानास पदृतिवत्सभिद्धो अग्न आहतेत्यामिङ्ञयेकामन्‌याज- समिधमचश्िण्य सवेमिध्पकेषमभ्यादधाति परिधानीयायां वा वेदेनाभ्च चिरूपत्ाञ्य सुषेण ध्रवाया आन्यमादाय वेदेन।पय- म्याऽऽसीन उत्तरं परधिसंधिमन्ववहूत्य भरजापर्तिं मनसा ध्याय- न्दक्षिणापराखमृजु< सतत उ्योतिष्पत्याप्रारमाघारयन्सबोणीध्पक्रा- शठानि स^ स्पशेयत्याघारयोषेदत्यज प्राञ्चं होतव्य तियेञ्च। वा ज्यतिषक्तावन्यतिषक्तो वा स्वणाऽऽज्यस्थारया आल्यमादायाऽऽ- प्यायतां भरुक घूतेनेत्यवद्ायावदाय श्ुवामाप्याययतीति सावनि- कमभ्रीतप।रधी रथां जिचखिः समूद दीति समेष्यति १२॥

इध्मसनहनैः सःस्प्थैतरतेसपयेवाऽग्रीघ्रोऽनपरिक्रामं पार धीन्यथापरिपितमन्वग्रं जिख्खिः संमरज्याभ बाजजिद्राजं त्वा सरि- ष्यन्त वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै समाऽ््यं भिमन्नादमन्नाद्यायति तरिर प्राञ्च भृवनमसीत्यग्रेण धरवां जुहू

चाऽ्ञरिं कृतवा जुहदहौति नुदूरादत्त उयमृदेदहीत्युपभृतं सुयमे अद घृताची मूयास्तः स्वावृत सूपा्तावित्युपमृति जुद्पत्या- दधाबि मुखतोऽभिहूस्य मृखत उपावहरति सवैत्रैवमत्याधानेपाव- हरणे भवतो सर्रिञ्जयति नाभिदेत्े सुवा धारय-

२३

दरेपूणेमासपकारः [ आन्द्‌०यृ०सू° ]

त्यञ्नाचिष्णू सा वामवक्रमिपमित्यग्रेण सुचोऽपरेण मध्यमं परि धिमनवक्रामं प्रस्तरं दक्षिणेन पदा दक्षिणाऽतिक्रामत्युदरक्‌सव्येन- तद्रा विपरीतं विष्णोः स्थानम॒सीत्यवतिष्ठतेऽन्तवेदि दक्षिण पादो भवत्यवघ्ः सव्योऽथोध्वेसिवषटन्दृक्षिणं परिधिसं।धमन्व- वहत्य ६३

समारभ्योर्ध्वो अध्वर इति भाश्वगुदश्वमृजु< संततं ञ्योति- प्मत्याघारमाघारयन्सवाणीष्पकाष्ठानि सं ्स्पशयति यं कामयेत भमायुकः स्यादिति जिह्यं तस्यस्युक्तमृध्वेमाधाये पिच्छिन्याद- ष्यस्य॒व्युषण्वा न्यञ्चं दृष्टिकामस्य द्वष्यस्येत्येक ऊर्वेमाधारं स्वगेकामस्य भयेष्टमाहतःनां जहयादपि वा नाऽऽपारयेत्परार्थे मध्ये पश्चा वा जुहूयाद्स्वाऽभिप्राणिति ब्य इति सुचमृद्रध्च पाहि माञ्म्े दशरितादा मा सुचरिते भनेत्यसर्स्पश्ंयन्स्रच) भत्याक्रामत्येते एवाऽऽक्रमणपरत्याक्रमण मच्छव्रती भवतो मद स्य॒ रिरोऽसीति जुह्णा ध्रुवां द्विख्चितरां समनक्तयुन्नीत राय इति सुषेण ध्रुवाया आज्यमादाय सुवीराय स्वाहेति नुहूमभिघरायं जुह्योपादाय यज्ञेन यज्ञः संतत इति ध्रुवां मरत्यभिषायोऽऽयतने सची सादयित्वा १४॥

क्‌ इदमध्वयुभ विष्यति इदमध्वयभतिष्यति यश्नो यस्य वागात्वज्यं करोतु मन आलिज्यं करोतु वाचं प्रे मूतः सुवेवि्णो स्थाने तिष्ठामीतीध्मसंनदनानि रफ्य उपसंगृदने्ाश् तृणमव्यन्तमादायोत्तरतः भवरायावतिषटते पूवेऽध्वर्ृरपर आग्रीघ इध्मसनहनान्यग्रीप्रोऽन्वारन्य इदम द्विष्यति सइदमर्द्- विष्यतीति मन्त्र संनमति ब्रह्मन्मवरायाऽऽश्रावयिष्यामीति ब्रह्माणमामन्ठयाऽऽश्रावयो आ्रावय भ्रावयोमाश्रवयेति बाऽऽश्रा

वेयत्यस्तु भ्रषडित्या््ीधोऽपरेणो्तरं दक्षिणामलस्िष्ठन्स्प्प <

समाग धारयन्मत्याश्नावयत्या्रपरे सोमे सरवतरेवमाशरुतमस्या-

भरते भवतः १५॥ अनपव्याहरन्तः परचरन्त्याश्रावयिष्यत्नान्यदाश्रवणादद्रया- दाभ्राविते नान्यदप्रीधः भत्याश्राषणाखत्याभ्राविते -नान्यदभ्व- जेति वचनाधभेत्यक्तं होता नान्यद्रपद्फाराद्रचन्यदध्यातय नरवराऽऽत्रावयदृच्याहतावां जपेदू्न्नमासीन\ हेतारं वणीनेऽि-

[आ० द° प° मू०] द्भपूणमासपरकाशः।

[>

दवा हता देवान्यक्षष्दरा<धिकरिलप्मनुष्वद्धरतवदमुष्रदमुषदिति यथाषया यजमानन्लीन्यथपि मन्तो हर्णते पि प्रक ष्रः जी- न्पश्च चतुरी प्रणीतेन प्डायिबणीत इत ऊध्वनध्वयुव- णतेऽयुततोऽवाचो होता पुरोहितस्य प्रवरेण राजा पवर्णीति जह्य- ण्वदा वक्षद्राह्यमा अस्य यद्गस्य पाषितार इत परवरकशेषमा- हापि वा नाऽऽ्षयं वृणीते मदुषदित्येब बूयात्सीदति हेता होतरू- पशु नाम गृलाते मनुष इत्युकश्ां तृणमापेसु जाते १६

धृतवति शब्दे जुदूभतावादाय दक्षिणा सकरदतिक्रान्तोऽप- रणाऽऽयारसमेदं पश्च पयाजान्प्राचो यजति प्रतिदिशं वा सभिष पुरस्तात्तनरूनपातं दक्षिण इडः पशाद्रटिरुतरतः स्वाहाकारं मध्ये सवान्धकध्यमाश्रावमाश्नावं भरत्याभ्राविते सभियो यजेति परथर्म समेष्यति यज यजेतीतरान्यं कामयेताभितरं वसीयान्स्यादित्य- भिक्रामं तस्य जुहट्यादबतर पापीयानिति प्रतिक्रामं वक्षीयान्न पपीयानिपि समानत्र चिष्ठष्ीनिष्टूबाऽधमांपमुतस्य नुह्ामानी- योत्तरापिष्ट्वा प्रत्याक्रम्य शेषेण धुवामभिघाय। नुपू इवीरष्य भिधारयस्वुपमुतमन्ततो हवरष्यभिघारयद्दष्यस्याऽऽयतने सुचो सादयति १७॥

आभ्रेयः सोम्यथाऽऽज्यहविषाऽऽज्यभागौ चतुगे्ीताभ्यां जमदश्ीरना तु पश्चावत्तमप्यजामद्गन्यो जामदगन्यमामन्य पञ्चा वत्तं वीत सवेवायचन्नमुष्या अनुक्।ति पुरोतुवाक्यां संमेष्य- त्यवदायावदाय स्ुधण पस्तर्बादिः सषञ्य जुहूपमुतावादाय दक्षिणाऽतिक्रम्याऽऽधाव्य भत्याश्रावितैऽपुं यजेति याञ्याभिति सार्यनिकपुत्तराषपवपिऽ्ये जुति दक्षिणाषैप षे सोमाय. सर्म पूर्वेणोभे ञ्योतिष्पति पुेमाञ्यभागं भति सुचावात्ते निदधात्या ` स्विष्टकूत आज्यभागाबन्तरेणेतसय आहु्तीसुह्येति प्रत्याक्रम्य ज्णामुपस्तीयं सा मेमां संविक्था मा त्वा हिरसिषं मा तें तेजोऽप- क्रमीत्‌ भरतयुद्धरेमनुषिश्वावदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मामा हिस्सीरित्याप्रयस्य पुरोडाश्चस्य मध्यादङ्कन्पवेमा त्रमवदानं तिरीचीनमवद्यति पशांधादृष्टितीयमनू चीन चतुरबत्तिन पञ्चाधातुदीयं प्चावत्तिनोऽसंभिन्दन्मांससहिताभ्यामङ्क्टीभ्या- मङ्कघेन पुरोडा्स्यावद्यति ॥. १८

२६

दरेपुणमासम् काचः [ आद्‌ °पृरसू० ]

सषेणाऽऽञ्यसांनाय्ययोरनुजावरस्य पूत्राधत्पिथपमवद्रानम- वदाय पवा सवो निदध्यान्यपयादेपरमवद्ाय पश्वा स्च पवेथमान्यवद्यञ्ऽय स्यं उदिनेयस्य सो ता गतश्च; स्वादप- रपथमानि कनिष्ठस्य कानिषितयश्य यो वाश्चुजष्याया वा बुभूपेदथ यदि प्रोतः पुराङूसो वा यजेत पूष्रोत्रासथममं वदानमवदाय पत्रों खयो निधाय पूता ५ञपजह याद्वदानान्य- भिषा्यं यदवदानानि तेऽयनििलोमाकापैमात्मनः आञ्पेन परत्यनञ्भ्यनत्तत आप्व्वायर्त पनरा हवः परत्यमिघासो्मे नुच्रह्मभरं यजेपि संगरेपावाञ्यं भशवोत्यापिदधरदिवामक्षष्बन्हुत्वाऽऽ- उ्येनान्ववश्रौतयत्याघ।रसमेदेनाऽऽदुपीः भतिपदयति सख्यमा धारवभिजहेति पव पत्र सितां यं द्विप्यात्तं व्युपन्मनसाऽऽ हतीजेहयाच्दा वीताविरुखायती पाधि रथऽुती सुहात्याम्यहतरि- हपांशुयाजः पणेमास्यावेव मयि वष्मवोऽश्ीपामायः प्राना- पत्या वा प्रध्रातसकापाज्चि ष्णु बरुभूषन्यन्प १९॥ अश्नीपोमौ श्रात्म्ववानासेयवदुचरदमिभिययादेवतं परचरति समवदाय दोद्ाभ्यां दघ्वाऽयद्राय चतस्यावद्यस्यतष्ा चिपरीर्त सवोणि द्रवाणि सुद्मुखेन(न, जुति सप्रेम पवेणौ सेम ऋषथं वाजिनं वयं पूभषासं यजामहै सनो दोहतार युर रायस्पोपमर सहस्िगम्‌ माणाय सुराधसे पुरेमासराय स्वरेति पौणमास्याममावास्यः सुभमा सुदेवा प्रसुरिव भूय आप्यायमानः। सा नाददत्‌ दु सावद्धपि रसन लेभप्र्‌ | अपनाय्र सुराध- सेऽपाचास्यामं स्वहेस्यमाास्याया मारिान्होषःव्नुशेति दक्ष ते तुषो यन्न यश्रियास्ताः प्रीणातु सजना श्न | नारिष्ठयोः परशषिपमीटमानौ देवानां दव्येऽभि यजानोऽप्रनऽभूद्‌ | यषां देवा जकस्पयन्नन। माग शपक्रत्‌ पतद्रं तेन प्रीणानि तेन ` तुप्यतम हहा अष्टं देदानारसकरतामस्मि लोके ममेदमिष्टं भियम. वाते अदं नारिष्ठावनुयजामि यिद्वन्यदाभ्याभिन््रो अदधाद्धा- गधयस्‌ अदारसुद्धवत दव ॒सोमा्मिन्यके मर्तो म॒डता नः | मान विदद्मिमामो अक्गस्तिमानो बिददजनादरेष्या या२० जह्य प्रतिष्ठा मनसो बह्म वाचो चद्म यज्ञाना९ दूमरपामा- ज्यस्य अपरक्त कमणा यञ्च हानं यङ्ग पाणि अरतिरभेति

[ज० द° पृ० सू०] दशैपू्णमासभकाशः |

4

कर्पयन्‌ स्वादा़ताहूतरतुं देवान्‌ संप्र मनसा मनः सं भाणे प्राणं दधामि ते संग्याने सपान दधा ते परिगृह्य यन मानौऽमृतोऽमूच्छ सुधि द्विपद शं चतुष्पदे स्वाहेत्येतैः भति- न््रमष उपह्‌मानर्कालऽनन्तरं का भथानाल्ाग्बा समिष्टयजुषो जुह्यामपस्तीये सवपारह्‌बयायुत्तराप।रसद्त्तक्ृस्स्वषटफुतेऽषद्यति द्विः पञ्चावेत्तिनो दैवतसेिष्टकृरैडचाटषःकारभिकानायत्तरम- तर ज्यायो द्विरमिषधये ददिः प्रत्यभिधास्यस्य्ये सि छृतऽनुग्रह्यभि <समं यचि संभषादुचसय पुथ , लद त्यस%- सक्तामतराभिसद्वतीमिः प्रत्याक्रम्य सद्वासप आनीय वश्वानर हविरिः जदोभि साधहघ्ुः५ वत रमेत्‌ भः पितरं पिता- महं भरपिताभह^ र्वे कके पिन्वमानो बिभतुं स्वाहेत्यन्तःपरिषि निनयति निनयति ५१॥ इति द्वितीयः परश्च; | इडामेके पू समामनन्ति प्राशित्रमेक आग्रेयं पुरोडान्न पराञ्चं तियेऽच वा विरुल्याङ्गृष्टनापमध्यमया चाङ्गुसया व्यृह्च मध्या- त्माश्चि्रमवय्यति यवमा 1 पप्यटमात्रं बा ञ्यायो यवमात्रादा व्याधार्छरस्यतामिदम्‌। मा रूरुपाम यन्घस्य जुद्ध ^ स्विषटमिद्‌ ५दवि- रेत वप्‌ तरस्या्द्यत्य॒पस्दीयंनामिषारयत्येतद्रा ।वपरतमपि वोपस्तणात्याम धारयत्यनैवास्य परिहरणप्राश्नमेके समाम- न्दडापाज् उपस्वीये सर्वेभ्यो दविभ्ये इडा५समवद्यति चतर- वत्ता प-वप्रचां वा मनुना इष्ट धुतपदीं भित्रावरुणसमीरिताम्‌ दक्षिणाषौदसमिन्दनवन्ाभ्यकतेमुखामित्याग्ेयस्य पुरोडाशस्य दक्षिणाध।त्मथपसवदानमयवद्य(ति संभेदाद्‌द्विती यं पवा यजमान- मपणुमिव दीर्घं तमाञ्यन संतप्यं ध्रुवाया उपोदृस्यपि वा दाक्षि- णाधादःदाय यजलानभामपथ समद देवमुत्तरस्यावद्यति १॥ अभिघार्येड।५ एत्र प्रदाय दाक्षभेन शै तारपतिक्रापत्यनुस्छन- हतहयाऽध्वदुं परिगङ्ल्यपि सा भाचीभिडाघपोल्च दक्षिणत आसीनः खुषेण होतुरङ्कछिपषेणी अनक्त्यपरमङ्क्त्वा पुवमेतद्व

विपरीतमुपश्यष्टादकाय पुरस्तालत्यर्ढमसीन इडाया हातुस्तेऽ- `

वान्त्रेडामतद्यत्यध्वयुः प्रथपममवदानमवयात स्वय रद्‌ तात्तरमतद्रा

२७

२८

दरोपूणैमासमरकाशः [ ा०्द०्पू०सू° ]

विपरीतं ठेपादपस्तरणाभिधारणे मवत द्विरभिपारयेत्पश्चाव- तिन उपहयमानामन्वारमेते अष्वययंजपानश्‌ देव्या अध्वयेव उपहूता इत्यमिन्ञायो पूतः पशमानसानीत्यध्वयु जपत्युहूतोऽयं यजमान इत्यभिङ्नायेतमेव मन्त्रं यजमान उषटरूतायामग्र॑णाऽऽव- नीयं बरह्मणे प्रारित्रं परिहश्ति तस्मिन्पादिते होताऽवान्तरेडां प्राश्नाति दाचस्पतये त्था द्रतं प्राश्चाभि सदसस्पतये त्वा हतं प्राश्नामीति प्रा्नितायामिड भागं जुपस्व ना जिन्वे मा जन्वा- वेतः तस्यास्ते मक्षिगागः स्या सवोत्मानः सवेगणा इति

यजमानपञ्चमा इड। प्रार्य >

वाग्यता आसत साजनान्पनो उयीतिभेपतामित्य।द्भरन्त- वेदि प्रस्तरे माजेयित्छाऽऽ्ेयं पुराडा्चं चतुधा स्त्वा वर्हिषद केरोति वर्हिषद वा कृस्ा चतुधा कसति त॑ सञमानो व्पाद्विः कातीद्‌ ब्रह्मण इद्‌५ टोतुरिटयध्वयोरिदुयग्रधि इत्यमर सयमा- न्होतप्रथयान्येदं यजमानस्येत्वध्ययुयंजमानमागं निर्दय स्थाविष्टमध्रौ पे षडवत्तः संपादयति सटदुपस्तीयं द्विरदपदुपस्तीय द्विरमिपारयत्यपि वा द्विरूपस्तणाति द्वियदश्ति द्िरभपारय- त्यभेरार्धःधपस्यभरेः ज्ञाभिदमसि नपस्ते अस्तुमामा ि्मीर त्यभ्चीध्रो यक्षयति वेदेन वखयजमानयामे। परिदरते एृथवपां जाभ्यासेतरयोः पथव्य भागोऽसीति हता मक्चयत्यन्तारेक्चस्य मागोऽसीत्यध्वयुदिवा भागोऽसीति त्र्या दल्िणाद्यावन्वाहा५ महान्तमपरिमिदषादमं पचति क्षीरं मववात्यर तमभिघायानभि- धायं बोद्रास्यान्तर्वेयसाच

दक्षिणसदभ्यं उपहतेवा दि संमरप्यनि मे ब्राह्मणा उत्तरत- स्तान्यजमान आह दक्षिणत एतेति रेभ्योऽन्वाहर्य दद्वाति ब्राह्मणा अय॑ ओद्म इति पतिगृही उत्तरतः परीतेति समे ष्यति हिःरेषानुद्रस्यापिसूृस्योर्युके ब्रह्न्धस्थास्यामः सभिधमा- धाया्रीत्परिधीर्थाधि सङ्रसषरत्सं दीति संपरप्यत्यनुत्तानो ब्रह्मणाऽऽय्रीघ्रः समिषमादधास्येषा ते अभ्रे समित्तया वधेस चाऽऽ प्यायस्व वधत ते यह्पतिरा प्यायतां बधिषी- महि वयमा प्यायिपीमहि सिति पूषेवत्परिधीन्हत्सृत्सं-

{आ दर पूर सू०] दर्पू्णमासभकाशः।

०५

मृञ्याभं वाजनिद्राजं त्वा ससुवरसं वाजं जिगिवध्सं वाजिनं वाजजितं वाननित्यायं संवाञ्म्येभिमन्नादमन्नाद्यायति सषृदभ्भं भाखमिष्मसनदहनान्यद्धिः सर्स्पश्यं यो भूतानामधिपती रुद्रस्त- न्तिचरो हषा पशूनस्माकं मा हिभ्सीरेतदस्तु हृतं तव स्वाह त्यश्च भरहरत्युत्करे वा न्यस्यति कारायां बरुनायां परोगोषट परोगव्यूती वा ४) ओपमतं जुह्वामानीय जुदूषभतावःदाय दक्षिणा सषदति करन्तोऽ्रेणापारसंमेदं प्रतीचस्धीननूयाजान्यजत्वाभ्रावमाभावं अत्या्रापिते देवान्यजति परथमः सवेष्यापि दल यजेपीतरो पृीर्धं परथपर सभि जुहाति पथ्ये द्वितीयं पाय्वदुचम सस्यादयद्धिव- रावनुसंमिच्य पत्याक्रम्याऽऽयतने स्ुच। सादयित्या वाजवताभ्यां व्यूहति वाजस्य मा प्रपवेनेति दक्षिन हृस्तेनोच्तानेन समरस्तरां ` जुहूमद्यच्छत्यथा सपत्मानिति सव्येनोपभृतं नियच्छत्युद्धाभं चेति श्दपु्च्छति निग्राभं चत्युपमुतं नियच्छति ब्रह्म देवा अवीवृधन्निति प्राचीं नुदं भोहत्यथा सपत्नानिति सव्येनोपभृतं भरतीचीं बहिर्वेदि निरद्िस्वा परक्ष्मनामभ्युदाहूत्य जुह्वा परिधीन- नक्ते वसुभ्यस्त्वेति मध्यम^ रुदरभ्यस्त्येति दक्षिणमा्दित्येभ्यस्त्वे- रयुचरं प्रस्तरे जु५ पादयति संजानाथां चावापृथिवी मित्रा वरुणं त्वा दृ्याऽवतामि।ते विधृत्या प्रस्तरमपादाय वदहिषि विधती अपिषञ्य सक्षु मरस्तरमनक्ति ५॥ त्त रिहाणा इति जक्लामग्रं परजां योनिमित्युपमाति मध्यः माप्यायन्तामाप अं पथय इति धवायां मर्पेवं भिरपि वा दिव्यङ्क््वेति जुह्णामग्रमन्दरि्षऽङ्प्वेस्युपथति मध्यं पृथिव्या- मङ्क्वोति धुवायां मूरपेवं पुनरथापरं पृथिव्यं स्वेति धुवार्या मूरमन्तरिक्षाय वलेत्युपमृति मध्यं दिवे त्वेति जुद्धामग्रमायुषे स्वेत्यक्तस्य तृणमपादाय भक्नातं निधाय दक्षिणोत्तरारभ्या पाणिभ्यां पस्तरं गहीत्वा जुह्ं पतिष्ठाप्याऽऽसीन आश्राव्य अत्याश्राचिते संमेष्यतीषिता द॑व्या होतारो भद्रवाच्याय भोषितो मानुषः सूक्तवाकाय सृक्ता द्हीस्यनूच्यमाने सूक्तवाके मरतां पृषतयः स्थेति सदह साखेया भस्तरमादवनीये म्रहरति स्वा

करोति विधूनोति नावधुनोति विक्षिपति भर्मा्टिन

२९

३.

दरेपणेमासप्रकाशः | [ आन्द०्पृऽसु°

परतिमा ननमा नोदश्च परहरेसिर्यश्चं हस्त॑ धारयन्कपंनिवा- ऽऽहवनये प्रहरति प्रतिशूणाती्युक्तं भथपित्वा परहस्य कामयेत क्यस्य जायेतेत्याश्चीः परपिणस्तरमवसनति

न्यश्चं हस्तं पयावरयन्नयीदपये ते संरेष्यति निरज्ज{खिनाऽ5- गीध्रोऽपिष्वश्चं परस्तरमध्वमुदापति सप्ति स्ाऽभिर्देवर्ता गम्‌- यलित्यतैः भरतिघन्तरमथेनमाहाऽ रीर ऽनुयदरेति यस्रस्तरातत- णमपात्तं तदनुपरहरति स्वगा तनुभ्प इत्येपदेतद्धिति भिरङ्गुस्या निर्दिश्याभनिमभियन्धयत आयुष्पा अप्ऽस्यायुर्मं पाहमते धुव ऽसीत्यन्त्ेदि पृथिवीषमिपृशरययैनमाःऽ-प्रीध्र; संबदस्वेत्यगा- नर््रदित्यध्ययराहमनित्याग्रीध्रः श्रवयेत्यध्वयेः श्रपडित्याप्रीप्रो मध्यमं परिधिमन्वारभ्य संमरेष्यति स्वगा देव्याहोतभ्यः स्वस्ि- मोन॒षेभ्यः शंयोब्रहीत्यन्‌च्यपाने कंयवाक आहवनीये पारभी-

रति यं पा पयेपत्या इति मध्यं यज्ञस्य पाथ उपसमि- तमितीतरावुत्तराध्यंस्य ग्रमङ्खमरेपूषोहपि यजमानं पथतेप्ति परि धीनभिषन्व्य सुखामुप्मृताश्यमव्रधाय सश्घावभागा इति

<स्रावेणाभिनुहत्यतर्वादिजो हवेःरेपान्मक्षयन्ति ७॥

आनज्यलेपान्पक्नास्य ससुमरे जुद्ूषमतावध्ययुरादतते पेद होता स्फयमाज्यस्थालीमुद्‌कमष्डलुं चाऽऽ्पीध्र आश्रीघ्रपथमाः प्ली संयाजयिष्यन्तः प्रत्यश्वो यन्त्यग्रेण गाहैपत्यं॑दक्षिणेनाष्व्युः पिप्यत रत्रेणतसक्रोमपसययःस्य सदसि सादयामीति कर्तभ्भ्या सुवा साद्या श्रुरे पुं पातर्मिति युगधुसेः प्रोहति खदि पाञ्या निवपेदताभ्याप्व यजभ्या\ स्फ्ये सरां सादयेस्खुग्न्यार सुचाभ्यां वा पत्नीः संयाजयन्ति वेद्मुषभुतं कुत्वा जुह्वा स॒कसुप्रण्‌ सेव्येकः अपरेण गापल्यमन्यहव आसीना ध्वानेनोपास्जु बा पतनं संयाजयन्ति दरक्षिणोऽध्वगुमत्तर आभ्रःधा मध्यहोताऽऽज्यन सोपखष्ारापिष्टमा जाघन्या पत्नी संयाजयन्त्याञ्यस्य दा यथामृटीतिन “हयानपि सीमं यजेति समववुत्तरातच सुदत्यवमि ५. नतष्रन्‌

दवानां पत्नीर गहपतिपिति दक्षिणनस्त्पएारमुत्तरतो चा मध्यञ्च गहपातमाहवनीयतः परिभित देवपर्नीरपरिभिते वा रक पुत्रकामा यजत ।सिनवाख पञुकामः दू पुष्टिकामो नित्य-

|

{ खार पू०सू०] दशपूर्णमासमरकारः।

वदेके समाभनन्ति पुरस्तादेवपरनम्य एता एके समामनन्त्यप- रिषटष्र पषवद्धःरङ्युणठिमवगी अद्यते श्पष्टहफाय हतर चतुर आनज्यविन्निडामक्यति पदश्रीध उषष्यमानापन्वारभन्तेऽ- ध्वयुरा्मैधरः पनी चोपहृता भाश्नीते सेवाऽञीप्रधान्न सरेण सं +त्नीयं जुहोति पतन्यामन्वारब्धा्यां सं पत्नी पत्या सफ़तेन गच्छतां यज्ञस्य युक्तो धुयवभूताय्‌ संजानान्यै विजहतामराती- दिवि ज्योत्तिरजरमार भवार स्वाहेति पुरस्तादेवपत्नीभ्य एतामेके समामनन्त्युपरिषटद्रपरिष्टद्वा पिष्टेपफर्टःकरणहोमाभ्यां दक्षि णाभ्चाविष्यपरव्शनान्यभ्याधाय पिष्टेपफलीकर्णक्षेमौ जु- होति ९॥

फलीकरणहोमं पूवेमेतदरा विपरीतं चतुगहीत आज्ये फरीकर- 'णानोप्याभ्नेऽदञ्पायोऽश्चीततनो इति जुहोत्येवं पिष्टटेषानुखूखले

[क|

मुस यच्च शूप आश्षिश्छेष दुषदि यत्क शरे अवद्ुषो विघरुषः संयजामि विष्वे देवा हश्रिरिदं जषन्तां यत्ते या विप्रषः सन्ति बहवीरश्नौ ताः सर्वा; स्विष्टाः सुहुता जुहोमि स्वाहैति या सर स्वती विशोभगीना तस्ये स्वाहा या सरस्वती वेक्षमगौना तस्यै स्वादेन्द्रोपानस्यकेहमनसौ वेसान्छुरु समनसः सजातान्स्वाहेति दक्षिणा्नौ प्रपिषन्तं सुरति वदोऽीति वेद होता पर्या उपस्थे तरः पास्यति निरिषन्तं निररातिं नदेवीतरा परास्तं पास्तं निर स्यति तन्तुं तन्यक्निति बद हेता गाहेपत्यालसक्रभ्य संततमाहवनीः यल्स्तृणात्या व्रा बेदेरिभं विष्यामीति पत्नी योक्त्रपाशं विमुश्वते तस्याः सयोक्तरऽञ्जरो पूभपाच्रमानयति समायुषा ` सं भरजये- त्यानीयमाने जपपि निनीय शुखं विमृज्योत्तिष्ठति पुष्टिमती पञ्ु- मती प्रजावती गृहमेधिनी भूयासमिति १० यथेतमाहूवनीयं गर्वा जुह्वा सुषेणं वा सवेप्रायधित्तानि जुहाति बह्म प्रतिष्ठा मनस इत्येषा श्रावितमरयाश्रावितं वषट्‌ कृतमत्यनृक्तं यङ्ञे अतिरिक्तं कमणो यच्च हीनं यज्ञः पवाणि अतिरनेति करपयन्‌ स्वाषृताहुतिरेतु देवान्‌ यद्रो देवा अतिपादयानि वाचा चिखरयतं देवहेडनम्‌ अरायो अस्मा अभिदुच्छुनायतेऽन्यजास्मन्परुतस्तं निधेतन ततं म॒ आपस्तदु तायते पुन; स्वादिष्ठा घौतिरचथाय शस्यते अयं. समुद्र उत

2. -

३१

२२

दशेपू्णभासमसाशः [ आ०्द्‌०पू०सू° ]

वि्वमेपनः ख्वाहारदस्य रश तष्णतभवः उद्वयं तमसस्पयुदु त्यं चित्रमिधं ये वरण तच्यायाधिस्वं नोञन्नेसस्वंन। जपन त्वपरे अयास्ययासम्बनसा हिवः अयासन्दृव्यमरदैप-याना घेहि भेषजम्‌ प्रजापत ईइव्येषा इष्टेभ्यः स्वाहया वषडनषट- भ्यः श्वाहा भेपजं दृरिष्यं स्वाय निष्करत्यं स्वाहा दारा ध्यै स्वाहा | देवीभ्यस्सन्‌भ्यः स्वाहा टूध्यं स्वाहा सम- द्य स्वाहा 1 अयाथगेऽस्यनपमिशस्तपश्च सत्यमित्वमया अति अयसा मसा धृतोऽयसा हेव्यमूहेपेऽय। नो षटि भपजम्‌ | यदस्मिन्यज्ञऽन्तरगाधयन्बतः क्षता वा | अनयाऽषु्या तच्छमयामि सवे तुप्यन्तु दवा आाचरपन्ता पत्तन ११॥

आज्ञातमनाज्ञातसयतं पतं यद्‌ जततरदः सथेहि तर हि पेत्थ यथातथम्‌ यदकं पनाकयं यद्यत यन्नात्यसाच अधिष्टस्सिएकुशिन्सम युद्रुतं करतु यदस्य कमंण।5- त्यरीरिष यद्रा न्यूनविरकरष्‌ अगभरस्स्वषदवान्प ^ स्विष्टः हुतं करतु यत इन्द्रे भयामहे तत नी जभ्य कृषि मव वञ्छग्षि तवर तन्न उतयें विद्रिपो विग्र जहि स्वस्तिदा पिश स्पततिरनहा पिथधो व्ी यपेन्द्रः पुर एतु नः स्वास्तदा अभमय- कर्‌ः | आभिगी(तयंद्सो उंनमाप्यायय हारा कधैमानः यदा स्ततभ्यो सहि गोत्रा रजासि भूचिषटमायो अध ते स्याम। अमादासं यदहं यप्रस्व द्विष) भिदु | धवं पद्ए्य कस्पय त्व५. देत्थ यथातथ पुरुपसीभती यत्न यद्वः पुरुपसानतः | अग्ने तदस्य कर पए स्व५ हि येत्य यथातयम्‌ यत्पाकना मनसा दीनदक्षा यत्नस्य मन्वये पतीसः अश्रिरद्धोता कऋतुिद्रिजा- नन्यजिष्टो देवा ऋतुशो यजाति यद्वद च्सो यदथिद्रासः मुग्धाः कुवेन्त्यत्विनः अञ्चिमीं तस्मादेनसः श्रद्धा देधी मुञ्च ताम्‌ १२1

अयाऽभ्रिजतवदा अन्तरः; पूर्वा अस्मन्निपच् सन्वन्सार्ने सुविमुचा विमुञ्च धेह्यस्मासु द्रविणं जातवेदो यच्च भद्रम्‌ ।येवे चतं वरूण ये रष्क यज्ञियाः पाशा वितता पुरुत्रा तेभ्यो इन्द्रः सवितोत विष्णर्धिश्वे देवा मुश्चन्तु मरतः स्वस्त्या यो

(कतः नि

भतानामुद्‌ बुध्यस्वाम्र उदुत्तममिति व्याहतिभिविंहताभेः समस्ता-

[आण दण पर सू° | दरपुभमासमकाश्चः

मिश्च हूत्वा पुवेवद्‌ धुवामाप्याय्य देवा गातुविद शृ्यन्त्ैधुध्वं स्तषठन्धुवया सपिष्टयजुजुषेति मध्यमे स्वाहाकारे बर्हिरनुमहरति यदि यजमानः भवसेत्रजापतेविभान्नाम खोक इति धुवायां यज- मानभागमवधाय सामेष्टयजुषा सह जुहु यादभिस्तणीहि परिधेहि वेदिं जामिं मा हिश्सीरमया शयाना होतृषदना हरिताः सुवणा निष्का इमे यजमानस्य ब्रध्न इति दोतृषदनेर्वेदिमभिस्तीयं कां वोऽयोक्षीतस वो विपुञ्चतिवत्यन्तर्वेदि प्रणीता आसाद्य विमु चाति यं देवा मनुष्येषुपवेषमधारयन्‌ ये अस्मदपचेतसस्ता- नस्मभ्यमिहा रु उपवेषोपविड्ढि नः प्रजां पुष्टिमथो धनम्‌ दविपदा नश्चतुष्पदो धुवाननपगान्कुतति पुरस्तासत्यऽचमुत्कर उपवेष ^ स्थविमत उपगहति १३॥ यथभिचेयोपतेषे शुक्साअ्य॒मच्छतु यं दिष्म इत्यथास्मं नाम-

शर्य प्रहरति निरमुं नुद ओकसः सपत्ने यः परतन्याति निबा-

ध्येन हविषेन्द्र एणं पराश्चरीत, इहि तिख्लः परावत इहि पएञ्च- जने; अति इदि तिक्लोऽति रोचना यावस्सूयां असदिषि

परमां त्वा परावतमिन्द्रो नयतु इहा यतो पुनरायति

शाश्वतीभ्यः समाभ्व इति हतोऽसाववधिष्मामुमित्येत(मिः पञ्च. भिनिरस्येन्निखनेद्धऽवसष्टः परापत शवसे ब्रह्मस रितः मच्छा- मिजान्विश्च मेषां कचनोच््छिषि इति बा यानि घर्मे कपाङानीति चतुष्पदयचौ कपाला वियुच्य सख्यायोक्वस्तयति संतिष्ठते देशैपूणमासौ शेयवन्तं वाऽऽहवनीये सभ्स्यापयेदाञ्येडान्तं शा६- पत्य इडान्तं बाऽऽहबमीये दस्वन्तं गा्ेपत्मे यदि शयन्ते पशा- त्स्या्रदात्तणमपादाय जुह्यामग्रमञ्ज्यस्सुमे मध्यमुपमुति वाऽऽ- ख्यस्थार्यां मकं तस्य भ्स्तरवत्करपः सुक्तवाकाधा शेयुवाक- सस्वगेकामो दरुपुणमासावेककामः सवैकामो वा युगपत्क।मयेताऽ हारपुथक्तषे वा ताभ्यां यावज्जीव यजत त्रिश्शत वा वषाण जीणा वा विरमे पौणेमास्यौ दे अमावस्ये यजेत यः कामयेत-

धनु यामित्युक्त्वा हैकामेव येतेति ।॥ १४

स्थाप्य पाणमासीमिन्द्राय बमधाय पुराडाक्षमकदश्कपालः

मनु नवेपति समानतन्त्रमेके समामनन्ति तस्य याथाकामी पक्रष

२२

३४

दपूर्णमासप्रकाश्चः | = [आ० द्‌० पू० सूर]

परक्रमात्त नियम्यते सप्रदश्चसामिधेनौको यथाश्रद्धदक्षिणः षं वत्यौ संयाज्ये अग्ने शधं महते सौमगाय तव दुन्नान्युत्तमानि सन्तु संजास्पत्यं सुयममाकृणुष्व शत्रू पतामभितिष्ठा महारस वातोपधूत इषिरो वश{ अन॒ तष यदन्ना वेविषादितिष्ठसे पे यतन्ते रथ्यो यथा एथदूक्ध ^ दप्यम्मे अजराणि पश््यस इत्यग्री- षोमीयपकादशकपाटं पोणेमास्यामनुनिव्रपत्यादिर धुते चरं सारस्वतं चरुममावास्यायां पौष्ण चन्द्रभक।दक्षकपारुमपावा स्यायां पौणमास्यां श्रातृन्यवतऽभिचरतो वेनद्राय राजे चर दितीयं वैमृधस्य कुर्याद्यो मत्योज्यौन्या वा विर्भीयान्युष्करो दक्षिणेन्द्रायन्धियावते पुरोडाश्षमेकादशकपालमनुनिवपेलना- कामः प्युकामः सजातकाम एतं याऽनुनिव।प्यं कुर्बीतेतर। वा यमव सश्डयात | १५॥

इन्द्राय वैष धायानुनिवेपेन्यो नेव घोषेव श्रणुयात्स इन्द्र

मचे यो आातन्यवान्स्यात्स इन्द्राय वृत्रतुरेऽथ य. कुत-

नाऽऽतपेत्स इन्द्रायव यो भरातुग्यवान्स्यात्स पांणेमास सस्था- प्येतामिष्टिमननिवेपेदाभ्ायप्णवमेकादश्कपार « सरस्वत्यं चर सरस्वते चर पणमासीमव यजेत चरातग्यवान्नामावास्यायां पितय- ेमवामावास्यायां करते संक्रामे संक्रामे चज ्रातन्याय यहरतीति विद्ायते ठययराध्यममावास्या< सक्रामत्यग्नीपोमायाते मधानानि स्युरमावास्यायां पणेमास्यां भ्रातव्यवतोऽभिचरतो वा साक- परस्थायीयेन यजेत पञ्चकम इत्यमावास्या पिक्रियपे द्रां साय दोहायेवं भातः सायस्साय॑दोदाभ्यां भचरन्ति मातः भातदेहभ्या सर्वैव मातः पात्रस सादनकाल चत्वायौदुम्बराभि पात्राणि भयु चक्ति तेषां जुहूवत्करप आज्यभागाभ्यां भचयाऽऽगरेयेन पुरे दारेनाग्रीपे सुची परदाय सह कुम्भीभिरभिक्रामन्रन््रायाचु- शरूहमाश्रावयेन््रं यजेति संम्रपी १६

यावत्यः कुम्भ्यस्तावन्तो .त्राह्मणा दक्षिणत उपवीतिन ऽपो. त्थाय कुस्भीभ्यः पात्राणि पुरयिता तैरष्वथं जुद्तमनु जहति सिविषटकृद्धक्षाश्च विन्ते समानमत ऊ५५ संतिष्ठते सा पपस्था- यीयो दाक्षायणयज्ञेन सुवभकामो द्वे पौणमार्यौ द्रे अमावास्य यजेताऽ यो ाकपारोऽ््षोमीय एकादशकपाखः; पर्व॑स्यां

आ० दन पू० सू०] द्दपू्णमास्तमकाकः। ३५

पौ "मास्यामा्रेयोऽ्टाकपार रेनद्रं दध्युत्तरस्यामप्रेयोऽष्टाकपाल पेन्राप्न एकादङाकपाः पुवस्याममावास्यायामभ्नषोऽशकपालो भेत्रावरुण्यामिक्षा द्वितीयोत्तरस्यां व्यात्काम इत्युक्तमृते वा जायामुपेयाटसोऽयं द्शपूणेमासयोः म्रम्‌ विकरपोऽनेन दश्यूणै- मासाभ्यां त्रा यजेत तेन पश्चदश वषांणीषट विरमेदयजेत बा संतिष्ठते दक्षायणयज्ञ एतेनेडादधः सासेनियह्ञो वसिष्ठयहः दौनकयज्ञश्च व्याल्याताः १७

रहिष्ठो ब्रह्मा दशगेपृणमासयोस्तं वृणीते भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं स्वा वृणीमह इति वृतो जपत भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिदेषेन सवित्रा भसत आव्विञ्यं करिष्यामि देव सवितरेतं स्वा वृणते बृहस्पतिं दैव्यं अह्माणं तदह मनसे परत्वीमि सनो गायभिये गायत्री शिष्टुभे शिष्टुग्नगत्ये नगत्यनुषटमेऽवषटप्पङ्कत्ये पङ्कः पजापतये भजापः तिरविशवेभ्यो देवेभ्यो विनवे देवा बहस्पतये वृहस्पतिन्रंह्यणे ब्रह्म- भुभुवः सुबवेहस्पतिरदेवानां ब्रह्माऽंमनुष्याणां बहस्यते यहं गोपाभत्युक्त्वाऽपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य निरस्तः. पराग्बसुः सह पाणनेति ब्रह्मसदनात्तृणं निरस्येदमहमवग्बसोः सदने सीदामि भसूतो देवेन सवित्रा बृहस्पतेः सदने ` सीदामि तदृगरये व्र गीमि तद्वायमे तत्मूयौय तत्पथेव्या इत्युपविरत्याह- वनीयमभ्यावृत्याऽऽस्ते कमेणि कमंभि वाचं यच्छति मन्बरवत्सु चा कमसु याथाकामी तूष्णीकेषु यदि मत्तो ग्यादरेदरणरकामृचं व्याहृतीश्च जपित्वा वाच॑ यच्छेष्रह्मन्नपः प्रणेष्यामीत्युस्यमाने १८

पणय यङ्ग देवता वेय त्वं नाकस्य पृष्टे यजमानो अस्तु सप्षौणा९सुङृतां यत्र छोकस्तत्रमरं यज्ञं यजमानं पेद प्रणयेति मसौति सर्वष्वामन््रणेषयेवै वस्तेन कमणा यस्मिन्नमन्त्रयते परोक्ष यत्ञमिति ददिष इृध्मावर्हिषशच पक्षे वृहस्पते परिगृहाण षेदि ^ स्वगा वो देवाः सदनानि सन्तु तस्यां वर्हः प्रथता९ साध्वन्तर- दिस! नः पृथिप्नी देव्यस्त्विदयुत्तरस्मिन्परिग्रह परजापतेऽनुब्रूहि यज्ञमिति साभिभनीरनुवष्यन्तम्‌ वचस्पते वाचपाश्रावयेतामा- भावय यङ्ग देबेषु.मां मनुप्येषविति भवर देवता वेय त्वमत्र

द्पूणमासमकाश्चः} = [ आ० द° पृ७ सू° ]

` सर्वत्रानुषजति मित्रस्य त्वा चकषुषा प्रेक्ष इति पराशित्रमवदीयमानं

रक्षतं ऋतस्य पथा पर्येहीति परिहियमाणप सूर्यस्य स्वा चक्षुषा भतिषयामात्याहियमाण९ सावित्रेण परतिगृह्य पृथिव्यास्त्वा नभौ सादथामीडायाः पद्‌ दत्यन्तरौदे व्युह् तृणानि भाग्दण्ड सादयि- त्वाऽ्दञ्येन स्वा चकुपाऽ्ेक्ष इत्यवेक्ष्य विनेणाङ्न्ेनोषमध्य- मया चाङ्घुस्याऽऽदायमेस्त्वाऽऽस्येन प्राश्नामि ब्राह्मणस्योदरेण बस्पेग्रह्मणेनद्रस्य स्वा जठरे सादयामीत्यसंम्लेतयापिगिरति १९

या अप्स्वन्तदैवतास्ता इद्‌ ^ षरभयन्तु स्राहाद्तं नठरयिन्द्रस्य गच्छ स्वारेत्यद्धिरभ्यवनीयाऽऽचम्य षप्तीना मे मा संपृक्था उधर मे नाभेः सीदिन््रस्य त्वा जठरे सादयामीति नाभिदेशषम- भिगृरति वाख आसनिति यथालिमङ्गान्यरिष्टा विश्वानीत्यचशि- ्टानि भरक्षास्य पापं पुरयित्वा दिश्चो जिन्वते प्राचीनं निन यति मां जिन्वेत्यभ्यात्मं यजास्मे बरह्मभागमाहरति तं परतिगृह्य नासश्रिथिते भक्षयति ब्रह्मन्बह्माऽसि ब्रह्मणे त्वाहृताद्यमामा हिध्सीरषटुतो महम शिवो भनेत्यन्त्यन्वाहायमासन्नमभिमृकरति बरह्मन्भस्थास्याम इतयुख्यमाने देवे सवितरेतत्ते पराह तत्य सुतर भच यज वुहस्पति्रेद्य यहं पाहि यद्वपति पाहि सरमा पर्ष मतिषठेति भसौति मूमिभूमिमगान्माता मातरमप्यगात्‌ भूयास्म पुत्रः षशभियो ने दवे्टि मिद्यताभिति यक्किच ये मृन्भयं भिथेत तदभिमन्त्रयेत ब्रह्ममागं मार्यायाडपिनात्तरेदाः भणे यक्ष्यभिचस्यो अस्मान्सं नः सुज सुमत्या काजवत्येत्याहवनी- मपस्थाय यथेतं भरतिनिष्कामस्येवं विदहिनमिष्टिपशञबन्थानां जद्यत्वं ब्रह्मत्वम्‌ ।\ ५०

इति तृतीयः भश्चः।

याजमानं व्याख्यास्यामो यजमानस्य ब्रह्मचर्य दक्षिणादानं ्रव्यपकस्पनं कामानां कामनं पत्यगाक्गिषो मन्राञ्जपत्यकरणासु- पतिष्तेऽनुमन््रयते प्रणि केचाश्मश्चु बापयतेऽप्यस्पक्ो लोमानि वापयत ईति वाजसनयकं व्रियुदसि विद्य मे पाप्मानगृताटसतय- ुपेमीति य्यमाणोऽप उपस्पुराति तदिद्‌ सर्ैयहेषुपर्पदीनं भव- त्रिं श्रयामि सुरथं यो मयोभूयं उथन्तमारोदति सूर्यम

[जा० द० प° सु०] द्शपुणेमासप्रकाशः।

आदैत्यं श्यतिर्षां ञ्योतिरु्तम शवो यज्ञाय रमतां देवताभ्यः | घसून्सद्रानादित्यानिन्द्रेण सह देवताः ताः पूरैः परिद्लामि आयतने मनीषया इमाम पश्चदश्ची ये भविष्टस्तान्देवान्पार्थ् हामि पूवैः अश्निदैव्यषःडिह तानावहतु पौणेमास५ हविरिदमेषां मय्यामावास्य\^ हविरिदमेषां मयीति यथारिङ्गमाहवनीयेऽन्वाधी- यमाने जपत्यन्तराऽग्री पशवो देवस ^्सदमागमन्‌ तान्पुतैः परि ग्रहामि स्व॒ आयतने मनीषयेत्यन्तराऽ्री तिष्टञ्जपतीह भजा विश्वरूपा रमन्ता गृहपतिमभिसंवसानाः ताः पूतैः परिगु- हामि स्व आयतने मनाषया इह प्ञवो विश्वरूपा रमन्तामर्भ गहपतिमभिसंव सानाः तान्पूबेः परिगृह्णामि स्व आयतने मनी- षयेति गाहेपत्यम्‌ \

अयं पितृणामभ्निरवाद्ढग्या पितृभ्य आ।तं पुरैः परिगहाम्यः विषं नः पितुं करदिति दक्षिणाभरिमजस्चं त्वा५ समापाडा विजय- भाग\ समिन्धतामये दीदाय मे सभ्य विजित्यै शरदः शतमिति सभ्यपन्नमावसथायपमिहराणि शरदः शतमावसथे भेयं मन््रमहि- बध्नियो नियच्छसिवित्यावसथ्यमिदमहमभिष्येष्ठेभ्यो वसुभ्यो यद्ग मरन्रवीपि। इद महमिन्दरज्येषठेभ्यो रुद्रेभ्यो यज्ञं भत्रवीमि इदमद वरुण ऽयेष्ठेभ्य आदित्येभ्य यतन मव्रवम ्यन्वाहितेषु जपति पयस्वतीरो पथय इति पुरा बर्हिष आहर्तोजायापती अश्नीतः) पुरा वत्सानापमपाक- तोरिमावास्यायां परणेमासायोपवत्स्यन्तों नातिसुषहितां भवतोऽमाष- ममाईसमाज्येनाश्चीयातां तदभावे दध्ना पयसा वा बर्हिषा प्ण मासे व्रतमुपति वत्सेष्वपाकृतेष्वमावास्यायां प्रणीतासु अणीयमा-

नास्वासननेषु वा हविःषु व्रतयुपेतीस्युभयत्र साधारणमरनमगन्य-

न्वाधानं बतेपायनपित्येके वतोपायनपन्ननमगन्यन्वाधानमिलयकेः ऽग्न्यन्वाधानं वतोप।यनमक्रनमित्येके पयस्वतीरोषधय इत्यप आ- चामत्युपस्पृश्च॑ति बाऽपरेणाऽऽहवनीयं दक्षिणाऽतिक्रामत्येष एवात

ऊध्व यजमानस्य संचरो भवति २॥

दक्षिणेनाऽऽहवनी यमवस्थाय व्रतयुपष्यन्समुद्रं मनसा ध्याय- त्यथ जपत्यप्ने व्रतपते व्रतं चरिष्यामीति ह्मणो वायो व्रतपत आदिस्य व्रतपते व्रतानां व्रतपते तरतं चरिष्यामीति राजन्यवैश्यौ स्वन्वा ब्राह्मणो ऽथाऽऽदित्यमुपतिष्ठते सश्राडसि त्तपा असि

२७

२८

6 द्शपूणमत्तिद्रकाश्चः 1 [ आ० द° पुर मू० ]

व्रतपतिरसि तत्ते मन्रधीमि तच्छकेयं तेन शके५ तेन राध्यास- पिति यथ्स्तमिते त्रतमुपेयादादवनीयमुपतिषएननय जुजेपेदुभाव्री उपस्तत दवता उपवसन्तु म) अब ग्रारवाट्पवत्तोम्‌ मश्च माप तये पशूनिति साय परिस्तीयंमाणेषु जपत्यारण्यर सायमाक्ेऽश्ना- स्यमापममाशसमपि वा काममा मागांदा मधुन माज्ञातिकाद्पो वा नवा किंचिन्न तस्य सायमर्चयाव्रेन प्रातयक्ष्यमाणः स्यादारण्यायोपत्स्यन्नपोऽश्नाति वा जज्ञभ्यमानो ब्रूयान्मयि दक्षक्रत्‌ इत्यमावास्या« रातं जागत्यपि वा सुप्यादुपरि सेवन शर्यातापि गोपरि शयत बह्मचारा त्वेव स्यदुभयत्र जागरण- मेके सपामनन्त्याहवन।यागारे गार्हपत्यागारे षा शेते ३॥

देवा देवेषु पराक्रमध्वं पथमा द्वितीयेषु द्ितीयास्तृतीयेषु तरिर. कादा इह माऽवत इद्‌ < शकेयं यदिदं करोम्यारमा करोत्वात्मने। श्दं करिष्ये भेषजमिदं मे विश्वभेषजा अश्विना प्रातं युवपिति नपित्वा श्वोभूते ब्रह्माणं वृणीते भूपते सुवनपतं महतो भूतस्य पते ब्रह्माणं स्वा वृगीमह इत्युक्त्वाऽपरेणाऽऽवरनःयं दक्षिणाऽति. करम्योपविर्चति पूरो ब्रह्माऽरो यजमानो भूत कश्च बाद चक्रच गोर वट्‌ खं धथ नश्च पूैकाक्षराः पुरश्चमा पिराजो या इद्‌ विश्व भुवनं व्यानश्युस्ता नो देवीस्तरसा संविदानाः स्रस्ति यक्घं नयत प्रजानतीब्रद्यपूनाः स्थ) को वो युनक्त सवरौ युनक्तु विश्वेभ्यः कामेभ्यो देवयञ्यायं याः पुरग्नाल्यधदन्त्युपरि एस्सवतश्च याः ताभी रश्मिपविमाभिः भद्ध यज्ञपारम दति पणीता; भर्णायमाना अनुमन्वयते यजमान दविरितरप्म्यामीरय- च्यमान भिवेपेत्युचेरनुनानात्यभि^ होतारमिह द्वे इति हविनिरु-यमाणमाभमन्प्रयते हविनित्रेपणं वा पायरमामिपयत्यामि वा मन्त्रयते तदुदित्वा वाचं यच्छत्यथ यज्घं यनक्ति कस्त्वा युनक्ति सवा युनक्त्विति सर्व व्रिहारमनुपरीते ।†

.चतु शिखण्डा युवतिः सुपेशा धृनपरत्तीका भुत्रनस्य मध्ये |

ममृर्यमाना महते सामगाय मह्य धुक्ष्व यजमानाय कामानिति

. वेदि> संमृञ्यमानां योमा हदा मनसा यश्च बाचायो व्रह्मणा

कमणा द्रष्ट देवाः यः श्रुषेन हृदयेनेष्मता तस्येन्ध वन्रण शिरश्छिनद्मीति स्तम्बयनुहियमाणभिदं तस्मे ह्यं करोमि यो

[आ०द ण्पू° सू] दशपु्णमासम्रकाश्ः।

वो देवाचरति ब्रह्मचर्यम्‌ मेधावी दिश्ु मनसा तपरू्यन्तदुंत- शरति मानुषी ध्वित्युत्करमभिगह्यमाणं यज्ञस्य त्वा परमयाञन- मया परतिमयोन्पया परिगह्णामीति वेदिं परिगृह्ममाणां यदु घ्नन्तो जिहिसिम पृथिवीमोषधीरपः अध्वयवः स्फ्यटतः स्फमेनान्तरिक्षं मोरु पातु तस्मात्‌ यदु द्ध्नन्तों जिष्िंसिम क्रूर मस्या वेदिं चश्मा मनसा देवयन्तः भा तेन हेड उपगाम भूम्याः रिवो नो वि्वैवनेभिरस्त्वित्युद्धन्यमानाम्‌ भूमिभूत्वा महिमानं पपोष ततो देवी वर्धयते पयास्सि य्षिया यद्ग विचयन्ति श्रं चौषधीराप इह शरीरेति फियमाणाप्‌ इडेऽन्य- क्रतुरहमपो देवीरुपन्रुवे दिवा नक्तं ससुषीरषस्वरीरिति मोक्ष- णीरासा्यमानाः उणामृदु पथमान\ स्योनं देवेभ्यो जुष्ट सदनाय बर्हि; सर्वगे रोके यजमानर् हि धेहि मां नाकस्य पष्ठ परमे व्योमन्निति बहरासाद्यमानमद्धिराञ्यमाज्येनापः सम्य वृपुनीत सेतुः पवित्रैः ता देवीः शकरीः कश्षाक्ररेणेमं य्नमवत संविदाना इत्याज्यं गरोक्षणीश्वात्पुयमाना उभावाज्यग्रहा- खपतः ५॥ {4 अ्िभ्रम बर्हिरन्तः पथिव्या९ सभ्पोह्यन्त ओषधीर्विवक्णाः यासां मृटमुदवधीः स्फ्येन शिवा नस्ताः सुहवा भवन्तु सुभ- नसो यजमानाय सन्त्वोषधीराप इह शकरीश्च | टष्टिचावा पजन्य पना विरोहयतु द्िरण्यवणौः शतवरशा अदब्धा इत्यन्तर्वेदि बर्हिरासन्न चतुःशिखण्डा युवतिः सुपश्च घुतमरतीका वयुनानि वस्ते सा स्तीयेमाणा महते सामगाय सा मे धुक्ष्व यजमानाय कामान्‌ शिवा मे शग्मा चैषि स्योना मे सुषदा चैध्युजं स्वती मे पयस्वती चैधि इषमूर्जं मे पिन्वस्व विशं पृष्टिमे पिन्वस्वाऽऽयुरनाद्यं मे पिन्वस्व भरा पशून्मे पिन्वस्वेति स्तौयमाणां धुवोऽसीव्येतः प्रतिमन्त्रं परिधीन्परिपीयमानान्‌ अस्मिन्यह्न उपभूय इचु मेऽविक्षोभाय परिरधन्दधापि | धतां धरणो धरः यानश्रदरषा्सि निरितो नु दाता इति युनन्षि त्वा ब्रह्मणा देव्येनेत्याहवनयं तेजिष्ठा ते तपना या रोचना पर्योषन्ती- स्तन्धो यास्ते -अभे.। ताभिरवेमाण्यभितो व्यस्रस्व मा त्वा! दभन्यः जञहनः पिश्चाचा ईति विच्छिननि विधृतीभ्या५ सपत्नाञ्ञाताः

२३९

दैपूणेमासमकाश्चः। = [ मा० द० पू० सृ० ]

न्ध्रातृव्यान्ये जनिष्यमाणाः विशो यनच्छ्राभ्यां विधमाम्यना- न्ट५ स्वानामुत्तमोऽसानि देवाः विज्ञो यश्च बुदमाने :अर- तिं विष्वं पाप्मानममतिं दुमंरायुम्‌ सीदन्ती देधी सुद्तस्य रोके धृतौ स्थो विधृती स्वधृती पाणान्माये धारयतं भजां मयि धारयते पशून्मयि धारयतभिति विधुती आसाद्यमने अयं मरस्तर उभयस्य धता थतां भयाजानामुतानूयाजानाम्‌ स॒ दाधार समिधो बिश्वरूपास्तस्मिन्सचो अध्यासादयामीति भस्तरमासाद्यमानमारोह प्रथो लु देवयानान्यत्रषयः प्रथमजा ये पुराणाः हिरण्यपक्षाजिरा संभृताङ्गा वहासि मा सुछृतां यत्र काकाः जुषटरतति धृताची गायत्रीयाम्नी कविभिरेषाणा। अन्य- यमाना यज्ञमनुयच्छस्व सुनीति यङ्ग नयास्युप देवानाप्रेयेन शयेणा दैव्येनेति जुष्‌ अवाहं बाध उपभृता सपतनाञ्ञाता- न्ातुव्यान्ये जनिष्यमाणाः दोहै यज्ञ< सुदुघामिव पेनुमह- ततरो भूयासमधरे मत्सपत्नाः सुमृदस्युपभृदूधृताची भैष्टुमेन च्छन्दसा विश्ववेदाः अव्यथमाना यज्ञमनयच्छस् सुनीति यज्ञं नयास्युप, देवानन्रेण रमणा दैव्येनेत्युपमृतम्‌ ।योमा वाचा मनसा दुमरायृहदाऽरातीयादमिदासदप्ने इदमस्य चित्तमधरं ध्रुवाया अहमुक्तरो भूयासमधरे मत्सपत्नाः ध्रुवाऽति घरणी धनस्य पूणां जागतेन छन्दसा विश्ववेदाः ! अव्यथमाना यद्ग गनुयच्छस् सुनीति यततं नयास्युप देवान्वैशवदेषेन र्मणा दैभये. नेति धरुवाम्‌ स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुग रोके दिवि सीद्‌ पृथिव्यामन्तरिकषऽदमुत्तरो भूयासमधरे मत्सपत्नाः अय सुपो अमिनेदति हामाञ्छत- परश्डन्दसाऽऽुषटुमेन सवां यज्ञस्य समनक्ति विष्टा बाईस्पस्येन रमणा दैव्येनेति सवम इय स्थाली वृतस्य पूणाऽच्छिभ्मपया दतधार उरसः मारतेन देण दैवयनेत्याज्यस्थालीम्‌ त्िरसि गायतं उन्दस्तपय मा तेजसा ब्रह्मवर्चसेन तुरि टमं उन्दस्तपैय मौजसा वीर्येण तृ्िराकि जागतं छ्दस्त- पेय मा भजया पशुभिरिति पुरोडाशानज्यमानान्यङ्गोऽसि सर्वतः भितः सवेतो मां भूतं भविष्यच्छूयता९ शतं मे सन्त्वाशिषः ससं मे सन्तु सूनृता हराबतीः पशुमतीः प्रजापतिरसि सक्तः

[ भा० द० पूर सू°] द्रेपुण्भासपकाश्चः |

भितः सवेतो मां भूतं मविष्यच्छरयता« श्तं॑ भे सन्त्वारिषः सदलं मे सन्तु सूनृता इरावतीः प्चुमतीरिस्याभरेयं पुराडाशमासन्नमभिमृशाते सवोणि वा दवीश्मीदमिन्दरियममूतं वीयमनेनेन्द्राय परचवोऽचिकित्सन्‌ तेन देवा अवतोप माभिहषमूजं यक्नः सह ओजः सनेय५ शतं मयि भरयता- मिति प्रातर्दोहं यत्पृथिवीमचरत्तस्षिष्टं येनासिश्वद्रमिनद्र प्रजापतेः इद तच्छक्रं मधु वाजिनीवद्येनोपरिषटदधिनोन्महेनद् दधि मां धिनोतिविति दभ्यं यज्ञः समसदद्धविष्पानचा साश्ना यजुषा देवताभिः तेन छोकान्त्सुभवतो जयेमेनद्रस्य सख्यममृत- स्वमर्यामिति सवौणि हवीषि यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमानाय महम्‌ अप ॒तमिन््राभ्र गुवनाश्चदेतामह परजां वीरवतीं विदेयेत्येन्द्राम्रं ममामने वर्चा विह्ेष्वस्त्वित्यनुबा- फैन सवाणि हवीश्ू्यासन्नान्यमिगृशेदष्ट वो चतुरहोज्रा पणं मास्या९ हवीभ्स्यापन्नान्यभिमशेतखजाकामः पश्चद्येत्राऽपावा- स्याया५ स्वगंकामो नित्यवदेके समामनन्ति

दक्ञहोतारं बदेत्पुरस्तात्सामिषेनीनामङ्धिरसो माऽस्य यजस्य भातरनुवाकेरवन्त्विति सामिधेनीनां भतिपदि जपत्यनूच्यमानास द्श्रहोतारं व्याख्यायोच्छष्मो अग्न इति समिष्यमानं समिद्धो अभिराहतः स्वाहाषतः पिपतुं नः स्वगा देवेभ्य इदं नम इतिं समिद्धं मनोऽसि भ्राजापत्यमिति सरोवमाघायेमाण५ सुर्यमन्वा- रभ्य वागस्येन्द्रीस्यनुमन््यते देवाः पितरः पितरो देषा योऽहमसिमि सन्यजे यस्यास्मि तमन्तरेमि स्वं इष्ट५ स्वं दत्त स्वं पूत५ ५८ श्रान्त स्व हुतम्‌ तस्य मेऽप्रिरुपदरष्टा बायुरुप- श्रोताऽऽदित्योऽनुख्याता दयोः पिता परथवौ माता भजापतिबेन्धुयं एवास्मि सम्यज इति होत॒परवरेऽध्वयुपरवरे प्रवियमाणे चत्‌- होतारं व्याख्याय वसन्तमृतूनां म्रीणामीस्येतः मरतिमन्त्रं मयाजना- मुत हृतमेको ममेका तस्य योऽस्मन्द्रष्टि यं वयं द्विष्मो दो ममे तस्य त्रयो मप पिस्चस्तस्य चस्वारो मम चतलस्तस्य पश्च ममर तस्य किचन येोऽप्माद्षटि यं वयं द्विष्म इत्येतेश्च मतिमन््रमग्रीषोमयोरदं देवयस्यया वचश्षुष्मान्भूयासमित्याञ्य- `

४१

४२. दशेपूणमासपकाश्चः } = [ मा० द° पृ० सु

भागौ विहूतानुमन्त्रणो चाऽभरिना यज्ञ्शषुष्मानमेरहं देवयज्यया चक्षुष्मान्भरयास« सोन यज्ञशवकषुष्मा सोमस्याहं देवयज्यया चश्षुष्मान्धरयासमिति विहतो पश्वदोतारं बदेत्पुरस्तादविरवदान- स्याभेरहं देवयज्ययःऽननादो भूयासपित्याय्रेयः दहतमनुमन्त्र यतेद्‌ न्धिरसीत्युपारय्ुयाजमग्रीषोमयोरित्यग्नीषोमीयमिन्द्राभियोरित्यै- ्द्राभ्रमिन्द्रस्येव्येन््र< सानाय्यं महेनद्रस्येति मादृन्द्रमघ्रेः स्विष्टकृत इति सौविष्टकृतं पुरस्तात्स तोऽन्यदेवतान्येके समामनन्ति ९॥

इन्द्रस्य वृस्यां देवयस्यया सपत्नो वीयंवान्मूुयासमि- न्द्रस्य चातुरं देवयज्यया त्रातो भूयासं व्रावाषए्थिव्योरहं देव- यज्ययोभयोर्छोकयोकरैध्यासम्‌ भूमानं प्रतिष्ठां गमेयमित्येके पूष्णोऽं देवय्ञ्यया प्रजनिषीय पजया पद्भिः सरस्वत्या अहं देवयञ्यया वासमन्नाच्ं पुपेयं विश्वेषां देवानामहं देवयज्यया भैः सायज्यं गमेयमयैम्णोऽं देवयज्यया स्वरम लोकं गमेयम- दित्या अहं देवयस्यया प्र प्रजया पञ्चभिश्च जनि्पीयेन्द्रस्य- न्द्रियावतोऽहं देवयज्ययेन्द्ियाग्यन्नादो भूयासमिति यथालिष्खः ञ्ैकृतीरभिमा दुरिष्टात्पाप्विति भारिन्नमवदीयमान५ सुरूपवष- वणे एहीतीडां भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत रएदीतीडाया उपा भशुपहवे सम देवगपरीजेपति विदसि मनाऽसि धीरसि रम्ती रमतिः सुदु; मूनरी्युचेरुपरे सप्त मनुष्यगवीः देरवर्देवैरमि मा निवतेध्व५ स्योना; स्योनेन यतेन मा सथुक्षत नम इदमुदं भिषगुषितरेह्या यदद सयुदरादुद- चन्निव सुचा वाग्रे विभस्य तिष्ठति श्रङ्गेभिदशभर्दिशनेति चरोषहूयमानायां बायविड ते मातेति दोतारमीक्षमाणो वापं पनसा ध्यायेत्सा मे सत्याज्ीरेत्यारिः्वाशमं उजमितिं चेडाया अदं देवयज्यया प्ुमान्भूयासमित्युष्ूतामिडा भेुः सष्ट्वत्सा आगादूर्जं ॒दृहाना पयसा भपीना सा नो अनेन हविषोत गोभिरिडाभ्यस्म( आमाईदिति भक्षायाऽऽहियमाणामुक्त इहाभक्षो माजेनी व्रध्न पिन्वस्व ददतो मे मा क्षाधि षैतोमे मोपदसदिशां क्टृप्तिरसि दिशो मे करपन्तां करपन्तां मे दिश्षो देवीश माुषीथाहोरातरे मे कसमेताम्ेमास। मे कल्पन्तामृतवो

{

ज० द० पू०सू्‌०] दक्ेषुण॑मासमकाश्चः |

कल्पन्तां संवत्छरो मे कलयतां क्टृपिरासि कस्पतां इति बिष

पुरोडाज्ञमासनमभेमशति १०

अनं मरतिदिश्च व्युडत्याश्ानां स्वाऽऽगापारेभ्यतुर््यो अप्र तेभ्यः इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम्‌ ब्रह्मपा हि भजतां भागो भागं मा भागा भक्त निरभागं मजामः। अप- स्पि।षध।जिन्व॒द्िपारपादि चतुष्पादव दिवो वृष्टिमेरय ब्राह्मणानामिद्‌« हविः सोम्याना< सोमपीथिनाम्‌ निभक्तोऽ- ब्रह्मणो नेहाब्राह्मणस्यास्तीत्युपहूतो चौः पितोप मां श्रीः पिता हयतामभ्रिरप्रीध्रादायुमे वचसे जीवातवे पुण्यायोपहूता पृथिवी मातोप मां माता पृथिवी हयतामभ्रिराग्रीधरादायुषे वच॑से जीवात्वै पण्यायेत्याग्रीध्रमागस्थ वेशेषिकं ब्रध्न पिन्वसे सयन्तवैधन्वाहायैमासन्नमभिगृशषतीय स्थास्यमृतस्य पुणी सह- सधार उत्सो अक्षीयमाणः दाधार एृथिवीमन्तरिक्षं दिवं तेन।दनेनातितराणि मस्युमिति चोक्तः संमषोऽन्वा- ह्यस्य दानमेषा पे घ्ने समिदितेयानूयाजिकी५ समिधमाधी- यमानां ते अप्न आष्ट्राभ्यहं वा क्ष पेतञ्रन्‌ प्रजां तस्य मूढं नीचेदेवा निदश्चत अग्ने यो नोऽभिदासति समानो यश्च निष्यः इध्मस्येव म्क्षायत। मा तस्योच्छेषि किचनं।योमां षटि जातवेद यं चाहं द्ेप्मि यश्च माम्‌ सव।५स्तानय्े संदह यावा द्वेषि ये मामित्याहितायामभ्रं बेदिवेर्हिः भृत हदि- रिध्पः परिधयः सुचः आञ्यं यज्ञ ऋ्वो यजुय।ज्याश्च बषट्‌

काराः; सं मे संनतयो नमन्ताभिध्मसंनहने हैत इते समाग

न्हुतान्सप्रहोतारं वदेत्पुरस्तादनुयाजानामुपरिषटद्रा ११॥ बर्हिषोऽहं देवयञ्यया अजागान्भूयासमित्येतैः अ्रतिमन््रमनूः

याजान्हुत९ हुतमुभी बाजवत्थौ जपतो वभून्दवान्यक्ेनापििं

रुद्रान्देवान्यकषेरनापिमिमादित्यान्देवान्यज्ेनापिपेपिति प्रतिमन्त्रं परिः धोनञ्यमानान्त्समङ्कं बर्हिहपरेषा पतेन समादित्मवेसुभिः

मरुद्धिः 1 समिन्द्रेग विन्बेमिदेभिरङ्नं दिव्यं नमो गच्छतु यस्स्वःहेति पस्तरमञ्यमानमगरेरहमुलि पमनूञ्जेषमिति यथाशिङ्क ^ सृक्तवाकदेवता यदा चास्य होना नाम्‌ गृह्याथ , ज्रूयादेमा

४२

दपुणेमासपरकाच्चः = [ आ० द० पूर सु० |

अभ्मन्नाक्षिषो दोदकामा इति सा मे सत्यारीर्दवान्गम्पराञनुष्टा- उलुष्टतरा पण्यात्पण्यतशऽरेडता पनसा देवान्गस्याज्ञो देवाना- च्छत्वदो म॒ आगच्छतिति रक्तवाकस्याऽऽशिःपु यत्कामयते तस्य नाम गृहणाति रोहितेन स्वाऽभिर्दैवतां गमयचविित्येतंः प्रति- पन्त्रमग्नीधा प्रस्तर प्रहियमाणं दिवः सीशोऽवततः पृथिव्या अध्युस्थितः तेना सहस्रकाण्डेन द्विषन्त श्ोचयामासं द्विषन्मे

बहुं शोचत्वीपधे मो अह९ श्ुचमिति परस्तरतृणे भद्दियमाणे वरि

ते मुञ्खामीति परिधिषु विमुच्यमानेषु क्िष्णोः श्रयोरिति शेयु- घाके यज्ञ नमस्ते यज्ञ नमो नमश्चते यज्ञ॒ श्विन मे संतिष्टस स्यनेन मे संतिष्ठस्य संभूेन मे संतिष्ठत ब्रह्मवचेसेन मे संतिष्ठस्व यङ्ञस्यधिमनु संतिष्टस्वोप वे यज्ञ नमडउप ते नम उप ते नम इतिच इष्टो यक्नो भगुमिद्रैविणोदा यतिभिरारदां वसुभिराश्चीवान्‌ अथवेभिस्तस्य मेष्टस्य वतिस्य द्रविणेहाऽऽगमे- रिति सरसरा हतम्‌ १२॥

` सोम्र्याहे देवयस्यया सुरेता रतौ धिषीयेति यथारिङ्ं पत्नी- संयाजान्हुत ^ हतर राकाया अह देवयज्यया ्रजावान्भृयास सिगीबारया अह दवयज्यया पहमान्भयासं इदा अहं देवय- ञ्यया पुष्टिमान्प्मान्भूयासमिति कास्या राकाया अदं देवय- स्यया भजावती भूयास {सनीवास्या अह ेर्यज्यया पश्ुमती भूयासं हृदा अदं देवयज्यया पुष्टिमती प्हयुमती भूया- समिति परन्यनुपन््रयत दृडाऽस्मानसु वस्तां धृतेन यस्याः पुनते देवयन्तः वैश्वानरी रक्री वाद्रधानोप यङ्घमस्थित पैग्वदेवीस्याव्येडामन्तवेदै वेद निधायाभिमशति बेदोऽसौप्ति पुरा षिदेयेति यद्यहतुन्यस्याभिध्यायेत्तस्य नाम भृह्णीयाच- देवास्य सर्व षृङ्कः इति बिङ्ञायते या सरस्वती निशषोभनीना तस्यां मे शस्व तस्यास्ते भक्तिवानो भूयास्मेति फलीकरणरोमे हते 'धृखं विमृष्टे षुये्ञ बसुमान्यङ्गस्तस्य मा ग्चस्य बसोतैसु मतो वस्वागच्छत्वदो आगच्छति समिट षयुहतय॑नुमन््यते . यस्कामयते तस्य ताम गह्णाति सं यज्ञपनिराशषिपेति यजमान भाग भाश्चति॥ १२॥

{ ऋ० द० पृ० सृ०] ददैपूणेमासपकाशः। ४५

दधिक्रान्णो अकारिषमिति सायदोदमिद हविरिति भातरं नाब्राह्मणः सानाय्यं भाश्चीयादन्त्वैदि भरणीता्वध्वयः संतता- मुदकधारा५ स्रावयाति सदसि सन्मे भूया इत्यानीयमानायां जपपि भ्राच्यां दिशि देवा ऋत्विजो मानेयन्तामित्येतैयंथालिङ्गः च्युत्सच्य समुद्रं वः प्रहिणोपि स्वां योनिमपिगच्छत अच्रिः जया भूयासं मा परासेचि मत्पय इत्यन्तर्वेदि शेषं निनीय यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु तेनं मे वाजिनीवति मुखमङ्धि सरस्वति या सरस्वती पेक्म्भटया तस्यां मे रास्व तस्यास्ते भध्वीय तस्यास्ते भूयिष्ठभाजो भूयास्मेति युखं बिग उभौ कपारविमोचनं जपतो विष्णोः क्रमोऽसीति दक्षिणे वेचयन्ते दक्षिणेन पदा चतुरो विष्ण॒क्रमान््ाचः क्रामल्युत्तर॒त्तरं उयायाशसमनपिहरन्सन्यं नाऽऽहवनीयमतिक्रामस्यवस्थाय चतुर्थ जपति विष्णुक्रमान्विष्ण्वतिक्रमानतिमोक्ष निति ग्यतिषक्तानेके समामनन्ति विनिरूढानेकरेऽभिना देवेन पृतना जयामीति विष्णव तिक्रमा ये देवा यज्ञहन इत्यतीमोक्षा अगन्म सुव; सुवरगन्पे- त्यादित्यमुपतिष्टत १४॥

उन्नय मित्रमहः सपत्नान्मे अनीनक्षः दिवैनाच्विद्यता जहि नि्रोचन्नधरान्कृधे उथन्नय 1२ नो भज पिता पुत्रेभ्यो यथा दीघायुतवस्य देशिषे तस्य नो देहि सूयं उन्न मित्रमह आरेद्चत्तरां दिवम्‌ हद्रोगं मम सयं हरिमाणं नाश्य शुकेषु मे हरिमाणं रोपणाकासु दध्मसि अथो हारिद्रवेषु मे हरि माणं निदध्मसि उदगाद्‌ यमादित्यो विश्वेन स्सा सह द्विषन्तं मम रन्धयन्मो अहं द्िपतो रधम्‌ यो नः शपादशपतो यश्च न; शपतः सपात्‌ उषाश्च तस्म निभ्रुक्च सवं पाप समरहता- मिति चेनद्रीमाहतमन्वावतं इति भदक्षिणमावपेते यद्यमिचरेदिदमद- ममुष्याऽऽमुष्यायणस्य भाणे निवेष्टयामीति दक्षिणस्य पदः पाष्या निगद्‌ नीयाुष्या भवन्तु या लक्ष्मीः परामवन्तु याः पापीरित्युक्त्वा समहं भनया सं मया भजेति पुनरुपावतेते समिद्धो अरे मे दीदिहि समेद्धा ते अभ्रे दीव्रासमित्याहवनीयमु- समिन्धे | वसुमान्य्नो वसीयान्भुयासभिस्युपतिषटते १५

द्रोपूणमासप्रकाक्चः | = [जार द° पृ० सृ° |

यो नः सपत्नो योऽरणो मर्तोऽभिसखति देवाः इध्मस्येव पक्षायतो मा तस्योच्छेपि किंचनेति चाप्र आयु पि पवस इत्या- करिपावमानीभ्यां गाहैपत्यमुपतिष्ठते अग्ने गृहपत इति पुत्रस्य नाम गह्णाति तामाक्गिषपाश्ञासे तन्तव इत्यजातस्यामुष्मा इति जातस्य ज्योतिषे तन्त्र. त्वाऽसावदु मा तन्वच्छिग्नो दंग्यस्त- न्तुमां मचुष्यश्छरदि दिन्याद्धाश्नो मा च्छित्िमा मानुषादिति परियस्य पुत्रस्य नाम गृह्णात्यग्रे ब्धे स्वदितं नस्तन थै पितुं पच शां तोकाय तनुषे स्योन इति दक्षिणां ज्योतिषे तन्ते स्वेत्य- नत्वदपविकति पुवैव्नामग्रहणं ज्योपिरसि तन्तव इत्युपातध्य जपति वेदमुपस्थ आधायान्तर्वेासीनोऽरमोक्षाञ्प्त्यत्र वेद्‌- स्तरणं यजमानभागस्य प्राश्चनमेकेः सपापनन्ति कस्त्व। युनक्ति स्वा विगुश्चत्विति यञ्च विमशचत्यमपने व्रतपते वतमचारिषपिपि व्रतं विसुजते यज्ञो बभूरति यज्गस्य पुनराखम्भं जपति गोमानिति प्राड्देत्य गोमतीं जपत्यत्र वा यजमानभागं पराश्चयाद्रह्नश्चं चम उप घमआयुश्वमे बंचमे यञ्च शिवो मे संति यङ्ग स्विष्टो संतिष्ठस्व यङ्गारिष्टो मे संतिष्ठस्व ते दशेपुणेमासाभ्या^ सोमिन पुना वषट जपति वृष्टिरकिःटृश्च मे पाप्यानमृतास्सत्यमुपामाित्तषवाऽप उपस्पृशति तदिद्‌ सवयश्ेषुपस्परनं भवति ब्राह्मणाः स्तपपितवा इति स्परेष्यति प्रवसन्काटे विहारमभिभरुखो याजमानं जपि भाचो दिष्णुक्रमान्क्रामति भराङ्दरेत्य सोमतीं जपति जपति ॥१६॥

इति चतुथः भक्ष;

[ भा० दण पृ० सु०] दर्पूशमासपभकाश्चः।

दा्शपीरणमासिकाश्रलायम) यह सूत्रम्‌

अथेतस्य समाम्नायस्य विताने योपि व्यामोऽग्यापेय- अमृतीन्याह वेतानिकानि द्श्पूणेपरासौ त॒ पूर व्याख्यास्यामस्त- न्त्रस्य तनाऽऽम्नातत्वादशेपूणेममसयोदेविःष्वासननेषु होताऽऽम- न्तितः अगुदगाहवनायद्दस्थाय भाङ्पुखो य्ञोपवरीत्याचम्य दक्षिणावद्धिहरं भपद्यते पूर्वेणोत्करमपरेण प्रणीता इध्पमपरेणाभ- णीते चात्वा चात्वाल्वत्सतत्तीयेमित्याचक्षते तस्य नित्याः

भाञ्चधेष्टा अङ्कन्धारणा यज्ञोपर्व।तश।चे विहारदग्यावत्तिश् तत्र॒ सच॑त्कमेकाद्मावचनं दक्षिणं पतीयादनादेश्चे छमेचोदनायां

तारं ददातीति यजमानं जुद्रोति जपतीति भायभित्ते ज्नह्याणम- चं पादग्रहणे सूक्तं सक्ताद हीने पादेऽयके तुचं सरत जपानु मन्नणाप्यायनोपस्थानान्यु्पा मन्त्रा कमकरणाः प्रसङ्खगद्‌ पवादो बलीयान्मष्यामिहूततरेण पदेन वेदिभोण्योत्तरया पाष्णीं समां निधाय भपदेन व्हिराक्रम्य संहितौ पाणी बारयन्नाकाश्च- चत्यङ्कढी हदयसंमितावङ्कसमितां वा च्राषापृथिन्योः संधिमी क्षमाण एतद्धोतुः स्थानमासनं वा सवेत्रैवेभूतो षरचनादन्यत्मे- पिती जप्रति १॥

नमः भवक्ते नम उपद्र नमोऽनुख्यात्रे दृदमनुवक्ष्यति इदमनुवक्ष्यति षण्मोवीरंहसस्पन्तु द्रोश्च पृथिवी चाच राति आऽऽपद्योषधयश्च वाक्समस्थितयह्नः साधुच्छन्दांसि भपन्ेऽहभेव मापयुपिति स्वं नामाऽऽदिश्चेत भूते भविष्यति जाते जनिष्यमाण आमजाम्यपाव्यं वाचो अज्ञानिति वहे्यङ्कस्यम्राण्यवषृष्य नेद रमया पदून्मयीति प्रतिसंदध्याद्रमे मे द्यावापृथिवी यमाव सूर्यो वमे मे सन्तु तिरधिकाः तदद्य वाचः परथमं मसीयेति समाप्य सामिधनीरन्वाह हिम्‌ ३।ति हि*फत्य भूभुवः स्वरो मिति जपत्येषोऽभिर्दिकारो भूभृवः स्वरिमे जपित्वा कौत्सो दि करोति पुत्रं जपं जपत्यथ सामिधेन्यः भ्र बो वाजा अभि.

१५

दयदोऽप्र आयाहि वीतये गणान इरेऽन्प्रो ममस्यस्तिरोऽपं दत

४९

दरीपर्णमासमकाञ्चः | = [ मा० द° पू० सू० ]

वणीपरं समिध्यमानो अध्वरे समिद्धो अग्र आहृतेति द्वै ता एकशरु- तिसेततमनुत्रयादुदात्तानुदा स्वरितानां परः संनिकषं एकशतं स्वरादिमगन्तमोक,रं जरिपात्रं मकारान्तं कृत्वोत्तरस्या अधेर्चऽव- स्येत्तत्स॑ततमेतदवसानमुत्तर दानमविपरपोहे समाप्त परणतेनावसनं चतुप)त्रोऽवसाने तस्यान्तापत्तिः स्पर्शेषु स्ववग्येश्ुत्तममन्तस्थासु ताँ तामनुनासिकां रेफोप्मस्वनुस्वारं रिः पमरथमोत्तमे अन्वाहाध्यधं कारमध्यर्पामुक्त्वाऽवस्यदथ द्रे दरे मथममुत्तमस्यामथाध्यरधा ताः पञ्चदशाभ्यस्ताभिरेतेन शक्लयाल्यानिगद्‌ानुतरचनामिषटवनरसस्त- वनानि स्वन्यत्राध्यधकारं जपः पागभिर्हिकारानामिर्दिका- राभ्यासावबहुषु प्रकृस्या नावच्छेदाद्‌ं शखेष्वेव दा ्काणाममि- हिंकारः सामिषर्नानामुत्तभन प्रणत्रेनाप्रे मर्ह असि ब्राह्मण भार तेति निगदेऽप्ताय २॥

यजमानस्याऽऽ्पयान्पक्रणीते यावन्तः स्यः पर्‌ परं प्रथ पौरोहित्य(न्यजविकशां यजर्षीन्वा राज्ञां सयषां मानेति संशये देषेद्धो मनिद्ध ऋषिषटतो षविपानुमदितः कथिश्चस्तो ब्रह्मसंशितो घृताह्वनः भणीयं्ञानां रथीरष्वराणामतूतोँ होता तूणिषैव्यवा- कित्यव्रसायाऽऽस्पान्र जुूदवानां चमसो देवपानो सें इवामे नेमि- दवेस्त्विं परिभुरस्यावह्‌ देवान्यजमानायेति भरतिपन्र देव्ता द्विती- यया विभक्तयाऽऽदेशमादसमावहेत्यावाहयत्यार् प्रावरयश्नम आबेति तु प्रथमदेवतामभ्र सेममित्याञ्यभामावभ्निममोमा- विति पाणमस्यप्ग्रीपोमयोः स्थान इद्राम्री अमातास्यायामसं- नयत इन्द्रं महद्र वा संमयतोऽम्तरेण हविषी तिष्णुमरपाम्रतरे- यिणोऽतप्रीषोमीयं पणेमास्यां वेष्णवममावास्यायायेके मके कंच- नान्यषामप्युपन्नूनामावह स्वाहाऽयाटूमिया धामानीद्रं हृ्रिमह्ठे ञ्याय इत्युचपेर्थऽन्थे तद्रचनाः परोक्षास्तानुपारचवौ भत्यक्ष- मुपा परतिचोदनमाबाहनं सवौ आदिश्य सकृदेकभदानास्वथो- तरेषु निगमेष्वेकाभिव संस्तुयारसमानां देषतां समानार्थामव्यव- हितां सकृन्निगमेष्बोहूरास्रावापिकास दर्वा आञ्यपः आवहा हात्रायाऽऽवह स्वं महिमानमावहाऽऽवदं जाततरेद; सुयजा यन. त्याबाद्न यथास्थितमूध्वजानुरूपभिश्योदग्बदव्य्च तृणानि भुमौ

{ भा० द० प० सू] दर्पर्णपासमकाशः |

प्रदिशं इयाददितिमाताऽस्यान्तरिक्षान्मा च्छेत्सं रिदमहमभिना देवेन दंवतया जिवृता स्तोमेन रथंतरेण सान्ना गायत्रेण च्छन्द साऽगिष्टोमेन यज्ञेन वषट्कारेण वजेण योऽस्मान्दरेष्ि य॑ वयं द्विष्मस्तं हन्मीत्याश्रावयिष्यन्तमनुमन्त्रयेताऽऽश्राषय यक्षं देवेष्वाश्रवय मां मनुष्येषु कीर्यं यक्चसे ब्रह्म वचेसायेति भ्रवृणानं देव सवितरेतं त्वा वृणतेऽं हयप्राय सह पित्रा वैश्वानरेण दावपृथिवी मां पातामभ्न्होताऽहं मातुष इति मानुप इत्यध्वयीः भरुत्वोदायुषा स्वायुषदोपधीनां रभनेत्पभे न्यस्य धाममिरुदस्थामगते। -अन्वित्यु्तष्ठत्षष्िशाध्वर्यो नव- तिश्च पाञ्चा अभ्रिं होतारमन्तरा विच॒त्ताः सिनन्ति पाकम- तिषीर एतीस्युत्थाय ऋतस्य पन्थामन्वेमि हतेटभिक्रम्य- सेऽध्वयुमन्वारभेत पान्वस्येन पाणिनाऽऽप्रीध्रमङ्कदेशेन सन्येन वेनद्रमन्वारभापहे होतुवूर्ये पुरोहितम्‌ येनाऽऽयशुत्तमं स्वर्देवा अद्किरसो दिवमिति संमागेतुणेखिरभ्यात्म मुखं संमृजीत समागोाऽसि सं मां भरजया पशयुभिमरडढाति सडन्मन्बेण द्िस्तूर्णी सवतरेवं कमावृ्तां सपृषटौदकं होतृषदनमभिमन्नयेतदिदेधिषन्योदत- स्तिष्ठान्यस्य सदन सीद्‌ योऽस्मत्पाकतर इत्यङ्कष्टोपकनिष्ठिकाभ्यां होतृषदनात्तृणं भत्यण्दक्षिणा निरसेभिरस्तः प्रावसुरितीदमहमर्वा- वसोः सदने सीदामीत्युपविशेदक्षिणोत्तरिणोपस्थेनेते निरसनो- पवेशने स्बासनेषु सर्वेषामहरहः भथमेपवेशनेऽपि समाने द्विरिति गोतमः

ब्रह्मौदने भािष्यमाणेऽन्यापेये ब्रह्मा बदिष्पवमानात्मत्येत्य सोमे प्रस॒प्य होता समादापने पशो पत्नीसांयाजिकफे नान्यत्र होतुरिति कौत्स उपविश्य देव ब्दः स्वासस्थं त्वाऽध्यासदेयमि त्यमिदिष होतः. प्रतरां वर्हिषद्षेति जानुरिरसा बर्हिरूपस्पृहयातं र्ध्व जपेद्ुपतये नमो भुवनपतये नमो भूतानां पतये नमो भरतये नमः माणं भपदेऽपानं पपे व्यानं पपे वाचं प्रप्य चक्षुः प्रप शरोत्रं भपय मनः भपय अत्मानं भपय गायत्रीं पपये ष्टुभ भप जगतीं प्रपयेऽनुष्ं पपयये छन्कंसि भपय सूर्यो नो दिवस्पातु नमो महृ्ध्यो नमो अमेकेभ्यो विन्वे देवाः शास्तन मा यथेहाराधि होता निषदा यजीयांस्तदश् वाचः परथमं मसीयेति समाप्प पर्दी इध्मे

पर्‌

दपूर्णमासमकाश्चः ! = [ आ० द० पूर पू° ]

अ, 9

हुचावादापयेन्निगदे नाभनि्दोता ततवग्रहात्रं वेत्तु परावित्र साघ्रुते यजमान देवता यो अभ्रिमित्यवस्राय हतारमष्था इति जपेद्थ सपाषयेद्धुतवतीमध्वेय)ः सुचमास्यस्र देवयुच विन्ववा९ ईन्यमई देवो ईटेऽन्यान्नमस्याम नमस्यान्यजाम यद्ियानिति समाप्ऽस्म- न्निमदेऽष्वयुराश्रावयति मत्याश्राषयंद्‌ग्रोघ्र उत्करदेश्ञे तिष्ठन्स्प्य- मिध्मसनष्नानीत्यादाय दक्षिणागुख इति श्राव्यायनक्रमस्तु भरौ रेषकठित्यौकःरं एवयन्‌

प्रयाजेरन्ति पञ्चैते भरदन्त्येककं परषितो यजत्यागूय।ज्या- दिरनुयाजवनं ये यजामह इत्यागवषटसेऽन्त्यः सवरत्रोस्च॑स्तयां बरीयान्याज्याखास्तयोरादी श्ाबयेद्याज्यान्तं विविच्य संभ्य- प्षराणापकारं केैवचनो व्यञ्जनाम्तो वा पिसजेनीयोऽनत्यक्षगो - पथो रिष्यत इतरथ रेफी लुप्यते रेफौ प्रथमः स्वं नतीयं नित्यं मकारे ये यजामरे समिधः समिधो अञ्न आज्यस्य व्यन्तु षौ षडिति बधुटार इति पथमो वामोजः सह ओजो मयि प्राणापानाविति वपट्कारमुक्त्वोक्च्छाऽनुमन्ययते द्विवा कौ्य वषट्कारस्तथाऽ्चुमन््रणमेतय्राञ्यानिदशेनं तनूनपादग्न आज्यस्य वेत्विति द्वितीयोऽन्यत्र वसिष्ट्ुनकात्रिवश्वयश्वराजन्येभ्यो नरा- शंसो अप्र आज्यस्य वेलिविति तेपामिर) अग्र आज्यस्य व्यन्त्विपि तुतीयो बदिर् आज्यस्य वेत्विति चतुथं अमूं पञ्चमे स्वाहाऽमुं स्वाराऽमुमिति यथावाहितमनुद्रत्य दकता यथाचोदित- मनाबाद्िताः स्वाहा देवा अन्यपा जुषाणा अग्र आज्यस्य व्यन्त्विस्याऽतो मन्द्रेणोध्वं शंयुवाकान्मध्यमेन दमीप्यासिष्- कृत उत्तमेन ेषोऽग्नितराणि जङ्धनदि ति पूर्वस्याऽरज्यमागस्या- नुवाक्या त्वं सोमातति सच्पनिरित्युचगस्य ज्ञपाणो अभिराज्यस्य वेत्विति एवस्य याज्या जुषाणः सोम आज्यस्य इवि बेखि- त्युत्तरस्य ताव्रागरूयाऽऽदेशं यजति सवोश्वानुयाक्यावत्य पपा भन्पा अन्वायात्याभ्यः सौमिकीभ्यश्च या अन्तरेण यैन्ानरीयं परनीसेयाजाेतो केशरो पौणमास्यामनुवाक्यालिङ्गविशषान्ा- मेधेपीन्यत्वं ततो विचारो नित्ये याज्ये इधन्वन्तावमावास्याया- अः भरतनेन मन्मना सोम गीर्भिष उयमित्याऽ्त्रे बाम्यमनम-

[ भा० द० पू७ सू०] दकपणेमासमकाश्चः।

न्तरा याञ्यानुवाक्ये निगदानुवचनाभिष्टवनशच्लनपार्ना चाऽऽ रभ्याऽऽ समापेरन्यचन्ञस्य साधनादापद्यातो देवा अवन्तु इति [+ जपेदपि वाऽन्यां वष्णर्वाम्‌ ५॥ €^ £.

उक्ता देवतास्तासां याञ्यानुवाक्या अशनिमां मुवो यङ्गस्या- यमैः सदक्तिण इति येद ॒विष्णुर्विचक्रमे चिदेव पृथिवीमेष एतामग्रीषोमासवेदसा युवमेतानि दिषि रोचनानीन्द्रा्री अवसाऽऽ- गतं गीभिर्विप्रः ममतिमिच्छपान एन्दरसानासि रय भरससादहिषे पुरुदत शच्रन्पहा\ इन्द्रो ओजसा भुवस्त्वमिन्द्र ब्रह्मणा मरह निति यद्यग्नीषोमीय उपांट्युयाजोऽग्रीषोमा यो अद्य वामाऽन्यं दिवो मातरिश्वा जभारेत्यथ च्वष्टतः पिप्रीहि देवे उश्तां यदिषठत्यनुवाक्या ये यजामहेऽ्रि सिवष्ङृतमयालभ्रिरित्युक्त्वा षष्ट्या विभक्त्या देबतामादिष्षय प्रिया पामान्ययाजिस्युपसंतनुया- देवगुत्तरा अयाच्याङ्िति स्वैव तासां पुरस्तादाज्यान्तमनुक्रम्य देषानामाज्यपानां भिया धामानि यक्षदगनेहतुः भिया धामानि यक्षत्स्वं महिमानमायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविरगर यदद्य विशो अध्वरस्य ह्‌।तरित्यनवानं यजति प्रत्या वा ६॥

भदेशिन्याः पर्वणी उत्तमे अञ्ञयि्वोटयोरभ्यातमं निमि वाचस्पतिना ते हृतस्येषे भ्राणाय प्राश्चामीत्युच्तरमुत्तरे मनसस्प- तिना ते हृतस्योर्जऽपानाय प्राश्नमीत्यधरमधरे स्पृष्वो- दकमञ्चटरिनेखां प्रतिग्रह सव्ये पाणां कृत्वा पश्चादस्या उदगङ्ख- कि पाणिमुपधायाबान्तरेगमवदापयीतान्तरेणङ्खन्मङ्खगखीश स्वयं दितीयमाददीत मराखब्धामङ्कष्ेनाभिसंगृह्य पत्याहूत्याङ्ख- कीरमुष्टिं कृत्वा दक्षिणत इनम परिगृद्याऽऽस्यसंमितायुपह्ययते प्राणसंमितां वा इन्येपएूता सह दिवा बहताऽऽदित्येनोपारस्म इव्ग यतां सह दिवा बृहताऽऽ्दित्येनेग्यपदूता सहान्तरिक्तेण वामदेव्येन वाय॒नोपारस्मा इयतां सहान्तरिक्षेण वामदेव्येन वायुनेगोपहूतां सह पृथिव्या रथतरेणाभ्रिनोपास्मी इग् इयतां सह प्रथिव्या र्थतरेणाभिना उपहूता गावः सहारचिर उप मां गाव; सहाश्निरा यन्तामुपहूता . धेनुः सष्कषेभोप भां धेनुः;

५२

५४ दरपूणमासथकाशः 1 = ({ आ० द० पृ० षु०]

सदक्रषभा छयतामुपदूता गौैतपचुप मां गौधतपदी हयतमु- पूता दिव्याः सप्र होतार उप मां दिव्याः सप्त हतारो इगन्ता- मुपदूतः सखा भक्ष उप मां सखा भक्षो ह्यतामुपदूतेन्य दृष्टिरुप मामिना ॒वष्टदेयतापित्युपान्थोचेः इनोपदूत पूतेन इव्य ह्यतामिोपदूता मानवी घृतपदी मेत्रामरुणी ब्रह्मदेवकृत- मुषदूतं दैव्या अध्वयंव उपहूता उप्ता मनुष्याः इमं यज्ञमवां यज्ञपतिं बथानुपदते च्ावापथिवी पुतन ऋताव देवी देवपुत्रे उपहूतोऽयं यजमान उत्तरस्यां देवयञ्यायामुपदूतो भूयसि ई- विष्करण इदं मे देवा हविजुपन्तामिति तस्मञ्पहूल इत्युपदूया- घान्तरेछं पराश्नीयादिरे भामं जुषस्व नः पिन्व गा जिन्त्रावेतो रायस्पोषस्येशिषे तस्य नो रास तस्य नोदास्तस्यास्ते भागम- दीमहि सवोत्मानः सवैतनवः सतरेवीराः सभरपुहपाः स्ेपुरुषा शति वा॥७॥

मराजैयित्वाऽतुयारैश्वरन्ति परिस्तरणरश्चलिमन्तधरौयाप आसेचयते तन्मानं देव्रादयोऽनुयाजा बीतव्रत्पदान्तद्य एकं परेषितो यजति देवे ब्िसुबने बसुषरेयस्य देतु दवो नर. दसो वसुवने वसुधेयस्य वेतु देत्री अग्निः स्विष््रत्युदरत्रिणा मन्द्रः कविः सत्यमन्ाऽऽयजी होता होतुहोतिसायजीयानभ्चेऽयान्दे- घानयादर्यो अपि परर्यते होत्रे अमत्सत तां ससनुपीं होत्रां देष्रगगां दिषि देवेषु यह्मेर्येमं स्वष्टटाम्रे ता भूतेसुवने वसुधेयस्य नमोवाके वीहीत्यनवानं वा <

सूक्तवाकाय संमेषित एदं द्ाषापृथिवौ भद्रमभूदाध्मं सूक्त वाकयुत नमोवाकमरभ्यास्म सुक्तोच्यमप्ने सं सूक्तव्रागसि उप. श्रुती दिवस्पृथिव्यो रोमन्वती तेऽस्मिन्यज्ञे यजमान द्यावापृथिवी स्ताम्‌ शंगयी जीरदानू अत्रस्नू अभेदे उरूगव्यती अभयंकृतौ | वृष्ट्वा रीत्यापा शमु मयोभुवा उजैस्वरतः पयसी सूष- चरणा स्वधिचरणा तयोराविदीत्यवसाय प्रथमया विभ- तंयाऽऽदिश्य देवतामिदं हविरणुपतावीवृधत महो ज्यायोऽकते- त्युपसंतनुयादेवमुत्तरा अक्रातामक्रतेति यया्ेमुक्तयुपांशोरावा - पिकान्तमनुदरत्य देवा आज्यपा आज्यमजुषन्तातरीवुधन्त मष

[जण द० प° सू०] द््ैपृणंमासप्रकाश्चः] पथ

स्यायोऽक्रताचिेत्रेणदं हविरजुषतावीवृधत महो ञ्यायोऽढृत अस्यामरधद्धजा्यां देवगमायामाश्चास्तऽय यजमानोऽसाव्रसावि- त्यस्याऽऽदिर्य नामनी उपपाद्य संनिधा गुरोरायुराश्चस्ते सुप्र. जास्त्वमाश्स्ते रायस्पोषमाश्ञास्ते सजातवनस्यामाश्नास्त उत्तरं देवयञ्यामाक्रास्ते भूयो हविष्करणमासस्ते दिन्यं धामाऽऽशास्ते विश्वं प्रियमाशास्ते यदनेन हविषाऽऽश्ास्ते तदश्यात्तदध्यात्तदस्मं देवा रासन्तां तदपरिदबो देबेभ्योबनते वयमप्मोनुषाः इष्टं वित्तं चोभे नो द्यावपुथिवी अंदसस्पातामेह गतिवामस्येदं नमो देवेभ्य इति ९॥

दयुवाफाय संत्रषितस्तच्छयोरावुणीपह इत्याहानुषाक्याव- दपण वेदमस्मै प्रयच्छत्यध्व्रयृस्तं गरहीयद्िदोऽसि उदो विदेयेस्युदाय॒पेत्येतेनोपोत्थाय, पथाद्वाहेपत्यस्योपविर्य सोमे त्वष्टारं देवानां पत्मीरभ्रं गरहपतिभिदयालज्येन यजन्त्याप्यायस् समेतु ते संते पयांसि समुयन्तु वाजा इह त्ष्टारमग्नियं तजस्तुरी- पमघपोषयितन्‌ देवानां पत्नीरुशतीरवन्तु इति दरे अश्िहोता गृह- पतिः राजा हव्यवाटक्षिरजरः पिता इति पत्नीसंयाजा अय अजाकषामो राकां सिनीवारी कुहूतिति परा्रपतेयंजेत राकामहं सिनीवालि कुटूमहमिति दवे द्रे याञ्यानुवाक्ये कु महं सुवृतं वद्नापसमस्मिन्यहे सुहवां नजेदवीमि 1 सा नो दातु ्रवण॑ पितणां तस्यै ते देति हमिषा विधेम दुटूर्देवानाम- मृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु सं दाष करतु भूरि वामं रायस्पोषं यजमनि दधालिस्याज्यं पाणितछेऽदापयी- तेकयुपहूय सर्वा पराश्नीयाच्छंयुवाको भवेन्न वा १०

वेदं पल्य पदाय बाचयेद्धताऽध्वयुंवौ वेदोऽक्षि वित्तिरसि विदेय कर्मासि करणमसि करियासंसनिरसि सनितासि सनेयं घतबन्तं कखायिनें रायस्पोषं सहस्षिणं वेदो ददातु वाजिनम्‌ यं बहव उपजीवन्ति यो जनानामसद्रशी तं विदेय प्रजां विदेय. कामाय त्वेति बेदश्षिरसा नाभिदेश्चमारमेत प्रजाकामा चेद्‌- यास्या योक्त पिचतेस त्वा मुञ्चापि वरुणस्य पक्नादिति. तस्मत्यम्गाहेपत्यादृद्वियुण प्राक्पाशं निधायापरिष्टादस्यीदगग्रागि

दपुर्णमासमकाश्चः | [ मा० द° पृ सू° |

घेदतणानि करोति पुरस्तात्ुणेपान्र॑ संश्चिष्टं बेदतृणेरभिगृश्य वाचयेत्पुणमसि पूर्णं मे भूयाः सुपुणेमस्सि सुपण भूयाः सदसि सन्मे भूयाः स्वेमातै स्वैमे भूयां अश्षितिरसि मामेष्षष्ट इत्यथैनां पुणपात्रासगिदिशमुदकमुदुक्ष्नदृक्षन्ती वाचयति रार्च्या दिक्षि देवा ऋत्विजो माजयन्तं दक्षिणस्यां द्विषि मासाः पितये माजेयन्तां भतीच्यां दिक्चि गहाः पञ्चनी माजयन्ता मुदीच्यां दिरह्याप ओपधयो वनस्पतय ` माजेयन्तामूम्योरयां दिश्चि यङ्ग: संवत्सरः परजापतिमाजंयतां माजेयन्तापितिं वाऽथा- स्या उत्तानमञ्जलिमधस्ताश्रोक्तरस्य निधाणाऽऽत्मनश्च सन्य पृणे- पात्रे निनयन्ाचयेन्माऽं प्रजां परासिच या नः सयावरी स्थन। सयुदरे वो निनयानि स्वं पाथो अपीथति वदतृणान्यत्र गृहीत्वाऽविधृन्वन्ततते स्तणन्सन्येन माहृपत्यादराहवनायमोते तन्तु तन्वच्रजसो भानुमन्विह्यति शेप निधाय भत्यनुदमाद्वन- यादवस्थाय स्थार्याः स्वेणाऽऽद्‌ाय सदरभायध्िताने जुद्ेया- त्साहाकारान्तैषन्धने चेन्पन्न्े पठितो यकिचापरे षता यनेदन्य- त्राप्येव॑मूतोऽव्यक्तहोमाभ्याधानोपस्थानानि च। अयाश्राग्रऽस्यन- भिश्स्वीथ सत्यमित्वमया असि अयासाव्यसा कृतोऽयास- न्हव्यमूषिषे या नो पेद भेषजं स्वाहा अतो देवरा अवन्तुन इति दाभ्यां व्याहृतिभिश्च मुः स्वाह भुवः स्वाहा खः स्वाहा भभेवः स्वः स्वाहेति हत्वा संस्थाजपेनोपस्थाय तीर्थेन निष्क- स्यानियमः। चमे स्वरश्च मेयज्ञोप चते नप्र | यतते न्यूनं तस्मै उप यत्तेऽतिरिक्तं तस्यैते नम इति संस्थाय इतिं दातु; ११

राते दाश्पाणमासिकाश्वरायनी यह जसूत्रम्‌ अथ दर्पणमाहकश्विटायनय्रत्र्नसूजम्‌

अथ ब्रह्मणो होजाऽऽचमनयज्ञोपवी तक्ञौचानि नित्यः समैकर्मणां दक्षिणत धबाणां व्रजतां षा बहिर्वेदि यां दिकं ्जेगुः सेच तत्र भाची चेष्टसतरमन्त्रासु स्थानासनयो्ंकरपस्तष्टद्धोमाश्च येऽ षट्कारा आसीतान्यत्र समस्तपाण्यङ्गन्रोऽग्रेणाऽऽहवनी यं परीस्यं दक्षिणतः कुरषुपग्िशेद्‌ वदस्पतित्रद्मा ब्रह्मसदन आशिष्यते बृह-

[-भा० २० पृऽ सु० ] देतेपुणमासभकाश्चः। ५७

रपते यजं मोपायेस्युपविश्य जपेदेष ब्रह्मजपः सवैयत्तन्बेषु सारौ यजोपदेश्चनपुषयिष्टमतिसनेयते ब्रह्मन्नपः प्रणेष्यामीति यत्वा भूर्भुवः स्वर्बृहस्पातमसूत इते जापेत्वार्‌ प्रणयेत्यातेसृज- त्सवेन यथाकमं स्वदिशाः प्रणवाद्युस्चैरूष्वं घा पभरणवादत ऊर्ध्व वाग्यत आस्त हवेष्कृत उद्रषदनादा भाजनात्पशीं सोभ मादि चातिप्रेष दि चाऽऽ सुब्रह्मण्यः प्रात्तरनुवाकाच्ाऽन्त- यामाद्धरिवतोऽनुसवनृमेगायाः स्तोतरेष्वतिसजेनाद्ा वषटू रादो इचः पवमानेषु यच्च किंच मन्त्रबद्धोत्रा शेष आण्तिथच यत्र त्वभेः प्रण।यतऽपि ससोमे तदादि तत्र बागयमने दक्षिणतश्च अजञ्जपत्याञ्चुः शिशान इति युक्तं खमप्यापवेक्षनाबुक्तनतु सौमिके भणयने ब्रह्मनपोऽन्यत्र विसृष्टबागबह भाषी यद्रमना रिपया पञन्तारते मन्त्रे कमणि वाऽऽरूषापे दोषषश्ष वा जान्वाच्याऽऽहूतिं जुहयारक्तथेद्धरिति गाहेपत्ये अजे भुव इति दक्षिण आग्रीधीये समेषु सामतः स्वरित्माषटवनीमे सवेतोऽवि ञाते वा भूभुवः स्वरित्वाहवरन)य एव माक्ममाजभ्योऽङ्णारं बरिष्य- रिधि निवे सुवदण्डनाभिनिदथ्यान्मा तपे यङ्कस्तपन्मा यज्ञप- तिस्तपच्चमस्ते अस्त्वाय ते नमो रुद पराय ते नमे यत्र निषी- दसीत्ययु मा ईिसीरयुं मा दिसीपरेति पतिदिक्षमध्यञरुयजमानी पुरस्ताच्चेट्रहययजमानो दक्षिणतो होवरषत्नीयनग्पन) न्पशवादा- ीध्रयजपाना उत्तरतोऽयंनमपलुपरहरेद्‌ा ऽदं यज्ञ देदे निक्रदरुपस्थात्तं देषेषु परिददामि बिद्रान्‌ सुषनास्त्वं इदष्िपा मदन्त इह नो देषा मयि शमं यच्छतेति ठमभिनुहुमात्सहसशङ्धये वषम जातवेदाः स्तोमो घतवान्त्सुपरदकः मा नो दिसीद्धिसितो त्वा जहामि गोपोषं नो कीरषोष पच्छ स्वाहेति ॥१२॥ भाशितज्रमाहियमाणमीप्तते मित्रस्य त्क चश्रुपा पतीक्ष इति देवस्व त्वा सवितुः परसेऽग्विनबोहभ्था पुष्णो हस्ताभ्यां मति- गहमीति तदञ्जलिना प्रतिगृह्य प्थिव्यास्स्वा नामो सादयाम्य- दित्या उपस्थ इति कृश भष्दण्डं निधायाङ्गयुष।पकनिष्टिकाभ्या मसंखादन्पा्षीयद््ष्वाऽऽस्येन मान्नामि वृहस्पतेमृखेनेत्याच- म्यान्बाघमेत्सस्येन त्वाऽभिभजिषमिं या अप्सन्तरदेबतास्ता इद्‌

४. दशेपूणमासमरकक्षः = [ भा० पू० सू° |

शमयन्तु चक्षुः शरोत्रं प्राणान्मे मा हिसीरितीन्द्रस्य त्वा जकर दधामीति नाभिमाङभेत प्रक्षास्य भारशित्रहरणं भिरनेनाभ्यातम- मपो निनयते मानेयिलाऽस्मिन््रह्मभाग निदध्यात्पशात्कुरेषु यजंमानभागमन्वाहायेमवेक्ेत = अजापतेभीगोऽस्युभस्व्रान्पयस्वा- नक्षितिरत्ि मा मे क्षेष्ठा अरि रखेोकेऽपुष्पिश्च भाणापानो मे पाहि कामाय स्वेत्यस्पुश्चलवघायाद्युष्ठोपकनिष्काभ्यां शिष्ठ ग्रहीत्वा ब्रह्मभागे निदध्याद्रहमन्पस्थास्याम्‌ इति श्रुत्वा बृहस्पति. ब्रह्मा ब्रह्मसदन आशिष वृहस्पते यहमजूगुपः यद्ग पाहिस यज्ञपतिं पाहि मां पाहि भूभबः स्तरवहस्पतिभसूत इति जपित. रतिषटेति समिधमनुजानीयात्सस्थिते जघन्य ऋतििजां सर्वभाय- चित्तानि जुहुयात्तमितरेऽन्वारमेरन्होतारं वैतयोनित्यहेमः सदे संस्थाजपेनोपतिष्ठन्त उपतिष्ठन्ते १३

इति दाशंपो्णमासिकाश्वलायनीयवहसूतरम्‌

द्धैप्णमासप्रकाशः। ५९ हरिः सव्याख्पमर्‌

आपस्तम्बपहर्षिंप्रणीतं परिभाषासूत्रम्‌।

तन प्रथमः छण्डः।

यज्ञं व्यार्पास्पामः॥ १॥

दपर्दिस्वामिमाष्यम्‌- व्याख्यानं नाम ॒श्रब्दभतिपादितस्याथस्व म्यायखन्पाथस्वरूपक्रथनमस्मादयमर्थो छभ्यत इति यद्शब्देन साङ्गोपाङ्ोऽभि्धीयते तु यज्ञ दवतोदेरेन द्रग्यत्यागा- रको याग इति क्रियाविशेषः सहि निःश्रेयसाय चोदितः। अन्ये जपादयो निःश्रेयसाय षिदिताः तेऽपि यज्व्याख्यानेनेब व्याख्याताः तु यज्ञोऽनेकश्चखापटितोऽनेकश्चाखपेक्षोऽने- कशाखान्तरविध्युपसंहारपेक्षः भरकृतिविकृत्यात्मकोऽव्याख्यातोऽ- ` नुषठातुमशकयत्वादभ्रयस्करत्वा्च विस्तरेण स्पष्टो व्याख्यायते तदिदं व्याख्यानं सवेकमशेषत्वादादावेव प्राप्रं सदन्ते कृतं कथं. नु नामाधिकारनिरूषणादि यथासंमवमाचारण्र्यकमेस्वपि प्राप स्यादित्येवमथेम्‌ हरदत्ताचायवसिः-अत्रायमारम्भहैतुर्मित्ययङ्गकरिया पुरुषस्य श्रेयोऽ. भिन्यनाक्ति तस्येवाक्रिया मरत्यवायं संपादयति . | ऋण- ` अक्रियायाश्च भायधिचविधानात्‌ ये चान्य आश्रमा उरष्वैरेतसां ते नित्यश्चतिविरोधादनधिकृतान्धपड्ग्वादिनिषय- तया व्याख्येयाः .एव्रमनुष्टेयो यज्ञः श्चत्यथस्यासवज्ञागम्यत्वेन शाखा्तरविध्यपसंहराशकतेश्च व्याख्यानतारनुष्टातुं शक्यत इदि रुणागिषहृदयतया, धमेकथनागतश्रेयोर्थतया यज्ञं भ्याचिकीषे न्नाचायः परतिजानीते-यत्ञं व्याख्यास्याम इति य्घम्‌ पि आ] ख्यास्यामः देवतां परति स्द्रव्यस्योत्सभेनं यहः यद इत्येकविंशषतिसंस्थो यज्ञो जात्यमिधानेन स्यपदिशष्यते सप्र

4 जा द्शेपुणमासपरकाक्षः = [ जा पर सू०|

सोमसंस्थाः स्च हवि्ज्ञसंस्थाः सप्त पाकयत्गसंस्था इति। अभिष्टो मोऽत्यभ्निष्टोम उक्थ्यः पोडशी वाजपेयोऽतिरात्रोऽप्ोयाम इति सप सोमसंस्थाः अभ्रिहोत द्॑पुणेमासावाग्रयगं पिण्डपितयङ्गधातु- मौस्यानि निरूढपङवन्धः सेतामणीति सप्त दवियह्संस्थाः | ओएसनहोमो वैश्वदेवं पार्मणमष्टका मासि श्राद्ध सपेवलिरीश्ान- बकिरिति समन पकयकसंस्थाः वि, आ, इत्येतादुपसगं। क्रिया- कन्दमथीन्तरे वतेमानमभियोतयदः सथा पतिषटेत इति तामेव क्रियां विङेषथति अत्र दिकषब्दो विस्तसाथेः अधिकृतायां क्ाखायां संनतेपतोऽभिषाने साखान्दर्स्थान्विधीनुपसंहत्येत्यथेः। आलङ्बलबद्ये शरत्यथ॑संश्ये सिद्धान्तं चरददधेतुभिरुपषादे- त्यथः खूयास्याय दति चक्षिले व्यक्तव्चनाथैसय रूयामादे- दास्य ठृट्मस्यय यन्तमपुरुषरूपम्‌ व्यक्तं प््याम इत्यथः | एवमेकधिशतिसंस्यं शाखान्तरस्थान्विधीन्िस्तरेणोषसंष्टटय सि- द्वान्त वख्वहुपपाय व्यस्तं वक्षयम एत्यथै; | बाणा वर्णानां दाद्णराजन्पम्श्यस्य २॥ ष०-स्‌ तु याग जादितह्नयायं कणोनां ाह्मणराजन्यवैश्यानाम- दुष्ठकमेणामनुष्नसमथोनां सपस्ीकानां कामिनां भत्येकमुपदि- श्यते ] वैरस्य सेति पुथङ्निदेा् इयिदद्ुय जमाने कर्मणि वैश्यस्व ब्राह्म [ राजन्याभ्यां ] सह मयोगः | ब्राह्यणराज- न्ययोरिते द्रसमासतात्‌ एतेन द्वो वा न्वा याजपेत्‌ इत्याद दयोपन्योन्यसदिदयोयंजमःनस्वं लभ्यते कया वणानां उामोष्देद्वाह्‌ ^ धर्मे चाय कमे नाग्चिरि तम्या +” इति सतोमो पमष इति लिद्ात्‌ ^ क्षौमे ` वसानौ जायापती अशरिदादधीयाताम्‌ » हृति श्चतेथ ब्राह्मणस्य ब्राह्मध्पा जायया सशाधिकारः [ तरिैदयाभ्यां जायभ्या ] मिति रूभ्यते क्षत्रियस्य क्षभियया सद्‌ रैश्ययाऽपि दभ्यते वेश्यस्य वैतरयेव तु श्रद्रया सह सर्मेषाम्‌ `“ तस्माच्छ्रो यङ्गेऽनषरवपतः इति वचनाद्‌ म्यस्य देति चका रातकविद्भेवणिकस्याप्यदुषटस्येदे भवति स्थधतेः, ^ निषा- दस्मरपतिं याजयेत्‌ » इति वचनात्‌ कचिदपस्तीकस्य पुरवी-

(सण आ०प०्सू०] दरपू्ममासप्रकाश्चः।

गिनः, « यो ब्रह्मचारी स्षियमुपेयात्स गदंभं पन्रमाछमेत " इति वचनात्‌ तयोराधानाभावाद्धौकिकेष्वभनिषु यज्मयोगः स्थपतेरुपनयनामावाद्यावद्धियानमानमन्त्रैरिष्टिसिदधिस्तावतोऽनुप- >।त॒एवाधीते यावन्तो: मन्त्रा आधानादिषु पत्नीभिर यांस्ते सये ताभिरध्येतन्धाः तासामप्यपनयनाभावात्‌ न्रयार्णां वणानामति ग्रहणाद्रणनयापेतानां यज्ञो स्यात्‌। * वसन्ते ब्राह्मणमुपनयीत ग्रीष्म राजन्यम्‌ शरदि वैहयम्‌। » ¢ वसन्तो ब्राह्मणस्याऽऽधाने ग्रीप्मो राजन्यस्य हेमन्तो दा रदश्यस्य ›› इत्येव सवत्र वणेत्रयस्योपनयनाधानाभिधानात्‌ तस्मात्‌ जयाणां बणनामधिकारः २॥

इ०--स खड यद्ग भरेयःसाधनत्वाद्यो निःप्ेयसा्थां तस्य परा भयोर्थित्वेऽपि शरद्रस्य मा भदिवीदमारभ्यते ननु बाह्यणराज- न्यवैश्यानाभिस्येतदेव सूत्रमस्तु ज्रयाणां वणोनापित्यनय कम्‌ वरयस्येत्यसमासेन ग्रहणं चानथंकमर्‌ उच्यते पुतरसूतर यद्घमिति द्वितीयान्तेन कम॑तया निर्दिष्त्वाद स्मिन्सूत्रे कमतयाऽ- न॒वक्तिणां भूदिति इति निर्दिष्टः जयाणाभिते वचनं ब्राह्म णस्य मायोत्वेन श्ञाञ्चान्तरविषहिताभ्यां प्षजियकेश्याभ्यां वसन्ता- धाने ञ्योतिष्टमादिषु ब्राह्मणस्य सहाधिकारायं याणां पर- स्परसदहितानामधिकार इति यद्रा आह्यणमायोयाः शूद्रायाः पतिपमयुक्तसदाधिकारमाश्चङ्क्य तस्याः मतिषेधायं तचयाणामेवाः धिकारो श्द्राया इति रमणायंव साऽथ धभांय '› इति वसिष्ठवचनात्‌ वणेग्रणमिन्द्रवरूणादीनां देवानां तिररा पश्वादीनारृषीणां वसिष्टदीनामधिकारनिवृ्यथेम्‌ वै स्येत्यसपासनिर्दञ्चः ““ एतेन दं चीन्वा याजयेत्‌ '‡ इत्यनेक यजमातेष्वहीनेषु वैश्येन सदहानयोरधिकारनिवृच्यथेम्‌ चकारो निषादस्थपतेर्रवार्णिकस्याप्याभेकारसमुर्चयाथः

स॒ भिभिरवेदेिधीयतं कम्वेदयजपेदसामवेदेः ३॥

क०--स तु यद्गसिभिवरैः साध्यी यागो विधीयते। नैकेन वेदेन नैक्रशाखया चा दस्य साङ्गस्य यागस्य विधिः यतः सर्वेषु

कवी

स्वासु श्राखासु श्रूयमाणोऽभिदोतदगैपुणेमासन्योतिषटोमादिरेक

-६२ दर्पूणमासमकाक्रः} [सम मार पृणस्‌* ]

एवाभि द्विदीयादिदश्ैनदेवदत्तदस्मतीयते अत्त एकस्मै सतस्तत्न तन्न वेदशाखायां श्रुतिलिडगवाक्यभकरणस्थानसमा- सयातैरङ्गान्युपदिश्यन्ते अतस्िभिरेषेतः साङ्गस्य विधिः विधीयत इति बिधिः विविच्य पुनरमिरहितमुच्पेकम्धेदसामवे- दाभ्यामिति सखरमिधानायम्‌ ऋगेदेन हेता करोतीत्यादिभि- कयिद्नियमार्थ ३॥

१०--स यज्ञो व्याख्येयतया परतिङ्गातो निङ्गायते केन ग्रन्थेन विधीयत दति तलतिह्ञानायाऽऽरभ्यते-स निभिरिति | जिभि- दै; पेदयतीति बेदः ऋगेदश् ययुर्वेदश्च सामवेदश्च ऋ्ेद- यभुर्वदसमवेदाः तैवैजो भिधीयते ननु ऋमेद यजुर्वेद सामे- दैरित्येतत्स्मस्तु भिभिरेदैरित्यनयेकरम्‌ उच्यते इति वयनं एव ऋगरेद्‌विहितः एव यजु्द्विितः सएव सामरेदविष्ित इति वेदत्रयव्रिहितानां च्योतिष्ठोमादीनां प्रतिष- र्यर्थम्‌ जिभिरिति वचनं जिभिरेव तस्याङ्गस्य विधिः समा- प्यते मैकेनेति हापनायेम्‌ अतो बैद््रयविहिताङ्गकापस्योष- संहारः यथा वप्रन्तं ज्यातिष्मेनेति सामबेदाश्नातस्थ कस- स्तकारस्य वेदैरिति वचनं सवैशाचपत्ययं सवेव्राह्मणपरत्यय- मेकं कर्मेति भरतिपस्ययेम्‌ अतः शासरान्तरस्थाद्स्योपसं- हारः वैकसिपिकथायमुपसंहारः शाखरामिदस्यार्थवत्त्रात्‌ अत एव स्वाध्यायमधीयीत स्वाध्यायोऽभ्येतव्य इति चैकत्व-

विवक्षायामेकैकस्यामत्र क।सा्यां ष्टा मवति भः पुर कम्ेदयनुवेदाप्यां दर्शपुणमाप्ता ` क०्-- मेद यलुयेदाभ्यां दरेपूरणमासौ साद्ग विधीयेते यदा मेयऽष्टाकपालोऽमावरास्यायाम्‌ इत्यादिभिवीकपयेनुरदधिदि- 19 (9) १.4 तत्वादुपां्से पाते तयो यान्यङ्घमनि ऋमरेद विहितानि चनो होता कती स्याद्‌ यानि यजुदविहितानि सत्रा्युः फतति

६०--सवेयङ्ानां निभिरेव विधानं असक्तं तन्मा भूदित्युपरितनसू- जाणामारम्मः ऋमयेदश्च यजुरयद्ध ऋगरेद्यनुवेदौ दशे इति

[ सन्सार परसू] दशपूणंमासमकाशः।

सूयांचन्द्रमसोः परः संनिकर्षाऽभिधीयते पश्यन्ति हि सूया-

द्रमसो सहभूतावस्मिन्कारे कालश्ञाः पतत्काटसंयोगाद- होरां तत्कालवित्वादाप्नेयादिप्रधानसमुदायः मास इति चन्द्रमस आख्या एवं द्याहुरनेरक्ताः- मासो मासात्कारशन््र- माचेति पूर्णो मासो यसिन्काछे पुणमासः। दशे पुणेमासशच दश्षपुणेमासौ ताषग्वेद्यलर्वेदाभ्यां विधीयेते, सामवेदेन त्यथः यश्च यजुर्वेदे होत्रा्नायः ऋष्वेदशेष एव यञ्च सूत्रकारेण होत्रमान्नातं तदवेदान्तरात्छृत्छबिधियुपादायाऽऽननातं मन्तभ्यम्‌

कनुपदेनाभरिद्येनम्‌ ५॥ ०--साङ्खः यजु्यद विहितमिति अध्वयकतैकतवमुपांशुत्व ५॥

०--अश्निहोजञमिति कमनामपेयम्‌ तस्य ॒ब्राह्मणनिवंचनम्‌ साऽभ्निरविभेत्‌ इत्यारभ्य “‹ एतद्धागधेयमभ्यजायत यदभ्िहोत्रम्‌ तस्मादभिरोत्रमुच्थते '' इति अ्रेर्र सायमा^ हुतिरिति भदततिकारणम्‌ अशिषटोत्रं यजुर्वेदेन षिधीयते | ऋवेद सामवेदाभ्यामित्यये; यश्चाञ्चिहोत्रविधिराश्नात श्ररबेदे यसुर्वेदशेष एव य्ाऽऽग्बलायनेनामिशत्रमान्नातं तव्जुर्व- ददिव विधिगरपादायाऽऽ्नातमिति मन्तव्यम्‌ सर्वैरभिष्टोभः क० --कस्तहिं निभिरदेर्विधीयत इत्यत्ाऽऽह--सरवरगरिष्टमः अभ्िष्टोमक्षब्देनाभिष्टोमसंस्थश्चासो भकृतिभूतो ज्योतिष्टोम उन्यते। तु साख; भस्तुतेः सवरवेदरविधीयते स्तोत्राणि सामत्रेदेन शश्चाणि ऋग्वेदेन ग्रग्रहणादि यलर्वेदेन तत्र स्तोत्राण्युदरात्रा कतेग्यानि शखाणि होत्रा ग्रहय्रहमोदीन्यध्वयुणा £ इ०-पगीतमन््रसाध्यगुगिनिष्ठगुणसंकीतेने स्तोमशब्दः। यज्ञायज्ञीयं सामाऽञ्रेयम्‌ सस्साध्यं स्तोत्रमन्नि्टोमः इहु तरस्तोत्रसंस्थला- सतोरमिष्ठोपामिधानम्‌ ऋेद।दिभिद्िभिरेव तस्य साङ्गो बिधिः पूर्यत दत्यय; ननु भिभिः ' इति वचनस्य निगु

६२

दषपूर्णमासप्रकाक्षः। [स १० सु° ]

्ापवादस्य पारिकेष्यादभिष्ठोमविषयत्येनावसितत्वान्नाथे आर- स्मेणेति चेत उच्यते अथ्रेणतरेदमाप्तयर्थोऽयमारम्भः सर्वेर- थववेद सह्षितिरग्िष्ठोमो विधीयत इति तत्र हि इत्स ब्रह्मत्व माञ्नातम्‌ एवं ॒जिभिरिति रिरुद्धमापयत | अत्र च्रृषः। त्रिष्वपि वेदेषु यद्रह्यत्वमास्नातं तेनैव सकलं पूय॑त इति नेकेना- प्यथवापेपेति प्रतिपादयितं तरिभिरित्यारन्धम्‌ तथा श्रुतिः--“ यदहयव ह्रं क्रियते यज्ञषाऽऽध्वयवं सःम्नोद्रौय व्यारन्धा चयी विद्या भवाति अथ केन ब्रह्मत्वं क्रियते त्रथ्या विद्ययेति श्रयात्‌ इति तस्मात्सूञद्रय नवं व्यत्रस्थितं जिमि वैदैबरेह्यत्वं क्रियतेऽथवेंणवेदेन वेति अथवा द्रीहेमानामपि िभिरेव विधाने पापे तच्नषटच्यथपिदमारण््ते यत्र यत्र वेदे

नकः कि (ध

दवीहोमव्रिधानं तत्र साकस्यनेषेति उञङग्वद्सामर्वद्‌भ्पि कयत |

दूरस्थस्य ्रवणकरणक्षब्दमयोग उचैः भरयोगः ऋम्रेद्‌- सामवेदविदितानां मन्त्राणां साम्नां चोचेः भयोमः कतेव्य; वद्ग्रहणादेवैत्रेदविरितानां यज्ञपामप्यञवैः मयोगः कतेव्यः।)७॥

इ०--उच्चरिःतयेतदव्ययम्‌ | अनेन शब्द्‌च्चारणे निशेपो वरिधी यते येन.शब्दो व्यक्त श्रुयते ¡ क्रियायामुच्चेंस्त्वासंमत्रात्‌ ये मन्त्रा ऋगेदसामवेदाभ्यां िषितास्त उच्चेरक्वारणीया शति सूत्रार्थोऽवधायेते वेदग्रहणादगबेदसामवेदाभ्यां यानि विषी- यन्ते यजुषि तान्युच्चरेव भयोक्तव्याने

उपांशु यजषदेन

क०-- क्रियत इत्यनुषङ्कः करणवद रब्दममनःपयोग उषाश्च | यजुवदविहैतानां मन््ाणामचां सार्ना चोपांशुपयोग एव ) यजुषामप्य॒हमवराणाम्‌ ऋष्वेद धि हितं हीनं तत्रोचस्स्वेम्‌ ।. यद्य (“द्‌ ) पि यजुर्ेदबिहितं दैजमिषटिौनादि तदपयुैरेव कमै. व्यम्‌ जामदग्न्ये चतूरत्रे यज्वेदेनाऽ्रेयादयः प्ररोशक्षा : विषिताः उपसत्सु तेषा होत्रमन्नाः सामयेदविषहिता. अभिहता ेत्वनहोत्मित्यादयः तेषां यनुेदनिष्िनहोमनेषविषठितत्वादुषां इषव भयोमः <

[स०्जान पर्सू०] दशपूर्णमासपकाशषः। ६५

ह०--फरणवदशब्दममनःभरयोग उपाद्व ताखादिग्यापारे भरत्य- क्षेऽपि यत्र रब्दो श्रूयते मनोन्यापारमा्ं तहु पांम्वितयुच्यते यजुरैद्‌ विहिता मन्त्रा उपड परयोक्तव्या इत्यथः | अत्रापि ेदग्रहणाचनुरेदविहितानां साज्नागचामृहादीनां चोपा भयोगृः सिद्धो भवति य्न यानुवेदिकानामङ्गानां मूयस्तव तत्कमं सकटं यजुवद विहितमेवेति मन्तव्यम्‌ यथा-आधाने सामगानेसहितः सकटमरयोगो यनुर्धेद विहित एवेति आधानाङ्ग- भूतस्य साम्नोऽपि मरमोगं उपांश्वेव भवति अतो यस्वाऽऽश्व- खायनेनाभिदहोत्रमाम्नातं तदप्युपाश्विव भरयोक्तव्यम्‌ तथा चं याजर्वेदिकमपि हौभमृग्बेदशेषत्ास्सवेमुच्यैरेव प्रयोक्तम्यम्‌ तथा जमदङरेशतूरत्र उपसदि पुरोडाशोमार्थं मन्त्रा अग्रह

मिव्येचमादयः सामवेद आल्नाता यायुर्वेदिकमयोगबि धिकषेषस्वा- . दुपाशवेव भयोक्तव्याः

अन्यत्राऽऽथुतप्त्याश्रुतप्रवरसंवादसेपरषैश `

आभरतमाश्रावयेति भस्याश्रुतमस्तु भरौषडिति। मवरः, अभ्रिदेवो हतित्यादिः स्वादो ब्रह्मन्‌ प्रोक्षिष्यामि ओं परोक्षेति सभेषः भोक्षणीरासादयेत्यादिः पञ्चम्यर्थं तृतीया तेभ्योऽन्यत्र यजुर्वेद विहितमुपांशु भवति। तेषामुञ्वारणस्य पराथेत्वादुचैस्तव- मेव नानियतस्राः चकारात्‌, अपरे हविनिवप्स्यामीस्यादेरुषै- स्त्वम्‌ अग्नेः संबादामुपपत्तेयेजमानसंबोधनापत्तेः

₹०--आश्रुतमाश्रावयेति मस्याशरुतमस्त॒ श्रौषडिति अररदेष इत्यादे भावितार इत्यन्तं भवरः शृतं हषः शमितारित्यादिमश्न- प्रतिववनात्मकः सवादः परस्मा आख्यानमपि बाद एव यथा-एतदेतदिति जिरङ्कृल्या निर्दिश्येति एतमिति त्याहूतमाग्रीधायाऽऽ्च्टेऽध्वयुः संमेषः भोक्षणीरासादयेस्या- दिः। ' बडु दुग्धि ' अबिदहृन्तः ` व्रतं कृणुत ' इत्येवमा- द्योऽपि संमेषा एव वाग्िसगोधाः अथस्तु वागिसग- संयोगः संमरेरिति पञ्चम्यै सृतीया सपरेषेभ्य इत्यथैः आश्रुत पत्याश्चतं प्रर संवाद संमेषाश्च, आश्रुतमत्या- ुतमवरसंषादसंमेषा; तेभ्योऽन्यत्र याजुरदिकंबुपांसुत्वम्‌ `

$

दशपूरणमासंपकाक्चः | = [ स० जा० प० सू° }

आश्रतादीनायुनैस्त्वमेवेत्यथः। चायमुच्वे्स्वविधिवांचनिकः। आश्च॒तादीनां परमत्ययाथेत्वादुप्चुसवे परमरत्ययाभावादुस्त्व न्यायपराप्ुमेव सूत्रकारेणोपदिर्यते ¡ अतश्चान्येषां परमत्यय- नाथानां मन््राणामनङ्गादीनां रोः प्रयोगः सिद्धो भवति। यथा--पजमान हवियिकेष्स्यामि ओं निवेपेत्यादिः चक्षब्द एषामेव सम्रस्चयार्था निर्देषः 1 आश्रुतमत्याश्ुतयोः संपरेषसं- ` बादरान्तभूतयोभदेनोपादानम्‌ ^“ यो वै सप्तदश्चम्‌ "' इत्यनुबाक आश्ुतपमरत्याश्रुतयोयंहमायणम्रतिष्ठक्ष्यनसस्त्वत्रि मेषा [न | न्तभोवमाक्षद्कम्थ तननिराकरणाथम्‌ प. अन्तरा सामिघने।व्वनूच्यम्र्‌ ५१०

क०--अग्ेः समिन्धनाथां ऋष्वः सामिषेन्यः दूरस्थस्य श्रवम- प्रष्ठः स्वरः कृष्टस्वरः सनिकृषटस्य श्वणमाप्नः मन्दरः तयोरन्वय मध्यभेन सवरेण सामिषेन्योऽध्वयुप्रेषमनु अध्वयमेषान्ते वक्तव्याः ! सामिषेन्यङ्गत्वादध्वयमेषोऽपि बरह्मा मन्नणं प्रसवश्च मध्यमेनेव स्वरेण वक्तव्यः १०॥

०--आशश्रुतादीनामुचेस्त्वं जिषिधं मन्द्रो मध्यमः जुष्ट इति } तत्र सामिधेनी पूचेःस्वरयिशेषषिधानायाऽऽरमभ्यते यत्करौश्वमन्वा- हाऽऽसुरं तचन्मन्द्रं मानुष तद्यदन्तरा तत्सदवमन्तराऽनूच्यं सदेष- त्वाय " इति। करञ्वमन्दराुच्चेःस्वरस्याऽऽयन्तौ मिषिध्यान्त- रोति सरविक्षेषविधानादन्तराशब्देन मध्यमस्वरोऽभिधीयते संमिन्धनाथी ऋचः सामिधेन्यः मेषस्य पथात्कमवचनमनुव- चनम्‌ सामिधेनीष्टष्च मध्यमस्वरेण वक्तव्यम्‌ सामिधेन्यर्थोऽ. यमाध्व्यवेः सपषः दतुयाच्या ब्रह्मन्‌ सामेषनरनव्या- मीति ब्रह्मणन्नायं प्रसवः भजापतयेऽनव्रि -यह्मित्ि एषामप्येष एव स्वरः स्यास्धानानुवर्तित्वादद्गानाम्‌ 11*१०

मन्दरेण प्रागाज्यकागा्याम्‌ ११ भातरः ॥१२॥ ०--आञ्यभागाभ्यामिति पज्चमी दपूणमासयोरित उर्मि

[स०.अ० परसू] दशेपूणमासुप्रकारः !

6 न्थ

त्यग्रहूणादन्वाधानप्रमृति प्रागाञ्यभागाभ्यां ज्योतिष्टोमे रतस वनं यदुच्चवक्तव्य तन्प्न्द्रस्वरेण वास्यम्‌ ११॥ १२॥

इ०--आश्चेतादीनामुस्त्वमुक्तम्‌ तचोचैस्त्वं॑तिविधं, मन्द्रो मध्यमः क्रुष्ट इति। तत्राऽऽश्रुतादीनामेवोच्चैःस्वरविधानायं उपरि तनसूत्राणामारम्भः उरसि मन्द्रः शारामतो वास मन्द्र इकि मन्द्रलक्षणम्‌ आरम्यपभृति आज्यभागाभ्यां प्राग्यान्याश्चता- दीति तातन मन्दरस्वरेण भयोक्तम्यानि सामिषेनीवेजयित्वा।११॥ { महारात्रे बुदधत्यारभ्य निःसपेणान्तः क्रियाकलापः सोमाभि. षवसंबद्धः भातःसवनमित्युच्यते तसरिमिन्‌ भातःखवने यान्या- श्ुतादीनि सानि मन्द्रस्वरेण भयोक्तव्यानीत्यथेः चशब्दः भातःसवनमध्यवतिनापेष्टिकानां पाश्ुकानां चाऽश््ुतादीनां मन्द्र स्वैरपराप्त्यथेः आनुयानिकास्चोद्‌काप्‌ भत्यक्षः सामान्यविधि- वेखीयांनिति १२

मध्यमेन प्राकृसििष्टकतः॥ ३३.॥ .. ध्यंदिनें १४॥

०--स्विष्टकृत इति पञ्चमी ` दरेषुणेमासयोराञ्यभागप्रभूि भा विंस्वष्कृतो ज्योतिष्टोमे म्यदिने सवने यदुच्चै, परयोः क्त्यं तन्पभ्यमेन स्वरेण प्रयोक्तव्यम्‌ मध्यमः करष्टस्तावदुक्त- स्वरूपः १३२ १४

ह०--कण्ठे मध्यमिति मध्यमस्वरलक्षणम्‌ आञ्यभागपभृति, स्विष्टटतः प्राग्यान्याश्रुतादीनि वानि मध्यमश्छरेण परयाक्त- व्यानि १३ ,

सोमोपहरणादिनिःसपणान्तो माध्यंदिनकारेऽनुष्ेयः . किया- कपो माध्यदिन सथनमित्युचयते. चकारो साध्यदिनसवन व्तिनामेष्टिकानां. पाञ्कानां चाऽऽश्रुतादानां मध्यपस्लरभा- प्यथैः॥ १४॥ _ __ कष्टेन शेषे १५ तृतीयसवने १६

, कप + दुखचै क०---द्रोपुणेमासयोः ` स्िषटकृस्ममूति शेपे तृतीयसप्रनेः युदुच्चैः ,

९७

६८ दशपूणैमासपकाञ्चः 1 = [ स० ° पर सू०]

मयोक्तव्ये. तत्क्ष्टस्वरेण वाच्यम्‌ | भातःसवने माध्यंदिने ततीय- सवने दशेपूणेमासविकाराणां मढृतिस्वरवाधेन भत्यक्षापदेशा- त्सवनस्वरेण प्रयागः कतेव्यः }। १५ १६

हे ०-- कुटः कऋशस्तार्‌ इत्यनथन्तरम्‌ शिरस तार्‌ इति तारक. क्षणम्‌ शेष स्वष्टलमभ्‌(ते व्राह्मणतरपणपरषान्तम्‌ २५॥

आदित्यग्रहणममतिनिःसपणान्तः सोमाभिपवसंवद्धः क्रिया- करापस्ततीयसवनमित्युच्यते एतानि कुष्टस्वरेण म्रयक्त- व्यानि चञ्ब्दः पतरेवदष्टिकानां पञ्चुकानां चाऽश्धतादीनां क्रृष्स्वराप्त्यथः } पर्नीसयाजादीनां सवनस्यगो भवति | पश्चुवत्पटनासयाजा इते वचनात्‌ १६॥

वक्द्वश्च तदत्‌ १७॥

कृ०--उच्यत इति वाक्‌ शब्दो मन्त्रात्मकः। सद्रतो गतिः| वाक्सं- द्रबो वाचो निमेमः। सा वागुचारणविरम्बे विखम्विता ददयत। उच्चारण मध्यमे मध्यमा उच्चारणस्य च॑ दूता | प्रागाज्यमा- गाभ्यां मातःसवने यथा विरुम्विता, आनज्यमागम्रभति परारिस्वष्कृता माध्यंदिने यथा मध्यमा सिषृत्ममति शपे ततीयसवने यथा दूता तथा मन्नाः योक्तव्याः। चशब्दो नियभाथेः यत्च मन््राहिविधानें तभवे दिरभ्विता- विधैः. नोप॑शुतादां सामिषेन्यतुवचनात्‌ १७ ६०--वाथो गतिवाक्संदरवः। पिरम्बितो मध्यमो हत इति मन्द्रा वर्सयनादेक्रमेण भरागाज्यभागादयनुक्रमेण वरिरुम्बितादयो भव- न्त।त्यथः चशब्द एपपु स्थानेषु स्वरान्तरोपदेकषाद्‌ भरारत- ब्ररो यदा निवतेते तदाऽपि बिषभ्वितादयो निदतैन्त इति वाक्सद्रवरानेवुत्यथः यथा साभिभसयीपरभृत्युपा यजक्तीति पान. राधेयिक्याम्‌ १७.॥

फरपदेनं हता केरोति १८ क०---यानि ऋमेदविदितान्यङ्ानि तानि शता कुर्यात्‌ वच.

नात्कारणान्तरादाऽन्यः कुया हता वेदान्तरिहितं बचना. स्कर १८

[सः* आा० प०न्स्‌० ] दूपू्भमासमरकाश्चः{

०--अभिर्मे होतेति वरणसस्कारनिमिततो महिवग्बचनो होतृशब्द्‌ः ~ # भक ऋगवेद विदितान्पदायान्होतैव कुर्यात्‌ १८

यजु१दनाध्वयुः १९ यजुवद बि्े्वेष्वध्वयुः कर्तां | वचना्कारणान्तराद्वाऽ- न्यस्य कतृत्वम्‌ १९

(वोन

इ०--अध्वयुश्म्दोऽपि वरणनिमित्तो महस्विग्बचन एव य॒ज्ुभै-

दविहितान्पदाथौनध्वयुरेव कुर्यात्‌ १९ सामबेदने दाता २०

०--सामवेदविरहिेष्वङ्केषूहाता कतेत्वेन नियम्यते वचनात्कर. णान्तराद्राऽन्यः कुयात्‌ अन्यवेदतिहितं चोद्भाता २० १० --उदवतृशन्वोऽपि यरणनिपित्तो महलिग्बचन एव सामवेद्‌-

विहितान्पदाथानुद्भतरैव कुयात्‌ २० 7१४३ सव्ह्य[ २१ क०--परसतुतैरेव सवैकरम्येद यस्ेदसामवेदैधहितान्यङ्गगानि बह्मा (नक [4 १९ 4 ०९ करोति तद्रद्यत्वसिद्धयेऽथवेवेदमपेक्षते यत एतैरेव वेदैः त्सं ब्रह्मस्वं विहितम्‌ अत एव त्रिमिविपीयते ?' इत्यु- क्तम्‌ त्रिभिरपि वेदश्रह्यत्वस्य बिदितत्वादिडामक्षणतानूनपुत्रदा ऋ्रषद यजुभदधिहितानां मन्त्राणां ब्रह्मणो भिकरपः स्यात्‌ अध्व- ५.८... (क स्वादीनां यथेदं व्यवस्थैव २१॥ इ०--प्रिषढः श्रुततरः सर्वेभ्यो बहुश्रुत इति ब्रह्मा अथ “' केन ब्रह्मत्वं क्रियत हदाति ज्म्य विद्ययेति ब्रयात्‌ " इति बद्वचश्रतिः।

यत्रापि. मन्त्रण भवाति तत्नाप्यवरयं वरणेन भवितन्याभि- `

त्यथः यथा दरैपुणैमासयोराधाने संस्कृतेन वाक्येन वेदत्रयेण बह्मत्वं सकं भवति नैकैकेन एफेनाप्यथमैणवेदेनेति शेषः इदमथेमेष हि जभिरिति दचन॑ चतुथेवेदेभतिषेधाथे- मित्युक्तम्‌ एवं तरिं नाऽऽर्पव्यमिदम्‌ एककायांणां तानू-

, नप््सरोममक्षणपन्त्रादीनां बेदत्रयसमान्नातानां बरह्मणो विक्र- रपाथं आरम्भः २१॥

.द९

दशपूणंमासमकादचः = [ स० ना० प० मूर ]

वचनादिपतिपयाद्याऽन्पः क्यात्‌ २२ ०--ऋग्वेद यजुध॑द्‌ सामयद विहितानां पदाथानां होत्रध्वयेद्रातणां

कतेत्वे माप्न इदमुच्यते --बचनाद्वितिपेधाद्वाऽन्यः कुयौदिति चायं वाशब्दः वचनं वाक्यम्‌ | विमतिपेोऽसभृवीऽराक्तिष वचनम्‌ उन्नेता जुहोति ' सप्त होत्राः भाचीधैषट्‌कुर्यन्ति इति। विपातिषेधः प्रमुश्चमाना इति भणीयमाने हि परणीयमा- नान्वारम्मणं होमं युगपदध्वशः शक्नोति कतुम्‌ तथाऽ श्मेधे पदनामुपाकरणादिष्षेकस्याध्वयोरसंमवः एवमा ष्वन्ये कुवन्ति अन्ये चस्विजामेवाधिनः पादिनस्ततीयिनो वा एतेषामप्यसभवेऽन्यः योद्‌ हिरण्यमालिन ऋत्विजः सृत्येऽहनि प्रचरन्तीति सामवेदविदितमृत्िजामुपदिष्त्वात्तेषामेव

सर्वेषां स्यात्‌ २२॥

१०-- वचनम्‌ उ्नेता जुहोति "‡ इति हारियोजने संमेषोऽफि वचनमेव यथा-अग्रीदपरीन्‌ विहरेति आम्रीध्र एव विहरणस्त- रणारंकरणानि करोति। यथा वा प्रतिभस्थातः पश संवदस्वेति तृतीयसवने संमेपात्‌, सरेण पृषदाल्यस्येत्यादि हदयामिधारः- णान्तं सवनीयस्य पशोः अतिपस्थातैव कुर्यात्‌ बिमतिपेषौ विरोधः यथा ये बध्यमानमिति जुदूवदध्वयुः पञचुममोकं कमम- समथ इतति पञ्युभमाकमन्यः कुयात्‌ अन्योऽपि स्वय॒ध्य एत्र

तिप्रस्थानाद्‌; हतुरसमवे भत्रावरुणाि; अध्वयोस्संमवे मातमस्थात्रादयः उद्वातुरसभघे भरस्तोत्रादय इति तेषामपि पवेपूवासंमव उत्तरोत्तरः इयात्‌ एवमेव हि सोमादौ चतर्णाम- सुक्रमण वरणं सक्ञाकरणं स्वेन ऋत्विगुपदे शोऽद्गविपय इप मधान स्वाभिकतृकमित्येके मन्यन्ते | द्रन्यस्योत्सर्गो यजमान इत्यपरे मन्यन्ते यस्मिनङ्धिनि हेजादीनां गणमावस्ततरैव षदसमारूयया हात्राद्यो नियम्यन्ते यत्पुनरङ्गमृतिजां त॑त्र तेत तत्तस्कारार्यं [ यत्र पुनः भाधान्यपृलिजां संस्कारार्थं तन्न तत्र ]

सवे एव ऋत्विजः कुयु; यथा हिरण्यमालिन ऋखिजो रोहितोष्णीषा ऋत्विज इति २२॥

[ स० भा० पर सू०] दचपुभेमासमकाशः।

बाह्मणानामातिज्यम्‌ २३

क०--विद्रत्तया सर्वेषामेव प्राप्ठमािञ्यं ब्राह्मणानामेव नियम्यते ° आर्पेयानृल्विजो हृणीते इति वचनात्‌ ^ ब्ाह्मणानामिद्‌५ हविः? ब्राह्मणा अयं ओदनः ' इति मन्निद्धमच ब्राह्मणा- नामवाध्यापनयामनविधानात्तेषामेवाऽऽसिविञ्यं नेतरयोः; अत ` एव वाजपेययाजेनोऽपि ब्राह्मणस्येवाऽऽिज्यं तु प्षच्चिय- वैश्ययोः २३ |

°--धमेश्षाख्नवचनेनेव सिद्ध तस्पाद्राजपेययाञ्याविजीनः *” इत्यनेन वाक्यविकेषेण क्षञ्चियस्यापि वानपेययानिन आर्खिव- उयमाङङ्क्य तन्निषेधाथेमिदमारज्धम्‌ ब्राह्मणानार्धेयानिति सोमे वचनमनृतिविजामापे चमसाध्वयूणां ब्राह्मणत्वनियमाथेम्‌ | अथवा षमश्ञाख्ञे बाह्मणानां द्रव्याजनाथमालिज्यनियमः पुस- षाथ; तदतिक्रभे पुरुषस्य प्रत्यवायो क्रतोः। अयंतु करत्वथं आस्विज्यनियमः अतिक्रमे क्तुवेगुण्यप्रयोजन- मिति २३॥

सवेकतूनामग्नयः सखछृदाहिताः २४

क०्--क्रतवः क्रियन्त इत्यादवनीयादिसाध्यान्यभ्रिकमोण्युच्यन्ते | अग्नय आधानसंस्कारसंस्कृता गाहेपत्यादयः। तेषां यदाहवनीये जुहो तीत्यादिभिवेचनेः कत्वङ्क्स्वेन विनियुक्तत्वाकरतुशेषाः कतूनामुपकारकाः तेषां वसन्ते ब्राह्मणोऽग्रिमादघीत " नक्तं गादेपस्यमादधाति ' अर्धोदिते सयं आहवनीयमादधाति ! इत्येवमादिभिवेचनेराधानयुषकारकम्र्‌ तेन वसन्तादिकारवि हितेनाऽऽधानेनोत्पन्नाह्रनीयादयो भियमाणा वसन्तादिकाल- विदितोपयनसस्छृताधीतमन्त्रा इव सवेक्रतूनामुपकषेन्ति एव सवेक्रतूनामभ्रयः सकृदाहिता अङ्खमताः २४

ह०-- सवेन कतुपदेनाभिसाध्यं कमोभि्धौयते यत्पुनराधानं सोमपूं तत्राप्यञ्नयः सटृदाहिवा एव अविजषषवचनात्‌, ऋद्धिसंस्तवास्च | सेवास्यर्धिः इति सोमाधानवाक्यशेषे ॥।२४॥

जुहोतीति चोयमाने सपिराज्यं भरतीयात्‌ २५॥ ° -देवतोदेशेन द्रव्यत्यागो यागो शोमः। यदसपत्तरसपिरभवद्‌.”

७२ दोपूर्णमासमकाश्चः )} [ स० आ० प० सूच

इति क्रियानिमित्तः स्पिःशब्दः। नवपीतविक्ारद्रव्यजातीयवचन ` आञ्यश्ञब्दः तत्रानिर्दिषट्रव्यके नारिष्ठन्हामान्जुहाति इत्येवमादिभिर्होमे चोचमाने -वि्धायमाने सपिराञ्यं प्रतीयान्ना- नीयाद्‌ २५॥ इ०--जदोत्तीति मत्यक्षचोदनायामपर्यक्षचोदनायां गन्यमाज्यं पतीयात्‌ पत्यक्षचोदना * आहुतीजुहोति ` इनि अप्रत्यक्षचा- दना आघारमाघारयति इति 1 सपिराज्यपमितिपदद्रयोपादान- सामथ्याद्धुतजातिवचनोऽयि सपिःश्चब्द उत्सपेणक्रियापरधानः परिगते किं तदुत्सपणसमर्थं विलीनमित्यथः तच्च गव्यमेव ““ तस्माद्रोवं सतोभयन भुञ्जत "` इति वाङ्यशे- षात्‌ २५॥ अध्वर्युं कतारम्‌ २६

०--प्रतीयादित्यनुपङ्धः अनिदिष्टकतके होमेऽध्वर्थ कतार्‌ होतारं प्रतीयात्‌ यजुधदेनाध्वयुरित्युक्तेऽपि यागस्य स्यागा- त्मकत्वाद्यजमाने भाप्तऽध्वयनियम्यते | २६॥

इ०--प्रतीयादित्यनुवतेते होभेऽध्वयुरेव कर्तैत्यथः यजुरधदेना- ध्वयुरिस्येषे सिद्धे वचनं होमाहमयोविमरतिपेषे होम पएवराध्वर्योः स्यादित्येवमथम्‌ ये वध्यमानम्‌ " इति होमोऽध्वर्था;

भमाकः भतिप्रस्थातुरेषे ˆ भमश्चमानाः ` इति होमोऽपि भरततिभ. स्थातुरेव, अध्वर्यो यमानपश्वारम्भनियमात्‌ २६

जुं पात्रम्‌ २७ व्यापृतायां सुषेण २८

--अनिरदिष्टपाजे होमे यदाऽन्यत्र व्यापृता जुहूः ार्यान्तर-

प्रविष्ट तदा खुरो नियम्यते ' २७॥ २८ द९--पतयादित्यनुत्रतते दरूयतेऽनयोति युरिति होमक्रिया नित्त

आङृतिषिशेषे सुदरूशब्दो .रूढः जुदूशष्दः पाम दूयमानद्रन्याधा-

रमाहेर्यथः २७

_ ग्यापृता चुराञ्यान्तरधारणेनान्येन बा कारणेन } सवस्य हमविरेषे इष्टतवाज्जुद्वा असंभम सुषेण शमो युक्त इति न्याय.

[० मा ° प० पूर] दरोपुणमासमकाञ्चः।

बाऽयमुदेश्चः अतो यजान्यज्जहस्थानीयं जहाक्रति परा तज वहामो सवेण प्च वषाहीमहवस्या स्येमे परचरण्येति। उक्त भारद्वाजेन प्रचरण्या होमः ` इति २८

आहवनीये भ्रदानम्‌ २९ 5०--अनिर्दिष्टाधारफे होमे देवतामुहिश्य द्व्यपरदानं भक्षप आह- चनीये नियम्यते २९ इ०--भररीयादित्येव भदानं द्रव्यस्य भक्षेपः २९ आधानपश्रुति सपवञ्जीषं पाचाणि पार्यन्ते ३० क०--आधानणभति यवन्तं कां खीवतति यजमानस्तावन्तं काठ जहादीनि पात्रे धार्याणि यलमानजीवनकारस्यानियतकःा- छरबादतीते पोणंमासीकाटेऽनागते दशके सद्यन्तरया यज मानो भियेव पारणि विनष्टामि वत्र ' आिताभिमधिभिदे- हन्ति यज्ञपानैश्र इति यजमनस्य दहनास्मकः संस्कारः पाने- विना सगुणः स्यात्‌ अतस्तानि दहनाय षाषोभि। जया- न्यान्युत्पाय पूर्वेषां त्थ इति बेह यजपानसादने नुद साद यति सव्य उपमतम॒रसि शरुषामित्पादितो दितीयगनदसे- जेषामनेककर्मोपयुक्तौ भतिपर्यात्मकः संस्कारः. थतीयते \ अत एव वरूणपघासपात्रपण्यपि यवदनं धायं २० ह्‌०--आधानं भमृतिरूपक्रमो यस्य॒ सदाानमेभृति ।. जीवनं जीवः | याघदि काडे जीवो यजमानस्य पस्य कालस्य याव्‌- द्मीवमिति पाजाणि यहपात्राण्युच्एन्ते दिषामन्त्यकमाण पिनियोगः उरसि धुवाम्‌ इत्यादि अरण्योरपि यावञ्जचं धारणम्‌ ज्योग्जावन्व उत्तरागुत्तरल समाम्‌ दति मग्र चणाद्धारद्राजब्चनाश्च ३०

तेषा प्रतिच्तन्त संस्कारः २३१॥ ॐ०-- तेषा यज्पात्राणां रतिवन्वे मवमे मतिभयोगं दपु गेमासा- १०

द्रैपूणमासमरकाश्चः | [स जा० प० सू

दीनां पुनः पुनः प्रयोगे संमागौदिसंस्कारः कतैव्यः पत्राणां धारणं तत्संस्कारोक्त्यनन्तरम्‌ २१

इ०--प्रतितन्तं सस्कारः क्षाखनपुष्णेन वारिणा | सकसुवार्णां दद्धिरुष्णेन वारिणेति मनथचनाद्धारद्राजवचनाच्च प्रक्षालनं प्रकृतो विहितमेव } यद्रा संमाजनादयः संस्काराः पाञाणाम- भदेऽे परतितन्त्रमावतेन्त इत्यथः २१

मन्मब्राह्मण यज्ञस्य प्रमाणम्‌ ३२॥

क०-केयं येदुपरामाण्यपरातिज्गा मन्त्रब्राह्मणे यङ्गस्य प्रमाणमिति हेतु नोक्तः स्थितेन बेदपामाण्येन षम॑सत्रकाराणां व्यापारः तत्राऽऽचार्यण यज्ञव्याख्यानं भतिङ्गा्तं यज्ञोऽभिव्यक्तः फठाय भवाति यानि चान्यानि साधनानि तैशाभिन्यज्यते | डत ॒एतदरहयत इति भप्त इदमुच्यते मन्वव्राह्मणे यज्ञस्य प्रमाणम्‌ मस्वरशच बाद्मणं चेति जाव्यभिधानच्चनम्‌ मन्तो मननाद्‌ ब्राह्मणमभिधानात्‌ मन्नब्राह्यभे तु यद्तस्य प्रपाणम्‌ भमाऽभिधीयते प्रमीयते येने भमेयाथस्तत्मा- णम्‌ दृष्टमदृष्टं चा फरं यज्ञः साधयति इमाने चास्य साध- नानीपि एतस्िन्मतिपत्तवपे , मन्त्रव्राह्मणे यज्ञस्य भरमाणम्‌ | इद पमाणं श्रयं प्रत्यक्षम्‌ कथमप्रत्यक्षस्य -थः पनः पुरुषप्रणातां प्रस्थो विस्तरणाय तदनुभानपक्षस्येपि अत्राऽऽहुः--देवतोदेरेन द्रन्यत्यागासकरेष क्मेष नेषु सक्तभिगष्टेति उन्नेता जुहोति अञ्जलिना जति पदे जुहोति > इति येषु यागेषु एतानि भिक्ेपाकारेण ति्ितानि तेषु तानि स्युः येष्वेव तानि परिरितानि तेषु भिष्षतेष ˆ चो्यमाने ' हत्याः सूनराज्यादीने साधनानि विधाय भसङ्गात्पात्राणां धार" तेषां मतितन्त्ं संस्कार उपदिष्ट इयमा- शद्ग द्रव्यकारक्देवताकारकसाध्येषु यागेषु द्रन्यकारकाभि सामान्यविकिषसाधनानि यागान्साषयन्ति केमोपकभ्यन्ते देवताः तत्र कस्य यागस्य केन केन रूपेण यागे देबतोपकरौ- ताते ज्ञायते इत्यत आह--मन् बाह्यणे यद्घस्य भमाण-

भिति साङ्घो यत्न; मरमीयते ज्ञायते येन प्रिच्छित्रपे तस्य

आ० प०सू० ] ` दु्पु्णमासभकादाः।

तत्ममाणम्‌ मन्न्रब्राह्मणाभ्यां हि साङ्कोपाङ्ो यज्ञः पभौयते | आह्मणवाक्येस्तावत्‌ " आश्नेयमष्टाकपाम्‌ इस्येवमादिभि धात्रे पुरोडाशं दरादशषकपाटम्‌' इत्येवमादिभिशर द्रन्यदेवताविशिष्टो द्रव्यदेवतासाध्योऽभिधौयते देवता तद्धितेन चतुथ्यां च। मान्त्रवारणकदवेतावेधरपे “` यन कमणस्सत्तत्र होतव्याः इति अभ्यातानमन्नविशिष्टा अभ्यातानमन्त्रसाधका होमा बिधी- यन्ते अश्चिभूतानामिस्यनुवाकस्थानां मच््राणामभ्यातान इति संज्ञा तेऽभ्याताना मन्त्रास्तान्दोमान्‌ साषयेयुः यदि तसख- कारिता अश्नीन्द्रादयस्तेषां हेमानां देवताः स्युः अनुष्ठानकाङे दोमानामपेक्षिताद्घभूतदेवताभकाञ्चनात्‌ हन्यथाऽभ्यातानानां

मन्त्राणां होमसाधनत्वम्‌ देवता अधि (पि ) देवतोदेशेन द्रव्य-

त्यागात्मकेषुदश्यरूपण तषाय॒पङ्कत्रान्त अता ठदवत्ता अपं यामानवतकैत्वन तत्कारकत्वनाङ्गान अतः; साङ्ग यत्ना मन्त्रत्राह्यणाभ्या रतायते ३२

ह०-- पत्र ब्राह्यणं मन्त्रब्राह्मणं य्न दति य्नसाध्यमपुवेम- भिधीयते ` मन्त्रब्राह्मणश्ब्देन सकरस्य वेदस्य ग्रहणम्‌ सकर वेद्‌, करणतिकतेव्यतानुबन्धस्यासुषटेयात्मकस्यापुषेस्येव परमाणं भूतायस्य शुदररोदनादे; तस्य भमाणानयेक्षत्वात्‌ मन्त्रमरतिपाच्यायानां ब्राह्मणविषितानामपि उपसंहारा्थं मन्त्रग्रह णम्‌ यथा ` इयान्‌ प्रादेश्चसंभितः : इति शितेः पविज्रस्य प्रादे शमाचस्वम्‌ दशत शकरीमेम ' इति मन्त्रव्णादुभाग्यां परतिग्रहणम्‌ उत्सादतीऽद्गदङ्गगदेवत्तानाम्‌ इत्युत्सादतोऽव- दानम्‌ होत्षदना हरिता! ` इति मन्त्रवणद्धरितानामेव द्भोणामरुपादानम्‌ नरो यत्ते दुदहुदेक्षिभन ` इति दक्षिणे. नव हस्तेन पीडनम्‌ ।. दश्ञावनिभ्यः ' इत्युमाभ्यामभिषवः तथा विमान एष दिवो मध्य आस्ते ' इति दाभ्यामश्मनिषाने पृतिनिरश्मा निधीयते ' मध्ये दिषो निहितः पएृषिनरशमा इति

एवप्कारमेन्नरथवादश्चानष्टेयाऽयथः अरतिपादितः एववा उपा- `

दीयन्ते रिच यत्र मन्त्रेण प्रयोगरूपाभिषानं हस्यते विनियोगो दृश्यते तत्र मन्त्र एवं पमाणप्‌ 1- अतस्तस्यायेस्यान यतात २२

७६ दर्पूर्णमासमकाश्चः 1 ` [स आ० पण सु०

मन्वबाह्मणयोर्वेदनामषेयम्‌ ३३

क०्-- नु भन्वाजुच्चायं विह्ितकरमप्रयोगं कृवेन्ति [ | ततोऽथ- मवगच्छन्ति अतोऽनथका मन्ा;। अनथेकत्वान्न मान्त्रवर्णिकी देधता सिध्यतीत्यत आई--मन्छब्राह्मणयेद नामधेयम्‌ वेद इति नामधेयं वेदनायप्रेयम्‌ नामक नामधेयम्‌ निःश्रेयसक- राणि कमोण्यत्रेद्यन्ति वेदाः; } भन्त्रत्राह्मणयातरेद इति नाम- धेयं वेद्‌ इति समाख्या ताभ्यां हि मन्त्रब्राह्मणान्यां निःभ- यसकराण्यभिहोब्रदक्षपूणेषासञ्यीतिष्टोमादौनि साद्धमानि कमो- ण्यवेबुध्यन्तं भरतीयस्ते व्युत्यन्नपएदाथा्नां यथते ब्राह्मणवाक्य- गतपदारिषितवाधयार्येभ्यी सानाविधवाक्यायक्रोवः, एवं मन्त्र- वाक्येषु तेषां मन्छ्रामिदितपदार्धभ्यो बहुपकारवाक्याथज्ञानम्‌ विदितकमानुष्ठानकालेऽवस्यसष्व्वीदयः संस्कारकमंपतिपत्यऽ- सुतिषठरन्‌ तत्मतिषत्ती श्वेगक्यानि ब्राह्मणवाक्यानि मन्त्रा इत्यनेकोपायमसक्तौ मण्छ्रा निरुम्यन्ते पेषणमिव पिष्टकरणे यथा पेमभांपादितपिष्टकृतपुरोडाक्षयागादम्युदयः, एवं मन्त्रप्र- काञ्चितकृतकमेभ्यः; अतोऽयेवन्तो मन्त्राः अतोऽभ्यातानम- न्नपकाद्िता्रन्द्रादयो द्ेषन्मं देवताः ¦ यै तु मन्प्रातुद्वायं अयोगं इवेन्ति नियुक्तं ततकरमपरकाश्चकमकाशितत्वात्‌ पूरं मग््ाजुचायोनन्तरपनुष्ठानम्‌ अत एव चैवं वक्ष्यति-- मच्छमन्तेः द्.गादुौन््संनिपातयेच्‌ इति एफेनेव पकाश्चित- त्वाश्रं दवितीयपच्छ्रपक्षेति वक्ष्यति एकमन्राणि कमांणि ? इति मन्ाण्पं संस्कारकमभकादाफत्वादेवोहं वक्ष्यति विकृतौ त॒ यथायम्रहः ." इति तथाहि दशेपुणेमासयोः अग्रये जुष्ट निवफापि ` इति" अथिदेवतापका्रनसमयथों मनच्च आम्नातश्चो दितः सायं चरं निवेपेद्रदमवच॑सकामः इति सौयेयागभविषट स्तचाश्िदिवतामावातद्राच्यिपदे निषत्ते तत्र चिद्यमानसूयेदेव- ` तवास्यनाम्नातमपपि सपद प्रक्षिप्यते णएषोहुः \ अती माच्वेणिकी देवता सिध्यति यत्तु मन्त्रार्थं माधिगच्छन्ती- पुक तदुक्तोत्तरं पुरूषदोपो मन्छ्दोष इति उक्त चाऽऽचा्यु; नष स्थाणरपसतो व्रदेनमन्धो प्रयति ' इति २३२

[स० जा ^ प० सृऽ] दशेपूणणमासमरकाशः।

०-- केगव्न्मन्तन्राणामव वेदत्वमाख्यातम्‌ कचित्कसपसृत्राणामपि। उभयानरासा्थाञ्यमारम्भः सकरस्य वेंद्राचः पारायणा ॥द्चु उपरसग्रहण भरयांजनम्‌ ३३

कमंचोदना बाह्मणानि ३४

0.

क०--तत्र मनच्त्रब्राह्मणयोविवेकाया ऽऽह-कमंचोदना ब्राह्मणानि साङ्कगानि कभाणि चोदयन्ति निदधति यानि यानि वाक्यानि तानि चोदनाः तानि ब्राह्मणानि स्वगंकामो यजेत ` वाय ग्ेतमारूमेत भूतिकामः ` व्रीहीनवहन्ति ` इत्येवमा- दीनि २४ |

६०--कमं चोदते विधीयते याभिस्ताः कमचोदनाः वायच्यं मवेतमारुमेत इत्यादयः ता ब्राह्मणानीत्युच्यन्ते ३४

ब्राहणशेषोऽथंवादः ३५ निन्दा भरशंस्ा पररतिः पुराकल्पश्च ३६

०-- यदि कर्मोपदेशानि ब्राह्मणानि, कमणि चोच्न्ते [यैः] यथा वायुष क्षषिष्ठा एति ययाऽत्तियये ब्रहुताय ` यज. मानमेव सुवं रोक गभयति ' अभ्रिवां अकामयत ' वरव वा अकामयन्त ` ' आषौ वा इदमग्रे सङिलमासीत्‌ ` इत्यादि-

स्तेषामब्राह्मणं श्राश्रोति अंत इदमुच्यते-ब्राह्मणश्षेषोऽथं- वाद्‌ः ब्राह्मणस्य विधायकस्य शेषोऽङ्कन्युपकारकमथे- वाद्‌ः वाय॒वे केपिष्ठा इत्यथंबादः। यथाऽतिथये ' इति निन्दा ( श्जमानयैवं सुवगे रोकं गमयति इति भरशंसा ' अभिर ` पपि षसो वै ' इति प्रषतिः बहुपुरुषकनुकं पुराकस्प इति केचित्‌ " आपो वा इदमग्रे सकिरमासीत्‌ इत्येषोऽनिदिंष्टफतुकः पुराकरप इत्यपरे चकारो नान्तरिक्षे

दिवि ` इत्येवमादीनां समुच्चयाथेः ' वाय्ये श्वेतमाट्मेत ओषसं जुहोति एककपारमाहवनीये जुहोति एतेन हविषा यजते यद्ररादविहम संभारो मवति ` इष्येते षिध्युदे- रथकाराः. कमोण्युभयानि ( कमाण्यन्यानि ) बाऽ्थवादादिषदैः स्तूयमाना तैः सह्‌ विदधति तेर्विना ततो विध्युदेशानां

७७

७८ दरेपूणेमासभकाशः। [ स० आ० १० सुर],

स्तुतिपदानां चैकवाक्यभावः अतो विधायक्वाक्यव्राह्मण- वाक्यानामर्थवादादयः शेषा अद्धगन्यवयव!; ३५ ३६ ह०-- वेदस्यैव कशिद्धागोऽथ॑वादो नाम विधीयमानस्य स्तुत्या प्तिपिध्यमानस्य निन्दया विधायकस्य ब्राह्यणस्य रेपभूत- त्वाद्रह्यण एवान्तथरेत इत्यथः २५ £ तद्रजतै हिरण्यममवत्तस्माद्रनप दिरण्यमदृक्षिणपरश्ुनम टि

ह,

यौ वर्षि ददाति पुराऽस्य संवत्सराद्गृहे रुदन्ति ' इति निन्दा। पररुसा-- आअ्रेयी या एषा यदना: परकृतिः--' इन्द्रौ वृत्रमहन्‌ ' इति पुराकरपः--: ददं बा अग्रे जव ॒िचनाऽऽ. सत्‌ इति पुरावृच्तमा्रकथनम्‌ ° बवेरः भावाहभिरकामयते ' इति वा परकृतेरदाहरणम्‌ एव॑विधा अथ॑वरादा ब्राह्मणशेपच्वे- नोक्ता इत्यथैः ३६

अतोऽन्ये मन्नाः २७ क०--अतः साथवादेभ्यो विधायकेभ्योऽन्ये वाक्यरेषा अनुषटेया- येमकाश्चकादरये उभा वामिन्द्रा ' ' उस परथस््र ' इति ऋग्यजु- रात्मका आम्नातास्त एव मन्त्राः ३४७ ६०--उक्तरुक्षणादन्ये मन्त्रा विङ्ञेया इषे त्वेत्येतरमाद्‌यः ३७

अनाम्नातास्वमन्ना यथा प्रषरो-

हनामधेयग्रहणानीति ३८

कण --पवरादीनां वाक्येकदेरत्वेनालुषटेवायमकाशकत्वेन मन्त्रत्वं मप्र पयुदस्यति अहे बुध्निय मन्नं मे गोपायेति ऋग्यजुः सामसु मन्नरब्दभयोगात्‌ , स्वाध्यायपाठसमाम्नातानपृभ्युः- सामपसिद्धः; अतस्तत्राऽऽस्नाता एव मन्त्राः अनीन्नातास्ल- न्तरा; अनान्नातास्ते के-पयेति तेपा चिकिच्य परतिषादना- याऽऽह-प्रोहेत्यादि .] भवरः-भार्मनस्पावेनासवानोर्वनामद- ग्न्येति उ्ट-सरयीय जुष्टे निषैपामीलयाि ¡ नामपेयम्रहणम्‌- गृद्यत इति ग्रहणम्‌ द्विविधं नामधेयं ग्राद्चं गाधं नक्षत्रना- मघेयं पुजस्य नाम दधातीत्यादिना एतं ग्रामं मार

[सन्जा० प०सू० ] दशेपूणंमासमकाष्चः। ७९,

तत्र भवाति नक्षत्रनाम च-आश्ास्तेऽयं यजमानो रौहिणः | इतिकरणादेतावतामेवामन्त्रस्वम्‌ त्वेते समानविकरणादयः। यजमान इत्यादीनां तु श्ते ऋक्त्वं योन्यामुत्पन्नं सामोत्तरयो- ग।यमानं मन्त्र एव यत्त॒ यसुर्येदा्रयमषामुरयाशचत्वादि तस्यानुत्पत्तिः ३८

०-अनासम्नाता वेदेऽपठिताः ते मन्त्रा भवन्ति | यथेत्यदाहर णनिरभः | पवरः-आर्षेयव्रणमााङ्कःरसायास्यत्येवमादि उः मयोय जुष्टं निवपामीत्यादि नामधेयग्रहणम्‌-आश्ास्तेऽयं यजमानो देवदत्त इति ! अषन्तरत्वास्वैषामन्यथाकरणे मन्त्रभ्नेष. मायधिचै स्तः यस्तु बेद्‌ाश्रय उर्पाशितादिस्तस्पानिवृ्तिः २८

रथशब्दो इन्दुभिशब्डश्च ३९

फ०-- चरशब्देनामन्घत्यमनुकृष्यते | रथशब्देन महेन्द्रस्य स्तोच- मुपाकरोति इति रथदुन्दुभिशब्दयोरमन्त्वम्‌ भिनेसुत्रकरणं पूर्वेषां गन्त्रकदेशत्वान्मन््रस्वरः, रथादिशब्दस्यामन्त्रत्वाद्यथाभा- यरस्वरः ३९

६०--“ रथक्ब्देन महेन्द्रस्य स्तोत्रमुपाकरोति दुन्दुभिशब्देन मिनदर स्तोत्राभिति तौ मन्त्रौ भवत इत्यथः मन्न- त्वसद्धगमावेऽपि मन््स्य स्थानापस्या मन्त्रधमेभराप्स्याश्धनि- रासायायमारम्भः अनयोः प्रवरादिबदुपाद्चखादिषमो भवतीति ख्यापनार्थं पथयुपदेश्चः ३९

स्वाध्यपिऽनध्थायो मन्त्राणां १: (म कमण्यधन्त्रवात्त॥ ४०

स्वाध्यायो ग्रहणाथमध्ययनं मलिद्धम्‌ कमणि कमं भयोगे अथोन्तरत्ात्‌ तज रिष्यस्य ग्रहणधारणं प्रय जनम्‌ | इहं स्वाभिधेयायेभकाश्च [ ] तवम्‌ अतः कमणि नानध्ययः नधसङ्कः अथान्तरत्वादेबान्येऽप्यध्ययनधमाोः भअणबादयो मनस्युः ४०॥

८० दशेपूणेमासमभरकाश्चः। [स जा० १० सु०] ह° - वेदस्य ग्रहणार्थं गृहीतस्य धारणार्थं यदुचचारणं तत्स्वा- ' ध्याय इत्युच्यते अनध्यायोऽध्ययननिषेधः स्वाध्याय एवं

भवाति कर्माणि अथः प्रयोजनम्‌ अथोदन्यदर्थान्तरम्‌ तस्य भावोऽथान्तरत्वम्‌ ( « विचा मरत्यनध्यायः भूयते कर्मयोगे मन्त्राणाम्‌ "' इति भ्रोनियसंस्काराध्ययनाघ्याप [ ] भिषेः कर्मसु भतिपेधोऽयान्तरम्‌ ) तस्मात्‌ भयोजनान्तरस्वा- दित्यथः स्वाध्यायस्य वेदग्रहणं तद्धारणं वा परयो जनम्‌ , कमं मन्त्राणां क्रल्रथंनिवैत्तिः हेतुवचनं कमण्यपि प्रयोजनानन्य- स्मेऽध्ययनमरतिषेधाथमू्‌ यतु धभशासे भचनं तदमावास्यायाम- ध्ययनविमरतिपेधायम्‌ यद्रा--अमावास्यादिषु मन्त्ाणाम [न]. ध्ययनमतिरेधः भरुतिवलीयस्त्वेनैव सिद्धः स्मातत्वादनध्ययन- विषैः अत इदं कूश्माण्ड मादःनायतिहितकालानां मन्त्रष्मन्‌- ध्यवनपरतिपेधाथम्‌ यद्वा“ चु वा एतच्छ्मश्ानम्‌ यच्छ्ः तस्माच्छद्रसमपे नाध्येतच्यं कदाचन इति शास्नानध्ययनस्य श्रौतेपु कर्मसु निवेषाथेमिद्मारन्धम्‌ ४० एकमन्बाणि माणि ४१

०--संस्कारस्यैकस्य कर्मणः पकारना्थमेक एव मन्त्र भवेत्‌ ४१

०--एकस्य कमण एको मन्त इत्यौत्स्मिको विधिः “या जाता ओषधयः” इति चतुदशभिरोपधीवेपतीत्युदाहरणम्‌ तभैकेन मन्त्रेणेकस्या जओषधेवोपः। तथा ““ देबाज्ञनमगन्यज्ञः "' इति सप मन्त्राः पण्णामाहुतीनां भगीता; ) तजान्त्यो धिकर्पा्थः॥ ४१

अपि सर्यायुक्तयेष्टापृथक्वनिरवेतीन ४२॥ ०--अपिदान्देनेकमन्त्रस्यमनुदृष्यते संरूयायुक्ताने जिः परोक्ष. तीत्यादीन। चेष्टायाः पृथवतवं चषटपृथक्सवम्‌ ्टा- आततिः निवेत्यन्त इति निवेतीने क्रियाच्या परिस मा यानि ययाऽहननं मुसषटोधमननिपतनेमिषेत्यते एवं चेदनपेक्षमा- णानि एपामेक एवे मन्तः ४२॥

[सर आ० परसू} दे्पुणमासमराशः।

ह०--एकमन्दाणीत्ययुवतेते सरूयाय॒क्तानि चेष्या भेदभेष्टा- पृथक्त्वम्‌ तेन निषेदेन्त इति चेष्टापृथ्क्लनिवंतीनि संख्या- युक्तानि चषटपृथक्त्वानिवत्ने संख्यायुछानाम्‌ “तिः भोक्षणम्‌ उदाहरणम्‌ तथा « द्िरदयति *” इति चेष्ट्‌ यक्टबनिभतिवामवपातः मसरूस्यो्यमननिपतनेवदुभेः कमं द्म्भूतो लिकेत्येत इति एतान्येकमन्ताभे सदरदुचप्विमन्ना- चृत्यिथः ४२॥ |

कण्डुयनस्वसनदीौतरणाववषेणमिष्पप्रति- मन्नणेषु तदत्कालाव्यवेतेषु ४३

क०-- क्ष्डयना धनां संरूषायुक्तषदेकमन्तत्वप्‌ एकस्मिन्‌ काले भन्यङ्ककण्डुयने ^ विषाणे विष्यतं ग्रन्थिम्‌ इति अत्यङ्खः मन्त्रादत्तिः ऋरुव्यवाये कार्व्यवधानचे स्वाषृत्तिरेषे < अरे स्वर सजागृहि विश्वे देदा अभि मामावद्रत्नन्‌ ` इवि स्वप्नाचवोधमन्दौ चैकस्या राञ्यामनेकस्वेप्नाववोपे नैवाऽऽवेते। अहृव्येवाये त्कादाचिरेव एकस्यां नव्रामनेकस्पिन्नपि स्रोतसि, देवीरापः इति नाऽऽवतैते नय्न्तरे स्वातिः एकस्मिन्‌ क्रे प्रहिदिन्दु उन्दतीः †. इति मन्बादात्तः कालान्तरे त्वावतैते एकस्मिन्‌ देशेऽनेकामेध्यदश्षने ° अबद्धं मनः ` इति नाऽऽचतेते देशान्तरे स्वापतेते अमेध५ दृष्टा जपति चोदना चालुःस््रयोथा कालः भदश्चेनाथेः ४३ इ०--“* पिपाणे पिष्येतम्‌ इति ृष्मविषाणयाऽ्खमनां कण्डूय- नमू। तत्र कण्डूषु बह्लीपु युगपदु पस्थितासु भरत्यङ्ग षन्तराहत्तिः। स्वप्नः ¢ अघने त्व^ सुजागृहमीति स्वपस्यस्‌ " इति सत्रानेन्‌ न्नेणाऽऽहवनीयमभिमन्डय प्रसुश्रस्य स्वापमध्ये भबुद्धस्य पुनः स्वापे मन्त्रावृत्तिः नद्यास्तरणं नदीतरणम्‌ ^ देवीराप इत्यवगाहते ›> इति दीर््वोचशं जपेद्‌ रामे नदीतरणो- दाइणम्‌ तच्च बहृसोरस्कायामपि नधा सदेव सन्नः सं अतिस्रोतो मन्ताद्रिः अदत्रषणममिवषेणम्‌ ^“ उन्दतीबङं धच्च शत्यववृष् इति चहष्वपि वषेविन्दुषु युगप्त्पत्ितेपु १६

८२ दपूर्णमासपदान्चः। == [ स० जा० प० सृ० ]

देवं मन्त्रः भरतिविन्दु मन्वभेदः अमेध्यम्चिः स्वपुरी- पादि तस्य परतिमन्त्रणम्‌ अवद्ध मन इत्यमेध्यं रष जपति » इति विहितमनेनव वाक्येन जपतिचोदना ; चातुःस्व.- याथा व्याख्येया बहष्वमध्येषु युगपददरपु सकरदेपाभयन््रणदू | व्यवायो विच्छेदः व्यपेतानि कालनाविच्छन्नाने काटा- ष्यवेतानि कारेनायिच्छ्ननिषु युगपत्काटीनष्वित्यथः | काठ-

भेदेन तपु मन्त्रा जावतेन्तं ४२ प्रयाणे वाऽथंनिवरेः ४४

कःऽ--प्रयाणे भरयोजनोदेश्चन गमने यावद्धिपरिनः भयोजनस्य निवृत्तिः परिसमाप्तिः। पक्रमप्रम॒त्या प्रयोनननिवरत्तरेक भयाणम्‌ | एकसिमिभेको सन्नो ' मद्रादमिभेयः ` इति | प्रयोजनम त्वाव-

भ, 4 (0

तेते | तुश्ब्दाद्धोननश्चयना [दि] मेदेऽपि १णमेद्‌ः ॥४४॥

६०--अथनिवृत्ति [त्ते] रिति वा पाठः अयैनिवृत्तिः भरयोजननि- वत्ति; ° भृद्रादभिभ्रैयः `. इत्येतद्ुदाहरणम्‌ तजाऽऽ दु्रयजन म्नः सकृदेष म्रयाणमन्बः | ४४

असंनिपातिकम॑मु तद्त्‌ ४५

फ०~--येषां कमेणामिदं तया एलं दृयते तानि संनिपातीनि, स्तर-

णाच्छादनादीनि यानि ताटज्ञानि तान्यसंनिपातीनि, अभि-

मन्त्रणोपस्थानवेक्षणादीनि। तेप्यसनिपातिक्गमसु तद्वत्‌ यथा

कण्डूयनादिष्वेकमन्तत्वं तथा अपां क्षयाः इति ग्राव्णामभिमन्त्र-

णमेकेन सवर्पा, प्रत्येकं पन्नाब्रा्तः। अश्नीन्यजमान उपतिष्ठते

^ करपेतां चावापृथिवी येऽग्नयः समनसः इति | तत्र स. न्त्रभयोगः; प्रत्यग्यावतेते ४५॥

६०-- यानि कमणि द्रव्याश्रयाणि द्रव्ये प्रत्यक्च विकारा स्ननयातिति तानि संनिपातीनि, अवपातः पेषणं श्रपणमिति यैस्तुद्र | व्ये | मर॑त्यक्षो विकारो नोरपदयते तान्यंसंनिपातीनि; अभिम- न्नणानुमन्तणजपपस्यानाभिक्षणामि तेष्वपि संख्यावस्परु सषन्पन्तर इत्यथः ¦ ^ अपा त्याः » इति ब्रास्णामतुमन्य-

[सभ प्र० सूर | दसपूणेमासपरकान्चः 1

णमुदाहरणस्‌ तेत्र सढरन्धन्तपुक्टवा सर्व॑ भ्राग्णामनुमन्तर- णम असन्निपातिनामपि मन्त्रलि ङ्कःविरोै मन्त्रा आवतेन्ते | यथा ^“ सूयेञ्योति्विंभाहि " इति पुरोडाक्नाभिमन्न्रणम्‌ ४५॥

ह्विष्ठदधिगुपुरोनुवाक्पामनोतस्पाऽऽ वृतिर्गिं्चकलिष ४६॥

1

[र

क०--एकस्मिन्नापि प्रयोगे भिन्नकारेष्ववहननादिषु हविष्डृदादयो मन्त्रा आवतैन्ते सवनीयेषु खाजाय पुनहेविष्टदाहयानमन्त्रा आव- तन्ते तथाऽऽग्रयण एकोटूखख्पक्षे कारुमेदात्‌। अधिगुः ° देव्याः शमितारः; इति वाजपेये सारस्वतान्तानां तोऽपि सारस्वतभभतीनामावतेते अग्नये भ्राजस्वते पुरोडा्चमष्टक- पालम्‌ ' सोंय॑चरमप्रये भ्राजस्वते पुरोडाश्मष्टाकपारम्‌ इति अग्मये भ्राजस्वते हविद्रयं विदितम्‌ तस्य याज्यानुवाक्यायुगङं सूयेयागव्यवदहितस्वादावतेते पुरोनुवाकयाग्रहणं मदशेनाथंम्‌ दछत्स्नो याग आवतते मनोताऽप्यधिगुवद्राजपेय आवतते इतरेषां कारमेदेऽपि तन्चत्वमेव वश्वदेषे हविष्ठृत्तच्छत्वम्‌ सांनाय्ये स्िष्ट्ठति याञ्याऽनुवाक्या तन्त्रेण भयुज्यते

अधिगुमनोता चेक्रादक्चिन्याम्‌ ४६

इ०-हविष्करदिति हविष्कृदेहि 2 इत्यवहननमन्त्राऽभि्पीयते, अनेन हविः क्रियत इति। अधिगुधते देव्याः शमितारः रति पु याञ्यायाः सम्रैपादनन्तरं योच्यते सा प्रोनुवाक्या मनोता, त्वर हते " इत्यनुवाकः। दविष्टृचाभ्रिगुश पुरोनुवाक्या मनोता दविष्टरदधिगुपुरोनुवाक्यामनोतमिति ददेक्वद्‌- भावः हविष्कृतः पञ्चतन्तवतिनः सवनीया उदाहरणम्‌ तेषु काटभेदाद्धविष्कृदावतेते तथा नानाबीनेषृटूखलमुसख्योस्तन्ब्र- पक्षे कालमेदादावपेते दभिरावपनाि तण्डुरमरस्कम्दनान्तमे- दकस्य हविपस्तदादि क्रियत इति अभिगुवांजपेये सारस्वता- न्तानामेव सवनीयकालाङम्मपक्ष सारस्वतमभुतीनां बह्मसा- मोपाकरणानन्तरालम्भपक्षे कारभेदादावतेते पुरोनुबावक्या- ग्ररणेनावदनादिपरकषेपान्तरे यागपचासे रक्ष्यते तस्य अघ्नये

<

दर युषमासकाः! = {स० खा० द्‌

श्राजसते परोडाशमष्टाकपालम्‌ ?› इत्युदाहरणम्‌ तत्र सौयैव्यव- धानादाप्नेययो$ संप्रतिपन्नयोरप्यवदानादिएर नुवक्सासदित यागमचार आवर्तेत इत्यथः मनोतायाश्च बान्दपेये सरखता- न्तानां सारस्वतमभृतीनां काटभेदेन इदिष्यचारपक्ष आवतेते

१.

हेत्वर्थाऽयं सप्तमीनिदेशो द्रएव्यः ४६ रुः 4 वचनदिर्क कभ बहूमन्बम्‌ ४७ क०--एकमन्त्राणीत्यस्योपवादः वचनादेकं कमानेकमन्तरं भवति। उरकामोदक्रमी दिति द्ाभ्या्ुकमयति चतुभिगध्िमादक् ति यत्र वचनं नास्ति लिड्गक्रमाप्ताश्वानेके मन्नास्त्न- मन््रविकसप; ४७ १०--वचनम्‌ ““ चतुरभिरधिमादत्ते इति तत्र वदुभिमेन््ेरे- मादान कियन इहि ।॥ ४७॥ इति थमः खण्डः

अथ द्वितीयः खण्डः } दप [+ कामी 9 मन्त्रान्तैः कमादीन्त्सनिषातमेत्‌ क०--मन्तमकाशितानुष्टतस्य कमणो निःभेयसकरत्वान्पन्तो ऋर- णेन भवितव्यम्‌ वर्मेणामन्तो } मन्तान्तकर्माचो; संनिपातः संगमो नैरन्तयं स्याद्‌ १॥ इ०--मन्त्राणामन्ता मन्वान्ताः। कर्म॑णामादयः कर्मादयः} संति. प्तः संगमः यत् सवाह्‌कारो वषट्कारो वा मन्स्यते भरयु- उयते तन्न ताभ्यामेव कमादिसंनिपातः आधारे धारायां चाऽऽदिसंयोगः २॥ क०--आधारमन््राद्योः संयोगः सहभावः ॥। धारामन््रा्मोश् आधारं इति होमनाम } तस्मादाच्यं द्रव्यम्‌ “* समारभ्य > इतिमन्वकराशित न्द्र देवतां ) तजन्द्रमुदिर्याऽऽद्ुतिमातरमाज्यं भदेयम्‌ त॒नाऽऽदिरसंयोग उक्तो नान्तसंयोमः एवं हेमसिद्धि-

[स० जा० प० सुन] दशेपूणंमासपरकाशः

भूवति मन््रोच्चारणसमकारे [ योऽ ] न्त्यक्ष{ णः] [

] स्य होमस्येतिकर्त॑व्यता वसोधाराकचन्दश्चानेकेपां मन्त्राणां

होमानां नामधेयम्‌ तेषां धृतं द्रव्यम्‌ ¢“ वाजश्च मे भसवश्व

मे इत्यादिमन््मकाशिता वाजमरसवाचा देवताः तत्र नेरन्त- यण मन्त्रा उच्वार्या; अविच्छेदेन धारा भ्रस्ावयितव्या तत्र॒ भकारितदेवतायै द्रव्यं याषदुत्तरो्तरमन्त्रपरिसमाप्रि तत्तन्मन्त्रान्ते तत्तन्मन्त्रभकारचितदेवताया आहृतिमात्रं घरत्त देयम्‌ आघारवदादिमन्त्रीच्वारणकाडे यद्धतधाराकरणं तद्धाराकरर णान्तस्येतिकतेव्यता

इ०--आघारः सुच्यादिः धारा बसोधोरादिः आधारे धारायां संतततश्रतिदेश्यते तत्र कमोदेमन्बादेश् संयोगो भवति। संत तश्रुतिगूत्वादादिसंयोगस्य २॥

आद्िपिदिष्ठा मन्नाः ३॥

क०--इहं शाखे मन्त्रादिनोपदिषटन डस्स्नोऽयं मन्त्र उपदिष्टो बेदि- तव्यः २॥

इ०--आदिः प्रदिष्टो येषां आदिभदिष्टाः ईइ सूत्रे (परेयमगात्‌” इत्यादयो मन्ना आदिमात्रनिर्देश्ा दृत्स्नपरिताः यद्रा वेद- दिषयेयं परिभाषा भेदवदेव सूत्रेष्वपि द्रष्टन्या पारक्द्रगतानां मन्त्राणां दृत्स्नपाठो बाक्यावसाननिद्स्यथैः। तथाऽप्यादिभदेजञो वाक्यावक्तानमेव, ' लोकोऽसि स्वरगोऽसि इत्यनुवाकेन परति- मन्त्रमिति " यदस्य पारे रजसः ' इति पाडुकमायधित्त वाक्यावसनेतैव कर्तव्यम्‌ चाथिकाण्डगतस्यायं विनियोगः; भरकारान्तरगतस्वात्‌

¢ €^ $ क, उत्तरस्याऽऽदिना पूस्यावप्तानं षियात्‌ ०--उन्तरस्य मन्तरस्याऽऽदिना निदि्यमानेन पूैस्य मन्त्स्या- वसानमन्तं जानीयात्‌ शप्रेयमगाद्‌ः, इति मन्त्रो यावत्‌ “देवानां परिपूतमसि ? इति, मन्त्रो यावत्‌ देवबर्हिः इति ४॥ इ०--आदिमाजनपठिता इह मन्त्रा इत्युक्तम्‌ कस्तेषामन्त इत्याई- उत्तरस्याऽऽदिना पुतस्यावसानं .विचाद्‌ ' प्रकरणान्तरविनिः

दशपूणैमाखमकाश;ः 1 = [ स० आं० ५० सून]

योगातपूवेस्यान्त इति ज्ञानम्‌ यथा मदीनां पयोऽसि? इति दुग्धम्‌ ? दृत्यन्तेन पृपदाज्यस्य ग्रहणम्‌ ; यावती चावा- पृथिवी ` इवि दधिषे विनियीगात्‌ अभ्ेभस्मास्यग्नेः परररीष- माकि" इत्यन्तेन संभारानिवपनप्‌ , असहेतत्पुरीषम्‌ यत्संमाराः इत्यथंवाददश्चेनत्‌ ` द्वा का विष्णा ` इते ' उत सय्परात्‌ > इत्यन्तो मन्व, | ' आद्घीपेदयचां ' | एति श्रतेः होनायानमानेषु समुच्चयः ५॥

क०--अकमेकरणा; क्रियमाणानुबादिनो मन्ता होत्रा उच्यन्ते | उच्छ्रयस्व वनस्पते इत्यादय उच्छीयमाणयुपरानवाद्िनः समु- स्चोयन्ते याजमानेपु समुच्चयः चसन्तमन्‌नां माणा 2

एको पमेका तस्य ' इति ५॥

ह०--होजा होतकतुकाः क्रियमाणानुवादिनो मन्त्रा अभिधीयन्ते | यानमानास्त्वनेकवेद्‌ आम्नाताः दोरा याजमानाञ्च होजरा- याजमानास्तेषां सयुच्चयो वेदितव्यः उच्छ्रयस्व वनस्पते ? इति य॒पोच्छयणायां दोरा ऋचः सब्रह्यण्यानमन्त्रणं शनो. शक्ानुमन्तरणं चाऽऽध्वयेवे आद्रात्रे वेद्विदहितं यनप्रानस्य समुच्चीयते ५॥

कन क, ०२१ ज्प्‌ ठु " (न विकल्पो याज्यानुवाक्पास्ु॥ क०--रेनद्रावारसपस्ये यागे ' ददं वामास्ये दपि; इति यान्यानु- वाक्यायुगखन्याम्नातानि विकर्ष्यन्ते ६०--याज्याानवाक्या् याञ्याजेवाक्याः, माञ्यारयाक्ययोरपि द।जत्वासर्नस्य समुच्वयापवादेः अतः दं वामास्ये इत्यसु वक्यायुगर याल्यायुगल चन्द्रावारस्पत्ये चर। वेकष्िपितम्‌ ॥६॥ सेस्पष्ट तहत्‌ ४७

०--याञ्यानुवाक्यास्विव पिकः यथा स्योतिषटेमे ' एकर्दि- शपि ददाति पष्ट ददापि इत्यत्र संख्यानां विकस्पः समु- चयः, स॑ख्यान्तरापत्तः

द०--दक्षिणास् वक्ष्यमाणस्य समुचयस्यायमपवाद्‌ः संख्यासु ि्दिटसु दकषणाभूतान द्रव्याणां विकसप इत्यथे; यथा

[सण आ० प०सू०] दशेपूणमासपकाच्चः।

° सप्र एकविंशतिः पष्टिः रतप " ' एका देया षड्‌ देया इति ७॥

कयपरिक्रयसस्कारषु दव्यसभुचयः॥

क० क्रये सोम्ये, ' हिरण्येन ऋणाति इत्यादिना द्रव्याणां समुच्चयः परिक्रये नाम ऋत्विग्भ्यो दक्षिणादाने, ' मिथुनी गावौ ददाति ' वासो ददाति इत्यादीनां सयुचयो भवति संस्कारो यजमानदीक्षादिः | तत्र ' गससा दीक्षयति ` ' मेख- ख्या दीक्षयति ` इत्यादीना सश्चुचय; <

इ०--क्रमः सोमक्रयस्तत्ाजाहिरण्यादीनां समुच्चयः परिक्रयो दक्षिणादानम्‌ तच दहन द्रव्याणां विनियुक्तानां समुच्चयः यया चैषातवीयायाम्‌ ' हिरण्यं ददाति * इति संस्कारो दाक्षि संस्कारः तन्न दण्डमेखलादानां समुच्चयः <

रोद्राक्षस्नै कतपेतकच्छेदनभेदननिरसनात्माभिम- नानि छत्वाऽप उपस्पृरोत्‌ २९

०- रुद्रान्‌ कम रद्रम्‌ रक्षःप्रधान कमं राक्षसम्‌ नक्त भरधान कमं नक्तम्‌ (पतु्रधान कम पतृक्रम्ू एतान कमाय च्छद नादाय कृत्वाजपामारुम्मः कतन्यः चकर स्मात्‌ माप कञ्चाद्यारम्भऽपागुपस्पयेनम्र्‌

०--सद्रो देवता यस्य तद्र एवं राक्षसादयः छेदनं देधीकरणम्‌ भेदनं विदारणम्‌ [ आलमाभिमश्चेनम्‌ ; आत्मोपकारकं कमे ] रुद्रोपकारकं कृत्वोदकस्पशेनं कायम्‌ यथा: या म॒तानामथिपातेः ` |. राद्रणानीकेन ` इद्यत्र नाप स्पदनम्‌ , अनीकविरोषणत्वात्‌ रक्षसां भागधेयम्‌ इत्य- जरोपसपशेनं कतेव्यम्‌ ' तुपैः फीकरणर्ददहवरिय्ञेभ्यो रक्षार्सि निरभजंस्तस्मान्महायज्ः ' इति बहचश्रवणात्‌ बेश्वानरे हवि रिदं जुहोमि ` इत्यत्नोपस्पश्चनम्‌ ; पितृतिकरत्वान्मन्त्रस्य शुन्धतां रोकः .पित॒पदनः ` इति पत॒क्रम्‌ तथा पित्णां सद्‌. नमसि इति छेदनमेदनयोध।त्वन्तरोपात्तयोरपि [ तच |

८७

८८

दशेपूणीमासपकाकः [ स० आ० प० पू० |

रोद्राथेम्‌ , उपयोक्ष्यमाणस्वाचत्संस्कारस्य, संस्कारस्वमाव- स्वाञ्च तुषरेव रक्षा\्से निरबदयते। अप उपस्पृशति मेध्यत्वाय ' इति तथा नेक्रतेष्टकोपधाने माजयित्वोपतिएते मध्यत्वाय इति चाच्राङ्किभावां बोध्यते केशानङ्क वासश्वाऽऽखभ्याप उपस्पुशत्‌ ' दाते सथा ` गवे। प्ररधायाप उपस्पृरेत्‌ ' ईत तस्मादुपरितनमयोभाङ्गमेतदुदकोपस्पशे नमवधारितम्‌ अतः सथ रोदे सवेराक्षते समेपिये निवतेते यत्र रोद्रादौनां नैरन्त येणा क्रणं रद्रपिच्या्णां षाकरण तत्रापि प्रतिरद्रन भतिपिञ्य वोदकस्पसेनय्‌ ; अन्त एव सषरदु पस्पञ्चनम्‌ पिच्य बलिद्रणोपस्पश्चनमकृत्वेव रद्र ब!लदरणद्चुपस्पशेत्‌ तथोपनयने पतिदिद्च केड॒वपनं मषनान्त एवोपस्पर्‌नपर्‌ निरसने धात्वन्त- रोपात्तेऽपि मेत्रि | यथा वेदिकरणानि तूर्णी परास्याप उप- स्परय मन्नेणोपस्थानय्‌ पमज्ञाश्चविहितस्य केसाङ्घवाससा- मारस्भ उद्कोपस्परनस्योपसंग्रहाथश्चकारः यद्रा भरद्राजोप- षदष्टखननपरख्खनयारुदकस्पशनस्य ।॥

क, उतच्रतरपचार्‌। वहारः ३० क०~--अभयः पत्राण यास्मिान्वहियन्ते विहारः उत्तरत उद्कपाश्वं उपचारऽष्वस्वाद्‌(ना सचारा यस्य उत्तरतउ- पचार; कतेन्यः १०

द०-उपचारः (कया उत्तरत उपचारा यस्य सोऽयमुत्तरतरपचारः। अननादषटदशाः [कया उत्तरता विहारस्य काया इत्यथः

पड्यास्तु दृत्षणता विहारस्य; ' दक्षिणादद्ध्‌ पितणाम्‌ इति वाक्यशेषात्‌ १०

नाभनेरपपयावर्तत १३ फ०--जष्वम्वोदिरभरिमासाच नापपर्यावरतेत नानभिपुखं पर्यावतेत; तु पृष्ठतः कृत्वा संचरेत्‌ ११॥

अ। पूतः कृता यत्पयावतेनं तद्पपयावतनमाहः, अप्रेर- भिरुखमेव क्रियासु पयावतपेस्ययैः \ ११ |

[सि° प° सू०] द्चपूणंमासपरकाशः। ८९

विंहारात्‌ १२॥ क०--अपपयोवततेत्यनुवतेते महवेयाममरणीतेऽप्रौ तत्स्थानानभि- मुखो संचरेत्‌ १२॥ ह° --विहरादपि नापपयावतेत महवेच्यामस्नावपरणीते विहारं पष्तः कुत्वा प्योवतेनप्रतिषेधाद्‌ ( या ) यमारम्भः १२॥

अन्तराणि यज्ञाङ्गानि बाह्याः कतरः ३॥ क०--यहञाङ्गगनि ग्रह्चवमसादीनि अभ्यन्तराणि, बाह्माः कतारो यथा स्युस्तथा संचरेत्‌ पत्नी यजमानश्च ऋत्विर्भ्योऽन्तरे स्याताम्‌ १३ इ०--यह्वङ्गगानि कतुव्यतिरिक्तानि सबोणि यज्ञा््रन्याण्यभिधी- यन्ते प्रिशेष्यादेव कतणां बाहतवे सिद्धे, ' बह्ठाः कतरः ) इति पुनवे चनं यजमानपल्न्योरपि बाह्या ऋत्विज इति ब्ञापनाथम्‌। अत ऋतिविजामपि मुखूयाज्जघन्यो बाह्य इति उक्तं चाऽऽश्वरा- यनेन उत्तरेण होतारमतिव्रनेदक्षिणेन दण्डं हरेत्‌ ' इति ॥१३॥ [न [न्‌ (क) श्‌ मन्नवता यज्ञङ्कनाऽऽ्मानमक्तिपरिहरेत्‌ ३४ ०--मन्त्रवता मन्दरेण गोक्षितेनाभिगृेन गृहीतेन वा सुव्रादिना नाऽऽत्मानमभिपरिहरेत्‌ अथवा मन्नवता मन्निणा यन्नाङ्गेना- ऽऽस्त्मानमृतिजं नाभिपरिहरेत्‌ सुबादीनाम्‌ अन्तराणे इत्यवहिभोवेऽपि सिद्धे, पत्नीयजमानौ मन््रोष्वारणान्मन्त्रवन्तौ [न ¢ समवाये तौ बहिः इयात्‌ , अभ्यन्तरो स्याताम्‌ १४ ह०-- मन्त्रेण संस्छृतं मन्त्रवत्‌ मन्त्रवता तेनाऽऽत्मानं वेष्टयेदि- त्यथः | अन्तराणि यङ्ञाङ्गानि इत्येव सिद्धे वचनं मन्त्रेणा- संस्छृताद्मास्य हस्तस्याऽऽत्मयेष्टनेऽपि दोष इति रूयाप- © नाथम्‌ १४

परागपवगाण्युदगप्वर्गाणि वा यज्ञपति परदक्षिणं देवानि कर्माणि करोति १५

२०-- भाक्‌, पुरस्तात्‌ , उदक्‌, उत्तरतः, अपवगेः परिसमाियषां १२

ददोपूणेमासपरकाञ्चः [ स० आ० प० स० |

करणां तानि भागपवगप्युदगपवगःणि करोति देवानामिमानि दैकमि कमणि दक्षिणस्य वादमरधस्तात्मग्यवाोरपरि स्यर। कापास सूत्रं यस्य यज्ञोपवीती, अध्यय्य'हिथेज्ञप भूत्वा प्रद्षिणं दगा कमज प्रागपकगण्युदमपवग।धि क्रविः यथा प,रेम्तरणपारपचम यपा पमामपवरम(रगपयगमद्‌ मरत श््ु- स्तानि यज्ञोपर्बःठी कुयीत्‌ १५ १०--अपएवमेः परितमापिः प्राक, अपवग भर्षा तान भागपव्‌- गणि उदक्‌, अपवर्गो येषां तान्युदमपवमन यक्ता पुयीतघ्‌ अजिनं कधं वाः पि व्राद्मम व्वारूयःतम्‌ देवा देयता येपां तानि द्यामि | यकम दव पिय २१५३ तत्रापि दैवधमे इति ख्यापनार्थ, कपोणीत्यपिक्रवयनम्‌ यथा सावप पिजयेषु प्रयाजद्रीनां मास्तिश्राद अगव्ारादैः॥ १५॥ पा चनारती प्रह दक्षिणापू्यासि पिञप्रमि १६॥ क०~--सव्यस्य वाहरधस्वादेदक्षिणस्य बादरपष.रेएाद्‌ यस्य।प- वीतं भाद्ःनाबीदी दश्षिमोऽफ्वमैः प्रिसमा्षि्यपां तनि कमणि दक्षिणापत्र्गणि पितगापिमामि पिञ्याभि अङ्गानि मानानि च। तानि यनमानादिः पासयेनादीदी भूत्वा, पिक्यार्भे भव्यं दक्षिणतोपवगाभे इयात्‌ केचिदर्पुणेमासाङ्गपिडपैषु यज्नोपवीतित्वमिच्छन्ति उपंव्यथते देवलक्ष्ममेव तत्कुरते इमि साङ्गयोरविशेप- विधानत्र्‌ अपरे तु नेच्छन्ति; विरेपेण ^ पिञ्याणि इत्युदिष्य सूत्र करेण भायीनावीतिस्ववि थानात्‌ ५६ ह०- माचीनमावीतं पासीनावीतम्‌। तदपि एतदेव विपरीतं माची- नानत ? इनि ब्राहमगे व्याख्यातम्‌ तथा दश्षिणोऽपवगे। यषां तानि दक्षिणापवर्गोण | यत्कर्म पियं देषस्याङ्घनमूनं त्र

।पर्यधमा ।देह्ेयः | रयातेसिद्धुयक्ञापवीतपाचीनाव्रीतयो स्पमध्ये रमातेश्नपे सगस्नाभिव्याहतिभिरको होमः ^ यच्चिह्नाता सवे-

[स०आ० परसृ० ] दर्पूणंमासप्रकाशचः।

व्यापद्वा इति बृषटचश्चुतेः अविज्ञाता-ऋग्यजुःखमावहितस- नाविन्नाताऽपत्यक्षश्चतिमूरेत्यथः १६ यानि शुत्वानि समासं गच्छन्ति प्रस्य तान्यावेष्टय परदक्षिणं समस्येत्‌॥ १७

०- शुरानि रज्नवः येषां विवृत्तये गुणान्तरे गुणाः समस्यन्ते यथा ` द्विगुणा पशुरन्रना चिगुणा यूपरशना ` इति तानि परसम्यमप्रदक्षिणं गुणानविष्टय कृत्वा भदक्षिणं समस्येत्‌ परि वतयेत्‌ १७

०--शसबान रज्जव; समास गच्छन्ति द्िगणा जिवद्चिगणा ?

इते पवित्रम्‌ इति च; तानि एवमपरदक्षिणमावेष्टय प्रदक्षिणं

सयाजयत्‌ १७॥ अथ यानि समस्यन्ते भरदक्षिणं तानि १८ ०-यान्येकगुणगुखानि तानि परदक्षिणमेकाऽऽ्वष्टयेदादतेयेत्‌॥१८॥ ०-- बहिः संनहनमिध्मसनहनं सोदाहरणम्‌ १८

अमावास्यायाममावास्यया यजेत १९॥

०--अपावास्यायायिति सष्वमोनि्देशः काटवचनः स्वस्मिन्काटे वपते अमाशब्दः सद्य यपमन्काखे सूमाचन्द्रमसोः सहं वासः कालोऽपाकास्या अपरावास्यये( ततीयानिरदेकञः कमे वचनः; यथा आग्रेयोऽष्टकपालः ' \द्द्राप्र एकादक्षकषारः? इत्येथमार्दःनि द्चितारनरतः कनमिरमावास्पायां काले यत अमानास्यति तृततीयानिदे्चत्करणमूतयागः साङ्गऽपाबास्यायां काडङे वेधीयते {९

₹०--सूय। चन्द्रमसोः सह वासो यस्मिन्काङे भर्वति काटीऽमा- वास्था तस्यामम्‌।बास्वय।ऽऽगेयादिभधानसम्रदा५न यजत | प्षणम।जत्वादस्य कास्य तावति कार साङ्कस्य प्रघानस्य भयौ- तमरकच्यत्वाद्यथ!ऽयं क्षणः; प्रयोगमन्य सव्रते तथाञमाव्रास्यथा यजेतत्यस्ापदेश्चस्याथ। दण ५; यथा चन्द्रयीगो सध्यवाप- कारो सरति, प्रभानं तत्सनिकृ£ तथोपशसं बष्ष्यते॥:९॥

९२ दशपु्णमासपकान्चः। = { स० आ० प° सूर ]

पौर्णमास्या पौर्णमास्या २०॥

क०--पौणमास्यामिति सपम्या कारनिदेशः यास्मन्कारे चन्द्रा- दित्ययोः परो विप्रकपैस्तरिमश्न्द्रमाः पूयेते कालः पाण मासी पाणंमास्येति त॒तीयानिर्देक्ष; अश्रेयाञष्टाकपार ¶- द्राग्र एक।ःदशकपाखः ? इत्येवमादिभिनिर्दिष्ान पोणमासानम- कानि अ्नापि त॒तीयानिदेरात्तया पाणमास्या करणभूतया साङ्कगया पांणेमास्यां कारे यजेत २०

ह०--)। २० पदहः पुरस्तान्दमाः पुणे रउत्स^तां पौर्णमासीमुप्वसेत्‌ २१

क०--कलाभिः पूरयमाणो यस्मिन्स चन्द्रमाः पूणेमासः पूणः प्षयाभिमुखः। तस्िशन्द्रादित्यय।; परा दिथकप। भवति! सक्षणः प५सधिः पश्चद्र्याः भरतिपदञ पणेमासयीगात्‌ [ पणमासी | ततक्षणयोगात्पश्चद शं प्रतिपच पाणेमासी तद्‌ाऽदद्रयात्मकपा- णमास्यां ' पणेमास्या यजेत इति साद्य पाणमास्यनुष्टेषा विध यते | तत्राद्ये यस्मिन्नहनि चन्द्रमाः पूणे उत्सर्पदुदोपि तां प,णे- मासी यागानषठानात्पुरस्तास्पूषेयुपवसेत्‌ पू्तरनियत्कारत्बाद्य- स्मिनहन्यपराह्े रात्रा संध्यायां वा पूणेशन्द्रमाः, चन्दरादित्ययोः परो विप्रकषेः पवक्रालः | तां पाणमास्मुपवसेत्‌ राका चयम्‌ | २८१॥

ह०--अहरिति सक्चम्या ठक्‌, यस्िग्महनीत्यथः पुरस्तादित्येतत्प- द्मास्मिन्मूत्र इदानीमन्ययं रभते योजनाभावात्‌ उत्सर्प- ॥द्‌ते पदमान्वतमप्यापेवानतमव यस्मिन्नहनि चन्द्रमा; पणे त्यथः | तामुपवसेत्तसिमन्ुपवास कुयात्‌ प,५मासीमिति स्यथ ददिताया | तस्योपवासविधरयं विपयः-यदा मध्यदिनारप- रस्तात्‌ मतिप्त्पञ्चद्श्योः सपभिस्तदोषवासः उत्तरे्चरिञ्ा यदाऽपराह्नं चेत्‌ ( यच्चस्यामिञ्या पूत्रहि चेत्‌) प्वैसंधिः कभ ध्यं स्यात्‌ प(प)रस्तान्मध्यादेनाचेत्‌ पातयंजध्वमान्विना दनात्‌ सायमास्त द्वया अज्ष्ब्‌ ' इनि मन्त्र्रणन ' पुत्रा

[स० ° प० सू०] द्रैपुभेमासमकाशः।

वे देवानाम्‌ ' इति वाजसनेयश्रुत्या विरुध्यते। तस्मादुत्तरभा- धिन्यामुपवास एपरेत्यवधारितम्‌

एवदेव सूत्रं पुरस्तात्पदेनान्वित [ मथा ] न्तरेणापि वहनी- यमू प्राथम्यवचनोऽयं -पुरस्ताच्छब्दः यदहः परस्ताचन्द्रमाः पर्णो यस्मिन्नहनि सूयाचन्द्रमसोः परो विप्रकषेस्तस्यां पौ "मा- स्यामाधानानन्वरं परथममुपवसेदित्यथः। आधानानत्तरं चोत्तर भावेन्यामेव पाणमास्यामारम्भः; उपरितनसूत्रे वक्ष्यमाणाया पोणेमास्यामारम्भो छभ्यत इत्यथे; एवं यदीष्ट्या यदि पशुना ` इति यथोपदिष्टकाराऽन्वारम्भणीया भवति २१॥

श्वः पूर्तात्‌ बा ॥२२॥

०--्वःरब्द्‌ऽव्ययम्‌, आगाभिदिनवाची, अपिकरणवृ्तिशच अन्वाधानानन्तरदिने चन्द्रमाः पूरिता चन्द्रमसः पूरणं भविता | श्वः काले पुत्राहे चन्द्रमाः पूरिता चन्द्रादित्ययोः परो विप्रकषेः पदेसंधिरिति यागानुष्ठानत्षुरस्तत्पूर्वेयुः पौणमासीमुष- वसेत्‌ इयमनुमति; अपरेद्युः पवेसंधिथथा मयोगमध्ये भवति तथा यंत २२॥

०--भ्वं; भतिपत्पवेसंधिरिति वा पूर्वद्रुपवसेत्‌ उत्तरेदयरिज्या भवेत अस्योपवासविधेस्यं विषयः-- यस्य) पाणमास्यां पबोहे ग्य, चन्द्रमसोः; परो विपरकषेस्तस्यां पूर्वद्यरुपवसेत्‌ २२॥

खपिकां तृतीयां वाजसनेयिनः समामनन्ति २३॥

क०-- अस्य सून्स्याऽऽचायेग्रन्थः ( स्य चायमथंः ) त॒तीयां पौणे. मासी खविंकां वाजसनेयिनः पठन्ति दादच्धा रात्र एता द्ादश्चमागावरिष्टे यदा भिभकप॑स्तां खविकेत्याहुः अस्पक्राखा- वशिष्टायां राच्यां यदा पवकालः सा खावकेर्युच्यते खषेश्च- व्दोऽद्पवाची अथवा पोडक्षेऽद्ि पुरस्तान्पध्यंदिनाच्रदि स्यात्‌ पर्वकालः सा खर्विंका षोडशेऽद्वघपवासः या तेपा खविका, यस्या पुत्रे पनेकाढस्तयोः सव्स्का्ति संज्ञा २३ .

ह०--खेरब्दोऽट्प्चनः द्वादशधा राभि ` कृत्वा द्वादस्षमागा-

[क

वशिष्ट यदा सूयचन्द्रपसो; परो विभकपेस्तां खविकामाहुः

९२

९४ द्भीपूर्णमासपरकाङः } = [ स० आ० प० सु 1

_ १८० © ^< यद्रा षोडशञेऽहनि यदा पुरस्तान्मध्यदिनाद्िभकषः सा खकरा तस्यामुपोष्य श्वोभूते यागः वाजसनेयिग्रहणं मुरूयकल्पानुक- रपविवेकाथंम्‌ २३

यदहं दश्यते तदहरमावास्याम्‌ २४

०-- चन्द्रमाः) उपवसेत्‌, शइत्यनुबतेते यस्िन्क्षणे चन्द्रादित्ययीः परः सनिकष; सह धासः; अमेति सहत्ववाचा (च) क्षणोऽमावास्या पवेसंधिः भरतिषदः पश्चदश्याश्च तसमशन्द्रमा हश्यते तरक्षणयोगात्‌ पञ्चदशी प्रतिपर्ामावास्या तनराहरये अमावास्यायाममाघास्यया यजेत इति साद्धगऽमा-

+ ¢ [भ [3 वास्याऽनुष्टेया बिधीयते तत्राय यस्मिन्हाने चन्द्रमान टर्यते चन्द्रादित्ययोः परः संनिकपैः, स॒ चानियतकारुत्वाद- पराले रात्रौ संध्यायां वा स्याच्ताममावास्यागुपवसेत्‌ कटूुथे- यमू २४

ह०-- यस्मिनहनि सूर्याचन्द्रमसोः परः संनिकष॑स्तरिमनहन्यमावः- स्यामुपवसेदिस्यथेः २४ [नके श्व न्‌ दरष्ठार्‌ तवा ॥२५्‌॥ क०---शशवन््रमसं द्रष्टारो मेक्षिरीरः चन्द्राददनकारः भरतिप- स्पञचद्श्योः संपिः काटः खः पूर्वाह्न भमितेति वा पुरस्ता- ागानुष्टानातपूवममात्रास्यामुपवसेत्‌ सिनीबाडी चेषा २५॥ ट०-- वः संनिकषं इति वा पू छर्पवसेत्‌ पौणमास्यामुपवासव- ्वानयोविषयी द्रएन्यः २५ ~ ने एकपरद.५ चोयमानानिं प्रधा- नाने समानपिधनानं २६

०-पवेषोयन्त इति विरधानान्यङ्गनि | एकस्पा(५कारिणः स्वगे कामादेः पुरूपस्य स्वगा यजमानस्य यं, व्यापार प्रश्यैण पर१।५क॥रत्वाल्करणम्‌ तद्कफलतय।९१म्‌ तत्रेकसिमि- न्भक२५ ` दशपूममासार्यां स्वगेक्रामो यजेत इति चीोव्मानानि

[स० जा० प० सू०] -दशपूणेमासपरकाश्चः।

विधीयमानानि समानाद्घानि भवेयुः अतो दकेपुणेमासयोग भयादीनां सर्वेपामुपदशानां परस्परं भरकरतिविकारमावः ॥८६॥ प्रकरणं फठवदपर् [ परधानं समानविधानम्‌ ] विधीयन्त इति विधानान्यद्घगनि एकस्मिन्प्रकरणे चोद्यमाना [ अभे यादीनि | प्रधानानि समानाङ्खानि तेषामन्योन्यं भरकृतिविङ- तिभावो नास्तीत्यथः। यद्रा-परधानान्यवे समानयिधानानि, वैमृधः वेमृधो विृपतिरेवेति व्याख्यायते २६ परकरणेन्‌ विधयो षष्यन्ते २७ ऋ०- विधीयन्त दृति षिधयोऽङ्खनाने तानि भदरतेन प्रधातन वध्य- न्तेऽवर्ध्यन्ते पुरुपायनिवतकत्वेन अमाणान्तरास्पृषटापुसाधनं कर्णम करणं विधीयमानं करणमिट्युपकारकमपेक्षते अङ्खम- न्यपि निरमिकारवाक्यविहितत्वेन परयोजनापेक्नाभि सन्ति, ्रुत्यादिभेः फटवस्मधानवादर्भ्यं मरतिषद्यमानःनि, तदपेक्तितो- पकारजनकस्पन भानेन भतेनावरुध्यन्ते २७ दइ०--मकरणं फङवदपूयम तेन संनिहिता धर्मां बध्यन्ते यस्य फलचत्कमेणः सकाक्ञे ये धमां आम्नातास्ते तदथा एव स॑ इत्यथः अतो दशचपू्णमासयोंहिता धमौस्तदर्थां एव; नाभि- होत्रसोयौ््थाः २७ अनिर्दशाप्ाधारणानि २८

क०--श्रत्यादिभिर्येषामविकेषनिरदेशो विरेषसंबन्धो नास्ति यथा परयाजादयस्तानि साषारणाने २८

६०-- अनिर्देश्षो विकशेषाश्रुतिः अन्यस्य कारणस्यामावे सर्वेषां भधानान संनिहिवीन्यङ्घानि साधारणानि भवन्ति पयभिक्र- रणादगः पयाजादयश्चोद्‌हरणम्‌ यद्वा-अङ्गानां भधानान साधारणान्यङ्कनाने आञ्यधमां वेदिधमाीधोदाहरणम्‌ अतस्तेऽङ्खानां प्रधानहविषां साधारणा भवेयुः तस्मा दनूयानकाल आज्ये दष्टे पुनराज्यसंस्काराः क्रियन्ते २८

९५

९६ दपू्णमासभकाश्चः। = [स० आ० प° सूर ]

निर्देशाह््यवतिष्ठन्ते २९

क०-- येषां श्रुस्यादिभि्िशेषनिदेश्स्तानि यथोपदेशं च्यवति व्यवस्थितानि भवन्ति यथा ' अरुणया ` इति क्रये, छिद स्योनं ते ' इति सदनकरणे, वाक्येन अवेवृधेताम्‌ इत्य स्ीपोमीये, प्रकरणेन प्राजापत्ये, स्थानेन दन्धिरस्ि इट्य पांश्चयाजे, समार्ययाऽध्वयः २९

इ०- निर्देशो विक्ञेषवचनम्‌ विशेषवचनात्‌ पमरधानविशेप एव धर्मा व्यवतिष्ठन्ते पयसा भेत्रावरूणं श्रीणाति सधेण पुरोडाशमनाक्ति ` इति चोदाहरणम्‌ २९

®, स, ®

आभ्ेयोऽषछाकपालाःऽ्रषोमाय एकादशरकेपाट उपांशयाजश्च पोर्णमास्यां भधानानि ३०

कऋ०--यद्यप्याग्रेयोऽष्टाकपाछ इति द्रव्यपरो निर्दश्स्तथाऽप्याप्रेय डति देवतातद्धितत्वादष्टाकपाल आप्रेयः कतव्य तस्याऽ्मर यत्वं यागमन्तरेण सिध्यतीति ` अआगभ्रेयोऽपएरकपाङः इति याग एवोपदिषटः उपांशुयाज इतियागनाम्ना याग ॒एवोपदिष्ः अग्नीषोमीय एकादशकपालः ` इत्यादिरपि याग एवोपदिषः एतानि त्रीणि यजनानि पौणमास्यां कारे मयोगे प्रधा नानि ३०

ह०-- अभ्रियंस्य देवता सोऽयमाभ्रेयः; अष्टसु कपारेषु संस्कृतः पुरोडाशोऽषटाकपालः अ्नीषोमीयोऽपि तदत्‌ आघ्रेयाभ्रीषो मीयक्षब्दाभ्यां तत्साध्यो याग उपरष्यते एते जयो यागाः पौणमास्यां भधानानीस्ययै; उर्पा्ुयाजस्य व्यत््रमेण पाठोऽ- ओषोमयामावेऽप्यसोमयाभिन उपाञ्चयाजो निवतेत इति ख्यापनाथेः ३०

त्रदङ्कार्यतर्‌ हमाः॥ २३१ क०--तेषां मधानानांमङ्कान्युपकारकाणि शेषमृतानीतरे हेमा आरा- दुपकारकाः धिश्वनिदरत्फटं करप्यम्‌ नापि राजिबदर्थ

वादस्थ फषम्‌। अग्र ग्रहपति यजति प्रतिष्टिस्ये * इत्येवमादीनां भधानोपकारायथत्वेन पराथत्वात्फलश्रतेरथवादस्वम्‌ अतेः प्रधा-

(स०जा० पसृ] दशचपू्णमासमकाशः |

नानामङ्गान्यारादुपकारकाणि संनिपत्योपकारकार्णां तु च्टम- योजनस्वान्नानङ्गता जन्या ३१

ह०-पारिशेष्यादेष सिद्धे पुनवचनम्‌ यत्याजानृयाजा इज्यन्ते वमव तद्यज्ञाय क्रियते बपं यजमानाय ` इते फटसाधनतया स्तुतानां भयाजादौनामङ्धन्त्वज्ञापनाथप्‌ यद्रा वैमृधः पःणपापस्त- स्याङ्कपिति ख्यपयितुमारम्भः ३१॥

अभियोऽष्टाकपार एन्द्र एकादशकपालो दादश- कपालो वाऽमावास्पायामत्तोमयाजिनः ३२

०-आप्ेयेन्द्राभ्नावसोपयानिनोऽमावास्यायां काठेऽमावास्याश्च- [+ भक व्दवाच्यौ प्रधानमूतो तदङ्कमितर इत्यनुवसेते ३९ ह०--दनद्राश्ची देवता यस्य सोऽयमेनद्राप्नः अमावास्यायामसोमया- [> ¢ जिन पतौ यागौ प्राने इत्यथः ३२

सानाय्यं हितायं रपेमयाजिनः ३३ ०- सांनास्यश्ष्देन यागसाधनभते दधिषणसा उच्येते | तार्भ्या

[^

साध्यावेन्द्रयागां माहेन्द्रयागा बा सोमयाभजिना द्विवीयस्थानापनै- नद्रा्रस्थानापन्ना भवतः २३॥

इ०--सानाय्यमिति ईथिषो दधिषयसोरभिधानम्‌ इन्द्रस्य घृतन जध्नुषः ` इत्यारभ्य ° ततानास्यस्य सांनास्यत्बमर्‌ ! इत्यन्तः सांनाय्यशब्दमहततेरथवादः वत्साध्यौ यागौ सांनाय्यशब्देनं खक्स्येते तौ द्धौ सषह्पदानत्वाददितीयमित्येकबचनान्तेन शब्दे नाभिधीयते ।. सानाय्यं सोमयाजिनो द्वितीयं प्रधानमित्ययः। दश्पुणमासभकरण. एव सोमयाज्येव संनयेत्‌ ' इति सोम- याजिन एव सानाष्ये सिद्धे, सोमयानजिन इति वचनं पत्नीम्‌ रणे पुनदारक्रियायामाधाने कृते, पुनः सोमयागादवावंसान।स्यम तिषेषायेम्‌ अयं चार्थो दशितो मनुमाष्यकरारेण अधिकारा न्तरं पुनदारक्रियायां पुनः पुबोपिकारपसङ्कः ` इति आस्मन्नेब विषये सानाय्यस्य प्रतिषेधः स्पष्म॒क्तां बांपायनेन। अनेनैव न्यायन अजस्नान्वारम्भणीयादि स्वै पुनदार्सक्रयपर्या १६

९, &

९८ द्शपूणमासमकाङः 1 = [स० जार प० सू०]

1

थमाधानवदेव क्रियते अग्रीषोभीयोऽपि क्रियते भराक्पुनः सोमयागादिति ३३ नासोमथाजिनो ब्राह्मणस्याप्री- पोमीयः पुरोडाशो वियते ३४ क०--असोमयाजी ब्राह्मणः पुरोडाशद्रग्यकमग्नीषोमदेबत्यं यागे छयोत्‌ ३४ ६०--बह्मणस्येति च्छेदः आश्गेयो वे ब्राह्मणो देवतया सोमे. = (= [4 [५ ०६ नेषटवाऽप्रीषोमीयो भवति ? इति भरुत्यन्तरे दशनात्‌ ३४ > + ^~ = नेन्दाभ्रः संनयतो वणाविशेषेण ३५ ०--ताद्यणस्येत्यनुवतेत इत्याशङ्न्धाऽऽह--ब्णाविरेषेणेति नासोमयाजी संनयेत्संनयेद्रा इति यदा जयो वणां असोम- याजिनः सानाय्यं यागं इषेन्ति, तदेन्द्रस्मयागाभावः अमाता [क वि ~ 0 स्यायापसोमयाजिन रेन्द्रा्नसानाय्ययोविकसपः पागमास्यां त्वसोमयाजिनो ब्राह्मणस्या्पोयीययामाभाव एव | तद्रहिताऽपि पौणेमासी पुरुषार्थं साधयति द्वयोरेव हि यागयोः पौणमासी शब्दवाच्यत्वमिति; भत्येकं नामयागात्‌ तस्मादग्नीपोर्मायरहि- तवेवेतरौ पुरुषार्थं साधयतः ३५॥

(कक

ह०--णन्दराप्रः संनयतो वणाविरेषेण भवति सोमयानि- मानस्य भवति; किंतु असोमयाजिन एवेत्यथः | ३५॥

।पतृयज्ञः स्वकाटविवानादनङ्ग स्यात्‌ ३६

०--स्वस्य बाः सकाः स्वकालस्य विधो, पितयज्नो नामा- मावास्यायामनारभ्यार्धातस्तस्य स्वकराखो विधीयते अशेम महणक्तातिवक्न कभसवन्धः अतः ' तस्मापितुभ्यः पूरः क्रियते ) इति काटमानमिधानादनड्गं स्यात्‌ ३६

[9

१० पितृणां यज्ञः पितृयज्ञः अत्र पिण्डपितृयज्ञः पितृयङ्ग इत्यभि

1

वाचत तस्मात्पतुभ्यः पूर्द्युः करयते इति ददप (पाकसप्रक- रण द्रनात्‌ कमपरध्यमाततवादेड्गसे प्राप्न हद्मुच्यत--अन- दग्‌ पण्ड(पनयन्नः स्यात्‌ कुन; स्वकाट्धिनिात्‌; ` अपात्रा

[स° आ० प०सू० ] दश्पू्णमासप्रकाश्ः।

स्यायामपराहे पिण्डपितुयन्न इति ह्ङ्कत्वे पृथक्षाटो विधी- यत, यथा भ्रयानादेः ३६ तुल्यवच्च प्रसतख्यानात्‌ ३७ क०--दरोपूणेमासाभ्यां सह तुरयवत्मसंख्यानाद्णनातरदेवानङ्गम्‌। एवं श्रुतिः चत्वारो महायन्ञाः अश्चिहत्रं दशेपुणमासौ चातुमा- स्यानापण्डपत्त॒यज्ञः' हाते एव तुरयवत्मसख्यानाननाङ्ःध।। २७) ०--तुल्य इव तुलयवत्‌ भरसंख्यानं परिगणने परिगणनादित्ययः। एषं हि श्रयते चत्वारो पे महायत्नाः अभिहत दक्षेएणमासों चातुमास्यानि पिष्डपितयज्ञः ` इति यद्रा भसंख्यानं विधानम्‌ अप्यनाहिताये; इत्याहिताप्ररनाितागरेथ तुख्यवद्विधानादि- त्यथः अत्र हयनाहिताप्ेवयेक्तमनङ्गः पिण्डपितुयङ्ग इति तद्रदे- वाऽऽहिताभेरपीति २७

प्रतिषिद्धे द्चनात्‌ ३८

क०--प्रतिषिद्धेऽमावास्यायागे पिण्डपितुयज्ञो यते ° पौणमासी- मेव यजेत॒ नामावास्थां पिण्डपितयह्गमेवामावास्यां प्रीणाति त्यमावास्यायां पिण्डपित॒यज्ञमनुवदंस्तदनङ्खः द्यति ३८

दइ०--एवं शाखान्तरे श्रूयत पाणमारसमेव यजेत घरातृष्यवा- क्ामावास्यां पिण्डपितुयज्ञभ॑वामावास्यार्यां कुरुते ' इति दशे भ्रति- षिद्धेऽपि पितृयज्नमनुवदन्ननङ्कगमभावं दकषेयति अनङ्खत्वाच्च कुण्ड पाथिनामयने न्‌ क्रियते, नकषत्राधानान्तरे दरशेऽपि क्रियते, अदष- चन्द्रायां भरतिप्यपराहे क्रियत इति प्रयोजना तत्राऽऽ्हवनी- यस्य प्रणयनमथामावात्‌ निस्यशायं पिण्डपित॒यज्ञः मासि पित॒भ्यः क्रियते इति श्रुतेः मासि मासि पितृभ्यः क्रियत इत्यस्याः श्ुतेर्थोऽवधायेते, ' तस्मादहरहमनुष्याः ' इति बीप्सा- धिकार श्रूयमाणलत्वाव्‌ वीप्सायां नित्याधिकारोऽवगभ्यते यथा--; वसन्ते वसन्ते ज्योतिषटीमेन यजेत इति नित्येष्वपि स्वगेफलं पचन मन्यन्ते ३८ |

सहाङ्ख प्रधानभ्‌ ३९

कृ०--अधिक्षारिपदसंयुक्तवाक्यनिरषटिं कमं भधानम्‌ त्त्र विसित

९९

१०० दशपू्णैमासभकाकः। = [स० आ० प० सु० ]

ततराङ्खैः सह विधीयते, यथा--“उद्धिदा यजेत पञ्चका सौर्यं चरं निवैपेद्रह्यवचंसकामः इति २३९ ०--अद्कु; सह वतेत इति सहाद्घम्‌ अङ्गोषदेशगून्य भधान दरशपुणेमासादिभ्योऽतिदिष्टरङ्गःरङ्गन्सदितं भविष्यतीत्यथ; सये नरिकटरुकादय उदाहरणम्‌ ३९

इति हितीयः खण्डः २॥

अथ तृतीयः खण्डः) [अ से दरो काले कतीति निद्श्यते स्वशब्{ य॒त २५

०-सहाङ्कः मधानमित्यनुवतैते ) यलसधानं यत्र देशादिषु स्वशन्दन वाचकेन निर्दिश्यत उपदिश्यते तत्र तत्सहाङ्क विहितं भत्येतव्यम्‌ + अङ्कान्यपि तत्र विहितानि जानौयात्‌ यथा-“ पाचानप्र्णे वेश्वदेषेन यजेत इति साङ्कः तज वैश्वदेवम्‌ ˆ शरदि वाजप्‌- येन यजेत ` इति वाजपेयः सदाद्ः साङ्कस्य कमोविधरानम्‌- ˆ यजमानः स्वयमद्निहोत्र जुहुयाद्‌ ' ' पषाण वा? ` ब्रह्मचारां वा जुहुयात्‌ इति करणनिमित्तेऽपि साद्धनस्य विधानम्‌ स्वर्गाय विद्ितमभिोतं याक्ज्ीवमिति जीवननमित्तिकं साङ्खः विधायते अथवा साङ्गः प्रधानम्‌ ˆ दे कारे कते।र इति यत्र देशे कारे कतार निमित्ते भधानं विधीयते, त्र तानि विहितानि भवेयु; यथा- प्राचीनभवणे व॑श्वदेषेन यजेत शरादिः वाजपेयेन यजेत ˆ यजमानः स्वयमश्निहोत्न जुहुयात्‌ * याच्‌ स्लीवयश्निरोक्रय्‌ इति निर्दिष्टम्‌ स्वोऽस्वः। क्रियाक्रारकम- धिकरण स्वम्‌ अधिकारी कस्यचिर्स्वमरू अस्व इत्य- धिक्रायस्यते | अस्ववाच। शब्दां यस्य प्रधानस्य तदस्वरश्ब्द भधानम्‌ } यत्र प्रषानमसवज्गब्दमाधेकारिपदसंयक्त निर्दिकयतेभ्पर विधीयते; यथा- उद्धिदाः यजत पृञ्चुकामः* / सोयं चरं , निवेपद्ह्मकचेखकामः› ' बृश्वानरं द्राद्शकषार निपेतू पुत्र जक्तिः

इति १॥ २॥

[स० आ० प° सृ] दशपूणेमासपरकारः

नो

इ०-सदाङ्खः मधानमित्यधिक्रियते तथोपौरतनसूत्रगत्तं॒यत्पदमार्प परतिङ्कष्यते | देशि रेषे कार्विशेषे कतेविश्ेषे यधन निष्द्‌- शयते, तत्स्वकीयेर केः सह निर्दिष्टं मतीयादित्यथः | ˆ धवष्म जाट. भतः इति देशस्योदाहरणम्‌ तत॒ षड्टोत्रपन्िष्टिय॒ पाह त्यादय)ऽपि विषम एव क्रियेरन्‌ तथा प्राचांनप्रवण एव पञ्चदोजादयः ' शरदि वाजपेयेन यजेत ईति कस्याः दाहरणम्‌ तत्र सौत्रामण्या मृत्रावरुण्याश शरदैव कालः परिम) होता भवति इति कतुरूदाहरणम्‌। तत्र बृहस्पाते सवे सािचित्ये परिखनित्वं विधीयमानं सौज्नामण्या मजावरुण्याच्च(- पादीयते यदा वाजयेयाङ्क वृहस्पतिसवो भवति, तदाप र- त्का क्रियते तस्यातिदेश्तो वसन्तकाल; परप्नः। वाजपेयाङ््‌-

गस्य शरत्कार्त्वादमिन्नयोगस्वाद्भदस्पातिसवस्येति

"देशे काले कतेरीति निर्दिश्यते ' इति वकते [ एव ] शब्दो यर्पासौ स्वशब्द इति विरहः सामथ्यावेक्षत्वात्स्रश्च- ब्दस्य पिचितखधानं खशब्देन गरहयते यथा सधय ' निरूढ इति विचिस्मधानं परक्ब्देन गृह्यते [ यदन्याङ्गमूतम्‌ यथा सौजामणीयैतावरुण्यामिक्षति ] भधानक्रन्दचादतत्वादङ्ग्रघा- नव्ये; | अयमस्य सत्रस्याथः-यत्र " दे कारे कतर्‌ ` ईत नेदिशयते तत्र स्वकषब्दमेव निदिं मिजानायान्न परशब्द्षभत्ययः | मध्येऽगनेराञयाहुतीः इति देशस्योदाहरणम्‌ तत्र भधानध्रूता एवाऽरतयोऽेकैष्यदेके विधीयन्ते " यदीष्ट्या यदि पना यदि सोमेन ° इति कारस्यादाहरणम्‌ तत्रेषटिपडम सोपानं निरू ठसौ्यीदयः स्वशब्दा एव निर्दिश्यन्ते परश्न्दाः सानामण- परैावरुण्यादय अङ्गभृता इष्टयः पशवो वा सहाद निद. शयन्त इत्यथः अद्नामूतत्वत्तियोन भवति सद््करारता तथा ' पञबन्पेन यष्यमाणः षड्ढोतारम्‌ इते कतुरुदाहरणम्‌। , तत्र स्वश्चब्दा एव निरूढादयः पशबन्धन गृह्यन्त पुश्य अग्रीषोभीयादयः अतस्तेषु भवति षड्ढोता | पर्मिण

१०२ दशपू्णमासमकाशः | = [ स० आ० प० सू० ]

अपूव दर्वीहोमः क०--अपरवा दवींहोमा कुतविद्धमौन्‌ गृही यः, यावदुक्तेतिकतेन्य- ताक्ा इत्यर्थः यथा `‹ द्कषहोतारं मनसाऽनुदरुत्याऽऽहवनीये सग्रहं जहोति ' इति एवमादीनां कुतधिद्धमेमाक्षिः ३०--अपुर इति भ्रषतिरमिषीयते विद्ते पूर्वो यस्य सोऽपुवरः दाति होमानां विरेषनामषेयम्‌; ब्रह्मौदनदोमे पाकयज्ञहामेषु दर्यां हेम इति अपुरो दवींहोमो कुतशिद्धमान्‌ गृहणाति याव- दुपदिष्टाङणं इत्यथः

जुहोतिचोदनः स्वाहकारपभदानः

४५५१

क०-के पुनदेवींहोमाः किंलक्षणः, जुदोतिकषब्दथोदनो विधायकों येषां ते होमा दर्वीहोपसंज्नकाः दवीहोमश्नब्दो जहोतीति विदि तदोमनामपेयम्‌

-मन्तरेण वा, देवतापदेन वा देवता उदिश्याऽऽस्यादीनां द्रव्याणां परदीयमानानामाहवरीयादिषु भक्षेपो होमः [तस्येदानीं सामान्येनेतिकतेग्यतोच्यते मदीयते येन प्रदानम्‌ स्वाहाकारः प्रदान यस्य स्वाहाकारमदानः | यर रन्ते स्वाहाकारो पटितस्तत्र मन्त्रस्यान्ते शरद्धदेवतापदे स्वाहाकारो बिधीयते यथा-नारिषठ्टामे ' दश्च ते तुषो यद्न॒ यष्ियाः› इति, अभ्रे स्वाहेति ४॥

ह०-जुहोतिशब्देन चोदना यस्य जहोतिचोदनः कचित्म-

त्यक्षेण जुदोतिशब्देन चःदना; यथा--'नारिषएरञ्जरो तिः इति कचित्परोक्षेण यथा ' आधारावाघारयति इति स्वाहाकारेण भदानमस्मिनिति स्वाहाकारमदानः | सवैस्यैव मन््र्यान्ते खा- हाकारः यस्य मन्त्रस्याऽऽदाबन्ते दा पठित एवं स्वाहाकार स्तत्र तेनैव भरदानम्‌ यन्न पुनम॑न््रमध्य एव स्वाहाकारः पठित. स्तजान्ते स्वाहाकारेण अदान्‌ यथा देवा गातुविदः इति पुरस्तात्स्वाहाकृतयो वा अन्ये देवा उपरिष्टास्स्वादाकृतयोऽन्ये ? इति द्रयोरेव नियमात्‌ यत्राऽऽद्बन्ते बा स्वाहाकारः पठयते,

यथा- स्वाहा त्वा सुमवः सूयोय इति यत्र षषद्कारमदाने

[सि० पर सु० | दैपुभमासमकराशः |

मन्त्रो विष्टितः \ यथा जातवेदो वपया ' इति, तत्र मन्त्रान्ते स्वाहाकारः कतेग्यः यत्राप्यमन्त्रक्ो होपस्तत्रापि साह।कारे- णेव प्रदानम्‌ यथा-- अयने अध्वयेः संस्ावेणाभिजुहोति इति यत्न तृष्णीपिति वचनं तत्र स्वाहाकारोऽपि नास्ति, यथा सषृदेव सव तुष्णीं जुहृयात्‌ * इति

सङ्द्गुहीत्वा ५॥

०--दानमित्यनुवतेते आउ्यस्थास्या श्रवाया वा आनीय सव्ेणवा जुह्यावा जहाति सकृद्रदीत्वा सरेदेव शेतव्य इत्यथः

१०--सङरद्रीस्वा दवीहोमा होतव्या इत्यथः सारस्वतौ होमौ चतुरहाता चोदाहरणम्‌ ५॥

आहुतिगणे भत्याहूति गृहीत्वा & क०--यथा “उपाढृत्य पश्च जुहोति इति। आहुतिमाहृतिं भरत्याहृति परिगणय्य सरुवेण तावन्त्यवदानानि गृह्णाति जुद्लामानीयाऽऽच्छि- याऽऽच्छिद्य होतव्यः

ह०-नारिष्कषेमादिष्वाहुपिगणेषु यावत्य आहुतयस्तावन्त्याज्यानि

गरदीस्वा विशरह् विगृह्य होतव्या इत्यथः

मवा समव्त्‌ ७॥ क०- समदनं सहावदानं पूर्वोक्तं वा य॑त्योदेव वा

इ०-समवदानं सभैग्रहणमधस्तनसूतरे षिहितं कुयात्‌, हुत्वा इत्वा पृथगेव ृहीयादित्यथंः पूरवसूत्रणास्य विकल्पः

सामदपावश्च <

अश्रिहोज्वजम्‌ ०-द्यौहोमेषु समिदभावः स्यात्समिद्रजं फुयत्‌ किमविरेपेण? नेस्याह-अभिहोत्रवभम्‌ अग्निहोत्रं बजेयित्वाऽन्यन्न ननु तेषु

दषाहोमेषु कुतः समिसराप्त्याशड्कन उच्यते ' यदेकां समे धपाधाय द्रे आहुती जहोति अथ कस्यां समिधि द्वितीयामाहुतिं

१०४

द्पुणमासपकाक्चः। = [ स० जा० प० सृ० ]

जुहोति ' इति अभ्िश्ेतर भरत्याहपि समिदारङ्कयते तेन छिङ्ग- नाऽइहुतावाहृतौ समित्स्यादिति सवेद्वीहेमेषु भत्याहति स्वाहा. कारवत्सामान्येन सभिष्टिधिरस्तीत्याश्चग कथं तिं सषा निवतते यद्रे समिधावादध्यात्‌ श्रातुव्यमस्मै जनयेत्‌ इति निन्दितत्वात्‌ अश्चिरोत्र एव समिद्धिधानम्‌ अन्यत्र दर्धीदोमेषु सामेदभावः

ह०-समिधोऽभावः समिदमावः | अ्मिहयत्रप्रकरणे ° यदेकां सभ

धमाधाय द्रे आहुती जुह्योति अथ कस्यां सभि द्वितीयामाहृि जुहोति इति लिङ्कदशेनेन सैष द्हिमेषु समिधः पराक्षिपा- शङ्क्य तलिषेधार्थाऽयमारम्भः अश्रिहोत्रस्यापि समिधः मरतिप॑षे मापते प्रतिपमूयतेऽमिदत्र समद्धवल्येषेति अपरेणार्भिं दक्षिणं जान्वाच्पानाच्य वाऽऽद्रनो द्होमाञ्नु्धेति॥ १०॥

द०--अपरेणा्निमभेरपरनराऽऽसीनो दक्षिणं जान्वाच्य भुम निपात्य

सव्यं नोभयमनाच्यानिपात्य वा सपद््वीहोमाञ्जुद्योकि | एप आत्सभिको जिधिः १०॥

०--अश्चिमरपरेण वेदेरुत्तरतः नान्तराऽग्री संचरति * भति-

क्वा 9

पेधात्कचित्‌ अन्तयामूध्वैसितएन्‌ ? इस्यन्तयेदिष्रिषानाच्च पिववाककरन „१ षै, (१ (> (= जान्वाच्येति जानु भूम निपस्येत्यथेः अनाचनमनिपतनं संकुच्य वा दोमबदृत्वे भक्रम आरम्भपरपोजनम्‌ १० ` वचनादन्यथा ११॥

०--फरम्भपाजाणि भत्यङ्मुखसिष्ठ्जहोति ११ इ०--यथा सावित्राणि समिष्टयजुरिति सामान्यग्रिशेपयोिकरपः

केथिदाभित हति तन्निपेषा्मारम्भः ११ अपरेणाऽऽहषनीयं दक्षिणाऽतिकम्थौ- दगावृत्तः सवां आहूतीजैहलेति ॥१२॥

स०--अपरेगाऽऽ्नीयंदूत्िणाभिमुखो -ेदिमतिकरम्य भसभ्धम

५७

[ प्त आ० प० सू० ] दशेपूणेमासपरकाश्चः। १०५

गावृत्त उदङ््ुखो यतो मन्येतानभिक्रम्य होष्यामीति तत्र तिन सवेवपट्काराहतीजदयेति १२

०--अत्राऽऽहुतिशषब्देन वषट्काराहृतयोऽदवीहेमा अप्यभि- धीयन्ते १२॥

वचनादन्यथा १३२॥

हे, (५ ५०५९

०--यथावचनमेव जुहोति यथा सौम्ये चरौ पितुयहे हवींषि १३॥

इ०--यथा सौम्ये चरां दक्षिणतोऽवदायोदगतिक्रम्य " इत्येव. मादयः | १३ आश्ुतपत्याशरुते याज्यानुदाक्य अवदनिषु चोपस्तरणाे- वारणे चतुगृहीतं वषट्कारश्वाद्‌ {हि मानाम्‌ १४

क०-अश्चतस्‌ ˆ अश्रावयः इते भरस्याश्चतम्‌ ˆ अस्तु अ।षट्‌ ` इति याञ्यानुवाक्थे, याञ्याया ' असपाचतरम्‌ " इति पुतेनिषा- तत्वम्‌ ओंषधपञ्युसानाय्यानामवदानेष, उपस्तरणाभिधारणे चतुरवत्ततासपादके। आस्यषविःष चतुग्र्तमेव वषटकारथाद- वादयमानाम्‌-प्रधानषमोः १४॥

ह०-आश्नुतमाश्रावयतीति। आश्चुतं भत्याश्चतं चाऽऽश्रुतमस्याश्रुते इज्यते द्रग्यमनयेति याञ्या अनूच्यत उदिरहयते देवतेतयन्‌- वाक्या याज्या चानुगक्या याज्यानुवाक्ये आस्यन्यतिरि ्तहविषां पुरोडाक्षमां तसानाय्यादीनघ्ुपस्तरणाभिषारणे विधी. येते ते हविःसंर्कारार्थं अआञ्यं चतुगृहीतमपि चतुःसं. सख्यावच्छिन्नमपि परधानद्रव्यमेव अतो दाक्षायणयज्ग रेन्द्रस्यो- पशियाजस्थानापन्नत्वादाञ्यविकारे दध्र एव चतुगे्ीतम्‌ तत

उपस्तरणाभघारणे क्रियेते आल्यस्थानापन्नल्राञ्जाघन्या आपे चतुरवदानं नापस्तरणाभघारणे इति १४

वषट्कृते वषट्कारण वा$ऽहूतिषु संनिपातयेत्‌ १५॥

क०--आहुतिषु कायौषु वषट्कृते वषट्कार ते वौषट्‌ ' इति

१०६ दरपूणमासभकाशचः। { स० अआ० पण सू० |]

शब्द उक्ते यागे द्रव्यस्य ्ुगादिभ्यः भरच्यावनम्‌, वषट्कारण वा सह्‌ १५॥ हइ०--संनिपातः सवष; १५ उपमेन अरेषु १६ ऋ०--संनिपातयेदित्यङुवेते वायव्यचमसादिषु सोमाद्‌ गृ माजे उपयामगृहीतोऽसि इत्यनेन सदहास्योच्चारणक्रा बाय- व्यादषु सोमादिषु ग्रहणम्‌ पुरस्तादुपरयामादिपु मन्मरेण यावदे- वतोच्यते ताबद्धारां श्ावयेत्‌ १६

इ०-उपयामरव्देन ग्रदष्वन््रवायवादिपु क्रियां संनिपातयतस्सयाोज-

मेदित्यथेः मन्वान्तेनेत्यस्यायमपवाद्‌ः १६ तया देवतेनेष्टकासु १७ क०--इषएटकोपधानमिष्टकासादनम्‌ तचास्य॒मन्त्रस्यान्त्यपादंन भ्राश्यते अतस्तया देवतेनोपधानमुपक्रम्यः मन्बान्ते परिसमाप. येत्‌। अन्यथा मन्तरस्यादष्ायत्वभसङ्खः १५७

०-- क्रियां संनिपातयेदेति शेपः १७॥

कि 2 पुर(डशगण यथद्वा्य व्पावतिन्व- नीरवे (क भित्थकेकमपच्छिन्यात्‌ १८

०--आधाने उभयानि सह निशूप्याणि ` इति पवमानहविपा- मात्नेपन समनतन्न्रत्वे सति पुरोडाक्गणः | मकरो निवापयभृ. त्या पिण्डकरणात्संषट् मागौ तयोयंस्पं॑ देवता यो भागो यथाभागमन्तरसामथ्यात्स एव भागस्तस्य व| [+ १९५५. ^ 9 [8 देवता म्रा नान्य्रीभञन्य्दौयं सक्रामाति विषवाबामि पुरोडश्षगणे ° मखस्य शिरोऽसि " इति पिण्डं कृत्वा, एरेकपुरोडाशमागमपाच्छन्यात्‌ यत्र वहुषु भागेयु संसृष्टेषु एक कस्मन्नपच्छि्याने विभयगमन्बवखादेव करमाद्यातिरितरगां स्यासेभ्येतस्येति परस्परं व्यावपमानेष, * ग्यावतैध्रम्‌ ? इति भते बहुवचनप्रयोगः कर्तव्यः चोहः | एफेवत्येऽपि

(९ 0५ [ध पुरोडात्रगणेऽवदानक्रमाथमेबापन्छिन्यात्‌ अ्रहृतावपि वैमृधस्य

{[स०आ०पऽसु० ] दशेपुणेमासमकाक्षः। १०७

समानतन्न्त्वे चोदनावलत्केचिदृहमिच्छन्ति अपरे तु नानाषीं-

जण्वव पार््रशूपमेदेनापि समानतन्तत्वाहानिसिति नोह कृवन्त १८

०--पुरोड शनं गणः; पुर।डाश्गणः ! अपच्छेद्‌, विभागः परोडाशवह्भतम यथाभागं व्यावरत॑ध्वम्‌ ' इत्येकैकं पुरोडाशं विभजेदित्यथः * अग्नये पवमानाय पुरोडाङरमष्ाकष्यङं निव- पेदप्रये पावकायाभ्रये इुचये * इत्युदाहरणम्‌ त्सर्‌ ३1० विदितेन पुरोडाश्चन चत्वारः पुरोडाश अस्यागिषट। मवन्ति। तत्र यथाभागं व्यावतेध्वम्‌ `: इति द्रं पिण्डं विभजेत्‌ यथाम्‌ाग ग्यावरत्याम्‌ ` इते अरदतं ।वयञ्यमानमाप पपिण्डद्र- यभिनिञङ्कया पुरोडाश्चमणेऽपि विभज्यमानयोद्िखादनुहमासङ्कयः ङती हविरभिधानत्कात्पुरोडाञ्चगणे इविषा हुतवादृहोपदेशः। यद्रा-विभज्यमानद्रन्यस्यैकतवादेकवचनमाश्चड्ुन्यैकस्मिननपि हवि- पि विभज्यपानें सरयष परस्परेण पृथक्छरणे सिद्ध बहुवचनान्त ऊह उप{दश्यते १८ उत्तमा यथात्ागं व्यव्त्थामिति तया रेव ॒देवतेपदेशनं करोति १९ क०-अपल्च्छन््यादित्यनवतैते यदोत्तमौ द्वौ भागौ परिरिष्ट तदा तयरन्योन्यन्यावत्तिमात्रापेक्नणाद्‌ (चन व्परावृर्तथामिति परिमागः कतेन्यः १९

बहयु परोडाज्ञष्पेककास्मन्नपच्छिद्रमान द्रव्यदेवताकिषपयया- गादयः एानःसेद्धयय॑ यागचीदनाक्रमेण प्रथमाय पद्वतायं प्रथमो भागों द्िवयायं देवत्तायें प्तय इत्येवं समेत्रावधतेष॒त्तपयीः कम।भावेन कस्म इर्यनवधारणान्निणोयकम्रमाणान्तरा भावाच्च स््रयमेषदमस्या इमि सकरपयेत्‌ पङहतावापे पुरोडाक्षयोरेवमेव संकटपः अतः शाख्चप्रामाण्यात्तस्या एव भवति

६०---देवताया उपदे शनं देवतोपदेशनम्‌ इदगप्रेः पावकस्येदमभेः शुचोर।ते तयोरेबोत्तमयोर्दक्तोपदेशष तम्‌ पूर्वेषां क्रमादेव देवः

१०८ दशपुणेमासमकाशचः { स० आ० १० सूर |

ताविशेपस॑बन्धोऽसदेहेन ज्ञायते अतस्तयोरेवेत्युक्छम्र्‌ अत एव हविष्यकस्मिन्न भवति १९॥ चरुपुरोडाशगणे चरुपूरोडाश।यान्‌ प्रमधिदपनाद्विभजमि २०

०--चरवश्व परोडास्ञाथ् चरूपरोडाक्चाः तेषां गणः समयायः | तत्र चरुपुरोडाशषी यांशवथान्परोडाञ्चाथाश्च परागाधिवपनादपिवप- नाथं इृष्मानिनाद्‌नास्माच्पृथकरोति बहवशेश्यागा वहुबचना- न्तेन मन्त्रेण संविभागः यादन्तश्चरवस्तावतामयमको भागः| यावन्तः पुरोडाज्चास्तावतामपरः यथाः अप्रेयमष्राकषाटं निवपेत्‌ 2 ° वैश्वानरं द्रादरकपालम्‌ इति। अग्नयुदरासने यथा-- धाते परोडाञ्च द्वादशकपालम्‌ ईस्याद्‌ चरूशन्द स्तण्डटस्व- रूपसाध्यानां प्रद्केनाथेः यथा इन्द्राय हार्वत्ते धानाः" इति पुरोडाशशब्दश्च पपष्याणां पिष्टानाम्‌ पौष्णं - श्रपयाति ' इति २०

इ०--चरवश पुरडा्राव चरुपुरोडाश्चाः तेषां गणयरुपुरेडान्च- गणः चरुपुरोडाशाहरुपुरोडा्चीयास्तण्डुलाः तानधिवपना- समागमे पिभजेत्‌। कृष्णाजिनादानस्याधिवपनाङ्गतात्तदादानादपि पागेव विभागः अयं तिमागकाङापकषों न्यायप्राप् एवोप- दिश्यते चरोः पेषणामावात्‌ ततश्च सनार्थेषु बी दिष्ववहनना- स्ागेव पिमागः २०

यथादेवतमुपटक्षयति २१

क०--यथाक्त विभागे ठते चत्तयः किद्धागः परोडाक्राथः कथि. स्मः त्र चवेथा मागश्वरूदेवतान यथास पुरोडाशा) भागञ्च पुरोडाश्दृचतानां तथोपलक्ष५त्‌ २१

६०-- यावत्या दवता यस्य पुज्ञस्य तावतेपभिद्‌वतामिस्तत्पुञ्ञमुष- रक्षय दित्यः | २५

३९शब्दस्तन्तरं स्पात्‌ २३२॥

फ०--यक्रतः पिमक्तयोदपिपोः फिकरपा इति सदे ' इदमे;

इत मन्न णदेबब्दन हवेनाददयम, अभरेरिति षष्टच। देयता |

[ स० पसू] दुर्चपूणमासमक्ा्ञः।

तस्याः स्वत्वेन हविः भरतिपादितमू विषरतावपि विभक्तयोथवें यपुराडाञ्चाययोहवेःसययाहेविर्षा संकीणेसेन मेदाग्रहणा- देवतायद्रग्यप्रतिषादनपरो मन्त्रगत इदश्नब्द एकंकं सपं तन्त्रेण निर्दिशति असंकीणेत्रादेवतानां प्रतिदेवतं देवतापदाव्तिः यथा देवताहविःषु ' इदं घातुरिदमनमत्या राकाया सिनौवास्याः कृदाः ' इति तथाऽग्न्युद्रासने इदमभर्वेश्वानरस्य वरूणस्या- मरप्स॒मत इद्‌ भित्रस्य इति २२॥

ह०--बह्मीनां देवतानापपीदशब्दः सद्रदेव प्रयुज्यते देविकाहर्षः- पयुदाहरणम्‌ तत्राऽञ्चेपन सह्‌ षड्ढप(पि भवन्ति तत्रैवमुपल- क्षयेत्‌ ˆ इदप्य्रष तुः ` इति पुरःडाशाय॑ पुज्ञम्‌ ˆ इदमनुमत्या रकायाः सिनीव(दस्याः कुह्ाः ' इति चकम्‌ २२

व्यतिषक्तेष्वपि २३ ¢

क०--: चर्पुरोडाश इत्यादि सृत्रत्रयमनुवतेते म॑श्वदेवहरिगेभे पुरोडाशा व्यतिपक्ता अन्योन्य ग्य्वदताः तेषु व्यतिषक्तेष्वपिं भागधिवपनाद्धिमागः, यथादवतमुपरक्षणम्‌ , इदं शब्दस्य तन्त्रता यथा: इदमग्रे सवितः पष्णो मरतां द्यावापृथित्य(- 0

रिदं सौमस्य सरस्वत्याः ' इति चवोदिगणे चवेथानां पूवं देवतोपदेश्नम्‌ २३

०--अनन्तरसू्रमनुवतेते व्यतिषक्ता नामान्तरिता; पुरोडाश्चा- शरुमिश्चरवः पुरोड्ञोरेति। एव॑ व्यतिषक्तेष्वपीदं शब्दस्तन्ं भवेत्‌। वैष्वदेवमु दाहरणम्‌ तत्र दधौ पुञ्जौ ढृत्यैवयुपक्षयेत्‌ : इदमगनः सवितुः पूष्णो सरतां द्यावापृथिव्योः? इति पुरोडाशा पञ्जम्‌ | ˆ इद्‌ समस्य सरस्वत्याः ' इते चवेथम्‌ २३॥

कप्‌[लानामुपधानकारं प्रथमंन केपाटमन्नेण अरुमपदधाति प्रर ऽस।ति मन्न संनमयति ॥२४॥ ०----इठानी ` चरूधमा" उजच््यन्त `र्षारानापपधानकाटे ' धृष्टि

, रासि इत्याद परतपाद्य प्रथमेन कपाटमन्तेण च्चे स्थाराम- पद्धति चर्सबन्धात्तच्छपणाथा स्थाट। चम्‌।रत्युच्यते

११० द्धपूणेमासप्रकाश्षः। [स आ° ६० मू |

मन्त्रसंनाम उहः पकसाधनचरुस्थारी यद्यपि चरशब्दे- नाभिधीयते, तथाऽपि पलिङ्घन मन््संन।मश्ररुपाकसाधनत्वा- च्चरशब्द्‌ एवाऽऽसन्नतर इति तत्सामानाधिकरण्यं युक्तम्‌ ॥२४॥

ह०--रथारछौपरत्वेन श्ुवाऽसि' इत्यहो मा मूदित्युदोपदेशः ॥२४॥ विष्टानामुतषनकाले तण्डुलानुसुनाति २५

क०--पिष्टानायत्पवनकाले चर्युपधाय तण्डुछानुत्पुनाति २५. ह०-- यथपि प्रकृत िषटिष प्रणतानां सेचनं तथाऽप्यापस्तण्डछेषु भसष्न्याः यजुरत्पूता अपः स्थास्यामासिच्य, तासु तण्डदन्‌, परक्षिपिरस्तथैव पसद्ध ओदनपाक्रो रोक इति एवं ' अग्रव ष्णवं धुत चरम्‌ ` इते सपान्रुतरुपपद्यतं आचा्यणापे दरितोऽ न्यायो भेजाबाहस्पत्यायां शतष्ष्णलायां पति्र- वत्याञ्ये कणानावपाति 2 इति, ' ताने पति्रवत्याञ्य आव्र- पति ` हते. २५॥ अधिभरयणकाठेऽरिश्रयणमन््- ण॒ तण्डलानावप।तं।॥ २६॥

क०-- सुवण प्रणताभ्व आदाय, अन्या वा यजुपोत्पुयामिमन्डय समापः ' इति चरस्थाटयासानीय लो किकमुदधः चरुषाकपय्‌।- प्तमानं।य तज्रदकरवत्यां चरुस्थादयां चवनेकमे भ्रेभागं कृत्वा धम।ऽ। सः ३।१ तण्डुलानावपति ^ जनयत्यं त्वा इति संय- वर ।'ष्टायत्वात्‌ भरथनं नापि छष्ष्ीकरणं पुर डाशाभतात्‌ | नोदमुकः भ्रति, नाभिज्वलनं; सहाङ्ग(रभस्माध्युहनम्‌ , च- रोरन्तमप्प्पमणा पाकात्‌ , पाकायत्वाचतेषाम्‌ “अवरिदहन्तः" इति मामासकाः इषित तस्याप्ययहृत्यस्यामावात्‌ हमि वासनाथः मषः तामभिवासयन्‌ वाचं विस॒जते इत्यध्वर्योरे- ककतकतवात्‌। नापि ङेपनिनयनं तण्डुलानां टेषामाात्‌ नाङ्गा रपोहनम्‌ सुयज्योतिरित्यभिमन््रणमस्ति ययदेकतमभिष।र- णम्‌ २६॥

६०-- अनूहोऽपिश्रयणमन्नस्य, हविरमिधानात्‌ २६

{[ सर जर १० सु ] दरपुणेमासपकाशः। १११

अनृद्धत्य चरुमासादयति २७ ०--स्थारयामनुद्धत्य स्थाल्या सह॒ चर्बुद्रास्याऽऽसादयति

ववे

चरोर [ पे 1 पृथुत्वात्‌ आदरः ्रथस्तुः ` इत्यव्रेकृतो मन्त्रः २५७

इ०-- सहैव स्थाटयाऽऽसादयेदित्यथः अय चार्थो न्यायप्राप्त एवो - पदिर्यते कथम्‌ अभिभितस्य हमिषो यः पूत्ैभागः एवाव- दएनकाले पृवोधे इत्यभिधीयते यदि चररुद्धियेत एनोधविष- यांसः स्यादित्यनुद्धत्यत्युक्तम्‌ अधिश्रयणादि पुवधदेशल- क्षणं मन्यमान आचा्ोऽमिहितवान्‌ अपयोवतेयन्पुरोडाशमु- दास्य इति ! अतश्च धाना अपि सक्पाछा उद्रास्या इति सिद्धम्‌ थन शछष्ष्ीकरणमुद्युकेस्तपन तण्डटेष्वङ्गारध्य्‌- हनमङ्कगराधिवतनं चरस्थाटयामथेलोपान्न क्रियन्ते, दष्टसस्का- रत्वात्‌ अविदहन्तः भ्रपयत ' हति क्रियते, आग्रीधमरैपा- यत्वात्‌ उद्रासनमन्नश्च नोह्यते, पच्यमानस्य चरोः पृथुता जायत इति विहितस्य मरथनस्याभावात्‌ आद्र भुवनस्य ` इप्यूह- मन्ये वणेयन्ति २७

(> अभक ९९ पच्चद्य सामधन्या द्रपूणमस्षवाः २८ क०--द्रपुणेमासयोः सामिधेन्योऽप्निसमिन्धनायां ऋचः त्रः प्रथमामन्वाहतिरुत्तमाम्‌ " इत्यभ्यस्ताभ्यां प्रथमोत्तमाभ्यां सह पञ्चदश्च बहुयाजिनोऽपि पश्चदश्च पिकरसपेन रभ्यन्ते २८ ६०--समिन्धनाथ ऋचः सःमिषेन्यस्ताः पञ्चद्‌श दरेपुणंमासयोभ- न्ति। अनारभ्य श्राखान्तरे सामिधेनीनां साप्तदर्यमान्नम्‌ दश्षेपणेमासप्रकरणे पाश्चद्द्यवचनं बहुयाजिनामपे पाञ्चदश्य- मराप्त्यथमव २८

सप्तदगष्टिपशुबन्धानां यत्र श्रूयन्तं २९ क०--यासां विकृतीनामिष्टीनां प्वन्धानां " सप्तदश सागि

कथ)

धेनीरन्वाह इति पुनः सप्तदश्च सामिषेन्यो विधीयन्ते तत्र सपु दश, अन्यत्र पश्चदशेव २९ '

११२ दपूभमासपरकाक्चः। [ स० आ० १० सूज]

६०--इदानीं भृतौ भ्तिषिद्धस्य साप्तदश्यस्यावकाशोऽभिधीयते यास्विषटिषु पश्चबन्धेषु वा साप्तदश्यं श्रूयते तास्वेव व्रति नेतरा- स्वित्यथ॑ः कासुचिद्धिकृिषु पुनः च्रवणस्य तास्वेवोपसंहाराथे- स्पात्‌ + भकरणाम्नातस्यपूषसंन्धाथतवेनानारभ्याऽऽम्नातस्य द्रारविनियोगाथेत्येन व्यापारभेदसंभवात्‌ २९ उपाशु काम्या इष्टयः कियन्त इति त्च यावल्धानमुपाशु ३० क०--* आथबेणा वै काम्यास्ता उषाश्च कवेन्याः ` इति या विकृतय उपग क्रियन्ते, तत्र यावस्मधानं प्रधानदेवतावाचर्षः पदमुरपाश प्रयोक्तव्यम्‌ , याञ्यानुवाक्य ३०॥ दइ०-- यदिदं श्रूयते उपा काम्या इष्टयः क्रियन्ते इति तत्र काम्यास्िष्टिषु यावसधानं ताबदेषोपांड भवाति नाङ्गपुषांशुत्व- भित्यथः। इदं भरधानोपांशचतवं न्यायसिद्धमेवोपदिश्यते चिषत मधानस्य॒मत्यक्षोपदिषत्वात्‌ अद्खगनां चाऽऽनुमानिकत्वात्‌ , भाक तविध्यन्ातिदेशेनेव वैकृतविपेनिराकाङ्क्षतात्‌ धैकृतोपदे- शापयवसानेनेवाऽऽकाङ्षयाः करस्वात्‌, मधानसंवन्धमात्र- णव वकृतोपदेशषस्य कृताथ॑तराष्िकृ तावुपदिह्यमानमुपरिएनैव प्रधा नेन प्रथमत्तरं संबध्यत इति न्पायप्राप्नोऽययुपदेकः अतश्च काम्प- रणं विछतीनामुपरक्षणाम्‌ उर्पाु्ररणं विकृत्युपदिष्टध- माणामित्यवधायते अते एव ' उपा दीक्षणीयायाम्‌ ? इति, उ्चैरश्ीपोमीये ' इति ततस्तुष्णीमभिहोत्ं॑जुोति इति, ' सपन ते अपरे समिधः सप्र जिह्ना इत्यन्ये जुति? इृत्येवमा- दीनामपि यावत्मधानमेव संबन्धो मवति उपरशत्वस्य अब्द ` धमत्वात्मधानसतनिकषोचच देवतापदमेवोपांञ्च अयुल्यते यस्मिन भधानदेवताशब्दो मन््रगतः पठयते यत्र द्रन्यशचब्द्‌ एव. पठयते ॒देवताशञब्दस्तन तसिमननेवोपांश्त्वं भवाति यथा युतस्य यज इति अग्नीषोमीये त॒ करौश्चमिोचैस्तरम्‌ ' उबरप्र- पोमीये ' इति विधीयते, तस्मादुपवसथे यावत्या वा वाचा कामयेत तावत्याऽनुनरयात्‌ ' इति वहू्टचश्रतेः ततः करोश्वमिवो-

¢ (५, १५ चर्त्वं वेृतमधानाथुपद्िश्यते आश्रतादीनां तु भरधानस्य

[स० आ० प०सू० ] दर्॑पूणेमासपरकाशः १९३

भकृतितः मप्र मध्यमः स्वरः ततीऽग्रीपोमीयवपायागेघ्ु स्वर. [९ @ [ # च, | मेदादग्रीषोपाभ्यां मध्यमस्वरं नेयाथिक्ा मन्यन्ते ३०

द्भ्पुणंमाप्राविष्ठीनां भृतिः ३१

क०--येषां पधानानां श्रुत्याच्रवगतशेषत्वेः पदाथः फरिपित उप कारः कथम॑शपरकस्ताः प्रफूतयः तदश्च विष्तयः कथ्मञ्च पूरकमुपकारं शृर्हयुः विकृत्यपेक्षं हि मटृतित्वमर्‌ येषां चापि हिवेतिकवेव्यतानामन्यत्र विहितेनोपकारेण कथपंशः पयते ता विकृतयः विदरृतिष्वपि यासां स्वप्रकरणसमाक्रानावगतेषत्ेः पदां; कलिपतोपकारेण सष्ातिदैसप्रा्माकृवोपशारस्य साका- त्वं करपयित्वेकत्वमापर्र तेनंबोपकरेणं केथमंस्च;ः पुयेते ता विषतयोऽप्यास्मी यसदशवोदनाविितिकमेभ्यस्मात्मीयपपकार यच्छन्ति { अन्यापेक्षया बाः अहतः एवं काधिलषरतयप प्वाथिशेत्रददेपणमासज्योषविष्टोमाः काशिदिषवयः प्रकृतयश्च यथा वेश्वदेवा्नीषोमयपञुपथमनिकाय्यदर श्राहादयः काशिष्टि कृतय एव, यथा कुण्डपायिनामयनेऽपिंहोच्रसो यबायन्यप्ुद्धि त्पोण्डरीकादयः ततरानुक्रमिष्यन्ते--' दक्षपुणेमासाविष्ठीनां भरति; ददपुणमासाविष्टीनां स्वेतिकतंग्यतां भयच्छन्तावुप्‌- रुतः २१

ह०--अनाम्नातेतिकतेग्यताके भरधानेऽन्यतो धम।पिदेश्च इत्युक्तम्‌ सहाङ्क भरधानस्‌ इत्यत्र | कस्या विषते; का प्रकृतिः

विक्ेषोपदेश्ञायवुपरितनसूज,रम्भः शरद्र्यदेबताका अप्राण- द्रव्यकः क्रिया इष्टय शत्यमिधायन्ते ३१

अर्धषोमीयस्य चपशोः॥ ३२॥

क०्~--अभ्रीषोमीयस्यापि पशोस्ततेव धमान्भयच्छतः अतस्त तस्य पक्राविः॥ ३२ ह०--दरेपुणमासौ भूतिरिति शेषः अग्रीपोमीयो निरूदस्य ¢ निरूढोऽन्ये्षा पशूनां षादव्यादनाग्‌ इदमथमेव श्रुतावभ्रीषो-

मीये विहितानां धमोणां निरूढे सूत्रकारेण निबन्धनम्‌ अनूव- ९५

११४ दु्पूणमासभका्चः। = [ स० जा० १० सूर ]

मध्याया निरूढवद्रचनम्‌ तिष्घोऽनूवन्ध्याः इत्यस्मन्पक्न नरूढ- एव्‌ अ्तिनकादक्षिनधमा इतिख्यापनाथम्‌ ३२

सुवन॑।पस्प ॥३२॥

क०-सोऽपरीषोमीयः, दारेपूणमासिकान्धमोनात्मसात्छत्वा तैः सहाऽऽ- त्पीयान्सवनीयाय प्रयच्छति अतस्तस्य परकृतिः ३२॥

₹०-सोऽप्रीषोमीयः सवनीयस्य प्रकृतिः सवनीयस्य पञ्चपुरोडा शस्थेन्द्राप्रपञ्चपसोडाशषस्य वात्रघ्रहुतानुमन्त्रणं केचिन्मन्यन्ते उभयोरप्रीषोमीयपङपरोढडाश्मकुतिक्त्वं मन्यमाना ओपषदेशिकाः पुनस्तदनपपन्नमिति मन्यन्ते एव परत्यक्षाविहिता अश्रापोमी- यथधमास्त एवाग्रीपोमीयात्सवनीयविधिनाऽतिषिर्यन्ते येत दारेपणेमासिकास्ते दशपणमाद्वाभ्यामेव सवर्नायादिपुं प्रचतन्ते नाश्नीषोमीयत्‌। हि भिक्षुको भिश्ुकरान्यातितुमहेतीहि न्यायात्‌। अप्रीषोमीयस्य पपराडाश्चस्य वातरष्नहृतानुमन््रणं दाश्पणे- मासिकम्‌ , तयोरपि हतानुमन््रणस्य दाशेपणमासेक्रसमेव न्याय्यम्‌ इदमयमवा्री पामीयस्य पशोरित्यत्र चशब्द णम्‌ तस्मादा्चेयस्य पदु पुरोडाशस्याऽसेयदुगृुभधणमू | रेन्द्रामरस्येनद्रा्वत्‌ ३३

सवनीय रेकादमिनानाम्‌ ३४ एकादशिना; पश्चुगणानाम्‌ ३५

क०--एवमध्ीपोमीयख्व्यैः सषहाऽऽत्मीयन्‌ धमान आग्नेयः कृष्णग्रीवः इत्यादिव्रिदितानमिकादचिनानां भयच्छंस्तेषां सव- नीयः प्रकृतिः तथैकादद्िना; प्ुगणानाम्‌ आदित्यां मल हाम्‌ * आच्िनं धूब्रटरामम्‌ ` इत्यादिविदितानां भयनच्छन्त- स्तेषां अकृतः | ३४॥ ३५॥

६०--एकादरिनीति यागसन्ना, यस्याभेकादश्च युपाः पशवो वा सयुः एकादरेन्यां मत्रा एेकादाश्ेनाः भयोननम्‌ ' मध्येऽओे- राञ्याहुती; ' इत्येवमादीनां भयोगः ३४ समानतन्त्राणामकादरिनधमां भवेयुः दयोरपि समृधे गण एव; यथा ' मंत्र श्वेतमालभेत वारुणं कृष्णम्‌ इति ये पुनः

[स० मा० पर सर] दशेपू्णमासमकाक्चः ११५

सोमान्तःपातिनः पञ्चधम प्रहावकाशकतंशारादयस्ते परञुगणेषु न, भवन्ति मर्भिणीनां क्मेरेन मिनलानेकादाकेन- धमा; २५॥

वैश्वदेवं दरुणभरवाससाकमेधशनसीर याणाम्‌ ३६

क०--वेन्वदेवम्र्‌ आग्रेयमष्टाकपाटम्‌ इत्यादितिहितय्‌ , दशपु- णेमासकब्यंः सदहाऽऽत्मायान्नवप्रयाजादिषमोन्‌ वरुणरघासा- दानां भरयच्छत्तेषां परकृतिः ३६

ह०-- विश्वे देवा देवतात्वेन यस्मिन्‌ यागगणऽन्तभेतास्तर्य वैग्वदेव- मिति नामधेयम्‌ तच्च चातुमौस्यानामाच्ं पै वरुणपरघासे द्वितीयं पव साकमेध इति महाहयिगंद्ते, पश्वसंचारणां तत्र विधानात्‌ , तस्मिन्निनत्तत्वद्वश्वदे बापिदेशस्य इन्द्रः शुनासीरो यस्पिन्यागगभे दवतातेनान्तभेतस्तस्य शनासीरीयमिति सज्ञा तस्चातुमास्यानां चतुथ पव वरुणप्रघासादीनां पेणां वेश्वदेक पकरतिः वरुणप्रघासेषु वेश्वदेववत्छरपवचनं द्षिणविहाराः

थम्‌ २६ पेश्वरदिक एककपाट एककपालानाम्‌ ३७

0५.

` क०--यैश्वदेये भवो यैन्वदैभिकः पए एस्मिन्‌ कपा संस्कृतः परो- डाञ्च एककपालः वेन्वरेविक एककपालः परोडाश्च आस्मीया- न्विेषधममानाज्याभिप्रणसगरहुतत्वादी नितरेषापेक कपालानां प्र यच्छस्तेषां थकृति; स्वधमप्रद तित्वेन वेन्वदेषिकस्यैककपारस्य निर्देलादिरैककपासाध्ययागवमा नवपरय।नादये<न्येषामेकक- पाठसाध्यानां यागानां नातिदिश्यन्ते। तेषामेव मासनःमभिर्हमो

नकपारषमाः आवाररसमद्‌वद्‌4; स्थानावशषपलक्षण एककपाटः ।॥ २७

ह०-एकस्मिन्कपार संस्कृतः परोढाश्च एकफपाटः तस्येकक- पालस्य येन्वदेविक; च्वापथव्य एककपालः प्रकृतिः अनेना- भिप्रणादयो वैशेपेका धमो एवासि द्श्यन्ते पनः साधा- रणाः प्रस॒पमयनवप्रपाजादयो पकृतेष्वे ककपाेषु अत एवाऽऽ" चारेण वेरपिकधमां आग्रयण निबद्धाः मासनामभिरमि-

११६ देपूणेमासमकाचः। = [ स० आ० प० मु० |

हेधोऽपि साधारण इत्यवगम्यते | अमुक्रमणदग्रयणे | एक्क पाठायां कपाल्नाव्रेष्यां फियते २३७ , (व [ * ^ दश्वदेव्यािक्षाऽऽभेक्षागाप ३८

तरग्वदेवे यामरणे प्रदा दैन्ददेदी | देवता, तद्धितेन वेग्व- (~ न्द 0 ष्टे ..४ देविक्या एककपालेन सह निरदसात्‌ पेन्बदेव्यापिक्षककपार्वदा- स्मीयान्‌ दयोः पाज्भोरुद्धत्य ` इत्येवमादीनन्यासामापि- षाणां प्रयच्छति सा तासां प्रकृतिः ३८

ह०--तश्ं पयो दधिसंयोगेने घनीभतमिक्ेत्युच्यते सा वैश्वदे- विके तरासामाभिक्षाणां दतिः अयमपि वंश्ेपिकाणामेवाति- (१ | # ५, देशः दैश्बदेग्या यद्धुतानुगन्प्रणमू “* प्राणे; सायुञ्यं गमेयम्‌ इति तच्च ॒द्मावापथिव्यककपाङस्य [ ° उभयोरुक्रियो दाति | तस्व भत्रावरूण्याद्‌।नामःमिक्षाणां कायादोनामककपा- खानां मन्यन्त, बदेषकधमत्वादवताधमत्वास्य चतदु श्वदेव्यामतिपे इमाप्तस्‌, पैकृतानां हृतानुमन््रणानां वदत्यथ

त्वात्‌। चायं दवताधमः) फमरटुदनस्वादणाम्‌। अन्ये तु-देवताश्रयस्वादरवदेवदद्धतानुमन््रणम्‌ तयेव मेत्रा-

4५. ® ~.

नर्‌ण्यापमप्पाव स्यतम्‌ | २८ त्च सामान्याद्िश्ारो गम्येत ३९

क०--द््रैपूभमासादिष्ठीनां अच्तिपरेति वीप कृतिषु का कस्याः धकुतिरित्येतद्धिभकायाऽभद-' तत्र सामान्याद्धिकारः ` इति तत्र प्रकृतिविष्तिभाषे सापरान्यात्सादृश्याष्विकासे विदतिम॑म्यते तत्र भ्रङृ्िपु दीपे ओवधमाज्यं दापि पय | देवतादा्निस्प्री- ` पीमादिन््र इन्द्र भिःसामान्यादवतासामान्यास्व विकारो गम्यते तत्र द्रव्यसाददयाःप्येडान्नविष्ायश्रुहिरण्य- सरादयः। आज्यदिकास पथुटकादयः। सानास्यपिकारा आभि- क्षाबाजिनादयः पशोः पयाद्दकारसे इम्भ्यादिदश्चनं शतुः प्ानेयीक्तः | देयतासादृद्याष्िकारभापो वक्यते २९

ह०-- रज देपूभषताविषनां शकरतिः) इत्युक्तम्‌ दशेपूभमास- यो सान्यसेयादीनि पयोन्तानि प्धधरानानि तेषामेक

[ स० अ० प० सू] द्रेपर्णपाक्षपकाक्षः।

परधानं वैतस्य भधानस्य परकृतिः तेन शब्दगतमभगतमपि साष्यमुपदिश्यते। तेन सवाणि सममघानानीत्यनन भरतिपा्यते। समानस्य भावः सामान्यं साद्दयमित्यथः यद्वा-विरेषातिरे- रकारणानामक्षरसापान्यादः नाुपसंग्रहणायमपि ३९ एकदेवता अपेयपिकाराः ४०॥

क०्--एका देवता यासां चिकरतीनामौपधद्रव्याणां ता आग्नेयधर्मा- नभिघारणाःसन्‌ एृहीयुः यथा ' आदित्यं चरुम्‌ सावित्र द्रादशकपाख्प्‌ ` इत्यादि ४०

ह०-- एका देवता येषां चरपुरोडाक्षादीनां एकदेवताः। सावित्रः पुरोडाज्ञः सौम्यश्वररित्युदाहरणम्‌ ४०

द्विदेवता अधीपोमीयविकाराः ४१॥

क०- देवते यासां विकृतीनामौपधद्रव्याणां ता द्विरवताः तासां [क ह, _ न्द द्विदिवस्वसामान्यादभ्रीषोमीयविकारत्वम्‌ यथा अप्नविष्णव्‌- मेकादश्चकपारम्‌ ःत्येवमाद यः ४१॥ ह०--द्रे देवते येषां ते द्विदेवताः। आरानैष्णवयुदाह्रणप्‌ ४१ बहुदेवताश्च ४२॥ <--अग्रीपोमीयदविवःारा इति चक्षब्देनानुष्ष्यते बहो देवता

यासां पिषतीर्नां ता वहुदेवताः, ता अनेकदेवतासामान्यादग्नीपो प्योयतिकाराः यथा वैन्वदेवश्वरुः ` इत्येवमादयः ४२॥

---वह्यो देवता येषां इमे वहुदेवताः वन्वदेवश्वररदा- हरणम्‌ ४२

एन्द्ा्विकाराका ४३॥

क०--द्विदिबता वष्ुदेवताथ दिदेयतास्वानेकदेषतात्वसामान्यादेद्रामर- विकारा बा | यथा-- आशिनं द्विकपाटमस्‌ ` मारत सप्रकपा- इत्येवमादयः नतु समयविकसपः | चत्वायक्षराण्यभ्री-

पोमो जीणीन्द्रा्ची तत्र यासां विषतीनां द्विषदैवतापदेषु चल्वायेक्षराण्यधिक्रानि वाता अश्रीपोमीयविकाराः; यासां

११७

११८ दरैपूर्णमासपरकाश्चः। = [ सन जा० १० सून |

ण्यूनानि वाता दद्राप्नविकाराः तथा चोदाहृतमन्यतन्न- पराति वा ४३॥

१०- देन््रा्पिकारा बा दिदेवता बहदेवताश मवेयुनं चायं तुस्य- विकर्पः व्यवस्थितविभाषा ह्यपा चतुरक्षरमभतयोऽ(पोमी- यविकाराः यथा-° पन्वदेवश्वरूः 'आभरवेष्णवो द्राद्‌ शकपाल इति ततांऽवाकूडयक्षरपरमतय एेन््रप्रविकाराः यथा मासतः सक्तकपाछः ' इतिं भातदहिविकाराः पशवः; पशममवत्वसामा- न्यात्‌ आञ्येन पञ्चम्‌ ` यस्त आत्मा पदषु भरविष्टः ' इति मन्त्र छिद्खगच्च यत्र सगुणा देवतास्तत्र गुगाक्षरेः सहं देवता- षराणे गण्यन्त, गुणानागप्युदेदयतरेनान्वयात्‌ अतो मरुतः सांतपना अग्न॑पोमौयविकाराः अत एव ¶बेदं कृत्वाऽषं परि स्तीयं ` इत्युक्तम्‌ रतरथन्द्रा्मगिक्रारत्रे वेदानन्तरं वेदिः स्यात्‌ ४२

अन्य प्रृतिदेवताकयो यथैन्दः प्राडाशः सेम्यश्वरुरेते ४४॥

नि

क०--प्रकृताव्प(म।१ सोमश्च देवता रेन्द्रा्र इन्द्र। ते भरकृति देते पिकृतिष्व॑न्द्रपुरौठास सम्य चरा चयेत ताभ्यामन्यत्रक- दवतात्वन वेकारमावः तयोः सम्योऽ्प्रीपोमीयविकारः, देवरपकंयात्‌ तथन्द्रधन्द्रा्रविक्रारः | सोभन्द्रधहः सोमपमरूयत्वा- द्भ्र॑पोमवविकारः [सोम्य पल्यस्रादन्द्रभ्रडि वप्र; ।| ८६८

६०--प्रह्त। द्वतः प्रकरपरद्वताः ता वजोथत्वकदवतानापाग्रय- [वकस्त्वामत्ययः ययत्यदाहरणनदश्; ४४

हाविन्वतासामान्य हिवः ४२

क० इह वल्।यःशब्दभ्रवणादनुक्तऽपि भिरद्धो पिकारो पिक्षार- वरध आश्रीयते सामान्यशब्दो हमरिषाऽपि संबध्यते } यत्र मानापलत्यचवाद्‌। प्रजापातद्बताक्रलवादुरपाञचियानधमेपाक्षिः, ओष पकत्वाद्‌द्चयधममा्रुः अतः प्राजापत्यं दवर्दवतासामान्ये

[सण आ० प्र०सू०] द्शेपूणमासमकाश्चः। ११९

\१।

विरुध्येते तञ्च विरोधे सति हदेःसायान्यादागेयपरममराप्षिर्वरीय- सी पषतिविकारभाव आसामप्यस्त्येव ४५

०-हाविश देवता हविर्देवते | तयोः सामान्यं इर्विर्देवतासामा- न्यम्‌ दचेःसामान्ये देवतासामान्ये यदा प्रकरतिनियमं प्राति विरुध्यमाने दहविःसामान्येन प्राहरतविध्यन्तनियम इत्यथः भआजापर्यः पुरोडाज्ञ उदाहरणम्‌ तत्र हविःसामान्येन पररोडा्च धमा भवेयुः देवतासामान्यनोपङ्ियामधमा; तथा सौम्यच- राचाज्यभागयोहविःसामान्येनोपाञ्ियागविकारत्वम्‌ नाग्रीषोमी.- यविकारधमांः अशकेपां सोमाय पितृमत अ।ज्यम्‌ इत्यत्रा- प्यर्पांशयाजधमेत्वम्‌ | ४५॥

द्व्यसंस्काराविरोधे इष्य बठ।यः ४६

क० --बरावरग्रसङ्गादिदमाह--यत्रतदापतति अवहननादिद्रव्यसं- स्कारायोग्या वीहिमयास्तण्डखा विद्यन्ते सवंसस्कारयोभ्या वीहि सटा नीवारा विदन्ते, तत्र याहि व्रीहिमयः परोडाश्नोऽबहनना- दिसंस्कारदानिः, अथ तत्संस्कारादन्यः, त्र हिमियस्वहानिः | एवं द्रव्यसस्कारविरोधः तस्मिन्विरोधे द्रव्यं वरीयः | द्रव्यं श्राह सस्कारहानमपे ४६

ह०--द्रग्यं संस्कार द्रव्यसंस्कारां तयोर्विरोधो द्रग्यसंस्का-

रविरोधः तत्र द्रव्यं बलीयः यथा गवापमावे गोपयस उप रन्धिः, अजाश्च पयसविन्यः; संमर्वन्ति तत्र संस्कारत्यागेन गोपय एव गृह्यते पनः संरकाराथमजापयो गह्यते परे तु- संस्कारान्पयसि इवेन्ति ' संस्कारा; पयाक्ते क्रियन्ते गव्ये पयसि क्रियन्ते पूर्वे मन्बा जप्याः ` इति बोधाय-

नध ४६ रै क, कः [| अथद्रव्यविराषेऽथा बरेयन्‌ ४७ क०-- अर्थशब्दः भ्रयोननवाची द्रव्यपरयोजनयोयेज तिरोधस्तत्र भयोजनं बलीयो बलवत्‌ तथा हि खादिरो युपद्रव्यत्वेन विदितः खादिरे य॒पः इति तस्य भ्रयाजनमात्मानेवद्धस्य पश्चा- निवारणम्‌ चाणुर्वियते तन्निवारणासमथंः . तत्समथश्च

१२० दशपूणमासमकाश्चः। = [स० जा पर सू |

कदरो विद्ते ! याप दरव्यजिगरृ्ना पट्वारणप्रयोजनानवाप्तिः | याद तज्जिघृक्षा द्रव्यानवाष्ठिः। जतेऽथदरव्ययोभिसेधः | तत्राथ वर्छ#यान्‌ , प्रयोजनं वटवचरम्‌ ४७

इ०-अथंः भयोजनम्‌ यथा पशुनियोजनार्यं समथः खादिरो लभ्यते समथा; कद्रादय एवोपादीयेरन्‌ तन्याथयापेक्षाः खदिराः ४७॥

प्ररूतावृहो वियते ४८

०-अध्ययनविध्यघीतानां मन्त्रवक्याणां स्वाध्यायपारटानिधनस्व- रूपाणामथवशारूषान्तरकरणमूहः। प्रकृतां विच्रतै करियते परकृतौ मन्त्रा यजाभिधातं समथास्तत्र यथा अभ्रे जष्- मभिघ्ारयापि ` इत्याभ्रेयपरेडाशाभिधारणे, नग्रीपोमीमरे तत्रामन्त्रकः प्रयोगः, नाप्रीषोमाभ्याभित्यहः ४८

०“ प्रहृते टङ्खःसख्याविरोषऽप नाद्यते प्क्कातेग्रहण चात्रीप- देशोपरक्षणायेम्‌ उपदि मन्त्रा नोद्यन्ते, अतिरि एवोह्न्त इत्यथः चितः स्य इत्युदाहरणम्‌ तत्र वहूवचनान्तेन मन्प्रेणकं कपारमुपधौयते उखे, उपदधाम्यहम्‌ दृत्येकोखो- पधौयते अवदानानि ते प्रत्यवदास्यामि ` इति द्रमोरप्यव- दानयोनश्ते विकृतावप्येषामनूह एव, जात्यभिधानात्‌ उक्तं चाऽऽन्बरायनेन ° सर्वषु यजुनिगदेषु भकृतौ सम्थनिगमेपु ° इति अवदानानीति कस्माज्जमदर्न्य्थो भवति संनिष्टि ताने बीण्यषदानानीति अवदानक्षब्दरो द्रयोरप्यवदानयोस्वाष्र. दविरुद्धः केवरं संख्यागुणो विरुध्यते हि गुणाुरीधेन पधानदब्दस्य निष्टसिशुपपत्ते यत्र तु भरधानक्षब्द एव पिस ध्यते तत्र नियतेते मन्त्रः, यथा “मौ पणं दर्भं इति कणी श- खायामू। व्रीहीणां मेध सुमनस्यमानः इति यत्रमये। यत्र द्रयोः समवतयारवकषचनं तत्रासां मन्ध: भविदविसवतेते यथा

यज्ञोऽसि स्व॑तः भितः इति | यथा ‹. इपे त्वेति वर्षी आदत्ते! इति | शिददनदहठद्नशोन उदन तिष्ठ

[१

इत्येवमादीनां .सतीपशो .व्रिममृतिपु चानुरेनैव भवतः सिद्धा

&+

[ स० भऽ सृऽ ] दरेूणपासमरकाशचः १९१

सारस्वते तु द्रादशकपाङे सरस्यतो हुतमिति मरवतेते लिङ्क विरिष्टस्यं देप देषटत्वात्‌ यत्र तुं षृतावलिङ्ग- सलिङ्ग, यथा तेत्तिरौयाणामेकस्मिञ्परषे `" वेष्णवास्‌ खनामि? इति बहुवच चन्ता मन्त्रः, मे्रावरणीयानां एक्वदुपरबमन्शयान्‌ इत्यः कवचनान्तो मन्त्रः, तत्रैकश्चनान्त एव विङताशतिदिश्यते समथव चने संभवत्यसमभेस्यानतिदेशादिन्या पदेर्येष्षः ४८

रितो यथार्थमसेऽ्थवादवर्जप्‌ १९

--पदीया धमाः कायमुखेण यस्मिब्बतिदिश्यन्ते खा तस्य विकृतिः प्रदतं मन्त्रा यं यमयं भक्ाद्य भधानम॒पङ्रतवस्तः, यदि विकृतावपि तं तमेव भकरास्योपकुनं तत्र तेषाम; यत्र तु परतयकाश्यामाचस्तत्स्थाने चचह पकारयान्तरयुपदिर्यते, अन्यत्‌ आत्ययिकं बोपदिक्यते द्विषते यथाथ यथ यथाभ्थ- चन्त मन्त्राश्हष्म तथोद्ये सन््रस्॑नामः कतन्यः यज्ाऽऽन्नात. मस्वशायेसथाने प्रत्यवय्थान्तरखपदिश्यते तत्र अत्ययायस्योहः, यथा < येच ॒येनाऽश्टृधाति " छचित्पद्खत्यथस्थाने अङरत्यथा- न्तरोपदेश्चः, यथा उ्लस्य हविषः इति इचिदद्योः स्थानेऽ- न्यु यमुएददयते, यथा विन्वेभ्यो देवेभ्यो जुष्टम्‌ ' इति इवि दत्वधिक्छोपद शः, यथा सुवं स्रुचश्च ' इति इचिसराढृता- याभावः, तत्स्थाने कश्यविद्पदेश्चे, यथा ' प्रोक्षणीरासादय शूुवं सुचश्च ` इति। यथा सायचरो शष्िएन््ा एव छप्यन्ते अथदादवमेम्‌--अथवादान्‌ व्याख्यास्यति ४९

इ०्--यथा यथा अथः, यथायेम्‌ यथा--अन्वारम्भणीयादश्ि- णायां ब्रह्माणां बरह्माण स्थो ब्ह्मणेर्वांमामा हिधसेष्महनी मह्यं शिक भवतत ` इति ब्रध्नमन््स्तु नोह्यते, द्रव्यस्य जेकरेऽपे विभागस्थकत्वात्‌ * इयं स्थी ' इति तु इष्यत, स्भाटयभावाच्‌। “खहसरधररावुत्सपवक्षीयमाण। तां दध्नतुः पृथिन्‌।- मन्तारेक्ष (देवे ताभ्यां भिथुकभ्यामतितराणि मरत्यु ` इति ° ब्राह्मणा स्मौ यावो इति * रुद्राय गाम्‌ ' इत्यनुन मन्न अतिद्यहः, भङ्कत्यथत्वान्मन्बस्य | पस्नापदस्य जात्याभिधाना- दहः द्ेपद्परयमे " पशू दल्पम्‌ ' इत्युहयपर ।* अज्य द्रस्य

१२२ दीपूणमासमका््रः। [स आ० प० सू० |]

इत्युदयते, पुनः * आञ्यदधिनी स्थः इति } आज्यन दध्नो देहि ` इति संभ॑षः, दधिसंस्काराथत्वात्‌ असस्कारपन्त भ्रकृति- वत्‌ तथा अदिती स्थोऽच्छिद्रपत ' इते सस्कारपक्ष ^ त- जसी स्थस्तेजोऽनुपेतम्‌ ` अग्रेजिह्ध स्थः सुमुवा देवानां धाञ्न धान्ने देवेभ्यो . यज्ञषे यज्ञपे भवतम्‌ ' आन्यं दधि स्थः सत्यायपषीं स्थः सस्येन वामभिधारयामि ` तयाव भक्षय ' इत्यादि अद्धिराञ्यं दध्नाऽऽज्यन दक्नापः ...- संविदानः हमे स्थार्य। ध्रतस्य दध्नः पर्णं इयं स्थाङ दघ्नः पूणां * ` हति वा ' इमा सुबस्ध।ती अभजाहूतः ' तेना. नेडुहाऽतितराणे मत्युभति ' ब्राह्मणा अयं वीोऽनड़ान्‌ ! | अप्रेरवोऽपन्नगहस्य ` सोमेष्टेषु आगुरार।स्थाने ' एयमगना- हीर्दोहिकामा इत्यहः अस्य यङ्गस्याऽऽगुर आगूः करणस्या- ह्च सम्षिमक्षीयेत्यारिषामागूरः। अत एव ' सा मे सत्याश्च इत्यतान्नवप्ते समेऽग्रीपमाये ' पतसः सामषाो यज्नायुरचुसच- रानू इत्यह; श्रतं ते राजन्‌ इते यजमान भ्रत्यमाे- षात्‌ भुवनमा, विप्रथस्रापा यष्टय इद्‌ नमः ˆ युनन्मि व्‌} ब्रह्मणा दव्येन ईन्धानास्त्ेति पदद्वयस्य खापः, अपामिन्ध- नामावात्र्‌ ˆ अद्रयः स्थ प्ानुषा इदं श्रमिइूढवम्‌ > ! तृप्तयः स्थ गायत्र इन्द्‌. ^ पयस्या मां विनोतु इति पयस्यायाम्‌, ° मित्रावरुणाभ्यां पयस्याम्‌ इत्युत्पत्तं श्रवणात्‌ शतप. न्द्राय शरदः इति पहेन्द्रयाजिनोऽप्यविकृतः ' समापो अद्धि रग्मत इति पयसि निवृत्तः इटाऽस्माननुवरस्त घृतेन ? इत्यत्र मांसस्य विकारो नेष्यते, ' सा यत्न यत म्यक्रापत्तदघ्त मर्पडयत्तं ' इति दवताख्यपनपरत्वात्‌ धुतेन यस्या; पदे पृनते देवयन्तः. * इत्यथकादत्वात्‌ तथा * इदमिन्द्िय॑म्‌ इत्य- थेवादत्वाद्रपायां नोह्यते अन्वेनं माता मन्यताम्‌ हत्यथवा- दत्वान्नोह्यपं ! एवमन्यान्यपि मन्त्रपदानि स्तुत्यथाने निन्दा- यानि वा तानि वजैयित्वा विकृतौ ययारयमू्‌ इत्यथैः ४९

प्रयाक्यश्रवणाद्धवादः ५० ०-- रबन्धमभिद्धति पदानि वाक्यम्‌, यथा निरवापमन््र; | ततर

[सन मा पर सु०] दशेपुभमासप्काश्चः। १२३

कानिचित्समवेताथोनि, यथा ' अग्नये जुष्टं निपैपामि इति कानिविदसमवेताथाभिधायीनि, ' देवस्य त्वा सवितुः भसत" इति यानि समवेताथानि तानि नि्वापानुष्ठाने समवेतं विद्य मानम्थममिदधति, ततमकाशनार्थ वक्तव्यत्वात्‌ तेषामेकं वाकयं मन्त्रात्मकम्‌ यानि त्वसमवेतानि निव।पस्थानेऽविद्मानाथानि तेषां परवाक्ये श्रुयत इति श्रवणम्‌, अतस्तानि समवेताथेवाचकप- देकवाक्यत्ेन रक्षणया लक्षितलक्षणया वा यथाक्ंचिदमिहि तमथेमभिद्धतीत्यथेवाद्‌ः एवमसमवेताथेवाचिनामयत्राद्रस्वे संशयो. नास्ति, यथा वसूनां श्द्राणःमादित्यानां सदने सीद्‌ इति प्रस्तरसादने वसुरुद्रादित्यपदानामथवादत्व संभवात्‌ समवे ताथानामपि येषां पराथमेवाचचारणं तेषामप्यथबादलम्‌ , यथा ˆ अथरषटठाऽऽस्यन प्रारनामे ` इत्यग्यरास्यावेशषणत्वेन मराशित्र- आश्रनन्च॑सा क्रियते यस्य तु पदाथस्य कवचिलयोगे कचित्म- ` मवेतत्वरं कचिन्न समवेतत्वम्‌ तस्य॒ सेत्रासमवेतत्वमेव, यथा 4 पत्नीं संनह्य ' इति ५०॥

इ०-अथवादानामनूहे दैतुः--परवाक्यश्नव्रणात्‌ परस्य वाक्यं परवाक्यं तच्छ्रवणात्‌, विथ्यथेवाक्यश्रवणादित्य थः तस्मात्तस्य वाक्यस्य स्वार्थे तात्पयाभावाननोहयते ˆ अन्वेनं माता मन्यताम्‌ इति प््वथवाक्ये भ्रवणाज्नोद्यते एवमन्यान्यापिं मन्त्रपदानि ५८ सय ते चक्षुः इत्येवमादय। नाद्यन्तं स््प्तपञ्युवयुक्तस्य चक्षषस्तनसोऽभिधानाद्‌ येषां शब्दानमुभयथा भवृत्तिः के दश्यते शोभनमेषां चक्षुः शोभनान्येषा. चक्रुषि ` इति ते संस- गिण इत्यपरे यत्र सगुणा देवता चाद्यते तन्न गुणक्तब्दोऽप्यै, भक्षप्तव्यः, यथा ' अग्नये शुचये ' इति सगणद्रव्यचाद नार्यां गुण॒श्चव्दस्य पर्ष. नेष्यते ततः कृष्णग्रीवशन्दो वपासंभेषा दिषु न्‌.भरयुञ्यते तथा दक्षिणायां गोशब्द एव्र भयुञ्यप, मिथुनपरथमजादिपराः शब्दाः मक्षप्तन्याः ५०

रिष्टाभवे समान्यासतिनिषिः ५१ कृ०-- नित्ये नैभिचिके काम्ये भयोगे परकरान्ते शिष्टामाव उपदि. हस्यालामे सामान्यारसादधयाततत्सदशतरं ` भिनिधिमुपादाय

१२४ दर्पूर्णमासपकाकचः (स० आ० प० सू° ]

प्रयोगः परिसमापनीयः } विदितालामे तत्सदश्चस्तत्कायंकरश भ्रतिनिधिरुपात्तम्यंः चवंरथेऽपि पयस्यरग्पे स्वैत्यान्न शङ्लो- पादानपिष्यते } सुसदशाभावेऽपतिषिद्धमीपत्सदशमपि परतिनि- धात्यम्‌ मौद्वे चरौ अक्रान्ते तदरामे * अयज्ञिया वै माषा” इति प्रतियेषान्न माषाः प्रतिनिधातव्याः ।॥ ५१

१०-- रिष्टं विहितं द्रव्यं वीह्लादयस्तेषाममावे द्रव्यान्तरं नीवारा अतिनिधाय नित्यं नैमित्तिकं कमं भयोक्तव्यम्‌ कस्मात्‌ सामान्याद्‌ यस्माद्धिहिवद्रन्यस्य भनिनिधौयमानद्रन्यस्य सादृश्यं शक्यते संपादयितुं तस्माच््षामावे सष्ाभतिनिष्डपा- दाने मुरूवद्रन्यावय्वूता एवोपात्ता भवेयुरिति परतिनिधिः; गाख्राथः काम्यमपि कमे प्रक्रान्तं पिनिषिना समापनीयम्‌ + थक्रान्तस्य कमेण; पूर्गाधिकारापगमेऽपि भक्रमनिभित्तापिकारत्वे- नावेश््यपरिसमाप्यत्वात्‌ यत्र मरतिनिष्युपादाना्थं श्रटृ्तस्य मुख्यमेव द्रव्यं छभ्यते तञ तन्युखयमेवोपादेयम्‌ यत्न पतिनिधिं समादाय केषुचित्संरकारेषु अनुष्ठितेषु मर्यलाभस्तज अतितै- पिनेव समा्यम्र्‌ यत्र सदृश्द्रग्यस्य भरतिनिदितस्य न्प्र्चस्तत्र मुख्यसदश्मेवोपादच्यानन पतिनिहितिसदशम्‌ सोमापचारे भति. निधिष्वपि नषु सेमसंभवे सोप एवोपादेयः, तदसंभवे सदस एवेति यज सदस्य मतिनिहितस्य नाशस्तत्र मुरुयसद्धावे मुख्यमेवोपादधान्न भतिनिहितस्य सदम्‌ यज सदशबुद्धि- रुपनायते तस्येव प्रतिनिधिखेनोपादानमे ५१

तद्धम। स्यात्‌ ५२॥

इ०--यदलाये यत्स्थाने यः सदशतरः; प्रतिनिधीयते, तद्धमा स्यात्‌ बरीह्यभावे नीवारः पतिनिषीयमानो कहि धमा स्यात्‌ वहिपदस्यापचरो नीवारब्दोहश् यत्र॒ वाच- नकः भतिनिधिस्तत् नोहो यथा पूरतीकिषु } यज विहिततरीह्मवे भतिनिषिनीवारगुपादाय भरयोगमक्रान्तौ षिितवरीहयोऽपि छभ्यन्ते त्र व्रीहित्येनेव परयोमः समापनाय; यत्ोपा्प- तिनिषिरेपि दृष्टो नीवारा व्रीहयोऽपि कभ्यन्ते तन्न भतिनिधि- परित्यागेन मुख्य एवोपादेयः सेतर बिदितालामष्टततैगुण्यप- रिशा मायधित्तमावश्यकम्‌ ॥. ५२

[ स० आ० प० सू० ] द्शेपूण॑मासपकाशचः। १२१

[ +> ७०

ह०-- यद्धमैमुरुयदरव्यं भतिनिहितमपि तद्धमैकमित्यथः अतः भोक्षणादयः भरतिनिहितिषु नीवारेषु क्रियन्ते व्रीहीणां मेष ' इति चाविकारेण प्रयुज्यते सानाय्यभतिनिधिलेनेन््रो मदे्रो वा पुरोडाो नियम्यते तदाऽपि मुख्यधमेत्वेन सुरेणै- वावदानं पुरोडाशस्य हस्तेन, पतिमिषेमुख्यधमेपपतिः ५२॥

मात्रापचारे तच्छेषेण समाप्नुयात्‌ ५३

०--द्रव्यस्येकदेशना२ यावदुक्तपरिमाणाद्यमावेऽपि अवश्िष्टेनैव समाप्नुयात्‌ यथा कु्मेभतिङृतिपुरः,डासते चतुरो मुष्टीन्‌ इत्या- दिपरिमाणन्युनतायामपि गुख्येनेव समापयत्‌ ५२

ह०-मात्रा परिमाणम्‌ तदपचारः परिमाणामावः स्कन्नावश्चि- षु व्रीहिषु अश्वरफमात्नस्य पर्यापतिषु स्कननरेषेणेव समाप्नुया- दित्यथः यदा तु द्विरवदानमात्रस्य पर्याप्रास्तदा छौकिका व्रीहयः सकन्नरिष्टेषु पकषप्तव्याः वीहवपादानकाले यस्यान्वश्ष- फमात्रा व्रीहयो रुभ्यन्ते तस्यापि मात्रापचारेणेव परिसमाष्निः। यस्य तु नीवारा अश्वरफमात्पयापताः सन्ति व्रीहयो द्वयबदा- नमात्रपयाप्तास्तत्र व्रीहिभिनीवारान्‌ संखञ्य निवापः कतेन्यः, यावत्सभव मुख्यपरित्यागे कारणामावान्युख्यावयवजामकृत- त्वाच प्रतिनिषे; ५३

|

दति तृतीयः खण्डः ३॥

अथ चतुथः खण्डः स्वामिनोऽपेर्धवतायाः शब्दात्कर्मणः

(= (न कद)

पतिेधाच भ्रतिनिधिर्निदृत्तः १॥ क०- -स्वामिनो यजमानस्यःपन्त्याथ, अग्ेराहवनीयादंर्दवतायाः,

कि

कर्मणः. क्रियायाः, एतेषां अतिषेधादेव मतिनिधिनीस्ति देव- तायां शब्दात्मकत्वमपरो दतु; १॥

१२६ द्ैपु्ममासपरकाश्चः। [ स० जा० प, सु}

कि कि

०--पूवोक्तस्य परतिनिधेरपवादः प्रतिपाद्यते स्वामिनो यजमा- नस्य पल्या वा तत्राङ्गत्वामावाद्रजमानस्य पतनीमरणे पल्यन्तरोपादानेन वा, अपत्नीकत्वेन वा कमणः परिसमाप्षिना- ङ्गी क्रियते का वाता द्विपत्नीके भरयोगेऽन्यतरमरणे तत्र परि समाक्चिमेव न्यायविदो मन्यन्ते, एकयाऽपि पर्या सहाधिकरा- रसिद्धेः, पत्नीकायनिरततेश अपरेराहवनीयदे; तज्ाऽऽ- हवनीयादेरभावे नाग्न्यन्तरं मरतिनिधातव्यम्‌ नाप्युदके वा मूपा वा शेभः। अननुष्ठानमेव मन्यन्ते एवं देबताऽपि प्रति- निेया शब्दात्‌, मन्त्रात्‌ मन्त्रे विस्मरते मन्त्रान्तरं भरतिनिषेथम्‌ अमन्त्रकमेव कमीनुष्ठीयते कमणः भयाजादैः | प्रयानावेरसंमवे परक्षणानुष्ठानं भतिनिधिः। प्रतिषेधात्‌ अय्या वै माषा वरकाः कोद्रवा ? इति माषादीनां ये विनियुक्तानां प्रतिषेधोऽयं, माषादीनां विनियोगाभाकात्‌ चाविहितद्रग्यतया यक्षेषु प्राप्रस्य माषादेनिषेधः संमाति, सथेत्र यागहोषयोः सामान्यतो विशेषतो वाऽऽज्यादेविनियुक्त- त्वात्‌ संभवति माषादेः सदकषस्य॒ षिनियुक्तस्यासंभवे माषादे; प्रतिनिधित्वेन भाप्तिः। अतः प्रतिनिधिषिषय एवा- यम्‌ अयहिया वै मापा वरकाः कोद्रवाः इति एवावधारि- तम्‌| अतो यदाऽपि घरककोद्रबयोरपचरितद्रन्यसादृश्यं तदाऽपि प्रतिषेधात्ताभ्यां मरतिनिधिर्निवतेते अन्यदेव रग्यमीषत्सद्शमप्युपादेयमित्यथः एवं वाऽत्न-परतिषिध्यत इति + भरतिपेष इति कमेसाधननिदेशोऽयं; ' खण्डं दृष्णां लक्षणां नोषदध्यात्‌ इति प्रतिषिद्धत्वात्खण्डादेः मरतिनिधि- नवतते मुख्येष्टकामावे खण्डादीनां सभवे ताभिरेव चेत्यं, नामना परतिनिष्ितेन वेतव्यमित्यथः अग्ङ्कस्य परोभ्षछश्न- कणेस्यान्धस्य मग्रदन्तस्य बाऽभयन्नदन्तस्य वा कूटादियुक्तस्य संभवे मुर्यपशोरसंमवे त्वा परायश्चित्तं कूटादीनामेवाऽऽरम्भः। जात्यन्तरस्य प्रतिनिहितस्येति

तरिभिः कारणेः प्ररतिर्गिवर्तते पत्या- प्नानात्मतिषेधादथ॑टोपाच २॥ ॐ०--निमितृभेः मृतिपदार्थो निवसते भत्याम्नानं कुक्च

(2 [ आ० पठ सू० }] दशपूणेमासपरकाश्चः। १२७

स्थाने शरमं बः प्रतिषेधो नाऽयं दृणीते इत्यादौ अथेखोषातू-चरां पेषणादीनि चक्रारादन्यदपि जयं निष्टत्तिका- रणम्‌, नियमः परिसंख्या भूतोपदेश इति यथा--व्रीहियवयो- विकस्पेन भाप्तयोः, ' ग्रीहिमयः पञुपुरोडाश्षो भवति ` इति निय- माध्वत्यागः ग्रहमेधीये आञ्यभागौ यजति * इति परिसं- रुयानात्‌ प्राप्मयाजदेर्निषटत्तिः खटेवाखी यूपः इति च्छिन्न

[9

निखातखटेवारीषिधानाच्छेद नादेनिवृत्तिः

इ०--मत्याम्नानं भ्ङृतिमाप्स्यार्थस्य स्थानेऽथान्तरोपदेश्षः भति- वेधः नाऽऽ्ैयं वृणीते शेतारम्‌ * इति अथः प्रयोजनं तदसंभवात्‌ शरमयं बरहि; ' इतिमत्यान्नानस्योदाहरणम्‌ अथेलोपाच्चरौ पेषणादिनिवृक्तिः अप्रेऽन्यच्चयं ` निषात्तिकारण- माहुः नियमः परिसंख्यानं भूतोपदेश इति यथा--विकस्पेन बरीहियवयोः ° व्रीहिमयः पुरोडाज्चः इति पुनर्निंयमविधानाचव- निवृत्तिः गृहमेधीय आञ्यभागादिषु परा्ेषु पुनराज्यमागे- धानं परिसंख्यायते मयाजादिनिवृच्यथम्‌ खरवार यूषः ' इति युपकाय खलेवारीविधानाच्छेदनादिनिवृत्तिः भिभिरिति निवृत्तिकारणनियमादेब तेषामपि ततरैान्तमीवः पशुपुरोडाश

[^ [१ (द. ^. ९... भत्याञ्नानादेव निषत्तिः गृहमेधीये पुनरविंदितपदाथेकारयणेव

कथं चिद ङ्पु॑रथोपादेवेतरनिवृत्तिः ' छिन्नं तष्टमुच्छितं निखातं काष्टं खटेवारी ' इति तत्राथलोपादेव च्छेदनादीनां निवत्तिः २॥

4

अशिष्टोम एकाहानां प्रकतिः इ०--एकोनाह्या येषु सुत्यापरिसमाश्निस्त एकाहाः तेषामशरिष्टोम- संस्थो ज्योतिष्टोमः भतः अकृतेधमोन्‌ काययुखेण विशरि- गहाति इ०--एफेनाहया स॒त्यापरिसमाधियेषां एकाहाः तेषामभिष्टम- संस्था ऽयोतिष्टोमः भ्रङृतिः। एवोचथ्यादि स्थानां वि्तीरना भति; मह तिधमन्काय॑मुखेणेत विृतिगृहाति

१२८ ` दुर्पर्णमासमकाक्चः। [सन जा० परसू]

हादशाहोऽहगंणानाम्‌

क०--हाहशब्दो राजशब्द सीमयागवयनः द्वादशाहानि यागा यस्य द्रादशाहः ) अहां यागानां गणोऽहगंणः। गणः संघ; ते ह्मयात्मफा अरहीनास्मकाः सत्रात्पक्राश्च द्विराजम भवय एकादक्षरात्रान्ता अषीनात्पकाः जयोदशराजत्रम॒त्या- शतरात्राद्छश्रात्मकाः तेषा ददशह प्रतिः

इ०-अहःश्ष्यो राज्रिश्ब्दथ सामयामवचनः। दादश्षाहाने यागा यस्ण दरदश्नाहः उमयारपकोऽदीनात्मकः सत्रात्मकश्च अहां यागहदीनां गणोऽदगेणः तेऽप्युभयात्मरा अदीनात्मकाः सबात्पक्ाश्च द्विरात्रपरमत्येकादश्चरात्रान्ता अदीनात्मकाः। चयो दशरात्रमभृत्याश्तराज्राहवामपनं च, एतत्ममत्या वरिश्वसृ जामय. नाचे खनात्मकाः तत्राहीनात्मकोऽदनात्मका्नां भरति; सत्रात्पकानां सत्रात्मकः भषति; ४॥

मधामयनं सवित्सरकाणामर ५॥

क०--' संवत्सराय दीक्षिष्यमाणा; ` इति बिहितेतिकतव्यताफं गवामयनं स्वैषमयनानां भ्रति; ५॥

१०--' संवत्सराय दीक्षिष्यमाणा; " इति तिहितितिकर्दग्यता्ं गवामयनम्‌ तत्‌ सबित्सरिकाणां संवत्सर एको बहो वा परिमाण येषां तेषां सन्षणां मकृतिरिति ५॥

निकायिनां तु परथमः ६॥ क०--निकायः सथो येषां ते निकायिनः सचस्कारादयः | तेषा अथमोऽपिष्टोमः रतिः

इ६०--निफायिनस्तुर्यनापधेया अभिकफनाः क्रतवः यथां ^ चत्वारः साद्रकराशत्वारः साहस्राः ' इति। तेषां मथम उत्तरेषां भक्तिः | |

[य अथिष्टोम उत्तरेदिः

क्स तु च्तुःसस्थो व्योतिष्ठैमोऽशिषठमः उत्तेष क्रतष्ठभि

वधानाच्तन मकरणाम्नातोत्तरवेदिः तताऽवनीयः पणीयते |

[सि० प° सू०] दशेपूगमासमकाशचः। १२९

उत्तरेषु कतुषु अधरि्ठोपाचरपाखकार्येषु साद्यस्क्रादिभ्योऽन्यत्राभि- टलज्योतिष्टदादिविकृतिष्वनारभ्यापीतोऽभिश्वीयते चितात्राहव- नीयप्रणयनम्‌ तेपृत्तरयेदिरपे छभ्यते ' साभिसित्यो भवति पक्षिभ्यां साभ्भिचित्याभ्याम्‌ इति कविनियपविधानादन्यत्रा- नियम इति केचिदाहुः * उत्तरवेद्यां छ्धिश्ीयते ' इत्यनार- भ्या्धीतोऽभ्निरुत्तरवेदिष्रारण प्रकृतिं गच्छति, यथा सुबद्मारेण खदिरः तत्राभरिचयनेन भ्रकृतायवरुद्धायां बह्टचवचनात्‌ अभ्रे देवानां होता तस्यैष खो टोको उत्तरनाभिः इति अणयोऽभिरुत्तरनाभौ परतिष्टठाप्यः। एवमुत्तरवेचयन्तः भत्यायितमथि- चयनं विकृत्यथं भविष्यति साप्रदश्यवत्‌ तदाह--' अधिष्टोम उत्तरवेदिरुत्तरेषु क्रतुष्वषिः इति तत्रैवाधिष्टोमसंस्ये ज्योति. ष्टोम वचनादभ्चिचयनं भविष्यति अथातोऽभनिमभिष्टोमेनानुय- जन्ति तमुक्थ्येन तमतिरातरेण तं द्विराज्ेण तं जिरत्रेण इति अतः भरतावेवाभिचयनोत्तरवेव्विंकलिपितयो;ः प्रकृतिवद्विकृतिष्व पि विकस्पः अत एवे सवेन विकृतिषु विकरपभसक्तौ ' साभ्रिचित्यो भवति पक्षिभ्यां साभ्चिचित्याभ्याम्‌ ` इति नियमविधिरुष- प्यते व्रीदिमयपडपुरोडाशवत्‌ द्विरात्रादिष्वभिचयनविधानमोप- देचिकत्वेन गुणकामादिसिद्धधथ॑मिति ७॥

उत्तरेषु कतुष्वधिरन्यत्र साथस्केषयो वाज- पेयालोडरिनः सारस्वता सनात्‌

फ०--स चाग्निः षोडरिनि तद्विकारे वानपेयेऽस॑कीतेनान्न भवति साधस्केषु सद्यःपरिसमापरेरसंभवाच्यनाभावः सार स्वते सत्रेऽनवस्थानान्नाग्निश्वीयते अत एतेभ्योऽन्यत्रत्तरेषु क्रतुष्वधिः; ` = क्र 4 कत्वाद। करतुकामे कमित क०--काम्यत इति काम; फलम्‌ क्रतुफलस्य कामो वतेमानः मतुं भुङ्के, भूतो भविष्यन्‌ कामयेतेति विधिः १७ , |

१३० द्पूषणमासपकाश्चः | = [स प० सू० ]

सतः सिद्धत्वात्‌ यतः क्रत्वादौ वतेमानः करहुं युङ्केऽतस्त- त्स॑कसपः क्रत्वादौ कतैव्यः 3 यङ्नाङ्खा्द यञ्जङ्गकामम्‌ ॥१०॥ क०--कामयेतेत्यनुवपते | क्रतुकामवचङ्ञाङ्धनकामोऽपि मवति यज्ञा- ङ्गादौ वतमानो यद्गाङ्ग भरयुड्क्ते। अतो यद्ञङ्गफछे संकसपस्त- दादौ कर्तव्यः १० # 9 < क्ष अत्पीर्यासो मन्वा भर्यासि कमाणि [भ] पू तच समशः परविभज्य पूर्वः पू- 9 न्क [क वणि कारयदुततरेररराणे १३ क०~-यजारपीरयांसो मन्त्राः कमणि भूयांसि; यथा काम्याना- गिष्ठीनाम्‌ उमा वामिन््रभ्नी ' इन्द्राग्नी नवर्तिं पुरः" इति ` याज्यानुवाक्याय॒गमाश्नातम्‌ ^ पेन्द्रा्मेकादशकपारम्‌ इति षडाश्नातानि तच्रग्द्रयं समन्तः भवरिभज्य कमणि पूतरेण युगेन पाणि त्रीणि कारयेत्‌ , उत्तरैरत्तराणि एवम्‌ विहव्या उपदधाति ? उति विहिता दश्च मच््ाः पिष्ण्येष्टको पधानकमोणि वहूनि तत्न समः परविभज्य पुरः पूत्रोणि कारये- दुप्तररुत्तराणि ११॥

अत्पीयांि कमांणि प्रथां मन्ास्तन्न प्रतिमन्त्र कुयद्विरिष्टा विकेल्पाथा यथा यृषदरव्याणीति १२

क०--अग्नौ चतुरदशोषधिषपनकमांणि ' या जाता ओपधयः इति वप्रनाथ मन्ना बहवः | तचाऽऽदितो मध्यतोऽन्ततो बाऽन्य- वदितैशवतुदंशभिरभन्धैः भतिमन्त्रं भथमेन मन्त्रेण भरथमवपनं तीयेन द्वितीयमिति एवं चतुर्दश चपनानि ईयात्‌ अव्‌- रिष्टा विकरपाथा; भयोगान्तरेऽथेबन्तः, यथा यूषद्रव्याणि परा- शा्ाभ्नातानि विकरप्यन्ते पश्वन्धे इत्तिकरणं दृषटान्तान्तरम- दशेनायैमू-त्रीहियववस्च विकरप्‌ इति १२

[स आऽ प०्स्‌० ] दशेषु गेमासमकासः। १३१

अन्ताह्वोपो विवृद्धिं १६३ क०--यत्रातिदेशमाप्तानां मन््ाणां वहुत्व कम॑णामल्पत्वं तत्राऽऽ- दिति आरभ्य प्रहृत्तरन्तादारभ्य लोपः। आशिन द्विकपार आच्या भ्यां मन्त्राभ्यां कपारोपधानम्‌ उत्तरेषां छोपः। कैः कम क्रियते ऋतव्यमन्त्रहेत्रियपिष्ण्योपधाने कतैव्ये, इष्टकानां दवादशपर्षे, तेषां मन्त्राणां संवरिभागे पश्चमद शपयोद्विरावृक्तिः, षोटशपक्षे चतुरावृत्तिः कर्तव्या १३ भरते; पुपे(क्ततवादपूतैमन्ते स्यात्‌ १४ क०-- प्रतेः महृत्यङ्गस्य क्टृपक्रमस्य मधानप्रयोगवाक्यविष्ितत्वात्‌ भाङ्ृतं यथाक्रयं पूर्वं भयोक्तव्यम्‌ अपूपैमक्लतक्रम तुरयजाती- यानामन्ते स्याद्‌, यथा ' सोऽन जु तेति ` इति सक्ह्मानामन्ते प्राक््विषटकृतो धुवाञ्यखाभाय १४

कुम्म।शुढवपाश्रपणीप्रभुलाचन्यं स्थात्‌ ३५

क०~-एकनातीयपञ्चुगग क्ुस्भौरटवपाश्रपणीनां = तन्तरतेकता स्यात्‌ भरभुस्ात्‌ समथेत्वात्‌ कुम्भी भरोण्यादिपाकाथां बहती स्थाली शरो हृदयपाकाथ। यष्टिः वपाश्रपणी वपाश्रपणार्य यष्टी द्रे तर्षा भरम॒खात्तन्नता भरभत्वादिति हेवनिर्दश्ाचाव्रत्सभव . तन्त्रस्वमर्‌ फेचिच्राज्याया अधैचं इति प्रतिपच वर्दषि वप श्रपण्य इति वचनादेकदेवतेषु तन्वत्वमिच्छन्ति १५॥ जातिेदि तु भिये परकतिमषम्यात्‌ १६

# = _

क०-जातिभदे पड्नातिमेदे सात्रापण्याद। ह्स्भ्या!द भिद्यते, प्रतिपश्य कुम्भ्यादिभेदः पक्तिवेषम्यात्‌- प्तिः पाकस्तस्य व॑पम्यम- समानत्वम्‌ पक्तिषेपम्यादिति हेतुनिर्दशादेकस्यामपि जतां बास्ययोवनस्थाविरवभेन यत्र पक्तिरेपम्यं तत्र कुर्भ्यादि भेदः १६॥

ह०--' अभ्रेभ्यः कामाय इति पश्च पञ्चव उदाहरणम्‌ | तत्र जातीनां पकतिषम्पात्कुम्म्यादयोऽपि मिवन्ते १३॥

१३२ दपूरणमासपकाक्चः। [स० पर सू०]

सिष्ठछाहिकिरे वनस्पती याज्याया देवता- निगमा; स्युः प्ररृत्युपवन्धात्‌ १४७

क०--रिव्टङ्द्रनस्पतौ वनस्पतियागे या याज्या तस्यां देवतानि- गमा देवतासंकीतेनानि स्युयन्रप्यनाभ्नाता देवतानिगमाः कतः भरकृत्युपवन्धात्‌ भर्ती सिवष्कृति उपवन्धादाम्नानात्‌ दशेषूगे- मासयोः स्िषटत्राग इष्टदेवतार्सकीतेनैः कथिदुपकारः करिपत्तः। पञ्चाः स्दिषदादरकार्‌ दयस्पातसायञपणदवतानमपः कयः भकृत्युपवन्धादिति दैतृनिदशादन्योऽपि स्िष्कृदरमो द्विरमिघार- णादिः कतेव्यः १७

अन्वारम्भणीया विदत स्याखछरि- काटठमध्यत्वान्सछ्ता हि तदन १८

क०--द्रोपुणयास्रावारभमाणस्य परपस्यान्वारम्सणीया कतेन्य- त्वेन चोदिता। सदि सा द्रेपणमासावारभमाभेन कतेटपरा स्यात्‌ शेपुणमासावाट्ममानः इति श्रतिवेत्ता; तस्याः फटान्तरं कर्प्यम्रू चासावन्यनिमित्ते ततः फलखार्तरकामिणो वाऽपि विरता यादे दशेषुणमासाथ तती दरेपुणमासावारभम- मानः इति पुरुषटक्षणा स्यात्‌ अश्रुतं फर कंरपनीयम्‌ यथा पाकमारभमाणः काष्टानि संगृह्णीयात्‌, इत्युक्ते, काषटसंग्रह पाकाथे इति गस्यते, यदि पाकाः काष्टसग्रहस्तस्य म्रयोज- नान्तरं कट्पनयमू्‌ आरमप्राण इति पुरुषलक्षमा स्यात्‌ अतेऽन्वारम्भणीया दरैपुनमाक्तायां सपं द्पमपासाथां तद्धिकृतेः सायदिरपि चोदकेन भा रेपगृता प्रभानान्‌ष््ने चानुषटेया | साञ्ववारम्म्णीया विदत स्यात्‌, भित्यनुष्टाने नानुध्या कृतः भरछ्तकाकपध्यत्वात्‌ | परयः कारः भफरति. कारः | तस्य कालो विष्टपैरःपे कारः पकुपिवारमध्यत्वाष्िदपै५। &।तकखमव्यंवरच्न वा (वह, कयन्‌ ` साव्रस्न्‌ दद्चपूणेमा. साभ्यां यजेत इति जीवनावच्छिपरः काटो दपूभमासम; कारुत्रन विौहेतः | तत्रव (षतीनामपदेर्‌ः) दर्जावन्कितिरक-

¢ ॥,

[स०आ० परसू० ] दशपुणमासमकाशः। १३३

कि

रोति हि दशपुणेमासौ परिसमाप्य विकृतीनां कालोऽस्तीति; अवतः. कारणाभावात्‌ , यावन्नीवं दशेषु †मासाभ्यामिति जीवनपरिच्छननकाठेन दशेपुणेमासौ परिधमाप्येते इति विधेनौ- न्तरा परिसमाप्येत अतः मकृतिभूतदशेपुणमासयोः कालमध्य- वरतित्वं विदतीनाम्‌ नन॒॒ अकृताऽन्वारम्भणीया कार्यमरशैनेन कथं धिकृतीनामुपकरोतीत्यत्राऽऽद- कृता हि तदर्थेन प्रकृती तदर्थेन भरछर्य्थन कृता हन्वारम्भणीया सा तत्कारमध्यवर्ति- नीनां विकृतीनामपि प्रसङ्गगदुषकरोतौति विकृतय्थं पृथगनु- छया सवनीयपशोः कृताः भयाजाद्‌यस्तत्फालवतिनां सवनी- यानां मसङ्गादुपकुमैन्ति यथा जामदग्न्ये चतूरात्र, यथा राज- मर्ण रात्रौ छतः प्रदीपस्तत्काले भुञ्जानानामप्युषकरोति एवं प्रहत्यर्थं कृ ताऽन्वारम्भणीया तत्काङमध्यव्तिनी नां बिकती. नामुपकरोति तस्माद्‌ विकृतौ स्यान्ननुषेया १८ `

स्यादा काटस्यार्षकरूततवात्‌ १९

क०-- वाङब्दोऽदधारणे। स्यादेवान्वारम्भणीया, विकृतौ कर्तव्यैव कुतः काङस्याक्गेपमतत्वात्‌ भष़तयोदरेपृणमासयोरशेषम्‌तः कालो जीवनपारेच्छिन्ः, तादशकारस्य षिधायकवाक्याभावात्‌। : दशपुणेमासाभ्यां स्वगेैकामो यजेत इति स्वर्गकामस्य दशचै- पूण॑मासौ विधाय यावज्जीवं दरेपुेमासाभ्याम्‌ इति जीवनश्रत्या सिद्धजीवनं निभित्त्मेनोपादाय तच्छतः स्वगेकामा- दन्यस्य दद्ेपूणेमासौ नियते इति जीवतापवश्यं दशेपूभमासौ करव्यं स्वकरङेऽकुषैतः भत्यवाय इति यावज्मीववाक पार्थः | यदि यावउ्जःववाकमेन जीवनपरिच्छिमः कालः स्वगेकामस्य दरैपृणैमासयो विधौ पेत, ततो जीवनशब्देन तत्परच्छिन्नः कालोऽत्र कथ्यते जीवनङब्दस्य श्त्या जीवनं निमित्तसेन बुवतो कारुलक्षणा न्याया 1 वाङन्यञ्जीवनपरिन्छित्रका-

१३४ दपूर्णमासभकाशचः। = [ स० आ० प० सूर]

छप्िधायकवाक्यमस्ति कारश्च विहितः अपावास्या्याममावा- स्यया यजेत पौणमास्यां पौणंमास्या ` इति अप्रावास्याया- गोऽपावास्यायां पशचदशषयामुपक्रम्य प्रतिपदि समाप्यः पौणमासी- यागश्च पौणमास्यां पञ्चद्रयामुपक्रम्य प्रतिपाद समाप्यः अतो विकृते; भरकृतिकालमध्यत्वम्‌ अतो विद्त्यथमन्वार- म्भणीया स्यादेव, अनुष्टेेव १९

आरम्ाविभागाच्च २०

क०--चकारेण विषौ स्यादेवान्वारम्भणीयत्यतदपकृष्यते} दशे पू्ण- मासावारभमाणस्यान्वारम्भणाया विहिता आरम्भश्च तयोदेशच- पुणेमासाभ्यां यक्ष्य इति निश्वयपुरःसरः सकस्पः चान्वाधा- नक्तमः } चाऽऽरम्भो यावज्जीवं दरैपुणेमासाभ्यां यजेत ? इतिशाच्रान्तरयिहितयायञ्जीवद्रपृणेमासप्रयोगामामाधानानन्त- रमारितिः सदेव मगति, आरब्धदशेपुणेपासतवाद्‌ सैष विकृतीनामारम्भः तासां कमेमेदाननिमित्तमेदाच स्वर्गेका- मस्य तन्निमित्त जारम्मः प्रहत्यारम्भाद्विमक्तः कामनिपित्तमे- दादेव विकृतीनां परस्परं चान्वारस्मथिभागः तस्मादारम्भपि- भागा वितावन्वारम्भणयाञनुष्टेया

अत्र फेचिदाहुः--वितिष्वन्वारम्भणीया कर्तव्या | सा हि सनदशेपूणमास्चाय। तस्ये गाद्भररिवाऽऽदितः भ्रयुज्यते सा ह्य- टू।त्मना द्रेपुणमासयोरपकरोति जरामरणादि यावत्तिष्ठति | प्रयोगमध्ये कृतमरयाजाचपूजवत्मतिप्रयोगं परिसमाप्यते तद्‌- न्वारम्भणीयापतेमतपसंहतं परकृपेरिव विषवीनामप्युषकसरोति कथमन्यांथ ढृतमन्यस्योपकररोतीति चेत्‌ , अत एव परसङ्गः-- यथा सवन।यपश्चना सवनानां कथित्सदन्धस्तथाऽपि पन्थं कृतं भयाजादपूैमनुपसंहृतं सवनीयानां पर्ुुरोडाश्चानां भसङ्ख- दुपकरोति एवं मृत्ययं छृताऽन्वरम्भणीया विकृतीनामप्यु- प्रकरेतीति

[सि° ज० प० सू०] दशैपू्णमासमकान्चः १३५

अपर आह-वैृघान्वारम्भणीये दशेपूणपासविकारौ तत्स्य क्टप्मुपकारमाकाङ्क्षेते तौ दगैपणमासौ तयोरूपकाराका- ङक्षा्यां तत्साध्यरहितमेगोपकारं कल्पयित्वा तयोरन्यासां दिकृतीनां भयच्छतः | ततो विकृतिष्वन्वारम्भणीया कतेज्येति। एवं युक्तायुक्ततवेय सूचरत्रयेण हेतुन्वदतः सूत्रकारस्यामिमता- नमिमतत्वेन विचारणीयम्‌ २० अथाया्थांयाभ्चं पणयत्यपवचे कमणि लोकिकः संपयते यथा समारूढे २१

०-- अथशब्दः प्रयोजनवाची प्रयोजनं चामिसाध्यविदितकमा- ष्ठानम्‌ ताद्य चतुथी वीप्सा विहितकमोनुष्ठानव्या- प्त्यथौ तस्य तस्य क्मणोऽनतुषटानार्थ गाहैपत्यादभ्य आइवनी- याग्नि प्रणयेत्‌ हि सङसणीत एव सवेकमांणि साधयति यत्र यौ यदर्थं परणीतस्तस्मिन्कमेण्यपवृत्ते परिसमप्ते सोऽप्रिटौ- किकः संपद्यते छोकिको भवति श्रास्ीयाहवनीयादिः, यथा समारूढे द्विविधो हभनिः, एकः परत्यक्षदुश्यः, अप्रस्तत्रेव संस्कारात्मको देवताभूतः तयोः संपक्तं रूपं विितकम॑कारक, नेकैकम्‌ | तत्रारण्योर्दैवतात्मके समारूढे, इतरस्तद्रहितो महनसा- भरिसदृश्षो खोफिकव्यपदेशं रमते समारोहणावरोहइणविधानात्‌? तं जानन्नग्न आरोह उपावरोह जातवेदः ` इति मन््रलि- गा देवतामरूतोऽभ्नः भत्यक्षदुश्यमङ्गारमाभं परित्यज्यारण्यो- रारोहति मथ्यमानमङ्गारमवरोहतीति गम्यते तथा भत्यक्षा- त्मणीत््वतात्मकोऽगनिरपषत्ते कमणि परिसमाप्े स्वयोनिं गारैपत्यादिं गच्छति, परमयुक्तारनयुपजीविकमौपवर्गे यदर्थं अणीत एतस्मिन्नपदत्त इत्युक्तम्‌ यथा दशेपू्णमासार्थं प्रणी- तोऽभिस्तसिमननमनिहो्ापवगेऽपि नपवृत्तः यदर्थं मरणीतप्तद्‌- पग यावत्तावसिष्ठति, अपवृत्ते कमणि रोकिकः ' इत्युक्त त्वात्‌ आहवनीयादिसाभ्यकमोथमेव्नि्रणयनमू रौकिका- भिसाध्यदहनपचनारथं प्रणयेत्‌ तस्माद्विहितकमौयेमेवाभिभणय- नामिति यथा रौकिकाषेरेव दक्षिणपन;ः मणयनमू गाहेपत्यः

१३६ दशपूणंमासमकाशचः। [ स० आ० प०सू० |

दाहवनी यस्याऽऽवनी यादोत्तरतेदिक्रस्याऽऽप्रीधरस्य श्ञामिच्रस्य दक्षिणाप्ेमहापितयज्ारथ त्ैयम्बकहोमार्थं चेति | एवमादि तत्र तत्र द्रष्टव्यम्‌ यत्र भणीतस्याम्नेः पुनः परकषेपविभिस्तत्र कर्माप वर्गे रौकिकः यथा पडपयप्निकरणायस्य्नेः प्रत्यपिसज्यो समुकमिति यस्य पयोजनं नास्ति, तस्य प्रणयनम्‌ , यथा द्‌क्षणाभ्रदे शेपणपासाथ हमे सारस्वते २१॥

दात चतुर्थः खण्डः

1

इत्यापस्तम्बपरिभाषासते सभाष्यव्रृत्ति

अथाऽऽपस्तम्बीयदशपु्णमापतसूुजपाष्यवृततिः

तेत्र प्रथमः प्रश्चः।॥ १॥

भाष्यदटात्तेः-नमस्चैरोक्यनिमोणत्राणसंहूतिकर्मणे चित्सदानन्दरूपाय विष्णवे परमात्मने १॥ आपस्तम्ब नमस्कृस्य धूतैस्वामिमसादतः | तद्धाष्यवृत्तिः क्रियते यथाशक्तेनिरूपिता २॥ व्यवस्थाप्यते वस्तु स्वबुद्धिस्तु नियम्यते | को वा समर्थो बेदाथेनिणयेऽत्यन्तगह्रे कांशिकेन तु रामेण श्रद्धापा्नविजम्मितः | वेदाथनिणेये यत्नः क्रियते शक्तितोऽधना यथाभाष्यं यथाम्रजन ठृत वृत्तिमिमां मया विद्दांसस्त्वनुश्रहन्तु भरसन्ना वीतमत्सराः ५॥ बेदमागानुसारेण यथाश्चक्ति भकष्पितम्‌

का अरपाथंमपि यद्वाक्यं श्रदानस्य शोभते द्शेपुणमासादीनां काला उच्यन्ते-- «८ यदहः पुरस्ताचन्द्रमाः पुणे उत्सर्पेत इत्याय्यौपवसथ्यकारानु-

® 4,

सारेण द्वितीयेऽहनि याग; श्व; पृरितेति पुरोिकपश्वद्र्शी- संनिपाते केवलप्रतिपलसथर्माशसंभव एव

विकृतीनां तु रात्रावपराहे वा संधिपक्ष खर्विंकां तृतीयामुपष- सेदित्ययं पक्षः परतिपदि पूरा संधिपक्न उत्तरेऽहानि संगवान्तं भतिपत्संभवे सचस्कारता पुवाहेऽस्पपश्चदशी संनिपाते केवल अतिपरपथमांशसंभव एव विकृतीनां तं रात्रावपराहन षा संधि- पक्षे तस्मिन्नहन्यनुष्टानं सद्यः पूर्वन्रारभ्यं वा पूवाहे संधिपक्षे भृतिं त्वा पथात्सघस्कारैव विरतिस्तत्र खविकोपवासः यदह इयत इति मध्यंदिनात्प्रतः; संधिपक्षे श्वो द्रष्टार इत्यु्तरदयः पूरवाहे संधिपक्ष विषतिकारः; पुषबत्‌ पिण्डपितृय-

@५

ज्ञस्तु स।धमददारान्ापराहाद्‌।

१३८ दरपुणेमासमकाशः [स० आ०द्‌० मू०-

अथातो दर्शप्णेमासो व्याख्यास्यामः

अत्र माप्यमू--अयोषेद्घःत इति अथशब्देस्याऽऽनन्तयां त्वासपूटचपेक्षायां यक्त व्याख्यास्याम एति परिभाषा कत्तोपोदधातरूपोच्यते तदानन्तय॑मथशचब्दस्याथः यहं व्याख्यास्याम इति परिभाषायां यञ्जनातिषेचनशब्दनक1१शति- संस्थस्य य्गस्य व्याख्या भतिज्ञाता कथपेकावशतिसंस्थां यज्ञ इति चेदुच्यते-- सष पाकयङ्गसस्था ओपासनहोमो वैश्वदेवं पाव- िसष्ठका मासि शराद्धं सप्रवछिरीश्ानवछिरिति सपन दवियेज्ञष- र्था अश्रिहोत्रं दद्चेपूणमासावाग्रयणं चातुमास्यानि निरूढपश्चु- वन्धः सौत्रामणी पिण्डपितवज्ञादयो दरविंहयमा इति यशब्द वाच्यत्वेऽपि पिण्डदिनयह्घस्य वपट्कारमदानत्वामाव्रादविहोमता। दिश्ब्देन चत्धतह्यमादिग्रहणम्‌। स्च सोमसस्थाः-अगिष्टोमोऽ- त्यभिष्टोम उवथ्यः पोडशी वाजपेयाऽतिराच्रोऽप्रोय।म इति अभि- छोमे यस्मिन्राजन्यस्य षडर गर्ते सोऽत्यग्रिषटमः 1 बाद्मण- स्याप्यत्यथिष्टोमो छभ्यते चत्वारिशत्स॑स्कारनियमात्‌ तत्माधन- कयङ्गव्यारूयाप्रतिज्ञानात्‌ यज्ञसाधनदवी सप्युच्यन्ते--पशचुम्रभवं द्रव्यं दक्ञविधं पयो दध्याज्यमामिक्षा वाजिनं वेषा वसा तचो मांसं रोदहितमिे अश्वमेधं त्वच उत्कृत्य वपानाभिति

चनात्‌

अन्धस्य रोहितं खिषटकृद्थभिति प्रहुरसो चसा

ˆ यओौषधं द्राद्विषमू--ओपधयस्तण्डुाः पि्ठानि फ्टीकरणाः पुरोडाश ओदनो यवागूः परथुका छाजी धानाः सक्तवः सुरेति। चचनादन्यानि हृवी५<पि आकान्नो वायुरापो मध सोमः दृष्ण- खाने किंडयुकणने सपिधः शकरानि वहिः करीराणि खजेराणीति। आकाशो मनोग्रहे, बायुवोतनामहोमे, आपः संसृषटहविपि मधु मधुना जद्योतीति किंश्चकानि स्पेवटयां फथयैसाणि खमेराणि कारीयोम्‌ स्वाहाकारवषर्कारमदानान्येताने द्वीपि अश्रेः शरीरं पणः शरीयी तुपा इत्येतान्यपि यप्नसाधनानि यदेतेषामपि यद्तसाधनले तुपम्रदणेन वसारोहितादीनामनुनिष्प- जानां दयेमस्राधनायां ्रदणम्‌ हवी ५पि दे वताथत्यादिति ¦ हविः

प्र०१ प्०१ख०१] ददेपूर्णमासपकाश्ः। १३९

शब्दो देवतायै त्याज्येषु घ्ते पयःममतिष्‌ खसरान्तैषु ¦

सोमान्तानि नित्यानि फमाणि नैमित्ति‡ हेतदणसंस्ततमिति वसिष्टवचनादिति ^ अमिक्रणवा जायते ब्रह्मचर्येगर्षिभ्यो यज्ञेन देवेभ्यः भजया पितभ्यः ' इति ग्शब्दस्य सामान्यव- चनतयेकविंशातिसंस्थयज्ञपरत्वाभिमायः सोमावरा््यानि यानि श्रयन्ते तानि कतेव्यान्यवहयमिति आपस्तम्बेन वानमस्थर्धम दिया समाप्य दारान्‌ कृत्वेत्यादिना नित्यक्ैव्ये कपैकाण्डे सोमावराध्यानि यानि श्रूयन्त इति निर्देशाच्च अतोऽफलाथि- नाऽपि कप्व्यान्यु श्रुतेः अतोऽफखार्थिनाऽपि कतेव्यल्रानि त्यता निमित्तानपक्षत्वाच्च ऋणसस्तुतेः सर्भर्षां नित्यत्वे हेत्वन्तरमाह--अभ्यासविधानात्‌ धर्मो षा एषोऽशान्तः, ` अहरहः, अज्यते यदथिहोत्रमिति दि संततमुत्तरेऽध- मास आरूमते तं काठे काल आगे यजते अधैमासेऽध- मासे प्र्ज्यत इति ताभ्यां यावजीवं यजेतेति च। योवै ` सोम॑ मक्षयित््ेत्यारभ्य पुनभशष्योऽस्य सोमपीथो भवतीति सोमस्य वसन वसन्ते ज्पोतिपा यजेतेत्यादि नाऽभ्यासविधानाच। काम्यते कामनायां सत्यामेव परयोगदृभ्यास्विधानमनथेकम्‌ तथा निमेत्तं सत्थव नाभत्तिकपिति अक्रियायां चन्द्राप्रपदवि- धानात्‌ अक्रियायां केषां चिदे नद्रा्पडुपै्ानरेष्यादिभायाधत्त वेधानाच काम्यस्याकरणे प्राययित्तविधानामावाच तथां दशपुणेमासयोः परमामेब काष्ठां गच्छतीत्यपवगोयत्वात्‌ स्वगं कामो दश्पुणसासाम्यामित्यादिषु स्वगेश्रब्दस्यापरिमितिःभे- यसरूपमोक्षपसस्वेनापि संमगरात्‌ पश्चहोतारं चाऽऽनीप्रे स्वगे कामस्येत्यन्र भाष्यकारेण स्वगेशब्दस्य तथा व्याख्यानादंन्नापि मोक्षपरत्वम्‌ अतः स्वर्भफरुश्रवणेऽपि नित्यत्वमुपपयते , वसन्ते वसन्ते ज्योतिषटिभेनेत्युकथ्यादिसंस्थानामपि ज्योतिष्टपल्ा- नित्यत्वम्‌ पाकषिकस्त्वभ्यासः पुनभक्ष्योऽस्य सोमपीथो भव्ति छिङ्खदेति वक्ष्यपि अभ्याक्षपक्ष तु पककमःदिगुण, फलायिनाऽपि कतच्पानि सोमस्याऽऽपस्मरणयेत्वाच्च आलत्मनिष्क्रयणाथेसाद्वरय भाविता एताधथतुरेत॒नात्म

स्मरणानपश्यदिति अभरिरोचदरेपणेमासचानुमास्यषञ्चसोमा-

१४० द्शेपणंमासप्रकाशः [ स० आन०्द० सूऽ-

न्तानां निर्देशात्‌ अती व्यार्यातन्याने सवाधिकारणा नित्यकतव्यस्वादग्याख्याने स्वरूपाज्ञानाशित्यवदृनृष्ठानानुपपत्तेः। शाखादौ दर्पुणेमासमन्त्राणां पूतेमास्नानादाधानष्टीनामपि द्पूणेमासमङृतिखादाधानाद्पि पूय्॑दशपूणेमासव्यास्या क्रियत नन चाऽऽधाना्ेव वक्छव्य किमथमथाती दशेपूणमासादिभथमसूतरमुच्यते यादे नाऽऽदित; क्िक्कियेता- धिकारो यान्यङ्कान्युत्तरत्र वक््यन्ते तानि कस्य कमेण इति ज्ञायेरनतो देपृणमासाचकार; शयते उपोद्घातः पदच्छेदः पदाथः पदविग्रहः आक्षेप समाधि व्याख्या पोटा प्रकीर्तिता

इति व्याख्यानप्रकाराः तत्रोपोद्घातरूपं यज्ञ व्याख्यास्याम इत्याद्क्तमिदानी पदच्छेदा उच्यन्ते उपारैतनस्‌चाणापमरपि द्च्छेदादिरूपं ग्याख्यानं कतेव्यभित्येतत्मदशंनायं मरथमसत्र- य्याख्यानं क्रियते अथ, अतः, दश्पुणमास।, विं ख्यास्याप इति पदच्छेदः

अथ पदाथ) उच्यन्ते-- अथशब्दो मद्खखा्थ॑; } मह्गनलादीतनि शास्लाणि प्रथन्ते अध्येतारः भोतार्थाऽऽयुष्मन्तो भवन्तीति श्रते; तस्मादा मङ्कटं कायम्‌ अथश्रुतििं मङ्गन्छम्‌ तस्य कोऽथ इत्यत आट्‌--आनन्तयारथो वा रोकमेदवत्‌। रोक स्नातः, अथेदान। मुन इपि वेदे हृदयस्य ग्रेऽरद्यत्यथ लिद्याया अथ वक्षस इति संक्षेपतो यज्ञो व्याख्यततः पारिभा- पायाप्र्‌ चिस्तरण , दश्षपूणप्रासावनन्तरमच्यते इत्यानन्तयप्रक- टनम्‌ अतःशष्दौ धत्व यस्माददएणमा पापन्याद््यात्। कम प्रयोक्त अक्रियायां दोपः | अत्त उच्येप इत्यत दरष्दाथः इयते यास्मिन््षणे सूर्यण- सेगनश्न्द्रमाः सिद्धः क्षणो `दरस्तद्यागाददहयरात्राभपिं अस्याथः--प्रासरन्वादधाति वभूतं यजत इत्यादिनाऽदरान्ूयवतिस्वावगमात्‌ अमावास्या याम ावास्ययां चजेतापे मुख्यपनसंपिक्तणेऽनुष्ठानाक्भक्तेस्तद्यक्त- ि(यद्रययुक्तालेराद्वयलक्षणाऽवयम्यते भतिपदोऽप्यमानास्या- त्वाकार्वतिस्वादयभरानसमुदाय शनि कप॑टक्षणोपपक्तिः

प्र ११० १ख० १] दृचयपूणैमासपभकाशचः। १४१

कानि पुनस्ताने भधानानि आश्नयेदराप्रयोरामेयसतानाय्ययोवौ दाम इत्युपदेञ्च इति होमक्रियामात्र॑प्रधानपिस्युपदेश्चपक्षः उपदेश्च इति समत्र सत्रव्राह्मणे उच्यते यथोपदेशं भधानाहति;

तस्य ब्ञानमुपदेशः' [ पू० प° १।१।४ | इति दशनात्‌ ` होमसाध्यधमाः; फल्करणभि।त न्याय इति दश्पूणमासाभ्या मिति करणाविभिनिरदे५स्पय फरुसाधकत्वनिवन्धकत्वात्‌

दामसाव्याप्ूव्राधानत्वफ खास रबन्धचं यागकरणल्वामत ना

मधेयोपपत्तिः केवखुक्रियामाचकरमत्वाभिप्रायेणेति न्याय्यः पक्षः पणेमासशचब्दं व्याचष्टे पृणेमास इति चन्द्रमस आख्या मासाधमासानामाज्नानात्‌ यस्मिन्क्षणे पूयते क्षणः पुण. मासस्तच्योगादशोरात्रं तत्काख्वर्तिलात्यथानसपदायः कानि पनस्तान्पाम्रेयोपाशयाजाग्रीषोमौयाणामाग्नेयोपाह्याजयोवोऽ्य सन्द्रा्मयोवांऽऽपरेयसांनाय्ययोव। हेम इति पूत्वद्व्याख्या सबेहोमेषु फलटवष्.परन्यांय इति एङ करप्यते साध्यतेऽनेनेति अपूव फएक्लृष्तिः तदधीनकरणमूतयागनामधेयं पूणेमास शब्दाथेः अथवा सोमयागाद्ष्वेमश्नीषोमीयसपत्तेः करणमता- भरीपोमीयसाध्यापूतेस्य तदुत्तरकारुत्वात्पाशास्यकरणत्वाभि- परायण पवसापं प्राधार्यानद्‌र्‌ पे सवेशन्दाभप्रायः। दशेव पणमासश्च दद्पूणेपासाधि(ते पदनिग्रहः अल्पास्तरं पुत्रं निष- ततीतिवचनास्पशात्मयेोजिणोऽपि दस्स्य पूचनिपातः समासः। द्थं दशेस्य पश्चास्मयोगः उच्यर-सारस्वतहोमव्राद्यणे 'यत्पौ- पपाद पृ्ीमालमेत प्रतिलोम नावालमेत, इति पौणमास्या; भय- मप्रयोगं सिद्धबदन॒द् भापिलोम्यमात्रङ्य सारस्तदोमाभ्यां भाति टोभ्यप्ररिदहरस्भाक्तसासपगेमासस्य प्रथमप्रयोगः; तथा तष्ट हतपुत्र इत्यन॒व्राफे परवमग्रीषोप्पयोत्पत्तेः। हतानुमन्नणे चेन्द्रा्नसां मःस्ययोः पृ्वाराढात्‌ सूत्रकारेण चासाबास्याधाने दज्ञारम्भ- मनुक्त्रा पौणमास्यारम्मव्चनास्च तथा भगवता भारद्राजिन प।णेमास परा यजेतेत्पुक्तत्यास्च विद्वब्दो रिस्तराधः। य॑ त्वधिक्रविधयः कचाखान्तरस्थास्तानपि वक्ष्याम इति अख वर्थ | श्रुत्यथसंशये कारणेबेखवद्धिरु पपाच चिप व्याम इति व्याख्यास्याम इति चक्षिडो ग्पक्तवागभिधाभिनः स्यायदिशौऽ-

१४२ ददपूणेमासकाङ्ञः। = [सर द० सूर

यम्‌ तत्र पिण्डिताथेः परिमाषानन्तरं दश्ेपगमासो वक्ष्यामः यस्मादेतावन्तरेण सकं भ्रति प्राप्यत इति इषटिपञनां सोमाद्धनां वहूनां तद्िकारत्वास्सकलब्दः तत्र कथिदब्र- यात्‌-मन््रबराह्यणयोव्यांख्यातत्वादशेपूणेमासयोरनयंकः सत्र कारयत्न इति तच दुज्ञानसाच्छ्रत्यथस्याद्यतनेरधिकषरि-

ध्युपसशरस्य चाकक्यत्वादता नानथक इति सूत्रद।पिका--ङ्ठास्वरधरं देवं शशिवणे चतुभजम्‌ | भसन्नवद्न ध्याये सवेतरघ्नापशान्तये आज्ञा श्रुतिस्मृती यस्य यस्य यज्ञाः सभाजनम्‌ | नमः परस्मं विन्वस्मात्तस्मं श्रीवरसवक्षसे २॥ आदिमं ब्रह्मणः कोशचमध्यस्थितपराव्रम्‌ अपास्तरोपपाप्ानमापस्तम्बं यनि स्तुमः ३॥ आपस्तम्बी यसूत्राथञ्प्यन्यथाङ्गानसं॑श्चयान्‌ सूत्र भिकया च्या रुदरदत्तः प्रास्यति सन्तु सुनिषक्तारः सन्तः स्युगणसाक्षिणः रत्नं रत्नमिति ग्रां मूर्यं किं तस्य गृ्ते ५॥ अत्र भगवानापस्तम्बः समस्तरोकदितकाङ्श्षी विध्यथवादम- म्बात्सकविविधवेदभागस्याकीण विमक्तानेकराखाव्यासक्तं पश्वस्य चतानकस्य कमणो याज॒भदिकं प्रयोगं व्याचिरूयामु- ` स्तत्र सवेप्रथममांविनोऽन्याधयस्य सेष्िकतात्सर्वे्ठीनां दश पूगमासप्रकृतितगात्सपाम्नाये दरेपृणेमासमन््राणामेव भाथ- भ्यात्तवेवाग्रं व्यारूयास्यन्नधिकःरं दशेयत्ति- अथातःशब्द्‌। ऽय प्रकरण(रम्भं भायः प्रयुज्यते वद्धः कचिदान- ` न्तव | यथा-इ५ भगवा व्याख्याता अथातोऽङ्किरसाभित्यादनै पृनारहारऽनन्तपीथः वृत्तस्य करुचेदनन्तरस्यानुपलम्भात्‌। _हश्यतञस्मश्न्द्रमा- इते रविपसीतखप्रणया दशदृत्यमावा- ` स्यच्यत त्वियमन्वधंसंपेति चन्द्रदशेनस्य सप्रत्तिथिसाधा- रण्यात्‌ सूर्येण संगतो दृदयत इति पिर्म सूयस्गते- ` रमावस्यशब्दमवृ तेहेतोद सनात्‌ अमा सह वसतौऽस्यां काविति वाच्यम्‌ अतितजसिसर्यमण्डलान्तदिरीनः क्षाणक- * ८१[य--द्ःयना(ऽ5ऽत्मनेपद्‌ सद्रादयरत्‌ मन्यन्त भनस्वाद्ुभधं पूव 2 इव्यतः `

भर० प० ख० १] दशषपूणेमासमकाश्चः। १४३

ख्थन्द्रपाः सिद्धरेव दृरयते नस्मद्धिधेरिति तत्रापि: तिद्धदश्च- नस्याविशेषकत्वादस्मदश्चनपारेसंख्यापर एव॒ शब्दोऽभ्युपग- न्तव्य इहते स॒ एवाथश्छश्नाक्तः स्याद्‌ चासो प्राञ्नख

विवक्षिततिरोधानात्‌ सूत्रकरपव विपरीतलक्षणया विररणाच्। यथा यदहने श्यते तद्हरमावास्येति तस्माच्थोक्त एवाथः शोभते मासथन्द्रः। यदाहहनरूक्ताः- मासो मानात्कारशचन्दरशेति। पूयेवे यरस्पिस्तदहः पणपासः ददेश परणेमाक्षश्च दश्षपणे- मासां इद दश्ेपणेपासाख्यकाख्चोदितानामाग्रेयादिमधा नानां यो विद्द्राक्यानुवन्दितां समदाय एवं विद्रान्पाणेपासीं एवं दिद्रानमावास्यापमिति तयोरपि तत्तत्कारुसंबन्धेन दश्पणे- मासाविति नायनी तत्न पणमासस्य भ्रयोगतः प्रथमत्वेऽपि दश्षंशब्दस्यास्पाच्‌तरत्वाप्पूेनिपातः : तां व्याख्यास्यामः श्चतो संक्षिप्रयोन्याकरणेन श्ाखान्तरोपसंहारादिना विष्य ्टाकरण व्याख्यानम्‌ १॥

भातरग्निहोचर हुत्वाऽन्यमाहवनीयं प्रणीयाञ्चीनन्वादधाति

भा० वृ०--प्रातरिति काल्वाच्यग्ययम्‌ संगवान्तः प्रातरित्याश्व खायनेनाक्तम्‌ उषस आरभ्य अग्रेहात्नामिति कमेनाम उप्निथत्र सायमाहूतिरिति स॒ एतद्धागधेयमभ्यजायत यदश्निदयत्र तस्मादभिदय्मुस्यत इति निवचनादिति भरजापतिरभ्रिमसुजतेत्यनुवाके प्रजापतिषविषटेऽप्री जाय- स्म्यक्तेनाभिना 1४ भागयेयममिजनिष्य इति पृष्टे तुभ्य- मरवेद्‌‰ द्ूयाता इत्युक्तत्वादपनेरेव होमे रपे तद्ूयमान- मादित्योत्रवीदित्यादिना सूयांय प्रातरित्यन्तेन प्रातहोमि सूय- देवताऽगस्यत इति तस्माद्र सायंहोमादधरिहे्रमिति निवै- चनोपपत्तेरभयकारवरपिहोमस्य नामधेयम्‌ तदभिहो्र^ हुत्वा दोमेनाऽऽराध्याभ्चिमित्ति। यद्यपि मीमस्रकमत्या देवताप्राधान्यं तथाऽपि देवतारापनरूपयागस्येव प्राधान्याद्धोमेनाऽऽराध्येत्यु- स्यते। आराधनं देवतायाः; कमणीति स्वाभिमायः आहूयन्ते.

१४४ दरेपुणमासपकाश्चः। [० आ० द° सु०-

सििनाहृतयः ताः क्षिप्यन्त इत्याह्वनीयः नन्वगन्यन्तरेऽ प्याहुतयो शिदन्त इत्यत आह---ईतरेभ्यो भयस्य इति ततरे वाऽऽहवनायशब्दः नाथान्तरबचनता सश्नाखन्दानामार्त अस्यायेः--अआहवना यश्शब्दस्य यागक्रत्वञप पडजाद्‌- शब्दव.न्नेयतवत्तित्वान्नागन्यन्तरवचनता प्रणयनं पुरस्ता- यनं तदस्याऽष्वनीयस्य कृत्वाञ््रयोऽप्रं यज्ञेषु नीयन्ते भथममिति अन्वाधानमानुपर्व्येण बखवदिन्धनेनाथसपथमिति आङो बल्वदथेत्वादभिधारणसमथ बख्वदिन्धनम्‌ एद पदाथा उक्ताः भातःचष्दोऽन्वाधानेन संबध्यते तस्य कारपेक्षत्वा- तेनं संबन्धे सत्यनन्तरवत्ततयाऽथाोतसरातहोपावगतेः कथं भात. रन्वाधानं क्रियते अग्नहलेत्रं हत्वेत्यानन्तयाथक्ल्ापत्ययस्य पवटत्तानन्तयेतवान्मा भद्‌ हुते प्रवृत्तिरिति इतरथा तस्िन्नते- यथ दूयेत यथा सार्यदूमाऽन्यायांहवनाय इतं सिद्धप भरणयन इति } अथोयायाया्ि प्रणयति सिद्ध प्रणयनेऽन्य- माहवनीयं प्रभीय॑ति पुनवचनं चतुद। तथं भरणीते मा भूर्पाण- मास इति कथमन्य एत्र भर्णीयत इति चतुहतुदेकपणमासा- येत्वादेककारीनत्वाच्च तयो; साधारणामिपणयनशङ्कानिर स्यथमन्यमाश्वनीयं पर्णयिस्युच्यते चतुरदोतिः सबेदश्चपणेमासा- यत्वात्मथमपोणेमास्या सह प्रयोगं उपपद्यते अतः पथक्म- णयनोपदेश्चः अथवेकफकाथत्वादशेपूणेमासयोः पौणेमास्यर्थं मर्णति मा भदरं इति फरेक्यासधानानामङ्गतन््रताश्चङ़ कायां परिहार उच्यते-कारूमेदात्साद्शरधानप्रयोगस्य भरति- कालमनुष्ठियत्वादमिभेदः | आहवरीयम्रदमं अदशनं दक्षिणा- मररपि प्रणयनं यथा स्याद्द्ेकयोनिः दक्षिणाध्रेः सदाऽऽहा- यस्य पुनराहरणं तथा सभ्यावसथ्ययोः } उद्धत आहवनौयेऽ- स्थापिते दक्षिणापनेनिधानमाधाने तथा दष्त्वात्‌ कमापेक्षत्वात्‌ अकृतित्वाभावेऽपि वेदिकत्वसामान्याद्त्रापीति केचिदुद्धरणाग्र- इणादाहवनौयं भतिष्ठप्य वा दक्षिणाभः प्रणयनम्‌ उद्धरणा- दिस्थापनान्तस्येकपदाथत्वात्‌ वचनाहते तन्मध्येऽन्यस्यासं भवाद्‌ भातरशरिहोज हुत्वाऽन्यस्य प्रणयनम्‌ सायमप होत हतेष्ठो निशीथादौ नक्तधारणपक्षे नान्यः प्रभीयतेऽन्य-

भरण ११०१ ख०१] ,. द्चषूणेपासमकाशः। ~ १४५

भरह्णमपि न्यायमक्षदशंनायमिति | आहवनीयग्रहणेऽक्रियमाणे गतभियादेधोयां अप्यय्नयो देश्वान्तरे प्रणीयेरन्तस्वद्रहणपद्रीन- न्वादघातीत्यधिकारव्‌ देवा मतु विद इति जपोऽप्यद्मन्वाधा- नस्यातोऽस्य सोमेष्टिषु भायणीयादिषु निवृत्तिः अत्र संकषिपतोऽथः अभिहोत्रर हुत्वा भणीयाऽऽहवनीयं पातरन्वाक्तानं कतव्यमिति तरीणि चैतानि सूत्राणि भरणीणान्पादकाचीत्वेषषन्तानि आम्नान- मपि अपरा्ठाथेत्वेन विधिपरसथा निरषेक्षत्वाद्धिन्ना्थमित्ययांन्तर- चाचक्त्वािति मत्येकःं भिख्ाषवाचकत्वादुषरेश्चः परिहारः अन्यरब्दे नाथिघ्चेत्रवि््रणबिधिस्पष्णीको भवति अन्या वषा यजुषोरपूयेति वचनादिति उपदेश्चमतेनान्पश्वब्दस्य न्यायाते- दानुत्रारिस्ेनापऽनथ॑क्यक्षङ्कां रिहरति यज्रहणेन मन्त्र निवचावप्यस्सु तुष्णीं अर्मत्षमाणामभिपन्नमादीनां प्राप्ष रस्वीत्यभिपरायः बर्वत्करणमन्वाधानध्‌

सू °दीऽ-अन्वाधानं नामासौ काष्ाधानं तच्च कम।द्कत्वेन सुरथादे- गुणवििष्टानामगप्रीनां ग्रहणाय बदूदररिम देवतपरििःयं ।. कृतः अधिं ग्रह्णामि सुरथं यो सयोः स्वं अयतमे देवताः परिगहाथति कमविभिवाक्यशेषाभ्यामाभं इहापि देयताश्च परि गह्णाति स्व आयतन हति भन्हिष्घमत्‌ दथा ममम वर्चो विष्ेष्वसित्वति पूवेमधिं गह्णाति तृष्णा मितरादिवि भरद्राजवच- नाच्च पातरश्िहोच्रं दृस्वेस्यनुबाद आनन्दयोः यथोपवस थ्येऽद्धि परातरभिहोजं हुत्वा भ्रामेवालयेभ्यः कमधभ्योऽन्वादध्यान्मा विरस्विष्ट मा चाहुतेऽन्वादध्यादिति आरेलम्बश ब्राह्मणे अशस्यते यो वै देताः पूवैः परिमृह्ातीपि सन्त्रवणेश्च भवति तान्देवान्परिगृह्णामि पूरे १ते अथदन्यतत्रे सिदऽन्यमाहषनीय पणी यति किमथम्‌ दशपूणमासवारपाणुस्य चदुहत्रथाभरिष्पु दासाथेमिति केचिद्‌ तदयृ्तश्र्‌ सवेदशषपुणेमाऽभयोगसाधा रणस्थैव तन्नस्याधिकारात्‌ तत्र नामतद्रक्तव्यं यत्र तणरार- म्मोऽभिधायिष्यते बक््यन्ते तेदक्ेपिका धमास्तत्रेद «पुणे मासावारभ्यमाण इत्यादिना } तस्मान्न तदथं वचनम्‌ किमथ तहिं माऽथिहोत्रा्थोऽभिरन्व्राधायीति कः भसङ्कः

१९

१४६ ्पूर्णमासमरकिः। [ स° आ० द० सू०-

परमतेन यथाऽऽह भारद्रनः--य एवेषोऽथिराशेदात्ाय प्रणातस्त गृह्णायादत्याश्मरय्याऽ्य प्रणायत्यारुखन इत दाक्षणाप्ररप्याः हायेस्याऽऽधानक्रमेणाथसिद्धा स्वयानेत उत्पात्तः

गतभ्चियोऽन्यममें प्रणयति ३॥

भा० व०्~-गता प्रप्रा यस्य श्रीःस गतश्रीः उर्तरत् व्याख्यास्यते रयो वे गतश्िय इस्युक्तपित्यत्र तस्यान्य मभ्रिं प्रणयतीति नित्यो. गतभ्ियों ध्रियत इति वचनात्‌ नाऽऽरष्धव्य इहे गतश्चीप्रतिषेध इति चेदुख्यते वरूणभधासषु अरतिपरस्थातुः प्रणयनं मा मृदाहवनीयस्य विभागो यथा स्यादिति गतश्रीभतिषेधः क्रियते आदवनीयद्रयाभाव्रदिकस्यैव विहुरणद्ये तरिभञ्य निधानम्‌ अन्यग्रहणमतिपरणीते मा भूदन्योपलक्षितस्य भरतिषेध इति अन्यं रणीयेति निर्िं्स्येव प्रतिषेषः। प्ण्डिपितयज्ने। नाऽऽहिता्ेगतभियोऽरिपणयनपरति- षेधः इह पूर्वोक्तमणयनविपयत्वात्मातिषेधस्य 1 अनिग्रहणमन्य- श्ब्दोपलक्षणेनातिप्रणीतादीनां पणयनमतिपेधो मा मुदिति ॥२॥

सू° दी °--अनुस्तधास्यति स्वयमेव गतश्रीशब्दाथेम्‌ तस्यान्यं प्रणयेत्‌ नन्विदमपाथकं वचनं नित्यो गतश्नियां धिपत इत्यनेनैव सिद्धत्रात्‌ सत्यमन्नापाथ॑कम्‌ वरुणपधासेष तु दक्षिणविहारा्थं भविष्यतत्येके सम्यक्तावदुक्तमिदभ्‌ यदशेपुणेपासो व्याख्यास्याम इत्यथित्य वरूणपरघासरा व्याख्यायन्त इति पयनुयोगः प्रत्यवरिष्यते न्यायत एव तन प्रणयनप्रसङ्खः तस्मादनन्तरेणेव प्रणयनानवादेन गत. भियोऽप्यन्वाधास्यतोऽन्यः प्रणेतव्य इति मा कशिह्रवीदिति सिद्ध- स्यतायमनुवादः स्पष्त्राय कथनमिति नन्वेमपि गतश्रियः भणयत।त्येतावदक्तव्यम्‌ किमन्यग्रहणेनाभिग्रहणेन वा दइं तवदग्ने विदांकुवेन्तु . तत्र मन्तो यन्नातिसृष्षमेक्षिकया ल्या दब्ददरद्रः सूजकारः किं तहं व्यक्ताभितेवनन्यक्तिमिरथीन्न्या घट इति तदरुमनेन।ऽऽशेपङ्केक्ेन

देवा गातुविदो गातुं यज्ञाय . विन्दत मनपतस्प- तिना देषेन वतिायन्नः भ्युज्यताभितिं जपिवा

पर १०१ ख०९] दशपुणणमासप्रकाशः ` १४७

ममाभरे वच विहवेष्वित्याहवनी यमुपप्तमिन्पे उत्त- रया गाहपत्यमुक्तरयाऽन्वाहापपचनम्‌ भा० इ०--जप्युत्तरतो विहारस्य उत्तरत उपचारो विहार इति वचनात्‌ चातुःस्वर्येण सवैजपाः अन्ये मन्त्रा एकशृत्या | ८८. यज्ञकमेण्यजपन्यङ्सामस इति स्मरतेः केचिद्ज्ञयोगा्थं

® #,

त्वाद्विहरणात्पूवं जपं छुवन्ति वाताच ज्ञः भयुञ्यतामिति लिङ्कत्‌। यज्भम्रोगाथेत्वादिह्रणस्य यज्ञाद्यपदाथत्वात्तदनुपपन्नम्‌। विहर णपक्त्वोपरि पाठत्‌ पथ समिष्टयजुः सबोन्त भरयोक्तव्यम्‌ गातं तिच्वेति यज्गसमाप्रिखिङ्कगत्‌ अतो यथापाठं प्रयोगः धारणसमथमिन्धनमपसमिन्धनं पहाकाष्ाधानम्‌ तदाहवनीयस्य कुत्वा ्हपतिना संयुक्तोऽिगैपत्यः स्वेषां गृहपतिसंयोगेऽपि पङ््जादिवदेकत्र वतेते तस्यानन्तरमुपसभि- न्थनम्‌ इदानीमन्वाह्ायेपचनशब्दनि चनम्‌ क्रूरं बीजवधादि हिंसासंयुक्तं षििष्टं यद्यथाकृतं तदन्वाहृरति तत्मणाश्चयती- त्यन्वाहायं इति यद्र यज्ञस्य क्रृरं यद्विरिष्टमित्यादि ब्राह्मणस्य व्याख्यानम्‌ स॒ यस्मिन्पच्यते सोऽन्वाहायपचनः सभ्याव्‌- सभ्ययोरिह्‌ सन्रकारानपादानेऽपि यजमानोपस्थानदशनात्तयो स्त॒ष्णीमुपसभिन्धनं कतेग्यम्‌ तदथं ॑तच्छब्द योरप्यन्न निषे चनम्‌ सभायां भवः सभ्यः आवसथे मव आवसथ्यः। सर्वकस्पेषु तयोस्तृष्णीयुपसमिन्धनम्‌ यजमानोपस्थानदशचनात्‌। व्याहृत्यन्तेषु तयोस्तुष्णीमुपसभिन्धनं दक्षिणाग्रेरूष्वेमिति सु° दी०-अन्वाधानाधिक्रारा्तस्याङ्गं जपः | तेन भरायणीयाद्‌। निवतेते | उपसमिन्धे काषटैदीपयति तत्न त्रीणि त्रीणि काष्ठा न्यादथीतिति बौधायनः समिष आदधातीति कारयायनः ॥४॥

तिभुभिस्तिसृभिवीत्तमां तु जपेदाहवनीये शाऽऽदध्यात्‌ ॥५॥

भा० हृ०- सषु करपेषु तिसुभिस्तिसुभिविहन्यस्यापवगं इति ममाग्रे वच इत्यनुवाकसमाधिसितभिरिति पक्षेऽवधारणाते अस्मिन्नेव पक्ष उत्तमाया जपः तश्ब्दपयोगादनोत्तमां जपेदिः त्य्थैनेकेकस्मिन्पक्ष आहवनीये वा सवाः पञ्चापि समिध आद्‌- ध्यात्‌ सवेसमिधापुपरक्षणाथो संख्या नेतरेषु ५॥

१४८ दपू्णमासमकण्षः। [ स० आ० द° सृ०~

0 [+

सू° दीं --विहव्यानुवाकस्य दश्षचस्य ॒तिसुभिस्तिसभिकभभिश्ी- नतानन्नान्सश्नसङृदुपसादन्व

व्याहति पिरन्पाधानमेके समामनन्ति

भा० ०--एकैकया व्याहृत्याहन्वाधानम्‌ | यचपि व्याहृतिभिरन्वा- थानामत्युपाद्‌ यमतत्वेन बहुत्वाविवक्षा प्राप्ता क्थाऽपि भिननाथेत्वात्रू समस्तोपदिष्टानां विभागकरणम्‌ सयमातृण मपएधाने भुवः सुवारते स्वयमाक्रण्णागुपदधातीति समस्तोपदिष्टानां सूत्रकारेण भूरे चत॑शा व्याहृत्येति विभागोपदेशाद्‌ } अत्र ठु माहुपत्या- षदव्याहृतिपक्ष बानसनेयिनां समस्तोपदिष्टानां विभागकरणात्‌ (५.०५

भाक्सस्थावचनाचिमिस्तिसुभिरेकेकस्योपदेः व्याहति- क्षेऽपि पूवाक्तव्रहुत्वविवक्षान्यायेनाऽऽहवनीयायेव |

अयोगक्रमः--अथ कमोनुपूरं सारस्वतहोमयोः प्रस्तादर्सं- पूणमासावारष्स्ये ताभ्यां यावज यक्ष्ये | स्वर्ग छोकमवा- म्रवानत सकर्पः यद्यपि मानसव्यापार; संक्रसपस्तथाऽफि तद्वाचक्ररोब्द्डारणपयन्त एव्‌ } यो यक्ष्य इत्युक्ता यजतं इत्यु्तारणफ्यन्तनेर्दृशत्‌ नित्यापिकारेऽपि एरमिरदेको म्रक्षाथेतवात्‌ तस्मिन्नपि स्वगेनिर्द्स्यातिरोधः। अपरिमितानि; भयसरूपमोक्षवाकित्ं स्वगैगब्दस्येत्युक्तप्‌ पए निःप्रेयसा- ष्वा तदपि नाभेसधातच्यम्‌ इत्यपरं पक्षा; सवेका्मणां चा कामन सुगपत्कामनापष्े | ननु किमिति सारस्वतहोमयोः धूल सङ्खयः; याकता पाणेमाप्वारम्मकाके युक्त उच्यते। सास्स्वतहामान्वारम्भणीयाचतुरदेतगां सर्वदकरपूणेमासार्थत्वास्स- कटमयायसाषास्मसकसपं कृलसव तानि. कतेव्या्नीति यथाः रवाह्यरपृथकत्व कामस्तथाऽपि , सपस्सवत्शेप्रयोः परस्तादश्च- दग्मासावारप्त्य इति संकरप; नात्र फटनिर्देक्ः तार्य यावल्नीवं यये भिसतवा वपामि जीर्ण काः विरमणं करिष्य इत + एतदुभयन्र साधारणम्‌ हुने चतुर्होतरीत्यक्ते सारस्वत - स'मचतुतृहयम द्शेषूेमासयोः समधारणमङ्कम्ौ दशचेपुणमा- साभ्या यत्य स्वम लोकमवाग्रवानत्याद्यः कामाः पौणमा

प्र ११०१ ख] दपु+मासमकाशचः। १४९.

भयोगादां सारस्वतद्यमयोः पुरस्तान्नित्याधि कारं संकल्प्य भयोः गादा कामसक्लपः | तदा काम्याधिकारपसङ्घेन नित्याधिकार- स्यापि सिद्धिः। पोणेमास्यादां वपनमिति। वपनस्यापुवाश्रयपरूष- येग्यतापादनन पुरुषसंस्कारत्वादशेपुणेमासाभ्यामेकापवेसिद्धस्त- द्ोग्यता पोणमास्याद्‌ सदत्कृतेवं वपनेन सिध्यतीति नोभयत्र वपनम्‌ अत एवाप्यल्पश्षो लोमानि वापयत इति परतिपर्व वपनं वाजसनेयिमतेन विकर्पेनोपदिष्म्‌ ततो विद्युद सीत्यत्राऽऽ म्नानादिति पवेणि केश्चश्मश्र वापयत इत्यक्त्योपस्पशेनाम्ना- नात्‌ वपनादूध्वं विद्युदसीत्युपर्पशेनम्‌ ततो विहरणं जपः समिन्धनमिति क्रमः मथमे प्रयोगे अन्येषु तु हुत्वाऽभिशचेत्रम- मुना यक्ष्य दृत्युक्त्वा काभो षपनं ततो विच्रुद्‌ ततो विदहरणादि यादि ्संकरिपते करती विचयुत्कामो वा याजमानं भयममुक्तत्वा- त्करियेत तर्हिं ज्ञायते कस्य क्रतोरारम्भ इति उपदेश्लो पनं विशुदासि क्रतुसकस्पः कामो विहरणमिति यक्ष्यमाण इतिं भयोगारम्मात्पूत्वमवगम्यते अतः संकस्पत्मागेव युक्तम्‌ संकरपस्य परयःगारम्भरूपत्वादिति उत्तमां तु जपेद्‌ाहवनं।ये वाऽऽदध्यात्‌ &

सू° दी०--तदा तूत्तमं दशम जपेत्‌। तया पनराहवनीये काष्टानि वाऽऽदृध्यात्‌

संनयतः पलाशशाखां रार्माशाखां वाऽऽहरति बहु पणा सट्ुशाखामप्रातशुष्कात्र। मु 4राद्‌

भा° वृर--यस्मत्पद्चभिरोषधीर्य इनद्रसयेन्दियं॑सेनीतमात्मानि तस्पादभि प्रयश्च सानाथ्यम्‌ ` यत्समनयं तत्सानाय्यस्य सानाय्यत्वमिति इन्द्रस्य व॒त्रे जध्युष इत्यादिब्राह्मणे सांनास्य- शब्द निवेचनयुक्तभित्यः तेन यो यजते संनयन्नित्युस्यत्‌ तस्यः संनयतः पटाक्षस्य क्ाखा परञ्चश्नाखा शम्याः शाखा दमीशाखा ताभाहरमिं पणानि प्राणीति ` षणेशब्दस्याथे; संन॒यत इति .वचनात्सानाय्याथौ शाखा नोपवेषाथौ रोकपाति- दानां दरव्याणामिहानुपदेक्ञादुपारानमिति इह विरेषानुपदेशाघर।

१५० दशप्णमासमकाश्चः। = [ स० ज० द° सू

५०९ (| [+ ® रौ णंमास्यामुपवेषकाष्ठाद्पादानं श्रालाभावेऽपि बहूनि पर्णानि बह्व्यश्च शाखा यस्याः शाखाया अग्रं भरति अद्युष्का अप्रतिञ्यु- ष्फ़ग्रा, अस॒षिरा यस्या नान्तशि्रम्‌

सू° दी°- एकैकया व्याहृत्या तानेवाभ्रीनगाहेपत्या्याहवनीयान्ता- नेकेकमुपसमिन्धे एतत्‌ वाजसनेयिनां तथाऽऽ्नानात्‌ महाग्याहृतिभिव। भाक्‌संस्थमिति कत्यायनवचनात्‌ आधाने तस्य तस्याभरस्तत्तद्न्याहूतिसंवन्धमसिद्धेः स्वयमातुण्णासु समस्तोपदिष्टानामपि विभागप्रदशंनास्च सभ्यावसथ्यावप्यत्र तुष्णीमु पसमिन्धनीयौ तन्त याजमाने दशञेयिष्यामः यं कामयेतापञ्चुः स्यादित्यपर्णां तस्मै शुष्कायामाहरेदपशुरेव भति < भा° ह०--अपशुत्रादयः प्रतिषधाथा अनिष्टलनात्‌ ्भमलि- किंचन्तयद्चजमानस्यः सूत्रकारमतिश्च पदान्यासप्रतिपेध इति कामयतापश्चः स्यादेति पराचीं तस्येडामुपद्यतं इत्यस्य भतिषेधपरत्वन पदाभ्यासमरतिषध इति सूत्रकारेणोक्तत्ात्‌ उपदेशोऽध्वयुकाम इति एतत्सृत्रतुरयश्रुततिस्थरे निषेध एव सूत्रकारेणीक्त इत्यथः

सू° दी°--सांनाय्ये नाम दारिके दधिपयसी ताभ्यां भवृत्तेञ्य सनयन्नित्युच्यते

यं काम॒येत परशुमान्स्यारिति वहुपणा तस बहुशा- खामाहरत्पशुमन्तमेनं करोतीति विज्ञायते भा० वृ०--सूत्रकारेण कामोपदेशाद्बहुपणेमक्चंसारथमिति न्याय शति

उचचरविधिमशंसाथा पूषेस्य निन्देति। तस्मादबहुपगाऽप्यापदि राह्म ९॥

सू° दी°--यं कामयेतापचः स्यादित्यगुणाया बसैना्थं तध्व. कामवेश्त्तस्या एव ग्रहणायेमू इत; | यजमानपरिकीतस्य- त्वजस्तदहिते भवतेनायोगात्‌, य॑ कामयेतापशुः स्यादिति

प्र०१ प०१ ख०१] दरीपूणंमासपकाशः।

पराचीं तस्येप्युक्तं पद्ाभ्यासमतिषेध इति सूत्रकारवचनास्च यन्न भरतिपादनीयेऽयं ब्राह्मणं भदश्चेयति तत्र विङ्गायत शत्या त्यनुसंधातव्यम्‌ साया प्राच्युदाची प्रागुदीचीं वा भवतो- षे त्वोजं लेति तामाच्छिनत्ति १०॥

भा० बु०--उक्तरा सैव केव यस्या नान्यदुपस्यितमिति सा या प्राच्युदीचीति सेत्युपादानं यस्या नान्यदुपस्थितं सुषिर त्वादि सैव केवखा ्रहीतव्येत्येवमथम्‌ उत्तरेति बहुपणांमि- त्युक्त्वा पुवानेषिद्धापेक्षयोत्तरा दक्षस्य त्राची वोदीची वा ब्राह्मणेऽधिद्रतत्वादीति ' ब्रह्म वे पणेः इति प्रकृत्य यस्माचीमाह रेदिति वक्षपेक्षा प्राच्याद्वगातिः। खोक यदनथकं तत्पुनरुक्तं तदर्च सूत्रकारण्यवहारः अतोऽन्वादेशेपूपसगंबहुत्वे दोष इति अस्याथेः--या प्राची तामाच्छिनत्तीत्याघनुबन्धानां भाप्ताथानुवादित्वेऽपि दोषः उपसगेशब्दोऽनुबन्धपरः उपदेश्षमतादुख्यते परिहारः या त्वविरुद्धा तामेवाऽऽच्छिनात्त याऽन्या च्छिद्यत इतीति या तामिति पदयोः भयोजनम्‌ यस्यां श्षाखायां छिदमानायां शाखान्तरं च्छिद्यते पणेमपि तथाऽमाबास्यायां छेदननिषेधस्मृतिरपि अनुग्रहीष्यते आच्छि नस्येकयत्मेनाविश्रान्त इति अविरद्क्ञाखच्छेदनाभाव एक यतनेतैकपणमात्रस्याप्याच्छेदनमित्युपदेशपक्षः १०

सू° दी०-सा, एवंगुणा, आहायां शाखा यस्य वृक्षस्य मागा दिषु दिक्षु प्रवत्ता भवति तामाच््छिनत्तीत्यथः भवत्यन्तन वाक्यं भेत्तव्यम्‌ प्राच। सा भवताते वाऽन्वयः ९०

अपि वेषे तव्याच्छिन्यूजं वेति सनमयत्यनमा्टिं वा ॥११॥

भा० ब~ संनमनमृजकरणम्‌ मूखादारभ्याऽग्रस्स्पशचनमनुमा जनम्‌ छिस्वाऽपामुपस्पशेनम्‌ चेदनभेदनेत्यादिविधानात्‌

१५१

छिनमि संनमयामीति केचिदध्याहरं कुवन्त्यपुणार्थधिति इषे ,,

१५२ द््पूणमासमकाश्चः [ स° आ० द० पृ

ता छिनश्वि, ऊर्जे त्वरा संनमयामाति नतु तत्‌ सूत्रकारणा नुपदेशत्‌ यथा महन्द्रचाजन इत्युपदकष्यते ११ इति प्रथमा कण्डिका

सु° दी०--पंनमयस्युजु करोत वक्रत्रे इतरथाऽनुरोममनु- माष्टि ११॥ इति प्रथमा कण्डिका |

इमां पराचामदाच।(मंषम्‌जंमभिसतरस्छताम्‌

बहुपणामशुष्काया₹ हरामि पशुपामहिस्याहरति ॥१॥

भा० इ०--आहरणमन््ः प्रागुदोच्यापेव चाखार्या कवचा ्गमदिति। इमां भाचीमुदौ चामित्युभयनिदेशात्कवलमाच्यामु त्या वा मोपपच्रत इति अनिव्तिषां कथमुच्यते भाविप्राक्च- मुदर्त्वमत्याधान इति तस्यां मागग्रः शाखापनित्रपत्याद्धा- सयुदक्षातरिरयत्याधाने यद्धि भाक्तवमुदक्तवं तदनेनीच्यत इति सवेषक्षेषु मन्त्र इत्यन्‌हथ केवलेऽपि भातदोहे मकृतिस्थस्य युदक्स्वस्य संस्तवनादिति केवले प्रातद्‌।हात्सके तरायव्य पयो मवतीत्वादौ भरफ़तिस्थस्य प्रागुदकूत्वस्य संस्तवात्‌ कथं दैकृतक्ाखाथां तत्संस्तवोषपत्ति, जास्यकाच्च सप्त इति श्नाखाजात्येकत्वात्‌। रोके यथा नवेषु छाङ्करुष्वेमितरेमं जीवाम इति अपततेष्यपि केण पृवेखाङ्गःल्सन।तीयत्वात्संस्तत्रः तथा त्वया हता संतनोव्यधमासानित्यधमाससंतानः पकृतिस्थ रस्यते विकृतावपि वेदस्य काछान्तरे वत्तेमानस्य स्तुतिेन तया शकती, इपमूजपभिसधस्छृतापिति मूननिर्दे्च उप- पद्यते

स॒° दी०-परागुदीचीलिङ्कसवेऽपि मन््रस्य धास्यदीच्योरपि सखयो रनिवक्तिः शाखाजात्यभिप्रायेण तत्तदमिषानोपपत्तेः

वायवः स्थाषुपिर्वः स्थात तया षड-

वरध्याचवरतानफकरातवे ॥२॥ भा० इ०-- अपाकरणं मातृभ्यः पृथक्तरणम्‌ तत्र मन््रष्टत्तिः

प्र १प४ ख०२] दथैपर्णमासमकाश्चः।

भतिचत्सम्‌ एकयत्नेनादक्यत्वात्‌ यद्यपि बहुवचनात्सेख्या- युक्तत्वं तथाऽपि सकृदनुष्टानासक्तेबहुवयनस्याविवक्षा असंभवतां मन्त्ावृत्तिरिति असंभवे भक्त्यावृत्तिः अवरोऽर्षा भागः षट्कृत्व इति षडवराध्योनिति अधंशब्दो भागवदनः

अवराधसंवन्धिनो वत्सानवराध्यानिति इम्मिपराध्या, इति सूचान्तरे अपरभगे निदिषटेऽवरमामपिक्षायां यावत्छुम्भी- प्रण प्तमथदोहनगवां वत्सानपाकुयादिति सृ जान्तरवचनम्‌ ।२॥

सु° दी०~ अधक्षच्दोऽज स्थानाची यथाऽस्याध व्राज निदि णाध्येमित्यादां येषामबरे स्थाने षट्‌ संख्या भवति ते षडव राध्या; तानपाकरोति मातुभ्यः पृथकरोति मातुसंगतानां बत्सानां युगपडुरपाकरणीयत्वात्‌ मतिषत्सं मन्नावुत्तेः बहुष चनं तु भन्नगतसुपरवमन्नवत्सवापे्ं द्रष्टव्यम्‌ २॥

दमदभपु्जीटेरवा भाग इ०- पञ्जीखः स्तम्बः ३.॥. स॒० द| ०~-पञ्जा स्तस््ः | २३॥

देदो बः षिता भ्राषेयविंति शाखया मोचराय गाः प्रस्थापयति ॥४॥

भा० घ॒-भावो यत्र.चरन्ति मीचरस्स्तदथ अस्यापयाते अध- सान्तेन मन्तरेण देवमागामेत्यपि कभ्यते आषपारस्य दृष्टायेत्वात्‌ तूपदेश्च इति ब्राह्मणे देवेभ्य एवैना इन्दरायाऽऽ- प्याययतीतीन्द्रसंबन्धावगमात्‌ अत्रनद्रकषब्दग्रहण परदसनाथप्‌। तेषां महेन्द्रो देवतेति महेन्द्रस्यापि सखश्षाखोक्तत्वान्मन्तषाडे देवतावि- रेषानिर्दश्षाच यथाधिकारं व्यवस्थया देवततोपरक्षणम्‌ बहु दुग्धीति वा विस्षगंबे्ि्षेपे सथदिवतमेव भसीतीति भ्रदशेनाच इन्द्राय देवभागपिर्येके समामनन्ति महेन्द्रायेत्येक इति श्राखा न्तरोपदेशषस्तस्मिन्नपि पके व्य्स्थयोप॑लक्षमम्‌। नाऽऽ्रतेते भतिगु युगपदेकयंत्नेन भरस्थाप्य॑न्ते : गावः 1 यत्नान्तरेण भस्थापनं मन्नावृत्ति; २०

१५३

१५७ दशपूरणमासमकाचः। 1 जार दर सू०~ शु° दीर--गावो यत्र चरन्ति तस्यं देशाय यथासमाश्नातिनाघ- ्सान्तेन मन्त्रेण गा; सवा निष्कासयति वस्सबिनाङतानां -गवां युगपच्छक्यनिष्कासनत्वाननाऽऽवृचचिमन््स्य यत्रतु शक्यते तजाऽऽवृत्तिः ४१ 3 -ॐ श्‌ | ® „न. १९ (^ भ्रस्थितनामेक शाखयोपस्पृशति दा्दिणपुजजीटेवा भा० वृ--श्वाखयोपस्पश्चनं तूष्णीम्‌ सू° दी ०--गतः ५१ आध्यायधवमघन्या इन्द्‌य देवभागमेके समापन्ति महैन्दरायेत्येके & भ्मा° वृ०~समामनन्ति, प्ररिपठन्त्यन्ये शाखिनः & मू दी०--अय देवो इत्यादेः भस्यापनमन्त्रस्यैव शाखान्तरीयौ करौजनित्पाठविकारौ दशेयति आप्यायध्वमध्चिया देवभागमिति यथाससयन्नातेन प्राठेन द्विपकारोऽयं षठो विकद्पते अथा- नयोः पाठयोः सवन्न तुस्यवद्निकसपे मष्क व्यवस्थासिद्धचर्थं सामान्यनेन्द्रमहृनद्रशनन्द योर्ददवापरयोः प्रयोगन्यवस्थमाह५ इन्दं निगमषूषटक्षयेदिन्दयाजिनो ` महेन्द्र महेन्दयाजिनः सा० वु निगमा मन्त्राः उपलक्षण क्षपः + भुर दीन्-निगम्यन्ते येषु हविषः भतियोगित्वेन रूपेण देवतास्ते मन्ता निगमाः। तेषु सांनाय्यदेवता निगम इन्द्रयाजिनो यजमा- नस्यनद्रंनिरदिशेन्महनद्रयानिनो महेन्द्रभेर्यथः एतेन चानन्तरोक्तौ मरथोगविकरमावन्ये कामधु इत्याद्य नियमा व्याख्याता मवेन्ति \ एतदेवाभिप्रेत्य नियमेष्वित्ि बहुवचनं तमिति बारै ष्यम्‌

प्र०१ प०९ख०२] दुीपर्णमासमकाशः।

शुद्धा अपः सुप्रपाणे पिविन्तीः शतामिन्द्‌य शरदो इहानाः + रुषस्य हेतिः परि बो वृणकितितिं परस्थिता अनुमन्त्रयते भा० ०--इन्द्राय शरद इति नात्र महेन्द्रं उपलक्षणीयः आवक. मानभयोगो यस्मादुच्यते शतमिन्दराय शरदो दुराना इति # कषतसंवत्सरसबन्धिदोहनाभिषानेनाऽऽवतंमानभयोगनिर्दशादसम- वेताभिधायित्वात्तदनुमन्त्रणम्र्‌ तदभिर्सधाय वचनं तन्पुखेः नेव मू० दी०--अनुपूर्वोऽभिषुवेथ मश््यत्तिस्तदधभिर्सपायमन्न्रोच्चारणे भयुज्यते अभिषुषंस्तु॒तस्मिननेवाऽऽमिमुरुयाधिक इत्यपरम्‌ ! अत्र केचिच्छतमिन्द्रायेति निगमे महेनद्रयाजिनो महेन््रोपलक्षणं निरेषन्ति तत्तु दृष्यामहे पूवैसूत्रविरोधात्‌ चास्यानि- गमतवं शङ्कयम्‌ इन्द्राय दुहाना इति दोददेवतासंकन्धस्यः मयोगसमवायिनोऽभिधानात्‌ तथा रतमिन्द्रायेति रह त्याऽऽद ादद्राजः--महेन्द्रायेति वा यादे महेन््रयाजीं भव- तीति ८॥ धभा अस्मिन्भोपतीं स्यात वहूषीरिति यजमानस्य गृहानशिषय।वतते ॥९॥ ` भा० वृ०~-गृद्यनमिपयोवरत, गृह्यमि एखः पथाबतेते ॥.९ सू० दी०--अभिपर्यावतैतेऽभिगुखः भतिनिषर्सेते यजमानस्य प्शून्पाहीत्य्ठिऽनस्यर्न्यामारे वा पुर- स्तात ची*शाखामुपगृहति पश्वासाची वा॥१०॥ भा० वृ०्--अग्न्यागारे यचतष्ठति नि्ेपणायेमनस्तदग्षठम्‌ अप्रीनामागारमग्न्यागारम्‌ पुरस्तादनसोऽगन्यागारस्य वा पुर-

स्तात्रतीचीं मत्यगग्रामपरतो वां भरागग्रमुपगूहति अकाशं

करोति मृतो निधानं संस्कारो गोः भस्थापने पानेन इताः

(+

१५६ दथैपूणेमासमकाज्ञः } [ स० आ०द० सू०~

थांयाः श्नाखायाः पशूनां गापायायीतें 1रुद्धत्‌ उपगूहनं

संस्कारो मोप्रस्थापनाथेः श्ाखायाः अतः पश्चा नरत्तिः)। १०॥

स॒ ° दी०-अश्चिसमीपस्यमनोऽशिष्ठं यद्रह्याते शकटम व।स्थते भवतीति त॑स्मिन्नम्न्यगारे वा पुरंस्तासतिपच्च भत्यमातामुपगू- हारि पश्वादरा भतिपय प्रागतापित्यथेः। पुरस्ताद्धागेऽनसः प्रत्यग्रा पथाद्धागेऽनसो वा प्राग्रापरित्यन्ये राखानिषानं भाव्युष- योगार्थं चत्सापकरणसचेषः तेन पशावपि भवत्येव १० अयेदानीयुत्तरोत्तेष्वनषठयष्ठत्विनाममपादार्य करमानुसंधानम-

सां ब्रह्मणाक्तामुदाह्रात-- ,

यो वा अधर्योशरंहान्वेद गृहवासावति चतुथा-

क्कर्मणाऽर्चित्तम।क्षेपद्‌ क] रष्याम।द कर। ध्याम त्यत्‌

वा अष्व्ोगुहाः। एवं वेद गहवान्धवतीति विज्नापते.॥ ११॥

भा० ट०्-यो वा अष्वयशहान्वेदेत्यस्याथंमाद--अध्वयरस्य नेवा तस्य यो यजपानो गरदान्वेद कमाणीति शृहदब्दः कमणि बते अध्वर्यो; कमणां यजमानेन वेदनं कर्माङ्गम्‌ तस्यापि गहाः करमणे पहाफर्वन्ति . भवन्तीति फटस्तुकिः फर- विधिः कमाङ्गलाञ्जानस्य हुमयं कुयात्‌ ऋतूपकारं फं चान्तरेण वचनमरतो मित्यक्द्रजमानेन कमेबेदनं -कत॑न्यम्‌ फलेच्छया पिनाऽपि यारि तनिवद्धानि सुज्कारेण यो वै सप्न- दशषमित्येवमादौने तान्यपि याजमानानि फलसंस्ततेरनियत।- नीतिं एवं वेद्‌ भतियङ्ञेन तिष्टति यद्गाद्रध्दत इति सप्तद शस्ववेदनस्य फलसंबन्धाकममायानमानतमर्‌ सूत्रकारेणानिव- न्धनादनित्यत्वम्‌ यो वा अध्नयारिति तु सत्रकारेण निबन्ध- नेऽपि कमंणामङ्कतया नित्यत्वात्फराथवादः सम^क्षणमध्व्यो; स्वकमभणां ध्यानम्‌ प्रणयनं ृत्वाऽप्रीनन्वाधास्पे | ततः क्ञाखा- हरणम्‌ ततो वत्तापाकरणम्‌ करिष्याम्येवं चतणामििप- बन्धसोमेषु ध्यानमेवमेते कमष्दाथा अध्वर्योगुहा इति अभिस- मक्षणमाध्वयवं तेपां बेदनं याजम।नम्‌ तत्र वेदने चतःसंख्या-

प्र ११०२ ख० ३] दरशेपृणमासपमकासः। १५७

नियमो नात्ति यत्राचिदतं बाह्मणमुखारयति भत्यक्षं पव्या तत्ने विज्ञायत इत्याह सूत्रकारः उक्तं चेति जयो वरै गताभ्रेय इत्युक्तभिरयादिपृक्तापिति निरदेरऽपि भरत्यक्षव्राह्यणपाठोपन्यास उक्तं चेति अत्रापि चेत्यथः पदाथप्रमाणकं कपेप्ति। चतुथात्कमेण इति कमेशब्दः पदाथपरः अतः शाखाहरणपद्‌ा- येग्ठेद्‌नाद्याहरणोन्तः एवमन्येऽपि पदाथाः साङ्मधानाः

एकेकं कमेवायि तत्पदमध्वरवाचीति अध्वरशब्दस्य सोमयाग-

वाचित्वादध्वयरध्वरस्य नेतेति दशेपणमासकतेरि गौणतयौ चित्येन वतेत इति ११॥

ति दितीया कण्डिका।

शिकेन रमेणाभ्निचिता कृतायामापस्तम्बसूत्रपूर्- ष्यषत्ती प्रथमः पटलः १॥ `

प° दी ०--योऽष्वयुरष्वर्योगहान्बेद गृहवान्भवति। तेऽध्वर्यो-

गृहाः अश्नीनन्वाधास्यापि शाखामाहरिष्यामीत्येवमा चतुथा. त्कमैणोऽभिसमीक्ष्य येभ्वुसंधीयन्ते पदाथास्तेऽध्वयुगृहाः एवं येद्‌ एतेऽध्वयुगृहा इति षेद सोऽपि गृहवान्भवतीत्यर्थः तत्र तु वेदनस्य पराथत्वात्फङवचनं. भरोचनार्थं यथायोवा अध्वर्योः प्रतिष्ठं वेद खो वा अध्वर्योः खं वेद यो वा अध्वर्यो- शायतनं बेदेरयादौ ततश्चैवं शङ्कितव्यं यजमानस्येबेदमेवं विदुषः फलमिति चतुथंग्रहणं यावच्छक्यस्योपरक्षणमनुसंधा- नाधिक्रये गुणाधिक्यात्‌। तयाऽध्वयु्रहणमपि स्वति जामुपलक्षण- मुपयोगसाम्याद्‌ ११

इति द्वितीया कण्डिका

इति प्रथमः पटलः |

उत्तरेण गा्ैपत्यमतिदोऽश्वपर्शुरनडइत्पशुवां निहिता १॥

भा० हं ०-- उत्तरेण माहेपत्यमित्नप्रत्ययोऽदूराची अदृरेणो- तरतो गा्हेपत्यस्यासिदो दात्रकः पद्यः पाम्वेवङ्क्रिरण्वस्य अनो वहत।त्यनदूवान,. | १॥

१५८ दशेपूर्णमासयकाश्चः। [सम आ० दन सू

° दी०--अस्िदो दात्रम्‌ प््यैः पा्वंस्थि १॥ (म शा ~ 6. देवस्य त्वा सवितुः भरस्व इत्यसिदमश्वपर्श [५ शं वाऽऽदत्ते तुष्ण।मनडइुत्पशुभ्‌ भा० इ०-याद नोच्येत तुष्णीमनडुप्प्मंमिति अथांन्नीयेतान्येनापिं + ¢ ९९, छवनार्थं नाध्वयरादच्ाद्‌ादानकारे अतेोऽ्वयुरादव्रा्तष्णी- प्रति विधिः वाग्यत आदद्यादिल्युपदंश इति तुष्णीग्रहणं बाग्यपनाथमिति अथपराप्तमादानमनचासिदे मन्त्रनियमदेषः हि चेष्टानां कतो भवीति वचनाज्चान्तरेणापि तुष्णीग्रहणमध्व- भवात्‌) ^, ¢ [+ यणैवानइत्पद्ुराद्‌यते मनश्च निवतैत इति.॥

सु° दी०--गतौ २॥ यज्ञस्य घोषदशषीतिं गाहपत्यमर्भिमन्त्य पव्युषठशट रक्षः पर्युष्ट अरातय इत्याहवनीये गार्हपते वाऽतिदं भरतितपति ३॥

भा० टे०~-अभिमन््रणं प्रतितपनार्थं तस्मादाहवनीयस्यापि यदि तरिमस्तपनं क्रियते तस्यव चोत्तरतो भिधानम्‌ माहपत्यग्रहणं स्वसिदाभिमन््रणनिवृ्यथंम्‌ भकृतत्वा्तदभिमन्न्णप्निः उषवेषमादाय रक्षसः पाणि दहादिरसि बुश्चिय इतिवत्‌ भरति- तपन एव वा विकरपः निधानसुत्तरतो गाेपत्यस्यैबाभ- मन्त्रण यत॒ आहवनीये हविःश्पणपके श्ुपौमिदो तरहमण्यो- स्तनैव तथा प्रयोगद्शेनम्‌ आहवनीयहोमपक्षे होमाङ्गानामपि

सुन्धनपरिस्तरणादीनाभितरयेदेश्चनाद्धिरण्यकेशिमताच्च ॥२॥ सू० दी°--यदाऽप्याहवनीये भरतितप्स्वति तद्‌ाऽप्यभिमन्त्रणं

गाहेपत्यस्यैव भतितपन एव विकरपवचनाद्‌ पशुम्‌

भा° वृ०-पशोस्तपनमतिषद्वकसिपिकोऽस्मिन्विधिस्पदि टः सर्वार्थो भवतति स्याप्यत इति उपदेश्च एष साधरण; | यथा तरहिषमापेदरश यवेषु

श्र प्र्र्‌ ख०३} द्शवुणीमासमकादः १५९

सु° दी ° -भरतितपतौति शेषः अत एव प्रतिपेधाञ्जानीमो यदे कत्रानेकसाधनविकस्पेषु युख्ये कतो निधिः सबोर्थो मवतीति॥४॥

भेयमगादित्युक्तवोर्वन्तारिपषमन्विहीति भादीमदी वा दृशमभिप्रजज्य यतः कृतथिदभेमयं बर्हि हरपि

भा° ह०--स्लीलिङ्घनिदेश्ासेयमगादित्यसिदे मन््निवृत्तिः मानवी हि पचः स्रधाृतेति लिङ्गादिति पुलिङ्ग ष्क निदेगाच्चासिदे मन्त्रनिवृत्तिः केचिदनिवृत्तिवाऽसिदे मन््- स्येत्याहुः जसिदाकृतेरपि मनुना ृतत्वान्मनुष्यदरतत्वादनमय- त्वाच्चेति अभ्नसाधनववास्स्वधाकृतेति स्वधामन्नं छवनादिना करोतीति कतुनिष्ठा मनुना इतेत्यसिद एव मुख्यत्वादिति पशौ नुजातिति योगेन भजापतता वतव इति द्रव्यगुणो हि लिङ्घम्‌ अतो लिष्खमद्रोऽसेदे अदितिः पाशान्‌ भ्रमुमोक्त इति मन्न पकस्मिन्पङ्पाशमोचने वहुवचनमनाहतं तद्र पाश्चानितिवत्‌ भकृत्ययोम्बयानुषपततेः उभों गमना्ों मन््ो ¦! यौ गम नाविति वचनादिति म्रेयमगादित्युक्त्वोवेन्तरिक्षमन्विक्षीति आचीमुदीचीं वा दिकषममिभव्रनतीति उभैन्तरिक्षमन्त्रस्यैव भवन नाथत्वमित्याशद्कन्याऽह उमौ गमना प्रतिगमने यौ गमना- विति प्रकृतिष्िस्वनिश्ात्‌ उक्स्वेति मन्त्रयोरसंधानार्थं पाठतो मन्त्रविच्छेदेऽपि एककायेत्वादुभयोः संश्िष्टमयोग- शद्भमयां विच्छिद्य मयोगाथमुक्त्वेति निर्दे्ः अतोऽन्यत्र. ककायाणां मन्त्राणां नानदकाधौतानमपि प्रशिषा गम्यते शाखापणलोचनयोक्तवेत्यस्य भयोजनान्तरभवेत्याह-- अस्माकं स्विति अस्माकं तु अथो यदेतदुक्तेति वाक्यशेषेण पुरस्तादे- वेभ्यो जुष्टमिति मन्त्रे पुरस्तादिति वचनादिगन्तराद्रिराहरणे मन््रस्यापाकषिशड्ययां मन्नपरयोगेणैद प्राचीत्वस्तपादनम्‌ उबै- न्तरेक्षमन्विह।ति प्रत्यायनाङ्कत्वादेति छवनोत्तरकारप्रतिनिव- तने विनियागातू ! एवमेव मारद्रानमतिश्च यतः कतेतिदिङ््‌- नियमो नास्ति ५॥ |

१६० द्पूणमासपरकाशः। [ स० आ० ६० सु०-

स० दी०-- प्रथम विह्‌रस्माचमुदचि। वा द्किममिमरत्रञ्य्‌ तता यतः कृतथिदिशो दभेमयं बहिराहरति यतो छभ्यते वाधाय- नस्त्वाई--आहवनीयादेवाग्रे त्रीन्वा चतुरो वा प्राचः भक्रमान्ध- क्रम्याथ तां दिशषमभिप्रवनेच्चत् वर्िर्ेत्स्यन्मन्यत इति मेयम- गादित्यपि गमनमन्त्र एव॒ तद्िद्धन्वात्‌ यौ गमनाबित्युत्तर- जानुबादाच्च किमथां तद्यक्तेत्यधिकोक्तिः उच्यते--मन््रस- माम्नाये हि द्वितीयो मन्त्रः प्रत्यागमनक्रमे पठितो गमनक्रमं कलपान्त्रकारेथ तावुभयत्र व्यवस्थया विकरपेन विनियुक्ता आचायेस्तरुभयोरुभयत्र समुच्चयं मन्यते तेन यत्न इतवाने- तत्मथममुक्तवा ततोऽनेन भरत्रजतीति अथवा यतः कृतश्च बर्हि राहरणेऽपि पुरस्ताद्वदिरासद्‌ इति मन्त्राथकशेन पुरस्तादाहरणगु णसिद्धिब्रह्मणे दिता अथो यदेतदुक्त्वा यतः कृत. अआऽऽहरति तत्पाच्या एव दिशो भवतीति तस्यवाथमनुकयत्या- चायः मेयमगादिष्युक्त्वा यतः कृतथाऽऽहरतीति चायं गन््रः स्ीखिद्खगदसिदे यमाने निवतेत इति केचित्‌ तद्‌- युक्तं त्प्णीमनङुत्प्यँ पमिति प्वेसिद योरभिग्रेतविशेषवच- नादवचनाचात्र विशेषस्य स्ीछिङ्गविरोधः, भिपणाभे- धानात्‌ यथोक्तं ब्राह्मण विद्या वै धिषणा विद्ययेवेनदच्छतीति यदपि पड्ुविधानबरद्धिषणाब्दो गुणदर्या पश्वेभिधायीप्यते तथवेष्यतापरसिदेऽपि तत्रासिदे वैङिङ्ग्यं दोषाय पिष- णातेन तस्योषचारात्‌ असिदाछृतितिवक्षया व्यत्ययन वा स्लिङ्खेपपततेः यदप्यस्या विश्नेषणं मनुना कृतेत्यादि तदप्य-

क,

विशिष्टमेबोभयोस्तस्मादनिषततिरुमयत्रापि मन्तस्य ५॥ दवाना पार्षतम दपास्पारषाति भा० वृ०--परिषविणं सवनाय परिग्रहचिहैः स्वीकारः सू> दौ०-परिषौति यावता पर्याप्तं ताचत्परिग्रहाति विष्णः स्तूप्सत्यकिमरतानामंक स्तम्बमत्सनति ७॥ भा वृ--अभिमेताः परिणीता; अच्छिन्नस्मोत्सगेवद्धयेदं

०११० देख०्२] ददपर्भ्ासभकाञ्ः।

[क (क

पदरूनापरिति लिङ्गमदिति पश्र भक्षणायं्वादस्छिम्यैव मन- सोत्सगं इदं परूना्िति

शनु° दी ०--तेषां छाव्यत्वेनागिपेतार्ना मध्ये रतस्य त्वेकदुत्सृजपि यथा ह्यते तथा बदिन्करोतीत्यथैः

एकं वा स्तस्वं परिपूयतं प्वंदापिध< आण्ठुर--एकम्म्दपरिषवणे सोत्छरगो नाभिपशैनमिदं देवामामिहि अददेहात्छरत्स्नस्य देकतायत्वात्‌ यथा--शृदपद्रित्यापरैये केवर इति ¦ यथाऽपारदास्याया५ संनयत इदमभेरित्यभिमशषेम्‌- प्नद्रततिः केचित्कुबेन्तीहयभिमश्चेनम्‌ इनिषोयुगपदषच्छेदात्छं देह इति हविदैयस्य युगपद्िभागाच्संदे्े भवाति अतस्तत्थ. रिहराय दुथमेवतानिदेश्विधानाद्‌ अतदेहायस्येदमभररित्य- स्येकपुरोर।से निहत्तिरसदेहत्‌ शह त्वसंदिर्धे क्रियत दृति बरिषि दु रस्तृष्टादन्यस्य छवनाथ॑स्य देवतायत्वेनासे दिग्धः

> (०

त्वेऽपि, इदं दवानापिति निर्दश्षिधानादषश्टाभत्वादेकस्वम्बपार-

पवणेऽपि, ददं देवानामिति निर्देषः कतम्य इति केचिद्‌ ॥' `

सून्दी---एकमूटभमयो दभसगूहः स्तम्बः तावत्सवं छनि

हु किचिदुत्सुनति, अन्ये त्गपरिषूता एव कयन्त इत्यथः ॥८।

अतिभष्टो गओं भाम इति वैकां दे तिस्लो बा नाडी-

रत्पजतदर्‌ इवान्त १।२बूतननिभ्भिमृद्यति | इद्‌ पशनामित्यतिसृष्टाच्‌ भाच्छ०--नादी ष्टिः शकाक्षा भा एकस्वम्बप्रिपबणे नोहस्यते पुनरुपन्यासः किमथे; उष्यते त< सवं दातीत्युक्त्वाऽतिसृष्टो गवां भाग इति बेकामिति बिकस्पेनोत्सनेनविधानादेकस्त- श्वेऽपि पाक्षिक्रोत्सनेनशङ्कुमयां पुनरपन्यासः अतिसृष्टो गवां शत्यादेरनेकस्तम्बेष्वन्यतरोत्समं मन्तरविकरपायेत्वाननक स्तम्दपरिषवणे पराष्धिः॥ ९॥

अतिशृष्टो सवां भाम इति वैकां दे तिशष वा बडी- रुस्सृमति

सूर्दी°--नाडी श्रक्रा॥ ९॥

१६२ दर्पणमासम्रकन्नः। [सम्भानदन सू

इदं देवानामिति परिषुतानक्भिमुशति इदं पशनामित्पति्टान्‌ १० सू °दी०--अनुत्सगेपकषेऽपि मय्येव परिषूतस्तम्बामिमश्नं बर्हिः- संस्कारत्वात्‌ १० देवस्य ता सवितुः प्रसवेऽभिनेोवांहुभ्यां पृष्णो हस्तां बरहिदपसदनमारम इति पिशासेषु दफौनारकते १० भाष्द०-- स्पष्टम्‌ १०॥ सूण्दी*~- वित्नाखाः प्रकाण्ठादृष्वेमागाः यत्तः शाकाः पृयभ्भ- वन्ति तेष्वारभत आछमते स्पृशतीति यावत्‌ १० देवबर्हिर्मा ताऽन्वङ्मा तिर्यगिति संयच्छति ११॥ भाष्०--संयच्छति गृह्णाति सव्यदस्तेन ११॥ सृ°दी°-- संयच्छति कबनादुगुणं सव्ययुष्टिना गृह्णाति ११ पव ते राध्याप्तमित्यसिद्मधिनिदधाति १२॥ भाज ०--पत्परपि दिनमिति लिष्घान्‌ परैण्यधिनिदधाति १२ सर्दी ०--प्चणि निदधाति यत्परुषि दिनं तदेवानामिति श्रुतेः पये ते राध्यासमिति मन्नवणोच १२॥ आच्छेत्ता ते मा रिषमिव्पाच्छत्ति संनखं मुरि लुनोति प्रस्तरः ॥१३॥ भागन्वुऽ--स्पषटम्‌ १३॥ आच्छेचा ते मा रिषिभिघ्याच्छिनत्ति॥ १४॥ सूर्दी°--गतः | १४॥ संनखं मुष्टिं दुनोति १५॥ सूश्वी०-- संनखं संगताङ्घुलयङ्गुष्टनखं तादत्पमाणमित्यर्थः छनोति नापि विकररणव्यस्ययः {५

अ० ११०२ ०४] दङ्पूर्गमासप्रकाञः।

प्रस्तरः १६ स्‌ °द्‌ा०--सोऽयं भरथमद्नो मुष्टिः भस्तरः समाख्यायते १६ कृल्मिमात्रोऽरलिनिः प्रदेश उगस्थि जान्वस्थि

"€

ग्दण्ड इति गा तिय॑कृप्रमाणानिं १७॥

भाग्वु०--कुरिमर्गोपएच्छो गोग्रासो वा अरत्निरन्तरस्थारयं प्रस्त. रस्य मध्यमस्थांरयमरतिनः स्थांस्यप्रमाणम्‌ द्रादशाङ्कखषि- स्तारः भ्रदेशः सामथ्यादिति तदथः प्रदेश इतिनिर्देशषसा भथ्यात्‌ उैस्थि उरोरस्थि जानोरस्थि जान्वस्थि सचो दष्डः खग्दण्ड इति एति तियंद्भम।णानि प्रस्तरस्थ।स्यस्य मघ्चु दापत्वस्य।॥ १७

इति लृतीया कण्डिका

~~~

स०्दौ०---कुदिमिगावाछ; अरतिनहेस्तस्य पत्रेभागः प्रादे्षः

भदेशिन्यङ्गश्ठयोरायामः चात्र सामथ्यौत्संनखवन्मण्डली-

छरृतः संनिवेशो गृह्यते अरत्नि भ्रदेश्च इति पठतां धिसज

सीयः प्रमादच्रषटः उरोरस्थि उवस्थ तियकूप्रमाणानि

स्थोख्यप्रमाणानि तानि संनखपरमाणेन विकखन्ते ॥१५७॥ इति त्तया कण्डिका

[1

पुथिव्याः संपृचः पार्ह॑त्यनपो निदधाति ॥३॥ भा० हृ०-अधो मुवि नाधोऽनवः, उपरिष्टानिदधाति भूमौ १। सू° दी०-- अनधोऽभूमौ १॥ | अयुजो मृष्ठीदद॑नोति तथा निधनानि ॥२॥ भा० हृ०-न युजोऽयुजः। विषमाणि निधनानि च। शनोति दुनाति छुनातीति ` वक्तव्य आकारभ्डान्दसः २॥ अयुजो मृष्ट हनो २॥ सू° दी ०--अयुज)ऽयुग्मान्‌ २॥

१६२

१६४ द्पगमासपरकाश्ः। [सन मा दन सु

तथा निधनानि ॥३॥ सृ° दी०--निधनाने युष रयस्तानि चायुल्चि भचु- न्तीत्य्थ; || तेदां प्रस्तसोऽयुमथं इस्येके

° ०-अगरलः प्रस्वरभेत्येफे समा मष्टना निनानि प्रस्वस्ण दविषमरत्वामिति तेषां प्रस्तरोऽुगथे इत्येक इत्यस्मयः ३॥

सृ° दी ०--तेर्षाबुष्टीनां निथनानां प्रस्तरेण चिना युग्मानां सत मस्तरोऽयुगर्थोऽयु्मावार्य; तु भरस्तररहितानामयुक्तव- भित्येके मन्यन्ते | तथा वयमिति भावः| स्ये तर युं मन्यध्वे | अत आह ४॥

पस्तरं यथाकारी ॥४॥

जा० ०--अस्यायं उच्यते यथाऽस्य काम दन्छ। तथा प्रयुङ्क्त इति कतुयैथाकरमित्वमध्वर्योः। इह चा परस्तं भयम मृ करोति विष्णोस्तूपोऽसीति खा पूुनेस्ाद्धमापुरस्वासस्तरं गहातीतीह वा छवनकाटे परिगष्ीतबदिषां पूवमामे प्रस्तर मम्‌ विप्णोस्तूपोऽसीति स्तरणक्षे वा वदः पु.स्यां| पुरस्तःस्रस्तरं गृह्णाति इयन्तं गृष्ठा्त ति श्रुतेः अन्ये त्वा भङृतिभ्योऽपि परिमाणेभ्योऽन्यत्परिमाणं छभ्यत्‌ इति समस्य सृत्वा परिपणम्‌ ।॥ ४॥)

मू° दी» --परस्तरेऽ्युगथत्वं पति याथाकामी यायाकाभ्यं सहबा पस्तरेणायुक्त्वमस्तु विना वा प्रस्तरेण सेरतरपक्षनि पैरणाय भभवामः बयुङ्कायुद्धामपुष्ीदलुनो सीति श्ुत्युथस्य विक्चयित्वा- {ति भावः| मारद्राजथाऽऽद-प्रस्तरो युम हत्येकेषापयुग दृस्ये- केषामिति ५॥ 1 =. * यद्न्यसषवेणाहुत्सजेनाच तत्सयाऽऽर्तते ५॥

भा० वृर रम्‌ ५॥

$ 8 ४५९ [१ सु० दी ०-- सवत्र सरेषु मुषषु दभौटम्मनाग्रावमे ६॥

म० ११०२ ख० ४] द््पूणमासवकाश्ः। १६९४५

पस्तरभेव मन्नेण दाति तृष्णीमितरदिति वाजसनेयकम्‌ ॥६॥

भा० वृर- प्रस्तर एव अन्तरेण दूयत एकस्तस्वपरिषवणेऽपि अपरि- गृहीता जपि मन्त्रेण लूयन्ते सगवता भारद्ानेनेदमुक्तम्‌- श्रे छेदनमन्नाः, दूने कवनमन्ताः, दुग्धे दोदनमन्त्राः, पिष्टे पेष- णमन्त्राः पयोक्तन्या इति अन्नाथेलुघ्ाः पदाथा निर्वन अतोऽत्रैव बहराहरणेऽसिद।दानादीनि निवसन्ते छिन ङेदना- भागदट्ाय॑सनाच्छेद नस्य तक्निवृत्तौ तत्संस्काराथ निवर्तन्त एष. रतो निधानाद्यः मन्त्रास्तु भयुञ्यन्ते एवं सर्ग

सू° दी --दृसरन्युष्टिनातग्‌ ।॥

>. ॥॥

स^ ठुः्वा देवबर्हिः शतवत्थ िरोहेत्याटषानिमृशति मा० बृ°-आलबवाः सच्डेदाः, छिन्नानि पृरानि ७॥ सू° दी ०-दुत्वोति हसवश्जन्दसः येषु काण्देष्वाटूना दभास््र

आङ्वाः

सहञ्चवल्शा परि वय, रुहेमेत्यात्मानम्‌ <

मा० वृर~जसिशृ्ाऽतीति प्रेष सू° दू ०-गत्‌ः।॥९॥ अदित्यै राक्ञाऽद्ीति जिधातु पश्चपातु वा शुल्वं करोति ९॥ भा० हृ<-अदिर्ये रास्नाऽसीति रऽ्ववयवाभिवानान्बन्क्रामृचिः | मतिनिषानन्यवायास्च ९॥

सू° दी०-धातुः संधिः छ्खमेकसरा रल्जुः यानि शुरुवानि समासं गच्छन्तीति लिङ्गात्‌ अत्राऽऽ३ भारद्ाजः-षाती घातो मन्जमाषवैयतीति तथा तस॒ एव बर्िषः श्खं करोतीति

चं || २०॥ क्ष क्न, क, [क्ष [कप

अयुपिता योनिरिति भ्रतिद्धाति १०॥

भाज बृर-स्पषटम्‌ | १०॥ सू° दी -अरतिदधाति संदधते ।॥ ११॥

१६६ दर्पू्णमासपरकाङ्गः। ( समभा० द्० सू, तस्मि्निधनानि संभुत्याटुतिता योनिरिपयुत्तेमे निष परसरमत्याधामेन्दाण्ये संनहनमिति संनद्यति ११॥

भा० वृ०--सुमंमूतेति चाऽऽकृत्तः मतिनिधनम्‌ अङुभितेत्यन्तस्य निधनस्योपरिष्टातस्पस्तरं निदधाति ११॥ सू° दी ०--निधनानामेरकस्य संभरणं त्वेतयेकवचनात्‌ १२ पुषा ते ग्रन्थि अश्नाविति ग्रन्थि करोति॥१२॥ भार इ०्--स्पष्टम्‌ १२॥ सृ° दी ° -गतः। १३१ सते मा स्थादिषि पुरस्तासत्यञचं ग्रन्थमुपशरहति पश्च(साञ्चं वा १३॥ भा० वृ०--प्रस्यश्चं ग्रनिथ परत्यक क्रियापरिसमाभिः। १२॥

अदिव्य राज्लाऽीलुदगथरं वितत्य सुधरूता वा संपरामीति

सू० दी <-शुखादधः पुरस्ताद्धागेन प्रस्यमयति, ग्रन्थिम्‌ पराखा पश्चाद्धागन १४

भापस्तवामश्िनो लामृषयः सप्त मामृजः बर्हिः सस्य रशिमिभिरुषरां केतुमा इति बर्हिरारमत इन्द्रस्य ला बाहुभ्यामुयच्छ इत्यु यच्छते बृहस्प- तेमु हरामीति शीषन्नधिनिषते १४॥ भाण्ड--आरमत आङमते सिरस्येव निधानम्‌ दर्भादि.- ग्यवधानेन १४॥

०दी ०--आरमते, आलभते शीर्षन्‌, रिरसि॥ १५॥

9५

इति चतु्धीं कण्डिका |

भर० ११०२ क्षेप दश्चेपूणमासपकान्चः। १६७

पेयमगाहूर्वन्तरिक्षमन्विहीति यो गमनौ ती प्रत्ययनी १॥ भाग्वृ°--व्याख्यातो सून्दी०--याभ्यामेताभ्यां पाग्गमनुक्तं प्रत्यागमनेऽपि द्वावपि तौ भदतः | तु क्रमादुसाराददटितीय एवेति भावः १॥ अदित्यास्त्वोपस्थे सादयामीत्यन्तर्वेदि परिधिदेशेऽनधः सादयति २॥ भाण्वृ०--अन्त्वेदि समीपे सः परिधिदेश्नो मध्यमस्य पिमे भदे निदधाति २॥ सू°दी°--अन्तर्वेदि सादयति कुत्र पदेशे परिधिदेशे समीपे सप्षमी चेयं मध्यमपरिधिस्थानस्मीप इति २॥ रिरेति देव॑गममित्यास्तन्नमभिमन््यते देवगमम- सीत्यनपो निदधाति यथा प्रगुपस्ादपेत्‌ भा०बृ०--यथा भ्रागुपसादयेदित्यस्यायेः--यथेपसादने क्रिय- माण रत्तरं बहिः प्राग्मवत्यपयत्नेनानधो निधानदेश्ात्‌ ३॥ सू <दी ०--यथोपसादनकारे प्राचीनमुपसादयितुं योग्यं भवति तथां निदधाति बर्हिपस्त्वाहरणेऽनुग्रहमाई बोधायनः-गाहृतं बा यज्ञषा करोतीति कात्यायनश्वाऽऽह--खातदूनच्छिनावहत- पिषटदुरदग्पेषु यजुष्कियासंमवादिति बर्हिरसि देवंगममित्यादे स्पष्टम्‌ या जाता ओषधयो देवेभ्यश्चियुगे पुरा ता पं राध्या परिस्तरमाहरत्‌ अपां मेध्य यक्ञेय* सदेव शिवमस्त मे आच्छेत्ता बोमा खि जीवानि शरदः शतम्‌ अपरिमितानां परिमिताः संनद्धे सुरताय कम्‌ एनौ मानि गां कतमच- नाहं पुनरुत्थाय बहुला भषन्ति परिस्तरणना-

१६८ द्रपरगमासपहन्ः। [तन भार द० सुर

मपिनिधान्पाच्छेदनी सन्नपि एथारिङ्घम्‌॥ ४॥

खा०्व०--प्रिस्तरणानापथिनिधानन्छेदनसनहनानि यथा ।लद्कपु करियन्ते मन््रान्त इत्युपदेश इति भयिनिधान्याच्छ्दनीति निर्देशक्रमादेव म"त्न्यवस्थासिद्धा परिभाषा पमन्नःन्तकृभक्त निपातस्यापवादतवेन यथारिङ्खवचनमतस्तद्ि ङ्भिध्रानपमये क्रियानुष्ठनमिति यथवा यथालिद्धनयवनषनुदादमात्रम्‌ मन्तरान्त्‌ एव क्रियाुष्टानमरन्तरेणापि खिङ्कदवनं यथारुङ्गः रिनियोगे सत्रषीति सूत्रकारेणातुक्तेऽपि पन््रसापर्थ्यन त्रान मो भवति ! यथा-अप्रये त्वाभ्प्रीपोषाभ्यापित्याह्‌ व्याव्रस्यै, अभिमशचने चैकदिपकं भवतीति इृदमप्नेरित्यप्ेयभित्याद्रभिभ शनं मन्त्रेण विक्रपते अग्नये त्वाऽ्ग्रीपामास्वामेति मन्तसपिध्या- दश्रीषोमाभ्यापित्यत्रापि स्ेत्यवुषद्धेणायगगतः | तद्दतापि सापथ्यतो भिनियोगसिदिययानिद्वनमनु गद्‌ अनो मन्त्ान्पेन कियादिष्रंनिपातः। चिद्कत्रिनियोनेऽपि छत्स्नष- न््रस्य करणत्वात्‌

सू°दौ°--यथासंरूयेनेव सिद्धे यथालिङ्खवचनं लिङ्गविनियोग- मासां ददेयितं रिस्पष्टा्यं या॥४॥

खादिरं पाठां वैकविग्शति- दारुमिध्मं करोति

मा० इ०-आभन्न दार सकशक्रखान्दारूणि साऽऽहरनिति व्यपटेश्चः दिति द्‌।रुशकरयोः पृथ्यपेशादेकपिरशतिदाररिष्पः खदिर पारश वा अतः पुनवेचनाद्रेमीतक हष्मे परिधयोऽपि पैभी- तका पएवेति परिधीनां पाटाक्षकाष्मैपरखादिरेति व्ननियमे सत्यपि खादिरं पाठश्च वेकमि<सतिदारमिष्ममिति परिभित हितस्येध्मस्य पुनवेक्तक्चनादिष्यवृक्ष; परिधीनामपि भनि, अतो बेमीतक्‌ इषे ब्राक्मणस्पत्यं तूषरमित्याद्धिव परिधरयोऽि रमी. तकाः अवमृथे निवसिरिति | एष्मेन सरैकर्विक्रतिससू्या निदेश्रादवमुय परिधिसंमरेऽपीस्मामावालिवनिः ) सपगमेपमा- भये एृषमेषीयादिष्षपि | ५॥

-अ०.११०२ ख०५] दरेपु्णमासभकाः|

सु° दी ०--दावैभिन्नं काष्टं सशकखान्दारूणि वेति दनात्‌ तराक्मणे

त्वेकर्चिश्षतिरिभ्मदारूणि भवन्तीति भह्कत्य पश्वदशनेध्पदारूण्यमि-

दधाते जौन्परिधौन्परिदधाति उर्व समिधावादधाति अनया-

जेभ्यः समिधमतिरिनष्टीस्येकविंशचत्या विभाय उक्तः तमि.

. दाना विवक्ष्यस्तत्र प्श्चदद्च सामिषेन्यो दशचेपृणेमासयोरित्या

दिना बिभामसिद्धिमुपजोन्यावशचिष्ठस्य षट्कस्य विभां दशयति

नेयः परषयः &॥ भा० ह०-- स्पष्टम्‌ 1 & सू दी°-तेषु रयः परिधनिाथाः परिधय इति समाख्याततात्‌।७॥ पटठरिकन्मिर्यखदरटुम्बराबत्वराह(तक¶कङ्ङ्-

तानांये वा यज्ञिया वृक्षाः ७॥ भा० वृ०--काषमयः श्रोपणं। स्त्रे षयदतिहस्वपणेः, ` विक- ङ्न्तः, गोपणेः आनिध्पवृक्षस्ययपे काष्मयादेः परिधिपुषदेशा- त्पााक्षादिभिष्रिकलपः 1 उक्ानामभावे यज्ञिया; ॥७॥ सू०° दौ०-- ते पलाशचादीनामवयचभरता आद्याः | तदभावेऽन्पस्यापि यक्घियस्य वक्षस्य 1 तत्र पलङ्ञखदिरयोः पुनरुपादानं ता परि- ध्यथऽपि यथा स्यातां नेतरेबाध्येयाताभिति रोहीतको चटव्रा- न्तरनातिः॥८॥ ` | आद्‌।;. शुष्का व्रा सत्वक्ष;ः < भा० व~र; डष्का देति मिधपरातिषेधः ।. त्रयो षाऽददराह्यः शुष्का वा नेकः स्ष्क इतराकद्रावितर आर््धोऽन्यै शुष्कां का त्वाग्भः सत्याः | सू०° दी ०-- आद्र: परिधयो भवन्ति शुष्क अपौष्यन्ते चेद्रङित त्वचो मवन्तीस्यथेः अथवेध्मस्यास्ीन्धताथेत्त्रादनिन्धचयत्वा- , स्परिधीनामाद्रषनुज्ञानाथमुभ यघचन्रः॥

स्थविष्ठो सध्यमोऽणीषान्दराघीयन्दक्षिणा-

` ध्यऽणिषठो हइसिष्ठ उसराध्यः ९॥

भाण्वृ --स्थनिषठः स्थूलतमो मध्यमः प्रिधिमेध्यमादेक्षिणस्ततु- ९२ शि

१६

१७० दर्धपुणेमासमकाङः। = { स= आ० द० सु०~ रणीयान््राधीयान्दीर्बतमो मध्यमादेव दक्षिणार्धे भवो दक्षिणाध्येः। अणिषटः पूवाभ्मं तनहिष्ठो हस्वतमथ पूर्भ्याम्‌ उत्तरां भव उत्तरार्ध्यः बाहुमाजाः परिषयः सम्या चेति भारद्राजम- तात्‌ तत्पक्ष सर्वे समायामाः अस्माकं तृत्तरपरिधिराह- चनीयायत्तनायामः इतरौ तस्मादकाङ्खलेन चतुरङ्गलेनाऽऽ यत ९॥

सू° दी०-अर्षश्ब्दोऽ्ापि स्थानवाची | दक्षिणा्भे भवो दक्षिणाध्येः मध्यमादणुतरे दीर्घतर तथा सवेतोऽणुतमो हस्वतमश- राध्यः आयामस्त्वथलक्षणः सषाम तत्र प्रदेश्चमात्राणी- ध्मकाष्ठानि बाहूमाक्ऋः परिधय इति तन्बान्तरकासाः १०

द्वे आधारसमिषावनूपाजसमिदेकर्विंशीति १०

आण्ड०--भथमस्येध्ममन्त्रस्यानृहो नि्टत्तिः काषटविददधो सष्ठदशनुब्रूयारशयस्येत्यादिसाभिपेनीत्रढौ काषवृदधिपकषेऽ्या रुयानवादादेकविक्षतिधा स्थितत्वादम्ेः संभरामीति कष्ट यिधानम्‌ अग्रदषेभ्योनिद्छायत यच्छरष्णो रूपं क्त्वेति दश नात्‌ यच्छृष्णो रूपं कृत्वा भावित्वं बनस्पतीनिति भासरूप- कथनव्रादादि ध्ेष्वेकविध्शतिधाऽवस्थितस्यशेरमिधानान कास रुयानिरेशः अत विकारो निवृत्तिः। आधारसमिधावा- यारा्थत्वाचदभावे निवृचिरित्रि अआधाराथत्वदापरारसमि- दरधपदेश्षस्तद माव आधाराभवे निवृत्तिः समिधोस्तेयाऽनूयाजः सपिदनूयाजाभावे निववेते। अणनायां द्र युगपल्क्षप्येते। द्रे आघा. रसमिधाविति द्विशब्द्‌ आधारसमित्संभरणे युगपत्संभरणा्थः अती घुगपदिध्म आघारसमिधाबुपादातम्‌। तथा तत्राऽऽप्रारस- मिधमाधायेत्येत्तदतैव सिद्ध एकसमिदाधान एकामाघारसमिध- माधायेत्येकामिति वचनं दयोः संमृतत्वादेकामनूयानसमिधमिति- वत्समिधमिति वचनस्य विवक्षत्वराद््रयोरप्यविरद्धपाधानं ` भषतीति तभिवृत्यथ भवति तस्याः संभूताया आहघनीये दार्मयाणीति स्वकरे भरक्षपः } इतरथोभयत्रापि संरूयाग्रहणमः- नथकं स्यात्‌। उपदेश एकामनूयाजसमिधमवरिष्येनिवदिैक की चामूयाजसमिसिप्तप्यवे १०

भर० ११०२ ख०६] द्दपु्णमासपरकादः।

सू०द।०--अथ द्र आपारायथ समच्छाब्दते भवतः तथकाऽन- याजाथां तस्यास्तु पारिशेष्यात्सवोन्ते विनियोगाच्चेकर्विंशरव- वादः इतिकरण एकावज्ञाताषेभागनिगमनाथे; व्रिभागोफए- यागघ्चानन्तरसूत्रे द९।येष्यतें ११

इतिं पञ्चमा कण्डक्रा ५॥

समृानामृपऽमूखानां वा द्ांणां पृवेव्‌- च्छुल्वं छतोद्गथ वितत्य ११ भान्वृ-समूरामूरनियमो मिश्रपतिषेधायेः एकसरः शुर इत्युपदेशः इविदशेनात्‌ यानि शुखानि समस्यन्त इत्य-

( +, ०१९

समस्तं शुखद्चन्दद२नाद(नयमा कब एकसरामाराते काच

^ (१.१

दरधानादाति सन्राडासन्धा फकसराभारातं ननयमपादन्यत्रा-

नियमः पूवेवदुदगग्रं वितत्य मन्न्ेण करणमुदगग्रस्येति मन्त्रेणादगग्रानेधानकरण पुत्रवदुदगग्र वितत्योति स॒ञान्वयः | अत- स्तृष्णीं गुर्बकरणम्‌ फेचिच्छुरबकरणमपि मन्त्ेणत्याहुः भुस्व करणात्पागेव पूत्रवदतिभरयोगादितरथा शुर कृत्वा. पूत्षद्धि- तत्येते भविष्यतीति ११॥

इति पञ्चमी कण्डिका ५॥ समूलानामृतेऽमृलानां बा दक्षाणां पुवव- च्छुल्वं छत्वोदगभरं वितत्य १२॥ सू°्दी०--समूखामूखव्रचन समूलप्ाप्त्यथम्‌ अन्यथा हिं यत्सन

तत्तितृणामिति श्ुतरमूटा एव गृहेरन्‌ पुथ्ैवदिति छता वित्‌-

त्यत्युमयत्राषे सबध्यतेऽवेद्रेषात्‌ १२॥

यल्छृष्णो सूपं छता प्राविशस्वं वनस्पतीन्‌ ततस्वामेकबिश्शतिधा सभरा घुभृता बरीन्प-

&

1९५चस्तस्ः शामधा यक्नायुरनुत्तचराम्‌ उपवेष

९७१

१७२ द्पु्णमासभकाशः } = [स० मा० द० सूर

मेक्षणं धृष्टि संभरामि सुरसभृताति शुल्व इध्मं संभरति

भा० बृ०--काम्यनेमिलिक्ानां तद्िकारत्वाय्कृष्णो रूपमित्यत्र भ्रकृताक्ह इति न्याय इति एकविध्शतिमनुन्रूयासतिष्टकरामस्य यो बहयाञ्यपरिमितमन्‌न्नयादित्यादिगुणकाम्यनमित्तकानां न~ मित्तिकतुस्यत्वात्समानविधान स्यादिति न्यायेन नित्यविकारत्वा- दत्कृष्णो रूपमित्यन्न दश्ेपूणेमासयोरप्यनूहः एकर्विंशतिषे- त्यस्येति न्यायः समवेताभिधानार्थोऽतः सप्तदशनुबरुयादरश्यस्ये- त्यादौ गणकाम्यनेमित्तिकरूपत्वामावात्‌ भरकृतावूहपरतिषेधाचिद- [त्िरेवानूह आपस्तसम्बस्य श्रता बहुयाल्यादीनां काम्यानां प्रपानाधिकारादिति गणमाजविकारत्वादन्‌ह; भ्रधानविकारत्वा- दिति केचित्पठन्ति तस्याथ प्रपानविकारादनृह्यो भवतिन गुणमात्रविकाराष्देति निटततिस्तु भथमस्येध्ममन््रस्य काषटविव्‌- द्धो काम्येष्वपि समवेताभिधानाद्वीहिमन्नस्य तसिमिन्त्सीदेत्यस्य यषेष्विव गुणिवृद्धो इषटान्तः तुष्णीं क्स मृन्मयं चात्ति द्‌

नादि काम्यविषां र्टन्त इतीडान्तपक्ष दयोमन्त्र यानिदत्तिः अनूयाजसमिद्भावादनूहो वा भरथमायाः सवेजाऽऽख्यानवादामि- धानादिति विकृतिष्वपि कणष्टहासविवबद्धाव तथादहि अभ्मिर्रबेभ्यो निखायत इृष्णो रूपं कृत्वा चनस्पर्वान्माविक्ष- दिति मासरूपकथाप्राप्तस्य यत्टरष्णो सूपमित्यस्यानुवादात्‌ त॒तस्त्वामेकपि ५रतिघा संभरामीति अग्नेरेव प्रङ़ातिस्यकामि शमि- काष्टावस्थितस्यानुपादानान्न सख्याविरिष्टकाष्टामिधानषरत्वपि- हः ननु पूवेमेबायमथं उक्तः भथमस्ये्ममन्त्रस्यानूहो निवृत्तिः काष्टविवृद्धावार्यानवादादिपि सत्यमुक्तमयमयां भाष्यकारस्याभिमेतः काम्यनेमित्तिकानां नित्यविकारत्वान्न भकृतावृह इति न्यायपक्षेऽपि प्रकृतां समवेताभिधायिताभावाल- यममन्छ्रस्यानह ' इति तस्मासठृतौ -समरेताभिधायिनामेव विटतावृदो नासम्रकेतामिधायिनास्‌ विकृतावूष्पक्षस्तु समबेतसं- ख्यापिगिष्टकाष्दरिणवाभ्ररेकविभ्सतिधा संभरणोपपत्तिः नाप्रेः स्वरूपेण कवि गतिधात्वपिति इष्टायसेमवेनादकस्पनाऽम्याय्येति

¢^ ©

प्र ११०२ख० ६] दरेपणेमासभकाञ्ः। १७२

>

जीन्पारेधीनिति द्वितीया यथाथमह्यते वेदतां पितयत्राद्‌। | उपवेषादोमीध्मामिषानानि गोणायोनि भ्रकृताथामिधानादिति इध्मसंभरणमन्त्र उपवेष मेक्षणं धृष्टिमेत्युपवेषस्यामिधानन्रयाने. दशचादुपवेषादीनीति पदमेदाभिप्रायेण बहुवचनम्‌ 1 ते शष्दा गोण्या च्येध्ममेव प्रतिपादयन्ति काष्सामान्येन तुपवेषस्ये ध्मान्तमावः पदृताथामिधानादिति गणत्वे हेतुः मन्नस्य धकृतेध्माभिधानपरत्वात्‌ अनुषटेयाथेपकाङ्का हि मन्त्राः अथलक्षण दध्मो वर्धंयानथादिति छिङ्खादिति पितुयज्ञे इविवेहुत्व वर्यस्त्वदशेनात्सवेत्राथटक्षण इध्पः। आघारमभति प्रज्वलित इध्मस्तत्कमणि सिवष्कृदन्तं हइवियावता स्थ।स्येन युक्तः शक्नोति दग्धुं तावता स्यारयेन युक्तो प्रदीतव्यो मारद्राजमतात्‌ द्विभमा- देश इध्म वैलिकेरिति पैर्किमेतेन दीर्धत्वलक्षणम्‌ पुवंमथल क्षणमिति स्थर्त्वे अन्यस्य त॒ अथंरक्षण इति दीैत्वमप्यथे- छक्षणमन्येषां मतेन भ्रादेश्ायामः। अनूयाजसमिध आघारसंमेदासागाहवनीयदेश्चपारेमितत्वाबगतेस्तं गणायत्वा शुर इध्मं यगपत्संभरति सवै तमिध्पं संभरतीति ॥. १॥ सु° दी ०--मन्त्रयोरेकर्मिशतिधा चौन्परिध।सितस्नः समिष इति दारुपरिधिसमित्संख्यावाचेनां शब्दानां विकृतिषु दाबोदेन्यूना- पिकमापेन वा परिषिसमिधाममावे वा रत्त्सख्यावश्चेन यथा- यर्थ भवत्य; भरतौ तु पञ्चदश ़टपादन्येषु साभिधनकस्पेषु पथमो मन्त्रो निवतेते लिङ्घविरोधादृहमतिषेषाच्च काम्यनमि- त्तिकानाँं नित्यथिकारत्वादूहं इति केचित्‌ वदयुक्तम्‌ तृष्णा कंसं मन्मयं चेति न्यायमद्रेनाद्‌ यज्गायुरनुसचरशब्दः. पुमान्‌ ल्ियेति कृतलिङ्ककशेषः परिधिसमिधामभिपायकः तेनाप- सदादौ परिभ्यमावेऽपि स्रमित्संस्यावशेन यथायमूह्यः उपवे. वादेस्त्वसमेतःमिधानिन एकविशतितिभागानन्तरभूतस्येध्मा्थ-

वादस्वात्सवबान्‌₹ः १॥

छष्णो स्पाखरेष्ो देव प्रचर सध्यासं वेषि स्न ह्यति पुरस्नासत्यथं अ्न्थिमुपगहति पश्चात .वा अनघो सिदधाति ॥. २.॥. ..

१७४ द्पूरणमासम्रत्रः = [ सन जर द° सून

भा० ह०--गताथः ।\२॥ सू° द्‌ °--व्याख्याताः॥ २॥ दध्पपरवश्वनामि निदधाति ३॥ भा० ह०--पुनरिष्यग्रहणादिध्ममव्र्नानि च्छदनानि तेषां निधा- नमू पदाथगणनायामन्तभवतीत्या चठुथात्कमणाऽभिसमीक्षतेति समाक्षणा्थप्‌ २॥ सू० दी ०--ष्पच्छेदनपरमवाः शकला इध्पमत्रश्नानि # सथा वेदिं विविहुः पृथिवीं खया यज्ञो जायते विश्व- दातिः अच्छिद्रं यक्ञमन्भपि पिद्रान्यया हेता संतनोव्यष॑माक्षानिति दर्भाणां वेदं करोति भा० ए०--य्गसंतानस्यायेवादत्वाद्िछतेरापे मन्त्रेण वेदकरण- मिति। वेदकरणमन्तर त्वया होता संतनोत्यपेमासानिति निर्द- शरस्य विढृतिष्वधमाससंतानाभावेऽपि यक्षमेच तत्सतनोत्योत्तर- स्मादधेमासादिति तुः संततस्तरणायवादपाप्रस्यामद्‌ तिस्थस्या = सुवादाद्धिकृताबपि मन्तरेण बेदकरणम्‌ किंच जात्येकत्वादशेपएण- मासस्थो योऽवमाससंतान उच्यते। जाल्येकत्वासकृ तिविढत्यी- वंकजातित्वलत्पदातैस्थानुवादोपपर्ति्विकतावपि

सू° दी०--दमोणां दर्भैः ४॥ वत्ज्ञु पशुकामस्य मूनकायमन्नायकामस्य चिवृच्छिरसं बरह्मवचसकामस्य

भा० ट०-- वत्सब्रः वत्सनानुतुरयः मृतकायंः मूतवार्कि- यते यन्न धान्यं निधीयते (मतमाषायां त्तणविक्रैषश्य ' आगो ` इति परिद्धः ) अथत्रा ( तन्योची पडी ) जिवृदे कशिराः | जिवच्छिराः। जीणि शिरसीति केचित्‌ कामामावेऽ- प्येत्ता एषाऽऽकृतयः अकाम्यस्यान्यस्याप्रिधानात्‌ ॥५॥

मू० दी ०--वत्सन्ेत्सजान्वाङृतिः मूतवत्कायो मृतक्रायेः मृतो धान्यावपनायं तुणपुञ्जसंनिकेश्चविशेषः अन्नादं भोज्यं भोज-

भ०१प०२ख०६] ` ददपुणेमासपरकाशः। ९७५

नशक्तिे त्रिवुच्छिरास्िगुणरिराः नित्यास्रेवाऽऽदरतिप्वमी कापः आहृत्यन्तरस्याजुपदेशात्‌ \ शुस्वत्पादेर परिवास्य पेदपरिवासतनानि निदधति ६॥ मा° बु*-केद्परिव।सनानि सबाण्येव बेदाग्राणीति मूलानां कार्या. न्तसमभवादनादरः सूण्दी ° --दुरबादन्धनङ्सवात्‌ परिवास्य च्छित्वा वेदपरिवास- नानि वेदा्राणि अन्तवैदि शाखायाः पलाशान्पसर्वाणि भरशात्य मृटतः शाखां पररिदस्योपवेषं करोव्युपपषोऽसि यज्ञाय त्वां परिवेषमधारयन्‌ इन्द्राय हविः छण्व- न्तः शिवः शग्मो भवासि इति ७॥ भा० ०-वदिं दत्वा भ्रक्षातनममावास्यायामन्तव॑दिविधनात्‌ पलाशान्यरपान्यवरेषयःति परिवासनं कुवंन्पणेदरक पातय- तीति परिषास्योपवेवं करोर्तति कियाद्रयम्‌ पौवर्येणै- केन परिवासनयतनेनोपवेषेण सहैव पणेवरकपातनं शसाखाया- मुपवेषातपृथकरणार्थं परिषासनं न॒ शकलाथेमतः भरमादादिना शकलखानुत्पदनेन पुनः प्रिवासनमनुनिष्पादिं तत्वात्‌ उपवेषार्था मन्त्रः उपवेषोऽसीति िङ्कात्‌ अतः पौणेमास्यामपि मन््ेण तदुपादानम्‌ इन्द्राय इषिः इृण्वन्त इृत्यनृह आरूपानवादात्‌ उपवेषाभिधानपरत्वादेवतासंवन्धिहविःकरणाभिधानपरत्वाभावा- दाख्यानघादः अतो महेनद्रयाजिनोऽपि महेद्रायेति \॥. सृ° दौ ०-अन्तर्वेदीति देशोपचारः | वेदो वेदिरिति वक्ष्यमाणपक्ना- भिपरायं वा भरश्ात्य भङ्क्त्वा मूतः परिषास्य तदेव परलयुप- वेषं करोति अद्कारपेषणा्थं काष्टमुपवेष इति समाख्यायते स॒ सांनाय्याथेमुत्पन्नः भ्रमुत्वात्पुरोडाश्स्याप्युपकरोति यस्तु संनयति तस्यान्यत उत्पाद्यः) उपवेषं परातदोहपात्राणीति लिङ्खाद्‌ सत्र इुपतेषवचनमसनयदर्थं संनयतः परातदोहपात्रा-

१७६ द्पर्णमासभरकाशः। [सर आ" सू०~

णीत्यनेनैव सिद्धत्वात्‌ मारद्रानशाऽऽद-बोध्माने कमोणि द्रव्य- युत्पादयेच्था पोणमास् ुपवेष इति वौधायनस्त्वाह -पौभ- मास्यामुपवेषकरण इति यादिति वीधायनो इयदिति श्ारीकिरेति मन्त्रे क्विद्द्राय हृविः कृण्न्त इति परछति- बादेनोपवेषः स्तूयते तस्मादविकारः

तवीयस्मे दिवो गायत्रिया सोम आभतः | सोम पीथाय संनपितं वकलमन्तर आरद इति पथिस- नशकलमादाय प्रज्ञातं निदधाति <

भा० इे०-सपष्टम्‌

सू° दी०-लिङ्गादादाने मन्त्रः | तूष्णी निधानम्‌ पण्शकला- भिधाय तिङ्मत्वात्‌ तुतीधस्यामितो दित्रि सोम आसीदिति पणाथवादसारिङ्खन्यात्‌ पणेवस्कः पविन्नं पर्णवरकयुत शुन्धतेति तद्विषयमन्तान्तररिङ्गाच्च। तेन शमीशकरे निवर्ते तथा चोत्तरसूते स्पष्ट भविष्यति

क, $

तिवृदपषमय पकनर रवा वसूनां पविचमसीति शाखाया शिथिकमवसनगि मुके मृलान्यगरेऽया- अरन्थ्‌ कृर{त।॥ ९॥

भा वरृ०-परित्रं प्रादेशमात्र | मन््रलिङ्खादिति चिवृत्पति् मादश्षमारम्‌ श्रिवृत्पलाक्षे दमे इयान्‌ मादेश्षसंमित इति मन्त्- लिङ्गत्‌ नवञुणत जिचत्स्ताच्रमिति लङ्न्द्न्नात्‌ दभव्को मन्तालङ्गादव पूरं ग्ूखानीतिं मूलोपरक्षितेभ्यस्तदममाम- स्तथाअऽ््राण अथवा नरिगुणमेव त्रिवृत्‌ | शरिग्रुणायां परर नाया नवृता युप परेवायेति त्रिवृच्छब्दुप्रयोगात्‌ दभ ईत्यक्रवेचने स्वजात्यभिमायम्‌ अब्रस्तनति रङ्कयति जिगृ्य-

प्र०११०२स०६] द्पू्णमासपरका्ं

खश इति विरूढणिङ्गाच्छमीशाखायां लोपो मन््रस्येति पएवि्रष्‌- खाञ्चयारमिधानपक्षे शमीशाखायां निषत्तिः कथं पदितनिशे- पगभूराप्रधानपराशानामिधानाभिधानाभ्यां प्त्तिर्नि्िवां

मन्त्रेस्यच्यत प्यास चरू दधान चखमातवदुमयप्राधान्यात्‌ ।'

तथा हरयत-इभा पभचद्‌मच दवाना हव्यञ्चाधनाविति।

आनेवु।च्तवा परतित्रामिधानारिति पलाशे दभ इति पटाश्स्य(- धिकररणत्मेन निदन्नात्पविनपरत्वान्मन््स्यानिवत्तिः चमीञ्चा-'

खामप्युभयार्पयागठुरयत्वेऽप्यत्न पवित्रस्य सम्कार इव्यथः।९॥ सू०द1०-- भरदजमात्र पवित्र प्रदश्षसामत इवे. मन््रल्ङ्खयत्‌। शखाया मूख द्मर्णां गूखन्यवसनव अग्र््राण। नतु तय; सह्‌ वभ्माते ९॥ कप

[जवुधयलाग दध दयान्यदेशसमितः यज्ञे पिन

१।तुंतम पया हव्य केरातु्भ ईमा प्राणापाना

यज्ञस्याङ्क(नि सर्वशः आप्याययन्तों संचरतां ` प।६बे हृष्यशधन्‌ ,इति क्रियमाणे यजमानोऽनु- ,

मन्यत १०॥ भा०द्‌०--क्रियमाणें च्रखायापमवसन्नमाने शिद्रस्पखाञ्च इति जिब- तमनमन््यते पवित्राभिपानपक्ष एमा भाणापानाप्रिति सश्चाख- स्यानुधन्नण क्षवदा १० सृन्दी०-- क्रियमाणे ग्यदिषञ्यमाने श्चाखां पवि्रं चोभे अप्य

0

नुमन्त्रयत इत्यथः ईम भणापानाविति लिङ्ात्‌ पटाश्चलि-,

छ्न््वान्मन्नः साम्थां निवतेते चाधिरेषवचनादनिवृत्तियक्ता पटाशचशन्देन चम्यमिधानानुपपत्तः |. भरकृतावृुहुमपिषेधाच तथा न्याय प्रदश्चेयष्यति तुष्ण। यवपयपिति १०

समृहन्त्यगन्यमारमुपदम्पस्यायतनान्यट कृवि

जमान्‌ः पतन्‌। ११॥

भा०व्र०--समूदन्तीति बहुवचनं 'चीदिते.यजमानः प्रन च्‌ भृष्त्त कमण्यध्वर्यो; सहायभूतं कऋलिजमभावाद्चलार्‌ (ऋषिन्‌.

९९

९४७७

५७८ दवीपर्ममासकावः। [सर जाग द० दु

्त्यपरेुधिथानाद्‌ ! सपसां चाञ्धप्रघ्र पएतरीति ठि पूष ति संभरति ऋत्विजो वयः ङ्‌ न्तीति यत्रि व्वावरणने घनमविन्चरेण तामत कमे कु+नमति ,नदज्ञादास्म- तपन ब्रह्मऽ धश्च ऋरम्देन होना करोतीति नियमादितरयो रमियमःच्चालंकरणभायतनानां यजमानः वुरुते माऽऽ्पनोः कुवते इत्थत्मनेपद्दशेनात्‌ केचिददपत्योरेब55- श्ममारदकरणमिच्छन्ति तन्न, आद्धीयातामि,ते दरेनाद।्सम पेतेत्वेऽप्याप्ानस्य ११॥ सू००--समूहन्ति संमृज.न्त सतरमग्न्यगारम्‌ अग्न्यायतनानिं धरिता छिप्पन्ति समोपफामिरद्धिः वहुव यनमध्वस्ाद्‌।नाम्‌- स्यतपभाप्त्ययंतर कुन एकेन कृते समू?" <न्येन पुनःकरणा- योगात्‌ यथा परिस्तृणीत व्रतं ृणुताग्रीमज्वलयन्तीत्वाद परिस्तरणदे; १४ अलं कुष।ते यजमानः पत्म १२॥

सृणी ०--एषेपप्रीनंकृत्य स्वयमप्यलकृ भवत इत्यथः | अन्ये त्वयमप्यग्न्यठंकारविधिरेति मनयन्पे तदयुक्तम्‌ -विहितस्य विधानायोगात्‌ ततोऽन्यस्यएगन्यरूकःरस्याभावाच्व यथा यक्ष्यति-परिसरमुश्नेना्ीनलं कु ^न्तीति तथा कत्रमिभा्रायोद(- स्मनेषदादरप्यवगच्छामः कतसस्छारोऽग॑नान्यसंस्कार . इति स्यान्पतम्‌-अभिहस्कारलेःप्यद्दारा काएणानुप्राहकसेन भिप्रायोपपत्तेरपपन्नमेत्राऽऽत्मनेपद्मिति तन्मन्दम्‌--तथा- विपिष्वःपे परगोचरेषु द्रन्यसंस्कारेषु परस्मै प्ददशेनादातसगोचः रेषु विपयेयद्ररनारच यथाऽग्रीनरं कुषन्नि पुरोड्षानखं कुर्‌ दारं भ्यं कुरीति सोन्महानमिमसषति त्रत्ित्वा न,भिदेशम- टिमुशमि यथालिद्धमङ्धानि समृद्ति पुनर्ये पनीताऽऽ- त्मानं द्र.भ्यापनित्यादि व्यक्तोक्तं चैतद्धारदामेन--यथा परि. मूरन्त्ग्पगाराभि उपदिम्पन्त्यायतनानि याषच्छ$रं साना- य्यद्मभ्य। गोमयेनानुरिप्ने मवतोऽखं कुवते मजमानः पमी चेति बे।धायनश्चऽऽद--स्नायादाञ्खीताभ्यञ्चीतेत्ि त्था- एवसथ्१ऽनो.पिकृत्य स्पृतं पेदीनहिना--अङकङनेऽभ्यक्तो

कनो +

शन्धुपष्थाण सेतत {२

प्र ११ छम ७] द्तेषुगेगरमकय + मवे सानिध्पकुमयो -पावच्छकैरगो मयेनानुठिति भ्वतः ॥-१३॥

भा० वृ०--नवत्वं कुम्भ्यो; _ पथमग्रयोग इति आधानप्रमुतें पात्राणां मरथमप्रनगदशेनायथेत्वाद्‌ तथा चाभ्रोत्रस्थारयादी-

नामपिहोत्रारम्मपयुक्ताना भद्नादेा परायायत्तद्‌रनाद्‌ भम्‌.

य,सुरेपनं तु सर्वत्र तेषां भतितन्त्रं संस्कार दति यावच्छकर

यावच्छफेरया इस्भ्या बुध्नपाखिय्ं कुष्टेन

इत्यापस्तम्बसूत्रमथमपश्ने धूतैभाष्यषटचौ द्वितीयः पटलः २.॥ सु दी ° --यावस्जीनं पा्रध(रणवचनान्वे इति. प्रथमभयोग- विषयमिति केचित्‌ यावच्छकेरं यावानंश उपरिष्टाच्छकंसमि-

रमिरञ्चितः कादैस तवतोऽदशादित्यियैः १३२ ` इति षष्ठीं कण्डिका. 1.६

[0

{1

हति. दितीयः पटलः॥

` अमावास्यायां यदहशचन््रमसतं नः पश्यन्ति तदह पिण्डपितज्ञं कृङपेऽपराहै

भा० वृ--यददेश्चन्द्रमस चः पतयन्त तक्वनाद्दृ्टचन्द्राया भुर दपराह इत चतुरं ःपिश्णेन पच्य एरस्ताच्चन्द्रःशने सत्युः रधुः पुपराहे पयसा तदपराह ए५ प्रयागः. यददश्न्द्रमसं पश्यन्तीति वचनात्पवसेधात्वात्यन्तचन्द्रदसेनः द्य कादारा्पप्ः रु 'एव मासि पितृभ्यः क्रियत ईपि लेङ्गाते तेङ्खगं

मृसेषेन. सुतरं ेणनायमिव्यथ; माक्ष पू, पितुभ्यः. पूवः क्रियत दृति ब्राह्मणस्यायथेः प्पुम्मासोरमावास्यायापस्तिमिः- क्ष, तस्मात्त गनोऽद्धराकस्प्रापगह्कः शय पिण्दाप्रतुत्रह् 4: -अतयतर्दरमिभयेऽपिं क्षयेः तददोरात्पवै + वस्ाणद्ध

ियते-पिण्डपितुःइवदुरस्यमेऽपि वृद्धौ श्सपौ राह एव खरनत्रस्यायं पिष्डततृपहस्य . दिषु

१४१

९८० दरपूणमासप्रकाक्ञः।! , [स ज० द० स~

मध्ये कथनमापयसथ्येऽहनि संधो वद्धक्रमेषु ` ---गान्न्पदारथेषु स्थाननियमायथेमतः भमादादिना कम्भ्य।रेपनान्ते कमेण्यक्रतेऽ- न्तारतं प्रायशित्तं भवति ॥.१॥

सू° दी ०-- पिण्डेयुक्तः पितृणां यज्ञः पिण्डपितृयज्ञः कयान्‌ तु दश्षरेषः। यथा वक्ष्यति--पितयज्ञः स्वकारत्रिधानादनङ्गः स्यादिति तन्मध्णोपदेशस्तु प्ते तत्कराटमध्यपातत्‌ | तंच यदहृशन्दरपसं पश्यन्ति पञ्चदश्यां प्रतिपदि वा तदहः कुरुते यदहस्तयो; सेपिस्तदहरित्यथेः तथा दृरयमान तुपोष्य श्बोमुने थनेत इति सत्याषाढः ` अधिवृक्षसूर्यवा पिण्डपितयज्ञेन चरन्ति ॥२॥

भा० इ०--अधपिवृक्षसूये यत्र वृक्षाणामयुपरयवोष्पा पृथिव्याम्‌ | पिण्डैः साध्यः पिष्ड तदन्न इति पिण्टभदानस्वापि दोमतुस्य नेऽञचेन तस्यापि भधानस््रात्‌ पण्डे; साध्य इति निवैचनम्‌ स्वेगाधः पिण्डपित्‌ इति मीमांसकाः

सूजकारपाप्स्तु पितभ्य एव तद्रज्ञं निक्रीय स्जमानः प्रत

चुत तयमागास्पानिष्कवणाथेतपरान्नित्य इति। अत एत्र पिष्ड- पितृयह्वेन यक्ष्य इत्युक्त्वा दविदुदसीति भाष्यकारेणोक्तम्‌ | फठनिर्दश्चः इतः। मीमांसकपक्षे पिप्डपिततयज्ञानारम्भे दोपः। आरब्धस्य विच्छेद एवं पायश्चित्तम्‌। अआ।रम्भप्रमति प्राचीना- वीती, अन्यत्र वचनादिति अध्वयेरपर्वतीत्याद्िविचनामपे माचानावीतीं विदुदासि दर्विह्ेमेषित्युपदेक्षः ` यक्ष्यमाण वेषटषा वेति चचनात्‌। नाऽऽदव्यायपभरणयनमथीमावायदा भरति- पद्यपराहे क्रियते चरन्तीति बहुवचनं पर्या सदाधिकाराथम्‌।

भे

= = ०० =

अथातः; कतथेपुरुपाथयोागज्ञासेत्यारब्यचतुर्थ लक्षणे कतभ- युक्तत्वाभावा्पण्डपितृय्ञस्य स्वतन्त्कालमिधानातपुरषायत्वभेते साधित भगवता जामानना ^ पितृयन्गः स्वक्ालत्वादनङ्ग स्यात्‌ ˆ” ४। १९ इत्यादिना तस्माद्विश्वनिन्न्यायेन स्वगेकल्पनौचिर्यमिति न्यायतः सिद्धमेव माप्य "निबन्धः यौविभूवातमेत्रान्रामाण्डारः

4

भ० १८० ल० ७] ` दैपूणमासमकाश्चः। १८१

सामान्यतः सहाधिकारे सिद्धे पुनवेचनमनारम्पुकायामपरथ्य करणं भवतीति २॥ सू० 2।०--नवधाषढतस्याह्नः सप्तमा भागाऽपराह्ः तथा देवस्य ,

सवितुः रातरित्यनुवाके विवेचनात्‌। पृथिवी मुक्त्वा दृक्षाण.स॒प- यव यस्मिन्काले सूयरःमयो निविशन्ते सोऽधिदक्षसूयंः कालः चरन्तीति बहुवचने पल्यपेक्षया तत्र॒ यद्‌।पवसथ्येऽहनिं चरन्ति तदाऽन्वाहित एवाभ्रौ भयोगः। अन्यथा दक्षिणा योनित उत्पादयेन्नाऽऽह्वनीयमथ) भावात्‌ विच्युदसीत्यपा- मुपस्पश्चनं द्‌ विंहोमत्वात्‌ पितयज्ञवत्सवेधमाः पाचीनाव्रीतादयः समेत वचनात्तु विपथयः २॥ अपां मेध्यं यज्ञियमिति समृटं सख्दाच्छिन्न वर्हिराहरति सछ्दाच्छिन्नानि तृणान्युपमुलं दिनानि भा० इ०्-अषां मेध्यं य्गियभित्याच्छ्दनङिङ्खादित्याहरतिनाऽन्व- येऽप्याच्छन्ता बो भा ` रिषभ्ति छिङ्काद्‌ाच्छेदने' मन्त्रो नाऽऽ दरण ३॥ ` करः ` अपा मध्य यज्ञषासषातव धय (सरूद्ाच्छन बाह रहहिरात ॥२॥ सू० दी ०-सद्देकव्यापारेण यावदेवाऽऽच्छिन्नं ताबदेवाऽऽहरति समं च। तत्र च्छेदन मन्नस्त्िङ्गस्वादन्यत्रापि च्छेदने इषु विनियोगत्वास्च'॥

सरूदाच्छन्नानं कवा त॒णान्युपम्‌र दनान ४॥

सू° दी ०-अथवा गूलादूध्वे देनान्यवखण्डितानि सलृदाच्छन्नान्येष्‌ दभेतणान्याहरति। भादन्यान्यपि यज्ञियानि तणान।त्येके ॥४॥

दृक्षिणाप्रागमेदषरक्षिणमभं परिस्तीयं दक्षिणतः. +) [नश्‌ ककु

पश्चाद्वा. दभान्सन्स्तीयं दक्षिणाभराञ्स्येकेकशः

पिण्डपितुयज्ञपा्ाणि प्रयुनक्ति स्फ्यं मेक्षणं छष्माः

६९१ दुर्पूर्णमासमङना्रः [तन भान दन स्‌०--

जिनमटवलं मुषं शषमाज्यस्थास = चरुस्थाटी येन चान्येनार्थी ्रवत्ति ४॥ भाग व०-दत्षणाप्रागग्राः कणाग्रा उपचारोऽपिं दाक्षणापत्रग रप दल्षिणापवगोगि पिच्याणीति वचन।त्‌। अपिदनन्दासक्तम्यं | परिस्तरणादि ¡| अय मवतात्यपस्तरमामपारणाय एत मन्म वे ।नवपणा्यन्रू | वृकरान्मक्रणस्यतण्डूल(सषानाथवज्िः

चा तरप्वाञ्जनाभ्यज्ञनपान्राण्यप्यसाद्स्त ४॥

सू° दी ०-पशास्पुरस्ताच दक्षिणैः पराग्ैरिरेररित्ययः दक्षिणा-

माञ्चीति कोणदिगपवमवादः येन चान्येनार्थी भयोजनवान्भ- ¢ वत्ति तदपि भरयुनक्ति यथोपस्तरणार्था द्षीं निवोपरा्थं मृन्पयं

पा करिपुयपरेणादीनि ॥५॥ दक्षिणतः धरागीषं प्रीहिमच्छकटमषस्थितं भवत्यध्व- युरुपवीती स्थाटीमेकपदित्ेणान्तर्षाय तया दक्षि. णतः शकटदधिनिर्वपल्युत्तरतो वा तां पुरयिला निमर्द म॒न्पपे निवपति पितृक गे जष्टं निर्व परामीति तृष्णा वाऽपरेणान्वाहायंपचनं प्रत्थगद्यीवे रष्णाजिन उदके प्रतिष्ठिते दक्षिणापाषी ति- तिष्ठन्ती पल्यवहेनति परापावमपिमेकम्‌ ५॥ भा००--दक्षिणपमाचीति कोणदेरषारः परस्याशरेति दश्षिणाभाकचीं तिष्ठन्ती पलन्यवहृन्तीति कोणदे द्युता पर्या अपि क्रिया- मात्रस्यानाहिताभेरप्यध्वयुरध्वयुग्रहणादिति। यजमानोऽत ऊष. भित्युत्तरतर नियमत्पवत्राध्वयेकतेक्षत्वस्य पापल दनाहिताग्न्य्थ- ध्वेयुग्रहणम्‌ सलपानरचन्द्‌ स्यारताग्ना भतिद्धलाद्नाददता- रैः पिण्डपितुर्ञे सवयकतेस्वमपा्ध्वयुमिधिः परापादं पएरा- पूय प्रापुयाचिवेकमरिविच्यात्रिविच्य दक्षिणतः पागीप जीहिमच्छकटमवस्थितं भरति॥६॥ सु °द्‌०--गतः ६॥

2

११०२ र० ७] ददीवुर्णमासमकाशचः |

अध्वयुरुपवीती स्थाटीमेकपवित्रिणान्तरधाय तया दक्षिणतः शक्टादधिान्‌तपल्युत्तरता वा ७॥ सू °दी०---उपवीती भून्वा दक्षिणतः शकटस्य दक्षिणधाद्राऽथ करिमधित्पात्े निवपति भकटान्नष्ृष्य वपतीति व्रीहीन्‌ भाचीनादीव्येष वा रनुत्तरतः। अध्वयवचनं विस्पष्टम्‌ अनादिता्नरप्यध्वयुकमेकत्वासदेहार्थ वा ता पराय्रला वमा < सू°दो०--तां स्थालीं पुरयित्वापरि गतान्त्री् न्मे स्थाटीशुखं समी करोतीत्यशथः मुम्भये निवपति पितुयो वे जुद्ठं नि्वपामीतिः तुष्‌ वा॥ सूण्दी०--ततेो मृन्मये पत्रे निर्बपति॥९॥ अप्रेणःन्पहाग॑पचनं पत्यगुद््रीवे रऊष्णाजिन उदूखल भणिष्ठिते दक्षिणाभाची तिष्ठन्ती पल्य- वहन्ति प्रापावमविवेकम्‌ १० सुऽदी ०--तिष्न्त्येष पल्यवष्न्ति नाऽऽसीना परापावं परापूय परापूय अभिवेकमविवि्याविविच्य दर्पेण तुषभो परापवनम्‌ + सतुषवरितुषाणां पृथक्करणं विवेकः १० सरुत्फट।. करति सक्षणा जीवतण्डुट९ श्रपयति ॥६॥ भ०्वृ ०--सपष्टाथः. | ६.॥ सरकृत्फट।. करा ११॥

सूरा ०~-फरीक्रणं नाम कणापाकरणायस्तण्डुलावघातिः तर्मापि पत्नी. सत्करोति सडृत्तानेप्या्वहत्याप्रा्न पुनरूपादहन्या- देत्यर्थः; | ११॥

१८३

१८४ दशेपूणमालधरकाञ्चः। [सम भा० सू

दक्षिणाभी जौवतण्डुल भपपति १२ सूरदी०--यथा, ईपत्तण्डुला जीवन्ति तपा श्रपयत्यध्वरयुः अपहता अपुर रक्षा शपे पिशाचा बेदिपद्‌ इत्यन्तरा गहपत्यान्वाहायैप नो दक्षिगपूरेण वाऽन्याहू।य- पचनं दक्षिणापरा वीमिकस्फयां प्राचीं वेदिमृदधत्य शुन्धन्तां पितर इव द्वरोक्ष्याऽऽन्तु पितरो मनो जवस इत्यक्निमन्प सषृदाच्छिननं वर्दिहिणामृह स्थानं तस्ता भरानयहषर्‌ भस्िन्धीदन्तु मे पितरः सोम्धाः पितामहाः परपितामहाषानुपैः सेते सषदाच्छनेन बर्हिषा पद९ स्तुमाति॥ ७॥ भा०वृ०--जीवत्पितुरपि वेदिरपिण्डाथत्वाद्धव्िरासादनार्थत्वान्न

करिप्वादौनि विहितानि तेपां स्वातन्त्येण पदार्थतया विधानं पिण्डभोक्तृपि्यतत्‌ यथामागसेैनान्भीणातीति निरदशात्‌ जीवतिपतुस्तु पण्डिमावात्कशिप्वादीनि भवन्ति ७॥

इति सक्चमी कण्डिका ७॥

कण नयन

सू०दी °--एकस्फयक़ता ठेसेकरफया सा वेदिर्भवति तां पराचीम-

परावृत्तामुदधत्य सकृदेबोिसेदिस्यथैः अवाचीनेन करेणोक्षण- मवोक्षणम्‌ १३

इति सप्तमीं कण्डिका | उतपूतेन नवनीतेनानुत्पोन वा सर्पिषा स्थाटी- पाकमतिषा्पकस्क्यायां भेक्षणमासाय स्थारी-

प्रण ११०६००८] दर्पूणमासप्काशः। १८५

पाकमासादयति दक्षिणतः कशिप्पबहणमाञनन-

स्यञजनमुदकुम्मियेकेकश आसादयति मा०वृ ०--उदकायेः कुम्भ उदकुम्भः प्रणीताकत्‌ सु°्दी०-नवनीतक्रस्पे हबिरपस्तरणाभिघारणे अपि तेनेष भवत इत्येके एतानि वयामिव सादयति। दक्षिणतः स्थाखपाकस्य। कशिपु शयनीयमुपवईैणदुपधदनम्‌ अध्वर्युरुपवीती दक्षिणं जान्वाच्य मेक्षण उपस्तीयं तेनावदायार्भिषापि समाय पतप स्वधानम इति दक्षिणो जहति ॥२॥ मा ०वृ०--अध्वयुरध्वरस्य नेता कथं स्यादिति पुनरध्वयुंपवीती दक्षिणं जान्वाच्येति अध्वयुग्रहणं दशथौध्वयुरेवात्रापि यथा स्यादिति देवदूत ऋतविकूपक्षेऽपि दज॑द्िष्मयोगेऽपि नमस्कारः भरदानाथंक इति अतः स्वाहाकारो निवतेते नमस्कारो हि पित्‌- णामिति छिङ्खगत्‌ २॥ सु°दी°--अध्वयुवचनं पूववत्‌ उपवीतीति प्राचोनाव।तापतरादः

दक्षिणं जान्वाच्येति दविहयेमत्वादेव सिद्धस्य वचनमनास्य चेति विकल्पनिवच्यथम्‌। आच्य संकोच्य भूमं निपास्येत्यपरम्‌ मक्ष

© = (५

णेनावदाय तेनव स्वाहाकारान्तमन्त्रजुह।।ते च(दनत्वात्‌ अग्नय

=

यवाहूनाय स्वधा स्वादात्‌ रङ्ग बधायनयच स्बहक्रा रान्तानामेव पाठाच्च ॥२॥

यमायाङ्गिरस्वते पितिमतं खधा नम इति दिती-

यामू अग्नये कव्यव।हनाय स्वधा नम इति तृर्ती-

याम्‌ ये भक्षणे तण्डुलस्तान्हुला तृष्णीं मेक्षण-

मादधाति ३॥

भा०्व०~--यमायाप्य॒पस्तरणाभिधारणे द्वितीयामिति निदेशात्‌ यथा गो्ितीयेनायं इत्यक्त नाजो बध्यते भरेव वध्यते तथाऽ २४

1

१८६ द्रमेदल्छदः। [स जार द° सू

न्राप्रि | कदयदाहनस्य ते भवतः रेपप्रतिपत्तित्वादृभयन्नषा- त्कव्यवाहनस्येति ये मेक्षणे तण्डुला इस्युभयक्षषं मेक्षणे निधाय कच्यवाष्ूनहोपः उपस्तरणाभिघारणवरजं रेपपरतिपत्ति- स्वाच्छषामावे निष्टत्तिरपि मेक्षणाधानं वाग्यत्तनव मन्त्रानुपदे-

(५५

ग्राव्रव पन्त्रानटृत्ता तरष्णब्रहण खाक्िक्वाङ्चवृत्यथम्‌ | २॥

कि [कषे

यपायाङ्किरस्वते पितमते स्वधानम इति द्विती याम्‌ अघ्रये कव्यवाहनाय सपा नम इति तुतीयाम्‌ ¢

क, (५ 0

सूद ०- आहूति जुहोतीति रेपः ४१

ये मेक्षणे तण्डुलास्तान्हुतवा तूर्ण मेक्षणमादषाति ॥५॥ म्‌<दी०--ये मेक्षणे पूत्राहुस्योः संश्िष्टास्तण्डुका जीवतण्डटत्वादरो दलस्य तथ। व्यपदेशः तनेव तुत्तीयामाहतिमग्नये कव्यब् नाय हत्वा मेक्षणमप्रा तूष्णीं प्रहरतीत्यथः सैष शमितम्यं ये मृक्मण इत्यादिना चतुथ्येप्पाहूतिसतुष्णीकोच्यत इति तिच आहतीरिति श्वेः। वाच्यं सन्तु तास्तिक्तः भधाना; स्ति कद्धपा चतुर्थी भव्रिष्यतीति तृततीयस्या एवाऽऽतेस्तद् त्वात्‌ यथ।ऽ्चि कव्यवाहनं यजतीति रकुत्याऽऽह ब्राह्मणमयो यथाऽ स्वषठकृतं यजति ताहगेव तदिति निगदन्पाख्यातम- तद्धिरण्यकेशिनेति द्रष्टम्‌

यमाय उहोतीसेके भा°्वृ---स्पषटम्‌ ४॥ सू्दी--गतः अपयन्तह्ुतः ।पतृदपा भे सपाणि प्रतिमृच्याऽऽचरन्ि। प्रपुरो निपुरो पे ¶रन्त्याभिषटह्ठेकायणदाययस्माद्‌

भ० ११०३ ख्०८] द्श्पूणेमासपरकाशः।

ये देवाः पितरोये मानुषा गर्भ मच्ररुतये परास्ताः य॒ उद्धता उत ये निखाताध्ते सम्यञ्च इह मादयन्तामू्‌।ये पाणि प्रतिमु्माना असुराः सन्तः स्वधया चरन्ति परापुरो निपुरो ये भरन्त्य- अिष्टाह्ठाकाव्णुदात्यस्माते्‌ ये ज्ञ(तीनां प्रतिपा पित्न्माययाऽमुराः मदिष्ठाः परापुरो निपुरो ये भरन्त्यमे तानरमाखणदस्व ठोकादिति दक्षिणाभिर कोल्मुकं धृपयद्धरति ५॥ `

भा०वृ ०--एकोरमुकसखषटमन्यरेकवचनादेकत्वसिद्धावेफशब्द ग्रहणा- चावकमसमात्ति धारणम | अवाइ्हग्यानि सुरभीणि कृत्वेति लेङ्खात्‌ पिण्डदानास्पु+ नाशे मन्त्रेण पुनदरणं सम॑प्रायधिचं चाऽऽहवनायें एतन्न जीवतिपतुः अथवोस्मुकधारणान्त एव दामः। अस्मिन्पक्ष, अवाड्ढव्यानति होमसमवेताभिधानम्‌ | अत्र पुनहरणय्‌ 1 अस्माक तु ये ज्ञातीनां म्तिरूपःः पितरन्माययाऽ सुराः भरविष्टाः परापुरो निपुरो यें भरन्त्यश्ने तानस्मात्मणदस्व खाकादिति मन््रिद्खात्‌ ज्ञातिभ्यः पिण्डान्दास्यामीति ज्ञाति- रूपण पिण्डदिष्वेसुरग्रणोद्‌ नमथेयते अ्चिमित्यभेः पिण्डदाना- यत्वमेव | सू°दी०--एकमुद्युकमेकोरमुकम्‌ धूपायद्धूमायमानम्‌ दक्षिणपूर्वमवान्तरदेशं सङूस्स्फयमोद्धिख्योदः रतामवर इत्य द्धिरवेक्ष्यीषद्धिखितान्तं निदशाति ६॥ भाग्ट०--स्पष्टम्‌ \ सु ग्दी०--अवान्तरदेश्षः कोणदिक्‌ < यजमानोऽत ऊर्वं प्राचीनावीपी कर्माणि करोति माजंयन्तां मम पितरो माजयन्तां मम पितामहा माजेयन्तां मम्‌ भपितामहा इत्यूकस्फयायां जीनु-

१८८ दकशपूगेवासमका्चः। [सम आन दर सृ०्~

दकाज्जलीलिषपति प्रसव्यं वा तिः प्रिषिश्चति जीनदपाचान्वाजतमनेयिनः समामनन्ति सव्यं जान्वाच्यावाचीनपाणिः शशादन वरहिषि दक्षिणापवगांन्‌ पिण्डान्ददासमेतत्ते ततासो ये त्वामनिविसयेपेः भतिमन्तरं तुष्णीं चतुथं छता- छतः प्रपिततामहप्रभतान्वा भाज्ट०-यजमानोऽत उः्वेमिति सूत्रपमृति भ्रपितापहयभनीन्वेति

सूत्रस्य गतोऽथेः अत उध्वं प्राचीनावीती यजमानः पराची- नावीतिवचनं श्रातभायश्ित्ताथेमिति प्राचीनावीतिना परसय्यपिति परिभाषासिद्धेऽपि भ्राचीनावीतीप्पुनवेचनं तदभ्रेे यजुर्भे षप्रायथित्ताथम्‌ सा परिभाषा श्रतस्मातेसाधारणेतद्‌ शेपे सबै. भायश्चित्तमेव स्यादिति पुनरुपदेश एतदन्तं जीव्रपितुरिति | होमाककरृतरा विरमेदिव्येतद्धोमाङ्गमृतमेक्षणाधानान्तं कतेन्यप्‌ | ना- स्माल्माणगेत्येतदशेयितुं जीव्पितेत्याद्पक्षमाद्कष्य व्याच नी- वन्तः पितर इति विग्रहाजीवपितामदय) जीचपरपितामहोऽपि हेमा- न्तम्‌ मनुष्याः पितररोऽनुप्रपिपते त्रिनिदधातरीति यजमानपितपिता- मदमपितामहानां पिण्डनिधानाप्यण्डत्रयनियानात्मकस्यैकथास्र यत्वास्नरयाणामन्यतमे जीवति पिण्डत्रयनिधानानपपन्तेरोमान्त- मेव परपितामदपभतीनपि दक्षिणापवर्गाज्ञरयः पपितामहम- भृति दक्षिणापरवगास्तच् ` भपितामहादुर््व चरयाणां पिण्डदानम्‌

९५

भभृतोनिति द्वितीया तत्सेबन्धपिष्डदानाभिभरायेण अथवा

(क)

त्रिषु पिण्डेषु मरपितामदहमभृतीन्वाऽऽचष्ट इति

यजमानोऽत उध्वं पाचीनावीती कमांणि करोति ९॥

सू°दा०~अतः परं यजमानः कतां भवति माचीनावीती ! अत्‌ एव वचनादितः पू्मुपवीत्येव भवति ९.॥

, मार्थयन्तां मम पितरो मार्जयन्तां मम पितामहा मार्जपर्ता मम प्रपिता-

प्र० ११०३ ख०९ः}) दशपु्णमासभकादयः। १८९

महा इत्पकस्पयायां चीनुरकाजटी-

निनयति १०॥ सू०दी --उदकपूर्णोऽञ्जखिरूदकाञ्जलिः ताश्रीवुदकाज्ञरीन्बे्ा-

मासिश्वति १० भ्रस्व्यवा जिः प्रिषिश्चति॥ ११॥ सृण्दी ०-तैरेवाञ्जकिभिः परिषिश्चति परितः सिश्वत्येकर्फयाम्‌॥ ११ चीनुदपात्रान्वाजरनेधिनः समामनन्ति १२

सू° दौ ०-अञ्जङिस्थाने पात्रमेव भवति समानमन्यत्‌ १२॥

>)

इत्यष्टमी कण्डिका ।॥ <

सव्यं जान्धाच्यावाचीनपाणिः सरूदाच्छिने बहिषि दृक्षिणापवगांनिण्डान्डदावस्येतत्ते ततां ये

तवामन्वित्येते; भतिमन्वम्‌ १॥ सू° दी ° -मन््ेष्वदसां स्थाने पित्रादिनामानि सेबुद्धया श्ाति॥१॥ तुष्णीं चतुथम्‌ २॥ सू° दी ०- तस्याञ्ञछिरपि तूष्णीं मवति २॥ छऊतारतः सू° दी०--चतुधैः पिण्डः कचिच्छाखायां विदितः कविच्वाबि- हितो बेकल्पिक इति यावत्‌ परमितामहपभुतीन्धा दी०---प्िण्डान्ददातीत्यन्वयः प्रदानेषु प्रपितामहः प्रभृतिराः दिरयेषां ते भरपितामहममृतयः भपितामहशब्देन त्प्डल- क्षणा ते मन्क्रमभातिरोभ्येन दक्षिणापवगां एव भवन्ति पिषण्डशेपत्वादञ्जलयोऽपि त्ममृतय एव स्युः ४॥

१९० दशंूणमासपकासः। [ स० आ० द० सु

नानामगृक्छीतं मृच्छति यरि बन्धू वियात्छधा पितष्यः पृथिवीषद्धय इति प्रथमं पिण्डं दयात्‌ स्वधा पितुभ्योऽन्तरिक्षसद्धव इति दितीयम्‌ स्वधा पितण्यो दिविषद्धय इति तूर्तयम्‌ यदि दिपिता स्यदिफेकस्मिन्िण्डे दवो द्वावुपलक्षयेत्‌ <

"भा० वृ०-- रत ततौ देवदत्तयज्ञदत्तौ ये युबामनु एवं पिता- महमपितामहावपीति पिण्डदानमन्नमरसङ्खनापकृष्य द्विषितुर्प- छक्षणप्कार उपदिश्यते नानामण्रदयीतं गच्छतीति पित्रादिना- मग्रहणरदितपिण्डदानि तत्ििण्डदानं पितृन्न मामातीति

नानामगरह्‌।तं गच्छि ५॥

सू° दी०-नामगरदीतं नामग्रहणं तद्रदितमनामगदीतं तदान देयं

पिण्डादि पितृन्न भरामोति तस्मादहं ग्रद्ं नामेति ५॥ यदि बन्ध्‌ वियात्स्वधा पितृभ्यः पृथिवीषद्धय : इति प्रथमं पिण्डं दयातस्वधा सितुक्योऽन्तरिक्ष. सद्धय इति दिते।यम्‌ स्वधा पितृभ्यो दिविषद्ध्य इति तुगीयम्‌ सू° दी०--बन्धुनामरशब्दौ प्रथायै अथवा बन्धू नामतोन जानीयादित्यथः

यदि दिपिता स्यारेकेकस्मिन्पिण्ड दै। दावुपलक्षयेत्‌ ५॥ सू° ०--पितृकषब्देनात्र पितृपितामहषपितामहानां याणां प्रह णमू तेष्वन्यततमो दवौ यस्य प्ेतनदेः द्विपिता कत एतद। रएकैकंसन्पिष्डे द्वौ दवाविति वीप्सावचनान््यायसाम्याच्च | उप्रक्षयन्नामभ्यां कीतयेत्‌, यया एतदव ततौ सूर्यमिष्णू ये युवामन्वित्यादि ७॥

११०३ ख०९] दशपूर्णमासमकाशः। | १९१

यदि जीवपिता दाद होमाल्छता विरमेत्‌

भा० वृ°--प्रसङ्खातपूवं व्याख्यातम्‌ सू° दी ०~ पितृशब्दः पूवेवद्रयाख्येयः ्रयाणामन्यतमजीवनेऽपि

पित्रादिचरयसप्रदानपिण्डप्रदानावेरोधसाभ्यात्‌ शाखान्तरेषु व्यक्तः त्वास्च | तदयमथेः-जिष्वपि पित्रादिषु मध्ये यदि कश्चिञ्जी- वेत्तदा दध्ाछि्डान्‌ दोमान्तमेव कृत्वा कमं समानुयादिति। अत्र सूत्रान्तरकारजबपितुः पिण्डदानं भस्यनेके करपां विकट्ये- नोपदिष्ट येभ्य एव पिता ददातितेभ्यः पुत्रो ददातिन जीवम्तमाते ददातीत्येक इत्यादयः कात्यायनेन तु कर्मण एवाऽऽरम्भो विकरिपितः। जीवेत्पितकस्य होमान्तमनारम्भ। वेति स्वेधोपात्तः परायक्षो होमान्तकसपः तमेवेकं कस्पमभि- रोचितवानित्यास्तामन्यत्‌

मि

यन्मे माता प्रममाद यचचाराननुवतम्‌ तन्मे रेतः पिता व्॒क्तामाद्रुरन्पोपपयताम्‌। पितृभ्यः स्वधा- दिभ्थः स्वपा नसः पितामह्कपः स्वधाविभ्यः स्वधा नमः प्रपितामहेभ्यः स्वपाषिक्पः स्वधा नम दव्युपस्थायात पितरो यथाभागं मन्दध्वामिन्युक्ता प्राढावपते ॥१०॥ भा० द०--पिता इृङ्क्तापित्यनहः सवेपितणामभिधानादेते। पितभ्यः स्वपाविभ्य इति बहवचनास्सदेषितणामुपस्थानपरत्वा- न्पन्त्स्य सवारपतणा प्ता ङ्ःक्तामत्याभधानम्‌। जात्यामभप्रायण चक्रवचनम्‌ | १०॥

स्‌० दी०-परथमरस्योषस्थानमन्नस्याऽऽ्रतिरूहश्च पितामहरमपिता- पहयोपात्ति शराद्धे तथा दकषनाचयालिङ्गविरोधाच्च च॑ पितद्षब्देन चयाणाममिधानादपि सोह इति वाच्यम्‌ एक्वचना-

न्मातेश्न्द सम्‌ * ग्याष्रास्च। तस्पादहः | पिरव पस्थान प्रथ मेन ९॥

१९२ दशपूणमासभकाश्चः। = [ जा० द० सु०~

ओष्मणो व्पादृत उपास्तेऽमीमरन्त पितरः सोम्या दरति व्वुत्त ऊष्मण्यमिपयवततेऽव्याब्रत्ते वा ॥११॥

भा० इ०-गतायेः ११॥ ओष्मणो व्याब्रृत उपास्ते ११॥ सू° दी०--व्यात्‌, व्यावृत्तिः साचोह्वच्छत छप्परणो सवान्तर, स्यापि वीतोष्ञ्ु पिष्डेष्वित्युत्तरत्र वचनात्‌ १०॥ . अमीमदन्त पितरः सोम्या इति व्यावृत्त ऊष्मण्य- भिपर्यावततेऽग्यावृतते बा ११ सु° दी ०-व्यावृत्तव्यावृर्योरन्यतोऽवगमः पराङ्पुखत्वादातनः।॥११॥ यः स्थाल्यां शेषस्तमवजिघ्रति ये समानाः सम. नसः पितरो यमराज्ये। तेषां ठोकः स्वधा नमो यज्ञो देवेषु कल्पतां वीरं पत्त पितर इत्यामया- बिना प्राश्योऽननायकामेन प्राश योऽलमन्नाघाय सन्नायात्तेन वा भराश्यात्‌ ३२

(र कति (० (५

भा० -योऽलमनाच्ायेति नेमित्तिकं यस्य नास्ति भोजनशक्तिः सत्यन्ने, भोजनकामो वा यदि भोक्तुं श्क्नुयात्‌। नेमि. चिकतरादुवक्ष्यं भार्या परादयाद्दवितीयालोपश्डा #- न्दसः १२॥ थाट 3 हि समा सम यः स्थाल्यां शेषस्तमवजिघ्रति ये समानाः सम | ^ ५९ „.* + नस्तः पितरो यमराज्ये) तेषां लोकः स्वधानमो 1 % एतन्मते सूनस्यतेनेति ठतीधा प्रथमालेन विपरिणमयितन्पा | सूत्रे प्ादया- . दति क्रियापदानुसरारेण द्वितीयान्तपदमावद्यकरं कर्मलपतपत्तपे | तदमाव; सूत्रे च्छन्दस इयाह छन्दोव्सत्राणीति भगवत्पतञ्युकते;

भ० ११० ख०4}) दृशपुणेमासमकाश्चः। यज्ञो देषेषु कल्पतां वीरं धच पितर शते ॥१२॥ सु° दीर~न्गतः १२ ॥. आमयाविना प्रश्याऽचायकामेन प्राश्य मोऽल्म- सायाय सन्नायाचेन वा प्राश्यः॥ १३॥

सू०दा<~~अपयावना तु यनमानन प्राह्या चव्य; अन्नादं यारख्यातप्र्‌ चाऽरपन्नाच्राय सन्नन्नवत्तया भजनाय पयत सक्नाव्राद्धक्तु क्षमत सर्त्यव्‌ मान्यं युकशाक्तनून्यं

इत्यथः १३ -पुवेवरेकस्पयायां अनुदकाञ्जटीनुपनिनी पाऽऽञ्ज- नाश्यञ्जने वसिश्व. चिरनुष्ण्डि. ददात्याङ्क्ष्व वतासपव ङश्च पिताभहाप्तावाङक्वः भरपितामह्मसा- वित्याञजनमेवमश्यञजजनमश्यङ्श्वे(ति मन्ड सन- मति १२॥ यः रह०- रष्टयः १२॥ पु्षदेकस्पपायां चीनुदकाजंटीनुपनिनीयाऽऽजतनाः १५ नने बासश्व चिरसुपिण्डं ददाति १४॥.

सु°दी०---आज्चनाष्देत्रयं त्रिरनपिष्डं ददाति. पिण्डे षिष्डे जिद दारतीत्त्वथः अन्यथा जिग्रहणवेयथ्यात्‌ १४ `` ; . ` आङक्षव पतासाषाङ्क्व पितिार्भहासाभङ्क्षय- भपि- तामहासावितेणाजनम्‌ १५ सू°द०~-.ददातीति शेषः तत्र सढर्सषटनमण्नः\ पिष्ट प्िपितुरू- पषरतत्‌ १५ एवमधयजजनमप्यद्केति मन्ध संनमति 1 १६1. °--~रतः १६

0४ #

१९४ दग्ूणमासमकाञ्चः। = [ स० ° त°

यदि नामनि दिथादाजजतां मम पितर आजत

मम॒ मितमिहा आञ्जतां मम प्रपितामहा इव्या-

अनम्‌ एवमण्यसनमन्यज्जवामिति मन्त्र सन्‌- माति ॥१३॥

भाऽ्व०--यदि बन्धु +न विधयादिति नामानि बान्धवानां विदा-

दिति शषः इन्धन ब्र्धु नापर्‌ादताः ततश पिण्डे न॒ सव

ध्यस्ते नामामणृ्षेतं गच्छतीति दशनात्‌ नाज . बन्धु्रब्दो वान्धवदाची विश्ङ्खत्वात्‌ १३॥

हति नकम. कण्डिका

सूदी०--पित्रािषु मध्यै यस्य यस्य नाम रधाच्तस्य यया- लिङ्ग सङ्न मन्त्रो भवतिं १७॥

षति नेव॑ंमी कण्डिका

एताति बः पितरो वासांस्यतो नोऽन्यसितगें मा यृषटेति वारोः दरश. छिखा -निदंषाद्युणाःतुं वा पूरय वरयति उत्तर आयुषि स्व ठोम १॥

भा०व्‌९~पतानि पर्िवरः इति सवेतरेवे बहुवचमान्तस्येवे पाटा सतिपिण्डं कासोमिधानस्य' करतेष्यत्वोदनिहः ` ` आपपछम्य विदप्यनुयोगादृहैनोपदेश्च इति सथ्ुदायाभिभायोऽय. पाठ इति सर्वत्र पिता वृद्क्तां पितभ्यः खधौविभ्य इत्यत्रापि वष्ुव- चनं चोपपद्यते पितरः पितामहा इति ` हिङ्गत्तरमादादपाटे पयागुः प्रकत श्रङ्क्तां पितामद्व ब्ङ्क्तां पितृभ्यः स्वधा पिता-. मदैभ्यः सधा पितरो वासांसि पितामहा बारसासीति र्तं मायुः, पचात. उुध्वे।मति वक्ष्यति १॥

नै सत्र माष्नवृत्तिकरेण कृषः सीकृतस्तदनुप्नःरं तद्‌भ्य.क्यानम्‌ | -

११०३० १०] दशवृणमासमकाश्चः।

णदी ०--अनूघय मन्न पितर इति सवत्र .पित्रभिधःनःवं अव्र तथरन्वविमुत्वात्कमणः वाधायनस्तूहमाह यथा--एतनि वः पितामहा वासास्येताने वः प्रपितामहा वासांसीति दशा वास ऽग्रम्‌ ऊणां नामाविशोम्नां कलापं कणास्तुका स्वे-खम यदू६4 नामेस्तदेवष्यते ' उध्वं पुषस्यं नाभ्ये मेध्यमवाची- नममेध्यमिति श्तेः तत्राधेपुरुषायुषोऽपक्षयाऽऽयुषः पू्रात्तरत्व बोद्धव्यम्‌ तथा पज्चाश्चदषेताया उर्ध्वं स्वं छेमेत्याश्वछायनः। अथवा तृतीयमायुवाधकाख्यमुत्तरम्‌ तथा बाधःयनः-- उध्वं पटृषष्े वर्षेभ्योऽ्टम्यशं पासेभ्यं ईति चपतुन्वण्डेकरेे तस्मिन्नपि तृष्णामाञ्ननादिं ददते १॥

वीतोष्म्रु पिण्डेषु नमो षः पितरो रसायेति नम-

स्काराञ्जपति गृहान्नः पितरो श्च सदा वः

पितरो देष्भेति पिततनुषपिं्ठतं २॥४ भा०वृ--स्पषटम्‌

स्‌ ०्दी०--नमस्कारानिति वचनं मन्त्राणां. नमरकाराभन्ञापनामम्‌ तेन नमर्ङवेञ्जपते तथा ब्राह्मणं' नेभस्करी ति नमस्कीसे

क,

हे पितृणा जेषो गतः ॥२॥ ऊर्ज वहन्तीरमृतं वुपं प्यः केला परशुम्‌ समधा स्थः त्यक्त मे. पितूरनिद्युद्कंः निनयति ९॥

भाग्वृ=--उद्‌कुम्मस्यस्य ननयन जहस्याज दहूल्त।।राते असत व्यम्‌ ३,॥ °दी~-उदङ्कम्भाज्ञिनय््येकस्प्या्याम्‌ः॥.

मनां न्वाहुवामह: इति.मनस्वतीतिरूपतिषठत उर्ि्ठत पितरः भतशरूरा . यपर पन्धामनुषतपुराणम्‌

®, %€

पृत्तादर्मासु दविणं य॑च्च. पदं प्रणैः बत्रधा

एनानि वृत्रा भाषदृ्तिकरिण गराख्यातानि सण्ल्छदि मिः)

१९५

६५६ ददेगृयपःदथद्माद्रः। [ सु० अ० दण शेन

४93

देवतास्विति ^ राति प्रत पितरः साम्या इति प्रवाहण्या पितुन्प्रवाहयति

मनो न्वाहुवामह इति मनस्वतीभिरुपतिषठते # सू<दी०--मनस्वत्यस्तिस्; ।४

उत्तिष्ठत पितरः पतशुरा यस्य पन्थामनुदेतापुराणम्‌।

धत्तादस्मासु इविणं यच्च भभ णो ब्रताद्रा- गृधां देवतास्िति पितसत्थापयपति £

सू< दी०-तादर्यन मन्त्रोच्चारणमेवोत्थापनम्‌ प्रेत पितरः सोम्या इति भ्वाहण्या पितन्पवाहयति ४७४

०द्‌/०-- प्रवाद्यन्त परस्थाष्यन्वेऽनया पितर इत भवादहणा

जापते नः. सवदेतानाति यज्ञोपवीती गाईपत्यदेशं गच्छति पदन्तरिक्षमिदि प्टक्त्या . माहुपत्यमुष्‌- विष्ठते॥ .

|

मा ०व०्--गादेपत्यभमृत्युन्षरं कम यज्ञोपवीत्येवेवि यजमानोऽत उध्वं प्राचीनावीतीत्यस्य बाधकतया यन्नोपव।तस्य परस्तुतत्वा- दत अध्य यङ्गपचीत्येव नेत्यषदेश्चः } अत उध्वमिति विहित स्याऽऽ समङ्गः आप्नपत्रतवाच्यावद्रचनं बाधो युक्त. इति अथवा भराचीनावीतिना भसव्यमिति ` सङ्क पिञ्ये माहस्यात उर्ध्वं भाचीनावीतीति भतेपरायधित्ताथ तस्थवानुवादादत अध्व + यन्न परिभाषायां भासनादीतित्वं तेज भाचीनार्दतःतिं अतः परिभाषाया बाधाटूध्वेमिति रक्ष्यत उपस्यानान्तमिति न्याय हापि | उपस्थानायेत्वाहदेपत्यदेश मति गमनस्यापस्थानान्ते यस्तोपयीत्येव्‌ ५॥

प्र० ११०२ स० १०] दशेपु्णमासपरकाङ्चः। १९७

परजापते त्वदेतानीति यज्ञोपवीती गाहपत्यदेशं गच्छति < सू°्दी०--उभयमेटद्वाहेपत्योपस्थानार्थं यज्ञोपशीवं गन तेनो- पस्थानान्तमिष्यते यज्ञोपवीतम्‌ यदन्तरिक्षमिति पड्कषत्या गाहैपत्यमुपतिष्ठते ९॥ मूण्दौ०--पङ्कित्वमस्याथिन्त्य करीत्वं त्वक्षरपरिमाणात्‌ ॥९॥ अपां व्ौषपीना रसं भाशयामि भूतछतं गर्भ धत्सरेति मध्यमं पिण्डं पल्न्ये प्रयच्छ्याधत्तः पितरो गर्भ कुमारं पुष्करस्रजम्‌ यथेह ` पुरुषोऽ सदिति तं पतती परश्चापि पुमा जानुका भवतति विज्ञायते ॥६॥ | भा०ह०--पत्नावहुतत्े मध्यमपिण्डव्रिमागो मन्त्रादत्तिश्च भदान- मन्त्रय प्राञ्चनमन्नस्य अपा त्वे(षधानाॐ रस प्राशयामि भ्रतरूतं गभ धत्स्वेतं मध्यमं पिण्ड पल्न्ये भरयच्छति १०॥

कि द,

सु०दे।० --द्वत।यपपेण्ड एवात्र मध्वमोऽभिमरेतो तुतीयश्रतुथस्या- नित्यत्वात्‌ पिण्डमाशनं परत्नीसंस्कारः, गर्भ ॒धत्स्वेति ङ्खत्‌ पुरमसि जानुकेति स्तुतेथ। अतः पत्नीबहसये विभञ्य सबोभ्यः मयच्छति दानमन्नेाऽऽवतेते १०

आधत्त पितरो गणं कृमारं पुष्करक्षजम्‌ यथेह पुरुषोऽसदिति तं परली प्राश्नाति प्माश्सर जानुका भवतीति विज्ञायते ११

"ह° जानुका, नननद्तः ¦ १६

१९८ दयपूणेवासमकाशः = [ स० अआ० द° सू०्~

ताः समसो मवा गोवेषु मामकाः वार श्रमापि कर्पनामा मधर शत समा व्रिष्टा.मेर यजमानः प्राक्रातिनिवा त्यां िण्डान्त्समवधाय ये समाना इति सर्दाच्छि्नमभरों प्रहरत्पभुली दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि छुता। प्रादाः पितृभ्यः स्वधण ते रक्षन्‌ पजान पुनरप्पहि देवानित्येकोस्मुक प्रत्य पिसुज्य प्रक्ष्य पाचाणि देदमश्युपाहस्ति संतिष्ठते पिण्ड- पितृयज्ञः भागहर गताथः, संतिष्टते समाप्यते ७. भ॑ सजाताः समनसोः जीवा जीवेषु मामकाः तेषा९ श्रीमि कल्यतामस्मिंरोके शत समा इत्यव- रिक्नामेकं यजमानः प्रान्नातिनना ५॥१२॥ ०द्‌(०~-गताथः १२

स्थाल्यां पिण्डान्समवधाय ये समाना इति सरग - च्छिन्नमग्नौ प्रहरति १३॥

सून्दी०-समवधाय सह क्षिप्वा। ये समाय इत्यु चैव बर्ह; प्रहरति

वीरं धन्तेति, यजुषाऽपि तस्या एवाऽऽदिपरदेशात्‌॥. १३.

अभ्ननो दतोः; हविषे जातवेदा अषाइढव्यानिं सुर भीणि छला पदाः पितुष; स्वधया ते. अक्षन्प- जानन्ते पुनरप्येहि. देवानिफोत्मुकं परत्यपिसृर्यः पक्ष्य पात्र णि ददमग्युदःहूरति ॥: ९.४;॥

सून्दी०-मत्यपि्ज्य पुनः क्षिप्ताऽयदरादरति उपदते,।। १४ ॥,

1 ~थ

3. १?

भ० ११०३ ख० १०] दरपु्णमासपकाश्चः। १९९ संतिष्ठते पिण्डपितृयज्ञः १५'॥ सूग्दौ०--गतः १५॥ | अपः पिण्डानभ्यवहरद्राह्मणं वा पाशयेत्‌ < सुज्दी०--अपोऽभ्यवरेदप्मु क्षिपेद्‌ १६ सोऽयमेवं विहित एवानाहिताभेः

भा ०--अनाहितामेरपि एषमेवायुषटेयमित्यथैः | सू०दौो० - एवं विहित एबायमन्युनाधिकः पिण्डपितयज्ञोऽनाहिता- मेरपि मवतीत्यथः अथवाऽनाहिताभ्चरप्ययमेवंविदहित एवे केवरूमादहिताभ्रेरित्यथः; १७॥ ओंपासने भ्रपृणधमां होमश्वातिभणीते वा जुहूयाय- , स्मिञ्जुहुयाचमुवतिष्ठेत १० भाव्वु<--भ्रपेणपमां इति बहुवचननिद्‌शादतिमरणीते होममात्रमे- वेति 1 भ्रपणं धपाशेति श्रपणधमां षष्टासमांसः जहया. दिप्येतादन्मान्नापदेशादितरेषाभोपासन ` एव प्राप्तिः उत्मकषा- हरण त्वतिभणतादपि भ्यते अभून्नो दूतो हविषो जातवेदा इति सङ्घात्‌ उभयोरपि परिस्तरणमिति परिस्तरणस्य स्वे कायायत्वात्‌ १०

ओंपासने श्रषणधमीं होमश्च १८

सू्दी०- तस्य दक्निणा्निस्थानीय अओपासमे अ्रष्णहोमौ भवतः॥ ५८ ¦ अतिप्रणीते वा जुहुयात्‌ १९ सुण्दी"- ओपासने एव भ्रपयितवा ततोऽयं दक्षिणापरा पंणीय तस्मिन्वा जुहु त्रादित्यथेः | तथा चाऽऽ्बङायनः-- निसं भ्रपयि.. त्वाऽतिप्रणीय जुहु्रादिति १९

अन----------"------------------------- 4 -पप्थलद्ुत्तिकरेण व्यारग्रानषं।

1 का 17. |

६७9

पूर्णासपकाशचः। . [ सर भार द० सूर-

यर्मिञ्जुहुयातमुषतिष्ेत २०

दी ०--यस्मिन्नौपासनेऽतिप्रणीते वा जटुयात्तमेव यद्न्तरि ,. ्षमिस्युपतिष्ठेत ॥. २०

तत्र गाईपत्यशब्दो प्पे संस्कारपतिषेधात्‌ ११

भा० वु०--गाहैषत्यशब्दस्य लोपः संस्काराणामाधानिकानाम- भावादिति सोऽयमेवं धिष्ित एवानाहिताभेरित्याधानसैस्कारर हितस्य विधानाथद्न्तरिश्षमित्य॒पस्थानमन्त्रे गाेपत्यरष्दस्य कापः तृष्णीं कसं ममयं चतिवतदरस्नमन्तरस्य द.पः तत्र मुख्यस्य बानस्पत्यशब्दस्य £समन्मययोरप्हततेभुख्यनिवत्तरि- तरेषां पदानामपि -नेष्टात्तेयुक्ता अत्र तूपस्थानमन्त्े, अभभिमां तस्मादिति विशेष्यम॒ताभ्िपकाश्चनपरस्वान्मन्तरस्य विरेषण- वाच्यप्रधानो गादैपत्यशब्दोऽसं मवा्िवतेते भधानामुरोभेन भवतत इति शेषः अप्रं गहामीति तु मन्ते श्वःशब्दपाधान्या- तस्य मन्त्रस्य सथस्काखायां खोपः शवोमूते यजतः इति ग्ोरमणपराथेनागस्वाच्छरवःकारे यक्ष्मा गदेवतापरेग्रहपरत्वाचं मन्त्रस्य एवमन्यत्रापि मन्त्रपदरोपभाग उदनोयः संस्कार- अतिषेधादिति देठम्यपदे सादिति तस्मिन्नभ्रौ संस्कारनि मित्ता मादैषत्यशब्दस्येति अद त्तिरिति शेषः केवरं गृहपतिस॑यो- गमात्रात्‌ अथवा गृहशब्दः. भ।तकमेण्पेव रूढः सथः भया- स्यन्‌, यो वाऽध्वयमदानवेदेर्यादिदशनाचस्य' पतिगेदपतिस्त च्ोगाद्वाहेपत्य ` इत्यभिप्रायः कर्थं ` पुनस्तषामभाव इति | अस्याथेः -- संस्काराभावरो हि गाहेपत्यशब्द निवत्तौ तः ओपा- सनेःपि संस्कारा विदन्त एव ।कयं पुनराधानरसस्कासणाममागो देतरुक्त इत्यथः अनापिताश्रिना कायं इति ते हि भरतिपिध्यन्त इति.। सोऽयमेव विहित एवानाहिताभ्नेरिति प्रकृत्य सस्कारममिपे. धादिति निर्देश्वादाषानसंस्कारपरतिषेधाुवादै इत्यथः नन्वव विहित एवेतिवचनादाधानपिण्डपित्यज्गयोरङ्ःङ्किभवेऽपि सापि: कारस्र।तविधिपयुक्तत्रादाधानस्यात्रेवकारानिवन्धनेनान्युनं भया-

= १० 2 ख० 247 द्शपर्णपाक्परकाश्च.।

्व्यावगतेश्वाऽऽधानसंस्काः भ्राप्लुयुः अतः संस्कोरपतिषे-

चो ञन्वेष्व्य इत्यत आह- यदि करियेरनांहिताप्ररेव स्यादतः संस्कारमतिपेधाददधत्यस्यामयोम इषि ११

इत्यापस्तस्बसुत्रे धूतस्वामिभाष्यटच।ं तृत॑यः पटलः 1२१

सु°्दी ०-- तत्र स्वप्नावुपर्वीयमाने षन्तरणतो गाहेषत्यश्चब्दो प्येत। कृत इति चेत्रै संस्फारमतिषेधात्‌ तत्र पतिषेधक्नम्दनाभावल- षणा गाहेपत्यश्चब्दस्याऽऽधानंसंस्कारनिपित्तकत्वात्तस्य चाभ्र- स्तदभावादित्यथः अत्रानाषिताभिमासि राद्धं पिष्डपित्यज्ञं व्योभयं करोति आ्ितामासिभ'दनिबत्तिमननाक्ता यथा न॒ दर्श्न जिनाः भाद्धमाहिताभ्विजिन्मनः 2 इति नन्‌ विष- रीतमपि मानाः पठन्ति तथा-- पिप्यत तु निक्त्यं विष अन्दरक्षयेऽदिमान्‌ पिण्डाम्बाहमायक ` भाद्ध्‌ -कुयान्मासानुमाधे- मू ? इति सत्यभ्र अत चव विरोधाद्विकसषो भविष्यति ेचिच्वेवम विरोधं नयन्ति पेतरयज्नं तु निचेत्यत्यतद्वाक्षम- भोजनात्मक श्राद्धं विदधाति दश्नेत्यतद्धामपिण्डात्मकं भ्रति सेधतीति तथा नेगमाः-आहितापरेः पित्रचेनं रिष्डरेव बाष्य-

9 कन

'ानापि भोजयेत्पृवं श्रतारेवि २१ इदे दश कण्डिका 1 १५.॥'

+~ ---~---- ~--------

इति तृत यः..पर्लः 1 ३.॥ , समीवास्वाया* राम्या ' स्ववं यजमानो यका- ग्वाऽधिहोतरं जुहोत्यथिहो बीच्छेषणमात्नार्थं निद- धाति॥ भाश्वृ०्~स्वय विधानादेषोश्कादीनोमाहरण यजमान एव कसेोपे। प्ण वेते सद्धस्वाद्जमानस्यापतेण्यापि सानाश्पविक्रारे स्वयं.

होमनियभाथेम्‌ यथा `राजमये रेने दधानि " ईति

भस्याथः--अहरदयजमानः रयमाग्रहजं जुहुमात्प्ेणि भति ९६

२०२ ुदरवुणपरासपरहाक्ः। [तन घु

गजपराननिणे चिद्‌ पुनणि खयग्रहणादेषादकादःन्यपि यञ्जमान रए ऽरि ननु पषैण्यवेत्यज्रापि स्वयं्ब्दोऽनवः

पते न, ब्रह्मचायादिपकषेऽप्यस्यानुषटत्तिपसङ्खात्‌ तत्राप्यनुदर्तौ स्वर्यं यजमान इृष्मानाहरतीत्यस्याऽऽनथक्य मत्रि | यजमान्‌- ग्रहणादपरवप्दपि सनिर्यविकारे कमणि क्रियमाणे: राजसूय रएन्रदधनि दर चापेणि पथिद्कन्पुखे सायमभिहोत्रं यजमान पव करोति यवागृहोपरो दृधिमयक्तो कारषयुक्तोऽतो न॒ भषत्यसंनयत्‌- इति ` अग्धिदोोच्छेवणमभ्यातनक्तीति नित्या्िशेत्रङ्ग्तया ` वक्षसिद्धाया ` अपिं यवाशाः पुनव्रिधाना- त्या हामो दधिप्रयुक्तोः नः कट्प्युक्ताः दथिप्रथुक्तथनमान सम- भिव्याहारात्संनिपरसेपकाराच्चं अतः सानाय्याकरणे यवःग- ` नियमा भवातः। असरयतः पाथढरन्पच यजपानस्य्ानयमः। संनयतस्तञ्र यवाग्वा नियमः अमावास्यायां चेधोदकादीर्नां स्वयमाहरणनियमः; &

सण्दी°-अथ सान्‌श्यषारभ्यते, त॒त्नामावास्याश्ब्देन कर्मो च्यते कारः कमाधिकारात्‌ यथा. पञचहोत्रामातरास्यायामि- त्यादो तस्यां सायमभ्निहौ्रस्य नियमविश्ेषो विधीयते- यवाग्वा स्वयं जुहातीति तन्न यवाणः सरनाय्यभयुक्ता,) अभ्रिहे- मरोच्छेषणमभ्णप्नक्तीत्यातञ्चनस्षयोगात्‌ चेयमुच्छेपणमपराति- पत्तिरोत सप्रतम्‌ उच्छप्रणाभावे भतिनिधयुपदेक्ात्‌ नहि प्रतिपत्तकमसु द्रव्यान्तरागमर्नं न्यायविदो विषहन्ते चव्‌- मुच्छेषणनाञ्ेऽभिह्ेत्ाहत्तिः भतिनिभिनियमात्‌ बौधायन- स्त्वाह-स यद्मश्निशगोच्छेषणात्पपा्यत्पुनरवाग्निह्ये्र जह्ुयादितिः तेन संनयत एताः विधिर्भवति नारसनयतः तथाऽऽह कात्या --यवाग्वाऽभरेहोत्रहोमः संनयतस्तां रात्रिमिि सत्या- पाटथाऽऽह--यवाग्बाऽपावास्या्यां संनयत शप्त अत एव सांनाश्यविकारेदु देष्वदेवादिषप्रीष्यतेः 1.१६ . ` नास्येता ५.रािं कुमास॒श्न प्थसो स्ते ॥२॥

भाणग्ठर जकुमास. अषि नःख्भते सम" ृद्न्ते यधा पा संभवति)

प्रण ११०४ ११] दु्पूणेमासपक्षाईः। २०३

8 कुम्मीति . पट्वराध्यानिंति च्थुनसंस्थानिवेधाहुत्तरावेषेययि- स्स मवाधत्वाच्छुभाराः पयो रभन्ते ावद्रत्सं दोहनपिधाना- स्स्ान्तरे कम्भीपराध्यविधानाक्ुम्भौपरिमितपयःपया पा पैनव उत्तरायधिरिति असिमिन्पक्षेऽथिर्क पयः. कुमाराणां सभ्यते पुषैसिमन्पक्षं छम्भ्यन्धरे सथां यलमानस्य गा दोहयिा केषं

भक्षणकाटे ऋत्विल-एव पाक्नीयुः ।॥.२॥

सण्दी०--चनेति निपातोऽप्यथः अस्यां राडयायस्य कुमारः अपि पयस एक्देद खभन्ति ¦ स्वेमेव तु प्रयो इवि दुद्यत इत्यर्थः हुते सायमभिहोतरे सायदों दोह्य? ३॥ भाज्छ°- सायंदोहं इति वचनादोशथ सायंकाल एव निश्चायां सायंहोमं कुवैत; परस्ताददद्सनन्ति पैथादासेचनम्‌॥ सू °दी>--अथिद्त्ानुबाद आनन्तयर्थंः (“क ती भि कवा „१ | अभीन्परिस्तीयाभिमयी वा ॥४॥ भा० ह०-परिस्तरणं सभ्यायसथ्ययोर मि चित्करत्वादित्यपदेशच इति। अ््रःनिति बहूत्रचम जिष्येव पएयवस्यति। कपिञ्च छानितिवत्‌। का गरौमायान्च सस्कारस्तयोर्धेमादिकायीमावाद्‌ ससछतस्य कार्या. न्तरोपयागयभावाच्च सस्कारः। अनयोरन्वाधानं तुष्णीं क्रियते याजमानदश्चनादित्युक्तम्‌ः ।` अथीनित्यविंशेप्वचनेत्कायमा- येऽपि संस्कृतानामेवागन्यन्तरसाह्चयेम्‌ यथादेकादशचिन्यामुप- सययुद्रवूदितिं न्याय इति अमेरुन्योवा प्रीधाम्यं क।५ वा भवेति तदतिक्रम्याविशषेणोपादानङब्दङ्ञिषु पयवस्याति कासन्वयश्र न्निषु रंकान्तत्तः। इटान्तपकषेऽन्वाहायेपचनस्थाप्य मावाद्धायेमा- णाय सस्कार।; समचान्त | धारणमवापसःम इ।त म्रणाताब्‌- च्चानौष्य। यसमिनर्ौ अंपयतिं अंभ्निमिति "५६; इयथः अभी गहदतयादष नीयं भवी ति थिः अविश्रयणमदष-

२०४ दृ्षवूणमासपरकाज्चः [ सण मान्दन्मू ~

नीयऽपिं कम्यते दवी रपीतिवहुवचननिदेशपदिति दश्चेपणमास योमित्यवद्वहृपुरोडाज्ञामावेऽष्यावहूनीये , माहपत्ये या हवी <पि श्रपयतीति बहुवचननिर्देशात्‌ तथा यदनयोः शृतंछृत्या यान्यत्राद मृयमवैतीति सिद्धवदनुबादाच्च। आहवनीयेऽपि सायदृहादिश्रपणं तद्प्निमितिःपक्ष तस्यव परिस्तरणम्‌ ४॥

सू० दी ०--अभ्ं माहेपत्यं तस्येव कमस योगात्‌ 1: अग्नी गाहे त्वा- हवनीयं पापान्याद्‌। उपस्तयः पुपेश्वाभ्रिरपरशरेति श्रुतेश्च परि स्तरणमकारथोषरिषटदर्यते सांनाय्यपात्राणि प्रक्षाल्य दद न्धि पात्राणि भ्रयुनाकते ५॥ मार इ०-सपष्ठायेः ॥५॥ ` कुम्ी९ ` शाहापदिनमभिधानीं निदाने दारुपात्रं दोहनमयस्पजं दारुपात्रं वाऽपिधानाथंमभिहाचहव- णीमुपवेषं ५६ भा० इ०-अभिधानीं रश्युरर्सबन्धनाथीं निदाने नियोगे बन्धने साधनभूते & सूु° दौ ०-अभिधानौ व॒त्सबन्धनी रज्जुः! निदाने गोः पादब- न्धिन्यी ५॥ संमावप्छिनाग्ो दर्भो परादेशंमा्ों पिति कुक्ते ७॥ ° इ०--समौ पृथुत्वेनेति.। पवित्रयोदीषंत्वस्य प्रादेमा्रत्वाद्‌ आयामतः समत्वे सिद्धे पृथुत्वेन समत्वम्‌ स० दा०-समा पृथुत्वेन ।६॥

पिय स्थो वैष्णवी दारवी मनसा पुनाविपि तुं क्रं वाऽनतर्थाप च्छिनिति नखेन विष्णोर्मनसा

भ्र० १५०४० ११] दश्चपूणमासमरकरादः। द्श्ु पते स्थ इत्यद्धिरनुमृज्य पवित्रता तामा जस्वण्यामप आनोपदयरर्या पथेव प्यं भक्ष णीरुरुनाति देवो वः सवेते,लु दिति पर्‌ अआ्छिमिण पृकित्िणि द्वितीयम्‌ वसोः सुरस्य र्मिपिरिति तृतीयम्‌ |

मान्ट--- सतायेः ८.॥* ` सृण्दी°--तृणं कष्ठ षाऽन्तधौय द्भयोदानिस्य मध्ये कृतव। तेन सह च्छिनत्ति अनुमानं पविच्रक्रियाङ्कम्‌ अतः पचित कृत्ेत्यादौ तदङ्ग क्रियते उत्पवने त्वाहाऽऽश्वरायनः- नानाऽन्तयेगदत्वाशङ्क्ठोपक्रनि्िक्राभ्यामुच्चानाभ्यां पाणिभ्या- मिति॥ आपो देवीर पुव इत्यभिमन्त्योत्तानानि पान्ाणि पथावत्पं शुन्यध्वं देष्याय कर्मण इति चिः पोक्ष्य प्रज्ञाते पवित्रे . निदधाति. आपो देवीः शुद्धा स्थमा पात्राणि शुन्धत ` उपातङ्ल्याय देवानां पणंवत्कमुत शु्धत -।“ देवेन सवित्रोत्पुता वसोः रथस्य रम्मिभिर्गा दोहपविनरे रज्जु“ स्वा पात्राणि शुन्धतेति. 'परक्ष्येमाणान्पंभिमरन्व्येताः आचरन्ति मधुमृदुहानाः पनाक्तीयेशसो विश्वरूपाः . बह- भवन्तीरुपनायमाना “इह चन्दो ' रमयतु . गाव इति गा आयतीः परतीक्षते यजमीर्नः . ` भाण्ड प्रीवंकरयापि पयोगः पणंबस्कमुत शुन्धतेति शिङ्कात्‌ | मोक्ष्यमाणाभिभर््णं भातदेहि उपातङ्कन्याय देवानामितिं रिक्गात्मातैदोह आतञ्चनामायात्‌ गा आयतीरग्निसमीपमतंः मातददहिऽरि तपर इति प्रस्थापितानां गह्वराय जफानस्यं

९०६ दश्चवूणमासमकरान्चः ! [लन भान द्० सू,

स्मस्‌ +अति नं पा्तरिति। भोषयमाणान्य- भिमन्छभ॑ता अ.चरन्तत्यादिना भतीक्ष्णस्यं समानकतु रृत्वविग मात्‌ भोक्यमांणा नमन््र्णं चं याजमार्नमर्तः मोक्ष्वमाणामिमन्न् णामा प्रताक्चगस्या पे निदत्त स्वपे गोप्रस्थापनादिशासरो पस्थापनीान्त तदह पक्षद्धेयसपे ।नत्यषमापद्‌जपसङ्गःनानषां नेभतेनमुक्तं षस्सापाकरणस्य पुनर्विधपनादिति. + भातःकालपा छतानां सार्यदोह संघजेनात्‌ भातदेहाथमयमराप्षमपि वत्सापा- फरण पुन(च५)यते अत इतरेषां निवृत्तिः परतेदक्षसागगतां भक्तणाय अस्थापनाभाकत्तनिषटचिः उर्पगृहनस्यापिः तदङ्ग

त्वानिदत्तिः ॥. ९.॥ इ्व्यकाद्श्चौ कण्डिका ११६॥

५१।

सूदः ०-- उपारङ्क्याय देवानां पणबरकयुत शुन्धति छिङ्कासपं रिवासनश्चकलस्यापपि ओोक्षणमिष्यते भातदे{ह त्वमिमन्नणनिवृ

[ (लम

त्तरत एव 1कङ्खतू तथा समाक मन्नाग्वुत्तः पूत्ेतरत्‌ ग्ट द्रहारसमपं भत्ययततगः; परताक्चितं | पहृन्द्रपरक्षण चत्र पत्रैथत्‌ तथा चाऽऽह बौधायनः इषद्रो रमयतु गायो मदृदद्र इति वा. यटि महेन्रपाजी भवतीति इत्येकादश कण्डिका ' #:. निष्ठसशरतो 0िष्टोऽ शश्सं षति मासपद सना स्थफाजाणि प्रतितप्य पृटिरमि. बहन यन्सुपवेषः माद्‌।य {रूढ जच्यं भयं निख्ढः. सना. अर्ण त्री रिति. गरह्मसाद्दोोऽङ्भाराभिरुद्य मातरेश्वनो घमे;ऽसीति तेषु कुम्पीमपिश्रवपि मानव --अङ्गारनिंरुहणं बहिरायतनात्‌_ ।-गा्पत्वे भपयदीत्ि

वचनादक्ति बदिराथतनान्निरूदे ` गाैपत्यत्वं मिथत इदि भ्त ग्परस्तानााहेपत्येनः ठस्तेति किर भदरसन्व +" १.

प्र०१ प० ¢ खर १२ दतरपुणेमासमक्राश्वः २०७४ सूर्दी°-- अन्तरायतनपव निरूहणं '्य्तान्दृत्वेति कविद्रचन्त- करणात | अप्रञचश्स य॒यज्ञस्थाखे उपदधाम्यहम्‌ पशुभिः; संनीतं बिभ्रत. मिन्दाय शतं दर्ध॑तिवा॥२॥ भार्व०---म्डेन्द्राय शतं दधीति षहन्द्रथाजिनो नायं परातदेहि दधि त्वाभावादिति अप्रस्चद्सामेत्ययं मन्त्रौ भवति एक-' स्यामप्युलाया दरत्रदनामात्‌ चकारमन्कछ वु. द्रयमरर मा भाव्रादुखे उपदधामीति द्विवचनमविवक्षितम्‌ नमः स्वरभ्य इति बयत्यभो वा सवसा दोहनियमादुते इत्यपि भ्यव इति यज्ञमानस्य ब्रहुमुः््रा्यरा सवौ कनमानस्य गा दोह्‌- यिस्वेतितियम्देकङ्कम्भ्यकं पयस्तदाऽयं सत्त्रं व्यव.दष्ुत इत्यथंः २५} | सूऽदी ०--पात्दहदधस्भ्यपेक्ुखे इति द्वित्वम्‌ देव केवर परसि दधनि यथाथमृहः | २॥ | भगृणामङ्गिरसां तपसा तप्यस्वेति परदकिणग ङ्गरिः प्थुह्य वसूनां पवित्रमसीति तस्यां भागय श्दा- पवित्रमत्यादधाती्युद्क्‌ प्रातः कुम्पीम वार^प वार्थ यच्छति पवित्रं वा धारयच्चासमे भाग्वृ०--रष्म्‌ | सू०दी०-परदक्षिणवचनमाविस्मरणाय भातर्दोहि उदगग्रमत्यादधाति मन्त्राद्न्यस्याव्याह्रणं वाग्यमनं यदि भमत्ता व्याहरदतिं लिङ्गत्‌ आग्वछायनथाऽऽह --"* अन्यचङ्घस्य साधनादा पत्रे ति | कञ्भ्यन्वारम्भेणेदं विकटपते इछम्भ्या उपरि परथितं धारयन्वाग्यत्त आस्त- इतिं २.॥ अदित्पं राक्लऽसीत्यनिधानीमादते वद्धि श्शोऽ्धिः तन्तुना पवतरिण सहाऽगहि रिवेयर रज्जुरनिधा-

२०८ दृ्गृणमासमरकरश्चः। [सण मा०द०.स्‌९-

न्य्धियामुपसेवतामित्यादीयमानामगिमेन्नयते यनः मानः पुषाऽसीति वत्समभिदधाति.॥ | मा०्वृ०--अभिषान्यादानादि ` दोग्धुः व्सवन्धनर्मानिधान्या लिङ्कस्य चाविवक्षा। अश्याथेः-वत्सबन्धनानुमन्त्रे रिविय्रञ्मु- रभिधानीति लिङ्गात्‌ साच सृक्ष्मा मृदुः छक्ष्णा रितिः . लिङ्गात्‌ तरयचिरशोऽसीति पंलिष्खःस्याचिवक्षा वत्साभिधाना-, दमिदधाति बध्नाति सुऽदी०--्यं दोष्चेष्टा -दोण्धुकवेका ` सापथ्यात्‌ `अभिदर्पाषि वध्नाति अन्नदानां पः पाद्‌। वध्नाति ४॥ उपसृष्टां मे पवूतादिति. संपरेष्यत्युपरजामीत्यामन्ब- यते अयक्ष्मा वः प्रजयां सभछनामिं रायस्पोषेण बहटा भवन्ीरिपि वत्समुपसृजति गां चोपसं विहारे चान्तरेण मा संचारिरेति समेष्यति ५॥ वत्सोपसर्मोऽयकष्मा ईत्यधंर्देम' उत्तराच उपः वः 'सदेय- मिल्युपसदनरिङ्ादधेचंस्य ' पाठाच्च अन्यथा, आदिं कृत्व कृत्स्नं वा गृहीयातुं द्वितीयेन निंदैनिर् गोः "पदेः वैरसवर्यनं , मिति उपसृष्टो वर्स सतनमदेश्रत्रीय गोः पदिः# वध्नोत ! मथमेन निदानेन गोः एादयोवेन्धनम्‌ अभिधान््रा तु परथप्नम पाढृतस्थाने वर्सबन्धनम्‌ यदा भराप्नुयादरत्छो 'गां तदा गां

चोपसष्टामित्यध््रये धजपानायाऽऽचष्, इति म। संचारिषत्येकवचः

|

चनमानस्य कमसव[श्घूतया सनास्तलवादाग्धुव दाहनदशे- स्थतस्वात्‌ “+

सृण्दी०--उपसृष्टापरपगतत्सां मे व्रति दोम्बारं मेष्यत्यश्वघ्रे+. आमन्त्रयुतऽ्वयुं दोरा तत्र. उपुघरजत्युप्ररदेन..मा संचार

त्याह यजपानंपध्वर्धरः 4 --------------------- <

पर्विीय इसन

=

(2; | 9 (9,

प्र ११०४ ख० १२] दक्षेयुणेमासमकाक्चः

यथुपरसृष्ठां व्यवेयात्सानाथ्यं मा विटोपीति चयात्‌ ५६॥ भान्ट<--स्पष्टस्‌ ६५ सू०दी०-- यदि यजमानोऽन्तरा गच्छेसत्र भायथित्तायेमेतय शजं पवर्‌ 8 उपसीदामीत्यामन्बयते अयक्ष्मा वैः प्रजया सजामि रायस्पोषेण बहुखय भवन्तीः ऊर्जं पः पिन्वमाना धृतं च.जीवो जीवन्तीरुप वः संदेय- भिति दोग्धोपषीदति शृदधा दद्याृ्णद्म दारुपार दोग्धि 1 भाग्व-उपसीदामीति दोग्धाऽध्वयमामन्त्रयते, दारपात्रे दोरिषि काममेव दारूपात्रेणेति भ्रतिभरसवाददारूपात्रेण -शूद्रोऽग्निहोजमेव दुह्यादित्यञिद्येज एव शूद्रानिषेधादत्र श्रुदरस्याभ्यनक्षनाच््ह. एवं दुक्षादिति भिषेधः भरक़ृतदारूपा्रनिषेधपरः सू०दी०--दोह्याजमानाथे यजमानमाभन्नयते तत उपसीदाति। एव दु्यादित्यादि ब्राह्मणे तस्य निषेधादचुङ्नाबेति श्रद्र- स्यापि दोगु्मन््रा मन्तीति वचनात्‌ उपयष्टा दुह्यमानां धाराथोषं यजमानेऽमुमन्व- ` यते अयक्ष्मा वः भरजया संसुजामीत्युपसृ्टाम्‌ योशवेमं यत्नं परथिवी चं संदुह्यतामू धाता सोगेन सह वतिन वायुः यजमानार्थं दरविणं दधातििति इुद्यमानीाम्‌ ।॥ <

भान्वृ०~-स्पषटम्‌ इति द्रादश्ची कण्डिका

२१७ दर्शपूणैमासषकाशः [ सन्भा० ६० सू०~

सूण्दीग--मथैः॥ < इति द्रादश्ची कण्डिका

, इसपर इहन्ति कलशं चतुविंलमिडां देवीं मधुमती स्वर्विदम्‌ तदिन्द्रा जित सूदतवत्तयजमा- नेभभूदतवे दधाविति धाराघोषभ्र १॥

भागवृर~स्यषटमर्‌॥ १५

सदी ०= -द्िर्पख्षटादि्रदणं वैविचय्थ॑ष्‌ ` दुर्वा इरति वं च्छति कामधुक्षः भर णो वृहीन्दाय इविरिन्दियमित्यममिति निर्दिशति `यस्यां देवानां

- मनुष्याणां पो हितमिति प्रत्याह २॥

भाऽ्वृऽ--बहे्ायेति ` महेद्रयाजिनः } अमूमिति दोग्ुः अमू अस्य द्रेवायासिति भररिरष्टपाटादमूमिःति द्वितीयान्तं चाम निर्दय

गङ्गपिति -पतिक्चन पयो. हितमित्वन्तं दोग्धु ।॥ 1

सृणी ?- दत्वे दोऽ) ते दोग्धामध्वय पृर्छि शं गां

दुग्वान्वीति सूच दुर्धां गां नाम्ना निद्विशचत्रेवं प्रस्य २॥ सा विश््रयुत्थनुमन्बगरवे

भागवुगेङन्ा. विश्वाुरिव्यध्वयोरस्ुपन्नफम्‌ + सू०दी>निद्वं मम्ववुः॥३५- . देवस्य सवेता -पूनाहुः कतो पतिकेण शतश्रारेव दुषुश्ते कुमाय तिरः भरषिकमासिश्चतिः दुस३।क हतो उप्स इति विप्रुषोऽनुमन्नयत इति दिता तृतीयां दोहयति सा विश्वव्यचा इति द्वितीषा- -मनुमन्नयते सचा किकरि तुततीयाम्‌ ४॥ भाववृज्--स्पष्टाथैः ४॥

प्रज ११०४ ख० १३] देपु्णमासमकाक्षः। २११

सून्दी °--तिरोऽनत् आसिञ्चति प्रथं भद्याऽनतवर्वधः ररज्वादानस्य सरवायेत्वद्रत्सामिधानायावतेते ॥४॥ तिस्रो दोहपिखा बहू दुग्धीन्डाय देवेभ्यो हव्यमा- प्यायतां पुनः वत्सयो मनुष्येणयः पुनर्दोहाय कत्पतामिति जिवांचं विसृनज्यानन्वीरस्यं तष्णीमु्त रा दोहपिवा.॥ ५॥ भाव्टू०- दहु दुग्धि महेन्द्राय देवेभ्य हति धौश्यमाणगवार्थमिति विकलो दोहयित्षा बहु दुग्धीति पुनर्दोहिषिधामाद्धव्यमाप्याथतां पुनरिति दहविदेद्धयथत्वाच्चाता गवामिति नक्षत्रां

वायवे निष्ट्यायै गृष्ट्यै दुग्धमिस्यत्न गवांन्तरदोहाभाबाद्वहु दुग्धीत्यस्य निषत्तिः ५॥

सूण्दी०--बहु दुग्धौति संतं त्रिरुषंस्वां ततः परं वाङ्नियमानिवर- तेत शत्यथेः अनन्वारभ्य इुम्भीमिति शेषः बौधायनस्त्वत्राः नुगरदमाह दुग्धमिकभेमनिस्यं वर्सापाकरणपयतीन्मन्धान्साधथे दिति बोधायनः। आरसेच॑नपभतीनिति. चारीकिरितिं[५॥ दोहनेऽप आनीय सैपृच्यध्वमतावरीरेति कुमयार सताटनमानयातिष्यन्य्यन्तुशुत करोति द्श्हमा श्ट गोपतिं मा वै वज्ञपती सिदित कृबन्मा- गृदासयद्युदक्पभागुदग्देकस्वा दयोस्तिरणां वैकि दये अहे वा परस्तादुपवसेथादातथनार्थंः दोहः यित्वा संततमभिदुहन्तपो पवसथातेनः शीतिवुष्णेर्तः नकि ६॥ मान्ट०--सष्टाधेः. ५६ सू°दी ०--बत्मं कृवेन्कर्षन्‌ संततं .सा्ंपातरदिच्डेद्‌ः, अभिदो\ उपास्दाहः अथम्‌ महत्यां इम्म्यां दाष्यिह्वा तस्यामेव कारे

फटे दुदन्तीति. यावद शीतमलुष्णं ङुम्भीपषठं यस्य तच्छतः ूष्नमू-५

२१२ दशपुणेमासमकायः। = ({ स° द्‌० सृ

सोमेन त्वाऽऽतनस्मीन्वाय दीति दध्ना भाण्टर०---महन्द्राय दधीति महेन््रयाजिनः अयमपि गशृष्टया- मतिञ्चनामवात्‌ सू<दी पयस्तेन दध्नाऽऽतनक्ते यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसतनो- मीत्यभिहोतरोच्छेषणमन्ववधायायं पयः सोमं छवा स्वां योनिमपि गच्छतु पर्णवल्कः पि९ सोम्यः सोमाद्धि निर्मित इति परेवासनशकलमन्वद्‌- धाति॥<॥ भाग्ट०--स्पष्टायः < | डति त्रयोदशी कण्डिका सूश्दौ०--दविरीयमन्त्रस्य पलाञ्षिङ्गत्वाच्छम्यं निवृत्ति पूत अथ अ्रथप्रातज्चनद्रव्यस्य दध्ना वकरपानाह इति बरयोदश्नी कण्डिका

ओषधयः पूतीकाः कलास्तण्डुलाः पणेवल्का इस्था- तश्चनविकल्पाः ॥१॥ मान्वृ०--भोषध्यादयः आत्चनेन दध्ना विकरपन्ते। यत्पूतीकैरि- सयुपक्रम्य . यद्दध्नाऽऽतनक्ति सेन््रत्कयेत्युपाक्नां ` समाना त्वादध्नाऽऽतनक्तीति पुनर्विधानात्तस्य मुरूयत्वमितरेऽनुक- स्पा; सू०दी ०-ओंषधयो ब्रह्मादयः पूतीका लताविशेषः कका बद्‌- सफकानि पर्णवर्काः पडाशशकलानि अथ द्वितीयातञ्चन- ्रव्यस्योच्छेषणस्य नाञ्चादौ भतिनिधिमाह १॥ उच्छेषणाक्ोवे तण्डुलेरातञ्च्याचण्डुलाभाव ओष- धीरिः ॥२॥ नाद स्प्यः २॥

प्र प० ¢ ल० १४] दशंपूणमासप्रका्चः। ११३

सृण्दी०-- असत्युच्छेषणे ॒तत्पुनरागमयितव्यं कोषः कर्मणः अपि तु तष्डुलेरातञ्च्यात्तद माव व्रह्लादिभिरित्यथेः | एतेन सौमिके पयस्यादावपि द्वितीयातश्चनं व्याख्यातम्‌ ॥२॥ आपो हविःषु जागृत यथा देवेषु जाग्रथ एवम- स्मिन्यज्ञे यजमानाय जागृतेस्ययस्पत्रे दारुपात्रे वाऽप आनीयादस्तमसि विष्णवे ता यज्ञायापिदधा- म्यहम्‌ अद्धिररिक्तेन पात्रेण याः पताः प्रिशे- रत इति तेनापिदधाति अमृन्मयं देवपाच्र यज्ञस्या- युषि प्रयुज्यताम्‌ तिरः पविचमातिनीता आपो धारय मातिगुरिंति यजमामो जपति यदि मृन्मयेना- . पिदध्याचुणे काष्ठं वाऽपिधानेऽनुभविध्यत्‌ भा० ०--अमृन्मयमिति मृन्मये मून्भयेऽपीत्युषदेश्ञ; अनु- भविद्ध्येत्तृणकाष्ठामिमायेण आपो धारयेत्यपां धारणमकाश्नना दमृन्मयमिति पात्नोपरक्षणाथेत्वादपां धारणे तत्सहायमात्र मन्मयं करोतीति ३॥ सू° दी मृन्मयेन वाऽपिदध्यात्‌ तदा तरसमस्तृणं काष्ठं षा क्षिपे- दित्यथेः तत्नामृन्मयमितिमन्त्ो लिङ्गविरोधाजिवतैते ` विष्णो हव्य रक्षस्ेत्यनधो निदधाति भा० वृ०-न भूमौ निदधास्युषरि निदधातीत्ययेः ४॥ सू° दी>- गतः ४॥ ६. इमो पर्णं दर्भं देवाना हव्यशोधनौ भात- ` वेषाय गोपाय विष्णो हव्य हि रक्षसीति पनात शाखापवित्रं निदधाति ॥५॥

भा९ बृ०--शाखाप्चित्रानिधानं भातदोहा्थं भात्ेषायेतिङिङ्खादतों केवले दधनि पयसि तु केषरेऽपि भवति पणेवरकमुतेतयत्र पणेवरकः पवि, शमौ पणेमिति श्मीशालायां निवत

२१४ दशपरगमासमरका्ः | ( स० आ० द° सू

पणेवसकमुतेत्यस्य ग्रहणान्मन्नेकदेशरोप इतरयोः, अयं पथः सोममिति, इमौ पणेमिति आपो देवीरितिमन्बे कात्स्येन निवत्ति;.। पणवर्कश्ब्दयोगादतः -कशमीन्चाखायां पणेवरकनिव स्िरेव पवित्राभिधानादनिवृ्तिरुपदे इति पवित्रपणेयोरुभयो पाधान्यात्पवित्राभिधानमाभरित्यानिवत्तिरिति ५॥

सु° दौ ° -~श्नाखापवि्रनिधानं भातदोहार्थं तननोपयेगोखातमैषाः येतिजिङ्गाच पेन तद्विकारे प्यपयस्यादौ सयस्कोरेऽपि भव-

त्येव 1 नः च. भवति केवर दाप्र ५॥

तयेव शाखया द्गवां सायदोहवस्मात्दोहाय षत्षा- नपाकरोति

भा० वृ०--स्पषटम्‌ ६॥ सू° दी०~-तयेवेति शाखान्तरस्थय निरासः पिभरश्थ चैत्यक गवा भस्थापनादि त्थेङोपाभिवृत्तं रा्ावर्सचारात्‌

उपधाय कपालानि सायदोहवत्पातर्दहिं . दोहयति आतञ्चनापिधाने निधानं निवतैते ॥७॥

भा० वृर~उपघाय कपाला परोतद्‌द इत्वाःङ्गासध्यहेनमित्य- पदेश इति } उपधाय दौ्यतीत्यानन्तयेविधानात्‌ इत्वाऽध्यु- हनामाति न्याय इति कपारसस्कारतया तदङ्गत्वादध्युहनान्त उपधानसमप्निरित्यथंः ७॥

सू° दी °-- गताः

नासोमथाजी संनयेत्सनयेद। भाग्दर<-असनयतः सांनास्यविकारा अपि भवन्त्यप्रीषोमीयैषिः काराधासोभयाजिन इति अस्याथेः-सनास्याभ्रीकेमीयविकारा ऊध्व सोमात्रषतिवदितिन्यायात्सोमयाञ्येव संनयेदूर्धेयौ बै दैद्तया बधणः सोमेनेष्टवाऽौषोतीयो भर्व्वीति समः यागोत्तरकाषटरय ` सनाय्याभ्रीषोमीयाङ्गत्वात्तद्रिकाराणां

ध्रः प०४ख० १४ | दतपर्णमासपमकाशः 1 २१५

लरधिकारस्तत्कारमरमिस्तत्काखसेपादनसमयेस्यैवेति पिकृतिष्वपि तत्कालमरिस्तत्कारसंपादनसमभस्यैवाधिकार इति असो- अयाजिन इति धक्तव्येऽसंनयतः सनाय्यविकारा ' इतित्र- ` चनमसोमयानिनोऽपि सेनयनविधानात्‌. वचनात्तु भवन्ति यथा पृञुचातुमौस्यानीति च. कमात्‌ अस्याथश-असोमयानि- नोऽपि मबन्ति बचनाद्वहृतयः यथाऽप्रयणपदुचातुमास्याः स्याधानदरकाङं कमेणोपदेशषाद्लवन्ति नेष क्रमोऽलुषठाने प्रमाणमाधानातामेव दकपूणेमासोपदेक्षादिति वक्तव्यम्‌ दरधपूणमासयोः स्वरूपमाज भागुक्तमयुष्ठानं त्‌ दशेपूषमांसाषार- दयमान शत्यत्नोपदिषयते तथा, आ्वलायनः--दरैपूणेमासाः भ्यामि शुचातु्मसयैरथ सोमेनेति सोमयाजिनो पृतभयस्य हुनदीरग्रहणोततरमरीषोमीयसांनाय्ये भवत एव पल्यनधिः कारानिवक्वे श्लीणां ` पतिभयुक्ताधिकारोपेजीवनात्तथा चं ्ष्चियाया अश्रीषोपीयेऽथिकारदशेनमभधानत्वाच्चं यद्‌। बाऽङ्खेन विधुरतां नीयादिति यजमानस्याङ्गः पतनीतिदश॑नात्‌ तथा अयोदशषराज्महतवासा यजमानोऽपसन्नत्ैव सोमेन पञ्रुना बेषटवैति पड; 1 सू०द०-अभर संमाय्वदेषताव्यवस्ा वरह्मणोकतर द्ेयत्ति £

नागतश्रीर्महैन्यं यजेत चयो वै गतभरिय ददयुकतमर

4 >

भाग्वु० त्रयोः वरै गतश्रिय इत्यस्य व्याख्या शुशाव आद्यः कल; साप्रानि यजुषि, सा दि भीरिति येता श्रक्ष ` भ्रर्य गवश्वीरितित्रचरारछीरग्देन- वेद त्रयाभिधानाच्व शुषुवाः< सो प्रे कषयः कविर्दरभान्तदश्चीवि वचनात्‌ पूरं भिद्‌; पव श्रुशवुकन्‌ यतभरीर्मेवति ¬. शरुततरस्ययै इत्यर्थः ! नान्यतगम्रामणीमैह्तसे वैस्यानामिति धीश्ब्दस्य लकं धन+ समृद्धौ इतेस्तद्रानपि गतश्रीः) राजन्योऽभिषिन्तस्य पु्रस्तस्याषिं धनयोगादवतश्रीत्वं यो वैनां स्वां. देवतामित्यतागहनियो

२१४

द्ीपुणैमासमरक्ाक्चः। [स० ज० द० सृऽ

®, , ®

वादः सबत्छरमिन््रमितिनियमभि धिश्ेषस्वादूवातपाति -इत्वेन््रया- जिनेन्द्र महेन्द्रे वा इज्येवेति शेषः ततोऽधिकामें यजेतेत्यस्याः ्रुतेर्थः संवत्सरमिन्रयाजिनो त्रातपस्युत्तरकारूमिन्दरं महेन बा तयोरनियमः इतरस्य महेन्द्र एव गरतभ्नियस्तेषां महे्रौ देव- तेति नियमात्‌

सु°दी०--एवं भतीके ब्राह्मणे यदुक्तं तत्तत्ेवानुसंधातन्यम्‌

पृथगभिधास्यत इति. भावः ` तत्न नागतश्रीमेदेनद्रं यजेतेति भकृत्य गतभीब्दायेस्तावदृव्वयख्यातः :। नयो वै. गतभयः शुभरुवान्प्रामणी राजन्य इति 1 तत शुशरुंवान्येदतदथयोः श्रुतवान ग्रामणीरवेदयपरिवृढ+ राजन्यः; क्षन्चियः अन्न केचिच्छश् बच्छब्दार्थे विवदन्ते बदन्ति. हुश्चकानिति` जिबेदविदेवोच्यते नेकवेदविद्‌ गतश्रीशष्दव्युत्पत्तिवशाद्वता पराप्ता भीर्यैन सं गतश्रीः भीथ. त्रिषेदविदुषामृचः सामानि यजुषि, सा.हि भीरमृता सतामिति श्रुतेरिति तन्न विश्रन्धव्यमर्‌ शुभ्र ब्रच्छब्दव्युप्या . श्रुवांरो बे कवय इति _. शरुतरेकतरेद- विदोऽपि गतश्रीत्वाविरोधाच्च हिसा हि श्रीमता. सुता मित्य्रगादिसमुच्चयः , पमाणवान्येन विरोधः स्यादेकैकस्यापि वेदस्य श्रीत्वीपषततैः हिं गोदिरण्यव्ीदयो नृणां पनमित्युक्ते तेष्केकवुता.धनवत्ता गम्यते ।. अतो . यतश्रीश्ञब्दाविरोधात्‌, दशरुवच्छब्दाविरोधच यथोक्त एव शुश्रुवानातश्री्चब्दाये; एवं नित्यो गतभियी' धियत इत्यादावपि द्रष्टव्यम्‌ अथ तेषां महेन्द्रो ` देवतेरत्यस्याथः तेषां ` गतभियां . नित्यं महेन्द्रो देवता ततोऽन्या सर्वा मित्यमिन्रः यदि तेऽपि महेनद्रं यिय- पिर॑स्तदाः सनिस्योपक्रम्रमृति संबर्रभिन्द्रमिष्रा , ततो ,बातप तीभिष्टिं : निरुप्य तत ऊर्वं कामं .महेद्रः. यजेरन्निति -.} अर्यं चरथः; कखा्तद्दु -ज्यक्तऽनुसधेयः.। यथा चश्चबदादीनां ;नित्यं पेद्रयाममुक्त्वाऽऽह भारद्वाजः इनद्रयाजिनः इन््रयाजी द्रः भिक्षेत - संवत्सरमिन््रभिषवेत्यादि अथ -गतभ्रियामपि पध्यं कषाचच्छाखान्तरोक्तं विशेषमाह

११०४० १४] दकपुणेमासमरकाच्चः। ९१७

आओवेः मौतमो भारद्ाजसोऽनम्तरं सोभेज्याया महेन्ं यजेरन्‌ १०

भान्टर०--ओवादयोऽकृतसोमा इन्द्रयाजिन एव गतश्रियः 1 अम तश्रीणामेषामपि सोमादूध्वं महेन्द्र एव १०

सुरद ०- येऽमी त्रयस्ते सोमयागात्ममृति नित्यं महेन्द्रं यजे रन्प्रक्‌ सोपाच्च नित्यमिन््रम्‌ तु तेपां सवरसरमिन्द्रयागादि नियमः। चायं कल्पः पू+क्तन वा विकल्पते श्ाखान्तररमात्‌। च्यवस्थितो ऽयं मिक अः गोद. नापित्यन्ये अथमं विष सर्वषां गतभय।मगत.आ्यां विक्रखयतिं १०॥

योवा कथित्‌ ११ भाग्०-योंवा कथिदित्यस्य द्विषा योजना ओवादिव्यतिगरेक्ता-

वि

नामगतश्रीगामपि सामादू४। महेन्द्र एव अथवा, ओवादीना- ^ © „म

मव मतधरयत्श्रावा सामादू महेन्द्र यजताति ११ सूम्दी०--अनन्तरमित्यादेरनुषङ्को यजेतेति प्रिपरिणापश्च १९१॥ तेतः संपेष्यति परिस्तृणीत पित्तचिं परिहितो. भिथजम.नं ॒परुनक्तु अपां रस आपीनां घुर्णो न्वे दमं यजमानस्प सन्तु कमिटूषा अमुत्र मुष्मिष्ठीकं इति १२॥

भाग्ड०--संमेष्यतीतिवचनदाप्नीधरं भति स्पमरेष्यति संमेषस्तु पराथ एष १२॥

स॒ण्दी०--अध्वर्योरन्यस्य परिस्तरितुरवचनास्छयमात्मानपनुना- मीयादितिवदात्मन एष संस्काराय; संमैषः तेनाध्व्यरेव परिस्तृणाति संप्ेषमन्वसतुच्धरेकश्चत्या सङ्ृद्धपति १२

परिस्तरणीमेतमिके समामनन्ति १३

भा० वृ०--परत्यश्नि मन्त्रवृत्तियदि परिस्तरणी परिस्तरणीपक्षेऽ ध्वयुरेष परिस्तृणाति भरत्या मन्त्रावृत्तिः | १३ २८

- २१८ दश्पुणमासप्रकाः। [स सा० द्‌० सूर

सूरदी-अर्मस्त दस्य मन्त्र; करृणत्वादुरपाु चातुःस्वर्येण प्रस्यभ्नि भवति २३॥ = =, तु उदमग्रेः भागयैश्व दर्भरथ्ीन्परिस्तृणाद्युदगश्नाः पश्चात्पुरस्तन्चे १४॥ भान्ड०-न क्रमायेः, उदगग्राः एथात्पुरस्ताबेतिवा करमपरः। अतः परिस्तरणसमािः भाग्वोदेर्गोद्गग्रानियमायेः. अत्री दगनियमादन्यत् मागगदभरभ्िं परिर्तृणातीर्यथोत्सिध्यति द्रयोरपि प्रिस्तरणपष्चे तदाहवनीयादि परिस्तयः पवधा- भ्िरपरथरेति कथनिर्देशाव्‌ १४॥ सुण्दौ°--दर्मैः परिस्तर्णीयराधानकमेण परिस्तृणाति स्न्‌ (९ १, ९... ¢ ददिव तु परिस्तरणमुक्त ब्राह्मणे यथोपस्तीरंः पूत्रं्भरिरपरधे- ¢ तिश्चतेः तेषु पृश्वात्पुरस्ताच्च ये दभोस्त उदमग्रा भवन्ति तत्र दक्षिणः पक्ष उपरिष्टाद्ववत्ययस्तादुत्तर इति भारद्वाजः १४॥ एतर्छत्ोपवसति १५ भा०्द०--पएतत्कुत्वाऽग्राम्येभ्य उपव्रसति उपदेश्चादैव कमे सिद पतत्छृतवेति पुनरुपाद्‌!नमन्यत्र यजमानस्य राछयुपए्वासनिषेधा- + क, 6 यमः4 यद्नान्ानुपवसेतियतदेवत्यः स्यदितिद्शेना्च समानक तैकता परिस्तरणोपवासयोः साथ परिस्तीयमापयेषु जपतीतिक्रा- ` याम्तरवेधानादारण्यानश्चाति १५॥ सु दौ --यदेतद्न्यन्वाधानादै परिस्तरणान्तं क्मोक्तमेतात्रति [8 ष्ये [4 9 (प ४५ कृतेः यजमान उपवसति | अधवतत्पारिस्तरणं कृत्वेत्पथः | श्वो यागा्थेऽङ्गिसमीपि नियमविरिष्टो वास उपवासः नियमा वक्ष्यन्ते.। एवं तवक्ययाब्राह्मणमुतरासप्रकार उक्त; तमबेदानीं शाखान्तसयं विर दशयति १५॥ का वि ८० ©" = ते [ | अग्न्यम्वापामं वःसापाकरणभिध्मावर्हिविदो वेदिः रेरा 5 न, ¢, { प्रग्र रियारानछवा-श्ोत्रत अःप्यदेषं नि~ 9, ( ..योक्तरं परिग्रहणीयापपरिस्तरणं पूर्वैधुरमाषाध्यायां (प + पौर्णमास्यां वत्वाथानपरिस्तरणोपषास्ता;. १६

पर० ११०४ ख० १४] दशपुणेमालभकाज्ञः

भाग्ट०- वेदिः परिस्तरणं पूर्वद्यरमावास्यायाेति वेदो वेदः परिस्तरणं परेद्याशेति सान्वयः वेदिसस्कारथ मगुत्तरा- त्परिग्राहात्छृस्येति वेदो ३दिरित्युक्तस्य वेदिकरणस्यावधिनि- देशः आप्यलेपं निनीयोतच्तरपरिग्रहणमिति न्यायमरापरानुवादः 1 अन्वाधानादीनि पौणमास्यां पध: भत इष्माबरदरवेदिभ | ग्वोमते पाणियक्षारनात्परं इष्मावाहिवेदान्डृस्वा पाणयक्षालना- दि आप्यदेपं निन्भेय वेदेकरणम्‌ उपदेशस्तु पुददयरिध्माबषः करो तीत्य विक्षेषषचनास्पुरा बर्हिष आहत।रिपि शिङ्कास्चेतान्यपि खभ्यन्ते पुद्रद्युः पूद्यवदिक्रणपक्षे साद्‌नभोक्षणे रफयवेदयाः पाठक्रमबापादेति पात्रासादनग्रोक्षणयोरत्तरदच; पठात्‌॥१६॥

सू दी ° - वर्सापकरणश्ब्द नात्र सनेपु3।क्तद्‌दतन्त्रटक्षणा | इध्मा-

बहिरिति वर्हिपरायम्येऽपीध्पश्चन्दस्याजाद्यदन्तत्वात्पू्निप्तः ; वेदो वेदिर्वेदानन्तरं बेदिकमे तचोत्तरपरिग्रहावपि कृतवा षिरम्य रोषं श्वोभूत आप्यदेपनिनयनानन्तरं इयात्‌ तत उत्तरकाटे परिस्तरणं चेति। एतानि फमाण्यमावास्या्यां पुतदयुभेवन्ति पौणमास्यां स्वन्बाधानादित्रयमेव पुर्वः सवेमन्यदिध्मावर्हिरादयुत्त- रेद्युः | नन्ता कर्पा किमिति वैकरिपिको व्याष्यायेते याता क्तानामेव कमणां विषरव्यवस्थयेमावेव नित्यौ ` मवितुं युक्ता विकर्पटिङ्कामावात्‌ नैवं युक्तो कुतः पुत्त्र ता्ेदेरसु- ्ततवाचदनुक्रमानुपपत्तेः पुरा वाहष आहतारिति लिङ्षिरोधा- तथा "मन्त्र ब्राह्मणयोरविेषेणात्तरेचुराप्य टेपनिनयननन्तरमा- क्नतक्रमाया वेदेरमात्रास्यायां. पूः चुः मतिकषेविरोधात्‌ प्वशुरिः ध्मावर्हिः करोदीत्यविकशेषश्रुतयोरिध्माबहिंषोः पांणेमास्यामत्तरे- द्युरत्कषविरोधाचच तथा कसपान्तरदकृद्धिनियमविकस्पाभ्यां चतु णामपि. कस्पानामुपन्यासाच्च तरमाययोक्तैव व्यास्या साधी- यसा | १६॥

रयः वा सचच्कालायां सवं कियते ॥१७॥

भा० ह०--संचस्कारा अजपयोषतं आदित्ये ' यस्यां ववैकालः सथः समानेऽ्नि यस्यां पौमोमासी अ्रतिषच्च तस्यां. -सथो

वैतानि कियन्ते पूर्वुर्देनि अग्न्यन्वाधानादीनि क्रियन्त. हतिः

२२० दवपूमैमासग्रकाश्चः। [सममा दन दक

शोषः अन्वाधानादेसेव कारूविकरपः, नेऽयायाः } षमादादौ- पवसथ्येऽतिक्रान्ते भधानमूततयागकाटानतिपत्तौ तस्मिननेषा- न्वाधानादीनि क्रियन्त एवाविरोप्ाद्‌ अमावास्यायां तु दभ्य- निडततेः प्रधानविरोधादापचपि सध्यस्कारुत्वम्‌ दुगे दोह नपन््ा- इति भारद्राजमताद्धौकिक एत्र दधनि मनच्छरप्रयोगोपपत्त- दमावास्याऽपि सथस्कारोपभ्यते ननु संधिमभितो यजेतेति श्रतेः कर्ममध्ये यथा पवेसंधिस्तथा कठव्यम्‌ अपि पौण भास्यां पौशमास्या यजेतामाबास्यायाममःबास्ययेति भतिपत्पर्व संधौ यागविधनेनानष्ठानासेभवाद्धि तत्सबन्धिकालान्तरे यागसंभव इति सत्यभ एतानि वचनानि संविरृक्षितपुत्रोपर- तिथिप्राणीष्टिपन्वादीनापमावःस्यादिनियभे सत्यपि श्वःपूरिता- दिपन्षे व्वापङतिभिषटऽऽरर्ममष्ये संध्यमावेऽनुष्ठानविर।धात्‌ तथाऽऽवतेमानासपरतः पतेसधो पञ्चरेषटा भकृत्यारम्म मध्ये सथ्य- भविऽपि अङ्स्यनुष्ठानदकशेमाच्च संधिमददहोरा्नपराणि। आपव- सध्ये पर्वसंधौ श्वो यामि सध्यमावेऽपि पौणेमासयां पौणेमास्येत्यसं- गतेः {अतो मथ्याह्यद्बीगेव पवैसधौ पञ्चदश्यां यागानुङ्धानान्म- ध्याह्कात्परतः कल।माजे संधिपक्े चोत्तरे यागविध।नाच्च पव णशतुथौ भागः मतिपद आ्राक्ञयः पादाश्च यागक्रालः अमावाः स्यायां श्वो शष्टार इत्यस्मिन्पक्षेऽतिक्रान्त आंपवसथ्येऽपि श्वः संधिसद्धावान्म॒रख्यकारानतिष्त्तिरेव अद्घगुणविरोषे ताद्‌ थ्योदिति न्यायाच्चोत्तरेद्च राजभयदेश्षवि'खवदेह्विनाक्चादिसं- भावनायां पञ्चदश्यां चतुयाशादिकाराङमे पूर्रच्युरपि यागः। अथाऽऽपदि भक्रान्तेऽपि यागक्राखानागमे विरम्याऽऽपदि गतायां यथाविधानमसुष्ठानम्‌ सर्वं क्रियते इय्वन्तादयः खण्डसंस्थाः सद्यस्काछायां सय॑ क्रियत इति वचनात्‌ उपदेशः सयो वेति। स्ैश्य विकस्य .इति. सचस्कालायामपि खण्डसंस्था; सर्वाः विकरपन्ते सथधस्फाङा विकृतिरिति तस्यां सवं क्रियत इति वक्तव्ये सद्यस्कारायापिति पुनरूपादानायदीष्टया यदि पशचुनेति

किकसरस्काला विङतयो श्रषन्त इत्यरथः तस्यां

मर ११० "ल {५ ] दशपूर्णमासपभका्ः। २२१

सवे क्रियत्ते कषारुविमोचनान्तमर्‌ अक्रनयुभावप्तौ अरण्याञ्जन- मित्यादि निकतैते १७

दति चतुदश कण्डिका १४॥

शत्यापस्तम्बरूजदशेपूणेमासधूपिमाप्यहत्तौ चतुः पटः ।॥

सू° दी <--आनन्तयादन्र पोणमास्यामित्येव संबध्यते नामावा- स्यायामिति चाधिकारादुभयसंदन्धः, एकव वनालथा सदध- सकारं पणमात्तीमिति भारद्राजादिभिष्याक्तेवचनाख्व वष सद्स्कालानवादेन जश्ाखानरमयसथस्काखविपिः सचितः एव पुनव्याक्रियत इति तद्यप्रथः- सदस्फाख पाणेमासीं कुषैता सथः समानेऽहनि भरधानस्य काट यजनी ऽहनि सर्पम- म्न्थन्वाधरानादि क्रियते किचिदपि पूर्ू्रिति काचन पबा पूनमाणचन्द्र। भात्पद्‌ संद्यस्काङत्याचक्षते | तेज मृग्य पभाणम्‌ ६१७ हति चठदेशा कण्टका १४॥

इति चतुथः पट्टः ७॥ उदित आदित्ये पेणमास्पास्तन्त्रं भक्रमयति भरागु- द्यदमावस्पियाः १॥

भा वुर-तन्न्रमित्यङ्कनमुरायस्तं भक्रमयत्यारभते सूर्योदय उदेत सति प।णमास्याः | अमाबास्यायास्तन््रमुदयात्मागेवाऽऽ- रमेत १॥

सू दा --अङ्कसमुदायस्तन्त्रम्‌ तत्मक्रमयति यजमानोऽध्व- यणा ; स्वार्थिक वा णिच्‌ दर्यः गत्यथोचेति चरादिषु पात्‌ तत्रादितहोमेऽपि भागुदयासक्रमोऽमावास्यायाः "शेष्यते तु तन्मध्येऽपि स्वकाङेऽप्निदोत्रम्‌ एवमन्यत्र विक्रान्त इषि शिङ्गगतू १॥

२२२ ` दरपुणेमासमकाश्चः। ` [ स० आ० द०स०~

चत्वार तिजः

मा० वु --कतसंर्याग्रहणाद्भहुवचनचोदितासु चतुणागृतिजां बहू- त्वय नान्यबहूत्वामेति चत्वार ऋत्विज इति संख्याग्रहणा- न्नान्य आगपयितव्यो यजमानः पत्नीवा नच त्रिभिरेव समाप्यते प्रथमं वा नियम्यत इति न्यायात्‌ यथा हविःशेष- भक्षणे ऋत्वजो हविःशेपान्भक्षयन्तीत्यादो ऋत्विजो भवन्त येतावतेवाथपाप्ता ऋत्विजो वियन्त एव ब्रह्मगोऽप्यन्व्‌, तुष्णीं वरण मानुषस्य उत्तरत्र तु द॑वस्य भूषत इत्यादिम- न्बलिङ्खत्‌; होतुवत्‌ अत्रेव होतु्ररणमाग्नोध्रवरणं चामावा- स्यायास्तन्छ्रे तु आश्रध्रवरणं यद्करणानन्तरम्‌ २॥

सू° दी ०--यजमानेन परस्परेण चासमासा्थं वचनं ब्राह्मणानुकर- णाधवा॥२॥

पुवेवदश्रीन्परिस्तणापि यदपरिस्तीणा भवन्ति भाग्वृऽ-यथ्परिस्तीणां भवन्तीति सद्यस्काङायामसस्कालाया- मपि ममाद भ्रायधित्तं भवतीत्युपदेशषः सचसकाटायामिति विक्षेषानुवादात्सचस्काशायां हस्तावनेजनासागेव परिस्तरण- भरते; परिस्तरणस्य बिधानानथक्यशङ्कायां तत्परिशरभूतमिदं सूत्रम्‌ मर०दी°--यथपरिस्तीणा भवन्तीत्यनेन परिस्तरणस्य॒ कालि

कर्प; सृच्यतेऽथन्तरस्यानिरूपणाददारद्रजारि भरतव पारेस्तर- णवचनाच्च 1

कर्मणे वां देषः शकेयमिति हस्ताववनिज्य यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्ये स्तृणामि ` संतत्य ला यज्ञस्येति गाैपत्थातसक्रम्य संततामुल- -प्राजी% : स्तणात्याहवनीयातृष्ण दक्षिणामु्तरां ॥' भा०वृ=--कमेणे वामितिटिङ्गादशक्तौ हस्तद्वयेन करम करतम्यम्‌ उदपा उक्ीरतृणानि टनतृणाने वा तेषां स्तरणं संततं यथां राजित्रयं व्यक्तं मवनीत्येबागिथिकं राजिशब्दात्‌

श्र० ११०५ ल० १५] दशपूणेमासपकाश्चः।

सू°दी०--श्ुष्कं बिस्तृणमुरप इत्याचक्षत उक्तीरतृणभित्यन्ये ।॥४॥ दाक्षिणिना ऽऽहवनीयं ब्रह्मयजमानयोरासने भरफल्प- यति. पूवं ब्रह्मणोऽपरं यजमानस्य ५१

भाग्वु०- गताथेः | ५॥

स॒ण्दी०-गतः। ५॥ उत्तरेण .गाहैपत्याहवनीयो दमान्तशस्तीयं. द्र न्य्ि पात्राणि प्रयुनक्ति दशापराणि दश पुवांणि॥६॥

भाण्व०- द्रदरभकरणघमं इति सवेपात्राणामनत्र साच्मानानामन्वा- हायेस्थार्यादीनामपि ददत्वम्‌ केचिदद्रहस्वं दश्शस॑ख्यायामेतर च्छन्ति संख्याया अथंवस्वाय दशापराणि. दश्च पुत्रा्णीति दश्षभ्योऽधिकानामपि साद्यमानस्वात्संख्यानियमोऽन्थेकः स्याद्‌- तो दश्लानामेव द्दनियमाथ संख्योपादानमिति एककाया्णां बहूनामप्येकत्वमाद्वदनिधानात्‌ यथा कपालानां दश्चसस॑ख्या स्प्रयेन सह कृत्वेति यथा कपानां स्फ्येन सह्‌ द्दकरणे कपालानामेकस्वं कृत्वा दशसंख्यानिर्देशः दोदसंस्काराथत्वा- तपराददहषात्राणामुपवेषेण सह प्रयोगः चम्ययाऽऽहनसपक्षेऽश्मनो निवृत्तिः पात्रमयोगात्पाकूषणीतानयनप्ेऽन्वाहार्यस्थास्या सहेडायात्रमयोगः सू०दी<--तत्र मक्षास्येव प्रयुनक्तीति कद्पान्तराभि स्फ्यश्च कपःलनि चेति यथा समाम्नातमपराणि परयुञ्य सुं जहुमुपरतें ध्रुवां वेदं पार्चमाज्यस्थारीं प्ररिजहरणामेड।प््ं प्रणीताभणयनमिति पूवांणि

भाग्ट^-स्फयः अस्याऽऽतिरिति असेरिवाऽशछूति; स्फ्यस्य | भिन्न- स्य घटादेः कपाङानि कतेव्यानि रोकिकराथेपरिग्रहणात्‌ अभिः ल्ल्य राहहिणकपलकेदेकं -। एतस्या एव मृदो रोहिणकपाे

२२३

२२४ दकपुभेमासपरका्चः। [स०्भाग दन सूज

करोतीति दशनात्‌ म्रदा रपालानि कतव्यानीत्येके अश्न होत्रहटवणी, चैक ङकतीत्य होर ठ्यारू पास्यते ्रूपमेषीकप्र वषे बद्धा इषीका इति लिद्खादिति वषवृद्धमसीति शर पोपहनन विनि योगाद्रषवद्धा इषीका इति दाक्यशेषादे षकं ब्रपेमर्‌ चातुमास्ये श्वकः इदप इते दञचेनादन्यत्न छखक्रासद्धासात सूत्रकारमातः। बेणवरं नरुमयं वेति भारद्रानः शस्या, या युगे क्षिप्यते अनडु द्रीषासु दंषत्सपष्टा, छछक्ष्णारकरष्तिः उपला पोतिका अपराणि पूतार्णति दिङ्नियमः परस्परं अतीति पूरशण्यपेकष्य परत्वमपर,ण्यपेक्ष्य पवेत्वं दश्चत्वत॑स्णानिःशान्नान्पापेक्ष्य परसवं पुेत्वं नाना्बजव्‌ गुल्‌ सादि मदेऽप्यथकत्वेन द्दताऽ- भिदयत्रहवण्या

स॒ण्दी०-एवमन्र संख्येयोपरे्ादेव सिद्धे पू्रत्र दश्चत्वस॑र्याव- चनम्‌ विदटतिष्वनयोदेशकयोधध्ये पात्रविदद्धौ सत्यां तै सहापि ददत्वसपरिरेव यथा स्यान्लाधेका संख्याति 'तज्नच लिङ्क कपालम्‌ स्त्वेऽपि एतानि वे दत्र यज्ञायुधानीति दश्चत्व वचनम्‌ ट्नाऽ<ग्र;णादाइदखराद्री सं नानात्वेऽपि कपारखव- त्सम।नेकासोमासनकेषानरपककेवत्करणन द्दमयौगः एवं पुतरदश्कऽपि पन्पोदषु द्वितनां जुहु द्वितयारुपभूतमित्यापं जढाद्‌ाना द्रव्यम्‌ ७॥

तान्युत्तरेणापरिटान्यन्वाहा्थस्थालटीमरश्मानमुपेषं भातदेहिपात्राणीति < भाग्वृ०~-सष्टम्‌ - ` ` तान्युत्तरेमावरेष्टानि <

सूण्दी०-- द्वं न्यञ्चि भरयुनक्तीत्यन्वयः। तान्येवावशिष्टौनि द्र यति॥

अन्वाहायस्थाटीमश्मानमुपवेषं प्रातर्दहिपाजाणीति

पाठ क्मंरा | इति भाषाषाम्‌

प्र० १प०५ख० १५ | द्श्पूणेमासप्रकाश्चः

न्दी--उपवेषम्रसनयतः भ्रातदाहपात्राणात्येव ससद्धत्वात्‌ इतः प्रकारवचनः एवप्रकाराण वेदयक्त्रवेद्‌ग्राद्‌(न वर्था भवः

(+.

तात्यथेः

प्रणतिाप्रणयनं प्रसभ्सादनातूर्वमकं समामन्‌- न्ति ॥९॥

भाव्वृ० --प्रणयन चे्पुव पात्रसभ्सादनात्तत्र क्रमः; ब्रह्मयजप्रान- योरासने कृत्वा बह्मवरण भरणयन ततां दभास्तरणादे उत्तरण गाहपत्याहवन।यां दभान्सरस्तायत्यादप्रयामः ९॥

स॒ण्दी०--गताः॥ १०॥ खादिरः सुवः पणमयी जुूराश्वल्थ्युपदिकङ्कती धरवेतेषां वा वृक्षाणामेकस्य सुचः कारयेद्राहुमान्योऽ- रलिनिमात्यो वाऽग्राथ्ास्त्वकतोषिला हंसमृख्यः स्फ्यः शम्या प्रारित्रहरणामेति खादिराणि १०॥ भाग्०--अक्षमात्रं सुवस्योदरम्‌ अक्षः पवे, अङ्ग्पवेमातरं सुव स्य बिलम्‌ सुगञ्जस्याङृतिः आयामः पश्चभागः स्यादद्विभागः पात्रमुच्यते पात्र वटं त्रिभाग ददं दण्ड अयामरक्षणम्‌

विस्ताराद्द्िगणं पात्रं प्रीवाविस्तारमधेतः विस्तारार्धं बिं कयादेतत्पात्नस्य लक्षणम्‌

आयामात्यश्चमो भागः बिरुषिस्तारः, विस्ताराधग्रीवा दशमो भागो ग्रीवाप॑ं तु विं इयादेतत्पाजस्य लक्षणम्‌ बिटस्योच्छरानो विक्षत्यज्ञ इति याव्‌ सचां शाखरान्तरीयम्‌ भाशित्रहरणं

गोकणोकृति ` चभसाकृति वा विद्र्लनसंमतात्‌ स्फ्यः

शम्या बाहुमात्राषिति भारदराजः। तिध्चदङ्गगखा शम्येति बौधो- यनः षर्‌त्रश्रदङ्गलेत्यन्ये। '“ एकस्य सुचः सह श्रवेण एता वसदतामिति लिद्गगत्‌ अस्यायेः-एता असदाक्नेति खचोऽभि-

मन्याते सुचमानमन्त्रणे वनेयुक्तस्य मन्त्रस्य सषऽपे पापि ९९

५२५

२२६ दशपूणमासथकाशषः। {स द० सू०-~

मङ्खगीकृत्य सूध्रकारेणहोपदेशात्‌ ब्राह्मणे चः संमा % -इति विधाय कमात्रधानपरे शुवमग्र इति भिधानात्रैकस्य सुचः कारयेदिष्यत्रापि सुकशब्देन सुषस्यापि प्रणम्‌

सू द०-सर्देयापलामे तेषामन्यतमेनापि सवाः सुचः कारयेत्‌ सुग््रह्णेन सषोऽपि ग्यते सुचः संमा्टिं सुवमग्र इतिशिङ्गात्‌ , पएतावसदताभिति लिङ्गाच्च अग्रभागेऽग्र मुखं यासा ता अग्राग्राः। स्वगभागे चिं यासां तस्त्वक्तोबिखाः। हंसयुलामिव मुखं यातां ता हंसमुख्यः कतेभ्या इति शेषः वायसपुच्छा हंसमुख- भसेचना इति मारदरानः। तथाऽङ्क्ुपपैमा्रबिलः सुवो मवत्य्ष- भादेश्षमाज्बिखाः सुच इति |

स्प्योऽस्याङृतियदशांृपिः भरशित्रहरणं चसा बति

कात्यायनः श्म्याक्रतिः समाख्यया व्याख्याता बाहुमात्राः परिधयः शम्या चेति मारद्रानः तथाञङ्ुस्यधिकारे चत्वा. सेऽषटकाः शम्येति कात्यायनः ११

वारणान्पहोमाथानि भवनि १११ भा० षृर--वारणेन कृतानि 1 त्री तु मृन्मयी निष्टपनतत धानात्‌ ११॥ स्‌° दी ०-गतः १२ इवि पश्चदश कण्डिका 1

अन्न पुर्वेवत्पवितरे करोति यदि प्नयति संनय- तस्तु ते षिभवतः॥ १1

भा बु~संनयतस्तु ते विभवतः कायान्तरेऽपे समये यानि विभवन्ति सद्कत्तानीत्येव सिद्धे संनयतस्तु ते विभव इति पुनष॑चनं सायंदेहि प्रयुक्तानां सांनाय्यपा्नाणां विभुत्वेऽपि पुनः भयोगविधानात्पविजयोरपि पुनःकरणमसङ्खमनिष्टस्यथम्‌ भतः कचित्संनियोगशिष्टानामन्यतरापायेऽन्यतरस्यापि निवृत्तिः

पर प०्‌ख० १६] दश्चैपुणमासतमकराश्षः) २२५

सूचिता यथाञन्वारम्भणीयाविषती स्यादिल्यत्र सारस्वत- चतुरहोतिणामपि निवृत्तिः १॥ सू° दीऽ<-अनन पात्रप्रयोगान्ते संनयनस्तु यै सायंदोहार्थे तें एवाद्यापि कमेणे प्रभवतः \ वानस्पत्योसि देवेभ्यः शुन्धस्वेति प्रणीताप्रणयनं चमसमद्धः परिक्षाठयति तृष्णीं कभ्सं मृन्मयं कश्सेन प्रणयेद्रह्ववचस्कामस्य म॒न्मयेन प्रतिष्ठा-

कामस्य गोदोहनेन पशुकामस्पापरेण गाहेपत्यं पवित्रन्तहितं चमसं निधाय तसििन्को वो गरहति यो गृहातु कस्मे वे गृह्णामितसमे बे गृहामि पोषाय इत्यप आनयति २॥

भानव तूर्णी कसं मृन्मयं चेति तु भकृतावृहामावाहुणका- मानामप्रवृत्तर्विृताविति गुणकामानां विकृतिष्वाभ्रयसद्धाव- निवन्धनाक्षेपतः परा्निरपि नास्ति गोदोहनादीनामाश्रयाभा- वात्परमाथ॑तस्तु दरेष्णेमासावेवाऽऽश्रय इति पीमांसगोक्तेः तथाहि गोदोहनादिसाध्यप्रणयनादिद्रारिणाऽञ्भथादिभधानसहि- तस्यव गोदोहनदेः पश्वपर्वसाधनत्वादविकृतिष्वञ्नेयाद्यमायिनः ततसबन्धिरूपमणयनादयाश्रयामावानतुपदेक्ञ इति द्रव्यस्यापि भणयनादिक्रियामात्रानुरक्तापुविषयत्वेन विधानोपपततेः गोदोहनादीनामपि क्रतुपकारित्वादाक्ेपतो विद्तौ प्राप्निरिति। गोदोहनं भरणयनाथं रूकिकं प्रयुज्यते खकेवारीवत्‌ मन्यः यकांस्य तु तदर्धं संपाचे॥२॥

सुण्दौ०~-गताः॥२॥

अपो ग्रहन्प्रहीष्यंश्च पृथिवीं मनसा ध्यायति ॥३॥

भा०वृ०--अनयाऽपः पृथिन्या ग्रहीष्यामि गृह्णामि प्रणयामि, इति ध्यानमथसंबन्धनेति भणयनादिक्रिया अथेः, पृथिव्या ध्यानं ध्यानेन क्रिममाणेन क्रियासाधनस्वानुगुणतुतीयान्तेन ध्यामम्‌।

२२८ दृशपू्णमासभकाक्नः} = [स० द० सू०-

करणत्वेनानयैसैनाः प्रणयतीति लिङ्गदित्ति अनयेति ततीयानिर्देश्चादपा गन्‌ ग्रशष्यजिति पूथिवीध्यानस्यं ग्रहणसं- वन्धित्वेऽपि अनयेषेनाः प्रणयतीति श्रुत्या भ्रणयनसंबन्धावगतेः | साङ्कश्रणयनाथत्वं॑श्रुत्या स्यवसीयत इति सत्रकारामिप्रायः अतो अणे प्रणयने ध्यानम्‌

सू०दी ०--मनसेति वचनान्न वाचा कीतयति ध्यानं चात्र पृथिव्या अपो ग्रहीष्यामीति विशिष्टमक।रं केचदिच्छन्ति। तदाश्त्यम्‌ यत्रहि विशिष्टध्यानमाचार्यां मन्यते तत्र स्वय विशेषं दक्षेयति यथा वायविडा ते मातेति वाय मनसा ध्यायत्‌। यददुथन्द्रमसि ष्णं तदिहास्त्विति मनसा ध्यायति शुचा

` त्वाऽपयामीति देष्यं मनसा ध्यायन्नित्यादि अतः; केवेषु

ध्यानविषिषु कविद्रेद्चष इति २॥

उपनेलं चमसं पुरयिता परक्षणीवदुत्पूयाकिमन्त्य

बह्न्नपः प्रणेष्यामि यजमान वाचं यच्छेति संभे-

प्यति सवत्र पसव उक्ते करोति भारव०-उपविरं चमसं पुरयित्वेति किंचिन्न न्युनपुरणम्‌

8,

सर्वत्र प्रसव उक्तं कराताते अरषनिन्तरम्‌ ॥४

सू°्दौ ०---उपिटमा विरूसमीषात्‌ परसवोऽनुज्ञा परणयमानास वाचं यच्छतोऽध्वययजमानश्ाऽऽ- हरिष्छतः

भाग्ड०-- स्पष्टम्‌ ५॥

सू°्दी०-बाग्यमनं व्याख्यातंप्र्‌ ५॥ को वः पणयति वः प्रणयत्वपा देवीः प्रणयानिं यज्ञ* सभ्सादयन्तु नः। इरं मदन्तीधतपृष्ठा उदाकुः सहस्षपोषं यजमने न्यश्चतीरिति समं प्रणेषौरय- माणः स्प्थेनोप्संगृह्याविषिथन्दरति

प्र० ११०५० १६] दशेपणेमासप्रकाश्चः। २२९

भाण ०-- स्पष्टम्‌ सृन्दी ०--समं भागैनीसिकया संमितं स्पयेनोपसंगहय रप्येन चमसमुपश्टेष्य ६॥ पृथिवीं मन्ता ध्यायति भाग्हर--स्पषम्‌ सूर्दी०--व्याख्यातः पूर्वेण के वो युनक्ति पो युनक्िविव्युत्तरणाऽऽहवनय- मसश्स्पष्टा दर्भेषु सादयाति भाग्ट-- स्पष्टम्‌ सूण्दी०-असंस्पष्टा द्रव्यान्तरेण < नेङ्गयन्ति नेरयन्त्यासश्स्थार्तो दर्भेरगिच्छाय ९॥

भाग्डर०--इङ्कनं कम्यनमीलनं क्षेपणमासंस्थानात्‌ इडान्तादि- खण्डसंस्थायामतः परं कम्पनादां दोषः

सून्दौ०-ता द्भरभिच्छवाऽऽसेस्थानजनङ्कयन्ति। नेकयन्ति नान्यत्र मेरयन्ति ता आहृताः पिष्ठसंयवनायौस्तन्नाऽऽसां विनियोगात्‌ दृष्टायां भविष्यन्ति स्वदृष्टाथोः, इष्टे संभवत्यदृष्टकरपनानवकार शात्‌ पूपसदादिषु संयवनाभावेन द्रारादशेनाच्च यथा तत्र तत्राऽऽह परित्रे कृत्वा यजमान वाचं यच्छति संप्रेष्यति वाग्यतः पात्राणि संमृशतीति इषटविषे तु पर्चो संयवनाभावेऽपि वचनादित्यविरोधः तत्रपि पञचपुरोडाशाथों भविष्यन्ति तस्मालपुरोडाशतन्च एव प्रणीता नान्यत्रेति सिद्धं मवति अन्यत्त मतं आष्यणे तासां रक्षशशचान्त्यादिष्टारा यज्गरक्षाथत्वेन स्तवनात्पाकयहेष्वपि तद्विधानास्च अदृष्टाथां एव सत्यः भभु. त्वात्तेयवनायापि समयन्ते तस्मादनिवत्तिः सवत्रेति ! तदुक्तं भारद्रनेन-सवेसंस्थास्रु वा भरणीता इति ९॥

77. षा 1. 77 71

२३० द्ीपू्णमासपकाश्ः। = [स० ज० द० सज~

संशन्तं दैवीर्विशः पाजाणि देवयज्याया इति सपवित्रेण पाणिना पात्राणि समश्य ॥१०॥ भा० बृ०--अयभव इत्यभिमरने पात्राणां मन्त्रावृत्तिः सपि- त्रेण पाणिनेति दक्षिणेन दृस्तेन दक्षिणं ्रतीयादनादेक्ञे * इति वचनात्‌ १०॥

का १.१

इति षाडश्ची कण्डिका

शेककभीकिाः जयत ककष

सू° दी ०~-समानदेश्षानां बूनामपि सृत्संमशषेनमन्त्ो बहभिश्- यित्वात्‌ दैशमेदे स्वावतेप तथा भारद्राजः-मन्तरव्यवाये मन्नाभ्वासो द्रव्यपृथकत्वेऽयेपृथक्त्वे देशपुथक्स्वे चेति तस्य चाऽऽदितथतु्णां पदानां पाजाभिधायित्वादिकृतौ पतरैकषत्वदरि- त्वयोयेथायैमूहः १०॥

कि, +

इति षोडशी कण्डिका

वानस्पव्पाति दक्षाय त्वेव्याग्नहीत्रहषणीमादत्ते वेषाय त्वेति शुप्‌ प्रत्युष्ट « रक्षः प्रत्युष्टा अरातय इत्याहवनीये गाहपस्ये वा प्रतितप्य यजमान हि- िरदप्स्पागीत्यामन्यते १॥

भा० वृर-स्पष्टम्‌ १॥

, कनि, „भ

सू° दी ०-यजमानमितिं शेषः १॥ कः

प्वसत्यम्न हविनिवेप्स्याभीति २॥ आ० बु०-अग्न इविनिरवप्स्यामीत्युपांभिति परपुरषसंबोधनाभा- बायाजुपदिकोपां््वप्रातिः ,। तद्विकारत्वादुच्चैरित्युपदेशषः तत्स्थानापन्नत्वात्तद्धममतः २॥ सू° दौ - प्रवसति यजमानेऽरिमामन्त्रयते ॥९। .

तर प० ख० १७] दरौपुणमासमकाश्चः २९९१

उर्न्तरिक्षमन्विहीति शकटायाभिप्रनति भा० वृ°--स्पष्टम्‌ ॥२॥ सू° °-श्चकटाय श्चक्टं भरति ३॥ अपरेण गाहपत्यं भागीषमदगीषं वा नद्धयुगं शकदट- वस्थतं भवति बीहिमद्यवमदा मा. वृग~-स्पष्टम्‌ ४॥ सृ° दी ०-क्तानहुत्कमपि नद्धयुगमेवावति्ठते ॥४॥ धरसीति दक्षिणां युगधुरमभिमृश्युत्तरां व। ५॥ भा० ट०--केचिद्धरोरभिमश्षंनं कुवन्तयन्न दशपूणेमासवद्‌ ुराव- भिर्येति वचनादिति दशैपूणमासयोधरदेयसंबन्ध्यमिमश्ने सति राजपरवहणे तद्वदिति निर्देश्च उपपच्त इति असिमन्पत धुरसीति दक्षिणमुत्तरं वेति मन्तरस्यान्यतरसंबन्धनियमायम्‌ स्वमते तु अन्यतरसंबन्धिनोऽमिमरेनस्य विकरपविषान- मिति ५॥ सू° दी ०-धूरिति युगच्छद्रयोरन्तरारूमाख्यायते ते द्रे भवतो युगस्य तयोरन्यतरामभिमृश्चति नोभयम्‌ यस्त्वत्र कंथिदरै- पुणेमासवद्धरावभिमृश्येति लिङ्गविरोधाश्वोदितः सतु तत्र अन्त्रमात्रातिदेशाथतया तत्रैव परिरेष्यते ५॥ तं देवानामसि सस्नितममित्युत्तरामीषामाटण्य जपति भा० इर-स्पषटम्‌ ` सू° दी ०--ईषे युगश्षकटयो; संबन्धके दारुणी विष्ण॒स्तवा कश्स्तेति सव्ये चके दक्षिणं पादमत्या- धायाहूतमसि हविधानमित्यारोहति

भा० वृ०-गताथेः सू° दी°-~गतः

२३२ दशेपणमासभकाश्चः। = [स० जा०द्० सू०~

उरु वातायेति परणाहमपच्छाय मिचस्यला चक्षषा प्रेक्ष इति पुरोडाशीयान्पेक्षते < भा० व॒०-परोणाद्रः कटः, अपच्छाय उत्पाव्य पुनः पातयति तमसीव वा एषोऽन्तथरतीति लिङ्खादिति परीणाहमच्छादनें करते पुनः पातने लिङद्खमदमन्तश्रति यः परीणहति परीणाह- भरच्छादने तदन्तवेतिनां तमसि वतमानत्वेनानुबादोषपत्तः उद्धाटने कृते पुनः पाटनेऽन्तवेतिनामेव निवीपायेम्‌ ८॥

सू दी०-परितो नीडे नद्धः कटः परीणाहः अपच्छाद्यापोद्धृतय पुरोडाश्चयास्तदथां ब्रीहियवाः

न्रस्तर रक्षा मरस्ताऽषशश्स दातं यदन्यतराडा- शीयेयस्तनिरस्योजाय वः पयो मये पेहीत्यभे- मन्य दशहोतारं व्याख्याय शूप परवितने निधाय तस्मिन्नभिहोजरहवण्या हवीशमे निर्वपति तयावा प्ितषत्या भा० वृर-अंमिमन््येत्यन्तं गताथकमू्‌ नानारूयानं व्याख्यानं वाक्ये वाक्ये छिरवा दश्षदोतार व्याचष्टे यत्र वाक्यशनोऽधीतेषु व्याख्यायेति निदैशस्तत्रैवम्‌ यथा चतहोतन्ग्याख्यायेक्ते यत्र चाक्यज्चोऽधीतेषु सूत्रकारस्य संततपाठस्तज्ानवानं प्रयोगः अन्येष्वनियमः यज्ञानवानपरयोगस्तत्राध्चेऽवसाय ९॥ सू° दा°-व्वाख्यानमिह जपोऽमिमेतः यञ जषा याजमाना इति लिङ्खात्‌ देवतार्थत्वेन पृथकरणं निवौषः तया बा पवित्रबरयाति तस्यां परित्रनिधानविकस्पः

मररीन्यवान्वा ॥.१०॥ भा० वृ०-त्रीहीन्यवान्वेति पुनषैचनाष्टिकृतौ तीहिकारे यवा अपि

¢ ® हि 0

छभ्यन्त इत्युपदेश इति | त्रहिमिरिषट्वा व्रीहिभिरेव येतेत्य- ॥स्मरक्राङ वतमानविृतनां पक्षोऽप्ययभव्‌ १०

पर ११० ५ख० १८] दशेपूणेमासभकाशषः | २३३

सू° दी०-हवींपि निवैपतीत्यन्ययः यत्प भाग्वीहिमद्यवमादिति- दकटविशेषणवीहियवयाहाेषटवं सूचितं तथाऽपि तस्याः स्फ्टत्वा- तटदपाटनायथः पुनरुपन्यासः १० यच्छन्तां पञ्चेति मृष्टं गृहीता शुचि मु्िमाप्य देवस्य वेत्यनुदधत्याभ्रये जुष्टं निवेपामीति निपजुषा तूष्णी चतुथम्‌ ११॥ भातवृ~- स्पष्टम्‌ ११॥ स॒०दी०-- निवेपतीत्यन्वयः ११॥ इति स्चदश्ी कण्डिका $

एवमुचरं यथदिवतमधीपोम्यामिति पीर्णमा- स्याम्‌ ईन्दाथिश्यामित्यमवास्यायाम्‌ ॥१॥

भागधृ>~यथादेवतमिति सिद्धेऽप्रीषोमाभ्यामिन्द्रभ्निः्याभिति निय. मादाक्षायणयज्ञे प्रयोजनम्‌ अग्रीषोमीयोऽसोमयानिनोऽपि भवति अभ्रीषोभीय एकादङकपारः परवेस्यां पाणमास्यामिति

रेन्द्राग्रधास्नयतः सवेस्येति बणाभिक्षेषण | १॥ स॒ °्दी ०--पर्वेण सह निवोप उत्तरत विभागवचनात्‌ संनयद्‌-

९५ सोमयानिनेरनद्रज्राग्नीपोमीयनिवृत्तियथादेवतामिति वचनात्‌ यथादवतमित्यनेनेवं सिद्धे पुनरश्षोमाभ्यामिति तु शाखान्तर मन्न्रमदशेनाथेम्‌ अथवा यथदेवतमित्यस्यैव व्याकरणाथ मुमयमिस्यरमतिङ्केशेन तेचसोपयाजिनः सनाय्या््रषोम- यषिकारा उध्वं सोमालसकृतिवदिति पश्यस्व बचनाद्ध- विष्यति १॥

चुरा मृष्टीचिरुप्य निरुतेषवन्प प्यं

भा ° ०-- निर्पेष्वन्वोप्येत्या्टा्तेः प्रतिदैवतम्‌ पुनशतुरं इति वचः

अपतोमयाजिनोऽप्ययीषोमीवामपरेऽपि वेमधथिन्त्य इमि

29

२३४ ददपुणेमासप्रकशः। [स०आ० द० सू०~

दिति चियज्चुषा तृष्णीं चतुथमिति सिद्धे पुनथतुरा मुष्टान्न- रुप्येति वचनं चतुमष्टिनिवांपानन्तरमन्ावपनं इता पथादधभि. रन्तरनिवांप इति उषदेशकमात्सवान्ते सचतुगरहणाचतुमु्ट निवाप एवान्दरावाप इति उपदेश इति सवं निवेपणान्त उपु- देशात्सर्वान्ते सषृदन्वावाफः चतुरो निरुप्येति चतुर्मितरीप एवान्वावापो यथा स्यमदिति तस्मादातिथ्यायामन्वावापो वियते २॥ चतुरो मुष्टीचिरुप्य निरुपेष्वन्वेप्पेद्‌ं देवानामिति निरुपानभिभृशति इदमु नः सहैत्यवरिष्टान्‌ ॥२॥ सू° दी ०--पुनथतुमृषिग्रहणात्पतिदरेवतमन्वाघापः निरुङनेष्विति निरुेरेव सरैत्यथः अथापरा व्याख्यां कैधित्कस्पकरेरुक्त चतुरो ृष्ठीनिरुप्यान्वेप्थवसुत्तरं निवेपतीति तन्निर सायोच्यते चतुरो पट्ननिरप्य ततः सपष्वपि इविःचघु निरुप्तेष्वन्बोप्य तत इदं देवानामित्यभिमृक्नतीति चतुरो यष्टीन्निरप्येत्यनेन यत्र चतुमृष्टिनिदौषस्तत्रैवान्वावापो नान्यत्र यस्मादातिथ्यायामन्वा- बापोन च्रिचत इत्युक्तं मवति ) तथा सवनीयेष्वनुवदि- श्यति निस्तेष्बन्बोप्येरं देवानाभित्येतदादि कमं प्रतिपयत

इति इदं देष्रानामिति निरुप्तानभिमृशति इदमु नः सुहेत्यवशिष्टान्‌ स्फल्यं चा नारात्या इति निरु- पानेवािमन्स्येदमहं निवरूगस्य पाता(देतुपनि- ष्क्रम्य्‌ स्वरभिव्पख्यमिति प्राङ्‌ परेक्षते भाच्द०-इद्‌ द्वान्त जास्यासधानामति } दवताजात्या ख्यायां बहुवचने मन्त्रस्य भरकरणोपदेशो मा भूदिति | तस्मादा प्रेय केवदेऽप्यानेवृाततः स्दिवतायां वा विक्रारोऽचिदता निर्प्रानेवेत्यदधारणात्तानेव केवखानभिमन्त्रयते यथाऽ शि- टाम पयति नानार्दाजेषु तन्त्रेण सबैनिवपान्ते ! निरुप्राव- शिष्टामिमदेनयोस्तु नानावीनेष्वावरततिरसंभवे

प्र ११०५०१८] दशेपूणेमासमकाशः।

ॐ,

दी ०~- निरस्नेव नावरशिष्टान्‌ उपनिष्कम्य किच. टिता।॥२३॥ 1 > वश्व सुवरभिविस्येषमिति स्वं शिंहारमनुवक्षते वश्वानर = [^ यि वि ^) ) उथापिरेत्पाहवनाय स्वाहा यवावृाय। पामां [न थि शा ^> स्कच्नाननमिमन्त्य दश्टन्तां दु यावापथिम्यागते भत्यवरोद्योन्तरिक्षमन्विहीपि हरति भा० वृ--स्पष्टायैः ४॥ सु°्दौ०-मतः

1. षे {6 धी पृ था अदित्यास्त्वोषस्य सादयामी्यपरेण गार्हपत्य पथा- देवतमुपसादयति

भाज्वृ ०-- ञे हव्य रकषसवाश्नीषोमे हव्य रकेयाभिति नरयगृष भारद्राजषाठात्‌ गाहैपत्यामिधानमिशब्देन निरुषदेबताना- मेवाभिधानम्‌ यथा भारद्वाजस्य तथाऽस्माकम्‌ समानन्राह्म- णानुसंधानाद्थादेवतामिति चचनादिरोषाच अश्चेः केवर दौधायनस्येति गाईषत्य आहवनमये वा निर्दिश्यते यस्य समीप उपसादनं निरभ्देषता विष्णो इह्य रक्षस्वेतिवत्‌ केनि- दमे हव्य ^ रक्षस्वा्चीपोमाभ्यामिति कुषन्ति अचे हव्य रक्ष सरस्य ्रिशब्दसमीपादभिपरः ! निर हदेवतानिरदशोऽपि चतुध्यन्त- शब्देन करवच्य इति तरदेवतायै निरत हव्य रक्षसेत्ययमथैः संपन्नो भवति अपरेण गादपत्यं निधानं यदि तज रप णप्‌ ॥५॥

सू°्दी०-ययदिवतेमिति बचनादुत्तराऽपि देबताऽनुकमणीया

तत्र तु मन्त्रस्थमास्यातमयोग्यान्वयत्वाद्विपारेणतमन्व यते यथाञ्रे

इव्य५ रक्षस्वाग्नीषोमौ हव्य रक्षेथामिति वेशषे तु समानलनत्रै

योग्यान्वयमपि तद्न्यवायान्नानुपञ्यत इति न्यायेनारग्धान्वथ-

भिति रक्षस्वेति पुनः प्रयोगः ५॥

२२

द्पूणेमासमकाकः। [सर जा० द° सू

आहवनीयं वा ययाहवनीये श्रपयति भाण्ड आहवनीये अपयतीत्याहवनीयस्य पथातस्थापनम्‌ ॥६॥ सूज्दीं०--आहवनीयमपरेणो पसादयतीत्यन्वयः &

य॒दि पत्या निर्वपेदक्षिणतः स्प्थमुपधाय तस्याश

सर्वाञ्छकटमन्नाज्जपेत्‌ भाग्छर०--तस्यां सवीज्छकटमन्त्रानित्यस्याथ; पात्रीमालम्भ्य

(न

शकटमच्छ्रा लेप्यन्ते निरसनाभिमन्नणे क्रियेते समन््रकम्‌ दकनमन्नरस्वामावात्परीणाहाभए्वाचचोरू बातायति मच्रलोपः॥ ७॥

इत्यापस्तम्बसूत्रभाष्यवृत्तो पञ्चमः पररः

सू°दी०-यदि एञ्या इति विकरधविधिरनुकादसरूपः फाञयां पुरोडाश्ीयानोप्य तां शकटस्थानस्थामन्वारभ्य मन्त्राज्ञपेत्‌ सवानिति कस्यचिदथलोपाह्योप इत्यरथः

इत्यष्टादशी कण्डिका

[1

[9

इत पञ्चमः पटटः।

सशुक्ययामधिहोवहयण्यामप आनीय पूर्ववदुतयया- भिमन्त्प बहनमोक्षिष्यामीति ब्रह्नाणमामन्त्य देवस्य पवत्यनुदरत्याधये वो जुष्टं प्रोक्षामीति सथदिवतं हविच्धिः पोक्षनाभिमि पोकषेत्‌ १॥ भा०ह०- भकं चूखकम्‌ अभिमन्डय पुषेवदाफे देवीरिति अश्रये कौ ल॒ मोक्षाम्यन्नीषोमाभ्यां बो जुषे भक्षामीति पयोगः एकस्था- ननिरप्ततादुत्तरक् विभागाद्येषां तु तानि सद्यवद्नन्ति तानि

की. न,

पिषन्तीतिशुतेः ] तेषां पथक्‌ पृथक्‌ भोक्षणपमवधातादिसद्टि

प्र ११०६ ०१९] दकीपुणेमासप्रकाशः | २३७

त्यवचनाव्र्‌ भागवघातात्पृथगेव ¦ फेचिदेकस्थानेऽपि ङवेन्ति पृथक्मोक्षणम्‌ तदयुक्तम्‌ सावित्रमोक्षणे तन्त्रेण मेन्रायर्णायक पाठात्‌ | १॥

मन्दी०-सका धान्यपएच्छानि सदृन्मन्त्रमोक्षणे संख्याऽयुक्तति न्यायात्‌ त्रियलुषेस्यवचनाच्च सावित्रादिरम्नीषोमान्या- मित्यन्तः पौणेमासे दर्ये तु देवतावक्ञा्टिकतेग्यो यथादेवतमिति

वचनात्‌ बो जुष भरोक्षामीत्यस्य त्रिपदस्य प्रतिदेवतमनुषङ्कगभे च्छन्ति तदयुक्तं सावि्रपसवादिविरिष्टैकपोक्षणामिधायिनो

यथोक्तस्यैकमन्छ्ेस्य सत्पठितेरेव तेर्योग्यान्वयोनिराकाङश्ष- स्वात्साकादम्षस्वादि सक्षणतवाचानुषङ्घस्य मन््रभेद्‌भ्युपगमे साित्रस्याप्यनुषङ्घगरसङ्खः किचाभविष्यदप्यनुषङ्घो मन्त्रमे- दश्च यदि निवौषवस्मोक्षणमपि पृथग्धविषामेव रिष्येत चैवमिष्यते संखष्त्वात्तेषामेकस्थत्वाच्च वक्ष्यति यानि विभवन्ति संदरत्तानि क्रियन्त इति तस्माद्यथोक्तमेव्र युक्तं मन्त्ररूपम्‌ तथा पेटुः करयान्तरकाराः, यथाऽप्ये बो जुष पोक्षाम्यश्चीषोमाभ्यामयुष्मा अयुष्पा इति यथादेवतमित्यादि ।॥१॥ यं दिष्याचस्याभिपोकषेत २॥ भान्वृ०--गताथेः २॥ सूर दी०-- अभिभोक्षणे यज्ञोपधातपायश्चित्तं वक्ष्यति अतो भपदितव्यमिति भावः २॥ उत्तानानि पात्राणि पयवर्थ शुन्धध्वं दैव्याय ` कमण इति तिः प्रोक्ष्य परक्षणीशेषमयेण गार्हपत्यं निधाय देवस्य त्वा सवितुः प्रसव इति रृष्णाजिन- मादायावधूत* रक्षोऽवधूता अरातय इत्युत्करे भिर- व्धून त्वृष्व्।व बहिष्ाद्वशसनमर्‌ २॥ भाव ०-मक्षणीकेपेनिधानमिष्माबरमिदिमोक्षणायमतोऽबृथे बर्हि राद्यभावे निवृत्तिः रेषं सुगमम्‌ ३॥

~ -- ~~ ~~~" ~ ~

२३८ दशपूणेमासमका्चः। [स० भा० द° सु०~

सूण्दी ८--कुन्धध्वमिति पात्रामिधानाष्िकतो यथाथमूहः } अपाम भिधानादनृह इति केचित्‌ तदयुक्तं कमणोऽश्रुतत्वादिति शोध- कद्रन्याभिधायेनः सकमेकस्य शुन्धतेः सवेन श्रवणात््रायः पर समैपददर्नास्च तथा सोध्यद्रव्याभिधायेनः शुध्यतिपदस्याकरम. कस्य विपययास्व } यथा, आपी अस्मान्मातरः शुन्धन्तु ता नः शुन्धन्तु शुन्धतीः जुन्धःत शुचयः शुचिम्‌ सवां पात्राणि ज्न्धत पणेवलव.म॒त शरन्धतेत्यादि तथा, शुन्धतां रोकः पितु. षदनः शुन्धन्तां पितरः देवेभ्यः शुन्धध्वम्‌ बानस्पत्योशक देदेभ्यः श्ुन्धस्वेत्यादे | तस्मा्यथाथमुह; समानदेश्षानां सद्न्मन्तः पवेवत्‌। पोक्षणीशेपनिधानभिष्माबदिेदिभोक्षणायम्‌ |

` अतोऽवमुथेऽस्य बहरा्भावे निषत्तिः बहिष्ठािश्चसनमिति यथाऽवधूयमानस्य वहि; पष्ठमागो भवत्यन्तरछोममागस्तये

त्यथः।॥ ३॥ अदित्यास्वगक्ीत्यत्तरेण गारहपत्यमु्करदेशे वा भती चीनी वमु्तरलोमपस्तणाति भाग्टु०--स्पष्टाथम्‌ सून्दौ०-गतः।॥ ४॥ पुरस्तासतीच भसदमुपसमस्यपि ५॥ भा० ०~-मसत्कटिभदेश्च; उपसमस्यति द्विगुणी करोति पुरस्ताच्च यथा भवति सवौ ग्यते ढृष्णामिनस्य पुरस्तादद्धिगुणीडृता यथा दृश्य तेन प्रच्छन्ना मसन्पध्ये समस्यते ५॥ स० दी०-भसदं कटिप्दश्ं पुरस्ताद्धागेनापस्तात्मतीची गमयित्वाऽ-

=

नन्तर्मद्‌शन सह ॥द्रगुणता करातात्ययः परस्ताद्‌तं सदा, नवाद। ब्राह्यणानकरणन ५॥ अनुत्पजन्रृष्णाजनमाधषवणमस्ताति तास्मनुटख- ठम्‌।धवतय(त &॥ भा० -अभिवतयति उपरि वृतेयुति ६॥

प्र पर? चत्र० १९ | द्रोपूणमास्भरकाक्षः ) सू° दौ०-अधिवतेयति प्रतिष्ठापयति अनुघजञ्चदटखरमपरस्तन्रीति तस्मिन्हविरावपति िर्यजुषा तृष्णीं चतुर्थम्‌ भा? ट०-स्पष्टाथम्‌ ७॥ सू° दी०-वमेनानत्समैः सामध्योत्‌ ७॥

[^ [० ® (र अदविरसि वानस्पत्य इति मुसरमादाय हदिष्छदेहीति चिरवहन्ति अनवघ्नन्वा हविष्छतः हृयति॥ <

भा० पृ०--हविष्कृदवहननमन््र उपांशु प्रयोग इति हविष्कृदेशीत्य- यमवहननार्थो मन्त्रः अद्घातमन्तरते मेष रूपतवामावाघानु्वेदि. कोपांशुखं सङृत्मयोगः | द्वितीयोऽवहननयन््रः। अव रक्षो दिवः सपत्नमित्ययं तदा योक्तव्यः उभयो; करणमन््र. त्वेन विकरिपतस्वात्‌ उच्चैः प्रयोगः पुनश्चावहननपन््र इत्युप देश्च इति हशिष्करृदेरीत्यस्यावहननमन्नस्वेऽपि एव देवाना हविष्कृतस्तान्हययतीति देवहविष्टदाह्यानरूपस्वादुच्चैरिति ुन- शरवहननमन्ः क्रियाभ्यासापेक्षया सन्बसमुच्चयोपपत्तेः दमि षकृददष्टा देवता, आह्वानपन्ते पलम्यादिवां अदृष्टा वा देवताऽऽ- हयितव्या परन्यन्यो वा माफृतः मषेषु रोकवत्‌ ।॥ सू° दी०-चातुःसवर्येणो पांच सच्च मन्त्र; करणमन्तरतवे विपयं-

यस्त्वाह्नानायेत्वे आह्वानं चात्र देवतारूपस्य हविष्छृतो वेदि- तव्यं एव देवानां हविष्ठतस्तान्हयतीति श्रुतेः मानुषस्यैवा- वहन्तुष॑श्यमाणसयाऽऽह्ानं संनिधेः। तथा वौधायनः-- दहवि- षकृदेहीति पजेन्य एवैष उक्तो भवति अयाप्युदाईरन्ति हविः- संस्कारिणमेवेतदाहेति

हविष्ठेदेराति ब्राह्मणस्य हविष्छदागहीति राज-

[^ वेति न्यस्य हविष्छदाददेति वेश्यस्य हविष्दाधा गुदस्य

२४० द्शपूणैमासमकाशचः। =. [ स० अ० द० सूर

[न

भा० वृ०-दविष्ठृदेदीत्यादयोऽपि प्रपाः अध्वर्युवां यपु कमसु कतनाम नास्तीस्युपदेनन इति अभ्रीदग्नीन्विहरातेवत्‌ कत॒नाम- निर्देशरहितेष्वध्वयु; कतां समाख्यानप्राप्तः, आत्संस्कारो विटि द्धेऽपि स्वयं बाऽविरोधादिति कात्यायनमतिरेते विलिङ्केऽपि युष्मदथोभावेऽपि सवयमध्वयुवां भेषायान्करोत्यविरोधादेति

ई, ^

कात्यायनः स्वयमात्मानमनुजान।याद्‌ात !रद्खच्च शूद्रस्य निषादस्यपतः केवखश्रद्रस्यानाधकारत्‌॥

सू० दी ०--बूद्रस्योति निषादस्यपत्यथम्‌

प्रथमं वा सवषाम्‌ १०॥ भा० वृ °-वचनादेकमिति १०॥ सु° दी °-यजरिति रेष; १०॥ अष रक्षो दिवः सपत्नं वध्यासमित्यवहन्ति॥ ११॥ भा० वृ -गतोऽथेः ११॥ सू° दी०--पूर्ं॑तरिरवहतमनबहतं वा दविर्याबदैतुष्यमध्वयुंरव- हन्ति ११॥ इर्ये कोनर्षिंशी कण्डक। उचैः समाहन्तवा इति संमेष्यति भा० बृ०~उच्वैः समाहन्तवा इति दृषदुपरासमाहननार्थोऽीसषः। आप्रीधरोऽहपानमिति वचनात्‌ १॥ सू० द्‌। ° -सपाहृन्तवं समाहन्तन्यम्‌ कुटरुरसि मधुजिह इत्या्रीधोऽश्मानमादायेषमाव- दोमावदेति दषहुपरे समाहन्ति

भा० वृऽ-इषमाबदेति मन्तो यस्मिश्च प्रिसमािस्तत्र पुनरः रम्भः २॥

मू°दी °-दृषनरोपला दृषदुपलम्‌ तस्मिन्समाहन्ति |

पर० प०६्०२०] दच्चपूणेपसमकाङ्ः।

तच तु-- दविद्थरि सरूढुपलथ अः सेचास्यन्नवरुतः सश- द्यपि २॥

भा०्वृ०-संचररयन्धन्त्े क्रियां दुषद्युपला्यां भरतद्रव्य षा दुग्यान्तरे क्रियान्तर न्याय्यग्छिह्े तद्‌ चतुः, अप्रसमन्पक्ष मन्त्रस्य चतुरं भरयोगः प्रथमोच्वारणेन दुषदि द्विः द्वितीयो- अरणेचोप्छायां दिः) तृतीयेन दुषदि द्विदधिः, चतुर्थनोपटायां सत्‌ जेष्मान्तों मन्त्रः; इपमाव्रदेत्याद; वदनं यज्ञायुधाना- शुद्रद तामुपारुष्वान्नेति यत्रोपकारस्तद्राक्षपसं नादुपकारे , आस्याथेः - मनोः श्रद्धा देवस्य यच्छपमानस्यासुरघ्न वाक्‌ 1 यज्ञायुधेषु परविष्टाऽसीत्यसुर्न्या वाचो यज्ञायुधेषु भविष्टत्वा- त्समाहनने षदुपरारुययज्ञायुधवदन्रवणेनामुरषद्ातृन्याणां पराभवने छखति वयं संघातं जेष्मेापे यजमानस्य सगणस्य जय- अवेणाच्चचपि चयुमद्रदतेत्या\बाह्गं जेष्मेट्याह घतुन्यापिमूत्या इति॥ ३॥ .

सु<दी०-सकृदुक्तेन मन्द्ेण ए्िरेषरि सढृदुपायां किया चारणमेकः संचारणप्रयायः। दस्यव द्विराहस्या नवषत्वः समा- हननं संपाद यत्ति यत्र पय यसमा्चिस्तन्रेपक्रमः योयान्तर्‌- स्त्ये समाहननं चतदृदषदुपरसंस्कारायत्वचव।दितच््रे निव- तेते यभोक्तं भरद्राजेन-असति द्रवे कमेलोपो यथा चरौ सम्र- हननमाप्येभ्यो निनयनमिति साग्रिजेण ब्रा शम्पामादाय तया सम्‌।हन्वि ४३ भआ०्वृ०--स्ावि्नी देवस्य त्वेति मन््रः तयो चम्यया 9 सूद ०--सखातित्रो देवस्य सेत्याद्टिः यत्ाऽऽ्दानायस्तनाऽऽ- दद इति मन््रान्तः, आदद दनद्रस्याऽऽद्‌द्‌ ऋतस्य वा आददे क्रेत्यादि ङेङ्गात्‌ ।॥ ४५ | | वरैवृदधमरसीति पृरस्ताच्डपमुपोहत्युत्तरत बा ५५

साऽ ०--गतायेस्‌ २१

२१४२ दवैपुणमासमकाशः) = [स० आ०द० सू

सू2दी०--पुरस्तादुटूखरस्योपोदर्युपयच्छति ५॥ वर्षषृद्धाः स्थेव्यभिमन्त्य भरति तवा वर्षवृद्धं वेचिस्यु- दरपति भाग्पु०--सपष्म्‌ ।॥ सू°दी०--पुरोडाकयानिति शेषः ६॥ परापूत५ रक्षः परापूता अरातय इत्युत्करे परापु- नाति -७ भान्वृ--परापवनेऽपि परापत रक्षः भविद्धः रक्ष एति रक्षसायु- पवातायत्वान रल्षस्तागुपकरयामत्तमपापपरस्पशन भवात | ७) सूश्दी०--परापवनं व्याख्यातम्‌ भरविद्धर रक्षः पराध्माता अमित्रा इति तुषान्प्रस्क- न्दतोऽनुमन्बयते भा०वृ--गतोऽथेः < सु°्दी०- गतः; < मध्यमे पुरोडाशकपरे तुषानोप्य रक्षसां भगोऽ- सीत्यधस्तार्छष्णाजिनस्योपवपल्युतच्तरमपरमवाम्तर- देशम्‌ माण्वु---सष्टथैः

सूदीऽ--प्रथमोपधेयस्यापि कपाठ्योगे मध्यममाविल्ादस्य मघ्यमतववाद्‌; पुरोडाशकपा इति वचनातपुरोडाक्षार्थं भयक्ते. यव कृषा्नोपत्रपति अवान्तरदेश्चं कोणदेद भरति ९॥

हस्तेनोपएवपतीति बददुचनाह्मणम्‌ १० (: मानढ<--पुरोडाध्तन्त्े इस्तकपाटयोर्विकल्पः १०

सू°दी ०--इस्तकपारविकरपः पुरोडाशतन्त्रेषु च्वादितन््े तु हस्तो अ्यवतिष्ते कपाराभावात्‌ १०

प्र ११० ६०२०] दशेपृणेमासमकाक्चः। २४१

अद्धिः कपालश्सश्स्पश्यमज्ञात निधायाप उप- स्पृश्य वायुर्वो विविनकित्वति विविच्य देवो वः सविता हिरण्यपाणिः प्रतिगृह्ाविति प्यं तण्डुठान्ध- स्कम्दयि त्वाऽदन्पेन बश्क्चुषाऽवपश्यामि रायस्पोषाय वचसे सुपजास्ववाय चक्षुषो गोपीथायाऽऽशिषमा- शाप दत्यवेक्षय विष्फटीकतंव्‌। इति सेपेष्यति॥११॥

भातव्‌- -- नप्ता रयपदिष्यनान्तस्य शेव यजर्वेदविदितपायाभेतं

भवति | रक्षसां भागोऽसीति रक्षसायुषक्रारकतवाद्रोद्रराक्षसेच्युप- स्पशने प्राप्ेऽप उपस्पृ्याति पुनवेचनाच्छ्तप्रायशचि्तं भवति पारिभावषिकरस्याकरणे तस्याः श्रोतन्मातेसाधारण्यात्सामान्यवि- हितं सवेपरायथित्तमेव भकरणविहिताकरणे हि यश्क्त इत्यादि भवति ।{ म्रकरणविहितकरणे छ्न्तरितादि भवाते ) वचनादेक- रेति | विविनक्ति सवोनबेष्त्य परापूय स्वर्षा प्रस्कन्दनं दूपात्पाञ्याम्‌ ।॥ ११॥ सु°दौ०-तुषोपवषनस्य राक्षसत्वादेव सिद्धेऽपास॒पस्पशेनवचनं ऋ- मायम्‌ तथा यदेव रक्षसामुषकारकं तदेवे राक्षसं तु रक्षः षन्धमात्रदिति ज्ञापनाय अतः परापवनादो भवतिं विवेकफटीकरणे व्याख्याते त्रिष्फीकतेवं फरीकरणं तिः कतेन्यमित्यथैः ११

या यजमानस्य प्ली ऽभिषुत्यावहन्ति १२ भा०वृ --गतेऽथेः १२ सृ °्दी०-गतः॥ १२ यावा कषथिद्विथमानायाम्‌ १६३॥

भाग्ट०--अनाङम्भुकादिना प्ल्यामविच्यमानायां सत्यां कश्िद- हन्तीस्यथंः १३॥

सदी --अविद्यमानायामनारम्भुकत्वादिना निमित्तेनासंनिहिता- याघमापेच तस्था इत्यर्थाऽविग्रेषाष्‌। वक्ष्यति पल्यथापे तेज

२.४४ द्रोूणमासयकाक्ञः। {सन अ।० द०.सू०~

आदि ष्यत इति नु षत्नीवदस्याञ्जीत्रं भवति युक्तामे

यज्ञमन्वासाता इत्यादिना कमणः पत्नीवरववचन। चद भावे कमव

सवकत्‌ | नवम्‌ करम स्वततानङ्कलतवेऽद्धन्त्वं लु सष्टत्त

स्यात त; } अस्वामि मे यज्ञमिति यजमानस्यैव स्वामि- त्वए्यापनाच पटल्या तथा त्रीहियवपन्वाज्यवयःकषारषतन- संवन्धार्नत तस्या; प्रसिद्धाद्कःसममिन्यादाराच तथ कमं

चोदना अषि यलजमानभवाधिद्धवेन्ति पत्नीम्‌ यथा वसन्तं

ब्राह्यणोऽभिमादषीतापमिरोजं जहयादइशेपणमासाभ्यां यजेत स्वगे

काम इत्याद बहू चब्राह्मणे चोक्त तस्माद पएत्न।कोऽप्यभ्रिहोत्र- आहरेदिति किचोद्घाटितमेतत्करपान्तरकारे+ कल्यमवेऽप्य-

धिसद्धावं वदद्धिः मारद्रानस्ताधत्‌-- अथ य्यपत्मीकः स्या-

दुभाभ्यां ` तस्य संस्कार ओंपासनाथिहोत्राभ्यापिति.॥ तथा

तरुवकारकर्पे जमिनिः-- आदहिताग्नेञतपू जाया भरियेत ताँ

-निमेन्थ्येन दहैत्संतपनेन वेति तथाऽऽहायेणानाहता्. पत्नी

चेत्याश्वंलछायनः किं चाऽऽचारोऽष्यत्र दष्ट; शिषटतमानां पूर्वेषां

यथाः कष्वविभाष्डकमीष्पादनां यथा भगवतो दाक्षस्थेः

किच स॒हाधिकारेऽपे, पर्य यजमनस्पम्यं तागन्दमस्त्येव ॥ययथो- क्त भीमांसकेः--याबदुक्तमाशीबेह्यचयंमतुस्यतवादिति तस्मा- ह्सद्धममावंअपे फलन्या कमणो नहात्तारत १३

[4१

इति विंशी कण्डिका देकः शुन्यध्वं देवेभ्यः शुन्ध्यध्वं देवेष्यः शुभ्ध्व- मिति सुफटींरतान्करोति तृष्णीं वा ५१३॥ भात ह<-जनन्नानसददुकतवा फट [क्ररणम्‌ [त्ररभ्यस्य फएरट

स्णकमत्वाद्रचनाद्‌क. कमे बहुमन्नमेति द(०~--मन्नत्रयान्तेऽच घातः भ्रातेमन्तरमिद्यक्चनात्‌ ।॥

प्रक्षाल्य तण्डुर्खाचिष्क्टा क्रियमाणानां यो न्यज्लोऽ- वारिष्यते. रक्षस भागपेयम्‌पस्तसवहताश्ि द्युरकरे निनिनयति

म्र ११०६०२१] दशेपूगेमासमकराक्षः। २४५

भा० ए---गतोऽथैः २॥ स्‌० द{<--फटाकरणादकननयनपाप तषापदवनवद्राक्षस रक्षसा भागवयापातमन्नाठ्द्खगत्‌ तष्व फरकरणदवा हार्वयङ्ञगभ्या रक्षांसि निरमजन्निपि बहव चश्चुतेथ तस्मान्निनीयोदकमुपस्पू शति २॥ अत्र छृष्णाजिनंस्याऽ{दानादि परागपिवतनात्छ्त्वा दिवः स्कम्भानिरसीति छष्णाजिन उदीचीनक्ुम्बा शम्थां निधाय पिषणाऽसि पवत्येति शम्यायां दष- दमत्याधाय पिषणाऽि पाव्रतेयीति दषयुपलामत्या- दधाति ३॥ भा० ह०- कुम्बं तुण्डं स्थुरं यत्न शेषं स्पष्टम्‌ २॥ सू° दौ०-करम्यायाः स्यविष्ठोऽन्तः दुम्बप्र्‌ परववदनुस्स्गंः भा० वृ०-गरोऽधः ४॥ सू° दी ०-उदूखखादिवदुत्तरोत्तरस्य निहतस्य शम्यादेवामेनायु- त्सभः ।॥ ४॥। अशवः स्थ मधुमन्त इति तण्डुलानतिमन्त्य देवस्य सेत्यनुदुत्याघ्रये जुष्टमयिवपामीति यथदिवतं रषद तण्डुलानधिवपति तरियजुषा तुष्णीं चतुर्थम्‌ भा० व° --अग्रये जुष्टमाधवपाम्यश्नीषोमाभ्यां लुषटूमपिवपामीत्य-

धिवपेत्तथापठादसमासेनेकां देवतां निदिश्य जुष्टशब्दस्य पाठ, त्सृत्रकारंण समासेनोपदेश्चः, अग्रयेऽ्ीषोमान्यामिति मन्न-

&\

समाज्ञाय क्वल्माववपामल्वताद्रन्माज्ानद्ञ्चाद्यथादवत समः स्याघकवाप इत एकस्य पषणस्य सस्वर इत ५॥

सृ° दौ ०--अधिवपनमन्नः परोक्षणमन्भरण व्याख्यातः तद्थाऽ-

&४

भये जुष्टमधिव्रपाम्यभ्रीपोमाभ्यामिन्द्राय रैमृधाय धान्यमसि

~~ ~~ ~~~ = == ~ न~ = = ~~ = ~~

१४६ दरीपूणेमासनकाशः। [स जा० द० सुऽ

2

सुह दैानित्यादि रण्डुलास्तु यान्तः सतप शक्यन्ते तावतोऽपिवपति ५॥ प्राणाय तेति प्राचीमुपलां भ्रोहत्यपानाय त्वोत भरतीचीं भ्यानाय वेति मध्यदेशे व्यवधारयति प्राणाय तसाऽपानाय वा व्यानाय स्वेति संततं पिनि ६॥

भा° घर ०-असंवपन्त) पिषेति सहावपननिषेषाद्धागश्चः पेषणात्पेषणा-

वत्तं प्रथम्रपेषणस्यानुभोहृणान्तस्य समन्त्रकः प्रयोगः शेषं पत्नी पिनष तृष्णीं भोदति भरापयति संततमविरामं पिनष्टि &

सू° द्‌।०--गताः दीर्घामनुप्रप्ितिमायुषे धामिति पराचीमन्ततोऽनुपोद्य देषो वः सविता हिरण्यपाणिः प्रतिगहाविति छ- ष्णाजिने पिष्टानि प्रस्कम्दयित्वाऽदन्येन वश्क्ुषाऽ- वेक्ष इत्यवेक्ष्पासंवपन्ती पिश्पाणुनि कुरुतादिति संपरेष्यति 1 हे०-अन्ततः सर्वेषु भथमोपतेवु पिष्टेषु प्रापयति भाचीपसंव-

पन्ता सवान्सह क्षिपन्ती पिभ्षाणनि करुतादिति पल््यादे मेषान सहाधिवापः ।॥ ७॥ |

सृ° दी °-असंवपन्ती दृषदि तण्डकानसंगतानावपन्ती पिष पिण्डि पिष्टानि चाणूनि र्वित्यवचरिषटतण्डुखथः पर्या दास्या वा भंषः | ७॥

| दप पिनष्ठि प्र्नीवा॥ < भा० ह° - गतोऽथ; < सू° दी०--ते अपि टृष्णाजिन एव ष्टः अमि भा पल्यदहन्ति शूदढा पिनि

प्र० ११०७ ख०्२२] दशेपुणेमासप्रकाक्षः |

भा० इ०-शद्राऽदारा दासी पिनष्टि पत्नी वेति विधानान्न क्रमविवाहमाक्चा शद्रा इति षष्ठः पटः

[1

सू० दी ° पूर्व पर्या; फीकरणावघातमुक्त्वा तत; पेषणेऽपि दास्या षह विकरप उक्तः } अनेन पुन; पेषणे दास्या नियमो पण्यते पर्यवयातमेव करोति पेषणं तत्तु शद्रा दंस्येत् करांति ९॥ इत्येकर्विश्ची कण्डिका | इति षष्ठ; पटलः |

सजत जनम भायि

आहवनीये गाहपस्ये वा हवी शपे श्रपयति

भा बु०-स्पषटम्‌ १॥ सू° दी०-अधिकारादौषधहविविषयोऽयमभ्निविकरपः वींीति बहुवचनमेन्दरा्ापिक्षया सानाय्ययोस्तुषदेश्ाभ्यां गादैपत्य एव व्यवतिष्टेते भरपणम्‌ धृष्टिरि बरह्म यष्छे्युपवेषमदाय रक्षसः पार्णिं वहाहिरसि वुध्निथ दत्यभिमन्त्थापःमेऽभिमामादं जहीति गा्ूपत्यास्रत्यश्चावङ्गारी नित्यं निष्कष्या- द्‌ सेधेति तयोरन्यतरमुच्तरमपरमवान्तरदेशं मि- रस्याऽऽ देवपजं वहेति दक्षिणमवस्थाप्य धुवमसीति तस्मिन्मध्यमपुरोडाशकपालमुपदधाति २॥ भा०ह० रक्षसः पाणिमिस्युपवेषाभिमन््रणं तस्यात्निसंपकादौष्ण्यभिति तस्याङ्घारनिवैतेनेनाभिसंपकीदौष्ण्यमिति दहेतिनिरदश्षोपपत्तेः

[+

केविदवाहैपरत्याभिमन्तरणमहिरसीति खिङ्खादिति अदिरसि

२४७

५४८

६५

बुध्निय इति पराजहितमित्यत्राहिरसीति मादैपत्यसबोधनादये पतेऽे बुभिनयेत्यग्याधानमन्त्रे निदे शा अदिवुध्नियशब्दबः- हेपत्यस्याभिमन््रणग्र्‌ ¦ तदनुपपन्नं यदाऽऽदवनीये पाकस्तदा गहैपत्याभिमन्त्रणस्यादुपकारकत्वादमिमन्त्रणरोपसङ्कगननि त्यबदुपदेशवेयथ्यादन्यतरमेकतरम्‌ उपेवादानं तन्तरणाङ्गर- निषेतेनादीनि प्रतिकपाङ्योमं प्रतिकपाखाणम्‌ तदथंकत्वान्निे- तेनस्य केचिदधिसंस्कार दृति सच्छुयेन्ति तमपहत्य मध्येऽ कपारामिति छिङ्खच्‌ अवस्थापनं यस्य कस्यचिदङ्खरस्य युन; पनरद्ितीयादिकपाखर्योगे दक्षिणतोऽवस्थापनं निवेतन

देशान्पध्यपं यथा मदति तथा कायम तस्य परितः कपाख-

न्तरपधानम्‌ २॥

सू° दा<-अममन््रणस्यान्रकुङ्कत्वञर्ष कमतया प्रकत उपत्रष

एवामिमन्नरणनान्वयमहाते कमान्तरानु पादानात्‌ रङ्कः विरोधस्तस्५वाथिपेरकस्याष्धिवदुषचारात्‌ तथाचेतं मन्त्मुषवे- सादान एव सत्याषाढो विकर्पितवान्‌ निवेत्यं निष्कृष्य दक्षिणपवस्थाप्य निरस्तादन्यं दक्षिणतोऽवस्थाप्य २॥ निदेग्ध रक्षो निर्दग्धा अरातय इति कपालेऽङ्गार- मत्याधाय ध्ेमसीति पूर्व द्वितीयं संस्पृष्टं धरणम- सीति पूर्व ततीयं चिदसि विश्वा दिक्च सीदेति

मध्यमदक्षिणं प्रिविदसि विश्वा शिक्षु सीदेति मध्य मादुत्तरम्‌

भा वृर-अत्याधानपृपरिस्थापनम्‌ उपदपातीव्यभ्याद्यरः ३॥

# (+ ,

स० द्‌{८-उपदधाताति शेषः ।॥ ३॥

यथययर्मतराणि ४.॥

भात्वृ९--इतराण कपानि परोडाच्चस्थापएनं यथा भवति तथी

पद्वात्र | ४॥

भू°दा०~--अतः पसाणि यथायोगमुषदधाति यथा पुरोडाश््रतिष्टफ

नयाग्यो योगः सप्ते तयेत्यथेः ।[ इति द्रा्विंश्ी कण्डिकौ |

दशेपूणमासमरकक्ः | [ स० आ० दण सुऽ

मर० १प०७ख०२३] दपूणेमासमकाशः

मरुतां शर्थोऽसीति षष्ठम्‌ धर्मसी ति सप्तमम्‌। वितः स्थेत्यष्टमम्‌ भान्वृ°--स्पषटम्‌ सु०्दी ०--गतः न्युम्नानि सवोण्युपपेयानि उच्चनेषु पालेष्व- धि्यतीति कविदृन्यक्तद नात्‌ १॥ एवमुत्तरं कपाटयोगमुपरधाति भाग्ड०--अपाभ्नेऽभनिमागदं जदीत्यादिचितः स्थेत्यन्तं भरतिषुरोढा-

दमावु्तिः, उपवेषादानं भतिकपाटयोगमिर्युपदेशचपक्षः भति-

अधानगुणावृततन्याय्यत्वात्‌

सुण्दी०--एवमङ्कारनिषेतेनादिना विधिनोपदधाति त्रपुषे

पादानं विभुत्वात्‌ ॥२॥ अपि वा मध्यसमुपधाय सन्यस्य ष्राणेरडगुल्याऽ- भिनिधाय निदग्धर रक्षो निङ्ग्धा अरातय इति कपाटेऽङ्कारमत्याधाय धञरैमसीति तस्मादपरं धरुण- मप्तीति तस्मापपूर्वै यथायोगमितराणि भाग्ट०-अभिनिधानममिपीडनमङ्कस्या सूु°दी~अभिनिधायावपीख्य ३॥ तस्य॒ तस्याङ्गुल्याऽभिनिधानमङ्गाराधिवतैनं वाजसनेयिनः समामनन्ति भाद .--स्पष्टायेः ग्दी०--तस्य तस्य भतिकपारमि्य्थ; चितः स्थोष्वंचित ईत्युध्वैमष्ठाभ्य उपदधाति तूष्णी वा ५॥

भाग्ट<--अष्रेयविकारेषु चितः स्थेति आतेयानङ्गतराद्िका- ३२ [क ` = ०० [|

२४९

२५० दशेपुणेमासप्रकाशः। = [ आ° द० सू०- सेणार्थवान्पाधारणोपरेश्च इति पयोगः आश्नेयविकारेष्वपीत्युप देश इति साधारणोपदिष्मन्त्राणां सवैकरणाथत्वसभवे तदनु- ग्रहस्य युक्तत्वादाग्ेयविकारयेग्वानरादषु निवेशे सति विषति भाप्राभ्ेयोपकारजनकतया प्रकतौ साधारणोपदेन्ञस्याथेवच्व- भिति॥ ५॥

मू०दी ०--उत्तरकपारयोग विषयोऽयं विधिः मरथमेऽसंभवात्तेनाऽऽ-

परेयविकारेषु भवति तत्र तु कपाखाधिक्ये समक्ञः प्रतिवि

भञ्येति न्यायेनाष्टानामेव मन्त्राणां प्रतिविमागः ५॥

भृगृणामङ्गिपसां तपसा तप्यध्वमिति वेदेन कपाले. ष्यङ्[रनध्यदह्य मदन्तीरथिश्रयति & भाग्ट०-भगणामिति प्रतिक्रपाख्योगं यदि समवाति तन्त्रेण | मदन्त्यपिभ्रयणं छोकिकाभिरद्धिनं प्रणीताभ्यः, तक्षा जपो मद- इत्याचक्षते बखकिराचायां मन्यप अग्नीन्मदन्त्यापं इत्यन्न वक्ष्यते मदन्तरपधश्चयता,त मारवेव्यवस्थामेपायण | केचि्मणीतवाभ्य इति प्रणीताभि; संयातीति दशेनादिस्यनप रिषठावनस्यापि दवि्मिश्रीकरणायेत्वासमणीताभिः संयौतीत्यभय- जापि मिश्रीकरणेः प्रणीतानिवेश्चे यक्त इति प्रणीताभ्यो मद

(१

न्ता(रेति। &॥ इति जयोधिरी कण्डिका

[पी

इति स्मः पटः

सू°दो०-अङ्खगराध्युहनस्य प्रतिकपार्योगमावृत्तिः आपस्तप्ता दन्त्य इत्याख्यायन्ते ताहामर्थऽपः प्रणीताभ्योऽथिश्यति भरणी. ताभिः संयौतीति वचनादासामपि संयवनाथत्वाच | छौकिकीभ्य इत्यन्ये अत्र गोप्रतीक्षणादिविधिना भरातदोहं दोहयति व्याख्यातोऽस्य श्रपणाप्चिः दति त्रयोधिशी कण्डिका | इति सप्तपः पटलः

[पिम

प्रण ११०८ ख० २४] द्शेपुणेमासम्रकाश्चः २५१

्रक्षालितार्यां पात्या निष्ठीपवातायां पवित्रय पिष्टानि संवपति देवस्य त्वेत्यनुदुत्याश्नये जुष्ट संवपामीति यथदिवतं त्रिर्यजुषा तृष्णीं चतु्थम्‌॥१॥

भा ०वृ--उपवाता शुष्का निष्टप्यमाना निष्पनेन श्यष्का संवपति सह क्षिपति सवांणि पिष्टानि नाधिवापवदेकदेशक्षेपः अग्नये जु « संवपाम्यश्रीषोमाभ्यां जुष्टमिति देवस्य त्वेत्यनुदुस्याभ्नये जुष्« संवपामीत्येकस्य पाठादधिवापवत्‌ अभ्रयेऽग्नीषवाग्या- मित्युपदेशषः। संवपामि समापो अद्धि रम्मतेत्येताबन्मात्रपाठात्‌॥।१॥ स०्दी०--शुद्धायामपि तदानीं प्रक्षालितायां निष्टपनेन शुष्कायां पाञ्यां इष्णाजनात्िष्टानि संवपति शेषस्तु व्याख्यातः।॥१॥

सरवेथन्वाचं यच्छति तामर्भिषासयन्षिसृनपे २॥ भा०ह०-स्पषम्‌ | २॥

स॒ण्दी०- वक्ष्यति पुरोडाशे भस्माध्युहतीति तदभिवासनमित्यु- च्यते भस्पनाऽभिवास्तयतीति ब्राह्मणानुकारात्‌

पोक्षणीवयिष्टान्युसपूय प्रणीताभिः संयौति भागव्वृ स्पष्टम्‌

[क|

सू°दी०--संयोति मिश्रयति ३॥

न्या वा यज॒षोत्पुय यदि प्रणीता नाधिगच्छेत्‌॥४॥

९, भभ

भाग्टर°--अन्या वा यजुषोत्पूयेरयुत्पवनमात्रम्‌ नाभिमन््रणम्‌ पूषेददुत्पूयाभिमचछयेत्यज्नाभिमन्न्र णोपदेश्ञात्‌ केचिद्भिपन््रण- मपि ङबैन्ति तत्कायेतापत्तेः भणीताकार्यापत्ते; प्रणयनासा- चीनधमलाभात्‌ यदि प्रणीता नाधिगच्छेदिति यादि प्रणये- दित्यः अतो विकरपः भरकृतावपि यलुरुत्यृतानां विकटपथ रुष्वाञ्यदलिङ्कगत्‌ पवित्रवत्याञ्ये कणानावपन्तीति भकृतीो भरण, यनस्य नित्यवदुषदेज्ाच्छाखान्तरीयस्य यजुरुत्पूतस्य विषा- बुस्कषे पापै चरष्वेव. नियमः; पतिन्रवत्याज्य इत्युत्पूतमाज्राव

स्थानुरादस्य चरा दश्नाच्छ्खान्तरयस्य यजुरुत्पतस्य चरावेषु.

२५२

दशपुणमासम्काच्चः। = [ स० आ० द० सूर

निवेक्षः पकतौ विकरपपरिहारा्थं पशुपुरोडाशे चायं विधि. यंजुरत्पूतविधिः सोमविधे प्रणीता नियता भ्रकृताविति हिरण्य- केशिमतिः रतो पशवो जगतीरिति लिङ्गात्‌ घृतवतीः प्रणी. ता आनयन्तीति केचिदिति अस्याथेः-स< रेवतीजंगतीभिरिति संयवनमन्न्नम्यार्यानावसरे, आपो वै रेवतीः पशवो जगतीः, ओषधयो मधुमतीरित्युक्तत्वाच्चानेवास्मा एकधा सभर्सुञ्य मधुः मतीः करोतीति पश्चोः संसगोभावास्पञ्चसबन्धिना केनचित्सं- सगे भरतीयते तत्र चै दैव्यं मधु वनस्पते मधुना दैव्येनेति मधुशब्दस्य घृतवचनत्वदशैनान्मधुमतः करोतीति द्ेनाच

[ + 9 “भध

धृतवती; प्रणीतां आनयन्तीति केचित्‌

सूरदी९--यानि प्रणौतारदिततन्त्राणि भरसङ्गीनि भणीतपेश्नाणि

कमांणि यथा सोमविपे पशौ प्पुरोडाश्चः सौमिकेषु पष सवनीया देविक्रा देवसुवां हरवीषीत्यादि तद्विषयोऽयं विधिः किमथेस्तहिं वाशब्दः प्रणीताभिर्विकल्पा्थः तद््थपपः प्रणीय ताभिवां संयौत्यन्यामिरवेतयर्थः सत्याषादस्त्वाह-- यदि प्रणीतः! नाधिगच्छेदित्यापदर्थो वाद्‌ इति नात्नापाममिकन्रणमुरपूयाभि- मन्ड्येत्यन्यत्र विकेषवचनात्‌ चरषु भपणार्थान्यथाऽऽन्यदधि- पयांसि यथथेमूहेनोत्पूय सपवित्ायां स्थायामानीय तेषुत्ूतां- शरव्यानावपति प्विन्नवत्याज्ये कणानावपतीति शिद्खगत्‌ तजर योधरतादेथरभरपणायेस्पेदिनोत्पवनमभिमन्बणं चाऽऽह सत्याः पाठो यथा-देवर्त्वां सविन्यत्पुनात्विव्युल्पवनं संनमति पयो देष्ेष्व्रगवग्र इत्यंभिमन्नरणामिति शृते नेदीयसि वाऽऽग्यमान- यतीति बोधायनः

सवेण प्रणीताभ्य आदाय वेदेनोपयम्य समापो अद्धिरग्मतेति पिषटष्वानीयाद्धिः परसिजाता इति तपताभिरमुपरिष्व्य जनयत्ये त्वा संयोमीति संयुत्य मखस्य रिरोऽसीति पिण्डं छत्वा यथाभागं व्याक्तेयामिति विज्य स्मौ पिण्डौ छवा पथदि-

प्र ११० ख० २४ ] दपु्णमासप्रकाचः। २५३

वतमभिमृशतीदमभरेरित्याभरेय मिदमर्चीषोमयोरित्य््री- षोमीयम्‌ ५॥

भा०व०--जनयत्यं त्वा संयोमीत्येतावान्मन््ः संयवन उपलक्ष- णाथ उन्तरेऽभिपशेने विकर्षः तथा हि अग्नये त्वाञ्रीषो- माभ्यामित्याह व्यावृत्या इति ब्राह्मणे पृथक्छरतयोहैविषोरभिम- देने देवतोपलक्षणाथत्वम्र्‌ तत्राग्रीषोमाभ्यामित्यत्र त्वाश्गब्दा सुषदः अत इदमभरेरित्यादेरविंकरपस्याभिपक्षने व्यावस्या इति बाह्मणवाक्यस्यायममिपायः -मिन्नदेवतासंबन्धितयाऽभिम- देनेन शाद्ीयपृथकरणं मवति इष्टरूपविभागमतरेणेति अतो यथाभागं ग्यादतथापित्यनेन विकट्पः अभ्रीषोमाभ्याद्भित्येव- मन्तः संयघनाथं एवेत्युपदेश इति तस्यापि संयवनेऽन्वयस्तंम वात्‌ अन्यन्न सृन्नकारेणाषिनियोगात्‌ उत्तरस्थाऽऽदिना पुवेस्यावसानमिति न्यायाद्यथादेवतं चोहयते केवभ्नेये त्वश्रये त्वेत्येतदन्तः अंसनयत रेन्द्रापरे सति इन्द्रा्िभ्यामित्यन्तः उृश्चब्दथ यथदेवतमुपलक्षणपरः इन्द्रशषब्दषन्महेन्रश्ब्दस्य देवतानदेश्ञस्यान्वयिदेवतोपलक्षणाथेत्वादन्यावर्तेथापिति हविर भिधानं पिण्डाभिषःनमतथसपुरोडा्रगण ऊहति नायं मन्तः संस॒ष्टपिण्डपृथक्षरणायेः किनु संसष्हविरविंभागायैः अतोऽधिव-. पनालाक्‌ चरुपुरोडारीयगणसंसर्गऽनेन विभाग उद हविषे- हुखे ५॥

सूरदी ०--परिडव्य परितः सिक्त्वा संयुस्य पिष्टान्यपश्च मेङयि- त्वेत्यथ; तत्र तु संयवनमन्त्रोऽग्रीषोमाभ्यामित्यन्त उन्तर- स्याऽऽदिनेति न्यायात्‌ देवतादिभेदे भोक्षणादिमन््रव. यथादेचतं विकतेव्योऽन्यथालिङ्गविरोधात्‌ चाथंवादत्वं सम- वेताभिधायित्वादभ्नये त्वाऽीषोमाभ्यामिह व्याहच्या इति श्र तेश्च यथादेवततभित्यवचनादविकार इति वाच्यम्‌ भो णादिमन्त्रस्वरूपतया तच्चुटयन्यायत्तया तेरेव व्याख्याति. कारत्वादन्यक्तवचनाच बाधायनेन यथाऽ्प्रये स्वाऽ्जीषोमाभ्या- ममुष्पा इते यथादेवतमिति अन्ये तु जनयत्ये त्वा संयौमीं स्यन्त ॒संयव्नमन्तल्नमिष्ठा शेषं विभक्तामिमशेने सौत्रेण मन्त्रेण

२५४ दकपूणेमासप्रकाश्चः। = [ स० ज° द° सुऽ-

सह विकरपयन्ति नायं सू्रकृतोऽभिभायः। अपथग्बिनि योगात्‌ कथ चायमाचायः का््छ्यैनेतं मन््रसमास्नायं विनियुज्ञानो मन्त्रभेदं अंङितवानिति संभावयामः तस्मार्पक्तमेकमन्छयेण [ @ (न $ > नहे, [1 विकरैन्यमिति वद्यं प्रयोगात्मा जनवस्यं त्वा संयौम्यश्नये त्वाऽप्नीषोमाभ्यागिन्द्राय. वेष्ुधायेत्यादि मखस्य शिरोऽसीति = 9 ~ _& षद सरभ्रमेकं पिण्डं दृस्बा ततो विभलञ्य द्रौ समो एत्वा तयोरभ्नियमि- तरं चाभिमक्षने नियच्छति वैमृथसमानवन््रतवे त॒ पुरोडाश्च- गणे यथाभगपित्यादिन्यायेन विभञ्योत्तमयोरे देवतोपदेश्चनं करति नाऽश्ेयस्य तथा केवरग्रेयाभिमशनं विभागाभा- धात्‌ ५॥ % 16 १.9 मुख "का, 9 ^" ^ इदमह» सेनाया अशीत्यै मुखमपोहामीति वेदन नहो युरिः कपटिष्योऽङ्गारानपोद्य षमांऽि विश्वायुरित्याभरयं पुरोडाशमष्टासु कपालेष्वधिश्रयति भाग्व०--कपारादङ्गारापोहनमन््ः भतिकपार्योगं यदि संम वाति सढृदिव्युपदेश इति मूण्दी०--अपोहने कपाष्ेभ्य इत्यविक्ेष्वचनादधिश्रयणेऽ्टसु फपारेष्िति विशेपणाचोत्तरस्मादपि कषारयोगादङ्गरानपोश्लो- त्रस्माद पोहतीत्येव सत्याषाढः तत्र प्रतिकपारखयोगं मन्ना- भ्यासो देशमेदाद संभवात्‌ | एवमुत्तरमुक्तरेषु भाग्वु०--अधिश्रयतीस्यध्याहारः स॒ण्दी०--अधिश्रयतीत्यन्धयः उत्तरत्वमुत्पच्यपेक्षया हविषाम्‌ | पएवमिति पन््रातिदेक्चः ७॥ एवमनुपु्वाण्येवेष्वत उर्ध्वं कर्माणि क्रियन्ते < `

भाग्व०~ अत उष्वेमित्युत्तरत्र वचनादिति अधिभ्रयणोत्तरकाट. मेवमनुपुवोण्येवेष्वत उध्वेमितिवचनादङ्खारापोहनं तन्त्रेण याब

ज, न= ~

भ्र° ११० २५] दरपभतारपरकान्चः। २५५

नादिः, एवेत्यवधारणादेकदेवतेष्वपि यथा प्रथमस्य सस्कारः ङृतस्तथोत्तर स्य संस्कारः एष पुरोडाङेष्वन्येन हविषाऽव्यवे तेषु यथाः-अन्वप्रतिग्रहृष्ट्यादिषु न्यवाये तु शुनासीरोयाद्‌। शन।सीरीयस्योद्रासनं कृत्वा वायव्यस्य पयसः कृत्वाऽमिघार- णोद्रासने तत एककपारस्य सायस्याभिधारणादि अत ऊध्वं मितिवचनात्‌ पूवं त॒ परोक्षणाद्यः संस्कारास्तन््ेण सम- वन्ति <

सृण्दी०--अधिश्चयणादूध्वं ये संस्काराः पथनादयस्तेऽप्येषु पुरो- डेष्वेवमधिश्रयणोक्तेनोत्पत्तिक्रमेणेव कतेग्याः एषति बहुब- चनमेन्दरायेक्षया समानश्वायं न्यायः सवेहविषां विभेषहैत्वभा- वात्‌ तेन हविगंणेषु चरूदोकहषदिग्यतिषङ्घऽप्युपत्तिक्रमेणव हविःष संस्कारा भवन्ति अत उध्वेमिति चातः पुवमविभ- ्तत्वाद्धविषामानपव्यां संभवादुक्तं तु तत्न न्यायत्वात्‌ अतो विकृतिषु सति संभवे पुवे्नप्ययमेव न्यायो द्रष्टव्यः यथा नानाबीजादिषु निरप्राभिमशेनादानाम्‌ < अस्त्वेवयुपत्तिक्रमेण हविःषु संस्काराणां प्रवत्तिस्त एव संस्काराः किं काण्डानुसमयन्यायेनकेकचर काण्ड; कायां उत पदाथानुसमयन्यायनेककञ्चः संस्कारः सवेषु परिनिष्ठापनीय इत्यपेक्षायाममिमतं न्याय दक्षेयति-

इति चतुर्विक्ष कण्डिका

समानजातीयेन कम॑णेकेकमपवर्जयति

=

भाग्टर०-- समानजातीयेनेकमरकारेणेकेककमेणैकेकस्य परिसमापिः, नान्यस्याङ्कत्वा भथनमन्यः मथ्यते अन्यस्येति फेषुचित्कपा- रेषु प्रथने कृते हविरन्तरस्य प्रथनम्‌ एवं पर्वष्वपि क्पारो- पधानादिष्ेकेकस्य गेणस्थोपधाने समापेऽन्यस्याऽऽरम्भः कमे णेति भरृतत्वात्‌

सू°दी°-- एकविधिचोदित एको व्यापारः समानजातीयं कमं | तस्य बहुषु क्रियमाणस्य रव्क्तिनानाल्वात्समानजातीयतवाभि.

२५६ दपु्णमासनरकाक्नः। = [ स° आ० द० सू०

मानः तेनैकैकं हविरनसमेत्यापवजेयति निषेत्ताथं करांति। तु भिननातीयेरनेकेरकेकमिस्यथः तद्यथा प्रथमस्य त्वा प्रथनं दितीयस्य करोति तथेव शछक्ष्णाकरणादानि एव पदाथानसमय एव सववेत्राभिमत इत्युक्त भवति तत्राऽऽह सत्याषाहः-संयक्तानि स्वेकापवगांणि यथाऽवदानप्रदाने इद्रप- ननिष्पवने चेति मीपांसकाश्ाऽऽहुः-सथुक्ते तु प्रकरमात्तदन्त स्यादितरस्य तदथत्वादिति १॥

यानि विभवन्ति सखत्ानि छिथन्ते २॥

भा० बृ०--यदि विभवतीति वक्तव्ये यानि विभवन्तीति बहुषचना- सपर्वाण्यपि सङनिरुपाभिमशेना्द नि पयेभिकरणान्ताने नाना- बौजेष्वपि वरुणप्रपासादिष्वपि बा पराष्म इत्यादिपक्षे हविरन्तर व्यवायेऽपि विभवतां सदरृलखयोगः; अविभवतां चाऽऽवृत्तिनिर्प्रा- भिमद्ेनादीनाम्‌ २॥

सू०° दी ०-तत्र यानि कर्माणि सङ्खत्कृतान्येव सरवैषायुपकाराय प्रभ- वन्ति तानि सकृदेव क्रियन्ते स्वेकैङस्य यथा पयेभ्निकरणा- द्‌।नि बहुदचनादोक्षणादोने सवाभे २॥ उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति पुरोडाशं प्रथयन्वांणि कपालान्यभिपरथयति भा० बु<-यथा सवांणि कपालानि माप्नोति पुरोडशस्तथा परथ यति ३॥ सू° दी-यथा स्वांणि कपारान्यभितिष्ठति पुरोरश्षस्तया मथय-

3

तीत्यथः ३॥

अतुङ्गमनपृपाछतिं कूमस्येव परतिरुतिमश्वशफमानं ` करोति | भार वृ०-तुङ्कः उच्चः ४॥ सू° दी०-अतुङ्गोऽनुचपृष्ठः। अनपुपाृतिम॑चापुपबदतिनीचः। किं तु यथाऽयं कमेस्य मतिर भवति तथा करोति तेऽ-

९प० स० २५ ] दचेपूणेमासभकाश्चः २५५ वयन्पुरोडा्ं भूतापेति इूभांकृतिसंस्तवादिति भावः शफः सुरः यावन्तं वा मन्यते ५॥ भा वृ--स्प्टम्‌ ५॥

स० दी ०-यावन्तमिञ्यायाः शेषकायाणां पयां मन्यते तावन्त- पिति चरफपमाणविकरपः ५॥

वंन सचा पथं करोतवीसेके ॥६॥

भा० ह०-सत्रा पृथुरतिपृथ॒रित्यर्थः कूमंभतिदरत्या विकल्यः याचन्तं वा मन्यत इत्यस्मिन्पक्षे कमते; संमवादन्वश्फमात्रेण

विकर्प्यते अकूमभढृत्येति केचित्परन्ति तस्याथधिन्त्यः सू° दी ०-तशुक्ताल्यमाणात्सत्रा पृथुमत्यय पृथुं कुयातू असं

तु प्राथवं समतपित्येके मन्यन्त इत्यथः त्वच गरृह्ष्वेत्यायः श्टक््णा करत्यनातिक्षारयन्‌ ॥७॥

भा० बु०- अनतिक्षारयन्‌ यथा पतत्युदकं कपाङषु

सूु° दी ०--अनतिक्नारयन्यथा पुरोडाश्चमतीत्य नाऽऽपः क्षरन्ति तथा

अन्तरित रक्षोऽन्तरिता अरातय इति सर्वणि हवीषि भिः पयंभि छत्वा दस्ता सषिता श्रपय- वित्युल्मुकैः परितपति <

भा० ठे०-सर्वेषां हविषां जि; पयथिकरणं दोहयोरपि सायंदो प्यानीय भारद्रानमतात्‌ ब्राह्मणे पुरोडाश्षग्रदणं प्रदशेनम्‌ आपस्तम्बस्य मताद्तपुरोडाश्चः स॒ इग्वये यजमानमित्यादिषु पुरोडाराग्रहण प्रदशेनाथेमतः सवेषां पयभ्चिकरणम्‌ | मीमांसकानां द्विबहूनां पुरोडाज्ञानामेकवचनमात्रविवक्षाया द्विबहुनां पुरोडाशानां पयेमिकरणं मडत्यथाविवक्षाङ्परणाभावात्‌ ¦ अते न. दोहयोः परितस्तपनं समन्ततस्तपनम्‌

२५८ द्शेपणमासप्रकाशचः | [स० आ० द० सूर:

सृ° दी °- परित उद्युकरनयनं पयेभ्चिकरणं तदोहयोरपि करोति सषाणीति वचनात्‌ तथा भारद्वाजः पयंभ्निकरणकाङे दध्यु- पदधाीति तत्र॒ यदाऽप्याहवनीये हवि$भरपणं भवति तदाऽपि भ्ातर्दोहिस्य गादेपत्यस्थत्वात्तेनाद्धिना पयेभनिकरणं सामध्यीत्‌ परितपति परितस्तपति परोदाशम्‌ अञ्निस्ते तनुं माऽतिधागिति दर्भैरभिज्वल्यति [९ [र उवाकेवां भा० वु०--अस्पृक्षद्धिरभिञ्वरुयति दर्भैरुपरि उ्वाखयति। अभिस्ते तनुवं माऽतिषागित्याहानतिदाहायेति श्रुतेः सू° दा०-जभिञ्वखयत्युपारे ज्वलयति उ्वाछञ्वेरद्धिस्तृणा- दिभिः॥९॥ | . अविदहन्तः श्रपयतेति बाचं विभजते १०॥ भा० °-अबिदहन्त इत्याभ्ीप्रे बहुवचनं पुजाथेम्‌ पूनितो श्या- ग्री; १०॥ सृ° दी ०-तामभिवासयन्विसृजत इति प्रागुक्तस्य वाभ्विसगेस्यायं कालः प्रद्रयेते तापभिवासयन्निति क्षणयं भस्मनाऽभिवास- नात्पुवेकारस्य रक्षणेत्य॒क्तं भवति संमरेषोऽयमा्रीधं मरत्यविक- पितबहुयचनस्तस्येवोत्तरत्र भ्रपणविधानात्‌ १० आग्रीधो हवीश्षि सुश्रतानि करोति ११॥. भा० छ०-तथा श्रपयति यथा क्षामं स्याद्रयत्ययो वा चाये. कमं करोति तुष्णीं सम्यक्‌ श्रपणं करोति हवींषीति वहुवचना- दन्यज्नापि हविःश्रपणे यदथछृत्यं तद्‌भ्रीघ्र एव करोति यन्मन्त्रेण तदेवाध्वयुः | ११ स॒० दा०-गतः।। ११॥ सं ब्रह्मणा पृच्यरवेति वेदेन पुरोडाशे साङ्गारं भस्मा-

ध्यृहति.॥ १२॥

भा० ह०--अभिवासनयुपारे मस्माध्यूहनं पाकार्थं ॒तदध्वयुः करो-

ति तामभिषासयननिति लिङ्गादिति संवपन्वाच॑ यच्छतीस्य-

प्र ११० ८ख० २५] द्श्पूणमासमरकाक्चः।

ध्व॒र्योवाग्यतत्वात्ताममिवास्‌यन्‌ विसुजत इति तस्यवाभिवासनं कुवेतो विसजेनोपदेश्ादाध्वयंवममिवासनं नाऽऽ्रीघधक्रमं अभि. . उ्वटनदभेभस्मनामवाभिवासनम्‌ १२

सू° दी ०--अध्युहत्यध्वयुरमिवासयतीस्यथः १२

अचर वा वाचं विघनेत्‌ १३॥

भाग्व०---अभिवासयन्वि्जत इति वचनाद्रतेमानेऽभिषासने वा- ग्विसगेः समाप्ते वा, अध्युहनोत्तरकारम्‌ अचर वा वाचं षिखञे- दिति वचनात्‌, अविद्हन्तः श्रपयतेति मन्बोच्चारणेन बा वा- जिसगंः १३

सू° दी ०-अआरमस्तु कर्प ताममिवासयन्निति शचाऽभिवासनोत्तर' कालो लक्षितौ भवतिं तेनाविदहन्त इति संमेषोऽप्यबोत्छ- ष्यते १३

[ नद शै * कि अड्गुदिपरक्षालनं पा्रीनिर्णेजनं चोल्मुकेनाभि- कत = (4९ + तप्य स्फ्येनान्तवेदि तिस्रो टेखा लिखति पराचीरु- दीचीर्वा १४ भा० वृर-पथनं शछक्ष्णीकरणं इत्वाऽङ्कलिपक्षाटनं यथा केपसंसगं ईति एरकस्य प्रथने छते पुनरङ्कलिमक्छछनं तथा छष््णीकरणे कृते हविरन्तरलरेपासंसगाथं खेपसंसगे हविस सगेनिमित्तं नैमित्तिकं भवति। एवमुद्रासनावदानादिष्बपि जङ्घ. लिमक्षाखनोदकं पात्रीनिर्णेजनेन संसृञ्योससुकेनाभितापः का्यः। भाचीरूदीचीरेति ेखापरिसमापिः। भाच्यामुदीच्यां वा दिश्ीति। एकंकरेखाग्रसमाधनिः मागपवगां एव तु ङेखा इति तिसृणामन्त्य- ठेखा भाच्यामेव भवेति यद्यपि परिभाषयामुदगपवर्मत्वमुक्तं तद्र नोपपद्यते निनयने मत्यगपवगेनियमात्‌ केचिननिनयना- ङत्वासरत्यगपवमां इति बदन्ति॥ १४॥ सू०° 21°-अङ्कन्छयः ्क्षास्यन्ते येन येन पात्री निणिज्यते तदु भयमापे सहगतं जलमुद्मुकेनोपरिगृहीतेन तापयति तथा त्रामणमू--उस्पुकेनाभिगृहाति शतेत्वायेति 1 भाची; भागायता-

२५९.

२६९ दशपू्णमासमकाशचः [सनम आ० द° स*~

स्तथोदीचीः ताश्येभय्योऽपि पञ्चिपायामारभ्य पुतान्ता रेखा रेखितव्या; १४ तास्वसश्स्यन्दर्यधिर्निनयाति प्रत्यगपवर्गमेकताय

भ, = वम

स्वाहत्यतः प्रतिमन्त्रम्‌ १५॥

आर वृ०--असंस्यन्दयन्‌ यथा निभेच्छत्युदकं रेखाभ्यो बट एकतपरभृतयोऽद्धचो जाता इति आप्यास्तभ्यो निनीयोतचरपरिग्राह इति आपप्यरेपं निनींयात्तरपरिग्राहमिति आप्यलेपं निनी योत्र परिग्राहं परिश्रहली यादित्यस्याऽऽप्य ब्दस्य व्याख्यानाथंमद्धथो जाता इति यदद्धद्ोऽनायन्त तदाष्यानामाध्यस्वप्रिति निर्वचना देकतादय आप्याः १५॥

सू० दी०- तासु बिर्स्यन्द यन्नेकेकरेन मन्त्ेणेकेकतः सत्सकृनिः

क्त्‌

नयात्‌ त्वेककत्र निनयनात्त,) न्न ज्ञारत्यव्चनात्‌ १५॥५

निनीय कऽ्भितपेदक्भितपेत्‌ १६ ५, आर ०-तिसुषु रेखा निनीयोदकमुप्मुकेन. भरतितपति द्विरुक्ति समाप्रिसूचिका १६॥ १॥ < इत्यापस्तम्बसूनज्नभाष्यदत्तावष्टभः पर्क

ति कीदिकेन रामेणाश्िचिता छतायाभापस्तम्बसूत्रद्शपूर्णः मासधूतेस्वामिभाष्यवत्तौ भथमः प्रश्नः |.

सु° दी ०--रंखासूदकं. निर्नीय तत्र वा पृथगुल्मुकेनाभितपेत्‌# द्विरक्तेः: परश्चसमाद्निसूचिका |} १६॥४ इति पश्चर्विश्ची कण्डिका ॥'

मर यजयसयतमद

इति भ्रीमदृरददत्तमणीतायामाफस्तम्बमूत्रवृ्तं सूक्त दीपिकायामष्टमः पट्टः

कच पिको ^

इति प्रथम्‌; प्रश्रः

पर० २१०९ ख० १] द्पुणंमासम्रकागः।

कि = कन,

अथ दतिः भ्रभ्नः।

देवस्य ता सवितुः प्रसव दति स्फ्यमादायेन्दस्य बाहुरसि दक्षिण इत्यभिमन्त्य हरस्ते मा प्रतिगामिति दर्भेण संमृज्याप्रेणऽऽहवनीयं यजमानमान्रीमपरि- मितां वा प्राचीं वेदिं करोति ॥१॥

भान्वु-- सावित्रेण स्प्यादानम्‌ | सुववस्स्फयसंमागे इत्युपदेशः सुवत्र- त्सफ्यसंमागेरूपत्वम्‌ धुवाप्रारित्रयोरिव अुरुयभूतसुबधमेकत्व- मित्यभिप्रायः स्वमते तु धुवाप्रारित्रयोः सुभि; समानवि धानात्स्फ्यस्य शुग्धमेकत्वविधानाभावादनियमः आहवनीय- समीपे वेदियत्रापि महदन्तरमन्तरारं गादैपत्याहवनीययोधतु- विशत्यादिपक्षेऽपि प्रागायता यजमानमात्री वेदिः

सू०दी ०-गाहैपत्याहवनीययोरन्तरामहत्सऽप्यावनीयानन्तर्य वेदे. दैशेयज्नपरेणाऽऽहवनीयमिति अपरिमितशष्दः स्ै्ोक्तास्ममा- णादधिकविषय इति न्यायविदः। कात्यायनश्वाऽऽह-अपरिमितं भमाणाद्धूय इति तथाऽपरिमितक्ब्दे संख्याया ऊर्व॑मिति भार. द्रजः १॥

यथाऽऽसन्नानि हवीश्षे संभवेदेषं तिरश्वीम्‌

भा० ह०~-यथाऽऽसन्नानि हवींषि संभवन्ति तथाऽस्या विस्ती- णता २॥

सू° दी०-यथाऽऽसन्नानि हवींषि वेदिः संमवेत्संगृह्णीयाचथा तिर.

@9 0

ओं तियजिस्तणोम्‌ २॥ वेदेन वेदिं विदुः पृथिवीं सा पथे पृथिवी पार्थि- दानि ¦ गरं विभति प्रवनेष्वन्तस्ततो यन्नो जापते

२६१

२६२ दरेपु्णमासपकाशः। [ स० आ० द० पू०-

@. कै

विश्वदानिरिति पुरस्तात्स्तम्बयजुषो वेदेन वेदिं संमाष्टदपरिषटाद्रा भाग्वुर--संमागं कृरोपरिष्टास्स्तम्वयनुषः खनिभत्यवेक्षणासागुः

परिषटद्ेस्यस्य व्याख्या स्प्यसंमागं कृत्वा स्तम्बयजुष उपरिष्टा- दवेदिसंमागेः खनिमत्यवेक्षणाल्राक्‌ स्तम्बयजुरद्गः वेदिरसं- मागे पुरस्तादुपरिषटदेति निर्दशासपुरस्तात्सामिधेनीन।मितिवत्‌। उपसत्सु त्वक्षक्यत्वा्निवतेते संमामे; स्तीणपतते केचित्त प्र्यवे- क्षणं त्वेति प्रत्यवेक्षणस्यापि स्तम्बयनुरङ्नत्वाभिप्रायेण येनः तृणेन स्फ्यस्षमागेस्तदुत्करे क्षिप्यतेऽन्यच्चैवंविषम्‌ यद्रे यज्ञस्य कमेण इति लिङ्गादिति यज्गस॑बन्पि्रव्यस्य कृतप्रयोजनस्य सामान्येनोत्करे भ्षेपरूपप्रतिपत्तेः सिद्धवदनुबादात्‌

| 3]

सू°दी ०--स्तम्बयनुरिस्यनन्तरस्य कमेणो नाम तस्य पुरस्तादुष-

|> रि्िद्रा संमाष्टिं॥३॥

पुवीधादरदेर्वितुतीयदेशात्स्तम्बयनुर्हरति ४॥ मागृ पुवेमधं पुषीर्घं पुत्रोधादेदेः स्तम्बयज॒स्तजापीषद्विगत- तृत्तीयदेशो वितृतीयदेशः तस्मादेक्ास्स्तम्बयज्चरिति तृणस्य च्छिन्लस्य पांसूनां व्यस्तसमस्तानां नामधेयम्‌ तस्मादु- पसत्स्वपि स्तम्बयजुः शब्दो मुख्यः सू°दी०- वेदे; पूवोपांत्त्रापि विगतवेदितृतीयदेश्चात्‌ किमुक्त भवति पूरय बेदितृतीयं हित्वा मध्यमस्य वेदितृतीयस्य पुवार्था- दिति यावत्‌ स्तम्बयजरिति सतृणा; पांसवोऽभिषीयन्ते तंधो- गात्कमे कचित्‌ ४॥ पृथिन्ये वमसीति तत्रोदगयं भागं वा दर्भं निधा- पृथिवि देवयजनीति तस्मिन्स्फ्येन प्रहत्यापह- तोऽररः पृथिव्या इति स्फ्येन संतृणोन्पासनपा- राय बजं गच्छ गोस्थानमिति हरति वर्षतु

प्रद्‌ प१०९ख० १] दपुणमासमकाश्ः। २६द्‌

(न (० धे [॥ ते यौरितिं वेदि प्रत्प्रवेक्षते यजमान वा ५॥ भा०वृ०--भत्यवेक्षणं तस्मिनेव देशे बेदेः उपसत्ु ` स्तीणपकषे यजमानमेव प्रत्यवेक्षते ५॥ सुन्दी०--गतौ ५॥ ४९ ~, [ ^" ^ वधान दव सरावतार्द्युत्तरतः पुरस्ताद्तुतायद्य (ण्ये [व -न पा (१९ उदगृद्विपदेऽपरिमिते वा वेदेनिवपति भाग्टर<- वधान देव सवितरि्युत्तरतो निवपति कस्योत्तरतः पुरस्ताद्िततीयदेशो यो वेदेस्तत्समीष उत्तरतः। स्मीपसप्रपीयम्‌। उत्तरतौ यितुतीयदेश्यस्य समीपे कियत्यध्वनि निवपति द्विपदेऽ- परिम्ति वा। उदगिति कतुमेखषादः पनवेचनाद्दङ्गलो निवपत्युत्तरत इति सिद्ध उद्गिति पुनवेचनादुदङ्मुखो निव- म८्दी०-तरेदेरन्तरतो निवपति | कस्माद्रेदिपदेश्ादुत्तरतः फियति वाऽध्वन्यत्तरतः। पररस्ताष्टिततीयदेश्च उदग्रिपदेऽपरिमितते वा) एत- दुक्तं भवति पूत वेदितृतीयं हित्वाऽनन्तरदेश्चादुदण्दिपदे ततोऽधिके वा देशेऽतीते निवपतीति। वक्ष्यति महावेचां चात्वालादूद्रादश्च सु पक्रमेषु भ्रत्यमुत्करस्तावत्येवाध्वन्युदग्यथा चात्वार इति॥६॥

स॒ उत्करः ७॥

भा०व०-तं न्युप्त [देशम्‌ | उत्करमिति स्तां वदन्ति कर्पकाराः॥५]।

सु° दी ०-यत्र न्युप् स्तम्बयजः देश्च उत्कर इत्यथः तथा चा. न्यत्रानुवदिष्यत्युत्करे निवपति समान उत्कर इति उक्तं भागुत्करं परापुनातीत्यादे

अररुस्ते दिवि मा स्कानिति न्युप्मा्ीधोऽजलि- नाऽभिग्रहाति < भाभ्वु<-अररस्त ईत्यकवचनार्सतणपसुयुक्तस्य द्शस्याभ-

अहणसुत्करमामग्रह्यमाणामात द्रनब्याजमान अभग्रहणमुपयञ्ञाटः नाज्चास्यमानस्य ग्रहण त्विः प्यबाधन्त इत दशनात्‌ <

२६४ दशंपूणमासमकाश्ः [ स० भा० द० सू०-

सु° दी०-उत्करे न्यं स्तम्बयजुरपयैञ्जलिना गृहातीत्यथेः

याजमाने तूत्करमभिगरह्यमाणमिति तात्स्थ्याभिप्रायं वेदित.

च्यम्‌

एवं दितीयं तर्तीयं हरति ॥९॥ भा० इ०-स्पषटम्‌ सू° दी०-एवं अयो हरणपर्याया भवन्ति तृष्णीं चतुथं% हरन्त्सवे दौशेषं हरति १० भा० बु०-स्पष्म्‌ १० सू० द्री °-गतः १०॥ इति प्रथमा कण्डिका

अपाररुम देवयजनं पृथिष्या हति दहितीये प्रहर- णोऽररुयां मा पदति ततीये अपहतोऽररुः पृथिव्ये देवयजन्या इति दितीयेऽपादनोऽपहतोऽररुः

[०

पृथिव्या अदेवयजन इति तृतीये भाग्वु°-- स्पष्टम्‌ १॥ सू°दी०-प्रहियते येन मन््रः प्रहरणः तथाभपादानः अववाढ५ रश्च इति द्वीपे निवपन आभ्रीधोऽभि-

गृहात्यवबाढोऽवशश्स इति तुतीयेऽवेवाढ यातुधाना इति चतुर्थ २॥

भाग्ड०--स्पषटम्‌ ।॥ २॥

प्र०२प०१ख०२] दशेपुणेमासमकाश्ः। २९य्‌

सू°दे।०---द्वितीये निवपने न्युप्रमभिश््ातीत्यथः 1 आप्रीधग्रहण- सच्यामोदाथंम्‌ | २॥

[कभ वे . दप्सस्तेयां मा स्कानिति सर्जि भरत्यवेक्ष्य स्फ्येन वेदिं परिगृह्णाति वसवस्त्वा परिगृहन्तु गायत्रेण

[9 [ब [९ १.१. प्र छन्दसेति दक्षिणतो स्वा इति पश्वादादित्पा इत्युत्तस्तः

भा०द०-एकस्मिन्नेव सुदरेऽपाञ्ुपसषरेनमितिन्याय इति रीद्रराक्ष- सेत्यत्र मांसकमत्याऽऽग्रे यगिति केदकदेवतासबन्धिकल्वावगमा- ुद्रास्त्वा परिग्रह्न्त्विति बहुरुद्रसंबन्पे नापाग्युपस्पशचनमिति चद्रुद्रेऽप्युपदे स्च इति मारतवेश्वदेबवद्‌ बहुसद्रसंबन्धस्याप्युपपत्तः

वेकस्य बहूनां का सबन्धपनियमेन वक्तुमहति राद्रशब्दो नानि

यमेन वैषम्यात्‌ सत्यम्‌ एकेन रोद्रशब्दनैक एव संबन्धोऽ- ए्मपातन्येऽन तु नेक र्रुयुपादीयते सवाणि रोद्राण्यपादी- यन्ते तेतरात्यथं शब्दप्रयोगेऽसमानाथानामपि सरूपाणामेक- शष इ।त बहवो रोद्रबब्दाः अथवा निमिच्तगतसंख्याया अभिः वक्षा हविः क्षायत्तीतिवद

श्ू°्दी०--यतः पःसव उपात्ताः परदेशः खनिः परिग्ञति परेतः स्वाकारांचह्न रेखादे करोति शद्रास्त्वेत्यत्र नापापपर- स्परन रुद्रानुपकार द्वुदगणचत्वाच् तद्धि करेकरुद्राथकमविषय- मिति ब्राह्मणप्रासेद्धिः ३॥

अपाररुम देदषजनं पृथिव्या अदेवय जनो जहीति रफथन) तमां तचमुद्धानि

भाग्ड०-स्पष्म्‌ ४५

सूर्दी ०--उन्वमां तचं वेदिभूमेरुपरितन मृदम्‌ 11 समुद्धवस्याऽउ्रीध उत्करे चिर्चिवपति

भा ०वृ ०--अध्वयुपणा बेदेरुपरितनपे भूमित्वचमद्धतामा्ीध उत्करे

निकप।ति॥ ९५

२६६ दशपूरणमासपरकाश्चः। [सण मा० द° सू०-

सून्दी०--समुद्धतस्य समुद्धतम्‌ ५॥ इमां नराः छृणुत वेदिमेत देकेयो जुष्टामहि्या उपस्थे द्मां देवा अजुषन्त विश्वे रायस्पोषा यजमानं विशन्तिति संप्रेष्यति भाग्ड०--इमां नरा इति संभवाथं परकतुत्वावगतरकास्मन्नप्या-

गनीग्रे बहुवचनं तु पूर्ववत्‌ स्वयमात्मानमनुजानीयादिति सिङ्ग त्स्वयं वा पराध्काटे लोडभिपरायेण भ्रषायत्वामाव्रादथवारसतम्‌. संस्कारो वषिलिङ्धेति परषार्थेऽपि मरषलिद्धावेवक्षयाऽध्नयु- संस्कारो मन्त्रोच्चारणेनेति

[१.३ [0

ति धारेस्तरणस्षमरषण व्याख्यातम्‌ अथर्वा

[

परिकमिंणश्च वेदिं कृवैन्ति सौमिकेऽस्मिन्सभ॑षे तथा दश

नात्‌

देवस्य . सवितुः सवं इति खनति द्वयङ्गुलां य- ङ्गा रत॒रङ्गुखा यव्ष्णाः शुङ्कु तावता पृथमात्रा रथवत्समान्ना स्(तामर्र त्रा शमना वा पुराषर्वताम्‌

भान्व०-खननपाग्रीघ्रकमं पाष्णीं पादस्यापर भागः पृथां दस्त टय सीता कर्षो रथः स्पष्टः प्रादशो दादश्ङ्गुःरः) खनतीति पूर्वेणान्वयः

स्‌०रो०--समरेष्य

=

सन्दी०--पाष्णिः पादस्य पञियभागस्तस्य यावाञ्ह्छा दशस्ता' वट्खनति पृथमात्रं त्रयोदशङ्गगखमिति बाधायनः रथक्त्मं रथचक्रवतमे सीता फार रेखा पुरोषवत परष पपु, तद्वती यथा भवाति तथा खनति

श्रता मात्रा अतिषनति॥<८॥

भान्ट<--जतिखननपरतिषेधा्यत्र द्रथङ्कखादयो पूयन्ते त्र द्‌।

इति केचित्‌ दरङ्कटादिविधानादेव नियमे सिद्धऽतीरेतानि

व्‌

पर २१० १ख०३] दशेपुणेमासपकाश्चः। २६७

खनतीतिवचनादबगन्यदपि परिमाणं म्यत इत्यपरे भरादेक्ष- मात्राधिकं खनतीत्यवाग्‌ द्रथङ्कगखादिपरिमाणनियमो नाः स्तीति केचित्‌ सूग्दी०--उक्तासु मात्रासुया या मात्राऽङ्खीषता तां तामतीत्य खनति न्यूनसवे त॒ नातीव दोप इति भावः॥ दक्षिणतो वर्षीयसीं प्राक्प्रवणं प्रागुदक्प्रवणां वा ९॥ [न्ड दक्षिणतो वर्पयसीं पुरीषेणोच्छताम्‌ ९॥ स्‌ण्दी०--पुरीषभूख्ना यथा दक्षिणत उन्नता तद्ध्रासाच्च भाक्‌- प्रवणा स्यात्तथा करोतीत्यथः तथा श्रुतिः-यथा वें दक्षिणः प्रागिरेवं देवयजनमिति हृति द्वितीया कण्डिका

परौ वेयंसवु्तयति परतीची श्रोणी भा०द०- स्पष्टम्‌ १॥ स°्दी०-प्राश्चाबुन्नयत्यभित आद्वनायमुनयत्युदृहति भणी परताच्यावमितां गहेपत्यम्‌

परस्तादहायसा पश्वस्थयत्म मन्य सनततरा

भवते २॥ भा०वृ०--अंहीयसा तन्वी २॥

8)

सू°्दी०-अहीयसी तनीयसी संनमन शयस्षे व्याख्यास्यते २॥ यन्मृलमतिशेते स्फ्येन तच्छिनत्ति नं नखेन ३॥

भाग्छ०्-नखम्रतिषधाद्रास्यादि सहकारि स्फ्यस्य स्यादिति स्फथन च्छिनत्ताति विधानादन्यस्यामाप्तावापि नखप्रतिषधा- द्रास्यादेरपि सहकारित्वेन प्राप्निः अत्र नखप्रतिषेधादन्यत्र

¢ {~

वथुत्यादा नखपाप्रनं दाषः ३॥ | सुण्दी °--यत्तनोपध्यादेरछन्नस्य भूलमतिशितेऽतितिष्ठति पुरीषं ततस्पयेन्‌ च्छिनत्ति नखेन स्कारिणा `

२६८ दरयपूणे मास्भकात्रः [स जा द० सू०~

- यथ्वुरीषमतिशेत उत्करे तनिवपति ४॥

भा०कु०--यतपुरीषमतिरेते परीषबाहुस्य षकदेशरस्योत्करे निः पनम्‌

न्म ®

०दी°--अलिशतेऽतिरच्यते

आहा्यपुरीर्षा पशुकामस्य कुर्यात्‌ ५.॥ माण्वृ०--आद्चयेपुरीषामन्वतः पुरौषमाहत्य यस्वा देदेः कर्णं साऽऽायेपुरीःषा यस्या भुमरराहरति ता खनाति मन्त्रेण स्फयादा- नादीनां नसः इृणुतस्यन्तं वेदिषदे कृत्वा पुरीषाहरणस्य स्थे देवस्य सवितुरिति खनति ततः पुरीषमाहृत्य वेद्यां द्रङ्गः दिपारिमाणं न्युप्य दक्षिणतो वर्षीयसा प्रङ्मवणाभित्येवं कः रोति ५.॥ सून्दी०-- आहार्य पुरीषं देशान्तसदयस्या+ सा. तथोक्ता। तत्र मका- रमाह. ॥.५॥ यस्राक्खननाचत्कत्वा यदाह चन्मन्ेण खनेत्‌ भाग्वृ०-पुसूत्रे व्याख्यातोऽस्य सूत्रस्याथ; ॥& सू दी भाक्‌ खननाचदादरेप्पुरीषं तत्वननमन्त्रेण खनेत्‌ तद तु द्रयङ्ककादिनियमो वेद्यां पुरीषे. भवति & रह्ञ्चुत्तरं परिथाहं परिहीष्यामीत्ति ब्ह्माणमाः- मृन्ञ्य स्फ्येन वदिं पएर्गृहात्यूतमर्तीति दक्षिणत कतसदनमसीतिं पश्वाहतश्रीरसील्युत्तरतः मान्डन्-स्पष्टायः सृरऽदी०--गतः ॥.

०९,

विपरीतः परिग्ाहपिके समामननि <

दे, (० [9

भान्ठर -यतराविहूतेऽ वेदिस्तत्र, विपरीतां परिग्राहाविति मन्न- निपयासः | पूषमू + ऋतमसीत्यादिः पशवद्रसवस्त्वेत्यादयो विः

्र० २१०१.ख८०२] दरपूणेमासप्रका्चः।

रीताः, तेऽग्निना भाज्चोऽनयस्निति छिङ्खगदिति। अश्विना भाञ्चोऽ जयन्‌ वसुभिदक्षिणेत्यादिः यस्येवंविदुषो वेदि परि ग्रहन्ती- त्यनेन वस्वादिदेवतासंबन्धपरिग्राहृस्याभ्चिसाहचयात्‌ , अग्नय

भाव ऋतमसीत्यादिपरिग्राहः"पन्वादो सण्दी०--विपरीतत्वं मन्न्व्यत्यासात्‌ तत्र केचिद्रदन्ति तेऽभरिना

पाश्वोऽजयन्नितिं छिङ्काचत्राविहृत आहवनीये बेदिस्तन्न विपरी ता- वेव प्रिग्राहावन्यज्ानियम इति तत्तु मृष्यते प्रदत्तं तुर्या. येयोधमयोः भकृतिवद्धिकृतावपि तुरयवत्मापतरनिवारणात्‌ अथ- वादे -पागमागपरिग्रहाथायाः भागिना परिप्रदस्तुतेरुभावपि परिग्राहौ भत्यविशेषाष्टिशेषे चोत्तरपरिप्राहे प्राग्भागपरेय्

भसङ्गाच्च तस्मात्तुट्यवद्धिकल्पः सवत्र धा अक्ति स्वधा असीति प्रतीचीं वेदिं सफयेन योयुप्यते भागहर प्रतीचीं परत्यगपवरगां योयुप्यते षद््यति घटनं भत्यगप- वर्गम्‌ स०दी०-- भतीचीं भत्यगपवर्गो योयुप्यते निश्नोक्गतसमीकरणार्यं घटयति उदादाय पृथिवीं जीरदानुरिति वेदिमनुवीक्षते॥१०॥ भाग्ड०-अनुवीक्षते पुरस्तादारभ्य पथार्समाप्यते घट्रनवत्‌॥ १०॥ ०द्‌/°-- गतः १० पश्वा वेदेवितृतीयदेशे स्फ्यं तियञ्चं स्तभ्ध्वा संभे- ष्ातं प्राक्षणरात्ताद्यध्मावहिस्पसादय सुवच सुचश्च संमृडटि पतनी ५संनद्याऽऽज्येनोदे६। पि॥११॥ भा० वृ ०-पएकवचनेन द्विभाय॑बहुभाययोरपि पत्नी संनशेत्यनेकपरनी- - कमयोगस्यापि परकृतित्वादृहयसंमवानन चैकपत्नीक एव मन्त्र.

व्यवस्था यथा--आ गरह्णामात्यसच्स्काछायामर्‌। मषकाः पटनानमसानाहत्रवादसमव्तत्वन पत्नासस्कारत्वामावात्‌

२७० दीपूरणमासमकाशः। = [स० अ।० द० सृ०-

पाक्चमन््रवत्यकृत्यथसंभवेन भत्ययाविवक्षा | आश्रीधरस्कार- स्वासषस्याऽऽत्मसंस्कारो बाऽध्वर्यो स्वयमात्मानमनुजानीया- दितिबत्‌ अत एवानेकपत्नीकमयोगेऽपयन्यतरसुस्काराथेतये- कवचनान्तस्य प्रयोगः पत्नीसस्कारः वतंमानःऽप्यवते- मानस्याप्यमुष्या अर्थ प्रयुक्त इत्यग्रहणाज्जाव्यमिधानम्‌ एकवच- नान्ततया वतेमानस्यापि अमुष्या अर्थ प्रयुक्त इति विशेषाग्रह- णम्‌] तस्मात्पत्नीजात्य नुवाददेकवचनान्त एव सवत्र पेषः करमेण संनहनमनेकपर्नीके यक्तमित्याटत्तिः संनिदहितपत्नी स्कार स्वस्पत्नीमन््रनिरूपणमसङ्गादन्यदषयुच्यते देवपल्युपस्थानस्य चेन्द्राणीदैत्यस्य चाऽऽ्त्तिः। संपत्नीयं तु नवम्‌ हेमाङ्कनत्वान्मा भूदावृत्तिगुणवदेन प्रधानात्तेरन्यास्यत्वात्‌ यद्यपि संपलनी पत्येति मन्त्रे पर्या; फलाश्सनं विवक्षितं तथाऽपि संपत्नीयं जुहोतीस्येकस्य होमस्यादृष्टाथेत्वेनोपदेशात्तत्साधनत्वान्मन्त्- स्यनिकपत्नीकेऽपि नाऽऽवृत्तिस्तद्रशेन भरधानमूतहटोपाटत्तेरन्या- य्यत्वात्ततो जात्यमिधानं मा मूदा्ष॑बाधः भदरतावापि उदस्य चामावः भ्रकृतित्वात्‌ ११॥

सृ० दी °-प्ारभे वेदेरिर्यादिः पवोधाद्रेदेरित्यादिना व्याख्यातः पाञ्रास्यं वेदित॒तीयं हित्वा मध्यमस्य वेदितुत।यस्यापराधं इत्युक्तं भवति संमरषस्य पराथत्वादाग्रीध्र पएताने कमागि कुयात्‌ अध्वभुरेव वा करोति संप्रैषे परानुपादानात्‌ आगरीध्रोऽपान- माञ्ी्रो हवींषीत्यादिवच्च विशेषावचनात्‌ स्वयमात्मानमनुजा- नीयादिति न्यायेनाऽऽस्पन्यपि संपरषोपपत्तेथ चेवं प्रेषान- य॑कयं कतृसंस्काराथैत्वादित्याहानुपूव॑ताया इति श्रुते तदुक्तं कात्यायनेन यथाम्नषितमन्यः करोति पराधिकारात्स्वथं बाऽवि. रोधादिति भारदाजश्च-आश्ीघ्र एतानि कमांणि कृयोदित्येक- मध्वयुरत्यपरमिति पत्नीद्वित्वबहुत्वयोरपि पत्नीं संन्ेत्य- विकारः भरकृताचृहुभतिषेधात्‌ संप्रेषस्य. निव्तिः पत्नी- भ्ातिपदिकाथंसमवाये तटुणसंरयाविरोधमात्रेण मन्त्रवाधस्यायु- क्तत्वात्‌ जातिसंख्याविवक्षयाऽपि कथंचिदेकवचनोपपत्तेश्च एवं परकृतिसिद्धस्यैवास्य विद्ताकप्यनूहः ११

प्र०२ प० १०३] दचपूणमासमकाशः। २७१

| अपिवान सेपेषं बूयात्‌॥ १२॥ भा० वु०-असंप्ेपपक्षऽध्वयुरेव करोति परपेषाभावात्‌ १२॥ सू° दी०-तदा तु परानधिकारादाध्वयंवाण्येव कमणि १२॥

प्रोक्षणीरमिपुयद्यं स्फयमपोद्य दक्षिणेन स्फ्थम- संसृष्टा उपनिनीय स्फ्यस्य वत्मन्त्ादयस्य॒तसय- स्थेति दवष्यं मनस। ध्यायन्‌ १३॥ भा० बु°--अभिपुरणसादने इध्मादिमोक्षणायं तस्माज्ञावभुये ञे. दिपक्षे। बेदेपक्षे तु ब्हि्वेदिभाक्षणायथं कतेव्ये तन्मध्ये पतितान्यु- दसनादीन्याभ्रीधस्तदङ्कत्वात्‌ मेषितकमंगणषध्यपतितान्युद्‌सन- संमागेपरहरणादीनि मेषितकमोङ्घभूतान्याभ्रीध एवं करोति यजमानद्रेष्यस्य ध्यानम्‌ ऋतसधस्थेत्याध्वयवेऽपि कमाण स्फयमुदस्यन्नित्यारभ्य शुचवेनमपेयतीति फठरंसनात्सवेफ लानां यजमानाथत्ात्‌। चाभिचाराथमुद्‌ सनस्य नित्यत्वान्न

[> कका

भिचारकामना नित्यफरासिद्धद्रष्यस्य ध्यानमङ्गम्‌ १३॥

सू° दौ ०-स्फयमुदश्चं फषन्नपोहति स्फ्यस्य वतमेन्निपि बचनात्‌। असंसपषटा स्फ्येन द्वेष्यं यजमानशचरुम्‌ पाप्माऽपि शबु्दिसकत्वात्‌ पाप्मानमभेवास्य चातुव्यं हन्तीति छिद्कच्च मनसा ध्यायन्निति व्याख्यातं प्राङ्‌ १३

शतभृष्टिरसि वानस्पत्यो द्विषतो वध इति पुरस्ता- स्रत्यञ्चमुत्करे स्फ्यमुदस्यति देष्यं मनसा ध्यायन्‌ १४

भा० बर०-पुररतादुर्करस्य भत्यश्चं प्रट्यगग्रमुदेस्यति परित्यजति

सवेन तु पाप्मा देष्यः व्याष्त्ति पाप्मना मात्व्येणेति सामानाधि- करण्येन नित्यसिद्धस्यापे पाप्मनो देष्यत्वान्यन््रस्य नित्य- पयोगार्थं एव ध्येय इत्युपदेश्च इति स्वमते तु श्ुचैवेनमप॑य- तीति लिद्खगददेष्यस्य मनुष्यस्यापि ध्यानमिति तत्पक्षे ध्याना-

नियमः १४॥

२७२ दशेपूणेमासभकाङ्चः | = [ स० जा० द° सू° सू° दी०-- स्फ्यं पुरस्ताद्धागे त्यगभ्रयुदस्यति १४॥ नानवनिज्य हस्तौ पात्राणि पराहन्ति १५॥ भा० ०--अभिमश्चेनं पराहननं तत्पात्राणामन्येषां करोति स्प्य- स्योद्स्ने छते पाणिमक्षानाूप्र॑पात्राणामभिमन्त्रणं कुयात्‌ १५॥ सू° दी० --अभिगृ्ञातिः॥ १५॥ हस्ताववनिज्य स्फ्यं पक्षाटयत्यग्पप्रतिमुशन्‌ १६॥ भा० ह° प्रक्षास्य तु पाणी स्फयप्रक्षारनस्य विधिरित्यग्रमप्रति म॒रन्निति विधिः १६॥ सु° दी ०-स्फयमक्षालनमप्यवनिक्तहस्तेनवित्यतासेदेहार्थ पुनरस्ताव- नेजनवचनम्‌ १६॥ उत्तरेणाऽऽहवनीयं पागयपिष्मावर्हिरुपसादयति दक्षि णमिध्ममुत्तरं बर्हिः १७ भा० वु-स्पष्टायैः १७॥

सू° दी०-गतः १७॥ इति तृतीया कण्डिका

पन नमय 9

इति प्रथमः पटः

पतनी संनहनमेरे पूर्व समामनन्ति सुकसंमाजैनमेके १॥ भाग्ड--परतनीसंनहनं कता सुक्समार्गोऽग्रप्रहरणान्तस्ततः पल्या गाहैपत्योपस्थानादीनि संनहनमानं भतिृष्यते पत्नी संनदन. मातं मतिछृष्यते मतिकृष्यते परनीसंनहनमेके पूषैमित्यतः भायः णीयादिष्वप्युपस्यानादि क्रियते संनदनाङ्गत्वात्‌

प्र २१०२०८९] दशेपणंमासपकाश्चः॥ २७६३

सूण्दी ०-- यदा पत्नीं नहनं पूर्य तदा संमेषनिवुत्तिः ऋमविरो धादित्याहानप्ेत्या इवि लिङ्ग विरोधात्‌ तुष्णीं यब्रमय्मिति लिङा १॥ वुताचीरेताभिरवो ह्यति देवयज्याया इति शुच आदाय प्रव्युष्« रक्षः प्रत्युह्य अरातय ईइत्याहव. नीये गाद्पस्ये वा प्रतितप्यानिशिताः स्थ सपलन- क्षयणीरित्याभेमन्त्य वेदा्राणि प्रतिविभञ्याप्रतिवि- भज्य व्रा तेः संमाष्ठिं माचीरुदीचीवांत्ताना धार यमाणः २॥ | या०वृ०- सह सुपरेण भाशित्रहरणेन खच सभसंस्काराः सच संमाति विधाय सुषमग्र इति कमविधानात्‌ सुच आदायेत्या- दिषु शुक्डब्द उप्लक्षणाथः -एताक्सदतामिति चिङ्खगच सवं तुख्यतया संमागोपदेन्चासाश्चिबहरणस्यापि सये संस्काराः 4 यज्र तु भाक्षित्रह्रणसयैव संमाभैस्तत्र घताचीरित्यस्य निषत्तिः, धता-

+, ^.

तट्वामावान्ृष्णाप्रदान माचार्द्‌ चारत्यद्मानयमः सुचाम्‌।॥२॥ शु ०द।०~--सुचपासत्रहरणखरप सह साग्भरादान भ्र,बतपन

तयोरपि संमागैवचनात्‌ भचीरुदीचीर्ेत्यग्रविकरप उपमतोऽ-

4.4 0,

न्यासां तस्य उपभृतमुद।चीमिति नियमात्‌ मित्थेके # ३॥

उप्रपतमेवोदी चीमिः भा०ह०--स्पष्टम्‌ ३॥

१.

ख््‌०दा०- -उपृतमचादातं प्राच।रम्या इत्येके च्यवस्थामाहुरे- त्यथः ।॥

गोष्ठं मा निमूक्षमिति सवमयेरन्तरतोऽ्याकारे सर्वतो बिरमभिसमाहारम्‌ मूैेर्दण्डम्‌ ` आ०्वु---वेदब्नैरभ्याकारं पुनः पुनः सरमा समेतः स्वसु दिश जिरुमभिसमाहारं बिलापवगं संमृशाति मूेर॑दाग्रमृरेदेण्डमपरि-

छत्मायप्रवर गसव्रस्तासत्ययपत्रय तस्पाद्रत्ताच्तव धकः द्विप २५४

२७४ दशेपूणेमासमकाशः। [स जा० द्‌० सूर

दण्डसंमा्गे माष्यपाटक्रमोऽनादरणीयः पागपवगाण्युदगपवगांणि वेति प्िभाषासिद्धररत्निरोमतर्यतयाऽधस्तास्रतीचीमित्य दि नियमपरत्वाद्धाष्यस्यातोऽधस्तादपूरवं संमागेः प्राचीरुदीचीरिति भाक्त्वा दुकत्वस्य सिद्धत्वात्‌ ४॥ सण्दी०--अग्रवेदाग्रः। अन्तरतो विरोद्रम्‌ अभ्याकारमित्या मीक्षण्ये णमुट्‌ अभ्याकारं समां पुनः पुनः संमाष्ठीत्यथः | सवतो बिरमभिसमाहारं सर्वेभ्यः पार््वभ्यो बिं प्रति समाहृत्य समाहृत्य संमा मृेरवदाग्रमृखदण्डञुपरिष्टातराचीनमधस्तास- तीचीनं संमाष्टि तस्मादरत्नी भ्राञ्च्युपरिष्टाछठोमानि परत्य. ्च्यधस्तादिति लिङ्गत्‌ # [ त्‌ ; $ [ध वाचं प्राणमिति जुहूमयरन्तरतोऽभ्याकारं प्राचीं | ०. [+ क्रथ #-५ $ मध्येरबाह्यतः प्रतीचीं सवतो बिलमभितमाहारं (र मटेर्दण्डभ्‌ भाग्वु०-- पराचीं मध्यैरिति क्रियापव्गवादः | उदगग्रायु पषेार्् समातिः भागग्रास््रमरे समाक्चिबोष्यतः प्रतीचीं मध्येरेव पात्रस्याधो- भे ५॥ | सण्दी०- पाची पतीचीमिति क्रियापवगवाद्‌ः | वेदाग्रमध्यर्षिखा- दारभ्याग्रास्मागपवगमुपरिभागं समज्य तावन्तं बाह्मभागं पत्यगप- वं संमा पूषेबन्मूखेदण्डम्‌ चक्षुः श्रोज्नमिद्युपभुतमुदीचीमग्ेरन्तरतोऽ्याकारं [+कव भिक 9 ® „> प्रतीचीं सध्यरवाह्यतः प्राचा मदेदण्डम्‌ भाज०्वृ०--उदीर्चमुदगग्राम्‌ | उदकूत्वनियमाथं वचनम्‌ मरतीर्ची मध्ववबह्यतेः प्राचीं बरिरस्य सव्यं पाश्वेमुपरिभागे प्रार्‌ समा 4 विन्‌ ने ते परजां योनिमिति यथा सुवमेवं घुवाम्‌ भा० ट०--गताथे; सू° दी °- गतः | ७॥

भर०२ १०२ ०५] द्पुणमासमकाशः। २८५५

रूपं वर्णं पशूनां मा निमेक्षं वाजि त्वा सपलनत्ता- संमार्मीति भराशित्रहरणं तूष्ण वा भा० वृ०--सुववदुपदेश्चः भाशित्रहरणस्येति तस्य युरुयत्वाततद्धमे- कत्वम्‌ सू° दी<--अनियमोऽस्य संमामेभरकारे यथा सुवमिति केचिद्नु- वतेयन्ति संमृषठान्यसृष्ेः संश्स्पशयति भा०ट०-न संम॒ष्टान्यसंमष्ः सावक्रारमित्या भयोगसमपतिः संम- एस्यासंमष्टपा्रस्पदेने पुननिंषटप्य संमञ्यात्स्वेन मन्त्रेणेति भार- द्रजः संमाग। येन केनचिदमण अस्माकं तु सवेपरायशत्ं सूत्रकारण निबन्धनात्‌ सुन्दो समृञ्यमानपान्नषु स्मष्टसमष्टयाः संसगः कायेः। त्र यदि स्पशयेत्पुनरेव निष्टप्य समनेदिति भारदाजः ९॥ अभवेस्तजिष्ठेन तेजसा निष्टपामीति पुनः प्रतितप्य प्ोक्ष्याध्रणोत्करं दर्भेषु सादयति जघनेन वा १० ॥. भा०ह०--गताथेः १० स॒०्दी०--उत्करं जघनेनप्रेणेत्यथेः १० सुकूसंमाजनान्पाद्धैः संश्स्पश्यं ११ मा०वृ०--गतायंः ११॥ सूण्दी०--सपष्टाथः ११॥

>)

इति चतुर्थीं कण्डिका

दिवः शिल्पमवततं पृथिव्याः ककुभि भितं तेनं वय सहस्चवल्शेन सपत्नं नाशयामसि स्वहेतौ ` प्रहरति यस्मिन्धतितपव्युत्करे वा न्यस्यति १॥

२७६ दर्ाप्ममासप्रकाश्चः। (स्र जा० २० सुर

भा०्व०~-अभ्रादेवं प्रहुरादेते परकरता प्रहरणमव विदत प्रहूरणमः त्वरे त्यागा वार्यागं स्वाहाकारः, यस्मिन्नप्रा प्रातितषा्ते तस्मिन्नेव प्रहरत १॥

सुण्दौ०-यस्यैतान्यन्यतररेदैधतस्यन्यनिन्दाऽभनिसतुत्यर्थेति माचः॥ १४४

आशासाना सौमनसमित्यपरेण गापत्यम्‌्वनुग्र- सीनां पत्नी संनद्यति तिष्ठन्त। वा ॥२॥ भा०वृ०--स्पष्टम्‌ २॥ सदी ०--उप्वै जानुनी यस्याः सो्वहः वाचयतीत्येके ३॥ भा० ह०-सपषम्‌ ३॥ सू दी ०-पर््मी वाचयाति, वा मन््रलिद्धलुगुण्यायमिति मावः ६9 मौञ्जेन दाम्नाऽन्यतस्तःपाशेन योक्त्रेण वाऽय- न्तर वासिः £ भा० इ=--योक्नेणेति बीवर्दनियोजनार्यन शम्यायां प्रतिमुक्तिनः रज्जुर्विरे षेणेत्यथ। अभ्यन्तरमपिं वाससो बहिः ४॥ सू° दी०--संनद्यतीत्यन्वयः योक्नमनोवाहेन्धनीं रज्जुः वास सोऽभ्यन्तरं दस्चान्यवहिते शछर्ररि ४॥ न्‌ वासीऽभिससनद्यति अभिसनद्यतीत्येके भा० दञ--यथा बध्नाति वास इति. कासोऽमिसंनद्यतीतिः विकर्पिधाना्थोऽनुबादः ५.॥ दी°--न बासोऽभिंसनद्यतीत्यस्य पूते ॒सिद्स्यामिसंनद्य- तीस्यनेन विकल्पाथ)ऽनुबाद्‌४॥ उत्तरेण नाभिं निष्ठकर्यं अ्रन्थि छतवा.पदक्षिणं पयुद्य दाक्षिणेन नाभिमवस्थाप्योपोत्थायाभे गृहपत उप मष हयस्वेत गाहेपत्यमुपणिष्ठे

पर० २१०२ ख०्५] द्पूणमासमकाङः।

भा० इ०--उत्तरेण नाभिमित्यादि पल्याः पर्नं संनह्यति संनहनस्याऽऽ्रीध्रकमत्वात्‌ त्तरेण नाभिमित्यादरुपस्थानन समा- नकतेकत्वाच्च पत्नीकतुकत्वम्‌ | प्रन्थिकरणादीना तु संनहनाङ्कः त्वम्‌ भिन्नकतेकस्वरेऽपि रस्य ग्रथ्नाति आशिष एवास्यां परिगु- हातीत्यादि वाकयज्ेषात्संनदनमन्त्रप्राप्ाक्नीःसंरक्षणायत्ात्‌ भा- ष्यकरेण पत्नी संनहनमेके पृैभित्यस्मिन्पक्चे कृस्वा संनहनं सुक्समारगोऽग्रमहरणान्तस्ततः पटन्या गाहेपत्योपस्थानदिरुक्त- त्वाच्च प्रदक्षिणं सवेतः प्रापयति &

स० दी ०--उपोत्थानसमानकतकत्वात्पत्नीकमोण्येतानि अध्व-

यस्तु योक्तान्ते पारं परतिमुच्य षिरमति निष्कः शिखाङृ- तन्थिः तं दक्षिणेन नाभि नयति अदक्षिणं नीत्वासथाप-

यति तु भसनव्यम्‌ &

देवानां पत्नीरुप मा हृयर््वं पलि पल्न्पेष ते रोको नमस्ते अस्तु मामा हिभ्सीरिति देवपनीरुपति-

ते भा० वृ०-अप्रेण गादैपत्यं देवपटन्यस्तासां स्थानमुपतिष्ठते ॥७॥ सू° दी ०--अपरेण गाहृपत्यं देवपत्नीनां रोकस्तन्र ता उपाति- षते तस्मादेशादपक्रस्य घुप्रजसस्त्वा वयमिति दक्षिणत उदेच्युपावशति < भार वुर--तस्माहक्षिणतः पल्यन्वासस्थानभ्‌ ¦ देशादक्षिणत उदीच्यन्वास्त इति विधानात्‌ यत्पशासराच्यन्वारसतेति सिद्ध- वदनूद्य देवानां पतिनिया समदं दधीतेति निद्शादेवपत्नीनां तत्स्थानम्‌ अतो देवपत्नीनामुपस्थानं तत्रैव स्थित्वा गहेपत्यो-

पस्थानं अतो दशचपृणेमासयोरन्वावासस्थान दक्षिणतस्तद्वि काराणां उदीची-उत्तराभिमुखी <

सू° द्‌।०--देशादक्षिणत्‌ उदीन्यन्वास्त्‌ इति ब्राह्मणन्यच्िष्या-

ॐ» ~

२७८ दशेपुणमासमकार्चः। = [समआ० द० सृ०~ योक्त तस्मादेश्च।दपक्रम्येति | दक्षिणतः कस्य तस्येव देशस्य ततोऽन्यस्यानुपादानात्‌ उक्तं द्िरण्यकेरिन-- दक्षिणतः पशचाद्वाईैपत्यस्योदीच्युपविश्तीति <

इन्दाणी वाविधवा भूयासमदितिरिव एपुजा। अस्थुर त्वा गाहपत्योपनिषदे सुप्रजास्छायेति जपति ९॥ भा० वृ०-गतायः॥ ९॥ सू° दी०-गतः युक्ता मे यज्ञमन्वासाता इतिं यजमानः सप ष्यति १०॥

भा वुर-युक्ता इस्यन्वासनाथः भतः परास्वपि दीक्षणीयायाः क्रियते १०॥

सू° दी ०-पत्नीमिति देषः संनहनादिः संमरषान्तो विधिः पत्नी- संस्कारत्वासरतिपलन्यावतेते १०

वहाञ्याश्यां दश्पुणेमासाभ्यां यजत इतिं विह्ता- यते ११

भा० वृन-स्पष्टाथंः ११॥

सू° दी ०-गतः॥ ११॥

इति पश्चमी कण्डिका

यार्‌ जन -ि

पूषा ते विं विष्यविति सपिंथांनस्य विहमपा- वत्य दाक्षिणाभ्रावाज्यं विलाप्पादितिरस्यच्छिढपने- व्याज्यस्थाटीमादाय महीनां पयोऽस्योषधीनाश्स- स्तस्य तेऽक्षीयमाणस्य निवेपामे देवयज्याया इति तस्यां पवित्रानतरितायामाज्यं निरुप्येदं रिष्णुर्ि- ` चक्रम दति दाक्षणाश्रावधिश्ित्येषे त्वेति दक्षिणां

प०२प०र्‌ख० ६] दशपुणंमासप्रकाशः। २७९

गाईयस्पस्पापिभित्योर्जे तत्यपादाय वेदेनोपयम्य पतन्या उपहरति १॥ भा०्व०- आज्यस्येव सकटडा लनवापमन्न्रः पधदकयाररति। अञ्य {नरुप्यात वचनात्‌ दध भुं घुतम्रापा धाना इत्यन्न यद्यप्या- ञ्यविकारत मधदक्यास्तथाजप तयममन्न्ेः। दाक्षणाभ्रवरा्य वरिाप्येति प्रकृतेऽप्याञ्ये, आञ्यं निरुप्येति पुनवचनात्‌ १॥

सूच्द्‌ 2 सक या 1 बद 1 कार" व्यस्यखिर्भऽजाम्रहूष्वरज्य तदमव प्रतिचित्रयः- मु यथा तदूभाव आज्य माष वा तद्माक् तलपमित्याद्‌ | तत प्रातानाधल्वात्तरस्याप्याल्यवद्वमा द्रष्टन्यास्ताच्छ्ब्य्य

यथा क्तमाषलायनेन-प्रादरतास्तव मन्त्राणां शब्दाः प्रतिर्नि ष्पपीति

तस्सा निमील्य वीक्ष्यानुच्छसन्त्पवेक्षपं महीनां पयोऽसीति २॥ भाट ०-- परतिपतन्यवेक्षणं तत्संस्कारत्वात्तत्स्थानापच्नत्वात्‌ अवेक्षे सपरनास्त्वायति मन्त्रलिङ्कत्‌। परन्यवेक्षते मिथुनत्वाय प्रजात्या इति बाक्यरेषाच्च। अवेक्षणं पत्नी संस्कारः अतः परतिपल्न्यवेक्ष- णम्‌ अतो व्यापत्तौ पुनराञ्यनिवापेणारेक्षणम्‌। आञ्यसंस्कायो व। पुरोडाशीयावेक्षणवत्तस्मन्पक्षे नाऽअवृत्तिमन्त्रर्य संपत्नीय- वत्‌ निमीलनावेक्षणे मन्त्राप्पू छत्वा पशादाञ्यपसीत्यनुच्छसं मन्त्रान्तनावेक्षणं पुनः पर्यवेक्षणेऽपि हस्यम्‌ २॥ सुश्दी०-- तुष्णीं निसीद्य वीय पश्ान्मन्तरेणावेक्षते परल्यनेकत्वे चाऽऽत्तिबोपायनेनोक्ता यथैकेकामाज्यमाक्षयेदिति २॥ -~ ~^ (3 षेः9 & [भ [न तेजोऽसीदयुत्तरा्पं गाहपत्यस्याधिश्रयति भान्ट---स्पषटम्‌ ३॥ स्‌ ०दी ०--गतः ~= ४४ पे पर्यभवे तेजभादि दुप्यते गाहप ऽपि- अयणम्‌ ४।

२८० द्रोपूणंमासमकारः। [स आऽ द्‌ञ सूर

भा०वृ०--पल्यभावे तेजि छप्यत इत्यस्याभिप्रायः अमेध्यं वा एतत्करोति यत्पलन्यवेक्षते गाहपत्येऽधिश्चयति मेध्यत्वायेति निर्देशादाञ्यस्य पल्न्यवेक्षणनिमित्तदोपशचमनाथं गाहेषन्येऽभिभ्र- यणविधानात्‌ रजस्वलाद्यवस्थासु पल्यभावे तेजोऽसीत्यपि श्रयणं तेजपे स्वेत्यपादानं प्यते गाहैपत्येऽधिभ्रंयणमपा- दानान्तम्‌ ४॥

सृ°्दी<--तेज इति मन्त्रस्याऽऽदियेस्याधिश्रयणस्य तत्तेनअदि तद्राहेपत्येऽधि श्रयण परन्यभावे टुप्यते तदीक्षणाभावात्‌ तथा आह्यणम्‌-- अमेध्यं वा एततफरोति यत्पल्यवेक्षते गाईैपत्येऽधि- श्रयति मेध्यत्वायेति अधिभ्रयणान्तरं तु भवस्येव परटन्यभाष- निमित्त भागेव व्याख्यातम्‌ तत्न पत्नीमन्त्राणां प्रतिषेष- माह बौधायनः--यथा यजमानायतन आसीनो यजमान

[ कक

वतान्पर्त्रान्िगदादाते | तथा रवनानाद्रयतात च।४॥ तेजसे त्वेत्यपाशय तेजोऽसि तेजोऽनुप्रेहीति हरति। अशचिस्सं तेजो मा विनैदिव्याहषनीयेऽपिभित्या्रे- जिंहाऽसीपि स्फ्यस्य वत्भन्सादयति ५॥

भाग०--तेजोऽसि तेनोऽलुपरेदीत्याषदे कतैव्यमेव सू°्दी०--गतो ५॥ आज्यमसि सत्यमसीत्यध्वयुंयजमानश्च निमील्य वक्षयानुच्छसन्तावाञ्यमेक्षते ६॥ भा० वृ-स्पषटायैः।॥ ६॥ सू० दो ०--पर्यवेक्षणेन न्याख्यातः अथेनडुदगश्राभ्यां पकित्राप्यां पुनराहारमुस्पनाति ॥७॥ भा० वृ०--स्यष्टयैः ७॥ | इति षष्ठी कण्डिका सु° दो ° -पुनराहारमविच्छेदेन पुनराहूत्याऽऽहूत्य हृति षष्ठौ कण्डिका

(1. पृ = 2 भुवद थक्‌ सवूतवनाति द्ता्ु वजा्ल

पर्त -416न्दवबज्पाचि [हतर

पा० ०-अनिष्कासिना--जरचेण शेध हिरैन पूष॑स्ोत्तसोत्तरम्रहणं न्‌ पराणदटपनिपेषः क्स्य समए्सास | २।

त° दी०-अनिष्कासिना निष्कासः केदः वाङ्ण्ये निष्कासेनेति © = 9

द्शेनात्‌ श्ुबोद्धतं निःरेषं गृहणातीत्येः। वेदमुपभृतं कृत्वा बेदेनोपयस्य स्रुचम्‌

समं विं धार्यमाण जह मध्यदेश उपति भमो प्रतिष्ठिताशं श्ववायाम्‌ ३। पा? ०- आङः { {रन्‌ क्म जुदा हदु | तस्या पध्यदश्च

उपमृद्ि भूम या सवेदयामिति | केदमुपभूते स्वेति सपेष्यदिक्ञपेण चोदितत्वात्‌ ३।

3,

1

सू° दी ०-समं बिं जुह्वा दिकमाञ्यस्थारया धिङन समम्‌ मध्य- देक्च॒ उपभूति तस्या पुव अध्ये उपमृतो दिं धार्यमाण उपमुति शृरह्णादीत्यथेः धुवा्था तु सहं वेदेन तिष्ठिताथां गरहाति [र ~ 1 भ) | इयते चतुराम्‌ ॥४॥ भात्वुऽ-- गतयः £ सू°्दी०--गन्‌ः पशुकामस्य वा प्श्चगरहीतं धृवायां यथप्रतीत- रयोः ५॥

69

६9

[

दपू्णमार्रकाक्चः ! [स० मा०द० स~

भाग्वन्--पशुकापस्य वा, अकामस्य वेति | भस्याथेः- पञ्चका मस्य पश्च गररीतमित्येतावता काम्यपक्षे सिदे विकस्पनिर्देश त्कामनारहितस्यापि प्शवग्रीतं भ्यते चतुरवत्तिनोऽपि यथा पकरतीतरयोरिस्यस्याभिप्रायः ५॥ सू०दी ०--इतरयोयंयापकृतिःचतुरष्कृलघेत्यथंः वाशब्दः परमि. विविकल्पायः पक्षन्यावच्यर्थो षा ॥५॥ विनि दशगहीतमपपति पञ्चगहीतमितरयोरित्येके भा० -प्श्चश्ृदीतमितरयोरित्यादि प्चावत्तिनां वक्ष्यमाणलत्वाच- द्प्यत्रापिं युज्यत इति श्म मा भूदिति सू० दी०--नायं कल्पः काम्येन पूरेण विकरपते कि तु पूरैतरेण नित्येन } चायं पञ्चाचत्तिविषय इति केचित्‌ तदयुक्तं दिः पश्वावत्तिन इत्यादिवद्विशेषावचनात्‌, आज्यभागप्रमृत्यवद्‌ नावे

04

ष्वेव तदचनाच तस्मादविरेप॑ण समविषय एवायं कल्पो युक्तः ६॥ | भूयो नुह्ामल्पीय उपरति भूेषठं धुवायाम्‌ ७॥ भाग वृ--स्पष्टायेः ॥,७,॥ सृ°दी०-- गत; ॥.७ शक्रं ता शुक्रयामति तरिषिः पश्चानां वा बाता- मामिति द्वभ्यां जुहां चतुः प्चरुलो बा प्रतिमन्त्रं पञ्चानां खा दिशां पञ्चानां वा पथ्चन- नानां पञ्चानां वा सटिलनां धर्वाय गृह्णामि पञ्चानां तवा पृष्ठानां धत्रयु गृह्णामि धामासि परिथं देवानामनाधृषठं देषयजनं देववीतये ता गृहा- भीति चोपता पश्वबिटस्येति पथ्चभिरुपोत्य- टरा दशुषो बा प्रतिमन्बम्‌ भाण्ट०--उपमति द्रौ गणो मयाजानुयाजाथौविति यीमांसकैरुपपाः

मर० प० २०७] दरेपूणेमासप्रकाश्ः। २८३

दितम। अष्रगहीते गणान्त्ययारोपश्चतुरवात्तनमर | प्रतिगणमन्त्यम- न्यो खोप; भयाजाथ जुह्वा नाऽऽघाराथ यज्जह्मां गह्णाति भया जेभ्यस्तदिहदि वचनात्मयानप्रयुक्तद्रव्यमाघारस्याप्यतांअ्रयन आधारस्यापि रोपः प्रयाजभयक्ताज्येनन््रा्ारस्य क्रियमाणत्वा- तदभावे तदाघारस्य लोपः। उधयाथेत्वाद्रपयः वात्‌ याजाभावेऽ- न्त्यगणस्यापि लोपः प्रयाजाभावे प्ेगणस्य छाए यत्र

तुगेहीतमन्‌याजश्च तत्र गणयोद्र। द्ावादितः भथप्रःदूगणददर मन्न्ावाद्याव॒त्तमाद्गणाच द्र मन्त्री ! आघ्ावेकः प्रयाजनेण एकेऽ नयाजगणश्च। चतुः पञ्चकरत्वो बा ग्रहेण प्रय॒ङ्क्तेऽद {दो माच्च तुगृहयोतं वषटकारशादरवहीमानामिति वचनादुग्रहणस्य द्रभ्यसं स्कारत्वात्तस्मादेकस्य भरयाजस्यान्‌याजस्य वा द्रव्ये स्कन्न उप- दस्ते वा तदूगणन यथाधिकारं प्रहणं त॒ष्मा दा द्रव्यमुत्पाद्

छ, ०, कन

यामा यामवदन्त व्यपद्यत द्श्नात्रू {| स० दा९~--शुक्र त्वत्यादषु चष धस्त घास्न इत्याद्रसुषङ्कः | उपभरात भरयाजाजुयाजाय। दावम पञ्चपन््यकरा गणा तद्‌ च्तकेन्च पञ्चममन्त्रान्त इतिकरणः तत्र चदाऽ्श्रहत वदा मणान्त्ययाः पञ्चमदन्चमयाट(पः;। तथा भायणयादय्न(ययाः प्रयाजानयाजा. नामरन्यतराभाद तद्‌ थस्य गणस्य ङख्पः॥८।॥ शेषेण श्ुवायां पच्चरत्वो वा भतिमन्म्‌ भा० इ०-- स्पष्टम्‌ सू° दी०-शेषेणानुवाकशेषेण नोत्कर आज्यानि सादयति ॥१०॥ भा० बृ०्--स्पषटपू १०॥ सू° दीऽ-गतः॥ १० नान्तर्वेदि गृहीतस्य प्रतीचीनं हरन्ति ११

भा० वृ°-अन्तच(्‌ गृहीतस्य पर्त चीनहरणप्रतिषधादधुवात आहव. नीयं हाम एवेति, अस्याथः सवेस्म वा एतद्यङ्नाय ग्यते यद्धुवा-

क, के

उयमात धत्रिस्य सवयज्ञाथत्वेऽपि प्रत।चानहूरणप्रतिषेषादध्र

२८४ दपुणमासमकाश्चः। = [१० द० सृ०~

वात आहवनीये रोषा एवेति गभ्यन्ते | आज्यस्यार्या अपराऽन्यो- महर्वेदि गृहीतत्वादिडोपस्तरणपएदे ११ ति छष्पी कण्डिका | ७॥

दी०--अन्तवेदि गुदीतं सुखतमाज्यं पश्चाद्धरन्ति। भ्रसद्कः पत्नीसंयाजेषु प्रोवप्रा्रदर्विंहोमाणाय्‌ केचिच्वत एव भरतिषेधादपूवरौशिवर्तिने दविहोमानपि धोबादिच्छन्ति तन्मन्दम्‌ तस्याद्विद्येषमात्राथस्वेऽव्येवं अतिषेधोषपन्तेः सुषेण ध्रवाया आञ्यमादायेत्याघारे यत्नविश्ेषाच | ब्राह्मणमपि भजा- पति्देवेभ्यौ यत्नान्ग्यादिङ्षदेति परत्य तस्माच्जन्त्याज्यमामा- वुपस्तणन्त्यभिघारयन्तीति यञ्चाथेतामेव धवस्य दशेयति। श्रुत्यन्तरं चाजोदाहरन्ति सवस्मे वा एतचज्ञाय ग्यते यदशुवा- यामाञ्यपिहि | कात्यायनशाऽऽह यतयो घोवादिडापारिना घाराथेति तस्मा्यागा एव घोवात्कायाः दर्विहेमास्त्वृते बच- नादाज्यस्थास्या इत्येव स्रतम्‌ ११॥

इति सष्रमी कण्डिका | ७॥

इति द्वितीयः पटछः॥ २॥।

पदत्परोक्षणीरपिमन्म्य बरह्माणमामन्त्यं विक्स्पेध्मं छृष्णोऽस्था खरष्ठ इति तिः प्रोक्षति वेदिरकीतिं िपेदिं वरिरिसीति विर्वर्हिः अन्तर्वेदि पुरोभन्थि वहिरास्ताय दिवे व्यत्य परोक्षव्यन्तरिक्षाय लति मध्यं पथेव्ये सेति मूलम्‌ १॥

भा० वृ°--गताथंः॥ १॥

सू> द्‌ा<-गताः॥१॥ सुच्यग्राण्युपपाय्य मृान्युपपाययति २॥

प्र० २१०३८०८ | दशेपुणेमासभरकाशचः) भार व्र पायनं छ्िन्दनप्‌ || २॥ पोषाश्च स्विति ठह धुन पुर्द्तन्यं कन्ध प्रस्य भाक्णीद सद्धा प्वदुध्‌ द्िणाये धीणेरोचशश्दाः सदतं निनी पूषा ते धरनि विष्यधिष्ति न्थ `: : भा०ट०--सडइ सदा हस्तन बुरस्नात्मत्यगपवम सद्षब्द्भयोमान हस्तेन अोद्तमीदनयदे अङ्कष्ठदि माचोनावीतीं स्वधा पितृभ्य इति इनिकरणादवमकारष्यफौति स्दी०- सह चचा दृस्तेन पुर्स्ताद्रनेन शुचः पत्यश्वं सन्तं ग्रन्थि प्रस्युक्षलि द्द्िणाये रक्षणाय;

0, 54 >~, (ऋ (षि धु गः खमृद्ूहे पसच्टशधच्छति भान्ह~-- वयस्य मतिं पट्‌ भत्यश्चाम्‌त साकयः प्राद्दन्र्थात्‌ | |,

स्‌०दी०--संनहनक्रारे मादि पश्वात्फगुदमषो ब्रन्थिस्तं, पृष्ठे शृदी- त्वा पृश्वाद।कपेति भागपवगेत्वापवादाथं बचनम्‌ ।॥ विष्मोस्तुफऽसीति कषन्निवाऽऽहवनापं भतिं पभरस्तर- 0 का 1 मप्दत्तं नृदयातचे भ्रपाच परतिवाव्न्‌ [य्‌ [पन [क विक्षिपति प्रसाष्टिं न्‌ परतिमा मानमा भा .द०~-कृपेन्निव छिखन्निवाऽऽहवनीयं भतिं यत आहवनीयस्ततो नयति नोद्योति नौल्क्षिपति प्रयाति पुरस्तात्सादयति प्रतियाति पश्ात्सास्यति विक्षिपति विचारयति रमां स्पृक्षत्यन्येन हस्तेन मतिमां अग्रादारमभ्य परप. यन्तं नानुमा मूदारभ्याऽप्रात्‌ ५॥ ०द[०~- प्रस्तरमाहवन।य प्राते बाहवः कषन्नुव्‌ शनचेरादन्तं | नोद्याति नोध्ये हरति पयाति भक्र्पेण पुरस्ताद्ध- रति। प्रतियौति भतीचीनं हरति विक्षिपति, इत-

२८६ दरपूणेमासपकाश्चः। [स० जा० द०-सून-

8 (6 ^~ © [५] (९ स्तता चाङखयति | भ्रमा तयङ्पााष सन्यन तत्सह

कृतेन वा दक्षिणिन प्रतिमा भरतिरोमं मष्ट नानुमा

नानुलोमम्‌ ५॥

अयं प्राणश्चापानश्च यजमानमपिगच्छताम्‌ यत्ते ह्यभतां पोतारो पतिन हव्यशोधने यञमाने णापानो दधामीति तस्मिन्पवित्रे अपि्टज्य प्राणापनाण्णां त्वा सतनुं करोमीति यजमानाय

` प्रयच्छति मजमानो बहणे ब्रह्मा भस्तरं धारयति यजमानो वा

भाऽवृ यजमानो धारयति यदा तद्‌ा ब्रह्मणे प्रयच्छति तदाऽ पील्युपदेश इति यजमानो ब्रह्मण इत्यविेषचोदितत्वाद्ारणायत्ष योजनस्य यदा ब्रह्मा धारयति तदा यजमानस्यापि प्रदानं निवतैयति भसङ्गपरिहार उपदे शपक्षः। धारणं तु विकरप्यते

[ ®

प्रदानं त्वद्ृ्ाधं यजमानो बद्यण इत्यावेषण चादतत्वात्‌।।६॥

द्‌!०-अपिसुञ्य लिप्त्वा गतः रषः स्वयमव्‌ वा यजमाना धारयते ब्रह्मणे प्रयच्छर्त।{ति मत्र;

इत्यष्टमी कण्डिका

दविंदिमन्तधय दक्षिणतः संनहन % स्तृणादक्ष्णया वा भान्व०-- स्पष्टम्‌ १॥

सू°दा०-सनहन शछदषम्‌ दक्षिणतः पाचन प्रागुदाचान वा स्तणाति निदधाति - यद्रा विक्वस्य दभा।स्तणाति तद्रत्सनहनं विक्चस्येति कात्यायनषीधायनां

ऊणाग्रदनं स्वा स्तृणाति बर्हिष! वेदि९ स्तृणाति

भ० २१०३ ख०९] दशेपणेमासप्रकाशः। २८७

वहुखमनतिदुश्यं भागपवर्गं प्रत्यगपवर्गं वा त्रिधातु पथचधातु वा॥२॥

भा०वु०--अनतिदुश्ष्यं यथा दश्यते भमि; नियतपरिमाणेन वर्हिषा स्तरणविधनेऽपे बहमनतिदृश्यमित्यचर वचनादनाच्छ. न्नायां भूमां द्मां अस्तस्छृता अप्य॒पादातव्याः। धातः परिपाटिः वदुष्वापं नधनपु च्रधातु पञ्चधात्‌ रति नियमो निधनानै ससृञ्य जिधातु पचधातु षा स्तरणपतः पश्चसोमादां मर्त्या वेद्यामापि निभिः पञ्चमिवा धातुभिरपरेणाऽऽहवर्नपं स्तारतुं शक्यते तावते। पभरचाराङ्गःतया स्मीकतेव्या यावती यादशी दार्चिष्षी वदस्तावता ताद्रषं स्वीकतेव्येत्यथेः | तापपे्यातिक्रमणश्रो.

ण्येसादिग्यपदेज्ञाः २॥ सूद ०-- बहुलं भूयिष्ठम्‌ अनतिद्र्यं यथा तणान्यतीत्य दयते भूमिस्तथा तरिधातु जिसंभि अभमृलान्यभिच्छादथपि ३॥ भा०व ०-मागपवर्गेऽप्यत्रैंखान्यमिच्छाचन्ते | अप्राणामधो मूलानि य॒था भवन्ति तथा स्तृणाति ३॥ सू ्दी०--मागपवगेपक्ेऽ्येतत्समानमित्य तुसंातव्यमप्‌ धातौ धातौ म॒न्त्मापतयति भाग्ड०--स्पष्टम्‌ ४॥ म्‌०्दी०--गतः॥ ४॥ प्रस्तरपाणिः सर्स्पष्ठान्परिषीन्परिदधाति गन्ध- ष।ऽसि विश्वावसुरि्येतेः प्रतिमन्बमुदगयरं मध्यमं भागग्माषितरो ५॥ भाग्वृ०-- संस्पृष्टाः परस्परेण परिधयो नान्योन्यस्योपरि ५॥ सू°दी ०-संस्पृष्टानन्योन्यम्‌ ५॥

ह, 4,

८८ द्शयृणमामपरकारचः। [सण जा० ६० सूर

आहवनीयमभ्यग्रं दाक्षणसका्रमु्तरण & मा०्व्‌०-अभ्यग्र जाह्वनी यम्याभिमखाग्रः नाऽट्वनी फामेशुखाभ्रः। यस्य परिपरेराहवनीयाभिपुखमथं नाभ्ति सोञश्रः | उत्तरं परिपद्‌ उत्तरः परिधिराहवनीयामिपुखाभ्रः यथा स्वात्त- थेत्यथेः & सुण्दौ०---आहवनीयं भत्यमिमुखाभ्रं दक्षिणं परिद्धानि विपरतः मुत्तरम्‌

भि त्प 4. | ॥# सूर्य॑स्वा पुरस्तासाचिस्याहवनीयमकिमनःयोषयाह- वर्ना प्रस्तरं पारयन्नननिं कल्पथति

भाच्छ०--येस्त्वा पुर्लास्पारिनि प्रिभ्यङ्घमित्युपदेश्ः आदिल्यो हेषोशन्निति लङ्खत्‌ तस्पाक्रवभूये नौप्दि गृह मेधीय अयमयित्रावः--परिणीन्परिदशाति रक्षसापपहस्या हाति परिधानस्य गक्षोनमायन्यीषध पएरस्ात्परिदधात्यादित्यो हेयोन्पुरस्ादित्यस्य रक्षोपटन्नत्वेन कीतेनानसमेस्त्वा पुर स्तास्पात्विति सूय॑रक्षपतयेन नदश परिधिपरियानाङ्घताऽऽह्‌- वनीयामिमन््रणस्यातः परिधिपरिधागामवेऽवमुधादो चिदत्तिः। उपसदि वत्परिध(ह)ताः प्रेषय इतिपक्षे परिधिसद्ध षडप परिधानामावानि्रत्तिः परिधानपत्ते भवत्येव परिध्यङ्कमिति। परिधानक्रियाङ्कमित्यथंः | असिं कर्प यति षलबन्तं करोतीध्पेन इन्धानास््वा सुपरनस इति यानयानद नात्‌

सुरद ०--पुरोभागपरिधानाथममिमन्नणं मन्धछिङ्गत्‌। तथान पुरस्तात्परिद् षात्यादिस्यो हेवाद्यन्दरस्याद्रक्षास्यपहतीन्ति वाक्य ‰ध।६ अथ दथण पुरस्ताल्‌ ब्रु सग्स्त्वुा परस्तात्पः त्विाते वाधायनद्चनाच् तनोपसदत्रभुयादिषु परिध्यमावे

भवत्यभिमन््रणम्‌ फरपयाति बलवन्तं करोति अनूथाजा्थ प्राची उल्मुके दृहतीति वाजसने- यकभर भान्त्रृ०--प्राची नयत्युमुके विकरपेन वाजसनेयिमतात्‌ ।॥ <

प्र०२ १०३ ख०९] दचपुणमासमकाशः। २८९ सु०° दा ०--अथानूयाजा्ं द्रे उस्पुके उदूहाते भ्रारभागगते करात्‌ वाजसनेयग्रहणमादराथं तु कल्पनेन विकटपाथेमपिख्ज्यो- स्युके इत्युत्तरत्र नित्यवदनुवाद्‌त्‌ उस्मुके उदृह्याऽऽहवनीयं कर्प यित्वेति सत्याषादेन व्यक्तवचनाच्च < + „~> र्व मध्यमं परिधिमुपस्पृश्योध्वं आषारसमिधावाद्‌- धाति ॥९॥ भाण्टर०--सद्न्मध्यमपरिधिस्पशेनं हस्तेन समिद्धा बेत्यन्ये। उप्‌- देशः पुनः पुनरपीति आघारसमिदङ्खनत्वादुपस्पशेनस्य प्रतिस- मिदुपस्पशेनम्‌ सू° दी०-सङदुपस्पय परिधिं समिधादृध्वीगरे आदधाति कत्र मध्ये्ेरिति भारद्रानः ९॥

वीतिहोत्र ला कव इति द्षिणां समिदश्यायुषे सेत्युत्तराम्‌ १० भा९८८०-आघारसामदका््रद्‌ क्षणा, एका चांतर सववधिषु दिङ्‌.

नियमाद्दाऽपे प्राञ्चो तिये वेति यद्यप्याघारसमिेते समा- ख्यानाद्राधारसमाक्षिपदेगे समिसा्चिस्तदाऽप्यग्नेद॑क्चिणत उत्तर्‌- तथ नियम्यते। उषदेश्चस्तु यत्र परिसमाधिराधारयोस्तत्र स्थापि- तन्ये यदाऽपि भाञ्चौ तदा प्रथमोत्तरपर्वण द्वितीया दक्षिणपूर्णेति समाख्यावलात्तदन्ते प्राप्चत्वादूध्वे चाऽऽ्पेये उपरिष्टादेव रधर. `

स्यपृन्त[ति वचनात्‌ १० सु०द।°--दक्षिणोत्तरसं मिथः १० तूष्णीं वा ११ भात्वु०--स्पष्म्‌ ११ सूदो ०--उत्तराभिंते शेषः आनन्तयाचचुषाऽनन्यां त॒ष्णीमन्या- मेति श्रते ११॥ २.१)

समवनन्तगेर्भा दर्भो विधुती कृरुते १२ २५

२९० दपूणमासपकाश्चः। = [स० आ० द° सृ०

भाण््र०--समो करोति च्छिनत्ति इरत इति वचनाच्छेदनेन समी करणं विधत्योः नास्ति ययोगेभस्तावनन्तगंमा १२ सू०दी०--विधृती कुरुते विधृतित्वेन कर्षयति | १२ विशो यन्तर स्थ इत्यन्तर्वयुदगये निधाय वसून।९ रुदाणामादित्यानार सदसि सीदेति तयोः प्रस्तर- मत्यादधातिं १३

भान्दी०--स्थापयति १३ | सृण्दी०--विद्ो यन्त्रे स्थ इति निधाने मन्त्रो करणे साद्य- + [द 1 ¢

ति विक्षो यन्ते स्थ इत करस्पान्तरषु व्यक्तदशेनात्‌ ।॥ १३॥

[अ [> अकोप आभहूततराण भ्रस्तरमूढान बहिमुलभ्यः ॥१४॥ भार ०-अमिहृततराणीति बर्हिलेभ्यो यस्मिन्धाता सादयति तस्य

मूलेभ्यः पुरस्तादतिशयेन हृतल्यमिहुततराणीति तरपशब्द्‌- श्रवणात्‌ १४॥ सू० दी०--यत्र धातौ भरस्तरः साचे तदवर्िभूखभ्यः भस्तरमूखान्य. मिह्टततराणि आहवनयामेमुखं पुरस्ताद्धृतानि भवन्ति १४॥ (^+ [क ~ [+ जुहूरसि धुताचात्पतः प्रतिमन्जमनूचरसर्स्णृहाः छ॒चः प्रस्तरे सादयति १५॥ मां० हे०-अनुचीः मचः परस्परेणायसृष्टाः सवाध भरस्तरे १५॥ सुण्दी०-जुूरसीत्यनुषक्तरूपनिर्देश उपभृद्‌ धुवयोरपि भदशनार्थः अनूचः भराचाः असस्पृष्टा भियः १५॥ इति नवमी कण्डिका

अपिवा जुहूमेव प्रस्तरे ॥१॥ भा० ह-सादयतीत्यध्याह्रः १॥

सृ° दी०--सादयतीच्यन्वयः असमिन्कस्पे स्वासां सादनपरकार- माह १॥

भर० ९१०२ ल० १०] ददेपूणमासमकाच्चः। २९१

समं मृदै्ुहा दण्डं करोति उत्तरेण ॒चजुदमुपभतं परतिरृष्ठतरामिवाधस्ताद्धिधुत्योः उततरेणोपभुतं धवा प्रतिष्ठतरामिवोपरिष्टा्धिधुस्थाः भा० वृ--अधस्तद्विधृत्योरूपमृलतिदटतराऽतिशयेन पथान्न।ता उपभृतोऽप्यतिशयेन पथान्नीता धुबोपरिषटद्विृत्योः॥ २॥ सू° दी ०-यथा भस्तरभूलसमं लुदमूरं भवति तथा जुहूं सादचित्ना

तस्या ईषसरतिकृषटं मत्यक्छष्टामुपमरं सादयति तस्या अपि भति दुष्टता ध्रवामर्‌ ।॥२॥ कषपोऽसि शाक्रे पृताचीनां सूनुः भियेण नाघ्ना प्रिये सदसि सीदेति द्षिणन जुहूं सवं सादय्युत्त-

(€+ =^

रेणोततरेण वा धुवम्‌ भा० वृ०-यानमानदशेनारष्णीमाञ्यस्थारयप्यासाचते, आसा्यमा-

+

नामिमन््रणयाजमानेष्वियर स्थारीति दचेनात्‌ ३॥

सू० दी ०--गतः तूरष्णमाञ्यस्थासयप्यासाच्या, तस्या अपि याजमानदशेनात्‌ एता असदिति स्चोऽपिमन्त्य विष्णुनि स्थ वेष्णवानि धामनि स्थ प्राजापत्यानीत्याञ्यानि कपालवत्पुरोडाशादङ्ग,रानपोद्य सय॑ ज्योतिकिभाहि महत इन्दिययेत्यपिमन्तपाऽऽप्यायतां पृतयोनिर- िहव्यानुमन्यताम्‌ खमङ्क्ष्व चमङक्षव सुह्पं त्वा वृशुविदं पशनां तेजस्य जष्टमभिघारया- मीत्यभनेयं पुरोडाशमिवारयति तृष्णीमु्तरम्‌॥४॥ `

भागहर विष्णूनि स्थेति स॒रगतानामाज्यानामबामिमन््रणं सुचा- मधिदतत्वादिति एता असदन्नि सुचोऽभिमन्ड५ति प्रडत- स्वादतो यत्र धुबरायामेव ग्रहणमुपसदाद तत्न विष्ण्बसीति धरुषा-

२९२ दशपूणंमासम्रका्चः। = [स० आ० द० सू०-

स्थस्वैवाभिमन््रणे स्थारीस्थस्य भारद्रानमताच् पुरोडाशदङ्का रानपोष्चेति मन्त्राव॒त्तियुगपदसभवात्‌ सूय उ्यातिः स्योन इति द्रग्यगते भ्रकृतवात्‌ अतो द्रग्यसंबोधनरूपत्वादेकव- चनान्तत्वाच्चेकद्रन्यामिधानपरत्वादाष्टत्तिरनयो; प्रकरणस्य बाधादिति सथं ञबोतिरेति ज्योतिषोऽभिमन्नणं हविष्क रणवाधभरसङ्काद्धविषोऽप्यभनिसंपकाोज्ज्योतिष्टवम्‌

सृण्दी०--सुच इति ससुवा ग्र्न्ते एतावसदतामेति लिङ्गत्‌ आज्यानीति सुगतानि सुचामधिकारात्‌ केचिच्वाञ्या- नीत्यविरेषवचनादाञ्यस्थास्या आसादितत्वाच्च तदतस्याप्य- भिमन्नणमिच्छन्ति समानजातीयेनेति न्यायेनाङ्गगरापोहना दीनां भवत्तिकरमः। हविरमिमन््णमन््रस्यकामिधायित्वादावात्ते) अभिघारणमन्नरस्त्वाभ्ेयाथेत्वात्तद्विकारेष्येव भवाति त्न देवतावाचिनो द्वितीयापिशब्दस्यंवोह

यस्त॒ आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे आत्मन्वान्सोमधृत्वान्हि धूत्वा देवानच्छ सुवर्विन्द यजमानाय मह्यमिति भरातर्दाहम्‌ मा००--पष्टम्‌ ५॥ सू°दी°- गतः ५॥ स्योनं ते सदनं करोमि धुतस्य धारया सुशेवं कल्पयामि इति पात्यामुपस्तीयांऽऽदः प्रथस्तु- भ्ुवेनस्य गोपाः शंत उत्स्नाति जनिता भतीनामि- त्यपयावतयन्पुरीडाशमुद्मस्य भा०वृ०--स्पषटम्‌

सूणदी०~-गतः

इति दशमीं कण्डिका !

[ण

पर २१०३ ख० ११] दशपूणमासमकाशः।

वेदेन भस्म भमृज्य तस्मिन्सीदामृते प्रतिति बीहीणां मेध सुमनस्यमान इवि पातयां प्रतिष्ठापयाति १॥

भा० इ०--स्पष्म्‌ १॥

सू° दी०--सदनकरणं सवेस्य छत्वोद्रासनादिभातिष्ठापनान्तमेकै- कस्य करोति सदनकरणा्ेकैकस्येत्यन्ये ततः परातरदोहिुदा- सयति १॥

तृष्णीं यवमयम्‌ २॥ भा० इ०--स्पष्टम्‌ २॥

सूृ° द०--यदा यवान्निवेषति तदा तूष्णीं पतिष्ठापयति व्रीही. णामिति लिङ्कविरोधादिति मावः | एवं विद्तावपि यवमयं

तृष्णामति सिद्ध भवति २॥

[कष की

हरा तिः पृथिव्ये रसो मोत्कमीदिति सुषेण कपा- लानि प्रत्यज्य देवस्त्वा सविता मध्वाऽनकित्िति सुषेण पुरोडाशमनक्ति स्वक्तमकूमेपृषन्तमपरिवर्मम- णिकाषम्‌ ३॥

भरा° चृ<--योगे योगे कपाछाज्जनमन्नवृततिरेकपुरोडाराभयोगेऽपि विद्यमानलत्वात्सवेगणेषु युगपद संभव।च्च परतिकपालं हिरण्य केशिनः अञ्जनस्य कपालसंर्काराथत्वात्यतिभधानं गुणात्ति. रित्यपरिवगेमपरित्यनन्नविच्छिनदनस्तोकेन भदेशेषु अणिकाषममू- षन्मुवेण पुरोडाश्चे ३॥

सू° दी ०-कपालाज्ञनमन्तरस्य पतिकपारुयोगमावृत्तिः। अविभवादे- केकशः कपाङानीति तु सत्याषाढः। पुरोडाशग्रहणात्सां नास्ययोनं भवत्यरंक्रणम्‌ पृषदिव पृषद्धि्दुय॑स्य नास्ति सोऽकूैपृषन्‌ नम्छान्दसः कवित्कचिन्नानक्तो भवतीत्यथः परिव विच्छेदः निकाषो निकषणम्‌ | तौ यथा भवतस्तथाऽनक्ती- त्यथः | णमुलन्तौ वा णकारस्डन्दसः

२९४ दशेपूणेमासम्रकादः) = [ स० मा० द० सूज

उपरिष्टादग्यज्याधस्तादुपानाकते

[क्वा ,

भा० वृ ०--हस्तेनोपाञ्जनमधस्ताद्धिरण्यकेरिमतायदच्यपि प्रतिष्ठ तम्‌ ४॥ सू° दी ०--अधस्ताद्ञ्जनं हस्तेन पयोवतेनपतिेधात्‌ तथा हस्तेनाधस्तादुपानक्तीति सत्याषाढः चतुरा पोणमास्यां हवीश्प्यासादयेतयञ्चही- जाऽमावास्पायमर्‌ “५॥ भा० ०-अतेभवतापासादने मन््ावत्तियुंगपदासादनासंभवात्‌॥५॥ सू० दी०-युगपदासादनं सरवैषामसंमये व्वावृत्तिमन्नस्य ५॥ प्रियेण नान्न! भरिथ९ सद अिीदेति यदन्यद्धविदा-

(० क)

पर्णमासिकेष्पस्तदेतेनाऽऽसादयेदिति विज्ञायते 1० ०--भियेणेति विद्ध्युत्पन्नस्वादनूहः सवेविषरतिषुषदिष्टत्वा देकवचनान्तस्यातो हविजातिमात्रपरता आसीद तमासीदतेस्युप- देशः, अद्य सुत्यागरिति दशेनार्दिति! अस्याथेः-विषत्युत्पन्न- त्वेऽपि कचित्समवेताभिधानसं मवे तत्रो युक्तः यथा विढृतीं दादशाह उत्पन्नस्य श्वः सुत्यापिन्द्राभिभ्यामिति भेषगन्त्रस्या् स॒त्यामित्यारखुखन इत्युहृदशेन तद्रासयणत्यस्याप्यूह इते सू°दी ०-केचित्न प्राकृत एव इविरासादने मन्त्रमेत विदधति तन्नि रासाथैमस्य वैक्तत्वभदशचनम्‌ तेनास्य विकृत्यथेमुत्पनत्वा दृद्विबहृष्वनूहः एकवचनं तु अयं यङ्ग: समसददित्यादिक्य्नादि- रूपेण ह'वेःसमुदायामिपान द्रष्टव्यम्‌ ।¦

अपरेण सुचः पुरोडाशावासादयति ७॥ भातवृ०-अप्रेण सुचः पुरोडाशावासादयतीति प्रकृतत्वात्‌ सू°दी०-गतः ७॥

उत्तरौ दोह्य

वे

भा० इ०-उत्तरो दोहै प्रोडाश्स्य आभेयं पथममेन्द्राभ्रमत्तरमिति

चिद्रचना्सुचां कचिद्परेण सुचः पुरोडाश्चावासादयतीति

प्०२ प०३षख० ११] दश्पु्णमासमरकादः। २९५

भरतत्वात्‌ असंभवे हस्तद्वयेन कमंणे वामिति रेङ्गाादैतयुक्तं दोहकुम्भ्योयुंगपदासादनासंमवे सू° दी ०- कस्मादुत्तरो खुरभ्य इति ब्रूयात्‌, तासमिवावधिस्ेनाधि- कारात्‌ पुरोडाशाभ्यां वा रौद्र उत्तर इत्यादाववधिमत्तया कृतस्याप्यवधित्वदशेनात्‌ ।॥ ¢> भु अ, „2 [9 अप मध्व्‌ वयाः स्राचस्पकृमेया सदवाति ¶ू शृतमपरं दाधि। अथेने व्युदहपि दक्षिणस्यां श्रोण्यां

शृतमास्ादयव्युत्तरस्या दधि ९॥ भाऽ वृ हस्ते कुम्भ्यो धृत्वा वेदिमध्ये सकृत्संश्िप्यानन्तरं विभज्य प्रापयति ९॥ सू° दी ०-हस्तस्थे एव कुम्भ्यो सषदवेदिमध्ये संश्छेष्य ततस्ते व्यद हाति तचिभञ्य गमयति ९॥ [ज +) (क कम नि 9 अय वदः पुाथव्‌मन्वाबन्ददगृहा सता गहन गहूरषु | वेन (ज (न [कद शः विन्दतु यजमानाय ठोकमाच्छदुं यज्ञ भ्ररिकर्मा करोविित्यग्रेणोत्तेरेण वा घ्ुवां वेदं निधाय वैवन्ता- न्परस्तीयं होतृषदनं कल्पयिता साभिधेनीष्यः प्रति पयते १०॥ मा० बं°--वेदासादनयुततरकमायेम्‌ त्वाऽऽसन्नाभिमर्शने कृते भाष्यकारेणाम्नौ वैश्वानरे साकभेये वरुणप्रघासे तथा क्रमोप- देशात्‌ सामिधेन्यर्थो यः भरषस्तं वक्तुं पतिपद्यते भषस्यानन्त- रविधानादवानन्तरभयोगसिद्धेऽपि सूत्रारम्भभरयोजनम्‌ पुर- स्तात्साेषेरनानां होतेत्यवस्थानानन्तरस्यास्मिन्कारे पराकभै- वास्मयोगाथेसामिधेनीभ्यः प्रतिपद्यत इति सामियेन्यारभ्भोपदे- शात्माकभषभयोगायेः मेषस्य तद्ारम्भकत्वात्द्रक्तापित्यध्या- दरः १०॥ . इत्यकादशी कण्डिका

[यि

हृति तृतीयः पट;

भ्यो क्कि

२९६ दैप

सूण्दी०--वेदि परिसतीरयोत यावानथेस्तावानेव ेचन्तान्परिस्ती- यति यद्रा यत्र हवीं < षि सादितानि तान्बेदिप्रदेशानिस्यर्थः | तथा सति महावेद्यामपि परितो हवीभ्षीदं स्तरणं परितो वेदि- मिति सिद्धं भवति सामिधेनीभ्यः परतिपद्यते तदथेमिष्माधा- नादि परक्रमते १०॥

इत्येकादशी कण्डिका

अये समिध्यमानायानुत्रहीति सेपरष्यति समिध्य- मानापानु्हौति वा १॥ भा० इ०-तदङ्कत्वात्सापिषेनीसर इति तदङ्कत्वात्तस्य मेषस्या-

्त्यात्ताभिधेनीस्वरः कटमन्द्रयोरन्तरः एतेनाऽऽभ्रावणादीना- मपि तदेशषस्वर एतेति दर्शितम्‌ तथा चोक्तम्‌--उच्चेध- श्रानरस्याऽऽश्रावयतीत्यत्र १॥

मर° दौ ०--त्रहत्यकारः; ावयितन्यः पञ्चदश सामिधेनीरन्वाह २॥

[

भाग्ड०--पञ्चदशस्य सिद्धत्वात्पुनवचनाद्भहुयानिनोऽपि पञ्चदश रभ्यन्त इत्युपदेशः अ्याथेः-पश्चदश सामिधेन्यो द्पूर्ण- मासयोरिति सिद्धे प्श्वदशत्वे पञ्चदश सामिषेनीरिति पुनवेच- नाद्भहु थाजनोऽपि पश्चदशसंख्या रुभ्यते विकस्पेनेत्युपदेश्चः।।२॥

सू°्दी०--होतेति सेषः परिभाषायामयं पञ्चदसकरपः सर्वैषाम- विश्षेणोक्तः प्श्वदश्च सामिषेन्यो दशेपूणंमासयोरिति एवात्रानुदितो वक्ष्यमाणः कल्पैधिकर्पा्थं तेन राजन्यवेश्यवहु- याजिक्पैरपि विकर्पते

जीरस्तु चानित्युक्तम्‌ ३॥

भा ०वृ°-जीस्तुचानित्युकतं ब्राह्मणे अस्याथः--राजन्यस्य ्रय-

स्तृचाः परथमः भ्र वो वाजा इत्यस्य भिरभ्यासादेकरतुधः

टकः [ स० आऽ द० सु०~ ~+

पर= प०% ख० १२] दशपृमीपासपकाडचः।

(~)

याहि वीतय इति सिस्र ऋचः] अयज्ञो वा एष योऽसाम॑ति सामरस्तकाचखं वरण इत्य॒त्तरा जिष्ेष्‌ अनया तिरभ्यस्तया परिदध्यादेवं जयस्तचाः पद लुमर धाद्राजन्यस्यत्य स्मिन्पक्षे त्व घरुण इति चचिष्टराजन्यानपं परिधानीयेत्येतावान्विशेषः प्रकृ तितो राजन्यस्य करपद्रयं नित्यस्‌ आजंहतेति मायञ्या प॑र धानं नित्यं ब्रह्मवचेसकामस्याऽऽनन्तयादं,ड अश्चिमेति गायत्री भवो वाजीयाया उत्तरया समिध्यमानोऽगतस्य रजसत जगती परिधानीयायाः परा वैद्यस्य सप्तदशालुच्याद्ैश्यस्ये त्यत्र भर चौ वाजीया रिरभ्यस्ता, ईडे अरि विपश्चितमिति सङृ- द्प्र याहि बीतय इत्यादि समानमाजुदहोतेत्यन्तम्‌ आजहौता सकृदस्याः परिधानी यायाः परया सभिध्यमानोऽमृतस्य राज- सीति बहूव चपटितया परिदध्यानचिरभ्यस्तया ! काम्पेष्मेक।4र- त्यादिषु प्रथमाया उत्तरे द्रे ईडे अथिभिति सामन्वदुत्तरा त्वःमघ् शुष्करादधीति तरयस्तचा इति, ३३ अग्निं विपथितमग्ने रकेम ते चयमिति दे सप्रन्वानभ्न आयाहि वीतय इति तचः उत्तरा, डढेऽन्यौ नमस्य इत्येका त्वागम पुष्कराद्धीति ्यस्तृचा आजु तेति परिधानीया वरशचिषएरजन्ययोस्तं वरुण इहयेकर्धि सतिपक्षे। उपरितनपक्षष्वप्येते एव परिधानीये चतुर्विशति पक्ष पुषष्मादयं विशेषस्तृचेभ्य उर्ध्वं वृषो अश्निरित्यायभ्चि दू नमित्यन्तमुक्त्वा, आजुहोतेत्यादिपरिधानीया व्यवस्थया अभिपन्न इत्येकादश्ा- छटाभ्य इत्यकादशसु यावदपेक्षितं निवेशयेदित्यथस्सिसशतमनुब्रूया- दिव्यस्मिन्पक्षे पुत्रेवदभ्भिमग्न इतस्यकादशपि प्रयोज्याः समिध्य मानो अध्वर इति चोच्छा परिधानीया पृथुपाजा इत्यष्र समिध्य. मानवस्य इति चतुथत्वारिभ्चरयक्षे पुवेवत्पृथुपाजा इत्यष्टावुक्त्य दश्तयीभ्य आरेय्यो गायञ्य्तस्र आगमयितव्याः परिधा. या एतासां यथाथेमागमः स्यादिन्यक्ताथः एतासामेव निवेशः सूत्रान्तरवचनात्सवाणि च्छन्द्‌।सापि गायनत्रीतष्ज- गत्यो वबहुयाजिनः सोमयाजी बहुयाजी, अपरेमितमिति बहु-

याजिन एव ॒नित्यादधिके प्राङतानां चान्यतमकरपः ब्राह्य- `

पनं नित्याधिकारोक्तपश्चदशादिसंख्या स्वाधिकारभाप्राया अ- (न

वधङ्मप्रारामत ्रहतक्षल्य्ानापप्याव्शषणाक्तत्वाद्वह यामनाष ३८

२९८ द्पूभमासपरकाश्चः। = [सण जा० द० सृ०~

भरातः रपद्मतेन बहुयाजिनोऽपि पञ्चद शसेख्यायाः पूषै- म॒क्तत्वाञच केचिदा रत्वार्शतः परमपरिमितमिति पूतेवद्‌ गुक्ष्वा हीव्येषमादनां मायक्नाणामाभरयीनामागम आवपस्थान इत्याहुः ियस्तेन यद्वायञ्य इति सिद्धवदनुवादाद्ध यत्च णामाभ्चे यीनामस्म- चछसेोक्तानां युक्ष्वा दत्यादीनामागमः परिधानीयायाः पुरस्ता- समप ह्युषदे इति। आगन्तुनामन्ते निवेश इति पूर्वेषां क्टपतक्र- मबाधाय परिधानीयायाथ नियतत्वास्समिधभ्यमानवतीं समिद्धवतीं चेति न्याय्यो पास्याङब्दचोदितास्वेरेत्युपदेक्ञाभिपायः अत्र बषटचपटितानामागमपक्षः सूभ्रकारेणाप्युपदेशादितराणीत्यङ्गी- कारादूबहूटचशेषत्वादस्मदीयहाजस्य

सूण्दी०--ीस्तृचानिस्यनुवाके नित्याः काम्या नेमित्तिङाश सामिधेनीकरषा उक्ताः तेऽपि यथाब्राह्मणमनुखंधेया त्यथः

प्रणवे प्रणवे समिधमादधाति भा° वृ--स्पष्टः ४॥ सूद - गतः ४॥ सामिधेनी विद्धो काष्ठानि विवर्धन्ते परपिहसमा- नासु परुतिक्व्‌ "५

मा० बृर--मतिहसमानाभं भरृतिवदिति अस्याथः-- एकविश्च- तिमिष्पदारूणि भवन्ति पञदशेध्मदारूण्यभ्यादधार्तीति भकृतौ नियमात्काष्संख्याऽप्यङ्गभूता पञ्चदश साभिधेनीरन्वाहोति सामिधेनीसंख्या पिद्दता एकां सामिषेनीनां तरिरन्बहिल्यादौ सापिषेनीसंख्याबापेऽपि समञ्च इध्मं तरेघपिति काष्टस॑ख्याया अबाधितत्वा्यावत्सामिधनीसंख्यामाधाय परिधानीयायां चेषं काष्ठापानं कतेव्यम्‌ सू° दी०-ृद्धहासो परश्वदशायेक्षया भरकृतिवत्मकृत्या पाद. श्येन तुरयमित्यथेः एतदुक्तं भवति शरतचाननुषरुयात्‌ एकां सामिषभेनीं शिरन्वत्यादिषु सामिधेनीहदासे समिधामपि

प्र०२ १० ख० १२] दशेपणंमासपकाशः। हाय उक्तः कतु ताः पञ्चदश्चव सपश चमस्याऽऽवया दात | वह्यात पञ्याया समञ्च इध्प्नध {वृमज्य नजरादषाः त{त पारषानायायामाधयाः 0, || | ध, समिद्धो अप्र आहुतव्यभिज्ञायेकामनु पाजस्त[भधम्‌- वशिष्य स्वमिध्मशेषमयादधाति परिधानीयाया वा भा० वृ०--गतयंः मू० दी ०--परिधानीयोत्तमा & वेदना्थिं जिरूपवाज्य सुषेण धुवाया आज्यमादाय वेदनोपथम्याऽऽसीन उत्तरपरिधिसंधिमन्ववहत्य पर- जापति मन्ना ध्यायन्दक्षिणाप्राञ्चमजुं संततं 'ज्योतिष्मत्याघारमाव।रयन्तवाणीध्मकषछठानि संश्स्प- शयति

भा० वृ०-उपवाजनं दीप्त्य तस्पान्नावमुथे अन्ववहृत्य भमेश्य तेन संधिना संस्पशनम्‌ केचित्परिपिसीधसंस्पकनं मनसा ध्यानं भजापतये स्वाहेति शोमत्वास्स्वाहाकारमापरस्तययोगाचतुथ्यं- न्तस्य अ्रजापतेध्यानम्‌ ञ्योतिष्मस्याघारमिति ञवर्त्यभ्रौ ।७॥

सू° द।०- उपवाजनपुपवेौजनम्‌ तच्चादृष्टा॑ तु दीप्त्यर्थं ्निरेपि नियमात्‌ उदकमुपवाज्येत्यवमृथे सत्यापाढवचनाच्च। तस्मादवभुयेऽपौष्यते परिधिसंधिमन्‌ तेन मर्गेणावहुत्य पाद्य प्रजापतिं मनसा ध्यायन्देवतात्वेन तस्मान्मनसा परजा- पतये जुह्तांति शरुते; ऋलजुमवक्गम्‌ संततमविच्छिनधारम्‌ ञ्योतिष्मति उ्वर्त्यग्नौ आधारयन्दीेय,रां कषैन्‌ ७॥

आष(रयोवदत्य॒जु प्राथ होतन्मो तिथी वा ष्य तिषक्तावव्यतिषक्ती वा॥ < भा० ₹०--्यतिषद्ख. संसग इति व्यति षक्ताबन्पतिपक्तौ वेति

२९९

३०० दृशेषूणेमासभकाश्चः = [ स° जा० द०-सू°-

+) ^~ ,९ [4 ऋका = ४१ सूरे व्यतिषङ्कशष्दाथेः प्राञ्चौ तियेज्वानित्यत्र व्यतिषङ्खो विकरेन

मू० दी ०-आघारयोरेतान्विकर्पान्वद्ति ब्राह्मणम्‌ के ते ऋनू भाशावित्येकः कल्पः तियंश्चं मिथो व्यत्तिषक्ताविति द्वितीयः तावेवाव्यतिषक्छाष्रजु इति तुतीयः

क,

सुषैणाऽऽज्यस्थाल्पा आनज्यमादायाऽऽष्यायर्ता भ्रुवा धुतेने- त्यवदायावदाय ध्रवामाप्याययतीति सावंजिकम्‌

मा० -मरतिसुवमाप्यायनं वीप्साव्रचनात्‌ अवदायावद्यिति सा+जिकवचनादरेपूणमासाभ्यामन्यत्रापीति केचिदन्यजाभिषार- णमिच्छन्ति अभ्र दीक्नाहुतिषु भाष्यकारेणोक्तत्वात्‌ धुबाग्र- हणाद घ्रवामाप्याययन्ति धुवाकायऽपि चरावभिपरणमेव यावदथ- मित्यतां नाऽऽप्याययत इति प्रायणोयायमाञ्यंन चरुपभिषायं ता देवता यजतीत्यस्मिन्पक्ष नाऽऽप्यायनम्‌ एवं गृहमेधीय ओदनयोनि ने कृत्वेत्यत्नाभिपुरणमेव सवेत्राभिपरणं प्रत्थव- दानमथलक्षणत्वात्‌ ९॥

सू दा०--प्रातसुवमाप्य्यनं वे।'प्साक्चनात्‌ सावजिकामाति नः

केवरमाधारे कतु सर्वष्येव कमसु यत्र ध्रवाद्व्यादित्यथः मन्ल्स्तु भरकरणादेष्टिक एवाऽऽप्यायन इत्येके. |+

अभ्रीससििभश्या्थिं तिश्चिः संमृडदीति सेपरष्यति ॥१०॥ मा०्ड०-- स्पष्टम्‌ १०॥ सृ्दीर--गतः १०

इति द्वाद कण्डिका

इध्मसंनहने सह स्पते स्प्येवाऽऽीधोऽनपरि कामं परिधीन्यथापरोधितमन्वथं निधिः समज्याभे बाजजनिद्य्जं ताः सरिष्यन्तं बाजे जेष्यन्तं गाज

पर० २१०४ ख० १३] द्शेपूणेमासप्रकाषः। ३०१

#

वाजजितं वाजनिसययि संमार्जम्यञ्चिमन्नादमन्ना- यायेति जिरि प्राञ्चम्‌ १॥

भा०्व॒ ०-स्फ्योऽपि संमागाथे इति सहयोगार्स्फ्यस्व प्राधान्यम्‌ तस्मादवमये स्फ्ये संमागंः संनहनाभावेऽपि अयुपरेक्राम गत्वा तस्य तस्य समीपं नेकत्रस्थः यथाषरिधितं यथापरिषान- क्रमेणान्वग्रमग्रे क्रियासमाधचिः। अञ्भिमभ्रीदित्यपि भ्यते ¦ अभ्रि- म्रीञ्चिस्षिः संमटुदीति ब्राह्मणोक्तत्वात्तदपि विकरपेन रभ्यते तद्‌ाञेः प्यं संमागेः। तस्मिन्प्षे परिधीन्‌ संमाति पथाद्धिषा- नात्पश्चात्परिधिसंमागेः १॥

सूु° दी ०-अनुपरिक्रामं तं तं परिधिदेशं गत्वा यथापरिधितं येन क्र^ण परिदहितास्तेन क्रमेण धकारणश्छान्दसः अन्वग्रं मूला. दारभ्याऽश्रात्‌

®

भुवन मसतीत्यग्रेण धुवां जुहं वाऽजटिं छत्वा जुहदीतिं जहमादत्त उपभदेहीत्यषमतम्‌ २॥

भागन्व॒०--नम इति छिङ्गगन्नमस्कारार्थोऽञ्ज रिति आहवनीयाभि मुखमञ्ञाय कत्वा तं नमस्कुयात्‌ | अग्ने यष्टरिदं नम इति लिङ्खग- तस्मा एव नमस्करोतीति वाक्यरेषाच मुवनमसीति- यज्ञाभिधारनं नाञनेः। यज्ञो वे भुवनमिति वाक्यशेषात्‌ विभथस्वेति यजमानस्य प्रथनाभिधानं यजमानं भनया प्ुभेः प्रथयस्वेति यङ्ञसंबोधनम्‌। यज्ञ एव यजमानं भ्रजया पञभिरिति वाक्यशेषात्‌ विप्रथस्व भथयस्ेत्यथेः। अतोऽवभूय आपो यषटूय इत्येतावानूहः असोऽ- वभृथेऽप्यविकारेणाञ्जछिकरणं यजमानस्य प्रथनाशशासनपरस्वा- न्मन्त्रस्य एष हि दषेभ्यो हव्यं भरतीति हविभरणद्रारेणाऽऽ- इवनीयस्य यष्टत्वादभ्रिष देवानां यष्टेति वाक्यरेषाच्गक तेरूपाहवनीयाभिधानस्य विवक्षितत्वात्तत्स्थानापन्नास्वप्स्ववभय आपो यष्टूय इत्येतावानृह तूपदेश्ञः अ्नियषृत्वस्य भाक्तत्कच- जञफलाश्षासनपरत्वान्मन्नस्याप्यवभृथेऽनृहेन प्रयोग इति त॒श्ष- ासूवपक्षव्यावृत्तिः देवतादरराभषायकोऽतिश्दो बरणप्रषा-

(1

३०२ ` दशचपूणेमासभरकाश्चः१ [स° आनद्०सु०-

सावभृये दर्दितत्वाद्‌ एष हि देवेभ्यो हव्यं बहीति अभ्रिद- वानां यषटेति देवतायामुपपय्यते नाधिकर५ऽप्र स्थरजटाच्रधि करणेषु तत्तदेवताभ्यश्च हूयम।नं हविदेवताभिरेव वहति तस्पद- वभूयेष्वपि तस्यैवामिधानमिति

सू णदी ०--अञ्जलिनाऽऽदवनीयनमस्कारा्थः। मन्त्र लिङ्खगततस्मा एव नमस्करोतं।ति मच््रविधिरक्यशेषात्‌ आह्वनींयायाञ्जि करोतीति भारद्राजवचनाश्च दक्षिणस्य व्यापृतत्वात्सव्येनाऽऽ. दानमुपम्‌त्तः तथा सब्येनोपमृतमित्येव बोधायनः २॥

सुयमे मे अथ घृताचीं प्रूपासश्स्वावृतो सुपावृता- वि्युप्रति जुहूमत्यादधाति मुखतोऽभिहत्य मुखत उपावहरति सरवत्ैवमत्याधानोप।वहरणे भषतः ॥३॥ ४॥ ५॥

भा०वु०--अस्याधानोपावह्रणग्रहणानि तृष्णीमन्यजेति आधाराः दन्यत्र चुहूपमतेोगरहणमस्याधानोपावदरणं तुष्णीमुपावहरणम- ज््रामावेऽप्यनास्थया भाष्ये निरदश्ः आघार एव मन्त्रोपदे. शषादन्येषां तलकृतित्वाभावात्तुष्णीं क्रियामाजानुष्ठानम्‌ अथवा मुखतोऽभिहृत्य मुखत उपावहरतीति . श्रियाप्रकारमात्रयुपदिश्या- तिदैशारसमनन्तरषाक्यस्थस्यातिदेश्ो युक्त इति २॥४॥ ५॥ सुण्दी ०--अल्याद्धाति स्थापयति .सून्दी°--अत्यादषञ्जुहूमुपमुति गुखेनाभिहृत्याभिमुखं हृत्वाऽत्या- दधाति। तथा होमायेमुपावदरन्मुखत एवोपावदरति अपदतते॥४॥ सू ०दी०--अन्यनराप्यत्याधानोपावहरणे एवमनम्तरोक्तपरकारेण मुखतो भवतः मन्त्रस्तु भरकरण।दाधारार्थं एवेष्टो नान्यत्र ५॥

सशधियति .नाभिदेरे शचौ धारयति५६॥.

भाष्छ०-नच संदिज्ञयति चशब्द करोति पा्सप्रटूनेनासं. तिज्लमधारणयोः सावेनिकत्वं चश्रन्दात्सवकेयदुषडयते -।1६॥

०२१०४ ख०१२] दशचपूणेमासप्रकारः।

सृ० दी०--चशषब्दादेतदपि द्यं सावत्निकम्‌ संशिञ्जयति शम्दा- ययतति &

[> कि अभ्राविष्णु मा वमवक्रमिषमित्यभेण श्चोऽपरेण मध्यमं ॒परिषिमनवकामं प्रस्तरं दक्षिणेन पद दक्षिणाऽपिक्रमत्युदकसभ्यन्‌

भान्वु०--सुचोञग्ेण मध्यमं परिधिमप्रेण मस्तरमनतिक्रामन्यथा मवति तथा दक्षिणतो गत्वेत्यथेः अनवक्राममनवक्रम्यानव- कम्येति णमयः पौनःपुन्यं सवतिक्रमणामिमायेण

स॒० दी०--अनवक्रामं पदा भरस्तरमनवक्रम्यानवक्रम्य दक्षिणेन सब्येनेति तयोः प्राथम्यनियमः अनवक्राममित्याशक्ष्ण्यदच- नात्र अयमपि मन्त्रवर्जं सा्त्रिको विधिः तथाचोन्तरत्र वक्ष्यति एतल्मा विपरीतम्‌ < भाव्टर--स्पषम्‌ < | सून्दी०-सव्येनातिकरम्य दक्षिणेन क्रामतीत्यथंः (के क. ~ विष्णोः स्थानमसीत्यवतिष्ठते भाग्छर--स्पषटम्‌ ९॥ सृ °द्‌।०-गतः ९॥ कोकैः # 4०१ [ वृह अन्तवदि दक्षिणः पादो भवत्यवघधः सव्यः १०॥ भान्वृ<--स्पषटम्‌ १०॥ सू०दी ०--दक्षिणावघ; सग्यः। तत्पाष्णिखटङ्खकिरित्यर्थः॥१०॥ [4९ $ + अथोध्वस्तिषठन्दक्षिणं परिपिसंधिमन्वषहत्य ११॥ भा०वृ०--स्पष्म्‌ ११॥ इति भ्रयोदश्ची कण्डिका

[1

६७४

८५

३०४ दर्षूणमासमकाश्चः। [स आ० द० सूऽ-

म्‌° दौ०- स्पष्टम्‌ ११॥ इति जयोदश्ची कण्डिका समारणपोर्ध्यो अध्वर दति भराञ्चमुद्चमुजुं* संततं ज्यातष्पत्याघारमावारयन्छव(णध्पिकाष्ानं सन्स शथाति ३॥ भाग्ट०-पाश्चमुदश्चमिति कोणदिमभिप्रायेण कऋजुपरश्वावित्युक्तं त्वात्‌ उ्योतिष्पति ज्वरति अत्रांऽऽघायद्रग्यस्य यजमानान्वा- रम्भणमाघारमाघायेमाणमनु समारभ्येति दशनात्‌ १॥ सृ०्दी०--उर्ध्वोऽपरहनः रेषस्तु व्याख्यातः पुत्रषारे तत्राऽऽधारे धारायां चाऽऽदिसंयोग इति भ(वि)स्मतन्यम्‌ यृ कमिर्पत प्रमायुकः स्याद्यत्र जल्ल तस्पत्यु- कभ ॥२॥ भाग्व०- जिह्मं तस्येत्युक्तं ब्राह्मणे जिह्मो वक्रः उः्वमुलुर्शिं कुवादः उध्वेमाघायं विचछन्यादिि उ्वेता जिह्यता कतुविकशेषणे तथा जिद्यः, यथा चोध्वेः, अवक्र भवत्ति तथा तिष्ठ इजुहुयादिस्यध्याहृस्य जिह्ममृध्वेमित्यवस्थानक्रियागिशेषणस्वात्‌ कमेनपुसकतषे सूर्दीऽ--प्रमायुको मरणधमां जिह्यं वक्रम्‌ ब्राह्मणपरदश्चेनम जुत्वाद्राथम्र्‌ २॥ उध्वमाघायभिच्छिन्यादुदरष्यस्य 1तवृ<--स्पष्म्‌ "दा ०--उध्वेमाधायं नाभिदेशदृष्वेमुदरदीतया खचा षारामारमभ्य मध्यं वाच्छन्द्यात्‌ च्यषृण्वा ५॥ भा ग्व -व्युषण्वान्विकिरन्मनसा रत्रुन्ध्यात्वोध्वेमाधायं मिच्छिन्या-

8,

ृदरष्यस्येत्यत्न यजमानदरष्यं मनसा ध्यत्वा विककिरन्मरिधिलमा- हृति जुह्यात्‌ |

सू ०दे।०--इत इतो विकिरन्बा धारां विच्छिन्यादित्ययेः णका- रभछन्द्‌ सः। यजमानस्यद्ष्यत्वामे१ विच्छेन्तन्यमिति भावः॥४॥

१०२ प० ख० १४] दर्घू्णमासमकाश् | २०५

न्यञ्चं वृष्टिकामस्य ५॥ भा०्ट०--स्पष्टम्‌ ५॥ | (ह ५१ [ ९& 4 सृच्दी०-- न्यञ्चं नाभिदेशाननीच॑ः सत्या सचाऽऽधारयेदित्यथः॥५॥ द्ेष्यस्येव्येके भातवु०--स्पषटम्‌ सू<दी०-नीचैराघारो द्वेष्यस्य तस्पाद्रनेनीय इत्येक इति भावः & ऊष्पैमापारं स्वर्गकामस्य परूयिष्ठमाहुतीनां जुहुयात्‌ मा०वृ०--सपष्ायः ७॥ सू०दी ° -पूषैवदुर्यं॑सवहुतीनां मध्ये भूयिष्ठे स्वयेकामस्य जुहुयात्‌ अपिवा नाऽऽवारयेत्पु्राधं मध्ये पश्चार्धे वा जुहुयात्‌ < भाज्चु ०--स्पषटम्‌ सण्दी०--नाऽऽघारयेदित्याधारगुणपमतिषेधः दी्धारादिसंयो- गादयो धमां भवन्तीत्यथेः `, हइत्वाऽभिभराणिपि ९॥ भा०वु०--अभिगाणनमुपारि्णनमाधारस्य सु°दी°--आघारस्योपरि श्वसिति वृहद्धा इति सुचमुदग्रद्य पाह माऽ. दुश्चरितादा मा छुचारतं भजवसर्स्परयन्छुचा प्रत्याक्रामत्यत एवाऽऽकमणपरत्याक्रमणे मन्त्रवतां भवतः ॥१०॥११॥

° वृ०--एते एव मन्नवती मचततो नान्यत्‌ विेस्तु सर्वे्रासं स्पशेनमुकत्वेते एव मन्बवती भवत इति नियमान्मन्त्रवजिरस्यं २५

३०६ दरशपूणेमासपरकाञ्चः। = [ स० आ० द० सूर

क्रियाक्रङापस्य सेतर प्राप्तिः तदाघाराथ माण अघर इति ` सुचोः परम्परसेखशंनमाघाराथमे प्राण आधारः यत्संस्प- ्येदिति एलङ्घमत्‌ १० ११

सुण्दी०-गतः।॥ १०

स०्दी०--इत्थमन्यत्र मन्त्रपयेदासत्तताञन्येषापाक्रमणवत्याक्रभण- धमाणां सावेत्रिकत्वं स्पष्टीकृतं भवति सु पारसस्पश्चननियमर्नं मन्त्रश्चत्रेवेष्यते प्राण आघारः यत्सस्पशयाद्‌ात तन्नन्दाथ वादस्याऽऽघारसंयोगात्‌ ११

मखस्य रिरोऽ ति जुद्य धरां दिधि समनक्ति .१२॥

भात व~ ध्रवा समञ्जनस्य धवां समनक्तात्यक्तंऽपि धावाज्यस्य समञ्जनध्‌ ज्योतिषा ज्योतिरङ्क्छमितिलङ्कगदाड२र१व

6

तेजसत्वाञ्ञ्योतिरिते ग।णवादोपपत्तेः १२॥ स॒° द) ०---धरुपरेति धवास्थमाञ्यं लक्ष्यते ज्योतिषा ज्यातिरङ्न्ता-

॥) 0

मिताटङ्कनव्‌ ८२॥

उस्नीत* राय दति सवेण ध्रुवाया आज्यमादाय हुवी- राय स्वाहेति जुहूमभिषायं नहः पादाय यज्ञेन यन्नः संततं इति ध्वा परत्यभिषाय।ऽऽयतने शुचो साद- पित्वा १३॥ भार वृ०-जुह्लोपादायोति च्छन्दसः मन्त्रः पुनरूपादाने मन्नादुपदज्ात्‌ पनरन्नाताभव्युषदश इते ज॒हा पादायंत्यास्म- नप वक्यिऽवश्य पूववाक्यस्यसुवाडय यार्पस्थानात्सहचारतस्य

मग्छ्मात्रस्य निवृत्तिक।रणाभावात्‌ उननीत५ राय इत्याज्यो- पादानार्थतया साधारणत्वाच्च १३

सू° दी०-- स्पष्टम्‌ १३॥

चतुदश कण्डिका

वर० २१०४ ख० १५] दशैपुणेमासपकाडः।

इदमध्यर्मविष्यति इदमध्वयुीरिष्याति यज्ञो यत्तस्य वागार्विज्यं करोतु मन आतिविज्यं करोतु दाचं प्रपथे भुवः सुवर्विष्णोः स्थन पिष्ठामीतीध्मसंनहनानि स्फ्य उपसंगृह्य बेयाश्र

[कनन

तृणमव्यन्तमादायोत्तरतः प्रवरायवति्ठेते पूर्वोऽध्व- युरपरं आभ्रीधः

भार वृ०--क इदमिस्यवस्थानमन्न्रसतष्ठामीति लिङ्गत्‌ इष्म- संनहनाने स्फ्ये गीत्वा वेचयाश्च तृणमव्यन्तमविगतान्तं मध्यवत्य॑संबन्धं तस्य प्राच्यावनं वें तृणमपिसृजतीति छिङ्गग- दवेदिमध्यात्तृणमसंस्पृष्टमुपादाय वें तृणमपिसुजतीति परक्षपवि- धानान्न सृच्यते वेश्चा इत्युपदेशः अपिसरजर्तीति हस्तविमोच- नमाश्च(मच्न)तयास्पयुपपत्तेः वेद्या उत्तरतः भवरायावस्थानं वेया इति भरृतत्वान्न भिद्रमात्रस्योत्तरतः। वरुगपरधासेषु मतिपरस्था- तुने भवरोऽध्वयुणाऽहतत्वासनरियमाणस्य देकस्वात््‌ १॥

सू० दी०--नुह्धो जुदा; उपसंगृह्योपष्छेष्य अन्यन्तं वेद्या अविगतमन्तं दे्यन्तस्थछमिपि यादेत वेद्या अविगतन्तं वा उत्तरतो बरेद्या एषोत्तरतः तनोत्तरत उत्कर इति तु भारदान- बौधायनो भवराय भ्रवरं दक्तं हिष्ठति तदछिङ्खस्वान्पन्तरस्य च्यव हितेनाप्यवतिष्ेते शत्यनेनान्वयः

इध्मरनह न्पाश्रीधोऽन्वार्य के ददमर्बाद्धषि- ष्यति स॒ .दमभ्रीद्धविष्यतीतिमन्ञ९ संनमति २॥ भा. वृ०-स्पष्म्‌ २॥ | सु दी ०- इध्मसन्नान्येवाऽ्रीधोऽन्वारभते स्प्यतृणे २॥ बहमन्धवरायाऽऽश्रावपिष्यामीति बक्ञागमामन््याऽऽ- श्रावेयो अवय श्रावपोमाश्रावयेति वा श्रावभति ॥६॥

+

भार वृ०-आश्चावणादिषु भथमद्वितीक्यो; खरयोच्ि मात्रम्‌

दशपुणेमासभकाश्चः। | स०्ञा० सू०-

भ्रावयत्यत्रापि श्रावय आवह पुवस्येति भरद्राजवचनात्‌ अस्य सस्यायः- वहशन्दे परतः पवेस्याकारस्य ष्टतिः वयज्षब्दे परतः पवेस्य श्राश्ब्दस्य प्तिः ] पुवेस्येति भथमस्याकारो कारादेथ प्छतिः। ब्रह्ििष्यादीनां व्याकरणसिद्धा प्तिः ब्रहि- ्रष्यशरोषदूषोषडावहानामादरिति

सूण्दी०--अत्र तृतीयो निगद ख्यक्षरथतुथंः प्रमवादिः तेषु

चाऽऽ्योरभ्रीसमेषणे परस्य चेति परथमद्वितीयाबच। पतेत नान्यन्न ताेवोदाहृत्यात्रवायं ष्टुत इष्यत इति नियमात्‌ केचित्तु चतुर्थेऽपि परणवादुत्तरा एवयन्ति प्रथम एव निगदः भणवाधिक इति कृत्वा अस्त भरोषडित्यरीघो ऽपरणोत्करं दक्षिणमुखस्त- एन्स्फ्य५ समागाश्थ धारयन्पत्याश्रावयति ४॥

भाग्टर०-इष्टापि परत्याश्रावणं दक्षिणामुखस्येति पवरायावस्थने

र्वाऽध्वयुरपर आभरीध् इति नियमाददक्षिणन पाणिना त्िण- मेसमध्वर्योरिस्यादि होतु स्पशनाञ्चनस्य यादं ङम्पुखयोरवस्थानं पराप्नमत इहापि प्रत्याश्रावणे दक्षिणागुखस्व प्रतिपाद्यते अपरणा- त्करं दक्षिणाम्रखस्विष्ठननित्य विशेषेण चोदितत्वात्तथावास्थतयो- रेव होतुरंसस्पश्चां यथा मवति तथा कुयात्‌

मण्द)-संमागां इध्पसंनहनानि तेषां स्फ्यस्य धारण प्रच

रादन्यत्राते द्रष्ट्य भरवर तषाप्रध्वञ्ुणा धतत्वाद्‌ भाषाङ त्य कार्‌ सूत्रयति ४॥

~ आर्षे सोमे॥ ५॥

भाग्ट्र०-अस्याथेः- आप्र सोमे दरेपृणेमासविकाराणामपि॥ ५॥ सृ०द।०--सामे त्वाभ्रीधागारे तिष्ठन्‌ ५॥

रोषनेवमाश्रतथरत्याश्रुते भवतः

भाग्टर-ययह्‌ भ्रयुद्कः तथा -सवकत्रात आभ्राव्यत्याद्षु वकारः

कपक्षेष्विहानष्ठितपक्ष एव ` तथाः प्रत्याश्रावणप्रयोगोक्त ` पव्‌ सवन ६.4,

प्रण २प०५ख० १६] द्शपूणेमासथकाकः।

सू°दी०--आश्रुतमाश्रावणम्‌ & इति परश्चदश्ची कण्डिका

इति चतुथः पटकः

अनपव्याहरन्तः प्रचरन्ति १॥

1ग्ड<--अनपन्याहरन्त इति अन्यवचनभरतिषेधः सयजमाना- नाम यजमानस्यापि भचरणकतत्वात्‌ केचिचतुणोमृत्विजा- मिति नान्यथाऽऽङ्गीधः प्रत्याश्रावणादिषु ऋर्त्वजामेव जयाणां स- कीतेनाट्रदहमणोऽपि सवेकमसु वाग्यमनादिना कतृत्वाच्चतुणामेव चत्वार ऋत्विज इत्यत्र संख्याग्रहणं बहुवचनचोदनाद् चतु- णोमेव अ्रहणं यथा स्यादिल्युक्तत्वाच्च भरचरणमवदानग्रहणादी- ज्यान्तं ृसतभरयोगः वपया भरचये पुरोडाशेन भचरतीति दशनात्‌ केचित्सवेमिति कृत्खपरयोग इत्यथस्तद्ूषणं तेषामन- थेकमिडायां वाग्यमनविधानमिति अनपव्याहरन्त इत्यनेनैव सिद्धत्वादपव्याहारे छते यदुक्त इति भायथित्तं भाप पुनरारम्म एतेषु निमित्तेषु काठेषु मायधित्तान्तरविधानाथमिति सृ°्दीर--मन्घ्ादन्यस्य वचनमप्याहारः तमवदानाव्यामरदानान्न कुयु; स्व भरचरितार; एतदेव परपश्चयति १॥

आच्रावासव्यन्चन्यदान्रावणादबुयादाश्रावतं नन्य- दाभ्रीघः प्रत्याश्रावणात्‌ प्रत्याश्राविते नान्यद्‌- धवयुयजेति वचनायनेदयुक्ते होता नान्यदरषट्‌- कारात्‌ ॥२॥ भाग्ड०-आश्रावयिष्यननित्याद्ारम्भो यद्यन्यदूत्रयादित्यादि नेमि ्तिकविधानाय नान्यदषट्कारादेति याज्यया सह्‌ २॥ °दा०--गत्‌, २॥

यन्यदन्रयातुनरेवाऽऽभावयेत्‌ भा०ह०---सतेमाअव्रणादि . पूनः पनरेवाऽऽआ्रावयेदित्याभ्रावण-

३१, शपूणेमासमकाञ्चः। [ स० आ० द० पूर

ग्रहणं पद रंनाथमाश्रादणादिवषदट्करारान्तस्याऽऽप्रावणमान्रेण का- योसिद्धः ३॥

मू ०दी०-यथेतेषां क्चिद्पयाहरेत्युनरेवाऽऽश्रावणादि सवेमावतैः (4 9 [क ¢ [९ येत्‌। तत्राऽऽश्रावणमाज्रवचने तस्मिनचुक्त इतरेषामथसिद्धत्वाभि- पायम्‌ ॥३॥ हृ [9 व्थाहूतावा जपत्‌ भाज ०--व्याहृतिजपो हि भेषकरतुरपव्याहरणकतः सु°्दी०--अपव्याहृर्येति शेषः ४॥ [4 कुः क्ष ज्ञुमास्ीनं हयतःरं वृर्णा तेऽभिदवो होता दव न्पक्ष- दवि्ाश्वश्चकेतवान्मरुष्वद्भरतवदमुवदमवदिति यथा- नः पयु यजमानः (+ (वी अन्यथषिं मन्तो वृणीते क, अ, न्दः, आप्‌ नके द्‌ जपञ्च दतुर। वृणीते पृश्वापिप्रवृणीते < भा०वृ०--वरणस्य पुनच्खित्वरिधानादृ्िपितुरपि त्रय एव व्रियन्ते चतुरो षट्‌ रान्‌ हणात्‌ इति प्रवरपाठनः सिद्धेऽपीह पुन- ` पैचनात्‌ एक एकतो द्रावेुतः प्रविष्कुल एको त्रैयते जन्म- कुरे द्वाविति तरिवरणपक्षे यदि पश्च द्विकतस्चय एकत इति पश्चवरणपक्षे यथःति पनमेचनं पञश्चानामापि प्रवरणार्थम- दं निरूपणीयमार्ेयं वृ भीते बन्धोरेव नेतीति यजमानस्याऽऽ- पयं वृणीत ऊध्नङ्गमासीन% होतारं वृणीत इति तथा ज्रयो वा अभ्रय इृत्यरभ्य एष देषनां वृणोत इते | तथाऽप्ररवो हतेति एव्र देवानां तभवृणीतेत्यारि मि्निर्दरैयेजमानस्याऽऽ्दै- यव्रण होतूवरणमभरेवरणं मरतीयत इति विरुद्धमिव इई .तेऽतः कस्यात्र वरणमिरवनोच्यते-हृव्यवाधनेऽभ्रिराहरनीय अःरपय- शब्देनोच्यते यजमानेन जनितत्वाद्वोत्राभिधाननतश्च यजजमाना- - पयेणाप्रेवेरणं प्रधानायमाङ्गयो वै होताऽभिम होताऽशनि्तेति शतुरप्यश्निदै बतत्वाद्शनिरूपेण -होतुवेरणमतो .यजमानािग्ेण

०२ प०५ख० १६] द्पूणेमासमकार्चः। २११

गोऽेण होतुररणर्ध्वरंणा कतव्यं होत्रा तु यजमानार्भेयेणाश्र- वरणमग्रे मष्ट अद्वात्युपक्रस्याऽऽनिगदंसमाप्रग्न्यभिधानपर त्वात्परषेरणानगदान्तं चाऽऽग्रारनाङ्खप्ादा {वनी स्य वृणीध्वं ह्यवाहनपित्ति हवि्दत्वेना5ऽहवेन ाप्नेयंजमानाेयत्वेन वरण तत्सबन्धितया होतुबरणम्‌ प्रश्वानां वरणपकषे दवाव कत इत्यत्नोदाहरणपद्शनम्‌ बुद्करेगिरिदशेनादिति दधमु. ष्यायणीयोदाहरणं भरद्वाजाः इ्ङ्काः कता; रैक्गिरय इति ५॥ ।॥७॥ ८॥

मरण्दी०-देवहेतरूपेण सरूपे मानुषस्य हेतुःवेर्याप्रायनं वरणमस्न्देवो सेतेत्यादिमन्त्र टिद्खगत्‌। ब्राह्मणे एव देवानां होता तं वृणीत इति स्तवनात्‌, पसोमये्द्वं मानुषं होतार वरत्वेति वचनाच्च यथाऽऽप॑यः, यस्य यजातस्य यः भवर; भवरकाष्डे दश्गितस्तस्य तनोक्त न्ष नम॒वदमवदिति काक यन्होतार्‌ वृणीते यावन्तः स्युरिति यथा जमद्‌ ।द्‌वेवद्धगु् दत्याद्‌ ५॥

सू द्‌।०--यस्य यजमानस्य ऋषय) गोज्नऋषित्मेनोपारूपायन्ते मन््रकृतश्च तांद्ीन्रणीते कीतय तीत्यथः अत्र च।परिरेषेण जन्टृणात इते चचनात्पञ्चार्धेयस्यापि याणामेव वरणम्‌ एकटयापययास्तु जयाणाममावान्निेततरेगाऽऽपयवरणस्याऽऽ- पन्ना तत एव देताः कभण्येवानपिकारस्तय)रित्यन्प यद. फं वृते दवौ वृणीते जन्वुणीत इति तदपि नित्वविषेरेवावयु- त्यानुवादं मन्यन्ते | तथा चाञ्यादेयस्याहानं स्यादिति मीमा सकाः

सू° दौ°--अपिःवा यथासमयं मन्त्रतो हृणीते ¡ एकमेकरा्यो द्रौ दवाय ख्यायः पञ्च प्ञवारपेय इति तथा चाऽऽ छायनः--यजमानस्याऽऽपयान्मवृ्ण।ते यावन्तः स्युरिति ७॥ सू०द।०-तज चतुक्षिसमवे पञवन्योऽपिकषिसंभवे तेषां वर- णानत्वयः | अयवाञ्तरकं द्रो =न्पञपे(ति नियतविधानादेव संख्या

न्तरस्य परातुद्रचमुष्यायणत्रिषयः प्रतिषेधः तस्य हि गा्रद्रयुवः

३१२ द्दापूणमासमकाश्चः। = [स० आ० द० सू

रणाच्चतुःषडादिवरणं भामोति। यथाऽऽह सत्याषाढः-- द्विगोत्रस्य 1 स्रीनेकैकस्माद्रोत्रादिति कथं तद्यस्य वरणमिति चेत्तत्त प्रवरे दषेयिष्यते अथ दचद्ुष्यायणानां कुरानापिति आश्ल- यनश्वाऽपह-तेषामुमयतः; भवृणीतेकमितरतो दाषितरतो द्रौ बेतर तल्लीनितरतः नहि चतुणां प्रवरोऽस्ति -न पञ्चानामतिभव- रणमिति इत ररध्वीनध्वयुंवणीतेऽमुतोऽ्वाचो होता भा० वृ०--स्पषटम्‌ ९॥ सुण्दी०--इतः भवरादारभ्यामुतः परस्तादारभ्य तस्चोभयं परब. रेषुदहरप्यति पुरोहितस्य प्रवरेण राजा प्रवृणीते १०॥ भाग्ट<- ब्राह्मणस्यापि राञ्यमराप्तस्य पुरोहितप्रवर एव पुना्धा- नाल्यवरपाठसिद्धस्यापीह पुनवेचनाद्राञ्यकतुत्वमातरानिमित्तमेव पुरोहितपरवरेण ष्रणं इरोत्पन्नस्य गोचरस्य १० सु °दी ०--प्रवरणकाण्डपठितानामेव विधीनामिदोपदेश्च आदरार्थो द्रष्ट्व्यः १० मह्मणवदा वक्षद्राक्षणा अस्य यज्ञस्य प्रवितार इति भ्रवरशेषमाह ११ मा०््‌०--च्रयादित्यथेः ११॥ स॒ण्दी०--परषरशेषः--भरवरनिगदस्य शेषः ११॥ अपि वा नाऽ4्षयं वृणीते मनुषदिप्येव ब्रयात्‌॥१२॥ भा०वृ०--स्पष्टाथः १२॥ सू०दी०--इदं संनिदितराजन्यविषयम्‌ अपि था यथोक्तं भवरं

= सै

नं हणात्‌ ।कतु तत्स्थानं मनुवदत्यतावदूत्रूयात्‌ १२

सीदति हाता ॥.१६३.॥

भा० इ०--शेतैव सदिति - पै्ावरुणो व्रियमांणो होतृकारयाप जनोऽपि पशाविति उ्वेघमासीनं होतारं इंणीतै इति प्रकृतेऽपि

४० १० १७] दशयुणमासमकादाः। ३११ शतारे सीदति होते पुनवंचनयद्धोतैव खादति ते मैजव्रूणः परौ १२३॥ |

सू° दौ०--होतुरासनकारविकरपायथं वचनम्‌ 1 आसीनं" वा होर छणीते. तो वाऽत्र काटे निषीदति १३॥ डोतरुपाशु नाम गह्णाति मानुष इत्युच्चैः १४॥ माऽ वुर--स्पष्टम्‌ १४ सु दयीऽ- यतः १४ वेया तृणमपिद्ूजति ३५५४ भा० वु--रपष्टम्‌ १५॥ स॒« दी ०-यदव्यन्तमच तुण तत्मत्यपिरटजति १५॥ इति प्रेडई। रण्ड शुतवति शब्दे जुहूपभृतावादाय दक्षिणा सददाति- क(न्तोऽपरेणाऽऽवारसभेदं पथ प्रयाजान्याचर यजति 1 १॥ |

घा० वृ०~-प्रयाजाङ्खः धूतवति+खब्दर इति पशो वक्ष्यति ! आषा- गरेः संगम आघार्समेदस्वपपरेण भाचः प्रागप्वगान्मयाब्य- न्यजतीत्यथः १॥ `

सुर दाो०--ष्रूतवति श्चब्दे धरतवदिति शब्दे अथवा घृत्चष्डषति ध्रुतवत्तामित्यास्मिञ्शब्द्‌ उक्त इत्यथः यथा यद्परतवरपदमनृध्यत इति + सङ्दतिक्रान्तो तु मरतिपयाजम्‌ परसंमेद आपा श्यान्यातिष्रङ्कनद शः प्राच; पागपवगोन्‌ १॥

अतिदिशं वृ। सभिघरः पुरस्तात्तनूनपातं दक्षिणत ढः प्श्वद्रहिरित्तरतः साहाकारं मध्ये २५. भान्तु ° - प्रतिदिरमर्पीत्यपरेणाऽऽधरारसमेदपमितिदेश्षनिभमालयि-

३१४ दशेपूणमासमका्ः। = (स०आ० सू०-

दिशवक्ष उत्तमोऽप्याघारसंभेदस्य पर्ान्मध्ये यदाऽऽधारावृनु अश्वौ तदा संभेदामावेऽपि पथाद्धग एव देशरक्षणत्वार्स- वेत्र २॥ सू° दी °-- प्रतिदिशं बा यजत्यपरेणेवाऽऽधारसंभेदम्‌ ॥, (< स्बान्वकष्यम्‌ ॥२३॥ मा० पृर-रेक्भ्यमित्यपरेणाऽऽघारसभदमेकस्मिन्दे सवोन्धरया- जान्यजति २॥ . | सू० दौ०-रेकध्यमिति ध्यमुलो रूपमेक्येकस्मिन्देश॒इस्य्थः अपरेणाऽऽघारसमेदमित्यव ३॥ [४ एण्‌ > 4 आभ्रावमाश्रावं प्रत्याश्राविते समिधो यजेति प्रथमं प्रेष्यति यज यजेत।तरान्‌ ¢ भा० ब०-आध्रावमाभ्राचमित्यस्यायेः--आश्राव्याऽऽश्राग्येति | पुमोनुवाकंयासंमरेष इति सवेत्रावद्यन्नमुष्मा अनुबरूति पुरोनुवाक्या- संमंषस्य प्रापस्वादा श्रावमाश्रावपेति पुरोमुचाक्यासम्रेषनिदस्य- थम्‌ भरथम प्रयाज प्रति सापधां यजात प्रथम्‌ सप्रष्वतात्‌। प्रथसयागं प्रति प्रष्यतीति सबन्धः; कमेणः भेषामावादते प्रथममिति प्रथमप्रयानं प्रतीति सबन्धः यज यजेततरानरय- - जरापीतरान्प्रतीति संबन्धः; ४॥ सृण्दी०--भरथमं संमेष्यति प्रथमं प्रानं प्रति होतारं सग्रेष्यती त्यथः इतरानित्येवमेव योज्यम्‌ ननु किंदेवत्या; मरयाजाः | ` तज्राऽऽह बोधायनः-ऋतुदेवताः खलु प्रयाजां भवन्तीति मन््- वर्णाश्च मवन्ति। तथा वेसन्तपतूनां प्रीणाप्रीर्यादि ब्राह्मणा ॥४। कामयतात्ितर दसयान्स्पादच्पाभक्राम तस्य जुहुथाददतरं पापीयानिति प्रतिकमं वसीयान्न पापीयानिति समानत तिष्ठन्‌

1°ह०--अभितरं सुषुतं वक्ष।यान्वसुमत्तरः शेष्ठधनवान्वा अभिक्रापममिक्रम्यामिक्रम्यात्रिपषमीपं नित्ये कापोऽभिक्राण

भ्र २१०५ ख० १७ ] द्शेपुणंमासपरकाडः

जुहोतीति नित्यदद्रचनानित्यानुष्ठा ^ऽपि फलककामः फलसाधनत्वं नित्याधिकारमरयुक्तस्याप्यवतरमपङ्रष्टतरं पापीयान्दशिद्र वसीयः. भरतियोगित्वात्‌ किंच पुनरेवैनं वामं षसूपावतेत इति पापीयाभै. तिचब्दस्य दरिद्रवचनत्वे छिङ्म्‌ यः पुरा भद्रः सन्पापीया- न्स्थारित्यादिना पापीयस्त्वपरिहारनिदशे बामं वसूपावतेत इति निर्देशचास्सवेतरैव पापिष्ठो वा पुतवेरिमन्पक्षे नात्यन्तनिषधोऽस्मि- न्पक्षे प्रतिषेध ८व | प्रतिक्राम पतिनिद्रत्याऽऽहवनीयस्य दक्षिण- पाश्वं आराददूरं गत्वा वसायान्न पापीयानिति मध्यवर्सिकराम- ` नार्या समान अआहवन।यस्य द्‌क्षणपग्बे एकत्र स्थितः प्रयाजा- न्यजतीत्यथेः

सृ°दीः-अभितरं सुतराम्‌ बसीयान्पष्टः | अभिक्रामं परतिप्रयाजं

किचिदन्तरमभ्भिमभिक्रस्याभिक्रम्य | अवतरमवटृषटतरम्‌ पापी. यान्दरिदरः। यः पुरा भद्रः सन्पापीयान्स्यास्स पुनवैस्वोरऽ्िमा- दधीत पुनरेभन वाम॑॑वसूपावतते भद्रो भवतीति लिङ्खमत्‌। तथा तस्माच्छेयसिं पापीयान्पशदन्वेतीति लिङ्गाच्च प्रतिक्राम मभ; तीप क्रन्त्वा सप्रानत्र तिष्टनुमययाऽप्यक्रामननेकत् स्थितः ५॥

>

चीनिष्वाऽधमेपपतस्य नुहामानीयोत्तराविष्क भवा

+)

कन्य र्षण धरुवमसिवायानुप्‌ते हवाश्ष्पाभधारय- त्युपरीतिमन्ततः &

भ(°ह ०-समानयनं वरहिःस्वाहाकारा्थं चतुथाष्टमयोरीते छिङ्कम दिते पर चतुथा्टमयो;ः म्रतिस्षमानयेस्ुत्तरयोर्विकरेषु विभज्य समानयसविपानन भयानाल्यरेषेणाऽऽञ्यस्थास्या अभि- घ्रारण नान्तये।द गई तस्य भताचीनं हरन्तीति वचनात्स्थालीगता-. उयस्यापराश्हामानामपि साधनत्वादुपभृतमाञ्यमन्ततः भयाना- ज्यशेषेण इवः ध्म्यभियारयतीति भापुस्यामिधारणस्योपमृतमन्तत हाते क्रमविधानात्‌ उपदेश्चस्तु पञ्चाव्राज्यामेऽपि नोपभतमिति निषेधात्केवमपि पाज्नमभिघारयत्यतो ननूयाजे भरायणीयेऽष्यु प्रमृताञमवारणम्र

३१६ द्पूणेमासत्रकाशचः} [सम आ० दन्स्‌०~

सन्दी०- अत्रापि घुवामुपमुतमित्याज्यलक्षणा पक रोपमतमिति लिङ्कात्‌ हवी श्यत्पत्तिक्रमेणामिघारयाहे 1.8 न्‌. हवीश्व्यिषासदष्यस्पाऽऽयतने चच सादयति ॥७४ मान्ट०--स्पषटम्‌ ७५ १) ४२ सून्दी गता इति सपरदश्ी कण्डिका }

इति पञ्चमः पटर;

[0

` अध्रेयः सौम्यश्वाऽऽज्यहविषावाज्यश्मगो चतुरगु- ` हीत्ष्यामू १५ मा ° ---आस्यमामा्ीति कमेनापर्षयम्‌ (

सूष्दी०-अञ्यमागां नामकम्रणीं तागास्यद्विष्कां चतुगृहयता््यै अऽऽस्याभ्यां काया जथाऽऽच्यमागप्रसङ्काल्सवान्दछिहयपसष धार्मल्पसनष्

जमदग्नीनां तु पञ्चावत्तप्यजामदगन्यो नामृदरन्य- पामन्व्य पश्चादत्तं कुर्शीत सर्वव ४२॥६

जः (0

मा° ब~ पथ्चावक्तं सेन वषट्कारमदानेष्‌ प्रधानेन्विति | अध्या जामदग्न्य इत्यादि सवेजवमन्तमेकः सत्रं लिकदपेन स्वेद्यं शाक्रः ज्तससेद्ध्‌ पश्चाकाचनां विनाऽऽष्िषिया्णाः ज्पदम्न्यप्रवस्या मेन (ण) क्वावचमिति जमदधिपुरोहितपरवसणम्‌ सङ्गा सद्ध चक्ति २॥ |

सूम दीं०~-~यत्र यत्र. चज्ुरवत्तचौदन६ तत्र जपदरग्िगोजऋणां पवः

वन्तं भवति $ यथा. यत्चतुरवत्तं जुह्षदीर्यष्टा अनघ्मदस््योऽपि धम्चावत्तमिच्छञ्चामदग्यमनङ्गाप्य पश्वावत्तं कुर्वीत्‌ ¦ सघ्ेत्रिकः

ग्र० २१० ६०१८] दर्पणीमासभका्चः। ३१७

मिति वक्ष्यमाणेनैव सिद्धे सवेत्रेति- वचनभसंदेहाथेम्‌ केचित्तु सष्रोति वचनादरविंहोमेष्वपि चतुगहीतवत्सु पश्चग्रही तमिच्छन्ति तदयुक्तमद पिदोमापिकारात्‌। तथाऽऽदहुलैः भ्रकत्य योज्यापुरोनु- वाक्यादतीषु चतुरवत्तपश्चावचते पश्चावत्तं जमद्रीनां चतुरवत्तमि- तरेषां मोत्राणणमिति सत्यापाढादिभिन्येत्तवचनाच तस्मादति होमेषु चतुगरही तच्‌।दनायां पश्चाव्निनोऽपि चतुगहीतमेव भवति

पश्चगृहीतम्‌ अग्निहोत्रे तु वचनाद्धवति २॥ अव्यन्नमुष्मा अनुबृरहाते पुरोनुवाक्यां संप्रेष्यति अवदायावदाय श्ण परस्तरबर्हिः समज्य नुहूपभु-

५.

तावादाय दक्षिणाऽतिक्रस्याऽऽ्रव्य प्रत्याश्रावितेऽमुं यजेति याज्पामिति साष॑भिकम्‌

भा० ०-वषट्‌कारमदानेषु प्रधानेप्मेव पुरोडुवाक्यादिसाहचयौलस-

धानेष्ववदच्न्मुष्पा अनुनूरीतीन्द्राय पुरोडाज्ञानामवदीयमानाना-

मनुबरूदीति दिङ्खालधानयागे सिद्धवदनुवाददेन्द्रस्यावद्यनब्रया-

दिन्द्रायादुबह।ति शरुप्य वद्टूकारपदानेषु भधानेष विकल्प्यते

उपदेसो वपटूकारवदङ्केषु | भधानेषु प्रत्यभिघारणान्तमेष इस्वाऽ-

ति प्रत्यमिघारणकालोत्तरविधानात्मत्यमिपारणान्तं

कृत्वाऽनुन्रूदीति मेषः आप्यायनं ढृस्रा भ्रस्तरवर्िःसमञ्जनं

टारपदान्रधानषु दरविहोमष्वाश्रुतपरत्याश्रुतादिसंबन्धात्‌ उपदेशो दर्विहमेष्वपीत्यवदायावद्‌येत्यविशेषवचनात्‌

° दी २--अवद्यन्नवदाने प्रक्रान्त इत्यथे; जहयमुपस्तीयं सोमाय

®

पितुमतेऽनुस्वधाते समरष्यताते ङिद्धःत्‌ अप्यास्य श्रवा परस्त-

रब्हिषी समनक्ति याज्यां संमेष्यतीत्यन्वयः तदथं होतारं स्परष्यतात्यथः ३॥

उत्तराधपवाधऽअरये जहीति

वु ०*स्पष्टम्‌ ४॥ सू०. दी?--गत्‌ः |

११८ दशपूणेमासमकाक्ः। = [स० आ० द° सू०~

दक्षिणापथे सोमाय समं पुरेण ५॥ भा० इृ०- स्पष्टम्‌ ५॥ | सू° दी०-यत्र हुतः पूर्णाऽऽञ्यभागेन दक्षिणमिव चक्षु; सय्येन समो मवति तत्र जुरोति ५॥

उरे ज्योप्तिष्भति & भा० ०-ञ्वलरयपौ जुहो तीत्यथः

सृ०° दौ०-उमे एते आहुती साचिष्यश्च जुहोति वक््यमाणा- हु(तिवह्ताचषीत्यथः

ूरवमाज्यागं भरति शुचावात्ते निदधात्या सिषठ- छतः

भा० वृ०-अनाञ्यमागेऽपि पशो छुंचां स्थाप्येते स्वकालोऽ स्तीति सुग्यारणस्योपरितनकमाङ्गत्वादाञ्यमागकराङे धारणमेव -विवक्षितम्र्‌

स० द्‌{०~अन्यभाग भरात्‌ तत्कर ततश्राऽञत्तायामव सुच भरकरूता प्रधानाग्द्‌नदश्चनादनाञ्यमामञप पञुप्रायणायदङ

कवि

[स्मन्काङ सचावाद्‌ {रतं ॥७॥ आज्यक्नागावन्तरेणेतरा आहुतीजुहोति < भा०. वृ<-अआनल्यभागावन्तरण वषट्काराहूताः सवाः अधिर्‌

संभेदेन सह विकस्पः आधारसंमभेदनाऽऽदहुतीः प्रतिपादयतीत्य- नेन सह विकल्पः मधानसंनिध। पाठात्‌ व्यवस्थितोऽय विकरः

आपरारसमेदामाव आज्यभामावन्तरेण ऋन्‌ पाञ्चा होत्तव्यावि- त्यादिपक्षे केचिदद्‌विहदोमाहुतीराञ्यभागावन्तरेणाऽऽघारसंमेदे ब-

ष॑टूकाराहुतीरेति व्यवस्थया नित्यवदन्वये संभवति विकटपेन पाक्षिकान्वयो युक्त इति वणंयन्ति

सू° दी ०- आञ्यमागदेक्चयोमेध्य एवेतरा द्विहोमाहुरतीजहेति बहिस्ताभ्याम्‌ अटनिरोकृनीं तु देशो न्यते

०२१०६ ख०१८] दशैपूणेगासप्रकाशः | ३१९

प्रत्याक्रम्य जुहामपस्तीयं मा भेमां संविक्था मा त्वा हि “सिषं मा ते तेजोऽपक्रमीत्‌ परतमुद्धरेम- नुषिश्चावदनानै ते प्रत्यवदस्यामि। नमस्ते अस्तु मामा हिश्सीरत्थाप्रेयस्य पुरोडाशस्य मध्यादह्गु- ` छपर्वमात्रमवदानं तिरीचीनमवयति पुषधाद्दिती- यमनूचीनं चतुरवत्तिनः पश्वाध।त्ृतीयं १अाव- चिन: ९॥ भा० वृ०- अवदानानीति जात्यमिधानं मा भूल्मकरणोपरोधं इात अवदानानि ते यदव्दानानात बहुवचन जालत्याख्यासामं स्मन्बहुव्रचनमताऽवद्‌ान। दत्व [नवतत अङत्यथमन्वयस भवात्पाज्चमन्न्रवत्सख्यावचनस्याववक्षा चतुरबात्तनामवदन कत्वेऽपि नोद्यते पेञ्यायामत एकस्मिन्सवावदानार्थं सकृदेव मन्च्म्रयागास्तराच।न दक्षणाग्रान्यामड्ग्युखाभ्यामन्‌चन भाम- प्रार्य पएचाधानच्चताय प्रागग्राभ्यामव

सूु° दा०- अङ्खनष्टपवाोङ्खष्स्योत्तमं काण्डम्‌ तिरीचीनं तिरशीनं तियेग्भिर ङ्गगल्यङ्ग्ेरिति यावत्‌ अनूचीनं प्राचीनं भागायतैर- ङ्ल्यङ्क्ठ्वितय ततीयं चेत्यथः तयोस्तु नावदानमन््रस्याऽअव त्तिरपादानद्रन्याभिधायेत्वातच्तदेकत्वाच चावदानद्विसे निब- ते जत्याख्यायां बहुवचनात्‌ असंभिन्दन्माश्सपरहिताग्यामड्गुटीषयापङ्गुष्ठन पुरोडाशस्याव्ति १० भा० ह०--असंभिन्दन्यथा दयोरवदानयोरसंगमोऽसंसगों देश्चयो- यथा मवति मांससंहिताभ्यामिति मध्यमाभ्यामङ्गगखीरभ्यां . तयो रभयतोऽङ्खमस शेषात्‌ १० सू० दार-उत्तरे व्याख्यास्यते १० इत्यष्टादशी कण्डिका

३२० वैणाः] {सर दसुन

सुषेणाऽऽज्यसानास्ययोः १५ भा० ¶०--स्पषटम्‌ १] सुन्दी०--असंभिन्द्नवदानदेशावसं किरन्‌ दयोरपदा नदे लयोमेध्ये कियांथिदेशः स्थाप्यत इत्यथ; माससंहिताभ्यामनखसंहिता- भ्यामड्माष्टेन चानेन शुप्रेणावद्यति हस्तेनावद्तीरयविशेष- चोदितो घुवहस्तौ द्र्कठिनयोदैविषोः सापथ्यान्नियम्येते तेन संनाय्यविकारेऽपि वपादीं हस्त इष्यते पुरोडाशत्रेकारेऽपि यचाग्बादौ सुवः

आनुजावरस्य पुवीर्धासथममपदानमवद।य पुव सुयो निदध्यात्‌ मध्यादपरमदाय पश्वर्थ चुचः॥५२॥

भण्ट<--आनुजावरोऽगसेर्योऽलुगामी तस्य वैमित्तिक्मभुन्स्या-

वरोऽगुरमनुजपनुगमनादिना विच्ाधनादिमिरूपजीवति यो जयेष्ठः आनुजावरः ‡॥ सू°दी०--योऽलपतजसत्वात्सपानजाहीयानामनुगन्त भवति अनुनावर;। पमरजापतिरिन््रमदखजताऽऽनुजावरं देवानाभित्यनुवाके तथाऽ्रगपात तस्य चाग्रगमनं परीप्सतोऽयं विधिः इन्द्रे वै देवानामानु जावर आसीदिति प्रकृत्याऽऽनुजावरस्य विधिमुक्खा सवेनमग्रं समानानां परिणयतीति फलाश्नानादश्विनौ वै देवानामानुजावरो पश्वा प्थतापित्ति प्रत्य तामेवेनभग्रं परि

णयत्‌ इति ्रवणाच्च तस्मात्काम्य एवायं कपः | २॥ पषभथमान्यव्येज्येष्ठस्यं ज्यैष्ठिनेयस्य यो वा गृतश्राः स्यति ३॥

भा०ह०--ञ्यष्िनेयो उ्येष्ठायाः पुज. ज्येष्ठस्येति ैष्ठिनेयस्प् विषणम्‌ पयमजञ्येष्ठो गृतज्येषठः ज्येषटशब्दस्यातिन्चययन्र

नात्कनिष्ठमाक्भिरहितञयेष्ठवचनत्वं युक्तम्‌ रञ्यपत्येन

ध्यते एकपुत्रो जये्ठपुत्र एव तस्य ` गृतथियश्च पृरवरधास्पमथ- मान्यवदेत्र्‌ ३॥

१/९ ६) [^

प्रज २१०६ १९] दक्ेपणेमासमकाङ्गः।

सण्ठी०---ज्येष्ठा भथमढा भाय। तस्याः पुत्रो ज्येष्ठिनेयः तस्यं प्रथमजस्य गतभ्रियथ पवोधाटखथमान्यवदानान्यबद्योदे।ते नाभः

{त्क तष ॥२॥ अपरपथमानि कनिष्ठस्य कानिष्ठिनेयस्य य। वाऽ न॒जावये यो वा बुभूषेत्‌ ४॥' | भाग्वृ०-कानिष्टिनियः पथात्परिणीतायाः पुत्रः कनिष्टस्येति

कानिष्ठिनेयस्य विशेषणम्‌ अन्त्यकनिष्ठुः, मृतकनिष्टः नं खयपत्येन बाध्यते यो वाञनुजावर्‌ इति काम्यं यस्तस्मा-

सपच्यतिपिच्छति नबित्तिक्े परमम षा विक्स्पेते अर्जपजी-

(= (= (न 9 © ^

वि्वा््रहात्तामच्छात न।मात्तके पूत्रातात अनुजविर्‌स्य प्रधि 9 क्‌

त्मथममित्येतदनु नोपजीवित्वं निमित्तेन नेमित्तिक्रमुमे वा वेक स्पते न॑भित्तिक्खादुभयोः काम्यतवेऽप्युभयोरविरषाद्विकल्प

एव ४॥, नै, 6 | सूऽ21°--अन्राऽऽद्मपक्षा नपात्तकः-~उत्तरा कस्या पत्यपथ

4४

पर्वेणानुजावरकस्येन विकस्यते कानिष्ठिनेयो उथष्िनियेन व्या- ख्यातः बुभृषेद्धवितुमिच्छेद्धूतिकामर इति यावत्‌

अथ यादि पुरोहितः पुरोधाकामो वा यजेत पूर्वा धांत्यममवदानमबदाय पुर्वाय स्चचो निधाय पर्वा यंपजंहुयात्‌ ण्डन--स्पषटम्‌ ५॥ म<दी ° -प।रोहित्यं पुरोधा, द्वितीयततीययोरबदानयोनिधानदेशा- वचनादानयमः ५.॥ अवदानान्यभिषायं यदवदानानि तेऽयन्विलोमा- कामःत्मनः, आज्येन प्रत्यनस्प्येनतत्त अप्यायतां पुनरेते हविः प्रत्पभिषायारयेऽनवरह्मभरं यजेषिं

सभष्‌। £ ४६

दरैपणेमासथकाश्चः। [ स० आ० द०स्‌०~

अा०्व०--अ्नयेऽनुब्रुहीति वचनान्मा भूनपूधन्वते नियुते वेति याञयानुव्रष्क्ययोस्तद्रगाभिधायकरस्वात्तादे शेषस्य देवतात्वं ्राञनोतीति तत्परिशरथेमुच्यते अतो यदेवतासंबरन्ि वाक्यगतं विशेषणं तदेव देशे देश्च उपर्ष्यते मन््रगतमाखटं दिशेषणं यत्र तु मान्छ्रवणिकमेव तत्र सपिह्ञेपणं अधानमेव चोदिर्यते।

दप्यवद्न्नम॒ष्मा अनुन्नहीति वचनेन भाथम्याद्ररसरषेऽनुब्रहीति आप्ते तथाऽपि पृनरन्यमाच््रवणिकस गुणदेवतानिवस्यथेम्‌ ।॥

सृन्दश्-त्रूयादातं शूषः नयु सामान्यतः प्रामवं वराहतस्य

याञ्यानुबाक्यासंत्रैषस्य पुनविभिः किमथ॑म्‌ केविदाहुः-- तन्न॒ तावदवद्यन्संमरेष्यतीतयवदानसमयानुवाक्यासभरषव्रिंधिरङ्कः विषयः भरधानपिषयस्त्वयं भत्यमिधारणोत्तरकारवेधानाथं इति। तदयुक्तं तत्र सवेच्रिकमित्यनेन विरोधात्‌ | सिवष्श्त्यमिषार णोत्तरकालं तद्रवनविरोधादत्र याज्यापप्र॑षोपादानवेयथ्य। चस्य क्रमाथतायामाश्रावणरत्याश्रावमयोरत्कषपरसङ्खनन्मन्न ब्राह्मणमच्रलिङ्कमिरोधाच्च परोडाज्चानामवदीयमानानामनुत्र- हीति पेन्द्रस्यावय्न््रयादिन्द्रायानुब्रहीपे जहमुपस्तीय सोमाय पेतुपतेऽनस्वपेति समेष्प्रतीत्यादि तथोपस्तीयं दक्षिणस्य परो- डा्षस्य पवाधादवद्ननाशग्रभेऽनव्रहीत्येव वोंधायनः हस्मान्न युक्तः प्क्तक्रमकल्पः अन्यत्तु मतम्‌ याञ्यानु बाक्ययोमेधं- छिद्धनत्वादश्नयं मूधन्यते, अश्च मूेन्वन्तमिति मा भूतां सेप्रेषानि- त्येवमथेमिदं वचन प्रिति तदप्यय॒क्तं यद्‌ाग्ेयोऽष्टाकपाट इत्य- त्पत्तावश्रुतस्य गुणस्य देषताविशेषणत्वेन दुराश्चड्न्त्वादेतर- आऽऽञ्यमागृयोरप्रये व॒तरध्नेऽये षन्वत इति लिङ्कानुगुणदरेवता दशप्रसङ्धाच तस्माद्पुषमप्रष्पा अनन्रष्ममुं यजेति सामान्यतीं निदिष्स्य दवतादेश्चनस्य विशेषतः प्रदशनमात्रमेतदिति नाती कन्न देष्टव्यमायुष्मद्धरेषमन्योऽपि यस्तत्र तत्न संम्षाविधेः सोऽपि कवचिदेवरतापदरथेनाथेः कविस्संरैषस्वरूपविरेषपदश्-

नाथ्‌; कवित्तस्येब्र व्रिकारमदशेनायथेः विदिकरपपरदश्चनायं

वचिद्षट्रारमदानदशेनत्वख्यापनायथः इचि दसंदेहाथं इति यथा- संभवं द्रष्टव्यम्‌

पर० २१०६ व° १९] ददपूणेमासप्रकाञ्चः

+ [१ [ (भि हू आज्यं परश्वोत्यापिदधादवाप्रषणन्हुलाऽऽज्भना > भीर तं [९ न्ववश्व[तियात ४७

भात्वृ०--अपिदधदिवर स्थगयन्निव सुच न्यञ्चं कृत्वाऽपरक्षिगन्न दिंसन्न्िमवदानं बा शिथिखी करोति भरधोतनं यागात्पुत सुग्गताञ्यक्षरणमग्रावन्ववश्चोतयति क्षारयति दोमोत्तरक्ाछं सुग्गतश्षषम्‌

सू० द्‌) ०--सुप्गतमाञ4 प्रथ॑ स्रावयित्वाऽप्नौ भस्तं पुरोडाशमपि- दधदिव स्थगयन्नित्र सरुचा तममरक्षिणनेदसन्हुत्वाऽऽञ्यसंष- न्ववेस्रव्रयति

आधारसगदेनाऽहुतीः परपिपादयति < भा० ब्र समदः सगषस्तस्मनपथमाहतिः

स० द° --आपाररव्यातषङ्खः रन! ऽदहत।; प्रातपादयात भरम यततत्यथः | अथवा परतिपयात प्रक्रमयत प्रथपाहनततन्रजु तात्य; ।|

स॒च्यमाघारमभिजक्ीति पवा पवा संहिताम्‌ ९॥

९५. [न

भा० छऽ~उत्तराः सुच्याधारस्यामहामाः स्णर्ददा दयाः ॥९॥

[+>

सू० दी०--एवं प्रतिपाद्य सुच्याघारस्योपरि पूर्वा प्रमादं पर- स्परसंमृष्टा जदोति पुैशब्दोऽत् पूरबोत्तरायां दिक्च गौणो द्रष्टव्यः अत पथ वाऽत्र पूवैविमतिपेधष्रैकरिपकाविमौ विधौ द्रष्टव्यौ त्था सुच्यमाघारमभिजु्ेति पुरवा पुर दैस्येव सत्या- षाढथारद्राजो | बौधायनस्त्वाह सुच्यमाघारमभिजुद्रयादित्यौ.

पमन्यवा प्रध्यं प्रदक्षिण मण्डरकरारपितिं राथीतर्‌ इति ॥९र॥ + _# ईक + , [| व्ये [+| ~ यं 'दिष्यात्ं व्युषन्मनसाऽऽहुीजुहुयातं १० भा० ए९-जन् [वेकरन्मनसा दरष्यात्त शत्र व्यषन्‌ मनसा विकेरस्‌ भध्रानाहताजुद्योते ।॥ १०॥

सू° द।०-- यं द्विष्याच्रजमानस्तं मनसा व्युषस्ताद्धसमामेध्याय- ।सत्ययः; | १९

२३

३२४ ` दशपूणेमाक्पकराक्चः। [म अा० द° सूर

यदा वीतार्चिदङयतीव वाऽभरिरथाऽऽहृतीजंहोति ११॥ भा० ह०-खेखायति अलिपिक्रादिपि कन्ताय ञ्वालायां सत्यामा-

हुती्द्येति ११

मू दी०-रेछायतीति छिडो यङन्ताष्टटि ग्यत्ययेनं परस्मै पदमीकारस्य च्‌।ऽऽकारः यङ्दगन्ताद्घ शब्बुद्धिश्च स्यत्ययेन च्छान्दसत्वात्‌ यथा पुष्करपम ब्रात भूत्ोऽलायदिति कण्वादिषु बा रेति पाठो द्रष्टव्यः यदा शान्ताचिरङ्गगरेषु छछ्यमान श्व विरफूजेत्यश्चस्तदा सुहोतीस्यथेः वक्ष्यति यदङ्कभरेषु व्यवश्षान्तेषु ठेरायद्वीव भातीति ११

आस्यहविरुपाशुयाजः वैीर्णमास्थामेव्‌ भषति वैष्ण-

= ,

वोऽभ्रीषोमीयः प्राजापत्यो वा १२॥ भात वृ०- सुषम्‌ १२॥ सू० दी९-वबोधायनादिभिरमावास्यायामष्ुपांडयाजविधानासमिः रासाथः पांणमास्यामेबेत्येवकारः १२ | पधाममेवोपाशु १३॥ | भार यु<--ग्रथानदेवताभिधानमुषांञु तदथेत्वाद्धविषो हविर मधान॑ तेन तद्धम॑सिद्धेः यागे करणल्वात्तस्मात्तदभिधान्‌- मपयुपशुमयोयायकारकत्वादुपां्चुखस्य भरधानयागुकारकत्वामि धानविषयत्वादूघुत्स्य यजत्यादिपु पुतादिशब्दस्योपांशुत्वसिद्धि- स्तदाह ` सोम्ये घरतशषब्दस्य वेन्वदेग्याशानूषन्ध्यायां इत्युभ. यस्या उक्तदेवताया एवेःय॒पेश्च इति ! हविषो देवताथेतयाऽ भरधानत्वानिरुपाधिकमधानदेवतामिमानस्यैवोपद्ुत्धमि ति॥ ९३॥ सू दी ०-उर्पागुयाजसमास्यःनातदसमन््ो पाते भते चनम्‌ भधानमेव देवताभिधानः एव मन्त्रश्च उप्डुरन्यो ययामापत इत्यथ; १३ विष्णु बभुषन्यजेते १४

भा० वृ०-रिष्णुं बुभूषन्निति नित्ययौरेव पक्षे कापः !॥ १४ सू, दीपम्‌ १४ स्यरोनविशर कण्डिका 1 `

पर० २१०६०२०] दशपूणेमासप्रकाज्ञः। ३२५

अधीषोमी भतिष्यवान्‌

भा० वृ०--गताथेम्‌ १॥ | दी०--नित्ययोरेवानयोर्देवतयोः कामो बेदितय्यः | नित्यवद्‌

म्रेऽनुक्रमणादन्यथा तद्रैवथ्यमच १॥

आपरेयवहु्तरेहविभिय॑ थादेवतें प्रचरति २॥ भाग्वु० स्पष्टम्‌ ॥२॥ सू °दी ०--गत्तः २॥ समवाय देोद्ाण्याम्‌ ३॥

भान्व०-सभवदानं सहावदानम्‌

मरण्दी०~-समवदाय सहावदाय दोद्यभ्यां प्रचरति देशका कुदे वेतकयादिति भावः तत्रोपस्तरणामिघारण अपि विभ स्वातन्त्रेण भवतः

दध्नोऽवदाय श॒तस्यावयव्येतद्वा विपरर।तम्‌ सषणि ददाणि सुङमृखेण जुहोति भाग्ड०--स्पष्टम्‌ ॥४॥ मण्द्‌]०--गतः॥ ४॥ सुषेण पार्वणौ समौ कष वाजिनं वयं पृणमासं यजामहे मो दोहतां सुर्वीर्यर रायस्पोष स॒हक्चिणम्‌ प्राणाय सुराधपे पूणमासाय स्वाहेति पोणेमास्याम्‌ अमावास्या सुभगा सुशेवा षेनुरि भूय आप्यायमाना, स्रा नो दोहतार सुवीय* यय- स्पोष सहक्िणम्‌। अपानाय सुराधसेऽमावास्याये स्वहित्यमावास्यायाम्‌

सा०वु°~--न विकृतो पावेणहोमां समुदापेज्याङद्कत्वात्तस्य समुदाः सस्यान्यज्नामावात्पूणमासाय्‌. स्वाह; अमावास्यायं . स्वादेति

१७

पृणमासमकाश्चः। = [स० आ० द० पृ०-

पुणेमासापवास्याश्रब्दयाः कमसमुदायनामत्वात्तय रेव समरदा- ययांश्चतुध्५न्ततयपा द्वताल्वात्तदवतास्मरणथत्व दहाममन््रया- स्ततश्च ववृत तयाः समुद्राययारततदशभवाद्रकतद्वताना तत्तत्कायोपन्नस्वाभावाच कतठव्या | यद्या हमरूपलवादाराह प्रकारक तथार्षं दवतास्मरमस्य ।स्वषटकृदाद्‌बाद्रवःक्षतत्वाः दूद्रारिबानवात्तः परवणात्रात वचनच्तं पावणजब्दस्य देवतातद्धितान्तस्वात्पाबैणशब्दस्य मर्न््कृणप्रात्रपाणमास्य- मादास्यापरत्वात्तय(रन्यन्राभावाचातं ५॥

०द।ा०-पञ्चब्द्‌ ऽज कभवच्नः प्रकरणात्तदंवतेत्वाच हापयाः

तार्य 1६ द्रेपुणबदक्वव क्रियमसणावर्यत मन्त्रार्टद्भःत्तन वि्तिषु गच्छतः तत्र तयोः समुदाययोरभावात्‌ क- मणस्तलनतत्वात्फछ(न यमकत्‌स्यदायस्यानन्व यस्तद्न्यनत्वा दितं न्यायन समुदायस्य चनतिदक्यत्वात्पावेणावाते वचनाच्च तदुक्तं न्यायकद्धः पतव्रणसस्त्वश्व त्त; समुद्रायाथप्तसामत्त्‌ दभीन्या हीति ॥५॥. नारि्ठान्होमाञ्नुहेति इश ते तनुषो यन्न यज्ञि- यास्ताः प्रीणातु यजमाना पतेन नारिष्ठयोः प्रशि- पमीडमानो देवानां देष्येऽपि यजमनेोऽमृतोऽत्‌। यं वां देवा अकत्पयशरूरजो भागई शतक्रतु एतदा तेन प्रीणाति तेन तुप्यतमई हहौ अहं देवानार सुरूतामस्मि लोके ममेदमिष्टं मिथुर्भवाति अहं नारिावनुथजामि विदान्यदाण्यामिन्दौ अद- पाद्धागधेयम्‌ अद्‌रसृद्धवत देव॒ सोमास्मिन्यन्ञे मरुतो मृडता नः मानो बिददिभामो अश-

स्तिमा नो विदहृनना द्वेष्या या इति विशी कण्डिका |

मह्न प्रतिष्ठा मनसा ब्रह्न वाचो बह यज्ञाना९ हवि

-~ ^ ~~ ¢ ¢ प्र पऽ ख०२१] दङश्पृणमासभकःदः !

षामाज्यस्य ! अतिरिक्तं कमणो यच हीनं यज्ञः

पवांणि प्रतिरन्नेति कल्पयन्‌ स्वाहारुताहूतिरेतु देवान्‌ सं ते मन्ना मनः सं प्राणे प्राणं दधामि ते सं व्याने सरमपानं दधामि ते | परिद्य यजमा- नोऽमृतोऽपृच्छं एपि द्विपदे शं चतुष्पदे स्वाहै- स्येपैः प्रतिमन्बम्‌

भा०वृ०--नारिष्टेमेष्वादितल्ञयाणाम्निवायू देवता तयोव ग्वानरमाणरूपततया पुरुषे नित्यं स्थितत्वान्मन्त्रे नारि्टशषब्दानेः दुशात्तद्विक्षष्टयारेव देवतात्वम्‌ चतुथे स्ममरूतः ¦! पश्चमे ख्या ष्षटेऽपीति के।चत्मकरतत्वात्षष्ठस्याभ्रः इति सनिष्ि तस्यागः संबोधनत्वा ्वदृवुचमताच्वान्यक्त नेदेशेऽग्रदेवतत्वासजा- पतिवांऽनिरुक्तः परन'पतिः करचदादश्ं सं ते मनसा मन इति संते मनसा मनः सं प्राणेन प्राणो जष्टमित्यन्यपरतीकादश्ः। सं प्राणे भाणमित्यादेहिष्डन्दस्वत्वाद{समन्पक्ष सप होमाः १॥

स्‌ ०द्‌०--नारिष्ठा नामोत्तरे हेमा नारेष्देवतासबन्धात तु सुवा

काया; तत्र संते मनसा मन इत्यादिपरदिशं यज्ञः षष्ठम्‌ ।..

सं प्राणे भराणपित्यक्चतुष्पद्‌ा सप्तमी सं ते मनसा मन इ्यादि-

यथापठित एको मन्त्र इत्ति केचत्तेषां सछगक्षरषारमाणावराधः कारकव॑रूप्य स्याद्यथा मनसा मनः प्राण प्राणमित्याद॥ १॥

एष उपहोमानां काटोऽनन्तरं वा प्रधानासाग्वा समिष्टयजुषः २॥ भाण्व०--दकपुणमासकर्मणि उपदोमाश्ोचन्ते तानुपहोमान- स्मिन्कारे जोति पभ्रधानानन्तर बा प्राक्सापवषएटयज्ञषः २} ०दी०-यस्मिन्कमण्युपह मादने तत्रैते कारविक्ररपाः २॥

जुहामुपस्तीयं सर्वेषां हविषामुत्तराधात्सर स्रूल्सि- एरतेऽयति दिः पञ्चादात्तिनः माञवृ०--नावदानपन्तरः खिष्कृति साधारणल्ास्खेषस्यास्याथेः

५१।

द्रेपृणमासपरकाशः। = [ स०आ० द° सृ०~

मा ममा संविक्था इत्यादिमन्त्रस्य संवोधनवरिभक्तिमिमयचर्ना- दिनिवृ्तिभकाशनदवारेण हविरवयवभकाञ्चकतयाऽ्वदानाङ्गत्वा- दषदानपात्रप्रकाशचकता अवदानानि ते यदवदानाने तं इति चावयदिसंबे।धनावगतेः सिषटएृद्धक्षणमप्यदुष्ननकतया पधानशिष्टदरग्यसाध्यतवं प्रतिपत्तिमात्रता भरद्वाजेन भगवता यिवापशेषन्धावापे भक्षणानां भरकरारायेति प्रयोजनाभिधानादूद्र- च्यस्य भक्षणायत्वावगमाचातो प्रधानयागाष्स्य स्िष्टकृदा- दिसवंकायसाधारणतापरतिषाच्रत्ये सवेशेपका ५: प्रतिपादयता रसाधारणता, अदष्ाथपक्षऽपि प्रधानप्रयुक्तदरग्योपजीवित्ता एवं खिष्कृदवदाने मन्त्रप्रयोग सभाथद्रर पमकाचकृतया सवायत्वमसङ्गाज सट्देकान्तताभावादतः साधारणलवरस- ङगलपानावदनसंनिधां पाठ.चत्कायोपचिभावाच् स्विष्टकृतो स्विषटकद्‌वदाने मन्त्रः अभरेयोऽ्टकपार इति पत्स्नस्यागन्य- यैतावगतेः परधानयागेऽवदानमन्त्रमयोगेऽपर साधारणाङ्कता

स्विष्हद्‌{दसावारणल्छञपि हविष आद्यश्रुतवाव्रस्तदद्धः

त्वाच्छपकायाणाम्रत्‌। स्वरषटद्त्यनेदानमन्वा ध्रुत्राचादाप यथा वाया सतयन्नाथ्त्ात्तदृद्रव्यस्यापाद्ियाजा५ नावदानमन्तः मयुञ्यतं तत्राप द्रन्यसाधारणस्येव मन्नाभावे हेतः ।॥

स्‌ ०दी०-उर्याङ्ि पाजस्य त्वथट्प्रान्‌ चरषक्रायाम तद्यस्य चतुग्रह-

तस्य गेषाभावात्सवाथत्वाच्च धवस्य सकृद्‌ घ्रवाञ्यादवद्तीति बौधायनः चावदानमन्त्ः सिषक्ति भधाना्त्वात्‌

देवतसौ वि्ठर्वेडचातुध।कारणिकानामुत्तरमुत्तरं ञ्पायः॥ ४॥

भा० ह-अव्रदनमित्यध्याद्यरः.। सू° दौ ०-अप्रदानमिति शेषः

हिरभिषाष हविः प्रत्यभिष।रयति ५॥

मा० इ०--प्रत्यभिषारयति च्िष्टदथमिति अरत्यभिधारणस्यं

संस्काररूपत्वात्सस्छृतेन कायं कतव्येऽनन्तरमाप्तत्यास्खिष्तः

स्िष्टकृदभिघारणानन्तरं हवः परत्यभिघ्रारयतीति निषेधाच्च

अर २१० ख० ९१] दरेधूणेमासपकाशः] ४९९

केवररिवष्टदथ॑ता अत्तो सौम्ये चरो प्रत्यभिषारणं स्वि. मावात्पन्ववदगनेषु चेकादशाचदानानां प्रत्येक इविष्टवन्ति- स्यश्च स्विष्टकृदददाना भावान्न तेघ परत्यमिषारणं अयङ्खभ्वः स्वि दिति तेषु परत्यभिघारणं पधानावदानाभावरेऽपिं चथ्यपि विखोमकाप॑ तच्च अप्यायता पुमरित्यवत्तज्ञेषसंस्काराथेत्वं तथाऽ. पपे पञ्चदोद नखा समुदायस्य हविष षऽवमते तदक र९१ब्रदाने तच्छ षत्वेन मस्व्ामिष्पनोषपचेर पङ्कप्वभिरोधः अभिवारणाथत्वा न्मन्तरस्य कथंबिदभिधपन) पपत्तः रपदेरस्तु नावदाना{भघार णमन्द इदि किद्कादिसेधादेवं दृ्छाण्टे तूभयं भक्स्य ५॥

दरे०-थत एष भरतिपेधाञज्ञायते भत्थमिशषारणे सिष्य, मिति सेन पश्ववदानेषु सोस्ये चसो निवतेते ५॥

अधमे सषष्टकतेऽनदद्यभिं स्वष्टरतं यजति मेषौ उत्तरारधपू्प अुहोत्यसेसक्तामितयभिस- ` हुतििः था० ट०--स्प्य्‌ सृ० 1०- खभषविधेः भरागेव व्याख्यात्तः त्याक्रम्य जुहयमप अआनीथ वैश्वनर हरिरिव सहयोभिं सहसप्‌व्छर शतधारमेतम्‌ नः पितिः पितामहं पितामहं स्वथ ककि पिन्वमाना वितं स्वाहैव्यन्तःपारियि निनयति निचि ७५ खा० घु०--वेभ्वानरे हविरसि प्ारोचयीतत्ति दिरण्यकेशिमताच्यप सनः पितर।पात दश्बानरप्रधानत तयाअप पतर पत्तापह ईपन्बप्मन सपं वलास्यभत्वाल्तप्रधानतया प्राचनकत्तं हिर एयकाचचनक्तामवं। स्वमतन स्वाप्मवेन्वुनरामधानान्न भ्राचारना उदतमत्य्र {| 9 सा, भा, वु, ष्‌, १, ६।२।२१॥ ति दितीयः प्रभवः

[1

8.

३३१० द्षमासमकाश्चः। = [स० आऽ द° सुन

स० दी०-ग्रस्याक्रमणवचन प्रत्याक्रम्येव यथा निचयन्न तु दन्त पातः स्थित इति #चक्तु पितखङ्कल्वारयनतसम्‌ (सनयन

प्राखानात।त(मस्छान्त | ^;

इत्येकार काण्डका

इति श्रीभद्र ददत्तभणीतायामापस्तम्बमूत्नृत्तौ सूत्रदीपिार्या षष्टः पटलः इति द्वितीयः म्रश्ः।

का जकर मकमन

दडामेके पर्वं समामनन्ति प्रारि्रमेके

1० द्र> ~ यदेडा प्रथमं तदाऽभिघायडां भाक्गिन्नमव्र्रात इडाद्‌ वता हृष्टिः, ्टिवां इडतिवचनात्तदथत्वादू्रव्यमपाडा। परकृष्टमन्नः भ्ाद्यत इति भाशित्रम्‌ होत्रे प्रदानपमुत्यनुत्सजनाचधानादू- पहवोत्तरकाटं भरालिन्नपरिहरणविधानादडवदानाङ्गभूताम धारणानन्तरमेव पा्चित्रावदानम्‌ ।॥ १॥

स०..दी०-इडाशब्दो देवतावचनस्ततसेव-धदेद्रव्य कमाण भयु उग्रे भारित्रशञब्दो द्रदयवचनस्तत्संबन्धात्कमः।ण त।द६्‌ -साम धयत्‌ कमपररो वेदितव्यं।। तत्र मारित्रपूरकट्पः सूनकृतवराचु- क्रमिष्ये | यद्‌ त्वितरस्तदाऽबरदानेषु भज्ञने डा पुत्र भवति यथाऽभिघयंडां प्राक्घत्रमवद्याति भादयडां माजयला पराशर ,ाश्नातपति १॥

` आध्रेयं पुरोडाशं प्राञ्चं तिम वा विरुज्याङगृषठे-

नोपमध्यमया चागल्या व्यूह्य मध्पालमारिन्नमवयति यवमात्र पिप्पमान्नं वाऽज्याधां यवमानादा व्ाधव्छृत्यतामिदम्‌ मारूरुफाम्‌ यज्ञस्य शु खिष्ठमिदर हर्विगिपि २॥

पर ३१०७ख०१] दषर्णमासमकाकः। ३३१

भा०्ट०--विरोजन मञ्चनधाभ्यग्रहणात्तस्यव विरोजनं तथा चहु घाकरणमुप समीपे मध्यमायाया सोपमध्यमा पिप्परं फं भारद्राजमतात्‌ सुपिषला षधीः कृषीति दशनाच्च अ- ञ्याय इति यवमात्र एवाऽऽख्यानविशेषण छिद्धव्रिरो धाद्त्री्हणां मथ इतिवदाख्यानविरषेणेति यवमात्राभिधानेन यवेन संमित मिति यद्यवादधिकं भवति तस्रमाणं पाञ्चित्रमिति तस्माद्व- मात्रमवघरेदित्युक्तेऽप्यञ्याय इति निषेधाद्यवमात्रान्मन्त्रलिङ्म- चचा{पक निष्टत्तिमात्रपरत्वम्‌ यद्मात्रादवागपि भ्यते परि

णमतस्तत्राप्यनिष्टाचतिमेन्वस्य पिपरमाने मन्त्रः २॥

स॒ण्दी०--विरूञ्य मस्तकं भङ्क्त्वा उपमध्यमयाऽनाभिकया व्य॒ह्याभ्यन्तरमङ्कुटी गमयिता मष्यात्पुरोडाशोदराव्‌ पिष्पट- मात्रं व्रहिममाणमित्यथः तग चाऽऽह भारद्रानः-- पारितं पिष्जटनात्रमिपि तहिमान्न स्यादिति।२॥

एवमुत्तरस्यावयति भागव ०--पुरोडाक्षस्येपि शेषो सानाय्पासारित्रं सभ्यो हवि-

भ्ये इतीडायामुक्तत्वात्‌

` सन्दी०--एषं पिरोजनादिना विभिनाञद्याते | तत्राविरुञ्योत्तर- स्मादिति तु सत्याषाढमारद्रजौ तथा चरोनं भारित्रमिति

८)

भारदाजः सनाय्यात्माशित्रं पुरोडान्चाधिकारास्स्वभ्यो हविभ्य इतडा्या पिरेषवचनाशस्वि २॥

उपस्तीय नाभिध।रयत्येतद्वा विपरीतम्‌ अपि

वोपर॑तणात्थभि भं षंरथति ४॥ मान्वु---स्पटम्‌ ४॥ सू०दौ ०--अन्यतरत्त्र कतव्यमुमर्य बेत्यथः ¢

अक्रेवास्य परिहिरणधाशनभके संमामनम्ति ५॥ भा जट ०- स्प

न्दी --यदेढा पूज यद! प्रिजं तयोरुषयोरदिं करध्ोरस्दानाम नम्स्मेव का पराचितस्य परिदरणपराश्चने मवत्‌ सत्यथः-॥

३२ द्रीकु्गमासमरकाः ! = [सर मा० द° सुर

इडायात्रमुपस्तीयं सर्वेभ्यो हक्य इडां समवयति ` तुरवतां पषात वा & धा०वु०-- पञ्चावत्ता चतुरवत्तिनऽफिं तथाः चनुरवत्तां प्ञ्वावच्धि- न)ऽपि पुनरफदेश्ात्‌ ।। & मू रद्‌। .--चुरवत्ता अवन्त वेत्य विरेषवचनेऽपि षश्चावत्तिन- अतुरव समिष्यते तस्य पञ्चावत्तं सवत्रत्ति नियमात्‌ द्विरमिघास्- यत्पचवत्तिन इत्ति छिङ्खगस्च. विनिवेश्विकरपो का पागुक्त- च्यवस्थानुरोधनाङस्थेयः. ६. मनुना: दष्टा घतवदीं मिवावरुणस्षमीरिताम्‌ ! दाक्षिः गाधादसंिन्दन्नवयाम्येकतोमखामिद्याभनेयस्य पुरो- डाशस्य दक्षिणाध।स्थममवद्‌।नमव्यतिं ।॥ बा०्ड०--- स्पष्टम्‌ सू०दौ९--गतः ॥७ संमेदाद्िती यम्‌ ॥: < अर दर--समेदादक्षिणाधैः एवेति. दक्षिणार्भस्यः भङरुतत्थात्‌ & ।॥ मू° दौ ° ---योऽवदानदेशयोमेध्मर, स्थितये हविरं्ः. स. संमेदस्ततो दितीयत्रच्रति ॥८.॥, पप्र्धाच यजम्‌नक्रागमयुमिव द्विष्‌ को° वृ०-पू्ाबदातसं्ेे यस्मात शते तस्मा तृतीयः मणुपिक तनुमित्र.॥. सू दी --अन्रथतीति संबन्धः: इषः ईपदरयु।। ९।५ तमास्येन सतर्यं ध्रुवायाः उपोषति, ‰० #.. 0) ०- तमे कीभुतमिति : ते. तफाञ्पेनेति. वीप्साया अवचन. स्सकूतेढासेभ्योऽबत्ते , यजमानमागमेकीकृल्याणुमिढ़ दीर्धः

प्र०द३प०ऽख० २} दश्पूणेमासपकाश्ः।

कृत्वाऽऽग्येन संतषणं सवेतोऽच्ननं सांनाय्ययजमानमामस्यापि संतर्पणं माशनमन््रमेदाव्पृथग्धारणात्‌ १०॥ `

स्‌० दां०-सतप्यं समज्य धुकाया उपाहात्‌ धु्रास्तमपि गमयात) तन्राम्रेण ध्रवामिति भारद्राजवांधायना १०॥

आपं वा दाक्षणाधद्वदयमय यजमानुक्नीगमथ संपेद्‌।त्‌ १९

भा० व०--द्श्षिणाधादवदायडां यजमानमागपवद्याति तत इडा मेदात्पवोबदानसंगतदशष) हव्य कत्वान्न पनमन््रः इडारूपद्रन्य- स्यैकत्वात्तदददानायेत्वान्छन्त्रस्य सकृत्मयोग पतं मा मेरित्य- स्यापि यज्मानभागव्यवायेऽपि सकृदेव यन्न द्वितीयपक्षे संपत्नीयादिव्यवायेऽपि पत्नीसंयाजोर्पारिपतितहुतानुमन्नणवत्‌ यजपार्मभागव्यवायाद्‌ाकत्तिः परोलुवाक्यामनोतस्याऽऽ्त्ति मिन्नकाकेष्वितिवचनात्छृष्णग्र।वयोः रमम्यव्यवाय आवाहनादह- प्तघदुत्तमयोः पत्नीसंयाजयोहुतानुमन््रणस्येकत्वेन , पाडात्स- समयोगः ११।

सू० दी ०--दक्षिणाधोत्मयममिडावदानमवदाय तलो यजमानमाग- मचद्यति ततः; समेदाद्द्वतयमिडावदानमित्ययेः ११

रुवमुततरस्थाव्यति १२॥

भा० वृ०--स्वभ्य इत्यधिकारास्सवेहविषामवद्याति मञुना दृष्टापि त्यादिविधिना १२॥

सू० दी ०--एवं मनुना इष्टागरित्यादिना विधिनोत्तरस्य हाक्िषः परोडाञ्षस्य सांनाय्यस्य चादद्यति सवभ्यां हविभ्ये इत्यपि

फरात्‌ १२ इति भरथमा कण्डिका

अभिधर्थंडां हों प्रदाय दक्षिणेन होतारमति- ऋ(मत्यनत्सजयच्‌ मा० घ०--अनुत्सूनलिडां दक्षिणाऽतिक्रामत्यध्वयुदेक्षिणेन हेतार- मतिक्रामस्यनुत्सनन्िति सनच्छद्‌ः इडा दाने प्रदायेति भ्रदरूत-~ खादिडामनुत्सृिति संबन्धः

३२४ दरैपूममासमरका्चः। [० मा०द० पू०~-

स्‌० दी०--पश्चावत्तायां त्विड(या द्विरभिधारणेन सर्यासंपत्तिः, ्विरमिघारयेत्पञ्चावत्तिन हाति लिङ्कगत्‌ पञथापात्ततीयं पञ्चा- बत्तायामिति त॒ सस्याष।ढः। होत्र परदायेडां तामनुत्स॒नननेवातिक- प्रात कठ पश्चादमच्छत तदङ्कल्यञ्न भ्रा सतवायम्‌ | तथाच सत्याषादभारद्राजौ दक्षिणाऽतिक्रम्य पश्चासाङ्{सीनो देतुरङ्ग- दिपेणी अनक्तीति १२

होपेडयाऽध्वथुं परिगृह्णाति

भा० ह०-- होते दक्षिणेन नयत्यध्वयाः प्दक्षिणकरेण यथोत्तरा मवपोडाऽध्वर्थोरनत्सजत एव ।॥ २॥ `

स० दी०--हेता लिडामादाय तयाऽध्वयेमतिक्रामन्तं परिगह्याति

६५

दक्षिणतो हृतवेडामन्तराऽध््रयुभार्मानं करोतीत्यथ॑ः अपि वा प्राचीमिडामपोह्य दक्षिणत आप्तानः सुषेण होतुरङ्गुिपवेणी अनक्ति दे भान्ठर०~अपि वा पार्चरिडामपेद्य दक्षिणत आसीनो दक्षिणेनाति- क्रमणं परिहरणं होत्र इडामप्रदाय पाचीमपोद् दक्षिणतो हेतु. रासनोऽध्वथुः पतरौ ञ्नादि करोति संथिः पर्वं अरदेश्षिन्याः पवाञ्ञनादि पक्षदयेऽपि ३॥ स्‌० द्‌ ०-अपि वाऽध्ययेहूत्र {डामदच्वा प्राचीनमपोह्ठ स्वयं पश्वाद्त्वा होठदक्षिणत उदङ्मुख आस्।नस्तदङ्गगलिपवेणी अनक्ति तत इडां ददार्तत्यथः परेण प्रदेशिन्या उत्तमे इत्या- ग्व्ायनः अप्रमडक्ता पवमतद्रा कपरातम्र 1 भार वृ स्पष्टम्‌ ४॥ सू दी०-- गतः ४॥ उपचष्टोदकाय पुरस्ताप्रत्यङ्डास्रीन इडाया होतुै- स्तेऽवान्तरेडामवयाति भा०.वुर~--द्दमपि स्पष्टम्‌ ५॥ सू° दी =-उपसृष्टोद्कस्य होतुस्त ईइडतोऽवान्तरेडामिडेकदे शमबद- धातीत्यथे;

प्र० ३प० ७३०२] दशै णमासप्रकार्चः। २२५

अध्य पथममवदानमवयति स्वयं होतोत्तरमेतद्रा विपरीतम्‌ भा० व०-स्वय हातातवचनान्न मत्राचरुणस्यावान्तरडा दहतित्यः तावत वक्तव्य स्वय वचनचाद्धुतिकायपन्स्यापष मन्राह्करूमस्य. नाव्रान्तर्डा 8 सृ° दी<- गतः टेषपाहुपस्रणाक्षिघारणे भषतः भार बर -दृडासुवन्भ्याज्यरूपात्‌ सू० 2°~-ङूपात्‌-इडागताञ्यरूषपात्‌ | "| दिरभिषारयेखश्चावत्तिनिः उपहूथमानामन्वारपेते अध्वर्यु५जमानश्च देव्या अध्वर्यव उपहूता इत्य- गिज्ञामोपहूतः पशुमानसानीत्यध्वयुजपाति उपहू- तोऽयं यजमान हस्यभिज्ञायेतमेव मन्त्र यजमानः॥<॥ मा० वु०-मतिप्रस्थातुरप्यन्यारम्मो परुणप्रपासषिडाया उपदूत

इति जपश्च वरहारद्रय इड पाण्डानस्य तन्ल्रत्वाद्धवर्षा कत मद्‌त्स्वः, कय कचा तद्ूररन्वारस्मणायापात मरातप्रस्थातुरन्वारम्मा

जपञ्च | < सू० दौ ०--गताः <

उपहूतायामग्ेणाऽऽहवनीयं बरह्मणे भारित परि- हरति भा० बृ°-अग्रेणाऽऽहवनीयामिति नियमाद्न्यत्रान्तराऽ्प, नीयत इति

केचिदिति नन्तराऽ्ी सचररतीत्यन्तगऽप्ीनय्रननिषेषेऽप्यम्र णाऽऽदयनीयं परिष्रतीति प्रारित्रनियमादंन्यत्रातिरान यनऽपि ` दोष इति पदशेनाथ वा परा्चित्रवचनं शापित्राप्निनयनादीः साम्ग्रेण परिहरतीत्यय्देशचस्य तीथत्वेन निरद्ञात्सग्रेषां एषं मागं इति

सू° दी ब्रह्मणे परिहरति तत्सकाक्षं नीत्वा भरयच्छतीस्यथ;

९३६ देपुणमासपरकाश्चः। = { स° आ० द० सू०- भदेनमिदभन्यस्यापि भरस्तरदियंजञाङ्कस्य तत्रान्तरानयनेऽप्य- दोष इत्येके

तस्मिन्पारिते होताऽवान्वरेडां भराश्चाति वाचस्पतये त्वा हूते परश्च भि सदसस्षतये ला हुतं पश्चामति॥१०॥ भा० वृ2-स्पष्टम्‌ १०॥ सु° °-गतः २०॥ पासितायाभिडे भागं जुषस्च नो जिन्व गा निन्वा- वेतः। तस्यास्ते भक्षिवाणः स्याम स्वंत्मनः स्वेमणा इाते यजमानपञ्चमा इडां १।१ ११॥ भार वृर-स्पषटम्‌ ॥११॥ सु° गतः ११॥ इति द्वितया कण्डिका २॥

वाग्यता आसत माजनात्‌ १॥ भा० वृ०-स्पष्म्‌ सू० दी०-बाग्यता आसते धाग्यता भवेन्तीत्यथेः मनो ज्य)तिजुषतामि्पद्धिरन्तय॑दि प्रस्तरे मज यि तवाऽभ्रयं पुरडाशं चतुध।छुत्वा बर्हिषदं करोति वर्हिषद वा छ्ला चतुरधाकरोति २॥ भा० वर2~जरस्यपापानयन माजन मरस्तरादप आदाति अन्तु भ्रस्तेर्‌ मार्जायत्वत्यन्तनद्यकास्यत प्रस्तर नख्माासस्य त्स्य्रधस्वाद्धस्तन जड गहत्वा श्रस्यानय(पि मन्नावात्तश् मतिपुरूषमर्‌ मजेयित्वा चतुधा करवा बर्हिषदं करोतीति चतुषकरणसमानक्रव एत्वान्माजनस्याध्तरिसारवब पन्त्ेण माजन

मा भूादोति मन्त्रावृत्तिरुच्पे भक्षणाङ्घन्वान्माजेनस्य भक्षपितृ्णां ' मानेनापपराते कचित्रूरादपामादने क्िरस्यानयने मन्ना.

प्र०रेषर७ख०१)} दशेपणमोसेपरकोश्रः। ३२७

नतिरिति बणयन्ति अपरे तम्तर्वेदि स्थित्वा भाजनमिंत्याहैः अन्नादाः स्थते माजनवादेति अमिघारणचतुधाकरणे अभ्रैः यविकाराणां चरूपरोडाशा्नां मुख्यधमं इति अश्चेषं परोडाश् चतुंध। इस्वेत्यत्र पुरोडाशशब्दस्य हविरुपलक्षणत्यात्त' ददा ्ेयश्ब्दस्याषे भयमदेवतापरत्वश्चङ्ा पामिदमुच्यते मुख्य- धमे इति अभ्रेयमुहर्यसमपेकतयाऽविवक्षितत्वादभिषारणे चाऽञेयमभिघ्रारयति तुष्णीमुत्तरमित्यभ्नेय एव मन्त्रेणाभिधा- रणस्योक्तत्वात्ततसाधम्य चतुधाकरणस्योसच्यते पुरोडा्प्राणाच्च.. नाञनेयस्या ध्याप्नेयकायोपन्नस्योभयमित्यग्रीपोमीयेषु परधानेपं अस्याथः-उभयत्ाऽऽग्रेयमिस्येतावतो निय सिद्धेऽपि परोडा-

णादद्ीपोमीयाभे प्रधानानीत्यजाऽञयस्थनापन्नस्य्- षोमीौयस्योभयोः अिरधिकग्रहणप्रयलजंनम्‌ पुराडाशरग्रहणा- न्नोभयं चरावित्युपदेश इति पुरोढाशर््रह्णं हभिरन्तरनिषर- कमिति ।) २॥

छु ° दी ०-पनो ज्योतिरिति बदस्यतिवस्यां माजन तस्या; धकरण. पाठत्‌। अम्तरवेदीतिवचनं वेदिस्थ एव भस्तरे माजन यथा स्यान्भा भरत्मस्तरमादाय बहिरिति माजेनमिति हस्तेऽपामासेचनयु- च्यते तदेव 1र्रस्यानयन॑साहैतमिति केचित्‌ तदयुक्तम्‌ अं्निद्ोजान्ते माजयते शिरस्यप आनयत इति पृथणिधानात्‌ तथाऽञ्चलिमन्तधायाप आसेचयते तन्माजेनमित्येवाऽऽ्वलायनः। घ्‌[हषद्‌ स्त।०। बर्दिष सन्नप्‌ चतुध।क्ररणमाग्यस्यवेष्यतं नान्यस्य एवमुक्तरमित्य चनात्‌ तेनोत्तरविकाराणामपिं नं

भवति तन्न चतुधाकेरणं चसन विद्यत इति मादद्राज्ः २॥ तं यजानो व्यादेशतादं बह्मण इद* हतु्दिम- ध्वरयोरिदमरीष इति |

भा० वृ°-कृते व्युहन अआग्नीघ्रमागस्यापि न्यादेशः ससपृश्षता " तममिगृ्ञोदेति अस्वाथेः--नेहत्राह्मणस्यास्तीत्यन्तेन व्यूहे मतिदिक्चं छते त॑ यज्नमानो ग्पादिशतीदं बह्मण इत्यादिना मतिदिशमवस्यितानापव हविभागाणां हस्तेन स्ठाः व्यादेशर्न तदभिगृेदिदं ब्रह्मण इत्यादिशरुतेनं बरहिःस्यापनानन्तरं व्यादेश्. ४३

२३८ द्यीपूर्णमासमकाश्चः। = [ स० आ० द° सृ०~

स्तानेवे तद्धागिनः करोतीत्यादिना दिक्ष्वेव प्रतितिष्ठतीति दिक्षु मरतिष्ठापनादतरकारं ग्यादेश्ञस्तदाह--ह्दं ब्रह्मण इत्येवमादि- नानाभतानामादगनो व्यादेश्न इति शं यवन्तादि स्थापक्षऽपि च॒ धकरण बरह्मणः भाक्नामावेऽपि प्रतिदिशं व्यूहति दिक्ष्वेव भरति तिष्तीतिं पृथवसंस्कारत्ववगमात्‌ आश्ापरुभ्यश्चतुर्याऽषृ तेभ्य इदमिति मन्त्रणा दिक्पानिवन्धाद्तुधाकरणस्यदः ब्रह्मण इति तु निर्दशो प्यते अथवा खण्डसतस्थास्वपि संस्थिते कमणि मक्षः समैया चतुधाकरणानिष्टततिः

सू° दी ०--तं चतुधौडृतं व्यादिश्चति विविधमारिकतीद्‌ ब्रह्मण इदं शेतुरिति

अर्घ संथमान्होतप्रथमास्वा

भान्वृ०--गताथंः ४॥

सण्दी०-इदमग्नीध इदं ब्रह्मण इत्यर्थ. सयमानस्विज भागित्व नाऽऽदिशर्तत्यथः तथा होतुप्रथमानिति

इदं यजमानस्पेत्यध्वर्ु्यजमानकागं निर्दिश

स्थविष्ठम्रीधे षडवत्त* सप़दयाति ५॥ भाऽ्वृ०--परिहरणमाग्नीधमागस्यापि पत्रेण षडवत्ते संपन्ने करयं

संपाद्‌नमिद्याह ५॥ सून्दी°--स्थविष्ठो भागो यथाऽऽपः स्यात्तथा पूवव व्यादिश्य तमश्रीपे परथमाय प्रयच्छन्पडवत्तं संपादयति कथमिव संपा- द्यपि ५॥ ( ¢ 1) [>

सरृदुपरस्प।यं द्िरादधहुपस्ताय. द्विरभिषारयति भाववृ ०--कर्सिमधित्पात्रे सषृदुपस्तीयाऽऽग्रीप्रमागं देषा छलक भागं घात्रेऽवधाय पनरपस्तीयापरमवधाय द्विरमिघारणं कृतवा ` यच्छति पात्रम््ीये पात्राभ्यापितरयोरेति व्यपदेशात्‌ ण्दी०-आग्रीधहस्ते पथं सदुपस्तीय ततप्तद्धागं देषा कृसै- कमवभाय पूनरुपर्तीयापरमवधाय द्विरमिघारयतीत्यथेः |

प्र० २३१०७०३] दशेपूणमासप्रकाश्चः। ३३९

अपि वा शिरुपस्तृणाति दिरा- दधाति द्विरभिषारयाति भाग्टर---स्पष्टम्‌ सण्दी०--अथवा अथममेव द्विरपस्तीयं ततो द्विराषाय दिरमि- घ।रयति अभेरा्ीधरमस्यश्नेः शा,मे्रमाकि नमस्ते अस्तु मामा हिर्सीरित्याभ्रीप्रौ भक्षयति भाग्वु०--इदमपि स्फुखथेम्‌ सू ०द्‌।०--गतः वेदेन बह्मपजमानभ्नागौ परिहरति भागव ०--आसीनाभ्यां ब्रह्मयजपानाभ्यां बेदेनाऽऽदृत्य ब्रह्मयज- मानमागौ भरयच्छति स॒न्दी०--वेदेन हृत्वा यथास्थानमास्म चाभ्यां भयच्छति पुथक्पा्राभ्यामितरयोः १० माण्वु०--भागौ परिहरतीति संबन्धः १० ०दी ०--भागौ परिहरतीति शेषः वेद्‌दम्येन पत्रेण हेतुमोर्ग ततोऽन्येन चाऽऽत्मन इत्यथः १० पृथिन्यै भागोऽसीति हेता भक्चयत्यन्तरिक्षस्य ` भागोऽर्सत्यध्वयुदैवो भागोऽसीति ब्ह्ञा,॥ ११४ भा० वृ०-त्रह्मणोऽपि स्वकाले मक्षणमिति ब्ेयम्‌ ११॥ सू° दौ०-त्रह्मणः खकार एव भक्षणम्‌ ११॥ दक्षिणाभ्रवन्वाहाभं महान्तमपरिभितमोदनं पचति ॥१२॥

भा० वृ०--जन्ब्ाहायो नाम दक्षिणायेमोदनस्तं महान्तमूत्विगयः प्रयो पचेत्‌ १२॥

३४० रैपुभकासमकाशः। [सर आ० द° सुज

सू° दी °---अन्वाहा्यो दक्षिणाथं ओदनः, ते महान्तं पचतिः यथ-

सवर्स्य पयाप्तो भवति तज्राप्रिमितिति प्रस्थादिना तण्डु

प्रिमाणप(तेषधः १२॥

क्षीरे भवतीत्येके १३ सार वृ०-- ग्यः १३॥ सू° दौ०= गतः | १३ तसभिघार्यानभिधायं दोह्मस्यान्तर्वेयासाषः ॥१४ मा० त्रर--गताथः, १४ सूर दीग--रत्तः॥ १४॥ इतिं तृती कण्डिको दक्षिणस्य उपृहतवा इति सरष्यति १॥

भा० वृ०-- अध्वर्यो; परिहरणकतुतवात्तद्व्यतिरिक्तद्वयावगतः इतरे

दक्षिणतो गच्छन्ति ब्रह्मा तु यवर एव तस्मा अपि दीयते १॥ सृ° दी९- यज्ञमानं सेत्रष्यति दक्षिणतः स्थितेभेय ऋतिवरभ्यो,

+>

दक्षिणा स्वयोपहतैर्येति

भे बराह्मणा उत््रतस्तान्यजमान्‌ आह दक्षिणत तेति २॥ भा० वृर-स्पष्टाथः | स०. द।०-य्‌ञभ्वस्वदय्‌ उत्तरतः (स्थतप्स्तनह स्यत पवद ब्रह्या दक्षिणत इति २॥ तैकयोऽन्वाहाय ददाति बरह्मणा अयं वं ओदनं इति ॥३॥ भार वर तेभ्योऽन्वाहाय ददातीति ( उदमवस्थितानां दक्षिणतो गतानेपेवान्वाहायंदानं तभ्य इति नदश्षादत्याश्चङ्कग्धाऽऽह तस्यापि दीयत्त इति अन्वाहार्यो दक्षिणा यतोऽतो ब्रह्मण ओद भुम म्तः परतिप्रणु दक्षिणहस्तेन सवेदक्षिणाना तार

पर० ३१०७ ख०9] द्षुणमासभ्रषादः ३४१

स्वायेव हस्ताय दक्षिणायाऽऽनयदिति लिङ्गगत्‌ व्थावृद्य पति- गृहीयादिति सिङ्कादिपि पथक्छरत्याऽऽत्मानं अतिग्रहीतारं देवतारूपमिति प्रिगदत्वादारमानमन्यत्वेन ध्यात्वा मरतिग्रहणं हस्तनाप्दानम्‌ ३॥

म॒० दी०- तेभ्यशतुभ्या द्षिणर्द्धयो ददाति ३॥

परतिग्रहीत उत्तरतः परीतेति संपेष्यति ¢

सा० वृ०--रन्तरतः परीतेति याजमानं बृहुबचनान्तत्वादित्याध्वयवर तु भरेषे द्विवचनं स्यादा्रीध्रहोनोः भ्ष्यत्वात्तेन चौक्तत्वादक्षिणत एतेति यजमानेनोक्तत्वात्‌ उपदेशस्त्वाध्वयवामाति उक्तः संभर॑प स्येकवचनात्‌। क्तः संप्रष इत्येकस्य भपस्य वचनाद्याजमानत्वा- दाध्ववकाण्डत्वादुदटितीयस्याऽऽध्वयवस्वमेव परथमस्य तु दानाय स्वाद्याजमानायेत्वम्‌ | पूचन्याख्यान उक्तः संभ इति जात्यभिप्रा- यपेकवचनमू यथाप्राप्नाुबादत्वादुत्तरस्मिन्व्याख्यान उत्तरतः परीतेति वहुवचनं जात्यभिप्रायणाविवक्षया वा अविदहन्तः श्रुप॒यतेतिवत्‌

स॒ द्‌।९ --तैदे क्षिणां मतिग्रदीष्यन्नित्यादिविधिनाः प्रतिगर ओदन उत्तरत आगतान्संमेष्यति यक्ञमान ईव शेष पर्‌।तेति वचनात्‌

हदेःशषानद्र्‌स्पापिसृज्येल्सके बहयन्पस्थास्यामः समिधम्‌ाधाय्चीत्परिधीश्णान्यं सषत्सदत्सं

मृति सपष्यप्नि ५॥

अनुज्ञातो बह्मणाऽऽशीधः समिधमादधत्येषा ते

प्रे समित्तया वर्धस्व चाऽऽ प्यायस्व वर्धतां [क ^ का ^>,

य्रज्ञपतिरा प्यायतां वाधषमाह वयमा

प्यायषमहं सखाहातं & भ्ा° वृ*--अपिसुञ्योर्युके इति अनूयाजाथं भाचीं उस्मुकं उदू हवीस्यस्मिन्पक्षे अटुज्ञाता ब्रह्मणाऽऽग्रीघ्रो युदाञ्ध्वयु

४२ दशपूणंमासप्रकाच्चः। = { स०्जा० द° स्‌०-- स्तदा समिषमादधातीत्यस्याथः अनुज्ञात आग्नीध्रः समिधमा- दधातीति सैवं समन्वयः बरह्मन््स्थास्याप इत्यध्वयुणा राधि. तत्वात्तस्यैवानुङ्ञानं बरह्मणा एृतमतस्तथा योज्यं स्थास्याम इति वहुवचनात्सवाथमा्थनं अतिषसयेकपचनेनानुज्ञान।त्‌ ॥५॥६॥

सूज्दी०-ये पुमसुदुके उदू ते भत्य॒ह्च समेष्यति ब्रहमन्पस्थास्याम इस्यनूयाजा्थं अतिपद्यामहे तदर्थं भ्रसुहीते अध्रीच्वमपि समिध- माधाय संमृड्ढीति ५॥

सूरदी०--नन्वामन््रयिताऽध्वयुरेव ब्ह्मणाऽप्यनुज्ञातव्य ओं प्रति. छेति तत्कथमुच्यते-अनुन्ञातो ब्रह्मणाऽऽग्नीध इति भ्रूयतामध्व- यणा तावस्रस्थास्याम इति वहुषचनात्‌ सव॑लिगर्थमामन्बण- क्तं बह्मणाऽप्यो मरतिष्टिति बहुबचनार्थनक्रवचनेन सर्वां एव परसवः कृतस्तेमाऽऽप्रीघस्यापि अनुह्ातत्वात्‌ युक्तमेव तथा वक्तुम्‌ अथवाऽनूयाजपरक्रमाथमों मतिषत्याच्रीधस्यैवान॒ङ्गा यथाऽऽहाऽऽ्वछायनः-अ। प्रतिष्ठेति समिषमनुजानीयारिति।।

पुथेवत्परिधीन्रृत्तरूत्तमुज्याभरे वाजजिद्वाजं सा सभवाभ्सं वाजं जिभिवा शसं वाजिनं वाजजितं वाज- (अवा [9 [+> जित्याये समार्म्पिमन्नादमन्नाययिति सद प्रश्चम्‌

भाग्ट०--सपष्टम्‌

स्‌ ०द।०--गतः

टु # [प (५. रै तीं

इध्मसनहनान्यादः संस्पश्च यो भतानामपिपती

रुदस्तन्तिचरो वृषा 1 पशनस्माकं मा हि्सीरेत- | [र

दस्तु हृतं तव स्वाहेत्यग्नौ प्रहरत्युत्करे वा न्यस्यति

~ शे ती

शालयां बलनाम परोगेष्टे परोयष्युतं

वा॥८॥

मा०वृ०--अष्वरयोरिष्मसंनहनाधानमिति संमामान्तस्य प्रेषितत्वा-

[क „१ 0 त्द्रयतिरिक्तानामाध्वयव्राननापाद्ुपस्पशनम्‌ यन्न रद्र देत्रतेति

न= % =

भर० प०७ख०४] द्रेपूणेपासभकाशः।

केचत्फेवखरुद्र इति तद्ानीमपामुपसपशनं स्वमतेन तु मन्त्रव णिकविरेषणविशिष्स्तदा नोपसपश्न्‌ षडजा तृणरारिधा. न्यरारिां व॑रेषु भवः संपुटो घा परोगेष्टे गोष्ठास्परतः उपरि गोष्ठ इत्युपदेशः गोष्ठ एवोपरीति गव्युतिगोँमागेः; परो- गव्यूतिः परतो गोमा्गात्‌ ॥४। ३।.१।

स॒०दी०--च्ालाऽक्नशाखा बटजा घान्यराक्चितशवन्धनायां रज्जु- रित्यके परोगोष्टाव्रो देश्चः परोगोषः परोक्रशब्ददर्स- मासः परक्ब्दस्य परो द्रष्टभ्यः एवं परोगव्ूत- रिति गच्यूतिर्गोमागैः गोस्थानाद्वोमागोद्वाऽन्यत्र यत्र कचि न्न्यस्यतीत्यथः तथा ब्राह्मणम्‌--यचेनानि पृषबोऽभित्ति- छेयनं तत्पञ्चुभ्यः कमिति मन्नवणेश्च भवतति पशूनस्माकं मा दि रसीरिति॥ |

एति चतुर्थी कण्डिका |

इति प्रथमः पट! | च. + [| ओः पततं जुहयमानीय जुहूपभृतावादाय दक्षिणा सछृदतिक्रान्तोऽयेणाऽऽधारसंमेद प्रतीचद्ीननृयाजा- न्यजल्पाश्रावमाश्रादं प्रत्याश्राविते देवान्यजेति परथमं संप्रेष्यति यज यजेतीतरो भा० ह०--देवान्यनेति सवाथ बहुवचनात्‌ प्रथमं संप्रेष्यतीति मरथमयागा्थमेव सवोथत्वेऽपि भयमस्योपारतनरसंत्रेषपिक्षया भथम्रयोगमान्त्वमत उत्तरावनूयाजौ द्वियंजौ दचिशाऽनूया- जसमिदप्रेणाऽऽ्पारसमेदायाद धिका हस्वाऽऽघारसंमेदस्य पूर मात्रपर्यवसिता दिः प्रदिसेध्मायामापेक्षाथेमिदमुच्यते पश्षान्तरे सवैसमिधां पदेश्रमात्रत्वादग्रेणाऽऽघारसंमेदं भरती चच्धाीरमत्युक्त- स्वात्‌ सू° दौ०-व्यारुयातरेऽय भयाज्रन्येन [ अत्र तु देवान्यजेति सर्वा;

२४४ दशेपुणमारसपभरका [ स० आ० द०पू९=

(6

नथाजाथः परथमः संग्रषः प्रातिसिको तिितर। तनोत्तरंयोद्धि- यजत्वं बोद्धव्यम्‌ प्रयोजनं पंसा दक्षेयिष्यामः॥ १॥

रवां प्रथ समिधि जुहोति मध्ये दितीयं प्राञ्च- मत्तम सर्स्थापयरन्चितरावनसभिथ २॥

भा० हे०-पुतार्षे प्रथमं मध्ये द्वितीयं प्राश्चमुत्तममितरावर्ंसभियतिं निर्देशादंयिष्ा तदाह तस्या मध्ये मध्यम §ंत्तपर्तस्यापरेणं मध्यमस्यपरेणं सोऽप्यग्रणाऽऽघारसंमेदम्‌ प्राक्सस्थं इति आघारस्तभेदसरीपादारभ्य भाकसंस्थः, संमेदाभावेऽपि पदेशा. दारभ्य देक्षरक्षणत्वादितरौ तेन संमिते सज्येत

सूट दी °~अग्रेणाऽऽघार संभेदं थो देशस्तस्य पुवेमागे प्रथममर्नुयाज संपि जुहोति प्यदेशे द्वितीयम्‌ ततः पश्चादुत्तममारभ्य पाश्चमपवजेयन्पुवरहतावनुयाजं! संखज्य जुह्याते अत्राऽऽ बोधायनः पिदिवत्याः खस्वनुयाजा भवन्तीति आस्रेया इत्येव तयात्‌ वज्ञायते ते दवा आहूुताभरनुसाज।ष्वस्याद्‌ २॥

भत्याक्म्याऽऽयतने श्चुचौ सादमिसा वाजवतीभ्यां व्यूहति भा० वु०~-वाजवतभ्यामिति परज्नानःयमत्तरो विधिरति बाजव्‌- #त्वग्रष्दत्वं ज्ञेयं यदपि बहुमन्य तथाऽपि ३॥ सू ०-वाजवतीर्भ्या वक्ष्यमाणाभ्यां व्यहं विविधं गमयति सुच | त्र द्वितीयस्या बाजवतीत्वोपचारः प्राणमृद्रलथमसाह चयादद्रष्भ्यः तदेवं वाजवतीभ्यां व्युहतीति कमविधिब्राह्मण.. मुदाहुत तदेव व्याचष्टे ३॥ वाजस्य मा प्रसमेनेति दक्षिणेन हस्तेनात्तनिन सप्रस्तरां जंहूमुयच्छति अथा सपलनानिति सब्ये- . भोपभुतं नियच्छति ४॥

भाण वु°-वाजस्य मा भरसमेनेति दक्षिणेन दहस्तेनेत्यादिव्यहंनर्ि घानादरव सद्धं पुनवचन ध्यानाथमव नयस्डछात्‌ं पाडयाति॥ ४॥ `

धर २१०६ ख० दरेयूणेमासमरकाशचः २४५

सु° दी०-नियच्छति निग्रह्णाति & उद्भ चेति जुहूमुयच्छाति निभे चेद्युपभते नियच्छति ५॥ भा० वृ०-रपष्टायेः ५॥ पमु दौ ०--अत्रोमयं दक्षिणेन हस्तेन सून्याग्रेणादुपरि पुनः सव्यग्रहणास्च बह्म देवा अगीवृधनिति प्राचीं जुहू भोहाति ६४ भा० व= दृक्षिणेन इस्तेन जुट भोदति भागं गमयति ६५ सुऽ दी ०-गतः & अथा प्रपत्नानेति सव्येनोपभृतं पती दीं बहिर्वेदि निरसिता पोश्षयेन(मभ्युदाहत्य जुह्वा पररिधीननकि चसुगयस्तवेति मध्यमं रुदरेषयस्तवेति द्िणमादितये- श्यस्तवे्युत्तरम्‌ वृ ०--प्तीचीं बटिवेदि निरसि्ेति परत्यगथामञ्जनमेक- देक्षस्याञ्जनमक्तश्यासंभवात्‌ अर्पत्वादाज्यस्य परिधीना- मधोमागाज्जनाशक्तेश्च परिष्येकदे ब्रस्याञ्जनमक्तप्योति वचं

नात्‌ सु° द्०- छह्याञ्यङेपेन सवोज्ज नासंभवारपरिध्येकदेशरानाभ. ञ्जनम्‌

भस्तरे चुहू सादयति ५८1 भा० ठे०--र्पष्प्‌ सु० दी ०-दे्यःमेव बहिः प्रस्तरत्सादयाति संजानाथां यावापृथिवी मिचरावरुणो सा वष््यीऽव- तायरीपि विधतीर्यां परस्तरम॑पादाय वहिषि विधृती अगरिचयज्य सुषु प्रस्तरमनक्ति ४४

३४६ द्शपू्णमासपरकाश्चः। = [स० भर द° सू०~ भा० इ०--स्पष्म्‌ ९॥ सू° दी०-गतः इति पञ्चभी कण्डिका

अक्त रिहाणा इति नजुह्ामम्रं प्रजां यानिनि्यु-

पपृति मध्यम्‌ आप्यायन्तामाप ओषधय इति

धषायां मूलम्‌ एवं जिः भा० इ०- स्पष्टम्‌ १॥

© 0,

सू° दी०-एवं त्रिरिति वचनात्समन्धकस्याऽऽ्वृत्तिः अपि वा दिव्यङश्वेति नुह्वामथ्रम्‌। अन्तरिकेऽङ्षवे- त्ुपपृति मध्यम्‌ पृथिव्यामङ्क्षवेति धवा मूलम्‌

भार वृर स्पष्टम्‌ ॥२॥

सू° दौी०-मन्जमान्ने षिकस्पः २॥

एवं पुन्‌: ३॥

भा° वुर--स्पष्टम्‌ ३॥

सू° दी०--एवं त्रिरित्यथेः ३॥ अथापरम्‌ पृथिव्ये त्वेति ध्रवायां मृटमन्तरिक्षाय तेत्युपभुति मध्यं दिवे वेति नुहयामग्रम्‌

मा° वुर--रपष्टम्‌ ४॥

सू° दी०-गतः॥ ४॥ आयुषे वत्यक्तस्य तृणमपादाय प्रज्ञातं निधाय दक्षिणोत्तरा्यां पाणिण्यां प्रस्तरं गृरीत्वा जुहां भतिष्ठाप्याऽरीन आश्राव्य प्रत्याश्राविते. संतरेष्यती-

प्र०३प०७ख०६] दश्ेपूणंमासपरकाश्चः। ३४७

रिता देव्या होतारो भदवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता बहीति॥ ५॥ भा० बु०~-वेद्त॒णस्याप्यपादीयत एकदेशः! अक्तस्य तणमपादा- येत्येकदेामिभायत्वा्वष्टीनिदेश्षस्य त॒णमरपादायेत्यत्राप्येकदे दापादानं दाक्षणोत्तराभ्यां दक्षिण उपरि हस्तः सन्योऽघस्तात्‌ आसनिस्याऽऽभ्रवेणं तिष्ठतोऽवचनादिति अस्यायः-आसीनः सप्रेष्यताति नेव संबन्धो यदचयपि करियापदसंबन्धः शब्दानां ` एख्यस्तथाऽपि तिष्टतः मेषनियमाभावेन मयोजनामावातिष्ठ मसुचं वायव्यं चमसं वाञन्वारभ्याऽऽश्रावयेदिति सर्वत्र नियमा- द्त्राऽऽसोनवेधानं प्रयोजनव्रदिति तेन संबध्यते प्रत्याश्रवण. मरोपाथेपिति यद्चप्यासीन आश्राव्य संेष्यतीर्येतावद्नूया दाश्रवणात्तरकां भाप्घस्य मत्याश्रवणस्य लोपः स्यात्‌ आश्रव- . णोत्तरकारमेव पेषपरतीतेः ५॥ सू° दी ०--अक्तस्य तुणमक्तस्य भरस्तरस्य संबन्धि तृणम्‌ दक्तिणो- त्तराभ्यां दक्षिण उत्तरः सन्याहुपरि ययोस्तौ तथोक्तौ पाणी- भ्यामिति दी्वपाठः भामादिकः ५॥ अनूख्यमाने सूक्तवाके मरुतां पृषतयः स्थेति सह्‌ शाखया प्रस्तरमाहवनीये प्रहरति भा? वृर-सह श्ाखयंति सपान प्रहियते चिषटत्पवित्रेण सद स्यापि कृतभयोजनतया प्रतिपाद्यत्वकात्कारमात्रं चास्याः जाखाया अतः सवनीयेषु सूक्तषाको नोच्यते तस्या; भस्तरेण.सह यागद्रम्यता सूक्तवाकेन भस्तरभिति तस्यैव यागान्वयादतोऽत् सवनीयानां शाखाप्रहरणमित्यसििन्पक्षे शाखार्थं॑सूक्तषाको नोच्यते प्रस्तर आहुतिः सूक्तवाको याञ्येोति शरुतेन शाखाभ- रणाङ्घन्ता सूक्तवाकस्याऽऽहुतियाज्यानिर्देशादेवतोदेशेन द्र्य गे छते भरक्षिपात्मकर प्रहरणं तस्मादभभिहोजेणेदं हविरजुषतेत्यादेः पशवादक्षिणन पाणिना सह श्षाखया भस्तरमह्भवनीये, अ्हरति नोभाभ्यां न्यञ्चं इस्तं पयावतेयन्निति विमोकवचनमेकस्थेव

३४८ द्पु्णमासमकाक्चः | = [स० ऋतन ६० मू०~

दयैनाद्‌ | धस्तराभवे चाश्नौ वेश्वानरादिषुं सूक्तवाक, | मन्त्रेण ब्रहरणं मरुतां पृषतयः स्थेति

सृ° दी ०-सृक्तवाको नामेष्टदेवतासुकीतेनाथं इदं छावापृथिवीं इत्य- नुबाकस्तदनुवचनकारे प्रस्तरं प्रहरति शाखा चेदस्ति साऽष्ठि तेन सुह भ्रहतेव्येस्यथेः सा त्वपविद प्रह्वियते &

सु स्वहा कसति ॥#॥

स्‌ा० ०-तत्र प्राहस्य स्वाहाकारस्य भरतिचेधाद्रषट्कारमदानेष्वाष मन्छ्वरसु दप.होमादिषु स्वाहाकारः; कतव्य इति ज्ञापयति यद्यपि वषट्कारस्वाहाकारयोः अ्रदानाथतयः विकर्पस्तथाऽषि दपादिषु आध्वयवस्यापि करणसन््रत्वातबाहाकारपािः सक्त वाकुरय यास्यार्थस्वेऽपि वषटकाराविषानाथावास्रहरणसाधनतयाः ववाधदरेन यागस्य कसर्प्यत्वाद्रष्ट्कारागवात्तः अत एवाजाऽ ईः ध्वयवग्च्त्रे स्वादहाकारप्रतिषेघादपतिषिद्धे स्वाहाकार प्रयो तथ्य इति ज्ञापितम्‌ केचि रवाहाकारपरतिषेधाद्रषट्कास्पदा- रेष्वाप यद्यद्यदभ्नां क्षिप्यते समिदादि तेज तत्र सादाकारं कुवन्ति देवताभकाश्चनमन्त्रयोगादप्याहूतय इति

भू० दी ९-मरतां पृषतयः स्येति मन्त्रे स्वादा्तारं करोति नन्ष- जुहोतिस्वादेवाप्रान्च स्वाहाकार फं प्रतिषेधेन सत्यं प्ाप्रस्त- थाऽपि प्रमतनाऽञआङ्कितः म्रतिषिष्ते | एतद्धि मतं जमिनीः आनामस्सि, यागविधिः सूक्तवाकेन पस्तरं महरतीति तत्र याज्या- स्थानाय; सूक्तवाक; भरस्तरो द्र्थः मन्त्रिवभिक्यो देषः अरहरतिश्र यच्चत्यथे इति. प्रस्तरपतिषन्तेस्तु कएटषिधिरिकि सून्दतोऽभिप्रायः अत एवोक्तमनमूच्यमाने सूक्तगकर इति दस्मादयुक्तः म्रतिषेधः

य. विधूलोति नावधूनोति शिक्षिपति शमा सु प्रतिम्‌ नानुमा नोद्यं प्रहरेत्‌ ४८ शा° ०--तिधुननं कम्पनमवाचीनं कम्पलमव्रधुनने विक्षेपे विचष्ट दनं दक्षिणत. उत्तरतो बा. न, भमाष्टीत्यारद पूतमेव व्याख्यातम्‌ दोद्गग्रस्य पहरणम्‌ 4 |.

प° ३१०७ ख०६] दशैपू्णमासभकाशः। २४९

सू° दी०-जुहं प्रस्तरं भहरन्न विधूनोति चाखयति नार॑धू- नोति नावाचीनं कम्पयति इतरेषां चतुणी पृषेकछयाख्या सोदञ्चं नाद्गग्रम्‌

[५ 5 ® @

तियं हस्तं धारयन्कषनिवाऽऽहवर्नाये प्रहरति

सा०वृ०--तियश्चमधस्ताद्धारयान्निति दक्षिणहस्तमुपारेस्थमधस्ताद- क्षिणाग्रमुत्तानं भतिश्चरणमङ्करेषु दुं कपष॑ननिदेति वचनात्‌ भतिकशषरणस्याङ्खारेषु गह्नपाप्नौ सत्याम्‌

सू° ०-दक्षिणं हस्तं तियेश्चमधस्त।दुत्तानोदङ्मु खाञ्गुलिकं जिद्यं धारयमपृष्टिनिव सह कषैन्निव रैः हयैः परहुरति तथा निद्य- मिव हस्तं धारयन्नित्येव सत्यापादमारदनो स्वयं वध्यति स्यञ्चं हस्तं पयौवतेयन्निति

प्रविशुणातीव्युक्तम्‌ ९०

भ्‌ः° वृ०-न प्रति्णातीति ब्राह्मणे निषेधः अत्यश्नमतिगता गरमञचेनात्यग्रं भरहरेदित्यक्नैः पुरस्तादगश्राणि यथा भवन्ति तथा प्रहरे पुरस्ताद््रत्यस्येदित्यादवनीयस्थय पुरस्ता कंतेदप; १०

सू° दौ ०- भतिङ्णातीत्यादिव्राह्यणे यदुक्तं नियमलातं तदष्य- नु सथातन्यमित्यथेः भतिश्ुणाति यथा भरस्तरममदितए अद्खगराः भरतिक्षीणां भवन्ति तथा महरतीत्य्थः तथोपंरीवः हरतीति नियच्छति नात्यग्रं भदरेदित्या द्रष्टव्यम्‌ नाल्थग्ः मिति यथाऽभनिमतीत्याश्च यत्तं भवति तयेत्यथेः १०

प्रथयित्वा प्रहरेयं कामयेत चचस्य जायेतेति १९

या०ह०--प्रथयितवा परह्रेयं कामयेत सख्यस्य जायेतेत्येकं. सूजभू, ११

री प्रथयितव्य इति भावः १६

सू० दी, आशीः प्रति प्रस्तरभवेभरर्जति १२॥

३५० दचेपूणमासमकाक्ञः। = [ स० ज० द० सू

9.

भा० कु०--अवश्जाते विमुञ्चते आयुराश्चस्तं इत्यादष्स्यमानेषु प्रस्तरमवयनाते दक्षेण स्त पयावतेयन्‌ ।॥ १२

इति ष्ठी कण्डिका

सू °दी उत्तरे ज्याख्यास्यते १२

(9

इति षष्ठी कण्डिका

न्यञ्चं हस्तं पय।वतंयन्‌ भाग्वृ-गतायेः॥ १॥

म॒न्दी०~- आरीः भति आक्षिषः पराति हेतुराशचीभैचनकार इत्यथैः

अवसजाति विस्रनति कथम्‌ यथाक्तप्रकारधत हस्त दक्षिण परसायं भरस्तरस्यापरं न्यश्च पयावतेयन्‌

(4

अथ्रदूमयात स॒प्रष्यति॥२॥ भाग्वृ--सुष्टम्‌ २॥

सू०दी०--पस्तरमाथं गमयेति संमषाथं;

तिरजटिनाऽऽीधोऽविष्वञ्चं भस्तरमूध्वमुयोति रोहितेन त्वाऽधिरदेवतां -गमयविययेतेः मन्त्रम्‌ २॥ मा० वृ०--अनिषवच्चं सवेतोऽरं॑संयटिपाप्रमूष्वेमुरिक्षप्य भह- रेत्‌॥३॥ सू°दी ०-अविष्वश्चं सवेतोऽयं परस्तरमृध्वगुच्ीति यथो

थोच्त सवांऽग्र गेत; स्यात्तथोद्यम्प प्रहरतीत्यथंः यदेते

; भस्तरं मरहूरतीति श्रतेः स्वयं वक््यत्य्रधा मस्तरं प्रहियमाण. माते २॥

प्रति-

अथेनमाहाऽऽप्रीभोऽनुपरहरोते यलस्तरा- तुणमपात्तं तदनुप्रहरति स्वगा तनुभ्य हति ५॥ एतदेतदिति भिरङ्गुस्या निर्दिश्याभिमनिमन्नयत

प्र ६प०७ख०७] द्ेषुणेमासपकाशः। २५१

आयुष्पा अभरेऽस्याऽध्ुमे पाहीति & धुवा< सीत्यन्तर्वेदि एथिवीमभिशरृशति अथेनमा- हाऽऽीधः संवदस्वेति < अगानधीदित्यष्वर्यु- राह अगनित्याग्नीधः श्रावयेत्यष्व्युः भोषाडि- त्याग्नीधः भा०वु०-- एतदिव्येतावता संबादः भरहृतमेतदिति अस्याथेः अरु. ग्हरेत्याभी ्रेणोकतोऽध्वयु; स्वगा तुभ्य इति प्रहुत्याऽऽीप्ेम संवादं करोतीस्येततप्रहतमिप्ि एतदित्यतावान्मन्नस्तस्याभ्यस्त- पयोगार्थ पुनवेचनमङ्खटया निर्देशः सेबादाङ्खमूतः मस्यक्षक्रियोप- हितसंवादद्योतनायागानभ्रीदित्यादि संबादोऽगानग्रीदिति किम॑मिमगमलस्तर इत्यथः। केवरं मिथोभाषणात्मक्ः पूवस्य समन्ब्रकक्रियारूपस्तवादत्वादुत्तरस्य सेभाषणरूपत्वात्तत्र संव दस्वेति संमेषः ४॥५॥ ॥७॥८॥९॥ सृ°दी०--अनुभरहेराति कोऽथस्तमरेव व्यनक्ति अध्वयरिति पेषः ५॥ एतदित्यङ्कट्या तदेव तृणं निदिश्य दशेयित्वा गतः | | कोऽयं संवादो नाम तदेव दशयति अभरीत्परस्तरः किमञ्चिमगानिति भन्न तथाऽगननित्यु- तरम्‌ मध्यमे परिधिमन्वारय संपरेयते स्वगा देष्याहो- तृभ्यः स्वस्तिमानुषेभ्यः शंयाब्रूहीति ॥१०॥ भा० वृ०--सप्टाथेः १०॥ सूु° दीर--गतः॥ १०॥ अनूच्यमान शंयुवाक आहवनीये परिषीन्- हरति ११

९५१ | दपूणमासमकान्नः | = [स०आ० द° सुऽ

भा० वृ०~-न परिधिम्हरणाथै; धोयुवाक इति अनूच्यमाने शयुः वाक इति निरदेशात्पारेधिप्रहरणाथता यद्यपि प्राप्ता तथाऽपि भस्त्र आहुति; सक्तवाको यज्यतिबदरचनाभावाम परियिमहरणाथः दौयुवाकः अनूच्यमान इति प्रहरणस्य काठमात्रमतो गाहयत्ये भवतीति परिधिमहरणामावेऽपि शंयुवन्तं माहेपत्य ह्यस्मि न्पक्षे ११॥ सु° दौ ०--अनुच्यमान इति पुत्रवत्‌ ११ यं परिधिं पथधत्था इति मध्यमं यज्ञस्य पाथं (१ उपसमितमितीतरो १२॥ भा० इ०- स्पष्टम्‌ १२॥ सू“ दी९-- युगपदितरयोः प्रहरणं समितमिति लिद्ध\ए १२॥ § + [त उत्राध्पस्याग्रमङ्गरिषुपोहति १.३ भा० चृ०--इदमपि र्म १३ स॒० दी ०--उपोहति उपगूहति १३

# >, कक यजमानं प्रथतेति परिधीनाभिमस्य चहामुपप्रतांऽ- य्रभवधाय सश्सवभागा इति सश्सावेणाभि- जहति ३४

भा० इ०--संस्चावामिहोमः परिष्यङ्गमतो गादपत्ये परिधी. स्महरतीत्यक्तत्वात्‌ सुषौ संस्ावयतीति विधाय यदेव तत्र क्रूरं तत्तेन शमयतीति निरदेशास्महरणनिमित्तदो षपरिहारावगतेस्तथां प्रिषीन्बहृत्यं संस्ा्न्तं छृस्वेति विधानात्‌ केविद्सप्रो वे शद्रा आदित्याः संस्रावमागा इति देवताथैत्वाद्विनापि परिधिभिगौषये कूयेन्तीति पथाच्छयुवन्तपक्षे देवतार्थस्वेनाऽऽरादुष॑का रकत्वात्प- रिधीन्पहुत्य सरखाबान्तं कृत्वेति पृथगुपादानं परिधिपहरणा- दधःत्वे संगच्छते अतः परिधिषु पहुतेषुननेता हर्यीजनमित्यत्र संक्ञावादपूकमपि हारियोजनग्रहणं मक्ष मान्तं वाजिनघ्रतरार संस्रावान्तं स्वेति भिधानादुत्तरकार एव १४॥

९१०३ ख०८] द्रपुणेमासभकाश्ः ! २३५३

स॒० दी०--संघावधेम परिष्यङ्खः तदमि्टोषलात्‌ प्रहत्य परिधी. ञ्जुदोदीति बानिनबाद्यणस्य परिधीन्पहत्य सरस्रावष्ं कृत्वेव व्यशकरणाच्च अतोऽसौ निवतेते भायणीयायाम्‌ १४

अतैवर्विजो हविस्थेषान्पक्षयम्ति ३५

खा०ठ०--अभैवोति इविःशेषेऽवधारणात्छृत्वा हविःशेपभक्षणं हारे योजनेन प्रचरन्ति अनरवेत्यवधररणार्परिधिपहरणानन्त्ं विधी. यतेऽतः पारधेखु भरहूतेष्विति पधाने स्ख्चावस्य परिधिप्रहरणा- द्ःस्वपश्च एव हषिःशेषभक्षणोत्तरकाषटमेव हारियननवानिनप्र चारभक्षणे इविःशेषमक्षणादपूवमेकरिमन्पक्ष सखाबान्तं कृत्वेति पिरेषकिधानरे दच्च चातुमास्येषु वश्यत्यजरैव क्षयन्ति तुरायथे भक्षयन्तीति केचिदिति संस्लावस्य परिधेप्रहरणाङ्खत्वपक्च एवं महदे पूर्मोक्तत्वादपूनेमन्ते स्यादिपि न्यायेन हारियोननास्मा- गेव दतिःरेषमक्षण प्राप्रपेषाजधे मत्वाऽवधारणद्य भरयोजनान्तर- भच्यते तुरायण हविरुच्छिष्टव्रतो भर्वतीति विधानाच्जपान. स्यस्विजां दपिःशेपभक्षापनय इति दशेयितुमवधारणमिति तथा सोमे सोमान्विः्ेषानिति सत्येऽदनि भक्षयन्तीति बिधाना- दतोऽतर्वसिजो भक्षयन्ति नह्यन्न यजमानेन सदातन इदि सत्यथ; अतः परिभ्यनद्क यदा सेखावस्तदा भक्षणमङृत्वा ारियोजनभचारः भङतेः पू्वाक्तत्वादपुवेमम्प स्यादि स्यरयेन इविःशेषभक्षणान्त एव वाजिनपचयां १५

२० १० प० स० खं०। स°दौ०--अस्मिन्कारे भक्षयन्ति नातः पुरस्तात्परस्ताद्रा १५ इति सप्तभौ कण्डिका

इति ्विदीयः पटलः

1

आग्यकेपन्प्रक्षास्य सेष्वे नुहूपगतावध्वेयुरादतते वेद होता स्पमाज्यस्थालीमुद्कमण्डुलं चाऽ&, च्ीधरः॥ १॥

३५४ दर्पूर्णमासपरकश्चः = [स० मा० द° सू.

माग्०--जुूपमृतोर्विमोकार्थं नयनं दिरण्यकेरिनोक्तमिति यज्ञयो- गेन विहरेयुक्तानां पात्राणां विमोकार्थं पश्चान्नयनं पत्नीसं- याजाद्मतोऽपत्नीसंयाजायामापि पियायां क्रियते सृजदीौ०- गताः १॥ | आग्नीधरप्रथमाः पत्नीः संयाजयिष्यन्तः भव्यञ्च यन्ति २॥ भा०बु०--पतनीग्रहणेन सोमादयो ग्न्ते देवानां पत्नीयजतीति पत्नीभिः साहचर्यात्पत्नीस्त॒ संयाजयेदिति वचनाच्च सोमा- द्यः पत्नीशब्दररीतास्तातां सह॒ याग इति पत्नीं. याजाः २॥ | स॒०दी०-- पत्नीः संयाजयिष्यन्तो नान्यथाऽतः पिन्यायामपत्नी- संयाजायां गच्छन्ति गच्छत्येवाध्वयः कमान्तराथेम्‌ २॥ अग्रेण गाहपत्यं दक्षिणनाध्वयुंः प्रतिपयत उत्तरे. गेत्र | भाग्टृर--रष्टम्‌ सू°दी --मतिपद्यते गच्छति ॥. अभेरवामपन्नगृहस्य सदि सादयामीति कस्तमयां सुयो सादयित्वा धुरि धुर्या पातमिति युगधुरोः परोहाति ४॥ भाग्ट०--कस्तस्भ्यां सादनं प्रोहणं सुवाभ्यां यागपक्षेऽपि कस्तम्भो, उपस्तम्भनाथौ शकटस्य ४॥ सू दी ०-कें शकटे तद्यत्र स्तभ्यते सा कस्तम्भी पन्वादौ तु सुग्बहुते वाँ सुश्िनी धत्तं पातमि्येषां बहुबदूहः धुयावि- त्यस्य देपत्यभिधानात्‌। तथा ब्राह्मणं धुरि धुयौँ पात- मित्याह जायापत्योगोपीथायेति मन्लश्च भवति यङ्गस्य य॒क्तौ धरुयोवमुतामिति

०२} ०३ख०८] दशेपूणेमासपरकशः। ३५५

५२

यदि पातयां निेपेदेवाभ्यामेव यनुर्था स्फ्ये चो सादयेत्‌ भाण्वु०--यदि स्फ्ये सादते कृते पुनरूपादीयेते परत्याश्रावणा- यम्‌ ५॥ म़० दी०-यदि पाज्ीतो निवांषस्तदा दभ्यामपि यज्ञभ्यां स्प्ये

| -,8

स्ुचाषासादयत्‌ यदाऽपि सुतरार्भ्यां पत्नीः सयानायेष्यन्ति तदाऽपि नियतं सुचोनयनं सादन नित्यवदेव विधानात्‌ अत एवापत्नसयाजायत्वमप्यनप्रा; सूचितं भवाते तेन पिञ्यायामपि क्रियते

सुमयां सुवाण्यां वा पतनी; संयाजयन्ति

भाग्वर<--सुवाभ्यामेकस्मिन्गृद्यते महतीति एक उपभृदर्थ ग्रहणे चेत्युपस्तरणामिधारणे चतुगहीतं वंषट्कारशवादर्विंहोभानामिति पत्नीसंयजेष्वपि चतुग्रणस्य प्राप्तत्वारखुवाभ्यां यागेऽप्येकस्मि- न्महति सवेऽन्येन चतुगेद्यते सवेण वेति &

सुण्दी०-- ताभ्यामेव सुरभ्यां यजन्तीत्येकः कपः तत्स्थानीया- भ्यामागन्तुकाभ्यां सुवाभ्यामिति द्वितीयः अ्रहणाथस्तु सुव सवत्र नित्यः तत्र जुहुस्थानायः सुवः पृथुलः साम- ध्यात्‌

वेदमुपरीति छता जुह्वा सवेण सत्यक

भा ०--वेदमुपभूृतं ठृत्वा शुद्धा सवेण वेति नुहूसहयायो हमे सुबो वेदो वोपमूत्रा विकरप्यप

सूरदी०--सुषेणेति ब्रहणाथस्येव सुवस्यानुबादः वेदमुपभृतः स्थाने त्वा यथापूर्व जुह्वा सुषेण वेत्यथ; सुबोऽपि कथिदा- गन्तु्ुह्णा सह धारयत इन्यन्ये अपरेण ` गारैपत्यमूर्धवज्ञव आसीना ध्वानेनोर्पाशु वा पनीः संपाजयन्ति <

इद्‌ दरपूणेमासप्रकाक्ञः } = [स० भा० द° सू

भाज्व०--अक्षरव्यज्ञनानामुपकन्धि्वानः करणवदशब्दममनः- भरयोग उरपाशच होतुरप्येष स्वर आश्रषणारीनामपि, चुन स्दरेण पत्नीसंयाजानामाश्रुतादानि कुष्टेन रेष. इति स्िषकृतल- मतिक्रषटतरिधानेऽपि शंयुवाकादू्यं॑मन्दरस्वरः भाप्तस्तस्माद्धाभ्य- छिङ्खगद्‌ाश्रवणादीन।मपि सदेशषस्वर एव युक्तो बह्टवानापूर््वं चाऽऽदांयुवष्कादिहिवचनाद्ध्वानादमेन्द्रस्य विकरषः | <

मू० दौ०--अन्र स्वरव्यजञ्ञनयोः पएथगुपकन्धिः सध्वनिष्वानः मुखपयत्नवाननभिन्यक्तशब्दभयोम उरपाङ्चः अनयोश्च कुष्टेन शेष इति कुरपरापवादा्थं कचनम्‌ पत्नीरितिः वक्ष्यमाण्फन दैवताः समाचष्ट देवपत्नीसंबन्धात्‌ &

द्क्षणाऽघ्वयुरुचर्‌ अभ्य मध्यहता॥९॥ भा० वु-- गहृपत्यस्यापरभागें दक्षिणतोऽ्ध्वयेस्थान मथ्य होतु स्थानं तस्थोत्तरत, आश्रीध्रस्थानम्‌ः सण्दा०-गरतः॥९ आज्येन, सोमवष्टाराविष्ठषाः जाघन्या पनीः संशा जयस्त्याञ्यस्य वा, यथागृहीतेन ९.० इ.०--जाघल्य एव. चतुरवसमुपस्तरणामिघारणविधाना- भूवालसघानविकारत्वामावाच मक्षस्य म्यस्य. च. पोर्देव- पत्नानामेव भयोगः। आज्येन सोमत्वष्टाराविष्टूा जाघल्या पत्नीः सयाजयन्त।ति.सोमत्वष्रुपरि विधानात्पत्नीसंयाजशब्दस्य चाल- क्षिताथ्परिग्रहं चतुणामपि परसङ्कादृदयोरूपरि भरूयमाणस्यः मल्या- 'अमवेत्यताऽिग्रहपतिसज्येनव ।. केचित्पशुवदिद्धवनंनमित्यपस्यो- दम्रयाजोघ्‌न तया पर्नीः संयाजयन्तीति िधानेऽपे परयवपर्‌- याह्ममयानाघनाद्नादजापि, तथेत सोमत्वष्टासाविषटला, जाघल्या पत्न।रित्येतावतिं वक्तव्य आज्यग्रहणाचच प्रल्नीसंयाजशब्द्‌ सारण, इते गम्यते जाघनीं करतत मवति स्वधितिना वद्ानमाञ्येदधा स्वार्यनवोत्तानायं होत्र इडामितिवदजः जापनी- विधानाभाषरादरान्यस्य, बा यथाजहतेनेति. पुणो वा सरोपः वा सत्र आज्यग्रहणे यथागदीतेनेति. वतुगरहणपाप्कं वपर रन्बादव सद्धः॥ १०॥. `

प्र० ३१०३ ख०९] दरेपणेमासप्रकाश्षः) ३५७

[+ चह, (र

दौ ०-यज्ञियस्य पञ्चोजोघन्या पुच्छेन छोकिकेन देवानां पत्नी संयाजयन्ति आज्यस्येव वा यथागहीतेन यथा यस्य ग्रहण- युक्तं तथा चतुरवत्तन पञ्ावर्तन वेत्वः १० समायानुव्रूह साम यजत समप्रषावुत्तराध नुहयात॥१३॥

भा० वृन-वाजिलिङ्कत्वाहचः सोमायानुबरहीस्युच्यते मा मूत्स्फेः माय वाजिन इति बानस्य सगथ समुयन्तु व।जा इति वाज- लिङ्कनत्वाच्ास्यानुवाक्ययोस्तद्विरिष्टस्य देवतात्वे प्रेऽपि सोमर यजत्युरपत्तौ केवसोमश्रवणःत्सोमायानुवरहीपेव पेषः) अग्रयेऽ नुब्रूीतिवत्‌ समे प्रत्मासंयाजा उत्तराथं जुरोत्येवमितरानिरि वचयात्‌ ११॥

९० दी ०--ग्याख्यातः भाक्‌ ११॥

एवार्मतरारस्तवशारम्‌ १२ ५४ भा० वर~-गतायंः १२॥ इत्यष्टमी कण्डिक[

सू० दौ<--स्प्म्‌ १२ इत्यष्टमी कण्डिका दवाना पल।रागन गृहपातामात भा ०~-- स्पष्टम्‌ (4 | सू० दी ०-एतानप्येवं याञ्यौनुवाक्या्रैषैर्तरार्थे यजतीत्यथैः १॥

दक्चिणतस्तवष्टारमुत्तरतो वा मध्येऽगनि गृहपातिम्‌ २.॥ ` भा० ०--दक्षिणतः; सोमस्योत्तरतो शा तषार दक्षिणतस्त्वष्टारयुत्त- रतो वेत्यत्तराध एव सोपस्य दक्षिणत उत्तरतो वा त्वष्टा तयोपध्ये ग्रहपतिः सोमत्वषटीमध्ये केचिदपरद॑क्षिणतस्त्वष्टा मध्ये गरहपतिरित्यत्तरार्धन विकर्ष इति वणेयन्ि २॥

स० दी०-दक्षिणत॑ः सोमस्योत्तरतों वा त्वष्टारं यजत्युक्तराधं एव तयोमेध्येऽश्चं गहपतिमित्यथः | २॥

३५८ दशेपूणेमासप्रकाक्षः। [स अ० द० सूज

[3

आहवनःयतः परिश्रते द्वानां पर्न।रपरिशिते वा॥३॥ भा० वु-जहवनया्चै यथा प्यति तथा च्छादयति २३ सू दी ०--यथाऽऽहवनीयो दृश्यते तथा परिश्रिते प्रच्छादिते गाहपत्य इत्यथः , राकां पुत्रकामो यजेत सिनीवालीं पशुकामः कुहू पुष्टिकामः भाश ०--पत्नीसंयाजमध्ये परिता एता देवताः काम्या पत्नी- संयाजनाः §तश्वत्वारः पत्नीसंयाजा इति श्रुतेः सू°दी ०- नामानि जीण्येतानि पत्नीसंयाजाः किंतु तत्कारूभा- वीनि काम्यानि यागन्तराणि इतः पूवैतर सोमादीनां परि गणनाचत्वारः पत्नीसंयाजा इति श्चतेश्च सेनैषां नोत्तराधादि- नियमः॥ ४॥ नित्यवदेके समामनन्ति भा णव ०--राकाद्‌यस्तिसो देधता नित्या इत्येके शाखिनः पठन्ति ५॥ सू°दी ०-नित्यवधथा नित्यं तथा कामोपबन्धरदितमित्यथै; नित्यपक्षि .विद्रृतावपि गच्छन्ति ५॥ पुरस्तादेवपत्नीम्य एता एके समामनन्ति उपरिाद्वा & भा०ह०--देबपत्नीभ्यः पुरस्तादुपरिषटदवैतासां यागकालः सूचितः ' & सू°दी°--द्रावेतो यागकालौ राकादीनामुमययथाऽप्यान्नानात्‌ ।६॥ पू्ववद्धोतुरङ्गुखिपवेणी अङ्त्वोपस्प्टोदकाय होतुरैस्ते चतुर आज्यबिन्दूनिडामवयप्ति षड- श्रीधः भारह०--उपसपृषटोदकायेत्य् षष्ठयर्थे चतुर्थीं '। आरषत्वाव्‌ आध्ीध्रदस्ते षडास्यविन्दून्‌

२५९

पर० २१०३ ख०९] दुरदपूणमारुपरकाशः सू°दी ०--उपस्पृषटोदकायेति पुवेवत्‌ ७॥ उपहूयमानामन्वारमन्तेऽध्वयुराभ्रीधः पतनी भा०व्‌०--स्पषटम्‌ सू०्दी०--गतः < उपहूतां पाश्चीतो होताऽऽ्रीधश्च ९॥ भा०वृ०-- स्पष्टम्‌ सून्दी०-उभौ स्वां स्वां हस्त्यां भाञ्रीतः अत्र खवेण संपत्नीयं जुहोति पल्न्यामन्वारन्धायां सं पत्नी पत्या सुरतेन गच्छतां यज्ञस्य युक्तौ परयाभूताम्‌ संजानानौ विजहतामरातीरदिवि ज्याोतिरजरमारभेता स्वाहेति १० भाग०्वृ०--पलन्यभावेऽपि निबतेते संपत्नीयश्ेमः भ्रसवन्त्या अपि पल्याः फं विध्यत एवेति पल्न्याश्रानारम्भुकायाः कतै- स्वान्वयामावेऽप्यपूवोधिकारान्वयस्य विद्मानत्वास्च चं पत्नीसंयाजाङ्खः संपत्नीयहोमः १० सू °दौ०--अत्रास्मन्काे संपत्नीति मन्त्राक्षरसंबन्धात्संपत्नीय इति होमनाम अन्वारज्यायामिति कतरि निष्ठा चाना. म्भुकार्यां होमनिवृत्तिः, अङ्कनिवृत्या भधानस्यानिवृचचेः १० पुरस्तादेवपत्नीभ्य एतमेके समामनन्दयुपरिषाद्रा पिष्ठटेपफरीकरणहोमणयाम्‌ ३१ भा० ब०~यच्पि प्रस्तादेवपत्नीभ्य इत्यादे निर्दिश्यते तथाऽ- पयुपरिष्टादरा पिष्टरेपफङीकरणहोमाभ्याभिति पत्नीसंयाजासव- न्धिवात्फलायित्वाच्च सं पत्नी पत्या सुदतेनं गच्छतामित्यतः पिञयायामपत्नीसेयाजायामपि भवरत्युपरिषटात्कारे पिष्टरेपफडा- करणहोमाभ्यामस्य -हयेमस्य दिवि ज्योतिरादित्य देवता हृदया- न्तरपुरुषो वा परमातभेत्यथंः {१

३६० दशपृणेमासमकवशैः। [सन दन सूर

सृ° दी ° --जयोऽमी कार्विकर्पा; पूर्ण सहं चत्वारः तत्र पत्नीसयाजानामपि पिष्ङपफखोकरणहो मवत्कारापलक्षणमात्र. त्वार तदङ्मय हामः तन पिक्यायामाप्‌ क्रयत ११॥ [१ [क न्यम ९५ द्‌।क्षणा्ापिध्मप्रब्रश्वनास्यभ्पाधाय पष््पफट (र करणहोमौ जहीति १२॥ भार वृ२-पिषटककेपः कृष्णानिनाद्दृष्दथोपलदिरढपः पिष्टटेपफली- करणाभावे तयोनिवचिष्मयोस्तन्नामधेयत्वात्‌ अस्याथः-- भधानयागाथहविरननिष्प्नयोः एिषटटेपफलरकरणयोः प्रतिषा्ते स्वाचतुगहीतापे फ,करणानोप्येतयाञ्यस्य तदथ॑तावगते स्तयो, परतिपत्तिचेन पवत्तिनिमित्ततया हेमयोनामषेयत्वात्तयोः अतिपत्तिस्थानयोरमावे हैमयो निवातः १२

इतिं नवमी कण्डिका

[1

सू° दौ ०--पिष्ेपसस्क्तो होम; पिष्टलेपहांमः तथा फली. करणहोमः तौ चाऽऽज्यामिक्षादितन्त्रेष्वथ॑रोपाननिवतेते पिष ङेपफएशीकरणप्रतिपर्यथत्वात्‌ पिषटरेपहीपस्तु केवरं तत्म- तिपस्यथैः रितु विथुडहोमादिवदुङखलादिष्िषटपिष्टावयवादिम- िपादना्थंमन््रलिङ्त्‌ तेन पश्वादिषु प्ष्टरेपा- भावेऽपि आज्येन फेवछेन कायः तथा चतुगेदतं भरकृत्याऽ९ व। घायनः--अन्वाहायेपचने प्रायधित्तं ज॒शेद्युलरे युसलं इते भारद्राजथाऽऽह--आल्येनेव पिष्रेषं जुशतोति तन चाऽऽरिश्ेष यच्चराविति मन्त्मूहति १२॥

इति नवभी कण्डिका |

फठीकरणहोमे पूर्वमेतद्वा ` विपरीतम्‌ चतुगृहीत आज्ये पटीकरणानोप्यापेऽखपायोऽशीतत्तनो इति जुहोति एवे पिष्टटेपानुलूखले मसे यच शूषं आरिश्टेष हषदि यक्कपाटे अवुषो विपरषः संय्‌-

प्र० ३५०३० १०] दरेपणेमासपकाशचः। ३६९

जामि विश्वे देवा हविरिदं जुषन्ताम्‌ 1 यज्ञं या विपरषः सनित वहीरयो ताः सकाः सविष्ठाः युव

जुहोमि स्वाहेति ११४ भाष्वृ०-- गतः सूण्द --गत्तः ११ या सरस्वती दिशोश्रमीना तस्थे स्वाहा या सर- स्वती मेशभगोना तस स्वहिन्दोऽपानस्यकेहमनसो वेशान्कुरु सुमनसः अनातान्स्वादेति दक्षिणाशे अतिमन्यं जृहोति २॥ ०वृ०--उत्तरा तिस दूयन्त एव स॒°दी०-- पुनदक्िणाभि्रहणे विर्पष्टाथेम्‌ | वेदोऽसीति वेद होता पर्या उपस्थ जिः ्रास्यति।॥ ३॥ अआ०्वु०-निरसनन्यव्मयाद्रेदमासनमन्त्रावृच्िरधेद्य प्रासनं पत्म संस्कार इत्यतः ्रतिपतिनि भवति कृतपयोजनस्य वेदस्य भासनं पतनसस्कारः मिथनमव तेन करोति भिन्दवे पजा मिति लिङ्गात्‌ वरुणप्रघासेषु द्रयोक्रदयेः प्रासनमुभयसं स्कारत्वात्‌ केचित्तु पत्नीसंस्कारे वण॑यन्ति शिन्दे पजामिति लिङ्कान्तद त्येकस्य प्रास्तनं पेदसस्कारत्वे भमाणाभावात्‌ ३॥ स०धो०-होनस्यात्रोपदेश्चो ब्रह्मणानुसारात्‌ ।' उपस्थो. प्रास्यति क्षिपति भत्ासनं मन्बस्याऽऽदत्तिः क्रियते क्रिया- न्तरेण व्यवायात्‌ पत्नसंस्कास्थायं विन्दते प्रनाशिति ष्टिद्धमत्‌ तेन मरतिपत्वि प्रास्यति निद्धिषन्तं निररातिं नुदेतीतरा प्रास्तं प्रास्तं प्रति- निरस्यति + ¢

अज्य -स्पषटम्‌ ४६

२२ द्शेपूणेमासमकाश्चः [ स० अ{° द्‌० सृ०-

सू दी ०-प्रतिनिरस्यति भतिक्षिपाति + [9 = तन्तुं तन्वन्निति वेद हता गर्हेपत्यासक्रम्य संत- [9१ ण॒ $ तमाहवनीयास्स्तगासा वा वेदैः भाग्टर<--स्तरणं मदेन वेदिमदाद्रिति स्तरणस्य वेदवचः स॑स्कारत्वाद्ररुणपरधासेषु बेद्विमेदत्स्वेन स्वेन वेदेन तत्तदरे्याः स्तरणम्‌ मय।दा, वेदेरेति। वा बेदेरित्यभिविधिपक्ष सैततमषहवनीयाल्स्तृणातीत्यनेन समानाथ॑त्वादा बा वेदेरिति विकरपनिर्द्ानुपपत्तमयादा याबद्ेदिद्श्चमरा्षिस्तावत्स्तरण- भिति॥ ५॥ सू०दी०--आङ्मयत्र मयोदायाम्‌ वेदं विस्तस्य स्तृणाति | ५॥

इम विष्यामीति पत्नीयोक्रपार विमुश्चते भाग्वृ०--होता चयक ममुश्वति तदा पत्नीति बहूव चहो प्रयोगपक्षे अस्मदीयहात्रपक्षे तु परासनानन्तरं बेदस्तरणमेव दोतुर्योक्त्रविमोकस्तु परनीकतुक्रः पत्नीमन्त्रकाण्डे पाठत्तथा विनिसोगाद्त्न देता चद्योक्त्रमिति पाक्षिकनिर्देशादस्पदीयस्य ,, बेहृदरचोक्तस्य परिकरो भाष्यकारेणानुङ्ञातः | तत्रायमभिपायः- ऋमेदेन होता करोतीतयुक्तसराद्‌स्मदी यहौत्रकाण्डेऽपि ब्राह्मणे यदन्रपाच्योऽश्चं शतारमवृथा इत्यस्माक्मनू क्तस्य बहृचोक्तस्य पाप्तिमङ्खद्रत्यानूचय निन्दावेचनाच्च वहूवचोक्तानुज्ञानादस्मा- कमपे भकृतां समग्रोपदेशा { पदेशदितराणीति सूत्रकारेण तदृच॒ज्ञानादुभयोविंकद्पो नास्मद्‌यमेव कतभेदाद्रा समुचय इति यथा `ब्रह्मवरणमध्व॑यजमानयोः सञुच्चीयते तद्रदस्मि- न्पक्षं हता ग्रन्थ वेस्लप्तयाते पत्ना विमुख

सू: दौ०-गतः॥ ६॥ तस्थाः समोक्ष्ेऽजट पर्णपाच्मानयति

भाग्वु°--म्रतिपत्नि पुंणपाजनिनयनमित्यञ्जछ। पुणंपात्रमान- याति रेत एतरास्यां परजां दशतीति पत्नी सस्करारत्वत्पणे पात्र निनयनस्य

पर.३१० ख० ११] द्पुणमासभकाशः। स्‌ ०दा<- पात्रपूणतुदक पूणपात्रम्‌ | तत्तष्णापरानयात पलन्यन कत्व चाऽऽवृत्तः पूञवत्‌ समायुषा सं प्रजयेत्यानीयमाने जपति ॥८॥ भाग्वृर-स्पष्टष्‌ ) सू°्दी०--मन्त्रिङ्कगदयं पर्नीमन्त्रः निनीय मुखं विमृज्योततिष्ठाति पुष्टिमती पशुमती प्रजावती गृहमेधिनं भ्रूयासमिपि॥ भ.[०व °-नन।यार्दकप्न हस्तन युखाव्िमागत्थानमन््ः पु

भ्न + #

मत्सति गुखनिमाजेनमन््ः, निनीय मुखं विम॒ञ्योत्तिष्ठतीस्यु स्थानस्य प्रधानत्वात्‌ ९॥

इति दश्चमा कण्डिका

+. नियं

सून्दी०--तड़द निनीयाऽ<द्रण हस्तेन मुखं विम॒ज्य मन्त्र णोत्तिष्ठति इति दशमी .कण्डिका

1 ^

इति तुयः पटर;

यथेतमाहकन गत्वा ज॒हा चुक्ण वा सवत्रायाश्च- तानि जुहाति १॥

भाग्ट---अवि्गातदोषनिषौता्थानि ` सर्वेभायधित्तानि निमित्त- विह्चेषसयोमाभावान्नेमित्तिकविरेषसेयुक्तविशेषनिमित्तसंपातपरज्ञा ने तदेव तन्निमित्तक मवति | ज्ञाते निमित्ते नमित्तिकविकशे- षानुपदेशेऽनाज्ञातज्नयं निमिनाज्ञान एतानि सवेप्रायशित्तानि सवेत्राऽऽप्यायनमनेकायत्वादिति म्रस्यवदान धुवाया एकः परिहारः कतेन्यी यस्माद्ध्रुवाया एव दमोऽतस्तदाऽऽप्यायन

३६४ दरेपूणमासपरकाक्चः} = [स आ० द° सृन~

प्रतिहोम यत्र नास्स्यथेस्तत्र क्रियत आप्यायनं ययेडासिष्- कुति परिसमाप्यते मारिषटन्ते च्ष्टश्दुपस्तरणामिषारणेषु धरौवसमाप्िसतत उच्तरमर्थाभावात्‌ उपदेशस्तु तिनं करोत्या- ष्यायनं भायच्धित्तान्त एकः सुवः समिष्टयजुप इति उत्तरत्र पूरणकार्यामावाद्धुगायां चतुशरहीतस्य वि्मानत्वादिंहोमत्वाक्च सिष्यजुषः सू०दी०--ययेतं येन मागण. पशचाद्वतस्तेन प्रत्यागत्य दचैपूर्ण- मासयोरविज्ञातद्‌पनिधौ तानि भायभित्तानि जुशेव्यास्यस्था ख्या आज्येन दरविहौमत्वात्‌ त्च दर्पितमव. प्राक्‌ तथाऽऽल्य- स्थास्याः सवेभायधित्तानीत्येव करषान्तरकाराः £ ॥† सह्य शतिष्ठा मनस इत्येषाः। आश्चावितमत्याश्रा- विते वषटुरतमत्यनक्तं यज्ञे अतिरिक्त कर्मणो यच दीनं यज्नःपवाणि प्रतिरन्नेति कल्पयन्‌ स्वषहा- छताहुतिरेतु देवास्‌ यददः देवा अतिषादयानि व्‌ चा पिस्रयतं देवहेडनम्‌ अरायो अस्म अभि- दुस्छुनयतऽन्य्स्मिन्मरुतस्तं नियतन ! ततं ापस्तदुतापते पुनः स्वादिष्ठा पी रुचथाय श~ स्यते अयं समुद्‌ उक विश्वभेषजः. स्वाहाछतस्यः समु तष्णुत रवः उद्वथं तमसस्पय॑हु त्यं चिजमिमं मै. वरुणः तत्वा यामि त्वं नोञभरेसलंनोः अच समग्रे अथास्या सन्मनसा हितः अयासन्दव्यम्‌- ` दिषैऽयाः नोः पेहि भेषजम्‌ धरजापत इत्येषा इष्टयः स्वाहा वष्डनिेष्यः स्वाहा पेषं दर्षि खाह . निष्छ्यै स्वाहाः + दौरा स्वाहाददीौयस्तनूष्यःस्वाहाः। कंदे साहा समृधेव, स्वाहा. अपाश्वधरसस्यनिशस्तीश्च सन्यमिच्मया

३८१० ख० १२] दशपुणेमासप्रकाश्चः। २६५

असि अयसा मनसा ॒पृतोऽपस्ता हव्यमृरषिऽया नो पाहि भैषजम्‌ यदिमि्यङ्गऽन्तरमाम मन्त्रतः कर्मतो वा अनयाऽऽहूसया तच्छमयामि सरव तप्यन्तु देवा आवुषन्तां चूरन २॥ माण्वृ०--सषम्‌ ॥२॥ स्‌ण्द्‌/०--गतः॥ २॥ इत्ये कादश कण्डिका

आज्ञातमनाज्ञातममतं मतं यत्‌ जातवेदः सधेहि रई हि वेत्थ यथातथम्‌ यद्कमं यन्नाकमं यदत्यरेवि यन्नार्थरेचि अभिनष्टत्सिष्टरूदिदा- न्वंश्यिवष्ठभ्सुहुतं करोतु यदस्य कभणोऽत्यरी- रिचं यद्रा न्यूनमिहाकरम्‌ अनिनिष्टत्स्वष्टरदि हान्समे सििष्टश्सुहूतं करोतु यत इन्दर भयामहं ततो नो अभ्रयं छथि मघवञ्छग्धि तव तन्न रतये विद्धिपौ बिमृपो जहि स्वस्तिदा विंशस्पतिव्रहा विमृधो वशी वृन्दः पुर एतु नः स्वस्तिदा अक्न- यकेरः भआभिमीभियंदतो उनमाप्याफ्य हरिवो वर्धमानः पदा स्तोतु्यो महि गोत्रा रुजापि परूयिष्ठभाजो अध ते स्याम्‌ अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु अग्रे तदस्य क- त्पय श्हि वेत्थ यथातथम्‌ पुरुषसंमितो यज्ञो यज्ञः पुरुषसंमितः अग्ने तदस्य कत्पय त्वशहि

` वेत्थ यथातथम्‌ यत्पाकत्रा मन्ता दीनदक्षान्‌

३६६ दरेपुणमासपरकाकचः। [स आ० द० सू०~

यज्ञस्य मन्वते मतासः अथिष्टद्धोता कतुविद्धि- जानन्यजिषठो देवा ऋतुशो यजाति यष्टि यदविद्रा%्सो मुश्धाः कृषन्त्यतिजः। अभिमा तस्मा- देनक्षः शद्ध देवीं मुञ्चताम्‌

भा०वृ०- स्पष्टम्‌ १॥ सून्दा-त्मथंः॥ १॥

इति दादी कण्डिका |

अयाढभ्रिजातिवेदा अन्तरः पुतो अस्मन्निषय सन्व- त्सनिश एषितरुचा षिमुश्च धेद्यस्मासु दविणं जात- वेदो यच्च भद्धम्‌।ये ते श॒तं वरुण ये सहं यज्ञियाः पाशा वितता पृरुचा तेभ्यो न्‌ इन्द्‌ः सषितोत विष्णुविश्पे देवा मुञन्त॒ मरुतः स्वस्या यों भ्रतानामुदुबुध्यस्वाश्च उदुत्तममिति व्याहूतिभि किह ताभिः समस्ताश्च हुता

भाग ° -पुनः कृण्व त्वेति यस्याः सो दुध्यस्वेति ऋक्‌ इतरस्याः शाखान्तरायत्वाल्छत्स्नपादपररङ्गत्‌ उदुत्तममिति परिच्छे- दादर गणाविति उदुत्तमामेतीतिकरणं गणमेदाथं तेन समवदा हामपक्न उद्त्तमान्तानां सहग्रहणं ग्यावृस्यथ पुनणयते चतुर्ण सह आञ्यस्थार्याः सवेपाययित्तामि धौवादकृत्स्नसंस्थासिवि ति भारद्राजमतिः अत्र प्राय्िततेष्वादितथतणां मन्त्राणां ब्रह्मा यज्ञो मरतो देवा ऋमवश्च देवताः ततस्याणां सू्स्ततो हयावरुणा दसोरप्नीषरुणावुत्तरस्याभिस्ततः; प्रजापतिस्ततोऽ शना मन्तराक्ताचतुध्थन्ता देवतास्ततोऽभ्रस्ततो देवास्ततोऽभभि- जीतवेदा द्योरभ्रिः स्विष्टकृद्‌ त्तरस्यन्द्रो वृत्रहा ततो हि

वाननाज्ञातमिति च्रिकस्याग्निरत्तरस्यापरः श्रद्धा ततोऽभ्रिजा- तदा उत्तरस्य व्रुणेन्द्रसवितविष्णुविन्वेदेवमरुत उत्तरस्य श्ट्रो

प्र० ३१० ख० १३] द्श्पूणभसपकाशः।

मान्त्रवर्णिको वा ततोऽधिस्तसो वरूणो व्याष्दीनामस्चिवीयुः ~ (~ ^~ ¢ 8 मय; पजापत्तिरिति सवेन चतुध्येन्ता देवताः सू°दी०--अयीद्‌वुध्यस्वाश्न इति सांहित्येव गह्यते नाश्चोर वक्ष्य माणा, आदिप्रदिष्तरात्‌ | + वं परववदधुवासाप्याय्य देवा गातुविद्‌ इत्यन्तरवयुष्वं- (क = [4 {, .*. [स्तष्टन्धूवया साष्ट यजुजदाति २॥ भाग्व॒०--पूमैवद्‌प्यायनं बचनकृतमित्यवदाननिभित्तेकपरिहारे पागेव भराक्निः पनराप्यायनं वाचनिकं समिष्टयजुरिरयेकवचना- द्न्त॒ एव होमः स्वाहाकारेण अरतिस्वाहाकारं मन्चभेदः कुरसखरमन्त्रान्ते स्वाहाकारं कत्वा हेमः यद्यन्तेन क्रियते मध्यमो स्यादिति मध्यमे स्वाहाकार इति निदेश्नादन्ते स्वाहाकारेण हेमोऽन्तदीहनामभदानाथेत्वं पुरस्तादन्ते वा स्वाह्यकारः भदा- नाथः प्रस्तास्स्वाहाकारा इति पुरस्ता: स्वाहाकारा वा अन्ये देवा इत्यादिना परर्तादम्ते वा स्वाहाकारः पदानाथः॥ २॥ स॒न्दी०--अत्रापत्रप्यायनविधानादेवापराक्नो मन्त्र इति कृत्वा पूे- देदिति मन्त्रातिदेशः } सन्त्रान्त एव होमो पत्रेयोः स्वाहाका रयोः समिष्टयज्ञरित्येकवचनात्‌ पशावनेन रुदहान्ये चदे उक्त्वा जीणि समिष्टयजं पे जहोतीति चचनाच २॥

मध्यर्ग स्वाहाकार ब।हरनुप्रहरात ३॥

भाग्वु-न मथ्यवरतिनः प्रदानाथे्व वहिःप्रहुरणस्य कामात समिष्टयनुरङ्कः वहःपरहरण बहिपः प्रतिपस्यथेत्वादन्याय- त्वायोगात्तत्कारमात्न मध्यमे स्वाहाकार इतिं तस्माकियायां प्रहियतेऽमावेऽपि समिष्टयजुषः समिष्टयजञपो देवा गातुविदः पदता ब्रह्मा चेत्येकं दी०--रन्त्रान्ते पारिभापिकिसवाहाकरारपक्षया द्विभेयस्यतर मध्यमर्वमभिगे्तम्‌ अत्त एव रिङ्काद्वगच्छामा मन्त्रान्त गत्तः एव स्वाहाकारः भदानार्था मध्यगत्त इति आदेगत- स्यापि कनिसदाना्थसं परिवप्ये दृरयिष्यामः सध्यमे स्वाहाः

३६८ दषपूणेमासभकाः। = { र० जा० ६० षू < £ [, = (0 (१९ (8

कार स्ति कोऽथः काचि स्वहित्यस्मिननित्यथः तेन पश्ुसो-

मयोः समिष्टयलर्विषटद्धाव्रपि तस्मिनेव बददिःप्रदारः ) भकतः

स्यैव मध्यमस्य तच्ापि विद्यमानस्वाद्ध्िः सवेमनुप्रहरति

¢ (9 =

बर्हिष वेति तु सत्याषादमारद्वजौ यदि यजमानः प्रवसेत्मजापतेर्वि्ान्नाम लोक इति धृबायां यजमानभागमवधाय समिष्टयसुषएा सह्‌ जुहूुयत्‌ ४॥ भाग्वृ०-- स्पष्टायः ४॥ सू°दी०--द्धामाति लिङ्गाद्‌ वधाने मन्नः ।; अभिस्तृणीहि परिषि वेदिं जामि मा हिर्सीरमुपा शयाना होतृषदना हसाः सुवणा निष्का इमे यजमानस्य बध्न इति होतृषदनषदिमभिरस्तीयं को वोऽपोक्षीत्स वो विमु्चवित्यन्तरमैदे भणीता आक्षाय विमुञ्चति ५॥ भाग्वु- हरित हीतुपदनानां रिद्घगदिति होतृषदना हरिताः सुवणा इति समबेतामिधानसंभनवरात्‌ विमोका्थो मनः प्रणी- तानां नाऽऽस्रादना्थौ विमुश्चति।ते चिद्धि विमोचनं यत्ग- सबन्धविच्छेदवुद्धयाऽन्तवेयासाद्नम्‌ ५॥ सु वा“ --मणीताना विमोचने मन्वस्तचिङ्गतात्‌ काङ्क्सति वतेनाथेतया मन्नोर्वारण+व निमोकः ५॥ यं देवा मनुष्येषूपवेषमधारयन्‌ ये अस्मद्पचेतस- स्तानस्मण्यमिह कुरु उप्वेषोप्विडि नः प्रजां पुष्टिमथो पनम्‌ द्विपदो नश्रतुष्पशे इवाननपगा- न्कुषि।ते पु, स्ासत्यश्चमुतकर उपरेषर स्थविमत उपगृहति ॥.६

प९ ख० १४] देपणेमासमकाश्ः \ २६९ भऽ ०- अयं स्थविमत्स्थृं मूकं तनुपवेष्स्येति पुरस्तास्मत्य- शवसुत्कर उपवेषं स्थत्रिमतत उपगरहतीति वरनादुषवेषस्याय्नमव्‌- त्म्‌ सू०दी०--स्थविमतः स्थूलघ्ररम्देशादारभ्यो्करपारुषु पुरस्ताद्भा- येन भ्रत्यगुपगूदाहे ॥। इति ्रयोदश्च कण्डिका १३

पिच? जाकीरयेिप्‌

यद्यभिचरेयोपवेभ्‌ शुक्‌ साऽमुमच्छतु यं द्विष्म इत्य- थास्मे नाम गृह्य प्रहरति ३॥ निरमुं नुद ओकसः सपत्नो यः पृतन्यति निर्वा- ध्येन इविंषेन्द्‌ पणं पराशरीत्‌ इहि तिसः परावत इहि पश्चजनः अति इहि तिस्तोऽति रोचना प्रावत्सुर्पो अस्रदिति परमं ता प्राषतमिन्दो यतु वृ्रहा\ यतो ने पुनरायसि शबश्वतीण्यः समाभ्य ह्यति इतोऽसावदाधिम्मामुमिव्येताभिः पञ्च- भिर्निरस्येन्निखनेद्रा २१ भा०वु०- योपनेष इत्युत्करे भहरणमुपवेषोपगूहनमत्याम्नायोऽमिचा- रनिमित्तप्रतिपस्यन्तरविधानान्नित्यस्वाविकारो तु सञ्घुच्चयः। भहरणं निरसनमत्रैव मन्त्रे नामग्रहणं शनो; योपवेषे शुक्‌ 6- उसुगच्छत्वितयत्ामुमिति भत्रोनोम द्वितीयान्तं शृते निरं देति तिसुभिक्रीम्मियलुरभ्यां निरसनमुपवेषस्य योपवेष इति मथप्रं यजुिषमान्तं निरमुं नुद्‌ इति तिस्र ऋचः हतोऽसाववधिष्मामु- मिति पञ्चमं यजुनातामुमित्यस्य स्थाने शत्रोनामोस्वारणम्‌ ब्राह्मणे, अथास्म नाम्‌ गृह्य प्रहरतीति नामग्रहणमुक्त्वा तत उत्तरं निरमुं नुदेत्यादिषिनियोगाद्धतोऽसाववधिष्मामुमित्यत् तु अजोध्यानं तु नामनिर्देशः यं द्विष्यात्तं ध्यायेदिति विधा. नादे ताभिरितिस्रीलिङ्गमृण्बहुत्वात्‌ १॥ २५ ४७ `

३७० द्रीपणमासप्रकाश्चः। [स०जा० द० सु

सणन्दी०--यद्यभिचरितुमिच्छदथास्मं नाम गृह्यस्याभिचयसाणस्य नाम योपवेषे शुक्‌ सा देबदत्तमृच्छस्विति ग्रहीत्वात्कर एव प्रह रति वज्रवत्तद्धिसाथेतया कषिपतीत्यथः अथवाऽस्मा एनमुद्दिश्य तस्यैव नाम शहीत्वा मरहरतीर्यथः यजुषटे्यन्त्ययोगबाहुस्यादेताभिरिति स्ञीलिङ्गनि्शः तत्र ऋग्यज्ञविवेचनायेः प्रथम इतिकरणः शचरुनामग्रहणार्या मन्त्रेष्वद्‌ःशब्दः निरस्येन्निणुदेदुत्कर [न छननिहन्याच्छङ्‌ बत्‌ अवसृष्टः परापत शरो बक्षसररितः गच्छामिता- [क श्र, $ + च्छ [8 न्पविश मेषां केचनोच्छष हापि वा भागव ०--अवसष्ट इति वा पश्चभितिकर्प्यत केचित्त यापवेष इत्युपगृह्य शत्रानाप ग्रृहत्वत्कर्‌ अरहरन्तियुपवपमस्याः-- स्थविमत उपगृहीत्यपगरहनं विधाय यद्भिचरेयोपवेष इत्या रभ्य द्िष्म इतीतिकरणादथस्मं नाम ग्य प्रहरतीत्युत्तरत्र परहरणापदेज्ादमिचरतः प्रथमो मन्त्र उपगरहनाथः उपगूढं पुनरुपदाय शत्रानाम .गृहीता निरमुं उद इत्यारिभिधतुभिः महरदु पवेषेणीत्करे ५।डयेत्‌ सदी ०--अनन्तरविधवेवायं मन््रतिकरः | [+ ४४ [9 यानं षम करपटनीाति चतुष्पद्यचा कपाट (0 * क्ष, विमुच्य संख्यायोद्वासयति ४॥ भाग्वृ०--चतुष्पदयेति ज्ञानां कृत्वा विमोक गणनाप्रथित्तानां समहन विमोकः करमेण सवेकप(रयोग।द्‌विभुच्यानन्तरं सेख्यायोद्रासनमुमयोः पृथक्पदायेखात्‌ सूर -चहुष्पदुयचेति ब्राह्मणालुकस्णम्‌ अत्रापि षि वेवत्‌ सख्यावचनमभपादा" यदेकं कपाटं नश्येदिति प्रणाश्च मरत्यदायप्रायधित्तयो; भवणात्‌ ।॥ |

प्रज प०४ख० १४] दशेपूणेमासमका्ः।

संतिष्ठते दशंपणेमासयोः

भा०्वृ०--ततः संतिष्ठते समाक्षिराध्वय॑वस्यात् ब्रह्मभागपराशनादि- निष्क्रमणान्तम्‌ ५॥ भका

संतिष्ठते दशपणेमासो

॥)

191 9 0

दा ०~-पवमन्तादाध्वरयवण साततं याजमानश्चषस्तु वक्ष्यत सन्ति हंडासक्तवाकश्यवाा नाम हतृनिगदसयक्ताञ्चयः क- मावश्रषास्ताष्वडा तवद्रन्यभदनामयररप्याहवर्चयमाहैपत्ययानः यता दाव्रारडाऽ<ह्क्नाय अआञगडा गाहपत्व इत तथा सक्तवाकशचयवाकत्राप सन्रान्तरकारनयमानतकटपाम्डाद्ुभयन्र- ष्यत सन्रकार्स्तु तदिन्यतरन्वच्छन्ह(वारडानन्तरमाहृवनायं पवमामाहतवानदान चखाञ्यड्[नन्तर्‌ गाहपत्वं स्या नाऽऽह्‌ वन [य इत्याह

#

शंय्वन्तं व्‌ाऽऽहवनीये संस्थापयदाज्येडान्तं गाहेषत्य इडान्तं वाऽऽहवनीये शंय्वन्तं गार्हपत्य यदि शंस्वन्तं पश्वात्प्यादिदाततुणमपादाय जुहामग्मम- ञ्ज्यात्सुवे मध्यमुपक्षति वाऽऽज्यस्थाल्यां मृं तस्य परस्तरवत्कल्पः सूक्तवाकाय। शयुवकात्‌

भाज्ट०--उभयाभ्निसंयुक्ते उत्तर दवे सस अभ्निश्रहणं पुवोपरदेशष- छक्षणा्यैमाञ्येडान्तं माप्य इडान्तं वाऽऽहवर्मय इतीडयोरभि- संबन्धाभावादिसमीपदेशलक्षणायां तद्र्तिनां कमणां तत्तदन्ते विरमणम्‌ करपचतुष्टयं वाशब्दस्य द्विरेव पाठ.दस्मिन्पक्ष ` इडायाः भराकूाशित्रं सपत्नीहोमथ संभवतां परित्यागायोगाच्छ- य्वन्तं सद्चावान्तमाहवसीये कमति इयुवाकप५ परि पप्रहरणा- स्हरणाङ्गःत्वाच्च संस्ञावस्य तदन्तता संस्रावस्यानङ्कन्त्वे परिधि- प्रहरणान्तं हविःरेपभक्षणनिवात्तध्र(वस्य समाद्चिः पुवेमेव नारिष्ठान्ते र्िष्टकृति नोपवेषप्रणीतादिसग। प्रणीताविमके पमुपादातम्पे स्युक्रमेणो पाद्‌ानर्‌ वषादः पदाधस्यात्यन्तनिचू- ` त्तिः पणीतानां त॒ विमोकस्यारतवेद्यासाद नपयन्तत्वात्तस्य चाने-

३७२ दशे पूणमासपकाक्चः = [स० द° सूज

=>,

ृततनिवेधस्य स्त।कविषयत्वाल्मणीतःतरिमोका देः अतिेधात्सं- स्थाय; भाक्‌ सवेपरायश्चि्तानि दूयन्ते जह्य सवेण वा जुहोति एतावति वक्तभ्मे सवेपायथित्तानीति बचनादासु संस्थासु चावि. दितानां दषाभां संमावितत्वाद्वद्यतकमविशेषापदेश्चदेतशनि दूयन्ते साधारणोषदेश्ोपदिष्टनष्टेभ्य इत्यष्टावाहुतयः सन साधारणाने प्रायश्चित्तानि तान्येव खण्डसंस्थासु हूयन्ते दाशच- पूणेमासिकेः सवेभायथितेविकस्पेरन्निति तस्साध्यदोषनिधौतैः सपन; सह्‌ विकस्वन्ते तेषाँ क्रमेण विकल्पस्तथा हि परायथि- त्थ शचोपदेशचः एलवान्पवतीतरथाऽतरैव समृद्धये स्वाहैता एवेति बक्ष्यन्तीति समिष्टयलुरधोतरसमाघतनं वर्हिष्पहारः; काल्यमात्रान, शेृषदनस्तरणं स्तीणेलदिदेयेनमानपत्नीकमपणामनिवुत्तिराध्वथ- बसमास्तयुपदेशचानन्तर सस्थान्तरोपदे शदाध्वयवसमाश्चिरेव ब्रह्म णोऽपि पराञ्चनोपस्थानादि भवस्यनान्यो वा ब॒तो होता बरह्माऽऽ्ध्रो बाऽन्तर्थेव्ासाद्च विमोक कृत्य प्रणीतानां धारां स्ञावयल्यनेन मूष्यलिङ्कनेडान्तायां चतुधा रत्वा बहदं करत्यन्योऽन्वाहा- यस्तु गृह्यते मग्देशरवामावाल्पणपातरनिनमनें कूयार्पन्यास्त- द्थरबादिस्यस्या्ः-आञ्येडन्तं माैपत्य इहयरिमन्पक्चे साह्य. संनिधौ पूणेपात्रनिनयनं कतैव्यं संपन पत्याऽह गच्छ शृत रिङ्कास्पर्यथस्वाच्छंयुवाकान्तं गायस्य इत्यस्िन्पक्षे परि- विहरणं सस्ञावः शंयुवाकानङ््त्वादास्यंडां भक्षयिखा, समा्चिः

जुदोति संपरनीयं सद्यहुतो यदि पत्नीसंयाजमष्ये ना हृतः यदोलि मरमादे दोषाभावः | मारि्मप्येवम्‌ दूयन्ते दह्विणाद्रहयोमा अभ्रिनियमाच्चिवर्तिवां याजमानस्य यत्राध्व्यु- खपस्मत्यादवनीयसमीपस्थस्य अरणौताविसगंस्य माश्यस्वसमीपः स्थस्य योक्नविमोकादेः सस्थापयेदिल्यविग्रेषवचनादितस्येडान्त- निममोऽनथेकः स्वात्‌ या मिश्चागि चुधौकरण्प्दीनि द्विये- रथधाकरपपादीनामुत्विस्यजमानभिश्भाणां = यानमाननिकृस्य यधनुष्ठानं स्यात्तहीदान्तनियमोऽनयकः स्यादतोऽभ्व्युरेतानिं फमोणि करोतीह बरूया्बन्येन मिश्राणि. किेर्ष्वयोरपनय-

प्र० ३प०९ लऽ १४] दरेपुणेमासप्रकाशः ३५३

` नमां स्यादतोऽन्येन सर्वं क्रियतेऽतोऽध्वयुमा्परस्वादिडाम्त- नियमोऽनयंकः स्यादतो निेत्तियोजमानस्यापि केचित्पृथगेताः संस्थाः कल्पयन्ति तेषामाहवनीयग्रहणमनयकं॒शयन्तं वाऽऽहव- मीय इत्ति वाशब्द चतुष्टयाभावाच्च ततः क्पद्यमेबेडान्ते दक्षि- णाचतुधोकरणदेरित्तियालमानस्यापि निषत्तिपक्न अआञ्येडा भक्षयित्वा वेदतणमपादाय तस्वावयवपायुषे स्वेति निधायावि- छतः सक्तवाक इति शय्यन्ते याहेपत्य इत्यस्मिन्पक्षे भयागविधिः। अभरिशुब्दस्य गाहपस्येऽपि सभवादविषतः स॒क्तवाक आहवनीय परेधयो क्षिप्यन्ते श्ञाखा तु वेदत्रणेन सह मरहियतन संस्रावः क्रियते शंयुवाकानङ्घत्वात्ततो दक्षिणाभिदीमाः सवेन्र समानं स्वेसंस्थाप यन्ते विष्ण॒क्रमादि याजमानं यजमान पत्नीकमणां निषत्तिरित्यस्मिरपक्षेऽपि विष्णुक्रमाद्कतेव्यमानं।य- मानायां नपदीस्यादिवचतुधोकरणादीनां निवृत्तावपि दिष्णुक्रमा- दनि वृत्तिक्िविरन्यापारानपेक्षत्वादात्मसस्कारत्वाच्च ॥९ ॥७॥

स<दी.--तन्र तावदद्राभ्यां बारष्दाभ्यां दामेव करप विकस्पेते न: चत्वारः आहवनीयगाः फक्यशब्दाभ्यां गादैपत्यास्पत्रोपरदेशषो क्ष्यते अनश्िसंयोपित्वादिडायाः। याद शय्यन्ते पशात्स्ाकैते लिङ्खास्च तदयमथेः--यप्पूनदेशसैयुक्तामिडादि कम तथ्यथा- प्रसिद्धमेव शंयुवाकान्ते इया दपरदेशसंयुक्तमप्याऽयेडान्तापिति प्रथमः कपः पूर्वोक्त एव क्प उत्तरव्रिकस्पाथमनूदितो वेदितव्यः यथा चै भोजनीय इत्युक्त्वा चै वा भोज्यतां नो वेति द्वितीयः कल्पस्त्वडान्तमेव संस्थापयेत्पवेदेशे सक्तवाकशयुवाकौ तञ्च भवतः। तो त्वपरदेशे भवत्‌ इति यदा त्वेपरदेशे भवतस्तदेवे पयोग इत्याह

यदि शंयुवाकान्ते कम पश्चादेशे स्यात्तदाऽऽज्येडानन्तरं परस्त- रस्थामे ेदत॒णमङ्वस्वा तद्देव प्रहरति तत्र सुक्तवाकाच्विङ्घ- तमा शंयुवाकादित्यथैः भस्तरमरहारस्तु निवतेते भत्याम्नानात्‌ परिधिपरहारस्तु भवत्येव स्वकाले पराप्त्वादुमरस्याम्नातत्वास्च यैषां गादैपस्य प्रहारः चयुवाकानङ्कत्वादाहवनी यसंयोगितवाच्च

` .तथाऽन्येषामपि तदेश्षसंयोगिनां तन्न तत्र यथाकाङं प्रयोगऽवगःः

© ३७४ दशेप्णेमासमकरा्चः = [स० आ० द० सू०-

न्त्यः केचित्त संस्थापनदराब्दौचित्यादशपुणमासयोरेवेमौ खण्डसंस्थाविकरपो व्याचक्षते तत्र तन्न यत्तन्त्रं तच्छयुवाकाच्च- न्तमेव संस्थापयेदिति तत्र गुणागुणयोः स्थापने प्रमाणं सूत्र बिद इत्यलं निबन्धेन सन्तीह दरेपणेमासयोरधिकारवाक्याणि स्वगंकामो दशपुणमासाभ्यां यजेत सवेभ्यः कमेभ्यो दशपुणै- मासौ यावल्लीरं दशपू्णासताभ्यां यजेतेत्यादीनि तानीदानः व्याच्छे॥७॥ सवकमा दशंपू्णमासो < एककामः सर्वका- मो वा॥९॥ युगपत्काममेताऽऽहारपृथक्तवे ब्‌॥१ ०॥ भाज्वु--यदेककामस्तदा स्वम एवाऽऽ्ये कमयितनव्य इति स्वभ- कामो दशेपृणमासवेककाम इत्येकं स॒जमितरथाएककापहृत्यस्या- नन्वयात्‌ सवेकामरहितपधे स्वगंकामस्यैव दशप्णमासौ पन्बा- देरन्यतरकामस्य प्रथमं सनकामो वाऽथिकारी | तजर यगपत्कामो मन्दफल; आ1हास्फृयक्तवे वा सख्वगौदीन्वाऽयुगपत्पूर्णमास एकैककामः ९॥ १०॥ # सृणदी०--ङयादिति पेषः नित्यौ दरेपुणेमासावफटायिनापप्य- युष्टेयाविति स्थास्यति तथास्प्यतौ स्वरभं कामयमानस्य तमपि साधयत इत्यथ; एककाम इत्यनन्तरोक्तस्यैव स्वगकामस्योत्तरयिकरपार्थोऽनु- वाद्‌; स्वगेकामश्चुतेश्च सवगेकामो वा तौ कुयौत्सवेभ्यः कामेभ् इति श्रुतेः सवेकामो वेस्यर्थः यदा तु सक्ैकामस्तदाः

द्शेपृणमासयारारम्भदायमिव सवेमर्मगायं सवोन्कामान्युगप- त्कामयत आदार आहारे बा पृथगेरकमित्यथे; १०

ताभ्यां वाक्नीवं यजेत ॥३१॥ निश्शतंवा षाणि १२॥ जीर्णोवा विरमेत्‌ ॥१३॥

मा०्ू०--यवन्नीवादिसंकर्प दति यावल्तीवब्रिधदरपैनीर्ण क्रि

प्र० ३१०४ ख० १४] दुवूणेमासपरकाशः | २७५

मणपक्षाणापन्यतमस्करपः म्रथमपाणमास्या तष्वाहमरपृथक्ट्यपक्षः मरथम स्वगकामाधिकारेऽपि द्वितीयपाणेमास्यादो यावजञ्जीवादि- सकलपाविरोधो मोमांसकमतेन यावज्जीवनतयाऽधिक।रस्य मतिमरयोगमेदाटिति दशैपूणमासयोरुपरमे तद्विकाराणामप्युपरम . स्तत्पषतित्वात्तद्विकाराणामाग्रयणादीनामप्ययमभिपरायः। अन्वार म्भणोयासस्छतो दशेपणेम.सविकरेष्वप्यधिक.री तथा हि-अ- न्वारम्भणीया वितो स्यासङृतिकारमध्यत्वादित्य स्मिन्पक्षे दरेपणेपासपयुक्तान्वा.म्भणीयानितसंस्कारोपजीवित्वं विकृती. नामतस्तय)रूपरम तदथतया पयक्त संस्कारस्यापि षिना्चात्तदु- यजाविनां विकृतीनापप्यननुष्टानम्‌ स्याद्रा क!रस्याज्ञषभूतत्वादि- त्यास्मन्पक्षेऽन्वारम्भणयासंस्कृतस्यंव विकृता साङ्घे परधानेऽधि- कार इति परधानभयुक्ताधिकारोपगीवित्वादङ्कानां भरधानाधि. कारोपरमेऽद्धेष्वधिकाराभावात्तदङ्खवदधिष तिष्वनधिकारास्मकृस्यु परमे तद्विकृतानामप्यननुष्टानम्‌। यथा विकुत्तिभरयोगेऽसंनयतः सां नास्यविकारा अपे भवन्तीत्यक्तम्‌ दविंहोमाग्रयणं क्रियते दशेपृणेमासोपरभेऽपि नवानां गाहैपत्ये स्थाखीपाक भ्रपधिस्वेत्येवं- रूपाग्रयणं क्रियते अनादिद्ेरपि नवाशनाथं दरपूणमासाग्र- यणेऽधिकुतत्वात्तचापिं तस्य दकेपणमास्रविषरतिस्वाभावेनाननु छानसंमवाच्च विच्छनाभ्रेसेषानं शिषानपान्तं तावतवाभि सिद्धेः इष्टीनां चानियतत्वाथेत्वादाधानस्पेष्टेसन्वारम्भणीयम- पष्टज्येति दद्रैनात्पणाहृत्यन्तमग्न्याधेयं यदि च्िष्टयस्तनयरिति बद्टचवचनाच संसगेष्टयाद्‌ःनां पृणाहुतयः, दर्विहेमसोमाना मपि निदत्त केवखमप्र्ोत्रभित्युपदेश्च इति ताभ्यां यावज्जीवं यजेत नितं वा वषांणीति नित्यकम॑मात्रोपलक्षणं द्विहोमसो- मानामपि नित्यानां निवत्तिरस्मिन्पक्षे सोमोपदानात्पस्मिन्पक्ष सोमोऽनुष्ठीयते आधानानन्तरभव सोमापिक्रारदशनादन्वारभ्भ- णीयानपेक्षितत्वाच्च अतः सोमाङ्कानां दशपूणमासविकाराणा- मप्यनुष्ठानम्‌ द्वि प्रनिवृत्तावप्यभ्िशषत्रं दूयते चत्‌ रात्रमहूपमा- नोऽभ्िखाकिको भवतोति श्रुतरभ्रिगप्त्यथत्वादभ्भिहोत्रपेव हूयत इतं कात्यायनमातेश्च ११। १२। १३॥ सुन्दो०-आधानप्रमति यावन्तं कालं जीवति तावद्जेत कदा चिद्विष्छन्ातर्‌ यदि विच्छिन्यालसस्यवेयादित्यथः प्रत्रजि-

३७६ दशेपू्णमासभक्षक्ञः | [स आढ देर सुर. ठस्य तु दीक्षितवतमतिषेधादेव निषटात्तिरपभिस्ववचनसपमम- ध्या ११ रिश्तपेव वषाण यजेत तते विरमेत्‌ १२॥ यावज्जरषाऽमिभतोऽसमर्थः कमणि स्यात्तावरादिष्ट् किरमेत्त- पद्ररमाद्‌व पनब्रात्तस्ताद्रकाराणाम्‌ नतु विरमदभ्नहज्ादेते। यथाक्तं कात्यायनन- आग्रहात्रमच जुहुयाद्‌ाते १३

द्वे पौणमास्थौ दे अमावास्ये यजेत यः कामयेत- -ध्नैयामिद्युषत्वा हैकामिव यजेतेति १४

भा०वृऽ--प्रतिपद्द्विरीययोरिज्या, ऋद्धिकामस्येति यमयेज(नमिति छिङ्खमदिति यस्मिचहनि भथमामावास्यायां यागसमाप्निस्त- स्मित्नहनि चन्द्रमसः पथालसकाशनं भरतीयते पथाचन््रमा अभ्युदेतीत्यनेनातः भरथमस्य पश्चदश्यामारभ्य प्रतिपदीञ्या देतीयस्य तुं प्रथमायामारमभ्य द्धितीयायामिस्था पौणेमासीप- तिषदोरिर्फदेश इति दवे पौणेमास्याधिति बचनाचतु्यामारभ्य पशवदश्यां यागः पञ्चदश्यामारभ्य इ्ृतिपदि याग ॒उइस्युपदेशषः साकमेध्रेषु विरोधादिति साकमेपेषु पश्चद्लीभतिपदोरेव पौर्ण. मासंीत्वं भतीयते साकमेषेरित्युक्तवाऽत्र पोणंमास्येेति चतु- इ्यामारभ्य प्श्वदृहयां साकमेधं समाप्य प्रतिपदि पौ्णमासीवि. धानादनापि द्व पोणेमास्याविति पश्चदरयां प्रतिपदि यागः। एकाऽप्युद्धिकामस्य कुभ्यते, एकामेव यजेतेति योऽप्येककं।पस्त, स्याप्य॒द्धिकामो रभ्य॑त इति पुनरारम्भः; एककापरस्य एवाऽऽद्‌। कामयितव्य इत्युक्तम॒द्धिमाचकरामसयाऽऽहारपृथक्तवप कषण सिद्धत्वेऽप्येकापेव यजेतेति पृनविधानादेककमस्य।प्यद्धि कमना भवत्यवं सगे एवेति १४॥

, शति चतुथः पर्छ;

दो०--अथानयोः कपैणोकरद्धिकाममयोगे विशेषः प्रदश्यते यः कामयतध्नु्रानपि पाणमासीममावास्यां स्त्रे कारे ४2 यजत मुत्त भवति \ एकस्मिन्नेव परवेणि परौणमासी-

प्र ३१० ख० १५] दशेपूणमासमकाश्षः। ३७७

.मभ्यस्यत्पश्चदश्यामेकां प्रतिपदातराम्‌ तथा स्वकारेऽपाचा- स्यामित्यथंः तेत्र मथमेतिशछब्दानन्तरमिति तत्रापात्तं द्रष्ट व्यम्‌ इत्युक्त्वाऽऽह--एवमभ्यासमुक्त्वा पुनो क्षणमाह-- एकामेष यजतेति उभयवीसप्येकामनभ्यरतमेव यजेत तु दव इत्यथः वकल्पिकाऽभ्यास इत्यक्त भवति १४

शते चतुदे९॥। कण्डिका

मकनन सयान भतत

इति चतुः पटलः

सर्स्थाप्य पाणमासमिन्दाय वमृधाय पुराडागरम कादरकपालमनुायवपात १॥

माज्वु---पौणेमास्या इः समाप्त्यनन्तरमिन््राय वैमृधाय पुरो- ठाश्षमेकादकशकपाषटं निवपत्यरन्यन्वाधानथमत्या समापिरस्या एषटेरामाबास्यतन््तेन््रा विकारत्वात्‌

0

सू °दी ०--अथोत्तरेण परखेन दश्पुणमासयोर्नित्यान्काम्याधानुनैः चौप्यान्गुणावेकारांोपदि शति पणेमासपनुनिवेपतीपि बचनात्‌। समुदायाङ्घः वैमृधस्तेन पणेमासविकारेषु भवति आमा- वास्यं त्वस्य तन्त्मेन्द्राप्नविकारत्वात्‌

समानतन्वमेके समामनन्ति २॥

भा०० समानतन्त्रे वैमृध सोमयानिनो नानाबौजधभः प्रकृतां वूहवरियोधादिति सोमयाजिनोऽग्गीषोम\ यस्यापि विद्यमानता त्पुरोडाशबहुस्वा्यथामागं व्यावतंथामित्यस्य बहुवचनेनोहः भाप्नोति चायुक्तः भकृतावतः समानतन्त्रसे वैमृधस्य नाना- बीजधमे रेन्द्रप्नविकारथात आमावास्यं तन्त्रमिति तद्धिन्नतन्त्र- ` स्वपक्न उपदेशो यथाभागमिति समानतन्त्रेऽपि भवत्यहो षि त्याश्रयणादिति विद्या ` समानतन्त्रे. विक्रतेरागन्तुकत्वास-

^, ऋका +

. कृतव सगुणविगुणसाध्यतवाद्रकृतेरापे संगुणत्वाद्थातन्नानुष्ट-

“३५४८ दशेपूणेमासपरक्राच्ः | { स० जा द० सून

नस्य यक्तत्वादहो यक्त इत्यय पक्षो मष्यकारेणाऽ्रयणान्वा- यात्यपक्चे भीमस पतेनोक्तः ।॥

सू५ दी <-- गतः २॥

तस्य. याथाकामीं धक्रमे प्रकमात्त्‌ नियभ्यते॥ ३॥ मान्व०--अनित्यश्चास्याऽऽस्म्म इत्ति यच्यग्र निरुप्य नानुनवेप्‌- दिति श्रुती यदिङ्ृब्दश्रवणाद्स्याऽऽरब्धस्तस्य नियता याया कामी प्रक्रम इति यथाऽस्य काम इच्छा तथा प्रयुद्कूः इति याथा- कामी ! आरम्मे याधाक्राभित्वं समानतेन्त् नानातन्त्रे याथा- कभी त्युपरेश्च इति समानतन्तरमेक इत्युक्तवा तस्य याथाकामी भ- क्रम इत्यपदेश्नास्समानतन्त्रस्वनानातन्क्त्वयो यथोपक्रम इति प्रक्रमे भारम्भेऽसमानतन्तप्रक्षो यदि ग्राह्यः कदाचत्समानतन्ते कया-

द्राद्‌ समानतन्ने मव्रातं कमृधस्तु कदाचन त्यञ्यत ।॥ २॥

सू° दी ०--तस्य वेमृधस्य भक्रमे याथाकाम्यं द्ेपणभासमारम्भ-. दक्षायामेबाऽऽरभ्यते वा अयं तु विशेषः--प्रकमान्नियम्यत इति विक्त भनति यद्‌ाऽऽर्भ्यते कदाचित्त्यञ्यते पदि -नाऽऽर्भ्यते कदप्चिद्श्चत इत्यथे तथा च. चमत प्रढत्याऽऽ्‌ कात्यायनः-तं यदा निध्पेन्न तत ऊध्वर बिरमेदिति। भारद्राज- ाऽऽहू-निरपवदेक समामनन्ति काम्यवदेक इति ३॥ `

9,

सपदशसाभिथनीको यथाश्रद्धदक्षिणः %

[6

भा० बृ ०--समानतन्मेऽपि देविदक्षि गांमिच्छन्त्यविशेषेण चोदि- -तत्वात्मषतिदक्षिणया विरोधामावास्व दरेपणमासािफारेषु ब्रह्मणे नापिते कस्मान भवति मामिति पदश्च द्रव्यान्तराभ- -धानानमप्यू; कस्मान्न भवतीति परिहराति द्थपणेपासाथत्वा- त्स्वमतिग्रहमन्ताणां तत्रनथकत्वात्ता्िकारेष पौष्णाच्रनमन्त्रण- वद्मृधे . स्वेवतिग्रहमन्त्राणां प्राप्चिवयाश्रद्धदक्षिणत्वादनारभ्या धतानां सव्रदक्निणाप्रतिग्रहमन्नाणां प्रक्रतिभतदरपणेमासायैखा- ततानयेकत्वादित्यतश्च विकृतिषु यथाद्रव्यं प्रतिग्रदमन्त्राणाप्रप-

एतान्‌ पाह्ृरस्याहः पाणेपासाकेकारषु वेमधुः समुद्यया-

प्० २१०५८७० ६५] दशेपुणेपसमकाशः\ ३५९.

#\ (र ,

द्न्तवात्संस्थाप्य पौण॑मासीमिति पौणमादीरष्दकाच्यकम॑समुदराः याद्त्वाद्रकृतिषु तषाममाव्राहकृतक्त्रणा, तर्काय(पनत्वा भवाच्च वक्क्कात्ष द्ररकासल्वाभाक्च्च पार्चमदहमव्रद्रमूत्रस्या चतुहात्रा पणमास्पमाममरच्यादात तु हावःसस्करत्वान्च कमेसमुदायाङ्खम्‌

ऽद{०-दयृषध दात दष; समानदन्नत्वभप कचद्भक्लषणायः; समर चवयमर्डात्त ॥. शधेवत्यां संयाञ्यं अभे शधं महते से। भगाय तवं ` युश्नाग्युत्तमानि सन्तु सेजास्पत्य सुयममारणुष्वः शुचरुपतामभितिष्ठा महारस 1 बातोषधत दामिरो | वौ अनु तषु. यदन्ना वेविषद्वितिष्ठसे ते. यतन्ते रथ्या यथा पृथक्शपार्स्यभे. भनराशि. धक्ष्यस इति

भाबृ०--संयाञयपे इति वचनात्सौविष्टङृत्याविति शेषः च्िष्ट््ाः उयानुप्रावययोः भत्यान्नायः |

स० द7०-सयाज्ये इते स््वेष्त्यायड्यानुवाक्ययाःः -स. माख्पा॥ ५.1

अद्घीरोमयमेकादशकमाटं पर्णमास्यामनुनिवप- व्यादित्पं . घृते चरु‰ सारस्वतं , चरुममावास्यायां

9

पोष्णं वेन्मेकादशकपालममावास्याया पोणमास्पाः च्‌' भातु्पवतोऽभिचरतो वा &

भाग्वृ०-- अग्रीषोमोयाद्‌ णि. .वेमुर्ध. कृत्वा चतुग्यवतः पौ भमास्यामनुनिषेपर्तीतिं साङ्कषीणमासां ` कृलाऽनुनि्पणश्रव- णद्िमधोत्तरकाटमेव -पौणेमास्याममावास्यायां ' तु. 'बाद्यणत्तपं 'णान्ते चरातुग्यवत इति नैमित्तिकम्‌ भरातव्यो म्रा बाधतापिति फलार्थममिचरत्‌ः श्नमारणे मवत्तस्यदितिर्देवता, अस्येत्यए-

२८० द्शपणमासपक्राशः। [ स० द° सू०~

दित्यः नाऽऽदित्यदेवता आदित्यं चरुमिते तद्धितदशेनात्तथा सारस्वतादीन्यमावास्यायामेन्द्रेण सह बहुवचनमुमयनराग्रीषोमी यस्य याञ्यान॒वाद्ये भ्राङरते अदितिने रुष्यतु महागूषु मातर- भित्यादिस्यस्य इन्द्र॑ बो विश्वतस्परीन्द्रं नर इत्येन््रस्य प्र णो देव्या नो दिव इति सरस्वत्याः पूषा गा अन्वेतु नः शुक्रं ते अन्यदिति पौष्णस्य सवेज्ास्य पेषणं चरोस्तस्मास्पुषा प्रपिषटमाग इत्यविरेषवचनात्तसपात्पूषा पिष्टमाग इति भरारित्रवाक्यशषे पूष्णः स्वरूपमात्रसबन्धित्वेन सिद्धवस्पेषणानुबादाददन्तकन्वहेतुनिदं- ्ात्पौष्णकरमविरेषसंकर्ध्यभाव।च्च पेषणं सवत्र पौष्णस्य चरो- रादित्यं प्रणीताधतेन श्रपयति संयवनाथेत्वासमणीतानां पणयन- कारे घृतं भरणीय सघुतमद्धिरग्मतेति तण्डुरेष्ववनयेत्‌ यनुरू- त्यतेन वा स्था्टीगतेन चरूणां पाकः पवित्रवत्याञ्ये कणाना- वपते।ति लिद्गदिति सोदकं घृतं स्थाल्यामानीय यजुषोत्पूया- पिभयणकाले तण्डङानावपतीति सनचरूणां यजुरत्पूतपरणीतयो- विकटः; भारदाजमतात्त॒ पात्रान्तरे यजुषोत्पूय स्थारस्यां पवि- त्रवत्यां मन््रेणाऽऽनीय श्रपणमुपधानकारे सोदकस्थाद्युपधानं केचित्‌ सवैतन््राम्मविकाराणामुहेनामिमशेनं सवेत्रेति समानत. तन्तरेऽपि वेमृष एकहविः संस्कारत्वात्‌ भाकृतवेकृतदविःसाधा- रणनि्दशाभावादुहाविरोधो तुपदेश्च इति & स॒ण्दी०--श्नातव्यादात्माने रिरक्षिषस्तं जिघांसतो बाद्वेइमे इठी दयोः पवेणोरतुनिवेपति तत्र पौणेमास्यां संस्थाप्य वेमरुधमग्री- पामीयादित्यो निवाप्य। सारस्वतप।ष्णावमावास्यायाम्‌ रन्द्र सतुभयत्र तृतीयस्तेषु पौष्णः पिषैधरः तस्मासपूषा भपिष्- भाग इत्यविशेषेण वणात्‌ पिष्टानां पष्णं भ्रपयतीति भद्‌- शनाच् $

इन्दाय च्राज्ने चरं द्वितीयं वैमृधस्य कुयायो म्यो-

जो(ज्या)न्या वा विभीयात्‌ मुष्करो दक्षिणा ॥७॥

1 °द०--इन्द्र्म्रदिीनां :. गुणमात्रविषतप्रदतिदेवतात्वादन्‌ई अन्यन्न प्रकर तिदेदताभ्यो -यथन्द्रः पुरोडाश इति भकृतियत्यमि

प्र० ३प०५ख० ५५] द्शेपुणेमासनकाशः।; ३८१

ज्ञानादनृहः आश्वनमारुतादि षह एव पे'णेपाससमानतन्तेऽपि वमधे पक़रतिमन्नापजीवित्वाच्च नाह इत्यपदेशः द्वितीयं वेयध- स्याते वेमृधेन समानतन्त्रो यस्य॒ मरणाञ्ज्यानेवां भयम्‌ | मुष्करो व॒षण्वान्बल।वद्‌ः इन्द्राय चात्र इति चतुथी निव।पमोक्ष- णाधिवापस्वापानुत्रहीत्येऽष यत्र चाऽऽ्नेयविकारस्तत्र चाभि- घ।रणचतुधाकरणे आदित्यादिषु चर्‌। विकस्पेनेन्द्र जातदव्यमि- त्यामन्त्रणनोपसादनं निरप्रदेवतोपलक्षणपक्ष इन्द्रं जतारमिति द्वितीयाऽऽवाहने स्वाहाकार यनेस्येतेष इन्द्रस्य जातुरिति षष्ठी हुतानु मन््रणेऽयाट्करण उल्नितां चेन्द्रस््ाता भुवनान्नदतामित्य-

[ष

ममदन इन्द्रक्चाता, इद्‌. हिरजुपतेपे सवषटदेवतानामवं

भक्तेनिदेश्ञव्यवस्था जातारमिन््रं माते अस्यामिति याञ्या- नुवाक् ७॥

र्दी -- द्वितीयं वेमृधस्येति वेमृधेन समानतन्तरमित्यथैः वैमृधः

पौणेमाससमानतन्तरेऽपि सद्वितीयो निरूप्यते ज्यानिन्याधिपीडा।

न,

ष्का ऽण्डस्तद्वान्बख।चवद्‌ा मुष्करः सचेनसम्थ इत यार्वद्‌।॥७॥

इन्द्रारेन्ियावते परोडाशमेकादशकपारुमन निरवपे सजाकामः पशुकामः सजातकामः <

भा०द०-सनातकामो प्रामकामः | प्रजाकामादयो विकस्पेन इन्द्रायेन्द्रियादते इन्द्र, इन्द्रियावन्‌ इन्द्रस्येन्द्रियावतः, इन्द्रमि- न्दरियाबन्ते, इन्द्र, इन्द्रियावान्‌; इरद्रयाणि शतक्रतोऽनु तेऽदा- यति याज्यानुवाक्ये

सुजदी०- सजाताः सम्रामाः: तत्कामस्तेः सह ग्रामकाम इति यावत्‌ < एतं वाऽनुनि्वाप्यं कुर्वीत भाऽहृ०--एतमिन्दरियावन्तं बाऽनुनिबाप्यं वेमृधेन विकरपः इन्द्र स्येन्द्िया्वंतो नित्याङ्खतेनास्यापि समानतन्त्रता विकर्येन भरकर मान्नियभ्यते |

~ २८२ दरूपूणमासप्रकाशः | ` स० जार द° सृ०~

दी ०--एतमिन्धियावन्तमेव वा वेम॒धस्य स्थाने नित्यमनुनिवाप्यं कुतरीत

इतरौ वा १०॥

भा०्वृ०-- इतरा वमृधत्रातारावकाम्यां तातुरापि मृत्योञ्यान्य। वेति भवाति नित्यभूतेन वैमुधेन विकर्षो पदेशात्‌ १०

०दी ०-- अनन्तरोक्तौ वा वेमुधत्रातारां सहितावित्यथः १० यमव स‰श५।त ११॥ भा० वृ ०--उत्तरत्र. व्याख्यास्यते ११ सू° दौ०--उत्तरग्रव व्यारूयास्यते ११ इति पश्चदश्ी कण्डिका

किव भके, तमधि

इन्द्राय वेमृधायानुनिष॑पेत्‌

भा० व०-अभीव संशयीत कैचिदथं यथा मरणं मे स्यान्न षेति द्वितीयोऽत्र वैमृधः यपभीव संश्शयीतेति यमथ परणादिक सशयीत सुदिण्धंः इन्द्राय वेमरधाय द्वियं वेम॒धं नाना तन्त्रं कयात्‌ प्रथमं तु यथोक्त कृतैव

दी०-यं प्रति रोगाभिभवाद्धमनिभित्तादिना वा संश्चयीतेव

पे 4

ोकों जीवेदयं वेति द्वितयं वेमृधं निवपेत्‌ १॥

@\.

` यो नेष पोषेनेव श्रणुपात्त इन्द्रापाशहोमुचे ॥२॥

भाप्वृ<-नेव घोमे्स्य शब्दो निगच्छति पमु कृखेनद्राया्- मुचेः इन्द्र, अहोमयुक्‌, इन्द्रमंहामुचम्‌, इन्द्रस्यांहोमुचः; इनद्रऽदहोमुक्‌; अरमुचे विवेषयन्मेति याज्यानुवाक्ये २॥

(= 09

सु० द{०-पुराडा्चमकादश्कपालमनुायकपादात्‌ आदृतनान्वयः | या नव षष्‌; या रगवन्चान्न षाकचादक्‌ न्यक्तं भाषतु क्षमत शणुयाःदवाव्यक्तं शणयात्यंयः २॥

2

-क० २१०५ ख० १६] :दृकपुणेमासमकाश्चः।

यो भातग्यवान्स्यास्स इन्दय वृ्परं ३॥

भा० वृ०--ृदराय वेत्तुरे, इन्द्र व्रतुषष्यम्‌ , इन्द्रं र्रतुर, इन्द्रस्य वु्तुरः, दृ्द्रो वनतः, इन्द्रो यज्ञं वरधरयन्निमं यज्घं बधयश्मिति ज्यालुवाक्ये ३4

स्‌० दी ०--पषदेवान्व्रयः अथ यं कतश्रनाऽऽतपेत्स इन्दयेव ¢

भा० वृ०- अनुजतेपेदिपि शेषः नाऽऽतपेद्धशे मा अदिति यस्य काभोऽभिप्‌ फदिभ्यस्तपननिभित्ता धशोय नामिमषेदितिस ठमृध ननत्य दत्वन्द्रायसनच्पदन्द्रीय दमधासत्यदद्‌।(न चत्व वेम॒धं इत्वाऽपिक्रानि ४॥

स० द1०-य रगापहतकासन्द्रय इतचदाप प्रकराररादुष्ण वरतं भाऽऽतपत्स इन्द्राय (नदपपद्‌ाय सवमादत्यर्थः &

यो चरतृव्यवान्स्याल पौर्णमासं सशस्याप्यैतामिषटि- मनुनि्वपेदाभरवेष्णवभेकादशकपाटं सरस्वत्ये चरु सरस्वपं चरुम्‌ ५.५

भा० वृ--स पौणमासं संस्थाप्येति यस्याप्रव॒त्तो वेमृध इति यो ातन्ययान्स्यास्स पाणमास संस्यप्यत्तामि्िमन॒नि१पादतिं प॑ण- मास्यनन्तरमाग्रावष्णवेष्टिः माप्रा यस्यामघृत्तो वेम॒धस्तस्य याथा- कामी भरक्रम इति पाक्षिकत्वादरम्भस्य यस्य तु प्वृत्तस्तस्य वेमधं फृत्वाऽऽ्य(च्ष्णकादीनि त्रीणि तस्याङ्कत्वादेतच् न्या ख्यानं भिन्नतन्न्रपक्षे, समानतन््रपक्षे तु सस्थाप्यस्याविरधः अप्राविष्णुभ्यां सरस्वर+ सरस्वत अभ्रापेष्णु सरस्वाते सरस्वन्‌, अम्राविष्ण्‌ सरस्वद। सरस्वन्तप्‌, अभ्राषिष्ण्वो; सं ए्सखत्याः सर- स्वतः, अग्रारष्ण सरस्वती सरस्वान्‌, अद्मावप्णु अन्नरवष्ण्‌ प्र ण्परेदेव्यानो दिवः पीपर्बासं सरस्वतां यस्य व्रतामेति एवं सयेत्र याज्यानवाक्याः | अन्यत्र परिपाठाच्राज्यानुवाकयाकाण्डतयाभा धा्नद्ध्रारी इ्यादिपश्चान्त्ययाञ्यानुबक्या यदृग्रहोतव्या इति विद्तीनां सवोसां याज्यानुत्ाकयाकाण्डपटितेभ्यां यथादरवत

< दशेपू्णमासभरकाश्चः। = [ जा० द० सूर

याज्यानुवाक्या भ्रीतव्या अन्यन्न परिपारात्‌, यथाऽन्वारम्भणी- यायां व्वद्धि्वाञ्ुमग सीभगानीत्या्यस्माकं याज्यानुवाक्या फण्डतयोभा वामिन्द्रा ्। इत्यादिप्रश्चन्त्यासुवाका; सूत्रकारणं ` चाऽऽन्नाना्या -यासुवक्यालिङ्कनियस्यन्त इत विनियुक्ता अतः स॒न्नकारेण पटितयाञ्यान॒वाक्यार्नां कमणां तेभ्य एवोपाद(- नम्‌ ५॥

सू० दो०--परौणमासं संस्थाप्येति ब्राह्मणानु करणार्थम्‌ भक्रान्त- वैमृधस्य तु तदनुमाविनपेवेष्यते ५॥

पौर्णमासीमेव यजेत ्नातव्यवान्नामावास्याम्‌ ॥६॥

भार वृ०-सक्रमाऽकरण पममासामव्‌ यजत चआतृव्यवान्नामा- वास्यामेत्यमात्रास्याया अंक्ररणं सकरम; &

(शः

पतृचज्ञादत्याह्‌ ॥' & ` पितृयज्ञमेषामाषास्यायां कुरुते

स॒° द-प तदं इत्यमावास्यायाम्‌ ज॒ किचिदन्यत्पण्ड-

भा० घु०--अमाषास्पाया यागानपषघञप "पतूयङ्गस्तु 1ऋयत एवं पिण्ड पितयज्ञः स्वकारूचषःनादनङ्गः स्यादत न्यायाद्‌ स० दा2--नन्वमवस्यानिषधद्‌वं (नवातष्यते 1पतुयज्ञशानङ्ग सासवातष्यते [कमधाऽ्यमारम्भः सत्य पणमास्या एवामावा- स्यायामप प्रवुत्सदहनिरासाथमिति ब्रूया कः भसङ्खः जस्त

असङ्खः। पौणंमासीमेव यजेतेति बराह्मणायेस्य विरभित्वात्‌ तथा वाधरायनः-उमयत्र पणंमासहविभियेजरेति वाधायन इति।।५॥

संक्रामे संक्रामे वजजं भ्रातृव्याय प्रहरतीति विज्ञायते < भात वुर-गता्थः) <॥

सू०. दी °-संक्रामोऽतिक्रमः दशस्थातिक्रमेऽतिक्रमे बरं शते हरति एवातिक्रमो बजी भलां तं हन्तीत्यथः;

व्र० ३प० ख० ५६ |] द्गेपूणेमासमकषोच्ः २८५

उयव्राध्यभमविस्पांर संक्र(मापि भा० ए०--गतायेः

सू° दी०---उयवरान्दशानतिक्रामत एव फामावापतिनावमिः त्यथेः | अथ दश्पममासयोगुणविकारानुपदिश्षतै ---

[न +

अ्ीपोगैयाणि प्रधानानि स्युरमाषीस्पायां पाण- मास्यां भ्नात॒ष्यवतोऽभिचरतो वा १०॥

भाण्ड ०-प्रधानान्यश्रीपोमीयाणि वैमृधः पौणमास्यां तस्याङ्गला त्पथद्पथक्म्रदानमनयोरूपाश्चियाजन्यवायादित्यनयोः प्रथमतुत।- ययोरेकरेवतात्वेऽपि सांनास्यवरसहूमद्‌नमुपश्चियजस्थानाप न्नस्याग्नीपोमीयस्योपांद्युयाजधमंकत्वादितरयरतद्धमकत्वार तदम दानासंमवात्तद्व्यवधानादितरयोरपि पथकप्रयो गाऽद्‌ वतायत्वात्‌ यो यस्य प्रधानस्य धर्मा हतानुमन््रणं चतुधाकरणादं सं तस्यैव मवाति तस्माल्यथमस्याऽश्ओेयधर्मो द्वितीयस्योपां्चयाजधमः छेवटं देवतापनयस्तस्माद भ्रीषोमयोरदं देवयञ्ययाञन्नादां भृयास- पित्यनमन््णमेवमन्यानि धमोण्याञ्चेयस्य भ्रकतिवदुत्तरे हवानु- मण््रणे दंन्धिरसीत्यादि तन्न्ेणामवस्यायां प्रधानावेभवा- दविपन्नदेषतत्वाद्धिन्नपमकव्यवधानामावास्च आशिषः समु. चयः, हतानमन््रणे तन्त्रेण देबतानिर्दबः ।. अभ्रेयसानास्यफ- ङयोः सयच्वयः सयुधःय हतानुमन््रणे भारद्रानोक्तत्वादस्न.षोम- योरहं देवयज्ययाऽन्नादो जेमानं महिमानं भूयासमिति अर्ष मथार देवयञ्ययाऽन्ादे भयास जमानं महिमान गमेवमित्युप- दश्च स॒न्नकारेणाश्निसमुच्चयव चनाग्धुखयानुमन्त्रण सस्य मुख्यं साधम्येमिति दरेनादनादो मणासमिर्भव मुख्यं साधम्थ भवात संष्टष्टहविवि दशेमात्‌ अभ्रीपोमीयं तु याज्याुत्रचयं दवता स्क्ा्त्वादेवताप्रकाश्कतया तत्सस्करारत्बात्‌ १०

सूर्दी०~-यानि प्रधानानि दरेपूणमासंय) हे तान्यग्रीषोमी- याणि स्युरश्ीषोमर्देवताक्रत्वेन युणन विकृतानि स्यु; | तस्य तस्य धर्मष ये देदतानिगमास्तेषु तदेवतापनयेना्रीषोपोपलशक्नणं

८६ दरेपभेमासपरकाकः। [स आ० द० सु०~-

स्यारिति वत्‌ यथाऽञ्चेयस्या्नोषोमाभ्यां जष्टं निवेपामि, अश्चीपोमाभ्यां जुष्टमभिघारयामि, अश्चीपोमयोरहं देवयजञ्ययाऽ- चादौ गूयास्मिस्याद्रे एवमेष सानारथ, आप्यायध्वमघ्निया अङ्चोपीमास्यां देषमागमित्यादि द्रष्टव्यस्‌ | याञ्यानुवाक्ये त्वश्च- पामीये एव देवतानुसारिस््रात्‌ , तन्नेण चामावास्यायां भ्रघान- विपवात्तस्य मातद्‌।हेन समवदायेति छिङ्गस्व सथुच्चय- सत्वारिपः द्रष्टव्यभेदात्‌ पृथक्मचार एव पौणमास्यां नानाध- मणोपांञुयाजेन व्यवायात्‌ ।॥ १०

साकंप्रस्यायायेन यजेत पशुकाम इत्यमावास्या विक्रयते ११॥ माज्०--अमादवास्या विक्रियत इत्यस्याः साकरमस्थायःयस्या- मादास्यायिक्रारत्वे हेतुरुच्यते अपरावास्यायां संक्राममुक्ा पधानानां चाग्रीषोमी यदेवताकस्वमुक्त्वा तदनन्तरं शाखान्तर साक्षपरस्यायीयमनुविदधे ब्राह्यणेऽपि तदनन्तरं विहित इति साक्रस्थाय^येन यजेत पद्युकाम इति अमावास्या विक्रियत इति च्ाखान्तरेऽमावास्यासंक्रामोक्त्वनन्तरं दशपूणमासपरधाना- नामश्षःपोप्रीयदवताकसमुक्लवा तदनन्तरं साङगमरस्थायाय उक्तः। अस्मच्छाखायामपि पोणेमाद्धीमेव यजेत घरात॒व्यवान्नामावास्या- मिति संक्रापसुक्त्वा तदनन्तरं साकरभरस्थार्यय उक्तोऽतः साक भस्थायायस्य दे(दविदृद्धचात्सकत्वादमावास्वपछ्रतित्वाच्च सुतर क[रोऽमाबास्या विक्रियत इत्याह साकापिति सहस्वव्ाची सद पस्थानमनत्र ङत्छरेति साकंमस्थायीयः कृत्सैदेटयीगाथमप- रेणाऽऽदरवनीयं कुम्भोमिः सह दक्षिणारिक्रमणं सक्रपरस्थायी- यनामपेयभवुत्तिनि,मेस्तमिति तन यजेत पशुकःमस्तस्य प्रयोर्भं कु्ःतेस्पप श्रुत्यं इति सादमरस्थायीयेन यजतते कमा. नतर्चोदना' अभावास्याविकारत्वादतोऽन यजतेति पि पिः भकृतद्‌ तथााप्रयतानवं फलाय कुर्वतेति विध्य- थाऽभ्युदयेष्टिवत्‌ प्रकरतरयेव दभ्रस्य भयोगान्तरं फलाय चोदते तां श्रुति सृर्कार इतिशब्देन निर्दिशति स्वासज्गाप्रै

^ 0 धृ० २१०५० १६] द्र्पूण्मासमकारः।

कारनि,मत्तामयोद्शपणमासयोःतकारोऽन्यतरस्य वेति पक्ष आह -अमावास्या विक्रियत इत्युभ योदेर्पमेसासयःः शाखा. न्तरे प्रधानानामध्वीप.म।यदेवताविधानानन्तरमक्स्वादुभयो(ि कार।ऽन्यतरस्य वति संशय पप्र आह-अमावास्या भरिक्रिधत इ६ि। एतच पुत्रमुक्तम'प दाढयायं पनरच्यते सह वरानादेवरिन्द्रस्यस कारऽमावास्येति अमावास्या विक्रियत इत्यमादास्या्चशदस्य व्याख्यानमिन्द्र इत्रः हत्वा पसं परावनमिन्धुपक्रम्य स्मोऽना- वास्या म्रत्यागच्छत्युक्त्वाऽऽह्‌--अषा बमोञय्ं दषु दस्तवनन्द्र !हे दवाना वसु तदमाधास्यायाः अमावास्यत्वभिसि चेन्द्रस्य सद वसनदिष कारोऽमावास्या तत्कालमयोमास्घानतम रायाऽप्यमा- चास्या तत्काखवक्िपधानसमदा योऽप्यमावारयाश्ब्यो रक्षणय! युक्तः सा विकारमेतति षणेमासी अमाव स्याक्चब्देन कमेसयुदा- यस्य प्रतिपादनात्सेति प्षीलिङ्खनिदेशेन चैतत्कम।न्तरं चोद्यते तस्यैव समुदायस्य दोहचतुष्टयविद्धतस्य संजा यथेकस्भव एर षस्य सज्ञा दण्डा श्षिखति | अत एव सनास्यपयोगविकाररू- पत्वात्संनयत पव नेन्द्रा्रयाजिनः साकंभस्थायीयः | अतश्च मुणतरिकारेष्वद्नपपोभायादिषु दाक्षायणयज्ञन्तेपु पुनः पुनः भरयागो नित्यस्य फुरस्यानिष्टत्तिमित्यप्रय। गस्य एलखाथतया विकारोप- देसानन नित्थापुवैसिद्धचय पनः प्रयोगो रित्यादृषटस्यापि सिद्धल्वा- तत्स्वगादेरप्याने्ृत्तिः परवेणयोभपृधस्य पांण्मासग्ुणादि- कारेष प्रवतिः एव प्रधानसश्दाया गुणपधिकारेष्बपीति सामादावभ्यासे पश्वारिफरेम्य उक्थ्या्चनष्टाने पुननित्यायं प्रयागः; ११॥

सण्दौो०-साङषस्थाोयेने यद्धत पड ़ाम इति ब्राह्मणे साक भरस्थायीयो नामामावास्यया गुणविकारप्रं सज्ञया कमो- न्तरं चोभयोर्विकार इत्यथः यत्राध्वयु; साकं बहुभिचदः प्रस्थाय यजति सक्मस्थायीयः | ठ्वच शगुणफलं पञ्च वस्तेन नित्यफरस्याविरोधः ११

दर सायदाहावेवं पातः ॥१२॥

हेष

भान्व०-पृव।्तन दोहमिधिनाः सायदो्यविकानकाप्यारप्रस्त इहि /

दूरपूणमासपरकाश्चः। = [स० जा० द° सू०~

टरं सायद्‌।ह्यविाति क्चनादव प्रातद्‌।हुः कार्यः १२॥

सृणदी०--यथोक्तेन दोहविह्येना देहयोद्रोरभ्यासः कायः | तत्र सर्वैष्वपि दोहर्मेषु विभवतां तन्त्रस्वमविभूनां चाऽचरततियंयायथः मनु सधातव्य १९॥

साथर सायंदोहाभ्य प्रचरन्ति प्रातः भरातद॑हा- पेयामू ९३ सर्वैव प्रातः १४

भा०्व०~- तत्र यथा सायदोहाभ्यां पृथक्यचरभं तथा द्रिचारयामः। किं तावरसायदोहापकषोस्‌ साधारणस्य तन्त्रस्य पाणिपरक्षार- नादेरपकषेः स्वकरे वा प्रयोग इति स्प्छरे अरयोगमेकः आहुः आग्नेयस्य मुरूयत्वादाज्रेयमतदोहानां भ्रयस्त्वाच्च दशौ. स्मकत्वात्साकंमस्यायीयस्य, दस चाऽञ्मेषस्य मुख्यत्वात्तस्य भ्रातदहिसदहभयोगे भूयस्तशाचत्तरेचयुः स्वकाल एव बन्नमिति दनुपपन्रम्‌ साय्दोहयोः पूत॑मयोगादामेयस्य मुख्यत्वानिदत्ति रस्मिन्कमणि रात्रावेव भरयोगाचयोरेव गुरूधत्शादाग्रेयस्य मुख्य- स्वनिवुक्तिः साय॑दोदामेन मुख्यौ सवतः अथ सार्यदोह धमाः पूतरेधेव भवतस्ते तस्मान्पुख्यत्वं भत्तिकारणं भुयस्तस्त्यैक- कारणस्य ताभ्यां बाधितस्वादपकषे एव न्यास्यः भजापतिर्यह्ग- मसूजत तस्याखे.अक्तरततापित्यदिदोहधमाः प्रणीतात्रणयनाद्या. येयधर्मभ्यः पागेव पवुत्तास्तस्मान्मुख्यस्ध भवृ्तिकारणं दोद्यो रेव ॒भयस्स्वस्थ॑कक.रणप्य ताभ्यां बाथितत्वाद्पकषे एमं र्याय्यः अपि च्‌ मुयस्त्वान्ुरूयस्वमेव बरीयः आग्रयण आमाकास्यतन्त्रनियमादेन्द्रग्मस्थेकस्य शुरूयत्वेऽपि तदनुगुणतन्य- नियसात्र्‌ ननु तम्ब्रमध्यपातात्पञयुपुरोडाश॒वद्दोहयोस्तन्बं भरति द।बेखयामिति अयमनिभायः--कमवहुत्पन्नत्वास्मधानानां प्रथमगरताग्नयप्रयुक्ततन्योपजीवित्वादोहयो; पर्पुरोडश्वत्पास- ङ्िकखं युक्तमिति तदसत्‌ हि दोदयोस्तन््मध्ये पातः साकंपस्थायोयेनेति सगुदायस्य चोदितत्वात्‌ + अश्याथः-- क्रमनदुत्प्चत्वेऽषि परधानानामेककायेसाधनभूतानों तन्ानुष्ठाना- क्वप्‌ ट्टणवनतन्त्रभरयोजक्रत्पं पस्तु वाक्यान्तरचोदितस्य

०३१०५ ख० १६] द्शेपूणेमासपरकाशः। ३८९

वाक्यान्तरेण पष्ठपुरोडाश्थेःदतेऽङ्खन्वेन प्रशुमष्छभ्य पुरोदाश्चमि- त्यतः पञुतन््स्य मध्यपातात्मासङ्खिकत्वं पदुपुरोडा स्य तस्मा- दिह सषत्तस्तन्त्रस्य दोष्टयो पक्षे तन्तरस्यापकषः चाम्यस्वन्नमेदः | तन्नर्दकोऽन्या नास्ति दश्चकारापिकारभे. दादिः सायदोहीभ्यामिरमत्रदापि समानतन्तेष्वेव दयोः; पतिकि- धविधानम्‌ भरय॒क्तस्य प्रधानस्य पत्रकारदुष्टरुत्तरेखः ्रयोज्यमानैरङ्गःराघारादिभिः संबन्धः; स्याल्घानात्पतरमेवाजु्टे- यानां प्रधानप्रतिकषं सति(मतिकपषस्य भयुक्तस्वादुत्कषवचना- भावे साति पश्चादनाुतानापलुपकारकत्वात्तस्मात्मघानाना सत्रषा साधारणानामद्खगनाभपकषं इत्यत उत्तरेचयुराप्रेयस्य भातद।हयोश दशेषिकं परणीताप्रणयनादिः -परयुस्य पवेणहमादि क्रियते दोहास्तु सवेहता एव तेभ्यः रेषकायांणि सिष्टकृदादेन्यु तरेद्यरपि करैन्यानि वत्सापारूरम इम्भपराध्यों इति

सूत्ान्तरवचनाङ्काकारास्माष़तेभ्यो बहूनामुपकरणं^कुम्भीषिवृद्धः सायकाङे सायंदोहयमचारपक्च प्रयोगः आसदने द्रे कुम्भ्या साखाप्वि्ेण सह £द्रे जषिधाने दोहनेन सह तन््रमितराणि पा

नाण शाखापवित्रादीनि कम्भीभेदेऽप्यभेदस्तेषां भोक्षणनिष्टपना- दवेषादानाङ्गारनिरुहणानि तन्त्रम्‌ इुम्भ्यधिभ्रयणपयूहणे पया- येण युगपदक्षिणहस्तेनाशक्तेदैस्तावनेजनस्य सायं षरिस्तरणोत्तर- कालमावित्वाष्चक्ताबदक्षिणस्य -कमोनरहैत्वान्मन््रस्य चच्छाभि धायिन उदामाबाच मातरिश्वनो पर्मोऽसीत्यादेः भङ़तावृहाभा- वाच श्ाखापवि्रात्याधानादिकश्वक्षाखननिनयनान्तमेकस्यां त्य तथोत्तरस्यां क्ञ्भ्यां दोहनक्रि कत्वात्‌ पविन्स्य चासभवाच्छाः खापवित्रस्यैकस्य युगपदुभयत्रत्याधानासंमत्रान्न तदुतचरेषाप्रपि तन्ब्ानुष्ठानम्‌ सक्षाटननिनयनसंसगानदैत्वान्न तदन्तमेक्रस्यां कुम्भ्यां कयोदुद्रासनांदि पयायणाऽऽतश्चता्थानि सवोण्येकस्यां प्रक्षिप्याथापरस्वामातश्चनक्रियेकत्वादातश्चनद्रन्यभेदेऽपि दध्यु त्पत्तिफङावच्छनक्रिमैकत्यमोदना्व(च्छनपाकादिवत्‌ च्छे

प्रणपणेवकरक्रौ विभञ्योमयन्न निघातव्य। अमृन्मयाभाति नकव- चनान्मन्ाव्रततदरेव्याभिधानस्य छुतरवाद्वेवपाजमित्यकद्- प्याभिधानास्संनिहितसाच द्रव्ययोसिदिमभिदितमिपि.विज्ञानादिः

ददपणेमासमकासचः। = [ स०जा० द० सू०~-

त्येकद्रन्मभिधायिङ्ब्देन संनिहितद्रव्ययारन्यतरदमिदहितमितिं निशेपन्ञानासं मवेद्रतीयापिधानयमाषत्तिः। असंनिहिताः पल्य; मरेपकाल इत्यस्याथः--अनेकपत्नीकस्यापि पस्नी\धनक्षित्यस्या- विकारपयोगादमुन्पयमित्यस्यापिं ततचख्वतारद्मपरिषरायं ति शेप उच्यते पनी < सनष्येति भषकारे पलयो सनिहिताः सेनदनमथूति संनिधानात्तस्मदेकवचनमन्ेणास्याभिधानाभिति पिशेषन्ञानाश्चरसमयेतामिधानान्न तासां संस्कारो जात्य. भिषानवन्न तासां संस्काराथेः पेषः, कित्वाग्रीघधरसस्कार- स्तस्य भेपत््ादत एव भैषकाञे पत्नीनामसंनिहितत्वाज्ात्यमि- धानद्रारेफापि पाश्चमन्लवत्मकृत्यथौन्वयसंभवमात्रेणापि तासां संस्कारः, जात्यमिधानवदिति यथा वचनाथोभवेऽपि जात्य. भिधानेन सस्कारस्तयेह संभवतीति इमौ पणेमिति तन्तरेणक

त्वाच्छाखायाः पथकवथगुपरृक्षितानां वत्सानामपाकरणं दोहाथं

मपर क्षताननां तथा ग्वा सायंदोहाथानां तथा गवामपि प्रयग्छः सणानि ढता सायदोहाथांनां प्रातवेत्सापाकरणकाखे षडवरा- ध्या.वत्सा- अपीक्रिथन्प | उभयत्र वत्साफकरणकारे प्रतिङ्कुभ्भिः

पुथक््‌करतापह्णानां वत्सानां मातभ्योऽपाकरणमिपि यावत्स॑स्का- रस्तन्त्रेण भवते।ति गोपरस्थापनादि संस्कारः पथक्पथक्‌तिसस्तिस आतश्चनाथा द्रयर प्रस्ताद)द्यास्तिख इति मदशेनाथेमेकस्या दरयास्तिसुणां वाः पृथक्पथक्‌, तथा द्रयह इपि भदशेनमेकाष दरयई इत्यादरातश्चने कृते तत्क्षणादेव दप्धे यथा स्थात्तथोपाय आस्थया रजतनिधानादिः परिस्तरणान्ते कृतं आरण्याश्चनान्ते वाऽनन्तरमेव पाणिप्र्षाखना्रपशिस्तरगोचरं ` . दोहमचारपप् भचारानन्तर्‌ गिरमणे कृत. आरण्यान्चनम्‌ १३ १४

मू°द्‌।०--सायं पुरदयू रात्रौ सा्यदोहाभ्यां प्रचरन्ति प्रातरपरच्य- याका ्रातद्‌।हान्यापित्ये्ीयः पक्षः १३

पक्लान्तरमाह-पूतरास्मन्पक्षं कतिपयपधानप्रातेकपषण्‌ नानाका- छत्वत्प्रधानानः तन्नस्य॒प्रतिकषात्कषाभ्यामावचस्यादिवहन्या- याचपरातषधात्तगुप्ल्यायभव पक्षः सूत्रषनाऽङ्ख छरुत इति ज्यते तनव परयागाव्रघानद्र्‌ १४

पर प्०५ख० १६] दकपुणेमासभकोक्षः

पाजसस्सादनक्यठे चत्वायोदुम्बराणि पाचाणि प्रयुनाकं १५॥ तेषा जुहदत्छस्पः १६॥

मा ° ०-रफयाञ्चषोचहवण्या चापरतः परतः पाजमारिज्ान्वा- हायस्यारोडपात्राश्माप्यपमदन्तवजानि भक्षणामोवादा इस्वर- योजुह्या सह्‌ प्रयोगः प्रणीताः पुरोडक्षश्रपणाथत्वाद दष्टाथ- त्व।दिस्येके आपो वे रक्षे पः: रक्षसामपहत्यं ?: इति पणी- सां रक्षोदननायेतयाऽदृष्टाय॑त्यात्‌ यजमान वाचं यच्छेत्युक्त्वा चाप्यतः पा्राणीत्येवमादि पञुवद्‌वाचं यमिस्वा यज्ञयोगः ङर्षःतेत्युपदेश्च आंषधायं इति निरुष्यमाणटृषिरभिमन््रणेऽपि% हतार मिपि प्रकृत्य तदुदित्वा कचं यच्छत्यथ यज्ञ युनक्त'त्या. पधकाण्डमध्यवर्तित्वाद।षधाथ एषति पय्चिकरणम्‌ भाक्षणी- शासादयेत्यवि्तः स्पषः घक्स॑मारगे पात्रयोः' सहाऽऽ्दानादिं जं समरस्य ततः पाजेऽविदतेन लजुहूमन्त्रेण रिङ्खमरविवक्षिप सामान्याभिधानादिति वाजिनः त्वा सपत्नसाही < सपाज्माति। वाजितवसामान्याभिधानपरस्वरात्पात्रा्णःति नपुंसकर्िङ्कत्वे सति ल्ीलिङ्घाविवक्षया प्रेऽप्यविकारः तथा सामान्यं वाजित यथा पत्नीषु पत्नीत्वमिति तथा पत्नी संन्येति पर्नीत्वमात्रा- भिधाने बच्ना+ क्षया कथं दील स्मसामाम्पवचनं भवतीति | केचत्सामान्यामिधेये कथ वाजिनमिति श्चीत्वं नयपुंसकत्वमेव स्याट्‌, परिहराति पंस््ववचनितं दृष्टान्तं विद्णोति पुंलिङ्गः सख्या सामान्यतन्तं यथा पशब्दः, एवं सीशब्दोऽपि मण्ड्केन विकपति पण्ड्किताभिरागह्‌ति ण्ड्भ्नेति पलङ्कः विने- योगे मष्ट्केताभिरागहाति छ।खिङ्खमन्नदङनादेवविधार्ना सामान्यमात्रवचनतया लिङ्सरूयाद्‌।नामवेवक्षया भ्रकरणे समानकायाणां मा भःसंस्कारहानिरिति सामान्याभिधान- माश्रयत इति एकम्रकरणचरतनिं समानकायर्णां तुर चस्यस्कायतस्वात्सामान्यामिषानमाश्रीयत एष एव न्यायो चचनविरपेऽपि संख्याविरोध इं दवानापिस्या्चेथे केवले निरुप्रामिमशनं बहुवचनान्तमेव | अदद नमन्ते चावदानानि ते मरत्यवदास्याप्रर्पव्दाननात्यमिधानाद्वहवचनन्त एवाबदानद्धिः

९२

दशेपूणेमासपकाचः। [सं० म।० ६० सू

पि प्रसज्यते ¦ उंहमेक आहः गुणाविक्ारेषु काम्यन॑मित्ति- षु सस्थाधिकरणन्यायात्क्मकत्वेऽप्यधिकारभेदादिफएूुतिलवादह इत्येके तथा दाजित्यऽ,पे भवाति वाचं प्रणित्यारभ्य वानि वा सपत्नसाहाषति रेदश्राणं विभागः पातर्दोहपलनार्थं योरपि परधानत्वाद्रेदाग्राणे भरतिविभञ्यत्येष पक्षोऽत्र नित्यः। पतिपात्र विभागः भतिवरिभञ्येति वचनात्‌ पवित्रापिसगेः। आञ्यान्यनिमन्ड्प दोहयोः सादनं करोति पश्चशेत्राभिमशै- नम्‌ १५॥ १६

सृ०दौ०-- चत्वारि होमाथानि पात्राणि जुह्वा सदैकीहृत्य मयुन्ति

ारुक्तन्यायात्‌ ६५

तेषा संमाजनादिसस्कारो जह््त्का्यः तत्र वाचं णमिति सन्नो वाजि सखा सपत्नसाहमित्यद्यते गुणविषति- त्वात्‌.॥ १६

आज्यभागाण्यां प्रचय{ऽश्ेयेन पुरोडगेना- ्रीपे स्मो पदाय सह्‌ कुम्पीकिरभेकामन्ना- हेन्दायानुब्रह्याभावपेन्द्ं यजेति संभैषो १७

भाध्द्र०-आज्यमागान्ते कम्भ्यावादायातिक्रामनारिन्रायानब <

द्रयाजिनः मदेन््रयाजिनो पहन््रायानुत्रहीति द्रौ ब्राह्मणौ पात्राग्यामनुलुहत;ः अभिमाव्ट दहो्नायेति नेता- घावाहयतति अधिखिष्टकृतेरभावादन्यदृविदतम्‌ देष सथ, हत्वा रातां विरमेयः दोहाभ्यां प्रचरन्तति यागमात्रौ- पदेशराच्छरमूते स्तमणषु दभष्वप्रयुक्तान्यपराणि प्रयुञ्याप्रयुक्तानि पूवोणि प्रयुनक्ति रात्रं कृतं पुनः क्रियते अ्रणीताप्रणयनादि सप क्रियत आप्यङेपनिनयनान्तं बर्हिष्येव निनयन सद्कदैव छेखानाम माबात्रू केविल्माचैः कुन्ति भाक्त्वस्य समात्‌ हक्रिपा(विष्पा)त्रोक्षणे सषास भरोक्षणीनघ्रपयोगोऽतः भोक्ष- णीरासादपेति मषः 1 भारित परारिब्रहरणं चाऽ्दाय तुष्णी- मधुताक्तत्वादता धटाचारिति मन्त्राभावः, प्रतिततपनादि संभा- मम्रहरणान्तमावतम्‌ स्ताणं एव प्रस्तरे पवित्र अपिमञ्य

पर ८०५ ख० १६] दष्ेपुणेमासभकाश्चः २९३ कपारुवत्पुरोडाञ्चादङ्कारानितयेचमाद प्रतिपद्यते -दोह्यारभि- यारणं यस्त आस्मेति भेदेन इव)रष्यासरच्ाऽऽसन्नाभिमशंनम्‌ उपात्थाय द्ये ताऽऽबह देवान्यजमानायाभ्रिमश्र आवदहेत्युक्त्वा दोह- देवत्तामिन्द्रं महेन वाऽऽवाह्च ततोऽ होत्रायाऽऽवहेत्या जातवेद इत्येबमन्तमुक्त्वपविशेत्‌ नाऽऽपयं हृणीते निगदः अग्रैः सस्कृतत्वादाभ्जदस्य हवि राह्‌तपभस्येवाध्वयुः भतिपद्यते शेषः समानो दोहमचारपाषेणदोमादिः केवित्साधारणानामु त्कषरं मन्यन्ते उत्कर्पदित्यपरमति ब्ष्यमाणन्यायात्‌। दे बर्दिषी राजापि हविर सादनाय बने पथमे प्रस्तर इति। अयं भरस्तर उभ- यस्य षर्ति भयाजानु याजघारणाथंत्बाह्मस्तरस्व प्रयानानुयाजा दीनायुप्कपे वक्ष्यमाणस्ाद्राज्िप्रयोमे भरस्तर्‌ः द्राविध्माबुय. यन हविष्क हध्पाङ्करेषु कतन्योऽ्ट्टायेत्वायेति पञ्चदश दारूणि प्ररिषयथ भ्रथम इष्य इति आपारानुयाजानामभावा- ससंमिधां निवृत्तिः, संभरणयमन्त्रौ पथम इत्र यक्छृष्णो रूपं ओीन्परिधानित्यनयोः सख्याविरोधाभिवदिः संभरणमन्नः अयोक्तन्य एव यज्ञाभिधानात्‌ नोरुपराजीस्तरणं यद्ञस्य संत- तिरसीति यज्ञाभिधानाध्रहनस्य सयभारणत्वादृत्कर्षो द्रग्यस्यं संस्क।रत्वातस्फ याथिदोत्रह वण्यो दुम्बरवेदानां भयोगः स्फ्यस्य वेच थिसंस्कारत्वार्ममोगोऽभिहोव्रहवण्याः पातरपरक्षणायेत्वादोदु स्बरपात्रस्य दोमाथत्वद्रिदस्य चोपवाजनाथत्वात्‌ ब्रह्मवरणं यजमान कच यच्छत्यवम्रद्‌ पड्युवत्‌ 1 अस्समेषो सनहनमन्वासनार्य॒तत्तंस्कार इति पत्नीसंस्कार दत्युत्कर्षोऽतः सनद्धाया एवान्वासनम्‌ चाग्रे संनहन दृष्टः परधानोप- कार इति सेनष्टने परधानोपकारो इष्ट इत्यमरे मथमभयोगे दषो पकाराभावान्न सनहनमतः श्वोभते' सनदर्म चायं. प्नीसं- स्कार इति प्रथमप्रयोगे क्वियमाणस्य सनहनस्य क्रियान्तरा- पकषौत्संस्कारस्तु तप॑ष्छृतायाः क्रियान्तराकरणात्‌। भयम. अयोगे कृत संनहटनयुत्तररूपस्थानादेरुपकरोतीति संनहनम्‌ पायोः संमागें ओदुम्बरयोन।न्येपां-भयोजनांभावात्‌ न.पोक्ष- ण्युत्पवनादि संस्कारः पकित्रापिस्गेः, ' श्वोभूते पक्षण्युत्पव-

[कनद (^

वथ स्यप्यत्वचत स्तरण बदटरषञः परचपारथानमाहदनयाः 9

३९४ दरीपूणंमासमकाशचः = [स जा० द° सूज

भिमन््रणमभ्निकल्पनं नाऽऽघारसपरिधौ विधृती दोहासादनं यदस्य चाऽऽसादनमयं वेद इति सामिपेन्य उपवाजनं नाञऽघा- ` शदथ आहुतयो नास्ति प्रवरो सुगादापनं होतः भयाजाभा- वातु रचयं दोहाभ्ां नान्वाहायः ऋत्विजामनतिवाहलये संत्यपि चोदिते दक्षिणादानस्य चीस्कष।चतः; परिधिप्रहरणं पाजाभ्यामोदुम्बराभ्यां संस्ावणं सभस्ावमामा इति तष्णी बरहि षरहरणं वेदिस्तरणयुत्तरत्र कायेसमवात्‌ ब्रह्मा निष्कामति यजपमानभागः सवेहुपसवात्‌ युनक्ति पिमृश्चति यज पिष्णुक्रभादिः याजमानं प्रधानसंस्कारत्वास्मधानकतेसस्कारत्वा- च्छमते सय यथाप्रकृर्येवमन्तः केपांचित्पक्षः उपदेशे नेध्मावर्हिषीः तयोरपि सथकरणाथतया साधारंणत्वात्साधारणा- नामत्कषेपश्चे रात्रः तयो निदत्तिः, केवलमोदुम्बरपाजासादनं ब्ह्मवरणं पविमे इत्व.ऽभिप्रशञेन पात्राणां भरोक्षणं समां कृत्वा ` (त्रयोदयशसादनं ततो ` यामं इृत्वोपरमः श्वोभूते पुनः सवे- भित्यापके कृवेन्नाम्रंयादपरयःग दश्च याति परथसपक्षं रात्रा कुताद्‌- धिकं श्वोभते कतेव्यरमुपदिशश्नाप्रेयेन परोडार्ेनेत्याभरेयादीनां प्रयाग दश्रेयतात्यत्दवे दरद्णालात अन्ड्वमागास्या म्रचय रात्रौ प्रचारः आशरेयेन प्रचये शवामूते। अयमभिपायः-आस्यभा- गाभ्यां परचथत्येतत्सत्रमपकपेपक्षे रात्रो चाऽऽञ्यमागान्ते दोहयोः . भचारः श्वोभूत आश्रयेन भरचयं दोषयोः मरचार इतप्याऽऽञ्य- भागाभ्याभित्येतदनयेकमिहाऽऽ श्राघयेत्येव ` लभ्पत इति केचित्‌ आश्रावयेन्द्रं यजेति पाठत्‌। पुवेगता ब्राह्मणा नापरेणाऽऽहबनी्ं गच्छन्तील्युपदेश्ष;ः अपर + ऽऽहुवनीयमाक्रमणस्य विधान दाहवननीयमपग्रेण दक्षिणतः प्रविष्टानामाश्रवणोत्तरकालमुत्थापनमा- अमित्युषदेशः स्वपक्षस्त्वध्वयैकायकरत्वात्तद्रदतिक्रमणमिति उपवीतदिपिः श्रौतपायधित्ताथः | यज्ञोपवीती परदक्षिणं देवानि कमीणि करोतीति मप्तस्य पुनवैचनादिविधानाभावे नियमाति- क्रमे चान्यस्मिननित्यादिस्मातभायधित्तं भवति १७॥ इति षोडशी कण्डिका |

भन

प्र० ३१०५ खऽ १७] द्शेपुणमासमकाक्चः

सूरदौ०--आश्नावणवद्िस्पष्टाथमाञ्यभागवचनम्‌ . सायंदा-

हयाः सायप्रचारपक्षायमत कर्चित्‌ तदयुक्तभ्‌ू- ईसा बहुवचयन ।बरादाद्‌ आभ्रयन परोडाक्चनाते सुस्चयदचन- वरषाच्चं अआाञ्नयप्रचरानगदस्तन्व रयरर्षववक्षया वद्‌

थः

व्यः | यथाऽऽप्रेयेन प्रचयोनन्तरमग्रीषे सचो दसा इम्भीरा-

दाय दक्षिणाऽतिक्रमन्पुरोनुवाक्यां सवेष्यतीति इनदररहणं मह नद्रस्याप्युपलक्षणं भराकृतदेवतानुब्ादल्वात्‌ १७

इति षोडशी कण्डिका |

यावत्यः कुम्यस्तावन्तो बराह्मणा दक्षिणत उप- वीतिनं उपोत्थाय कुस्पीभ्यः पात्राणि पुरयिला तैरयं जहतमनुजुहषि

भार्वु०-॥ १॥ #

स्‌न्दी०-याचत्यः कुम्भ्य इति विक्गेषणमसमासाथ ब्रह्मणानां ते

चत्विजोाऽभिमेता अधिकारात्‌, अध्वयुं जुहृतमिति रिङ्खगस्च |.

द्‌। क्षणत उपदातन इ।त यत्गापत्रतन इत्यथः यथा न्षणत

उपनोयोपविरयाजिनं वासो वा दक्षिणत उपवीयेत्याद्‌। | अथ-

वोपीत्तिनो दक्षिणत उपोत्थाय त्वपरेणाऽऽहवनोयमतिक्रम्ये- त्यथः उपर्दतवच नमत्तरीयनियमार्थं मा भूसत्रविकर्मोऽपि वा सजमगोपवीताये इति कमोथं वा द्वितीयमुपदीतं विधीयते तथा कम। यज्ञोपवीतचिा भदरत्य बोधायनः--अनिनं वासः सूत्र वा द्विताय यस्य यद्धवति तेन स. उपन्ययत इति

स्वहर्खक्नाश्च विद्यन्त २॥ भाचट०-तरे्न्त ।स््रष्टकृद्धक्षा आप्रेयस्य दोहाश्च सवहुताः ॥२॥

वि

सूर्दी०-दोह्नापीति रेषः तेन दोहाः सवहृता सयुक्त भवति २॥

> भाष्यवृत्ति तत्सूतर्यारया पूटसृतश्पराख्यया स्देवोक्ा।

` ३९५

नने

३५६ दरपू्णमासप्रकाश्चः॥ = [स० आ० द० सूज

समानमत ऊर्ध्व संतिष्ठते साकंप्रस्थायीयः ४.

भाव्वु०--स्पषटमर्‌ सृ°दी०-गतौ॥३॥

दाक्षायणयज्ञेन .सुवगकामः ¢

आरा ° =--यनेतेत्यनुषङ्कःः

स°्दी >~ यजतेति शेषः दाक्षायणन दृष्टो यज्ञो दाक्षायणयङ्गः कमंधारय इति केचित्‌ } तन्न शोभते दाक्षायणत्वनान्नौ विके पृमस्याप्रसिद्धेः यज्ञो दाक्षायणस्योति मानववचनात्‌ , साषेसे- नियज्ञा वशिष्ठयज्ञः शाोनकयह्न इत्यादिभिवरूप्यायांगाच्च सोऽपि दशंपूणमासयारेवं गुणविकारः कमान्तरमित्येके } तथा चाऽऽह केत्यायनः-नामकटगुणयोमात्कमौन्तरं गुणवि-

[रा ^>

धानं वा सनाोधस्षट्रचनास्यप्मात ४॥

दे पीणमास्यो दवे अमावास्ये यजेत ५॥ भाण्व०--न्याख्यातः ५॥ सू० दी०--व्याख्यातोऽयमाद्धकाममरयोग ५॥

कः क,

आभेमोऽष्टाकपालोऽधीषोमीय एकादशकपालः

स्यां पोर्णमास्यामाग्रेयोऽटाकपार एदं .दष्यु्त- रस्पाम्‌ आग्रेथोऽ्टाकपाल. एन्द्र . एकादशक- , पाटः पृवस्याममावास्यायाम्रेयोऽष्टकपालो मे्रा-

^ क्री

व्रण्यापक्षा 1द्रतायात्तरस्याम्‌ & माण्वु -दाक्षायणयद्खेनोपांशुयाजः। आग्रेयादीनामनुक्रमणादसोः-

मयाजिनोऽप्यश्नीषोमीयः पनविंधानादाक्षायष्पयज्ञे। तथा, एवमु- तरं यथादेवतमित्युक्तवाऽग्रीषामाभ्याभिति पाणेमास्यामिति पुन्विंधानाच दध्येव द्ेतीयभ्‌ तच स्थानादेकदेवतात्वाचोपांश- याजविकारः द्रे पांणपास्याविति पांणमासकमणोऽभ्यासविधा-

नादेन धीति सानाय्यमर्यमिङानेऽपि .फरणमास्या द्वितीयस्यो-

पर ३१०४ ख० १७] द्रीपू्णमासप्रकाश्चः। ३९७

©

पडयाजकर्मेणोऽभ्युदयेष्टिवद्द्रव्यदेवतान्तरविधानम्‌ द्वितीयदे- वतात्वाचच मकरणान्तु दधिधमाणां मा्चिदेऽ पूणमासप्रकरणे. दधि- धमोणायुपदेन्चादविशेचेण सत्रैकरणायेतवं भाप्म्‌ ।. अनुप्रकाराणां निव॒त्तिः अस्याथः--अङ्कानामर्किचित्कराणामङ्नत्वानुपपत्तेः भधानापूरवीयद्वारेषूपकारं जनयित्ववाङद्धत्वनिवाहादपिधमाणा- मुपाशयाजे कायांमावात्ते तत्र निषत्ताः इदानीम॒रपा्चयाजात्म- कत्वाद्‌नद्रयागस्य दधिसाध्यत्वादधिधमां उपङकवेन्ति दारं जातमिति अत्रायममिप्रायः-साकंप्रस्था मीयदाक्षायणयङ्गादीनां दशपूणमासगुणमात्रमिकारत्वान्नालयन्तविकृतत्वभिति सूत्रकारभा- ष्ययोरभिपायः; तृष्ण क\पघ मन्मयं चेति वचनादितरथा कसमन्मययोरूहमेवोपदिशेत्तथाऽग्रिष्टोमस्य गुणयिकारा इत्यत्र भाष्यकारेणास्य स्पष्टमुक्तम्‌ एषामभिवित्यादयो ष॑ढृता धमां .भवन्तीत्यतः खण्डसंस्थादिवत्मयागविकारमात्रत्वमेव तस्मा- देन दधाने दध्यत्पत्तिपमाः कन्याः आतश्चनाय यवागहोमश। एतच्च पायधित्तप्रकरणे भाष्यकारेण खषष्ुक्तम्‌ वायव्ययवाखाः सानास्यत्वात्पु्ेनिषोपाद यस्त्वयखोपान्निवत्ताः, इह तस्य।षध- गुणत्वा्करियन्त एवेति उर्पान्विञ्याहुतानुमन्त्रणादीनामद्रग्य- द्रारत्वादुपाश्चियाजघमा एव क्रियन्ते पृणेमासे सनयेदिति वचनाटसांनाय्यपधानस्योभयन्न भावः अस्मच्छाखोक्तपक्ष उच्यते -- सांनाय्ययागयोः काट्द्रये षिभज्य विधानं स्थाना दु पां्याज्ञस्य विकृतप्रयोगविंधिरभ्रेसक्द्रथोमयत्राऽऽम्रयपिधिरज् दध्येव नियम्यते पृणेमासे महेन्द्र पाजिनोऽप्यन्द्र एव समाश्ना- नाच्छाखान्तरे तस्याऽऽपावास्यतवं सानाय्परत्मेऽप्येन्रः सानाद्रस्य पणमासकरणत्वेन विषानाच्रथा प॑णमास्यामाभे, यस्येत्यमावास्यासबन्धिनोऽप्ाप्रेयस्य प्राणेमास्यनखयेऽपि व्यथा नाऽऽमावास्यत्यमयमेवोपदेश्च इतयस्मरर्छाखोक्तोऽयमवोषदेश्षप- क्षः अस्मिन्पक्षे नोपां डु याजधमा हुतानुमन्त्रणःद्यः। संनयतोऽपि भवत्येन्दराश्रः उभयविकाराऽऽभिक्षेयं द्वितीयेति बचनात्साना- य्यविकाराभिक्षा ज. दन्वदेव्याः सांनाय्यस्य स्वधमेयुक्तस्य करथ- विद्धव्यदेवता.विद्कतस्मापदेशाद्रतो सेन्वदेन्यामिक्नाधमाः भस॒म- याद्रयुः;। बाजसनेगिचचनानु ्राजिनेस्या. भवति :वश्वदेन्याः

३९८ दशेपणेमासपकाश्चः। [ स० जा० द० सू०~ मिक्षाधभत्वामाबेऽपि अत्र पुतस्यागुक्तरस्यामिति प्श्चदश्ची- प्रतिपद्‌ विधिः &

सू०दी० -अत्र पुनविधानादसोमयाजिनोऽपि ब्राह्मणस्या्नापषोमोयः पुरोडाश्चो मवति संनयतोऽप्यनद्राभ्रः सांनायथ नित्यमनद्र तत्सर्वेषाम्‌ तथा शृतं चोपांश्चयाजञओ मवतः सवेहवेषां पुनरनुक्षमणात्‌ आमिक्षामाग्रयणे उपारूयास्याति £ !1

व्यावृ्ताम इद्युक्तम्‌

भाग्ट०--व्यावृत्कामः पाप्मना पृथक्त्वभिच्छन्‌ | श्षुरपतिः क्षुर धारा पापपृथक्षरणं सरकं करोतीति क्षरस्येव धारा क्षुरधारा ताजकूतस्मन्ेव कारे पुण्यो भवति पापनिवत्तेः। प्रवायते क्षुर तुस्यत्वात्तत्संपवः गच्छेदा सरणापत्तेः सवेसुरन्धस्याभिपितं मरणं तस्य मवति। पर्पूलनं संमर्द॑नं सोधनद्रन्येणोपाधिना पौण- मास्यामवास्यायां वा परधानानि यानि तानि पुनः पुनः) दाक्षायण इत्ययनक्घब्देनाभ्यासावगते; अनतव्रचनपरतिपधः क्रत्वङ्कः तस्यातिक्रमेऽन्तरितपायश्चित्तं व्रातपत््यादे आदिताश्चेकारस्यो- पनयनकालस्य त्रिरात्रमक्षारादि तेषां समुच्चयः पुरुपापराधे भ्रौ तस्मातंसमुच्चयात्‌ केचिदुत्तरमेव पूतस्य निवृत्तिः अक्षार- खवणमोजनम्‌ स्मातेप्रायश्चित्तभेव पुतरोवस्थागतम्‌ उत्तरा- अमिणः पूो्रमधमेनिवृत्तिवत्‌ दपि यजमान मागस्याधमास- पानं केचित्स एतमधमासमिति ज्ङ्गिदिति एतमधमासर सधमादं देवैः सोमं पिबतीति देवैः सहाषमासं सोमसंस्त॒तसांनास्य- पाननिर्देशादैनद्रे दधनि यजमानभागं भभूवमवरिष्य भक्षयेत्‌ यावदमावास्यक्षमक्तानाय्थे सापश्ब्दा नादंश्यते | सामः खड वे सानाश्यमिति॥ ७॥

सदी ०--ग्यावुत्काम एतेन य्न यजेतेस्यादि ऋह्मणे यदुक्त मात्ताद्नुवाकस्य तदप्यनुसतधातव्यामित्ययेः तत्र व्याचृत्कामः समनेभ्य आत्मनो व्यावृत्तिभीप्सुः क्षुरपविरसिधारा ताजक्‌ सदः पर्पूरनमद्मादेभित्रिना दस्तादिभिमेदनेन शोधनम्‌॥ ७॥

प्र० ३प०९ख० १७] द्रपूणेमसमकाशचः।

कत्वे वा जायामुपेयात्‌ <

भा०्वृ०-- ऋत्वमातेवं तत्र॒ सवणायागुपगपनमिति व्यावृत्काम इत्युक्तमिति निरविषटब्राह्मणे स्ियमूपेयादिति निषेधस्य विक्ररप कऋतुक्रारे विधीयते | यस्यामधिकृतो जायते सा जाया सवण | तथा हि जायायास्तद्धि जायात्वं यदस्यां जायत परति- रिति आत्मोत्पत्तिनिमित्तानिन्यतिवाहमाप्तृपत्नी वचनता- उ्जायाशब्दस्य सवणेबचनता अतथासुयैः चुद्र इति वचना- दासुरविव्राहयोढायां जातस्य द्रस्य तस्यापि यज्ञान्वयो निषिध्यते अधिकारश्च जायाया एव सवण।पुवे्ाह्चविदितायाभिति स्पर- णादितरासां कामतः प्रा्त्वात्‌

स॒०दी०-- यदुक्तः ब्राह्मणे द्ियमपेयादिति तत्र ऋतावुपयाद्वा महिषीमित्य्थः अत्र दशेपूणमासव्रतवत्क्मकालान्येतानि बता नीत्युक्तवा पुनराह . भारद्राजस्तेन मन्यामहेऽन्तरार्काट्वतानिं यथा चातुमीस्येषिति

सोऽयं दशपृणमायोः प्रक्रमे विकतल्पोऽनेन दशपृ- णमास्ताोयां वा यजेत

माणव मक्र आरम्भसतेनवान्त नेयः, उपक्रान्तेन यावद्विरम्ं कतग्यं पुनः पुनः धरक्रपा्तु नियम्यत इति वचनाद्यतेतदहचनं तत्रैव भक्रमनियमः अतोऽपनिदो्दक्पूणेमासाग्रयणचातुपरोस्यपश्सो- मानामारप्स्यमानानां य॑दद्रन्यदेवतादिगुणसंस्थाकाविशष्टः भर. योग आरब्धः एवाऽऽदतव्यः भयोगे प्रयोगे करपान्तराण्य- प्ययुषटेयानि

सू०्दी ०-अयमपि यज्ञो वैग्रषचल्मक्रम एव दशेपूणेमासाभ्यां विक. स्पते आदित एव भ्रकम्यानेन यजत ताभ्यावा। नतु प्रक्रा- न्तस्य त्यागोऽप्रक्रान्तस्य वा ग्रहगाभिपि ९॥

तेन पञ्चदश वर्षाणीष्ठु रिरमेयजेत वा १०॥

भाग्वु०--तेन दाक्षायणयज्ञेन पञचदशवपेपयेन्तमिष्टवा मिरमेस्यजे- जेत वेत्यरिमन्पक्षे यावर्। यजेत १०

९९

४०० द्रैपणेमासपकाशचः। [ स० भ० द० सर~~

सुद ° -पथ्चदरवरषेताऽस्य दश्चपुणमासयासिशद्रषतया समिता वेदितव्या भरयोगतो द्रगुण्याद्‌ यजत वा यावल्लावाभेति

दषः > संतिष्ठते दीक्षाघ्णयज्ञः ११ भाण्टर०-दक्षस्यायनं दाक्षायणमादचचं कम॑ दाक्षायण यज्ञश्च दाक्षायणयन्गः ११॥ सृन्दौ०-गतः॥ ११॥ एतेनेडादधः सैसेनियज्ञो वसिष्ठयज्ञः शौ नकय- ज्ञश्च व्पाख्याताः १२॥ भाग्ट°-इडादघेन रेडादेधः। स्मैसेनादिभिर्षा यन्ना: सावै- सेन्यादयो यज्ञाः नामधेये भरयोजनम्‌। एेडादषेन यक्ष्ये एेडाद- हविारेदमेषां म॑यीत्येवं यथानापोत्तरेषु तेषां दा क्षायणयज्ञवत्प- योगः १२॥

इति पञ्चमः परः|

सूग्दो०- इडादषेन दष्ट एेडादधः एवमुत्तरेऽपि द्रष्टव्यास्ते , दाक्षायणयज्ञेन व्याख्याताः तत्समानपयोगास्तत्समानफल(- शेत्यथैः मामधेयमयोजनमेडादधीय हषिरिदमेषां मयीत्यादि दष्ट्यम्‌ १२ इति सप्तदशी कण्डिका

` इति पश्वमः पटलः बिष्ट ह्ला देशपृणमासयोः भा०वृ°-- हिष्ठो ब्रह्मीर्िकः, वेदवेदायपारग तरक्षनिष्ट

अ= ३यृ०६ख० १८] दशेपणेमासपकाश्ः।

सू०द०-दाशेपौणमासिकमिदा) ज्ह्मत्वगुपदिश्यते यो ब्रहिष्ठो ्राह्मणगुणन प्रकृष्टः ब्रह्मा भवति ,. तं णीते प्रपते अवनपते महतो भरतस्य पते ब्रह्माणं त्वा वृणी इति २॥ भा०इ ब्रह्मबरणमस्वयुणाऽपि कतेव्यमु मयन्र विधानादत्र याज- माने च); २॥ साऽदी०--यजमानः इमि शेषः तथ साजमानेऽनुबादाव्‌ यथा चैतदेवं तथा तन्नैव वक्ष्यते २॥ वृतो जपति

भा०वृ०-ढतो जपतीति वचनाच्रत्र वरणं नास्ति सीमष्टिषु तत्र जपस्यापि खेप 1३५. सु°दी० ~ यदेष वृतस्तदोत्तरं मन्तं जपत त्यथः इत इवि चचना. त्पाथणीयादौ निवतेते अहं भपतिरहं भ्रवनपतिरहं महतो श्रृतस्प पतिदैवेन सवित्रा भ्रसूत आज्यं करिष्यामि दव सावतर्त त्वा पृणते बहस्परतिं इव्यं बरह्माणं ठद्हं मनं भरत- मि मनो गायति गायत्री ष्टम चिष्ठुन्जनात ` जगदयनुष्ठभेऽनुष्टप्पङ्क्त्यं पङ्क्तिः प्रजापतय प्रजा तिगे देश्या विश्वे देवा बृहस्पतये बृदहस्पात- ह्मण बह्म भवः पुववरंहस्तिध्वानां ब्रह्माऽहं मनु- ष्याणां बृहस्पते यन्ञं गोपायव्युक्तवाऽपरेणाऽऽहवन।प दक्षिणाऽतिकम्थ निरस्तः षरागषुः सह पाप्मनेतते ज्ह्मस्रदनातणं निरस्मे दमहटमर्वागरसोः सदने सीशमि

मुतो देदेन सिता बृहस्पतेः सदने सदाम तद्य ६.

०१

४०२ दशेपूणेमासमकाकः ,{ स० आ० द० सु०--

प्रवीमि तद्वायवे तत्सू्ांय तत्पृथिव्या इत्युप- विशति 9 आहवनीयमभ्याव्रत्याऽऽस्ते॥

मा०वृ०--उपविशत्याहवनीयाभिमुख इति तत्पृथिन्या इत्युप विशत्याहवनीयमभ्यादत्येत्येकं सूत्रमास्ते तत्रैवाऽऽ समाप्ते रित्यथौन्तरविधिः केचित्पाङ्प्रख उपतिश्य पश्वात्परिवरैत इत्याहुस्तत्पृथिव्या उपदितीति विधायाऽऽहूवनीयमभ्याह- त्याऽऽस्त इति पुनर्विधानात्‌ ४॥ ५॥

वे

स्‌ ०दी ०--उत्तरतो वेद॑स्तिष्ठनेतं जपमुक्त्वा ततो दक्षिणाऽतिक्रम्यो- पव्रेश्ात ।॥ ४॥

उपविंशचनावृत्याऽऽह्वनीयाभिगुख आस्ते कर्मणि कर्थणि वाचं यच्छति भाऽ्वृ०-कातवग्यजमानक्मण ।॥ & मन्दौ०--कमणि कमणि सर्यष्वेव कमम

मन्तवत्सु वा कमसु याथाकामी तुरष्णफरिषु ७॥

भार ०-मन्त्रवत्सु कमसु अमन्त्रवत्यापि बरेद्यन्तपरिस्तरणादौ तष्णी- केष्वथकृल्येष्वपि पातरपरक्नाटनादिषु मानसानि वा तुष्णीकानि प्रजापतिस्तुष्णाप्राघारमाघरयतीति दशेनाचत्तष्णीं तसपानापत्य- मिते तृष्णाक्रस्य प्राजापत्यत्वदश्चेनात्स्मान्पनसा प्रजापतये जुह्ध- ताति प्राजापत्यस्य मानसत्वावगमान्मानसानां तुष्णीकलत्वादसिमि- न्क्ष सन्त्ररहितेष्वप्यमानसेषु नित्यं वाग्यमनम्‌ | यथेच्छा तथा भयुङ्न्त इति याथाकामी ७॥

स्‌ णदाऽ-अथवा मनच््रवत्स्वेव कमसु वाग्यमननियमस्तष्णीकेष त्वनियम इत्यथः ७॥

०३८० ६ख०१९ ] द्रेपूणेमासपरकाश्चः | ४०३

यदि प्रमत्तो व्याहरेदष्णवीमृचं व्याहृतीश्च जपित्वा वाचं यच्छेत्‌ < भा०वृ०--भमत्तः भमादेन व्याहरेदृह्ापयेत्‌ सृ०दी०-ममादे भायथित्तं तत्‌ | < बह्मज्ञपः प्रणेष्यामीद्युच्यमाने भाग०्वृ९-- उत्तरत्र स्पष्टं भविष्यति ९॥ | इत्यष्टादशी कण्डिका

स°दी०--व्याख्यास्यत उत्तर

इत्यष्टादरी कण्डिका ।,

मुभे

प्रणय यन्न देवता वर्धय लं नाकस्य पृष्ठे यजमानो अस्तु सपर्पणार हुतां यत्र टोकस्तनैमं यन्न यजमानं पेयो प्रणयेति प्रसोति १॥

भा ०व2-- उच्यमान इति वतमानसाीप्ये, उक्त उत्यथः नास-

म्नि मेप समाप्तायां भार्थनायामनुब्नानं युक्तं भणवादयुचैयौनुवेदि-

कत्वाल्मणवात्पूदुपांद् परमत्ययनाथैतवासणवादिः प्रसव -उचेः।

ओमिति ब्रह्मा भ्रसातीत्युक्तेऽपि केवर प्रणवा प्रसवः |

` ओमित्युक्थ्यानि शेसदीत्यादिवत्मसघावयवत्वास्मणवस्य यज्ञेषु सैतदादयः भसवा इति स्मरणाल्सबोऽनुङ्गानम्‌

ह,

सू°्दा०-- उच्यमान इत्यन्न वतमानकाख चिवाक्षतः आमन्ज-

णमध्येऽनुङ्गानुपपत्तेः प्रसते अुजानाति उपांछुजपमु

क्त्वोच्यैः भसवः प्रणवादि यज्ञेषु चेतदादयः प्रसवा 6.

दाति वचनात्‌ ओभाते ब्रह्मा परसात।तें श्र.च॥.१॥

४०४ दर्पूर्णमासपकाक्चः। (स° द- सृ०-

सर्ेष्वामन्बगेष्वेवं प्रसवस्तेन कमणा यसिमन्नाम- न्त्रयते २॥ भाण्टर०--यस्मिन्कमेण्पाग््नयतेऽध्वयः भणेष्यामि भरोक्षिष्यामि परिग्रदीष्याम्येतषु प्रपिविचनं मणय प्रोक्ष परिगृहाणानुत्रह्या- श्रावय भरणवादीन्येतानि सर्वाणि ओभे ब्रह्मा परसोपीत्यु- क्तत्वात्‌ २॥ स्‌ ०दी०--यत्र यन्न कमेण्येनमध्वयुरामन्तरयते ब्रह्मनभोक्षिष्यामीत्या- भि्िगदैस्तत्र तजाऽऽमन्ितेनेव ` तेन ॒ेनाऽऽमन्त्रणाविषयेण भोक्षणाहदिना कमणा विरिष्ठः परसवः कायः यथा-अः पक्षः ओं परिगृहणित्यादि २॥ म्रक्ष यज्ञमिति हविष दध्मावर्हिषश्च भरोस वृह- स्पते परिगिहाण वेदि स्वगा वो देवाः सदनानि सन्तु तस्यां बर्हिः प्रथता साध्वन्तरहिष्ला नः पुथिवी देव्यस्वि्युत्तरस्मिन्परिग्रहि भरनापपे<नु- बूहि यज्ञमिति. सामिपेन्मरनुदक्षयन्तम्‌ वाचस्पते वाचमाभावयेतामाश्रावय यज्ञं देवेषु मां मनुष्ये- ष्विति प्रवरे भात्वृ--स्पष्टय्‌ | २॥ सूण्दी ०---एतेषु कमेस्वामन्त्ित एतान्मन्त्राञ्चपित्वा भसौति

=

सामिधन्परलुवक्ष्यन्तापति दतारमति शषः यत्र बरूयाद हयन्सामिधनारनुकक्ष्यामति तदा प्रजापतऽनुबरू€॥ ते भसा ॥२॥

देवता वधय लमिति सर्व्ानुषजति भा०व्‌ृ०--रपष्म्‌ सू°दी०--गरतः।५४॥

प्र० २१० ६ख० १९] दं कौपूणेमासथकारः % ०९

[3 9 मनस्य त्वा चक्षुषा प्रक्ष इति प्रारोन्नमवदीयमानं शरक्षते ५॥ भा०इ>--अप।यमानस्य भक्षणं भ्राशितरस्यै बहुष्वपि सकृदेव मन्तः काङमेदास्माजापर्येषु मनेतावद्करणसादिपत्ि यथा राजापत्यादिपशुगणेष्वभ्यावतते मनोता तन: वेति क्रियमाणानु- वादित्वात्कालमेदामागत्तन्बत्वमुक्तं तद्वदस्यापि क्रियमा-

~, ®

णाद्ुबादिस्वात्का ^द्‌ात्तन्वता केचिद्‌ हत्तिविंशेपवचनास- तिद्रव्यमवदानकारभेदात्तद^्नीमेव : वक्तव्यमिक्षि विरेषवच- नाद्‌ || ५॥

सू°दी०--ग्रषणे सढ़रदेव मन्तो हविगैणेऽप्यकरणत्वाद्व्यवायाच यथा पशुगणे मनोता ५॥

[+ +>

कतस्य पथा पयंहीति परिद्ियमाणं सूभस्यता चक्षुषा प्रतिपश्याभीत्याहियमाणम्‌ भा०वृ०-परिहियमाणमग्रेणाऽऽदवनीयमादवियमाणमात्मसमीपम्‌।।६॥ सृ०्दी०--परिदहियमाणमम्रेणाऽऽदवनीयमाहियमाणमासन्नं हिय- माणम्‌ प्रतीक्षत इति रेष; ६॥ सावित्रेण पतिगृह्य पृथिव्यास्वा नाती सादषा- मीतोडायाः पदं इत्यन्तर्वेदि व्यह्य तृणानि पाग्दण्ड९ सादायित्वाऽन्धेन ता चक्षुषावेक्ष इत्यवेक्ष्य सावित्रे णाङ्गषठेनोपमध्यमया चाङ्गुल्याऽऽदायभिस्वाऽ<- स्येन प्राश्नामि ब्रौह्मणस्योद्रेण ब्हस्पतबहणिन्दस्य ला जठरे सादयामीत्यसंस्टेन्त्यापिगिरति

~, ^

भाग्वृ--सावित्रः परतिग्रहाम्पन्तः) आददे, इति द्वितीयः, एवम.

४०६ दशपूणेमासमकाश्चः। = [स० आ०द०स्‌०- न्तयोस्तयोरन्यत्रापि पाठात्‌ अदम्डेन्त्य, असंस्पशयन्दन्तोष्ठ- भ्याम्‌

इत्येकानार्वश्ी कण्डिका |

सू°्दी०-- साबि्रः प्रतिगृहणामीत्यन्तः भरतिग्रहे तथैव ब्राह्मणे पाठात्‌ आदाने त्वाऽऽदद्‌ इत्यन्तः, तथादक्ितत्वात्‌ उपमध्य- माऽनामिका `असेम्डेन्त्य प्राशित्रं दन्तैरनभिमर्य अपिगि- रति निगिरति ।॥७॥ इत्यकोनर्विश्ची कण्डिका |

या अप्छ्छन्तर्देवतास्ता इद शमयन्तु स्वाहार्तं जठरमिन्दस्य गच्छ स्वाहैत्यद्धिरभ्यवर्नयाऽऽचम्य घप्तीना मे मा संपृक्था ऊर्ध्वं मे नाभेः सीदेन्दस्य त्वा जठरे सादयामीति नाभिदेशम।भेमृशति॥

भाग्व०--अभ्यवनयनमन्त्॑निनयनं भारिनस्याद्धिददयदेश्चे उ. च्छिषटनैव मन्ोचारणमुत्तरत्राऽऽचमनविधानात्‌ १॥

सू. दी ०--उच्छिषट एवाद्धिः मारित्रमभ्यवनीयान्तं नीत्वा तत आचामति १॥ | वाङ्म आस्नन्निति यथाटिज््मङ्ानि २॥ मा०वृ--मन्त्र यलिङ्ख वतैते तदिङ्गेन मन्तेणाङ्धगनि संगृश्षति।२॥ सू °दा०--तत्तलिद्धेन मन्त्रेण तत्तदङ्खममिमर्षति आर्हा वकश्वानत्यवाशष्ानं २३ भाव्वृऽ- स्पष्टम्‌ ॥२॥

सू० दां०-पिशशञब्दोऽज सामथ्यादबचिषटविश्वाद़गमिधा्यीति भूति; ३॥

प्रण ३१० ख०२०] दश्ेपूणमासम्रकारः। ४०७

प्रक्षाल्य भरारैत्रं पूरयित्वा दिशो जेन्वोति परा चीनं निनयति मा०वृ०-- पराचीनमनिवतेयन्युसेन पुरस्तान्नयति सुन्द ०--परासोनमेकम्रयत्नेन निनयति सां जिन्वेत्यश्यात्मम्‌ ५॥ भाऽ्वु० -मां जिन्वेति पुनषडत्वा रेषमित्यवचनादभ्यात्ममात्मन उपरि हृद यदेज्ाभेमुखम्‌ सृऽदी०--एुनरपो एृरीत्वाऽभ्यात्ममात्मन उपारे निनयति सेषामि, त्यवचनादपरं पूरायेत्वेतिं कटपान्तरवचनाच्र [+न यज्रास्म वहनाययाह्दातं ते प्रात्तयृह्य नास्चश्स्थते भक्षयति &

मा०्वृ०-- संस्थिते भक्षणमाध्वयेवे खण्ठरसस्स्वपि ब्ाह्मणत- पैणान्ते संस्थिते संतिषठेते दरेपुणेमासाविति तंनोक्तत्वादाध्वयं- वसमाषाबुक्तत्वत्तिन सह विकरपनात्‌, श्रस्थान्तराणां तस्य जहतिवङ्माजनव्यापारसमाप्निपरत्वानिष्कपणात्पर्व मा्चनम्‌ वच- नात्‌

सू°्दी०-नासंस्थिते कपाटविमोचनान्पूरमिल्यथः तत्र संस्था- वचनात्‌

बह्मन्बह्याऽपि बरह्मणे त्वा हुताय मामा हिश्सीरहुतो मह्य शिवो पवेत्यन्तवेयन्पराहायमापतननमभिमृशति॥४॥

भाग्वृऽु-अआमम्रृ्टऽन्वाहाय ब्रह्मणा यजमानन | भषाऽव्वर्युणाः च्यते ७॥

०दी--विरतिषु दक्षिणानेकत्वे ब्रह्माणो ब्रह्माणः स्थ इत्यादि यथाथेमृहो द्रष्टव्यः

ब्रहमन्पस्थास्याम इत्यच्पमाने देव॒ सवितरेतचे प्राह

०८ दशेपूणेमासंमकाक्चः। | स° भान द° पृ०~

तस्म सुप्र यज बुहस्पतिबेह्या यज्ञं पाहि

यद्गषतिं पाहि मां पयो प्रतिष्ठेति पसोति॥<॥

भाग्वृ2--स्पष्टप्‌

सुण्दौ--ननु सष्वामन््रणेषयेवं प्रसव इत्य नेनैव सिद्धस्य भरसव- स्येह पुनमैचमं ततोऽपषृष्यहापूतरेनपिधानं किपथंम्‌ ब्रह्म न्पस्थास्याम इति बहु रचनेनाऽऽमन्त्रयतः प्रिष्टेत्यकवचनेन अ्रसवः पुषंजपस्य देवता वैय त्वमित्यनुषङ्कलोपश्च यथा स्याताभित्यै- वमथम्‌ अन्यथा दि विपरीतः भयोगो भदेद्‌ भषिषस्येकबचनं स्वनुङ्गातो ब्रह्मणाऽऽग्रीध इत्यमेव व्याख्यातम्‌ |

भूमिभूमिमगान्माता मातरमप्थगात्‌ भूयास्म पुत्रैः पशुिया नो द्ष्टि सर भियतामिति यक्किच यज्ञे मृन्मयं शियेत तद्‌पिमन्जयेत भाण्वु--गून्मये भिन्नेऽभिमन्त्रणं सच्वीयते मन्तरवयेऽप्युमाभ्यां योक्तव्यं मन्मयं भिन्नं ब्रह्मणाऽभिमन्तितं मृमिथमिमित्यने यन्त्रेणाध्वयुरप्यु प्र्रत्‌

द्‌ा९-अनाममान्तरतपननवाषाऽ्यवहुरत्यध्ययः ||

बह्मपागं प्रार्यायाडधिजातिवेदाः भर णा यक्ष्पपि- वस्यो अस्मान्तनः सगे सुमत्या बाजव्येत्या- वनी यमुपस्थाय यथेतं प्रतिनिष्क्रामति १०॥ भाण्वृ०--अयादश्रिजीेदा इत्यक्‌। णो यक्ष्यमिवस्य इति यज वरुणपररासेषु तन््रेणोपस्यानभ्‌ संभव्रद्विह्यरदरयादवमो ययोरनू- हेनाऽष्हवनीयामेद्‌ात्‌ १० सृ ०्द्‌,०-कपालविपो चनान्ते दितो मागोऽसीति ब्रह्मभागं भाव्याऽऽ- चम्यायाडप्नरित्यचा भणो यक्षीति यजुषा चोपस्थाय येन

[क

मार्गेण मविषटस्तेन प्रतिनिष्क्रामति १०

०३१०६ स०२०] द्शैपुणेमारूभकाङ्ः। ४०२

@ ® (०

एववहुता माष्टपरुवन्धाना बह्मत अह्म'वम्‌ ११

[न

भा०्व॒०-इष्टिपशयुबन्धानामन्यत्रापि यदुक्तं ब्रह्मत्वे यथा सव्या वृत्तौ ब्रह्मयजमानापरोति आश्वङायनेन यदुक्तं तस्याकरणेऽपि दोषः, एवंविहितपिपि बचनात्ननियमावगतेः यच्वाध्वय चकाण्ड उपदिषटमिष्टिप्ुबन्धेष तस्याप्यकरण।नयमः प्रयोननम्‌। केचदाहृरिष्टिपशचबन्धारनां तु यदधिकमपेक्षितं तचवविदितमित्य- स्याथेः--इष्टिपञुबन्धानां दद्चेपणेमासमरशतित्वादेव सिद्ध एवं विहितपिष्टिप्ुबन्धानां ब्रह्मसवभित्ययिक्तं वचनं त्ाऽऽदेश्पर- स॒न्नग्यावत््याऽधिकाक्तसमच्चयाथमिति ब्रह्मरमं प्रकरण इत्यु. पदेश्च इति ब्रह्ष्टो ब्रह्मत्येतावति वक्तव्ये बह्विष्टो बरह्मा दक्षेपुण- सास्रयोरिति वचनादश्चपणमासप्रकरणे ब्रह्मपटलस्याऽभन्नानं होत्रभमवरादिवत्परेभाषायामतः सपेसाधारण्यपाप्राविष्टिपद्चब- न्धानां विदहितमित्युच्यत इत्युपरश्चः ।॥ ११॥

इति वशी कण्डिका इतिष पट ; |

# (4

इति तुवीयः भश्च; |

|

सू°द्री०--यदेवं विदितं दशपूणेमासयोत्रेह्यतवमिदमेव सवषटरना पशुबन्धानां चः ब्रह्मत्वमित्यथः ११ इती वी कण्डिका

इति ` भरमटररद्रदत्तमणीतायामापस्तम्बमतरवृत्ती

+

, सृत्रदापिका््रा षष्ठ; परल; | इति ततीयः प्रश्नः |

तः

1.0

6

४१० दरषपुणंमासपरकाकचः | . [ सर द० सृ०~-

याजमानं व्याद्यास्पामः

भान्व०-यजश्नस्य कयं यषएनमानं न्याखूयास्यामः; प्रातपाद्‌- यिश्यामः॥ १॥ ,

सनदी ०-द्श्चपूणमासयोरिदानीं यजमानकमं व्याख्यायते तत्मस- द्गत्कवित्पतनीकमापि यथा जायापती अश्नोत इत्यादि यजमा- नयोवो कमे याजमानमुपहूतोऽयं यजमानं इत्यादौ बलन्यामि यजमानन्यपदेश्चोपरुम्मात्‌

यजमानस्य बह्मचर्मं॑दक्षिणादानं दव्यप्रकस्पन्‌ कामानां कामनम्‌ २॥

भाः<दृ८--पुनस्जमानग्रहणाद यजतो मा मूवन्निमे धर्मा इति यज- मानस्य ब्रह्मचयेमिति पुनय॑जमानग्रहणालक्रन्तयामस्यैते ब्रह्म- चय।दयो धमां इति यजमानाया वाऽवचनाद्थ परल्यां यावदुक्तधमत्वाह्रह्यचयाद नामविधानातचनिषटततत्वासपुरुषरमव नियमा दृस्येवमथं पुनवेचनम्‌ ननु यजरानस्य ब्रह्मच कथं पटन्यारतदावो व्र्येऽहनि द्वीगमननिभित्ता कातपती यजमान. स्यैव यथा स्यादिति चेन्न तस्या अपि सहाधिकारादविरेष उच्यत यदा त्वनप्त्या;, ऋतुसललता पत्वा तदा देवरेण तन्निमित्ता प्नातपतौति मा मू्रन्नियमा ब्रह्मचर्यादय इन्येतसिम- , म्भकरण उच्यन्ते ते यजमानस्यैव भवन्ति यद्यप्याध्वर्यबो वेद इति समाख्यानादध्व्योः ्ाह्मस्तयाऽपि यजमानस्यैव भवन्तीति नाध्वर्येरिवमर्थं वा एनवेचनम्‌ छोके फसयुक्तस्येवोपवासादी- नीति फराथिनः फटसिद्धियोग्यत्वाय ब्रह्मचयौदयो नियमाः अन्यस्मिन्नपि वेदे नियमा यजपानस्यैव ऋकसामवेदयोरप्यक्ताः। फल {धत्वाहताबुपेयादेव यस्य॒ ब्रव्येऽ्हाननाति प्रकृत्य यदा भ्िराश्रीणा स्यादयेनागुपड्वयेतेति तसननेव काले व्रिधानात्‌ ।वच- नादत्विजामपि योऽस्याप्रिणधास्यन्स्यादित्यादिनियमाः तथा दक्षिणादानादीनि फटघयुक्तानि सुवगय वा एतानि छोक्राय हरयन्त इत्यादिना द्‌{ष्षणादानस्य फषटसंयोगश्रवणात्तथा यस्ये परुषोऽन्वाहायं गाहियते साक्षदेव भजापतिम्नोरी-

प्र० १० १ख० दशपूणेमासमकाशः 1

त्यादिना फशटसंयोगभ्रवणाच्च किंच स्वरयोगरूपस्वाय्वं यं मनस्येव घचनादलनामपिं भवन्ति यथाऽनद्बान्होज्ा देय इति द्रव्यमरकरयनम्‌ यज्ञसाधनद्रव्याणीष्माबहिरदीनिः तेषा मुपकर्पनं दिहार रशे स्थापनम्‌ कामानां कमनं यजमानस्य वचनाहतिजां यदि कामपेताध्युरासानंः यज्ञयश्सेनापयेय- मितिच।॥२॥

ण्दी०-बह्मचमं ब्रह्मचयां मेथनवजनादि दसिणादानमत्विक्प. रिक्रयः द्रव्यभरकरपनं यज्नसाधनद्रव्याणाम्ुपस्थापनम्‌ कय्यन्त इति कामाः कतफलान्यङ्गफलानि याजमानापिकारे पृन- सजमानग्रहणं सावेनिक्स्वायप्‌ तदयमथेः ब्रह्मचयांदिचतु एय मविरेपेम चोदितमपि सवेत यजमानस्यैव मवति नवि. जाम्‌ कुतः कमेणस्तदयवात्‌ चचना्ाखजामापि भवाति यथा योऽस्याथिमाधास्यन्स्यात्स एतां सत्रं बतं चरति अनड्वा- न्दोत्रा देयो यदि कामयेताध्य्येरात्मानामित्यादि तथा याव- दुक्तमेव कम परन्याः सथेतरेति न्यायरिद्‌ः। रदत्याषादश्चाऽऽह-याव- दुक्तं पल्ल्याः कमण ब्रह्मच जपाश्चेते मारदराजेन नक्तम त्मसस्कारा बापनय पल्या इति २॥

प्रत्यगाशिषो मन््राज्जपत्यकरणान्‌- पपिष्ठपेऽनमन्तेयते

मा-~दर०-प्रत्यमाञ्चिष आत्मरगामिनोऽस्मदथवाचिन उत्तमपुरषवरा- विनशथ तेषामाक्षीवेतामन्तरेणापि वचन यानपानत्यं॑ फराशा- सनस्व यृजमानायत्वाद्रथा धष्टवदीनाममिमन््रणम्‌ गगे- निरामे त्वमे सदृस्चमानय'यादिना जपोपस्थानानुमन््रणानुवी- -क्षणादयो ये त्रस्थाः क्रियायास्तेऽकरणा इति पत्यगारिष्प मन्त्राञ्धपत्यकरणानपतिष्ठतेऽनुमन्यत इति सन्रस्यायमथंः भत्यगाकिषो मन्नाञ्जपदीत्यकरणान््त्यगाशिभे जपाते अना- देशे उपतिष्ठतेऽनुमन्नयते वा दूरस्थाः क्रिणया इति क्रियानभिषा- - सिनः, अकारकामिधायिनशर तेषां पन्नाणां याजमानत्वं भत्य- गाश्चिषां ये सेनिपत्योपकुवेन्ति ते प्त्यगािषोऽप्याध्वयेवा एव

१२ ५... -६-कप | स० आ०दण० सृऽ-

कृरणमन्त्राणां क्रियाकर्जव प्रयोञ्यत्वाद्यथा हपसमिन्धनमन्वा- धाने ममाग्रे वच इत्येवमादीर्ना३ यत्र सप्नम्या निर्दश्चस्त्र जपो यथा होतुप्रवरेऽध्वयुपवरे प्रत्रियमाण इति यत्रतु द्विती- यथा तजोपस्थानमनमन्णं बा. पनदचनं नियमा यथाऽग्निपाव- मानीर्यां गाहपत्युपातष्त इति तजरीपस्थानमेव नानमन््रण- माते नयमाथः पनरूपदश्चः ३॥

सर°दी०-वेदस्याऽऽध्वरयेवसमासख्यया सपं मन्त.णामाध्वयवत्वे भाप्र उच्यते आत्माक्चरभिवादिन आध्वयवे कमोणे करणतया चाविनियुक्ता मन्त्रास्ताञ्जपति तेरुपतिष्ठते तेरनुमन्नरयते वा यजमानो लध्वयुः कृतः आश्ञासितगामिफख्त्वादात्माः शिषां स्वाभ्यथेत्वास्च सवेक्रमफलानाम्‌ अतः साम्येन समाख्या बाध्यत इति भावः। तदक्तं जनमिनिनाऽपि-पन््रा्चाक- मकरणास्तद्रदिति ये तु करणमन्त्रास्ते प्रत्यमानिषऽपि विनि- गबरादाध्वयवा एव यथा ममाग्रे वचं इत्यादयः तेष्वप्या- शिषा यजपानाथां एेष्यन्ते भाक्तस्त्वस्पर्छ्ब्दो भविष्यति जपाद्‌नां तु पिषयविभागं स्वयमेव तजे तत्र दश येष्यति यथाऽ न्वाधीयमाने जपाति अथाऽऽदिस्मुपतिष्ठतते भणीताः प्रणीयमाना अनुमन््रयत इत्यादि यत्रतु दशेयिष्याति योग्यतैव तन्न व्यवस्थाऽन॒संपेया यथा भवरे भत्रियमाण इष्याद्‌ जपः आय. तने मनीषयेति गाहपत्यमित्यादावपस्थानमनुमच्छणं बा वेदिं स॑- म॒ञ्यमानापित्यादाबनुमन््ण मेति प्रायिकं चतज्जपादि द्रष्टव्यं करियान्तराणामपि कवचित्पदश्चनात्‌ यथा `पुरोडारमभिगृ्षती- त्यादद्‌ ३॥

पवेणि केशश्मश्रु वापयते

\.; ° ०--अर्थषाप्ततवाद्रपनस्य यदि विद्ते ततोऽस्मिन्कारे निय- न्यते पणि फेशदमश्च वापयत इत्यथेतः भ्त्तस्य वपनस्य काङविधिपरत्व द्रचनस्याथौन्तराभावादिच्छापराप्तस्य वपनस्य दरपाज्रनियमविधिः उत्तरत्ाप्यरप श्च. इति बचनाद्यदि वर्षिष्ठा; “शा विद्यन्त इच्छा विद्ते ततोऽस्मिन्काले नियमः। नैमित्तिक- सरन च्छेदन दन्ना प्रयुक्तानां सोमयागादीनां तत्तन्निभित्त-

प्र० प० १ख०१] द्शपुण॑मासमकारः। ४१३

परयक्तकम,ङ्कत्ववदिच्छायां केञ्चभयस्त्वे क्रियमाणस्य कादा-

- चित्काङ्कतेच्छायां सत्यां नेमेत्तिकत्वा वह्यं कपव्यमेवानि च्छायां केश्चभृयस्त्वे नियतम्‌ मृता बा एषा त्वगमेध्या यत्केकद्मश् तामेव त्वचमभेध्यामपदह्य यज्खियो भूत्वा मेषमुपै- तोते पुरुपसस्कारद्र,रणाङ्घःतवात्‌। मृता वा एषा त्वगिति लिङ्क कखवत्वमागःद्मरोम्णां मयस्त्वम्‌ अत इष्टिबहुते पुनः पनन क्रियते चच्ब्दे नान्यत्राप्यप्रततिषेधोऽनुमीयते | अपनकाले कमण्यप्रचेऽपाच्छायां सत्यां यादिति केचिस्मकरणादेव कमा द्धमत्वे पवेग्रहणात्कमेण)ऽनङ्कभिति। अन्य त्वपवेकारऽपि द्शेपुणे- मासमव्तौ कतग्यमित्याष्टुयेज्ञियो भत्वा मेधमुपंतीति चिङ्खगत्‌ केशवस्वामिमते तु सोमनखवापनपाप्त्ययशथकार इति स्वमते केश्मश्ग्रहणं समानदेश्नस्य नखस्यापि भद्शेनम्‌

०दी ०--एेच्छिकत्वाद्रापनस्य पवेणि पाक्षिकं सन्नियम्यते वापयत एव पवणीति तेनापण्यनियमः तच पितयङ्गवदनङ्खः सखका- ` खविधानात्‌ तेनाकरणऽपि दद्पणपमासयोः कायं यथा संव- त्सरमभिद्ोचरं हुत्वाऽथ दरेपूणमासावारमते त्रिशतं वा वषांणि जीर्ण वा विरमेदित्यादिकल्पेषु कमाोद्ख.वा वपनं प्रकरणात्‌ , मृता वा एषा त्वगमेध्या यतेश्च मृतामेवं तचममेध्या- सपहत्य यज्ञियो गत्वा मेधमुर्तःति रिङ्ास्च तदाऽपि पक्रहणात्‌। पयिदृन्मुखायां भरता दिद्तिषु चापवंकारसु नेष्यते यथा नामात्तक्रषटषु केदामश्चग्रहणाह्ध(मवपनम। च्छक वा्दतन्पम्‌ वाजसनयिमतात्तु तदेवाऽऽहतमित्यादं

अप्यल्पशो लोमानि वापयत इति वाजस- नेयकम्‌

भात०व०-अप्यल्पश्चोऽर्पान्यपि लोमानि असमथान्यपि इमश्रूणि छोमग्रहणं भदशेनायमद्पश्चः केचान्वापयतेऽस्पशसो लोमानि , वापयेत्‌ अपिकष्द्‌ः इमश्रग्रहणाथं इति सूतरथोजनेति अस्मि- न्नपि पक्षे प्रतिषीणमासमेव वपनं द्‌; अधिक रिरस्कारत्वा

दकत्वाच्चाधकारस्य ५॥

४१४ द्चीपुणमातपकाशचः। [स मा द० सू

स०द{०--टछामान त्नरुहाण तान्यल्पान्या्पं चपायतव्यार्च | कररेमश्च त्वप स्‌ पक्षताभात सवः भरकरुतम्व्‌ वा इमश्रुखपि दष्द्न [ववाक्षत खापार्नरषल्राच्छ्मन्रणः; ययाऽ<दहनषण्डूकाः तनरूह्‌ रामर तद्दा इप्श्र पमरख इत तद्यमः | कैञ्चश श्रृषु चं मध्य समश्च त्वर्पमप वापयत एव कञलास्छखाः सन्त .ने।प्यरान्नात वाधायनस्त्वाह्‌ याद्‌ कवं रप्र वापायष्वमाणः स्यादत ५॥

विदुदतति पिय मे पप्मानमूृतस्सत्यमुपिमीति यश्य माणोऽप उपस्पृशति

1० ०--यल्य इत्टुक्त््रा कामि दषपन काप इत्याषकारः सकद्‌- भददनायः सखल्वाऽपामरपस्पञ्चन वपनात्रन्पटटमपसपश्चनवधा- नाद्यदा सकटपलस्ायक्ापाप्मपस्पश्चन ततः पूत्रमव वपनं यक्ष्य माण इत वचनाद्रह््य इत सकलाज्यवधधाननयमादगतरताऽमा वास्यायपमिाप पनः कारमदात्मयामर्द्‌स्मयायायमपाद्चपस्प- नगावत्तते

स्‌ ९द।०--पक््यमाणो यष्ट कृतसंकर्पः सकखश्च सनसोऽसाधा रणव्यापारत्वान्मानसः। यथाऽऽ; सांख्याः-मनःसंकल्पमिति। वाचिक।<पौत्यपरभ्‌। या यक््य इत्युक्ता यजत इत छद्खमत्‌। मनसा त्रिः सकरपयति वाचा चिरुचरिति ब,धायनवचनाच्च तेत्र क्रतुक्रामोऽपि कामायितव्यो यथा दक््यति क्रत्वाद्‌। क्रतुकामं कामयतं यन्ञाङ्गद्‌। यज्ञकामपिति तत्मकारधाक्तो बौधायनेन यथा सवेकामोऽग्रानाघास्य इत्यग्न्याधये स्वभेकामो दरेपगमा- सान्या य्य इति दर्पूणमासय।; स्वगकामः पञ्ुना यक्ष्य इते पशुबन्धे स्वगंकामः सोमेन यक्ष्य इति सोमे स्वेकामोऽ्चं तष्य इत्यभ्ेचयन हति तत त्वेवं कामशब्द्‌ ऽसति कामे दुष्यते सत्यापे वा जनम्‌ | श्रयस्ताद्धि परम परदेवताभ्रणनं परमनिः भयसायाते सवशाच्चाणां मयादा यथोक्त भगवद्वातासु--

{यमटयव यत्करम्‌ [च्यत क्रियप<जन। सङ्गः त्यक्त्वा फल च्व सत्यागः साकच्छकरा मतः इते।

प्र प० ख० १] दुरपूणेमासमकाक्चः।

स॒नकारथाऽऽह-नेमं खाकिकमय पुरस्दरत्य पम।थरेदिति तथा धम चयमाणपथो. अनृत्पद्यन्त इति. श्रतिश कामानुपहत- स्याऽऽनन्दादुपदिक्ति--धोत्रिस्य चाक्रापहृतस्येपि तस्माद्‌- मरीनाधास्यं द्रेन यक्ष्य इत्यतावानेव युक्तः संकदपः ® # + त्‌।द्‌द्‌ स्वयरज्ञषपस्परन भत

(क्‌

भा०्यु०-- एवपिष्टिविकारेष्दापि मदति पएन्वादिषु यदा दंकरपषदः ध्वमुपस्पश्चेन त्दा यक््यमाणन्द॑स्य प्रथपपदाय।रिप्सुपरत्वात्म- णयनंस्य प्रथमपदायेत्वा्पक्ञावाहदनी यभ्रणयनात्पूवमुपस्पभनं सवेयन्नादविहभैः सह यक्ष्यमाणोऽप उपरपृश्चतीति विषाय रिदं स्रयज्ञास्वति पुनवैचनादुपदेश्नो यज्षक्रतुसंयु त.पवेव प्रयो- गेषु ब्राह्मणे तथा दचनात्‌ अथो आहुः--सयषु य्ञेकतुष्विति त्वेवाभिहत्र आरम्भे दुर््िदमेषु पाप्तिपक्षेऽपिः तत्र हयेभ॑पुन- विधानाद्धोष्यन्नप उपस्पृश्य पाङाशं समिधं इस्राऽप उपसप- सयान्त्वेद्यत्कषापकपेयिधानः ख्नोपक्रमोपरहारयोः अत एवा दोजेऽपि तयोयाजगानतवं ह्करतुषु यक्ष्यमाणो वेषटवा चेति पुर- स्तात्मणयनस्येष्टिविकारेष्वपामुपस्पशचनमस्याथः संकरपोत्तरकाल- मपामुपस्परेनपक्ष साङ्खः पधानं भति यक्ष्यमाणत्वापाये केषं भधानं मति यक्ष्यमाणत्वस्याऽऽश्रयितन्यत्वादबदानासागुपस्प रैने पाप्नि प्रणयनात्पूं कैव्यभित्युपस्प नोत्तरकाटमःवांधानज पत्रिधानात्स्पश्चनोत्तरकार्मेव प्रणयनं सोगेषटिषु सोमाथस्प , भ्रसङ्क; | सू°्दी०-तदिदमपामुपरपशनं केवरं दश्पृणंमासयोः तु सर्व ष्वेव यजतिचोदितेष्विषटिपञ्चुसोमेषु भवति यक्ष्यमाणो वेष्ट्वा वेति ` श्रुतेः अतश्च दर्दिहामेषु मवति ७॥ अगि गृह्णामि सुरथं यो मवाप्य उयन्तमारहति सूर्थमहूने ` आदित्यं ज्योतिषां ज्पोपिरुत्तमर श्वो यज्ञाय रमतां देवताप्यः। वसून्शदानादिस्यानिन्देण स॒ह देवताः ताः पर्वैः परिगृह्णामि स्व आयतने

४१६

द्पृणेमासपकाशः = { स० जा० द० सू०्~

मनीषया इमामूर्जं पच्चदर्शीं ये भविषटास्तान्देवा- न्परिह्ामि पूः आहव्यदाडिह तानावहतु पीर्णमाप्तः हविरिमेशं मथ्यामावास्यर हविरिदमेषां मपीति यथाटिङ्गमाहवनीयेऽन्वाधीयमाने जपपि॥८॥ अन्तरा पशवो देवसषश्सदमागमन्‌ तान्पूर्वः परिग्रहणामि स्व आयतने मनषयेलयन्तराभ्नी पिष्ठ- जपति इह प्रजा विश्वपा रमन्तामधिं गृहपतिमाभैसव- सानाः। ताः पूरवः प्रिगृहामि आयतने मनी- षया इह पशवो विश्वरूपा रमन्तामथि गृहपरि- मभिसवसानाः तान्पूवः परिगरहामि स्वं आय- तनं मनौषयेति गाहपत्यम्‌ १०

दाति प्रथमा कण्डिका

भाग्ठ०-सथस्कालायां पौणषास्यामन्नि गहा्स्युचौ छेषः ! श्वो

यज्ञाय रमतामिति यज्ञस्य स्वकाट्चबन्धस्य सद्यस्काटायामभावः- तमञ्कतौ चोहारपपत्तेर्छोप एव प्रधानश्ब्दस्य छोपसंबन्धाच्च परनीं संनदयेतिवस्मङृतिपरयोगद्रयकसताधारणत्वादविवक्षा तत्र भातिपदिकाथेसंभवाद्रननाविवक्षा, इह तु व्रीहीणां मेष सुमनस्य मान इतिषटूद्रयहकाखमयोगे भढृत्यन्वयसंमवात्समवेताथीभिधा पित्वात्सचस्कालायां लोप एव यवभयोगे वरीहिमन्नररत्‌। यदि त॒ परिपाः कतव्यः स्यादश् यज्ञायरयुस्येत उरदेनाच सुर्यामिति- वद्विृत। सदस्कालछायार्‌द्‌ एगारसमिशाहाने प्रयुज्यते तस्योपरुप्ष- णमन्वाधानकालतियः। इमामुज॑ पञ्चदामिति यत््यमाणदेवताप- रिग्रहाथलत्वात्कारपरस्वाभावान्न पञ्चददी विवक्षा अतोऽप्यन्वाधा

नात्य्युपलन्षण ययमापूजमकदश्यामाते परचाण सुत्मायामका द्‌

प्र० १ख०१] दशेपणमासथकासः। ४१७

स्षापकषे दीक्षणीयायाम्‌ गुणविकृतीनां परछृतीनं पूवेस्यां पौणेमा- स्यां पूवस्याममावास्यायामिति चतुदेश्यां रहत पश्चदश्ीक्ब्दस्य रोपः पयङृनपुखे नामषेयाविक्रारथ यास्तामस्ति तासां तेन- चोपलक्षणं यथा चेच हतरिरिति चित्रायाभिष्टं यणसमात्रविकरृतासु कृरिष्वप्युहो दाक्नायणयज्ञाद नामररेयोपदेश्चस्य भयोजनामा- वाद्नामपेयासु सामान्यनामधेयेने& हविरिति समुदायनान्ना समुदायेन ता इष्टय इत्याचक्षते परोक्षेणेति लिङ्ात्पश्चदश्याः परतः प्रथां द्वितीयापिति षोडरीं सप्तदश्षीपिति ति शिनो मासाः पञ्चदशिनोऽ्षमासा इति दशनात्‌ भन्द्रणना्यां षोडरयाद्पलक्षणमपि मराप्रमिति पतिविध्यतेऽमातरास्या्यां चं पश्चद शमित्येव पकृता निषेज्ञादधप्रातै देवा इञ्यन्पे त्रया होता संतनोत्यधमासानिति दसेनास्वाधंमास्रावयवमात्रोपल- क्षणस्य कतव्यता अन्तराञ्प्री गादपत्याहवनी ययोनोन्तराञ््री संचरति यदि पुवोऽनुमवः संचयेमिति सूत्रकारेण निर्देशत्तयोः भाधान्यास्च अन्वाधानाङ्खन्पन्बाहितनभोऽन्वाधानानन्तरोपदे- श्चादेव प्रप्चोऽन्वाहितेषु जपतीति पुनरूपरेश्चादतः सोभेष्टिषु भवति भरायणीयादिष्वन्वाधानाभाषादुत्तरेण विहरिमुपविर्य चातुःस्वर्णे मामूजमिति चिदृतिु छोपपेक इति पांणेभासं

दा तरापावास्य हूवारात पद्द्रवरसबन्वकमानद्‌ ब्रात्पकिगहप्रवत्स-

[क

सुदा यवेवक्षया विकृतिषु छापा यासा समुदहायनाय तासा समु-

दायेनैषोपलक्षणं दिवश्येन्यपा्ादीनां यथा देवर्येनिकं दविः, आपाद्य हविरेति .उपदेशस्त्विदमहमित्य वकन्तमन्वाधानयाञमान विक्त तस्य सम्रुदायस्या मावादन्वाघानमन्त्रगण एकस्य समु दायद्वयामिधायिनो मन््रस्य विढृतिष्वक्तभवादन्यस्य श्वः कासंबन्धनियमाद्यो षै देवताः पतेः परिगह्णाति एनः चो- भते यजत इति दशनाद्रमन्रुद्रानित्यस्यापि श्वयक््यमाणदेवताप रिग्रहाथत्वयादन्तराञ््ी इत्यदोनःपप्यमेन समान थतवात्सर्गरषा

खोप; < ९।१०॥ इति प्रथमा कण्डिका |

४१८ दशपूणमासमकाश्चः {स भा० सूर

सदीं०--सदयस्कालायां पौणेमास्यामाच्या दुष्यते शबो यज्ञायेति

लिङ्गविरोधात्‌ तथा तधीया पश्वदश्षीमिति छिद्कविरोधात्‌

यदा खस्पाऽपि पश्वदशी स्याचदा छप, त॒तीयस्या म्कृतिषु

यथाय सवत्र यथा-अचर यज्ञाय -इपामूनं मथमामित्यादि।

तथा नामवतीष्विष्टषु तेल तेन नास्नापलक्षणं कभणो यया चत्र

हविः-अग्मयणीयं हविरित्यादि अनापिकास्तु सामान्यनाश्नो- प्रक्षणीया यथेष्ठं हविरिति < अप्री गाहेपत्याहवनोयोौ ।।

'पष्टम्‌ | १०॥ इति प्रथमा करण्डिका

अयं पितृणामधिरवाइहव्या पितुश्य तं पञ: रिगरह।स्यविषं नः पितुं करदिति दक्षिणायिषर्‌ | अज ता सभापाला विजयभागर सामिन्ताम्‌। अभे दीदाय मे सभ्य विजित्यै शरदः शतमेति सभ्यम्‌ अन्नमादसथीयमक्भिहराणि शरदः शतम्‌ आवसथे भियं मन्वम हबुध्नियो नियच्छवित्या- वसथ्पम्‌

इदमहमधिज्येष्ठरया वसुभ्यो यज्ञं प्रवीमि इदम- हमिन्दज्यष्ठोपो रुदेण्यो यज्ञं प्रवरदीमि इदमहं वरुणज्येष्ठप आदित्यो यज्ञं प्रवर्वमीत्यन्वाहि- तेषु जपति २॥

भाग्वृ--] १॥२॥ # सू°दी०--सवन्नान्वाथीयतानञुपतिषठत दृति शेपोऽनुमन्नयत इषतिवा। ट॥

[

भाऽःवृत्ता-तनसुञच्यारया पतसयञणद्यया रहषोग।

जि जि ०० नम

प्र० ४८१०१०२] द््पू्णमासपरकाक्षः)

अत्रान्वाघीयमान इति पक्रम्य पञाना््रीनां याजमाना-

युवतवा तेष्वन्बाहितेष्विस्युषसंहारात्‌ सम्यावसध्ययोराध्वय ऽदुक्तमल्यास्त्‌ तृष्णकमन्व्राघधानममत्यवगन्तम्यन्र्‌ सन्नरवणन्ः मृद्‌।ते ।वजयमागर समिन्पतप्रमातत २॥

पयस्वतीरोषधय इति पुरा बहिष आहवौजांया-

पतीं अश्नीतः पुरा व्ानामपाकर्तोरमावास्या-

याम्‌ ३॥

मान्वऽ-परा एव्‌ परस्तरणानापाहरमद्श्चच पाणपास्वाम

पौंमंयास्यां तन्बाधानषरिस्तरणापवासा इति नियमात्पूर्वश्चर्बाद षामभावात्परा बर्हिष आहमर्सिच वर्हिब्दः कालोपरक्ष- णत्वात्परिस्तरणात्रोऽशनस्य नित्यकतेव्यत्वान्नास्मिन्पक्ष निपेधोऽपि वा पूर्वदयुरिभ्माब्हदिः करोतीत्यनेन षिधानेनः सह पया बरिष आदहृ्तरितिनिरदेश्च उपपद्यते पक्षान्तरेऽ्चन- मर्न्यन्वाधानमित्यादयः क्सपाः इत्वा श्ाखाख्दनमश्चनं ततो यत्सापाकरणं बहथेत्वाच्छाखायाः केवलवत्सापाकर- णाङ्कत्वामावान्न पाक्‌ छेदनाद्चन प॑णमास्यां तु, उत्तरेण भाहपस्यमित्यस्मास्पूतरेमेव पुराः वबार्दराहरणस्येवाङ्कसवाटुपद्‌- क्ोऽश्चनं ततः शसाखलदनं दत्सापाकरणमिति च्डेदनस्या- फृथग््रहणादित्यस्पन्वाधानं वत्सापाकरणमिति पदाथेनण- नायां देदनस्य पृथग््रहणामावाद्रत्ापाकरणाङ्खच्छेदनमत्तर- कायाणां तद छि्नशाखोप्जाषिता दमाोदिभिरपाकरणेऽप्यपा- रणास्पागेव चाखाख्दमं - साखयेव सोप्रस्यापनं दर्भरित्य- तश्छेद्‌नात्पुरस्तादशनम्‌ भथमग्रासे मन्त्र इत्य घ्य यः-प्यस्व. तीरोपधय -त्यश्चात इतिघचनात्करणमन््रलत्राचस्यान्तन कमोदेः संनिपत्यत्वासथमग्रासस्याऽऽदिसित तत्र मन्दः चसु परिमाषयव सिद्रस्वा्न वक्तव्यम्‌ , सत्यं द्वार्चिकतं म॒हस्यस्येति ग्रासबहृतवे सत्यागन्त॒नामन्ते निषे इति न्यायेन गन््रवता प्रासानामन्ते पृ्ठग्रसेऽस्य मन्त्रस्य नियेश्ताक्चां ठन्िदरयथ(५द्‌ भाष्यम्‌ | तर रननिवृच्चौ को हेतुरुच्यते एषः भोजनस्य अ्रास्तसमुद्‌यनितरि"

# $

४२० दरपूणमासमकशचः। [० भा०द० सू०~

तस्य मन्त्रो मोजनावयवस्य करणमन्त्रः प्ाणादय इत्यसप्रानविष- यत्वादत एव भ्रथममन्त्रण समुच्चयः अथवा प्रथममन्त्रस्य निष्टत्तिस्थानापन्न- वादस्योभयोरन्तेन संनिपातायोगेनान्यतरस्य कमणा सबन्धाचाथबरा द्वितीयादिष पराक्रता मन्ना यथा प्रकत वा्ेयधमाः प्रथमप्रयुक्ता अपि हविरन्तरण तस्स्थानेऽपहूते द्विती- यादिस्थानापननेष्वा्रक्षादिषु क्रियन्ते स्थानमन्त्र पामेऽप्यङ्खगलो- षायाथवा सर्वेषां परत्या्नायोऽयं मम्तरो मन्तरकार्ये तिधानाद- माचास्यायामसनयतः पुरा बरहिराहरणादश्नं पुरा वर्ष इत्यवि- शेषचनात्‌

सू०द।०--भाहत।राहरणात्तथाऽपाकतारोते काठलक्नणा चयम्‌ तन यदा पाणमास्यामन्वाधानपरिस्तरणापवासा एव क्रियन्ते यदा चामावास्यायां संनयते तयोः कारयारश्चीतः भाक्‌ पारस्तरणान। बराहषा वाऽऽहरणात्‌ प्रथमग्रासे चमयोमन््नः | अय चाद्मन्नहन्ययपराप्रस्याज्ञनस्य काटनियमस्तन सथस्का- खास्वसत्या कुष नेष्यत

पौर्णमास्रयोपवत्स्यन्ती नातिशुहितौ भवतः

भा०वु०--अतिसाहित्यमतितृषिरश्नं ुत्तिषातार्थं॑तस्यास्मि- नकारे नियमः सत्यामिच्छायां क्षुधे सौपिकबतवन्नित्यता तस्याग्रेदाज्ावेच्छेदायेति नित्यत्वादतोऽस्षनस्य रागपराप्ल्वा- न्नाऽऽवतेत ईइष्िबहुसे, एततकाखोत्तरं कषध, इच्छायां नाच्च नमर्‌ ४॥

सू°दी ०--उपवासः भागेव व्याख्यातः तं राशौ करिष्यन्तावहरपि नातस्त नााततृप्ना भवतः तात्रत्रानस्यत्यस्यापवादः ॥४॥

अमाषममाश्समाज्यनाश्चीयापां तदभावे दध्ना

पयसा का ॥५॥ भा०वृ०-आच्यन न्यञ्जनानवात्तमेधुवन्पध्वश्षाति मध्वश्चनः स्यादि- त्यक्मू व्यज्ञनाथामत्यपरामोते दरेनादाञ्यमश्नातीत्यवचनान्ना ऽऽजयमातरस्याश्चन ।कत्वातकतव्यतागृतत्वेन निदेशात्तल्यकाय- व्यज्जनानवृात्तमपम[हप्रातषधाऽभ्यवहायस्य व्यञ्चनाथस्य परति-

पञ ४पः १०२] दशेपुणमासपकाच्चः।

पिद्धस्दादित्याञ्येन व्यञ्जननिवत्तिरक्ताति केचिर्स्तेहानां तेखा- दीनां निवृ्तिस्तुस्यत्वादिति त॒रयकार्य॑त्वादाञ्येनास्मिन्पक्षेऽन्येषां व्यञ्जनानां निवत्तिमोषमां सपतिषेधो व्यञ्चनाथेस्याक्चनाथेस्य च, अमध्या मपा ?› दश्चनादभध्यस्य व्यज्जनाथऽप्यम्‌।- उयत्वादुत्रत्येऽहनि मासं नाश्नातीति मांसस्य यथाकथंचिसमाश् नमते प्रायित्तविधनात्‌ ५॥ सूण्दी०--माषमांस्तयोः व्यज्ञनाथंयोः प्रतिषेधः आज्यादीनि तुपसेके नियम्यन्ते माषर्ब्दो मूद्रादैरापि कोशीधान्यस्य पदश्च नाथे भराज्चातिकादिति छिङ्कमत्‌। बौधायनश्चाऽऽह-सवमेतदहः कोकीधान्यं वजयेदृन्यत्र तिरेभ्यस्तस्य ब्राह्मणं प्रतिपाचाश्ची-

या]द्‌ति तथा पल्या एवेतदहर च्छट दद्यादवे च॥ ५॥ वरिष पुणैमासे वतमुपेति वल्रेष्वपारूतेष्वमावा- स्यायाष्‌

भा०वृ०--बर्हिषा बरष्याहियमाणे ६॥ सू<दी० अत्रापि ब्हिवेर्सशब्दाभ्यां पुवेवत्कारलक्षणा बर्हिषाऽऽ- हियमाणेन सहति शेषः प्रणीतासु प्रणीयमानास्वासन्नेषु वा ॒हषिष्षु बतमुपे- ती्युभ्नयन्र साधारणम्‌ *

[>

भाव्द्र०--त्रतप्पेतील्यमयनत्र साधारणमिति प्रणीताप्रणयनहविरा सादनतरकारख्ता णम्रास्यापप नानन्तर त्तामागस्या, यामेव ७॥ सर्दी०--उभयन्नोभयोः पौणेमास्यमाबास्ययो;ः साधारणभिदं कादर माभिस्यथः अशनमग्न्यन्वाधानं बतोपायनमि्ेके बतो- पायनमशनमःन्यन्वाधानमि्येके अग्न्यन्वाधान ब्रतोपायनमशनमिव्येके

४२२ दशप्णमासमकाशचः} [सन जा० २० सू०

3

भा.वृ०-यदाऽपि पु्महानव्रतोपायने तदाऽप्यनं भणीयेवाशनमग्न्य- न्वाधार्नं व्रतोपायनं त्रतोपायनपक्षनमस्यन्वाधानमित्यनयोः प- क्षयोरभचि भणी याज्चनवतोपामने ततोऽन्वाधानम्‌ अन्वाधने क्रमनियमालणयनस्य .च तदयथेत्वाभावाल्ामेव प्रणयनं मयमद्धितीययोः पक्षयोबरिषा पृणमास इत्यादिका वतोपायनं मध्यभे व्रतोपायनमात्रधतिकषेस्तृतीयपक्षे कुर्भ्यारेपनान्तेऽशनं पौणमास्यां परिस्तरणाऽऽहरणान्तेऽज्ननमेवाग्यन्वाधारन त्रतोर्पाय- नपश्चनयित्ति यदा विधिक्रमासाप्नः कमोऽज्नमग्न्यन्वाधानभि- र्यत्तर चयः पक्षाः क्रमद्विधिप्राक्चास्ते पृ्ोक्तक्रभम विक्रसपन्ते न्मध्यबरतिनां तदन्तानापुत्छषेमपकषमतेषां चयाणामेव नरन्तय- णानष्टठानं वा विदधीतेस्युत्तरयाः पक्षयोव्र॑तोपायनस्य प्रणीतापरण- यनादिकाछविधिने पाप्नोति काट्वचनाथकारत्‌ <

न्दी जय एते ऋछमविकस्पाञ्चयाणामेषां कमेणां यथोक्तेन ख्येन सह चत्वारस्तत्र यदाऽष्यश्नं पूं तदाऽपि प्रणयनास्परमे- ति वेदितव्यम्‌ <

पयस्वत। रिवय इत्यप आका- मत्युपस्पृरति बा भान्तः --आचामलि भक्षयति पशाच्छौ चेमा चमनम्‌ सू°्दौ°-आचाम।ते भक्षयतति अपरेणाऽऽहुवनीयं दक्षिणाऽतिक्ामति १० भान्वु०--स्पषटम्‌ ६० सू°दी०-- गतः॥ १० एष एवात ऊरध्॑ यजमानस्य संचरो भवति ३१ भाग्वर°--रपष्टम्‌ १५॥ सून्दी०--श्ाक्चीययोर्निगेमनयवेशषयेरेष एव पन्या; ११ इतिं द्वितया कण्डिका

[` 1

भ० प०१ख०३] दशेपृणेमासमकाश्चः ४२३

दक्षिणेनाऽऽहवन। यसवस्थाय बतमुप्‌- ष्यन्समुद्‌ं मनसा ध्यायति॥ ११ 15वृऽ-यैतं समुद्रस्तद्पेष्यामी ते ध्याने वतभुपष्यन्मनसा ध्यायती. त्यस्य ॒सूघस्य समुद्रमेव वत मुपेष्यन्मनसा। तदेव ध्यायत्तीत्यथ इति ध्यायतीत्यव सिद्धे मनोग्रहणादुधुत्वा ध्यायेग्यत्कामः स्यादित्येषमादौ सभिराषोऽ तु मनसैव स० दी०- रतमुपनयाज्ञाति कर्पान्तरकरमहनिराकरणायेपुक्तं वरत- मुवैष्यन्निति अथ जपत्यम्रे व्रतपते बतं चरिष्पामीति बाह्मणः < (न पृ रि) वायो वतपत्ते आदित्य व्रतपते बताना बततपते + [१ [^ न, वत चारष्यामीति रजन्वर्वेश्या २१ भातव०-अग््यादीन्देबानमिरुधायाभ्ने बतपत इति जपः 1 मरथ- ममन्त्र आहवनीयग्रेथ्योनम्‌ वरुणप्रघासेषु भाष्यक्रारेणोभावभ्नी अभिसंषायेति निर्देशादतोऽन्वाहितागन्य्ुगमो चतेपायने कृषं चेत्सथममन्त्रस्य जपः | कृते तरते पायरनेऽन्वोहितेऽनुगते तन्निमित्तक - स्यास्य मन्त्रस्य जवः | अश्रुते जपः यस्मिन्यागस्तस्मेवाऽऽ- हवनीयत्वाद्रयोद्िरीयम्ततीय आदित्यस्य चतुथऽप्नरेव त्वमग्र चता अस्ति सिङ्खात्‌ अथक्रब्दोऽथकरत्ययत्तिषे*ायः अथे- कृत्यस्य चोदितस्याऽऽ्चमनादेः सयुद्रध्यानानन्तरं प्पतधश्चे बाया तपत इत्यादित्रयं राजन्यभदययारेकेकस्याखमानरख्यच्ा्चे. क्कःविशेषाभावाच | २॥ सूु० दी ०-राजन्यवश्यसरेककस्य त्रयोऽपि मन्नाः ॥:२॥ 19 सान्न ब्रह्ममः २५ नाच्छ०--स्पष्टम्‌ ।॥। २॥ सू०द;०-- गततः ५३॥ अथाऽऽद्त्यसुपापष्ठत सत्राडस रतपा अस्त तप्‌-

४२४ द्ीपूणेमासप्रकाशः। [स आ० द० घू०~

तिरसि तते प्रत्रधीमितच्छकेयं तेन शकेयं तेन राध्या- समिति भानव ~---प्रयस्वतीरित्या्यादिरयोपस्थानान्तं वतोपायनाङ्ग ब॑षा पुणंमासे ब्रतयुपैतीति भदत्याऽऽम्नानादादिस्योपस्थाने च्रतकि- ङ्ात्तस्य सोमेष्टिषु निषत्तिः प्रायणीयादिषु सत्यवाच्रत इति चाजसनेयिनां व्रतस्वरूपनिणेयोऽत ऊध्वं सत्यवादी भवामीति सकटपपय॑क सस्यवादेता व्तश्रन्दाथः साच क्रलङ्कत्व- नोपपद्यते आहिताभरिव्रत एमासत्यवचनमरतिपेषान्पयि दक्षक्रतू इति वचनं व्रतोपायनपकफ़र इति वाजसरनेयिमतम्‌ भाणा- पानाबेवाऽऽतमन्धत्त इत्यात्मनि पाणाषानधारणसंकरपश्च व्रतम्‌ स्वपक्षस्तु व्रत्येऽहनि मासं बाऽश्चाति क्विपं बोपेतीति देना- तयोनिवृत्तसंकस्पा व्रतमसत्यदेदनपायधित्तं त्विहान्तरेणापि धचनं भवति अ्घत्यप्रतिषेये स्मतिसिद्धेऽपि पुनराहिताभिभक- रणे निषेधात्पूवेमपि मेथुनमतिषेधो व्रतचारी त्वेव स्यादि. स्येधकारकरणादारम्भभभृति मथ॒नयतिषेधः माथे द्रत इति वचनं थुननिवत्तिथ वतभकार इत्यपटृष्य व्यारूयानम्‌ ४॥ सूद ०--अत्राऽऽह बौधायनः --उषनिष्करम्यारन्यागारादादिस्यम्‌

[+ कजा भक

पातुर्टत इति वाधाचताऽ्नव्‌ (रतप्रनति शछ्क्ारति।॥ ४॥ यद्यस्तमिते व्रतमुपेयादाहवनीयमुपतिषहठलतयनजुमपेत्‌ ॥५॥ भागव --यथ्याहृवन।यमुपतिष्ठन्नादित्यममिसंत्राय नपेत्तद्‌ वतोपाय- नू व्रतपा असीति तच्छकयभिति मन्तरिद्धमत्तत्रानुपरवेश्षादावि त्यस्य आर वनाञञदत्यः साय मविज्ञत।ते लिङ्खत्‌॥५॥ सूण्दी०-ग्रहमेधीयाचयं वचनम्‌ ५॥ उभावभ्नी उपस्तृणते देवता उपवसन्तु मे। अहं याम्यानुपवसामि मद्यं गोपतये पशूनिपि सायं परे स्तीयमा५षु जपति भाऽ्वृ९-एतत्सर्दषा मार्पतयाहूवनामरयाप्व वा परिस्तरणे | उप- स्तीयः पुवेथाभ्ररपरथेति बहष्वपि परिस्तीयमाणषु याजपाननि. वृत्तिरुभावभ्। ईते नत्वपारिस्तरणपक्ष आरम्यानुपवसामीति

प्र० छे प० ख०३] दशेपुणमासपकाशः। ४२५

सिङ्कविरोधात्तयोरेवारन्योः संस्कारादिति ददनं परिरूनरणेऽथे ` मन्त्रस्याभयप्रकाशचकतया तत्संस्कारा्थं प्रयोगसंमवात्‌ अथवा यस्य चोभावनुगत्मविस्यादो द्रयोरेव भधानमयजकत्रासधानः- त्वम्‌ सभ्यावसथ्यसस्कारवदक्षिणाभ्रिसस्कारस्यापि तयोरूप- कारकत्वारमधानभकाश्चनसभवादनिवत्तिः सायं परिस्तीयंमा- णपु जपताातवचनादसाय परस्तममाणेप॒ भवात जपः (\६॥

स्‌०द।०-उभावेति 'लङ्काद्राद्मणोक्ताश्चद्रयपरिस्तरणविपय एवायं मन्त इति केचित्‌ तदयुक्तम्‌ परिस्तःयपाणोधिति वहुबचना- स्राघान्यान्वयादुभयाभिधानेोपपत्ते यथा बहुष्वागतेषु वेनतिष्ठु- चामद्‌वावागताविंति &

आरण्य सायमाराऽश्चरलस्पूमाषममाश^सप्र्‌

भाव्टऽ--आरण्यस्य माषर्मासस्य प्रातिपधः | आरण्याद्भनधान्यः [वर वत्वादद्‌ह्‌ पयुदास्स्य

सू०द।5०- अरण्यं मत्रसन्नुमारण्य नवाराद्‌ तत्सायमाङ्गस्थानऽ लात मापरमासय(ः पुत्रबरद्रयञ्जनाथंयाः प्रातिपध्‌ः अन्यथा ग्रास्यत्वाद्वं मापषस्याप्रापमापजन्दाोऽचरापे पूवदूव्यारूथयः | अन्प्तल्वक्वचनादारण्याञ्चन पल्य नष्यतं | मारद्राजन त्वष्टा एवा त्पसस्कारस्तस्याः

अपिवाकाममा मागांदा मधन आं प्रशातिकात्‌

भा०वृ--काममिच्छात्त मागात्‌ परते मार्गाद्यानि वानपस्थानां मासान्यास्नातान्युषदिष्टानि तानि मक्षयस्या मागोदित्यभिवि धिनिर्देशत््रमवतां पटितानामुपादाने वानभस्थानां मक्ष्यमांस- काण्डोपदिष्टान्पृगमां सात्सरतस्तनानां भक्षणम्‌ ये परतो रसा मधुनो यानि चान्नानि आः भाश्चातिकादन्यानि पराणि तेषामप्यमक्षणम्‌ माातिकं भरगचातनलभ्यं फलादि यसवचौक्तनं तस्येच्छातः भाश्चनम्‌ ; अस्वायः-आरण्यं सायमारोऽश्नःत्यमाषम- मांसमिति पयुदस्तेषु परतिपरसवराथमपि वा काममा मागौदिल्युषादानं

वानप्रस्थानां भेक्यकाण्डषु मृगर्मांसपगन्तानां रसपु मधपय- ५४

४२६ दशपूणमासमकाश्चः। = [स० द° सू०-

न्तानां फलेषु एज्चातिक्रपयन्तानां भक्षणे याथाकापित्वमभ्योऽव- पिभ्यः परेपाम्रभक्षणपेवाऽपमागादित्यादमाष्यग्रन्य्ववधिभ्यः भेह 1 [॥ कि (म # [ पर्वपां कामता भक्ष्णविधानादुपारतनानां निरत्तमियप्रप्ा, भाते पादयति <

सूण्ठी०--मा एृगधिकारं मांसम्‌ प्राज्चातिकं कोरीधान्यं यस्मा-

स्मन्चातनेनोद्धियते तदयमथः--यदेव पचिटूयञ्ननमीप्सतं तदव क।ममश्रीयान्न मागमिष्यमाण भोक्तव्यमिति मधुनस्त्व- परतिषिद्धस्याप्यत्रत्यसामान्यादने प्रायो निवृत्तः स्या्दापि प्राप

भसदः अपोवामन वा कचित्‌ ॥२॥

भाव्व०--अपो वाऽश्नीयान्न वा गणचिदश्नीवाच्दनाश्वानुपवसति ज्व साक्षादित्यनुबादसरूपविधानत्संसगेहवि्यपा नाश्नाति) अपोऽश्चात्ति तन्नेवा्ितं मेवानशितं क्षोधुको भवतति पाक्षिकम्‌ . सून्दी<--गतः॥ ९॥ ¢ त्‌] नतस्य सायमश्चीयायेन्‌ प्रातयक्ष्यमाणः स्यात्‌। ०॥ भा०वृ०--न तस्य सायय्चीयादविति निषधादधि मधु घृतमापां धाना मदन्ति संस्गहवपि प्रातयक्ष्यमाणद्रन्याशननिषे धात्‌ १० सृ०द्‌।०--यजातीयन हपिषा शो, यष्टा तज्जातीयं द्रव्य नारश्ची- यात्‌ ततथाऽऽञ्येनानुषसेच्यः पौणमास्यां सायमाञचो भवाति दधिपयोभ्यां दरे | तथाऽनुपवसथ्येष्वपीष्टिपश्ुषु श्वोमाविषु तत्साधनद्रन्पाङ्रननिष्रत्तिः येनःपातयेक्यमाण इति सामान्यतो ।गदुश्चात्पुनः सायग्रहूणाच्च ६०

आरण्यायाप्वत्स्यन्नपीऽश्चाति वा ११॥.

भा०वु--- आरण्येन. नीवारादिना यायं ग्राम्यानपवृ्तो वचनमा- रण्यायोपचत्स्यन्नान्यमारण्यमप्यश्चाति ग्राम्यं फ्रिखप एवा-

|" [क [१ (>)

श्राति मेति सूत्राथः | अरो प्राम्येण केनापि यायेऽन्येषामपि

प० १ख०्३] दङपू्णमासमकाश्चः। ४२७

ग्राम्याणाप्नश्चनमारण्यायोपवस्स्यन्निति वचनाद्धिकतेरपि द्र हकारत्वमरित आरण्यद्रव्यस्य विकृत्यथतयोपवासदशनादतश्च यदष्यादि वाक्य विहितसच्रस्कालस्वेन दचहकारत्वं विकरप्यते.। उपदेशरतु व{हियवारमे सामान्यान्नीव।रे भरतिनिहैतस्य मुख्य- द्रव्यधमत्वेन य्राम्योपगासस्यव प्राप्चावरमयाथत्वभिति सद्यस्का- छायामारण्याशनं सायमाश्चऽश्नतति वचनात्‌ ११

स्‌ णद्‌ ०--आरण्येनैव हविषा श्वो यष्टा यस्तस्य नास्स्यारण्याशनं तदा त्विमावेव कल्पां व्यवतिष्टत इत्यथः वानपरस्थाथमिदं वच- नमेतरेषां व्रहियवदिधानात्तस्यारण्यनियमाच्च यथा तस्याऽऽरण्ये- सवात उर्व होम इति। विषटत्य्थं वा वचनं यत्राऽऽरण्यं हविय॑था गातं चरं निभपेदित्यादौ तदा च्िद्मेव षच ज्ञापकं भवि ष्यति सोपवसथा अपि विकृतयो छमभ्यन्त इति। बौधायनशाऽऽद- इष्टपञ्चबन्धाः सीपवसथाः सथ्योयज्ञा देति ११ जञ्जग्मनो ब्रूयान्मयि दक्षकतू इति १२॥ भाव्व०-जञ्जभ्यमान, जम्भमाणः १२॥ सणन्दी०-- कमेमध्ये यदा ज्धभ्यते जम्भते तदा प्रायश्ित्ताथमेत- द्ज॒ुजपेत्‌ १२ अमावास्यां रात्रं जागतिं १३ भानवृ---स्पषटम्‌ १३ ०दी°--गतः १३॥ अपिवा सुप्याहुपरि त्वेव शीत १४॥ भानव ०--जागरणाशक्तावुपरिशयनं चञयेभ्‌ १४ सर्दी ०--जागरणाशक्तौ सुप्यादुपरि शयनमेव तु बभेयेत्‌ ॥१४॥ अपि वोपरि शयीत बरह्म॑चारा वेव स्यात्‌ १५॥

भाव्ट०-- व्रतोपायनाद्र््यं मेथनप्रतिषेधः व्रतचारी स्वेव स्यादिति व्रतश्चब्दो मेथुनप्रतिषेधपर इति अथवा व्रह्यचयावधानात्सक

१५ बरत चां ?› इति पाटोन्तर्द्‌

४२८ दशेपूणमासत्रकात्रः। [सर मा० द° सृ०- ल्पपर थतिमथूनप्रतिषष सिद्धे पनवचन वताषायनाद्ध्वं भायि. तगोरवारथम्‌ १५

स॒०दी०--उपरि बा शयीत सबैथाऽपि तावद्रह्यचर्य परिपालय. दित्यथः १५॥} उभयचर जामरमसक समामनान्त ३६

भाग्टर०-उमयत्र जागरणमिति पौणमास्याममादास्यायां ॥१६॥ सू ०दी °--उभयत्रामावास्यायां पोणमास्यां १६

आहवनीौयागरि गाहैपत्यागारे वा गते १७॥ भा-ट०--स्पषटम्‌ १७॥

(0)

इति तृक्तीया कण्डिका |

सरृश्दी०--अन्यदाहवनी यागारमन्यद्वाहेपत्यरं हष्याति तभ रन्यतरत्रव भते १७॥ इति तुतीया कण्डिका

देवा देवेषु पराक्रमध्वं प्रथमा द्ितीयेषु द्ितीःयास्त- तीयेषु भिरेकादशा इह साऽवत इद« शकेयं यदिदं केराम्धात्मा करोत्वात्मने इदं करिष्ये भेषजमिदं वश्वक्षषजा अश्वना प्रवत यवामति जाप्ला श्वोभूते ब्रह्नाणं वृणीते भाण ०--देवा देवेष्विति रातौ परिस्तरणानन्तरमन्ये षागुक्तमिहि अन्येषां शालिनां परिस्तरणानन्त्रगरक्तत्वान्न चास्य सदस्का- छायां रोषौ छिङ्गविरोधात्‌ आत्मा करोत्वालमन इति उभार इति जपः सायप्रिस्तरणाङ्क परिस्तरणानन्तरं देवानां यजमानसमापं वासरो दुदपते उपासमिज्छ्यो यक्ष्यमाणे देवता

पर०४ प० १०४] दरपूणेमासप्रकाश्ः। ४२९

वसन्तीति) देवा देवेष्व्रापि मन्त्रे जिरेकादशा इह माऽवतेवीहश््दे- सभीपे वसतां देवानां रक्षकसेनाऽऽशासनाद्रा्िपरिस्तरणपक्ष एवास्य मन्त्रस्य जप दृति शद्धमयां सच्चस्काटायामपि कतैग्यत्वे छिङ्कमिद मिद्‌ < रकेयं यदिदं करोभ्यात्मा करोत्वात्मन इति चिकी- पितकम॑शकत्या्चासनास्सचस्कालायामपि कमणः कतेव्यत्वाद्‌ रोप आसा करोात्मन इति विङ्ञानमन््ररिङ्खनेस्यारने ब्रह्मण आत्मा करोलित्ति चिद्ञानमपि कतनम

[क्न

यत्करा यद्‌श्नात्त यञ्जुद्टाषं ददासि यत्‌ यत्तपस्यास कन्तेय तत्डुरुष्व मदपणम्‌

बरह्मार्पण बरह्म ह्‌वब्रह्माभ्र। ब्रह्मणा हुतम्‌

बरह्मवर तन गन्तव्यं ब्रह्मकमसमाधना।॥ इ।ते स्मृत

कथमात्मने बह्मण इतीस्युच्यते आतम तिष्ठन्नात्मानमन्तसो यमयाति। यस्याऽत्मा शरीरं आत्मेति जीवे श्ारीरकेऽन्तयामि- ण्यात्मरब्दभयोगात्तस्य परमात्मत्वास्परमात्मनो बह्त्वेन सव- शाखाप्रसिद्धत्वात्‌ नारापणः परं ब्रह्म आत्मा नारायणः पर इति नारायणपरब्रह्यपरमात्मशब्दानां सामानाधिकरण्यान्नारायणं महाज्ञेयाभेति सवेदा ज्ञेयत्वाद्यदेव विद्यया करोति तदेव वीय॑व- रमिति शरुते कथमन्याभ्यो देवताभ्यः क्रियमाणं कमं ब्रह्य ति ध्यायेत्‌ यो देवानां नामधा एक एव ब्रह्म रिवः। चतुहोतायो यत्र संपदं गच्छन्ति देवैः सर्वे वेदा यत्क भवन्तीत्यादिश्चत। सषेदेषानां नामधेयकत्वेन सपेवस्वरू पत्वेन सवेयङ्गैरेज्यत्वेन सवेविधिवाक्येविधेयत्वेन चावगमाच्चतुहोत- शाभ्देन सवेयज्ञा उच्यन्ते एताःथतुरहोतिनात्मस्मरणानपरय- दिति वेदशष्दो मन्तरबराह्यणयोभेन्नब्राह्मणयोर्देदनामधेयमिति वचनाद हि सवेयत्नानां भोक्ता भभुरेव येऽप्यन्यदेवता- भक्ता यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेय यजन्तीत्या- दिस्मृतेथ सू°दी०--उक्तं अह्यस्यविधावेव ब्रह्यवरणं तस्यानेन कार उच्यते) ग्वोभूते भकरान्ते तन्ते क्ले बह्मासने देबा देषेष्विति जपित्वा ततो ब्रह्माणं वणीते चायं जपो ब्रह्मषरणश्नेषः कमंशक्ते"

४३० दरपू्णमासमकान्चः। [ स० द० सुज

पराथनायेत्वात्‌ अतः परायणीयादावपि परिस्तरणोत्तरकालके मदति कैःचिु जपित्ेत्यन्तं पूतेगरन्थेन योजयन्ति जपित्वा शेत इाते।॥ १॥

पते भुवनपते महतो भतस्य पते बरह्माणं वा

वृणीमह इर-क्तवाऽपरेणाऽऽहवनायं दक्षिणाऽतिक्र-

म्योपविशाति २॥

दः पव बह्लाऽपरे यजमानः ३॥ भान्व०-यजमानस्यापि व्ह्मवरणप्नभयत्र विधानादप्रो यजः

मान इति पुत प्रविष्टोऽपि पश्चादुपविश्त्यासनपरकस्पने देश्चनिय- मात्काखायं वचनमिति वर्णामद इत्युक्त्वाऽपरेणाऽऽहवनीयं यजमा- नस्यापि वरणानन्तरमतिक्रमणविधानाद्रह्मणश्च जपोत्तरकारम तिक्रमणविधानात्पुवं स्वस्थानं भराप्नो यजमानोऽपरो यजमान

16४

दाति वचनादुपवश्ुनं प्र्रादपरदेश्स्य तु पू ब्रह्म णऽप्रं यजमा- न्येति पिद्धतावू २॥ ३॥ सूग्दी०-योऽयं ब्रह्मवरणार्थो मन्स्तयुक्त्वाऽनन्तरमव तेन सहा-

तक्रम्य यजमान एपावज्ञात २॥ पवोपरत्वं द्‌कतः कार्तय ।॥ २॥ भश्च कश्च वाङ्चेक्चे गोश्च वट्‌ चखच पुश्च नृथ्व पृश्चैकाक्षराः पूदेशमा विराजो या इदं विश्वं पवनं व्यानशुस्ता नां देवीस्तरसा संवेदानाः स्वस्ति यत्नं नयत प्रजानती्ह्मपताः स्थ।कों वो युनाक्तेस वो युनक्तु विश्वेभ्यः कामेभ्यो देवय- ज्याये याः पुरस्तास्मसषन्त्युपरिष्टास्तर्वतश्व याः तभी रशिमिपतिकाभेः श्रद्धां यज्ञमारभ इति प्रणीताः भरणीयमाना अनुमन्यते यजमा- हविरनिरवप्स्यामीव्युच्यमान ओं निरपपेत्युदैरनु- जानाति

प्र० ४१० १ख०४] दशपुणमासपकाश्चः। ४२१

भाग्वु2--स्पष्टम्‌ ४॥ [० सृण्दी०--गतां ४॥ ~ ग्र = (कः [क आश्र हतारामह्‌ २९ हव इत €वचरप्यमाण- [8 मा प्भमन्नयत ५] भाच्ट०-अग्नि५ होतारमिति वतमानक्रियाविज्घषोऽपि सङृल्करिया- न्तरेणाग्यवायात्‌ यद्यपि हविषां पृथक्‌ पृथक्‌ निरुप्यमाणत्व- मस्तीति निरुप्यमाणावस्थायामभिमन्नरणं तथाऽपि यावदन्त्यहू- विरन्बाचापनं तावन्निरूप्यमाणतवाक्कियान्तराग्यवायात्सन्रदेव हविषोऽरदयमानस्योच्यमाना मनोता यथातन्नमन्यवाये पदनाभ्र्‌ केचिदावत्तिरिति प्रतिहविनिरुप्यमाणकारभद- दभ्यावप्ते मनोतावदेव ५॥

रे

सूण्दी०--परतिहविरमिमन्त्रणावृत्तिः हविषो मे अस्पेत्यकवचनाज्- रुप्यमाणमिति वतेमाननिरदश्चच्च ५॥

ह॒ विर्निर्वपणं बा पाचमर्भिमृशत्यस्भि वा मन्नयते।॥६॥

भाग्ट्र०---अमिमद्चनमा निेपणाद्यावनिर्वापं पात्रमभिमशेदिस्य केविद्धविनिवपणस्मैवामिमन््रणं पात्रस्याञ्िर होतारमिति मन्त्रेण ॥६॥

दी ०-निरप्यते यस्मिन्पाे तद्धनिर्निवेपणम्‌ 1 तस्याऽऽदौ सष द्‌मिमरनमाभेमन्त्रणं वा पाचरसस्कारस्वात्‌ ।॥ & तदुदित्वा वाचं यच्छापं॥ ७॥ भाग्ट०-यजमान वाचं यच्छत्युक्तस्तनवं वाम्यमनं करोति त- स्मिन्नव काटे भरणीताप्रणयने, अश्च \ होतारभिति चोक्त्वा वाग्य- मनम्‌ तदूदित्वा वाचं यच्छतीत्यस्य विवक्षामेदान्निरुप्यमाणा- भिमन्त्णायमेवोक्त्वा वाग्यमनमित्येकोऽथः वाग्यमनाथमं होतारमिति पुनश्च वक्तव्यामित्पेकोऽथः तदुदित्वेति यजुवद्पा- ठाद्चिर होतारमिस्यु बोऽपि नपुंस़ेन निरशः सण्द्ये०-प्वं हध्वयुयजमानमोः शाखान्तर यो बाग्यमनकाल उक्तः प्रणीयमानासु वाच यच्छत इति तेनेदानीं स्वह्ाखास्थः कालो

४३२ दीपूणमासभरकाशः। = [स० आ० द्‌० सूर

विकट्पते यजमानस्य तदिति वाक्यादिसामान्यरूपविवक्ष- याऽपि नपुंसके निर्देशः ७॥

अथ यज्ञं युनक्ति कस्त्वा युनक्तिस तां य॒नवित्वति सर्वं विहारमनुवीक्षते

भा०वृ०-- यज्ञयोगः सवमधानायः पुनरयक्दभयोग त्‌ जपधाथ- स्वपतेऽथकषब्दोऽनयथकः अदृष्ट पधानोपकारकत्वाचेस्यीपधकाण्डो- पक्रारकत्वाभावाददष्ायैत्वास्सवेभधाना्ेत्वमतः सांनाय्यतन्तरा- स्वाज्यतन्त्रास्वपि प्तौ क्रियते पात्राभिमक्ेनोत्तरकालम्‌ पुनः पडपुरोाश्च इति पश्व छृतत्वात्‌। ओषधाथमिप्युपदे- शः। ओषधकणण्ड पाठान्मन्घरस्य अस्मिन्पक्षऽथशब्दोऽयेद्त्यप्रति- पेधाथंः | कथं पूवेत्राथशचव्दानक्यपरिहाराय समर्धानाथैस्वमुक्त- युच्यत आनन्तयंमेवाथननब्दस्य मुखुयोऽे। नायेकृत्यमतिषेधायैः।. क्रमोपदेकषादेवाऽऽनन्तये सिद्धे मङ्कलछाथ^न्तरासंभवादानथेक्पे मापने तत्परिदहाराथेमगत्याऽऽश्रीयते क्रमनियमरक्षितोऽयंकृत्यभ- पिषिध ननु माप्तस्य पुनवचनं नियमाथमिति क्रमनियम एता यशचब्दस्य गुखुयोऽथेः संभवति क्रमनियम एव सूत्रकारेण क्रियतेऽङ्कगनां युगपदनुष्ठानासमवादेनानियतः क्रमभाक्च एव सूचकारालुक्रमणस्य नियमाथत्वाभावे चत्व नो अम्र इति क्रमरोपप्रायशिन्तं कार्यं स्यादतो मुख्याथेसम लक्षणे- त्ययक्ब्दस्याऽऽरम्भायेत्वेन पुत्रभमकरणविच्छेदात्सवायैतवम्‌ | उप- देशपक्षस्तु मू्रकारशीखानुविधानेन कचिदपि प्रकररणमेदार्थं सूत्रकारो प्रयुक्तवान्पुनः पुनरथ॑ङृत्यपतिपेषे भयुक्तवांभत्यौ- पधक्राण्डेऽध्ययनं चासुग्रहीप्यत इति सपात्रस्य विहारस्या- चक्षणं योग इति विहारमनुषीक्षत इत्येव सिद्धे सवेशब्द; पाज भप्त्यथे;ऽतः पात्राणामपि योगः

सृण्दी ०-अथदाब्द्‌ः कमीन्तरत्वद्योतना्यैः तेनानोषधतन्त्राखष्

प्र० ४१०२ खन्थ] दशेपृणेमासपरकाशः। ४३३

पसदादिषु यज्ञयोगः कार्यः कोऽयं यज्ञयोगो नाप तं दशेयति गत; ९॥

(9 [भ

इति चतुथा कण्डिका

इति पथमः पटः

चतुःशिखण्डा युवतिः सुपेशा धृतपरतीका भुव- नस्य मध्ये मर्मुज्यमाना महते सोभगाय महयं धुक्ष्व यजमानाय क(मानिति वेदिर संमृज्यमा- नाम्‌ ॥१॥ भाग्वुर--स्पष्टम्‌ १॥ सू°द्री° -अनुमन्नयत इति शेषः १॥ योमा हदा मनसा यश्च वाचा यौ बरह्मणा कमणा देष्टि देवाः यः श्रुतेन हृदयेनेष्णता तस्पेन्द््‌- वजेण शिरिश्छिनश्नीति स्तम्बयनुहिंयमाणमु २॥ भा०वृ०--स्तस्बयनुषस्तूष्णी हरणेऽपि याजमानम्‌ स्तम्बयनुहै- रतीस्युक्त्वा तृष्णं चतुथमिति धघचनात्तस्यापि स्तम्बयजुः- शब्दवाच्यता स्तम्बयजुर्हियमाणमित्यविशेषवचनाच्छिनञ्नीति खिङ्खातच्स्यापि च्छेदनम्‌ सूण्दौ ०-- तन स्तम्ब यजु पृथकत्वान्भन्त्रा वत्ति; चतुथेस्य तु हर- णस्य तृ्णीकत्वान्न भवल्ययुमन्त्रणम्‌ २॥ इदं तस्मै ह्यं करोमि यो वो देवाश्चरति बह्मच- यमू \ मेधावी दिक्षु मनसा तपस्व्यन्तदतश्वरति मानु- वीष्वित्युत्करमगिगरह्यमाणम्‌

५५

२४ दरपुणमासपरकाश्चः। [स० आ० द° सृर- भा०्वृ०--उत्करामिग्रहणं सकृद्ररुणभपारषु तृणपासुमेरऽप्युभयो- न्यु स्तन्नेणाभिग्रहणमभिगरृ्यमाणामिमन््णं तन्त्रेणोत्क- रस्यैकत्रात्‌ ६॥ सून्दी०--अभिग्रहणस्य तु चतुध॑स्याप्यतूष्णीकत्वाद्धवत्येवानु- मन््रणम्‌ नधि भिं क, [4 | यज्ञस्य त्वा प्रमयाभैमया प्रतमयास्मया एरय

कि

मीति वेदिं परिग्रु्यमाणाम्‌ माण्वृऽ--स्पषटम्‌ सू<दी०--उभयोः परिग्रहयोरनुमन्त्रयतेऽविशेषात्पवंशेति मारद्रान- वेचनास्च | यदुदुघन्तों जिदिर्सिन एथिवीमोषधीरपः अध्व- यवः स्फ़यरूतः स्फयेनान्तरिक्षं मीरु पातु तस्मात्‌। यददुघ्न्तो जिह्म कूरमस्या ` वेदिं चमा मनसा देवयन्तः मा तेन हेड उपमाम प्रम्पाः शिवो नो विश्वेपुवनेभिरस्ितवन्युद्धन्यमानाम्‌ भरमि भत्वा महिमानं पुणोष ततो देवी वध॑यते पयारसि यज्ञिया यज्ञं विचयनित शं चोषधीराप इह शकरी- शरेति कियमाणाम्‌ ६३ेऽन्यक्रतुरहमपो देष रुपद्वे दिवा नक सस्षीरपः स्वरीरिति प्र्षिणरात्ा- यमानाः ऊर्गामृहुप्रथमानर स्योनं देवेषो जुष्ट सदनाय वहिः सुव लेके यजमान हि पहि मां नाकस्य पृषे प्रमे व्योमान्त बरहिराह्ाय- मानम्‌ ५॥

भात्वृ० क्रियमाणां दान्षणतो वपायस्मिति क्रियमाणाम्‌ ५॥ सू०द ~त; ५॥ .

प्र पर ६] देशेपृणेपासमकाशः! ` ४२५.

अद्धिराज्यमाज्येनापः सम्यक्‌ पुनीत सवितुः पवि- रेः ता देवीः शक्ृरीः शाक्ररेणमं यज्ञमवत संवि- दाना इत्याज्यं पाक्ष्णीश्वोतपुयमानाः & भा °< आश्य चोसपूत प्रोक्षणीश्चत्पूयमानाः' उभयोरत्पवनश्यः यगपदसं मवादुत्पूतरब्दाध्याहारेण योजना & सूण्दीौ०-- आज्यमुत्यतं पो्षणीोत्पुयमाना इत्यथः उभावाञग्रहजिपतः भाग्ड० --अध्वयोरीपि चातुःस्वयेमाञ्यग्रहणेषु भावाज्यग्रहाञ्जपतः इत्यध्वर्योरषि चातुःस्वयंपराप्त्यथस्वाद्रचनस्य सृ णदी ०--उभाविति वचनमध्वयुण मयोग्र्य याजमानाध्वय- वकाण्डयोः संकीणत्वात्‌ अमीपामित्वमिमायः | इति पश्चप्रा कण्डिका अशिभ्रम बर्हिरन्तः पृथिव्या रोहयन्त ओ- षधीरयवृक्णाः यासां मृठमुदवधीः स्प्थन रवा नस्ताः सुहवा शवन्तु सुमना यजमानाय सन्तयोषधाराप इह शक्रश्च { वृष्ठियावा पजन्य एना विरोहयतु हिरण्यवणाः शतवल्शा अद्धा इत्यन्तयदि हिरासन्म्‌ भानवृ०--स्पष्टाथः १५ सनदी °- गतः १॥ चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते साऽऽस्तीयमाणा महते सोत्गायसा मे ुक्षव यजमानाय कामान्‌ ।. रिवाचमे शृभ्पा.

४२६ द्रपृणमासभ्रकाशचः | स० जा० द० सू०-

चैधि स्योना चमे सुषदा चेष्यूजस्वती मे पय- स्वती चैधि इषपमर्ज मे पिन्वस्व बह्म तेजो मे पिन्वस्व क्षजमोजो मे पिन्वस्व विशं पुष्टिं मे पिन्व- स्वाऽऽयुरन्नायं मे पिन्वस्व प्रजां पशन्मे पिन्वस्वेति स्तीयेमाणाम्‌ २॥ भाऽव्‌०--स्पषटम्‌ २॥ सृन्दी०- नात्र धातौ धातौ मन्त्रावत्तिः स्तीयंमाणाया वेदेरेकस्वा- तद भिधानत्बाच मन्त्रस्य ॥२॥ धुबोऽदीव्येतैः प्रतिमन्त्रं परिधीन्परिषीयमानान्‌ अस्पिन्यज्ञ उपशय इनु . मेऽविक्षो्नाय परिधीन्द- धामि धर्ता धरुणो धरीयानश्िेषाधंसे निरितो नु दाता इति च॥ ३॥ भागऽव०-~~ आस्मन्यह्ग इति सङरद्धह बचनत्वात्पारषन्द वामत सव- पर्यङ्कम्‌ | चनभात्तरपाराधः सादयत इति चन्ब्दाद।स्मन्यज्ग इत्यतद्‌ाप पारधायमानाकस्थायामव | तस्मादा मबरस्यस्मिन्यङ्ग दट्खुभयाः पारचायमानावचस्यायाप्व प्रयागसमव्राय शखनरत्तर्‌- पाराधसादनमध्वयथेणां कतेव्यमतः पारधायमानातनत्यपपद्यत केचित्परिधौ परिधावावरेयन्तीत्यस्मिन्यज्ञ इत्यस्य सवंपरि ध्यङ्खत्वात्सतषा पारय ।समानादस्थायामदब भ्रयाोमसभदगासमाद्‌ः तेते इति ३॥

सू°्दी०-अस्पिन्यङ्ग इत्यनया सदरृदन्तेऽनुमन्त्रणं परिधीन्दधा-

माति लिङ्खगद्‌ास्मन्यन्ग इति सवानाते भरद्राजवचनां २॥

युनज्मि ता ब्रह्मणा देव्ेनेत्याह्वनीयम्‌। तेजिष्ठा ते तपना याच रोचना प्रत्योषन्तीस्तन्वो सास्ते ञभे। ताक्भिनम।ण्यभितो व्ययस्व मा वा दभन्प- ्ञहनः पिशाचा इति च.॥.

१०४८० २०६] दपणमासम्रकाश्नः। ४३७

भा०व०-यनज्पीत्याहवनीययोग उपस्थ इत्यवपन्तोऽचुमन्नणमुप- स्थानं वा एष वाञेयांगस्तेनेवेनं युनक्तीति छङ्घगत्सुमजस इत्यादिफलस्य तेन हन्मीत्यादेथेति युङ्क्तवाऽऽहवन्पयासाप्त्यथ- तयाऽऽञ्ञासनाद्यन्म इत्यादेरन्यत्न चाविनियागादुभाम्यामश्रिया- गः व्याहूतीनामभ्भिदत्रोपसादनादिषु विनियोगां याजमानक्राण्ड आहवनीययोगायमन्तरदवयानन्तरपटितानां व्याहृत।नामाबहात्रम- ताभिरित्यादिना बचनेनाऽऽध्वयेवादिकमाङ्कन्त्वेन विनयागादाह्‌ वनाोययागा मन्द्रयन

स°्दी०--अनुमन्त्रयत्त इति शेषः उपतिष्ठेत इति वा युनञ्म।ति भरवीकेन दृव्युचस्यैव ग्रहणं ग्याहतीनामपि तासमि्रेहोनापसाद्‌- नादौ विनियोगाद्रयक्तवचनाच कल्पान्तरेषु परिष्यङ्गगमदमनु- मन्त्रणं तत्संनिधावाम्नानात्‌ स्यादेतत्‌ युनाञ्म त्वा ब्रह्मणा दैव्येनेत्याटैष वा अघ्ेर्योगस्तेनेति भुतः पृथकभवेदमभ्रयगो नामेति तन्मन्दं परिधियोगस्थव तज्रा्रेय।गत्वेनााभेप्रेतल्वात्तथा तद्धिमोकस्यैवाभ्निदिमोकत्वेन तदुक्तं बाह्यणे-विं ते मुञ्चामि रशना विरदपीनित्याहेष वा अग्मविमोक इति | व्याख्यास्यति तथा सत्रकारः- विते मुञ्ामीति परेषु विमुच्यमान- शिति व्यक्तोक्तं तत्सत्याषादेन यथा युनाम्म त्वा यन्म॑ अश्न इति द्वाभ्यामभ्चि परिधीयमानं तेजिष्ठा इति परिधित- मिति। तस्मादुपसदवमुथश्हमधायादिषु परिभ्यभावाद्नुमन््रणस्य कोपः |

विच्छिनद्चि षिधतीध्यार सपतनाज्जातान्नातुव्यान्य जनिष्यमाणाः विशा यन्या रिपमाम्ये- नानहर स्वानामुत्तमोऽसानि देवाः विशो यन्त नुदमने अरातिं विश्वं पाप्मानमिति दुर्मरायुम्‌ सीदन्ती देवी सुरतस्य लोके धती स्थो विधृ स्वथती प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयत्‌ भेति -विधती अ।सायमाने ५॥

[

४३८ ` दरैपूणेमासमकाश्चः† ` [स० द° सृ

भाग्छ०-- स्पष्टम्‌ | ५॥ इति षष्ठी कण्डिका म॒नदीः--गतः॥ ५॥

हति पष्ट कण्डिका }

अथं पस्तर उक्षयस्य धत। धत्‌। प्रपाजानामुता- नूयाजानाम्‌ दाधार समिषो विश्वूपास्तस्मि- न्त्ुचो अध्यासादयामीति भर्तरमासायमा- नमू

भा गछ०--ज्ञद्रूसादनपक्षेऽयं प्रस्तर इत्यादि नास्त्य॒तानूपाजाना- मिति लिङ्कविराधात्‌ भस्तर जुह्ासादनपक्षेऽय प्रस्तर इति नास्त कुतः बहुवचनत्वात्‌। सवेसुक्सादन एवायं परस्तरमन्त्रस्तस्मिन्त्सु- सोऽध्यासादयामीति बहुवचनादतः प्रस्तरसादनालमागव सवसा दनजुहूसादनयोरन्यतरपक्षः करप्यस्तस्मादिडान्तयोदंशेपणमा- सयोरयं भ्रस्तर इत्यस्य छोपः प्रायणायायामनन्‌याजपक्ष आति. थ्यायां -चान्यतरस्य पतेतयह॒ उदयनो चाप्रयाजपक्ष उह विकटपेन भ्रस्तरजात्येकत्वास्काछान्तरे वतमानस्य सस्तत . इन्यनिशत्तिवांऽऽसाद्पानमिति पनवेचनाचेति पस्तरा.मधानपर- त्वाखयाजाञुयाजकमणां धारणामा०ऽपि लक्षणयाऽऽञ्यधारणा- सुवाद्त्वात्सषेसादनकाटे भराप्नत्वेन स्तुत्यनुषादत्वोपपत्तेरभयत्र भस्तरजात्पकत्वादरोषः फं विधतः आसाच्माने इति भक तत्वा्मस्तरामत्येतावता सिद्धेऽपि प्रस्तरमासाचमानमिति पुन. वेचनाचच मरस्तरमात्रं मरधानतया विधयपिति केवलजुहस्ादनेऽ. प्य।नवृात्तारेति अस्मिन्पक्ष प्रायण यादिष्वप्यनूहः, उपसत्सु भ्रव्‌।त्त्‌ः | १॥

सू०द।०--अपि वा जुहूमेव मरस्तर इत्यस्मिन्करस्ये ट्प्यते मन्त उतानू पानानामेति सुच इति लिङ्गविरोषात्‌ तथा प्राय-

. प्र० 9० ९ख०७] ¦ द्ेपुणेमासभकाङः। ` ४३९

5

फीयेहदयनीययोरनूयाजमयाजयोयेधाथमूहोऽन्यतरस्य वत्ता धतो भयाजानां दाधारेत्यादि १॥

वि

आरोह पथो जुहु देवयानान्यच्रभयः प्रथमजा ये ` पुराणाः हिरण्यपक्षाजरा संगृताङ्गा वहासि भा सुरतां यच्र छोकाः जुहूरसि धृताची गायन्ती याप्नी कविभिजैषाणा \ अव्यथमाना यज्ञमनुय- च्छस्व बनी ता यज्ञं नय स्पयुप्देवानत्रेयन शमणा देऽपेनेति जुहूम्‌ भवाहं बाध उप्ता सपत्नाजञा- तान्भातृष्यान्ये जनिष्यमाणाः दोहै यज्ञः सुदुघामिव पेनुमहमुत्तरो शूयास्मधरे मत्सपत्नाः सुशरदस्मुपभृदधुताची वेष्ठुमेन च्छन्दसा विश्ववेदाः ` अग्यथम्‌।ना यज्ञमनुथच्छस्व सुनीती यज्ञं नय्थु- पदेवनिन्देण शर्म॑णा देव्येनेव्युपभुतम्‌ यो मा ` चाचा मनसा दुमरायुहदारातेयादिद(सदभने इद- मस्य चित्तमधरं ध्रवाया अहमुत्तरो भूयासमधरे मत्सपलनाः ध्रुवाऽप्ति धरणी धनस्य पर्णा जागतेन च्छन्दसा विश्ववेदाः अव्यथमाना यज्ञमनुषच्छस्व सुनीठी यज्ञं नयास्पुपदेवान्वेश्ववेन शर्मणा देव्ये- नेति धुवाभू। स्योनो मे सीद्‌ सुषदः पृथिव्यां रथाप अजया परशभिः सुवर्गे राके दिवि सीद पृथव्या- मन्तरि्षेऽहमुत्तरो प्रूयास्तमधरे मत्सपत्नाः अय स्रवो अभिनिहर्ति हेमाज्छतक्षरश्छन्दसाऽ<नुष्टुगन सर्वाः यक्ञस्य समनक्ति विष्ठा बारस्पत्यन शमणा देव्येनेति सुषम्‌ इय स्थात घृतस्य पुण।(ऽच्छि-

४४० दरोपू्णमाप्भकाशः। [स मा० द० सु०-

ननपयाः शतधार उत्सः मारुतेन शम॑णा देव्येने- व्थाज्यस्थारीम्‌ २॥

भाग्व०-जुह्याद्‌[नामासव्सानानसुपस्यनपनमन्नरण वाञधका-

राते अकरणासुपातिषठतेऽमुमन्वयत इत्यधिकारादुपर्थान

पक्ष उत्थाय >॥ राति सप्रमी कण्डिका |

स॒ ०दी०--स्व॑त्र सा्यमनमनुमन्त्रयत इति शेषः इति सप्पी कण्डिका

[क

त॒तिराके गायं छन्दस्तपय मा तेजसा बह्मवच॑से तपिरसि चेष्टं छन्दस्तपंय मोजसा वीण तुपि रसि जागतं छन्दस्तपय मा प्रजया पशुभिर्शिं

वै

परडाशानज्यमानान्‌ १॥.

दे

यज्ञोऽपि सर्वतः भितः सवतो मां श्रुतं रविष्यच्छर- यता‰ शतं भं सन्त्वाशिषः सहस मे सन्तु सूनृता रावः पशुमतीः प्रजापतिरसि सवतः भितः सवतो मां तं भविष्यच्छूयता९ शतं मे सन्वारिषः सहसे मे सन्त॒ सूनृता इरावत(ः पशुमतीरित्याभ्रेय पुरोडाशमासन्नमभिमृशाति सर्वाणि वा हवीश्धम॥ २॥ इदभिन्डिपममृतं वीमनेनन्दाय पशवोऽचिकै- त्सन्‌ तेन देवा अवते।प१ मामेहषम्‌र्ज यशः सह्‌ ओजः सनेयं श्तं माये भ्रपतामिति भातदा- हम्‌ यत्पृथिर्वमदरत्तस्रविष्ठं येनासिशद्ररमिन्दे प्रजापतिः इदं तच्छुकं मधु वाजिनीवयेनोपार-

प्र०४ १० २खे० ८] दशेपुणमासपकाशः। ४४१

छादपिनोन्महैन्दं दधि मां धिनोदििति दाधे 1३॥ अयं यज्ञः समसदद्धविष्मानुचा सन्ना यजुश देव. ताभिः तेने टोकान्पुय॑दतो जयेमेन्दस्य सर्यममत- त्वमश्यामिति स्वांणि इशश्वषे

भाववृ तृश्चिरसि यज्ञोऽ्ल्येर्वविधानामेकवचनत्वाद संनिपाति- नामध्याह्त्तिः भधानानरोधन वचनानभ्रह्मच अस्याथः- तश्चिरपि यज्ञोऽस्ययं यज्ञ इदमिन्दियं यत्पृथिवीमित्येवंबिधानामसेनिपाति- नामकरियाभिधायिनामावृत्तिरेकवचनानुग्रहायं प्रतिमानं गुणा- चु सेन्य।स्यत्वास्वासंभवतामभिमर्ेने मन्त्रवचिः मया इत्ये- वमाद्‌।नां तन्नेण प्रयुज्यमानानामप्यभिमशेनाषटत्ावाहत्तिः सर्वषां मन्त्रवद्‌ भेमश्चनन संस्क्मयत्वादुपृदेश्षस्त्वयं यज्ञ॒ इति तन्बेणायं यज्ञः समसदद्धविष्यानिति हवियुंक्तयज्ञा- धानात्तेनेज्यमानहविषामाभिमदचनम्‌ हविष्मान तिपदे संरूयाब- शेषानुपरुन्धेथाऽञज्यानां साज्यस्थारीकानामभिमरेनं सवाणि वीरपीतिवचनाद्धोवाज्यमाप्रेण सहेति केचित्यधानधमंत्वात्‌ तस्यगपि नेति केचित्‌ सर्वेषा हविष्मुत्तराधोत्सर्देभ्यो हविभ्यं ङ्डा९ समवद्यतीति निरदेश्च आञ्यच्यतिस्किनमेवोपषदा- नात्‌ १॥२॥३५४॥

सूम्‌०दो ०--प्रतिदविराद्त्तिमन््रस्य तपनिर्‌ सत्यक वचनात्‌ अन्यश्प- नादितिबतेयननिरदेशाच १॥

यदा सबांणि वदाऽभ्ृ्तिमन््रस्य यज्ञोऽसोषते पुरंडाज्ाभि- धानादेकवचनाच सवाणि हवीरषीति येषामासादनमृक्तमा- ध्वय॑वे चतुहज्ा पंममास्यापित्यादिना तेषामेव अ्रहणं त्वा- उ्यानापपि कुतः स्थानादासन्नान्यामिमृकताति वचनात्सम्ष विषामत्तराधात्सनभ्यो इविभ् इडामित्यादयं था दयेनाच तेनोप्रसदादावभिम्चननिवाचराञ्यस्य २॥

आएप्न्रपायमरश्चत।त्यन्वयः

दव्य यह इत यह्वायधानान्राऽऽवृतिमन्त्र + क!

४४२ दकेपुणमासपकाश्चः। [ स० आ० दऽ सू०~

भारद्राजः-सवाणि समस्तान्यभिप्रश्चति ममान वर्चो विहवेषित्य-

सुवरकिनाय यज्ञः समसदद्दावप्मानात चति ४॥

यो नः कनीय इह कामयाता अस्मिन्यज्ञे यजमा-

नाय मह्यम्‌। अप तमिन्दरश्ची ¶ृवनासुदेतामहं परजां

वीरवतीं विदेये्येन्दा्म्‌ ५॥ भाग्व०~-एन्द्ररप्रिवकाराणाप्रहनामाममश्शन समचतदवताभधाय

त्वात्समुस्वर्यनामभमरञ्चन सर्वेषां मन्त्राणापुक्तत्वादिमरश्रनाव त्तथ वकल्पः

सु °द्‌ा०--ऊहेनाभिमश्ेनं चैमृघस्यापि ५॥ ममे वर्चो विहेष्वस्तवित्यनुवकेन सर्वाणि हवी ष्यासन्नान्यभिमूृगदष्टाभिवा &

मानव ०--विहव्यस्तन्न्ेणाभिमशनम्‌

म्‌ दी ०--व्याख्यातः पूतरैतरेण चतुरह पौणमास्यां हवीरष्पासन्नान्यिमरेखजा- कामः पञचचहोनाऽमावास्यायां स्वर्गकामो नित्यव- देके समामनन्ति

भा० वृ चुदेतृपञचहोतुभ्यामापे तन््रेणाभिपशैनं यावत्स.

भवम्‌ इत्यष्ट्म। कण्डिका | सू. दीऽ--गतौ ७॥

इत्यष्टमा कण्डिका |

ति द्वितीयः परटछः।

1,

प्रण ४प०२ख०९] देशेपूणमासपरकाश्चः।

दशहोतारं ददेषपुरस्तात्सामिधेर्नः नाम्‌ भाव्वृ<-द्शहात्रादयः पुरस्तादुपार्टादात यस्य चाद्यन्त तस्या- द्धन यथा पुरस्तादनुयाजानामुपरेष्देस्येवमादि १॥ सूद्‌ -- गतः १॥ आङ्गरसो माऽस्य यज्ञस्य परातर _वकिरवन्तिति सामिधेनीनां प्रतिपदि जपति २॥ भातवु०--प्रतिपत्‌ आरम्भस्तत्र सक्रतू २॥ सू दीं ०--प्रतिपादि भथमायामृच्यारम्भे वा २॥ अनृच्यमानाप दशहोतारं व्याख्यायोच्छुष्मी अप्र इति समिध्यमानम्‌ समिद्धो अभिराहूतः स्वाहा- छतः पिपत नः स्वगा देवेष इदं नम दाति सरभि- द्रम्‌ ३॥

भा०्व०- चित्तिः सुगित्यादि समिध्यमान समिद्धमिति चाग्य भिमन््रणम्‌ समिध्यमानवतीसमिद्धवतीम्यामुपलक्षितस्य्चि रभिमन्त्रणं भतिपन्नपोत्तरकारविधानदब सिद्धे समिध्यमानं समिद्धामेति पनरुपादानादतस्तयोरभाषे निवतेते केचेद्‌- निवत्तिरेति॥ ३॥

०दी०-अनमन््रयत इति शेष उपतिष्टुत इति वा ३॥ [९

मनोऽसि प्राजापत्यमिति सोवमाघार्यमाणम्‌ भाग०्व॒०-अनुमन््रयत शते शेषः 9 न०द्‌ा०-आधारमनमच््र यत इति शेषः सुच्यमन्वाराय वागस्थेन्द्रीत्यनुमन्यते भाग्ट०--स्पष्म्‌ ५॥

सू०दी ०-जाधारयितुरन्वारम्भ एवाऽऽघारान्वारम्भः अजुमन्नण- वचनमन्वारम्भार्थोऽयं मन्न इति मा शङ्कत

४४४ द्दाप्णमासपकाश्चः [स आ० द० सू०~

देवाः पितरः पितरो देवा योऽहमस्मि सन्यजे ` यस्यास्मि तमन्तरेमि स्वम इष्ट स्वं दत्त स्वं पूत स्वर श्रान्त स्वर हुतमू। तस्य मेऽधिरुपदषा वायुरुपश्रोताऽऽदित्योऽनुख्याता योः पिता पृथिवी माता प्रजापतिर्बन्धुयं एवास्मि सन्यज इति होतृभवरेऽध्वयुपरवेरे प्रवियमाणे भाष्०-दकाः पतर्‌ इत भवर्खः तानरत्ता नत्त साद्‌ हतरित्यज्ाप्यनिव्तारोते भवरकायंकरत्वात्तस्य केचित्त 1नचान्तारत सद्र हातोरत्यत् यस्यास्म तमन्तरमादत

वे{लङग्यायस्यरषः संताननोऽस्ि तं नातिकमार्माति संक्धते- नात्सीद्‌ होतरिस्याषिकीतेनाभावाभिवृतिः

सृण्दी०-जपतीति ` देषः | परवरस्थानापन्नेऽपि सीद दतरित्यच्र गोचरपिसबन्धाकीतेनान्नायं जपो योऽहमस्मि सन्ये यस्या- स्मि तमन्तरेमीति लिङ्घानुयेधाच्‌ चतुर्होतारं व्यास्याय दसन्तमुत््मां प्रीणामीत्येतैः प्रपिमन्ते भ्रयाजान्हुत« हुतम्‌ भाग्वु०-- चतुर्होता भरयाजाङ्खः भयाजानूयाजास्यभागासष्टकृदनु

मन्त्रणानि तन्नरेण वरुणप्रघासेषु प्रतिप्रस्थातुः पथादनष्ठानेऽपि तदुतरकाले .तम्तरेणानुमन्त्रणं हुतः हृतमिति भूतनिर्दश्चद््‌ ।॥ ७॥

सूज्दी०--अमुमन्नयत इति शेषः ।:. सवेभयाजशेषथतुहों ता अतो परतिभरयाजमावतेते

एको मभेका तस्य योऽस्मच्छष्ठिय व्यं द्विष्मो द्रो मम द्वे तस्य चयो मम्‌ तिसस्तस्य चत्वारो मम चतस्चस्तस्य पश्च समन तस्य किंचन यो

= द, (^

स्माद्दष्टि यं च. वपं दिष्म्‌ दत्येपवा प्रतिमन्त्रम्‌ ॥८॥

पर०४प०इख०९] द्पूण॑मासमकाच्चः। ` ४४५ भाग्वु ०--वेत्युक्तेविकरपो हेजायाजमानयोरपि होजायाजमानेषु समुच्चय इत्युक्तेऽपि विहृतानुमन्त्रणो वा एतस्य सूक्तस्य षट्‌ स्वं वेत्यादिषु विकरप एव समुच्चय इत्युपदेशः हित्रायाज- मानेषित्यविङेपेण सवत्र वचनाद्राचब्दस्य चशब्दार्थोपपत्तः॥८॥ सूण्दौ ०--हुवं हतमनुमन्त्रयत इत्यन्वयः योऽस्मानित्यादेः सै त्रा नुपड्कः अभ्रीपोमयेरहं देवयज्यया च्षुष्मान्पुयासमित्या- ज्यभागो भाग्वु5--स्पषटम्‌ ।॥ ९॥ सुण्द्री०--हुतावनुमन्वयत इति सेषः विहृतानुमन्त्रणौ वा १० भाग्वृ०--विहृतातुमन्धणौ विभक्तानुमन््रणौ यदा पठितौ ॥१०॥ सू°्दी ०--विहटृतं व्यस्तमनुमन््णं ययोस्तौ तथोक्तौ १० अभिना यत्तश्षुष्मानगरेरहं देवयज्यया चक्षुष्मानू- यासम्‌ सोमेन यज्ञश्वक्षष्मान्त्सोमस्याहं दवय- ज्यया चक्षष्मान्ुयासमिति विहतो ३३ भा०वृ०---स्पषटम्‌ ११ , सू०्दीर--यद्‌ा विहृत तदाऊऽभ्यां पृथगनुमन्ब्यितभ्यो ११ ॥४ पथचहोतार वदेदुरस्ताद्धविरवदानंस्य १२

भा०्वु०--इविरङ्ग पञ्चहोतेतिभतिहषिरावृत्तिः न्तेण वा भध्व- वतिंत्वात्पुरस्ताद्धविरवदानस्येति धुरस्तात्कारस्य सषेसाधारण- त्वात्तन्नेणोपरपत्तिरमष्यवर्तिकारत्वादिति मध्यवतिंतवे हि पुत्र त्रस्य वा नियतत्वाटुपसतसु सूबरह्मण्यावदेति यथाऽहृगेणेषुपः सरफाकास॒ स॒ब्रहमण्यायामेत वदे सत्यामिति सवैसुर्यासाधार-

४४६ ` दरीपूणमासपकाञ्चः। [स०जा० द० सू०~

>, णत्वात्पत्यानिर्द्चस्तन्नेण स॒ब्रह्मण्या तु तन्त्रं स्यादित मीम सकमतात्तद्रस्पश्चहोताऽपि १२॥

०दी०-- सवेहविरथेः पञ्चहोता तु भत्येकमावर्तते बीप्सामा- वातर्‌ १२॥

अभररहं देवयज्ययाऽन्नादो भरयासमित्यभेयर हृतम- नुमन्नयते दन्वरसीत्युपाश्शुयाजमर्माषोमयोस्यि-

अ(षामायामन्दाध्िषापरत्यन्द्मिन्दरस्यत्यन्द्सा-

नाय्य म॒हेन्दस्येति माहेन्वमभेः सििष्टछत हापि सौ- विष्ठरृतम्‌ १३ भागव्वृ०-सवेत्रानपन्नयत इति दरष्‌ः। द्‌।न्धर्‌सत्त्यषाश्चयाजम८. षामायमरपात दवतावयपानपक्षर्यक पञ्चुयाजाङ्तया दच्धर्‌~ सत्वस्य 1वाहत्त्वादप्न(षामयारत्यस्य त्व(षपाथता १३ सन्द[९ -अभ्रपिमयञ्प्यरपाह्चयाज द्‌{न्थरसात्यव्‌ मन्ध | दाग्ध २९।त्युषाङ्चयाजामति वचनात नच लिङ्गविरोधः यागामम धानात्‌ १३॥ पुरस्तास्स्विष्टछत)ऽन्यदेवतान्येके समामनन्ति १४

भाग्वृ<-~ अन्नः इ्ृकृत।ऽहं दंवयञ्ययेत्यस्य पुरस्तादन्यदेवतानां पाठ; शाखान्तर तानि हेविर्वि्ेषमनपे््य भवन्ति १४ दाति नवमीं कण्डिका 2।०-- भाते हुतानुमन्नणसमाम्नाये रकटङन्मन्त्रापर्व भाकृ- त।भ्याऽन्यद्‌वतान्यपि वक्ष्यमाणानि यजभ्येके शाखिनः समाम- नन्ति कचातस्ताने तु भकृतावसंभवाल्करणे बाधित्वा तलि- द्गसु रोधन विकृतिषु निषेशयितव्यानीत्याह १४ दाते नवमी कण्डिका |

इन्दस्य वेमृषस्यारं देवयज्यया सपत्नो वीर्यवान- यासतामेन्दस्य चतुरहं देषरयज्यया चातो प्रयासं

प्र०४प०३ख० १०] दशपुणेमासप्रकाश्ः। ४४७

यावापृथिव्योरहं देवयज्ययोभयोखछाकयोकध्यासमर भृमानं प्रतिष्ठां गमेयमिव्येके पृष्णोऽहं देवयज्यथा प्रजनिषीय प्रजया पशभिः सरस्वत्या अहं देवय- ज्यया वाचमन्नायं पुषेयं िश्वेषां देवानामहं देवय- ञ्यया प्राणः सायुज्यं गमेयमर्यम्णोऽदं देवयज्यया स्वर्गं लोकं गमेयमदित्या देवयज्यया भ्र परजया पशुक्भिश्च जनिषीभिन्वुस्थेन्दियावतोऽहं देवय- ज्ययेन्दियाव्यन्नादो भुयाष्मिति यथालिङ्ग परैकतीः मा०ह०-तन्यनुमन्त्रणानि यथालिङ्ग वैकृतीरिति देधताविशेषः लिङ्गेन बिनियुक्तलादिन्रस्येन्दरियावदित्यस्यन््र्मिकारत्वादि. न्दियाग्यन्नाद इति सिद्धे पुनः पाठो मन्त्रतवाथः उरदथेद्मन्त्ः स्यादत एषां स्रेषे यज््र॑षमायशित्तमेषां कृतीनां मन्नत्वा्यया- लिङ्ग वैकृतीरिति विकृतौ भवा वृत्यः वेृतीरद्षता अभि- संधायानुमन्त्रणं वैगृधोऽपि शिङृतिरतः मिपेणेत्यासादयते यद्यपि वैमृधः पौणमास्यङ्खः तथाऽपि तदथं (वृत्यथम्‌) हि वेकृतमः सत्रगणे [इन्द्रस्य वेगृधस्येति मन्त्रस्य] पाठः १॥ सुजनदी°--एतै्यथाटिङ्गं वैदृरीर्देवता इष्टा अनुमन््रयत इत्यथः एवं चैषां परत्यक्षमाभ्नानात्सरवेष्वप्येतदेवत्येषु हविःषु हविः- सामान्यविरोपेऽप्येतान्येवायुमन््रणानि भवन्ति प्राढृतान्यर्‌- न्ते १॥

अभम इरिष्टासाविति पराशिजमवदी यमानम्‌ २॥ भागह०-- व्याख्यातं ब्रह्मते

सुण्दी ०--इविगंणादवदानेऽपि सष्देव मन्त्रः यथा चैव तथा ब्रह्मत्वे व्याख्यातम्‌ ॥.

(नु नन > ४४८ दद मव्सन्द{ज्ः। | सऽ आ०्द० सं6

सुरूपवर्षवर्ण एष्छतीडाम्‌ ३६

भाग्वु०-सरूपदषवर्णं दहाताडामवद्‌ा यमानामात भाचर्जमवद्‌(य- म्रानामात भ्रढृतत्वनान॒गतत्वत्तिमाह यमणायलत्य॒त्पात्तरवाऽऽह्‌ रण।पडाया उत्पात्तश्चवद्‌ान तद्‌ वाऽऽह्रमम्‌ कचद्धक्षावाऽऽहं यमाणार्यां विकस्पाभच्छन्तीडा धेनुरित्यनेन मन्त्रणाऽऽहरणरूपे- णेव चोदिताहरणस्य धिद्यमानत्वादेग्या इडाया अभिषानादिडाद् स्वेऽप्यनूहा वरुणप्रघासेषु वृषेव इडेति वृषट्यादिदेवतेडाभिधा नाद्ररणमघासेष्विडप्रव्यद्वितवेऽपि देवताभेदाभावादिड पएशत्या- दीनामनूहः ३॥ सू०द ०-अवदीयमानामित्यनुषङ्गः; सषदत्ापि मन्त्र पमैवत्‌।।२॥ भूयस्येहि भरेयस्थाहे सीयस्थेहि चित्त एहि दधिष एद।ड एहि सूनृत पएदीतीडाया उपाशूपह्वे सप देवगवे। जपति चिदसि मनासि ध।रि रन्ती रमतिः सूनुः सूनरीप्युचेरुपह्ये सप्त मन॒ष्यगवीः देवी- वैरभि मा निवतध्वर स्योनाः स्योनेन षतेन मा समुक्षत नम्‌ इदमु भिषगृपिनेह्ञा यदे समुदादुद्‌- चक्निष सुचा वागग्रे विषस्य तिष्ठति शङ्गेभिरदश- भाद्शान्ात ॥४॥ माण्व०--स्पष्म्‌ सूनदी ०--देवगग्यभिधायिनो मन्वा देवगव्य इत्युच्यन्ते तथा मनुष्यगव्यः

उपहूयमानायां वायविडा ते मतिति होतारमीक्ष- माणो वायुं मनसा ध्यायेत्‌ ५॥ भा०वृ°-वायविडा ते मातेत्यस्यैव ध्यानमिति षायव्डा ते माति

स्युच्यमानावस्थायामेव बवायोभ्यौनध्‌ उपदेशोऽधिकं वायुष्टे ` वरस हाते वायुकेत्सो यद्यत्युपक्रम्य बां सनक्ता ध्यायेदिति

५०८ पठ ३ख० १०] . द््दीपणमासपकाङ्च;ः] ` ,. डे

वनद्‌ शद्रायेत्सरूपस्वानदे ‹ना्िंध्यान करठव्यमिततति वायं वेढा मातत्यस्मादे धिक वायुष्टे बत्म इति ध्यानिरयपदस्चः।,५॥ सुण्द्‌।०--वायविडा ते माता वायोते बत्सभ॒नस्येदा मातत ध्यानप्रकार विधिनं तु मन्तरस्तेथा ब्राह्मणे व्यक्तनवःवथ। वायवैत्स इति प्रहत्याक्त वायुं मनसा ध्यायेन्पात्रे वत्धमपरावखनतीमि।॥ सा ये सत्याऽऽशीरि्यारिःषु। आश्वो उर्जनिति ६॥ भातवु--जपतीति शेषः सन्दीऽ--जपतीति शेषः अये चं जरः सेमेषटिपवैपि भंबतयेषै. कस्या आरिषो विद्यमनत्वात्र्‌ तत्रं तस्वस्मास्विन््र इत्यापि नवतेयाति

इडाया अहं देवयज्यया पशुमान्तूयासभिसयुपहूताम्‌। इड। धेनः सहवत््ा आग दू दुद्ाना प्रप्त प्रपीना सानो अन्नेन हविषोत गोभिरिडाऽय- स्मा९ आगादिति भश्चापाऽऽहिपमागाग्र माज्टरऽ~--स्पषटम्‌ स॒ न्दी ०--उभयन्रानुमन्ञयत इति शैषः ७॥ उक्त इडाभक्षो माजनी ॥८॥ भा०ह०~-उक्तस्य याजभानस्य कस्यनित्पनरनक्रमणाच्रन्ना तुकन्तिं तत्पर सद्यजपनेन वक्तव्पमिप्ि कोवेदैते। आघ्वरपेष्राकत्यमम्न णमन्त्रस्य माजनमन््रस्य पनधिधानत्प॒नगैवनैरनुक्रन्तार्ना पवस्यजमाने भयोगाभावु इति केचित्‌ नस्ेवमिडा मक्षः शेष- स्कारोऽपि। अतो भक्षामावान्निवतेते भवसता. भक्षमन््ः। माजेनं टृष्टसंस्कारः अतो निवतेते माजेनम्‌, भ्रषाः, परत्यमारिषोनं भवन्त्यम्बाहयदानं दृषएटयं दिदेवतासंबन्धनादष्टाथसे दभेःश्- पपरतिपचतिसस्काराथतया तस्मयक्तत्वादसिग्मिरेव सवेशेषभक्षणं तेव्यम्‌ भरवसतस्तु यजमानस्य मक्षामावन्मन्तरलोपः.पराप्ठः भाजनं दष्सस्कारो भक्षायतसस्कारस्ततो नवप्ते भाजनं मन्नश्च परेषा: परत्यगाक्षिषा मवन्त्यन्वाहायेदानं भव

` सत्‌; अत्‌ एवाचधानापाप प्रयागः | प्रव्रसच्जमान कथ स्यादः ५५७४

४५० दपुणेमासमकफाश्चः = [स० आ० द० सू०~ सयेवम्थं पुनरटुक्रमणमुक्त इडाभक्षो माननी चोक्तः सेभषोऽन्वा- हयस्य दानमिति <

मृ०्दी०--मक्षो भक्षणम्‌ मानेनीकशब्देन माजनं र्यते तदु भयमुक्तमाध्वर्यव एव यजमानस्यापि तन्नेदानीं परस्मतेव्यमिति मावः भ्न पिन्वस्व ददतो मे मा क्षायि कुवती मे मोपदसद्िशां क्कपिरसि दिशो मे कल्पन्तां कत्प- न्ता मे दिशो देवीश मानुषीश्वाहोरातरे मे कष्पेताम- धमात्ता मे कस्पन्तां माक्ष भे कल्पन्तामृतवो मे कृल्पन्ता९ संवत्सरो मे कल्पतां ददिरे कल्पां हति बहिमि पुरोडाशमासन्नमभिमृशाति मा०ह०-- अध्वर्युणा बर्हिषि चतुर्धा कृत्वा स्यापितं पुरोडाश तन्ने- णामिमृरत्‌ ॥९॥ इते दश्च कण्डिका 1

टृत्वा सह निहितं परोढाश्च तन्तेणाभि- |

इति दश्चभी कण्डिका | अथेनं प्रतिदिशं व्युहत्याशानां वाऽऽशापदेणयश्र- तुयो अमृतेभ्यः इदं भूतस्याध्यक्षया विषैम हविषा दयम्‌ बध्न॒ पाहि भजतां भागी भागं मा भगो भक्त निरभागं भजामः अपरिपन्वौ- षधीर्जिन्य द्विपास्पाहि चतष्पादव दिवो ब्रष्टिमेरय बराह्लणानाभिद हषिः सोम्पाना सोमषीथनाम्‌। निषक्तोऽबाह्मणो नेहाबाह्मणस्यास्तीति ॥१॥ `

प्र प०दे ख० १२१] दशेपुणेमासभकाशः।

उपहूतो योः पितोप मां यौः पिता हयतामभिरा- भ्रीधाद्‌युषे वर्चसे जीवाले पुण्यायोपहूता पृथिवी मातोप मां माता परथिवी हयतामभेराग्नीधादायुषे वभ्से जीवातवे पुण्यायेस्याथिधागस्य भैशे- षिकम्‌ २॥ भाण्वु<--छृते व्युहने व्यादेश्चस्तमभिगृशता तमभिमूेदिति मरतिदिशं व्यृधेदं ब्रह्मण इत्यादि सृष्टा व्यादेश्च उपपद्यत इति आक्ञानाभित्यादि नेदात्राह्मणस्यास्तत्यन्तेन न्युहने कृते -व्यदेशस्तममिमृशेदिति बाद्यणे विधानात्तं तवभिमृशता . व्यादेश्चः १॥२॥ सूद ०--व्यूहति विभज्य गमयति सञ्दुक्तेन मन्त्रेण व्यूहनमिति विपरिणामेन संबन्धः पूर त॒ व्युहनं चतुर्णा भागानां साधारणमिदं चाऽऽग्रीधमागस्य वैरेषिकमित्यथेः त्वाभ्रीधमागस्यति वचनादिदं ब्रह्मण इत्यादिषु नग्यादिषटेष भागेषििति द्रष्टव्यम्‌ बध्न॒पिन्वस्वेत्यन्तरवेयन्वाहायमासन्नसभिमृशति इय % स्थाल्यमृतस्य पूणां सहक्चधार उत्सो अक्षीय- माणः दाधार पृथिवीमन्तरिक्षं दिं तेनोद्ने- नातितराणि मृत्युमिति ३॥ भा०वृ -- बहून्यपि द्रव्याण्येको भागोऽवयवस्तस्मादक्षिणासु ब्रध्ने

क,

त्यस्यानृहो विकृतिष्षनेकदक्षिणासु प्रजापतेमागोऽसीस्येवीदकस्य पयःकब्देनाभिधानादक्नीरेऽप्यन्वाहायं पयस्वानिति मन्नानि- टृत्तिः | क्षीरे भवतीत्येक इति वेकटिपकत्वेऽपि दक्षिणान्तरे चानुहः पाश्भौतिकत्वात्सषेदक्षिणानां पञ्चमूतसमवेशादूजे- स्वान्पयस्वानित्यषिक्रारः

सू° दी०--मथममनत्रसय सवेत्राविकारो भागामिधानात्‌। द्वितीये

४५२ द्ीपूणमासमकाचचः। = [ आ० द० सू

स्वादितः पदचतुषटयस्योदनस्थाखयभिधायिनोऽस्यत्र तदभावे रोपः सदसधाराक्षीयमाणक्षब्दयोश्र किङ्कस्याविक्रार उत्स {वशेपणत्वात्‌ शेपस्तु यथायमूह्यः. उक्तः संप्रषोऽन्वाहायस्य दानम्‌ ४॥ भा०्द०--उक्तः सत्र इत्युभौ संपरषाबुकत्तरतः परीतेत्यपि यद- पयक्तः संग्रेष इत्येकवचनान्तस्तथाऽपि यजमान आहृ दक्षिणतः एतेति प्रनियोगरूपत्वाल्मेपत्वादुत्तरतः परीतेति भतिग्र्ीतणामः विकश्षेणाध्वर्योरपि प्रष्यत्वाद्याजकानत्वम्‌ प्रथम इत्यपदेशचः इति यजमान आह दक्षिणत्‌ एतेति तत्रवोक्तस्वात्‌॥

सण्दी ९- उक्तं इडामक्ष ईइतिवटरयाख्या | सप्रष इति द्‌क्षणतः

पतत्तरतः परातात द्रयारार्प्‌ समष्नव्रहणम्र्‌ तथा तक्र दाव्तत्व्रात्‌ ४॥

एषा पे अभे समेदित्यानूयानिकी९ समिधमाध्धीय- मानामू यं ते अग्न आव्ृश्वाम्थह वा क्षिपितश्वरन्‌॥ प्रां तस्य मृटं नीरवा निवृश्चत अभे यो नोऽेदासति समानो यश्च निष्ठयः। इष्मस्येवः परक्षायते मा तस्योच्छेषि रिचचः। यो मां दष्टिः जातवेदो यं वाहं देष्मि यश्वः मामू सर्वा स्तानग्ने संदह याश्वाह्‌ द्ेममि ये मामित्यादिना यामभिमू शा०व०~-एषाःते अप्र इत्यावन्िवैरुणभयासेषु समिधमाधीयमाना.

भैत्याध।यमानसामदाभमनसत्रणल्वासतिमस्थान्ा पश्चात्समिदाधाः सादक्रवचनास्वाऽऽवत्तिः. ॥.

सूदो ०--गत | ५५॥ वदितंरिः शतं हदिरिष्मः परिषयः सुचः भास्यं

प्र० ष० २ख० १२] द्रेपुणेमासभकाङ्गः। ४५३

9 0

यज्ञ कच) यजुर्याज्याश्च वषट्काराः सं मे संनधयो नमन्तामिध्मसंनहने हुत इति संमाःौन्दुगन्‌ ॥६॥ भाग्वु--स्पषमर्‌ 8 सू०्दौ ०--संमामां इध्पसंनहनानि तेषां बहुत्वनिर्दे ` ध्पस- हने हुत इति देतदस्तु हतभिति मन्तरासुकरणाद्द्र०५; ॥२॥ सपहीतारं वदेतपुरस्तादनुयाजानामुरंाद्मा साण्व०--सद्होताऽनुयाजाङ्घम्‌ पुरस्तादनूयानामुपरेट६- त्यतोऽननूयाने मवति इत्यकादसी कण्डिका सू-दौ ०-सपेतुरनू राजः ङ्गत्याद ननू माज उदयनीये भवापि।७॥ इत्य %दश्ची कण्डिका |

बर्हिषोऽहं देवयज्यया प्रनादानकूपासमिःः तेः पति- मन्भमनूयाजन्दु हतभ्र १॥ भा०वृ०-- स्पष्टम्‌ १॥ सू°्दी०- मतः॥ १॥ उभौ वाजवत्यो जपतः २॥

ान्व्‌०-न्‌ तु ग्य॒हममितरामनुरसमिदेत्यादि वाजवतीभ्यां व्यहतीति समानकतकत्वेऽपि. नानूयाजाङ्ग व्युहनमनूयाजसंबन्धविधाना- भावात्तस्मादननयाजऽपि कायेमध्वर्यरपि जपो बाजवत्यादीनाः सुभां जपत इति वचनादध्वयोरष चातुःसव्थणः व्युहनमन्त्रः भ्रयणिः।।२६॥

[1

सू° दी ०--उभयोरपि - याजमानाध्वयेगक्षाण्डयोः पागदिति भावः॥२॥

वसृन्देवान्यज्ञेनाऽऽपिमे५ रुढान्देवान्पन्ेनाऽऽपिषेमा-

४५४ दयेपूणमास्मकाश्चः। = [ स० आ० द० सु०~

दित्यान्धेवान्यक्ञनाऽ<पेभरमिति प्रतिमन्यं परिधी नज्यमानान्समङ्क्ता वर्हिहतेषा घनेन समादित्यै- वसुभिः सं मरुद्धिः सभिन्देण रिश्वेिदैवभे- रडन्त्ं दिव्यं नभो गच्छतु यत्स्वाहिपि प्रस्तरम्‌- ज्यमानम्‌

भा० वृ--स्पष्टम्‌

र्‌०्दी०-गतो

न,

अभेरहमुनितिमनुजेषमिति यथालिङ्ग सूक्तवाकदे- वताः

भा० दी०--उषांट्देवतायास्तथाऽऽज्यपानां चोल्नितिर्म अपरि. पामत्‌। उपांशदेवृताया एवोभ्नितिनाऽऽज्यपानामित्ुपदेश इति अपटितत्वेऽपि दश्पभ्मासयोरेव देवतानां यजमान उजिति- मिति सवेदेबतानामविकेषनिदेश्ञा्याटि्खः सूक्तवाकदेवता इति सृत्रकारवचनाचोपांश्चदेवताया अप्युलितिः आज्यपानां तमः धानत्वादपारेपटितत्वाच निष्टतच्ति;ः

०दा०--सुक्तवाके कीतिता देवताः सूक्तवाकदेवतास्तास्तलिङ्ग- भिरुन्नितिभिरुपतिष्ठतेऽनुमन्त्रयते वा यथालिङ्गमिति समाम्ना- यसिद्धानां मन्त्राणां लिङ्खवशेन विनियोगादनाम्नाताया उर्षा- डयाजदेवताया आस्यपानां नोन्नित्योपस्थानम्‌। अथवा तन्म- न्नयोरपि श्ाखान्तरीयः पाठोऽनुमीयते निवौपादिष्वेरनदराप्रम- नस्य कुतः सुक्तवाकदेवता इत्याविशेषवचनात्सुक्तवाके होता यां यां देवताममिव्याहरति . तां तां यजमानोऽनुमन्त्रयतत इति सत्याषाटवचनाचच

यदा चास्यहोता नाम गृह्ीयादथ ब्रूमदिमा अग्मन्नाशिषो दोहकामा इति

मा०द०--वदाऽस्य यजमानस्य रोता नक्षतरनामग्रदणन्तं इर्यात्तद- नन्तरमेमा अग्भक्निति ब्रुयात्‌ ५॥

अ० £ प०३ ख० १२] दशेपणेमासप्रकाश्षः। षष

सू०द्‌।०-सामाषटष्वाश्ष एकत्वाद्‌ यमगनाश दादकामत्यहः ॥५॥

सामे स्त्याऽऽशीर्दवान्गम्याज्जुष्टाञ्जुष्टतरा पण्या- त्पण्यतराऽरेडता मनसा देवान्गस्यायन्ञो देवान्गच्छ- त्वदो म॒ आगच्छविति सुकूवाकस्याऽऽशिःषु यत्कामयते तस्य नाम गृह्णाति &

भा०्व-स्पष्टम्‌ ६॥

9 कक कि

स॒०्दा०-अव्िकरत एवायं मन्त्रः सोमेष्टिषु & रोहितेन वाऽभिर्वतां गमयविवत्येतैः प्रतिमन्बम-

धा प्रस्तरं प्रहियमाणम्‌ ७॥ भा०चव०-रोकहितेनेत्याष्त्तिवेरुणप्रपासोजित्यभ्रीधा प्रस्तरं परहियमाण-

¢

मिति बतेमानामिमन्बणसरालसहियमाणक्ःरमेदाद्‌्त्तिः सु०्दी०~--गतः॥ ७॥

दिवः खीलोऽवततः पृथिव्या अध्युत्थितः तेना सहस्रकाण्डेन द्विषन्त शोचयामाे ह्विषन्मे बहु शोचत्वोषपे मो अह शुचमिति पस्तरतृणे प्रहिय- मणि॥ <

भान्वु०-- जपतात्यध्याहारः

सुण्दी०- जपतीति शेषः

रिते मुश्चामीति परिधिषु विमुच्यमानेषु ॥९॥

भा०्व०--ि ते मृश्वाभौत्यञ्चिविमोक इति परिधिषु विमुच्यमानेषि सयुक्तेऽप्येष वा अश्चविमोक इति निर्देशाद्ि ते मुशामीति युष्मच्छ- व्देनाभेः भरधानतया निर्दे्ञा्च तत्संस्कारता तथा परिधाना-

मपि विमोचनं म्रहूरणाथतया प्राप्रपत उमयायल्वस्प्याच्रसस्का

४५६ ` दशेपूणमासमकाश्चः। [सन जा०द० सृ०~

रस्य पधानत्वमतः परिधिद्धितवेऽपि नोहते पिञ्यांयाम्‌ रध्पी.

न्भागधानित्यनयोः परिष्यभावे चानिवत्तिः

सूरदौ ०- परिधिषु ततस्ततो देशाद्विमुच्यमानेषु प्रहियमाणेषिति यावत्‌ विमुच्यमानेष्विति वचनमेष वा अप्नधिमोक इति ब्राह्म णन्याचिख्यासया परिधियोगे पूरं युनज्मि स्वेति युक्तस्यभेरि.

¢ (न अ,

दाना परिधिविमाके वि ते मुश्वामोति विमोकाभमिसंघानमेव विमोक इतं विष्णोः शंयोरिति शयुवाक यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे संतिष्ठस्व स्योनेन मे संष्ठस्व सुषतेन मे संतिष्ठस्च बह्मवर्च॑न मे संतिष्ठस्व यज्ञसःपिथनु संतिष्ठस्वोप्‌ ते यज्ञ नम उपते नम्‌ उपते नमङइषपि इष्टो यज्ञो भृगु पिदविणोदा यत्ति पसुिराशीरवान्‌ अथवेभिस्तस्य मेष्टस्य वीत दपिगेहाऽऽगमेरिति #स्राव^ हुतम्‌ १०॥ भाग्वृ०--सपष्टम्‌ ॥१८०॥

इति द्वादश्ची कण्डिका |

सूनदा---गताः॥ १०॥ इपि प्दश्ची कण्डिका।

इति तृतीयः पर्ल;

सोमस्याहं देवयज्यया सुरेता रो पिपी यथालिङ्ग पलनीसंपानान्हुतर हुतम्‌

०४१०४ खं० १३] दशेपणेमासपकाशः।

भाऽवे०---षिहूतस्यायापरपि दवपत्ननां गहपतेथ समानमनमन््ण. मात उपारष्टद्र। देवपत्नाभ्य इत्यस्मिन्पक्ष राकादिसपत्मीय- होमन्यवाहैतत्वेन गरहपताज्यायामपि गहपतेः पश्चा्तन्नेणानम

न्नण्‌- दवाना पत्याराभ्रगेहप।तारोते मन््रस्य तन्नपालसदृता मन्त्रावकारनुपपत्तः

सगदो ०-देषपत्नीनां गृहपते (यागन्तरग्यवायेऽपि समानमनु- मन््णं मन्त्रङिङ्धगत्‌

राकाया अहं देवयज्यया भरजावानायासश सिनो- `

वाल्या ` अहं देवयज्या पशुमानूयासं कुहा अहं . देवयज्यया पुष्टिमान्यशुमानूयासमिति काम्याः ॥२॥

भाग्वु०-काम्या इत्यकाम्या शत्यप्यता . एवोपरक््यन्ते काम्या-

इत्युक्तं ऽपिं नित्यपक्च एता एवाऽऽशतिष उपलक्ष्यन्ते अन्पेर्षा इतानुमन्नणानामचुक्तत्वाननित्यानामपि फषाशासनरूपहुतानुम- न्नणोपप्चः २॥

स०द्‌)%--काम्यग्रहणेन . काम्यदेवता उपलक्षयति तुं नित्या व्यादरठयातं 1 तवनाकबाच्चषटमनमन्त्रण ({नत्यत्भऽप।२॥ राकाया अहं देवयज्यया प्रजावती भूयास सिनी- वाल्या,. अहं देवयज्यया पशुमती भूयासं कहा अहं देवयज्यया पुष्टिमती पशुमती भुयासामेति पटन्यनुमन्बयते .॥ भाग्ऽ--स्पषटमर्‌ ॥३॥ प्र ०द्‌[*-गतः २॥ इडाऽस्माननु वस्तां धनेन यस्याः पदे पुनते देवय- न्तः वैश्वानरी श्री ववृधानोप यज्ञमस्थित वेश्व- देवीत्याज्पेडयम्‌ ४॥ | भारधृ०--ईडाद्रयस्यानूहेनोपहबो वरूणप्रधासेषु देबताभिधाना- 1

७५.७9

४५८ दपुणैमासक्रकश्चः } [स द० स०-

= चे,

दात वषएयाददवतारूपडाया उपहवाद्ररुणप्रघासष्वापं द्वतः क्यन्नि दरेवचनेनहस्तन्त्रेण याजमाच्मनुहन

०द।०-घुतनत्यदका।मधानान्पासिडायाम्ष्यन्‌हः तथा ब्राह्म ण-वृषएट्वा इडा वष्ट व्‌ नक्रमण घृत प्रजाः सजन्त पप न्त(ति | ४॥

अन्त१ि वेदं नेषायाभ्िमृशाते वेदोऽसीपि ५॥

मा०वृ०--स्पष्टम्‌ ५॥

सूज्दौ०--मतः;॥ ५॥ षुरा विदेभेति यवदृध्ातुध्यस्याभिष्यायत्तस्य नाम गहणीयात्‌ तदेवास्य सर्व वृङ्क्त &ति विज्ञायते ॥६॥

माज्ड--यत्रद्भातृन्यस्यानिध्यार दिति काम्यम्‌ श्रातृन्यसंब- न्धिनः कस्यचिदात्माभिर्षितस्य ध्यानं काम्यम्‌ पुरा षदः येपिशब्द्रान्नामग्रहणं च्रन्यस्य(प। वेदोऽन्ति वित्तिरसीत्यक्त्वा शज्रनाम गहीस्वा दिदेयकमाञसःस्यादे अत्र तु श्त्रोरनथेका- मना यतो वविदेयेतिलमवच्मादातमाभिरक्षितध्यानम्‌ मन्त्रेण वेदा नमद्ननस्य नित्यत्वेऽपि फरुभ्यानं काम्यमसत्यपि कामे मन््रलोपा मन्त्रस्य नित्याभिमशेनसाधनस्ात्पाक्षिफखामाभिप- येण विदेयश्चब्दोपपत्तरभिमक्षेना द्र्तिविरुणपरघासेषु स्वस्यां वेद्यां नेषाय वेदवेद्यो; संस्कारत्वादभिपररनस्यर्तं तं वदं तस्यां तस्यां वेद्यां निधाय पयोयणामिमृज्ञाते

स्‌ ०द्‌। ०--तज्र विदेयेत्यतच्छब्दात्प्‌५ भ्रातग्यस्य श्वे यच्रद्गोहि- रण्याद्चाभभ्यायेदिदं मे स्यादिति तस्य नाम गृह्णीयात्‌ यथां देवदत्तस्य गां विदेयापे तत्स्वेमेवास्यापादत्त इत्याह श्रतिः असात तु कामे यथाच्राता पन्त्रः॥ &॥

या सरस्वते। विशाभर्गाना त्यां मे रास्व तस्यास्ते भक्त्िविनो भूमरस्मेति करणम हूते मुखं विम

प०४ख० १४] दशेपुणेमासमक्चः। ४५९

भा०वृ<-युखविमामेः फलीकरणहोमाङ्गः तेनोपलक्षणात्फलीकर- णहामे इते मुख विमृष्टं हति तत्संबन्धावगतेस्तस्मात्सानाय्य- तन्त्रासु निवतेते अनत्कषपश्चे पनः पनः त्रियते सवनीयाना- पिते हयतेशं परासङ्किक॒वेशेयिक्भत्कषतीत्यस्मिन्पन्षे भति- सवनं फरटीकरण मदष्तद्धाफाय अुखविमागदरचिः

स्‌०दा०--पुखविभागरऽय एङाकरमहामसयामात्तदङ्कमतोऽनाष्ध. तन्तरासु निदतेते

वसुय॑ज्ञो वसुमान्यज्स्तस्य मा यज्ञस्य व्स्ोेसुमतो वस्वागच्छलदो आमच्छविति समिष्टयनुहतम- नुमन््रथते यत्कामयते वस्य नाम गृह्य ति <

मा द०-यत्कामयते तस्थ नाप मह तीत्य {ःशग्दस्थान उत्तरं देष्‌-

यज्यामाशास्त इति पुनः पुनयेज्म ्रेरपेक्वितत्वा्ज्ा आगच्छ- त्विति निर्द्ोऽन्यदपि यत्कामयते तस्य नाम गृह्णाति < स्‌ <दी°-गतः॥ [

सं यज्ञपातेर्‌(रागोते यजस्मनकाग प्राच्ात१९॥

भाग्वृ०-रुरोडाचभागं माश्चात्पस्यथः इते नयोदश्रौ २ण्डका॥

सु°दी °--गतः

दधिकाभ्णो अकासिषमिपि सरायंदोह्य्‌ 1 ३६५ इषि- रिति प्रातद्‌।६य्‌ १५

भार्व॒०-- इद्‌ < हविरिति सात्रामणीकः स्वाहाकारन्तः इद हनि रिव्येतायानित्यपदे शः | प्रकसर्णानम्तरपारतत्वा तस्यति 4

४६० दशषुणमासपकश्चः। [स०्आ०्द० स्‌

(कि क,

सन्दा०-इद« हविराते सात्रामणा पाठतः स्वाहान्तं मन्बः | १॥ नबराह्षणः सनास्य प्रान्चायात्‌॥ २॥

भाग०व०--सानाय्येडायाः संनाप्ययजमानभागस्य क्षञ्चिय- वै्ययोः प्रतिषेषः, नाब्राह्मणः सानाय्यमश्चीयादिति निषेधा- त्सोमः खट ॒वै सांनाय्यमिति सोमतुरयस्वाद्राजन्यवेश्ययोः सोमपानाभावाच्च निषत्तिः २॥

सू°दी--क्षश्ियवेशयो सानाययेडायजमानभागौ भाश्चीतः ॥२॥ न्तवेडि पणीतास्वध्वयुः संततामुदकषारा ताव

यति सदसि सन्मे भूया इत्यानीयमानायां जपाति

भा०बृर- स्पष्टम्‌ २॥

सू°दी°-- गतः प्राच्यां दिशि देगा इलिनो मार्जयन्तामिव्यतेरथथा- रिङ्क ष्युत्सिच्य समुदं वः प्राहेणोपि स्वां योबि- मपिगच्छत अच्छिदः प्रजया श्रपासं मा परा सेच मत्पय इत्यन्तर्वेदि शेषं निनीय यदष्सुते सरस्वति गोष्वश्वेषु यन्मधु तेन मे वाजेनीवति मुखमडगापि सरस्थति या सरस्वती प्रशमाल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूपिष्ठ- भाजो भूयास्मेति मुखं पिमे |

भा०वृ०--सपषटम्‌

सूरदी ०--यथािङ्गः य्युत्सि्य तत्तन्मन््र्रकाशितायां दिदि तेन तेन मज्छ्रेणोध्वेमपः सिक्त्वा ४॥

प्र ¢ प० ¢ स० १४] द्रीपुणमासप्रकाश्चः ४६२

उभौ कपालविमोचनं जपतः

भाग्वु०-सहाष्वयणा कपाटविमाचनं जपति याति पर्मेत्यस्याऽ5- ध्वयेवे याजमाने पाठादभयोः भ्रा! लादरभौ कपःरुविमोचन- मिति सहत्वाथं जपत इत्युभयोश्रातुःस्वयाथेमत उभयो; सह मन्त्रभरयोगः ५॥ मू०्दी०-उमयोरप्याध्वयेवयाजमानकाण्डयो; पाठादिति भावः॥५॥ विष्णोः कमोऽसीति क्षिणे वेयन्ते दक्षिणेन पदा चतुरो विष्णुकमान्प्राचः क्रामदुच्तरमुत्तरं ज्याया ` समन तिह्रन्सव्यम्‌ भाश्वु०--विष्णुक्रमेषु र्यं पार्द परस्तान्नयत्यनतिह्रन्सव्यं दक्षिणेन पादेन चतुरो विष्णुक्रमानिति वचनात्‌ ¦ इतरथा दक्षि. णेनेत्यनथकमुभयानुवतेनस्यावर्य भावित्वात्‌ सु°दी<-- विष्णुक्रमा नाम तद्िङ्कमन्त्विशिष्टाः9 पदविक्षेपा;ः तान्दक्षिणे `षेदि सीम्नि क्रामति तेषु चीत्तरोत्तरं क्रममधिका- स्त्रां क्रामति कदाचित्पव्यं पादं प्रस्तान्नयति ६॥ न्‌(ऽ(ह्वन्‌ायमतक्रमाद

भाल्व०--न चाऽस्हवनीयमतिक्रामतीति | यत्रापि प्ररतो वेदिवंस-

णप्रघाससाकमेधपितुप्ेषु दशपुणेमासविहरि दक्षिण वेद्यन्त ` भाचः क्रामन्ननतिहरन्सन्पमिति विधानादाहवनीयातिक्रमण- म्ाप्त्यभोवान्नाऽऽहवनीयमतिक्र म्तीति निषेधानयेक्यायत्राऽऽहव- नीयातंपरतो वेदिवंरुणमघाससक्रमेधपितुयज्ञषु तत्राप्याहवनीया- त्पश्चादेव विष्णक्रमणसमाप्त्यथेः भरतिषेधःइति सु०्दी०-- यत्राप्याहवनीयसीश्नः परतो वेदिः सोमप्ुचातुमं स्येषु तन्नापि तमतिक्रामति

अवस्थाय चतुथ जपति < भाऽतृ०---तुष्णीमवस्थाय पतुथेषिष्णुक्रमजपो न॒ मन्त्ान्तेन क्रपणम्‌

४६२ दरेपूणेमासमपरकाञ्चः} [पत आ० द० सू०.,

©९

सृ०द[०--चतुथ त्‌ क्रम तुष्णा कन्त्वाजविस्याय तता मन्न जषात मन्त्रा्वं क्रामतात्स्थः। अयवग ततायक्रम क्रान्त्वा तत्रवा- वस्थाय चतुय मन्त्रे जपाते नतं तन क्रमतव्यर्थः चतरा वष्णुक्रमानत तु मन्त्रामप्राय द्रष्टन्यम्‌ कस्मात्‌ क्ष्णा; क्रमत्वेनेषां क्रमार्णा स्तवनात्तस्य चतुथक्रमामावात्‌ ; ठ्पक्तवच- नास्चं ब(धायमगादमः-यथा तरवय उतुभमनवतयात चतुथांय प्रक्रामत।त्यादे < उक्तः सवशाखास्थो विष्णक्रमकलपः अथापरौ ज्राखान्तरीयौ विकस्य दशयति-- विष्णुक्रमानिविष्णवतिक्रमानतिमोक्षानिति व्यतिष- ्तानेके समामनन्ति षिनिखढानेके

भः०वृ ०--ग्यतिषक्तेषु विष्णुक्रमणावस्थाय विष्णतिक्रमातिमोक्ष- जपः ठ्यतिषक्तानेके समामनन्तीति व्यतिषङ्खः संसगेः पथमं विष्णक्रमं कृत्वा विष्ण्वतिक्रणणां प्रथमं तथाऽणमोक्षाणां प्रथमं जपेत्तथा द्विपेयं विष्णुक्रमं कृत्वा द्विंयदिष्णतिक्रमातिमो- क्षजपस्तथा ततीय तूष्णीं चतुधं विष्णुक्रमेणाऽऽवस्थाय तन्पन्नपं एष विष्णक्रमविष्णवतिक्रमातिमोक्षाणां व्यतिषङ्खपक्षः विंनिरूढ- षक्षस्थेवै पभरयोगः-अन्यवधामेन विष्णक्रभचतुष्टयं कृत्वा विंष्वति.- क्रप्रयमतिमोक्षत्रयं जयपष्िष्ण्वतिक्रमातिभोक्षा्णां देश्चान्तर- भिधानाभावादन्त्यारष्णुक्रमदेश एव स्थित्वा तेषां जपस्तदाह- विष्णुक्र^णावस्थाय रिष्णतिक्रमातिमोक्षनप इति उत्तरे विरे विष्णुक्रमा्यवेदिसंस्कारत्वाद्ररणप्रासेणिति. वेचां विष्णुक्रमादि- करणेऽपि वेदिसंस्काराथ॑ता विष्णुरेव भत्वा यजमान इति वाक्यरषाय्यनमानसं छारत्वम्‌ तस्मात्ते विहारे वरुणा. सषु तस्य मुख्यल्वादन्यतर संदन्विनां तत्रैव युक्तसखादवेदिसंस्का- सत्वादिति भ।ष्यकारेण वेदि संस्कारनिरेधद्धे्ां दक्षिणतो चिष्णु- क्रमादि बािश्द।ति सिद्धम्‌ ९॥

मू° दी °---अयमथेः-- पते याजमानक्ण्ड जीनेतानेकेऽथीयते व्यतिषक्ता तान्यथा प्रथमं विष्णुक्रमपयायमुकत्वाऽयं विष्ण्वति- क्रमातिमोक्षाणामाद्य। पयःय। ततो दितीथमुक्त्ा तेषामपि द्विती-

प्र० प० १५] द्हेपृणेमासमकाश्चः। ४६३

यावित्यादि) अन्ये जीनेतानधौयाना मिनिरूढानन्योन्यमसकी- णांनघीयतते यथा समाप्य विष्णुक्रमांस्ततां विष्ण्वातेक्रमास्ति- तो ऽतिमोक्षानिते | तदेवमेत पत्रेण केवखविष्णुक्रमकरपन सहं ज्रयः करुपा उक्ता भवान्ति केचित्त विष्णुक्रमवद्धिष्ण्वतिक्रमा- तिमोप्षानपि नेत्वानिषटा तेषां व्यतिषद्कगव्यतिषद्कमाच्विक- हपमेनमिच्छम्ति तदयुक्तं ॑पिष्णुक्रमवत्तेषां स्वरूपस्याम्यतोऽ- सेद्धेः तावदेषां श्रुतितः सिद्धः दद्ेपूणमासमन्मव्राह्मण- भकरणयोः केवङविप्णक्रमाणामाम्नानात्‌ सूत्रेऽपि एवा- नन्तरं रित्यन्टिन्ति अनुदित्ताथ पदेशान्तरेषु यथा-~पृणपात्र निनयाति दिष्णुक्रमान्करापतीत्यादि ¦ कर्पान्तरेष्वनुपात्ता एव विष्ण्वतिक्रमाहय इमि ने इतशिदप्येषां स्वरूपसिद्ध पयामः तस्माद्रयतिषद्धादिविरिष्टस्वरूपमेबेषामत्र विकदपतत इति सूक्त भिति अस्ति केव विप्णक्रमकस्प इति

अथिना देदेन परतना जयामीति विष्ण्थ।तेक्रसाः। यं देवा यज्ञहन इत्य तिमोक्षाः १०

भा० वु<-स्पषटम्‌ १०॥ सू°द्‌ा०-गतः १०॥ अगन्म सुवः सुवरगन्भेत्यादित्मुपाति्ठते ११५ भा० वु०~-उत्तरसूत्रे व्यारूयास्यते ११॥ इति चतुद कण्डिका

रि

भूर्दीऽ-- रीततः ११॥ इति चतुदश कण्डिका

उप्लथं मिनेमहः सपश्नान्मे अन नशः। विवेना- न्वियुता जहि निप्रोचन्नपरान्कपि उथनय वि

@

४६४ देशेपुणमासमकाश्चः। | अऽ द० सू०~

| +)

नो प्रज पिता पुत्रेभ्यो पथां दीर्घायुत्वस्य शिषे तस्य नो देहि भूयं उयन्नथ मित्रमह आरोहश्चत्तशं दिवम्‌ हदोगं मम सूयं हरिमाणं नाशय। शुकेषु मे हरिमाणर रोपणाकासु दध्मसि। अथो

` हाखिविवेषु मे हरिमाणं निदध्मसि उदगादयमा- दित्यो विश्वेन सहसा सह्‌ दिषन्तं मम रन्धयन्मो अहं द्विषतो र्धम्‌, यो नः शपादशपतो यश्च नः शपतः शपात्‌ उषाश्च तरम निष्क्‌ सर्व पाए समूर्हतामिति

भा चु ~ आत्पसस्कार एवाऽऽदत्यापस्थाने पत्रनामग्रण तषामकमाङ्खः स्वाद्‌ पस्थानस्य कतु तस्कारत्वसरभवारपुज्नामग्रहण चाऽऽत्मसबान्पत्वादात्मसस्कःरः ।॥

सू°द्‌।°--व्यारूयातः पू्ैणाऽऽदित्योपस्ानेन [१ (क ४. एनदरीमावृतमन्वावतं इति परदक्षिणमावर्तते २॥ भार वृन--स्पष्म्‌ २॥ सू°दो०--गतः॥ २॥

[द्‌ $ (म ' ष्ठ ययभिचरेदिदमहममुष्याऽमृष्यायणस्य प्राणं निपेष्ठ- यामीति दक्षिणस्य पदः पाण्णयां निमद्नी यति ३॥

भाच्वरृ----अश्ुप्यायणग्रहणन गोतरतद्धितेनाभिधानम्‌ यच्भिचरे- ददमहमित्यन्रदमह देवदत्तस्य गाग्यस्येति यथ्र सन्यदमुष्यायरणं तच तनव यशा वा.स्यस्य प्रणायेति। यथां वर्यानामदमह दव दत्तस्य वा्स्यस्य प्राणं निनेष्टयामौति तेषां मार्तिखिक्रमो- तरामावददाचायामष्यायणमनुपरव्रवीताऽऽचायंमधरं इणीतेऽततिमव- रममुष्यायणात्ट््रमूतं दशेयत्या्ुष्यायणग्रहणेऽपि पितुनामेति (्स््य दृवद्ततस्य या्नदतते माणं निवेटयामीति नीवति

भ्र०४प०४ख० १६] दशेपुणेमासप्रकारः। ४६५

त॒ चदय युवा हति युतव्रमत्ययः यथा गाग्योयणस्येत्ति २३

प०दी ०-- आद्धुष्यायणस्येति गोत्रनिर शः यथा देषदत्तस्य मौत- मस्यत्यादे बर; पावाहणिरिस्यादिवतिपतृनिरदश्च इत्यन्ये

निमूृहीयाद्घतृग्यं पीड्यमानं बद्ध्वा पाण्ण्यां भूमिं निषी- दयेत्‌ ३॥

पुण्यां भवेन्तु या लक्ष्मीः परापवम्तु थाः पापीरि- त्युक्त्वा समहं प्रजय। सं मया प्रजेति पुनरूपा- वर्णते

भाण ह०---पुनः भसन्यभावर्त॑त इत्यथः

घू०दौ ° ससि पुनरागच्छतीत्यादिवसपिनिवृ्तिचनेः एुनःरब्दः। नि ९..५९. & पुनरूपावतेते भसन्य आवतत इत्यथैः तयोदक्यय।वप्ते समई

® हे

परजयाते बाधायक्तंः ४॥

, समिद्धो अथे मे दौदिहि समेद्धा तं भे दीयास्‌- मिस्याहवनायमुपसरमिन्धे वसुमान्यज्ञा वरसीयानमु-

` यासमिद्युपतिष्ते ५॥

भा न्ट०--वरुणप्रघासषु समिन्ध्ना्टात्तिराहवनीयमेदात्पृथगर्वंरथां नादिति तन्बेणोषस्थानम्‌ ५॥ |

तु 1 त्‌

(क

हति पर्च॑ददमी कण्डिका |

चूर्दी°--गतः॥ ५॥ इति श्चदशौ कण्डिका

भा

मौ नः भपध्नों योऽरणो मर्ताऽभिदासति श्वाः

४६द्‌ ु्पूर्णमासमकाकचः। = ( मा० द० सु० इध्मस्येव प्रक्षायतो मा तस्योच्छेमि किचि नेति १॥ भाग्व० -गताथैः १॥ सू°्दी०--गतः॥ १॥ अधर भायशषे पवस इत्याध्रेपायमानीक्यां गाहप. त्यमुपतिष्ठते अभ्रे गुहपत इति २॥

भागवु०--गताथः २॥ ०्दी०--अप्ने गृहपत इति मन्न; शत हिमा इत्यन्तः गतः ` शेषः ॥२॥

पुत्रस्य नाम गृह्णाति तामाशिषमाशासे तन्तव

इत्यजातस्य अमुष्मा ३।ते जातस्य ३॥ भा०्वृ०--अजातो मृतोऽपीति तन्तव इत्यजातस्येत्यजातग्रदणम्‌

अपरष्मे ज्योरिष्पतीपिति मतिपुत्रमात्रतया पुजामावमाज्रपरत्वा- नमृतयुत्रस्याप्युपलक्षणमत उभयोस्तामारिपमाश्चासे तन्तव इति जीचत्पत्रभद आद्त्तिः "द्‌ी ०-द्े एते यजुपी जाताजातयोः पुत्रयोनामग्रहणा्थ | तयोः मथ- मेन भ्रथममजातस्य पुत्रस्य नाम गृह्णाति तन्तव इति परोक्षनान्ना | त्च तञ्जन्मायं तेजस्व्येवास्य ब्रेह्यवचसा पुत्रो जायत इति श्रतेः अथ द्वितीयेन यज्जुपा जातस्य नाम गृह्णाति, अमुष्मा इति तदीयनाश्ना तस्व तत्छमृद्धय+ तज एवास्थिन्व्रह्मवचसं दधादीति श्रुतेः तेन जातस्यापि मतस्य पुत्रस्य नाम गह्णाति तदेवं पचतो नामग्रहणद्रयं मवति तद्यथा तामाि- पमाश्ाये तन्तवे ञ्योतिष्मर्त। तामािषमाश्ञाघ्ं दवदरत्ताय ङो तिष्मतीमिति अपुत्रस्य तु प्रथमभेव द्ितयस्यासंभवात्‌ ` पत्रचतोऽपि द्वितीयमेव प्रथममिति कचित्‌ तदयुक्तं तन्तव इत्यजातस्येत्यपिशेपोक्तेभविष्यतपुत्राथं पुत्रवतोऽपि तदनिकर-

< & प्र ल० १६] द्शपूणमासपकाश्चः। ४६७

णात्‌ + अजातपूत्रस्येत्यवचनाच व्यक्तोक्तथ समुच्चयो दोष्छः यनेन तामाक्षिपमाक्ासेऽमुप्पा अमुष्मा इति यावन्तोऽस्य दत्र जाता भव्न्ति ठन्तव इत्यन्तत इति बहुपुत्रस्वे तु स्वस्थान- विबद्धचया नाज्ां ग्रहणं स्वभ्याहस्या यथोक्त सत्याश्मटेन - बहुपुत्रः सषा पुत्राणां नामान्यनद्रत्य ज्योतिष्पर्पिस्यन्दतोऽव- दधातीति यद्यथा, तामाक्निषमाश्ञासे रुद्राय सूयांय कष्ण ज्योतिष्मतमिति अश्तनाज्ञस्तुः नक्षत्रनाम ग्राह्यम्‌ ।' चैत्र राह पुञयाः, पुत्रस्येति वचनात्‌ त्‌ „9 न, ज्योतिष्‌ तेन्तपे तवाऽसावनु मा तन्वाच्छनन. दैव्यस्त- [न ०५ (कक पे म्‌ [का ^ 3 न्तुमा मनुष्यर्छदं दद्व्यद्धान्ना मा \च्छ्स मा मानुषादिति भियस्प पुचस्यः नूम [43 ग्रह्णाति भा०्वृ०-देवदन्ताजु माः तन्वच्छिन्न ईत्यामन्त्रणेन, नामन यग्रहण- मामन्त्ितविभक्त्या | अकृतनान्नो नक्षत्रनाम ग्राहम्‌ .प्रिय- पत्रामामे ज्योतिष. तन्तवे त्वेति सवस्य. मन्त्रस्य रोपो मानु- षान्तस्य ॥॥ स०्दी०-असाविति संबुद्धा नामग्रहणम्‌ भियपुत्रस्योने वचना

@\

उजाताजातावेभागवचनास्चापरेययुत्रस्यापुत्रस्य एृत्ञमन्नस्य लोपः बहुप॒ज्रप्य चाभ्यावृत्तिः अनु मा तन्वाच्छन् इत्यक" वचनादूहमतिषधाच्च

अभ्रे वह्नि स्वादं नस्तनस ।पतु प्च. तकि

तनुषे स्योनः इति दक्षिणाश्निमू॥ ५. .. भाण्ड ०-- स्पष्टम्‌ ५॥ मर °दी2-उपतिष्टत इति रेष पू्ववन्नामग्रहणम्‌ ॥६॥ भाण्वृ-स एव मन्त्रः पुवेवन्नामग्रहणमिति यनाञ्ज्योतिषे तन्तवे त्वाऽसावयु मेत्यादिमानुषान्तः £

४६८ द्रेपणमासमक्षाञ्नः [० आ० द० सू०-

सर्दी °--व्याख्यातः परतरेण उपोतिषे तन्तवे ववेत्यन्तवदुप्रिश ति भा०बु९--उपवेशनेऽपि पुनञ्योतिषे तन्तवे त्वेति यावदुक्तम्‌ ॥७॥ मर्दी ०--~गत्तः ७॥ उ्योतिरासि तन्तवे इत्युपविश्य जपति < भारवृ०-=ञ्यातरास तन्तव इत्यस्याप छपः परयपुत्रामाक्‌। सधयमपुरुषाभिषानात्‌ अतः प्रतिपुजमावतेने < सू°दी ०--उपविद्य जप्स्यापि ोपोऽपुत्रस्य॒सध्यमपुरपनेरो- षृरत्‌॥<॥ पदमुपस्थ आधायान्तव॑याकनोऽति- मे्षाजपाति ९॥ भागव०--स्तीरणेऽपि वेद्‌ उपस्थ आधानं निवृते वेदतृणाः

हि,

च्युपस्यं आधात 1हरण्यक्शमताद्रू

स्रन्दी०--वेदाघानद्चपशष्रदास्तरणपक्षाश्रयणेनोक्तपन्यत्र स्तीणं सवद्वेदस्यं } आश्वलायनेन तु पूर्वत्रैव स्तरण उक्तं शेषै निधा- येति सत्याषादस्त्वाह वेदतणान्युपस्थ आधायोति

अत्र वेदस्तरणं यजमानभागस्य प्राशनमेक मापनन्ति ३० ५४ भा०वृठ-देदस्तरणयजमानमभायपाश्चने अन्योन्यसंबन्धे इति उतर वा वेदस्तरणं यजमानभागस्य प्राश्चनित्यासमन्कारेऽनष्ान-~

उथयं सहैव कतेन्यं नान्यतरस्य कालान्तरेऽुष्टानमन्र बा यजमानभागं भाश्चीयादित्यत्र बाश्ब्दग्रहणाद्‌ ।॥ १०

सृन्दी०--यदः सन्न तदू सरैवोभयोरुत्छरमो नान्यतरस्य १०॥ करत्वा युनाक्तेसलता मु्चविति यज्नं भिम दाति ११

प्रण प०४ख० १६] दृशेपुणेमासथकाञ्लः। ४६९

भान्बृट- यज्ञावमाका मन्नरण्व सर त्वा ववमुञ्चालातमन्>चार- णयत्‌ वमाकः क्चच्वन्नन्ते वहार याग तथादृष्टत्वात्‌। ११॥

२०द(०- मन्न चारणमव विपाकः ११

[न

अग्रे व्रतपते अतमचारिषाभति वतं विष जते १२॥

भा०्व०-यथोपेतं तथा व्रतविसगेः। एवमामन्तितश्वरिष्या- मीति तस्यव युक्तं चरितं मयेत्यवमाख्यातुमिति यो यदेवतासं- बन्धयुपेति तत्तदेवतास॑बन्भनेव विसुजेदेते केचित्सवेमन्ना निह विभागाकरणादग्ने त्रतपते व्रतमचारिषभिति पभदशेनाथेत्वात्‌। विसगेस्यापि निवत्ति्रेतोपायनामषे सोभ भयणीयादिषु व्रतानां विच्यमानत्वात्सोभे यावदवभथम्‌ केचित्तु भथमेनव व्रतविसगेः सर्वैषामेकस्थव पाठात्‌ १२

सृ°दी०--येयेजुभिः भागतमुपेतं तैरेव विसृजते भिकारमातरेण

विङ्षेषः ।॥ १२

9

यज्ञो बभूवेति यज्ञस्य पुनरालम्भं जपति १३

[+

भाच्ट<- यज्ञो बभवेति पनरारस्भाथत्वाद्यत्र विरमण।ं दश्पणे-

मासयोस्तज्रान्ते रोपो यज्ञो बभवेत्यस्य यस्या विकृतेरनिष्ः पनःपुनः भ्रयोगो यथा प्रायश्चित्ताथौःयाः पाथिद्त्यादेने तत्र पुनरारम्भमन्त्रः १३

सु°द्‌\ ०-- िदतावपि यत्र पुनः कियेष्टः तथेव पुनरारस्मस्य जपोऽ- न्वथत्वाश्रथा पन्बाग्रयणादिषु १३॥

गोमानिति भ्ाङ्देत्य गोमत जपति १४ भाग्ड०-- प्राङेत्य पुरो गत्वा गोमतीजपः १४ सू °दी ०-सरबेष्टपशुषु नित्य गोमर्तीजपः १४ अत्र षा यजमानक्नागं पराश्चीयात्‌ १५. भाव्ट०-सषटम्‌ | १५॥

४८० दशपूणेमासप्रकान्चः} = [सष० आ० द० सू०- सूत्दी०-गतः॥ १५

यज्ञशचमउपचमं आयुश्चमे वरं चमे यज्ञ शिवो मे. संतिष्ठस्व यज्ञ सिष्ठो मे संतिष्ठस्व यत्न रिटि मे संतिष्ठस्वेति दर्शपू्णमास्राभ्या९ सौभेन पशुना वेष्वा जपति १६

भाग्वृ०- पुनदेशपूषमासग्रहणान्न विकृतिष यज्ञश्च मरति इतरथा विकरतावप्यनुष्टाने दशपुणेमासग्रहणमन्थकं सोमे वृषटिरसौ- त्यस्य पुरस्तातपश्ौ तु पुनवेचनं कमाथैमिह सोमेन पाना वेष्ट वेति सिद्धे परशौ नियमः जक्चासानः सुवीर्यमिति चोपस्थाय यज्ञ शं म्‌ इति जपतीति वचनं य्न शं मात्पूपं यूपोपस्था- नायम्‌ सवेन कुवन्त्युपदेशेनेति सवे विकृ तिष्यपि कर्मन्ति माप्तत्वात्तदिह विधानमन्यस्य.पाङ्रतस्य याजमानस्य निवस्य. थम्‌ दरेपुणमासविकारत्वादेव परशौ सिद्ध इह पशौ पिधान- मतरयाजमानपरिसंख्यानायम्‌ दशपूणमासग्रहणमनुवादमाज्‌। द्‌।पायनमतिश्च पशौ विधान क्रमा्मेव युपोपस्यानस्यातः भाकरतमपि विक्रस्पेन याजमानं क्रियते परौ व्याख्यानमेदेन पक्षद्रयासद्धः. १६

सू ०द्‌।०--अधिकारदेव सिद्धः पुनदेशपूणमासग्रहणं तद्धिकासेषु माः भूदिति १६.

वृाष्टराक्त वृश्च म्‌ पाप्मानमृतान्सत्यमपामामित। जाथ उपस्पृरात तदद्‌ स्वेयन्ञषूपस्पशनं भवति ॥१५॥

भाश्वु---दृष्टरेष काल. इष्टिपट्तीनां. न. परतो. बाह्मणमोननःदतों यज्ञ च. मानन्तस पयोगः. इष्टा वेतिवचनात्पणेभासे. अऽऽ ।तारतस्था, द्शान्ते स्याद्मकष्यमाणो देष वेति. तन्वसमप्त काटमद्न प्रयागभदात्मतिपरयोगमाहच्यथमिष्टेति वचनभितरथै- का।धकरसाधनत्वादुभयोरन्ते स्याध्ष्यमाणो वेष्ट बति ठदा- (वकारसाधनमूतछत्लयागसमप्तिः , सोमेष्ठीनां सोमा.

भर० ४१०४ ख० १६] देपूणेमासमकराशंः। ४७१

विच्युदवष्टयोः पसद्धः सवयदवेषु दर्विहोमेष्वित्युपदेशः। यतश्द- स्थ स्वतो यागेष्वेव भवृत्तत्वात्‌ १७ सूण्दौ<-- ग्रन्थोऽयं विश्युदसीत्थादिना व्याख्यातः ।! १७} बाह्यणारस्तपार्यतवा इतं सप्रष्यातं॥ ३१८

भात्वु०--यहृतुप्त्यय ब्राह्मणभाजनं बाजसनेयिश्रुतेः यज्गतृ्िय- ज्ञस!कस्यम्‌ !! १८

स॒ ०दी ०-शरत्विजः संनिपानात्तास्तपयितवें तपयत भोजनादिभिः। तेषां तपेणं यज्गसगृद्धयथं यज्ञमेव तपेयाति, इति वाजसने- चिश्रुतेः॥ १८ पवसन्काठे विहारमभभिमखो याजमानं जपति १९॥

° वृ--मवसच्याजमानं पूर्वन पूचुःकालयुत्तरशररु्तरयुःकालम

अन्यत्र सत्रे यथाक्राङवचनात्परुषानियमश्च परवसतोऽपि ब्रह्मचयां {दि भोजनं मन्तरेण प्रवसतोऽपि तत्पुरुषाश्र यमिप पुरुषस॑स्का- रदारेण क्रत्वथंम्‌ पराथोनामं निषेपेत्येवमादोनामकरणं पुरो- डा्ाभिमश्चेनादीनां जप एवाऽऽ्दित्योपस्थानादौनां भरव- सतोऽपि संभवतामपि जप एव वचनाद्यथेतरेषामभिधेयामावे पयोग एवमासरोह पथो जह देवयानानिति एवमाद्‌ानां ज॒हा दिर्निधानामावेऽपि यथा जप एवमाभिमरेनादोनाम्‌ संस्पशचे- कमणि तु भारद्राननाध्वयबेद्धानि करत्वथोनि मन्नवस्कायाण्य थवा सस्परकमाण्यासननामेमङनाद्‌पन {९

सूण्दी °--प्वसन्देशान्तरे वसन्‌ स्तं स्वे कर अ।पवसथ्येऽहाने यजनीये विहारदेश्षमभिमखो याजमानाध्वयेवक्राण्डाक्तान्स- बानपि याजमानपन््राञ्ञपति। त्दयानेतु कमण्यध्वयुः करोति, तथा भारद्राजादयः- यानि संस्पृर्य कमोण्यध्वयुस्तानि इष। दिति। यानित संमचन्ति तानि स्वयमेव तत्र ुयात्‌। यथाऽपपुप- स्पशे नमादित्योपस्थानपत्यादे १९

प्राचा किष्णक्रमन्करमाप २०॥

भाऽव०--गोमतीविष्णुक्रमाणां तु श्रियावचनादिपे समन््रक

क्कियानष्ानं नित्यं तु भपमाअम्‌ केचिच्नारिपामकरणानां

४७२ दरीपूरणमासपरकाश्चः |

चं भरयोगोऽन्येषामप्यपभयोगः अवचनाद्रीप्ायाः भरतिपधैव याजमानमित्य पदेश्च इति प्रषसन्काङे काक इति वी.साया अवच नान्पुख्यानुष्ठानकाङ एव भवसध्ाजमानम्‌ २०

स॒ 2दीर--दक्षिणवेचयन्ताछामान्मा लोपिषत विष्णुक्रमा; प्राञ्चो

©

विहारभिमुखाः कऋमिष्यन्त इत्यारम्भः २० प्राङेत्य गोमतीं जपति जपति २१

माऽ्वृ०--पाकखविधानं विष्णुक्रमगोमत्योरहाराभिमुखक्रिया मां

म्‌, ६५॥ -२१॥ इति षोड कण्डिक। | इति चतुथः पटलः इति श्रीयत्कौशिकेनाभिचिता राण रयितायामापर्तस्बसत्र-

धूपसवापिकतमाप्यवृत्तौ चतुः मन्न; समाप्तथतथेः म्नः

सूथदी ०--प्राड्देस्य तत। मिहारामिमुख एव स्थितो जपप॥२१॥ इति षोडश कण्डिका |

[द कक ~ 2

+

ति भ्रीमदररद्रदत्तम्णीतायामापस्तम्बपूत्रवृत्त। सूत्र 'पिकरार्यां चतुथः पटः

हति चतुथः प्रश्नः |

~~

अथाऽ पपस्तम्बदर्शपुणमास्षपषयोगः

मगरी मरि

यजमानः--अन्वाधानदिने प्रातरभिहोत्रर इतरा क्तश्च दिहाराद्र दिरीशान्थां प्रङ्मुलो यङञोपैवीती द्विराचम्य गार्हेपयस्य पश्चदर्मैषवा- सीनो दभान्धारयमाणः पवित्रपाणिः प्ल्या सह प्राणानायम्य देरक।छा घनुकद्यं .

ममोपात्तदुरितक्षद्धारा भरीपरमेश्वरमीत्यथ देन यक्ष्ये इति सकस््य ( पूणेमासेन यश्ष्ये-इति पौर्णमास्यां संस्थ ) विद्युदसि वि्मे पाप्मानगृतत्सत्यमुपमि इतयपदय अस्यां दरेष्टयामध्वर्यं त्वामहं वृणे ( पृणेमासेष्टयौमू--इति ूर्णमायाम्‌ ) इलयष्वद्यं इ्ैवमेव ब्रह्मणं होतारमाभ्रीध्रं वृणुयात्‌

पर्पार्थयज्ञोपवीते सयपे दशपृणैमासाङ्गतयां प्रातं कमीथु बह्ञस्य वङ्गौ. पदीतमवद्धं सपादनीःयम्‌ तदेकाऽऽम्नायतते--« नितं मनुष्याणां प्राचीनाक्रीतं पित्रणामुपवीतं देवानामुपन्पयतते द्वलक्षमतव वष्कुरंते २5 सं २।५। ११। इद्यत्र ¢“ कुरुते ?' इथ नोपवीतं भिहितम्‌ माष्यक्तीरा अप्येतदेव तेत्तिरीयसंहितायां ` प्रथमकाण्डीयप्रथमानुचाके बभर | “८ पुरुषार्थस्य स्मूष्या ्ा्तावपि क्रवधेह्य प्रात्यमावात्श्चमल्कारेण दशेपू्ण॑मासाङ्गसंया विधीयते | कुरते, इति लिठ्थे ठ्द्‌ 2 पा० ३-४-७ इति सुत्रद्धः | तदुक्तं महपदे--““ पञ्चमेन टकारेण पिष्धर्छन्दासि स्परृतः ८० वा० १।३।१०। अत्राऽऽचमनं तु पत्तिरीयारण्यके श्रूयमाणमेव कायम्‌ | तत्र श्रूयमा- णमाचमनं ब्रह्मयज्ञप्रकरणे विद्यमानं कथमन्यत्राऽऽकरष्टं शकपभिति वाच्यम्‌ | भद्र

पदिखास्या; शङ्काया निवारितत्वात्‌ एषं हिं तै तन््रवारतिके वातिकयाबभूवुः

« तथाऽऽचमनविधिरपि दक्षिणत उपधीयोपविर्य शस्ताववनिव्य च्रिराचम्प् हिः पश्मृञ्य दभ।णां महदुपस्तीयौपस्थं कत्रा प्रङ्पुख उपविश्य खवाध्यायमघी + नीतेति यद्यपि ब्रहमथङ्प्रकरणे श्रूयते तथाऽपि वदोन्नारणसंबन्धात्तदङ्गेनापि तावनज्जञायमानं सनैयज्ञानां मन्त्रवत्रयोगित्वात्तदङ्गं भवतिं इति तद्‌ चमनं तेवम्‌--¢ हस्ताववनिञ्य, त्रिराचम्य) द्विः पारमृज्य, सृदुप्पृदय, , यं प।ण-पादौ प्रोक्षण, शिरः, चक्षुषी, नासिके, शरेत्र, हयमेतानि क्रमेणृहछर- भ्याप उपपुरेत्‌ १1 | ६3

~ ~~~

४७४ दशेपुणेमासप्रकाश्ः [ आ० द० १०

अध्व्यः-- कृतोऽस्मि कभ करिष्यामि इति ब्रुयद्ववमेव वृता ब्रू; ततो गादेपयाद्राहवनीयाथ ज्वलम्तम्‌- भिमुदध्य दक्षिणानि यथायोनि प्रणीयाऽब्हवनीयं प्रणीय विहारस्ी- त्तरत उपविश्य दव! गातुषिदो गातुं यज्ञा+ चिन्द्त। मन॑सस्पाठेना देवेन वाताचङ्गः भदज्यताम्‌ इति जिला ममे वये विहेष्नस्तु वृयं॑वेन्ध^नास्तनुत इुषेम मर नमन्तां दिङश्तसृश्त्वयाऽध्वकषेणं पृतना जयेम इथाहवनीयं मह द्विप्जियकष्ठि; भ्रञ्बाकु५त्‌ यनमानः--अधिं गृहामि सुरथं यो म॑योमूयै उगन्दभासोहति सूयं महे आदित्यं उयोतिां ज्योततिरन्तम५ श्वो यज्ञा रमतां देब- ताभ्पः। वसन्सद्रानादित्यानिन््रणं सहं देवताः तय पुषेः परिश्ह्णामि सवं आयतने मनीषया |

इमामू पञ्चद्द† ये रविष्टस्तान्देवान्परिगृहयमि पूः

अभ गृहामीत्यस्या ऋचः सदस्कडायां परोणेनस्यां लोपः कथैः |

श्वो यज्ञायेति श्वःशनब्दघटितवात्‌ ननु श्वःशब्दस्य स्थाने ^ अद्य. यज्ञाय

रमताम्‌ ? इति ब्रूम इति चेन, सूत्रकरणैवोदप्रतिमेधस्योकलात्‌ | “८ ` ्रकृतावृही विदयते ? आप० पर सूर इ।४९८ | सूत्राथः---अध्य्रनवि- ध्यैवीतानां मन्त्रवाक्याणां सराध्याथपाठवधृतेस्वदपांणामथवशंद्रुपान्तरकरणमृहः सं प्रकृतौ रिथिते क्रियते | प्रकृतो मन्त्रा यत्राभिधातुं समथोस्तत्र मेति विकृतिषु. जय यञायेत्यूहः काथः इम॑मूैमिलस्या अप्युचः सद्यष्काङायां पणेमास्याममावेस्यायां संनयतोऽप्यसंनयतोऽप्येवमेव रपः कायः पूर्त्तन्यायात्‌। पदर मिति छिङ्करोपोऽपि सष्ट एव 1 यदा छल्पाऽगपरि पश्र स्यात्तदो नं लोपः | विषृतिष तु इमामूजं प्रमममिःवाचृहः कायैः |

¬ सपक र्षः १1 द्‌..पमासपक्रारः.। ७२

)

+> 9 "कवन [नष

आध्र वववाडउहं तनिावहत्वामावाल्यःः ह। [रदम्‌ पात द्ध्याहक्न।५रन्वाधि।यसने' जपिता |.

अन्तराग्नी पशवे देवसर्सदपमाग॑मन्‌ ।' तान्पूर्वः परिगृह्णामि स्व आयतने मनीषय इव्यन्तराऽ्री तिष्ठज्ञ)त्‌ अध्वयुः--मपं दवा विहवे संनतु सवं इन्द्रवन्ता मरुतो विष्णुर्न ममान्तरिक्षपुरगोपम॑स्तु मधं वात॑; पवता कमं अस्मिन्‌

९८ न् (=

डत गाहपय मह(&4के4: करिः प्रजास्यत्‌ |

यनमानः--इह्‌ भजा विश्वरूपा रमन्तामभे, गरहर्पतियाभसंवत्ानाः |

ताः पूः परिगृह्णामि स्व आयत मर्नीषयौ.।

(के

इह परमे विश्वरूपा रमन्तामर्थि गर्पतिमभिसवसःनः;.। तान्पूमः परिगृह्णामि स्व आयतने मनीषया दत. गाहपदयमन्वाघायमानसुबरातद्टत |

[>

देबहतिः

|

अध्येः- मयि देवा द्रत्िगमायजन्तां मय्याशीरस्तु मयि देव्या होतारावनिषन्तःपूवैऽरिष्टाः स्याम .तनुवा सुवीर इति दक्षिणानि महद्िषैश्गियेः साठ प्र्॑वाद्येतः।

५.

यजमोनः--अय पितिणामन्निरवाडहठ्या , पित्तभ्य तं पूतैः परिगह्ाम्यविष्‌ नः "पितु कस्त्‌ इलयन्वाहायपचनमन्वाधयिमानुमुपस्थायः [वहरस्धनत्तस्त उपानदय इदपहमभ्रिज्येषटभ्यो वरसुभ्यो यज्ञ भ््रवीमि। -इदमहभन्द्रस्यष्ठुभ्या सद्भ्य -यत्ञ परस्वा) इदमहं वरणः स्येषठभ्य आदिवयेभ्ये। यत्ञ-पत्रवीमिः।; इदन्वाहत्ु जपत्‌,।

पौर्णमास हविश्दमेषां मपि, इति पैणेमस्यामू \। विङ्ृतिषे तु "स॒प्रयशी- य्‌ हविः, दखारिनामवतीबिष्िषठ तेन तेन नासनोपक्षणं कर्मणः -करत्रम्‌

४७६ दरपूणमासमकारशः। [ आ० द० १०

अध्वुयुः --इ्पे त्वा त्वा, इति पटाशक्ाखां शमीशाखां वा शछिलाऽप उपसपय इमां प्राचीमुदीचीमिषम्‌जमभिसर्स्छरताम्‌ बहपणामर्ुष्काञ्जार हरामि पञुपामहम्‌ इति शाखामादरत्‌

यङ्मानः- पयस्वशधरपिधयः पयस्वद्रारुधा पयः अपा पयसा यत्पयस्तच मामिन्द्र सर्ज

बूयप अआचस्य्‌ पुनः डुद्धयथमाचम्य, आहिताश्धिपरेणाऽऽहवनीयं दक्षिणाञत्तिकम्य दक्षि०नाऽऽहवरनःयसुदङ्मुखोऽवस्थाय व्रतमुपरष्यन्समुदं सनस ष्यालवाञर्न्देवानमिस्षषाय ( व्रत समुद्र तदुपेष्यामि, इति ) अपन व्रतपते वतं च॑रिष्यामि तच्छकेयं तन्म राध्यताम्‌

बाय वत्तपते वतं च॑रिष्यापि तच्छकेयं वन्धःराभ्यताम्‌ आदित्य वतपते व्रतं चरिष्यामि तच्छकेयं तन्म राध्यताम्‌ | प्रतान ब्रत चरिष्यामि तच्छकेयं तन्द्रं रष्ध्यताम्‌

इति जपिता |

सम्राडसि व्रतपा असि व्रतपतिरसि तकवे षत्रवीमि तच्छक्यं ;तेन शकेयं तेन राध्यासम्‌ } इयादियमुपतिषठत

अभ्वयुः---वायवः स्थोपाथवः स्थ, इति तया षडवरार्यन्वप्सानपाङ्कत्य देवां चः सविता प्रपियत्‌ शरष्ठ॑तमाय कम॑ण आप्यायध्व्मध्न्यां महेन्द्राय देवभागमूजस्वतीः पथस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा के; स्तन ईयत पाऽघश्५सः॥ इति गोचराय गाः प्रस्थाप्य

~=" "~~न" असोमयाजेनोऽमावस्यायां ैणैमस्वां राखषेदनादिशाखोपगुहनान्तं कम काय सानाग्पामावरान्‌ः

५१

सोमयाजिनः पौणमास्यां श्रखष्ठेदनादिशाखोकगृहनन्तं कमै कारम्‌ पोणमास्यां सानाच्याभाषात्‌

असोमयाजिनाऽभावास्यायां पयखवतीरेयारम्याऽऽदिलयोपस्यानान्तं कम ^ आ. दिसिम्थो गे प्रनपीमि »* इतिजपानन्तरं का |

प्रषः १] दशपएणेमासभकाक्षः | - ४९७

शुद्धा अपः सुप्रपाणे पिव्रन्तीः इतमिन्द्रय शरदो दुहामाः। सरस्य हतिः परि वो णक इति प्रस्थिता अनुमन्य धरुवा असिमिन्गोप॑ती स्यात बहीः | इति यजमानगृहानभ्पेय यज॑मानस्य पशून्पाहि, इति पुरस्मैसतीचीं पश्चा! वा शाखामुपगृह्य देवस स्वा सवितुः भसमेऽन्िनोबी हुभ्यां पूष्णो दइस्त(भ्यामाददे इत्युत्तरेण गदेपय निहितमसिदमश्वपञ्युं बाऽऽदाय हि यज्ञस्य घोषदसि; इति साहैपत्यममिमन्न्य भर७8< रक्षः मरल्यष्ा अरतयः। इति गादहपतमेऽसिदं प्रतितप्यासिदं कमण्डटुं चाऽऽदाय भेयमगाद्धिषण। बहिरच्छ मनुना छता स्वधया विष्ठा आहन्ति कवः पुरस्त।दवभ्या उशषह्‌ बाहरासद्‌ उवन्तारक्षमान्वाह्‌। इति प्राचीमुदी्चः वा दिक्मभिप्रनञ्य यतः कुतश्चिदभमयं बरहिराहरेत्तर्धथ- ` महेनदयाजिनोऽपिं शतं मदेनदयेति वक्तम्यम्‌ शतसंवस्सरसत्न्धि- ` दोहनामिधनिनाऽऽवपमानप्रथीगनिर्दशस्यासमवेताभिधायितात्‌ | अनसोऽ- ग्यागारस्य वाऽप्रयगम्रम्‌ | अनसः पुरस्तादर्न्यागारस्य वा परतो वा प्रागम्राम्‌। ¢ श्वपचो; प्रतितपनं नाप्षि। पञ्यंमिति सूत्रात्‌ १।२।४।आ० श्रौ ° सू० मन्त्रपुवैकमेव सथ॑नर्हिराहतैव्यम्‌ | इति मुख्यः प्रक्ष; गौणपक्स्त यत्र यत्र मन्त्रपृवंकक्रियाया असभवस्तत्र तत्र लोकिकरीया तां क्रेयां सपाद

पश्चान्मन्त्राः प्रथोक्त्या इति संमव्रन्ती क्रियाऽपि तत्र कायां | तया हि संस्कृतं दरव्यं यज्ञेय भवति तथा भारद्वाजोऽप्याह--“ छिन्ने छेनमन्तरा ख्ने ठवनमेन््रा दुग्धे दोहनमन्त्राः पिष्टे पेषणमन््रः, इति कल्ययनोऽपीम - मेषाथ कल्पयाम -““ खातदटूनच्छिनावहतपिषटदुरधदण्धेषु यजुध्कियासंभवात्‌ कर्वः---सुत्रा्थस्तु खति युपावदे, लूने विभि, च्छिन्ने युपे, अवहतेषु बीहिषु; पिषटषु तष्डुटेषु, दुग्धे पयसि दग्धे महार्वरे तत्र यज्ञु्किया, कुत परत्र भावात्‌ करियाद्रारको मन्त्र इति एतच्चासंमव विषय एव द्रव्यम्‌ याक्षकाः--एतेषु युपावट(देषु टखोकसिद्धष्वपि गृहीपेष्वपि यज्ुच्किया यजु यक्ता क्रिथा यथाकथंचिक्तन्या कुतः संभवात्‌ | सभवति हि यथा. थचिद्यजुन्किया | अथवा, असंभवादिति सूत्रच्छेदः अन्यस्या; क्रियायाः +“ मध्येऽसंभवात | यदा पशौ युपाहरणाथं सनिक्ष्टेऽखमादेशन्तरे विप्र कृष्टे गम्यते तदा प्रधानकाङषिरोधो भवति यदा चेकर्द्रापक्षस्तदा महावीरे.

दिकभकेनाह्य निष्पादयितुं शक्यत इयाहुः

४७८. दशेपूणमासप्रकाशषः | [ आ० द° प्र

देवानां परिपतति वुद्धि, इति यावदठं परिग् अतिसृष्टो गवां भागः इत्यक दरे तिलो वा. नाड ससुञ्याप, स्पृदय, इदं देवानाम्‌? इति परिगृहीतानभिमृस्व

इद्‌ पशनाम; इत्यतिपृष्टानमिमृरयः

देवस्व त्वा सवितः. भसवेऽग्विनो वाहुभ्यां पृष्णों हस्ताभ्यां

वर्दद्‌वसदनमास्थे इति भिरखेपु- दमान्‌ सश्सपृ्य

= 1, ^. < (< [० [ज्‌ `

देषबिमां त्वाऽन्वङ्पा तिये; इप सन्यदस्तेन बहिगृे^क

€1 ~ + [क +> +

पदे ते राध्यासम्‌ , इयस्िरं पतण्यधिनिघाय

आच्छन्ता क्ःमा {षम्‌ ; इत्तिसनखं मुष्टिं ठुखाऽप उपस्युद्यः

-पथिव्याः संप; पाहि, इत्यनधो निदध्यात्‌ प्रस्तरः देव्यः मे्यादि पथिव्याः सपच पह यन्तं त्रिरावरतेयेत्‌ तदेकं निवनमेवे" 19 निधनानि ट्घ्वा

दषवः शतप विरोई+ इत्याख्वानभिभुरपः सदमस्य वि वय इयात्मानं प्रसमिमृस्याप उपहवः अदि राकाऽसि इ।त ल्व कला अयुप्रिता या] इते प्रतिसदध्याद्व क्कु पनात. का रुव. "कुत्व

अदितये रास्त{ऽसि, इलयुदमग्र. वितल

(८ #

खक्त॑यत। खाः संभसमि,, तक्षिनिधनानि संमृ प्रतिनिधननं

मन्रमावकतेषेला - अद्धुभिता, यों निः,. इमे, निधने पर्तस्मसधायः इन्द्राण्यै संनदनमरू , इणि सेनह्य, पुषा "ते ग्रन्थि तु, इति प्रन्थि छत्या सते माऽऽस्यात्‌, इति पुरस्तास्यच् पाया का ्रन्धिमुप्रगृहय .

` आपस्त्वामानश्वन। लामृषयः सप्‌ माग्रजः, बहिः सयस्य रपमभिरूषसा कतुमार्भ | दपि जदरहन्य

प्रनतः १]

"अ दरपूणमास्मरकाचः। इर्द्रस्य त्वा बाहभ्यामुश्चच्छे, इत्युदादाय उहस्पतैमूध्नां दरापि, इति शीग्णि अधिनिधाय पेयर्मगाद्धिषण। बर्हिरच्छ मनुना छता सखधया विदष्ा आ-

दान्त कवर्यः पुरस्त।दपभ्या चु्।ह्‌ बहरासदे | उपम्त।९्ः

परान्वेहि { इ।प प्रय अदित्यासत्वपस्थ सादयामि) स्यन्तवैदि परिधिदेशेऽनघः

सादपिसा

बठेरसि दे्वेगमम्‌, इयासनमभिमन्ञ्य

देवेगमम॑सि, इति यथोपस्ादनकरठे प्राचीनमुप्तादयितुं योग्यं मवे तथाऽनश्ये निधाय तष्णीं दमद्‌द। गत्र

या जाता ओषधय देवेभ्यस्ियुगं पुरा

तासां पनं राध्यासं परिस्तरमाहरन्‌

इत परस्टरणसमुष्टमाह्य भचण्य।संदमाध।नलाय

अपां मेध्ये यज्ञेय सदेव रिवमस्तु मे

= भच्छन्ता वो मा रिषं जीवान शरदः शतम इति च्छि्वाऽप

पस्प्रदय

एतस्मिन्समये पौणमास्यां

अप्रेमितानां पारमिता संगद्ये सुङत्ताय कम्‌

शनोमानि गौ कतमच नाहं पुैरत्यायं बहरा भ॑वन्तु |

:४७९

इति संनह्य तूष्ण परिभाजनीयाधान्दभानुख्पराञ्यथाश्च च्छिवाऽप उप-

खपदथ सन्या ऽ<हय निधाय तरिधातु पञयधोतु बा तूष्णीं छस्व इत्वा अदित्यै रस[ऽसि इयुदगम्रं वितय

~ 9

सोमयाजिनाऽसोमयाजिना पयस्त्त

स्यिारम्याऽऽदियोपस्थानान्तं कार्यम्‌| प्रणगस्तु प्राकप्रादरध्यैव अतिदािनि-

धानं राध्यासमिति पदोचारणानुपदमेव काम्‌ तदिङ्गमिघनि क्रिया नमिति हेतः सथैनतरेद्यः | आच्छेत्ता, इति पदोचारणानुपदमेवाऽञ्चछेदनः कायम्‌ |

¢ सनह्य इति पदोचारणानुपदमेव संनहनं कायम्‌ |

४८५. दशपुणेमासभकाश्चः [आ० द° प्र

खादिरं पाटे मेकविश्रतिदादमिध्मं तूष्ण दित्ाऽप उपस्पृर्य

यत्छृष्णे। रूपं कृत्वा भाविंशस्वं वनस्पतीन्‌

पतस्त्वामेकविरसातिा संभरामि सुसंमृत।

` जौन्धरिधौरस्तिस्ल; समिषे। यन्नाधरुरनस्चरान्‌

उपवेषं मेक्षणं ध्ट« संभरामि सूसंमृत। " इति दत्व इध्म संभूय `

कृष्णोऽस्याखरेष् देव पुरर सध्यासं त्वा

इति संन्नदयपुरस्ताललश्चं पश्चादपां वा प्रन्धिसुपगृह्यानधो निषायध्न-

प्रनश्चनानि पून बहिःस्थापिते देशे निधाय

त्वया वेदिं विविदुः पृथि त्वयां यज्ञो ज।यते विश्वेदानिः। अचिरं य्ञमन्येमि बिदान्स्वया होता संतेनोत्यधमासान्‌ दभाणां वत्सजन्वकृतिं धन्यावपनीर्थं॑तणपुज्ञतनिवेश विशेषः वा त्रिहृच्छिरसं वा वेदं कृता श्ुस्बस्प्रदेश्चे पशिस्याप उपस्पृदप वेदप- सखिसनानि निधाय देवस्य वेदादि प्रागुत्तरायरिमाहात्कवाऽन्तर्ददि . शाखायाः परगान्यसव्रो9ि प्राय मूढतः श।खां परस्य

(1 >

उपवेषोऽसि यज्ञाय त्वां ५रिवेषम॑धारयन्‌

दरण्वन्तः रिषः शग्मो भ॑वाति नः इधयुपवेषं |

य॑

गायत्रिया सोम आभृतः , सोमपीयाय संनंयितुं वकर मन्त॑रमादंदे

सोमयाजिनोऽसोमयाजिनश्च पौर्णमास्यां तु बेदपश्वासननिधानानन्तरं यस्य कस्य चिशज्ञियका्स्य मन््रेणोपयेषः कथैः वेदिकरणं तु यथाप्रयोगद्याञ्ञममरे वक्ष्यते भन्तवैदि शाखाया इयारभ्य हव्योधन इति यजमानानुमन्नणान्तं कम नास्ति | सांनाथ्याभावात्‌ | अक्तेमयाजिनोऽमावास्यायां " प्रागुत्तसत्परे. आहदवेदिकमं कृता यस्य कस्यविदय्ञियकाष्टस्थ मन्तरेणोपरेष्‌ः कार्यः अन्त्मेदिः दाखाया इटणरम्य हभ्यशेधनं इयन्तं यजमानानुमन््रणन्तं . कम नाकि |

र्षः ] दधेपूणेमासपरकक्चः | ४८१

इतिं परिधासनश्कख्मादाय प्रज्ञातं निधाय त्रिवदभेमयं पवित्रं कृत्वा सूनां पवित्रमसि श्रता वसूनां पचित्रमसि सहृ्तघारम्‌ इति श्षाखाया मृठे दभाणां मृखानि श्चाखाया प्रे दमाणामप्राणि विना मन्थि ङ्कयेत्‌ | यजमानः-- निदेत्पटसे दभ इयन्पादेशसंमितः यज्ञे पवित्रं पोतृतमं पयो हव्यं केरातु मे इमो प्॑णापान यज्गस्याङ्गनि सवशः आप्याययन्तौ संचरतां पतत्रे हव्यशोधने इति राखापविन्नथोः सङ्घे करियमणेऽनुमन्त्रयेत्‌ समृहन्यरन्यगारमुप- छिष्यन्स्यायतनानि अङं छुव।ते यजमानः पत्नी नवे सांनाग्यङुमम्य। यावच्छर्वरं गामयेनाऽऽङिक्ते भवतः | इस्यन्वाधानम्‌ , अमावास्यायामपराह अश्वरानीयेरग्निहोत्रचन्द्रिकायां प्रदरितरलयाऽनु शेयः पिण्डपितृयज्ञः एवमेवाऽऽपस्तम्बीनरपि स्वसूत्रानुपारम्‌ | ततो मोजनममाषममा९ समग्येनान्लीयातां तदमवि दभ्रा पयसा षा | तिरूवजं सवं कौर्षीधान्यवजम्‌ यजमानः--पय॑स्वतीरोषधयः पयस्वदरौरधां पय॑ः

पे -~------------------------------------~-०५७०००५७५

पवित्रपलश्योरभिधानपक्षे शमीशाखायां निदत्तिः | पयसि चरं दधनि चर. मितिं तदुमयप्राधान्यात्‌ | इम पर्णं दभ॑च देवाना हव्यशोधनौ, इति पवित्रामिघनादनिवृक्तिवां पटक दभे इति पठशस्याधिकरणवेन निर्देशा- सविनपरवान्मन्तस्यानि््तिः इत्युभयथा विदुषा प्रतेः सस्तन्निकृ्यनिदृ्यो- विकटं एष रमणीयः षयं तु यथापरम्परमनुेयमिति वदामः एतेन तृतीयस्थे दिवो, इभी पर्ण चेयादयोऽपि व्थाक्ष्याता वेदितप्याः |

समृहन्तीति बहुबचने चोदिते यजमान; पत्नी प्रवते कमेणि अध्वर्योः; सहायमृतौ मल्करणमायतनानां नाऽऽत्मनोः कुवते शयघ्नेपददसनात्‌ - ` आदधीयातामिति दशेनादभ्रिसमवेतव्वेऽप्याघानस्य

सोभयाजिनोऽसेमयाजिमेश्च पौणैमास्याम्‌ | अमाधास्यायामसोमथाजिनश्च नवे सनाध्येयादिकुम्भसंस्कारो नास्ति सानाथ्याभावात्‌

+.

४८ द्रोषणेमासवकाशचः 1 [ मा०द० प्रण

अपां पय॑सो यत्पयस्तेन मामिन्द्र स्न

प्राणाय स्वाहा | इति प्राणाभिदत्रकाले प्रथमं प्रासं भक्षयेत्‌

-पल्यपि प्रथमप्रासं पयतीति मन्त्रेण भक्षयेत्‌ यवाग्बौ/ पयसा का क| च्छे

स्वयं यजमानः पवण्यप्निहयत्रं जुदधषात्‌ | अचिदयेतरच्छेषणमातञ्चनार्थं -निदष्यात्‌

नस्थिता«< सनिं कुमाराश्च पयसो ठभन्ते | इते सायम्चिहोत्र 'साय॑दोहं दोहयेत्‌ ¢ (५ [। | कि 9 = अध्वयुः--आहवनीयं परिस्तीयं सोनाय्पपात्राणिं प्रक्षास्थेत्तरेणाऽऽहवन यं © .९ द्भ.न्सरस्त।५4

ङुञ५।९ शाखापत्रिभम्‌ , अभिधान विदाने, दारपानं दोदनम- यस्पात्ने दारुपात्रं वा पिधानार्थम्‌ , अग्रिहोत्रहवणीमुपवेषम्‌, पणे- वर्क तण चात इद व्यञ्च पनि।ण प्रयुज्य समावप्राच्छमनाप्रो दभा परदेमत्रो पवित्रे कृता

पवित्रे स्थो वेष्णवीं वायुर्वा मनसा पुनातु इति तण काष्टं वाञन्तघाय ( दर्भयोदौत्रस्य मध्ये कृत्वा ) तेन सह्‌ च्छला ( नद्धेन च्छिन्धात्‌ , नेनेति सुत्रत्‌ ) ]

` विष्णोमरनसा पूते स्थः

इलद्धिरनुम्रञ्य तत्पवित्रान्तरहितायामञ्भिहो्रहवण्यामप ञनीयोदगम्राम्यां , पृवित्राम्याम्‌--

थि

वसोः सपर्य रदविमभि॑ः) इति तृत यमुतपूय ` आपो देषीरग्रपुबो अग्रगुषोऽग्रं इमं॑यद्गं न॑यताग्र॑ यपि

धत्त युष्मानिन्द्रो वृणीत वतरत यूयमिन्दर॑मवृणीध्वं वृत्रतूर्ये

>;

"पयि

"~~~

संनयतो यजमानस्य तु यवागरैव होमः | पयत्ता | एप्रं व्यवस्थित-

विकलव्योऽयम्‌ | विवतोऽयं विषयो माष्यवत्तौ प्रथमे प्रश्न एकादरकण्डक। सून. मष्यड्त्तौ |

प्रभः १} दंशे पणंमासपरकाश्चः } ४८

भरोक्षिंता; स्थ इव्यभिमन्त्योत्तानानि पत्राणि पर्याव्ं शुन्धध्वं दैव्याय कभेणे देवयज्या एति सपवित्रेण प्रथिना स्वभिरद्धिन्निः प्रोक्ष्य सछन्मन्त्ेण द्िस्तू- ष्णीमू, प्रज्ञाते पवित्रे निदध्यात्‌।

®

यजमानः-- अपो देवीः इद्धा; स्थेमा पा्नाणि दुन्धत.। उपातद्कयाय देवानं पणेवस्कयुत दन्त देवेन सवित्रोत्पूता वसाः सथस्य रस्िभिः + गां दोहपमिञे रज्जुः सवा पात्र!णि इुन्धत्‌ ।. दति प्ोक्यमाणान्यमिमर्य एता आचरन्ति मधमहुशानाः पमरजाचतीयश्चसो विश्वरूपाः दूराभवन्तारुपजायमाना इह इन्द्र रमयतु गावः इति गा यतीः प्रतीक्षेतः।;

[+ &\ =

अध्वयुः --निष्टप्र^ रक्षो निष्टपरोऽघश सः इध्याहवनीये ` सांजाय्यपाः नणि प्रतितप्य धृष्टिरसि बरह्म यच्छ, हत्युपतेषमादाय निरूदं जन्यं भयं निरूढाः सेना अनोत्वरः। इलयाहवर्नायादुद्‌।चौऽङ्घाराा(ना)हवनी [या [यतन एव निरुह्य मातरिश्वनो घर्मोऽसि चोरसि पृथिव्यसि विश्वधाया आकि परमेण घाना दुर्हस्वमा हयाः तेष कुम्भीमधिश्चित्य भगृणामङ्िरसां तपसा तप्यस्व, इति प्रदक्षिणमङ्गरः पयृह्य वसनां पविन्नमसि शतधार वसनां पावेनमासे सदखरधारय्‌ इति तस्यां कुम्भ्यां प्रागम्र« राखापबितरमत्याधाय कुम्भीमन्वारमभ्य वाचं नियम्य पितरं वाः धारयन्स्यात्‌ दोग्धा--अदित्ये रास्नाऽसि, इत्यमभिधानीमादरदीतः।

- यजमानः-- जयसि £शऽसि तनूनां पितरेण सदहाऽगंहि रिवेय रज्जुरभिधान्यध्नयामूपसेवताम्‌ इत्यादौयमानामभिमन्त्रयत्‌

४८४ दशेपू्णमासमकाश्चः [ जा० द° प्र०~ दोग्धा--पषाऽस्ि; इति वत्सं बध्नीयात्‌

अध्वयैः--उपसूष्ट मे परघ्रूतात्‌ इति देग्वारं संभरेञं दयात्‌ |

ग्धा---उपसख्जापमि, इत्यध्वयुमामन्ञ्य अयक्ष्मा व॑ः प्रजया सरखनामे रायस्पोपेण बहुला भर्वन्तीः इति वत्समुपसृजत्‌ |

यजमानः-- अयक्ष्मा वैः प्रजया सद्छजामि रायस्योपण बहुला भवन्ती उजं पयः पिन्व॑माना घतं जीवो जीवन्तीरुप वः सदेयम्‌ इ्युपसुश्टामन॒मद्मयत्‌

अध्वयुः--गां चोपसृष्टं विहारं चान्तरेण मा संचारिष्ट। ईति यजमानं सप्रेषं कुयात्‌

यजमानः-- सानाय्यं मा विलोपि ययुपसुषटं विहारं चान्तरेण व्यवरया- तदा बुयात्‌

दोग्धा--उपसदामि, इति यजमानमामन्त्य अयक्ष्मा षः पजया सररसुनामि रायस्पोषेण वहृखा भषन्तः, ऊजं परयः पिन्वमाना घृतं च॑ जीवो जीरवन्तीर५ वः सदेयम्‌ इष्युपकषस्यं दास्पत्रि दुह्यात्‌ अत्र दोहने चुदरस्याम्यनुङ्ञानाततस्य मन्त्रः सन्त्येव

यजमानः--चोश्रेमं यज्ञ पुथिवी संदुंदताम्‌ धाता समेन सह तिन वायुः यज॑मानाय द्रपरंणं दधातु इति दुद्यमानामनुमन्व्य उस्स दुहन्ति कर्शं चरतुविकमि्डा देगा मधुमतीः सुवर्विदम्‌ तदिन्द्रा जिन्वत सूनृतीवत्त्र्भमानममतत्वे दधातु इति धाराघोषं चानुमन्त्रयेत्‌

दोग्धा---दुग्धं पयोऽच्व्यव आहरेत्‌

सा पि. चन

कि

[1

एकन निदानेन गोः पदौ बदृष्वा, अन्धेन निदानेन गो; पूर्वपाद्‌-

समप वत्स वन्नयाद्ल सवगाद।हनऽचयुसषातन्यम्‌ |

प्रः १] दशेपुणेमासम्रकाशः ४८५

अध्वयुः-- कामधुक्षः णो त्रूहि मदेनद्रायं इविसिन््रियम्‌ इति दोग्धारं पृच्छेत्‌ दोग्धा--गङ्खाम्‌, इति निस्य यस्या देवानां मनुष्य।णां पयां हितम्‌ इति प्रयाह अध्वयुः--सा विश्वायुः, इति निदिं गामयुमन्त्य

देवस्त्वा सविता पुनातु वसोः पवित्रेण श्रतधारेण सुषुवा इति कुम्भ्यां तिरः पवित्रमास्सिच्य ( पय आदायाऽऽिञ्चति ) हृतः स्तोके हतो दरप्सो(ऽयं बृहते नाकाय स्वाहा चावापृथिवी- भ्याम्‌ इति विघुषरोऽनुमन्त्रयेत्‌ | यजमानः-- अग्नये बृहते नाकायेद्‌ मम ्ावापृथिवीभ्यामिद्‌ मम इति खनेत्‌ दोग्धा--पूषाऽसि, इति वत्सं बध्नीयात्‌ अध्वयुः--उपसष्टं मे मत्तात्‌, इति दोग्धारं संपरषं दयात्‌ दोग्धा--उपष्जामि इयच्वदयुंमामन्तरय अयक्ष्मा च॑; भरजया सध्छजामि रायस्पोषेण बहुला घन्तः; | इति व्समुत्प॒जेत्‌ यजमानः--अयक्मा चः प्रजया सरछनामि रायस्पोभेण बहुला

भवन्तीः ऊण पयः विन्धमाना घतं जीवो जीवन्तीरुप बः सदेयम्‌। इत्युपसष्टामनुमन्त्येत्‌ |

अध्वयुः--गां चोपमष्ठा विहारं चान्तरेण मा संचारिष्ट, इति यजमानं सपरष्येत्‌

यजमानः-- सानाय्यं मा विषोपि, यदुपसृषटां विहारं चान्तरेण व्यवेया- त्तदा त्रयात्‌ |

दोगधा--उपसीदामि, इति यजमानमामन्व्य अयमा वे; भजया स\सजामि रायस्पोपण बहुङा भर्वन्ती,।

४८६ दशेपूणेमासपक्राशः [ जा० द्‌० प्र

$ 1

उर्जं पयः षिन्ध॑माना घृतं च॑ जीवो जीबेन्णेरुपं वः सदेयम्‌। इव्युपावेदय दारपात्र दुद्यात्‌

यजपानः--चयौधेमं यत्नं एथिषीं संदुहाताम्‌ धाता सोमेन सह वातेन वायु; यजमानाय द्रविणं दधातु इति दुद्यमानामनुमन्ध्य उत्स दुहन्ति कलभं चुविरुमिडां देरी मधुमतीः सुवषदिम्‌। तदिन्द्राश्री भिंन्वतः सूनृतवत्त्यजमानममृतत्वे दधातु | इति धाराघोषं चालुमन्त्यत्‌

दोग्धा-दुग्घं पयोऽष्वर्यव आदत्‌.

1 [+ विभ

अध्वयुः-काम॑धुक्षः णे। बहि महेःद्रायं हिरि न्दरियम्‌ इति. दो ग्धार्‌ प्रच्छेत्‌

क,

ग्धा--यञ्ुनाम्‌ , इति निरदिंडय,

यस्या देवानां मनुष्याणां पये हितम्‌ इति प्याह अध्वयुः--सा विश्वव्यचाः इति निर्दिश गामलुमन्त्य देवस्त्वा सविता पुनातु वसोः पवित्रेण, क्॒तधारेण सुपुका इति कुम्भ्यां तिस पवित्र, पय आसिच्य इत; स्त।को हतो द्र्सोऽ्ये बृहते नाकाय स्वाहा चार्वापरथिः

स्याम्‌ इति. विभुप्रोऽनुमन्नयेत्‌

हि|

सजमानः- अये बहते नाकायेदं ममः क्ापथिवीभ्यामिदं मम।

दोरा--पूषाऽसि, इति वत्त बध्नीयात्‌ | अध्वयुः--उपटषटं मे प्रचरतात्‌ + इति देग्धां सपरेणः दथात्‌ दोग्धा--उपश्जामि इयध्वयुमामन्त्य अयक्ष्मा वेः प्रजया सजामि रायस्पषण बहटा भवन्वीः।; इति वत्सघुपपुजेत्‌

पशः १] दरेवुणमासमरफा्चः। ८७ यजमानः-- अयक्ष्मा चः मनया सध्सनामि रायस्पोषेण पला भवन्तीः ऊजं पयः पिन्व॑माना चतं जीवो जोर्न्तीरप॑ वः सदे- यम्‌ इत्युपमू्टमनुमचचयेत्‌ ¢ 9 $ ४4 किम [क अध्वयुः--गां चोषसृष्टां विहारं चान्तरेण मा संचारिष्ट, इति चज. मानं सेप्रेष्पेत्‌ | यजमानः--सांनाय्यं मा विोपि। ण्डुपस्टं विहारं चान्तरेण न्यवे- यात्तदा ब्रूयात्‌ दोग्धा--उपसीदामि, इति चजमानमामन्य अयक्ष्मा ४: प्रजया सध्स॑जामि रायस्पोषेण बहला भवन्तीः। उजं पयः पिन्वमाना घृतं जीवो जीवन्तीरुप व; सदेयम्‌ | इव्युपविद्य दारुपतरे दृद्यात्‌ |

कच्‌

यजमानः-- चमं यङ्ग पृथिवी संदुहाताम्‌ धाता सोमेन सह वातेन वायुः यजमानाय द्रविणं दधातु दति दुद्यमानामनुमन्त्य उत्से दुहन्ति कटश चुविरमिडं देष मधुमत) सुवविदप्‌। तदिद्रा्री जिन्वत स॒नृत।वच्यभमानममृतत्े देधातु इति श्वाराघेषं चानुमन््रयेत्‌ दोग्धा--दुग्धं पयोऽष्वयेव आहरत्‌ अध्वयुः--कामधुक्षः भरणे। श्रृ महेन्द्रा हविरिन्दियम्‌ | इति दोरधार पृच्छेत्‌ दोग्धा--सरस्वतीम्‌, इति निर्दि यस्थीं देवान मनुष्याणां पयो हितम्‌ इति प्रसाह अध्वुः--सा धिश्वकम, इत निर्दशं गामलुमन्य देवस्त्वा सविता पुनातु वसोः पचित्रेण शतधारेण सुपवा इति कुम्भ्यां तिरः पित्र पयं सन्सिच्य

४८८ देपूषेमासगरकाश्चः। = [भा०.द० प्र०~

¦ स्तोको हतो द्रप्सो'ऽप्नये बहते नाकाय स्वाहा चयावापू-

यिवीभ्यीभर्‌ इपि विगुपोऽदुमन्त्रयेत्‌

यजमानः-- अभ्रे बहते नाकायेदं मम | चावापृथिवीभ्यामिर्दं मम इति तिस दोहपित्धा

बह दुधि महेन्द्राय देवेभ्यो हव्यमाप्यायतां पनः वत्सेभ्यो

मनुष्येभ्यः पुनदे।हाय कर्षताम्‌ इति त्रिष।रं दोग्धारं प्रति संप्रेषसुक्वा वाचं विसूज्यानन्वारम्य तुष्णी- मुत्तरा दोहयेव्वा दोहनेऽप जनीं | संपंच्यध्वमृतावरी रूमिणमेधुमत्तमा मन्द्रा धन॑स्य सातय इति कुम्म्या६ संक्षाकनमानीयाविष्यन्दयन्मुश्रुतं कृता <्ह गाहृईह गोपि मावो यज्ञपती रिषत्‌ इतिं बुधन प्रागुद्वास्यादक्‌ूप्रागुदग्धा सामेन स्वाऽऽत॑नदिमि महेन्द्राय दधिं आतञ्च्च यज्ञस्य संत॑तिराकषे यज्गस्५ त्वा संततिमनु संतनोमि इय- भ्रिदोत्रोच्छेषणमन्ववघाय अयं पयः सोम कृतवा सां योनिमपिगच्छतु

पणवल्कः पवित्र सौम्यः सोमाद्धि निभिंतः इति परिवासन-

कङ्मन्ववघ।य

आपो हविःषु जागृत यथा देषेषु जाग्रथ | एवमस्मिन्यज्ञे यज- मानाय जागत | इलयययस्पत्रि दारुपात्रे वाऽप आनीय

अद्स्तम्रास् विष्णव त्वा यज्ञायापद्धाम्यहम्‌।

अद्धिररिरन पात्रे याः पूताः परिशेरते इति तेनापिदध्यात्‌ |

| इति दध्ना चीतबुध्नं पय

यजमानः--अभन्मयं देवपात्रं य्गस्याऽऽ्युषि मरयंञ्यताम्‌ तिरः पित्रमतिन।ता जप। धारय माऽविशु; इति जपेत्‌ अध्व्रयः--यादि मून्भयेनापिदध्याततृणं काष्टं वाऽपिधाने क्षिप्ता मिष्णे। इ०य५ क्षस्व; इति कुम्भमनधे। निधाय

प्रश्नः | दशेपूीमासमकाशचः ४८९

इमो परणं च॑ दुं दैवाना९ हव्यशोधनौ

भातपाय गोपाय विष्णे। हव्य हि रक्षसि इति प्रह

खापवित्र निधाय

वायव॑; स्थोपायद॑ः स्थ इति तथैव शाखया दर्भवो बूकखः

प्राततद्‌!हय बत्सान्मतुम्थः सकराशत्पृधक्कृव्य

परिस्तृणीत परिधत्ताभनि परिहितोऽभियंनमानं शुनक्त

अपा रस ओषधाना सुवणा निष्का इमे यजमानस्य सम्बु

कामदुघा अथुत्रायुष्मिद्धोके इत्यप्नीतरे संपरषं -कुयीत्‌ अधरौघ्रः-- तूष्ण) गाहेपयदक्षिणागन्महवनीयानुरगत्रैः प्रागग्रैश्च दथः परि

सतर्णीयात्‌ | अथवाऽच्वयः खस्रदन्यस्य परिस्तरितुए्वचनाच्छयमा- ह्मानमनुजानीयादितिवदाप्मन संख्काराथैः संमैष्रः | तेन स्यपेव रेष" सुक्सा परवोक्तक्रमेण तष्णा गाहपयादीन्पस्सिर्णत | अथव

परिस्तृणीत परिधत्ताभिं परिहितोऽभ्नियेजमानं मुनक्त

अपार्रस अप॑र्घाना५ सुवणा निष्का इमे यजमानस्य सन्तु

कामदुघ अपुत्रामुष्पिहीके | इति गार्हप्यदक्षिणग्न्याहथनीथानुदगनरैः श्रागत्रै्च दैः प्रसश्नि मन्त्रमावेत्यै परिस्तणीयात | यजमानः--उभावभ्री इपर्तुणते देवता उवसन्तु मे अह प्राम्यानुप॑व्रसामि महयं गोपतये पश्चन्‌ इति सायं परिस्तीरमणेषु जपित्वौ आप्ये सायमरोऽश्नायमाषमम।६ तमपि वा काममा मर्ग॑दा मधु मा प्रा्ञापिकात्‌ अरो वान.बा किचित्‌। तदय सावमर््नय.यन प्रात्य णः स्यात्‌ | आरण्यायोपवत्स्यननपोऽश्नति नषा जमवस्यां रत्र जाम, अपि वा सुप्याहुपरि त्वेव शयीत | अपरि वोप? चयीतः ब्ञ्च।र चर स्यात्‌ आहवनीयागरि गदिप्रयागरे वा रेते | आपस्तम्बीययनमानः--कममध्ये यद्‌ जञ्नम्यते तदा प्रायधित्ताथमू-~- मयि दक्षक्रतू इति म्यात्‌ आश्वछायनीयो यजमानः--करममध्य श्चुता जम्मिताऽमनोज्ञं दथवा पापक गन्धमाघ्राय, आक्षस्पन्दने कणध्वनने चेतक्मिनेमित्त दूष -- _ ` सुचक्षा अहमक्षाभ्यां मूयाप्तं सुवचा यख सुश्चस्कणार्यां

साये दक्षफ़त्‌ इति जपेत्‌ : ६९

९० दशेपूणेमासभकाशः 1 [जा० द०्र

देवां देवेषु -परक्रमध्वं अर्थ॑मा द्वितीयेषु द्विती वास्तृतीयेषु त्रिरे-

कादा इह मोऽवत द्‌ स्केयं यदिदं कृरोम्यात्मा करो- त्करपने शद करिष्ये भेषजमिदं विश्वभेषजा अग्विना भायततं युतम्‌

(म,

इति ्जपिलोपक्सेत | सथ्कारायां तु देवा देवेष्विति मन्न अष उमाव्रभ्री. इति तु जप्यः, अन्वाधानदिने सायं यदयपरिस्तीणा , मने युरग्मयस्तदा यजनीयऽहनि ` हस्तावनेन्ननानन्तरं॒पृव।क्तपररेस्तरणरन्यत~ प्रकरेण परिष्वीयोः+

-इव्यन्वाधानदिवकृलम्‌ १.

ववि

वयंजपान; --प्रायुदयादमावास्यायास्तर+ प्रकरनय्त्‌ | तत्र।दतहामऽ।प ` प्रायु- 'दयाछत्रमोऽमावस्यायाः तन्त्रमप्येऽपि स्वकारेऽथिदोत्र जहयात्‌ अध्वयुः-- कणे त्रं देवेभ्यः शकेयम्‌ | इति हस्तावननिच्प यज्ञस्य संतातिरांमे गद्धस्य तेवा संतत्य स्तणामि सतत्यं "रव यज्ञस्य इति ग्हपयोलक्रम्य सततामुख्पर।जीमाऽऽहवनीयादास्तःये तृष्णीं दक्षिणमुत्तरं चाऽऽस्ट4 दक्षिण ाऽऽहवनीयं पूर्व ब्रह्मणोऽपरं यजमान. स्येखाप्नने प्रकस्ात्तरेण गाह पलयाहवनीयो दमान्सशस्तीय स्फयश्च कपानि चाश्निदेजरहवणी शू कृष्णाजिनं

उदित सखदिस्मेऽचनिहोतरादनन्तरं पैणेमास्यास्तन्त्ं ्रकरभयेत्‌ | अग्रे समानम्‌

आश्नखायनीययजमानस्य पैमास्याम्‌ ३० ( अश्चियनि अश्जीतोमी- याणि ११। देन््ैगृधानि ११ +११+८=१६०)

साश्वङायनीययजमान स्प . द. ( असोमयाजिनः ) १९ ( अग्रेयानि

रधाप्माति ११ = १९)

अपिसतम्बीवयज्ञमानष्य दरधे ` (+ +) ८, +»)

आशश्रखायनीय-सोमयाज्ञिनः दै ` सभयान्यष्टो ) अ।पर्तम्बीययजमानस्य सोप्रयाजिन.ः = + ) 9 त्रीणमास्यामसेमयाज्जिन्रः -. , १२ ( भाप्नेयातनि

~ चचमृत्राने ११= १९)

© परशः } दरेपुणम्ासमका्ि |: ४,

~ शम्यां चाोदटखलं गुसछं च- दृषच्चोपला + इति द्धे न्यञ्चि दशापरामिः पत्राणिः प्रधुज्य ( अपराणि; मारहपत्यमुत्तरेण ) |

सु+ जुहूमुपमतं धूर्वां वेदं पा्रीमाञ्यस्थालीं प्रारित्र- इरणमिडापाक् परण्डैताप्रणयनम्‌ `

[*प क. इति दश पृतरौणि पत्राणि प्रयुज्य ( प्ाभि-गाहवनीयमुक्तरेण )

योक मद्न्प भेष , पेदाग्रामि अन्वाह्ायस्थाखीमुपतेषं

पिष्टरेपफलौकरणपातं कुम्भौ < शाखापवित्ममिषानीं निदाने दारपात्रं दोहनम्‌ इति तान्यत्तरेण इदं नया प्ययुज्ञीत

अध्वयुयजमाना-- भूपते भुर॑नपते महतोः भूतस्य॑ पते ब्रह्माणं त्वा

[ (>

च्रणपप्रह्‌ | इवत. ब्रह्मण बू ताम्‌, |

[1 1

१' “‹ सोमयाजिनोऽसोमयानिनः पौणनास्यामक्तौमयाजिनश्वामावास्यायां पिष्टे.

वफरीकरणपात्र द्‌¶ इखासादनम्‌ कुम्भ्यादिदेहनपात्रान्तानां पत्राणां

निद्त्तिः | सानाच्पाभावात्‌ पात्रासादनानन्तरं समालप्रच्छिननाननै दभो प्रदिश. मात्रौ परकित्रिः इत्वा

पवित्रं स्थो रेष्णवी वायुर्वा मनसाः पुनातु इति तुणं. काष्ठः वा<न्तर्घीय द्योत्य म्मे छवा ) तेन सदह च्छला (नखेन न. च्छिन्धा न---न नेनेति सूत्रात्‌ }

विष्णोमेनैसां पते स्थः, इंयद्विरयुपज्य ब्रह्माणं वरणीर्यात्‌ अद्य रणमेवाष्वशुयजमानकीः पवित्रकरणं तु अध्वर्युकतेकमेष )

९.9

४९२ दतरूणमासकराश्नः ; , [आ० द० ¶५~.

ह्या पर गुदगादण्नय.दवस्थाय प्राङ्मुे यज्ञोपधरीष्याचम्य दक्षिणावृद्ि- हरं प्रविरे समस्तपण्यङ्कष्ठो भूत्वाञ््रणाऽऽहवनीयं परीस दक्षिणतः आदवनीयस्योददपुष्वः स्था निरस्तः परावसुः इति सवायतनादङ्गष्ठोपकनिष्ठिकाम्पां दभ नेत्य निरस्याप उपस्पृश्य इृदमहमवायसोः सदने सीदामि इव्युपवि बुरस्पतिब्रह्मा ब्रह्मसदन आरिष्यते बृदस्पते यङ्ग गोपाय, इति जपेद्‌ यजमानः-- तृष्णः) निरसने पवशन कत्वा स्वासन उपृविेत्‌

~) रि कपि पि 9 1

शध्वयुः--वामरपत्योऽसि देवेभ्यः शुन्धस्र आपस्तम्बब्रह्म--एतो वेदेरुचर्तस्तष्ठन्‌

अहं भूपतिरहं भुव॑नपतिरदं महतो भूतस्य परतिंदेवेनं सविक्रा

भूत आत्िउयं करिष्यामि देष सनितरेतं स्वां णते वृहर्पतिं

_ दैव्यं ब्रह्माणं तदह मनते भ्ैवीमि मनं गायत्रियै गौयजी

शिष्टम्‌ तिषठुम्नगंत्यै जम॑त्यनषटुभऽनष्टपङ्तयै पड्क्तिः भजनाप-

तये भजापतिर्विन्व॑भ्यो देषेऽयो विनेदेवा बृहस्पतये बुहस्पतित्र-

हणे ब्रह्म भूयुः सुववृहस्पतिदेवानं ब्रहमाऽ्दं मनुष्याणां बृ

स्पते यद्ग गोपाय } इति जपिनाऽपेरेणाऽऽदवनीयं दक्षिणाऽतिक्र्यो

दङ्मुखः स्थित्वा निरस्तः पराजसुः सह पाप्मना | श्खङ्कष्ठोपकनिष्िकाम्यां स्वासं नाच्तणं प्रयग्दक्षिणा निरस्याप उपस्पृश्य इदमहमवाश्वसोः सदमे सादामि भरसूतो देवेन सवित्रा बह सपतेः सदने सीदामि तदश्रये प्रतरवानि तद्वायवे तत्सूयाय तस्पू, धिन्यं, इत्युपतरिचेत्‌ } उषहवमीयमम्य््यऽऽस्ते -। कंमणिं कंम॑णि वाचं यच्छेत्‌ मन्तरवस्सु षा कमसु याथाकामी तष्णीकेषु यदि प्रमत्तो ग्परहसैष्णतरीगू चं व्याहृतीश्च जपित्वा बाच यन्तु

रषः १] द्षोपुणमासमक््चः | ७९३

इति प्रणीताप्रणयनं 'वमसमद्धिः परिक्षास्य सायदेद॑काडिकपतित्रान्त. हितं चमसमपरेण गार्हपत्यं निधाय अनया एथिव्याऽ्पो ग्रहीष्यामि इति प्रमिवीं मनसा ध्याल्‌। कोवो गहाततिसवो गृह्णातु क्स्मैवो गृहामित्स्मैवो गृहामि पोषाय वः इति त॑स्मश्वमस उपनिकमप आनीय अनया पृथिव्याऽपो गृहामि, इति पृथिवीं मनसा भ्याला देषो धः सवितोतनातु, इति प्रथममप उसूय अच्िदद्रेण पवित्रेण, इति द्वित यमुतपूय वसोः सूरस्य रद्भिः, इति तृतीयमुतपूथ आधौ देये अग्रेगुवोऽग्र इमं यद्ग नयताग्रे यन्ञपं्ि धत्त युष्मानिन्द्र/ णीत वृत्रतूय॑यूयमिन्द्रमवृणीध्वं वृत्रतुर भोक्षिंताः स्थ | इषयभिमन्ब्य ब्रह्मनपः परणेष्यामि यजमान वाचं यच्छ। इति स॑र यात्‌ शरह्मः--भभवः स्वबेहर्पति भस॒तः इति जपित्वा ३म्‌ प्रणय, इत्यत्तिसजेत्‌ अध्वययजमानो-- प्रणीयमान।चु सतीष्वध्सु हविष्ठृदेददीति परषोचारणप यन्तं वाचं यच्छतः | अध्वयै--को दः प्रणयति सवः भणयत्वपो देवीः प्रणयानि यज्ञ^ स<सादयन्तु नः इरमदन्तीप्रेतपृष्टा उदाकः सहस्रपोषं यजने न्यश्चतीः इति सम प्रणि्घास्यमाण. स्पयनोपसगृह्य पपधमघस्तत्छृत्वाऽवि पर्न न््ररत्‌

--=--------~-------------*-- --------

ससोमयामिनः सोमयाजिनः पौर्णमाध्याममावास्यायामसोमयाजिनश्च सायं- दोहकाङिकपवित्राभावात्ताष्काछिकङ्तप विन्त्रान्तहितभेति विश्षेषोऽनुसंधातम्यः | आपस्तम्बनब्रह्माप्रणय यज्ञ दवता वधय नाकस्य पट यजमानो अस्तु प्कषी णा सुश्रत यत्र रोक्रास्ततरेभं यङ्ग यजमानं धेहि दृ्युपाय जपमुकवा-म) मू प्रणय; इद्युषरम्यनुजम।वात्‌ |

(+ दशेपूणमासपरकश्चः 1. [आन द० प्रग

अनया ¶ृखस्याऽपः परणयाप्न+ इत दरणफतमय प्रथत, सनता ध्य्‌[५त्‌

यजमानः-- मूं कथ वाक्चक्चे गि वट्‌ खं धु नुरपुर काक्षराः पदंशमा विराजे या इदं मित्वं भुवनं व्यानञ्चरता नो देवीस्तरसा संविदानः स्वस्ति यद्ग नयत प्रजानतीः ब्रह्यपताः स्थ कोषो युनक्तेसगो युनक्छः विश्वेभ्य; कामेभ्यो देवय- स्याये | याः पुरस्तःलसरवन्त्युपरेशस्सवतश याः

&\।

` ताभी रस्पिपनित्रारेः श्रद्धां य्नमारभ | दूति प्रणीताः प्रणीयमाना भनुमन््रयेत्‌ अध्वयु;ः--को वो युनक्त बो युनक्तु इत्युत्तरेणाऽऽहवनीयमस- सपा दर्मषु सादधिता दरभैरमिच्छाच, संविश्चन्तां दैवीरवित्चः पात्राणि देवयज्यायै | इति सपविेण पाणिना पत्राणि संमृश्य ( समशेनेऽसमवतां. प्राणां मन्त्रमा्वैत. येत्‌ ) | बानस्पत्याऽसि दक्षाय स्वा इयभिहोत्रहवणीमादायः , वेषाय त्वा इति बूपमादाय मरयुष्ट रक्षः भरधुष्टा अरातयः; इत्महवर्नये गार्हपत्य वा प्तित्तप्य | यजमान हविर्निवेष्स्यापि, इयामन्त्रयत्‌ यजमानः--ओरेम्‌ निवप दृयुतैरनुजानीयत्‌ ८. ८1 1 (न

अध्वयः--उधन्तरिक्षमन्विहि, इति शकटयाभिपरत्रज्य शकटं घप्रेण

गाहपयं प्रागीषमुदगीषं का नद्धयुगे तीहिमदवमद्रःऽवघ्थतं बेत्‌ |)

प्रणीता अपः“ को वोऽयोक्षीत्स वो विमुञ्चतु ) इति मन्त्रोचारण. रूपव्रिमोकपर्यन्तम्‌ , आअह्धनीयस्येत्तेण स्थितस्तस्थानान कम्पयेय्ुनं भरर येयुः ( अन्यत्र नयेयुः ).

प्रवसति यजगनि ‹रजभान' इयस्य स्थने “अग्नः” इत्य भनमामःत्नयेत्‌

~ गी

ते £ #

ता ~ जान कमृ

लः | दशेयुणेमासमकाशचः 1 ४९५

1 ^ 166

धूरसि धुव शरषनतं पूर्व॑ येऽस्मान्धूभति ०) म! } इति दक्षिण।मुच्यं युगधुरमामेमृर

त्वं द्वानामसि सखिते पभ्रेतमं॑जुष्मं बह्धितमं देनह

तमम्‌ इनयुत्तरामीषामाटस्य जपित्वा |

वेष्णुस्त्वाऽक्र भस्त इति -सम्ये चक्रे दक्षिणं पादमखाधाय

अहुतमलि हविधानं हृ स्व मा हाः | इति शक्टमपस्हय

उर्‌ इतं।य, इति परीणाहममच्छदय

मित्रस्य त्वा चष्चुवा अक्षे मामेमौ संविक्थाख त्वौ दि

सिषम्‌ इति होडारीश्रन्प्कष्प

1गरस्त रक्षा+नरस्ताऽषरर भसः इत यदन्वप्पुयडार।यम्पस्तच-

रस्या उपष््य

ऊजाय व्‌; पयो रे पेहि इति निरस्तममिमन््य

चित्तिः सुक्‌ चिनत्तमाञ्यम्‌ वण्विएः आभ्भ॑त बहिः 1 कवे

अश्रिः विज्गातमभिः + वाकधतिर्होत। मन॑ उपच््त प्राणो

410

१. ~

! -2] ५८

दिः सामध्वयु; | इति दरुोतारं भ्यल्याय शुभ पितरे निधाय तस्िजुगरपं यच्छन्तं पश्च \ इति व्रणं यवन्पं वा मुष्टि गृत्वा सुचि मुक मोप्य | देवस्य त्वा सविः भ॑म्येऽग्विनो वह्यं पूष्णो हस्त{भ्याम- भरये जुष्टं निवेपामि। इयभिहत्रहवथ््र निरजुश्य तृष्णीं चतुर नि्ैपेसवित्रवयाऽगनिहोचहवण्था वा निर्वेत्‌ |

अजमानः-अभ्रि^ होत।रमिह त५.६१ देवान्य ्गेय। निह यन्द मह आयंन्तु देवाः मन्यमाना विषन्तु देवा हिध मे अस्य। इति हवि निङ्प्यमाणमभिमन्त्रयेत्‌

अध्य :--निरतेष्वन्वोप 1

आश्वरयर्मीययजमानस्य पैौणैमस्याम्‌ 4

-यच्छन्तां पञ्च-इति व्री यवानां वा सुषट गृरीतवा सनि मुिमेध्य देवस्य॑ त्वा सितु; `भतवेऽगविनोबहभ्या पृष्णो ` इस्ताभ्या-

४९६ द्शेपृणभासमकाश्चः। [भा० दण ग्रन्ट

[वि

गरश्रीषोम।भ्यां जुष्टं निवपामि इत्यपरदीत्रहरण्पा त्र॑जुषा

रि ` @ ~ तूणीं चतु निवपेत्‌ [4 |

यजमानः-अध्निर होतारमिह रे ठेवान्यश्ञेयानिहं यान्दवामह आयन्तु देवाः सुमनस्यथाना त्रियन्तु देगा हमिष्‌। अस्य।

[१

नकप

इति हविनिरुप्यमाणमभिमच्रयेत्‌ अध्वयुः--निरपतष्वन्वीष्य यच्छन्तं पश्च इति तरीहीणां यवानां वा मुष्टि गर्दा सचि वृिमाप्य देवस्य त्वा रूपितः १सवेञश्विनाबाहु>्म पूष्णो दस्त।भ्या मिनद्राथ वैमृधाय जुष्ट निवेपामि, इय्िदःत्रहवण्या च्म तूष्ण; चतु नितैपेत्‌ यजमानः-अभ्मिः होत।रमिह त९ वे देवान्यह्ियानिड यान्डत्ामहे आयन्तु देवाः सुंमनस्यमौना वियन्तु देवा हविभो मे अस्य इति हविर्निरप्यमाणमभिमन्त्े५त्‌ | अध्वयः--निर्तेष्यन्वोध्यायं विशेषः, अन्यद्ावयुनर्िशेषोक्तिसमानम्‌ आपस्तम्बीयस्य यजमानस्यासोमयाजनः पैर्णमास्याम्रषोमी ५; पुरो ट।- शो भिद्यतेऽत एवार््रषमायपुरोडश्निवापादि स+ दुष्यत एव अन्यदिन्द्मृषतन्त्रमाश्चखयनीयवत्‌ अपस्तम्बीय५जमानस्य सोमयाजिनस्ु आश्वरयनीयवदव।ऽऽभेयार््पोमीे- न्द्धैमृधतन््ं कायैम्‌ इति पौणेमास्पं विक्तेषः असोमयाजिने दर्ये- आश्चलाथगीययजमानस्याऽऽपस्तम्ब्ीयस्य समानमेत्र | तद्यथा यच्छन्तां पश्च, इति व्रीहाणां यवानां वा मुष्टिं गृदीता लुचि मुष्टि. मोप्य वर त्वा सवितुः मसयैऽधिनोंबाह्यीं पृष्णो हस्ताभ्याम द्रायां जुष निकषापि इयधिहःजद्वण्वा नवषरा तूर्ण चतुथं निपत्‌ | यजमानः-- जरे५ होतारमिह तः दषे देबान्यज्ञिय' निह यन्द मह आयन्तु देवाः सुमनस्यमनिा वियन्‌ देवा हविषो भे अस्य; इति हिन रुप्ममाणनमिमन्त्रर्त्‌ अध्वयुः--निस्तेषवनोप्यानयसपव्यावद्रिेषोक्ति) इति प्ेपम्‌

प्रभः ] द्रेपुणंमासप्रराशः। ४९७

देवानाम | इत निरुकानमिमश्य नः संह, इत्थवशिष्टायमिमर्य त्वि त्वा नार्य, इत निूतानेतराममन्ञ्

इदमह ।नवरुणस्य पारात्‌ , उषनिष्कम्य ( किंचिच्च ) स्वराभच्यख्यम्‌ इति प्राडग्दष्य ( प्राड-- प्राच दिशम्‌ ) सुवराभावर्यतेम्‌ , इति सप चदह्‌रमयुव.क््य

वश्वानर्‌ ऽसा; इयाह्वनाय व्य

रवादा दयावाप्रथवर्याम्‌ इतं स्कनानानमन्ञ्य हन्तां दुय) घावे।पृथिन्य);. | इति प्र्यवरोश्च

उचन्तरिक्षमन्विहि, शय्य अदित्यास्तरोपस्थं सादयाम्ययरं हन्य र्षर4 इलपेरेणा55- दषनीयमुपसादयेत्‌ ( यदि राकटस्थानीमायाः पात्याः सकाज्ञान्निभपेत्तदेवम्‌ | पराच्या दक्षि- . धतः स्प्यसुपघाय पाञ्ख परडद्धतयानष्य ता शकटस्धःनस्यामारन्य

शद

अहुत्मन्ति हविधानं दृदहस्म मा हाः, इलयन्ताञ्छकटमन्त्रज्ञपेलखा तत्रीर बातायत्यस्य मन्त्रस्य रोपः--श्कटमन्त्रभाकत्‌ परेणाहस्य कसकटाङ्काभावास्च ) भितस्य खा चक्षुषा प्रेक्ष इयारस्यन्न हन्य रक्षे सन्तं कायम्‌ यजमानः कर्व युनक्ति स्वां युनक्तु श्च सच विह रमलुवत।

| अप

अध्वयुः--सङ्रुकायामभरहोत्रहवण्यामपं आनीय देवो वुः सवितोत्पनातु--इपि प्रथमयुधूध

किर | १, >...

अच्छिद्रेण पथित्रण--इति हि तीयसुष्पूय

णगि गरणी)

अर्दित्यास्त्वोपस्य सादयाम्यंं ह्य९प्षस्वाधपोभौ हव्य रसे यागिन्दरं पेयृष हव्य क्षस्व; इति प५मस्यां विशेषः अदित्यास्स्वोषस्यं सादयाभ्यंभं इर्य {कखेन द्य शसेथाम्‌ इति दँ वकष ६३

४९८ द्धौपूणेमासमकाश्चः। [ आ० द° प्र

¢

वसोः स॒य॑स्य रश्िपिभि$-इति ततीय्सुःपू

कक +

आपादवारग्रपुत्रा अ्रयुवाञ््र इम यद्ग नयताग्र यज्ञपति

[+>

धतत युष्पानिन््रोऽवृणमात वृत्रतूषं॒यूयमिन्दरपवृणीध्वं वुत्रतुयें मोक्षिताः स्थ इत्यमिमन््य ब्रह्मन्‌ प्रान्तष्याम, ३।त्‌ ब्रह्मणमामन्त्रस॑त्‌ | अह्या--मभ्वः स्वबहुस्पातप्रसतः | ३17 जापर शोक्ष, इयपिसजेत्‌ + 1. 91 ०1 0 14 (॥ अध्वयः-देवस्५ सेवा सवितुः; ५सषऽन्विने(बा हुः पूष्णो दस्त भ्यामश्नय वा जुष्टं माक्तपिः इति सदन्मन्त्रेण दि्तूष्ण) हविः प्रोक्ष पयावत्यै स्वात्मानं दक्षिणमावत्यै ) पातराण्युत्तानानि कुला छन्धधवं दैव्य।य कभणे देवयज्या, इति सपवित्रेण पणिना सङृन्मन्त्रेण द्विसतूष्णं पात्राणि प्रौकषय ्रोक्षणशेषमम्रेण गाहैप्यं निधाय | देष त्वा सवितुः भसमेऽन्िनोाहुभ्यीं पुष्गो हस्ताभ्या माददे, इति इृष्णाजेनमादाय अरधूतर रप्षोजधूता अर।तयः इदयुकरे कष्णाजिनमुधंर््वं

` आपस्तम्बव्रह्मा--मक्ष यज्ञं देवता वधय स्वं नाकस्य पष यजमानो अस्तु | सप्नऋष।णा९ सुकृतां यत्र रो करस्तत्नेमं यश्ं यजमानं पेहि। इद्युपा् जप५।चः-- प्रोक्ष; इयध्वयुमनुजानावात्‌ |

देवस्य त्वा सवितुः भसवेऽश्विने।बौहुभ्यां पृष्णो हस्त।भ्या-

मरय वो जुष्टं मोक्षम्यस्न॑षोम।भ्यां वो जुष्टे पोकषामीन्द्राय वैमृधायं वो जुष्टं मोक्ष(पि इति पौर्णमास्यां विशेष;

~ प्शषः १] दशेपुणमासप्रकाजञः ४९९

बटिषठाद्विशसनं ्िरवधूथ आर्दैर्यास्त्वग)सि भ्रति स्वा पृथिवी वे

भ,

घा कृष्णाजिन प्रतीचीनग्रीवमुत्तरोमोपस्ती स्याुत्सुजन्डृष्णाजिनम्‌ अधिषवणमसि वानस्पत्यं प्रति त्वाऽदित्यास्तवमभेतु इति तभ्मि्ं टखरमधिवः५ ( अयिवत्य--प्रतिष्ठप्य ) अनुत्सृज- +, अगेस्तनूरंसि वाचो विसजँ देवध।तये त्वा गृहा त्िननल्खले त्रिथजुपरा तुष्णी। चतुथे हविरेप्य अद्रि वानस्पत्यः इदं देवेभ्ये। इव्य^ सकामि शमिष्व | इति पुसश्माद्ाय हविष्डृदेदि--दहविष्ठृदेहि-दविष्छृदेहि-- इति हविष्ृतमाहृभेत्‌ हविष्छृत्‌-- अग रक्षो दि; सपरनं बध्यासमू इति तहीनवहन्यात्‌ अध्वयुः-- उचैः समाहन्तयै, इवय संमरैढे कुयात्‌ .

अश्ीत्‌-देवस्यं त्वा सवितुः भवेऽन्विनेबोहु>५। पूष्णो इस्ता:

तत इत्युत्तरेण गाहपप्यमुष्करदेशे थं परस्तात्मतीचं भरसदमुपसम-

भ्यामारददे | इति शम्पामादाय कभ) & $ इषमा बदोजेमा वेद मद्वत वय९ घातं जेष्म इति दुषदुपठे समाहनन्दि्िषदि सङृदुपरयां त्रिः संचारयन्नवृलः संपादयेत्‌ | स्र पयौयसमापिस्तत्रेपक्रमः निराृत्तिमन्त्रस्य अध्वयुः--वषदधमासि, इछदृलस्य पुरस्तादुत्तरतो वा शू4मुपहस --------~--~------------*--------------------------~-------------------~"----------““ यथ।ऽवचूयमानस्य बहिः पृष्ठमागो मवयन्तरछोममागस्तये्यथैः | भसदमुपसमस्य--भसत्कटिग्रदेशः उपसमस्य द्विगुणीकृ करिप्र देह पुरस्ताद्ागिनाधस्तःस्मतीची गमयिलवाऽनन्तर देशेन सह द्विगुणितां छृतेयथैः 1 समाहन्तमै--इयत्र छदां तवकेनयेन्यत्वनः †' इति पाणिनिसूतरात्‌ छ्रये तवैप्रययः | समाहन्तमै समाहन्तव्यं त.डनीयमिव्यैः

श्टढ, ©

अपणपसप्रकाशः। [जआ० दण प्र०~

वषवुद्धु् स्थ, इयवहतान्पुराटादयान।यमन्ञ्पं शिं त्वा वषवुदुं वेत्त, इति पुरोड।शयाञ्छृ उदोष्य

परपुतर रततः परापूता अर'तयः--इदयुकरे शुेण दषा नप्रोहूय

अविद्ध रक्षः पराभ्माता अमित्राः, इति तुषन्पस्कन्दतोऽनुमन्ब्य मध्यमे पुरोडाक्ञकप्रछे तुष्रानोष्य

रक्ष॑सां मागेाऽसि) इयधस्त्छृष्णाजिनस्योत्तरमपरमवान्तररे

कऽऽवपतू |

यजबानः--रक्षभ्य ईद्‌ मम, इति लामपुक्व।ऽफ उपेद्‌ अध्ययु;-- अदेः कपर ससपङ्य प्रज्ञातं निधायाप उपस्पृदप

ष,

|

वायुर्वो विविनक्त, इति प्त॒षविदुषान्पधक्कृय

देष! वः सविता दिरंण्यपाणिः मपिश्ह्ातु इतति पत्या तण्डुलपः नप्क्थि

अदन्ध॑न्‌ वद्चक्षषाऽवपदयामे रायस्पीषाय वचसे सप्रजा स्तवाय चक्षुषा मोपाभयाञ्ज्षममशास 1 इयवेक्य तण्डूलाना- दायः तुष्णीमुट्खछे न्युप्य

तिष्फी कते, इति कनी संमेष्येत्‌

देवेभ्यः इुन्धध्वम्‌ +देनभ्यः शुन्ध्यव्वम्‌ , देबेभ्यः दुम्भध्वम्‌ ईते घ्चत्रयान्ते सुफटीकृतान्कुयातुष्णौ का फएर्टकरणौ नामं

कणाष्मवस्णारभस्त्ुकाव्रघःतः अध्वः -- एलीकरणं प्रहतं निषा तण्डुलानां

नरिष्फ़लीक्रियमणानां यो न्यङ्गो अवश्षि्धक्ते रक्च॑सां भागयेयमापस्तत्यवंहतादितः इति प्रक्षाटनेदकं विननीयाप उपस्प्त्‌ |

~ ---------- - ~~ ~ ~~ ~+ ००

अनाटम्मुकत्वादन। पल्यामविद्यमानां सदया कमप्यक्हन्तारं परिकर्गिणं वि

+ तेः एवात्रहन्यात्‌।

२९ टकासंद्रपात्रण तण्डछन्द्र्नास्य नैनयरन यष त्कास्ादखिदुत पत्राच्छ-

भम्‌ | साप्रदायिकास्तु प्र शित्रहणने.खृवछेन रा प्र्ताठनोदकं निनयन्ति

भ्रः | दशपुणेमासमकाशः ५०१

यजमानः--रक्षोभ्य इदं मम, इति यागं इत्वाऽप उपस्पृशेत्‌ अध्वयुः- देवस्य स्था सवितुः भ॑सऽन्िने।गाहुभ्या पूष्णो इस्त।- भपामाददे | इति छृष्णाजिनमादाय | ति अवधूतः रक्षोऽव॑घूना अरातयः इत्युत्करे कष्णाजिनमृ॑म्ीवं वेष्ठाद्विरासनं त्रिरवधुप अदित्यास्त्वगमि प्रतिं त्वा पृथिवीं वेत्त, इत्युत्तरेण गादैषयमुत्कर-

दद वां कृष्णाजन प्रतच्तनप्रावनुत्तरखमपिस्तयं पुरस्वाप्प्र मसदमपसमस्यानुत्सजन्कष्ण जिनम्‌ | दिवस्केम्भनिरेसि भति त्वाऽदित्यास्त्वर्वेततु इत छकृष्णाोजन्‌ उदाचनकरुर्म्यार्‌ दम्या नषा चम्ामनुत्स्रजन्‌ धषणांऽसि पवेत्या रतिं त्वा दिवः स्कम्भनिर्‌ हाम्यायां दषदमत्याघ।य दषदमनुत्जन्‌ भेषणाऽसि पाचतेभो भरति त्वा पतिर्न इति इषदयुपल- मयःधाय अभ्व; स्थ पधुमन्तः, इति तण्डुलनमिमन्त्य , देपरस्य॑ त्वा सधितुः भ॑सेऽन्वनेबा म्यां पृष्णो इस्तभ्याम- प्रये जुष्टमधि वपामि धान्य॑मसति धिनुहि देवान्‌ इति यावन्तस्त- ण्डुलाः सट ेष्ु शक्यन्ते ताबतस्लण्डुखन्दषदि त्ियेजुषा तृष्णीं चतुथ. मध्युष्प्र

देवस्य स्वा सवितुः मसवेऽश्वनोर्बाहुम्या पूष्णो हइस्ताभ्याम- यये जुष्टमधिंवपाम्यङ्रीषोमभ्यां जुषटमधिचपरामीनद्रय वैमृधाय जुष्टमधिवफामि धान्यमसि पिचु देवान्‌ इति पौर्णमास्यां विशेषः दई तु -- देवस्य स्वा सवितुः भस्वऽन्िनोतराहुभ्यं पुष्णो हस्ताभ्याम यये लुष््मधिवपामीनद्रभि्यां -जुषटमधित्रपापि धान्यमसि भिसुदिदेवान्‌। ` ` इति विशेषः

५५९८२

दशेपूणमासप्रकाश्चः [आ० द्‌> प्र०~

प्राण्य { खा, इति प्राचीमुपलां प्राप्य )

अपानाय त्वा, इति प्रतिच॑मुपलां प्रोह्य

व्यानायं त्वा, मध्यदेशे व्यवधा4

प्राणाय त्वाऽपानाय॑ त्या व्यानाय त्वा, इति संततं प्रेष्य दीथोयते प्रसितिमायुषे धापर्‌; इपि प्राचीमन्ततोऽनुप्ेद्य

देवो ध; सविता दिरण्यपाणिः भरतिगृह्णातु इति इष्णाजिने

पिष्टानि प्रष्कन्य

अदब्धेन वशवषुषाऽबेक्ष, इलयेक्षय असंवपन्ती पिश्षाणनि इरुतात्‌; इदयवशिष्टतण्डुटा्थ पल्या दाघ्या वा प्रषं कुपीत्‌ |

पत्नी दासी बवा--पिष्टनि चाणूनि कुत्‌ अध्वयुः--पिष्टेपं प्रज्ञातं निधाय

द।सी--वेतनमगृहीला द्विजञ्ुश्रभैव धमं इति सन्यमान। चृद्र पीय कुरपर्‌-

ध्टिरसि ब्रह्म यच्छ, इत्युपवेषमादाय

रक्षसः पाणि दहाहिरसि बुध्न्यः, इत्युपवेषमभिमन्त्य अपःतरेऽञचेमामाद जहि, इसाहवनीयाशरयञावङ्घरौ निदं निष्कव्याद्‌९ सेध, इति तयेरन्यतरसुत्तरमपरमवान्तरदेशं निर.

स्पाप उपरस्पश्य

देवयजं वह--इति दरक्षिणमवस्थप्य

ध्रचप्र॑सि पथरबी इध्दाऽऽयुड द्‌ परजा सजातानस्म यर्जमानाय पशह | इति तस्मिनङ्गरे मध्यं पुरोडाशकपाढमुपधाय निर्देश्य रक्षो निश्षा अरातयः, इति कपल्ऽङ्गारसायाय धतरेम॑स्यन्तरिक्षं दर्द पाणं दरहापानं इह सजातानस्भं यज-

मानाय पद

इतिं मध्यमस्य पुरस्ताददितीयम्‌ धरणमसि दिवे दध्द च्टे९३ श्रो दद सजातानस्मै यज॑

नो

परया द्विजदचश्रूषर्थं दविजगृहे सिता द्‌सीप्युच्यते |

भ्यो

प्रः १] दशेपृणंमासमकाक्चः | ५०३

मानाय पय॒ह्‌ तस्माद्द्वितीयाप्परस्तात्तत।यम्‌ |

\.

चिदसि विश्वास दिक्ष सीद, इति मध्यमस्य दक्िणतश्चतुधम्‌ | परिचिदसि विश्वासु दिक्षु सीद; मध्यमस्यात्तरतः पचमम्‌। मरुता शोक मध्यमस्य पश्चाल्ष्टप्‌

धभांसि दिके दध्ह योनिं इह प्रजां इह ` सजातानस्म यजमानाय पह, इति दक्षिणस्य प्रत्ताप्सक्तमम्‌ |

विदः स्थ प्रजामस्मै रयिमस्म सजातानस्मे यजमानाय पह, इ्युत्तरस्य पुरस्तादष्टमम्‌ एवमष्टौ कपाा्युप्धाय

एता अचरन्त-इय)।द सक्षारनानंनयनान्त प्रातदाहकम कत्वा तत्र. दमन्‌सघातब् यच्छाखपथित्रेनिधानं तदुदगप्र कादामात | भगंणामङ्किरसां तपसा तप्यध्वेभू, इति वेदेन कपाटेषवङ्गरा- नथ्यद्य मदन्तीरविश्रिय प्रक्षाटितायां निष्टतोपतरातायां पाविनन्या प_ञ्प्राप्‌ |

देधस्य॑ त्वा सितुः म॑सवेऽग्िने'वाहु्या पूष्णो हस्त्याम-

पौभमास्यामू--अपभरऽ्चिमामादं जहीयाचङ्गरनिवतेनादिविधिनाऽऽनयव्‌- द्रीपोमीयस्यष्टो कपाखन्युपधाय, नेच्यां वायन्याभ॑शान्थां चतः स्थोध्वै. चितः, अनेन मन्त्ेणैकेकं कपा यथायोगमुपदष्यात्‌ मैन्द्रवेगृधप्यापि यम्‌

दश्री देन््रग्नस्यप्येवमेव कपराखोपघानम्‌ | पौर्णमास्याम्‌--एता आचरन्ति, इलयादिरहनविधनेस्ति | सान.स्याभवात्‌ | अमावास्यायामू--असोमयाजिनोऽपि नासि सांनाय्पामावात्‌ | पौमास्याममावास्यायां भगगाभिति मन्त्रः प्रतिकपाङ्योगमावतयेत्‌ | दूव्स्य त्वा साक्तुः प्रसवे ऽ(म्वना य) ह्या पएष्णा दृस्तास्यपत्र

४५ सव॑पाम्यग्रीपेमाभ्यां जष्ट< सवपामीोन्द्रय वमृधाय जए५ संचपापि |

इ।त पणमास्याम्‌ दे त-- देवस्य॑त्वा सवितुः भसेच॑ऽजिनेबोहुम्यी पूष्णो हस्ताभ्या-

मन्रये जष्टः संथपामीन्द्रामिभ्यां जुष्ट संभपामि इति विरेषः

[पी के

21” ~

¢ ५.०४ द्शेपुणेमासथकाक्ञः [ आ० द० प्०< भ्ये जुष्ट: संच॑पामि इति छृष्णाजिनापिष्टानि त्रियजुष्रा तुष्णीं चतथ समोष्य वाचं नियम्य देवो व॑ः सवितोस्पुनातु, इति पिष्टानि प्रथममुप्पूय अष्द्द्रेण पवित्रेण, इति पिष्टानि हितीयमुूय वसोः सूथेस्य रदिमभिः; इति पिष्टानि तुतीयमुत्पृय प्रणीताभिः सयु स्ुपरेण प्रणीताम्य अदाय बेदेनोपयम्प समपे। अदधरण्मत समेषधयो रसेन सम रेवतीरजग॑तीभिमे-

धुमतीमधुमतीभिः सृज्यध्वम्‌ इति पिषेष्वानीय अद्धधः परे भन(ताः स्थ समद्धः पूंच्यध्वम्‌, इति तपामि. रद्भिररपरिप्ग्य

= | ® ति

जनयत्ये त्वा संयै।भि, इति मखस्य श्ञिर।ऽसि, इते पिण्डं क्ख जतुङ्गमनपृपा ति कूमेस्येव प्रतिष्ृतिमश्वशफमत्रं पुरोडाश्चं कृष इदमह सेनाया अभीत्वयें मुखमपोहामि, इति वेदेन कपे. भ्योऽङ्गारानपोहय घर्मोऽसि विश्वायुः, इयक्नियं पुरोडाशमष्टासु कपषेष्वधिश्रर्य- कुरी; प्रक्षस्य स्यामू--पिण्डकरणानन्तस्मू--यथाभामं व्यावतेध्वम्‌ इत्याभ्रयं विमज्य | यथाभागं व्यावर्तथाम्‌ | स्यग्नीषोमीयेन्दवैमृधौ विभजेत्‌ | तत इदमभ्रीषोमयोः, इदमिनद्रस्य वेगरृधस्य, इन्तो निर्दैशपर्थकाभिमरशो नाऽञ्रंयस्य निर्देशामिमदये इति दर्शे त॒- यथाभाग ग्यावत्तेथाम्‌ , इति विभज्य समौ पिण्डौ हृतेति सूत्रा्यथा प्रतिदैवतं समं विभजनं स्थात्तथा विमागकरणनिति गम्यते | ततः, इदमगनेः, इद मिन्द्रारन्याः, इलयभिमन्ञेत, इति विशेषः | पौणमास्यामपि पुरोडरष्रंणमेवमेव अमावास्यायमप्येवमेष | इदमहं सेनाया अभात्वेयं मुखमपेहामि, इति मन्त्रं प्रतिकपाटयाग- युक्ोऽङ्गारानपीहेत्‌ धरमऽसि विश्वायुः, इयंपयवघतिपुरोडार। मन््मावर्हयेत्‌ |

भक्षणेन संयु

प्रन्नः

| दशेपणेमासपकाशचः।

उरू भथस्वोर ते यज्ञपतिः प्रथताम्‌ ; इति पुेडान्ं प्रथयन्स- चण कप.खानि प्रथयिषाजङ्ुटीः प्रकाल्य

, त्वच गृह।ष्व; इयाः &६०।इस ङ्ुट।; प्रक्षास्प सायदाहकु- २५ (मृन्(य्‌ - अन्तरित रक्षोऽन्तरिता अरे(तियः; इति सवण * हप) निः पयश्नि इत्वा त्तदल्सुक निरस्याप उपस्पुरय ॒पुनर्द्सुकानि गृद।त।

न्य

देवस्त्व। सविता भ्र॑पयतु अधिनाके, इत्यस्मुकैः पारैतप्य अभनिम्त तनुवं माऽतिधागमर हन्य रक्षस्व, इति दभैज्चदधि

स्वृणादिमिवाऽभिञ्व,स्प अविदहन्तः ्रपयत, इाम्री्रं सप्रेण्य बाचं भसजेत

आग्रीधः-- हवी रभे सुखतामि कुर्थात्‌

अध्वयुः-- सं ब्रह्मणा पृच्यस्व, इति वेदेन पुरोडाशे साङ्गारं भस्मा- य्ह, अद्गुलिग्रक्षाखनं परत्रीनिर्णेजनं चोर्पुेनामितप्यकीकय

~, (~,

सफयेनान्तर्बेदि तिस्रो ठेखाः प्राचीरुदीचीवां छि द्लिवा ताश्चस५ स्यन्दर्य{खिचनये्तदवम्‌ |

[3 [क कक

उरु भरथस्वोरु यज्ञपति; प्रथताम्‌) इति प्रतिपुरोडारप्रथन- माच्चात्तः क|

स्ववं गृह्णीष्व, इति प्रतिपरोडाशचमावपेेत्‌ पीणपास्यां सायंदोदकुम्भानयनं नास्ति सनाय्प्राभावात्‌ असोमया-

र.

जिनोऽमावास्यायां नास्ति £ देवस्त्वा सदिता भ॑पयतु वर्षिष्ठे अधिनाके, इति परितपनमन्त्र

|,

प्र्िपुरोडाद्नमावतयेत्‌

अभिरतं तनुवं माऽतिंधागमं हव्य र॑क्षस्व, इसमिज्बरनमन्त ्ति-

पुराडारमावतर्यत्‌ |

© श्व

६& ब्रह्मणा पृच्यह्व; इत भस्माप्यृहनमन्त प्रातपरडाद्यामवित्यत

१२ ६४

५०५ दद्पुमास्रकाङः | [ भर द० पृ*~

शन ताद स्वाह, दिताय स्वाह, नताय स्वःष्ट, इयथः १्।तमन्त्र प्रतस्म्‌ [नगम्मुरक नन्त |

यजमानः- एकतायेदं मम, द्ितायेद्‌ मम, त्रितायेद्‌ं पम, हति प्रतिमन््नं सगं कुयात्‌

इवयापस्तम्बीपदशपू्णमासप्रयोगीयः प्रयमः प्रञचः

अयाऽऽपस्तम्बीयदङेपुणेमासयोद्धितीयः श्नः अध्वुः-देषरय त्वा सवितुः भसुमऽन्विनवो दभ्या पूष्णो इस्त" भयामाददे इति गफ्यमादाय इरस्य वाहरसि दक्षिणः सदस्॑भृषटिः शततेजा घायुर॑ि तिगतजाः | द्र्य भमन्ञ्य हृरस्तमभा प्रातगाम्रू इ।त दर्भण सतुववस्समुज्य दभसुत्कर्‌

नेरस्याप उपद्पश्यापरणाऽऽदहवनीयम्‌ एक द्रे णि चत्वारर, ३५ फ्यकृतेन मानेन यजमानमात्रीं प्राग.

# = (द

पृवग। ३।५ ङ्घ वेदेन वेद विविदुः पृरथिधी सा पथये पृयिदी पारधि्रानि। बिभति भुधरष्वन्तरतते यज्ञो जायते विश्वदानिः।

2

दूति पुरस्तातस्तम्बयज्जुष उपरि वेदेन ३६ | संमृञ्पात्‌ | यजमानः-- चतुःशिखण्डा युवतिः सुपे भदीका भवनस्य मध्य।

मज्यमना महतं स्भगाय मह धुक्ष्व यज॑मानाय कामान्‌ | इतति वे।९५ समृञ्यमानामनुमत्रयेत |

$, ॐ,

अध्वयुः-पू। य्य वमासि, इति वेदेः पृवार्थं वितृरतीयदेश्च उदग्र आगरं चा निधाय 1 ` उपरि्ान्नाम स्तम्बथलुपे। हरणादु परिष्ठत्लनिप्रयवेक्षणास्रानरेद्न वेदि तिः समुञ्पात्‌

अ्रश्चःर्‌ | दशषपुणमासम्रकाञ्चः। ५०९७

पृथिवि देषयजन्योर्पध्यास्ते पलं मा हिर्दसिषम्‌ इति स्फ्येन तृणं प्रह््याप उपस्पृश्य | पतो रः पृमिव्यै, इति स्फ्येन सतुणन्परश्पृनपद्ाय

दज्गं मच्छ मास्थान॑भ्‌ , इ) हरेत्‌ धजमानः--यो म॑ हदा मन॑सा यर्थ घाचा यो ब्रह्मणा कमणा द्रष्ट देवाः यः श्रुतेन हृद यनेष्मता तस्येन््र वरजंण रिररग्छनन्चि दति स्तम्बथजं हयमर्णमनुमन्त्रवत ( स्तभ्वधयुं -सतणाः पततः ) अध्वयुः--वप्तु द्याः, इते ३५ यजमान बा प्रसनेद्ध मधान देव सवितः परमस परावति रतेन पासे 4 [ऽस्मा

यं च॑ वयं द्विष्मस्तमतो मा मक्‌

, 4

इव्युत्करं स्तम्बयसुरनवपत्‌ आभ्रीघः--अररस्ते दिवं मा स्का, इलयुषकेर न्यु स्तम्बयजुरपणंड- छिना गृह्णीयात्‌ | यजमानः इदं तर हमं क॑रोमि ये व| देवाश्रर॑ति बह्यचरयम्‌

मेधः दिक्च मग॑सा तपर्न्यःतदतशरति मायु इतयुप्करमभिगह्यमाणमनुमन्त्ररेत |

अध्वयुः-- अपाररम देवयजने पृथिव्याः, इति द्वितीय ॒प्रह्याप उप स्पृश्य अपहतोऽरयः पृथिव्ये देवयजन्यै, इति स्येन सतणान्पा सनपादाय प्रजं ग॑च्छ गोस्थानम्‌ इति हरेत्‌

यजमानः- यो म। हृदा मन॑सा यश्च॑ वाचा यो ब्रह्मणा ङ्मेणा

6]

दे देवाः "न छत्कसे नाम--वैदिपरदेशादु्तरतः पृ्तद्धितरदये द्विम अधिि धा देते भ्यं सन्त्द्धः दरा ऊंट

जमित कमिण

५०८ दक्षपुणमासमकाश्ः। [ आ० द० प*~

यः श्रतेन हू यनेष्णता तस्यन्द्र॒ व्ण लिरश्डिनि। इ।त स्तम्बरयञद्यमाणमनुमन्नयत |

[१ 1

अष्व्रयुः--वपतु ते द्या, इति दिं यजमानं वा प्रयवेक्षय अथान देव सवितः परमस्थां परावति शतेन षारैये|ऽस्मा-

नष्टि चं वयं द्विष्मस्तमतो मा ५५क्‌ इत्युककरे स्तम्बयजु- निवपेत्‌ |

आश्नौध्रः--अवबःठ रक्षः, इतयुःकरे दवितीयं नयु स्तम्बपजुरपर्यज्टिन गृह्यात्‌

1 (०, _ 66

यजमानः--इदं तस हस्य करोमि यो बे देवाथरति कहमचये्‌ भावी दिक्षु मनसा तपरू्न्त त्वरति मानुंबीषु | द्त्युः्कर्‌ गगृह्यमणमयुमन्नयक्त |

अध्वधँः-- ( ).अरर्रा मा प्त्‌ ; इति स्फ्येन तुये प्रह््याप उपस्पृस्य

, अपडतोऽररः पृथिव्या अदबरयजनः इति स्फ्येन सतृणा-

न्पा्ूसनपादाय व्रजं मच्छ गेस्थार्नम्‌ इति हरेत्‌

यजमानः--यो मां हृदा मनसा यथ वाचा यो ज्य॑णा कमणा द्रष्टं देवा;

कि [क

यः श्रतेन हृदयेनेष्णता तस्थन्द्र चज्रण रिर॑ङिछिनद्ि इ।त स्तम्बयज् हयमाणमनुमन्त्रषत | अध्वयुः--बषेतु ते द्योः) इति वेदिं यजम्नं का प्रयवेकषय बथान देष सवितः षरमस्थौं परावदिं शतेन पारया यं व्यं द्विष्मस्तमतो मा मोक } इत्युत्करे स्तम्बयद्ुनैवपेत्‌ आग्चाध्रः--अवबाटारपश्च सः; इत्यत्व तताय न्युक्ठ स्तम्बयद्धुर्पयञ्- छिना गृद्धयात्‌ | ~

यनमानः--इदं तसै म्यं क॑रोमि यो बे देवाशरंति ब्रह्मचर्यम्‌

[न

प्रनतः ] दशेपुणंमासप्रकाशञः | ५०९

मेधावी दिक्षु मन॑सा तपस्यन्तदूतशरति मानुषीषु इत्युत्करममिगृद्यमाणमनुमन्त्रयेत |

अध्वयुः-- ष्णी चदय ठिलाऽपर उपस तृष्णीं स्येन द्भरेवेग स- हे सदृणान्पारपनपादाय तूष्णी ह्वा तृष्णीं वेदिं यजमाने वा प्रयत्रक्षय तुष्णीमुत्करे निवपेत्‌

यजमनः- यां मी हृदा मनसा यञ्च॑ घाचायो ब्रह्मणा करभंणा दष्ट द्व्‌ यः श्रुतेन हृद॑यनेष्णता तस्येन्द्र वज्ञंग रिररद्छिनन्ि | इति स्तम्बयजुस्तृ्ण) हियमाणमप्यनुमन्त्भेत `

आग ध्रः-अवबाहा यातुधानाः, इष्युत्कर चतु४ न्युप्त स्तम्बयजुरपयज्ञटिना गृह्णीयात्‌

यजमानः--इदं तस्मे हम्थ इरोमि यो वे। देवाश्चरति ब्रह्मचर्य मेधावी दिषु मन॑सा तपर्न्थन्तदूतश्रति मा्ुषीषु, इतयु - रमभिगृ्यमाणमनुमन्त्रयेत

अध्वयः--द्रप्स्ते चां मा स्कात्‌, इति खनि प्रयवेक्षय खनिः- यतः , पसव उपात्ताः प्ररशः ) वसवस्त्वा परिगहन्तु गायत्रेण छन्दसा, इति स्फ्येन दक्षिणतो

दक्षिणश्रोणिमारम्प दक्षर्णासपथन्तं बेदे सीकारचिरहमतां रेखां कृत्वा रुद्रास्त्वा पररगह्छन्तु चष्टेमन छन्दसा, इति स्फ्यन पश्चादाक्षेण. श्रोणिमारम्योत्तरश्राणिपनन्तं वेरः स्वौकारचिहौमूतां रेखां छत।

स्तम्बयजुष्तू्णीं हरणेऽपि यो मा हृदा; इति मन्त्रण यजमानेनानुमन््रण+ मव्य काम्‌ स्तस्वयजुर्हि\माणमिलयिशेषवचनात्‌

अत्रोदकस्पशंनं विद्वांसो विकल्पयन्ति तद्रीरिश्चवं-- रौद्रक्षसनेक्तयेतृकच्छेदनमेदननिरसना्मामिमरैनानि छलाऽप उपषेत्‌ | ३।९। इतिपारभषसूत्रद्रोदे कमाण कतेऽपामुपस्पशेनं प्राप्तं, तच्च ररक्ष सत्र मीमांसासला गेयाभतेवदेकदेवतासतबन्धिलावगमाहुद्राह्वा = परिगृहणनिविति बहरद्रसेनन्धे नापामुषसपशेनम्‌ निमित्तं संखूपाया अविवक्षितव्ादुदकस्पचैनं कायमियन्यरे हवि; क्षायतीतिवत्‌ |

५१० दर्चपृ्णमःसमक्राश्चः [अन द्‌०

आरित्यास्न्यः परिशरहनतु जामन छन्ना, सति गफनोत्तरत उत्तरश्रोणिभारमपत्तेमं पन्त उदे. स्वीक रवहभू गं र्लं कुत्‌

यजमानः-- यत्नस्य त्वा प्रमयाऽयिपया प्रतिमयोन्मया परिगृह्णामे, इति ३६ परिगृह्यमाणामनुन्त्रयेत

अध्वयुः-- अपाररम देवयजनं पृथिव्या अदवरयजनो जहि इति स्फन पेदिमूमेरुपरितनां मूर सुदधन्यात्‌

यजमानः--य { इध्नन्तो भिदिदसिम पृथिवीमोषधीरपः अध्वयवः पफयकृतः रफ .नःन्तरक्ष मर पातु तस्माद्‌ यददृप्नन्तो जिण्धस्तम क्रूरमस्या वोद चछरमा मनसा

देवयन्तः | मा तेन हेड उपगाम शम्या; शिवा नो विग्व्ुबनेभिरस्तु, शयु दइन्यमानामनुमन्त्रयेत

आभ्रीघ्रः--अध्वयुणा वेदिमपरेरपरितनंमुद्धतां मुदमु्करे त्रििवयेत्‌

अध्वयः--इमां नराः कृणन्‌ पेद्रिमेत दवेभ्ो ज्॒ष्टामदित्या उप्ये | इपां देवा अजुपन्त पर्व रायस्पोषा यजमानं विषन्तु इव्याग्राघ्रप स्प्रघ कुत्‌ |

रधर; देवस्य सितुः सवे कृण्वन्ति तरेधसं॑ः इति दथङ्ुटसंमितां (दबड्गुटादिव कस्पसन॑मितां वा) पुरीषवतीं खालाऽप उपस्पृश्य वेद दक्षिणतो वपय प्रक्त्वणां प्रगुदकुप्रजणां षा छत्वा प्राञ्च वेदयषावुनीथ तथा प्रतीच्यै श्रोणं उन्नीय प्रस्तात्तनीयस्। छृत्वा तथा पश्चास्मधयस. कृत्वा मध्ये संनततरा कुयौत्‌

५५]

यजमानः--भूमिभत्वा महिमानं पुपोष तते यद्ियां यज्ञं वि यन्ति शं चषधरापं इह शङरीथ

इति १६ (क्रथमाणामनुमच्चधेत | £

अध्ययुः--ब्रह्धनचुत्तरं परिग्राहं परि्रहमष्यामि, दृति ब्रह्माणः मामष्मपेत |

९. - प्रन्नः | दश्पणमासप्रकज्जः ५१६१

बरह्म मेव वृहर्पतिमनरूतः, इति जपा पारगरहाण, इव्यातसृजन्‌

अध्वयुः- कऋतममिः इति दक्षिणतः पृतरक्तजकारेण रेखां कृता ऋतसदनमसि, इति पश्ातपधाक्तमरकरिण रेखां छवा ऋतश्रीरसि, इत्युत्तरतः पूरोक्तप्रकरेण रेखां कुय॑त्‌

यभमानः--य्गस्य त्वा प्रमयाऽभिमया मतिमयोन्मपा परिगृह्णामि इ।त १६ परिगृह्यमाणमनुमञ्चयत

कि 1

अध्वयुः--घा असि स्वधा अस्पु चासि स्मौ चासि पुरा क्ररस्यं विसृपे। विरप्शिन्‌ , इति "फमेन २दिं प्रयमधव्ग योध्यं उदादाय पृथि जीरदानू ममेद्वत स्वधाभिस्तां धीरासो अनुद यजन्ते, इति वेदमनुकद्य पश्वाध वेदरवि- तुदीयदेर स्वथं तिज स्तच््ा भोक्षणीरासादयेध्ाबिरुपस्तादय, सर्व सचश्च सं्ढि पत्नीर संनह्लाऽऽज्यनोदेहि इयर ्राय सरपं कुभीत्‌

आग्रीध्रः-परोक्षण)रभिप्यै, उदक्च सथमपोद्य, दक्षिणेन रप्यपसशप्पषट उपनिनीय तऋतसधः स्थ, इति जमानस्प द्वे (पापे) मन्ता व्यायन्‌ स्फ्यस्य वनि प्रोक्षणीरासादयेत्‌ | अत्र सध. स्थ पापषन्य इति याज्ञिककस्पाः ) यजमानः--डेऽन्यरतूरहमपो देवीरुपलुवे दिवा नक्तं सखुषी- रपस्वरी; इति परोक्षणीरासाय्यमाना अनुमन्येत | आपस्तम्बव्रह्मा--वुहस्पप परिगृहयण बेदि\ स्वगावो देवाः सद्‌- नानि सन्तु तस्या बहिः मयता सा६-न्तरहिसा नः पृथिवी देन्यस्तु, देवता वधेय सं नाकस्य पष्ठ यजमानो अस्तु सप्तपांमा सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं पेटि। इ्यु -सक्वोवेः, रम्‌, परि. मुह;ण, इ्यदुजनधात्‌ | योयुप्यननिननोलतसमीकरणा् चिघटथ्य

५... ५१२ दश्चेपुणमासप्रकाश्चः | [ भा० दन प्र आयीध्रः--शतमभृष्टिरमि वानस्पत्यो द्विषतो वधः इति द्वेष्यं (पाप्मानं) भनस। ४।यन्पुरस्तास्प्रयञ्चमुत्करे स्फवमुदस्य हस्तावर्वानेॐ५ स्फपस्य। ग्रमप्ररिमृान्स प्रकतास्वोत्तरेणःऽऽहवन) प्रागम्र द्षिणमिष्ममुक्ताः बसिरप +दयेत्‌ यञमानः-उणामद्‌ मथुभानर स्योनः सुवर्गे खाक यजमार९. हि पहि इति बरिरसाद्यमानमनुमन्त्रयेत |

योय दमभ्यो नए< सदनाय बरहिः। धेहि मा नाकस्य पृष परम व्येमन्‌।

क,

आश्रीघ्रः- घुताचरिताभचर्बो ह्यति देवयज्यायै, इति ससुतरपा- रित्राः सच आदाय भत्५्९ रक्षः भर्या अरातयः; इसयाहवनीये गाैपये वा प्रति- तप्य, अनिरिताः स्थ सपत्नक्षयणी; इति तप्ताः सप्रारित्राः लचोऽभिमन्त्य विमक्तेरविभक्तेवां वेदाग्रत्रिः-- गष्टमा निरक्ष गजनं त्वा सपटनसाहर सममञ्म। इति प्राचीनमु्रीचीनं बोनत्तानं सतुषं वेद्ररन्तरतेऽम्याकारं सवैती- निरुमभिसमाहारं वेदा्रमृखेदण्डं संमृज्य वाच प्राणं मा निगरक्ष वाजि त्वा सपतनसादी९ संम।ञिम।

दाति प्राचचीधुर्द्चा वोत्तानां जुहू वेदाग्रभ्ररन्तरतोऽम्पाकारं प्राच वेदाप्रमध्यैबद्यतः प्रतीचीं बेदाग्रमृषण्डं संग्र

चक्षुः रतं मा निभूक्ं वानि्[ सवा सपत्नसाही संमाज्मि। इव्यदीचीमेभेत्तानामुपम्‌तं येदाग्रतरैरन्तरतोऽम्पाकारं प्रतीच वेदाग्र- मध्येवाह्यतः प्राच वेदाप्रमृङडेरण्डं सम॒ञ्य

परजां योनिं मा निक्ष दानिन त्वा सपत्नसाही समारिम। सुववदुधुवां समज्य

रूपं पूना मा निमृक्षं बाजि स्वा सपत्नसाह« संमाञमि।

#

इति सुववल्याशित्रहरण समुर, तृष्णीं वा स्तुववदेव स॑मृञ्या55 ्रयोगसमतिः संमृषटपातराण्नसमृष्टपत्रिने सेस्पशचयत्‌ |

अग्रेवेस्तेजिष्न तजसा निष्टपामि इति पुनः प्रतितप्य प्रोक्षया- . म्रेणेककरं जघःन वा दभषु स्तादापिखा सुकूसमाजनान्यद्धिः :स्प्रद्‌न

प्रभः 1 दशेपुगमासपरकाश्ः | ५१३

दिवः शिरपमव॑ततं पृथिव्याः ककुमिं धितम्‌ तेन वय५ सदस्तैवरशेन सपरन नाश्रयार्मा सि स्वाह।

विपि भने

इति यास्मनेग्रा प्रातेतपन तास्मन्भ प्रहरेदात्करे म्यसेत्‌ | यजमोनः-- प्रजापतय इद्‌ मम, इयप्नो प्रहरणपन्षे खागो न्यास- पक्षे स्यज्नैत्‌ | आश्रीध्रः--वेदभाज्यस्थाछ योक पवित्रे चाऽऽदाय मैज्ञं दाम पितर लाऽऽ्दायेति चा ) आशासाना सौमनसं मजा^ सैौमाग्यं तनुम्‌ अभरेरर्यु्रता भूत्वा सं नके सुकृताय कम्‌ इत्यपेरेण गहिपयमृर्वज्ुमास्ौनां तिष्ठन्त षा पत्नीं मौञ्धन दा्न।5 न्यतरतः प्न योक्तेण षा सनद्चेत्‌ संनद्यत्‌--योक्नरान्ते पाञ्च ग्रतिम॒च्प विरमेत्‌ ) परम(-- उत्तरेण नभ शिखकृति म्रन्थि छता प्रदक्षिणे पयैह्यं दक्षिणेन नाभिमवस्थप्योपो्याय अभ्र गृहपत उपमा ह्यस्व) इति गाहपत्यमुपर्याय देवानां पर्नीरूप मा ह्वयध्वं पलि 'पन्त्येष. ते रको नमस्ते अस्तु सा सा हिध्सी;, ईति दैवपत्नीरपस्थाय.तकष्मदि्चादपक्रम्य सुपजसंस्त्वा षय « सुपत्नीरुपसेदिम

अभर सपत्नदर्भनमदन्धासो अद्‌ाभ्यमर [`इति दक्षिणत उदी. ध्युपनिक््

याज्िकसंप्रदायस्तु शरकृतावघ्नौ प्रहरणमेव विङ्कतौ तत्वरे यगः | योक्तनम्‌--बीवर्नियोजनाथ शम्यायां प्रतिमुक्तरश्युविशेषः | यदा चं -याज्गिका इमां रज्जं गृहन्ति तदा योक्त्रं पित्रे चाऽऽदायेति वक्तश्यम्‌ | यदा तु तां गहन्ति मौ्ञमेध दाम स्वी कुन्ति तदा तु मौज्ञं दामं पवित्रे चाऽऽदायेत्ि वक्तव्यम्‌ | ये तु दाम गहीष्वा योक पितरे चाऽऽदायति वदन्ति ते स्वा्ञान- विङुसितमेव प्रकटयन्ति ६५

#। १४ "दश्च पणमासम्रकाश्चः | [ ज० दष प्र७~~

-यजमानः-- युक्ता मे य्नमन्वासाते, इत्ति पत्नी सेपरष्येत्‌ 1 अग्राध्रः-- एषा ते भेक 'किष्यतु इति क्पिंधानस्य बिरूमपवत्यं॑दक्षिणभ्ना- वाब्थं विख(प्य आद्‌ तिस्क्याच्छद्रपत्रा, इत्याञ्यस्थाखमादाय महीनां पयोऽस्पोपधीना रसस्य रेऽक्नीयमाणस्य निष. धामे देवयज्याय इति तस्यां पविन्छन्तार्हितायामान्यस्थास्याम।ज्यं निस्य उदं भिष्णर्विच॑क्रमे वेधा निदे पदम्‌ समूढमस्य पापे -इति दक्षिणाप्चावधिश्चिन्य वेदेन म्म ध्मृञ्य इषे स्व; -इति दक्षिणे गाहपलस्याधिश्चिय छग त्व» इत्यपादाय मदेन मस्म प्रमृज्य वेदेनोपःम्य फल्या उपदत्‌; पत्नौ --तदाज्यमनुच्छवसन्त) निरल्प तुष्ण; वक्ष्य महीनां पयोऽस्योष॑ोना\ रसोऽदृम्पेन त्वा चक्षुषा, सभजस्त्वराय॑ इति वीक्षित | आगम धः--तेज्पऽ्ति, इयुत्तरार्थे गार्हपयस्याधिश्चित्य तेजसं त्वा, इत्यपादाय वेदेन भस्म प्रमृञ्य ( अनाखम्मु त्वादिना] पल्यामसंनि्ितायां गाक्पयस्येत्तरा्थाधिश्र- यणमपादानं दुष्यते | तदीक्षणाभावात्‌ तदा योक्त मौञ्ं दाम वा स्वका दक्षणतःप्शिमुदकैःसुल्वं पश्वदवदेरन्तमदि वा तुष्णीं निदध्यात्‌ ।) तेज)ऽसि तजो ऽनुपरेि, इति छवा | अग्निस्ते तेजो माविनेत्‌, इयाहवतयेऽधिश्रिय वेदेन भस प्रभृज्य

नि

अप्रेणिह्याऽसिं सुमूरदेवानां धाज्च धान्ने देवेभ्यो यजुषे यजे

भव। , इथ स्पधस्य वत्मन्त्ताद+त्‌ | ( बत्भ॑न्‌-त्रनि ) अध्वृद्ुयजमान[----दाञः तृष्णा निमा वीश्थानच्छतन्तौ 1 1

उक्वासे~-‡द' विष्णुररियकमे त्रेधा नि पदम्‌ | पेत्‌ | आश्वखायनीयवजमानस्वि-

समृढमस्य पभ्सुरं | इति प्रायश्च ची दमूृचं ममेव ऋचं सशाखाधर्भुण पठन्‌ |

शषः २] द्शेयुणेमासपरकाश्चः बृश््‌ आ्यमापै सत्यमसि. सत्यस्याध्य॑श्षमाप्ं हधिरसि भैन्वानरं वश्वदेवयुत्पुतशचष्म सत्यौजाः सहेऽपि सदृभानमसि सहस्वा- सतीः सर्दवारातीयतः सर्द. पतनः सख पृतन्यतः सदसवीयेमसि तन्प; जिन्वाऽऽ्यस्याऽऽऽ५मसि सत्यस्थः स~ त्यम।से सत्यायुरसिः सत्यदुष्ममसि. सत्येन स्वाऽमिष।रयामि, तस्यं तते भक्षाय इ्वेकषेथाताम्‌ ` हि

+ > ( (९ ~ || अध्दथुः-- दक्र क्ति? इत्युदगप्राम्याः पवित्रम्यां पनैसहारमाजवं प्रथममुू.

|

तेजोऽसि, इति पृतवत्ततीयमु्पृयः

देषोः वः सवितोस्पुनातु, दसाउ्यटिताम्यां परित्राम्थां प्रोक्षणी; अचडद्रेण परितैण, इति पू्‌ द्ेतीयमुरय, वसोः सूय ररिमिभि;) इति पूनवत्ततीयसुुनीयात्‌

यजमानः अद्धिराञ्यमाज्येनापः सम्यक्पुनीत सधितु; पवितैःः। ता देवीः शकरः शाकरेण५ यज्ञपवत समिदाना५ | इयाञ्यं प्रक्षणश्वीत्पृयमाना समिमन्त्रपेत

अध्वधूः-रुकरं शुक्रायां धाज्चं धाने देपेभ्यों यजुतरे यजषेः मृह्णपमे इत्याज्यस्थाल्या बिन प्तम॑जुह। बिड 'घास्पमाणे. जुहू वेदेनोपयम्य, अनिष्कौसिना स्तेणान्तवेदयाज्पं , भूयो जुः प्रथमं

गहीत्वा

ञ्यः तिस्त्वा ज्योति धाम्ने धाम्ने देवेभ्यो यज्॑मे. यजुषे गृहि,

इ।त पुत्रवद्‌ दर्तीयमाज्य जुहा गह्या

पुनसहारम्‌--पुरत आरभ्य पश्त्कृवा पुरतः समिः, तिः

अनिष्कासिना--ेषरहितेन निष्फासः रेषः | पुराण्डेपरप्रतिषधार्थ, नेतत्‌। ।' सपि, तु जाञ्यशेप्रोन स्थापनीय इ्यथमिति. निष्कासकब्दसाम्या. दिति बमः

दशेपूणेमासमकाश्चः [मा द० प्र

अर्चिस्सवाऽचिषि धाम्न धाम्ने देवेभ्यो यज्ञे यजुषे गृहयमि। हति पर्ववत्ततीयमाञ्यं जुहां गीला पञ्चानां त्वा वातानां यन्बाय॑ धीयं श्ृह्णापि इति पनवचतुर्थ जुह्वां गृदीत्वा पञ्चानां सतनं यन्त्राय धनत्रोयं ग्रृहणामि ( इतिं पंावत्तिनो यज्ञमानस्यं॑पृवैवसपञ्मं गृहीता विहस्सर्माप असादयेत्‌ ) | यनमानः---च॑ुरत्ती यजमानश्चतुर आस्यग्रहणमन्त्रानष्वयुणा सह जपेत्‌ | पञ्च वर्त चेत्प्राऽऽअ्यम्रहणमन्त्रानभ्वयणा। सह जपेत्‌ + अत्राध्वयुयजमानाद्ुभावपि चातुःस्व्॑णैव. जपतः | तत्रा्वभुराययग्रहणमनत्ं चातुः घण जपिताऽऽसषं गृहीयात्‌ | अध्वयुः- पश्चानां त्व दिक्षां यन्वाय धत्रीयं गृह्णामि इ्याज्यस्णास्य। मध्यदेश उपसृत धारयमाणः उपमतं वेदेनोपयम्य आनेष्कासिना सुवेणान्तवद्याज्यमस्पीय उपमृति प्रथमं गहीतं श्वाना से। पञजनान। यन्य प्रजायं गह्मयढि दति पथेवदुपभति द्वितीयं गृहीतां पञ्चानां स्व। सङिलानां त्राय गृह्णामि। . इते पूत्रवदुपमृतति वतीयं गहीत्वा पञ्चाना त्वां पृष्ठान। धन्नाय गृहामि, इति पृर्वदुपमुति चतुर

गृीप्वा ( धामासि प्रियं देवानामनाधृषटं देवयजनं देववीतये स्वा शरहामि )

( इते पञ्चावक्तिन यञमानस्य गीवा )

चरोस्त्वा प््ंविलस्य यन्वायं धत्रीयै गृह्णानि इति पएवेवदटुपमति पथमं गृहीत्वा

जद्यंगसत्वा तेते यन्नायं धनोय गरहारि इति पूर्वव॑दुपमतिं षष्ठं गहीव।

स्चस्य त्वौज॑से यैन्नायं धर्माय गामि

प्रभः २] दशेपुणेमासमकासः। ५९७

ति पृचवदुपमति स्तम गृहीत्वा विशे त्वा यन्त्राय धत्राय गृहा

ति पूषेवदुपमति अष्टमे गहीत्वा विहास्समीप आसां ( सवायोय त्वा गृह्णामि इतिं पञ्चावत्तिने यजमनस्य गह्ीयात्‌ )

यजमानः--अध्वयुणा सहेमानाञ्यग्रहणमन्त्राजजपेत्‌ ( अध्वदस्तु पूर्वदेव चातुःसर्थेणैव मच्रानुक्ताऽऽग्यं गृह्णीयात्‌ | )

अध्वयुः--सुभजास्त्वायं त्वा गहि, इतिं वेदेन सहाऽव्यस्थौद्या उत्तरतो भूभौ प्रतिष्ठितायां श्वुवायामन्त्वेदि मूयिष्ठमाञ्यमनिष्कासिना सु्ेण प्रथमे गृहीला रायस्पोषाय त्का गृह्णामि इति पृकबदुनुकायामाञयं तीर्यं गृह्‌ म्ह्मवंचेसाय॑ त्वा गृहामि इतिं पूषवंवदुधुवायामोज्ये वृतीयं गृहा

कि

भूरस्माकं५« हविर्देवानामाशचिषो यजमानस्य देवाना त्वा

देवताभ्यो गृह्णामि

इति पवेवद्धुवरायामाज्यं चतुगेहीतं गीत्वा विहरसर्मप असादयेत्‌।

( प्ञचावात्तेनो यजमानस्य )-- |

( कामाय त्वा गृह्णामि इति पूथैवदधुधायामास्यं प्च्मं गहीत्वा विहारसमीप आसादयेत्‌ ) चतुगेदीतप्रमपीन्येतान्याञ्यान्युक्करं नाऽ$सा* दयेत्‌ | अन्तव॑दि गहीतं धरवागतमाञ्ये पश्वाद्धरेत्‌ |

यजमानः ध्वयुणा सहेमाना्यप्रहणमन्नाज्पेत्‌ अप्वर्ुसतु प्राणदेव चातुःस्वर्थणेव वयात्‌ ¦

अध्ययुः-- आधौ दैनीरम्ेपुवो अग्रेगुगोऽग्र इमं यग नयत यत्पतिं धत्त युष्मानिन््रऽदणीत इत्रतूय यूयमिन्दरमहरणीध्नं वुतरतूयुं

भरोद्िताः स्थ इत प्राक्षण राभन्त्व

जहन्मोक्तिषयामि इति बह्मणनामन्नयेत

म९८ दकेपुणमासप्रकाक्षः [ ख० दम प्रु०~ अह्मा-मूरभुवः स्ववृहस्पतिभसूतः इति जपि |

५4

भरोक्ष | इयतिसृजेत्‌ + अध्वयुः--विलस्ेष्मम्‌-- कुष्णेोऽस्याखरेष्टो ऽप्य त्वाः स्वाहां इति स्न्मन्त्रेण िसतृष्णीमि प्रोक्ष्य वेदिरसि बर्हिषे त्वा स्वाह( इति सन्मन्नेण दिस्तृष्णी। वर प्रोक्ष्य बररसि सुरभ्यस्त्वा स्वाह्‌। इति सङ्न्मन््ेण दिसतृष्ण। बः ्रोक््यान्तवेदि पुरोमरन्थि ऊष्वा् बर्हिरासादथेत्‌ |

यजमानश्नअशरिभ्रेम बहिरन्तः पृथिव्या सभ्रोहयन्त ओषधी विवृक्णा; यासां मूरमुद वधीः स्फ्येन श्चि नस्ताः सद्म भवन्तु सुमनसो यजमानाय सन्त्वोषधीराप इह शक्रीश्च वृष्ट्वा परणन्य एना विरोहयतु दिरण्यव्णाः शतव्र्शाः ' अदन्धा,; इयन्तवँदि बटिर।स्ञमनुमन््येत „¢ (~ = अध्वयुः--दिषे त्व, इयासन्ननर्दिषोऽप्रं पोषय अन्तरिक्षाय त्वा, इति मध्य परष् पृथिव्ये त्वा, इति मुहं प्रोक्ष्य, सु्यम्राणि मूलानि ह्ैदयिला, पोषाय त्वा, इति. सुग्विछाग्रयोरपरिियस्तन्यु्जहस्तेन प्रयगपवर्म ग्रन्थि प्तयुक्षेत्‌ ।,

अध्वयुंयजमानौ-- प्राचीनावीतिनो भूता

[५.५ 1 ¢ [९

£ (~ | (० अध्वयुः--स्वधा पितृभ्य उगभ॑व वहिपद्धथं उर्जा पूथर्वीं ग॑च्छत

~= = नत = वणान = = = ~ ~~ ~ =-= [प ~ -~ = “=,

आपस्तम्बरब्रह्मा- मोक्ष यद्ग देबता वधय त्वं नाकस्य पृषे यजमानो अस्तु सपत्पणा५ सुकृतां यत्र लोकस्तत्रेमं यङ्ग यजमानं पहि - इत्युप जपमुक्बोचैः--ओ ब्रू. भक्ष दइयनुजार्नायात्‌ |

शश्रः देशंपूणेमासपरकाश्चः

इति प्रोक्षणीरष्रं दक्षिणमि श्रोणेशेत्तरस्याः सततं निमौय यज्ञोणवीतीौ भृत्वाऽपर उप्प्रशेत्‌ यजमायचः-पितुभ्यो बिषदूभ्य इद्‌ मम इति दाग छत्वा यज्ञो पौती भूत्वाऽप इप्सपरेत्‌ अध्वयुः--पूषा ते ग्रन्थि विष्यतु, इति चुर॑सताप्परयजमुपषुहं मरन्थि प्राग- पवर्ग क्तस्य ( यदि संनहनक्ाठे पश्वत्पगुपगृढो अन्धिस्तं पुच्छे -गृहाल्वा पश्चादाङ्ृष्य विस्म ) विष्णोः स्तुपे।ऽसि, इति प्रस्तरमाहवनवं परति बिष; सकामत्क- न्निव रनैरपादाय अयं माणञ्ापानश्च यजपानमाप्गच्छताम्‌ यज्ञे भतं पोता पवित्र हव्यसलोधने यजमाने भाणपानौ दधामि इति तसिनपरस्तरे पवित्रे अपिसृज्य भाणापानाभ्यां त्वा सतुं कयोमि इलयप्रेणऽऽहपनीयं प्रस्तर माहृलय यजमानाय प्रयच्छेत्‌

यजमानेः-- ब्रह्मणे प्रयच्छेत्‌ 1 ्रह्मा- प्रस्तरं धररमति यजमानः स्वयमव वा घारयन त्रह्मणे प्रयच्छत्‌ |

५५१९,

अध्वयुः-- परिमोजनीयदर्भग वेदिमन्तधाय दक्षिणतः सेनहनं छलं

प्राचीन प्रागुदीचीनं वा निधाय ] [9 @ ऊ.०॥ज्रद्सं त्वा स्तृणामि स्वासस्थं देवेभ्यः ति बहृखमनतिदद्यं॑प्रागपव॒॑प्रयगपवय। वा त्रिधातु पञ्चधातु

वाञ््रमेदान्यभिच्छदयन्धारम धाता मन्लमाचतयन्नाह्बा ०।९६ स्तृणा .

यात्‌ | यजमानः- चटुः शिखण्डा युवतिः स्पा घुतभसोका वयुनानि बस्ते पौभ॑गाय सा मे धुक्ष्व यजमानाय कामान्‌

(र (५,

प्रस्तरस्य शनैरपादानं सूत्रयताऽ$च्ण प्रस्तरसये्स्ततः करणं निन्दित

मिति गम्यते | सूत्रकारोऽपि सा्षाद्विषत्त एव नो बोतीप्यादिना |",

२० द्केपूणभासपकाश्चः [ आढ द° प्र

~,

शिवा च॑मे शग्मा चैधि स्योना च॑मे सुषदा चैध्युजैस्वती च्व मे पयस्वती चेधि।

इषमूग' मे पिन्वस्व ब्रह्म तेजे। मे पिन्वस्व कषन्नमेभेो। मे पिन्वस्व॒ बिच पु मे पिन्वस्वाऽऽयुरस्चाच्च मे; पिन्वस्व पनां चशू>५ पिन्वस्व इख स्तीयेमाणा वेदिमनुमश्चपेत

अध्वयुः-परस्तपणिः-- गन्धम।ऽसि विन्वावसुरविवस्मादीधतो यज॑मानस्य प्रिभिरिडि 61८ ३।डतः

|

इघयुदगम्रमन्थान्यसं्पष्टं मध्यमं प्ररे परिदध्यात्‌ |

यजमानः प्ुषोऽसि धवोऽद सजति भूयासं धौरथेत्तां वित्‌ इतिं परिीयमानं मध्मं परेधिमनुमन््येत |

८4८०

अध्वयः--नद्रस्य बाहुरसि दक्षिणो यजमानस्य परिभरिरिड {डितः इति भागग्मन्योन्यसंसपषटं दक्षिणं परिधं परिदध्यात्‌ यजमानः--उगरोऽस्युगरो 58९ सजतिषुं भूयासमुग्रेतत। बसुवित्‌ इति परिधीयमानं दक्षिणं परिधिमदुमञ्चयेत् अध्वयुः--मिनावर॑णो त्वोत्तरतः परिधत्त भतेण भरणा यभमा- नस्य परिधेरेड ६।§तः इति प्रागपरमनयोनसंसुत्तरं प्रेष

प्रसदात्‌ 1 यजमानः--अमिमरंस्यमि परह संजतेष भयासमभिमूेततौ कसु. चित्र

इत परेधौयमानमुत्तरं पारेधिमनुमन्भ्य अस्मिन्यज्ञ उप भय इच मेऽविक्षोभाय परिधीन्दधामि क, (न |

¢ ४१ (| [क धत्त रणां धरीचानश्िद्ेष,६पि निरितो नुदातै इप्यनधा सच्रृदन्ते सत्रानपरिधनुमन्त्रयेत |

1५ ~ 1

¢ 1 भध्वयुः--शरुषतवा पुरस्तात्तु कस्यांशषिदमिदसत्काः

रन्न: 1 देशेपर्णमासमकाश्चः | ५२९१ इत्याहवनीयमभिमन्त्योपय हवनीये प्रस्तरं धारयन्न्नि _काष्ैवटन्तं कुयात्‌ यजमानः--युनाञप त्वा बरह्मणा दब्य॑न हव्यायास्मै बोढमे जात वेदः इन्धानास्त्वा सुमरजसः सुवीरा ज्योग्भीवेम बिह वयं ते यन्म॑ अद्रे अस्य यस्य रिष्याधदरा स्कन्द्‌दाज्यंस्य) विष्णो तेन॑ हन्मि सपरन दुमेरायुभेनं दधामि निररैत्या उपस्थं तेजिष्ठा ते तपना या रोचना भ्यूषन्तीस्तन्ो यास्ते अघने ताभिवेमोण्यभिहो व्ययस्व मा त्वा दभन्यद्नहनः पिशाचाः इति च।ऽऽहवनीयमनुमन्तयेत | अध्वयैः--माघारसमिधौ गृहीत्वा मध्यमं परिधिमुपस्यृशय घीतिहोभ्रं स्वा कवे धुमन्तर स्मिंधीमहयं बृहन्तमध्वरे इति दक्षिणामाघारसमिधं पूवाघारसमापिप्रदेश ऊष्वप्रामाधाय समिदस्यायुपे स्था, इति तूष्ण वोत्तरामाघारसमिधमुत्तराघरपमा- तिपरदेश उष्वोपरामाधाय समाबनन्तगेमो दभो विधृतितेन क्प- यित्वा विशो यन्त्र स्थः, श्यन्त्वेदुदगम्रे ते विधृती निदध्यात्‌ !

[~

यजमानः--बिच्छिनचि विधुतीभ्या९ सपत्न॑ञ्ातान््रतृव्यान्ये च॑ जुनिष्यम॑णाः विश्नो यन्त्राभ्यां विषंमाम्येनानह\ सखवानपुतत- मोंऽसानि देवाः | विशो यन्मे नुदमाने अस॑ति रिभ्वं पाप्मानममतिं दुर्मरायुम्‌ सीदन्ती. देवी सदरतस्यं रोके ` धृ१। स्थो विधृती सधृती

भाणान्मपि धारयत अरजां माये धारयत पर्ून्माय धारयतम्‌

इति विधृती. भासाशमाने-अर्यमन््रषेत ६९

५२२ दु्पुणेमासमकाश्रः+ [आ० दण प्र

(क केण ^

अध्वयुः--वभूना< रुद्राणामोदित्यानः सद॑सि सीद इति तयो धवयोरूपार्‌ प्रस्तर नस्वाप्रयेत्‌ -यजमानः--अयं स्तर उभयस्य धता धत भ्र॑याजानंमुतान॑या- जान।म्‌ + द्‌।धार समिधे विश्वरूपास्तस्मन्त्छुचो अध्यारसाद्यामि। इति ्रस्तरमासाद्यमानमनुमन्तभेत 1 अध्वयुः--जुहूरसि पृतादचौ नाम्न मरयेण - न.म्ना भिये सदि सौद 1 इति तस्िन््रस्तरे प्रागा परस्परम पृष्टं जुहू< सादयेत्‌ यजान्‌;-- भरो पथो. जह देवयानान्यत्रषैः; भथमना ये पराणाः ५. | हिण्यपक्षाजिस सराङ्घा वह॑सि मा सतां यत्र लोकाः शहूर पृताची गायञ्याम्नी कविभिद्ंपाणा ` अभ्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञ॒ न॑फास्युप देवाना- ` येनं शभेणा दैव्येन इति जुहृासादमानामनुमन्त्येत ` अध्वयुः--उपभृद सि, परताची नाम्न॑ म्रियेण नाम्न{ भिये सदसि सीद इति प्रश्तर उत्तरेण जुं प्राग्रामस स्पुषटामुपंमृतः साद. येत्‌! यजमानः-- अवरं बाध उपनृी सपत्नांज्ञातान्धरातुव्यान्ये चं जनि- ष्यमाणा;। | | देष यहद सुदृषौमिव वेहुमहयुदतरो मूणपसमधरे मल्स- वतना सुभृदस्युपमृदू धृताची >टुमेन छन्दसा विन्दः अन्यथमाना यहमनुयच्छ् सुनीती यङ्ग नयास्युप देकनै- द्रेण शपणा दः यन इत्युषभतमामादमानाम्तुमनतपच

रक्षः २] र्धपणेमासपरकाः पर्‌

अध्वयः-- प्राऽसिं धतासी नाम्नः भियेण. नाम्नी पिये सदर सीद इति प्रस्तर उत्तरेणोपमृतं प्रामभामसर्ुशां धरुवामाक्ञादयेत्‌

यजमानः--यो, माः वाचा मन॑सा दुमेरायुदारःतीयादंभिदार्सद्र दमस्य चित्तमध॑रं घधवाया अह्रो. भूयासमधरे सत्स-

समधर्‌ मत्स

हना | ¢

पुध्राऽसि धरण। धनस्य, पणा जागतेन छन्दसा: विन्वबेदाः

अभ्यथमाना. यज्घभनु यच्छस्व सुरता यहं नयास्युप देवाम्बे-

ग्वदेवेन. चम्रणा दम्येन.।. इति ध्रतामासायमानामनुमन्त्रपेत.

¡ ५१

4

अध्वयु;--कप१म।ऽसिः शंकरा ` पृताचीना९ सूनु; भियेण नाभ्न। पिरे सदेति सीद.। इति दक्षिन जुह्धुत्तरेण क, उन्तरेण ` वा. घतरां स३५ सादथत्‌.1. |

वनमनः--स्योनं मे सीद सुपदः पृथिव्यां मययि भजयां पमि

मवग छक

अधस सवो अभिजिहतिं हामान्छतक्षरग्छरन्दतस्ताऽ्नुषटमन सवी यद्घस्य समनक्ति: विष्ठा बाहैस्पत्येनं स्णा दैग्येने इस स्नुवमराताद्यप्रानमनुम्त्र्यत |

-अध्वयैः-पु्वस्यापितस्ये तृष्णीमाञ्यस्थाखीमासादयत्‌

यजमानः- एय स्था तद्य, चणारच्छनपयाः शतधार उच्सः |; पारुतेन श्रमणा दैन्येन. स्याज्यस्थालीमासायमानामनुमश्चयेत्त

अध्वयुः-- एता असदन्तुदृतस लोके. ताः विभ्णा पहि पाहि यङ्क पिः यक्षपतिं षाहि माः यज्ञनि्य॑म्‌ इति सुवोऽभिमन्त्य जिष्णुनि स्थ वैष्णवानि भामानिः स्थ. परानापत्यानि;

५२४ दशषपुणेमासपरकाक्षः [भा० द° अग~

` इति सु्ातान्यास्याम्यभिमनःप बेदमाज्यत्थाी पामा सुं चाऽऽ.

दाय--इदमह५ सेन।या अभीत्वये मुखमपेहामि इति वेदेन कपार्पुरोडाद। दङ्गारानपो्य | सूथैजयोतिविंभाहि महत ईन्द्रियाय॑, इति पुरोडाशचमभिमन््यै आप्यायतां धरतयोनिरम्निहैव्यायमन्यताम्र्‌ खमङ्क्ष्व स्वचमङ्््व सुरूपं त्वा वसुषिदँ पशनां तेनेसाऽ प्रये जुष्टममिष।रयाभि। इत्यक पुरोडशममिषौय

` यस्तं आत्मा पृषु भवि देषानीं विष्ठामनु यो वितस्थे आसमन्वान्त्सोम पृतवान्डि मूता देवान्गच्छ सुष॑बिन्द यज.

चते [कि

मानाय ममू |

इति प्रातर्दोहिमभिषार्यं तूष्णी साग्दोदमाभिाय स्योनं ते सदनं करोपि धृतस्य धार॑या सुशं कटपयामि ते। इति पाभ्यामुपस्तीरय आरः मयस्नुभेषनस्य गो एत उतसनांति जनिता म॑तीनाम्‌। इवयपयावतेयन्पुरोडारमुदवास्य वेदेन भस्म प्रशस्य तिमनससीदा ते भिति ब्रीद मेध सुमनस्यमानः , इति प्श्यां प्रतप्य हस्तं प्रक्षाल्य यवमयं पुरोडाशं तृष्णी प्रतिष्ठव्य ) इदमह सेनाया इतिमन््रं परतिपुरोडाश्माबतेयेोरणमास्याममावस्याया समानमिदम्‌ सूथे्योतिरेति मन्त्रं प्रतिपुरोदाकषमाबरतयेत्‌ | पौणंमस्याममावास्यायामू | पोणेमास्वोम्‌--तुष्णीम्ीषोमीयौ षष पुरोडाशमभिघारय, अमाब।- स्यायमद्रयमाप्यायतामिति मब्ेणाभिवार्यै तृ्णीमैनदा्मभिवाय। यस्त मत्मियादिसायेदोहभिषरणन्तं कमे पौर्णमास्यां नास्ति सानाग्या- भावात्‌ | असंनयतोऽमोकास्यायामि नास्ति सानाामंवदेव स्थानं इलया परतिष्ठपनान्तप्रपोमीनल पेमृषष्य कावम्‌ अक्त- मयतीऽनावास्यायाम्चियभदेन भस्य स्योनं द्यादिपतिष्ठपनान्तंः कारय.

टै

श्नः २] दुशपुणेमासपक्षाक्घः ५२५

द्द्‌ गा हर्ट्‌ गप्ात मावा यज्ञतो (रषहु। इत्युदक्‌ "त-

, देहसुदररं इरा भूरिः पृथिव्य रसो मोत्क्रमीत्‌ , इति सुषगृहीतेनऽऽभ्येन कपारानि प्रलय

देवस्त्वा सविता मध्वाऽनक्त्‌ इति सगरी तेनाऽऽस्येन पुरोडाश~ मद्क्तवपरिटाप्पुरेडाक्चस्याधस्तादञ्जनमाञ्याक्तेन हस्तेन कुयात्‌

यजमानः ताप्ररास गायत्र छन्दस्तपय मा तेजसा ब्रह्यव्रचरसतन तिरसि #ष्टभ छन्दस्तपेय माजसा वीयण तृत्नराकते जागतं छन्द्स्तपयमा भरजया पञ्चमिः) इ।त पुरा डक्मउयमानमनुमन्त्रयत्‌ |

अध्वयुः--भिहोतां अग्विनाभ्वग ्वष्टाऽ्रीत्‌ मित्र पवक्ता इलयपेरण सुचः पुरोडाशम्‌ , सचामुत्तरतो देह ` परोडाश्स्योततरतो वा अपि वा हस्ते कुम्म्यौ घृत्वा वेदिमध्ये पूर इतमपरं दधि स्श्चि- ष्यानन्तरं विभञ्य दक्षिणस्यां श्रोण्यां श्रतसुत्तरस्यां दध्यवमासदयत्‌ | -सङ्कन्मन्त्रमक्वा सर्पृषां हविषामासादनासंमने प्रतिहविद्रन्य . मन्त्रमा- षर्वयाऽऽसादयेत्‌ तथैकेन दक्षिणेन हस्तेनाऽ5ऽसादनासंमवे हस्तदये- नाऽऽसादयेत्‌ कर्मणे वों देवेभ्यः शकेयमिति मन्त्रलिङ्गात्‌

[1

पमास्यामसेनयतोऽमावास्यायां प्रातदहिद्ासनं नास्ति सांनाय्या- मावात्‌

इरा मृतिरेतिमचचं परतिकपाख्योगमावतेयेत्पौणमास्याममाचास्पायां

वैर्णमास्यामसंनयतोऽमावास्यायां च--देवसवा सितति मन्तं प्रततिः पुरोडाश्षमावर्तयेत्‌

9 वैर्णीमास्यामसंनयतो ऽमावास्यायां वृक्तिरसीति पुरोडाकषामुमन््रणमम््रं परतिपुरोडाशमावतमत्‌५

तौणीमास्याम्‌---पथिवी होत) - चौरष्वय रुढे[ऽग्ीत्‌ , शरहस्पतिरपवक्ता, इव्यपेण सुचः पुरोडीश्षनास्तादयेत्‌ असंनयत्तोऽमावास्या्यां पुरोड।शावस्ता- (०

दयेत्‌ मन्.स्तु अन्निहतियादिय। परौ भमस्यामसंनयतोऽमावास्यायां दोहासादनं नात्ति सानाग्थाम्नाबातु |

१२६ द्शेषुणमासपकातः # ` {आम प्र6+

यनमनः-- यज्ञाऽसि समत॑: भितः स्तो मां मतं भविष्यस्छ. यता९ क्षवे मे सन्तवािषः सदस मे सन्तु सूना इरावतीः पकमत; पजापतिरसि सर्वतः भितः सेतो मां मतं मरिष्य-

¢+ |

च्छयता५ शतं सन्त्वाशिषः सदस मरः सन्तु मनृताः इरावतीः पश्युमती;

इयभेथं पसोडाश्चमासन्नमभिमस्य

ईदमिन्दियममूते पियमनेनेनद्र\य पशवे[ऽविकिर्सन्‌ः। तेन॑ देवा अवतोप माभिहेषमर्ज यक्नः सह ओजः सनेयर शते मयि श्रयताभरू |.इयासचं प्रातरदोहमभिमद्यः

यत्पृथिवीमर्चरत्ततम विटं येनातिंखद्वलमिन्र भजापति;

नि

नि ति ता [1

पौणेमस्यामू~-असंनयतेोऽमावास्यायां, चाऽऽप्ेयपुते डाशाभिमद्नानन्तरम्‌--+ अय यज्ञः समसदद्धप्रष्मानचा सान्न यजुषा दवता

तन कान्त्त्‌यवता जयमन्द्रस्य सख्यमवृतत्वमश्यामर इत्ति स्वाभि. हवी षयभिषृ्य |

यो न॒ः क्यः इह कामयाता अस्मिन्यहेयजमानाक मरम्‌ अपतमिन्द्र वेमुधो मुर्वनाश्चद्रतामहं भजां वीरवत विदेय इलचौृधमभिमृश्य, ममश्ने वचं इति मन्मैः--

पृथिऽ। हार) यर॑षवयुः, रोज्‌ + कृहस्पतिरपक्ता; | इति. सव) हय) ख्यासननान्भिमृरेत्‌ _ असकयतः-~स माबाह्यायामभतत्वमद्यमयप्यानन्तरम-

या. नः कैम यैः इह कामयाता. अधन्य यज॑मानाय म॑

अपतन्त भुरनाजदेतामहं परजाः वीरवती. विदेय,

इ्धन्दाद्ममभिमस्य ममभ्रि, वन उति मन्देरकिहोतेति, मन्त्रश्च, सत्रामि चवीशष्यापन्नान्यामिमशेत्‌, |

मः ३] दचैपुणमासभक्ताश्चः ५२७

९४ 2.१९ (4 ।|

।८4 ॐ.

८य- 22

.1 ८.१, -5 ४.1 0 4: +]

|| चषि. |

नध्धि =+ 3 £ 2) १, 2. ८2 पु -8

=

५. 1

सदद्धुिष्मानुचा साम्ना यजुषां देवताभिः

अयं यज्ञः

तेन॑ रोक्रान्तूयैवत। जयेमेन्र॑स्य सरूयम॑मृतस्वम॑रयाम्‌ ति सर्वाणि हः मरस्य ( पृथेमभिमृष्टान्यपि पुनरभि- मृरत्‌ 1 )

समाम वन्नं विवेष्वरतु यं स्वन्ध।नास्तनुत पुषेम म्यं नमन्तां पदिश्थतसस्त्वयाऽध्यक्षेण पृ्तना.जयम मरमं देवा विवे सन्तु सचे इन्द्राचन्त्म मरूतो विष्णरभः

ममान्तारक्ष्चर्‌ पमस्तु गह्य चातः पचतां काम आस्न ॥२॥ मयि देबा द्रविगमायजन्तां मय्याशीरस्तु मयि देवहूतिः

देऽ्या होत।रावनिषन्त पुर्ेऽरेशः स्याम तनुव। सृच।२।६॥ ३॥ मद्यं यजन्तु मम यानि हृन्याऽऽकूतिः सत्या मन॑सो भे अस्तु |

पनोमा नि मां कतमच नाहं दिन्वदत्रासये अधि बोचता हक (प # 1. भमे॥४॥

देरव; षडुव रुरु ण: कृणोत विश्वे देवास इह प\रयध्वम्‌ मा हास्महि प्रजया मा तनूभिमां रधाम द्विषते सेम राजन्‌ ॥.५॥

अभ्रिभेन्यु तिनदन्पुरस्तादद॑भ्धो गोपाः परि पाहि नस्त्वम्‌ पत्यशचे। यन्तु निरतः पनस्तंऽमषां चेतत बुधा विनि शत्‌ £॥

धाता धतृर्णां भुव॑नस्य यस्पतिदेव५ स्वितारमभिमाति षाम्‌ ¦ हमं यज्ञमन्िनो मा बृहस्पतिरदेवा; पान्तु पलमानं न्य

यत |!

५२८ दथपूणमासमकाशचः [ आ० द° १५ उरम्यवां नो महिषः द्रम सदसमन्हवं पुरुहूतः इश न॑ः मजा हयेश्च मृबेनद्र मा नेरीरिषो मा पस॑दाः॥८॥ ये नं सपत्ना अप॒ ते भवन्त्व््राश्निभ्यामचं बाधामहे

तान्‌ बसयो र्द्रा आदित्या उपरिस्पृशं मोग्रं पेत्तारमभिराजम- करत्‌

अवांश्चमिन्द्रममतो हवामहे यो गोजिरद्धननिदश्वनिदः। बा

स्वा १०॥ अपित।, अनिन)ध्वय, स्वषटाऽदीत्‌ , मित्र इपवक्ता | इति स्राण्मासन्न नि हरक «स्यभिमशेत्‌ |

अध्वयुः--अय वेदः पृ यिव्रीमन्यविन्दह्ह। सत गर्ने गक्डरेषु विन्दतु यजमानाय लोकमारिरशद्रं यज्ञ भूरिकमां करोतु इ््यप्रेणोत्तरेण वा धुं भेदं निधाय, वेघन्तान्परिस्तरणीयशेषदर्भेः परस्तीय, होतृषदनमुत्तरश्रोणिसभीपे परेमोजनीयदर्भः कल्पयित्वा सामि- भेन्यर्थमिष्म।धानादि प्रक्रम्य हातरेहि; इति हे'तारमामन्त्ेत होता--प्राुदगाहवनीयादवस्याय प्राङ्मुखो यज्ञोपवीयाचम्प दक्षिणाष्रदि- हारं प्रप पूर्धणोन्करमपरेण प्रणीताः प्रपद्य भिहृततरेण पदेन वेदिश्रो. ण्योत्तरया पार्ष्णी समां निधाय "पदेन बा्हिराक्रम्य संहितौ पाण! धारयन. कारवलद्वगुरी हेदयतसमितावङ्क्मिनै। वा, दावापृथिन्योः संधिमीक्ष- णस्तिषठेत्‌ अध्वयुः-- अग्नये सभिध्यमानायानुत्रै हि। इति होतारं समेष्य होत्रा सामिषरनषुच्पमानासु प्रणमे प्रणते समिधमाधाय, समिद्धो अग्न आह तेति ज्ञात्वा, एकामनूयाजसमिषमवेष्य समिष्मरोषमम्यदध्यात्परिधा- न।धायां वा ( परिधान नाम- सजुदहोतादुव्रस्यत-इति ऋक्‌)

(न ०००००

"षभ

अग्नय समिध्यमाचमेति भरैपल्य सामिषेन्यङ्गतवात्सामिषेनीस्र णवं प्रयोञ्यः।

प्रभः २] दशेणेमासथकाननः। ५२९

यजमानः स्तामिषेनीनां पुरस्तात्‌ मि

चत्तिः सुक्‌, चित्तमाज्यम्‌, वाग्ेदिः, आधीतं बर्हिः, केता अभिः, विङ्ञातमयिः, बाक्पंतिहत।, मनं उपचक्ता, माणो - 9. +

इद्युक्तवा सामिधेनीनां प्रथमक्रगारम्भ-आङ्किरसो मास्य यज्ञस्य

तिरन॒वाकरवन्तु | दते जपिता सामेषेनषच्यमानसु- चित्तिः सुक्‌, चेत्तमाञ्य; बाभरेदिः, आधीतं बर्हिः; केतो आगः, विद्कतमधिः, वाक्पति, मन॑ उपवक्ता, पराणो हविः, सामाध्वयु; इति व्याख्याय ति उच्छष्मो अग्रे यजमानायपि निद्ष्मो अभि दास्वे। अञ्च देषेद्धमन्िद्ध मेन््रजिह्यमत्येस्य ते होतमुधन्नाजिर्भि रायस्पोष्‌।य सुप्रजास्त्वाय सुवीयांय, इति समिव्यमानश्न्दधर- दितच। समिष्यमानमभ्िमुमन््य समिद्धो अग्निराहुतः श्वाहाछरतः पिपतु नः स्वगा देवेभ्य इदं नमः इति समिद्धरग्दघटितक्रचा समिद्धमभनिमलमन्त्रथेत |

ता-- नमः भवक्ते नम उषदरषटनमोऽनुरुयान इदमनुबक्ष्यति सं इदममु वक्ष्यति पण्मावीरंहसस्पानतु चच पृथिवी चाहशच रा. त्ऽऽपशचापधयश्च वाक्समास्थतयज्गः साधुच्छन्दासि भपरद्चऽ. हमेव मां दवदत्तशमाणम्‌ इति स्वं भामाऽऽदद्स्य ( दवदर्तंश+ माणामेयत्र हाता स्व नाम ने।दर्त्‌ 1) |

भृते मविष्याति जाते जनिष्यमाण आमजाम्यपान्धं वाचो अश्चान्ति वह्‌ इयङ्कव्यम्राप्यवजृष्य

जातवदां रमया पश्रुम्माय, इति प्रतसवाय

वमे मे द्यावापयिवी वमाभिषमे सूर्यो वम मेसन्तुतिर्‌ (वकाः;।

तदश् वाचः प्रथमं भसीयं येनेयुरौ अभिदेवा असम ६५ ,

५३० द्रेपूणमासभकाश्चः [ आा० द° प्र०~

` "न ^ उद -उत य॑ियासः परवजना मम होत्र जुषध्वम्‌ जपिता वा दिरेम्‌ (उच्चैः) मुभुवः स्वरोम्‌ इ्युपां्च जाफ्ता बरो बाजा अभियो हविष्मन्तो श्ृतास्या देवाञ्जिगाति

*~---------------------~

( १) अंक्षिन्होतृशाल्ञे यानि जपानुमन्रणाप्यायनोपस्थानान्युपांड्च प्रयोक्त व्यानि, मन्त्राश्च करेकृरणा उपञ्च प्रयोक्तन्यास्तान्येवं स्मयन्ते-, उपां्यलवं नाम~-करणवदशम्दममनः प्रयोगलम्‌ | जगन नाम--जपुबारणं ' विद्याक्रसथेमपि तद्धवेत्‌ 1 अथतः कायैखामशेदथं एव क्रतोभमेत्‌ १॥ सनुमन्त्रणं -तामन-मन्तरमुच्चारयन्नेव मन्त्राथखेन संस्मरेत्‌ | वैण तनमना भृत्वा स्यदेतदनुमन्नणम्‌ एतदेवामिमन्नरस्य रक्षं चेक्षणाधिकम्‌ | आप्यायनम्‌--अद्धिः संस्परेनाधिक्यान्नरेवाऽऽप्यायनं स्मृतम्‌ | उपस्थानम्‌--उपस्थानं तदेव स्यादमग्रतिस्थानसयुतम्‌ बृं का५.यदेतेषु सन्न्रकाठे त्रियेत. त॒त्‌ कमकरणा मन्त्राः-कम्णः करणास्त स्युयहिताथप्रकाश्नात्‌ मन्त्रेण त्वा मन्त्रन्ते करियते कम॑ येषु तु ॥५॥ मन्त्रः--इदं कायमनेनेति कचिदृददयते विधिः ~ ङिङ्गदेवेदमथेतवं येषां ते मन्तरसक्षिताः | इत आरम्य प्रयाजसमाक्तिपयन्तं मन्दस्व शव प्रयोक्तव्यः भन््रघ्वरो चाम--“ मारुतस्ूरसि चरन्मन्द्रं जनयति श्रम्‌ इति पाणिनीय , क्षायाम्‌ यश्चरति स्थाने शब्दस्य प्रयोग उपरुभ्यते मन्दः स्वरः | सनिङृषटस्य घ्रबणप्रात्तः मन्दर इयथः; (२) आश्वकायनसृत्रासुयायिनाम्‌-- सामिधेनीरारम्य प्रयाजसमषिपर्यन्तं मन्द्रः खरः | आच्यभागावारभ्य- घिष्टकृतपग्रन्त॒सिष्टङ्स्म्तिपयन्तं , बा मध्यमः श्वरः यः कण्ठस्थाने शब्दप्रयोग उपलभ्यते जरौच्चक्रष्टस्वरयोर्मध्यतन- र्वान्मध्यमः स्वरः | द. श्विष्ट् तमारभ्य. लिष्क्ृत्समाप्यनन्तरं व्रा ्युत्राकसम्‌प्निपरयन्तमत्तमः स्वरः \ दुरश्यस्य श्रवणयोः क्र खः खरः; संनिशृष्ट्रवणयेष्यः क्ष; स्वर;

प्रश्नः २]

दरशपणमासमकात्रः।

¬

सुम्नयो रेमूप्र वौ वाजा अभिद्यवो हविष्मन्तां धृत्या देवाञ्जिगाति सुम्नयोरम्‌ भरवो वाजा अभिद्यवो द्यविश्बन्ता धृतास्या देवाञ्जिगाति सुम्नयोरमग्न- आयाहि कीतये ग्रणानो हन्यदातये नि. हेता सत्सि बर्हि्षार्तं ताः सामे द्विरङ्किरो धृतेन वधेयामसि बृहच्छोचा, यविष्ठय।रेस नः पथुं्रवास्यमच्छा देव विवाससि वृददपन. स्वीयः देमीनिऽ- न्यो नभस्यस्तिर्स्तमांसि दशतः समङ्किरिष्यतेः 2।३ षो अश्निः समिध्यतेऽन्वो देववाहनः" तं हविष्मन्त देखते; वृषणं त्वा वयं वृषन्‌ वृषणः; सामेधमाहं अधर दीद्यतं बहोरेमभ्रि दतं द्णामहे होतारं विष्वेदसेम्‌ अस्य यज्ञस्य सक्रतो समिध्यमानो अध्वरेऽश्निः- पत्रक इडः ।.

शो चिष्केशस्तमीम्चं समिद्धो अग्न आहुतः ` दुवान्याक्घः स्वध्वर त्वं हि हव्यवारसोरेमाजुदोतादुवस्यतीर भ्रत्य ध्वे वृणीध्वं हम्यवाहनो माल॒होता दुवस्यता वि मयत्य्वरे दरणीध्वं हव्यवाहनो ३माजुहोतादुवस्यतारभर. प्रयत्यध्वरे ` वु

ध्वं हव्यवाहनो दमभे. महँ आति व्राह्मणभारतं इति निगदेऽ-

५६१

यं; शिरःस्थनि शब्दरथोग उरक" तररक्रष्टपरपयोय उत्तमः स्वरः. |.

हेयुवाकादृध्च होत्रसमातिप्यन्तःमन्द्ः स्वरः {

आपस्तम्बे।यानाम्‌-

सामिधेनीषु मध्यमः स्वरः

ततः प्राग(ञ्यमागभ्यां मन्द्रः स्वरः |

प्राक्‌ छिष्टक्ते मध्यमः. स्वरः

खिष्टकृतमारभ्यः शेयुत्राकसमाप्तिपयन्तं कृष्टः स्वरः (क्ट उः) परनौसयजे ध्वान उपव। स्वरः

अत्रऽङ्खरायनसत्रवृचित्‌--भध्व्थवज्ञ] त्छिषटङृतस्वसमिकस्पं ब्रूते समाण्डा+ रस्वु प्नीसेयाजस्वरं होत्वश्द्विकस्पं ब्रूते इति स्वरवषयेऽतर कः> पन्थाः

श्ाल्ञ।यः कतमः स्वर्‌

दधोत्रविचरं प्रकिपादपि्यामः

`" अस्यत्र यजमानकुकमनुमच्नणमर अस्यन्र्व्युकिं संमिदाफानं यजमानफवृकमनुमच्र्णं

संमाश्रयणीय ' दते तु. साक्लतः' सम्पद्धनणाय परस्ता

दृशपूणंमासधकराश्चः [ आ० द्‌० १०-~

¢, ए, 8।

यमाय परजमानस्याऽऽषयान्प्रच्‌णत यावन्तः द्यु; पर पर्‌ प्रथमम्‌) ( काश्यपावत्सारासत ३१, अव्रसाय यज्लमान- देबा; पितरः पितयो देवा योऽहमास्म सन्यजे

[5

यस्यास्मि तमन्तरेमि स्वं इष्ट स्वं दत्तः प५ स्वर

नान्तर स्व हैतम्‌

तस्य मेऽगनिरंपदरष्ठा वायुरपश्रोताऽऽदित्यःऽगुरूयाता गोः पिः पृथिषी माता भजापतिबनधुयं एवास्मि स॒ सन्यजे इति यजमानप्रदर परनिपमणि जपेत्‌ `

होता- देवेद्ध मन्विद्ध च्िष्टतो विप्रामुमदितः कविश्षस्तो ब्रह्मसं. शितो ताहवनः मरणीयन्ानां रथारध्वराणामतूतः हता त्रम हव्यवाट्‌ , दूयक्साय वयैः-वेदेनाभ्च त्िरपवराञ्य स्मेण ध्रुवाया आज्यमादाय वेदेनोपयम्याऽङ सीन उत्तरं परिधिसंधिमन्बरह्य शरज्ञापतये, इतिं मनसा ध्यायन्‌ स्वाहा, इत्यु्रारयन्‌ दक्षिणाप्रा्चमज संततं ्योतिष्मति, बहवा- धारमाघारथत्‌ , सव।णा(व्मकाष्ठानं स\्स्यशयचच यज्ञमानः--मनेःऽपसि भराजञापत्य मनसा मा भूतेनाऽऽिश्च इति

सैवमाघारमाबार्यमाणमनुभन्ध्य , भजापतय इदं मम, इति यामं बुयात्‌ अध्वसु; आप्यायतां ध्वा घृतेन॑ यद्खं यक्ञं मति देवयद्धर्थः

सर्याया ऊधोऽदित्या उपस्थं उध।रा थित यज्ञे अस्मिन्‌ इति स्रवेणाऽऽव्यस्थाल्याः सकाश्रदाञ्यमादाय घयामाप्या्यं अश्चीत्परिधीरथाभ्रे त्रिखिः समदि, इयाम्नाधं संप्रैषं कुयात्‌ |

3 ( १) षरं परं. प्रथमम्‌--यो यः पर ऋषिस्तं तं प्रथम बृर्पीति पिता.

महं पितरं पुत्रमिति सध्वयुंणा प्रतरियमाणे प्रवरे षु पूतच॑प्रथमम्‌ तप्सहुका- पवशाद्धातुरपि स्यादिति परं परं प्रथममिद्युच्यते काद्यपः पितामहः |... सवत्सार्‌;--पिता |

सनितः-पुत्रः ¡ ) इति क्रमश्ञो ज्ञेयम्‌

त्रा

धः ; २] | ददपृणमासप्रकाशचः | ५९२

श्ीशरः--र्यसहिनैरिपमसंनह स्फयशहपेरिष्मसंनहनेष।ऽयुपरिक्राम परिधीन्यथापारधितमन्वग्र तिहि; संमृज्य उञ वाजजिद्वाजं त्वा सरिष्यन्तं वाज जेष्यन्तं वाजिनं वाजनितै वाजजित्यायै संमाउम्येञनिभ॑ननादमन्नाराय, इति निर प्राज्न संमृभ्यात्‌ |

होता--आस्पानं डूर्दवानां चमसो देवपानोऽरौ इवाग्ने नेमिदव^- स्त्वं परिभूरस्याऽऽह देवान्यजमानायः, इल्वसाय अभिमग्र आं ३वह, सोममा द्‌ वह, अश्निमा२ बह विष्म्‌ (उपाच) आवह मडेनद्रमा बह देषे[ आञ्यपे। आवद, अग्नं हो्रा- याऽऽवह, स्वं पदिमानमा३वह, आवह जातवदः सुयजा यजः इत्यावाह्य यथास्थितमष्वजानुरपिर्य अदितिमाताऽस्यान्तरिक्षान्मा च्डछित्सारिदमदमभ्रिना दषेन देवतया जिरता स्तोमेन रथंतरेण साम्ना गायत्रेण च्छन्द साऽ भ्िष्टोमेन यह्ेन वषदुकारेण दज़्ण योऽस्माद्दरषटे यच वय द्विष्मस्तं हन्मि इत्युदग्ेदेव्युहय तणानि मृगौ प्रादशं कुयात्‌

क, | (५

युः--मवनमसि विभ्यस्वाम्रे यष्टरिदं नमः; इसग्रेण शरुवां जरू वा नमस्काराज्ञ« कृत्वा जेष्य भिस्त्व ह्वयति देवयज्याय, इति दक्षिणहस्तेन जुद्भमादाय

(=

अनुपर्रिमम्‌--तं तं परिधेदेशं गत्वा |

यथापरिवितम्‌--येन कमेण परिष्ताः परिधयस्तेन क्रमेण अन्व मलादरम्याऽऽरात्‌ | |

अत्र ष्टुतः पाणिनिप्रणीतव्याकरणस्रधैव विहितः ¢ व्रहिभ्यशरोष- भोषडावहानामादेः » इलन्या ननु ^ जादि वयन्‌ " इसयाचासणेव विहितः कथमन्यस।ल्लविहित इस्युष्येत तरुम: यद्यत्र स्वातन््येणाऽऽचयिस्य ्टुतिविधानमिष्ट स्यात्त एरवयेदियेब वरेयात्‌ | तु पावयन्‌ | छएवयन्निति

त्रित्वादयमनवाद्‌ इति प्रतीमः अत्रानुवादस्तु आघ्नानस्य प्रावस्यस्यापनाधेः

उपांडदेवतानाम्‌, आवह, साह, अया , प्रिया धामानि, इदं हिः?

मह्य व्यायः, इत्यच्यैरिति सत्रात्‌ , मावह, इत्यर५।नदशः

[ ,

_. „~ ~ -----~~~ ~---- ~= ~~~"

५३४ शपुणेमासप्रकाश्चः। [जा० द्‌? प्रन

{

देवस्त्वा सविता ह्यति देवयज्याय, इति सब्यदस्तेनो-

पृतमादाय सखम मे अच्च घृताचीं भूयास्त स्वाहता सूपावृतौ इष्युपमृति जुद्भमलाधाय ( जलादधन्जुहूमुपमृति सुखेनाभिदधया- भिमुखं इ्त्वाऽयादध्यात्‌ | तथा टेगःपनप्रनुसत एवापावहरेत्‌ समेतरैवमत्याधानोपावहरणे मवतः ! संशिञ्चयेत्‌ नाभिदेशे सुच धारयेत्‌ )

अभराविष्ण्‌ मा वामवक्रमिषं वििहायां मा मा संता रोकं भे" छोकठृतीौ कृणुतम्‌ इव्यप्रेण सुचोऽपरेण मध्यमं प्ररिधिमनवक्रामं प्रस्तरं दक्षिणेन पदा दक्षिणाऽतिक्रम्पोदक्सम्येनः सव्येन पृदा दक्षिणाऽतिकम्य दक्षिणेन प्रयक्रम्पय वा `

विष्णोः स्थानमसीत इद्र अङ्ृणोद्रीय॑णि इचुदद्ुखोऽ-

स्थायान्तर्वे्यां दक्षिणे पादं संस्थाप्य तत्पारष्णीं बहिषठेन सव्यपदा-

ड्गुलिना स्प््नप्रहन्दक्षिणं पररिपिसंधिमन्ववहय आरभ्य )

यजमानेनान्वारन्धः-- समारभ्योध्वां अध्वरो दिविररशमहुतो यज्ञो यद्खपतरिन््- चान्त्स्वाह्‌।

इति प्र्मुदशचमजु« सततं उक्ट्यग्नौ सवोणीध्मकाष्ठानि प्रस्प्ध- यन्नाघारमाघरयेत्‌ ( जत्राऽऽवरि भच्रादावारम्भः कयैः |.)

यजमानः-- वाभ.स्येन््री संपतनक्षय॑णी वाचा मेद्धियेणाऽऽविक्न) +^ इति .सुच्यमाघारमाघायैमाणमुमन्नप्र इन्द्रायेदं मम, इति व्याग कुयात्‌

अध्वयुः--ाघारं हुता तदुपरि शर्त वृद्धाः, :इति 'सुच्सुदह्य

00000०00 00000 1 मा भा का 1

.१ पृदा ग्रतास्मनधक्रम्यानबकभ्य अन्तर प्रस्तरं न-कुयौदिष्यथैः प्रह्तर पदं स्थ.पनीयम्‌ ।.सतिक्रमणमपरि कायैमित्यः |

अश्रः २] दशेपूणमासमकाशचः ५३५

पाहि माओ दुरितादा मा संचारिते मज, इयतंसशेयन्सुचौ,

सम्रेण स्ुचोऽपरेण मध्यमं परिधिमनवक्रम्यानवक्रम्य प्रस्तरं सव्येन पदा प्रयाक्रम्य दक्षिणेन पदा वा प्रक्रम्य एते एवाऽऽकमणपर-

साक्रमणे मन्त्रवती भवतः | सत्र मन्त्रवती भवतोऽन्यत्र तुष्णीं

भवतः ) |

मखस्य रिरोऽसि सं ञ्योिषा ज्योतिरङ्न्काम्‌ इति

जुह्व।ऽऽब्येन धुवां दविन्निधां समज्य अङ्क्त्वा )

उन्नत रायः | इति सवेण प्रौवमाञ्यमादाय |

सुवीराय स्वाहा, इति जुहूममिघायं जुड़ आञ्यमादाय

यज्ञेन यज्ञः संततः, इति रुं -पत्यभिवाय)ऽऽयतने सुचौ साद्‌- ` यिला

इदमध्वयभ॑विष्यति इदमध्वयुभेविष्यति भ्य्॑ञो यज्ञस्य वागािज्यं करोतु मन आलतिञ्यं करोतु वाचं परपदे भूभुवः

भ,

` सुवर्विष्णोः स्थाने तिष्ठामि इतीष्मसंनहनानि संय उपसंगृह्य वेयश्च तृणमव्यन्तमादाय प्रवरं वक्तं वेद्या उत्तरत एव पूवौभिमुखोऽवतिष्ठेत | -आप्रीध्ः--इध्मसंनहनान्यन्वारभ्य कं इदमम्राद्धोवेष्याते इदमश्रद्धावष्याते यज्ञो यज्घस्य ` वागासविञ्यं करोतु मन आसिविञ्यं करोतु वाचं भपय भूभुवः सुवर्विष्णोः स्थने तिष्ठामि

कष

, इलष्व्थोरपरभगे पृवोमिसुखे।ऽवतिष्ठेत | अध्वयुः--त्रह्यन्‌ मवरायाऽऽावयिष्यापि, इति बरह्मणमामघ्रयेत

[1 ीणगणिगीरषषपियरय

( ) अव्यन्तम्‌-आवेगतान्त मध्यत्रातिं सरसंबन्ध॒तस्याऽप्रह्षप; वेया तणमपिसृजतति खिद्धत्‌ वेदिमध्यात्तणमंसंसृष्टसुषादाय वेधां तुणमपिस॒जत।प क्ेपबिधानात्‌ नं मुष्यते ` वेद्या इल्युपदेशः मपिसुजतीति ' हस्तविभाचन- मात्रतयाऽगयुपपत्तेः एवं ` गदिर्थवेधसेबन्धं तृणं ` प्राह्ममियेकः ` पक्ष; वेदिस्थमेब -तृणं वे दिसंबन्धं प्राञ्चमिलपरः पक्षः

^. 0 ५२६ देशपूणमासप्रकाक्षः | [ भान द्‌० प्र बह्या-मूरभवः सर्हस्पतिभसूतः, शति जिला ५३ आश्रावय, इयतिसृजत्‌ अध्वयुः-आरेश्रारेवय, इयतीं संपरषं कुयात्‌ 1 ( हेतुकतुकमुमश्न-

णमत्रास्ति ) आग्री्रः--अस्तु श्रौ रपट्‌ , इलयपरेपाव्वरं दक्षिणामुखस्तिष्ठन्‌ प्रया. श्रावयेत्‌ | | शोता--आश्रावय यङ्ग देवेष्वाभ्रावय मां मनुष्येषु कीरयं यशसे ¢ बह्मवचंसायं दत आत्रवयन्दयप्मध्रप्र मध्वयुमनुमन्न्यतं |

मध्वशुः---ज्रदवा हता द्वान्यक्नाद्रद्रा<चाकठवान्मनुष्वद्धरतवत्‌- जमुवद्मुवाद्मत यथवा यजमानः | यधा--जासतवदवत्सार-

वत्छरयपवत्‌ इत्यध ज्ञमास्।न ह्‌।तार इत्वा

ब्रह्मण्वदा वक्षद्राह्मणा अस्य यज्ञस्य परावितारः, इयुक्छा

होतुन।मोपाशृक््ा

मानुषः, इव्युधैसक्सा यदम्यन्तमात्तं तृणं तद्वेयां प्रयपिसजत्‌ यजमानः--देव; पितरः पितरो देवा योऽहमस्ि सन्यजे

यस्यास्मि तमन्तरेमि सं इष्टरस्यं दन्त स्वं पूमैर `

स्वस श्रान्त स्व« हुतम्‌ तस्य मेऽभ्िरपदष्टा वायुर॑पशरोः

( १) आपस्तम्बबह्मा-- वाचस्पते वाचमाश्रावयेतामाश्नावय यज्ञं देषेषु मा मनुष्भषु देवता वेधेय त्वं नाकस्य पृष्ट यजमानो अस्तु | सप्तणार सुषतां यत्र छोकस्तन्रेपं यङ्ग यजमानं पेदि।

इव्युपाञच जपमुक्वा, ॐ“३ आश्रावय, इत्यचैरनुजान।यात्‌ |

( २) श्रावय, अयं प्ेषोऽर्जधेऽष्वदुणा प्रयोक्तव्यः | तत्र प्टुतिनियम इत्थम्‌-मारश्रारेवय, इति प्रमाणं चस्य“ अभ्मीपमेपणे परस्य 2 | सूतथंस्वेवम्‌-अद्नीधः भरेषग अदिः पठृतस्तस्मातरस्य चेति महामाष्ये निय- भनत्रोक्तखत्‌ |

प्रभः २] दशेपएणेमासमकारः ४५३७

तऽऽदित्योऽनुख्यादा चौ पिता पथि माता परजापतिषै- न्धुये एवास्मि सन्यने। इसष्वर्युणा प्रवरे प्रभियमाणे जपेत्‌।

द्येता--देव सपितर त्वा इणतेऽ्िं हो्ाय सद पित्रा वैश्वानरेण श्ाबापृयिवी मां पातामधिदताऽं मानुषः इति अनम. ध्वयुमनुमन्छ्य = "4 मानुष इयश्वर्योः श्रु उदायुषा स्वायुषोदोषधीनां रसेनोत्पचेन्यस्य धामभिरूद्‌- स्थामभता अन, इत्यत्थाय

शष्टिश्वाध्वर्या नवति पाञ्चा अनि होतारमन्तरा विचृत्ताः सिनन्ति प्राकयतिधार एति, इति जप्लि _ . ,,

ऋतस्य पन्थामन्वेमि होता, इयस्युसमीपं मस्व

इन्द्रमन्वारभामह हेत्य परादतम्‌ यनायद्खत्तम स्वद्व अङ्किरसो दिबम्‌ | इयंसेऽष्वयुं पशवस्येन दक्षिणिनं पाणिनाऽ5 सीभ्रन॑सेऽद्कदेशेन सन्येन पाणिना वाऽन्वारम्य

संमागऽसि सं मां अजया पद्युभिमरेद्‌दे, इति समगतणन्ञिर- भ्यास मुखं सङ्ृन्मन्त्ेण दिस्तृष्ण।। संगृष्योदकृ स्पृष्टा खासनस्व पश्चादवस्याय

अहि दे धिषव्योदतस्तष्ठान्यस्यं सदने सीद्‌ योऽस्मत्षाक- तर इति शोतुषदनग्रभिमनूप

निरस्तः पराबसुः, इटङ्कष्टोपकनिषठिकभ्यां होतृषदनाचतृणे प्रयम्‌. दक्षिणा निरस्याप उपदृश

पाश्वस्थेन पाणिना--श्यत्र «“ दक्षिणं प्रतीयादनादश्े इति परिम" षसुत्रदक्षिणः पाणिः भेतव्यः पचस्थनेतयस्यायमथेः--कनि्ठिकःपरदेशेन स्थितः, म्यग्मूतो नोत्तान इयथः

अद्कदेशेन--अङेलोऽपि पूर्वपरिभाषासूत्रेण दक्षिण एव गृह्यते सभ्येन चा, इति सूत्रास्च प्रणिनोरूणा वा सह विकस्पः।

- ` .

५३८ दच्पूणमासभकाश्षः। | आा० द० भर०~

इदमहमवीवसोः सदने सीदामि, इति दक्षिणोच॑रिणोपध्ये- नोपविश्य देवबा्हः स्वासस्थं लाऽध्यासदेयम्‌ इतिं जपिल। अभिष्टिष ह्योत; प्रवरां बरहषद्धव, इति जानुद्िरसा बरहिरुप्यश्य भूपतये नमो भुवनपतये नमो भृतानां प्रतये नमो मतये नमः याणं अ्पदयेऽपानं प्रप्य व्यानं प्रपये वाचं अपे चक्षुः प्रप भोतर म्प्य मनः भपद्य आत्मानं भपय गायन परप तरिषटुमं मपश्च जगत। पप्द्यञनुष्टमं प्रपद्ये छन्दांसि प्रपद्ये सयौनो दिवस्पातु बाता अन्तरिक्षात्‌ | अश्रिनेः पार्थिवेभ्यः नम मदृद्धश्यो नमा अभकेभ्यो नमो युवभ्यो नभ आक्िमे२५१। यजाम देवान्यदि चक्नवांम मा उ्यायसः शंसमाहकषि देषा दिन्व देवाः शारतनं मा यथेह होत तो मनै यन्निषद्य | भम॑ चूत भागधेयं यथां वां येन॑ पथा इव्यमा षो वहानि। त। (नपदा यजपयानाभेमर्यासि सुधितानि हि ख्यत्‌

यज।मैदं यज्ियान्हन्प देवे। दकम इडया अःङयन

तद्ग्र वाचः भवम मसीय यनासर्‌। अभि देवा अस्तम उभे।दं उत यज्ञियासः पञ्चजना मभ होत जषध्यम्‌ इति जपित्वा प्रघ्ते ३५५ ` अश्रेत दश्च रेन्तु माव साधु ते यजमानं देवता यो अश्चिम्‌ | दयेतारप््थाः; इति जपित्वा भरृतवरोमध्वर्या सुचमास्यस्व देवयुवं विश्ववारे ईमहे देच

गेऽन्याम्नमस्याम नमस्यान्यजाम यद्ञियान्‌ इति निगदशेषं समापर्त्‌ | स1‰्ह।तयारम्य याका गलयन्तऽयमकः सगाद्‌पत्‌।म्‌*

गदः |

दद्षिपे्दरया- दक्षिण, तदुररं दक्षिणोत्तरम्‌ 1 तदवालुपस्थो दक्षिण उपस्थः तेनोपःिशेत्‌ एतदुक्तं भति दक्षिणोत्तरेणो परस्थं कुयात्‌ 4; देक्तणं चै'पविद्ोरं वार्गुदफो परे न्यसेत्‌ | व्रामाहं दक्षिणं सुखं तज्योप्रस्थमुद)रितिमू > | इत्यमियुक्तोकरिः |

अन्नः २] दोपूणेमासमकजः ५३९

अध्वयु;ः- होत्रा, अग्ितेत्यसिननिगदे, उच्यमाने तत्रस्थ तवतीशग श्रध माणे जुदुपमृतावादाय दक्षिणा सकृदतिक्रम्े.दङ्ुखरििष्ठम्‌ भा३अा३वय, इलयर्मधं सपैषं कुत्‌

आप्री ध्रः--मपरेणोत्करं दक्षिणामिमुखस्तिष्टन्‌ खपे समार्माश्च भार्यन्‌ अस्तु श्रो षट्‌, इति प्रस्यश्र वयेत्‌ | सरमत्रैतमाश्रतप्रतयश्रते मवतः

अध्वयुः-- समिधो यज, इति प्रथमं प्राजं प्रति होतारं संप्रेष्य |

डोता-येग्रजामहे समिधः समिधो अग्र आज्यस्य ग्यन्तु बौ. ३षट्‌, इति वधर॒कास्मुक्तवा वागोजः सह ओजो मयि प्राणावाना) इति वषट्‌कारमुरपां्चनुम- येत |

अध्वर्युः होता वौषञ्ुक्तऽपरेणाऽऽबसमेद एरस्तासथमं प्रयानं जुदा जयात्‌

यजमानः-- पृथिवी होत! दौर्वः रुदेऽपरीत्‌ बृहस्पतिरुपवरक्ता इति चतुतारं व्यासूयाय

समिद्ध्ोऽ्रय इदं पम, इति त्यार्गं कृतवा

वसन्तभरतूनां करैणामि भौतः प्रणातु

एको मभकरा तस्य योऽस्पष्टि बयं द्विः इति इते प्रथमं प्रथाजमनुमच्नषेत

अध्वर्ुः-अदेश्र)रेबय) इसी संभरष कुर्यात्‌

आग्ःध्ः-- अस्तु श्रौषट्‌) इति पूतैऽ्यत्या्रावभत्‌

-=-----

[1

सम॑षामध्वयु्रमृ्नां प्रचरतां हविरादान।दिप्रदानान्तं वाग्यमनं नियम्यते रकरण नियमविष्थपराभे पुनराश्रबणादि व्याहृतिजप। वा प्रायाचत सुञ्यते। तस्मात प्रायश्चित्तमिया प्रचरद्धिः ्नवाग्यपभेतितध्प्रम्‌ एव सवत्र केयम्‌

ये यजामहे--इयतर वौषडित्यत्र च, व्यन्त व+ इयत चाऽऽचाभण प्ठुत। विहितः तयोरा # ए.वयेत , याञ्यान्तं ?' इत्याम्धा सुत्राम्वाम | अन्रस्य शत्र ष्टुनो ये यज्ञकमैणीत्यादिष्टुतिविषायकसुत्रनयाकरण ऽनृचत

आघारसंमेदो नाम ~-सावारसंगमः | प्वत्तराघारयोर्मकनगित्य्थः; |

©

.ण४० दशप्णेमासपरकाशः [ आन द०

सध्वयुः--यज, इति दवितीयं प्रयाजं प्रति होतारं सं्र्येत्‌

रोता--ये यजामहे तनूनपादश़् आज्यस्य वेतु ॑वीरषट्‌, इति वेषद्कारमुक्वा बागोजः सह ओजो मधि प्राणापानौ) इति वषट्कारमुपांखनुम- नत्रयेत ( येद यजामहे नराशंसो भग्र आज्यस्य वेत्र दरे षट्‌, अयं प्रयाजो द्ितीयप्रयाजततनूनपत्स्याने वसिषठद्यनकात्रिवध्यश्व- राजन्यानां द्वितीयो वर्तन्यः अनुमन्त्र्य पूववत्‌ )

अध्वयुः--हेत्रा वौषडितयुकतेऽपरेणाऽऽपारसंमेदं दक्षिणतो द्वितीयं प्रयाजं खदा जहयात्‌

यनमानः-तनूनपातेऽग्रय इद्‌ मम. इति व्यामं कृत्व ग्रीष्मम॑तनां भणामि मां भीतः प्रीणातु | टौ मम द्रेतस्य योऽस्मान्दरष्ट यं वयं द्विष्मः, इति हुतं दितीयं प्रयाजमेनुमन्भयेत।

अध्वयुः--आरेश्रादेवय, इयर सोषं कुर्याद्‌

आग्ीव्रः-- अस्तु शरौ २षट्‌, इति पूषैवमयाश्ावयेत्‌

अध्वयुः--यज, इति तृतीयं प्रयाजं प्रति होतारं संपरष्येत्‌

रोता- ये यजामह इणो अश्न भञ्यस्य व्यन्तु वौ रेष इति वषट्कारमुक्त्वा

के +

वागाजः सह आभो पयि प्राणापाना, इत्ति वषट्कारमुरपासलु- मन्त्रत |

अध्ययुः--दोत्रा वोषडव्युक्तेऽपरणाऽऽधरसंमेदं पश्ातततीयं प्रयाजं नुधा निःशेषं जुहुयात्‌

यजमानः--इरुभ्य)ऽप्य इद्‌ मम, इति त्यां कृत्वा वषो न्तूनां णामि ता प्रां भीताः णन्तु

त्रया मम तिस्तस्तस्य योऽस्मरन्दरष्टि यं वयं द्विष्मः | इति हतं ततत।य प्रयाजमनुमन्त्रयेत |

अध्वुः- -नानप्रपाजःन्‌, जदेषटवाऽधमौपमतस्थस्य 558 पस्थ जुद्धमानीय आरेश्रारेवेयः इत्यपर सैष कुर्यात्‌

श्नः २] दशपणेमासमकाच्चः ५४१

आश्ीध्रः--अस्तु भ्रौ षद्‌ , इति पूषैवसप्स्यध्रवयत्‌ | अध्वयुः--यज, इत चतु प्रयाज प्रति हे "रं धह त्‌ |

[2

ता--यर्‌ यजामहे बहिर्न आज्यस्य वतू व्‌[र्‌षृट्‌ + इति

वषट्‌कारमुक्छ। वागाजः सह जनो मयि प्रणपानी इति वषट्कारमुपाश्रनु- भन्नेयत |

भध्वयुः-- दाता वषडिव्युक्तेऽपेरणाऽऽषःरतंमेदमुत्तरतश्चतुयं॑प्रथाजं जुहा जुहथात्‌ |

यजमनः--वबरहिपेऽअय शद मम, इति त्यागं इता शरवमूतनां णापि सा म॑ भीता भणातु चत्वारो मम चतक्लस्तस्य यास्म चवय द्विष्मः, इति हृतं चतुर्थं प्र. जमसुमन्त्रयेत

भध्वयुः--जरभारेवय, इङ्गं प्रति सैनं कुर्यात्‌ `

भप्रीघ्रः--अस्तु ओओोरेषट्‌ , इति पूर्ववत्याध्रवयेत्‌ |

भध्वयुः--यज, इति पशनं प्रजं प्रति होतारं संमष्येत्‌

. शता-- यरे यजामहे स्वहाञ्रिं स्वाह सोमं साहा साह विष्णं

( उपचि ) स्वाहा पहं स्वाहा देडा आज्यपा. जपाणा अग्र

आज्यस्य व्यन्तु वारेषट्‌, इति वषटूकारमुक्ा

वागजः सहं आजा प्रयि प्राणापाना, इति वषट्‌कारमुपाश्चन- मन्त्र्यत्‌ |

(१) पीणमस्याम्‌ सोमयाजिनः; सोमयाजिनश्च-- ये यजामहे स्वाहाऽ्धि, स्वाह सोभ, स्वाहाऽ, स्वाहा विष्णं (उप) स्वाहाऽ पोमां स्वेन वैमृषं स्वाहा देवा आज्यपा जु- षाणा अग्न अज्यस्य व्यन्तु वौषट्‌ इति परिशेषः | (२) आप्रतम्ब्जमानस्वासोमयाजिनः सोमयाजिनश्च विष्ुवागः, अ; वस्थायां नाति तस्साच्कीतेनमप्युत्तमप्रया जादिषु नास्तीति जेषम्‌ (६) अमावस्यायामसेमयाभिनः साहा मदरमियस्य स्थाने स्वदिन्दाद्

इति बुयादुन्यराहा देवा अज्प्े्ादि समानम्‌ |

८४२ दशेपूणेमासपरकाश्चः [ आ०द० १०.

सध्वयुः-- होत्रा वौषडिसयक्तेऽपरेणाऽऽघःरसंभेदं मध्ये पञ्चमं प्रयाजे जुहा सशेषं जुहुयात्‌

यजमानः--स्वाहाकारायाग्नय इदं मम, इति लग छता + [ज ^ 1 3 ~, „न्द " 4 [भ हेमन्तशिक्षिराष्ेतूनां भणामि ता म। पीत भरोगातां पथ ममं तरय किंचन योऽस्म्दष्टिय वयं दिभ्पः। इति हृतं पशमे प्रयाजमननन्त्रयेत |

भष्वय;--एेक्तिन प्रकरेण प्रयाक्रम्य जुहाऽऽञ्यरेष्रेण ध्ुवामभिघाय- नुप हवीभ्टमिघ.ये सेपमताञ्ये निःशेष जुहाऽ5ऽभ्यमानाय सायतन जुद्रपमृतौ सादिता तूष्णी श्रुवास्थमास्यं सुवेणाऽऽदाय

जुह,मानीयाऽऽञ्यस्थास्या माज्यं सुतरेणाऽऽदाय आप्ययतां ध्वा घृतेन यज्ञं य॑ज्ञ प्रति देवयद्ध्; | ¢ 1 | ) #ी [१

सूयांया ऊधोऽदित्या उपस्थ उरध।रा पृथिवी यज्ञे अस्मिन्‌॥ इति धु्रामाप्याप्य सत्रेण प्रष्तरवर्हिषी समज्य अप्रयेऽनुन्र दि इति पुरोचुवाक्याये होतार सपषयेत्‌

ोता-- अयिः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम्‌। क्वितिप्रेण वा- वृधोदेम्‌ इति पुरोनुवाक्यां त्रयात्‌ इत जारभ्यऽऽ सिष्टकृतो मध्यमेन स्वरेण प्रयोक्तव्यम्‌

अध्वयुः-- ष्णी धुषास्थमाउपं सुप्रेणाऽऽदाय जुह्धामानीयाऽऽब्यस्थास्या

स।ज्यं सुवरेणाऽऽदाय

आप्यायतां श्वा घृतेन यज्ञ यग मरति देषयद्धथंः | सूर्याया उधोऽदित्या उपस्थं उरुधारा पृथिवी यत्ने अस्मिन्‌॥ इति धु रामाप्याग्य स्मरेण प्रस्तरबर्िषी सम्प तृष्णी ध्ुवास्थमाञ्यं सुवेणाऽऽदाय जुह.मानीऽऽयाञ्यस्थाल्या आन्यं सुवेणाऽऽदाय जुह(मानीय

(१) पँणेमास्ाम्‌- अभिः प्रनेनेखस्याः पुरोवुवाक्थायाः स्थने होता, अश्भिवृत्राणि जङ्घनदद्रविणस्पुविपन्यया समिद्धः बुक्र आहुतो३म्‌। इति पुरोनुवाक्या ब्रुयात्‌

पर्ष: २] ` देशेपूणेमासमकाकः पटर

अप्यायता ध्वा पुनेन यङ्ग यङ्ग मति देवयद्ध्थ॑ः सूया उपोऽदित्या उपस्थं उरुथरा पृथिवी यद्ग अशन्‌ इति ध्रुवामाप्याय्य सुेण प्रस्तरवर्हिषी समञ्य तृष्ण तुवार्थमाज्य सुवेणाऽऽदाय जुहःमानयाऽऽञ्यस्थश्या आभ्य सुभेणाऽडदाय आप्यायतां भ्रुवा घतेन यङ्ग यं तिं देवयद्ध्ः सयाया ऊधोऽदित्या उपस्थं उर रा पृथिवी यने अस्मिन्‌ इति धरु्ामाप्य य्य सुवण प्रस्तरनिभौ समञ्य जुहूपभृतावादाय दक्षि- णाऽस्क्रम्योदङ्मुखः स्था आरभ्रारेवय, इयात संपत्‌ | आप्रीधः-- अस्तु श्रौरे षट्‌ , इति पूवैवप्रयाश्रवयेत्‌ | अध्वयुः-- अग्नं यज, इति याञ्ययि होतारं संपरष्येत्‌ शेता- ये यजामदेऽप्नं जुषाणो अभिराञ्यस्य वेतु गौ. ३६द्‌ , ३/१ वेषटूकारमुक्तवा वागोजः सह ओजो समयि प्राणापान, इति वषटकारपुर्पाश्च. वुमन्त्रभेत अध्वयुः--हात्रा चौषडनयुक्ते व्योतिष्मदद्नरु्तरपृ्िंऽपये जुह्यात्‌ | यजमानः--अग्मय इदं मम, इति स्मग कुय॑त्‌ | अध्वयुः--प्रलाक्रम्य तुष्णीं धरुवास्थमाय्यं सुवेणाऽऽदाय जुडधामानीयाऽऽग्य- स्थाल्या आञ्यं स्तषेणाऽऽदाय आप्यायतां धरुवा घृतेन॑ यग सङ्गं भति देवयद्ध्धः सयोया उधोऽदित्या उपस्थं उरूष।रा पृथिषीं यज्ञे अस्मिन्‌

अश्निन। य्श्कषुषमानभररहं देवयज्यया चशष्मान्भूयासम्‌ इय प्रेयम,जभांग हृतमनुमन्त्रयेत्‌ | दमनुमन्त्रणं प्रत्याञ्पभगमनृमन्त्रणकरणपक्षः पुत्रोक्तो गृही.

तशवेदेव भवति द्रयोरप्याउ्यमागयोधुगपदेवानुभन््रणं सुत्रकृतोक्तमषि युगपदनुमन्ेणपक्षप्तु जत्र प्रदरित्रीया स्वीका

५४४ द्शेयूणम।सपरकाश्ः | [ अ° द०प्र०~

इति धुवामाप्याय्य स्षेण प्रस्नरवर्हिषी समच्प सोमायानृन्र रहि, इति परनुषाक्याय होतारं संभभयत्‌

होना- सो गीभिष्टवा बयं बधेयामो बचोविद्ः सुमृढीको आविशोरम्‌ इति पुर्‌।नुवाक्षयां ब्रूयात्‌

अध्वयुः-- तृष्णीं ्ु्रस्थमाञ्यं सवेण।ऽऽदाय जुहामानीयाऽऽज्यस्थाद्या आज्यं सुपरेणाडडदाव आप्य(यतां ध्रुवा घतेन यज्ञं यज्ञ भति देवयद्धथः सयाया उथोऽदित्या उपस्थं उरू3रा पृथिषी यङ्ग अस्मन्‌। इति ध्रुवामाप्याय्य सरेण प्रस्तरबदिषी समस्य तृष्ण शुवास्थमाभ्ं सुतरेणाऽऽदाय जुहधामान)याऽऽञ्यस्थाल्या आस्यं सुतेणाऽऽदाय प्य।यता श्रुवौ धृतेन यद्ग यद्ग रति देवयद्धधंः स॒यौया ऊधोऽदित्या उपस्थ उरसा पृथिवी यङ्ञे अस्मन्‌ इति पुरालुवाक्या ब्रुयात्‌ | इति भुषरामाप्यय्य स्ुवेण प्रस्तरबरहिषी समञ्य तुष्णीं भरुवास्थमाञ्यं

सुपेणाऽऽदाय जुह्वामानी षाऽऽञ्यस्थास्या ष्यं स्वेणाऽइदाय आप्यायतां धतरा धृतेन यत्नं य॑ भति देवयद्धघः सूयाया उधोऽदिश्या उपस्थं उरुधारा पृथित्री यज्ञे अस्मिन्‌ इति रु, [माप्णय्प सरेण प्रस्तर समप दक्षिणाऽतिकर इमुखः चिथ

आ३शरा२वय, इत्पप्रीधे सपरषं कुपीत्‌ |

आश्नीघ्रः--अस्तु श्रौषट्‌, इति पूैवधलाश्रवयेत्‌

५,

अध्वयुः--> .मं यज, इति याञ्ययै होतारं संमेष्येत्‌

पणमास्याम्‌ सोम गीनिष्टेत्यस।ः पुरोनुवाक्यायाः ध्थने होता त्वं समाप सत्पतिस्त्वं राजोत वत्रा सं भद्रो कतो म्‌ इति पुरे.जुवराक्यां त्रयात्‌ |

ध्रश्चः २] दसपणेमासभकाश! | ५९५

दाता--यर जापर सोम जुषाणः; सम अभ्यस्य दविषो वेतद वषट्‌; इते वषटूकारमृक्तवा

वागोजः सह ओजो मयि प्राणापानौ, इति वधदृकारूसपांशनु- भन्त्रयत्‌ |

© 0

अध्वयुः-- होता वेष डदयुकते व्वस्दभेदोक्षिणोधेपूवा्थे पूदीव्यधानेनेः समे सोमा जुह्यात्‌

यजमानः सोमायेदं मम; इति व्याग रतां अभ्रीषोभयोरहं देवयज्यया चष्टुष्मा्भृयासंम्‌ | इति हताव्य-

भागावनुमन्त्रयेतं |

अध्वयेः--प्रयक्रम्य स्वास्य उपविश्याऽऽव्यमागा्थं गृहते चहर्पभतौ ध्वाय॑तने खिष्टयागसमक्षिपयैन्तंः निदघ्यात्‌। हस्त एव धारयेदि. सथं: | ( पञ्चावत्तिनस्तु पुनरेकदा तुष्णीं ध्रवस्थमिलयारस्पं प्रप्त“ बदरी समस्यन्त कुयात्‌ )

यजमानः र्=्रत्येऽहनि बहल्येपप्राययित्तार्थं बातपतीषटिस्थान अपि स्तम्बयजमानः पुणाहुतिमित्यत्र सुबाहृतिमिति वदेत्‌ षणा. हृति देष्यामि

अध्वथुः-- तृष्णीमाञ्यस्थास्या भाव्यं सुहवं चतुवोरं सवेण गृहीत्वा, अभ्य व्रतपतय स्वाहा, ईत उहयत्‌

थजमानः-अभ्रये बतपतय इदं मंम, इति-लागं कृत्वा सभावितसमस्तदाषनिर्रणाय सवेप्रायन्चत्त करिष्ये

अध्व यः-- जाञ्यस्थास्या आउ सवेण तष्ण। जुह्वां सङ्कदह।धां भूमुवः सुवः सवाहा इति जह्यात्‌ यजमन+--प्रजापत्तय इद्‌ पम, इ।त व्याग द्त्वा

( ) सोमस्याऽऽज्यभामस्य प्रथगनुमन्रणपक्ष--. सोमेन यज्ञथ्ुष्मान्त्सोमस्याहं देक्यञ्यया चक्षुष्पाग्भुयांसम्‌ ¢ काप्मयाज्यमागरेप्पणी स््रखोकनीया | ६९

४६ ददीपूणमासपरकाश्चः। [ आ० द्‌० ष्र०~

अग्रेतां अन्विन।ऽध्वयु। खष्टाऽ्रीत्‌ भित्र उपवक्ता इति रस्ताद्धवेरवदानस्य पञ्चहोतार वदत्‌ |

अध्वयः-- तूणीं धवस्थमा्यं सुवेणाऽऽदाय जुह्ामानीयाऽ<ञ्यस्थःस्या सज्पं सुवेणाऽस्दाय | आप्यायतां धरुवा घ्रतेनं य्य भतिं देषयद्ध्थं सूयाोया उथोऽदित्या उपस्थं उरुधारा पृथिवीं

इति धुवामाध्याय्य सुषेण प्रस्तरबहंषौ समञ अश्रयेऽनुत्र रहि, इति पुरोलुवाक्ययि होतारं संभेषयेत्‌

जते आस्मिन्‌

होता--अभ्निमूधां दिवः ककुत्पतिः पृथिव्या अयम्‌ अपां रेतांसि

जिन्वतो म्‌ इति पुरोनुवाक्यां ब्रुधात्‌ |

अध्वयुः- मा मेमो संविक्था मात्वा दिर्सिषं माते तेजोऽ धक्रमीत्‌

भरतघद्धरेममनुषिश्वावदानांनि ते मत्यर्षदास्यापि

नमस्ते अस्तु मा म। दिध्सीः।

इत्यभ्नेयस्य पुरोड,शस्य मध्यादङ्गष्ठपवेमात्रमवदानं दक्षिणाम्ष्यमानामि- काङ्कदठेवदाय जुद्धमवधाय पूवोध।दद्धितीयमवदानं प्रग्नमेष्यमानामि- काङ्गु्ेरवदाय जुहमवधाय हस्तं प्रक्षादय (पञ्चावत्तिनः पश्चाद्धगात्त

~ (कं

तीयमवदाय जुह्मवदध्यादि।ते विदोषः ) | तृष्णीं ध्रुवास्थमाञ्यं सुवेणाऽऽदायावदानान्यभिघाय)ऽऽउ्यस्थाद्ा आच्यं सुतेणाऽऽदाय

आप्यायतां श्वा पृतेनं यज्ञं मतिं देवयद्धधः सयाया उभोऽदित्या उपस्थं उरुभरा पृथिवी यङः अस्मिन्‌ इति ध्रुवामाप्याय्य सवेण प्रस्तरवर्हिषी समज्य यदवदानानि तेऽव्यन्विलोमाकषेमासमनः आज्येन प्रत्यनञ्म्येनचत्त आप्यायतां पुनः

इति सुवेणाऽऽञ्यस्थाद्पा आञ्यमादाय हविः प्रयमिघ(यं दक्षिणाऽ. पिक्रम्योदङ्पुखः स्थिला

प्रः ] शेपुणेमासथाशः। १८७

आरेश्रारेवय, इलय.मरध्रं समं कुर्थ॑त्‌ | आभ्रीधः-- अस्तु श्रौषट्‌, इति पूथेवप्र्ाश्रीवयेत्‌ + अध्वयुः-- अनं यज, इति याग्ये हेतारं स्पर्येत्‌ | ता--यर यजामहंऽभ्र मूषो यज्गप्य रजस नेत्र यत्रानियद्धः

सचंस वामः दिवे मधान दधिषे स्वषां जिह्ाममे करूषं हृन्यवाह[२ च।३ष्ट्‌ इति वषटूक।रमुक्ा मजः सह्‌ अनजा मागर प्राणापाना, इषि वषट्कारमुपराश्चतु ` मब्मथत | © [ (व्‌ |] [न भि (९ अध्वयु;ः--दयेत्रा वोषाडिदयुक्ते स्नमातमज्य प्रथमं सावपिलाऽ्न प्रास्तं पुरे- डश्चि स्थगयन्निव स्कुप््न तं॑पुरोडाशमर्दिसनाधघारसमेददेशे इतवाऽऽज्य्ञेषमन्ववललवयेत्‌ | (एवं क्रमश्वरपुसेडाशादितन्तरे कद्द्र- , भ्यतन्ने ) ( यद] वीचिकखायतीवाभ्निरथाऽऽहुती जयात्‌ ).। ` यजमानः--अभ्नय इद्‌ मम, इति यागं का अग्नेरहं देवयञ्यय।ऽन्नादौ भयासम इयश्नयं पुरोडशं हल- मनुमन्त्रयेत | अध्वयुः--प्रयाक्रम्य, स्वान उपविदय तृष्णीं धुवास्थमाञ्ं स्वेणाऽऽदाय, सुह्‌।मान।याऽऽअ्यस्थात्पा आञ्य सनेणाऽइद्राय आप्यायतां धरुवा तेन॑ य्गयङ्गं प्रपि देवयद्धर्थः सूयाया ऊधोऽदित्या उपस्थं उरुध।[रा पृथिवी यङे अस्मिन्‌ # इति ध्रुवामाप्यय्य सतुकेण प्रस्तरबर्हषी समज्य ( उण ) विष्णवे ( उच्चैः) अनुश्चरेष्ि, इति पुरोदवाक्ययः होलारं संपरष्यत्‌ हयेता-- ( उपा ). रष्ुम्‌ , ददं विष्णुविंचक्रमे तथा निदपे पदम्‌ } समूदकमस्य पांसुरे ( उचैः ) इति पुरोदुबाक्यं ब्रयात्‌ अध्वः तृष्णीं धुवास्वमाभयं सुरेणाऽऽदराय जहमानीयाऽऽनयस्य.शया स्यं स्तेण।ऽऽद्‌य.

५४८ वंपृणेम। सश्रकारः [आ० दकम

साध्यःयतां ध्रुवा यतेन यह्नथङ्गं भतिं देचयद्धर्थः | सृ्याया ऊधोऽदित्या उपस्थं उरषंरा पृथिवी यज्ञे अस्मिन्‌ इति प्रुवामप्याय्य सुपरेण प्रस्त रबहिषी. समज्य तृष्णीं ध्ुवास्थमाव्यै सुवेशाऽऽढाय जुह्ष्प्रनीयाऽऽज्यस्थास्या जञ्पं सुषेणाऽऽदाय आप्यायतां ध्वा धृतेन यज्ञंज्ञं भति देषयद्धयः सूयांया उथोऽदित्या उपस्थं उरुधारा पृथिवी यज्ञे अस्मिन्‌ इति श्रुबामाप्याग्य स्ुतेण प्रस्तरबहषी समञ्प त्ष्णीं धुवास्थमा्यं सुवेणाऽऽ्दाय जुद्धामानीयाऽऽब्यस्थारपा जाच्यं सुरेणाऽऽदाष आप्यायतां प्रुवा धुतेन यत्नं भति देवयद्ध्यः। सयाया ऊधोऽदित्या उपस्थ उरुधारा पृथिवीं यज्ञे अस्मिन्‌ इति श्युवामाध्याय्य सुषेण प्रस्तरबहिषी समञप दक्षिगाऽतिक्ऋमये- आरेश्राई्‌वय, छ्याप्नीधं सेपरष्येत्‌

सारीधरः- अस्तु रो रषट्‌” इति पूतैकम्यशकवयत्‌

खध्वथुः-- ( उर } विष्णुं ( उदः } यज इत्‌ यायै होतारं प्ष्यत्‌ |

दोता-- उकः ) ये यजाक्े, ( उपा ) विष्णुम्‌ ! तदेव पृथिवीमेष पर्ता विचक्रमे शतचसं मित्वा

प्र॒ विष्णुरस्तु तवसस्तवीयान्‌ सवेष द्यस्य स्थाविरस्यं सामा ३।८ उचैः)

प।३षट्‌ + इति वषट्कारमुङ्गना तागोजः सह ओजो मायि प्राणापानौ,

इति वषटूकारमुपाशवनुमन्त्र्रेत,

सष्व्युः--दोत्र वेष्डयुकते सुच्याघारस्येपर जुदप्रेण जुहुया तु |

शमानः--पिष्णव इद्‌ मम्‌ इतिं सगं ङ्ष्वा

~

्रश्ः २]. द्थेपूणैमासपकाशः , ५४९

(कन्य

दन्धिरस्यदृग्धो भूयासं पाप्मानं दभेयम्‌ इत्ुपाद्याजं तमनुमन्त्रयेतं

अध्वयु;--प्त्याक्रम्य स्वासन उपविश्य तूष्णी धुवास्थमाञ्य सनुबेणाऽऽदाय आप्यायतां ध्रुवा घृतेन यह्गयङ्गं प्रतिं देवयद्धयः स॒योया ऊधोऽदित्या उपस्थं उरूधारा पृथिवी यज्ञे अस्तिन्‌ इति ध्रुवामाप्याय्य सूवेण प्रस्तरहैषौ समञ्य

अमाकास्यायां- माहेन्द्रयागोऽसनयतो नास्ति पौर्णमास्यां सांनाय्य प्रसङ्ग न।स्यन।म्नानात्‌। पोणमस्यामयं विरेषोऽतानुसंधातव्यः-उपां्याजानुमच्नणानन्तरम्‌ ~

अध्वयुः- प्रया्रम्प स्वासन उपविदेय तूष्णी घुवाह्यमाञ्यं सुवेणाऽऽदाय जह्मानीयाऽऽज्यस्यास्या आच्पं चुवेणाऽऽदाय आप्यायतां धरु्ा धृतेनं यङ्गय॑त्गं भति देवयद्धर्यः सयाया ऊधोऽदित्या उपस्थं उरुधारा पृथिवी यज्ञे अस्मिन्‌। इति ध्रुवामाप्याय्य स्तुवेण प्रस्तरबरहिषी समञ्य अग्रीषोमाभ्यामनुन्ररेहि, इति पुरोलुषाक्याये होतारं सपरष्यत्‌

हेता- अग्नीषोमा सवेदसा सदरूती वनतं गिरः; सं देवरा बभूव- थोरेम्‌ इति पुरोनुवाकंयां ब्रूयात्‌

[न

सध्वयः--मा भेमो संविक्था मा तं हि्सिषं मा ते तेजोऽप॑क्रमीत्‌।

भभ, षय

भरतमुद्धरेमतुभिश्वावेदानानि ते प्रत्य्वद स्यामि

नम॑स्ते अस्तुमा हिश्सीः > इत्य््जीषेमीयस्य परोडा्स्य मध्यादङ्ष्ठपवेमात्रमबदानं दक्षिणगनिमध्यमानामिकङ्गष्एवदाय जुह(- मबधाय ॒पूवीधोदृद्धितीयमवदानं प्रागन्रै^ष्यमानामिक ङ्ु्ठैरवदाय जुह्वामवधाय हस्तं प्रक्षास्य ( पञ्चावत्तिनः पृश्वाद्वगततृतीयमवदाय जुहभ्मवदभ्यादिति विशेषः) तुष्णीं शुत्रास्थमाज्यं सुतरेणाऽऽदयावद. नान्यमिघूीऽऽग्यस्थाव्या मान्यं सुकेणाऽऽद्‌य्‌

५५० द्रेपुणमासमकाशः। [आ०द० ४०~

आप्यायतां धरता घतेन यज्ञय्॑ं भरति देवयद्धयः सूर्याया छ्थोऽदित्या उपस्थं उरुधारा पृथिवी यज्ञे अस्मर्‌। इति ुवामाप्याय सवेण प्रस्तरबरहिषी सम्य

यदवदानानि तेऽवयन्विकोमाकषिमत्मन॑ः

आज्येन मत्य॑नञ्म्येन्त्त आप्यां यततां पुनः

इति स्ुबेणाऽऽऽयस्थास्या अ।ज्यमादाय हतिः प्रत्यमिघार्यं दक्षि ण।ऽतिक्रम्पोदङ्पुखः धिता

आरेश्रारेवयः इत्यथ सेपरषं कुयात्‌

विष

आग्रीधः--अस्तु श्रौ पट्‌, पूथैवपरसया्रावयेत्‌

कि 9 „9

अध्वयुः--अर्रपोमो यज; इति याञ्यये होतारं संपरे्येत्‌

[५ ®

हेता--ये यजामहेऽओ्रीषोमौ युषमेतानि दिवि रोचनान्यभिश्च सोम सक्रतू अधत्तम्‌ युवं सिन्धंएमिश्चस्तेरवयादभ्ीषोमवेपुञ्चतं गरभीतारेन्वी- ३षद्‌ , इति वपद्‌कारमुक्व दागोजः सह ओजो मयि भाणापानो इति दषद्‌कारमुरपाश्च तुमन्त्रयेत

अध्वयः--हत्ा पौषडलुकते सुग्तमाश्य प्रथम॑सरवयिलाऽप् पातं पुरोडाशं स्थगयन्निव सुकयर्धैन तं पुरोडश्निमर्हिप्तनसुष्याघरोप,र उपां्चुयाजहोमसंनिहितं इ्वाऽऽज्यकेषमन्ववलावयेत्‌ |

यजमानः--अभ्रीषोमाभ्यामिदं मम; इपि यागं छता अप्रीषोभयोरहं देवयञ्ययां दत्रहम भूयासम्‌

4

इत्यर््षमीय पुरोडाशं इतमनुमच्चधेत | अध्वयुः--पत्याक्रम्य खासन उपविश्य तूष्णीं परुवास्यमाज्यं सुतेणाऽऽदाय जुह्धामानीयाऽऽग्यस्थाल्पा अञ प्षेणाऽऽ्दाय आप्यायतां धवा धृतेन यत्गयजञं भति देवयद्धघः सृमौया ऊधोऽदित्या उपस्थं उरुष।रा पृथिवी यत्ने अस्मिन्‌

ग्रश्नः २] दशपूणंमासमकाक्चः | ५५१

इति ध्रुवामाप्याय्य सुत्रेण प्रस्तरवर्हिभी समञ्य इन्द्राय वेमुषायानुबरुडदि, इति पुरोनुवाक्याये होतारं सं्रष्ेत्‌ |

होता-वि इन्द्र मृषो जहि नीचा यच्छ पृतन्यतः। यो अस्मां अभदासत्यधर्‌ गमया तमाम्‌ ईते परोचुवाक्या त्रूफात्‌ अध्वयुः- मा मभमासपक्थामा त्वा दिर्सपमा ते तेजोऽपक्रमीत्‌। भरतुद्धरेमचपिनञ्चावदानात ते भत्यचदास्याि। नमसते अस्तु माम हिध्सीः। इयेम्दवैमृधस्य पुरोडाशस्य मध्यादद्गुष्टप्वमात्रमवदानं दक्षिण्नरष्य- मानामिकाङ्गटेरवदाय जुहामवधाय पृवीरषादद्वितीयमवदानं प्रागरैपेन्य- मानामिकाङ्कषटरवदाय ( पञ्चावात्तिनः पशचाद्वागात्तूतीयमवदाय जुहा- मवदभ्यादिति विरेषः ) जुह्मधधाय हस्तं प्रक्षाल्य तृष्णीं ्रुवास्थ- माज्यं सुवेणाऽऽदायावदानान्यमिवायौऽऽअ्यस्थास्था आय्य सुवे. णाऽऽदाय आप्य।यतां धरुवा पतनं यगय मतिं देवयद्धध॑ः सूृथोया ऊधोऽदित्या उपस्थ उरुधारा पृथिवी यक्ञे असित्‌ इति धुवामाप्याय्य सुपरेण प्रस्तरनर्हिषी समन्य दवदानानि तेऽवद्यन्विरोमाकाषमात्पनः | आज्यन प्रत्यनरऽम्येनत्तत्त आप्य (यतां पुन इति सुेणाऽऽग्यस्थास्या आज्यमादाय हविः प्रसाभिघार्य दक्षिणाऽ- तिक्रम्योदङ्सुलः स्थिरा ` आरेश्रारेवय, दयम सेपरेषं कपत्‌ | ण्ह = = आप्रीध्ः-- अस्तु श्रा रेषट्‌, इति पववस्मयाश्र वयत्‌ अध्वयुः-- नदर वधं यज, इति याञ्यये होतारं सेपरष्येत्‌ | शेवा--येर यजाबह इन्द्रं वेमृधं मृगो भीमः इचरे गिरिष्ठाः परावत जगन्था परस्याः #* ® सक सश्चाय परिमन्द तिमिं पि शुचुन्ताष्रठ वि मृधो नुदस्व त्रोरष१९\

५५२ द्ैपणेमासमरकाशः [ जा० द्० प्र

मदेन्रा्यान॒ब्रू६ि, इति पुर दवाक्याये होतारं संप्रष्यत्‌ ोता-- महौ इन्द्रो ओजसा प्रजेन्यो वृष्टि इव

स्तामवत्सस्य बाट्रधा३म्‌ इति पुराचुवाक्सा बूयात्‌

©& ° ® | | ण्‌

अध्वुः-मा मेम संविक्या मा त्व हि६सिषं मा ते तेजोऽपक्रमीत्‌ भरतमुद्धरमनु षिश्चावदानानि ते भत्यवदास्यामि नम॑स्ते अस्तु मामां हिस्सीः। इति शतस्य (प्रातर्दहस्य ) मध्यात्सुवेणाऽऽदाय जुह्वां निधाय पुवोधौदुद्धितीयं सुधेणाऽऽदायं जुह्वां निधाय ( पश्चाधात्ततीयं पञ्चा्वात्तिनोऽवदाने ततो जहां निधानम्‌ ) |

इति वधटूकारमुक्त्वा पागोजः सह ओजो माये प्राणापानौ, इति वषट्कारपुपांश्ु- मन्त्रयेत अध्व्ुः--- होना वैषडिदयुक्ते क्षुणतमाञ्य॑ प्रथमं सावयित्वाऽगरौ परस्तं रोडाशं स्थगयन्निव सुक्पार्न तं पुरोडशमहिंसन्‌ स॒च्याघारापर अम्रीषो्भायहोमसंनिहितं डा ऽऽग्येषमन्ववसवयेत्‌ | यनमानः--इन्द्राय वेमृधायेद्‌ मप्र; इति सागं कृत्वा + ५५१ द्रस्य वैमृधस्याहं देषयज्यया संपत्नो वीयवान्मूयासम्‌ इयेन्द्रेमृधं पुरोडाशं हुतमनुमन््रयेत ततः पावैणहोमः तथा च--असोमयाजिनः--ममावास्यायामुर्पाट्ययानानुम्चणानन्तरम्‌-- अध्वः मयाक्र्य स्वासन उपविर्य तूष्णीं धुवास्यमाग्यसुपेणाऽऽदाय ज॒हामानीयाऽऽग्यस्याद्या अशल्यं सुषेणाऽऽदाय आप्यायतां श्रवा घतेन यज्ञयज्गं भरति देवयद्ध्यः सयाया ऊधोऽदित्या उपस्थं उरुधारा पृथिवी यद्गे अस्मिन्‌ दति धुवामध्याय्य सुषेण प्रस्तरबािषी समज्य इनद्राभिभ्यामनुन्रू हि) इति पुरेलवाक्ययि होतारं ररष्यत्‌

प्रश्नः २] दश्चपणेमासमकार्चः। ५५३

ता--डइन्द्राभ्ा अव्साःऽगरतमस्मस्य चेषणास्द। माना {शस ईशतोम्‌ इति पुर ुवाक्यां ब्रूयात्‌ अध्वयुः--मा भेमो संविक्था मात्वा हिभसिषंमातेतेनोऽ्‌, ` क्रमीत्‌। | भरतमुद्धरेमरुरेश्वावदनानि मत्यर्वदास्यामि नम॑स्ते अरतुमाम दिभ्सीः। दयेन्द्रपनस्य पुरेडारस्य म्यादङ्ष्ठपतेमात्रमवदानं दक्षिणप्निःष्यमा- नामिकाङ्कधिरवदाय जुह।मवधाय पूव धौद्धिपीयमवदानं प्रगग्रेग्यमो- नामिकाड्गु्ेखदाय जुहूवामवधाय हस्तं प्रक्षाव्य (पवत्तिनः पश्च- ्धागात्ततीयमवदाय जुह मवद दिति विशेषः | ) तूष्ण धुबास्धमाञ्यं णःऽष्दायावदानान्यभिधायोऽऽन्यस्थास्या ज्यं सुवेणाऽऽदाय आप्य।यतां धवा तेनं यङ्गयज्ञे मतिं देव॒यद्धध॑ः सयाया ऊधोऽदित्या उपस्थ उरुधौरा पृथिवी यहे अस्म्‌ इति ध्रुवामाप्याय्य सवेण प्रस्तर समज्य यदवदान।नि तेऽवद्यन्विोमाकापमात्मनः। आज्येन भम नञम्येनत्तत्त आप्यायतां पुनः इति सुवेणाऽऽउ्यस्थास्या जःज्यमाद्यय हि; पए्रलयभिघाये - दक्षिणा तिकम५।दङ्मुखः स्थला अ।३श्रार्‌ वय, इयाना संप्रैषं कुयैत्‌ आभ्चाध;--अस्तु न्रार्‌षर्‌ ; पृचवद्रयान्नवियत्‌ अध्वयुः-- इन्द्रानी यज, इति याज्ये हतां संप्रभ्येत्‌ (^. 6१ हाता-२२ यजामह इन्द्रा गसवप्रः असातमच्छमान रयि यशसं पूवेभमाजम्‌ | _ इनद्रप्री न्नदणा सुदजा प्र नो नन्येभिस्तिरत देष्णद३।१द्‌

. इति -वघदुकारमक्वा : - ` ` - वागोजः-संह्‌- ओजो माधे प्राणापाना. इतति षटू कःरमुपाशवट्‌- मन्त्रयेत |

४४9

1

आप्री

दश्ेपूणेमासमका्ः [ ज० द० प०-

®,

मामे सुक्ियामा त्वा िभ्सेष्‌ माते रेजोऽपतर्मत्‌ | भरतरृद्वरेमरपिश्वावदानांनि ते अत्यव॑दास्यामि नम॑स्ते अस्तु मा मा हिभ्सीः। इति दधिमध्याददानं सुत्रेणाऽऽ-

दाय जुदा निधाय, पू्ौधीदृद्वितीयमवदाय जहां निधाय (धश्चाषत्त-

तीयं पश्चावत्तिनोऽवदानं ततो जहां निधानमू) तुष्णी ध्ुवस्थमाञ्थं सुवेणाऽऽदाय जुह्ध'मानीयाऽऽज्यस्थास्या अ,ञ्पं सु :णाऽऽदाय आप्यायतां भ्रुवा पृतेनं यज्गय्॑ञं मति देवयद्भ्यः म्या उधोद॑स्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन्‌ इहि ुगामा्याभ्य ्ुपेण प्रस्तब्ध समज्याऽऽप्यस्याल्या मास्य सुषेणऽऽदाय यद्‌बदानानि तेऽवयग्विलोमाक।षेमात्मनः। आज्येन प्रत्भनरम्येनत्तत्त आप्यायतां पुरन; इति तन्ेण शतं दधि प्रलाभिघायं दद्षिणाऽतिक्रम्यादद्मुखः श्थिला आरेभारेवय, इ्याग्रीर सपरष्येत्‌ ४---अस्तु श्रौ ३षट्‌ , इति पुर्ववसत्याश्रवमेत्‌ |

महेन यज, इति याज्ययि होतारं संपर्येत्‌

अध्वयुः-- दता वौषश्दुक्ते सुगमाञ्यं प्रथमे सावयिलाऽ्नौ प्रास्तं

पुरोडाशं स्थगयन्निव सुक्पर्थेन तं पुरोडाश्+ हिंसन्‌ सुच्पाघारो परि उपाट्ुयाजदयोमस्तनिहितं इसा ऽऽअ्यसर पमन्ववस्ावयेत्‌।

यजमानः-~ इ्द्राभिभ्यामिदं मम; इति सागं कृवा

इद्राभियोरहं देवयञ्ययेन्ियाव्य॑न्नादो भूयासम्‌

इयेन्दाप्नं पुरोडाशं हतमनुमन्येत्त ततः पार्बेणहोमः। भपस्तम्बीययजमानस्य संनषदसनयतोरमावास्यायासुपां्चुयजस्या भावादाप्रेयानन्तरमसंनयता, रेनदरामनो यागः करब्यः संनयतस्तु, सभ्ियानन्तरं मदेन एवेति हेयम्‌

4 £ प्रभः २] दशेपूणेमासमकराक्ः) पथ होता-येरेयजामहे रदेन युवस्त्वदिनद्र॒ बरह्मणा महन्धुवो शिन्ेषु- सवनेषु यश्य मुभ, वं्च्योरनो नि्मिन्भरे जयेष्ठ मन्त्रो विन्वचषणारेइ वौ २९द्‌, इति वषदूकससुक्ा वामोजः संह भजो मायि प्राणापाना, इति वषट्कारुपश्ननु- मन्त्रत | ४५ , [१९ (१ अध्वयुः--होत्रा वौषहिुक्ते सुच्याधारस्यौपरि उपांछयाजदटिमसंनिषहितं सद्मुषेण जुहुथात्‌। (द्वद द्रन्याणि सवाणि छङ्पुखेण जुदरुयात्‌ ¡ यजमानः--एहन््रायेदं मम, इति यागं छा महेनद्रस्याहं देवयज्यय। जेमानं महिमानं गमेयम्‌ हेन्द्र सांनःय्यमनुमन्त्रयेत |

(-

इति अध्वयुः--पर्क्रम्य स्वान उपविदय सुरेणाऽऽभ्यस्थ.टया आउ्यमादा अमावास्यां सुमग। सुशेव। धेनुरिव मुषं आप्वार्यमाना सा नें दोहता५ सुबीयं९ रायस्पोष सहस्षिणप्र्‌ अपानाय सुराधेकतेऽमाबास्याय स्वाहां, इति जह्यात्‌ यजमानः--अमावीस्याया इदं मम, इतति यागं कुर्यात्‌ ।. अध्वयूः--जाज्यस्थास्या अयं सुपण जुहवां षट्करं सप्तवारं वा गृदवा द॑ ते तनुगे यज्ञ यज्गियास्ताः ंणातु यज॑मानो शतेन नारिष्ठयोः भरिषमी्दमा्नो देवानां दैव्येऽपि यर्जमनोऽ- मृतऽभृत्खाह। इति जुहुयात्‌

(१) अपनावास्मायामरनयतोऽयेकोव पाव्णहोमः पौणमास्यां संनयदसंन- यतोर्वयं विरेषः-- कषमं वाजिन दयं पुणेमाश्तं यजामहे नें दोहता< सुबीयेर रायस्पोष सदसिर्भमू } भाणायं सुरा५से पुणमांसाय स्वाह इति शुष्यत्‌ (२) य॒जमानः-- पृणेमासायेदं भम, ति सगं कय

0

धभ द्‌ शपृणमासग्रकाक्षः [ आ० द० ¶१०~

यजमानः नरिष्ठाभ्यामञ्चिवायुभ्यामिद्‌ मम, इति यागं इरया | अध्वयुः--यं द॑ देवा. अंकटपयन्नूर्जो भाग९ शत क्रत्‌ एतद्रा तनं भ्रणान तनं तुप्यतम५हहा स्वाह ।॥२॥

इ।ते जुहाव यजमानः नारष्टाभ्यामनच्चिवायुभ्याभिद्‌ मम, इकति यागं कुभल्‌

अ, =

अध्व्रयुः-- अहं देवाना$ - सुकृतामस्मि छोके ममेदमिष्टं भिय

भ॑वाति |

अहं न।रिष्टाबनुंजामि विदवान्यदभ्यामिन््रो अदधाद्धागधे- य\ स्वा

इति. जुह्यात्‌ |

यजमान नारष्टाभ्यामशचित्रायुभ्यामिदं ममः इति क्यात्‌

अध्वयुः--अदारर्दवत दव सोमास्मिन्यज्ञे मरुतो मृडतानः मा ने।. ददाम भामो अश्चस्तिमा न। विदद्दरूनना द्वेष्या या स्वा ४॥ इति सुहयात्‌. #

यलमानः- नारष्टेभ्य; -सोमम्रद्वय इद्‌ मम; (नार्षिमन देव स।ममरुद्भय इति, दा, ) |

अष्वयुः-ब्रह्य प्राति मनसो ब्रह्मं वाचो बह्म यज्ञानाम्‌ हविषा.

अज्यस्य |

९।. = ॥, ,‰..५ [१५ (^ अ, अतिरिक्तं करमेणो यच्च॑ हीनं यज्ञः पथिः भरतिर्न्न करपयन्‌

रवाह कृताऽऽहु(तस्तु -द्वानतस्वादा इति जह्यात्‌ सनमान नाराय ब्रह्मण. इद्‌ ने पम,+इति याग कुय,त्‌ |

अध्वयुः--स ते मनसा मन --सं-भाणे प्राण्‌ दधादिते सं व्याने समपानः दधामि त्ते. | परिग्र्य - मजमार्नऽपरतो एधि “द्विपदे श्चं चतुष्पदे स्वाहा ६॥ इति जष्पातू

प्रभः २]. द्शंपूणेमासमकाशचः ५५७

यजमानः- नारिष्ठाय ब्रह्मण इदं मम ( नरिष्ठयाञ्नय इदं मम, इति वा ) इति लयागं कुयात्‌ | ततो यदि सप्तवारमाञ्यं गृहा यागं चिकीर्षति, अव्वयुणा ˆ श्राहयेत्‌

अध्वयुः- सं ते मनसा मनः सं प्राणिनं प्राणो जु देषेभये। हव्यं घुतव्स्वाई। इति जुहुयात्‌ यजमानः नारिष्ठायान्नय इदं मम, इति यागं क्यात्‌ अध्ययः -सं भ्राणे प्राणं दधामि ते सं व्याने समपानं दामि ते) परिग्रह्य यज्मनोऽमृतोऽभच्छं एषि द्विपदे चतुष्ददं स्वाहा | इति जुह्यात्‌ यजमानः--नारिघ्य ब्रह्मण इदं मम, इति यागं कुत्‌ अध्वयुः--तृष्णीं धुवास्थमःञ्यं सवेणाऽऽराय जुहामनीयाऽञज्यस्थस्या आञ्य स्लवरणाऽऽद् ` आध्यांयतां धरुवा धृतेन य्य भतिं देवयद्धर्थः सूयांया ऊधोऽदित्या उपस्थं उरुधारा पृथिवी यज्ञ अस्मिन्‌ इति ध्रवामाप्याय्य सुवेण प्रस्तरबाहिषी समञ्प अभ्नपे सिष्ट्तेऽनुत्र२ हि, इति पुरे यव.क्यये होतार समेष्यत्‌ हत्रा--पिभीहि देवँ उतो यण्िष्ठ विद्र ऋतू ऋतुपते यजेह - ये-दन्या ऋत्विजस्तेभिरम्े स्वं होतृणामस्यायानेष्टोरम्‌ इति

पुरो नुवाक्या ब्रूयात्‌ अध्वुय;- तूष्ण धरुवास्थमाज्यं लुवेणाऽऽदाव जुहमानीयाऽऽग्यस्थःलया मयं सुेण।ऽऽदाय आप्यायतां धरा धतेनं य्य मतिं देवयद्धयः ` मर्याया धोऽदित्या उपस उरुधरा पृथिवी यक्ते आस्मिन्‌ इति धुवामाप्याय्य सेयण प्रस्तरबषी समज्य सर्वेषा हविषामुत्तरा- `

५५८ दशेषुणमासभकाशः [भा०्द० जप

घात्सङ्ृतसङस्टि्टकृते ` प्रघानावदाननदुमूभष्ठमव्रदाय जह मवघय्‌ परत्हिःर दानं हम्त प्रक्चाद्य ( पञ्चाव्रत्तिनो भिरवदाय ) तुष्णीं धुरास्थमाञ्यं॑सवमाऽऽद।य जुहामान।याऽऽउ्पस्थास्या आभ्य सुबण।ऽऽदाय

पप्ययतां धवा घतेन यद्गंयन्ं पति देवन दर्थः रय्या ऊधोऽ{पत्ा उ.स्थ उर५।२। पुव यन्ञ «{्म्न्‌। इति ध्रुवामाप्याय्य स्खुवेण प्रस्तरन्‌षी समज्य तृष्णा धुत्रास्थमारय सुवेणाऽऽदाय जुह्धामानी4आऽ5उ .स्थास्पा आज्यं सधेणऽऽदाय आप्यायतां धुव शतेन यद्ग जं रतिं देव्भ्यः सूयीया उधोऽदि्या उपय उस्रा पूवी यज्ञे अस्मिन्‌। इति धुत्रमप्यय्य हविः प्रयभ्वि्ये, दक्षिणाऽपिक्रमपेद्ङ्कु्वः

^ णद

[स्५त्वा

आ३श्रार्‌वय, इयार््धं स्परेषं कुयौत्‌ आ्रीधरः- अग्तु भरौ३१द्‌ , इति अध्वयुः--अ स्विष्टकृतं यज इति याञपवि होतारं सेपरषयेत्‌

पवसत्याश्नावयेत्‌

\

9 $ क, = होता--२ यजामहे स्िषटकृनमयारभ्निरभनेः मिया पाभान्ययाद्‌

(१) पौणेमस्याम्‌--~- यर यजामदेऽ्िं स्विषटकृतमयारमनिरपरेः भिया धामान्ययाट्‌ सोमस्य भिया धामान्ययारग्नेः प्रिया पामान्ययादट्‌ (उप) रिष्णोः (उचः) भिया धामान्धयारस्नपिमयोः भिया धामा. न्ययाजिनद्रस्य बेमृधस्य प्रिया धामान्ययाड्ेवानामाञ्यपा- नामत्या दे समानम्‌ अप्तनयतः,) अपावस्यायां ये यजामहेऽ्चिं सिष्टृतमयारञ्भरमेः परिया धामान्ययाट्‌ सोमस्य भरिया धामन्यय।ठगरः भिया धामान्ययाद्‌ (उ्पाञ्) प्ष्णो; (उच्चः) भिया धामान्ययाडिन्द्रारन्योः पिया धामान्य. याद्ेवानामित्यादि समानम्‌

आपर्म्ःकयजमानस्य संनयदसनधतोऽमावास्यायामपाघ्युषाजाभाभादिष्णो

५४५,

।्रनद्युपराद् दवतानामकीतेन ना।९1 |

प्रन्नः ] द्रेपुणेमासपकाशचः ५५९

सोमस्य पिया घामन्ययाण्प्नेः भिया धामन्ययाद्‌ (उपभु) विष्णोः (उदः) प्रिया धामान्ययाण्पहेनद्रस्य भरिया धामान्ययाहूरेवाना- माज्यपानां मिया धामानि यक्षर्रदतः भिया धामानि यक्षस्सं महिमान मायजताम्ज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविरभरे यदद्य विशो अध्व्ररस्य होतः पावकशोचे वेष्ट हि यजञ्वा। ऋता यजासि महिना वियद्भृदेव्या वह यव्िष्ठुयाते अव्रा३ वौ३षय्‌ इति वषदूकारमुक्वा वागोजः सह ओजो मथि प्राणापानौ, इति वषट्‌ कारमुपांधतु- मच्रथेत (यर यजामहेऽभ् छिष्टङृतमितति याञ्यां वोषडियन्तामनुच्ूखस्तनेव पठेत्‌ उच्छछसनेव पिपठपवेदध मं यञेयन्त उन्ट्वसःमेव पठेत्‌ नान्यत्र च्ट्वासः कतेव्यः ) |

अध्वयुः--होत्रा वौषञ््ु्ते-सुग्गतमाश्यं प्रथमं सावयितवाऽ्रौ प्रास्त हविः स्थगयनिव सुक्पर्धैन तद्धवरहिंपन्‌ अभेरत्तरःषयृत्रथ इत- राहृतिभिरसश्सक्तं इवा ऽऽञपरोषमनू्वसःवयेत्‌

यजम।नः--अग्रये स्ष्कृतस्दिन म्म, इति त्यागं छवा अग्नः ऽहं देवयज्य याऽऽयुप्मान्यङ्ञेनं प्रतिष्ठा गमे यम्‌

(४

इति सैविष्टकनमनुमच्येत

अध्वयः-- प्र्। क्रम्य स्वासन उपविर्य जह्वामप आनीय वैश्वानरे हविरिदं जदोपि साहसपुत्स शतधारमेतम्‌ नः पितरं पितामहं भरपितामह९ स्वगं रोके पिन्वभानो बिभतु स्वाहा

¢ ५६० दङ्पणेमासप्रकराश्ः | [ आ० द० प्र०~ ^ ^ ^, ६! इलयन्तः "रिध निनीयाऽऽयतन जुहूपमृत। स!दयेत्‌

यजमानः--अभ्नये वैश्वानरायेदं मम, इति यागं कुर्यात्‌ |

^>

इति दरपृणेमासक्रयोनीयद्वितीयः भशन;

(१) वैश्वानरे हविर्दिमिखनेन यदपां निनयनं तघप्ाची नावीतिना कामिति केचिद्र्मदीया वावदूका; प्रशाल्ञावरोकनेन स्वपाण्डियं प्रकटपन्तः प्राहुः | पदसगतमू--स नः पितरमितिमन्त्रस्य- धैश्वानरप्रधानतोकतवैश्वानरे बेरद.- मिति निनयनेरूपहोमाधिकरणलेन वैश्वानराभिधानाच | यदधिकरणवेन होमा- धिकरणं सिद्धं देवता, इति चेत्‌ (त पिन्वमानः! देवास्तु पिनलिङ्गमत्रि णव यदि सेव देवता गृह्यते तहि जीवपितकस्थ निब | चेधपत्तिरिति बाध्यम्‌ | ॥छङ्गता दवता कदाचिद्विकसिता स्यात्‌ समथा कर्मनिवृत्तिः नचवा पतर सयपि पितरं पिन्वमान इतति भाविनीं वृत्तिमाश्रेय वकत भुदधिमतीमु चित्तम्‌ | तरम च्छब्दं निरपेक्षं प्रमाणयताऽऽदहितश्निना, जघ्ने भैश्वानर्‌येदं ममेति प्याग क्तव्यः | मघ्नयु्रिदाऽवदयुणा निनयनमुपमौ पिनैव 'कारथिम्‌

भथाऽऽस्तम्बीयदशपू्णेमासयोस्ततीयः प्रभः

अध्वयुः--प्रारिनपन्मुपस्त।।ऽगनेय पुशडाशं प्रां तिथं वा विरञया.

(भ्व) उपद्एसयाङ्गुषठनोपमध्यमया चाङ्नर्या ब्युह्य अन्यया यवमात्रद(ज्याधल्छरत्यतापिदभ्‌ मा रूरुपाम यस्यं छदध सिचष्टमिद< हविः इ्याभरेयस्य पुरोडाशस्य मध्याद्यघमातरे पिणल्मत्रं वा प्रा्चित्रमवदायं ्रा्चित्रपत्रे निरध्यात्‌ | तपा हस्तं प्रक्षाठ्येत्‌ सांनाय्यादप्ाशित्राब- दानं नास्तीलवगन्तन्यम्‌

यजमानः--आप्रमा दुररष्टत्फतु सवताऽपच्र् साद्रा मअन्त द्रऽ रात।याति तमेतेन जपम्‌ इति प्राशित्मवदीयमानमनुमन्त्पेतं

अध्वयुः--अमिघायानमिधाथ वा प्रािन्नमप्रेणाऽऽहयनीयं बरह्मणे परिहेत्‌ बह्मां-- मित्रस्य त्वा चक्षुषा भती इति प्राशित्रमाहियमाणमीक्षिला

यक

१) पौभेमास्यामस्ाषठनोपमध्यमयेलयारम्य हस्तं प्र्षाख्येदितयन्तं प्रति- कि सकोपा

परोडाद्यमावतयेत्‌ अमावास्यायामसोमयाजिनोऽप्येवमेवेति ज्ञेयभ्‌ | ( ) आपस्तम्बव्रह्मा-मित्रस्य त्वा चक्षुषा क्ष, | इति प्राशित्रम-

बदीयमानं प्रक्ष्य ऋतस्य पथा पर्यहि, इलप्रेणाऽऽहवनीयं परिहिषमाणं प्रेधय सयंस्य स्वा चश्ुषा भतियदयामि, -इसासन्नमादिपमाणे रेक देवस्य सवा सवितुः भसमेऽन्विनोबोहुभ्यां पुष्णो इस्ताभ्यां भति- गहा इति तदञ्जकिता प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इसन्तरवेदि व्यु तृणान प्राग्दण्ड« साद्या अदन्धेन त्वा चक्षषाऽबेक्षे, इसवेक्ष देवस्य त्वा सवितुः भरसवेऽन्विनो बाहुभ्यां पूष्णो हस्ताभ्या भादद्‌ | द्त्यङ्गुष्ठन।पमध्यमया चङ्गदाऽज्दाप् अपेस्त्बाऽऽस्येन भ्राश्चामि -ब्ाह्मणस्योदरेण -वहस्पतेब्रह्मणेन्द्रः

दकपूणमासप्रकाङ्चः 1 { द० प्र

देवस्य तखा सदितुः मसवेऽग्विनोबाहुभ्यां पृष्णो हस्ताभ्यां अतिग्ह्णामे इति तदज्ञलिनि प्रतिगृह्य

पूथिव्यार्त्वा नामों साद याम्यदित्या उपस्थे

इत्यन्तर्वेदि कुशेषु प्रा्दण्डं निधायाद्गुष्टोपकनिष्ठिकोम्यां मृदीला अगरेष्ाऽऽस्येन भाश्चामि वदस्पपेशेखेन इति दन्तैरपीडषना- रयाऽऽचसम्य

सत्येन स्वाऽभिनिधिं या अष्स्वन्तर्देवतास्ता इदं श्रमयन्तु चक्षुः ओतं प्ाणान्ये मा दिसीः, इत्यपः पीलवाऽऽचम्य

इन्द्रस्य त्वा जठरे दधापि इति नाभिमाटम्य प्राशित्रहरणं मरक्षास्य प्रक्षाल्तिनानेन प्रारित्रहरणेनाऽऽमानमभिमुखेन हस्तेन ˆ तथामृरनाऽऽमनः परतच्धिरपः सिथेत्‌

0) 1

श्य स्वा जठरे सादयामि

इति प्रात्र दन्तैरनमभिभृच निग

या अप्सवन्तर्देवतास्ता इद शमयन्तु स्वाहाकृतं जदरभिन््रस्य मच्छ स्वाह्म

इय द्धिः प्राशित्रमन्तणाऽऽचम्य

घद्माना मे मा संपुक्था उवं मे नाभेः सीदेन्दरस्य त्रा जढरे सादयामि

इति नाभिद्शममिग्रद्य

वाङ्म आसन्‌ इति मुखमभिमुदय

नसोः भाणः, इति नासिक्रे अभिगृदय

अध््याअक्ुः, इति चश्ुषी अभिमृश्य

८1५ (~

कणेयाः भोजम्‌ इति प्त्रे अभिमृरय

वाश्वोबेलैभू , इति वू अभिमृर्य

ऊरवे।रोजः, इत्यूरू भभिमृस्य

अरिष्टा विश्वान्यङ्गनि तनूः, इसबशिष्टन्यमिमृश्याप उपसपप प्रलाद्य प्रारित्रमद्धिः पूरणा

दिश्षो जिन्व, इति पराचीनभेकपरयलन निर्माय

माँ जिन्ष; इति पुमपौ गृदीप्वा ददयाभिमुखं निनेथत्‌

प्रः | दशपूणमासपरकाशः ` भः

अध्वयः--इड पत्रमुपर;4 | [4 नि सनि मदना दष्टा घृतपदीं मिन्नावरणसमीरेताम्‌ दक्षिणाधादसमिन्दन्नव॑याम्येकतोमु खाम्‌. इत्य भ्रयस्य प्रराड शस्य दाक्षणाघ।तप्रथममवदनमवदा्चडायाम्चर्धा यावन दानदशचयागध्य |स्थताद्ववेस्शद्‌दित।यमवदाडायाम्वव(य,पश्वावात्त्‌- ताय पञ्चावात्तेनम्‌ | पताव यजमान मामामडपयामवषय्‌ हस्त

क्षाल्य

मुना दृष्टा पृतप॑दां मित्रावकूणसम्ररितम्‌ दक्षिणाधद्रसै- मिन्दन्नवद्याम्येकतेोशुखाम्‌

इति चतस्य दक्षिणाधौस्रथममवदानं सवेणाऽऽदायड्ययामवघ्रायाव- दानदेशयोर्गग्ये स्थिताद्धविरंादुद्वितीयं सरेणाऽऽदायेडायामदध््यः पश्चाःपञ्चवत्तिनां तृदीथम्‌ ` पवरघं्च यजमानमागं सुयेण पत्रान्तरे गृहीलेडयां.निषाग्र तथा. मनुना इष्टं पत्पदीं मित्रावरुणसमीरितम्‌ | दक्षिणाधादसमिदननव॑धाम्येकतोटुलाम्‌, इति दधो दक्षिणारथस्मथममवदानं सेणाऽऽदार्डायामचधायावदानः देशयोधय स्थिताद्धविरयाद्वितीय सुञेणाऽऽदाथडायामवधाव पश्च णतश्चावत्तिनां, तृतीयम्‌ ।. पूर्वीव. यजमानमागं, सवेण पात्रान्तर्‌ मृहीसेडार्या, निदध्यात्‌ | सं पिष्कृतावदावादेडावदानं उपायः, कायम्‌ ¢

यजमानः--सुरूपवर्षवणे ए्वीमान्भदरान्हुयोःः अभ्येहि मामरनुवतान्यु श्ीषोपि भद गृ एष्ठदित -एहि सर॑स्त्येहि रन्तिरसि रम॑ति-

कज अमै [कान 1 रि [1 ~~~ [1

-----~+~-

( ) पौणमास्यां, महुना -दष्यमिति मन्तं प्रातेपुरडा्तमावत्वानयत्सत हस्तं भश्नास्मयन्ते क्ुयौत्‌ स्तमयतीऽमव्ास्मयामप्यन्द्सः पुराद

्रत्यप्येवमव मनुना दृषटामिखादि कायमु (२) प्रेणमास्मां सवपुरडषदीस।ऽव्त यजमानम,ममू | इत्ति बस्षड

भमाकस्यायामसंनयतोऽप्येवभव |

१६४ दपूणमासमकाशः। [ खा० द० प्र०-

[नन्‌

[५ ९1 ^~ नि 4 रसि र्नयसि जुष्ट जुट तेऽखछाय। पूत उपट्व तेऽश्ञाय इतःङामवद्योयमानामनुपद्चत |

अध्वय्यः-- अवततं पुरोडाज्च)4ं यजमानमागमीषदीर् छृताऽऽग्येन सरम॑तोऽ- नं कला ध्रुवायाः समीपं ममयिला तथा शृतदस्नोरयजमानम.ग- माउभेन सबतोऽक्क्ला धुवायाः समीपं गमयिल्वाऽभिघापडां हेते वरदाय दक्षिणेन होतारमिडामनुत्ख॒जनेव पश्चादृगत्वा होतुदैक्षिणत आसीनः प्राङ्मुख दातुः प्रदेशिन्या उत्तमे पवेणी सेणाञ्ञ्यात्‌ |

हाता--इडामादाय तयाऽष्वयुमतिक्रामन्तं दक्षिणतो हवेडामन्तराष्वयैमा- त्मानं कुथ "। |

अध्वयुः-जपि वा होत्रे, इडामदा प्रा्चमिडामपोह्य खयं पाद्रला दोुदक्चिणत उदङ्मुख आसीनः सवेण होतुरङ्कुल्याः प्रदेशिन्याः पेण) जञ्ञ्यत्‌ |

ोता--वाचस्पतिना ते हतस्येषे प्राणाय प्राञ्नाभि इवयुत्तरपवंकेपमुत्तरे, ठे अम्यात्मं (जासाभिमुसं पाणित्तदं कृता); निमुञ्याधरपवरेपमघरे, मनसस्पतिना; ते हुतस्योजऽपानाय पाामि> इति निरृज्यो- दकं स्ृषटऽजञटिनद्ो प्रतिगृह्य स्थे पाणौ कृता पश्चादिडाया उद- ` गङ्गुं पाणिमुपधायावान्तरेकामवदपर्ाताध्वुम्‌ अध्ययः--होतुः परस्त्रास्मयङ्पख आसन. उपरपृषटोदकस्यः ददिदॐ तु; पुरस्तल्रयङ्‌पुख सन्‌. उपस्प्रष्टदकस्यः दुह इडागताव्यडेपादुपस्तीयावान्तरेठ,मवदायाबदभ्यात्‌ | होता--अड्गुल्यङ्युषठयोमव्येन प्रदेशेन स्यग्डिया अवान्तरेडामादद)त अध्वयुः-- इड पत।य्यरेपादमिव.रणं कुयात्‌ | पञ्चावक्तिनां द्विरमिषःरणं कुयात्‌ दोता--प्रयाग्धाम्ङगुरनाभिसंमृह्य प्रयाह्यङ्गटीरमुयं श्र्या॒दक्षिपत ` "इकां पशगृह्याॐऽस्यसंमितां प्राणसेमिततः वा छवा इष्टोप्ूता संह दिवा बृहताऽऽदित्येनोपास्मां इका हयतां सह

|) रि

+ नि

(`£ ) दक्षिणतः--गृहीताबान्तरेढेन मुष्टिना दक्षिणिन पाणिना, अवा. स्तरकाया, दाक्णस्यां दिशि इकपत्रं गृहीचा,

प्रः ३)

दशपू्णमासमकाशः।

दिवा बुहताऽऽदित्येनेकापटूता सहान्तरिक्षेण वामदेव्येन वायुनोः

पास्म[ इडा इयतां सषन्तरिप्षण्‌, बाम्देन्येन बायुनेन्धोप- दूता सह पृथिव्या रथंतरेणाभचेनोपास्म इन्छ ह्वयतां सह पृथि व्या रथतरेणाथिना उपहूता गावः सहाक्षिर उप मां गावः सहा चिरा हयन्ताबुपहूता पनु; सह्‌ ऋषभोप मां षेनः सह ऋषभा हयतामुपहूता गोघतपद्यप मां गाघगपदी हयतामुपदूता दिव्याः सप्र होतार उपमां दिव्याः सप्र होतारो ~न्तामपहतः सखाभक्ष उप मां सखामक्षो हयतामुपहूतेला दृष्टिरुप माभिग वष्टहयताम्‌ ।. इ्युगं्च--

इकोपद्रतोपहूहेरोपास्मा इडा हयतामेरोपदूता मानवी धृत पद मेत्रावरुणी बह्मदेवकृतगुषदूतं देव्या अध्वर्यव उपहूता उपहूता स्नुष्याः इमं यज्ञमवान्ये यज्ञपािं वधोनुषहूतं ाबापृथिवे। पूजे ऋतावरी देवी देवपुत्रे उपूतोऽयं यज~ मान उत्तरस्यां देवयज्यायापुपदहूतो भयसि हविष्करण इः देवा दविजञषन्तामिप्ि तस्मिञ्चपहतः इवयुच्यरिठमुपहथीत

अध्वयुयजमाना--उपहूयमाना।मडमन्वारभताम्‌ |

& अध्वयु;-दैव्या अध्वय॑व उपहूता इति देतुषक्यमभिज्ञाय

1

उपदूतः पश्ुमानसानि; इत्ति जपेत्‌

[क

यजमानः-- भूयस्येहि भ॑यस्यहि वसौयस्येदि चित्त एहि दधिष

एहीड एहि सूनृत एहि

इतीडाया उपांशरूपहवे जपित्वा

चिदसि, मनाऽक्ति, धरसि रन्सो रमतिः सूनः मून देगीरदेषैरमि मा निवतेध्व^ स्येना स्योन धघ्रृतेन मा सद प्त नम इदमुदं भिपगृभिभ्रह्या यदे समुद्राददचान्नेव सचा

वागग्रे विमस्य तिष्ठति शरद्खमिदेशभिर्दिशन्‌ इ्युन्पेरुपहे ज।पत्ा

चायविडा ते माता, इति होतारमीश्चमाणे वायुं मनसा ध्ाल्ा, उपदू- तोऽयं यजमान इति होतुवःक्यमभिज्ञाय उपद्रुत; पञुमानसानि

५६

दशपूभमासमकाञ्यः ! [आ० द्‌० ¶्०-

सामे सत्याऽऽीरस्य यङ्गस्य॒॑भ्रुयाद्रेडता मनसाः तच्छकेयं यज्ञे दिवः रोहयतु यज्ञो दिव च्छु यो देवयानः पन्थास्तेनं यज्ञो देवार अः पयेत्वस्माखिवन्दरं इन्द्रियं दथात्वस्मानर रायं उत यज्ञाः सच न्तासस्पासुं सन्त्वाकषिषः सा न॑ः मिया सुपरभूःतेम॑घोनी शष्ट राप लपस्व॑ नो जषा नोऽधि ते गमेयम्‌ आ्षीपें उजमुत ईमजार्त्वामिषे दधातु द्रविण सवचेसम्‌ संजय- न्तराणि सहसाऽदमिन्र कृण्वानो अन्या अधरान्त्सपर्नान्‌,.। इति जप्रिता, इडाया अहं दवयस्यया पद्मान्भयास्तम्‌ शु पटूत।मिड।मजुम्ञ्य

इडा धेनुः सदवत्सा आगादूर्जं दुहाना फयसा प्रपीना साः नो अन्नन हविषोत गोमिरिडाऽभ्यस्मा < आगात्‌ |. इति भक्षाः याऽऽदहियमाणामनुमन्त्रयेत |

यजमानपन्मा इडायाः स्वं स्वं भगं सक्षणा महीयः होता- इट भागे जुषस्व नः पिन्व गा जिन्वावेतो रायस्पापस्येश्चिषेः तस्य नो रास तस्य नो दास्तस्यास्ते भागमश्चीमहि सवरा त्मानः सवैतनवः . सवेवीराः सवेपृरुषा; सवेरा इति वा. | अवान्तरे प्रा्याऽऽचम्य तृष्ण) मिडामागं भक्षणार्थं गृहीतं प्राद्याऽऽचम्य वाभ्यत आस्त माजेनात्‌। बह्मा तुष्णीमिडाभागं ा्याऽऽचम्य वाग्यत आस्त माजेनात्‌ अध्व्ुयजमानाभ्रीध्राः--इंडं भागं जैपस्तर नो जिन्व मा जिन्वावेतः तस्यास्ति मक्षिवाणः स्याम सबोत्मानः समैर्गणा; (१) आपस्तम्बब्रह्मा-ड्डं भाग॑ जुष नो जिन्व गा जिन्वावेतः। तस्यास्ते भक्षिवाणः स्याम सवौत्मानः सवेण; इति स्वमागं प्राशयेसारि समानम्‌

१,

प्रश्नः 1 दशेपणमासम्काञ्चः] ५६७

इतडायाः स्वस्वममे प्रास्याऽऽचम्य वाग्यता आसत मार्जनात्‌ | मन्त्रवृचचः प्रतिपृरषम्‌ | अध्वयुयजमानाग्नीधाः-- मनो ज्योति समिमं दधातु. स्प इह म।दयन्ताम्‌ इलन्तर्ेदि स्थिते प्रष्तरे माजयेयुः 1 माजनं नामान्तर्वे्यवध्थिते प्रस्तरे जठमा्िच्य तस्याधस्ताद्वस्तेन गृहीत्वा श्िरस्यानयनम्‌ | ) मन्त्रा ्तश्च प्रतिपूरुषम्‌ | होतु- नरह्याणावेवं मार्जयतैः आदहवनीयपरिस्तरणेरज्ञडिददकधारणसम् छ्त्व[ऽन्येन केनचित्पारकभिण।ऽपामाक्तेचनम्‌ | अध्वयुः--अभनेयं पुराडादचं चतुधा कृला बर्हिषदं वा इत्वा चतुर कु५।त्‌ 1 यजमानः ब्रध्न पिन्व॑स्व दतो मे मा क्षायि इन॑तो मे मोपसद्‌- परापे दिशिं मे कस्पन्तां कर्तां मे करपन्तां मास। मे करपन्ताष्रतवे मे कटप- ` न्ता संवत्सरो कल्पतां वटुक्तिरसि कपतं मे इलयष्व्युणा चतुधौ इतं बम सत्रं पुरोडाञ्चं तत्रेणामिमृद्य, आशानां त्वाऽञ्शापाङेभ्यचतुभ्य) अमृतेभ्यः इदं भूत- स्याध्नक्षभ्यो विपेम॑हविष। वयम्‌ ब्ध पाहि भजतां भागी भागं माऽमागो भक्त निरंमागं भजामः अपस्पि-

चि कि = |

न्बोपघीजिन्व द्विपात्पा हि चतुष्पादब दिवो वृष्टिमेरय

ब्राह्मणाना पदर हावः साम्यानार समरायनम्र्‌ 11

|

(१)भापस्तम्बबरह्मा-मनो ऽ्योतिजुषरामाज्यं मिच्छ यज्ञ समिमं दधातु वृहस्पातिर्तनुतामेमं नो विनं देवा इह मादयन्ताम्‌ |

्यन्तयदि ध्थिते प्रस्तरे मीर्जयेत्‌ माजन तक्तमेव |

५६८ दर्षपूणैमासपरकाशः। [अ० द° भ~

्तोऽत्राह्मणो नेहावरद्मणस्यास्ति सछृदुक्तेन मघे परतिदिद्च विभागपूर्वकं गमयिखा, इदं ब्रह्मणः, ३द्‌ होतुः, ददमध्व्योः, -इदम्ोषः, इति येकमादिरेय, उरहरूतना चोः

पितोपभां चौ; पिता यतामद्निर्रध्रादाभुप वच॑से जीवा

त्वै पुण्यायोषहूता पृथिवी मातोप मां माता पंथिवी लयता-

मिराश्चधादायुषे वचसे जीवात्वै पुण्याय इलयद्चाधरभा- गस्य पुनर्युहनं ङुय॑ दिदं व्यृहनमाश्रीधम्स्य मच्रपूवैकं वैशे षरिकम्‌

© # (+^ ®> [१ नप्‌

अध्वयुः--दृदं यजमानस्य) इति यजमानभागं निदिर्य क्िथदकसन्‌ पातर सङक्दुपस्वीयीऽऽग्ीघ्रमागं देवा कृतकं मागं पात्रेऽवधाय पुनरप. स्तीयौपरमागमवधा+ द्विरभिवाशाम्नीये तत्पात्रं प्रयच्छेत्‌ अपिवा दुिमश्चित्पामे द्विरपस्तीर्य द्विराघाय द्िरभिवा्ं त्पात्रमञ्चीधे प्रय- च्छत्‌

आभ्नीधः--विहाराद्हिमैला पात्रस्थं खमःगं गुदोला अङ्भेराग्रीध्रमस्यग्नेः) सामिज्रभसि नमस्ते अस्तु मामा हिसीः इति भक्षयित्वाऽऽ-

नवत्‌ अध्वः--यथास्थानमासीनाम्था बरहयजमानाम्यां तथोभौ वेदेन इता प्रयच्छेत्‌

ब्रह्या--दत्त स्वभागं प्राशित्रहरणे निदध्यात्‌

यजमानः--प्रशित्रहरणस्य पशल्नुरेषु खमागं निदध्यादयं नियम अप- स्तम्बीययजमानस्य नापि यत्क्र वा निहितेऽपि प्रयवायः

उध्वथुंः-- सवेण हेतुमागे होत्रे भयच्छेत्तथा स्वभागं जुह। स्वघे प्रयच्छेत्‌

होता-- तुष्णीं भक्षयित्वाऽऽचभेत्‌

„___._----------~--~--~--~ ~~ _---_--~-~-~~~~_~--~---~------------

>) जत्रग्रद्धागस्य. षडवत्तसंपादनं हस्त एत्र ॒कैश्चिदलङ्गरनाघ्रतसूत्रभ-

थितमीमांसावाक्यकूपुमेः. क्रियते तदन।दतग्यम्‌ कुतः परथकंनात्रम्पामितरया-

रि।पस्तम्बवचनात्‌ प्रथक्शब्देतरशब्दस्वारस्यात्परेहरणसमभिन्याहारोऽम्यत्र

मानं मवितुमहैति तेनायमर्थो यदन्यस्मै परिहरणं तस्पत्रिणेव नन्वर्च॑पे पटिहिरणं

नोक्तम्‌ भवम्‌ प्रदानं विना भक्षणस्यारुपपन्नलासडवत्तं सपाय परदरतीलयथैः

प्रकरणादसीयते | ,

भर्षः | दशेपृणेमासमकारः ५६९

अध्वयु--अन्दारश्षस्य भागोऽसि, इति खभागं प्राद्याऽऽचभ्य दक्षि, णञ्जविन्वाहूरयुं महान्तमपरिमितैमोदनं पचेश्चरे प्रचेदियेके

बह्मो--दकषिणा्नो सिवितमन्ाहायै गला अरजापतेभागोऽस्यूजैसान्पय- स्वानकितिरसि मा मे कष्ठ अस्मि रोकेऽमुष्पिश्च इयन्वा- हा्यमवेक्ष्य प्राणापानौ मे पाहि कामायं घा, इख॑सपुशननन्वाहा्यमव- घ्रायङ्कषटोपकनिष्ठकाम्धरं पुरक कलामात्रमन्वादायादरील प्रारित्रहर- णस्थस्रभागे निदध्यात्‌ |

8

अध्वयुः--जन्वाहा्थमभिवायानमिषायं बेद्ा्यान्तवैबासंदयत्‌ यजमानः--त्र्च पिन्व॑सव ददतो मे मा क्षायि इवेतो मे मोदस्य भापतेमगिःऽस्युनेखान्ययस्वास्राणापानौ मे पाहि समान- *व्यानो मे पाह्यदानव्यानौं मे पाद््ितोऽस्वक्ित्ये त्वा मा म, ष्ठा असुत्रामुभमछोके इष स्थाटयमृतस्य पूणां सदसधारं उत्सो अक्षीयमाणः दाधार पृथि्ामन्तारक्ं दिवं . तेनौदनेनातितराणि मलय शयम्बाहायैमास्मभिमृशेत्‌ अध्वयुः--दक्षिणसद्धय उपरते, इति यजमानं संपरयेत्‌ यजमानः---दक्षिणत एत ब्राह्मणा अयं जदनः, इति तेन्यील्वा- हार्य ददात्‌ कत्विजः---दक्षिणां प्तिप्रदीष्यन्तः सप्तदश्त्वो धोयोरनतराकभणर्पं , निःश्रसिं कुः

(१) अन्वाहा्ः--दक्षिणश्नौ पक्ष ओदनो दक्षिणाः

(२) महान्‌--यथलिभ्यः पयोत्तो भवति |

(३) अपारमितः-प्रस्थादिना तण्डुलमानप्रतिषेष;

(४) आपस्तम्बत्रह्मा-- ब्रह्मन्‌ ब्रह्माऽसि ब्रह्मणे सा हृता मां मा हिश्सरहूतो पद्म शिब भव इयन्तर्वेयन्वाहामासनेमः

मिमृरशेत्‌ ७२

५७० दशेपणमासप्काक्चः 1 [मा० द० अम

अध्वयुरास्नीघश्च-देवस्यं स्वा सन्तु; प्रसवेऽख्िनेबाहुभ्यां पूष्णो स्ताभ्यां मतिष्हामि। राजां त्वा वरूणो नयतु देते दक्षिणे बहम॑ण ओदनम्‌ तेन;मृतत्वमश्यामू वयो दात्रे मरौ मह॑मस्तु प्रतिग्रहीत्रे इदं कस्मां अदात्‌ कामः कामाय। कामे दाता} काम; मतिग्रहीता। काम सगुदधमाविश कमि- त्वा भरतिश्रहाम कामेतत्ते। एषाते काम दह्िणा। उत्तानस्त्व।ऽऽङगीरसः ्रतिष्ातु | इयन्धाहायं प्रतिगृह्णाथाताम्‌ होत्मह्मोणो--क इदं करमा अदात्कामः कामायादात्कामो दाता कामः प्रतिग्रहीता कामं समुद्रमाविश्च कामेन स्वा प्रतिग्रह्णामि काभततत वृष्टिरसि चौस्त्वा ददातु पृथिवी भतिगृहणतु इयन्वाहारथं प्रतिगृह्णीयाताम्‌ | यजमानः--उत्तरतः परीत इति दाक्षेणतः स्थितादविजः सं्रषयेत्‌ अध्वः -हविःशेषानुद्रास्य ब्रह्मन्‌ भस्थास्यामः समिधमाषाया- अीत्परिधी थां सकृत्सङृरसंमृड्‌दि द।त जह्माणमाश्नात्र स५ष्यत्‌ अह्म(--बहस्पतिब्रेह्या बह्मसदन आशिष्ट बुहस्पते यज्ञमज॒गुषः यहं पाहिस यङ्गपतिं पाहिसमां पादि भूवः स्वबेह- स्पतिभस्रतः इति जपिता, भति, इव्यतिसूजेत्‌ | आक्रीधः--ब्र्मणाभ्ल्ञातः--एषा ते अपरे समित्तया वर्ध॑स्व चाऽऽ ४५ [4 क, 0, प्यायस्व वधेतां ते यज्ञपतिरा प्यायतां वर्धिषीमरि वयमा प्याथिषीपहि स्वाह | इसयादुयाजिकीं समिधमादध्यात्‌ (१) आपस्तम्बब्रह्माऽपि देवस्येयारम्थ गृहावियन्तेन मद्चेण प्रति. गरह्णीयात्‌ | (२) .आपस्तम्बव्रह्मा--देव सवितरेतत्ते प्रा ततम सवम यज बुहस्पतिबरेहया यक्तं पाहि यज्ञपतिं पाहिसमां पाटे इव्युपारूक्वा प्रतिष्ठ, स्ुश्ैरयुज।नीयात्‌ |

प्रः रे | दपूणमासप्रकाशः ५१५ यजमानः--एषा ते अग्ने समित्तया वर्धस्व चाऽऽ प्यायस्व वर्धतां चते यज्ञपतिरा प्यायतां वर्धिषीमहि वयमा प्यायिषीर्माहि इयाधीयमानामानुयाजिकां समिधमनुमन्त्य, अग्रकः इद नमम इति यागं कृवा यं ते अग्र आवृशवाम्यहं बा क्षिपितश्चरन्‌ परजां तसय मूर नीरेदेधा निर्वृत अग्ने यो ने।ऽभिदासंति समानो यथ. निष्ट्यः इध्मस्येव प्रक्षायतो मा तस्योच्छेषि, किंचन, योः मां द्ेष्टिं जातवेदोयं चाहं देष्म यश मामू ।. सवोशस्तान॑न संदह याथ दरेषि ये मामू इसम्निमलुमन््येत | | आप्र धः-- पवैवतपरिषीन्सहृत्सछृ्समृज्य, अं वाजजिद्वाजं. ताःससू- वाभसं॑वाज निगिवासस वाजिन वाजनित बाननित्याये सेमोऽर्म्भिमन्नादमन्नायाय | इति सङृदभि प्राञ्चं संमृच्पात्‌ अध्वयुः--इष्मसंनहनान्यद्भिः ससपृ्य॒ यो भूतानामधिपती रदरस्त- न्तिचरो वृषं पवूानस्माकं माः दि्सीरेतद॑स्तु हुते तवः स्वाह इलभनो प्र्येध्मसंनहनान्यप उपस्पररेत्‌ यजमानः--यूतानामधिपतये स्द्राय तन्तिचराय वृष्ण इदं मम, इति यक्तवाऽप उपस्पृश्य वेदिधेरहैः भरित हविरिध्मः परिधयः सुचः आज्यं यज्ञ ऋचो यजयोज्यां थच वषट्काराः सं मे संनतयो नमन्तामिध्मसं नने हुते इतीष्मसंनहन।नि इतन्यनु- मन्य महाहविर्होता, सत्य्विरध्वयुः, अच्युंतपाना अशरीत्‌› अचयुतमना उपवक्ता, अनाधुष्यशतिधुष्यशच यङ्स्यांभिगरो } अयास्य इद्वाता इति पुरस्तदनुपानाना वदेत्‌

0 0 ॥। १५७२ = 75 शर | आत द° प्र

अध्रयः--अ।पम्‌तं जुह्धामार्नगय जुदरपभतावादाय दाक्षणा सक्दतिक्रन्तोऽ- दङ्मुखः स्थता आरश्रार्‌वय, इयास्चध्र सभष्यत्‌ |

आर्थ.घ्ः--अस्तु श्रारे षट्‌, 1१ पूटेववलाश्रात्रयत्‌ अध्वयुः--देषान्‌ यज, इति होतारं संप्षयेत्‌ | देता- देवं बिर्वसुवने वसुधेयस्य वेत्र वौरेषट्‌, बागोजः सद ओजो मयि भ्राणाषानो इतयुपां वषटकरमनुमश्चयेत ! अध्वयुः-- दत्र वोषदिदयुक्त धारसंमेदामरदेशपू्वभमागे समिधि अनुपाच यदयात यजमानः--अभ्रय इदे मम, इति यामं कूला बर्िषोऽहं देवयस्यया पजावान्‌ भूयासम्‌ इति इतमनुग्ाजमनुमच्रयेत | अध्वयुः-- आरभ रवय, इदयाप्राधं सपिषयेत्‌ ! आश्रीघ्रः-- अस्तु श्रौ ३षट्‌, इति पूष्ैवत्पयश्रावयत्‌ | अध्वयः-- यज, इति होतारं संपष्येत्‌।

कनि,

शोता--देषो नराशंसो वसुवने बरुधेयस्य वेतूरे वौषट्‌, त्रषदुक्राग्मक्त्मा बणोजः सह ओजो मयि पमापानौ, इ्युफञ्च वषटुक्तारमनु- मन्त्रथत्‌ |

अध्वयुः--दोत्रा वोषडिनयुक्ते, आधास्संभेदस्य पूर्वभागे प्रथमानुयजालल- कस॒मिधि द्वितीयाद्या जहुयात्‌

यजेमानः--अग्रय इदं मम नराश्चरसस्याहं देवयज्ययां परशु

~ मान्धरयासमू इति इतमलुथाजमलुमन्रयेत |

जननीः

(१). इयमलुयाजनस्य या तथाऽ्यस्याः पूर्वमामूल वत्तम्या एवमेव सर्वा सामलुयाजयाञ्यानाम्‌, | [> षौ ~ आगूयाज्यादिरसुयानवनैप्‌ " (भश्च धौ० तू* १।५॥४) वत्तिः-- सवे सवसामनुधाजरनितानां याञ्वानमादुवागूमैवति +

प्रभः ] दपूणमासमकाशचः | ५७३

अध्वयुः-- आरे भारेवय, इय भ्रीधं संैष्येत्‌ आ्रीध्रः--अस्तु भौ३पट्‌ , इति पूैव््या्रावयद्‌। अध्वयैः--यजः, इति होतारं सदरेष्येत्‌

होता-देवो अभिः सविष्डृत्सुद्रविणा मन्द्रः कविः सत्यमन्मा ऽऽयजी होता होतु्तुरायजी याने यान्देवानयाडर्ये{ अपिमेर्यते होत्र अमत्सत त। ससनुपीं होजां देवंगमां दिवि देवेषु यज्ञमेरयमं चसिष्ृचम्ने होता मवु ने वसुधेयस्य नमोवाकं बीहीरे ३षद्‌ , इति दषट्कारमुक्वा ( अमत्सतेयत्नाधसायानवसाय वा यजेत ) बागोजः सह ओजो मयि भराणापानौ, दयुपां्च वष ट्‌कारमनुमन्त्रयेत

अध्वयुः--दोत्रा वौपाडिच्युक्ते द्विदी यानुयाजस्यापरेणोत्तममनुाजमःरभ्येत- » रत्रनुयाजौ संसजेयन्प्राक्संस्थं जह त्‌ यजमानः--अन्नय इदं मम इति यागं कता, अग्रः चसिषट- द्‌ बयज्ययाऽऽ्यष्पान्यह्नं प्रात ग्मयम

ते इति इतमनुयानमुमन्त्रपेत |

अध्वयु -प्रयान्रम्याःऽऽयतने छचौ सादयित्वा वार्जस्य मा प्रसवेने।-

दुग्रामेणोदग्रभीत्‌ ऽति दक्षिणेन हस्तेनोत्तानेन सप्रस्तरां जु क~ चिदुदम्य, अथां सुपः द्रे मे निग्रामेणाधरा९ अकः; इति सम्येन हस्तेनोपभृतमधो नियम्य

उद्धाभं चं इति जुं किचिदु्यम्य

निग्राभं च॑ इति दक्षिणेन हस्तेनेपमूृतं निगृह्य

ब्रह्मं देवा अवीन्‌ ति दक्षिणेन हस्तेन जुं प्राचीं गमिता अर्थां सपत्नानिन्द्रा्ी विपृचौनान्ग्यस्यताम्रू इति सन्यन हस्तेनोपमृतं प्रतीचीं हिषे निरस्याप उपद्पुश्य तां प्रह्ष्मनाम भ्युदाहरेत्‌

यजमानः-- वाजस्य मा प्रसेनेद्राभेणेदग्रमत्‌।

५७४ देपूणेमासपकाञ्चः। [ आा० द्‌० प्र०~

अर्थां सपत्ना इन्द्रो मे निग्राभेणाषरा९ अकः उद्वाम निग्रामं ब्रह देवा अर्वातृधन्‌ अथां सपतनानिन््रप्री मे विष्चीनान्ध्य॑स्यतामू इत्येतानमन्त्रानध्वयुंणा सह जपेत्‌ वाजस्य मा, इलयारम्य नाच््यस्यतानियन्तानमन्रा.तुःसयेणार्ु यजमानौ जपतः

अध्वयुः--रुभ्यस्त्वा इति जह(ज्यल्पेन मध्यमपरिःयेकदेशमञ्ग्पात्‌

यजमानः--वसृन्देवान्यज्ञेनापिमरम्‌ इल्यञ्यमानमध्यमं परिधिमनुमन्ध्य वसुभ्य इदं मम, इति यागं कुयात्‌

अभ्वयुः--रद्रेभ्यस्त्वा इति जुहज्पर्ेन दक्षिणपरिष्यकदेशमञ्गयात्‌ {

यजमानः-- रुदरान्देवान्यङ्गेनापिभेम्‌ इलस्यमानं दक्षिणं परिधिमनु- मन्न्व रुद्रेभ्य इदं मम इति यागं कुर्यात्‌

अध्वयः--आदित्येभ्य॑स्त्वा इति ज्ञ अ्यच्येनोत्तरपरिष्येकदेशमञ््यात्‌।

+,»

यजमानः-आदित्यान्देवान्यङ्ञेनापिमेप्र्‌ इयय्यमानसुत्तपरिषिमनु- मन्च्य आदित्येभ्य इदं मम, इति लां कुर्यात्‌ अध्ययुः--ेद्यामेव बहिः प्रसतराज्जुह्‌< सादथित्रा संनानाथां च्याबपृथिवी मिन्नावरुणौ स्वा हृष्ट्याऽवताम्‌ इति विपूतीम्या सह प्सतारमपादाय बहिषि विधृत अपिसृज्य, अक्त रिहाणा वियन्तु चयः इति प्रस्तरभ्रंजुधमद्क्वा मनां योनि मा निमृ इतयुपमृति परस्तरमध्यमश्ला आप्यायन्तामाप ओषधयः इति श्ुवायां प्रस्तरमूकमज्ञयात्‌ +

एवं त्रिः कायम्‌ यजमानः--समसृन्तां बिष . धृतेन समादि त्यवसुमिः सं

(क्क

म्रद्धिः समिन्द्रेण विशवेभिदेषेभिरङ्क्तां दिष्यं नभे। गच्छतु यत्स्वां इ्यज्यमानं प्रस्तरमतुमन्त्रमेत |

्क्षः३ ] दपूणमासरकादीः ५७५

अध्वयः--आयुपे तधा इलयक्तस्य प्रस्तरस्य तृणमपादाय ्रह्नतं निधाय दक्षिणोतच्तराभ्थां पाणिभ्यां सह शख. प्रस्तरं गृहत जहां प्रतिष्ठा" ध्या ऽऽसीनः आरश्रार्‌वय | इल्याप्रीधं संपरष्येत्‌ |

¢

आग्रीधः--अस्तु शौ षर्‌ इति पुर॑वलयाध.चपेत्‌

अध्वयुः--दाषेता देग्या होतारो मद्रशास्याय भेषितो मानुषः मक्त वाकाय सूक्ता ररह; इति दातार सभष्णत्‌

दोता--इदं द्यावापृथिवी मद्रममूदाध्म सृक्तवाक्मुत नमोवाकमुध्यास्म सक्तोच्यमयरे त्वं सक्तवागसि उपश्ती दिवस्पृथिव्यो रोमन्वती तेऽस्मिन्यज्ञे यजमान द्यावापथिवी स्ताम्‌ शंगयीं जीरदान्न्‌ अत्रस्नू अभेदे उरूगव्यूती अभयंकृत बृष्टदयावा रीत्यापा शशु मयोभुवा उजेखती पयस्वती सूपचरणा स्वधिचरणा तयोराविादि इ्यवस्ताय अभिरेदं इविरज्ुषतावीवधत्त मह ज्यायोऽकृत सोम इदं हविरजुषतावीवृधत महो ज्यायोऽकृत ( उपा ) विष्णुः ( उः ) इदं हमिरज॒षतावीवुधत महो उ्यायोऽैत

क-म

(१) पै्णमास्यां च्ाखाया जमाव व्किवलं परसतरं गृहीत्वा; मावस्यायामसोमयाजि- नोऽप्येवभेव

(२) पौणमास्याम्‌--अश्रषोमाेदं हविरङधषेतामवीटषेतां मे उ्यायोऽक्रातामिन्द्रो वैमृध इदं हविरुषतावेवृधत महा ञ्यायोऽद्त, इसतदुपां्चयाजदेवतायाः कीतैनानन्तरमुक्तवा देवा आज्यपा इयादि समानम्‌ अमावास्यायामसोभयाज्ेनः उपांज्ययाज्देवतायाः तेनानन्तरम्‌ इनद्राभ्री . इदं दविरलुषेतामवीव्रषेतां महो अयायोञकरातामू इष्युक्तरा देवा आज्यपा इदयादि समानम्‌

९९५५६ द्रेपृणेमासमरकागिः [ भार द० प्र९~

मरं इदे हविरजषतावीवृधत महो ञ्यायोऽदरूत देवा अ।जञ्यपा आज्यस्ज॒पन्तार्ववुधन्त महौ ज्याशोऽक्रत अश्रि होत्रेणेदं हपिरजुषतयौवृधते महो ज्यायोऽकृत अस्यागृषेद्धा- घषयां द्‌वगमायामाश्चास्स्ञय यजमाना दत्तत्रियज्चमा हस्तः इ।५ यजमननाम वरय, ( अत्र यजमाननाम स्न्यवहारकं नाक्षत्रं जुयत्त्‌ तथाच दोतुर्गरुथे्यजमानः ध्याप्तत्संनिधादुपांञच तन्नामनी ब्रुयात्‌ ) आयुराशास्ते जुभ्रजार्त्वमाकञास्ते रायस्पोपमाश्ास्ते सजा-

तबनस्यामाश्चारत उत्तरां दव यज्यामाज्ञास्वे भूयो हविष्करण. माकश्चास्ते दिव्यं धामाऽञऽज्ञास्ते विश्वं प्रियमाश्चास्ते यदनेन हविषाऽऽशञास्ते तदश्यात्तरध्यात्तदस्मै देवा रासन्तां तदनिर्दृषो देवेभ्योऽवनते बयम्धेभीनुषाः इष्टं वित्तं चोमेचनो द्यावापथिवी अंहसस्पातामेह्‌ गतिचामस्येद्‌ नमो देवेभ्यः इति तपात्‌ |

अध्वयुः--अनृच्यमाने सुक्तवाके, अभ्निरिदि« हविरजुषतेति हो तुरमज्ञाय परुतां पृषतयः स्थ दिप गच्छ ततां नो दृष्टििर॑य इति तिथैशवं हस्तं धरयन्‌ कर्षलिव सह शाखयौ प्रस्तरमाहषनीये प्रहरेत्‌

यजमानः--अश्षय इदं मम अगररदयुज्नि?मनूञ्जषप्‌ सोमा- येदं मम सोम॑स्याहुन्नितिमनुञ्ज॑षम्‌ अभ्य इदं मम। अग्नेरहमन्निंतिमनूज्जेषम्‌ पिष्णव इदं मम महेन््रा- येदं मम महे््रसयाहमुन्नितिमनूज्जषम्‌ देषभ्य आज्य-

पौमास्यां केवङ प्रस्तरमेवाऽऽहवनीये अहरत्‌ अमावास्वायामसोमयाओ- नो स्येषमेषं

पौणीमास्यध--विष्णेषे इदं भम | ततः-~अप्नीषोभाभ्यापिदं मम अधीपोभयोरहमुल्नितिममूञ्जेषम्‌ हृदराय बैपरषायेदं मम

णा ने +

अश्नः २} दरपुणेममसमकाक्चः ! ५७७

पभ्यड्दं नमम | अभ्रये खिष्कत इदं सम अदेः सिव्टकृतोऽदमुल्जितिमनूज्जंषप्‌ थदा चास्य होता नाम गृह यचदा; एमा अग्पज्ाक्षिषो दौदकमा इदरषन्ते बनामहे पुक्षा अनामिष॑म्‌ सा मे सत्याऽऽ्चीदिवान्गस्याज्जुष्टा- इन्द्रस्य वैमृधस्यादमुञ्नितिमनूञ्जेषम्‌ ततो देषैभ्य आज्यपेभ्य्‌ इदि समानम्‌ | अपवास्यायामसोमथाजिनः, विष्णत्र इदं मम, इयनन्तरम्‌ इन्द्राभेभ्यामिद मम

इनदराभरिय)रहमुज्जितिमरूञ्जपम्‌ ततो देवेभ्य अआज्यपेभ्यः

|

इ्यादि समानम्‌ | अमावःस्यायामापस्तरम्बाययजमानस्य चप्णुयागामातप्रयुक्तो दिष्मव इदं मर्ध्यस्यप्चमव्र; |

अस्यत्र काचिस्द्रमूमिका सा चैवम्‌--उपां्युपाजदेवताया अःञ्पपानं देवतानां चोञ्जितिमच्रेणुम्ब्रणमस्ति वा वा | अस्तीलाह भथाङिङ्गमिति सूत्कररव्चनात्‌ श।खान्तरीयकल्यकरिः स्प्टमुकतलाच्च यथाऽऽह बौधाषनः-- उभनरयुनितेमनृन्ेपमिति यथेष्टम यथेष्ट नाय भथादेवतं यजनम्‌. | यध देवत मन्यदिति कायन: | तस्मादापस्तम्बसूत्रानु्ःरिमिरपि उपांद्युयाजेरेवताया आज्यप्.नां देवतानां चोलििमन्नेणानुमन्त्रणं कायम्‌ | जयममिप्रायः पूतैपक्षिणः, हता सां देवतां सुक्तवाकेऽनुब्रू) तां देवतं यजन उञ्जित्तिमन्त्रेणानुमनत््‌- येतयथै; अत्र ब्रुनः--मपस्तम्बरुत्रे तु यथालिङ्गमिप्युक्तत्रदेव तैः सूक्तवाका- न्तमैतसव॑दवेतानामनुमन््रणं क्यमिति सिष्यति यथालिङ्कमेति यथाश्नन- मित्यधैः | तेरिरीयके तु उपाुरेवताञ्यपदेवतावजेमेवाऽऽच्रनं श्रूधते तथे- वानुमन््रणं सूत्रकाराभिभेतकरिति यथदिङ्गचब्देनाऽऽह | यदि सवौ देवता सूुक्तवा- कीया अनुमन्त्रयितुमिष्टाः युस्ति श।खान्तरीयवदययेष्टमियेव बयात्‌ चिङग ्ञापकम्‌ यथोज्नितिमन््राणां ज्ञाप तथाऽनुमन्त्रयेत | ज्ञ.पकमान्न.वं तत्त

मेव | हि शाखान्तरीयत्रिधीन्‌ दष्ट स्ाल्मन्यथयितुं युक्तम्‌ भाष्यकारस्तु

यथाबोधायनकस्यं बधे तेततिरीयके गुणोपतंहारन्थःयेनानुक्तरेवतानःमप्यनुप-

न्रणे क.दक्षसे चेयथाटिङ्कमियस्यैवाथेकल्पनाप्रयासो बथा गुणानुपतंहरम-

स्येव ब्रूहि अचर कक्दिष इलनुज्ञामात्रे विधिरिति विभव्पताम्‌ |

तस्मादा पर्दम्बीयानां तस्ूत्रासुयापिनां चोपादेवताया अगभ्यपानां देवतानां

न्वःनुमा्रणसुञ्जितिमनेण कायमेवेति विधिरिति जेषम्‌ उपदेशमते व्वस्तीति.

रामाण्डारप्रसृतयः अरत्पिनाः | ५३

५७८ द्रो पृणेम, सरकाः [ आ० द० प्रर

उजुषतरा पण्यात्पण्यतराऽरेडता मनसा देवान्‌ गम्याय देवान्‌ भृच्छतु यत्ना आगच्छतु इति सुक्तवाकमनुमन्चधेत

अध्वयैः-दोतुरा्ार्वचनकारे न्यच्च हस्त पमवतेयन्‌ अभ्राद्रमय;, इवयाभ्रीभरं संप्रे-त्‌ |

आग्रीधः--रोहितेन त्वाऽ्भिर्देवतां गमयतु हरिभ्यां लेन देवतं गमयतु एतशेन सवा मूर्यो देवतां गमयतु, इयेतैन्ि भिमच्चोक्षेरज्ञलिना यधौयतः सवः प्रस्तरोऽग्रिं गमितः स्यात्तधो- म्य प्रहरेत्‌ त॑

यजमानः--रोदितेन स्वाऽधिर्देवतां गमयतु हरिभ्यां सेन्द्र देवतां गमयतु एतशेन त्वा मरय देवतां गमयतु इयकषा प्रहि. यमाणं प्रसतरमनुमन्त्रयेत

आ्रीधः--अनुपरहर, इयष्वयुंमाह

अध्वयुः--यमस्तरातृणमपाततं तत्‌ स्वगा तेनुभ्यः, इयाहवनीये प्रहत

यजमानः--तनुभ्य इदं नमम इति लगं कवा दिवः सीरोऽतरततः पुथिव्या अध्युत्थितः तेना सदस कण्डनं द्विषन्तः शोचयामसि द्िषन्म बहु शच त्वोष॑धे

इति प्रस्तरतणे प्रह्िधमाभे अपेत्‌ | अध्वय्रुः--एतदेतदेतत्‌, इति शरिरङकस्या निरदिरय त॒णम्‌ आयुष्पा अश्नेऽस्या्ु५ पाहि वश्ुष्पा अभ्ेऽसि च्चे पादि इत्य परिमभिमन्ध्य धरवाऽसि इयन्त दि पथि्वीमभिमृरोत्‌ आर््रीधिः-संर्बुस, इत्यष्वयुमाह अध्वयुः--अगानभी्‌, इयर पृच्छेत्‌ } आग्रीध्रः--अगन्‌, इस्यध्वधुम ] अध्वयुः भारवय, इय्रीध्रमाह आग्रीघ्रः--भोरषट्‌, इयध्वमाह अध्वयुः-- मध्यभ परिषिमन्व.रभ्य स्वगा देव्या होतृभ्यः स्वस्तिमीनुषेभ्यः शंयोर दि

द्शपुणमासपकाशः ! ५७९

इति होतारं संप्रेष्ेत्‌

शेता-तच्छंयोरावणीमदहे गातुं यज्ञाय गातुं यह्गपतवे दैवी स्व्ति- 4, 0. = ^ ~ 4, रस्तु नः स्वस्तिमानुषेभ्यः ऊर्ध्वं जिमातु मेषजज्ं नो

अस्तु द्विपदे चतुष्पदे | इति ब्रुयात्‌ _

अध्वयुः-- अनूच्यमाने शेयुव।के यं परिधिं पयेध॑त्या अप्रं देव पणि तं तं एतमनु जोषं भरामि नेदेष त्वर्दपचतयाति इति मध्यमं परिधिमाहवनीये प्रह्ध्य यज्ञस्य पाथ उप॒ समितम्‌ ईति दक्षेणोचरो परि हन्य उत्तराध्यस्य परिधेरम्रमङ्गरिषृपगृहेत्‌

2 ~< ~ [क >

# युगपघ-

यजमानः--विं ते युश्वामि रशना त्रे रश्यीन्वि योक्त्रा यानिं परि चनानि धत्तादस्मासु द्रविणं य॑ भद्रं भ्र णे। बुताद्धागषां देवतासु | इति परिधिषु विमुच्यमामेषु जपिलरा

# 1 त)

अञ्चय इदं मम, इति सगं छता विष्ण; तयोरहं देष-

यज्या यज्ञेन प्रतिष्ठां ग॑मेयम्‌

यज्ञ नमस्ते यज्ञ नमो नमथ ते यज्ञ रिवन म. संतिष्ठस्व

स्योनेन मे स्ट सुमूतेनं मे संतिष्ठस्व ब्रहमवयैसेनं

तिष्ठस्व यङ्ञरयधिमलु सि्टस्वो५ दे यज्ञ नम उपतेन उप ते नम॑ः इति जपेत्‌ |

अध्वयैः--यजमानं परयत, इति परिधीशनिमफय -ल.मुपमृतोऽपरमवषायः

` सथस्ावभायाः स्थेषा बृहन्तः रररषठा व॑िषदश्च देक इमा वाच॑ममि विन गणनं आसव्रासिन्वरि मादयध्यर स्वाह इति सभ्लविणाभिनुहयात्‌ |

यजमानः-- वसुभ्यो रुद्रेभ्य आदित्येभ्यः सश्सवभागेन्य इदं म्‌ इति खागं इतरा

५८; दशपणमासप्रकाक; [अआ० ०प्र--

इष्टा यज्ञो भृष्ुभिदेविगोदा यद्तिपिराशीदा वहुभिरशीदौन्‌। अथतभिस्तस्य मेष्टस्य वीतस्य द्रविणेदाऽऽगपे; ईति स्स्व, हु तमनुमन्त्रपेत ¦

चलििजः- हविः रेपानप्रैव मक्षययुः | (९ = अध्वयुः-- यहुपमद्रतान।जयटपान्प्र्नदटध, ससनुव युहपमृत्तावदिरात्‌

=, |

हेता-- वेदोऽसि बेदो विदेय इति वेदं गृह्यात्‌ | आभ्रीघ्रः--एकयमाअ्यस्थाटीन्गुदकमण्डटु चाऽऽदचात्‌ अध्वयु--ञग्रेण गाहप्यं दक्षिणे नाऽऽ्राध्रप्रथमे गच्छेत्‌

॥4

वप = = ¢ [९ होता-उदायुषा स्वायुषोदोपधानां रदनात्पजन्यस्य धामामिरुद्‌- स्थाममृत। अञ्चु इद्युत्यायात्तरग गा्हपयमाश्चीधमरथमः प्रयागच्छेत्‌ | अ}्धः- अग्रम गाहपस्य द।त्रघ्वस्व।रम गच्छत्‌ आ्रध्रप्रथमाः प्रयमा- च्छेयुरपि सूत्रादाग्रघ्यम्रे गम्रनं प्रातम्‌ | £ [र [> ~ अध्वयुः--अभेवोमपशचगरहस्य सदसि सादयामि सृश्नायं॑सुश्निनी सुम्ने मा धत्तम्‌ इति कस्तम्भ्णं जुहपमृते। साद्धिला (कं राकटं तेत्र स्तभ्यत्‌ स्थाप्यते सा कस्तम्भी धुरे पुय पातम्‌ इति युगधुरेः प्रप्रयेत्‌ | यदि पन्या नित्रैपे- तहिं अभ्नेबोमपन्नेयदियजुपा घुरि धुयावियादियजुष्रा स्फ ` स्युचो सादयेत्‌ | अध्वयुः--अप्रण गह्पयं दक्षिणत ऊचङ्ञरुपविश्ेत्‌ हदाता--अपरण गाहेपयमभ्वरय।रुत्तरत उपस्थेन)परवियत्‌ | आग्रीध्रः-- अपरेण माहैपलयमश्वयारत्तरतो दक्षिणाभिमुखः रफ गृह सो- , ध्यङ्रुपेगेदेतेनाथौद्धोतुरपतेशनमुमयो.ध्ये सिद्धं भरति अध्वयुः-- सव्यहस्तं उपमेतं छृतवा तृष्णामाञ्यस्थास्पा भाञ्यं सप्रेम गृहवा जुह्वा गृह्णन्‌ सामरायारुब्र २18, इत हतार सभ्य पुनः सुत्रेण त्रिवारमाउ3 जहां गृहत चतुगेहीतं संपादयेत्‌ | हाता~आप्यायस्र समेतु ते विश्वतः सोम ष्ण्यम्‌ भवा वाजस्य संगभोरेमरू 1 इति मन्द्रेण पुरोयुबा्यां ब्रूयात्‌ |

अक्षः ] द्शेपृणेमासपकाश्चः } प८१.

¢ # १, अध्वयुः-आरेश्रारेत्रय | इयार््राघ सप्रेष्येत्‌ | आग्नीधः--अस्तु श्रौषट्‌ , इति प्रय.श्र वत्‌

[ पि ]

¢ = $ ०, = अध्वयुः- सोमं यज, इति हतर संपरष्येत्‌ |

होता--येरे यजामहे सोमं सं ते पयांसि सथुयन्तु वाजा! संहष्ण्या- न्यमिमातिषाहः आप्यायमानो अमृताय सोम दिति श्रवा. सयुत्तमानि पिष्वा३ वौ३षट्‌ | इति मन्देभोक्ला वागोजः सह ओजो मयि भाणापानी, इयुपांड वषट्‌कारमलुमनत्ेत |

अध्वयुंः-- होत्रा वैषडिलयकते गा्ह॑पयस्यशनक्तरधे ज्हात्‌

यजमानः- सोमायेदं मम | इति गं क्वा सोमस्याहं देषयञ्ययां सुरेता रेते धिषीय इति इतमतुम- नत्रेयेत |

अध्वयु.--तृष्णीमाञ्यस्थाल्या उ: सण गृहीता जहां गृहन खषटऽ-

` नुब्रू२्ि, इति होतारं संप्रेष्य पुनच्ि्रारं खुवेणऽऽज्ये ज॒हा गृहीता

चुगेदीतं संपरादयेत्‌

होता--इह त्वष्टारमग्रियं विन्वरूपमुपह्नये अस्माकमस्तु केवरो- ३म्‌ इति मन्द्रसपरेण पुरोदव,क ब्रूधात्‌

अध्वयुः--आदेश्रारवय) इलं समरे्येत्‌

आग्रीधः--अस्तु श्रौ षट्‌, इति प्रसाश्रवयेत्‌

अध्वयुः-- तवष्टारं यज, इति होतारं सैषयत्‌

होता-ये यजामहे त्वष्टारं तन्स्तरीपधपोपयित्तु देष स्वषटत् रराणस्यस्व यतो पीरः कमण्यः सुदक्षो युक्तग्रावा जायते देवकामारे वौरेषट्‌ इति मन्देणोक्ला वागोजः सह ओजो मयि पराणापानौ इत्युपांशु वषट्कार

मनुमन्त्रयेत अध्वयः--दोत्रा वाषडिलुक्ते गाहैपसश्नरत्तराथं सोमाडतेदकषिणत उत्तरे ` `वा जुहुयात्‌

यजमानः इदं मम, इति यागं इता त्वष्टुरहं देक्यज्ययां पशरनार रूपं पुेयमू इति इतमनुमन्तेत |

५८२ दशीपूणेमासमरकाशः [आ० द० प्र०~

अध्वयुः- आहवनीयतः) गाहपले परिश्रितेऽपरिशरिते वा तुष्णीमाञ्यस्थास्पा आज्यं सुयेण गृहीता जुं गृहन्‌ देवनां पत्नीभ्योऽनुतर ९६. इति होतारं संप्रेष्य पुनच्िवारं घुपेणाऽऽव्यं जुहवां गृदीता चतुग. हीतं संपादयेत्‌

होता-देवानां परनीरशरतीरवबन्तु नः प्रावन्तु नस्तुजये वाजसातये याः पार्थिवासो या अपापपि व्रतेतानो देवीः सुहवाः रामं यच्छतोरम्‌ इति मन्द्रेण पुतेनुवाकपामनुवरूयात्‌

अध्वयुः--आरेश्रारवय, इसार््राधं संपरष्येत्‌

आश्रीघ्रः--अरतु शरौ षट्‌ , इति प्रलाश्रवयत्‌ |

अध्वयुः- देवानां पत्नी येज, इति होतारं संपैष्येत्‌

होता-- यर यजापहै देवानां पत्नीरूत भ्रा व्यन्तु देवपत्नीरिन्द्राण्यभ्ना- य्यधिनी राट्‌ आरोदसी वरणानी श्रुणोतु व्यन्तु देवीयै कऋतुजे नो मां वारषट्‌ इति मन्द्ेणे.क्वा बागान, सह्‌ आजी मयि प्राणापानौ, इ्युपांड् वषटूकारमनुमन्म्रयेत

भध्वयः--होत्रा वौषडियुक्ते गाहेपयभ्नरुत्ररध जुहथात्‌

यजमानः- देवानां पर्नभ्य इदं मम, इति यागं कुर्यात्‌

भध्वयुः-- तुष्णीमा्यस्थास्या अष्यं छमरेण गृहीघा जुह गृहम्‌ राकाया अनुब्रूहि, इति होतारं समर्य पुनन्निवारंसुषेणऽऽभ्यं जुहवां गृहन. चतुगृहीते संपादयेत्‌

होता~-राकामहं सदवां सृष्टूती हवे शृणोतु नः सुभगा बोधतु त्मना। सीन्यत्वपः शू च्याऽच्छि्िमानया ददातु बीर शतदा यमुक्थ्योरेम्‌ इति पुरोलुत्राक्यां मनद्रेण ्रूत्‌

अध्वयु;ः--आरेश्रारेत्रयः; इय्ध्र सभष्नत्‌ | आग्राध्रः---अस्तु श्रारषट्‌ इति प्रयाश्रात्रयत्‌।

नाना ताजिक

(१) सापस्तम्बानामप्ययमेव क्रमस्तप्पूत्रे तूभपथा दशनात्‌ केचिदभिं युक्ता अनन्तरमेव राकादियागानन्तरं ) देवपत्नीयागं बुखैन्ति

( २) राका्िनीवारीवुहदधका यागा आश्वढायनीयानां कमिप्रयुताः पस्तम्बीमान्‌| निवस्य; | जकामेना्युष्ठतव्या इति |

अक्षः ३] द्रश्पुणेमासपकाश्ः| ५८

अध्वयुः--राकां यज, इति दोतारं सधयत

होता--ये३ यजामहे राकां यास्ते राके सुमतयः सपेश्चसो याभि्द- दासि दाष्चुषे वष्ूनि ताभिर्नो अद्य सुमना उपाऽऽगहि सह- सपोषं सुभगे रराणारे दोष्‌ इति मन्देणोक्वा, वागोजः सह ओजो मयि पराणापानौ | इप्युपाद्य वघटूकारमनुमन्तरयेत |

अध्वयुः-- होत्रा वोषडिव्यक्ते ग,८१८े जुहुयात्‌ |

यजमानः--राकाया इद्‌ सम; इति लयागं कृता राकाया अदं देवयज्यया मजावान्‌ भूयासम्‌ इयनुमन्न्येत

परनौ--राकाया अहं देवयज्यया भ्रजावती भूयासम्‌ इलनुम- न््रयेत |

अध्वयैः-- तूष्णीमाज्य्थाल्या माज्यं सतुवेण गृहीता जहां गृहन्‌ सिनी- वाट्या अनुन्रूरहि, इति होतारं ॒संप्ेष्य पुनच्िवारमाञ्पं सुत्रेण जहां गृहीत्वा तगहीतं संपादयेत्‌

होता- सिनीवालि पृथुष्टुके या देवानामसि स्वसा जषस्व हव्य- मातं परजां दैवि दिदिड्ढि नोरेम्‌ इति मन्द्रेण पुरोवुाक्यां भूयात्‌

अध्वयुः--आरेश्रारेवय, इलाश्ीभर संषयेत्‌

आग्रीधः--अस्तु रट्‌ इति प्रयाश्रवरत्‌

अध्वयः--सिनीषाडीं यज इति होतारं संगपेत्‌। होता-ये२ यजामहे सिनीवालि या सुबाहुः स्वङ्गुरिः: सुषमा बहु- सवरी तस्ये विपल्य हविः सिनीवाल्यै लुशेतना२ वौर-

[१

षट्‌ , इति मन्द्ेणोक्छा वागोजः सह ओजो मयि प्राणापाना, इत्युपांडय वष्टृकारमलुमन्त्रयेत

अध्वयुः-- होत्रा वौषिदयुक्ते गद्ये जुहुयात्‌ |

यजमानः- सिनीबास्या इदं मम, इति व्यागं इला सिर्न वार्या अहं देवयञ्यया परञ्युमान्भूयासमू शृनुमन्त्रेत

५८४ दशपुणैमासभकाशः। [भा० दण प्र

यत्नी-सिनीदारया अहं देवयञ्यया पञ्ुमती भूयासम्‌ इदु मन्त्रयेत्त |

अध्ययुः--तूष्ण.पाजयस्थास्या आञ् सरेण गृहीता जहा गृहन्कुह्णा अनुब्ुरेहि, इति होतारं संगरेष्य पु च्चिर सुभेणाऽऽञ्य जुहवां गहीला चतुगगहतं संपाद-त्‌ |

होता-इ ददं वतं रिग्रनापश्सरसिमिन्यज्ञे सदवां जोदत्रामि सा

इति मन्त्रेण पुधनुवाक्णां व्रूयात्‌ | ४, 9 „१ ०५

अध्वयुंः-आरेभारवच) इयप्रा्र स५४५त्‌ |

आद्धीध्ः--अस्तु भरौ ३षद्‌ , इति प्रसाश्रायःत्‌ |

अध्वयुः-- कुं यज, इति होतारं संपरेऽत्‌

शेता--पेर यजामहे कृषटर इददवानाममृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु सं दाद्ुपे कितु भूरि बाम रायस्पो५ यजमाने दघातूर बोर६्‌ इति मन््रेभक्छा चागोजः सह आजा माय प्राणापाना, इ्युपाद्च चषदट्क.रमनुमन्त्रधत

अष्व्युः--ट्तरा व्‌] डत्युक्त गप जुहुध्रात्‌

यजपमानः--ङुह्वा इदं मप, इति यागं छक कुल्ला अहं देवयज्यया पु््मान्‌ प्युमान्‌ भूयास्तम्‌ स्यनु. मम्न्येत |

पत्नी--डह। अहं देवयज्यया पुष्टिमती परुमती भूयासम्‌ , इय. नुमन्त्रयेत

अध्वयुः-- तष्णीमाज्यस्थाल्या आय्य सुपरेणाऽऽदाय जहा गृहन्‌, अग्रे

` शृहपतयेऽनुत्रुर हि, इति होतारं संपरध्य पुनन्चिषारं सुेणाऽऽब्धं

ज्वां गहीत्वा चतुगहीतं संपादयेत्‌ |

दोता--अधिहता ग्पतिः रजा विश्वा वेद्‌ जनिमा जातवेदाः देवानामुत यो मत्यानां यजिष्ठः म्रयजतामृतावोरेम्‌। इति मन्द्रेण एरोयुवाक्यां ब्रुयात्‌

अध्वयु;ः--आरश्रारेवय, इला स्मीषयेत्‌ |

आग्रीघ्रः--अस्तु भ्रौरेष्द्‌) इति प्रस्‌श्रचयेत्‌

भश्नः | देपूणेमासमंकासः ५८

ल,

„_ © ®$ ~ 9 ध्वयुः-- आध्र गरहपयि यज, इति होतार सेपरष्ेत्‌ | हो्ता--येरं यजांमहैऽ्निं यहपतिं हव्यवाकभरजरः पिता नो विभुं विभषा सृदुकष।की अस्मे सुगाहपत्याः समिषो दिदीह्स्म यक्‌ सममा अ्रबासा ३।३षद्‌ , इति मन्दरणोक्ला वागोजः सह ओजो माये भाणापान, इत्युपांड्य वषट्कारमनु* मन्त्रर्यत्‌

भन

अध्ययः रोत्रा वोषडिदयुक्ते सोमं मध्ये जुहुयात्‌

यजमानः अभ्रये गृहपतय इदं मम, इति साग छृत्वा देवानां पत्नी(- रभ्निगेहपतियेजञस्यं मिथुनं तयोरहं देषयज्ययां मिथुनेन मभू. यासम्‌ इत्ययुमन्तयत |

अध्वयुः- सण होतुः प्रदेशिन्या उत्तमे पेण अञ्ध्यात्‌ |

हता--वाचर्पतिना ते हुतस्येषे प्राणाय प्राञ्नामि हधुत्तरपल्ेप- म॒त्तर॒ अ्ेऽभ्याल्ममाल्मा।भमुखं पा।णतङ कत्वा नमुज्य मनसस्प- सिना ते इुतस्योर्जऽपानाय भरान्नामि। इलयधरपवेकेपमधर ओष्ठे निमुष्योदकं स्पष्टाऽऽ्थं पाणिततरेऽद्‌पयत | अध्वयः--उपस्पृशेदकस्य होतुस्ते चर आस्यबिन्दूनिडाभवधेदा परीघ्रस्य हस्ते षडाञ्यबिन्दूनिडाभवयेत्‌ अध्वयराश्नीधः पत्म च--उपदूयमानामग्यिडामन्वारमेरन्‌

होता--इोपदूता सह दिवा बृहताऽऽदेत्यनोपास्म इन्डा ह्वयतां सहं दिवा बुहताऽऽदित्येनेगोपहरता सहान्तारेक्षेण बामदंन्येन वाथ नोपास्मा इखा ह्वयतां सहन्तारेक्षेणं वामदेभ्यन वायुनेरपः हता सह पथेभ्या रथतरेणाभिनोपास्म। इग्ा हयर्ता सह पू यन्या रथ॑तरेमाथिना उपहता मावः सह्यानञैर उष मा गावः सहाशिय हयन्ताम॒पहूता पनुः सह ऋषमोप मां धनुः सह . ऋषभा हयतामुपदूता गोपुतपच्युपे मां गोधतपदी हय- तामुपहता दिव्या; सप्र ह्येतार उप मां दिव्याः सप्र होतारो हयन्तागरपहूतः सखा भक्ष उपमां सखा मत्ता

हयतामुपदूतेग दष्टिसप मामिदा दष्टह्मयताम्‌.। ईस ५४

५.८६ दशेपुणमासपरकास्ः। [ आ० द्० भ्र

दटोपहूतेगेपास्मा इय ॒हयतामिन्येप्ूता मानवा घृतपदी मेन्नावरूणी ब्रह्मदेवकृतमुपहूतं देव्या अध्वय्रे उपहूता उपहूता मनुष्याः | इमं यज्ञमवान्ये यज्ञपतिं वधानुपहूते चवा- पृथिवी पूर्ने ऋतावरी दब देबपुत्रे उपद्ूतोऽय यजमान

[के

उत्तरस्या दवयन्यायापुषदरूता भूयस हवक्ष्क्रण इद मद्वा

हविजषन्तामिति तस्िञ्पहूतः, इति मनद्रणाऽऽग्येडामुपहपेत

७,

यजमानः--इडाऽस्माननुवस्तां घतेन यस्याः पदे पुनते देवयन्तः |

कह, =

वैश्वानरी इकरी वानुधानोप यज्ञमरिथत बेश्वदवी, इया्येड- मनुमन्त्रेयेत्र | |

होताऽऽभ्रीघ्रश--स्वां घां सघ्ठहस्तस्यामाञ्येडां तूष्णीं प्रास्याऽऽचामेताम्‌

अध्वथः--असतिन्‌ काठे स्ुवेणाऽऽग्यं गृहीता परल्यामन्वारन्धायां सं पत्नी पत्यं सुषतेन॑ गच्छतां यजस्य युक्तौ पुयोचमरताम्‌ संजानानो वि्जहतामरा्तीदिषि ज्योत्िरजरमास्मेताभस्वाहा। इति गाहप जुहुयात्‌ |

यजमानः--दिवि उयोततिषे, अजराय परमात्मन इन मम,

क)

लयागं कूत्वाङन्तम॑दि वेदं निधाय वेदेऽ वित्तिरसि पाप्म व्याधूत्ति विदेय कमेसि करुणैमसि क्रियास्॑सनिर्ि सनिताऽसि सनेय॑ धुतचन्तं कुखायिन« रायस्पो१५ सहस्सिणं

बेदी ददातु बाजेनम्‌ इति वेदमभिमुशेत्‌ |

)।

;, ~

णे

पल्यामनन्वारन्धायामपि संपल्नीयहोमो निचतेतेऽपि तु पल्यामनारभ्भु. काद्यवस्थायां विद्यमानायामपि संपलनीथहोमो भवेव, अनाटम्भुक्तादिना पल्या- मगरद्यमानायाम्‌--आद्गासाना महीनां परयञ।ञ्यविक्षणादिरोपवदस्य संपत्नीय- स्यपि, इतिं ठोपश्नान्तिः स्यात्तां निवतयितुं होमोऽपि भवलमेलय।ह अन्वारन्धा- यामिति कतर्‌ निष्ठायां कथमिदमिति चेत्तत आह-पएल्यभाेऽपि निवतेते होमः अपरविश्न्या अपि पल्याः फर विद्यत एषि पल्याक्ानटम्भुकायाः कंतुलान्वयामवेऽप्यपूवीन्वयापिकारस्य विद्यमानत्वात्‌ पानीसियाजा्ग संप्स्मीयहोमः |

्क्षःद | दरेपुणेमासमकाशः

हो ताऽध्वयुंबौ- बैदं पल्यै प्रदाय चेदोऽसि वित्तिरसि विदेय कर्मासि फरणमसि करियाससनिरति सनिताऽत्ति सनेयं घृतेयं घत- वन्तं ुखायिनं रायस्पोष सह्चिणं वेदो ददातु वाजिनं यं बहव उपजीवन्ति यो जनानामसद्रशी तं षिदेय भजां विदेय कामाय त्वा] इति प्नं वाचयेत्‌ | यदि पत्नीं प्रजामे स्यादिति कामेत तदा वेदस्य जानुसद्येन प्रे्ेन पनी सखनाभि- मारमेत | कामनाभवेऽपि, वाचनं मवव्येत्र |

हता- मर त्व। मुञ्चामि वरणस्य पाञाचरेन त्वाबध्नात्सविता सुरेषैः ऋतस्य योन। सुकृतस्य लोकेऽरिष्टां त्वा सहः पत्या दधामि इति पल्या योक्त्रं भिमुच्य तयोक्तं द्विसुणे छत्व. म्रयगुमाहैपलयाप््ाक्पाशं निधाय योक्त्रस्योपरि्द्रेदतणन्युदगम्राणिः निधाय वेदवृणेम्यः पुरस्तात्तणैः सशिष्ट॒पृणेपात्रः निधाया।मेमशन््‌ पूणपात्रमभिमृरार्ताम्‌-पणेमसि पृण मे भूयाः सुपणेमसि सुपूणं भूयाः सदसि सन्भं भयाः सवेमसि सवं मे भया आरक्ष तिरसि मामेषा; इति. वाचयिता भायां दिश्चि देवा ऋत्विजो माजेयन्ताम्‌ ।' दक्षिणस्यां दिकचि मासाः पितरो माजेयन्ताम्‌ पतीच्या दश्च गहाः पश्वो मामेयन्ताम्‌ उदीच्या. दिदयाप ओषधयो वनस्पतयो.मालं यन्ताम्‌ उध्वायां दिल्ि यज्ञः संवत्सरः परजापतिमाजंयतां मार्जयन्तामात वा ईते पृणपात्रादुदकमुदुक्षनुदुक्षन्ते। परत्ना वाचयित्वा येक्तरस्थाघस्तासल्यज्जलिमुत्तानमात्मनश्वः सन्धं पाणिमृत्तानं निधाय पूणपन्रे निनयन्‌. माऽहं परजां पसासिच या नः सयावरीः स्थन सपुदरे षो निनयानि स्वं पथो अप्रीथ } इति पमा वाचयेत्‌ |

अध्वयुः--दक्षिणा्चाविभ्मपत्रशवनान्यम्याधाय चतुमृहीत भ्ये फर्टीकरणा- नोप्य अद्नऽदन्धायोऽशचोततनो पाहि माऽ दिवः पादि भसिंत्ये पाहि दुरिश्येः पाहि दुरद्म्यन्प पाहि दुररितादविषं नः पितु द्रणु सुषदा योनि स्वाह इति दश्षिणा्नौ जड. यात्‌ |

।#

५९८ शपणमासप्रकाश्चः [आ० द° प्रश=

यरजबातः--अद्यये, अदन्धायवे, अरीततनव इदं मम इति लानं छवा या सरस्वती विशो भगीना तस्यां मे रास्व तस्यास्ते भक्तिवानो भूयास्म, इति परलीकरणहमे इते मुखं विगसाप उप. स्परशेत्‌

©

अध्वयुः=-चतुगृहीत आञ्ये ।पष्ट्पानोध्य उख मुखर यच्च शूप शिश्छष॑ हपदि यत्कपाटे अपरथ्रषा विप्रुषः संयजामि

4

देवा हनिरिदं ज॑षन्ताम्‌ | यज्ञे या विप्रुषः सन्ति बही

रौ ताः सवौः सि्ठा; रहता जुहोमि स्वाहा

यजमानः विश्वेभ्यो देवेभ्य इदं मम; इति यजेत्‌ अध्वयुः-- जहां त्रिःद्ल साज्यं गृहीत्वा या सरस्वती विशो भगीनां

(~,

तस्थ स्वाश्च इति दान्नणभ्र। जुह्यात्‌

यजमानः--सरस्वत्ये विशो मगीनाया इदं मम, इति लजेत्‌।

अध्वथुः--या सरस्वती वेशमगीना तस्यै स्वाहा इति दक्षिणा

जडात्‌ १५। वै %

यजमानः--सरस्वत्यं वैश्चमगीमाया इदं मम; इति यमे कुर्यात्‌. |

सध्वयुः--इन्द्रोऽपानस्य केदमनसो वेशान्‌ कुरु सुमनसः जाता-+ रस्स्वाहा इति `दक्षिणभ्र जुहुधात्‌ |

अजमानः--इन्द्राय सुमनस इदं मम, इति यागं कुवीत

अध्यय -पल्याः सयोक्त्रेऽङखो तूर्णी पृथपात्रमानयेत्‌ |

एत्नी--समाधुषा सं प्रजया सभे वचसा पुन॑ः सं पतनी पतयाऽदं गच्छे समात्मा तदवा मम इलयानीयमनि पूर्णपात्रे जपिवा तदुदकं भूमौ निरनयाऽरेण हस्तेन मुखं विमृज्य पुष्टिमती पश्च मपे गृहमेधिनी भूयासम्‌ इ्युतष्ठेत्‌

अध्वयुः--य्येतमहवनीयं गच्छेत

दता--शदतृणाने दक्षिणन दस्तेनाप्रपदेशे गृ्हीलाऽविधुन्न्‌---तर््ु

पि तन्वन्रजसो भानुमन्विहि ज्योतिषत; पथो रक्ष धिया

; | द्दीपूणेमासपरकास्चः |

तान्‌ 1 अनुखणं बेयत जोगुवामपो मलुंमव जनया दैव्य जनम्‌ | इति गाह॑पलादारम्य सन्येन हस्तेन संततं स्तृणन्न हवनीयं गला शेष निधाय प्रलगुदगाहवनीयादवस्थायाऽऽब्यस्याव्याः सुवेणाऽऽ- उ्यमादाय-अयाथाञ्चेऽस्यनभिशस्तीथ सत्यभिच्वमया असि | अयासा वयसा कृतोऽयासन्हव्यप्रूहिषे या नो पहि मेषनं स्वाहा इत्याहवनीये जुह्यात्‌

यजम्रानः- अयसेऽप्नय इदं मम, इति यागं कुर्यात्‌

होता पूवेवस्थि्वाऽऽग्यं सवेण गृहीला-अते। देवा अवन्तु नो यतो विष्णवेचक्रमे पृथिव्याः सप्तवाभभि; स्वराह{ इत्याहवनीये युद्यात्‌ |

यजमानः-- देवेभ्य इदं भम, इति लागं कयत्‌ 1

होता--पूषवस्यत्वाऽऽग्यं सयेण गृहीला-इद्‌ं विष्णुरविच॑करमे जधा नि"

देषे पदम्‌ सभृहूठमस्य पारे स्वाह | इवयाहवन।५ जुह्यात्‌}

यजमानः-विष्णव इद्‌ मम, इति व्यागं कुयात्‌

होता-पूववद्थिल्ाऽऽग्यं स्ुवेण गृहीत्वा भूः स्वाहा इव्याहवनीये जडयात्‌

यजमानः-अभ्रय इद्‌ मम, इति यागं कुयीत्‌

होता--पृववस्थित्वा स्ुवेणाऽऽज्यं गृहीता भुव; स्वाह | इत्याहवनी यद्यत्‌

यजमानः-- वायव इदं मम} इति स्यागं द्ुयात्‌

होता--पूवैवस्थिलवाऽऽग्यं सवेणाऽऽदाय स्वः स्वाहाय इलयाहवनैये जुदयात्‌

यजमानः--सूयोयिद्‌ मम, इति व्याग र्यात्‌ |

होता--ू्ववरिथत्ा सरेणाऽऽगयं गृहीता भूभवः स; स्वाहा इत्याहव- नय जुहुयात्‌ |

यजमानः--प्रलापतय ददं मम, इति वागं कुयात्‌

५८९

५.6 ५९० देकेपणेमासप्रकास्चः [ आ०द० १०-

टाता-- र्व: हिथत एव्र, चमे स्वरथ मे यज्ञोप ते नमश्च। यत्ते न्यन तस्म उप यत्तऽताररक्त तस्५॑ नमः | इदुप.

[भ

स्थाय त।यनव (नच््रःमत्‌

अध्वयः--आज्यस्थात्या जहां सवेण वाऽऽञ्यं॑गरहीलाऽऽसीनो दक्षिणं जान्वाच्य वक्ष्पमाणमद्नैः सवेप्रायधित्तान्याहवनीये बह्म प्रहिष्ठा

मन॑सो ज्व वाचो ब्रह्मं यज्ञामार हविपामाञ्यस्य। अतिरक्त

सल

कमणो यच्च दीनं यद्ग पच।भि मतिरत्रेति करपयन्‌ स्वाहान्र-

ताऽऽछ्ेतिरेतु देवाररस्वाह्‌। इते ज्यात्‌

यजमानः-- ब्रह्मण इदं मम, इति यामं कुयात्‌

अध्वयुः--आभ्रावितमत्याश्र तितं वधैटकृतभत्यनक्तं यज्ञे अति- रिक्तं कमणो यथ॑ हीनं यद्ग प्रवोणि मतिरमेंति कलययन्‌ स्वाहां ताऽऽहतिरेतु देवान्त्छाई{ ॥। इति जुह्यात्‌

यजमानः--यज्ञायेद्‌ं मम, इति यागं कुयात्‌

अध्वयुः--य्र/ देवा अत्िपादू्यानि वाचा चिसयतं देवहेडनम्‌ अरायो अस्मा अभिहुच्छुनायतेऽन्यनास्मन्५रुतस्तन्निये तन स्वाह। इति जुह्यात्‌

१५

यजमानः--मरुदय इदं मम, इति लागं छ्ुयात्‌

अध्वयुः--ततं आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते अय स॑मुद्र उत विश्वभेषजः स्वाद।कृतस्य समु तप्णुतभुषः स्ाई{ इति नुहयात्‌

यजमानः- ऋभुभ्य इदं मम, इति लागं कुयात्‌

अध्वयुः--द्रयं तमसस्परि पद्य॑न्तो उयोतिरुपरम्‌ देवं दधता सू॑मभैन्म ऽयोतिहत्तमः स्वाह इति जढथात्‌

यजमानः-सयोयेद्‌ं मम, इति लाम र्यात्‌

अध्व त्यं जातवेदसं देवं व॑हन्ति केतव; दृशे विश्वाय

प्र्ः | दरपू्णमासभकाच्चः |

सय \ स्वाह £ इति ज॒हयत्‌ |

© यः ¢^ .9

यजमानः--मूयायेदं मम; इति लागं कुयात्‌

= ॥।

अध्वयुः-- चितं देवानामुदगादनीकं चशमित्स्य वरणस्य; आप्रा चावापुथिव्री अन्तरिक्षः सूय आत्मा जगतस्तस्यु- षथ स्वाह इति जुह्यात्‌

यजमानः-- परूयायेदं मम, इति यागं कुीत्‌

अध्वयुः--इमं मे वरण श्रुषी हवमा च॑गृढय स्वाम॑बस्युरा- च॑के स्वादं | इति जुडयात्‌

यजमानः--वरणायेदं मम, इति यागं कुयात्‌ |

अध्वयुः-- तक्वा यामि ब्रह्म॑णा बन्द॑मानस्तदाजञौस्ते यजमानो इवि ५: अहेडमानो वरुणेह बोध्युरं शद्स मा आयुः पमेपीः स्वाहां ।। इति जुडयात्‌

यजमानः--वरुणायेदं मम, इति सगं बुयीत्‌ |

अध्वयुः- त्वं नो अभे वरुणस्य दद्ानदेवस्य देढोऽ॑यासि सष्ठ: यजिष्ठ वितमः शो्ुचानो विश्वा देषारसि भअक्मुग्यस्म- तस्वाहां १० इति जुह्यात्‌

यजमानः--अश्रीवरणाभ्याािदं मम, इति यागं कुर्यात्‌

अध्वयुः--स तवं ने अग्नेऽवगो भ॑बोदी नेदिष्ठो अस्या उषसो व्युष्टौ अच यक्ष्व नो वरुण्‌९ रणो वीहि भृडीकर सुहये। एधि स्वाई। ११॥ इति जडयत्‌ |

यजमानः--अश्रीवरुणाभ्यािद्‌ं मम, इति यागं इयात्‌

अध्वयुः--त्वमे अयाऽस्ययासन्मन॑सा हितः भयासन्दव्यमूहि- [षं [ | | [1

©५.

पेऽया नें पेहि भेषज स्वाहा ।। १२ इति जह्यात्‌

५९१ द्शेपू्णमासमकाञ्चः। [ आ० ६९ प्र6.

यजमानः अग्नये, अयस इदं मम, इति साग कुत्‌ | ( अभ्नय इदमिति वा )

अध्वयुः- जापते त्वदेतान्यन्यो बिन्व। जातानि परिता बभव यत्कामास्ते जहुमस्तनने। अस्तु वय स्याम पत॑यो रर्याणार स्वाहां १२ इति जुह्यात्‌

यजमानः--मजापतय इदं मम, इति यागं कुर्यात्‌ अध्वयुः--ष्टेभ्यः स्वाह्‌। १४ इति जुत्‌ यजमानः--इटेभ्य इदं मम, इति यागं कुयात्‌ जष्वयुः--वषडनिषटभ्यः स्वाह १५ इति जुह्यात्‌ यजमानः--अनिष्टेभ्य इदं मम, इति यागं कुयौत्‌ | अध्वयुः--मेषलं दुरि्यै स्वाह १६ इति जुहयात यजमानः--दुरिषटया इदं मम्‌) इति यागं इषत्‌ अध्वयुः--निष्टरतयै स्वाह १७ इति जुहयात्‌ यजमानः--निष्डृत्यां इदं मम, इति खगं कुयात्‌ | अधष्वयुः--दौर्‌ध्यं स्वाह। १८ इति जह्यात्‌ | यजमानः--दौराध्यां इदं मम, इति सगं कुयीत्‌। अध्वः दवीभयस्तनूभ्यः स्वाह॑ १९ इति जडया यजमानः--दैवीभ्यस्तनूभ्य इद्‌ मम, इति दाग दु्धीत्‌ | अध्वयः-- ऋष्यै स्वाह २० इति जुहयात्‌ | यजमानः--ऋष्या इदं मम्‌, इति व्यागं कुयौत्‌ अध्वयुः-- समद स्वाहां २१ इति जहत्‌ यजमानः-- समृद्धां इद्‌ मम, इति वयागं कुर्यात्‌ अध्वयुः--अयावगनेऽस्यनमिशस्तीश्र सत्यमिचवमया आे। अयसां

मनसा धृतोऽयसा इन्यमूहिपेऽया नो पेहि मेषज५ स्वाहा २२ ६१ जुहुयात्‌

भवः ३] द्शेपणेमासमकाश्ः ५९३

यजमानः--अधयं इदं मम ! अयसेश्य इदं भम; इतिवा त्यागं कुयंत्‌ | |

अध्वयुः-- यदस्सिन्यजञेऽन्तरगाममन््तः कमेतो षा | अनयाऽऽहुत्या तच्छमयामि सवे तुप्यन्तु देवा आष्टपन्तां घृतेन स्वाहा २३ इति जुडयात्‌

यजमानः-- देवेभ्य इदं मम; इति यागं कुयात्‌

अध्वयुः--भाज्ञा्तमनाज्ञातममते मते यत्‌ भातवेदः संपेि त्व हि वेत्थ यथातथ स्वाय २४ ईति नुहंयात्‌

यजमान$-- अग्नये जातवेदस इद मम, इति यागं कुयोत्‌

अध्वयुः-- यदकमे यन्चाकभे यदस्यरेचि यन्नात्यरेचि अशनिष्टत्सि, एृद्दिन्त्सवे सिट सुहृतं करोतु स्वहा २५ इति जहुयात्‌ |

यजमानः--अ्मये सित इदे मम, §ति ध्याम कुयात्‌ |

अध्वयुः-- यदस्य कमेणोऽत्यरीरिचं यद्रा ज्युनमिज्षकरम्‌ अवि. + ¢ न्स स्स्षद्विदान्सवे९ स्विट९ सुहुते करोतु स्वाहा २६ इति ख्यात्‌ |

यलमानः--अप्रये सिवषतं इद मम, इति ष्ये इयत्‌ |

अध्वयुः--यदं इन्द्र भयामहे ततो नो अभयं छथि मध॑ब्छभ्धि तव तन्नं ऊतये विद्विषो विमृधो जदि स्वाहां २७ इति जुह्यात्‌

यजमानः--इन्द्राय मघवत इदं मम, इति त्यागं कुयात्‌

अध्वयः--स्वरितद्‌ा विशस्पतिैनहा भिमूधे। वशी वृषः पुर एतु नः स्वस्तिदा अंमयंकरः स्वा! २८ इति जयात्‌

यजवानः--इनद्राय वजन इदं भम, इनदरायामर्यकरायेदं मम ` इति वा लयागं कुयात्‌ [ "का , म" ~», , अध्वयैः--आमिगौभियदते ऊनमाप्यायय हरिवो वधमान;

५७५

९४ दश्चेपुणेमासमकाशः 1 [मा द्‌० प्रण

#।

§ ५,

यद स्तोतृभ्यो माहं गोत्रा रुजासि भूयिष्ठभाजो अधं हे स्याप स््राह। ८९ इति जुह्यात्‌

म्यजमानः- इन्द्राय हरिवत इद्‌ मम, इति लयागं कुर्यात्‌ \

अध्वयुः--अनाजञातं यदात्न।तं यज्स्य॑क्रियते मिथुं अरे तदस्य कंरपय त्वः हिं वेत्थ॑ यथात, श्लाह्‌। २० इक जडयात्‌

यजमान अग्नय इदं मम्‌, इति लयागं द्यौत्‌

अध्वशयः-पुषरंमितो यज्ञो यद्ग; पुरषसमितः अग्ने तदस्य करपरय त्व < -दि वेत्थ यथातथर स्वाह; ॥३१॥ इत्र छडयात्‌

यजमानः--अश्मय इद्‌ मम, इति यामं कुयात्‌

अध्वदर--यत्पाकजा मन॑सा दीनद्॑ञा यद्गस्य मन्वते मतौसः। अशिष्टा क्रतुग्रदेनानन्यजिष्ठो देदा^ चेशतुशो य॑जाति स्व्राह्‌| ३२ इति खहयात्‌।

यजमनिः-- अग्नय इद्‌ मम, ६ति सा"¡ कुयत्‌ |

अध्वयः--यद्नदारसो यदविद्राभसो मुग्धाः इर्न्त्युतिनः अभिरम तस्मादेनसः श्रद्धा देवी मुञ्चता स्वाहा ३२ इति जडयात्‌

यजमानः-- अग्नये श्रद्धाये देव्या इदं मम अग्यमे अद्या इति बा लामं कुयात्‌ |

अध्वयुः-अयाडध्रिजो तवेदा अन्तरः पूरो असिमिनिषद सन्न्तस निर सुविमुचा विमुञ्च पेद्यस्मासु द्रविणं जातःदो यच्च भद्र स्वाहा ३४ इपि जहुपत्‌।

यनमानः--अभ्रये जातवेदस इदं ममः इति सां कुयात्‌

अध्वयुः--ये तेतं वरुण ये ससं यद्धियाः पाञ्चा वितता परुतरा तेभ्यो इनदरः सवितोत निष्णुविश्े देवा मृ्नतु मरतः स्वस्त्या स्वाह ३५ इति जुह्यात्‌

ग्रः ३]; दरेपृणमासभकाशचःः।; णेश्थ अनप्रानः--वरुणन्द्रसवितुिष्णुविन्वदेवमरुद्भय इदं ` फर; 11 इति सगं कुत्‌ ¢ [१ ¢= १। & ४. [न्‌ [4 अध्वयुः-- यो भूतानामधिपती रुद्रस्तन्तिचरोः वृषा {' पश्रनस्माकरं भा हिरसीरेतरदम्तुः हुतः तव स्वाह ॥. ३६ इति इतराऽप. उपस्परेत्‌

सजमानः-- मूतानामधिपतयं सद्राय तन्तिचराय वृष्ण इदं ममः. शद्रायेदं न. मम, इतति. वा यागं. कृवा, अपः उपदपकषेत्‌ |

अध्वयुः-- उदधदधयस्वयि. मति जागरहरनमिष्ठापूरते स्ख॑जेयामयं च॑ पुनः कृण्वरस्त्व( पितरं युवानिमन्वातारसचयि तन्तुमेतर. स्वाद्यं ३७ इति जुहुयात्‌ रि

यजमानः-अश्चय इदं मम, इति सामं कुयात्‌

अध्वयुः--उ्द्तमं व॑रुण पादमस्मद्वाधमं विम॑ध्यम्‌ भ्रयाय- ।' अथा वयमादित्य चते तवानागसो अदितये स्याम साह # इति, जहुश्रात्‌ 1.

यजमानः- वरूणाये्द्‌ न. पम, इति त्यागं कुर्यात्‌।

अध्वयुः-- भः स्वाहा ॥, ३२ इति जुहुयात्‌

यजमानः-- अग्नय इदं मम; इति लागं कुयात्‌, ।'

अध्वटुः--भुवः. स्वाह्य ॥: ४० इति जुहु्रत्‌

यजमानः--वायव इदं मम्‌, इति सागं कुर्यात्‌

अध्वयुः--सुवः. स्वाहा ॥४१ ॥. इति जुह्यात्‌

यजमानः याये मम). इति सगं कुर्यात्‌

अध्वयुः--मूभु्रः सुवः. स्वाहा ४२ इति जुहयात्‌ ।'

अजमानः- प्रजापतय इदं मम}. इति लागं कुयात्‌. |, ( एता इ्विचस्वारि राहुतयो दशैपुणेमासयोः समेप्रायधित्तसेन दैः > # $ (ॐ: षु पृणप्रासाध्वयुसून्न एव सूत्रकारेण सूत्रिताः | ततः पुनः तिहावरेक्र.

द्दीपृणेमासप्रफाश्चः | [माम द्‌० प्रभ

नन्य.येन प्रायश्चित्सुते, इष्टेभ्यः स्वाहेल्वाहुती्दरैपूणमासिकैः सप. प्रायश्चिततर्विकस्ेर्न्‌ , इति सूत्रयांबभूव | तस्मा दरदधिच्वाकदाहुत- ोऽथवाऽशवाहुतयोऽष्वयुणा दशैपृणेयासयोहोतव्या इति फडितम्‌ | ताश्वष्ट, इ्टेम्यः स्वहिलयारम्य सग्ृद्धयै स्विति पैन्तं होतव्या इति द्विचत्याश्शिदाहतिष्येव प्राक्पठितास्तत एवावगन्तव्यः | ) यतमानः क्तो यज्ञश्रेषप्य्ेत्तं करिष्ये इति संकस्पयेत्‌ बरह्मो--गारहषययसय पश्वादुपकिदेध, उपस्थस्योक्तनलाविरोमेन = दाक्षेफं ान्वाच्य स्ुवेणाऽऽग्यमास्पस्थस्मा गृहीता भरः स्वाहा; इति गारहपये सुहयत्‌ | यजमानः --अश्चय इद्‌ मम, इत्ति खागं छता यजुशे यद्ञ्ेषप्रायशित्ं करिष्ये, इति संकसपयेत्‌ बरह्या--दक्षिणङ्भेः पश्चादुपारेय, उधपृष्थस्येत्ताचलाविरोधेन दक्षिण जान्वाच्याऽऽग्यस्थाद्था सुषेणऽऽञ्य गृहीला भुवः स्वाहा, इति दक्षिणीभ्नोः जहुयात्‌ | यजमामः-- वायव इद्‌ मम, इति लागं छतवा ¢ _ सवतो बङ्गश्रषप्रायधित्तं करिष्ये, इपि संकस्पयेत्‌ ! भ्रह्या--सखाहवनीयस्य पश्चादुपविद्योपस्थस्पोत्तानव्वाधिरोधेन दक्षिणं जान्वाच्याऽइज्यस्थस्याः सुवेणाऽऽञ्थ गृहीत्वा भभव स्वः स्वाहा, इत्याहवनीये सुहुात्‌ यजमान भरजापतय इद्‌ मम, इति यागं इयात्‌ अध्वयुः-- तूष्णीमास्यस्थास्याः सुमेणाऽऽव्यं गृहीता आप्यायतां श्रवा पूतेन य्गय्॑गं मविदिवयद्धधंः सूर्याया ऊथाऽदित्या उपस्थं उरुधारा पृथिवी यजे अस्मिन्‌ इति ध्रतरामःप्यास्य, अन्तेर्वात्गत सनै ब।६१।६।त्वाऽन्तव॑दाध्य। स्तष्न ब्‌ ह~ राया जधस्ताच्छखा देव। नातुविदौो मातुं त्रिखा गातुमित

(१) भपस्तम्बीययजमानगृहेऽधवध्ुरेव जुहुयात्‌ ब्रह्मा ज्हुयाल्‌ तदा~ चु; सुव; स्वाहा) इत सूमुवः स्वः स्वराय; इते स्थानं परन।यः |

घर्षः ३] दरेपूणेमासपकाकः। ५९

मनसस्पत दमं मो देव देवेषु यज्ञः स्वाक्षं वाचि स्वाहा इति बहिरनुप्रहय बात षा; स्वाह, इति ध्रुवया समिष्टयनुहयात्‌

यजमानः--देभेभ्यो गातुन्द्धयो चह्यण इदं मम, इति दागं कुयात्‌ |

द्रं | 6 [र 9) चछ,

अध्वथु;-- प्रवसति यजमाने यजमानभ.गं प्रजाप॑तेधिभान्नाम्‌ं सो स्तसिपिभस्त्वा दधामि सह यज॑मानेन इति श्रुवायामवधाप देवा गातुविद इलादि पशवज्जुहयार्‌

यजमानः--वसुयन्नो वसुमान्यन्गस्तस्य मा यज्ञस्य वसोर्थस॒मरतो वस्वागच्छतु यङ्गबरभरसादो म॒ आगच्छतु इति समिष्टयजुह- तसनुमन्न्य, सं यत्ञपतिराक्षिष{, इति स्वभागं प्राद्याऽऽचम्य देधिक्रान्णों अकारिषं जिष्णोरश्वस्य वाजिनैः। सुरभि नो मुखां करत आयू ६षि तारिषत्‌ इति सथंदोहं प्र्याऽऽ- चम्धः इद्‌ “हविः मजरन॑नं मे अस्तु दशचीर समैर्गण्‌\५सवस्तये।

, आत्मसनि भनासनि प्युसन्थमयसनि लोकसनि अप्नः

भजा बहुलं करोत्वन्नं पयो रते। अस्माद्म धत्त रायस्पोष- मिषमूनेमस्पासं दीधरस्साह इद्‌* हविः, इति बा प्रात. दोहं प्रादयाऽऽचामेत्‌ |

अध्वयुः--अभिस्तंणीहि परि पेहि षेद जामिं मा दिशसीरमुया शय।ना होतृषद॑ना हरिताः सुवो निष्का इमे यजमानस्य घर्मे इति होटषदमेनदिमभिस्तीयं त्ष्णीमन्तरवेदि प्रणीता आसादय कोवो योक्षीत्स यो विमुञ्चतु इति मस््रमुक्छा प्रणीता संत- तामुदकधारा९ खव त्‌ |

१९ ~ ©

(+ [> यजनमानः--सदसि सनम भ्रूयाः सवरमसि स्व॑मे भूयाः पुणा

पर्थ मे मया अक्षित्मति मा मे केषा; | इति प्रणीतासूदकधा-

| यी

जिंनोऽपि नासि सान.्पामावात्‌

( >) पणेमास्यां सायदोहप्रातर्ोहपरा्चनं नास्ति | अमावास्यायाससोमया-

~ --------- ~ ~

५९८ दशेपृणेमासपकराश्चः [| ५७

रामामनिीयमानायां जपित्वा प्राच्य, दिक्चि देवा ऋत्विजं माजेयन्ताम्‌ दक्षिणायां दिि मासः पितरो माजयन्ताम्‌। भरतीं दिशि गृहाः पञ्चते! मागयन्ताम्‌ उद्या, दिश्या आपघयो वनसपतयां माजयन्ताम्‌ उ्व।य दिशि यज्ञः

च्‌

सबरसरो यज्ञषतिमाजयन्ताप्र्‌ इत तत्तनमन्तप्रकादितारया दिधि, तेन तेन मन्त्रेणेोष्वेमपः सिक्ला समुद्र वः पर्ेणोमि स्वां योनिमपिगच्छत अच्छिद्रः भजय। भयसं मा परा मतप् | इखम्त्यदि प्रणीताकशेष निनीय यदप ते, सरस्वति गोष्वश्वेषु यन्मधु तेनं मे वाजिनीवति मुख॑मङ्धि सरस्ति। या सर॑स्वती उशम्भट्या तस्यां मे रास्व तस्य॑स्ते भक्षीय ` तस्यास्ते भरूयिषटमाने। भयासम इति मुखं विमृशेत्‌ एष वे. दशेपुण॑मासयोरवमृथः अध्वयुः--यं देवा मनुष्यपूपतरेषमधपस्यन्‌ ये अरमद्प॑चेतसस्तान- स्मभ्यमिहाकरुरं उपवेषोरपविद्‌ढे नः मनां पृष्टिमथो रनम्‌ |. दिषदो नश्ुष्पदें ध्रवान्नपगान्कु इत्युपवेपघरु्रे पुरस्ता त््रञ्मुपगहेत्‌ ( उप्ेषगृहनं सेवम्‌-अनेन मन्तरेणोपवेषमुत्वरे पूच्मग प्र्यगन्र गृढ कुत्‌ | भग्रपुत्कर प्रवद्य मृ बहिनिव-

रषत्‌ गितु स्थविष्ठान्मूडाद्‌ारभ्य छसनं प्रवेश्येदियथःः )

2

यानि घमं कपालान्युपचिन्वन्ति वेधसं; पृष्णस्तान्यनि चत हन्द्रवायू विञ््ताम्‌ इति गणर्पेण. प्रथितानां कपारानां. समृहूनं छृत्वा सस्यायोद्धासपेत्‌ | यजमानः--यानि घं कपाछःन्युपचिन्वन्ति बेधस॑ः पूष्णस्तान्यपि वत इन्द्रवायू विभशचताम्‌ इसष्व्ुणा सह जपेत्‌ |

(१) परणेमास्यां प्रतिकपाख्योगं मन्त्रमावसैः संरयायोद्धासथेत्क पाखति अमावास्याथामसोमयाजेन रेन्दर्म्याप्येवेव मच्नवृत्तियं नमानोऽप्पेवमेतर मन्न मावतेयेत्‌ |

ॐनम ] ^+ £ भक्लः ३. दश्पुण्रमासमरकसिः ४. ज्रद्मा--तृष्णीं स्रमागे प्रायाऽऽचम्य प्रलयगुदगाहवमीयाद्वस्थाय, आन्य - स्थाल्याः सूवेणाऽऽज्यमादायाऽऽमरप्रेणान्दारन्धः सन्‌ अषशिश्नऽ- स्यनभिक्षस्तीश्च सत्यमित्वमया असि अयसा चयस छृतोऽयासन्हव्यमूहिषेऽय नो पेहि भेषजं स्वाह | इध्याहव्र- -नीये ज॒हुयात्‌ | अयजमनः--अयसेऽअय इदे मम, इतिं लागं कुयोत्‌ जह्मा--पूवैवपिथलाऽऽअय -लुभण गृहीला, अते देवा अवन्तु नो यत्तो विष्युविचक्रमे पृथिव्याः सप्तधामभिः साई इषाहवनीप खयहथात्‌ यजमानः--देषेभ्य इदं मम, इति यागं कुयत्‌ ह्या-पूेनस्थिलाऽऽभ्यं खुवेण गृहीला, इदं विष्णवे तधा निद॑पे पदम्‌। समहभस्य पांसुरे स्वाह। श्याहवने जह ५त्‌। यजमानः--रिष्णव इद्‌ मम, इति त्यागं कुत्‌ बरह्मा-- पववस्थववाऽऽग्यं सवेण गृदीवा भूः स्वाहा इलयाहवनीपे जुहुयात्‌ यजमानः-अञ्जय इदं मम, इति लागं कुयात्‌ | बरह्मा-पर्रवस्थघाऽऽग्यं सुवेण गृहीखा भुवः स्वाहा | इ्याहवताय जुहुयात्‌ यजमानः बायव इदं मम, इति यागं इयात्‌ बरह्मा पूवैवस्स्थिवाऽऽग्यं सवेण गृहीता स्वः स्वाह इलयाहवनीये जुह्यात्‌ यजमानः--मूयायेदं मम, इति लागं ङयोत्‌ (१) आपसतम्बन्रह्मा-दिवो भागोऽसि? इति स्वभागं प्राद्याऽ<- चम्य, अयादश्निनोतवेदा अन्तरः पू्यो अस्मनिषद्य सन्व- त्सनि९ सुविमुचा विमुञ्च पेहयस्मासु द्रविणं जातवे९। यच भद्रम्‌ णो यक््यभिवस्यो अस्मान्सं न; खज सुमत्या बाजवत्या इत्याहवनीयमुपस्थाय यथेतं प्रत्ययात्‌

६९० दशेपुणमासमभर्मशः। [ भा० १०.

4. ब्रह्मा पत॑य द्स्थिवाऽऽन्यं लुवेण गृहटतया भूयुवः स्वः साहा इया. हुवन) जुहुयात्‌ यजमानः प्रजापतय इदं मम, इति ल्ागं कुत्‌ महमाऽऽओ्रीघ्रथ-ॐ चमे स्वरथमे यज्ञेपचते नमञ्च। यत्ते

४4

न्ययं तसौ उप यत्तेऽतिरिक्तं तस्मै ते नमः | इयुपश्थाय यथेतं निष्कमियतीम्‌ यजमानः- - विष्णोः क्रमे॥ऽस्यमिमातिहा गायत्रेण छन्दसा पृथिवी- मर्त विरमे निभक्तःस य॑ द्विष्मः १२ विष्णोः क्रमऽ

य॑ ष्मः विष्णो; क्रमोऽस्यराततीयतो हन्ता जाग- तेन छन्स; दिबसनुविमे निभक्तः सयं द्विष्मः इति दक्षिणे गेथन्ते स्य पदं पुरस्ताननातिदरन्दक्षिणेन पदा, उत्तरो. तरं क्रमभधिकान्तराङं प्राचद्ीन्विष्णुकरमान्‌ ( पादविक्षिपान्‌ ) र्रम्थ ततैव स्थित्वा ( तृष्ण; चतुथं पादं क्रान्वाऽवस्थाय वा ) विष्णो; क्रमे,ऽसि शान्तो हन्ताऽऽषटमेन छन्दसा दिशोऽनु विभ्रमे निभक्तःस यं द्विप्मः ४॥ इति जपिता ततैव ` स्थित्वा, अश्चिन। देवेन पृतना जयामि गायत्रेण छन्न्सा मिवृता स्तोमेन रथ॑तरेण साच्च; बपट्‌कारेण वज्ंण पुवेजा- न्रातुन्यानध॑रान्पादयाम्थवनान्वापरे भरयेनाननरेऽसिमन्क्ञ\5- सिमरभूमिलोकं योऽप्मानदष्ट = वयं द्विपो चिष्णोः कमे णास्ेनान्क्रामामि इनरेण दैषेन पृत॑ना जयामि केष भेन छन्दसा परश्चद्रेन स्तेन वुदृता सान्न। वषदकारेणं घञ्जण सदजान्धःतृम्यानध॑रान्पादयाम्ययेनान्बापे प्रत्थनाञचु- देऽस्मिन््षयेऽसिन्भरूमिरोके येऽस्म्देष्टि यं च॑ बयं द्विपो

वेष्णा; क्रमणात्यनान्फरामामि किन्बेभिरवेमिः पृतना जयाम जागतेन छन्दसा सप्तदशेन स्तोभन पाम्रदेग्येन सान्न।

प्रन्नः ३1

दशेपूणेमासपरकारः।

वपदकारेण ज्ञंणापरनान्त्रतुव्यानधरान्पाद्वाम्यवैनान्वापे भत्यनाद्रेऽस्मिन्ेऽसमिन्धूमिरोके यो ऽस्वानदृष्टि ये चं वयं द्विष्मो विष्मो; करमेणात्येनान्‌ क्रमापि ३॥ इति विप्र तिक्माखपिला ततेव स्थिलवा ये देवा यं्हनः पृथिव्याम- ध्यासंते अश्मा तेभ्यो रक्षतु गच्छपर सुछते। बयम्‌ ये देवा यंह्मुष॑; पृथिव्यामध्यासते अभ्निमो तेभ्य रक्षतु गच्छेम सुकृतां वयम्‌ आऽग॑-म मित्रावरुणा वरेण्या राणां मागो युबयोर्यो अस्ति नकर गृहानाः स॑ठृतस्यं

छो ततीयं पृषे अधिरोचने दिव येदेवा यज्ञहनोऽन्त.

[९ { 98

देवा ्यत्गपुषोऽन्तरिकषेऽध्यास्तते वायुमा तेभ्यो रक्षतु गच्छेम सुङृते। बयम्‌ यास्ते रात्री; सवितर्देबयार्(रन्तरा

शार्वपथिवी वियन्ति प्रथ सः परजया न्वरे सुवो रुह णास्तरता रजा सि ये देवा व॑हने। दिव्यध्यासते सूरयो मा तेभ्यो रक्षतु गच्छेम सुफृते। बयम्‌ ये देवा यग. दिव्यध्यासते सूय मा तेभ्ये। रक्षतु गच्छेम मुक्ते पर येनेन्द्राय समभरः पयास्सयुत्तमेनं इव्रिषं

पा -अस्मादन्नाद्यान्निमे

५९.७५ |

योतिषा मूत्रम्‌ उय्न्नधं | $ =.

मित्रमहः सषटनान्मे अन्‌

8०१

दिवैनान्विद्युता जहि.

द्ीपू्णभासपकारः 1 [आ० द्‌० १०

8

निभनोचनधंरन्कषे 1 उथ्रन्नच्विनो भज पिता पुत्रेभ्यो

„न

ययौ दीीयुत्वस्यं हेशिषे तस्प॑ न; देहि सूर्यं उथन् भिजम आरोदभुचरां दिव॑म्‌ हृद्रोगं रि नाश्चय शुकेषु मे हरिमाग\ रोपणाकासु दध्मप्चि। अये। शण््रेषु मे हरिमाणं निदध्मसि उक्गादुयमादि

विश्वेन सह॑सा सह द्विषन्तं मम्‌ रन्धयन्मो अहं द्विषतो स्थम्‌ यो नः शपादश्पतौ यश्च नः श्प॑त्‌ः शपात्‌ उषाश्च तसम निनरुक्व सैः पाप समभहताम्‌ इयादियमुपस्ाय, देनद्रीमाष्तमन्बावर्ते, इ्यासानं प्रदक्षिणमाक्छय पुण्या भवन्तु या र्मी; परामबन्ु याः पापीः, इत्युक्ला समहं भनया सं म्यां भजा समह« रायस्पों - षेण सं मयां रायस्पोषं; इति प्रसव्यमसमाममाव्ये, भाद्‌ वनीयनेण गल्वाऽऽहवनीयस्य प्रयगुदगुपविरय, समिद्धो अ्रेमे दीदि समेद्धा ते अत्रे दीद्यासम्‌ इयःहनीयं समिन्धे; प्रष्वास्येत्थाय षञ्ममान्यज्ञो वसीयान्‌ मूवासम्र्‌ यो न॑ः सपरन योरणो मते।ऽभिदुसंति देषाः 1 पस्य भरक्षा्यतो भा तस्योच्छेषि किचन | इ्याह्वनीयमुप्यय गाहैपस्यस्य पश्चा दुपत्निदय तुष्णी। गार्हपत्यं समिन्ननैः प्रजाद्वेत्याय, अश्न आयृर्पि पवस सवोनेमिषं नः 1 आरे बाध दुच्छन।प्र्‌ अदे परवत सवप असमे वचैः सुवीर्यम्‌ दधत्पोषर राथ षयिं गृहपत सुगृहपतिररं तयां गृहपतिना भूयास सुगृद्प- तिमया सवं गह्षतिना भूयाः इत दिरमा; इति गाहैपसमुप- स्याय क्तैव ्थिला तामारिषमाश्चसि रामथैनद्रश्मैणे ज्योति-

~ \ 4. | कुः ~ 4 [ ~ 1

(१) अन ्वपुत्रनाम ब्रूयात्‌ |

दशंपुणेमासपकाशः।

ष्मतीम्‌ | इति पूत्रवाुकवा पुत्राणां दिते बवे वु प्रतिपुत्रनाम राम. चनद्रस्थान ऊहयितरा अयोतिष्मतीपियन्तं यज्ुराव््यं ज्योतिषे तन्ते त्वा रामचन्द्रशमन्ननु मा तन्वच्छिन्नो दैन्वस्तन्तुमां मनु- ष्यश्छेदि दिव्याद्धान्नो मा च्छिरिस मा मादुषात्‌। इति भियमुत्र नाम गहीला प्रियपत्राणां दित क्ते त॒ प्रतिप्रियपुत्रनाम रामचन्द्र स्थाने, यामन््रणविभक्योदहप्सिा मानुषादित्यन्तं यज्ुरावर्यं ( प्रियपत्रामे यजुः का) दक्षिणः पश्वादूपविर्य तूष्णी दक्षिणाग्नि समिन्धेनः प्रञवास्पोव्थाय, अग्ने वद्ञः स्वदितं नस्तनये पितुं पच } शं तोकाय तुवै स्योनः इति दक्षिणा. म्रिमुपस्थाय ज्योतिषे तन्तदे त्वा रामचन््रसमन्नन मा तन्ब- च्छिन्नो देव्यस्तन्तुमा मन॒ष्यदछादि दिन्याद्धान्नो मा च्छित्सि

मा मानुषाह्‌ इति प्रियपुतरेयादि प्राखनिर्णयेनाऽऽव

श्योतिषे तन्त्रे त्वा, इत्थन्त्ेयुपविश्य ज्योतिरसि तन्तवे). इति जपित्वा, पूत्रामाववता यज॑मनेनायं जो कर्तव्यः | पुत्रां द्विषे बरह्वि प्रतिपत्रं जपाव॒त्तिः काया, वेदरेषमुपस्थ भाघाया- न्तरयासीनः--ये देवा सङ्गन; पथिन्फपध्यासंते अभ्चिमां तेभ्य| रक्षतु मच्छ सुकृतां वयम्‌ ये देवा यत्ञएुष। फथि- ष्यामध्यासते अनिमा तेभ्यां रक्षतु गच्छेम सुकृते। वयम्‌ आगन्म भित्रावरूणा वरेण्या रात्रीणां मामो युवयो) अस्ति नाक गृह्णानाः स॑त्यं खोक तृतीयं पृष्ठि अधिरो- चने दिकः | ये देवा य॑त्हनोऽन्तरिक्षेऽध्यास्ते वायुर तेभ्मे{ रक्षतु गच्छेम सुकृता वयम्‌ येदेवा य्गपुषोऽ-

=

स्तरिज्ञेऽध्यासेतं वायुमा तेभ्ये। रक्षतु गच्छेम सुक

वयम्‌ यास्ते रै; सवितर्देवयानीरन्तरा धावापृथिवी

६०

न्न

(१) अजातपुत्रो मृतपतरस्तथाऽभियपुत्रः-- तामाक्षिषमाशाकते तन्ते ऽ्ोति-

ष्मतीमिति मन्त्र ब्रूयात्‌ | इवितीयम्‌ तस्वसंमवात्‌ू तथा ज्योतिङे

न्तव

सखाऽपाधतु, वोतिरसि तन्तवे, इति म्चद्वयज्ञो एः वस्य तु बहुपुत्रमध्ये कि. नमृतः, सन्दन्येऽन्यो वा तु मन्नद्रयंब्रुधात्‌ | केचिःपुत्रवतः मनत्रद्यमर्पाच्छन्ति | जहुपुत्रवे ब॒ स्यस्थानशेवद्धया नोक्तं ्रहणं नल्म्यावृत्या तद्यथा तमारिषमान शपते रुद्राय सूयय निप्र उपोतिपतरीमितति |

, वं्धयेम\ संजातान। ^ गरीय अधिद्येनम्‌ इलतिमोक्ष.ञनापिता

दरपृणमासप्रकारः

[1

रक्षतु गच्छ सुद्धते। च्‌ य॑ दा यङ्ञपुषे। दिग्यधारसते | सूर्य! मा तेभ्य रक्षतु गच्छे सतो चयम्‌ येनेन्द्राय

मभरः एयाच॑स्युत्तमेनं, हविपा , जातवेदं; तेनाप त्वमुत

++

` दक्षिणाऽतिकरम्य कस्त्वं युनक्तिसत्वा विर्श्चतु इति यङ्ग

ष्य

. विमुच्य; अचं छतपते व्रतमचारिषं तदर्क तन्भररा

काये। ऋतपते व्रतमचारिषं तद॑शक तन्भऽराधे आदित्य ब्तपते व्रतभचारिपं तरदं तन्मेऽराधि वृतानां व्रतपते अतचारिषं तदेशुकं तन्मेऽराधि इति कतं शसग्य यज्ञो ब॑भूव बभूय मजे बाषे। देवानामिपति- मेमृव सो असार अधिप्तीन्करोतु बय स्यम पत॑यो रयी- णाम्‌ इति यस्य पुनराटश्मं जफिवा प्राङ्जम्य मोमा अश्नेऽविमा अश्वां यद्ग नृवत्सखा सदपनिद्‌ प्रमष्यः इडा एपां असुर्‌ परनाक्ल्ट। रापः पृथुबुध्नः समावल्‌ | इति गोमती जपित्वा यज्ञ शुचमखउपचम आयुश्च मे बर चमे यह्नशिवो मे संतिष्टुस यन्न सिष्ठो मे सतिष्ठस्व यज्ञा

षष्टि मे संतिष्ठस्व } इति. जपिता गार्हपत्यस्य पश्चदुपविर

वृष्टिरसि वृश्च मे पाप्मानमृतत्सत्यमुप(गाम्‌ इत्यप उपदसय

्ाद्यणार्स्तपयितपं क्षति परक्भिंण; सपरेष्येत्‌ अनिन

दरीयगेन भगवानश्िर्पःपसमश्वरः प्रीयताम्‌ | इयुधवा विहारा हियगय द्विराचामेद्‌

अनयानः-देशान्तरे वसननौपवसथ्येऽदहनि यजनीये. व्यहनि विदार्प्थम-

मिरी याजामागाक्षयवक्राण्डोक्तान्सवानपि याजमानमनत्रश्े जपेत इति. दशेपू्णमासयेस्वृतीयः प्रश्नः }

1 ) पौणैमादेत--इति वररणैमास्यम्‌

11 ^

द्रोपृणमःसपयोगसभारस्मरणम्‌

संभारनाम

अग्न्यागारधू अग्न्यायतनभू जायापती

भरटुत्विज्‌;

एदक्मु

दभासनम्‌

चरावाः

दभाः यश्ियकाष्रानि परङ्श्षाखा असिदः

दभगुष्ट्यः रञ्जुद्रयम्‌

परिधयो बाहुमात्राः अरस्निमाताः साभिपेम्य, आधारसमिदूद्रयम्‌ अनुयाजसमित्‌ परिषासनश्करम्‌ सवत्साः षद्‌ गाधः दोरा

गारत्‌

दधि

स्फ्यः

कृपाछानि अभिदोत्रह्मणी कपम्‌

कृष्णा्षिनम्‌ शस्या

प्रयोजनम्‌ विहासच्थप्‌ | अञ्भिस्थापना्यप्‌ कपानुष्ानायम्‌ | याजनाय भ्ाचमनाद्थम्‌ | छपवेशनाथप्‌ अश्चप्रणयनायथम्‌ | परिघा्थमू | अभिसमिन्धना्थम्‌ | घत्सापाकरणायम्‌ | भाद्याहरणाथम्‌ भरस्तरा्थम्‌ | दभेसमिद्धन्धना्प्‌ आहवनीयपरिधानाथाः आहवनीयसमिन्धनाथम्‌ आघाराथेम्‌ | अनूयाजाथेम्‌ सायंदोहपक्षेपायम्‌ सनाय्यसपादनाथस्‌ | शोदोहनाथम्‌ कुम्भाटपनाचयम्‌ आ{तश्चनाथेच्र्‌ वेच्युद्धननादिकायाथेम्‌ परादाज्चाधश्यणाथम्‌ रक्षणाघययेम्‌ निवापाद्यथम्‌ | वरीद्चवघाताचयेम्‌ दृषदूर्यापानाययप्‌

द्ैपूणेमासप्रयोगसं मारस्मरणम्‌

संभारनाम उट्ललम्‌ मुस ्दुपले घुष यु इषत्‌ धुषा वेद निव।पपात्री भाष्यस्थारी मराजिन्रह्रणम्‌ हृडापा्म्‌ मरणीत्ताप्रणयनम्‌ योक मदन्तीपात्रमू मेक्षणमू बेदा्राणि अन्बाहायस्थाटी सुपवेष) प्ष्टिरिपफरीक्ररणपात्रम्‌ कुभ्भीद्रयम्‌

दोहनपात्रम्‌ अभिधानी निदाने चं

पिधासपात्रम्‌ यजमानभागपयःपोत्रषर यजमानभागद्धिपाज्मू अग्र छागपत्नमु.

पयोजनभ व्ाह्यादिहविरावपनायेम्‌। अयेहनन।येम्‌ घ्रीह्यादिहविःपेषणायथेम्‌ | आञ्यावद्‌ानाच्रथेम्‌ होमस।धनम्‌ पयाजानू पाजाङ्यधारगार्थमू ; स्वयङ्गादयाज्यग्रहणायम्‌ बेदिसंमार्जनाययेम्‌ | निबोपण्षटिसंवपनाच्भम्‌ | आङपनिवांपायेम्‌ | पारित्रावदानाद्यथम्‌ | इड।वदानायेम्‌ | अपां परणयना्म्‌ प्लनयाः फटिकन्थनाथेम्‌ नरूतापनायेम्‌ पिष्टसंयवनादथम्‌ 1 पाजसंमागाथम्‌ अन्वाहायचर्परपणायम्‌ अङ्घगरानदूहणायम्‌ | पिष्टकेपफलीकरणस्थापना्थप्‌ पयःभरपणयेमेका अन्या सायदोहाथंम्‌ गोदोहनाथंम्‌ | गोबन्धनाथेममिधानी। निदे गोः पादन्धनारथं बस्स. षम्पनाथं दधिकुम्भ्यपिधानायम्‌। याजमानस् तावदानाथेम्‌ | याजमानदध्यवदानाैम्‌ तद्ध(गस्थापनायम्र

दरेपूणेमामयोगसंभार स्मरणम्‌

संभारनाम प्रयोजनम्‌

परिभयणम्‌ देषपत्नीयागसमये गाहेपत्यः भरच्छादनायम्‌।

सदशचत्रयम्‌ अङ्खगरप्रहणाथम्‌ |

कस्तम्भीं शकरस्थापनायथम्‌।

शकर) न्रीध्चादिस्थापनाथप्‌ |

मरीह्यः परोदाश्ञाथम्‌ |,

तण्डुलाः बाहायेचवथ॑म्‌ |

आञ्यप्‌ हमाथम्‌।

इध्पप्रव्रश्चनानि दक्षिणाप्नावभ्यांघानाथम्‌ |

पिण्डपितुयज्गपाज्री पिण्डेपितयज्ञियहविनिवापाथम्‌

शिक्यम्‌ सायदाहकुम्भीस्थापनाथप्‌

अरणीद्रयम्‌ (उत्तरारणी, अधरारणी ) अभिसंपादनायेम्‌

मन्थो पमन्थौ मन्थनाथेम्‌ |

चत्वार ऋत्विजः हाता, बरह्मा, अध्वः, अ्रीत्‌

येन चान्येना्ं मवति तदपि संग्राह्ममिति यावत्‌ | इति यावत्स्मरणं दं ०-पू०-प्र०-सं ०-स्मरणप््‌

पवतः

शुद्धिपत्म्‌

अशुद्धम्‌ भवन्ति चरि पुरथरं विदास्त्वया भीर्थो पृथुमाी पारिश्रहात्यमृतं विपराती संद्दि गाहेत्ये सष्टपामीपति तिष्ठन्ती शुचयुद्च विष्णो कन्या -पारवभिं अमरवास्यार्यां ते १२ उपहोपान ^ अस्मां , अयं देर्बो जर्न शाश्वतीः सख्या वर्च यायुः नेम,

शद्धम्‌ भवाम्त्विते पररि पुरथर चिद्रा.त्वयां नाथीं पृथमान्रीं परिश्लात्युतं विपरीतौ संमड्‌ढि गाहेपत्य बनिपामीविं प्दष्टुन्तीं सुचध्ग् विष्णोः नयुष्मा

--घारमभि

अमावास्यायां सते | पर उपहयोषानां अस्मा अय्‌९ देवा\ जन्‌ शग्बती सख्या वश्या वाऽयु, ञः

पृष्ठम्‌ २४

६४

पट्क्तिः

१४

क,

अयुद्धम्‌ यम्‌ यानि याणे ॒ष्टु्पङ्क्त्ये दषटकपद्कतये हिसा हिभखा परिग्रहे परिग्राह पया पयाः भ्यरस्मा भ्यस्मार करपन्तां कटपन्ता« महा महां वान्तरेष्म वान्तरेष्यं पाङ्ोऽभि पाङ्गो यागोऽभि अन्ये अन्येऽपि ये

व्याख्यानतोऽ अाव्याख्यातोऽतु- युष्ठातुं शक्येत छातुमश्षक्य

णाभबु णां साङ्कायु कामिनां परत्यक कामिनां निपित्त- घतां प्रत्येक

प्यदुष्स्येदं प्यविदुषोऽषीष्ठिः साध्यो साङ्गो

` विधीयत हति विभि; वेदयतीति वेदः दीर्नां प्रतिध- दीनामिक्यपतिष- तस्माङ्खस्य तस्य साङ्धनस्मर शाख्परत्थर्यं श्राखाप्रत्ययं स्याथवस्वात्‌ स्याथवखाभ रारो रात्रः

मार मसत मासो माना

पृणेसासः दरश पू्णमासस्तग्रोगा दहोरात्रस्तत्कांड- वरतित्वादात्रेयादे अधानसमुदायः। दर्षश्

भ्रवणकश्णकब्द्‌- अवणयोग्यश्च्‌-

[३ |

अर्द्धम्‌ मन्राणामर्चां

अञ्चेः संगादारुष- पत्तेयजमानसंबो- धनापत्तेः ! प्वाखम्म प्रचरण्या हमः

यङ्ग तदब्ुमानपर्षस्येति

साभका

निधाने चेष्टा-भष्ट्तिः चेदनपेक्षमाणानि भेदेन

णेन भवितन्यम्‌

` मन्तो न।

सूत्रेष्वपि दिना र्रोपकारकं त्वो

शर्देवहावि रोदरष्यम्‌

नं

विशेषेण तयोर्मेषमभ्यं

उद्धम्‌ मच्राणयुपांञ्च भ- योगः कतव्यः।

` अत्रा वेदप्रहणा- - दयदुर्वेदविदहितानां

मन्माणचां अग्नेः प्रवाखषक्षे यजमामस्थानापसेः

प्दारम्म प्रचरण्या सोभः सथ्नो तदनुमानमपरत्य- क्षस्यति साधनका निधानं क्रियाया आहत्तिः छेदनपेषणादीनि भेदेतु णेन पूरे भव्रितव्बमू, मन्तः सूरेष्वपीं दीनां सुद्रोपकारकमेता- नि कृत्वो देवता हि रौद्रायथेष्‌ नतं अविशेषेण तयोर्पदेश एतयो-

त्रि्टन्िगुणाः निर्द॑श्ञः सन्धियेथाम ° ध्यं

षः

यथाः

विधौ

त्क्रादु

यज्नमेका अपृ

होमानां विशे- पनामधयम्‌ संङ्च्य श्रावयतीति

दिषुम्रह्‌ याप्रादद्‌

दिष्ट मक्र अप्रष्ट

तत्वत

ग्रद्राक्यं

अयं पक्षः भतिपदि पूर्वाः च(ऽऽघान्‌ संनमयापाति

वाविसरम

स्म्‌

सपे श्रोतप्राय.य- तायं करमंमध्ये तु निरः त्रिगुणा तरिदत्‌ निर्देशः कमंवचनः सन्धो यथा पयोभ- समाधिः तस्यां षां यथाश्रुत्या विधो विधानात्‌ त्का | यत्तेनैवा पूष हामतिशेपाणां नाप- धेयम्‌ संकोचो श्रत्रमेतिं | प्रसयाश्रु- तमस्तु श्रौ षडिति दिग्रह यापे दिष्टमाओ थमेस्त्वा द्रत मदराक्यं अयं पः पूवा

चेन्वाधानाः संनयामीत्यतु- मास्मीति वाः व्एम्विसरगं

९५

[ ५।

अशुद्धम्‌ . द्धम्‌

गोप्रथापनाथेः गोप्रस्थापनाथ-

श्षाखरया; शाखायाः

अध्दयुरसख अष्वयुरध्वरस्य

मासकतेरि मासादिकत॑रि

विधानम्‌ निधानम्‌

ऽयुजः ऽयुजो

निधनानि निधनानि युटि

दुनाति धांश्च दुनोति

छभ्यत इति छभ्यत इति ॥५॥

सवस्य

कूत्वा परिषवणमरं

भा० ०-प्रस्तर भा००- स्वस्य परिषवणं इत्वा परस्तर-

सिद्धियथा सिद्धेयेथा

समिधावाघा समिधोराधा

अतो धुगपादि अत उपसास्स्वि

तद्टिकार, नित्यविकार

अञुपा असुवा

ग्रहीतव्यौ ग्रहीतव्यः

भादद्राजयतात्‌

संभरतीति।१॥ संभरतीति पुनरिध्मः ग्रहणात्‌ १॥

दी०~-मन्न दी०-अन्र संभुरण्‌-

1 मच

ए०--एनरिध्मग्र- इ०-ईध्पं

हणाद

चैकः र्दे

नात्‌ ॥५॥ नाद्वारद्रानमः

तच्च | |;

पष ९७9 १७९ १८७ , ०० ०० १५०२ २०३ २०२ ०४

२०८ १४

२१४

२१५ २१५ २१५ ५१६ ९१६ २१, २२३ २४ २२४

२२५४ `

५२५

पिति आपो

हेवीरिति मन्रेका ^ ५५

प्रणीतानय त्स्पष्ठा, श्च पेक्य

न्पपिक्ष्य

शद्धम्‌

खायाम

चन्द्राद्‌

कमस

तत्वाच्च ङ्मावामा नेन

णां छभ्यते शनस

स्य उत्तरेण गा६- पत्यं दभान्त्स^ स्तीयं त्सानाभि आपोदेवी रेति- मन्त्रे पर्ण

मिति वा मन्नयोः का

तते

परवसन्न

वै स्वां

वासं

जः अथेतर इन्दर भियोऽपि प्रणीताप्रणयन च्स्पष्, पिष पक्ष्या न्यान्यपेश््य

पानं चिरं त्रिभागे पानं बिलम्‌ हि दण्ड आयामल-त्रिभागो दण्ड

क्षणम्‌

इत्याहुरेतद- प्राणत -

२३३

५,

२४

~ |

अद्यम्‌ युक्तस सां

१य्‌।

भावात्तू - करोतीति मे भा० ह०-स्पष्टम्‌

नङ्कयन्ति ने

परीणहाति परीणाह- पाटनेऽन्तर्व पष्ठोऽप्ययमेव

॥१०॥

रन्दराप्रथा मितितु

विकारा उर्ध्व

परकरणोष्द्रेभो देवतायां षौ

.धचनात्‌ ! घो

शद्म्‌ प्रयुक्तानां संस्कृतानां सां भावान्नतू केरोति नपे भा० ०-हविष्छृता

` सष वाग्विसर्गः \५॥

नङ्गयन्ति कंप यन्ति | ने परिणीति परीणादहा-

पातनं तदन्त 'पक्षोऽप्ययमेव केचिन्न छभ्यन्त इति पठन्ति १०

पेनद्रा्रथ

मिति वचनं क्म- पराप्नमच्रविनियो- -साथमिनद्रािभ्या- पितितु विकारानपि नेच्छ- न्ति चोदकपाक्ठमे- पापि भकृतिधमेसो- -मोत्तरकारभावितव- पमिति यथाहुमीःः सकाः साननाय्याग्री- षोमीयविकारा उर्व अकरणोपरोभो

, दैवतायांचा ` - .बचनात्‌ केचित्तु वो