आनन्दाश्रमसंस्कृतग्रन्थाविः न 87, ग्रन्थः ९४ ससक रपड(तः। ~~ 29 € (ठ ज यै _ कु (भ विद्रमुकुटहीर र मदौयकर) पाभिधकास्करशासि- वेरचिता। भट्रगोपीनाथदक्षितविर।चतोपोदघातश्च । एतः्पुस्तकम्‌ वे° शा०सं०रा० महामहापाध्याग्रगिकये- ® ® पाहवार्दवशात्रानः संश्‌ पतम्‌ । तच्च भो० ए० ईल्युपपदधारिभिः ^ य्‌ अ | १ विनायक गणेश आपटे इ्थेतेः पण्याख्यपत्तने <| ~ र * निन्दाश्रमपुद्रणास्य आवसाक्मृद्रपित्या प्रक॥रेतम्‌ | शाटवाहनशक्र्नाः १८५४६ (लंस्ताध्दाः १९२४ ८ ध्रप्य सधऽधिकारा २जश]सनानुक्षरेण खागत्तीकरताः ) $ ध मूर्यं साधरूपकद्रयम्‌ (२।॥ ) विज्ञपिः । परसिद्धमेवेतयत्समुद्रवल याङ्किः्तेऽस्मिन्मूबलय आसेतु आष्ट माचटं तत्तत्पदेश्ञाद्मायामाविस्तारविस्तते परमपरुषसंकस्पसष्टाः स्वस्वपरारन्धोपनतोचाचचमाया द्िरण्यगमप्रभतिपिषीलिकाष- यन्ताः सरवे प्राणिनः स्वभावत एव चतुर्विधपुरुषाथांन्तगेतमो- ्षापरपर्यायं सुखममभीप्सवो दुःखं परिजिरहीषैवश्च भवन्तीति । सुखं च यद्यपि सक्चन्दनवनितापभृतिभि्खकिके;ः साधनः केश्चित्कदाचिद्टब्धुं श्चक्यते तथाऽपि न तन्पोक्ष्ञब्दभाक्‌ । तस्य सातिश्षयत्वात्टक्षत्वाच्च । निरतिशयमेव च तद्राञ्छन्तीत्येत- द्विषये न कस्यापि विसंवादः । मोक्षश्च यावद्‌दुःखात्यन्ताभाव रूपो नतु लोकान्तराबाश्चिजन्यवेषयिकसुखानुभवरूपः । अनुभ- वस्य श्ञरोराधीनत्ेन शरारस्य च विश्चरणस्वभावतेन भावि तन्नाशजन्यद्ुःखसंसगेम्य हिरण्यगभौद्‌।प्यवजेनीयत्वेन लेश्च- तोऽपि दुःखेनासंभिन्नसुखस्य कप्यसमवेन मोक्षस्य लाकिक- सुखसपानाक्रारत्वापतच्तेः । न च धमेसाध्यनित्यनिरतिश्चयसुख। ५4) (क भिव्याक्तारति भटरसवेज्ञा्यमिमतो मोक्षाऽस्त्वित्ति वाच्यम्‌ । तादश नित्यर्‌खस्य प्रमाणसिद्ध्वाभावात्‌ । न च श्रुतिरेव प्रमाणम्‌ । योग्यानुपलन्धिबाधिते तदभरसराससर च ग्रावाणः पुबन्ते, इतिशरुततप्रतिषादितेग्रावु्रनेऽपि तथा कऋस्पनापत्ते; । तस्मातकरण्टकापसारणे सुखी सवरत्तोऽहमिति लाकिकमरत्ययवदु- खानेवात्तरव तत्र सुखशब्देनापरचयेते । न पनरस्ति स॒खं नाम किचद्रस्त्वन्तरम्‌ । मोक्षोपायश्च धम इति भगवन्निःश्वसितरूपो भगवानाश्नाय एवं प्रतिपादयति । धमेश्च वदविधिबाधितं कमव । तदुक्तं जमिनिमनिभिः- चोदनालक्षणोऽर्थो धमे इति । चोदना वादको लिडमदिवराच्यतिधिलेक्षणं म्रमाणं य्य ता तरोऽ यागादिधमे इति तदथः । अत एवेश्चावास्योपनिषदि -- कृवेनवह्‌ फमाण जजीविपेच्छत्‌« समाः | एषं त्वयि नान्यथताऽस्ति न कमं रिष्यते नरे ॥ ( २ , इति यावज्जीवं कमौनिष्टोक्ता । तथा भगवद्रीतास्यपि भग- (५ ०, ० ¢^ ^~ प = ६ = ^ = वता भ्रीवासुदेतेनाजनं प्रति कमेश्ञब्देन धमे एवोपद्िषटः श्रयते - कपरणव हि संसिद्धिमास्थिता जनकादयः | र 9 _ भभ ५ [र कुर कर्म तस्मास्छं पुः पुतरतरैः कृतम्‌ ॥ इति । ननु कथं कम॑ण मोक्षसाधनत्वस्‌ । उच्यते यद्यपि--तच्छम- स्यादिब्राक्रयोत्थं ज्ञानं मोक्षस्य साधन्‌ । ज्ञानद्धे्र तु कवरयपि त्यादिभिर्मोक्षस्य ज्ञानंकसाध्यस्वं प्रनिपात्रते तथाऽपि तरित्रिदि- षन्ति यज्ञेन, ज्ञानमुत्पद्यते पंसां क्षयात्पापस्य कमणः, अविद्यया मृत्यं तीत्व। तिद्ययाभ्वृतपश्चुते, इत्यादिश्रतिस्यतिभिमोक्षसाधन- ब्रह्मात्मक्यज्ञानस्य त्रिविद्धिपानिवन्यनत्यादरैतरो पाया चित्तञ्च द्धिनिबन्धनरवाचित्तशदधेश्च पापक्षयनिवन्धनत्वात्पापक्ष- यस्य च कमोनु्राननिवन्धनत्वान्भोक्षतुज्ञानोत्पततिप्रतिवन्धकटु- रितक्षयार्यवित्तशद्धया व्रेव्रिदिषोत्रनद्वारा विद्योत्पत्ती कम॑णामुपयोगवधारणात्परम्परयाऽपि यथाक्रयचित्तसा्कार इत्याशयात्‌ । अत एव कूमपुरण-- इत्येतदाखछ प्राक्तमहन्यदान वे द्रनाः ब्राह्मणाना दृत्यजातमपल्रबफटपरदू मू || नान्यो विम्रुक्तये पन्या मुक्त्वाञऽश्रमावाधं स्वकम्‌ | तस्मात्छमोणि दुबरी तुये परमटिनः॥ र्यः संगच्छत । भ।पदचाः चरमरपि आारारफमाप्य- -सवापक्षा च यञ्च(दश्रुतस््वः त्‌" (२।४। २६) दृापसतरे माक्षसा- धनङ्गानदतुत्वमरभ्नान्धनादिकः णां प्रतिपादितम्‌ । एतात्रता भरव धनादेः सपदन्वयोद्रिरूप पारखात्कं स्यग(हदिरूप तदुभया लक्षणं जननमरणानद्रत्तरूप च टुखं सउपिपादापेषुमिः सवधा वेदात कमवावरयमाचरभायामाते [सद्धुम्‌ । ततश्चतादश्पहा माटिमशारु कमासुतिषटसूनां मङ्गःटपवथमदेदओेयपयाऽपगता- स तदववाधाय तदनुष्टारसाक्याय च ससाने; सदाचार नरतरान्वरकेप्रवणाचत्नासदरेवापरव्यकरणन्यायममासादि- नखिलशास्पारद्वनिद्रनमुडटदीरभ्रीमद्धास्करशाकतिगुरुभिरस्म- ( २) स्पितापहचरणैः संस्कारपद्धतिनाम प्रन्थो निरमायि । तत्र गभा- धानप्रभतिसमुद्राहान्ताशतुदक्च संस्कारास्तदङ्गभूतं ततपरसङ्कगगतं च र्किचिदृत्रह्मयज्ञादिकमप्यवतारितम्‌ । सयं पद्धतिरनषटाना- पयिकं पदाथजाते मन्तरदरव्यदेवतादिरूपं तत्तदङ्खमृतसुरभाव- बोधभाषावन्धघटितश्षाञ्चायविनिणयं च यक्तिसहमसरदिग्पपन्‌- ट ङयितशिष्टसमुदाचारं सप्रमाणं तत्तत््रयांगपाठं चापे यथाव त्मदश्चयति । तदेतस्यां न वादश कोऽपि परिषयौोञवाश्षि यदथ मधीपिषुभिरनुतिष्ादभिश्चान्यत्रानयान्येत । किच भट्गोपीनाय- दौक्षितविरचितः भरतस्मातेगाद्यपदायाद्यनेकविधाचारपरिचारदश- कभमाणम्‌ततत्तरपिपरणीतपरःशतवचनपौयूपपरिष्ठुत; भबन्ध उपोद्ातनामाऽप्यत्र ग्रन्थान्ते समग्राहीति सवाङ्कस।न्दशालि- यं पद्तिरिते प्रत्यक्षं पद्धतनित्रत्यक्षमाजां शरारभाजाम्‌ । नन्‌ येताटृश्ा मदेशमय्यादयाऽनेके ग्रन्था; पराचानंः संग्रदीताः सन्तीपि तेरन्यथासिद्धया कर तमनेन पिष्टपपणायितवष्रिफटधरयासे- मेति चेन्न | तेषामतिभाढभापागुम्फगुभ्फतत्वाद्मीरतरपुसक्ष्माने- कन्यायमीमांसादिशास्रायसंहब्धत्वानानातिधश्ुतिस्प पिसृजोदे- तातिपरातनागेका(पपरिग्रृह्यैताखलमतपरवचनजाटनरिखत्वाच्चा- कृतधियां मन्दमध्यमाधिकारिणां न ततो बोधः भ्रादुमेवतीतितेषां तदवगमाय दरतयियामापे सच तद्वगमाय च परयाक्तस्य सफ- ठछत्वात्‌ । ए च दुरार्ममाचमनुजस्तमुत्यापतनकानेतेद्‌ग्रन्थचय- ध्यशङ्गऽपे नावतरति । नतर संदेहावसर; । अथापि विद्रलन- गा्टौनिष्टुसमयमनसस्य किंचिदिव प्रकृतांपायेक छङिखिषापः। तच्च कमं त्रिरिधम्‌ | ।कचिनित्य किचनेमेत्तिकं #चत्काम्य क, (न चति । यथा- "ततः; प्च महायज्ञाय) द हरदगरदी, | इति । ९५ अत्राहरदरिति वीप्साश्रवणाद्‌वसन्ते वसन्ते उयोतिषा यजे. तेति विहतञ्यातिष्टामस्यव पश्चपहायन्ञानां निस्यत्वं प्रतीयते । उक्तं चाऽऽख्वलायनन- 'महायज्ञाश्च नित्या; स्यु; सध्यावेच्याग्रि्ो जव" ॥ इति, नचाग्निहोत्रस्य यथाक्रारुमननुष्टाने परायच्रित्तस्मरणा्ुक्त ( ४, तस्य नित्यत्वं पदायज्ञविषये तु न तथा प्रायश्चित्तस्मरणमुपल- भ्यतं इति वाच्यम्‌ । अकरत्वाऽन्यतम यज्ञं यज्ञानामधिक्ारतः, 0 ९ कोर । / ५ [ + १ उपवासेन शध्येत पाकसस्थासु चव दि'॥ इति महायज्ञाकरण प्रायधित्तस्मरणात्‌ । ननु ततः पञ्च महायज्ञानित्यादिमहायज्ञकतेन्यताप्रतिपादकं यन्मरभूतं वचनं प्रदाशेत तन्नोपपद्यते । यत्कारणं तन विधोयमानस्यव दरपि गमत्वातर । न तावान्नेत्यत्वं विधातुं शक्यम्‌ । कामनाप्रवणस्वा- न्तानां विग्रहवतां फरलवद्नन्य बहुख्द्रव्यव्ययश्नरीरायाससाध्ये नत्यं कमण कथपमापे प्रवृच्यनापत्तः। नापि नमित्ति- कत्वम्‌ । राद्रूपरा"+ स्नायादित्यत्रोपरागवन्निमित्ताश्रवणात्‌ | न च मटिनिते वपुः स्नायादेत्यादां सिद्धसाध्यसमभिव्याहारा- रस्नाने मङिनवपुषटस्य निमित्तत्ववदहरहारिति काटस्यंव निमित्त- स्वम्‌ | परिग्रहीतं चाऽऽग्रयणे ज॒रत्काटस्य [नामत्ततवामिति वाच्यम्‌ । तथा साति वसन्तस्य निपित्तत्वे उयोतिष्टोमस्यापि नेमित्तिकत्व मापद्येत । न चाप्र काम्यम्‌ | तद्विघपरतिषादके वाक्ये फरसं- वन्धादश्चनात्‌ । ननु अश्चतफटसंबन्धपु पश्चमहायज्ञेष विश्वजिता यजतेत्याद्‌। विश्वाजताव निरतिश्यसुखास्पदत्वेन सबाभिषटष- ण(यत्वात्स्वमावसुन्दरः स्वगे एव फठ्तेन कटपनीय इति साप्रतम्‌ । तदुक्तं जमिनिना न्यायमालायां चतथाध्यायस्य तती- यपाद्‌ सप्रमे स्वगफरताधकरणे- स स्वगे; स्यात्सव।न्त्यप्रै- शेषटत्वादेति । न॑तन्मनोरमम्‌ । पर्चफटकामनाकामनामयुक्तवि- नायागाडुटानाननुष्टानवत्स्वगंफल कामनायां सत्यां पश्वमहाय. ्ञानुषटान तदकामना्यां तु तदननष्ठानापत्तेदण्डनिवारितत्वाभा वात्‌ । न चष्टापात्तः | सवेजनपदेष्नेकान्तसमाहितमित्यादिषम- सूत्रापवाणतचरतानमात्पवतां महाशयविरेष्टानां लिष्टानां तथा- विधफलानपक्षणामापि यथाकाटं निरन्तरं पश्चमहायज्ञानष्ठान- द्र्नात्‌ । तस्मान्महायज्ञनां काम्यत्वपङ्कीशत्य पाक्षिकानष्ठानं स्वाकत सवेथाऽनुचितम्‌ । ततश्च भरकृते न स्वर्भ; फलत्वेन करपनेयः । नापि वा प्रायाथत्तरूपम्‌ । एक।दहयामहेरात्रं (५ ) भुवत्वा चान्द्रायणं चरेदित्यादो पापसंयोगे तद्विधेरिबात्र बिधे- रदशेनाद्‌ । तस्मात्किमनेन विधीयत इति चेदत्र त्रुमः--अद- रहः सध्यामुपास॑।तति वचनविहितसध्याबन्द्‌ नवत्पश्चमहा यज्ञावे- धिवाक्यन नित्यत्वं विधीयत इति नित्या एव महायज्ञा नतु चित्रावत्क।म्य। भवितुमहेन्तीति सिद्धान्तः । इतरथा ह्यकरणे प्रत्यवायप्रदशेकाने- ‹ पञ्च यज्ञास्तु यो माहान्न कराति गृहाश्रमी । तस्य नायंन च परो टोको मदाति धमतः ` || इत्यादीनि गगौदयुक्तवाक्यानि व्याकुप्येरनन | न च तथा सति नित्यं निष्फटपिते न्यायन पञमहायक्नानां नित्यत्वे गष्फटयापत्तिरिति वक्तं शक्यम्‌ । तथाच फलटरहितेषु तेषु न कस्यापि निसगंत एव फला सक्त चन्तस्य प्रटात्तारात शङ्कनी- यम्‌ । मीमांसक्रकदशिभिः कश्ित्कदाचित्तथाऽङ्ग)करारेऽपि नित्यकमाणि प्रस्यवायनिद्टत्तिक्षणस्य फरस्याःखिलदस नकारे स्वीकृतत्वात्‌ । न च निरधारेयं स्वीकृतिः । अविद्यया मृस्युं तीत्वां विच याऽगृतमश्चते ' । श्रुतेः । अविद्यया कमणा मत्य॒तरणोपायवि्याप्रतिब- न्धकाभूतदुरितनिर्त्तां ज्ञानोदयेन मोक्ष भजत डते तद- थात्‌ ‹ योगिनः कम॑ डुवोन्ति सङ्खं त्यक्वा ऽऽत्मश्ुद्धये ` । इति स्मृत । सङ्क फलाभिसध परित्यज्य पक्तिहेत॒ज्ञान- प्रतिवन्धकमटखापकषेणन चित्तसंशद्धये योागेनः कमोऽऽचरन्तीति तदथा । अत पवर भगवच्छ।रदरपादः-'सवापेक्षा च. "विहत- त्वाद्चाऽऽश्रमकमापः इत्याद बादरायणसत्रषु चार२।रकमाष्य वान दिषन्तीत्यादिश्ुत्याऽनयव रत्या विच्रायाः स्वात्पत्तां कमापे. क्षाऽवधारिता संगच्छते । नन्नेवं सति पञ्चमहायज्ञानां फटवस्वेन काम्यत्वात्कथं नित्यत्वमिति चेन्न } यतो न नित्यत्वकाम्यत्वयोः परस्परं विरोधः | नन्वेतयोरविरोधे नित्यं काम्यं चेति विभागो नो- पपद्यते । विभागप्रयोजक्ोपाधीनां परस्परविराधसहरतत्वानेयमा- ( & ) ब्यमावादिति वाच्यम्‌ | न ह्ययं कमेणायुपपरेयानां विभागोऽपितु ततमयोजकोपाधरभूतानां नित्यत्क्राम्यस्वादेनामतते नाक्ताबु पपत्तिः । ननु तथाऽपि विरद्धधमद्रयापतादयुक्तमेतद्रदेकस्यव कमण नित्यस्वं काम्यत्व चेति । तथाहि-- ततः पञ महायत्ना- कुयोदहरहगेहीति पूर्योक्तविधायकवाकमेऽदरदरिति बीप्साश्रतेः पञ्चमहा बहु(न(मवदयानुष्टनकतवरूपां निरस्यः संयागः प्रतीयते | अविधया मृत्यं तीता, ज्ञानमुत्पद्यते पंसाभित्यादिवचनाचच प्रत्य- वायनिषतिरूपफलरामिधानात्ताटशषफलानिच्छर नाप्प्यु पटम्भात्फ- टेच्छाया अव्यंभावनियमामावात्तपामनियतानुष्नकत्व्पाऽ. प्यनित्यः संयोगः म्रवीयते | न चकस्येव नित्यानित्यसंसोगः सघरते 1 नियतानष्ठानकस्वानियतानषएानकत्वयाः परेसपरविरा- धसहकरृतत्वेनैकनर वतेनासंभवात्‌। न हि वास्तवो प्रिरोधां वच- नश्चतेनःप्यपाक्तु शक्य इति चेन्न | सिद्धस्य वस्तुना पिरद धमेदययोगेन पिकरपोऽसंभवी । साध्यस्य ब भवत्यत तरिकसः | पाडशिनि एकस्य ग्रहृणाग्रहणयोसि । ते रि प्रःणाग्रणे साध्य- त्वादिकल्प्येते एष | एवं च नायं कप्रेणो विकरः रितु साध्यस्य क्धमंसंयोगस्येति बोध्यम्‌ । तथा चैकस्यैव कमणो भिन्रसंयो- गप्रतिपादकतुस्यवरवचनद्रयप्रामाण्यात्खादिरप द्र हप्यमविरुद्ध्‌। यथ(-खादेरो युपा भवतति क्रतां नित्यः खादिरो पिहितः । खादिरं वीयेकमस्य यूपं कूधातेति च तस्मि करत। काम्यत्व - नानिस्य;ः खादिरो विष्ितिः । तत्र यथा स्ंयोगमदादेकस्यव्‌ खादिरस्य क्रत्वथेस्वं पुपाव चेति द्वैरूप्यमद्भोच्तं ेदरदत्रापि द्वित्रिधप्रमाणसद्धावादकस्योभयरूपत्व किन स्यादिति पिच।र येथाः । तदुक्तं जंमिन(यन्यायमालावरिस्तरे चतुथ।ध्याये तत- यपादे-एकस्य तभयतसे सयोगपृथक्त्वामिति । एकस्थव कमणो नित्यनरमोत्तिकरोभयरूपत्वे नित्यक्राम्यांमयरूपले नेमित्तिकका- म्योभयरूपत्वे वा सयागबोधकवाक्यस्य पथक्ल मेदः स हेत॒रिति तदथः । तटिसद्धं पश्चपहायज्ञानां नित्यकाम्याभयसरूप त्वापमराति । नित्यकाम्ययोर्विरधाभावादेव च जयन्त्यादित्रतानां निद्यक्राम्योभयरूपलं धमश्नाञ्लनिबन्धकाररक्तं संगच्छते । नन्वेवं दुरितक्षयफलकत्वमाजेण काम्यत्वस्वाकारे- ( ७ } (केचटनापत्ासेन तस्मिञ्नन्भादने मम । रतजन्मट तःत्पाप।ग्धुच्यते नात्र संश्चयः' ॥ इति वचनेन पापमुक्तिरूषफटश्रवणाल्न्परा्मीत्रतस्यापि क्राम्यत्वमापद्यत | न रेएापत्तिः । जन्पाषमीत्रतस्य केवट नित्यत्वस्थव माधवाचार्यः सिद्धान्तितत्वाद्‌ । किं च ममोपात्त. दुरतक्षयद्र।रा श्रीपरमेन्वरप्रीरयथं सध्यामुषासिष्ये, इत्यनुष्टान- प्रारम्भकाटे फट संकीतेनपुरःसरं सकरपश्रवणात्सध्यावन्दन- कमणोऽपि वाम्यत्वं प्रसज्यनेति चेन्मैवम्‌ । यत्र पापक्षयातिरिक्त- एलान्तरस्मरणः तत्रैव काम्यत्वं न त्वहोध्वस्तिफटकत्वमत्रेणेति सवेद्किष्र मतत्वात्‌ । तादश्चसंकसपस्य सध्याबन्दनादों परमेश्वरा- पणटलाभाय यागादिकाम्यक्म्फटस्वगादिविरक्षणोपात्तदरित- प्य रूपानस्यकमस्यरूपप्रद रनाय च महाजनः परिग्रहीतत्वास्च | न चयं पञ्चमहायज्ञानामपि तथासापस्या काञ्यत्वसाधनपरयासः स्थयान्विफट रति वाच्यम्‌ | 'य्तेन टाोकान्सकखछान्भयान्ति यञ्चन देषा अमतत्वमानन्रुः । सु? पपृर्वद्ामाव्दुक्तः प्साति खोकान्परमस्य ववष्णोः ॥ 'यत्फ्रः सोग्यागन प्राग्मात्ि धनवान; | सस्दवयन्दवद्‌ःयई दर स्तद्‌ वाप्नुयात्‌ '॥ राति रथशारीतंतचीभ्यांपपक्नय तिरिकफलन्तरस्मरणनादा- पात्‌ | नन फलश्रवणात्फत यनः) तदनुषानमथायातम्‌ । अक- छाधिनां तु भरयोजनाभावा क तद नष्टनेनेति तेषां तदभाव आप्‌ तीति £ स्यानित्यभदेन प्रय गद्यग्योत्सिद्धं भवति । न चकस्य फम॑णः काटमेदेन या कतुमेदेन वा विना प्रयोगद्रयं संमाति । न चात्र काटमेदः संभवति । निः्यक्राम्यङूपयोद्रेयोरपि भरयो- गयाः; सायपरातेःक्रा्क्रित्वस्थयं प्रतीयमानत्वात्‌ । नाप कतु- भेदः । यद्यपि काम्यं परित्यज्य नित्यः प्रयोगोऽनुष्टातुं शक्यत्‌ तथाऽपि कराम्यपनुतिष्टासुना नित्यप्रयोगस्य परिहतमक्षक्य- त्यात्‌ । ततश्च काल्कतवात्कर्जफत्बाश्च भ्रयोगदरयमसंभवीति ( ८ ) चन्नायं दापः । यथा आरद्धाथं निमन्नितेन ब्ाह्यणन क्रियमा णस्य भोजनस्य फटद्रयमन्यकतेकश्राद्धपरिनिष्पत्तिः स्वायतु- रिथ । न च तेन वार्यं भुज्यते । तथा फलार्थं समनुष्टिते पञ्चमहायज्ञ: परयाजनद्रय निष्पद्यत इति सकृदनुष्ठानेनेवाभयप्र- यागानुष्टान सिध्यतीति सवेमनवच्म्‌ । तच्चानष्टानमथावबोध- पुरःसरमाचरणीयं तथा सति महत्फर भवति नान्यथा । अत एव च्छन्दाग्ये श्रूयत- यदेव विद्यया करोति भ्रद्धयोपनि- षदा तदेव वीयेवत्तरं भवतीति । त्रिद्या सम्यगथोवबोधः। तत्पुरःसरं यद्यथावदनुष्ठीयमानं शमे समग्रफर्दं भवतीत्यथः । अत्र॒ तदेवेतिविक्ेष्यसंगतेवकारेणाथांनवबोधपुरःसरमनुष्ठीयमा- नस्य न समग्रफल्दत्वमिति सचत भवति । अत एव- ' ज्ञात्वा ज्ञात्वा च कमोणि जनो यो योऽनुतिषएटति । विदुषः कमेसिद्धिः स्यात्तथा नाविदुषो भवेत्‌ ` ॥ इत्युक्तं संगच्छते । तथा चायावबोधप्रदानेनापि याक्ञिकज- ¢ ® _ ८ £ @\ = ® क~ (~ [१ नानुपकुयोद्रति सवथा समादरणीयेयं पद्धतिरित्याश्चास इति श्ञम्‌। पुण्यपत्तने अ! श्विनश्युह्पञ्चम्यां , मह।पहोपाध्यायाभ्यंकरोपाह्न- शुक्रवासरे शके १८४६ वासुदेवशास्री अथ संस्कारपद्धतिस्थविषयाण।मनकमणिका । ---------------#> ०० ° पिषयः। मङ्कलाचरणे गरन्थनामापिप्रदशषेनं च सर्कारकथनम्‌ # वश्यमाणकभ(पयिकपःरेमापादिकषनम्‌ गणपतिपूजनम्‌ अधकारिकथनप्‌ ... पुण्याहवाचनपमरयोगः मातुकापूननपयागः ,... न्‌ान्द। श्रम्‌ ततयाबः, अङ्कुरारोपणपमयोगः =... अप्रिषुखप्रयोगः ... „^ अ(चारपराप्तपन्वापानम्‌ सामान्यपरधानषम्रकथनम्‌ उत्तराङ्खहपकयनम्‌ जयाश्चपद्‌ मथनम्‌... अभ्यातानै। पकथनम्‌ राएभद्धामथनप्‌ .... भायधित्तहोमकथनम्‌ उक्तरपरिषेकादि अपू[वैकृतन्त्रेण त्रिवृदम्नहामपर° प्रहमखमयागः क आचाय।दिवरण। तलिन च ्रह्मादिदेवतास्थापनं तत्तन्पन््पदृशषनं च॒... पाणा... प्रहणामावाहनपू्‌ „ ^ अधिदेवतप्राहनम्‌ .... ... मत्यधिदेव्रतागादनप्‌ करतुसरक्षशदबताबाहनम्‌ पृष्टम्‌ । पङ्कः । १९ २-४ ९ ८ १ २२ २ ८ २ ५९ . ९५५ ८ १८ ९ ७ ५९ ९४८ १४ २ १५ २९ १९ १९ १८ १९ ५५७ २० ४ २० ११ २६ २ २२ १५ ५२ ९१ २१ २७ २५ ९ ५५ १४.६१ २९ :१.२५ ५९ ११ २९ २८ २१ ५ ११ १७ ३१ .२९ (२) विष्यः | रोकपाराबाहनम्‌ ... ्रहा्णां पूजने शिशेषः कलशस्थापनम्‌ अन्वाधानम्‌... प्रपानादिदेवताहामः दिक्पारभ्या बिदानम्‌ ... सुयादिग्रहभ्यो बलिदानम्‌ ... गणपत्यादिभ्यो बलिदानम्‌ ्षत्रपाछाय बिदानम्‌ पुण।हुतिहमः अभिपेकस्तमन्त्राश्च ... ॥ बिभूतिधारणं ब्रह्मादिभ्यो दक्षिणदा° गवादीनां दानमन्त्रः ्रहपीठदेष्रतानापुत्तरपूजनमाचायाय पठानं च आञपे स्थ॒प्रतिरूप.वेक्षण ब्राह्मणमाजन तदाशचग्रहण च .. गभोधातप्रयोगः नारायणषलिप्रियागः नागबलिप्रियोगः पषेरपाथेनं तत्मणामादिषं च परायश्रि्संकरपः क्षौरादिकं च विष्णुपूजनषिष्णुश्राद्धगोरानानि ... व्याहूतिहेमादिकरम्‌ ब्राह्मणेभ्यः प्रायचित्तद्रग्प्रदानम्‌ एए मन्मनि साक्षाद्ये होहदण्डदानम्‌ दशदानमन्त्ाः क ततः सपेसंखारकषं सर्पोपस्थानं सपेप्रायेनं ष .. तवः सपेश्रद्म्‌ ... ... ... पुषणेनागदानं हध्मा्थेना ॥ पशश „न „क क र, २२ पृष्टम्‌ । पड्क्तिः। ८ ५ ५९, षरिषयः। वतः साङ्कतासिद्धयं ब्राह्मण- ,.. भाजन भूयसीदानं च पंसवनमयोगः गभेस्लावहरापायः शि सामन्ताक्षयनप्रयागः =... ,.. क र र. पसवनसीप्रन्तान्नमनयो- स्तन्त्रेण प्रयोगः! सुखपरसवापायः रुखपूतियन््म्‌ १ जातकमभयोगः ॥ अथ मधाजननम्‌ .. न न त र पष्ट।पूजापरयागः नापरकरण तल योगश्च दोखारोहणम्‌ पानम्‌ .,, फणपेधः आयुतरधोपनपरयोगः ... हा सूयो्वलोकननिष्करमणयोः प्र ... भूम्युपवेशनम्‌ अन्नपराश्षनप्रयोगः ... सूदाकपरभयोगः उपनयनप्रयागः परध्याह्सध्या सायसध्या प्रातःसध्या अश्निकरायपभरयोगः उपनयनाग्निनात्नप्रायधित्तम्‌ चतुथदिवसीयोपनयनाङ्ानि भोजनविधिं ब + ,.. „^ र अन्तरितससाराणां प्रयोग; = ,,, „+ ,९ ९, पृष्टम्‌ । षङ्किः। ५१ ७ ५१ १३ ५२ ३२ ५३ ६ ५४ १९ ५४ २० ५५ ९५ ५8 २ ५७ २९१ ५८ २२ ६० ८-१३ ६२ १५ ६२ २२ ६२ २७ ६२ ९१२ ६७ २० ६८ १९ ६९ ११ ७3 ९9 ७२ ५ ८९ १९ ८३ २० ८४ १४ ८५ २ ८५ २२ ८६ ९ ८७ ८ ८८ २ विषयः | क ण्हत्रत।पाकाणम्‌ ... अथ काण्डानि त्र पराजापत्यकाण्डम्‌ सौग्यकराण्डम्‌ अप्रेयकाण्डप्‌ पश्वे बकष्डम्‌ तन्त्रेण फ।णइत्रतोत्समेनप्र गे(दानप्रयोगः ३।धायनसुत्रानुसारेण ब्रह्मचारि. ... ( ४) षम्‌ । पङ्कः | ८८ ८९ ८९, ९० ९० ९१ ९२ ४९. त्रतल।पपायधित्तस्याऽपपूर्विकत- ... नब्रण प्रयोगः | फाण्त्रतलापप्रायथित्तमयागः यज्गपधीतनाशप्रायधित्तप्र०... समावतेनं तत्मयोगश्च अथ विवराहुमयोगः ... वरवरणप्‌ ... वरस्य दधूगृहामनम्‌ कन्याया वरणम्‌ ... वाग्दानप्रयागः मधुपक; गौरीहरपूजनम्‌ मङ्लाष्टकपाठः फन्यादानप्रयोगः .... जरपात्रगोगजाश्गदिदानमन्त्राः अभिपेकादिप्रयोगः.... अथ विवाहृहपः पाणिग्रहणम्‌ ... सप्पदाविधिः वधुमवेशः ति गृहपेशस्यारपाकः ^. ९२ ९४ ९५ 5 ` ५ .. १०३ ,. १०४ , १०५ , १०५ , २०५ , १९०७ .. १०७ ,... १०८ ... १०९ कः ३१ क ११ नक 2५ ,,, १११५ ५४ ९८ ० ९१९ , १२९ २४ १९ ९१ 8 १५ ७ २ २४ (.५ } विषयः | ओपासनहोपप्रथोगः... ,., ,., ^^ पातर पासनहेपरप्र०... पेरिणीपुजनं दानं च चतुर्थकम दे षकपण्डपोट नम्‌... । हिभायेस्याग्नद्यसंसगेरिधिः पक्ष्ामक्षेषहोमयोरविधः आकष चे हेमविधिः ... चतुहातृसारसखतहामभ° अन्वारम्भणस्थीपक्रप्र०... दशेपुणेमासस्थालीपाक्म ०... आग्रपणस्थाटापक्रप्रयागः... यवाप्रपणम्‌... हयापाकाग्रयणम्‌ ... पुनराधानप्रयागः .. अश्निनाक्नपायश्धित्तम्‌ पुनराधाननिमित्तानि पुनःसंघानप्रयोगः ... सभायस्य प्रवासिभिः समिदरन्यवरापः अन्तरितस्थाटछीपाशप्र° ब्रह्म चेहोमभयोगः .... उप्राकरणप्रयोगः उत्सजेनपरयोगः सभाद्‌पदानभ्‌ वेदपारायणपाकरणप्र वेदपारायणोत्सनेनषर नित्यस्ञानतपणयोः प्रण ब्रह्मयङ्गपयोगः वरिपपः | पृष्टम्‌ । पङ्क्तः। तपशविधि) . ,,, „ल ५, „ .. १५६१ ६ यक्तोपवीतषिषि। .... ... ... ,. ,.. „^ १५२ २५ कृहाद्ाहरणादिषिधिः ^ ^ ^ „^ „^ १५४ २ ॥1 ति सखारपदतिस्थविषयाणामनुक्रमाणिकरा समापना | ॐ तस्सद्रह्यणे भभः। ° ( स॒९क[रषपद्धातः | मणम्य परमात्मानं सबिदानन्दप्ेग्रम्‌ । र स्कारपद्धातं र्थ पदश्चेयति भास्करः ॥ त्र सस्कारपारेमाषाद्‌कथनम्‌ । अथ सत्यापादस्ूत्रं भाष्यादिग्मन्थांश पयालच्य बाखानामसंदि. ग्धाभप्रातेपत्तयेऽनुषटानसाक्रयोय च संक्षपेण संरकाराः संगह्मरप । अथं सस्कासः--गभोधानपुसवनस्ीमन्त, ननयनजातकमनामकरमानप्राक्चन- च।छापनयनाएन चत्वारे काण्डव्रताने समावतेनं [५बाहः पश्च महायज्ञ अष्टका पाय्णस्थाल।पाक्रो मासिकश्राद्ध्‌ आावणप।ममास्यां विहितं भ्रव- णाकमं मागे२।११।०मास्यां वेदितं प्रत्यवराहण चत्रपोणपास्यां विहितः दटगव आ्वनप।णेमास्यां पहितमानश्वयजीोकमति सप्त पाक्रयद्नषंस्था अरन्याभयमात्रहात द२पणमास।। चातपास्यान्याग्रयणष्टिनिरूढपष्युबन्धः सात्रामण।(त सप्त हवियत्नसस्था अश्रष्ट।ऽत्यप्रिष्टाम उक्ष्पः षोडश चाजपेयाऽतिरात्राञप्ताय।म इति सप्र सोपयज्ञसंस्था त्यते चत्ब।(रशत्सं- सकाराः, दया क्षपाञनसूया ९।चमनायासो माङ्करयमकाप्ण्यमस्पहेति अष्टावात्ममुणाः, मटित्वाऽ्चलारश्चदद्विजानां समन्ताः संस्कार ॥दहिताः । श्द्रस्य त॒पनयनक्ण्डव्रतादिषमिना मन्न्रराताः | स्मीणामपि जातकमा।द्‌चडान्ता अमन््रका इति । अ>4ऽपे कणवेधादयः संस्काराः शास्नान्तराक्तास्तत्र त्र वक्ष्यन्ते | सव्र॑षां च फखानि दृष्रानि अर छानि च योगेन माचष्यान्त परेर्फटानि च तत्तत्कमण। अथ वह््यमाणकमर्णां परेभषा-स्लात उपगता पवित्रवान्डृता- चमन।स्तलकधरो बद्धचडः श्रद्धायक्तो ५।तव्रस्नधरे मानी दम्भासय।- द्‌ बाजत नकरवासा अ+दपाद्‌ः कप।रम्मे कृतप्रणव इत्यादयो भर्याष्ठ नियमा माभहितास्म च तत्तत्कमणि ग्रन्थान्तरादवगन्तव्याः । ताद्य धमव मता कम कुय।'दत्ययः । अन्न यद्यपि सनन मन््रादा- ठष्याष्दज्ञाना तत्तट।पच्छन्२(+वतानामृत्वेभतनं कतब्यपितं स्मतिषु साधारण्येनानिहितं तथाऽपि तस्य शाखाविरेपे सू्रकृद्धिम्यवस्थाप- नान्न सवाखाविषयम्‌ | तथा हि कात्यायनकृताश्वलायनसवानुक्रम- ण्यामय श्ञाकरलकरेः इ्युपक्रम्य क्रमवदिषटयेन ऋष्याच्युत्क।तनस्य तद्‌. संस्कारपद्धतो- करणे प्रत्यवायस्य चाभिधानात्‌ , यजुर्वैदान्तगतमाध्यदिनीयक्ाखायां सामवेदाथवैबेदयोश्च भवृत्ततत्तत्मजकारकृतसवरनुक्रमणीष॒तथवाभि- धानाच् तत्तच्छाखापरभव । तेत्तिरायश्ञाखायां त सत्याषाढापस्तम्ब- बौधायनसम्रकारकृतसवोनुक्रमण्यन॒पटम्मेन तद्त्कीतेनस्यानावरयकसत्व- बोधनाच्ावल्स्वग्र्योक्त तावदनष्ठानमातरेणेव फटसिद्धेश् त-त्कीतेना- भावेऽपि क्षस्यभावादनत्र ऋष्यादयो न प्रयतन्ते | अथ गणपारिपूजनम्‌ । तच्च सवेकमेस्वादौ कतग्यम्‌ । निर्विन्नाथतर नीभिधानात्‌। पजा च पोटज्ञापनारा । अथ स्वस्तिवाचनम्‌ | तच्च गभधानादिसंरकारेषु प्रतिष्ठोत्सगादिपतेषप अग्न्याधानदर्पे मासादी- षष अप्रिटोमादिक्रतुषु समधमकपंस चाऽष्द्‌ा दमय | अथ मातका- प्जनम्‌। तच नान्दीश्राद्धस्यानङ्कमिति पृथक्सकस्पं कृत्वा पत्र कुयात्‌। अथाऽऽभ्युदयिकश्राद्धम्‌ । इदमपि गमोधानादिपत्रोक्तेष फतेन्यम्‌ । एत- रषद मोत्काप्जन चक्रस्यानकर्ससकारपु एककतुक्रषु युगपदु पास्थतषु स्वादौ सदेव कायम्‌ । नतु परतिसंस्कारमा््तिः 1 अयैतत्कारः । केमोरम्भदिनापैरिमन्नदनि पूवा एव पाभणत्रयं तन्त्रेण कायम्‌ | तदारम्भदिन एव वा| अय चाश्क्तिविषयः। रक्तीतु दिनभेदेन पव्रोहादिकाटभेदन कायम्‌ । यज्ञादां क्रियमाणे नान्दोश्राद्धेऽमूला दभा हस्तयोध।रणीयाः । दिवाहा,दमङ्लकमादां क्रियमा-~ दभस्थाने दूरी एव'। गभोधःनुंसत्रन एोमन्तसेमेषु दक्षक्रतू अन्यत्र सत्यवप हति विवेकः । अथापिक्रारिणः-प्रथमविवाहान्तेषु सुतधस्कारेषु पिता हद्धिभ्राद्ध 'कुयीत्‌ । द्वितीयादि वाहि तु बर एव कुयीत्‌ । परथमविवाहे यदि ' पित्रा- दीनां सर्वेषां वक्ष्यमाणानामपिकारिणाममावस्तदाऽपि स्वयमेव । भवा- सादिना पितुरमावे च्येषटखाता डुयन्स्वरापतु;ः 1पितभ्या दृश्रात्‌ । यदि तु पितता न जवति पितामहस्तु प्रवासंस्थतस्तदा पितपपितामद्शद्धप- पितामहस्य पवणं ङुयोत्‌ । एच मातमातामहुपावंणयोरपि द्र व्यम्‌ । सर्धर्षा जावने नन्द्‌ श्राद्धखोषप एव । सवषां ययोक्तापिकारिणा- मभावेन यदद्‌ माता प्ञ्पा विव्राह कुयात्तदा स्वयं संकटयमान्न कृत्वा स्वेस्तवाचन नान्दःश्राद्धादिकं सप ब्राह्मणद्वारा कारयेत्‌ 1 समावतणने नान्दोश्राध पिता स्यमेव वा यात्‌ । सुतसंस्कारेषु अभीवन्मापुपितं मातामहः पिता स्त्रमात्राद्यदेश्यकं पावेणत्रथं कुयोत्‌ । मातरि जीवन्त्यां पण्य।हेव्राचनप्रसोगः । तत्प्‌ ्ृणरोपः । मातामहे जीवति तस्गवेणस्य । तदा पाव्रणद्रयैवं न्दीश्राद्धसिद्धिः । मातमातामह्जवने पितपाठेणनेव नन्द॑श्राद्ध सिद्ध; । पित॒मातृजीवने मातामहपावेणनव । पित॒माताप्हजीवने देवर- हितेन मातपावेणनव । गीवत्मापितामहः पित॒पितामहदृद्धमपितापहान्‌ दिश्य पितुपाचणं कयात्‌ । जीव्पतामहमापितामहः पितृबद्धमपितापहा- तिवद्ध्रपितामहानुदश्य पितृपाद्णं कुयात्‌ । एवं मातुमातामहपावेणयो- रपि द्रष्टव्यम्‌ । सापत्नपातरि मृतायां तया सहव मातपा्रेणं कायम्‌ । वगत्रयाद्यानां जीवने सतसंस्कारेषप नान्दीश्राद्धखोप एव । एवं २भ्य एवेति वचनस्य स॒तस॑स्कारातेरिक्तपरर)न स्वस्य द्वितीयादिषिवाहाङ्कः त्येन नान्दीश्राद्ध कुञजजीवत्पित॒कः पितुः पित्रादोनदिश्य पावें कुयात्‌ । जवतपितुपरतामहर्तु पितामहस्य पित्ाद्‌नुद्िश्य ॒पतिणं दु।त्‌ । अत्र पितुरित्यस्य स्थानं पितामहस्य निर्दज्ञः। एवं पातमाता- महपवेणयोरपि । एवमेव जातक निमित्तके परुषय नान्दीश्राद्ध । यदा तु पित॒न्यमातुखादयः बन्याभिबाहं कमारध्यापनयनमपनीतस्य प्रथमरविवारं वा कयुस्तदा सरकायस्याशोवन्मान्नपितमातामहकतवे तन्भा- ।नदिश्य पवेणत्रयं कुयुः । पितव्यास्तु सर्वेषु पावेणेषु सस्काये- स्येति सविरेपणप्रयोगं कुयात्‌ । अरिमन्विषये संस्का ५स्य॒तत्तदरगोच- जीवने तत्ततपाव्र॑णस्य सषां जीषने प्ेणत्रयस्य च रोप एव। सवेषां सुतस्स्कारत्वात्‌ । एवं च जीवत्िपतृकः सुतसंस्कारव्यतिरिक्त- कमसु येभ्य एवेति शास्रात्पितुः पित्रार्दःन देश्य स्वमातमातापदयोरजी- वतोस्तद्‌ देशेन पवेणद्रयस्य च समुच्चयनानष्टानमधजरतीयमत्यन्ता- नुचितम्‌ । परस्परविरुद्धस्य येभ्य एवेति शा्ञस्य गृहयपरशिष्टस्य कन्न प्रवत्ययगादिति निष्कषेः । अथ सक्रभिष्टपरिगदहीतः पुण्याहवाचनमयागः । (क सपत्नीकः कतां कृतनित्यक्रियः ठृतमाङ्कलिकसानः स्वररता बद्धशिखो गोपयनोपदिष्तायां मुप कंचित्मदेशं पुण्याहाचनकलश्च- स्थापनाय रङ्खवरद्धिकाभृषितं कृत्वा तदुत्तरत उक्तरीत्या सवान्सभागर- ज्निधाय रङ्बदिकाम्‌,षेतपरदेशस्य पशद्रस्नच्छ।दते पठे प्राङ्पुत उपविश्य पर्न; सस्य दक्षिणतः पराडुपर्खमुपतेरय तदक्षिणता युमा न्ब्राह्मणानुदङ्परखान्प्स्योत्तरतः प्राड्पुखान्बोप्ेशयेद्‌ ` । पुत्राद्रस- स्काराङ्ः पर्न दुक्षिणतः संस्का याञ्प्युपतरश्षनायः । ततः पवित्रूपा णिराचम्य प्राणानायम्मेषटदेवतादिनमरकारपू्र स॒मुलश्रन्यादोन्प- सेस्कारपद्धता- इट श्छोकान्पठितखा देशकार। संकरीर्य।मुकं कमं कतुमादौ पण्याह वाचनं करिष्ये । तता मातृक्रापजनं कारिप्य } तता नान्दाश्राद्धं करिष्य इति स्वस्दारम्भकार पृथकूरकरपे कुयात्‌ । तत्सत्रं कृत्वा प्रधानसं फरषः कतेव्यः ( ततस्तद्‌ाद्‌। निविघ्चतासिद्धचथं गणपतिपूजनं करिष्य हात सकरप्य, ॐ गणानां ता गण०्साद सादनम्‌ । ऋद्धिसिद्धिसदहि ताय गणपतय मयः, ऋ्द्धःसाद्धसश््ते गणपतिमावाहयामीत्यावा्च नये परजां०प्रतिष्ठितामिति मरतिष्टाप्याऽऽसनादिदाक्षणादानान्परूपचारेः सपृञ्य पृष्पाज्ञायं दरा मन्त्रहीनं ॥क्रयाहनं भक्तिहीनं गजानन) यत्पूजतं मया देव परिपणे तदस्तुम॥ षक्रतुण्ड महाकाय कोरिस^+सम्मम। अविघ्नं कुरु मे देव सव॑का्यषु समदा ॥ इति संप्राप्य व्रिघ्रश्वराय वरदाय स॒रप्रियप्य ठम्बादराय ए्रक्टाय गजाननाय ॥ पवनायकाय श्रतियज्ञविभषिताय गरासनाय मणनाथ नप्रो नपस्ते॥ दृति चमर््कयात्‌। पसनन तु कमसमाप्त्यन्ते एवं सवेत्र ततः कटश्ञस्थापनम्‌ ।. ॐ. मह च; पृ० भरीपफनः। माच दाक्षणत उत्तरतश भू.५ स्पृष्ट, ॐ जपधयः संर यामनि । स्फपदे सयाः प्रस्थधान्यस्य द्रा षञ्च। कृत्वा, आनघ कलशं० स्ताद्रधिः.। नयोः. पुञ्ञ यारूपरि द्रावच्छिद्र। नूतनो सूत्रवेष्टितकष्छ। कलशं निकाय, इम ५ गङ्ख यमुन° सपमा । कटशोदकेन ह्यं प्ररायित्वा, गन्धद्रारां दु° श्रियम्‌ । तैथीगेन्धे ध्व, "था ' जाता ओषध० सप्र च। तयोः स्वांषधीः परिप, कौण्टाकाण्डा ८" शतेन चं । तयोदुवा; अक्षिप्य+ अर्शवये वृ पैरषष्‌ | तयोस्त्वचेः पटषोध 'मच्चराद्रस्या अ्षिप्य, याः फा[लन।% ब "यः| परक्षिप्य, -अग्रे' रेतश्च तत्यम्‌। तयोर्हिर # य, त सु¶. दद्खषु ।' तयोः रतनानि मपेन्‌ । यत्रा सवासाः वमन्तः | बू्ाभया ता वेष्टपित्वा, पणां द्{4परार्‌ शकत | 1 फल श्य।रानने अपिदध्यात्‌ स्न. भरमि कलश मन्दि नरुतरस्यता ` च "हया । ततस्तत यापि पण््राह्वाचनप्रयोगः | बरह्मणा ० प्रमोषीः । उत्तरकल वरुणमायाह् नय॑ प्रजाति प्रतिष्ठाप्य पूजयेत्‌ । ठतस्तत्रव देदता आद्राहयेद्‌ । कलस्य मुखे° | सर्व समद्रा सरितस्तथानै जटद्‌ा नदाः । आयारतु मम श्ञान््य दुरितक्षयकारकाः ॥ इत्यावाह्य रेपज्याक्षतानुत्तरकटशे परक्षिपेत्‌ । मातृदेवो भव । पित्‌- देव भव । आदारदेवा भव । आताधदेवो भवते | ततोऽवानेकर तजानु मण्टट; कम्टमञ्लस्टशमर. ङ क्जिरस्याधाय दक्षिणेन पाणिना सुवण्पृण॑व.लकशं धारःपत्याऽऽसेषः प्रायत्‌ । एताः सत्या आकषः सन्तु । दीघो नामा नद्रो पिरयद्धीगि विष्णुपदानि च । तेनाऽऽयुः- प्रमाणेन पण्यां दीघेभायरस्तु । पिपाः सन्तु अस्तु इति यथायोरपं प्रव्य॒ततरं दद्यः | ततः कत दिवा आपः सन्तु । स्।मनस्यमस्तु । अक्षतं चारिष्टं चास्तु । गन्धा; पान्तु । सोमङ्कस्यं चास्तु । अक्षताः पान्तु। आयष्यमस्तु । पष्पाणि पान्तु । स।न्रियमस्तु | ताम्बल।नि पन्त । रेन्वयमस्तु । दक्षिणाः परन्तु । बह देयं चास्तु । दीधेमायुः श्रयः शान्तिः पष्टिस्तुषटि्रास्त । श्रायजो चिद्या विनया विक्त बहुपुत्रं चाऽऽ यष्यं चारतु । इति व।क्यानि पठेत्‌ । तत्राऽऽद्यवाक्यत्रयान्त उदकं विग्रहस्तेषु दसा द्रय।द्रसवाक्ययोरन्तं तत्ताङ्गनुसारेण तं तप्युपचार्‌ दसा दीघेबायुरिति बराक्यदूयेन विपान््ायेयत्‌ । इति संप्रदायः विप्राः पान्तु असतु इति यथायःर त्रयः | ततः कतां यं रत्वा सम्वे- द्यज्ञक्रियाकरणकमोरस्माः शुभाः शोभनाः प्रवतेन्ते । तमहो कारमाः कृत्वा, ऋग्यजःसामार्श चन बदृ्रपिमतं संपरिह्ञातं भव्रद्धिरनङ्घातः पुण्यं पुण्याहं याचयिष्य, इति वदेत्‌ । बाच्यतापिति विप्राः । ततः कत भद्र कण्५; श॒° देवहितं यद्‌।युः । द्रविणोदा द्रविणस० रासते दीधे मायु; । सविता पश्चाता० रासतां दीपेमायुः । नबो नवो भव्र° स्तरति दौघेमायः । उचा दिवि द० प्रतिरन्त आयुः । आप उन्दन्तु० वचसे । यस्त्वा हृदा की ° अगृततरमहयापर । यस५ त्वर सु० नशते स्वस । सन्त्वासिश्चामि यज॒गा० धन॑ च । इति मन्त्रानक्तवा व्रतनियमतपः स्वाध्यायक्रतुदपदानमि।देएटानां ब्राह्मणानां मनः; समाधीयताम्‌ । ३।१ विप्रान्मायेयेव्‌ । विप्राः समाहितमनमः; रम इत । कत प्रसीदन्तु भवन्त इत्‌ वदत्‌ । विप्राः प्रसनाः स्मरत | तता फता छान्तरस्वु १ ५ सस्फारपद्त-- पष्टरस्तु < त्‌एररतु > बवृषद्ररतु ८ अवध्नमरतु ५ अआयुष्यप्रतुं 8 आराग्यमरतु ७ दव कमोस्तु ८ कम॑समृद्धिररत्‌ ९ धमेसमरद्धरस्तु १० वेदसम्रद्धरस्तु ११ शाञ्समद्धिरस्त १२ पुत्रसपरद्धिरस्तु १३ धनधा न्यसम्राद्धररतु १४ ए्षपदस्तु १५ अ।रष्टानरसनमर्त॒ १३ यत्पप तस्रतिदतमस्तु १७ यच्छरेयस्तदग्तु १८ उत्तरे कमेण्यादेध्नमरतु १९ उत्तर त्तरमदरदरामिवद्धरतु २० उत्तसात्तराः क्रयाः शमाः ज्ोभनाः सपद्यन्ताम्‌ २१ तिथिकरणमुहूनक्षजरसपदस्तु २२ तताथकरणमुहूनेनक्ष चरग्रहटम्न।{घदेवताः प्रयन्ताम्‌ २३ तिथक्ररणे म॒दूतनक्षत्रे सग्रहं सद वते प्रीयताम्‌ २४ दुगापाश्चास्य। प्रीयताम्‌ २५ अश्निपुरोगा विश्वे देवाः भरायन्ताम्‌ २६ इन्दरपुरोगा मर्द्रणाः प्रीयन्ताम्‌ २७ ब्रह्मपुरोगाः सर्व वेदाः प्रीयन्ताम्‌ २८ विष्णुपरोगाः सर्वे देवाः प्रीयन्ताम्‌ २९ माद्श्वरी- पुरोगा उमापातरः भीयन्ताम्‌ <° वसिष्टपुरोगा ऋषिगणाः भरोयन्ताम्‌ ३१ अरन्धर्तःपरोगा एकपल्यः प्रीयन्ताम्‌ ३२ ऋषयददढन्दांस्याचाय। देवा वेदा यज्ञाश्च प्र॑यन्ताम्‌ ३२ ब्रह्म च ब्राह्मणाश्च भ५।यन्ताम्‌ ३४ सरस्वत्यो भोयताम्‌ ९५ श्रद्धामये भौयेताम्‌ ३६ भगवत कात्यायनी {यताम्‌ २७ भगवती पाहश्वरः प्रीयताम्‌ ३८ भगवत। पुष्टिकरी भय. ताम्‌ ६९ भगवत तुष्टेकरा भ५.यताम्‌ ४० भगवतो ऋऋद्धुक्रो प्रीय. ताम्‌ ४१ भगवत ब्‌।दकर। "यताम्‌ ४२ भगवन्त विध्नाकनायक्रा पवताम्‌ ४२ भ्गवान्पवामी पद्सनः सपत्नाकः ससुतः सपाषदः सतस्थानगतः भायताम्‌ ४४ हरिहरहिरण्यगमाः प्रीयन्ताम्‌ ४५ सवा ग्रामदेवताः ५यन्ताम्‌ ४६ सत्रा: कुख्द्वताः भरीयन्ताम्‌ ४७ सव्‌। इष्ट दवता; ५।यन्ताम्‌ ४८ हता ब्रह्याद्रषः ४९ हताः परपारयनः; ५० हृता अस्य कमणा वध्नकत।रः ५१ शत्रवः पराभव वान्तु ५२ शम्यन्तु घराण ५२ शम्यन्तु पपानं ५८ शम्यन्त्वाहयः ५५ ज्चमान वध्‌ न्ताप्‌ ५& [सेवा अपः सन्तु ५9 शिवा ऋतवः सन्तु ५८ श्वा अग्नयः सन्तु ५९. शिवा आहुतयः सन्त्‌ ६० सिवा आषवयः सन्तु ६१ रावा ब्रनस्फतयः सन्तु ६२ [शवा अतिथयः सून्तु 8 अद्र पयव स्याताम्‌ ६४ ।नकरम्‌ नक्रान नः पजेन्यो वषतु &५ फटन्य्‌( न ओषधयः पच्यन्ताम्‌ ६६ यागक्षमा नः करपतापर्‌ &७. आरत्यपुरेगाः सवे ग्रह्यः ५ यन्ताम्‌ ०८ भगवान्नारायणः यतम्‌ ६९ भगश. न्पजन्य; प्र।यताम्‌ ७० भगवरान्स्तरामी महाक्तेनः भ।यतापू ७१ पण्याहटवाचनप्रयागः | इत्येकसप्रतवावया{नि प्ठेत्‌ | भ्रत्तिवाक्यं पात्र जटं पातयेत्‌ | तत्रारिष्टनिरस्नमस्तु यत्पापं तत्पतिहतमस्तु इति द्रा्भ्यां षाक्या- भ्यां हता ब्रह्मद्रिष हइृत्यादिभिः सप्तमिवाक्यथ्च पात्राद्धहिरुत्तरतो जटं पातनीयमिति संप्रदायः । ततः कतां पण्याहकाखान्वाच्यिष्ये, इति वदेत्‌ । वास्यतामिते विप्राः । ततः कता, उद्भानेव शकुने° पुण्यमावद । याज्यया यजति भर्त्र याञ्या० ठ्ष्मं संस्कुरुते | यत्पण्यं नक्षत्र० कर्ते । तानवबा एतान० यान्स्व द° तेषु ० पण्याहु० करुते । मह्यं सकटम्बाय महाजनान्नमस्कृत्राणायाऽऽशीवचनमं पक्षमाणायाम॒ककमणः पुण्याहं भवन्त्‌ ब्रवन्तु इति जरबेदेत्‌ । ओ पुण्या हमिति चरितिमाः । स्वस्तये वाय० भवन्तु नः। आदित्य उदयनीयः स्वैस्त्युध्यन्त । स्वरित न इन्द्रा° बहृस्पतिदंधात । अष्टद्वा व अम त सवस्ति । मह्यं सक्टुम्बाय० माणायापुक्रकम्णः स्वरिति भवन्तौ ब्॒वन्तु । इति चः केता बदेत्‌ । ॐ स्वास्त, इति चरविपराः । ऋध्याम; स्तोम॑० काममप्राः। सवोयृद्धिमृभ्नुयामिति० ध्नोति य एवं बेद। ऋध्यास्म हन्वीराः। जगि ऋणि प्रतितिष्टाति। मह्य सकृटुम्बाय माणायमुक्क्मण कद्ध भवन्त व्रुदन्तु इत {+ कत्‌। वदेत्‌ । ओमृध्यतामिति जाः । तनरिये जातः रिय आ० पज्ञभियं एवं चेद्‌ । यस्मिन््रह्म!ऽभ्य० पानम्‌ | अहे बुध्निय० सताम्‌ । मह्य सङटु म्बाय० माणायामुक्रकमणः श्रीरास्त्विति भवन्तो ब्रदन्तु इति चि; कटां चदेत्‌ । आओमरतु श्रीरेति र्वमाः ¦ अत्र सुवासिनीभिनींराजनं कारये- युराचारात्‌ । ततः कता वषशतं पृणमस्तु । मङ्कि भवन्त्‌ | शिं कम्‌।रतु । गोजामभेषद्धरस्तु इति वाक्यान्युक्ल्या विप्रंस्थायोरयं प्रतिवच- नेषक्तेष कमा ङ्कदवताः प्रीयन्तामित्युक्ला पात्रे जल क्षिपेत्‌। ततः शुकरे- भिरङ्गरज० रनूनाः | तद्प्सप छार सभासद्‌ इति पटित्ात्तरकटश दक्षिणहस्प द्‌{प्षणक लशं वामहस्ते गृह्यत्वा ताभ्यां धार्यं संतत पन निषिश्वित्‌ 1 तजन मन््ाः-- बास्तोप्पते भ्र° चतुष्पद्‌ । वास्त।ष्पते प्रत° जुषस्व । वास्ताष्पते शच ० सदा नः | अमीवहा० एथ न इति। ततः श्ञेव- मिते जिवेदेत्‌ । तता विप्राः कतुव(मतः पत्नीमुषयेश्य पात्रे पार्तेन जलेन पटटवद्‌व।भिरूद इसखास्तष्ठन्त उपातरेष्टा वा सपत्नीक कत।रपभि- पपश्वेयः | तत्र मन्त्राः-स्मृद्रञ्यठाः सरण जायन्तापेह्‌ देबा ० जामत । ५ इमा आपः शिवतमा द्धद्राजन्त्यजोजनत्‌ । देवस्य त्वार स्ताभ्या- स स्कारषद्धता- म्रेस्तेजसा० सेऽन्नाच्राय । देवस्य ता० भ्या सरस्त्ररयं वाचो यन्तु. शन््रणाप्नेस्ता सान्राज्यनाभिपिश्वामि । देवस्य स्वार भ्या सरस्रत्ये चाचो यन्तुयेन्त्रेणेन्द्रम्य स्रा साम्राज्येनाभिषिश्चामि । देवस्यत्वरार भ्या सरस्वत्स वाचा यन्तुयन्नरण बृहस्पतेस्त्वा साम्राञ्यनामापच्चाम। देवस्यत्वा सचितः प्रसवे। अश्व हस्ताभ्याम्‌ । आग्वनो५षञ्यन० प्वामि | देवस्य त्वा सितुः प्रसषे० अन्वि स्ताभ्यां सरस््रत्यं भष चाभ । दवस्य ला सवतः प्रसवे आन्व०,, भ्यामिन््रस्यान्द्र० मार्ष वापि । सुरास्त्वामाभिषिश्वन्त्‌ ब्रह्म विष्णुपहेन्वराः । एते त्वामभिपिश्वःत सवेकामाथसिद्ध ॥ अ भूभुवः सुवः, तच्छयोरादह° ष्पदे, दस्यभिपिच्याम॒ताभिभेकोऽ स्त्विति बदेयः । तथाऽस्त्विति कता प्रतित्रूयात्‌ । ततो द्विवारमाचममें कुयौत्‌ । पत्नी दक्षिणतः सकृदाचम्योपभिशेत्‌ । ततः सुबासिन्यो नराजनाकधीःपयोगनेतनवखदानादि कृय॑; । आचारात्‌ । पत्या वख स्ीक्रियमाणे पर्नी वामतो भवेत्‌ , इति बद्धाः! इति शिष्परिगहयतः पुण्यादवाचनप्रयागः। अथ मातक्रापजनप्रयोगः | तत्र॒ मात्रादि(व्छणां मातामह्यादेतिमर्णां पितुष्वसमातुष्वसूर्णा च मध्य यावत्या जीवन्ति तावत्तीः कङ्कमादिभिययायागय सपञ्य गमयनोपल्पि रङ्टयाद्यंते देशे एृतागन्युत्तारणप्राणप्रतिष्टामु पराततमासु अभावेऽक्ततपञ्ञषु वा गायादिदेवता आवाहयत्‌ । तद्यथा-- गाय नमः, गःरमाबाहयापि । पच्य नमः । पद्मामा० । जच्य॑० श्च मा०। मधायं० मधामा०। सावेन्रयं० सापरित्र।मा० | विजयाय० विजया मा । जया्यै° जयामा०। देवसेनायै देवसेनामा० । सवधायं° स्वधापा० । सवाह्ययं= स्वाहामा० । मात्‌भ्यां० मातः, आर | लोक. मातभ्ये।(° ठक्रपातः, आ० । पस्य धतिमा० । पृष्टये° पषटिमा० । त॒ष्ट्य९ तुटएटमा० । कुर्द्बताय० करङ्कतामा० । व्राह५० ब्राह्यामा० | मा६्ब्‌५० मोटन्वर।मार | कमा२० क ।पार(मा० । कष्णत्ध० चैष्ण च[मा० | वाराद्च० वाराद्येपा० । इन्द्राण्य० इन्द्राण।मा० | चायण्डा५+० नान्दभ्राद्धप्रयोगः | चामृण्डामा० । गणाधरिपाय० गणापिपमा” । दुगौयै० दुगांमा० । ्ेत- पाखाय० क्षत्रपारमा० । वास्ताप्पतये० बास्तःष्पतिम्रा° । इत्यावाह येत्‌ । ततो गायोचावाहितदेबताभ्यो नम इति पाडक्ञोपचारः पूजयेत्‌ । ततः पाक्रान्तरेण वैश्वदेवं कृत्वा नान्दीश्राद्धं कुयात्‌ । इते मातकरापूननमरयोगः । अथ नन्द्‌ श्राद्धम्‌ । तश्रथा--कत। रदृबङ्कुरं साक्षते जख्मादाय-- सत्यवप सन्ञका विश्व देवा नान्दीयुखा भथवः र्वरिदं वः पाद्य स्वाहा न ममेय च चृद्धः, इपि पात्रे ्सिपेत्‌ । एवमग्रेजपे । मातुपतामहापरापितामद्चा नन्द्‌ मुखा भूभृवः सुषरिदं बः पाथं स्वाहा न ममेयं च वृद्धिः । पितुपिताम- हभपितामहा नान्दीमुखा भमत्र सुष्ररिद्‌ं वः पादं स्वा० । मातामहमातुः- पितापहमातुःपरपितामदहाः पर्नासदहिता नन्दीमुखा भृ० सुबारेदं वः पाद्य०। ततः सदूवाङ्कुरं साक्षतगन्धपुष्पजरपादाय--सत्यवसुसं° सुव- रिद्‌ ब आसनगन्धाच्रुपचारकरपनं स्वाहा न ममेय च द्धिः; इति पात्र क्षिपेत्‌ । एवमग्रेऽपि । मातुपितामहाप्रपितमष्लो नान्दीयुखा भू° सुतर रद व आसण द्धिः। पितपितामहभरपितामहा नान्दोग्ुखा भ० सबारेदं व आ० द्धिः । मातापहमातुःपितामहमातुःपरपितामहाः पत्नीसदहिता नान्दी- मखा भऽ सवरिद्‌ ब आ० द्धिः । ततो गाय।दिषोदश्षपातरो ब्राम्या {सक्चुपातरो गणाधिपदुगाक्षत्रपावास्तोष्पतयश्च मू० सुवरेदं बा यमम. व्राद्मणभाजनपयाप्नान्ननिष्क्रय।मूतं हिरण्यममनरूपेण स्वाह न ममेयं च द्धः, इति पिमत्रानुसारेण दथ्यात्‌ । ततः सत्यवसुसज्ञका विष्व देवरा नान्दीमुखा भू° सुवरि° युम्मव्राह्मण ० । मतुपितामद्प्रपितामश्चो नान्दी- मुखा भू० सुबरि० युग्म० । पितुपितामहमपितामहा नान्द्खा भू° सुरे यग्प० । मातामहमात्‌ःपितामहमातःप्रपितापहाः पलनीसहिताः नान्द्‌ामुखा भू° मृवरि° युग्मव्रा० । इति क्रमेण दव्रात्‌ । ततः-उपास्म गायता नरः० वता म्र । अक्षन्नमा० हरौ इति आवरधयतत्रा कृतस्य नानः। श्राद्धस्य संपणतासिद्धये प्रतिकिभर द्रक्षामक कनिष्क मूते द्रव्य दाक्षणा दचस्स भजापते न तर रथाणामिाते पटेत्वा कटदेबतां नमस्कृत्य ९० सेस्कारपदता- प्राता पितापद्ी रव तथेव प्रपितामही । पिता पितापदश्ेव तथेव प्रपितामहः ॥ मरातामरहस्तत्पता च प्रमातापहटकादयः | एत भवन्तु सुपरात।; प्रयच्छन्तु च मङ्गलम्‌ ॥ इति शछेक्रद्रथ पठत्‌ । अत्राऽश्दिकषब्देन मातामह्यादया ग्राह्याः| मातामहसरषे भरमातामहृकस्तथेत्येवं प्ठेत्‌ । एवे यस्य पात्रस्य लोपस्तस्यापि श्छोकेऽनूहः । फैवलमातृपाव॑ण एता भवन्तु सभीता इत्ये- साह द वल।पश्च । ततः-इडामग्र 2 भत्वस्मे, उति मन्तरं पठन्पात्रान्तरेण किविदृद्रव्यं स्घ- थत्‌ । ततोऽनेन नान्द।श्राद्धन नान्दीमुखदेवताः भोयन्तां इद्धिरस्तु इति वदेत्‌ । वरुणादिदेवताः कमसपाप्त्यन्तं विसजे५त्‌ । एतच्चान॒क- रपानृष्टानं मुख्यकसासभ५ बदटव्यम्‌ । गुखुयकरपश्च ब्राह्मणभोज नाप्रोकरणपिष्डदानानुषटनरूषः । अयं च साश्रिकस्य नियतः । निर. भक्स्य तु इधमानुसरेण । पिण्डदानस्य कृताढृतत्वात्‌ । अकरणे र कटिपकविधिनाञ्नुषटनम्‌ । स च वरिधिरग्र वक्ष्यते | तत्रा4+ विशेषः सेव पित्रकमापि यज्ञाप्रातिन॑वर । तिरस्थाने यवाः । परदक्षिणमुपचारः | देदतीथमेव्र । भ्रागग्रा एत्राऽऽसनादिष्‌ दमाः । रेखा अपि प्रागग्राः । न. तिदक्रम्‌ । न सन्यजानुनिपातनभ्‌ । न नागग्रहणम्‌ । नास्पद्रोज- वसुरूपाद शब्दाः । स्वधा ब्दस्थाने स्वाहाक्षब्दः । सस्काराङ्न.रन्द। राद्ध द भे स्थाने दवीः । आधानाच्यङ्कभूते तु दभा एर । नात्र रक्तगन्धपुष्पा- दिनिपेषः । आद। मातवगेः । १५५ पितव्गः । अन्ते मातापहवग; सपर।कः । पुत्रा एव श्राद्धारम्भः अथ प्रयगः-निहन्मि स५० यता रक्षन्त्व० इति यवानव विकि- रेत्‌ । तठः-अप।वेनः पवि० इति पण्डरीकाक्ष ध्यात्वा देश्षकालां संकात्य सत्यवससंज्का श्वे देवा नान्दीमखाः, मात्तपितामर्हप्रपिता- मह्यो नान्दे।मुखाः पितपितामहपरपितामहा नान्द।युखाः, मातामहमातुः पेतामहमातुःमपितामहाः पत्नीसाष्ता नान्दमुखा$, कारष्यमाणा- मुककमोङ्त्वन द्रिषहितं नान्द्‌श्राद्धम्य करिष्य दापि सक्रस्प कुय।त्‌ । अस्मन्नान्दीश्राद्धे सत्यवसुसंज्ञकानां विन्वेषां देवानां नान्दी- मरखानां स्थने त्वरं निमन्त्रये, इति निमन्त्रय त्रया क्षणः कर- नान्द्‌(भ्राद्धप्रसागः, णाय इति ब्रूयात्‌ । इति प्रथपद्वितीयदे वायं प्रतिदेवे ब्राह्मणद्रयं निम- न््रयेत्‌ । एवं मात्रादिवगेत्रय उन्छरीत्वा क्षणः करणीय पएतदन्तञ्ुक्त्वा प्रतिदगे ब्राह्मणद्वयं निमन्डय समस्तसपदिति ब्राह्मणान्पदाक्षणीक्रत्ये त्याश्म्नोकरणान्तं दशश्राद्धवस्करयम्‌ । तत्र वरिशेषः-द श्रा द्शचन्दस्थाने नान्दीश्राद्धब्दः पभ्रयाक्तन्यः । चतुरश्रमण्डर एव पाद्दानप्र्‌ । प्रा प्तुतां भवन्तो प्राद्मवाव्रेति प्रभ्नप्रतिवचनयोषशूदुः । आसन ऋजव एब दभाः । प्रदक्षिणमेत कुशासनम्‌ । यनोऽसि यवयत्यने्व यवप्रक्षप- णम्‌ । तत्तदयग्माद्रविपरकररं तत्तद्‌ द्वियविप्रकरे संस्थाप्य करग्रेण पवर भ्र तेन तेन धारयित्वा तत्र तत्र तन्त्रणाघ्षु देयम्‌ । नान्दैमखान्षि- तनाबाहृयि ५, इत्याव्राहन ऊहः । पध्यमाङ्खरथव गन्धदान द्िद्रिरव । पुष्पाणि मारत्याद्‌।नि । ततश्वतुरश्रपण्डरे सवणानि तदभावे मधुक पलाज्ञादीनि सवाणि भाजनपत्राणि संस्याप्य सकरपाजाणां पारना बह त्सात्ेति परदक्षिणमेव भस्मपयाद्‌ां कृता करशुद्धिं त्रिधाय पात्नषुष- स्तयं होमाथोनोद्धरणार्थं पाज्मुपस्तीयं गहीत्वा, उद्ध्रिष्याम्य० पि, इति ब्रह्मणानामन्नयते । कामन्रुर क्रियतामिति प्रा अनुदा दच्च ततः कतां तष्णीमेवामुलमेव महद्व{ठराच्छद तु्णीं परिस्तरणायोन- मखानेव देभानाच्छिद्रोभय बद्भ्वाऽधो निदधाति । तता दक्षणा्च मोपासनाभ्निं बा तदमत्रेऽयाश्रेर्यादिव्रिधिनेस्पादितपर्नि अभागुदगग्रदेभः प्रदरक्षिणमेव परेस्तीये त्‌९०।।५ब प्रदात्षणं परिषिच्य पिण्डदानाय पष. दाज्यं निष्पाच् सुरक्षितं निदध्यात्‌ । दध्नि तद्‌५्माञ्यमान।य तदाल डयत्तत्पृश्द। जयं भवति । अत्रासस्छृतपेवाऽऽज्यम्‌ । तत अ।ञ्येनामिष- याद्रस्याप्रेः पश्चान्निधाय दक्षिणं जान्वाच्य मक्षगनाद्ुताननेकदेश्षमुपहत्य सोमाय पितुप।ताय स्वाहेति प्रथमाहुःप जुति । सामाय पितुपातायद्‌ °। पुनरूपहत्य--यमायाङ्किःरस्वते पिततं स्वाहेति त॒तीयाहु ययं कानिच. त्सिक्यान्यवशेष्य द्वितीयामाहाः; जुह्योति । यमायाङ्करस्वते पित्‌ मत इद ० । अन्न कन्यवाहनाय स्विषटडृते स्वाह।ते यानि भक्षण द्रत याहत्यवशेपितानि सक्याने तेस्तत(यामाह।प जु।ते। अप्नयं कव्य- चाहनाय [स्व ० इद्‌ ° । ततस्त. मक्षणमनप्रहर।ते । ततः पात्रषु पधु रद्रन्यय्यञ्जनसहितपन्न परिविष्य हतावशिष्ट कचिात्यतुपतिषु १।२६ष्य दचञ्या नगद समप्यय सत ० पाराषय्य पाथन्‌ त पात्रानत्यः दुवत्वा सत्यस्ज्ञप्भ्यां ० भ्या नन्द पृखंभ्य इदमनु ङ (पषण १२ संस्कारपद्धतां- स्वाहा हव्यं न ममते विप्द्वयहस्तयोरूदक द्वा वस॒र्ड्केभ्या ना० चेभ्य इदमन्नं सा० मेति द्वितीयदेबविप्रद्यहस्तयोरुदकं दत्वा यं दवा दिष्रोच्युपतिष्ठ१) ततः सत्यं त्व परिपच्य पृथिवीते षाण म्याक्षितमासि मातुपिता० हीनां ना० खानां कष्टा अपृत्रामुभिह्धाक, इति मातवर्गःयविपरपान्द्रयस्थपन्न मन्तरावत््याऽभिमृश्य, इदं विष्णु विष्णो हठ4 रक्षस्मेति तयोरङ्कष्टमनखं मन्त्रस्य तत्तदमे निवेश्य मातुपि० हर्या नान्दमलाभ्य इदम सोपस्कर स्वाहा करव्यं न ममेति मातु. ग याविप्रहस्तयोरूदक दथ्यात्‌ । एवमूहन पित॒पावरेणे मातापहपाव्रेणे च। एवमन्नं निवेश्य टदेवतां सपज्य यन्तु नदय इति पठत्वा नान्द। मखाः प्रीयन्तामिति वाचयित्वा प्रीयन्तां नान्दमरखाः पितर इति तरुक्तं तान्न स्कृत्य ब्रह्मापणं कृत्वा परिशषएटन्नष सर्विरासिच्यापोक्ञा(ऽऽगोश्चोनाद- कदानादि यथासुखं जु षध्वभित्युक्त्वाऽपाक्षित याचितन्यभिति विप्रप्राथे- नान्तं कुयात्‌ । विप्राः परिषेककटिदानवजं विधिना भङ्गीयुः। तेषु गुडा नेषु राक्षोघ्रादिमन्त्रानमिशभ्रावयेत्‌ | भोजनानप मधु वाता इत्येतस्य स्थानं उपास्मं गायता नरः पण्प्रधु इति प्श्चचंः श्रावयेत्‌ । अक्षश्ममीमदन्तेति च । ततः सत्यसंन्नका ¶ि० नन्द।मुखा नान्दीश्राद्ध सूचितम्‌ । वस्‌- रज्ञ नान्दीमुखा ना० रचितम्‌ । सुरुचितमिति देबावभाः भरतिब्रुयुः | मातु पतामह प्रापताप्रह्या नार खा नान्द्‌श्रा सपनन । पतुषन् नार रवा नान्द्‌ा[° सपः माताप्रहमा० हः सपर नाग्खा नन्द्च्रार सपन्नाभेति तत्तद्धिभं भ्रति वदेत्‌ । ससंपन्नामिति विप्राः प्रतिब्रृधुः} अय- भव तुपतपरश्नः। तत उच्छष्टमाग्भ्य)ऽन्नं द्‌ायताभित्यादे विभाचमनान्तं समानम्‌ । तत उाच्छष्ट निष्फव्य भूमं समाज्यं पिण्डदनं कुयाद्‌। तत्रायं पिशषेषः-माजयन्तां मातरा नद्‌।मु° सोम्यासः । माजर पिता- म्या ना० सो०। माजे° प्रपितामहो ना° सो०। मागं पितरो नान्दी. मुखा इत्यादेभियेथायर्थं तत्तद्रखा्यां देवतपर्थनवाद्‌ का ञ्जखिननयनम्‌ }. एतत्ते प्रातन।(-द्‌।मुख ऽय पण्डः स्वराय । एतत्ते पतामह नान्दामुखे,. इत्याद्‌भियंथायथं तत्तद्रेखास्थव्रा६।१ देवत,यनेव पुषद्‌।ज्य यवे रुदु तमन मिश्रयित्वा तन ५७नन्दश्रात्‌ । प्र्िपपेण्डं त्‌र०। द्वितीयापिण्डद्‌।नम्‌ । आङ्न््व मातनोन्द.मुखे, इत्यादहेनाञ्जनं दच्.त्‌। अन्यङ्स्व मातन।- न्८।मुल्र, इत्याद्दनाभ्पज्ञनम्‌ | एतानि बः पितरा नान्द्पुला वासा. स।त्थवमुहि (न दशाम्‌गप्तुकां वा स्च छत्रा पिण्डेषु क्षिपति नानन्द्रद्धप्रमगः। १३ प्र वयसि । उत्तरे वयति तु दक्षिणपकोष्टस्थं हृद पस्थ वा खोप च्छित्ा छिस्षा तनैव मन्त्रेण प्रक्षिपेत्‌ । ततः पितुभ्यो ना० भ्यो नम इति गन्धादि: पूजयत्‌ । अत्र रक्तग स्धपष्पाद्यपि देयम्‌ । ततो नमो वः पितरो रसायेत्यादिषु पितुश्चब्द- त्तरं नान्दीमखशचग्दप्रय।गः पणव्यः | ततः शिवा आपः सन्तित्यादि । अस्मिञ्श्राद्धे दत्तरन्नोदका।दभिन।न्द।मखाः पितरः प्रायन्तामि,ते भवन्तो न्रब्रान्त्वत्यक्षम्य दरवा भरताः सन्तु इत पर्त समन्म्या कमव्याद्रान्ना मरुकनिष्क्र द्‌ ्षिणाः पशन्त्विति द्रण दचात्ताम्बूलं च । ततो दातारो नोऽभिवपेन्तामिति विप्रान्प्राथयेत्‌। वाऽभिवधन्तामिति विप्राः प्रतित्रयुः। ततो नान्दांमखाः पितरः भोयन्तामाते भवन्तो ब्रुवन्त्विति कतां बदेत्‌ । प्रीयन्तां नान्दीमुखाः पतर इति विप्राः । मदृगहे सततं श्चाभनमर्स्विति भवन्तो ब्रुवन्त्विति कृत्‌। व९त्‌ । त्वद्गृहे सततं शोभनमास्त्वाति तरिप्रा प्रातेनब्रयुः। अत्र सवान्पण्डान्‌ त्यम्‌ घु वाजन दवन { सहावानं तरुतारं रथानाम + अरिष्टनेमि पृतनाजमाक्ञ स्वस्तय ताक्ष्ये मिहाऽऽहूवेम › दात मन्त्रेणोदत्याप्तु ।क्षपतपि । ब्राह्मणं वा भोजयतत्यादि प्रतिषरयन्तरं तु दशेश्राद्धवत्‌ । ततो बऽरभ्न। प्रहरति । पिण्डस्थाने जमासिच्य वाज वाजे, इत्यस्य स्थाने ‹ त्यमू षू वाजिनं०।› ईति प्रश््मुक्ल्ा पितु न्दे वांश्च वेसजयत्‌ । ततः कूचद्रय विस्रस्य । आ मा बाजनस्य० गर्ता पितरा नान्दीमुखा मातरा नान्दमुखश्चाऽऽमा सो० स्वादृष५« सदः पितरो नान्दोमृखा वयोधाः० ब्राह्मणासः पितरो नान्दीमुलाः सोम्यासः रिषे इत्यूहेन मन््ान्बदेत्‌ । ततो वरिपा इहैव स्तं° आयुः प्रजां भीताः तुभ्यं पितामहा नान्दीमुखा इत्याशिषो दश्यः । ततः कतौ माता पितामही चेव० प्रमातामहकस्तथा । ए१० मङ्कःलमिति व्रिपरन्बदेत्‌ । विप्रा मात्रादयः सुप्रीता मङ्गल प्रयच्छन्तु, इति प्रपिब्रुयुः । तत इडम्न्न° सत्यनेन मन्त्रेणाऽऽचारात्पात्रेण किचिद्‌द्रन्य सघट्रयेत्‌ । ततोऽ मे सफखमित्यादि यस्य स्मृत्येत्येतदन्तं कृत्वा, अनेन नान्दीश्राद्ाख्येन फमणा . परमन्वरः; भयर्ता नं ममेति कम॑ समपय विष्णुं संस्मृत्य पविते विसञ्याऽऽचम्य मान्‌विसम त्‌ । इति नन्द्‌श्राद्धपरयगः। पयः वयिः रणया १४ संस्कारषद्ता- अथाङ्कुरारोपणप्रयागः ) एतचाक्षप्रा्ननादि विवाहान्नापत्य सस्कारेप्वन्येषु च नतनागार परवेशादिज्ञमकमम कमारम्मदिनात्पूवं रात्रं कटय!णसज्ञ क प्रथममुदुत यतेव्यम्‌ । अतित्वरायां सगरो द्विरेव । अथ प्रयोगः--करतांऽऽचम्य प्राणनायम्य देश्काङ। सकीत्यामुकक्रपसाफरयनिरन्तरश्चुभता सिद्धदरारा भ्रोपरमेश्वरमीर५० । अद्कूुरारापमकमणः पुण्याहं भवन्ता बरबन्तु । अङ्कु 1रोपणक्रमेणः; स्वास्ति भवर । अद्भुरारोपणकरमेणं न्द । इति जसिविपरान्वाचयत्‌ । ॐ पण्याहम्‌ । ॐ स्वस्ति | ॐ ध्य तामिति विप्राक्लक्लिः प्रतित्रयः | ततः कता ब्रह्मादयः भीयन्ता मिति पात्र जले क्षिप्त्वा श्चां दप गाचमं रिमितं चतुरभं स्थण्डि गोमयेन विधाय रङ्खव्टच्यादिभिरट्दछत्य शताक्षनान्संमक्रोयद्धिर- भ्यक्ष्य सवणादानाम्ता अभावे मन्यतां पञ्च पाटका( पात्रि- दषः स्तत्र सस्थापयत्‌ । तता र्सम।क्मृदं हदमृद्‌ शुष्करगापयचुण चैकस्य मध्यमायां पाटकायां प्रक्षिप्य प्रागादिषु क्रमेण प्राक्िपेत्‌ | ततस्तासामधोमागेषु दुत्रङ्कुराश्वत्थमिरपदिसखपत्राणि प्रक्षिप्य श्वतस्‌- तरेण पालिक्रा आवरष्ट्य ताप क्रमण दृवता आवाहत्‌ । ॐ भूब्रह्याणमावाहयाभे । ॐ मुवधतुञेखं ब्रह्माणमा० । ॐ सुवः प्रजाप ब्रह्माणमा० | ॐ भमेवः सु्वाहूरण्यगम ब्रह्माणमा० पि। इति मध्यमाया पालिक्रायां ब्रह्माणमावाह्य । ॐ मु्रोज्िगमा० । ॐ मुवः शची पतिमा० । ॐ सुवरिन्द्रमा ० । ॐ भभुवरः सवः शतक्रतुमा° मि । इति पूस्यां पालिकायां वज्रिणम्‌ । ॐ भूयेममा० । ॐ भवो १बस्वतप्रा० । ॐ सुव; पित्पतिमा० । ॐ भ॒भुत्र;ः सव्र; मेतपतिमा० मि । इति दक्षिणस्यां पालक्रायां यमम्‌ । ॐ भूेरुणमा० । ॐ भवः प्रचेतसमा० । ॐ सवः सुरूपिणमा० । ॐ भभेवः सवरपांपतिमा० पि। ३।ते पश्चपायां पालकरायां बरूणम्‌ । उमः श्ल्िनमा०। ॐ भव इन्दुमा०। ॐ सुवर्निश्चाकरमा ० । ॐ भभवः सवः सोममा० मि इ्युत्त- रस्यां पालिकायां सोमम्‌ । ततस्तत्तन्मन्त्रेन।ममन्त्रैव। पूजयेत्‌ । ॐ आपदहिष्ठाम० रे । रिरण्यवणः; छ्ुच० छ । पवमानः सुवजेनः परितेण विचपणिः० मोजेयन्त्या पनातु । इत्यतः स गने ब्रह्मादीन्पं खलापयत्‌ । पष्पाञ़्टिसमपणाने- अश्रमुखभ्रयागः। १५ दिक्षां पतीक्नमस्यामि सवक्रामफटपरदान्‌ । यन्तु सफलं कमं कुबन्तु सततं श्चुभम्‌ ॥ शाते पालकानां पश्वा्तिष्ठनभाङ्गुख उर्पातषतेति पजन विशेषः| तत उपा्िश्य व्राहियवःतिटपद्रसपेपान्पिश्रीह्कत्य क्षारेण प्रक्षारय पध्यम- पालिकादिक्रमेण निदर्पात । ॐ व्रह्यजज्ञान प्रगावेवः । हिरण्यगभः समवते० विधेम । इति द्रभ्यां मध्यमपािकायां निवपाते। ॐ यत इन्द्रु° जाहि । रवस्तिदा विक्ष० अभय॑करः । इति द्वाभ्यां पतरेस्यां पालि- कायां नि०। ॐ योऽस्य केटुयज० पृथिषीौ दृढा । इति द्वाभ्यां दक्षिणस्यां पाल्क्रायां नि०। ञः इममेव प्रमाप; | इति द्रभ्यां पश्चिमायां पालिक्रायां नि । ॐ सोमो पेनु० शद र५ । अपादं युत्सु° ५ ^ मसोम । इति द्वाभ्यामत्तरस्यां पाल्काययां निवपति | व्रह्याद्‌नां स क) षामलाम एकमेव द्रव्यं पाटिकास निवपेत्‌ | ततो यथाक्रमं शुद्धाभिः सिकताभिः पाटिका परच्छाद्य पञ्चगव्येन संपरा्ष्य । ओमिति महता पाजेणापिधाय कमसमास्षिपयन्तं सरक्षितं इयात्‌ । समापने कमणि देवताः सपञ्य पु्वोक्तेरोः भृत्रेह्माणमित्याय्मन्येरुद्रा सयाभयुहितियेयाक्रमं देवता उद्वास्य कमश्वरापणं कयात्‌ । इदं च गभाधाग्दिनामकमान्तसेस्कोरेषु न कतेव्यम्‌ निषेधात्‌ । इति व।धायनमुत्रानुसरेणाङ्करारोपणप्रयगः । अथाग्रिमुखप्रयागः । कतऽऽचम्य प्राणानायम्य पञ्चपस्थसिकताभेः इकरास्थ्यादिवभि- ताभिः शुक्काभिरनाद्रोभिहेमानुसपरिण हस्तमात्रं बाहमातज्रमयिकं वा सम चतुरश्र प्राक्प्रवणं प्रागुदक्मवणं समवा स्थण्डिरं बिधायाक्षतरङ्ख- छ चादिभिः परितोऽलंकृस्य गोमयेनोपलिप्य ताम्रकशककयुतमेकग पणं कुशा गीता तेन स्थण्डिलमध्यमदेशे त्सः प्राचीरदगपवग स्तथैव तिञ्लश्रोदीचीः भरागपवगां रेखा छिखित्वा इत्स स्थप्डि न्यञ्जेन विरखबरुष्टिना जलेन सिञ्चति । तदेवावोक्षणम्‌ । ततोऽभ्य्याच्रन्यतमेन ख(यत्रण सङरदृ द्धत्यावन्षात । ततस्तजसादिपान्युगमन(ण) सपुट। कृत्य सुबासिन्या भ्रोत्रियागारादभारे खण्ाद्रा प्रदीकबहृङ्धमरमयं निधूृमम- बरिमगहृतं स्थण्डिखादाप्रेय्यां निधाय मूभेवः सुवः, इत्यात्मामिमुखमुद्िखि- त९२ तत्तत्कभपयुक्तनामोचारणपूवेकमश्चं ्रतिष्ठापयामीति भरतिष्ठापनेत्‌ | १९ सस्कारप्दता- क भ्ट। ततः प्रोक्िनिन्धनानि प्रक्षिप्य वेणुधमन्या प्रमोध्य।त्थाय । ॐ छु दमूनाः रणे | इमं भोजनानि। दत्यप्चिमुपस्थायोपक्िहिय । ॐ चत्व।रि द्मा ° ` आविवेश । सप्रदस्तश्चतुःश० तोपरं ग्यजनं वामंघृतपात्रं च धारयन्‌ । आत्मान्पो हृनाशनः । इति ध्यायेत्‌ । यत्राभनिमुपसमाधासति सत्रकृददति तन्राद्धननःदिना संसृषं देओऽ्रिमाहृत्य स्थापयता होमः क्यः । यत्र न वदति तत्र स्वस्थानेऽवस्थिते परिस्तरणादि (कि विधिर्व कायेः। अथाऽऽचारपराप्रपन्वाध्रानम्‌ । तद्यथा--म्थरुसमिन्चयमादाय श्रद्ध एहि सत्यन त्वाऽऽ्हयापीति त्रिरूक्त्वा, याः परस्तास० शरद्धां यज्ञ मारभे । अक्ुत्यं त्वा० निविष्टमिति परित्वा हृदयालम्भमदकफस्पश्च प्राणायाम च विधायामुकहामे या यत््यमाणा देवतास्ताः सवाः परि. ग्रहीष्यामि जःतत्रेदसमप्रिभिध्मन यक्ष्ये । आघारहोमे--प्रजापतिं मनु मिन्द्रं चकेकयाऽऽज्याहत्या यक्ष्ये । अनज्यभागहोमे-अप्नं सोमं चैक याऽऽञ्याहृत्या यक्ष्य । सापान्यप्रधानही-- जातवेदसम सभ्राधनीं सध्राध^ पब प्रसाधन देवमभि वायुं सूर्यं पजापति चैकेकयाऽऽज्या- हत्या यक््ये, इत्युक्ता यथाक्ताः भ्रधानदेबता उद्िख्याप्रकद्र्पेण यक्ष्ये, इति बदेत्‌ । अङ्कहमे-अयासमभं प्रजापतिं चेकेकयाऽऽज्याहृत्या यश्य । जयह्‌।५ चित्तं चि त्तमाकृतमाकूतिं विज्नातं विज्ञानं मनः शकरीदश् पूण- मासं ब॒हद्रथतरं मरजापपं चकेकयाऽऽञ्याहत्या यद्यं । अभ्यातानहम- आ मृतानामधपतिम्‌ | इन्द्र ज्यष्ठानामधि पतिम्‌ । यम पृथिव्या अधिप- तिम्‌ । वायुमन्तारेक्षस्यापिपतिम्‌ । ९५ दिबोऽधिपतिम्‌ । चन्द्रमसं नक्षत्रणामाधेर्पाप्म्‌ । बृहस्पत व्रह्मणोऽधिपतिम्‌ , भित्र सत्यानामधि- पतिम्‌ । वरुणमपामधिप्रतिम्‌ । समद्र स्ोत्यानामविपपिम्‌ । अन्नः साभ्रा- उयानामाधेपापि । सोमभाषधीनामधिपपिम्‌ । सवितारं प्रसव्रनामपिप- तिम्‌ । रुद्र पशनामपिपातेम्‌ | उदकस्पशचे; । त्वष्टारं रूपाणामपिपतिम्‌ । विष्णं पर्तानामधिपतिभ । मरतो गणानामधिपमेक्ेकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा भा।नावीता । पितन्पितामहान्परानवर।स्तितास्ततामहा- नक याऽऽञय! हेत्या यत्य इत्युक्तवा य प्रीत्यप उपस्पृशेत्‌ । उपस्था- नपक्ष पितृन्पितामहानित्येतस्य वाक्यस्य नद्धः । राष्रमदुषहा५-- ऋतासाहमृतधामानममनं गन्धवैम्‌ । ओषधौ रप्परस उजेः। स शहितं विश्व- सामान सय गन्धकम्‌ ; मरीरोरप्सरम आयुः । स॒षन्नं सय रहम चन्द्र- ` अञ्जमुखप्रयोगः। १७ मसं गन्धम्‌ । नसत्राण्यप्सरसो बङुर।ः । भुज्यु सुप यङ गन्धम्‌ । दक्षिणा अप्सरसः स्तवाः । पजापति विश्वकरमोणं मना गन्धयम्‌ । ऋक्सा- मान्यप्सरसा बह्वीः । इषिरं विश्वव्यचखं व।त गन्धवेम््‌ । अषाऽप्सरसो सदाः । भवनस्य पात परमषठनमधपात मस्य गन्धकम्‌ । कन्वमस्सरसा भः । सक्षितिं सभरत मद्रकृतं सववन्तं पन्यं गन्धवेम्‌ । विधतोऽष्सरसो रुचः । दुरदेतिममृडय मृत्यु गन्धवेम्‌ । प्रजा अप्सरसो भीरूः । चार ङृपणकाशिन कामं गन्धवेम्‌ । आधारप्सरसः श्चोचयन्तोः । भुवनस्य पाति चकेकयाऽपज्याहत्या यक्ष्व इत्युदधिखेत्‌ । अथवा जयदेवता अभ्या- तानदेवता राएभदेवता एकक याऽऽउयाहत्या यक्ष्य इति समदितसरूपे णटेखः । स्विष्टकृ द्धोमे-- अभ्रं स्विषढतमेक्या द्तशेषाहत्या यक्ष्ये । भआयधित्तह्‌।५--अभ्ं तिस भराज्याहतिाभेः, अभ्रे वरुणं चेन्द्रं पधवन्त पिन्द हत्रहणं उयम्बक्र तिष्णमभ्रे वायं सय॑ बहृस्प॑त वरुणमिन्द्र विश्वा. न्देवांथकेकयाऽऽज्याहुत्या यश्य । सस्राव्रहमे--वसुन्शद्रानादित्या- न्सस्वाज्येन यक्ष्ये । एता देवताः सवो यक्ष्ये । तते ` मू्वः सुवः स्वाहैत्यन्वाधानसमिधोऽप्नाव!दध्यात्‌ । मजापतय इद्‌ न ममेति त्यागः । ततः स्थाण्डखाद साङ्कखमितं पञ्चाङ्कखमित वा स्थर ` त्यक्त्वा मरागादिदिष्ष भागग्रैदेभः परिरतणातति पराग्दक्षिणतः पथादृत्तरतः। परि स्तरणे चत्वारस्या वा दभ।ः । ततो दक्षिणेनाभ्र ब्रह्माथतने दभा न्प्रागग्रान्स्तणा।ते । ॐ मयि गह्णाम्यग्रे उभ्० परागादेति द्रग्यापा- स्मनि अग्रगृ्त इति विभाव्य जपातेः। ततोऽ्ेरुत्तरत उदगग्रान्दभौ न्संस्तपय तेषु यथाप्रयोजनं दव।माञ्यरथार्छा प्रणीतापात्रं प्रोक्षणीपात्र मिध्मं बर्हिः उपःषः संमागद्‌ भ।नवज्धलनदभानाज्यं प्रदिश्चमात्राः सभिधश्रोति साधारणानि -चेपिकाःणि च पाज्राभि द्रष्याणि च सन देव यथोपपादं वाऽऽसाद मत्‌ । ततोऽगन्यायतनादःश्ान्याममङ्पवरान्वि- तामुकगोत्रात्पनामुकलाखःध्यायिनपमुकरश्षमांणममुकक ण ` ब्रह्माणं त्वामहं इण इति ब्रह्माणं यजमानो दृणयात्‌ । ब्रह्मा हतोऽस्मि कम॑ करेष्यामीत्युक्त्वा दिराचम्योत्तरेण पात्राणि अप्रेणाधं पूर्वेणाऽऽचा॑ दक्षिणाऽतिक्रम्याऽऽसनात्त 4 निरस्याप उपर्पहयाभ्रिमामेमखं उपत्रि- दति । ब्रह्मााभे यज्टोपरातं दण्डं दण्ट कूच वा स्थापयेत्‌ । तता द्रो दभा समी साग्रादन्तभभरहिती प्रादेश्षमाश्री परित्रे ठृत्वा प्रणीवा पात्र गृदात्वा तः अन्षःरय.प्रागग्रे _-एवेन्ने तस्पिन्निधायोप्रिरं पराप र १८ संस्कारपददता- तवाऽङ्गृषठोपकरि.हिकाग्यायदमम्रे सग्रन्थिके पवित्रे धृत्तोत्तःनाभ्गां प्रागग्रास्यां पाणिभ्यां पर्णतापात्रस्था अप-छरंत्पूय सठउपा।णना प्रण तापात्र धृत्वा दक्षिणेन तत्पात्रमपि गय नास्क्रासम्‌ ५,रयन्नस्कन्द्‌ २ ममत्तरेणेव हत्वोत्तरेणाभे दर्भेषु सादयित्वोदः प्रदे भरपिदधाति । ततस्तै पए्रविभ्र अप्रक्षािति एवं भाक्षणोपात्र उदगग्रे निधाय ततार प्रधः परयेत्‌ । ततस्ता. अपः पुरवदत्पूय वबेवन्ति पात्रण्युत्तानानि कृतवेध्मं विकलस्य प्राक्संस्थं त्रिः सवाभिरद्धिः सपवित्रेण हस्तेन स्वाणि पाम्राणि प्रोक्षति । अमरष्टीकृतेनोत्तानेन हस्तेन जलसेचनं प्राक्षणम्‌ । ततः दणाःमासादितान्संमादभे। च गृ्धीत्वाभ्प्र। दक्षिणहस्तेन निष्टप्य माक्दस्थं दमाग्रेरन्तरताऽभ्याकारं प्रत्यक्संस्थं मध्येबोष्तो मृरेदेण्डं च संमृज्य पुनार्नषटप्य द्भषु निधाय समागेदभानभ्युष्त्याग्रावनुप्रहुरति | मष्ट कृतेनावानेौनेन हस्तेन नलसेचनमभ्युक्षणम्‌ । ततां गव्यमाज्यं धटिरेव द्रधीक्ुस्य पचवित्रान्तहिंतायामपरेणानन्यायतनं दभेषु स्थापिता, यापाञ्यस्थार्यामाज्यं निरप्योपवेप्णोत्तरपरिरतरणाद्वहिरङ़गरान्नरुह् व्यन्तान्छत्वा तेष्वाधाभ्रत्याऽऽयतनस्थाप्नौ प्रदी पितेदं भरवाचीनञ्वारे- रुपरि उवरयित्वा तान्सव्ये शृर्ीतवा दक्षिणहस्तेन ङ्कमपवेमात्रं - दभा. ्रदयमाञ्ये भत्यस्य तैरेव दर्भैः भञ्वालितेख्िः पथश्च कृत्वा तान्द- भोतुशरतो निरस्याप उपस्पृशेत्‌ । तत आयं कषोद गुदरास्योपेषे. णाङ्खारानायतनस्थाप्ौ मयित) द्रग्रे पवित्रे धत्वा ताभ्यामाञप पश्चा द्धामपारभ्य प्रामा्गे नीत्वा पुनः पश्ाद्धागमानीयोत्पूनीयादित्येवं ्ररृत्पुय पमिश्रयोप्रेन्थ रिखस्य पवित्रे अप्नावभ्याधाय श्रम्यातिमिः परिपिभिरापरं परिदधाति । अपरेणागनमरदीचीनकम्य # मध्यमम्‌ । दक्षि णना्निं आचीनकुम्बं दक्िणम्‌ । उत्तरेण। परं भाच,नङ्खम्बमुत्तरम्‌ । तत्र दक्षिणस्य परिधमध्यमपरिभिमूटस्य।परि मलं कन्यम्‌ । उत्तरस्य मध्यमपरिष्यग्रस्याधो मुम्‌ प्रिस्तरणानामु पयव परिषेपरिधानं कत॑- व्यम्‌ । तताओप्रः पराद।५ भाह५।दगग्र बाहःसनहन श्रव तत्राऽऽम्तायं तदुषरे पागग्रम्रुदगपवगं बहिरास्तीय तत्र दर्वामाज्यस्थाटां च क्रभणा दक्सस्य निदधाति । चरुहेमशेत्तमभिप।य)ऽऽज्यस्थारया उत्तरता बाहैभ्यासादयाति । ततोऽगन्यायतनसमन्तादङ्कलत्रयपरिमेतं स्थं त्यक्त्वा परिषिञ्चति । अदिरेऽदमन्यसेति दक्षिणतः भाचीनं परिपि- # कुष्वः ` र्थूढप्ररशः। अ्रमुरध्र गः १९ श्वात । अनुपतऽनमन्वस्त्राति पथाद्दाचीनम्‌ । सर्स्वतेऽनुभन्यस्व्रस्यु तरतः प्रारीनम्‌ । दव सवितः प्रसुतरत्यैशचानीमारभ्य. सवेतः प्रदक्षिणं परि षश्च ति । ततो द।क्षणन पाणिना दग्पाऽऽञ्यस्थाटया आज्यमादाय भूमिष्टमिध्मं मुखमध्याग्रपदेसेष्वङ्क्त््ा . द स्वस्थाने निधाय दक्षिण स्तेगेध्ममादाय-- अयं त इध्म. आत्मा जाततरेदस्तनेध्यस्व वस्व वेन्षि वधय चास्मान्पजया पडभित्रह्यवचंसेनान्नाग्रेन समेधय स्वह | सठपरान्बारञ्पेन दक्षिणहस्तेन भरागग्रमर्पादधाति। जातबेदसेऽप्रय श्दं०। तता दव्याऽ5ऽभ्य गृ {त्रोत्तरं परधिसंधिमनुषछक्ष्य तन द्री भवेय भजापतये मनवे स्वाहेति प्रजापति मनसा ध्यायन्मनस॑ब मन््रमुश्ार- यन्वायब्यकोणमारभ्याऽ-प्रेयकोणपयन्तं संननप्रजं दी जुहोति । भ्रजा- पतये मनव इदं ० । पुनदेव्य।ऽऽज्यं मदीतवा दक्षिणं परिबेषंभिमनु लक्ष्य तन दर्थः भरवेश्य इन्द्राय स्वाति मन्तरं पठनेकेतकोणमारभ्य- शषानङगोणपयेन्त्‌ संततमृजुं दीप्मासीन एव जुहोति । इन्द्रायेदं ° । उभ- यत्र सयपामिध्पक्राष्ानामघाराज्यसंस्पशः । इत्याघारावाघाय । अग्नये स्वाहा । अग्ाव॒त्तराधप्बोर्ये जुद्यति । अग्नय श्वं । सोपाय स्वा । अग्रौ दक्षिणाधपुर्रर्थे जदोति। सोमायेदं० । इत्याञ्यमामौ हृत्वा तयो भ्ये बक्ष्यमाणहुतीजदोति । अय सामान्यप्रधानहेम; । युक्तो बह जातवेदः परस्तादग्र विद्धि कमे क्रियमागं यथदम्‌ | सं भिषरभेषजस्यासि कता त्वयागाश्वान्पुहषान्सनेम स्वाह । जातवेदसेऽप्रय इद्‌०। या तिर. भाने पद्सऽह वविधरणाति ।रतांल्रा घृतस्य धारयाश््रा सश्राधर यञ स्वा । सभ्राधन्या इदं० । सर्राधन्यं देष्ये स्वाहा । सश्राधन्यै देव्या इदं । प्रसाधन्यं दे स्वाहा । प्रसाधन्यं देव्या श्दं० । भः स्वाहा । अग्नय इदं० । भुवः स्वाहा । वायव इदं ० । सुवः स्वाह , सृूयायेद० । भूभृतः सुवः स्वाहा । प्रजापतय इद्‌ ० । इति सामान्यप्रधा- नृह्‌।१्‌; ततस्तचत्कम^णो पशेषिकमधानहमं कुर्यात्‌ । तत उसराण्यङ्गानि । इम भ यरु+० चक स्गहा। वरूणायेदंर । तखा यापि ० मोषीः स्वाहा। वरुणायेदं ० । तथ ना अप्रे° स्मत्छादा । अप्रये वरुणाय चर्द०। सत्वं ना०्नषएभि स्वाहा । अप्रये दरुणाय सेदं । त्वमप्रे अत षज स्वाहा । अयञ्ेय इदं ० । परजापतेऽयीणाः स्वाहा । भजापतय ६० । हरय ङ्क्ोषः । -4.. सस्कारष्द्ता- अथ जया मा; । ॐ चित्तं चं स्वाहा । वित्तायेदं ° । चित्तिश्च स्वाह } चिद्य इदं ० । आकून च स्वाहा । अगकूतायेदं ° । आक्गूतिषर स्वाहा । आकृतय इदं ° । विज्ञातं च स्वाह । विज्ञातायेद्‌ ° । विक्गानं च स्वाहा । विज्ञानायेदं > । मनथ स्वाह । मनस इदं ० । शकर स्वाह। । शकरीभ्य इदं ० । ददंश स्वाहा । दश्चयेदं ° । पूणमासश्च स्वाहा । पुणे. मातायद ० । वख खहा । बृह इदं । रथतर्‌ च साहा | रथ रायद्ं ° । ` प्रजापातेजेयानिन्द्राय वष्णेः भायच्छदुग्रः १¶तनाञयेषु तस्भ॑ विशः समनमन्त सवाः सयग्रःसदि दव्य बभूव रवाह । प्रजापतय इदं । इति जय।दश्च जयहोमाः | अथाभ्यातानाः ॐ अग्रमतान्‌मधिप.० स माजवस्वास्मन्बह्म- कस्मिन््श्चेऽस्यामारिष्यस्यां पतेधायमास्मन्कमनस्यां द्‌बरहूःया६ स्वाह । अये भतानापधिपतय इद ० । इन्द्र ^ एानामाधरपतः स फर इन्द्राय ऽपेषठानामपिपतय इदं ०। यमः पृवद्या अधिपतिः सपा यमाय पयि- व्या अधिय इदं ० । वायरन्तरिक्षस्यापिपतिः स मार वायग्रेऽन्त रक्षस्याधिपतय इदं० । मया दििऽपपातिः स मा समयाय दिबोऽधि- पतय इद्‌० । चन्द्रमा रक्षत्राणापथित चन्द्रमसे नक्षत्राणामाधिपतय इद ° । बहस्फतिव्रह्मणोऽधि ° बुहस्पतय ब्रह्मणोऽपिपतय इदं० । भित्र त्यानामधि > मित्राय सत्यानामधिपतय इदं ० । वरूणोऽपापधे ° वरूणा- यापामधिपतय ३६ ० । समद्र: खत्यान माव ० समुद्राय सोत्यानामधिपतय इद० । अञ ५ सास्नाञ्यानामधिपति तन्मा अन्नाय सान्राञ्याना- मपिपतिन दृदं०। सेम ओषर्धःनमापे ° सोमायोपधीनामपिपतय इदं ° । सब्रिता भ्रसवानामधि ° सेते परसवानामधिपतय इद्‌ ° । रुद्रः पकरूना- मधि० रुद्राय पशूनामयिषतय इदं ० । अत्रोदकस्पशेः । त्वष्टा रूपाणाम- धिषपविः० त्वष्ट रूपाणामापि पतय इ२९ । पिष्णुः पव॑तानामधि ° विष्ण पथ॑तानोमपिषतय ३६० । मर्तो गणनिा्पपिपतयस्ते पाऽबन्त ° मरुद्धश। गमानामंधिपातिभ्य इदं० } ततः पराचीनातती मत्वा । पितरः पिता- महा; परेऽतरे ततास्ततामष्टा इह माऽत । .अस्मिन््रह्मनःस्मन््श्चेऽस्या- मारे पतिभ्यः पितापहभ्य; परेभ्यो ऽ्वरेभयस्ततेभ्यस्ततामम्य.इदं०। ततो यहोपर्बार। । अप उपस्पुरत्‌ । पितुभायुपस्योनपततेऽपि पराचीनाग्रीत स्व्हाक (स्त्यान, अप्रिपखप्रयागः। २१ अथं राषटमतः-ऋताषाद्‌ऋतधामाऽग्निगन्धवेः स इदं ब्रह्मक्षश्चं पातु तस्म॑ स्वाहा । अभ्रये गन्धवायेद्‌०। तस्यषधयोऽप्सरस उर्जा नाम ता इदं ब्रह्मक्षश्चं पान्तु ताभ्यः स्वाहा । ओषधभ्योऽप्सर्‌। भ्य उर्भ्ये इद० । स हता दश्वसामा सर गन्धदः स्न्पातु तस्म स्वाहा) सूयाय गन्धवोयेदं ° । तस्य मरीचयोऽप्सरस आयुवो नामता इदं ब्रह्मक्षन्नं पान्तु ताभ्यः स्वाह्य । मरीचिभ्याऽप्सरोभ्य आयुभ्य इदं० । सुषश्नः सयथरदिम्न्द्रमा गन्धवेः स इद्‌० तस्म स्वा । चन्द्रमसे गन्धर्वायेद्‌० । तस्य नक्षत्राण्यप्रसो बेकुरयो नाम ता इदं ब्रह्मक्षञ्ं पान्त ताभ्यः स्वाहा । नक्षत्रेभ्योऽप्सरोभ्यो वेकरिभ्य इदं० । भञ्यः सुपर्णा यज्ञो गन्धव॑ः स इदं ब्रह्म ° तरम स्वाह ।मग्स० यज्ञाय गन्धवो- येदं० । तस्य दक्षिणा अप्सरसः स्तवा नाम ता इदं° ताभ्यः स्वाहा । द्षिणाभ्योऽप्सरोभ्यः स्तवाभ्य इदं ° । परजापतिविश्वकमां मनो गन्धः स०तस्मै स्वाहा। प्रजापतये विश्वकृमणे मनसे गन्धर्वायेदं ० । तस्यक्सा- मान्यप्सरसो बह्यो नमता इदं ब्रताभ्यः स्वाहा । ऋक्सामभ्योऽ- प्तरोभ्यो वह्विभ्थौ ई०। ॐ मरा विश्व ०्वः स० । इषिराय विश्व ० यचस वाताय गन्धयेयेद्‌ ° । तस्यापोऽप्सरसो मदा नामता इद ° ताभ्यः स्वाह। अद्भयोऽप्सर,भ्यो युदाभ्य ३१० । भुवनस्य पते यस्य त उपारे गृहा ह्च । सना रास्वाज्यानेः रायस्पोष सु।यं५ सवत्सरणार स्वास्त\ स्वाष्टा | भुवनस्य पत्य इदं० । परमष्टययधिपतिमृत्युभन्धवेः स इद ० तस्मं स्वाहा । मत्युवे गन्धप।यद्‌० । तस्य विश्वमप्सरसो भुवो नाम ता इदे ० ताभ्यः स्वाहा । विश्वस्मा अप्सरोभ्या मुभ्य इदं °। सुक्षितः सुमतिभेद्रृ्सुबवां ० तस्मे खाहा । पर्जन्याय गन्धवायेदं ° । तस्य विद्यताऽप्रसो रुचो नाम ता इदं ° ताभ्यः स्वाह । विद्यद्धथोऽष्सरो भ्यो ₹ग्भ्य इदं० । वरे हेतिरमडयो मृस्युगन्धवेः स इदं ° तस्मे स्वाहा । अम्डाय मृत्यवे गन्धवायेद० । तस्य प्रजा अप्सरसो भीरवो नामता इद ० ताभ्यः स्वाहा ; प्रजाभ्योऽप्सरोभ्या भोरुभ्य इद ०। चारुः कृपण. काचा कामो गन्धवेः स इद्‌० कामाय गन्धव।येद० । तस्याऽऽधयोऽ. प्परसः श्ाचयन्तीोनाम ता ३५० ताभ्यः स्वाहा । आधिभ्योऽप्सराभ्यः शो चयन्त।भ्य इदं ०। स मो भवनस्य पते० एह च । उरुब्रह्मणेऽस्मे क्षन्नाय मिश्चमे यच्छ स्वाह | भवनस्य परत्य इद्‌० | एने जयाद्यपष्ामा वकखिकाः „यदुस्य. क्रमणो.ऽत्यररिचं...यद्ा . न्यूनमिहाकरम्‌ । अप्रषटत्सिषटकरि- २२ संस्कारपद्तो- दार" १५ रिग सुद्र रोतुमे | प्रमे स्तिकेते सहृतहते सबरेहुन आहून्नां कामाना र, ८५ ज स्वाह। । इत्यु रराध्रवुत्रधप वबाहुतितः {द सीहा, जहाति । अप्रये सिदत ३२० । ततत इध्मसंनह्न शुस्वं न्ख .!द्रभ्यक्ष्नपग्रा त्रहूः दव्य परिवीन्परिषानक्रमेणा- ट्क्ट+। बहिभ्यः ५२स्नरणथ्यश्च का वदभानादाय दन्यामग्राण्यनक्ति मध्यान पृल्ानि च: <ज्यस्थारयाम्‌। पवर ॥द्रतविम्‌ । तु.यतु म्लान मध्यानि चा(ऽ<5 स्थ सप्राण रन्मोमत । पवमङ्म्क्त्वा ततश्व तणमवस्थाप्मान्गनि ल स्षमात्तरभ्य पाणिभ्यायुत्तरपरपिसयिमनुभषे- दयान्तत आयतन पयवरतेर्या | तेतासिरूभ्वभायतन एदाञ्जलिना नीत्वाञ्म्रा क्षिपति । ततः; स्थापितत्‌ण प्रहृत्य भिरङ्गुटयाऽन्ववदिक्ष्य च्णे यग ,त्सस्पृहप उपस्पृहय तथेव चक्षुषा संस्पृश्याप उपस्पृहय पथिव। संस्पृश्चत्‌ । तता मध्यम पाराधमग्रा प्रहुत्यतर्‌। परेधा द्वभ्यां हस्ताभ्यां सहव परहरत । ` ततः प्रायधित्होमः- कृतस्य कमणा न्य॒नातिरिक्तदोषपरिहाराय पराय- धित्तहामं करस्य इति संकरप्थ ज॒हु यात्‌ । ॐ अनाह्ञतं यदान्न।तं यज्ञस्य क्रियते भिथु। अग्न तदम्य क्रय त्ञ६ हितेत्य यथातथ स्व्राहा । अग्नय इदं ०। पुरुषसभित। यज्ञ यज्ञः पुरुषसमितः। अग्रे तदस्य कल्पय तरह वेत्थ यथातथम स्वाहा । अग्नय इदं० | यत्पाकत्रा मनसा दे।नदक्षान य्गस्य मन्वते मतां ९६ अश्रष्त्थोता क्रतु विद्िनानन्यजिष्ट दबा ^ ऋतुश्चा यजाति स्वाहा । अप्रय इदं० त्व॑नो अग्ने वरुणस्य० स्मतस्वा्टा । अश्नये वर्‌ णाय चेदं०। सत्वनो अर्एपि स्वाहा । अग्नये वरुणाय चेदं० । यतं इन्द्र भ० जहि स्वाह । इन्द्राय मघवत इदं०। स्वस्तिदा वि०्करः स्वा । इन्द्राय दृत्रघ्र इदं. डयम्बकं य ०तात्साहा । उयम्बकायेदं ° । इद विष्णु० सुरे स्वाहा | रिष्णव इद्‌ ० । भः स्वाह। । अग्नय इदं० । भुवः स्वाहा । वायव इद्‌ ° । सुवः स्वा०। सृयोयेद्‌ ०। महः स्वा०। वृहू- स्पतय इ ० । जनः सवाञ वरुणायेदं० । तप; स्वा० इन्द्रायेद०। सत्य ६ स्था. (ज्वरे देवभ्य इद्‌० | वसुभ्या रुद्रेभ्य अआरित्यभ्यः स्वा० वसृन्को स्द्रऽ,० त्-्यः सश्छावम.गेभ्य इद्‌० । इति परिधिषु सखावाञ्यं जुहाति। तत॒ उत्तरपरिषेकः-अरितेऽन्वमध्स्थाः । अनुमतेऽन्वपर्स्याः ॥ सरस्वतेऽन्वमधस्थाः । देव सवितः प्रासावीरेति पृरेबत्परिषेकं कुर्क तरिदृदमनहोमप्रयोगः | २३ ततोऽ्रेणाश्ं पणता परहूस्यापरेणाप्रे निधाय एगादिक्रम्ण दिक्‌- चतुष्टय उध्मध, 'लमु^तच्य भू 1त्वरिप्ं जले (7. चयाऽऽ-मनं परमं च माजेयितवा यख संमृजी+ । त 1 ब्रह्मणे दिरण्ः गांव पात्रं वा दक्षिणां दद्यात्‌ । ब्रह्मा स्वस्ततत्पुक्लया सये अनानप्कमाते। एते चेध्मसनहनादयो धमां आघारव्त्सु दविहम्षु गृह्यानरे दष्टा कृताकृताः । केचिद्रास्तुबलिकम नन्तरपतान्धम।ननु न्त । ततः संस्थाजपेनोपतष्टते- यज्घ नमस्ते यज्ञ नमो नमश्च ते यक्त | शिवेन मं संतिष्ठस्व. स्यानन भ संतिष्ठस्व सभतेन मे सनिष्ठस्व ब्रह्मवचेसेन मे संतिष्ठस्व यज्घस्यार्धं- मनु संतिष्ठस्वाप ते यज्ञ नम उपतेनमउपत न्मः। अग्न नय विधेम । इत्यगन्यायतनात्षडङ्गुर स्थल वेहाया ग्र तच्राटु्क्षाष्ृत्य वायव्यां दिशति पूजयेत्‌ । आप्रपूजन आरक्तगरः पुष्पः क्षतान्वजयद्‌ । मा नस्तोके त०्मते। इत्यग्ररविभाषं लट धत्व(- श्रद्धां मेधां यज्ञः प्रत्ना विद्यां बुद्ध रिम बसम्‌ | आयुष्यं तेज आरम्य देटे म हव्यत्राह्न ॥ इत्यश्र समराध्यं नपस्छुय।दिति | अष्युम॒पनयनोपदिष्ह। मवि धमन्यत्राप्यतिदिश्चाति-- सवेद विहःमाणामषं फर इति । जुहतिचोदिनेषु द्‌(वहा८पु सरेष एष उद्धननादः प्रसाध न।देवाह्‌। मार्गो ऽनुक्रान्तः ॐरप१। विधिवत; । तथा चाऽऽपारवत्स द विहोमष्येवायं विधिः फलति | आपृर्क्षतु याचदय द्रन्यसस्कारः परिस्तरणणरिषेको याबदृक्ता आहृतय।न्याःन च वैङेषिकाणि कम।- णीति बोधायनोक्तविधिरवेति तात्पयेम्‌ । इदं च तन्त्य तत्तत्कमे- विकषेषे तत्तरसत्रो वत्या ‰ख्ान्तरे,क्त्याऽऽचारा इ व्यव स्थते ज्ञेयम्‌ | इत्यभ्ियुखनयागः | अथाऽऽप(चव.तन्त्रण श्िेटक्नहे,मप्रयागः। फतोऽपुकफमाङ्धं चिषद द होमं पुण्याहवाचनं च करिष्य इति सकर्य समन्नयमादाय भद्ध एहात्याद्‌ प्राणायामान्तं कृतवा अददन्नहयमक- २४ सस्कारपद्धतौ- मणि या यक्ष्यमाणा देवतास्ताः सर्वा; परि्रहप्यामि। अप्रं निद्रदभा- हृत्या यक्ष्ये । सोमं त्रे ०।अ० ब्नादं त्रे०। अ° न्नपि ० | प्रजा० | विश्वा- न्दे ०। सवां०। अश्र सवषं हतशेषाहत्या यक्ष्ये । एता देवता; सवो यक्ष्ये । इत्युक्त्वा सपमिश्चयमग्रावध्याधायाश्चि परिस्तीयतरेणा्रि दभ।न्सस्स्तीयै पत्राणि भयुनक्ति । द्ःमाज्यस्याटी भोक्षणीपात्रयुप- वेषं हवेरासादनाय दभान्तंमागेदभानवज्वलनदभानाज्यं समिधं जिव द्ॐ चाऽऽसाद् पवित्र डृत्वा प्राक्षणाः सभ्स्करत्य पात्राण्यत्तानानि छर्वा परह्य द्द निष्टपनाव्राज्यसंस्कारान्तं कुयीत्‌ । तता<प्रः पञचादासदेतान्दभानास्तीयं तत्राऽऽज्यं निधाय तदुत्तरतो द ।नदध्यातर्‌ । तता दृवपावेत्राख्यससर्कारेण संकृत्याभिवायात्नेः पशादा- रत॒तषु द ८१।दनापूपसक्तन्नपाय तानेकीटरत्य . टोकिकमाञ्यमासिच्य मन्रायत्वाजन्न परेषच्याऽऽसादिताभकां समिषमन्पाधाय दर्व्योपह- त्यापहत्याष्टावाहूतीमभ्रत्न जि्रद ज्ञेन जुदोति । अभ्रये स्वाहया । अभ्रय इद्‌ ० । समाय स्वाहा । सोमायेद ० । अग्रयेऽक्नादाय स्वाहा । अप्रयेऽ- ज्(दायद्‌° । अप्रयेऽन्नपतये स्वाह । अ्नयेऽन्नपतय इदं ° । प्रजापतये स्वाहा । परजापय इदं ° । भिन्वेभ्यो देवेभ्यः स्वाहा । विन्वेभ्यो देवेभ्य इदे ० । स।भयो देवताभ्यः स्वाहा । सबे)भ्यो देवताभ्य इदं ० । अभ्रये ।स्वषटढते स्वाहा । अग्नय स्विषटटत इदं ० । अन्त्याहमिः पष[हतिभिर- सक्त त्राधपुत्राध हतव्या । नातनाबदानधभः । आपूर्विकतवात्‌ । (तत न्यू नातेरिक्तद्‌।षपारेहाराय सप्रायित्तं करिष्यं इति संकरस्य भभुवः सुवः स्वाहा । प्रजापतय इदं ० । ततः प्रिस्तरणक्षिसि्गत्तरपरि- षक। कृत्वोत्तरेणाभे कांशविदभोनास्तीयं तन्न िविदुदकमासिच्य पर वदासाद्तमन्नत्रयमक्रक्रत्य तेन बि करोति । वास्तपतये स्वाहा । वास्तुपतय इद०। तते ब।ल परिषिञ्चति । नात्र सर्पिरमिंश्रणमवचनात्‌ । तत<ननानेनान यन च सन्यञ्चनेन ब्राह्मणान्संभोञ्य पुतेवत्पुण्याहादीनि वाचयत्‌ । ततः श्रद्धाभे भ।येतामिति वदेत्‌ । अयं च हेम उपनयन समावतेनवत्सापारेक्तगाकृतगास्तनपानज्ञालाकरणवास्तुक्षभनसीमन्तो सयनपुसवननामकरणान्नप्रा्षनचडाक्रणगोदानेष्वेव भवति नान्यत्र | समातेतेनादेषु तरवृदज्नहामे वास्तुबरेविकरपः ॥ इते त्रिषटदन्नहेमः । ग्रहमःवः १२५५ अशथ ग्रहमखः। स च निन्यनेमित्तिक ,स्थमेदन त्रिविधः । शमवारभ्रिजन्मनक्षजा. यनविषुबोपरागादिषु नित्यः । उपनयनादिकपेप्रारम्भष नैमित्तिकः विपदपगमस्पदादिकामनासु काम्यः । तत्र काम्ये मण्डपङकण्डा(कण्डम ण्डपा$दकं त्यम्‌ । ।नत्यनामत्तिकयारनत्यम्‌ । यदा स्थण्डङ तदा चदव न मण्डपः । कुण्डामाव स्थण््ठ हमः कायः अय मरयगः-क्रत्‌। स्लात्वा ।नत्यकम [नवत्य मदहुतकक्तं कड आचम्य प्राणानायम्य देक्षक,₹। <न करिष्यमाणायुककमणि ग्रहा- नुकूर्य सिद्धद्वारा भ्र परमग्वरमीत्यय अ्रहयत्न करिष्य इति नमित्तिके संकरः । निर प्रदं इं करेष्य इति, काम्ये तत्तत्कापनया ग्रहयज्ञं करि, इति संकरपः । सभरसंभरणं संकरपात्पुप॑कतेव्यम्‌ । काम्ये यथाक्तवरस्तून्येव । अन्यन्न पभतिनिधिरपि । तता गणपतिपूजनादि नान्दी- भ्राद्धान्तं कृत्वाऽ5 यदि रग कुत्‌ । अमुकपवर। न्वितामुक्गाोत्प पामुकज्ञाखाध्यायः, अम्‌ तपत्ररान्विताम्रकगीनजोत्पन्नपमकक्चाखाध्यायिन मुकर मःणमस्मिन्ग्रहयज्ञ आचायत्वेन त्वां वृण इति विधि ब्राह्मण पाण सस्पृश्य वरणयात्‌ । तद्धस्ते फलाद दच्रादित्याचारः । ततस्त पुञ्य प्राथयेत्‌- आचायेस्तु यथा स" शक्रादीनां बहस्पतिः । तथा स्वं मम यह्ञेऽस्मिन्नाचार्या भव सुघ्रत ॥ इति ॥ तत ब्रह्माणं वृत्वा संपूज्य यथा चतुमेखो ब्रह्मा स्वगे लोके पितामहः । तथा त्वे मम यज्ञेऽस्पिन्प्रह्मा भव दिजोत्तम ॥ इति तं प्राथयेत्‌ । ततः सदस्यं वत्वा संपृञ्य मगबन्सवेधमेश्च सवधमेभतां षर । वितते परप यह्तेऽस्मिःसदस्यो मव सवरत ॥ इति त प्राथेयेत्‌ । ततो हामानुसारेणलतिविजो दशा संपञ्य अस्य यागस्य निष्पततो भवन्तोऽश्यथिता मया 1 #ै 1 २8 संस्कारपद्धतो- सुप्रसन्नः प्रकतय्यं फम्‌ विधपुनकम्‌ ॥ हति तान्पाथेयेत्‌ । ` अथाऽऽचायऽगन्यायतनस्य पशचादुपदिष्याऽऽचम्य प्राणानायम्य यदत्र संस्थितं मृतं स्थानमाभ्रित्य समदा । स्थानं त्यक्त्वा तु तत्स्व यत्रस्थं तत्न गच्छतु ॥ अपक्रामन्तु भूतानि पिन्नाचाः सवतादिशम्‌ । स्येपामविरोपेन व्रह्मकमे समार ॥ हति प्रागादिक्रमेण स्वेतः सपपान्विकोय, ॐ शुरो वो हव्या मरूतः शु० पादकाः अशः शदित्रत० हतः। उदग्र° ष्यसर्यः। इति पश्चगव्येन सवेतो भू प्रो, उ अपा हिष्ठा मरयो० यथाच नः। इति श्गद्धो- दकेन सन्तो भीं भक्ष्य । ॐ स्स्तिनड्नदरो वद्ध० दधातु । इति जपित्वा, देवा आयान्तु यातुधाना अपयान्तु विष्णो दवयजनं रक्षस्वेयर््यायतनात्पश्च द्मिमभिमरेत्‌ । तत आयतन कुशमु्ना समज्य यथाक्तरक्षणकुण्डसत्े ब्रह्म ्रिष्णु रुद्राख्या मखलद्वता आब्रह्म गारः यार दवतापावाह्य सपुञ्याऽऽय- तन समन्ताद्रङ्कबटक्या भृषायन्या गाभस्न.पटप्योद्धननादि कृत्वा दरदनामानं मथितं शोत्रियागारदाहूतं बा प्रनिष्टाप्य स्त्वारि शङ्खात ध्यायत्‌ । पटकापनार्यां तु बटवधन्नामाऽश्र । तता यथाक्त लक्षण ब्रहपाठ तरधाय तत साति सभवे स्वेतार्द्र्‌ त्रैरय्य तत्र ब्रह्मा दिदेबतास्थपन पजन च कुयात्‌ । सवेनान्द्रस.तेतु सूयााददवताना मव स्थापन कुःःत्‌ | भण्डल्द्‌वत।स्थापनपक्ष सृय।दिद्‌वतान्वाधानां तरमन्वाधान कृत्वा प्रत्यकरमक्रकाद्ाप जुहुयात्‌ । मदना नम्रःज्ञब्दर- हृतः प्रणवाादेस्वाहाकरारान्तनामामहममः | तत्र मन्त्राः--ञ द्रह्म जह्नानं० विवः । ब्रह्मणे नमा ब्रह्माणमावाह- यापि, इति पीठमध्ये ब्रह्माणम्‌ । ॐ आप्यायस्रञ गथ । सामायर सोममा० इत्युत्तरे सोमम्‌ । ॐ अभे त्वा० महे । इशानाय० ईशा- नमोऽ हत्येज्ञान्यामीक्लानम्‌ । ॐ इन्द्रं बा० वः । इन्द्राय० इन्द्रपा° पत्रे इन्द्रम । ॐ अ।५ दूत० क्रतुम्‌ । अप्रये० आग्रमा० इत्यात्रयाम- प्रि५4। ॐ यमाय सा- कृतः | यपायर यपपाऽ इनि दाक्षिगे यमम्‌। ग्रहपखः । २७ ॐ देदौम० चष्टे } निक्रुतये ° निकऋतिमा० इति नैक्रत्यां निभि । उॐ तत्वा या० मषः । वरूणाय ० दरुणमा = इति पश्चिमे वरुणम्‌ । ॐ वायो श्च° जता । वाववे० बायुमा० इति वायव्यां वायुम्‌ । ॐ अष्टौ देवा° स्वति । अष्टवसुभ्यो अष्टवसूना इति बायु- साममध्ये ऽशि वसन्‌ । ॐ नीलग्री ° भितः । तेषा९० न्मसि । एकादशु- रुद्रेभ्याञ एक।दश्ष रुद्राना० इति सोमज्ञानयोमध्य एकादशम रद्रन्‌ । ॐ त्यान् क्ष° एय । द्रादन्ञादि८५ > ° द्र.दश्नाऽऽदित्याना ° इतीश्ानेन्ध याो५६१ द्वादज्चा<ऽदित्यान्‌ । अ या ° क्षतम्‌ । अब्िर्म्यां० अन्विना इत नद्रासयोपध्यऽज्िना । ॐ ओमास ० सतम्‌ । विश्वेभ्यो देवेभ्यो° विश्वान्ददाना० नत्यप्मियमयोपमध्ये विष्वान्दबान्‌ । ॐ आभि त्यं देब सुवः । स्प्रयक्षभ्योण् स्प यक्षारा०. ३0 यम्निक्ऋरयोमध्ये सप्त यक्षान्‌। ॐ अ।ऽयं गौ;० न्सुवः । सर्वेभ्यो° सर्वाना० इति निकऋरतिवरुणयो- ४८५ सपन । ॐ ऋ ाष,द्‌ऋ ° पान्तु । गन्धवाप्सर(भ्यो० गन्धर्वा ष्सरस आ इति दरुणवास्मो.८। गन्धवःप्मरसः । ॐ यदूक्र° जातं तेऽवेन । स्कन्दाय० स्कन्दमा० इति ब्रह्मसोभमध्ये छन्दम्‌ । ॐ तत्पुरु० हे र्क्र० नन्दिः प्रचादयात्‌ । नन्द।श्वराय० नन्दीश्व- रमा० इ।त स्वन्दर।त्रत। नन्। श्वरम्‌ । ॐ यत्त गा ° मस्तु । शूलाय ० शूरमा० इति नन्दाश्वर प्यात्तर"‡ श्रम्‌ । ॐ कापिर० पां मघम्‌ । महाक्राटाय० पहकार्मार इति त्रटस्यात्तरत। महाकाटम्‌ | ॐ द्राविषः० यद्रपः । दक्षाय० दक्षपा० इति ब्रह्ये्ञानयोध्ये दक्ष्‌ । ॐ त।पध्रि० सं नमः । दुगभ्यं ° ईगाभा° इति ब्रह्यनद्रयामध्ये दणाम्‌ | ॐ इदं विष्णु० सरे । विष्णवे न० र्ष्णुता० इति दुगायाः परता विष्णुम्‌ । ॐ उदरा? रेषु । स्वधायि० सधापा० इति ब्रह्माग्यौ- मध्ये स्वधाम्‌ । ॐ परं मृ० वीरान्‌ । मरत्युरागेभ्यो० पृत्युरोगाना० इति ब्रह्मयमयथोमेध्ये मल्युरोगान्‌। ॐ गणानां ला ० सादनम्‌ ¦ गणपतये ° गणपरिमा० इति ब्रह्मनि कऋत्याम्ध्थे गणपतम्‌ । अन्क्षनोदेव्रीन् तु नः। अद्धधां० अय आ० इ? ब्रह्मवरू ग योन ध्ये ऽ१६। ॐ मरुतो ० जने\। मरुद्धथः० मरत अ° दति व्रह्मरास्योभध्पे मरूतः 1 ॐ स्यना पृण प्रथाः । पृयन्य० पृ।यवेमा० इत ब्रह्मणः पादू कणकषिः १।य समू । टमं मे ग० मया] गङ्गादिनदीभ्यो ° गङ्गादिनन्द्‌) ° इति तते २८ संस्कारष्द्धता- गङ्खगदिनदी.। ॐ धाम्ना धाम्ना० अध्विः युश | सप्तमागरेभ्यो नमः सप्त सागराना० इति तत्रव सष्ठ सागरान्‌ । ॐ मेरवे° भेरुमा‹ शति तदुपरि मेरुम्‌। तत्त आयुधानि- ॐ गष्टायं० गदापा० सोपस्यःत्तरे गदाम्‌ । ॐ तरिधूखाय० ब्रिशषटमा ° दृकश्षानस्य॑श्ञान्यां त्रि्रुरम्‌। ॐ वज्ञ(य ° वजमा° इनदर्य पुत्र वजम्‌ । ॐ शक्तये° धाक्तिमा० अप्रर्नेययां शर्तिम्‌ । ॐ दश्डाय० दण्डमा० यमस्य दक्षिणे दण्डम्‌ । ॐ खद्गाय० खड्गभा० निकरतेन्रन्यां खड्गम्‌ । -ॐ पाशाय ० पाश्चमा० वरूणस्य पञमे पाशम्‌ । ॐ अङ्कुशाय ० अङ्कुशा ० वायावरा रन्यामदङ्कुक्षग्‌ । इत्या- युधानि | ॐ गौलपाय० गौतममा ० गदाया उत्तरे गौतमम्‌ । ॐ भरद्राजाय° मरद्राजमा० व्रि्ुलस्येश्ान्यां मर ०। ॐ विश्वामित्राय ० विश्वामित्रमार व्स्य पुने विश्वा० । ॐ कदयपाय० कश्यपमा० श॒क्तेर्रथ्यां क० । ॐ जमट्‌प्रये० जम्दग्रिमा० दण्डस्य दक्षिणे जप० | ॐ वसिष्ठाय वसिष्ठुभा० खङ्गस्य नैकरैत्यां ब० । ॐ अत्रये अत्रेमा पाक्चस्य पधिमिऽ० । ॐ अहन्धत्ये ० अरुन्धत।भा० अङ्कुशस्य वायन्याषर्‌० । यषौन्‌ ॐ पेद्र्े० रन्द्रीमा० रिग्बामित्रस्यषवे एे० । ॐ कौमा;° कोमारीमा० फवय॑पस्याऽञ्ेय्यां क†० । ॐ त्राह ° ब्राह्मीमा ° जमदग्ने दक्षिणे त्रा० । ॐ वाराष्व० वारहीमा० वसिष्ठस्य नैकस्यां वा० | ॐ चामण्डायं० चा्युष्डामा० अन्नः प्रथिमे चाघ्चु° | ॐ वष्णञ५० वष्ण- वीमा० अश्न्धत्या वाय "ष्ण० । ॐ माहेश्वय० माहेश्वरामा० गौतमंस्योन्तरे माह० । ॐ बनाये ० वेनायकीमा० भरदरजस्यश्चान्यां वैना० । इरयष्ट शक्तीः । एता देवता आव्र'ह्च । ॐ नयं प्र हितमिति प्रतिष्ठाप्य काण्डानु- समयेन पदाथ।जुसमयेन बा सचां देवताः पुनयेत्‌ । ततस्तदूपरि बेदिष रिमित शछष््ण क्षाम॑ दख प्रसाय पक्चप्य समन्तादवध्यय रखां लेखित्वा तत्‌ एककाङ्कगलान्तरालार्तस्चः समन्ताद्रखा लिसिस्वाऽश्जिष्टं चतुरश्र प्श्य 1 निभङः मप +. [५] ९ टषु मध्य रक्तवणेचू न सय॑स्य + १ ५९५ ११ 3 , @ ९१ १५4 =, ५६ । ५.५ ५।६' ,\५्‌ रफयणं प्रमयः | २९ पणन जिकोणं भपस्य पीठम न्य पीतवर्णेन बाणाकारं बुधस्य पीठमुत्तरस्यां पी. चुन द्वीयेचटुरशरं गुरः पीठं पुषैस्यां शवेतचर्णेन पश्च- कोणं शुक्रस्य पीठं पथिमाय। एृष्णचुणन दन्यज्गुन्छक्षत्रफलं षडङ्गग्लकषे घ्रफरं वा शनेः पीठं नेऋत्यां नौखन्र्णेन श्रुपौकारं राहोः पीठं वायव्यां नानावर्णेन वर्णेन ध्वजाकारं कतोः पीठमेवं परीडानि विधायाग्नयुत्तारणं कयात्‌ । ॐ अष्पञ्चू° स्वस्ति । इत्यनुवाकेन प्रतिमानामर्नयुत्तारणं इईस्वा पञ्चामूतेः शद्धादेन च परक्षारय तत्तदिगानना प्रह्मतिमाः स्थापयिता सूयेपरतिमायाः कपाला स्पृष्ट प्रणमति वदध्प्रात्‌ । अस्य श्वत्राणप्रातषटमन््रस्य ब्रह्मवरिष्णुपरैश्वरा ऋषयः । ऋ्युजुः- सामानि च्छन्दसि । धिदरूपा परा प्राजक्षक्तिवता । आं ब्रीजम्‌ | ही शक्तः। क्र। कोटम्‌ । स॒येप्र-तमायां प्ाणप्रतिष्ठापने षि०।ञअआं दही क्रयरलख्वंश््षसह हंसः सोऽहं सयप्रनिमायाः प्राणा इह प्राणाः ०५ आह क्रायंरल्वंश्पसंद्यं दसः सों सूय॑प्रतिमाया जीब इह स्थितः| ॐ आर्ह्‌ य० स्वेद्दिभाग वाखनशक्षुःभरोतरख ग्नि्याच्रणपाणिपादपायुपस्था इदैवाऽऽत्य स्वस्तये सुखं चिरं तिष्न्तु स्वाहा, इति जपत्‌ । अर प्राणाः प्रतषटन्तु अस« प्राणाः क्षरन्तु च | अ+ जा ततममच।५ स्वाहा | हति मन्त्रञयुक्स्वा मणिणां सजी ध्यायेत । एते प्राणप्रतष्ठ। पिपाय भरतिमां पञ्चामृत; संस्थाप्य शुदधयेन सपपयेत्‌ । तत ॐ उदु त५० सूग॑मिति मन््रण स॒व्रणेधलाकया दभशाकया षा गोघृतन परार्वाया दज्ञवामनेन मन््रावृच्य। क्रभणोन्पीस्य, ॐ अञ्ञन्ते त्वम पस्थ | इति मन्नद्रच्या कपण प्रधना नज अर्+ञम पारं निवेदयेत्‌ । नेननान्प।लनमारभ्य प्रतिमायाः पुरतो न तिष्ठत्‌ । एवे -सामादिप्रातेमासूहन । अथवा स्व सव्र।सां सयादिप्रतिमाना- हन कुयात्‌ । ततो ग्रहानावाहमरत्‌ । ॐ आ सत्येन श्यत्‌ । भभु : सुवः, भगवरनहोपिपते किरीटि. न्सप्ताश्वरयार्ढ ^. लङ्धदेश्षद्धय काक्यपसगोत सूयेहाऽऽगच्छति मध्ये मद्मुरयां ताम्रपतिमायां रक्ताप्तेः सूम वलचहाधि तिष्टेति स्थापयेत्‌ । ३० संस्कारपद्दती-- ॐ आप्यायस्व ० गये । भूवः सुवः, भगवक्नक्षतराभिपते किरीटि न्दश्षाश्वरथासूट यमुनापीरोद्धवा-ऽत्रयसगोत्र सोमरहाऽऽगच्डेत्यात्ररय्यां प्रत्य ङ्ुखयां रजतस्य वा स्फटिकस्य प्रतिमायां श्वेताक्षतेः सोपमा धेह।धितिष्ठेति स्थापयेत्‌ । ॐ अधिमूं।° न्वानि । भूभेव्ः सुबः, भगयज्रन्याकते करिरीटिन्रक्त- मेपरथ।रूद(वान्तिकरासपुद्धव मारद्राजमगोत्राङ्।र ` हाऽऽगच्छेति दक्षिणे दक्षिणामुख्य। रक्तचन्रनपरतिपाना रक्तक्ष1 ङ्ग रकपव्रह्मिशापितषहुति स्थाप । ॐ उद्धः्यस्वा० मतम्‌ । ममुः सुवः, मगनन्माम्याठते किरी- टिन्पतसिहरयारूढह मग^दे५।द्ध 55, सग त्र बु हाऽऽगच्ञः+ा- न्यामुदङ्यख्यां समेणतिम।यां प।त।क्षःवृ ¶मा र द्ेहाधितष्टेनि स्थापमेत्‌। ॐ बहस्पतं आत ० चित्रम्‌ । भूमुवः सुवः, भगवन्सवेदेबत.चार्यं किरीटिन्पीताश्वरथारूढ सिन्धुश।द्धवाऽऽङ्खःर सगोत्र बुहस्पत इहाऽऽग त्तर उद ङ्मृख्यां ध वणपरतिमायां पीताक्ततेवेहस्पातमाव्रास्दापिति- थाप | &, =; क्रं ते अ> रस्तु । भभव; सवः, भगवन्समैदैत्याचायं किरी छ {श्वरथारूढ ५।जकटद शोद्धय भागेवसगोत्र श्ुकरदाऽऽगच्छेति पुव प्रख्यां रजतप्रतिमायां शह क्षते; शुक्रपाव्राह्महापितिषठेति स्थप० । ञॐश्न देर्बे।र० नः । भभ; र व॒ः, भगवन्क्रराङ्कते किर, टि- नरलगुध्रथारूढ सरण दव काश्यपसगोत्र शनैवरेहऽऽ. च्छेति (क क, पञमे प्रत्यङ्शरल्या लोहमतिमायां नील न्षतेः शनेश्वरमाब्रह्महमपिति- ति स्थाप । ॐ कया ग० वृता । ययः सुव्रः, मगनन्करुराकृते क्िरीटिन्ृष्ण. र | 8 सिहरथासूद राठेनपुरोद्धव पेठ नासि तगोत्र राहो इगाञऽगच्छेति दक्षि णामख्यां सीसपरति नायां हष्गाक्) राहू 1वाह्महपितिष्ठिति स्थावर । ॐ तुं कृण यथाः । भभरः मुवः, भगवन्करूरङृते किरी टिच- त्रकपोतरथारूढान्तददिसमुद्धव जभन्सगोत्र के णे ३६।5ऽगच्छेति दक्षि कि दि ०, नि णामल्यां कास्यप्रतिमायां चित्राक्षतः केतुमावाद्ञेहाषे तिष्टेति स्थाप० | अरहमखेः! । 4 यथोत्त प्रतिमाराम सवाः सचणमय्यः । तद गते तण्टटवैश्दां । यथो तक्षता लाम सयः श्वत एच |: सब अरहा आदत्षामपखा खदवा स्थापनीयाः । अथापि वताः । ॐ उयम्बकं यजा० ताः भ° इन्वराय० दृश्वर- मावाहयामीति म्यटक्षिणपाश्वं इन्वरभ्‌ । ॐ गारोभमिमा० ग्यामन्‌। भूर उमा० उम्र इति सामदाक्षणपाश्वे उमाम्‌ । ॐ यदक्रन्दः ° माह जातं तऽरेन्‌। भू“ स्कन्दाय ० स्कन्दमा० इत्यङ्कारकदक्षिणपन्वे स्कन्द्‌ म्‌ । ॐ विध्णारराट०त्वा । दिष्णव्रे० िष्णुपा० इति बुधदक्षिणपार्श्व विष्णम्‌ । ॐ ब्रह्मा दवा ० मन्‌ , भ° ब्रह्मणे ° ब्रह्माणमा ० इति बहस्पते- द क्षणपाश्वं ब्रह्मणम्‌ ' ॐ सजोषा इ०ता नः। मूरइन्द्राय° इन्द्रमा ° इति शुक्रदक्षिणपान्वे इन्द्रम्‌ । ॐ इमं यम० यस्व । भ० यमाय ० यममा० इति शनिपार्श्वं यमम्‌ । ॐ कारपिरस्य० मृधम्‌ | भू० काठाय० कारमा० इति राह्ुदक्षिणपान्वं कालम्‌ । ॐ चित्रावसो स्व० इय । भू° चित्र गुक्षाय० चिज्रगुप्षुमा० इति केतुदक्षिणपार्ग्वे चित्रगु । इत्यधिदेवताः सुवणेप्रातमास्वक्षतपुञ्चषु वाऽऽवाहयत्‌ । ततः भत्याधदेवताः | ॐ अप्रं दृतं हृ क्रतुम्‌ । भर° अप्रष० अभ्रिमा० इति सूयत्तरपार्गवेऽभ्निम । ॐ अप्युमे सा० षजीः। भू. अद्धय।० अप आव्रा° इति सोम.त्तरपार््वेऽपः। ॐ स्याना पृ प्रथाः। भूर भूम्ये° भूमिमान इस्ङ्कारकोत्तरपार््े भूमिम्‌ । ॐ इदं वि° सुरे। भू० विष्णव० विष्णुमा० इति वुभात्तरपन्वे पिष्णुम्‌। ॐ इन्द्रं वो वि° | भू० इन्द्राय इनद्रमा० हति बहस्पत्युत्तरपान्वे इन्द्रम्‌ । ॐ इ्द्राणा० पतिः। भ० इन्द्राण्ये० इन्द्रणीमा० इति श्ुक्रोत्तरपाश्व इन्द्राणीम्‌ । ॐ प्रजापते न०र्याणामर । भू° प्रजापतये प्रजापतिमा० इति शन्गोररपार््वे ज।पतिम्‌ । ॐ आभ्य गों न्सुषः । भूर स्पञ्य।° सपाना० इति रादृत्तरपाश्वं सपान्‌। ॐ ब्रह्म जज्ञा विवः | भू ब्रह्मणे° ब्रह्माणमा० इति कतूत्तरपा्शव ब्रह्माणम्‌ । इति प्रत्याधिदे वताः सुवणेमरतिमास्वक्षतपुञ्धेषु वाऽऽवाहयत्‌ । अथ क्रतुसरक्षण्देवताः । ॐ गणानां° दनम्‌ । भू° मरशगणपतयं सहाग णपतिमा ° इति राह रुत्तरते। गजाननम्‌ । ॐ जातवेदसे सु° त्याग्नेः। भूर दुगाये° दगांमा० इति श्रनेरत्तरतो दुगा१्‌। ॐ ब्रायो शतं० जसा । ३२ सस्कारपदतो-- भ० वायवे षायमा० इति सयस्योत्तरतो वायम्‌ । ॐ धृतं धृतेधा० रिक्षाय । भ० अ.का-य० आक्रश्चमा० ई, राहदेक्षिणत आक्ाश५। स्याव कश्चा० क्षतम्‌ भू° अश्वभ्प° आश्वनावा०, इति भताद्‌ं क्षिणतोऽग्विन । ॐ वास्तोष्पते ष्पद । भू° तास्तोष्पतये० वस्ता ष्यतिमा० दृति वृहस्पतेरुचरतो र गष्पतिम्‌ । ॐ कषत्रस्य प० श्ये । भण प्षत्रपाटःयण० क्षत्रप.खपा० इ८र ज्गरक ' यात्तरतः क्षत्रपाटम्‌ | अथ लापय | ॐ त्रातर्‌ स्िवद्ः। भर न्द्राय दृद्रमा०इतिं छ करःण्डल तपर इन्द्रप्‌ । ॐ अप्र नय, भू अप्र. अत्रिमार इति सोभपण्ड दप्रस्ामश््‌ ॐ १ वप्र दस्र \ भू याय यममा० इत्यङ्कारषै.मण्टल दः ५त। मद ¦ ॐ अनुन्वर,० मस्तु । मूर नितरधतये - निक्रतिमा० हति द्भुगण्डलाननक्रैत्यां [तदम । ॐ तत्ता सामि० षोः । भू ब्ररस्णाय० तरणमा० इति शनमण्डरत्पश्चिमता वेरुणभं । ॐ आनो नियु° दा नः भू बायतेऽ बायुमा० इति केतु रण्दलादरायव्यां वायुम्‌ । ॐसंते पया० पिष्व।भू० सोमाय० सोम मा० इति बरस्पतिमण्डल्ादुत्तरतः सोमम्‌ । ॐ अभि त्वा० महे । मुर हशानाय« देशनमा० इति बुध.ण्डलादश्चन्याम।ज्ञानम्‌ । इते प्रतिमा- स्वक्षतण्ञ्ेषु ता टोकपाखानावाहयेत्‌ । ततो नये प्रजां० ताम्‌ । इति सत्रा देवताः प्रतिष्ठाप्य काण्डानु- समयेन पदाथानु समयेन बरा पूजयेत्‌ । ग्रहाणां पूजन त्वयं विशेषः दिवाकराय रक्तेवस्नरक्तचन्दनरक्तकर रसद शनि यासधूपघतदापगुड- दनद्राक्षाफछानि । चन्द्राय श्वेतवस्श्वेत न्दनश्वतकरवीरघतयक्ताक्षत- धृपधरतद्‌ौपघनयुक्तपायसेक्षवः । (माय रक्तवस्रक्तचन्दनरक्तोरःल- # सजरसधृपधुःदौपहविष्यान्नपुगफलानि । बुधाय रक्तवस्कुङ्कुमयुक्त चन्दनचेम्पक्रपुष्पागुरुधूपधतद) पपा फपायसनारिङगणि । गरष रक्तवस फुद्कुपयुक्तचन्द्‌ नागस्त्यपुष्प > छोध्वाणधूपघतरदपदध्योदनजम्बीराणि। शुक्राय श्वरख्श्वतचन्द नातसपष्पवबिखफटनि यांससहितागु हधुपचतदीप- घतादनबीजपृरीणि । शनये कृष्णव्स्नगुरुचन्दनकाराज्ञनीपुष्पगुगगुर धूपधतदीपतिलमापमिभरितान्नलक्ञरफलखानि । राहवे कृष्णरसखागुरुचन्दन- सषपपष्पलाक्षाधूपघतरद्‌पलवणमिभरक्षीरय तदननारकेराणि । केतवे दः सारफर। । > ट [इवा । प्रमणं, । , + ३ कृष्णव्रज्ञ.गशुचन्दनशङ्‌।खिनीपुस्पराक्षाधूपधत्दूौपारक्तपिष्वुतछवेणमे- आजाक्तीरयुततिरटतण्डुकमिभ्िनोरनदाडमफलानि । एतेषं यथोकप- दाथानाप्रटामे त॒ यथासभव्रमपचाराः करपनपाः । अषदेवत्त्य. धिदेवतमनां चव एवोपचासः । गणपत्यादिशु तु श्वेतमेव चन्दनं कषतव त्ाण्येव पृष्पाणिः तेद्मंवि ब्वेतयुष्पम्‌ । प्रषः स एव | गोपुतद्रीपा पृताद्‌- ननबेधमिवि ३ ततः पीटदिशान्यायुदीर्च्यां बा म? ब्ोतिति भूमिं सृष्ट तत्र रङ्खव- दीपञ्च विधाय षधयः संददन्त इति प्रस्थप्रिमितधान्यपुश्ं तत्र त्वा तत्राऽऽजिघनेरेयनेन नवमव्रणं तेजसं मन्मयं वा चन्दनेनानुरि्च दध्यक्षत- पृष्पमाराग्ररुषतं इम्मं संस्थाप्येमं म रत्युदकन वृरथित्वा, ॐ आप्या. यस्व ० गये । इति कटे क्षीरं परनिप्य, ॐ दधि षत्‌ । इति दर्षि) ॐ श्ुक्रम० जोऽसि। इयस्यप्‌ । ॐ मधु ब्रताञतु नः। इति पधु | ॐ त्रे कतुभ० योऽपि । इति क्षमेयम्‌ । ॐ वत्प० यात्‌ । इति गोमूत्रम्‌। ॐ गन्धद्रारांऽज्जियम्‌ । इति गोपरश्पर्‌ । पुनेगप्यायस्ैतयादिं भिद्धिभिः क्ष^रदधिघुतानि कफश परक्षिप्य नूतनाहूतःचित्रपरषेतधातुस्तुर्णी अशिष्य, उद्रधताऽसि° कृतम । इति कर्शचेऽश्वशाङागनश्षार वसी फनदासगमहदराजद्रारगष्पदे शताः सप मत्तिक्राः परक्षिप्य गन्धाराः मित्यादिभिगेन्धादीन्स्टनान्तानुष्चारान्पक्षिष्य, ञ्या जाता० सश्च च। इति इषमा राहरिद्रादपमराश्खयचन्द वसद) चम्पश्मस्तात्मिा दन्नौ परध; कटर निक्षिपेत्‌ । कुष्ट कषप । मतो जटामासी । मरा मोरबेषख ३०.०८ । कथ श्िखागसः। सट कचोरः । चम कस्तदवृ्नत्वङ + मुस्ता नागरमोथा, इति प०। एतप्सामन्य पते सुब कतर प्रतिपेत्‌ । ततो दुर्वा ्ष्टषेः कठशस्य पखपाच्छय्य, ॐ युतं केख्धा° चये । इति करई वद्लयुगे 1 वेष्टयित्वा पणां ददति तण्डुकपर्णन परत्रिण कलक्च( नवं परिधाय तत्र करस्य मुर ५ सपृर रकाः 1 गङ्ख च यमुतेभ जल्अस्फरस.न।प कुवत दक्ट्‌ अादष् स्न्पूञ्य कङण त्य या त्यात्राह्न रपूजयेत्‌ । ततः देवदानरसंदादे म्पपाने महोदधौ । उत्पर्,ऽनि तदा करर दिधृगो रिष्णुना खयम्‌ | त्वत्ताये सवेत।थनि देवाः सव ल्प्य सिषिनताः। । सस्कारपदता- स्वेयि तिष्टन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ डवः स्वथं त्वमेवासि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वे देवाः सपैतृकाः ॥ त्वयि तिष्टन्ति स्व॑ऽपि यतः कामफलप्रथाः । त्वत्पसादादमं यहं कठुमःहे जलोद्धब ॥ | सांनिध्यं कुरु देवेश भसन्नो भव सवदा ॥ इति सभायेयेत्‌ । ततः-आपो हि ष्ठा० ३ दिरण्यवणोः० ४ पवमानः सु० {७ इति कुरभमभिमृह्य जपेत्‌ । अथान्वाधानम्‌-- आचायः समिन्नयमादाय श्रद्ध एषत्यादि .भाणा- यामान्ते त्वा ग्रहयज्गहोमकमेणि या यक्ष्यपाणा देवतास्ता इत्यादि घयाद्त्यन्तमुक्टबा गणपतिभेकया चवाहुत्याऽऽज्यादुत्या वा यक्ष्य, इति पदेत्‌ । दशेषिकमधानहोमे-- सूय सोममङ्कारफं बुधं बस्पापं , शक्रं दनेथरं रां केतुम्‌ , अयुकसंरूयाकामियथाययमक)दिसमि द्धिश्ववाहु- तिभिराञ्याहुतिभि, इन्वम्‌, उमां स्फन्दं नारायणं ब्रह्माणम्‌, इन्द्रं यम॑ कार चित्रगुप्तम्‌ , अभ्रिम्‌, अपः, म्‌॥५ रिष्णम्‌ , इन्द्रम्‌ , इन्द्राणं प्रजापत सपन्त्र्माणम्‌ , अद्ुकसख्याकामियेयायथमकोदिसमिदभिथव) हुतिभि- राञ्याहुतिमिथ, गणपतिं दुमा वायुम्‌ , आकाञ्चम्‌, अन्विना बास्तोष्पांति सेष्रपाकम्‌, इन्द्रम्‌, अध्रि यमं निक्त वरूणं वायुं सोमम्‌, ईशानम्‌, अघ. संख्याकाभिः पलाक्नसभिष्डिशवी हतिभिराञ्याहतिभिश, मण्डलदेवतापक्षे मण्दरूदबताः पत्ये कभक काहुत्था य््प। अधिपरत्यथिदेवतानां प्रधानद श- ेनेतरदेषतानां विक्षांशेन वा होमः कायैः । पाज्रासादनकारे दम्यौसाद- नोत्तरं बहूनां चरूद्धरणपात्राणां सुवाणामाज्यस्थारनां च बह्वीनामा- सादनं भोक्षणं च कायम्‌ । स्थाीपाङधर्भेग चरं श्रपयित्वा युगपदने- च।उयहोमनिवाहाय सर्वेषां सुवाणां समाग कायः । सुस्थाने द्य। बा । तासामपि संमागेः। पय॑त्निकरणकारे सर्वहोमद्रन्यैः सहाऽऽ- यसय पयंश्निकृरणम्‌ । ततः शतं चरमभिधा्यो सरत उद्वास्य बर्हिष्या साध तत्रवाऽऽसादितेषु चरूद्धरणपत्रषुद्धरय यथादेवतं भिभजञ्य परि- बेकादि ग्याहृतिहोमान्तं कृत्वां गणानां स्वेति मन्तरेण पराश्चसमिचषा- उयानामेकंकामाहूतिमाकये - प्च. जह्यात्‌ । . गणग्रस्य - इदं न ममेति यजमानस्त्यागं कुयोद्‌ । ` श्रहमरखः । २५ ततः-- ऋत्विज उदङ्मखाः भाङ्प्ुखा बोपविश्य . द्िराभ्य साव- धानमनसो भवेयुः । ततो यजमान इमान्युपकरिपतानि हवना यद्रभ्या- णि अन्वाधानोदिष्टसैख्यापयोप्ठानि या या यक्ष्यपाणा देषतास्ताभ्यं- स्ताभ्ये[` भया परित्यक्तानि न मंमोति द्रव्परत्यागं कूर्यात्‌ । तत त्त्विज आवाईनोक्ततचतन्मन्ने रन्वाधानोदिष्ेड्परन्वाधानोक्तसंर्वं शे कयः; । त्र चरसमिद्धोमकतोरः- सखस्वदक्िणहस्तं ` निष्टप्य षाम- हस्तेन ` संमृज्य पुनरन्य दक्सिणहस्तेनेब स्वस्वसंमागेद ग्रहणं कुयुः । अन्न चरुश्रपणास॑मबे गृहसिद्ध। मेन , देवपनित्रसंसफ।रसंस्छृतेन होम इति संप्रदायः । अकः पला्चः खदिरोऽपामार्मः पिप्पल उदुम्बरः शमी दुबोः श्चा इति करमेण ्रहसामिधः। एतासामखमे पाञ्सविषः। तत्न सम्िदिेकंका होतव्या । दुत्राणां दभोणां च त्रिक त्रिकम । भान्प द्‌व्यव होतव्यम्‌ । अद्बुन्ठा्रेण चर ग्रासमात्र निष्पीड्य संहताङ्धमटिन§- तानेन दक्षिणेन हस्तेन होतव्यः । समप्रे प्रधानहम आचार्यो मण्डड- देवतापक्षे पण्डलदेबताहोमं कृत्वा स्थापितदेवतानामुत्तरपुजनं विधाश प्रसीदन्तु भवन्त इति तान्संपराथेयेत्‌ । वतः सपत्नीको यजमानोजेः पञचदुपदिशयएरन्यायतनस्य समन्तादिष्ष सदीपमाषभक्तबटीन्दिक्ण- भ्यो दधात्‌ । प्रतिबङसममम साक्षतं जरं क्षिपेत्‌ । ॐ त्राता चिवन्द्रः। इन्द्राय साङ्गाय सपरिवाराय सायुधाय सज्ञक्तिकायावुं सदापं पाषभक्तबारं समपयामीति साक्षत जटं त्यक्त्रामो इन्द्र बि भक्ष दिश्चं रक्त मम सङटुम्बस्याऽऽयुष्कतां क्षेमकरतां शान्तिकृतां पृष्ट फत्‌ तुष्टिकितां निविद्नकृतां वरदो भव इति प्राथेयेत्‌ । ॐ अग्ने नय सु० म। अध्ये सान्यामि। भोअप्ने ब० भव। ॐ इमं यपर स्व यमाय सान्मि। मो यम ष० भव । असुन्दत० मस्तु | निश्रैतये स° यापि) मो निकरौ ब०। तत्वा या०् षीः । वरुणावसान्मि। मो बरुण० य} आ नोग्नः | वायवे सा मो बवायोण्ब। संबेर ५ । सोपाय सा०भि। मोः सोप० ब०। अभिर दे। इश्रानाय समनो इश्चानऽ व । | तते प्रशदिद्रयो ब्रह्षीडस्षमीपे ॐ आस° न्‌! सुवोष स ० स्- किच्च ५भ्दरापिरूपापिदेदतपत्वषिदेवतासहितषेमरं सदी भाष० थि 1 थोः सूये, इमं चरं गृहाण मम सढु० भवेति पायेयेत्‌ ! > आप्वाक* ३६ संस्कारपदषौ- थ । सोभाय० काय, उमान्रपाधिदे व। ॐ अग्निय० ति । अङ्कर्‌ कायर. काय स्कन्दमुमिरूपाधिदेवता० व । ॐ उद्वध्य मतम्‌ । हुधाय० नारायभिष्णुरूषाधिदृंञ व । ॐ बुदृरपते° अमू । बृहस्पतये ० बरहनद्ररूपा० व । ॐ शुक्रं° रत्‌ | छुकाय० द्नरनद्राणरूपा० व| ॐ धं नो० नः | श्चन य्मप्रजापत्ङ्ण्व। ॐकयात्ता। राहु कटसपरूपा० षु । ॐ केतु था४। फेतवे० चित्रगप्॒बरह्मरू० व । ॐ गणानां ° दनम्‌ । गणपतये ° सि द्धिवुद्धसहितासम० भोः सिद्धे अद्धिस्ितं गणपते । ॐ जातवे० दुग) साङ्गाय सर कायं, इ° मो दुर्गे, इमं बण स्याऽऽयुषकतरी प्र कताश्चारत्रीपुर्रीतुन्त्री नि श्रीं वरदा भव । ञन्वायोन्सा। वायवेसान्मि। मो वायोनर्व। ॐ घृतं छुतपावार पघ्ाय | अक्रन्चायसान्मि। भा आकान्न, इर्म०। ॐ्यादांकृ? तम्‌ ! अश्विन्यां सादमभ्यां सण भ्यां सार भ्यां सर काभ्यामिपं सम्मि। भो अन्विनाविमं बाह शृ्धीतं ममस० यष्कतीरौ प्रे० ताराशा०्रापुण्रां तुन्र। निर तार वरदं भवतम्‌ | ॐ ब्रासतोष्पते० ष्पद । वास्तोष्पतये सा०्प्रि। भोवा० १, इपंत भवेति) ततः प्त्रपालाय कृद्भुमरक्तपृष्पादि युतं सद्‌प साम्बं सदक्षिणं माषभक्तबःह दधात्‌ । ॐ कषेत्रस्य पति° दते । पेत्रपालाय सा० काय भतमेतडाक्किनोशञाक्किनीब्रह्मराक्षसवेताखादिपारारयुतायेमं इुङ्ृपादि- युतं माषभक्तबःर समन्मे। भोभोः कित्र सपरिषारेमं बारे भवेति। सतः श्ुदरेण बि बिद प्रापयेत्‌ । तस्यः पृष्तः शान्तिपा रपू सयं जरु सिशवन्ताचा५; सपत्नीको गृहाद्वहिगेत्वा भत्येत्य हस्तो पादो मक्षारयाऽस्चम्या्चिसमपमामत्य पुनराचम्य स्वायवन उप- विशेत्‌ । तत आचारो द्व्या सवेण चतुगहतमाञ्यं गृहीत्वा तदुपरि ब्रखयुतं चन्द्नादिभूषितं एं निधाय, इृदनामाऽयम्नेरिस्यनुसयाय यजमानान्बारब्धास्तिष्टन्पूणाहपि जुहुयात्‌ | ` ॐ समुद्रा ° ष्यं नाभ ० २। ॐ चत्वारि शृ° पेश ६ । ॐमुधानं दि° षाः । ॐ पुनरत्वा० माः । ॐ पगा द्‌०। ऊ स्न ते अऽ चृतेन स्वाहेति अजपाना ५ वेन्वानराय वपुरद्रादिस्येभयः शतक्रतवे सप्त्रतेऽप्रयेः चेद्‌- ब्र हश; | 8, मिति स्वजेत्‌ । तत आचायः ुणोहुतियुस एति । पूर्णा° सयस्वाये- स्याचारात्पठेत्‌ । वतः रूधस्ादष्टापादि पस्थाजपान्तं कयत्‌ । तत ्रतिदकंस हित आचायः भ्राद्रखरः हनप्रहयेदरशान्यां जचौ देके संगृ रङ्ब्छयाध्टंकृते चतुप्प दीषेचतुरश्रं सोच्तरच्छदं पीठं निधाय तत्रोदगग्रखःन्हरितान्द भानास्दो ५ तद्रोपविष्टं पर सहितं भाङ्म॒खं यज- मानं पात्रान्तरे गृहीतेन कर्द्ादकेन पश्चपद्धैः कुशदुषरासहितैरमि- षिञ्चत्‌ । तत्र मन्त्राः-भापो हि ष्ठा० ३ दिरिण्यवणा० 9 पयमानः सृष्णनः पवित्रेण वरि° १७। ` सुरास्त्वामभिपिश्चन्त ब्रह्मविप्णपहश्वराः | दासुद्‌न जगमःयरत्था सूकपण विभः १॥ एद्रम्नशानिरुद्धशच भवन्तु विजयाय ते। आखण्डलऽत्रिभगवरान्यमो प निक्रैतिस्तथाः॥ २॥ धरुणः पवनभत धनाध्यक्षस्तथा शिवः । ब्रह्मणा स।हताः सर्वे देक्पलः षन्तुतेसदा॥३॥ व तिलक्माधतिमधा पृष्टिः अद्धा क्रिया मतिः।. बृ द्धटज्जा वपुः शान्तिः कान्तिरतुषटिश्च मातरः ॥ ४ ॥ एतास्त्वामभिषिशचन्तु देवपलन्यः समागताः । भादित्यशन्द्रमा भमो बुधजीवस्तिताकजाः ॥ ५ ॥ - ग्रहारत्वाप।भाषिन्वन्तु राहुः केतुञ्र पुजितराः देबदानवगन्धगीं यक्षराक्षसपन्लगाः ॥ षया मुनयो मावो देवमातर एव च | , देवपलन्यो द्रपा नागा दत्या्राप्सरसां गणाः ॥ ७॥ - अद्वागि सवेशल्ाणि राजानो वाहनानि च । ओषधानि च रत्नानि कारस्यावयवाश्च ये ॥ ८ ॥ , सरितः सागराः श्छास्तथानि जख्दा नदाः । एते त्वापभिषिश्चन्तु स्वकामाथसिद्धये ॥ ९ ॥ ग्रहाणामादिरादित्या लोकरक्षणकारकः विषमस्परानसंभतां पडा दहतु ते रा ॥ १॥ रोदिणीन्चः स॒षामूर्ति; सुधागात्रः सुधाशनः । ३८ ` संस्कारपद्धतो- विषेमस्थानक्षमृतां पीडां दहतु ते विधुः ॥ २.॥ भूमिपुत्रो महतिजा जमत्‌। भयकृतंसदा । टा दृषृष्टिएत। च पाडां दहतु ते इनः ॥ ३ ॥ प[तरूपी जगता चन्द्रपुत्रा महाद्यतिः थपभियक्रा विद्वन्पडां दहत ते बुधः ॥ ४॥ देवमन्तर विक्ञालाक्षः सदा छोकदिषं रतः । अनेकरिष्यसपुणेः पड दहतु ते गुरः ॥ ५ ॥ देत्यमन््री गुरुस्तेषां प्राणदश्च महामतिः| भ्रयुस्ताराग्रहाणां च पीडां दहतु ते भगुः।॥ ६ ॥ सूयेपुता दीधेदह्य विक्षालाक्षः शिवप्रियः । मन्दचारः भ्रसन्नात्मा प।डां दहतु ते निः ॥ ७॥ महाशिरा महावक्रो दीयेदष्ट महमबलः । अतनुश्वोध्येकेशथ पीडां दहतु ते तमः ॥ ८ ॥ अनेकरूपवणेश्च शतशोऽथ सदसः उत्पातरू प जगतः पीडां दहतु ते शिखा ॥ ९ ॥ इति मण्त्रदेवस्य तेटयादिभिमेन्तरेशवाभिषिशरैत्‌ । अभिषेकानन्तरं तैलाभ्यद्कमदिपूतरेकं सुखात दम्पती अभिषेकवा. सांसि रएरित्यञ्याहतवासांसि परिधाय चन्दनाधलकारां्च धुत्वाभ्मे पश्चादुपविश्चतः । तत आचर्येण सह यजपानो भा नस्तोक्‌ इति विभ तिधारणं कृत्वाऽऽचायादीन्संपृज्य दक्षिगां दरात्‌ । तत्राऽऽचायाय गोः । ब्रह्मणेऽनडन्‌ । सदस्यायश्वः। सूये॑त्ययं कपिष्म गोः १ । सोपरीत्यथं शङ्खः २। अङ्खारश्प्रीत्ययं रक्तोऽनड्न्‌ २ । बुध- भरत्यर्थं सुबणेम्‌ ४ । बृहस्पततिपरीत्यर्थं पीतं वासः ५1 श्ुक्रपीर्यथं शवतोऽश्वः ६। श्षनिभीत्यथं ङृष्णा गौः ७ । साह्स्ययं कारा यसम्‌ ८ । केतुपीत्ययं हस्ती छागो वा ९ इति तत्तद्धाभकत व्यवस्थया तां तां दक्षिणां दव्रात्‌ । यदि नवभ्योऽधिका ऋत्थिजस्तदा तेभ्यः रत्ये कमकेका गदया । न्यनत्ये तु गोश्षङ्न्खौदयो नव दाक्षणा यथा संभवं तेभ्य एव देयाः अथ गवाद्‌नां मन्नाः- | कापिरे सवेदेवोनां षु गनीयाऽसि स्वेदा । सवेदेबमयी यस्मादतः शान्ति भ्रयच्छमे ॥-१॥ गरहभखः | ३९ त्वं पुरा सामरोत्वभो विष्णना विधृतः करे । पाञ्चजन्य अदास्यापि हतः. कान्ति पयण्छमे॥२॥ पभेस्त्वं षरूपेण जगदानन्दकारकः । - अषटमर्तरधिष्ठानमतः शान्त प्रमच्छमे ॥ ३ ॥. हिरण्यमभगमभस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः. शान्त प्रयच्छ भ ॥ ४॥ - पीतद्ह्द्रय यस्पराद्राषुदेवस्म बह्भम्‌ । प्रदानात्तस्य.मे विष्णुः सदा कारित प्रयच्छतु ॥ ५॥ विस्णुस्त्वश्वरूपेण यस्मादमृतसभव्रः । च्दराकेबाहनं नित्यमतः शान्ति परयच्छमे,॥ ६॥ यस्मा पृथिदी सबा घेनो वै इृष्णसनिमे + -: :, सवेपापहरा निह्यतः शान्ति प्रयच्छ प्रे ७ न्नै "~ , यस्मादायस कायाणि त्दधीनानि सबेदा । ˆ ` `. खङ्कगखाचायुपादीनि तस्माच्छान्ति परयच्छमे॥८॥ सुप्रतीक गजेन्द्र त्व देवेद्रस्य च वाहनम्‌ । दानेनानन दत्तेन सदा श्रानित प्रयच्छ भ।॥९॥ छागपक्ष- यस्मा छाग यज्ञानापदङ्कतवेन व्यवस्थितः | यान॑ विभावसोनित्यमतः शान्ति परयच्छमे॥ १०॥ उक्तदक्षिणानामभावे सर्वेभ्यो ब्राह्मणेभ्यो दिरण्यं ददात्‌ । सर्वषु पकषेष्वाचायोग्र द्विगुणं दात्‌ | कमणः साद्ुण्यायेमन्पेभ्यो -ब्राक्ष, भेभ्य भूयस दयात्‌ । | लतो प्रहपीढदेवतानां यजमानः पश्च पचारेरुत्तरपु ननं विधाय सर्पणे. स्त्तस्नाममन्त्ैरादिल्यादिदेवताभ्यो नम इति समुदितरूपेण वा वुष्वा- इछि समयेयेत्‌ । तत आचार्यो ग्रहपीठदेवतानायुद्रासनयु्तष्ठेति मन्त्रेण कुपोत्‌ । ततो यजमानः, दं ग्रहपीठं समामे सकलश्च सोपस्करभाषा- याय तुभ्यमहं संमदद्‌ शस्याषीय समपेत्‌ । तत ` भवार्योऽपरिं संपूर्य 9. संर्कारषदटती-- गर्छ गच्छ सुरशेष्ठ स्वस्थाने परमेश्वर । यत्र ब्रह्मादयो देवास्त यच्छ इुताश्न ॥ एति विष्जेत्‌ । अथ यजमानः क स्यपाजगताञ्ये सङटुम्बः स्वभ. तिक्पमवेकष्य- माउयं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम्‌ 1 आश्य सुराणामाहार आभ्ये लाकाः भर्तिष्ठताः ॥ अलक्ष्मीया यच्च दोरथ्यं मम गत्नभ्ववरिथतम्‌ । तत्स4 प्षपयाऽप्ज्य त्वं क्षमी पुटि च वधय ॥ इति पटठेत्वा तदाज्यं सदक्षिणं ब्राह्मणाय दद्याद्‌ | तता यावत्यः पधानाहुतयस्तावतो ब्राह्मणानभाजयेत्‌ । यावन्ति तदाहुतिश्षतानि तावतो बां यथा समवा । तता यस्य रपृत्येति विष्णु स्मरेत्‌ । तते। भुक्तवट्‌भ्यो यथाविभवं दक्षिणां दत्वा क्षमाप्य तदाङिषो गहीत्वा प्रणिपत्यानन ग्रहमखाखूयेन कमणाऽऽदित्यादयो ग्रहाः प्रीयम्ं न ममे दीश्वरषेणं कृता हृष्टमनाः सुहृशक्तो भुञ्जीत । पे प्रदमखतसागः। अय गभोव्रानमयोगः | सप्र रजोद्२> सति भरात्रं रजस्वला शली, अज्ञ नाभ्यञ्ञननित्यस्ना- नादीनि षेयेत्‌ । त्रिरात्रमश्विपसतषटेद्‌ । प्रथमतो तु हदिद्रागन्धमा- रयादिधारणे ताम्बुलमक्षणे चन दोप इति दिशषः । अन्यत्समानम्‌ । स्मातैगाधेयो; कमणोः प5वमेऽहानि साता-भिक्ारेणी मवति .। श्रौते कमणि चतु्यऽहन्यपि सनानाऽधिकारिणी । 5त। शमोनिधृत्ता सत्यां चतुथ्याद्युक्ततिध्यादिषु यभ।धनं ५।त्‌ । कता ज्यातिर्वितथीक्ते सुमु हूत भदः कृतन्यक्रियः समाय आचम्य पाणानायम्य देश्चकाष। संत्य मेतद्धायोधिकरणजनिष्यपाणसगभसस्छाराविश्र यसिद्धिद- जयभसपय॒द्धवन([नचश्णह्तजसस्कारसद्धुद्रारा भापरमेन्वरभषत्यथपरस्वां गभधानं करिष्य हति सकटप्य तदङ्क ग्रणप्तिपू नन पुण्याहवाचनं मात फापूजन। नान्द्‌ श्राद्ध चोक्तरीत्या कुयीत्‌ । अत्र ब्रह्मा अयतामिवि िेषः । ततो रात्रा यथोक्छङष्यां परिकरय बद्ञादिनानामूषणरड- गभीषानम्‌ । ४१ कृतां सुगन्धां त्रिरातरत्रतेनारपभोजनेन वा छृशां रिष्टत्राह्मणसंभाषां शुय्यामास्ढां स्वयप्रपि तथैव मरर्बाऽऽचम्य निर्वात भृत्वा द्रिखां विकलस्य ‹ विष्णयोयं करपयतु त्वष्टा रूपाणि पिःशषतु । आसिश्वत्‌ परजापतिधाता ग दधातु ते ॥ ग पेहि सिनीवालि गभ॑ पेहि सरस्वति । ग तेऽज्विनाबुभावाधत्तां पुष्करस्रना ॥ हिरण्यर्थ। अरणीयं निमेन्थतोऽन्विन) । त॑ ते गभ हवामहे दश्षमे मासि सूतवे ॥ यथाऽद्निगभौ पृथिवी चौयेयेन्दरगाभिणी । वायुर्यथा दिक्षां गभे एवं गभ दधमिते॥ यस्य योनि प्रति रेतो गृहाण पुमान्पुत्रो जायतां गर्भा अन्तः । तं पाता दक्षमासो बिभर्ति स जायतां बीरतमः स्वानाम्‌ ॥ आते गर्भो योनिपेतु पमान्बाण इवेषुधिम्‌ । आ वीरोऽत्र जायतां पृत्रस्प दशमास्यः ॥ करोमि ते प्राजापत्यमाममा योनिमतु ते। अनूनः पूर्णो जायतामनन्योऽछाणोऽपिज्ञाचधीरः ॥ यानि भभूणि बीयोण्युषभा जनयन्तु नः । तेस्त्ं गभिणी भव स जायतां वीरतमः स्वानाम्‌ ॥ सा भ्रमूर्धनुगा भब । इत्येतैः सरताय॑ समीपमाह्ययेत्‌ । ततस्तां दीपसमोप एव वामभागे क्षय्यायां क्षाययित्वा, | ॐ सं नाशनः स हृदयानि सं नाभः स त्वचः । सं त्वा कामस्य योक्त्रेण युञ्ञाम्यविमाचनाय ॥ इति सुरतं करोति । ॐ चाक्रवाक\ संवननं यन्नदीभ्य उदाहतम्‌ । % € 9 क ०५ यशुक्तो देवगन्धवेस्तेन संबनिनौ स्वके ॥ २ सस्कारपद्धतो- इति मुखमीष्सते । ॐ भूः प्रजापतिनाऽत्यषभेण स्कन्दयामि षी धत्स्वामुकदे । ॐ भुषः भरजा ० धरत्वामकदे । ॐ सुवः प्रजाप० धत्सा- मुकदे । इत्येत भतिमन्तरं रेतोऽवस्कन्दयेत्‌ । तता यज्ोपबीति अशिरसं सानं कृत्वा शिखां बद्ध्वा पौराणाचमनप्राणायामो ढृत्वा विष्णुं संस्म- रत्‌ । ऋतम्यतिरिक्तफाठे गमने तु पादप्रक्षानम्‌ । ततः पृथक्शपनों भवतः । भाययास्त्श्चुचिता नेवास्ति । ततः श्वोभने नित्५नितेतेना नन्तरं ब्राह्मणेभ्यो भयस दत्वा ब्राह्मणान्भोजयेत्‌ । एतयोः भ्र नोत्त राङ्कत्वस्येव शृत्वात्‌ । दुष्टमासादो भथमरनोवरैने त॒ क्षान्ति कृता गमाधानं कयात्‌ । कृति गमोधानभयोगः | अथ नारायणव्रछिप्रयागः | वरं कृतऽपि गभाथाने यदा गर्भा नोत्पश्चते तद्‌ा अरतिबन्धकीमृतते- तनस्य य नारायणबालः कायः । कतां श्रुकादश्यां नदीतीरादिङ्चचौ दशे सनानादिनित्यक्रियान्त आचम्य प्रा." नायम्य देश्चकालो सक,८५ मदायकरलामिवद्धिमरतिषन्प दमेतस्य प्रेतत्वनिव्प नारायणबार करिष्य इति सकरभ्य कश्च. स्थापनविधिना स्थापितकलशद्रये सुवणेनिमितमतिमयावष्युमाचाहयामि वैवस्वत यपमावाहयापीति क्रभणाऽऽवाह्न पुरुषसक्तेन यमाय सोममिति ख क्रमेण ५।द२।प रः सपुञ्य तत्पूरभमागे खायां दाक्षणाग्रकरुशास्तर णप शुन्धतां विष्णुरूपा भेत इति दक्षपु स्थानेषु दक्षिणसस्थमपो निनीय तत्र मधुधरतष्छता>. श्च पिष्डान्सतिलान्काई"पगो पकमत विष्णुदे बतायं त पिण्ड इते दक्षिणामुखः प्राचीनावीती द्तिणम्रेषु कुरेष पराचानेन पाणिना सम्य जान्वाद५ षिष्णुरूपं परेतं ध्यायन्द्द्य।त्‌ । तत। गन्धादे- भिरभ्यस्यं परवादणन्तं कृत्वा नद्य।द्‌ं क्षिपेत्‌ । तस्यामेव रत्रा श्वः करिष्यमाणश्राद्धे क्षणः क्रियताभिस्येवं पञ्च जीनेकं बेट५ वमयुग्मान्ब्राह्म- णाञश्रादध'देशेन निमन्डयोपाषणं कुयात्‌ । श्वोमते मध्याह विष्णुम- भयच्यं प्रतं विष्ण्रूपिणमदिक्थैकोद्दिष्टविधिना पादपक्षाटनादितक्निष शन्त करत्वा ब्राह्मणस्मोपे पिण्डदितयक्नवदृदेखनाश्रटकनिनयनान्तं नागवबटिपरयोम्‌ः | ८२ त्णीः कृत्वा विष्ण ब्रह्मणे शिवाय सपरेवाराय यमाय च नाममन्त्र अतुरः पिण्डान्दस्वा विष्णोऽयं ते पिण्ड इति विष्णुरूपं भेत ध्यायन्पञ्चम पिण्डं दत्वःऽचेनादिप्रबाहणान्तं तर्णं दृत्वाऽऽचान्तान्त्राह्मणान्द् णया संतोष्य तेष्.कस्पे गुणवते मेतवुद्धया बद्धभिरणगाहरण्यादि द्रवेकपक्षे तस्मा एव दसा भवन्तः प्रेताय तिरोदकाञ्चलिरान कृतर- न्त्विपि बदेत्‌ | ते च पविग्रपाणयः सकुश॑तुखसीपत्रतोयाञ्च र भेतायं काईयपगोत्रायामुकक्षभणे विष्णुरूपिणेऽ4 तिशतोयाञ्ञशिरेति दशः तता ब्राह्मणान्बाचयेत्‌, अनेन नारायणददटिक्मेणा मगवान्विप्णरिम मेतं शुद्धमपापमह करोत्विति । ततो विपास्तथाऽसित्वाति पप्यचरुः (परनि रयः ) | ततः कतां स्ञात्ा यञ्जीत | बति नरायणकाह्टप्रयषमः| अथ नागबटिषयोगः | गुरुश्क्रास्तादिरहिते काठेऽयनद्येऽपि पोणमास्याममबास्यार्या पञ्चम्यामाश्ेषायुक्तदिने वा ज्योत्‌ । तत्राधिकारायं चतुद शकृच्छरात्मक पार्यश्ित्त चरेत्‌ । तस्य भरयोगः- उक्तदिनात्पुत्रश्॒स्त- दहरे वा समस्वसंपदिति परष्दं परदेक्षिणीङ्कत्य नत्वा तदग्रे निष्क तदथ षा निधांयामुरकंज्ञमणा मयेह जन्मनि जन्मान्तरे बा जानादङ्नानाद्र। कतेन सपैबपेन जनितस्य दोषस्य परिहारायमनग्रहं कृत्वा पायश्िस- युपदिशन्तु भवन्त इति प्राथेयेत्‌ । ते चोपदिल्लाम इति प्रतिघ्रयुः ततः फत।- स॑ धभविवेक्तारो गाप्तारः सखा देजाः मम देहस्य संशुद्धि कृषन्तु द्विजसत्तमाः ॥ भया कृतं पहाघोरं जातमङ्गातकिरिषिषम्‌ । प्रसाद्‌ः क्रियतां प्च क्ञभानुशां प्रयच्छथ ॥ पुञ्थः कृतः पविग्रोऽहं मवेय द्विजसत्त५ः इति श्टोकान्पटित्वा मामनुगृहन्तु भवन्त इति पष प्रणमेत्‌ । ततः कता निबन्धूपूजन पषत्पूजनमनुबादक्पूजनं च कुयात्‌ अनुबाद. काय मृतिरूपां यथाशक्ति दक्षिणां दयात्‌ । ४४ सरकारषद्धनो-- ततोऽनुबादकोऽदुकश्षमेणा त्वयेह जन्मनि जन्मान्तरे वा ब्ञानादज्ञा- नाद्रा कृतेन सपेवधेन जनितस्य दोषस्य परिहाराय पषेदुपदिष्टचतु- दशृच्छ।चरणपूत्रेफं यथाविधि सपेसंस्कारं कत्वा त्वं शुद्धो निरुपद्रवो भविष्यसंत्युपदेश्धिः(दिशेच्चिः) । ततः कती, ओमित्यङ्खीकृत्य पषदं नमस्छत्य॒विसजेयेत्‌ । अनुवादकं च । तत॒ आचम्य प्राणानायम्य देश्चकारां संक्रीत्याप्रुकक्षमेणा मयेह जन्मनि जन्मान्तरे बा ज्ञानादन्गा- नाद्वा ङृतेन सपेवधेन जनितस्य दोषस्य परिहाराय पषेदुपदिष्टचतुदेश- डुरछात्पक्रं प्रायधित्तपमुक्रपत्यान्नायद्रारा करिष्य इति संकरप्य यानि कानि च पापानि बह्महत्यासमाने च। केश्चानाश्चत्य तिष्ठन्त तस्माक्के्ञान्वपाम्यदभ्‌ ॥ इति शिखाक्षे पस्थवजं केशनखरोमाणि वापयित्वा आयुं यक्षो वचेः प्रजाः पञ्चवसानि च । ब्रह्म प्रहा च मेधांचत्वेनो देहि वनस्पते ॥ हति भनस्पति पराथ्यं तस्मासदेशमात्रं काष्ठं ग्रहीत्वा हुखदुगेन्िनाश्चाय दन्तानां च विज्द्धये । ीवनाय च गात्राणां कुऽ दृन्तधावनमू ॥ इति तेन कष्टेन दन्तान्तश्चोध्य दाद ज्ञ गण्ड गन्कृत्वा वक्ष्यमाणो तंसजनर।त्या भस्मगोपयमूत्तिकासलानानि विधाय पञ्चगञ्यः कुशोदकेन च तत्तन्मन्।; सानं छृत्वाऽऽपरा हि हेति जिभिमेन्नः शद्धोदकेन सनात्वा लानविधिना खानं कृभोत्‌ । कतां जीव्रत्पित्रादिकवरेत्तदा केश्चसरक्षणा्थ पाक्त परायधित्तं द्विगुण इयात्‌ । तत। विष्णपुजनाविष्णभ्राद्धगोदान- ग्याहृतिहोमपश्चगव्यहोमान्कु यात्‌ । तन्न विष्णपजनमिद्‌ विष्णरिति मश््ेण | विष्णश्राद्धसिद्धचथं बि- प्रानाहूय सपूञ्य तेभ्यश्रत्वायामान्नानि दद्याद्‌ । जीवत्वितृक्स्य तुन विष्णश्राद्धम्‌। ततो विप्रं गां च सपुञ्य तस्मं यथाविभवकरिपतापस्कार- सहितां गां दथाद्‌ । गोरभावे तन्भृदयं वा । ततो व्याहृतिहोमः कतोऽऽचभ्योघेखनादि संस्कृत आयतने लकि कमभि परतिष्ठाप्य प्रञ्वादयं ध्यारवा समिश्नयमादाय अद्ध हीत्यादि पराणायामान्तं इत्वा सपसंस्काराभिकारायमा यथिसाङ्गमतहोमकमेणि नागबलिप्रयागः | ¢ या यष्यमाणा देवतास्ताः सवः परिग्रदष्यापि | प्रथमया व्याहूल्याऽ्नि सप्तमिराञ्याहतिभिः, द्वितीयया ग्णाहृत्या वायु सर्पा +राञ्वाहुतिभिः तृतीयया व्याहृत्य । सूयं सप्तामि र.ज्याहुपिभिः) समस्तव्याहृतिभिः भजा- पतिं सप्तमिराञ्याहतिभिय््ये। पञ्चगग्यदहामे-अभनिमेकया पञ्च वव्याहुत्य। सोपममेकया पश्चग ० पिष्णं तिखभिः पश्चग० सुद्रमेक० । अत्रोदकस्पश्चः सवितारमे० ब्रह्मक० परमात्मानं प्रणवेन चतुथेभागेन यावत्य आहृतयो भवन्ति तावतीभेराहतिमि्यक्ष्ये । एता द्वरताः सथो य्य इत्युक्त्वा समिधोऽप्रात्राधायाश्निं परिस्तीयोत्तरेणाग्निं दभान्सस्तःयं तेषु द्धी सप्त पनात्मकान्दरितान्कुशानाञ्यस्थालं पञ्चगव्याय ताश्रपात्रं प्रोक्षणीपात्र मुपवेषं संमागेदभौनवञ्वलनदभोन्बर्िरेकां समिधमाञ्यं प्श्वगन्यानी- त्यासाद्य पत्त्र कृत्वा भक्षणः संस्छत्य पात्राणि पञ्चगव्यानि च भोक्ष्य दां सकपज्रात्मकान्कुशांश्च समृज्य तत्तन्मन्त्रैः पञ्चगव्यानि पविन्रान्ताहते ताच्नपात्र एकत्य देवस्य सति सक्तसंस्यैः कुशैरुदकं तस्मि्सावयितवाऽऽपो हि ति त्रिभिमन््ैरारोढयेत्‌ । तत आस्यविलापनादि । आञ्यपयप्रिकरणकष ठे पञ्चाश्यस्यापि पयप्रिकरणम्‌ । पवित्राभ्याधानान्तेऽेः पश्चाद्हिरास्तीयं तत्राऽऽञ्य- स्थां पञ्चगग्यपात्रं च निधाय तदुत्तरतो दवीं सप्तपत्रात्मकान्डुशांष निधायादितेऽनु० इति परिषिच्याऽऽसादितां समिधं तुष्णीमभ्याधाय दभ्या सप्तवारमावत्ताभिग्यस्ताभिः समस्ताभिव्याहतिभिराज्याह जेहयात्‌ । ततः सप्तपत्रात्मकान्कुक्ञानादाय तेरुद्धत्याद्धत्य जहाति । ॐ अग्नये स्वाहा अग्नय १०।ॐ सोमाय स्वाहा सोमाय ० । ॐ इरावतीण् सैः सा विष्णव ० । ॐ इदं विष्ण॒० रे स्वा० विष्णव ३० । ॐ विष्णोनुकं० गाय स्वा० विष्णव ३० । ॐ पमा नस्तोके० ते स्वा रुद्रायेदं० । अप उपस्पृदय । ॐ तत्सवि ० यास्स्वा० सवित्र १०।ॐ ब्रह्म ज० बुः सा० ह्मण १० । उ स्वाहा, इति प्रणवेन यावतीभिराहृतिमिश्वतुथेमाग- होमो भवति हावतीराहृतीस्तः कुशषेरेव जुह्यात्‌ । परमात्मन १० । ततोऽबश्िष्टपश्वगव्य अणवेनाऽऽलोख्य परणनेनामिमन्डय त्रतग्रहणं करिष्य इति दिजान्पृष्टा करुष्वेति तेरनुङ्खात आसनादरदिर्पविक्ष्य भण. बेन सर्वं पिब्‌ ।, । ४६ सरकारषद्धतो- तत। गुखहस्तपादन्परक्षास्य दिव्ारमाचम्याऽऽसन उवविह्य पषेदूप- दिष्टवतुदेशदृच्छात्मकमायाचसमाचरत्‌ । द्रग्यदानस्य प्रत्याश्नायत्वषक्षे कृच्छ्रसंख्याकगोनिष्क्रयद्रव्यभग्रे निधाय तत्सपुञ्य व्िप्रान्सपूञय पष- दुपदिष्टचतुदं ° ढृच्डूसरूयाकगोनिष्कयद्रव्यं ननानामगात्रेभ्यो आह्म- णेभ्यो दातुमहमुत्छञ्य इति द्रात । ततः पूतवटूग्याहृतिहेम विष्णुपूजन- विष्णुश्राद्धगादानाने कुयात्‌। नान्न पएडचमव्यहामः। ततो गवे ग्रास दा शक्ती सत्यां गोमृतिरटदिरण्याञयवस्षान्यगुडरीप्यख्वणाव्मकानि दश दानानि सदक्षिणानि पुजनप्षेकं विमेभ्यो दत्वा मया यस्छतं पराय- भित्तं तदच्छद्रमस्त्विति भवन्तो ्रुबन्त्विति बिप्रान्माथयेत्‌ । ततस्तैर- च्छद्रमस्त्िति भस्ुक्तं कमसाद्वण्याय विष्णं संस्मरेत्‌ । षह जन्मानि चेत्साक्तादरपे विप्राय रशोद्दण्ड दय्रात्‌ । तस्य प्रयामः- देशकालौ संकीत्यं॑ममैतज्न्मङृतसपेवधजनितदोषपरिहारायमिमं लोह दण्डं निष्करयद्रव्य वाऽमुकश्षमेण ब्राह्मणाय तुभ्यमहं संभददे न ममेति वरिप्रहस्ते जरसषितं दच्वा कृतस्य लेृदण्डदानस्य संपूणेतागिद्धय इमां दक्षिणां संपद शने दक्षिणां रगऽन' छ "्दण्डःानेनान>); भीयृतां न ममेति ब्देऽ । अथ दश्चदानमन्त्राः। गवः क्षु तिष्ठन्ति शु नानि चतुदेश् । यस्म, तरमाच्छवंमे स्यादिह लोक परत्र च . इति गोः। समैसस्या च या मूमिररहिण सङ्घुद्ना । अनन्तसस्यफखदा मम शान्ति भयच्छतु ॥ इते भभः। तिलाः पापहरा नित्यं विष्णुरेहसमरद्ध।ः । तिखदागन स्व मे पापं नाश्षिय केशव ॥ इति तिानाम्‌ । दिरिण्यगभेगभे ° मम कान्ति यच्छतु । इति हिरण्यस्य । कामपेनोः सयुदूमूत देवानाय॒समं इवे; ॥ आयुविबुधनकरमाज्यं पातु सदेव माम्‌ । एति आज्यस्य । करण्यं सबेरोक्रानां छ्जाया रक्षणं परम्‌ । स॒वेषध।रि ष्च स्वं सदा क्षान्ति प्रयच्छ मं ॥ {ति षख्स्य। धन्यं करोति दतारमिहं रोके करत्र च | मागबारिप्रपोगः | ४७ तस्भाखदीयते धान्यमतः श्रान्त परयच्छ मे ॥ ईति धान्यस्य । भरणषः सर्वमश््ाणां नारीणां पाती यथा। तथा रसानां भवरः सदैवेषुरसो मतः ॥ मम तस्मात्परं श्चारित दसन गुड सवेदा । इति गुरस्य । शिवनेनोद्धवें रूप्यं पितृणामतिव्रह्लभम्‌ । . मरम तस्य भदानेन श्षान्तिरम्तु सदेव हि। इति रोप्यस्य। यस्मादक्नरसाः सर्वे नेत्टृष्टा र्षणं बिना । तस्मात्तस्य भदननन श्रा रस्तु स्दा सम ॥ इति ख्रणरय । एत दार्मन्नाः। | इत्यं पूर्व विधायोक्तदिन सपेसस्कार इया | कता भातः छतनित्य- क्रियः संभृतसंमारः पुण्यतीयोदिक्स्तदेश्चं गत्वा सपरनीकः परिहित- ध(तवासाः माणानायम्य मिश्रितः भयङ्कर हिगे धूमतिखापषटरेतदन्यत मेन पिष्टेन वा सपीति त्वा श्ये निधाय सप प्राथयेत्‌ । एटि पू मृतः सपं अस्मन्पषटे समाविश । सस्काराथमहं भक्त्या भरायंयामि समासतः ॥ इति ततो युजगे्ाय विद्म सपेराजाय धीमहि । तन्नो नागः भरचोदया- दिति भुजेगगायञयाऽऽबाहनादिषोदशोपचारेः पूजां कृत्वा पुष्पाञज्ि दच्वा परणिपत्य भोः सयमं बह गृहाण ममाभ्युदयं विति बर सपप्यं एस्तो पाद्‌ परक्षासयाऽऽचामत्‌ । ततः प्राणानायम्वब संकरपं कुयात्‌ । ममेह जन्मनि जन्मान्तरे वा ब्ञानादङ्ञानाद्रा दूतेन सपवधेन जनितस्य दोषस्य परिशरा्थं सपे. संस्कारकं करिष्य इति संकरप्योलेखनादिना संस्कृते देशे रोकि- काते प्रतिष्ठाप्य भरञ्वारय समिश्चनयमादाय रद्ध एदत्यादि भराणयामान्तं कृत्वा सपैदस्कारहोमकमेणि या यक्ष्पमाणा इत्यादि भ्याहृत्यन्तमुक्त्वा मधानहेमे-- अग्नाव बायु सूय चैकेकयाऽऽञ्याहुत्या यक्ष्ये । सपेमरसे समस्तव्याहूतिभैः परजापतिमेकयाऽऽज्याहृत्या यक्ष्य इत्युक्तवा सभिधोऽप्रवाधाय्ेरप्रेय्यां दिशे भूम जलन भोक्ष्य तत्र चितिं कृत्वाऽपि चितिं च तृष; परिपिच्याऽञ्ओय्यग्रकैदे भ पिण्डपितृयज्व- त्परिस्ीयःप्ेरुत्तरतो दभोनास्तीये तत्र पात्राण्वासादयेत्‌ । द्माञ्य- स्था पोक्षमोपान्नमुपवेषमिध्मं वरदः संमागदभोनवञ्वलनदम।नाञ्य- ४८ संस्कारपद्दवो- मित्याताथ पतित तवा प्रोक्षणीः संस्छ्य पात्राणि पोकष्य दवीं सथू ञ्याऽऽञ्यं संस्छृत्य परिषीन्परिधायादित इति परिषिच्येध्पं मन्तरेणाभ्या- धायाऽऽधागदि व्याहृतिहोमान्तं कुयोद्‌ । ततः सप गृहीत्वा चितात्रारोप्यापः स्पृष्ट्वा श्रोते स्पृष्टवाऽप उपस्पृ शयाग्रिसमीपमेत्य प्रधानहोमं कयात्‌ । ॐ भः स्वा० अप्रय ३०। ॐ भुवः स्वा० वायव १०। ॐ सुवः स्वा० स॒योय०। इति दश्योऽग्रौ व्याहूतिभि- ज्येनाऽऽहुतित्रयं जुहुयात्‌ । ॐ भूर्भवः सुवः स्वाहेति चतुर्था सपेमुखे जुहुयात्‌। मरजापतय ३० । आज्यशेषं दग्य॑व सपेदेहे निषेचयेत्‌ । ततो हस्त- गृहीत॑श्चमसजरेः समस्तम्याहृतिभिः पाणिनाऽभ्यु्ष्य, ॐ अग्भरक्षाणो° रोदह । इत्यायतनस्थमाभ्रं सव चिती प्रक्षिपेत्‌ । ततो दां परिषीन्पा- जाणि बर्हिश्ाप्नां प्रहत्य तप्र प्रदक्षिणीढरत्य समं नमस्कृत्य सपं पषमस्वेति क्षमाप्यो ८ पयित्वो )पस्थानं कुयोत्‌ । नमो अस्तु सर्वैभ्यो° इति त्रिमिमेनतरैरुपतिष्टते । ह्ानतोऽङ्ञानतो वाऽपि कृतः सपेवधा मया । पवेजन्मनि वा सपं तत्सच॑ स्व क्षमस्व मे ॥ इति प्राथयत्‌ । क.क।टरकर नमस्तऽस्तु र्ङ््लपाछ नमा्स्तुत। नागराज महदेव तव रूपाणि ते नमः। अफणाः फणिनो यं च सविषा निर्विप्रा्च ये। सर्वे सपा बटेशयाः पण्यमूर्ते नमोऽस्तु ते ॥ त्वययं जगती स्वामिन्धरफणापण्डलोपारे । धतेकदे सर ह्मण त्तस्मे तुभ्यं नमोऽस्तु ते ॥ त्रया भगवते श्रीमद्रासुदेवाय निर्विषम्‌ । स्वभोगेनेव पयङ्कपायस्तं भोगिनां वर ॥ तराहि जाहि महभोगिन्सर्बापिद्रबदुःखतः संततिं देहि मे पण्यां निदुश्ं दीधेदेहिनीम्‌ ॥ प्रप्नं पाहि मां भक्त्या कृपाखो दीनवत्सल । ज्ञानतोऽ्ञानतो बाऽपि कृतः सपेवधो मया ॥ जन्मान्तरेऽथ वैतस्मिन्पनपुचय वा विभो, तत्पाप नाश्चय क्षिममपराधं क्षमस्वमे ॥ | इति पुराणमन्नशच पराथयेत्‌ । ततः सच स्नान कृत्वाऽत्निसम।पमा- त्य भशवे; सुवरिति क्षीराज्येन तमाघ्नं भोक्ष्य सर्पे इते जेन तमुपन्च. तागबलिपरपोगः | श मध्य जसे प्रबराहपयेद्‌ । नास्थिसंचयनष्‌ । ततः ज्ासाऽऽवम्पं षं धरजेव्‌ं । जिराभमाशौचं करौभरेक्षचयदिकं घ । मतान्बरे स्वेका- एम्‌ । | भातः सचे सातः छतनित्यक्रियः सुशातामष्ठौ ब्राह्मणानाहूय सपेस्थाने क्षणैः क्रियताम्‌ । ॐ तथा भामोतु भबाग्धाभ्मवानीति । एव- मग्रेऽपि । अनःतस्थाने° शेषस्था० कपिष्टस्था० नामस्था० कालि. कस्था० शएङ्लपालस्था० भृपरस्या० शति क्षणं दरा चतुरश्रमण्डले- परि गम्धाक्षतयुतजलेनेतरेव लामभिः पां दयात्‌ । सर्पेदं पाच. स्यादि । ततस्तेष्वाचाम्तेषुं स्वेयभाचभ्यं यथाक्रम ॒पराङ्पुलानुदषसंस्थामुष. वेश्यं भृभवः सुवः सर्पदमासनमास्यतामित्यादि, सर्वश धदयरूपमे- घाऽऽसनं दर्वा दभेद्रयान्तर्हितष्वष्टस॒ पातरेष्वप अआसिश्य गायया युगपदमिमभ्ड्य तुष्ण। यतरानान्धं पुष्पं च प्रक्षिप्य स्वाहायां इति निषेध सर्पदं तेऽध्येमित्यष्योद्कं देवतीर्थेन थात्‌ । एबमनन्तेदं तेऽमै- मिष्यादि । सर्पष ते गम्धः, अनन्तष त गन्ध इत्यादि । सपमानि षर सर्येष धूपः सर्प॑प दीपः सदं बक्ममिस्याद् | ततः पत्रष्वक्ादि परिमेष्य गायञ्या मर्य डुश्चयवनषं गृत्वा सपौयेदममनं परिविष्टं परिवेक्ष्यमाणं षाऽऽततेदसयमानं स्वाहा सेपद्यतां न मम । एव मनन्तादरिभ्यः । ब्रह्मापेणं० येषामन्नपृदिषहं तेषामक्षव्या त्रस्त । अनेन प्रक्षणमोजनेन सपोदयः मीयन्तां न ममेति सकुशयवजलमुत्सुनेत्‌ । तता ब्राह्मणा शष्नीरन्‌ । नात्र बलि दाननषेधः। | ततः कतोऽऽचान्तेषु मिमेषु भागप्रन्दभान्सस्तीयं तेषु दुग्धमिभौद. नेम सर्पायेमं बलिं समर्पयामि । अनन्तायेमं षलिमित्यारि । ततो बडी- नान्युष्पवश्ाद्भेः पूजयेत्‌ । ततो ब्राह्मणेभ्यरताम्बृष्सू्रणादिदक्षि- णादानम्‌ । ततस्सान्भषमापयितरा प्रणभ्य पवणेनागदानं कुषात्‌ । आवाप सपूञ्य स्वणेनागमार्बाहनादिषोदकोपचारः स्पञ्प भाष येत्‌ | तत्र मन्नाः- * ५ । संस्कारषद्धती-- ब्रह्मरोके च ये सपाः शेषनागपुरोगमाः नमोऽस्त तेभ्यः स॒प्राताः. प्रसभाः, सन्तु प सदा॥ १॥ विष्णलोके च ये सरषां वास॒किप्रमृखाश्च पे । नमाञस्तु तमन्यः सुऽ ॥^॥ रुद्रलोके च ये सपास्तक्षकप्रयुलास्तथा । नमोऽस्तु तेन्यः मु०॥३॥ खाण्डवस्य तथा दाहे स्वगे ये च समाभ्रिताः। नमस्तु त्न्यः सु०॥४॥. सपेसत्ने च ये सपा आस्तीकेन च रक्षिताः । नमोऽस्तु एभ्यः सु०॥ ५॥ मल्ये चव ये सपाः कर्कोटपरमुखाश्च ये । च नमासस्तु तेभ्यः स०॥ ६॥ ५ क धमलोके च ये सपां वैतरण्यां समाहिताः नमोऽस्तु तेभ्यः स० ॥ ७॥ समुद्रे चेव यें सपाः पाते वेव संस्थिताः । नमीऽस्तु तेभ्यः स॒०॥८॥ ` ये सष? पवताग्रेष दरीसंपिष संस्थिताः । नमोऽस्तु तेभ्यः सु०॥९॥ ग्रमे वा यदि बाऽर्ये ये सीः प्रचरन्ति हि। नमोऽस्तु तेभ्यः सु० ॥ १०॥ पृथिव्यां चेव से सपा ये सपां बिलसंस्थिताः | नमोऽस्तु तेभ्यः सुर ॥ ११॥ रसातल च ये सषां अनन्ताध्ा महाकषाः ) नोऽस्तु तेभ्यः सु° ॥ १ २॥ . एवं स्तुत्वा तु नागन्द्रमाचायांय निवदयेत्‌ । देश्षक।!खछा स कीत्यं कृतस्य सपेसस्कारकमभः साङ्खतासिद्धघयपिर्म सुवणेभयं नामं सक्च सदस सदक्षिणं तुभ्यमहं संप्रददे न ममेति द स्वाऽनेन सुवेणेनागदानेनानन्तादयो नागाः भ्रीयन्तामिति वदेत्‌ । तत आकायोय गोर्देया । ममाचाय. च `संपृज्येमां सवत्सां कृष्णां गां स॒बणशृङ्ग राप्यखुरी तान्नपृष्ठं कर्स्यदा्ं सबद [न्क पुसवनपरयोगः 1 - च सदक्षिभां हषभयुतां तुभ्यमहं संमरदद इत्याचाय।य दधात्‌ । ` अननान्‌- न्तादयः प्रीयन्तामिति वदेव । गोरभावे मुरं देयम्‌ । तत ` आचाय शुद्धोदकेन सङ्टुम्बं यजमानमभिषिजैत्‌। ` "१; ततः कत। मया यत्तं कम तत्सवेमचर्छद्रभस्त्विति भवन्तो . -त्रब- न्त्विति भाध्याच्छिद्रमस्त्विति तेः प्रत्युक्तं कृतस्य कमणः साङ्खतासे- द्वये ब्राह्मणभोजनं भयसं।दानं च विधाय यस्य स्मरृत्या० प्रमादादिति विष्णं संस्मृत्यानेन स्येसस्काराख्येन कमणा ` सपोषिनाथोऽनन्तः प्रीय- तामिति बरे. ततः सुदृशो भोजन इयत्‌ । एवं वन्ध्यार्वहरागि सुबणधेनुदानहरिष॑शश्रवणादीनि अन्यश्रो- क्तानि! तद्िधिस्तु तत शैबादगन्तव्यः |. इति नागबलिप्रयोगः । शिर परणिपत्य सन्य ककरन अथ पृसवनपयांगः इदं च पुंसवनं परतिगमेमा तेते गभ क्षस्कारत्वात्‌ । तत्मयोगः-तृतीये मासि चतुथादिषु वा शक्कपक्षे पुष्यपुनव सुहस्ताभिजसष्टपदानुराधान्वि न्याख्यान्यतमे पनक्षत्रे गुरुशुक्रबधकषामान्य॑तपरसरे ग्यतोपातादिष्क- योगरहिते दिवसं चन्द्रानुकुरये कायम्‌ . । नात्रास्तमलमासा निषधः ्‌ ^. नर कत्‌। सम्रहत कृतनित्यक्रियः प्राङ्प्रख उपविश्य स्वस्य दक्षिणतो भाय(मुपवेश्याऽऽचम्य प्राणानायम्य ` दश्चकारा सकत्यं ममास्यां भायायां विद्मानगभपुस्त्वप्रतिपादनर्बोजग^समद्धवेनोनिबहेणदररा भीपरभश्वरमीत्यथ पुंसवनाखूयं कमं करिष्य इति संकरप्य गणपतिपूजनं पण्याहवाचन मातृकरापुजन नान्दीश्राद्धं चाक्तरीत्या कुयांद्‌ । अज्र प्रज पतिः प्रायतामिति विज्ञेषः ततोऽपि मज्वारय ध्यात्वा समिश्चयमादाय भद्ध एड्ीत्यादि.प्राणाया मान्त त्वा पुसवनहामकृमणि या यह्यमाणा इतयादिव्याहृत्यन्तुपुकत्वां बश पकप्रधानहामे--धातारं चतस भराडपातिभियहष । अङ्गो वरूण द्राभ्यामित्यादि । पात्रासादने-- यवं सष। गोदूर्विद्रप्सं बटश्चा- खाग्रं प्रष्टा घतेन संमिभ्र तेस्व रेस कौरेयवखायैकोरकितार कृमि पिष्ट्वा भिंययुविकरिणदिनावस्रावितद्रव्येण मिश्रं तद्रसं बाऽऽसाच् ॥ ५२ सं स्कारषद्धता- दव माञ्यस्थाषटी प्रणीहाप्रणयनं परोक्षणीपा्मुपवेषं संमागेदभोनिषे बर्िरवडवरनदरभानाञ्यमितेयेतान्यासादयेत्‌ । वतो ब्रह्मवरणादि सामा, न्यप्रपानान्तं कमं समानम्‌। अथ षैजेषिकपधानहमः-ॐ धोता रेदैतु नो रयिमी° नस्साह पान्न इदं ० । ॐ धाता प्रजाया० पेम स्वाहा धात्र ३० । ॐ धाता ददातु नोरथ प्रान पसः स्वाहा पात्र ३०। ॐ पाता ददातु दा० नाषाः स्वाहा षात्र ३० । इति तस्त आहुती हत्वेमं मे बदणेत्यङ्कःहोम- जयादयुपक्ञेमादि सस्थाजपान्तं छृत्वा ज्जवृदक्नहामं पुण्याक्षदि बाचनं च विधाय भ्रजापतिः भीयतामितति ददेत्‌ । ततोऽपरेणाशर क्लातां शरुद्धषल्ञादिभिरक्कतां भाया भाङ्पखी्ुप. वेश्य ^ हषाऽस ? इति तस्या दक्षिणहस्त आसादेतं यवं सितु भाज निदधाति ‹ आण्टौ स्यः" इति तस्याभित आसादितौ द्री सषेषो स्थाप्‌- यति । सदेव मश््नः । श्वादृततत › इति यवसष पोपय।सादितं गोद।धै- द्रप्सं क्षिपति । दध्र उपरिस्थो धनीमूतःऽश द्रप्सपदायेः । ततस्तृष्णा ाञ्चयति। तत ‹ अभिष्ट्ाऽं दश्षमिरमिशशामि दशम।स्याय सूतम? इति कृतश्ुद्धाचमनायास्तस्या उदरं हस्ताभ्यामभिमृशचति । ततो घतसंमिन्र- भासादितं उगङ्कुररसं पूर्वोक्तटृमिनच्रणेरसं वा छृतस्वोरुमूलोपधानाया मायाया दक्तिगनासिक्ार्द्रे वेश्चयेव्‌ । ततऽ सपृुञ्य ब्राह्मणमाजने भूयसीदानं च विधाय कमंसाटुण्याय विष्णुं संस्मरेत्‌ । ३४ पुसवनभयोगः॥ 9. अथ गभिण्या गमस्ताबहरोपायः। ततरे गुद्मू--, यदि गभः सवेदद्रुमास्याः पाणिना भिरूप्वं नामे- इम्मां पराजं ठ्वा नाबोश्चं स्वष््ा बध्नातु बन्धने। स शरूनुपवेश्य दश्च. भासो अतीति ' । यदि गभ॑: खवेत्तदा तस्या नाभेरूर्ध्वं यो दक्षो गमोष- स्थितियोभ्यस्तं समेन पाणिना पराश्चं सवेति मन्बेण जिरन्मा्टिं एध्वोप- धग सेमरजातेरयथैः । सहदेव मन्त्रः । अ,एमपि --पीत्वा तण्डुलतोयेन तण्डुर(यजद कनौ । £ (+ #~ ५ न एतहम्‌। च या नारी स्थिरगभा मरजायते ॥ लीबन्ताजयनत्रयोगः | ५३ | शकेरायय तिः समाक्षकेमाक्षिकेण सह भितः खियाः। नास्ति गभेपतनोद्धवं भयं पापभीतिरिव तीथसेवनात्‌ ॥ इति । तण्डुरीयजटा तणष्डुलजापरखम्‌ । माक्निक मधु| इति गभख्चावरहयोपायः । अथ सीमन्तामयनप्रयोगः त्च सीमन्तोक्षयनं चतुथोदिमासेषु प्रसवपयन्तं कायम्‌ । इदं स हैव फतेव्य न त॒ प्रतिगनम्‌ | | कत। उयोतिर्विदादिषे पुदूत॒ृतनिस्यक्रियः: प्राङ्युख उपरिशय स्वस्य दक्षिणतो भायामुपवेश्याऽऽचम्य प्राणानायम्य देशकालो संकरोत्यं प्रमास्यां भायौयां विद्यमानस्यःस्य परथमगभस्य जनिष्यमाणसवैगभाणां च॒ दजगभसमद्धवैनोनिषदणक्षि्रसंस्कारहारा भःपरमेश्वरप्ीस्य्यं सीम न्तान्नयनाख्य कमे करिष्य हात सक्ररप्य गणपतिपुनन पुण्याहवाचनं मालृक्रापूजनं नान्दीश्राद्धं चोक्तरोत्या कुयात्‌ । भत्र घाता मीयतामिति विज्चेषः तत॒ अपासनाभ्रिं पद्धषटनामाममनुसदधन्परज्वाश्य ध्यात्वा श्रद्ध एदीत्यादि भ्राणायामान्ते इला सामन्तोञ्मयनहोमकभणि.या यक्ष्यमाण इत्यादि व्याहृत्यन्तप्रक्त्वा वैशेपिकमधानश्ेमे- धातारं चतङभिराञ्या- इतिभियत्ये । अङ्कहोमे--वरुणं दान्याभित्यादि । पाजप्तादने भिश्वेतां कर शीपुदुम्बफलस्तबक- वटफलस्तषक वा . दृ4।माञ्यस्थार्टछं पर्णता- प्रणयनं भोक्षणीपान्नुपवेषं संपागं ० अव ० ध्म बदिराञ्यमित्येतान्या- सादयेत्‌ । तते ब्रह्मष्रणादि व्याहृतिशेमान्तं छत्व पधानहोमं इयात्‌ । ॐ धाता ददातु नो रयिभो० नल्स्राहा धात्र १० । ॐ धाता प्र धेम स्वा० धात्र इ० । ॐ घाता ददातु नारि परान्सः स्वार ध्र १०।७४ धाता ददातु दा० षाः स््रा० धात्र इदं ० । इति चतस्र आहुती सेम भ वरूणेत्यङ्कहेमादि संस्थाजपान्तं समाप्य जिवृदश्रहोमं पृण्याह- दिबाचनं बिभाय धाता पीयताभिति वदेत्‌| ५४ संस्कारषद्धत- ततः कमोयेस्वेन ृषसलानामरुडृतां भावोमंपरेणा्िं पास्यखीमुपविशषय तस्याः पुरस्तासरत्थर्युखस्तिषएटमासादितां जिश्वेतां शरं गृहीत्वा तयाऽऽसादितम दुम्बरफशस्तवकं षटफलशस्तेषकं वा गृहीत्वा ॐ भभव सुषः, राकामह« सुष्बा\सु° मुक्थ्यम्‌। यास्ते रा$० रराणा, इति तया शलेरयोध्यं सीमन्तमुभनयेत्‌ । केशान्विभजेदित्यथ॑ः । ॐ सोम एव नो राजेत्यादुब्राक्षणाः प्रजा विदृत्तचक्रा आसोनास्तरे तुभ्य गङ्ख विश्वा- ठत त्वया वयं धारा उदन्या इव । अति गहिमहि द्विषः । इति भायोम- भिमन्त्रयते । तता ब्राह्मणमोजनं भयेसादानं च । तत्र॒ आश्गेषो बृहीस्वा क५साहृष्याय विष्णुं संस्मरेत्‌ ॥ इति सीमन्ताञ्नयनप्रयोगः ॥ अथ पंसवनसीमन्तोश्नयनयोस्तन्नण.प्रयागः।. तश्र पुसवनस्य रु्विहितकालाव्रक्रमदोषपरिहरायं पादषृच्मध- हृच्छ ब। भायश्चिच. कृत्वा पुंसवनं सीमन्तेन सदह कुयात्‌ । तस्याफि कारातिक्रमे पुचक्तं भायश्चित्तं इयात्‌ । उभयत्रापि मायशित्तात्पु+ र।किकादच। समस्तव्याहृतिभिरेकामाहति जुदटुयात्‌ । तत आचम्य प्राणानायम्य देश्षकारौ ` संकीर५ ममास्वां भायारयां बिद्यमानगमभेस्य पुंस्त्वमरतिपादनर्बषजगमेसमुद्धवेनोनिबहणदहारा भरीपरमे- शवरपरत्यर्थं पसवनं ममास्यां भायोयां पिध्मानस्यास्य प्रथपगभेस्य जानि- ष्यमाणसवेगमोणां ' चे बौजगमसमुद्धवेनोनिबह्ेणदरारा ` सेत्रस॑स्कारद्ारा च श्रीपरमेश्वरभीत्यं्य सीमन्तोभ्यनं च तन्नरेण करिष्य इति सकरपः। पुंसवनसामन्त। सयनकपणाः पुण्याह भवन्तो बरुवन्तु । पुस° नकमर्यां स्पसिति भ०। पुंस ° यनकमेणोऋद्धि भ०। प° यजकभणोः श्रीर०` न्तु । इति पुण्याहादिवाक्यानि | दवितीय प्रतिबचनवाक्य ऋध्पतापिति विशेषः पुसवनसीमन्तोक्नयनकमेणोया यक्ष्य ° दष्य।मीत्यन्वाधानवाक्ये। गणेश्च- पूजनादि बोलिकरणपुष्याहादेवान्ननान्त -तन्नेणव. । वेयपिकषाजचतुष्टय- होमस्यापि नाऽऽा्तः । देबताया रेक्यात्‌ । ततो दधिद्रप्ठादिमाश्न सौमन्तोन्नयनादिक च क्रमेण कायम्‌, इते पुसबन सीमन्त।भयनयोस्तन्त्रेण भरयोगः । 1 = ए अथ सुखपरसबोपायः । तरव गह्य--(विजननकाले क्षिप्रपरसवन ५ शिरस्त उदकुम्भं निधाय सेखंपसबोपायः । ५५ पत्तस्तूयन्तोमथास्या उदरमभिमृशति यथव वायुः प्रवते यथा समुद्र एजति। एवे ते गमे एजतु सह जरायुणाऽबसपेत्बिस्यवषङ्पमारटः इति । ` भरसबकाशे शिरसः समीप उदकम्भं निधाय पदैयोः समीप जाद्धि. विशेष च निधाय तुष्णीमुदराभिमक्ञं दृता मन्नणावमागन कुया- दित्यथेः शाल्ान्तर उप।यान्तरम्‌-- हिमिवत्युत्तर पार्श्व शषरी नाम यक्षिणी । तस्या नृषुरक्ञब्देन 1वेश्षरया भवतु गभिणी स्वाह ॥ अनेनेरण्डतेलं महिषीक्ष)रमिश्चितपभिमन्डप पाययेदुदरे छपरयेशेति । प्रथान्तरे तु--हिमवत्युत्तरे पाश्वे इत्यमुं मन्तं जपञ्नकमिरतिदूबां दरेप्तिरूतेरमेकपलं प्रदक्षिणमाबपयस्षटशतं जपिसखा तततेल चित्पाय- यत्वा शेष योना निषेच्य दुत्ाङ्कुरान्केशेषुपगृहदित्युक्तम्‌। ` अन्यश्च-षस्य मर य।द नामेयानेप्रखापत द्ध भ्टेति भरसुत। ` तथा कटिस्थः कदखीसुकन्दो बेगात्मसुप कुरतेऽङ् नानाम्‌ ॥ इति । वः- आडुकसा, ` इति भर० तस्य मलम्‌ । यन्त्रमप्युक्तम्‌-- ` गजाप्निवेदा उदुराट्‌्ञराङ्मा रसर्पिपक्षा इति हि क्रमेण । लिखेत्मसूतेः:समये गडः ` ` सुखेन नायः प्रसवन्तिःशीधभ्‌ ॥ इति । अस्याथेः-गर्भिष्या दृष्टिगोचरे देशे समाक्षव्र॑कोष्ठकान्कृतश्चानो तरव्रायुकोष्टेषवष्मतती यचतुथानङ्कन्पुपरेमध्यमपव्िमक्‌!षु पथमपञ्चम- जवमाङ्कानाभ्रेयदक्षिणनेक्रतकोषटेष षष्सप्तपद्वितीयाङ्कान्करपण छलि त्वा प्रमूतिसमय एतद्यन्त्रद्‌श्चनेन सुखेन श्ाघ्र नायः प्रसबनः।ति । | \ | ‹ करण श ---+----- | ५ | द" | ४ |.९ | २ | , ५५ इति सुखप्रसबापायः ॥ ५६ तस्कारपद्धतो- भथ जातकर्मप्रयोगः ! ` लातमापरे पु पिता तस्य गुखमाकोक्य नथ्रादाषुदङ्षमखस्तद सभवे गृहे बा$द्धृतामिंः स्वणयुतामिरद्धिः सायात्‌ । रात्रावन्संनिधौ । ततो दिराचम्य श्वतबरह्लपाश्यादिभिररुटतः परवित्रपाणिरदढृतनार- क्डदेपपी तस्तन्य प्ाटितमटं कपारं मतैररसङ्क भ्राङ्पुखं संस्थाप्य स्वयं माद्भृखो देशक संत्य परभस्य कुमारस्य गभौम्बपा- नजनितसकटदो पनिबहेणापुरधाषचेभिरटा मबा जगमंसभद्ः नोनिवदण- दवारा अीपरमेश्वरभरत्यर्थ जानक करिष्य इति संकृष्य गणपतिपुननं पुण्याहवाचनं माततुकापूजनं तन्त्रेण पृरुषायेकाङ्कमने नान्दीश्रादधि च कुयात्‌ । नान्दौश्रादधे युग्मत्राह्मणभोजनपय।प्तमामं हिरण्यं षा स्वाहा न ममेति समपणवाकंमे विकिषः । ईदं चान्नेन न कदायिदपि कायम्‌ । तताऽहमनि पर्यु निधाय तदुपरिष्टाद्धिरण्यं तानि बिषरौतानि एतमा तदुपरि हस्ताभ्या कुमारे प्राश धारयति। ॐ अतपा भवर परकुभेष हिरण्यमस्तृतं भव । बदा बे पुत्रनामाऽसि जावि स्व९ करदः शतम्‌ ॥ अङ्कादङ्खात्सभवसि हृदयादधि जायसे । आस्मा वै पुत्रनामाऽसि स जीच शरदः श्षतम्‌ ॥ इति । ततं ओपांसनाप्र बहिरुद्धननादिसंस्छृते देशे संस्थण्योत्तपनीयमा- भ्बरीषं वाऽप स॒तिक्रागारे न।त्वा संस्थापयेत्‌ । त्तकपाले शुष्कगोम- यखणेपरेपेण भर्वित उत्तपनीयः । श्रप्ऽप्निः स आम्बरीषः । " ततस्तमभिं परिस्त)ये समन्त्रं परिषिध्य ॐ श्षण्डो मकर उपवीरः श्ाण्डिकेर उष्णः । श्यवन नहयतादितः स्वाहा । भात्रत्यामाः। ॐ आलिखन्विछिखन्ननिमिषन्कि वदम्त उपश्रतिः स्वाहा । ॐ अथस्णः कुर्मो सशरः पात्रपाणिभिपणिः सत्राहा । ॐ आन्मीमुखः सपपारुणो नदष्यतादितः स्वाह । ॐ केशिनी ्टोभिना बजाबोजोपकाक्षिनी । अपेत नहवतादितः स्बराह्म | जातक्मेभयोमः ९.७ ॐ कोदेरका विश्ववारो रप्ोराजेन. मेषिताः । य्रामान्सजाततयो यम्तीष्स॑न्तः परिजाङ्तान्साहा । ॐ एतान्हतेतान्बध्नीतेत्यय ब्रह्मणो दूतस्तानशनिः श्ेसरत्‌ ! तानिन्द्रस्तान्बृदस्पतिस्तानहं वेद ब्रह्मणः ! अमृशतः कू२दन्तान्विकेरषेम्बस्तनान्स्वाहा । ॐ नक्तं चारेण उरस्पेशषान्स्व खदस्तान्कपरषान्स्वाश । ॐ पुत्रे एषां पितेत्युैःश्राग्यक्णेङः । माता जघन्या गच्छन्त ग्रामे विखरमिच्छन्ती स्वाश । ॐ नत्तचाररेणा स्वसा सधिना प्रह्यपे कलम्‌ या स्वपर जागतिं यस्यं विजातायां मनः स्वाहा ॥ ॐ तासां से कृष्णव्ररभने कछोमान ९ हृदयं यजत्‌ । अपरे यक्षीणि निरह स्वाहा ॥ इत्य कादशभिः स्वाहाकारान्तेभन्नः प्रतिमन्त्र हस्तेनवाडगारेष्‌ कणा ज(वपपमि उद्धूषनाथम्‌ । ततः पाणां प्रक्ञाटय ॐ यतचे सुशीमे हृदयं दि चन्द्रमसि रित्‌ | तस्यामृतत्वस्य नो षे माड प्ज्रमघ रुदम्‌ । वेदते भमि हृदयं दिवि चन्द्रमसि भरितम्‌ | तथाऽप्रतत्वस्येश्चानो माऽदं पजमघर रदम्‌ ॥ इति द।भ्यां भूमिमारूभते । अथ भधाजननमू--द्भेग हिरण्यं प्रबध्य गोधूतेऽन्तधाय भराकृक्खिर समन्येन धायमाण कुपार धृत प्रा्चयति--ॐ भृऋचस्त्वयि जुीभि स्वाह । ॐ युषो यजञ्षि त्वाये जहोमि स्वाहा। ॐ सवः सामानि त्वाये जुहोमि खाह्य। ॐ मभृतः सुवरथवङ्किरसप्त्वापे जुहो स्वाहा । इत्येतथतु1५ः भरतिमन्तर ष्‌ । नात्र त्यागः । इति मेषाजननम्‌ । ततः क्षेजिये स्वा निक्त्ये सरा इमे । श्रं ते.अद्निः सश भवन्तु । सयत तम पञ्चत्‌ । इत्यतरुष्णञ।तामिर'दः सवरन्ति कुमार्‌ ज्ञप. यति । ॐ या देवीशतन्लः प्र० राचः इति मातुरुत्सङ्ग कुपारमाधाः पयति। ततस्तृष्णा दक्षिणं स्वन प्रप्तारष भ सरकारपदतो- माते पुत्रर रक्षो हिध्सीमां पेनुरतिस्ारिणी | परिया धनस्य यया एधमाना स्वे वक्षे। आधापित कुमारममिषन्त्रयते । ॐ अय कुमारा जरां भरयतु सवेमाक्रतु । तस्म स्तनं प्रपायस्वाऽऽयुः कीर्तितेर्चो यक्षो बलम्‌ । इति दक्षिणस्तनं पाययते | तत उत्तरस्तनं तूर्ण भ्क्षारप॑तेनेव मन्त्रेण पाययति । ॐ नापियति न रुदति यत्र वयं वदामो यत्र वाऽभिमृक्णामसि। इत्य॒भौ स्तनावभिमश्चाति । प्रतिस्तनं मन्त्राहृत्तिः ॐ आपो गृहेषु जाग्रत यथा द्वेषु जाग्रथ । एवमस्ये सपुत्राये जाग्रत । इति सूतिक्रायाः शिरसः सपीपमुदकपुणं ङम्भं पिहिताननं नषा । ततो दुष्टस्थानस्थितग्रह ग डानिवत्तयथे द्‌ नजपादि कारयेत्‌ । तत; पितृन्पज।पाप चोदिष्य सहिरण्यानि तिलपात्राणि सवणेमुम्याद्‌ानि च विभवानुसारेण ब्राह्मणेन्यां दच्रात्‌ | तता भूयस। दह्षर्णां दसा किप्रा- शिषो गृहीत्वा कमसाटुण्याय विष्णं संस्मरेत्‌ | ततो नालच्छेदादि यथाचारं कायम्‌ । पच्या अपि जातकम्‌ तुष्णीं कायम्‌ । इति जातक्रमेभयोगः । अथ षष्ठीपूजप्रयोगः। पञ्चमे षष्ठ च दिवसे प्रदोषसमये खात्वा गन्धपारयभूषेत आदम्य प्राणानायम्य देशकालो संत्रोत्यास्याः सृतिक।याः शिज्ञोञ्च सक्लारिष् निरसनपुवेकायुरारोग्येश्वयोभिवृद्धिदारा श्रीषरमेश्वर्ीत्यय विघ्नेचस्य जन्मदानां षष्ठादेष्या जीवन्तिक्रायाः स्कन्दस्य शस भगवत्याश्च पूजन मं करिष्य इति संष्रष्य कुख्यादरिटिखितप्रतिमास्वक्षतपुञ्ञेषु वा क्रमे णाऽऽब्राहुयेत्‌ । षषटरीपूजपरायोगः | ५५९ ॐ व्िघ्नेशाय नमो चिन्ने्षमावाहणापि । जन्पदाभ्यो नमो जन्पद्‌ा आवा । षष्ठीदेव्यै नमः षष्ठीदेवीमा० । जीगेन्तिकायं ° जीबन्तिकामा०। स्छन्दाय० स्कन्दमा० । स्ख भगवत्य ° भगवतीमा०। इत्याबाद्च विषे ज्नजन्पदाषोदेवीजीवन्तिकासकन्द भगवती भ्यो नम इति षोडशोपचार पूजयत्‌ । ततः पाथना सत्रविन्नहरोऽसि(तवभकदन्त गजानन । पषठगेऽवितः भात्या बालं दीचोयुषं कुरु ॥ लम्बोदर महाभाग सञ।पद्रबनाङन । त्वत्परसाद।दविघ्रेन चिरं ज।व्रतु बालकः ॥ इति विघ्रेशं भाययेत्‌। वरदाः सायुधा युयं जन्मदा इति विश्रुताः । शक्तिभिः सह बाख मे रक्षतात्राहि जागरे ॥ इति जन्पदाः भरा | ५, ¢ शक्तिस्तयं सवेदेवानां खोकान। हितकारिणी । मातबालमिमं रक्ष महाषष्ठि नमोस्तु ते। मारपुत्रो यथा स्कन्दः शि्युसे रक्षितः पुरा । तथा ममाप्ययं बाः षष्ठिके रक्ष्यतां नमः ॥ इति षषी भार । कातिकेय महाबाहो गोरीहदयनन्दन । कुमार रक्ष भ।ठिभ्यः पाहि देवर नमोञ्स्तुते॥ इति स्कन्द्‌ प्रा० | आस्भस्तु सूतिकागारे देवाभिः परिवारिता । रक्षां रु महाभागे सर्वोपद्रवनाश्षिने ॥ अयं मम कुरोत्पस्रो रक्षार्थं पादयोस्तत्र । नीतो मातमंहामागे चिरं जीवतु बालकः ॥ रूपं दष्ट जय देहि भगे भवति देहिमे! पुत्रान्देहि घनं देहि सवकामांश देरि मे ॥ शान्तिरस्तु शुभं चास्तु प्रणम्य त्वां २खौय यत्‌ । यतः समागतं पापं तत्रेव भतिगच्छतु ॥ ६2 संस्कारपद्धतो- इति भगवतां प्रायेयेत्‌ । तत ` आवाहितदेवतानां सदीपान्दधिमाषम- क्रबटीनक्रमेण दच्ात्‌ । ठतो ब्राह्मणेभ्यो यथाचारं ताम्बूलदक्षिणादि दाद्‌ । परुषाः शद्खहस्ताः दिया मौतकाररेण्याऽस्मां रत्रा जागरणं कुयुः । सूतिकागृहं च धूपाश्निदरीपक्षखमृकरविभूतियुतं कामम्‌ । सप. पादिविक्रिरणश्नान्तिसुक्तपाठाद्कमापि यथाचारं कतेच्यम्‌ । इ षष्ठी पूजाप्रयागः। अथ नामकरणम्‌ । तच्च द्रादशेऽन्येब सूतक निवृत्तौ कायम्‌ । मातापुत्रयोद्रादशेऽहन्येव सूत्रकृता शद्धिविधानात्‌ । पितुरेक्राद शेऽह्न ज्द्धिसत््ेऽपि सहाधिका- रिण्या भायाोयाः संस्करायेस्य चाज्ञुद्धित्वेनकाद केऽ हानस्यायुक्त स्वात्‌ । अथ प्रयोगः---व्यतीपातादिकुयागरहिते जन्मतो द्वादशे दिवसे मातापुत्रयोः सानानन्तरं सूतिकागार ज्द्ध कारायत््रा सूतिकां बि- निष्कारयोपासनाग्मिमानीयोद्धननादिसंस्कृत आयतने संस्थाप्य नामकरणं कुयात्‌ । कतां होमसामभ्री तरिवुदन्नं कांस्यपात्रं सुवणेशलाकां चोपकरस्य ज्यातिविदादिषटे मदत प्राङ्ञुख उपविश्य स्वस्य दक्षिणतो गरदीतबाटक। भायोमुपवेशथाऽऽचम्य ऋहणानायम्य देशकाल संकीत्यं ममास्य कपा रस्य १।जगभसमुद्धवेनानिबदहणायुचचाभिदृद्धिव्यवहारसिद्धिद्रारा भीष. रमेश्वरप्रीत्यय नामकरणाख्यं कमे करिष्य इति संकरस्य गणपतिपएजनं पुण्याहवाचनं मातकापूननं नान्दश्रद्ध्‌ चोक्तरीत्या इयात्‌ । तत्र सविता भीयताभिति विन्ञेषः । तत॒ ओपासना्रं पायिवनामानं ध्यायन्पञ्रास्य चत्वारि शङ्केति ध्याता सपिन्नयमादाय श्रद्ध शत्या परणायाप्रान्तं कृत्वा नामङरण- हेमकमेणि या य॒क्ष्य दि व्याहूर्यन्तमुक्तवा भधानहोमे-धातारे चत- खभिराञ्याहुतिभियक्षये । अनुमतिं चतद्भिराज्या० । रां दाभ्यामा° भ्यां यक्ष्ये । सिनोवार। दराभ्यामा ० | जयोदश्ञाहुतिपक्ते कुहुभेकयाऽऽज्या- हुत्येत्याधिक्रम्‌ । तताऽङ्कदामे वरुणं द्ाभ्यामित्यादे व्याहूतिष्मान्तं छत्व पमधानहमं कुयात्‌ | नामकरणम्‌ । ६१ ॐ धाता ददातु नो रयिभी ° नर्स्बाहा । धात्र १० । ॐ धाता ब्र मर स्वाहा | पात्र ० | ॐ घाताददातुनो रविं भा° सः सराहा | धात्र १० । ॐ धाता द्‌ ° जोषाः स्वाहा । धात्र इद० । ॐ अनु नोऽचानु° य» स्वाहा । अनुमत्या ० । ॐ अन्विद ० षः स्वाहा । अनु° । ॐ .अनुम० च्छतु स्वाहा । अनु° । ॐ यस्यामिदं ० यच्छतु स्वाह । अनु. मत्या इदं ० । ॐ राकामह९० मुवथ्य\ स्वाहा । र कराया इद्‌ ° । ॐ यास्ते राके सु° रराणा स्वाहा । राक्राया इदं० । ॐ सिनादाछि पूर द्वि नः स्वाहा । सिनीवादया इदं । ॐ या सुपाणिः; ० जुहोतन स्वाह! । सिनीव।स्या ३८० । कृहटपक्े-ॐ कहपह« स॒भग।० विधेम स्वाहा । कुष! इदं ° । ततोऽङ्होमजयाग्युपहोमादि चिवदसहाभोयपुण्याहाद्वाचनान्त करवा प्रजापतिः प्रीयतामितयुक्त्वा नामकरणं ङयीत्‌ । तत्राऽऽ्दावरकं गुप्ते नाम सुमहत मातापित्‌भ्यां कायममुकोऽयमिति । एतच्च नाम मातापितरावरेव परोङ्धीबन्धनपयन्ते जानत; । अनन्तरं प।ऽपे जानत | तत॒ आचारात्तण्डुान्कांस्या्यन्यनमे पात्रे प्रसाये सुवणेश्लाक्रया श्रीगणपतये नम इति लिखित्वा नामान टिखेत्‌ । तत्राऽऽ्द। शास्ना- न्तरपाप्त कुट्द्‌ बतानाम व्याडीन्वर य।गेश्वरीभक्त इति । ततः शाख्ान्तरप्राप्ठ जन्पका{लकमासनाम एूष्णोऽनन्त इति यथा- मासम्‌ । ततो व्यावहारकं स्व्रिपुरुष्वाचि देवतावाचि वा कायम्‌ । ततो जन्मनक्षत्रवाचकप्रकृतिकं जातायथकाणादिमस्ययान्तं टृत्तिक इत्या।दे । एतानि नामानि लिखित्वा श,गणपरतये नम इति मातुरुत्स- दुःस्थस्य बारस्य दक्षिणक्णे उक्ता तं कृ्देवतानाश्ना व्पाईीश्वर- येगिश्वर भक्तोऽसीति कथयित्वा नाम सुप्रतिष्ठिनमास्त्विति भवन्तो त्ब नत्विति विभान्वाचयत्‌ । नाम सुप्रतिषटितिमस्तिति तरिरा; भतिनरूयुः । ततः इल्दवतानान्ना व्यादीन्वरयागेश्वरीभक्तोऽयं भवतः सबान्ब्रा- ह्य णानभिवाद्‌यत इत्युक्त्वाऽऽयुष्पान्भवतु व्याड़ीन्बरयोगेश्वरी मक्त इति विभरुत्तेऽस्मे व्यारश्वरयोगेश्वरीमक्ताय पुण्याहं भवन्तो श्ुबन्त्विति विपरान्बाचयेत्‌ । ॐ अस्तु पृण्याहमिति जिरदिमाः । एवमस व्या भक्ताय स्वस्त्ययनं भवन्तु । अस्मे व्याडीश्व° रीमक्ताय ऋद्धि मवर° तु । इति स्वस्स्ययनधिवाचनम्‌ । ॐ अस्तु स्वस्त्ययनम्‌ , ॐ अस्तु ६२ संस्कारपद्धते- रद्ध रिति प्रतिवचने । मासनाश्ना व्याबहरिकेण नान्ना नक्षत्रेण नाम्ना चामुकाऽसि मासनाम्ना व्यादहारिकेण नाम्ना नाक्षत्रनाम्ना चामुकोऽयं मवतः सबोन्ब्राह्मणानमिवादयत इत्युक्त आयुष्मान्भव- त्वमकनामाऽ्यमित्ि विप्राः प्रतिब्रयुः । पृण्याहवाचनं त्रिष्वपि समानम्‌ । ततो ब्राह्मणभोजनं भृयसादक्षिणादानं च विधाय विनारिषा गहीत्वा कमेसादरण्याय विष्णुं संस्मरेत्‌ । इति पुसो नामकरणम्‌ । अथ सखियास्तन्न विक्ञेषः--अस्पाः ढुमायां इति संकल्पवाक्यम्‌ । नान्दीश्राद्ध विकरः । स्वस्तित्राचनान्ते नामानि टछिखेत्‌ । भक्तेत्याबन्तं फुटदेवतानापम । बाम्देवी पद्मवतीत्यादिमासनामानि मागेश्ञीषादिक्र मेण । व्यावहारिक नाप दान्तपीकारन्तं वा उयक्षरं सप्रक्षरंवा कायम्‌ । नाक्षत्रं तु पुतरेवदेव । नात्र गुं नाम नामपन्त्रभव पूजादि वेदि कमन्त्रवजं सत पुत्रवत्‌ । इति खियाः इति नामकरणम्‌ । अथ दोखारोहणप्‌ । जन्मदिवसादृद्रादश्षे षोदशे वा दिवसे पुंसः, ्रयोदज्ञे कन्याया अन्य. स्मिन्वा उ्यातिःश्ाज्ोक्ते श्भकाटे यथाचारं कुरदेवतपुजां विधायाद- कृते शि हरिद्रा्ररंृतायां दोखायां मात्राच्राः सौमाग्यवत्यः कुङीनाः सियो योगक्ञायिनं हरे संस्मृत्य गीतवाद्ादिषोपषे क्रियमाणे प्राङक्िरसं शाययेयुः । (क च इति दोखाराहणम्‌ । अथ दुग्धपानम्‌ । एफत्रिशे दिवरसेऽन्यस्मिन्वा शभे दिवसे करदे तापूजनं विधाय माताञन्या बा सामारवयुता शिश्यु दक्षिणक्षिरसं प्राकृक्षिरसं वा धृत्वा शङ्किन ग) ज्षीरं पाययेत्‌ । इति दुग्धपानम्‌ अथ कृणेवेधपरयोगः । कणबेधनोक्तञ्योतिविदादिषटे श्चमे कारे पुवं एव॒ गणपतिपुजरन त्वा केशवक्षिवब्रह्मचन्दरस य्नद्रादिदिगीक्षान्नासत्यसरस्वती$ रेवता गोत्राह्मणान्युरूश्च यथाविमें सपूजयेत्‌ । भयु वेधापनप्रयोगंः । ६३ ॐ भद्र कर्णेभि; शु° यदायुः । शते मासुरुत्सङ्कस्थस्यालंकृतस्य आङ्मखस्योद ङ्घुखस्य बा शिशमेश्त्रादस्वा दक्तिणं बामं कर्णं चामि- मन्त्रयते । ख्या अप्येवम्‌ । यतः शिकोः कुशलेन वेधकेनाङ्खणादौ स्थित्वा सुवणोधन्वतमसू- ष्याऽछक्तकाङ्न्तमदेश्च दक्षिणं करणं वेधयेत्‌ । एवं वामम्‌ । कमायास्तु धवं वामवेधनं पञ्चादक्षिणवेधर मू । ततस्तस्मि्षवर दिने देवङ्गं वेधकं सोभाग्यवतीः जियः सहदो द्विजा. श सेपृज्य विप्राकचिषो गृह्णीयात्‌ । कणां नाकावेधनमपि समह च कायम्‌ । शति कणेवेधप्रयोगः | अथाऽऽयुब्ेधोपनप्रयोगः | कृत। कृतनित्यक्रियः पृण्याक्षतराजात्मकपङ्कलद्रव्य य॒तवारिभैः सातः सर्बांषधिय॒तजल्पूरितसभूषितकल्श्षोदकेन च रिक्षं ्ञापयितवा शुक्काम्बरधरोऽरंटतः काौतुकमाबध्य पाङ्म॒ख उपदिरय स्वस्य दक्षि णतो गृहीतबालकां भायामुपदेह्याऽऽचम्य भ्रणानायम्य देक्षकारौ संकौत्ये ममास्य शिकोरायुरभिवद्धद्रारा श्रीपर० यंमायुवधोपनास्यं कमं करिष्य दूति संकरस्य गणपतिपूजनपुण्य!० मातृ नान्दौश्राद्धानि कुत्वोद्धननादि वरिषिनाऽगन्यायतनसंस्ारं विधाय तत्र वटवधननामानं लो कफिकरमातनं भररिषठाप्य प्रञ्वारय ध्यात्वा समिञ्चयमादाय श्रद्ध० मान्तं कृतवा ऽऽपु वेध।पनहोमकमेणि या० व्याहृत्यन्तमुक्त्वा मधानहोमे मृत्यु- जयं मृत्यु जयमन्त्रण्टोत्तरशतसं ख्याभिभध्वाज्यदध्यक्त दूबाहुतिभि्ये। अमुकजन्मनक्षत्रदेवतामेकया चबोहत्या यक्ष्ये । अङ्कखहोमे वरुणं द्राभ्या- मित्यादि राषटमदन्तमुक्त्वा जन्मनक्त्रोपहोमदेबता्केकयाऽऽज्याहुत्या यक्ष्ये । अग्नं स्विष्टृतं हेततेषाहृत्या यक्ष्य इत्यादे । पएात्रासादने खे द्ौमाञ्यस्थादीं पणी ° भो० उपवेषं चरुस्थाट पेषणं शु+ क ० पुल. सरपिष्मरं षहः संमा० अवर आञयं दूवां मधु दभि वेस्यासादयेत्‌। ६४ सैस्कारपद्धतो- एवं पात्राण्यासा्र ब्रह्मदरणादिवशक्रस्येन चरं भरपयित्वा स्वदर््यो संमरञ्याऽऽञय संस्कारं कु त्‌ । तत्र पयभ्रिकरणकाले चरुदबामधुदधिभिः सहाऽऽज्यस्य पमप्रिकरणामिति विशेषः ततः परिधीन्परिधाय शृत चरुममिघायादगुद्रास्य बाहिषे निधाय मधुना स्थाटयाञ्येन दध्ना च दू अभ्यञ्य चरोरुत्तरतो बर्हिषि निधाय परिपेकादिम्याहतिहोमान्तं कृतवा परधानहोमं कुषतत्‌ । ॐ उयम्ब# यजा० म॒तार्स्वाडेति मभ्वाञ्यदध्यक्तद्‌३।हुत।रष्टोत्तर- दतं जह यात्‌ । ततः सवेण दठ१।मुपस्त।यं चरोमध्यादङ्गुष्ठपनमात्रम- वदाय तथव पुत्राधाद्बदाय स्रेणामिधायं स्थाट।गते हविः प्रत्यनाक्त ! ततो बालकजन्मनक्षप्रद्‌बतायाः पुरानुवाक्यां याज्यां चोक्त्वाऽन्ते सराहा क रमक्त्वा जुहयात्‌। तत्रा्धिनः पातु त्तिक इत्यारभ्य नक्षत्ररेव- तानां क्रमेण याञ्यानुत्राक्वाः | तत्राभ्ेने; पालविति वक्यचतुष्टष पुरा. नुवाक्या । यस्य भान्तःति तदग्निमं वाक्रयचतुष्टभण याज्या । प्रजापते रोरिणीति बाकंवचतुषटयं पुरोनुवाक्या | रोहिणी दन्युदगादिति वाक्य चतुष्टथं याज्या । एवमग्रेऽपि क्रभण पुरोनुवाक्या याज्वाचद्रु्न्याः। तत्र॒ यद्धटकजन्मनक्षतने तदौयपुगानुवाक्धायाज्यासन्गकमन्त्राभ्यां हषः कायः । अभ्रैः प्रजापति; सोमो रुद्रऽदितिवृदरस्पपिः सपः पित- रोऽयैमा भगः सवता त्वष्टा वायुरिन््रा्री मित्र इनदरो निक्रतिरपो तिष्व देवा विष्णुरेसवो २,।ऽजेकपाददिबधन्यः पृपाऽज्विनौ यम इति करमेण सप्िकतिदवताः । एतन्मध्ये या जन्पनक्षत्रदवता तन्मन्तराभ्यां ह।५ छत्वा वारुणीह।पादिराटभदपहोमान्तोपहोपाञजुहुयात्‌ । उपहोमेषु यज्लन्मनक्षत्रं तत्सवन्ध्युपहयमार्जहृयात्‌ । आद्रमघामूलनक्षत्राणां क्रमेणं रद्रापेतानिऋतिदेबत्यत्वात्तद्ध्‌ मान्त उदकस्पशः कायः । एवमद्रामधा. नक्षत््टुपहोमान्तगेतयो रद्य स्वाहा पितृभ्यः स्वाहेति द्रयोरूपहो- भयोरप्युद करपशेः । ततः स्वजन्मनषतरष्टिषठितोपहोमन्हुत्वाऽङ्कनहामादि- हुतकषेपेण स्छिषटकृदधोमः । दुबणां नेव सष्टञ्न भिवृदस्ोमः । ततो गुरु देवेभ्यो नम हति देवांश्च संपूज्याप्न विपरा पूजयेत्‌ । ततः प्रतिमास्त्रक्षतपुञ्जेषु वा क्रपेण व्यमाणदेबता आब्राहयेत्‌ । . ~~ आयुबपोपनप्र योगः । ६५ ॐ यम्बक य० यृतात्‌ । मृस्युंजयाय० पृत्युजयमाषाहया- माति मृत्युंजयमाबाह्न ॐ या दिव्या आपः याथ कृष्या या० भवन्तु । पवोषाढानक्षत्रदेवताग्योऽद्धथो नमः पुतराषादानक्षत्रदेबता अप आ० । अमकर्द्‌वता० अमुक्कुटदेवतमावा० । जन्पनल्तत्राय नमो जन्मनक्षत्रमावा० । वित्तपाय० वित्तपमा० । देवाय प्रजापतये° देवं प्रजापतिमा० । भानबे० भानुमा० । दिघ्नेशषाय ° विद्मा ० । माक- ण्याय अुनये० माकण्डयं मनिमा० । अश्वत्थान्ने० अश्वत्थामानमा° । बल ५० ब।टप्रा० । व्यासाय० व्यासमा० । दनूपत्‌० हनृपन्तमा० | बिभीषणाय० बिभीषणमा० । ृपाय० ृषमा० । प्रशुरामाय० प्रश्चु- राममा० । प्रहवादाय० प्रह्ादमा० । ष्ठे नमः षष्ठीमा० । इति प्रपिमा- स्वक्षः पुञ्ञेष वाऽऽवाह्य प) दश्नोपच।रः संपूज्य नमस्कुय।त्‌ । षष्टे दधि- भक्तनेवेदम्‌ । ततस्तदुत्तरतः कलगमभिपेकार् स्थापयेन्मही यौः पृथि्वीत्यादि । तत्र वरुणमावाद्च पजयत । अस्मिञ्चन्पमदिने भक्त्या पूनितोऽसि मया गुरो । भ्रपल्ः श्ररणं त्वाऽहं दीयेमायुः परयच्छ मे ॥ इति गुरोः भायेना। अस्मिज्ञन्मदिने भक्त्या भो देवाः पूजिता पया । शरणं वः भपश्नोऽस्मि दीर्धमायुः भरयच्छत ॥ इति देबानां प्राथना। अस्मिञ्चन्मदिने भक्तया पूजिताऽसि मयाऽन । भपन्नः शरणं त्रां दीषेमायुः प्रयच्छ मे ॥ इत्यमेः पाथना । मृत्युजय महादेव पूनिताऽस्मिन्दिने मया । शरणं स्वां भपकनोऽस्मि दीषेमायुः भयच्छ मे ॥ इति मृत्यंनयस्य । अस्मिन्दिने पजताऽसि जन्मनक्षत्रदेबते । भरपन्नः शरणे त्वाऽहं दीधमायुः प्रयच्छ मे ॥ एति जन्मनण०्द्‌० ॥ कुररक्षणकतेत्वादिश्चता इलदेबता । अस्मिन्द्नि पनित त्व दीधायुष्यं प्रयच्छ मे ॥ इति कुरूदेबताया, भो जन्मप्रद नक्षत्र अस्मिञ्ञन्मदेने मया । भक्तया संपूनितमसि दीधेमायुः प्रयच्छ मे ॥ इति जन्मनकषत्रस्य । ९६ संस्कारपद्ध ग - वित्ताधिष कुर तं यत्षाधिष पहामते। मष प्रयच्छ दीधायुधनं धान्यं च बधय ॥ इति वित्तपस्य । अप्पिञ्न्मदिने देत्र पूजिताऽसि प्रजःपत | दीर्धमायुः परयच्छ सं पत्रान्पौरांथ देहि मे ॥ इति प्रजापतेः ) अस्मिन्दिने मया भक्तया भानो त्व पूजितो श्वसि । दोधेमायु; परयच्छ त्यं मां च तेजसिनं कुर ॥ इति भानोः । रवं पूजितोऽसि विघ्नेश दीयेमायु; प्रयच्छ मे । अविघ्नेन तु कायाणि सिद्धि नय गजानन ॥ इति गिघ्रेश्स्प | आयुष्यद्‌ महाभाग सोम््रशसमुद्धव । तपोधन मुनिश्रेष्ठ माक्रण्डेय नमोऽस्तु ते॥ माकेण्डेय महाभाग पराथये तां कृताञ्नलिः । ` चिरजीग्री यथा त्वं भोस्तया मां कृरु वे मुने ॥ इति माकण्डेयस्य। ्रोणपुत्र महाभाग चन्द्रतेजनसमप्रम । भव त्वं पम बलदो हयन्वत्यःमन्नमोऽस्तु ते ॥ इत्यश्वत्थामभाथना | देत्येनद्रकरुसंमूत बे दाता हरेः पुरा । प्रपन्नः शरणं त्वाऽहं दीघमायुः भयच्छ मे ॥ इति बलिमराथना | भविष्यं साप्रतं चेव व्यतीत ज्ञातवान्पुने । पराशरात्समुद्धत स्वं व्यासाऽऽयुष्मदो भव ॥ इति व्यासमरयना। अञ्जन)गभ संभूत कपीन्द्र सचिेत्तम । रामभिय नमस्तभ्यं हनूमन्रक्ष मां सद्‌ा ॥ इति हनूभत्मायना | ्रिभाषण नमरतुभ्यं ठङ्ापिप ममते । आयुरारोग्यमैश्वय देहि पौटस्त्यनन्दन ॥ इति बिभौषणप्रायेना। द्विजेन्द्र भारताचाये सर्वशा्वेशारद । शरणं स्वां भपक्नोऽस्मि कृष त्वं करणां फर ॥ इति कृपप्राथेना। रेणकेय महावीयं क्षन्नियान्वयनाश्चन । आयुः प्रयच्छ भे राजज्ञामदगन्य नमोऽस्तु ते | इति परश्रु० । सूयषायवनोकनानेप्करमणप्रयांगः । ६७ वैष्णवेन्दरामुरेन्द्र सं ्रह्वादात्राचितो मया 1 दौधमायुः परयच्छ त्वं सदाऽऽहादं च देहि मे ॥ दते .भहादस्य शक्तिस्त्वं सम्देवानां पष्ठिे प्जिता मया | दीषेमायुः भयच्छ त्वं बर पुष्टं च वधय ॥ इति षष्ठचाः । दतस्तिलगडसमिथमञ्जस्यधमितं दुग्धं गृशीता- सतिखं गुडसमिश्रमल्जल्यधेमितं पयः । आयष्यस्यामिृद्धवय पिवामि द्विजसंनिधा ॥ इति भराश्नीयवि । तत ब्राह्मणे्यास्तखानक्षीर घतं गुड च द्वा साभाग्यवर्माभि पुत्रवताभिः सामिन।राजित आवचाराद्ययाविभवं स्वजनबन्धु सहृत्पुजां स्ववाह्नपजां च कृत्वा रथा पेतकलश्चोदकेन ब्राह्मणरभिषेकं कारयि. रवा स्थापतदेवतानामुत्तरपू्जां निधाय परतिमा चेत्तामाचायाोय दसरा ब्रा्मणान्सवासिनीश्च भोजयित्वा तभ्य आङ्खिषो ग्तवा सजनबन्ध्वा- दिभिः सह मञ्जायात्‌ । एतच्च जन्मनक्षत्रे जन्मदिने वाऽवाक्क्षवत्सरा- त्पातमास कायम्‌ । तत उर्ध्वं प्रतिस्तवत्सरम्‌ । बारयावस्थायां पित्रादि गतत्कायम्‌ । तस्यायोग्यत्वात्‌ । योम्यतायां तु स्वस्याऽऽय॒वधाप्नं स्वेनव कायम्‌ | सकररावाक्ये प्रायेनश्छतिषु; च पम मह्मपित्यादि यथायोग्यमृहः कतव्य; । £ क इत्यायुवेधापनप्रयोगः.। अथ सयाच्वल्येकननिष्करपरणयोः प्रयोगः | त) द्रादशचेऽनि सावने चतुर्थे मासि वा शकषक्े दर्योगरहिते शुभे काटे सभाय; सशिश्चुः कृताभ्यङ्कस्नानः भराङ्पुल उपविद्याऽऽचम्य भाणानायम्य देश्चकाखो संकीत्यं ममास्य रिक्ञोरायरमिवृद्धिबीजगभं समुद्धवेनोनिबहैणद्रारा श्रापरमेश्वरपत्यथं सयोव्रहोकनं निष्क्रमणं च सह करिष्य दात संकरप्य गणपत्पुजिना!व नान्दीश्राद्धान्तनुक्तसस्यः कयत्‌ । तम्र सवितो प्रीयतामिति वि्चैषः। | ततः पाय्याद्मषदिक्वालनां चन्दरसययादिंश्षां च मामफन्रयेथाक्रम पुजा करवा ब्राह्मणान्समाञ्य िश्पलकृत्य सयस्य ददद्रस्य धेनोष दशन ।रयित्वा मम्रान्पढत्‌ । ६८ सस्कारपद्धता- दिक्पालानां च सूर्येनद्रोः प्राच्यादीनां दिशं तथा। निक्षिपायेमिम दश्िते त्वां रक्षन्तु सवेदा ॥ अप्रमत्तं प्रमक्तं घा दिवारात्रमथापिवा। रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः ॥ इति लिक्षरक्षणार्थं देवान्संप्राध्यं दिजज्ञातिबान्धवैः पुरंप्रीभिमङ्कल- तूयघोषेण च सहितो दपंणक्रलश्चकन्यापुष्पाक्षतदीपमाङाध्वजलाजात्म- व॑मङ्कःलाषटकद्रव्यपुरःसरं विष्णुक्षिवगणेशचाद्यन्यतमालयं गत्वा तज देवं संपुञ्य नानोपहाराक्ञिरे्य गोमयानुलिप्न चतुरश्रे देशे धान्यानि निधाय तत्र: रिज्ुमुपवेश्य मन्त्रेण रक्षां कुयात्‌ । ॐ हों ॐ जं ॐ सः ॐ भूः ॐ भुव; ॐ मव; ॐ उयम्भरकं य° मामृतात्‌ । ॐ सुवः ॐ भवः अभूः असः ञ जं ॐ हू ॐ इत्येवं रूपं. मृतसंजीवनमन्त्रं पडान्वमूत्याऽ्षतवा मूध्नि र्रटि च रक्षा कुर्यात्‌ । ततो भ॒तेश्चानयोः पूजनं कृत्वाऽपुपाशपहारान्समप्ये. शिष म्यादिभिस्तोषयित्वा विपरा्चिषो गृहीत्वा शि्चना सहितो देत प्रणम्य देवतायतनं भरद्‌ क्षिणं परीत्य स्वश्हमागच्छेत्‌ | ततो ब्रह्मणेभ्यो दक्षिणां दत्वा संभोञय कमसःदण्याय दिष्णुं संस्मरेत्‌ ! क इति सयोधवखोकननिष्कमणयोः परयोगः। अथ भूम्युपवेक्ञनम्‌ । कतां पश्चमे मासे शुङ्कपक्े शचमे दिवसे देषा दकीत्यास्य क्जिशो- रायुष्याद्यमिवद्धिद्रारा भ्रीपर० थ भम्पुपवेशनं करिष्य इति संकटय गणेशपुजनं पुण्याहवाचनं ठृस्वा बराहपृथि "गुरुदे वद्विजान्पूजायिस्वा भृमि- गुपिष्य तत्र रङ्कवह्धीमण्डरं कृत्वा शङ्खतृयादिमङ्खलघोषे क्रियमाणे पृष्याहृश्देन नीराजितं थां तसिमन्मण्डल उपवेश्षयत्‌ । तत्र मन्त्राः-- रेनं षसुपे देवि सदा सषेगतं श्रमे । आयुष्पमाणं निखिष्टं निकषिपस्ष हरिभिये ॥ अबिरादायुषस्त्वस्य ये केचित्षरिषन्यिनः जावितारोरय बिसेषु निदहस्राभिरेणं तान्‌ ॥ अन्नप्राक्चनप्रयोगः। ६९. धारिष्यशषेषभतानां मातस्त्वमधिका हसि । अजरा चाप्रपेया च सवेभवनमस्कृता ॥ त्वमेवाक्ञेषजगतां अतिष्ठा बा तथा धसि) कुमारं पाहि मातरत्वं ब्रह्मा तदनुमन्यताम्‌ ॥ श्त्यतमन्त्र भूमावुपवेहय ब्राह्मणान्सपृञ्य बार पुत्रवतीभिः सुबासि- नाभिनार।ज्याऽऽन्चिषो वाचयित्वा ब्राह्मणन्सभास्य कमसाद्रण्याय विष्णुं संस्मरेत्‌ । इति भरम्युपवेश्चनम्‌ । अथान्ञप्राश्चनप्रयागः ॥ तश्च जन्मतः षष्ठे मासेऽए्माद्यन्यतमे समे मासवा शङ्कपक्षे ज्यातिबि- दादिष्टे महू कायम्‌ । इमायास्तु सप्तमाद्यन्यतमे विषमे मासि काय्॑‌ । कता पाटमख उपविश्य स्वस्य दक्षणनो भार्या संस्कार्यं चोपवे ६य15ऽचभ्य भाणानायम्य दशकालः रःकात्यं ममास्य श्िशोपोतृग प्म १९९ ना नबटण्बाजगभरग द्धः २1. वःप रद. ह्यन्य" नेजन. {द्रया- यराभशद्धदःरा शापरमम्द२५।त्०५. ददः सम ५ कररष्ये इति संकरप्य गणपतिपूजनपुण्याहवाचनमात्‌.'पू "नेन नद्ध नयुत्त.सत्या कुयात्‌ । तत्न सपिता प्रायतामिति विशेषः । ततः श्रुचेनामाऽयमभ्रिरिति ध्यायन्ञ;प(सनाग्नि प्रज्वाल्य ध्यात्वा समिश्रयमादाय श्रद्ध एदीत्यादि प्राणायामान्त्‌ कृत्वा ऽन्पाश्चनहेपकमेणि या य्यमाणा इत्यादि ष्याहृत्यन्तमुकत्वाऽङ्गदौम वरुणं द्विरित्यादि । पान्नासादने दधि मधु घृतं पायसमन्नमाज्यास्ादनातरं साद५त्‌ । तता बरह्मवरणादि चिवृदे कहामोयपुण्याहवाचनान्तं कुर्यात्‌ । अस्मिन्पुण्याह- वाचने प्रजापतिः भीयतामिति विज्ञेषः । नत्र प्धानहेमः । जयादयः कृताकृताः । ततः स्वदक्षिणतो .मातुरत्सङ्खस्थं प्राङ्मुखं रिक्षं सुबणेदभ्या राप्थ- दव्यो वा मङ्टघोषुवंकमासादितं द्धिपधुष्रतमिश्रमिति त्रिदत्ति- मन्त्र भाज्ञयति । ॐ भस्त्वयिं दधामीति भयमम्‌ । ॐ अवस्त्वयि दधा- मीति दितीयम्‌ । ॐ सुषस्तरयिं दधामीति वृतीयम्‌ । ॐ अषां त्वीषधी- ७५ संस्कारषद्धतौ-- ना९२स पराश्चयामि ज्ञिवास्त आप ओषधयः ठन्त्वनमावास्त अ ओषधयो भवन्वित्यासादितं दापि मधु घतमासादते पायसे निक्षिप्य काञ्चनाद्यन्यतमे पामर तत्पायसं निक्षिप्य मङ्खखयोषपूवकं तादसद ्५- क्षारं प्राञ्चयति । ततो यथेष्ट प्राशयति । ततस्तन्मुखं पक्षास्यं तं भमावुपवेश्य तदग्रे बल्क्षक्लपस्तकादेशि- ल्पादि विन्यस्य स्वेच्छया सिक्गयरस्पृशेत्साऽस्य जीविकेति परीक्ष कुयात्‌ । इदं च कुमार्या अप्यमन्तरकं हेमराहितं कायम्‌ । इत्यज्नप्राक्षनपयागः | अथ चडामप्रयोगः ॥ लन्पनरतृ्तये वथ पश्चमे सक्ष बोदगयने शु्टपते ज्योतिर्विदादिष रुभे काठ कायम्‌ | कतां माङ्मृख उपवेश्य स्वस्य दृक्षिणतो मार्य संस्फार्य चोपरे्याऽऽचम्य प्राणा रायम्य देक्षद्ालो संकीत्यस्य कुमा- रस्य ॒बीजगभसमद्धवनोनिवर्णायुवेर्चोभिवद्धद्रारा श्रोपरमेश्वरमीत्यर्थं घृहाकमं करिष्य इति संकरप्य गणपतिपूजनपुण्याह्वाचनमातुकापूनन - न्दश्राद्धाङ्भुरारापणान्युक्तरौत्या कुयात्‌ । अन्न केशिनः प्रीयन्तामिक्ति विशेषः| ततः सभ्यनामाऽयमप्िरित्यनुसंदधन्नौपासनाभ्निं भञ्वारय ध्याता समिन्नयमादाय श्रद्ध एदैत्यादि प्राणायामान्तं त्वा चहाकम॑होमकमंगि या यक्ष्यमाण इत्यादि व्याहृत्यन्तमुक्त्वाऽङ्क्होभ वरुणं द्िरित्यादि । पात्रासादने दुर्बामिाञ्यस्थाछ भरणी ° परोक्ष° शीता अपो बहिरत्यष्ण- कृता अपः साग्रकुशचतष्टयं क्षरमुप० संमा० इध्मं बाल्थवज्व० आज्व- मिति पत्राण्यासरादयेत्‌ । ततो ब्रह्मवरणादि तिवृदश्नपुण्याह्वाचनान्तं कुयौत्‌ । अत्र प्रजापतिः यतामिति विशेषः । नात्र भधानम । जयादो बेकशिपकाः । ततोऽः पश्वत्स्वस्थाने कुमारमुपवेश्य स्वयं तद क्षेणत रपपिश्यपरिः कुमारम्य बोत्तरतो धृतानडृदगोमयां मातरं धृतानुहगोमयं कंचन ब्रद्म- घ॒टाकमभयोगः ¦ ७? खारिणं बोषेश्याऽऽसादिता अल्युष्णा अप आसादितामु श्रीतासु मिभ्रयित्वा ता आदाय-ॐ आप उन्दन्तु बयेस इति ताभिदं- क्षिणं गोदानमद्र करोति । गवि पृथिव्यां दीयते स्वापाथमङ्गः गोदानम्‌ । तानि मनुष्ये चत्वारि । ॐ आं पधे जायसवेनम्‌ । आसपादैतेष्वेकं कुश- मृध्वोग्रं तत्र निदधाति । ॐ स््रापते मेन दिभ्सीः | तत्राऽऽसादितं रं निदधाति । ॐ देबश्रुरेतानि प्रवपे । इत्याषःधेना सह दक्षिणप्रदेश्च- स्थान्कश्चान्वपाति । एवमवेश्रिषटगदानभ्रयेऽपि । पत्र पपनमन्त्रषु विश्षषः-- ॐ येनावपत्सावता क्षुरेण सोमस्य राज्ञो षरुणस्य विद्वान्‌ । तेन ब्रह्माणो वपतेदमस्य)जे मश्रय्या वचसा सस्यजाथ ॥ एति पश्िमप्रदेशस्थकेश्चवपने मन्त्रः | ॐ यन पुषा बृहृरपतेरग्ररनद्रस्य चाऽऽय॒ +ऽवपत्‌ । तेन तेऽहं चपाम्यमुकशमन्‌ । इत्युत्तरपररेशस्थक्रेश्षवपने । ॐ यथा ज्योक्च सुमना असत्‌ । उयाक्च सूः से ॥ इति पूवपद श्स्थे% पने । बपन।नन्तरं नापितेन यथाकुटधर्ये वथाप्रवरं वा चृडाः कारयेयुर्व- पनकतोरः । नापितस्तदनुसारेण चूडाः कुयात्‌ । एका चेन्मध्ये । द चेन्मध्य पुरस्ताच्च। तिसवेन्मध्ये पश्वात्पुरस्ताच्च । पश्च चे्मतिदिश्च मध्ये च । भृगवः केचन सश्चिखा; । केचन मुण्डा एव । ततः कुमारस्य बन्धुजनस्तस्मिञ्छदतिपण्डे तनके शनन्तभृतान्टृत्वां ॐ यत्र पूषा बृहस्पतिः सविता सोमो्ः। तेभ्यो निधानं बहुधा ग्यच्छम्नन्तरा द्यावापृथिवी अपः सुबः॥ हति गोष्ठ उदुम्बरे दभेस्तम्बे बाऽबटे खात्वा तस्मिन्सकरं शकृरिपहं र्षिष्य मृदा भरच्छाद्‌यति । सतः एतशुद्धस्लानः कुमार आचायोदीन्मणमेत्‌ । तत॒ आचायः पुण्याहवाचकेभ्यो ब्राह्मणेभ्यो इल्िणां दयात्‌ । नापिताय सरपिष्पचुर- ५ २ सस्कारपद्ध।- मोदनं ददाति । ततो ब्राह्मणभोजनं भूयसीदक्षिणादान च कृत्वा बिभा- शिषो श्रीत्वा विष्णुं सस्मरेत्‌ । इाते चढाकमभरयागः | अथोपनयनम्‌ । तचाऽऽचाथकपुकमाप्वकसबन्धिस्वसमीपनयनम्‌ । तदेव प्रधानम्‌ । तत्फलं च द्विजतर'सद्धया वेदाध्ययनाधिक।रः | अथ प्रयोगः--उपनयनं विकषेराचार्यो यथोक्तविधिना कापास- नि्ितमेकं यज्ञोपनते भादेक्मात्रं समचतुरश्रमहमानमहतं बद्द्यं ६।५ फापासं वा करपानं नद्धन्पनाः क्ष. मुत्रमुत्तरीय।य॑ कापायं वह्जमजनं वा व्रिहतां मा्ञा भख भरवरमरूग्रन्थियुतां यथाक्तशक्ष दण्डम च्छिन्नः ५ देच): त पालसीः समिधोऽनियतसंरूयैदेभेनिित मासन कुच क।९५व्यतररक्तं मिक्नाषान गां चोपक्सयेत्‌ । ६1६. सामग्र, च। कृतनित्यक्रिय अ{चाये अ(चम्य माणानायम्य देशकालौ संस्थं ममोपनेतत्वाधिकारसिद्धययं कृच्खत्रयात्मकरं मायध्ित्तमगुकपरत्याज्ञाष नाहमाचरष्य इति सकरप्य तश्चरेत्‌ । एषं देशकालसंकीतनपुवकरमुपनेयस्वाधिकारसिद्धधप कृच्छजरयात्मकर परायश्चित्तं गोद्‌ानग्रत्याज्नायनाहूमाचरिष्य इति बटनां संकरं कारायत्वा तत्क।रयेष्‌ । तत आचाय) मम गायच्युपदेशाधिकाराथ दादक्नसदशं हाद्नाधिक- स्स बा मायत्राजपपह कारेष्य इति सकलप्य--ॐ अग्न अय॒ धमे प० ष्यचयः । इत्यप्रिपतेत्रसह्घकान्षण्मन््रनसषञ्जपित्वा गायञ्या विश्वा- मित्र ऋपिः सविता देषता गायत्री छन्दः, जपे प्रि । ॐ तत्सभरि० दयादाते सदञ्जपित्वा ऋष्यादिस्परणपनेकं संकरि्पितपक्षानपारेण यथाकालं गायन्नाजेपं कुयात्‌ । गायक्रमन्त्े श्चताषेव ऋष्याद्युत्कीतेना- दरजाऽऽबशयकम्‌ । तेनाप्यन्यत्रानावहयकत्वं सूचितम । तत॒ आचायां ञ्योतिंदादिभ्योऽवधारितादुपनयनदिना्पुर्वेश्स्त- दिने वा स्व नित्यकमं विधाय माङ्गारिक स्नानं माङ्खलिकबेषं च ता सोत्तरच्छदे रङ्खवबदिकायुक्तं पठे प्राङ्मुख उपविश्य स्वदक्तिणतः ईत उपनयनष्‌ ।, ४७. मएक्गमरकसाना ङतमाङ्कशिक्वषां भाय तदाक्षिमतस्तथावषं सस्यं चापदशयाऽऽचसम्य भाणानायस्य दशका स्त्यस्य कुमारस्य दविजत्वसिद्धिपुैशेदाध्ययनाधिकारसिद्धिदरारा अीपरमेन्वरपरीस्यर्थमा चायपतुकसावित्रीमात्कपुषन यनारूपसंस्छारं करिष्य वि संक कुयात्‌! ववस्तदङ्कस्वेन पुण्याहादिवाचनं मातृकाएजनं नान्द\शराद ब्रहयद्व- मङ्कुरारोपणं मण्डपदेबताप्रतिष्ठाएनं च फरिष्ये । तत्राऽऽदौ निर्विघ्रतासि. दथ गणपतिपूजनं यथाचारं कुल्देवतादिपूजनं करिष्य इति संकर; धद्भुरारोपएणान्व इूय।त्‌ । इन्द्रः ५4यतामिति पुण्यादवाचने दिग्रेषः 1 अथवा प्रहयह्ा्कुरारोपणे पायस कर्पात्पू ,मेव. कर्नञ्ये । यहयद्स्तु प्यं समदिनमध्ये ,दशदिनमध्य एब चा कतंन्यः । अन्न गौर्यादिमावश् गृणपत्यद यञ्च ब॑शपात्रेपरि वञ्खं भसय तत्र संस्थाप्यः । तता यथावारमाञ्न(द्मक्षस्तचुक्षपणबेष्टिता दुबोः श्रगोज्ञाखाः सत्रेण पाट वेष्टयेत्‌ । तजेकत्र मुशतखपेकत्र च्छुरिकाक्चख्ं मध्ये अश्चिप्य देष्टनी यम्‌ । ततस्ताः शास्वापातृक्रा बपज निषाय वासु चतष्षुदरकंस्थं नानलनोभत्रोम्‌ नाममन्त्रेणाऽऽबाह्न द्दुतरस्थबुश्रखममायां पश्च चिना वदूवरस्थण्छरिकाश्ख्धाभाधां भदत च नापयन्तरेण(55- बाहयेत्‌ । ततो बेशषपातरस्योचरतः स्षापिते सूरपशृन्मयकरश्गे यथाबारं तण्डुल. प्ये हरिद्राखण्डरदद्‌ सपुगीफरयुते न्यञ्जशराबदिहिति वतभरञ्जिते श्वेति गणानां त्वेति मन्द्रेणाविद्चगणरतिभावाश्च नयं प्रजामिति भतिष्ठाप्य!ऽऽसना चाचमनय यान्ताट्पचारान्सम्ष्यं स्दस्थीवे तान्नषाशरं विधाय तत्र ताः शाखाः संस्थाप्य भाथया नीराजनसुमान्धितेडाम्यङ्क- यद्ारकदरिद्र युद्रनोस्गादकंसा ननि कारयित्वाऽऽपो हि हेति तिदिभिः सस्थाप्याऽऽवभनीयं दच्ा ताः ्षाखामात्ङा बेश्जपात्रे परवभ्िपाय वखादि दुष्पान्तानुषचाराम्समप्यं दथिक्राग्णेति दध्ना कषण्डात्काण्डादिवि दूबाभिश्वाञ्यच्य धपाद्युपचारान्समध्यं ह, क्रियाहोनिं भक्तेहीनं च देवताः यरपूजन। कृतामदं परिषृण तदस्तु मे ॥ + | 8 ह ७ संस्कारषद्धती- ति संपराध्यं वंदवात्रं स्वयं गृहीःवाऽदिन्नगणपतिकलन्तं मायैया ग्राहयिरवा घण्टादिवा्रपषेण सहितः सतब्राह्मणः स्वस्ति न इन्द्रो बद्ध दषातु । अष्टौ देवा वसवः० स्वस्ति । ऋध्यास्म हव्यैने० सवीराः । इति मन्तरान्पटन्धहपध्ये गत्वा भरतिष्टापनदेशमुपरेष्य रङ्गवसरया. दिभिरखदृत्य तत्र तण्डलान्पक्षिप्य तेषु तदरश्षपात्रं नये प्रजामिति भतिष्टाप्य तत्रबो्तरतः कलश्चं भयेया निधाप्य पञ्चोप्रचरः संपृञ्य स्थापितदेवताभत्य्ं यथाविभवं ब्राह्मणान्सुव्रासिनोश्च संभोञ्य तेभ्यो यथाविभवं दच्वादि दध्यात्‌ । ततो नीराजिताभ्यां दंषतेभ्यां सुहृदो बश्नादि दद्युः । यावन्पण्डषोद्रासनं प्रत्यहं स्थापितदेवताः पृजये्‌ । तत॒ उपनयनदिने पटृपरभृतिसमसंख्याकान्ब्राह्मणान्संभौञ्य तेः पुण्याहस्वस्स्य यनरधबोचेयि न्द्रः भीयतापरिति वदेत्‌ । ततः कृतमङ्खलस्नानमटकरृतं मारे मात्रा सह भोजयेत्‌ । अष्टौ अह्मचारिणोऽपि भोजयदित्याचारः । ततः दछरभोजनस्य कुमारस्य नापितेन केश्चान्वापयित्वा कुमारं स्लःप्य दिराचाम्य बद्धरिखं गन्धा- दिभिरलंृस्याहतं बास्रतुष्ण[ परिधाप्य पेय द्विराचमनं कारयेत्‌ । अश्राऽऽचमनं प्राणमेव । तथ केशचवादिजिभिनोममिरुदकफं पिबेदित्या- दिक तत्तदङ्खस्पशे रूपमन्यतो बयम्‌ । ततो देथामुपेश्योक्तरीत्याऽऽय- तनं स्थण्डिरुं वा वेद्यां विधाय तत्सेस्कारं पुपबत्कृता र) केकारणिनं भोत्रियागारादाहूत बा सष्द्धवनामानम्नं पतिष्ठाप्य प्रज्वारष ध्यास समिश्मयमादाय शद्ध एहीत्यादि भराणायामान्तं दृ स्वोपनयनहोमकर्ममि या यक्यमाणा इत्यादि र्याहृत्यन्दयुक्त्वा वैेपिकपधानहोमे-- आयु दामद्निमेकवाऽऽऽ्याहृत्या यक्ष्ये । आयु देवमग्रमेक्याऽऽज्याहूत्या यक्ष्ये । अङ्कनहामे--एमं मे षरुणमिर्यादि । षात्रासाद नेऽश्मानमहतं बस इयमु्तरीयायं काषायं दद्मपनिनं वा मौज्ञ मेखलां ०८ दर्वा कूचै- भाञ्यस्थालीं प्रणीताप्रणयनं प्राक्षणीपात्रमुपवेषमङ्ार निरूहणार्थं पात्र कोपीनं रद्धन्धना्यं क्षामं सभं बोधायनोक्त विधिना नि्ितमुपत्रीतं भिक्षापात्रं च प्रयुज्य गां समीपे संस्थाप्य संमागेद्‌मोनदलनदभान्ब- हिरिष्ममाञ्यं सप्नपटाश्चीः समिधभःऽऽसादयेत्‌ । ततो ब्रह्मदरणादि परिधिपरिधानान्तं इत्वा प्ररतरतेस्तिष्ठतः कृमारस्य कट वासादितं मू षरमाबभ्याऽऽसादितं कपीन परिर्धाप्य दभेषूपरे$य दविराचपनं करयेत्‌ + ` उष्नयत्तङ््‌ | । ७५ हतुः कमारस्तत्रेबापविष्ठः ॐ देवस्य त्वा सर न्यापाददे | इत्या- सादितमुपवोतमादाय ॐ उद्यं त° रुत्तपरम्‌ । इत्युपबीतमादित्याय भ्रद्श्यं ॐ यज्ञोपवीतं प० स्तु तेजः । इति दक्षिणं बहुपद्धायं षारयेव्‌। त्रिष्ठास्विदा्नी बोपायनोक्तव्रिधिना यद्ञापवीतनिपोणासंमदन सिद्धयङ्ञोपथीते तत्तन्मन्त्रशेष्ठाः कृत्वा तद्धारयनिति । ततो दिराचम्या- इन्यायतनादेश्नान्णं दिक्च दिरचम्यग्रेणाद्ं ब्ह्यागन्योमध्येनाऽऽचा. पस्य दक्षिणतो गत्वा तत्र भराड्न्ुख उविदय तमन्ब्रारभते । अथाऽ; येः इमारणान्धरण्धः परि५क।देन्याहूतिहापान्तं स्वा प्रधानम यात्‌ । ॐ आयुदां अग्रे ° दि१९ स््ाह्म । आयुरद्रय ३० । . ॐ आयुदां देषज० नये५५ स्वाहया । आयुर्‌ देवायाभ्रय इ० । इति प्रधानाहुतिद्वयं जह प्रात्‌ । सत इमं मे वरुणस्यादि स्कषटकृदन्तं कृत्वाऽपररुत्तरत उत्तरपारेधि- सविम्र्रेणाऽऽसादितमहमान निधाय इमारमग्रेणाग्निपानीय भाति ममहमानमङभव० पृतनायतः । इति दक्षिणेन पदेनाश्मन उपरि षं स्थापयति । ततः कुमारमश्मने,ऽगतायोश्मानं तसमादेश्ाभिःसायं पृ परिधापितं बासः प्रह्नातं निधाय ॐ या अकृन्तन्नवयम्या अतन्वत याश्च देदीरन्तानभितो ददन्त | तास्त्वा देशजेरसा संव्ययन्त्वायुष्मानिदं परिधत्स षासः ॥ परित धत्त पातसेनस इतयपं कृणुत दीधेमायः ॥ बृटरपतिः प्रायच्छद्वास एतत्सोमाय रहे परिधातवा उ। लर गच्छाव परिधत्स्व वासा भवान्दरष्टीनपमभिश्चस्तिपधा । श्तं च जीव श्वरदः सुवचं रायश्च पोपमुपसंग्प्रयसर । इत्यासादितयोबाषसोमेध्य एकं वासः परिधापयति । ॐ पराद्‌ वासोऽथिधाः स्वस्तये भरापीणापमिशस्तिएावा । सं च नीब रदः पुरूचीदसमानि कार्या विभजा जीन्‌ ॥ हति परिदितवासपं कमारमाभियन्न यते । षसनि वाय्यो विभजास- भवमिति भपोदपाठः | तवस्प्युपेश्य दिराचमनं शारयेष्‌। >@ छ या दुरिता परिबाधमाना मदर्थे पुनदी न आमात्‌ | ५६ सस्कादषदद्रवौ- प्राणापानाभ्यां बटमाषहन्ती स्वसा देषानार सभगा मेख शयम्‌ ॥ इत्यासादितया पेखरया कुमारं नाभिदेशे तिः; प्रदक्षिणं परिव्ययति। तैतो नामेरुतरत। मेखखायाद्िगुण ग्रन्थि कृत्वा दक्षिणतो नमिः परे कषेति । ॐ भिन्नस्य यद्वभरुणं धरीयस्तजो यक्छसिवि स्थविर \ समिद्धम्‌ । अनाहूनस्य बसन जरिष्णु प,।द वबाञ्याजनं धत्स्वासावदि तिस कतां बध्नातु बेदस्यानुवक्तबे मेषाय ब्रद्धाया अनृक्तस्यानिराकरणाय ब्रह्मणे ब्रह्मवच॑साय | एति कुमाराषं ` इष्णाजिनयुपरिषटा्टोमोध्व्रीवभुचरौयं करोति । यदा षास एदासतरीयं तदा मन्न्रिरह.तः । अजिनन्दलोषे का सत्र यत्न मन्त्रेऽसशम्दस्तत्र सबद्धपन्तं सस्कायस्य पान्तं ग्यावहारिष नाम ब्राह्मम्‌ । ततः ॐ इन्द्राय त्सं पारेददे } इति कुमारं ब्रयात्‌ । परिददति बुमारः । अया. ॐ प्रोपमिन्द्र ब्रह्मणे पह भोत्राय द्यति । अयनं जरिमाणये उयोक्र्छ त अधिजागरत्‌ ॥ इति कृमारमिद्द्राय परिददाति । अथग्रणाप् कुमारं दक्षिणतो नीस्वाऽपरेणाग्रिमुद ङ्प तमुपवदय - ॐ त्वयि ५४ सवयि भ्रजां स्वय्यद्धिस्तजो दधातु । त्यि मे° यीन्द्र इन्द्रिय द० | त्वयिमेन्यि सम रो दधत्‌ इति अिभिहताच्छेषमाज्यमपं सङृत्कुमारं माशयति । अवरिषटेनार्थेन र.पराछसमिषामर्पञ्न परष्यञ्जनं पायाश््दामा च कयात्‌ । ॐयोमे योमे तषष° मतये । इममप्र आशखुषे० यसत्‌ । इति दाभ्या पा्नन्तं कुमारं समीक्षते । तवः कुमारः पाञनाङ्कमाचपनं इयात्‌ । अयाऽऽचार्यं आचान्तं कुमारमात्मानमुपर्पदय ॐ तमि श्च शस्दो अन्ति द्वा यत्रानशक्रा जरसं तनूनाम्‌ । सी यशर दितैरो भवन्ति मानो मध्यारीं रिषताऽथ्युगेन्तोः ॥ १ति ङुर्वीरमेभिभञ्चयते) अथ कुमार आचार्य ब्रह्माभे च बहिष्कृत्य एात्रसहिनषर् भरद्षिणे परिक्रामति , आचाय; 2» आगन्ता सेमगन्पहि पसमूत्युं य॒योतन । उषनयनप्‌ | ॐ ॐ अ{>ष्टाः संचरेमहि स्वस्ति चरिनादरिह स्यरस्या शृषभ्यः ॥ इत्यास।न एव परदक्षिणर्पा क्राम कमारम्मिमन्त्रयते। ॐ ब्रह्मचर्मागामप पा नयरव ब्रह्मस्र॑ भदान देवेन सगित्रा भ्रमतः इति कुमारं वास्यति । को नामास्ति कृपारं पृच्छति । अथ कमारः रवस्य शमन्त व्वष्टारिक नाक्षज्रं च नामाऽञच्े यथा देवदन्तक्षमा कातक्रोऽस्प।नि। अचा ॐ र्.स्ति देव सवितरहमनन देवदत्तश्च मेणा कातिकेनादचमशीय । इति कृष;रस्य नामनी शृहाति । नो देवी० तु नः | उमाबद्धिम"जेत। उभपामन्त्रः | अश परपानोपनयनष्‌ । आशार्यो ऽयातिर्बिदं संपञ्याप्रदपिणतः भास्मुख उपविश्याप्ररप्रयं दिक्च स्व्पुराभाग आत्माभिपए्‌ख कृमार- मुपवेहस्यरमध्ये उनानितदा स्वस्तिकनाङ्ति उयम्द्‌२ऽन्तःपटे धृते ब्राह्मणमङ्ख टस क्तपद्यषाद क्रयमाण सतकृल्द्‌+तादरमरन चर्तन पटम्थ- स्वम्तिक(वेलाकनं च डेगनारो) । एवं इपाराऽपि । तत आचायाजन्तः पट निष्काशित उपनयनं कुत्‌ । तच्चेत्थम्‌-कुमारस्य दक्षिणपरसं सद क्िणेन हरतेन सम्यदस्तन सव्यमेसं तुष्णीं किचि न्वारभ्य ॐ भभुवः रुवः, ॐ तःसवितु* ० यात्‌। देषस्य त्वा रवि ° स्ताभ्यामुपनयेऽमुकशमेन्‌ , हाते कुपरारस्य दाक्षिण बहम्बतमन आभिमुख्येनाऽऽनीय समा- रनः कुमारं स्रसमापे स्य करोति । इद प्रघानोपनयनं ब्रह्मः च।री न विरभरत्‌ । अत्रय यजन दक्षिणया समक्ता अग्रे तेजसिनि- त्याचा आशिषो दद्तचारात्‌ । आवचायंः- अश्रिष्टे दस्तम्ग्रत्समस्त हस्तमग्र भ त्सविता ते हस्तमग्रमीत्सररब- ही त हृस्तमग्रभत्पुषा त हस्तमग्रमीद्‌ बृस्पतिस्ते हस्तमग्रभीन्मित्रस्ते हस्त- ्रभद्ररुणस्ते शसन मग्रगोच्ष्ट त दस्वम्यभ।द्धाता ते द्तमभीटिप्णरम हस्तमग्र "त जाप्तेस्पे हस्तम्र¶ीत्‌ । इति कुमारस्य दक्षेण हरत साद्गुष्ठ दक्षि गन हस्तेन गाति । ॐ सत्रिता त्वाऽभिगक्षतु मित्रस्वभति धमणाऽग्निराचार्यस्तत्र देवेन सदिभ्रा भ्रयनो बस्यतेग्रेष्यचारी भवःयकशमेश्रपाऽश्चान समिध आपि कमं कुरु मादि स्वप्पारिन उपार संशास्ति ¦ सजा्तन सिक्षणप्‌। अषामन्ननं मनोत्सगाद्‌ाव्राचमनम्‌। सामि आधान प्रातः सायपप्निका ७८ त॑स्वारवदतौ- यभ । कमं संध्यापासनादे । दिका निद्रामादं चकुर्वित्यथः। बादमिति कुमारोऽङ्गी कुयात्‌ । आचार्या दक्षिभेन हस्तेन कृमारस्य तृष्णीं दक्िर्णासस्योपरि सामी. प्येन पृष्ठतः प्रवेहय क्रमेणावाचीनममिभृह्य ॐ मम हृदये हृदय तञ्स्तु । मम चित्तं चिततेनान्वेहि | मम बाचमेक- भना जुषस्व । बृःस्पतिस्त्वा नियुनक्तु मह्यम्‌ । मापेवानुसध्रभसख | भयि चित्तानि सन्तु ते पयि सामोच्यमस्तु ते। मश्च वाचं नियस्छतात्‌। इति कुमारस्य हृद्‌ यमिमृक्षति । अप उपस्पृहष ॐ प्राणानां ग्रन्थिरसि समाविक्चसः तयेव नामिदेश्चमभिम्‌ उति । अप उपस्पृश्य ॐ भभुवः सुतः सुभजाः प्रजया भूयास सुवीरो वीरै सुवचा षष॑सा तुप! पाष; सुमेधा मेधया सुत्रह्मा ब्रह्मचारिभिः । इति कुपारममिमन्ञ्य 3 भूत्ः्षु त्वाऽ्प्रा पृथया वाच ब्रह्माण ददेऽमुकङ्मन्‌ | भष यजुषुत्वा बायात्रन्तारक्षे प्राणे ब्रह्मणि द्‌ ;ऽपुकञ्चमन्‌ । पुवः सामसु त्रा सूरये दिवि चक्षुषि ब्रह्मणि ददेऽमुकशमन्‌ । ष्टतस्ते भियोऽसान्यमुकरमश्चन्‌ | अनस्य त मियोऽसान्यमुकरशमन्‌। हद षर्स्यात्र; भाण आयुषि वत्स्यावः प्राण भगयुषि बसायुकक्षमन्‌ ! इति पुनः कुमारमभिमन्त्रयते । ॐ अग्निर युष्मान्सव० सोम आपु- ष्पान्स > यन्न आयुष्मन्स द° ब्रह्मायुष्पत्त० देवा अ।य॒ष्पन्त० । एतै! पञ्ड।५; पया ^देक्षिणन हस्तेन कुमारस्य दक्षिणं हस्तं स्ख शृह।ति । ऽ» अयुष्टे वि° मिते । अग्नो पृथिव्यां प्रतितिष्ठ वायावन्तरिक्षे स्ये दिषि या\ स्वस्तिप्र्निषायुरादित्यथन््रमा आपो न संचरन्ति वा स्वसितमनुसं चरामुकशमेन्‌ । माणस्य ब्रह्मचापभूरमुकशरमन्‌ । हाते कुमारस्य दक्षिणे कर्णं जपति । ॐ आयुदां अ° दिमम्‌ । अग्नो पुद्या° यभूरमुकद्मन्‌ । हति $मारस्यासरे कर्णे जपते । मधात द्र ददातु मेषां देवरी सरस्वती । मध ते अश्विनावुभावाधत्तां पु्करक्लजौ । इपन यनम्‌ ) ॐ ९ . हति कुमारस्य पुखं स्रयरखेन सह संनिधाय जपति । कषष्पदिरिवे- भयस्त्वां परिदद इति कृभारं प्रत्‌ । परिदेष्टति फुमारः। तते भावाय कषङ़ाय त्वा परिददाम्यन्तकाय त्वा परेददाम्पधोराय त्वा परि. ददामि गदायत्वा पारिददा५ यमायत््रा परिददापमे मखाय सा परिददामि बवश्िन्यत्वा परिददामि प्थिन्य त्वा सदेश्वानर।य परिद- दाभ्यदूभ्यस्त्वा परिददाम्पापधीन्यस्त्वा पारेददापि दनस्पतिश्यस्त्वा प।२ेददापि द्यत्रपृयवभ्यां स्रा परिददामि सुभताय त्वरा परेद्दापि ब्रह्मवचेसाय त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्य; परेदद्‌।मि सर्द भ्यस्त्वा भेभ्यः परिददामि सवाभ्यस्त्या देवताभ्यः परिददामि । ३।१ कुमार कषकादिभ्यः परेददाति । परिदानानन्तर कुमारणाऽ<. सादितसप्पाशसपिधां पुननाभ्यञ्जनं कारायत्रोपनयनाप्राकभ्य'ध्या- पयति पश््रान्वाचयति च। कुमारः-ॐ अग्नये समिधमाहासं बृहत जततवरेदसे । यथा स्वमप्र समिधा समिध्यस एवं मां मेधया परह्य प्रजया पञयुमित्रं्मवचसेनाभा- चेन समेधय स्रा । पका साप घननाग्यक्ताप्रम्यादधाष्त । अग्रय इदामात त्वयामगः| तयैव द्रे समिधौ द्वितीयेऽभ्याधाने । तत्रापरे समिधावाहानमित्यहः । तत येऽभ्याधानेऽवरिषट.थतस्ः सपिधः । सत्राप्रये सपरिध आष्टममि त्युहः । त्यागस्तु पूरवदेब्रोभयत्रापि । ततः श्ुखमदरणादे संस्थानपान्तं कभ समाप्य न गायेन्न रेदेन्न नृत्यदश्ष मवेन्पधुम पा्चनादि बेभेदित्या- दीनि व्रताने इमारायापदिश्ति। ततः- ॐ अग्ने व्रतपते व्रतं च ध्यताम्‌ । अग्निमुपतिष्ठते। ॐ धघायो व्रहपते° वायुम्‌ । आदित्य व्रतपते आदित्यम्‌ । व्रतानां व्रत- पत० व्रतपातिमर्‌ । अत्र गुरवे उरं ददाति । गुरो बर त दापि । गुरुर त्राऽऽचायः .। पिटिराचाय्त्वे तु कुरारेणान्यस्मासतिग्रदेणाऽऽनीतां गोबरारये हेया । गोरभवे निष्क्र्यभूतं द्रव्यं देयम्‌ । आचायेस्वृष्णीं धरं प्रति गह्णाति । देवस्य स्वति समन्तरकृमिति कचित्‌ । ततः ॐ उदा- युषा०- अनु । कुमारं षाचयन्नत्थापयति । सुखाय कलां परिरद इति ८ स॑स्कारपदतो- रूपात्‌ । पर्दिदीति मारः । आचायः ॐ सूरयेप ते पुत्रस ते परिद- दामि । इति सयोग कूपार परिददाति । तता ब्रसचावाय। वा ञः तच्चक्षुरेव० दशे । इते सूभमुपति- छरुत | अवचायः ॐ अप्र आयः भनरा कृणत्वराश्र) १४ पनरा दधा तिरो मरुदिरिह ते दुधात्मादित्यपत वरतुनिराद्‌ गतु । इप्रातय पं सादितमध्वग्र दण्डं भडाय भिक्षाचय चरमे प्राह । ततो ब्रह्मचारी ओमित्युक्त्वा परथमं मातरं मितेव । भव्रति नक्ता देद्धाति । ततो भित्र कुटेषु । पुरुषस्य मव्रान्मिक्षां ददाचिति वदेत्‌ । तद्धिःक्ष्वं द्रव्यमाहृत्य भेक्षमिदं भो इत्याचायाय न्विरयेत्‌ । आचा पस्तरतुम॑क्षभिति प्रतिगु. ह्ाति। ततः ॐ यस्यते प्रथप्रव्रास्यम हरापस्त त्वा रिनश्वि अब्रन्तु दताः) तंत्वा भ्रातरः सुहृदो वभधमानमनु जायन्तां वहवः सुजातम्‌ ॥ कुमारस्य पू निहिप॑ वासो गह. । ततः पूर्ोक्तरीत्था त्रबद महं एत्वा उयध्व्रत कृमारायोपदिङ्त्‌ । शशषुवि भरलरणमापटूद्ादिधान्य- मधुप वा्न मश्मराद्युपरश्चमन एन्पतन जगान्‌ मृन्मयपत्रे प्य पात्रे च भोजन श्द्रायाच्छिद्दान दिवा्चयतं चन क्रायष्‌ । उ^।- फालो भिक्षाचनपमुदकुम्मान्रणं सायएपक्रम्य प्रत्वह्म र काल। मर १ सायमेत्र वाऽप्निका" कतैव्यभिति | ब्रह्म वर, बद नरयक्त्वाञप्र व्रतपत द्रयादि।भबतोपध्यानं कृत्य ड वद्वा इ क१।द्‌ । तत॒ आचार्यो यथाचारं गायदरपून। ज्रिच्राय गवय युषे ्यिमपर. णाप्निमासादेतं कूचेमुदगग्रं निधाय राषट्ूमदस्य।चाय।सन्दौ मा सष्रोषम्‌ | तसमिन्पराङ््‌उुख उपिशेत्‌ । ततां ब्रह्मचार तुष्णीमाित्याय नप- स्काराञ्ञकि इतरा ऽऽचायेस्य दक्षिणं पादं सन्यान्वःरभ्येन दक्षिणेन हस्तनाधस्तादुपरेषाचावपृरय पाण व्यत्यस्य त्वां सकुः(क्ष)र। तस्य पादो धारयेत्‌ । इदमुपसंग्रह गम्‌ । अत्राऽऽचार्येण गवं नाम कुमा- रायार्पार्ु कथनायम्‌ । इमारस्नापत्रुचारतन नाम्नाऽऽचायेमामभत्रा दयेत्‌ । एतम्नामानिज्ञने तु व्याव्रहरिकेग नास्नोवनविब्ाथित्रादयेत्‌ | तन्राभिवादनपकार-इन्थम्‌ -दक्षि., वहं सव्यन्यारभ्ं भरोत्रसम भसा योमुकमवरान्विताुक न त्पन्नऽपुकशषमीऽहं भो अनिव्रादय इत्युत शारयान्श्रोवनतिपूचर तिष्टक्नाचायं नमस्कृयोत्‌ । इद्मभित्ादनम्‌ । उपनयनम्‌ | ६१ ततं आचायंगाऽऽयुष्मान्भेव्रामकश्चमां ३ इति ष्टंतान्त्यसंरोश्वारणे. ले.पाञ प्रयुक्ताश्ी रोद आसीनो विनयावनतो प्रुत्वा सवेषेदारम्भाय त्वेन साविच्युपद्‌\, ब।ञ्छ्मध्यषणारूपं मन्त्रद्रयमेकश्चत्या पठत्‌ । अधीहि मां इत्युक्त्वा साविन्र{ भो अनुरति । तत उत्तानीकृतवामपाः ४प ङ्गुष्ठाङ्गुख न यङ्युखीकृतदर्षिंगपंष्यङ्गाष्ाङ्गखीमिदेदसयागिनी छत्वा दाक्तणाङ्‌क निाक्षप्पाऽऽस।त । तत आचायः- ॐ गणाना त्वा गर्णे 9 सादनम्‌ । इमारमामपन््रयतं । ततस्तमञ्च!ख स्वपाणभ्पामादाय नर स्तत्सितुधरेण्यम्‌ । भुवो भगा देवस्य धामाहै | सुवार्धेयों योन भरचोदयात्‌ । भ्रमु वस्तत्सवितुवेरेण्यं भग देवस्य धामा | सुवाधियो° चात्‌ । भभव! सुवस्तत्स ° ण्यं भ० महि । धियो° यात्‌ । सावि््रीमिवभका. रेण पच्छोऽधंचे ोऽनवानामिति प्राङ्मखं कुमारं वाचयति । तेत्तिरी- योणीां गायञयारम्भेणेव त्यु; सामात्मकरवेद्‌त्रयाध्ययनीधिकारो भवति । तत; कमाङ्गदेवताप्रीत्ययं गन्धताम्बंरादिभित्राह्य णपूनन तेभ्यो भूयसीदक्षिणादानं च कृत्वाऽते तेजस्विननित्यादिभिमन्न्ेराकेषां ग्रह्याः। ततः कम क्गःदवता"।त्यय शतद्रय पञ्चाश्द्राऽ्त्यश्क्ता दशं घा ब्राह्मणा्मजयित्वा तेभ्यो दक्षिणां दद्यात्‌ । तत! प्रमोदादतिं कमसाटण्याय विष्णु स्मरेत्‌ । अथ पध्याह्सध्या। ततः काटमराप्तां मध्याह्नसध्यां कुयात्‌ । तस्या! प्रयोगः- ज्ञ चरं देशे- दभानास्तीयं तत्णीमेष तेषं प्राङ्पखं उपविश्य इुरपाणिस्तेष्ण त्रिराचभ्यं द्विरो। १ रिमृञ्यं सङृदुषस्पदय सव्यप।ण पाद्‌ प्रक्ष्य शेरश्क्षषा नासिके भ्रतरे हृदयर्मरभ्य भ्रत्याछस्ममप उपस्पच्चादत्यवं द्रिवारमाचम्य । ॐ भ{ॐ मुवः ॐ सव; ॐ तत्सह भूमुवः स॒वरोमिति ब्रह्मविष्णरि- धान्क्रमेण ध्यायन्पूरककुम्भकरेचक्रक्रमेण त्रिरभ्यसेत्‌ । इति भागायामः जय कृत्वा स्यां ध्यायेत्‌ । मध्वाह्नसध्यां भ्रुवि श्वेतां शेतषद्ध. शवेतः. गम्धानुटेपनां निनेत्रां वरशूटषरन्वंमयधारि्ण . एषवाहना. सदरर्पिणीं .. सावित्र ध्यायामौति स्यभेदेम ध्यात्वा -देशफारौ संकीत्यं श्रीपरमे 'वरमोस्य्थं मध्याहंसंध्योपासिति करिष्य `इति संक्ररपः इत्वा ॐ अग्रो . . ६१ स्ट सेसकारपद्तो- हिष्ठा मर चनः, इति कुशोदकैमेध्यमातामिकाङ्गुदत्रेगन्तेऽे चन्त पादान्ते क पाजेनं कयात्‌ । तत आप्रो का इद ५० राप ओमिति अपोऽमिध्यायेत्‌ । बत आदः पुनन्तु ० ग्रह स्व्राहा । इत्युदकं पिक्ति । ततो द्विराचम्य पुनमाजेनं कयात्‌ | तत्र मन्त्रा ॐ दंथिक्रान्णो अर पत्‌ | अपोहिष्यम० चनः । दिरण्यवणौः छु ° निधत्त । पवमानः; सुब० पुनातु । दूपदादिवे° मनसः 1 ततो गोकणेवत्छरृते दक्षिणे हस्ते जलमादाय तत्र श्वासं त्यजभ्नासिकत्र पापपुरुषं स्मरन्द्रुषदादिवे० तु मनस इस्यनेन पापधुरुषमुत्सायं तज्नल मनवरोकयन्स्वस्य वामभागे भूपावेव क्षिपेत्‌ । तत उत्थाय सयोभिमुख आदित्यामेदेन संध्याममिध्यायन्हस्ताभ्यां जलमादमय ॐ भ्रू सुवः उॐ तत्सवितुतरे° द यादिति तज्जलमभिमन्त्य दक्षिणनासापुटेन तत्राऽऽदित्यमण्डलस्थं वजः समागतं विभाव्य समस्त व्याहृतिसहितां गायत्र संतताधुक्त्वा सवित्रे साविच्या इदमध्य न ममेति मूय।भिमुख उर्व जलमञ्जलिनोल्कषिपञ्चरेऽध५ दद्यात्‌ । तव ओमापो ऽयो० सुत्ररोमिति तत्तेना वाभनासापटेनाऽऽकृष्य स्वस्थान सगतं विभावयेत्‌ | एवं बुनज॑रुमादाय द्विवारम१५ द च्वाऽऽत्मानं भरद. क्षिणीङ्वन्नसाबादित्यो ब्रह्मत्यात्मानं परिषिच्याऽऽस्ीनोऽप उपस्पु शेत । ततो द्विराचम्य परणानायम्याप्र; स्पृष्टा ॐ अपक्रामन्तु भता समारभ दाते भूतान्युत्सा५ दमरुदकनाऽऽसनदेन्च पराक्ष्य तत्र दमा ास्तनमास्ताय ॐ भरू० पृथ्वि त्वया धृता लो० तवं च० चाऽऽसन- पमेत्यासन उपात्रे्य पुचवस्प्राणयामत्रयं कृत्वा ॐ भूर मुवः, इत्या- त्मानमभ्युक्षेत्‌ । तत्समितुहृद्याय नमः, हृदये । वरेण्यं श्षिरसे स्वाहा, सिरसि । भर्गो देवस्य शिखाय बषट्‌, शिखायाम्‌ । धीमहि कवचाय हम्‌, उराक्षि । धियोयो चः नेत्रत्रयाय वोषद्‌, नेत्रशरूपध्येषु । प्रचोद- याञ्ु अल्लायफद्‌, करतलखारफ। टनेनाश्च प्राच्यादि. क्षदिश्वु। अयं चन्यासः यतात; । आयातु बरदा देषी अ० शरियमाद्ाहयापि, इत्येतेरी ह्म ङ्पनयनम्‌। टः मायज्रियाः मायत्रीं उन्दो विन्बामित्र ऋषिः समिता देवताऽक्रिसुखंः बरह्मा शिरो विष्णहद य ५ सद्र; शिखाः पृथिवी ० पपनयने विनियोगः, इत्युष्यादि स्मृत्वा मानी चापर्यराहिताऽभाषमाणो नासाग्रदृष्टिरश्नत- गात्र एकाग्रचित्तो देवस्य स्वप्रकाशस्य सश्रितु;ः शसूयेस्य वरेण्यं ब्रणायं भगंस्तेजो धीमहि ध्यायेम. ये.नो भियोऽस्माकं बद्धौ; भवो दयात्स्वरूपे पेरयतीत्यथ मनस्यनुसंदधन्चपाश्वशेत्तरकषतमष्टाविश्चतिः बा ययारकत्यनव्रानपाटधरमेण गायडया जपं क्यात्‌ । जपसमाप्तौ पनः षटङ्कन्यासान्कृयात्‌ । पध्यसथध्यप्रयुक्तन गायजीजपनेन च। अध्यष्टश तजप्येन रुद्रात्मा प्रीयतां रविः ॥ इति जपं निवेदयेत्‌ । ततः सकृदाचम्य प्राणानायम्य ऊ उद्व तम० उदुत्यं जा चित्र दबाना० त्वक्षु य उदगा० हभ्सः श्रु° येतेरूध्वबाहुरादित्यमुपतिष्ठते । उत्तमे शिखरे° होक । घुणिः° समिति संध्यां विसजेयेत्‌ । अन्तश्चरति° रभ्‌ । इत्यासनपुष- तिष्ठते । ततः संध्याय नमो गुरुभ्यो ° प्रातापितभ्यां° इत्यभिवाद्, सकृदेव, युरेवदाचम्य. भराणान्मयम्य विष्णं संस्मरेत्‌ । इति मध्याहसध्या । अथ सा्यसंध्या | पवेवदाचमनप्राणायामौ त्वा सायंसंध्य। हृदं ष्णां कृष्णवह्ां कुष्णगन्धानुरेपनां शङ्खचक्रगदापद्रधरां गर्ढवाहनां रिष्णुरूपिणीं सरस्वत ध्यायामीति स॒याभेदेन ध्याता दश्षकाटसकौतनाश्रबभिध्या- नान्तं इत्वा अपश्च मा० ताम्‌ । यदह्ना पार ओा.। अह्ण नां। सत्ये ज्या^ पि स्वाहा इयुदक ५त्वाऽऽचम्य पुनः भणवन्याहूरि यञया्रेमाजेयित्वा पप्मानमुरसायं प्रत्यदूपुख उपविश्यव २ सरस्वत्यभिधांः संध्यां ध्यायन्नध्येत्रयं भूपा पूपैवदश्ः- (स्दसष; तवः; तत्र सक्ति सरस्वत्या इदम्य न ममरय्क्रामन्त्वित्यादिति- एद्वतपदाल्षणादढूत्याञऽचमनप्राणापयामा ----------- 111१ धै | + प्रणव।दिसमस्त्न्याहतिः ८४ संस्का रपद्धत -- धिना पत्यङ्मुखो मायत्रीजपं एत्वा पूतबदुत्तरन्यासं क्याद्‌ । तत~ | । मायंसंध्याप्रयुक्तेन गायन्रीजपनेन ऋ । अध्यषटसतजयप्येन विष्णवात्मा मयता रतिः ॥ इति जपं निवेश्य संभ्याविसनेनं विधायोपस्थातं क्याद्‌ । इमं रे । तस्वा यामि। यच्चिद्धि ते। यल्किचेद । फितुवरासो । इत्यादित्य प्रत्यङ्‌ मुख उपस्थाय या\ सदा सण प्षत्व। नप इति सभ्याङुषस्थाय तम प्रतीच्यै रिश याथ दे० भ्यश्च नमति प्रतीर्ची.दिश्चं तदधिपति तद्र सिदेवांशापस्थाय तम उदीच्ये दिश इत्याद्स्तत्तन्मननस्तत्तदुपस्थान्‌ कयत्‌ । नमो मङ्धगयमुनयोरित्येतेन मुनी नुपतिष्टेत । ततः संध्याये नमू इत्यादि विष्णस्मरणान्तं कयात्‌ । इति सायंसभ्या अथ प्रातःसध्याः) परेवदाचमनपाणायामो कृत्वा प्रातःसध्यां कुमारी रक्ता रक्तवसखा रच्छ प्रास्या रक्तमन्धानुषेपनां पस्तकाक्षुकमण्डररजिनकरा हसबादनाः बरह्मरूः पिणीं याय ध्यायामीति सुपामेदेन ध्यास्वा देशकारसकीतेनायबमि ष्यानट्त दत्वा सयस्‌ पापस्युन्च मर व्राजया पर सात्रस्तद्‌ ° सय चयार पि स्वाहा इत्युद्‌क पीत्वाऽऽ्चम्य प्रमवन्याहूतिग्रायञ्याद्रेमांमयिल्त्रा परापपर्षगुत्साय्‌ तिष्ठन्पास्पुखः स॒याभदेन गमयड्वमिर्षा स्यां ्याय- नस्तालनाऽध्येत्रयं जरमध्य एव दद्यात्‌ । तज्‌ सवित्र गायड्या इदमष्यं त ममेति त्यामः ५ तकः भरदक्षिणादे व्यासान्त पुत्र शत्कुयातं । वतः प्रातःसभ्याप्रमुक्तत गायजाज्‌पनेन च । अध्यष्टन्नतजप्येन श्रह्यात्मा प्रीयतां रपरे, ॥ इते. जप" निवेश्र सध्या विद्धञ्य मुङुरितकर आदित्यमुपतिषहते ॥ पमत्रस्य च° मज्ीज्‌० प्रसमित्र° इत्यादिस्यगृपस्थाय या\ सक्षत सध्या- एपस्थाय नमः प्राच्यै दिश्र स्यादि किष्णुस्परणषतं सा्यसलभ्यावेत्क्‌ घ्‌ ` इनि भष्तःसध्या. | भर २, , क = कै इपनंयन्‌प्‌ । < अथान्नियंप्रयोगः । सायंसध्योत्तरमाचम्य प्राणानायस्य देशकालौ संकीत्यं श्रीपरमे- श्वरभीत्यर्भ्‌ सायमश्िकार्य करिष्य इति संकरप्याप्नि समिध्य भ्ज्वारय्‌ ध्यायेत्‌ । | सश्रागन्यायतन्‌सस्कारपरिस्तरणयार्विकरपः | ततो यथा ह तद्र शयुः; इति सोदकन पाणिनाऽत्नि प्रदक्षिणं पएरिसमृहत्‌ । ततोऽदित इत्यादिभि; परिषेकं कृत्वाऽष्टौ पलाशसमिधो गृहीत्वा शुद्धोदकेन रोक्ष्य भूः स्वाहाञत्रय ई० । भुवः स्ा० वायव्र० । सुवः सखा० सुया- य० । भूमृवः सुब्रः स्वार प्रजाप ॐ एषा तेञ्े° महि स्वाह, अग्नं इ० । ॐ मेधां य इद्र ° सज स्वाहा, इन्द्राय सरस्वत्या अभवि चद ० । ॐ अप्सरास च या० म्मनः। दर्वी षता स्वाहा वैधाया इदं० । ॐ आ मा मेषार ज॒षन्तार स्वाहा मेधाया इर । ततः पुवं- बरपरिसमुश्चादितेऽन्वप्रर स्था इत्येतेरुततरपरिपेकं एत्वे पस्थ्लं §योत्‌ । ॐ यत्ते अग्रे तेन ० यासम्‌ । यत्ते अप्ने बचं० । यत्ते प्रे हर० । प्रयि मे० य्यप्निस्ते०। पयि ० ग्रीन््र ₹० । मयिर यि समरये। ° इत्यतेरभ्भि षुपतिष्टते । ततो भस्म धत्वाऽत्निं सपुज्य श्रद्धां मेधामित्यश्रं संभाध्यं प्रमादादिति विष्णुं संरसृत्य कमन्वरायापंयत्‌ । एवं प्रातर्क्तरीत्याः प्रातःसध्यां विधाय भरातरग्रका कुयात्‌ ॥ इतत्याप्रकायम्‌ ॥ दवेत उक्त प्रफरिण्‌ स्वसंनिितानां पितुमान्रादीनायुरसंग्रहणव्मम- बर्ठनं च्‌ कायम्‌ । भयथोप्नयनानिनाशभरायश्चित्तम्‌ । तज्राऽऽपुवकरश्बरेण प्रयोगः--आवार्यो देशकालौ संकीत्याग्यनु- समनप्रायित्त करिष्य इति संकरप्याटेखनाग्रग्निपरतिष्टाषनान्त कृत्वा चत्वारि शृङ्खेति ध्यायेत्‌ । अत्र षिण्नामाऽभिः। ततोऽ परिस्तीये दर्बी- माञ्यस्था्टीं परोक्षणीपाज्मुपेष संमागेद भोनवज्वलनद्भानाञ्यमेकां समिधं चाऽऽसाद्र पित्रे कृता प्रोक्षणीः संस्छृत्य पात्राणि प्रोक्ष्य दर्ब ८६ सँस्कारपदतौ- संमृष्याऽऽञ्यं संस्ह्ृप्याग्रेः पश्चाहर्भेष्वाञ्यं दुर्वी, च निधायाप मन्त परिषिच्याणृढृत्य दव्याऽऽज्यमादाय उ अयश्चपग्रे स्य० भैषज्र स्वाहेत्येकामाहृति जुहुयात्‌ । अयसेऽप्रय १८ । क्तः परिस्तरणाने विद्ध्य सपेपायधिततं हत्वोत्तरपरिषेकं कुर्यात्‌ । समिदाधानात्रागम्न् नुगमनेऽपि परायभिचहेमानन्तरमेव समिदभ्याधानं कार्यम्‌| अथवा सर्व पायथिलमात्रमत्र नायाशचाप्न इत्याहूतिः इयुषनयसाभ्रनाक्ञपरायधित्तम्‌ ८ अथ चतुथंदिवसौ योपनयनाङ्ख{नि । आचार्ये; प्रातः कृतनित्यक्रियः; कृतमातः संध्यागरिकार्योपसंग्रएणः भिवादनेन प्रह्मचारिणा सह पराद्पृख उपविह्याऽऽचभ्य प्राणानायम्य त्रिटदन्नहोमं बास्तुपते बरखिदानं च पुत्रबत्करत्वा ब्राह्मणान्संभोञ्य पुण्याहस्वस्त्ययनध।वाचयित्वा श्रद्धामेधे प्रीयतामिति बद । ततो सह्मवायांचम्य प्राणानायम्य व्रतविसगोर्थ देवतोपस्यानं पुतैव- तकुपोत्‌ । त्र तच्छकेयं तन्मे राध्यतामित्येतस्य स्थाने तदशकं तन्मेऽराधीति मन्त्रसंनायः । ततस्यह्रपं विखजेत्‌ । तत॒ आचायः श्थापितदेवतानां तत्रैव पञ्चोपचार; पूजनं विधाय. तद्रशषपात्रं स्वयं गहीस्वा गदहोतावरघ्रगणपतिक्रलशया मायया ब्रह्मचा- रिणा च सह वेदिसमीपमागत्य वेच्राम॒पविहय. मणपतिमभ्यच्यं षोटश्चो- पचारेराव।हितदेवताः पूजयेत्‌ । तत्नाभिभेककरारे नीराजनतंखाभ्यङ्कगाि घुषवत्कुयात्‌ | तत आवाहितदेवताविसगत्तिर पजवन्मदीद्यारि्यादिविधिना पुण्या- हादिवाचनं विदध्यत्‌ । तत्रास्य मण्दभाद्‌सनकमणः पुण्याहं भवन्तो ब्वन्त्वित्यादिभयोगः; । भ्रद्धामेषें भयेताैति देबतानिदेशः ततः समुद्रज्येष्ठा इत्यभिषेकान्ते कश्चन मान्यस्ता; श्षाखा उन्पुच्यः तत्सूत्रं कलशवेष्टनसत्रं च क्षौराभ्यक्तै कत्वाऽक्षतपुरफल्युक्तं तत्कते- दस्त. दधात्‌ । सच भायायं तत्सत्रं प्द्रश्यं वल्ञादिधनपेटिकायां प्रस्थापयेत्‌ । ततोऽपरे विसृज्य, ता;. श्ञाखास्तत्लानजर च. महस्योपरि शुद्धजङे निक्षिप्याङ्कगणवितानस्येशानकोणः विमोचनं कृयाद्‌ । तता यथासमब ब्राह्मणमोजनं इत्वा. तेभ्यो गन्धादेप्रूननपुत्रक भूयसी भोजनविषिः) ८७ दक्षिणां दस्ोषनयनकमेणः साङ्तासिद्धधर्य भान्यपुरुसम गो तपाति निभिमते द्रध्यं दा दधात्‌ 1 ततम विष्णं संस्मृत्य फर्मे्वरायाद्येत्‌ ! लतो ब्रह्मचार। गुरुके वसेत्‌ । भुक्तानि गष्याक्तानि वतानि -यथाश्त्याचरेत्‌ । ल किकाण्नावप्निका्यं कुयचपचरसमावतेनम्‌ । यि रे माटनाचारशचत्सोधपे रतेन्यः | स्व मोटनं मेरुत्छ्र उक्तयू । इत्युपनयनप्रयोगः | अथं असद्धःद्धोजनविधिः \ कतो यथाकामं यथाधिकारं भागादिदिभु्विक््य भूः घरोमितिं दश्ममाहियमाणमुपस्थाय परिव परजणवग्याहतिसुहितगायड्थाऽभ्युषय बामहस्तेन चतुरश्रमण्डले स्थापितं भे जनपान्र धृत्वा दक्षिणहस्तेन भर. मादाय ऋते त्वा स ° चापीति सायं सत्यं त्वतेन ° चोभरति परातरं परिः पिञ्चावे । ततो भोजनपात्रस्य दक्षिणतः वश्च ङ्गुरुपरिभिषं स्थरं त्य. क्त्वा तत्र तुष्णामम्युष््यान्नात्किचिदन गृहीत्वा म्‌; स्वा ० भुवः स्वा० छद; स्वा° मूभुवः सुवः स्वा० {ति पाक्संस्थमण्यक्षितमदेशे बलीभिवपति । तता बरीन्परिषिच्य श्तं पक्षास्याश्नपते ° ष्पद्‌ इत्यश्नमभिमन्त्रयते। तती गोरणोकृतिदस्तेन माषपारेमितं जलमादाय ॐ श्रद्धायां भरणे नि° इत्याचमृतत्वायेत्यन्तमन््ेरा्मानं परमात्मनि संयुक्तं भावयितवाऽमृतोष- स्तरममसीति पुरस्ताद्‌ दफं पिबति। ततः प्राणाय स्वारित्यादिपञचमिमन्तरः परेविष्ठादननादृषृतष्टुतात्पश्चाऽऽहुती मु क्तकनिष्ठिकेन करेण पुखे जुहोति । ततः प्रजापतिं मनसा ध्यायंसूर््ण। सकृउज॒हुयात्‌ । ततो द्तातुरो ब्रलीन्मच्छाद्य पाद्‌। भुमौ निधाय वामहस्ताङ्गृष्ुत्नेनीपध्यमामिधैत- भोजनपात्रः पञ्चाद्रो मुक्तकेशो भुञ्जीत । मोजनान्तेऽगृतापिधानषसी- त्युदकं पीत्वोचिषठत्‌ । ततो हस्तो मुखं च यागघेपनिःसरणं र्षास्य षोदश्च गष्दूषान्छता मुखं पादा च पक्षारय द्विराचम्य वाख आसम्ित्यादिमा मा हिभ्सीरित्य- न्तेमन्नवोगादिबाहन्तानापङ्खानां क्रमेण दक्षिणहस्तेोरबोस्तु बामहस्त- नपऽऽम्भं कुयातू ॐ बयः सु° द्धानिति चक्षुषी निभृजीत । ॐ त्वमब्न द्ु° शुचिरित्यक्षपाचनाय भाठरमश्निमुपतिष्ते । हति भोजनविषिः । ७८& + ॐ संस्कारपद्धतौ-- अथान्तरितसंस्काराणां पयोगः गमाधानादिचौलान्तसंस्काराणां स्वेषामसर्वेषां वां कालातिक्रमे छोपे घा सत्याज्य सेस्छत्थ समस्तव्याहूतिमिः प्रति सस्कारमेक्रामोर्या- हति हत्वा प्रतिसस्कारं पौदङृच्छ चया अधेदच्छ प्रायाश्चत्त कुयात्‌। ततोऽतीतं यथाक्रमं कमं करव्यं न कतष्यं वेति विकर्षः । यादि धरमात्पूषेसस्कारमकृत्वाऽग्रिमं संस्कारं करोति तदा पुत्रस्य छेके; इतरथाऽतिक्रमः । रोषे तु भायश्ित्तमेव न कदाचिदप्यतीतंकमीनुष्टानम्‌। तदश विकरपाभवात्‌ । अतातेऽपि प्रायश्चित्तमेव न होम इत्यपि केषित्‌ । अथ प्रयोग | छपनयनदिनात्पवेदिने पेया कुमारेण च स्ह एतमङ्करान भचम्य प्राणानायम्य देक्षकारो संकोत्ये ममास्य कुमारस्य गभौधा. नादि चालान्तसस्काराणां काला" तपत्तिजनितवत्यवायपरिहारदवारा भीः परमेश्वरभीत्ययं भायनिित्तहेमं करिष्य इति संकरप्योक्तरीत्वा कूर्यात्‌ । प्रायाञत्तसकरषस्तु मम पुत्रस्य गभाधानादन्नपराश्चनान्तसंस्कारक- भणां स्कारेऽकरणजनेतमस्यवायपरिहरारयं पादषृच्छपायधित्तं तथा मम पुत्रस्य चोरसंस्क।रकमणः स्वकाटेऽकरणजनितपरस्यवायपरिशरा थपधेटृच्छभायाशचित्तं च क्रमेण करिष्य हति संकरपयुवकं भरस्याज्न यद्वारां यात्‌ । पाद दृच्छपत्याभ्नायस्तु सदखसंर्यतिखहोमायुतगायग्रीजपद्ादंशग्राः णभाजनाघ्न्यत्तपपक्षस्य तृतार्या्चरूपः । अधङ्च्छरमत्यान्नाय एतेषाम, धङ्प इति विवेका । | इत्यन्तरितसस्काराणां प्रयोगः| अथ काण्डव्रतोपाकरणम्‌ । तस्य परयागः-भचायो ब्रह्मचारिसहितः कृतनित्यक्रियः प्राङ्मुखं उपदिश्याऽऽचम्य प्राणाभायध्य देश्षालो संकीत्योस्यामकश््मणो ब्रह्मचारिणो. वेदाध्ययनाधिकारासिद्धिद्वारा श्रीपेरमेश्वरत्य्थं भाजा- पत्यसोम्याभ्नेयवेश्वः वारुयकाण्डचतुष्ठयव्रतोपाकरणं तन्त्रेण करिष्वं शते सकर्प्य गणेशपजनादि नाम्दा राद्धान्त कुयात्‌ । नान्दश्राद्धोत्तरं भ्रह्मचारेणा षपनं लानं च कारयिघा . तस्म. मूवनकटिसृत्रकच्छोपरवीं हानिनोत्तरोयदण्डान्दत्वा पुराणान्यम्मु निक्षिपेदिति केचित्‌ । काण्डानि । ८९ तत॒ उदछधेखनादिविधिना स्थण्डिखसंस्कारं विधाय समुद्धबना- प्रानं ओरोज्रियागारादाहतं लोकाच अतिष्ठाप्य म्रञ्वारय भ्यास समिश्चयमादाय भ्रद्ध पएहीत्यादि प्राणायामान्तं कृत्वा भाजावत्यसौ- म्याग्रेयवैश्वदेवाख्यकाण्डचतुष्टयतव्रतोपाकरणहोमकमणि या यक्ष्मणा इत्यादि व्याहूत्यन्तमुक्त्वा परधानहामे-- सदसस्पतिं प्रजापतिं कण्डं सोमं काण्डविंमपरे काण्डर्षि विश्वान्देवान्काण्डषीे कंक याऽऽञ्पाहृस्या यक्ष्ये । अदङ्कहमे-बरूणं द्राभ्यापित्यादि व्याहृतिहोषान्तं इृत्व। पधान हेमं कुयात्‌ । >> सदसस्पति०° सिष« स्वाहा । सदसस्पतय ३०। प्रजापतये क।ण्डषेये स्वाहा । प्रजापतये काण्डभ॑य ३० । सोमाय काण्ड ० । सोमाय का< षेय इ०। अभ्रये काण्ड ० | अप्रये° पेय ईइ० | विन्वेभ्यो० विभ्पः स्वा० | विश्वे षिभ्य इ० । इति भधानहोम कृत्वा, इमं मे बरुणेत्याहि सवे होमशेषं समापयेत्‌ । जयादिहोमे विकरः त्रिदटदमहोमोऽज नास्ति । ततो ब्रह्मचायग्रे व्रतपते व्रतं चरिष्यामीत्यादिभिरूपस्थाय गुरवे बरं दद्यात्‌ । ततो ब्राह्मणभोजनं भूयसीदक्षिणारानं च विधाय कमं- साट्रण्याय विष्णुं संस्मृत्य कभश्वरायापयेत्‌ । डते तन्तरेणोपाकरणमयांगः | अथ करण्डानि । अथ सरस्वतपाठेनाध्ययनेऽपि काण्डप्रिङ्ानस्याऽऽत्रह्यकत्वाच- दं काण्डानुक्रमण्यनुसारेण काण्ड(न्युच्यन्ते । तत्र प्राजापत्यकाण्डम्‌- इषे त्वेति मश्च उत्तमानुवाकबजेम्‌ । तृतीयस्यां भर्युषटमिति प्रक्नद्यम्‌ । परम नामेस्येतस्यानुबाकस्य पयस्वतीरोषधय इत्यादिः शेषः । संतर सिश्चामीति पश्च उत्तमानुवाकवनम्‌ । पाकयङ्गमित्यादयो द्वितीयानुबा- कव पञ्चानुवाकाः । सज्चान्तिकाश्चित्तिः सुगित्यादयल्ञयोदक्नानु बराक; | भरजापतिग्रह्वादिन इति द्विती यकाण्डव्राह्मणान्तगेते प्रश्नद्यम्‌। सत्यं भ्रपध इति प्रश्नः देवा वै नर्चिनेत्यादयश्चत्वारोऽनुबाकाः । निवीतं पनुष्याणापित्यारभ्य मनुष्यरोक चाभिजयतीत्यन्तोऽनुबाकः । सभभ्रवा इत्वनुवाकः । मनुः पृथिष्या इत्याद यञ्चत्वारोऽनुवाकाः । विश्वरूपो बै १९ ९०9 संस्कारपद्धतो- त्वा इत्यादयः षडनुवाकाः । देवा वे सामिषेनीरनृच्येत्यािर्निीतमि- त्येतस्यानु्राकस्य शेषः । समिधो यजतीत्यादयः षडनुवाकाः। इन्द्रो वत्र \ हैत्वेत्यनुवाकः । सशान्तिकः परे पुवारसमिति प्रश्नः । इति प्राजापत्यकाण्डम्‌ । अथ स।म्यकाण्डम्‌- आप उन्दन्तु देवस्य त्वेति प्रश्नद्रयमुत्तपानुवर- कवजेम्‌ । पव्रमानः स॒वजन इत्यनुव्राकः । ब्रह्म संधत्तपित्यन॒वाकः । आददे ग्रावेति मन्न उत्तमानुवाकवजंम्‌ । चित्तिः सुगितिपश्नान्तगतस्त- रणिरित्यनुवाकः । भाचीनव \शमिति प्रश्नषट्करम्‌ । प्रजननमित्यादयस्ञ ऽनुवाकाः । देवासुराः स प्रजापतिरिन्द्रमित्यादयश्चत्वारोऽनवाकाः उभये वा एते ब्रह्मवादिना वदन्ति कति पात्राणीत्यनुबाकट्रयम्‌ । देव सवितः प्रसुेत्यादयः पडनुवाकाः । देव। वं यथादश्चेमित्यादयोऽ्टानु- वाकाः । च्रिवृरस्तीम इति प्रश्नः । सक्ान्तकां युञ्ते प्रनो देवा वें सत्न- मासतेति भन्न । इति स।म्यकाण्डम्‌ । अथाऽऽप्ेयकाण्डम्‌- धमेः शिर उद्धन्यमानमित्यनुवाकौ । कृत्तिकरास्व- भ्रिमादधीतेत्यादयः पञ्वानवाकाः। इमे वा एत इत्याद यस्चयाऽनुराकाः। भिभन्नेत्यनुवाकः । दे वासुरास्ते देवा विजय पराता एष भूमिभन्ना ध।वेरेणेत्याहत्यनुप्राकत्रयम्‌ । देवासुरा अङ्गीषोमयोरित्यनुवाकः कि. उप प्रयन्तः सपह्यामत्यनुदाकां । मप नापेत्यनुवाकस्ताः संदधामि हविषा घतेनेत्यन्तः | अयज्ञ; सपयापि प्रजा अहमित्याहाग्नि्ातर जुहत।ति जय।ऽनवाका; । युञ्ञानः प्रथमं मन इत्यादयः सप प्रभ्नाः तत्रा<ऽद्रप्रश्नचतुषटयरमात्तमानुवाकाज्ञोमूतस्येव यदक्रन्दां नां मित्रा ये वाजिनमभ्नमन्व इति पश्चानुगाकश्चि वजयेत्‌ । मा गणो हिसा जनितेत्यन्‌वाकाद््वं सश्ान्तिकिं आप्यायस्व मदिन्तम त्यनुवाकः । इयमेव ॒सामत्यनुवाकादूध्य॑ सक्ान्तिकि इयुषटे य॒इत्यनु- वाकः | परजापतिमनसत्यनुवाकादृध्वे सक्ञान्तिको ञ्योतिष्पतीमित्यन्‌- वाकः । आय॒षः प्राणमम्द्ध दधाच इत्यनुवाकां । सावित्राणीत्यादयः सप्त प्रश्नाः । तत्र समिद्धो अज्न्गायन्नी चषटन्जगती कस्त्वाऽऽद्धयाति प्रजापरेरक्षि पत्रेस्व वाजसातय इत्यनुवाकान्‌ । इन्द्राय रान्न सकर इति घतुदेशानुवाकान्रोहितो धू्ररोहित इति ज्रयोदश्चानुवाकान्स्तेगान्द श्रा ( (न भ्यापिति षोदश्षानुवाकां बजयेत्‌ । अङ्धिःरसो बे सतन्नमासतति प्रश्नः काण्डानि । ९१ उदस्थाक्नि वा एतस्येत्यनुव्राको । संतानं छोक्ोऽपीति प्रश्नो | ब्रह्म चतुहंतार इत्यादयः पञ्चानुवाकाः । इत्यप्र यक्राण्डम्‌ । अथ वेश्वदेवकाण्डम्‌--अनुमरयं पुरोडाश्चमिति संहितान्तगेतः भरभ्न उत्तमानुवाक्वजेम्‌ । ऋतमेव परमष्ठौत्यनुव्राकः। ब्राह्म णान्तगेतानुमत्या- दयद्खयः मर्षः | प्रजा वें सत्रमासताभ्निवाव संवत्सर इत्यनु गक! । देवा वै यश्ङञेऽङुबत तदसरा अकृबेत ते सुरा ऊध्वमित्यनुवाकः । वाय ग्य श्वेतमित्याद यश्चत्वारः भश्च: । तत्रोत्तमानुवराकरन्वजेपेत्‌ । भजाप तिरकामयत प्रजाः सृजेयेति तुर्तीयक्राण्डम्‌ । तत्र पश्वप्रश्ान,मनिति- माननुवाक्रान्वजेयेत्‌ । इषे त्वेत्यादिररिर सीत्यन्तानां परहनानां क्रमेणो तमानुवाक्रा उशन्तस्सेत्येतत्पु्र॑युष्ष्वाहीत्यनुवाकश्च । देवस्य त्वेत्या- दयः परजननप्रश्नरेषा दशानु्राकाः | एकस्मा इत्यादय एकाद शानु वाकाः । अव।डङतत्यादयो दश्षानुवाकाः । मेषस्त्वा पचतैर्रतित्यादय एकादक्षानुबाकाः । पृथिव्यं स्वाहेत्याद्‌ यशवतुदं शञानुबाक्राः । जीमूतस्य ` यद्क्रन्दोमानो मित्रो ये वाजिनमगनेमन्व इति पञ्चानुवाक्ाः | इन्द्राय राङ्घे सूकर इत्याद यथतुदे शनुवकराः। रोहिता धृभ्ररोहित इत्यादयल्ञयो- द शानुवाकाः । स्तेगान्दद्छम्यामिति षोडज्ञानुत्राकाः । समिद्धो अञ्ज न्गायत्री कस्त्वेति त्रयोऽनुबाकाः । प्रयासाय स्वाहा चित्त संतानेनेति दाबनुवाकरो । प्रजापतेरक्षि पवस्व वाजसातय इत्यनुव्राकौ । यो षा अश्वस्य मध्यस्य शिर इत्यनुवाकः । सांग्रहण्या प्रजापतिरश्वमेधमसज- तेति भर्नदरयम्‌ । अङ्धिरसो बै सत्रमासतेत्यादयः प्रजननपरश्नान्त्मताः सप्रानवाकाः । साध्या वा इत्यारभ्य दज्ञानवराकराः | प्रजवं वा इत्यारभ्य दशानुवाकाः । बृहस्पतिरकामयत श्रन्मे देवा इत्यारभ्येकादज्ञानुवाक्राः गावो वा इत्यारभ्य दज्ञानवाकाः । न वे तान्यहानि भवन्तीत्यादिः प्रश्न शेषः । यस्य प्रातःसवन इत्याद यज्लयाऽनुवाकाः। जुष्टो दमूना इति प्रश्न दयम्‌ । पीवोन्नाभिति प्रश्नः । भता सन्रि९ हरन्तमित्यनुव।क। अभरन पात्विति प्रश्नः । अरेः कृत्तिका इत्यनवाक्रत्रयम्‌ । स्वाद्रीं तति प्रश्नः | युव५ सराममित्यनुवाकः । सवान्दा इति प्रश्नः । अनज्न्तीति प्रन्नः । ब्रह्मणे ब्राह्मणािति प्रश्नः । तुभ्यं ता इत्याद यश्चत्वारोऽनुषाकाः । इति वेश्वदेषकाण्डम्‌ । इति काण्डाने । ९ सैस्कारषद्धतो- अथ त्वरेण काण्डव्रतोरसजेनप्रयोगः । आचार्यो नश्रादो प्रक्षस्तदेश्चे ब्रह्म चारिसहितः कृतनित्यक्रियः भाङ्- बुख उपव्रिध्याऽऽचम्य प्राणानायम्य देशकालौ संकीत्योटकक्षमणा ब्रह्मचारिणा वेदाध्ययनार्थं स्वीकृतस्य भराजापत्यसौम्याग्नयवेश्वदेवा- रूयकाण्डचतुष्टयत्रतस्योत्सजनं तन्त्रेण करिष्य इति संकटरप्य गणेषु. भनादि नान्दीश्राद्ान्तं यात्‌ । नात्र वपनादि । तत उद्धेखनादिषषिना स्थण्डिरसंस्कारं विधाय समृद्धवनामान भ्रोज्रियागारादाहृतं खोकिकम्निं ्रतिष्ठुप्य प्रज्वास्य ध्यात्वा समित्र- यमादाय श्रद्ध एहीत्याहि प्राणायामान्तं कृत्वा प्राजापत्य ° देवाख्य- काण्डचतुष्टयव्रतोत्सजेनहोमकमणि या यक्ष्यमाणा इत्यादि व्याहूत्यन्त- भुक्त्वा परधानषहामे- सदसस्पतिं प्रजा० षिसोपं का० अग्नं का विश्वा० षीथककयाऽऽञ्याहुत्या यक्ष्य दति । अङ्गहोमे वरुणं द्राभ्या- मित्यादि । व्याहृतिहामान्ते प्रधानहोमः । स यथा- ॐ सदसस्पापि ° षृ« स्वाहा । सद्‌ ° य इदं ° । प्रजाप० । परजा ० षेय इ० । सोमा०। सो षेय इ० | अग्न ०।अ० षेय इ० । विन्वे० षिभ्यः स्वाहा । विनवे रभ्य इदं ° । इति प्रधानहोमं कृत्वेमं मे वरुणेत्यादि सवं होमशेषं समापयेत्‌। उपाकरणे यदि जयारिहेमाः कृताः स्वस्तदाऽज्ापि कायाः । नाच्र त्रिवृद ्रहोमः । तते ब्रह्मचायने व्रतपते व्रतमचारिषमित्यादिभिर्देवतोपस्थानं कृत्वा व्रतं वरिसुञ्य गुरते वरं दश्रात्‌ । तत आचार्य ब्राह्मणभोजनं भूयसी- दक्षिणादानं च विधाय कभेसाद्रुण्याय विष्णं संस्मृत्य कर्मेश्वरायापेयेत्‌ । इति तन्त्रेण काण्डव्रतोत्सनेनपरयोगः । अथं गादानपरयागः | तश्च समावतेनालमाक्षतेव्यम्‌ । तस्य भयोगः- आचार्यो ब्रह्मचारि सहितः कृतनित्यक्रियशथौलोक्ततिथ्यादि काणे भाङ्युख उपविश्याऽऽ- चम्य प्राणानायम्य देशकाौ संकीत्य)स्यामुककचमेणो ब्रह्मचारिण आयुवेचोनिवृद्धिद्ारा श्रीपरमेश्वरभीस्य्थंगोदानसंस्काराख्यं कमं करिष्य इति संकरप्य गणपतिषूजनादै नान्दीश्राद्धान्तपुकर।त्या ङ- योत्‌ । अत्र के्चिनः भरीयन्तामिति विशेषः । चौ रधमेत्वादतस्य । ब्रह्म० व्र० छो० णार प्रपोगः। ९३ तत उदेखनादिविधिना स्थण्डिकसंस्ारादि विधाय तग्र सूयेनामानं छोकिकमश्निं भरतिष्ठाप्य प्रञ्वाटय ध्यात्वा समिन्चयमादाय श्रद्ध० भान्तं छत्वा गोदानहोमकमेणि या० व्याहूत्यन्तमुक्त्वाऽङ्गहोमे वरणमित्या- दि । नात वेशेषिकषहोमः । जयादि्ोमा वेकरिपकाः । ग्य! हृतिहोमबार- ण्यादिष्टोमा अन्न नियताः । चोलातिदेश्चात्‌ । संस्थाजपान्तं समानम्‌ । ततच्धिदद हप ॒पण्याहादिवाचनान्तं॒विधाय प्रजापतिः प्रीयतामिति वदेत्‌ । ततोऽप्नः पशात्स्वस्थाने ब्रह्मचारिणमुपवेश्य स्वयं तद्टक्षिणत उप- विष्यरग्रहमचारिणो बोक्तरतो धृतानडुद्रोमयां ब्रह्मचारिमातरं कंचन ब्रह्मचारिणं बोपवेश्योष्णक्ीताभिरद्वरुन्दनादिवपनान्तं चौँरोक्तयीत्या कुयात्‌ । वपनं तु भृग्बादिगोतरिन्यतिरिक्तानां सर्वेषां मध्यमश्षिखामन- सेष्येव । भृम्बादिगो्रिणां तु मध्यमक्षिखाया वपने बिकसर्पः । ततः केशसंयमनादिके चीलोक्तरीत्या कृत्वा सर्पिष्मन्तमोदनं नापिताय दस््वाऽऽचायोय बरं दधात्‌ । ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कमसादु्याय विष्णु संस्मृत्य कमेश्वरायार्षयेत्‌ । अभ्निक्ाय- मेव गोदानमिति पक्षान्तरे तु बपनातिरिक्तं सर्वै कायम्‌ । इति गोदानप्रयोगः ॥ अथ बोधायनसूत्रानुसारेण ब्रह्मचारित्रतलोप्ायथित्तस्वा ऽदि कतन्छ्ण प्रयोगः | र्व॒स्ताने वा ब्रह्मचारी देशकालौ संकीत्यं मम ॒भिन्षाभिकार्या- दिलोपजनितदोषपरिहारदारा भ्रीपरमेश्वरप्रीत्यथं बोधायनोक्तपभायधि- ताञ्यहोमपुवेकडच्छरत्रयमितं परायश्चित्तममुकमत्यान्नाये नाहमाचरिष्य इति संकसरप्योद्धेखनादिंस्थण्ड० य तत्र विण्नामानमभ्न श्रोज्नियागारादाहृतं छीकि° ध्यात्वा समिश्रयमादाय भद्ध ए० मान्तं हृत्वा ब्रह्मचारिव्रत- लोपपमायथित्तहोमकमेणि या यक््यमाणास्ताः सवौः परिग्रहीष्याभीतयेतद- न्तमुक्त्वा प्रधानकमेऽग्निं वायुं सूयं प्रजापतिं चेकेकयाऽऽज्या० क्ये | अभिपध्नि पृथिवीं महान्तं चेकेक० । वायुं वायुमन्तरिक्षं महान्तं यैकैक ०। सूयेमादित्यं दिवं महान्तं चैके ० । भरजापति चन्द्रमसं नक्षत्राणि दिशो महान्तं चकेक० क्षये । अर्पि विश्ववेदसं बिभावसुं शतक्रतु ९४ संस्कारपद्धतो- चेकेक० श्ये । अत्रि द्राभ्यामाज्याहुतिभ्यां य०। अग्नं बायुं सर्य प्रजापति चेकक० क्ष्ये | इत्यक्त्वाऽन्वाधानसपिधोऽभ्याधायान्नि षा स्तायं याबदुपयुक्तानि पाञ्राण्यासाद्य पवित्रकरणादि प्रणीतावर्ज पवित्र अग्रावाधायेस्यन्तं कत्वाऽदित इत्यादेः परिषिच्य त॒ष्णीमेकां समिधम- भ्याधाय प्रधानाहू्तजिहुयात्‌ । ॐ भूः स््राहा । अग्नय ३० । ॐ भुवः स्वा० । वाय० । ॐ सुवः ०। सुय ० । ॐ भूभवः सु० । प्रजा०। ॐ भूरप्रये च पृ०्तेच स्वाहा अभ्रयेऽप्रये परथिग्यं महते चेद्‌ ० । ॐ भुवो वायवे चा०्ते च स्वा०। वायवे वायवेऽन्तरिक्षाय पहते चदं० । ॐ सुवरादिन्ते चस्वा°। सूयायाऽऽदित्याय दिवे महते चे०। ॐ भूभुवः सुबश्वन््र तेच स्वाहा प्रजापतये चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो मरहते चे । ॐ पाहि नोंअग्न एनसे स्वा० | अग्रय ३०। ॐ पाहि नो विश्ववेदसे स्वा०। विश्ववेदस इ०। ॐ यज्ञं पाहि विभावसो स्वा०। विभावसव इ०। ॐ सतं पाहि शत- करतो स्वा०। शतक्रतव ० । ॐ पुनरूजां नि० श्वतः स्वा० । अप्नय इ०। ॐ सह रय्या ० स्परिस्वा०। अग्नय इ०। ॐ भूः स्वा० । अञ्नय०। ॐ भुवः स्वा०। वाय० । ॐ सवः स्वा०। सूया० । ॐ भूभुवः सु०। प्रजापतय ० । इति प्रधानाहुतीहत्वा कृच्छत्रयात्मकं प्रायधित्तं चरित्वा परिस्तरणानि विखञ्य।दितेऽन्वमध्स्था इत्याद्यः परिषिच्य ब्राह्मणान्स भोऽय विष्णुं स्मरेत्‌ । हामशेषसमाप्त्यनन्तरं वा कृच्छ्ृन्नयम्‌ । इति ब्रह्म चारिव्रतलोपपरायधित्तस्याऽ्पुत्रिकतन्त्रेण प्रयोगः । अथ क्णण्डव्रतलोपप्रायध्ित्तप्रयागः। कृतनित्यक्रियो ब्रह्मचारी प्राङ्मख उपविश्याऽऽचम्य प्राणानायम्य देक्षकाल। सकीत्यं मम काण्डव्रतल।पजनितप्रत्यवायपरिदहरद्रारा भ्ीपरमेः श्वरप्रात्यथं प्रातक्राण्डव्रतं होपपवेकमककरङच्छात्पकर प्रायाशत्त प्रत्या- स्नायेन वाऽहमाचरिष्य इति संकल्प्याट्टेखनादििधिना स्थण्डिरस- स्कर पिधाय तत्र विण्नामानं खारिकमभ्निं प्रतिष्ठाप्य परज्वाद्य ध्यात्वा समिञ्नयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा काण्डव्रतलापप्रा- यश्चित्तहोमकमेणि या यक्ष्यमाण इत्यादि ग्याहूत्यन्तमुक्त्वा परधानहेमे प्रतिकाण्डव्रतं सवितारं गायञ्याटित्तरक्षतसंखूयामिराज्याहूतिभियक््य। यज्ञोप० नाऽ भात प्रयोगः ९५ अङ्कनष्ामे बवरूणमित्याद्यक्टवा व्याहृतिहोमान्त कृत्वा भधानहाम कृयात्‌। ॐ तत्सवितुत्रे ° यात्स्वाहा । इति भरतिकाण्डव्रतं गायञ्या ययोक्तसंख्या- हृतीजुहयात्‌ । सवित्र इदमिति त्यागः । ततः प्रत्यकं कृच्छात्मकं भ्राय- चित्तं विदध्यात्‌ । तत इम मे उरुणेत्यादिहामरशेष समापयत्‌ । न नि द्महामः । ततो ब्राह्मणभोजनं विधाय कमसाटुण्याय विष्णुं संस्मृत्य कर्मश्वरायापेयेत्‌ । आपावेकपक्षेण वा प्रयोगः । ततः शुभे दिने काण्टव तापाकरण इत्वा काष्डाध्ययन्‌ जात कण्डव्रतात्सछजन कृत्वा समादतन कुयात्‌ । दाते काण्डव्रतखोपप्रायल्ित्तम्रयागः | अथ यज्ञापवीतनाश्चप्रायधित्तप्रयागः। यज्ञोपवीते चुटिते कटेरधस्ताद्रते कण्डादुत्तारिते वा तस्य त्यागं त्वा प्रायश्ित्तहोमं कृत्वा नूतनं यज्ञोपवीतं धारयेत्‌ । प्रायश्चित्तहोम कतो त्रिरसन्नं वासो वा यज्ञोपवीतार्थे धत्वा लञात्वाऽहतवस्रपरिधानादि कत्वा पराङ्घुख उपपिदयाऽऽचम्य प्राणानायम्य देश्काटां संकीतय यज्ञोपत्रीतनाश्रजनितप्रत्यवायपरिहारद्रारा श्रीपरमेश्वरपीत्यथं प्रायशित्त- होमं करिष्य इति संकर्प्य स्थाण्डटं गोमयेनोपरिप्योद्धेखनादिविधिना संस्कारं विधाय टोकिकमभ्चि विण्नामानं प्रतिष्ठापयामीति प्रतिष्ठाप्य प्रञ्वाद्य ध्याता समिञ्चयमादाय श्रद्ध० पान्तं कत्वा यज्ञपवीतनाज्प्रा- यथित्तहोमकभेणि या य० स्यन्तमुवत्वा प्रपानदहोमे गायञ्या सवितार- प्ष्टो० शतस ख्याभिधेताक्ततिलाहतिभियक्ष्य इत्युक्राऽङ्गनहोमे वरुणं ्राभ्यामित्यादयक्त्वा व्याहूतिहोमान्तं इयात्‌ । आजञ्यपयंभ्निकरणक्राले तिछानामापे पयभ्भिक्ररणम्‌ । ततां गायञ्या मृगीपुष्रया घताक्तपिलान- तरशतं हत्वाऽङ्होमादे सवं हामरेषं समापयत्‌ । नात्र त्रिदरदन्नहमः मणः सपूणतासिद्धये गुरवे गां द्वा ब्राह्मणमोजनं कृत्वा विष्णं स्मरेत्‌ । अथवाऽऽपूविकतन्त्रेण होमः । ततो नूतनय्गपवे।तधारणं त्वा द्विराचम्य संध्यापासनादि नित्यं कमं कयात्‌ । गहस्थाश्रमिभिवानपर- स्थेश्वेदमेव प्रायधित्तं कायम्‌ । इति यक्षोपवातनाश्षप्रायशित्तप्रयागः। ९६ स॑स्कारपद्धतौ-- अथ समाबनेनम्‌ | ब्रह्मचारी साङ्वेदाध्ययनसंपन्नः परिषालितब्रह्मचारिनियमः ईत काण्ड्रतोपाकरणोतसजेनगोदानः कृताध्यायोपाकरणो गुरुं दक्षिणाभा- दिना संतोष्य तेनानुज्ञात उदगयन आपुयेमाणपक्षे ज्योतिर्विसमोक्ते स॒धुहूतं आचायेगृहे सानापरपयायं समावतेनाख्यं कमं कुयोत । अथ प्रयोगः- कृतनित्यक्रियः परातरभ्रिकाय ढृत्वा पराङ्म्प्रख उपवि इय 15ऽचम्य प्राणानायम्य देशकालं सकीत्यं पम गरहस्थाश्रमाधिकारसि- द्धिद्रारा श्रीपरमेश्वरमीत्यय समाबतनाख्यं कमं करिष्य इति संकरपं कुयात्‌ । ततः पिता पुत्रसमावतेनाङ्कभूतं गणपतिपुजनमित्यादि नान्दी श्राद्धान्तं कम कुयात्‌ । अन्र श्रीः मोयतामिति विशेषः । अथवा नान्दी- भराद्धमात्रं पितुकतेकम्‌ । गणपतिपूजनपुण्याहवाचनमातुकापूजनानि तु स्वयमेव कुयात्‌ । पितसतवेऽपि स्वयमेव वा गणपतिपुजनादे नान्दीश्रा- द्वाम्तं यादिति केचित्‌ । ततो ब्रह्मचार्येबोद्धेखनादिविधिना स्थण्ड्लिस्स्कारं विधाय तत्र पावकनामानं रोकिकमप्नं प्रतिष्ठाप्य भरञ्वाद्य ध्यात्वा समिच्रयमादाय श्रद्ध रएहीत्यादि पराणायामान्तं कृत्वा समावतेनहोमकमेणि या यक्ष्य- माणा इत्या दिग्याहूत्यन्तमुक्त्वा प्रधानहामे जातवेदसम््र पराश्स- भिधा यश्य । अग्निं वायुं सूयं प्रजापतिं चंककयाऽऽञ्याहृत्या यक्ष्ये । आर्रिमाञ्याहूत्या यल््ये । अङ्कन्दोमे वरूणमित्यादे । पात्रपयाोगकारे लाकिकाभ्नावरष्णीढता अपः जीता अपः क्षरमानङहं श्रढृटूपनायं ङक्ष- मौदुम्बरं भदेक्षमातरं दन्तधावनाथमाद्रं काष्ठं चन्दनमहते बाक्तसी सून प्राते कुण्डले स॒जपरोतं सुवणाभिच्छादितं चान्दनं पमरणिमादश्च छत्र वंणवं दण्डमपानहां स्रज कजटमतान्यासाद्च ग्रामभ्रवेक्षायं रथाद्यन्यतमं बाहइनमपि पत्रसमपे यथावकाञ्च वा सस्थाप्य दन्यादोनि पाज्राणि पारा समिधं चाऽऽसादयेत्‌ । ततो ब्रह्मवरणादि । पाज्रभरोक्षणकार उपक्ट्प्रवबाहनस्यापि भोक्षर्णं कायम्‌ । ततो द्वानिष्टपनादि व्याहूतेहोमान्तं समानम्‌ । ततो व॑शेषिक पधानषहोमः-ॐ इम५ स्तोममहेते जातवेदसे रथमिव संमहे मा मनीषया | मद्राहिनः प्रमातरस्य सभ्सद्म्र सख्ये भा रिषामा वयं तव स्वाहा | समावतेनम्‌ । ९७ इत्यासादितां पाटाक्षं समिधमादधाति । जातबेदसेऽप्रय इदं ० । ततो व्यस्तसमस्तव्याहूतिभिश्वतस्र आञ्याहृतीजुहुयाद्‌ । तत्तः ॐ उयायुषं जमदञेः; कश्यपस्य उयायुषं यद्देवानां उयायुषं तन्पे यस्तु उयायुष^ सदाहा । अग्नय इदं० । इहि प्रधानाहुनीहतेमं बे चरूणेत्यादि जिद्द्‌ सहमं पृण्याहवा चनगन्तं कृत्वा अजापतिः भीयतामिति चदेत्‌ । ततः; ॐ अग्ने व्रत० तमचारिषं त° र्थे । शत्यभिमुषतिष्ठते । वायो ० इपि वायुम्‌ । आ्त्य ब० इत्यादित्यम्‌ । व्रतानां जत० इति चतपतिमुपस्थाय ॐ उदुत्यं जा० सूयम्‌ । चित्रं देवप० पथ । इति द्राभ्यामादित्यमुपतिष्टते । ॐ उदुत्तमं वरुण पान्नमस्म ° च्छथाय । उत्त- रयं वरसो निदधप्ते । ततोऽन्ये नाहतेन महता बाससा शरीरं पराहत्य द्विराचम्य ॐ अनाधमं वरूण पाशचमस्मच्छथाय । अन्तरीयं वासो निदधाति ।.ॐ बरिमध्यमं वरुण पाश्चपस्मच्छरथ।(य । मेखलां विसस्य निद यात्रे । ॐ अथा वयमा० स्यएम । दण्डं निदपाते । ततोऽजिन- वासा ० मेखलादण्डानप्य तृष्णीं भ्रास्यान्तरीयवासोऽथिने ब्रह्मचारिणे दध्रात्‌ । तताऽपरेणाप्नं प्राङ्मुख उपविह्य ॐ क्षुरो नामा स्वधितिस्वे पिता नमसते अस्तु मामा हि९५।: 1 छर संमृशषाते । ते तूष्णं वन्न प्रदायाऽऽसादिवासु श्षीतास्वप्सरासा- दिता उश्णा अप आनीय ॐ श्वा नो भवथ सस्स्पृशे । इति ता अपाऽभिमृश्चति । आनिमशेन एवायं मन्त्र; । ॐ आप उन्द० चेसे । इतति दक्षिणं मोदानमुनचि, । ओषधे जायस्वनम्‌ । दक्षिणगोदानमदेश्च आसादितं क्ुशमूध्यगरे निदधाति । ॐ स्वधिते भेन \ दिरसीः । तदु पयोसादितं क्षुरं निदधाति। ॐ देवश्ररेतानि भरववे। सङुशान्केशान्वपाति। ॐ यत्क्षुरेण मचेयवा स्ये्षसा वक्षैपसि केकदमश्रेम वया घुखं पा न आयुः भरमोषीः। इति वक्तारं समीक्षते । ततो व! इमश्रूषपक्षकेशङ।मनखानि क्रमेण [5 ॥ ¢ ॥ शिखां विशय वपति । बपनकत।ऽतर सानं ङुयातर । वत आनद श दादाय तत्रोप्चानि श्मश्वादौनि निधाय १३ ९८ तेस्कारपद्तो- ॐ इद महममुष्याऽऽपष्वायणस्य पाप्मानमवगृहामि । गोष्ठ उदुम्बरे दभस्तम्बे बा गतै कृत्वा त॒त्राऽऽनडदेन श्कृतिपण्डेन सह तानि प्रक्िप्य म्रदा गतै प्रपूरयति । अमुप्येत्यस्य स्थाने देवद- लकमण इति व्यावहारिकं नाम, ग्राम । अःमष्यायणस्येत्यस्य स्थाने त्रासिष्ठस्येति गोत्रनाम ग्राह्यम्‌ । | अथ सरातकः करञ्जकरकाशयुदरतेनेन श्षरीरमं द्रीङत्य ॐ अन्नादाय व्यृहध्वं दीघायुर्वाय व्युहध्वं ब्रह्मव्रचेसाय व्युहृध्वं घायुरहमन्नादो ब्रह्मवचेसी भूयासम्‌ । ओद म्बरेण कष्टेन दन्ताञ्छोधयेत्‌। ततो द्रादश्च गण्डूषासतृप्णी कुयात्‌ ततः सातकः- अपो हिष्ठा मयोमव इति तिखमिर्दिरण्यवणाः शुचयः पावक्रा इति चतष्मिः पवमानः सर्जन इत्येतेनानुबाकरनं चष्णश्ची- ताभिरद्धिः सानं कयत्‌ । तत्तन्मन्त्रसमुद्रायान्ते सानम्‌ । ततो द्विरा- चम्य तूर्णी टोक्रिकं वासः परिधाय द्विराचम्य कटिमत्रं कार्पानं च विस्रस्य प्रग तं निधायाऽऽसादितं चन्द्नपिष्टं जलेनाभ्युक्ष्प तेन पाणी प्रटिप्य ॐ नमो ग्रहाय चाभिग्रह्मय च नमः शाकजञ्जमाभ्यां नमस्नाभ्यो देवताभ्या या अभिग्राहिभः । दवेभ्यः प्राचीन नमस्काराञ्नःर कराति। अस्परासु या गन्धा गन्धर्वेषु च यथ्रश्ञः। देव्यो यो मानुपा गन्थः स मामाविश्चतादिह। तेनाञ्जलिना मुखमारन्यानुरोममात्मानं छिम्पति । तत आसादिते अहते वासस जदनाग्युक्ष्य परिहितं ११ वासः परित्यञ्याऽऽसादितयो- वोसरूोभध्य एक वास आदाय प्रदक्षिण संवेष्य ॐ सोमस्य तनूरसि तनुत्र ५ पाहिस््रामा तनूराविश श्िवामा तनूरािक्ष । श, (> = @ हाते प्रदाक्षण वेष्टित वासः परिदधाति । तता द्िराचम्य तनव मन्त्रे णातरीयसह्नक वासः १५२ेदधाति। ततो द्विराचम्य प्ह्नाते नहित कि. मजं कपनं चाप्य प्रक्िपत्‌ | सपाचतेनप्‌ । ` ९९ अथापरेणा्रं प्राङ्शख उपविहयाऽऽसादितं सवणमिच्छादितं मणि- भासादिते कुण्डले चाऽध्दाय दर्भण प्रबध्या्ौ पारयन्‌ ॐ आयुष्यं बचस्य\ रायस्पोपमोददम्‌ ! इ६५ दिरण्यमायुषे जेत्रायाऽऽत्रिश्तां मा९« साहा ॥ ॐ उवेबाजि पृरतनासाह ९ सभासाहं धनजयम्‌ । सरः समग्रा ऋद्धे हिरण्येऽस्मिन्समामताः साद्य ॥ ॐ शुनमह्‌ ९ हिरण्यस्य पितुरच नामाग्रनाक्घम्‌ । तंमा हिरण्यं वचेसं करोतु पुरुषु परियं बरह्मवयसिनं मा करोतु स्वाहा ॥ ॐ प्रियं मा कर दवेषु परियं मा ब्रह्माण कुर्‌ । परियं विधेषु श्रु्रेषु भियं मा कुरु राजम्‌ स्वाहा ॥+ ॐ इयमोषधे ऋअयमाणा सहमाना सरस्वत्‌ । साम। दिरण्यवचंसं करोतु पुरुप धियं ब्रह्मरचेसिनं मा फरात्‌ स्वाद्य ॥ इति पवोवरेपितेनाऽऽज्येन द्यां पञ्चभिमन्त्रस्तदुषयेमिजुहोति ¢ हिरण्यायेदप्िति स्यागः | तत एणरेव पश्चमिमेन्नः स्वाहाकाररहितैः सवान मणिकृण्दटे च सेव त्रिः प्रदक्षिणमुदपाते सम्यक्पक्षारयति । सङ्ृन्मनरदवस्तष्णीम्‌ । ॐ विराजं च स्वराजं चामिष्टीयो च नो गृहे । रक्ष्मो रष्टूत्य या मुखे तया मा सर्स्‌जामसि ॥ दक्षिणे 4 दक्षिणं ङण्डलं प्रतिमुश्वति । ॐ ऋतुमिष्टाऽऽततरैसयुपे वचसे संबरपरस्य धायसा तेन सम्ननु- गदति । दक्षिणक्रणस्थं कण्ट यथा न पतक्ति तथाञपिदिाति । ॐ विराजं च स्व० सृजामसि । वमे कणे उत्तरं कुण्डलं भरति- मुञ्चति । ॐ ऋतुभिष्टाऽऽतेवे ० । सज्यकणेस्थं कुण्डल पुमेषद पिदधाति । अत्र कण्ड।नुसमय एव । ॐ इयमोषधे त्रायमाणा सहमाना सरस्वती । १ ०० संस्कारपद्धती- सा मा दिरण्यवचसं करोतु पुरूषु मियं ब्रह्मवर्चासन मा करात्वपः श्ोऽसि ॥ डति प्रीवायापमिहमसस्कृतं माभ बध्नाति | ॐ शुके शुभमारोह कोभयन्तीं मुख मप) मुखं च मम श्ञोमय भूयासं च भगं कुरु ॥ यामाहरनलपषदधिः द्धाय कामायास्ये इमां तां कअ = क = ५ भरतिम॒ञ्चेऽट भगेन सह वचसा । द भ्यापासादितां सलं धारयति । ॐ यदाञ्जनं जंक्रकदं जात्‌ हिमवत उपारे । । © (९ ध तेन वापाञ्धेऽहं भगेन सह वचसा मयि पेतपूरषम्‌ ॥ शत्यासादितेनाञ्चनेन द्वाभ्यां हस्ताभ्यां युमपदष्षिणी अनक्ति) ॐ यन्मे मनः परागतं यद्रा भ अपरागतम्‌ । राज्ञा सोमन तद्रयमस्मासु धारयामास ॥ इर्यातमानपादशेऽवेक्षते । ॐ देवस्य त्वा स हस्ताभ्यां मतिगरह्णामि । इत्यासाद्रितं वेण दण्ड प्रतिगृह्णाति । ॐ इन्द्रस्य बज्रोऽस्यन्विनां मा पातम्‌ । तमूध्वं दण्डं सोदकफेन हस्तेन जिरन्मा्ट। ततः-- @ ॐ बेगवेजयास्मद्‌द्रेषतस्तस्करान्सरी सुपान््वापद्‌न्रक्षा धसि पिशाचा- न्प,रुषेयाद्धयान्नो दण्ड रक्त विश्वस्माद्धयादरक्ष सवतो जहि तस्कराननश्नः सबेवृक्ेषु जायसे त्व ९ सपत्नहा जहि शद्रगणान्सर्वन्समन्तं मघवानिव । शिरस उपरि भदाक्षिणं दष्टं तिश्रःमयति। ॐ प्रतिष्ठे स्थो देवते मा मा संताङ्गपू । (र, ० ण्डे त उप। ३ एगोपानशं युगपदध्यवराहति । ॐ प्रजापत; शरणमसि ब्रह्मणग्डदिः । इति रत्र प्रतिगृह्णाति । सणवतेनम्‌ । १०१ ॐ” य। मे दण्डः परापतद्ि्टयसोऽधिभूम्याप्‌ । इमं तं पुनराददेऽयमायुषे च बाय च ॥ इति दण्डं पुनरादत्ते यादे गदतो हस्तात्पतेत्‌ । इदं दण्डधारणं एघु- पकेसमाप्त्यन्तमावहयकम्‌ । ततो रथाद्यन्यतमं यानमारुह्य पुजकसमीपं गच्छेत्‌ । गृह एव यादे पूजकस्तदा वाहनाराहणाभावः । ॐ ससनन्त दिको प्रयि समागच्छमन्त्‌ सनताः | सर्वे कामा अभियन्तु नः प्रिया अभिसवन्त॒ नः षियाः ॥ हाते दिक्च उपातेष्टते । तता यत्र पूजां कारेष्यन्तो भव्रन्ति तत्र गच्छन्नेव ॐ योऽसि यज्ञोऽहं त्वयि भयासममकरशमाननिति सम्यगीक्षते। अथ मधुपकंः-पूजकः समावतेनदिने स्वगृहं मत्यागताय सनातक्ायाऽ5- सनाद करपयित्वा पृञ्य प्ाङ्युखमुपवेश्यानियतसंख्यदभेमयं कूच भ- कर्य पाद्याथो अपो हस्वपात्रे समत्य परहापात्ेणापिदध्यात्‌ । एवमध्यां थोनामाचमनीयानां च पृथक्पात्रयोः संभरणमपिधानं च । ततः कांस्य- पात्रे दध्यानीय मध्वानयाति। ततो घतमिति त्रिवृतं मधुपक कृत्वा महापा- त्रेण पिधाय सूत्रेणाऽअष्टयेत्‌। ततो गां बच्च यज्ञोपवीतद्रयं यथाविभवमा- भरणानि मारयादीनि चोपकरपयेत्‌। गृहस्येशानभागे प्रागग्रान्दभीनास्तीयं तेष द्रव्याणामासादनम्‌। पूजकः पुञ्यस्य दक्षिण उद ङपुख उपविर्याऽऽ- चम्य प्राणानायम्य देक्ञकालां संकात्यम स्नातक मधुपर्ण पुजयिष्य इत सकट्प कमात्‌ | पजक उच्चेः-ॐ अधं इते नरैः सढृद्रा पृञ्यं प्राह । करुतेति पृज्यः तत उच्चैः-ॐ कूचे इति त्रिः सढृद्रा पराह । पृञ्यः सुकूच इत्युक्त्वा हस्ताभ्यां परतिगृष्य ॐ ' राष्टूमृदस्याचायां सन्द मा त्वच्योषम्‌ › उदगग्र कूचे प्राङ्मुख उपविशेत्‌ । ततः-ॐ पाद्यमिति त्रिः सहद्रा प्राह । सुषा- द्यमिति पृञ्यः । ततः पृञ्यस्य पाद्‌ परक्षायति । अत्र स्मार्त दिराच- मनम्‌ । ततः पज्यः-- विराजो दो्टोऽसि मयि दोहः पयाये विराजः । भक्षालयितुहस्तावमिमृक्ति । क च क 9 @ ® ¢ = वि मयि तेज इन्द्रियं बीयेमायुः कीतितर्चो यशो बलम्‌ । १०२ संस्कारपद्धता - ० आतपा मतयानमृरयाप उ पस्पर्त्‌ । तताऽ£ 11 अपा गन्धमाटस्यव्‌. स्रयज्नोपवीतद्रयाछखकर णसदहिता गीत्वा, ॐ अध्येपिति त्रिः सदर प्राह । पृञ्यः स्वेषटप मित्युक्ता आ मा गन्यश्चसा सध्सज तेजसा वचैसा पयसा च । त मा कुरु मिय प्रजानामधिपतिं पर्चनाम्‌ ॥ गन्वम्रार+ग्रञ्जल। पूजकेन रकिचिननिनीयमानमष्पदकं भरतम ह्याति । तत आत्मान गन्धपारयवष्ङ्ण्डटखादिभिरख्करत्यावशिषटम- जट पजक्राय मदाय, ॐ समुद्र वः प्र० मत्पयः । तन्नं पुनकेन निन यमानमनुमन्त्रयते । ततः पूजकः-अॐ आचमनीय मिते तिः सकृद्वा प्राह । पूज्यः स्त्राचमनीयमिद्युक्त्रा ॐ अयतोपस्तरणमि । पूनकर तजर ।यनाऽऽचामति । पूजकः-ॐ मधुपक इति तिः सहद्रा प्राह । पूज्यः सुभधुपकं हत्युक्ला देवस्य ता हस्ताभ्यां प्रतिगृह्णामि । आकाशवताऽश्नल्िना प्रतिगर ॐ पुथिष्यास्त्वा नामां सादयामीडायाः पदे | त यमा ब्रत ॐ यन्पधुनाो मधञ्य परममन्नच् र रूपं तनाहं परधुनो मधव्येन प्ररमेण रूपेण परमो मधव्पोऽन्नादो भूयातम्‌ । अङ्भटुनोपमध्यमयोपकरनिष्ठिकया चाङ्खट्या मधुपकमालोडयाति । सङृन्भन्त्रेण द्िस्तष्णपम्‌ । ॐ तेजसे त्वा प्रि यज्चसे बरायान्नाद्याय प्राश्नामि । मण्प्ाटरर्याइङ्ग्ेनोपमध्यमयोपकनिष्ठिक्या चाङ्कुटया तरिमधुपकं प्राश्नाति । हृस्तं प्रक्षारय रातय उच्खछष्टं भयच्छति । तदभावे स प्रानी यात्‌ । ॐ अमृतापिधानमसि । सवेण पुवाचमनरिष्टनखेनाऽऽचा- मराति । ततो युखं हस्तं च प्रक्षारय स्प्रातेमाचमनं कुयात्‌ । ततः-ॐ गोरिति रिः सहृदरा भरह । १ञयः सुग।रित्युक्तरा ॐ गौेनुभेव्या माता सद्राणां दुहिता वम ना स्वसाऽऽदित्यानाम मृतस्य नाभिः प्रणुवोचं चिक्रितुपे जनाय मा गामनागामदितिं वधिष्ट ॥ पिषदूदक वृणान्यतु । ॐ ₹तमृत इति पटित्वा तापुलमूः तिवाहमयोगः | १०३ ये जेत्‌ । धुजको मपसदहितमन् स्त्य सिद्धेऽन्रे ॐ भूतापाति जः सद्द्रा माह । पृन्यः- ॐ तस्सुभूतं विराहन्नं तन्मा क्षयि तन्पेऽश्रीय तन्प उजं धास्तस्सुभूतम्‌ ! इति पटित्वा ब्राह्मणान्भोजयतेति भरत्याह । ततः पजक ब्रह्मण भुक्तशिष्टम॑च लातकाय ददाति | पृज्यः- स्ते ददातु ¶यिदी प्ररिग्‌ह्ातु पृथिवी ते ददातु प्राणः प्रतिगृहातु भ्राणस्त्वाऽश्रातु भ्राणः पिक्तु | पूजकेन दत्तमन्ं मरतिगृह।ति ! ॐ इन्द्रानी मे वचैः कृएतां वचः सोमो वृहस्पतिः । वर्चा मे रिश्वे देवा वरां मे पत्तमन्विना। यावत्क्राम प्राश्नाति । ततो मुखाद्वकं प्रक्षाख्य द्विवारमाचामेत्‌। भृक्तवते चतुचषां प्रथमप्रसता गरदेयेत्सके । मोजनान्तो हि पधुपकः अनेनेव परकारेणरिदगाचायनश्वश्ुरवेवाद्यादिभ्यो मधुपकरेदानम्‌। यानारो- हणं दिश्चाम॒पस्थानं पजकनिरीक्षणं च समन्त्रमुक्तं तस्तातकस्यतर भव्ति न(प्वगादीनाम्‌ । ततः सात्को ब्राद्मणभाोजनं भयसःद्‌क्षिणादान च विधय कमंसादरण्याय {पणं संस्मृत्य कर्मश्वरायापरमेत्‌ । इति समावतनम्‌ । अथ वरवाहू्रयागः ॥ तत्र कन्याव्ररण वादूमनश्चया नान्द्‌षश्राद्धादके च वरपितृर्तृकम्‌ | तच्च कन्यादानादिक्रं च कन्यापितुकतुक्रम्‌ । पाणिग्रहण विवाहृह।मादिक च वरकतकम्‌ । (देतायादिव्रिवाहे तु नान्दीश्राद्धमाप वरकततेकम्‌ । इत्य- नकक्रमरूगुदायावचकशेषा विवाहपदायंः । तेन कन्यापुत्रयां; सरकार भवते । कन्यादाता रहत गृहाङ्गणे यथ) क्तलक्षणं तारणादियुक्त प्प. कृत्वा तत्र वधहस्तचतुष्टयपरेभाणां सप्चतुरश्र। हस्तमात्रो- च्छायां सापानयुतां र्‌ छछक्ष्णां वेद्वि कुयात्‌ । बरपित्रा तु स्वगृहं यथो. त्तटशक्षणो मण्डपणएवे कार्यो नवेदिः। ततो यथाक्राङ ` वैवाहिके ल्यातिविदाेषट चुम मुहूतं कन्यापक्षीपपरण्पो वधू सुगान्धत्छयवारक- १०४ संस्कारपद्रती- दरिद्रादिमङ्गलद्रव्येरुद्रतेनपुषेकमुष्णोदकेन यथाचारं संस्नाप्य तदिष्टं मतन कें तथव वर्‌ सस्नापयेयुरित्याचारः । ततः कन्यादाता विवाटदिने तत्पुषंदिने बा पुरोह कृतमाङ्कछिकस्नानो धतमाङ्कछिकवेष उप।टष्रै रङ्ग बद्टकायुक्ते प्राङ्गणे यमचखाच्छादिते पीटासने प्राङ्मुख उपावेश्य स्वस्य दक्षिणतः कृतमाङ्खखिकस्नानां धृतमाङ्गङिकरवेषां एत्न तस्या द्क्षिणतस्तथामूतां कन्या चोपवेरयाऽऽचम्य प्राणानायभ्ये- एद्‌ बतागुब दान्नमस्छृत्य देशकाला स्कत्यं ममास्या अमुकनाभ्न्याः कन्याया ब्राह्मविवाहविधिना विवाहसंस्कारं करिष्य इति संकल्पं कुयात्‌ । वरपेता त्वस्याम॒कक्मंणः पत्रस्य विवाहसस्क।रं करिष्य इत्यव सकरपं कयात्‌ । ततो गणपतिपूजन पुण्याहवाचनं मातुकापूजनं नान्दोभाद्ध मण्डपदेवताप्रतिष्ठापनं च कुयात्‌ । अत्राभ्नः प्रीयतामिति विशेषः । अङ्कुरारोपणग्रहमख। तु पूवे पृथगेव यथावकाशं काया । न तु नान भ।द्धात्तर कतेज्यतानियमः । तत्त उभावपि मण्डपदेवताप्रति छठा पनानन्तरं विवाहाङ्कनदे वताङुख्दवतारात्यय यथाचारं द्विजसुवासिनीः कुपाराद न्यथाक्रार्‌ यथापपन्ननान्नन भोजयेताम्‌ । एवमन्येऽपि इद्ध प्ररम्पयगता उच्चावचा देश्धमा प्रामधमांः कुटधमाखत्र कर्ेव्याः | अथ बरवरणम्‌-- यस्मिन्कर्सिमिधिच्छुमे भदत कनयावरणात्पूवमनन्तरं वा यः कथिद्ृद्धः कन्यापक्षीयो वरपितरं परति रयात्‌ । एतस्याः कन्या- य।स्त्वत्पुत् भतेत्वेन स्वीकतु स॑ह द्धः सहाहमागतो भवद्धिषेरपूजनाथं. मनुङ्ञा देयेति । ततो वरपिता दन्ता मयाऽनुङ्गति वदेत्‌ । ततः पुरोहिता- दिश्वतुष्पादे ज्ुभवल्राच्छादिते पीडसने ॐ अवरक्षरा० स्वस्तिन इन्द्र ०इति मन्त्राभ्यां प्राङ्पुखं श्वच साल कारं सुत्रेषे वरमुपेश्चयेत्‌ । ततः कन्या पिता वरस्य पृरोभपगे प्रत्यङ्मुख उप१दिङय वरपित्रादि समीपे णपत्या- दिस्मरणपुवेकमगुकपरयरान्वितामुकगोत्रोत्पन्नाया अयुकमभपोडया अपुकपी- डया अमुकषुडया अमुकनाम्न्यं कन्याय, अमुकपरवरान्वितामुकगात्रात्प- सममुकपपजममुकप्‌। ममुकपुत्रम्मु कशमाणं भतृत्वाय वृणीमह इत्युपवाता- दिभिवृणुयात्‌ । वरपिता वणौध्वापिति बदेत्‌ । एवं पुनद्धिः । बाढमिति वरपेताऽङ्क इयात्‌ । बरणीयेयं कन्याति पित्रादिभिरनुह्ार्यां दत्ताया स्वो करोभाति वरो च्रयात्‌ + ततो बरस्य पादां प्रक्षास्य गन्धपृष्षाक्षत- नीराजनवल्ञादि मियेथाविभवं संपुज्य यथाचारं दुग्धादिमाश्चनं तेन कार विवाहमयामः | १०९ ध्यत्वा नारिकंकफडढ दृस्ते दग्रादित्याचारपराक्षम्‌ । इदानी सीमान्ते वर जनं यरुब॑न्ति तदेवेदं ततरेबानया रस्या बरवरणं कतेभ्यम्‌ । इति चरबरणपू॑क वरपुजनम्‌ ! | अथ बरस्य वधृश्रहगमनप्‌- वरः छृतनित्यक्रिय ¦ सवखकृतः स्वी दातृदत्तदस््रादिभूषित इष्देवताक्रुखदेवतागुवाद्नमस्छृत्य मम बधूगह- गमनकमणः पण्याह भवन्त ब्रवान्तरत्यादामः पुण्याहवाचन इलाः फतवा वा यथाविमवमश्वाद्चन्यतमयानमारुद् सितच्छत्रः स्वरचिते; सुभू पितेह्ञ। तिबान्धतरैरियमेव सा येत्यादिमन्तपाठपरेत्राह्मणेः पुरधरीभिजल- कुञ्भद्पेणकन्यापष्पाक्षतदपमाराध्वजलानमङ्गःखवादि त्रघेरिनेत्यद्धिन- तेकादिभिश्च युतो वधृगहं गत्वा द्वारदेशे प्राङ्पुखः स्थित्वा नीराजन- घणेङ्कम्महृस्ताभिः पुरधीमिः प्रव्युद्याताभिनीराजितोऽन्तगेदं भरविह्य मण्डपमध्ये हरितेषु दर्भेषु संस्थापिते सोत्तरच्छदे चतुष्पादभद्रप।ठ प्राङ्मुख उपविकेत्‌ । अत्र रिष्टा; कन्यावरणं कन्यापूननं बाग्धानं च कुच॑न्ति ॥ अथ फन्यावरणम्‌-ञ्योतितरदादष्े विवाहनक्षत्रयुते श्रुभे का दौ चत्वरारोष््टौ दश्च बा ब्राह्मणाः भकस्तवेषा ब्रेण ततिपत्रा बा भेषिताः, ॐ अनक्षरा ऋजवः सन्तु पन्था इति मन्त्रपाठप्रःसरं माङ. रयद्रव्यगन्धताम्बूलबसख्ाभरणयुतपर्षस्तवेषाभिः पुरध्रीमिः सहं गीतवा- दित्रधोषेण कन्यागृहमेत्य शुभे यख्राच्छादिते पीठे प्राङ्गुखीमर्डरता सुचेषां कन्यामुपवेश्य गन्धताम्बूलादि हस्ते दच्छा तत्पित्रादयो गणपति- पूजनपुत्रकं प्राङ्घुखासीना अयुकमबरान्वितामुकगोत्रोतन्नायाम॒कप्रपोजा- यापुकपात्रायामुक्पुत्रायामुकर्ञमेणे वराय, ततोऽमुङ्परवरपेताममुक्गोत्र- त्पजाममकमपोत्रीममक्पोजीममुकपमीपमुकनास्नीं कम्यां मायोत्वाय हण)मह इति ब्रूयुः । अथ कन्यादाता मायाङ्ञातिबन्ध्वनुपरतिं गृहीत्वा ठे०।।४बमिति वदेत्‌ । एवं पुनद्विः प्रयुज्य दास्यामाति तररुशचबदेत्‌ । ततो ब्रपित्रादिगेन्धाक्ततक्नमदङ्दुग्मभूषणताम्बरपुष्पादिभेः कन्यां पूजयेरसंप्रदायागतेमन््ः 1 इति बाधायनोक्तं कन्यावरणम्‌ ॥ अथ वाग्दानमू-- कन्यादाता प्राङ्मुख उपविश्य कन्यां नामत उष बेदयाऽऽचम्य प्राणानायम्ब देश्चकारा स्कत्यं करिष्यमाणनिवादाङ्गः १४ १०६ सरकारषद्धती- भूतं षग्दानमहं करिष्ये तदङ्क गणेशपुजनं च करिष्य इति संकरस्य गम्धादिदक्षिणान्तोपचरेगंणपतिं संपूर्य यथाचारं कङ्क्चपूननादि करत्वा स्वस्थाने कन्यापूजयितारमुपतैश्य स्वयं तल्मारयां अत्यङ्मुखल उप. विय ॒मन्धताम्बादिना पूजयेत्‌ । स च दातारम्‌ । ती च स्वस्य मान्यान्यथाचारं द पयिता गह्णीयाताश । ततः; कन्यादाता इरिद्राखण्डं पश्च. दृदपुगफषानि गन्धाक्षतसदहितानि चाऽऽवाराह्क्ीत्वाऽ्मुकमरवरा- निवितामुकगोत्नोत्पस्माममुकम्पौ ्रीपमुक्पेत्रीममुकपत्रीममुकनान्नीं = ढन्यां सय।तिर्विंदादिषटे मुहूर्ते दास्ये । वाचा संप्रदद इति चोक्त्वा अव्यङ्गःऽपरिते ऽहे दक्द्‌षविबनिते , इमां कन्यां भदास्यामि देबाश्रिद्विजसंनिध। ॥ इतिः पटित्वा.वेरपित्रादिदेश्जभान्ते तानि पूगफलानि परक्षिप्य नं भ्रञ्‌।मिति मरतिष्ठानन्तेम दह्लमान्ते बदुध्वा ग्रन्थि च दर्वा चन्दनादिना अचयेत्‌ । ततो इरिग्रखण्डं पञ्चपुगफडानि तयैव बरपिग्रादिग्र्ीत्वाऽ- मृकमरबरान्वितामुकगो्रोत्पन्नाङुकवरषिषये निशिता भवन्त्विति दातुव्ख- भान्ते प्रक्षपादि ज्यात्‌ । ततः कन्यादाता- वाचा दक्षा मया कन्या पुत्रार्थं स्वीकृता स्वया | कन्यात्रोकनविषौं निश्धितस्त्वं सुखी भव ॥ इति बरपितर परति ष्ठे्‌।सच- वाचा दत्ता तवया कन्या पुत्राय स्वता भया | घराषरोकननिध। निश्रितस्त्वं सखी भव ॥ १ति कन्यापितरं मरति पद्‌ । बञ्मणाः तिवा मापः सन्तु । सौम- नस्वमरतु । अक्षतं चारिष्टं चास्तु । दीधमायु; भयः श्रान्तिः पृष्टस्तु षटि्स्तु । एतदः स्यमरस्त्विति बदेयः। ततः कन्या निचाहसोभाग्याभ्र- भिवद्धधय एचीपूजनमरं फरिष्य इति संफरप्य प्रस्थसितवण्डसपुज्ञे शचीमावाह्ञ पञ्ोपबारेः पूजयेत्‌ । ेबेम्द्रयणे नमस्तुभ्यं देबेन्द्रमियभापिने। विवाहं भाग्यमारोग्ं पुत्रष्ममं च देहिमे॥ इति शचीं संमाथ्ये सुवासिनीमिनीराजनादिमाङ्कशिकं कार्यम्‌ । गिभाश्च गन्धताम्बूलादिभिः पृनिता आक्षीमेन््ान्पेयुः सौभगपदा- न्त । ते षू-- विबाहमयागः। ९.०७ ॐ समिद्धस्य अरय॑माणः पुरस्ताद्रह्मं वन्वाना अजर ५ सवीरम्‌ । अरे अस्मदमतिं बाधमान उख्छयस्य महते सौमगाय॥ डः बन॑रपते शतवरश विरोह सद्छरस्चा पि बय < रहम । य त्वाऽय ५ स्धितिस्तेतिजानः प्रणिनाय महते सौभगाय ॥ ॐ सं दिव्येन दीदिहि रोचनेन विश्वा शमाहि प्रदिक्घः पृथिष्याः॥ सं चेध्यस्वायेपरचं बापयनबृ तिहु महतं साभगाय॥ ॐ बुदस्पते सनितोधयेन < सभ्रितं चित्संतरा« सध्किशाभि.॥ षधयनं महते सौभगाय ॥ ॐ चतुःशिखण्डा युवतिः सुपेश। ध॒तमताकरा मुचनस्य मध्यं | मयष्यमना महते सौभगाय ॥ इत्यादयः । नये भरभापित्यादयश्च । वतो गन्धताम्बूषटादिमि््राह्मः- ान्सपुञ्य तेभ्य शिषो एयात्‌ । इति वाग्दानम्‌ ।. अथ मधुपकः--कन्यादातोद द्मुख उपविश्य स्वदाक्षिणतः पत्नयः पतरेश्याऽऽचम्य प्राणानायम्य देन्नकार संकीत्यं विनाहायेगुषसिथतं बरं मधपर्णारेयिष्य इति संकरप्य कूचःदिसकलपधुपकसामग्रीमासाच पुल्यक्ाखया समागतेनोक्तरीस्या मधुपरपूजां कुयात्‌ । अथ गोरीहरपुननम्‌-कन्या क्षता परिहिताहतवस्ञा गृहान्तः पूजित स्थाने विदिश्चु मन्भयेखिभिल्िमिः करैः पिधानोचरेः भणी; कृता समन्तात्सूत्रेणाऽऽधेषटच तन्मध्ये सत्रवेहितोपसदहितां दृषदं निधाय तदुपरि श्वततष्डुलाप्षतपृञ्च पर्ऊज त्वा तच्र पष्टाचन्यतप्रमितां ब्राह्म- णटतरम्युचारणसस्कारमाणपतिष्टं दमी म यीहरमविमां स्थापयित्वा तदुगरे परुद्रयतदभेकद धान्यतभषाशिपितर्‌जतनि्रितं ृवाग्नयत्तारणसं- स्काराशमरतिष्ठ नन्दिने संस्थाप्य इक्कुमादिग भिरषदौ नौरीदरो रखेखयित्ा ˆ ति्ासनस्थां देवें सथो खश्नारसंथुताप्‌ । पीताम्बरधरं देवं बन्करधंडतक्खरप्‌ ॥ १५८ संस्कार षद्धत। -- करेणाधः सुधापण कलक्गं दक्षिणेन तु। वरद्‌ चाभयं वाप्रनाऽऽ्िष्य च तनुप्रियप्म्‌ ॥ दाते ध्यात्वा गौरीहरौ महैश्ञानौ सवेमङ्कःलदायको । पूज गृहीतां देवेशो मदक कुरुतां सदा ॥ दति मन्त्रेणाऽऽव्राहनादिषोदशोपचारेः सोभाग्यादिकामनया पज- यित्वा नन्दिनं पूजयेत्‌ । विसजेनं तु बिवाहषग्व भचारात्‌ । तते द बन्द्रा्ण। तत्र भ्रतिमायामक्षतपृज्े बा पूजयित्वा देबेन्द्राभि नम द्रि म इति संमराध्ये सभाग्या प्राथयमाना तश्र तित्‌ । ततः कन्या पता कन्यया दीपं प्रज्वास्य ब्राह्मणान्समासिनीव पूनयेत्‌ | तेभो दक्षिणां च ददात्‌ | इति ग(रीहरपूजनम्‌ | ततो ब्राह्मणाः स्वकृते मण्डप पेश्मनि वा यथाचारं महू रर्ग।दनत्यवादित्रादिषुषे क्रियमाणे पुवाषरभागवाहस्तान्तराह स्थरः विहाय भरस्थपरिभितैसितवण्डरेट्‌। राशो कृत्वा मध्ये ल्वातिर्षिल्डू तकु ङ्क पस्वारितका डफ तमन्तःपदं रादयोभेध्य रउत्तरदशं धारयेयुः ततो बन्धुजनः पुबेराश्ावह्मान तण्डुरुजीरकयुताश्जरिकां प्रस्व ङ्पर धं एन्िमराश्र। पीठे रण्डुलग।रकयुताञ्ञाशक भाद्गखं वरं चाक्रथा- पयत्‌ । आश्वलायन वरभष्माक्एख। यष; भत्यङ्ृमुखो बर; । इत आरभ्य याबदन्तःपटानिःसारणं द्विजा मन्नपाठ पुर्यो मङ्गङ्गातानि कयुः । ततो वधुबरौ मनसेष्देवतां ध्यायन्तं समाहितौ तिष्टवाम्‌ । अरेपक्नवसरेऽवकाश्चानुरोेन ज्योतिषिदौ मङ्ल-हछोकान्परयुः । देषा पिघ्रबिनाकनोा गणपतिष्यातश्च चिन्तापह्‌- ग्रन्नघ्या हृतवेघ्नका आपि सुरा जाता हरजाद्‌वः | योऽत्राविध्नससज्ञया च करुशे सस्थापितो मण्डप सिद्धा श्छेषमहषितः; स उभयोः कृयात्तदा मङ्करम्‌ ॥ १ ॥ बात्सरयात्पितरो कपोरुयगुरं स्वस्याऽऽगत। चम्बितु दृष्टवा ऽऽकुश्चितमास्यप्मममरं सेषस्स्मित सत्वरम्‌ । अन्योन्यं क्िवोस्ततः सवदने यक्तं अभतां तया- रित्थं येन बिनादित्‌। स भगवान्डुषात्सदा मङ्नरप्‌ ॥ २॥ भीपान्कराहयपगोत्रनोऽषहणरुचिये; सिंहराशीश्वर; ष्र्‌डयार र्थसक्र गनो गुष्कुभाम्लन। च निभं रषिः । पनादप्रयागः ) १०९ देत्येण्मन्द्‌रपुः काटङ्खजननशवाग्रान्वरां देषतं वतुखगेन्द्रकासुव्रदनः कयारसद्‌ा पङ्कम्‌ ॥ जोवः सिर्पुपातागधेः सुरपातद्‌वां धनुपनयाः स्वाभा त्वाङ्करसस्तथोत्तरमुखां दर्पे स्थितशथोत्तरे । सृयन्दुाक्षातजप्रियो ब॒ध्रसिता शन्न च पतप्रमो दरथाद्रमगाङ्क्रकं च शुभदः कुयोत्सदा मङ्गटम्‌ ॥ ४॥‹ एवमन्यानप्‌ मङ्गल ह {कापटदुः | तत;ः- तदेव रप्र सदनं त्देव ताराबर चन्द्रबर तदेव । विद्यावरुं देववरं तदेव लक्ष्मीपते तेऽङ्धियुगं स्मरामि ॥ ॐ प्रतिष्ठति ज्यातिविदा पठिते विप्राः सच्योऽन्तःपटमुदगपसाय वध घर भ्यां परस्परं समृतं निरीक्षणं कारयेयुः । ततो वधरूवराभ्यां प्रस्पर मञ्जटिस्थतण्डुरुजीरक्रावकिरण कन्यापूप्रक कारयेयुराचारात्‌ । ततो द्विजा ऋक्च वेत्यादानि खण्डानि प्रजापातेः सापरर राजानमसजतत्यन वाक सिर्ह व्याघ्र इत्यनुवाकमस्मे दवास इति चतुरो मन्त्रांश्च पठेयुः | तत्तदन्तेऽक्षतारपण चाऽऽचारात्‌ ॥ अथ कन्यादानप्रयोगः-क्रन्वादाता वरदत्तदल्लाभरणादिरहितां स्वदे. यवस्रामरणाद्ररृहकतां कृतपांतवस्रपारधा्नां कन्यां वराय दद्यात्‌ । अहपान निष्कारय पीठ कन्यामुपवेह्य वधूगरयामध्य्रदेश॒स्य दक्षिणत उद ङ्मख उपवेरय दक्षिणतः पत्नीपपतैरयाऽऽचम्य पवित्रपाणिः भ्राणा- नायम्य देशकालो सकीत्याश्ुकन्रवरान्वितानुकगोत्रोत्पन्नो ऽपुक्रश्चमाऽदं मप समस्तपितणां निरतिश्षयसानन्दब्रह्मटोकाव।प्त्यादिकन्यापातिपादनक- रपाक्तफखावाप्तयेऽनेन दरणास्यां फन्यायाम॒त्पादयिष्यमाणसंतत्या दाद जावर न्द्रादश परान्पुरुषान्पधित्राकतुमात्मनथ रक्ष्मीनारायणप्रीतये ब्राह्यधिवाहरिधेना कन्याप्रतिपादनं करिष्य इति सक्रख कषात्‌ । ततः सपत्नाक उत्थायोदंङ्पुल एव तिष्ठन्तां प्रत्यङ्प्खीं कन्यां द क्षिणस्ते धृत्वा कन्यां कनकसेप० तारणाय चति परटित्वाजन्येन येनं केनचित्कस्याद्यन्यतमे तमसे चात्रे धते प्राह्पुखेण तिष्ठता वेरण तास्मन्पात्र तिष्ठन्त्या; अरत्यश्पृर्याः कन्याया दाक्षिण हस्त शृहाति दस्तद्रपे वा सयवाक्षततुरसं( प्रकु शसरितमदक क्षिपष्ठयोद र वाक्यानि पठेत्‌ । ११० संस्कारषद्धता- भाश्वरायनो वरो दाता याज्जुषो विपरीतं वा तदा वध्वा हृस्तोऽध उपरि वरहस्त इत्ये कमाश्वायनरीत्या वेरहस्तीऽधा वधृहृम्त उपरीत्येषं याजु षरीत्या वोपयघाभावेो द्रष्टव्यः । ततः कन्या तारयतु । पुण्यं वधताम । क्षिवा आपः सन्तु । सामनस्यमस्तु । अक्षते चार्ट चास्तु । दीषेमा-; भ्रयः शान्तः एरस्तृष्बास्तु | तायकरणपुदूतनक्षत्रसपदस्तु । यच्छरय- स्तः रतु । यत्परं ततमतिहतमस्तु । पुण्याह भवन्तो ब्रुचन्तु । स्वास्ति भवन्तो ब्रवन्तु । ऋद्मद्धं भवन्तो ब्रुवन्तु । भरारस्विति भवन्तो त्रवषन्त॒ | ततोऽमुकभवरान्बितामुकगो्नोत्पश्नोऽमुकश्चमो ऽहं मम समस्तपितणामि- त्यादिभीतय इत्यन्तं पूवदुक्त्वाऽमुक्प्रवरान्वितामकगोतरोत्पन्नायामुकम पोत्रायामुक्रपात्रायामुकपुजायामुकज्लमणे कन्यारथेने भ्रीधररूपिणे वराया- मुक वरान्बितामफगोजरोत्पक्नमद्ुकपपात्रोममुकपाजोममुङस्य मम पुत्री परभ्रकनार््[ कन्यां वराथिनां भोरूपिण( यथान्ञक्ट्यलकरतां प्रजापति. देव्यां भ्रजारहत्वकमभ्यस्तुभ्यमहं भतिपाद य इत्युक्त्वा सयवाक्षततुरुसी पत्रकुशयुतं जलं वरहस्ते क्षिपेत्‌ । ततो बरः ॐ स्वस्तीति प्रतिगृह्णीयात्‌ । एवं कन्या तारयल्वित्याद्यां स्वस्तार्यन्त वारदय पुनः कायम्‌ तता दात~ गौरीं कन्यामिमां तरिर यथाक्षक्तेविभरषिताम्‌ । गोत्राय शमणे तुभ्यं दत्तां चिप्र सपाश्रय ॥ कन्ये ममाग्रतो भूयाः कन्ये मे देवि पाश्वेयोः कन्ये परे पृष्ठतो मुयास्त्वहानान्मोक्षमाप्रुयाम्‌ ॥ मप बशकुशे जाता पारित षत्सराष्टकम्‌ । तुभ्यं विम मया दता पुत्रपात्रभरदधिनी ॥ इति पटित्वा ततो धर्मे चार्थे च कपि च नातिचरितण्या त्वयेय- मिति भाषयेत्‌ । बरो नातिचरामीत्यङ्गी यात्‌ । ततो दाता तस्य कन्यादानकमंणः साङ्कतासिद्धचर्य यथाषिभवकसिितमिदमभिदेषत्यं हिरण्यं दक्षिणात्वेन तुभ्यमहं समरदद्‌ इति षरहस्ते दस्रा न ममेति षदेत्‌ | बरस्तु सपद श्फत्वोऽपान्य ७ देबस्थं स्वा सचितः ५ सऽश्विने।षोहुभ्य पुष्णो हस्ताभ्यां भति. हामि । राजा स्वा वरणो नयतु देवि दक्षिणेऽग्रये हिरण्यं तेन।पृत- भिवाहृमरसोगः | १११ त्वमक्ष्यां बयो दात्र मयो बरममस्तु मतिग्र्टत्र क इदं कस्म। अदात्कामः कामाय कामां दाता काम॑ः प्रतिग्रहीता का५\ समुद्रमाविश कमिनत्वा मतिगृह्णामि कमेतत्तं एषा ते काम दक्तिणोत्तानस्तव।ऽऽङ्गीरसः मरति गातु । इति पटित्वा ॐ स्वस्तीति पठेत्‌ । ततो दाता जरुपात्रभोजनपात्र- गोमदिष्यश्वगनदा सीदासमश्षय्याङंकारादि यथाविभवं संकरपपुवेकं ब- राय दच्रात्‌ | तत्र दानमन््राः- परापवादपेशुन्याद भक्ष्यस्य च भक्षणात्‌ । उत्पन्ञ पापं दानेन ताभ्नपात्रस्य नक्ष्यतु ॥ इते ताज्नपाजस्य। यानि कानि च पापानि जन्मोत्थानि कृतानि तु । कांस्यपात्रप्रदानेन ताने नयन्तु मे सदा ॥ इति कप्पपात्रस्य । अगम्यागमनं चैव परदाराभिमश्ेनम्‌ । | रोप्यपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥ इति रोप्यपात्रस्य । जन्मान्तरससेषु यत्कृत पातकं मया | स्वणपात्रपदानेन तानि नश्यन्तु मे सदा ॥ इति स्वणेपात्रस्य | यङ्नसाघनभता या विश्वस्याघोधनाश्चिनी । गिश्वरूपधरो देबः भीयतापनया गबा ॥ इति गोः । इन्द्रादिरोकपारानां या राञ्यमषहिषी भिया । मिषासुरजननी साऽस्तु मे सवेकामदा ॥ इति महिष्याः । महाणेषसङ्कत्पश्न खच्यैःश्रवस पुत्रक । सोपस्छरस्त्वं विप्राय दत्तः शान्ति परयच्छमे॥ इति खटीनाश्पसकरसितिस्याश्वस्य । सुप्रतेक गजेन्द्र स्व सरस्वत्याऽभिषेचितप्‌ । इन्द्रस्य वाहनं क्ञश्वत्सवेदेषैः सुपजितम्‌ ॥ विम तुभ्यं द्दामीपं तेन शान्ति प्रयच्छ मे।॥ दति गजस्य । हयं दासी पवा तुभ्यं श्रीवत्स प्रतिपादिता । सदा कमेकरी इवा यथेष्ट भद्रम मे । इति दास्याः । ११२ संस्कारपद्धत।-~ अयं दासो मया तुभ्यं श्रीवस्स प्रतिपादितः | सदा कमकरो ह्यो मम श्चान्ति भयच्छतु ॥ इति दासस्य | सवेसस्याश्रया भूमिवराहेण समुद्धता ।. अनन्तसस्यफखदा मम शान्ति प्रयच्छतु ॥ इति भूमेः । अन॒नं शयन नित्यमन्नं भरियमुन्नतिम्‌ । सोभागं दमे नित्यं ्ञय्यादानेन केशव ॥ ते सोपस्करशय्यायाः। ष्ठे स।व०। हस्तव्रलयं रूप्कान्तिमुखप्रदम्‌ । बेभूपणं प्रदास्यामि व्िभूषयतु मां सदा ॥ इति बरखयादिमूपणानाम्‌ | हिरण्यगभ॑ संभूतं स। रणं चाङ्गुखीयकम्‌ | सवेप्रद्‌ प्रयच्छामि भ्रीताऽस्तु कपरपपिः | दत्यङ्गुखीयकस्य क्षीरोद मयनोद्धते शुभदं कृण्डल्द्रयम्‌ । भरिया सह समदत ददे श्रीः प्रयतां पम | इति कण्डल्याः, रण्यगभगमस्थ देमव्राजं विभावसीः | अनन्तपुण्यफलदमतः शान्ति प्रयच्छतु ॥ इति रण्यस्य | अघुरषु समुद्धत रजतं पितुब्रभम्‌। तस्मादस्य प्रदानेन रुद्रः सभीयतां पम ॥ इति रजतस्य | ततः कन्यादाता कन्यादानकरमणः साङ्तासिद्धथयं यथतिमवर ब्राह्मणान्सुवासिन च्च यथोपपन्नेनानेन भाजयित्वा भूयस ब्राह्म णेभ्यो गन्धादिपूजनपू+कं दा कभ॑साटरण्याय विष्णुं संस्मरेत्‌ । इति व.न्यादनप्रयोगः। अथानिेक्रादिप्रयोगः-पुरोधाः-अपोदिष्टन्चन इति स्वाप तकटश्षस्थाः सुत्रणयुता अपोऽमिमन्डय ताभिः सहिरण्यङ्ुशद्‌बोपह्बा- भिरभिषिश्वेत्‌ । ॐ आ नः अरजां जन० वृषु । समूद्रञ्पे० अपो टि ष्ठा ° इत्यमिषेकरं कुय।त्‌ । ततः पुरोधा दुग्धाक्तेन द्विगुणेन शतसूत्रेण वधूवरयोः कण्ठदेश रेशानीपारभ्य चतुव्रारं परदक्षिणं संबेष्टय्र वधूवरयोः; न णहे कटिदेशे तथव ष्यत्‌ । तत्रते रिष्टस्वोषता मन्ाः-- विनाहममोगैः | ११३ ॐ परि स्वा गिवरेणे गिर ध्या भवन्तु विश्वः । एद्रायमनुशृद्धयो जण भवन्ते ज्यः ॥ तन्व महा मरुत एव यद्रा विष्णारेष स्य भरते हबापदे । हिरश्यवणान्कङ्मान्यतः सचो ब्रह्मण्यन्तः शस्यं राध इमे। दश्जावनिन्या दश्च क्यन्या दश्च यार्रेभ्यो दश्च योजनेभ्यः) दश्नाभीन्चभ्ये अचेता जरेभ्यो दश धुरो दश युक्ताबहद्‌भ्यः ॥ ते अद्रयो दश्च यन्त्रास आशवस्तेषामाधानं पर्येति इयत्‌ । त उ. सुतस्य सोमस्यान्धसोऽशोः पीयुषं प्रथपरस्य भेजिरे ॥ ते सोमादो हरी इन्द्रस्य नसतेऽशं दृडन्तो अध्यासते गवि । तेमिदुग्ध पौपवान्त्सोम्य मधिवन्द्रो वधते प्रथते वृषायते ॥ चषावा अ हानाकटारिषाय नेकावन्तः सदमित्स्थ नारिताः | रेवत्येव मद्सा चारव स्थन यस्य प्राव्राणो अज्षध्वमध्वरम्‌ ॥ ततः कण्ठदेशस्थं सृन्रमधो निष्काश्य कुद्कुमाकतं कृष्णोणांस्तुकायुते श छृत्वा तेन दद दरिद्राखण्डं बद्ध्वा तदरूत्रामप्रकष्ठे वो बर्नयात्‌ ॐ नकल हितं भवति इृस्यासक्तिम्यंञ्यते । एधन्ते अस्या इातयः पतिबे.येषु बध्यते ॥ अनेन मरश्नेण। ततः कटिदे ्ञस्थं सूत्रं निष्का्य दुद्भुमाक्क्त ृष्णी- णोरतक।य॒तं च त्वा तेन दृढं हरिद्राखण्डं बद्‌ध्वा व्रस्य दक्षणपरकरषठ धवेन यात्तनेव मरन््रेण | अथ वधु्ररा परस्परमायवेधनकरमक्षता- रपण इयाताम्‌ । तद्यथा--तेजसे पान्न आनीते गच्ये क्षीरे िचिदृधु तमासिच्य पात्रान्तर आद्राक्षतश्क्कशालितष्डुकानोप्य वर; क्षाकिता- च्लिः क्षालितवध्वञ्चरां तेन पतयतक्षीरेण सहस्तद्रयाङरूगुङिभिदिहष- र्तीगे द्विवारं तथ॑त्र तण्डलानोप्य तथेव क्षरण द्िरभिध॑।रयेव्‌ । ततो वरा ञ्जटावप्येवं दाताऽन्यो वा कृयात्‌। ततो दातव तदञ्जस्योः सुरणं निधायं व राञ्जलिवध्वञ्चटी संयुतं इत्वा कन्या तारयतु । दक्षिणा; पान्तु । बहृदेयं चास्तु । पुण्यं वधताम्‌ । शान्तिः पृष्टस्तुष्टशरास्तु । तिथयिकरण- युष्ूतेनक्षजसप्दस्तु । इति वाक्यानि पठेत्‌ । तता वधुः-ॐ भगो मे कामः समध्यताभित्यञ्चलिस्थानक्षतान्वरमधन्यारोपयेत्‌। बवरः-ॐ यद्वो मे कापः मध्यताधरीति स्वाञ्जलिस्थानक्षतनन्वधूमूधेनि । एवं वपूः-ॐ श्रियो मे काम; समृष्यताम्‌ । वर्‌ः-ॐ धमा मभ कापर; सपृध्यताबरू । बधूः-ग १५ १९१४ संस्कारपद्दता- मजामे क्ममः सपरध्यताम्‌ । वरः-ञ्नयक्नोम कामः सम्रध्यताम्‌। ततो वधवेराञ्चक्ि द्विरपस्तीयं द्विस्तण्डुरेयपुयं द्िरभिषारयेत्‌ । ततो चछताऽन्यो वा पूरवद्रध्वर्जङ्िमापुरयेत्‌। ततो दातेव पुत्रवद्धिरण्यं निधाय वध्वञ्जटि वराञ्जखये निधाय पुवेवदराक्यानि पठेत्‌ | ततो वरो यन्ञो मे° इति वधुमूधन्यञ्जष्िस्थानक्षतानारोपयेत्‌ । ततो वधुः-मगो मे इति वरमूधन्यञ्जलिस्थानक्षतानारोपयेत्‌। बरः-धम। मे कामः समृध्यताम्‌ | वधुः-त्रिया मे कापः समृध्यताम्‌ | वरः- यतश मे कामः समृध्यताम्‌ । दधुः प्रज मे कामः समृध्यताम्‌ । ततो वरः स्वशिरःस्थं पुष्पमादाय धतयुतक्षीर आप्छान्य तेन दध्त्रा छट तिलकं कुयात्‌ । एवं वधूरपि स्वशिरः स्थन पुष्पेण बरखलाट तिकम्‌ । तता वधू; खवक्ण्ठस्थां पुष्प मालां वरकण्ठे क्षिपेत्‌ । वरः स्व्ठस्थां दधुक्रण्ठे । ततो व्रपक्षसुवा- सिन्यो वधूर प्राङ्खःवुपमेह्य नीराजनपुचैकमाचारमाप्तमषटपुत्रीस जक दद्धद्रय सव्.ञ्चुकं पङ्ःटतत्र च वध्वं समन्य तयारेफ परिधप्याऽपर- मत्त२(२ कारययुः; । ततः कञ्चु। परधापययुः । तता वरः माङ्खरयतन्तुनाऽनेन भतेजीवनदैतुना । कण्टे वध्रामि सुभगे सा जीव क्ञरद्‌ां शतम्‌ ॥ इति मन्त्रेणेष्टदेवतां संस्मरस्तत्सत्रं वधूक्रण्डे बध्नीयात्‌ । आयुष्यं वचेस्यामेत्यादिमन्त्ेस्तां मूपयेच्च । तता हरिद्रखण्डयतानि पश्च प५।( ग )फखानि डन्याचाराद्दृदकयुतानि पते निधाय दधूवरावा वाहनादिदक्षिणान्तरूपचारगणानां त्वाच्ञआ तून इन्द्रेति मन्त्राभ्यां विबाव्रतरक्षणार्थं गणपतेः परजां फुयाताम्‌ । अन्न ब्राह्मणेभ्यो गणपति प्रीतये यथाविभवं दक्षिणादेया । ततः पुरोधा विबवाहूवरतरक्षकं गणपति. मनुस्मृत्य हरिद्राखण्डयुतौ साक्षतटदडक तयोवेद्ञमन्ते पृथक्पृथक्वभ्नी- यात्‌ । बधुवरां विबाषव्रतसमाप्तयन्तं तद्रन्धिद्रयं न वि धनेतामू । ततः पुरोधा नीरलोहितं° बहत्सापेति मन्त्रेण च तयोरुत्तरीयान्तौ मिथो बध्नीयात्‌ । ततः सभार्या दाता हृद्धाः पुर्यो ज्ञातया बन्धा क्रमाद्यथाचारमाश्चाभरप्रतारापणं यु । ततो बधूः पात्रस्थप्तिततण्डु रपुञ्जत्रय उदक्सस्थं नाममज्त्ेमहालक््मीं पावेतीं श्च च क्रमेणाऽऽवाह् दक्षिणान्तेरुपचार; पुजयेत्‌ । ततो वधूः साभाग्याद्भिषृद्धये महरक्ष्मी- पामेतीशचीभीत्ययं हरिद्राजीरकसो माग्यदरव्यपुरितरवश्पात्नवायनानि सुना- सिना; संपूज्य ताभ्यो दद्यात्‌ । तत्र मन्ना: --- [क षो) विवाहप्रयामः | १९११४. ल्ष्माप्रिया च ल्ष्मीदा र्मी सुजनभिया.। सोभाग्यदा वरख्रीणां हर्दे श्रीः सदास्तु मे ॥ इति. हरिद्रायाः ।. नरानां जायते यस्मान्मण्डनं श्ुभषमसु। तरमानीरफदानेन भीयतां गिरना मम ॥ इति जीप्रकस्य ।. फञचुकीवखयुग्पेश तथा कणव्रतसकः । कण्ठश्च भूषाभिः ्रीयत्ता निमिनन्दिनीः॥ इ० साभा द्रः पू०| एतानि सदक्षिणानि देयानि । तनो द्विजस्षिषो देयाः। नवरो नबो भन यथाहतदून्मानो अरातिर० भद्रं कर्णभमिः० ४। ततः सतूयघोषो वरो वध्वा सह वेधां पराङ्मुख उपक्रकतू। व स्तता गारीहरसमीपं गलापातरेत्‌ । € _ ~ अथ विवाहहोमः--दर आचम्य प्राणानायम्य देश्चकालं संकीर्ये मलरतिगहीतवधुदेश्यकमभाय।त्वसिद्धिपुवैका्रबप्रसनलसिद्धिदवारा श्री-- परमनश्वरग्रीत्ययं विवाहं करिष्य इति संकस्पं ता स्थण्डिलोदेख- नादि दत्वा तत्र योजकनामानमध्चिं परतिष्ठापयामीति मथितं वधूवरयोः बशारोहणात्पुवमेव सुबासिन्या भरोत्रियाग।राद्‌ाहृत्य देध्ा उत्तरतोऽधो- भागे स्थापितं रखकिका््नं वा प्रतिष्ठाप्य प्रज्वारय ध्यात्वा समिन्नयमा- दाय श्रद्ध एहयीत्यादि प्रणायामन्तं कृता िव्रह्रह्टोमकमरणि य यक्ष्य. माणा इत्यादिष्याहूत्यन्तय्ुक्त्वा प्रधानष्हेमेऽ्निं वरुणं चकेकयाऽऽञ्या०। भनि गादैपत्यमकयाऽऽज्याहूत्या ° । अग्निमेकयाऽऽञ्या ° । दिवं वायुम निना सवितारं बुस्यति विश्वान्देवारकेकयाऽऽञ्या० । अनं वरुणं चेकेकयाऽऽञ्या० । अयासमग्निमेक० । प्रजापतिमेक ० । राजहोमेऽ् ननौ ष्ये । अर्चि स्वि्टकृतमेकया हूतशेषाञ्या ० क्य इति त्‌ | ततो ज्म चित्तं चितिमित्यादे कामं गन्धवैमार्धरण्सरसों भुव नस्य पिं चकेकयाऽऽज्या ० क्ष्य इत्यन्दम॒क्त्वा भायथिचहोमेऽं त्रिभि. रित्यादि । पात्रासादने भरदेशमातरमरमान त्रीह्चादिबीजाने सषहटवरमदक- पूण स॒भूषित॑ं कलशं द्व(माञ्य स्था अणीताप्रणयन प्रोक्षणीवात्रमुष वेषं संमागेद्‌ भानिध्मं ३{६रदञ्रनद भोनाउयं लाजा दगप्देबाऽऽसा, दयेत्‌ । ११६ संस्कारपद्दता- ततो ब्र्मोपवे्ञनादि । पात्रसंमागकारे वध्वञ्जटिसंमागाथ कांचि- त्संमागेद भोनवशेषयेत्‌ । आञ्यपयद्चिकरणकाटे छाजानामपि तेन सहं पर्यप्रिकरणम्‌ । परिधिषरिधानान्ते राजान्दव्यऽभिधायाऽऽग्याम्यो- म४नाऽऽनीयाऽऽज्यस्योत्तरतो बर्हिभ्यास।दयेत्‌ । ततः- ॐ सुमङ्गलीरियं वधूरिमा५ समेत प्रत) सोभाग्यमस्ये दस्रायाथास्नं विपरेतन ॥ इति वधुमीकशानदेशला बान्धवे; समानीयमानां स॒प्त समीक्षते ¦ इत आरभ्य पाणिग्रहणान्तं कमं सुपरते एव कव्यं प्रधानत्वात्‌ । ततो बधूरग्ररीलानदेश्च उपविश्य कमोद्कमाचमनं कृत्वारेणाभरिं दक्षिणतो गत्वा पत्युदेश्चिणतः प्राङ्पख्युपाप्रेश्य दक्षिणेनैव दृस्तेन परतिमन्वा- रभते । अथं बरस्तद्न्वारब्धः परिषेकादिग्याहूतिरापान्तं स्या त्रषान- हेमं कुयात्‌ । ॐ अग्निरेतु प्रथमो देवतामा५ सोऽस्यै प्रजां मुश्तु मस्युपाशात्‌ । तदय राजा बरुणोऽन॒मन्यतां यथेय^ खी पोजमघं नरोऽदात्स्वाष्ा॥ अध्ये वरुणाय चेदं न पम) ॐ इमामद्नि्लायतां गाषत्यः मसामस्यै नयतु दीःयेमायुः । अङकन्योएस्था जीवतामस्तु माता पोत्रमानन्द्मामिपरवबुध्यताः कियस स्वाहा ॥ अश्चये गाहैपत्यायेदे न मम्‌ । ॐ माते गुर निति घोष उत्थादन्यत्र त्वदुत्यः संत्रक्न्तु। या तवाम्बिके शूर आवधिष्ट जीव पत्नी पतिक विराज प्रजां पयन्ती सुपनस्यमाना९ स्बाष् । अग्रय इ० । ॐ द्यौस्ते पष्ट रक्षतु यायुरूरू अश्विनो च स्तनं धयतस्ते पुत्ान्सविताऽभिरक्षत्‌ । आवाससः पएरिधानादुदस्पति- विन्वे देवा अभिरक्षन्तु पथात्स्ाह्म। दिवे वायवेऽज्िभ्यां सम्रित्रे बहस्पतये विश्वेभ्यो देेभ्यशरेदं ° । ५ ष । # | क ५ ५ ) च 4 #, | # ] 1 < 4 (पं र + पाप नमुन वाऽघप्‌ । श्राष्णेः सरज- १ स # । श्वापि पापर स्वाहा | अग्नय इ० ॥ मिबोन्मुर्य द्विष्डचः प्रतिम य । पिव.दप्रयागः। ११७ ॐ देवकूतं ब्राह्मणं करपपान तेन हन्मि योनिषदः पिशाचान्‌ । यादो मृत्यूनधरन्पादयामि दीौपंपायुस्तव जीवन्तु पुत्राः स्वाहा । अप्य ३०। इति पट्परधानाहुताव।रुगाजेदायां उवाखपध्य एव वा हत्रेममे षरुणेत्यादिषडाहती हेल्ात्तरपरिधिसाधम्ग्रणाऽऽसदितपहमानं निधाय ॐ आत्िष्ठेममहपानपदपेव त्व ५ स्थिरा भव । प्रमृण। हि दुरस्युन्सहस्व पृतनायतः ॥ तत्र दक्षिणपादोपक्रमण वधु पभाङ्मुख।मास्थापयति । ततोऽपमानं निष्काश्चयत्‌ । - - (8 ् ^ ^ = वा +, ५ अथ पाणिग्रहणप्रू- वरो ज्योतित्रिदादिष्टे म॒हूऽपरेणाप्रिं दभेरा िद्रयं पृवरापरमुदगग्रमास्तीयं ॐ सरस्वति मेदमिव सभे वाजिनवति। तां त्वा रिश्वस्य भूतस्य प्रजायापस्यप्रतः॥ ॐ“ गृह्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टियेथाऽसत्‌ । भगो अयेमा सत्रिता पुरपिमेह्यं त्वाऽदुगोदपत्याय देवाः ॥ इति द्वाभ्यां पू्रदभेराश्षाबवस्थितः प्रत्यङ्मुखो वरोऽपरदमराज्ञावत- स्थितायाः पाङ्पुख्या भायाया; सुं सलोममृत्तानं हस्तं गृ्णी- यात्‌ । ततस्तस्या आत्मानमग्रेण स्थिताया दक्निणमक्तं धुत्वा प्रसब्पं सरस्य दक्षिणतः भत्यद्मुखां यथा स्यात्तथा प्रतिनिबर्यं ॐ अधोरचक्षुरपतिध्न्येपि िवा पञ्चभ्यः सुमनाः सुवचः । जीवमवीरसः स्योनाश्षं न पथि द्विपदे श्च चतुष्पदे ॥ तां नः पुषञ्छिवतममेरयस्व यस्यां बीजं मनुष्या वपनिि | यान ऊरू उशती विख्याते यस्यामुशन्तः प्रहरेम शेपम्‌ ॥ सोमः परथमो विविदे गन्धर्वो तरिविद्‌ उत्तरः ततीयोऽग्रिष्े पतिस्तुरायाऽह मनुष्यजाः ॥ सोमोऽदद्‌ाद्रन्धवोय गन्धर्वोऽप्रयेऽददात्‌ । पश्च५थ मदय पत्रार्था्चिददात्ययथो त्वाम्‌ ॥ अमहमस्मि सा तं रहं पृथिवी त्वम्‌ । सामाहमृक्‌त्वं तातेह संमवाव सह रेतो दपाबहै ॥ ११८ संस्क।रपद्रना - दते पुत्राय वेत्त रायस्पोषाय सुप्रजास्त्राय सुबीया- येमां समिन्द्र मीदूषः सुप्र सभग कुर । दशास्यां पुत्रानापेहि पतिमेकादशं कुरु ॥ हानि पड्मिमेन्रस्ताममिःरन््रयते । ततो भाय। यथास्यानमुपवेदय्‌ तद टौ दव्यीऽऽञ्येनोपस्तीषे ॐ इमराद्यो[जानावपामि समृद्धिकरणान्पम । तुभ्यं च स्वननं तद्‌ प्रिरनुमन्यतामयम्‌ ॥ (न हति मन्त्रा्टस्या द्वितारं षर एव लाजानावपति । तरिः पृश्चावत्तिनः। ततर्तूष्णममिघायं शृपेस्थान्मत्यज्य ॐ इयं नायुपच्रतेऽप्रौ लाजानावरषन्ती ! दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मप स्वाह ॥ आसीन एव दर्वीस्थानीयाञ्जलिना नुदति । अग्रय इ०। ततः- ० उदायषा स्वायष्दषिधानार रप्तनतजन्यस्य चपणददस्थम भ्ृता« अन्‌ । इत मायायरत्थाप्व ॐ विश्वा उत त्वया वयं धारा उदन्या इ । अतिगाहैमषि दविषः ॥ इति स्वयमेव मन्त्रमुक्त्वा भायोसहितः पात्रसहितमश्निं दक्षिणं परि" ़्ामति | ततः पुनरुपस्तरणटाजाव्रपनादिपरिक्रपणान्तं द्विनीयं तृतीयं च। तत आज्येनैव खिष्ृतं हृत्वा जयादीञजुहुयात्‌ । ततः शयुटम्रहरणादि संस्थाजपान्तं फमं समापयेत्‌ । नात्र तददन्नहोमः । ततोऽपरेणाभ्निमाचा- रात्सप्ताक्षतपञ् न्माक्सस्थानुदक्संस्थान्वा इत्वा दक्षिणं पाद्‌ भ्क्रम्य सव्येनानमक्राम मा सव्येन दक्षिणमतिक्रामीरिति भायां संस्ास्य तसया दक्षिणं एदं परगह्यापरगह्य वा सपस्वक्षतपुञ्जषु यथाक्रमं मायया दिष्णुक्रमन्करमयति । मन्त्रयक्ता वर एव । ॐ एकमिषे विष्णुस्त्राऽ न्वेतु । इति भथमम्‌ । अदे उर्जे शिष्णुर तु। द्वितीयम्‌ । ॐ त्राणि व्रताय व° तु। त॒तीयम्‌ । ॐ चत्वारि मायोभवाय वि° तु। चतु- थम्‌ | ॐ पश्च पष्ठाभ्यो वि० तु । पश्चमम्‌ । ॐ षट्‌[यरपोषाय ब्रि° तु । षषटप्‌ | ॐ सप्त सप्तभ्यो दत्राभ्यो व° तु०। सप्तपम्‌। पिवाहमरयोगः | ११९ ® ओ, ततः--ॐ सखायो सप्तपदा बूर सख्यं ते गमय सख्यात्ते मा यो१५ सख्यान्मे मा यष्टा | इति तयैवादस्थापितभायायां वरो जपति । ततोऽप्या दक्षिणं पादं स्वद्‌ क्षिणेन पादेनाऽऽक्रम्य दक्षिणेन दस्तेनास्या दक्षिणमंसमुपयुपयन्ब- बगुष्य ॐ> ममहूदये हृदयं ते अस्तु मम चित्तं चित्तनान्वेहि मम वाचमेक- मना जुषस्व बृहस्पतिस्त्वा नियुनक्तु मश्च मामेवानुसरश्रभस्र मयि ® ® चित्तानि सन्तु ते मथि साभ॑च्यमरतु ते महयं वाचं नियच्छतात्‌ | इ,ते तस्या हृद यदेश्षपामिमृशति । ॐ प्राणानां ग्रन्थिरत्ति समाव्रिस्रसः । इते नाभिदेशममिगक्ञपि । ततस्तामपरेणाभभ्रं प्राङ्पुखीयुपवेहय तस्याः पुरस्तासत्यङ्मखस्ति- एकनापो हिष्ठा० ३ दहिरण्यवणाः० ४ पवमानः सु° त्या पुनातु इति सकुशपटवेनाऽऽसादितकरशोदकेन भार्या माजेयति । तते वृद्धत्राह्मणा ह्ातिवान्धवाः सुवासिन्यशाऽऽङीःपुत्रेदः वधृमधन्यासादितानि त्रीहया- दिबीजानि ॐ या जाता ओषधय इत्यादिभिमन्नयेथाचारमारोषयनि । ततोऽ; पश्चाद पविशय विभूतिं धृत्वाऽ्चं रपूज्य कतस्य वेवाददोम- कमेणः साद्गतःसिद्धयवमचायोद्ि्यः पू नपूत्रकं द््णां द्रा यथाविभवं ब्राह्मणान्तुवाप्षिनीश्च भोजयेत्‌ । ततोऽप्म देवास इत्याच्रा आशिषो द्विना दथ्ुः | ततो वरः कम॑साटरुण्याय विष्णु स्मरेत्‌ । इति विवाहहोभः । ततो बधुवराविक्षुविकारर्धैवणं चानश्चन्त। वच्ामरणादिभियया- विभवमात्मानमंङ्कवणौ वर्जितमैथुनावधःश्ञायिनौ सह वसतः । एतच | त्रिराजव्रतं पाणिग्रहणदिनमारभ्य ज्ञेयम्‌ | अथ वधूपरवेशः--विवाहहोमानन्तर वधुबान्धवाः पितुश्हाञ्ज्याति- विदादिषटे सुमहते तां भाया षरं च रथादियानेन वरणं नयेयुः । गिबा- १२० संस्कारषद्धती- हारं सवेमेकारिमन्पात्र भस्मना सह निक्षिप्य जायापत्योः पृष्ठतो हरन्ति। अयं चाभ्निविंवाह्टोममारभ्य यावज्जीवं धायेः | अथ वरः स्बश्रदारं प्राप्य दक्षिणं पादमग्रेऽतिहर देहि मा पिष्टा इति भाय संक्षास्ि | सा दक्षिणं पादमप्रे त्वा देदर्टीमनधिष्ठायेव गच्छति । ततो गृहं परवि््य तत्पुवीध्यश्ञालायापरन्यायतनं परिक्ष्य तत्पशवा- त्सभायः माङ्मुख उपविर्याऽऽचम्य प्राणानायम्य देशकालो सकीत्ये मम विवाहामनेगरृ्यत्योत्पादनद्रारा श्रपरमेग्वरमीत्यथ गृहमवेशाख्यं कमं करिष्य इति सेक्रसपं ङयोत्‌ । ततो गणेशं सपूज्योद्धननादि संस्कृत आय- तने विवाहा तुष्णीं अतिष्ठप्य प्रज्वरितं कुयात्‌ । ततोऽपरेणान्नि रेोदि- तमानडहं चम॑ भायीनमग्रीवमुत्तरलोमाऽऽस्तीयं तदभावे कुशानास्तीयं (क ॐ इह गावो निषीदन्त्विहाश्वा इह पृरूषाः । इद सदखद क्षणोऽपि पूषा निषादतु ॥ इति तस्मिञ्धायाप्रती पाङ्पुखावु ङ्प बोपविश्चतः। भ्राङ्पुखलतव- पले पत्युःक्षणतो भागां । उदङ्पुखत्वपक् तस्य पृष्ठतो वामभागे वा | उभयामन्त्रः| इत आरभ्य नक्षत्रोादयपषयेन्तं वाग्यतावासाते | नक्षत्रोदये सति प्राद्मुखावुदङ्प्रखो बा भत्वा दश्च उपतिष्ठते । ॐ देरव; पडुधीरुरुणः कृणोत विश्वेदेवास इह वीरयध्वम्‌ । तत। नक्षत्राणि-ञ्मा हस्म हि प्रजया मा तनूभिरोति। ॐ मारधाम्‌ द्विषते सीमराजन्निति चन्द्रमसम्‌ । ततः सक्५।न्‌-- ॐ र पुप॑यः प्रथमां छृत्तिकानामरुन्धरद ये धुवता५ ह निन्युः । पट्‌षत्तिकामख्यमोगं बहन्ती यमस्माकं भ्र जत्वषटमी ॥ इति । ॐ धरवक्षितिधैवयोनिधरबमसि धु्तास्तथम्‌ । सं नक्षत्राणां भभ्यत्ि स मा पादि पृतन्यतः ॥ ॐ नमो ब्रह्मणे धुब्रायास्यूतायास्तु नमो ब्रह्मणः पूत्राय प्रजापतये ओवेबाहमरयोगः | ५२१ नमो जष्मणः पत्रेभ्यो देवेभ्यखयद्खिर्शेभ्यो बमा कह्यणः पुत्रप्र भ्योऽङ्किःरोभ्ये यस्त्वा धुवम््युत९ सुपुत्रः सान्नं कहा वेद्‌ धुरा असिपिन्पत्ः पांतऋ भवन्ति प्रष्यान्तेवासिनो वसनं कम्बलानि कभ्सर हिरण्य दियो राजानोऽन्नमभयमायुः कीतिवेरयौ यक्षो बं ब्रह्मयर्च॑स- मन्नाद्मित्यतानि मयि सत्रि धुवराण्यच्युतानि सन्तु । धुवं सवा बह्म चेद गो ऽहमस्थिद्धोकेऽस्मिय जनपदे भयासमच्यतं त्वा ब्रह्म बेद ऽहमस्मष्टोकादस्माच जचपदार्पापि द्विषन्मे चतुन्योऽस्पयदस्माल्लो- कादस्मास्च जनपदार्च्यबतपमरचष्टं त्वा ब्रह्म वेद माऽहमस्मष्टोशूाद- स्मा जनपदारच्चेष्टिषिे दिषन्पे चात्च्योऽस्मादस्मास्च जनपदा- चस्चेष्टताप्न्यथमानं त्वा बह्म वेद माऽदमस्मद्धोकादस्मास्च जनपदद्रय यिषि दिश्न्मे जतव्याऽस्माह्योकादस्माच्च जनपदाद्रष्थतयं नभ्यं त्व समस्य बेद्‌ नभ्यमहमस्य जनपदस्य भूयास मध्य त्वा खवेस्य वेद मध्यमहम॑स्य जनपदस्य भूयास तन्त त्वा सचस्य वेद तेन्तिरहमस्य जनप्रदस्य भूयास मर्था त्वा सरस्य वेद्‌ मेभ्यहमस्य जनपःस्य भयास नामि त्वा सवेस्य वेद्‌ नाभिरहमस्य जनपदस्य भूयासं यथा नाभिः भआणा्चां विषुवानेवमहे चिपुतरानेकञ्चतं त॒परात्पानमृच्छतु योऽस्मान्द्रष् यं च बय दिप्म। भृयाससि ममेकञ्चतान्पुण्यान्यागच्छन्तु । इति धरवमयतिष्ठते । नक्षत्रादीनाम्नादिना प्रतिकनपनएदश्चनेऽपि तस्यां तस्यां दिश्युपस्थानं कतेव्यम्‌ । तत॒ उपस्थानदेश्ष एव मनस आह्ुाद्केन वचसा भाया संभाष्य पुनः शादय प्राकक्य भायया सहा. प्रेणाभ्नि प्राद्मख उपविशति । अथ ज्हपरेशस्थारीपाकप्रयोगः-- वरः समाये आचम्य भाणाना- यम्या नं प्रञ्वार्य ध्यात्वा सपिद्ियमादाय भद्ध एहीर्यादिप्राणायामान्तं छटा गश्भवेक्ञाङ्खःभतामरेयस्थारछीपाकयागक्मेण ये यक््यमाणे देषरतेते परिग्रष्टोष्यामि 4 अन्निम्कया चबोडत्या यक्ष्य । अघ स्विषटकतमकया हतशेषचवाहुत्या यक्ष्ये । एते देवते स्यो य्य इत्युक्त्वा व्याहूतिभि- ररौ समिधोऽभ्याधाया्भँ परिर्तीयोत्तरिणाभ्रि दमभोनास्तीये तेषु श्रषं ृप्णाजिनमटखखं युस चरुस्थाट मेक्षणं तण्डुलम्रस्कन्दनायं पात्र दय\म,उ्यस्था रा भाक्षणोपान हदिरासादनाय दभानुपवेष समागंदभ।नब्‌- ® ञब्ररेनद्‌ मानाज्यं समिषं चाऽऽसादयेत्‌ । मोक्षण; सस्छृत्याऽऽसादे- ५९ १२९ सस्कारपदती- तानि भोक््योटखलखे वीहीनोप्य परन्याऽबरहत्य परक्षादयोत्तरेणाऽऽस.च चरुस्थारय। त्रीहितण्डलानोष्य पेक्षणेन!ऽऽलोख्यभ्रं श्रषयित्वा दवीं मेक्षणं च संमृञ्याऽऽञ्यमिलापनादिपवित्राभ्याधानान्तं कुरमांत्‌ । तत आसादितान्दभानग्नेः पशादास्ती म तत्राऽछञ्यं नि याय श्रुतं चरं दन्यांऽ5- ज्यनामिधार्यादगुद्रास्याप्रः पञचादारतृते बर्िष्याञ्यस्योत्तरत आसाचाश्र पाराषच्य रेप्णामास्ादितां सपिधमाघाय मेक्षणेनोपहत्य प्रद।पऽप्र। जहाति | अभ्रय स्वाहा । इति मभायान्वारस्धा जदात । अग्रव ३० । पृन य उपहत्य, अश्नये सवषटकृते स्वाय । उत्तराधस्य पूत्रो जुहोति । अभ्रये स्वष्टषेत ५० । ततः परिस्तरणानि दिखज्य व्यस्तसमरतव्याहु- तिमिश्तस्; प्रायथित्ताहरीहैत्वोत्तरपरियेकं कृत्वा सस्थाजपेनाभिमष स्थाय तं संपूज्य छ्लटे दिभति धत्वा हव्रिःरेषेण ब्राह्मणं विन्याव्न्तं भाजयेत्‌ । ततः कृतस्य क५णः साङ्खतासिद्धय आचायोयाऽऽप्रादित- म्रपमं तन्पृस्य वा दरराजन्यभ्यो भूयसः च देच यथाविभवं ब्राह्मणा- न्स।ञव कमसाटुण्याय ।त्रप्णु सस्म्रत्‌ । इतं ग्रहमवरस्याकापाक्- प्रयागः अय।पासनहोपप्रयागः- पःणिग्रहणोत्तरं शहपवेशनी यास्ागनन्तरं वा यादज्नीवमस्तमितसक्षत्रदशनम्रदोपान्यतमे मख्यकाले चतुधा विभ- क्ताया रात्रेराच्मागात्मके गोणकरे वा सायंहोमः । प्रातर्होमरतूषः- पुराद योद्धितपक्षिवाकंभवदनकारान्यतमे मुरूयकारे पञ्चधा व्रिभक्तदिव- स्य परथमभागदूयातमके ग]णकाले वा । सायमेवोपक्रमः | सायं प्रात- रेकमेव द्रव्यम्‌ । एक एव्र कतां । परचणि स्वयमेव जुदुयात्‌ । सपत्नीक; कत्‌ ऽऽचम्य प्राणानायम्य देशकालं संक्रीत्य श्रौषरमेन्बरभरीत्ययं साय. मापासनदम्‌ व्रीहिभिदष्यामोति संकस्पं कुयौत्‌ । यवपक्षे तु यपरैरिति । तरेशचत्वारि शृङ्खेतें ध्यात्वाऽप्रं परिस्तीयं॑होमद्रव्यमग्नर्तरतो निधाय तदुपारे परागमग्रां आादशमाज्रीमक्रा स्परिधं निधाय दक्षिणेन स्तन दभो- नादायापासनाग्ना मरञ्तरारतेः पय प्रकृतान्बहिर्निरस्याप उपपृश्यागनः पवचात्कूच हामद्र०५ बद्धापि । ततः पूतेपरिषेकं कुयात्‌ । ततो दा्षर्णं हस्त समृज्य यत्वा हृदेत्यग्निपभ्यय्यं तुष्णीं समिधमप्रावाधाय दाद रपदेपारामरत हापद्रव्य दक्षिणहस्तेन गहीत्वा, अगम्ये स्वाहा | अप्रय ६० । ईर तरप।श्वन जुहोति । ततः पृवाहुतितोअधिक्रमवरशेषितं द्रव्यं विबादप्रयोगः )} द सवेमादाय प्रजापति मनसा ध्यायन , प्रजापतये स्वाहा । भरजापतय इ० । तयवोत्तरपार्वेन जुहोति । ततः परिस्तरणान्यञेरुत्तरतो तिसृञ्यो लरपरियेकं कु पात्‌ ¦ ॐ अश्निमृधां दिवः ककुत्पतिः पथिन्पा अयम्‌ | अपा९ रेता९।से जिन्वति ॥ त्वामग्रे षृष्करादध्यथवां निरमन्थत । मधा विश्वस्य वाघतः ॥ अयम्रिः सदहस्िणो वाजस्य शतिनस्पतिः । मूधा कवी रयीणाम्‌ ॥ इति त्रिमिमन्त्रेरञ्निमुपप्थाय जापते न० इति प्रजापतिमुपतिष्ठते । ततः सस्थानप त्वाऽभि संपूञ्य भस्म धृत्वा श्रद्ध मेधां यक्षः प्रह विधां बुद्धि भियं बलम्‌ । आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥ त्यश्च समथ ९ = | = ~ (५ म ३त्याप्रं सभर।थ्यं नमस्करत्यानेन सायमापासनदहोमेन श्रोपरमेश्वरः श्रीयतापिति कभश्वरायाषयेत्‌ । प्रातरौपासनहामे तु प्रातरोपासनहोमं त्रीहिमिहीष्यामीति संकरः । सूयां स्वाहा । सूयायेद्‌ ° । प्रजापतये स्वाहा । प्रजापतय इ० । उद्र यन्त० ररथपभ्चेति त्रिभिमेन्तरेः सयोपस्थानं का भरजापत्यपस्थानादि समानम्‌ । अनेन प्राततर।पसनद्येमेन भ्रीपरमेन्वरः प्रीयतामिति विशेषः ॥ इत्य।पासनहोमभयामः । अथररेणीपूजनं दान च~-मष्डपप्रतिष्ठादिनात्पाणिग्रहणादेनाद्रा चतु दिवसे राता तत्र भद्रादि संभवे देने शष्टाचारमाप् दरमानेऽभावे तत्स मागे वा कन्यादाजरेण्याखूयवश्षपात्रदानं कायम्‌ । सवल्ञफरताम्बलं दं पत्योमशञत्धेनम्‌ ॥ पेरिण्याख्यं वंज्ञपात्रं पकाने; परिप्‌रेतम्‌ । करक रद्र२८५स्तु सवणन एप्त | एतवदरिण।रूप कतव्य किर साराभेः. ॥ इति । रद्रसंख्यस्कादश्चस८५; । एवं संपाद समा आचम्य प्राणा- नयम्य विषाहसपृणफलावाक्षये. वरस्य तत्तित॒मात्रादीनां तत्पक्षीयाणां १२४ संस्कारपषद्धता- च यथाविभवं गन्धपुष्पवल्ञादिभिः पूजनमहं करिष्य इति संकरप्य वरा देभ्यो यथाविभवं वखादिकं दक्वा दृतकन्यादानसंपुणेफटावाक्िंशा- भिवृद्धिद्रारोमानेहश्वरभीत्यथमरिणीषूजनं वरमा तत्समाये वेरिष्याख्य- वृशषपातदानं च करिष्य इति संकल परिणी स्वमुमादेवौ पदेशे मिरिष्प्पतिः अतस्त्वा पूजयिष्यामि परिणी सवेकामदाम्‌ ) सवख च सदर्पं च शू: षाडक्ाभयुताम्‌ । वरमात्रे प्रदास्यापमे कन्यादानस्य सिद्धये ॥ इत्यक्त्वा तरिमन्वेश्शपात्र उमामहेश्वरौ संपूज्य ताद्ंशपात्रं बरमात्रे तत्समायं बा दद्यात्‌ । तत्र मन््राः-- वशो वश्चकरः शरेष्ठा वेशो वश्नसपुद्धवः। अनन रव्नदानन तुष्टे हद्धि करतु प॥ वंशपात्मिद्‌ पुण्यं बश्ञजातिसमुद्धकम्‌ । वंशानामत्तमं दानमतः शान्ति प्रयच्छ मे॥ वे ९पात्राभि सवोणि मया संपादितानि वै । उमाकान्ताय दत्तानि मम ग्राभिद्रद्धये ॥ वंश पकरं दानं साभाग्यादिसमन्वितम्‌ । वस्ेणाऽऽच्छादितं पूण फर्हेमसमन्वितम्‌ ॥ सयेपापक्षयकरं नानाद्रग्यस्तु परेतम्‌ । दानानाप्ुत्तमं दानमतः शान्ति प्रयच्छमे॥ इति ततः सदीपं बशषातरं ततिपतुभान्रादनां सिरसि स्वयं धारयत्‌। स्वस्ति नो मिमीताम्‌ । स्वस्तिन इन्द्र श्ति द्वाभ्यां प्रतिमन्त्रम्‌ । ततो दातेव कन्यां गृत्वा वरपिननाद्युत्सङ्कः पृथक्पृथगुपथेश्य प्राथयत्‌। सप्वष। त्वियं कन्या पुत्रबत्पाहिता मया। इदानीं तव पुत्राय दत्ता केहैन पारयताम्‌ ॥ इति। वषोनुोषेनोहः कतेष्यः । वरमात्राध्॒त्सङ्खे वधृभाता कन्यां तयेवो- पवेश्य पमराथयेत्‌ । ततो वरमात्रा वधूमातरादितत्पक्षीयसुबासिनीभ्यः सकञ्चुरशुद्रशश्रपेवायनानि वध्वा दापनीयानि आचारात्‌ । ततो दाता कमसद्रण्याय ष्णुं संस्परेत्‌ । एतच सर्व सपत्नीकेनाश्ु कतव कायप्‌ । इत्योरणापूजन दनं च | रिबाहप्रयोगः। १२५ अथ चतुर्थकम पाणिग्रहणदिनमारभ्य या चतुथं रात्रिस्तस्यां निभागावक्गष्टयां वरः सपत्नीकः सनात्वा पाङ्युख उपविरयाऽऽचम्य भाणानायमस्य देशकालौ संकोत्ये समास्या भायौयाः सोमगन्धरोग्नयुपभ- त्तत्वदाषपरिहारद्रारा श्रीपररश्वरीत्यय चतुरथहोमं करिष्य इति संकल्पं कुयात्‌ | तत। गणश्च सपूञ्य क्िखनामानमन्रिमभिध्यायन्न्नं भरञ्व्रारय चत्वा- रीति ध्यात्वा समिन्नयमाद्वाय श्रद्ध एीत्यादिपाणायामान्तं त्वा चतुधहोमकमणि या यक््यमाणा इत्यादिग्याहूत्यन्तपक्त्वाऽग्नि प्राय. ध्चित्त वायुं परायान्चात्तिमादेत्य प्रायथित्तिमादित्य परार वा भा० अत्रे भ्रा० अश्न प्रा° वायुप्रार मादेत्य प्रायश्रित्ति चाऽऽञ्येन, म्चि रसावहोमेऽग्रि वायं सूय प्रजापतिं च संस्लावाञ्येन यक्ष्ये । अङ्कहो५ वरुणं दराभ्यामित्यादि समिदभ्याधानान्तं णीत । पात्रासादने संपातावनय- नायं पात्रमुदकुम्मं दर्वामात्यस्थाटीं प्रणीताप्रणयनं भोक्षर्ण,पत्रमुपवेष संमागेद भोनिध्मं॑बरहिरवजञ्वलनद्‌भानाञ्यं वेत्यासाथ् ब्रह्मवरणादि- भ्याहृतिहोमान्तं कृत्वा नव प्रधानाहुीजुहृयात्‌ । ॐ अग्रे प्रायश्चित्ते त्वे प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधाबापि । याऽस्यं परा तनेस्तामितां नाश्य स्वाहा | अग्रये भाय्ित्तय ३० । ॐ वायो प्रायशित्ते त्व प्रायश्चित्तिरसि ब्राह्मणस्त्वां लायकाम उपधावामि । याऽस्य निन्दिता तनू° । धायवे प्रायश्चित्तय १० । अ।दित्य प्रायश्चित्ते याऽस्यं पतिघ्नी तनू° । आदित्याय परायच्ि. तिय ५ । एता एव पृनव्युत्करमेण, आदित्य भा०। वायौत्रा० । अपने भरा०। पुनः पूवानुक्रमेण, अग्रै परार । वायो परा । आदित्य प्रा | नवप्रधानाहू- तीनां होमान्ते होमान्त आजञ्यबिन्दृन्पूवासादिते संपातावन याये पत्रे मरषि- पेत्‌ । नवाहुतिषठोमानन्तरं तत्संपाताञयं द्यां मायाया पूरन नुहेति- 9 भूमेगं त्वयि जुहोमि स्वाहा । अग्नय १०। ॐ भुवो यशर्त्वयि १२६ सेस्कवारपद्धती- - (कप अ क , 8 [द्‌ ७, क 4 जुहोमि स्वाहा । वायव १०। ॐ सुवः भियं त्वायि नुमि स््राहा । सूयाः येदं ० । ॐ भुभूत्रः सुवस्त्विषिं त्वाये नुहोमि स्वाहा । रजापतय इदं ० हस्या हुतिचतुष्टयं मूध्नि त्वमे म इत्यादिसंस्थाजपान्तं समानम्‌ । नात्र त्रिवरदन्नहोमः | तत आसादितं जख्पुणं म्मम; समीपे निधायोदङ्म्भसदितं तं भ्रदलषिणीङ्कत्याप्रेणार्भं शयनस्थानं करपयित्वा परिभित्य तत्र प्राकक्ि- रस्कागदव्किरस्कां वा भाया शाययेत्‌ । ततः- ॐ आमे सवा पञचश्माखेन किवेनाभिद्िषावत | सहस्रेण यश्ञस्विना । दस्तेनाभिपुशामसि सुप्रजास्त्वाय, ® ( 6 | तस्या यानं दक्षिणेन हस्तेनाभिब्रन्नति & कि क ॐ सं नाञ्नः; सध् हृदयानि सं नाभिः सं तरचः। सत्वा कामस्य योक्त्रेण य॒ज्ञान्यविमोचनाय॥+ इति सगम करोति । ॐ मामनुव्रता भवं सहचयां मया भव । याते पतिघ्नी तनूनोरघ्नीं तेता करोमि रिव त्व मह्यमेधि क्षरपविजारेभ्यः। तां पय.िङ्ति। मधु हे मध्विद्‌ प्रधु जिह्मे मधुवादिनी । रखे म सारधं मधु दत्सु संवननं कृतम्‌ ॥ चाक्रवाक\^ संवननं यमराभ्य उदाहृतम्‌ | यद्युक्तो देवगन्धत्रस्तेन. संबनिनों स्वके ॥ इति द्वभ्यां लस्या मुखेन मुख जुषते ॥ ततः कमणः साङ्खःताषिः दचयथमाचायाय दक्षिणां दच्छान्येभ्यो भयस दसा कमसाद्गुण्यायः विष्णं संस्मरेत्‌ । इति चतुर्थकम । अथ देवकमण्डपोदरासनम्‌-त्चाभक्त्वा षष्ठातिरिक्तसमे. द्विसे कुयात्‌ । विषपरे तु पञ्चमसप्तमयोः; कुर्यात्‌ । तिवाह्मयोभः | १९७ यजमानः सपत्नीकः भाद उपविश्य देशकालौ संकीत्यं विवा- हाङ्खरवेन रथापित्तान॑देवतानागद्रसनं मण्डपोद्रासन च फरिष्य ति संक्स्प्य गन्धाद्युपचारेर्देचताः सपुञ्य भगवबत्याद्‌।नां मण्डपदेबतार्ना ते दतर ष्णोदकरनानानि कारयित्वा स१ञ्य यान्तु द्षगणाः स्‌. इति वेष्टनसृत्रमुन्प्च्य पुप्याहषाचन कुयात्‌ । तता द्विजरभिषेकः कायः। अभिषेकान्ते पुरोधास्तच्छाखादिकं वेङपात्र निधाय तदुपारे पाक्ष 2 ¢, ¢ प्ाभिपेक्जरं सकृदटुम्बस्य कटः शिरि ।कचितकराचेरस्लायव्‌ । ॐ भरति चेति चेत्यतद सवै स््रस्त्ययनं यस्माति चति चेति व॑द्योऽस्यं परियः स्यात्तमेतेनानुपन्त्रयेत माति चेति चेति स्वस्त्येव गच्छति स्वरिति पुनरागच्छति । इति सृ(रणकाटे पठत्‌ । एवं एनद्रः । एतचाऽऽचारात्‌ । ततः फत। शिरसि बद्धाञ्जलिः-अस्यद्रोतरे ष्टूष॒ प्ट्मु मासेषु शोभनानि सान्त्वति भवन्ता व्र॒बरन्विति दिजान्वदत्‌ । तेच त्वद्वात्र षटु ष्टषु मासेषु शोभनानि सन्त्विति प्रतिष्रूषुः । ततां द्विजान्गन्धपुष्पफरता- म्बृखद क्षणामिः सपूज्य त्दारिषा गृह्णीयात्‌ । एवं परपित्राऽपि देव्‌. क)तयापनं कायम्‌ | अन्यदपि स्वस्वकुरुधमोनुसारि स॑ कयत्‌ । इति प्ण्डवाद्रासनम्‌। अथ द्विमायेस्याग्नदरयसंसगविषिः। कतां द्वितीयविव।हहामकारे वेधां स्थष्डिलं इत्वे हेखनादि सस्कारान्विधाय तत्र पुवेभायांया गह्या याजकनामानमाभ्रे प्रतिष्टापयामीति भततिष्टाप्य तत्र द्ितायावेवाहृहमः कायं; स गरृष्याप्चः | परिग्रहाय वध्व मायात्वासाद्द्ररत्यतावानगा- लेखः । गृह्याभेर सानिध्याद्लोकिकाग्न। क्रियायां तु भवत्येव तस्याप्युटेखः यरिमन्कराङे दावप्यर््रं संनिदहित्‌। भवतस्तत आरभ्व द्वादशाहं त्रयद्‌- शाहं वामावप्यप्री होमादिभिः पृथक्वरिचरेत्‌ । ततस्तदग्रिभे दिने मात- हमद्रयानन्तरपभ्नद्यससगं कयात्‌ । इदं च परिचरण दरादशाहमध्ये रयादज्ञाहमध्ये वा रथारपाकस्यापरापता जेयम्‌ । यदि त्वन्वारम्"णस्था- ीषाकः कतेव्यो मवति तदा तं कृल्यव कायंः। ततः पाद्प्रखः पत्नीभ्यां सषपद्रिद्याऽऽचम्य प्राणानायम्य देश्ष- फार स्कोत्य मम ग्ृह्यारिह्ताध्यानां कमणां तन्न्रणानुष्ठानत्िद्धद्रारा भपरमग्वरपीत्यज गृष्ठाग्रद्रयससगेमहं करिष्य इति सकरप्य तदस्य १२८ संस्कारपद्धत- गणपनिपृजनं पुण्याहवाचनं मात॒क्रायुननं ननन्दीभाद्धं च विदध्यात्‌ | इन्द्रादयः म यन्तामिति तन्न विश्चषः। ततः स्थण्डिरुद्रयमुद क्सस्थं त्वा स्वं स्वमपि पट्नोभ्यामानीतं स्थाण्टयारुत्तरतषः पथङ्नधाय दक्षिणस्थण्डटस्याद्ेखनादि सस्कारं विधाय तन्न द्वित।यत्रिवाहाभि सस्थाप्य प्रञवारय परिस्तीयात्तरतो दभा न्सस्तायं सवे द्‌ बमाज्यस्थार्छा प्रोक्षणीपात्रमुपवेषं समागेदमनवज्व- खनद भानाज्यं समभेषं चाऽऽसाद् प्रित्रकरणाद्याज्यसस्कारान्तं करत्वा- ऽऽसादितां सपिधमभ्याधाय स्वरेण द2१। चतुगहीत्वा दित।यभायन्वा रच्धः; ततः सादि या(गा)ग्रन्यतमसापिष श्रद्धोद केन भोय तस्यां समिधि दवितीयभायोन्वारन्धः ॐ अयं ते याने° रयिम । इति त समारोपयेत्‌ । ततस्त] समिध द्वितायमायाोृस्ते द चातर स्थण्डिलस्याद्धननादे इत्वा तत्र प्रथमविवाहयाप्रे सस्थाप्य प्रञ्जारय ॐ आजुह्वानः सु प्र सादत । उद्धुध्यस्वा० तन्तुमत्‌ । दाते समारूदाप्रकरां समिधमन्याधाय परेस्त।य प्रिषिच्यालब्रृत्य पुत्रेसस्छृतादाज्यादन्यदाञ्य संस्कृत वस्मा- तुव ज्यादा सु्ेण द2 + चतुग गरहाल्वा यो ब्रह्मा ब्रह्मण इत्यष्ट्चैना ऽऽ युष्यक्रुपपठितेन घृतसूक्तेन परनभ्यामन्वारन्धस्तदाज्यमा "मृशति । ॐ य| ब्रह्मा ब्रह्मण उञ्जमार माणेश्वरः कृत्तिवासा; पिनाकी । {शाना द्वः स न आयुदेभ्रातु तस्म जहामि हवेषा घृतन । विच्नाजमानः सरिरस्य मध्याद्रचमानो घम^रुचेयं आगात्‌ | स मृत्युपाश्चादषनुच् घरादिहाऽऽयुपे ना घृ "मत्तु द्वः। अह्मञ्य) तिब्रद्यपत्न।षु ग ५ यमाद्‌ धात्पृररूपं जयन्तम । सुवणेरम्भ यृहकभमचन्तपाय॒पे वधेयामो धृतेन | त्रय लक््मामाम्बक्रामपलाङ्णा षष्ठ च यामन्द्रतनत्युद्‌ाहूुः । तां तरिरा ब्रह्मयानि\ सरूपामदहाऽ युषे तपेयाप। घन ॥ दाक्षायण्यः सतेयान्यः सय।र;; सदञ्चश विश्वरूपा विरूपाः । सम्‌नवः सपरतयः सयुध्या आयुपे ने घमामिदं जुषन्ताम्‌ ॥ देव्या गणः बहुरूपाः पराणा अयश्छिदी नः प्रपथन्तु वीरान्‌ । त्या जहाम बहूधा घत्नमानः परजा २(रषा मतत बेारनन्‌ ॥ एकः पुरस्ताद्य द्दं बभृव यतो बभूव भत्रनस्य गोपाः) यमपि भवन साप्ररयेसनो हविपृतमिह्‌(ऽअयुषेऽच्तु देवः | वसुनरुद्रानादेत्यान्परुतोऽथ साध्यानृमून्यक्षानान्धवो श पितृ पेश्वा, | 'पिवोहपयोभः । १२९ भृगुन्सपाभआाङ्गिरसोऽथ सथोन्छृत५ इवा रवायुष्याह याम स्वत्‌ | इर्याभिमृशयतेनेव सूक्तेन भत्पचं स्वाहान्ते तदाज्यं जुहोति । प्रह्मणं इदं ° । देवायेदं ° । ञ्योतिष इदं ० । विधाया इदं९ । दाक्षायणीमभ्य इदं ० । दिव्येभ्यो गणेभ्य इदं । देषषयेदं ° । वसुभ्यो रुद्रेभ्य आदित्ये. भ्यो मरुद्धधः साध्येभ्य ऋमभ्यो यक्षेभ्यो गन्धर्वेभ्यः पितृभ्यो भगुभ्यः सर्वेभ्योऽङ्किरोभ्य इद ० । इति क्रमेण त्यागः | पत्रत्र समन्त्रकपरिषेश ऽ चोत्तरः परिषेकः कायः । ततश्चत्वारे भ्ङ्कति ध्यात्वा समिद्चयपरादाय भद्ध पदत्यादि प्णायमान्त त्वा गह्यामिद्यप्तसगेहयमक्पण या यक्यमाणा इत्यादिव्याहूत्यन्तमवस्वा प्रधानहमेऽ्रे पुरोयुवाङ्यायाज्या- भ्यामेकया चवाहृत्या यस्ये । अभ्र जातनेदसो पृथिच्यादीनप्निं वेश्वा- नरं चैकेकयाऽऽ्ज्याहूत्या यक्ष्ये । निकनिं पञचभिराज्याहृएतमि य्य ॥ उदकस्पशचः । इन्दरमेक याऽऽन्याहत्या० | भूमिकरषकरूपाभं षटभिराज्या- ह।ताभ० । कमदुध रतां चककयाऽऽज्याहत्या यक्ष्ये | इत्यु्वाऽङ्. हमे वरूण द्राभ्यापत्याद्यारमन्यभग्रहणान्त दृतात्तरणाभ्चिं दभान्स- स्तय तनत्र स्वं द्वामाज्यस्था्। प्रणाताप्रणयनं पोक्षणीपात्रं चर्स्था। मक्षण श॒पं इृष्णाजिनपखलटं ममटयुपत्रेषं समागेदभ।निष्मं बहिरव. ञव खनद ।नाञ्य चाऽऽसादयेचर्‌ । ततो ब्रह्मषरणादि । चरुकररपेन चरु श्रपयित्वा सवदग्यां स्म. ञ्याऽऽज्यसस्कार कुयात्‌ । तत्र पयेन्निकरणक,क चरुणा सदा $ऽन्यं प्च कूयात्‌। ततः परिभरोन्परिभाय शतं चरुपभिप्राय।दगुद्रास्य बर्दिषि निधाय परिषेकादिग्याहूतिहमान्तं कुत्वा प्रधानहोम कृयात्‌ । दग्यामुपस्तःयं मेक्षणेन मध्प्रातपूत्राघास्च वरोरङ्गुष्टपतवेमात्रमवद्ाय सुगेणात्तममिघाय श्चेष प्रत्यज्य पत्नान्यामन्वारन्यः-ॐ सपरित संकसपे० व्याकरम्‌ । ॐ अग्रे पु० येहि स्वाहेति पुरोनुवाक्यायाज्या- भ्यां जशेति । अग्नय इदं ० । ॐ पुरीष्यस्त्र ° सद; स्वाहा । अग्नय हद° ॐ भवतं नः समनस ° म्य नः स्वाहा । जातत्रेदोभ्यामिद्‌ ° । ॐ मातेव पुत्रं° मुश्वन्तु स्वराहा । पृथिव्यादिभ्य इद ० । ॐ यदस्य पारे० दैश्वानरः स्वाहा । अग्नये वेश्वानरायेदं ° । उ नमः सते न° राहयमर स्वाहा । ननतय इद ° | ॐ यत्ते देवी° युक्तः स्वाहा | निक्रेतय इदं ° । र ५ १३० संस्कारपद्धता- ॐ यरयास्ते अस्याः क्रर० विश्वतः स्वा । निक्रतय इद्‌° | ॐ असुन्वन्तम ० तुभ्यमस्तु स्वाहा । नर्तय | ॐ देवौप० विचष्टे स्वाहा । नेक्रतय इद्‌ ० । पश्चमदकस्पशचः ॐ निदश्चनः सगमना° पथानार स्वाहा । इन्द्रायेद २ । ॐ सवरत्रा दधातन ० माक्ष स्वाहा । ममकषकरूपायाग्रय इद ०। ॐ निष्ट ताहवमेट ९० आक्षते\ स्वाहा | भपरिकषकरूपायाग्रय इद्‌ ०) ॐ सारा यञ्चजन्ति० सख्या स्वाहा | भामकषेकरूपायाग्रय इद ० । ॐ युनक्त सारा० मायात्स्वाहा । भृमिकषकरूपायाग्रय इद ० । ॐ खादकः प्य॑(रब ० वाहन स्वाहू। | भरामकरष० इद्‌ ० | ॐ ह्युनं नः फाटठा० मस्मास॒ धत्तः स्वाहा । भूमकषेर इद्‌ ० । ॐ कापर कामदुघ धुक्ष्व° प्रजाभ्यः स्वाहा | कामदुह्‌ इद ० । ॐ“ घुतन २।।ता म्धना समक्ता० भ्याव्रर्स्व स्वाहा । सताया इदम) तता दव्यामुपस्ताय मक्षणनव चरोरुत्तराधादङ्गुष्ठपवताअथकम्‌ वदाय द्विरभघाये न दवेः प्रत्याभघारयति। ॐ यदस्य कम्णाऽत्यर( रिच० समधेयित्रे स्वाहा । इत्येशान्यां जहोति । अग्नये खिष्टृत ३० । तता पेक्षणमनुप्रहूत्य स्घ्रेणाभ्जुदहयाति । ततः शुरखबप्रहरणादि समानम्‌ । अच्र दाक्षणा धनुः । दक्षिणादानात्तरम्प्रंणाभत्र दभ॑स्तम्बं निधाय ब्रह्म जङ्घानं प्रथम० विवः । पिता विराजा० वधेयन्त; | इति दाभ्या तत्र हुतशेष सस्थापयत्‌ । तताअग्र सपृञ्य भस्म धतरा भूयसीं दरवा यथाविभवं ब्राह्मणान्मषमाज्य दमममसाद्रण्याय विष्णु स्मरेत्‌ । इत्य- ग्र्रयससगवेधः | इति विवाहः | अथ पक्षहापशेषहोमयोर्विधिः | आपन्निभिततं प्रतिपत्सायंकारमारभ्य चतुदेश्षीसायंकाटपयेन्तममुकर- संख्याक्रान्सायमौपासनहामानपकृष्य तन्त्रेण व्रोहिभिहेःष्यामीति सायम्‌ । आअपन्नामित्तं द्वितीयाप्रातःकालमारभ्य पौणेषासीप्रातःकालपयन्तमपु- कसंख्याकान्परातरोपासनहोमानपकृष्य तन्त्रेण व्रीहिभिहेष्गमीति प्रातः । शेषदोममिधो त्वमुकदिनसा्यकालमारभ्य चतुदेशीसार्यकाट्प- यन्तममुकसख्याकान्सायमापासनहामास्तन्नेण त्राहिमिहष्यमाति सा चतुहोतसार वतदमप्रयेगः | १२१ यम्‌ । अगुक्गदिनप्रातःकालमारभ्यायुकपवेभातःकारपयेन्तममुकसं° प्रातरौपासन० मीति प्रातः! इति पक्षहामक्ेषहोमयोर्विधिः ॥ द्‌ कि अयाऽऽशचे होमविधिः। जलननशावाकषोचयोक्रलिगादिना सायंमातर्हेमौ कारयत्‌ । स्मर्य ्यत्यागं ङयप्त्‌ । ऋत्विगभावरे त्वारो चपाताप्पुमरं हंपान्त उक्तप्रकर. णाश्निसमारोपणं कुथात्‌ । सूतकनिषत्तावुद्धननादि भृंस्कारं विधाय तच्र स्वयोनित उत्पन्नमर्रे प्रलिष्ठाप्य तत्र समारूढमभ्रम॒क्तप्रक।रणः- वरोप्य भाणानायम्ब देककारो संकीत्यं मम ॒नित्यदहोमातिक्रमजन्यदो- षपरिहारद्रारा श्रीपएमेश्वरपीत्य्थं भरायथित्तपवेकमतिक्रान्तहोमान्करिष्य इति संकरप्याऽऽज्यं संस्फत्य दभ्या ऽ°स्यमादाय सुहोति । ॐ मनो उ्योतिजुषतामाज्यं विच्छिन्नं यज्ञ, सतिम दधातु! या इष्टा उषसो निन्रुच््ताः सदधामि हविषा धृतेन स्वाहा | मनसे ज्यातिषश्दं न मप, ततो शमां वह्यादिद्रव्यमादाय परिहयनादि कुत्ाऽतीतकारत्कछर- णद्रे द्रे आहती हेत्वा पशात्तत्कल्टोम च दत्वा परिपकतिसगान्तं कमंशेषं समापयत्‌ । दत्याशचे हामतिपिः। थ चतुहतसारस्वतदहयमप्रयोमः। कतां शङ्क चतुदरयां प्रातरोपासन्ोमानन्तरमाप्रसनाप्रः पश्चात्सप- र्नीक उपविदयाऽऽचम्य भाण'नायम्य देशकालौ सकीत्ये दकेपूणेमास स्थाटीपाकात्रारभमाणन्रतुद्दोतारं सग्रहं होष्यामीति सकरप्वात्तरेणाभ् दभोन्सर्स्तीयं तेषु सच दरदा वा स॒वमाज्यस्याटीं पोक्ष्णपाज्मपवेष्‌ समागदभानवञ्ेटनदभानाज्य समिध चाञऽसाच् पविन्रकरणादि १ब4 अग्रावाधारत्यन्तं कृतवाऽग्रिमट्कृत्य खचि दव्यां गा सन्ृद्रदील्ाऽऽसा दितं समिधमभ्याधाय पृथिवी होतार बहस्पतिरूपवक्ताति मनसोक्ल्ा १३२ संसकरारषद्धता-- याचस्पते बाचाऽ पिह्दियाय स्वारेत्यषरेदक्षिणतस्तिएटजुहोति । वाचस्प- तये ब्रह्मण इद्‌ ° | ततः सारुस्वतहोमौ । दश्चपणेमासस्थालापाकावारभमाणः सारस्वतौ मौ हष्यामीति सकरप्यात्तरेणापि दभान्संस्तीये तेषु खच दर्वा वा सुतरमा ९ पाक्ष उप> अवञ्य० समिद्‌द्रयमाञ्यं चाऽऽसाद्च पृतरित्रकर- णादि पवित्रे अश्चावाधायेत्यन्तं कृत्वाऽग्रिपरुदुस्य सरेण साच दर्व्या बाऽ्वारं दिवां शृहात्वाऽऽसादेतं सामिदृद्रयमग्रवभ्याधाय पणां पश्चा> पादयन्ता५ स्बाहेत्यध।अयेनाप्रदेक्षिणतस्तष्टजुटोति । पणमासायेदं ° । यत्ते दवा अ० सुवीरम स्वरादैत्यवश्ष्टेनाऽऽभ्येन तथेव जुदोति । अपाः मास्याया इद) इति चतुहातृसारस्वतहामप्रयगः अथान्वारम्मणस्थाटपकप्रयागः द कपूणेमासस्थालीककावारभगाणगोऽन्वारम्भणस्थारीपाकः करिष्य इति संकरष्यापं प्र्त्रास्य याला समिच्रयमादाय श्रद्ध एदीत्यादिप्ः णायामान्तं कृत्वाङन्वारम्भणस्थारटीपाककमणि याः यक््यमाण देष सास्ता; सव।; परिग्र० मि । अद्याविष्ण एकया चवाहूत्या यक्ष्ये । सर- स्वते।मकया च३।० | सरस्वन्तमक्या च० | अद्ध मागेनपक्या चे हृत्य यक्ये । भश्चषिकजय)पदोमे चिचं चिचिमिस्यादि प्रजापतिं चैके कयाऽऽच्या हस्या यक्ष्य इत्यन्तद्जुकत्वा, सिवषटकृद्धामेऽग्नि स्विष्टं हतक्षे- पण यक्ष्य इत्यादि सपिदग्याघानान्तं कत्वाऽध्रं परिस्ती्यात्तिस्णार्र दभान्सस्तीय तेषु खवर द्पास्यस्थारीं परोष्ठणीपात्रमपवेषं हविरासा- दनाथान्द म।ज्घूषं कृष्णाजिनम॒दूखल मुसलं चरुस्थ।खीचतुष्टयं मेक्षण- चतुष्टयं संमाग ° अवञ्वल० आस्यं समिधं चाऽऽसादयेत्‌ । अथवेकरक चरुस्थारयक्रमव्र मक्षणप्‌ | ततोऽओेः पथात्स्वस्य पुरतः दू निधाय तस्मिन्पवित्रे संस्थाथ्य दक्षिणहस्तेन प्रतिदरेबतं तृष्णीं चतुरश्चतुसे मुस्तां ता देवतममिध्याय- भिरष्यान्वावापं कस्वा्जरूतरतो, हविः संस्थाप्य परोष्ठगीः संस्कृत्य ` बविभरेष्. पाणिना हविच्धिः पर्य फत्राण्युक्तनपनिः कृत्वाः निः सवोभिः भोक्षति.। ततः पलूयग्ररत्तरतः इष्णाजिनावकछुननादिफरकरणान्तम- देपस्थाखीपाकवत्डूय।त्‌ ।, ४ ++ दशेपूर्णमासस्थालीपाङ्भयोगः । १३३ ततो होम्कत। निरपह्रिषः समे भाग्चतुष्टयं कृत्वाऽयमचचाविष्णुभ्या. मयं सरस्वत्या अयं सरस्वतेऽयमग्र य भगिन इति क्रमेणामिमृहय चत- ख्षु स्थादटीषुद्रकमानीय तत्र क्रमेण भागचतुषटयमोप्याग्नो स्थाटीरपिभ- यति । एकस्थ, छीपक्े तजेबो^कं हविधेप्याधिश्रयणम्‌ । न वा निब. पादि वितु पलन्याऽघातमात्रं कारणीयम्‌ । पयंञ्चिरूरणं त्वरत्येव । ततः सुं दद मेक्षणं च रंमृज्याऽऽञ्यसस्कारं इयत्‌ । तेत्र हविषा सहाऽऽञ्यस्य पयस्निकरणमिति विशेपः । तत॒ आसादितान्दभौनमनः पश्चाद्‌ स्तीयं तत्राऽऽञ्थं निधाय श्रतं चरूमभिघायोऽऽसादितोद्धरणपा- अमुपस्तीय तं समज्ञ उद्धत्यायमम्नाविष्णुभ्यापरयं सरस्वर्या अयं सर तऽयमग्मयं भागिन इति क्रभण।दक्संस्थं देवता निदिशेत्‌ । तताऽदितेऽनु- मन्यस्देत्यादिभिः परिषिच्य तप्ण। समिधमाधाय भधानहापं कुय।त्‌ । अप्नाविष्णन्मं स्वाहा । अञ्(रिप्णभ्यामिद्‌० । सरस्वर५ स्वाहा । सर. स्वरया इद६० । सरस्वते स्वाहा । सरस्वत इद्‌ ° । अञ्च भगिने स्शहा। अप्रये भागन इद ततो दर्व्या ेपिकजयोपहम्‌ कुयात्‌ । सरेण दर्व्या दरादशषगृहीतं शदीत्वा द्वादश जयाञ्जुहोति । पुनः सदर ूरीत्वा ॐ प्रजापतिजे° भूत स्वाहेति जुति । भजापतय इदं ० । ततश्वरोरुत्तराधात्सकृ दु पहत्याग्रये स्वबष्टकृते स्वाहा । अश्रये स्तष्टकृत इद्‌ ० । ततः परिस्तरण नं त्रिसृज्य समस्तव्याहूतिभेः परायथित्तदामं कृत्वात्तरपरिषक कृत्वा संस्थाजपे- नोपस्थायाश्च सपुञ्य भस्म धृत्वाऽऽचायाय प्रियुन। गावा दक्षिणां द्‌सरा<न्येभ्यो भूयस द्रा ब्राह्मणान्भोजायित्वा कम॑साहुग्याय विष्णु स॑स्मरेत्‌ । एते चतुहे त्दामसारस्वतहामान्वारम्भणस्थादपाकाः कृता- ताः; | सूनेऽनुक्तत्वात्‌ । इत्यन्वारम्भणस्थारीपाक्रप्रयोगः । अथ दशेपुणेभासस्थाखीपाक्रप्रयोगः । गृष्ामनः पथादुपामिश्याऽऽचम्य प्राणानायम्य देशकालो संकीत्ये दशेपणेमासस्थाछीपाक(भ्यां यत्य । तत्रेदानीं पुभमासस्थार्टापाकेन य्य इति पौणेमास्याम्‌ | दशस्या पाकेन यक्ष्य इत्यमात्रास्यायाम्‌ । १३४ संस्कारषद्धती- एवं संवर्प्याग्रे प्रञ्वास्य ध्यात्वा साप्र्चियमादाय श्रद्ध पएह्त्यादि प्राणायामान्तं कृतवा पुणमासस्थाङीपाकयागक्रमेणि ये यक्ष्यमाणे देवते ते परिग्रहष्यामि । अश्िमेकया चवाहूत्या यक्ष्ये । अश्रं स्विष्टकृ तमेकयाः हृत शषाहृत्या यक्ष्ये । एते देवते स्यो यक्ष्य इत्युक्तवा व्याहृतिभिरन्वा- धानसमिधोऽभ्यादध्यात्‌ । दरे द्ेस्थाटीपाकयागकमेणीपि विशेषः । ततोऽग्रि परिस्तीयाऽऽसादितान्दभान्त्रेः पश्चादास्तीये तत्राऽऽञ्यं निधाय इतं चरं दव्याऽऽज्येनामिधायोदगुदरास्याग्नः पश्चाद स्तृते बर्हि ष्याज्यस्य, त्रत आसार परिषञ्चव्‌ । ततस्तुप्णीमासादितां समिधमाधाय मेक्षगनोपदत्य प्रदीप्ते क ^ * 9 € = जुहोति । अग्नये स्वाह | अग्नय इद्‌० । पुनभूय उपहत्य, अग्नये सष कृते स्वाहा 1 अप्रय सिविषटटेत एद॑० । ततः परिस्तरणाने विसृञ्य व्यस्तसमस्तव्वाहृतिमितस्;ः प्राय चित्ताहुतीदुतवोत्तरपरिषेकः एृरा सस्थाजपेनाभ्निमुपस्थाय तं संपूज्य लकटे विभूतिं धृत्वा मूयस। दक्षिणां ब्राह्मणेभ्यो दत्ता ब्राह्मणान्स भोञय विष्णुं २,९त्‌ । इति दकषपूगमासस्थालीपाक्रप्रोगः ! अथा[ऽप््रयणस्थाटीपाक्प्रयागः | सच श्षरदि वसन्ते कायः। उक्तकाले भातरौपासनं हुताः पश्चात्सपत्नीक उपविश्याऽऽचम्य प्राणानायम्य देक्षकाटो संत्य मम सपत्नीकस्य नवानां रत्रीह्यादिधान्यानां प्राक्ननापिकारत्तिद्धद्रार भ्रीपरमेश्वरपीत्ययं पञ्चाञ्यानीहयेमयुतरकं व्रीह्याग्रयणस्थाटीपाकं करिष्य इति संकटप्या्नं अरञ्वाल्य ध्यात्वा समिञ्चयम(दाय श्रद्ध पएद्वीत्यादि प्राणायामान्तं कृत्वाऽस्ग्रयणस्थाटीपाककमेणि या यत्ष्यमाणा देदतास्ताः सवा; परिग्रहम्यामि । अभ्यानीहोम इन्द्रमाञ्याहृत्या यक्ष्ये । द्माबा. पयिव्यावाञ्याहृत्या ० । ग्रीष्मं हेमन्तं वसन्तं श्वरदं वषौश्वाऽऽञ्याहु ° । इदुबत्सरं परिवत्सरं संवत्सरं चाऽऽञ्याह० । देवान्पितु चाऽऽज्याहुत्या यक्ष्ये । इन्द्राग्नी बिश्वान्देवान््रावाप्रयिन्यौ सैकेकया नवात्रीह्कचत्रा- हत्या यक्ष्ये । सिष्षद्धोमे-- भमिं स्िष्टृतं हृतशेषचवाहुत्या यक्ष्ये । आग्रयणस्भाटीपाकम्रयोगः) १३५ एना देवताः सथो यक्ष्य इत्य॒क्वा समिधोऽप्नावाधायोत्तरेणाभ्रं दभा- न्संस्गीयं॑तेषु स्रुचं सुवमाञ्यस्थाी रोक्षणोपात्रमुपवपं संमागद्‌ - अव० आज्यं पञ्च सामेधश्चाऽऽसाद्य तूष्ण( परिप्च्यि खन सुरण पञ्च ग्रदीत्वा पश्च समिधाऽभ्याधाय, ॐ इतायुधायण० किश्वा स्वाः | इन्द्रायेदं° । ये चत्वारः ० सर्व स्वाहा | द्यावापूायि्रीभ्यापरिदं० | ग्रीष्मो हेमन्त० स्याम स्वाहा । ग्रीष्माय हेमन्ताय वसन्ताय शरदे वषार" येद ०। ददुबत्सराय° अहताः स्याम स्व्राहदा । इदुब्त्सर(य पारव्रत्सराय सव त्सराय चेद्‌= | भद्रान्नः भ्रयः° स्यानः स्वाहा । देवेभ्यः परित्रे चेदं० | इति पश्चाञ्यानार्रदेक्षिणतस्तिषटन्हतरा स्थाछीपाक्पातरतुः पराक्षणीपात्र- मादाय प्रोक्षणीः सस्दरत्य हविष्मरोक्षणादि चतुःश्चरावपरिम्िचरुभ्रषणान्तं कयात्‌ । ततश्चवोभिघारणादे बर्िष्यासादनान्त दत्वाऽदित इत्यादिभेरभ्र परिपिच्याऽऽसादितामेकां समिधमभ्यादध्यात्‌ । ततो मक्षमन चरोरुष- ह, इन्द्राप्रभ्यार स्वाहा | इन्द्राप्रभ्यापमिद्‌ ० । ततः पुनस्तथवोपहन्य बि. वेभम देवेभ्यः स्वाहा | विन्वेभ्यो देवेभ्य इद्‌° । पुनस्तयत्रोपहत्य दावापृयिवाभ्यास स्वाहा । व्यावापयिगोभ्यामिद्‌ ० । तत मेक्षणेनात्तरा धद्य उपहत्याग्नये स्विष्टकृते स्वाहा । अग्नये स्विष्टकृत इदं ० । ततः परिस्तरणानि विज्य दव्यां व्यस्तसमस्तव्याहूनिमिशतस्लः परायथित्ताहु तीहेत्वाऽरिपऽन्वमभस्था इत्यादिभिरत्तरपरिपेकं इत्वा संस्था- जपनाश्नघुपस्थायाग्रं सपूज्य भसम पृत्वाऽऽचायाय दक्षिणां दसा क्म- साद्रण्वाय विष्णु सस्परत्‌ | ततो हतक्ञेपमिभ्रितेन सग्यञ्चनेन नवाज्ेन ब्राह्मणान्समोज्य स्वयं म्ाणाहुतिभ्यः भागभद्रान्नः भ्रयः० स्योन इति मन्त्रमुक्त्वा प्राणाहुत्या. दिविधिना नवान्नामष्ठबन्ध्वादियुतो अज्ञ।त। इति त्रीह्माग्रयणस्थाली. पाकप्रयोगः | अथ यवाग्रयणम्‌ । तच्च वसन्ते । तत्र यवामग्रयणस्थालोपाकं करिष्य इ? सेक.स्पवाक्यम्‌ । नूतनयवमयश्वरुः । एतमु त्य मधुना संयुतं यव्‌- निप भद्रन भ्य इव्यस्य स्थाने मन्त्र इति विशेषः । अन्यत्समानम्‌ । एतच यनग्रण ठृताह्ृतम्‌ । अथ हयापाक्रग्रयणम्‌ । इयामाकाग्रयणस्थारीप।क करिष्य इति १३६ संस्कारपद्धतः- सक्रस्पः । नूतनश्यमाक्मयथ्रः । सम दवता । 1स्वषटदृदुद्वितायम्‌ । आप्र: परथमः प्रा चषाणार्‌तते न्‌तनश्यामाकानाज्चनमन््न; । अन्य- समानम्‌ । इत्याग्रयणश्कुरीपाकपमयोगः । £-----.~ अथ पुनराधानप्रयोगः। स्मिक््रा विबाहहोमोऽसावोपासनाश्निः। तस्मिन्सायंपरातहोमिनाऽ5हि ताञ्निभवति । यदशेपूणमासपापेणस्थाीपाकः क्रियते तेन दशपुणेया- जित्वं चेति | अन्न सवाणि गृ्याण प्रजासंस्कारक्राणि भवन्ति| तत्र सत्यग्र। प्रतिबन्धादिना द्रादञ्चाहं ह'मावेच्छरं प्रायधित्तम्‌ । आज्यं सैस्छृत्य मनो उयोतिजेषताभित्येकापाञ्याहतिं हृत्वा व्यस्तसमस्तक्रमेण हमः कायः | द्रादज्ञाहदाद्‌च पनराधयः। इाते पुनराधानप्रयागः। अथाभ्रिनाज्माय श्चित्तम्‌ । उद्धननादिभूसंस्कारं त्रिथाय ततन लौकिकाग्निं प्रतिषठप्याऽऽज्यं सेस्टरत्य ततोऽप्िनार्चमरायाश्त्त करिष्य इति संकरध्य तुष्णीमेकां समिधं हुत्वा मनो ज्य।(तरित्येकाञ्याद्राप हुत्वा व्याहुतिचतुष्टयं वा हूत्वा दृष. त्योमघ्५ऽन्यतरस्योपवासः । भातरनुगत आसायमुपवरासः । सायमनुगत आपरातरुपवासः । विबाहमध्ये तदूध्वमषीदमेव कायम्‌ । इत्याभ्रनाकशभायशित्तम्‌ । अथ पुनराधाननिमित्तानि। आस्यादिना सवया नष्टन्याभिनाऽमिसंसर्गेण भायोया ्राप- सौमातिक्रमेण दरेपणमासततीयस्थाखीपाकाकरणेन सपारूदसमिन्ना- शन पतितरजस्वरकादिसंसर्गेण चागन्यपधाते सति पुनराधानं कामम्‌ । तत्र काछातिक्रमे साति मायथित्तम्‌ । यजमानः कृतनित्यक्रियः पटन्या सह प्राणानायम्य देशकालौ संकीत्यं मम नास्तिक्यादिनेतावत्कारुष- यन्तं श्या ्निविच्छदजनितमत्यवायपरिहारद्रारा श्रौपरमेश्वरमीत्ययेममुक- मरत्याज्नायेनेतावस्ायित्तमहमाचरिष्य इति संकरप्या परिचिच्डेद्‌कालग- पनःसेधानप्रपेगः । १२७ णते पा प्राय्चिततं दंपती सह कुन: । तनन नारसितिकयाद्ह(दशाहपयेन्व पराक; । ततोःब्द्‌पयन्तं मासं पयोव्रतम्‌ । अब्दे परभ द्रेमासिकं माः सिकं वा व्रत । ततः प्रतिवपेमेतस्येवाऽऽत्तिरितिं । भ्र॑मादाश्चेरात्रष- भरिविच्छेदे प्राणायामश्तम्‌। दविश्षतिरात्रपयन्तमेकदिनपएवातः । मास दरयैपयन्तं जिरात्रपपवासः । अब्दे प्रानापत्य इति । आरूस्याटद्रदश्षह विच्छद तु उयहपुपवासः । पासातक्रम दादश्रादपुपगसः । श्मासाः तिक्रमे मास पयो्रतमर्‌ । सवत्सरातिक्रमे मास्तमुएवासः प॑याभक्षमं कृष्माण्डहोमो वेत्यादि देशका खकतैतारतम्येन योजनीम्‌ । ततो टुश्नानां सायमप्रात्मानां दश्चप्रणमासस्थालपाक्रानां च पयं मिदं व्ीह्याच्न्यतमं होमद्रव्वमाञ्य चं तनिष्क्रयद्रष्यं वाञमुकरेभ्या ब्राह्म णम्य; सप्रदद इति सकसप्याध्रिवच्छेद्कारखगणनयां दधात्‌ | अथ पनःसेधानप्रयोगंः 1 ,. ततः सपत्नीकः पनराचमनमाणायामदेन्नकराटसंकीतनादे। नि कृष्वा मुक्रानिभिचेन विच्छिन्नस्य गृह्याः प्रुनःसधान करिष्य इति संकल्प्य गणेशं संुज्य कृतभरमोत्सग।परेपनमग्न्यायतनं परिभित्य फलाश्न्यतभ- न तान्चश्फलयुक्तेन प्रवेवदृद्धिख्यावोक्षगोष्तेचनोदक विधानानि कृत्ाऽ- श्यादनोदधप्यावोकष्य सिकत्ता।भरवकी या दुम्बरज्ाखामिः शुश्नशाखाः भिवां प्रच्छाद्याऽऽखुत्कराद्‌ भ(मान्पफाश्ादुम्बरादेबानस्वत्यांच संमा- रां स्तुणीमरन्यायतने प्रक्षिप्य स्वयोनित उत्पन्नमद्निमाहृत्य ममेव; सुब रोमित्यनन्यायतवने प्रतिष्ठाप्य प्रज्वारय ध्याता सगिश्नयमादाय भ्रद्ध एटीरयादि प्राणायापान्ते कृखा षिच्छिन्नग्रह्याप्रेः पएनःसधानहमक- भणि या य््यमाणा दृत्यादिव्याहृत्यन्तप्रक्त्वा वेशेषिकप्रधानषेषे भिन्दवन्तमभ्निपाज्येनाभिमिन्द्र वदृस्पतिपन्विनां चाऽऽञ्यन तन्तुमन्तपाभ् तरिराज्येनाभ्यावर्तिनमभ्निं चतुराज्येनाभ्रं वायु सय प्रजापति प्रत्पेकमा- यनायासमभ्रिमाज्येन भनस्वन्तमान्नमाज्यन प्रजापतिमाञ्येन सक्षु्न्तम प्रिमाऽ्येन वाचस्पतिं ब्रह्माणमाज्येन यक्ष्ये । अद्म वरूण दभ्या. भित्यादि व्याहृति्मान्तं इत्वा वेशचेपिक्पषाबहाम कुयात्‌ । ॐ यत्प आत्मनो भिन्दाऽभदपनिस्ततपुनराहा जातवेदा विचषेणि, स्वाहा । भिन्दबतेऽग्रय इदं न मम। ९२८ सेस्कारपद्धता- ` ॐ पुनैरमिशषुरदालुनरिन््रो बृहस्पतिः । वुनम अशभ्विना युवं चक्ुराधत्तम्ष्याः स्वराह। ॥ अश्नय इन्द्राय बुहस्पतयेऽश्िभ्यां चेदं न मम्‌ | ॐ तन्तुं तन्वन्रजसो भानुमन्विहि ञ्योतिष्मतः पथ। रप धिया कृतान्‌ । अनुखणं ५यत जोुवामपो मनमेब जनया दैग्यं जन^ स्वाह॑ ॥ तन्तुमते्रयदब्दनमम्‌ | ॐ उद्‌ बुध्यस्वाग्ने परतिजागरृद्यनपिष्ापते स\्खजथापय च| पुन; कृण्व रस्त्व। पितरं युरवनमन्वातारसी खयि तन्तु५त९ स्वाह्‌। ॥ तन्तुपतेऽप्रय इदं न मम। | ॐ त्रय॑ सि शशात्तन्तवा ये विततिनिरे य इम यज्ञ ^ खधया ददन्ते तेष। छिन्न प्रत्यतदधामि साह। घमो देवा अप्येतु स्वाह। । तन्तुमतेऽप्रय इद्‌ ° । ॐ अग्रऽभ्यावतिन्नमि न आव्रतस्वाऽऽ्युषा वचसा सन्या प्रधया परजया धनेन साहू अप्रवेऽभ्यावतिन इदं०.। ॐ अग्रं अङ्किरः शतं ते संत्वा्पः ससं त उपातः | तासां पोभस्य पोषेण पुनर्नो नषटमा छत पुनन रयिमा ठषि स्वाहा । अप्रयेऽङ्खिरस इदे न मम। ॐ पुन॑रूजो निभतेस्व पुनरग्र इषाऽऽुषा । पुननेः पाहि विश्वतः स्वाह । अरय इदं ० । ॐ सह रय्या नि्तेसाम्ने पित॑ पारया | विश्वष्ड्िया विश्वतस्परि स्वाह्‌। । अप्रय इदं | मः स्वाहा । अश्रय इदं ०। भुवः रवाह । कायव ददं ०। सुबः खाहा यायेदं ० । भुभुवः युषः स्वाय । प्रजापतय इदं न मम, ॐ अयाधात्रेऽस्यनभिशस्तीथ सत्यमिस्वमग्रा असि । अयासा मन॑सा धृतोऽयसा हव्यमूहिषे या नो परेहि भषज^ साह । अयसेऽश्य इदं न मम्‌ । सभागयस्य प्रवासत्राः। १२३६. ॐ. मरन उ्योतिजुषतापाञ्यं विच्छिन्नं यज्ञ< समिमं दधातु} या इष्टा उषसां निश्च थ ताः संदधामि हविष। घतन स्वाह! ।॥} मनसे उ्योतिष इद्‌ ० । ॐ परजापते न° यीणार स्वाहा । प्रजापतय इदं०.। ॐ सष ते अग्रे समिधः सप निष्ठाः सकतषेयः स्न पाभप्रियागि # सप हो|; सप्तधा त्वां यजन्ति सश्च योन।रापणस्वा घतेन स्वा ४ सप्रवतेश््चय इद्‌ न मम। ॐ चित्तिः सुक्‌ । चित्तमाज्यम्‌ । बाम्ेदिः | आधीतं बहिः} केत आप्भेः । विज्ञ।तमाभ्ेः । वाकंपति्ति( । मन उपवक्ता । प्राणा हविः साम।भ्वयु; | वासस्पते विषे नामन्‌ । विधेम ते नाभ | विपेस्त्रम- स्माकं नाम । वाचस्पतिः सोम पिबतु । आऽसमाु नुम्णं धास्स्वाद्‌। ॥ बचस्पतये ब्रह्मण इद्‌ ० । इत्यष्टादज्ञाऽऽृती हेतवेमं मे बरुणेत्यादि संस्थाजपान्तं इृस्ोक्तरीत्या जिरदमह।५ कृत्वा पुण्याहवाचनं विधायाच्नैः भोयत्तामिते वदेत्‌ । ततः पावेणस्थारीपाकवद्‌प्रेयस्पालीपाकरं सथ एव हृत्वा वात्सी पेनुमन- दुह तान्नष्क्रयद्रव्य वा ब्रह्मणाय दाक्षणा दद्यात्‌ । तता यथावमभवर माह्यणान्सभ)ञ्य भूयस द्वा कमसाद्रण्याय वप्णुं सस्परत्‌ । इति पूनःसधानपरयागः। अथ सभायस्य परवासक्रिधिः। सभाय; ्रयास्यञ्चभं समारोप्य गर्छ ¦ अथ समितछभारोपः-- प्रत्यक्षस्पामेः सकाज्ञादेवतारूपस्य प्ररान- यनं समारोपणं सपिषमक्न भरवाप्य -श्चचिध।रयति ॥ ` ॐ अयं ते योनिकऋलिवियो यक्त जातो अदेवः । तं जग्नक््र आरोहाथा नो षधेया रयिम्‌ ॥ हति । अथाीऽऽसमसपारोषः --र्स्तं षह्य प्रताप्य शलिन नासिकया ब~ ह्राकर्षणं यजमान ` चव फरोति । १०० संस्कारपद्धतां--* थ््याते अग्रे यज्ञिया. तनूस्तयेष्ठारोहाऽऽत्माऽऽत्मानम्‌ । अच्छ वसूनि कृष्वमस्मे नयापरूणि । यहो मत्वा यह्मासीद स्तरा यौनिम्‌ । जातवेदो भूव आजायमानः स क्षय एहि। आ।त्पसमारूढ मरेमचादौ सजिरस्कनिपञ्जने सत्यम्नेनांशः । समित्स- मारोपणं तु यजमारोऽध्वयुवां करोरि। नश्ुत्तरणे प्रामातिक्रपमणे च दपत्यारन्वारम्भः । यत्र तिष्ठत स्वयानित उत्पन्नपप्निमाहूर्य सस्तु त्याऽऽयतने स्थप्रयति । अथ सविदरन्यवरप। ॐ आजुह्वानः; सुप्रताकः पुरस्तादत्रे स्वां यानिपासीाद साध्या असिमन्सधरथे अध्युत्तरा्मन्विन्वे देवा यजमानश्च सदत्‌ ॥ उद्धध्वस्वागने प्रतिजागह्यनमिष्टापूत सभसजथामयं च । ' पुनः रण्व भस्त्वा (पितरं युवानमन्वातारसीत्वाये तन्तुपेतम्‌ ॥ इति द्राभ्यां पच्छामस्याकात्पक्तपारूढस्याग्नेरवरोपः । उद्धननादिनां सरछृतायतनेऽद्धिमानीय श्रज्चाद्य त्र मुखेन नासिकया वां चासमः बरपयति । मे »4 ॐ उप्विर ह जातयद्‌ः शूनस्त्व द्वेग्या हन्य वह नः प्रजानन्‌ । आयु! परज्ञा५ रथिप्रस्मासु पेषठजस्ो दीदिहि त दरेण ॥ इति समायस्य प्रवासविपः। अथास्तारतस्थालखीपाकप्रयांगः; | यद्रि पवि स्थारीफको.न्‌ कृतस्तदाऽऽगाम्यन्वाधामावपिरेतस्यं गौणः काः. मोणकाटेऽपि न कृतस्तदाऽऽमामिपा्ैगेम ` सह कायः । अस्तरितस्थाटीपाकममुकस्था री पाकेन सह करिष्य ` इति सकरष्यकं चर स्थाटीपाकतन्नरेम्‌ श्रपयित्वा यथदेवतं विभञ्य सछदश्दाय जुहोति । अग्मये पथिह्ते खार । अग्रये स््रा० | अग्रये स्विषटटते स्रा० । इत्या. हृात्‌त्रय दत्वाऽन्यत्सुमानम्‌ । । बरह्मकू चहोमप्रयोगः । १७१ यदि द्वितीयो गौणकारे न कृतम्तदां द्र विच्छिन्नं ततीयस्थारीपाकेन सह कार्यौ । अन रितावमुक्स्थार्टीपाकेवयु रस्या पाक्रेन सहं तन्त्रेण करिष्य इति सकरप्जकं चरं श्रपामित्वा यथादेवतं वि, दर्पस्य सकृदयदाय ज्ञहोति- अभये पथिद्रुतेऽ । अग्नये चश्वानरा५० । अग्न \+०। प्रये स्विष्टकृते ° । इत्याहुतिचतुष्टय हुत्वाऽन्यस्समा-म्‌ | | 9 &\ ९ „भै, ^~ = (०, ९ € यादि तृवीयस्थाङीपाकः गणे न करोति तदा पुनराधानं यत्‌ । पगमास्यां पथिदृदप्रावास्यायां रैश्वानर इति द्रष्टव्यम्‌ । इत्यन्तरितस्थाखीपाकप्रयोगः | अथ ब्रह्मकूचेहोपप्रयोगः। ¢ ® ¢ _ (९ ® = (१ ^ कतां तीधादिपवित्रदेमे सातः शुक्कवासा भितेन्धियः श्चुचिराचम्य प्राणानायम्य देशका संकीर्त्योत्सजेनोपाक्मंणी कतुमादौ श्रीर्रु- द्घय॑ ब्रह्मकूचेहोमं पश्चगव्याश्रनं च करिष्य इति संकरपं ङय।त्‌ । ततः स्थण्डिलं कत्वा तद्रामयेनापलिप्योद्धननादिसस्कारं बिधाय तन्न धरण्नामानं रोकिकमसनिं प्रतिषटुप्य प्रज्वारय ध्यात्वा समिञ्चयमादाय श्रद्ध एदीत्यादि भ्राणायामान्तं दत्वा ब्रह्मकूचहोमकमेणि या यक्ष्यमाणा० ष्यापमि। अश्र पञ्चगस्याहुत्या यक्ष्ये । सोम पश्च ०। विष्णं तिसमिः पञ्च ०। दर पञ्च ° । अत्रोदकरपशेः । सवितारं पश्च ० । ब्रह्म पश्च ० । प्रमासमानं भरणमेन षञचगव्यचतुयभागेन यावत्य आहुतयो मवानति तावतीः पथ्चगव्याहुत्तिभियेक्षय इत्यन्तद्ुक्ता समिधोऽप्रावाधायाभ्न परिस्तीयं दर्वीं सप्तपत्रात्मकान्दरितानक्षतन्केनविदर्भेण वद्धान्दभोनाञयस्थार्ट पञ्चगव्याथं ॒पाग्राद्यन्यतमं पात्रयुपतरेषं संमा० अव० आज्यं० पश्चग- व्याने समिधं चाञऽसाद्र प्कित्रि इत्वा परक्षणीः सस्छृत्य प्राणि भोक्ष्य दवीं दर्भा संगृञ्य पञ्चगव्यं निष्याद्याऽऽज्यविलापनादिपवि त्राभ्याधानान्तं कुयात्‌ । पय्निकरणक्राले पशचगव्यस्यापि पयेनिकरर- णम्‌ । ततोऽदितेऽनुमन्यस्वेति परिषेकं कृत्वाऽऽसादितां समिधमाधाय पवैवसमधानाहृतीहत्वाऽवारष्टे पञचगम्य॒प्रणवेनाऽऽलोडय प्रणवेनाभि- पछछय प्रणवेन स पिवत्‌ । ततो हस्तपादमुखपरक्षालनं कृत्वा पवित्र त्यक्त्वा द्र चम्यान्ये पवित्रे धृत्वा व्यस्तसमस्तव्याहृतिम्तस्ल आदु १४२ संस्कारपद्धत।- ती जेहयात्‌ । एरद्धो प्रकरणे नाऽऽज्य संस्कारः । पञ्चगव्यस्य पयत्न- करणं भवरयेव | ठतः परिर्तरणान विस्ञ्योत्तरपारपेक कुयात्‌ ) इति ब्रह्मकूचह।मपरयागः ¦ अथापाक्रणपरयागः ) दतां कृतनित्यक्रियः पवित्रपाणिराचम्य प्राणानायम्य देशकालं संवात्याधीतानां न्दसामध्येष्यमाणानां चास्थानाच्छासादिननितया- तयामतानिरासयुवेकाप्यायनसिद्धिपुनवदग्रहणाधिकारसिद्धद्रारा शरीप- रमेश्दरभीत्यय रेदोपाकरणाख्यं कमे करिष्य इति सकस्पं क "त्‌ | दवितीयादयुपाक्ररणे त्वध्येष्यमाणानां उन्द्‌ साभित्यायेव सकरपः । िष्य- सत्वे त्वेभिः शिष्यः सहेत्यहः । उपा।करणसंकल्पः; सवैरपि कायः उपाकमप्रयपप्रयोगाङ्गमतं गणपतिपुजनं पुण्याहवाचनं मातु० नं नान्दी श्राद्धं च तत्तिन्रादिभिः कारयेत्‌ । प्रथमोपाकमे मद्रान्यतीपाताधिमासा- स्तादेष॒ न भवति। त्त आचायं उपाकमाद्खःमतहोमायं स्थण्डिरस्य गोमयोपटेषनोद्ध, ननादिसंस्फारं विधाय बटवधेननामानमप्ं प्रतिष्ठाप्य प्रज्वा ध्यायेत्‌ । ततः सभिश्चयमादाय श्रद्ध एहीत्यादि पराणायामान्तं कृत्वोपाकर. णहोमकमणि या यक्ष्यमाणा इत्यादिव्याहत्यन्तमुक्त्वा भ्रधानहोमे प्रजा- पतं क)ण०३५ सोमं काण्डपिम्रे काण्ड(प विश्वान्दे बान्काण्डपःन्सावि पृग्वेदं यज॒बरदं सामबेदमथवेवेदं सदसस्पतिं चाऽऽज्येन यक्ष्ये । यज्ञा- पवातहःमे परमात्मानं यज्ञापव्रीतेन यष््य । जयोप्ामे चित्त चित्ति त्यादि । पात्रासादन आज्यासादनोत्तरमुपव)तासादनम्‌ । व्याहतिहे- मान्ते-- प्रजापतये काण्डपेये सराह । प्रजापतय काण्डषेय इद्‌० | स।माय काण्डषेये स्वाहा । सोप्राय काण्डषेय इदं ० । अश्नये काण्डषये स्वाहा । अग्न षय इद्० । वश्वन्या देचभ्य; काष्डापन्यः स्वहा वेन्वर्य। देवेभ्यः फाण्डापिन्य इ६० । इति चतुरः कण्डपाञजु- हु यात्‌ । ततः साविच्ये स्वाहा । साविचया ददं ०। करभरदाप स्वाहा । ऋः उत्सजनभरयोगः | १४३ दाये० । यजुर्वेदाय स्वाहा । यजर्वेदाये० । सामवेदाय स्वाहा । साम पेद्‌ाय० । अथववेदाय स्वाहा । अथेवेदाबे° । सदसस्पतय स्वरा | सदसस्पतय इ०। ततो दर्व्या यज्ञोपवीतं गहीत्वा यज्ञोपश्रतं पर० तेजः; स्राहेन्यभ्ना ज॒होति । परमात्मन इदं० । सवयथाचारं यज्ञोपवोतााने ब्राह्मणेभ्यो दत्वा विधिना धायोणि। तत इषे त्वेत्यर्‌वाकः । आप उन्दन्त्ित्यनु- वाकः । घमः शिरस्तदयमाभ्भरित्यनुवाकः। अनुमस्यं पुर.डान्रमष्टकपालं निवेपतीति संहिताप्रथमकाण्डस्याष्मपरश्नाच्रानुव्राकः । सह॒ वै देवा- नामिति खण्डदरयम्‌ । खण्डद्रयाध्ययने पुतरमुत्तरं च नमो ब्रह्मण इति शान्ति पठेत्‌ । नाज ब्रह्मयज्ञवधः । तत आचायं उपाङृता वे वेदा- ख्यहमेकाहं वाऽनध्यायः काय॑ इति शिष्यान्वदेत्‌ । ततश्चित्तं च स्वाहे त्यादिपुणेपान्नदानान्तं कृत्वाऽग्ं संपूज्य विभूति धृत्वा विष्णुं संस्मरेत्‌ । नात्र तिद ज्नहोमः। ततङ्ूपहमे साईं वा स्वाघ्यायदिनेषु विरम्य एृतान्त(- दध्येतव्यम्‌ | दत्युपाकरणप्रयगः | अथोत्सजेनपरयोगः । कतां जरसमीप आसनप्रपविदहयाऽऽचम्य प्राणानायम्य देशका स॑- वत्यांधीतानां छन्द सामस्थानोच्छासादिजनितयातयामतानरासेनाऽ5 प्यायनवेदात्सगेसिद्धिद्रारा श्रपरमेश्वर्परीत्यथ येदोत्समेनाख्य कम करि ष्य इति संक्रस्पं कत्वा भस्मग(मयमृत्तिकास्नानाने कयात्‌ । भस्माऽऽदाय स्शानाय नमः चिरात । तत्पुरुषाय नमो प्ख । अघोराय नमो हृदये । वामण०्मे गुद्चे | सव्ा० मः पादयोः । अश्नारेति भस्मन्मानस्तोऽमत इति श्षिरःममत्यद्कानि भस्मना विष्य सलात्वाऽऽचामेत्‌ । ततो गोम- यमादाय गन्धद्वारां दु° भरियमिति शिरःपरभत्यङ्खगानि विरप्य, अग्रमग्र च० सवेदेति पुनस्तयेव विदटिप्य सातवाऽऽ्चामेत्‌ । अश्वक्रान्ते° छोकधारिणीति द्रान्यां भूमिपाभमन्त्य स्खपर० शिनाति दूवपनि उद्ध॒ताऽसि° हनति मृत्तिका गृहेत्वा कण्डा्कताण्डातस्र० षा वयपिति हि (ग | कि कि ^ दाभ्यं दूबामादाय मृत्तिक हन मे° मां गतिमिति दुवा मृदि प्रतिष्ठाप्य १४४ संस्कारपद्धता- यत इन्दर इ० इति प्राच्यां मृत्तिकां पक्षिपेत्‌ । स्वस्तिदा ° इति दक्षिणं स्याम्‌ । स्वरस्तिन इन्द्रो इति प्रतीच्याम्‌ । त्रातारमिन्द्र इतयत्तर. स्याम्‌ । परं मृत्यो ° हइरध्वम्‌ । स्योना पृथि० इत्यध! । गन्धद्वारां * मृत्तिकां गत्वा उदु त्यं जा० इति सूयय दरेयत्वा श्रीम भजतु अल. भोरमे नश्यतु इति शिरसि भदक्षिणं मृत्तिकां विहिप्य सदस्श्षीषां इति श्चिरसि । विष्णुमुखा० इति मुखे । महा« इन्द्रो ° इति बाहयभेन््रादस्या । सोमान५ इति कृष्ष्योमेन््ादर्ा । श्ररीरं य० इति शरीरे । नाभि सदिति नाभ्याम्‌ । आपान्तम० ब्रह्म जज्गान° इति कव्योः । विष्णो रराटमसीति पृष्ठे । वरुणस्य स्कम्भनमस।ति मदू । आनन्दनन्दाबा° पस इत्यण्डयाः । उररूवारोज इत्यर्वः । जह्काभ्यां प० इति जङ्घयोः, चरणं पतिन्रमिति चरणयोः । इदं विष्णुख्धीणि पदेति द्वाभ्यां पदतल्योः सजोषा इन्द्‌ ० इति दृबांसहितं शेषे कषिराक् निदध्यात्‌ । सुमित्रा न इत्य द्धिरात्मानमासिच्य दुभित्रा इत्यादिभिर्रष्यं ध्यायन्भूमं क्षिपेत्‌ । एतानि भर्मगोमयमुत्तिकासानानि कृताढृतानि ¦ ततो हिरण्यशृङ्ग वरुणं ० इति तीथोधिपतिं वरुं समाधय यन्म मनसा पुनः पुनरितीन्द्रादिदेवताः सम्राथ्पं नमोऽअयेस्प्ुम० नमोऽ दय इति मन्त्रोक्तदेवता नमस्कृत्य यदपां क्रूरं य° इति हस्ताभ्यां जनण्दोपं दूरीकृत्य सागरस्य तु निश्वासो ° रेश्वरेति नमस्कृत्य, अत्या- एनाद ० फतामिति मन्तरदयं पठिता शिखां विस्चस्य पुरत; कृत्वाऽका भिमुखः सानं कुयाद्‌ । तत इमं मे गङ्खे० सपोभयेति गङ्खादिनदीः सेभाध्ये ऋते च सत्यै सूय इत्युपांशु पठिता तदन्ते प्राणमायच्छेत्‌ । एवमन्या दवी प्राणायामो विधाय द्विगचम्य पतत्रि धत्वा, आपोहिष्टा च नः। हिरण्यवणोः° धत्त॒ प,५।न, सु° पुनातु । इति जस्थो पाजेन कुयात्‌ । द्विराचम्य यत्पूृथि 1६० मषणः, पुनन्तु वरस° गोप्ता २ एष पुण्य ण्मयमरू ३ द्रावापृ, 4241० [सरा ४ इति सवेत्रास्ते स्तात्वा पुनद्विवारं तुष्णीं खात।5 र ज्वला. ` हमि स्वाहेति मन्त्राटच्या द्विराचम्य, अकायेका० रजो भूमि० इति दवाभ्यां स्नानं कृत्वा तुष्णीं दिसचामेत्‌ । तपो ब्रह्मादयो ये देवास्तन्देवास्तपे० । भूर्ेवास्त९ । भुवो देवां° । उत्सनेनप्रयोगः | १४५ सर्र्दे० । भभूवः सबर्देवांस्त० मीति देवतीर्थेन पराङ्पुखो यज्ञोपवीर्ये- केकाञ्जलिना देवान्संतपेयेच्‌ । विश्वामिन्रादयो य ऋषयस्तानर्षीस्त० । भक्रपीस्त० । भवकषीस्त० । सुवक्रषीस्त० । भवः सुच्रषस्त मति भाजापत्यती्थनोदङ्मखे निवीती द्वाभ्यां द्राभ्यापञ्जङिभ्यामषीं स्तपयेत्‌ । वंशम्पायनगदयो ये पितरस्तान्पितस्तपया० । भूः पितुस्त० । भुवः पितुस्त ० । सुवः पेतुस्त ० । भभुवः सुवः पित्त ० मति पितृतीथन दक्षिणामुखः प्राचीनावीती त्रेभिल्िभिरजञ्जषिमिः पितुस्तपयेत्‌ । ततां ये के चास्मत्क्रे° इनोदकाभाति परिधानीयं निष्पीड्य यज्ञोपवीती यन्मया दूपितं० तपेयाम्यहमिते यक्ष्तपेणं ठता | ज्ञानतोऽज्ञानतो वाऽपि यन्मया दुष्कृतं ठतम्‌ । तरक्षमस्राखिलं देवि जगन्मातनेमाःस्तु ते॥ इति नदीं क्षमाप्य स्वयमेव दहे शुष्के सति केशजटे च सुते छष्के वस्रं त्रिर३धू योद क्पारवा विस्तायं परिदध्यात्‌ । परिहितमाद्रं उस्रं नामे रूध्वेमेवोत्तारयेत्‌ । ततस्तादटगेवोत्तरीयम्‌ । ततो भस्मधारणम्‌ । तद्विधिः- तत्पुरुषायेति भस्म समुद्धयेश्ञानः सव॑प्रि्यानामिति विक्लोध्य यम्बकं यजामह इत्यादायाऽऽपो हि ते जिभिजेखं तत्राऽऽनोयाभभिरिति भस्पेत्यमिपन्डय पञ्चाक्षरेण मन्त्रेण खखाटहृद यनाभिकण्डसद्रयबाहृद्रयकूपेरद्रयप्रकष्टद्रयपृष्टािरःसु भस्म छेपयेत्‌ । ततो हस्तो परक्षास्य देचपिप्तुपुजन कुयुः । सर्वे यज्ञो- वातिनः परस्परं दभान्सग्यहस्तेन संप्यच्छन्त उपटिप्ने प्राक्वणे देशे दक्षिणहस्तेन जिभिखिभदेभरूदगपवग,ण्यासनानि करपयन्ति । ब्रह्मण आसनं कख यापीत्यादि । ततो निवीतिन। देवानामत्तरत उद. चीनपबणे देश उदगग्रेखिमिल्िभिदेर्भः प्रागपवगोण्यासनानि कल्पय. न्ति । विनश्वामित्रायाऽऽसण० मीति। बसिष्टुकश्यपयाभध्येऽरुन्यत्या आ०। देबेभ्यो दक्षिणतोऽगस्त्याय भ्रागग्रमासनम्‌ । अगस्त्यस्य दक्षिणतः प्रागग्रेखिभिच्िभिदेभरुदगपवगांगि कृष्णद्रेपायनादीनामासनानि कर्पय- न्ति । रद्रासनकरपनोत्तरमुदकस्पश्चेः। ततः प्राचानानोतिनः दृष्णद्रपाय- नादीनां दक्षिणतो दक्षिणग्रेखिभिसख्िभिदेभः प्रत्यगपवमांणि वेश्षम्पाय- नारद नापासनानि कस्पयन्ति । ततः स्थं ब्रह्मणे नमो ब्रह्माणमाह यामीर्येवं तत्तन्नाममन्त्ररदवविपितृनावाहयेयु; । ततो ब्रह्मणे स्वाहैत्याश्- १९ १४६ संरकारषद्तो- हेनाभेनाचैनम्‌ । पितृष्वपि स्वाहाश्षष्द एष न॒ सखवधाशब्दः । ततो ब्रह्माणं तपेयाभीत्वेवं फलोदकेन तपेर्णं त्वा ब्रह्णे नमः अ्रजापतये मम इत्वाशरहन ब्रह्मादीनुपस्थाध्यं सवोन्विसभैयेयुः । ततोऽपरेण वेदिमत्सजनाङ्कभतहोमार्य स्थण्डि कृत्वा गोमयेनोप- रिष्योद्धननादिना संस्छृत्य॒बलवधेननामानपग्नि प्रतिष्ठापयामीति अरतिष्ठाप्य प्रज्वास्य ध्यायेत्‌ । ततः समिश्चयमादाय श्रद्ध एहीत्यादि भ्राणायामान्तं कृत्वोत्सजेनहोमकमणि या य््यमाणा इत्यादि यद्ञापवी- तधारणान्तमुयाकरणवत्स्रं कुर्यात्‌ । ततः सवं इषे त्वेत्यनुवारं मधी यते काण्ड।दीन्व। पु+वत्‌ । तत आचायं उत्था वै वेदास्यहमेकाह घाऽनध्यायः कायं हति शिभ्याम्बदेत्‌ । ततथित्तं च स्वाहेत्यादिपूणेपात्न- दानान्तं इृत्वाऽग्न संपूज्य भरति धारयेत्‌ । ततः स्र जलसमीपं गत्वा काष्डात्काण्डालस० वयमिति मन्त्रयन्तं एकैकां बह्धीव। दूता रोपयन्ति । ततो जराक्षप विरोडननोभिमन्प ढृत्वा जलाश्चयाद्वहिः प्राचीमुदीर्च। वा दिशं याबद्भलं कषघ धाषनं ढला गृहमागच्छेयुः । तः सर्वैऽपूपैः सक्तभिरोदनेनान्येश्च व्यञ्जनैः पजनपूवेकं ब्राह्मणान्भो- जयेयुः । तचापुपाः प्रथमं परिषेषणीयास्ततः सक्तवस्ततं ओदनस्ततोऽ* न्या म्यञ्जनान्यति परिवेषणे कमः । नैवात्र ज्रद्दहोमः । ततः क्षिष्या आवायाय हिरण्यं गां वा-दक्षिणां दक्वा प्मादादिति षिष् स्मरेयुः । आचारार्सरब स॒वृषटय्थं पजन्यसूक्तानि पठेयुः । इत्युत्सभनप्रयोगः । अथ सभादोपदानम्‌ । इस्मिन्दिने पएतिमत्यो नायः समादीपदानं कुवन्ति । एतच्चाऽऽचाश- १ 9 ध ® क (4, +| पाष । देश्षशाल्य संकीत्यं मम सोमाम्याद्भिदद्धि्रारा श्रीपरमेन्वरभी- त्यथं सभादीपदानं करिष्य इति संकरप्य गणपतिपूजनं विभरपुजनं च कत्ल भो दीष .ब्रह्मरूवस्त्वं उयोतिषां प्रभुरथ्वयः । सौभा देहि मे पुज्रानवैषष्यं ब देहिमे॥ वेदषारायणोपाकरणप्र गगः | १४७ आणे पास्युपाकमेषारभ्भे बिभसंमिभो । ब्रीहितण्डुलापिष्ानां पराक्तीसूया रिमिर्भितम्‌ ॥ धतवा्तसमायुक्त निप क[स्यभाजने । स्थापितं तण्डुलमस्थयुक्पुफलसयुतम्‌ ॥ मातुशिङ्गभीफलादिपश्चसंरूयफकेयुतम्‌ । अवेधन्यसूपुत्रत्वदीधायुःीम॒खाप्तपे ॥ अभीषटस्यास्तु मे मापनिभवेऽस्मिश्च भवान्तरे । ्रागण्यां श्रवण च समायापर्निसंनिधी । सभादीप प्रदास्यामि तुभ्यं किप्र सदक्षिणम्‌ ॥ इति सदक्षिणं विभाय दध्रात्‌ । परति्ह(मीति मिषः । दवं पचध पयन्ते श्रावण्यां दैणेमास्यां दीपदाने कृत्वोच्ापनं कुयोत्‌ ! पश्चवषपयन्तं तस्य सभादीपदानकमणः संपूणेताया उधापनं करिष्य इति संकरप्य गणपति सपूञ्य पश्चप्रस्थसंमितानि पञ्च धान्यानि पञसु पात्रेषु भूपो बा निधाय मध्यस्थघान्यराश्चो परस्थपरिपितं रण्डुलपूरितं पातं निधाय तत्र दीपं संस्थाप्य तत्समीपे यथासंभषं सु्णेनिरपित रजतनिर्भिते षा दीपपान्रे यथासेभवसुषणेनि्मितां षर्तिकां निधाय तत्समीपे कापांसषतिंकां श्ताभ्यक्तां निधाय दीप्य प्रञ्ास्य दीपपा- भद्रयं यज्ञोपवीतेन वेष्टयित्वा बद्द्रयं समीपे संस्थाप्य दीपं षिमि ब संपूज्य सभादीपदानपूणेताया इमं सोपस्करं सदक्षिणं सभादीपं संमददे न ममेति दधात्‌ । इति सभाद।पदानम्‌ । अथ बेदपाराथणोपाक्रणपषयोगः | कतो कृतनित्यक्रियः भाङ्मख उपवश्याऽऽचभ्य प्राणानायम्य देशष- कालौ संकीर्यं मम॒ सकरूपापक्षयपुत्रधनयान्धस्वगोन्यतभकापनासि- दधिद्र श्रीपरमेन्वरपीत्यथं स्क्षाखाहमकमेदस्व पारायणं करिष्य इतिं संकटषं कुयोत्‌ । ततस्तदङ्ग गणेशपूमनं पुण्याइषाषनं मातृ° नान्दी. द्धं च कुयीत्‌ । ततोऽ्युक्मयरान्वितापुकगोभ्रोत्पशोऽमुक शमो ऽहमपुष- पर तापुकगो० भममुकस्ाखाध्यापिनममृकर्माणे वेद प्रायणार्थू- सिं तां वृण (हत्य॒स्मिर्बरणं कुषोन्पधुर्वं च । १४८ संसकारपद्ता- ततः पारायणकतींऽऽचम्य प्राणानायम्य देशकालौ संक्रीत्यामुकश- मृणा हतोऽहमृत्वकभे करिष्य इति संकरप्य स्थण्डिरुकरणादि विधाय बटवधननामानमाध्नं भरतिष्ठापयामीतिं लौकिकानि स्थापयेत्‌ । ततोऽक्गं ध्यात्वा समिन्चयमादाय श्रद्ध एहीत्यादि ्राणायाभान्तं कृत्वा वेद परराय- णोपाकरणहोमकर्मेणि या यक्ष्यपाणा इत्यादि ग्याहृत्यन्तमुक्तवा प्रधान- होमे प्रजापतिं काष्डर्षिमित्यादि सदसस्पतिं चाऽऽच्येनं यक््य इत्यन्त- पक्त्वा जयोपहयमे चित्तं चित्तिमिरपादि व्याहूतिहोमान्तं कृत्वा प्रजापतये काण्डषेये स्वाहेत्यादिमधानाहनीहत्वा जयोपहोमादि सव होमशेषं समा- पयेत्‌ । नात्र त्रिृद्नहोमः । ततो ब्राह्मणान्पूज्य कमेसाद्रण्याय विष्णुं संस्मत्य दमासनोपव्ि्टो दभ॑षाणिः प्राङ्मुख उपविर्याऽऽचम्य प्राणानायम्य प्रणवमश्चायं वाग्यत इषे स्वेत्यादिकं ययापाठं साङ्कं बेद्‌- पारायणमारमेत । प्रभ्नान्तेऽनुबाकान्ते वा विरमेत्‌ । प्रत्यहं प्रहुरद्यपयन्तं यावत्पारायणं भवति तावत्कतेग्यम्रू । अतित्व रायां साधमरहरदरयपयं- न्तम्‌ । आरण्यकभपाठकेषु' मध्ये विरामेऽपि तत्त्पाठकस्यात्तरां श्रान्त कुयीत्‌ । द्वितीयदिने पूर्वा क्षान्ति कृत्वा कृतान्तादारमेत । कमंसमा- पतयन्तं ब्रह्मचयंमधःशयनं स्वर्पं हविष्याश्चनं च कायम्‌ । रक्तौ सत्या- भुपोषणम्‌ । पतितरजस्वखादि संभाषणं तत्समक्षमध्ययनं च न इयात्‌ । कऋत्विकतेके पारायणेऽपि पारायणकारयित्राऽपि नियमाः कायां एव। ३१ वेदपारायणापाकरणम्रयोगः । अथ वेद्‌ पाराय णोत्सनेनभरयोगः । पारायणकतां समाप्ते पारायणे भराचीमुदीचां बा दिक्षमुपनिष्कम्यापां सर्षपे बुचो देशः उपविश््याऽऽचम्य प्राणानायम्य देशकालौ सकी ` भया कृतस्य बेदपारायणस्य साङ्खतासिद्धद्राय श्रीपरमेश्वरभीत्यथं वेद्‌- पारायणोत्सजनारूयं कमे करिष्य इति संकर्पं कुर्यात्‌ । यद्‌ तु स्वक- तेकमेव पारामरणं तदा गृह्या्नौ होमस्य कतेव्यत्वात्तद्थं गमननेलाया- ` मेव पूरेवद्रं सपरारोप्य तेन सदैव गच्छेत्‌ । ततस्तदङ्कः गणपतिपूजनं पुण्या ० पातृ ` नन्दी° च कुयात्‌ । तत, ऋरिकपु र क्तरीत्या सान विं देवपिपितृदूननं च-ङयात्‌ । ततोऽपरेण वेदिमधनिमुपपतपाधरामे- त्यादि प्राणायापान्ते कृतर बेदपररायणोत्सजेनशेमकमणि या यक्ष्मणा नित्यस्लानतपेणगोः प्रयोगः | ४४९ इत्यादि व्याहृर्न्तएक्त्वा प्रधानहामे प्रजापतिं काष्डपिमित्यादि सदस स्पतिं चाऽऽज्येन यक्ष्य इत्यन्तमुक्त्वा जय) पामे चिन्त [चात्तामत्ादि व्याहतिहोमान्तं कृत्वा प्रजापतये काष्डषय स्वाहत्यादे प्रधानः दूताहृत्वा जयोपहामादिस दहापकश्षेप समापयेत्‌ । नवात्र चद्रदन्नहामः । तता यजमान ऋकत्िग्टररा प।रायण स्विनि सुवणेगोदानवञ्लरथाय्यन्यतमां यथाविभवं दक्षिणां दत्नाप्पपं;ः सक्तमिरादननान्यथ व्यञ्चनब्राह्मणा- नपजनण्वेकः भोजायता भयस दराऽग्र सष्ञ्य दभाति धृत्या खाक कापर हामश्चत्तमाश्र गच्छ गच्छति विसृज्य प्रमादाद्‌।त कष्ण स्मरत्‌। दाते वेदपारायणात्सजनप्रयगः अथ नित्यस्लानतपंणयोः प्रयोगः | कतां प्रातरुत्थापनादि दन्तधाबनान्तं नित्यविधिं कृत्वा सनस म्रीं गृहीता जलसमीपं गत्वोद्धृतजटेन युखं पाणी पादां च भर्षारयो- कं स्वा मरापकषणसानं कृत्व बद्धशिखो दभेपागेः प्राङ्मुख आच म्य प्राणानायम्य देशकाल सेकीत्यं मम तकटपापक्षयपूरकेकप।धिकार- सिद्धिदारा श्रीपरमन्वरधात्यथं फरतःस्नानपरह करिष्य इति सकरस्य तीय सपररथ्येमं मे गङ्ः इति पणिनोादकमावत्येत च सत्यं चाभीद्धादिति याता तचेनाघमषेणमन्त्रेण जले त्रीन्पाणायामन्करत्वाऽऽपो हि एति तिसभिर्हिरण्यवणोः शचयः; पावका इति चतसामि; पवमानः सवनेन इत्यनुवाकेन च सवेमन्त्रान्त एकवारं प्राद्युखः सख्रात्वा द्विराचम्य साना- ङः तपणं कुयात्‌ । दवे तपण एककाञ्जाल § षितपणेऽञ्जलिद्र पियेऽ- खटित्रयम्‌ । ब्रह्मादयो यं देवास्तान्देबास्तिपेयामि । मूदर्वां° मुवरदेर्वां° सुर््देवां ° भभेवः सवर्दर्वास्तपेयामे । नित विश्वामित्रादयो य ऋष- यस्तानषीस्तपेयामि । मक्रषी० । भुवक्रषा० | सवक्रीपीस्तपयापि। इत्य॒र्षान्संतप्य . प्राचीना।ती वैशम्पायनादयो ये पितरस्तान्पितृस्तप, याम॑ । भूः पितृनित्यादिना पितृन्संतपेयेत्‌ । ततो दच्रपरिधानं कृत्वा सध्यावन्दनाद्‌ नित्यक्रमं विधाय ब्रह्मयज्ञविधिना ब्रह्मयङ्घं कुयात्‌ । गृहे लानं तु श्द्राराभिमुखम्‌ । गृहे सान आदावेव संक्रस इत्वा शी- तापष्णा आनीय मलापक्रषक्ञानादि कुयात्‌ । अत्राघमषेणं मारन तपण च नारित । ल्लानान्त एवाऽऽचमनम्‌ । इति नित्यस्नानर्पेणयो; प्रम्रोगः । कुकु का्नकु १५१ संस्कारपद्धतो- अथ ब्रह्मयतह्नप्रयोभः। कर्तादिते सूर्ये भातर्होमानन्तरमकृतप्रातराश्ो ग्रामालसाच्यामरदीच्या- मेश्ान्यां वा दिक्षि यावति दक्षे स्वग्रामच्छदींषि सश्हष्छ्दीषिबान दृश्यन्ते तावति दुर नदीतीरे देवखातादिरीर्थऽन्यस्मिश्नपि शद्ध देश मा गस्बा हस्तो पादौ भक्षार्याऽऽखम्य भ्दक्षिणमात्योपवीती भूत्वा ललं नमस्टरन्य पयतः पराङ्गुख उपविकश्याऽऽचम्य प्राणानायम्यापः सपृष्ट्वा देशकालो संकीत्ये श्रीपरमेश्वरपीत्यर्थं प्रह्मयत्तन यक्ष्य इति संकल्प्य हस्तो जन प्रक्षारय त्रिराचम्य सोदकेनाङ्घ्ठमूटेन द्िरेष्टौ सगृश्याऽदाङ्मलिमिरोष्ठ सकृदुपस्पु्य दक्षिणहस्तेन सव्यं पाणि पादा च परा्ष्याऽद्द्राङ्कषिभः श्िरश्क्षुषा मासिके भत्रे हृदयमाषटभ्य पत्यालम्भमपः संस्पश्येतरफ माङ्कमाचमनं त्वा भभूतान्पागग्रान्दभोना- रतीयं पाण्योः पषित्र धृत्वा दक्षिणोत्तरो पणी पादौ च एतयेवंभृत- रतेषु दर्भेषु प्राङ्मख पत्राऽऽसीनः अरणवध्ुचवायं भूभूवः सुषारति तिखो ह्याहूनीः पटित्वा, भस्तत्सवितुवेरेण्यम्‌ । शुबा मर्गो० महि । सुषिर यात्‌ । मभुवम्तत्सपि ० महि । सु .पि० यात्‌ भृेवः सुषस्तत्सबि० महि । धियो० यात्‌ । इत्येवं ्याहृतिवितां वा पच्छोाऽपेवेश्षोऽनयानं गायत्रीमधीत्य शावापाथव्योः संधिमीक्षमाणः समीरय बा यथा युक्त- मात्मानं मन्येत तथा युक्त इषे स्वति काण्ड प्रपाठटकमत्रमनुवाकमाजं वा मनसा यथाहक्त्यधीत्य भक्घातं निधाय नमो ब्रह्मण इति परि. धानीयामृषं भिः पटित्वा प्रणवमुदारयेत्‌ । अत्र ब्रह्म भूभुवः सुवः, ॐ क्षान्तिः शान्तिः शान्तिः, एति । ततोऽप उपस्पृश्य पूर्वोक्तं कमाङ्ग- प्राचमरनं इत्वा प्रमादादिति रिष्णुं स्मरेत्‌ । ततो शृहमागस्य मुष्टिमात्रप- समपि कस्मचिद्राह्मणाय दक्षिणां दचात्‌। एवमेव दिनान्तरे िरामोत्तर- बेदमारभ्य पठेत्‌ । एर्वरीत्या रहितां ब्राहणमारण्यकं च पठत्‌ ! शिक्षा करपो व्याकरणं ज्यौतिषं छन्दो निरक्तमित्यङ्घानि तत्तहिने बेदाध्य- यनोत्तरमेव क्रमेण भरह्ञातदेश्षादारभ्याध्येतव्यानि । पुराणेतिहासादीनां वेदार्थोपवृकत्वादङ्कष्वेवान्तभोबदेतत्पाठोऽपि. भह्ातमदेशादारभ्येव दिनान्तरे कायः । आरण्यकयाठकेषु मभ्ये विरामेऽपि तत्ततपाठकस्यो- तपेणविषिः। ४५१ तरां शान्ति कृत्वाऽनन्तरं नमो ब्रह्मण इति परिदध्यात्‌ ' द्वितीयदिने गायन्नी पाडानन्तरं तत्तत्मपाठकस्य पुत्रा श्ञानिति कृत्वा कृतान्ताद्ारमत । = ९ € अनध्याये स्वर्यो ब्रह्मयज्ञः कायः । एति ब्रह्मयह्वप्रयोगः। अथ तपेणवििः । ततो देवपिपितुनपेणं कुयीत्‌ । मध्याहृसंध्योत्तरं बा तपण । ङ्‌ तब्रह्मयह्ञस्तु पध्याह्तध्यात्तरं ब्रह्मयद्गं त्वा तपेणे इयौत्‌ । तथया- शुचौ देशे भाद्शुख उपशय देशकालौ संकीत्ये देवर्षिपितृतुप्पर्ं तपणं करिष्य इति संशरप्य कुद्धदेशे भागग्रान्सभोनास्तीयं तान्नपात्रमक्ष. तसेयुक्तं जटेन पुरापेस्वाऽज्खो प्रागग्रन्द भोन्गुशतरा यज्ञोपतरीती देव. (+ क # तीर्थनाऽऽस्तृतेषु मागग्रेषु ुरेष्वग्रभगेऽक्तर््रहुतण्डुल युक्तेन जले नककाञ्जढि ब्रह्मा दङ्किरोन्त्भ्यो देवेभ्यो दधात्‌ । तम्न.देभाजनान्तरे जले वा तपयेत्‌ | तत उदङ्मुखो निवीती कनिष्ठाङ्गुखिद्रयमू खद ज्षात्मकेन भराजाप- स्येन ती्थनोदगग्रष्वास्तृतष्‌ कुशेषु मध्यमागे ` यवमिश्चितजलन विश्वापि- ्ारदतिहासपुराणन्तेभ्यो द्वी द्रावञ्चली दधात्‌। सकृभ्राज्नाऽपरस्तुष्णीम्‌। ततो न्यश्चितसव्यनानुदक्षिण।यखः प्राचीनावीती पितृतीर्थेन दक्षि णा्रेष्वास्तृतेषु शेषु मूलभागे इृष्णतिरमिभरितं जलमादाय तेन वेश्च. म्पायनाय्येकपलन्यन्तेभ्यस्ःक्षीनज्ञटीन्दथात्‌ । सकृन्नःश्ना द्िस्तृष्ीमू । ततः पित्रःदीन्सबोन्पितंस्तयेत्‌ । तत्र सापत्नमातृव्यतिरिकतेकोषदि- एलीभ्य एकंक उदक[ञ्जटि {यः । असमे सव्यान्व्ारन्धदक्षिणहस्तन वा तपणम्‌ । श्ुचिभूमिपात्राङाभे जलतीर उपिक््योक्तप्रकारेण जल एव तपेयेव्‌ । तत्र दक्षिणहस्तेन प्रतितपैणमक्षतानां तण्डुलानां यवानां च ग्रहणम्‌ । सव्यदस्तन तिरानाम्‌ । जीबात्पतृकण त्वेकपल्यन्ताना मेव तपणं कार्यम्‌ । तर्पणे भवेत एव तिला ्राह्माः । प्रकोष्ठपयेन्तमेब तस्य भाचीनाबीतम्‌ । ततो ये पितुरेश्या मातृरश्या ये चान्पेऽस्मत्त उद्‌. कमहोनिि तांस्तवेयामोति प्रथणपवसाना ज्ञि दसा १५२ तंस्कारषद्तो- यत्र चन सेस्थानां श्चततुपोपहनात्पनाम्‌ । तेषां हि दत्तपक्षय्यमिदमस्तु तिखादकष्‌ ॥ ति द्वितीयमञ्जि दच्छा येऽबान्धवा बान्धवा वा येऽन्यजन्मानि बान्धवाः | क ते तश्िमखिरां यान्तु यश्वास्मत्तोऽम्बु वाञ्छति ॥ © इति तुतीयमञ्जछि द्यत । विस्तरेण तपंणं कतुपसमथेः मरपिततापदही. पयन्तं तपयित्वा म पितु्॑श्या इत्यादिना तपेयेत्‌ । एताबदपि कतुं मसमथः- आब्रह्मस्तभ्बपयनतं देविपितुमानवाः तृप्यन्तु पितरः स मातृमातामहादयः ॥ अतीतङ्कटकोटीनां सश्रद्रीपनिवासिनपम्‌ । आत्रह्मभुवनालाकादिदमस्तु तिद क्म्‌ ॥ ०. ९१. ¢ १ (५. इत्यनेनैव तपयेत्‌ । अथवा आब्रह्मस्तम्बपयन्तं जगत्तप्यत्वित्यञ्जाल- 5 @ क "= (न ¢ त्रयं दद्यात्‌ । जवत्पितकस्य नैतत्‌ । ततो द्विराचम्य सयायोदकाञ्जकि द्ग्रात्‌ । तत्र मन््रः-- नमो बिवस्मते ब्रह्मन्भास्वते विष्णुतेजसे । ९ जगत्सभ्रिरे शूचये सवित्रे कमेदायिने ॥ इति ! अथ यज्ञोपवीतत्रिधेः | कापासक्षौमगोवारश्चणवल्कतृणादिकम्‌ । यथासंमवतो धायमुपवीतं द्रिजाणिमेः ॥ शुचौ देशे शुषिः सूत्रं संहतः ङ्गलिमूलके । आवेष्ट्य पण्णवत्या च त्रिगुणीकृत्य यत्नतः ॥ अग्लिङ्ककेस्िभिः सम्यक्मक्षाल्योध्मं कृते तु यत्‌ | अपरदाक्षणमात्तं स।विञ्या भिगुणाङ्रतम्‌ ॥ अधः प्रदक्षिणावृत्तं समं स्यान्नदसूनकम्‌ । तिरवेध्य ददं वदुध्वा हरिब्रह्ेश्वरान््धसेत्‌ ॥ थ ड्ोददीतनिधिः | १५३ सूररं सरोप्रकं यद्धे तत; ठ्वा विष्टोपक्रम्‌ । तारिप दशृत्वोऽद्धिमेन्तिताभिस्तदुक्षयेत्‌ ॥ विच्छिन्नं चाप्यधो यातं भुक्त्वा निभितमुत्ख्जेत्‌ । पृष्टदेशे च नाभ्यां च धृरतं यदन्दते कटिम्‌ ॥ तद्धायभूपवीतं स्यान्नातिम्बं. न चोच्छपमू | स्तनादूध्वेमधौ नामेधार्य स्यान्न कर्यचन ॥ ब्रह्मचारिण एर स्यार नातस्य द्रे बने वा। गृहस्थेन तु दरे धाय श्रोते स्पते चकमे ॥ यज्ञोपर्बे।तं परमामिम मन्त्रमुदीरयन्‌ । त॒तीयमृत्तरीय स्याद्रञ्चामावे वदेष्यते ॥ ब्रह्मसूत्रे तु सठ्ऽपे स्थिते यद्ोपृ्ीतिता। प्राचोनाचीरिताऽसन्ये कण्टरस्ये तु निवीतिता ॥ दसं यज्ञोपदीता्य तरिवृतपृत्रं तु कमपु । कुशमुञ्जवारतम्तुरऽजुर सवकर्मसु ॥ इति स्मृत्य सरे । प्रकारान्तरं च ब्राह्मणेन तत्करन्यशया बा कृतं सूत्रमानीयमूरिन प्रथम पणवं मिनोति । शुक्र इति द्वितयं सुतरिति तुया प्रीता प्रीक्षपनने सस्थाप्याऽऽपो हि एति रिष्टमिद्िरण्यदरणो इति चत- सभिः पवमान; सुबेनं इत्यतुवाफेन चाभिषिच्य गायच्या बाऽभि पिच्य वामदस्ते कृत्वा जे; सादं भूरर्भच पृथिवीं चरमां च। ध्व लोकान्तेवत्सरं च । प्रजापतिर्वा सादयतु | तया देवतयाङ्गिरस्वद्‌ धरुवा साद्‌ | भुवी वायुं चान्तरिक्षं च मां च । ब्रीधथ लोकान्स ० | स्वरा. दित्यं च दिंच माँ व प्रीश्छ्०। मूभवःस्वदन्द्रमसं च दिशश्च मांच। जी ६अ९ सीदेल्वन्तेन चतुर्थेन प्रभ्थि कुत्षा, आकारं ˆ परथमरतन्तां न्यसा. प। अग्नि द्वि । नागास्तृः । सोमं "च० 1 'पितुन्वञ्च० | जापर षष्ठ । वायुं स० । सूर्य” । विन्वान्देकाभ्र० । इति नवसु तनुषु यथायथमावाह्न चतुष्न्तैनामषनतरैः संपुज्य देवस्य सेः कादाोदषं तम. सस्परीत्यादित्याव दकपिसवा यज्ञोपथीतमिति ध।रयेत्‌। इति ब्रायन - ्तयज्ञोप््रीतनिमोणविरेः ॥ १.४ सस्काश्पडतौ-- ` अथ कुरायाहरणांदिविधिः । ` कशाः काश्च यवा दबा उशारारतु सङ्खन्दकाः। गोध्रमा व्राहयो मज्ञा दशं दमो; सवेखनाः ॥ नभाम।सस्य दे तु शचदभान्तमाहरत्‌ । अयातयामास्त दभा नियोञ्पाः स्युः पुनः पूरनः ॥ पासे नभरय्मावरास्या तस्यां दभास्वषा पतः | ईतच अथ कुत्रच्छदेनमन्नः-~ धाय देश शचि स्थित्वा पत्रोत्तिरापुखः । आक्रारण तु मन्त्रेण कुशान्स्ष्ा द्विजोत्तम;॥ विरिञ्चिना सद्चत्पन्न परमे ्निसर्गन । नुदे सवण पापानि कश्च स्वस्तिविरो मव ॥ इम मन्त्र सयुच्चाय ततः पुत्र्तरापमुखः। टेफद्गारण दमीस्तु सषृच्छिरवा समुद्धरत्‌ ॥ इति । अमृला देवकायषु प्रयञयास्तु जपादिष्‌ | सप्तष॑ाः कुशाः श्रता दये पिन्मिच कम्मे ॥ अनन्तगर्भिणां स्रा यदि ताभ्यापिवित्रकम्‌ | चतुर्भिथ।मिच,र स्यान्निभिरेषेति केचन ॥ सपवित्रः सदृ वा कमोङ्क।चमनं चरेत्‌ । नोच्छिष्टं तद्धवेत्तस्य युक्स चं तु वजयेत्‌ ।॥ यः कृतः पिण्डनिवांपः श्राद्धं बा पिततपेणम्‌ ! दिष्मूत्रादेषु ये दभोस्तेषां स्यागोऽमिधीयते | नाव(पमध्यं सस्थितास्त्याञ्या सज्ञभुमा व्थतास्तथा ॥ न ब्रहमग्रन्थिनाऽऽचामेन्न दूकाभेः कदाचन ॥ साने दाने तथा हेमे स्वाध्याये पितृतपणे । सपविक्रा सदभा वा करी कर्त नन्यथा ॥ > 31 अथ पवित्रर्षणम्‌ ~~ अननतमरैभितं सा कां दिद रमेव च ॥ परदेशमात्रं विदेय पतिक्र यत्र कुत्रपि ॥ क्षथाह्रणािविभि। | १५५ ६धङ्गुलं भरतः कुयोद्ग्रन्करा इगुलस्तथा | ठरङ्गरखमग्र स्याद्पावश्स्य च रक्षणम्‌ ॥ धावते दभसख्या-- पुमिदे मेपिञ्ज्‌टद्र भ्यां वाऽथ पतरित्रकम्‌ | देवे कमाण कतव्य [+य ताञच्चामर।रितम्‌॥ दमोमात्रे स्वणेरुव्यताश्ररत्ने; क्रिया सदा ॥ इति । अथ कुशत्रिधरः-- समित्पप्पकुशञादीनि ब्राह्मणः स्वयभादरेदे । ध द्रानीतेः क्रयक्रीतेः कमे कुवेभ्पतत्यधः ॥ भादिङ>न्‌ दुबादि । रक्षपुष्पाच्मादों तु कयक्र पश्र न। रक्षपुष्पाचेमादौ तु कय क्रीतमपीष्यते । इत्युक्तः । नि ततः अत्रप्याादृशल्यन वृत्राद्‌ । अहन्यहाने कमाय कुशञच्छेदः परशस्यते । कशा धताये पतत्र याम्याः स्यर्नोत्तरत्रते। कुञ्ान्कारयि पष्पाण सवाय च तृ्णाद्‌कम्‌ । निषिद्धे चापि शृहोयादमावांस्याहनि द्विजः ॥ भासि मास्याहता दभौरतत्तन्मास्येव चादिताः ॥ इति । इति कुशां्याहरणापि प्रिधि॥ | 7 = कनक दृति श्रीमदभ्यंकरोपाभियेयकाशीनाथसूरिमूनुभारकरसरि क द।क्षितदतसस्काररसमग्रन्थमद्िक्ा रधी भाथप्रिक सस्कारपद्धातः; समपात्र। + -- ०. अथ शदमोपीनाथदीक्षितविरवितश्रोतस्माततदु्तयपारि- कोपयक्तोपोदघातगतविषयानुकरममदकपत्रम्‌ । १०. णीं विषयः | पृष्टम्‌ । पङ्कः । क्लाचरणम्‌ ... „.. १ ४ वि्यागणपत्यादिवन्दनं गुरुबन्दनं मातापितुबन्द्नं सस्याषाद- मनिबन्दनं च ... पि ८ धमेपरशंसा २१ परलक्षणम्‌ धटक्षेऽव्याप्त्यादिदोषनिरासायै पदकृयपरयोजनदशनम्‌ धं ्रतयक्षादिकष न प्रमाणं रितु चोदनैव प्रमाणम्‌ अधमेक्षणपूचनमू एष्टानिष्मापके कणौ एर धमोधमोवित्यत्र भाणम्‌ <~ ७ 2४ द €+ € १ ६१ 29 „2 ४) धममस्य छक्षणन्तर भ ... ११ परमदाम्दायेनिणेयः २२ रिष्ाचाररुपं धमेक्षणम्‌ १३ अटपादेयवचनानां शक्षणम्‌ ४ अनचष्ठियधमकथनम्‌ २४ धमेस्य साक्तात्फलकथनम्‌ तत्र भगवद्रीतास्थ प्रमाणम्‌ ८ णेश्गीतास्थे प्रपाण. -*' ११ साथारणधपैकथनम्‌ =... ^ २।१ तमेव प्रमाणान्तरम्‌ असाधारणयमकथनत्‌ ^. ३ 1दद्रतोपवणितासाधारणधमाः १२ गणेक्षमोत।स्थःसापारणयम २१ दरस्यासाभारणधमेः २१ सदाचारस्य फलकथनम्‌ ... २५ सदाषाराकरणे प्रत्यप्रायकथ० “^ ति हौकिकायारस्याप्या्रष्यकतक० ,', '*` ॥ । क्के के © = ५4 @ @ & © ~ ~ क „49 ८ -& 29 > ॐ विषयः | दुराचारिणो निन्दा सदाच।रलक्षणक्रथनम्‌ सतां लक्षणकथनम्‌ शिष्टानां लक्षणम्‌ सतामपि सन्ञेवाऽऽचारो ग्राह्य इत्यत्र श्रुतिः प्रपाणम्‌ उपनिषत्पदानेवेचनम्‌ ॥ माक्षार्थिनो नित्यनपित्तिक्रकमाचरणपरातिपादनप्‌ पक्षो; फलासक्तिनषधः.... योगलक्षणकथनम्‌ सपरह्ठातयोगस्य भेदक्थनम्‌ असंप्रह्नातयोगस्य भदक्थनभ्‌ योगस्य ज्ञानाोपायत्वकथनम्‌ यमनियमादानां फलानि यमनियमलक्षणकथनम्‌ फशासक्ति विना फमेकरण एव कषान ज्ञान सत्यत्र च मक्ष इत्यत्र भरुतिभदशेनम्‌ ॥ नित्यनमित्तिकाभ्यागुपात्तदुरितप।९हारकथनम्‌ कमणां हानेच्छासंपादकरवकथनम्‌ कमणां सस्कारकत्वकथनम्‌ सस्कारकफथनम्‌ पाक्रयहसस्थ्रब्दनिरुक्तः हिय ह्संस्थाश्ग्दनिरक्तिः संस्थानापकफरणे परत्यवायकथनभ्‌ सस्थाश्ड्द निषेचनम्‌ सामयह्सस्थाश्रभ्दनिरुक्तेः साक्षान्पोप्षसाधनं ज्ञानमेत्रेति कथ० .... पुरुया मुक्तेः कैवरयमिति कथ. सालोक्यादिचतुर्धिधमुक्तिकथ० कवल्याख्पपुक्तस्वरूपक्रथ० प साष्टाक्यादिदुक्तिभ्रये परमाणक० ,,., ॥ , १९० १५. 999 ` ११ ... १३ , १३ ` १४ पृष्टम्‌ । पङ्कः । 4 १८ ४ ९ ७ (४ 29 १२ , १० १५ ,. २९१ (04 9 ५ 0 १9 व. ९१३ + §8 १६ १५ -.. व २४ 9 र्‌ ९१२ ५२ ११ १ क. १७ ,,, १२ १५ व 2 २५ , १२ ९२ ९ २९ । ८६ ४ 40 ३१ ५ ११ : ,,, ९६ २ ० ८ +» १ ८ , १६ १७ १६ १४ विषयः | पृष्ठम्‌ । पर्क्तैः। सामीप्यमुत्तौ परमाणप्रदरेनम्‌ ,.. ,,„ ^ १६ १६ केवरयमूक्तौ भमाणप्रदृशेनम्‌ ,.. ... १६ २२ केदककप्रणथन््रराकप्राप्ठि ,., १६ २६ प्रताकद्युपासनात्रयवतः सटोक्यादिप्राद्रिप्रातेषादनप्‌ .,, १8 २७ ब्रह्मत्नानवतः फैवरयपराप्तिफथ० , {६ २१ साटटाक्वादिचतुधिधपक्तिस्वरूपप्रतिपादनप्‌ ,., १६ ३१ फमभि५उयादि चतस्रो वासना जायन्ते ताभिश्च चित्तशुद्धिरिषि परातपादनम्‌ ०५१ ९७ १०१ चतु1चपवासनानां स्वरूएक्थ० 1; १७ १२ ानद्रारा कपणां मोक्षसाधनल्प्रतिपादनम्‌ ... „^ {७ १६ कार ५रणान्मृक्तिरित्यत्र ज्ञानद्रारवेति सिद्धान्तत्रतिषदनम्‌.. १७ २३ दममि्निःभ्रयसमिप्यत्रर्यानिःभ्रेयसशब्दाथपरतिपादनम्‌ ... १७ २४ सापान्यताऽधकारिकथनप्‌ श ८ र्‌ शराल्लश्रब्दाथमतिपाद्‌नम्‌ व | 7 क, - & भैवबणिकल्लीणामप्यधिकारित्वकथनम्‌ ता ,.. ८ १४ पूद्राणामरन्याधानादिष्वधरिकारिस्ानिराकरणवणनम्‌ १८ १६ अनधातस्याकिचनस्य च 'नत्यगमात्तकष्वपधिकारकथनम्‌ .... १८ १२ मृतमायस्यापिं स्वरायेमाधानमू ॥॥ + १६ २७ विहितप्रति षिद्ध योनित्यनेमित्तिकयो ययाक्रपमरकररणे करणे च दोषकथनम्‌ ,... | न २ कमाभनिःभ्रयस तानि श्रब्दशक्षणान।त्यादि पत्राथवणेनप्‌ .... १९ 8 ्रव्यस्पत्तावेव सोमयागः कायं इति कथनम्‌ , २० २० सपदभावे यह्ञकरणे दोपकथ० ... „^ = ९० २३ तत्रैव मन॒वचनपरद्शँनम्‌ ... „ल „^. , २० २६ द्रव्यसंपदमावे यज्ञकरण द।षपर- तिपादकवचनानि क;म्यकमेविष- (6 याणााते प्रतिप।दनम्‌ २१ २ सप्रैकम।णीन्वरापेणवुद्धचा क- 1 रणायानीति प्रतिपादनम्‌ „२१ १३ (४, विषयः ब्रह्म पणपुद्धधा कमक्रणे परपु राणस्यवचनपदेनभ्‌ ब्रह्मापणश्ष्दाथमरतिपादनम्‌ बरह्मापणब्ुद्धचय। कमाचरणे फलः- धित्रंयप्रतिपादनप्‌ फलासङ्कः त्यक्त्वा फणि कृते तत्कमे ह्ञानिनं नव छिम्पतीति कथनम्‌ धट्‌कमेमध्ये कमन्यं दविजस्य जीविके- ति प्रतिपादनम्‌ प्रतिग्रहे विशेषकथनम्‌ राजमतिग्रहनिषेधस्पुच्छास्ञव- तिराजञवरिषय इति प्रतिपादनम्‌ यजनस्य त्रेविध्यक्रथनम्‌ ... यज्नफष्टप्रतिषादनम्‌ तभरेव भारतस्थं पपाणप्‌ ह नपुपकं सेवेकभकतव्यताकयनम्‌ ्ानामावेऽपि श्रद्धापूकस्य कमणो वैयथ्यामावपरतिपादनम्‌ ... ्रद्धास्वशूपपरतिपादनम्‌ ... .. भषस्यव सवेकमाणि कतेव्यानीति कथ° गोणमुख्पमेदेन भाक्तेदृविध्यफथनम्‌ ..- गुरखुयमाक्तेशत्णपरतिपादनम्‌ गोणभक्तिशक्षणकथनप्‌ ... . अव्यक्तं घ्म भक्त्या प्रत्यक्षं भवतीति क चित्तशदधिरहितस्य ३ हश द्िवेफस्य-.... फथनम्‌ चित्तसंस्कारकथनम्‌ अकाले कृतस्य कमेणः काटा. ..- षौ पुनःकतगव्यताकथनम्‌ ... ^ ्रभ्यादिभ्यः कास्य प्राधान्य... „ १४ पृष्टम्‌ । , २१ पद्भिः | (५) दिषयः। पषटप्‌। पश्क्तेः। सर्वस्य कमणो गीणकाषलक्थनम्‌ ... ,.. „^ २७ १२ एर्यकाषट। तिक्रमे गोणकालेऽनुष्ठान- ... प्रकारकथनम्‌ । २७ १७ प्रधानस्याकरणे तद्विषये रिवारः २७ २० म्यक्मेणि दिशेषङ्थनम्‌ २७ २, प्रतिनिधिस्वं"क।रानन्तरं बुखयराभे विक्षेषकथनम्‌ २८ ४ सपेकमाण शुद्धात्मना श्ुद्धदेशादिष सत्मु कतेव्यानीति फथनम्‌ ,.. क ॥ ४ न्द्वः ३ धमेदेशषकथनभ्‌ २८ २८ पुराणान्तरं पुण्यदशकथनम्‌ ९५९ १८ लातस्यब कमाधिकारित्वकथनम्‌ ५,९ ५१ असापथ्य गाणसलानक्थनम्‌ २९ २९ अहतवासोपारणमहतवासः स्वरूपमहतस्याश्ुचिस्पश शद्धप्र कर्‌ चाऽऽ । २० ८ धोतवद्खधरस्यव कमकतेग्यताक्थनम्‌ ३० २१ एकवक्षेण कमेक्ररणे नषधक्रथनम्‌ ६१ २ एकवखलशक्षणप्रतिषादनम्‌ .. ९१ ६ ततेव विशेषन्तरकथनम्‌ ... ६१ ९ न्रभदकथनम्‌ २१ १९ कमं विषये स्मत्यन्तरस्थः कशिद्िशेषः ६१ २३ एशटक्षणकयथनम्‌ =... ४ ४ ०, ६ २ छलस्य भविध्यकथनम्‌ ,,, ८ ४२ ८ चिष्मदेशे कपाचरणनिषेध;ः ... ,.. ~ ६२ ११ हीपान्तरारक्षणम्‌ छ ६२ १४ तिलकं धृ-वा कमंकतेग्यताकथनमू्‌ ६९ {१७ मृदा तियेक्‌पण्ड निषेधो भस्मनोध्वेपुण्डनिषेधश्च , ६२ २५ कदा केन पुष्टः कतव्य इति कथनम्‌ ६२ २७ अप्रादषादः सन्कमं डुयादिति कथनम्‌ .. २३ ¢ पादपाद्‌ लक्षणम्‌ | , २३ १० छतावसविथकश्ब्दाथेः .... . ल .. . ^ ३३. २० ( ६) दषुः | स्वसितिकासनरक्षणप्‌ पययासनशक्षणम्‌ अधोसनशक्षणम्‌ पुखासनशक्षणम्‌ अ(रनान्याह भ्यास निषिद्धान्य!सनानि पेकारे हस्तयोदेभेषारणं कतव्यपिति कथनम्‌... पविः प्रन्थिलक्षणम्‌ बरह्मप्रन्थिलक्तषणम्‌ पदित्ररक्तणम्‌ वेत्र दभेपख्याकथनम्‌ . केषावित्पदाथानामयातयामत्वक० ... पञ्येदभकथनम्‌ ि दैवपिदयकमेणि दभग्रहणन्यवस्था ... पपनिस्पुष्पादीनां प्राह्मणेन संपादनम्‌ इशग्रणवि पिकथनप्‌ इशग्रणकारक्थनम्‌ तत्रव फालान्तरकथनम्‌ अश्रासंमषे कारान्तरम्‌ ... निषिद्धेऽपि दिने इश्पुष्पादीनं रहणकथन्‌ | | | वनस्पतिषु सोमव्रसते; कालकयनप्‌ .. विशेषतः पवित्र्टक्षणम्‌ ... तमव वचनान्तरम्‌ „^ ^ पवित्रधारणं इ फ़ायेमिति कथनम्‌ पविन्रपाते प्रायश्ित्तकथनम्‌ पवित्रत्यागे रिक्िषकथनम्‌ कुशाभावे काक्चादीनां प्रणम्‌ हेम्नः पविन्नस्य माश्नस्त्यकथनभ्‌ जीवत्पितकस्य पादूकादिधारणे निपधकथनम्‌ .... सबेकमसु एकबङ्जनिषेधः पृष्टम्‌ | पक्क्ते;। ,,, ३३ २७ ००. २३ २९ .. ३४ २ + 20 ११ ,, ३५. १८ , २४ २७ ,, २५ ५५ ३५ ११ २५ १२ ३५ १4 ,. ३५ १८ . २५ २५ , २५ २८ „ २६ १९ . ३६ २० , ३६ २५ ,, ३७ ७ ,, २९७ १२ ,, २३७ ९४ , ३१५ १८ ,, २७ २९ ,, ३८ ५ ,,. ३८ ८ , ३८ १० २३८ १२ ,, ३८ १६ , ३२८ १९ > 2८ ८ , ९९ २९ १६ (क षयः | (क सदोपवीतिना बद्धक्ञिखेन च भाव्यमिति कथनम्‌ परुषापराध स्मात्‌ प्रायश्चित्त कमोपराधे अ।त समातं चे। कथनम्‌ | यज्ञियसमिद्द्रपङथनम्‌ समिसमाणलक्षणप्‌ स्मृत्यन्तर सरा^इक्षणम्‌ ॐ सवत्र पलना दाक्षममय क चत्कास वमनानन्पाति कयनप्‌ टि बदूध्वा कमकरणे तज्ञेष्फरयकथनम्‌ देवमानुषाच्र खकारफथनप्‌ । ् लानसेध्यादिक्ुपोषितेनव कतेव्यमिति कथनम्‌. उपोषणाशक्त प्रति विश्षषः. .. किचित्कापयन्तं कमकरणनिपेधः ... उभयोः स्ध्ययाः कमनिपेधकथनम्‌ दं वपिहयसम्यकायाप्रेयताोधानां स्थानप्रदश्षनम्‌ फपरफ(े क्रोधे सति तद्रफरयम्‌ | विधातपःसपजस्य पापिनोऽपि पापसबन्धाभावकथनम्‌ कफमंकाटे पाखण्डमिः समभाषण न कायम्‌ ,,. पाखण्डिस्वरूपकथनम्‌ बिद्रास्थानकथनप्‌ पाखण्डशब्दाथकथनम्‌ र फेपुधित्कएपादुकराधारणनिषेधः „^ न अदृतसोमयागादिषु पित्रादिषु जीषत्सु अधानवत्पुत्रा- देरनधिक्रारकथनप्‌ अछताधानादो पित्राद्‌। तदह्गया दोपाभावप्रतिपाहनप्‌ निपमित्तविशेषेषु आत्ञां पिनाऽपि दोषाभावः आ््याऽपि ह चददोषः कचि दोष इतिं कथनम्‌ फपकाटेऽपभ।पणनिषेधकथनप्‌ न्ायेहानपूतेकं कमेकतेर्यताकथनम ` ऋष्यादिस्मरणमपि कायमिति कथन किष्यादानामद्गाने फलाभावकथनम्‌ ,... ,,. „ ४९ पृष्टम्‌ । ष्कः । . २९ २७ „ ३९ २० , ¢ १० , 9 १४ , 9 २१ ४० २८ ४१ ् „ १ ६ ४१ १८ , ४१ २३ , ४१ २६ , १ ४ ४९ ८ , ७२ १२ ४२ १8९ ४२ २१ ४२ २३ ९५ ४२ २८ ४२ ३२ , ३ ८ ३ २२ , ४३ २५ ४४ ५4 , ४४ १७ , 9 (ॐ. , ध २७ ४५ ३ (८ विषयः | ष्ठम्‌ । पङ्क्तिः क [वरष्यादिस्मरणनिषेधकथनम्‌ ... ४4 २२ अभ्र मतान्तरकफथनम्‌ , ४५ २. यजुःशालिनाम्रष्यादिस्मरणे ति शाल्ञायप्रवचनप्‌ त .... ४५ २० कप्यादिस्मरणे क्रमचतुषटयकथनम्‌ .... . ४६ १२ करमचतुष्टयमध्ये तैत्तिरीयः कोऽपि क्रमः स्वीकायं इति कथनप्‌ , ४६ २० कचः सामानि यजुषीति त्रिविधा ... मन्त्रास्तेषां क्षणानि ४६ २६ सवेमश्न्नेष्वादापन्ते च परणवयोगः करणीय इति कथनम्‌ ह \७ १३ मपान्वजयित्वकश्रुत्या सवत्र मन्न पाठ; फकतेष्य !ति कथनम्‌ ७७ २४ कमेणि प्रयुञ्यपानमन्न आभ्नातस्वरो 1 र भा भाषिकस्बरो वेत्यत्र साञ्चायमरतिपादनम्‌ ... „^ ४७ २५ भावकस्वरशृषणप्‌ ४८ ११ एेफश्चस्यस्भरलक्षणप्‌ | ७८ १६ दशेपृणमासादिषु याजमानकमेणि नानाबिधशाक्लायकथनम्‌... ४८ १७ छक्षणत्रतिपादनम्‌ =... .. ^ „८, ५० २ भोतविषये नानाविधक्षाज्गाधोः ... |... ,., ५" ७ नानाविषशाश्नाय) , ५१ २ तर बानेके शसाथो ५२ २ भ्रोतविषये सुकारान्तरमतपद शेनपुवक बहुप्रकाराः श्ाह्लाथाः ५३ २ पता एषश्क्लाया;ः ... ,. |, ,.. ५४ २ त एषनेफे श्लथ; ,., ,.. „^ „... ५५ ९ अप्निपरषोधने परिशेषः ,,, व ,,. ५५ २९ गुखेनाप्रिधमनस्य विदरः .. ५६ ४ वेणधमन्यवापिपरषोधनक० . ,,. ५६ ११ अप्नमबोधने निषिद्धप्दाथाः ल ,, „~ ५ १९ तत्रव संग्रषकारमत्दरेनम्‌ ^ ~ „^ ५६ २२ विषय | ५ @\ $ ०९ १ आज्याहुतीनां वाहूटये तत्पयाप्ना महत्यः स्थारथ उपयोक्तंव्या इति कथ ० तत्र प्रायागेकानां सप्रदायकथनम्‌ .... प्रवृत्ते कमणि नियतस्य काल उर्पा कतेग्यभ॑वेति कथनम्‌ थ नद्रमध्यभतारसररा्णां काषटमदेन ... ध्यवस्था मनद्रदेस्वराणा स्थानकयनम्‌ ` जुहोत॑।ति चोद्माने कतुद्रव्यप्‌।जर्णां त्िंधानकथनम्‌ हत्रायाजमानेषु समुचयफथनम्‌ दक्षिणाषु समुच्चयापवादक्रथनम्‌ .... क़्रयपारिक्रयसस्कारेषु सथुचमकथनं... दाहुरणपरदशेनं च ग्रत... राद्रराक्तसादिकपप अप उपद्पुशदिति कथनम्‌ क विदरोदरेऽपि उदकस्पशोभावकथनम्‌ रोद्रुकमेवरिषये मतान्तरकथनम्‌ रासषसने नादि कमेसूदकसपरशोद।हरणपदशेमम्‌ ... अपपयावरतनपद्‌येप्रतिपादनप्‌ इपस्पश शब्द्‌ थनिणेयः £ फेषुचिन्निभित्तेषु अपापरपस्पशेनम्‌ भ्पश्ष्दन हुदयप्रहणपरपाणक्थनम्‌ ध्र कमणि एकस्याङ्घस्य निर्दश्गस्तत्र दक्षिगाङ्खःप्य ब्रहण भिति कथनम्‌ घक्मरदेर्नङ्गस्दात्तषु नियमाभावशक्ष पदैरनङ्कले प्रपाण च पप्र फमणि रिङृनियमा नोक्तस्तन्र पुत्रदो९५श(न्यन्यतमाद्‌.- श्रणम्‌ ¢ ® ०९ ते (९ €^ यत्र पणि तिष्टनिस्यादिनियमो न तत्कमाऽऽसीनेन कतं. स्थमिति कथनम्‌... हैव रजतदाननिपेषकयनप्‌ १ , 8.१॥.। # ® ¶ 8 # ¢ ... ५६ ५६ . ५७ „.. ५७ -, ५७ , ५७ ०, - ५८ पृष्टम्‌ - पङ्कः। २७ ३० र ६ १४ ` १७ ५७ ~ र्‌ ~ ५८ ११ ` १३ - ५८ १९ , ५८ २५ , ५८ ९९ , ५९ ~ध ५९ १५ ५९ रष ८ ` ६५ - १४ . ६९ २१ ९० रर्‌ ६१ ३ &१ ६१ ६१ २६ ( १० ) बिषयः | हानशहेमादिषु के,विमेसु साङ्कष्ताया विधानपू भोजनह्वनादिषु केषुधित्कमंस्‌ षहिजोनुर्वनिषेधकथनम्‌ .... कुत्सिताकुत्सितयोः सध्वदक्िणकरग्रहणम्‌ =... टुरिसिताङुत्सिताङ्कमदशेनमू , आ्निकनान्दीक्राद्धानुष्ठानकारक० ,.. हद्विषये सषरपः श्ाश्ाथेः ना नान्दीश्राद्धासुतर मातुपूजनस्याऽऽव्यकत्वफथनम्‌ एककाले ऽनेकसंस्कारकरणे मातुकापूननं नान्दीश्राद्धं ५कदैव भषति न पृथगिति कथनम्‌ ह नन्दाश्नाद्ध जीवतिपतकस्याप्यधिकारकथनम्‌ ... केषुचिच्छु मकमस्वादावङ्ुरारोपणक्तेग्यताक्रथनम्‌ कमोङ्ग-लानकतेव्यताक्थनम्‌ सथेकमेसु कतुदेक्षिणे पर्या स्थातव्यं हविदरममागेऽपीति कथनम्‌ र । ॥ कम।दां गणपतिपुजनस्याऽऽवहयक्त्वक० ... श पुण्याहवाचनफतेष्यताक्रथनम्‌ देवाचेनदिकमांगि आचम्य कार्याणि द्राणां सङृदेवाऽऽचमनप्‌ न सस्चाऽऽचमनमादावन्ते च वारदरयं करणीयमिति कथनम्‌ हवन भोजनादिकमस द्विटिराचमनम्‌ | सपविध्रः सकेव कमाङ्कगचमनं चरेदिति कथनप्‌ कपु चेत्कमसु मध्वादिमक्तणऽपयुच्छष्त्वामावकथनप्‌ श्वरं ध्यात्था कमांणि कयादिति कथनम्‌ यहशब्दाथेविषये शाख्चायं विष्णुस्रूपवणेनम्‌ | ॥ कमोरम्मे त्रिमात्रः प्रणवः पाठ्य इति कथनम्‌ ख नदानादि सर्वै कमे संकर्पपुत्रकं कायंमिति कथनम्‌ ६२ 9 ब + ६२ , ६१ 9 ,,.. ६9 ,,„„ ६9 , ६9 क ऋष्‌ ,,,, ६५ ,,, ६६ ,,,, ६६ कमोदो चान्द्रसंबत्सरस्यव निर्देशः फतैव्य इति प्रतिपादनम्‌ ६६ तिथ्यादीनामनुद्ेखे कमणो वेफरयकथनम्‌ तिथ्याच्टेखविषये शाञ्ायैः „^ ^^ ॥हम्‌। पङ्कः ६१ २८ ६१ ड. , ६२९ ४ 8. , ६२ ° ११ १८ ६९ २३ २ , ६२ ५१ ६३ २८ , ६४ २ ६ ७ , ६५ ९०9 १२ (६ ९१८ . ६४ २२ २६ , ६५ २ , ६५५ १७ १९ २० १२ २६ ६8 २८ , &७ ९ ( ११) बिषयः; ¦ ष्टम्‌ । पङ्कः । सप्ते क्रताबथेमित्यादियाजपानसूत्रस्य श्राङ्ञयेपरःसरम- धोपषणेनप्‌ ,,„ ^^ ६७ २९ कमेसमापतिपयेनतं ब्रह्मच पोवहयकस्वकथनम्‌ ... ... ७० ११ अष्ङ्खमेयुनम्‌ क „^ ७० १३ षत पटन्या अपि दनिऽधिकारः .. ,.. ७० २१ हे कमणि नानाविधक्चक्गायोः ... ^. ,,, ७० २४ ब्राह्मणोऽप्रीनित्यन्र पुस्त्वश्रवणेऽपि ... ह्र छिया अप्यथिकार इति सिद्धान्त. विषये शाद्ञायं र .. „७१ १२ करपवाकये मतभेदेन परकारकथनम्‌ ,, ,.“ ७२ २० क।मारिलमत उपात्तदुरितक्षयां उयोति ॥ मेन यक्ष्य इति संकरः ,. लि ,.. ८२ २५ यत्र निपित्तपात्नत्रवणं तत्रीपरागनि-... 0 क पिततं सानं करिष्य इति संकदपः .... 1 .., ७२ २८ शांकरमतेन स्वाभीष्टतततदेवताप्रीत्यथ व उयो निषटोमेन यक्ष्य इति संक्रखः ^. 0 ,... ७३ & संकरपशब्दा्निणैयः ,.. „^ ,, ... ७३ ८ संफरप कारे जारा स ¶ातस्याऽऽचा- 0) 1 दप्राप्रल्वकथनप्‌ ४ 9 ,,, ५३ १० शाखान्तराक्तस्य श्राखान्तर उपसष्टारक० ... ,... ५३ १२ निष्णुस्परणान्नयुनाधिकं कमे संपुर्ण वतीति कथनम्‌ ... „^ + ++ क ९ यङ्गसंपुतेयेऽनाहतित्यादिमन्तरवरेष्णव्रपण्न- ... ^. समस्तव्याहृतीजेपेदिति कथनम्‌ ... ... ७४ १३ इति मगोषीनाथदीक्षिततरिरवितश्रौतस्मार्तेतदुभ ययाष्विकरोष युक्तो पोद्धातगतविषयानुक्रमपदशषेकपत्रम्‌ | ~~~ ~~ -- ---- ~~ ~~~ ~~न ॐ ततसह्ह्मणे नमः ) भट्रगोपीनाथीक्षितविरचितः-~= उपेद्धातः; | वात्सरयात्पितरो कपोलयुगुरं स्वस्याऽऽगतीं चु भ्त दद्रा ऽऽकुख्ितपास्यपय्मपमर सेषत्स्मितं सत्वर । अन्यान्य क्षिवरयोस्ततः सुवदने युक्ते धभतां तया परेत्य यन विनादिता स भगवान्वा गजास्याञ्रचै। १५ विद्यामहागणपाहं देव भ्याटीश्वरं तथा । योगेश्वरा च ब्देदीं रक्ष्मीरारायणो रदिम्‌ ॥ २॥ सत्याषाढं मृनिभ्रष्ठ जातरूपक्षिरोरुहम्‌ । गुरूंश मातापितरो नत्वेदार्न यथामति ॥ ३ ॥ ओकोपाहन इतुकाद्रोषी नायेन धमता } यापाडेन रचितं सत्रं व्यारूयायते मया ॥ ४ ॥ सत्रवाधं मया तत्तेमारञ्ध मन्दक्शक्तिना। तत्रावम्बो ममे तु १२ गन्तु गुरुस्म्रतिः॥ ५॥ तत्र प्श्नषट्‌र ववैन्यारुयात्तभि्वार्यातम्‌ । अथापरिष्टोमादिकमति- पादके सप्पप्रभ्नषदिक स॒त्रमण्याख्यातस्वाप्रिदानीं व्याख्यायते । त्ाऽऽदाो तावद्याज्िकानां सप्रदायवोधाथ श्रातपरिभाषाः स्मातगाहची- पदाषोञ्च सक्षेपेण प्रददयन्ते । अत्रापि ताव्रदादां सवेकमेणां वश््यमाणाना मधिष्टोमादोनां पवरषां दशेपुणमासाद्‌नां च धभेरूपत्वाद्धमलक्षणमु ष्यते । तत्र धम भ्रति श्रतिः- पमा विग्वस्य जगत्तः प्रतिष्ठ शोक्षे धाररष्ठ प्रजा उपसपन्ति धर्मण प्पमपनुद्‌ति धम सवे प्रतिष्ठितं तस्मा. द्धम परमं वदन्तीति । स्मृतिरपि-- धम; ससेवितः शरुद्धस्ञायते महता भयात्‌ । भरुत्वाऽपि सन्तस्तुष्यान्ति दूराद्धमेषरं नरम्‌ ॥ घमं; तः भरतो दृष्टः कथितश्चिन्तितोऽपि बा | त्थाऽनुमोदितोऽपीदह पनाति द्षपुरुषम्‌ ॥ तस्माद्धमां यथाक्षक्ति यत्नात्सेन्पो नृभिबुषंः ॥ इति । धमेस॒त्रऽपि धर्म परकृत्य-एवं बतेमान उभौ टोक्ावभिजयतीति । एषं ष्तेमानो धर्मेण वतमान उमौ एथिवीग्लोकौ । वैखानसभरद्राजावरि-- भट गोपीनाथदी्षितविरवितः- धर्मेण वतेमानः परमं गतिमामेःतीति । धरये प्रमाणं चोद्ैवेत्याह जै ॥परनेः-चोदनालक्षणा्था पमे इति । चोदन विप्रिरक्षण प्रमाणं यस्य तादशोऽथा बटखवदनिषठननुबन्धपाषसाधनं यः स धमै इत्यथः । अर्थो धमे इत्येतावत्युक्तं भोजनादवतिन्या्िरतश्रो- दनाटक्षण हाते । भोजनादेरिषटसाधनतं तु न विरिप्रमाणकमिति तद्र रणम्‌ । इपनस्यापरि विधिप्रमाणक्रत्वात्तदरारणायाये इति । श्येनस्त ध्सिजनक्रतया बरवद निषटनरकानुवःधीति तद्रारणम्‌ । यद्यनिष्ट कत्वं शयेनफलस्य वरिम्रणानक्‌ङदस्घातादि रूप्हिसात्मकामिचारस्य- # हि) ९ [त॒ त्स्“व्‌ ववोघबायितानहसदिरकत्व्‌ द्ध्म शयनस्य त्‌ वपतम्‌. तत्‌ [बरभव्यत तद्‌ाऽ५4%९र्2नहसयिनत्वमात्र ब्रह्यव्‌ । उक्तं च बवाात्क- क, ७ य सिद्धि स्यादनिष्टाननवन्धिना तस्य धमेतरमिष्येत ततः इयेनादि वजनम्‌ एव्वेधश्च क्रियारूपो यागहमादिद्रेन्परूपा गे(दाहृनादिगुणदूपा चेस्त्वादेशेति द्रष्टव्यम्‌ 1 गदोहनादि द्रव्यं यागादिः क्रिया नीचे- रत्वरादि गुणश्च फलसाधनत्वाद्ध§ञदेनाच्यते न ल््पू*द्य इति भ्रय- रकरभाष्यं ।स्थतम्‌ । तेषां फरल साधनत्वेन रूपण न प्रत्यक्षादेत्रिषयत्व तु चोदनेव तन्न प्रमाणमिरयथेः । तथा च भाघ्ः- द्रव्यक्रियागुणादी्नां धभत्वं स्थापयिष्यते | तेषाभद्ध्ियकफत्वेऽपि न ताद्रूप्येण धमता ॥ भरयःसाधनता ह्येषां निस्य बेदासतायते | तादरप्येणेव्र घत्वं तरमाननन्द्रिर गोचरः ॥ इति । चोदना तु विधिः तद्रची लिडदिः। स च प्रवतेनारूपत्रिधिशोधकरः। प्रवतेन। चेष्टसाधन पएवेत्यथाद्रागादेः भयःसाधनलतवपरमा मवर्तत्येव. रीत्या धमेपमाणत्वं बोभ्यम्‌। एवं च बिधिबोधितबटवदनिष्टानन बन्ध साधनताकत्वं विधिबोपितेष्टसाधनताङ्लं वा धमेत्वमिति रक्षणं सिद्धम्‌ । अत्र व्रिधिबोधितत्वं ब्रह्मस्वगनरक्ादावपीत्युत्तरं दलम्‌ । विषभक्षणादाविष्टानिषटुसाधनताकृत्वेऽपि तस्य विधिबाधित्त्वाभावादाथं दरप्‌ । ऽ्योतिषटेपकरञ्जमक्षणादीनां श्टानिषटसाधनना विधितो धिति उपादपातः। तत्र रक्षणसमन्धयः । चोदनालक्षणोऽर्थो धमे इति धमरक्षणं षताः जेमिनिनाऽचोदनाङक्षणोऽनर्थऽपमे इत्यधमेलछक्षणपापि मूचितम्‌ । अन यश्ानेषए्टसाषनम्‌ । एव चाद्राहतानपषद्धाक्रयात्वामत्यधम्ररक्षण प्य्‌ स्यति । इष्टानिष्टमापके कमेण धम।धमावित्युक्त मत्स्यपुरण- धर्मेति धारणे हेतुमेहत्से वे प्रप्ते । धारणेन मदस्ेन धमे एव निरुन्यते ॥ तनेष्टरापक्रो धमे आनार्येरूपादिशयते । इतरोऽनिषटएख्दस्त्वाचायेरुपदिषश्यते ॥ इति ! संवतेस्पृरतिरषि-- देशे देन्य आचारः पारम्पयक्रमागतः) ¢ @‡ ¢ £ आम्नायरव्रिरुदश् स धपे; परिकीर्तितः । इति 9 याज्घरसक्योऽपि- इञ्याचारद या्हिसादानस्वाध्यायक्मेणाम्‌ । अयं तु परमा धर्मो यद्ागेनाऽऽस्मदश्चनम्‌ ॥ इति \ स्पनयन्तरे-- धतिः क्षमा दयाऽस्ेयं शा।चमिन्धियनिक्रः। हीर्दिद्या सत्यमक्रोधो दक्षक धमलक्षणम्‌ ॥ इति । यद्यपि धमः क्षरति कीतेनादधरमों वधते माप्नादिव्यादौ बेरेषिक- १, ~ 0५ क ¢ = भ क क क ० तरते च विदितक्रियाजन्धादृषे धमेश्चब्दभरयोगा निषिद्धक्रियाजन्याषट द्यधमश्नभ्दप्रयोगस्तथाऽपि - - धमः स्रनुटिनः पम वष्वक्एनक्थाप्‌ च । अधममनएिषटेचेन्नरके पतति धमम्‌ ॥ आचारः परमो धमः, अधमः स्यादनाचार इत्यादो तज्ननकत्रिदि- दनिरिद्धकरियादावरि तच्छब्दमयागत्तद्‌।चकलमपि । अयं तु ष्ररमो धर्मो यद्मोगेनाऽऽत्मदृशचेनम्‌ । इत्यादौ तु क्षानेऽपि धमेशब्दपरयोगो शहयते । धमेसूत्रे-न धमाधर्मो चरं त आवाम स््रडइतिन देवगन्धतरा न पिनर इत्याचक्षते ऽयं धर्मोऽयपधपं इति यत्पायोः प्रश्न र्पन्ति स धमां यदृगरैन्ते सोऽधमे; सवेजनपदेष्वेकान्तस भटर ¶पीनाथदीक्षतविर किंत माटितमाचायाणां हत्तस्सम्यग्विनीतानां हृद्धानामात्मवतामलोदपानाप- दाम्मिकानां इत्तसाषृयं मनेताति । अन्यच्च धमेसतरे-नेमं रकिकमर्थं पुर- स्कृत्य पम। <शरेत्तद्थाऽऽग्रे फरा्ये निर्पिते ऋयागन्धावनूत्पद्येते एवं धर्मं चर्ममाणमथी अनुत्पद्यन्त इति । बोधायनः--उपादिषटो धमः प्रति दं तस्यानुग्याख्यास्यामः स्मार्तो द्वितीयस्तृदीयः शिष्टागम इति । उपः देशो वेदस्तेन कतेच्यतया विष्टितो वेतानिक इति यावत्र । भतिवेद्‌ भ्रतिश्राखम्‌। नहि बेदे समुदायरूपेणेकाकारक एव प्रयोगो विधीयते कितु नाना । प्रयोगः प्रतिपरूषमेषक्‌ एव । तत॒ एकशाखया स्वेन व्याख्या तस्तस्यान्‌ तमन्‌ तं प्रातिक्चाख्यमथंमस्वित्यथेः । तच्छाखीयं स्मार्तं तच्छाखीयं िष्टाचारटक्षणं धम व्याख्यास्यामः । तावपि नियतौ प्रतिश्चाखपित्यथं; । मन॒रपि- विद्रद्धिः सेवितः सद्धिनित्यमद्रेषराणिभे;। हृद यनाग्यतुङ्गातां यो धमस्तं व्यवस्यथ ॥ अनास्नातेषु वेदेषु कथं स्यादि तिचेद्धवेत्‌ । यं चिष् ब्राह्मणाः ब्रूयुः च धमः स्यादशङ्कतः ॥ इति । बौोघयन्‌ ^ वः धमेश्ास्रथारूढा वेदखड्गधरा द्विजाः । € न ९ [ करीडायमपि यदन्रूयुः स षमः स्पादश्षङ्कः्तः ॥ इति । विश्वापमित्राऽष- यमायोः क्रियमाणं हि शसन्त्यागमवेदिनः। स धर्मा यं विगान्ति तमध््‌ प्रचक्षते ॥ वेदोक्तः मरथमां धमा धमशा्ञेषु चापरः । क ^ क (न क ¢ शिष्टाचार; स्मृता यस्तु तरिविषं धमलक्षणम्‌ ॥ इति । अ(पस्तम्बः-- यं शिष्टा बह्मणा ब्रूयु; स धमा मानुषः स्पत; । आष धर्मापदेशं च वेद्षाख्राविरोधिना । यस्तर्कणा तसंधत्ते स धम वेत्ति ततः ॥ इति । चारदापुराग-- . पुराणन्यायमीम्‌साधमशाख्रायेचिन्तकाः । उपोद्धातः | सदावाररता ये च तदुक्तं यत्नतशचरेत्‌ । इति । अनुपादेयवचना उक्ता हेमाद्र स्कान्दे-- वेदाधिगमरदहीना ये श्ञोचाचारव्िवर्जिताः नास्तिका; पण्डितंमन्यास्तेषां वाक्यं विवजेयेत्‌ ॥ येषां विववश्वरे विष्णं शिवे भक्तिने विद्यते| न तषां वचन ग्राह्य धमनिणयासेद्धये ॥ इति । प्रा्रऽपि-- वाचं व्याकुवेते नेव ममांसन्ते न चाध्वरम्‌ । शष्कतकरता ये वे तेषां बाक्यं विवजेयेत्‌ ॥ इति । कालिक्रापुराणेऽपि- वेदे च वेदनायां च कमण्यपि च वैदिके | श्रद्धा नास्ति च येषां वै तेषां वाक्यं ्रिवजेयेत्‌ | इति। वेदना बेदायज्ञानम्‌ । याज्ञवल्क्यः- शरुतिः रमतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्सकरपजः कापो धममूलमिदं स्मृतम्‌ ॥ इति । मया भौोजनन्यतिरेकण ज नेव पेयमित्येवमादेः कथचन सम्यक्स. (> ५ ५ १ , ५ फरपजः सम्यङ्निश्चयो नियमोऽपि धमेमूखं भवति विध्यभावेऽपीत्यथेः। धमेसत्रे-- न वोम दष्टो धमेग्यतिक्रमः साहसं च पूर्वेषां तेषां तेजोविक्ेषेण प्रत्यबायो त विद्यते तदन्वीक्ष्य भयुञ्ञानः सोदत्यवर इति । यजवरखंय-* कमणा मनसा वाचा यनाद्धमं समाचरेत्‌ । अस्वग्य रोक्विदिषटं ध्प्प्याचरेन्न तु ॥ इति। सन्यन्तरे-- अनुष्टितं तु यदतरैपरूनिभियेदरष्टितम्‌ ' नानुष्ठेयं मनुष्येस्तु कमं चाऽऽचरेत्‌ ॥ इत । भटरगापनाथदीक्षिनतरि चतः- । र 9 @ म * अभ्युदय परमस्य सान्ञात्कर्ट सज्रप्रस ठ तच्ह्न(नद्रसय । तथा च रम्रात- धमाट्युखं च ज्ञान च ज्ञानान्माक्षोऽमिजायपे | इति। च क, क ५ क सच धमः स्वस्ववणोध्रमोचित एव कतव्य; । तथा च स्तिः- | ¢ वणाश्रमोचितं धः कुरन्नेव सुख। भवेत्‌ ॥ इति । भगरद्वीताप्वपि- ्रेयान्स्वधमों त्रिगुणः प्रधमोतस्तनुष्ठितात्‌ । स्वधम निधनं श्रयः प्रधम भयावहः ॥ इति ¦ गणेश्गीतास्वाप-- ¢ ९ शस्तोऽगुणो निजो धमे; साङ्ादन्यस्य धभेतः | निजे तस्मिन्प्रातेः श्रेषठापरत्र भयदः परः ।॥ इति । अगुण इति पद्‌र्छट्‌ः | पनुः- वेदोदितं स्वकं कमं नित्यं कुय।दतद्धितः। तद्धि कुवेन्यथाक्षक्ति प्रासा।ति परमां गतिम्‌ ॥ इति । कुम पुराणेऽपि- 1 = € ¢^ > ^ यथाक्ञक्ते चरेत्कपं निन्दितानि विवजेयेत्‌ । मोहकलिलं टब्ध््रा योगमनुत्तमम्‌ । गृहस्थो मुच्यते बन्धान्नात्र काय। विचारणा ॥ इति । तत्र साधारणधमानाई बहस्पतिः-- दया क्षमाऽनसया च श्ञाचानायासमङ्कलम्‌ । अकापेण्यास्पृहे चैव धमो; साधारणास्त्विमे | इति । पिप्णुरपि-- षमा सत्यं दमः शौवं क्षम इन्द्रियनिग्रहः अंसा गरशश्रषा तीथोनुसरणं दया ॥ आत्मज्ञानमखोभित्त देवतानां च पूजनब्‌ू । ` अकूपिण्यानसूय च धमः; सप्रान्प्र उच्पतं ॥ इति| उपाद्धातः | | असाधारणधमोनाह बहस्पतिः-- स्वाध्यायोऽध्यापनं चापि यजनं याजन तथा | दानं परटिग्रहश्चापि षट्‌ कमोण्यग्रजन्मनः ॥ इञ्याध्यग्रनदानं च प्रजानां प्रतिपानम्‌ । दूखास्धारणं सेवा कमाण क्षञ्चियस्य तु ॥ स्वाध्यायो यजनं दानं प्श्ूनां पारनं तथा । क २।द्‌८कृ५कमाण १३२र९५तानन सत्र ¶व॥ शाच ब्राह्यणशयुश्रूषा सत्यमक्रोध एव च । शूद्रकमं तथा मन्त्रो नमस्कारोऽस्य चोदितः ॥ इति । भगदद्रोतास्र-- ब्राह्म णक्षञ्चयविर्ञा शद्राणा च परतप। कःमाणि प्रविभक्तानि स्वभावपरभवरेगुणः॥ दामो दमरतपः रच प्ान्तराग्वमेव च| नान रिज्ञानमास्त्कयं ब्रह्मकमं स्वभावजम्‌ ॥ शा।२। तजक धा प्दाक्य युद्ध चाप्यपलायनम्‌ | द्‌ानभ।श्वरभाव्रथ क्षञ्चकमं स्वभावजम्‌ ॥ कू, । ८२ (र क्त्राणर्य त्रयक्रम स्वमाक्जम्‌ | १।२चया रमक, ५ दृद्रिर।।प रवनवजम्‌ ॥ । गणेश्चग॥तास्वापे- ब्रह्मक्षःच्चय{>ट्शद्राः स्वमावाद्धिनक्राचणः | ताने तेषां तु कमाण सक्षिपात्तश्धना वदे ॥ अन्तब न्द्रयाणां च वहयत्वरमूजुना क्षपा । नानातर्पाि शच च द्वत्रध ज्ञानमाटमनः॥ वेद श्ास्नपुराणारनां स्मृत।नां ज्ञानमेव च। अनुष्ठानं तद्‌ भानां क५ ब्राह्यमुद्‌ाहूतम्‌ ॥ दाढ्य श्रौ च दायं च युद्धे पृषटामदचयैनम्‌ | दरण्यपालनं दानं धृतितेजःस्त्रभावजम्‌ ॥ प्रमृता पनञओन्नत्यं सुनारिलांकपाटनम्‌ ¦ पव्चेकमाधिकारित्वं प्षान्च कम समारेतम्‌॥ नानाचस्तक्रय) पः कषण रक्षण गत्राम्‌। भटरगावीनाथदीक्षितविरचितः-~ त्रिधा कमोधिकारितवं वैरषानां कमं इदशम्‌ ॥ दानं द्विजानां श्श्रषा सवेदा शिवसेवनम्‌ । एतादृशं नरव्याघ्र कमं ॐ ।द्रमुदीरितम्‌ ॥ स्वस्वकरमेरता एते मयदथालिल रिणः । मत्मसादास्स्थरं स्थानं यान्ति ते परमं नृप ॥ इति। आतनो द्वित्िषं हानं श्ाख्चाचा योपदेशजं परोक्षं ध्यानजमपरोक्तं च । द्यं शखाल्विद्यायां दढतरोऽभ्यासः। शौय शस्रस्परयोगसामध्यंम्‌ । दाक्ष्यं परमयक्तकषद्गाख्ाणां निवारणे निपातेऽपि ग्पामोहरादित्यम्‌ । एतच्ितेयफटं यद्ध पृषठाप्रदत्नपमपराङ्मखत्वम्‌ । तदेतदेकं प्षाञ्चं कमे | शरण्यपालनं शरण्यः श्रणागतस्तस्य पाटनं रिबिदिटीपादि- घट्स्वक्षरीरापणेनापि संरक्षणम्‌ । इदं द्वितीयं कमं | दाने कणेदधीचिव- रस्वाङ्गसमपणेनातियेभुख्यकाय संप।दनमिदं ततीयं कम । धृ तितेजःस्व- भावजमित्येततपुत्रणां ज्रयाणामापे विक्षेषणम्‌ । पूद्राक्त त्रयमपि स्रभा- चजेनानागन्तुकेन तेजसा सामथ्येन च विना न भवरीत्यतस्तषाभिदं युक्तं विशेषणं धतितेजःस्वभावजमिति। वेदाध्ययनं तद थानुष्टानि चास्य नवाणेकत्वादेव प्राप्चप्तो नाक्त दानेन वा तदृ पषटक्षणायम्‌ । भरमुतेयस्यष व्याख्यानं मनओस्नत्यमिति चतुथेमिःम्‌ । एवं सुनीतिरित्यस्यव व्याख्यानं लोक्रपारनाभिति पञ्चममिदम्‌ । एतानि चतुर्णा बणीनां कमाण । नरव्याघ् न॒पेत्यतद्द्रयं बरेण्यरात्ञः संबोधनम्‌ । धमस्ते- अशृद्राणामटषटकमणासुपनयनं वेद्‌।ध्ययनमरन्याधेयं फटवन्ति च कणि शुश्रूषा शद्रस्येतरेषां वण(नामिति । समत्यन्तरे- सदाचारपरो विप्रः शमं यत्र विराजते। सदाचारविद्टीनस्तु नरकायोपकरखते ॥ इति । आचारः प्रमो धमां नृणां श्रेयस्कर महान्‌ । इह लोके परा फति; प्रत्र परमं सुखम्‌ ॥ इति! विष्णुपुराणे- नास््याचारात्पर पण्यं नास्त्याचारात्परं तपः | नारत्याचारात्पर दानं नास्त्याचारात्पर सुखम्‌ ॥ श१ । पराश्ः- आचारः प्रमो धमं आचारः प्रमं तपः । पोद्‌ घातः। आचारः परमं क्ञानमाचाराक्कि न साध्यते ॥ इति। भविष्योत्तरे भगवद्चनमपि- आचारासाप्यते मैष्ठयमाचारात्कभं रखभ्यते | कमणा जायते ज्ञानं ज्ञानान्पोक्षस्त्ववाप्यते | ®^ $ ¢ घ्‌ तस्मात्कमोणि युक्तार्मा शश्वच च भवान ॥ इति । क सदाचाराकरणे प्रत्यवायोऽपि तत्रव- | ऋ यस्त्वाचार विदीनोाऽपि वदट्रान्वदपरायणः। ^+ «+ न~ ८ |. न्द, ® सवेधमबहिष्काया यथा शद्रस्तथव सः ॥ इति । पराशर आचार; परमो धर्मः श्रत्युक्तः स्माते एव च | तस्माद स्मिन्समायुक्तो निस्य स्यादारवान्दरिज,। आचाररदहितो विप्रो न वेदफलमश्रुते ॥ इति । स्मत्यन्तरे रुकिकाचारोऽप्यावर्यकत्वेनोक्तः फि पनः श्राक्ीयः- यद्पि स्यात्खयं ब्रह्मा तैर(क्याकषेणक्षमः । @ ण्ट, ध [क क तथाऽपि छाकिकाचारं मनसाऽपि न रङ्घयेत्‌ ॥ इति । भारत आनुश्ासनिके पवेणि- दुराचारो हि परुषो नेहाऽऽयुविन्दते महत्‌ । जरसन्ति यस्माद भूतानि तथा परिभवन्ति च ॥ तस्मात्कुयादिदहाऽऽचार यदीच्छद्धूतिमात्मनः । अपि प्रापश्चरोरस्य आचारो हन्त्यलक्षणम्‌ ॥ आचारलक्षणो धमः सन्तश्चाऽऽचार लक्षणाः | साधूनां च यथा व॒त्तमतदाचारलक्षणम्‌ ॥ इति । स्मत्यन्तरे- सामयाचारिका धमां देश्जातिङृखोद्धवाः । ग्रामाचाराः परिग्राह्य च श्राख्लाविरेभिनः। युगधर्मी; परिग्राह्या; सवेत्रैव यथोचितम्‌ ॥ इति । १० भटगोषीनायर्दपितह्लरचितः-~ धमेसूत्र- अथातः सापयाचारिकान्धमोन्व्यारूकस्यामो धर्मः समयः भ्रमाणे वेदा इति । समयाचारपराप्ताः सामयाचारिकः । समयश्चब्दः स्वयमेव व्याचष्टे धर्मतः समय इति | धमेन्ना ऋषयः 1 ननु तन्नि अमाणपत आहू-- प्रमाणं वेदा इति । अस्मिन वेदाः भरमाणपित्यथंः ¦ सदएचारक्षम हरीत आद- साधवः क्षीणदोषाः स्युः सच्छब्दः साधुवाचकः) तेपामाचरण यत्त सदाचारः; स उच्यते | इति । मनुरपि-- यस्मिन्देशे य आचारः पारम्पयेक्रमागतः। वणानां सान्तराखानां स सदाचार उच्यते ॥ इति ! सान्तराः सान्‌ल।माः । सतां रक्षण वोधायनीऽप्याह- क्षाः खलु विगतमत्स निरहंकाराः इम्भाधान्या अशोट्पा दम्भदपल्यम- ०9 [3 ^ = €. १हवषे।जता इत । जाररण्यक पवण- अक्रध्यन्ताऽनसूयन्तो निरहकारमत्सराः । ऋजवः शमसपन्नाः शिष्ट एते प्रकोतिताः ॥ ञ विद्धाः शचयो वृत्तवन्तो यश्चस्विनः । गुरशुश्रेषवा दान्ताः शिष्टा एते प्र्मीरतिताः ॥ इति । एतदथक धभसूत्रमपि पूमैमेवोद। हृतं सवैजनपदेष्येकान्तसमा्ितभि- र्यादिकम्‌ । सतामपि स्वाऽऽचारः स्पोकराय॑ः । अत एव रुरुणोपादि- इ्यते-- यान्यनवद्यानि कमणि तानि सेवितव्यानि नो इतराणि । यान्यस्माक\ सुचरिताने तानि स्वयपास्यानि नो इतराणीति । अन व्यानि अनिन्धानि । शिष्टा यत्कं कुभन्ति यच्च तेषां इतं तदेवानु- सरणीयम्‌ । तथा चोपनिषादे--अथ यदि ते कमेविचिकित्सा वा वृत्त- विविक्ता वा स्यात्‌ । यतत्र ब्राह्मणाः संमर्िनो युक्ता आयुक्त अल्पता धमेकामाः स्युः, यथाते तत्र वर्दरस्तथा तत्र बथा इत्यादि श्रयते । यदि कदाचित्ते तव श्रते स्मरते वा कमोणे वृत्ते बाऽऽचारल- पणे विचित्तता संश्चयः स्याद्धवरेग्े तन्न तसिन्देशचे कारे वां त्राह्मणा- स्तत्र कमोड। युक्ता इति ग्यप्रहितिन सबन्धः; कर्ैन्यः । संमश्चिनो उपोद्धातः । विचारक्षमाः । यक्ता अभियक्ताः कमाण उत्ते वा| आयुक्ता अपरम- यक्ता अक्षा अरूक्षा अक्ररमतयः । धमेकामा अरष्टाथिनाऽक्रापहता इत्येतत्ते यथा तत्र तस्मिन््मोण एतत वा व्तरस्तथा त्वमाप वत्या इति विद्यारण्यघ्रीपादव्यांख्यातेय श्रुतिः । उपानषत्पदनरुक्तराचायः देरिता- उपनीयेममात्मानं ब्रह्मोपास्तिद्रयं ततः । निषन्त्यविव्यां तजा च तस्मादूपनिषन्पता ॥ इति! स्मृत्यन्तर -- नित्यं नंमित्तिक्ं काम्यमिति कमे त्रिधा भवेत्‌ । नित्यनमित्तिकं एव माक्षाथा कपणी चरेत्‌ ॥ इति । गीतासु भगवताऽपि मुपुष्षोरजनस्य फलासाक्तनिषिद्धा- योगस्थः कुरु फमाणि सङ्क त्यक्त्वा धर्नजय । सिद्धसिद्धः समो भत्वा समत्वं योग उच्यते ॥ कमण्येवाधिकारस्ते मा फटेषु कदाचन । इति । यागरक्षणंः पतज्ञाे राह--योगत्तवृत्तिनिराध इति । सपह्नाता- सम्ञतभेदेन दिविधां यागः । संम्रह्वातोऽपि वितकोनुगतो बिचारानु गत आनन्दानृगतोऽस्मित्मनुगत इति चतुर्विधः । तत्रापि बितकः सवर. तकनेवितकभेदेन दिविधिः । एवं विचारोऽपि सविचारनिरविंचारमेदेन ) असप्रह्ञातमेऽपि द्विध । भव्रपरत्यय उपायप्रत्ययश्वेति । भवप्रत्ययो द्वितिषः । विदेष्टानामन्यः भ्करृतिटयानामन्यः । उपायप्रत्वयोऽपि भ्रिविधः | स्वतमेऽव्युत्थानः परतऽव्ुत्थान उभय राऽप्यन्युत्थान इति बहूतिधा य।गः। एतेषां रक्षणानि पतञ्जदपूतरेभ्य एव हेयानि । योगस्य ज्ञानोपायत्व सृत्रितं भगवताः हिरण्यगर्भेण--अथ तदशेनाभ्यु- पायो योग हृति । व्यतिरफमुखेण दक्षेणापि दार्तम्‌- स्वसंवेद्यं हि तद्‌ब्रह्म कुमारी स्ीसख यथा | अयागां नब जानातं जात्यन्धां हद यथा घटम्‌ ॥ इति | योभ्येव जानातीति तुतीयपादायः । स्पृतिभरकाे-- नियमश्च यमेयक्ता आचारेण च सय॒ताः। कमांणि ये प्रकुबन्ति तेषां सिद्धिस्तु श्नाण्वती ॥ इति । ११ १२ मटगापीनायदीक्षितविरचतः- यमनियमार्नां फलान्याह पतञ्जछिः--अषहिसाप्रतिष्ठायां तत्स- निधौ वेरत्याग इत्यादिना । यमनियमरक्षणमरपि स एवाऽऽह- अ्हिसासत्यास्तेयब्रह्मचयापरिग्रहा यमाः । क्लचसंतोषतपःस्वाध्यायेश्व रप्रागिधानानि नियमा इति । नित्ये कमणि शुद्धिः प्रधानं फट तूपस- जनम्‌ । अत एव मुज्यमानेऽपि फले तद नित्यत्वसातिशयत्वादिदोषद्‌- किन के शेनरूपो विवेको न प्रतिबध्यते । तदुक्त वार्तिककृता- नित्येषु द्धेः प्राधान्याद्धोगोऽप्यपरतिबन्धकः | भोगं मङ्गुरमीक्षन्ते बद्धिशुद्धयनुरोधतः ।॥ इति । फलामिसंधिराहिस्येन कमंकरण एव ज्ञानं हाने सत्येवामतत्वपा- प्रिनोन्यथा । तथा च श्रुतिः--न कमणा न प्रजया धनेन त्यागेनेकेऽ- मलतवमनश्युरिति । वेदान्तेषु गीताम चाप्येवमेवर प्रतिपादितप्‌ । नित्य- नेमित्तिककमेभ्यामुषात्तुरितपरिहिरोऽपि जायत इत्य(हुमेट्रपादा नित्य नमित्तिक कुथा सखत्थवायभयाद्तः | मोक्षा्थ। न प्रप्त तत्र काम्ये कदाचन ॥ इति | पापक्षयार्थत्वमपि कमणां धभण पापमपनुदत्तीति श्रतेः । कमणां वेदनेच्छासंपादकत्वं वाजसनेयिनः समामनन्ति- तमेतं वेदानुवचनेन ब्राह्मणा बिबिदिषन्ति यज्ञन दानेन तपसाऽनाज्ञकेनेति । अनाश्चकनेति पद च्छेद्‌ः । बिहितत्वमात्रबुद्धा क्रियमाणत्वेन कमणां संरकारङ्षत्वमपि। तथा च गौतमः--यस्येते चत्वारिंश्त्सस्कारा अष्टावात्मगुणाश स ब्रह्मणः सायज्यं सरोकतां चाऽऽप्मोतीति । ते च संस्कारास्तेनवोक्ताः गभोधानपुसवनसीमन्तोत्नयनजातकमनामकरणान्नपाश्चनचाखापनयनानै चत्वारि बेद व्रतानि खान सटपमेचारिणीसंयागः पञ्च पहायज्गा अष्टका पषेणः शराद्धं श्रावण्यग्रहायणी चैञयाश्वयजीति सप्त पाकयज्ञसंस्था अगन्याधानमश्नहोत्र दशेपुणेमासां चात्तुमोस्यान्याग्रयणेष्टिनिरूढपश्चबन्धः सोज्नामण।ति सप्त हवियेन्नसंस्था अश्निशमोऽत्यश्रिष्टोम उध्यः षोडश्ची वाजपेयोऽतिराजोऽक्ठोयाम इति सघ सोमयज्ञसंस्था अशत्रात्मगुणा दया सवेभरतेषु क्षान्तिरनमया शांचपमनायासो माङ्करयमकापेण्यमस्पृहेति । खानं समावतेनम्‌ । सहधमेचारिणीसंयोगो विवाहः । पावेणः पवेण- सथाङपाकः । शराद्धं मासिकजकभू । जमवास्यायामपर्‌[हं मासिक- उपोद्घातः | १२ पिति गृह्यादिहितम्‌ ! तर्येव संस्थात्वात्‌ । तच ॒संम्काररत्नमालायाम स्माभिः साधितपरस्ति तत्ततो द्रष्टव्यम्‌ । भ्रवबणी पाणेमासी तत्र कतेव्यं श्रवणाकमे । आग्रहायणी माग्चीषां तत्र कतेग्यं परत्यवरोह णम्‌ । चेननी तत्र कतव्य; रृखगवः । आन्वयुञ्यान्वनी पोममासी तत्र कतेग्यमागश्वय॒जीकम । अ।पासनदसस्य संस्थालरं वेखानसमते । तथा च॒ तत्मनरमू-स्थाटापाकोश्टका अमाश्राद्धमपासनहोमः श्रावण्याग्र हायणी चे्रीति सप्त पाकयज्ञसंरथा वेश्ददमेके चेजीस्थाने समामन- न्तीति । पाकरशब्दः प्रश्स्तवाच्यस्पयाची च । पाकयज्ञाः प्रश्चस्तयन्ना अस्पयङ्गाश्च । रद्राः सरथाः प।कयज्ञसंस्था इत्ययं; । भ्रशेसायां पाकश- व्दस्तं पाकन मनसति मन्त्रे दष्टः । अस्पस्ये योऽस्मत्पाकतर इत्य स्मिन्मन्तर। यादे पाकश्चब्दः पत्ता वतत तदा सत्याषाढम्‌जानसारोभिराश्वयस्या; सन्रङ्कता स्त्याषादेनाविितत्वेन ग्रह्यःन्तराक्तस्योपासनहोमस्येव तत्स्थाने स्वीकायत्वेन तत्र च पाकामाबेन पाकयज्ञसस्थात्वं शाख्रान्त. रोक्तमनुपपन्ं स्यादिति । वहूवुचानामपोदयेत्रामिमतम्‌ । अन्यथाऽऽञ्य- होमेषु पाकय्ञानामतत्तन्त्रमितिवचनसिद्ध्‌ तन्त्व न स्यादेति । यस्मा- देतेषु संस्कारा आश्नातारतेथ तब्राह्यण्यमेवाऽ<प्यतेऽन; प्रश्चस्ता अरप त््रत्वाददपाथ । के पनस्प संस्वणरा उपनयनाद्याः । तस्मात्सर्वेषां पाक्यज्नत्वामाति । पाक्रयज्नपदस्य खूटत्वं लाटूयायनद्राद्यायणाभ्यामरक्त पाकयज्ञा एकवाप्नो यज्ञा इति । बोधायनोऽपि कमोन्तसूत्र आह्-कियत्यः पाकयज्ञसस्थाः कियत्यो हवियज्ञमस्थाः; कियत्य सोमसंस्था इति । हूतः प्रहत आहूतः श्ुटगत्री बलि्रण भ्रत्य वरोहणमष्टका अपरिमिता उ हैके ब्रुवते यच्च िचान्यत्र विहार, यते सबोस्ताः पाकयज्ञसंस्था इति । विहारादत्यत्राभिश्ेषेण या्छचि- ञयेतागेरन्यतरेत्यथः । आग्बलायनोऽपि-- त्रयः पाकयज्ञा हता भ्रौ ूरमाना अनग्नौ प्रहता ब्राह्मणभोजनं ब्रह्मणि हतमिति । तत्रानन्तगेतः पश्चान रूढस्तस्य बन्धो बन्धनं यमस्तदाख्यं कम॑ । सुत्रामदेवताकं मुराग्रहसाध्यं कमे सात्रामणी । हतेः पुरोढाक्षचरसानाय्यपश्वादि । तत्साध्या ये यन्गस्ते हवियह्नास्तदरूपा इत्यथे; । यद्यप्यरन्याधाने हविः साध्यता नास्ति तथाऽपि पवमानेष्टयादिगतदविःसंबन्धमादाय हवियं त्वम्‌ । यद्यपि सौज्नामणीद्रयमस्ति तथाऽपि चरकाख्याया एव सौत्र मण्याः संस्यात्वं न॒कोक्रिटया इति तिध्यप्रधव्याख्याने साधपिः १४ भटरगारषनाभरदाक्षिवकिरिवितः-- व्यामः | बोधायनस्तु- अग्न्यापेयमग्निटोतं दरपृणेमासावाग्रपणं चातुमा- स्यानि दाक्षायणयज्ञः कोण्डपायिन्य इति सात्रामर्णाभ दके त्रवत इत्येकं सप्त इवियत्तयस्था आह । अन्यं विरशेषः--यदा दाक्षायणयद्स्य स्थात्वं तद्‌ निरूढपशुबन्धस्य न । एष कण्डपायि्वीनां संस्यास्र सात्राम्ण्या न । करषाचदाचायणां मत 'पण्डापत॒यज्ञस्य सस्थात्वम्‌ । अस्मिन्मत आग्रयणः संस्था न । टादयायनद्राद्ययणयोमते पक- यतस्य सस्थात्वम्‌ । अस्मन्मत अग्रयणेष्टेः संस्थात्रमर्‌ । अन्यथा हवि. यङगष्वष्टरवापत्तेः । न चेष्टापत्तिः । मतभेदेन र प्तत्वोपपत्तावष्टरवकस्प- नाया अनुचितत्वेनेषएरापत्तवेक्तुमशक्यत्वात्‌ । एषं चैकसंस्था्विषये विकरपोऽव शिष्टाः सवेमते समानाः । पाकयज्संस्थासापे श्ुलगप्रस्य संस्थात्वं गोतममते । केषांचिन्मते वैश्वदेवस्य संस्थात्वम्‌ । अत्रापि यदा शर गवस्य संस्थात्वं तदा वैश्वदेवस्य न रस्थात्थुं यदा ‡न्वदेवस्य तदा न श्ररगवस्य । वेष्वदवमेके येत्रीस्थाने समामनन्तेःति वेखानससत्रा- थाऽन्यतरस्य संस्थाल्वं तथा हवियन्ेष्वपि द्रष्टव्यम्‌ । शाखान्तरे श्रुयते चेक यिशतित्वं संस्थाम | यो हयेकर्विश्चतिसस्था न करोति स पापीयान्भ- व्दीति। न चोक्थ्यादिषु कामभ्रबणेन नित्यत्वामावात्संस्थात्वानपपाक्तैः। आप्रम त॒ वसन्त वसन्तं यजनत वाप्प्रयां नत्यत्वमाप तन च संस्थात्वमुपपन्नमेवेति वाच्यम्‌ । अकर्मणि दोषो येषां लोकेऽकमण्युपा- रुम्भस्तानि नियतानीति सूत्रेण वोधायनगांतमाश्यक्त संस्थात्ववटेन चतेषां नित्यत्वस्यापि सिद्धत्वात्‌ । अस्ति च संस्थानामकरणे शाखा- न्तरे दोपश्रवणम्‌ ` यो हयकर्वचिशपिसंस्था न करोति स पापीयान्भ- वताते । पापीौयसत्वादेव्र निन्दाऽपि । निन्दितस्य च्वधःपतनम्‌ । आदह च यान्नवल्यः-- विहितस्यानसुष्ठानान्नन्दितस्य च सेवन । आअनिग्रहाचन्द्ियाणां नरः पतनमृच्छति ॥ इति । ननु नित्यानां सध्यावम्दन्यादिकमणं संस्थानां च को भेदः, प्रत्य- बायनिवतकत्वस्योभय्पि तुरयत्वादिति चेत्सत्यम्‌ । मेदसिद्धथय॑ संस्थाजन्यफलेषु वेजात्यस्वीकारात्‌ । एवं च विजातीयफर्जनकत्वमेव रस्थात्वभित्येवं लक्षणे सिद्धे भेदोऽपि सिध्यति । संस्थाशब्दो रूढा योगरूढा बा। सम्यक्स्था स्थितिवांसः; स्वगरोके विजातीयं फकं उपोद्धातः । श४्‌ गोक्तुं यया क्रियया सा सस्थोति । अथवा विजातीयप्रर्यवायोत्पत्तिपर- तिवन्धकत्वं संस्थ।रवमिति लक्षणं भेदकं द्रष्टव्यम्‌ । सोमगुणकं कमं सोम इत्युच्यते । तत्साध्या यज्ञाः सोपरयज्ञास्तद्रूपाः संस्था इत्ययः । सप्र पंकयज्ञसस्था इत्यन्न पाकयज्नसस्थाः सपरत्यन्वयः । पाकयज्ञकस्था उद्िश्य सप्त्वं भिधीयते । तच सप्तवं लक्षणया सप्तान्यतम- त्वम्‌ । उदेश्य विपे यभावस्थरे पिषेयतार्च्छेद करूपेण विधेयस्योदेश्य- ता३च्द्‌कव्यापकरबोधा व्युन्पत्तिसिद्धः । उदेश्यतावच्छेदक पाकय ङसंस्थात्वम्‌ । विधेयतावच्छद्‌कं सप्नान्यतमत्वम्‌ । तथा च पाक्रयज्ञ संस्थाः सकप्षान्यतमा इत्यथं आधिक्यग्यवच्छेदसिद्धिः । एतेन सिद्धध- सिद्धिव्याघातो निरस्तः । न्युनत्वग्यवच्छेदस्तु सप्तस्वान्वयादेव रम्यते । एवं हवियङ्घसंस्थासोमयज्ञसंस्थास्वपि द्रषन्यम्‌ । विपिदिपासंस्कारपक्ष. योरवान्तरविकशेषो विस्पष्टमुक्तो बातिकसारे- जाता विविष्दषाऽइयं संपाद्याखिटसाधनप्‌ । सफलं जनयंदाश्चु ब॒भक्षादिस्था तथा ॥ प्रतिबन्धक पाप्मानं ना्चयाचित्तसंस्छृतिः साधनाने तु बोधस्य सपाद्यानि त्‌ यत्नतः ॥ वणोश्रमादिश्ञाख्ेण परितोऽक्ररणे भयम्‌ । ८३यन्करोति यत्कमे तत्सस्कारकमुच्यते ॥ तभवमिति वाक्येन प्रेरितो बाधवाञ्छया। अन्तय।मिण्यपेयेद्स्तत्स्याद्विविदिषाकरम्‌ ॥ कमणाऽपि न लोकः स्यादित्यवें ।नत्यकभणाम्‌ | फट भुत तयाञप्यततद्‌नच्छव तच्छर्तः ॥ नित्येषु शद्धः प्राघान्याद्धाग<प्यप्रतिबन्धकः । भागं भदङ्गुरमीक्षन्ते बद्धिशुद्धयनुरोधतः ॥ काम्येष्वपि मुपुभुघ्नफरं दबे समपयेत्‌ । एतद्धगवता भोक्त कभवन्धानित्तये ॥ यत+रोषि यदश्नाति यञ्जुह।\प ददाति यत्‌ | यत्तपस्यसि कान्तेय तत्कुरुष्व मदपेणम्‌ ॥ शभाज्ञभफरेरव माक्ष्यसे कमेवन्धनेः | कमण्यवाधिकारस्ते मा फलेषु कदाचन ॥ इति । ९६ भटगोपौनाथदीक्ितविरचितः- साक्षान्मोक्षसाधनं तु ज्ञानमेव । तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनायेतिश्रुतेः । तमात्मानं विदित्वा ज्ञात्वा मत्यमतिक्र- भ्येति । आत्मबेदनादन्योऽयनाय मोक्षाय मक्तय इति यावत्पन्था मर्गों न विद्यत इत्यथः । आत्मशब्देन बरध्षवात्र | यच्चाऽऽप्र।ति यदादत्त यच्चात्ति विषयानिह । यच्चास्य संततो भावस्तस्मादात्मोति कौत्य॑ते॥ इति वचनात्‌ । अत्र मुख्या मुक्तेः फेवस्याख्या । सालोक्यसारूप्य- सागुञ्यसामीप्याख्याश्चतस्चो मुक्तेयस्तु कम्रफलमृता अनित्याः सातिशया अपुख्याः । तत्र केवस्यःख्या मुक्तिन्ञानजन्यव । केवस्यं स्वरूपमतिष्ठा चितिश्षक्तेरितियोगक्ञा्नान्तिमसूत्परतिपादितस्वरूपो मोक्षः कवरय- दन्देन च्यते ¦ व्याख्यातमतत्पत्रं भोजराजन-- चितिकशक्तेेत्तिसारूप्य- निषत्ता स्वरूपमात्रणव्रस्यानं कवरयमुच्यत इति । सारोक्यसारूप्य- सायुज्यारूयमुक्ति्रिये प्रमाणं तु--एतासामेव देवताना< सायुज्य साटित।९ समानटोकतामाभ्नोतीति तैत्तिरी यश्रतिः । सामीप्यमुक्तौ तु तपःश्रद्धे ये ह्पवसन्त्यरण्ये शान्ता विद्रसो भ्ष्यचयं। चरन्तः सूयद्रारेण ते पिरजाः प्रयान्ति यत्रामृतः स पुरूषो दहछयन्ययात्मपि युण्टकश्रतिः प्रमाणम्‌ । सूयद्ररेणत्यस्य सूय[पलक्षितना्चिरादिमार्गेण गत्वा यत्र सत्यलोके स।ऽपृतः पुरुषो ब्रह्मा वतेते तत्र यान्तोत्यथात्‌ । एता एव कमफटमूताः । अत एव प्टशब्देन चाख्लान्तरे निर्दिष्टाः । यातुज्ञानफटं निरतिश्चगानन्दरक्षणा केवस्याख्या मुक्तेस्तस्यामपि प्तिरीयश्रुतिरेव प्रमाणम्‌-य एवं विद्वानुदगयने भमयते देवानामेव महेमान गत्राऽऽरित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे भरषीयते पितृणामेव महिमान गत्वा चन्द्रमसः सायुञ्य५ सलोकतामाम्रोत्येत वं सूयो चन्द्रमसोमहिमानां व्राह्मणो विद्रानभिजयति तस्माह्रह्मणो महिमान- मास्राते तस्पाद्रह्यणो महिमानमिति । अत्र केवछक्रमणा चन्द्ररोकपराधिः । य एवे विद्वानिति विद्रच्छब्दाभिहितप्रतीकाच्युपासनात्रयवतो देवानां माहेमानमित्यनेन सारोक्यादित्रयम्‌ । ब्रह्मणो विद्रानित्यनेन ब्रह्मज्ञा नर्वास्तु एत। कमापासनप्राप्यो सूयचन्द्रयोमदहिमान स।तिक्चयत्वादिदो- षवन्तां वुद्‌ध्वाञअभजयाते अभितः प्रराकर।ति । तस्माद्‌ाधिकं निरतिशयं बरह्मणा माहेमानमाम्रोतीत्यथः। परतकाद्यपासनया साराक्यम्‌ । अन्तरण उपाद्‌ षातः। १७ अतीकं स्वात्मनः पृथक्त्वनै्वयंविेषविशिष्तया देवताया उपासकस्य च रूपतः साम्यं सारूप्यम्‌ । इयमेव साष्टतत्युच्यते । समानपितेत्यथेः। सगुणं देवतारूपम्‌ । अध्रेण, पास्यदेवतातादात्म्यं प्रामोति तदिदं सायुज्यम्‌ । ऊध्येरेतसां स्वाश्रमोक्तधमानुष्ठानवतां सामीप्यमिति चत- खणां स्वरूपं ज्ञेयम्‌ । यन्पोक्षप्रदं ज्ञानं सेब विदयेत्यच्यते । तथा च गाढपादीयसुत्रमू--सेच विद्येति । चेतन्यस्वरूपा शक्तिरिति पुत्रेसूत्रीप- स्थितायाः शक्तेस्तत्पदेन परामशः । कमेभिश्चतस्लो वासना मत्राङ्रुण।- मुदितपेक्षाख्या जायन्ते तामिधित्तशुद्धिरिति । तथा च योगसूत्रम्‌- मत्रीकरुणापुदितोपेक्षाणां सुखदुःखपण्यापुण्यविषया्णां भावनातश्चित्त- प्रसाद नमिति । इह सुखादिश्षब्देसनद्रन्तः प्रतिपाद्यन्त इति राजमातण्डः । तत्र सुखविषया भनी सुखवत्सु । देःखव्रिषया करुणा दुःखिषु । पुण्यवि- षया मदिता पुण्यवत्सु । प(पविषपोपेक्ना पाप्ष्विति । एवं व्यवस्थिति- विप्णुभागवते प्रसिद्धा । एतासां भावनातधत्तप्रसादनं वचित्तशोधनं भवतीति द्रष्ट्यम्‌ । क्ञानद्रारा कमणां मो्षसाधनत्वम्‌ । उभाम्यापपि पक्षाभ्यां यया खे पक्षिणां गतिः| € ०५ ८ तथव ज्ञानकमभ्यां प्राप्यते ज्ञाश्वती मतिः ॥ इत्यत्र यद्प्युभयोस्तुरयत्वं प्रतीयते तथाऽपि तमेव विदित्वेति भरत्या ज्ञानातेरिक्तस्य साक्षान्माक्षसाधनतनरसेन कमर्णां परम्परया मोक्षसाधनत्वस्य वेदान्तादि्ञाख्रसिद्धान्तसंमतत्वेनात्र सामान्यतः साध. नत्वमादाय तुटयताया वक्तं शक्यत्वेन तमेवपितिपख्यश्रुतिविरुद्त्वेन च साक्षान्माक्षसापनताकरपनात्‌ । अत एव काञ्ीमरणान्मुक्तिरित्यत्र ्ानद्रारेदेति सिद्धान्तितं शाश्चकारेः। कमभि ःश्रेयसमित्येतत्सूतरे निःभर- यसश्ब्दार्थां निधितं श्रयो निभ्रयसं य्यस्येष्टं तदाप्यत इतिनतु मोक्ष आप्यत इति । अथवा कम॑भिज्ञानद्रारा मोक्ष आप्यत इत्यथः । अन्यथा तमेव विदित्वेतिश्रुतिविरोपताद्‌ बस्थ्यापत्तेः । वातिके- यद्यप्यन्न शरतेन्ानं सीन्द्य।वगमे सति । ्नानेच्छा स्वयम स्यात्तथाअपि श्रवणादिषु ॥ परतिबन्धकपापस्य संक्षये कमभिः कृते । माधुय पित्तरस्येव जायते वेदनारा्ैः ॥ पिकामुभ्मिकरत्वादि मेद) ऽप्यह्योऽनया दिक्षा ॥ इति ! २८ भटर पानाथदीक्षितघ्रेरवचितः--~ तत्र सामान्येनाधिकारिणं वणेयन्ति न्यायविदः अर्थं समर्थो विद्राज्जञाख्चापयुदस्तस्तत्राधिकारीति । शाश्चशषब्दस्तदनुसारिमीमांसापदिष- रोऽपि। वेदपरोऽपि कचित्‌ । शाक्योनित्वादिति सात्रादुत्रीहिश्ाञ्ं यव- शाल्ञेमित्यादितान्तिकडताच् व्यवहारात्‌ | उक्तं च मामत्याम्‌- भ्रहातिवा निष्ट ततिवां नित्येन दरतकेन वा । पुसां यन्भेपदिश्येत तच्छास्चमामधौयते ॥ इति । ततीयप्रन्न सूत्रे तेपामेवर ब्राह्यणविहिता यज्ञा येष कात्स्यंपविप्रति- विद्धं यथा द्रग्यवत्ता शरीरकात्८५ वेति। षु नवणतषु यज्ञस्य साङ्‌ः- गस्य कात्य विद्रत्ताऽथवत्ता तथा शरारकात्ल्यं शरौरदाढ्ं सवणे सलीपरिग्रह ऋत्विगाद सपत्तिबह्पत्यता तेषामेव यज्ञा न तु परमखेण पृषटाऽपि कत।रां मवन्ति । तथाऽथ सषादपिष्यामपति । अतएव यस्य वाक धान्५ सतु सम एवद्‌।दनः। इत्यादि स्पमते। तथा स) नासवणां मन्तरपाठमात्रवती सत्यप्यपि- कृता । तेषां ~वणिकरानां ख्ञौ पत्रच पमाज्छयेति सृज्ाभ्यामेककेषेण तेषां जेबभिक्यः सिय) ऽपि गुह्न्ते । एवकारः फलकाभिनापपि इ्राणाम- ग्याधानादिमापक्रालङ्गामरासाथः । ब्राह्मणेन विहिता ब्राह्मणवि- 1४ताः । क्रह्यणनेति स्मातषमणां शद्रऽपि प्राप्निनवारणायम्‌ । ब्राह्म णन पिहिताः श्रौता एद्‌ स्फटयेतु यन्ना इत्युक्तम्‌ । यत्तशञन ५।त- त्वेनोपलक्षिता अग्न्याधानादयो गह्न्ते । तथ। शरीरकात्छ4+ येषाम- द़गनुषएानमविप्रति द्ध न विरुद्धं तेषामेव ते यज्ञा नान्यपामन्धपङ्क- मूकवधिराशोत्रियाक्रिचनानामाञ्यावेक्षणविष्णुक्रमणमन्त्राचारणसंबोध- नयाजमानदृक्तिणासु यज्ञाङ्कपु विरोधाऽन्यथा स्यात्‌ | अनधीनस्थापि त्रिवृद्‌ ्िष्टसायधित्तत्वेन विहितः साधटत्तस्यागन्याधानादिकमपाद्रण्णय तना यवति तस्यांपकारो निर्यनपमित्तिके¶्‌ । अक्रिचनस्यापि नित्ये ष्विष्टिपह्मचातमास्यष सोमेष चान्वाहायमात्रस्य दक्षिणास्रस्य विधास्य- मानत्वासरतिमसवः । तथा मृतभायप्य दारकमीज्चक्तस्य स्वाथमाधानं करपसुने व्यते तस्य विना भाययाऽपि | क्सखस॒त्र एत्र पक्षे परतन निमन्थ्येन ददृन्तीति तजराप्यग्नयः स्वायपेव स्थापन।याः । अमा^णापि नेत्य काय जव्रणक्रानानवापिकार इति । हितप्रातिषिद्धयानित्यन- पि्तिफयोयथाक्रममकरणे करणे च दोप उक्तो याद्रवस्येन- उषोदृघातः | १९ वरिहितस्याननुष्टानाक्गान्दतस्य च सेवनात्‌ । आनिग्रहचेन्द्रियाणां नरः पतनमच्छति ॥ इति । आधानसे- कम्भिनिःभ्यसं तानि श्ब्दटक्षणाने धायन्ते वदिं काना< शब्दानार स्पातेग्रहणानि छ।करिकाने कमणाऽभ्यद योऽकरमेण्य. प्रत्यवायो नियत्तानां त्ेकरमेण दोषो यषां टोकेऽकमण्युषारम्मस्ताने नियतानीते । निःश्रयसपित्यत्ाचतरति मत्रेण कमधारयेऽकारन्तता । ताने कमाण शब्दा निरपेक्षा भिपिप्रत्ययश्रिलेक्षण प्रमाण येषां त्ने । विधेहि विषेयक्रमाणः फरसाधनतां मिना न पयवस्यताति भावः ¦ तानि निःप्रयससाधनानि धायेन्तेऽवधायन्ते | कतो यतः शब्दा जिरिद्िपन्तीत्यादयो व्ेव्रिदिपाद्यत्पत्तिद्रारा निःभ्रयसखसाधनत्रे प्रमा णाति । कमेणामप्रामाण्येऽपि निः भ्रयससधनप्रमाणाप्कारकत्वान्निः च य- ससाधनानीत्यवधायन्त इति मावः । वदिकानार इन्दानार स्मृति हणानि टोकिकानीत्यत्र तानि शब्द खक्षणाने धायेन्त इत्यनुवतेते । कोकिकान्यपि कमा{न तानि तादृशनिःअयससाधनानि शब्दलक्षणानि धायन्त इत्यन्वयः । मनु तथा लौकिकेषु श्रुत्यभाव इत्युक्तं तत्राऽऽः वेदिक।नापित्यादे । मन्व्राह्यणरूपस्व. वेदस्५कदेश्भताः केचित्छ(चि' स्मन्त्रा एव कवचद्रधय एव क।चब्नामय निन्त पैवानिककपेप्रकरणमता थवादमन्जाचयवा पव भरसङ्कन सिद्धाथानुब्रदिनस्ते वेदिका; शब्दास्तेषा साथाना या जायन्त स्पतयाो मन्दन सपेवेददश्रर्नां ताः स्मतय एव ग्रहणानि प्रमाणान्‌ यषा तान तथा । तेषां कमणां कमणाञनष्टा- गनान्यदयः फं प्रात्यते । यंप चाक्रपण्यननघ्न चन भरत्यवायः श्रयत तान्यान्यतानि तेषां त्तित्यथः । अश्रतानुषटाननिमित्तानां कप- णामनियमनेच्छायापनष्टानम्‌ । आनेय ति तान्यनियतानि तेषा- मकमण्यननुष्ानि. न प्रत्यवायो मव्रावे | तस्माददहषं वाक्रयेनवाभ्यदय- टण्ष्णं यद्यत्र विहितं तत्तत्र क.मणाऽन्ठानेन भवेदित्यावेध्त इति न्याख्यातमि नष्टरषः सत्रार्था मतः । येषा. प्रागभावानां प्रतियोगि. भूते कमण निपेद्धाक्रणारूप द्‌षः प्रत्यवयापुत्रापतिं तानि प्रागभावः परिपाटनरूप्णि कमाण नियता नियमनासुष्टेयानि भनयतफलानि च । यषां विह्तानामकमे(ण क्रमणा वेरुद्ध्‌ परागभाव्पारणनरूप उण रम्भो नन्दा लोके स्मतिश्चष्टरूपे तान्यपि नियमेन कतेन्याने नियत- फ़ ङा नत्यथेः। अन्यच्च त्जव्‌-- तर्कार त्वादान णराजन्ययावेश्यस्य २० भट गापीनायपीक्षितविरचितः- च वेदाध्ययनं तन्नियते तेषामेव ब्राह्मणविहिता यज्ञा येषु कात्छ्यमवि- प्रतिषिद्धं येषां च प्रकृतिखिङ्गनि यज्ञाः श्रयन्ते जीन्दरणीति मन्त्रकृतो वर्णीते यथपि मन्त्रकृतो वृणीत इति विज्ञायते गायत्रिया ब्राह्मणस्य परिदध्याश्चिष्टभा राजन्यस्य जगत्या वेहयस्याति तेषापग्निहात्र दश्चपण- मासां च नियतौ सोमेज्या ब्राह्मणस्याऽऽधानादभ्भिहीत्रं दशेपूणंमासां च नियताविति | तथा-तथाजीवपितुरिति । नियम्यते इत्याढृष्यते | यस्य जरवणिकस्यान्त्ययावा योऽय नियम उक्तःस तुतेषां मध्ये तथा जीवपितुरेव नान्यस्य नियमः । तथा नियताग्निहोत्रदशेपणमासकरिणो जीवां पितरो यस्यस तथा । यदि पितरो जीवतस्तदिं ताभ्यामाधाना- दिये कृत एव पत्रस्याधिकारो नान्यथा । तयोरकृताधान पोरन्यतरस्य परण सत्येवाधिकार इत्यथः | भरद्राजः- न जीवपितुरप्रथाधानं विद्यत इत्येकं विश्त इत्यषरमिति । इदं च पितुरथिकारसर१ऽपि द्रष्टव्यम्‌ । स॒ते तृतीयप्रश्ने उपक्रमादितर नयम्येरान्नाते । आग्रत्रदश्षपुणमासन्य तिरिक्ताश्चातुमास्यादि({नित्यपदाथां इतरकषब्देन ग्राह्य; । कात्यायन अथातोऽधिक!रः फटयुक्वानि कमणि सर्वेषापव्िज्ञेषान्मनुष्याणां कऽऽ- रम्भसामध्योदङ्गादीनाभ्रो जियषष्डशुद्रव्र बाह्मणराजन्यवैहयाना‰ श्रतेः खली चाविशेषदिशेन।च्ति । द्रग्यसंपत्तावेव सोमयागः काये; ¦ तथा च पनुः-- यस्य चवापेक वित्त पयाप्त भतिव्॒त्तये । आधिक वाऽपि यस्य स्यात्स सोमर पातुमहति ॥ इति । मत्स्यपुराणे - अन्नहीना दद्रा मन्त्रदीनस्तु ऋतन; । आत्मानं दाक्षणाक्षनाो नास्ति यज्ञसमा सपु: ॥ इति । मनः- पुण्यान्यन्यानि ङूवीत श्रधानो जितेन्दियः । नत्वरपदक्षिणेयज्ेयंजेताथ कथचन ॥ इन्दियाणि यक्षः स्वगेमायः कीर्वि भजां परन्‌ । हन्त्यलदक्षिणो यज्गस्तस्मा्नारपधनो यजेत्‌ ॥ भाक्सामिकीः; क्रियाः इयोधस्याज्ं वार्षिकं भवेत्‌ ॥ इति उपोद्‌यातः । २१ एतानि वचनानि च काम्यकमेविषयाणि। यस्य नित्यानि छष्ानि तय्बाऽऽगन्तुक्रानि च | विपात्तस्था-प न रवग गर्त पातेता भवेत्‌ ॥ तस्माच्वाग्भः फएन्पटमधनास्न्यरसन वा| नित्य नत्या कुभ्त न च नत्यान पयत्‌ ॥ दाते वोधायनन नित्यानां सोपयागा{ना यथाङ्क्त्यनुष्ठान- बाधनात्‌ | अगिषटोमा{दकरेयत्नया यजत्यस्पदाक्षिणे; | स नऽति सति द्रव्य फर दोप च गच्छति ॥ इति स्मत्यन्तर्‌ दरव्यर्च एव्‌ स्ददपदातणानषवस्य स्प्षटतय{करत्वाच्च्‌। त॒त्र स्बाणि कमोणीन्वरापणबद्धचब कतेव्यानि | तथा च मगव्रद्रतासु- यत्करोपि यदश्नासि यञ्जुद्पि ददाति यत्‌। यत्तपस्यसि कान्तेय तत्कुरुष्व मद्पेणम्‌ ॥ इति । यत्तपस्यसि राप त्वमिति पञ्मज्ञिवगातामु तृत यपादप.ठः। कुत सतते कमोनाशोऽस इणो मदपेणम्‌ । इति गणेशर्गीतास्दप्युक्तम्‌ | ब्रह्मपुरणऽपि- ब्रह्मण्याधपय कपाण निःसङ्गः कापरवार्मतः । परसन्ननव मनसा कुत्रण।( याते तत्पदम्‌ ॥ इष । ब्रह्यण्याधानं उष्मपिणमिति व्यारूपातारः । कापवर्जित इत्युक्त्या फर भिसंधिराहितयं परदहयेते। ब्रह्मापेणङ्तब्दाथस्तत्रेब प्रदितः- ब्रह्मणा दीयते दे4 ब्रह्मणा संप्रग्रश्यत्‌ | रह्मैव दीयते सति ब्रह्मापेणमिदं परभ ॥ नाहं कत। सभेपेतद्रह्येव ऊरूते तथा | पतद्रह्मपणं पोक्तमृषिभिस्तचखदरभिभिः ॥ प्राणातु भगवानीश्चः कमणाऽनन स्राश्वतः। करति सततं बुद्धया ब्रह्मापणमिदं परम्‌ ॥ यद्रा फलानां सन्यासं प्रक्र त्परमेश्वरे । कीः आ गछ शि ऋ-न २२ भट्गोपीनाथदीन्षितविरचितः-~ कमणामेतदप्याहुश्रह्यापेणमनुत्तमम्‌ ॥ कायमित्येव यत्कभे नियतं सङ्घवनितम्‌ । क्रियते विदुषा काय तद्धपरेदपि मोक्षदम्‌ ॥ अथवा यदि कमोणि कुयोनित्यान्यपि द्विजः। अह्त्वा फल घन्यासं बध्यते तत्फलेन तु ॥ तस्मात्सवंप्रयत्नेन त्यक्त्वा तत्कमेजं फलम्‌ । अविद्वानपि कुवीत कमेणाऽभपरोति तत्पदम्‌ ॥ इति ! ब्रह्मपेणवुद्धया कमेकृरणे फलबाहुस्यमपि । तदुक्तं व्यासेन- वासदवे मनो यस्य जपदोमाचनादिषु । तस्यान्तरायो भेत्रेय देतरेन्रसरादिकं फम्‌ ॥ इति । तस्मास्वतुर्ंधपुरुषार्थोऽपि परमेश्वरस्यैव भवतीति ज्यम्‌ । ह्ञानिना फलाभिषंधिरादित्येन कमसु तेष्वपि तानि कमणि हानि नेत्र छिम्पन्ति। तदुक्तं दृष्टान्त पाहितं वदान्तपद्‌पिकायाम्‌- अङ्गं कपानि लिम्पन्ति तज्ज्ग छिम्पन्ति तानि न। करे तु सज्जते तें जिद्धा्यां तु न सञ्जते ॥ इति । ज्ञानिनोऽपि कमेकतेव्यता व्यासमूत्रेऽप्युक्ता-विहितत्वाच्चाऽऽ- शरमकमोपीति । न केवरं निविद्धक्मेवनेनं कितु बणौश्रमविहितकम- करणमपि | परयन्नपीममारमानं कुयोत्कमा विचारयन्‌ । यदात्मनस्तु नियतमानन्दोत्ककमाप्नुयात्‌ ॥ इति कौषीरवश्रुतो िहितस्वात्‌ । अपिशब्दो वणेधभंसमच्वया्थं इति स॒त्राथेः । सांख्यसूत्रमपि-स्वकभस्वाश्रपविहितकमो ुष्ठानमिति । कमश- ठ\नात्र यमानेयमयोग्रहणम्‌ । जितिन्दियत्वरूपः भरत्याहारोऽपि सवाश्रम- साधारणतया कमेमध्ये प्रवेश्नीयः। तया च परतञ्जसूत्र-ङ्ञानसाधन- तया भरोक्तान्यष्टौ योगाड्मान्यत्रापि खञ्यानीति तद्धाष्यम्‌ । यमनिय- पासनप्राणायापपत्याहारधारणाध्यानसमाधयोऽग्राकङ्गानीति पतज्ञ- लमत्रं सांख्यसूत्रमाष्ये यत्मद्‌क्चितं तदेतदिति द्रश्न्पम्‌ । यागस्येति शेषोऽत्र जेयोऽथोत्‌ । सत्यन्तर- सुपादघातः । भधाने वेदिकं कमे गुणमतं तथेतरत्‌ । गुणनिष्ठुः प्रधान तु हित्वा गच्छत्यधागातेम्‌ ॥ पतिते निष्ठृतिदृष्ठा क्रयादाने न निष्कृतिः | तस्मात्सवभयत्नेन क्रियायुक्तो भवेन्नरः ॥ इति । गुणेष्वेव निष्ठा यस्य सः । शङ्खः-~ वेदप्रणिहितो धर्मो ह्धमेस्तद्विपयेयः । वेदो नारायणः साक्षास्स्वयभूरिति शुश्रुम ॥ यो वैदिकमनादत्य कभ स्मार्ततिहासिक्रमू । मोहात्समाचरेद्धिमो न स पण्येन युज्यते ॥ इति | पराशरः- इदं चिकीषेतां कमं साम्यं प्रतिपाद्यते । सहजागन्तुभेदेन द्विविध सहज पनः ॥ 9 = क उतसाहोदायेतारुण्यज्ञरीरेन्द्रियपाटवः आगन्तुकं द्रन्यसंपर्स्पतिवाक्येः भरपञ्च्यते ॥ इति । भनुः- षण्णां त॒ फकभणामस्य जीणि कमणि जीविक्रा | याजनाध्यापने चेव विश्ुद्धाच प्रतिग्रहः ॥ इति । परतिग्रे विक्ञेषश्चतुचश्चतिमप- सीद ेत्तिगरह्णी याद्र(ष्मणेभ्यस्ततो नपात्‌ । ततस्तु वर्यदद्रभ्यः शङ्खस्य वचनं यथा ॥ इति) नारदोऽपि- भ्रयान्मरतिग्रहो राज्ञां नान्येषां ब्राह्मणारते । नैतयोरन्तरं पचित्मनाधमादिरक्षणात्‌ ॥ इति | राजपरतिग्रहनिषेधास्तूर्छाखवतिंराज विषयाः । यदाह मनुः- यो रान्नः भतिगल्णी यार्लब्धस्योच्छाश्चवर्षिनः । स पयायेण यातामानरकानेका+शतिम्‌ ॥ इते । ९२्‌ २४ भटगोषीनाथदीक्षितविरचितः-- यजन त्रिविधं सा्तिक्र राजस दापस च- अफलाकाङ्कमियज्ञो विधिदृष्टो य इज्यते | यष्टव्यमेवेति मनः समाधाय स साच्िकरः॥ # 9 ¢ ^~ अभिसंधाय तु फलं दम्भाथमपि चैव यत्‌ । इज्यते भरतश्च त यज्ञं विद्ध राजसम्‌ ॥ विधद्यनमस॒ष्टान्नं मन्त्नह।नमदाक्षिणम्‌ । श्रद्धाविरहितं यज्ञ तापस परिचक्षते ॥ दात | यजनफटमक्त हार।तेन- (@ यज्ञेन रोका विमला विभान्ति यज्ञेन देवा अप्रतत्वमाप्नुयुः यह्तेन पापंबहुमि विमुक्तः भामा टोकान्परमस्य विष्णोः ॥ ५ॐ रः स्त्ययज्ञस्य छको व नायज्ञा चन्दते श्भम्‌ । अयन्ना न च पतात्मा नश्यते च्छन्नपणव्रत्‌ ॥ इति । भारत- सुशद्धेसजमानस्य ऋत्विमिमिशच यथाविधि | शुद्धद्रव्योपकरण।५एव्यामाते न्यः ॥ तथा इतेष यज्ञेषु देवानां त।षणं भवेत्‌ | भ्रष्ट; स्यादेवसघपु यञ्वा यज्ञफलं रमेत्‌ ॥ देवाः संपषिता यश्चट्(कान्सव्रप॑यन्त्यत। नि उभयालोकयाद्‌ धि मू।तयन्ञेः पदरयत । तस्मादज्ञादिवं याति पवने; सह्‌ मोदते ॥ नास्त यज्ञसम दानं नास्ति यज्ञसमो तविधः। ¢ ९ क ॥ # ९ केष, ५ १ ^~ सबधभसमुदरा दाव यज्ञ समाहितः ॥ इति। सवेकमाणि ज्ञादव कतव्यानि । तथा च व्यासः- € ^ १९५ ¢ @ ५, 1 ज्ञात्रा कमाण कुत।त विश्ष्ट फरमदनुते । इति । उत्थो पासनाप्रकरणे खछन्दोग्योपनिषय्यपि- यदव विद्यया करोति तदेव बीयेवत्तरं मवदीति । ज्ञानजन्यं फल स्वतन्त्रमेवरेत्यापि तत्र त॒त्राऽऽम्नायत-य उ चनम्‌ ब्दात्‌ । ब्रानरा्त कम नष्कलामत्य्‌ा उपोद्धाःः | २५ साभिपराय्ृतं कमे यक्किचिञ््षानषर्भितम्‌ । क्रीडाकभब बाङानां तत्सवं निपयाननम्‌ ॥ इति |. चतुव्शतिमतेऽपि- हतं बलान क्रियाह।न हता अह्षानिनः क्रियाः । अपर९न्सगतिहयन्यः पयश्च पि च पद्धन्छः ॥ इति । मनुरपि- | विधिष््ं तु यत्कमे कगेत्यविधिना तु यः। फट न किचिदा्ति कशमान्न हि तस्य तत्‌ ॥ इति । जञानाभवेऽपि शद्धा चेन्नातीव व्यथं भवति । तस्या अप्यभप्रे तु स्यथेमेव । तथा च व्यासः- ज्ञानेन श्रद्धया चव कृत कमातिसद्धिदम्‌ । नास्ति तत्र यादे भरद्धा सब्रेथा निष्फङं भवेत्‌ ॥ इति । तन्न तयोज्ञानश्नद्धयोभध्य इत्यथ; । श्रद्धाया अभावेऽनिष्टं भवतीति तिराह--यो वै श्रद्धामनारभ्य यज्ञेन यजते नास्येषटमद्धत इति |` गाटबोऽपि-- ्रद्धयेव हि कतेव्यं जपयागाचेनादिकम्‌ । अन्ययाचेद्धवेद्रयय भस्मनि न्यस्तहृग्यपत्‌ ॥ इति । व्यासः-- धमोथकाममोक्षाणां श्रद्धा परमकारणम्‌ । पंसामन्रदधानानां न धमां नापि तत्फरम्‌ ॥ इति | धद्धास्वरूपमाह व्यासः-- श्रद्धा च साच्िकी देगी सूयस्य दुहिता तथा । इति। श्रद्धामाहास्म्यं श्रुतो-श्रद्धयाऽप्निः समिध्यते । श्रद्धया विन्दते हविः । श्रद्धां भगस्य मधोनि । बसा वेदयामसि । इति । श्ाख्लार्थ विश्वासपरम्परयाऽऽस्तिक्यबुद्धिः श्रद्धा । सवेकमाणि भक्५ब्‌ करत. व्यानि । तथा च व्यासः-- भक्तयव सवेकमागि कव्यानि मनीषिभिः | अन्यया निष्फलानि स्युबालानां क्रीडनं यथा ॥ इति । ' 1 ६६ मटरगोपीनायदीन्नितर्बिरचितः--~ तत्र मक्ति्रविधाभुख्या गौणी चेति तत्रेश्वरविषयक -इश्वरभीमे कमं कर्मत्यमिति प्रीत्यपरपय यानुरारगसख्यधित्तवत्तिि शेषो धुरूयय भक्तिः । तथाच मक्तिणणमांसाम्त्रम्‌--सा पराऽनरक्तिरीग्कर इति १ अथातो भक्तििज्ासेति सत्रापात्ता मक्तस्तत्पद्‌ाः । तस्याः परब विश्चषणप्‌ । परां मुख्यां मक्तेमुदि?०तुरक्तेरक्षणतन वर्धयत इति तदयं; । उत्‌ एव परेति गोण न्यादतयतीति तद्धाष्यम्‌ । गण्या बु समापाकस्द्‌रत मतर माण वत्त क्तः सवारूपा कायत | मर्श. मेश्वरः प्रत्यक्षो मवति । तथा च श्रत्तः--पञ्ि खाने व्यतृणत्स्वयं- भुस्तस्माल्परादपरयति नान्तरात्मन्‌ । कथिद्ध।रः मरत्यगात्पानमन्षदाक्‌- तचश्रमृतत्वमरच्छानात । स्मृ तराप्-- योगिनस्तं परपद्रपन्ति »गःन्तं सनातनस्‌ । इति + इभ्वरप्रणिधानद्रेति मोगसूत्रेऽ्मवम्‌ । प्रणिधानपुदं मक्तिपराभावि राजमातण्डः । ब्रह्मम्‌त्रमप्रे-अपे सेराधन भत्यक्षानुमानाभ्यामिति + र.ग्यक्तमा। ब्रह्म मत्तया प्रत्सक्ष मवाते श्रतिस्मृतिभ्यां तथाञवगषा- ~ र दि(तै तदः । भक्तया त्वनन्यया शक्य अहमेव िष।ऽजेन । ञातुं 7 च तक्सन मच्च परतप ॥ दाते भगवरदरचनमपि। अ प्ररषटमित्यनन ब्रह्मभावाख्या मोक्ष उच्यते स।5।१ भक्त्यव्र भ्य इत्यथः । वचत्तश्युद्धिकिधरस्य बाह्मञ्ुद्धिवेएस्य- माह व्यासः ० ५, र ध ~ रै गङ्कात।यन सवण मद्धारश्च नग।१५२ | आमूत्यु चाऽऽच२ञ३।चं [तदु न शुध्यति ॥ इति । स एद- र।चं हि द्विविधं भोक्त बाह्ममाभ्यन्तरं तथा| मृञ्जलयमभ्यां रम" बाह्यं "व्रश्याद्धस्तयाऽऽन्तरम्‌ ॥ इति । क्कः = (नि श द्ध शत्तशाद्वां ्र्सस्प।र इति याप्रत्‌ । चित्तसंस्कारानाह बास्पा द्या क्षपाऽनसूुया च शाचानायासगङ्गखम्‌ । उपायातः 1 अकापण्यास्पु{ चव अष्टाबल्मयुणाः. स्पृताः । [सशुद्धकरा एत सरदाराः प्ारकातताः; ॥ इत्‌.। वुरस्त्यः-- अकाठे चेल्छतं कम कालं प्राप्य पुनः क्रिया । कालातीतं तु. यर्छयोदकृत तद्िनिरदिशेत्‌. । इति । अकाडऽनागतकाट । द्रव्यादिभ्यः कारस्य प्राधन्यपाह्‌ कात्या यनः-- युग्यकाटं समाभ्य ग।णमप्यस्तु सायनम्‌ । न मुख्यद्रव्यखामेन गणक्ररटमतीक्षणम्‌ ॥ इति. म॒रख्यद्रग्यलामिन मुख्यद्रग्यलामदेतुना । गोणकालमप्प्राह स एव- स्वकाखादृत्तरो ग/णः कार; पस्य कमणः । यद्रा ऽऽगापिक्रियाक्ाटमुख्य यारन्तराटकम्‌ ॥ शति | अन्नोत्तरग्रहणान्न पूैकारस्य मगतम्‌ । तेन समस्यहेमादाबसप- द्वादश्यां पाध्याह्विकापकर्पं च न प्रायश्चित्तम्‌ । देवान्मुखुयकारातिक्रमे. मौणकाटेऽनषटानप्रकारमप्याह स एव- प्रायधित्तप्रकरणपरोक्तां निष्कृतिमाउरेत्‌ । भ्रायशित्तमहत्वा. वा गाणक्राले. समाज्नरेत्‌ ॥ इत्ति ¦ चाक्ताशक्तपरतया व्यवस्था द्रष्टव्या । कात्यायनः-- प्रपानस्याक्रियाणं तु साद्खः तत्प॒नराचरेव्‌ । तदङ्कस्याीक्रयायां तु नाऽडत्तिन्व तत्किया ॥ इर्ति । साङ्खग्रधानाङ्कस्योपदीतित्वदेरकरणे साङ्मधानाद्यत्तिनि नारि लन्माजकरणम्‌ । वितु चिष्णरपरणादिप्रायित्तमेवाति बपमानः । पधा- नाङ्कस्यवराक्रस्णे. परायधित्तं न. स्वङ्काङ्खाक्ररण.द्ते कटपतङः । काम्ये विक्ञषमाई सग्रहकारः- म्ये भ्रतिनिधिनोस्ति नित्ये नपित्तकरिष्िसः काम्येऽपयुपक्रमादुष्येमन्ये परतिनिःपि विदुः ॥ इति । २८ भट्रगोपीनाथदीक्षतविरचिनः- पुर्यलाभाशया प्रक्रमे तदशटाभ इत्यथः । प्रतिनिध्यपादानानन्तरं ्ुख्यलामे विक्नेषमाह स एव-- उपात्ते तु प्रतिनिधा म॒ख्यं वं भ्यते यदि । तत्र भुरूयमनादृत्य गणनेव समाप्यते ।। इति । आर्धं काम्यं कमं फलप्राप्तौ तदिच्छाविगमे वाऽपि समाप नीयपरेव । न च परयोजनाभावातकिभयं समापनमिति वाच्यम्‌ । दव- ताभ्यो बा एप आद्रश्च्तं यो यक्ष्य इत्युक्त्वा न यजत इति ्रत्याऽ रृष्टाथमेव समापनस्याक्ततात्‌ । तथा च जेपिनिः-- प्रक्रमात्तु नियम्ये- ^~ ¢^ ^~ ® ^ €^ ^ [9 ताऽऽरम्भस्य क्रियानिमित्तत्वादिति । सबाणि कमांगि शुद्धातमना शुद्धदेशे शुदधदरव्येण कतेग्यानि । तथा च व्यासः- शुद्धात्मना जद्धदशे द्रव्येण शचिना तथा | सवेकमाणि कतेव्यान्यन्यथ। दोपदरृद्धवेत्‌ ॥ इति । येषु देशेषु यत्तोयं या च यनव मृत्तिका | ०५ न्दे, देशेषु यच्छौचं धमाचारथ यादृशः | पराकशषरः- - | य॒गेयुगे चये धमोस्तत्रतत्र चये द्विनाः। तेषां निन्दा न कतेव्या युगसूपा हि ते द्विजाः ॥ इति। युगरूपा युगानुरूपा; कालपरतन्त्रा दपि यावत्‌ । तदुक्तं भारत ०५ € ^ आरण्यक पवणि- भमिनेयो नगाः रेखाः सिद्धा देवषंयस्तथा | ति ¢ = ० कालं समनुव्तेन्ते तथा मावा युगे युगे॥ कार कारं समास्ाच्र नराणां नरपुंगव । € (न (कर बलवष्मेपभावा हि भरभवेन्त्युद्धवन्ति च ॥ इति । अथ धमेदेशाः । तत्र सुमन्त॒ः-- € = = = बरह्यावते; परो देशो ब्रह्मदेशस्ततः परम्‌ । भ य, ९ मध्यदेश्चस्ततोऽप्यन आयोवतेस्ततः; प्रः ॥ इपादरषातः। सरस्वतीदपद्रत्या्देवनद्ोयेदन्तरम्‌ । तं देवनिपितं देशं ब्रह्माबतं प्रचक्षते ॥ कृरुक्षेजन च परस्याच्च प्ञचःखाः शूरसनकाः। एष एव व्रह्मदशा त्रह्यावत्ततदनन्तरम्‌ ॥ हिमवद्िन्ध्ययामध्ये यस्ार्विनर्नादपि । प्रत्यगेव प्रयागाच मध्यदश्चः प्रक[तितः); आ समुद्रात्‌ पे पूत्रादा समुद्रात्त पश्चिमात्‌ । तयोरेवान्तरं मियरायोवर्त विदृबुधाः ॥ कृष्णसारमृगद्मयातुवरण्यान्रमयेवेः | समद्धो धमदेशः स्यादाश्रयेरन्विपश्चितः ॥ शद्रराञ्येऽपि निवस्द्त्र मध्य तु जाह | सोऽपि पण्यतमो देश्ाऽनायरपि समाभितः ॥ कावेरो तुद्कभद्र च ष्णा वेणो च गतम | भागीरथीति विख्याता एता गङ्खगः भक्तितः + एताभेः संयुतो दक्षः सोऽपि पुण्यः भरकोतितः ॥ इति । विनशनं सरस्वत्यन्तधानदेशः । पुराणान्तरेऽपि- यत्र मीमा गोतमी च ढृष्णा वेणी च जाह्वी | =< (५ ५५. € ^ कावेरी तुङ्कभद्राच स दश्च पुण्य इरिवः॥ क = इति संक्षेपतो देशा उक्ताः । अथ प्रकीणेकम्‌ । वसिष्ठः- सातोऽधिकारी भवति देवे पिञये च कमेणि | पवित्राणां तथा जप दाने च षिधिद्वितः ॥ इति। पविशक्षब्देनात्र मन्त्रा उच्यन्ते | जपपद साहचयात्‌ । पवित्र पुनाते- मन्त्रः पवित्रमुच्यत इति निरुक्ता । दक्षोऽपि- ( (® अस्नात्वा नाऽऽचरेत्कम जपहोमादि किचन । इति| माकेष्टेयपुराणे- क ^< नद # ५. शिरःस्नातस्तु कुत देवं पिञयममथापि वा । इति। अभ्रिपरणे- अशिरस्कं भवेत्स्नानं खानाश्षक्ता तु कर्मिणाम्‌ । आदद्रण वाससा वाऽपि माजेनं कापिरं बिहः ॥ इति | मटगा्पानायदीक्षितषिरविवः-- आप्रषराण एव- स्न।न।नामपि. सर्वेषां वारणेनेव मानवः ।; कतुपहेति कमो विधिवत्सवेदा दनः ॥ असापथ्याच्छरीरस्य कालक्रक्त्याद्पेक्षया,। मन््रलानादे।नि पञ एक इच्छन्ति सूरयः. ॥ इति । अहतवासो धारणमहतस्वरूपमहतस्षाक्राचिसस्पक्ष श्युद्धिभरकारं चाऽऽह बाधायनोः धमेसूत्र--श्ुचिमध्वरं देवा अजुषन्तेति । शुचिकामा हि दवाः शुचयश्च तदेषाऽभिवदति-जुचावो हव्या मरुतः ज्ुचीना\. शुचि हिनोम्यध्वर\ शुचिभ्यः । ऋतन सत्ययतसाप आयञ्छचिज- न्मानः शुचयः पाव्रफाः ॥ इत्यहतं वासस शुचि तस्माधरत्किचज्यासं युत्त £ स्यारपवं तदहइतेवा सोभिः इ।त । प्रक्षरितान्यदि छि)टान्यनुष- युक्तार५ हनानि वासार्सि फ्त्नीयजमानाव्रलिजश्च परिद्णीरनवं भक्रमा- दू दघंसमेषु सत्रेषु चवमृत्िजो यथासमाज्नतं यथतदभिचरभीये- रासामेषु रोहितोष्णीषा टाहितवाससश्वार्रजः प्रचरय॒धित्रवासपर श्वित्रोप्णीषा इति च । प्षामाणि वासा सि तेषम्रलामे कापातिकान्या. णिक्रानि कोश्चानि वा भवान्ति । मूत्रपुरीषरोहितरेतःप्रभत्यपहतानां मृदाऽद्धरिति प्रक्षालनं वासोवदूस्फलनां वर्क्वत्कृष्णाजिनानां न परिहितमनिरूढमपरक्षाितं प्रावरणं न पर्यलितं मन॒ष्यसंयुक्तं देवत्रा, युञ्जयादिति । देवम देवक्मणि ।. समव्यन्तर- ध[बतद्लधरः कु योत्सत॑क्रमाणि संयतः । इति । प्रचताः- इषद्धतं नवं श्वेतं सदश्षं यन्न धारितम्‌ । अहतं तद्‌ वजानौीयात्सवेकमसु पावनम्‌ ॥ इति. + ३षद्ध।तमकारु नतम्‌ । अत एव वृद्धमनुः- स्वयपोतेन कतन्या क्रिया पर्या विषश्चिता । न तु नेजकधोतेन ने।पयुक्तेन वा वित्‌ ॥ इति + मेजको रजकः । स्वयग्रहणादेव नेजकनिहस पुनर्नेजकपति- 9 [९ [९ € @ ^~ ९ वेभाञन्येनापि सवर्णेन धोहस्य क्रियायेत्वमस्तीति हापनायेः । दषद्ध- उपोहधातः १ ३२ समिस्यत्षटदस्तमिति रमत्यन्तरे षाठः 1 व्यासः-- होमदेवाचेनाद्यामु क्रियास्वाचमने तथा | चेक्षवश्खः भवतत दिजवाचनफे तथ | इति १ पद्रेजब चनक पण्याह्वचनम्‌ । एक्चखलक्षणम्प्याह सण सव्या सारपरिचष्टक रिद कषधताम्बरः। पकष्वसंतु तं विद्याम पिञ्ये च बजयेत्‌ ॥ इति ! इबज्ञेषान्तरपप्याह स एव- दकच्छा<नत्तरयथ न्यन्चादन्च पव च । भौतं स्मात्ते तथा कमं नेव कुयाद्रिचक्षणः ॥ इति । नममे्ानप्याह्‌ स एव्र-- ग्रो मटिनवख्ः स्याक्गरो जीणंपटः स्मृतः | अनाच्छादितजानुशच नम्रश्ाधपटस्तया | आद्रेवासास्तथा नम्रो नम्रः स्य॒तपटस्तथा ॥ इति । नप्रः स्यान्मखवद्रासा नग्नः क शेयक्रेवरः । नग्नो द्विगुणवस्चः स्यान्नो दग्घपटस्तथा ॥ नग्नश्च स्यृतवच्ञः स्यान्ञप्र प्रयतवचक़ः । नग्नश्च बहूरसरः स्यान्नप्रः क।पीनकेवररः । कापाययस्ः साक्षाच्च दश्च नसनाः प्रकीतिताः॥ इति| चेत नग्नश्च बद्धवस्ः स्यादित्यपि पाठः । कौशेयमात्रधा- रण एव नग्रता न तु परिधेयोत्तदीयवासोन्तरसाहित्येऽपि । प्रौपीनेऽ. प्येवम्‌ । उभयत्रापि केव रक्षब्दोपादानस्वरसात्‌ । जातुक्ष०५4;- परिधानाद्भहिः कक्षा निव्रद्धा त्वापरी मता धमकमसु विद्रद्धिषजेनीया प्रयत्नतः ॥ इति । विस्तररत्वाहिकम्रन्थे द्रष्टव्यः | स्मत्यन्तर- अदरृतः छ।चमान। भ्रद्धाव्रान्विजतद्दियः | + सवकम, इ।त दम्भासूयाद्‌ वामतः || ३।५ । दप्तः- न वददनृत कम्‌ कुरेनिभि न च च्छत्‌ | हु कयन्नचतु इयान्‌ चवरोतपक्पानयत्‌॥ हन । ३२ भटगोपीनायदीत्तितविरचिषः- सामान्यनिषेपेनेव सिद्ध इदं वचनं कमोङ्कत्वायेम्‌ । छलल कषणमक्षपादेन गोतमेन न्यायम्‌ ्रभरथमाध्याय उक्तम्‌-षचनपिघातोऽये विकरपापपस्या छलमिति । अभिप्रायान्तरेण भ्रयुक्तश्य शब्दस्याथान्तर्‌ भरकरप्य दूषणामिषानं छटकब्दाथ;ः । यथा नवकम्बरोऽयं देवदत्त इति वाक्यस्य नतनामिप्रायेण भयृक्तस्याथ।न्तरं परिकटप्य दषणदानं नास्य नव कम्बलाः सन्ति दृरिद्रत्वाव्‌ । नद्यस्य द्वित्वमपि संमाग्यते कुतोऽस्य नवेति । बाक्छटं सामान्यच्छलमुपचारण्छलं चेति त्रेविध्यं छस्य । तेषां लक्षणानि च तेनेवोक्ताने तानि तत्रैव द्रषटभ्यानि। स्पृत्यन्तर- नेकवासा न च द्रीपे नान्तराहे कदाचन । धृतिरमत्युदितं कम कदाचिद पि नाऽऽचरेत्‌ ॥ इति । धपान्तर।लकञब्दाथेरततरैव -- पारेतो वेटतोऽद्धिस्तु दे(पमित्यमिर्धायते। अनावृतस्तु यो देशः सोऽन्तराल भचक्षते ॥ इति । स्मत्यन्तरे- तिरकी कमे कुर्वात स्ञानहेमजपादिकम्‌ | अन्यथा यदि कुरत गायञयष्शतं जपेत्‌ ॥ इति । आपरतम्बः-- पो हापस्तपा यागा नित्य ब्राह्मणतपणम्‌ | वथा भवति तत्सव॑मूध्व पुण्ड विना कृतम्‌ ॥ सत्यं शौचं जपो होमस्तीयदेव दि सेवनम्‌ । तस्य व्यथमिदं सत्रे यखिष्ण्डू न धारपेत्‌ ॥ इति । स्पुरव॒न्तर्‌-- न कदाचिन्मद्‌ा तियङ्न्यसेदूध्वं न भस्मना ॥ इति । ष्मण्ड- मृत्तिका चन्दनं च॑व मस्म तोयं चतुयेक्रम्‌ | एभिद्रव्येयेथाकारमूप्रपुण्टुं तरत्सद। ॥ लाता पुष्डं मदा कयाद्धत्वा चैव तु भस्मना। देबानभ्यस्यं गन्धेन सवेपापापनुत्तये ॥ जलन तिरक इुयाजराम्तः कमोपिद्धये ॥ इदि । डषोद्‌ घाते; । ३३ अत्र भस्मनाध्वेपष्दूस्य वादेतप्राताकष्दत्वाद्कस्पः 1 ईष्वे- पष्ट पुष्टयोयथासपरदायं व्यघरथा । षवं यत्तिटकित्वं सोपान्यत उक्त तदेताभयाभुपसंहियते । अगोदपाद! सन्कमं इयाब्‌ । तथा च ष्यास!- दानमाचपरनं हषं भोजनं देबत्ाचेनम्‌ । भ्र.दपःदा न कृवत्त स्वाध्याय त्पमतथा॥ दत इद्मन्यकमणामुपरक्षणम्‌ । पे ~< न 6 (क 9 अपरोढपाद्‌ः कूर्वीत सवेकमोणि संयतः । ¢ . . ॥ = च त्य ५ ७ ० नः 9 शे = रू हाते पृथ्वी चन्द्रोदये स्मृत्यन्तराक्तेः । ५।दपाद्रलक्षणं तेनेबोक्त प्ू-= ५ = © | आसनारुढपादो वा नान्वोषा जङ्गधयास्तथा । [न = ॥ (९ > कतावसक्थिक्रो यश्च भोढपाद्‌ः स रच्यते ॥ हति । विषटितपाद विन्या सविरेषोऽत्राऽऽपनक्ञब्दायैः | तस्चं सेकं साधारण प्ञ्मसवास्तकाधासनान्यतप्रूपम्‌ । तत्रव पादाराहणसच््ात्‌ । पतार गरन्यतमासनद्ध।हेरावरा्तन प्रकारण जङ््घाया बाहभवनाते या षत्‌ । आरुढः यतः पादा यस्य॒ स्थापपतः पादा यनातवा। अ) आसनमारूटः पादा यस्य यन ५।त दाञयः | अन्राऽ्डमतक्रमणायः। फारताथस्तु शवे एव । जन्वाजङ्घयारत्युमयत्र समासकदशस्याऽ5- र्टपाद एृत्यतस्य प्दस्यान्वयः । तथा ष जान्बाजङ्पयावाऽऽखूटपद्‌) पादपाद्‌ इत्यथा भवात्‌ । दताचसरकेथक्र दत्यत्राप जन्वाजङ्पयाः ।२ात्‌ पदटदयम्नवतेत । रउद्ञा।दना जगनुमध्यदङकवन्पन जङ्घःमध्यदल्च' घ्न्धन दा कतावसक्थकङश्ब्दा! | यागपटषारणपप्यनन लिापध्यत | पाद्‌षार पादात ५'हपद इति दरदः । तन्‌- नाऽऽक्रभ्य पादं पदेन न च ध्यव्हितां करो । जवेन्न प्रोढपादस्तु न भरकाञ्चकरः सदा ॥ इति रमृतिर्त्नाव्यां वुंनः भरादपादग्रहणात्‌ । जेपंग्रहणमन्रापलक्ष- णम । अनन्तरादाहूतव्र,क्याद्‌ । जास्रूवारन्तरा छृत्वा संम्यक्पारतर्द्रयम्‌ । तष्जुक्राया वश्या स्वास्तक तघ्चक्षत॥ ऊररुणोकपरिष्टत्त ठता षदेतैल्द्रयम्‌ । ऋजुकायो विशेद्योगी प्रं तद्धि प्रचक्षते ॥ ५ (क 2३४ भटरगोपीनायथ्दीप्षितविरवचितः- ृतैक्रोरौ पादतलं विशेदयोगयधेमीरस्वम्‌ ॥ इतर तन्ञोततानि सक्षणाति । कुम॑पुरणेऽपि- उव रपर विमरन््र ठस्वा पादतले उभे १ समासाताऽऽ्त्मनः १य्रभेतद्‌।सनद्युत्तमम्‌ ॥ उमे कृत्वा ¶.दत्ले जानूरवोरन्तरा धुवम्‌ । समालताऽऽमनः भरोक॑गमासनं स्वस्तिक परम्‌ ॥ एकपादमयेकस्मिन्विन्यस्योरुणि सत्तम । आसीनोऽध।सनमिदं योगसाधनमुच्चमम्‌ ॥ इति । अथवा सुखासनं सर्वत्र कायैम्‌ । तथा च पृथी चन््रोदये स्पूतयन्तरे- दक्षपादतलं बापजान्वधस्तु नियाोजभत्‌ । वामपादतलं दक्षनान्वधसतु नियोजयत्‌ | एतरपखासनं नाम सवेक्रमाणि साभ्रयेत्‌ ॥ इति । सपैक्मणि शरौतगादैस्मातेतान्तिककमाणि तेष कमसु सुख करत्वात्साधारणमिदमापत भवतःत्यथः । नामेति प्रसिद्धा । सख्य- रश्रमपि रिथरसुखमासनभिति । यत्स्थिरं सत्पुखसाधनं भवति तदा- सनिति तदथ; । आसनान्याह व्यासः करेय फम्बटं चव आजिनं पटूभव च। दारुन ताडइपत्र वा आसनं एरखयेत्‌ ॥ कृष्णाजिने ज्ञानसिद्धनक्षरभ्रा०य। च्रचभण । कुशासनं व्यापनाश्नः स्वेष्टाश्रत्ररकम्बलः ॥ वेश्षासने तु दारिद्रय पाषाणे व्याधिरेव च) धरण्यां तु भव्ःखं दामाग दद्रदारने ॥ तृणे पनयश्योह्यानिः पत्रे चित्तविथ्रमः ॥ इति। परचताः-- गोश नभृन्मयं भिन्नं तथा पालश्चपिप्पखम्‌ । रोष्यद्धं सदेवाऽऽक स्जेयेद्‌ासनं युधः ॥ इति । रएररन्तरे-- पूगच्ं भयत्नेन वजेयेतुत्रवानाहं ॥ इति । उपा ईवातः ॥ ३९ भरौतकमम तु कौरेयकम्बराजिनाचासनःपेक्षया दभांसनप्स्यन्तं भश्चस्तम्‌ । द भष्वासान इति वचनात्‌ । हस्तयो भधारणमकतं समरयन्तर- भ्र तस्मातोनि कमणि यावरन्तीहयद्तान वै । तानि सबाणि इवत सपवित्रकरो द्विजः ॥ शति ॥ अशन्ेः- उभाभ्यामपि हस्ताभ्यां दिजैदे मप्रि्के । धारणपये, प्रयत्नेन ब्रह्मय्न्थि समान्वते ॥ इति। भरयत्नेन ब्रह्मय्रन्थिसमन्विते धारणीये इति यंजना । द्विगुणः तानां दभेदह्िखानः पाकः प्रदक्चिणमधव्रेष्टनं विधाय पथाद्धामेन यदा भरवेश्यते तदा वता अ्रन्थिः। सएव यदा प्रादक्षिण्येन सवेबेषटने विधाय पररोभागेण प्रतेहयते तदा ब्रह्मञ्न्थिरिति टेभाप्रिः । पविन्ररक्षणः स्मत्यन्तर्‌-- ^ ^€ ण्ड [१ अनन्तमर्भित साग्रं श्र द्विदटमेव च) | । [+ ९ न्नव, क च प्रादेशमात्रं विज्ञय पविन्रं यत्र दूत्रचित्‌ ॥ इति । पवरित्रद भसरूयामाह माक्रण्डेय ष चतुर्भिदे भपिञ्जलेत्र हमणस्य पवित्रकप्‌ । एकेकन्यरनमुदिष्ठं वरणे वर्णे यथाक्रमम्‌ ॥ इति। गरूढपुराणे- सर्वषां वा भ्रेदद्राभ्यां पवित्रं रथितं का । इति॥ बोधायनः- हस्तयोरूभयेद्र द्(वातनसऽपि तथेत च ॥ इति । स्पत्यन्तर- दमा; कृष्णाजिनं मन्ता ब्राह्मणा हत्रिरमयः । अयातयाप्मन्येततानि नियेस्यानि पुनः पुनः ॥ इति.) बजञ्यदभां उक्ता ह्यरीतेन-- . पथि दमधितौ दमा चे दमा यह्नमूषिषु । स्तरणासनपिण्डेषु तेषां त्यागो विधीयः. ॥ दति ॥ ट ४ भट्गा पौीन। थदाक्षितविरयित कि त्यागा तराग्रहणम्‌ । आपस्तम्ब ब्रह्मयज्ञ चये दभ ये दर्भाः पितृतपणे । इता सृत्रपुरीपाभ्यां तेषां त्यागौ विधायते ॥ अपता गर्भिताः दभा ये चाग्रच्छदितः क्ख; । यिता अग्निदग्धा कुश वज्य।; प्रयत्नतः । तीतिमध्यास्थता दभा ब्रह्ममूत्रण ये धृता; । एविजां स्तान्विजानीयाद्यथा काख्छतथु कुक्ञाः | इति । मभिताः गभदटसयुता । वस्ततस्तु स॒च्रङृताः यत्राननतगभेत्वमक्ै तत्रैव नियतमन्यज्नानियतमिति द्रष्टय्यम्‌ । स्मृत्यन्तर- अगृखा देबकायषु पितुकाय्‌ समृटका; ॥ इति । शरुतिर प- यत्परूषि दिन तदवार्नां यदन्तरा तन्मनुष्याणां यत्समं तत्पितणामिति । काञ्चिकः सप्रस॒ना(; स्मृताः दभाः अक्रस्‌नाः कुशाः स्फ्नाः सथृखाः कुतप; परास्ता ञ्छन्नाग्रस्तम्सदह्िताः ॥ इति । प्रसूनं पुष्प्‌ । ङुशसरख्पमाहाङ्ाराः अ(च्छ्न्नाग्रन्पल्नित्रनच समुखान्कोमलान्छुभात्‌ । पितुरेवजपाथ च्‌ समादद्याुशान्द्िनः ॥ इति । शुक्नातपः-- सभिरषष्पकुशा दीनि ऋद्मणः स्व्माहरैत्‌ | शदरानीतैः क्रयक्रीपः कमं डुदरपतत्यधः ॥ इति । आदिशब्देन दूत्रादि । उन्तराधाष्ेदमपि ज्ञयते स्वस्याऽऽरणा- करक ब्रह्मणक्षञ्चियवेह्याहूतेः कथकरण्‌ दोषो नास्तीति । इश ग्रहणात्रधिमह कडयपः- शुचौ देखे शुचिभरूत्वा स्थित्वा पूर्बोत्तरमुखः कारेणव मन्तरेग कुशान्सृष्टबा दिजोत्तमः ॥ विरिश्विना सहोत्पन्न षस्मेष्ठिनिसगेन । सद सत्रााण पाप्राने कुश स्वास्तकरा भ ॥ दमं पन्त समुच्चयं ततः पुत्रत्तरापुखः हूफदररेण दमोस्तु सषृरिशख। सपृद्धरव्‌ ॥ इति । खपोद्वातंः । ३७ बह्वामत्य यादेव च्छे? नेऽपि पर्वोत्तराष्ठुखतरे सिद्धे एुनवचमं परिशेष. विधिप्रतिपादितधमारतरषारिसंरूपायम्‌ । तेन॒ च्किसित्यस्येव तरिशेषु- विधिप्रतिपादितत्वाच्छेदने निषत्तिः, चौ देशः शुचिभेत्वेत्यस्य तु न्‌ नित्तिविंशेषविधिप्रतिप्‌। दितत्वामाबादति द्रष्टव्यम्‌ । कुरग्रहणकाल ताहङ्कित्सः-- अहन्यहानि कसो करच्छेदः प्रंशास्यते । कुशा धृता ये पत्र योग्या; स्युनततरत्र ते ॥ इति । तत्र पत्रस्मिन्कम॑णि धुता ये कुशास्त उत््र्रोत्तरस्पिन्ननन्तरं क्रिय पाणे कमणि न योग्या इत्यथे; । अहन्यहनि कृशच्डेदनासैभे क।ला- त्तरमुक्त स्मृत्यन्तरे -- । मासि मास्याहूता दभाश्तत्तन्भास्येव चोदिताः ॥ इति । स्याप्यसमवे विप्णुः-- दश ्रावणपासस्य समसत्रोत्पाटिताः कुशा । अयातयामास्ते दभा नियोञ्याः स्युः पुनः पुनः ॥ इति । अयातयामा अपयुपिताः । नियोज्या उपयुक्ता अप्यनिपेषेऽन्यत्र ्रयोजया इत्यथः; । जाबलिः-- | कशान्कारथि पृष्यान गवाय च तुगादिकम्‌ | निषिद्ध चापि गृही यादमाका्याहाने दिजः ॥ इति । पस्तु- अमायां नेव रस्यन्त कुश्च समिधस्तथा । सवन्न।वस्थिते सोमे हिंसायां ब्रह्महा भवेत्‌ ॥ वनस्पते सामरे यस्तु हिस्याद्रनस्पतिम्‌ । घोरायां ब्रह्महत्या युज्यते नान्न सशयः ॥ इति । हति निषेधः स ग्रसिनमहटूतत्रये दनस्पतिषु सोमो वसति तत्परो न्‌ त॒ कृत््ञामापर इति योज्यम्‌ । बरनस्पतिगतसोमविशिष्टे काट छेन. निषेधः स॒ छोिकच्छेदनपरो न स्िध्माबरहििथेसमित्कुच्छेदनपरः ह्तरग्र विहितत्वादिति दरष्टव्यमु । षनस्पतिषु सोमवास॒स्य कारस्तु ग्ररुद- पुराणेऽमिहितः-- तरिषु वस्यै त्रिमुदूतं जरे तथा । तरिमृहूतं तथ गोषु शमुदूतं बनस्पत। ॥ इति । भटगोपीनाथदीष्षिततिरचितः--~ हदं चामामारभ्य जेयम्‌ । माकरेण्ेयः न ब्रहमग्रन्थिनाऽऽचामेन्न दू बाभिः कदाचन | काशचस्तस्तु नाऽऽचमेत्कदाचिद्विधिशङ्‌ः4 ॥ इति । शेषतः पवित्रलक्षण स्मृत्यन्तर-- दरथङ्गखं मूतः ऊुय।दरन्थिरेकाड्मगुटस्तथा । चतुर ड्गलभ्रं स्यारपवित्रस्य च लक्षणपर ¦¦ इति । तत्रव- तरेण याह्य तु पवित्रस्य विचक्षणः । इति । तारः प्रणवः | रत्नावरयाम्‌-- द्रयारतु परणामेध्ये पावत्रं पारयदूबुषः । इति । पतित्रपातभायभित्तशुक्त स्म॒त्यन्तरे - पवित्र पतिते हवते तथा जपपृणाकपि | ॥ प्राणायाप्रज्य कुरात्लात्ा घ्रप्राऽपमषणम्‌ ॥ इत्‌ | जपेदिति शेषः । अधमपेणमृतं चेति मस्रत्रयालमक्ं सूक्तम्‌ पवित्रत्यागे विशेष उक्तः सपृन्यथंसारे- नित्ये नैमित्तिके वाऽपि कर्मोपकरणे दिनः । धूते पवित्रं कमन्ते ग्रन्थ मुक्लव तच्यजेत्‌ ॥ इति । ^ क्‌ शाभावे स्श्तसार- कुशाभवे तु काः स्यः ङृश्षाः काशः समाः स्मृताः काशाभवे य्रहीतग्या अन्ये दभा यथोचितम्‌ ॥ इति ॥ हारीतः कुशामावे तथा काक्चा दु व्रीहियवा अपि। गोधूमाश्चैव नीवाराः इपामाकोश्चीरबसनाः ॥ मुज्ञा बाऽथ परिग्राह्या सवेकरमेसु निथितम्‌ ॥ इति। अत्र व्रीहियवगोधूभनीवारश्यामाकश्चब्दास्तत्तत्तणपरा; । सपेपकि शेभ्यो हेमपवित्रमतिपरन्नस्तापित्यक्तं हेमाद्र- अन्यानि च प्रत्रा कुशद्बत्मक्यनि च । हेमात्मकपविन्नस्य कलां नादन्ति षोद शमर ॥ इति ॥ उपोद्धातः । ३९ रषत्यन्तरे-- अदम्यं तु वरे कयोश्सुदणेङुर रूप्यकं; | इति । रूप्यं रजतम्‌ । रूप्यमेव रूप्यकम्‌ । स्वायं कः । एद्मनः- पादुके चोत्तराय च तजेन्यां रूपष्यधारणम्‌ | न ज.षत्पितकः फूय)ज्ञ्येष्ठे चातर ज।वाते ॥ हते । पादुके काषठमय्यां । निरुपपदमयागेण तत्रेव शक्तानेरूपणात्‌ । उत्त. री ययपवासः । तत्र नोपरिबासोमाभरं वितु सग्रन्थि परिमण्डष्टठ ब्ल. मत्तरीथं कुयाद्रल्ञोत्तर याभावे सलेकाङ्गुष्ट दधद्भ्ुट भयङ्गल सतुरद्‌ः गरं वा सूत्रैरेव त परिमण्डलमुत्तरीय यादिति भातृकण्य।त्त.पत्तराय रूप निषिद्धम्‌ । एतनद- यज्ञोपर्वीते दे पाय श्रौते स्मतं च कमणि | तुरीयमृत्तरीयायं वच्चाभावे तदिष्यते ॥ एति विश्बामित्रोक्तमुत्तस।यस्थानापन्नं तुप(यमुपवातमपि निषिद्धम्‌ उपारेवन्चमात्र त ज=।बत्पत्कस्यापं मव्रत्यव्‌ | एकवस्नो न भुञ्ञोयान्न कुयोदेवताधनप्‌ । न चाचयेद्‌ द्रेनान्नान्यरकूयादेवविध नर ॥ शत्यकवक्ञस्य गोभिलेन कमनिपधात्‌ । अय च सभकमम एकव. शनिषेषो द्रष्टव्यः । भ.जनादिग्रहणं तुरईरणाथमत्याददय कत्वा च | नन्वेकवन्ञ इत्यतस्य सामान्यरूपत्वाज्लीवत्पितुकस्य सव।त्तरीयत्रःध इ।त चेन्न । उत्त९।२शब्दस्य योगागरिशचेषेऽपि जमु००।क्तात्तर्‌ भे रूटि- विशेषात्‌ । शूदेश्च योगाद्लीयस्त्वाद । दिरात्रादिष्वेवार.नशष्द्‌षत्‌ । तजन्या प्रदेशिन्यां क्प्यधारणम्‌ । इदहाप्‌ तजन्यां श्प्यधारणस्य वज्ञि एस्यवो दे₹ एत्वम्‌ । न ब्राह्मणं हस्यादिति ब्राह्मणहननस्यव । अन्यथा रूप्यमयमण्बिन्धाटेक्ारादेरापे निपेधापत्तः । एतानि ्ज.दतिपत्रग्रजी न कुयादिति वाक्याय॑ः । मनुः-- सदापच।तिना भाव्य सदां बद्धशिखेन च। विशिखा व्युपवीतश्च यत्करोति न तत्कृतम्‌ ॥ इति ¦ अत्र सदाशब्दन धरुषायेता । विदिखो व्युपवीतश्रेत्यनन कर्मी थता । ततर पृरुषापरापे समाप॑प्रायश्चि्तमू । कमापरापरे श्रौ स्मा ४९ भटृभो पौनायदीक्षितनिर ति ज्ञेयम्‌ । प्रतिक्रम क्लिखादन्धस्तु ने शड्नीयः । उपवीतेऽपि भेदा- पत्तारेति वधेमानः । सश्िखवपनन खस्ारत्वादद्‌ाष्ण च विात्रलश्च- तदोपायमाई काथुमिः- यदि दै सवेथा विशक्षिख एव्र स्यात्तदा सप मिदेर्ब्रह्यप्रभ्थियुतां शिखां कृत्वा दक्षिणे क. धारयेदिति । काकग. होऽपिअथ रस्ममादानन शिखा स्यात्तदा क।५। रिखां ब्रह्मग्रान्थ- यतां दक्षिणे कण निदध्यादिति । गह्यते --पयि दक्षक्रत्‌ं इति जज्ञः भ्बमानो जषतौति । हृदं च परुषा कमा चेति ब्ञेयम्‌ । अदहीनव्रसपु- रपधमस्तदभत्वाप्दाते जपमिनिरप्यवमेवाऽ३ह्‌ । यल्ञियसपिधा ब्राह्म-~ शम॑'पठानन्यभवधिपुन्षवेकङ्नतादवा; अश्वतथादुस्त्ररा ।वररव्वन्दनः सरखस्तथा | क साट दव्रदास्श खादरश्रात य््नयाः | इत | नाङ्गुःटादाधक्रा काया सामत्स्यूखतया काचत्‌ | न विथुक्ता त्वचा चेव न सक्राटा न परता । भादसान्नावका नाना तथा स्यान्न द्रशाखका । न पपणां सामर्काया हर्पक्रमेप्र जनता ॥ ^ इति । ददं च प्रादेश्षमाज्र्वं यज्नियाश्वत्थसमि वेवं सचतां विहित्दान्नियतम्‌ । अन्यत्र नियतम्‌ । अन्यथा तन्न तन्न तद्विधानं न्यय स्यादिति द्रष्टव्यम्‌ । स्पृत्यन्तरे- ्ादेशमायः समिधो ह्यखवां नेव पारिताः । मयेषु वेहः.कमारां विपरता जिघांसतः ॥ विज्ञ'णा विदा हषा वेक्रार्बहुरराः ठृश्षाः। हाः स्थरा घभेजुष्ाः कम।सिद्धिविनारिका! ।¦ इति । हन्त॒मेच्छा निरास, जिंधास पीति जिघांसन्‌ , तस्य निधांसतः । भामिचारिकि कमण प्रादक्षतोऽपका एव खवा एव वाटत पव सपरिधौ भवन्तीति विपरीतक्षब्दाभेः । पारिजति स्पूत्यन्तरे-- € ^~ सष धमेकायषु परी दक्षिणतः सदा । ह | अभेषकरे विप्रपादक्नालने वामतो भवेत्‌ ॥ इति । उपोदघोतेः | ४१ घौमतो वामभागे | स्पृत्यन्तर- गदस्थः कुरुत कम वादक वाऽथ तान्त्रक्रम्‌ ) क।टबन्धनसयुक्तं तत्सव ।नष्फल भवेत्‌ ॥ इत | आचारदपगे स्मत्यन्तर-- देबमानुषपैत्राः स्युरलक्ारा यथायथम्‌ । इति । द्वे कमाण देवां मानुषे मानुषः पिच्य पत्र इते यथायथे- शब्दाय; । मानुपं कमपिनयनादि । असन्याधानस्य दहंवत्व।दंवाहार प्रक विक्षष उक्ता वाधायनेन--मानुषरेणालकारणाख्करृतां मवत इद्वि । एतत्स्वरूप कमन्ते वाधायन आद--सषे एवबान्या मानषोऽरक।रोऽ. न्यत्र नलद्‌ाद्‌ात।यषतदुदाहरन्ति खनम्‌ ईफे प्रतिपेपयन्तीति । खा. नसाऽपि-- हमभूपणपसंपन्नः सु श्रवसखानुखेषनः । सुगन्धिक्‌सभजशर दिव्योऽलंकार उच्थते ॥ स॒ एव पष्पराहतः साञ्चन। मानुषः स्मतः पएपाञनरखपर्‌। दतः पत्राञ्टकार इारतः ॥ इत | सएव दव्य एव । एष दिव्यः | बाराहे- खान सध्या जपो हामः स्वाध्यायो देवताचनम्‌ | उपापतः सन्ु।त सायंस्याहृताीर्विना ॥ इति । इदमरपलक्षणमन्यकमेणाम्‌ । उपोषितः भकुधौत सवेकम।णि सेत; । इति २यृ ्न्तरात्‌ ! अशक्त प्रत्यन्रहशत॒विरतिम- इक्षरापः फलं मरकं तम्ब पय ओषधम्‌ । भक्तयितराऽपि कतेन्याः सख नदानादिकाः क्रियाः ॥ इति | | #९। * ® नि ¢ (9 रक ताम्बरभक्षणानुप्रहेऽपि विगानादिदानीं नवेद भवति । कमनरदपे-- पेषण्युलखटग्रावतट यन्त्रादिषु ध्वनिः यावत्मवपते ताबत्कपं नंद रामाचरेत्‌ ॥ चण्डाङपतिलादीनां श्ञब्दोः याव्रस्वतते ॥ तावत्क न कव्ये स॒तिक्ेद्क्य पोस्ता ॥ इति । ४२९ भटरगोपीनाथदीक्षताविराचेतः- प्रथमेनाऽऽदिपदनेक्षुयन्त्रादीनां ग्रहणम्‌ । उत्तरणाऽऽदिषदन म्लच्छा- दीनां अ्रहणव्‌ । आचारदपेणे स्पत्यन्तर-- सध्ययोरूभयानव कभ काव मनीषिभिः ॥ इति | बिना वचनमिति ज्ञेषः। बोधायनः- निवेपणसस्चत्रणलाजहोमनित्य- हेमान्कायेन तीयेन कुय)दैवेन दैविकं पेतुकरं पिञ्यण कमण्टलुरपनं दथिस्पदीनं चान्नपराश्नं सवग्रहणं दैविकं सोम्यनाऽऽ्ेपन प्रतिग्रहं कुयोदिति । स्वलपाड्गस्योमृखे कायम्‌ । स्वेरपाइगक कनिष्ठ । अदङ्गुरयग्रेषु देवम्‌ । अङ्ग्मूरे पिडयमेतदेव पेतकं ज्यम्‌ । अद्गछि- पढे स्मम्यम्‌ । करमध्य आश्रयम्‌ । आपरतम्बः-- क्रा धयक्तो यद्यजति यञ्जुहोति यदचति। स तस्य हरत सवेमापक्रुम्भा यथद्कम्‌ ॥ इति । बतिषटः-- बद्यातपान्या सयुक्त ब्राह्मण जपरनत्यकम्‌ | सदाऽपि पापकमाणमेनो न प्रतियुञ्यते ॥ जापिनां होमिनां चव ध्यायनां ताथवासिनाम्‌ | न सेवरसन्ति पापानि ये च स्नानाशिनो रतैः 1 इति । अन्यच्च स्प्रत्यन्तर~ प।खण्डिमिः सहाऽऽखापं कमकारे विनयेत्‌ ॥ इति। पाखण्डिखसूप छङुः-- वेद बाह्मत्रताचाराः भ्रौ दस्मातबरहिष्कृताः | पाखाण्डन इति ख्याता न समाप्या द्विजातिभिः ॥ इति । अन्मषेवदेऽपि-- पुराणन्यायमीमां ताधमेशञाल्लाङ्कमिधिताः | ऋ | (ऋ [प # £ वेदाः स्थानानि विद्यानां घभस्य च चतुदश ॥ इति परिगणितानि विद्यास्थानान्यधिन्त्य-- पतत्सत्यामरतत्रान्यत्यखम्ड बुाद्क।स्पतम्र्‌ । देत्यानां माहनाथाय महापहहेन नि.भतम्‌ | इति । पाश्ब्देन तु बेदाथेः पाखण्ड।स्तस्य खण्डकाः । शति पाखण्डश्ञब्दानिरक्तः । आचाररत्न आपस्तम्बः-- अरन्यगारे सत्रां गोष्टे ब्राह्मणानां च संनिध | उपोद्घातः । ३ आरे जपकाञ च पादुके परिवजेयेत्‌ ॥ आरुह्य पादुके यस्तु गृहात्पर गृहं व्रजेत्‌ । ६ _ ग्ने, ऊन्तव्यां चरण तस्य नान्यो दण्डो विर्ध\यते । इति | क्वि ® £ ७, = चद ® ® ३ = ५, पुथश्वकारो देवतायतनसंग्रहाथः । दितीयो होमादिसंग्रहायः । आषा- नवर्स्मयागादावापे- पित्रादिष्वदृतसोमयागाद्वेषु विचमानषु पुत्रादे- रनधिकारः; । तया च मण्डनः-- क परोषटदाषसप्राप्ठा न यष्टव्य कदाचन । द पौणमासेष्टं सोभञ्यामस्निसंग्रहम्‌ ॥ अ प्रहतं विवाहं च प्रयाग्‌ परथमे स्थितम्‌ । न कुयोजनके उयेषठे सोदरे बाऽप्यकुरति ॥ इति ¦ दशपैःणेमासयोः पृथगपादानं छते पममासे अतिबन्धादिना चादृ- तदर्ेऽपि दप वक्त्‌। एवमग्रे संग्रहाभ्निदात्रयोः कृताधानस्याङताप्निद्ेत्र स्यापि । विवादृग्रहणं च.तमाज्रव्िषयम्‌ । प्रथमग्रहणं पनर।धानाद्‌। पित्रा देरृतपनराधरानस्रेऽपि पुत्रादेरदोष इति दश्ेपितुम्‌ । अपिक्षब्देन पिता- महः संगृहीतो भवति । सादर इत्यनन।सोदराणामद्‌प इति दर्चितम्‌ । अत एव तत्रवाक्तम्‌-- षत्रजादावनीजाने विद्यमानेऽपि सोदरे । नाधिकारविघातीऽस्ति भिने'दर्यऽपि चरसे ॥ इति । वार्य कषत्रजादौनां पितरममभिपरेत्य सोद्रतवं द्वितःयाय दत्तकादीरना मात॒तोऽप्यसोद्रत्वम्‌ । यागादाेप्याज्गायां न द्‌पप इत्ति तमब-- पिता यस्याग्रजा रतान यद्रा पितामहः | तपो ऽग्रिदहात्रं यज्ञ बाऽऽङ्गया कृयात्कटाश्च यात्‌ ॥ इति । निमित्तविश्पषु त्वाज्ञां विनास्प्यदोषः ममन्तुनाोक्तः-- व्यसन।सक्तव्ित्ता वा नास्तिको बाऽथवाग्रजः। कनीयान्धभकामस्तु आधानमयथ कारयेत्‌ ॥ इति । अग्रज इति पित्रादेरुपलक्षणम्‌ ¦ आधानमिति यागदेः । अयञेति स्ृत्यन्तरोक्तजात्यन्धवधिरपङ्ग्वादरिसं्रहाथप्‌। आङ्ञायामपि सविददपः विख द।प इत्युक्तं मष्टनन-- ४५ सटरगोपीन!यदीक्षितविरविद- ञ्य श्रद्धाविहीन सत्ययं तदसुज्गया | पितु; सत्यप्यनुज्ञाने नाऽऽदधोत कदाचन ॥ इति अत्र च पत्रादावधरिकारिण्यपि तदाह्नया पुत्रादिराधानादि कुयात्‌ । यद्रा घात्रनुहयव कयान्न पित्नसुङ्येति तात्पमभिति केचित्‌ । अन्ये तु तिषधस्तावस्सवप्रिपयस्तज्राधिकारेणि पत्रादां विश्चेषतः प्रतिप्रसवाभा- बातिपुत्रादेरनाघिकार एव । द्विविधोऽनधिक्रारो जात्यन्धादिनोस्तिका- दिश । तत्र जात्यत्धादौ तु पित्रादादनयिकारिण्यपि तदाज्ञयाऽऽधाना द यिक्रारः । नास्तिकादों तु पित्रादावनाधिकारिणि सतस्यत्यन्तनास्तिक्ये- ताऽऽधानादिकरणसमात्नानिवरत्तावरप्यग्रनानुमत्यवाधिकारः । पितुस्त्व- सुमत्याऽपि त । अत एव श्रद्धया द्यत इत्युक्तम्‌ । एतास्पयमव च्‌~ दार्रतु परितरिद्यन्ते नाग्रिदयजेण नेञ्यया। ०, @ अ इति हः शतवचनसग्रजे विवाहा श्रेहो जयोविशेपाभिधानायसेन द्रष्टव्यम्‌। शाद्विबाहे दोष एव । आपानाद्‌ं नेते । यदा तु कदा- चित्कनारितक्येन पित्राद्‌वाधानादिकरणसमावना तदारनुङ्ञयाऽपि नाधिकारः । अपिकारिणि तु पिजाद्‌ दूरापास्त एवानङ्ञयाऽपिकार दृति भ्राहः । भ्रतां--न स्छाच्छरत१ नापमाषतष म्ल्च्छोहवाएष यद पशब्द्‌ इति । यवाणस्तव्राणो नामभ्यो वमूवुः | यद्रा नस्तदा न इति प्रयाक्तभ्ये यव।गस्तवांण्‌ इति प्रयुञ्जते । यज्ञकम॑णि नापमाषन्त इति श्रतेः फ५॑काल एव्रापभाषण्‌नेषेध्‌ इति केचित्‌ । तेऽसुरा दहेख्या देय इति दन्तः परावभरवुरित्यकमकाटेऽपि दाषश्चतेर५कारेऽप्यपभापणे दोष इत्यन्ये । मन्ाथवेचारपूवंकमेव क्रियाः कतेव्या अन्यथा दोष; । तथा च्‌ व्यासः पन्त्राथमनुसुधाय जपहांमादेकाः क्रियाः । पनाोभेः प्रकतव्या अस्यथा नरको भवेत्‌ ॥ इति । वशश्यादस्मरणतवाप कास्म्~ूः ® ® _ जै, @ आषं छन्दा दवतं च विनयागं मनोस्तथ। । ब्र द्यणेन्‌ प्रयत्नेन वे!दतम्यं विपश्चिता ॥ आविदित्वा तुं यः कृयाश्राजनाध्यापने जपम्‌ । ६मसेध्याच्‌नाद्‌।नि तस्य तवसं एट भवत्‌ ॥ ` उपादधातः । ` ४५ इति दक्षोक्तेः । तस्य कुः । अवि(दत्वरा मनि छन्दो देवतं योगमेव च) योऽप्यापयेद्यजदराऽपि पापीयाञ्नायते हिसः॥ व्राह्मणं विनियोगं च च्छन्द आपं च दैवतम्‌ । अज्ञात्वा पञ्च योमन््ेन स तत्फरमश्चते॥ इति चन्द्रिकायां व्यासक्त | ऋष्यादि ज्ञानस्या ऽऽबदहयकत्वं छन्दोगा अप्यधीयते- योह वा अव्रिद्दितापयच्छन्द्‌दंवतद्राह्मणेन मन््ण याजयति वाऽध्यापयातिवा स्थाणुवां भवाति मर्ते षा पात्यतेपरगा मीयते पापीयान्भवति तस्मादेतानि मन्न पिदध्यादिति। अर्पेयमरि- बन्धम्‌ । छन्दो गायञ्यादि । दवत प्राजापत्यादि । ब्राह्म बिनि. योजकं वाक्यम्‌ । तत्र५यस्तेतत्तरौयशाखभिः क.ण्ड.नुक्रमणिकायां द्रष्टव्याः । यस्य मन्स्यानेककाण्ड्ु पाठस्तत्र विकररपः समुचयो वा| दवता तु मन्त्रलिङ्खाद्रचनवखाद्रा । छन्दस्तु देवासुरपाजापत्यापेमेदेन प्रत्यक चतुम्‌ । अक्षरमदगणमेदाभेन्नं पिङ्धलशःखात्समानन्याय- सत्व ऋमरेदानुक्रमणिकातश्च । मन्>षु यत्र स्पष्टं रिङ्खः नात्ति होमादौ तत्राध्रिरेव दवता । कटपसारकाराक्तः । कु चद्रचनवखान्पन्त्रगतदवतां प्रारत्यञ्यान्यद्वतापरत्वमप्यन्द्रन्यायेन केनापि साम्येनेति द्रष्टव्यम्‌ । व्राह्मण तु प्रत्यक्ष तत्तन्मन््रविषये भ्रायश्चोऽस्त्पव । अवत्यक्षं तु कर- सूत्रकारभत्यक्षमिति तद्विधायकवरावंयरूपमेव । विनिये(गस्तु सुपरसिद्ध एव्‌ | न च स्मरेदपि छन्दः शराद्धे वैतानिके मसे । ब्रह्मयज्ञे पैन्वदैवे तथा तपंणकरमंणि ॥ ति कृष्णमद्रीकारध्रतसंग्रहवचनाच्छद्धादौ स्मरणं न कतेन्यमिति केचित्‌ । अन्ये त्वेतस्य वचसो निगटत्राहष्यादिस्मरणमेतेष्वपि कते व्यमेव । कुरन्ति च सामगाः न चते छन्दोगव्राह्मणबरात्छुवन्तीति बराच्यम्‌ । निवेधवचनस्य निभूलतरेन याह्गवस्वयोक्तष्य। स्मरणे द्‌(षस्य भवरुत्वेन सतस्य ब्राह्मणस्य होटाक्ाधिकरणन्यायेन सवेबेदव्रिषये भरवृक्तौं बाधकाभावात्‌ । तस्पाट्सवेरप्यविशे धाटष्यादिस्मरणमतेष््रपि कतग्यमेवत्याहुः । न च यजशछन्दो न व्रि्यत ह्यति निषेधात्कयं यारुषाणां उन्द्‌; स्मरणमिति बाच्यम्‌ । एतस्य यजु ४६ भटरगापीनाभदीक्षिवनिरथितः- ४दान्त्गतरजष्परत्वेन तद न्तगतख्।त्रपरतस्वामावात्‌ । विद्यारण्यस्तत्ति- रीयसंहिताप्रथमप्रपाठकान्तिमानुव्राकयव्याख्याने तथा मदनमदहाणेभ क्‌ इमाण्ठगणरोममन्त्रसुद्रभश्षचमकप्रश्नानां कमविपाक्मयोगे तथा कौ- ण्ठेन श्रोतदस्पुणमासादिमन्त्राणां श्रोतकपणि च्छन्दसः प्रदशनाच । न च यावर्तपु श्रतिष क्रष्यादिप्रदर्रितमस्तितत्रेवास्तु । अन्यत्र तरस्मरणे कि प्रमाणमिति वाच्यम्‌ । अपिमामारकव्रिद्रारण्यमहाणवकारकः।- ष्टादभिः मवचीनस्तद्‌परिक्तष्वप्यष्यादिस्मरणस्य मद्र्चितत्वेन तासां श्वदौनामपररक्षणपरत्वमेव तेः २4 टतमित्यस्याथेस्यावगमात्‌ । स.ष्वृष्यादिस्मरणं नेति मयोगपारिजातकारः । यदि कदाचिदष्याश्च र्कःत॑स्तदा यस्य वाक्यं स ऋपिय। तनाच्यतेसा देवता यदक्षरपरि- माणं चच्छन्द इत सम।नुक्रमणिकोक्तमविर।धाय्ज्ञर्ेदेभिरपि स्वीका यम्‌ | पत्र स्मरण क्रमसतुष्टयम्‌ । अआमिकाक्षरं ब्रह्म । अभिद्वता। व्रह्म इत्याम्‌ । गायन्न छन्दः । परमात्मा स्वरूपम्‌ । सायज्यं गिते योग इत्यन्न देवता ऋषिश्छन्द इति दङ्षेनाद्यमेकः क्रमः । गायजियां ग[। छन्दा विश्वामित्र ऋषिः सतिता देवतेत्यत्र च्छन्द ऋपिदवतेति क्रमटकनादयमप्येक्रः क्रप्रः। योह वा अव्रिदिता्यच्छन्दोदंवतव्राद्य- णग॑ति श्चता्टपरछन्दा दवतेर्५वं क्रमद्रनादयपप्पकः क्रमः | ऋषि- देव्रतच्छन्दास्यनुक्राभष्याम इति सवरानुक्रमण्याम्‌।पदवता इति क्रमद्नादयमप्यकः क्रमः । इत्येवं क्रपचतुषएयम्‌ । तत्र तत्तिरौयः; क्रपचतष्टयमध्य इच्छया यः कथन क्रमः स्वीक्ायः | प्रणवगायञ्योस्तु क्रमा.शेपप्रदशनं तयोरेव नान्यत्रत्येषं स्वीकारेऽन्त्यं क्रमदयमेवेति दरष्- व्यम्‌ | ऋ।षच्छन्द्‌: शठा ५। निरुक्तक्रारण द शतः-ऋ।षदश्ेनात्प्तामान्द द९८८५।पभन्य्र इति । छन्दसि च्छादनादिति च । मन्त्रास्तु जिविधा; कध्च; सामानि यज्ञपति । तष क्षणम द्विवीयाध्याये प्रथमे पादे जेमिनिना--तेषाम्रग्य तावकेन पदग्यवस्था । गीतिषु सामाख्या । १५ यजःश्ब्द इति । तच्चोदकेषु मन्जाल्या । क्षे ब्राह्मणशब्द दते सृजार्भां यथायथं बेदभागयोमन्त्रब्राह्मणयोलेक्षणमुक्तम्‌ । तत्र मरन्रभागस्यापराऽवान्तरविभाग ऋगादिरूपः- अहे बुध्निय मन्त्रं मे गोपाय । यमृषयच्चेविदा विदुः । ऋचः सामानि यज्ञश । सा ह रमृता सतामिति मन्त्ररूपवेदे रोके च भ्रसिद्धः। तत्रको भाग आ, क, कि नदकेषष्देन। स्पते कोवा भामक्षन्दनका वा यजश्रम्देनेति तत्परि- उपोटघातेः । ७७ नाय ऋगादि क्षण्‌ च्यते । तत्र तेषामुग्यन्रार्वखेन पाद्यवस्थस्यग्- क्षणं सूत्रम्‌ । तषां मन्त्राणां मध्य य्मिन्भन्त्र पादव्यवस्था स मन्त कगित्य॒च्यत दति स्जाथः । ऋचः सवस्या विरिष्टकाथभतिपादक- त्वेऽपि भतिपादमवान्तराथभेदसंभवादथेवशेनत्यक्तम्‌ । एतच्च पाद्‌ न्यवस्थाहेतूनां वृत्तवशत्वाद्‌।नामुपटक्षणम्‌ । तस्येव मुख्यतया व्यव- स्थापकःवात्‌ । एतच्च न लक्षणशञर्‌रमरावेषटम्‌ । पादव्यवस्थाचन्मन्न- त्वर्यंबानतिप्रसक्तत्वादेति द्रष्टव्यम्‌ । एतावता पादव्यवस्थारूपशक्षणे मःचत्वे सतीति विशषण स॒चि्तम्‌ । मन्त्रत्वविरेषणादेव शके नाति. व्याप्तिरिति द्रव्यम्‌ । गातषु मीतिविशघेष्टमन्तरेषु केवखासु गीतिषु चापि सामेत्याख्याति । अत्र विचार।वस्तार आक्र द्रष्टव्यः । शेषे यजः. दष्दः | ऋक्सामाभ्यां यदन्यत्मरिरुए्पटठित मन्त्रजात तद्जरित्यथेः | मन्त्रजातमिति ब्राह्मणव्पारृच्यथम्‌ । समेमन^ष्वादाचन्ते च प्रणवो वक्तग्यः । ओभिति ब्रह्म । ओपिततीद ^ सवेमिति श्रतेः । अकारमपर प्रयुज्ञातंष एव हि पररस्ताचयक्ञस्य युञ्यत एष पश्चात्सर्भे त एष्व यज्ञा यत इत्याथेणश्रतेश्च । एष एव प्रणव एव । स्मे ते यज्ञा यस्मा दत आदा पश्चाच्च स प्रयोक्तव्य इत्यथः | ऋऋष्यादौनां ्ञानमात्रमाव- तयक न तु तत्तद्रचकर्ब्द।च्च(रणमपि । शिष्ट उच्चारणमर्पदार्न कुवन्ति तदाक ऋष्यादि ज्ञायतेऽनेनेति ख्यापनायेप्‌ । इदानीं भ्रात ऋष्मबेदिनः शिष्टा ऋष्यादिस्मरण प्रणनेच्चारणपपि न ङषेन्ति। तेत्तिरीयास्तु श्रते ग्य च न करन्ति । तत्र भ्रति न कुबेन्तु ऋग्वेदिवत्‌ । गाश तु पक्षान्तरस्याभावरान्सरदः कतंग्यमेवेति यद्यक्तं तद्र!द्यामात सस्थम्‌ । जपान्वजायलकश्ुत्यव सर्वत्र मन्त्रपाठः | तथा च पाणिनिः यज्ञकपण्यजपन्यङ्कसामस्िति । एक्श्रते द्रासं ०, बुद्धाविति स॒त्रा^कश्चुतत्यनुवतते । कात्यायनस्तु-मन्त्र स्वरक्रिया यथाञ्नातमावजे षाद्भावकस्वरा वापपन्नपन्तापदेशात्त।नां वा नित्यत्वा. विति तानस्वरमवाऽषह । कमेण प्रयुज्यमाने मन्त्र अज्नतिस्वरेग प्रयोगः| कुत एतत्‌। अविशेषान्न विशषेपोऽवसातु श॒क्यतेऽगन स्वरेणानेन वा प्रयोग इति । तस्मात्समाञ्नायस्वरः । एवं प्राप्र आह्-- भाषिक- स्वरो बवोपयन्नमन्त्रोपदेश्ादिति । वाशब्दः पक्षन्याषत्तं । भाषिकस्वरो घा भवति । ब्राह्मणस्रो न मन्त्रस्वरः । कृत एतत्‌ । उपपन्नस्वरस्येव भन्त्रस्य विश्चमानस्वरस्य ब्राह्मणे स्वरान्तरोपदेशो भवति । तस्माद्भा. ४८ भटरगापीनाथदील्षितवेरवितः- पिकः स्वरः | एवं प्राप्र उत्तरमन्रम- तानो बा नित्यत्वादिति | वाक्ञब्दः पक्षान्तरपारग्रह । नतदास्त यद्धापिकः स्वर्‌ इति। किंतु तानन प्रयागः। एकश्रत्या भयाग इत्यथः | डत एतत्‌ । स्मयते दहयेषम्‌--एकश्रंति द्रत्सबद्धा, यज्ञकपण्यजपन्यह्कसामदसिवित्येवमादिवाजतानां मन््राणाम- कश्रुत्या तानन प्रयागा नित्यत्वात्‌ । त्यं वैदिके वचन स्मता तन्मरटं तत्वादिति व्याख्याताभ>्भख्यातम्‌ । द्रदजाध्याये तुतीयपाद भापास्वरापदं शेष्वैरवलपमरव चनप्रातेपेधः स्यात्‌ । मन्त्रापदेन्ञा वान भाषि- कस्य प्रायापरत्तमोषक्श्रतिः । विक्रारः करणाग्रर । इति ज्रनः स्‌नजम।ननाभ्प्यक्तम्‌ । भाषास्वरशनब्दन-- छन्दागा वहूषचाश्चत्र तथा बाजसनेयिनः उचनौचस्वरं प्राहः स वं भापिक उच्यते ॥ इति वचनलक्षितो व्राह्मणस्वर उच्यते। तदुपदेशेषु भरवचनसिद्धसर- श्येरापद विधाने प्रबचनसिद्धगिरापदस्येव निषत्तिः स्वादिति तानो बा प्राचचनां वेति कात्यायनप्रातिक्ञारूयस्‌त्रःत्पक्ते चातुस्वयमपि | एेकश्रुत्य- स्वरूपमाहाऽऽश्वलायनः-- उदात्तात्‌ दात्तस्वारेतार्ना परः सानेकषे ए$- भ्रत्य पिति । दकषपणमासयाजमानसत्र--परत्यगािषो मन्जानकमकरणा- खप्‌।त तथापादर्यमाननुपतटतरनुप्रन्त यत ऽ(भमुन्च ति जपतत चात । मन्त्रभयोक्तरात्मानं भत्यागच्छन्तीति प्रतीच इष्टमाथनास्ताः प्रतिपाद - त्वेन येषां मन्त्राणां ते बथा प्रत्यक्ष पद्यं स्यादित्यात्मगामिर्ं तान्पन्त्रा- न्यजमानो जपति । यजपान एव्र जपत्येमेति चोभयं नियम्यते | कम- बाह्या चेष्ट तस्याः करणस्नेन प्रदीतास्ते कमंकरणास्ते हि तुष्ण।ककरि- यासु भ्राकरृतासु विहितास्मेव प्रत्यगाक्जिषा मन्त्रसाक्राङ्क्षासु छिङ्खिन तत्र करयापमरतिपाद्‌कत्वाक्षणया गच्छन्त्येव । ये त्वकभेकरणास्तेपा तुष्णी- काः क्रियाः प्रतिगमन सापथ्ज नास्ति | दीक्षणौयेष्टि्रदव जपस्याऽऽ- रादुपकारत्वेऽपि यजमानसस्कारत्रमपि । अत एव स्वसंस्कारव्यातिरिक्ते कमणि प्रातिनिषेः प्रत्रसतो यजमानस्य्िविगक्ष्यते । जपस्य संस्कारक- त्वान्न तजर भरतिनिधिरिते स्वरव प्रबसतो जपो वक्ष्यते । तदेवं जप्‌ स्यराऽऽरादुपकार+ सपादेत एवोपपद्यते । अत्रायं फलितोऽथः आवे) हेतानां जपाथेतया भिपिजपतीत्यव कल्प्यो यजमानकतकः साप्षा- रेपत्यक्षजपविधि विहितानां विनियोगं जपताति चेत्यनेन वक्ष्यति । अतो हायतेऽत् विधिः. करप्य्‌ इति | उप्तिष्त इत्यादिषु तुयेतयतेन जपम्‌ इपोदधोतः। ४९ वक्तं यज॑भानकतेकतं घातिदिश्यत । उपतिष्ठत इर्यादीनां जपवाचक- त्वेऽ.पे श्ब्दान्तररथभदात्कमभेदो ज्यः । यथा पालनुश्नास्तनपतरेषु यज वने, हु दने, इरा दने, इरयादयौनां समानायत्वेऽपि रुट्याऽथेभेदाद प्यायप्येन शब्द।न्तरैः कमभेद एवमन्यत्रापि । सभत्रो- पस्थानाहेषु जपत्वे सत्यपि रासाधारण्यन व्यपदेशा भवन्तीति म्गया लागरदीतभिशेपणान्यायेन चोपसगविशिषटेधातुमिधिशिष्मेव वास्यमिति विशिष्टानामव व्यपदेश्चः । उपप्यानमनमन्जणपमिपन्त्रणपमिपरशेनपिति। वि ऽप्बोत्पादरके मन्नोचारणे तज इति व्यपटशः । उवबारणप्रधानतां तु सवत्र न व्यभिचरतीति युक्ततरं सूत्रमिति ग्यारुयात॒भिव्याख्य। तम्‌ । चक्रार इतिकरणस्य परत्येकं संवन्धायेः। अविज्ञातस्वरा य मन्तरास्तं एकशरुत्यैव वक्तव्या हृति जयन्तः । परिभापासमे-यज्ञकमयां मन्ता रूप. विभतिपेधाह्टोकरिकेषु यथा गृह्णामि त सुप्रजारखाय हस्ताभिमां खनाम्यो- पिम्‌ । वह्‌ वपां जातवेदः पितृभ्य इते यथोपा ब्राह्मणचन्तो यथा रूपभितर्‌ इति । यथारूपपितर इत्यन नाविनियक्तानां विनियोगः सामा न्यतः मदश्यते । अन्यच्च तत्रेव -उपार्शु यलुदेन क्रियतेऽन्यत्न भरव रसंबादाश्राव्र णसंमरषेभ्य उचेरिनराभ्या५ सवैरुपाशज ज्यातिष्टमे प्राग- प्रःपोमीयादिति । स्जे4दगरदसामवेदेः । उपां्चरक्षणं प्रातिशाख्ये फरणवदश्ब्दममनःपरयोग उपान्विति । परिभाषामूत्र--यावदर्थाभप्. ज्यते स एफो मन्त्र इति । यावदित्यस्य यावतेत्यथेः । सुपां सुहगि- स्यनेन सुपो छर्‌ । तथा--अ!दिपरारिष्ठा मन्त्रा भवन्तयुन्तरस्याऽऽदिना धूदेस्यान्तं विद्यादिति । तयथा मन््ान्तेन कमे सं(नपातयदिति । गन्त्रा न्त्याक्षरोचारणसमकालं फमाोरम्भ इत्यथः । अश्राऽऽपस्तम्बौ विश्रेष माह- भारे धारायां चाऽऽद्विसयोग इति । तथा--एकमन्त्राणि कमाणीति । अत्राऽऽपस्तम्बो विरेपमाह--अपि संख्यायक्तानीति वायुपुराण-- मन्त्रो मन््यतेधौतेग्राष्णो ब्रह्मणोऽणनात्‌ | इति । अत्र मञ्यतिर्थाविभ्करणरूपायं बतेते सान्ात्परम्परया वाक्येन घेति हेयम्‌ । धर्मणो वेदस्याणनाद्विषानादित्यथः । रूभ्रलक्षणमपि तनेब-~~ + | ' . भहगोपीनाथदोक्षित्त्रिराचतः-- अल्पाक्षरमसंदिग्धं सारवद्िश्वतामलम्‌ । अस्तामपनवनश्रं च सूम सूत्रधिदो विदुः 1 इति ! अस्तोभ निरथकाक्षरररितम्‌ । अनवद्यमनुपमम्‌ । वेदायैवोधनात्‌ । यन्र व्याच इति क्ञब्द्रेन व्रि।धस्तच वायक एत धटो नियतः। यत्र सघ्रकरृता सातत्य मन्तः पठ्यते तत्र सतत एव पाठो निथतः। एत. दन्यत्र त्वथादनियम इति व्यवस्था द्रष्टव्या । परिभाषासूत- यत्क. स्मिन्द्रव्ये चष्टपृथक्त्वेनाया निष्पद्यते सकरदेब तत्र मन्त्र ब्रयाद्रथा प्रोक्षणे य॒पच्छृदने यति । तिः पक्षतात्यदाहरणम्‌ । द्वितीयोद्‌।दरणं साम्थ्धुनाभ्यासप्दसनायं व्वक्त्येकस्यप्रदश्चेनाथं च । परत्राणीति जन्या षाचत्रत्वनं समुदायस्य क!डक्रारणकडग्दत्वादकत्वम्‌ । न सतक वचनान्तस्वेत+व व्यक््येकतेनेव वा, उदेदयेक३चनस्याविवाक्षत- रवात्‌ । यथा बहिरासाद् परोक्ततीति वर्हिःशब्देनकथनण क्रोडीकृत- मेक द्रव्याभिति | तथा द्रग्यपृथक्स्वेऽभ्यावतेते यथाऽऽज्यग्रहण छवनं स्तरण चेति । यद्व्याञ्यङ्ब्देलकमव द्रव्यं तथाऽपि पाडज्ञाऽऽभ्यानिं भदन्तीत्यवान्तरद्रन्पमेद्‌ः । बटिखनातीव्यादौ द्रव्थेकत्वेऽपि मुष्टिमाज- स्यावयवत्वं सन्ख सू! दाताति [धानात्‌ । बर्हिषा रद्र स्लणातीं त्ये द्रव्यदपेऽपि त्रिधातु पञ्चधातु वेति विभागेन स्तरणविधानात्‌|। धात्‌। धात। मन््रमा्रतेयणात्यग्रिमं रुत्रंतु बर्हिषः संसष्टद्रव्यस्येकत्वेनं ठग्पृथक्त्वरेनाऽञ्वुतत्यपराक्चावपि निधन।पाधेना द्रव्यप्ृथक्त्ं मा भूत्कितु धातुपाधिनवतिनियमाथेमृक्तम्‌ । अत्र भरद्वाजो विद्ेषमाह-- मन्त्रव्यवाय मन्त्राभ्यासो द्र्य पृथक्त्वेऽथ पृथक्त्वे दश्षपथक्त्वे च यथां कण्डयनस्ग्मनदौतरणाभेवषणामेध्यप्रतिमन्त्रणानाति । जेमिनिमते तु न.। त्था चकादश्ाध्याये रतुधपादे तत्सूत्रम्‌ -कण्टूषने यङ्ग कमम॑दात्‌ । मत्रायस्तु कष्डुधने प्रत्यङ्कः मन्त्रवन्तः स्यात्क^+मद्‌- दिषि। अपिवा चोदन्कंपादेककस्4 स्यादिति । अपि वाते पपेपक्षन्पा- वतकः । ट्‌ःखान। भिन्नःवऽपे तदपनयनं सवमेव विवक्षति नतु स्वरूपेण चिक्रौरपितम्‌ । अत्मानं कण्/ तदः ख क्षिप्चित्तमपनातकण्ड्दुःखं कतु कण्डुयनं क्रेयते | तेन यावता दुःखनानपन।तेनाऽऽस्मनि दुःखं भवति तावत्सवेपपनेतुपमिसपघ्यय कष्डयनमपक्रपत इतं कृत्व योद्‌न्क्य भवति । तत एेकक्म्यमेव. भव्रति । नाप्ङ्ख- सस्कारा येन तद्धदाद्धदः स्यात्‌ । यव्रदपन।तं दुखमा- उषोदूपातेः ॥ २, र्मनस्तावरसवाषनयनाभसंषानपुलककप्डुयन। पक्रमक्रजां मयुक्ता मन्तराऽ- मह्यमाणदिश्ेषस्वात्तन्तरं भवतीति । तथा तेत्र स एव स्वञ्जनदातरणा- मिवषेणापध्यरप्रतिम्न््ण्षु वचेदापराति. । पएबापत्यनेन चादन॑क्याहि रयस्यानव्‌ चिः । अजराप्यमिसधारनव सव॑ज चोदम कयं द्रष्टव्यम्‌ । शुरष- वेष्टने प्रतिधातु मजत्रावृत्तिः । मध्य आरन क्रेयायाः रूघानमन्त्रण ध्यवधानात्‌ । ट ज्यपृथक्हवं द्‌ शत्व ॥ अयः प्रयोजनं तस्य पृथक्व कृष्णाजिनाव्‌ान मव्रहननाय वष्णाय चति । देडपृथक्त्वे- द्षणक्पा- खयाग उच्रकपारखयागे चति. । परेभापामन्न-- अथपृथक्त्वात्रष्डुयन- म२५। ऽभयपतत इति । अब्र काटच्यव।यद्रुतमथप्थक+ द्रष्टग्यम्‌ । लथा-प्राथान्५केन क्रियेरन्यथाः कपरनापरपाते यजमानन सपित(- दुम्बरो भदेताति । पराथस्तुषापवषपः स एक..व कप्र्न क्तव्यः । ना नायजमान्ष्‌ कमसु द्रादशषाहादिषु कफमफलाय अवत्तानां यजमानानां मध्य एन यजमाननादुम्बरामान कतेग्यम्‌। तावतव्‌ शा स्राथा (रष्यन्ना मवत स्यथः । इतिशब्दः प्रकाराथेः । तथा-उत्तरत उपचारो पिह।र इवि भुतिरेव । उत्तरत उपचारो यद्घ इति शाखान्तर । तच्स्तृतीवा ५ । विहा- रस्य य उक्तरभागस्तेनाप समीपे चारो गमनागमन यत्र । म. दक्षिणभाभेनेत्यथ;. । अनि्दिष्टेश्षाः करिया विहारस्योत्तरतः. काय); । पिडयास्तु क्रिया दक्षिणत त्िहारस्य । दष्षिणवद्धि पितृणामिति वाक्यग्चेषादित्यावस्तम्बसूरव्याख्यात।रः । तथा--प्राङ्न्यायान्यु- द ङ्न्यायानि वा प्रदक्षिणं च्ञ क्मःणि करोतीति । प्राञ्च्ुदञ्चि वा कम्‌।णि स तिषठेरन्निति श्रुतेः । परागपवगोण्युदगपदमाणि बा. करोटीति समार्चिनिरम्यते । तथा प्रादक्षिण्यं नियम्यते । क।पायनेन. चाऽऽसतौ सामन्ते ध्च्युदन्चि भदक्षिणमिति शअत्यनुसारेणाक्तप- प्राञ्च दञ््यारेत्तो समन्ते ख प्रदाकहिणमेति । कम।वृत्ता प्राह न्यायानीत्यादि } साप्न्ते समन्ताद्विहिते कमणि प्रदक्षिणमिति नियमः॥ तेन न स्वे प्रादून्यायान्य2 इन्यायानीति । नापि प्द्षिणमिति रितु पवोक्तव्यवस्थयति व्याख्यातार । नयन्त परिसमाप्यन्ते यानि तानि । यह््रहणं वेतानिककममात्रग्र्णायम्‌ । या रमृतिः. पिश्येषु दक्षिणापतरगाण्यप्रद्‌ ष्णं कमोणाति सा स्मातेष्वरव अन यङ्ग्रहणेनं ग्रत्यक्षद्‌ञ्गितश्चत्यनुसारेणापवश्चेष्ण दंवेपिञ्यषु प्राद्"यायान्युदश्न्या साने वा भदक्षिणमिति च नियम्यत इति । तथान गजातथनककम्‌ः ककि (ककि, ५५२ भटूगोपीनाथदीक्षितविरयितः--~ नसमेति कः सम रईफपपवज यतति । सजातये विजातय कमणि सस्कायवु पदायेषु मध्य एकपमेकमेव पदाथमलक्रमेण सजातीयेनेकेनैव कम॑णाऽनु- समेति संबध्नात्यनन्तरं तथैव विजातीयेनापीति । सोऽ पदाथोनुसभय शति व्यपदिश्यते क्रमविरषः ¦ अथ पदाथानुसमय रस्यत ृत्लमि- त्यादिना । चतुरी प्ष्रीनिवेपति कपारन्यष्ठाबुपदधादत्य।ग्रदाहर णम्‌ । तथा संयुक्तानि तकापवबगाणि यथाऽवदानमद्‌ाने इउद्रपनं निष्पवनं ति प्रथानसनिकषोल्क्रियन्त इति । काल्यायनाऽपि--तस्यसमवाये सामा. न्यपुवमानुषुव्यं योगादित्यनेन पदाथानुसमयं भक्षितवान्‌ । नेककपणि संबन्धादित्यनेन निवोपक्रपाल(एधानादावपि पदाथनसमयप्राप्र नता. रितवान्‌ । प्रहणसादनावदनेषुतु वचनादिति स्जण पदाथनदंऽपि संयुक्तसेन काण्डानुसमय एतरेतेधिनिति प्रद्येत । न द्रव्यमदे गुणयो गादिति बार्स्य इत्यनेन सक्षरशसु प्रानापरपेष्ववदानस्य प्रदानान्तता व्यावत्य॑ते । सजे न यद्ाङ्नाऽऽत्मानमन्यं वाऽभिपरिदरतीति । यत्ञाङ्ेन रफपादिनाऽऽत्मानम्न्य वाऽमिलक्नाहृत्याऽऽगच्द्ल टारे न परिहरति दूरी कराति । तथा श्रूपादिना धूमादिबाधाऽपि न परिदहतव्या नापि मक्षिकादिनिबारणम्‌ । आत्मसषहचारिता जत्र एवान्यो ग्रृष्यते। तेन यज्ञपात्रैयज्ञपात्राणां मरक्षिक्रादिनिवबारणे न दोषः । अस्मरणेन परि. हारे कृते सवेपायधित्तं कुयोदिति । तथा न दरिहारादपपयावतेत इति । न विहारादप्रच्छश्य वतेत इत्येक वाक्यम्‌ । अपच्छेदनं व्याबतन पृष्ठतः फरणमितिं याचत । तथा चाऽऽश्वलायनः--विहारादष्यावरत्तिस्तत्र चेत्कमाते । द्वितीयं वाक्य वहारे प्राप्य न पयावतेन इते । श्यष रोपे पञ्चमी । आत्मानं परत्य नाऽऽवतत इते । स्पर्मतदुक्तं बोधा. यनन-- यादे प्राङ्दहिणेनांसेन पयारतते यादे मरयद्सन्येनति । भरद्र'जोऽप्येवम्‌ । तथा चाङऽत्पानं मध्ये कृत्वा न पय।वत्नीयाभिः त्यथः । कात्यायनः -गाहपत्याहवनीयौ न न्यवेयाद्विवृत्याऽऽदत्य देतरथाऽऽदात्तरर्तात्य निष्करमणमूत्तरत उपचारो यज्ञो दक्षिणत ब्रह्मय- जमानयोरासन पश्चाद्यजमान। वदिस्पगि, रेमाषाभूत्र-- अन्त राणि यहाङ्काथे बाह्याः कतौर इति । अन्तराणि यज्ञाङ्खग नीत्य केषा- मित्यपेक्षायापश्न।न[ प्राघान्वादुपस्थितिस्तेषामन्तराणि । अन्तरशब्दः परिधानवायी । ततस्तु परिधानमिवे संलग्नानि समीपस्थानीत्यथः | बाह्या बदिभवाः । केभ्य इत्या ङ।दृक्षायां यज्ञा्घेभ्य इत्युपस्थिवत्वात्‌ । इद घाः | थतस्ताभ्यन्तराणि स्पापस्थाने तेषामग्नीनां च मध्ये कतेन संवर. यपित्यथेः । करतेणां मध्य यजमान ऽन्नरः। त {¦ पलन्येव बाह्या | ताभ्या. प्पयुरव । तम्या ब्रह्मव । तता ६।५१३ | तत्त उद्रातन । एवमन्य उपरा पतर यथायम्‌ | यज्ञद्खान कतन्यात।र्क्ताःन स्तत्राण यज्ञा५द्रन्याण्य- नि यीयन्ते। पारिरेष्यादेव कतंणां बाह्यत्व सिद्धे बाह्याः कतर इति चच्न॑ यजमानपतल्यरप बाह्या ऋत्विजो भव्रयुरिपि ख्यापनाय । तथल्िजापापि परस्परं जघन्यो बह्म उति । उक्तं चाऽऽ्वटायनन- उत्तरेण होतारमपित्रनदक्षिणेन दण्डं दहरेद्‌पि । एतत्सव बोधायनः स्पष्टमाह-- न मन्त्वता यज्ञाङ्कनाऽऽत्मानम्भिपरेहरेदन्यन्तराग यन्ञा- द्मनि बाह्या ऋत्विजः पर्नोयजमानवृत्वरभ्योऽन्तरा यज्ञाङ्खभ्य आजञ्यमाज्याद्ध षे हविभ्यः पञ्चः पश्चा! सोमः सापादप्रयां यथाक्रम- रत्विजो न विहारादमिपयोवेरन्माङ्गच्छन्दक्षिणम॑सममिपयोबतेयेल- ठ छ्ःच्छन्सन्यमिति । तथा प्राचनात्रीत पिचयाण करोति यज्ञापतरता दङ्ञपुणमासयोरव्रिहतरे चानयमोऽन्यजति । दर्पृणेपासाप्रहातेभ्योऽ- न्येषु कमसु पिञ्येषु यज्ञपवीत)त्यानेयम नियमो नास्त । यथा स्मत्या प्र्‌ तयवोतं | यन्न प्राक्नार(तता स्प्षटेमत्ा तेनव | अन्परज सत्र यत्नाप।तित्वाते । मार्षेषु कमस गायुं निवोतिता द्रष्टव्या । एवं यत्र स्पष्टं वचनं तग्रैवापरादक्षिप्य नान्यश्नत्यपि द्रष्टव्यम्‌ । तथा चोदना सयागालपानान्यककालाने तेपां विभवन्ति तन्तरमद्खन्याविभवन्त्या- वतन्त इत । चया नानाकाटष पृयगयः प्रधानस्य कछ; स।5दङ्खगना५ सदेशःस कत। सोऽग्रिरेष्तं । तथा--आधानप्रभति यावस्नौवं पाजाणि धायन्ते तपं परतिदन्त्रर रुभस्काराऽभ्यावतत इति। तथा यज१्द्‌नाध्वयंः कर।त्यभ्वेद्न हाता सामवदेनाद्राता वचनलक्षणा इतरे यथाङन्नयं पद्चुकमास्वात्‌ । तुतयप्रन्-अन्यारस्मदभ्थं द्रव्य तनाथन संयुज्यमानं धप्रोरज्ञ उत्करे वा'जनमासादयत्यन्बे प्नन्नियुञ्जान्त परिध। पशच्नयञ्धन्तीति। तत्रैव दौ हिमान्न्याख्यास्यामो जुदयीतीति गोद्यमाने द्र्विहोमः यत्र च स्वाह्यकारस्तास्त॒ष्णाकेनाऽऽज्येन सद्दग- द्‌ तेनाग्रेणाऽऽहबनीयं परीत्य दक्षिणतःरतएञजद्वाऽऽ्दव नी यऽध्वयुः स्वाहाकारेण जहाति द्विमभतिष्वाहतिगणेष भन्याहृति गृत्वा परस्याहति सामधाञभ्यापाय दिप्राहं जहाति यत्र मन्नगण्न कमं चीदयत्मतिमन्तर तत्न जहुयादाति | इद्‌ दविहामयमेविधायक्‌ सूत्रम्‌ | अस्मिन्सूत्रे यः ५५२ करे @ कि ५५ भटरगोषीनाथदीक्षितबिरचितः-- ध।ट६ स दशेपूणेमासप्रकरणयत इति तृष्णा वेःनापृमेद िहोभषु प्ाप्िरत < तपण केनत । तृप्णीक। मन्त्रवजितः । यथा स्पार्तो भवति तथे । एतन्मखमनन्तर्‌ वक्ष्यते । तत्राऽऽज्यटूव्यमनापरञे। पतदट्रा धः भयं धाम यदाञ्यमित्ययव!दात्‌ । अपि खलु कषिपसंस्कारमाञ्यं तुरत इते बाधायनाक्तश्वाऽऽ्ज्यञ्ब्दस्य जातिवाचित्ेऽपि वचनास्सं रक [र।९स्तब्‌ | ।वरेपानासधान स्कृद्रृदटणम्‌ । चतुरक्ष रदरजह।ष१।२ इत्य ५वाद्‌ रेस्ञ्मयन दप विनेयक्तमरथतरुक्लयने द्विस्मयनम्धक- मरय॒क्त सकृद्धोमे सकृदे वेत्यतो सद्रदिति | सुत्रेणाऽज्यस्थादयाः सदृद्र६।त्न । शषटिकाज्यापावे समत्र स्पातोवत्ताऽऽ्य्यं ससत्य त्न ह। माः ऋ{य।:। अनन्तरादाहूतद्‌ विहापबिधायकात्मरजात्‌ । पनराहारमास्यं 1नरत्वु५।त यष्यस॒च्रस्नाज्सज्यम्मटणन ज्तञषप्‌ यत्र त्ष्म।कृनर- स्यतं तच! तस्यव प्राप्निन तु दारपणमासिक्रो मन्त्रवित इति ज्ञापितोऽय- ८५: भरद्रज्ाऽप भ्रातष्वापि द्‌दिहामष स्पाताटत्ताऽऽद्यसस्कारमाद- 1१२; पवन्रप्रास्य ररप्यात्पूय खतव्र जुद्रू च रष्प्य समरञ्य चतुगे- देन सच पुरायत्वरा द्वाद्‌क्गरतेन वा पणाहतिं जति सप्ते अम्र स।५४ः स्प ।जह्या इत्यतामरेद्रत्य स्वाह्मकारण जुति हृतायां पणा हृत इर ददातीति पणोहतिव्रिधिमक्ःवाऽऽह । एवमेवात ऊरध्यं द्विदहोमेषु नर पत्युरपुनाततत नष्टपाते स्माष्ेन्ततः स्वाहाकारं ददाति सान्ति नगद्य जहत्येते द्‌।वहोमा सतेन्ति यार उ.होलोति च)दयताति। प्रथ- मप्रभ-- आहवनीय आहृतयो जुह्वा हूयन्त इति । भरद्राजः-- यज कचाभ्र। प।२२त।२ हातन्यामाते । पारषञ्य पर पिञ।ते यथा परस्तादित्यशिका- २२्‌-1त्.1उज्ञापकात्पीरषकावुभयन्न ॥ याद शातवश्न कठिनं चेदाञ्यं तद1ऽऽधारसतित्याद् भकृतक्मसबन्ध्यग्रसमपस्यापननेव विद्धीनं फार[पात्‌ युक्ततरम्‌ । प्रायागेकास्तु तारादिनिमिततदभ्रिसंतप्वःण्डसं- यगन चेखन कुवान्तु तद्धाहरर्याचयन तद्ृण्डभ्रविषटतदरन्यवयवनाक्चा- ।देद्‌,णापत्तरन्यास्यानति प्रतियाति । जहातिचोद नाया स्वाहाकारस्तस्य, प्रदानासत्वादाते प्रासद्धमेव। स च मन्तरान्ते। मन्त्रान्ते नित्यः स्राहाक्रारं ३।ते गह्यसूत्रेण *।तेऽप प्रहचह्तापनात्‌ । ग च गह्यसूत्राक्तपरभाषया कथमत भहेनत्गापनमिति वाच्यम्‌ | मन्त्रान्ते स्वाहाकारो नित्ये! गा द्रययस्यावक्य स्वाकतव्यतया तेनवायोच्छरते स्वाहाकारो नित्यान्‌ प, क, क सवाते । अनित्यस्त्वज्राप्यप्त्यवोति घ्रृन्िङ़ापनसंभवाद्‌ । पिश्ये यत्र घपादेधातेः | ५५ स्वधाकारो न पठ्यते तत्रापि स्वहःफार एष न रषधाक्षारं ति माध्य. छता नि्यग्रहणप्रयोजनं द रित्तम्‌ । ग्य एवेतद्ध वत्तीत्यत्तभय ह शेगितुं गध्षसभे विधानं नतु स्वाहाक्ारस्यापि वरिधानम्‌ | धाक्यमदपत्तः। अवतः रषाहाफारं सिद्धवस्टरत्वव तन्न नित्यष्ववेधानं क्रियत इत्यवहय- मेष वक्तव्यम्‌ । एवं घ भरत खाहाफारमाप्ठः सिद्धा भवाति । पर तु यत्र पिष्यन्ते स्वधाकारो न पठ्यते तत्र स्वाहाकार एवेति श्रोते न भवाति कितुत्तञ्र स्वधाफार्‌ एवेति | पषायध्याया अजाया वक्ञाया याने जयाभ्यातानराषटमदधामा विहितास्तत्रान्तिमाभ्यातानहमे स्वधाकरार एव तस्यापाटऽपे न स्वाहाकारः । एवे चारित्य स्षाहाकारस्याति युक्तमेव । अत्राऽपि गाहपरिभाषायप्रहत्तिरिष्टा स्यात्तदाऽतव परिभाषा कृता स्यात्‌ श्रौते दृतानां परिभाषाणां तु गार प्रातिः श्रातमध्य गृ्यसूत्रा प्नानबटाद्‌।काङ्कितत्वारपुतत्न कृतानां परिभाषाणा्धत्तरत्राुटरत्तयेक्त- रहरवाच । स्मदाधाने तु न स्वाहाकारः । तस्य जुहत्तिच।दितघ्वा भावात्‌ । सपिघमाधाय हृत्वोपस्थाय देति ब्रह्मत्वयरश्र आधानदोपथाः पृथग्रह्णादेव ज्ञायत्त यत्र जहोतिचोादना नारित तत्र स्वाहाकारः छुत्रापि नास्तीति । यत्रास्त पाठेन स्वाहाकारस्तेऽपे दर्विहटमा एव । अन्यत्र स्वाहाफारे %्रद्धाज.ख्यम्नन परहूतम्‌ । मतान्तरे रिदिमृलं दृषा करपयन्ति ! यथाऽऽप्रतम्बन स॒क्तवाक्ये न रधाहाक्रार इत्युक्तै तद र्मत्र प्रकारस्य प्प्षेतु न चाऽऽश्चदङ्का न चत्तरम्‌ । अश्व्टायनमते तु मन्त्र आदो मभ्येऽपि रवाहाक्रारसरवऽन्ते स्वाहाकारो न भमरत | तथा च ततसूत्र-न चेन्पम्त्र पठित इति । अन्ते स्वाहाहष्ट्‌ स६द्‌ऽपि मरन््रन्ते या वहिजायासा तु मन्न्रसदरूपिणी | तदन्तेऽन्य प्रयुङ्गीत पाय सा प्रकीतिता॥ इति शक्तिसंगयतन्त्रवचनादन्योऽपि स्वाहाक्ञब्दो मन्ाभ्त स्वाहा्न्वै. सस्ेऽपि ताम्तिक्रेरेष प्रयोज्यो न वैदिकारति द्रष्टव्यम्‌ । कात्यायनः गाषैपत्ये संस्कारा हति । प्रतितपना्राः संस्कारा भवन्तीति क्षः । सं एव--धुतमाज्यं छिङ्खगत्तस्य हमाऽनदेन्ञ इति | धमग्ज--नाप्राक्ष तांमन्धनपद्राव्राद्‌श्या दति | आ्रकाधन वश्चषस्तन्नव | स +नप्रपवम. ॥दुति । अप्यत इत्यव । एनमराग्रमप्रयतां नपधमदयति | भग्क्स्य म ५६ भटुगोषीनाय्दीक्षितविरवितैः-- दाष दत्कं । अपर आहुः ' एखन नोपधमेत्‌ । नाग्नि युखेनोपधमदिवि मानवे दशेनात्‌ । स्मत्यन्तरे त॒- ६ मरवनःघ्धमदाप्र मखाद्‌।भ्ररजायत॥ हाते विधानदिमयोविक्ररप इति । अपर आह-धाजंसनेयके भरातः धकरण मुखादभ्रिरजायत तस्पाम्पुखेमापसमिध्यत ईति द॑शनाश्छोति प्रखनो पधमनमन्यत्रं स्पातेः पतिपेध इति । अन्ये तु वेणवेनाऽऽयसेन वा ससुपिरेणोपधमनमिच्छन्ति । एवमग्रेमुखव्यापारस्यान्वया<्छतिरप्यनु गृहीता भवति । आस्यक्रिदूनां पतनशद्कमभयास्मतिषेधस्मतिरपीति । सप्रर- धमनीयन्तरा कृस्वरा तणं वा फाष्ुमेवं वां । मलेनापधमेदग्रि मखादभ्रिरनायत ॥ ५० र॑प्रभरमरतत्वराद्रणुरम्े्च पात्रनः । तस्मा्रेणधमन्यव घमेद्‌ भै विचक्षणः ॥ ते | रतिरपि - तेजो बेणुस्तेजः परदश्थस्तेजरैव तेज; सभेयतीति । अत एवाप्र.णस्पशनपेष उक्तः । रमत्यन्तरे- न ॑णुनाञभ्रे सस्प- दिति । सस्पश्च नपिद्ध्‌ किमु वक्तठ मभ्याधाननष्थ दृति । अनं चञ्यान्याह ६वछः- पेञ्ेण बाभ्य पणन पाणङ्जुपरस्यदारोभः। न कृय)दृभ्रिधमनं न कुय।द्रयजन।६्ना । इति ॥ सप्रह-- एर्णन धमने घ्य्ाधिः शुपेण धननाशनम्‌ । पाणना मरत्यमाम्मत दारुणा कान्त्नाश्नम्‌ ॥ वसेण सोविनाश्चः स्य।दास्यनाऽऽयुरक्षयो भवेत्‌ ॥ इति । =, कि यत्तु मुखन धमन।क्रय।त मुखधप्रनस्य करिव्रजन तत्सक्षन्पुख धमभस्मव नतु धमन्‌।पन्तरा ्छत्यनन 1ब।हतस्याप।त द्रश्य्यषर । सञ्याहरत,नामतिबाहरय एकाञ्यस्थारयसमवननेङा महत्य अन्य. स्थारप उपयोक्तव्याः । प्रदचितं चास्त्यावायगण--असमव्राद्रा यथाऽ ग्वभधे पडुकमोस्वित्यनेन सूरण । ताव्रताचु स्थालीषु पृथक्पृथक्समन्त्र निवोपादि । अथवैकस्यामेव पथकपृथङ्निबोपः कायः । प्रायोगिक्रास्तु सस्छृते स्थाखीगतान्य एं लः किकं स्पिरानाय तेन कमं इबन्ति | ऽपेदधातः | ५७ भरद्राजः--ज्वखत्येव सव। आहुती जंहयादिति । उवशटतीस्यमिविशषेष- णम्‌ । भ्रव्ते कपरणि नियतस्य काल आगते नियतं कतव्यमेब । अक- रण दोषः स्यादित्याह कात्यायनः--मनृतते नियतं दोषाबिशषेषादिति ! तथा स एव--खातलूनाच्छन्नावहताष्दुष्टदयेषु थजपृक्रियासमवा- दिति । आपस्तम्ब :-- मन्द्रेण प्रागाज्यभागाभ्यां प्रातःसवने च मध्यमेन पराश्सष्कृतो माध्यंदिने च क्रषटेन शेषे ततीयसबने च वाक्सं द्रवश्च तद्दिति। आदेतल्लयश्चकारास्तचत्सवनमध्यवर्तिनां पाञ्च कानां च तत्तःस्वरप्ाप्त्यथाः । पत्नीसंयाजानां सव्रनस्वरो न भव्रति | पशुवत्पट्ना सयाजा इति वचनात्‌ । वाचो गतिवाक्संद्रबः । षिषटम्बितो मध्यमो द्रत उति । मन्दरादिवत्सवनानुक्रमेण भागाज्यमागानुक्रमेण चवि लभ्विततादया भदन्तीत्यथेः। चक्चब्दस्त्भेतेषु स्थानेषु सरान्तर .पटेशातपाह्र स्रो यथा निदतेमे तथा पिलम्बितादयो न निवर्त इति नियमाधेः। यथा सापमिपषेनीप्रभत्युरपांञ्च यजत०।ति । पानरषेयिकंयापरसि मन्द्रं कण्ठे मध्यमं शिरसि तारमिति । प्रातिशाख्ये मन्दरमध्यमताराणां लक्षणान्य- त्तानि । तारः कृष्टः क्रञ्च इति पयायाः । आश्रतादोनामुर१ःस्वर विधानायथमेपपं स॒त्राणापारम्भः । स एव-जुदाताति चोग्रमाने सपिराञ्यं प्रतीयाद्ध्वरयुं कतारं जह पात्रं व्यापृतायां सुवेणेति । भर- दाजी विक्षेपमाह-- प्रचरण्या सोम इति । तथाऽन्यमप्याह्‌ बिच्ेषमापः स्तम्बः--ह)जायाजमानेषु समुच्चय इति । होत्रा इति हेतुकतेकाः क्रियम्राणानुबादिनो मन््ा अभिधीयन्ते । याजमाना ये नैकबेद्‌ आ प्नाताः । होत्राधथ याजपानाश्च हजायाजमानाः। तषु होत्राय।जपानेष समु- चयो बेर्दितग्यः । उच्छयस्व वनस्पत इति यपाच्छयणाथां कचो हत सब्रह्मण्यानुमन्त्रणं स्तात्रानमन्त्रणं चाऽऽध्वरयव अट्रात्रे च वेदे यज- मानस्य च समुच्च।यते । तथा स एव विक्स) यःञ्यानुवराक्यानाम्‌ । याञ्यानुवराक्यय।रपि हात्रवत्माृतस्य समुस्चयस्यायमपवादः । द्राद- वराध्याये तुतीयपादे जेमिनिरपि-दा्रास्तु विकस्पेरन्नकाथत्वात्‌। क्रियमा णानुवादित्वास्सपुस्चयो बा हघ्राणामेति। हता होत बन्धिनो ये मन्त्रा स्ते त्वेकायत्वादेककाय सवाद्िकर्पेरन्‌ । एफेन मन्त्रेण कायसिद्धावितरेष न ॒कायंमस्तोति युक्तस्तन्न विकस्पः । एवं फियमाणानुगादिष्बपि भाष तन्निरासाय क्रियमाणानुबादित्वादित्येत्सूत्म्‌ । अभ्व क्रियमाणकरपा- नुबादेनो मन्त्रा उच्छयस्र बनस्पत इत्याद यस्तेषां तु क्रियमाणानुबादित्वा- द्ध १.८ भटगापीनाथदीक्षितवराचतः- त्समश्चेय एव हृ।त्रत्वेऽपि नतु विकर्ष इत्यथः । क्रियमाणानुबादि नस्त यणा क्रियमाणस्य कमणः समृत्यविच्छदाथांः | अविच्छदश्चाऽञन्ताद्‌- पक्षित इति सर्वेषां समच्चय इति । एकफराबच्छन्नानेकक्षण. निचयरूपत्वादुच्छयणारि क्रियायाश्चरमक्षणपयन्तं स्पतेरपेक्षितत्वात्स्मत्य- विच्छदः सम्रयाजना भवतति द्रष्टव्यम्‌ । प्रथमाध्याये स॒त्रऽपि-सम- भ्यद्चीयेरन्हात्राण्यन्यत्र याञ्यानुवाक्याभ्य इति । एक्पन्त्रााणे कमा- णीति सूत्रेण प्राप्नरकमन्त्त्वं तद्धूतरेऽपाद्यते | हत्रत्वाद्याञ्यानुब्ाक्या स्वपि प्राप्नो तां बारयितुमन्यत्र याज्यानुवाक्याभ्य इत्ति । सूत्र एव्र क्रियमाण हौत्राण्युच्यन्त इति मन्त्रान्तेन कम संनिपातयेदित्स्यापवादः। भापस्तम्वः- संख्यास च त्द्रादाति | दक्षिणासु वक्ष्यमाणासु सम्रुच- यस्यापवादः । संख्यात निदिष्टासु तददाक्षणाभूतानां द्रव्याणां विकस्प इत्यथः । सप्र मश्षा?: पष्टिः शतं द्वादशेति । तथा स एव--क्रय- पारेक्रयसस्कारपुद्रग्यसमुचचय इति । क्रयः सोमक्रयः | तत्राजा. ण्यादेद्रव्याणां समुद्धयः । परिक्रमा दाक्षिणादानम्‌ । तत्र वहूनां द्रव्याणां विनियुक्तानां सम॒च्यः । यथाऽऽधाने मिथुना गावो ददाति वासो ददारीति । चैधातव्ीयायां हिरण्यं ददाति ताप्य ददाति पेनुं ददातीति । संस्कारो दीक्षितसंस्कारः । तत्र दण्डखलादानां समुचयः। तथा स एद--राद्रराक्षसनक्रतपतकच्छदनभदनानरसनात्मामिमशै- नाने च कृत्वाऽप उपस्पृशेत्‌ । उत्तरत उपचारो द्रिहारो नाग्ररपपया- वतेत म विहारादित | रुद्रः देवता यस्य तत्प्रधानवा कमं र्द्रम्‌ । रक्षसि ददता यम्य तत्प्रधान वा कमं राक्षसम्‌ | निकऋातदेबता यस्यं तत्मधानं व्रा नकतम्‌ । पितरा देता यस्य तत्पधानं वा कमं पेतकरम्‌ । छदनं द्रधौक्ररणम्‌ । भेदन बरिदारणम्‌ । रोद्रेणानीकेनेत्यत्र नाद कापस्पशनम्‌ । अनौक्रविशषेपणत्वात्‌ । बहूवचनान्तेऽपि रद्र रब्द उदक्रोपस्पशचनम्‌ । यथा सद्रास्त्रा परिगहन्त्वित्यत्र राद्रत्वाच्क- मण इते केचित्‌ । अन्ये तुसुद्रपाधान्याभावात्तदनुपकरारकेऽस्मिन्कभणि नद वेपरपश्चनम्‌ । ब्राह्मण वस्वरादिमिर्दवतोपकारश्रवणादिति वदन्ति । अपरं त॒ एकास्मनेव रु उपस्पश्चनमित्युपदश्च इति वदन्ति | बहुवच. नान्ते रद्रशब्द उदक्ापस्पश्चनं नच्छान्त तत्र # मृखामितिः वचन्त्यम्‌} न च रोद्रते वहत्वक्त्वयावशेष।उस्ति। नचरस्द्रा वे कूर टृत्यकस्यव के(य।भध्रानान्न्‌ वहूनामत्ययमव्र्‌ वशेष इत्‌ वाच्यम्‌ | करर्सम्रुदाय- उपाद्ग्रातः । ५९. स्याक्रूरत्वे नियामकाभावात्‌ । तस्माद्रा घातुकरा दति बहृष्वपि दृश्नाच्च। पित्रादिष्वपि तथा प्रसङ्खन पितृभ्यस्त्वा पितृन्जन्वत्यत्र तद्‌भाव्रप्रसङ्खः- दिति ज्ञेयम्‌ । रक्षसां भागघयःमत्यत्रोपस्पश्चनं कतेग्यम्‌ । तुभ फट)करणर्देवा हवियजञेभ्णो रक्षांसि रमजनस्मान्महारज्ा बहूव चश्रृात्द्श्चनात्‌ । कन्वानेर्‌ ६,व।र्त्सन्नपिस्परन भवात । पतत्‌ तकर त्वान्मन्त्रस्य । दन्धन्तां रोक इनि पतकम्‌ । तया पितणा५ सदनम- सीति । सनरष्रे सवेराक्षसे समेनेऋते सव्रपिड५ नाऽऽवतेते । यत्र रद्रा दीनां नैरन्तर्ण करणं तत्रापि न भरतिरो न प्रतिराक्षसं न प्रतिननं न प्रतिपियम्‌ । अत एव सकृदुपस्पश्चनम्‌। अतः पिये बलिहृरण उपस्प- शनं न।कुत.व रद्र बलिहरणघ्ुप्पशेत्‌ । भतिदिश केशच्छेदने वपने प नान्त एगरोपस्पशेनम्‌ | निरसने वाक्यान्तरे पातेऽपि भव्रस्युपस्पसनम्‌ । था वदरिकरणानि सन्यस्तानीत्यत्र। चकारः रमातेस्य कश्चाद्यपारम्भनिमि- त्स्य र ग्रहाथः। अथवा. भरद्रानोपदिष्राबखेखनपरिरेखनयोवःधायनापदि- खननस्य च सग्रहायैः । अ पृषतः तवा यत्पय॑प्वतेनं तदृपपवतेनम्‌ । अग्चरमिगुखभव क्रियासु पयावेततेत्यथः। परहारादपि. न पयोबतत । मदा. वेद्प्रावप्रणीते विहारं पृषतः डता पयोवर्नप्रतियेघायमारम्भो न विहा- रा दित्येतस्य म्जस्य | बोधायनः- उत्तरत उपचार। मिहरस्तथाऽप- वग विपरीतं पिच्येषु पदोपहतं भ्रक्षाखयदङ्घमरपस्पृश्य सिचं वाभ्प उपस्पृरेत्‌। एं ठेदनभेदनखनननिरसनपतकराक्षसनकरतरोद्राभि चरणी- येष्वप॒ उपस्पयोदिति । सिगस्दशा । याञ्स्पद्ष्टि य च वयं द्विष्म इ्त्यादीन्यमिचरणीयानि तेष्वित्यथेः । सवेत्रपस्पश शब्द स्य। पस्पशस्त्वा- चमन मितिकोशाद्‌।चमनमथ। यद्याप. तथाञपे उपस्प॒दया<ऽचम्यःयग्रििः मयाजमानमन्राललङ्गात्त॒ स्पशेमाजमेवाथः । यदे तत्रापपतरशब्देना55* चमनं विद्येत तद्‌1ऽप उपर्परयाऽऽचम्येत्यत्र(ऽऽचम्याऽऽचम्यति द्विरा- चभ्यैत्येव वा छाघवाद्‌त्रयात्‌ । तस्माद वमत्र ज्ञायत उपस्पशेरब्देन स्पशः नमति । कात्यायनः- रौद्रः राक्षसमासुरमाभिचारिकं मन्त्रभुक्त्वा पिहयमात्मानं चाऽऽलभ्योपरपशेदप उपस्परशेदप इति । चदग्दार्क५ च कृस्वेत्यस्याथस्य सामः । दशेयति चवं श्रतिः--रुद्रिथणव वा एतद्‌- चारिषु श्रान्तिरापस्तदद्धः शान्त्या शमयतीति । द्विरक्तः प्रन्नसमाति- तनाय । सृत्यन्तर- ६०. भटृगोपी नाथद्‌ीक्षितविरयितः छेदने भेदने चेव निरासे खनने तथा | आत्मामिमश्ेने चैव निरस्याप उपस्पृशेत्‌ ॥ इति । याङ्गबसक्यः-- रो्रपितयासुरान्मन्त्ास्तथा चैवाऽऽभिचारिकरान्‌ । | स्याहृत्याऽऽरभ्य चाऽऽत्मानमपः स्पुष््वाऽन्यदाचरत्‌ ॥ इति । घ्याहूत्पोक्त्वा । अन्यत्कमे । कात्यायनः- पिञयमन्त्रामुद्रबण आतपाषटम्भ तु दक्षिणे । अधोवायसमुत्सगे पहासेऽनतभाप५। ॥ माजोरपूषकस्पशे आक्रोशे क्रोधसंमवे । निमिततषवेषु सरवैषु कम॑ इ९न्नपः स्पृशेत्‌ ॥ इति । | अनुद्रवणं पठनम्‌ । आक्राशो रोदनम्‌ । कोधसमव्र उपस्पश्ं कि धत्त.ण्यं क्राधात्यत्तावि० द्रष्टन्यम्‌ । अन्नाऽऽत्मक्ञब्देन हृदयम्‌ । दहं विपाप्मं परमेतममूतं यत्पुण्डरीकं पुरमध्प्रसभ्स्थम्‌ | तत्रापि दहं गगनं विशोकस्तस्मिन्यदन्तस्तदुपाक्षतव्यम्‌ ॥ इति उपनिषदि परमारमनः सवेव्यापिस्वेऽप्युपासनोपयोगितैन हृद य- स्य॑बाधष्ठानत्व। प्रणनादाल्मनः सान्ञादमिमश्ासंमवाद्‌ । बोधायनः-- एनेकस्याद्‌ककमण्डट्रुपात्तः स्यादाचमनायथं इति । टाव्यायनद्राह्याय. णो-- सर्वेषां यज्ञोपदीतोदकाचमने निस्ये कम{पयतामव्यवायोऽग्याद त्ते यन्ञाङ्गरिति । अन्यावृत्तिरिति पदच्छेद; । आश्वखायनः-- एकाङ्कवचने दक्षिणं प्रतोयादनादेश्च इति । चक्षुरादेरनङ्कःतात्तेष्वयं नियम नास्त । अवयवावेरुषाश्चया दि शक्तयशक्षुरादय उच्यन्ते नावयवाः । एतम्पूलमृतं ज्ञापकं त्वास्ये पष्डटागाररछायायां दक्षिण. स्यां नासिकायामजीताम।षध; नस्त; करोतीत्यत्र दक्षिणग्रहणम्‌ । छन्दोगपरिश्टे- यत्रोपदिश्यते फमं कतुरङ्खः न तुच्यते । द क्षणस्तत्र विङ्ञेयः कमणां पारगः करः ॥ इति । शाङ्खायनः--आचमनप्रभति येनाधिकरणेन संयुजपेत न तेन व्याव. तेत न च ग्यवेयादित्यावृतां रक्षणोदेश उत्तरत उपाचार इति । उपाडघातः। ६१ छन्दगपारर्- यत्र दिदर्मनयम। न स्याल्लपद्यमादेकमसु | (तसस्ततच दशः श्ग्ना णेन्द्र सञ्यपराजना ॥ शत | चन्द्री प्राची । रम्यदोयो । अपरानितश्ानं । दिङ्नयमो दिगमिमखतानियमो सत्र नोक्तस्तत्र भाच्य॒दीच्येश्ञान्यन्यतमदिगभिम- खता भवेदित्यथः । स॒प्रकारेण विद्ेषासुक्तास्रतयमप्याभिमत न तु तस्य नित्याः प्राश्चेष्टा इत्याश्वरायनोक्तवत्पाङ्पमृखकरण चानादेश्र इति खाव्यायनद्राद्चायणोक्तवच प्राङ्मुखतेव भवतति द्रष्टव्यम्‌ । छन्दोग- परश आसीन ऊउध्ः प्ह्यो बा नियमो यत्र नदशः तदासीनेन कतेव्यं न प्रहवेन न तिषटता ॥ इति | उ." स्तिष्ठन्नित्यथः । न चैतस्य शास्रस्य समत्र स्वकर आसीनः प्रणवे प्रणवे समिधमादधातात्यत्राऽऽसोनग्रहणस्य वयथ्या- पत्तिरिति वाच्यम्‌ । पएतस्याऽऽसीनग्रहणस्य महाप्रेचयनषिशिषटे ्रता- घासेहणतिष्ठत्तयोः समिद्‌ाघान इच्छातः प्राप्तयोरासानग्रहण नियमायम्‌। आसीन एव प्रणवे प्रणते समरधमादधातत्येवं रत्या साथक्यसंभवे शतस्य शाखस्य महाग्रिचयनरदहिते क्रतां सवेत्र स्वाकारे बाधकाभावात्‌ । तन महाग्रचयनविशिष्े करतावन्यत्रानियमः । महाभ्रिवयनरदहिते करता तु विशिष्टवचनं बिना सवन्नाऽऽस।नतेनति ।सदध भवति । देवकभ॑णि इनतं न देयमित्याह भरुतिः--यदश््रश।यत तद्रजतः« ॥दरण्यमभवत्तस्मा- रजत ददिरण्यमदक्षण्वमन्रुन द ब्‌।हाधं ददात पराऽस्य संबरत्सराद्रहे रुदन्ति तस्माद्वषपे न द्यामाते । बृ्िपि यज्ञे | बन्‌ वापोऽपि- रिबनेत्रोद्धबं यस्पात्तस्मात्तात्पतुद्ह्मम्‌ । अमद्ःर तद्यस्नेन देवकायषु वजयत्‌ ॥ इति । न्यासः-- दानं प्रतिग्रही होमो भोजन बलिरेव च। साङ्गेन सद्‌ा कायमसरेभ्यो ऽन्यथा मवेत्‌ ॥ इति । साङ्खगना ङ्ग ङिसंगताङ्ग्ेनेति मा । बौधायनः-- भोजनं हवनं दानपुपहारः प्रतिग्रहः । ब्रदि्ानु न कार्याणि तदरदाचमनं स्मृतम्‌ ॥ इति । भटगापीनाथदीक्षितवकिरचितः-- र्म त्यन्तरे- कुत्सिते वामहस्तः स्यादक्षिणः स्यादङुत्षिति ॥ कु रेततममेध्यम्‌ । अक्रािसत्‌ मेध्यम्‌ । कूत्सिताङ्कस्पर। वामहस्तनः य.ते०५] दुक्षिणिनाकरर्सिताङ्स्पशचे इति तात्पय।थः । ते च मेध्यामेध्ये श्रत। प्रद्‌।शत--उः५१ ५ परुपस्य नाञ्५ मेध्यमवाचनममेध्यमिति । नाञ५ नाभ्या इत्यथ; । नाभिस्पश् तु दक्षिणवामयोविकलरपः । तस्या मव्‌ तरननाभयधमाक्रान्तत्वात्‌ । भध्रानरुकस्पदिनाद व्यव्रदितपुबस्म- न्टनेऽपराह्न नान्दीश्राद्धं कायेम्‌ | नान्मोमुखाहयं प्रातर। त्क त्वपराहक. इति विपष्णनाऽऽश्निकन।न्दश्राद्स्यापराह्कतेन्यतोक्तः । न च भधानस- कटपदिनापराह्न एव्र क्रियाऽस्त्वितिं वाच्यम्‌ । प्रधानसंकस्पस्य परवाह एव कतेव्य्रत्वेनासंभवात्‌ । नच कममध्य एवापराह्न क्रियाऽस्त्विति ।च्दम्‌ | गत्यन्तरसंभवेन ब्रोधायनेन नान्दीश्राद्धस्य पृच्दिने कतव्य- ताया गृह्यसूत्र स्पषटतयाक्तत्रेन च भ्रोतकममध्ये स्मातानषएानस्यायुक्त- स्वाद्‌ । एतन भ्राताधानमध्ये स्मातेस्य नान्दोश्राद्धस्यानुष्टन वदन्‌. रापाप्ड।र्‌ः परास्तः । नान्दीश्राद्धात्पवे मात॒प्‌जनपवश्यमेव कतन्यम्‌ । तथा च कृभपुराणम्‌-- पू तु मातरः पृञ्या भक्त्या तु सगणेश्वराः। पु९५धपेः सेनवेद् गन्धा दयेभूषणरपि । पज यत्वा मातगणान्कुयाच्द।द्धत्रयं बुधः ॥ इति । एतर्याद्रचनान्मातकापूजने नान्दोश्राद्धाङ्गता । अस्मिन्पक्ष, परथङ्न. सकटपवाक्य उह; । मातक्रापजनस्य करणं चापर।ह एवा, । गणश्च; [क्रयमाणानां म,त्॒णा पूजन सदत्‌ । सकरूदेव भवेच्छाद्धमाद। न पृथगादेषु ॥ इति । ब्रह्मपुराणे पथग्ग्रहणाद्धिङ्खादनङ्कनत्वमपि । अस्मिन्पक्षे संकसपव्राक्ये पथगटेखः । पुत्राह्न एव क्रियेति ज्ञेयम्‌ । अस्मि्नान्दीश्राद्धे क्रतदक्ष- संज्ञका विष्वेदेवाः । इष्टिश्रादध कतुदेक्च इति वचनात्‌ । इष्टश्राद् कमा श्राद्धमिति हेमाद्रिणा व्याख्यानात्‌ । वाक्यमप्युदाहृतं तेन-- अ, निषककाटे सोप च सीमन्तोन्रयने तथा | नेयं पंसवने भाद्धं कमाङ्कः इद्धिवल्छृतम्‌ ॥ इति । 01 उपार्दघातः | ६ इदं च जीवाेपतरापे । तथा च मेत्रायणीयपरिशिष्म्‌-- उद्राह पुत्रजनने पिञयषटयां सामक मखे | तीथं ब्राह्मण आयाते पडते जीवतः पितुः ॥ इति | अस्मन्नान्दीश्राद्धे शाङ्खायनमग्ताक्तामूखदभवेधिरेव न तु व्रह्मा ण्डाक्तद्ताविधिः । सतु विचाद्यदां क्रयमाणे नन्द्‌ श्राद्ध दति व्यवस्था नेबन्धकराररुक्त( साऽप्यनुसतेव्या | असकृ्ानि कमणि क्रियन्ते कमकरारिभिः। भ्रतिप्रयोगं नैताः स्यमातरः श्राद्धमे च ॥ आधानदहामसाश्चव रश्व4 तथव च। वाटेकमण दरे च पृणेमासे तथव च ॥ नवयज्ञ च सज्ज्ञा बदन््येव मनीपिणः। एकमेव भवच्छ्राद्धमेतपषु न पृथक्पृथक्‌ ॥ इति कात्यायनवचनेषु प्रथमः शछोकोऽपराभ्यामुक्तानपाधाना- दीनां कैपा्चेदेव वाऽऽत्तावपि नान्दीश्राद्धं नाऽऽबतेत इ तर\रतया व्यवस्थाप्यते | आधान इत्यादि ्छोकद्रयं पूर्नोक्तकमणामिव विष्ररणाप न पृथग्वाक्यम्‌ । अतो ज्योतिष्टोमादिषु प्रतिभयोगं भवत्येव कमाङ्धः वृद्ध श्राद्धामिति ज्ञेयम्‌ । शक्तं सत्यां बोधायनोक्त रात्राबुदकशान्तपरतिसर- वन्धात्मक कमद्रयमपि क्रमण तन्त्रेण वा कतव्यम्‌ । ततः शक्ता सत्या- मङ्कुरारोपणमापे तदुक्तं कायम्‌ । श।नदः; आपानं गभ॑रुस्कारं जातकमे च नाम च) हित्वाऽङ्ुरारोपणे रयादन्यत्र श्युभकम॑सु ॥ अ।धानमत्र गभोधानमेव । गभसेस्कारसाहचयात्‌ । सद्यो बाऽद्षरा रोपणभिति पक्षे द्ितायदिन पुण्याहवाचनातपूवेमनन्तरं वा कायम्‌ । ततः प्रधानसक्रस्पदिवसे गोमयनापिप्तायां रङ्खवर्टेया भूपितायां त।रण॑माण्डतायां सशारखायामिषएदेबान्सपञ्य शिष्टानापर्‌द्गां एत्व तत्सनिधां कमं इयात्‌ । आदा कमाङ्धः सानं कायम्‌ । ररःसातः कमं कुयोदव [परप्पथापवा॥ इति रमृत्यन्तरात्‌ । स्मृत्यन्तर एव-- भटृगोपीनायदीक्षितषिरवितः- सर्वेषु धमेफा्येप पनी दक्षिणतः सदा । अभिपक धिप्रपा. क्षरने वामतो मवत्‌ | इति । सभवे षाधायनसत्राक्तपवनम्न्धाचप्रनपन्रप्रा्षणान्यपि कायाणि कत्व ग्भियजमानन पर्या च । भादा गणपानप्जन कतेग्यं नविघ्ठा- रवात्‌ । न ऋते त्वात्क्रयत्त इति िङ्खःत्‌ । नाचणे हि गणाध्यक्षो यन्नाद्‌। यस्सुरात्तमाः | तस्माद्टिष्नं समुत्पन्नं मतत्रषधजामदं खदु ॥ इति पद पुराणाच। ततः पण्याहवा चनम्‌ । गगैः-- ९ # > ~ ^ 1 गभ।धानादिसंस्कारोष्ठषटापूः करतुष्वपि ! टद्धिश्राद्ध्‌ परा काय॑ कम्‌।द्‌} स्वस्तिवाचनम्‌ ॥ इति ¦ माकण्डयः -- =, ©. ^~ _ ^ थ्‌ €^ देवाचेनादिकमाणि तथा गुयभिनन्दनम्‌ । कुत सम्यगाचम्य प्रयत्ताऽपि सदा द्विजः ॥ इति । प्र ५ ५ ¢ यतोऽपि शरुद्धोऽपीत्यथ; । स्मृत्यन्तरे-- ह्ीणां चैवाथ श्रद्राणां सदृदाचमनं भवेत्‌ !, इति । यरपुरुषाणां त्रिवारं तदेव । एतच्च द्वारं तथा स्मृत्यन्तर-- सवेकमस्वप्याचामेदादौ द्वशरान्ततो द्विजः ॥ इति । सध्यासभुच्चायकोऽपिरत ज्यः । याज्ञवर्कयः-- स्लास्वा पीत्वा घते सपि भक्तं रथ्याप्रसपंणे। आचान्तः पुनराचामेजपहोम।चंनषु च ॥ इति । बोधायनः -- भोजने हैवने दानं उपरे प्रतिगरे | हविभेक्षणक्राङे च द्वद्िराचमनं स्प॒तम्‌ ।। इति । ( &। ६1 रः-~ सपविभरः सदभों वा कमाङ्घाचमनं चरेत्‌ ॥ इति । उपोट्‌पघ्रोतः | ६५५ इाचदाचमनापषादमाहात्रः- मधुपक च सोषे च प्राणाहतिष चाप्सु चं) आस्यद्येत्रषु सर्वषु नोच्छिष्ट भवति द्विजः ॥ इति) नो च्छिष्ट इत्यनेनाच्च्छष्टखाभावे बोधिते तंन्निमित्ताचमनादिक्मे प्यत्र नास्तीत्यथात्सिध्यतीति द्रष्टव्यम्‌ । वहन्मेनः प्राणानायम्य डुर्बात समवेकम।णि संयतः 1 इत ) कमप्रदीपे- देवाचेने जपे हमे स््राध्याये ।पेतुक्रमणि ! साने दाने तथा ध्याने प्राणायापास्चयख्यः ।॥ इति । चाधाथनः--~ भाजन हनन टदान्पपहारः प्रात्य वदिजानु न कायणि तद्वदाचमनं समृतम ॥ इवे । इश्दर्‌ ध्यात्वा कमं कुयात्‌ । त्याच व्येधायनः कमान्तसुत्र--कै उ ख्ट यज्ञ ३ति पुरुप इतति उतर यज्ञस्य व.भ्रूपत्वेनासदिश्धत्वारभ्र तत्खरूषविपयः भ्रश्चः वितु रन्नाधेदवतातरपयः। अत एव परुष इता. रयुत्तरम्‌ । पुरुष इति दिष्णुरुच्यते यत्तः सवत्मा । तथा च परिभाषा यामू- पुरुषो वे स्ज्ञोयङ्ञो व॑ दिष्णुः पुरषः । पुरूप एवेद सोमेति चेते । अत्र यज्ञक्रम्दश्छामिन्यायेन वषटृकारपदानरदितकमवाच्यापे । रर्यरतु सवदट्कारमक्षपे कमभि । वषट्‌ कारप्रदाना यजत्तयः स्वराहाकाद्‌- भदाना जुद्योतय इति कात्यायनः । वायुप॒रषणे दु- पशुनां द्रग्यहविपामृवसतामयजुरपां त्था । च.त्विजां दक्षिणानां च सयोगो यज्ञ उच्यते ॥ इति यज्ञशब्दाथं उक्तः सोऽप्यविरुद्ध एव । परं स्तादे कथमि मख्य इतिः तात्प कस्य परस्पराविरोधाय । स॒त्र.न्तरेऽपि-ह्वरं उयक्षरे ध्यायददत । अयक्षररब्दन हृद यमुच्यतं । तेद्‌ तञयक्षर हृद यामति बृह दारण्यकात्‌ । यज्ञशब्दस्य विष्णादपि परबत्तिः । वैदिकनिधण्ट वपि दशं नात्‌ । यज्ञ। वं विष्णुरेति श्चतेश्च । तथा च यद्गरूपस्यव विष्णोरभि ध्यानम्‌ । तच रूप हरेवशपद्मपराणय। वृद्पादा य॒पदष्टः क्रतुहस्ताश्वतामुखः। आप्राजह्ा धमररापा ब्रह्मक्षाप। पहातपाः ॥ ६६ भटगोपीनयदीक्षितभिरवितः- अहे रात्रक्षगा दिव्यो वेद्न्तश्रुतिभूषणः सुबत्ष्डञचाञऽज्यनासः सापधोषस्वनो महान्‌ ॥ धमेस्तत्यमयः श्रीमान्कमविक्रमसतिक्रियः भावध्रित्तनखो धीरः पश्चुजानपशभजः } अ'द्रात्रान्त्रा होषलिद्धः फरबीजमहाषपिः । वाय्वन्तरात्मा मन्त्रस्फिग्विृतः सोमश्नोणितः ॥ वेदीर्कन्धो हविगेन्धो हव्यकन्यातिवेगवान्‌ | उपाकर्मो्टचिबुकः भदग्याबतभरषणः ॥ नानाछन्दोगतिपथो गुह्योपनिषदा समः । {ायापतनीसदहायो १ मेरशङ्गमिबोच्छितः ॥ इति । रमृत्यन्तरे- ® त्रिपाज्रः प्रणवो वाच्यः कमांरभ्मे मनीषिभिः । शते। क सुपखभेकदन्तश्रेत्वादीनि दादश नामानि मङ्गलाय पठत्‌ । गणेक्- पुराण उक्तात्‌ । एवमन्यानि शछोकान्मङ्कलाय पठत्‌ । माक ण्ट्यः-- संकल्प विधिवत्कु पात्स्नानदानत्रतादिकम्‌ ॥ इति । रम्रत्यन्तरे- संकल्प विधिबत्डुयारप्नानदानव्रताचेनम्‌ । जपं होमं च यागं च विवाहादि च भङ्करम्‌ ॥ इति । विष्णरपि- संकर्य च यथा कुयोत्सनानदानव्रतादिकम्‌ । अन्यथा पुण्यकर्माणि निष्फछानि भवन्ति हि ॥ इति । यथा यथावदित्यथः । पृण्पेर्यक्तेभाजनादौ शाय न संकखः ) कालरेमाद्रा- स्मरेरसवेन कर्मादौ चान्द्रसंवत्सरं सदा ॥ इति । देवलः-- मासपक्षतिथीनां ष निमित्तानां च सेशः । उद्ेखनमकु्बौणो न तस्य फरभागमवेत्‌ ॥ $ति । उपाद्पातः। ६७ चश्ब्दाद्रारादेग्रहणम्‌ । तथा च गगः- [ताथनक्षत्रवारादे साधन पुण्यपापयोः | वषमासादिषानां च निपित्तानां च सपक्नः॥ इटखेनमङवाणा न तस्य फठकमारमकवत्‌ ॥ ई१। निमित्तपदं वषमासादिविरेषणमिति केचित्तन्न | संक्रम।दिनिमित्ता- लद्ेख।पत्तः { अन्ये तु निमित्तत्वं बषमासादिव्रिरेषणमानिमिततवषेमा साद्यनुद्धेखाथम्‌ । चकाराद्रहणादेग्र.णम्‌ । निमित्त रन निभित्तत्वाव- ।य्छन्ञग्रह इत्यहः । त्दषप न । चद्रय॑न वल्षणत्वप्रतप्तः । स्वन्च इत्यनेन नेभित्तत्वावर्छक.गद।य्च | एकं च पृथग्ेषमासादिग्रह निमि साथ का वषमासादिश्ब्देदेखनाथ वा । ग्यतोपाताद्यनकनिभित्तक एकस्याप्यनष्टेखे तन्निमिन्तक्ररन।नादि पुनः कायामति हेमाद्रिः । अनर केचिद्धहणादि निमित्तस्य वष्मासपक्षतिथ्यादिकारविशेषमात्रस्यं भयाः गादिदेशविकेषमाजस्य चोटलखः काय( न तु व्यापक्रानापयनमभ्वदेरा- दीनामित्याहुः । अन्ये तु यथा प्रयागादिषु त॑।थषु पुण्येष्वायतनषु चति मात्स्ये प्रयागादिवश्ञेषस्याङ्त्वबोधकं तथवाऽऽयाव्रतः पुण्यभूमिमध्य दिन्ध्यहिमारयोररत भविष्योत्तरवचन्मायोवतोदेसामान्यस्यापि । त्द- आङ्कत्वाविशेषादायादताददधखोऽप्याकश्यकः । अन्यथा प्रधागादहध- खोऽपरि न स्यादित्याहुः । कस्य तदथरवम॒टधेखनेव । उक्त च काट मद्र- उष्टेश्ेन हि तादध्थं कालस्य त विविच्यते || इति | तिथिवारनक्षत्ाद्ट्ेखग्रिषये केचिन्नवीना आहः -याबन्ति कम- धिकरर्णीभूतानि तिथिवारनक्षत्रादीनि तरतां सत॑षाभवाटेखो नत्वारं म्भपाज्राधिकरणोभतानां ताबतामनन्वयापत्तरिति । अनियतदिवरस।े ध्येषु कभसु तु साभान्याकारणवोदेखो नतु तत्तद्रूपेण । अतसभवात्‌ । इत्येवभकारेणेव निवहः । भायोगिकास्त्वारम्ममान्रापिष्छरणीभ॒ताना- मेवं तियवारनक्षत्रादोनाप्टेखं कुवैन्ति [ जात १.०५ उक्पवा तत्तःकम्फठ कम्‌ सकटःस्द्धधः ॥ इत । द रेपूणेमासादि याजमानमूतेऽपि- समर्ते करता भूयसाणं यज- पान, काम्यते तथा नित्यषु यज्लद्कष्‌ यानि तु कामयति; भावयदि ६८ भष््गापीनार दोक्षितविरचिकः- यथाऽऽधाररयाभ्वतायां नीरस्तायां चाथेवादा इतरे तथाऽन्येषु यज्ञाङ्ष पुपर दरति परजयवेनं षश्युभिः पुरषदन्तं करति यद्रूपं ।५नातं सर्गस्य ठकक्रस्य भज्ञत्पां इष ताज त्वात ज्राखामा- च्छनत्त(पमेनार्ज यजमाने दधातीति । समस्ते नियतऽनियते च साङ्खः क्रतौ ब्र तशब्द पुरस्फारेर्णारवमिि(*भिर्विहितलिकतृके कमणि । तरमादग्रिद्य- रस्य यहक्रताररत्यारभ्य तस्मात्पश्चुबन्धस्य यहफ्रतोरित्येवमन्तनाप्र- रोत्रदपूणमासचाटुपोस्यपञ्चनामक्रतुरूप.णामापि क्रतशब्देन गँगिनाप्यु- प,त।नापिह ग्रहणम्‌ } ज्येष्ठे पस्य तु षु ख्यत्वनोपात्तस्य । यागविरेषु एव स पशे सोमाख्ये क्रतुशन्दो याङ्ञिकप्रसिद्धया रू; । वेदे च वाजपेये । तस्माद जपेये सर्वे यज्ञक्रतवोऽररुध्यःत इत्याद । ततोऽन्यत्र पश्चमहायङञेषु यज्ञसत्रशब्दः द्वौणः । प्रकृते म॒स्यमाञग्र्णे हनियज्ञयाजमानकमंतरि धानं विरुध्यत । तरम।द्‌^1णमुख्यान ग्रहणम्‌ । यज्ञं व्यारूयास्याम इत्यत्र विपरक्ष्गानि क्मोणि कमभिर्निःभ्रेयसमित्यादां च प्रयुक्तां यज्ञ्ब्दक.- गशब्दावरपहाय क्रतुशष्दं प्रयञ्ञानेनाऽऽ्चायणदिक्साध्यान्पेतर कमोणि ब्र तक्षष्देन गलीतार्नलि गम्यते | अय मद्‌ भूयादित्यथ्येतेते फलमिति यावत्‌ । ते करत साध्यं विधिश्रत्येष्टूसाधनय।ग्यप्रया निय- तेष {; प्रयसं लिङ्कसदहकरतया विश्वजिदाद्‌। स्वा रात्रेसत्रादो प्रष्ठ दिर कवामादिपदवदू।क्यसदकृतया च वायन्यस श्वेतपारभत भूतिक्राम इत्यादौ भव्या देकमस्वेनाऽऽेदितं यजमानः कामयते } न च वत्‌. पानापदश्नादनुत्रादः कामस्याति बाच्यम्‌ । निष्प्रयोजनत्वादानयकंयमेव स्यात्‌ । तरमाकामपतेति विधौ भ्रयोगाऽमरा्षत्वात्र्‌ । च च फठक- मनाय पराधरास्त कामनच्छा तु वस्ठेसान्दयदिज्गानदिव्‌ जायत न्‌ तु विधिना । विध; न फर प्रवतेकः। अत एव- षट|शे भावनायास्तु प्रत्ययो न विधायक; । इरयुक्तम्‌ । तस्परार्फटसाधने वेधिरित्येव वास्यम्‌ | तत्र वाचिको यः कापायिनय)ऽपराप्ः स एव कामयतिता विहतः } ते यजमान एवेत्ययं नियमोऽपि युज्यते 1 यद्यपि नानावेदगतं फटे तथाऽपि नत्विरिमिः सत्ररपन।य समास्या बाधात्‌ | अत एव यौ यक्ष्य इत्यु दे त्यत्राऽऽस्मनेपद श्रूयते । उक्तवेत्यनेन संक्ररपस्य वाचिक्समु्तं तदेव परथ यजमानक्र५ श्रत्यवोक्तं तेन यङ्खे प्रवरस्यमानस्रेन न यन- णनो न चारनब्धयह्ु। यजमान! स्याकिलु यक्ष्यम।णाऽतोऽनेन्‌ यज्ञेन उपादघातः। ६९ थ्य इति ठुतवादिक.संव.रपः । तत्र श्रूयमाणं फलमपि कामनातरैषय- र५नारददेदमुककाम इति तद्रक्यद्नप्स्वेन । अन्यथा तःफटस्यानन्बमे सव रपवाक्यम्समय स्यात्‌ । यागेन भावयिष्य इत्युक्तं कामित्याक्राह्का जायते तत्पूरणायामुककाम इति वक्तव्यमित्यथः | अत सुवान्यफलक- मण ऋरिदक्तत्वाविधानायं यजतते परसप्द्‌ नदशः | समस्मे साद्गःऽपि ऋ०। साध्यत्वं भावय दित्युक्त तच्च यक्ञारम्मे प्रधानफ- टगङ्कारग्भे चःद्धप.खमिरयुक्तं भवति । ठशब्देनोत्सगेवाधो न सरवेत्रा दधेप्वथवोदेः फलकरपना नाप््ड्कंपु पटभ्रतिप्यवाद्‌ एवेति रितु नित्येषु फटनिरपेक्षया विश्रुता फलटवत््रधानाङ्खःपषु तथा नियतेषु फलमावरेऽपि नियमेनानुष्येषु यङ्ाङ्खेषु यज्ञफलवत्तया फलवत यान्य- -ध्यमान।नि परुषेण नित्याड़्‌ साध्याने कामयतिधातुः भ्रव्रयतपभिधयेष बोधयति तान्येवाङ्कफटानि नान्यानि तान्येव यजमान एव्र कामयत इति । उदाहरणपाह-पथाऽऽ्रारस्यव्तरताधां न चस्ता्यां चेत्थतेनाध पराघारयेत्स्वगेकापस्य न्यञ्चं दृएरिकापस्येति । यथा यज्गन एर कमते तेथा यन्वामयेत यजमानः सं भाव्रयत्यनानिति व्याहूतिविधाने रथानाविदरेप्लक्षणो रुणो यजमारफटा विधीयमानो यजमानेनैव कामायिरयव्यः संवरपनेत्ययः । एटत्पत्रे नियमविधानेन फितां परिसर्या दश्याति- अथवादा इतर इति । अ.घ.रस्पेत्यनु- वतेते । आघ्रारगतगुणवेध्यथवादा इतर इत्यथैः । यथा संत्तमाघार- यदीस्यन्न प्राणानामन्नाव्रस्य संतत्या इत्येवमादयोऽथवादा अआघारयो- स्तथा<न्येष्वपि नियतेपु यज्ञङ्धेषु प्रकारान्तरसिद्धा अथेवरादा एर त्याट-त्याऽगयेषु सङ्ञाङ्पु पुरीषदरतीं करोति प्रजयवेनं पहयुभिः पुर्‌ाषठवन्त कररातोत्यादिना स्जमाने दधातपतीत्यन्तेन । इत।ति नाना- भकाराणाम्येवादाना ग्रहणायम्‌ । अन्यच्च याजमानसूे- द्रव्यं करपनं यजमानस्य दक्षिणादानं ब्रहचय जषाग्चेति । यज्ञाङ्गे द्र्य सिद्धं जात्यादिना पथादङ्खन्त्येन तत्तददावा्तमपि निभिः स्क्‌- प्यं तेत्‌ | नहि तत्र तच्र भदे सपादन विधीयतेऽपि तु सिद्धस्याङ्गः ताऽतो द्रव्यमरकस्पनं पुेगथसिद्धं तत्तु रवाथसिद्धश्यथं यजमान एष कुयात्‌ । नहि तत्र ऋतििजो दक्षिणारोभेन प्रत्ता: स्वयं व्ययं कतु प्रभवान्त | अत आज्यत्रोहितषण्डलपकगाजाश्वादनां सपादन यजमानः स्वद्रव्यव्ययन साक्नादररऽन्येन वा संपादस्त्‌ । अत्र यजमानुग्रुहण ७० भट्रगोपीनायथदोक्षितविरचतः~~ सकटप प्रवतेमानस्य द्रव्यप्रकस्पन मा मत्‌ कतु सकल्पापुरमव यत्य माणस्येति । यजमानपदं द्रव्यप्रकरपनप्‌द्‌न न संबद्धमिति पनरप्र५ रषे संबन्धो यथा स्यादिति सप्रयोजनम्‌ । दक्षिणादानादिजयेण सबं ध्यत उत्तर्रानुषतेते च । दक्षिणादानं स्वत्वत्यागरूपं न।(स्राभिनः संम वति | पी श्रहया बाध्यतेऽनडान्होत्रा देय इत्यादिना । अष्ङ्घः५ थुनत्यागो ब्रह्मचयम्‌ । तच्यजमानसस्कार एव । समार्प्रायाः सापथ्।न बाधात्‌ । ऋत्विजां हि ब्रह्मचय।म ऽपि कतृतरसंमवत्‌ । तस्माद क्षः- सस्फ।रबत्वापिनः सरकार इति भवत्यदटृष्टायः सरकार यजमानस्य्व | अत एव्र लिङ्क्न समारू्यावाधे सति योऽस्याग्नीनाधस्यिमानो भवाति स एतां रात्रि व्रह्मच्य चरतीत्यध्वधाव्रह्यचयविधानम्‌ । आग्वछायनस्त त्(वजाप्पि दह्मचर्माह- न मासमश्नायुनं ्ञमुपेयुरा कतारपत्रगा- दिति। अपवेगैः समाप्तिः अष्टङ्कपैधुनं दक्षेण परद्कषितम्‌- स्मरणं कातेन केष्टः प्रकषण गुह्यभाषणम्‌ | सफरपाऽध्यवसायश्च क्र यानवेत्तरेव च ॥ एतन्पधुनमष्टङ्क परवदन्ति मनीषिणः दैपरीतं ब्रह्मचयमेतदेवाष्टक्षणम्‌ ॥ इति | आमि ङाषपुवेक स्पमरणङातनपरक्षणाने निषिद्धाने । केलिः परिष सादिबाह्मपेष्ठा । गुद्वमाषणं संभोगाथं रहमन्त्रणप्र । संङस्पो मानसं कम । अध्यवप्तायः संमोगनिश्वयः । क्रियानिष्ेत्तिः करि पानिष्पत्तिः यत्र त्रापि वेदे पठितानां स्न्बाणं जपः पल्या अपे द्यति च धमषुन हि भेतेिपरवासे दिया नेपिततक्े दाने स्तयगुपदिशषन्तीौति तस्या आपि स्वाम्यमर्त्यत्रेति प्रवसति यजमाने दक्षिणादानं पल्याऽपि कायम्‌ । वरा देयः छन्दस्माणि द्ादित्यादिना विहितं स्छन्मारेनिमित्त दानमपि दक्षिणाश्ब्देन ग्रह प्रदयमात्रग्रहणात्‌ । अन्यच्च सूज--प्रर्य्‌- गाश्षिषो मनजानकपकरणाञ्जपाति तथोपदिइपमानानुपतिष्ठतेऽनुमन्तरयतेऽ भिमस्त्रयतेऽभिमृशचति जवताति चेति । दश्चितन्याख्यानमतस्म्र>प्‌ । अन्यच्च सूत्र--यावदुक्तं कमोणि करोतीति । यजपान एवोपरस्थानादि जपानापङ्खन्ूतान कमोण्यपि याबदुक्तमनतिक्रस्य करति मत्यमाक्म- त्ररत्सगेण जपस्तः कमोणि यददिषित्पस्येवं करोति । अस्माभियाव. तकतेग्यं यजमानस्य च्यते तावदेव तेन कायं न यजमानकण्डबिहितं उपोष््धातः । ८५१ सवेमिति । अन्यभ सूने-यावदुक्तं पल्याः कमोणि ब्रह्मचर्यं जपाभति | द पत्योरविकेषेण पा्रानि याजमानकमोणि पल्या नियम्यन्ते । कतो यदि याजमानं कमं स्ं॑तस्या अपि स्यात्तदा परन्यवेक्षत इत्यनथकं र्यात्‌ । अतो ज्ञायते याबदुक्तमेव त्या श्ायमिति । अत्र याब्रुक्तमेव कमीणीति नियमो न तु यावदुक्तं कमोण्येवेति। न ब्रह्मचयंजपपरिसं- ख्येति दक्तुपक्तं ब्रह्मच जपाशचेति । ब्रह्मच तद्यजमानब्रह्मचयणा- थात्तस्या अपि सिद्धमेव तथाऽपि मनोविकारमपि निरुन्ध्यादिति वक्तु पुनवचनम्‌ 1 पल्याः प्रत्यगारिषां मन्त्राणां याजमाने न विनियोग इति तेषां लिद्धःन जपा्थऽयमारम्भः । जयशब्दे नोपस्थानादेकमपि। स्वस्याः प्रत्यगाञ्भिषो नियम्पन्त इति । स्लीणारप्यभिक्रार उक्तो धमे. मअ--जायापत्योनं विभागो विद्ते पाणिग्ररणाद्धि सहत्वं कमसु तथा पुण्य करेयासु द्रव्यपरिग्रदेषु चेति । कात्यायनोऽपि--त्राह्मणोऽ. प्रीनादधीत स्वगेकामो यतति विरिष्टरङ्खःभवणात्छ्विया अनाधे- कारे माप्त आह-ल्ली चाविरेषाहशेनादचेति | प्ली चाधिक्रियते । त एतत्‌ । अदिश्चेषात्‌ । यस्माच्छयमाणमपि लिङ्क न विरशेषेमत्यायकं भवति ।अतोन पुसामेवाधिकार इति | उदिश्यमानविशेषणं शचेतर्स्वमे- कामो यजेतेति विधिसंस्पश्षाभावात्‌ | अव्रिवक्ितं सिङ्ग सरया च। यत्र पुनविधिसंस्पशऽरसति तत्र छिद्खः संख्या चेत्येतदूदयं बिवक्षितमेव। यथा पश्चुमारमेतेत्यत्र तद्विशेषणं प॒ 'तवमेकतवे चोभयं तिध।यते विशिषटपश्वा- ठम्भोऽन्यथा न भवति । तस्मारिल्लया अप्यथिकार । दशेनास्च हशयते चायमर्थो यथा धिया अप्यधिकार इति । मखरया यनजपानं दीक्षयति योक्त्रेण परस्नी्पिति योक्त्रविधिपरे वाक्ये पर्या अप्यधिक दग्रीयाति | सा च पुंसा सहापिक्रिगते न पृथक्‌ । क्रियाफलं च सकः लमेकैकस्य भवति न विभागेन स्वमेकाप्मो यजेतेत्यनेन यथा यजपा- नोऽभिधीयत एवं पलन्यपीति । यथा यागेन यजमानः फर साधयति तथा ¶ल्यपीति । वाक्यान्तरेण सह कियाऽनयोः; । तथा च भ्रवणम्‌- सास्ति सीमां पृथम्यज्ञो न बतं नाप्मुपाषमप्र । भूषयति भतारं तेन स्वम महीयते ॥ इति । तस्मादुपनीताधीतानां नैवभिकाना त्लातिद्धीणां च ब्रा्मणनिहिते- ष्वाधाना्निक्षेत्रदकेपणमाससोपादिकमस्वभिकार इति सिद्धम्‌ । नेमि- ७२ भटरगोपीनायदी्िताचराच्तः~ निरपि-लिङ्कविशेषनिदेशत्पु यृक्तमातेज्चायन इति । स्वगङप यत्र परत्वस्य प्रकृत्यरत्वाद्रबक्षितत्वमिति । खया नाधिकारः । भाया पत्रन्र दस्त त्रय एव्राधनाः रमृता; इति स्परणाच्याति प्रापे परदरत्यथतरेऽपयुदेशविर्पणत्वाद्‌ विवक्षितमेवं पुरत्वं द्धीबाय्य त्वान्त रख्यातुटपतवमव । न चाधरनतवं पित्रादिदत्तषं- भवात्‌। घ चाये चेत्यादित्रचनाच्च। पर्न श्ब्धस्य यज्ञ प्रय,गे निषत्ते; भाया पुत्रश्चेति वचनं त्वररव्ातन्डयपरम्‌ । तस्मातल्िया अप्पध्रिकरारं इति सिद्धान्तः । स्र।थस्त्‌ स्वगकाम इति लिङ्त्रिशेपनि्दशाप्पुमधि - कारकभतिशायन असार्यो मन्यते । स्वमते तु संरूपावद्‌विव्रक्षितपरिति सिया अष्यधिकार इति । अन्यच्च जमिनिः- स्ववतोस्तु बचनादेककरम्यं स्यादिति । स्री पृथभव यजेत्त न तु पत्या सह । यजेतेतयकत्वस्य कतरि विवक्षितत्वादिति प्रापने यजमानररगे पल््याञ्यावेक्षणदि; पत्नामयोगे च यजमानावेक्षणादे ख पपरसङ्खात्‌ । ऋलि्ङ्न्यामेन पल्नयुपादान स््रापि वचनपटनीयजमानरब्दानुपपत्तेः संसषद्रन्ययोतिभागनिपधास्च न पृथ- ग्यष्त्वं वितु सहेव दंपत्यंरेककतत्वं तदक्याच्च यभेतेत्येकवचनमभ्री पामा देवतेतिबदिति सिद्धान्तः | सत्रायेस्तु स्ववबतोः स्ीपसयोद्रव्यवतो- राञ्याेक्षणान्वारम्भादिवचनादेककसज सहप्रयोगः स्यादिति । आधा नादिवत्ामात्पमै कमपियुक्तान्मन्त्रान्भायाऽप्यधाति पितुः पत्यब्रोलिग्भ्यो वा सक्राज्ात्‌ । इदं चाथत एत सिद्धम्‌ । अथ संकरपवाक्ये मतमेदेन प्रकारः | न्ति क।मारिटप्रते ताव्रदधिकारवाक्यचादितफलर्[भावेऽपि पन्बहिङ्कायवाद्‌दि बहुवाकंपपय।रोचनयोपात्तदुरितक्षय एव फर्तेन एरिकर्पत इति तदनुरोधादुषात्तदुरितक्षयायं ज्योतिष्टिमेन यक्ष्य इति नित्ये योतिम संकरः । एतदु भयमतऽपि नेमित्तिकेऽपि यत्र जाने. यादो फटश्रवणं तत्र निमित्तफलसंबटिताधेकारात्पत्रजन्मनिमितत पुत्रगतपूतत्वादिकामो जातेष्टया यक्ष्य इत्यादि संकरस्पः । यत्र तुपरगे खलायादित्यादो निपित्तमात्रभ्रवणं तत्रोपरागनिमित्तंसलानं करिष्य इत्या दिसकसपः । काम्ये त्वपिकारवाक्यप्रतिपादितफलोदेशेन वष्टिकाम। फारीया यक्ष्य इत्यादिसफ़्टप इति संक्षेपः । विस्तरस्तु मतद्रये सवेश्क्तंय- धिकरणे तियगधिकरणे च द्रष्टव्यः । श्षारीरकभाष्ये तु जन्पाद्स्य यत कि इति सत्रे यतो वेत्यादिविपयवाक्यव्याख्याने ब्रह्मणः सका्चादेव प्रप- इपोपघाष। श्व जातमुत्पन्न यथा मृदः सक्राशदुत्पक्ा घटः सवोपदानं पृदमत्यश्सा जीवति भरीयमानोऽपि प्रदेव अलीयत एवं ब्रह्मणः सकाशषाज्ातं जनगद्‌पे ब्रह्मात्यक्षत्वा जावति मलीयमानं च ब्रह्मण्येब प्रलीयत इत्यु कत्वोत्तरशास्ञसंदर्भेण ब्रह्मणि समन्वयादिकं प्रतिपाद्य ब्रह्मापंणबुद्धचे कमाण कतव्यानारेयुक्तम्‌ । तदश्च श्रौपरमेश्बरभीत्यथं ज्यातिष्टमेन ह्य इत्यादि स्वामोष्टसदाशिवगजानननारायणाद्य पाध्यवाच्छन्नपरमेश्व- रप्रात्युद्ेशन संक.ठपः काय; । यद्यपि संकरः कमे पानसपित्युक्तं तथाऽपि श्रोतकम॑सु वाचिकरोऽपि। यो यक्ष्य इत्यक्त्वा न यजते त्रेधा तवायन यजेताति श्रुताबु्त्रत्युक्तः । अत्र जदस्तत्वाच्राचारात्‌ । परिशटि- य्नाऽऽ्नाते स्श्षाखायां पारक्यमविरोपि यत्‌ । विद्र!दधस्तदनुष्ठयमश्निहोत्रादिकमेवत्‌ ॥ इति । काखान्तरोपसहारे यथापदशषं ङरुत इति देश्वदेवसूश्रमपि प्रमाणम्‌ घृश्वदेव एष यथोपदेश्चकरणनि यमादग्पत्रवापसंहारो न वैश्वतरवै। सच पाक एव सच सत्रािराधेन । यत्र ह्ाख्ान्तरीयपक्षसय कण्डोाक्ट्या निषेध एवदष्दश्रवणं वा तन्न तु नैषोपसहारः । परक्यमवरिरोधि यदि- त्यनन्तरोदाहृतपारेशिषटवचनात्‌ । न च काच्ञान्तर)क्तमधानाङ्कनां रजश स्रत आध्यं तस्याप्युपसहारः प्रक स्यादा वच्यनब्‌ | षष्टरप वा स्वगृष्याक्तं यस्य यावत्रचोदितम्‌ | तस्य तावाति शस्ये छते स्वं छतं भवेत्‌ ॥ इति वचनेन तन्निरासात्‌ । गृषग्रहणस्य भ्रौतकर्भोपलक्षणायतवात्‌ । न चव कस्याप्युवसहरो माऽस्त्विति वाच्यम्‌ । यथोपदेशं कुरुत इत्यनेन शाल्ञान्तरीयोपसंहारस्य वेश्वदे वातिरिक्तस्थले परवत्तेरक्ततवात्‌ । तत्रेयं ल्यवस्था । यत्र स्वश्ाङ्धे सामान्यत उक्तं तद्विषये शाखान्तरे स्वमत्रापि- रुद्ध प्रहृतापयागि किंचिद्‌पिक्रमुक्तं चेत्तावन्मा्नं ग्राह्यमेव । यथा सामा न्यतो दर्भृरभ्रीरपरिरतणातीत्युक्ते द्भसंख्याविशेषस्वीकारः । खक्ख पेक्षया शालान्तरे विशेषो विकृता यः सोऽपि स्वीक्राये एव । यथा दीक्षणीयेष्ट्यादौ प्रधानस्रशेषः । अयं चापरो रिश्ेषः। स्रश्च्ो. तषु शाल्ञान्तरोक्तोपसंहारप्ष तदुक्तेषु च पक्षेषु मध्ये यो हौत्रशास्ैक. १०१ ७९ ७४ भटृगोपीनाथदीक्षितविरषितः - व।वयतापभ ओह जक्षाल्कवाकंयतापन्नो वा तत्तद्विषये भवतिस णव ग्राह इति सवं रमणीयम्‌ । बहदमारदी१- विष्बपितानि कमणि सकलानि भवन्ति हि । ¢ ¢^ [9९ अन।५ताने कमणि भस्मनि न्यस्तहव्यष्त्‌ ॥ नित्यं नेमित्तिकं काम्यं यक्ान्यन्पोक्षसाधनम्‌ । अपिंतं विष्णवे सवं साखिकं सफटं भवेत्‌ ॥ इति । विष्णुरमरणात्सवं पूण भवति । तथा च स्मरतिः- भ्रमादालकैतां कमे प्रच्यवेताध्वरेषु यत्‌ । प्परणःदेव तद्विष्णोः संपूण स्यादिति श्रुतिः ॥ इति । अनाह्ातादिमन्तघ्रयजपदरैष्णव्यग्जपव्याहूतिजपाः सवेसंधाना्थं ब- कव्याः । तथा च स्मृत्यन्तरे - अनाह्घातादित्रितयं वेष्णर्वमुचपेव च । समस्तन्याहृतीशैवर जपेद््गस्य पये ॥ इति । सवेयाह्विको पयोगायायमपोद्धात उक्तः । अयं दशेपणेमासायर्थोऽ भवति | न तु केव सोमाथं एवेति द्रष्टव्यमिति दिक्‌ | इति शरोमदाकोपाहश्रीगणेशचरद(श्चिततन्‌जगापानाथद्‌्षितव्रिरवि- व्यमाणम्रत्रव्याख्यानापयागिसवेक्षषम्‌तापाद्धातः सपाप्ठः। |