आनन्दाश्रमसंस्ृतप्रन्थावलिः । [णी र्य ग्रन्थाङ्कः ९५ पह्पिकटयपप्रणीतं (~ करयपारस्पम्‌ । १ एतत्पुस्तकम्‌ रा० रा० नाशिकक्षेजनिषासिभिः कञ्ञे इत्युपाभे- धरृष्णरायेः संशो धितम्‌ । त्च बी. ए. इत्युपपदधारिभिः विनायकं गणेश्च आप दत्येतेः पुण्याख्यपत्तने आनन्दाश्रममद्रणाट्ये आयसाक्षरेम्रुद्रयित्वा प्रकारितम्‌ । १ च + ग्ण तालिवाहनशकाब्दाः १८४७ लिस्ताग्दाः १९.२६ ( २ स्य मर्दृऽमिक्राग रानश्ञासनानुमारण म्दायत्तीह्ृताः | ) स्यमेकाणक्राधिकर सूपक्त्रयम्‌ ( ३५१ ) । [ = ६ 2.५ 0 । ॐ ॐ ॐ नामसभेदेदा ॥ ^ णि ~ ˆ . `: = । † ठ ३ (91 व #॥ ^ » {` १६९०१.१.१:4;. १. | 1 ^ ^ र २, | ए = क + # ४, ॥ प (१, 6 पि ति + ^" ९ 3: क; (सी ¢ इ। ५९ 2: . ~ 9/1... 986, 01 ९ १ ५ ‡ क 0 {ड १. ८‡१।१ ह १६१ §।१1 11111111 ५९ स्ा्स्वि ङ्ेरदा “इ । ९ ५.५ 14 | ~ = ॥ भे त्प (काश््यपस) 1 श्वि सास प म ९. ॥। काश्यपशिल्पसंबन्धि निवेदनम्‌ । अयि भो गीवाणव।णीरसिक्राः प्राचीनविद्यारहस्याभज्ञा अत एव तत्र दद- बद्धादराः प्रास्यावाचीनविद्यविशारदा आनन्दाश्रमसंस्कतग्रन्थावडीप्रकाशितग्र. न्थग्राहकमहशयाः शृणुतेदानी निवेदनीयमस्ति कचित्‌ । अतोऽत्रावधानं दीय- यमानमाज्चपि । कायपरिल्पनामा रिल्पश्ाखरीयग्रन्थोऽदयावधि देवनागर्यां छिपी काप्यगुद्धितोऽत्र मुद्रणालये मुद्रणायोपक्रान्तः । उपक्रान्तस्य च तस्य दरा द्वादश वा मामाः संवृत्ताः । संप्रति परिसमाप्तमुद्रणोऽयं म्रन्थो विदुषां दृष्टिपथमवतरतीति प्रमोदावहमेतत्‌ । कारयकरित्पेति नास्नेवास्य प्रन्थ- स्य विषयः कत चावगतो भवति । कलाकौराल्यादिकं कमे रिल्पमित्युच्यते । तदुक्तममरसिंहेनामरकोदो द्वितीयकाण्डे शद्रवरगे-शिल्प कमे कटादिकमिति । आदिशब्देन सुवणेकारग॒हकारा्दीना कमे ग्राह्यमिति तद्धीकायामुक्तम्‌ । तादृशं शिस्पमधिकरत्य प्रणीतं शाख्रमपि लक्षणया हिलपाब्देनोच्यते । यथा वासव- दत्तामधिकृत्य कृताऽऽख्यायिकाऽप्यभदोपचारद्वा्तवदत्तत्युच्यते तद्वत्‌ । तच शिस्प तक्षण वाम्तुविन्नानमलकारघटनं तन्तूना वयनं माल्यम्न्थनं काचवल्यादि. केरणमाटेख्यकरणं ताम्रघ्दरनं गीत नत्त चेत्याद्यनेकभेदमिन्नम्‌ । तथा तत्प्रति- पादक शास्रमप्यनेकभेदमिन्नम्‌ । तत्र रिवविप्णुत्रह्मस्कन्दगणेरापावेतीरक्ष्मीप्र- स्वत्यादिमूर्तिनिमाणसहिततत्तदेवतालयप्रासादहम्येगृहश।लादयनेकप्रकारकवास्तुनि- माणप्रकारप्रतिपादकमिदं श्ास्रम्‌ । अथ द्रास्तुश्ाखरमिति विदहोषनामास्य फलति । वसन्ति प्राणिनोऽत्रेति वास्तुशब्दय्युत्पत्तिः । प्रासादहम्यौदिकं गृहं तदथः | गृहं च सवेसुखोपभोगम्य मुख्य साधनम्‌ । तदुक्तम्‌-- खरी पुत्रादिकमेगसोल्यजनकं धर्मा्कामध्रदम्‌ । जन्तूनां यनं सुखास्पदामिदं शी ताम्बुघमोपहम्‌ ॥ वापीदेवगृहदिपण्यमखिरं गेहात्समुत्पद्यते । गेहं पृवैमुद्ान्ति तेन विबुधाः श्रीविश्वकमोद्यः ॥ इति । अस्य च कती कदयप ऋषिः । तत्र कादयपेति विरेषणात्‌ । करयपेन भोक्तं कारयपं तच्च तच्छं चेति । अयं चधिविष्णोनीमिकमरात्समुद्धूतस्य | २ ह्मणो नप्ता यज्ञे सोमरसप(नात्कदयपेत्यभिधानं प्राप्ठवान्‌ । तदुक्तं माकेण्डय- पुराणे -- नह्मणस्तनय) सोऽभून्मरीचिरिति विश्च॒तः । करयपस्तस्य पुत्रो ऽभूत्करयपानात्स कदयपः ॥ इति । करय सोमादिरसं पिबतीति कडयप इति तद्न्थुत्पत्तिः । कतो च यः खल य कंचिदथेविरोषे प्रतिपादयितुं॑स्वातन्ञ्येण पद्वाक्यसंद भेमारचयति स उच्यते छोके । एवं च व्यासेन प्रोक्तं वेयासिकं भारतमित्यादौ भारतस्य व्याप्त इवास्य शिल्पशासख्रस्य करयपेन प्रोक्तत्वात्कदयपः कत। सिध्यति । नन्वयं शिल्पर्ाखराथेः किं कदयपस्य तपःप्रभावादिना स्वयभातः किमुत केनचैेदुपदिष्ः स्यात्‌ । स्वयभातश्चेद्युञयते करयपस्येतच्छिरपशाखकतुत्वम्‌ । अन्येन केनापि उपदिष्टश्चेय एवोपदेष्टा स एवास्य शाखस्य कतां भवेन्न करयपः । यतो याट- रानुपूर्वीघटितवाक्यसंदर्भोरन्येनोचरितस्त त“वाहमुचारयामीति मनामि कत्वा यः किरोच्ारयति नापो कतां लोके प्रोच्मते,ः कि त्वनुवादकः स भवति । तत्र स्वयंभात इत्येतद्विषये न रकिचेत्प्रमाणमुपरभ्यते । उपलभ्यते त्वन्येनापदिष्ट इत्यथ प्रमाणम्‌ । यतः किल अन्थोपक्रम एव श्रूयते-- परणम्य देक्चरणमेवं ब्रूयात्स क्यपः | मह।भमल्पगरन्थं च कषेणाद्यचेनान्तक्म्‌ ॥ अंडहभन्तमहातन्त्राद्यत्वयोक्तं पराथकम्‌ । तन्त्र तद्रद देवानां रद्राणामभिकारिणाम्‌ ॥ अह्पायुष्यादिधमाणां नराणां त्वावेकारिणाम्‌ । अनुग्रहाथ त्वेतेषां संक्षपाद्रद्‌ मे प्रमो ॥ इति । एवंच सवेप्राणिमुखपाधनमेतद्रास्वुशाख्रं कडयपेन महर्षण। रोको - पकारा॑॑ देवाधिदेवाय श्रीडेकराय पृष्टं ततश्च चराचरगुरुणा परमे- श्ररेण पावेतीरमणन सवेविद्यानामीशानेन जिज्ञास्वे कदयपनाग्ने मह्‌- षेय उपदिष्टमिति गम्यते । ततश महेश्वर एवास्य कतौ कदय. पस्तु केवले प्रकादाक इति कथं करयपम्थैतद्वास्तुशाखरकतैत्वं साध्यत्‌ इति चेदुच्यते । यद्भदधगवता श्रीकृष्णेन शिष्योत्तमाय पार्थाय गीताशखमुपः | ३ | दिष्टमपि न तावता गीतायाः कतौ श्रीकृष्ण उच्यते विंतु वेदव्यास. एव तत्कता स्मयते रोके । अत एवोक्तं मगवद्रीताश्ांकरभाप्य आचा्यचरणेः -तं धर्म भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान्गीताख्येः सप्तभिः -छोकदातै- रुपनिनबन्येति । तद्वदे तच्छिल्परा।खार्थो भगवता मदेश्वरेणोदीरितोऽपि न ताव- ताऽस्य रिस्पाखररय महेश्वरः कती भवितुमहंति किंतु लोकप्रसिद्ध्या क्यप एव कतेत्युच्यते । प५तिपटटसमात्ती च कारय शिल्पे, इत्युदटेखदश्ञेनना पि तथै- वानुमीयते । अत एवास्य शाखस्य काडयपसंहिता काडयपरिल्पमिति च न्यव- हरन्ति तज्ज्ञाः { किंच योऽयं हिल्पदाख््रार्थो मदेश्चरण कदयपायादीरत सो ` तिसंक्िक्ेयेव गं वाणवाण्योपदिष्ट इति मन्ये । संक्षिप्तत्व च बहुटाथैवत्त्ववि- रिष्टसकुवितपदवाक्यघटितत्वम्‌ । वचनाथकरान्दस्तमभिव्याहारे संक्षेपशब्दस्य तादृशाथेकत्वस्यव बहुशो दृष्टत्वात्‌ । ताद्शी च वाणी सूत्ररूपा । तथाच श्रूयते--- अल्पाक्षरमसंदिग्धं सारवद्भिश्वतोमुखम्‌ । अम्तेममनवद्य च सुत्रं सूत्रविदो विदुः ॥ इति ¦ अ =, @ एषे च सूत्रीमृतमाषया हिस्पन्ाखरर्थो महेश्वरेणोदीशेतः । युज्यते चषा कल्पना । यतः-महाथमस्पग्रन्थं च संक्षेपाद्रद मे प्रमो, इति ग्रन्थारम्भे म्रन्भका- रण स्वयमेवोक्तत्वात्‌ । ततश्च सिप्तपद्‌वाक्सघटितात्सूत्रौचत्कुःशा।ग्राधिषणानां बोदधु“† यद्यपि निःसदिग्धतया सुरभतेया च॒ यथावद्थौवनोः संजायेत तथाऽपि मन्दमर्तानां तेषा तस्मात्तथाऽथावनोधो न स्यादित्यनुसंधाय रोकोप- तये कडयपमहर्पेणा तादृशाथानुम।हेता सुबोधपद्‌वाक्यघरिता सुविस्तृता<नुष्ु- एछन्दोमयी गीवाणवाणी म्यरचीत्यमुप्य हिस्पशाखरस्य कतुत्वं कश्यपे स्थिरी भवति । ® अथेदमिदानी चिन्त्यते कदा-स्य हिल्पक्ञाखरस्यास्मिज्ञगाति प्रवृत्तिरभदिति । तत्र अल्पायुप्यादिधमाणां नराणामित्युक्तत्वान्मुख्यतो मनुष्यप्राणिनां सुखसाधन- मिदं शाखम्‌ । अनुभवश्चात्र सताक्षीति न कश्चिद्धिवादः । यद्यप्येतच्छाञख्प्रतिपाद्यो वास्तुरूपोऽथः पडुपक्ष्यादीनां तिरश्चामपि सुखसाधनं भवितुमहेति तथाऽपि न तेषां सुखसाधनत्वेन नियत्तः । यतस्तेऽयत्नसिद्धतरुगुस्मवृक्षनाखगिरकन्दयादि- | ४ | सेश्रयणेनापि वषौतपौ निवारयन्ति । न चैते शाख्राथवगम्तमनुद्धयः । नैव वा तादरारिल्पकरणे कदाऽपि शक्ताः । तस्मान्मनुप्यप्राणिसषटयुत्तरकरारमस्य ज्ाख- स्य जगाति प्रवृत्तिः सिध्यति । अथ मनप्यप्राणिखष्टिः खष्क्रमेण कदाऽभ^त्क ति^कभ्राणिदखधष्टयत्तर्‌ मनष्यं ® ® क प्राणिसष्टिरथवा मनप्यप्राणिसृष्टयत्तरं तियवप्राण्सिशटिरिति विचायते । तत्र ट क] सकर णप्वातस्य दृह्म्य भ (वाग्महा भता तप 4नन्तर्‌ व्ाण्खषशारत तात्र ® ^ वि, निर्विवादम्‌ । यद्यपि सृष्िप्रतिपादकश्चतिषु पञ्चमदह्‌।मूतोत्पत्तिविषये-आत्मन आकाशः समृतः । आकाशाद्वायुः । वायोरञ्चिः, इत्यादिना क्रमः श्रूयते तथाऽपि मौतिकसृष्टिविषये विदोषतः प्राणिसृष्टिविषये न श्रुती क्रमः स्प प्रतीयत इति ब्रुवाणास्तुप्णीमासते । नवीनाम्तु युक्तिमालम्ड्य तियैकसृषयुत्तर तत्रापि वानरसषट्यत्तरं मनुप्यधष्टे प्रतिपादयन्ति । तदित्थम्‌ प्राणिषु गण्डूषद्‌- मारम्योत्तरोत्तरं करमेण महत्सु अधिकापिकं बुद्धितारतम्यमनुभूयते | तारतम्यस्य परा काष्ठा च मनुष्येषु । यद्यपि केचित्पराव. िंहम्याघ्रगजादयो मनप्यापेक्ष- याऽपि स्थृलाः सखक्ष्यन्ते तथाऽपि तदपेक्षया मनुष्या एव महान्तः । यतस्ते सिंहन्याघरार्दन्पराक्रमशाटिनोऽपि युक्तिप्रयुक्त्याठिभिः स्ववह्यमानयन्तीति लोके ददयते । एवं स्थिते यदा भगवतः परमेश्वरस्य बहु स्यां प्रनयेयेति सिसृक्षा समजनि तदा स्वनाभिकमखत्खष्टारमुद्धान्य तमाज्ञापितवान्प्रमुः प्रजाः स॒जेति । स च विधाता सवोस्वपि दिक्षु दृष्टि द्वा सनेनोपायमन्विष्यमाणो गिरिनदीसिमद्रादिका सुवेशा पञ्चमहामृतप्रषटि विद्ाक्य बश्राम । यदातु न टेभे सजनोपायमथ शोकराकुखो भूत्वा भगवन्तं रारणमुपगम्य सवेथा मृढोऽहं बाखकस्ते त्रायस्व मां भ्रान्तमिति प्रणिपत्य भ्यजिज्ञपदज्ञोऽ्टं न नाने सनेन माग कथं प्रनाः मनेय तत्धसीदतु महये भगवानिति । सेवुष्टः परमेश्वरस्तस्मै साङ्गोप।ङं वेद्राशि समर्पितवान्‌ । ततस्तदथमनुसंधाय सुटि विरचयितुं प्रथमत एव प्रवृत्तः खषा न साधीयसी स्ट निमातुं शशाक । लोकेऽपि पटादीनिमोतु प्रवृत्त; कुविन्दादिरमभ्यासपाटवाभावान्न प्रथमतः साघीयसः पटानुत्पादायेतुं शक्रो तीति हदद्यत । क्रमेण चाभ्यासपाटवातिडयव्ञात्तत्तत्कायेविहोषकरणसम- थोन्पटान्महाह।ननिर्भिमीते । तथाऽयमपि विधातेत्तरोत्तरमम्यासपाटवातिश्यवशा- देद्शाज्ञेतिहासाथौनुसंधानेन तत्प्रतिपाद्याथमुतरिस्पाचयनुष्ठानसमथी मनुष्यसष्टि ( ५ | चकारेत्यवगम्यते । तत्राम्यासापाटवावस्थायां या प्राणिसृष्टिः सृष्टा सा न समीचीना । यतः प्रथमत एवानुष्टितं किचिदसमीचीनमिव भवति । सा च सृष्टिः गण्डूषदादि- वानरप्यन्ता रिल्पशाखाथज्ञानानुष्ठानाक्षमेति मे मतिः । कथमन्यथा तां खु तियोगिति व्यवहरेयुर्टोका विचारश्षीटाः । एवं ्रमेणेय सृष्टिरुत्क्रान्ता । तदुत्तरं च तत्तच्छिल्पविषप्रयोगपटीयमप्ती मनुप्यप्राणिचिरत्यथाद्रानर खष्टचयुत्तर भावित्वं मनुष्यसृष्टेवेदन्ति । अत एव वानरजार्तीयेषु नरसादश्यं॑दरीदङ्यमानमुपपद्यते । वानरशब्दोऽपि अमुमेवाथेमभिधत्ते । तत्र नरशब्दो मनुप्यगाची । वादाब्दश्च सादरयाथकः । नर ईव वानरः । तथा च मनुप्यषु यादृशो हस्तपादाद्यवयव- रचनाकारो दश्यते तादृशा आकारो यत्र॒ स वानरहशब्दभाक्‌ । स च वानरो मनुप्यत्वावस्थायाः पृवौवस्थेति च वदान्ति । अत्र युक्तायुक्तं त एव जानन्ति | मनुष्यप्राणिजातिषु मुख्यतश्चत्वारो भेदाः श्रूयन्ते ब्राह्मणक्षत्तरियवेडयशूद्रा इति । तत्न जाह्यण।ख्यवर्णेन वेदश्ाच्राध्यापनादिकर्मोपजीविकानिवीहकत्वेनोररी- कृतम्‌ । क्षत्तियैः रोयोदिना दुष्टनिग्रहसुष्रनुग्रहरूपण्थ्वीपरिपाटनादि । वैरैः कयविक्रयादि कमं । शरैः पूरवोक्तवणेत्रयदश्रुषा कास्कमं च॒ जीविका- साघनत्वेनाङ्गीक्ृतम्‌ । तदुक्तं भगवद्वीतायाम्‌- चातुवेण्य मया सष्ठ गुणक्मेविभागडाः, इति । तत्र यैः कारकर्मोपजीविकास्राघनत्वेन परिगृहीतं ते शिल्षिन इत्युच्यन्ते । ते च हिस्पानामनेकविधत्वादनेकविधाः । तत्र ॒केचित्तत्तच्छिल्पविङेषस्य निय- तमङ्गीकरणात्स्थपतिसुवणेकारकुटाटकुकिन्दादितनत्तज्ना तीयत्वेन व्यव हेयन्ते । तेषां केषां निछक्षणमुत्पात्तिश्च यथा श्रूयते-- वार्तुविद्याविधानज्ञो खुहस्तो जितश्रमः । दीषंदरशी च शरश्च स्थपति. परिकीर्तितः ॥ इति । स्थपतिमुख्यत्षा । तथा- विश्वकमा च दद्रायां वीयोधानं चकार सः । ततो बभूवुः पुत्राश्च नवेते शिल्पकारणः ॥ मालाकारः कमकारः शङ्करः, कुविन्द्कः । [ & | कुम्भकारः केसकारः षड्ते शिश्पिनां वराः ॥ सृत्रधारधित्रकरः स्वणकारस्तथैव च । इति । स्थपतिकुविः दकंसकारादिना्ना प्रसिद्धस्तेस्तेः कशिस्मपिभिम्तत्तच्छिर्पविरेषस्य जी विकानिव हकतवेनाङ्धीकरणात्ततप्रतिपादकेषु हिस्पराखरीयग्रन्थेषु नाद्यणेरूदा- पितम्‌ । अतः कारणादब्राह्मणजातीयषु रिखश्ाखराध्ययनाध्यापनप्रचारो टुप्त- परायोऽमूदिति हिस्पम्रन्था अपि शिस्पिहस्तगता अभवन्‌ । स्थपत्याद्यस्ते च शिल्पिनः र्वस्व्िस्पानृष्ठाने यद्यपि कुशलाः सलक्च्य¬ तथाऽपि प्रायस्ते गीवा. णवाणीपर्‌डमुखाः । नैतावदेव कितु स्वनामौहछेखनपयोपताक्षराणामप्यनभिज्ञाः । प्रयत्नेन कतिपयाक्षराणि ग्राहितास्तदपि स्वयमपि छिखितं स्वय न वाचयती- त्याभाणकस्योदाहरणभृता भवन्ति । तत्र तादृशाक्षराथाकलनस्य कैव वात। । न च म्रन्थाथज्ञानेन तेषां किचित्प्रयोजनम्‌ । तदन्तरेणैव हिल्पप्रयोगकरणे समथा. स्ते । स समय एव ताददा आसीत्‌ । यत्र शिस्पम्न्थानां पठनपरम्परा तज्ना- तीयष्व पे विख्यं गताऽमूत्‌ । परंतु एतावति काटेऽद्ययावत्तद्धस्तगतानां शिल्प ग्रन्थानां कटी दुरवस्था संजाता स्यादिति तत्रभवाद्धिभेवाद्धिरेव कल्पनीयम्‌ । संप्रत्युषरन्धस्य कारयपरिस्पम्रन्थस्यैकमपि प्रत्यन्तरं महार्टदेशो नोपरभ्यते । सौराष्टादिदेदो स्थपतिनामकानां शिस्पिनां समीपे कचिदस्तीति श्रूयते । तदे. देव एकं वा द्वे वा प्रत्यन्तरे वक्नकुखोत्पननैः रिल्पकलानिधिङ्ृप्णरायैः संपाद्य नागरङ्प्यां विदेख्य॒मुद्रणाथमेतन्मुद्रणाल्ये समर्पितम्‌ । तचाडुद्धिभचुरं स्थे स्थ त्रुटितं वपविपयासस्य तु परा काष्ठामापन्नम्‌ । तत्रापि विदेशीयल्िां येन केनापि अन्षरस्याप्यनभिनज्ञेन हम्तेन शिलितम्‌ । कै वक्तव्यं प्रभाते नक्ष तरसंततिरिव लिङ्गवचनसंगतिरपि दुदंशा । अन्न सवत्र संकुटीकरणे टेखकपर- म्परयाऽपि प्रभूतं स्राहाय्यमाचारेत दश्यते । सराये तादशो टेखकः दौरावे शां ्रविरय स्थुलाक्षराणि शिक्षितो वा न वेति । मन्ये चेतादृस्य बहुरादधि. स्थलस्कीणेस्य सवोत्मना विपयास्ं गतस्यास्य संशोधनं वषोकाटीनात्यन्तकलु- घपयःपुरपतिताथस्येव दुष्करम्‌ । तकेयामि यः कोऽपि ग्रन्थः सहायभूतानि त्रिचतुराणि प्रत्यन्तराण्यन्तरा नाहेति संशोधनं यथा तथाऽयमपि सहायभूतं च्िचतुरांस्तज्जञान्तशोधकान्विना न क्षमः पाररोधिवुमिति । एवं च मुद्रणपथा- द्विगितोऽपि यदयं मुद्रणाय नोपक्रम्येत ॒चेदुत्तरोत्तरं खेखकपरम्परयाऽधिका- | ७ | धिकमेव विपायोप्रभावं गतः स्यात्‌ । तथा च महर्षिकरयपप्रणीतस्यास्य रोको- पयुक्तस्य रिल्पग्रन्थस्य विख्य एव जायेत । इत्यालोच्य प्राची नसंस्कृत- = मभ. 9 था > र्थो व यर मन्थो द्धारबद्धपरिकरेरतत्संस्थाध्यक्षैसतदुद्धरार्थोजयं प्रयत्नोऽङ्गीकृतः । स्थपति- सं्तकैश्च कमकरेरप्युपकृतं मन्ये यैयौदशतादशक्षरेरुच्िख्यायं मनोरञ्ञकः शिर्प- (न ि थ $ ७ ५. भ 9 ( क [क शाखीयप्रन्थः संगृहीतः । येनैताण्दुरवस्थो मन्थो विदुषामग्रे सेस्थाधिपतिभिः ्रस्थापितोऽमूत्‌ । तदेनं॒म्रन्थमुदिधी्षैवः प्राच्यावोचीनरिल्पश्ाख्रविशारदाः $ (~ भ, (५ १ ज॑ भ 9 भ, पण्डिताः सादरं विरोक्य तिचतुर।दयशद्धिस्थल्परिमाजेनप्तसूचनेनाशेतोऽप्येत- दूयन्थो द्धारजनितश्नेयोभागिनो भवन्त्विति प्रा५य० श्रीसन्िदानन्दचरणकमट्योः-- आनन्दाश्रमस्थप बनसस्कृतग्रन्थावलीसंश्ोधनकतौ-- मारूटखकरो पहः शंकरशार्स । ~ ऽपाद्धातः । -->८-1->९-- (०९ भ (०९ ७ | [कु १९ ® कि स्थ [९ अस्ति भानवजातेरु^्पततिक्षणादेव शिल्पस्य जन्म॒ | विविधपारस्थितिषु नानाविध- योजनाभिदुःखपारहारपृवैकं सुखोत्पादनप्रयत्न एव॒ मनुप्यत्वपहत्वयोरवहोषः । न ७६, * ७६ भ [द्‌ भ, = (न (५ था (~ = केवरं जगतो मिन्नभागेष परमेकस्मिन्भागेऽपि विभिन्नकाटेषु, तथा चेकस्मिन्काटेऽपि @९ ® = (0, अ, क पारेस्थितिमेदेषु मनुष्येषु यथा मोगवेचित्य दश्यते न तथा पड्ुषु । पुवेकारे क।कवृका द्यो यथाऽवतेन्त तुथैव सद्यःकालेऽपि वतन्ते । आङ्ग्देशञस्थिताः काकवृका मरतमुमि- स्थितेम्यः काकवृकेम्योऽपदृशवेषमोणः । भरतभूमावपि षट्सु ऋतुषु काकवृकानामेका स्थितिः । तथा कृतयुगकार्छनमनुष्याणां स्थितिः कलियुगकाीनमनुष्याणां स्थितेर्भिन्ना | आङ्ग्हेदरास्थिताना मनुष्याणां भोगवेषाद्यो भरतभूमिस्थितानां मनष्याणां भोगवेषेभ्यो विदाः । भरतभमावपि ग्रीप्मशरद्धमन्तत्ऋतष मनुष्याणां भोगवेषा भिन्नाः | एकं स्थाने निवसत्ध चेैककाटीनेष॒ मनुष्येषु सपन्नविपन्नाना मोगवेषा तैकरूपाः । एष स रिर्पस्य प्रभावः । अत एव पराडरादयो महषेयो मनुष्यसष्टिं पशसषटरभिन्नरूपा मन्यन्ते । स्मयते च भगुसंहितायाम्‌-- आप्तीदिदं तमोभृतमप्रज्ञातमलक्षणम्‌ | अप्रतक्येमविज्ञेयं प्रसुप्तमिव स्वेतः ॥ तस्मिन्विकारः सेमृतर्त्वधोगमननामकः । यस्मात्समै च सनाते चराचरमि< जगत्‌ ॥ इति । पराशरीयक्ृष। -- कालद्रग्यगणेस्तस्मात्रिविधः प्रतिसक्रमः । आद्यम्तु महतः सर्गो गुणवेषम्यमात्मनः ॥ द्वितीयस्त्वहमः सर्गो ज्ञानद्रव्यक्रियात्मकः | मूतसमेस्तृतीयश्च तन्मात्रो द्रव्यशक्तिमान्‌ ॥ चतुथे णेद्धियः सर्गो यस्तु ज्ञानक्रियात्मकः । वेकारैको देवसगैः पञ्चमो मन्मयं मनः ॥ षष्ठस्तु तमसः सर्गो यस्त्वनुद्धिकृतः सदा । ऊध्वेखरोतः सप्तमस्तु षड्विधस्तथुषां चयः ॥ तिरश्चामष्टमः सर्गो योऽष्टाविदातिधा स्मृतः । अवोौक्सोतस्तु नवमः केवङेकविषो नृणाम्‌ ॥ इति । | २ | अस्य॒ जगत उत्पतेः प्रागिदं विश्चं॑तमःप्रायमपरज्ञातमलक्षणं सवतः प्रपु्तमिव्‌ शान्तमाप्तीत्‌ । तस्मिविकारः समृतः । अस्य विकारस्य चाधोगमनं ८ गुरुत्वं ) नाम॒ । अस्याऽऽकषंणास्सव वम्तुजातमधो गच्छति तस्मत्ोऽधोगमननाम्ना ज्ञायते । पदूथोनामधःपतनकारणत्वात्स गुरुत्वमित्यप्यभिधीयते । (क ^ ५ म $= अ अस्य विकारस्य प्रादभोवक्षणादेव काटो गण्यते । विष्णोराज्ञया प्रवत॑मानस्याद्य ब्रह्मण इति । दिगपि तदनुसारेण ज्ञायते । श्रयते च-- @७५, दश प्राचीदंश दक्षिणा दश प्रतीचीदंशोदीचीदेशोध्वः, इति । एवं सवां दिशोपदि- शस्त्वधोनिन्दुसपिक्षतयैव ज्ञायन्ते । महदल्पादिगुणा अपि तस्या ऽऽकषेणाद्ध नीभृतस्य त्स्याधिकन्युनपरिमाणतया मीयन्ते । तारतम्येनानुभूयन्ते च । द्रव्यज्ञानक्रियामु चैकै- काधिकतया पञ्च महाभूतानि, पञ्च ज्ञानन्धियाणि, पश्चगुणग्रहणसमथै मनश्च प्रादुभुतम्‌ । मृतानि द्न्यविदोषात्‌ , इन्द्रियाणि क्रियाविरोषात्‌ › मनश्च ज्ञानविरोषात्‌, इति । मूता. दीनां मिश्रणेन साह्ननानशना सष्टिजाता । तथा च श्रयते पुरुषसूक्त-- तस्माद्वि व्य(तो विप्वड्व्य)क्रामत्माशनानदाने अभि, इति : तयोः साशनपदाथीः स्रोतोभेदतलिविधाः । उध्वैखेतसस्तियक्सोतसश्चाव।क्खोतस् इति । उ्म॑स्रोतसां वनस्पत्यीषधिटतादयः षट्प्रकारा भवन्ति । तियक्लोतसां च पपश्षेमत्स्यादयोऽष्टावि- शतिप्रकाराः । अर्वीक्छोतसस्तु केवल एकं एव प्रकारो नृसंन्ञकः । अवीक्सोतपु एव क्चिदध्वैमूला इत्यपि कथ्यन्ते । इत्थं विकारप्रादुमवात्परम्पस्या चराचराः सिकाऽलिला सृष्टिरुत्करान्ता । मनप्याणमृत्कन्तेरनसारेण शिल्पस्याप्य॒त्करान्तिरेति । ® भ नप्यरान्दो मनपतः- विचारशक्ते.--उप्य--वसतियाग्यं स्थानमिति निरुच्यते | दस्पाब्दस्तु एनः राट समाधौ, २।त वातामनत्तः समाधानक्रारक वस्तुनातमिति उत्पद्यते | स्मयते च भगुपहितायाम्‌- ` नानाविधानां वस्तूनां यन्त्राणा कस्पसपदाम्‌ । धातनां साधनानां च वास्तूना रिल्पप्रत्ितम्‌ , इति । शिल्पे न(न।विान्नपानादि्रामगृह।च्छादनादवि्वेस्य वस्तुनातस्य संग्रहो भवतीति भृगुहितायाम्‌ । श्रूयते च-- यत्ते शिल्पं क्यप रो चनावद्‌ | इन्द्रियावत्पुष्कय चित्रभानु ॥ यन्िन्त्सुय। अर्पिताः सप्त साकंम्‌ । तसिन्राजानमधिविश्रयेनम्‌ ॥ [३1 इति वैत्तिरीयतैहितायां कदथपस्य प्राकारे राज्ञ आश्रयो याचितः । एवं रिद्पं जगतः प्रारम्मत उत्पन्नं दृद्यते । वियमानग्रन्थास्तु कादा केन वा ग्रथिता इति स्पष्टं न ज्ञायते । करयपंहिता ठु भगवता करयपेन स्वपुत्राय ने्चुवय उपः दिष्टा मवति । मारतवर्षीयाणां धर्मादयः सवै एरषाथाः श्रतिस्मृतिएराणोक्ताः । श्रुतिषु सर्वषां दाल्राणां मूरम्‌ । स्मृतिषु तस्य विस्तारः । पुराणेषु कथोपकयाृषटान्तस्तस्य विशदीक- रणं भवति । उक्त च- : इतिहासपुराण।म्यां वेदं समुपवेहयेत्‌ ' इति । वौदिकमेकं सूक्तं स्मृतिषु प्रकरणरूपमेति । तच पुराणेषु म्रन्थतामायाति । नाः प्रवाह इव शालं विस्तरमुपैति ्ञानपतागरे चः टीयते । रिल्यंहितायां दश॒शाख्नाणि ्रातिश्दविधाश्चतुष्षष्िश्च कटा भवन्ति । तेषां राच्राणां श्रतिस्मृतिपुराणोक्तत्वं स्वल्पेन स्पष्टीक्रियते । त्था सोरसूक्तं-- १ कृषिङाखम्‌-- शुकेषु मे हारिमाणं रोपणाकासु दध्मसि | अतो(थो) हारिद्रवेषु मे हारिमाणं निदध्मसि ॥ इति । हे सूर्य मम निः श्वासतो निःसृतं हारिमाणपंजञकं वायु त्वं शुकेषु ( वृक्षेषु ) च रोप णाकासु ( ठतामु ) च दध्यपि ( निदधाप्ि ) । इत्थं मम हारिमाणेन त्वे वनस्पतीन हारितद्रवयुक्तान्करोषि । वनस्पतिषु यद्धारिते द्रव्यं दृशयते तत्पूयप्रकाशेन हारिमाणवा- युतः संभवति । हारितद्रव्यस्योत्पत्तिामथ्योत्स वायुहरिमाण( हरितीकुवोणः ) इति उच्यते-- ८ २ ) हानं नः फाला विकृषन्तु भूमिम्‌ । हानं किनारा अभियन्तु वाहैः ॥ दानं पजैन्यो मधुना पयोभिः | रानास्ीराः इानमस्माप्ु धत्तम्‌ ॥ ( ऋ० ४ | ५७ ८) यजुर्वेदे चाथवैवेदे च समानाथको मन्त्रो रम्यते । फाला अस्मकं भूमिं पुकषन्तुः कृषीवला बरीवदौननुयान्त॒, मेघा मधुराणि पयाति वषन्तु, अस्मासु धनधान्यप्मृद्धिम वतु | 0 (०, ( ३ ) अभ्रियो मरुतो शिश्वङ्ृष्टयः | आ त्वेषमुग्र अव इमहे वयम्‌ ॥ [ ४ | ते स्वानिनो रुद्रिया वष॑निर्णिजः। सिंहा न हेषक्रतवः सुदानवः ॥ ( ऋ० ३।२६। ५4 ,)। ग्ीप्मे सूयैस्य प्रवरकिरणेस्तप्ता वायवः सै लगरुवसतु हिमाल्यादिशीते प्रदृशं नयन्ति। ते मेघा नयंकरं गजेन्तो मौषणा जख्वषौवप्तमथां वायुभिरुल्कषप्यन्ते । वयं च तन्मे- | @९ (^ (न (~ क षिः ८ १९ घवृष्टितः पुष्पफलजनरुपमृद्धि प्राप्नुवाम । इत्यादिषु श्रुतिवाक्येषु कषिव्योख्याता मवति। एवमन्येषामपि शाख्राणां ज्ञातव्यम्‌ । २ जट्शाच्लम्‌-वाततविषो मरुतो वषानिर्णनो यमा इव सुसदृशः सुपेशसः । पिदाङ्गाश्चा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना दयोरिवोरवः ॥ ( तऋ० ९ | ५७।४)। जख्वषेणप्तमथोः कृप्णवणां वायुना नीयमानाः केचन पिरङ्गरङ्गाः केचन.रुणरङ्गा अश्वाषढा इव चीरव दानशूरा भवन्ति । यथा दयौः सवत्र प्रकार ददाति तथा मेघाः सवत्र नमिति । (२) या अपो दिव्या उत वा छवन्तीः लनिनिमा उत वायाः स्वयंनाः। समुद्राथो याः शुचयः पावकास्ता आपो देवीरेह मामवन्तु ॥ ( ऋ० ७ | ४९ | २) या आपो दभ्या दिवच्युता वा या भृमौ स्वतः स्रवन्त्यो याः सेनिषु ठन्धा वा भू ष्ठे निःसरन्त्यस्ताः सवाः समुद्रमेव गच्छन्ति । ता आपः स्वयुद्धा अन्यपदाथां्शु- द्वान्कुवेन्ति । ता मां स्तोतार रक्षन्तु । (३) शं न आपो धन्वन्याः शमु सन्त्वनूप्याः | रं नः खनित्रिमा आपः शमु याः कुम्भ आमृताः ॥ शिवा नः सन्तु वार्षिकी: ॥ अथवे( १।६।४)। मरुददास्थिता बहुनल्देशस्था वा कूषषु स्थिता वा कुम्मेषु गृहमानीता वा वृष्टिषु नभस्त; पतिता वा सवां आपो नः कल्याणाय भवन्तु । ३ खनिक्ाख्रम्‌-अगस्त्यः खनमानः खनिः प्रजामपत्यं बलमिच्छमानः | उभावणोवृषिसुग्रः पुपोष सत्या देवेष्वािष आजगाम ॥ ( ऋ० १ । १७९ । ६ ) धनधान्यपुत्रादिकमिच्छतगस्त्यो वसुधां रवनित्रेश्चखान हारिदुद्रवान्वनस्पतीन्रक्त- ्रवान्पहुपक्ष्यादीन्वपुषोष । तेनःसपनेषु स्थिरां कीर्तिं च प्राप | खनिभ्यो विविधं वस्तु- जातं कीतिं च सपादितवानिति | [ प | ( २ ) मह्य त्वष्टा वज्रमतक्षदायसम्‌ । (ऋ० १०।४८। ३ ) इन्द्रः कथयति- मदर्थं त्वष्टाऽयोलोहस्य वज्रे चकारेति । ‹ पहार ' इति ख्यातमृनु- लोहितं वज्ज भवेत्‌ । तेनेनद्रेण गिरयो विदीणास्तेषामुदरे स्थिता आपः स्रोतोरूपेण मुक्ताश्च । ४ नोकाश्ा्रम्‌- यमेन ततं परिधिं वयन्तोऽप्सरस उपपेदुरवािषठाः (ऋ ०७।६।६।९) कणेधारस्य वदे स्थिता अप्सु स्ेचरन्त्यो नौका धीवरेण स्थापितं जालमाजम्मुः । मत्स्यान्भीषयन्त्य इतस्ततो भ्रमन्त्यो नौका जाटमुपससषैः (सपुः) ( २ ) सुत्रामाणं प्रथिवी चामनहसं सुशमाणमदिति सुप्रणीतिम्‌ । दैवी नाव स्वरिश्रामनागसमखवन्तीमारुहेमा स्वस्तये ॥ ऋ० १० ।६३। १० वातापी ( शेड इति महाराष्टीयमाषायां ख्यातं ) युक्तामाकाशामिव मनोहरां, विस्तारवती, अरित्रैः ८ वर्हे इति महाराष्टभाषायां ख्यातं ) प्रचोदितां, जरमखवन्तीं नीकं वयं स्वकल्याणाथमारोहाम । ९ रथशाख्रम्‌-( १ ) स्थिरा वः सन्तु नेमयो रथा अवाप्त एषाम्‌ । सुसंस्कृता अभीशवः ॥ ऋ० १। ३८ । १२॥ युष्माकं रथानामश्वाश्चक्राणां नेमयश्च स्थिराः सन्तु । अभीशवो वाजिरदमयश्ोत्तमाः सस्कारयुक्ता भवन्तु । क न त (२) रथं ये चक्रुः सुवृतं सुचेतसो विहरन्तं मनस्स्पारष्यया ॥ ऋ०२।७।२।२८ यावध्िनीकुमारौ स्वबुद्धिसाम्यात्मुन्दरं यष्टगमनसमथं रथं चक्रतुः । तस्मे रथाय वलयाङणीनि चक्राणि युयुजतुः | ६ विमानश्ञाखम्‌- मित्र हुवे पतं दक्षं वरुणं च 1षदसतम्‌ । धयं धृताची साधन्ताम्‌ | ( ऋगबेद्‌ ) वृताच्यां-धृतसंम्रहणयोमभ्ये कुम्भे मित्रश्च वरुणश्च द्वौ देवौ तेनोयुक्तौ पदार्थ जायेते | तयोर्मित्रः पृतो दक्षश्च भवति वर्णस्तु रषदा नीचधातुभक्षणकतौ मवति । विद्युतो धनक्ऋणसन्ञकौ दव प्रकारो । तयोध॑नसंज्ञको मित्र इति ऋणसंन्तको वरुण इति परकीत्येते | मित्रावरुणाभ्यां जस्य प्राणोदानवायुषु प्रथक्करणं भवति । | ४ | ते स्वानिनो रुद्रिया वष॑निर्णिजः | सिंहा न हेषक्रतवः सुदानवः ॥ ( ऋ० ३। २६ । ९ )। ग्प्मे सूयय प्रवरकिरणेस्तप्ता वायवः सर्व टभुवस्तु दिमाटयादिशीते प्रदृशं नयन्ति। ते मेघा य॑करं गजेन्तो भीषणा जल्व्षावसमथां वायुभिरल्तिप्यन्ते । वयं च तन्मे- धवृष्टितः एुष्पफल्नटसमद्धि प्राप्नुवाम । इत्यादिषु श्रुतिवाक्येषु कृषिन्योख्याता भवति। एवमन्येषामपि श्ाख्नाणां ज्ञात्यम्‌ । २ जल्द्राञ्चम्‌-वातत्विषो मरुतो वषनिणिजो यमा इव सुसदृशः सुपेशसः । पिङङ्धाश्चा अरुणाश्वा अरेपप्तः प्रत्वक्षसो महिना योरिवोरवः ॥ (ऋ० ५। ५७ | ४ )| जट्वषेणस्तमथौः कृष्णवणां वायुना नीयमानाः केचन पिशङ्गरङ्गाः केचन.रुणरङ्गा अश्वारूढा इव द्यौरेव दानदूरा मवन्ति । यथा ची सर्वत्र प्रकाशे ददाति तथा मेघाः सवत्र जटमिति। (२) या आपो दिव्या उत वा खवन्तीः खनित्रिमा उत वायाः स्वनाः | समुद्राथां याः शुचयः पावकास्ता आपो देवीरेह मामवन्तु ॥ ( ऋ० ७ | ४९ ।२) या आपो दिव्या दिवश्च्युता बा या भूमौ स्वतः स्रवन्त्यो याः सनिषु र्ञ्धा वा मू ष्ठे निःसरन्त्यस्ताः सवाः समुद्रमेव गच्छन्ति । ता आपः स्वयंशुद्धा अन्यपदा्थां्शु- द्वान्कुवन्ति । ता मां स्तोतार रक्षन्तु । (३) शं न आपो धन्वन्याः शमु सन्त्वनूप्याः । र नः खानित्रिमा आपः ह्ामु याः कुम्भ आमताः ॥ शिवा नः सन्तु वार्षिकीः ॥ अथवे( १।६।४)। मरुदशस्थिता बहुजख्देशस्था वा कूपेषु स्थिता वा कुम्भेषु गृहमानीता वा ॒वृष्टिषु नभस्तः पतिता वा सवां आपो नः कल्याणाय मवन्तु | ३ खनिक्षाखरम्‌-अगस्त्यः खनमानः खनिः प्रजामपत्यं बटमिच्छमानः | उभावणोवृषिरुम्रः पुपोष स्त्या देवेप्वाशिष आजगाम ॥ ( ऋ० १ । १७९ । ६ ) धनघान्यपुत्रादिकमिच्छननगस्त्यो वसुधां रवनित्रेश्चखान हारिदूदरवान्वनस्पर्तन्रक्त- द्रवान्पुपक्ष्यादीन्वपुपोष । तेजःसपनेषु स्थिरां कीर्तिं च प्राप | खनिभ्यो विविधं वस्तु जातं कीतिं च सपादितवानिति। (५ | ( २ ) म्यं त्वष्टा वजमतक्षदायसम्‌ । (ऋ० १०।४८। ३ ) इन्द्रः कथयति- मदर्थं त्वष्टाऽयोलोहस्य वचनं चकारेति । पहार › इति सूयातम्‌ज्‌- रोहितं वज्नं भवेत्‌ । तेनेन्द्रेण गिरयो विदीणस्तेषामुदरे स्थिता आपः स्रोतोरूपेण मुक्ताश्च | ४ नोकाश्ाख्म्‌- यमेन ततं परिधिं वयन्तोऽप्रप्न उपतेदरवापिषठाः (ऋ ०७।६।३।९.) कणेधारस्य वक्षे स्थिता अप्सु प्तचरन्त्यो नौका धीवरेण स्थापितं जालमाजममुः । मत्स्यान्भीषयन्त्य इतस्ततो भ्रमन्त्यो नौका नाटमुपससः (सपुः) । ( २ ) सुत्रामाणं एथिवी चयामनेहपतं सुशमाणमदितिं सुप्रणीतिम्‌ | दैवीं नावे स्वरिघ्रामनागसमखवन्तीमारुहेमा स्वस्तये ॥ ऋ० १०।६३। १० वातापी ( शिड इति महाराष्टीयमाषायां ख्यातं ) य॒क्तामाकारामिव मनोहरा, विस्तारवती, आशत: ८ वर्हे इति महाराष्टूमाषायां ख्यातं ) प्रचोदितां, जकमसखवन्तीं नोकां वयं स्वकल्याणाथमारोहाम । ९ रथश्ाख्रम्‌-८ १ ) स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम्‌ | सुसस्करता अभीरवः ॥ ० १।६८ । १२॥ युष्माकं रथानामश्चाशचक्राणां नेमयश्च स्थिराः सन्तु । अभीशवो वाजिररमयश्वोत्तमाः सस्कारयुक्ता भवन्तु । ८ २) रथं ये चक्रुः सुवृतं सुचेतसो विहुवरन्तं मनस्स्पारध्यया ॥ ० २।७।२। २८ यावश्िनीकुमारौ स्वबुद्धिपाम्याससुन्दरं यथेष्टगमनप्मर्थं रथं चक्रतुः । तस्म रथाय वल्याक्ृगीनि चक्राणि युयुनतुः । ६ विमानक्ाखम्‌- मित्रं हवे पृतं दक्षं वरुणं च (रष।दसम्‌ । धयं धृताची सराधन्ताम्‌ | ( च्रवेद्‌ ) घृताच्या -घृतसंग्रहणयोभ्ये कुम्भे मित्रश्च वरुणश्च द्वौ देवौ तेजोयुक्तौ पदार्थौ जायेते | तयोर्भि्रः पूतो दक्षश्च मवति वर्णस्तु रषदा नीचधातुमक्षणकतौ भवति । विद्युतो धनक्रणसेन्ञकी द्रौ प्रकारो । तयोधनसंन्ञको मित्र इति ऋणसंज्ञको वरुण इति परकीव्येते | मित्रावरुणाभ्यां जरुस्य प्राणोदानवायुपु एथक्षरणं भवति । ( & | ( २ ) आविद्यन्मद्धिमरुतः स्वर्कैरयेमि्यत वृष्टिमद्धिरपणः ॥ ऋ विद्यता सं पादितेन “उदान! नाश्ना वायुना पूर्तैरकंफलाङृतिभिभोजनेः कृतेषु रथेषु स्थित्वा युय पणरूपैरधेरऊध्वेगामिभिरायात । ७ वास्तुश।खम्‌- इहैव ध्रुवां निमेनोमि शालाम्‌ । क्षेमे तिष्ठतु घृतमुक्षमाणा । (9 अश्वावती गोमती सूनृतावती । उच्छयस्व महते सौभगाय । अस्मिन्स्ये स्वायां शालां करोमि । सा मम्‌ कल्याणं ददातु । तस्यामश्वा गावो बारकाश्च महदैश्वयाय भवन्तु | ८ प्राकार शाख्म्‌-यत्ते शिर्प कश्यप रोचनावद्‌ । इन्दरियावत्पष्कलं चित्रमानु ॥ यस्मिन्त्ुयां अपिंताः सप्त साकम्‌ । तस्मिनूराजानमधिविश्रयेनम्‌ ॥ तैत्तिरीयसंहिता । हे करयप यतव्या निर्भेतं सुन्दरं बां विस्तृतं तेजोयुक्तं च शिल्पं प्राकारः स्तस्मिन्नमुं राजानमाश्रयं यच्छेति । कद्यपेन निर्मिते दुर्गे कवचे वा राजाऽऽश्रयमिच्छति । तस्य मन्तिण इयं प्राथेना । ९ नगररचनाशान्लम्‌-ये पन्थानो बहवो देवयाना अन्तरा चयावाप्रथिवीं चरन्ति । ते मा जुषन्तां पयप्ता धृतेन यथा क्रीत्वा धनमाहराणि ॥ अथवे ३। १५९ ।२ प्रथ्वीनट्वायुषु तरिषु भुवनेषु ये रथगमनयोग्याः पन्थानः सन्ति ते मां तपयन्तु | क्रयविक्रययोग्यान्घरृतपयओआदिपदाथीन्कत्वाऽहं धनं सपादयापि । ( २ ) समानीव आकूति; समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुपहासति ॥ युष्माकं हृदयानि, शरीराणि; मनां चेकरूपाणे सन्तु । तेन युयं परस्परं भाव- यन्तः क्षेममवाप्स्यथ । आचारविचारन्यवहारेषु ये समाः सन्ति तेषां संगतिः सुखाय भवतीति । १० यन्रशाल्लम्‌-तक्न्धेनं कामदुघाम्‌ । ऋगवेद ° शिल्पन्ञा यद्यदिष्ट॒तत्तत्साधायतुं समथा धेनुं निमेमुः । अनेन कामधेनुनाम्ना परपिद्धं किंचिन्महायन्त्र मवतीति तकंयामि । विशेषतस्तक्षधातोः प्रयोगात्छत्रिमत्व रक्ष्यत । ७ | ( २) पन्थे चक्रुः पितरो युवाना: सनायुपेवं जरणा शयानाः । ये शषिल्पनो जरया जजेरीकृतान्स्वपितन्पुनयौवन्तंपननं क्रुः । विकलस्थितिं प्राप्ता नीन्धियाणि कतरिमपाधनेः पुनः कम॑क्षमाणि कृतानीत्यथः । ( ३) त्वष्टा दुहित्रे वहतु कृणोति । इतीदं विश्वं भुवनं समेति । त्वष्टा स्वदुहितरं तापे ददानं सूय त्तित्वा ठघीयांसमकरोत्‌ । तथाऽपि सयः सकलं विश्च स्ववं वतेति । श्रुतिषु त्वष्टा, ऋभु, नासत्यार्दीनां तत्पूवेकाटीनानां रिर्पिनां कमाणि तु अनच- तनप्रयेगेण वर्णितानि भवन्ति । क्यप, अगस्त्य, विषठप्रमृतयस्तत्कालीनशिस्पज्ञानां कायोणि वतैमानप्रयोगेण वभितानि सन्ति । यथा धमेशाख्रे पनुयाज्ञवस्क्यादयो धमे- स्मतिकाराः सन्ति तया शशिसल्पशाखे मृग्ाद्योऽष्टादश॒रिल्पस्मतिकारा भवान्ति । उक्त च-- मगुरत्रिवेसिषठश्च विश्वकमौ मयस्तथा | नारदो नस्मजिचैव विरालक्षः पुरंदरः ॥ ह्या कुमारो नन्दीशः रौनक मगै एव च । वाुदेवोऽनिरुद्धश्च तथा इुक्रबहस्पती ॥ अष्टाद्ोते विख्याताः शिल्पहाखेपदेशकाः ॥ ( मत्स्यपुराण अ० २५२) भरतवासायानामध्ययनपद्धतिषु कण्ठज्नानस्य प्राधान्यम्‌ । तेषामनेका ग्रन्था मुखो- रता भवन्ति । अध्ययनकाटे किमपि ज्ञानस्यापृवै मनोहारि वाक्यादि शिष्यः सूत्ररूपेण संगृहीतम्‌ । तेश्च पुनरध्यापनप्रपङ्गेन स्वसूत्राणा माप्यरूपेण शिष्याणां ग्रहणप्तामथ्यानु- रुपो विस्तारः करतः । एवं प्रायशोऽखिलं शाखजातं सूत्रम प्यकूपेण सप्रत रम्यते | तत्तदेदोत्पन्नान्धन वान्यधातुपाषाण।दिपद्‌।थ) नुपयुञ्ञानाः शिस्पत्ञाः स्वप्रचःरानष्टादशभेः सहिताभिः सकुटीक्रतवन्तः । भरतखण्डस्याष्टादशमागानां परिस्थितिः शिस्पग्रन्थानुसा- रेणात्र कोष्ठे सेगृहीता जिज्ञासुना परियार्थं विद्ये । अष्टादशप्ु मयाऽदयतावात्तिसः संहिता उपलब्धाः । तास्तु कदयपमृगुमयाकिरिचिताः एतच्छिल्पसंहितात्रयानुपारेण बद्धानां नाशिकक्त्रस्थानां त्रयाणां देवाट्यानां छायाचित्राणि धनिहितानि सनि । कदवपसंहिता हिमाद्रिविन्ध्ययोरन्तर उपयुज्यते । मेगुपहिता विन्ध्यादक्षिणतः कृष्णातु- ्भद्रापयेन्तम्‌ । वुज्ञमदराद्षिणत आपेतु मयसंहितायाः प्रचारः । भरतखण्डस्येते यो मुख्या विभागा एतास्तिखः प्रमुखाः सहिताश्च । इतरासां सहितानामपि एतादश एव्र | ८ संबन्धः स्याद्‌ । एते त्रयो भागाः सापिक्रराजपततामप्तनाभभिः प्रसिद्धाः । शिल्परत्न॑. काराणामपि समतये तत्‌ । यथा च-- हिमाद्विकन्ययोरन्तगेतो देशस्तु भारतः । सोऽपि देशा्चिधा भिन्रस्तत्तदे शामवेगृणेः ॥ यथेव देहिना देहो व[तपित्तकफात्प्कः । तथैवेदं जगत्स विज्ञेय त्रिगुणात्मकम्‌ ॥ त्रियुगं तत्तरिवणे च त्रेचक्रं च कमात्स्मृतम्‌ | हिमवद्िन्ध्ययोमध्यं सात्तिकं भूतलं स्मृतम्‌ ॥ विन्ध्यशोखादिकृष्णान्त राजस पारकीतितम्‌ । पुनः कृष्णादिकन्यान्तं तामस भूतटे भवेत्‌ ॥ नागरः सराच्चिको देशो द्राविडो राजसो मवेत्‌ | वेरस्तामसाो देशः क्रमेण परिकीर्तिताः ॥ ( शिल्परःन अ० १६ ) कलिः हायानो भवति सनहानस्तु द्वापरः । उत्तिषठसरेता भवति कृतः संपद्यते चरन्‌ ॥ ( एेतरेयत्राह्मणम्‌ ) न भरतवर्ष कृतत्रताद्रापरेषु तरिषु युगेषु समुत्पन्नम्‌ । करतयुगे तु प्रथमं कृष्णाया दक्ि- ^. _ भ + णमागो धरास्वरूपता गत॒ । नूतनो घनीभृतोऽय भूमागोऽतीव चश्चल आपरीत्‌ । प्रथम- मेव धनीभुतत्वाच्छायायुक्तोऽयं भूभागः । तस्मात्र वपतरः ' सरणङ्ीडः ‹ तामसः ् तमःसेपन्न इति कथ्यते । अतायुगे च बहुभ्यो ज्वारामुखिभ्यो निःस॒तादुद्रवरूपपाषा- णादिरपाद्धिन्ध्यात्कष्णापयन्ते मूमागः संजात. । अस्मिन्भागे रनोरुूपद्रम्यस्य च समृद्धिः । तस्मादेष भूभाग द्रवीभूतत्वादद्रविड इति रजोधारणाद्रानप्त इति च स्मरयते। अनन्तरं द्वापरयुगे विन्ध्यहिमाल्ययोमभ्यगत। मूप्रदेशः समुद्रतखादुत्थितः । अस्मिन्पदे शिखसु सत्वानामवदोषा लभ्यन्ते | सत्तवावरेषादयं भागः साच्तिकः, नगरस्थापनायो प्यत्वान्नागरः, गुडत्पादककृषिपतमवाद्गौड इति च कीत्यैते । अनन्तरं कटी युगे भरतमूमिः सुप्ता भवति । एतेषा चतुण। युगानां पुनरपि त्रीणि त्रीणि चक्राणि भवन्ति| एषां मुभागानां प्ामान्यवण। अपि भिन्नाः सन्ति । साचिकप्रदेशः श्वतप्रायः, राजसो रोहितङ्ृष्णः, तमसस्तु पीतश्चेतो भवति । कृतयुगे रत्नचक्रं, धातुचक्र, पाषाणचक्रं चेति त्रीणि चक्राणि । त्रेयामां स्फटिकचक्र, ती्ष्णचक्रं मृदुचक्रं चेति त्रीणि चक्राणि | द्वापरे शङ्खचक्र, वृक्षचक्रं, पशुच चेति, संनिहितो क्णेचक्रयुगदशेकशथ्ित्ररेपे भरतख- ण्डस्य स्थिति दशेयति । एवं भरतवषेश्य एथज्विधानां भागानां भूरचना, ओषधिवनप- स्पतिराभः) पशुपक्षिणां जातिगुणविरिष्टत्व, मनुप्यणामाचारव्यवहाराश्च भिन्ना भवन्ति [ ९ | तस्मात्तत्तदेशयोम्या शिर्परचनाऽपि भिन्ना मवितुमरेति । परिस्थितिभिननत्वानुसारेण भारतीयसंस्कृतेः सर्वेषां भागानामष्टादङ्ाधा विभागः | संहितीकरणादनन्तर शिल्पविषये ये मन्था जातास्ते शिल्पस्य पुराणग्रन्थाः । तेषां मुख्यानां नामान्यधो शितितानि सन्ति । १ लिस्तादस्थकादशो शतके भोजनृपतेः सनिषौ वसता पमरङ्गणनास्ना सूत्रधारेण रचितः ‹ समरङ्गणसुश्रधारः ' । २ शिस्ताद्वस्य द/दशे शतके पठणस्थितेन सुखानन्द्यतिवर्येण विरचितो ‹ वास्तु- शाख ' नामा म्रन्यः| ३ खिस्ताहस्य द्वाद्रो शतके कोऽपि : सूत्रधारः ' शिरपदीपकनामानं ग्रन्थं छिलि- तवान्‌ । ४ लिस्ताहस्य पञ्चदशे शतके मेवाडदंशे कुम्भे राज्यं शासिता मण्डनाख्यः सूत्र धारः ‹ राजवछम, प्रा्तादमघ्डन, वास्तुमण्डनः, रूपमण्डनः; कोद्ण्डमण्डनादीन्न्थान्- थितवान्‌ | ९ लिस्ताहम्य षोडशे शतके ‹ कुमार्‌ › नामकेन शिलपन्ञेन शिल्परत्नाख्यो म्रन्थः कर्तः | ६ अन्येऽपि बहवश्चवुःशतसख्यादेश्षीया ग्रन्था अस्मिन्विषये ख्लिता ज्ञायन्ते मे म्रन्थाः शिल; सूत्रधारः, गजधरःस्थपतिनामधारेणा कमेकाराणां समीपे सर्वत्र विकीणी रम्यन्ते । कर्मकाराणां गीर्वाणभाषानेपुण्याभावात्पठनपाठनपरम्पगरोपाच विद्यमानेषु रिल्पम्रन्थेषु बहवोऽशद्धप्रचारा दृदयन्ते । पद्यरचनानियमबन्धनाद्पि केचि- दोषा जाताः । केचित्तु पुनरटैवकप्रमादादपि सेभवन्ति , अये करयपसंहिताग्रन्थो नन्दभूपतीना कालादनन्तर नातो दृश्यते नन्दज्ञन्दस्य नववाचकप्रयोगेण ¦ भगुसंहितायां नन्दानामुछेखो नास्ति तथाऽपि तस्या भगवतः कर्य- पस्य सन्मानपुरःसरेणोद्ठेखेन भगस हिता करयपादनन्तरं जातेति मे मतिः । भगवतः छरयपस्य रिल्पप्रमवेणेयं वसुधा ‹ क।इयपी ' इति स्मयते । करयपस्य श्चुतिप्वपि दिर्पन्त इति ख्यातिः । तस्मात्क्यपः प्राचीनतमः शिल्पन्ञ इति तकेयामि । कर््यपसंहिताया ग्रन्थो मद्राससंस्कृतपुस्तकाच्ये रम्यते । गुजर, सौरा, मालवदे. शिष्वपि करमकाराणां समीपेऽस्य खण्डा ठन्धाः । अस्मनमुद्रणे तेषां सर्वेषामुपथोगः कृतः } तस्मात्कचिदूष्ठिरक्तिरपि सजाता । भारतवाप्तीयानां ग्रन्थानां काटस्थलनिणेयो ९ १०. दुष्करः । स्वविषये यददुपलन्धं तत्स्वमेकत्र संगृह्य लिख्यते कम॑सतोकयोथेम्‌ । काख- न्तरेण पनर्टेखनप्रसङ्गे तत्सर्वं तस्िन्यन्थे समाविष्टं मविष्यति । एवं बहुशोऽनेकमतः मतान्नराणां संग्रह एकस्मन्यन्थे रम्यते । क्चित्स्थले जीर्णो मूलग्रन्थः पुनर्टिखिता द्वितीयावृत्तिः ¦ सदो ट्खिता त्तीयावृत्तिरपि वा॒ अन्यस्मादरन्थादुदधृते पन्रस्यैकपार्ध ठिखितं तदृदवितीयटेखन ग्रन्थे समाविष्ट, तृतीयटेलने त्वन्यदपि नूतनं मिश्रितं दृष्टम्‌ । इतरेषामपि मन्थानामेवं स्याद्वा न वा । इति कालस्थरनिणेये दुस्तशपत्तिः । । आनन्दाश्रमपतस्थायाश्चाख्कानामाश्रयमन्तरेणाय ग्रन्थो मुद्रित दुष्करः । मुद्रण तु केवलं द्रव्यसाध्यम्‌ । श्रीप्रस्वत्योः सयोगो दुरेमः । भगवतो महेश्वरस्य कृपाप्रसाद्‌- द्यमाश्रयो खन्ध इति । अन्येऽपि शिदस्पग्रन्था एवमेव मुद्रिता. सन्तु म।रतवाध्रीयान। शिस्परचनाकौशटं प्रकटी कूवेन्तु इति प्राथये । नाशक | | माघव ॥ १४ गुरुषासरं शाटिवाहनर्काद्वाः १८४४ | बश्कुरात्पना विनायकसूः कृप्णशमा शिखपक्लानिषिः । १ ८ (न १ ६ 9 (१ ६ १ ६ श ९ 0 4 ४ ५ 0 ०, पयसंहितामनुरत्याव्स्थितं न।रिककषत्रभ्य (यापरलरामस्य ( काठ्पा रामाच ) मन्दिरम्‌ । ॐ तत्सट्ृह्यण नमः | कादयपगिस्पम्‌ । |) म पा , # 9. क. 2 प्रथमः परदः | पहादेव शक्रं सवेखाककनायकम्‌ । माहृन्दरपध्यग शन्त पवेतासदहित परम्‌ ॥ १॥ दे बदानवसिद्धाव्ः सेवितं सुरपूनिनम्‌ । प्रणम्य देवचरणमेवं ब्रयात्स काश्यपः ॥ २॥ ~ शु चटपरपमसद्धाव परसन्ना( ङ्ग त्सषटकारणम्‌ । जगताममिव्ृद्धचयथं यागनाभुपक(रक्म्‌ ।३॥ देवानां च हिताथोय शिव्ङ्गान पर परह्‌ । महायंमरपग्न्थं च कषेणा्चेनान्तकम्‌ ॥ ४ ॥ अश्युमन्तमहातन्न्रार्वयोक्तं हि पुराथक्रम्‌ । तछरं तद्‌बच( द ) देषानां रुद्राणामधिकरिणाम्‌ ॥ ५॥ अदपायुष्यादिधमाणां नराणां तपिकारिणाम्‌ | अनुग्रहाय त्पतेष। सक्षपादरेद मे प्रभो।॥६॥ साधु साधु महाविष यसया परिचादितम्‌। दु्ेभं तदहं वक्ष्ये शृणु वैकाग्रमानसः ॥ ७ ॥ प्यमासादिषण्मासा माघमासेतरे शुभाः दक्षिणे चाश्वयुदमासः भ्रावणः कार्षिकस्तथा ॥ पुजिताः कषणादीनां शेषमासा विवाजेताः पीष्णादित्यपधास्वातीसावित्रसवाष्पंत्रकम्‌ । ॥ ९ ॥ भ्रषणेनापजाशस्तशसितप्यान्बि च कतेयुक्‌ | (स)दने पृजिताः सताषं (तास्ताराः) प्रतिषस्पष्ठि सप्तमी ॥१०॥ तृतीया पञ्चमा चेव द्वितीया च भ्रयोदक्षो | दशम तिथयः शस्ताः शष्के विक्तषतः ॥ ११॥ मतिपतपौणेमाप्ती च द्वितीया पश्चमी तथा । द्वितीया मध्यमा रयाता एष्णपके विशेषतः ॥ १२॥ काडयपश्िर्पे प्रथमः पटर! | षष्ठी च दशमी कृष्णे कनिष्ठाऽऽत्रा निग्र्ठते । सितसीम्यी शक्षी जीवः परं श्रष्ठत्माः स्मृताः ॥ १३॥ तोषाशोदयो होरा द्रका।णश्चे् दर्दिताः। शभदा इति विज्ञेयास्तन्न राश्युदयं विना ॥ १४ ॥ मेषककंटकरं तख मकरं धनुषीति( च धनुर्रि ना । शेषराभ्युदयाः शस्ताः सवैसंपत्समृद्धिदाः ॥ १५॥ उचचस्थानगतधन्दरः सौख्यो वित्तगतस्तथा | शन्रेत्रगतश्चन्द्रो नीचस्थोऽपि धनक्षयम्‌ ॥ १६॥ भामादित्यागिन्दुराहू शारिव। ख्प्र^स्थिताः | आयुष्य धनधान्य च फतुनध्येन्न सक्षय; ॥ १७॥ धनस्थानगताः क्रा धनपान्यविनाश्ननाः | तत्रव चन्द्रसयक्ता धनध(न्यावेवधना;।॥ १८ ॥ भ्रातृस्थानगताः सवं सवेसंपत्समृद्धिद्‌ाः । घनधस्थानगताः पपा; सषेदुःखभयाषशः ॥ १९ ॥ पत्रस्थानगताः क्रूरा मरत्युपीडा भविष्यति | शन्नस्थानगताः सवं सवेदुःखभयावहाः ।॥ २०॥ भायोस्थानगतो जीवेश्वद््रमावयतस्तथा | आयुष्य धनधान्य च स्वेवृद्धप्रदः सदा ॥ २१॥ निधनस्थानगाः सवे कतुनिधनमादिङेत्‌ | वरभग्रहा नवप (नव)स्थाने सवेस।सख्यधनावशः ॥ २२॥ कमस्थानगताः क्राः सवित्तायुःक्षयावहाः | टाभग्रहस्तु कपस्थः सतेपत्ताववरधेनः ॥ २३ क्षशुमश्च शमन्चैव छामस्थानगताः शुभाः दादश्षस्थो बुधो जीवो वित्तवृद्धि समारभेत्‌ । २४॥ नक्षत्रान्ते च मासान्ते पक्षान्ते चेति दक्षिणे) व्यतीपाते च शले च धृती वा कालफ्ण्टके ॥ २५॥ क(ग)ण्डके च तथा स्तूरण(सूयं) एरििषे च दृदिने | इर्कापाते मरवेशे च विष्यं(्घा) च विषनाडफ ॥ २६॥ षटशीतिमुखे चेव पासक्षन्ये तथेव च । फपेणादिपरतिषठान्तं स्मे वि(शिनाऽऽचरेत्‌ ॥ २७॥ फाहयपशिरे परथमः पटल; । . भस्यानापायुष कतु कृष्णपक्षे सुचन्द्रवत्‌ । लस्मायेयेस्सतः शीध्रं कतब्यो धमसंग्रहः ॥ २८ ॥ भरपदाष गुणाधिक्यं दिन प्र च सग्रहत्‌ अनेककोटिदाषाहचं दिन वा रप्रमेव षा। २९। होषहीनतमं याति जीवष््टथा द्विजोत्तम । अनेक कोटिरोषस्तु जीवेकेन विनातथा(विनयति) ॥ ३० ॥ तमोऽपरिमितं राभा रविणेकेन नयति । तेव जीवष्टया तु सवेदोषसमद्माः ॥ २३१॥ एषं प्रोक्ष्य बहुधा कषणादि समाचरेत्‌ । तनव सदन कुयोत्तद वारे) कषेण कुर्‌ ॥ ३२ ॥ अष्टदिक्च च कतव्य ग्रामादिषु शिबाखयम्‌ | पाचिकषदे कषोद ख्य तु पराङ्धुखम्‌ ॥ ३३ ॥ परेवास्तु न्रदण्ड्याद्‌ यावता त्ररता(द)न्तकम्‌ । लावद्रष्ट्या दि दिाज(द्‌शेऽषु कतग्य शिवमन्द्रम्‌ ॥ ३४ ॥ परिखाऽस्यान्तरे वाऽपि पैशाचिकपदे कुड । मायुषे तु षदे वाऽथ कतेव्यं शिबमन्दिरम्‌ ॥ ३५॥ विप्र्षननियविद्ु्राश्ानुखोमस्तयैव च । समा सान्मनजि(नु)कतारः सवेप्राणिहिताय वै ॥ ३६ ॥ हस्तमात्रं ततः खात्वा खात्वा तद्धूमिमध्यमे | पूरिते तु मृदा खया(खा)ते ह्यधिका चोत्तमाद्विभिः(मही) ।।३७॥ समा ता(सा ) मध्यमा ख्याता हाना सा कन्यका स्तूस्मृ)ता | अग्रताच्छा(तश्वाफत्तमा मध्या मागदानारन्यस्ग्रनि ।॥ ३८ ॥ भवेतरक्ता च पीताच कृष्णा प्रदथा(च कपिशषा)क्रमात्‌ । चतुर्विधमपि ख्याता तत्तज्ञ।त्या दता श्रुभा ॥ ३९ ॥ परेषामपरा शस्तान्वपरेषु परा विना) तत्तदोभ्यामभिग्राह्या मत्यानामाख्यं इर्‌ ॥ ४० ॥ सबोमभिभक्षस्ते तु देवानां तु विशेषतः, भतप्रेतपिश्चाचेभ्यो दनं वा बरङ्ि ददेत्‌ ॥ ४१॥ अख्रेणोच्चाटनादेतत्पश्चात्करणमाचरेत्‌ । श्तरक्ता च पीता च ङृष्णा जान्युहुकौ कमात्‌ ॥ ४२ ॥ क्ाहयपक्षिखे प्रथः पटष्ठ; । पोष(युतराोनो कषणापुत्रो गङ्खाह्नी षराचितौ । हेमशद्धक(खु)रेपेतकण्डान्तरन(भरण)तंप्ृश्षो ॥ ४३ ॥ सपज्य प्पिगायत्रीगन्धपुष्पाक्षतैबुषैः । पूं निवेदनं एता प्ाङ्पुख। संसिथतो वृषौ ॥ ४४॥ याज्ाप्रीगेस्पाररृषषे क्षणेन युगं हरम्‌ । सीतायामतिहस्ताल्यां नाह सप्ताङ्कलं भवेत्‌ ॥ ४५ ॥ एतकुन्दमशेषे तु मले वंशा्रमभ्रकम्‌ । मेखलाचभिताटं स्या्रिमातरं तत्ने भवेद्‌ ॥ ४६ ॥ गूरादग्र््षमाक्षीणं रिचितक्षीणं न मध्यमम्‌ | मेवलाव्ररतुपृले तु तुयेग्रेशनवाङ्गुखम्‌ ॥ ४७ ॥ देवाप्य रे द)शांगुटायामं घनमन्त्याधेमातृक्भू । चतुरंशङ्गुखायामं प्राणदं तु काश्यपः ॥ ४८ ॥ सीसोध्वं घ्राणतुङ्खः तु पशचाद्गुरमुदाहतम्‌ । प्राण।इ्गष्मुखं कुयान्मनुमात्रं तदायतम्‌ ॥ ४९ ॥ शेषं चनद्रमिति ख्यातं सीसमेखलसंधितो । षण्मात्र घ्र'णत्रिस्तारं घनदेवाद्गुं भवेत्‌ ॥ ५० ॥ अग्रसूचिभिवाकारं मनुपुष शं भवेत्‌ । जिपश्वमात्रमिद्युक्तं सौसघ्ाणाग्रयस्तरम्‌ ॥ ५१॥ अयसा दटनिह्या तु पघ्रणाग्रे योजयेदृबुधः । स।सायामसमानं च युगं चन्द्रयुगानिवितम्‌ ॥ ५२ ॥ कनिष्ठाइगटिपरी(स)नाहं गोचमाद्िकरानितप्‌ । हृदयं मन्त्युाये बुधा युगभियौ षौ ॥ ५३ ॥ युगमध्ये हटं षटूध्वा रकिचिदहक्षिणमाभितम्‌ । - शिवमन्त्रं समुचये प्राड्पुखो वाऽ्प्युद हृमुखः ॥ ५४ ॥ पेयेन्मतिभान्विप्र्ती(स्री)ण्याद्ीनि व्यपोश्च च । तिखसपपमुदरौथ नेत्रमन्त्रेण वापयेत्‌ ॥ ५५ ॥ आचायान्पूनयेत्तसपै द्वद्िगाहदलौषधौ । नरिरानिमङ्ुर भष वदरा त॒ मध्यमम्‌ ॥ ५६ ॥ अधमं भतेरात्र तु अधमं प्रिबजेयेत्‌ । च । (भः ० अपूफलफलाग््या गोधनानि निवेदयेव्‌ ॥ ५७ ॥ कादयपरिखे पथमः षर; | एकरात्रं द्विरात्रे वा बस तत्रैव पृजयेद्‌ | गोतन्त्रोत्रमेनेश्ात्‌ गोमये प्श्षवेरपि ॥ ५८ ॥ भ्रस्तरं भतल पश्वान्मध्यमेऽस्मृ(इम)तं कुर्‌ । गोमयारेपनं दत्वा दिक्परिच्छेदनं कुर ॥ ५९॥ दिक्परिच्छदनम्‌- शह कलाङ्खायामं नाहं तस्समृर्यते । मूलताराषटमागक हट नम्रं ति(षि)क्ारकम्‌ ॥ ६०॥ रुषुत्तमभयेश(च्ो्ं सारवृक्षं विशेषतः । हङ्कुदिगुणमानेन तन्मध्ये पण्ड र्िखित्‌॥ 8१ ॥ तन्मध्ये स्थ।पयेच्छह्कु चतुरदिक्च विशेषतः । पुवोपराहयोश्डाय यदि तौ मण्डलान्तकौ ॥ ६२ ॥ छायाग्रपध्यं संरक्ष्यं तथे सपराहक् । बिन्दुद्रयान्तरं सूत्रं पवापारदिगिष्यते ॥ ६३ ॥ तयोविद्रान्तरग्राह्या्पराननपुच्छकम्‌ । दक्षिणोसरगं सूत्रं तन्मध्ये तु प्रसारयेत्‌ ॥ ६४ ॥ ये मध्यमध्यमार्धातु अपच्छायङ्कल व्रजत्‌ | मण्दल कुभ्जतालेन अङ्कग्छ तु विमाजयेत्‌ ॥ ६५॥ भानु्मानाषटवेशश्ञ सष्वि शां शयोत्तरे । गते त्वजेदनत्युक्ता कन्यायां च तथेव हि ॥ ६६ ॥ मीनेऽष्टविशदेशं हि भागे मत्यधमातृकम्‌ । बधेयेन्मिथुने सप्तविशदेश्ावसानके ।॥ ६७ ॥ ततोजि(ति)पान क्षीणं स्याद्धागं प्रति षिश्षेषतः। कन्यायां छन्दविंशाशं तद्धारां शचं विषभेनात्‌ ॥ ६८ ॥ छायोऽष्टयिशचदं श्ञान्तं ततो हासं तयैव हि । छायावृद्धि क्षयं च॑व एत्तिकाशं खु(क)पध्यमम्‌ ॥ ६९ ॥ छायामानं व्रजेन्पध्ये ब्रह्मसत्रं प्रसारयेत्‌ । पुवरोपराहयोच्छाया मध्ये मानं च षजेयेत्‌ ॥ ७० ॥ परागादिपरिद्‌ं सूत्रमिष्टमाने तु विन्यसेत्‌ । वुण्याहं बाचयेत्पश्रात्खात्वा प्रासादमानतम्‌ ॥ ७१ ॥ स्यात्मासादं सविस्तारं एकाश्चातिषदं कुर्‌ । तरपद बास्तुदे वाश्च पूजयित्वा समानतः ॥ ७२ ॥ का्यपक्षिरपे द्वितीयः पटष्; । ® क, @ रे प्रध्वाञ्यगृडसंमिभरं देवानां तु बिं ददेत्‌ | प्रणादस्तु मध्ये तु स्वाहान्तं बलिमाचरेत्‌.॥ ७६ ॥ धा तुह्यम्‌ तथा कृत्वा मध्ये रावा) चो्तरेऽपि बरा । वम्प्तृहामं निना कृत्वा तद्रा स तु विनयति ॥ ७४॥ पयेप्निकरणं कृत्वा पोक्षयेत्पश्चगग्यकेः । कपषेणं हेवमाख्यातं शृणु चाषटकवास्तुकम्‌ ॥ ५५॥ इति काश्यपरषिरपे परथमः कपेणपटलः । अथ द्वितीय पटः | अथ ष्ये विक्ेषेण प्रासादं तु विलक्षणम्‌ । प्राप्नादस्य बिक्षा तु (खर्व) नवभागषिभानिते(तम्‌) ॥ १ ॥ गग्रादेशसूतरं स्यादद्गग्रं तेष हि । एतश्नवनव्ि तु ब्रह्ममध्ये नवांयुष्‌ ॥ २॥ समरी पूत्रेभागे तु बिवस्वान्दक्षिणे तथा| मिश्र; पएथिपभागे तु क्त्तर प्रथिषाधरः।॥ ३॥ ब्रह्माण तु निरीक्षतास्थितषदट्पदमागिनः आशचिवापवन्ताश्च (रश शशाद यथेव दय)शान्यां दिशिसंस्थितौ ॥४॥ सावित्रश्ैव साविन्नाव्नेय्यां दिसहू(दयव)स्थिती । इन्द्र इन्द्राद यथैष नैकरैत्यां दिरिवं(हयव)स्थितौ ॥ ५ ॥ इदमो रुद्रान(द) यथैव वायव्यां दिति संस्थितौ । एव्र दिःदभोक्तायो धंशचमधद्रयं तथा ॥ & ॥ एेशान्प्रां चेव परजेन्यो जयन्तश्च मन्द्रः । आदित्यः सर्यकस्चोवा अ्रमशैवान्तरिक्षकाः ॥ ७ ॥ अग्निः पूषा च विधतो (निक्रेती) राक्षसश्च यमस्तया | गधर्व मृङ्गराजश्च मृषथैव तु दक्षिणे ॥ ८ ॥ निनेघतिद्‌।वारिकशेव सुग्रीवः पुष्पद्‌न्तकः वरुणोऽक्ेषरोगाश्च पापक्षपविपथिमे ॥ ९ ॥ बायुनाग्रास्तथा बख्या बाटः स्म एवच ऋमादीत्यदितिश्चैव बा्स्थेकांशमोगिनः ॥ ११ ॥ काहय्प॑रषिस्पे द्वितीयः पटः | चक(क्र)वीदा(रा) विदारी च चुना पापराप्तसी । इशानादिषु कोणेषु बाह्मस्थपदवजिताः ॥ ११ ॥ एताश्चैफोनप्वाश्देवताः परिक्रीतिताः । विशत्सूत्रेण ते सर्वे बद्ध्वा वै वास्तुूर्तिनाम्‌ ॥ १२॥ अधोम्रुख शयित्वा तु नासामपिसितस्थिता । षस्तुमूात त्वया देव बद्ध्वान्तं श्राययेत्कथम्‌ ॥ १३ ॥ देवासुरमहायुद्धं बजेयन्तु यथातथा। ` अपुराणां हि तत्कायां उग्रः कुयान्पदसतः ॥ १४ ॥ ततस्तु सभूृताकारं भरूताकार महाजखः । भत्रवाच्च तु सभूता द्‌वयुद्ध्‌ भरवतेयेत्‌ ॥ १५ ॥ सवेदेवायैदमेवेधेनं तु न शक्यते | सवेदेवाश्च तद्भूतं श्ाययेयुरधोभ्ुखम्‌ ॥ १६ ॥ विशषस्सूनेश्च तद्रतं बद्‌ध्वा संस्तभ्य संस्थितः । स एष वास्तुपुरूषो बास्तुमूतिंस्तदुच्थते ॥ १७ ॥ तद्रन्यधोमुखो दीनः सर्वषां दुःखमावहत्‌ । थ्न वारतुनि विन(नय) स्यात्तत्सवं बास्तुमूतिषत्‌ ॥ १८ ॥ तदुदुस्य निवृत्त्य सवेदुःखनिषारणम्‌ । सर्षोसिीद्धकरं ५ तु षास्तुहोमं बरं कर ॥ १९॥ बरह्मादिदेवतानां तु त॒त्निहेमबाह द्वि । तासां तुत्त वास्तु पुरूषो रा(बाऽ)थ नश्यति ॥ २० ॥ तस्मात्सषेपयलने दश्राद्रह्मादिनां बहिः धास्तुरोमस्तु फतेष्यो ब्रह्मादीनां स्थनापतेः ॥ २१॥ पएशान्यांतु शिरो न श्याद्ररदोनिरुचिगोधिरे | अप्रियं बायुदिग्भागे कूषेरो जानुशायिनी । पतिदेबास्थता देवास्त्वीश्चाने किरासि स्थिता; । नेभ॑स्थानादिपनेन्यो जयन्तादितिकणेकौ ॥ २३॥ आपः इफाटिकाध्वे तु आपवस्तमये च | नामिसूतरे परो ब्रह्माबीजाविन्द्रनयन्तिनी ॥ २४॥ जिङ्कः इन्द्रनयथेव पाद योनिष्तिसिथनिः । समरी पृथिवी चैष स्तनस्घ्ोपरि स्थितौ ॥ २५॥ करियपर्षिर्पे तुती यः पटलः । विवस्वास्व(न्सोतु मिश्च ङक्षिणार््वोपरि स्थिती । उरुहस्ते तलं चेव सावित्रे तु मकरपयेत्‌ ॥ २६ ॥ उरुपकोष्ठुमध्ये च सावित्र तु निधापयेत्‌ । द्रो शुद्रनयश्चैव वामपार््े तु पुवेवत्‌ ॥ २७ ॥ ` पाहेनद्रस्यान्तरिभ्षान्ताः सग्यश्वा(स्था)भुवि संस्थिताः । तज्ञानुकूपैरे विप्रा अश्नी निधापयेत्‌ ॥ २८ ॥ पुवीणि नपपयेन्तं जङ्घायां दक्षिने न्यसेत्‌ । दौवारीवापरयकष्मान्ता जङ्घायां दक्षिणेतर ॥ २९ ॥ बामवृपरनानुधरे ( तूर्य ) वायुभूतं निधापयेत्‌ । नागादि गजपयन्तं वामभागे षिसंस्थिता ॥ ३० ॥ चरद्ियाश्तुष्क्णे कण्येसूत्र गरक स्थिती । शवेते न्भधोमुखं वास्तु मतिरेव द्विजोत्तमाः ॥ ३१ ॥ प्रागीपे(गिषे)व बिं द्छा वास्तु संकरषयेदद्रिनाः। प्रोसादेवास्तुरेव हि शस्तुशामं ततः परम्‌ ॥ ३२॥ ति काष्यपरिसि दितीयः प्रास दश्प्तु पए | या विद्र अथ तृतीयः पर्च; | ह्यं वाधष्टकाकाले जिङ्गं संस्थापयेत्तद्‌। | सकं स्थापने चैव संपोक्षं तु तथैव च॥ १॥ बाणलिद्धम्रतिष्ठायां मण्डपे नृत्तरङ्गक । सभायां यागक्षाखायां बास्तुहोमं समाचरेत्‌ ॥ २॥ आचार्यो छक्षणोपेतं स्वाचार्या हेममाचरेत्‌ । समरीप्राकपदेवेश्षा( शे वा )सोम्ये बा ब्राह्मकीपदे ॥ ३॥ स्थण्डिलं सितैः ुयोद्धस्तमाजं प्रविस्तरम्‌ । इस्सेषं इृष्यङ्गुर केयं चतुरभरं समं रु ॥ ४॥ भ्ठारचश्य८ जष्बन्तं न्य `सेदेन्दरे क्षालिमध्ये द्िजोभषमाः | गन्धतोयेन संपूज्य हिमतन्त्रे च निक्षिपेत्‌ ॥ ५॥ पााश्रप्रपवो च तश्जषेषु निधापयेत्‌ | गन्धपुष्पादिना पज्या तज्नले द्रारदेषता ॥ ६ ॥ कार्यपशिस्ये चतुथः; पटलः । + अग्रि( मन्या धनादिकं सवेमभिकायोक्तमाचरेत्‌ । ब्रह्मादेवास्तुदेवश्चि आग्रमध्यं तु मा( आ वहत्‌ ॥ ७॥ गन्व॑ः पृष्पेश्च धूपश्च पजयेत्स्वस्वनापरतः । प्रणवादीनां (दस्वनान्ना) तु स्वाहान्तं होममाचरेत्‌ ॥ ८ ॥ स्याद्रह्मप्रसमीरहेतुः भत्येकं होममाचरेत्‌ । हतमरधं तद्य वा दोमयेद्रोघूतेन तु ॥ ९॥ पायसेनैव चरुणा प्रस्येकं तु शताहुनीः । जयादिरभ्यातानं च रष्टेर्यश्च क्रमायु( दत्ते ॥ १०॥ मिन्दाहुति च कूहमाण्डं भायशत्ता हुति चरेत्‌ । हव्यवाहेति मन्त्रेण रिवष्रमग्रति हामयेत्‌ ॥ ११॥ यदस्येति च मन्त्रेण हामय॑त्त्‌ घृतन तु । परिषेचनं (३) ततः करत्वा प्रासादे नतु मन्तः ॥ १२॥ परिस्तरण विधाय आज्यत्तात्तपथ (ज्यस्योत्पवने) क्रपात्‌ | ब्रा्मणत्‌ पर दग्राहयन। म्रयपण्डर ॥ १३॥ मरणीतायेन ( द्विश्च ) संप्रोक्ष्य आत्माय पावमानकैः | एव समाप्य दहाम तु प्राणपत्य क्षमपियत्‌ ॥ १४॥ द; पाष्टाज्ञपनश्च शोषितेवन्ययत्रमात्‌ | तेदप्रां द्‌पयित्वा तं तथा पासादमण्डपे॥ १५॥ प्राकारे गोपुरस्थाने पयभिकरण कुर्‌ । प्राह तद प्रयद्‌ नास्य स्थापतं तु जटे बुधः ॥ १६॥ सषेत्र पराक्षणद्धद्रान्वापि( श्चुच। ) वो हृन्यमन्बतः | धासुदेषाद्धतायं तु पयंभ्निकरणं फुर ॥ १७ ॥ धारतुहमः समाख्यातः अथमे(तोञय)ष्टकाया विधं शृण ॥१८ ॥ हति काष्यपरिखप वास्तुदयोभस्तृतयः पछ । भोम > केति कनः अथ चतुथः परदः । पयमेद्ठकाविधानप्‌- अथ वक्ष्ये विपण श्रणु | त्व | प्रथमेषटकाम्‌ । प्रासादे मण्डपे से गोपुरे च तथव च।॥ १॥ कारयपश्चिल्पे चतुथः पटलः सदने परिवाराणां विन्यसेखथमेष्टकाम्‌ । स्निग्धं चैव तथाऽक्तिग्धं द्विविधं भूमिलक्षणम्‌ ॥ २॥ चिकणं शकेराढथं च अशक्यं (क्य) प्र(ख)ननं(न) क्रियः(यम्‌) । सुिग्पमिति विख्यातं तनुवाटकसयुतम्‌ ॥ ३ ॥ पुरुषाञ्जलिमात्रे तु दृष्टवा तोयस्समन्वितम्‌ । अशेषं(शक्य) खनन यत्तत्‌(द्‌) रिनग्धाख्यात्त(रूयं) पहीतथा(खम्‌) भासादस्य तु तरस्तारो द्िदिदस्तोऽथ विस्ततः। हस्तमात्र खनेद्विम स॒रिनिग्ध तु महीतलम्‌ ॥ ५॥ यावत्तत्र जल इष्ट खनेत्तावेत्त॒ भृते । अवट वाटकः स्थरः परायत्वा जखान्वतम्‌ ॥ & ॥ पूरयित्वा ज पश्चाञ्जटेन समतां कूरं । श्वसलेहस्तिपाद्‌थ सिग्धं ढृत्वा वृहच्छिरे; ।, ७ ॥ एवमाधारमान तु अधिक म(ल्व्रट(ट) इर्‌ । मानसूत्रादिमसूत्रे तु पातयेत्तत्र देकिकः ॥ ८ ॥ प्रथमं मानसून तु विन्यसेत्तु द्वितीयकम्‌ । तृतत(य।(वम)धिष्ठनसीमा(नातेन्तं तथपपोठत्तीमकम्‌ ॥ ९ ॥ पश्चमं होमस्‌त्र तु षष्ठं तु प्रतिसूत्र्षम्‌ | एव क्रमेण कतव्य सत्रषट्‌ !देजनत्तमाः ॥ १० ॥ तस्यात्तरे परषां ढत्व नवेहृस्तप्रमाणतः ष,ठशास्तम्भसंयुक्तं बेधान(य) द्विजभू पतम्‌ ॥ ११॥ तोरदेभमाटेश्च मुक्तादाभेरलंदृतम्‌ । मण्डपस्य त्रिभगेकै वेदिकायास्तु विस्तरम्‌ ॥ १२॥ हस्तमात्रसमस्तेधं दपणोदरसंनिभम्‌ । परितस्त्वप्रिकृण्डानि महाशाखं परकरयत्‌ ॥ १३ ॥ षेदाश्रं च सुप्तं च अभ्जमिन्द्रादितः क्रमात्‌ | हस्तमाजं च विस्तारं खाते चेवातिमेखलम्‌ ॥ {४ ॥ गोमयारेपनं कृखा परोक्षयेत्पश्चगव्यकेः । पिष्टचर्णरंृत्य ततो वे त्रिभमेजनम्‌ ॥ १५॥ त्वाषच्छिष्ट समद्रास्यं षास्तुहाम ततः कुर । पयप्निकरणं एत्वा प्रोक्षयेद्वा कुशान्न्यसेद्‌ ॥ १९ ॥ क्ाश्यपरिष्ये चत॒थः पटकः | ११ @ छ, (षि स्थण्डि कादकायां त अष्टद्राणञ्च ज्रङखमः। तदुर्थस्तण्डुलेशेब तदधंश्च तिदेरपि ॥ १७ ॥ स्थण्डिङं करपयेद्धीपान्दभेः वृष्यः परिस्तरः, शिलाभिस्त(तो) शिराभिस्तु तरुमिस्तरुहम्येके ॥ १८ ॥ आचयेष्टकान्ते कतव्यं विपरीतं विनाऽऽचरेत्‌ । पुलिङ्काभिः श्षिखाभिस्तु कारयेसथमेष्टकः ( काः )॥ १९ ॥ दारबन्धस्तु कतेन्यः श्रीकर मिर्विशेषतः । नपुंसकोपरेर्नैव पमूर््नेषीकद्विनोत्तम ॥ २० ॥ यथालामद्चिखायिव। भित्तिस्तम्भोदयो भवेत्‌ । नवाङ्गुषट समारभ्य द्द्रयङ्गुखाववधेनात्‌ ॥ २१॥ पफोनचत्वारिंशान्तं वेदभेवाङ्गखेन त॒ । विस्तारं च घनं प्राग्वत्तत्पंख्या हैव षोडश | २२॥ एफादिषाडशान्तं भूमिनामक्रम उच्यते । मरतेष्टि(दिष्टोकादिपुंसादि रेखाभिस्तु परीक्षयेत्‌ ॥ २३ ॥ अय॒ग्मक्रनरेखा च पिङ्ग संप्रकीतिता । युर्मरेखा च युग्मत्वाल(त्क)ण्डामा सा नपुंसका ॥ २४ ॥ भिक्नवबिन्दुकलादीनि खोकपाटसमन्वितप्र्‌ । वाजता प्रयतनन दाषदानास्तु सम्रहत्‌ ॥ २५ ॥ इषदुन्नतमग्रं स्यान्नतमग्रमुदाहूनम्‌ । उध्वेभागमुखं ख्यातमपरं भूतदांशकम्‌ ॥ २६ ॥ अग्रानामग्रतां चाग्रा ऊभ्वक ह्वापरमुच्यते । गुदस्तं तु वैश्यानां शीषाणां परिकीतितम्‌ ॥ २७ ॥ परखान्तादितरत्छ्यातं प्रमाणपिष्टया परम्‌ | गव्येगेन्धाद्‌ कः स्था(स्ना)प्य पूवेरात्रऽधिवासयेत्‌ ॥ २८ ॥ शिवद्विनङरोद्‌ भूतं रिवदीक्षासमन्वितम्‌ । सवरक्षणसपन्ना वेदाध्यायवृ(र,)तः चिः ॥ २९॥ आपोवगाहनं स्नानं भस्मस्नानं समाचरत्‌ । नवाम्बरधरोपष्णीषे सासोक्तियो.सतियेग)चुरेषनम्‌ ॥ ३० ॥ गण्य(न्ध.मारयरटकृत्य सकटाकृतविग्रहम्‌ । पचाद्कभृषणयेष्य क्षालयेद्रमेनेष्टकाः ॥ ३१ ॥ १२ काश्यपस्य चतथेः पटलः । हैमैः फापासमूतरैवां मनिसंबन्धयेर्सदा | स्थण्डिरे कणिकाबराह्च महासामुधि(ने)धापयेत्‌ ॥ ३२ ॥ छर्‌ परति भागे तु छकारं याम्यगाचरेत्‌ । फर्‌ वारुणश्वतु यकार स।म्यगाचरे ३३॥ हालिपिष्ठेन संहिख्य प्रत्यकं वश्वरेष्टितम्‌ । पवाश्रं सोम्ययाम्ये त केषा टरो चोत्तराग्रकां | ३४॥ ₹.पयरसममभ्यस्यरं पुयव्याद्रा नकः) क्रमात्‌ । नवसरुपान्नवान्ङुम्मान्सुत्रवस्ा ५ भाषेतान्‌ ॥ ३५॥। सकु ¶स(चौन्स)विधाताना-सञा(नानांश्र स्ना)नगन्धसुपूनितान्‌ । हेमकम्प(पड्)नसा(सं)युक्तान्धध्यमान्क्रमश। उ (न्य) सेत्‌ ॥३६॥ मध्यक्ुम्भे तु साद्‌।रख्यं परिण लोक्रपाटकान्‌ । तत्तन्मन्तरेः^सेत्कुभ्भं ध्यात्वा गन्धादि पूजयेत्‌ ॥ ३७ ॥ नेवे्ान्नपयो धीमास्ततो होर समाचरेत्‌ । अश्निध्यानादिकं स्ेमभ्िकरायोक्तमाचरेत्‌ ॥ ३८ ॥ पाटाशोदुम्बरे धव अश्वत्थबेटपिन्दुषु । समिधः सम्यमन्त्रेण मूटेनान्यत्त हामगेत्‌ ॥ २३५ चरुहोममधोरेण नेत्रेण॑व तिलांस्तथा | सपेपं कवचेनेव पस्येकाषएशताहृतीः ॥ ४० ॥ रव्यं भति विशेषेण व्याहूत्याऽहटिमाच त्‌ , एवं जागरणं यातं। ( रात्रौ ) प्रभाते देशिकोत्तमः ॥ ४१॥ आपोवगाहनादीनि प्राणिनेव समाचरेत्‌ । इष्टफाकलशाग्रि च परयेत्त विशेषतः ॥ ४२॥ जलादिरम्यदानेश्च रष्टरुचैव तु होमयेत्‌ । रेष्टमन्नाते मन्त्रण पूणा समाचरत्‌ ॥ ४३॥ स्थापकः स्थपतिः पूञ्यो बसदेपाङ्गुखीयकेः । मुहूतं समनुप्रा्र द्वारं निश्चित्य नेसमा ॥ ४४ ॥ दारस्य दक्षिणे बाङ्धिमठे भक्त्यन्तरादङ्ःघके । इष्टकां वा शिखायां तु स्थापियत्स्यपति; क्रमात्‌ ॥ ४५॥ कार्यपरित्पे पश्चमः परल; । प्रासादमण्डपानां च निगमस्य परदक्षिणम्‌ | साषानां गोपुराणां च परवेशस्याप्रदक्षिणे ॥ ४६॥ अभ्यन्तरे तु भित्तस्तु गोपराणां निधापयेत्‌ । अग्रमश्रं तयेशान्यां मूले भूरे तयाऽद्गुटे ॥ ४७ ॥ अप्नो मखे समायुक्त्या अग्रौ च वायुगोचरे । पञ्च ब्रह्म मयुञ्चाय पूतरोदि करभो न्यसेत्‌ ॥ ४८ ॥ तन्मध्ये विन्यसेतप्रीतां देमपड्कःजसंय॒ताम्‌ । प्चमृद्धिः समालिख्य कुम्भस्थाद्धम्तु पूरयेत्‌ ॥ ४९॥ शोमनं दक्षिणावते बरामावतेमो १नमू । वामावतं भवेत्सम्यक्शान्विहोमे तु ऊःरवेत्‌ ॥ ' ° ॥ यागोपकरणं सजोमध्याच्खिट्पी भक।रयत्‌ ॥ ५१ ॥ इति काहयपरिलये प्रथमेष्टकाव।धथतुथः पर ठः | | 9 0 | आय व्तमः पल; | उपपीटपमाणम्‌ - अथ बध््ये बिरषेण उपर्फाठविधि परम्‌ । स्षािष्ठनसमोच्चं वा जिषादं साधमेववा॥ १॥ पञ्चमागेऽप्निभागं बा सपादं साधमव ग। पादानादिगुणं वाऽय द्विगुणं वा तिशेषतः॥ २॥ एवमषटविधः स्यात उपपीठादयी द्विज । दश्षधा भञ्याधिष्ठानमेकद्वित्रिचतुष्टयम्‌ ॥ २३॥ पथ्चांशं बाऽथ निष्क्रन्तयधष्टानस्य पादुकप्‌ । उपपीठस्य नीत्र त॒ पञ्चस्स्थं (श्वरः) परिकर्तिनम्‌ ॥ ४॥ तन्नि (क्नी)व्रम॒पपीठं तु पाद्धाद्ये परिकल्पयेत्‌ | अथ वाग्री(थाश्रि) पादसदश द्विगुण त्ररणदुवा॥ ५॥ जगती नीव्रतुर्य बा उपानसद्शेतु ब्रा। एवं हि पश्चभदं स्याद पपीठस्य निगेमः ॥ £ ॥ कहियपरिरे पश्चमः पटहः; | इपपौठस्य निष्क्रान्तं समादीनापथोख्यते | सभादानां तु पद्ाह् निष्करान्तं दण्डमुण्ड उ)स्यते ॥ ७॥ सम तु दण्डमारभ्य नवदृण्डावसानक्रम्‌ | इपान हव (च त) थानात प्रथमादिज्यन्नयम्‌ | ८ ॥ तदुवद्रोदशांशे तु उपानोपदिभागया | पञ्ममरेन कतेष्यं मध्यांशं कम्पमुच्यते ॥ ९॥ भरतांश फण्ठतुङ्गः तु कम्पमभ्जं तु पूरवत्‌। एकेन वाजनं ुयोत्‌ कम्पमेकेन कारयेत्‌ ॥ १० ॥ अष्टाङ्खमेवमाख्यात। षडद्धः तद्िनाऽम्बुजम्‌ । कस्पेनाम्बुजमानं तु योग्यं मद्रोपपीठकम्‌ ॥ ११ ॥ ऊर्वे कम्प विना वाऽपि प्श्चाङ्मुपपीठक्रम्‌ । उपपीठस्य चात्सेधं सप्तविशतिभाजिते ॥ १२॥ द्विभागं पादुकोत्सेषं प्रङ््जं तत्समं भवेत्‌ । कम्पपेकांश मित्युक्तं ददकश्षांशं गरोदयम्‌ ॥ १३ ॥ उत्तरं चैकभाग्यं स्यात्‌ तत्समं चोध्वेमम्बुनम्‌ । अप्निभागं फपोतोचं 5(क)रमालिङ्खमुच्यते ॥ १४॥ ब्ेयभ्रमेकमागेन प्रतिमानद्रिभागया | पानं चैकविभागेन नानं तस्मतिभद्रक्म्‌ ॥ १५॥ द्विभागं पादुकोत्सेधं द्विभाग पाक(पडङ,जा द्र द) यम्‌ । करपमेकेन कतेग्यमेक्ेनान्तरितं भवेत्‌ ॥ १६ ॥ विभागे परतितुङ्खः तु एकेनेव तु वाजनम्‌ । अष्टमे गलमानं तु कम्पमेकेन कारयेत्‌ ॥ १७॥ अन्जमेकेन कव्यं कपोतोचं गुणांशकम्‌। एकेन लिद्खमेकनान्तरितं तु प्रकरपयेत्‌ ॥ १८ ॥ ्रतितुङ्ख द्विभागेन बाजनं चैकभागया | सपर्विङ्षतिभागे तु नान्मतःप्र( न तत्म)तिषुन्दरम्‌ ॥ १९ ॥ उपपीौठस्य चोत्सेधमेकविंश॒तिमानिते । उपान तु द्विभागेन तत्समं त्वम्बुजोदयम्‌ ॥ २० ॥ कार्यपश्चिस्पे षष्ठ; पटलः । १५ कण्ठ पंशेन कतव्य पद्मपशेन कारयेत्‌ । महापदि द्विभागेन पञ्मभशेन कारयेत्‌ ॥ २१॥ कम्पमशेन कतन्यं कण्ठोचवसुधारया । भागेनाङ्गप(न केम्पपन्यन पञ्च कम्पोऽथ कतमिः ॥ २२॥ कम्पमशेन कतेन्यपेतःस।भद्रमुच्यते | उपानाद्विगमन्यांशः, अम्बुजाशेन कषरम्‌ ॥ २३॥ द्वेमागेनाम्न कतेग्य पटक[ तत्सप(मा) भवेत्‌ । वप तु ( तट) सव्‌(१,भागंन कम्पमरेन कारयेत्‌ ॥ २४ ॥ सप्तभागं गलोत्सेषं कम्पेन कारयेत्‌ । अम्बुज समभागानां महापटं द्विभागया ॥ २५ ॥ अन्जमथा्ञभागेन कम्पमशेन कारयेत्‌ । पथ्रपश्चापपाटत्र समभागवभाजत्‌॥ २६॥ करयाणक्रा निकटा सवेधान्नस्तु पूजिता । एव विधिः समाख्यात उपपीठे द्विजोत्तम ॥ २७॥ अद्ध नष्क्रान्तवेज्ञ च अधेष्टनबिधानवत्‌ । भतच व्यालार्सहथं परः पतरजाताभः॥२८॥ उपपाठ गरापे(न्पि श्र भूषयन्तु सखक्षणम्‌ | मस्यङ्खः मकरस्थान्त(न) मबाढ(नजाद्)रुद्धपस्तक्‌ ॥ २९॥ अम्बे(स्घुजे ) नेव फतेन्यमधिष्ठानोक्तमाचरेत्‌ । उपप।ठं समाख्यातमधिष्ठानविषि शणु ॥ ३०॥ एति फादयपरिरप उपपाठतिधान पएश्वेमः पर्छः। अथे 46: १९8; | अभिष्टनथ- अथं वश्ये विशेषेण अधिष्ठानविपि श्रुणु | धर्‌(तमयिष्नमाधारं धरणी तथा ।॥ १॥ व रयप्िस्पे षष्ठः पटः | 9 €^ ८, (ज ५ ~ भूवन पूष मूमः पययवचनाद्‌ानः। म्‌ ह,(२५) रं तु कूशादिनीत्रापिष्ठाननीव्कम्‌ ॥ २॥ तस्मादुर्पार्‌ ५।ठस्य ती(नीत्रहोमाभ्निनिगेमम्‌ | तरमारकरपिनीत्रं च सूत्रपातं तु कारभत्‌ ॥३॥ यत्रेनारेएकानां स मानं ततैव लक्षयेत्‌ । तस्मात्त यनाभिस्यैव प्रकृत्यान्तं भकरपयेत्‌ ॥ 9 ॥ सु भावं प्र्नेर्‌५५ प्रकरत्येर( तावे )कहुस्तक्रम्‌ । रस्तं ग प्रद्रत्युचच त्रसं वा विनाऽऽकृतिम्‌ ॥ ५ ॥ ८३८] ट समुत्से५,१दषटङ्‌ग्‌ छवधनात्‌ । उत्त मध्यभ चव अधमं त्वा्तिधाब( तश्चिधाअमेपि।॥ ६ ॥ म्करत्यं वे स्थ ख्यातमन्तमण्डलकस्य तु | एवं कत्था मढृत्युःवं होमवाक्पल्दे शिक ॥ ७ ॥ भित्तिपादस्य वेष्कम्म द्विगुणं ्रिगुणंतुवा। हमनीव्रमिति ख्यातं तद्ध वा बलाश्ितम्‌ ॥ ८ ॥ तद्धाममकृ तीनीव्रद्वितिदण्डेरथापि वा| अयानि मरत्यवाहन्ति मादुपापिङ्गलंतुबा॥ ९॥ मनतं सथ भाक्तं द्व॑१ द्विनसंनिमम्‌। हमं तु गन्धमानेन हे मोऽ प्रकरपयेत्‌ ॥ १० ॥ अन्मस्योघसषम्‌ ५श मम्जाप।वपानषम्‌ । तस्योपरि अधिष्टन सपपोठान्विततुषा।॥ ११॥ अन्यद्ध५ परह्युध्वे पपवरा( सोपाना नां भरकरषयेद्‌ । तदर्ध्वे तरता बा स्पपठपथापिवा \ १२॥ दखापानं विनाऽऽबारं हामोभ्वं वा प्रकरपय । प्रपि समत्र तु कसपयेदनिकातमः ॥ १३॥ ह पमामे उपानादि हम्येनष्करानतेबेश्चनम्‌ । आत (अन)त्तध +माननायिष्टनस्मोश्चयं व्िदुः ॥ १४॥ पादोदयोध्वेमानं षा पडष्टशोनमेव षा | अग्रपादविक्षां तु दण्डपित्यभि्धीयते॥ १५॥ काश्यपश्षिर्पेः षष्ठः परल; । ९७ एकदण्डं समारभ्य अधेदण्डविवधेनात्‌ । या(स)पादा पञ्चसङ्ख्या तु अभ्चिदण्डय्रखानकम्‌ (करा) १६ ॥ पद्धाद्ये पादानिप्कन्तं तच्िभागव्रिमाजिषं | उप।नं ग्यासमेकाञ्चं शेष जाति विंस्म(स्त)रम्‌ ॥ १७॥ आमुदावक्ञमेकांशं तन्नीव्रं जगर्तसमम्‌ । कुमुदे पटभ॑शेन तत्समं कणमेश्चनम्‌ ॥ १८ ॥ सर्वेषामम्बुनानां तु नीवं तदङ्कखमं भेत्‌ । कस्पानामपिकरा(पि वाफकेष चतुभामेकनिगेषम्‌ ॥ १९ ॥ महावाजननिष्क्रान्तं तङ्क तुट्याक्षि एव वा। निपादं वाऽथ निष्क्रान्तं यथावलवश्ानन्यसेत्‌. ॥ २० ॥ जन्पादिपश्चवगेषु तत्तदङ्खावसपनक । द्रराथं वा स्थला वा चोदयेशद्धरातल ॥ २१॥ उपानं जगत।कूषं खण्डं चा(च)प्िका तथा | पञ्चवमिति खयातं जयादद्ध(४)तदा बुधः ॥ २२ ॥ दवारं च जखधारं च स्थं चप्रतिबन्धकेः । मेन(धतेरू)ऊर्ये तु कतेष्यभङ्गः चेत्न कारयेत्‌ ॥ २३ ॥ मररयं चेतु धनं चतु पिपा(विष)दाम(मा)स्पद्‌ सदा । तरमात्सक्यत्नेन मत्यङ्खच्छेदनं विना ॥ २४ ॥ अधिष्ठान द्विधा जेय प्रतिषद्धङ्च्िबन्धनम्‌ । प्रत्येकानां तु भेदेन प्रोश्यते दिजसंसमाः ॥ २५ ॥ सर्वैष। प्रतिपन्था(बन्धा)नां कुमुदं बत्तपुश्यते । पादेपन्थ(बन्ध)नरर्ना तु वस्वक्ुङ्ग (भ्रं क)एदं भवेत्‌ ॥ ६ ॥ तथो(योः)रंकरमेतस्िन्भकेतस्कते नाशनम्‌ । परासादं मरतिषद्धं चत्तद्धेदानेकक्ञकरय्‌ ॥ २७ ॥ टकफोष्दि कानां तु कतेभ्यं तच्छुमाचहम्‌ । तदेवाङ्धिपरसपे(बन्धे)न क(त)स्मिस॒क्षकश्पुत्तप्शर ॥ २८ ॥ अशुभ विपरीत च स्तु, राष्ूनुपस्यः च । तस्मात्समैमयत्नेन ववण दोकरेम्‌ ॥ २९ ॥ १८ कारयपरिर्पे षष्ट; पटलः | अधिष्ठानस्य चोत्सेधमेकोनर्विश्ञदं शिते । उपानं चेत॒भागेन सप्तांशे जगती भवेत्‌ ॥ ३० ॥ षडंशं कुपुदोत्सेधमालिङ्ख स्ेकभागया । तरपद त्वेरभागेन प्रव्युत्सेष दिभागया ॥ ३१ ॥ वाजिनं चैव भागेन प्रतिकन्धमिदं जगत्‌ । उपानरदितं शेष पुत्रवन्नकधाऽपि वा ॥ ३२ ॥ अधिष्टनस्य चोत्सेधं पञ्च यिशतिभाजिते | रिवांश्ं पादुकोत्सेधं जगती वस॒भागया ॥ ३३ ॥ धात्वंशं कम्रदोत्सध व्यापा कम्पमानक्रम्‌ | अतलाशं गरोतु(तत)ङ् शस्या(उयं) शे चोध्वेकम्पकम्‌ ॥ ३४॥ महापद्धिगणांश्ं तु तदूध्वाशेन कम्पम्‌ । पादपन्थ(बन्धोमिति ख्यतमुपानरहितं तथा ॥ ३५॥ एतच्च प।दपन्थ(बन्धं) च नानामेदश्र कीतितम्‌ | त्रिसर्ताशे तरोस्सेषे एृतारिनेक्रपादका ॥ ३६ ॥ अम्बुजं साधभागेन कम्पमधौशमुध्यते । समप्तांशं जगतीतूणं र्साश कुमुदोदयम्‌ ॥ ३७॥ आलिङ्खमेकमभागेन त्रषटं सेक्भागया । द्विभागं प्रतितुङ्कः स्याद्धागमेकेन वाजनमर्‌ ॥ ३८ ॥ परतिवक्तरमिदं नाम प्रतिबद्ध तु भेदिनम्‌। तदेव पक्षभागे तु उपान परिकीर्तितम्‌ ॥ ३९ ॥ आषिङ्कः च द्विभागेन शेषं पुवेवदेवं हि । उपानोपरि पश्र च कम्पं चैकं परित्यजेत्‌ ॥ ४० ॥ तच्च परतिक्रमं ख्याते सवेदेवाया(ये) हिक(त)ष्‌ । षईशद्विन(भ)जेदृश्व(स्वं)समु(म) वा चेकभागया ॥ ४१॥ द्विभागेन दरं इयात्‌ फम्पमेकेन कारयेत्‌ । षडश्रं जगतोरुचमेकांशं द्‌ रमानकरम्‌ ॥ ४२ ॥ एेण्डमेकेन कतेव्यमेकेनाष्जं तु कारयत्‌ । इधदोशच गुणांशेन पश्ममेकेन कारयेत्‌ ॥ ४३॥ फारयपरित्पे प्रष्ठः प्रदः. | करपमेद्ेन कव्यं कण्ठोच्चं तु विभागया । एकांशं कण्ठतुङ्गः तु तत्सम तु दंखोदयम्‌ ॥ ४४॥ पहापटी द्विभागेन दरूपरकालमानतः। कम्पमेकेन कतव्यमष्टा्रं कुमुदं इर ॥ ४५॥ : अम्भोजके तरं ख्यातं पादपूज्यं तु भेदिनम्‌ | एकोन्‌शर्दशं तु तरोत्सपं विभाजिते ॥ ४६ ॥ उपानमेकमागेन अग्जोच्चमनलशिक्रम्‌ । कम्पोर्च मध्यभागेन जगल्युच्चं युगा शकम्‌ ॥ ४७ ॥ अम्बुजं त्वधेभगेन दरप्धाशषमानतः । अभ।शं पद्मतुङ्खः तु ग(गुणांश प्ट्मानतः ॥ ४८ ॥ पग्म मध्या(अमध)।)शमानन तत्समं कम्मुच्यते । अत्यधाशं तु खण्डोरवं कम्पमन्येन कारयेत्‌ ॥ ४९ ॥ पश्ममन्येन कतेव्यं पदटिकासाधभागया(तः) । अम्बुजं साधमागेन कम्पमध्येन करयेत्‌ ॥ ५०॥ पुष्पपुष्कलमाल्यातं पादबन्धे तु भेदिनम्‌ । ्रात्रिशद्विभजदायमुपोपानद्विमागंया(तः) ॥ ५१ ॥ उपान त्वेति (क) भागं स्यात्सप्राशं कमणोदयम्‌ | कण्ठमेकेन कतेग्यं पद्ममेकेन कारयेत्‌ ॥ ५२ ॥ कुमदोाच्च चतुभोगमेकांं दे रमुच्यते कम्पमेकेन कतेव्यं गुणां र गख्पानतः ॥ ५२ ॥ कर्पमेकेन कतेव्यमूध्वकम्पं भकट्पयेत्‌ । कपोताच्चं युगांशेन आलिङ्गं त्वेकमागिना (गत्‌) ॥ ५४ ॥ एकेनान्तारेतं कुयात्मतितुङ्खं द्विभागया (तः) । वग(वाजोनं तु द्विभागेन कटपयेत्तु क्रमेण तु ॥ ५५ ॥ प्रतिबन्धे तु मेद्‌ स्यात्‌ भ्रबद्धान्तमुदाहृतम्‌ । अष्टका (रो)नस्य चोत्सेषमष्टारिन्तिमानजिते ॥ ५६ ॥ उपानं त्वेकभागेन जगत्युच्चं रसांशकम्‌ । कुमुदं पञ्चभागेन क्रम्पमेकेन कारयेत्‌ ॥ ५७ ॥ ९५ 9 काहमपरिरपे ब्र; प्छ) | गुणांश गटमानं तु क्यमकेन करपपेत्‌ । धक्मफेन कतध्यं कपोताध्यं गुणांशकम्‌ ॥ ५८ ॥ आङ्गः त्वेकभ गेन सरितं तु भकरषयत्‌ । प्रतीतं य(प.षिभागत्त शतांश बाजनाद्‌यम्‌ ॥ ५९ ॥ भ्रतिषन्धस्य षग स्वाम्मश्वमन्थमुदाहतम्‌ । तदेषाऽऽलिङ्खःकादू४ विज्यंया(विभस्यं)विशदंशकंः ॥ ६० ॥ फरप्यं श्रीकान्तवन्म(नाम्ना) तु पादबन्धेऽतिमेदितम्‌ । मुङ्कः पद्चिशदेशं तु एकांशं पादुक भषत्‌ ॥ ६१॥ दिमाग दरमानं तु कम्पोच्ठ्ं शशिभागिनागतः) | षण्डा(३) शं तु जगस्युष्चं चतुभोरं घटोदयम्‌ ॥ ६२ ॥ कम्पमेकेन कतव्य पश्नोच्चं तु दिभागया(तः) | ऊध्वकस्पमयेक्रशं शरमानं द्विभागया ॥ ६३ ॥ वाजम त्वेकमागेन साधौ कमरोदयम्‌ । कठपमेकेन कतग्यं भरणीबद्धमिदे भवेत्‌ ॥ ६४॥ पादषन्धे तु भदं स्यात्सिहेमा्विभूषिरम्‌ । ्नि,डंशतरोस्से4ं त्का साध।शपादुकम्‌ ॥ ६ + ॥ कम्पम्थाशमित्पुक्तं भूतां पडमोदयम्‌ । गरमन्येम क्रतेष्यं पश्चमकेम कारयेत्‌ ॥ ६६ ॥ छुमुदोर्चे जिभागकं दरूमेकेन कारयेत्‌ । आषटिङ्कमेफमागेन त्वरितं तत्समं भवेत्‌ ॥ ६७॥ एते(परते)रुषच्चं दिभागेन वाजनं स्रेकभागया | अग्जबन्धमिद्‌ न। श्ना भेदे तत्मरतिषन्धके || ६८ ॥ तलं द्वाविकशदशे तु द्विभागं पादुकोक्नवम्‌ | अञ्लमेकम क्प सु 'एकरंदोन प्रकसपयेत्‌ ॥ ६९ ॥ जगतीपञ्चमागे तु कूम चतुरंशकम्‌। पद्यपेकेन कतेव्यं कम्पेन कारयेत्‌ ॥ ७० ॥ कष्ठतुङ्कदि मागन कम्पमेकेन कारयेत्‌ । शिरा( वां कं दकमुङ्ग तु म्प द्विभागया(तः)॥ ७१॥ कादयपशिखे ष्ठुः परदः । कड्पमेकेन कर्तव्यं वप्रदन्धमिति सषतम्‌ । पादबनम्धस्य वर्गे स्यात्सवेधामसु पूजयेत्‌ ॥ ७२ ॥ तन्महापष्टिकामानं कपोतं बो(त्रा)तव्रन्धक्रम्‌ । कपोसोपरि कम्पो त्रिपदं खेकमागय। ॥ ७३ ॥ ्रस्युसं द्विभागेन बाजनं त्वेकमागया । हङगै -पड्शदेरे तु फटपयेत्मतिसुन्दरम्‌ ॥ ७४ ॥ अधीनस्यांदि(धिष्टानस्य) चोतसेधं अयोर्वि्ंतिमाजिते। छुपासमेकमागेन पद्ममकेन कम्पकम्‌ ॥ ७५ ॥ र₹(आ)शेन पदिका विद्यात्‌ कम्पमकरेन करयेत्‌ । प्र्मेक्रेन कण्डान्तमेकांशेनेव कर्पयेत्‌ ॥ ७६ ॥ पएकारनाम्बुजं कुय)द्गुणां शे कुमुदोदयम्‌ । पश्ममेकेन कतेग्यमालिङ्कः स कमागया(तः) ॥ ७७ ॥ जिपट िवभागं तु दिभागं प्रतिमानक्षम्‌ । धान सक्भागेन करपमेत्त यथ।क्रपम्‌ ॥ ७८ ॥ प्रतिबन्धे तु मेदं स्यार रण्डान्तमुदाहूतम्‌ । इप्रानमेकभागेन पद्मपेकेन कम्पक्रम्‌ ॥ ७९ ॥ ्र्ध॑शेन पटिकाकम्पमेकांशेन प्रकरपमेत्‌ । गरमेकेन फतेग्ये पदममेकेन कारयेत्‌ ॥ ८० ॥ एुयुदं तु भ्रयांशेन पञ्चपक।शमानतः | भलिङ्क सेकमागेन त्वरितं शक्षिभमागया ॥ ८१ ॥ अःघेष्ठानस्य चोस्धध द्रािश्चतिविमाजिते। पतत्करीरबन्धं स्यासरतिबन्धे तु भेदितम्‌ ॥ ८२ ॥ पादुक चैकभागेन भागेनाब्जं तु कम्पकम्‌ । कञ्पमेकेन कतव्य कण्ठमान द्विभागया ॥ ८३ ॥ कम्पमेकेन भागेन पिकं जेन कम्पक्रम्‌ । द्विभागं दलमागन्तु(न तु)गर्पकांशमानतः ॥ ८४ ॥ अम्बुज त्वकभागेन कुम्भमानं गु्णांशकम्‌ । एकश ₹खमान स्यादरभेनाछिन्दमुर्यते ॥ ८५ ॥ ९४ काष्यपरिस्पे षष; पशः, । भिषह्ं त्वेकभागोन प्रतिमानं द्विमागया | दजन त्वेकमागेन भानुद्धिगुणितां शक ॥ ८६ ॥ पतच प्रतिषन्धं स्याद्धद्‌ कशबेन्धनम्‌ । अधिष्ठानस्य चोत्सेथ चतुविक्नतिभानिते ॥ ८७ ॥ पादुक तं विभागेन तत्समं पड्क्जाद यम्‌ । आर(अम्जोमकेन कतेभ्यं जग(व्यु)च रसांशर(क)प्‌ ॥ ८८ ॥ पश्ममेकन भागेन कण्टपश्ं तु भागया । बे(र)शांशं फलशोत्संधं कमं सरकभागया ॥ ८९ ॥ प्रतिषन्ध तु मेदं स्याच्छीफारं नाम स्यु(तू )चयत। भानुट्रयत्न तछार्सेध द्विभाग पादुकादयम्‌ ॥ ९० ॥ उपावा(षा)न शिवासं(्ञ) स्यात्षडश्चं दलमानकय्‌ । एण्ठमंद्रोन कतग्यमंशनाजि(जजं) प्रकस्पयेत्‌ ॥ ९१ ॥ गुणांश खण्डमानं तु दरमकन हृत्तकम्‌ । कम्पमेकेन कण्ठं तु गुणांश दलमानक्म्‌ ॥ ९२..॥ ष्यमा दषटमान तु द्विभागं पट्टिका भवेत्‌ । एकांशं द रमानं तु फम्पमकेन कारयेत्‌ ॥ ” ३ ॥ सुम्दराणां बु(त्प्रम्बु)जानां पादबन्ध तु भदितम्‌ । चतुःसप्ुद्धिमागं तु तटमानविभानिते ॥ ९४ ॥ द्विभागं पादुक ख्यातं दरमानं युगांशक्रम्‌ ¦ गटमेकेन फतेग्यमम्बुजं तु त्रिभागया ॥ ९५ ॥ द्विभागं पट्टिकामानमेशं पादुकयुच्यते । जगतीचतुरभ्रं तु पग्ममश्च द्विजोत्तम ॥ ९६ ॥ कण्ठप्रक्षन पत्र तु श्स्य(श्य)श्च प्रवधायते | गुणांश कमुदात्सधं पग्ममशेन कट्पयत्‌ ॥ ९७ ॥ कस्पमश्ञेन कतेव्यं जिपद्मं त्वकभागया । प्रतिमानं भवेद्र(दथ)शं बाजनं तु शिवांशकम्‌ ॥ ९८ ॥ एवं नलिनकान्तं स्यात्सवेदे बमियावहम्‌ । अयोविश्चतिभागे तु तु(त)लोच्चं तु विभाजिते ॥ ९९ ॥ काटहथपरिखपे षष्टः पट; | 2६ साधां पादुकोत्तेधरुपोपानं शतांशकम्‌ । अथो (घः) पद्मं विभागं स्यादेकांश्चं कष्टमुच्यते ॥ १५० ॥ तदुदरेपनमेकांशं कमुदाच्चं ग्णांशकम्‌ । तदुध्वं पञ्ममेकांशमेकांशमपमानकम्‌ ॥ १०१ ॥ कण्ठं दर्शेन कतव्यमेकांरं चाथ पदिका ! एकां ञं पयमतुङ्ः (तु आ)लिङ्घ स्वेकविभागया ॥ १०२॥ तरिष्तु यथांशं तु परतिमानं विभागया। एकानापू (कोनं वा) जनं कुय।त्तच्छरी सोन्द यमुच्यते ॥ १०३ ॥ तिबद्धस्य भेदं स्यादत(न्त) चापुनराश्रया | बतुविशतिभागं तु तलोच्चं तु विभाजिते॥ १०४॥ उपान त्वकभागेन दिभागं तु दरूद्यम्‌ | दु ध्य कम्पमेकांशं जगस्युचचं रस शक्रम्‌ ॥ १०५ ॥ दाश कुमुदेर्सेध पर्ममशेन कस्पपेत्‌ । कण्ठभकां श भितयुक्तमूभ्वेपद्मं शिवांशकम्‌ ॥ १०६ ॥ ाजनस्चं द्विमा"न एक।शं पद्मतुङ्खकम्‌ । आलिङ्घः त्वेफभागेन निपट तत्समं भवेत्‌ ॥ १०७ ॥ परतिमानं द्विभाग स्याद्राजनं त्वेकमागया | फन्दस्कन्दमिदं नान्न प्रतिबन्धस्य मेद्‌कपू ॥ १०८ ॥ परातरोस्चं विभजेश्नयावविरतिनागया | इपानोद यमेकाशं षदं श तवम्धुजाद यम्‌ ॥ १०९ ॥ एकार कण्डमानं तु उर्ध्वं पद्मं शिवांशक्रम्‌ । युगा तु घरोत्सधमेकांश पश्चकम्पकप्‌ ॥ ११० ॥ फृस्पमेकेन कतेव्यं द्विभागं कंषरोदयम्‌ । एकाक्ष कम्पमानं तु ऊध्वं पमं तु तत्समम्‌ ॥ १११॥ फपोते च्च गणांश तु आलिन्दर त्वेकमामया । एतचचाभ्बुजकान्तं स्यादृपादबम्धे तु भेदितम्‌ ॥-११२॥ एवे त्वनेकभेदेन मोचयते तु परात्‌ ¦ तलोत्तभमिवातर स्याद्धीमाधिक्यान्ञ(क्यं न) दोषम्‌ ॥११३॥ ५, कारयपशिसपे सप्रमः पररः | अंशे वाऽधत्रिपादं वा बलाङ्खावबलान्वितम्‌ । त्रिट्ृस्य विज्ञा तु दवित्रिधं प्रविधीयते॥ ११४॥ म्कपादसम व्यास पादम च्रिपट्कम्‌ । पादान्तरे जनपदानां न्यास >(त्रोपाददण्डक्रय्‌ | ११५॥ पादबाह्ये समावेशं नि2५ चव समं भवेत्‌ । अयुग्म युग्मसख्या वा पादन्तर्‌ प्रकखयेत्‌ ॥ ११६ ॥ हमे वा(हेमवा .मकरंय(वाऽ)टिमूतहसेर्विभषितम्‌ । ्रतयग्रमकरेव्य रेविद्याधरविनिमितम्‌ ॥ ११७ ॥ त्रिपदटराध्पं प्रतिह्येव सवत्र परिकरपयेत्‌ । उध्वाधस्त्वभ्बुजोपेतं कुमदं वरत्तमाचरेत्‌ ॥ १८ ॥ अन्ये वे कुय्रद स प्रतिबन्धाङ्धिषन्धयोः धृतं च षसुफोणं च क्रमेणेव तु करयेत्‌ ॥ ११९॥ त ते फ््यपरिखेऽधष्टानविपेः षष्ठः पटलः. | अथं पपतम: पट्टः | नाति | शि, (म अथ वेक्षये विशेषेण निमारयद्रारटक्षणम्‌ । प्रतिपन्थेल्वन्थे) प्रतरन्ते दनन्ये(लान्ते) पद्टिकान्तके ॥ १ ॥ गखान्ते कुमरदं चेव बि(वोप्रान्ते पादुकान्तक्े | च्रं कुयात्तथा चोर्ध्वे गं तस्मालसुथोजयेत्‌ ॥ २ मान्वडङ्गुं समारभ्य गुणाङ्गखबिषन्ध(वधेः नाद्‌ । चतु(िशाड्गुलं यावत्तावर्पज विधा(य)तथा ॥ २ ॥ मित्तिषाह्यगतं ह्येव तस्यापं गमगहके | वेशथित्वाऽथ वा भिते्यभ्यन्तरसमं तु म ॥ ४॥ घस्वङ्घुलं समारभ्य द्विद्रयङ्गुखविवधेनात्‌ । क र ङृगुराषसानं तु विस्तारं पञ्चधाक्रमस्‌ ॥' ५ ॥ कार मपरिलखे अमः परः | तन्मूलं तारपश्चंरे जर्यांशं त्वग्रविस्तुम्‌ । तेद्िस्तारसम पाया(दा)च्िपादं वाऽय तद्धनम्‌ ॥ 8 ॥ विस्तारस्य त्रिभागेक छिद्रतारो्नतं तथा । नारमध्ये तु कतव्यं निश्नोन्नतविवभिंतम्‌ | ७ ॥ मृरादग्रोक्षतं िचिन्मृलं हंसस्य चान्वितम्‌ । गज) प्श्ाटम्ब्य (म्ब) यथासुन्दरमाचरेत्‌ ॥ ८ ॥ व्यार्छो वा सिहृभूतो वा नाल धत्वा तु संस्थितः । नामव प्रकतेन्य सोस्य प्रासरादमध्यगम्‌ ॥ ९॥ स्थापयिरवा विशेषेण अनेन विधिना तथा | नारं गन्धोदकेटि्येः स्थापयित्वा हू(षु)दा बुधः ॥ १० ॥ शान्तिहोमं तु इवत वारुणं सक्तमुच्चरन्‌। स्थापकः सुप्रसन्नात्मा सुबदूत सुखप्के ॥ ११॥ नष्टं तु स्थापयेद्धीमान्स्थपतिः स्थापक्रानिवः। सवोरंकारसंयुक्तं सवेतोयसमनिवितम्‌ ॥ १२ ॥ मधया शुंडतोयेश् बन्पयेःघष्दं यथा परिखाया तुं कतेष्य नार तु द्विदछान्विम्‌ ॥ १२॥ नाष्टस्थापनमेव त स्तम्भटक्तणयुच्यते ॥ १४ ॥ इति काश्यवतिशे नार्रक्तण सप्मः पटः | अथ्िभः पटैडः | पदबगे;। अथ वक्ष्ये विशेषणं चरणायामविस्तरप्‌ । आकारं भूषणं चेव संकषपाच्छृणु सुत्रत ॥ १ ॥ स्तम्भ च तष्टिप चेष चरं जङ्खममेव वा| स्थाणुः र्थणशच पादश्च पयायववनानि च ॥ २॥ उक्तोत्सेधाशमानेन पादायामो विधीवते। इक्तापिष्ठानतुङ्कस्य द्विगुण बाऽङ्धरितुङ्गकम्‌ ॥ ३॥ # २५ २६ कारयपरिल्पे अष्टमः पटर; । तस्मात्तारनत)ोखोचं तु षष्ठांश त्वधिकतुबा) पदोच्चं पङ्किनन्दा्ट मागेकं बाऽद्धेविस्तरम्‌ ॥ ४ ॥ दारपादतलं द्ेतत्कडचपादमथाच्यते । तदर्थं वा तिभागेकं चतुभोगोनमेव वा ॥ ५॥ आढश्स्तम्भविक्षारं स्यादेतस्स््र सुधमेसु । प्रतेरुत्तर समान्ते विश्षाखस्तम्म्‌ उच्यते ॥ ६ ॥ उपानाचयुत्तरान्तस्थो निखाताङ्ध्रिस्तदुच्यते । तुङ्गः सपतांशमथवा नवधम।शञ एव वा ॥ ७॥ रद्र मान्वंशकं बाऽथ ृतेथा(का)शाङ्चि विस्तरम्‌ । तन्भुलतारमाख्यातं वत्तारं तु तथा भजेत्‌ ॥ ८ ॥ एकभागविहीन तु शेषमग्रपरिशारकम्‌ ॥ एकादिषोडशान्त्‌ च तल प्रत्येवमाचरेत्‌ ॥ ९ ॥ पूखाद््रं युगास्च तु कुम्भमन्थादिसयुतम्‌ । ब्रह्म कान्तमिति ख्यतं वस्वस्रं विष्णुङान्तकम्‌ ॥ १० ॥ रसास्षमिन्द्रकान्तं स्याशन्द्रकन्तं त खज्‌ । कण्डमानेन तन्मूलं तयेवात्रं तु भकरपयेत्‌ ॥ ११ ॥ स्तस्माग्रे चेव तन्माने चतुरश्रं समन्वितम्‌ । तयोमेध्येऽपि वस्वश्रं षेडशाश्रमथापिवा॥ १२॥ वुत्ताकारं तुवा वि(वोप्र कुम्भमण्डादिसयुतम्‌ । कुम्ममण्डाः ह्यन यत्तदाहू रद्रकान्तकम्‌ ॥ १३॥ मूादग्रविक्चाटं तु मध्येऽषटश्रं दविमण्डक्रम्‌ । रद्रकान्तामिति ख्यातं पृखादप्रं तु वतुम्‌ ॥ १४॥ छम्भगण्डादि तन्पध्ये अष्ट्रं तावदुच्यते | चत्रश्रमधामागे अष्ट्रं मध्यमं तथा॥ १५॥ तद्र दुध्योवृत्तमेवं स्याञ्चभागं तुङ्कस्दुशम्‌ । रिषच्छदमिति ख्याते शिवमयं भसस्थितम्‌ ॥ १६॥ दण्डं साधद्विदण्डं वा मूपञ्मासनोदयम्‌। द्विगुण पत्रविस्तार पद्मकारं तु कारयेत्‌ ॥ १७॥ तन्पध्ये कार्णिकायां तु चरणस्थापनं कुर । यथेष्टठढृतितयुक्तं कु्ममण्डदिसंयुतम्‌ ॥ १८ ॥ काहयपरिल्पे नषमः; पड; । ७ शुप्रषाफतलं मध्ये भूषितं पञ्मपादुक्म्‌ । पत्रमराङ्चधिमध्ये तु व्यान व्यालपादुकप्‌ ॥ १९॥ पेभपादमानेन गजपादमुदात्टतम्‌ । मरे बिम्बादिभिः कुयोधयेष्टाङ़तिसंयुतम्‌ ॥ २० ॥ कुञ्भममण्डादि संयुक्तं तत्तन्लाम्ना प्रकीर्तितम्‌ । धृत्ताकारे तदायामे रृण्डुभेदैः समन्वितम्‌ ॥ २१ ॥ कुम्भमण्डादिसंयुक्तं शण्डुपादमुदाहृतम्‌ । पक्तादामेरलदत्य पिण्डिपादयदाहृतम्‌ ॥ २२ ॥ विष्कम्मकणेमानेन स्तम्भाग्रे चतुरश्रकम्‌ । तद्धस्त्वधेदण्डानामब्जमष्टाश्रसंयतम्‌ ॥ २३ ॥ मण्डमानेन तस्याधो द॑स्वश्रं परिकररेत्‌ | तदधः पूबेषत्पश्ं तस्याधो दण्डमानतः ॥ २४ ॥ चतुरभसमायुक्तं तस्य छत्रं तु पवत्‌ । मूटे वा वेदशेषाश्रं छत्रखेण्डं तदुच्यते ॥ २५ ॥ मध्यषटं तु वेस्वभ्र श्रीकण्ठं तदुद्‌ाहूतमू । मध्ये पटं कासं वचेच्छवज्नं स्तम्भमुच्यते | २३ ॥ मूटादग्रं युगाप्रं स्या्निषएट क्षेपणान्ितम्‌ । ्िपणस्तम्भमाख्यातं पृटपत्रादि शोभितम्‌ ।॥ २७ ॥ स्तम्भाकारजिमगेक चतुमोतैकमेव बा । स्तम्भमध्ये श्गिखां इयोदेतत्स्तम्भवि्ेषतः ॥ २८ ॥ स्तमभ्भगूखे तु पदानि स्तम्भमाने तु(न) करपयेत्‌ । स्थ(स्त)म्भलक्षणमाख्यातं बोधिकालक्षण शुणु ॥ २९ ॥ इति काष्यपरिखे स्तम्भलक्षणेऽष्टमः पटल; । अथ नवमः पट्ट; । [2 दे कि धका [51 अथ वक्ष्ये विक्ेषेण बोधिकाक्षग परम्‌ । परपादस्पर पदिन शष्ठ) पथ्ये तु मध्यमम्‌ ॥ १॥ ९८ फाष्यपर्तिसे नवप पटक | अग्रपाद विक्षाले स्यास्समं कन्यासशोधिका | विस्तारसषशोस्सधं पञ्चदण्डायतान्वितप्‌ ॥ २॥ इशमा षोधिका ख्याता तारद्विडयश्षमुखता । चतुदण्डयतोपेता मध्यमा सा मरकी्तिता ॥ ३॥ विस्तारस्याधतङ्ग तु गुणदण्डायुतान्वितम्‌ ॥ कन्यास मोधिकाख्याते त्ह््र योबांधिकान्वितम्‌ ॥ ४॥ घोधिकाथ भ्रि(याञ्ि)भागे तु एका तेनाधेपष्टिश्म्‌ । मध्याेन तर्कं स्या्वता्ैभषितं तु बा ॥ ५॥ तद धस्त्वेकभागन शुष्टिबन्धं च कारयेत्‌। दण्डत्रिपादमधं वा छायामानं तदंश्के ॥ ६ ॥ ऊभ्वोधः पष्िकाधस्ताच्छायाकारं परकरपयेत्‌ ¦ अधस्ताद्वाधिक्राकारमलंकारं वदाम्यहम्‌ ॥ ७ ॥ मध्ये पटृतरिभागेकं तरिस्तारधेमथापि वा । पाश्वेयोरभयोः रेषे तरङ्कस्थानमुच्यते ॥ ८ ॥ सपुद्रक्षपण मध्यात्पष्पत्राद्शेकृतम्‌ । पाश्वयोस्तु तरङ्ख स्यात्समाचचान्योन्यहानक्षम्‌ ॥ ९॥ बाधिपरिस्ताररन्धं वा त्रिपदं बाऽप्रनीटक्प्‌ । तम्पृहछसष्श व्यासं बोधिकायाः प्रकल्पयेत्‌ ॥ १०॥ अन्यब्दो(दधे)धं षडशांशं कतो प्टिकान्वितम्‌ । उध्वेपद्ममधासे(शोन कष्ठमध्येन कारयेत्‌ ॥ ११॥ अधोप्रं द्िमगेन चोधवं पटंशमृच्यते । अधर्त्वम्बुजमध्याशं कखयत्तु क्रमेण तु ॥ १२ ॥ प्रस्य मुकृटाक्रारमग्रादधो गतं इर । अग्रनिष्करामयुक्तं वा छायाक्रारमथापिवा॥ १३। पाशवेयोगृष्टिवन्धाग्रं व्यार आप,(या)दिकरिपनम्‌ । मृजे बा मकरव्या लेः पटृकाविभूषितम्‌ ॥ १४॥ रत्नबन्धक्रियाव्रह्धिचित्रबाग्रस्तपट्का । बोधिका या स्त(त)गङ्गाढया तन्मध्ये दण्डभानतः॥ १५\॥ य॒गाश्र पटसयुक्तं तारोच्छायं तु वृत्तकरम्‌ | नानाचिव्रेरलेकत्य बोधिकाचित्रबोधिक्ा ॥ १६ ॥ काहयपरिस्ये नवम, पटल) | पतेविंविभ्निता परञरषोधिका तु प्र्तिता। महाणेवतरङ्गाभस्तरङ्गस्तु भ्रकरपयेत्‌(रम्यताम्‌ ) ॥ १७ ॥ पादमधेन्निपादं वा भित्यै स्तभ्भस्य निगेतप्‌ । चतुरष्टाभ्वृत्तानां क्रमात्साधारणं तुबा॥ १८॥ बोधिकरायास्तयाग्रं तु बीरकण्ठयुगाग्रकम्‌ । अग्रपादसम तच्च त्रिपादं तुङ्कपुच्यते ॥ १९ ॥ स्वेषाभपि पादानां वीरकण्ठयुगाभ्रकम्‌ । अधस्ताद्व॑रकण्ठं स्यात्फलिकालक्षणं शृणु ॥ २० ॥ फटिका । अथ व्ये विहेषेण फषटिकानां बु रक्षणम्‌ । त्रिदण्डं फलिकाष्यासं कन्यासाधाधिकं समम्‌ ।॥ २१॥ चतुदण्डविक्षारं तु उत्तमा रम्भका भवेत्‌ । अथवा फटकाव्यासं कुभेकगं समरं मवेत्‌ ॥ २२ ॥ सर्वषां फरकानां तु तुङ्ग पादोनदण्डकम्‌। तदुत्सेधं त्रिधा भस्य उर्व सो(तत्सं)न्धिरुष्यते ॥ २३ ॥ तथाथी(ऽधफिषितमेकांशं तस्याधरस्त्वम्बुजां शम्‌ | नागपत्रसमाकारमपेता पाद रूपकम्‌ ॥ २४॥ सषा फलकानां तु उस्साभं युगांशकषमू। फलकरमेष कतेब्यं तस्याधस्तात्लटे(घट) कुर्‌ ॥ २५॥ दविदण्डं पाद्टीनं वा साधेदण्डमथापि वा। सपाददण्ऽतुङ्खः ब्रा पटोच्च तु चतुर्वेधम्‌ ॥ २६॥ परियदक्षेन सोम्यं च चन्द्रकान्तं च श्रीकरम्‌ । यथा क्रमेण नापानि कङशानां क्रभादितः ॥ २७॥ घटोश्चं पे(वै)नवांशेन हृद्धागे परिफरपयेत्‌ । षेद कलश्नोत्तेषं कण्ठमेकाशिमानतः ॥ २८ ॥ आस्योच्चमेकभागेन पश्रमकेन कारयेत्‌ । अधोऽनावृत्तमन्धेन हीनौ संकरपयेद्भधः ॥ २९ ॥ उ्मोदयगतं कुयोद नेन विधिना क्रमाद्‌ । एबमुच्चं समाख्यातं विष्कम्मपधुना शुणु ॥ ३० ॥ ६, १ काष्यपशिष्ये दशमः पररः । विष्कम्भः, पादध्याससमी हीनो तत्कण्ठस्यास्य विस्मू(स्त)तम्‌ । अस्य कण्ठदिरेषेण कुम्भस्योपरि विस्मू(स्त)तम्‌ ॥ ३१॥ स्तम्भे ष्याससमं भोक्त विस्तारे त्च कणेयोः । तस्याधो छश्रुनं मृखत्करपयेत्करपवित्तमः ॥ ३२ ॥ अथवा बोधिक्रादीनायुदय तु वदाम्यहम्‌ । उणां(न)शशरणोत्तेधं इत्वाऽधो वयं शकं व्रजेत्‌ ॥ ३३ ॥ उध्वरभागं तु संग्राह्य द्रातरिंशषत्य शकं व्रजत्‌ । यु्गांशं बोधिकोत्पेषं बीरकण्ठं च तत्यमम्‌ ॥ ३४॥ भूतांश फलक्रत्सेधं मध्यमूरं शिर्वांशकम्‌ | सोमे(समो)त्सेषं तु वेदाश शिवां कण्ठपानक्प्‌ ।॥ ३५॥ तद्‌ स्प्रादयमेकांशं पद्मपेकेन कारयेत्‌ । वृनमन्धे(पै)न कतेभ्यं हीने ततसमगुच्यते ॥ ३६ ॥ श्रुनाऽजश्नामुक्तं मालामानादि पतेवत्‌ । स्तम्भभूषणमेवं स्यादृषेदिकालक्षणं ततः ॥ ३७ ॥ कार्यपर्निरपे फलकलक्षणविधानो नवमः पटलः । भननयजैनमवररत अथ द्मः पटः | वेदि कारक्षणम्‌ | अथ वक्ष्ये विशेषेण वेदिकाटक्षण परम्‌ । अधिष्ठानोपरिषटातु स्तम्भमृले च इरपयेत्‌ ॥ १॥ रस्तारं सो(रस्यो)परिष्टाततु कत्य वेदिका द्विज । अध्यषेदण्डमानं तु कन्यसा वेदिका मता ॥ २॥ द्विदण्डोदयमध्यं स्याच्रष्टं तङ्कः जिदण्डकम्‌ । अथत्राऽन्यप्रकारेण वेदिकोत्सेधभ्ुच्यते ॥ ३ ॥ चरणोदयं तु षटूसप्तवसुभागविभाजते । एकारं बेदिकामानं काय श्रेष्टुमधोऽधमम्‌ ॥ ४ ॥ कारियपञ्चिसपे दशमः पटलः । एवं ह चरणानां तु मरे तु वेदिकोदयम्‌ | उध्वेमभ्यङ्घ्रतुङ्क त सप्तभागविभाजिते ॥ ५॥ एफांशखण्डहुम्याणां वेदिकोद यमिष्यते । रिचतुष्पश्चभागं तु गरोत्सेषं द्विभाजिते ॥ 8 ॥ गटयुस्चतमरकाश ्रेष्ुपध्याधपं तथा | अधत्सिधांशमानं वा दण्डम तु वेदिका ॥ ७॥ षड "वेदिकात्सेधं गुणांश गरूमानकम्‌ । गलोध्वे कम्पमेकांशपेकेनाग्जं परकर्पयेत्‌ ॥ ८ ॥ तदुभयं कम्पमेकांशं कतभ्यं द्विजसत्तम । सप्ता तु वेद्युच्चर्वदभूतं कमाद्रलम्‌ ॥ ९ ॥ षषं.ण्ठं) पद्मं च कम्पं च प्रागिव परकरपयेत्‌ । कण्डमानेन तन्मूले कम्पमेकेन फस्पयेत्‌ ॥ १० ॥ शेषं फण्ठोदयं भोक्त तत्कम्पराहितं त॒ षा। अत्यर्थं तुषा पशं तुङ्खः द्रधेशमथापिषा।॥ ११॥ पश्ररोखसपाभा चित्रा वेदिकाऽथत्रा | सर्वेषां वेदिकानां तु गर्मङ्धिविभूषितम्‌ ॥ १२ ॥ कुख्यस्तम्मसमभ्यासान्नीतरे वा वेदिकाङ्धिका। परोपरित(स्तरोपरि)दीनां वेशन शृणु सुत्त ॥ १३॥ गर्भमित्तितिभागैकमङ्पिपे्य ङधिषेश्चनम्‌ । चतुभोगिकमागे वा प्ञ्चभागेकरा(मा)मनेत्‌ ॥ १४ ॥ एकाद रहितं शेषं बेदिकायास्तु विस्तृतम्‌ । युगांरं बेदिकाकारं नागरे भरस्तरोपरि ॥ १५॥ रावि बैसरदैम्यैवस््रं बेदिकाढृति। अथत्रा वेसराहसम्येमेदिकाप्रत एष षा ॥ १६ ॥ अनिकाश्चयताभ्रे च गरं वेदिकाभ्रया । बेदिकालक्षणं भोक्त ततो जाह्कशक्षणम्‌ ॥ १७॥ इति भ्रीकाह्यपरिषपे वेदिकाटक्षणो दशमः पटद्। | ॥ 1 ध ११९ 1 ` ९१ १९ कारयपक्रिस्य एकादशः पटलः | अथेकादङषः पटः । जारकरक्षणम्‌ । अथ वक्ष्ये विक्षेषेण शुणु जालकलक्षणम्‌ । पादवमैगरे चैव जारकस्थानमुच्यते ॥ १ ॥ भ्रासदिष महावास्तु अन्तरारेव मध्यमम्‌ | पादात्दं न कतेन्यमनेन विधिना बुधः ॥ २॥ योजयेद्रदिकोध्वे तु जालक तु द्विजोत्तमाः | वेदिका जालक्रार्थं न च्छे सवेबिनाश्चनम्‌ । ३ ॥ त्था वेदिका जाङ कायं न च्छदयेत्तथा | द्िवण्डं कन्यस व्यासं त्रिदण्डं मध्यमं भवेत्‌ ॥ ४॥ चतुदेण्डविक्षालं तु त्तमं परिकीतितम्‌ । विस्तार सश्शोत्सेधमेकदण्डादिबधेनात्‌ ॥ ५॥ विस्तारदहवियुणं बाऽथ ताव्दरैनारकः सपम्‌ । येषु तुङ्गःविकषरे तु यदिष्टं तु परिग्रहेत्‌ ॥ ६\॥ स्तम्भष्यासाधेमानं तु धनं व्यासाङ्धिकम्पयोः। विस्ताराथा(धो)यन(त)रा बा)तन्चिचतुर्थाशमेष बा ॥ ७ ॥ मध्यस्थं [र] रन्धं च बज्यं जारक्मावरेत्‌ । यु्पपाद समायुक्तपयुग्प कम्पधरुष्यते ॥ ८ ॥ गोनेरं हस्तिनेन्र च नन्यावतं ऋजुक्रियम्‌ । पुष्पकरणं सकण च जारकं पदिविं भवेत्‌ ॥ २॥ दाघोशरं कण्डकष्दर गोने्नमिति संहितम्‌ । पुगारं कणकच्छद्रं हरितनेत्रमृदाहतम्‌ ॥ १० ॥ पश्वस॒न तु यष प्रदृक्षिणवक्ास्छृवि। नभ्थाषतेस्य पुष्पाभ नन्धाबतेमिति स्मृतम्‌ ॥ ११॥ भाद्युकाषौ स्तम्मकम्यो द्री जरं तवृजुक्कियम्‌ । पुष्पकण्डं सकणामं नन्धावतेमिषाऽऽकृति ॥ १२ ॥ कारवपदित्ये दादक्षः परः | स्तम्भयोगं ककार च भित्तिमध्यवहिःस्थितम्‌ । र उप्रायुष्म कवाटे(टखोवा पाटनोद्षटनक्षपम्‌ ॥ १३ ॥ जालकं तु सभादीमां षदतोथे(ऽर्ष)न करपयेत । खोहुमफलेदिग्येरेष्टका भिरि जालकम्‌ । १४॥ यश्रोचिततं तु यत द्रष्यं तेनः तत्रैव योजयेत्‌ । जकर ह्यवमास्यातं ततस्तारमलक्षणम्‌ ॥ १५ ॥ श्वि काह्यपरिरपः जालकविधानमेकादशः षः | अथः द्दश्चः पट्टः | तोरण रक्षणम्‌ । अथ बक्ष्ये विरेक्मि तोरणानां च रक्षणम्‌ | पादोदये दशाशे तु सप्तांश चरणोदयम्‌ ॥ १॥ शेषं त्वनलभाग तु भ्षमाः.गदाहृतम्‌ । ननाश पादतुङ्खः तु षडंशं चरणदयम्‌ ॥ २॥ शेषं प्षषोद यं ख्यातमष्टंशे च! ङ्घ्तुङ्धके । पश्वा चरणो्सेधं गुणात कम्पतुङ्गःकम्‌ ॥ ३ ॥ तङ्कः षा षिपुरं बाऽपि देवभतरसङ्धिकप्‌ । तमेरणस्य' तु पादाषोष्योसमेवं चतुविधम्‌ ॥ ४॥ परासादमण्डपादीनां मध्यमाने तु तोरणम्‌ । अनेन विधिना विप कतेन्यं कुडयमहयके ५॥ पत्राख्यं तारणपिकं द्वितीयं करतोरणम्‌ । तृतीयं चितरसंजञं तु ज्िषिधा तोरणादृतिः ॥ ६ ॥ अधेषन्द्रमिवाऽऽकारं पत्रराजबिराजितम्‌ । प्रतोरणप्राखपातं वतो मकरमुस्यते ॥ ७ ॥ पञचवक्रसमपदुक्तं फन्भेयोमेकरास्वकम्‌ । भ्ये बूरमसखुक्तः ननाफएलरतार्स्तिमर्‌ ॥ < ॥ ५ कारियपरचिल्पे त्रयोदशे; पटलः । नानाकारसंयुक्तं वृत्त मकरतोरणम्‌ । तदेव पाश्वयोमेध्ये पुरीपस्य द्रयोरपि॥ ९ ॥ नक्रतुण्डं परकतेग्यं भृतविध्ापरास्नथा । सहव्याखकहंसाचेबेलाग्रन्ुक्तमादकेः ॥ १० ॥ यश्च विविषैशछत्रं रत्नसंघेश्र भषयेत्‌ । चित्रतोरणमेवं स्यास्मोच्यते तोरणत्रयम्‌ । ११॥ तोरणं चा(णान्य)न्तराऽधस्ताल्रयोञ्यानि विचक्षणः । पाश्वेयोविंकरण्डसमन्वितम्‌ ॥ १२ ॥ धषोधिकाराहित यत्तत्‌ स्तम्भं तु गर्ता स्मृता । स्तम्भतोरणवन्मूध्नि कतेग्यं तोरणद्रयम्‌ । एव तभ्निविधं नोता द्विज कुम्भरताच्यते ॥ १२३ ॥ इति काश्यपक्निखे तोारणकुम्भलता (लक्षण) दादश पटलः | अथ प्रयादशः पटः | | ~ ~ 8 0 11 यृत्तसफ।टितलक्षणम्‌। मी अथ वक्ष्ये विशेषेण वत्तस्फारटेतरक्षणप्‌ । षटङ्गगट समारभ्य दरदर्यङ्क्ट वेवधेनात्‌ ॥ १॥ कल ङ्कः(ङ्खः)खावधियो(धि यावत्‌ ताबद्रयासं तु षड़्षम्‌ | विस्ताराधं तु तज्नीव्रंदरा्रिदुदवित्रिमागकम्‌ ॥ २॥ वत्ताक़ारसमं तच्च तारणाङ्घतु्र)दायुू(य)तप्‌ । सकधर तदुध्व तु शुकनासान्वत तुवा॥२॥ फणकूटा तिं वाऽथ वृत्ताकार प्रफरपयत्‌ | तम्मोत्सेधयुगाशे तु द्विभाग चरणोदयम्‌ ॥ ४॥ प्रस्तरोद यमेकाशं शुकनास्युद यांशकम्‌ | तदेव धूटमानं तु तत्तदुक्तवशा्नयेत्‌ ॥ ५ ॥ अथा तरभच स्य प्रोक्तमार्गेण वा कुर्‌ | एसस्फाटितमेवं हि एतामण्डरमण्डितम्‌ ॥ ६॥ काश्यपरिल्पे चतुदश; पटछ; । स्तम्भाय तोरणं चैव तथा कुम्भता द्विज । वत्ताख्यं स्फाटितं चेव हारं तारेषु करपयेत्‌ ॥ ७ ॥ स्तम्मान्तरेव कतग्यं हम्यादीनां विशेषतः ॥ ८ ॥ इति का्यपशिरपे वुत्तस्फारितलशक्षणं ्रयोदश्चः पटकः; । अय चतुद; पटल; । स्तमतारणम्‌ | अथ वक्ष्ये षिषेषेण स्तभतारणलक्षणम्‌ । पादां दञ्यरा(श्षधा)भञ्य श्रुद्धद्वारं नवांशकम्‌ ॥ १॥ चरणं नवधा भज्य अष्ट द्रारमानकम्‌ । अथवाऽङर्गघ्रस्तु तुङ्कः तु षसुभागविभाजिते ॥ २॥ सप्तमं दारमान तु रसभागविभाजिते। साधेपञ्चाशमूरध्वे तु मवंगस्योच(द)यं भेत्‌ ॥ ३ ॥ पदं गच्छ(तङ्गोबा)परू(ध)स्ताततु साधद्विभागमुच्यते। छ्ुद्धदरारे तारापचं शुद्धदरस्य विस्तृतम्‌ ॥ ° ॥ चफद्विते चतुष्पञ्च षट्‌ सप्राषटनवाङ्गुखम्‌ । तुङ्काधोदधिकं दीनं तारमेकोनर्विशतिः ॥ ५॥ भेदम समाख्यातं दारतुङ्कभयं भवेत्‌ । सर्वेषामपि हम्याणां द्रा( मध्ये सु योजयेत्‌ ॥ ६ ॥ पद्वेष्कम्भमानं वा सपादं साधमेव वा । दरा रयोगस्य विस्तारं तस्यां ख(घ)नमुच्यते ॥ ७ ॥ साष्८्)षार्ख(घ) म वाऽथ जिपादं वाऽथ तद्धनम्‌। योगतुङ्ख तु बेदांरमेकाग्रांशमथोत्तमम्‌ ॥ ८ ॥ गुणांशमुध्वेगं ख्यातं बाह्चाञ्जक्षिपणाञ्ितम्‌ । बाह्येऽभ्जक्षेपग पेतं भूतारं तदधो भवेत्‌ ॥ ९ ॥ पतङ्खतारयोगस्य तुरयमग्ज विहीनकम्‌ । भुवनं च पतङ्खः च मध्यस्थवलयान्वितम्‌ ॥ १० ॥ २५ ३९ हास्वपपिरपे चतुकेशः प्रदः ) ताघ्नमो धाऽऽयसो सभ्य परमो सीखूवद्धिती। तटिस्तारत्िमोगेकं शिरकायोगमरवेद्धिी ॥ २९ ॥ शोशलं वेद्भुत्रगादियोगमये किमित । भुबङ्कपतङ्गयोरप्रा णिद्रयोर्बश्चया न्दता ॥ १२ ॥ एथ दृषीृतो पथाद्योगावस्थानमाचरेत्‌ । सुनक्षञर श्म वारे शरुभ्ोर पते ॥ १३ ॥ य।गे सस्थापयेद्टिप शान्तिहोमं परं चरेत्‌ । भित्तिष्यासे तु भानवे दाह्यात्पञ्चावसानकष्‌ ॥ १४॥ अभ्यन्तरं त सप्रांश सीम योगस्य मध्यम्‌ | तद्धाह्यऽभ्यन्तरं चव योगष्यासोभयाध्रितम्‌ ॥ १५॥ सषंफार यक्त ... ... ,, | यों शरा पञ्चषटृखप्भागे हौ तोरणाग्रफष्‌ ॥ १६ ॥ लेप पादोदयं ख्यातमेव षे िधिधं भवेत्‌ | युगाश्नं बसुकोणं वा हतं षा तरणद्यम्‌ ॥ १७ ॥ फुम्भमण्ड दि -व्य(संयुक्तं) पोतिकासहितं क्था । 'पोतिकारहिततं षाऽथ वीरकाण्ड समन्वितम्‌ । १८ ॥ कुञ्यस्तम्भपिकालाधं (पदं बा समंतुचा। तोरणाङ्चिक्रिशाल तु परो्यते द्विजसत्तम ॥ १९ ॥ उत्तरं वाजन साप्रू(ञजोकषेपण कषद्रत्राजनम्‌ । यथा क्रमेण संक्गरप्यर अनेन विधना इध ॥ २० ॥ तोरणाङ्धिषिशालं वा भ्रिषा' बोत्तरोद्‌यम्‌ | तदधं बाजनों तु तस्प्राधं गटनामक्रम्‌ ॥ २१॥ गलाधक्षपणं रूयातं तस्यापरं ुद्रबाजनम्‌ । उत्तरं एातिकोध्यं च वीरक्ण्ठंतुवा भवेत्‌ ॥ ८२॥ उरसंधितानताग्ं तु इयान्मक्ररविष्टरम्‌ । तोरणाग्रविज्ञाष्टं तु कुड्यस्तम्मोऽध आक्रम्‌ ॥ २३ ॥ कुडचस्तम्भस्य तारान्तव्यासं चा तोरश्रकम्‌ । स्वाङ्धितरेत्राषसानं ब्रा तस्पमक्रृडाथिक्र सु श ॥ २४॥ एवं चुर्बिषं स्यात तारणाग्रक्लिारूकम्‌ । कारदपशिखे पर्वद्ः प्रट्टः; । कड पतारणम।ख्यातं द्वारत्रणमपुष्ते ॥ २५ ॥ दाश्तुरयो सतण्यासं तोरणाद्रप्तिरं चम्प््‌ । उत्तर बाजनं ब्राऽजक्षेपणं बाष्मङ्कःरम्‌ ॥ २६ ।॥ फलकं पञ्चवकवश्ाटयं बरामुक्तद्छिधिम कुर्‌ । घकंत्राख्यं मकरारयं षा चित्रतीरणेव क्र ॥ २७ ॥ मध्यीर्ध्वे शुखकंयुक्तं पान्वयोथ समन्वितम्‌ । दुपेणं पुणेङम्भं च हमं यश्रकमरम्‌ ॥ २८ ५ भौवरेस स्वस्तिक षाङ्खं दोप द्रेकष्मङ्ःर्‌ । श्रीवत्सं मध्यमे कुमासशेषांशचं तस्त्र पाश्वे; ॥ २९ ॥ हहे ररिान्तवी कतेव्यं द्वार तेरणम्‌ । दारतोरणमेव हि स्तम्भतीर्णपुस्यषे ।॥ २० ॥ पादोच्यं "तु जधा भञ्य द्विभाग ऋरणोदयम्‌ । पादं सवोक्घपंयुक्तं पोतिकारहित र ॥ ३१ ॥ छतर वाभनाभ्जं च लेपणं निश्ञवाजमम्‌ । तदूध्वं च(क्ष)पक्णं तु नानापृत्रैविचित्ितम्‌ ॥ ३२ ॥ तोरणं मकरात्यं ख्यं)तु पृणारयाट(ऽन्वि)तकधरम्‌ । सवीरंकारसंयुक्तमेतत्स्यःस्स्तम्भतोरणम्‌ ॥ ३३ ॥ पादान्तरे हरायां बा कणेपाछादमध्यमे । श्षारामध्यान्तरारे वा -ककेम्य सवेधामसु ।॥ ३४ ॥ स्तम्भतारणमारूक्रातं शशु कु्मरकविधिम्‌ ॥ द ॥ इति काश्यप्रशिखये स्तम्भदोरणिधिश्वतुदेशः षश्लः । अथ पञ्चदद्ः पट्टः | कम्भस्थकलक्षपाम्‌ । स्तम्भमृले ठु ब्रचयुध्व पश्चासनं प्रकखयेत्‌ । पादव्यापि "सम शुङ्ग सप्रादं प्षनिस्तुतम्‌ १.१ ५ कु(दयपशचिखे षोडश; पट्ट, | परमो बसुधा भज्य कम्पमेशांशमेव वा । अथो प्रं गुणांश तु एकांशं ख्डयुध्यते ॥ २॥ . फथ्वेमन्नद्विभागे तु कम्पमेकेन कारयेत्‌ । तदूर्व कुम्भतुङ्ग षु पञ्चस्योस्चं समन्वियात्‌ ॥ ३ ॥ तकुक्घद्विगुणं कम्मग्यासमित्यमिधीयते । कुम्मास्ये स्तम्भनियुहं वलिमण्डलसंयुतम्‌ ॥ ४॥ कऽ्मपण्डादि संयुक्तं वीरकाण्डविषहीनकम्‌ | फलकोपरि पशं तु कुम्भमानेन कटपयेत्‌ ॥ ५॥ ुम्भकुम्भरता हता हन्यथा वक्ष्यते पुनः । तदेषोर्सधिकोर््वे तु बीरफाण्डसमन्वितम्‌ ॥ & ॥ पोतिकारषहित यहनात्सतस्मकुर्भलता स्मृता । स्तम्मतोरणवन्मूध्न कतग्यं तारणारयम्‌ ॥ ७ ॥ एवं त्रिविधं चित्वा तूर्यत छृम्भता द्विज ॥ ८ ॥ इति काश्यपरशिसे कुम्भस्थ्टक्तणं पञ्चदश्चः पटलः । अथ षोडशः पटह; । ददवव घररफुटितप्‌ । अथ ब्य विहेषेण बृत्स्फुटितछक्षण्‌ । पडङ्गुं समारभ्य द्विदषङ्कुलविवधेनात्‌ ॥ १ ॥ कलाङ्खल बिधिया(धि या )वत्ताबहयासं तु षड्विधम्‌ । विस्तायर्धं तु तक्नीव्र द्वितया च भागिक्घम्‌ ॥२॥ पृत्ताकारसमे चान्तस्तोरणाङ्ध्रेषद्‌।यतम्‌ । कन्धरं तु तदवे तु प्रूश)करास्यान्वित तु वा॥३॥ फणेकूटाङृतिवोऽथ वृत्ताकारं प्रकरपपेत्‌ । स्तम्मोत्सेयुगाशि त॒ द्विभागं चरणोदयम्‌ ॥ ४ ॥ प्रस्तरोद यमेकाशं शुकरनास्युद्‌ यांशक्म्‌ । तद्रेव कूटमानं तु हत्तदुक्तवशाम्नयेत्‌ ॥ ५ ॥ कारयपशित्पे सप्दश्षः पटः | अथवां तरमश्वस्य प्रोक्तमार्गेण वा कुर्‌ । वत्तस्फुटितमेवं हि छतामण्डरमण्डितम्‌ ॥ £ ॥ स्तम्भाख्यतोरणं चैव तथा कुम्भलहा हिज ृत्ताख्यं स्फुटितं चैव हारं तारेषु करपयेत्‌ ॥ ७॥ स्तम्भान्तरेव कतेग्यं हम्यादीमां विशेषतः ॥ ८ ॥ एति काश्यपश्षिरपे वृत्तरफुटितलक्षणं षोडशः पटलः । अथ त्षप्तदश्ः; पट्टः | रकमेव ह्ारविन्यासः । (4. ०, अथ वस्य विरेषेण द्रारविन्यासलक्षणम्‌ | पादाच दशधा भज्य शुद्धद्रारनर्षाश्चकम्‌ ।॥ १॥ चरणांशनावाङ्घ तु तुङ्कः तु वसुभाजिते। सक्तांशं द्रारमान तु रसभागविभानिते ॥ २ ॥ साधहन्यशिदू( मू)" तु भवङ्खस्योच्छरयं भवेत्‌ | तम्भोगक्च(ल)पधस्तात्तु साधेद्विमागप्रुच्यते ॥ ३॥ द्र तु[तुङ्गाथ शद्धद्रारस्य विस्तृतम्‌ । एकद्वित्रिचतुष्पश्चषद्सत्पाषएटनवाङ्खटम्‌ ॥ ४ ॥ त्का्ादधिकग हनं तारमेकोनवितिः । मेदमेबं समाख्यातं द्रतुङ्कः जधा भवेत्‌ ॥ ५॥ सवषामपि हम्पाणां द्वरमध्ये तु याजयेत्‌ । पाददिष्कम्भपानं षा सपादं साधमेषबा॥ ६॥ ह।र्योगस्य विस्तारं तस्याथ घनदरुस्यते | साषएटसाधंघनं वाऽथ निपाद वाऽथ तदूषनम्‌ ॥ ७॥ गतुङ्ः तु बेदार स्वेकांशाभ्रमयोगतः गुणाशिदूषभ्वग स्यात बाहूयन्जक्षपणान्वतप्‌ ॥ बाहृञ्जक्षेपणोपेते भुबरहातंचयो भेत्‌ । पतङ्कतारयोगस्य तुल्याग्जं च विरह नकङम्‌ ॥ ९॥ ९ ्ोरवपरिर्ये सकद. पटलः ! मुबङ्कं च पतङ्ग च मथ्यस्थवेलयान्विवन्‌ । ताञ्नजे काऽसौ दाऽ वरयो कीरबग्कितो ॥ १० ॥ तदविस्तरतरिभगिकं विखायेगथरेतिको | तैटजं येद्धधङ्कदि योगौभूये क्िखान्विती ।॥ ११ ॥ भुचङ्गप्तयोरश्रौ छिद्र ोर्वशनान्विसो । एदे हढीकुतो पश्छच्योमाषस्थानमाचरेव्‌ ॥ १२ ॥ सनकतत्रे शुमे वारे शुमहोरामुदृतंके । योगे संस्थापयेद्धिम शान्तिहमपुरध्सर५।) १३॥ भित्तिष्यासे तु मानवे सञ्चारय चा(त्पश्वा)वसानक्म्‌ | अभ्यन्तर तु सप्राशं सीमयोमस्य मध्यमम्‌ ॥ १४॥ बि(त)दद्यऽभ्यन्तरं चैत्र योगभ्यासोभयाभरितम्‌ । सषोरंकारसंपुक्तं योमसाप्य(नीमा)ष्दीङतम्‌ ॥ १५ ॥ दु्षिणे तु ककाठे तु योजयेवृद्रर दिकम्‌ । तरिचतुष्पश्चपयने बा द्ारपदिश्षविस्तृतम्‌ | १६ ॥ तश्चिमगिफमागं तु तस्य नीघ दातम्‌ । तश्वीवदृद्वियुणं ख्यातं नीवं वेतसककदयोः ॥ १७ ॥ नीष्मायां च पध्ये तु द्रारपह्िकिपाश्वयोः | लोहं बखयोपतं एतानिकीशबन्धनय्‌ ॥ १८ ॥ छाहज दारुजं वाऽथ बा्ाभ्यन्तरगं तथा | तासं निमङ्गट तावर(नीप्र)तारापघनसंयुतभ्‌ ॥ १९॥ पद्ध्वा कवे योगद दास्छोदिरेदीकृतप्‌ | मगेादिसमोपेतं घढनोद्धाधनक्षमम्‌ ॥ २० ॥ परेषां पटयभ्तत्रपप्य सत्त विमरत्‌। प्रसादे भण्डपे येकं गोपुरे सैवभाथरेत्‌ ॥ २१ ॥ हारमेव समारूयातिं कस्पदवारमय(तः)¶ृणु ॥ २२॥ ति काध्यपरिखे प्रवित्यासरक्षणं सक्ष: १४। ॥ करियपक्चिलपय एकोनविंशः पटः | अथाष्दश्चः पट्टः | कम्पद्ररलक्षणम्‌ | अथ पक्ष्ये विक्षेपण कम्पद्रारतरिधिं परम्‌ । भासादमण्डपादानां चतुदिष्षु विदिक्षुवा॥ १॥ तयोमेध्यान्तरले वा व्योमाभीषं तु यत्रे । तत्रेव करपयेर्सम्यकूकम्पद्रारं द्विजोत्तम ॥ २ ॥ पखुद्री तकत पर्तिग्यासयुक्तं विश्ञारकम्‌ । स्थलादुत्तरसामान्तं कम्पदरारोदयं भवेत्‌ ॥ ३॥ भुष्रङ्गः च पतङ्कः च योगं परागुत्त(क्तक)घनम्‌ | कत्वा ददीत बद्‌ध्वा याजयेदन्तरा पुरा । ४॥ योगब्यासघनं दीं य(धेमा)यमाङ्चचिस्त(ङ्धि-त)था कुर । मूटाग्रयोजिके पेतं तर्ङ्खाङ्यि प्रफरपयेत्‌ ॥ ५॥ भुवङ्कः च पतङ्कः च छिद्र युञ्जादृष्टौकृतम्‌ | चतुष्पदष्सस्य वा दश द्वादश एवषा। ६ ॥ मनुषाडश्शसख्या वा केरपपेदन्तराङ्धिया | अन्तरष्येम्तरा भरर्यमापागमान्षपं षिना ॥ ७ ॥ अन्तराङ्प्रीन्पयुज्ञी यार्स्थापयेदद्रारयोगतवव्‌ । योजयेत्त॒ कवाटादि योमा<व्येमि)पररेये मेव तु । ८ ॥ छवादे द्विष्योमग्रासनेग्योमग्रासत एवा। ` $टपयेत्सुष्दं दवारं त्वचर हस्तिनाऽपि वा । ९॥ कम्पद्वारं समाख्यात प्रस्तरं तु ततः शण ॥ १९ ॥ इति फादयपरिदपे कम्पट्‌रलक्षणमष्टदक्षः प्दलः | अथेक्रोनंराः पटः | भरस्तरकशक्षणम्‌ । क 0 भथ वक्ष्ये विशषण प्रस्तरस्य तु रक्षणम्‌ । ., स्त्ग्भाधेमश्वमानं पु आतां(अप)त्तधा्षमेष ३ ॥ १॥ ४९ [9 कृष्यपशिल्प एकोनविंशः पटैः | तदुश्चकयेव(स्येक)विंशाशे त्वा गुणांशयुक्तमम्‌ । वाजनक्ये(स्ये)कभागेन भूतमारोभतं त्रिभिः ॥ २ ॥ भृतमालोपरिषटटाु बाजनक्ये(स्थे)कमागया ॥ स्वान तु कपोतोचमाटिङ्खनस्यंकभागया ॥ ३ ॥ अंशेनान्तरितं इय।त्मस्यत्सेधं गुणांशकम्‌ । वाजनत्येक(स्यै)कभागेन कय।द्रे चान्यमेदतः ॥ ४ ॥ तुङमेकोनविरशाश एत्वोत्तार भ्र) भागया | भागेन बाजनं कुयोदभ्यं्चे वमी भवेत्‌ ॥ ५॥ धाजन्ये(स्ये)फभागेन कपोतोस्चं रसांशकषम्‌ । आष्िङ्घपश्चमश्ेनान्तरितं तु परकरपयेत्‌ ¦ ६ ॥ प्रसयुस्सेषटदिभागेन बाजनस्ये(स्य)कभागिनः। । इत्सेषनरेवमाख्यातस्खङ्गजातमथोच्यते ॥ ७ ॥ स्तम्भा पोतिकानीत्रं बोधकादृत्तरं तथा षाजनस्य तु निष्कन्तयत्तरं द्वा(वा)जनोक्चतम्‌ ॥ ८ ॥ धाजनाद्र ठ भीनीव्र वरूभातुङ्खःपष्टशम्‌ । निषादं षा तदु बा प्रागबाजनातिविस्तृतम्‌॥ ९ ॥ धाजनानां कपोतस्य नत्र ह(ग्यो)मसमानकम्‌ । उपानसावसानं वा जमदन्तमथापे बा ॥ १०॥ धाजनाद्धदण्डं वा दण्डं साधदरिदण्डङभ्‌ । षाजन।ततु कपात्तस्य नीव्र चा्म्बनं समम्‌ ॥ ११॥ फपोतं गोपानसदहि१ गोपानरहित तु बा पाद्बाद्यसम भोक्त इशिङ्गपतिरुच्यते ॥ १२ ॥ आलिङ्कन्तरितं वेशं नीप्रे चोत्सेपसष्शम्‌ । पाजनेश्च(च)तमं मोक्तं बाजनस्य तु निगेम्‌ ॥ १३ दण्डत्रिपादमप बा चोत्तराग्नस्य नीव्रकृष्‌। उत्तरस्यनुकूल तु राजन नीप्रवेशनम्‌ ॥ {४॥ षष्टमीवृतस(होसागरेभूपयेदुत्तरोपरि । तानापत्ररतार्चैस्तु कपोतो(त)कर्णपाहिकरम्‌ ॥ १५॥ काहयपिखे विशः पट्टः | प्रत्यग्नमकृरीबन्वयपरतिरससिहादि भूषितम्‌ । एवं प्रस्तरवर्भ तु परोच्यते तद्द्विनोत्तम ॥ १६ ॥ इति क्।श्यपश्षिटपे भरस्तरणक्षणमेकोनर्विशः पटड; । अथ विहः पट्टः | | पवस्य वत्स गभूषणम्‌ । अथ वक्ष्ये विशेषेण गटमूषणलक्षणम्‌ । उष्वेभामोश्च(गोच्च)तुङ्गः तु गलमानमुदाहूतम्‌ ¦ १ ॥ आर्ता(अष)त्सेषांश्चमान बा गलमानमुदाहृतम्‌ । तदुष्चन्निचतुष्पञ्च रोषं वा बेदिकोदयम्‌ ॥ २॥ शेषं गरोदयं ख्यातं तभरेषं ग।दयम्‌ | बेदिकायास्तु विस्तारं चतुष्पश्चषडंशके ॥ ३ ॥ तरिचतुष्पश्चभागं तु गरूव्यासं यथाक्रमम्‌ । अङ्चर्रध्य ड्‌ व्रषेशं स्यात्तदरध्यं गटवेशनम्‌ ॥ ४॥ तनिपादं वा तद्ध वा वेद्र(८ध्य)्घेगेबेशनम्‌ । एषं त्वनेकभेदेषु कतुरिच्छावश्चा्नयेत्‌ ॥ ५॥ बेदाश्र नागरे कण्ठं वस्वभर द्राविड गदम्‌ । वृत्तं तु वेसरे म्यं गलमानकुख नयेत्‌ ॥ ६ ॥ दिशि भद्रसमायुक्तं नासिकानङ्राङ्च्रिकम्‌ । भाबुद्रधंशचे गरोस्सेषेः कलंश्ं तु गरोदयम्‌ ॥ ७ ॥ उत्तरोच्च गुणांश तु बाजनं गलमागया । आदे बहुमिमानं व्योमांशञं बाजनोदयम्‌ ॥ ८ ॥ उत्तराधगरान्नीव्र बाजनादीनि पुत्रवत्‌ । अथवा भानुभागे तु गोद मुदाहृतम्‌ ॥ ९ ॥ उत्तराच्च गणाश्ञं तु शिवाञ्च बाजनोदयम्‌ । तद्‌ युषटिबन्धांश्च मध्यध्यां मुदाहृतम्‌ ॥ १० ॥ , 4. कादयपरिख एथविशः परल | मृणरयुच्चं गुणांश तु एकश पटेका भवेत्‌ । पात्र दण्डिकोच्च त्‌ व्योरपा्चि बणपटिका ॥ ११॥ गेपानं कटपयेदुभ्वे उपाराहणमेव बा । वाजनादीनि निष्क्रान्तं तत्तदुच्चसम्‌ भवेत्‌ ॥ १२॥ एवं गणोन्नतव्यासम(स सा)लकार च कातितम्‌ ॥ १३॥ इति क।श्यपश्िरपे गलविधानं विश्वः पटलः । अकवा ! पटलः | [क ज्िखरटक्षणम्‌ । अथ ब््ये व्िक्ञृषेण शिखरस्य तु रक्षणम्‌ । उध्वेभस्तम्मतुङःस्य सश शिखरादयम्‌ ।॥ १.॥ आरते(अधन्सेाशिमानं वा तङ्क षं रिखरस्य तु । याद्‌ विस्तारतुरय वा शिखर ए(वा)तनात्रकम्‌ ।॥ २ ॥ घटमावाजनानात्र दण्ड वाध्याध्य(उध्यधे)एवर वा | द्विदण्डंव,...नात्रं चाऽऽखम्बनं समम्‌ ॥ ३॥ . तश्नीव्रसहृश तुङ्कः कपोतं वरभी जनात्‌ । शिरस्तारं कपोतोध्यं बलभीवाजने; समम्‌ ॥ ४॥ शिखरे मध्यविस्तारं कम्पः(म्प)निष्करन्तवा(मःदशम्‌ | समर त्रिपादमधं वा तारमेवं चतु्रंधम्‌ ॥ तेत्र तार्‌ च पञ्चा \(३य)२ फ।लकविस्तृनम्‌ । शिखरे बलिकस्थानं भतांशेषु शिरोदयम्‌ ॥ ६ ॥ वेद्‌भागावसान तु फलिकामण्डलाकृतिम्‌ | त्रिचतुष्पश्चमात्रे वा बलकं मण्डलं तथा ॥ ७] तत्तःरे तु चतुाशे तज(शऽन्त मे) ण्डलघरनं भवेत्‌ । यु वा युग्मसंख्या बा परितः करपयेत्समम्‌ ॥ ८ ॥ वलिकानापधश्चोध्य त्रेत्रे तदध(स्याधे)पानतः | वालिङ्व्यासमभूतांशे युगमांशं पद्मविस्तृतप्‌ ॥ ९ ॥ करारयपरिखे दराविंशः पटेल; । शिखरस्य तु मानान्तं पश्मतुङ्मुदाहतम्‌ । पद्मनारन्निमागेकं कुभ्मस्याधोऽवरप्रकम्‌ ॥ १० ॥ षटप्रस्य तिभाक्रं कुम्भस्योपरि कन्धरम्‌ । कन्धरं त्रिगुणं पाड तभ्िभागे तु कूदप्छम्‌ ॥ ११ ॥ पालिनालवरिशाठं तु कधरादिषु बृंहितम्‌ । षाटक्रान्ते शिरापध्यादानुपुन्य कश कुर ॥ १५॥ प्र्याद्राज्नतुरयान्ते क्रमेण रशत डर । तस्मात्कपोतनीत्रान्त्‌ क्रमणव बृदृद्धनम्‌ ॥ १३॥ शिखरस्य तु तुङ्गा ५ पश्च स्तपि तुङ्गकम्‌ । दर धिकश्षति भवेदु्ं पश्मपन्यन्ध(ब्मपध्यध)भागया ॥ १९॥ कम्पमधाशामेत्युक्त गदमधाश्चमानतः । तत्सम चाध्वक्म्प त्‌ पब्रमश्लन कदपयत्‌ ॥ १५॥ भूतभाग घटात्सध कम्पमध।च्मानतः पद्मपरेन कतव्य कम्पपध्यां मानतः ॥ १६॥ पञ्चाश पालिक्रानां तु दयंशं कम्पं तु पूद्योच्यते। पद्ममरशेन कतव्य पालके तु भागया ॥ १७ ॥ अधन पञ्ममर्धने पद्मशेषं तु करमक्(ल)म्‌। किखराकृतिवत्कृम्मं फलिकाकुश्पलं तथा ॥ १८ ॥ नागरे चतुरं तद्‌वस्वभ्र द्राषिडे सरः । वत्त पेसरहम्य तु लिरसा वतन क्रपात्‌ ॥ १९॥ नानाप(त्रि)खतामिस्तु शिखर तु सुभूषयत्‌ । लक्षण शिखरस्य नासक।लक्षण शुणु ॥ ५०॥ रति करयपाश्ेटप लिखरखक्षणमक्र(वशः पटः [मी ति | | । नवकृ अथ द्वविः पटः । नासकारक्षणम्‌ । अथ वक्ष्ये तरिशेषेण नातिकालक्षणं परम्‌ । कंरारनासिक्रा ख्यातं शिखरे तारसदश्रम्‌ ॥ १॥ ४५ ६ काहयपरिषस्पि दाविश्षः पटः । शिखरस्य तु विस्तारं जरिचतुष्पञ्चभागया | क्रमाासाविक्षारश्युत्तमाधपमध्यया ॥ २॥ प्रहानासी हु विष्याता भ्रितरिधा क्य(स)प्रकीतिता । समरं ज्ेपादमध वा शिखरे नासिनीघ्रकम्‌ ॥ ३ ॥ हत्तारत्रिवतुथा शीनं शेषोद यं भवेत्‌ नासकातुङमादप्ात ततछ(द)बाचस्चमधापि कवा ॥ ४॥ शक्तिध्वजतदूध्येन असितुङ्ग(धे एव वा । रिषादं वा जिभागकं भागं वाऽथ तदुनतम्‌॥ ५॥ तच्छक्तिध्वजतुङ्खः तु गुणभागविभाजिते | द्विभागं किनरीष्॒तं तच्छेषं गरमानकम्‌ ॥ ६ ॥ दण्डं तद्ररसार स्याद्गुण किंनरीपुखम्‌। शक्तिध्वजापरिषटं तु पत्र बाधससकरप ॥ ७॥ ।कनर।वकत्रतुद्खः स्यात्सम शुखादयं भवेत्‌ । पतरं चात्तेन मानेन तथा सोन्दयेमाचरेत्‌ ॥ ८ ॥ पिस्तारमुखपटृथस्तु दण्द वाक्ये (नास्यधे) एव बा | वलिमण्डलखत्ना्रै मुषयेमृन्प्िकाम्‌ ॥ ९॥ मुखपटरयवरेषान्तं तदू गादमुदाहृत्‌ । दात स्थिततपटृथा(दी)म्यां जिनारयप्रतिभूषितम्‌ ॥ १२ ॥ दूराभ वरा स्थामं वा सव्या वा सनारज्रम्‌ | मालिकाकूटकाषटादिमण्डिषं वा विमानयेत्‌ ॥ ११॥ चित्रचित्रारूयमकरैस्तोरणाख्यमथापि वा । तोरणान्यन्परे ह; साभिषेकम्बुनासिका ॥ १२॥ नानाविषंस्तथाऽन्येवो नासिकाष तु मण्डयेत्‌ | सभद्र्‌ तु मह नासपाद्‌ सबङ्ःसयुक्तम्‌ | १३॥ उत्तर बाजनाग्जं च क्षेपण नासिका तथा| करपयित्वा विशेषेण कण्ठा ता(ण्ठस्ता)रदिमानतः ॥ १४ ॥ उरध्वस्तम्मव्िशाले वा विज्ञा वाऽथ एव वा ! नासिकास्तम्मविस्तारं कणो तु तदु्नतम्‌ ॥ १५॥ स्पस्वश्रं वाऽथ वत्तं वा युगा्रं बा तदाढृति । नासिकायाम्तु विस्तारं द्विदण्डं वा चिद्ण्डकप्‌ ॥ १६॥ फारयपश्षिसपे रयोः पटछः | "७ हित शेषविश्षालं स्यान्नास्याङ्धि बाह्यसीमक्रम्‌ । क्‌ नासिकाङ्घद्रये मध्ये तन्मूतिस्थापनं कुर ॥ १७॥ १ ® @ ० पहानासमिद्‌ प्राक्त क्षुद्रनासविध श्रुणु | साधदण्डं द्विदण्ं वा त्रिण्डं वाऽथ विस्ततम्‌ | १८ ॥ तत्तारत्रिचतुथ।शं हीनं शेषोदयं भवेत्‌ । फपोताटम्बनातपद्रनागोचं तु स करयेत्‌ ॥ १९ ॥ प्रतित्राजनसीमान्त तस्य राक्तभ्वजोन्नतम्‌ । तदुश्च तु त्रिधा भञ्य एकांश्च कण्ठनानकम्‌ ॥ २० ॥ शेषं किंनरीयक्तरद्रे तारं युक्तिव्रश्चान्नयत्‌ । नासिताराधेगादं स्यादगाढाधेमुखपद्िक। ॥ २१ ॥ भ्यासं तालादिभिभूष्य नानाटंकारसयुतम्‌ । पादं प्रतिकपोतेषु करपयेत्स्व स्तिक्राृतिम्‌ ॥ २२ ॥ पध्ये च करूटशारानां पञ्चरोचारपनासिकम्‌ । फरपयेनु विशेषेण शिखरे भद्रनासिक्रम्‌ ॥ २३ ॥ शाछाग्रयोस्तु कतमया ललाटाख्या तु नासिक्षा ॥ २४ ॥ नासिकारक्षण पाक्त ततः प्रासदमानकरम्‌ ॥ २५॥।। हति काश्यपि नासिकारृक्षणं दर.विशः पर्छ: | अथ प्रयोविशः पट्टः | भि नादिः वि परसादमानम्‌ | [त अथ वक्ष्ये विशेषेण पासा दे)पानरक्षणप्‌। प्रासादः सदनं सम्न हम्य(मम)धान्मा(म) निकेतनम्‌ ॥ १॥ मन्दिरं भवनं ब।सो गेहं दिग्यविमानकम्‌ | आश्रयं चाऽऽस्पदं चेव आधारं च क्रमेणतु॥२॥ आधारमतिमि(षिोष्ण्यं च हम्यषपांयवाचकाः | तस्मादन्न परा नासि परिमाणं समस्यते ॥ ३॥ 9८ फाश्यपरिसपे जयोविशः पटछ;। यवाष सधरेण स्यादृधरेवेष्टकपिपि च । पिशुनामष्टक प्राक्त केशानाग्रं तु सं्घिका ॥४॥ बालानां मूध्नि कंशः स्यादरग्र तस्यापमानक्म्‌ । तत्फक्षाग्र च सायं यद्क्षमाणमुदाहूतम्‌ ॥ ५ ॥ सप्तसख्ययव तार मध्यमङ्करमुच्यते | काराग्राग्रान्पमाख्यातं षटसंख्यं यवपिस्तरम्‌ ॥ ६॥ शार्या वामचतुप्कं तु उत्तमाङ्कगिसङ्कम्‌ । श्ारयायत्रिगुणं मानप्रधम तदुदाहृतम्‌ ॥ ७॥ शेतशारी महाश्।खी रक्तश्ारी तथैव च | सोगन्धी हेमक्षाली च शारी पश्चविधा स्पृता ॥ ८ ॥ रक्तश्चारयायतं तेषु अङ्कुराय तु सग्रह | एषं तु ष्धं प्राक्त मानाङ्खछं द्विजोत्तम ॥ ९ ॥ चनद्रजीवरिषाश च व्याममेकाङ्गुखाख्यक्रप्‌ । धृक्षपक्षाश्विनी चेव द्वितीयाङ्गुर तज्ञकम्‌ ॥ १० ॥ काल चानलदद्राक्षषरलं चारेखनं गुणम्‌ | ततय गुगसहाक बेदान्धो युगकोलक्रम्‌ ॥ ११॥ धत्वा(तु)रङ्कलसद्गरन बाणमूतेद्दरियास्तृतम्‌ । पश्च जुगलस्यसंङ्गाका................ ॥ १२॥ सारं च(रमकं चैवतुकेगिकपडङ्कटम्‌ | पताल ऋषिवातं वा... .... +... ॥ १२३॥ माम टेकं स्मरं चैव सप्तङ्कछविधानतः। हस्तिपरतमानं च वसवे मूतेयस्तथा ॥ १४॥ अष्टङ्घष्टस्य सज्ञाः स्युः शक्तिद्ररगहस्य बा। सूप्रानन्तघनं ताव्रं दविनाञचैव नवाङ्कुला ॥ १५॥ नाडिकराष्टायुतं धमं दश्च ङ्गस्य सहिता । पशात चेवरोरद्रमेकादशाङ्करारुयया ।। १६॥। अब्द मास्फ|र भानुश्च नू च )ददशाङ्गखसक्ञित्‌ | घन्द्रादित्यश्िवांरै च भ्रयाद्शाङ्गुखा स्तूस्मुोता ॥ १७॥ पकष्यस्येकेतिधि(सशर तिथय) वेव पञवद्शाङ्गुलास(्मृता | फरामूतिद्रयं चेव षोडशाङ्गुल पंडितम्‌ ॥ १८ ॥ कारयपक्षिलपे चरयोविशः पटल; । ४९ पञ्चविंशति स्तिशषस्च चत्वरिंशत्तथेत्र च । पञ्चाश्ञत्पष्टिसप्तत्या अश्चीतिनेवतिः सतम्‌ ॥ १९ ॥ प्रर्ययस्तीषु पञ्चाक्चजगतीसुगतिस्तथा । सत्वरिथ सशकश्च तुष्टः पुष्टैतिस्तथा ॥२० ॥ सुधि र दश्ञाद्ादे शतानामभिधानक्रम्‌ । एकादशं शतं चेव सहस्रमयुतं तथा ॥ २१॥ नियुतं प्रयुतं कोटिरबुरं त्रत खव्रम्‌ । निखवं शङ्खं प्रश्रं च समुद्रं मध्यमन्त्रम्‌ ॥ २२॥ आगरं परं पराध च देश्ृद्धधा परकीर्मिताः। रषं पाज्रान्तरैः (रं) स्तम्भ(म्पानां) द्रदक्षाङ्गु ख भवेत्‌ ॥ २३॥ भानुद्रयाङ्गुं दृष्णं हस्नमित्युच्यते बधः । रेमधयान्तरेमात्रः करप्यदस्तं तथोदितम्‌ ॥ २४ ॥ तच्चतुष्क मवरेदण्डं तेन वस्राणि मापयत्‌ । पश्च(वरातिमात्र स्य।त्माजापत्यं करं बुधः ॥ २५॥ प्रतिधेनुमष्टिः सप्तविशदधनुप्रम्‌ अष्ातजञाद्गुष्ठं पादपं बरेदेहं नवविंश्चतिः॥ २६ ॥ 4वेट ।(पुट्यं {>२द इगुलयमेकञिशत्मङीणकम्‌ । एवमष्टविधं हस्तं प्रत्येक द्विजसत्तम ॥ २७॥ मधे मध्यमोक्छृष्टं मेदेनेवर रव्रिद्रयम्‌ । धनुग्रहं प्रकीण.ढ्थं द्विजानां शृहमारमेद्‌ ॥ २८ ॥ रपुरयं धनपुर क्षञ्चियाणां म(रोहे इर । पराजापत्यं करं चेव शद्रजात्या गृहे भवेत्‌ ॥ २९ ॥ अधिकं जात्यकरं हस्तं हीनानां तु व्िवजेयेत्‌ | ह्ोनामिकरविप्राणामाधेक च शुभावहम्‌ ॥ ३० ॥ स्वैषाधुटितं हरतमेवं सम्ननि पूजितप्‌ ¦ अन्यं च सबेदेबानां योग्यं सद्म विभाजयेत्‌ ॥ ३१ ॥ अधिकं कृष्णस्तं तु सवेजास्यहेकं भवेत्‌ । यानादिक्षेयनान्तं च ृष्णहस्तेन मापयेत्‌ ॥ ३२ ॥ आरामो्ानक्रादीनि प्राजापह्यकरेण तु । धदुगृष्टिकया चेव प्रामादि यो(षा)स्तु मापयेत्‌ ॥ ३३ ॥ | काश्यप्चिसपे चतुर्विं पटलः । धनग्रहण बाप्यादे नयमवाद्यधान च मापयेत | अथवा कृष्णदस्तन सवेवास्तुनि वा द्विज ॥ ३४॥ इति क।इयपे परासादमानेटक्षण जयोग; पटल; । अथ चतुश्च! पटलः | मानपूत्राद्यः | थ वक्यं विषेण मानमूत्रस्य लक्षणम्‌| तरचटुहृस्तमारभ्य दाद्रहस्ताववधेनात्‌ ॥ १॥ नवपङ्किकरान्तं तु आस्तनरुत्क(हस्तनाफेक)रं भवेत्‌ । एवमषटविध मान युगायुग चतुशतुः ॥ २॥ पञ्चपदूढस्नमारभ्य दविद्विहस्तव्रिवधनात्‌ । तिथिद्रष्क।रान्तमाभासं त्रितर्स्यतु॥३॥ गह पमकरायवस्सप्ष्ापिकतः क्रथः(कराः) | चतुप्पश्चतर वाऽथ युग्मायुग्मं चत दश ॥ ४॥ बिस्तर सप्रर्ट्‌ .ञ्चभागं कृत्वा द्विजोत्तम | रसभूत .गशं तु रिस्ताराद्रोपयत्कमात्‌ ॥ ५॥ विस्तार दगुणं चेव तस्पादषटशमापिक््‌। प१८७वायाथ(दत तुङ्मा "से सदने द्विज ॥ ६ ॥ शान्तिक पाष्टिकि चेव जयतं चाद्भुतं तथा| सवेकामिकमिव्येते अभिधानं यथाक्रमम्‌ ॥ ७॥ हस्तद्वधपरवरर्याञ{द्वाऽ)य व्यासात्सपुणेमाचरेत्‌ । अ(भासहम्यमार्यात्‌ विक्ररपमधुना श्ण | ८ ॥ नवपङ्किकरात्पञ्चपदूपश्च श्करांशकम्‌ । द्विद्विदस्तविवरद्धय। तु चतुर्विरतिसंरुगरया । ९॥ पञ्चमि समारभ्य यावदकेतलान्तकम्‌ । अधमं मध्यमतछृषटे विकरपं च यथाक्रमम्‌ ॥ १० ॥ कारपरिसपे चतुर्विंशः पदः | टत्रशषटस्तविस्तार सप्रपञ्चाश्दुश्टय । प्रयादशतषट कुयान्पम प्रातिकरं मवेत्‌ ॥ ११ ॥ विस्तारे सप्पश्वाश्चं नवयिहस्तमञ्चत(क)म्‌ | तठ षाडशाभयुक्त शिवहम्य बापरयम्‌ ॥ १२॥ पव वकटपमाख्यात छ(छःन्दुमागेपथा शरण । भिचतुदेशहस्तादि दिद्टिहस्तविवधेनात्‌ | १३ ॥ पर्चप्टूषाषटहस्तान्तं व्यासे वे सप्तविश्नतिः षेदभूमिं समारभ्य भानुभूमि(म्य)वसानतुक)म्‌ ॥ १४ ॥ अधम मध्यमात्कृषट पानं बेदतष्ट प्रति | सप्ता्टादशहस्तादि त्रि्रिहस्तत्रिवधनात्‌ । १५ ॥ पञ्चपण्णवतियाबदुच्ं पभागिव संख्यया | अधप्रं मध्यमाल्छृष्ट तङ्क तं प्रति ॥ १६ ॥ छन्दपरयतखाख्यातं जातहम्यधप(पथा) श्ण । सप्राष्टादशहस्ताद्‌ प्राद्रहस्तावषधनात्‌ ॥ १७ ॥ सप्राक्चाताति हस्तान्ते सप्विंश्तिसंख्यया । चतुभूमि समारभ्य यावद्केतलं प्रति | १८ ॥ ताव्रद्रस्तारमाख्यातपुर्सध श्ण संहृतः(सुत्रत) | त्रिसपूर्विश दस्तादिभ्रितरिहस्तविषधनात्‌ ॥ १९ ॥ याबदाश्ञतहस्तान्तयुच्च प्रागिव संख्यया । अधम मध्यमात्कृष्ट व्यासोच्चं च क्रमोदितम्‌ ॥ २० ॥ एवं जातिविमानं तु सविक्षतिर्धादतम्‌। जातिछन्द्‌विकरसपं च आभासास्ते द्िजोत्तम ॥ २१॥ महतीद्र्यन्तरारपं च क्षद्रनानाप्रचाोदितम्‌ | युगाग्र भूतमाने तु मानसूज च विन्यसेत्‌ ॥ २२॥ तद्‌न्याकृतिम्याणां बदं शुद्खान्तपूरणम्‌ । यन्रव भञ्यत तत्र पानसत्र विधायते | २३॥ प्रासादानां तु विस्तारं भित्तिपाद्वाह्यमेव बा | तत्पादाभ्यन्तर्‌ं वाऽथ तत्पादमध्यमतुवा। २४॥ उत्सेधं तदुपानादि स्तुप्यन्तं वा शिरोन्नतम्‌ । सभामण्डपञ्ञाटानां भित्तिमध्यावसानक्म्‌ ॥ ५॥ १५९ कार्यपरिव्ये पथविशेः पणे; । मितिपध्येऽङ्श्रबष्ये वा पध्ये बाऽप्पन्तरेऽपि बा | भित्तिब्टगतं सोतु बा वाऽभ्यन्तरेऽपि वा ॥ २६॥ तद ङ प्रेपध्याव्रसानं पानसूत्ं द्िजात्तम । मित्तपध्येऽङ्च्रेविस्तारं चाङ्ःध्रस्थानेषृ च चयते | २७॥ मित्तिबाह्यगतं पादं प्रागेव प्राच्यत तदा । सालानां भित्तिमध्ये वा ब्य वाऽभ्यन्तरेऽपिषा।॥ २८ ॥ यानानां श्ञयनानां च स्यान्पध्ये मानस्‌त्रक्म्‌ । मानसत्रं समाख्यातं सर्वषां सदनादिनाम्‌ ॥ २९॥ परानसूनं तु ब्रा स्यात्कुटश्षारादिन। त्रकम्‌ । कूट ्रात्तवरि(बद्रेोशलट वा त्रपाद्‌ वाऽ्मववा॥ २०॥ पद्‌ साध सपाद वा पानस्‌ग्राच ह।ग(निगेफतिम्‌। थवा दण्डमानन तुङ्कादना तु नगेषतम्‌ ॥२१॥ दण्ड वा ह्यधदण्डं वा द्िदण्डं साधेदण्डक्म्‌। त्रिदण्ड वाऽथ निष्क्रन्तं मनसुत्रात्तु बाह्यतः ॥ ६२॥ मनस्य(भ्यन्तरे वेशं पिषा(विष)पापास्पदं सदा| तस्मात्सवेमयस्नेन मानसूत्राद्भहिगेतम्‌ ॥ ३३ ॥ एतद्विन्मासपूत्र स्पात्समसुत्रात्तमं तु भा । होमावागतसूत्रं बा अवसानमुदाहन्म्‌ ॥ ३०॥ मानरिन्याससूतर च अव्रसानं च ते त्रयम्‌ । रूपात संक्षेपतो वरप शुणुष्वाऽऽयाद्विलक्षणम्‌ ॥ ६५ ॥ इति कारयपशेखे मानसृत्रादिलक्षणं चतुर्वि पटलः । | ~ ~ वि व १) अथ पश्चाचवः परः | आयादिरक्षणम्‌ | अथ वक्ष्ये विकेषेण आयादिलक्षणे परम्‌ । हम्यषट्भागमान तु गुणादयथं वसुभिहैरे्‌ ॥ १॥ कृ(रियपक्तिसपे पश्वविक्षः पः | ५३ चैष टिजातियानिः स्यात्तपसधकरं बुधः| वजेयेदरसुमिशेव ऋक्ष भते हयादिकम्‌ ॥ २॥ चे नवधा परिता दृस्तं पातणहासयेद्वुधः । शषपरकादिपारं स्यादव्यासायामकरं गुणः ॥ ३ ॥ अिशद्धिवषयेभित्ति शेषं मरतिपदादयः तिथयस्तु समाख्यातं तुङ्गः दस्ताए्वृषद्धदेम्‌ ॥ ए ॥ नाभिस्तु निविेषपायामिन्युच्यते बुवः । त्ख नवं तु मध्यान्त भाम(क्रमा)दै नाडिभिैरेत्‌ ॥ ५॥ देष व्ययामिति ख्यातं आयाधिक्रा(क्य) व्ययक्षयम्‌ | केतुः सिह वृषो हस्त गुरुः शुक्रो बधः शभा ॥ ६ ॥ यजमानस्य जन्मक्षोदवरिरधे दिनं तथा | बारतुजन्मविरध च त्रसा(तथा) ह्या्ङ्कुकं श्भम्‌ ॥ ७ | एवं पराय बहुधा शभमानं तु संग्रह्‌ । अथवा विस्ततायामहृस्तमष्टगुणी हृते ॥ ८ ॥ भावुव्यये विशेषं तु अ(यपित्युच्यते बः | नवद्रादज्ामह.ल; शष व्ययमुदाहूतम्‌ ॥ ९ ॥ वसुमिगुणते ऋक्षे हृते शेषादिकं दिनम्‌ । गुणवृद्धधाऽश महास शेप ध्वजादेयानरः(यः)॥ १० ॥ नवक्ऋद्धश्चापरीतोऽस्तं सप्तसख्ण तु हासयेत्‌। रषमक्रादवारः स्याजच्चगद्ध।सं ति।यथमवत्‌ । ११॥ प्राररच्छुमाञ्युम ब शुभमान तु सम्रहेत्‌ । निपश्चयु. ८ वदुषइषटिनव भाते ॥१२॥ सदष्टासाद्रदाः प्रोक्ताः शेषास्तुः परिवनिताः | न॒पकतश जन्पक्षोदरहऋक्षावसानकम्‌ ॥ ६३ ॥ गणयेन्पतिमन्विप्रः श्नुमपानं तु गृद्यताम्‌ । छग्राषटपविनाज्ञ च दुष्टयोगं च बजयत्‌ ॥ १४॥ शुषा(खा)दियागदापाढच दुग उदाहतः आयादिरवमाख्याते नागरादित्रि शृणु ॥ १५ ॥ कारयपरिसखे पथवः पटलः | नगरादि पिषानम्‌ । नगरादिविपानानां लक्षणे व््यतेऽधुना । हिमाद्विकन्ययोरन्तगेनो देश्र उदाहृतः ॥ १६॥ सोऽपि देश्चस्िधा भिश्नस्तत्देशोद्धवेगुणेः । यथेष देहिनां देहो बातपित्तकफ(त्मकः ॥ १७॥ था हयेतसगत्सवें विङ्ञेयं जिगुणात्मक्म्‌ । साक्षि(च्ि)कं तामसं वेब राजसं च त्रिधा स्मृतम्‌ ॥ १८ ॥ हिमाद्रिविन्ध्ययोरन्तगता सक्व( बसुधरा । विन्ध्यादिषृष्णदेण्यन्ता राजसाय प्रह परता ॥ १९॥ ष्णेण्यादिकन्यान्तं तामसं भूतल मवेत्‌ । नागरं साच्िके देशने तामसे पेत्े)सरं भवेत्‌ ॥ २० ॥ राजसं द्राविड देशे कामदेवं हि भावयेत्‌ । सास्तिके नागरे ह्यं तामसे वेसराटयौ ॥ २१॥ राजसेद्रीविडैर्म्य क्रमात्पुण्डकियोपितः। विष्णुमेेश्वरो घाता क्रपादम्योदिदेष्रताः ॥ २२॥ नागरं भूमुरं विद्याद्षेसरं वेश्यषुच्यते । ्राषिडं तकषुपं हेयं मात्रती(नतः श्रुणु सुव्रत ॥ २३॥ कूटकोष्टादिनिष्कान्तं मानसूत्र तु सुस्थितम्‌ । उस्नतावनतोपेती कूटकोष्ठौ यथाक्रमम्‌ ॥ २४ ॥ एकाकारतलस्तम्मपत्रतोरणसयुतप्‌ । षुद्रकोष्टुसमायक्तं मष्टानास्यपरे द्विज ॥ २५॥ वेदिकाजालकोपेतं कूरमेदभ्रशीषैकम्‌ । एकानेकतल वाऽपि सान्द्र वाऽपि होनक्म्‌ ॥ २६॥ वेदाभ्रं श्रीपं कण्ठं स्यात्सालाकारमथापि बा । नागर भवनं ख्यात तत्तदेशे प्रकारिपतप्र ॥ २७ ॥ प्रागत्कुटतिनिष्क्रान्तं कोष्टकूटद्वतं तु वा ! मानसूत्राद्वहिष्कूटं नीत्रकूटं तु कोषटकम्‌ ॥ २८ ॥ कारैयपिस्ये पश्चर्विशः पट; । पभ्यकाष्ठं सभद्रवा द्िभद्रं वा दिजोत्तम। पञ्चरं मानसूत्रेण कूटनिष्क्रान्तसागरम्‌ ॥ २९ ॥ उन्नतावनतो देखा सी्टठीकोपययथाक्रमम्‌ । उम्नतं सान्तर मश्च तंत प्रस्तररहीनकम्‌ ॥ २३० ॥ चतुरश्राष्टत्तामे कूटं क्रमात्तठे तले । नानापसुरकस्तम्भवेदिकालकतोरणेः ॥ २३१ ॥ हृत्तारुयस्फाटितेहसिततुण्डेः कुम्भलतादिभिः | हारान्तरेषु मश्वोरध्वे श्ुदरकषयुततुवा॥३२॥ तत्रैव हस्तितुण्डं वा भद्रनास्यस्पमेव बा । साधारं वा निराधारमेकानेकतट तुवा ॥३३॥ शिरसो वतेनं कण्ठं दत्तं वाष्टाश्रमेव बा । युगाभ्रं वा क्िरदीहं विमानं द्राविड भवेत्‌ ॥ ३४॥ तदेव चरणाधारभकाकारं तु कल्पयेत्‌ । अ{(हा)रान्तरे विकषषेण करपषटत्तस्फटोदयम्‌ ॥ २३५ ॥ समं तु कूटकोष्ाबूद्र। सान्तरभरस्तरान्वितो । हीनोबान्तरमन्तीर्ध्वे निष्पश्चसमसूत्रफम्‌ ॥ ३६ ॥ हारान्तरे तु केश्य भद्रं बा भद्रषञ्जरम्‌ । कपोतपञ्ञराल्यं वा सान्तरभस्तरान्बितम्‌ ॥ ३७ ॥ स्वेषां कण्ठक नामाप तु युगाश्रक्म्‌ | धस्वभ्र वेदिकोपेतं मण्डलं शीषेकं गखम्‌ ॥ ३८ ॥ धस्वश्रं षा शिरः कण्ठं युगाश्रं षा भरकरपयेत्‌ । एतश्च द्रविड ख्यातं हामाचयङ्कअलान्तरम्‌ ॥ ३९ ॥ धस्वभं वा षडश्रं षा तच्च द्राविडमुच्यते। एषं त्रिविधं नित्य तु भोच्यते द्राषिडाङ्यम्‌ ॥ ४० ॥ बेसराकूटकोष्टादिनीत्राः स्युः समसूत्रणाः । त्तका रिरोपेतानक्डकूटान्मकरपयत्‌ ॥ ४१ ॥ यृत्तगमेग्रहाकार बाह्यवृत्ताममेव वा । ृत्तप्रोवक्षिरोपेते यथेष्टं रिखेरेण वा ॥ ४२ ॥ सान्द्रं वा समद्र बाऽप्येकनेकतरुतुवा। समानं ब।ऽऽयताग्रं वा वृत्तं वृत्तायत तु षा ॥ ४३॥ ५५ कारियपरिल्य षदूविशषः पटलः | दरयशरदत्ताथवा(यत)हम्यं कटक एदिमियुम्‌ । उ्तावननोपेत्तो कूटकरष्ठो यथाक्रमम्‌ ॥ ४४ ॥ समां वा बूटकष्टौ द्र बहू भूम्येकमेव वा। वेसरं भवनं स्यातमथवराङन्यप्रकरारतः ॥ ४५ ॥ जन्मादिस्तूपिपयेन्तं युगाश्रं नागर भवेत्‌ । वस्वध्रं शप कण्ठे बरा द्राविड भवनं भवेत्‌ ॥ ४६ | ्रत्तग्रीबशिरे पेतं वेसर हम्येमीरितम्‌ । कूटकोष्टविहीनानां ह्येकं कथितासितमे( तं त्विदम्‌ ) ॥ ४७॥ नानापिष्टानसयुक्त गल प्रत्यङ्धि भेदितप्‌ | सवे दृत्तपाद्‌ वा वेसरे भवने इर ॥ ४८ ॥ छिङ्कः च पिण्डिकां चेव प्रासादं चैव्‌ जातिकाप्‌ । सवे पत्समृद्धिः स्यानरृपतेचसतु मञ्ननम्‌ ॥। ४९ ॥ परिते व्रिपरते ब्रा रजर्ूमयक्रम्‌। तसमास्सत्रेम पत्नेन एक जात्य माचरेत्‌ ॥ "५० ॥ नगरे सफलं शान्तं वेसर यानपत्तिन्‌ । भग कर्‌ चन्तं चद्रारिह भवने भवेत्‌ ॥ ५१॥ अन्यथा चेद्विपव्ये च कतभ॑तुश्च देहिनाम्‌ । नागगादिव्िधिः प्रोक्तो गभन्यासविधि शृणु ॥ ५२ ॥ रति कराश्यपक्चिखे नागरादिविधिः पश्चेविशषः पट: अथ पटूतरेशः पटल; । गम्रिन्यामः | अथ वक्ष्ये विषेण गभन्यासविधं परम्‌ | ० ५. ्‌ * = ¢ प्रासादः गोहमिःयुक्त तस्य प्रकारा कस्तुगंभक्रम्‌ ॥ १॥ गुरुहानि गृह्‌ विप्र सकृत्काटं नवास्यक्रम्‌ । च, च ¢ छ अमन्यश्च बेदाभ न पसयुश्न (ररगमक्म्‌ ॥ \॥ कारयपश्िखे पडर्विंशः पटलः । ४५७ तस्मात्सवप्रयत्नन गभन्यास्त तु कारयत्‌ | भरप्रण(द्‌) भात्राफणनां गभोमेतरे श्रीकर भवेत्‌ ॥ ३ ॥ अधटनप्रतरुध्व भसुराणां एहतायव | मृदू" नृपाणां तु जगस्युध्वं विक्षां बरम्‌॥ ४॥ हामाध्वे गभेविन्याप्त श्द्राणामभमिदाद्धदम्‌ । सवेजात्यन्त ह(सपपराक्तं भूमा त्वाच्रष्टकापार ॥ ५॥ परासादमण्डपे चव प्राग्रे गापुर्‌ तथा। परिवार्य चेव गभेन्यासं तु कारयेद्‌ ॥ ६॥ यन्ैऽत््राद्यष्टकान्यासं तत्र ग^ निधापयेत्‌ । स।॥५। राजतं तान्न श्रष्टुमध्याधम्‌ क्रमात्‌ ॥ ७॥ क [स्यनवाथवा विप्र कतव्य गभमाजनम्‌ | पव ङ्करं समारभ्य यादं विकषदङ्टम्‌ ॥ ८ ॥ एकेकाङगुखुद्रद्धश्या तु कासंख्या तु भाजनप्‌ । एकफादिषाडश्ान्तानां भूम्ना तु यथाक्रमम्‌ ॥ ९॥ गभेमाजनतारास्ते त्वङ्चरेप्रषतर प वा । गमभाजनावरतार्‌ विस्तारसरूष्शान्नतम्‌ ॥ !2॥ भाजनस्य भागक विधानस्यास्छय भवेत्‌ | भाज्ञने द्विजिभागान्तं विधामारम्बनं द्विज ॥ ११ ॥ यवैकभ्यासमारभ्य यवायः कोषटवरिरतृतम्‌ | फलों तिचतुभ।गं फो्टठाभरथदयं भवेत्‌ ॥ १२ ॥ प४यक्रोष्ट न्यसत्बूटमिन्द्रनाभसपन्वतप्‌ । तत्पु हयहकषटषु पारत। द्विजसत्तम । १३॥ ॐ नम्तादेक्षिखण्डूयान्त मूलमन्नं निधापय । तद्धे पडते कष्टे पुवादिक्रमयोगतः । १४॥ अफारादि विसगान्तस्प(स्व)रान्न्यस्वात्र(स्या्क्र)*न(ण)तु । शत्नष्टामा(हमाफनि धाक्राल्यान प [ग्य(न्य)न्तव्रवर (रक;न्यसत्‌ ॥ .५॥ मृत्छन्द्‌ धान्यपञ्राणि गभेगते तु विन्यसव्‌ । फषटशुद ततः कृट्वा गग्यदस्नेत्यु राहरन्‌ ।॥ १६ ॥ पाणिक्ष्यं बेन्यसेत्कूे षरुटाक्षरमुदाहरन्‌ । अनन्ते बम्धसदरज्न वृष्ष्म तं ) क्तफषिन्यसेत्‌ ॥ १७॥ ५८ कारयपरषिटपे षद्विंशः पटः | शिशोत्तमरिन्द्रनी टं स्यात्स्फ।िक्येकनेत्रके | एकरुद्र तु शङ्खं स्याश्चमूतं पएष्करागकम्‌ ॥ १८ ॥ श्रीकण्ठ सूय॑कान्तं स्याच्छिखण्डौ तु विसूरकम्‌ । सवर्णनेव्र जगतछृत्वा अकारे विन्यसेब्दुधः ॥ १९ ॥ कपारुं रजतेनेव इकारे तु निधापयेत्‌ । तन्त्रेणेव तु तं कुम्भगकारे द्विनसत्तम ॥ २० ॥ आर कूटेन तदूद्रारं गकारे तु निधापयेत्‌ । काति (स्ये)नेव तरि(पि)नाक्र तु अङगारे विन्यसेद्धभः ॥ २१॥ सीसेन परं एत्वा एकारे तु निधापयेत्‌ । त्रपुणा हरणं कृत्वा आकारे तु निधापयेत्‌ ॥ २२॥ (५ रिशरृष्टमायसेनेव अकारे तु निधापत्‌ | वर्णेन वषभ कृतवा कूटाक्षरे निधापयेत्‌ ॥ ५३ ॥ आकारे वरिन्यसेच्छम्य मीकारे तु पतशि(नःकषि)म्‌। उकारे जातिलिङ्ग तु ऋकारे गरिकरां न्यसेत्‌ ॥ २४॥ स।रारं चष कार एकारे तज्जनं न्यसेत्‌ । गोरोचने तर्याकारे विस्तञ्यं नीषटप।रकम्‌ ॥ २५॥ तद्धौजं समनुस्मृत्य गिन्यसेत्तक्रमण तु | यवा नीवारशाली च मियह्कतिलसपपम्‌ ॥ २६ ॥ मद्रान सप्र बीजा, पूररेद्रम॑भाजने। विधाय च विधानन सुक्लिगं सुदं कर्‌ ॥ ६४, प्रा्ादस्ात्तरे चाग्रे पञ्चषद्‌प्हस्तक्रम्‌ । पाडशस्तस१ सयुक्त पपा कृत्ाऽतिसुन्दराप्‌ ॥ २८ ॥ विधानेनोध्वेमाच्छाच् तरङ्कः स्तम्भेषटनैः । द्ारतोरणसंयुक्तं दभेणल।पिमूषिपम्‌ ॥ २९॥ मण्डपस्य जिभागेकं मध्ये वेदं प्रकटयेत्‌ | हस्तमात्रसपरसेधं ताङपात्रपथापि बा ॥ ३० ॥ परितस्त्वप्निकण्डानि पहश्च।रं द्विजोत्तम । चतुरश्रं पटुत पद्मं भागादिषु करभात्‌ ॥ ३१॥ त्रिमेखङसमायुक्तं नामि भनिसरमन्विनपू | द्पेणोदरसंकाक्ं कुण्डपरेदिस्थलं कुरु ॥ ३२॥ पाश्यवदिस्पे षड्विंशः पटः | ५९ ताच्छदिषवतमुद्रास्य गामयाष्टेषनं कुर । विषटटचुगरषटकररय पुण्याहं पोक्षवत्कु(णं ङ§)र ॥ ३३ ॥ ददी द स्थण्टिषटे कुयाश्चतुद्रणिस्तु श्षारिभिः। तिलतण्डुललजश्च दर्भे; पुष्पै; परिस्तरेत्‌ ॥ ३४ ॥ गन्धपुष्वादिभिः पूज्या दिग्देवा नाममन्त्क्ः | गव्याभिषेच्य फं तु स्नापगेहन्धतोयकैः ॥ ३५ ॥ तन्तुना कतुकं बेदृध्वा नवदखरेण वेष्टयेत्‌ | स्थण्डिरे तु निधातन्यं कूटाक्षरप॒दाहनम्‌ ॥ ३६ ॥ परितोऽष्टौ पटान्यसत्वा(स्य) समत्रान्पविधानकान्‌ । सकूचानवस् मदछन्नान्स(सगन्धान्पारेतः क्रमात्‌ ।॥ ३७ ॥ विश्वश्च | रादिङुम्भस्थे स्तोत्राभ्ययें स्वमन्त्रतः | कुण्डानां पञ्च संस्कार कृत्ता हमं समाचरत्‌ ॥ ३८ ॥ अगन्याधानादिकैः सवेमप्निकार्योक्तमाचरेत्‌ । रामि[दा]ञउयचरुष्टौ ननिखतण्डुरसपेपान्‌ ॥ ३९ ॥ हृदयादिषु सङ्क इशानन क्रमेण तु हामे कृत्वा विशेषेण प्रत्येकाषटश्चताहुतीः ॥ ४० ॥ ्रव्यान्ते ब्याहूतीषतरा पूरेनेव शताहृतीः जयादिरभ्यातानेश्च राष्‌ [म॒च्चेव)हिमयेत्‌ || ४१ ॥ एव जागरण रात्रा प्रभाते सुमहनेकर | सुनक्षत्रे स॒ख्मे तु सतिथाो च म॒वारकरे ॥ ४२॥ शिवष्टिजक्ुटे जातः स्वाचायेः हिवदीक्षितः | लानद्रयसमायक्तः सकट बः सविग्रह । ४३॥ सितवल्ञत्तरीयश्च सितमारयानुषेपितः । अच।यान्पूजयत्तत्र वेसहेपाङ्खुटायकः ॥ ४४ ॥ जिखिपिनः पूजयेत्तत्र वच्रामरणादिभिः | गभेस्थानं भविष्याय कता क्‌ची(चाऽऽचा)येिलिपि च ॥ ४५॥ अष्टधा विमजेद्धत्ति बाह्यतहचतुरस्त्यजेत्‌ । त्रीणि चाभ्यन्तरे ३७५ शेपांशे भाजनं न्यसेत्‌ ॥ ४६ ॥ हमद सस्यवरीक हटस्तेऽङ्गुलिरातरे । नागावृषभशङ्ख च अष्टमुद्रा(मद्ग्रष् दरक ॥ ४७॥ ६०9 कादयप्षिरे सपर्विशः पटलः; । गभेगते नमोषा^ कन्दान्न्यसेत्ततोपरि । मध्यमे त्वभ्बुजे न्यस्परात्पुत्र डुमुदकन्दकम्‌ ।॥ ४८ ॥ दक्षिणे चोत्पलं न्दं सोगन्धि पश्चिमे न्यसेत्‌ । सौम्य उशीरकन्दः स्याद्वीजं तदु परि न्यसेत्‌ ॥ ४९॥ पुरे तु िन्यसेस्छाि व्रीहिं बे दक्षिणे न्यसेत्‌ । पिम गा(काद्रव विश्ान्पाषश्युत्तरता न्यसत्‌ ॥ ५० । पके विन्यसेन्मापाज्नकरेन्यां कुरु पूजकः । प्रियगु बायुदिगभाग एेश्ान्यं त्म(तु)डटस्थ0छत्थ)क्रम्‌ ॥ ५१ ॥ एवं न्यस्य हृदं मरन्तरास्तथा वे गभभाजनम्‌ । सववा समायुक्तं न॒त्तगेयसमन्वितम्‌ ॥ ५२ ॥ जयश्ब्द समायुक्त ब्रह्मघोषसमन्वितम्‌ | प्रासादबाजमु्चायं स्थपियद्रममाजनम्‌ ॥ ५२३॥ हरेवा इष्टिकाभिवा सधया सुदं कुर । गन्पपुष्पादेभेः पूज्य प्रसादं .. -.. .. । गभेन्प्रासत्रैधिः ख्य।तस्तस्त्वेकश्रिर्धं इणु ॥ +४ ॥ इ[त कादयपाश्चटप गमन्यासव्राध्ः १द्‌ वज्ञ; पटः । अथ सप्तविक्लः पटलः; | एकतलम्‌ । अथ बक््ये विष्ेषेण हम्यमेकतरं शुणु । तस्य विस्तारतुङ्क च पाक्त प्रासादमानके ॥ १॥ युगास्चं वृत्तमायाश्रं(त) बरस्वश्रं च षडश्रक्म्‌ । अष्टाश्रमाकृतिस्त्वषां शिखरेऽपि तथेव च ॥ २॥ हम्यताराधमानं तु कन्यसं युखपण्डपम्‌ । हेम्यतारसम भ्रष्ठ तयोमध्येऽष्टमाजिते ॥ ३ ॥ मु खमण्डपद्‌।प (ध्य) तु नवधा कयित मया प्रासाद सदश ग्यासमुत्तमत्रयमण्डपम्‌ ॥ ४॥ काश्यपरिरपे सपति; पटलः | ६१ प्रासादत्रेश्षनं शछेषा(मष्ठ) दण्डं वाऽ्राधदण्डकम । द्विदण्डं वा प्रवेशे तु मानसूत्रं द्ूजात्तम ॥ ५॥ अन्तरासमायुक्तं युक्तसबाङ्खसंयुतम्‌ । सावकाशान्तरारे च दीपं द्वित्रिचतुषटयम्‌ ॥ ६ ॥ सोपानं पाशवेयोः कुयादूगजहस्तवि भूषितम्‌ । प्रासादुभित्तिविस्तारतुल्यं वाऽभरे्िपादकम्‌ ॥ ७ ॥ अन्तराष्टस्य भित्ते व्यासाः स्युपण्डपे तथा । कूटकोषठादियुक्तं वा हीनं वा भुखपण्डपम्‌ ॥ ८ ॥ तरिवगेसंहितं वाऽपि तोरणात्रैविनित्रिन्‌ । एकानेकतलं व।[ऽथ कतेव्य मुखमण्डपम्‌ ॥ ९ ॥ हस्येताराप्निभागेकं गभे हस्य विस्तरम्‌ । पञ्चभागेऽप्रिभागं च वेदाश्च सप्तमागिकम्‌ ॥ १०॥ हारे भूतभागं तु अकश रुद्रभागिकरे | भ्रयोदशाशे वस््रशं दरं वस्तरांशमागिके ॥ ११॥ सपाद च न्वांश्षं च ष्णसोद्धं जि हि) दटिनात्म। गभेगेहस्य विस्तारो नवधा परिकीतिंतः ॥ १२॥ रेषाभित्तितव्रिशालं स्यार्पारितः कर्पयदषः । एकद्ित्िचतुष्पश्च पडि; स्यदेकभागिके ॥ *३॥ हम्योखं वसुधा भञ्य एकां हि त न्नतम्‌ । द्विभागं चरणायामं प्रस्तरस्येकभागता ॥ १४॥ गरो त्वेकभागेन दिभागं शिखराद यम्‌ । एकांशं स्तूपितुङ्घः तु कस्प्ेवं शान्तिक भवेत्‌ ॥ १५॥ एकशिर हित क्षेपे पञ्च त्रा पाश्वेदेवता । एवं शान्तिकमाख्यात पोष्टिकं चाधुनोच्यते ॥ १६ ॥ स्दनेचे नगरे तु शिवाश्च तु तरोदयम्‌ । अन्धे (ध) नांरसमायुक्त दयांशं चरणायतम्‌ ॥ १७॥ पश्चमानं तथेवांसं साध्यं पादांशकं गलम्‌ | स्जिभाग द्विभागं तु कशिखरोदयमीरितम्‌ ॥ १८ ॥ स्(यु)पोत्सेषं तयेकांशं पीष्ठिकं, सद्‌ नान्वित्‌ । सदं तच्छे(दनोचं) द शां रेकमभधिष्ठानोद्‌यं भवेत्‌ ॥ १९॥ ६४ कारयपरिस्पे सप्रविशः पटलः | हत्तथस्तककण्ठ।दयं वस्वग्रं वा गट शिरः । वृत्तफेरि(स)रमाख्याते वस्वग्र राजकेसरम्‌ ॥ ५० ॥ णसादस्य तु विस्तारः पश्च स॒प्ष्टवा भवेत्‌ । तरिमागवा द्रेमाग वा प्रागद्रा पध्यभद्रकरम्‌ ॥ ५१॥ दण्डं बाऽध्यधदण्डं बा द्विदण्डं बा त्रिद्ण्डक्म्‌ | पध्यमद्रस्य निष्क्रान्तं भद्रपिक्षितहम्थके ॥ ५२ ॥ यतू(यन्मोहानासषकापेत सरः सवा यक(न) उत्तम्‌ । पाद्‌ परत्यस्पनासाहययं कष्ठ वे शीषमा(करा)$ति ॥ ५३ ॥ फरयाणमुन्द्रं ख्यात सवेदेवाईहकं परम्‌ । तदेव भद्रनासान्यं एवापरं द्विजोत्तम ॥ ५४ ॥ छट।टनासिकापेतं पाश्वयोद्नसत्तम । सपरवा सायत ब्राऽय करिवतं कोश्चछं भेदे ॥ ५५॥ हठं प्रतितरिपानादि दु(उोन्नतं ्र(ल्वोध बध्यते | न्द्‌ वे पूर्वोदग्मागे दक्षिणापरूतिदक्षिणे ॥ ५६ । पश्चिमे विष्णमूति वा लिद्खोद्धवमथापि बा। धातारम्तरे विप्र भारस्थाने तु वजयेत्‌ ॥ ५७ ॥ पण्डपे दक्षिणे भद्र स्थापयदुद्िदधि)िध (नायकम्‌ । पूर बा पथि५ तस्य नृत्तभूि प्रकल्पयेत्‌ ॥ ५८ ॥ गो ुत्तरदिगभागे ्ेत्रपालं तु बा देन । स्थाने बा सदनं वाऽय द्रि मृ भकसप द ॥ ५९ ॥ - एवं पराहलोध्ं तु "स | स्कन्द्‌ वे पुवदिभ्ना। शक्र वा सितरा।हम्‌॥ ६० ॥ हस्तिविधी नव्नकासीन एक एव समन्वितम्‌ । दक्षिणे दक्षिणामूति वीरमद्रमथाये बा ॥ ६१॥ पश्चिमे नारसिहं त्‌ सोभ्पमूिमथापि वा । उत्तरे तु 1धाताथ(र)अग्ज वा द्रेनपत्तप ।॥ ६२॥ प्रस्तरापारे कनेग्यभकद्रेतरितषे तथा| षतुमृम्यादिमभुमासु मेशस्तु यथेषटगः । ६३ ॥ इमास्कभ्दादि सहितो महेशः परिषफीतितः। अभ्यदेवाश्च गन्धम सिद्धा दैत्या पर्हणाः ॥ ६४ ॥ छारयपरिस्पेऽष्ाविशः पटर; । कलान्तयुगमभ्यादिग्रीवे च प्रस्तरान्तके । इष्टमूतिम्रि(रि) शे करपयेत्कल्पवित्तमः ॥ २५॥ गलस्यादिस्थमञ्चोर्ध्वे कोणेषु द्रषभं इर | कोणं प्रति द्यं वेकं दषमं शयनं कुरु ॥ ६६ ॥ भृत बामचतुष्कोणे हद याज्ञलिसयुतम्‌ । करपयेत्मद्मपीठे द्रे अ'सीनं तु बुःत्तनुम्‌ ॥ ६७ ॥ अ(माद चाप्रकण तु भ्रमाद्‌ नक्ते भवत्‌ | पधुखे वायुकोणे तु दुञुख।श्ानकाणक ॥ ६८ ॥ शेतं रक्तं तथा पीतं कृष्णपरन्यादिषु क्रमात्‌ । यमो बे देवता हेषा(ता)तासाप्राबाहन कुरु ॥ ६९ ॥ फगटयुहगुरपासु कफपिं कणणपनम्‌ | नानाटक्रारसयक्तं नानारीष्ठासमायुतेम्‌ ॥ ७५ ॥ नानाक्रीडसमायुक्तं सुधया धातुमिस्तथा । यथोचितं कल्पयन्तु शुलादाविषटका भेत्‌ ॥ ५१ ॥ एव तष्टप्रिदं ख्यातं द्वितं तु ततो षिहुः | ५७२ ॥ इति काश्यपरिषप एफ ख विमानलक्षणं सप्विश्षः पटछः । अथा्टविक्ञः प॑टङः | य दितलष्‌ । पयिः न्स अथं व्य विशनणं दरतटश्य तु रक्षण्‌ । प्रासादहमानवक्कुया।द्रस्तार। स्च च गेपः ॥ १॥ बन्याससूत्रयोरन्तम्योसं स्ततु बरा भेत्‌ । एकांश कूटविस्तारं काष्ट तु द्विगुणायतम्‌ ॥ २॥ धुटव्याससमं कों विस्नारं द्विजसत्तम | शेष ह।रान्तरं कोषं पश्वेयोस्तु सपञ्चरम्‌ ॥ ३ हारान्तरमरेषं बा ज्िपादं बाञ्थे एव बा। पञ्ञरभ्यासमारूयातं दुटब्राह्मसतमगतिम्‌ ॥ ४॥ ६६ कोरयपरिखपेऽषटा्विशः पटलं; | अन्तप्रवेश वा मानसृज्राणि प्रय॒ततु वा| पञ्नरं कणेकुटाभं नासिकाकारमेव वा ॥ ५॥ प्रासादोच्चं तु विभजेदष्टाविश्षतिभागया। गुणां शं(उयंशं)धरातरोत्सेय रसश चरणोदयम्‌ ॥ ६ ॥ प्रस्तरोच्चं गुणांश स्याद्‌भूृतांशे चरणोदयम्‌ । द्विभागं प्रस्तरोत्सेधपेकाचं वेदिकोद यम्‌ ॥ ७ ॥ ्रिमागाशच गरोत्तेधं साधबेदं शिरोदयम्‌ । अत्यधीश्ं शिखामानं करिपतं श्ाक्ते(न्ति)क भवेत्‌ ।॥ ८ ॥ चतुसिशतिभागं तु कता च सदनादयम्‌ । साधोधशमधिष्ठानं तद्विधं चरणोदयम्‌ ॥ ९॥ भरस्तरोख्चं गुणां स्यात्तिपं साधषड्‌ भवेत्‌ । गुर्णाशं मश्चपानं तु भ्यां बेदिकोदयम्‌ ॥ १० ॥ साधाग्म्यंदं गषोत्सेध मतां शिखरोदयम्‌ । अधाश्च लिखरमान पाक सदन भरत्‌ ॥ ११॥ तदेष गलमानं तु साधद्रधंशेन फस्पयेत्‌ । शेष पुत्रेबदेब तु जयाखश्नोदये ते ¦, १२॥ जयदं सदनं हयेतत्सकेदेवमि पावहम्‌ । षट्‌(नशद्रिभजेत्य(व्सा)ध धप्य तु गन्ध(षरतुङ्ग ध)रावङप्‌।१३॥ वस्वशपादमानं तु साधागन्यश्च तु प्रस्तरम्‌ | स्पश चरणाच्च तु गुणश्च च गटर्दयम्‌ ॥ १४॥ भूता शिखराच्चं तु स्थू.स्त्‌)प्युच्च साधभागया । अषेमूत सदन ह्यतत्करपयत्कर वेक्तपः ।॥ १५॥ चत्वा रशतिमागं तु कतव्यं सदनोदयम्‌ । अधिष्ठानोस्चेदांशं स्तम्भं तदिद्रगुगायतम्‌ ॥ १६ ॥ याशं प्रश्वमानं च स्तम्मछिप्सापरेसप्त्म्‌ । त्रिभाग प्रस्तरोरसथ द्विभाग वेदिकरदुयम्‌ १७॥ त्रेभाग त्रीवमानं तु शिखरं सप्तभागया | शेषं शिरोदयं ख्यातं विमानं सवेदा शिखि ॥ १८ ॥ होमादिस्तुपिपथन्तं युगाभ्रं परिकखयेत्‌ । धतुष्कटं चतुःक्ाङं पञ्जरा संयुतम्‌ ॥ १९ ॥ कद्यपरिसपेऽष्टा्विंशचः पैटछः; । ६९्१वारपनासि ख पादं मति परकखपयत्‌ । छरिपसं वदिकायस्तु नानादिभैविविनितम्‌ ॥ २० ॥ एतःस्पस्तिकमाख्यातं सवरेदुवपरियाव्रहम्‌। तदेव शीषेकाग्रषु पाश्वयाः सरपनासिका ।॥ २१॥ स्थसितिभद्रमिति ख्यातं ममर प्रीतिकरं भतेत्‌ । तदेव नतकूटं च कोष्ठं नासिकपश्चकम्‌ ॥ २२॥ नतपडज्नरसंयुक्तं -ययेष्टं क्रमरशापैतः । सतपिधेटं गरतं च श्रीकरं समदाहतप्‌ | २६॥ तदेष कूटकोष्टाः स्युः कूटशाष्टोश्नताः समाः । निश्नपर्मरवन्तो सौ यत्तत्छासमच्यते | २४ ॥ तदैव कटकोष्ठो दौ निश्रोन्नतविवर्जिता | अन्तरप्रस्तरोयेती समसभ्रततौ नतौ || २५॥ हाराम्तरे विशेषण यगं बा युगपञ्जरम्‌ | चतुष्ट चतुःश्ाट घटष्वाल्पनासक्रा ॥ २६ ॥ धसवग्र वरदिकोपेतं वते शीषेकं गलम्‌ । शिखरं बसुनासाद्यं भद्रा भद्र चतुशतः ॥ २७॥ बेदिकातारणादधयं त॒ रद्रकान्तमिदं परम्‌ | धट व्काषटुक निष्ठान्तं दण्डं बाऽध्यधेदण्डक्म्‌ ॥ २८ ॥ दिदण्ड वा च्रिदण्डं वा कूटत्कोष्ुस्य निगेतिः | नानाधिष्ठानसंयक्तं नानास्तम्माविपानितम्‌ ॥ २९॥ प्रागुक्तां तु सर्वेषां कस्पितं वाऽपि हौनक्रमू। तदेव शिखरे चाधेकोष्ठकं त॒ चतष्ठयम्‌ ॥ ३० ॥ चतुरश्र शिरोपेतं चतुष्कूटसमन्वितम्‌ । षट्षटनासिकोपतं स्वसितसं(बन्धमिति स्मृतम्‌ ॥ ३२॥ तदेव कटको दवी चान्तरभरस्तरान्विता । हारपञ्ञरसंयुक्तं षण्मू(ढ)ष्टौ वाऽरपनामिकम्‌ ॥ ३२ ॥ सवाङंकारसयक्तयततरपस्याणस॒न्दरम्‌ । तदेव क्ञिखरे चाध्य(धे)काषक तु विव्रजत्‌ ॥ ३३॥ चत्वारिनासिक पेतं शिखरे परिकखयेत्‌ । नानालक।रसयक्तमेतत्पाश्चा लशुच्यते ॥ ३४ ॥ ६८ कादयपरिसयेऽष्टाविश्षः पटलः । पेवष्ठाभ्रमेदीयकषरं शिखर वनम्‌ । ्षिरष्टा [ च ] महानासियुक्तं तद्िष्णकान्तकम्‌ ॥ ३५ ॥ सान्तरं परस्हरोपेतं फूटकोष्टठ चरुधतुः । छभ्बपञ्रसंयुक्तं वृत्ती पककधरम्‌ ॥ २६ ॥ दण्डं बाऽध्येदण्डं वा द्विदण्डं वा तरिदण्डक्म्‌ | फणेकूटे त॒ कष्ठानि निष्क्रान्तं परिकर्षयेत्‌ ॥ ३७ ॥ षड नासिके पेतं चत्वारि शिखरे वर । एतद्िश्वकरान्यस्यादीश्वरस्य प्रियाव्हप्‌ ॥ ३८ ॥ तदेव त्िचतुभागे भागाधिक्यं यथाश्रकष्‌ । तथाऽ षेमङण्ठं चेदि, ततपमरकलपयेत्‌ ॥ ›९ ॥ स्तूपि्रयसमायुक्तमतन्पङ्कःटपुश्यते | तदेषायतद््ताम्‌ गान्धारपिति विश्ते ॥ ४०॥ हारादधोधिकरादधमायताध्रं समाश्रं बा । दरथश्रष्त्तषुपानादिकृलितं वा तदेव हि ॥ ४१ ॥ समाश्चमायताश्रं बा बाह्यतः परिकखयत्‌ । धुत्तगमेगृहापतं कूटकषटुम(क)प्युतम्‌ ॥ ४२ ॥ वृत्ामं कणेकुटानां शीष स्यात्परिकरपयेत्‌ । दूटक रप इश समसत करपयत्‌ ॥ ४२ ॥ नाम्ना मनोहरं रम्यं ससे(वै)देवाहेक परम्‌ । इपानादिरस्तूपिपयत व॒त्तं चेत्तु बहिषेहिः ॥ ४४ ॥ शेषं भागि कतव्य शिवक्रान्तापिदं परम्‌ । चतुरश्रमथिष्ठानं गनगेहं तयंत्र च ॥ अधिष्ठानापरिष्टासु स्तृष्यन्त बतुखक्रति । कूटकोष्ठदि सवाङ्कपुक्तं गभेण भवेत्‌ ॥ यतुरश्रपथिष्ठु.नमायतश्नरपथापि वा॥ ४५॥ रसाभ्रं शिखरं कण्ठं कूटङष्ठादिसंयुक्तप्‌ । यथोचित तु सक्ररप्य नाना कूषेरकान्तक्म्‌ ॥ ४६ ॥ ए३ तु द्वेतखो(र)यागप मेदपषट"दश्च स्परतम्‌ | दृषक्ामः शलाकां हामादस्तू पकान्तकम्‌ ॥ ४७ ॥ क(ह्यपस्षिस नवर्विक्षः पटलैः । ६९, करिपते . सञ्चितं ह्यं पुमानिव घनीकृतम्‌ ) दृष्टवेष्टकाभ(दषद्धरिष्कामिः) संमिश्रहम्यं तदे हि ॥ ४८ ॥ भतेोष्वादं। दि षकृ (्भतक्राय तदूर्वेषिष्टका क्रिया । १४क।दारूहि(स) मिश्र षण्डमेतदुदाहूनम्‌ ॥ ४९ ॥ तदेबोपाचेत्‌ ख्यातं घनाधनमुदाहूतम्‌ । अश्षेषतरुभिः कायं संचितं दीति त्ते ॥ ५० ॥ अधनं चेति तत्का पं पेषण्डयोषिताम्‌ । धकत्रमण्टपमानं च गमेगृहविशालक्रम्‌ ॥ ५१ ॥ भित्तिग्यासं चतुः सर्वे (शाल)नाग्रदव तलोक्तवत्‌ । दारस्य।भयपार््वे तु पादयोरन्तरे द्विज ॥ ५२॥ द्ारपालगुहां कुयोत्तलादृत्तरासिहकम्‌ । भिम्बादित दिशां च दण्डषात्ं तु वेश्चनम्‌ ॥ ५३ ॥ सवेधामनि कतन्यं तवेशषा(भवेश)रहितं तु बा । एवं दितषटमाख्यात त्रितलं तु ततो विदुः ॥ ५०४ \¦ इति क।हयपलिरपे दिवछविधानोनामाष्टार्बिक्षः पटः । अथ नवर्वि्ः पटल; | नितलम्‌ | अथ वक्ष्ये बिरेशेण नितल शुणु सुव्रत । तस्य बिस्तारमाने च पुरोक्तं हम्यमानकम्‌ ॥ १ ॥ विन्याससूत्रयोरन्तरष्टाविशे तु भाजित। एकश्च कूटनिस्तार शाखायामं च तद्ुयम्‌ ॥ २॥ अंशं निषादम्ं वा पश्च(ज्ञ)एव्पाद(रग्यास) भ्रुच्यते | षे हारान्तर्यानं निष्क्रन्तादुनि पुतरैकम्‌ ॥ ३ ॥ उ्वैभूभिरसं शेषं कुटव्यास्ुदाहतम्‌ । दालायामद्धिभागं तु केषं हारान्तर भवेत्‌ ।॥ 9॥ ७५ कारपरिखये नवि पद; । हारम्तरं तु संपाचं जिपादं वाऽथ पञ्चरम्‌ । हइधेभूमितरिमागेकं मध्यभ विधीयते ॥ ५॥ दण्डं सधरेदधिदण्ं वा मध्यमद्रस्य नीव्रकष्‌। भरासादस्याच्छयं भानु दगुण विभाजिते ॥ ६ ॥ भागं भूगलोत्सेषं वेदाश चरण)दयम्‌ । पञचमानदभागेन पादोनं चतुरेशकः ॥ ७.॥ पादा्या(नौीवह्विसाध्वा श पस्तरोचमुदाहूतम्‌ । पादोबं साधब्रह्थंशं सपादांशं तु मश्चस्म्‌ ॥ ८५ अर्थां वेदिकापाने गमान रिवा्ञकम्‌ । साधाशरंशं तु शिखरं स्तप्युरप सेकभाजया ॥ ९ ॥ एवं हि टिप गहं शान्िकक्षि (कं सि)ति रिते । चतुर्धिंशति चायामे तलोच्चं तु -दविमागया ॥ १० ॥ वेदां चरणायाम पक्षां मञ्चपानकम्‌। पदानचतुरशं तु पादायाममिर्तीष्यते ॥ °१॥ साधंशि परस्तरोत्सेधं साध्ययं हयुदयं मवेत्‌। - . अधार्धाश्ं तु मश्चोच्वमध्याज्ं वेदिकोदयम्‌ ॥ १२॥ शिश ्रीवमानं तु शग शिखरोदयम्‌ । सपादांश्षं शिखामानं पौष्टिक तदुदाहृतम्‌ ॥ १२ ॥ सप्तिश्षतिभागं तु इत्वा च सदनोद्यम्‌ | द्विभागं धरातलोत्सेधं युर्गाश चरणाद यम्‌ ॥ १४ ॥ मश्चमानं द्विभागेन वेदांश चरणायतम्‌ । पादोनदयशमञ्ोध्वं तरिपोच्चं तु तदृद्रयम्‌ ॥ १५॥ साधि भस्तरोत्सेधमेकांश वेदिकोदयम्‌। द्विभागं ग्रीवमानं त॒ वेदभागं तु शीषेकम्‌ ॥ १६॥ शेषे स्तृप्युदयं ख्यातं जयदं तदुदाहृतम्‌। ` चत्वारिशदद्वयाधिक्यं भागं कृत्वा गृहोञ्नतम्‌ ॥ १७ ॥ अधिष्ठानत्रिभा[गः]थ सप्तांश चरणोदयम्‌ । तरु स्वस्रा मञ्चं तल्पं साधेषटरकम्‌ ॥ १८ ॥ गुणास प्रस्तरोत्सधम्‌मागं च पडशकम्‌ । सापिद्रयचच तु मोश्चमेकांशं वेदिकरोदयम्‌ ॥ १९॥ फाश्यपक्िरपे नवविक्चः पटर; । ७! गमान द्विमाग स्याट्‌ भूतांशं शिखरोदयम्‌ । द्विभागं स्तूपित्ङ्क तु पोक्तयुद्धतहम्यकम्‌ ॥ २० ॥ प्रासादस्य तु तुङ्कन षदेषटशचरेभाजते । अधिष्ठानयुगा्चि तु बस्वंश्चं चरणायतम्‌ ॥ २१॥ मश्चमानं तु बेदांशं तली(लि)पं सार्भसप्तकष्‌ । साधेत्रिभागमश्चोध्य स्पार चरणायतम्‌॥ २२॥ स्तरों र्णा तु शिवां वेदिकोदयम्‌ । द्विभागं गमानं तु रसांश शिखरोदयम्‌ ॥ २३ ॥ द्विभागं तु शिखामानमेवं स्यात्सवेदेशिकम्‌ । अष्टकट शाखाभिः फापञ्चरसयुतम्‌ ॥ २४ ॥ दूणेवस्यरपनासादथं जन्मादा गर युगांशकम्‌ । नानािष्ठानसक्तानां नानापादैर्ंकृतम्‌ ॥ २५ ॥ शिखरे भानुनासादशं महाज चतुरष्टक्‌ । धृटकोष्ठो सतादीने गाराद्‌ दयुचितं भवेत्‌ ॥ २६॥ स्वरितकं भषनं ख्यात तदेव शिखरे द्म । चतु्(म?हमासिकोपेत(नासिकादच)परपाषटकविषर्जित्म्‌ ॥ २७॥ स्वास्तिभद्रामिदं खयातं सदेव मियाबहम्‌ । तदेष त्तरिखर्‌ गं वै वेदिका तथा ॥ २८ ॥ रद्रकान्तमितिना(दं नान्न मम प्रनिकरं परम्‌ । तदेव शषीषेकोणेषु अरपनासीद्रया्यम्‌ ॥ २९ ॥ फरिपतं रिषकन्ति स्याच्छिवभीतिकरं गृहम्‌ । तदेव वेदिका कण्ठं शीषेकं च घटं तथा ॥ ३० ॥ ष्स्वग्र (भ्र)करिपतं यत्तद्िष्णुकान्तमेदं प्रम्‌ । विन्याससूत्रयोरन्तं नवभागविभाजिते ॥ ३१॥ एकांशं कूटविस्तारं द्विभागं कोषठदीषेकम्‌ । फोट परति द्विकरोष्ठं स्यादध।शं पञ्ञरं ततः ॥ ३२ ॥ शेषहारान्तरं ख्यातं कटपयेत्करप वित्तमः। चतुप्कूटष्राङशि भानुपञ्चरसयुतम्‌ ॥ ३३॥ तं चा(तक्च)र्पनासिकोपेते वस्वग्र श्ीषेकं गम्‌ । मरह नारयष्टकोपेत शिखरं तद्ज तम ॥ ३४ ॥ ७० छ्शयपरशषिल्पे नवर्विंशः पटलः । नाना शरद्धमिमानं तु धमेभरीतिकरं भवेत्‌ । तदेवाष्टाश्रवेदी तु बि(र)त्ताभं क्षिखर गरम्‌ । ३५ ॥ विमानाकृतिनाश्नातं सवदे बाहेकं भवेत्‌ । तदेव शिखरं कण्ट युगश्र ब्रह्मकान्तकम्‌ || ३६ ॥ तदेव सायताग्रं तु सपादं सन्नेभागिकरम्‌ । वसुभागं तु विस्तारमायाम दृक्ञधा भजत्‌ ॥ ३७ ॥ एकि दुटविस्तार शालाया द्रगुणायतम्‌ | शेषं हारान्तर ख्यातं प्रागिवेव प्रकरपयत्‌ ॥ ६८ ॥ धटषटमागव्रिस्तारमायामं चोधभ्वेभूमिके । एकश वुटविस्तारं काषटरदाघ जियस्षकम्‌ ॥ ३९ ॥ अधाशं पञ्जर ग्यासं शेष हारान्तर भेत्‌ । उभवेभूमीविस्ततं च प्री(चाभनि)भकेकं ध्य(गेःकण्ड)मद्रकम्‌ ॥४०॥ दधशवृत्त च वेदे। च ८०८. सपक तथा । चतुष्कूटाषटशारखा(छ) च भानुपञ्ञरसयुतम्‌ ॥ ४१ ॥ ह रान्तर चतुभश्चत्कस्पयदादि मतले । षतुष्कूट चतुःर।ल पञ्जरा एकसयुतम्‌ ॥ ४२ 4 ध।हशान्तरसयुक्तं शतस ख्यादल्पनापस्तक।(कम्‌) छछादं नासिकायक्तं पाश्वेयोभेद्रनासिका ॥ ४३ ॥ तथेत्र नासिका पृ पृषे ।२चोपमाचरेत्‌ । नानापिष्ठु(नसयुक्तं नानाच।ङ्धिसमायुतग्‌ ॥ ४४ ॥ स१।८क1रस् युक्तं ६।९०१मद्‌ मवत्‌ | परानस्ूत्रान्तर न्यास नबभाग्रिभाजिते ॥ ४५ ॥ गुणांश गनोहं तु शिवि कुडश्पविस्ततम्‌ । प१रिताऽर्टद(लिन्द्रोमेकाशि हर भ्यास सिषशफम्‌ ॥ ४९॥ एव हि क.र्पतेते(येत्त,षू कण्डकूट शिबांशकम्‌ । प्रध्ये कोष्ट गणाय स्यादेकाशः पञ्जरस्ततः ॥ ४७ ॥ हारान्तेर्‌ तद्धा ॐरस५वं परथमे भवि । अथवा पञ्ञरार्णातु अधाक्च बा विषायते ॥ ४८ ॥ ९ष्‌ हारान्तर स्यात १।र२पस्तबवमाघर्‌त्‌ | कोटमध्ये िदण्डेन महानासिति निगेतम्‌ ॥ ४९ ॥ कारयपुश्ट्य एकोननिंश्नः पटलः । ऊध्वेभूमा-डशेष (षु) कृटक्राहायतद्यम्‌ । अवाच्च प्ञ्जरन्यापस्त शेष दरन्तर्‌ भवेत्‌ ॥ ५० ॥ उथ्वेमूमीविस्तृतायतु अभ त्व)धेदण्डन निस्थितेः(गतम्‌) | चतुर्रमधिष्टानं वसवश शीष गरम्‌ ॥ ५१ ॥ आद तले. चतुष्कर्ण ६७ बेदाश्रशीषेकः यष ्रं भीमक कूटथोध्वेभूमो मकरपयेत्‌ ॥ ५२ ॥ अषएटकुटाषएङष्ठ च क्ररापञ्चरसयुतम्‌ । तारपतातिक्पेतं क्िखरेन्द्रं महान्तरम्‌ ॥ ५२ ॥ द्र रोष्मिदं नाम्ना सवदे वाहक परम्‌ । देब कण ना शीषक वतुराङति ॥ ५४ ॥ सादश कण्ठं इत्ताक्ारं भकल्पयेत्‌ । शेखरे तु चतुर्दिक्षु भद्रनासीसमन्वितम्‌ ॥ ५५ ॥ था दिक्ररपनासाठ्य हत्तकरटामेदं परम्‌ । देव शिखरे कोणे कषुद्रनासाषटकानिितम्‌ ॥ ५६ ॥ भौ शर कणाकुटे(म शीपकर परिकिश्पयेत्‌ | मेप मागि फैतंशयं श्रीकण्ठं तदुदाहूतपू ॥ ५७ ॥ तदिवाप्ठ शमभिकयमा यामं चतुरभक्म्‌ । शाछामभये'हानासि भद्र हनं पकरयष्‌ ॥ ५८ ॥ लाम मलक कण्ठं इत्तात्यतमथापि प । च(स्तूप्पत्र्रसमायुक्तपतेन्नाभ्ना सुमङ्कखप्‌ ।॥ ५९} प्रानसूत्रान्तरं धमं भाग कृत्वा द्विजेत्तम | भगेह तु बेदार णहं पिण्डयरपावरतम्‌ ॥ ६०॥ परितोऽर्हिदू(लिनद्रोमेकश हमरमागेन करयेत्‌ । देक कूटविस्तार म्पे तोहप८कोष्टाय)तदयप्‌ ॥ ६१ ॥ वयोमेध्येकभागेन पञ्ञरभ्पसभुश्यते । (रान्तर तथाऽन प्ञ्जरस्य तु पश्वियो;॥ ६२ ॥ अश चोध्वेभूम्‌ तु एुत्वांऽश कुट वरेस्तृतम्‌ | शाष्टाया द्विगुणांयामं तयोपेध्मे तु पञ्जरम्‌ ॥ ६३ ॥ एॐ[शिनव कृतेव्य शष्‌ हारान्तर भव्‌ दध्वेमूमि चहुभागं दिमाग पध्यभद्रकम्‌ ॥ ६४॥ ए ५४ कारयपश्िल्ये त्रिश्च; पटकः | दण्डं वा द्विदण्डं बा भिदण्डं बाऽथ निगेतिः। वेदाश्रं तदधिष्ठाने तद्रत्ण्ठं च शीषैकम्‌ ॥ ६५॥ अष्शारा्कूटे च पञ्जरं षोडज्ञान्वि्म्‌ । नानाथिष्ठानसंयुक्तं नानापदरटढृतम्‌ ॥ ६६ ॥ उन्नतौ फूटकोष्ठौ च भान्तरमस्तरान्वितों । शन्धारपिति विख्यातमष्टाश्र वा गलं धिरः; ॥ ६७ ॥ ्रीविश्चाकमिति ख्यातं वतुङा वेदिका गरम्‌ । शी चेव च कतेव्यं शेषं पुवेबद्‌'चरेत्‌ ॥ ६८ ॥ श्रीमागादचमिति ख्यातं सवेदेवाहेकं पर । त्ते यत्तायते द्रयश्रहतते चेव षडश्रफे ॥ ६९ ॥ छूटकोषठादि सवाङ्ग मागिवेव मकरषयद््‌ ।- - बषस्त(क्षःस्थ)लं मण्डलं च स्यजेत्कणं च शीषे ॥ ७० ॥ वकषःस्थलविहीनानां क(नाम)कर्णं सीषेसंयुतम्‌ । पूटकोष्ादिसबाङ्खमुचितं नामरादिक१ ॥ ७१ ॥ साना कारसंयुक्तं नानाचित्रैविचितरितम्‌ | गमगेहं विशालं च गहं पिष्ड्यप्रमण्डपम्‌ ॥ ७२ ॥ एकमूमिविधान.क्तभतुक्तानां विशेषतः । नितलं हेषमाख्यातं चतुभेभमथोश्यते ॥ ७३ ॥ हति कारियपरिसपे तरितछविधानं नामेकोननिक्षः पटः । 1 0 0 भय त्रिः पटलः | (| बतुभूमि। अथं वक्ष्ये विशेषण बतुभूभ्यादिलक्षणम्‌ | विस्ताशोस्तधमानं तु क्तं भ।साद्मानके ॥ १॥ रव्यशमानसूतं वा ढृते गमगुर्दाशकमृ । गृण्डधलिन्द्राहारं भत्येक चैकभागतः ॥ २॥ कृद्यपरिलपे भिदः पटलः | ७५ विभ्याससूज्रयोरन्तवंसुध।पभजवह(द)१्‌ । उक्षति तु कोषं तदृद्िगुणायतम्‌ ।। ३ ॥ पच($ज)रभ्यासमक्षेन रेष सा(ह)रार्तरं भेष । पुनरप्यध्वेभूमिं च वसुमागत्रिमाजिते ॥ ४॥ ` कणेकूरं च कोष्ठं च पजर पू््रखमरत्‌ । तदुध्वभूयौ षश्मागे रिरश कुदविस्तृतम्‌ ॥ ५५ कोष्ठायामन्वरी(धराभागमधोतरं पञ्नरस्य तु । ` शेषं हरान्तरं भक्तं टिनाधी क।(कय) तु नाऽऽभ्रयेत्‌ ॥ ६ ॥ उधवेमूभानि(मिवि)मागेन व्योमा^क्नाोपधेममद्रकम्‌ । दण्डं बाऽध्यधेदण्डं वा द्विदण्डं वाऽथ निगम्‌ ॥७॥ प्रासादो तु विभजेत्संग्रदतरिशदं शक्रम्‌ । साधाष्टश्षपपिष्ठानं भूतांश षरणोदयम्‌ ॥ ८ ॥ अधिष्ठनस्तमं मश्च पादं पादोनप(म)शकम्‌ | दापो कषेमश्चोन्रं करपयेदद्िनसत्तम ॥ ९॥ सां देदांशमपर पक्षां प्रस्तरोदयम्‌। सपादवेदभागं च चरणोद्‌यमिष्यते ॥ १०॥ ` पादोनक्षाशिमश्वो दवं क्षिवांशं वेदिक्षोदयमप्‌ । कण्ठो स्वं तु द्विभागं स्यार्तार्धं देदांशशीषेकप्‌ ॥ ११॥ एुप्युरचं तु दिभागं स्याच्छ।न्तिकं भवनं भेत्‌ । चत्वारिंशद याधिका(कयं) भागं कृत्वा गृहोन्नठम्‌ ॥ १२ ॥ गणांश तखूमानं तु रसांश चरणोदयम्‌ । प्रस्तरं सप्निभागेन भूतश तङिपोदयम्‌ ॥ १२ ॥ गां प्रस्तरो स्तेष पादं पादाधपशचक्रम्‌ |` पादृद्विमागमओोष्चं साधेवेदाङ्धिगोदयम्‌ ॥ १४॥ द्विभागं मश्वमानं तु लिबांशं बेदिक्ोदयम्‌ । अत्वर्षक्षं गलोत्तेथ युगा शिखरोदयम्‌ ॥ १५॥ विभागे तु चिखामानं पोष्टिक तदुदाहृतम्‌ । पां द(बि)नेद्धम्य तङ्कः स्तुप्यवसानकम्‌ ॥ १६ ॥ तापोगन्य॑शषमधिष्ठानं सर्पाश्च चरणोदयम्‌ । णां भरस्तरोरतेधं रसांश पाद्यम्‌ ॥ १७ ॥ ९0 ७६ हयपरिस्पे तिश; पेशः }: णात पञ्चमाने तु उध्वेषादहुःतदूदयम्‌ 15२ त्रिभागं प्रस्तरोस्तेषे यागोर्षं साधप्रश्चकय्‌-+२ह८ ॥ प्रतरोस्चं भिभागेकं शितां ३विकोद गम्‌ रत्य हिभागं गष्टमान तु भूति चिखरोदयम्‌ 1 रष्पर। साधांश स्तूपिमानं तु जयदं तहुदाहृतपून < 5 उपनादिस्त्पिषयेन्तं परश्चर विभनेद्धप; (रक ॥ थोश्चं साधोह्यं (न्यक) स्यात्सा उरणेक्षयम्‌ । पलान्चसद्श मश्वं तस्य(-ले)व साधपट्ककम्‌ ६२१ ॥ पादापकात्रभागन मञ्मनद्चुदहतम्‌ 4: << पादाश्च रसभागन गुरणा य पमरस्तराद वम्‌ ६९।। साधपञ्चशिमभ्यस्च पञ्च सधिद्परातर्) जः: एकां वदिकामानं द्विमागं स्याहशोद शशी: करे ॥ पञ्चाशं क्िखराचङ् पादद्रथंशं किरो(खोगवप्रष्‌ः। तद्धुतं सदन हेवं करपयेत्कर्दधवत्तमः ॥ १०७ आरामोच्च तु पञ्चाश भागं एता तिशष; | साधा्चाशमधिष्ठानं पाश्वं षरणोद य १: ॥ प्स्तरोच्चं त्निमागी्कं चरणं सध्पषद्भवेतु + सपाद्‌र्यश्ञमज्ं स्य।तरछी(हि)प१ साभ पदक्रमः ॥ २६ ॥ जिभागं प्रस्तरोत्सेथ पादोचं साधपवक्म्‌ । ` ~; पादानारन्यक्षमञ्ोच्च शिवस बेन्कर ५२७ ॥ द्विभाग गमान त पञ्चाश शिखरदषव्‌ 1.1 व्योमक्ष तु शिखामानं क्पान साबेिषक ५२८ ॥ हामादिस्तपिपयन्त वेदाश परिकद्पयेह्‌ । भानुकृट तथा कोष्ठ भानुद्विगुणपज्ञप्‌-॥ २९ ॥ शिखरे तु चतुश्च भद्रनास। चतुष्यक। ^: पाद्‌ परत्यल्पनासादथं गिखरेऽ्।स्पमति कप्‌ भ २० ॥ कुटको्टादिसव्राङ्कः नागरा यित. सं [ }. -<। एकाकारतटस्तम्मं सुमद्रमिति तथिप ॥ ३१॥ तदेव क्षिखरशष्ासन।सिकरहित भेत्‌. तद्कहयमिति विख्यातं सबेकेद देव)भिबावश्प ८२२ ॥ कषश्यिषरिखये निशः पटः 1 ७७ तदेष शिखरं ष ण्डत श्रीकार बुध्यते । दरदभं छीषेकण्ठं वे भ्रीमण्डनयुदाहृतम्‌ ॥ ३२ ५ तदेष जिर चाष्ट (षोमशनासिसमन्ितम्‌ । ` ` भीभव्रन्त च व्याख्यातं शाामद्रयु्ततु वा 1 ३४॥ षिभद्र बाऽथ भक्तव्यं सर्वेषां स्नामपि।- . ; भ्रीक्म्तं शिखरेऽष्टारपनापा(सा)ल्यं भ्रीविक्षारकम्‌ ॥ ३५ ॥ नानाऽङध्रित्युक्तासे तन्तक्षाश्ना प्रकरीतिताः । ` विष्तारा्य.. मंसं मार्रं तु विशीषेक्म्‌ ॥ ३६ ॥ सदार यमिव्युक्तं सवदे वाहक परम्‌ । मानमूनान्तप्र(नन्दभागं रत्वा विशेषतः । २५1 गभेगहं गुणांशं स्याद्‌ भागेन गृहप्ण्डिक्रा | अह्लिश्रशे तु कतेव्यं भा(हा)' भागेन कृरपयेत्‌ ॥ २३८ ॥ ततो ।बिन्यासपेजःन्त व्यास नन्दविभाजिते। एकदं पूटविस्तारं गुणां रं कोष्टदौघकम्‌ ॥ ३९ ॥ एर्तिं पञ्जरश्प्रासमधाज्ं हरयाऽन्तरम्‌ । ` छ्ाल्ञामध्ये म्रहाना।से नेवत्तं त्वधेमागया ॥ ४१ ॥ उर्वभूमालननन्दभामे तु कट शेन कर्पयेत्‌ | खय(द्‌ ) द्विगुणायाप(मा)शिवज्ि पञ्चर्‌ भवेत्‌ ॥ ४१॥ शेष हारान्तरं ३।४५ भतार रसभानजिते । =. दुटमेरेन फतुग्यं कष्ट तद्‌ द्विगुणायतम्‌ ॥ ४२ ॥ धा पञ्रव्यासं रषं हारान्तरं भवर्‌ | उध्नूभू.म्‌ त्थाय तु प्रध्यदेण्डन नेगेतिप्‌ ॥ ४२३॥ चतुर्ष श्रव्ताभ कुटानां शीषेक क्रमात्‌ । ककर) ण्त्क)षटु स्वशभ्र हम्यादिश्‌।षकम्‌ ॥ ४४॥ महानार२ए६)कोपित शकं परिकरपयेत्‌ । रविकष्ठं च कटं च रविद्धिगुणपञ्ञरम्‌ ॥ ४५॥ प्रागिंवोच्चशिमानं त ततः कष्टमिदं परम्‌ गेहव्यासं तु बभ।शं कृत्वा नीचग्रहच्छतुः (हाचक्‌म्‌) ॥ ४६ ॥ गहपिण्ीश्चमानेन अ।खिन्द्रं लेकमागया। ` हाराप्या(रण्या)सं चिवांरन परितः परिकटपयेत्‌ ॥ ४७॥ क(रयपशिस्पे कशः पटलः । विन्याससूभरयोरन्तस्यांसधमेविभाजिते । कणेषुटे तदेकां कोष्ठायामं तु तद्दयम्‌ ॥ ४८ ॥ अधौ पञ्जरण्यासं शेषं हारान्तरं भवेत्‌ । चतुष्कू९ाषटकोष्ठ च पश्वारम्मं तु संख्यया ॥ ४९ ॥ हारान्तरं चतुर्विक्षस्क-पयेतमथमं तलम्‌ । ` > आष्टिनद्रं जटपादं स्यास्रस्तारं तु घनीढृवष्‌ ॥८५० ॥ उध्वेभूनवभागं स्याच्छिवांशं कुटाविस्तरम्‌ 1, >, : कफ् तदृद्विगुणायामं पञ्जरं शपमानतः 1 ५१.॥ शेषं हारान्तरं ख्यातं श्ुद्र१ञ्गरसयतम्‌ । उष्वेभूमिनिभागेकः मध्ये दण्डेन निगम्‌ ॥ २२ ॥ चतुरश्रमधिष्टानमष्टश्रं मस्तकं गम्‌ । शिखरेऽा महान।सि स्यः) पदे प्रत्यरपनास्तिका ॥ ५२ ॥ फणकूटं तु भागं स्यात्कष्टं षोडशभिगतू । नतकूटोस्लतं काष्ुपन्तरपस्तरान्वितम्‌ ॥ ५४ धद्रनीड विंशं स्यान्नानास्ं सुकरात्रचा(कृति) ।. नानाचित्रेविचित्र तु तुङ्क भागं तु पूवेकम्‌ ॥ ५५ ॥ जया वहमिदं ख्यातं सवेदेवाहकं परम्‌ । ` तदेव बतुरं कर्णं शीषोन्तं सवेमामि(नि)कम्‌ ॥ ५६ ॥ तदेव सान्तरं प्रशं क्टकोष्ं च पञ्चर्‌। कूटानां सीपेकस्तूपिङम्मं कर्णं च तुम्‌ ॥ ५७ ॥ एवं स्यान्मृलमृम। तु वस्वभ्रं मध्यमेष््े। ` युगाश्रं मध्यमुमा तु कणकूटं परकरपयेत्‌ ॥ ५८ ॥ सुखाबहमिदं ख्यातं सवेदेवषकं परम्‌। ` ` - तदेव कूटकोष्ठं च अन्तरं भस्तरं तिना ॥ ५९ ॥ व्यासाच्चसमसूज्र तु सदस्म (दाज)यगद भूष । तदव शिखर कण्ठ युगाञ्न पारकान्तक्षम्‌ 11 -&% ॥ इति काश्यपक्षिस्पे चतुमुमिष्रिधानो नाम त्रित्तः पटर; । [क कमु क्नहयपरिरप एकर्चिशः पटलः | ७९ अथकृत्रिश्ष! परः | बक््येऽहं कूटकोष्टानां पञ्जराणां तु लक्षणम्‌ । दविवशादितशान्तानां सममेव प्रकातितपम्‌ ॥ १॥ तेष भत्युदरित व्यासं समाश्र कणकूटकम्‌ | साधनां तु काष्ट स्याच्चतुष्पादेकपादुक। ॥ २ ॥ अधस्ताटस्तम्मवगं च प्रस्तरः कणज्चीपक्रम्‌ । स्तु।पेषग समायुक्ता कटका ३रषतः ॥ २ ॥ एवं वाऽऽदितले कुयाद्धाराताङं षिनोध्वैतः कूटश्षाखौ च कतग्यां पञ्चराश्च तयेव च ॥ ४ ॥ - अध्वैपादोदयं सप्तभागं -कुयाद्विशेषतः ९३६ बेदिकोत्सेधं साधांशं गर्तम्‌ ॥ ५॥ षी तु विगुणाशेन शेषं स्तूपपदयं भवेत्‌ । एवं तु बुटकष्ठौ द्रां करपयेत्तु तख मरति ॥ £ ॥ अथवा इदकाष्टुनाभ्रुदय बु वदाम्यहम्‌ । ` उत्तरे स्योध्वसीमान्तं हसमालाध्वसंम(सिह)ए१्‌ ॥ ७॥ $ पातं बावसान बा मागं पुवेवदेवतु। सन्तिरभस्तर चेतुं मस्तरस्याभ्वस।(मक्म्‌ ॥ ८ ॥ पेदिकोध्वं सप (पोवाऽय सान्तरमस्तरानििनः(तम) । क्च सद्धा भज्य एकश वेदक द~म्‌॥९॥ गुणाक्षं चरणोश्चं तु पादोनद्रधं मञ्चकम्‌ । सप्युत्सेथ सपादांशं क्रमशः परिकट्पयेत्‌ ॥ १० ॥ एव हे टकरा द्र। करपय।च्छदपावत्तपः | िटस्यास्य त्रमामक स्वनासावस्तृत भवत्‌ ॥ ११॥ तदुष्यासाजचतुःपश्चसप्रमागेन नात्र म्‌ । कणेषटटं कपोतं तु नासिकानिगेमं भेत्‌ ॥ १२॥ वदि चतुणोसि(नीसीः) कूटानां परिकसप॑प६्‌ । ए४स१्‌।१समायुक्तं न व्ररेरविमानवप्‌ ॥ ६३ ॥ कारयपरिल्प एकच पटल; |: तदेवाश्रं वसुक्राणे वा त्तम वा ग: सिरः । नागराद्युचितं कर्यं कणेकरूठे (ठ) विशेषतः ॥ १४ ॥ शालानां पश्वेयापर ललाट(र्य(ख्या)तु नासिका । शला व्यासविश्चाला तु उन्नता बुखपष्िका ॥-१५॥ सवस्तप्यग्रसमं प्रोतं च।ल(नासयभर्ष(सी)पकद्‌ । . शालादिध्यं जिमाकं मसनासिविश्ना्टकम्‌ ॥ १६॥ पटानां नासिकानीत्रं महानात्िवदचिरेत्‌। < ~ स(स्त्‌)पित्रयसमायुक्तं नागरे भवने द्विज ॥ १७.॥ क1(श।)लानां द्ाविडानां तु स्तूपिस्य क्खित्तिसंह(ददित्रेषख्य)या । शालानां वेसरार्णां तु स्तूष्पकं बा चतुष्टयम्‌ ॥ -श्ट ॥ गरि कूटकरष्ठानां देवतायास्तु करषयेत्‌। - - एव ह कूटकाषटस्तु पञ्चरस्तधूनार्यते ॥ ६९ ॥ उपानाद्युत्तरान्तं तु नवभागव्रिभाजिते। - ` उपपीडमथारेन पक्षाशेन धरातरूषू्‌ ॥ २० ॥ ` षद[रि चरणायाम मन्वमध्यधभागगः अधश वेदक्रामान कपातान गेषछद्‌यप्‌ 1.-२१॥ प्रातषाजनस'मान्त प्रञ्जराश्चधुदाहूतम्‌ । ` ` पासादस्य कपोत तु यथाक्षोमांरनिगेति;॥ ९६ पञ्ञरो नासतिकाफरः कुटकोष्टषृतिस्तु क्र । = : हसितपुष् वेमान स्याच्छिखरान्तमथारि ब्‌ ॥ २३ ॥ एव त्वनकभेदेन पञ्चरङ्रृतिरुश्यते। - >; यथ तेषु कतव्य हम्यङषटेषु दैम्येक्षम्‌ ।[ ६४१५ पएकेन भमहुम्भषु .... त त ~ प्रषमादतटे(ल ,कृ पादन्तरपस्सरान्वरम्‌ ॥ २५ ॥ प्रानसूम्र ते निष्करान्ति युक्तमेव यद्‌।चरेष् । पञ्जर न॑।व्रर।हत भस्त्रा वशेषतः! ॥ २६ ॥ कण्ट सम वाऽथ त्रिपाद्‌ वाञपिस्तरभू। 7द्रथासभद्रश (क १ तुङ्गः युक्तया पञ्जरमाचरेष्‌ ॥ २७ ॥ काश्यपरिसये- द्रात्रिशः पटलः | तरं मत्य॒ष्वरेपादेर्ख प्रागिमैव नतांशकम्‌ गुणी वा घना. मित्तश्छत्र शीपसर्प यमम्‌ | २८॥ पादायामंचचतुभागमत्यथोाश तु प्रस्तरम्‌ । अशे वेदिकामानं कपेतान्तं गोदम्‌ ॥ २९॥ -प्रतिवाजनसीमान्ते.पञ्चरोदयमारितम्‌। शेषु. प्रापि फदधवयमवे निप्क्र।त्तपञ्जरम्‌ ॥ ३० ॥ नष्करान्तराहेत चत्त प्रस्तराध्वे तु बागे्र(जनम्‌) पञ्चम कूटैक) च पादे पदन्तरे$पिवा॥३१॥ गोप्रिपारितिकदटपमहाक्राङपरक्रपात्‌ । हरते पाद -द्योपेकं श्कीणेनटान्बिताम्‌ ॥ ३२॥ ्टसपायक्तां दैतव्रोञ्जनसनिभाप्‌ । पिरत यरनती ` धृष प्रदा हस्तो तदान्वतां ॥ ३३॥ पव वा तनैहसाभ पखहव्याटोहट्छाभे) व चा गोन शिरसाऽरष्ट्वं रतपा यथ ॥ ३४॥ पृटाविलक्षणं मक्त मिमिधं तेत. ॥ ३५॥ इति काश्वपरिशं $2।देछन्षणमेकत्रिशः पटः; ~ ५.3 14. | अथ. द्वात्रराः- परदः |. ` पशष. , = -~-- > थं वर्य विरभ प्जियुम्वाम्तु छक्षमप्‌ | वेस्तारात्छघमान तुः परीक्त प्राच्चाद्रमानके ।॥ १॥ विस्तार रुद्रयारधञ्पं शरुणशि गमगेहकम्‌ । द्मा लुद्पण्ड स्या स्नद्र्‌ सकभारयया॥ २॥ र(भृ{(पण त कू(त)- केप मरलिन्द्रधनमित्तिकृम्‌ । बुपेस्युलप्मलयुक्त कप शरसूतर परे ॥ २ ॥ धरत क(उोप्रव्विष्वत १. वा - तिभ्रूमिके । ता स्पप्पते. श्ठत्ताृदेकर यनीडतमर्‌ ॥ 9 ॥ ९१ ८२ काहयपशिस्ये दातरिश्चः कटं; । तरिन्याससृत्रयोरन्तः; रद्र मागविमाभते ! शिर्वाकतं कणेकूटं तु मध्यकोष्ठ गुणांश्‌ ॥ ५ ॥ तयोमध्येकभागेन पन्त(ज्ज)रुयासवुष्बते | हारान्तरमथां सेन कस्पयेत्करपविन्तमः ॥ ६ ॥ तदूध्वेमुमिविस्ततं नन्दभागं कृत्वा (तु ) त्कम्‌ । मध्ये कोष्ठतनिभागं तु पञ्जर स्वक्ष्पानतः ॥ ७ ॥ हारान्तरपथाधौक्षं करपयेततु ह्ितीयक्रे । तदुध्वेभुवनं वाष्भागांरं कणकूटकम्‌ ॥ ८ ॥ दिमागं कोष्ठकं कुयाद्धागं (गः)स्यासज्जरस्तथा । हारान्तरमथाधा्तं कृत्वा हलणसंयतम्‌ ॥ ९ ॥ उथ्वभूमिरसांशे तु कूटम्यासवयां शक्रम्‌ । श।छ(दीयेविभागं स्याद्दुग्धां(दर्षा)३ पञ्जरस्लषम्‌ ॥ १० ॥ शेषं हारान्तरं ख्यातं बकठङञ्जरमेव बा । तद्व भूमिनिश्न्यास्यं (विन्धासं) सभ्ये दण्डेन नि्गतिः ॥११॥ गृहोच्चं तु दष्टे पादोनं धरावछम्‌ । साधेपश्चांशमप्युश्चं साधदथंश्ं तु पथम्‌ | ˆ२॥ सपादं पञ्चभागं बु चरणोदयमोरितम्‌ । मभ्वोच्चं दूयमधाश पञ्ांश चरणायतम्‌ ॥ १३॥ मपादृद्धिभाग खव स्यात्पा(प)दाप्ेन पएस्‌नकम्‌ । द्विभागं भस्तरोत्से ; साधवेदाङ्घछतुङ्गञम्‌ ॥ १४॥ पादे नद्रथं तमञ्ः स्याज्छिसशं बेकोदयम्‌ । ष्ठ वा तेन पक्षां साथेवेद्‌ं शिरोदयम्‌ ॥ १५॥ हिभागं स्तुपरिमानं तु क्षान्पिकं भवनं भन । सवेद चत्व रशं तु भागं कृत्वा गृहा्तम्‌ ॥ १६ ॥ गुणांश तरतुङ्ख तु भूरा चरणादयम्‌ भरस्तर चाश्रमाग पु पद साधयुग मर्येत्‌ ॥ १७ ॥ सपादृदिमाममन्वं स्यात्तलिपं म्याद्‌ पी(स्वादक्े)युगम्‌ । पस्तरोश्चं द्विभागेन वेक चरुभोदःयम्‌ ॥ १८ ॥ पक्षांश मश्वमानं स्याशपादं स्थिगुणाक्षकष्‌ । भध्यर्षपञमानं तु स्यो वेदिव रम्‌ ॥ १९ ॥ कारयवश्षिल्यै दात्रिसः पटल, । ८३ दिमाग गख्पाभं तु सार्थ वेरा्रथीषक१्‌ | अत्यन्वं (घै) तु शिखामानं पष्क सदनं तिदम्‌ ॥ २० ॥ सद्नाश्वं हु षदजिहषद्धागं स्वा दविजोक्तम । अधिष्ठानं दिभारेने बदाशं चरणायतम्‌ ॥ २१॥ सतिपादश्चिषरशिन पश्वपानं भ्रकरपयेव्‌। साभोग्न्यंषं तु तहिं तदर्धं पञ्चमानकम्‌ ॥ २२॥ सवादानेश्वपाद्‌ं स्य॑म्पश्चमत्यधमागया । मृण पादषाढं तु सपादांशं [तु] पस्तरम्‌ ॥ २२ ॥ एकांशं वेदिकायानं पादोनहषंशक गरम्‌ | सपादारन्यक्ष्षिरोषे(कं शीषं हे)१ स्तुप्युद्‌यं भवेत्‌ ॥ २५ ॥ जयद्‌ भवनं हवं करेपयेस्वरखपवित्तमः | पिमभिरसेषं विभजन्नयद्विशदिनागया ॥ २५॥ दिमाग एपणीभ्रानं वेदकं चरणोदयम्‌ । भस्तरीशं दिभागेन साधरि ङ्ध्रिणोदयम्‌ ॥ २६ ॥ प्रस्तार फदरहितं द्विभागम्‌ विधीयते | जिनां बरणायामं तदर्धं पञ्चमानकम्‌ ॥ २७ ॥ साधेदिभागषादोषै सपाद। रेन मश्वम्‌ | स्तेहभं पादापिकष्यकं ए आमामं सपादक्षम्‌ ॥ २८ ॥ ष्योपाशचं वेदिकापानमस्यषौङ्गरमानक्ष्‌ । सार्पैनिभामं सिखरं ए्िभागं सतूपिमानकषम्‌ ॥ २९ ॥ अद्धतं भवति. हवं कट्पयेदेदतारैकम्‌ । चतुदिंशतिमामं तु कृखा च सदनेदयम्‌ ॥ ३० ॥ अत्यधश्षतकौस्तेषं गुर्णा्ं पादमानकम्‌ । तदर्थं पश्चमानं सु पादोदकक(यै)गुणांशकम्‌ ।॥ २३१ ॥ तस्यार्ष परस्तरोर्पेषं दथषेमर्घयुद यं भवेत्‌ । प्रस्तरं तु सषादांश्ं स्तम्भ पदाधिक्टयम्‌ । २३२॥ तदेष मश्वपानं तु सप्मंशददयक्षमङ्च्रकम्‌ । एकांशं अश्रोस्सेषमधाशं बेदिकोदयम्‌ ॥ ३२ ॥ त्रिपादं गषटपरानं हु पदोनद्रधश्षक शिरः । अद्क्रदितष्योमनागं भतुप्युदयं भवेत्‌ ॥ २४॥ ८५ इति काऽयपशेर्पे प्चतलटर्विरधनि नम द्रि; करयपिसपे पमं टर सव ामिकमेषं त-कतेव्यं दनं जकः होमादिस्नूपिपयन्तं युगो 'पकरषयेत्‌ ॥ २३२४-४ फलाशाषकलासष्ठ -पञ्नरं रतुरषएकन्‌ ( पाद्‌; प्रस्य॒रपनासादथं(दोहारालतं -नासिक्रोद्रफम्‌ ॥ ३६ ॥ भद्रनासाचतुष्कं तु शिखरे च.अशप्पप्रह्‌ः। ुद्रमासीद्रवं -कोभे कल्पिव ब्रहम कान्तकमू-1[२७ ॥ कूटास्ब(रेष्व)नन्तरं चद्व. (राश कोराजापफश्ुदाहूतम्‌ । तेदेवालतकटं तु कोटठेऽनन्ता स्वरमन्वका$ ||. सः ॥ स्वायमुगमद्‌ गह्‌ स्न्द्वाहक परम्‌ 1 तदेव बेदिक।काषठ कषक. वसुरोणकम्‌ ॥:३९:॥ शालामभ्यऽसुमामेऽन्तनिगरति+ कोष्ठ एववा 15; भद्रकान्तपमिति -ख्यात. कूठ क ्-परिर्पममु 13 समश्च वाऽपि.प्यु)मञ्चं-वा-जुनादेनङ्दुहतम्‌ः। ष कोष्टुपध्ये तु भद्वदानमश्चपिः तर ४8४ पथ्य, द्रयुत वाऽपि मण्डु दीस गलम्‌ आतमद्रामाति ख्यात -सवेद्‌बाईॐ- परमः ध्नः तदव कृटक। र च पज्र च्‌-सुप्थचकम्‌, सनत्‌ सेताभद्र पमप्रातेकर-मवत्‌-॥-५२;.॥ > व्रिर्ल क्रूटकाष्ट च पश्चर मुमरसूरक्रम्‌1: [3 4.८ ' नानाविष्ठनस्युक्त नाना पद्‌ र्लतम्‌-।॥ ४९. ॥ नानाटका।र सयुक्त युप्रपञ्छ्र युतम्‌ #;; ~~ शिख रेऽषटरपनाग्मुढय्‌-महानएसपचतुषग्रम्‌ -।;९५ ॥ प।रभद्रामात्‌ ख्यात्‌ सवुरबभयुव्रहम्‌ः। तदेबाष्टकश्चाङ्या(दमा(द्भूमा द्र गरगश. || ५६९१५ भानुपञ्ञरसयक्त सेषं भागि दर करपयेत्‌++ ~, = प्रागुक्तनाम मा(चाऽङेख्यात्‌, नाता) पृसिकिरयत्‌ ॥ ४५७॥ पञ्चभूमिप्तमाख्यातं पटृनट -च; युं जुग्रा२॥ ४६ त £ इः कणः । जू ह ` १ क ॥ 4 = ~~ = ~~~ ~~~ ययक न्द + = +~ ~ कश्यपर्चिसये त्रेयसित्च) -पटलछ)। । - -अथ श्रथन, पट्ट; | | अथ (हये विज्ुपेण. ्ट्मूमिकविधि परम्‌ ! तस्य चरतरतुद्धः त॒ मासादैमानकवद्धवेत्‌ | १॥ विरतारं रुद्रधा भज्य गुणाशं गभगेहकस्‌ । ` द्विभाग गृहरिष्डं स्यादिन्द्रं किचभामया ॥'*२॥ हर [कशवुशिपानन आखन्द्र वा स्थल भवेत्‌ | -धरातटे द्वितिर्भूमां ,.. ,.. ^ \॥ ३॥ घा(पा)दे , तास्था(लर्स्थाेयनं यत्र तावद्वै सृषं घनम्‌ । बाय चेदमलकारं घन) भ्यन्तरच॑द्‌ भवेत्‌ ॥ # +: रव्य व्िभजेत्तारं विन्यासं सूत्रवोत्त(स्त)रमे्‌। ` अरं सोषटिकविस्तारं कष्टं तदृद्विगुणायतम्‌ ॥ ५4 ॥ भागेन पञ्चरव्यासं शेषं हारान्तर्‌ भवेत्‌ । वतुष्डूटाष्टकोष्टे च भानुपञ्चरसयुतम्‌ ॥ ६ ॥ ह।रान्तरं चतुिश्रत्करपयदे तिभरतष्े । पश्वारं हम्यमभ्ये तु कण्ठेषु सोष्ठिकं भेत्‌ ॥ ७॥ पाश्वेयो$ कणेकुटस्य पञ्जरं पर्किरपयेत्‌ । कोप ख्रयोपध्ये कल्पयेत्त विशेषतः ॥ ८ ॥ तदूध्वमूदक्नशिषु व्याम कथवुटक्रम्‌ । , म्मे पञ्चरमकश क्रकुटमिवाऽऽकृतिः ॥ ९ ॥ मागं कोष्ठी स्यादर्धाश्ं पड्धरस्य तु । वेष्‌ ह रान्तरं ख्यातमेषां संख्यऽऽदिभूमिवत्‌ ॥ १० ॥ तस्योध्वेभूविशारं सु नदमागवबिभीाजेते । कण्डदूटपथारिन मध्यशारा गुभा्कम्‌ ॥ १? ॥ पञ्चरन्बासमेकाश्चपधोश्च हर्‌ कीऽन्तरप्‌ † ` तेहुध्व धड्ुबाग तु सिवत कूटविस्तृतम्‌ ॥ १९॥ ८६ कृ(श्यपत्रिलये जयस्खिक्षः पटलः | प्रध्ये कोषटद्विभागेन एकि पञ्ञरस्ततम्‌ । हरान्तरमथा्भाश्च करपयेस्करपवित्तमः ॥ १३ ॥ तस्योध्वेभमिषिस्तारं ष्मा बिमजेश्सपम्‌ । कृटपकशिमानेन कोषयापं तु तदूट्रयम्‌ ॥ १४॥ अर्ष पञ्जरब्यासं शेषं हारान्तरं भवर्‌ । तदुध्वेभूमिषिस्तारमर्थाशं मध्यमद्रकम्‌ ॥ १५॥ दण्डं बाऽध्यदेष्ड वा द्विदण्डं मद्रनीअ्कम्‌ 1 तशुङ्खः सप्तपञ्चाशं कृत्वा ठु देशिकः ॥ १६॥ अधिषटानोश्वपञ्च।प्रिषह्मागं चरणादयम्‌ | पदहीनाप्रिमागं तु प(म)श्वमानमुदाहृतम्‌ ॥ १७ ॥ पादो साधपश्वाक्षं मश्वं साधेबिभागया। पादाधेक तु पञ्चांशं पादायाममिति स्मत्‌ ॥ १८ ॥ साषद्विभागमश्वे चं पञ्ांरं चरणोदयम्‌ । पादाय द्विमागं तु प्रस्वरोदयमीरितम्‌ ।॥ ५९ ॥ पादहीनं तु पञ्चंशे तलिपस्योदयं भवेत्‌ ! दविमागं रस्तरं ख्यातमधोधिक्यं युगांशषकम्‌ ॥ २०॥ पादायापरमिदं ख्यातं पादोनदथक्षमज्चकम्‌ । व्योांश्चं वेदिकामान पादोनद्रथश्ं गरम्‌ ॥ २१॥ साधेवेद्‌ांशमानेन शीषेकं परि३दपयेत्‌ । पक्षांश तु भिमानं च षडूभूमिकमेव हि॥२२॥ साष्टाविश्षतति(त)खानि स्युविक्षत्कुटसमन्वितम्‌ । षडएपञ्जरापेतं पादं प्रत्यरपनासिकम्‌ ॥ २२ ॥ होमादिस्तूपिपयम्तं चतुरश्र भकट्पयेव्‌ । श्षिखरे तु म्ानासिचत्वारि(सीअतस्तः) परिकरषयेत्‌ ॥ २४ ॥ अम्बुजासनमाख्यातं सवेदेवपियातव्रह्‌ । तदेव ज्िखरं कण्ठं वस्व्रश्र परिकर्पयेत्‌ ॥ २५ ॥ अ्षेषसोष्ठिकान्तं तु शीषेकं चतुरथक्रम्‌ । उज्नतावनतोपेतं भद्रं वाऽमद्रकोष्ठकम्‌ ॥ २६ ॥ सान्तरभस्तरोपेतौ हीनौ वाऽपि समु्नती । सुशांफरमिदं रूयातं तदेवं सीषठिशषीषेकम्‌ ॥ २४ ॥ काश्यपरिखपे चतुश्च; पटः | €७ एताकारं परकतेग्यं न्ना तद्धदरली नकम्‌ । तदेष श्चिखरे चाष्टौ करिप(इस्वस्पोनासिथुतं महत्‌ ॥ २८ ॥ शिवभद्रामिति ख्यातं रिवभीतिकरं परभ । वदेव दरषभ्रटर लाभं क्षाषकं गरसयुतप्‌ ॥ २९ ॥ मखे छराटनासाढ्थं नागेन्दरमिति संहितम्‌ । षूभूमिरेवधार्याता सप्तमूमेमयथोषरि ॥ ३ ॥ इति कादयपरिखे षड्मूमिव्रिधानं त्रवसिश्षः पटः । [८ ह _ - - : प 1 अथ चतुखजिदाः पटल; । स भूमे ¦ | अथ वक्ष्ये विशेषेण सक्वभूमेस्तु लक्षणय । प्रासादमानविधिना व्यासोदयं भकरपेत ॥ १॥ रव्यं विभजेक्वारं बेदशं गभेगेकम्‌ । पक्षांसं भिचिविष्कम्भमेकेनालिन्द्रमिष्यते ॥ २। हारन्तकं(र)पयाश्िन परेतः कसपयेडूषः बिन्याससू जयारन्ते मान्वेश्चन सम भवेत्‌ ॥ ३॥ एकश्च ट विस्तारं काष्ठ तददविगुणाषतम्‌ । फञरभ्यासमिक्रंर ३ष हारन्तरं भवेत्‌ ॥ ४॥ धतुष्डूसष्श्षाखा च भनुपज्ञरसख्या । तस्योध्वमूमिनिस्तारं घभेमागनिभाजिते ॥ ५॥ फणदूदं च केषं च पृदरवत्परे$२११त्‌ । पञ्जरब्याप्तपध।शं शेष तारान्तर भेत्‌ ॥ तस्वोध्येर'मदिच्ार धमभामविभानिते । पञ्जर इद + च पूमेवत्परिकरपयेत्‌ ॥ ७ ॥ इध्वेप्रडो नवसि तु मध्ये काकाऽतनिमाजिते | नपकन कणकुटं स्यद्रेकास पञ्रस्ततम्‌ ॥ ८ ॥ फटियप्रशिसे चतस्िश्नः प्रः । हारान्तरमथाधाश्ं तस्योभ्वं वसुभामिते। मध्ये क्षारा द्विभागेन शेष पूवद चरेत्‌ ॥ ९ ॥ दृध्वेभमित्रिस्तार रसभागविभानजते। कुटमेकांशमित्यक्तं साला तद्द्विगुणायक्म ॥ १० ॥ अधाश पञ्चरव्यास्लं शष हैरान्तर्‌ भवत्‌| तदुध्वेः भूम्य(ज्वुत्निनागक मध्य दण्डन निगम्‌ ॥ ११॥ सप्तष्($)तिम्प्रग तु कतव्य सदनादयम्‌ । सपादाभिरधेष्ठन साधषट्‌काड्मघतुङ्क१्‌ ॥ १२ ॥ तदध मश्चमानं तु षडूभागे चरणादयम्‌ । ल्रापादवद्‌द्रमाग तु मञ्चमानमुदाहूतम्‌ ॥ १२३॥ सधेमृतांशषमङ्ध्युच्च साधेदृथश तु भस्तरम्‌ । स८१दप्थ्चभामग तु स्त्म्भम्रानयुदाहूतम्‌ ॥ १४॥ प्रस्तरं साधपश्चांशे मर्तांश चरणादयम्‌ | सपादृद्विमाग मज स्यास्त्वीषाद|तु|युगाज्ञकम्‌ ॥ १९॥ रणान्‌ यामेल्युक्त प्रस्तराच द्वेभगया।. पादाच साधेवेदांशं पादोनद्रयंशमश्वकम्‌ । ? भ्यामांशं वदिकोर्सथ पादतद्रथशर गम्‌ ( `` अपाधिक्पयुगि तु .रिखरोद्‌याम्फपते |}. ६७ ॥ पक्षशि स्तृपमान तुःग्य (णय) सप्तं शि}. पञ्जरं धूरकाष्ठं च समसूत्रे तु करिपतम्‌ 1 १८ ॥ हामादाप्रषुम्ं सु शिखरे वेदनासिकेा 4 7: 5 शालापद्‌भिशतियक्तं भानुद्िगुणक््टकम्‌ + ६९ ॥ पष्टिपञ्जरसंयुक्त पादं पर्यरभासिक्षा |: भनिपिष्ठनकयुक्तमकाकरिपथापि वा. ॥-२० एकेनाहतिरङ्धी तु सबुज्ञबलपुदाहतम्‌ । त्वीन्तेरकूडाः रयु; सान्तरमस्तरान्वितैम्‌ ॥-२१ ॥ भीष्छन्द्भिति षियातं सक्देवाहक्र प्र्‌ । तैदुब्‌ नतक्ुरजि काष्टानान्ताः ( श्रनिन्ताः काष्ठः > संपञ्चका;॥२२॥ भव्क्षिलमि।र स्यातं सथदेम्नियावहष्‌ 1 सदेम सीपेकण्डं च अष्ट वेदिका तथामेः-र्द ॥ कारयपरिलपे पञ्ात्रेश्चः परदः | भ्र कान्तपिति परिख्यातं ्रूटक्रषएठसमं तु बा । सम च नतकृटं स्याच्छप्रियं तदुदाहृतम्‌ । २४ ॥ तदेव वृत्तश्षिखरं स्तूपिं चैव गं तथा | रुद्रकान्तमिति ख्यात रद्र+ तिकरं परम्‌ ॥ २५॥ तदेष कणेकूटं तु बेद्‌ाश्राष्टाश्रमण्डलम्‌ । क्रभेणाऽऽदितङात्कस्पयं वृत्तमद्रभिदं प्रम्‌ ॥ २६ ॥ तदवीननतकूटं च नतश्चाखासमन्वितम्‌ । करटपस्तक्त्त च सुति ्रत्तमिति विधते ॥ २७ ॥ सनतं कूटकं च पञ्जरोन्नतमश्कम्‌ । यथेष्ठं किख राकारं कण्ठं स्तूपियटं तथा ॥ २८ ॥ युगाभर श्ीषेकोपेतं कण्ठन्रूटं परकरपयेत्‌ । शिवभद्रमिति ख्यातं शिव्रभीतिकरं प्रम्‌ ॥ २९ ॥ तदेव कुदकोष्रै तु दण्डं बाऽभ्यधेदण्डक््‌ | द्िदण्ड वाऽथ निष्क्रन्तंमभद्रवा मद्रपञ्ञरम्‌ ॥ ३०॥ नानाधिष्ठानंयुक्तं नानापादेरेङृतम्‌ । नानाविततिचिन्रं तु शित्रस।ख्ययुदाहृतम्‌ ॥ ३१ ॥ तदेष गभेगेहं तु वत्तं वाऽथ युगांश्‌। भेष ह धृष्त वृता सि कान्वितम्‌ ॥ ३२.॥ शेष पुपरववुदिष्टं नानासवाङ्गपण्डलम्‌ । पञ्ञरं कूटकं च अन्तरमस्तरं विना ॥ ३२॥ यथेष्ठं शिखराफारं शिवभ।तिक पिष्यते | एवं सप्ततम्‌(छ) ख्यातं वरसुभूमिमथोपरि ॥ ३४॥ एति काश्यपरिरपे सप्रभूमिविधानं नाम षतुरित्षः पटष्; ! प्यक भथ पञ्चत्रैशः पटडः | (भ. धमुभरामः। अथ वश्ये विषेण धरसुभृपित्रीधे प॑रम्‌ । परासादैपानपिधिन। संप्रा तिश्तुनोदयम्‌ं ॥ १॥ १२ ८९ कारयपरिसपे पश्चि; पटः | त्रयादशविभागं तु कृत्वा प्रासादवरिस्ततम्‌ । भता गभेगेह्‌ त्‌ द्विभाग ग्रहपिण्डका ॥२॥ अन्दर च॑कभागेन हार भागेन कलयेत्‌ । अथवराऽनल भागेन गभगेहं विधीयते ॥ ३ ॥ भागेन ग्रहपिण्डः स्याद्‌।टन्द्र स्वेकभागया | कुड्यभेकेन कतन्यमलिन्द्रं तु वि्नांऽश्चकम्‌ ॥ ४ ॥ तदध पञ्ञरव्याकस्त मद्र वाञमद्रभव ब्रा। भानु कष्टं चतुष्कूट कटापञ्ञरसयुतम्‌ ॥ ५॥ हारान्तर्‌ च द्वाजिश्त्कस्पगदादेम्‌तले | वषृस्तरमालन्द्र स्यात्पस्तर,न्तघनाङरृतम्‌ ॥ & ॥ दुभवेभूमिविस्तृतं ्रयोदशवि भाजिते । कूटकर।ष्दिसवाङ्ःप(दिभ्‌मिमिवेव त ॥ ७॥ तस्याध्वरभावक्ञाट तु भबुमागविभाजत। फणक्रूटं तदेक शाखभागद्विभागया ॥ ८ ॥ अधा पञ्चरव्यास शेष ह'र।न्तर भवेत्‌| पञ्जर कूटकोष्ठं च संख्या त्वादितशोक्तवत्‌ ॥ ९, हारान्तरमथाघ। शं छम्बपञ्चरसंयतप्‌ | तदरद्भिभिमागं तु बसुभागव्रिमाजिते ॥ १० ॥ कणकूटं तदेकारं मध्ये शाङा द्विमागया | पञ्चरव्यासमकांशमध। शं हारयो(याञन्तरम्‌ ॥ ११ ॥ चतुष्करूट चतुःग्रूट वसुपञ्ञरसयुतम्‌ । हारान्तर्‌ तथा प्राक्त कर५ब्‌ षटूतट भतत्‌ ॥ १२॥ {४५भू|मभागं तु ष्टूमागं विभमग्त्समम्‌। वुटव्यासम() शं शमित्थ मध्ये काष्ठे द्विना "या ॥ १३ अध।श पञ्चरव्यास शेषं हरान्तर्‌ भवेत्‌ । तदध पञ्जरणग्यासं भद्राभद्र तु ए३३।॥ १४॥ भावुका चतष्करट कपाट ज(खान ग) प्सयुतम्‌ । हूरान्तर च द्रातिश्चत्करपये11दभूतले ॥ १५॥ वषेस्तरमिन्द्रं स्यारस्तरं त्वघनी छतम्‌ । तदूध्मूमिविप्तारं ्योदुक्षविभाजिते ॥ १६ ॥ कद्यपशिसये पश्च्रशः पट; । ९१ धूटकाष्ठादिसवाङ्मादभूमिमिवेव तु । तस्योध्वभूविक्षालं तु भार भागवरिभाभित ॥ १७ ॥ दुटकाषटादिसवाङ्ः मानसख्यादि पृषवव्‌ । तटूध्षभ्रदकशांशे तु कूटफषट च पवेवत्‌ ॥ ९८ ॥ हारान्तरपथाधोश्च छम्बपश्चरसयुतम्‌ । तदुध्वभषिक्ञां तु वसुभागवि भाजिते ॥ १९ ॥ फणर्कूटं तदेकां मध्ये शाला द्विभागया । पञ्चरष्यासमेकांशमधाशं हारयात्तरम्‌ ॥ २० ॥ चतुष्कूटं चतुःलारं वसुपञ्नरसयुतप्‌ । हारान्तरं सथा प्राक्त कल्प्यत षट्तरं भवत्‌ ॥ २१॥ तदु्वेभूविक्षारं तु षडमागे विभजेत्समम्‌ । दूटमे काशामल्युक्तं मध्ये कष्ठ द्वेभमागया ॥ २२॥ अधौ पञ्जरव्यासं शेष शारन्तर भवत्‌ । तदूध्वेभृविक्षालाल्ये पध्ये दण्डन नीत्रकम्‌ ॥ २३॥। छुटात्कोष्ठं तु नीघ्रं षा पथ्यक्ञाला त्वनीत्रका। धटे कोष्मक्ञषं तु समसृजरग(ज्रेण) एव वा ।॥ २४॥। ससप्रसप्तिभागं इत्वा हेमसथुच्चयम्‌ । साधतिश्षमधष्ठानं सप्तांशं चरणोदयम्‌ । २५॥ प्रस्तरं तु सपाद्‌भ्रि साधषट्काङ्मघ्तुङ्गकम्‌ । साधद्विभागमश्वाच्चं करपयेत्त॒ विशेषतः ॥ २९ ॥ सपादपञ्चभागं तु चरणोद्‌यमीरितम्‌ । प्रस्तर साध्यपक्षाशं भूतांश चरणादयम्‌ ॥ २७ ॥ सपादभागयश्चं स्यात्पाद्‌ पादानपश्चक्रम्‌ । पञ्चमानं द्विभागं तु साधं पादयुगांश्कम्‌ ॥ २८ ॥ सत्रिपादाशिमश्ोच्च व्यो वेदिकादयम्‌ । षण्ठपादेन पक्षां सा्बेदाचिश्ीषंकम्‌ ॥ २९॥ कण्डपानं समं स्तूषितुङ्खमित्यत्र कथ्यते | रतुप्यन्तं तदुपानादि बेदाश्रं परिकल्पयेत्‌ ॥ २० ॥ श्रष्ठ(अष्टोश्रं च युगांशं स्यात्स्तम्मं प्रत्यल्पनासेकम्‌ । शिखरे तु चतुनासियुक्तास्ते स्युमहन्तराः ॥ २१ ॥ कारयपरिस्पे षदुत्रेशः पदः; | एफाकारतष्टे स्तम्भं रिव्छन्दमु रहत्‌ | तदत्र नतक्षाखाः स्युमंञ्माः(काः) सीष्ठिकोभ्मतम्‌ ॥ १२ ॥ घागीशषमिति विरयातं सवेदेवमियाव््‌ 1 चतुरश्रता सधको षा पुनः पुनः ॥ ३३ ॥ विमानश्िखरं कण्ठपषटाभ्र परिकरपयेत्‌ । तदषटमागं विख्यातं धमभीतिकरं परम्‌ ॥ २४॥ तदेव कूटकं च सचबाविमव(मञ्चं वा किप.्भ्म्‌ । समोन्नतं तथा कूटं नानाहस्तानताङ् धिकम्‌ ॥ ३५ ॥ नानाचित्रविचित्रं तु तत्पव्ेतमिति स्मृतम्‌ | तदेष शिखरं कण्ठ एत्ताभं परिकरपयत्‌ ॥ ३६ ॥ नाश्ना केटासपित्युक्तं पम पीतिकरं परम्‌ । एव पतं ख्यातं नवभूमिमथपारे ॥ ३७॥ इति फृष्यपशेरपे वकुभूमिविधानं प्श्चत्रिश्षः पटलः । अथ षट्रंशः पटः | नवभूमिः | अथ प्रक््मे विशेषेण नवभुमित्रिधिं परम्‌ । भ्रासादमानवत्कायं गेहस्य सदनं तरम्‌ ॥ १॥ पक्षांश व्रिभजेत्तारं गुणांश गभगहकम्‌ । द्विभागा ग्रहपिण्डी स्यादिन्द्रं सेकमभागया।॥२॥ व्योमांशं कुख्यगिस्तारमटिन्दरं तत्समं भवेत्‌ ¦ हारठ्परासं श्षिर्वाशन कटपमेत्करपवित्तपः ॥ २ ॥ अथवा षोडशांशं तु प्रासादं विभनेरसमम्‌ । युगा गभेगहं तु द्विभागा गृहपिण्डिका ॥ ४॥ अलिन्द तु शिव।शेन व्योमांशं कुड्य विस्तुतम्‌ । अन्दर व्योपभागेन हाराव्रवं तु तत्समम्‌ ॥ ५॥ विन्याससूत्रयोरन्तः कलां विभनेत्समम्‌ । एकांशं सीष्ठिकं व्परासं कष्टं तदुद्विगुणायतम्‌ ॥ ६ ॥ छार्यपरिरये षट्‌्रिशः पटलः । ५अरघ्यासमकांशमेकांशच कूटमनकम्‌ | धरान्तरं च दत्रिशत्करपयदादि भूतले ॥ ७ ॥ एवमेव प्रकतेव्यं द्वितीयं च महीतरप्‌ | हुतीमहीतलस्या(यमूतलायापं मनुभागविमाजिते ॥ < ॥ अशे पञ्जरव्यासं शेष पुतेवदाचरेत्‌ । तेदृस्चतुस्तटे चेव करपयेदे रिकात्तमः ॥ ९ ॥ पञ्चभूमिविभागं तु भाुभागविभाजते | एकांशं कुटाविस्तार-शारा तदृद्विगुणायता ॥ १९ ॥ अर्धं पञ्चरव्यासं तस्यां हारयोत्तरम्‌ । भाबुञ्ञाहा च कूटम्‌ प्ञ्लर षाडश्वतु।॥ ११॥ तषष्वमूविशारं तु वसुभागविभा।जते । पका सा्ठुरुग्यास पध्यं मागह्ुक्गाटया ॥ १२॥ पञ्चरव्य(समेकांश्चमध। श हार यात्तरम्‌ । तषध्वेभूदिश्चालं तु रसमागविभाजिते ॥ १३॥ पकांशं कूटिर्तार कोष्ट तद्‌द्विगु गायतम्‌। पश्चरष्यासमधोरां शेष हारान्तरं भवेत्‌ ॥ १४॥ तद्व मृविशारं तु राणमागतिभाजिते। मध्या दण्डमानेन निगमं परिकरपयेत्‌ ॥ १५ ॥ साष्विशतिभागतु ठृत्वा दहागे्ोःदयं बुधः| पादोनचतुररं तु धरातटमिति स्मृतम्‌ ॥ १६ ॥ पा गं साधसप्तांदं सा्ाग्नयंशं तु भस्तरम्‌ । पेषट्काङ्धितुङ्गः तु गुणांशं मशमानकम्‌ । षडूभाग पाद्मान तु पदानागन्यक्षमश्चकम्‌ ॥ १८ ॥ पादाच साधमूर्ताज्च साधपक्षा्िमश्चकम्‌ | सपादपश्चभाग तु पदात्सथध समुच्यतं।॥ १९॥ भ्रस्तर साधपक्षजश्ि भूताश्च चरणोदयम्‌ । पादाधिक्यं द्विभागं तु प्रस्तरस्योद्यं भवेत्‌ ॥ २० ॥ पादोनपञ्चकं पाद्‌ प्रस्तरोचं द्विभागया। साधेवेदांशकं पदं पादोनदर्थशमश्चकम्‌ ॥ २१ ॥ सप्तांशं चर०। चं तु सपादारन्यशमश्च(मञ्च)कम्‌ ॥ १७ ॥ .@ ९ ९४ क(हयपकिरपे सप्र्श; पठ, | शिर्वाक्षं वेदिकोस्तेधं कण्ठं चाप्यधमागम्र | शीषं सपादेदांशं पादोनद्रथंश्षदे(सं)शिंखम्‌ ॥ २२ ॥ पादं प्रत्यस्पनासादघं शिखर वेदनासिकम्‌ । .' सम च नतकूटढश्ं कूट।दये चतुरश्रकम्‌ ॥ २३॥ हमा स्तूपिषयन्तं युगाश्रं परिकस्पयत्‌ । अक्ष पथ्यश्ाट तु पाश्वकाष्ुतु निगषि;॥ २४॥। दण्ड वाऽध्यधदण्ड वा नाम्ना ठङ्ितिभद्रुकम्‌ः। तदेवोन्ननकाष्ाः स्युः समं च नतभद्रकम्‌ ॥ २५॥ ब्रह्मफ़ान्तपिदं नाञ्ना सवेदेर्वपियावहम्‌ । समञ्च बाऽवलप्य)पञ्च वा क्टरष्टुसमन्वितात्ते्ध) ॥ २६ ॥ प्रादश्षापति विरूयातं सवेदबपरियावहम्‌ | तद्‌ष्‌ [रेखर कण्ठ वस्व (श्र) चाषटनासक्षम्‌ ॥ २७ ॥ युगाश्रं बसुकाण व वृत्तं वा साोटकं पुनः सास्यशष युगान्र स्याच्द्ावधनापद्‌ परम्‌ ॥ २८ ॥ समश्चा कूटक्ष्टठा द्रा विञ्चुचासाध(मञ्चा वाऽथसदश्षा | वृत्ाश्रव(य)सिरापतं चतुरदिग्भद्रनांसिकम्‌ ॥ २९॥ विदिक्ष युग्मनासाहथं यग्मसा(मेवाऽ)यग्ममेव बा | युग्म पञ्चरसयुक्त सुप्ममिति विद्यते ॥ ३० ॥ तदेव हृत्तसाषटूयग्र कृतवधनमुच्यते । तद्व गभेगह तु वृत्त हत्तगृहं भवेत्‌ ॥ ३१॥) एवे नवतन्तु(र) ख्यातं दर्भाममयापार्‌ ॥ २९ ॥ इति क।इयपशिल्प नवेभू विधानं पटिः पटलः । अथ प्रघ: पट्ट; | दक्षभूमिलक्षणम । |, 1 ह 1 अथ वक्ष्ये विशेषेण दशभूमेस्तु लक्षणम्‌ । पन्विमासादमानाक्तपमाणबाद्‌य ततम्‌ ॥ १॥ कार्यपरिस्पे सपत्रिक्ञ; पटः | कटपायता तु तत्तारं मनुमागवरिभाजते ! वेदश्च गभेगेह तु ग्रहपिण्ड। त्रभागया॥ २॥ आलन्द्र स्वेकभागेन हारान्तर शिवांशकम्‌ । विन्य(ससत्र ारन्तमन्‌भागवरेभाजत ॥ २॥ त्ठ(षवे)ऱ कूटवरिस्तारं ब(शा)छादीयै तु तद्द्रयम्‌ । एकांशं पञ्जर व्यासं पाद्‌ हारान्तरं भवेत्‌ ॥ ४ ॥ चतुष्कूटे रतुःशारं पञ्जरं षोडक्चान्वितम्‌ । ह्‌रन्तरं च द।[निशस्कसपयेद दिभूनटे ॥ ५॥ तदूभ्वेभूमिविस्तारं त्रयोदशव्रिभाजिते । एकारो कण्ठक्रूट तु शाला तद्‌[दरगुणायता ॥ & ॥ एकांशं पञ्चरव्यास शेष हारान्तरं भवेत्‌। उरध्येमूविस्तृत भानुमागे कृलांऽकस।षएिकम्‌ ॥ ७ ॥ दविगुणं कोष्टदधं तु अधश्च पञ्चरस्ततम्‌ । पादं हरान्पर्‌ ख्यात तेष। सख्यादिपृतरैवत्‌ ॥ ८ ॥ तेस्योध्वेतलवस्तार्‌ रद्रभागावरेभाजित । पद पञ्चरप्रिस्र शेष पूववदेव 1६॥९॥ तदू मुदे तु भ्योयांशं कूटविस्तृतम्‌ । कोष्ठं तद्द्रियुणायामं शेषं हारान्तरं भत्‌ ॥ १०॥ हारन्तर न्भागेक पज्र गसमुच्यते। तस्याध्वमूनव्‌|२ तु [शवाय स।धिरु भवेत्‌ ११॥ दारान्तरं द्विमा।कं पञ्जरन्यासमुच्यते । तस्याध्यभूनवाश्चे तु शिवाय स।षएिक भवत्‌ ॥ १२॥ अत्य५।र तु काष्ट स्यच्छष्‌ ह र।न्त्र्‌ समम्‌. ह(रान्तर ।६४५* पज्ञरन्यासथुष्थते ॥ १२३॥ भागवत्सख्यासरद्रंस सभ्‌मेरेवभेव हे । अष्टि विभने९5१र विस्तारमेव हि ॥ १४॥ कटम॑काश्मानन मध्ये शार द्विमागया। १६७९व्दा मेकां ह यन्तरं तदपेकम्‌ ॥ १५॥ चतष्टूटं चतु;श। ठ पञ्चरषएटकसयुतम्‌ । १।९न्त्‌९ फल(संखूयां करप्यव सप्तक तरम्‌ । १६॥ ९५ कारियपरषिल्पे सप्रातरश्चः पटलः | सप्तांश विभजेदष्टमत(धोतरैव तु रिस्तरम्‌ | भ्ागरत्करूट च काष्टं च शेष हारन्तरं तथा ॥ १७॥ मश्निभागेकत्रिस्तृतप्‌ । नवरभूामावकश्चर तु षड्भागं वेभजरममम्‌ ॥ १८ ॥ गरतकूट च कषु च पञ्चा(ज्ञ)र च प्रकरपयत्‌ | तदूध्वं भमिविस्तारमनखां श्वि भाजिते ॥ १९ ॥ मध्ये भद्र तदेकां दण्डमास्यति नेन) निगेति; । म्रास्रादस्य तु चोत्सेध श॒तमागविभाजिते ॥ २०॥ युगांश तदधिष्ठानमष्टंशं चरगायतम्‌ । पादानवेदमागं तु पञ्चमानद्रुदाहतम्‌ ॥ २१॥ पादाच साधसप्तांश प्रस्तरं साधेबहनिकम्‌ । धातवंशं चरणों तु सपद्‌गन्यंश्च पञ्च प्‌ ॥ २२॥ साधंषटकाङ्धितुङ्गं तु प्रस्तरं चाभ्रिभागया। रसांश पाददीषं तु पादोनारन्यज्चमश्चकम्‌ ॥ २२॥ पादो साधेषश्चांशं साधेपक्षांशमश्म्‌ । पादाधिक तु पञ्चाश पादस्योत्पेधमुच्यते ॥ २४॥ सार्धपक्षाशिमश्वोचं पञ्चशं पाददैष्येकम्‌ । पादापिकर तु पक्षाश्च मञ्चपानपुदाहृतम्‌ ॥ २५, सत्रिपादयुगांं तु पददैष्यमुदाहतम्‌ । भस्तरोकं द्विभागं तु साधवेदाशिप(म)ङ्धिकम्‌ ॥ २६ ॥ पादोनद्रथशमश्वः स्यात्पश्चं भागं वितर्दिका । तदेवो्लतकुटादि नरकान्तमेति स्पृतम्‌ ॥ २७ ॥ कण्डमध्यथेमागेन शीपकं साधवेध(द)कम्‌ । पादहानद्विमागं तु स्तृप्युत्सेधमुदाहृतम्‌ ॥ २८ ॥ अप्रकारं युनभ्र तु शिखरे युगनासिक् । पाद्‌ प्रत्यरपन।साल्यं नानापादधरतटप्‌ ॥ २९ ॥ अत्यम्तकर न्तमितयुक्तं सवेदेवमि यावर । तदे बोश्चतकोषटं च नतं बोननतक्ष्ठिकम्‌ ॥ २० ॥ पक्षश्ाखा तु मध्यस्थं शालादण्डन नीव्र॑कषू | अषटराभ्रं शिखरं फण्ठं शिखरं चाषएनासिकम्‌ ॥ ३१ ॥ कारयपशिसपेऽष्टाजचिश्चः पट्टः | नानाठक्रारसयुक्त चतुष्कूटमिद्‌ परम्‌ । तदेव कूटकोष्ट च नान्तरमस्तरं परम्‌ ॥ ३२ ॥ कुटकाष्टाद सवाङ्गः समस॒त्रमथापित्रा | मन्त्रपुनामाते ख्यात व्रेमानं सवेकापिकम्‌ ॥ ३३ ॥ तदेव शिखर कण्ठद्रत्ताभं परिकरपयेत्‌ । नात्र(ज्ना) कान्तमिति ख्यातं समेदेवाकरं गदम्‌ ॥ ३४ ॥ तदेव कणेकण्डानां शीषेकं च गं तथा | हत्ताकारं परकतव्यं यत्त श्वरकान्तकम्‌ ॥ ३५ ॥ दशम्‌भागमाख्यात। ततस्स्वेकादश्चातलम्‌ ।॥ ३६ ॥ इति कारयपरिसे दरभूमित्रिधानं सपत्नि; पटः | अधाष्टातिरः पट; | रुद्रभूमः| ७५ अथ वक्ष्ये विक्षेपण रुद्रभूम्रिधानकम्‌ | परासादमानव्राधना सप्रहेत्त ततादयम्‌ ।॥ १॥ तथ्य विभभेत्तारं गुणांश गभेगेदफम्‌ । पक्षाता गहपिण्डी स्यादषिनद्रं त्वकमागया ॥ २॥ एकांशं कुडयविस्तारमलिन््र तु शि्बाशकम्‌ | हारान्तरमथांशेन कलरपयेत्त्‌ यथाक्रमम्‌ ॥ ३ ॥ अषिन्द्र वा घना भित्तिरथापि वा) मस्तरान्तं घनं वाऽपि तदूरध्वऽहिन्द्रमब वा ॥ ४॥ वन्याससन्रयारन्तग्गोसः पक्षाक्चमाजते। शिवांशं कणेकरूटं स्यात्यक्षश्चारा द्विागया ॥ ५॥ मध्यश्चालाग्निभागा स्यादधश्ं म(पोञ्ञरं भेत्‌ । हारान्तर च तन्तुर कटप्यव्र ह्यादिभूतरं ॥ ६ ॥ तदूध्वेभूविश्षाङं तु मनुमागविभाजते त कूटवरिस्तार्‌ कष्टं तदि गुणायतमर्‌ ॥ ७ ९८ कारयपश्षिल्पेऽार्जिश्ञः परेः ) शेष हारान्तरं ख्यातं तरिभागेकपपञ्चरम्‌ | पञ्चरं कटकोष्टं च संख्या षे प्रागिव तु ॥ ८ ॥ तदूध्वेभूमिविस्तार शद्राशं तु द्विभाजिते। पञ्चर कटका च प्रागवव प्रकृखयत्‌ ॥ ९ ॥ स्योध्वेभूमिविस्ारं दशभागविमाजने | कट चेव तुक्च रुख्यापान च पूरकम्‌ ॥ १६०॥ तदृध्ेम्‌ नवाश तु कूटव्याप शिर्[शकम्‌ । अत्यध।शं तु कोष्ठायां(नाँ) सपं हारान्तरं भवत्‌ ।, ११॥ ह(रान्तर चरिभाग॑कं पञ्चरन्यासमुच्यते । प्रागृवत्कृदटा्स॑ख्याः स्य॒; कटपयेत्कररप वित्तमः | १२ ५, अष्टं वरिभजेदिष्मू^तष तु तरेसरम्‌ | फूट विस्तारमकाश १८, शला द्रमागया ॥ १२३॥ पञ्जरं व्यासरकांशं हारान्तं च तदेकम्‌ । चतुष्कूट चतुरं पञ्ञराषए्टकसयुतम्‌ ॥ १४॥ ह्‌।रान्तरं कटा सख्या भोच्यरतेऽषए-कन्वितो(त) | नवेभूमिविशालं तु सप्तधा विभजेत्समम्‌ ॥ ६५ ॥ कूटग्यासमथां रेन कोष्ुरीष द्विषागया | रेष हारान्तरं ख्यातं तञ्जिभागेन पञ्जरम्‌ । १६ ॥ द्९मू[मविक्षाटं तु रसमागविमाजिते। प्रागल्हूटं च काष्ट च पञ्जरं च प्रपरपयेत्‌ ॥ १७॥ प्रथमा(एका)दिपश्चमूम्यन्तं भद्रपञ्चरसंयुतम्‌ पञ्चरं भुषारिषटठत्त्‌ भद्र बर मद्रपञ्चरम्‌ ॥ १८ ॥ उरध्वरमूपिवेशारुं तु गणमागाव्रेभाजते | मध्यमद्र तदेक दण्डमानन निगेतेः ॥ १९ ॥ प्रासादस्य तु चात्सछध शति च तयादश्। कृत्वा साप युगा त॒ परातल्मुदाहूतप्र्‌ 1 २० । पादोच्चं साभेवस्व॑तं मञ्वमानं युगांशक्म्‌ । वस्वेशे चरणाया+ पादन कयु(च युगशकरम्‌) ॥ २१ चरण साधंसरप्ताश प्रस्तर साधवराहिकम्‌ | सक्ता पाददाध तु समदाप्नकम्वकम्‌ ॥ २२॥ श कृरयपरिसये ऽष्ट त्रिश! पटः । ९९ अधाधिकं पडंशं तु पादोचामिस्तु मशक्म्‌ । १दश पाद्‌तुङ्गः तु पादोनजिशमञ्कम्‌ ॥ २३॥ सन्रिषादं तु मृतांश पादेदधेमुद्‌।हृतम्‌ । अधोधिकद्विमानं तु मस्तरस्योदयं भवेत्‌ ॥ २४॥ सपादपश्चमागं तु पादाद्‌ यमुदार्हृतम्‌ । साधेपक्ांशमञ्चोच्वं मृतांश चरणोदयम्‌ ॥ २५॥ सपाद्पक्षमाग तु पञ्चमानपुद।रिनम। पादोनपश्चनाग तु चरणाद्‌ यमीरितम्‌ ॥ २६॥ मश्वमानं द्विभागं स्या्साभवेदांशम ङ चिक१्‌ । सत्रिपादाश्ञगश तु प्रस्तरस्य रमुचकम्‌ ॥ २७॥ यस्व वेदिकामानं कण्ठेच सधेमागया | अधाोधिकरं तु बद शिखरोदया^ष्यते ॥ २८ ॥ पादानं तु द्विभागं स्यासतुपेरुः यमिष्यते | होमादिस्तुपिपयन्तं युगाश्रं परिकरपयेत्‌ ॥ २२॥ शिखरे तु चतुर्दिक्षु महानासा समन्वितम्‌ । प,दं परत्यरपनासाहयं ब्रह्मकन्ते तदुच्यते ॥ २० ॥ साष्ठिकं सान्तरं मश्वं विजयं तदुदाहृतम्‌ । तदेव नतकूट च कोषटानश्चा(चान-ताः कोष्ाः)समञ्काः ॥२१।॥ सबाहेकमिदं ख्यानं सवेदेबाहङ परम्‌ । ` तदेव शिखरं कण्ठं हत्तमष्टश्वेदिका ॥ ३२॥ इनद्रकान्तमिति ख्यातं सवेदेबाहे कं परम्‌ । ` तदेव मध्यभद्रढ्ं कूटकः समो तता ॥ ३३॥ समञ्च वा वेमञ्चं वा कूटकश्षारा च पञ्चरम्‌ | ग गिकाज्ञाटकं परोक्तं बरह्मविष्णुश्निवाहकम्‌ ॥ २४ ॥ तदेव शिखरं कण्ठं एत्तमष्टाक्षित्िदिक्षम्‌ । इनद्रकान्तमिति ख्यातं विमानं सवेदोविकम्‌ ॥ ६५ ॥ तदेव कणेकूटं तु मद्रयुक्रगेकूट म्‌ । तदेव सौष्टिकान। तु शीषेकं मण्डलाकृति ॥ २६ ॥ कृ(रियपतिख ठकोनचत्वारिक्षः परयः | नान्ना कणंविक्षाटं तु सवेदेवपियं गृहम्‌ । एवमेकाद्शम्‌ मिलक्षण परिकातितम्‌ ॥ ३६८ ॥ इति क।हयपश्षिस्पे सद्रभूमिविधानमष्टात्रंशः पटलः । अथेकोनचत्वारिंशः पट्डः | शा्द्ययर सयमय, एवया भातुभूपिः। | 1 अथ वक्ष्ये विशे१ण भानुभूमिविधि परम्‌ । म्यं वस्तारतुङ्कः च प्राक्त प्रसादमानक्रम्‌ ।॥ १॥ ससक्तधमेभागं तु कृत्वा भ्रास्ादविस्तरम्‌ ! तदेव साष्िकानां तु श्ीषकं कुण्डल ढरृति । २॥ भूताङ्ख ग(गभेगेहं तु पक्षं गृहपिण्डिका । आेन्द्र त्वेकमागेन कुड्यमत्रा(ध।+श्मानतः ॥ २३ ॥ अन्दर तु शिरं स्यादृदर।रभागेन करयेत्‌ । अथा गमभगेहं तु गुणानेष कारयेत्‌ ॥ ४ ॥ गभगेहस्य तुरयं स्याद्रहपण्डचास्तु विस्म्‌(स्त)तम्‌ । शेष प्रागव कतवग्यमालन्द्र इडश्वहारया ॥ ५॥ विन्याससूत्रयारन्तः सप्दश्षषिभाजिते | गुणांश मध्यक्चाला स्य्कणकूटं रिवांशकम्‌ ॥ ६ ॥ तयोमेध्ये तु पक्षाशं ज्ञालादिव्यमुदाहूतम्‌ । कटक ान्तरे चेव को्टमोरन्तरेऽपि च ॥ ७ शिवां पञ्चरव्यासं कणकूटमिवाकृतिम्‌ । हारान्तरं तदृध्वौशं क्षदरपञ्जर युतम्‌ ॥ ८ ॥ एवमादितटं कुयादूध्वं रुद्रतछोक्तवत्‌ । सपर्विक्षं चतं भागं दरवा हृम्यादयं द्विन॥ धा(ध)एतरोच्च भूता नवश चरणादयम्‌ | साधद्‌ब{(कदािगि मज्वाच चेष रद्रतटाक्तदेत्‌ ॥ १०॥ कारयपरिल्ये चसारिंशः पट एष्र भानुतल प्राक्त जरयोदशषतलं शृणु ॥ {१ ॥ इति काशयपशिस्ये भानुभूपिविधानपेकोनचत्वारेशः पटलः | © | इत्यसय जथ चत्वारेशः पटल; | क [ त्रयोदक्षभूमिः । अथ व्ये व्रिक्ञषेण त्रयादशतलं प्रम्‌ । स्य विस्तारमानं स्थ(त) प्रासदमानवद्धेत्‌ ॥ १ ॥ एकोनर्विशद[शं, तु कतव्य सदनं स्त(त)२म | गुणांश गभगेह तु पक्षांश गृह।पण्डक्रम्‌ ॥ आ्िन्द्र च शिर्वाश स्यादिति; स्यादुनतं समम्‌ । अन्दं स्रेकभागेन भित्तिव्यासं शिष।[श्षकम्‌ ॥ ३॥ व्योपभागमलिन्द्रं स्याद्धुर।व्यातं च तन्समम्‌ । विन्याससूत्रयोरन्तरेकोनविश्दंस ॥ ४ ॥ शिवांशं कणकूटं स्यान्मध्ये श्ारु।ऽग्रिमागया | पक्षश्नाला च तत्तुरयमेकशञं पञ्जरस्य तु ॥ ५॥ ह।रान्तरमथाधाशं क्षुद्रपञ्जरसयुतम्‌ । पञ्चरं कणेकूरामं तस्या(दा)मकषुद्रभ्लरम्‌ ॥ ६ ॥ एवमादिनलं भोक्तमू" भानुतल)क्तवत्‌ । चत्वारिशदूद्रयाधिक्ये शत।शे सदनोत्सुके ॥ ७ ॥ पञ्चाशं तदपिष्ठानं दशांशं चरण)दयम्‌ | भूताश्च मज्चमानं स्याच्छेषं दरद शभूमिवत्‌ ॥ ८ ॥ अयोदशतटं ह्यध कलाभूमिपथापारे ॥ ९॥ © इति क्यार त्रयोदकश्षमूमिविधानं नाम चतारिंशः पटलः । 1 १०२ काह परिल एकचत्वार्रि्ः पटलः; | अयेकचत्वारद(; प्ट; | षोडशभिः! [1 अथ पोडशञभूमिस्तु वक्ष्यते दे्िक्ात्तम एव क्रपेण संकरप्य पक्रालिन््रस्मानितम्‌ |, १॥ पश्चह्‌रसपरायुक्तं गरपिण्डे समानक्रम्‌ । गमेगेहं समांशं च वेदांशे गृहपिण्डिका । २॥ शेषं पुपर दिष्पटलिन्दरादि द्विनोत्तम। एर ्रचतुष्पश्च ममा वाऽथ परतटे ॥ ३५ देवतास्थापन कृय।तपोडज्ञस्थलहम्यके | - दबतास्थ(पनं भुमियावत्तवद्धनं कुर्‌ ॥ ४॥ , बाधोडन्दरे चिद्‌(हालिन््रे अ) करं घनमत्यन्तरं कुर्‌ । अदछिद्रनलतत्पाद।च्छदितं बा तुदः ॥ ५॥ प्रसतरान्त्धैनं वाऽथ भान्तं वातान्तु तद्धनम्‌ । पासे सबेदर्िश्चशि कणक्रूटं सिवांशक्रम्‌ ॥ ६ ॥ म्यमध्पे तु वेदश शाकायापमुदाहूतम्‌ | तयामेध्यं तु पक्षम वातु स(शेऽध्वतुङ्क) परकखयत्‌ ॥ ४ ॥ तय।मध्ये श्िव|शेन पञ्जरं कणेकूटवत्‌ । ह।रान्तर तय५४५द्‌(ध्ये अरा गेनेष करपयेत्‌ ॥ ८ ॥ एव [ह कलयदादम्‌पा शष्ट वशषातः। कणक्रूट तु वदाम (दि) द्वात पञ्जर भवत्‌ ॥ ९॥ सदपषटटसर्याः स्यु्‌।(ख्य स्पाद्धा)रान्तर द्रे न्म्तष्‌ | प्व्रमादेतटं ख्यात नद्ध द्रात्रशदशक ॥ १०॥ दिमाग पध्यश्चाला स्याच्छेषं पुत्रवद्‌ चेत । दवितीयं हयेवपार्यात तती यमधनोच्यते ॥ ११॥ अशदश्चद्विभागं तु दख मामन्नं त) मपिकप्‌ | कणक्रूट्य पराश्वस्य पञ्नर उयधंभागया ॥ १२॥ हारान्तरं तदधं स्याच्छेषं त्रनयभूपिवरत्‌ । चतुभूमिविशालं तु सष्ट।वशतिमागया॥ {३॥ कारयपशिल्प एकचत्वरिंशः पररः | कणेकुटसर्मीपरथं शालायास्तु द्विपश्वेयोः । एकांश पञ्चरव्यासं शेष प्रागित्र कलितम्‌ ॥ १५४ ॥। पञ्चम तछवरिस्तारे षड्शित्यशभानिते | मध्ये श्ालखातु वदाशे व्योर्मा्च कणकूटक्रम्‌ ।॥ १५॥ तयोपध्यस्त(स्थ)शाखछा च तयामध्ये च कष्टम्‌ ¦ प्रत्येक च दिभागेन कसपयेक्कखवित्तपः ॥ १६ ॥ तयोमिभ्येऽथभागेन प्र कणेकूटकम्‌ । हारान्तरं तद्धन तेषां संखूयाऽऽदिमभूमिव्त्‌ ॥ १७ ॥ षष्टं च भूमिव्रिस्तारं चतुशतिभाजते ॥; मध्ये कोष्ट द्विमागेन शष पूुैवदेव हि।॥ १८॥ रूप्तेभू(म(परस्तु विस्तार द्रा4रत्यज्ञक भवत्‌ | ि्वाज्षि कणकूट तु मध्यक्च!ला द्विभागया ॥ १९ ॥ तयोमेभ्ये जिषरशेन क्षुद्र प्रकरप यत्‌ । तयोमेध्ये द्विभनिन को्टायापमुदाहृतप्‌ ॥ २०॥ अधीश पञ्जरब्यासं तदधं हारयोत्तरम्‌ । पञ्चरं कदकरोष्टं च संख्याते भागित्रेवतु॥२१॥ अष्टम मूितरिस्तार्‌ वजञत्यश'द्र(१.भाजत । मारे कण्कूटं स्यान्मध्ये कोषं द्विभागया ॥ २२॥ तयोमेध्ये द्विभागेन काषटायाममुद हैतम्‌ । अर्भां १§्नरब्यास्ं तदधं हारयोत्तरम्‌ ॥ २३ ॥ पञ्जरं कूटकं च संख्या स्पास्ागिव तु । अष्टमं भूमिविस्तार्‌ विश्य द्वि) साजित ॥ २४॥। व्योमा कणकूटं स्यान्पध्षे काष्ट द्विभागया | तयोभेध्ये द्विभागेन काषटायापमद्‌।हूतम्‌ ॥ ८५।। तयोमेध्यं लिवाशेन क्षुद्रकं पभ्रकरपयत्‌ । शोष प्रागिव कतव्य तेषां सख्याद्‌ पूमरवत्‌ ।॥ २६॥ नवेभूमिविक्ञाल तु त्रिःपडशव्रिमानजिते | दिवां कणकूटं स्यान्पध्य शाला द्विभाजिता ॥ २५ ॥ तयोमध्येऽधभागेन पञ्जरं पारेकर्पयत्‌ । तस्यार्पेनैव तम्पार्े तयेहा(योहा)एन्नरं भत्रत्‌ ॥ २८ ॥ काहयप्िरप एकचतवारंशः पटः | ०, (0 तत्पाश्वयाद्रभागं स्यात्कष्टं कुयाद्रशेषतः | कृटक्ष्टान्तर चव कषु प्रारेन्तर्‌ऽपे च॥ २९॥ पञ्चरं कटपये द्वीमन५।रेनंव सुत्रत | हारन्तरं तदव।श करपयत्करपवित्तमः ॥ ३० ॥ वरिशत्कोष्ट चतुष्कूटं पञ्जर भावुभिदेषम्‌ | अ(क)रप्पव नवभूमा तु देशभूमम(र)थार्१त॥ ३१॥ दश॒भूमरत त्रिस्तार षोडशशिरिभाजते। कणक्रूट जिव।श्ञ स्यत्तःसम पञ्जरस्तरम्‌ ॥ ३२॥ श।खायाम द्विभागं स्याद्ध। च हार पोत्तरम्‌ । भानुकश्षाखचत(्कृटं कलाप्ञ्चरसय॒तम्‌ ॥ ३३ ॥ हारान्तरं तु द्ररत्करपयेदक्चभं तल | एकादशतलव्यास पनुमागावेभा(जिते॥ ३४॥ रिवासि कणकू्‌ः तु म्मे श्चा द्विभागया। तया्मध्यस्थज्ञ'लछाना गुणश्च परकययत्‌ ॥ २५ ॥ अधा १ व्प्रामं तस्या हारयोत्तरम्‌ | चतुष्कट।करा।खा च पञ्जर पाडश्ान्वतम्‌ ॥ ३६॥ हार(न्तर च द्र तरशत्कररप्य सद्रतटेऽपि च) भानुम मेव्िज्ञाटं तु भानुभागग्रिभाजिते ॥ ३७ ॥ पज्र कूट च संख्या रद्रतखे तु बत्‌(वा) | सषामपि कनां पक्षांश प्रिर्धयते॥ ३८ ॥ य।दश्तछर्व्य(स द्‌श॒भागव्रेभाजिते । कृणकू2 (रवासन पध्यं जारा दरमागया॥ ३९॥ तयोमध्येऽपधरभा।न पञ्ञर कणद्ूटवरत्‌ । हरान्तर्‌ च तस्या सख्य। द्रादश्षभूमिवत्‌ ॥ ४० ॥ चतदशतरग्यासो वसुभागविभाजिते। रिवाश्चं कणकूटं स्यान्पध्ये शा द्िभागया ॥ ४१॥। अधौ पञ्चरग्यासं तस्योध्व हार योत्तरम्‌ । चतुष्कूट चतुःशां पञ्जरं प,उशान्वितम्‌ ॥ ४२॥ हारान्तरं चतुविशतर्प्येव॑ तु मह्य)नत्तमम्‌ । त्रेः पञ्वभूिपट्भागं विर्त.रं द्वि(ष,भनतसमभ्‌ ॥ ४३ । कास्यपरिल्प ए१'च.व1रिभः पटलः । १०५ कणेकूरं तु व्योर्माशं मध्ये शाला द्विभागया । हट।२।न्तर तु शर्यशं रवँमपञ्जरसयुतम्‌ ॥ ४४ ॥ अशे षोभेतलव्यासो वेदभागव्रिभा जिते । द्विभागव्रिस्तृत दण्डमानं नीव्रं तु मध्यमे ॥ ४५॥ कृत्वा प्रासादतुङ्घ तु दिभागेन शतद्रयम्‌। धरातलं तु सप्तांश चरणं च जयोादश्च ॥ ४६ ॥ सापश्च तु मश्चोच्चं पादोचचं भानुसंख्यय।। परस्तराचं तु पदट्भगं रुद्रां चरणोदयम्‌ ॥ ४७॥ साधभूतशिम् स्याद्‌दशशि चरणादयम्‌ | भूतांश मञ्चमानं तु नवि चरणादयम्‌ ॥ ४८ ॥ साधेवेद्‌ंशम न्धं करपयेत्करपवित्तमः । पादोचं साधेवस्वेशं मञ्चमानं युगांशकम्‌ ॥ ४९ ॥ वम्बश् चरणाच्च तु मर्दज्व)पानादित युतग)प्‌ | चरण साधसप्रार प्रस्तर साधवान्ततह)कम्‌ ॥ ५० ॥ सप्ताश्रेषाददीघं तु पादाधिक्याभ्निमश्चकम्‌ । अधोधिकरं षडंशं तु पादोचाभ्भिस्त्‌ मश्वक्षम्‌ ॥ ५१ ॥ पडंशं पादमानं तु पादानागन्यश्चमञश्चक्रम्‌ । अधरापधक तु मर्ताश पाददेष्पमुदाहूतम्‌ ॥ ५२॥ अव्रोधिकं द्विभागं तु भस्तरस्योदयं भवेत्‌ । सप।दपञ्चमागं तु पाददोपमुदाहुतम्‌ ॥ ५३ ॥ साधेपक्षांगमश्चेच्च भूतां चरणायतम्‌ । सपादपक्षमागं तु प्चमानमुदीरेतम्‌ ॥ ५४ ॥ पादोनपश्चभागं त॒ चरणाद्‌ यमीरितम्‌ । पञ्चमागं द्विभा" स्यात्साधेवेद् शमङ्मत्रकम्‌ ॥ ५५ ॥ सजरिमानशिवाश तु प्रस्तरस्य समुच्छ्रयम्‌ | शम्यं(इय)श वेदिकामानं कण्ड।ख्चं तदृद्विमागया ॥ ५६ ॥ अधोधिकयुगांशं तु श्िखरोदयमीरितम्‌ । सपादं शिखामानं कररपयेत्त क्रमेण च ॥ ५७ ॥ होमादि स्तूपिपय॑न्तं युगाभ्रं परिकरषयेत्‌ । शिखरे त॒ चतुद्विक्ष महानासीसपन्वितम्‌ ॥ ५८ ॥ १४ १०६ का्यपरिल्प ए१.च.वारिशः पटलः | पादं प्रत्यलखन।सादयं ब्रह्मकरान्तमुद्‌।हतम्‌ । तदेव सान्तं मश्वं सोष्टिकोनरकोष्टम्‌ ॥ ५९ ॥ सारस्वतमिदं स्य।तं चिवप्रियकर ग्म । तदेव नतकूटं च कोष्टुनतसः शकम्‌ ॥ ६० ॥ प्रदिश्षमिति विख्यातं सर्वैषु(वेस)भृद्धिकारणम्‌ । तदेव शिखरं कण्ठं वस््शरं परिकल्पयेत्‌ ॥ ६१॥ शिखरे ऽष्टौ ्ट)पहानासीयुक्त तच्छकर्‌ भवेत्‌ | तदेव मध्यभद्रादये टकरा समोन्नते ॥ ६२॥ समश्च वाःऽप्पमश्चा वा ्रूटश्ञारो द्विजोत्तम । पावेतीकमिदं ख्यानं मम प्रीतिकरं भवेत्‌ ॥ ६३ ॥ तदेक शिखरं कण्ठे हत्तमष्टा्रवदिकम्‌ | वदिकाभ्ेव्र रचा वा ्रत्ताकारघट(ऽपि बा ॥ ६४ ॥ सुश्शाभवमिदं ख्यात शेकरस्य परियात्रहम्‌ | पञ्जरं कूटक्रष्ठं च शिखरं च घट तथा । ६५॥ एवमादीनि सर्वाणि नागराघ्चचितं कुरु । अनेनेवाथवा कुयोदेकानेयेक(कादि)मूपया(यः) ॥ ६६ ॥ यटनट(न््रस्त)म्भेष्‌ कतव्यं तं तसमादि(द)प्चसम्‌ | तत्तटस्योचितव्यासं ठङ्कङडयं च गभक्रम्‌ ॥ ६५ ॥ कतेऽ्पं विधिना तेन गण्डा(घण्टा)लंक।रसं युतम्‌ । सलिन्द्रं सदना तु सोपानं रोहणाय वै ॥ ६८ ॥ तत्र तत्रोचितं कुयाच्छःल(भिष्टेकताद्रपे । तस्याग्रे मण्डपं कुयोदेकानकतङं तु वा ॥ ६९ । भायु(गु)क्तविधिना कुयात्सवोलंकरारसंयुतम्‌ । करापुद्धिद्गुरमासकरपचित्तक(यैधित्ताकषणकभशरत्‌ ॥ ७०॥ नानावितरैविचिप्रं तु फतेव्यं विधिचोदितम्‌ | एवे यः कुरुते दम्यं खश्क्त व प्रोक्तयं तु(कतोव। ॥ ७१॥ इहैव धनवाञ्श्रीमान्पु >पोत्रकरत्रकैः । दासीदासादिभिशान्येः स्तरच्छाग्रश्ञो पद।ऽसिन्बिह्‌ ॥ -२॥ करियपाचचैद्ये प्रचारज्ञः पटछः | १०७ सानेकङुलजातं च या(व)पयेक्ञ पुरा च माला) ॥ ७२॥ इति कारयपे पाोडशम्‌मिविधानेक् चत्वारिंशः पष्टः | अथ द्विनत्वाश्दिः पड; | मूषक तरिधानम्‌ । यव्ये विक्षेपण पूर्पेएकार्विधि परम्‌ । कषिखरस्योद याधान्ते मह।नास्यवमानके ॥ १ ॥ शटि(शक्त)धवजावसाने वा पधक तु विन्यसप्‌ । यावत्य(्र)दासमाघ्रं तु तद्‌ मूर्ध द्विजोऽ्मः(षका द्विज) ॥ २॥ एकाव्रनेकमूपानां हम्यांणां तु विशेषतः । इषए्काव्यासमायामं घन चायेषटकामेब्र ॥ २ ॥ प्रासादस्याग्रतो देशे सीम्ये बाया च गोपुरे । नवएसप्त१ट्पश्चहस्तं वा मण्डप ततम्‌ ॥ ४॥ तद्विस्तारसमायामं चतुरश्र सम कुरु | मण्डपं वा प्रपा वाऽथ प।डज्ञस्तम्मसयुतम्‌ ॥ ५॥ चतुद्दोरसमायुक्तं चतुस्नोरगधयुतम्‌ । पट्च नवर येव वितानध्वरजप्तयुतम्‌ ॥ ६ ॥ मुक्त।सग्दभमालभिरलद्रत्य तिशचेषनः | मण्डल(प)स्य भिभगिका पध्यदरतातुवेदिकापर्‌ ॥७॥ वेद ङ्गुःखान्नता देशमुपषेदियुगत्रयम्‌ | सेषं वेदिविक्ञालं तु भानुमात्रे तदुञ्नतम्‌ ॥ ८ ॥ भानुद्रयाङ्खख।ञं तु दपंणादरसनिभप्‌ । इह चाभिकु(स्थ)ण्डलानि चतुरश्राणि करपेत्‌ ॥ ९ ॥ अथवा बालकं स्तूके ... .... ¬. | स्थण्डटं कारणेदेय्याद(कारयेदध।्)्ट्रोणेष शरखिि।॥२०॥ तद धस्तष्डुरस्तुभ्य (खःरतुप्य) तदर्धश्च तिरेरपे। -लाजव्ैव परिस्तायं श्व1ज्जन प्रकस्पयत्‌ ॥ -९१९ ॥ कै दियपकशिस्वे द्विनेखारि शः परयः | नानापुष्पैः कशदेर्भः परिस्तीये विचक्षणः ¦ मनोन्मनी कृणिकरायां तुदटेषु व्या[द्‌ लाया [मादि शाक्तेनः॥१२॥ गन्धपुष्पादिभियेष्र सस्यमात्रावश्चेतः । लोहं दारुजं वाऽथ स्तूपिदण्डं च कारयेत्‌ ॥ १३॥ आसनं खादिरं वाऽथ तिन्तिणीसारमेव वा | मयूरं पञ्मकण्डुरं भवतदारुवत्ततम्‌ ॥ १४॥ हेमश्चदितं ताम्रं वा त्रयसंमिश्र एववा उध्वेभम्यश्नितुङ्ख तु सतूपिदण्डायतं भवेत्‌ ।॥ १५ ॥ ग्रधि शेखोपरिष्टात्त रतुप्यन्तं वा तदायतम्‌ | उध्वभूम्यन्न(मेश्च) विस्तार रतूपिमरविश्च।टकम्‌ ॥ १६ ॥ तस्य ग्रमङ्गलग्यासे मूटादारक्रमाल्ड(कृ शम्‌ । तुङ्कगणात्सम(यामात्सम)शं तु मूले वदाश्रपाचरेत्‌ ॥ १७ ॥ वेश मध्यसमं तत्रे वृत्ताक्रारं परकरपयेत्‌ । चतुरश्रोपारेष्टत्त सवे वत्तमथापि वा ॥ १८ ॥ कतव्य तस्य मूले तु रिखापन्तु(मानं तु) योजयेत्‌ । दण्डमूटसपव्यरासं दण्डं दण्डाग्रयोरपि॥ १९॥ योजयेट्टोहनं बधः । प्क्षाटय पश्चगव्यस्तु दण्डं चेवेष्काऽपि च ॥ २०॥ कणकायां न्यसदण्ड कुपाद।क(क्रमाःज्ञ) पहादिि | चवाररत्वेषटा(चतस्स्ति ष्ट काः) स्थाप्याः सि खादिष्टम्भकनलेः ॥२१॥ पृथिव्यादिषरीजानी दण्डं तु विदटिखद्भधः प्राग्दिशहयषक्रमाहुभेमन्धपुष्पा दिभियेजत्‌ ॥ २२॥ स्वणेरजतताम्रेवा सूरेः कापांस्कस्तु बरा | कींतुकं वन्धयेद्धिम स्वस्ववीजपनुस्मरन्‌ ॥ २३ ॥ ब्रह्म विष्णु च रुद्रं च इश्वरं च सदाशिवम्‌ । शके(शेर)एकादिदण्डान्तमधिदेवान्क्रमारनयसेत्‌ ॥ २४ ॥ नबे द।पपदेष ताम्बर च निव्रेदयत्‌ | प्रत्येकं नववचख्रणाऽऽच्छादयच्कूचसयुतम्‌ ॥ २५ ॥ आमेतः कलाष्टषा(लक्ञानषट। सकूचन्सापिधानक्रान्‌ । गण्डा(नधा)म्बुप्‌।र( तान्‌) वलञेहमपुप्पसमन्वितान्‌ ॥ २६ ॥ कारयपशिल्य द्विचत्राध्लिः पटल; । १०९ फरषष्टवसंयुक्त। नष्ट यिन्वराधिपात्‌ | संस्थाप्य स्वस्वमन्त्रेण नेगरेद्यान्तं समचेयेत्‌ ॥ २७ ॥ ततो हेमः परकतव्यो ह्यग्याधानादिक्रं कुर्‌ । समिधाञ्यवरुखीनयरान्स्यदिविबु(च्चवोज्य छानैश्च यवैः सद्ध- तरिषा षु)धः ॥ २८ ॥ तं वा शतम व। मत्येक जुहुयातम्‌ । परव्रह्मषडङ्कःश्च प्षुरेका।जमुख्य दकः) ॥ २९ ॥ आज्येन नुहुयाद्धीमान्प्त्येक पश्चविरतिम्‌ । जयादिरष्षा(नाऽभ्याता)नेश्च राष्रमिशेव(भृद्धिश्व) हापयेत्‌ ॥ ब्रह्मादि बजमन्त्ेस्तु ह्यष्वाभ्या(हुलाऽऽञ्याठनि तथाऽऽहूनि(तीः) । एवं जागरण रात्रा प्रभात त्पटेद्चम। ३“ आचाये(य।)प्रति २(भिःपाधं ञान कृत्वा व्रिधानतः। नख खधरोष्णीषो(ववह्चोप्णीषधरो) भस्पर्द्राक्षप्रारकः ॥ ३२॥ एवं यज्ञापवीताल्यः सितमाटयानुटेपनः । हेमाङ्गन्ली यकटककुण्डलाव्रेरलंकरतः ॥ २३ ॥ यज्ञपत्रादिसंयुक्तं भूषणेभूषि(ष्य)रिल्थिनम्‌ । आचाय। मण्डप गत्वा दण्डनाषवनानङन्‌ ॥ ३४ ॥ गन्धपुष्पादिभियषट होमं कृत्वा जयादिभिः | स्वष्टमप्रतिपन्न्रेण पृणाहूति समाचरत्‌ ॥ ३५५ सेथत(र)राभ्य॒(इयु)दय वरभामयराहयुदयेऽपि वा| पीबो(ने)वबा शुक्रसंयक्तं तलो द्वि(तथा ट)षटेऽथवा पुनः ॥ ३६ ॥ आचायरिरिपभिशवेव ने ह्यन्तोनम्रहो परि ।() पृण्यादवाचनं ब्य मू^नट एं निधापयेत्‌ ॥ ३७ ॥ इष्टक।स्तूपिकरपश्च बराह्मधामपरदक्षिण । नानारुकारसयुक्ताः कृत्वा ह२५ऽनुखपयत्‌ ॥ ३८ ॥ उत्तराभप्रखा भत्वा अवचाया मन्न्र(+जनन्प)चतसा) ब्रह्म ष्णु चरुद्र च इश्वर च सद्‌]।र्रम्‌ ॥ २९॥ त्रिचन्त्य स्वस्वमन्त्रस्तु चतस्रो दीष्टका। न्यसेत्‌ । पृथिवग्यस्पक क्प त साम्याश्र शरेषु च॥ ४० ॥ [) । (न कारयपक्षिसप जिचत्वारिश्चः पटलः | सष स्थाने मया(तवात्रेयमा, निर्य परागग्रं शष(तककमसात्मक््‌ । सुषे नेेट्यरानधित्य स।म्याग्रं सङिका्मक१्‌ ॥:४१ ॥ सुप वि(वायन्यपाभ्रित्य प्रागग्रं मरतात्मकम्‌ ।,. एवं क्रमान्यसेद(शा)द्‌ स॒निचिद्रं समाचरत्‌ ॥ ४२॥ माणिक्यमरतकं(कंत्‌)चैव वैदूर्यं तिन्द्रनीरकम्‌ [ मौक्तिकं स्फटेकं चेव पद्मरागं प्रबाखकम्‌ ॥ ४३-॥ वन्नं मध्ये दिष्(क्षि)प्थाप्य शाक्तेवीजमनुस्मपन्‌. । तदूर्ध्वे स्थापयेत्स्तुषिदण्डमीश्ानमन्त्रतः ॥ ७४ ॥ केटञ॒स्थादकरैः रोक््य दण्ड चाइप(प(षाण)प्शक्प्‌ | तत्तन्मत।; समभ्यच्ये गन्य॑ः पष्पश धूपकं ॥ ४५॥ गलाम्भसा च सुदं स्थापयेद्‌ बास्तुनिश्लम्‌ । तताऽवरष।शुखवर कतव्य ९म।(चो)द्रैता तथा ॥ ४६ ॥ शिखरोपरिष्टाच स्तूपं प्रागुक्तविधिना कुरु । करारादीस्ततः कुयान्निश्वलं सदं यथा ॥ ४७] सणवां रजतवाऽथ तामग्रेवाऽऽच्छादण्द्वःम्‌ | क।ञचगां च) तलकरृताधे च मा(अगचायांय प्रदापयेत्‌ ॥ ८ ॥ दक्षिणां दापयेत्तस दशनिष्के हिरण्ययम्‌ । ` यागपङ्रण सवमाचायाय च दापयत्‌ ॥ ४९ ॥ शिल्पिनो भो(नः पोजयेत्पश्वाद्‌ गोभूमिकाञ्जनदिमिः। एवं यः कुरुते मत्यः सोऽथा्च(सयाति)हुमद' फलम्‌ ॥ '\०॥ श्रीकरादहयपरिस्पे पूर्धष्टकाविधान देचस। रजः. पटलः । अथ वत्रिचत्वारडः पट्टः | प्रकारः । अथ वक्ष्ये विक्ेषण प्रकाराणां च लक्षणम्‌ 1: , रक्षां शोभनां च शालास्तु(या;)पदनस्य ब १॥ काहयपरिस्ये जिचत्वारिशः पट्टः; १११ प्रासादस्य विक्ञाङखाय(धोगणमागंग(क)पव वा | चैतुभोगीकभागे वा अन्तमेण्डलरस्ततम्‌ ॥ २ ॥ अन्तहारवशाटतु तद्भदह्य द्रुग 1ह तत्‌। पध्यह्रषिश्षालास्तु(लं तबा मण्डलत्रयम्‌ ॥ ३ ॥ यादेस्तु रिद्ाङ च बह त्यादि चतुगुणम्‌ । महामयांदिषैसतार आदरः पञ्चगुणो भवेत्‌ ॥ ४॥ प्रासाद्‌ चरणा द्धोबा(हयमा)द्रा प्रथमस्य तु| प्रथमादृद्रितीयनीतर तु द्वितीयात्ततीयनीत्रक्रम्‌ ॥ ५॥। तग पराच्चतुथं निष्क्रान्तं तस्मान्नीत्रं च पञ्चमम्‌ | प्राक।र भातानेष्करान्त तरमान्नात्र तु पञचपम्‌(तननीत्र इड्यसामकम्‌)। 8 ॥ बुड्यमध्यमा(ध्याव.,सान वा इुडचकबादह्य तथाप क | अथवा रेषतिप्राणां नात्र होमाद्िधीयते ॥ ७॥ प्रथमं प्रकृतेरतुस्य तस्माद्र णाङ्गुट नतम्‌ | दरेतीया््यं तु पञ्चान्तं तद्वव नतं क्रमात्‌ ॥ < ॥ कसपव्र(रप्य पहम्येपानन ह स्तमानमथोय्यते | त्रिपश्चसप्रदृरतन प्रथपं त्रिविधं भवत्‌ ॥ ९॥ वकादरास्तं चं बयोदश्ञं दित।यक्म्‌ | त्रिपंश्वसप्तदशस्तं मे(तये)कोनर्विश्नतिः ॥ १० ॥ ध्य्ारं प्नेधा परोक्तं मयादास्तु ततः शुणु । एकापिरात्रयाविरपश्चनिशकरं भवेत्‌ | ११॥ सप्षिज्ञ नवरविक्षमेकत्रिशत्करेण तु| महामयादिविस्तार एवं त्रित्रिधमुच्यते | १२॥ ८वमाभासहम्योणां विकस्पानां च करपयेत्‌ । सप्तहस्तं समारभ्य पश्चजिज्ञावरसानकम्‌ ॥ १३॥ भत्थकं पथपादीनां साखानां त्रित्रिमानकम्‌ । नपञ्चसख्यया प्राक्त हम्याणा चन्द्रसख्यया ॥ १४॥ नवहस्त समारम्य हस्तनश्चावसानकम्‌ । प्रगवि. सालसमाख्या तु हम्याणां जातसहक्रा ॥ १५॥ प्रांगुक्तदेम्येमानेश्च शाटाय्न्त्यं च समतप्‌ । पश्चपाकारमेव हि तिप्राक्रारपथार्यते॥ १६॥ ११२ ¢ ॐ ^ काहयपरिस्प त्रिचत्वारिशः पटकः | द्वितीयं तृतीयक्ञाल च चतुथं च प्रगृह्यताम्‌ । यत्र यद्राहुत साल हम्यशटत्त तु रक्षपत्‌ ॥ १७ ॥ तस्याप्रुखे मृख(यामं करटपयत्करपवित्तमः बीजात्पादबीजे स्वध जिपादचसमतुवा॥ १८॥ द्विगुणं त्रिशण वाऽय चतुःपश्चयुणतुत्रा करप“ त्त पायाम बाजप्‌ध्व द्रजात्तम || १९ ॥ अन्तमण्डलभित्तस्त्‌ विस्तारो ष्योपरहर्तकः तस्माञ्चिपाब्रहद्धय। वा पणात्र वाऽथ वधयेत्‌ ॥ २०॥ साधहस्तद्रदस्त तु महापयव्रसनक्प्‌ | भित्तिव्यासं समाख्यातमुत्तध शुणु सुत्रत ॥ २१॥ तद्रयासात्रेचतुप्पञ्चगणं वा साख्तुङ्ककम्‌ । अथवात्तर सीमान्त नीत्र(न्ते बाजनान्तक्रम्‌ ॥ २२॥ प्रस्तरेषु गलो वाऽथ साटतुङ्ख मुद्‌हूतम्‌ । कऋजुर्वजतलोपेतं वादये त्वभ्यन्तराजेवम्‌ ॥ २३॥ कुडयमूलस्य पिस्तारपरस्त् ()रनाग्रतविस्तरम्‌ । पूलादग्र क्रमात्षाणे वस्वरग द्विजात्तम ॥ २४॥ ॐ.थत्रा हृस्तमानेन साटोत्सध वदाम्यहम्‌ | प्रथमं कलश्ञान्त तु द्विषयं फलङरान्वितम्‌ ॥ २५॥ बोध्यते स्याच्चितीयं तु चतुथं मश्चमा(का)न्तक्रपू । पश्रम तु कपोतान्तं पञ्चबा(सा)लोदयं क्रमात्‌ ॥ २६ ॥ एतद पश्च शा(साेर्ेपु तास्युक्ते ह्ययं विषः । आटरतं मार्करा वा स्यात्सहकारमथापिवा ॥ २७॥ मण्डपाठृतिकरं वाऽथ कऋसुमध्यमथापिवा | मूनवेदगुणं पक्षव्योमभ्‌ ममथोच्यने ॥ २८ ॥ कुड्यस्यापरि इुड्य स्यात्पादं पद्टोपरि न्यत्‌ । तलं भर (9)ति तरं प्रात्‌ पां परत्यसपनासिका ॥ २९ ॥ वक्ष्येऽहं पादमान च पङ्कपानं द्िजोत्त५ | दम्य तु होमादि उत्तरान्तं यदुत्नतमर्‌ ॥ २० ॥ तन्मान सप्तधा भज्य पक्षाग्र ज्ु(सुधरातलम्‌ | श्वत्य(श्व(शि,पाददोध तु पाद्‌ सग्याङ्कसयुत्तम्‌ ॥ ३१॥ कोडयपश्िलये त्रिचत्वारि्ञः १२७; । धरातलं तदुक्तं वा ह्मजेमे वा पभ्रकरपयेत्‌ । मृरहम्थं तु हेमादि उत्तरांशं न्वांशके ॥ ३२ ॥ धरातल द्विभाग स्यातसक्ता्च चरणोदयम्‌ । उत्तरान्त तु हामादि रुद्रभागविभाजिते ॥ ३३॥ अधिष्ठानं गुणाश्च स्याच्छेषं पादोदयं भवेत्‌ । प्रलप्रासादतुर्य वा चरणं च धरातलम्‌ ॥ ३४॥ पादोत्सेधांश्षमानं तु ष्ट्षप्ष्टो तु वा भजेत्‌, एकाशे पादविष्कम्मं दार(रोवाहममयं तु वा॥ २५॥ तच्चिभागं द्विभागं वा जिपादं बाऽषे एव वा | कङ्यपादसय विस्तारं सवेन परिकटपयेत्‌ ॥ ३६ ॥ निचतुष्पश्चदृस्तं वा परितो मालिकाढरति । हस्तद्र 4 समारभ्य पश्चहस्ताचसानकम्‌ ॥ ३७॥ गुणाङ्गलप्रहृद्चया च पङ्कन्थायां पञ्चविंशतिः| भेदेन कथितं दिर सवैत्र समपड्कयः ॥ ३८ ॥ युगमायुग्‌ तु वा पङ्कः सवेत्र परिकल्पयेत्‌ मूखमागविज्ञाल तु धमेनन्दाषटमाजेते ॥ ३९ ॥ एकांशरहिताग्रं स्यान्मृलादग्र क्रमात्छृश्चम्‌ । अग्रपादविक्ाल तु दण्ड इत्यभिधीयते ॥ ४०॥ दण्डं जिपादमधं च क्रमच्छष्ठान्तराधमम्‌ । उत्तरोतसेधमाख्यातं विस्तारं भूपादवत्‌ ॥ ४१ ॥ पध्यपादसम बाऽय अग्रपादसमतु वा) उत्तःव्यासमारूयातं श्रष्टुःन्तराधमं क्रमात्‌ ॥ ४२॥ उत्तरोश्चत्रिभागक(ब) ननोत्सेधानि(धं तु)नीव्रक्‌ । उत्तरोत्सेधतुखयं तु तुखा नीव्रमुदाहृतम्‌ ॥ ४३ ॥ तदर्थं बा त्रिपादं वा तस्य विस्तारमेव हि। बाजने ब(गु)रमकोर्ध्वे वा तुरास्थापनमाचरेत्‌ ॥ ४४ ॥ तुकाध नीघ्रविस्तारं जयन्तस्य तुरोपरि । जयन्य(न्तोधेविशारोच्चमनुमागेमुदाहतम्‌ ॥ ४५॥ तुखान्तरं तुखोच्चं तु जयन्त्याश्च तदन्तरम्‌ । मनुपारगे तथा कटप्यं दण्डमानेषटकान्तरम्‌ ॥ ४६ ॥ ४५ ११२ ११४ काश्यपश्िवये त्रिचत्वारिश्चः परैः | फपोतादीनि नीव्राङ्गरस्तारोक्तवद चरेत्‌ । अथत्रा तुरोपरिष्टत्त इष्टकास्तरणं फुरु ॥ ४७ ॥ सुधया गडतोयेश्च ?षएकास्तरणं भत्रत्‌ । कर लमृद्रगुरमाः सक्ररकचिक्णमाचरेत्‌ ॥ ४८ ॥ इष्टकास्तरणं हयतच्छखा चेन्दतलोपरि । शखजोत्फछकाभिश्व च्छदयेन्ु वरिशेषतः ॥ ४९ ॥ बाजनार्ध्वे तु वाऽऽसाद् सुवाक्रमं समाचरेत्‌ । एव मादितटं परोक्तमध्वेभूमिं वदाभ्यहम्‌ ॥ ५० ॥ मलाग्रस्तम्भतुङ्कः तु मन्दमूलाष्टभाजिते । एकांशराहिताङ्धिश्च तयगोध्वोधवमुमयः ॥ ५१ ॥ प्रस्तरं च तथाधावपरकानेकतखोऽपि च | प्रस्तरोपरि कनन्यं भित्तमिव परादयम्‌ ॥ ५२।। छन्नाक।रं षिरोपतं सद्‌ाकारमथापि बा । गापानमथवा बाजं सदा इर्प्यान्तरे द्विन ।॥ ५३ ॥ मृन्मये लोकवा ऽथ सारदारमयैस्तथा गोपानं छदनं कुया््ुपक्रिया्चिरोनितम्‌ ॥ ५४ ॥ सभाकारपिदं यातं यथेष्टं तेषु कखमत्‌ ॥ ५५॥ सातिपश्चतट ख्यात छन्दवेदतल भेत्‌ ॥ ५६ ॥ विकर्पं तत्तटं विय्रादाभासत्वेव भिक । जान्यादोनां तु हम्याणां यरय सातल कुर्‌ ॥ ५ । मयव्साटमााश्रत्य पात(कक पचनाङमम्‌ । न्त्य आयुधस्थानं वायव्यं श्चयनाहृकम्‌ ॥ ५८ ॥ शाङ्करे योगशाला स्यादमङ्ञभागऽथतवा पुनः आ्रश्रज्मयफयाम्ययाम४५ कतव्व जननाष्यम्‌ ॥ ५५ ॥ सका(ञ्चक्र) शकर यामध मश्च(ज्न)नालयमेव हि । धान्यस्थन च तत्पाश्व भङ्राज(पोथऽ्पि बा ॥ ६० ॥ निक्रैतिवारुणीमध्ये पुस्तकारक्षता(नां पहा,ङयभ्‌ । तत्पाश्वेयो; भकतेव्यं >्ञ्ञन।लयमृत्तमम्‌ ॥ ६१ + सोमवरायम्ययामध्ये व्ञाणामाछूयं कुर्‌ । स।मन्नकरयामरध्य गयाचासं प्रकृर्पयत्‌ ॥ ६२ ॥ कार्यपक्रिल्ये रिचता पटेल । ११५ तत्पा््वे श्षयनस्थानं षयद्धेन समन्वितम । पुष्पद्न्तवद्‌ ऽथ पदन्द्र(माहन्द्र)पृष्पपण्डय (| ६३ गरहक्षपपदे कुया द्ध(न्यायं द्विजोत्तप । पाच(रिता मालिका च एवमव प्रकरयेत्‌ | ६५४ ॥ प्रालिकरास्वरेषि(न्ते तु समांशे कूपस्थानमुदाहृतम्‌ । अथवाऽन्यप्रकारेण वक्ष्ये स्देकशषनिणयम्‌ ॥ ६५ ॥ शक(शक्र) रकिरयोमध्य विद्यास्थानमुदाहृतम्‌ । सकरस्यांरा(श्रीद) योमध्ये धनव्यास(स्थान)पुराहतम्‌ ॥ ६६ ॥ याम्यपावकयोमध्ये पृष्पमण्डप उच्यते| याभ्यतेरूभ(नक्रुत)योमध्ये स्नानाम्बुकोष्टमुच्यते ॥ ६७ ॥ निक्रतिवारुणीमध्ये धर्मश्रवणमण्डपम्‌ | वायन्यव।रुणामध्ये आयुधस्थानमुच्यते ॥ ६८ ॥ वायव्यसौम्ययेमेध्ये शयनस्थानयुच्यते | हेशानसोम्ययोमध्ये यागा मण्ड कुरु ॥ ६९ ॥ जयन्ते मलन शखा(नागार)स्यादा(मा)प्रेये पचनाद(ल)यम्‌ । परितो म।खिकायां त॒ सक्लस्थान्ुच्यते ॥ ७० ॥ दाकर ृत्तमूतिस्तु आशप्रेय 1 वप्वाहनम्‌ । उमां स्कन्दं च सहिते नकरहत्य परिकखपयेत्‌ ॥ ७१ ॥ क्क लं बरायुदिग्भागे भिक्षाटनं जयन्तके । सुखास तु सत्यांशचे वितथे त्रिपुरान्तकम्‌ ॥ ७२ ॥ सुग्रीवे हरिऋद्धं स्याद्‌ गन्धे चन्द्रशेखरम्‌ । दोषांशे कामदहनं मुख्ये कारारिमू(तंक्म्‌ ॥ ७३ ॥ उदितेऽभरनारिमूिस्तु महेन्द्र कर्णाणसुन्दरम्‌ । त्रपां तु पजेन्पे याम्ये बे दक्षिगेश्वरम्‌ ॥ ७४ ॥ वारुणे लिङ्कममुद्ध्‌१ साञ्५ तु गजह।रिणम्‌ । इत्यभषमं (दम्यं )शश्च अन्तराेषु कर्पयेत्‌ ॥ ७५॥ मलहञ५ सभीोह५व सकरस्थापन कुरु । पराकारेषु चतर्धिक्षु दद(र)शभादि करपयेत्‌ ॥ ७६॥ भाकारततिमध्ये तु दीषेमध्येतिवेचनम्‌। अथवा पुखम्येस्य मध्यसूतरतनिते भवेत्‌ ॥ ७७ ॥ {१६ क्ार्यपक्षिखे जिचत्वारिशः पै । प्रधानद्रारमेकं वा द्रयं वाऽन्यत्तु जालकम्‌ । प्राकारमेवमाख्यातं बाह्ये विधिर्विधीयते ॥ ७८ ॥ एकटिभितुष्पश्चदण्डबाहादि विस्ततम्‌ । त्दाष्ये त॒ त्रयश्रेणिमनेन विधिना कुर्‌ ॥ ७९ ॥ शैवानां फरिवाराणां प्राच्यमावासभ्ुच्यते । पाच्यं बा सौम्यदेशषे वा देशिकावासयुच्यते ॥ ८० ॥ दैवह्वाम्बष्ठभिषजां वासस्थानं च याभ्यके। निधन्धाहारजावानां पथमे बसमुच्यते ॥ ८१ ॥ सर्वेषामपि भक्तानां वासयुत्तरपाश्वके । अग्नौ महात्रतस्थानं याम्ये पाञ्युपताखयम्‌ ॥ ८२ ॥ फलाभुखं तु नेऋत्ये चोध्वोकयं तु वारणे । वायौ तु आहेतस्थाने सौम्ये भूुरसत्रकम्‌ \॥ ८३ ॥ ्ानाभ्यासादधः कुयादेद्यानां तु विशेषतः तद्वाह्ये त्वीश्षदिग्भागे काय महाजला्ञयम्‌ | ८४॥ याम्यपाव्रकयोमेध्ये गेक्ालांश्ञ मरकरपयेत्‌ । वारणीनैऋतीमध्ये सुतिकावासमुच्यते ॥ ८५ ॥ वारुणानिरयोमेध्ये रोगातोनां निवासम्‌ । सौम्यवानिल्(यग्यःयोमेध्ये बालरिक्षाथमण्डपम्‌ ॥ ८६ ॥ सोमशंकरयोमेध्ये धान्यमञ्ञलिका भवेत्‌ । तद्धाह्चे बरिते विप्र दासीनां गणिङादिनाम्‌ ॥ ८७ ॥ नत्तीोयाभ्यसानां (सतता) तु क्रयविक्रय्जाविनाम्‌ । चक्िनां (चक्रिणं) वापक्रनांच कुलानां तयत च ॥ ८८ ॥ मत्स्यमांसोपजीवानां न तु (न॒त)कारकयाष्ुना(षिता)म्‌ । पिताश्पश्रद्रकानां त॒ गापाछार्नां च करुणाम्‌ ॥ ८९ ॥ करणानां गरहश्रे्ण चापस्थानपरिग्रहम्‌ । परितः करपयेर्धमन्पुतरोचयाक्ञावसानकम्‌ ॥ ९० ॥ तद्धा त्वीक्षदिग्भागे शइमक्ानं परिकसपयेत्‌ । दक्षिणे चोत्तरे वाऽपि स्थापत्यार्दिनिवासकम्‌ ॥ ९१ ॥ तासां बाश्चे तु कतेग्यं रजकानां निवासकम्‌ । तद्धाह्चे के(को) शमत्रे तु चण्डालभ्रेणिर्च्यते ॥ २ ॥ काश्यपश्िरये चतुश्चत्वरिंशः पट; । ११७ श्राफारशक्षणं ह्येवं प्रोच्यते द्विजसत्तम ॥ ९२ ॥ शत का्यपश्षिरपे भ्राक्रारख्तणं जिचत्वारिशः पटः । अथ चतुश्चत्वारंशः पटलः | क्ोकष्काग्कानय = ग्कृकिष््कष्य्न्क्य व्क । १०१्‌; | > _ ऊ. छ भथ वक्ष्ये विशेषेण मण्डपानां तु रक्षणम्‌ । भ्रासादत्वे(स्यै)कभूम तु परोच्यते मुखमण्डपः ॥ ६ ॥ जातिश(च)न्द्रनिकरपानामाभासानां तथेव हि । प्रासादादिमुखे चव दिश्चासु विदिक्षासवा॥२॥ प्रामादीनां तु मध्ये वा दिशासु विदेश्चासु च। उश्राने वा नदीणेरे तटाके बाऽथवा पुनः; ॥ ३ ॥ देवां पण्डपं कुयोदष्दिङ्पुखमण्डपम्‌ । प्रासादस्याग्रतः कुयान्मडपं तु (पाना) चतुष्टयम्‌ ॥ ४ ॥ मुखमण्दपमाद्‌। तु प्रतिमामण्डपं ततः । सपना तुतीयं तु नृत्ताय च चतुष्टय(थक)म्‌ ॥ ५॥ तेषु वे परथमं प्राग्बदितीयादीनि रो(दिरिथो)च्यते । अन्तपराराणि चेतानि(हारांश्च तानेतान्‌ )पध्यहारादि(रांश्व) वा कूर ॥ मण्डपे (पान्म)ण्डपं तत्र ज्ञाखाद्रा मण्डान्तरम्‌ | अन्तराछमिति ख्यातमादं तद्क्नणं शृणु ॥ ७ ॥ एकटद्विजश्वतुष्पश्चषट्सप्र षट्करं तु वा। नवधमेमध(यो)वाऽपि सद्रहस्तमथापि वा ॥ < ॥ अन्तराछविक्ारु तु(खस्य) रद्रसख्या परकीतिता | यत्न यन्मण्डपं कुया्तस्मिन्पङ्कथा ति्ेषतः ॥ ९ ॥ एकदित्रिचतुष्पञ्चमक्तंया व ऽभ्यन्तरालकम्‌ । सावकाज्ञान्तरां वा मित्तिमध्यमथापेवा॥ १०॥ भिन्तिमध्यान्तरारं वेत्पाश्वेयोशसेयुतम्‌ । एकद्वित्रि अ-ङय)ग्रपादं वा केद (वेश्च)भक्त्येकमेष बा ॥ ११॥ फाश्यपशिस्ये षतुशथत्वारिशः पटकः । एयोमध्य^(ध्ये चोद्रारं वा जारकं वा प्रषल्ययेद्‌ | उत्तरे जखधार।श स्नान थं परिकरपयेत्‌ ॥ १२॥ युगायुग तु ५ड्‌क्तवांऽभ्यन्तरार द्िजोत्तम । आधष्नाद्‌ सबाङः पण्डपस्य सम मवत्‌ ॥ १३॥ अन्तरा समारूधात श्रुणु मण्डपरक्षणम्‌ । त्रिहस्त तु समारभ्य दविद्हस्तावेवध्रनात्‌ ॥ १४॥ एवमेकान1िश्च तु नवधा पण्डपं भेत्‌ आभात्तसदनानां तु आमास मण्डपं भवेत्‌ ॥ १५॥ एकरविशतिहस्तादि द्िद्विहस्तविवधेनात्‌ । सप्जशनिहस्ता(त्करा)न्त च विकसं नवधा भषेत्‌॥ १६॥ आभाप्तानां च तद्मग(गय)स्वस्मयोग्यमथापि वा| नवाजश्चतिरा(तमा)रभ्य दरदहस्तविवषेनात्‌ ॥ १७ ॥ पञ्चाधिकं तु पश्चाश्त्कर।२ छन्दमुच्यत | सपपश्चदकषाऽऽरभ्य द्वदिस्तविवधेनात्‌ ॥ १८ ॥ साप्रिसप्ततिहस्तान्तं प्सता जातिरच्परते । तद्विस्तारस्मं दीं समाश्र मण्डपं मेत्‌ ॥ १९॥ अध्यधहृस्तमारभ्य १द्‌१ङ्गःलवधेनात्‌ । पश्चदस्तवेधेया(स्तावपि यातवरत्‌ पड क्तग्यासं तु कटपयेत्‌॥२०॥ अधेहस्तं समारभ्य यावत्पञ्चकर वधे । गुणाङ्कवि वध, (दृदया,तु पडङ्कन्यासं प्रकरषयेत्‌ ॥ २१ ॥ सापेद्रिहस्तमारभ्य षडङ्कःलविवधंनात्‌ । स्तञ्भानायुदयं हव स्तम्मग्यासमथोच्पते ॥ २२॥ वस्वङ्गगलं समारभ्य अधोङ्खलविवधे नात्‌ । एकोनाःशमात्र तु जयातराङ्चधिविस्तुनम्‌ ॥ २३ ॥ पादोच्च भानुरद्रा्े दश ५ चाष्ट वा भजेत्‌ । पखाकारं तदेकां दन्दधुतुनमग्रक्रम्‌ ॥ २४॥ ताटिवा(पा)पतरोन्तङ्गः सामान्यं सव॑मण्डप । चर्ख\(त क) पाच्यं तु भूतांश द्विभागं च तलो्दृयम्‌ ॥ २\॥ अङ्च्चतुङ्गा्िेदेक भागं ब।ऽपि मयुरकम्‌ | उपपठपधिष्टानं केवट वा मसूरकम्‌ ॥ २६ ॥ कारयपशिल्ये चतुश्चत्वरिंशः पष्ट; । ११९ धरातलक्तम प्रोच््तं द्विगुणं त्रिगुणं तु बा। उपपांठादय ख्यतमुपपाठथय्वक्तु वा ॥ २७॥ उपपीठटमधिष्ठानं चरण भस्तरं तया | नीव्रवेश्चमटकारं गुण्य प्रागिव वियते ॥ २८ ॥ पद््क्तत्रयसमायुक्तं षाडश्स्तम्भसयुतम्‌। भ लाटपनासिक्रोपेतं मध्ये कूटं तु एव वा॥ २९॥ मण्डितं बाऽथ सवत्र चतुद्रीर इत्(युते)तु बा | अषटिदिग्बा(एदिग््रा)रमक वा दय वा जालकाष्टदक्‌ ॥ ३० ॥ बाह्न सोपानसंयुक्तं चित्रितं तोरणादिभिः। तोरण।दिविह्ीनं वा कर्पेवं प्रथमं मवेत्‌ ॥ ३१ ॥ चतुभेक्त्या विश्लाछं तु अष्टदिग्रारसंयुतम्‌ । पुबऽपरे(बोपर)द्विपरये(ङ्क्त्ये)क भक्त्या विस्तारनीव्रकम्‌ ॥ ३२॥ मध्यस्थाङ््चि परित्यज्य उर्ध्वे कूटं द्िभाक्तकम्‌ | धसुपञ्ञरसयुक्तं दितीय मण्डपं भवेत्‌ ॥ ३३॥ पश्चभक्त्या विभाश्रक्लार)तु मध्ये कटं द्विभागया । मण्डपं परितोऽश्ोनद्राज्शिर्चरणान्वितम्‌ ॥ ३४ ॥ भाबुद्विगुणसराष् पञ्चरटकसयुतम्‌ । एष्टदिगश््ररसयक्तं द्वारन्य(म)त्रकक्ङ्यक्रम्‌ ॥ २५ ॥ द्रारस्थाने तु सोपानं सवाटकारसंयुतम्‌ । कुड म्भलताव्रस्तु भूषितं तु ततीयक१्‌ ॥ ३६ ॥ चतुरश्रं तु षड्भक्तया मध्ये कुटं विभागया | तत्कूटमषटपादादच मध्ये रङ्सम। युतम्‌ ॥ ३७ ॥ चतुद रसम।युक्तमिष्टदेग्द्रारमेव वा । दविभक्तयाऽपि हूत चेव भक्तयादिभयमायु मर ॥ ३८ ॥ अष्टदरमद्रसंयुक्त चतुदिग्भद्रमे वा। चरवारश्षतिचाष्रङ्ध्रयुक्तं वा तत्र य।दितमर्‌ ॥ ३९॥ चतु विशषार्पनासाठचं कुडचथङम्भरतादिक (न्वित) । तरणाषएटकसंयुक्तं तृतीयं मण्डपं त्विदम्‌ ॥ ४०॥ चतुरश्र तु सर्ता षष्ठथङ्चकसमायुवम्‌। लबभागेन तन्मध्ये दूटं दा पण्डिताङ्गणम्‌ ॥ ४१ ॥ १९० काईयपक्षिलये चतुशत्वारि्ञः पटकः । दारिश्दब(द्पोनासादथं चतुर्दिगभद्रसयुतम्‌ , त्रिभागकांश्चविस्तारं निणेम मखमद्रकय्‌ ॥ ४२ ॥ मध्यरङ्कसमापेत द्िष्ट(तमिष्ट)कृङ्यषयुत(समान्वत)प्‌ । सवोरुकार संयुक्तं पञ्चम्‌ परिकातितम्‌ ॥ ४२॥ यगाश्रमष्टमरकेत्या तु अशाोत्िचरणानितम्‌ । चतुभौगेन तन्मध्ये उ४१कूटं भकल्पयेत्‌ ॥ ४४ ॥ चतु।दग््रारसयुक्त१९दक्चा(ग्द्र)रमववा। भुखक्षोषा(पा)नमरन्ंरेवो सनीव्रसमान्वितम्‌ ॥ ४५ ॥ मध्यरङ्समायुक्तं षडटष्टनासिकान्वितम्‌ । सव्रालेकारसंयुक्तं सप्तम मण्डपं भवेत्‌ ॥ ४९ ॥ चतुरश्रं दशांशं तु मादादि(न्वधि)कदशाङ्थिक्म्‌ । मध्ये चैवाटदिग्भागनवक्रूटसमायुतम्‌ ॥ ४७ ॥ कूट परे नव्रताशे तु अ(त्व,न्तराल प्रकल्पयेत्‌ । पाश्वान्मुसन सोपान दिश भद्रसमन्वितम्‌ ॥ ४८ ॥ सवोरुकारसयुक्तमष्ट१ मण्डपं भवेत्‌ | सद्रमक्तया युगाश्र तु पध्ये दंशेन कूटकम्‌ ॥ ४९॥ परखे सोपानसयुक्तपिष्ठदिगद्रसयतप्‌ । द्रारन्य (पोत्रव कुड मिष्टमागाव्रसानक्रम्‌ ॥ १.० ॥ सगोकारसयुक्तं नवम मण्डप भवेत्‌ | दरदा युगाश्र तु म द्रथरेन कूटक्रम्‌ ॥ ५१॥ प्ण्डपस्य तु बाह्ये तु अशेनालिन्द्रभिष्यते ` तरद्िशेन तु विस्तारनिष्कन्तः स्याचतुद्‌शी ॥ ५२ ।: सा्१।सम पाद पाच्रङ्गः त॒ मकर थत्‌ | सवारेक।रसयुक्त दशम मण्डप भतत्‌ ॥ ५३॥ पतमण्डपस्य तदायतम्‌ | तैस्योचितव्रिभागं तु एत्वा वा मण्डलं कुर ., ५४॥ पङ्कतजयविशालं तु पश्चपङ्क्तया विशालकम्‌ । एकपा्् पुर्‌ वाऽथ पद्रा)रम॑शेन करपये्‌ ॥ ५५ ॥ पर्वे पाद्वा)रयतं द्वे तु त्रिशदङ्घ्रसमन्वितम्‌ । तद्ष प्रिताऽरेन मण्डपाभ्यन्तरे रसः ॥ ५६} फाश्यपरिस्ये चतुशवत्व(रिंशः पटलः | १२१ ङुपादोध्वं हनं डयादष्टविशाङ्त्र संयुतम्‌ । पुरे पारयुतं चेतु चरणं चाषटविंशति; ॥ ५७ ॥ अथवा पारहीनं तु त्रिरटचरणानिितम्‌ । पाद्‌ प्रत्यरपनासाढच बेदजारकतोरणम्‌ ॥ ५८ ॥ नानाकुम्भरतान्रेस्तु करिपतं भथमं भवेच्‌ । चतुभित्तिप्िशारु तु आयामे तु षडंज्ञकम्‌ ॥ ५९ ॥ मण्डपं परितोंऽ्ञेन कुटपभ्यन्तरेतरम्‌ । द्विभाक्तेविसु(स्त्‌)तं चेक्भक्त्या तु मुखभद्रकम्‌ ॥ ६० ॥ द्वापिद्रा्जि)षच्चर णोपेतं मण्डपस्य द्वितीयकम्‌ । विश्नाल पञ्चभक्तथ्या स्यादायामे सक्तमग(प्तभक्त)यः ॥ ६१ ॥ त्रिपश्चपत्ति(ङ्क्त)विस्तारं दीघां मध्ये सभा भवेच्‌ । मण्डप परितोऽशे तु इष्टदिगमद्रसयुतम्‌ ॥ ६२॥ चत्वारिंशतिपादाव्यं सवो लंकारसंयुतम्‌ । बदिकायैः समायुक्तं तृतीयं मण्डपं भवेत्‌ ॥ ६३ ॥ रसभाक्तेविशाखं तु वस॒भक्तथायतं भवेत्‌ | दविचतुभेक्तिविस्तारं दीधेमभ्ये महोदयम्‌ ॥ ६४ ॥ मण्डपं परितोऽषटशमिष्टदीषेकमद्रकम्‌ । षष्टिसंरुयाङ्ध्ि संयुक्तं चतुथं मण्डपं भवेत्‌ ॥ ६५ ॥ तारे सप्तविभागे तु नवभक्तथायु(य)तान्वितप्‌ । भिभक्तिविस्तृत पञ्च भक्तयायामसमं करम्‌ ॥ ६६ ॥ तारत्रयादश्ांरेन मध्यश्ष(भ यांश) शेन कटकम्‌ । इटदिक्कुडचथसयुक्तं चतुदिगभद्रसयुतम्‌ ॥ ६५ ॥ प्रुखे नन्द्‌ भागेन भुखभद्रं प्रकरपयेत्‌ । सद्यं नवतीभक्तधा भक्तयाऽङ्धिव(क) समन्वितम्‌ ॥ ६८ ॥ सबोरुकार संयुक्तं द्वादशं मण्डपं भवेत्‌ । तरिपश्चपद्धिविस्तारमायाम चतुरश्रकम्‌ ॥ ६९ ॥ मध्ये कूटं गुणांशेन श्वेने उ्वैसमन्वितम्‌ । गुणांश विस्ततायाम मुखमद्रसमन्वितम्‌ ॥ ७० ॥ इ४दिक्कुडध संयुक्त भन्य(माय)ताङ्ध्ि समन्वितम्‌ । पथाश्च त्िदरयातिथ्या दिक्षन चरणायतम्‌ ॥ ७१ ॥ १३ - १२२ क{रियपश्षिल्पे चतुशत्वारिंशः परैः | सवालकाश्सयुक्तं मण्डपं तु जयोदनश्म्‌ । षोडशारे य॒गीन्र तु मध्ये कूट द्विमागया॥ ५२॥ साति समायुक्तं दिशत पादपुच्यते । पुखभद्रसमांशेन तदर्थ(ध)नेतरे दिशि ॥ ७२ ॥ सवाङंकारसंयुक्ता मण्डपः स्या्चतुदेश्षः । एवे हि मनुमदेन युगाश्रं मण्डपं विदुः ॥ ७४ ॥ इत उध्वं चतुदखिशषदंशं सीपावसानक्म्‌ । ` चेतुरभ्रो मण्डपः स्यात्सवालंकारसंयुतः ॥ ७५॥ मिसिस्तम्भं च परितः कतुरिच्छव्रशान्नयेत्‌ । ` समाभ्रपण्डपं स्वेतदायामाभ्रमथोच्यते ॥ ७६ ॥ (वस्तार पाङ्कतुरयव सा(रय स्यात्साजयत्‌ वाऽथ पङ्क्तयः विस्तारं पङ्क्तिमान तु गुणाङ्भुलविवधेनात्‌ ॥ ७७ ॥ सप्तवश्ङ्करं यादत्तावदायनवादितप्‌ । वधीक्षीणं तथा वाऽथ मण्डपे न(मोक्ररोदितम्‌ ॥ ७८ ॥ नाश्रयेत्त करं पूये(्)पण्डपं तु समाचरेत्‌ । अरोषधटत्तख्या तु प्राखदायासि(मरपाचरत्‌ ॥ ७९ ॥ मण्डपे परितोऽष्ठंशे द(ददिगद्रसयुतम्‌ । त्रिभक्तेविस्ततं चव भक्तया तन्पुखमद्रकम्‌ ॥ ८० ॥ प्राधिक्यद्रयाधेकयं पादमेत्यमिधीयते सवाछकारसयुक्त पञ्चम मण्डपं भवेत्‌ ॥ ८१ ॥ वस॒मक्तिविशारं च दशभर्त॑या तथाऽन्वितम्‌ ; दे चतुभागविस्तारदीपपध्यस(प)्ोदेयम्‌ ॥ ८२॥ परितो मण्डपे हश मध्यस्तम्मवरिवजितप्‌ , इन्द्रादनद्रमुखाभद्रा(ङ्मुखमद्र चफचतुद्रयश्न सृव्रत। ८२ षण्णवत्यङ्च्र घयुक्त सवाख्कारसयुतेम्‌। - षष्ठम मण्डप हेव -भोच्यते तु श्चिवाहकम्‌ ॥ ८४ ॥ नवभक्तंया तयार -तु शुद्रभक्तंया तयानिवित्म्‌ । एकत्निभक्तिविस्तारं दीधेपध्ये समा मवेत्‌ ॥ ८५ ॥ प्ररतो देवभागं तु मण्डपं परिकसयेष | भरिचतुभागविस्तारं दीधस्याग्रलमभद्रकरम्‌ ॥ ८६ ॥ क़रयपरिल्पे १अचत्वारिंशः पटल; । १२३३ सवालक्रारसयुक्तमष्टमं मण्डपं भवत्‌ । इष्टदिक्चारुरङ्ङ स्यात्करपयेत्परितो भवत्‌ ॥ ८७॥ एव हि मनुभेद्‌ च सायतं मण्डपं विदुः । जिचतुष्पश्च षटसप्तमङ्गगस्य तु एव बरा ॥ ८८ ॥ सर्वेषां मण्डपानां च भित्तिव्यासं तु पञ्चधा । पादायामविश्चालेन दारुपादेन वा व्यथ(सम)प्‌ ॥ ८९ ॥ सपर॑ष| मुखमद्राणां करण मण्डवपाकृति । | पार्श्वं सोपानसंयक्तं हस्तिदस्ततरिभुषितम्‌ ॥ ९० ॥ पश्चपट्‌सप्तनव्र्दण्डं वा तस्य विस्तृतम्‌ । सपाद साधदण्ड वा हास्तहस्तादयान्वितम्‌ ॥ ९१॥ याष्टिनानूध्वेकरप वा स्वश्र ह।स्तकहू।सत(स्त)$म्‌ । तज्नीव्रे किपुरेरस्य अग्रं कङकन्ताषति ॥ ९२ ॥ म्लादष्टंशरहितमग्रवा(म)स्तु क्रमात्कृशम्‌ । - हस्तिष्स्त्यन्तरं विप्र युग्मं वाऽयुग्पद्‌(य्टयः || ९२ ॥ दण्डं सपाददण्डं वा साधं ग दित्रिमात्रकरम्‌ । द्िदण्डं वाऽथ धीषुश्च तरिस्तारं स्यात्तदेव हि॥ ९४ ॥ नेन द्विगुणनीत्र तु अभयस्थानमण्डप । यषटरुचाम्ने मागेकं भागं स्यादमरोद्यम्‌ ॥ ९५ ॥ आद्‌ समतले (स्थत्वा सन्यपादपुरःसरम्‌ । सापानारोहण व्रद्यान्मत्यानां तु विधायते ॥ ९६ ॥ मण्डप ह्यत्रमाख्यातं गोपुर श्रृणु सुव्रत ॥ ९७ ॥ इति कारयपर, मण्डपटक्षणं चतुश्चत्वारिंश; पटलः । अथ पश्चचत्वा।र्शः परः | गापरछक्षणम्‌ । अथ ब्य वि्चेषेण गोपुर्णां तु रक्षणम्‌ | अन्तमण्डलसालादिप्यमुन(विपुल)प्रार्यते क्रमात्‌ ॥ १॥ १२४ कारयपकिस्पे पशचचत्वारि षः पटकः | दारक्ोभा द्ररक्षाला दारभासादहस्यकप्‌ । द्वरगोपुरमित्येते करमालाल्ना प्रकार्तिताः ॥ २॥ एकद्वित्रितछा वाऽपि द्वारशोभां प्रकसयेव्‌ । ्विमूमिषा ज्रिमूमिवा चतुभूमिरथापि वा ॥ ३॥ ट्‌रक्षाला तु फतेब्या साषे स्यासु द्वितीयके । त्रिचतुष्पशचभूमिव। द्वारमासादमारमेद्‌ ॥ ४ चतुष्पश्चतलं वाऽथ षटूतं वाऽथ हस्येकम्‌ । पञ्चपटूसप्तमूमिवो द्वारगोपुरमिष्यते ॥ ५ ॥ अथवा सषेसारेषु एकद्विनितलं तु बा, सोपपीठमधिष्ठानं. .. विनावान्नोपपीटकम्‌ ॥ ६ ॥ तयोरुच्चयतः सर्वे नवपश्च वदाभ्यहम्‌ । मृखमासाद विस्तारं सप्ताष्टनबभाजिते ॥ ७ ॥ दशेकादश्षभागे च एकांशरहितं क्रभात्‌ । क्षामादिगोपुरान्तानां विपुर कीतिं क्रमात्‌ ॥ < ॥ विकरपाहा(भा)्हुम्यांणां गोपुराणां ततस्त्विमे । भुखालयवक्ञार तु चतुष्पश्चषड शक ॥ ९ ॥ सपराष्टशेन हान तु च्छन्दशामोदयं भवेत्‌ | मूगेहत्रिभागेकं भ।गमधोश्ञमेव च ॥ १० ॥ निद्र चतुरश तु गुणांश च तथव च। पञ्चमागे तु वेदांश सेषु प्रथमादिषु ॥ ११॥ तामादिगापुरान्तानां पतिजात्यायमा(जात्यायता)छयम्‌ । क.रप्यव्‌ हम्येमान स्यादथ मानवश्चत्ततः ॥ १२॥ द्िहस्तादिदिरषान्तमेकहस्तविवधनात्‌ । शोमादिगोपुरान्तानां प्रत्येक तरित्रिमानकम्‌ ॥ १३॥ विकटपाभासयोरेव चन्द्रहम्थं च रक्ष्यते ! गुणदस्त समारभ्य सपषदश्चकरवाध ॥ १४॥ एकस्तद्ि(वि)द्या त॒ साभादानां जय जयम्‌ । चतुहेस्तं समारभ्य यादवष्टादक्षं करम्‌ ॥ १५॥ श्नोभादीनां क्रमाद्रथासं ज।तिहरम्ये विधीयते | मत्येकं त्रित्निराकारनन्दपश्च(वधिभंवत्‌ ॥ १६॥ काहयपविल्ये पश्च चत्वाररि्ः परशः । "१२५ र्तमानेन विस्तारं क्षद्राणाम्ईकं क्रमात्‌ । रषस्वोदिते विकतेव्यं विपरीतं किषित्करम्‌ ॥ १७॥ अथबा त्रिचतुष्पश्चषदट्सप्ताष्टनवं करम्‌ । दशेकादशहस्तं तु अधमादित्रयं त्रयम्‌ ॥ १८ ॥ सरवहर्म्यं तथा का(सा)रे यथेष्टं परिकल्पय । महत्तरे तु भेष्ठानित्वन्तरे मध्यमन्नयम्‌ ॥ १९ ॥ षद्रारपयो; प्रशषर्ह।(स्ता नि कन्यासन्नैवमुच्यते | स्व॑स।ङेषु कतन्यं कत्यं सरवदोशेके ॥ २० ॥ अथवारन्यप्रकारेण शोभादीनां च वस्तरम्‌ । (अहस्तं समारभ्य द्विदविहस्तविवधनात्‌ ॥ २१॥ ष्रयोदश्कारान्तं तु शोभाव्यासं तु कसपय | पञ्चविश्चत्कारारभ्य(सभ) जम लशत्कारान्तक्रम्‌ ॥ २२॥ दरभासादविस्तारं पञ्चधा परिकतितम्‌। पञ्चर्थिशत्कारारभ्य चत्वारिंशच्च यापिकम्‌ ॥ २२३॥ पञ्चधा द्ारहसम्येस्य विस्तारः परिकीर्तितः । सपश्च चत्वारेशत्पज्च|त्रिब(।शद्रो)पुरान्तकम्‌ ॥ २४ ॥ द्वद्विहस्तविष्द्धचया तु पश्चव्रा गोपुर,न्तक्रम्‌ | द्रारामधनत्ताच्याय(रसाधनसोख्यात,)तरेना(त आयतनं शृणु ॥ २५॥ सपादं साधंपादोनद्विगुणं द्विगुणं तु बा । सत्रिभागेकभागं तु द्विभागं वाऽऽयतं भवेत्‌ ॥ २६ ॥ सो(शो)भादिगोपुरान्तानामिष्टायामं प्रग्रह्यताम्‌ | तेषु किञ्चद्िरेषाऽसिति तं विशेषं ण(नफवं शृणु ॥ २७ ॥ वि(द्विहस्तमानविस्तारं गृहीसेव विशेपः । आयामं स(पुमवेवत्करप्यमनेकेषिष्टमायतम्‌ ॥ २८ ॥ हस्तच्छन्दं प्रया बामन्यदर पुत्रेमाचरेत्‌ । आयादिश्चोभनोपेतं हस्तमानेन करपयेत्‌ ॥ २९ ॥ ते विना हम्थमलस्य वंशे दवे कटिपतस्य तु । पासायामः समाख्यातस्तेषां तुद्धमथाच्यते ॥ ३० ॥ १६६ काश्यपर्रिसे पश्चचत्वारि्षः परण । विस्तारं सप्तधा भज्य शाभच्छ (भो) हद्रमागया। तार।ध्यादेक्रपाधकमेतुद्घः तु द्ररश्चाखच्छपं भवेत्‌ ॥ ३१॥ सप्भागतु रद्रि मन्वश वा तृतीयके । विस्तरे तु नवांश तु मध्यमं शो(स्या)चतुथके | ३२॥ विस्तारजीवनात्सेष महागोपुरणच्यते । होमा स्तूपिपयन्तं मात्तो(नो)चं तु भरकीर्तितम्‌ ॥ २३ ॥ विस्तारायामयोमौनं सूत्र भागबाहयमुच्यते । तद्भ्च दूटकाषटदिनीतं प्रासादच(ब)द्रवत्‌ ॥ ६४ ॥ विस्तारस्य भिभागेकं चतुभागकमेव वे | प्चभागे निभे वा प्राग्बाह्े तु निसगेतः ॥ ३५ ॥ साधहस्तं समारभ्य षट्षडङ्करखवधेनात्‌ | पञ्चहस्तावधियोदसुदराणां द्रारविस्तृतम्‌ ॥ ३६ ॥ आसपानां च तथा प्राक्त सनराणां ततः णु । [त्रस्तं तु समारभ्य यावत्सप्रकरात्रध ॥ २७॥ पटङ्खगलपिदध्या तु द्रारव्यासं प्रकातितम्‌ | चतुषर्तं समारभ्य .... पश्चदश्च याकरन्तकम्‌ ॥ २ ॥ रसमान्रीबद्ृद्धधया तु महते द्वारविरत॒तम्‌ । तारे सप्ताशविशंश सप्ताशे तु दशांगकम्‌ ॥ ३९ ॥ अत्यथं (घ) पादहीनं तु द्विगुणं द्विगुणो्नतम्‌ । ` साधेपाद तु पादं वा द्वारोत्सेधं तु सप्तषा॥ ५०॥ खिङ्धस्य मध्यमद्ार मध्यम्‌ तु वदाम्यहम्‌ ! शक्ते भूतयोमेभ्ये नवांश्चकपिशेषतः ॥ ४१ ॥ लिङ्पध्यं तुरम तु द्रारमध्य प्रयोजयेत्‌| | ३ ।भादग।परान्तानां द्ररमध्य क्रमादतम्‌ ॥ ४२॥ तन्मध्यं गापुरायाम स्तसम्मयाः पाश्वयाः समर्‌ | दारयोगक्वाट च द्रारलक्षणवलत्डुर ॥ ४२ ॥ गुणपङ्क्ति समारभ्य यावरदेकेनविश्षतिः। तावत्पद्मत्त रत एिस्तारष्यवमव प्रकटपयत्‌ ॥ ४४ ॥ यावद्धिनद्रक़ृतिग्येस्तास्तावदेवाथ पङ्क्तयः । विस्तारे पश्चमे त गुणांश गमगेदृकम्‌ ॥ ४ ॥ काहयपर्िसये पश चत्वारिशः पेटः | १९७; शेषं ञ्यविश्चारं स्यदरेकभूमो द्विजोत्तम । परितः कुख्यविस्तारं मनेनैव परकरपयत्‌ ॥ ४. ॥ एवमकतले ख्यातं द्वितं तु तथाच्पते। विस्तारे पश्चभागं स्यादायामेऽपि तथव च ॥ ४७ ॥ दशांशं गभगेहं तु साधं कुड्विस्तृतम्‌ । कणकूटं त॒ भ(मी)नाश्ं शालादीरयं विशालकम्‌ ॥ ४८ ॥ हारान्तरं तदंशेन विस्तारे त्थवमेव च| शारदीय तु पञ्चांशमायामे तु प्रकसपपरत्‌ ॥ ४९ ॥ हारान्तरं तु कूटं च एककांशेन कल्पयेत्‌ । कूर्टान्तरसमायामं शेष हारान्तर ऽ(र)न्वितम्‌ ॥ ५० ॥ हारान्तराधेमानेन भद्रे वा मद्रपञ्चरम्‌ ¦ द्वितङ हयेवमाख्यातं तेतर त्वधनोच्यते ॥ ५१ ॥ नवांशञं विभजद्रा्रवास)पायामं च तरं भवेत्‌ । गभगेहं गुरणा स्यादशेन ग्रहपिण्डिका ॥ ५२ ॥ अलिन्द तेकमागेन हारव्यासं शितांशक्रम्‌ कणेकूटं रिवांरेन स्ाखादीरयं गु्णाश्चकरम्‌ ॥ ५३ ॥ एकांशं पञ्जरं ख्यातमध। शं ह।रयोत्तरम्‌ । कसपेबा(रप्पव)पादिभ्‌ च द्वितं पतेद्रेत ॥ ५४ ॥ अथवाऽन्यम्रकरारेण त्रितं शृणु सुत्रष्‌ । । द्रारभागं तु विस्तारे रुद्राश तु तदायतम्‌ ॥ ५५ ॥ गणांश गभगेहं तु गृ्पिण्ड्‌ धश मुच्यते । त्रेतछं तत्समाख्यातं हारमागेन कलयेत्‌ ॥ ५६ ॥ अखिन्द्रपं तु इड्यं वा गभगेहान्वितं तु ब्रा। आयामे पञ्चमागेन कोष्ठरीयं भकस्पयेत्‌ ॥ ५७ ॥ शेपं -पेवदु दिष्ट द्वितीयं द्वितलोक्तवत्‌ । तरितर चैवमारूयातं चतुभूमि(स्तर)पथोचयते ॥ ५८ ॥ विस्तारे तु दशांश तु तद्रदायामपड्कवः। गर्भगेहनरिभागं हि सार्थं डयनिस्तृतम्‌ ॥ ५९ ॥ ११८. काहयपश्चिसे पश्चचत्वाररिंश्चः परल: । अन्दं ्िवभागेन हारग्यासं तथेव च। पञ्जरं कणेकूटं च एकरेकांशेन कस्पयेत्‌ ॥ ६० ॥ कूटतारसमायाम शेष हारान्तरेऽन्वितम्‌ । शाखायामे तु वेदांशे अधश्च हारयोत्तप(र)प्‌ ॥ ६१ ॥ अ(दिभूम्येवमारयातमूध्वं पुवेषद चरेत्‌ । विस्तारे तु दाशे त॒ भानव तु तदाल्यम्‌ ॥ ६२ ॥ पर्वेऽपरे च शालायां पश्चमागेन करयेत्‌ । दोषं पुत्रवदुदिष्टं चतुभेमि(स्तर)मिदं परम्‌ ॥ ६३ ॥ तारमेकादर्चा्नि तु आयाम च तथेवदहि। पवेऽपरे च पर्व च शालापश्चाशषमायतम्‌ ॥ ६४ ॥ एकश पञ्चरव्यासं कूटन्यास शिवांशकरम्‌ । हरान्तरं तथाऽधं। शं करप्येव(करप्पं वे) परथमं तम्‌ ॥ ६५ ॥ तस्योध्यं अ(भू)मयः सवै(वोः)पुेवत्पारेकरपयेत्‌ । तारमेकादश्षांशे तु तदधं तु जयोदश्षे ॥ ६६ ॥ गर्णाशं गभेगेहं च द्विभागं भक्तिविस्ततम्‌ । आेनद्र भागया (तः; कटप्य हारभागेन करपयेत्‌ ॥ ६७ ॥ पार््वे श्ञालछातु वेदांशे षडंशं मुखपृष्ठयोः हारान्तरं शिवांशं स्पादृग्योमपञ्चरकूटयोः ॥ ६८ ॥ शेषं पुत्रेवदु दष्ट रसभम्येवमेब तु । प्रयोदशांशविष्कम्भं आयामे च तथेव हि ॥ ६९ ॥ भूतांश गभगेहं तु गृहापिण्डीं द्विभागया | आ्न्द्र तु चिवांशेन खण्डहम्य शि्वांशकम्‌ ॥ ७० ॥ कोष्ायापम त॒ भरतांश रसाशेन च पञ्नरम्‌। धटमक्ञेन कतेव्य हारान्तर तथव च ॥ ७१॥ अथवा तत्र दश्ञान्तरमायाम तु त्रिपञ्चकम्‌ । भुखे मुखे महाशाखा सप्तांरेन प्रकरपयेत्‌ ॥ ७२ ॥ पथभागेन कतेग्यं पाश्वेयोः कोष्टदीषेकप्‌ । शेष पूववदु दि सवारकार स्युतम्‌ ॥ ७३ ॥ सपभूमिसमार्याते महागोपुरकं भवेत्‌ । काडयपश्चिसये पश्चचत्वारिंश्षः पटः | १२९ अिन्द्रं बा विनाऽछिन्द्रं कल्पयेत्कटपवित्तमः ॥ ५४ ॥ विनाऽलिन्दरकृतं चेत्तु कुड्यगभेगरहं तु बा । आेन्द्राशं तु संयोज्य कारयेत्तु द्विजोत्तमः ॥ ७५॥ आदि भूम्येवमारूयातमृध्व षदूतलबद्धबेत्‌ । सप्तभूमि समाख्यातं तेषां गण्यमथोच्यते ॥ ७६ ॥ पादापिष्ठानयास्तद्गः मूटप्रासादमूखकम्‌ । चतुष्पश्चषटश्च वा सप्ताषटनव एव वा ॥ ७७ ॥ दशेकादश्षभागं वा कृतैकांशोपपीठकम्‌ । अथवा हस्तमानेन द्वार मांन(रमानं) यथोचितम्‌ ॥ ८८ ॥ तदु तु चतुष्पञ्चषट्सप्ताष्टा तु वा भवेत्‌ । नवरुद्रिभागं वा कृत्वे काशं विशेषतः ॥ ७९ ॥ उपपीटोन्नत्‌ ख्यातं शेषं तु गुणमभानजिते । अधिष्ठान तदेकां दिभागं चरणायतम्‌ ॥ ८० ॥ हामादुत्तरसीमान्तं द्वारमानं विधीयते! पादबन्धमधिष्ठान द्रारश्लोभादिना कर्‌ ॥ ८१ ॥ स्तुप्यन्तमुत्तरान्त च रसभागविभाजिते । प्रस्तरोचे सपादांञ श्श्यश् गरमानकम्‌ ॥ ८२ ॥ पादोनगुणभागं तु क्षिरःशेषं शिखोदयम्‌ । एवमेकतङ भोक्त द्वितं शुणु सुत्रत ॥ ८३ ॥ उत्तरादि शिखान्तं च नवभागविभाजिते । प्रस्तर तु सपादा्च द्विभाग चरणोदयम्‌ ॥ ८४ ॥ मश्वमानं शिवाश्च स्यात्ततसमं कथरोदयम्‌ । शिखर साधपर्ओवाश्न सपा शेखादयम्‌ ॥ ८५ ॥ वितले ह्येवमाख्यातं जितं चाधुना शृणु । उत्तरस्तुपेपयन्त भानुभागावेभाजेते ॥ ८& ॥ सपादं प्रस्तरोत्सेध सापेदयशाङ्धिकोदयम्‌ । प्रस्तरं क्षशिमागेन द्विभागं चरणोदयम्‌ ॥ ८७ ॥ मश्वमान शिवां स्यादृशं प्रीबोदयं भवेत्‌ । पक्षांश शिखर हेयमेकशिं स्तूपिमानकम्‌ ॥ ८८ ॥ ६७ ९३० कारयपरिस्पे पश्च चत्वारिंशः पटः | त्रितलं हयबमाख्यातं चतुभममथोच्यते | उत्तरादिशिखांशं(न्त) तु द्विनवांश्नविभाजिते ॥ ८९ ॥ पादोनद्रयरं मञ्चं गुणांश चरणोदयम्‌ । तदधं परस्तरोत्सेषं साधद्रयंश्ञाधिरोदयम्‌ ॥ ९० ॥ तद ५ प्रस्तरोत्सधं युभ५शाचधितुद्धकम्‌ । तदप॑ मञ्चमाने स्यात्साधाश्चं गटमानक्रम्‌ ॥ ९१ ॥ साधद्रयज्चं शेरत ।शखामान शि्वांशक्रमू । चतुभूमि(म)समाख्यात पञ्चभूमि(म,पथा श्रणु ॥ ९२॥ शिखाग्राद्‌ त्तरा तु त्रपानिक्ञतिमाभिते, द्विभागं प्रस्तरोप्सेधं साधद्रयंश्ाधितुङ्गकम्‌ ॥ ०३ ॥ तदध मश्चमानं स्यात्पादायाम गणांशकम्‌ । तस्या प्रस्तर(त्सध साधद्रयज्चाद्यघ्तुद्धकम्‌ ॥ ९४ ॥ तदधं मश्चमानं तु द्विभागं चरणाद्यम्‌ । प्रस्तरो वशेन कंपरोदं तथेव च ॥ ९५ ॥ साधदरवंशं रिरोत्तङ्भ कांश स्तूपिमानकम्‌ । पवभूमि(म) समाख्याते पट्मू(१(५) धुना करणु ॥ ९६ ॥ उत्तरादि[शेखान्पं च एक।ननिशदशक । द्विभाग ्रस्तरात्सेषं पादाच चतुरशकम्‌ ॥ ५७ ॥ सानेपाद्‌ा रवश्च तु भू।*(मूमि)सामारु (न्य) पारितम्‌ । साधाग्न्यशङ्घ्रतुङ्कं तु तदध परस्तरोदयभ्‌ ॥ ९८ ॥ शिवि तु शिखापानं षद्‌ त्वधुना(सप्मूममथो)च्यते | उत्तराद्‌ श्ेखां २५) तु मन पटू्रशषदंश्के ॥ ९९ ॥ पादद्विभागं मञ्वोचं साधबेदांशमङ्धेकम्‌ । द्विभागं भस्तरोत्सथ वेदाश चरणोद्यम्‌ ॥ १०० ॥ पादोनद्रयेशं मञ्चं स्यात्साधागन्य्ञाङ्धिमानकम्‌ । पादानद्रयर मश्चाचं गुणांश पादमानक्रम्‌ ॥ १०१॥ तदधं प्रस्तर।ःसधं साधेपक्षाङ्धितुङ्खकम्‌ । तद्ध मश्रमान तु द्वभाग चारेता(रणायतपम्‌ | १०२॥ मस्तर शिभागन चिवाग गलमानकमू्‌ | पाद्होनाभरिभागं तु सिरःशेषं रिखे(दयम्‌ ॥ १०३॥ कारयपरिसपे पश्च चत्वारिंशः पटः । १३१ पूवं सप्ननटं खयातपटकारम(स्तर)थाच्यते | पण्डपामां यथ। द्वारशोभां कुयोद्‌(दरनोत्तमः ॥ १०४ ॥ मण्डं वाद्ररश्ाछा स्यात्मासादं सदनाढृति। पालिकाढृति कव्यं द्ारहम्यं दिजोत्तम ॥ १०५॥ शालाक्ारं प्रकतव्यं द्वारं गोपुरमेव बा । सवे त॒ गेपुरान्त बा व रपयेत्कस्पवित्तपः ॥ १०६ ॥ तेष्वहं द्वारशोभां तु वक्ष्येऽदं द्विजसत्तम । एकटवित्रितं वाऽपि सवाटकारसयुतम्‌ ॥ १०७॥ रखे मखे महानन्दपाश्वयोर्वश्ननासिका । स्वरत्याकुर्यसपनासादशचं प्रागुक्तर्थिधना द्विज ॥ १०८ ॥ युक्तस्तूपिसमायुक्तं ट्पराहा्रस्तु वा | पण्डपाढूतिक वाऽपि श्रीकान्तं हदुदाहृतम्‌ ॥ १०९ ॥ दा खाकारकिरस्तसिमन्पप्णासि(ण्णास्यो)मुखपृष्ठयाः । पाश्वयो॑शनासाब्य युक्तस्तूपीव संयुतम्‌ । १६०॥ अन्तः पादोत्तरयुक्तामेति कान्तमिदं परम्‌ । खे युखे च पण्णासि पाश्वयोर्धिर(वीक्चनासिका ॥ १११॥ सहा(मा)कारं शिरस्कन्धं कान्तं विजयभव दहि । एवे त्रिविधनित्यां त॒ द्वारशोभां प्रकस्पयेत्‌ ॥ ११२ ॥ पुखे मुखे महानासी पाशवयोश्च तथैव च । अधेकोटिचतसादं पञ्जरं च तदाकृति ॥ ११३ ॥ शाखाकारं रिरपेतमयुगस्तूपिसंयुपम्‌ । विशयं पिशालमेतद्धि विश लाटयपच्यते ॥ ११४ ॥ अधेकोटिसदसराङ्ग पाश्वेयोभेद्रनासिका । पाश्वयोचहनास्यद्ध मयुग्मर्तूपिकान्वितम्‌ ॥ ११५ ॥ पादं प्रस्यरपनासाल्यं सबावयवसंयुतम्‌ | विभरतीकान्त(न्ता) करार वक्ष्यते तु विद्षेषतः ॥ ११६ ॥ पववद्धमिमागं च चतुदीम(दिरम)द्रसंयुतम्‌ महानास।चतसा(तुष्का>व्यं शिरोभद्रसमन्वितम्‌ ॥ २१७ ॥ अन्तः पादोत्तरेयक्तमयुग्पस्तूपिकान्वितम्‌ । नरिविधां द्रद(र)क्षाला स्यादरद्रारमासादमुच्यते ॥ ११८ ॥ १३२ कारयपरषिसे पश्चचत्वारिश्नः पटलः । अन्तः पादोत्तरेयुक्तं मन्धाय्यापै(मण्डपांे)रलंढृतम्‌ । दारे दाराङ्खस॑यक्त दारं तद्धद्रसयतम्‌ ॥ ११९॥ परवेऽपरे च श्ारायाः समद्रं मद्रनासिका । नानाम्‌ रके स्तम्भवदिकाजारतोरणम्‌ ॥ १२० ॥ अन्तः पादोत्तरयुक्तं मध्यवा(तो)रणसंयुतम्‌ । पाश्वयोरदण्डवक्रा(कः)व्ये शुद्रनास्य(सी)रिभूषितभ्‌ ॥ १२१॥ . शाराकार शिरापेतं जालकादिविभूषितम्‌ । कशाविक्ञालालकार भूमभागे च पृवेवत्‌ ॥ १२२॥ पाश्वयोश्च मुखे ष्ठे महानासीचतुष्टयम्‌ । अयुग्मस्तुपि^युक्त द्रारभासाद कुङ्यकम्‌ ॥ १२३ ॥ वक्ष्येऽहं तार(्ार)हम्येस्य लक्षणं द्विजसत्तम । भागुक्तवत्मकतव्यं भूमिभागे द्विजोत्तम ॥ १२४ ॥ सभाक्िरस्यसयुक्तं स्वस्तिकाकृतिनासिज्रम्‌ । पादोत्तरैयुतं युग्मं रतूपिनाऽन्वितम्‌ ॥ १२५ ॥ कूटं शिखरनासाल्यमयुग्मस्तूपिनासिकम्‌ । कूटादमूममभाग च प्रागेवेव प्रकल्पयत्‌ ॥ १२६॥ अपरे(र च)परे ना्ष(स्या) सतारे टृव्येश्ञनी त्रकम्‌ । शाराक्राय(र) शिरः का" यश्व(वस्वस)स्तू पिकान्वितम्‌ ॥१२७॥ शालानिष्करान्तसयुक्तं नानालकारसंयुतम्‌ । नानाधिष्ठानचरणयुक्तं तत्सोपपीठकम्‌ ॥ १२८ ॥ द्रारहम्यं तिधा परक्तं शृणु गोपुररक्षणम्‌ । चतुदिगभद्रसयुक्तमन्तः पादोत्तरयुतम्‌ ॥ १२९ ॥ जालाकारशिरोयुक्त भद्रनासी मुखे मृखे । पाश्वेयोध महानासि(स्यौ)पादं प्रत्यर्पनासिका ॥ १३०॥ मात्राद्‌ण्डमिति ख्यातं भ्रीविक्ञारमथो शणु । पूवेवद्धूमिभाग च तराततुङ्खः कर।(कमात्छृश्ष) कृतम्‌ ॥ १३१ ॥ सभाकारं किरो वाऽपि शाटाकारमथापिवा | नानामसूरकस्तम्भवेदिका्ेररंकृतम्‌ ॥ १३२ ॥ चतुदिक्षु म्ानासि विदिक्षु क्षुद्रनासिक्रम्‌ | वि „(न चतुमुखं ततो वक्ष्ये भूमिभागादिपृवेकम्‌ ॥ १३३ ॥ ॥ काश्यपश्चिरपे षट्चत्वारिश्चः पटलः । , १३३ सक्िमद्रसमायुक्तं मध्ये बारणसंयुतय्‌ । नामामसुरकस्तम्भवेदिकायरलंृतम्‌ ॥ १२३४ ॥ सभाकारं शिरो बाऽपि शाङाकारमथापि बा | खे परख महानासी पश्वयोटििदविनासिका(क) ॥ १३५॥ अन्त; पादोकषरेयुक्तं भ्रस्तरे तु तलं परति । अन्तःस्थो(सो)पानसयुक्त पध्ये वारणसयतम्‌ ॥ १३६ ॥ एवं त्रिधा सद्ुददिषट द्रारगोपुरमध्यमम्‌ । अलिन्दां च कुंडं वा उषभस्त(स्थ)रमेव वरा ॥ १३७॥ तुरयाथेः प्रस्तरं वाऽथ अन्दर यथोचितम्‌ । त्रालाकारं समभाङृारं मालिकाकारमेव च ॥ १३८ ॥ यथदिष्टं तु यद्रे तत्त्रैव परकरपयेत्‌ । बा बद्धेऽङ्तघ्रि या(पा)ोदाभ्यां मध्यङहच्यतं तु बा ॥ १३९ ॥ गृपिष्डी गभेगेहं भागिवेव भरकर्पयेत्‌ । अलिन्द हारयोमौने विहताङ्भ्रिकमेब वा ॥ १४० ॥ भ्रस्तरेदिष्टमूम्यन्तं गापानादे समन्वितम्‌ । कुटकोषठायरकारमृष्वस्तमत्म(म्भान्भ)कल्पयेत्‌ ॥ १४१ ॥ भूमिभागमरकारं गरन्तं परिकरपयेत्‌ । कौपं दष्टकं श्ञालामं क्षााकारं तदुस्यते ॥ १४२ ॥ लपारोप्य तमायत्तं समाकारकमुच्यते । प्रस्तर प्रतिसंछ।च मण्डपं यञ्चिविष्टिना ॥ १४३ ॥ मा्िकाटृतिक्‌ं ख्यातं मण्डपे तु परस्परम्‌ । गोपुरं वेब्रमाख्यातं परिवारविधि शृणु॥ १४४॥ इतिकाश्यपश्चिर्पे गोपुरलक्षणं पञचचत्वारिहः पटर; समाप्तः। जथ षट्चत्वारिंशः पटलः । ॥ परिबारः ॥ | अथ बक्ष्ये विक्षेषेण परिवारविपि परम्‌ | अष्टो च षोडश्चं चै(श् त्थयोव दारच यथाक्रमग्र ॥ १ ॥ १२३४ छाय परिल्पे षट्चत्वरिंशः पटलः । अन्तमण्डलगेः स्वः प्रिदमरं न कट्पयेत्‌ | संक्ररपान्तं चारधाया पारेव्राराषटक द्विज ॥ २ ॥ दलाऽस्ये परिवारास्तु ममाहारे प्रयत्‌ । प्राकारे तु चतुयों तु द्रजिक्षत्परिवास्कम्‌ ॥ ३ ॥ तत्तताकारमध्ये वा साख्ङुज्यान्रत तु वा | शुखायामं विना बाज चतुरश्र ठरते सति 1 ४॥ नवांशं विभनद्वानमधान्च मलहम्यकम्‌ । तथा दृष्टाधेमागेष पवोदि क्रप्रयागतः ॥ ५. द्रां तरै इषम स्थाप्य अत स्वध्निगोचरे । अश्निदुग्धां [तु] वाय्ये सप्तमादरमातुणाम्‌ ॥ & ॥ दाक्षिण वीरम वा वामेऽ(पिघ्न)विनायक तथा| एक(कुवेरं तु वायश्ये नेक्रत्यां दिध्नविनायकम्‌ ॥ ७ ॥ कृपार वारुणे देशे व्येषु वे वायुगोचरे 1 ' साभ्ये तु केशवस्थानं तत्र कात्यायरैत्ल की ॥८॥ भास्कर स्पकरे दैश्ते षटेप्रतिमैतु का) प्रतिपा त्वाटयोषेता पीठं चेदयं विना .॥॥-९. ॥ इन्द्रानलरिवांशस्थाः' पशचिमात्रि(दिःपखस्थिताः | धर तवारुणवायश्च समाश्च प्राड्मुखास्थताः ॥ १९ ॥ वष्णुश्चसपरंखः साभ्ये दगां चदक्षेणानता(ना) । मातरः साम्यक्क्तरारसं विद्ज्ञः 'पाश्चमाननः | ११॥ मातुवामस्यविघ्रशः प्राच्यामाननमुच्यतत । आदौ वा द्वित्रिस्राछ धा अंशे चण्डेश्वरारखयभ्‌ ॥ १२ ॥ त्रिदण्डे बंिपीटाग्रं कषस्थानं परे भेवत्‌ | ^) ;+' ;: अपरधवजदण्डन तयामध्यञहभमाजत ॥ ९२ ॥ नवधा स्यात्पुरस्थानं गोपुरद्रारनिगतिः | मण्डपद्राऽथ तन्नीतरं वृत्तषीठान्तरं भत्‌ \ १४॥ परिवाराषएटम(क)ष्य# षोड स्वध्रुना शृणु । वीजे तु पञ्चपश्चरि शक्रेभागादिषु क्रमात्‌ ॥ १५॥ इन्द्रधाश्वास्रोदिश्च पितरथाधम्रस्तथा।, हिणी निकतिश्रैत्र अप्सरोगंभर एक च ॥ १६ ॥ कार यपकिल्ये षटूचतुश्चरवारिश; परख; । शध व रुणद्िषयशैव वायुद्रेस्तथेव च । ˆ , `"; सोम सेञषाटथ इशद्ध(रसमास्करः ॥. १७॥ ` मरगेहं सर्पाक्ष्यास्ते स्थावयेत्त प्रद्गिणम्‌ । , क णेकाज्चिगतन्दि बान्भास्देशचे पनिमाननान्‌ ॥. १८ ॥ पाश्चिप सोप्यप्रागम्ना कर्पयत्करपावत्तमः | ध।दशं ह्येवमाख्यातं द्वानिङ्द धनोच्यते ॥ १९ ॥ चतुय साठबीज तु नन्दनन्द विभा।जते | बह्म तु चतुरष्टश्े पुतव्रादिक्रमयागतः॥ २०॥ अनक्रायेभवश्चैब माटिसूक्ष्मं तथव च। ग्‌।र। शसवस्तथाभासाद्याक्चर) त्तमाभुरतथा ॥ २१॥ इशानः कोशिकश्चेव एकाक्षोऽरविन्न एव च। सरस्वत त्था रह्मरकर्द्रस्थव च ॥ २२५॥ एद्युपातिवसुश्चब महादे कास्त्रमूति च। धनदाः रद्रकाटाग्रा श्राक्ण्ठा नागदवता ॥ २३॥ दमं च पृथिवी चेव किखण्डि मरुतस्तथा | आतरः श्चनंशथरथेव दातश्चत्परिकरकाः । २४॥ अथाऽऽस पृथिवीस्थाने गरोस्थापनमाचरेत्‌ । ग रीस्थाने न्यसेतपृथ्वीं शेषं पुतरेवदाचरेव्‌ ॥ २५. ॥ अभ्यन्तराननान्सवान्स्थापयेत्तु विरेषतः गायस्तु वनमारछाञय वमान वाऽय करपयत्‌ ॥ ६६ ॥ अन्येषामपि देवानां विमानं वाऽथ मण्डपम्‌ । ्रहम्यत्रिपादं वा अप॑ वा पदमेव वा ॥ २७ ॥ मगेहसमं वाऽपि ससध बा जिपादकम्‌ । त्रचतुष्पश्वहस्त वा, परिवारालय भवेत्‌ ॥ २८ ॥ भमाससदने तेन माननंब समाचरेत्‌ । धक्तिकादिषु यन्मलं गेहूमेवं तयव हि ॥ २९॥ कारतेत्वःनेतकत्र ( येर्संदन र्‌ ,) म्य व्रेपरीतं विपत्करम्‌ | त्रिवगेमण्टवाक्ारं चतुरदासमन्वितम्‌ ॥ ३० ॥ उक्षावास परकतेन्य शषा्णां तु यथाचतम्‌ । 'प्रवारारषर भाक्तं मरतिमरक्षण शण ॥ ३१॥ १३६. काश्य पश्चिल्ये षट्चत्वारि्चः पेटः । परिवारालये द्र(रगभेमानं नयेहुषः। सकलानां तु यन्मानं तन्माने तत्र गृह्यताम्‌ ॥ २२॥ स्वस्य स्थानकं वासनं तु षा ८) द्ािश्चत्परिवारं तु जाति्म्ये भरकरपयेत्‌ ॥ ३३ ॥ छन्दं तु षोडशं ख्यातं शेषेषु त्वष्टकं भवेत्‌ । अथवा सबेहम्येषु सवे बा प्रिकरपयेत्‌ ॥ ३४॥ ना(जाोत्यार्याशषकमाती (मानानि मरतिमारक्षणोक्तवत्‌ । आदौ तु परिवाराणां व्ये हषमशक्षणम्‌ ॥ २३५॥ तद्ग पशवदशांशे तु एकस चाङ्गुल भवेत्‌ । चत्वाररज्ाङ्गुखायाम गरदृष्ावसानकम्‌ ॥ २६ ॥ मूथोदिगरपयेन्तं वणेमात्रयुदाहृतम्‌ । तस्माद्रीबोचमष््न पुवाक्तं ष।डशाद्गुखम्‌ ॥ २७ ॥ उरुदौर्धं चतुःस्थानेः षण्मात्रं परिकीतितम्‌ । जानुपरानं द्विमानं स्याञ्जङ्धामानं षडङ्गुरभ्‌ ॥ ३८ ॥ खुरमानं द्विमानं स्याशुङ्गमेवं भरकृरपयेत्‌ । शङ्ख भ्तरं तु वसवश्च शङ्कं चतुरं शकम्‌ ॥ २९ ॥ शुङ्ग शार तु चतुरङ्गुलस्य । अध्‌ ङगु तदधो व्यासमूकत्छशचं क्रमात्‌ ॥ ४० ॥ किचिद्रक्रपमायुक्त। शङ्खमभ्यन्तरे बुधः लशार(टवा(व्या) सनन्दश्च भुखन्यास क्षराङ्गुष्म्‌ ॥ ४१ ॥ धनं च तत्समास्यातं नेत्रमेकाङ्गुट भवेत्‌ नेभमभ्यललाटोश्ं वेदमात्रमुहृतम्‌ ॥ ४२॥ नेत्रात्कणौन्तपर्न्तपजांशं कणेदीेकष्‌ । कणंमृ्ामिशषाल तु दविमा्रमिति विते ॥ ४३ ॥ पध्यवा(व्यासं)चतुमा्रमग्रमड्गुखविस्ततम्‌ । धनमर्षाङ्गुरं रुयातं घ्राणं साधाङ्कलायतम्‌ ॥ ४४ ॥ ष्यासमेकाड्गुल रखुयातं गां तत्सममुर्यते । अद्गुरं नासिकादुध्व तुङ्गमित्यमिधीयते ॥ ४५ ॥ आस्यं पञ्चङ्खटायाममधरोष दयाङ्णालम्‌ । त्रिमात्रं चो्तरोष्ठं च युक्तितः करपयेत्केमाश ॥ ४६ ॥ क(दयपरिल्पे षट्चत्वारिंशः पटलः । १३७ जिह्ायामाविशाोज्च त्रिद्रयेक इगुलमुच्यते । गरीवाग्यासो दशांशः स्पाचन्प्टं दरादश्षाङ्गुरम्‌ ।¦ ४७ ॥ षग्रीवस्य मूलस्य व्यासमष्टाङ्गुं भवेत्‌ । ष्टग्रीवाग्रविस्तारं १द्‌गुलमुदाहृतम्‌ ॥ ४८ ॥ ककुदुच्चं चतुमात्रं तस्य व्यासं षडङ्गलम्‌ । ्रीवस्याग्रघनं चापि अत्यधाङ्गुरपरुच्यते ॥ ४९ ॥ शरीरे मध्यमे बा(व्या)सं चतुविश्षाङ्गु भवेद्‌ । अपरे व्यासमान्वंशं शक्तेयुक्त्या समाचरत्‌ ॥ ५० ॥ पवेपादोरमूटस्य व्यासं पञ्चाङ्गुं भवेत्‌ । तदूध्व्राग्र चतुमा जङ्धामूं च तत्समम्‌ ॥ ५१ ॥ जङ्घाग्रं गुणपात्र स्यात्साधोगन्यंश्ं खुरास्ततम्‌। अपरं चोरुमूलं स्याद्रधासवेदं क्रमात्कृतम्‌ ॥ ५२ ॥ अग्रमष्टङ्गुल व्यासं मा(व्या)समूल षडङ्गुलम्‌ । जङ्घाग्रं चतुरङ्गुरयं सुरस्या(व्या)सं युर्गाश्चकम्‌ ॥ ५३॥ उरुपश्च।ङ्गलायामरं जानदीधं द्विपा्रकम्‌ । जङ्धापश्च।ङ्गुटं दीय तिमात्रं सुरमानकम्‌ ॥ ५४ ॥ पच्छब्यासं त्रिमात्रं वा प्रखम्रे साधेमात्रकम्‌ । पच्छ जङ्घ्राग्रसोमान्तं बातत विङ्ेषतः ॥ ५५ ॥ पुच्छग्र फेशसहितग्यासं वेदाङ्गं भषेत्‌ । पूाग्रं चेकमातरं स्याक्केशदीयं युगाङ्गुखम्‌ ॥ ५६॥ धीजायामरिक्ञाटं तु सवर बन्हङ्गुखं क्रमात्‌ । द्विमात्र घनमित्युक्तं शेषायाम यगाड्गुम्‌ ॥ ५७ ॥ उदयादङ्गवत्रघनमित्यभिधीयते | स्थितं बा शयितं वाऽपि पश्र वा मद्रपीठङ ॥ ५८ ॥ धुधस्पष्टकागमेरिर लोहाक्तमेव बा । (?) स्वणेजं ताप्रनं वाऽपि लोहं इषमं इर ॥ ५९॥ किचिद्धीन न कतेव्यं मानोन्मानपमाणके। तदा कतुस्तु कतत तस्मा्क्षणमन्वितमर्‌ ।। ६० ॥ कत्य पिप्रीते चेद्विपरीतफलमरदम्‌ | दषम लक्षणे स्यातं शृणु बहेस्तु रक्षणम्‌ ॥ ६१॥ १८ १३८ काश्यपश्षिल्पे षट्चत्वारिंश्षः पटलः । अनढेशवरलक्षणम्‌-- उत्तमं दश्चताटेन कतेव्यमनटेश्वरम्‌ । द्विवकत्र त्वकहृदयं द्विनासी च षटृकृक्षि तु ॥ ६२॥ त्रिमखल त्रिपादं च सप्तजिह्याभिरावृतम्‌। दक्षगक्तरे [च |तु[जह( वापवकत्रे त्रिनेह्षा ॥ ६३॥ मषारूढं चतुःशृङ्कः जटामुकुटमण्डितम्‌ । दक्षिणे तु चतुहस् बामपार्श्वे त्रिहस्तकम्‌ ॥ ६४ ॥ उषाशक्तेरभ्रिस्तथा सुक्र ३ दक्षिणोत्तरे । ( शक्तिमन्नं सुक्स्रां च बिद दक्षिणकरे ) ॥ त।रःर व्यजनं वामे घृतपात्र विननेषतः ॥ ६५ ॥ वपुः स्वणमिदं ख्यातं नेतरपिङ्करपनिभम्‌ | प्रभामण्डलसंयक्तं पद्मपीठापरि स्थितम्‌ ॥ ६६ ॥ दुकूखवसनोपतं कस्पयेदनलब्वरम्‌ । सप्तमातुकालक्षणम्‌- ब्राह्मी माहेश्वरी चैव कामारी बेष्णवी तथा ॥ ६७ । वाराही च तथेन्द्राणी चद्युण्डा सष्ठ पातरः। दक्षिगेऽदक्षिणे चेव वीरमद्रविनायको ॥ ६८ ॥ चतुभृजो तिने च नटामृङकटमण्डितौ | सवोभर - संयुक्त भ्वेतव्रणेवृषभ्वनी ॥ ६९॥ सश्रू।भयहस्ता च दक्षिणे तु करद्रयम्‌ ! गद्‌ वरद्हस्ता च वामपार्श्वे करदयम्‌ ॥ ७० ॥ शेतपद(सनासीना वरक्षसमाभ्रितो । चतुवेकत्रचतुबाहुसयुक्तौ हेमसंनिभौ ॥ ७१ ॥ दक्षिणाभयज्ूरं च वरदं चाक्षमालिक्राम्‌ । शतपश्रसनानीत (सीना) हंसवाहनकोतुक्रा ॥ ७२ ॥ जटामुकुटसयुक्ता पाताम्बरधरा वरा। ब्राह्मणीर्येवमारूयाता ब्रह्मवृक्षसमन्विता ॥ ७३ ॥ कारयपरिर्पे षट्‌ चत्वारिंशः पटलः । १३. चतुभुजा त्रिणेने)त्रा च अतिरक्तसममरमा | वरल।भयकराऽस(5\) वापे दरः दृस्तक्रा ॥ ५४॥ जपमार समायुक्ता जट।मुकुटसयुता । इश्वरेण समा ह्यपा इन्वरीति प्रकीर्तिता ॥ ७५॥ चतुभज त्रिनेत्रा च रक्तवखरनिमान्विता | सवोभरणसंयुक्ता वाचिक।बद्धकुटटिप, ॥ ७६ ॥ शक्तिकृक्छटहस्ता च व्रदाभयपाणका | मयुरध्वजव्राही(ह्वा) च उदुम्बरसमाश्चिता ॥ ७७॥ शङ्खचक्रधर देगी व्रदाभयपाणिक्रा। सुस्तना चारुवदना भ्राम्या(हयामाेपा च सखाचना ॥ ७८ ॥ पीताम्बरधर। देगी किरोटमुक्कुटान्विता । राजक्ष समाश्रित्य गरूडभ्वजर्वाहिन ॥ ७९ ॥ बैष्णवीं कारयेदेवं विष्णुभूपणमू पितम्‌ । करञ्दुमसयुक्ता महिषध्वजवाहिनीम्‌ ॥ ८० ॥ चतुथुंजां त्रिनेत्रं च सवाभरणभू(षताम्‌ । किरीटमकूटापेतां विद्रुमस्य निभाननाम्‌ ॥ ८१॥ अङ्कुशं चाभयं सब्येऽवामे वरद्शक्तिनी | करपदरुम समाश्रित्य गजध्वजाऽजबाहिनी ॥ ८२ ॥ चतुभेजा त्रिनेत्राच रक्तवषा(ण)िध्वेरिनी | कपार्शटहस्ता च वरदाभयपाणिनी ॥ ८३ ॥ शिरोमराछापरीता च पञ्चपीठोपारे स्थिता । व्याघ्रचमोम्बरधरा नागेन्द्राच्छादितस्तनी ॥ ८४॥ दष्टाकराटवदना वरक्षसमाश्रिता । चायरुण्डालक्षणं हयव मेकबेरं च तद्धवेत्‌ ॥ ८५ ॥ दक्षपादस्थिताः सवां वामपादं तु रुम्बितम्‌ । एवं वै सप्तपातृणां रक्षणं कथितं मया ॥ ८६ ॥ इति कारयपरिरपे सप्चमात॒कालक्षणं षटूचत्वारिशः पटलः । | १४० कारयपरिस्पे सप्चत्वारिकषः पटल! | अथ सप्तचत्वारिंशः परख! । ॥ ~ _ ` स | ( ^.) विनायकलक्षणम्‌- अथ वक्ष्ये विक्षेषेण विनायकस्य क्षणम्‌ । पादादयुष्णीषसीमान्तं चतुःषष्टयंशकं भवेत्‌ ॥ १ ॥ मृथेमस्तकसीमान्तमङ्गग्द्र मुच्यते । तस्पद्ितन सृभ्रान्तं चतुमात्रमुदाहृतम्‌ ॥ २ ॥ उरू षडधमातरं स्याज्नानुदीषं गुणाङ्ख्लम्‌ । जङ्घा चोरुसमं दीधं गुणांश्च पदत(पत्त)रोदयम्‌ ॥ ३ ॥ सप्षाङ्खग्टं तथायाममङ्खन्ाग्रा्रसानक्रम्‌ । पादाङ्कनष्ायतं द्रथंशं साधाक्ञं तु कनिष्ठिका ॥ ४॥ तजेन्यादिकनिष्ठानत प्रत्येकं तु करोक्नतम्‌ | ्रयोदशाङ्गटं बाद प्रकोष्ठाया(वा)नवाङ्कग्टम्‌ ॥ ५॥ चतुमा तलायाममग्नय॑रं मध्यमाङ्खलम्‌ । तजेन्यनामिक द्रे च एकविशत्यवायतम्‌ ॥ ६ ॥ कनिष्ठ ङ््योश्वैव दीवं सप्दक्ायतम्‌ । दादा नवाष्टौ च सप्तसंख्यायवं(त)क्रपात्‌ ॥ ७ ॥ अङ्खन्ठादिकनिष्ठान्त व्यासमित्यभिधीयते । तत्तद्थासनत्रेपाद्‌ं स्यान्नखव्यासयुद।हृतम्‌ ॥ ८ ; नखन्यासन्निपादं स्याननवदीघो यव॒त्तवत्‌ । खेदं करतलब्यासं मणिमशनोद्‌कं भवेत्‌ ॥ ९ ॥ प्रकोष्टकं युगाङ्खरयं बाहुग्यासं विहधेकम्‌ ; बाहुमूलं तु वस्वरंश हस्तकाष्टज्ुलान्तकम्‌ ॥ १० ॥ सप्ताङ्गुलं तु तन्निन्मो(नन) मुखमध्ये दश्ाङ्कग्टम्‌ | हस्तमू पड्कुरय द्रा वृरत्यस्य।घकम्‌ ॥ ११॥ तदङ्गन्छाग्रविस्तारं साधमात्रं द्विजोतम । क्रमेण कृशता हस्ते तन्पध्ये सुषिरदयम्‌ ॥ १२ ॥ वापदन्तायतें बेदमार््रपित्यमिधीयते । दक्षिण दन्तमूलं स्याद्रामाख्यमतल भवेत्‌ ॥ १३ ॥ फाश्यपश्रिस्पे सप्रचत्वारिश्चः पटलः । १४१ अधरस्य तु निष्क्रान्तं छम्बनद्रयमङ्गुम्‌ । गेभ्नायामं विश्लाटं च षडथवं परिकीतितम्‌ ॥ १४॥ षण भूताङ्खुन्छव्यासपरत्सध चव तद्धवत्‌ + अङ्कं घनं ठस्य कणेमलं द्रयाङ्कलम्‌ ॥ १५॥ यटद्रजानन तद्रतकतव्य तु मुखं द्वज । बाह्वा(हु)पयेन्तावस्तार द्रानश्चदङ्कगटं भवेत्‌ ॥ १६॥ एकानविश्चदङ्खटय कक्ान्तरमुदाहृतम्‌ ¦ स्था(स्त)नान्तर दशाङ्कट्यं हिक्ायाश द्विजो बहिः ॥ १७॥ स्था(स्त)नाभं दथ (द्वि)यवन्यासं द्रयङ्गग्लं स्तनमण्डलम्‌ । स्था(स्त)नाधःस्थविकश्षारं तु त्रिषश्।ङ्टमुच्यते ॥ १८ ॥ द्रारविश्षदङ्गुरं ख्यातं मध्योदरविश्षाटकरम्‌ । नामिनेम्नविक्ञाट तु अत्यथा(घा)ङ्गनटमुच्यते ॥ ६९ ॥ िङ्खायामं गुणाङ्गटयं तस्याधं तस्य विस्तृतम्‌ । मष्कायामविक्ाटं तु गुणाङ्गलमुदाहतम्‌ ॥ २० ॥ उरुन्यासं तु भान्वज्ञं जानुन्यास्‌ नवाङ्गगटम्‌ | जङ्कामूलनिकश्षां तु सप्तमात्रमुदाहूतम्‌ ॥ २१॥ नखविस्तृतकं चापि साध द्रधङ्खगलभुच्यते । तदग्रं स्यात्तदासाधं षण्पात्रमिति विद्यते ॥ २२॥ ।ष्यायापविश्राटे तु गुणाङ्कलमुदाहूतम्‌ । ददे श्षाध। षष्ट च पञ्च षटकयवं क्रमात्‌ ॥ २३२॥ अङ्खनष्ादिकनिष्ठान्तं पाद्‌ङ्खटविशालक्रम्‌ । त्रिषादनवन्यासं तदधोयतमण्टलम्‌ ॥ २४॥ स्थानकं वाऽऽसनं वाऽपि पञ्मीठे विशषषतः स्वदन्तं दक्षिणे बा(ह)स्ते वामहस्ते कपिण्डके ॥ २५ ॥ मादकं गजहस्ते तु अङ्कुशं दक्षिणे करे । वामहस्ते तु पाश्च वा नागं चेवाक्षपालिका॥२६॥ भरने हेमसक्राश्चं दुकूरवसनान्वितम्‌ । अमङ्कः समभङ्ख वा स्थानके तु भकरपयत्‌ ॥ २७ ॥ आसनं सवासनं चेत्त वामपाद्‌ तु चायतम्‌ । मानान्तर मूध्नि पदे पाद्‌। तु टिका विना॥२८॥ १४२ कारयपश्षिस्पेऽ्टचत्वारि षः पटलः | षटकतनुीमे कतेव्यं तु विशेपः ] ` व्यालयज्गोपतरीतं तु किरीटमुकुटान्वितम्‌ ॥ २९ ॥ क्रं मुकटकूटं वा जट(मालिकरमेव बा । सवोभरणसंयुक्तं महाकायं महोदरम्‌ ॥ ३० ॥ एवं विनायक स्यातं शुणु षण्युखलक्षणम्‌ ॥ ३१॥ इति काश्यपे विनायकलक्षगं सप्तचत्वारिंशः पटकः । अथाष्टचतवारिश्चः पटलः- षण्पखरक्षणब्‌ । पञ्चता ओोक्तमेनेव (मानेन) रछन्द्‌ कुयादिरक्षणम्‌ । प्रानोन्मानादया(दिकं) स्व भोक्त वे स्कन्दलक्षणे ॥ १॥ द्विजं वा चतुहेर। पद्भुजं भानुदस्तकम्‌ । शक्ति बाणं च खङ्कः च चक्र भरासप्रसारितम्र्‌ ॥ २॥ सव्ये वापे तु पिच्छ तु खड्गकाकूटकं तथा । , धनुदेण्डं हलं चैव भानहस्तान्विते स्थितम्‌ ॥ २॥ पडूमृजस्य द्वयं खङ्खः शक्तिद क्षिणपाश्वके । खेटकं चाक्षपाखा च कुक्करटं वामहस्तके ॥ ४ ॥ चतुगजेऽभयं शक्ति दक्षिणे तु करद्रयम्‌ । कुकुरं चाक्षमाला च वामहस्ते धृते गुहः ॥ ५॥ द्विभुजं कुक्कुटं वामे शक्तद क्षिणहस्तकं । अनुक्तं तु यत्स उपास्कन्द सदोक्तवत्‌ ॥ ६ ॥ स्कन्द लक्षणमाख्यातं जष्ठाविधिभतः परम्‌ । अथ जेष्ठादेवीटक्तणम्‌- ्विभूजाऽनलसंकाश्चा रम्ब) तुङ्गनासिका ॥ ७ ॥ काहयपशिल्येऽष्टचत्वारि शः पटैः | छम्बमानस्तन। कृक्षिनीरा वा रक्तवाससी ) उत्पलं दक्षिणे हस्ते वामे तु करकं न्यसेत्‌ ॥ < ॥ भद्रपाठे सुखासीना द्विपादं च॑व रम्बिता | सवांभरणसंपन्ना वाचिकाबन्धकुटिका 1 ९ # काकध्वजसमायुक्ता सानुगा तिटकान्विता । तस्या दक्षिणपार्श्वे तु हषो वे टषवाहनः ॥ १० ॥ विभजे दक्षिणे हस्ते दण्डं वामेन सूचिधृत्‌ | लम्बित दक्षिणं पादं बाभमुत्कुटिकासनम्‌ ॥ ११ ॥ भेतवर्णो म्रहाक्रायः सवौभरणभषितः | करण्डमुकुटापेतो दुकङवसनान्वितः ॥ १२॥ रषं वे दाक्षिभे त्वेवं वामे स्रभ्रिपथोच्यते | सुस्तना य।बनाद्ध च सवोभरणभूषिता ॥ १३ ॥ टृष्णाञ्जननिभा रक्ता बस्रेणेव विभूषिता । एवं ज्येष्ठा समाख्याय दुगोलक्षणमुच्यते ॥ १४ ॥ चतुभेज। द्विनेत्रा च सा तु स्यामनिभाफरा । सौम्या पीताम्बरोपेता पीनोरजघनस्तना ॥ १५॥ फरण्डमुकुटो पेता सवोभरणमूपिता ! अभयं दक्षिणे हस्ते कटकं वामहस्ते ॥ १६॥ परहस्ते तु सकषां चक्रं वामे तु #ङ्खधृत्‌ । समपादस्तनां इयात्पशमपीटोपरिस्थिताम्‌ ॥ १७॥ नागेन्द्रेण स्तनं बद्ध्वा रक्तकञ्चुकधारिणी । एवं दुगं समाख्याता विष्णुखक्षणमुच्यते ॥ १८ ॥ विष्णुरक्षणम्‌- विष्णुं किर॑टमुङकटकाटिसूजादिभण्डितम्‌ । पीताम्बरधरं सौम्यं चतुभेनसमन्वितम्‌ ॥ १९ ॥ अभयं दाक्षिणे हस्ते कटक वापहस्तैके । गदापं च वमे तु शङ्खचक्र तु दक्षिणे ॥ ९० ॥ १७३ १४४ काहयपश्षिस्येऽषटचत्वार्शिः परैः | प्मपीटोपरिस्थं तु सस्यया(्या)मनिभादड़ृतिम्‌ । आसीनं वा स्थितं वाऽपि सव्यसव्ये नरि यान्वितम्‌ ॥ २१॥ सयुक्तां बा केवलां वा विष्णुपमूत प्रचक्षते | एकवक्त्रं द्विहस्तं च जातिङिङ्कतमममाम्‌ ॥ २२॥ इपद्विजुम्भपद्मौ द्रौ स्कन्देनेव करोधृतो । करण्डगकटापेत सबोभरणभृषितम्‌ ॥ २२॥ शाक्तं दक्षिणहस्ते तु वामहस्ते कुशान्वितम्‌ । विशशाखोदरं तथ!(लजठर) ग्रीवं वामे श्षशिसमन्वितपर्‌ ॥२४॥ द्विनेत्रं सोम्यवदनं सिहासनोपरि स्थितम्‌ । आसीनं वा भकतेव्यं गजारूदमथापि वा ॥ २५॥ इन्द्रमेवं समाख्यातमन्विनावथ व््यते(च्मयहम्‌) । अन्विनोलेक्षणम्‌- क भद्र्सिहासनासीनावश्विनों विश्वरूषगो ॥ २६ ॥ दाडिमीपुष्पसकाश्चावभयौ सोपपीनतो(ठका) । फुट्रक्तात्पलाक्षा च कमण्डलु सुधारिणो ॥ २७ ॥ नासस्या दखनामानां च॒डामुकृटधारिणो । करदयसमायुक्तौ सग्भूषणविभूषितां ॥ २८ ॥ अभयं दक्षिण हस्ते पुस्तक वामरहस्तके । छम्बिती दक्षिणौ पादां बाममुत्कुटिफासनो ॥ २९ ॥ देवानां भिषजावेतो द्रं चिाक्घेत्साबिधायकी । तयोः पश्वद्रये विप्र ...वाभे च... दक्षिणक्रमाव्‌ ॥ ३०॥ धूतिः संजीवनीचेव संस्थिता चामरो धतो। पृष्ठे विशरयकरणी द स्त्रियो पीतपिङ्कलौ ॥ ३१ ॥ वामे घन्वन्तरिशैव वामाजेयस्तयेव च । पीतरक्तनिभावेतो संगतो इृष्णवाससां ॥ ३२ ॥ खद्गलेटकसं युक्तो सबोभरणभूषितीँ । अश्विनो तु समाख्यातौ वहिः पृदेवदेव हि ॥ ३३ ॥ ११ काश्यपर्षिल्पेऽषएचत्वारिंश्चः पटः । अथ पितरः पितरः पीतवणोभा दृद्धास्ते केशबुध्नताः । यज्ञसू्रसमायुक्ता द्विभुजाः श्वेतवाससः ॥ ३४ ॥ नागाभरणसंयुक्ताः शक्षितुटयनिभाननाः ॥ ३५ ॥ फरकाभदरप,उस्थाः पितरस्तु महासनाः। वामजात्रपरिन्यस्तवाप्रहस्तसमन्विताः ॥ ३ सृचिदक्षिणहस्तास्तुं पितरस्तुय(तृणां रूप)पुच्यते । पेतरस्तु समाख्याताः श्रृणु वंवस्तं ततः ॥ ३७ ॥ अथ वेवस्वतः । द्विभुजं कृष्णवण। तु खङ्कखेटकधारिणम्‌ । करारुदषटबदनं रक्तमारयानुरेपनम्‌ ॥ ३८ ॥ रक्तवक्लधर चाग्रं किरीटमुकुटाञ्चितम्‌ । द्‌ो ध्राप्रेसदनाक्ष च परहामहेषवाहनम्‌ ॥ ३९ ॥ वैवस्वतस्य पाश्वस्थौ समीपस्थो प्रहग्रकौ । चित्रगुः किंनर द्ररपार््वे तु संस्थितो ॥ ४०॥ कृष्णश्यामनिमां तो च रक्तवस्नधरवुमो | पीठटवार््े स्थितां मृतयुसित व्य(तावु)ग्रतेजसां ।' ४१॥ गाठखलाहतस्कज्चा । चाप्रवतक्षय । ® णहे, (०५ पुरतः सास्थता क्प्र च्रपवमतसमाहया॥ ४.॥ यमः सिहासनासस्तीनो महिषोरोहितस्तथा । निर, अ मलक्षणमाख्याते राद्हेणालक्षण इणु ॥ ४२३ ॥ थ रोिणीरक्षणम्‌- द्विभजा करण्डमङ्टा रक्तव्णां सुशोभना । सवांभरणसंयुक्ता नागदस्ता सिताम्बरा ॥ ७४ ॥ आसीना वा स्थिता बापि सक्तसंख्या हि रोहिणी । रोहिण्येवं समाख्याता नेकऋरतखक्षणं ततः ॥ ४५ ॥ अथ निक्रौतिलक्षणम्‌-- निक्रेतिरनरबणेस्त द्विभ जश्वमहातलुः । ( (द खड्गं दक्षिणदस्ते तु वामहस्ते च खेटकम्‌ ॥ ४६ ॥ १४५ १४६ कारयपरिस्पेऽ्चत्वारिशः पटलः | पीतवद्वधरं रोद्रं करारमुखदं टकम्‌ । सवीभरणसंयुक्तं सवारूढं जगत्पतिम्‌ ॥ ४७ : रक्तकेशसमायुक्तं स्थितं वासितमेव वा | निक्रैतिस्त्वेवमाख्यातस्ततस्त्वप्रसः श्रणु ॥ ४८ ॥ अथाप्तरोलक्षणम्‌- अतिकान्तियुता रक्ताः केशचमाराकान्विताः | नानाबन्धनर्संयुक्ता नानपुष्पैररकृताः ॥ ४९ ॥ दुक्‌ूखवसनाः सवाः पीनोरुजघनस्तनाः । मध्यसूष्माश्च सौम्याश्च किचिसरहसिताननाः ॥ ५० ॥ नानागन्धानुलिप्नाङ्का भद्रपीडापरि स्थिताः । सप्रभङ्खगयुताः सप्र ध्ख्या अप्सरसां गणः ॥ ५१ ॥ अप्र स्त्ववपाख्याता वरुणस्त्वथ वक्ष्यत । अथ वरुणलक्षणम्‌- वरुणः श्वेतव्रणस्तु द्विभुजः पाशहस्तकः । सवोभरणसंयुक्तः करण्डम॒ङुट।न्षितः पातवस्नपरः शान्ता पहाबटसमन्वतः ॥ ५३ ॥ यत्तसूत्रसमायुक्ता मकरस्ता(स्थानकासिन(स)नः कषयः पातवणास्तु नानावणाम्बरान्वताः ॥ ५४ ॥ वृद्धाश्च दिभुजाः शान्ता जटाचूडासमन्विताः | चुटुक।हरयान्ताश्च यज्ञापवातसयुताः ॥ ५५ ॥ भस्मनेव त्रिपुण्ड; स्यार्स्थ(नकावसनं तथा । द्ण् दाक्षगहस्त तु च्छत्र वामकरोद्धतम्‌ ॥ ५६ ॥ छत्रदण्ड। विना वाथ सम्येतु ज्ञानञुद्रिका | वामजानूपरन्यस्तवामदस्तसतमन्वताः ॥ ५७ ॥ भृगुरगस्त्यवासिष्ठम।तमाङ्गिरसस्तथा । विश्वामित्रो भरद्रज ऋषयः सप कीतिताः ॥ ५८ ॥ अथ मरुटन्षणम्‌- दविशजस्ते महावीय धृम्राक्ते धम्रसनिभः ध्वज बे दक्षिणे हस्ते वामहस्ते च दण्डधुक्‌ ॥ ५९ ॥ काहयपिखेऽषट चत्वारिंश; पण्डः | कुञ्ितभुन(भूग्रबाहु)युतो वायुः शबरम्बरभूषितेः । नानाभरणवेयुक्तः केशैस्तु सविकणेकः ॥ ६० ॥ सिहासनोपरिष्ट त्तु शीघ्रयात्रोत्सुकः स्थितः | वायुरेवं समाख्यातो रुद्ररक्षणमुच्यते ॥ ६१ ॥ अथ रद्ररप्तषणम्‌- यतुरभुनाखिनेत्राच जटामुकुटभण्डिताः । ध्यामवल्ञधरा; सप शक्कबणोः प्रकीतिताः ॥ ६२ ॥ समपादस्थानक्राश्च पञमप॑ोपरि म्थिताः। सवोभरणसंयक्ताः सभपुष्पैररंङृताः ॥ ६३ ॥ अभयं परशु सव्ये कृष्णं वरदवामक । महदेव; शिवो शद्रः शकरा नीटलोहितः ॥ ६४ ॥ ईशानो बिजयशेशषो देवदेवो भगोद्धः । कृपारीश्चस्त्वाति ज्ञेया सुदरास्त्वेकादश्च स्मता; ॥ ६५ ॥ समसिहसनासीनं कुन्द शङ्कनिमयु(गरतिम्‌ । प्रभापण्डलसंयुक्तं द्विमजं सौम्यवक्रक्त्र)कम्‌ | ६६ ॥ आसीनं वा स्थितं वाऽपि कमदोत्परस्तकम्‌ | हेपयज्ञोपवीताङ्गः सत्रोमरणभूषितम्‌ ॥ ६७ ॥ शु्कवस्रधरं शान्तं सवेपुष्पैरलंदतम्‌ । ज्रिविधं कषित्रपरां त॒ साचिकं राजसं तमः ॥ ६८ ॥ तं रक्तं तथा कृष्णं साच्िकादिगुणं भवेत्‌ । द्विभुजं चतुभृजं शान्तं राजसं षद्भुजान्वितम्‌ ॥ ६९ ॥ तामसं चाष्टदोदेष्डं नें समपादुकम्‌ । स्थानकं पद्पाठ त॒ मद्रपीठेतु वा यथा॥७०॥ शर दक्षिणहस्ते तु कपाल तित धृतम्‌ । द्विभुजं हयेवमारुयातं चतुदस्तमथोच्पते ॥ ६१ ॥ परहस्त तु स्ये च खट्वाङ्गः खड्मन्यके । अथवा पूवेहस्ते तु अभयं बरदान्वितम्‌ !! ७२ ॥ पवेवत्परहस्तौ दरौ घण्डिके वामहस्तके । स। स्ति ेवमाख्यातं राज शण सुव्रत ॥ ७३ ॥ € ७ ॐ ४९ ष्ठ १४८ कार्यपलिल्पे चत्वारिंशः पटलः | षरं खङ्खः च घण्टां च दक्षिणे तु करब्रये | ठकं च कपर च नगं पाश्चंतु दक्षिणे ॥ ५४॥ तामरस तु धनुबाण दक्षिण तु कर धृतम्‌। शेष राजसवत्ख्यात। रक्तकेशोध्वेमण्डलभ्‌ ॥ ७५ ॥ उग्रद्टिसमायुक्तं नानानागविभूषितम्‌ । त्रिनेत्रमभ्निरूपं च क्षेत्रपाल प्रकल्पयेत्‌ ॥ ५६ ॥ देशो वै द्विभुजः शान्तः सवोभरणभूषितः । जयामुकुटसयुक्तः श्वल तिः स्थितः ॥ ७७॥ शङ्क यज्ञापवीतशथ शुङ्कपद्मपरि स्थितः । शूलं दक्षिणदस्ते तु कपालं वामहस्तं ॥ ७८ ॥ ईश एवं समारुयातस्ततो ३ भास्करः क्रमात्‌ | अथ मारछरलक्षणम्‌ । ्विभजाः पश्नहस्ताश्च रक्तपद्म,सने स्थिताः ॥ ७९॥ रक्तमण्डलसयुक्ताः करण्डमुक्ुटन्वताः | रक्ताम्बरधरा; सरवे सवाभरणभूपषिताः ॥ ८० ॥ छन्नवीरसमायुक्ता भास्करा द्रदक्षस्मृताः । विकतेनो विवस्वांश मातेण्डो भास्करो रविः ॥ ८१ ॥ लोकप।लः प्रकाश लोकसाक्षी त्रिविक्रमः । आदित्यश्च तथा सूयः; अ्ुमारी दिवाकरः ॥ ८२ ॥ एते वे दादश्चाऽऽदित्या उत्तरादिक्रमास्स्थिताः। पुवं षोडश संख्याता द्रात्रिज्ञदथ वर्षयते ॥ ८३ ॥ सोम्यश्वतुरभजोऽनन्तः सवोभरणभूषितः। जपापुष्पनिभाकारः करण्डमुकुटान्वितः ॥ ८४ ॥ रसेतवस्ज्धरः शन्तस्धिनेत्रः पग्रसस्थितः | अभयं बरदोपेतं कटकं शुखधुच्छविः ॥ ८५ ॥ अकेथतुमेजः शान्तः सवोमरणमभषितः । हिरण्यसदृशप्रख्यः; दुद्ूखवसनान्वितः ॥ ८६ ॥ अभयो व्रदोपेतं खडगखेटकधारकः । सु.सेथतः पतरपठे तु आयमेवं मरकटपयेत्‌ ॥ ८७ ॥ कारयपक्षिरपेऽष्टचप्वारंक्ञः पटः; । दैवः अभयन्चतुभजः श्चान्तो जट।मकुटमण्डितः । अतिरक्तः समप्रख्यः सवाभरणभूषितः ॥ ८८ ॥ हिरण्यसदृशमरख्या दुकलवसनान्वितः अभयो बेरद।पेतः श्रूखपाश्धरो भवः ॥ ८९ ॥ भोगिहस्तदयोपेतः स्पम्यात्मा च द्विनेज्कः । अत्यन्तसुन्दरी शान्ता सबोभरणभूषिता ॥ ९० ॥ नानागन्धानुिश्ना वा वा(पी)तपृष्पोपशोभिता 1 फरण्ड(कुरण्ट)मकृटोपेता पद्मपाठापारे स्थिता । ५१ ॥ कथिद्िटक्षङ्कक्षी च दी(षी)नोरुजघनस्तना । ुदररपट्देवाङ्खेनोनादल्ञधरा वरा ॥ ९२ ॥ सस्यश्यामानमाकारा रक्तात्पल्धक्तरा (धरा कर) आज।नुखम्बहस्ता च सवेत्रं सममङ्धनका ॥ ९३ ॥ सक्ष्मानिखनिभा शान्ता हेमवल्लधरा वरा । चतेभजा ननन्रा च सवामरणम्‌विता ॥ ९४ ॥ अभया वरदोपता टङ्न्ूकधरा तथा । गारारक्षणमाख्यात यथासकटरक्षण ॥ ९५ ॥ तयेव कारयेढ।मान्‌ स्थापयेत्केवललत्पिकाम्‌ । दरावेश्चतुभृजः शान्तः सवामरणभरषितः ॥ ९६ ॥ जटामुकु टसयुक्तः २ङ्वकुन्देन्दु संनिभः अभयो वरदोपेत; खड्गखटकधारकः ॥ ९७ ॥ पद्मपीठोपरिष्टात्त स्थानकः शवे एव हि । च तुवैत्क्रशतु बहरैरितास्थ(ल)समपभः ॥ ९८ ॥ जटामुकुटसंयुक्तः पिङ्गाक्षः सपेभृषणः कृष्णाजिनोत्तरीयश्च यज्ञस॒त्रसमन्वितः ॥ ५९ ॥ छयक्बस्रधरः शान्तः कटिसूच्रः समेखलः । शुकमारयायपश्च कणा कृण्डटमण्डित। ॥ १०* „¦ दक्षिणे चाक्षमाखां च कूचं चव तु धारयेत्‌। कमण्डलुं कुशं वामे दक्षिणे सरुवस्वो तथा ॥ १०१॥ आज्यस्थार्टीं कक्षाथेर वामहस्ते तु धारयेत्‌ । अभयं वरदौ पू(बरदामययुक्पुकरहस्तो वाऽथ द्विजोत्तम ॥१०२॥ ६4 कादयपर्िल्येऽष्टचत्वारिश; पटलः । आसने तुभयागाङ्धि(या चाङ्घ्री)रोधयेत्त परस्परम्‌ । मद्भृलाप।रष्टा्तु बापहस्तोध्वेवत्करकम्‌ ॥ १०३ ॥ व्यहृस्तं च तस्योध्व तत्र न्यस्त्वा समस्थितप््‌ । दक्षिणे चाक्षमाछ। च वामहस्ते कमण्डलुम्‌ ॥ १०४ ॥ सरस्वती दक्षिगे(दक्ष) भागे सारित्री वामपा ; आसीना बा स्थिता वाऽपि प्रपीडापरि द्विज ॥ १०५॥ पिरोऽसमश््तवणश्चतदोभिः समन्वितः । सथोभरणसंयुक्तः शुक्कवस्ो पवीतक्रः ॥ १०६ ॥ नत्रद्यसमायुक्तः करण्डमुकुट।न्वितः । अभयो करदोपेतः ग्रूखपाशभतः शुचिः ॥ १०७॥ पर्प ठेपरिष्टात्तु स्थानकं सपपादकम्‌ । भृगु; श कनिभः शान्तः शुङ्कवस्रधरस्तथा ॥ १०८८ ॥ करण्डमकुटोपेतो हस्तद्यसमन्वितः । अभयो वरदोपेतः स्राभरणभूषितः ॥ १०९ ॥ स्थानकं वाऽऽसने वाऽपि परब्रषीटो भगुः शमः| पुवेपेबोदितस्तवी्स्तथाऽगस्त्यं करपयेत्‌ ॥ ११० ॥ अगस्त्यवत्कांशिकं च स्थापयेत्स्थापकोत्तमः | एकनेत्र्चतुब। हुनेत्र्रयसमन्वितः ॥ १११॥ तामवद्ञधरः शान्तो बन्धकडुपुमप्रभः । जटमुङ्कटसंयुक्तः सवाभरणमभूषितः ॥ ११२ ॥ अभयो वरदे पेता टड्न्ूलसमन्वितः । क, क (नि विघ्रं पुवैवत्ृत्वा स्यीपियेदेशिकोत्तमः ॥११३ ॥ अथ सरस्वती- सरस्वती चतुस्ता श्ेतप्मसनान्विता । जट।मुकुटसंयुक्ता शु्धवणां सिताम्बरा ॥ ११४ ॥ यज्ञोपवतसे यक्ता रक्तकुण्डलमण्डिता । सवीभरणसंयुक्ता मुक्ताहारा सुरोचना ॥ ११५ ॥ व्याख्यानं चाक्षमत्रं च दक्षिणे तु करद्रये । पुस्तक कृ।ण्डका चापं चनजा चारखूपणा | क्यजुःसामाभस्तेन मुनिनमिः; सेविता वरा ॥ ११६ कारयपशिल्येऽश्रचत्वारंशः पटैटः । एवं लक्षणसंयुक्ता वाग्देवी परिकीर्तिता । अथ लक्ष्मः- छक्ष्माः पद्म सनासीना द्विभुजा काञ्चनप्रभ ॥ ११७॥ हेमर्नोज्जवल तत्र कुण्डं कणेमण्डितम्‌ । सुप्यावना सुरम्याङ्खा डशितश्रूः सविश्रमा ॥ ११८ ॥ रक्ताक्षा पौनगण्डा च कञूचुचूद(काढथ)स्तनद्रयी । शिरसो मण्डनं शङ्कवक्रसीमन्तपङ्कन्नम्‌ ॥ ११९ ॥ अम्बुजं दक्षिणे हस्ते वामे श्रीफर्पमिष्यते । सुमध्या विपुटभ्रोणी श्ोभनाम्बरवेष्टिता ॥ १२०॥ मेखलाकटिसूत्रा च सवौमरणभूषिता । एकाक्षसदशस्त्वेकरदरं कयाद्विशेषतः ॥ १२१ ॥ पुपतिं पूत्रेवश्च स्थपयेदेरिकोत्तमः । धरो ध्रव सोमश्च अ।पस्त्वनर एव च ॥ १२२॥ अनिलः प्त्युषाशेव भभावश्च तथेव च । वसवश्वाषटकास्ते वै रक्तवणां द्विदोद्धिकाः ॥ १२३ ॥ पीताम्बरधराः स्व आसीना वा स्थितश्चवा। खडखेटकहस्तास्ते सवाभरणभूषिताः ॥ १२४ ॥ करण्डमुकुटोपेता रद्राः सयं परकीर्तितः । कतव्य: पशुपतिवन्‌ महादेवो द्विजोत्तम ॥ १२५ ॥ एकरद बर्फतेग्यस्िमूतिदिंजसत्तम । सत(धन)द; सवयक्षेशषः सवोमरणभरषितः ॥ १२६ ॥ तप्रकाश्चनसकाशदस्तद्रयसम।न्दतः । बरदाभयहस्तश्च गदां वा वामहस्के ॥ १२७ ॥ पद्मर्पाठोपरिष्टत्त द्विनेत्रा मेघवाहनः । रक्ताम्बरधरः सौम्यः शङ्कपद्ननिधायुतः ॥ १२८ ॥ शङ्खपद्मनिधी दः च भताकारमहबरः(खी) । . आसीनौ पद्मपीठे तु पमहस्तो द्विजोत्तम ॥ १२९. ॥ करण्डमुकुटोपेतौ सितबासेत्तशयक । दक्षिणेऽदक्िणे शङ्कनिधि पर्मनिधिं क्रमात्‌ ॥ १२० ॥ १५९ ९५९ काहयपरिल्पेऽष्टचत्व रिश्च: पटः | धनदस्य तु वामे च देषी कयांर्सरक्षणाम्‌ । धनदो ह्ेवमाख्यातः प्राग्रदिन््रान्मकरपयेत्‌ ॥ १३१ ॥ कालाग्निरुदरमृतंस्तु लक्षणं वक्ष्यतेऽधुना । चतुभजं जिनेत्रं च ज्वालामालोपरशोभितम्‌ ॥ १३२ ॥ खडुखेटकसंयुक्तं श्रराङ्गधेधृतं परम्‌ । रक्तवस्रधरं रौद्रं सवोभरणभूषितम्‌ । १३३ ॥ रक्तोध्वेकेशसंयुक्तं सिंहासनोपरि स्थितम्‌ । चतुभेजं त्रिनेत्रं च नी छोत्पलसमममम्‌ ॥ १३४ ॥ करण्डमुकुटोपे र सवोभरणमरवितम्‌ । अभयं वरदोपतं टङ्कशूरधतं परम्‌ ॥ १३५॥ रक्तवस्नसमायुक्तं पश्पीठ।परि स्थितम्‌ भ्रीकण्डो दहयेवमाख्यातो नगदेवस्त्वथाच्यते ॥ १३६ ॥ नेत्र चतुभेनं सौम्यं रक्ता सितवाससम्‌ ॥ अभयं वरदोपेतं परहस्ते तु नगधत्‌ ॥ १२३७॥ करण्डमुङुटोपेतं नागं पश्चफणान्वितम्‌ । सवांभरणसंयक्तं पद्मपीठेपरि स्थितम्‌ ॥ १३८1 भीमध्वतुभेनो रोद्रः सवांमरणम॒पितः | अभयं वरदं चेव शूलं पाशं च धारयेत्‌ ॥ १३९॥ सितवस्धरथैव उग्रैः सदे्टरः । सस्या्करनिमामूगीनी लाल फसमन्वितः ॥ १४० । करण्डमुकुट पेतः सवाभरणभूषेतः । पीताम्बरधरश्चव प्रसन्नवदनान्वितः ॥ १४१ ॥ पं वाऽ्युत्परं वाऽपि उभयोरहस्तयोधतः । पद्पीटोपरिष्टत्त आसीनो वा स्थितस्तु वा ॥ १४२ ॥ शिखण्डः कञ्जनाभस्तु चतुभजसमन्वितः | खडद्‌खेटकसंय॒क्तः पद्मपीठोपरि स्थितः ॥ : ४२ ॥ परह्णा धूम्रवणां ि्नाश्रसमुह्राः। केशचमारसमायुक्ताः सवांमरणमरषिताः ॥ १४४ ॥ दषुखवसनाः स्वे नानापूष्पैरटढृताः । ेङ्शूकसमायुक्ता पीनोरुजधनस्तना; ॥ १४५ ॥ काहपपश्िस्ये ऽ चत्वरि शः पटः । १५३ पादपाटपरिष्टात्त अषटवेतान्मरुद्राणान्‌ । उग्रधतुभजा रद्रा रक्तवस्लसमान्वतः ॥ १४६ ॥ करण्डमुकुटोपेतः सवाभरणभूषितः। अभयं वरदोपेतं टङ्श्रूलधृतः परः ॥ १४७ ॥ स्थानकं पद्मपीठे तु शृ्छवरह्मधरः बुचिः। दाने श्वरः कृष्णवर्णो द्विभजः सितवक्र(क्त्र)कः ॥ १४८ ॥ करण्डमुकटोयेतः सवांभ्रणभृषितः ! दण्ड दक्षिणहस्ते त॒ वरदं वाम उच्यते ॥ १४९ ॥ स्थानक पद्मपीठे तु आसीनं वा विज्ेषतः | इषत्कुश्ितमिवस्थान इषद्धस्वतनुः स्मृतः ॥ १५० ॥ परथमं ह्येवमाख्यातं पीठ तद्धक्षणं इणु । प्रासादस्य तु विस्तार यत्तदण्ड मिहोच्यते ॥ १५१ भानुद्रयाङ्गटं तारमुत्सेधं भानुमात्रकम्‌ । गुणाङ्खल समुत्सधं पद्मात्सक्तगुणाखयम्‌ ।॥ १५२ ॥ षडङ्खटं पद्मविस्तारं शेषोध्वं कम्पनीव्रकम्‌ । शिलामारषएटकामवा सुधया वा प्रकल्पयत्‌ ॥ १५३ ॥ परिवारविष्ठरो दयेव महापीठविध इणु | प्रासादस्य तु विस्तारं यत्तदण्डमिहोच्यते ॥ १५४ ॥ पूलहम्यं समारभ्य षडष्टमण्डखान्वितम्‌ । दशद्रादश्चदण्डा वा मनुदण्डावसानकरम्‌॥ १५५९ ॥ षोडरोऽष्टादले वाऽपि महापीठं प्रकरपयेत्‌ । अथवाऽन्यभकारेण पीटस्थानं विधीयते ॥ १५६ ॥ तृतीये वा चतुष्पञ्च सेऽग्रायाममध्यमे । महापीठं प्रकतेन्यं तस्य लक्षणघरुर्यते ॥ १५७ ॥ मूधामस्य दरारोचयुक्तम पौठविस्तृत्‌ । त्रिपादं मध्यम भोक्त द्रारतुङ्काधंकन्यसम्‌ । १५८ ॥ शरुद्धदर।रस्य विस्तारं मध्यमं पीटघ्रुच्यत । द्विगुण मध्यमं शोक्तं तरिगुणं श्रष्ठञुच्यते ॥ १५९ ॥ अथवा व्यामहस्तं तु अधमं पठविस्तृतम्‌ । द्विहस्तं मध्यमं भोक्त िदस्तं दत्तमात्मकम्‌ ॥ १६०॥। २ | १५४ कार्यपशिल्पेऽषटचत्वारि शः पटलः | देख सौम्यदिग्भागे बायुमूतं तदेष हि। अगिध्रं कणिका्वं तु व्योमात्मङमुदाहूतम्‌ ॥ १६१ ॥ तामसं त्वनले पदे बा स्याननेक्रते दले | साच्िकं वायुभागे विनघ्रकतारमीशके ॥ १६२ ॥ विघ्रकतारमित्यक्तमालनतमुदाहूतम्‌ ॥ भूम्यन्तरिक्ष स्वगे च सवभूत गुणात्मकम्‌ ॥ १६३ ॥ तत्सवेमालमित्युक्तं महापीठं द्विजोत्तम । तामसाद्धि निदस्य॑ नित्यं बरस्यन्तमचेयेत्‌ ॥ १६४ ॥ तासामातमापहाराय नित्योत्सवेः प्रदक्षिणम्‌ | भमिपरदक्षिणं त्वाद्‌ द्वितीयं छन्तरिक्षकम्‌ ॥ १६५ ॥ स्वगेमदक्षिणं पच ्कृततद्वापिनां दितम्‌ । जगदातिविनाज्ञा्यं कर्प्येवे साधकोत्तमः ॥ १६६ ॥ पश्चिमाभेमुखे हस्य फिचिद्धेदं वदाम्यहम्‌ । दरषस्थाने कुमारं तु कौमारे षं विन्यसेत्‌ ॥ १६७ ॥ षारुणं तु महापीठं शेषं पुत्ैवदाचरेत्‌ । परिवारविधिः मोक्तः पशालिङ्कस्य रक्षणम्‌ । ॥ १६८॥ इति कारयपरिस्पे पारिवारविधिरष्टचत्वारिंशः पण्डः । अथेकोनपश्चाशत्तमः पछ; | लिङ्गलक्षणम्‌ | अथ व्ये विशेषेण शिवलिङ्कस्य रक्षणम्‌ । संसारविषये भूता लयं गच्छन्त्यशेषतः ॥ १ ॥ यथा सष्टस्तया तस्मात्पृष्टितरालिङ्खमुस्यते । संसारे निष्कं शान्त वाञजनोतीतगोचरम्र्‌ ॥ २ ॥ ` मुक्तिदं सवभूतानां स्वात्मनः प्रमं बिना । सवोभिव्यापिने गद्यं सवेलोकेकनायकम्‌ ॥ ३ ॥ तस्माद्वै सृष्टिफारेषु शान्तितच्छपषघुदधवः । तच्छान्ते; शक्तः समूता तस्या नादस्य संमवः॥ ४॥ कारयप शिर एफोनपश्चाशत्तमः पटे; । १५५ तस्माद्‌ बिन्दुसमृत्पश्नं नादं सादाख्यमु्यते । बिन्दुमानेन विख्याता तस्मादीनश्वरसमवः ॥ ५ ॥ हश्रान्पहेश्वरस्य म॒ष्टिस्तस्माु ष्वम्‌ । तस्मात्मासादसद्भावः परादेश्चा्तु विक्षेषतः ॥ & ॥ त्रीणि चैव त्व( तु भ्रिक्षच त्रि्षत्‌ त्रिसहस्क्रम्‌ । देवता ऋषयश्चैव दानवा रसयोनयः ॥ ७ ॥ संभवो ्वादेतो विप्र तष्वाद। जीणि निष्कटम्‌ ॥' शिवं तं सकर ख्यातं मिश्रनादं च बिन्दुकरम्‌ ॥ ८ ॥ नादं छिङ्ककृति ज्यं बिन्दुपीठाभमुच्यते । लिङ्खः शिव्रमयं ख्यातं पीठं तस्याट्मकामयम्‌ ॥ ९ ॥ तस्माद्छिवात्मिका चव अभिभ्नेवानलोष्णवत्‌ | जगदार्तिविनाक्ाथं सवेप्रागिहिताय वें ॥ १० ॥ देवादानां हिताथाय भ्यानपुजानिमेत्तकप्‌ । लिङ्खः योनिभरकारेण सादाख्यं तच्छमुद्धवम्‌ ॥ ११ ॥ सर्वेषामृद्धगाथं तु भोच्यते छिङ्खटक्षणम्‌ । तद्धिङ्खः त्रिधं ख्य।तं चं चेवा वरं तथ! ॥ १२॥ चलाचले च विख्यातं क्रमेणेव विषेषतः । रत्नजं रोहजं वाऽथ लिङ्खः कृत्वा सयोनिकम्‌ ॥ १३॥ लिङ्धद्रव्धेतरं ख्यातं यानि कृत्वा सलक्षणम्‌ । शिरसो वतनापतं लक्षणाद्धारबजितम्‌ ॥ १४! टत्ताकारमरशषं तु कृते लिङ्द याधेक्रम्‌ । उदयेन ोकमागे षा बेदांशेन तथापि वा॥ १५॥ पीठे निवेशयेच्छेषं टय(हय)प्रानसमन्वितम्‌ । गमागम ... चेष्टदेशेऽन्यस्या्टृतक्षयम्‌ ॥ १६ ॥ यत्तलिङ्क चं वेशं दृइय चराचराचटम्‌ । अशपं सूत्रसयुक्त बाणलिङ्कः त॒ तद्विना ॥ १७॥ तेष्वाद्‌। त्वचं लिङ्कलक्षणं वक्ष्येऽधुना । सुमासतिथिनक्षत्रलप्रवारे शिखां प्रहेत्‌ ॥ १८ ॥ आचायः श्दिसयुक्तः िखाग्रहणमावरत्‌ द्व्यान्तरिक्षभामानि नमित्तन्दुपरक्षयत्‌ ॥ १९ ॥ ९१५६ फ़ाहयपर्भिल्य एकोनपश्वाशत्तमः पटः । वायसं दक्षिण वामादागतं च तयैव च । ह्येनं वे दक्षिणे वामे गृध मसेन संयुतम्‌ ॥ २० ॥ फन्यागोदश्षनं चेव गावस्त्वावाहनं तथा | दधिना पूणेकुम्भ च प्षारकुम्भ तथवच ॥ २१॥ पष्प पृष्प्रधृत वाऽपि सतवतायु(्य)त्रतिस्रियः। अन्न च मांसहास्व(हार च )शिवभाक्तपरायणमर्‌ ।॥ २२॥ उ्ाछानटं च दीपं च जे; पूणे घटवृतम्‌ | त(व)राह च गज चव वेण्या चात्यन्तसुन्दरा ॥ २२॥ श्युभान्यतान भमान अज्म विपरतक्रम्‌ | उरकापातं दिशां दाहं महावातत्रवतेनम्‌ ॥ २४॥ अहुभान्यन्तरिक्षाणि ममाशेभनमुच्यते । मक्तकेशनराथेव कीणेकेशच(स्तयैव च ॥ २५ ॥ तेलाभ्यक्ता्च नभ्राञ्च काषायवसनान्विताः । द शनेनेव मृद्भाण्डं तेपाते तथेव च ॥ २६ ॥ छिननासिकन्यां(साकणेक)च दहीनाङ्घःथाधि काङ्कवान्‌ । पुत्रहीना तु नारी च विधवा च तथैवरच ॥ २७ ॥ वहुभक््याञ्च मपान्येतानि| वं |बजयच्छमे । शुभ चेद्रमनं कयदश् + यद्धिवजेयेत्‌ ॥ २८ ॥ अशुभे त्वभ्निमास्ताय शिवेन शताहूतीः सामदाज्वदनः कुयान्नागान्ने नागभूषणम्‌ ॥ २५९ ॥ द्वा शिरे नमस्कृत्य गच्छदाचायंशिसि ३ । पवेत सागरे तार्थं क्षेत्रे चव बने पुनः ॥ ३० ॥ क्षीरष्क्षसर्म।५ च देवहम्यसमीपक । नदौतटाक्तीरे वा शिलां सगृह्य शिरपकः ॥ २१ ॥ अन्यस्थाने न गृह्णी याद्ाहितेस्याज्ञुनाश्नम्‌ । ग्वेतारक्ताच पाताचदरृष्णा चव चतुषधा॥३२॥ गोक्षारशङ्खकुन्दन्दुमुक्तास्फटेकसनिभा । माह्टकाकुसुमपरख्या श्वेता सप्तविधा स्मरता ॥ ३३॥ जपारकिडकपुष्पामा इन्द्रको(गो)पससपमा | जातिलिङ्खनिमाकारा स॒श्चरक्तसमममा ॥ ३४ ॥ कारयपरक्षिख एकनपश्वाशत्तमः प्रटडेः । १५७ दाटिमीपुष्पसकाज्चा बन्धुक्रङसुमभभा । फोरण्ड(कुरण्ट)कसुममरस्या पता शंखा च सक्ठैषा ॥ ३५ ॥ महिषाक्षाञ्ञनामासा नीटोत्परसमप्रभा । भङ्कमायुरकण्या(ण्डना मषापन्नसमा तथा ॥ ३६ ॥ राजावितनिभाका दृष्णमद्रसमपरभा । हस्वमुद्रसमाकारा कृशशरा(ष्णशेट)द शा स्मृता ॥ ३७ ॥ श्वेता रक्ता च पीता विप्रादीनां क्रमाद्धबेत्‌ । धमेकामायेमोक्ांश्च दद्यः सततमेव च ॥ ३८ ॥ प्रेषां वाचकं श्रेष्ठ परेषामपर विना । प्तिलोमानुलोमाभ्यां भिन्नयोगं न गृष्यताम्‌ ॥ ३९. ॥ भाचायेशिरिपनौ चैव सितवस्रधरावुभो । शुङ्कमास्यानुरिप्ताङ्कं पश्चाद्भूषणान्वितों ॥ ४० ॥ कुठारादीनि संगृह्य शिखां गच्छेत्समाहितां । यस्मिन्देशे शिला शेते तां कृत्वा तु पदक्षिणम्‌ ॥ ४१॥ दोषवजा शिखां दषा परिच्छेद्य बिरीषतः वुम्रा(का)तपाग्निगन्धां च सुकोणां प्षारवारिणा ॥ ४२॥ दुर्दशस्थां तटस्थां च कमोन्तरे तु योजिताम्‌ । शकराट्यां च पड्कनं च जजेरां रूक्षसयुताम्‌ ॥ ४३॥ रेरराबिन्दुकङ्कादिसयुक्तां परिवजयेत्‌ । सूज्द्रातदाकारा रतरिरिमिस्मायुता ॥ ४४ ॥ वषपातवदाकारा रेखा वै तरिविधा स्मृता । जम्बूफलसमाकारा वा द्राक्षासदृश्लोपमा ॥ ४५ ॥ अन्यद्वा वृत्तसंकाशचा तरिविधा बिन्दुरेव हि । कृष्णरोहनेभाकारा कृष्णश्रमरसनिभा ॥ ४६ ॥ शिखिपिच्छसमाकारा कलड्म च चतुविधा । खजरपत्रसकाशा दृबास्तम्बनिभा तथा ॥ ४७ ॥ वेणवाङ्कुरसकाश्चा टतापादवदायता | अन्याइमसु सितारेखा सत्रेसम्पत्समरद्धिदा ॥ ४८ ॥ छृष्णङृष्णा विनाशाय शवेतङष्णातयेव हि । यस्परास्स्वेपरयत्नेन इतरा परिगरह्यताम्र ॥ ४९ ॥ (१.६८ काद्यपर्षिर्प एकोनपश्वाशत्तमः पटलः | हरिता कृष्णा शिला ग्राहा सिततवणां विशेषतः । खभरपत्रसदृश्षा दूवास्तम्बाढृतिः शुभा ॥ ५० ॥ अन्यत्व (ष्णाऽकरुभा ख्याता गोधान्यधननाश्चनम्‌ । सकं रोगदं जेय राजराएटवेनाश्चनम्‌ ॥ ५१ ॥ बिन्दुः पुत्रविनाश्षः स्यादृदारिद्रं श्रीविनाशनम्‌ । एवं पयक्षि(रीक्ष्य)बहुधा कारयेक्षणान्वितम्‌ ॥ ५२ ॥ बाला युवतिवेद्धा च पुंस्रीनपुसकं तथा । स्वरेकाछ़ति भेदै परिच्छेद विधिं श्रुणु ॥ ५३॥ खनकंसध्वनिहेसवा शिखा बाछा इति स्पृता । घण्टाध्वनिसमा दीघां युवतिः सा भकीतिता ॥ ५४ ॥ विभ(त)तध्वनिसयुक्ता या सा वृद्धार्चे कारिता) घण्टाध्निसमोन्नादा दीघां सा पु्षिछा इव ॥ ५५॥ ताटङ्गब्दसमाकारा दीषधां या सा चिका लियः । अलिश्च(लेहा) श्गरी १(र)क्षा स्वरहीना नपुंसका ॥ ५६ ॥ ` स्वरेरेव समाख्याता आहत्या मेद्‌ उच्यते । चतुरश्रा च वस्वश्रा स्ली्गिरेति परकीतिता ॥ ५७ ॥ आयताश्रा च वृत्ता च दशद्रादश्कोणका । पुलिङ्का सा शिला ख्याता सुवृत्ता सा नपुंसका ॥ ५८ ॥ दशाग्रदरादशग्रां च बाखवृद्धां च बजेयेत्‌ | पुिराभिः ठत लिङ्क स्रीक्िराभिस्तु पिण्डिक्रा ॥ ५९ ॥ नपुसकरश्षिखाभिस्तु पादाधारः समाचरेत्‌ । कृतं च विपरीतं यतु तरसदा कतुनाश्नम्‌ ॥ ६० ॥ प्रागग्रं बोदगग्रां वा शिखां संग्राह्म देशिकः । भागगे पश्चिमं मृखमुदगग्र तु दक्षिणे ।॥ ६१ ॥ शङ्न्सोम्यगतं यत्तदिङ्ग ग्रं तत्मकीपितम्‌ । अधोभागं मुखं ख्यातं पृषूध्वेगतं भवेत्‌ ॥ ६२ ॥ एवं परीक्ष्य संग्राम गव्यैः क्षारय हृदा बुधः| सत्यमन्त्रेण संस्थाप्य गन्धपुष्पादिभियनव्‌ ॥ ६२ ॥ काश्यपाशैटप एकोनपर्वाशत्तमः पटलं; । तस्यास्तु शाङ्करे देशे शान्तिहोम तु करयत्‌। अग्याधानादक सवमाप्रकायाक्तमाचरत्‌ ॥ ९४ ॥ समिधा हृदयेनेव मृरेनाऽऽज्यं तु हामयत्‌ । चरुहोममघोरेण पुरुषेणेव तण्डुलम्‌ ॥ ६५ ॥ तिरुमीश्ानगन्त्रेण सषेपं कवचेन तु । हातमर्धं तदधं वा भरस्येके जुहुयात््रमात्‌ ॥ ६६ ॥ स्विष्टकृातमग्राते(दग्र)पन्नेण पुणोहुतेमथाऽऽचरेत्‌ । तता बाह समुद्वास्य पृजपयोषत त्यजत्‌ ॥ &७ ॥ शल।च्छत्ताहक(द कर; श(खमस्र)मन्नेण पूजयत्‌ । अपसपेणमुच्वायं शिल च्छेदनमाचरेत्‌ ॥ ६८ ॥ गभेगेदं तु पञ्चांशं गुणांश भरष्ठमुच्यते । गभेगेहपाणं च द्रारमानं तथेव च ॥ &९॥ स्तम्बं च क।लमान च हस्तताल!।ङ्कखं तथा । छिङ्ःमान ध्रवं सप्त मेद्‌ स्ते प्रत्यनेकधा ॥ ७० ॥ गगगह तु पञ्चाश गुणा श्हटमुच्यत । गभाषं मध्यमाख्यातं तयोमेध्येऽष्टमाजिते ॥ ७१ ॥ भ्रष्ठमध्याधम ।छङ्कः प्रत्येक नरिविधा भवेत्‌ । अथवा गभेगेहं तु नवभागविभाजिते ॥ ७२ ॥ गभगेहसमासाधांनुत्तमादि जयत्रयम्‌ । शद्धद्वारसम भ्रष्ठ अिद्रचय तु कनीप्रय)सम्‌ ॥ ७३ ॥ तयोमेध्येऽ्टभागे त॒ नन्दभेदं द्विजोत्तम । स्तम्भायामसमासं तु नवभागविभाजिते ।। ७४ ॥ ्रष्ठान्त(ध)मानि नवधा परोच्यते द्विजसत्तम । प्रासादे त्वादिभूमां तु स्तम्भभागसम हि तत्‌ ॥ ७५ ॥ तेन्मध्यमिति विख्यातं तस्यापमधमं भवेत्‌ । तयोभध्येऽष्टभागेन नन्दभेदे दिजोत्तम ॥ ७६ ॥ स्तम्भायामे तु तत्रेव नष्भा.गवेभानिते। नवधा लिङ्कमानं तु स्तम्भमानं द्विजात्तप ॥ ७७ ॥ आधेष्टानादय विप्र रतम्भमानवद्‌ाचरेत्‌ ¦ एकषस्त समारभ्य स्वाषटाक्षाशषबिवषेनात्‌ ॥ ७८ ॥ = भ काश्यपि एकोनपश्वाचत्तमः पट्टः | नवहविधि यो(स्तावापिं या )वत्‌ संख्या षष्टिः सपश पश्चस्तद्विमानासि(नि)हम्य हृस्तवक्नान्नयेत्‌ ॥ ७९ ॥ पश्चहस्तादतो हम्यं रिङ्खस्तम्भवश्चं विना ! हस्तादि गुणहस्तान्ते विकरपाभासहम्येयोः ॥ ८० ॥ त्रिहस्तं षट्करान्तं तु रिङ्च्छन्दविपानके | षट्करादि नवान्तं तु लिङ्गः जातिग्रहोचितम्‌ ॥ ८१ ॥ एवं हस्तवशात्ख्यातं तारमानमथो च्यते । तारादि नवतालान्तमेकताटविवधेनात्‌ ॥ ८२ ॥ लिङ्खेः हि नव संख्याः स्यु; कर्य जातीतराखये । त्रयोदश्ाङ्खखारभ्य यावन्नद्‌(वोश्नताङ्खन्टब्र्‌ ॥ ८३ ॥ तावदेकानपश्चांश्िङ्क मानाङ्गखेन तु । त्रिभागसहित लिङ्क हस्तक्षीणं न कारयेत्‌ ॥ ८४ ॥ हस्तमानाक्षय रिङ्खः हत्ताकारमरशेषकरम्‌ । दानवो एवांशषष्ट(विष्टोरे योजयेद्वधः ॥ ८५ ॥ शेषं तु दृश्यमानं स्याष्िकरपाभाससंय(दहम्ये)योः । विष्टरे ये()शखिङ्गः तु विङस्पापग्हे विना ॥ ८६ ॥ एकाङ्क समारभ्य यावद्राता(त्सप्रा)ङ्कछावधि । रोहन रत्नजं तावद्य शेजमुश्थते ॥ ८७ ॥ ्रयोदशाङ्कलं ङिगं रेकजं तु न कारयेत्‌ । एवं त्वनेकभेद्‌न प्रास्यते लिङ्खपानक्रम्‌ ॥ ८८ ॥ नागर द्रविड लिङ्क वेसरं च वद्‌ाम्यहृमू | लिद्गोदये तु वेदांशे एकां कन्यसस्तमम्‌ ॥ ८९ ॥ तुङ्ञ्यशे शिवाश्च तु विस्तारं श्रष्ठपच्यते । तयोमेध्येऽष्टमागे तु नवधा तारमुच्यते ॥ ९० | अथादये कलशे तु पश्चा्न श्ञान्तिकरं भवेत्‌ । वेदां पौष्टिक स्यातं गुणांश जयदं भवेत्‌ ॥ ९१ ॥ अवेचाराद्विभागः स्याद्वासमेवं चतुत्रिंधम्‌ । एवं त्र्योदश्षग्यासं नागरे ठु विधीयते ॥ ९२॥ रिङ्खेवे द्विनेवक्चि तु रसभतयुगांसके । गुणास भ्रान्तिफ।दिः स्यदुदराविडे च चतुविधम्‌ ॥ ९३ ॥ ६१ कारयपकश्षिल्य एकोनपश्च।शत्तमः पटलः । १६१ वेसरे छिङ्कमतुङ्खे तु वि्षत्यंशविभाजिते अष्ट्वा सप्तषट्पश्वभागेव्यासं प्रकदिपतम्‌ ॥ ९४ ॥ शान्तिकं पाषटकं चेव जयदं च क्रमेण तु । बेसरं च चतुर्भेदं हम्येलिङ्कः च पिण्डिका ॥ ९५ ॥ पादाधाराक्ञेराश्चेव एकजातिस्वशङ्कनरम्‌ । पादषारशिरश्चैव एकजातिष्वसंङ्करम्‌ ॥ ९६ ॥ यत्रैवं कटिपतं लिङ्क इद्धिदैतुरुदाहूतम्‌ । अन्योन्यसंकरथेत्तु राज्ञो दुःखभ याव्‌ ॥ ९७॥। तस्मारसवेपयत्नेन संकरं न समाचरेत्‌ । लिङ्खानां नागराद्येव ख्यातमायादिक शृणु ॥ ९८ ॥ लिङ्कःस्योत्सेधमानं तु मानाङ्गुटेन भाजयेत्‌ । मात्रर्छेदं प्रयद्धया वा हन्याद्वा परिकस्पयेत्‌ ॥ ९९ ॥ अष्ठान्तरायाममात्रे मोत्रपर्णं परिग्रहेत्‌ । उत्सेषमाज्नमष्टामिनग्येधितं ऋक्षसंख्यया ॥ १०० ॥ त्वष्टा शे नन्दिनं ख्यातमन्विन्यादि दिजोत्तम । नवभिगणिते सप्तद्िसे(हूत)त्वेकादिवाररे ॥ १०१ ॥ अनले गुणिते च्हूदते)योनिमू(र)दाहूतम्‌(ता) । अषटभिवेधिते भानुधू (हेते त्वायमुदाहतम्‌ ॥ १०२ ॥ नवभिगणिते नाडीहूते शेषमृणं भवेत्‌ । युगद्द्ध्य।( नवे हासे स्वशक तस्करादयः ॥ १०३॥ आयाधिक्यं व्ययं क्षाणं सपदामास्पदं सदा । ध्वजसिदृ्षाहस्तिन्ुभयोनिरूदाहूता ॥ १०४॥ तृपकतु थ जन्मक्षेल(क्षाि)्गनकक्षाव सानकम्‌ । तयेर(व)ब्ास्तुकरक्षादि गणयेत्तु श्भाय(श)पा(बहम्‌) ॥ १०५ ॥ जन्प्रजयं च युगं च वेदाषकतुनन्दकाः । शुभावहपिना(य विहिता) ह्येते शे षकास्त्वश्युमावहाः ॥ १०६॥ लप्राष्टकं चवै ... ... नराक्षसम्‌। वर्जितास्त्वहभा ते यत्नतः परिवजेयेत्‌ ॥ १०७॥ भानुवारादि संयुक्ता श्रपक्षा(सूयंक्षा)दिचतुशतः । रिपुत्वं मरणं नाश्षममृतं च यथाक्रमात्‌ ५ १०८ ॥ १६२ कारयपशिलप एकोनपश्चाशतमः पटैः । तस्करं चमाणि(पिणं)पण्द्‌(ण्द)मश्चकं परिवजेयेत्‌ । शेषाङ्ककं परिग्राहं शुभमानं तु संग्रहत्‌ ॥ १०९॥ समाटङ्कः वधमान शेवाधिक त॒ स्वास्तकम्‌ । सवेज्रा(ता.)भद्रसङ्कः च सावेदाशेकमव च ॥ ११०॥ धारालिङ्ख मुखार्ङ् लिङ्क पषट्विधं भवेत्‌ । सम।छ्ङः तु विप्राणां नृपाणां वधेमानकम्‌ । १११ ॥ रैवाधक तु वेदयानां शृद्राणां स्वस्तिक भवेत्‌ | सर्वषामतराष्ङ्गः सवेकामफलम्रदम्‌ ॥ ११२॥ एक एव पहादेवा छिङ्कभदान्रणां हितः श्टायापविश्ञाटेन चतुरश्रीढ़तं पुरा ॥ ११३॥ पश्चाद्धागत्रयं करप्यमनेन विधेना युतः | चतुरभ्रपधोभामं बद्यभागं समरच्यते ।॥ ११४॥ मध्यं तु वसुकोणे स्यषद्िष्णवंशे तत्परकं तितम्‌ | उरध्वभागं तु वत्त स्यात्तच्छिवांशेति विद्यते ॥ ११५॥ अशं प्रत्यमिधानास्ते अशेषं तु शिव,त्पकमू । शिवातीत 7 र ॥ ११६ ॥ पजाभाजयं कृत्वा उष्वेभागयुखं भवेत्‌ | चेष समायतम्‌ ॥ ११७ ॥ कण्टे द्रादशाक्ष च सवेरक्षणसयुतम्‌ । छिद्र यतस्तस्य तस्य।य रपिण्डिकान्वितम्‌ ॥ ११८ ॥ न ॥ अथवाऽधिकम्‌ | नेजम्‌त्रात्पटान्तं च पटाधं वधमानकम्‌ ॥ ११९ ॥ पर्येके तु पदा।धक्य युर्गाज् परिकल्पनम्‌ । ह(हित्वादि गमान तु चलवायंवमृदाहूतम्‌ ॥ १५० ॥ यवैकोनदशांशं त॒ कण्डोच्चमिति विद्यते । रेष [टङ्कृति ख्यात करप बद्धक णान्वतम्‌ ॥ १२१ ॥ चतुवेक्रैकवक्रं वा चतुबाहु द्विषाह बा । स्तनसत्र।प१।रष्टत्तं वेम्ब रक्षण तयुतम्‌ ॥ १२२॥ हित्वा सूत्रोपरिषटाद्रा शेषं लिङ्खाङृतिभेवेत्‌ । मुखलिङ्कःमिति ख्यातं नृपाणामपि हृद्धये ॥ १२३ ॥ फाश्यपारट्य एकान पज्चाशत्तमः पटलः } विष्कम्भमष्टधा कृत्वा मूले मध्ये तथाऽग्रके । भागरहीन त॒ संकल्प्य स्थूलमूरमुदाहूतम्‌ ॥ १२४ ॥ (सयं च्छव मागादि चिरःस्थूलमुदाहृतं । एतद्‌ाषेमिति ख्या :मुषिभिः पूजितं वरम्‌ ॥ १२५ ॥ गुणपग्र पञ्चकोणं च षटूसप्तद्राद शाश्चरकम्‌ । दशधा वाऽश्रकं चापि अश्रेतरमनोहरम्‌ ॥ १२६ ॥ फरकादपणाकारमेकरेखमरेखकम्‌ । शिरसो बतेना्हीनं मानोन्मानैरनन्वितम्‌ ॥ १२७ ॥ सेव्यं स्वायभत्रं चेति ख्यातं द्‌ १; सुपूजितम्‌ । बाणेन पूनितामोिं (ग) बाणलिङ्कमुदाहुतम्‌ ॥ १२८ ॥ स्थूरं सक्षम शिरोमूल क्रमेण परिप्यते ) उन्तम्रं ठु म॒खं ख्यातं मधुवणं सुम(न)न्दनम्‌ ॥ १२९ ॥ विष्टरे तु भरवेक्षाज्ञ सावेदेचिकङिङ्कवत्‌ । खाहज रत्नज चव सावद्‌ाश्चकाठङ्ःवत्‌ ।॥ १२३० ॥ लिङ्गभेदः समारुयातः शिरसो बतनं श्णु | लेङ्खनमूधाद्‌कश्चान्त शिरसो वतन भवेत्‌ ॥ १३१॥ तस्माद्धि ङ्कोदये कया च्छरसां बतनं द्विज | छनाकारं भवेत्प कुक्डुटण्डं द्वितीयकम्‌ ॥ १३२ ॥ तृतीयं तरिपुराकारमधेचन्द्र तु मुधक्र्‌ । १६३ यस्य छिङ्कस्य विष्कम्भमष्टायाटधा)विभनेद्धः ॥ १२३ ॥ ऊध्वोदरधाक्चमाम्ब्य प्रथमं च चिश्ञषिंकम्‌ | रानि द्विभजेत्तार मधा तांश्च लम्बितम्‌ ॥ १३४ ॥ छत्राभ तद्द्वितीयं स्यारसप्राश्चं तनतीयकम्‌ । स्तुथंत॒ नवश्ितु छत्राभ च चतुव्धिम्‌ ।॥ १२३५॥ द्विजानां च नृपाणां च छाम सवेकामदम्‌ स्दैषामपि लिङ्खःनां छत्राभं तु भरक्षस्तकम्‌ ॥ १२६ ॥ बा(हा)ते द्रा््रिश्षदजञे त॒ मनुपक्षकर्खाश्षकेः । रप्तादकषांशकरं चेव कुक्कुटाण्डं चतुर्विधम्‌ ॥ १३७ ॥ वधमानं च छिङ्खः तु प्रशस्तं क्षन्चियाष्कम्‌ । दरात्रिशांशे क्िरस्तारे धमेरद्रश्कंः सदा ॥ १३८ ॥ १९४ कार्यपश्षिल्य एकोनपश्ाशरचमः पटः | भानुत्रयोदश्ांशेस्तु ्रिपुराभं चतुर्विधम्‌ शिवाषेकं च ङ्गः तु शस्त वश्यक मतम्‌ \ १३९॥ तिशजिशे शिरस्तार द्रावशरयकवश्चतिः । विश्देकोन विशां शेरधे चन्द्र चतुर्विधम्‌ ॥ १४०॥ स्वरितिकास्यं च छिषङ्खं तु म्स्त शद्रवद्धिदम्‌ । सावदेशिकलिङ्खानामन्यषां च विशेषतः ॥ १४१ ॥ छत्राद्िशीषेकारे तत्‌ कतेतिवाश्चयं नेत्‌ । दे विकाषप(ज)लिद्कानां तेषविषट शाषेक भवेत्‌ ॥ १४२ ॥ शिरसा वतेनात्सधां गुणभागविभावयः (गतः) | स्थपतिथ श्ञचिभूत्वा य्सूत्रेत(तरान्त)रान्वितः ॥ १४३ ॥ प्ाग्वदधरं समभ्यच्यं स्िषटपृणोहुति चरेत्‌ । प्रतिसरं बन्धयेत्तत्र लिङ्खषीठे द्विजोत्तम ॥ १४४ ॥ रवणारचितकापाससूत्रैवोहमयेन तु । प्रभाते समुहे त॒ लक्षणाद्धारमाचरेत्‌ ॥ १४५ ॥ पायसं घृतसयुक्तं शिरःस्थाने बार हरेत्‌ । रक्तशिद्खीं परित्यज्य गन्धाय्ैरचयेद्धदा ॥ १४६ ॥ रक्तेन यातुना लिङ्खमध्ये सूत्रं तु पातयेत्‌ । मुखमागस्य मध्यं तु नल कुयात्सरशक्षणम्‌ ॥ १४५७ ॥ लिङ्कमानेन मतिमान्पजविस्तारमुच्यते । रद्रभागादय गृह्य शिरसो वतेनान्विबम्‌ ॥ १४८ ॥ सबेदविश्दं भागं कृत्वकति तु विस्तृतम्‌ । अङ्गं वसधा भज्य एकां शच यवमुच्यते ॥ १४९ ॥ उत्तमात्तमलिङ्खानां सूत्र पश्चायतं ततिः। सवैषामपि छिङ्ानां यवां प्रतिह।सयेत्‌ ॥ १५० ॥ अधमाधमिङ्कस्य सत्रतारं यवं भवेत्‌ । सूत्रविस्तारमेवं स्यात्ख्यातं चेव तु तत्समम्‌ ॥ १५१ ॥ एकांशमूध्वेतो ब्य स्तनादृ्वं तदंशके । ततस्तदश्चयोविभर लक्षणेद्धारमचरेत्‌ ॥ १५२॥ लक्षणं शिरसि व्याधिलेष्ठाटे मरणं भरेत्‌ । नेत्रे कृते त्वपस्मारं आस्ये धान्यविनाश्ननम्‌ ॥ १५३ ॥ क्ाह्यप्िख एकानपश्चाश्षत्तमः पटलः । चुबुके बन्धुनाशः स्यारंकण्ठे स्कन्धधिनाहनम्‌ । स्तनदेशषे सुतं हन्ति तस्मादेतानि वजयेत्‌ ॥ १५४ ॥ शिरसा व्यहू(व्यास) रुद्रश्च गुणांश विभजेत्समम्‌ । प्चस्य युकुरखाकारं छिद्धकारं यथाकृति ॥ १५५ ॥ दविजानामतिषद्धयथं नपाणां च जयावहम्‌ । खङ्गो भत्यत्विक।कारं कुञ्जराक्षमिवाङृतिः ॥ १५६ ॥ शङ्खाभं छत्रयोरभदशूपाणामपि द्ये कराञ्जरिसपाकारं गोकणाङृतिवद्धवत्‌ ॥ १५७ ॥ वैश्यानां तन्निकोणं च श्रुखवृत्तायतं तथा ! दूदरवद्धिकरनज्रीणि सूत्र गृह्य तु रक्षणम्‌ ॥ १५८ ॥ छक्षणोद्धारणोक्तांशं रुद्रभागविभाजिते | १६५ ड रोदयमेकांशे तद्रा(द्‌ व्या)सं चापि तत्समम्‌ ॥ १५९ ॥ तन्मूलानां तु दीषेत्वं नवभागमुदाहृतम्‌ । तस्ञः लमेकसात्ं वा सूत्रद्वित्रियुतंतु वा ॥ १६०॥ सृत्रमाययुतं चेत्तु सत्रान्तरयवत्रयम्‌ | य[व | द्रयान्तरं वाऽथ नारतारं द्विजोत्तम ॥ १६१ ॥ नालमूर्वे च तस्याग्रे समासूत्रं समालिखेत्‌ । तन्ना त्वेक चेदिङ्खःमध्ये विशेषतः ॥ १६२ ॥ सून्रोक्तव्यासखातं च नाछायामे तु करयेत्‌ । नाखाधस्तात्त व्योमा त्यजेद्विष्वश्कोपरि ॥ १६२ ॥ मणिरखा ततः काया मुकुलं स्पुलिङ्मन्तगौ । मणिरेखयोन्तविपर पग्ममृल समतु वा॥ १६४॥ पद्मतारं त्रिधकं वा वेदांशे उयश्च एव वा । पश्चांशे तु य॒गांशं वा पद्मताराधे एव वा ॥ १६५ ॥ मुकुलमुखेऽन्तर हेवं नालमूलेऽन्तरं श्रणु । नाछायामसमं वाऽधपादं पादयुगां्कौ ॥ १६६ ॥ जिभागं पञ्चमाः तु वेदभागमथापि बा । नाटमूलसमं त्वेव मणिरेखाद्रयोत्तरम्‌ ॥ १६५७॥ म्लादग्रं क्रमारक्षीणं पणिरेखान्तरं कुर । धातुमूरे समे तियेगत्वा पुटे तु संघयेत्‌ ॥ १६८ ॥ १६६. फाह्यपशिर्य एकोनपश्वाश्षचमः पटलः । प्रभिरेखग्यासधातं लिङ्कस्योच्चछितं सूत्रयेत्‌ । प्रणिरेखारम्बनं नालादिसाद्धसममेव वा ॥ १६९ ॥ तस्मादामृरपयेन्तं बस॒भागविभाजिते । मणिरेखारेम्बनं वाऽपि प्रण(न)वधा परिकीर्तितम्‌ ॥ १७० ॥ सर्वषु ऊक्षणोद्ध्‌रेष्वष्टम मणिरेखिक । प्रथमं लक्षण भरोक्तं द्वितीयं लक्षण शरणु ॥ १७१ ॥ छक्षणोद्धरणोध्वीश्च दश्चभागविभाजिते । मलो यमेकं वस्वेशं नारदीषेकम्‌ ॥ १७२ ॥ नााधस्तात्तु व्योमांशं नीत्वा शेषं तु पूषेव । दवितीयं लक्षणं ख्यातं तृतीयं लक्षणं बरणु ॥ १७३ ॥ लक्षणोद्धारभागं तु धमभागविभाजिते। एकार धकर चं तु नवां शं नाखदीषेकम्‌ ॥ १७४ ॥ शेषं पुषेषदुदिष्टं चतुथ क्षणं क्षणु | ष्णां तु नवधा भज्यकाश्च तु कुडष१लम्‌ ॥ १५७५॥ सप्तांश नालर्दधं तु शेषं पूवेवदाचरेत्‌ | चतुथं टक्षण प्राक्त पश्चम शण सुव्रत ॥ १७६ ॥ लक्षात वसुधा भज्य व्यो मुकुखदयम्‌ | षडंशं नाल्दीपं तु नाखाधस्ताच्छिवांशकम्‌ ॥ १७७ ॥ तदेव सप्तभागं तु नालदी्मुदाहृतम्‌ । शेषं भागिव कतेन्यं सप्तमं रक्षणं शृणु ॥ १७८ ॥ लक्षाधश्चि तु सप्ासे शक्त्यश्च म॒कुरोदयम्‌ भूतां नालदरीरधं तु शेषं पुतरदेव हि ॥ १७९ ॥ षडंशं वाऽधेतन्नाखदीघंशेषं त प्रागिव । एवमष्टविधं ख्यातं नालायामं द्िजोत्तम ॥ {८० ॥ अग्राकारेऽन्जुमुकुलं भानुसख्या तु स॒त्रत । यथना कतन्य नव सख्या तु दिकः १८१ ॥ हदसूत्रं भकतेव्यं लिङ्खेषुक्तममाणतः । स्थापर्यत्तु तता लङ्ग प्रागग्र दारुवष्रं ॥ १८२ ॥ लक्षयेत्पाठकोव(वरित्तं लङ्क सोम्ये निप।पयेत्‌ । स्थापेत; कश; स्थाप्य लिङ्कपीठ हृदा भः ॥ १८३ ॥ कारयपश्षिल्प एकोनपश्वाशत्तमः पटः । । गव(व्ये)गन्धोदकेः स्थाप्य गन्धपुष्पादिभियजेत्‌ । टम्बकूचसम। युक्तं सवांंकारसंयुतम्‌ ॥ १८४ ॥ रथे तु शिबिकायां वाग्रामं त्वा प्रदक्षिणम्‌ । ततो जलाश्चयं प्राप्य जलाधिवासनं कर ॥ १८५॥ लोक्षणोद्धारमार्यातं प्रतिमालक्षणं श्रणु । इति काहयपशिस्ये लिङ्गःटक्षणोद्धार एकोनपश्चाशत्तपः पटर; | | अथ पञ्चाशत्तमः पटहः | प्रतिमारप्षणम्‌ | [नै प्रतिमालक्षणं वक्ष्ये शृणुष्वेकव्रपानसः । अचलं च चरं चव चलाचरमिति जयम्‌ ॥ १॥ मयं शञाकरं चैव सांयजं च चलि(वर्णं चाचरं) स्मृतम्‌ । शेखज दारुजं चेव धातुजं रत्नजं तथा ॥ २ ॥ चराचलपमिति ख्यातं चर्पेवं तु रोहम्‌ । अधेचित्रं च चित्रं च चित्राभासमितिजिधा॥३॥ अधाङ्काद दं बिम्बमधचित्रमिति स्म्रतमू । सवोवयवसंदृष्टं यत्र चित्रमितीष्यते ॥ ४ ॥ निश्नोन्नते पटे भित्त। बिम्बं त्वाभासमुच्यते | अधेचित्र तु सुधया अन्यचिन्रवक्षाधेकम्‌ ॥ ५ ॥ आमास धातुभिः कृयांचित्रं चित्राधिमेव वा | चिनत्राभास तु देवानां फर श्रष्ठन्तराधमम्‌ ॥ & ॥ इष्टिकाभिः परं पठ पीठादाभास्तके परम्‌ । आभासार्प तु तस्पराद्े मृन्पयं परमं परम्‌ ॥ ७ ॥ मृन्मयं दा(यादा)रजं शरेष्ठं दारुजाच्छेलजं बरम्‌ । श खजाष्टोहजं शष्ठ कतृणां तु फरं तथा ॥ < ॥ :१६७ १६८ कार्यपक्षिल्ये पशाक्ञत्तमः पट; । रोहजादुत्तमं स्वणं मध्यमं राजतं भवरेत्‌ । ताम्रजं कन्यसं ख्यातं तेषु तेषु फटं तथा ॥ ९ ॥ बिम्बमानं च द्रव्यं च क्रेष्टमध्याधमे भवेत्‌| सवेद्रव्येषु देवत्वं सममेवं तु विद्यते ॥ १० ॥ समं चेति दितदि)व्ये देवेश फट श्रष्ठादया( दिक) कथम्‌ । स्थलभेदेन दृक्ष च (क्षणं) भेदः प्ेतरेषु विद्ते ॥ ११॥ तथा दिव्ये फले तुर्यं दिव्यभेदफल्प्रदम्‌ । तस्मादेतु(षु)यथाा् द्रव्येण सकर इर ॥ १२ ॥ यो नर; ठृतवन्भमां पुत्रमित्रकरत्रयुक्‌ । यथयेषटविषयोपेतश्ष(मि)ष्टादिविषयं मखम्‌ ॥ १३ ॥ भज्ितेषृत(ङ्कः च क्रम ता विप्र सारोक्यादिफराश्चितम्‌ । मनसा कमेणा वाचा यो नरः स्तम्भकारिणा(रकः) ॥ १४ ॥ सोऽपि कमानुपस्तारेण सक्तृत्लफकानुभाक्‌ तस्पादात्तेलल्ये) न कतव्य सकर तु शिवात्मकम्‌ ५ १५ ॥ सुखासनस्थितं बिम्बं उमास्कन्दसमं दिन | तृतीय चन्दरमूतींनां चतुयं हषवाहनम्‌ ॥ १६ ॥ पश्चमे नत्तमूति तु गङ्क(धरनतरम्‌ । सप्तमं जिपुरारि शाष्टमं कटयाणसन्दरं तथो ॥ १७ ॥ नवमं साधनारी तु दक्षमं गजह।रिणम्‌ । तथा पाश्चपत विच्यात्कङ्कगटं दादशं स्मृतम्‌ ॥ १८ ॥ ्रयोदहं हरं विध्याद्भिक्षाटनं चतुदैशम्‌ । चण्डेश्वरप्रसादं तु पञ्चदशमुदाहृतम्‌ ॥ १९ ॥ षोडशं दक्षिणामूर्ति ततः कालारुणं भवेच्‌ । सैष मरतिमानां तु मानमाद्‌ौ वदाम्यहम्‌ ॥ २० ॥ सवेषामपि लिङ्खनां शिरोमानं विनोद्यम्‌ । गृहीतो षि्माने तु क्षिरसावतेनं तथा ॥ २१॥ स्थूख्देशे परीणाहविस्तारं चेव तत्र वे । पूजां द्विगुण ग्राह्य दानिक्षद्विमजेत्समम्‌ ॥ २२ ॥ तेषु वे सक्तिं पञ्रमिशांशषमेव वा । जिभागापिकारविशांश एकर्विंशतिरेव वा ॥ २३॥ कर्यपश्चिलय पश्चारत्तमः पटः । १६९ एकोानविंश्षदंश्षे वा षोडश वा त्रयोदश्षम्‌। रुद्राश नन्दभाग वा सप्तांश पश्च एववा ॥ २४॥ अथवा रुद्रमागोऽन्त्यं नवभागविमाजते । तेष्वेकं समारभ्य एकेकांशविवधनात्‌ ॥ २५ ॥ यावरृती( च )सपतर्विशचां्ं तद्रे च (तावद्रोसपरवितिः। पूजां (जने तु बिम्बोस्च साषत्रिशत्रिभेदकम्‌ ॥ २६॥ तयेव लिङ्कन्तारे वा लिङ्गानां ङ्गना) हे च कस्येत्‌ । लिङ्काद्विम्बोच्चमेद तु तस्वाधिक्यक्तं भवेत्‌ ॥ २७ ॥ गमेगेह तथा नन्दभागं नन्द विदं भवेत्‌ ¦ अथवा गभेगेहं तु जिनां शिभाजते ॥ २८ ॥ सप्तविश्तिमा नं स्यादेतदेकांश्वधेनाव्‌ । पञ्चांशञुत्तमात्सेध मध्यम चतुरंशकम्‌ ॥ २९ ॥ अधमं तु गुर्णाज्च स्यात्‌ तरिविधं द्वारमानक्रम्‌ | अधमोत्तमयोमेध्ये वसुभागविभाजिते ॥ ३० ॥ नवधा सकलात्तङ्खः द्रारमान विधायते । अथवा द्रारतुङ्क तु सप्रविशतिमानित ।॥ ३१॥ एकेकांश्चविहीनेन बिभ्बोचं सप्तविंशतिः । एवं हि दारमाने तु षटत्रिशं कोतुकोदयम्‌ ॥ ३२ ॥ तथाऽधिष्टठानमानेन स्तम्भमाने च करपयेत्‌ । सद्वद्धाहयविस्तारे अथवेव भ्रकरपयेत्‌ ॥ ३३ ॥ एकादि नवहस्तान्तं नवधा हस्तमानकम्‌ । तालादिनिवताषान्तं तथा नवविधं भवेत्‌ ॥ ३४ ॥ कतुधोदयतुटयं वा यजमानवश्षादि देम्‌) | अथवा कन्तु(कते)तुङ्गे तु नवभागविभाजिते ॥ ३५ ॥ एकेकांश विहीनेन यादसं (त्तु)्करोद यम्‌ । चतुर्विशश्चतभागं पूजां शोच तु भाजिते ॥ ३६ ॥ पकारं मङ्गलं ख्यात मूं लिद्खङ्खलं विदुः । मानाङ्गुखं तु वा प्राक्त पुरप्रासादमानकम्‌ ॥ ३७ ॥ कत्य (ते)दक्षिणदस्ते तु मध्यमाङ्खलमध्यमे । पवेदी ५ तु तारं वा मानाङ्गुनलं द्विधा स्पृतम्‌ ॥ ३८ ॥ इष १७० कारयपसिरपे पश्चात्तपः पटंछः | सप्ताङ्गं समारभ्य द्विदचङ्गन्कविवधे नात्‌ । त्रयाविक्ाधिकं यावच्छतान्तं जिभिरङ्कःखेः ॥ ३९ ॥ वम्बमान तु कतव्यमादां द्वाभ्यां पराथकम्‌ । गहे वाऽऽत्माथविम्वानां मानमात्राङ्गुखेन तु ॥ ४० ॥ कतेव्यमन्यथा (चत्त कृत्य कतुनाश्नमू । अङ्कुर नामत वम्ब सवजात्यहक परम्‌ ॥ ५१॥ अङ्खखाङ्कःखवध्याभः आटेद्धया त्रैरा.यादेषट्‌ञ्ुभक्षणम्‌ । त्रिषडज्गुःटक्रमणक्षुजास्यार्याश्च न रोपयेत्‌ ॥ ४२॥ अङ्खुलादन्यय्रफन्मानं स(समवेदाशे(शफति या भवेत्‌ । एकार रापयत्तस्माञ्जात्य \ तद्‌दरेजाहेकम्‌ ॥ ४२॥ दविभागाधेकषष्य्चं भागकांश्चसमन्वितम्‌ ! नपज।त्यश्चक ज्ञेयं नपाणां इद्धिकारणम्‌ ॥ ४४॥ चतु{चशतिभाग तु कृत्वा भागसमन्वितम्‌ । वभयजात्यहेक ख्यातं वेश्यानामपि बृद्धदम्‌ ॥ ४५॥ षोडशांशे समारप्य शूद्रवृद्धिकरांशकम्‌ । एवं जात्यश्सयुक्तमश्चमष्टगुणीडरते ॥ ४६ ॥ सप्तविकश्षतिसंख्या तु स्टते शेषाददिनं भवेत्‌ । ताद्न जातक्क्ष स्यात्तादन सुखसपड्‌ ।। ४७ ॥ सुशोभनं तु युक्तं चेत्कपुवोस्तु नपादिताम्‌ | त्रिश॒च्छतान्तमागान्त विम्बाचं तु विभाजित ॥ ४८ ॥ शवरं रोपयेद्यावच्दछुभयादिनिसमवम्‌ । तन्मानं क।तुकोचं तु पादादु!स्णक(ष्णीष)सीमकम्‌ ॥ ४९ ॥ कतुवाशकमिदं रुयात॑रैरायादि करयेत्‌ । अणएामिवद्वदेशांशमानुभिस्तु स्ते द्विज ॥ ५० ॥ शषमायामति ख्यातमन्चमषटगुणाकृते । सप्विशतिहच्छेषमशिन्यादिक संभवेत्‌ ॥ ५१ ॥ नवभिगुणिते त्व॑शशराश्िमिह्‌।सयेत्ततः । शष व्यय।मत ख्यातनशशेषानलखेन त्‌ ॥ ~+२॥ वधेयेद्रसुभिः पाक्त शेषं ध्वजादेयोनया । प नवभिगुणिते सप्हूते सौरवारादिकम्‌॥ ५३ ॥ कारयपरिलये पशाशषत्तमः पटल; । १५१ संभवं वधेयेदरेदसंख्या तु हसयेचेदसंज्ञया । शे पमश्ञकमितयुक्तमेवमादि च षड्भवेत्‌ ॥ ५४ ॥ आयाधिक्यं व्यय क्षीणं पुष्फ़छाम च शोभनम्‌ | ध्वजधूमं च सिहं च श्वानटृक्षादहस्ति च ॥ ५५ ॥ काक््योन यश्व तेषु हारिवुषंगजं । योनयः जुमदाज्ञया इतराविपरातकाः ॥ ५६ ॥ विधुरं चव ये वेनाशिकस्तथा ... .... । षष्ठाष्टमं भज्यशेषरि पुक्षयावहम्‌ ॥ ५७ ॥ कतु जन्मनक्षत्र नुपवास्तत्रिभिन्नया । गणर्याद्धिम्ब्ऋक्षान्त शोभनं च परिग्रहेत्‌ ॥ ५८ ॥ वारं सौयादि श्चुभदं भोमवारथ वजेयेत्‌ । सयं वारं च सोरस्य मध्यं शेपोत्तपाः स्मृताः ॥ ५९ ॥ भानुवारादि सयुक्त विशाखादिचतुतुः । वियोगं मरण नाज्ञममतं च यथाक्रमम्‌ ॥ ६० ॥ तस्कर भक्तशक्तभर वनं राजं च षण्डकमू । अभयं धनमृणं चेव नवांश्चकमदाहूतम्‌ ॥ ६१ ॥ तेषु तस्करषण्ड च ऋणं चव तु वजेयत्‌ | गणेव्यस्मुरमानुषे यागमात्रं विवधयेत्‌ ॥ ६२ ॥ एवं परीक्ष्य शाभाल्यं माधुय तु सुशोभयेत्‌ । चतुणामामवद्धयथं जात्यज्नक प्रयाजयत्‌ ॥ ६२॥ तस्मादुगायभागों च प्रशस्तप्रवेश्चकारयपम्‌ । उत्तम दशतालखादलक्षण वक््यतेऽधुना ॥ ६४ ॥ मन्मयं चेत्तु बिम्बं वं शटस्थापनमाचरेत्‌ । शरज प्रातिम चेति शिखग्रहणालेङ्खवत्‌ ॥ ६५॥ खाहजं सकट यतन्त मधूच्छषटन निर्मितम्‌ । स्थाण्डट श्ाठाभः कृयात्कख्याग्र तु मण्डप ॥ ६६.॥ कुशेशयं तु सकरप्य द्‌ भः पुष्पः परिस्तरेत्‌ । तदूर्वे फलकायादि दारजनं प्रागुदाहृतम्‌ ॥ ६७ ॥ आचायः शिरपी कतां च शुभमानं परि रहत्‌ । तन्मानस्योलत्थिताङ्खाने सिक्रतेनेव कारयेत्‌ ॥ ६८ ॥ १७२ क्रारयपदिल्पे पञ्चाशत्तमः पट; | प्राक्छिरश्चोध्ववक्तं तु फरकायं निधापयेत्‌ । गन्धपुष्पश्च धूपथ दोपरध्यश्च पूजयत्‌ ॥ ६९ ॥ तस्य दक्षिणपार्श्वे तु रिवाभ्र तु भकरपयेत्‌ । समिदाज्यचरुद्रव्य हत्व! चाष्टश्ताहुतीः ॥ ७० ॥ ्रव्यान्तेऽप्याहु(त हुत्वा पृणोहुतिं समाचरेत्‌ । ध्यात्वा बिम्बाकृतिं त्वान्न मध्यम्‌लमुदाहूतम्‌ ॥ ७१ ॥ आत्मनि यथा धूपं आघ्राणं तु समचेयेत्‌ | आग्रात्करमात्सधानमाचरेत्‌ ... ॥ ७२॥ शिरःसधानमीश्चेन मङकटं कवचेन त॒ । अस्रेण अस्रसधान पादं सद्यः समचयेत्‌ ॥ ७३ ॥ आदौ पश्चात्तु संधानं क्रमास्स॑पुणेमाचरेत्‌ । उपाद्कः तु ततः कुयारत्यङ्क तु ततः कुरु ॥ ७४ ॥ अष्टात्र्त्कलान्यासं तत्तदङ्खानि विन्यसेत्‌ । वद््रमाभरण च॑व सूत्रं चोपाङ्खमिष्यते ॥ ७५ ॥ हस्तभूतारोतेच्छननं भत्यङ्कगमिति विद्यते । धमताखाच्रताखन्त आऋष्टान्तराघम जयम्‌ ॥ ७& ॥ उत्तम दश्तटाख्यं चतु+शच्छताङ्गुःलम्‌ । मध्यम दशतार स्याद्‌ भानुपङ्नक्तयाङ्खगटं भवेत्‌ ॥ ७७ ॥ कलाधिकरताङ्नगुटयमधमं दशताखकम्‌ । सद्रादशदात भागं नवतालोत्तमं भवेत्‌ ॥ ७८ ॥ ॐ्टोत्तरशतांशे तु मध्यमं नवतालक्रम्‌ | कन्यसं नवताल स्यात्‌ द्वेधाधिकशतं भवेत्‌ ॥ ७९ ॥ तार भत्येवमेवं तु क्रमाद्रेदाङ्गटं हरम्‌ । उत्तम दश्चताखेन ब्रह्म विष्णुमहेश्वरम्‌ ॥ ८० ॥ मध्यम द्श्ञतालेन उमा सरस्वती तथा| उषा भूमिश्च दुगां च लक्ष्मीश्च मातरस्तथा ॥ ८१ ; ज्या चेव प्रकतेव्या स्वस्वाङ्गनि समन्विता । चन्द्रादत्याश्वनां चव ऋषयस्तु ग्रहास्तथा ॥ ८२ ॥ अथ च षण्युखं चेव चण्डशक्षत्रपालकम्‌ । कन्यसं दश्ातालेन कारयदृद्विजसत्तपः ॥ ८३ ॥ कारयपद्िलपे पञ्चाशत्तमः पटः । वसुवगा्मूतिंच विच शाछछोकपारकान्‌ । अन्याश्च देवताश्चैव नवतारोत्तमेन तु ॥ ८४ ॥ यक्षाप्सरोगणाश्चैव अच्मरतिमरुद्रणान्‌ । मध्यमं नवतारेन विद्याषरगणस्तथा ।॥ <५॥ असुर।न्‌ सिद्धगन्धवोन्‌ पितरश्च तथेव च । कन्यस नवताखरेन कारयन्तु विचक्षणः ॥ ८& ॥ अष्टताटेन म(साभ्यास्तु पिज्चाच(चाः) सप्तमेन तु । रसतालेन कु््जास्तु कारयेदेशिकोत्तमः ॥ ८७ ॥ पञ्च तालोक्तमानेन विन्चे(त्त)त्च कारयेद्धधः। तन्मध्यमाधमेनैव सवेभृतगणान्कुरु ॥ ८८ ॥ बाटस्तु वेदतारेन जितालेनेब कारयेत्‌। द्वितं किंनरथेवर एकतां तु कूमंकम्‌ ॥ ८९ ॥ एवं ताखक्रम भोक्त बेराणामनुकूरुकम्‌ । सबेदर्विशदंशं च शतं बिमभ्बादयं कुर ॥ ९० ॥ तेष्वेव ताटपात्र स्यात्तन्मात्रं वसुभाजिते, एका तु यवं भोक्तं यवैरप्यङ्गुरेरपि ॥ ९१॥ उष्णीपषात्पादपयन्तमङ्खःमानं भरमीयते । जियवाधिकचन्द्रशषा उष्णीषोक्त(च)मुदाहूतम्‌ ॥ ९२ ॥ तस्मादापूवेकेशान्तमङ्कमागमदाहतम्‌ । केशान्तादक्षिसूत्रान्त युग्मांश्च चियवाधिकम्‌ ॥ २३ ॥ अक्षसूत्रात्पुटान्तं च पुटाद्धन्वन्तमानकम्‌ । प्रत्येकं त्रियवापिक्यं युगांश्चद यमेष्यते । ९४ ॥ हन्वादिगलमानं तु चतुयेवमुदाहूतम्‌ । यवेकोनमुदांश् तु कण्टोर्चमिति विद्ते ॥ ९५ ॥ केदम्‌खाद्धनसूजं हिक्‌कासत्रमुदाहूतम्‌ । रिक्रदाहदयान्तं च हृदयं नाभिसीपकम्‌ ।; ९६ ॥ नाभस्तुमे(अ)ग्रमलं तु समं गुणयवाधेकम्‌ । ज्रयोदश्ांश्चघरुत्सेधं प्रत्येकं द्विजसत्तम ॥ ९७॥ ॐग्रमृलात्सुजरमध्यं मध्यसूत्रे तदुच्यते। (क अवे सृत्रादषधोरदीर्थं नक्ष(व)भागपायतम्‌ ॥ ९८ ॥ १७२ १.७४ कारयपश्िस्ये पश्वाश॒त्तमः पदः | तस्पादरेदाङ्खलं जानु जङ्धातुङ्ख रु तदृशषमू । युगं पादतटोत्सेधमेवमुत्सेधमुच्यते ॥ ९९ ॥ अङ्खनष्ाग्रं तु भाज्यतु तं सप्तदश्ाङ्न्टम्‌ । हिक्षासूत्रादधाभागं दीघमृक्षाङ्ग्टं मवेत्‌ ॥ १०० ॥ कुपेरोश्च द्विभागं स्यादेकविंशसकोष्टकम्‌ । सा्धेत्रयोदक्षाङ्गन्टयं मध्यमाङ्खखि सीमकम्‌ ॥ १०१॥ अग्रतो मुखविस्तारं साधेभाराङ्गन्छं भरेत्‌ । युखार्क्ण।तविस्तृतं योद शाङ्गग्टं मतम्‌ ॥ १०२ ॥ ग्रीवाग्र साधनन्दां्ं ग्रीवागूलं दशङ्खलम्‌ । हृद याद्वाह सीमान्तं ह(च)त्वारिंशच वाऽधेकम्‌ ॥ १०३ ॥ साधद्राविंशदङ्गुटयं कक्षयोरतन(न्त)रस्तन१ । नवाश्वं चतुयबरोपेतं बाहुमूखविशारकम्‌ ॥ १०४ ॥ एकापशतिबाहुः स्यात्स्तनदेरस्य विस्तरम्‌ । हृदयावधि विस्तारमेकोनरतरिश्दङ्गलम्‌ ॥ १०५ ॥ कलांश चतुयेवोपेतं मध्यव्यासभ्ुदाहूतम्‌ । एको नविक्चदश्च तु श्रोणीतारमदाहतम्‌ ।॥ १०६ ॥ कटि(टूयो)रग्रे विज्ञारं तु द्विनवाङ्गरमच्यते । तदधः कटिपाश्वान्तं विस्तारः साधेविंशतिः ॥ १०७ ॥ पादोनमनुभाग तु उरुमृखाच॑शालकम्‌ । सपादद्रादर्चा्च तु ऊरुमध्ये विकश्ञालक्रम्‌ ।॥ १०८ ॥ पादोन वमभागं तु जानुग्यासमुद।हतम्‌ । सपादवसुभाग तु नलिकाविस्पू(स्त)तं भवेत्‌ ॥ १०९॥ यवोपेतद्र्यांशं तु तस्य विस्तारमुच्यते | अक्षदातलतुङ्खः तु तस्य विस्तारमुच्यते ॥ ११० ॥ ताराधेनखविस्तारं पादोनायतवतुलम्‌ । ( @> क श ७4 चे ॥ ` त्रियवोपेतवेद्‌|शं तजन्यायाममुच्परते ॥ १११ ॥ पादोनवेदभागं तु मध्याङ्गुरयायतं भवरेत्‌। यवोपेताप्रिमागं त्नामिक्रायामारष्यते ।॥ १.२॥ ५ साधपन्षांशमानं तु कनिष्ठाङ्गुलदीधेकरम्‌ । (न © प्रदे रिन्यादितन्नव सप्ताधाश् .... ॥ २१२ ॥ कारयपश्िल्ये पश्वाङ्चत्तमः परः | १७५ नवतारं स्वताराधं नखं पुरबोक्तवद्िदुः । तत्तद ङ्गगुखाविस्तारं वेदांश्च विभजेद्ुधः ॥ ११४॥ त्रिभागं मङ्धःखग्रोचं शेषं स्यात्त नखान्तरम्‌ । जियवाधिकविस्तार बाहुपभ्यविज्ञाखकम्‌ ॥ ११५ ॥ सभागसस्तभागं तु कूपेरव्यासमुच्यते । पादोनरसभाग तु प्रकाषठमध्यविस्तरम्‌ ॥ ११६ ॥ पादोनर्तुरश तु माणबद्ध(न्ध)वेश्ाटकम्‌ । सप्श् तु तखायामं साधषण्मभ्यमाङ्गुरम्‌ ॥ ११७॥ सपाद्मूतमागं स्यात्‌ अ(त्व)नामिकायञ्ुच्यते । यवाधिकं तु पञ्चांशं तजेन्यायामघ्रुच्यते ॥ ११८ ॥ सपादवेग(द)भागं तु द॑ष्याङ्गृष्टकनिष्ठयोः । भङ्गगुष्मूखविस्तारं सपादांशमुदाहूतम्‌ ॥ ११९ ॥ तजेन्यष्टयवा ख्याता नवसंख्या त॒ मध्यमा | अनामिकाषटयवा ख्याता सप्तसख्या कनीयसा ॥ १२० ॥ अद्बष्टठा्ङ्गृखान्तं तु मूविस्तारमेव हि तत्तन्म्‌ट.क टार ऽश हानमग्रविज्चाटकम्‌ ॥ १२१ ॥ अग्रतार्‌ रसा तु पञ्चश्च नखविस्पू(स्त)तम्‌ । पान्नयोम\सट ३ष ठत्तायत|न,ताकृपति ॥ १२२ ॥ सपादं नखतार तु नखायाममुदाहतम्‌ । नखायाम द्रयं चाधः पवेदीर्धं प्रज्ञस्यते ॥ १२३ ॥ अङ्ु्मुलपवस्य दीर्घं सप्तदश्चयवाः । तजेनीमूखपं तु अनामिकाद्रयाङ्कलम्‌ ॥ १२४ ॥ मभ्यमामूटपवेस्य देध्यंमष्टाद्च यवाः| कानष्ठामूटपवेस्य जयाद्श यवा; स्मृताः ॥ १२५॥ मषग्रपवेयोमेध्ये दीधेपध्यस्थपवेसु ! अङं तु द्विपवबोधं शेषासिपवसयुताः ॥ १२६ ॥ सिद्धं तलङ्गुगट विप्र तख्रं विपुर भवेत्‌ । रसश मध्यावेस्तार दृस्तस्यब तरस्य तु । १२७॥ तष्छमूलविश्षालं तु साधेषट्क्राग्रमुच्यते । अङ्खगषुमूरमारभ्य तजन।मृरमन्तक्म्‌ ॥ १२८ ॥ १५७६ कारयपरिर्पे पञ्चाशत्तमः पटर; | साधेद्रधङ्करु भोक्त शकोदरमिहोच्यते । अङ्खग्ठमरमारभ्य मणबन्धावसानकम्‌ ॥ १२९ ॥ दीषेबेद ङ्गनं भोक्त द्रय्धशचि तु घनं भवेत्‌ । पाष्णिहस्तघनागन्यज्ञमग्रमङ्गनष्ुब्रम)क्षयम्‌ ॥ १३० ॥ अङ्ग खीनापधस्तात्त दयधं। ज्स्यांसलान्तक्रम्‌ । द्विभागपाष्णिदस्तस्य ज्ञ(्यु)कोदरविज्ञाटकम्‌ । १३१ ॥ शेषमध्यतरुं निम्नं भूतो बेदाभ्िवायवम्‌ । सृक्ष्मरेखां किखेत्तसिमिल्‌ शङ्खं वा चक्रशूखवत्‌ ॥ १३२ ॥ पद्माभं या ङश्चामं वा तररेखां प्रकटयेत्‌ । यवाष्टश्चतनिम्नं स्याद्रेखाणां तु द्विजत्तम ।॥ १३३ ॥ त्ताभेअपेक्षित(ताङ)गेषु व्यासं पञश्चविभानजिते । एकार तु परेग्राह्य विस्तारं त्रिगुणान्वितम्‌ । १३४ यत्तन्नाहमिति ख्यातं नाहतो तार कलितम्‌ । कर्णध्विं शिरसा नाहं साष्टतरिशाङ्गल भवेत्‌ ॥ १२५॥ कणे तु रिरस्तात्त यवोनद्रादक्षाङ्गुलम्‌ । कणेयोः पुवेनारं तु द्रारशदङ्गुं भवेत्‌ ॥ १३६ ॥ कणेयोः पुैनाहं तु मान्वड्गुरुद्‌!हतम्‌ । तयोभ्ध्यस्थभागं तु कणार्थतिरूदाहूतम्‌ ।॥ १३७॥ शिरसो मध्यमामूतिमण्डल चतुरङ्गखपू । तस्मादादग्रकंशान्तं नबाङ्ग्घ्ुदाहूतम्‌ ॥ १३८ ॥ ततो वै मण्डलात्कणेङेशान्तं च नवाड्गुलमर । मण्डलात्पृष्ठकेश्चान्तं साधमध्याङ्गुखं भवेद्‌ ॥ १३९ ॥ रुरटे तियंगानन्तु नवाङ्गुरमुदाहृतम्‌ । फेशान्तादक्षिसूत्रस्य द्रयोमेभ्ये चबोः स्थिते ॥ १४० ॥ श्रवाश्रौ तु नवाङ्गुटयं चापाकारं यथा कुर्‌ । यन्तरं तु शुषोर्विभर साधेबेद यवं भवेत्‌ ॥ १४१ ॥ पञ्च। ङ्गु च्ुव्ायामं मध्यतार्‌ यद्रद्रयम्‌ | बालचन्दराग्रबतक्षीण खवाग्रो तस्य मध्यमात्‌ । १४२ ॥ कणिकायामविस्तार्‌ यवमानमुदाहृतम्‌ । छर ष्णमण्डलविस्तारं चात्सेधं च यवं भवेत्‌ ॥ १४३ ॥ ९९ कारयपरिल्पे पश्वारत्तमः पटे; | १५७ ताँ तत्समं व्यासं (१) कृष्णमण्डलपान्वेयोः । हफराकृतिकं स्या(वाऽेपि धनुषा(रा)ढृतिरेव बा ॥ १४४ ॥ अधेचन्द्राकृतिवाऽथ नेत्राकारं भरकस्पयेत्‌ । तदाकारानुकोर्(कूखोः चसितमण्डखयोद्विज ॥ १४५॥ नेत्रान्ते स्व(न्तेऽ)धेयवं रक्तमण्डलं तु सितां शकम्‌ । छृष्णमण्डलमध्ये तु ज्योतिमेण्डरकं यवम्‌ ॥ १४६ ॥ तदष्टाशकमभाग तु तन्मध्ये दष्टिमण्डरम्‌ | तत्साधं यवबमान तु उर्ध्ववमतत भवत्‌ ॥ १४७ ॥ अधोवर्भं च तत्तरयं दीघेपष्ादङ्चं यवम्‌ । नेन्न योरन्तरं विप्र सपादद ङ्गुःखं भवेत्‌ ॥ १४८ ॥ उ.ध्ववम च्ुतोरन्त(न्तः )साषेषटूकयव्‌ भवेत्‌ । अधावमस्थतेः सिप्र तत्र सत्रे विधायते । १४५९ ॥ कतेनाक्षमथा(यो)दष्टिशोध्वेदटिविपत्करम्‌ । बहुना्च भवेत्पाश्वे एटशेद्धावमासनम्‌ ॥ १५० ॥ तस्मात्सवेप्रयत्नेन सममेव निरक्षणम्‌ | नेत्रमेवं समाख्यात नासिकालक्षणं पुनः ॥ १५१ ॥ नासिकापुटबाह्यं तु तारमष्टादश्ञा यवाः । तदधं मध्यविस्तारं तस्यार्थं मूरविस्तुम्‌ ॥ १५२ ॥ गोजिम्‌ छं तु नास्यग्रात्तत्तङ्ग दधङ्कग्टं भवेत्‌ । पुटयामध्याभत्तस्तु पुष्कर एत्वाते विद्यते ॥ १५३२ ॥ अत्यथ(ध)यवमाङम्न्य नासाग्रपटसत्रकम्‌ । साध्य(धेतवेदयज्ञा(बा)ङ्ःचदीघं तस्याधविस्ततम्‌ ।॥ १५४ ॥ ऊरध्वष्स्याध्वेनिम्नं तु गोनजिनाम्ना प्रक्णसिता । यबानं तु (बोपनता) गोजी तु ततेवं नासिका द्विज ॥ १५५ ॥ सपादं चतुरंशे तु आस्यदीघ तियगिदुः | उत्तरोष्ठ।यतं चाऽऽस्यदौधेतुटयमुदरहतम्‌ ॥ १५६ ॥ उन्तरोष्ठस्य मध्ये तु तारं साधेत्रयं यवम्‌ । अपुवकृतकशान्तारमास्यसामावसानकम्‌ ॥ १५७ ॥ यबमानधने पाडि उत्तरोष्ठस्य चोपरि । त्रियवोपनता पाटि ततोऽष्ट(तोष्ट)सदशायता ॥ ५८ ॥ + किः कारयपरिस्पे पश्वाशचत्तमः पटः | अष्टादश यवाः भोक्ता अधरोष्ठस्य दीषेकम्‌ । य वाधि काङ्कनछं तस्य विस्तारं द्विजसत्तम । १५९ ॥ धर पाङकासा"+ यवतारमधोगतम्‌ | 1चबुकादधराच तु साधषड्वेधम्युच्यतं ॥ १९० ॥ [काचतहासताकारमाल्ययुक्तया तु कारयत्‌ | अधराशि(च)बुक।म्ब साधंपक्षङ्खुगट भपेत्‌ ॥। १६१ ॥ चिवुकात्तङ्ःशव॑शे साधा यवमुच्यते | साधद्वयाङ्गुख तस्य तारमायतवृत्तवत्‌ | >६२ ॥ भानोः सघा कणबन्धान्तर तु द्रादशाङ्कन्टम्‌ । भानाब्रोह्य समारभ्य पदानगुणमात्रकम्‌ ॥ १६३२ ॥ कण्डवज्ञामात्‌ ख्यात तनेतन्य (ता नेत्र) वदापते। नेत्र तत्कणबन्धान्तं द्रचन्तरं सप्तमा्रकम्‌ ॥ १६४ ॥ कणस्य तु [चज्ञाट त॒ अष्टादश्चयवाः स्मृताः| आप क्षसूत्राष्वेतः कण तङ्कः चाषटयवं स्मरतम्‌ । १६५ ॥ तदूध्वं चोध्वेबन्थ तु रेष वृत्ते तु मधत । नेत्रसच्रा हना । ॥ १६६ ॥ मत्रसूत्रादधः कणेबन्ध सप्तद्श्च यवम्‌ | साधवदाङ्कट तस्मास्य नां प्रटम्वद्मत्‌ | १६७ ॥ पृरेनाछायतं व्योमभावं साधोङ्खकं परम्‌ । नारयोग्योसमार्यातं गरपधोङ्कनटं नतम्‌ ॥ १६८ ॥ ता(नाखकरारा जपाद्‌ च वेदांश्च विस्तृतायतम्‌ | कणेत॒ङ्ःपरेष तु यवक्ाननवाङ्गटमप्‌ ॥ १६९॥ ।पप्पखाघ्नमया हे परेयुण 1६ तदायतम्‌ | उत्सेधं चाधमात्र स्यान्मूलादग्रन्नयाजनगम्‌ ॥ १७० ॥ द्विभागं पिश्(चक्षोषीद्‌ौधं द्वियवाधं।श्चतत्ततिः । अक्षिमत्रादयः कणेद्रारमधोडन्गुकं भवरेत्‌ ॥ १९८१ ॥ फणद्वार नत नेशन सपमव रि वक्षरम्‌ । कणपाक्यन सापेयवनत्र चतुय॑वम्‌ ॥ १७२ ॥ , पष्टकणस्य बिस्तारमध्याधाोश्ञयुदाहृतम्‌ । वे(कं) शान्तात्पष्टुकण तु द्रचन्तराध(धा्च)पात्रकव्‌ ॥ १७६ ॥ फ़ श्यपरित्यै पाश्चतन्तमः पटः | १७९ पुष्ठकेशावसाने तु नाङ्यपशिकं त(शं तु तत्ततम्‌ । तस्याधः पुष्टग्रीवोश्ं युगा त्रियवाधिकम्‌ ॥ १७४ ॥ कृफाटिकाधः पष्ठग्र्रीयबाग्रं तु नवाङ्गुखम्‌ ` पष्ग्राबस्य मलस्य तार साषदञ्चाङ्गुलम्‌ ॥ १७५ ॥ आमूलाग्रं क्रमात्कप ग्र वावृत्ताङ्घमुच्यत । हिकासन्रोपरि स्वन्धतङ्खः तु चतुरङ्गटम्‌ ॥ १७६ ॥ तस्मादाकटिसीमान्त ब्िक्र(शमृक्षां्चमायतम्‌ । तद्रश्षनतावस्तार्‌ साधषादशरके यनम्‌ | {४७ ॥ व॑श्चमानादधस्तात्तु वशमृटं गुणाङ्गसम्‌ । परे तु तुद्धमवं स्यात्तरिमन्न्यासं वदामि ते ॥ १७८ ॥ साधेऋक्षाङ्गुखं भोक्त कक्षयोरन्तरं द्वि | कक्षयोः स्नसफकतुद्ख सप्ताङ्ःलान्तरं भवेत्‌ ॥ १७९ ॥ कक्षोध्थ्‌ बाहुसीमान्त सप्ताङ्गलमुदाहूतम्‌ । साधषोडश्षमात्रं तु मधभ्यव्यासमुदाहूतम्‌ ॥ १८० ॥ कक्षस्याग्रविशालं तु सप्तमात्रध्ुदाहतम्‌ । नाभिसतर तु विस्तारं साधद्रयधाङ्गट भवेत्‌ | १८१ ॥ कटिबन्धा तु विस्तारं त्रषडंशमदाहूतम्‌ । पादोनकमभागं त॒ रिफक्‌ पिण्डं प्रतित्ेस्ततम्‌ ।॥ १८२ ॥ सव्रित्ता तां समाख्याता तयोमेध्यं चतुयेवम्‌ | अपरेतरविम्बोक्ते पाश्वव्यासमुदाहतम्‌ ॥ १८३ ॥ कक्षस्याग्रविक्चाटं तु सप्रमात्रधुराह-म्‌ | सप।दषोडक्ञमात्रं स्यात्स्ननसूत्रेण त्रिस्ततम्‌ ॥ १८४ ॥ सपादद्रादर्शाश्चं त्‌ मध्ये पार्वं घन भवेत्‌| भ्रोणिमध्ये घन पावे सप्रदशाङ्गुटं भवेत्‌ ॥ १८५ ॥ ततः भ्रोण्युदयं विप्र सप्तमात्रमुदाहूतम्‌ | नाभेमनज्ादधश्चा५+ चतुतिजशाङ्खट भवत्‌ ।॥ १८६ ॥ श्रण्यधस्तात्कटरुच साधभूताङ्गुख भवत्‌ । तत्कटस्तु घन पापन्टाधपमान्वङ्गुरु भवेत्‌ ॥ १८७ ॥ प(रफक्‌)पेण्ड चारुमूखान्तु नात्र साधयुङ्गुखम्‌ । तात्पण्डल घन त्वधसजादधाङ्गुट भवत्‌ ॥ १८८ ॥ कादयपश्षिल्ये पश्वास॒त्तमः पटलः । छक्ष ग्रधरनिन्ने तु साधंदरधङ्गुलकं भवेत्‌। ग्रीवं सुत्तनं नाभ ग्रीवा परिवेष्टितो ॥ १८९ ॥ कण्टमूलेन तं ता(तत्ता)रं तुङ्खः चैव चतु येवम्‌ । दिक्तायास्त्वक्षमात्रं च ज(त)त्र सूत्रमदाहूतम्‌ ॥ १९० ॥ हकामध्यात्तु कक्षान्त स्तनान्तरं सभ भवेत्‌ । हदय स्तनयामष्य (नस्ञप्प्यधघमात्नकम्‌ । {९१॥ नी(ना)टं वे कण्ठभूले च यवज्नयप्रमाणतः | अत्यधांयामसयुक्त करपयेन्मन्त्रवद्धवेत्‌ ॥ १९२ ॥ फण्ठमले नतं दिक्ास॒त्राधस्तालकरपयेत्‌ । िक्तास॒त्रापरिष्टात्त नालवण प्रकटपयंत्‌ ।॥ १९३ ॥ हृद यस्तनप।टाच द्रयाङ्गुटमुदाहूतम्‌ । सप्तद शयच॑ स्यात स्तनमानाल।वस्तृतम्‌ । १९४ ॥ तन्मध्ये च॒चुकाच तु व्यास चेव ब्दरयम्‌ | नाभः स्तनस्य विस्तारं व्योमावश्े दयापिकम्‌ ॥ १९५ ॥ नाभिप्रदक्षिणावृत्तं मूल तारं यवद्रयमू । तन्न(भ्य८भि)वुत्तमध्यस्थनामिमनं द्विजोत्तम ॥ १९६ ॥ नाभरषःस्यपादानस्तास्यय पञ्चमान्नकरम्‌ । तच्तरस्थानात्काटश्राणा साधद्रयङ्गटम॒च्यते ॥ १२,७॥ तस्मादामदूमखान्तं भदू्षीठं युगाङ्गुखम्‌ | पादतन्मात्र च ।खङ्कद।पेमुदहूतम्‌ ॥ १८८ ॥ लिङ्कमूखविशार तु सप्तदश यवाः स्तुतम्‌ । रङ्कनयाम तिमागकप्रग्रण्यायत भवत्‌ ॥ ६९९ ॥ तत्र आगण्डमूखे तु यवपानं द्रह.गुद(न्तरम्‌ । रक्तात्पटधयुकखायापमग्रगण्याग्रमुच्यते ॥ २०० ॥ मुष्कायामविज्ञाङं तु साधेदाङ्गुरं भवेत्‌ । धन सारगुर्णाश् ठ्‌ तन्मलद्धारबधनमप्‌ ॥ २०१॥ मेदूषादस्य मलस्य व्यासं सप्तापेमात्रकम्‌ । मेदूपीटस्य मरखान्तमूरुमूलस्य मांसलम्‌ ॥ २०२ ॥ जान॒मण्डरविस्तारं सपादं चतुरङ्गुलम्‌ । साधद्रधङ्गुखकं भोक्तं जानुमण्डलनीव्रक्म्‌ ॥ २०३ ॥ छारयपरिस्प एकपश्चाश्चत्तमः पटलः | ,१ ८१ साधद्रयङ्गुपष्ठजान्वोतां विदुः । (१) ५ ०५, > श भे, €^ ० पध्ये तु पाश्वेयोः शेषं यथासान्दयमाचरेत्‌ ॥ २०४ ॥ इत्यं शुमद्धदे काशय पाशरप उत्तमदशताटपुरूषमानं नामः पश्चा्रात्तमः पटलः । ॥ अथेकपश्चाशत्तमः पटर; ॥ मध्यमं दशरतान द्ञीमानमथ वक्ष्यते । सरस्वती च दुगाच उमा भूमिश्च मातरः ॥ १॥ लक्ष्मीश्चैव तु उयेषटठा च अनेन विधिना कुर्‌ । हशो ब्रह्मा रथे विष्णुः शक्तिरित्यमिधीयते ॥ २ ॥ तेषामनुशुण पानं तन्मध्ये तेऽस्तु पानकम्‌ । शमु नासाग्रसामान्तं शक्त(क्त्यु)चं हु(दयत्तको(मो)त्तपरम्‌ ॥ ३ ॥ दंभो स्तनसीमान्तमधमाधममुच्यते । ऽयोमध्येऽष्भागेन नवधा जराक्तेमानक्म्‌ ॥ ४ | शभा ख्यातिं स्तनान्तमधमाधमम्‌ । तयोमध्येऽष्टमागकं नवधा शक्तिमानकम्‌ ॥ ५॥ एवं द्विनेवयोत्तङ्खः पाद दृष्णीषसीमकम्‌ । तस्या जात्यज्ञमायामं योजयेस्ति(त्सि)द्धरुच्यतम्‌ ॥ ६ ॥ श्री भङ्खासननत्तानां चान्यमानवमूतिनाम्‌ । देव्यु्वं समपादस्य स्थानकं ह्येव यक्तेतः ॥ ७॥ दुगा ज्येष्ठा च लक्ष्मीश्च मातरथ विशेषतः । मानकम्प्येतु लिङ्कग्या माने संकरप्य देक्चिकः।! ८ ॥ मृरलिङ्कस्य गोर तु लिङ्कमानेन कर्पयेत्‌ । सदरथेशताश्चतं भाग स्ीमाने तु विभाजते॥९॥ एकशिमङ्गुल ख्यातं तदष्शयवं भवेत्‌ । तद ङ्गुखेयवेश्ैव अङ्गमाने परभीयते ॥ १०॥ उमरादौनां तु देवीनामेतदेबाङ्गृखायतम्‌ । उष्णीषोद्यमेकांशच केशान्त तु गुणङ्खग्लभ्‌ ॥ ११ ॥ १८२ कादयपश्िल्य एकपश्ाशत्तमः पटलः । क श्ान्तादक्षसत्रान्त सत्रिषादयुगा्चकमर | आक्षसज्ात्पुटन्त तु साधव्रदांामेष्यते ॥ १२ ॥ नासापुट।त्त हत््(न्व)न्त सत्निपादगुणांशक्षम्‌ | तस्याथ ग्रीवःमानं त॒ चतुभो -.मुदाद्तम्‌ ॥ ५२ ॥ हि(वि)ख्यात्‌(ह)र यन्त च त्टदयान्नाभिसीौमक्रम्‌ | नाभ्यादियोनिपयेन्तं समं त्रयोद्षाङ्टम्‌ ॥ १४॥ ऊर्दाघ समजङ्घा दाधपात(द)तट युगम्‌ | तखपादतखायाम पाष्ण्यङ्गुरयग्र मामक्रम्‌ ॥ १५॥ तजेन्यादषु ये दीघं चतुभागमुदाद्टतम्‌ | साधान्रपादमधं स्याच्चमाग तदनाम्का ॥ १६ ॥ साधेद्िभागमानं तु कनिष्टाङ्कलिदीधकम्‌ । द्िरष्टासाधपाताटपातालरसमियेः ॥ १७॥ अङ्गगष्टठादिकनिष्ठान्तं चरणाङ्गलिवरेस्त॒तम्‌ । जद्रयश्च त नखन्यास पादान्त(ना) यतव्रतम्‌ ॥ १८ ॥ अङ्गुखीनां मुखोच्चं तु नखन्याससमं भवेत्‌| मध्य रसाङ्गुट जान्वान्यास तु माते व्च्ते ॥ १९॥ मध्ये पञ्चाङ्गुटं पाष्णिविस्तारं चतुग्ङ्शुखम्‌ । कु क्षिगल्फान्ता स्तार्‌ पञ्चभागं विधीयते | २०॥ नलिका चिदा जङ्घामध्यं रसाङ्गुखम्‌ । जानाग्यास तु सरप्ाश भान्वरामृरुमूखतः ॥ २१॥ भानुद्विगुणमभागं तु विस्तारं कादि(करि)वन्धके | योनिषीविकज्ञाटं तु सप्ताड्गालमरदात्टतम्‌ ॥ २२॥ योनिभागं चतुभागंपधागाश्वत्थपत्रवत्‌ । तरिस्तारसदशोत्सेषं योन कयात्समारयम्‌ ॥ २३ ॥ श्राणिस्थाने तु विस्तारं सयवं [विशदङ्गरलम्‌ | नाभेस्तु नतविस्तारं सयवं परि शर्मितम्‌ ॥ २४॥ मध्यय॑सविश्चाट तु रद्राङ्गुढमुदा्टनम्‌ । स्तनयस्तन्त्‌(यास्तत्त)विस्तर साधत्रयादशाङ्गुटम्‌ ॥ २५॥ स्तनान्तरं नवांश स्यादद्रिगुण स्तनचुचक्रम्‌ । स्तनो साधवेदांशमक्षाधा (ष)नाङ्गुरोन्नतम्‌ ॥ २६ ॥ काश्यपशिरप एकपश्चाशत्तमः पटः | १८१ स्तनक्षि च स्तन चेव वृत कृत्याद्‌ सुन्दरम्‌ । स्तनान्तर यवाश्च चिन्तावरचतच्र व ॥ २७ ॥ अक्ष यारन्तर विप्र सप्रदश्षाङ्गुर स्मृतम्‌ | बा हुपयन्तविस्तारमेकचिकाङ्गुरं भवेत्‌ ॥ २८ ॥ हिकासूत्रादधा बाहुदाघं षाड्शद ङ्गुखम्‌ । काप (दूपे)राच्च दरभाग स्यात्मकाष्टादद्रेनबाङ्गुखम्‌ ॥ २९॥ म।णबन्धान्तलायाम सप्ताडगाखमुदाहूतम्‌ । तस्मान्मध्यमाङ्गुरयं पड्भिः पश्ात्तजेनी भवेत्‌ ॥ ३० ॥ अनामिकातजनीगुटयं युगाद्गाष्टकनिष्टयोः । अड्गटीनां तु दीर्ध दस्तयोरुभयारपि ॥ ३१॥ नवसप्ताषए सप्त त॒ यवाङ्गएाद विस्त॒तम्‌ | तत्षटंशं च भाग च नखतारमिहोच्यते ॥ ३२॥ यवद्रराधि > तारे नखायाम तु ताक््णवत्‌ । हस्तस्य तखविस्तारं पश्चाड्गुरं विधीयते ॥ ३३ ॥ मणिबरन्ध विकश्षाखोऽग्रिमूतांशं कोषरोस(कूपेरस्य) तु । पड बाहुविस्तार सप्तांशं बाहुमूरके ॥ ३४ ॥ तस्मादामणिवन्धान्तं तरुणं वेणब्टृषम्‌ । हस्तविस्तारमेवं स्यात्‌ सप्ता प्रीवाविस्तृतम्‌ ॥ ३५ ॥ अग्रमूखे तु विस्तार वस्वश सा(स्या्गाधकम्‌ । र्द्रा पखविस्तार इुक्ुटाण्डसमादरात ।॥ ३६ ¦ वः केशान्त याम्य साधतेद्रयङ्गुख भवेत्‌ । श्रूपध्यनेत्रसूत्रान्तं सपदिद्र्चङ्गर भवत्‌ । ३७॥ सयवक ङ्गं भवेत्‌ । तद्‌ ५८) क।ज(न)दाषं तु तस्या तस्य विस्ततम्‌ ॥ ३८ ॥ हे.स्तहृस्तापम पाद दस्त गापश्चवरछरतम्‌ । शेषमुक्तं तु ताराक्त्पागणव समाचरत्‌ ॥ ३९ ॥ सीणां सामान्यमेताद्ध्‌ विश्चेषमधुना बणु | ग।यव द्रभजा शान्ता द्रनत्रः षदप्रसारता ॥ ५० ॥ करण्डमुकुटा वाऽग क्रिरोटमकुटा तथा | मकुट केशबन्ध स्यात्तेष॒ वं सन्दर कुरु | ४१ १९६४ काशय पश्चिस्प एकपश्वाश्चत्तपः पटलः । केश्ान्तस्‌कटोरत्धमषटदज्ञाङ्गुलाधमम्‌ । एक[+जङ्गुटं मध्यं श्रष्ठुं भानुद्रयाङ्गुलम्‌ ४२॥ जषिरोनाहाच वाक्यं मुकुटं मूरविशालक्(स्तृत)¶ । मूलं सप्ताष्टधा भाज्य भागोनाग्रविक्षाखकम्‌ ॥ ४३ ॥ किरीटमुदटं चेव केशबन्धंवमाचरेत्‌ । मुरादग्रं क्रमाक्षाण करण्डमुक्रुटस्य तु ॥ ४४॥ पद्मस्य मुकुलाकार मरङकुटाग्रं प्रकर पयत्‌ । त्रिपश्चसप्तनन्दे वा करण्डेस्तु विराजतम्‌ ॥ ४५ ॥ तष्युर(२।)पसयुक्तं ननापुष्पावेरानतपम्‌ । हारपग्रावसरक्त मुक्तादामरटलकृतम्‌ ॥ ४६ ॥ ॐ०। कुण्डलसयुक्त। चतुमात्रा तता(याऽऽ)यतां । मकुट कुण्डट वाऽथ वृत्त कुण्डलरमव वा । ४७ || कटेः कटिसूत्रं च सारोपग्री वसंयुतम्‌ । बाहुपुरिम तयुक्तं छिन्नतार समन्वितम्‌ ॥ ४८ ॥ यज्नोपव .तसयुक्ता केयुरादया सुशोभना | कुखवसन। देवा श्यापवणां च सुस्तना ॥ ४९ ॥ उत्प दाक्षि दृस्ते वामहस्तं प्रलमम्बतम्‌ | अपाङ्ःसमभद्धः वा करपयेदतिसुन्द्राम्‌ ॥ ५० ॥ दाक्षण सुस्थित पाद्‌ बामपदं तु कुञ्चितम्‌ । अमभङ्खःतु गुणाय तु पदि समभङ्खकं ॥ ५?॥ नतमानं समाख्यातं सूत्रं वक्ष्ये यथाक्रमम्‌| ठछटाटमध्याद्राम तु नत्राधय पुटलत्मक ॥ ५९॥ हरेबोरे समाङम्ब्य स्तनयेरन्तरे तमात्‌ । नाभद्‌्षणपान्वं तु वामारुदाक्षण वतम्‌ ॥ ५२ ॥ अवामशरणां पाल्मि वामप तु रम्बयेत्‌ । प१ाद्‌दङ्गृटयाञ्व द्रयन्तर्‌ १।ड ग ङगम्‌ ॥ ५४ ॥ त्र भागकभामं तु पाष्ण्यन्तरमुदाहृतम्‌ । एवमाभङ्कमाख्यातं सममभङ्मथ इणु ॥ ५५ ॥ रुखाटमध्यनासाग्रात्‌ प(दपाष्ण५ अ मध्यमे | मसायं ब्रह्मसूत्रं तु द्रधन्तरं तु प्रमीयते ॥ ५६ ॥ कोस्यपशिरये द्विपश्वास्षतमः पटः । १८४ तत्सूत्रं स्तनयोमध्यं दक्षिणे तु गुला(गा)ङ्गुम्‌ । तरसुश्राहामने(दकिणोनाभिनीत्र द्रषङ्गुलक भवेत्‌ ॥ ५७ ॥ तरसुबाह्यमता योनिमृढं मध्यं युगाङ्गुलम््‌ । तत्सूतज्रादक्षिणे जानुनात्रं गुणाङ्गुलं भवेत्‌ ॥ ५८ ॥ शेष पुवदुचि्ं गोरीलक्षणमेव हि । सर स्वत्यादिश्चक्तीमां भरागेत्र पोच्यते न वा॥ ५९॥ इत्यश्भुमदधेदे कश्य पश्चिरपे पध्यमदज्ञतालविधानं नपेक- पश्च श्चत्तमः पटलः । ॥ अय द्विपश्चत्तमंः पटलः ॥ | कन्यसं दाश्षतारेन जुणु वक्ष्ये द्विजोत्तम चन्दरादित्यानविनी चेव ऋषयश्च गुहस्तथा ॥ १ ॥ आयेः ज्ञतञ्चुखश्चैव श(च)ण्डञ्ञः सेत्रपालकः | कन्यसं दक्षताङेन कारयेत्तु विचक्षणः | २॥ कलापिकक्षतां्ञः स्यादधम दश्ताककम्‌ । उष्णीक्चमङ्गुर परोक्तं केशमान गुणाङ्गुलम्‌ "। २ ॥ केश्ाततु हनुपयन्तं सोध्वे(साध) भान्वड्गुरं भवेत्‌ । यगाङ्शुरं समाख्यातं कण्ठमानं द्विजोत्तम ॥ ४ ॥ दिक्यान(कादि)स्तनमृखान्तं साधेख्य्य)ङ्गुलकं भवेत्‌ । स्तनाानाभिपयन्तं तत्समं चेति कीर्तितम्‌ ॥ ५॥ नाभेस्तु मेद्मूलान्तं साधंदरादक्षमाज्रकम्‌ । तम्पेदुमूखं जान्वग्रात्पश्चषिंज्ञतिमात्रकभ्‌ ॥ ६ ॥ वेदभार्म तु जानृश्च जङ्घा चोरूसमां भवेत्‌ । वेदां चरणोत्सेधं तुङ्कम्मेवं विधीयते ॥ ७ ॥ उंष्णीषार्पष्ठकेक्चान्तं साधेभान्यङ्गुखं भवेत्‌ । उष्णीषपाभ्वात्केशान्तं पशाङ्गुयुदाहतम्‌ ॥ ८ ॥ केश्षानन्कि]दधनुपयेन्तं मानं तु गुणभाजिते केश्षान्ताककषिसू्ान्तं पुटापे जन्कं तथा ॥ ९ ॥ ॥३। १८६६ काहयपरिर्ये दविषश्वासत्मः पटः. यघोपेतद्िमात्रं तु नेत्रयोरन्तरं द्विज । तत्समं नयता(ना)यामं भूतमात्र तु वाऽऽयतम्‌ ॥ १० ॥ नर(मू)मध्यादृष्यकेशान्तं सपद यका; स्मृताः । यवं भरूमध्यविस्तारमानुपव्योचदग्रकौ ॥ ११ ॥ षञ्यवं नेत्रविस्तारभूध्यैवमे यवाधेकम्‌ । अधोवमे तु तततुर्यं करवीरयवं भवेत्‌ ।॥ १२ ॥ नेज्ायामं भिधा कृत्वा एकां कृष्णमण्डलम्‌ | कृष्णमण्डलमध्ये तु ज्योतियेवभमाणकम्‌ ॥ १२ ॥ यक(व)मानेन दृष्टिः स्याज्ज्योतिमेण्डलमध्यमे । अधोवमे सिततिनेत्रं सू(सु तत्रसु)भ्रं योद्रिशेषतः ॥ १४ ॥ तस्य केान्तयोमेध्ये ्रस्थितिबाखचनद्रवत्‌ । कणैस्थाने च कर्ण च उत्तमं दशताखवत्‌ ॥ १५ ॥ प्राणमूलस्य विस्तारं यवमात्रमुदाहतम्‌ । ` नासिकाग्रविशाटं तु व्योमाङ्गुखमुदाहृतम्‌ ।॥ १६ ॥ अधरोष्टस्य चाऽऽयामं पाङ्गुखयुदाष्टवम्‌ । तदधं त॑स्य विस्तारं चिधुकं च द्रयाङ्गुखम्‌ 0 १७ ॥ विस्तारं तत्समं विद्यानिश्नमधेयव भवेत्‌| तस्मादधरनिष्करान्तं यवयोनभ्योममात्रकम्‌ ॥ १८ ॥ गरीवामृलविशाखं तु वस्वङ्गुलगुदाहूतम्‌ । ग्रीवाग्रस्य तु विस्तारं साधसप्ताङ्गुरं भवेत्‌ ॥ १९ ॥ वक्षःस्थलस्य विस्तारं सपृ्रिशतिमात्रकम्‌ । पञ्चर्िंशतिमात्रे तु बाहुदीधेमुदाहृतम्‌ ॥ २० ॥ आयामं तु प्रकोष्ठस्य एकोनर्विंशददगुलम्‌ । तस्मादामध्यमाग्रान्तं साधंद्रादशमाजकम्‌ ॥ २१ ॥ तदधं तु तखायामं शेष मध्या(षमधो)्गुलायतम्‌ | अ्गुष्ठस्तस्य दीं तु अष्टादक्ञ यवाः स्पृताः ॥ २२॥ साधवेदाङ्युरं मोक्तमतामिका तु(नामायास्तुरदीरषकम्‌ । तदा(थे)क तजेनीदीर्ध कमिष्ठाया युगांशकम्‌ ॥ २३ ॥ काहपपश्िद्ये एपश्वाकतमः पटलः † १८७ धमान्धिब्सुभूतं च यवाङ्गुषठादि विस्तृतम्‌ । तन्मूरेऽषटा्ष्ठीनं तु क्ेषमग्रविक्षालम्‌ ॥ २४ ॥ अग्रव्यासेन भूतांश बेदाश्चं नखविस्तृकम््‌ । विस्तारात्यादमाधेक्षयं नखयाममुदाहृतम्‌ ॥ २५ ॥ अङ्गुष्ठे तु द्विपादं स्यादन्येषां तु तरिपादकम्‌ । तलमध्यमरेखाभिः श्रूलाभं पाश्वेवत्तले ॥ २६ ॥ मूखपदेश्षस्य घने. .....-.. कोट कमुच्यते । अष्टा्षीनमग्रं तु घनपित्यभिधीयते ॥ २७ ॥ तलायामसमं तेयं तछस्येव तु विस्तृतम्‌ । मणिबन्धस्य विस्तारं जरिमा द्वियवाधिकम्‌ ॥ २८ ॥ परकोष्ठमृलव्िस्तारं साथेभूतांशषमच्यते । बाहृ(ह)प्रस्य तु विस्तारं साधेषण्मात्रभुच्यते ॥ २९ ॥ बाह्वोमेध्यविश्षालं तु स्ाङ्गुलदाहतम्‌ । हिकासूत्रं तु कल्यान्तं बस्वङ्गुरमुदाहृतम्‌ ॥ ३० ॥ द्बव्रिशद्‌(शं स॑मोक्तं....कक्षयोरन्तरा युगम्‌ । हृदयाेध८वधि)विस्तारमष्टादशाङ्गुलं भवेत्‌ ॥ ३१॥ उदरस्य क्चालं त॒ सक्षादश्चादगुखं भवेत्‌ । भ्रोणिपरदेश्षविस्तारं दश्चाङ्गुख्ुदाहतम्‌ ॥ ३२ ॥ षङ्यन्नं नाभिनिस्तारं निन्नमधेयवं भवेत्‌ । स्तनमण्डल विरतारमधोडङ्गुखडुदाहतम्‌ ॥ ३३ ॥ चूचु[काग्रस्य विस्तार ुस्सेषं तत्समं भवेत्‌ । जानुमध्यनिक्षाखं तु साधेषण्पात्रमुच्यते ॥ ३४ ॥ नलिकासास्तु विस्तारं साधं बेदाद्गुरं भवेत्‌ । अङ्धितलाग्रविस्तारं कनका(द्विनवा)ङ्गुरमुच्यते ॥ ३५ ॥ तलमध्यविक्षारटं तु भूताङ्गुलमुदाहृतम्‌ । पादाङ्णुष्ठसमायामं चतुमान्रयुदाहतम्‌ ॥ ३६ ।4 तस्याग्रादगुल्फमण्यन्तं साधिद्रादशषययत्रकम्‌ । अनामिङषातु(फ)दरीरथं तु यद्विश्वं भवेत्‌ ॥ ३७ ॥ कृाहयपक्षिरे जिपश्ाश्षतमः पटल 1 मध्याङ्गुखं तु तन्तुर्यं बेदांश्षं तु तदाननम्‌ । कनिष्ठायास्तु दीं तु सार्धोनं दयडगुलटं भवेत्‌ + २८ ॥ सक्ताष्टनवधेमे(धाम)न्व्रयोदक्षयवं कमात्‌ । व॑ निष्ठाद्यङ्मुानां तु विस्तारः प्रविधीयते ॥ ३९ ॥ अग्रभखसमं भाक्तं विरतारं तु जिभाभिते। ्रधा(द्विभागं नखविस्तारं तत्तुस्यायतबतुखम्‌ ॥ ४० ॥ तलाग्राद्गुषठमृले तु द्विमाजरं तु घनं भवेत्‌ । कनिष्ठायास्तु भूटे तु घनं नवयवें भवेत्‌ ॥ ४१ ॥ अक्षात्पाष्ण्यन्तरं भागं पाष्णयुर्सेधं च तत्समम्‌ । पर(शृ)्ठमण्डलविस्तारं पादोनं नवमात्रकम्‌ ॥ ४२ ॥। वक्षःस्थरे परे व्यासं पञ्त्रिश्चतिमाज्रकम्‌ । अक्षयोरन्तरं परोक्तं चतुर्विंतिमात्रकम्‌ ॥ ४२ ॥ अत्रानुक्तं तु यत्सवेमुत्तमं दश्षताखबत्‌ । चेषां लक्षणमास्यातं तेषामाङतिः पूषेषत्‌ ॥ ४४ ॥ डति कारयपश्षिस्पे दशतां नाम द्विपश्वाश्षलमः परलः | ॥ अथ वरिपञ्चाशत्तमः पटलः ॥ नवता दक्तालोक्तं (अथोक्तं नवतां तु) शुणुष्वेकाग्रमानसः । व सवच्ाषटमूतीश्च विच्ये(त)श्ाटोकपारकान्‌ ॥ १ ॥ अन्याश्च देवताश्चैव नवतालोत्तमं कृरु । सद्रादक्षक्षतं भागं वेरमाने विभाजते ॥ २॥ उष्णीषं चेकभागेन दे(के)शान्तं तु गुणाङ्गुरम्‌ । केशान्तादक्षिसृत्रान्तं बेदमात्रं विधीयते ।॥ ३ ॥ तस्म।दापृटसीमान्तं वेदां षु पुटाधकम्‌ । कष्टमाने तु वेदां मान्ब॑दी हदयावि ॥ ४॥ इदयाभराभिसीमान्तं तथा प्रादक्षमाभ्रकम्‌ । नाभ्प्रादिपेदभखान्तं भानुमान्रं विषीयते ॥ ५1. कारयपश्चिस्पे चतुः । समः पटः । ऊरुदीधं चसूर्विक्षद॑जं ता(जा)नुयुगाश्नक्रम्‌ । ` ˆ नङ्धादे बोर्तुरयं स्याद्रद्‌ज्ञं च रसोद यम्‌+ 8 ॥ 7, शिकिमो राद्ृदीपं स्याचतुर्विशतिभागया(तः) 1-- ~ + > भि(त)नवा(वां)स्य॑श(शं)भकाषठं रयाद्शांश्ं तु तरायतम्‌ ॥ ७ ॥ तस्मान्मध्याङ्गुखायामं षडङ्गुखमुदाहतम्‌ । कन्यसं द शतालोक्तं मागण रेषमाचरेत्‌ ॥ ८ ॥ तस्माद्‌ वयवाथं च प्रत्येकमेवमाचरेत्‌ । मानमेवं समास्यातं रक्षणं कथितं पृरा।९॥ इति काडयपश्िल्प उत्तमं नवेतालं नाम तिपश्ाञ्चत्तमः पडलः; । ॥ अथ चतुःपञ्चाज्ञत्तमः पटलः; ॥ ॥ न मीर मध्यमं नवताले तु वक्ष्ये संक्षेपतः क्रमात्‌ । य्वाप्सरोगणाथैव अस्रमूर्तिमेरुद्रणाः ॥ १॥ मध्यमं नवताखेन कतेभ्यं द्विजसत्तम । अष्टोत्तरश्चतां श त॒ प्रतिमोचं विभाजिते ॥ २॥ उष्णीषं व्योमभागेन केशं पादोनतारुकम्‌ । केशान्ताने्रसृन्तान्तं चतुभोगयवोनितम्‌ ॥ ३ ॥ ` पुटान्तं चेव तत्तुल्यमाननं च तथा भवेत्‌ । पादोनचतुरक्षं तु ग्रीवामानमुदाहृतम्‌ ॥ ४ ॥ भान्व॑श्चा्रियवोनं तु दिक्रादाहृदयावाषे | नाभ्यन्तं चैव तत्तस्य मेदमृखान्तकं तथा ॥ ५॥ पादाधिकशुणोपेतं वैशांशषं चोरुदीधेकम्‌ । जोयुभ्रीषसमं तङ्गः जङ्घा चोरुसमा भवेत्‌ ५; & ५ जायुतुस्पलखोपेतं बाहुोरुसमो भवेत्‌ । ˆ \ स्गदशारमुलं मोतं कोष्ठस्य स दीषेकम्‌ पै रि 9); कश्यपश्चिल्पे षट्पञ्चाश्चन्तमः पटः | षडं्ं च यषोनं तु तु(त)खायामं करस्य तु । तत्समे पथ्यमायामं शेषं युक्त्या समाचरेत्‌ ॥ ८ 1 शति काहयप॑क्िस्ये मध्यमनवतालकं नाम च ;षश्चाशत्तमः पटलः । दै | ॐ %~५ ॥ अथ पञ्चपच्चारात्तमः पट्टः; ॥ अधमं नवतालस्य लक्षणं वक्ष्यतेऽधुना । विद्याधरगणभेव असुराश्च तथेव च ॥ १ ॥ पितरः सिद्धगन्धवां नवतालोन्रतेन तु । सवेदशषतभागं तु कोतकोच्च विभाजिते ॥ २ ॥ उष्णीषोच्वं त्रिपादं स्याच्छेषं साधतनिभागया(तः) । केञ्ञान्तानञे्नसूजान्तं पादोनचतुरंश्षकम्‌ ॥ ३ ॥। तस्मानञत्राद्रिहन्वन्तमाननं स्यात्तथोदितम्‌ । भवेद्रेदार्गुखं भ्रीवामानमित्याभेधीयते ॥ ४ ॥ ग्रीवापादतरं जानुतुस्यं जङ्घो रुसदृश्षम्‌ बाहू(हो)थोरुसमं दैर्घ्यं मको षोडशाङ्गुखम्‌ । ५ ॥ तरदीर्धं तु भूतां्ञं तत्समं मध्यमाङ्गुलम्‌ । शेषं युञ्यं (क्त्या) तु कतंव्यं सवेमङ्ः विधीयते ॥ & ॥ इति काश्यपशिल्येऽधमनवतालं नाम पञपञ्ास्षत्तमः पटलः । ॥ अथ षटदपच्रत्तमः पटः ॥ [नी अथ वक््ये विक्ञेषेण अष्ठताखं विधीयते ! चतांन्ञं मध्यविम्बोचमुष्णीषं तु शिवांक्षकम्र्‌ ॥ १॥ साधंद्रयंशं तु केशान्तं केशचान्तास्वषेसीमकम्‌ । भ्रादोनदक्षभामं स्यात्तल्िभागविभानजिते ॥ २.१ कैश्यपक्षिले सप्पश्चाश्च समः पटः । शिवाश्च त्वक्षिसृजरान्तं पटान्तं चैव तत्समम्‌ । पुटार्धं त्वन्तके शेषं साधेदरय॑स्चं गलोदयम्‌ ॥ ३ ॥ हिक्षादिहृदयान्तं तु रद्र दवितयोन्नतम्‌ । नाभ्यन्तं चैव तुरयाक्ं मेदमूखान्तकं तथा ॥ ४॥ `` साधेत्निसक्षभागं तु उरुदीधमुदाहूतम्‌ । जानुकण्ठसमं तुङ्खः जङ्घा चोरुसमा भवेत्‌ ॥ ५॥ जानुतुसयं तरोत्सेधं बाहो रसमो यतः । प्रकोष्ठं तु क्छाश्चं स्यात्सा भताङ्गुटं तथा ॥ £ ॥ तत्समं मध्यमादगुस्यं शेषं परागपरोदितम्‌ | अ्रानुक्तं तु यत्सवं कन्यसं द॑शताखवत्‌ ॥ ७ ॥ इति कारयपरिल्पेऽष्तालं नाम षट्पश्चाशत्तमः पटलः । पन्या (वयस्यः | अथ स्षप्तपश्चाशात्तमः पटः ॥ अथ वक्ष्ये विशेषेण सप्रताखविधिं परम्‌ । पिक्ाचप्रतिमीत्सेधं साष्टाशिकांशीत्यं)शकं भजेत्‌ ॥ १ ॥ उष्णीषमधभागेन केशान्त शि(कष)िभागया(तः) । साधेद्रथेशे तु नेजरान्तं साधोग्न्यंषं गन्तकम्‌ ॥ २॥ चिषुकान्तं च तत्तुस्य वेदांश च गखोद यम्‌ । स्तनान्तं सप्षमागं तु रुदरांशं नाभिसीमकम्‌ ॥ २ ॥ तथा वै योनिभूलान्तं विंशांशं चोरुदीधकम्‌ । जानुमानं द्विभागेन जङ्घा चोरुसमा भवेत्‌ ॥ ४ ॥ चरणो द्विभागेन मर्न्वक्ञं तु तरोभ्नतम्‌ । उरुदीसमं बाहपकोष्ठान्तं जिपश्चकम्‌ ॥ ५ ॥ „ तखछायामं तु भूताज्ञं वेदांश तस्य षिस्तरम्‌ । . तसलायामसद्शं मध्यमाङ्गुलिदरीषकम्‌ ॥ ६ ॥ काश्यपश्षिव्येऽएपश्ाशत्तमः पट । शेषं भागुदिते देशे हासं कृयोदतीद्रियम्‌ । सक्ततां समाख्यातं शेष प्रागपरोदितम्‌ ॥ ७ ॥ इति कार्यपरशिस्पे सप्रताटं नाम सप्रपश्ाश्चत्तमः पटलः । कुणि, दिवसक करये || अथाष्टपञ्चा शततमः प्ट: ॥ अथातो नागरादीनां छिङ्खनां प(वी)लक्षणम्‌ | आदौ तु वक्ष्यते विभ सकटान्तं ततो षिदुः ॥ १॥ शरखजे शिखया षीठं सधयेष्टकयाऽपि वा | दारजे दारुजना(जं वाऽ)थ इति(षट)कामयमेव वा ॥ २॥ रत्नलोहजलिङ्खगनां सयोनिर्खाहनं तु वा । लिङ्कोदयसमं षीठं विस्तारेणोत्तमोत्तमम्‌ ॥ ३ ॥ पूजां श्ञोचसमं पीठं तारं कन्यसमुच्यते । तयोमेध्येऽष्टभागं त॒ उत्तमान८दि) जयत्रयम्‌ ॥ ४ ॥ पीठज्यासं तरिधा भञ्य द्विभागं चो रुमो(जो)मतम्‌ । व्यासाधेमधमोत्सेधं तयोमेध्येऽष्टभाजिते ॥ ५ ॥ नषधा षीठतुङ्खः च उत्तमादि त्रयत्रयम्‌ । क्रमेण कथितं विप्र नागरस्त्मेवमुच्यते ॥ ६ ॥ रिङ्खस्योचसमं व्यासं श्रेष्टमध्यकनिष्ठकम्‌ । तयोरमध्येऽष्टमागे तु नवधा पीरविस्तृतम्‌ ॥ ७ ॥ नवधा विस्तृतं ख्यातं ब्रह्मविष्ण्वंशयोरपि । उंदयं वसुधा भञ्य द्विभागं वा यसा(थां)श्चक१ ॥ ८ ॥ एकां वा विषेण स्थलांशे तु निवेशेयत्‌ । शेषै पीटोदय॑ ख्यातमेवं द्राविडमुस्यते ॥ ९ ॥ पूजांशश्च परीणाहसमं श्रेष्ठं विश्ाखकम्‌ । परीणाहे काशे तु भान्वंशषमधमं स्विति ॥ १० ॥ तयार्मध्येऽष्टमागे तु नवधा षीडनिस्तृतम्‌ । अथवा. लिङ्खविष्कम्मं चतुरसशते सति ।। १९.॥ द काहयपश्षिखयेऽष्टपश्चाश्षत्तमः पटः । तत्कणेद्विगुणं वाऽथ साधद्रियुणमेव वा । जिगुणं च विक्ञाटं तु षीटनां तु षिकेषतः॥ १२॥ गरभगेहं ति भागेकं चतुभोगेकमेव वा । पीटग्यासं समाख्यातं पिष्णुभागसमोन्नतम्‌ ॥ १३॥ सामान्यं नागरादीनां लिङ्गानां षीठिकासमे । उपान बाह्यविस्तारं सर्वेषां त विधीयते ॥ १४ ॥ तदषटनवदश्षांशदीनं वाऽग्रविशाकम्‌ । विष्णुभागसमोतुङ्खः सपादं साधमेव वा ॥ १५॥ सामान्यपीठिकानां तु नागराद्रधासमु्रतम्‌ । छिङ्खगनां सकलानां तु सामान्यं षीटलक्षणम्‌ ॥ १६॥ करोदये नवांश तु व्योमांश कन्यसोदयम्‌ । गुणांश श्रष्ठमानं तु तयोमेध्येऽष्टभानिते ॥ १७॥ नवधा पीठतुङ्खः तु तस्य विस्तारमुच्यते । पीरतुङ्कसमं व्यासमधमं पीटमुच्यते ॥ १८ ॥ दिगुणं चोत्तमं व्यासात्तयोमेध्येऽष्टभानिते । नवधा विस्तृतं ख्यातं सकलानां विशेषतः ॥ १९ ॥ पिण्डिका गोमुखोपेता लिङ्खानां तु पिधीयते । गोमुखाद्ाति पीठं स्यात्सकखानां विशेषतः ॥ २० ॥ समाश्रं समरत्तं वा लिङ्खानां तु विधीयते । सायताग्राय८प)रत्त वा भी(भ)तिमानं समतुवा॥२१॥ पद्मपीठं भद्रषीठं वेदिकोपरि मण्डलम्‌ । पीठं चतुर्विं ख्यातमलंकारं द्विजोत्तम ॥ २२ ॥ कटां शं विभजन्ुङ्मुपानोचं द्विभागया(तः) | भूतांशोचमथो पशनं कण्ठं पादुकसदृश्षम्‌ ॥ २३ ॥ उ्वेपग्रं तु बेदांश्ं द्विभागं प्टिकोदयम्‌ । १९३ शिवांशं भरीतवायुश्च(भतिभागं च)षोडश्षदलसयुतम्‌ ॥ २४ ॥ द्रं दरं तयोमेध्ये अष्टो वाऽथ महादलम्‌ | अधोङ्गुलं दलाग्रोचं पानाङ्गुलसमा वृतम्‌ ॥ २५ ॥ १९४ काश्यपतिस्पेऽषटपश्चाश्लमः पठ; । लिङ्ब्देहाङ्गुरोध्व वा दराग्राणां समुरक्तयम्‌ । पीठतारजिभागेकं गोगुखं दीधेमुच्यते ॥ २६ ॥ तदीधैसदश्ं स्यातं मूलव्यासगुदाहृतम्‌ । मूखतारक्रिभागेकं तस्याग्रे विस्तृतं भवेत्‌ ॥ २७ ॥ मूलादग्रं करमाल्क्षीणं तदघनं व्याससश्शषम्‌ । त्रिपादं वाऽधेपादोनं वृत्तिभागांश्च एव बा ॥ २८ ॥ व्यासत्निभागभागं तु शिरामागेविक्षारकम्‌ । पटिकोध्येसमं निम्नं तस्पाद्धीनं तु कन्यसम्‌ ॥ २९ ॥ उपानाच्रङ्खवेक च नीत्रं सौन्दयेमाचरेत्‌ । अधिष्ठानं भवेदरेश्षनीत्रे वा परिकल्पयेत्‌ ॥ ३० ॥ पद्मपीठं समाख्यातं मद्रपीटमथोच्यते । कृत्वा तु षोडशोत्सेधं भागेनोपानमुच्यते ॥ ३१ ॥ जगस्युच्ं त॒ वेदाश गुणांशं ङरुतोश्र(्छ्)यम्‌ | शिवांशषं पष्टिकामानं कण्टमानं गुणांश्कम्‌ ॥ ३२ ॥ तदृध्वे पट्रमेकांशे द्विभागे पट्टिका भवेत्‌ । हहयंशं धूतवारि स्याद्धद्रपीटमिदं परम्‌ ॥ ३३ ॥ पटोच्च॑ तु कलांश तु द्विभागं पादुकोदयम्‌ | गुणांश जगतीमानं कुमुदो तु तत्समम्‌ ॥ ३४ ॥ व्योमांशं पटमानं तु कण्टमानं द्विभागया(तः) । तस्योध्वं कम्पमेकांरं गुणांश पट्टिका भवेत्‌ ॥ ३५॥ एकांशं घृतवारि स्याद्रेदीभद्रं तयोच्यते । भद्रमेवं समाख्यातं येदपीटमथोपरे ॥ ३६ ॥ जरयोदशां शँ षीटोचं द्विभागं पादुकोदयम्‌ । तदुध्वे पद्मकं तुल्यं कम्पमंशेन कारयेत्‌ ॥ २७ ॥ दिभागं कम्पमानं तु उध्वेकम्पं शिवां शकम्‌ । तदुध्वैपश्रं पक्षांश पट्रकं चेव तत्समम्‌ ॥ ३८ ॥ घृतवायुंदय॑ व्योमभागेन परिकर्पयेत्‌ । अथोदये-तु वस्वं्ने उपानोच्ं शिवांश्षकम्‌ ।॥ ३९ ॥ काह्यपक्षिटप एकोनषष्टितमः पष्टः । १९५ एकाक्षं धृतवारि स्याच्छेषं वेदियुगाश्रक(य)प्‌ | वेदिकापीटमाख्यातं तदे वाक्षा्ञपषटटिका ॥ ४० ॥ कते्यं तु िधेवाह्वि वेदिकापीटमुच्यते । पञ्मं वा भद्रपीठं वा वृत्तं तु परिमण्डलम्‌ | ४१ ॥ अधिष्ठानं तु यावद्रा पीटाङ्खः परिकल्पयेत्‌ । उपपीटाङ्कःबद्न्धात्तत्तक्ऋ्ला भकीतितम्‌ ॥ ४२॥। जयदं चतुरश्रान्तं योन्याक्षारं प्रजाकरम्‌ । ज्ञान्ति; स्याद्धनुराकारे गुणाश्रं रिपनाश्षनम्‌ ॥ ४२ ॥ वधमानं तु वृत्तं रयात्पञ्चाश्रं एष्ितुष्टिदम्‌ । षट्कोणं रोगनाह्ं स्याद(दे)वदे(मे)व क्रमा्रिदुः ॥ ४४ ॥ एष्वाकारेषु पीटाग्रास्ागुक्ताबिधिना करु । द्रव्ये तुषटेऽष्टपीठे तु जीर्णे धारे द्विजोत्तम ॥ ४५॥ पू्वाऽऽकृतियैथा कार्य तथा इयोत्पुनः पनः | पञ्चादन्याढृतातीतकतेव्यं कतेना्चनम्‌ ॥ ४६ ॥ तस्मात्सवेभयत्नेन पवोकारं भकस्पयेत्‌ । सापेक्षं यत्तु तत्तारान्सपादं साधे एव वा ॥ ४७॥ आजयं युखभद्रं वा मद्रं चोपसमभद्रवत्‌ । लिङ्कानां सायतं पीठं न इयात्तु कदाचन ॥ ४८ ॥ समाश्रं समवृत्तं च सायतं वा तदन्यकम्‌ । सर्व च सक्रमोपेतं कतेव्यं संपदां पदम्‌ ॥ ४९ ॥ पिण्डिकालक्षणं भोक्तं पादशेरोदयं शृणु ॥ ५० ॥ शाति कारयपक्षित्ये पिण्डिकाटक्षण नामाष्टपश्वारशत्तमः पटः । ॥ अथेकोनषष्टितमः पटलः ॥ रयाय अथ व्ये विक्ेषेण पादश्षेखादिलक्षणम्‌ । लिश्न्तारत्रयं व्यासं तत्र पादसमोन्नतम्‌ ॥ १ ॥ शरेष्ठमध्यकनिष्ठोरध्वं तयोमेध्येऽष्टभाभिते । तुङ्गः तु नवधा भोक्त पादां्ञं बे)सरोदितम्‌ ॥ २॥ १९६ काहयपरिरप एकोनषष्टितमः षट; । लिङ्ख व्यासद्रयाधिक्यं व्यासं तद्रस॒भाभजिते । कु (ए)कांश्षमवटे निन्नं लिङ्मूृलवदाकृति ॥ ३ ॥ नवरत्नभमाणेन नवकं मकल्पयत्‌ । अन्यतः समतां कयोदाधाराख्यशिरासह ।॥ ४॥ तदस्मात्पीठसीमान्तं नन्श्ावतेक्िखोदयम्‌ | लिङ्खपीटसमानं वा एकद्विञ्यङ्गुटाधिकम्‌ ॥ ५॥ नान्यवृत्तशिखाग्यासं नागरेषु विधीयते । पीटव्यासान्यके वाऽथ द्राषिडाक्षाभिकायिकम्‌ ॥ ६ ॥ लिङ्गव्यासेन पादांशे षीटदेकेकवधनात्‌ । नन््ावतेशिखाव्यासं नवधा वेसरोदितम्‌ ॥ ७॥ लिङ्खःस्योपरितः कल्प्यं चत्वारथ(त्वरं चतुरश्रकम्‌ । चतुरभोच्चतायामं तेषां मानमुदाहतम्‌ ॥ ८ ॥ उत्तराग्रं तु प्राग्भागे भरागग्रं दक्षिणे न्यसेत्‌ । पिमे चोत्तराग्रं चेत्‌ प्रागग्रं चोत्तरे न्यसेत्‌ ॥ ९ ॥ शांकरे प्रथमरयाग्रमनलग्रे दितीयकम्‌ । तृतीयं मरुतो वायुमूलं च चतुरथकम्‌ ॥ १० ॥ नन््रावतेशिटास्त्वेवं योज्यं कल्पद खोद के । तदुर्ध्वेऽष्टबन्धनं इयोर्स्थापयेतपिण्डिकां बुधः ॥ ११॥ सुधया वबन्धं वाऽऽङिप्य पीठं भरयोजयेत्‌ । एकारं चोत्तमं पीठं द्वाभ्यां ३ मध्याविष्टरम्‌ ॥ १२ ॥ त्रिचतुष्पश्चामि वोऽथ कन्यसं पीटमुच्यते ¦ पीठानां तु तदुर््वै तु महमे(ध्ये)केन समाचरेत्‌ ॥ १३ ॥ बहुवस्तुदलाधस्तात्वीटसंधेगेखेगरः । गराधस्ताद्‌ वृषो द्रयश्रौ तत्पूर्वे वाऽपरे न्यसेत्‌ ॥ १४ ॥ त्रयश्चेदाश्रयं त्वेकं वामेऽ्रामे परे द्रयम्‌ । चत्वार चेदृद्रोणयुगं चतुरश्रं भकल्पयेत्‌ ॥ १५ ॥ पञ्चषट्‌ चेव कत्य पिण्डिकालक्षणान्वितम्‌ । सुधयाऽष्टबन्धनाद्रा निरिष्प्रं सुदं करु ॥ १६ ॥ ` इष्टकाभिः शिलामिबां हृदं स्यात्सुधयाऽन्वितम्‌ | लोहजं राजतं चैव यथावददता मवेत्‌ ॥ १७॥ कार्यपाशेटप एफोनषष्टितमः पटः । १९७ सर्वेषां बन्धनं चाषबन्धमित्यभिधीयते । विष्णुभागोध्वेसीमं च पिण्डिकोर्ध्वे समुन्नयेत्‌ ॥ १८ ॥ नतोन्नते न केभ्य कृतं चेस्कतेनाश्चनम्‌ । छिङ्खस्य पुखनिमोणं रक्षणोद्धारमुच्यते ॥ १९ ॥ प्रासादस्याग्रतो वाऽपि चांशकं दक्षिणेऽपि बा । हस्तमानं समुत्सेधं दपेणोदरसंनिभम्‌ ॥ २० ॥ गोमयाटेपनं इत्वा पिण्डीं वूर्णेरलंकृताम्‌ । नानाधूपेश्च दीपेश्च नानापृष्पैरलंडृताम्‌ ॥ २१ ॥ शाछिभिः स्थण्डिलं कुयाद्रोदिकायां विशेषतः । तण्डुङेथ तिटेदंमेखाजेः पष्पेरटंकृतेः ॥ २२ ॥ अधमत्रयलिङ्खगनामेवं मण्डपमाचरेत्‌ । शेषाणां लिङ्खदीधं स्या्रथावेदिकविस्तृतम्‌ ॥ २३ ॥ तेनेव जिगुणव्यासं मण्डपस्य विद्ालकम्‌ । अन्यत्सवेमरंकारं पभरागिवैव समाचरेत्‌ ॥ २४ ॥ विध्यूर््वं श्वयते(रथपति)लिङ्खः भाक्छिरथोध्वेवकत्रकषम्‌ । परिवेष्टय घटानष्टौ सक्‌ चीन्सावधानवान्‌ ॥ २५ ॥ ससूत्रान्नववरत्राढयान्‌ गन्धतोयेन पूरयेत्‌ । सावधानान्सभो(श्ो)मा्या(ढचान्‌)रोकपालादिदैवतान्‌ ॥ २६ ॥ गन्धेः पुष्येश्च धूपाग्ेरचैयत्स्वस्वनामतः । लिङ्खमूखस्य वामे तु पिण्डिकादम निधापयेत्‌ ॥ २७ ॥ रक्तवस्त्रादिनाऽऽेष्टय लिङ्खनषीठे समचेयेत्‌ । वेदिकायां सत्वयेन्द्रे कुण्डं वा स्थण्डिलं कुरु ॥ २८ ॥ अग्न्याधानादिकं सवेमभिका्यौक्तमाचरेत्‌ । ब्रह्मषक्षसमिद्धिश्च होमं इत्वा विधानतः ॥ २९ ॥ आपोदिष्ठादिमन्त्रेण इदं विष्णश्च मन्त्रतः । ब्रह्म जज्ञानमन्त्रेण आज्य[त]न्त्र॑ समाचरेत्‌ ॥ ३० ॥ चरुहोममघोरेण मरयगष्टादशाहुतीः । तथा जागरणं राज्नो परभाते सुमुदूतेके ॥ ३१ ॥ देशिकस्तु छचिभूत्वा सकलीकृतविग्रहः । सितषस्रोत्तरीयाढश्यः सितमास्यानुलेषनः ॥ ३२ + १९.८९. धवह्यपश्चिरप एकोनषषटितमः षट; । सितयज्ञोपवीवश्च शिवद्विजकुरोद्धषः । स्थपतिश्च शुचिभूत्वा यज्ञसूत्रोत्तरान्वितः ॥ ३३ ॥ पाग्बदभ्रिं समभ्यच्यं सिषटपूणां हृति यजेत्‌ । प्रतिसरं बन्धयेन्मात्रं लिङ्कन्पीठे द्विजोत्तम ॥ २४ ॥ स्वणेरनतकापीससूत्रैवां हृदयेन तु । परभाते सुमहते तु लक्षणोद्धारमाचरेत्‌ ॥ ३५ ॥ पायसं घृतसंयुक्तं शिरःस्थाने बिं हरेत्‌ । रत्नशान्ति परित्यज्य गन्धा्ैरचेयेदतम्‌ ॥ ३६ ॥ रत्नेन धातुना लिङ्कमध्ये सूनं तु पातयेत्‌ । पुखभागस्य मध्ये तु नां इयोत्सलक्षणभ्‌ ॥ ३७ ॥ लिङ्कःमानेन मतिमान्‌ स्तूपिविस्तारमाचरेद । रद्रभागोदयं गृह्य शिरसो वतेनान्वितम्‌ ॥ ३८ ॥ सबेद्विंशति हस्तं कत्वेकांशं तु विस्तृतम्‌ । अङ्न्गुरं वसुधा भज्य एकांञ्ञे यवमुच्यते ॥ ३९ ॥ उत्तमोत्तमलिङ्ानां सूत्रं पश्चयवं ततः । शेषाणामपि लिङ्खनां यवार्धं परतिहासयत्‌ ॥ ४० ॥ अधमाधमाण्ङ्खः तु सूत्रतारं यवं भवेत्‌ । सूत्रविस्तारमेवं स्यार्स्या(खा)तं चेव तु तत्समम्‌ ॥ ४१ ॥ लक्षणं शिरसि व्याधिटेलाटे मरणं भवेत्‌ । नेत्रे 'छृते त्वपस्मारमास्ये ध्यात्वा विनाशनम्‌ ॥ ४२ ॥ चिबुकं बन्धुनाशः स्यात्कण्ठे स्कन्धविनाक्षनम्‌ । स्तनदेशे सुतं हन्ति तस्मादेतानि वजेयेत्‌ ॥ ४३ ॥ शिरसा सह रद्रा गुणांश्च विभजेत्समम्‌ । एकांशं मूधेता[वञ्यस्त]नादुर््वै तदंश्षके ॥ ४४ ॥ तदसतांशयो्विभ लक्षणोद्धारमाचरेत्‌ । पञ्च वा मुकुखाकारं लिङ्कगकारं यथोचितम्‌ ॥ ४५ ॥ दविनानामतिषटद्धय्थं नृपाणां च जयावहम्‌ ¦ खद्गपरत्यञ्चिकाकारं कुजराक्षामिवाढकृति ॥ ५६ ॥ शङ्काभश्च चतुर्भेदं नृपाणामपि दृद्धये । कसञ्ञखिसमाकारं गोकणोढृति बा भवेत्‌ ॥ ४७ ॥ काश््यपक्षिरप एकोनषषटिवमः परशः । वेश्यानां च त्रिकोणं च शरूलदृत्तायतं तया । शद्रहद्धिकरं जीणि सूत्रं गृह्य तु लक्षणम्‌ ॥-४८ ॥ लक्षणोद्धरणोत्थांशं रुद्रभागविभानिते । मुकुलोदयमेकांशं तद्रयासं चापि तत्समम्‌ ॥..४९ ॥ तन्मृानां तु दीधेत्वं नवमागमुदाहृतम्‌ । तस्मारमेकसूत्रं स्यात्सूत्रद्ितनियुगं तु वा ॥ ५० ॥ सूत्रत(ज)ययुतं चोक्तं सूत्रान्तरयवच्रयम्‌ । यवद्रयान्तरं बाऽथ नाखातरं दिजोत्तम ॥ ५१ ॥ नालमूटेन तस्याग्रे सीमासूत्रे तथा छिखेत्‌ । तन्नाखं चेकसूत्रं स्यालिङ्घमध्ये विशेषतः ॥ ५२ ॥ सुत्रोक्तव्यासखातं च नालायामं च कल्पयेत्‌ । नाखाधस्तात्त व्योमांशं त्यनजेद्िष्णं वज्ञकोपारं ।॥ ५३ ॥ मणिरेखा ततः कायो मुकुलस्फुङ्ः(फुल)नाकरति । रेखात्रय तथा षष पद्ममृं समं तु वा ॥ ५४ ॥ पद्मतारत्रयेकां हं बेदांशेऽगन्यंश्च एव वा। पञ्चांहे[वा]युगांशं वा पद्मनाखाधेमेव वा ॥ ५५॥ मुकुलमूलेऽन्तरं ह्येव नालमूलेऽतरं शृणु । नाखायामसमं पश्चाद दवित्रिपादयुगां शके ॥ ५६ ॥ त्रिभागं पञ्चभागं तु वेध(द)भागमथापि वा । नालमूलसमरवे चा मणिरेखाद्रयोत्तरम्‌ ॥ ५७ ॥ मूखादग्रं क्रमालक्षीणं मणिरेरवान्तरं भवेत्‌ । तन्तुमूले समे तियग्गत्वा पृष्ठे तु संधयेत्‌ ॥ ५८ ॥ मणिरेखाव्यासखातं चालिङ्कस्यात्रि छिङ्कवत्‌ । मणिरेखाखम्बि नारं दीघोसं सममेव वा ॥ ५९ ॥ तस्मादामूखपयेन्तं वसुभागविभाभिते । परणि(ण)राम्बनं विप्र नवधा परिकीर्तितम्‌ ॥ ६०. सर्वेषु रक्षणोद्धारे श्रीरहिस्यान्मणिरोखिका । परथमे लक्षणं भोक्त द्वितीयं लक्षणं शृणु ।॥ ६१ ॥ › ९९९ ०० काहयपश्चिरय एकोनषष्ितमः पटल; । रक्षणोद्धरणाधीश दश्भागविभाजिते । एकारं युकुलोचं तु नवांश नाटदीधकम्‌ ॥ ६२ ॥ शेषं पवेवदुदिष्ं चतुथं रक्षणं शृणु । लक्षणांकषं तु नवधा भाज्येकांशं तु कुण्डकम्‌ ॥ ६३ ॥ सप्तांश नालदी तु शेषं पूववदेव हि । चतु लक्षणं परोक्तं पश्चमं रक्षणे शृणु ॥ ६४ ॥ लक्षांशञं षसुधा भज्य व्योमांशं पुकरोदयम्‌ | षडह नाखदीध तु नाखाधस्ताच्छिवां शकम्‌ ॥ ६५ ॥ तदेव सप्तभागं तु नारदीधेमुदाहूतम्‌ । शेषं भागिव कतेव्यं सप्तमं लक्षणं शुणु ॥ ६६ ॥ क्षाधीशे तु सप्षांशे श्यै मुकृखोदयम्‌ । भूतांश नाल्दीध तु शेषं पूववदेव हि ॥ ६७ ॥ षडंद वाऽथ तननालदीध शेषं तु प्रागिव । एवमष्टविधं ख्यातं नाखायामं द्विजोत्तम । ६८ ॥ अग्राकारेऽग्नमुकुखाद्‌मायुसंस्या तु सुव्रत | यथेष्टनाठे कतव्य वसुसंसख्या तु देशिक; ॥ ६९ ॥ दुढसूतरं भकतेन्यं लिङ्क पक्तममाणतः । स्थापयेन्न ततो लिङ्क प्रागग्रं दारुविष्टरे ॥ ७० ॥ लक्षयेतििण्डिकावक्तरं लिङ्क सोम्ये निधापयेत्‌ । स्थापितः कटश; स्थाप्य शिङ्कपीठे हदा बुधः ॥ ७१ ॥ गन्धोदके! [स्तु सं |स्नाप्य गन्ध दुष्पादिभियजेत्‌ । छम्बकूचंसमायुक्तं सवोरंकारसंयुतम्‌ ॥ ७२ ॥ रथे वा शि)विकायां वा ग्रामं कृत्वा प्रदक्षिणम्‌ | ततो जखाशयं प्राप्य जलाधिवासनं कुर ॥ ७३ ॥ लक्षणोद्धारमास्यातं मरतिमालक्षणं शृणु ॥ ७४॥ इति कारयपश्चिखे पीठलक्षणोद्धारो नमिकोनषष्टितमः पटलः । क(रयपाकषिर्े -पष्टितमः पटः । २०४ | अय षष्टितमः पटलः ॥ अथ श्ेवादनन्तरं [स्याद्‌ ]विष्णुस्थ।पने निषधः । नगरे पिमे वाऽपि मध्ये क उत्तमोत्तम ॥ १ ॥ मध्यादिकलिकान्तं वा अवतारं तु शिञ्जितम्‌ । तत्पदे वास्तुदे वांश्च स्थापयेच््छिलि्पिकोत्तमः; ॥ > ॥ खगं तु विष्णुपुरतो षिष्णुङञ्जमथापि वा । अञ्जलिं हस्तसंयुक्तं पूर्वे वा अग्रतस्तथा ॥ ३॥ आरयेऽरण्यके | वाऽपि वराके पुण्यतीरथके.। , ग्रामे वा वास्तुमध्ये वा भवेत्पूबे उदङ्श्ुखे ॥ ४ ॥ वरुणे वेश्यभूमिं च यममिन्द्रं तु स्थापयेत्‌ । पिज्ञाना(चाप्ो पदे स्थाप्य नैकेति वायुमर्चयेत्‌ ॥ ५१ अथ व्ये .विषशेषेण सकरस्थानदत्तमम्‌ । .. शांकरे रृत्मूर्तिस्तु आ्रय्यां हृषवाहनम्‌ ॥ ६ ॥ उमास्कन्द्‌|यु त॑ विभ नैक्रत्यां परिकस्पयेत्‌ । कटल्कारं वायुदिग्भागे भिक्षाटनं जयान्तिके ॥ ७ ॥ सुशासनं तु सत्यांशे विध्यंशे जिपुरान्तकम्‌ । सुग्रीवे हरिरधं स्याद्वन्धर्वे चन्द्रशेखरम्‌ ॥ ८ ॥ सेषांशं . 9. ख्ये कालारिमूर्तिकम्‌ । (¢ ` उदिते 5 स्यादेन्द्रे कल्याणसंयुतम्‌ ॥ ९ ॥ ले्रपालस्तु पजेन्ये याम्ये वा दक्षिणेश्वरम्‌ । वारुण्ये छिङ्खुदभूतं सोम्ये तु गजहारिणम्‌ ॥ १० ॥ हत्वुध्वैमा्यं भोक्तमन्तरालस्य क्पयत्‌ । , भूमध्ये तु संवीक्ष्य सकलं स्थापनं छरु ॥ ११ ॥ ` भराकारिऽष्टचतुर्दिश्च द्रार्ोभादि करषयेत्‌ । भाकारान्ताति(नि) मध्ये च दीधेमध्ये च वेकषनैम्‌ ॥ १९ ॥ अथवा हम्येस्य मध्येन द्र्ेकमंक्षफम्‌ (१) पघानमारमेकं वा त्वपर" वाचां द्विज -॥ *१३ ॥ इति कफोश्यपरशषिस्ये सकलस्थापेनविधिनांम षष्टितमः पटलः । ०२ काश्यपश्चिल्प एकषष्टितमः पट; । ॥ अथेकषष्ठितमः पटः ॥ अथ षेशष्ये विषेण सुखासनविधि परम्‌ । आसनं राजसं भावं भद्रपीठे [सुखा]सनम्‌ ॥ १॥ वामाङपिश्छादयेत्यीे दक्षिणाङ्पिस्तु छम्बयेत्‌ । उध्वैभागोपरिष्टात्तु साधवेदाङ्गुलाधिकम्‌ ॥ २ ॥ स्फिक्पिण्डमानमेतद्धि आसीनोर्ध्वे विक्षेषतः | आसने पू्केशान्तं जान्वोबोह्यावसानकम्‌ ॥ ३ ॥ जान्‌्ध्व पूवेकेशान्तं जानोबो(नुबा)हुग्ीवास्यकम्‌ । परहस्तमणिबन्धं मध्यमे च समं भवेत्‌ ॥ ४॥ आसीनेन स्वसुत्रेऽस्ति पूवैसूत्रेऽधुना शुणु । मोणिमध्यं तु नासाग्रार्स्तनाभं नाभिमध्यमम्‌ ॥ ५ ॥ वामाडप्रिगुरफमध्ये तु ब्रह्मसूत्रं परखम्बयेत्‌ । सूतरादक्षिणजान्वन्तमेकत्रिश्ाङ्गुखं भवेत्‌ ॥ £ ॥ अथवा त्रश्दङ्गुस्य एकोनरजिश्चतोऽपि वां । सूत्रात्तदङ्ध्रेनलकाद्राऽन्तरं द्रादज्ञाङ्गुलम्‌ ॥ ७॥ त्रयोदशाङ्गुरं वाऽथ दश्ञाङ्गुखमथापि वा । पीठं नादं पपार्ण्ण्योस्तु नीवरं द्वित्यङ्गुखं तु वा1८॥ तत्सुत्रान्मथये(ध्यमे)हस्ते मध्यरेखावसानकम्‌ । चतुदंशाङ्गुलं पो क्तमन्तरं तु द्विजोत्तम ॥ उरोद्र भणिबन्धान्तं नीवं द्िञ्यङ्गुखं तुं वा ॥ ९॥ कटकं सिंहकण वा तत्रस्थं भविधीयते । तजेन्यादिकनिष्ठान्तं तत्राङ्गुल्यस्तु वक्रगाः ॥ १० ॥ ईषदरक्रं तदङ्गुषठमेवं स्यात्कटकाङृति । मध्यामध्यतलान्तं तु अधेमर्धं त्वनामिका ॥ ११ ॥ वन शेषाङ्गुलं पाग्बत्सिहकणेमिदं परम्‌ । हिकासूत्रं सम॑ ङयोत्कतेव्याग्रो करे परे ॥ १२॥ वक्रावनामिकाङ्गुष्ठो तलमध्यावसानक । कंचिद्क्रा कनिष्ठापि शेषौ दरौ तु ऋजुक्रियो ॥ १३. छ्ारयपद्धिल्ष एकषष्टितमः प्रदः | कतेन्याऽऽकृतिरेवं स्याक्षणाशितयुन्दरम्‌ । ,. षपरं भोणिपाश्वे तु पञजषट्सप्तमाङृतिप्‌ ॥ १४॥ छुकिमध्ये च नासग्रे पूवसूतरं त॒ संसृशेत्‌ । . मेदुमूलं तु वामाङ्भि गुल्फमध्यं रसाद्नुरम्रू ॥ १५॥ अभवा सप्तमात्रं तु पश्चमात्रमथापि वा। नाभेमध्यं तु वामादप्रिनलिकाम्रं चतुदश ॥ १६ ॥ त्रयोदशाद्गुखं वाऽथ भान्वङ्गुखमथापि वा । मोल्यग्रमध्यमात्सतरंद्थन्तरं मनुमातु(जर)कभू ॥ १७ ॥ सारध॑त्रयोदक्षे वा [ज ]योदशाङ्गुटमेव वा । ऋजो(जु)गतं सुखासीनं प्रवाटसदृशभम्‌ ॥ १८ ॥ जिनेत्रं सुष्ठुवदनं संपन्नं राजसं गुणम्‌ । न्याघ्राजिनाम्बेरोपेतं दुबूलवसनान्वितभ्‌ ॥ १९ ॥ फतेरीपरहस्ती दरो बाह्च वाऽभ्यन्तरासनम्‌ । दक्षिणे परद्युं वामे ढृष्णं चान्यवरद्रयम्‌ ॥ २० ॥ अभयं दक्षिणं वामं कटकं सिंहकणेवत्‌ । वामे कणेविशेषेण शङ्कपा्रमधापयेत्‌ ॥ २१ ॥ तिचतुष्पश्चमात्रं वा पश्चमण्डलावेस्तृतम्‌ । . कणेनालघनं चैव त्रिगुणं पत्रविस्तृतम्‌ ॥ २२ ॥ य(ए)वं पत्रघनं प्रोक्तं श्वेतभान्वादिमादैवम्‌ । दक्षिणे कणमेवं तु इण्डलं सिंह एव वा ॥ २२॥ कुण्डलं व्यासतुङ्खं तु जिचतुष्पश्चमात्रकम्‌ । युक्त्या तत्डुण्डलं कृत्वा कणेस्कन्धोपरि न्यसेत्‌ ॥ २४ ॥ अथवा कणेयो तरिर उत्तङुण्डलकं न्यसेत्‌ । वृत्तकुण्डल विस्तारमष्टादशषयवं भवेत्‌ ॥ २५५ वेदाङ्गुटं तु तुङ्ग कुम्भान्नं मुङलोद्रयम्‌ । क(अ)न्यदा सुन्द रोपेते कस्पयेद्टत्त्ण्डलस्‌.॥ २६ ॥ जटामुकुटसंयुक्तं युग्मसंख्याजटान्वितम्‌ । , ,. मुडटस्योदयं विम चतुर्थशाङ्गुलं भवेत्‌ ॥ २.७.॥ त्रिसप्नाद््गुखतुङ्खः बा द्विनेवाङ्गुटमेव वा.।. .. केशां मुङटं चैतु(चापि) खलाटे पटसंयुतमू ॥ २८ ॥ २९६ २०४ कारयपरशिर एकषष्टितमः पटल; । भुखान्तसदषं विप पुडटभूरवि्षालकम्‌ । तत्सपताष्टनवांशेन दीनमग्रविश्चाखफम्‌ ॥ २९. ॥ चतुष्पूरिमसंयुक्तं भान्वंदं पूरिमोदयम्‌ । सव्ये नागाकपुष्ये्च वामे त्वधंशिं न्यसेत्‌ ॥*३० ॥ दक्षिणोत्थं शिषार्षं वा वामे नागाकंपुष्यध्त्‌ । कटिसृतरत्रिसंर्याद सुरं मति यवं स्वनम्‌ ॥ ३१ ॥ कटिसाधोपिरिष्टात्तु कटिसूत्रं तु बन्धयेत्‌ । पश्चषद्सप्तमाजं वा कोतिमाननविस्तृतम्‌ ।॥ ३२॥ तद्वस्तारसमोततङ्ः मेदोध्यै पारिकल्पयेत्‌ । फटिसृत्रादूरुदाममूरुत्रयावसानक¶्‌ ॥ ३३ ॥ पुक्तादामोरुदाम स्यादन्तरे रत्नसं॑युतम्‌ । करिसुजं समाख्यातं कटकं वटयान्वितम्‌ ॥ ३४ ॥ कटकं वछयोपेतं प्रकोष्ठं द्विजसत्तम । छनिष्टाङ्गुरिपरीणाहं वलयं माद वं हितम्‌ ॥ ३५ ॥ अथवा वयस्येव घनं द्वित्रियवं तु वा । पराजितं तु वलयं युग्मं भके(कोष्टे) निधापयेत्‌ ॥ २३६ ॥ पादेव रत्नबन्धं वा कृत्वा तु वलये द्विज | केयूरं कूपैरे न्यस्य मुकुटं च धनान्वितम्‌ ॥ ३७॥ एकाकारं तु केयूरं वाऽष्पत्राग्नसंयुतम्‌ । .नानारत्नसमायुक्तं शेटवाहमथापि वा ॥ ३८ ॥ पत्रपूरिमसंयुक्तं बाहुमध्ये द्विजोत्तम । पत्रपूरिमनालं तु -केयूरसदटशं धनम्‌ ॥ ३९ ॥ तत्पूरमादधोनाटं बाहुद्विगिपरं तु वा। भिचतुष्पञ्चमात्ं वा पत्रपूरिमनिस्तृतम्‌ ॥ ४० ॥ तद्रधासार्धामात्रतुङ्क पादोनं द्विगुणं तु षीः | दविगुणं वाऽपि तुङ्खः तु तद्‌ बाहुबरयं भवेत्‌ ॥ ४१ ॥ मध्याद्गुल्या विना शेषाः स्वाङ्गुटीमुद्रिकान्विताः | ुद्िकाभूरपवस्था दत्ताया वसनान्वितम्‌ ॥ ४२ ॥ उदरं स(बोन्धं विकटं चेकद्वित्ियुगं तु बा । यवं वा द्वियधं वाऽथ उदरं बन्धनं भत्‌ ॥ ४१ ॥ कारश्यपश्चिसप एकषष्टितमः पर्लः | नानांकारसंयुक्तं नानारेल्नैरविचिनितम्‌ । ` नाभेरू्वे गुरणा तु नीत्वा वा दार वधयत ॥ ४४ ॥ पादयोमेध्यमादन्याः स्वङ्गुख्यो वलयान्धिताः “। का(जा)खयवद्रयघनं स्वङ्गुखानां तु मध्यगम्‌ ॥ ५५ ॥ पादी भालकयुक्तो [हि ]ुरफजस्थौ द्विजोत्तम । जाटकाबन्धसूत्रं तु यवद्रयधनान्वितम्‌ ।॥ ४६ ॥ तत्सुत्रनाटनाटं स्याज्निपश्चयवमानकम्‌ । त्रियवं जारकानालं शेषं वे जाटकोदयम्‌ ॥ ४७॥ तदु्तसमं व्यासं यवमानं च तत्समम्‌ । शेषं हीनं घनं गाढं यस्य यच्च यथोचितम्‌ ॥ ४८ ॥ गाढाटरतं तु युक्तं स्यादन्तःपाषाणसयुतम्‌ । धनं पाषाणहीनं तु गाढनीत्रं तदोच्यते ॥ ४९ ॥ परशोहरिणीदीर्धं भान्वङ्गुलपुदाहृतम्‌ । पर्यु हरिणीं चेव युक्त्या बा दरयमाचरेत्‌ ॥ ५० ॥ यज्ञोपवीतसंयुक्तं यवाष्््षं घनं भवेत्‌ । उपवीतद्रिसूत्रं स्यादुपवीतसमं घनम्‌ ॥ ५१ ॥ वासः स्कन्धोपारे न्यस्य नाभ्यधस्ताङ्गुं भवेत्‌ । यत्नोपवीतसूत्रं स्यान्नाभेदेक्षिणपाश्वेके ॥ ५२ ॥ अपरे वाममा्ित्य यत्नसृतरं निधापयेत्‌ । ऊरुसुत्रे समालम्ब्य स्तनादष्टाङ्गुखोत्तरम्‌ ॥ ५३ ॥ यन्नोपवीतमेवं स्याच्छम्नवीरमथ शृणु । यन्नापवीतं स्याद्विमर स्कन्द(न्ध)योरुभयोरपि ॥ ५४ ॥ पाश्वयोश्चैब श्रोण्यर्धे न्यस्य स्थानान्तरेकवत्‌ । [ग्रीवा ]हारं बिजानीयाद्धिक्राधस्तार्षडङ्गुखम्‌ ॥ ५५ ॥ लभ्ब्ये वेदाङ्गुखं तारं यवत्रयघनान्वितम्‌ । नानारलनैिरण्येश्च हारं त्वा तु सुन्दरम्‌ ॥ ५६ ॥ हिक्षासुतोपरिष्टा् उपग्रीवं च बन्धयेत्‌ । रुद्राक्षं ्राऽथ रत्नं वा हेमसूम्रमथापि वा । ५७ ॥ + १३ ०६ काह्यपञ्चिल्प द्विषष्टितमः परदः | उपग्रीवं समाख्यातं नानापुष्पमिराजितम्‌ । सषोङ्कसुन्दरं देवं शेषं युक्त्या समाचरेत्‌ ॥ ५८ ॥ एवं सुखासनं भोक्तमुमास्कन्दयुतं तथा ॥ ५९ ॥ इति काश्यपशिल्ये सुखासनं नामेकषष्टितमः पटलः । || अथ द्विषष्टितमः पट्टः | [~ ~ 2 अथ वक्ष्ये विशेषेण सोमकन्देश्वरं द्विज । सुखासनं यथा भोक्त तथेदं च पिधीयते ॥ १ ॥ देवस्य वामपार्श्वे तु पावंतीं च सुखासनाम्‌ । चय(रच)येदक्षिणे पादे ष्रामपादं भररुम्बयेत्‌ ॥ २ ॥ आसनस्योपरिष्टात्तु स्विष्टीनां चतुरङ्न्गुखम्‌ । उध्वैकायसमायुक्तं मानस्मेपारे फट्पयेत्‌ ॥ २ ॥ किंचिरेव्याभितं वक्त्रं रक्षणं भागसंयुतम्‌ । वरदं वामहस्ते तु उत्पलं दक्षिणे करे ॥ ४ ॥ किंचिद्रक्रौ यथापूव षामहस्तौ तथोध्वेके । षरदं चाभिति(भयं) ख्यातं पृथिंसहस्य कणेवत्‌ ॥ ५ ॥ वामांके स्थापयेहेवीं सवोभरणभूषिताम्‌ । रक्ताम्बरधरां देवीं छन्नवीरसमन्विताम्‌ ॥ £ ॥ अथवाऽन्यप्रकारेण देषीभङ्ः वदामि दम्‌(ते) । वामोरु(रो)बाह्पीठे त॒ वामहस्ततं न्यसेत्‌ ॥ ७ ॥ पश्वादुत्पलसंयुक्तं दक्षिणं हस्तयुच्यते । पीठं तु दक्षिणे जानुं किंचिदुच्छितसंयुतम्‌ ॥ ८ ॥ त्रिचतुष्पञ्चमान्र वा पीठजान्वन्तरं भषेत्‌ । षट्सङ्नाष्टाङ्गुटं वाऽथ षीठं जान्वन्तरं भवेत्‌ ॥ ९ ॥ एवं द्िविधमित्याहुदवभिङ्कः विधीयते । भीमामेलु(मता चो्तमार्गेण देवीमानं तु गृह्यताम्‌ ॥ १० कार्यपशिर्प द्विषष्टितमः पटः । २.० स्थानकानां तु देवेक्ञ दोषे चास्थामक॑ं भवेत्‌ । आसने त्वासनं ख्यातं विपरीतं विपत्करम्‌ ॥ ११ ॥ देवीरक्षणमेषं वा स्कन्दलक्षणमुच्यते । देवीदेवेक्षयोमेध्ये स्थापयेत्स्कन्दमूर्तिकाम्‌ ॥ १२ ॥ देन्यां िकावसानं तु स्कन्दमानं तदुत्तरम्‌ । स्तनाक्षान्तं कनिष्ठं स्यात्तयोमेध्येऽष्टभाजिते ॥ १३ ॥ नवधा स्कन्दमानं तु उक्तमानं त्रयं त्रयम्‌ ॥ जात्या व्यासयुतं वाऽपि रीन वाऽपि प्रकल्पयेत्‌ ॥ १४ ॥ सवेदरसधर्मारं तन्मानं तु षिभाजिते। एकांशमङ्गुटं ख्यातं तदष्टां्ं यवं भवेत्‌ ॥ १५॥ एकाङ्गुटं शिरोमानं केशान्ते चेव तत्समम्‌ । त्रिभागं नेत्रसूत्रान्तं पुटान्तं चैव तत्समम्‌ ॥ १६ ॥ गुणांश हयुसीमान्तं ग्रीवो तु द्रयाङ्गुखम्‌ । दिकासूत्रस्तता(नान्तं तु नवभागमुदाहुतम्‌ ॥ १७ ॥ तस्मानिन्मि(ज्नाभ्य)वसानं तु वस्वङ्गुर्ुदाहूतम्‌ । नाभेस्तु मेदुमूलान्तं सप्चमात्नमिति स्मृतम्‌ ॥ १८ ॥ भान्व॑श्म्‌ र्दी स्याञ्जानु द्रयङ्गुखकं भवेत्‌ । जङ्घा चोरुसमं तुल्यं द्रथद्र पादतटोन्नतम्‌ ॥ १९ ॥ दशांशांघीतलायामं बाहुदीर्धं चतुदश । परकोष्ठायामं दशां ्ं तटं वेदाङ्गुलं भवेत्‌ ॥ २० ॥ युगांशं मध्यमाङ्गुरयं साधोगन्य्॑मनामिका । तत्समं तजेनीदीर्धं कनिष्ठायां गुणाङ्गुखम्‌ ॥ २१॥ अङ्गुष्ठायाममग्न्यंशं युगांशं तरविस्तृतम्‌ । प्कोष्ठागरं गुणां तु तन्मूरं चतुरङ्गुखम्‌ ॥ २२ ॥ भूतांशं बाहुमृरं स्याद्वस्तारं दिनसत्तम । साधष मुखम्यासं स्षंशं कणेविस्तृतम्‌ ॥ २२ ॥ कक्षयोरन्तरव्यासं ्रयोदश्चाङ्गुखं भवेत्‌ । पञ्चा हृदयविस्तरं सुद्रंकषं मध्यविस्ततम्‌ ॥ २४॥ २८०८: कारयपश्चिल्वे द्विषष्टितमः पटः | भ्रोणिस्थानि तु भान्वंशं कटिस्थाने जरयोदश्न । छरुमृरुविश्चाखं तु वस्वद्गुलमुदाहतम्‌ ॥ २५ ॥ पटङ्गुलं जानुषिस्तारं (तं) जङ्घाभूलं युगाङ्गुलम्‌ । गुणांश नकं तारं षडहं तलविस्तृतम्‌ ॥ २६ ॥ पाष्णिग्यासं युगांश्च वा शेषं युक्त्या तु कलयेत्‌ । केशान्ते नासिकोपेतं करण्डयुङकटान्वितम्‌ ॥ २७ ॥ उभयोैस्तयोः पूष्पं वामो वरद एव वा । कटकं वाऽथ तद्धस्तं सिंहकण्ठमथापि बा ॥ २८ ॥ दक्षिणे पुष्यहस्तं वा कपिण्डमुभयं तु वा । कटिसूत्रधृतं नप्र छन्मवीरसमन्वितम्‌ ॥ २९ ॥ मृदुकचै उपप्रीवं बालभूषणमूषितम्‌ । आसीनं बा स्थितं वाऽथ नृत्तं वा स्कन्दमाचरेत्‌ ॥ ३० ॥ आसीनो चरणो द्रौ द्रौ विष्टरोपरि श्राययेत्‌। स्थितो पादतलो द्रो त॒ स्थलभङ्गमिपि स्थितो ॥ ३१॥ च॑रणो इशितोभो तु युक्त्या जानु(न्वो)ष नीत्रकम्‌ । द्विपादो कश्ितो किचित्‌ किंचद्रमन एव वा | नृत्तं चेत्स्वस्तिकः सन्यपादं वक्रसमन्वितम्‌ | उदशत्य वामपादं तु षीरोत्सेधं करावधि ॥ ३३ ॥ षष्मात्रपश्चमात्रान्तं पादमुद्धारतो द्वन । फलेनावरदं वामं हस्तमन्यं तु सूचितम ॥ ३४ ॥ अथवा वामहस्तं तु फलं न्यस्त्वा(स्य)पसाधयेत्‌ । दिकासूत्रे समे धृत्वा कणेबन्धोध्व॑सीमकम्‌ ॥ ३५ ॥ रथन्तरं छम्बसूत्रे तु त्तमूर्तिवदाचरेत्‌ । उमास्कन्दयुतं भक्तं श्रणु चनद्रधरादिष्त्‌ ॥ ३६ ॥ इति कषयपशिस्पे द्विषष्टितमः पटः । २.७ करिथपातैसये त्रैषष्टितमः पटलः । ॥ अथ श्रिषषठितमः परः ॥ अथ वश्ये विञे्ण चन्दरशेखरमूर्तिना(काभ्‌) । केवरं गोरिसाहितमाशिङ्गः च त्रिधा भवेत्‌ ॥ १ ॥ केवल गोरिसदितं सहनं गोरिसंयुतम्‌ । आलिङ्ग्य चेकटस्तेन देविदेवो परस्परम्‌ ॥ २ ॥ कृतमालिङ्कमाख्यातमेवं त्रिविधमृ्यताम्‌ । केवलं समपादं त॒ स्थानकं सहितं भवेत्‌ ॥ २ ॥ समभङ्कः त्रिभङ्खः स्यादभङ्खः चन्द्रशेखरम्‌ । केवलं मूर्तिद ख्यातं सहितमभयमदम्‌ ॥ ४ ॥ तेष्वादो समपादं तु स्थानकं सहितं तथा । बिभ्बमानोदयं सवं प्रागेव परिकीर्तितम्‌ ॥ ५॥ लम्बमानोपमानं च ह्यधुना व्यते क्रमात्‌ । प्रखम्बफलकायामं चत्वारे चाषटमात्रकम्‌ ॥ & ॥ अष्टादक्लाङगुरं तार साधंद्धद्रथङ्गुरं घनम्‌ । चतुष्पादसमायुक्तं पादोचं परतिमोदयम्‌ ॥ ७ ॥ रि(ऋोक्षाङ्गुखसमायुक्तं स्थापयेत्समभूतले । समसुत्रं विनिश्चित्य मररम्बफलकोपरे ॥ ८ ॥ पूर्वेऽपरे च पार्श्वे च मानसूत्रं पररम्बयत्‌ । अन्तरे सुषिरं कर्यं सृत्रान्त्यं छम्बयेत्तदा ॥ ९ ॥ तत्सूत्रं तु गुणं बिम्बं कारयेदानसत्तम । पर्वे च पातयेत्पृषटे कायमध्ये च छम्बयेत्‌ ॥ १० ॥ एतानि पश्च सुजाणि ब्रह्मसुत्रमुदाहतभ्‌ । कक्षान्तरे मुखान्ते च दे द्रे सूत्रे मलम्बयेत्‌ ॥ ११ ॥ एवं हि नवसुत्राह्यं स्थानकं चाऽऽसनं तथा । मुङकटे मध्यमं चेव खराटस्य तु मध्यमे ॥ १२॥ नासाग्रमध्यमं चेव हनोमेध्य तथैव चं । हिकामध्यं च हृदयं मध्ये नाभिश्र मध्यमे ॥ १३॥ यि ङ्खमध्ये च मध्ये तु पादयो तलखान्तरे । लम्बयेसपूषेसूत्रं स्यादपरस्तमथो च्यते ।॥ १४ ॥ २०९ २.१०. कास्यपलिस्ये जिषष्ठितपः पटः. । मुकुटस्य मध्क्माद्विम कृकाटिकास्तु मध्यमे । ककुन्मध्यत्वमध्ये तु स्फिक्िण्डान्तरकं तथा ॥ १५॥ उरुजश्वो(ङ्षोध्वशद्का(जङ्घा)यां पाणयो द्रयन्तरे तथा । एवं स्याछम्बयेत्सूत्रमपरस्यात्रमेव हि ॥ १६ ॥ पाश्वेयो; कणेबल्यन्तं ग्रीकमध्ये तथैव च । बाह्ये च मध्यमालम्न्य गुटफमध्ये तु छम्बयेत्‌. ॥ १७ ॥ देहमध्ये गतेनेव पञ्चसूत्रं भकर्पयत्‌ । भ्रोज्राभ्यन्तगेतं सूररं स्तनचूचुकमध्यमे ॥ १८ ॥ पादोरुमध्यदेशेऽन्त्ये मध्यमे तु भलम्बयेत्‌ । पवेसूत्रै तु मोर्यग्रं निश्न द्रादश्षमात्‌(्र)कम्‌ ॥ १९ ॥ पूवेसूतरै मोल्यमग् षण्मात्रं तु भमुच्यते । पवेसूत्रं खलाटान्तं छन्तरं द्रङ्गुखं भवेत्‌ ॥ २० ॥ अपरसूत्रं शिरःपृष्टे पादोनान्तं युगाङ्न्गुलम्‌ । पवेसूतरं तु मन्म(न्व)न्तं सयवं द्रथ॑श्चमिष्यते ॥ २१ ॥ कृकाटिकापरं सूत्र यबोनं द्रथन्तरान्तरे । पूवसू तु हिकान्तं द्रयन्तर तु रसाङ्गुखम्‌ ॥ २२ ॥ ककुदोऽपरपृष्ठे तु षोडशं तु यवान्तरम्‌ । उरसः पूवैसूतर तु इधन्तरं तु द्विमातु(त्र)कम्‌ ॥ २३ ॥ ककुन्मध्यात्परं सृत द्रथन्तरं त्वणुमात्रकभू । मध्योदरं न्यसेतपूर्व सूत्रं वै तत्समं परे ॥ २४ ॥ वशं निक्नपरं सृत्र॑ पादोनाष्टाहकं परम्‌ । आक्सूत्रााभिमध्ये तु द्रधन्तरं साधमातु(्)कम्‌ ॥ २५॥ नाभिसुत्रात्परे पृष्टे साधेपक्षाङ्गुलं भकत्‌ । ^ भरीक॑सुत्रान्मेदमृकान्तं गुणाङ्गुरयुदाहृतम्‌ ॥ २६.॥ तत्सम तुः परे सत्रे दथन्तरं तु द्विमात्रकमू्‌ । उरुमध्ये तु प्ररतो जटामध्यं तयेव च ॥ २७ ६ जङ्घामध्ये च नलिकामध्ये चेव पुरोगतम्‌ + , , तिषक्सुभं तु संकरप्य द्रथन्तरं तुं भमीयते ।॥ २८ ॥ तत्तत्स्थाने पुरे चेव तिथक्सूत्रं पकर्पयेत्‌ । ..' उरपध्याङ्गसूतरं तु पूरेसृश्र तु द्रथङ्शुलभ | १५. ¦ कवरयपक्षिरदे भिषषटितिभः; पटलः । २.११ तत्रैवापरसृभरं तु क्डरविश्षतियं भवेद्‌ 1 -, . , जानुषध्याङ्कसत्नान्तं पूवसू रसाङ्गखम्‌ ।॥ २१ ॥ सम्रेषापरसूत्रं तु पादोनं षश्चमान्नकम्‌ 1 "` ^ जङ्घापध्यं तु पभराक्सृजं बस्वदे गख दातम्‌ ।॥ २१ ॥ ततरैवापुरसु जन्तं षरदूर्विङृतियवं भबेत्‌ । प्राङ्सताज्ारकामध्यं साधं वस्वङ्ल्युलं भवेद्‌ ॥ ३२ ॥ नाटकापरसूजरान्तं पादोनं पञ्चमाजेकम्‌ । द्परधयङ्गुष्ठयोरग्रं पवेसूत्नं विशेषतः ॥ ३२ ॥ तत्सूत्रपाष्णिपयन्तं साभेमन्विध्यमिष्यते । माक्सृ्रकायमध्यस्थं सूत्रं सापे नवादूयुखप्‌ ॥ ३४ ॥ कायमध्यस्थसृन्रं तु श्षिरः पृष्युमान्त्स्म्‌ । . ` ` तत्कायमध्यसूुनं तु कर्पञ्राङ्गुलाधकम्‌ ॥ ३५ ॥ उरोमध्यमदश्षे तु षष्ठं साधेषडङ्गुखम्‌ । ` सूजमध्योदरे पृष्ठे साधेबेदाङ्शुखं भवेत्‌ ॥ ३६॥ नाभिप्रेशपृषठे त॒ साधभूताङ्गुरं मवेत्‌ । करि(रि)नीव्रं षडंशं रयाटसाषाटश्ं स्वि(स्फि)काग्रकम्‌। २७ ॥ उरुमध्योत्परं बेदो जानुपृष्ठं तथैष च ।. .` -- > जङ्घामध्ये गुणाश्च बु निका द्रवद्शुख. भेत्‌ ॥ ३८ ॥ गुरफौ हि(सपयोदै) युगा इगुस्यं पर्सृत्रे उदिप्रलम्‌ । पानवैसूत्रमधस्तै(स्तात्त) समसूत्ं तु संस्थिवुम्‌.}-३९ ॥ पाश्वेसृतरात्पुरो बाहुपयेन्तं चतुरस्मुखब्‌ ‡ :- < तरसत्राद्रपे जषठपयेन्ताव(वं)समातु(्र)कश्‌)॥ ,‰° ॥ पूवोकारो तु श्ये च कूरं तु बरुग्रको.। ..--.-- ` तत्करे बाह्विमरादो चतुरद्गुरमिध्यते | ४१ ॥ कतेरीपरहस्ताग्रो दिकासू9 समरं भवेत्‌ । मध्शङ्गुखाग्रषभयोः स्तनचुचुकसं मनेत्‌ \} ४२॥ अभयं दक्षिणे हस्वे वरदं वामरहस्तकम्‌.1 . ` भाक्लूतस्द भये हस्ते मध्यं पञ्चद कद्नयुलम्‌ ।।: $ २ ॥ १२ काश्यप्चिर्पे निषष्ितपः षट; | रदं वामहस्तं तु अधो$खं भकल्पयेत्‌ । तलमृष्टं कटीपृषटे मेदाग्रं तु तत्क(तः प)रे ॥ ४४॥ मध्याङ्गुरयं [स [मालम्ब्य उरनीव्रं युगाङ्गुम्‌ । उःरुवकत्रं तु वरदे पृष्ठं नाभिसमोदश्तम्‌ ॥ ४५॥। घरदं हस्ततलमध्ये पूवसू तराङ्गुशम्‌ । कतेरीमणिबन्धं तु बाहुषाह्यमुखं भवेत्‌ ॥ ४६ ॥ अथवा रद्रभागं त॒ दश्ञाङ्गुखुपथापि वा | को(क्‌)षैरं पूवैसूत्रान्तं नीतरं सप्तदश्ाङ्गुखम्‌ ॥ ४७ ॥ जङ्ययोरेफोनविंशदं अपू )रमूं दरयो तम्‌ । गुरफयोरन्तरं चैव एकाङ्लमुदाहृतम ॥ ४८ ॥ उरोमेध्यान्तरदगुर्यं विशाय वा उदाहृतम्‌ । ` जान्यन्तरं चतुमा जङ्धयोः पञचमातृ(भ्)कम्‌ ॥ ४९ ॥ तलोरं(रू) तु रसां तु वेदां गुर्फयोभबेद्‌ । पादाङ्गुषठद्रयोरन्तं द्र्न्तरं बसुमात्रकम्‌ | ५० ॥ आजेवं राजसं माव फट्पयेद्रा द्विजोसम । फतेरीपरहस्तो द्रौ टङ्कं वे दक्षिणे करे ॥ ५१॥ हरिणी वामहस्ते तु टङ्कं कृत्वा बहिम॑खम्‌ । हरिणीबाद्यमूलं वा द्रचन्तराननमेव च ॥ ५२ ॥ जटायुष्षुटसंयुक्तं दक्षिणे चन्द्रशेखरम्‌ । वामेन्दुशेखरं वाऽथ पवाखसंदशममम्‌ ॥ ५३ ॥ भिनेत्रं सोभ्यवदनं सवोभरणभूषितम्‌ । पीताम्बरधरं देवं वख्ाग्रो नखकफान्तको ॥ ५४ ॥ उमयोः पाश्वयोरेवमम्बरं चोरमध्यमम्‌ । केवरं चेवमाख्यातं वामे गोससमायुतम्‌ ॥ ५५ ॥ भिम्नपीटेकपीठं वा भवेद्रा मङ्खसंयुतम्‌ तद्रोरीसंयुतं चोरभिन्मपीटेकमेव घा ।॥ ५६.॥ तदेव भङ्खसंयुक्तं देषदेभ्यो परस्परम्‌ । देवो वरदहस्तेन देषीं वे त्वपरोभिताम्‌ ।॥ ५७ ॥ काप्यपशिस्पे प्रतुःषष्टितमः पटशः । २१३ स्थानमध्यान्तरे कमपाशवेमालिष्खनं छर । `` पान्वसृत्रात्परे वाऽथ बाहुमाशिङ्कनं हु का #-भ८ ॥ दोष(बी)दक्षिणदस्तेन ्रमोदेक्षिणपाश्वेतः । \ कटिसूञ्रोपरिष्वाथ(्टतत) एष्पं वामकरे धृतः # ५९ ॥ अथवा पाशवदेवश्ञो व्योज्नस्तु दक्षिणे करे। करोत (व)दन्त्याथ वामहस्तं प्रलम्बयेत्‌ ॥ ६० ॥ एवमालिङ्कमूतिंश्च जिधामान्ये(नेन)कस्पमेत्‌ ।. सवीभरणसंयुक्तं पभायण्डटसंयुतप्‌ ॥ ६१.॥. चनद्रशेखरमाख्यातं हषारूढमथ श्रृणु ॥ ६२ ॥ इति काद्यपचिरपे चद्दरशेखरमूतिलक्षेणं नाम जिषष्टितमः पटलः; । [1 जथ चतुःषष्टितमः पटः । टषवाहनमूर्तस्तु लक्षणं वक्ष्येऽधुना । समभङ्गं त्रिभङ्गं वा कट्पयेत्कस्पषित्तमः ॥ १ ॥ दक्षिण स््रस्तिकं पादं वामपादं तु कुश्ितम्‌ |. उष्णीषान्मध्यमाद्रामे रलाटं मध्यवामके ॥ २॥ वामनेत्रावसाने तु घामनासापुटान्तके । दक्षिणे स्तनपीटं स्यादवामनाभिश्च मध्यमे ॥ ३ ॥ वामोरुमध्यपाष्ण्योश्च मध्यसूत्रं भलम्बयेत्‌ । एवं तु समभङ्खः स्यात्‌ नतमानं युगाङ्गुलश्‌ ॥ ४ ॥ पुखे पूववदु दक्षिणे तु स्ने तथा| नाभेवामे गुणांश तु वामोरुमध्यमे तथा ॥ ५॥ स्वसि(स्थिःताद्घ्रिस्तु गुरं स्यात्मध्ये- सूत्रं भलम्बयेत्‌ । अतिभङ्कमिति स्यातं नतं प्रज्ाङ्गुटं भवेत्‌ ॥ ६ ॥ क्ष(ष)रय मरतकोर्वे तु न्यसेचे(ख)वामको(कू परम्‌ । हिकासूत्रं तथा विम कांश वा नवाङ्गुशम्‌ ॥ ७ ॥ क्राश्यपक्षिर्पे चतुःषष्टितमः पटः । नक कु)परं लम्बं स्यातस्मादास्तनसीगकभ्‌ । -हंकभस्थो्चयं स्यातं पादस्थानाहितार्मुखचर्‌ ॥ ८ ॥ एषभोद्भाख्यातं हषं टक्षणवबत्कुर । हषमूध्नि तु हस्ते तु मध्याङ्गुल्यग्रसीमकम्‌ ॥ ९ ॥ नाभिसू्रं समं इयोदङ्गुरं वा नताङ्गुलम्‌ | (अध)स्तात्त्टमध्ये तु पूवेसूत्र॑ यवद्रयम्‌ ॥ १० ॥ अधोमुखं भकतेव्यै तदर्धं तु भसारयेत्‌ । दक्षिने पवेहस्ते तु पाष्णि नाभेरधो बुधः ॥ ११ ॥ पक्षे षोडकरामाप्र ना नतं तत्सिहकणेवत्‌ । वेष॑त्रदण्डोत्ितं तस्मिन्करपयेत्तु चलाचलम्‌ ॥ १२॥ ` स्थिताङ्धिजानुरूध्वोसु टिकासूत्रं तु(स)मुमतम्‌ । कनिष्ठाङ्गुकिपरीणाहमग्र बत्कत्रयान्वितम्‌ ॥ १२३ ॥ लो््नं दारुजं वाऽथ वक्रदण्डेवमाचरेत्‌ । अधस्तान्माणिबन्धस्तु उरूपूटं तदुत्तरश्‌ ॥ १४ ॥ पश्चषटूसप्रमात्र वा बसुनन्दाद्गुखं तु वा । जटामयुकुटसंयुक्तं जटभारस्तु रम्बितः ॥ १४॥ जयबन्धश्चिरो वाऽपि कतुरिच्छावश्षानयेत्‌ । सबाभरणसंयुक्तं रक्ताभ रक्तवद्धत(क्तरक)म्‌ ॥ १६ ॥ , वामपा उमादेवी दक्षिणे बा विशेषतः । स्वस्तिकं दक्षिणं पादं वामपादं तु कुञ्चितम्‌ ॥ १७ ॥ । . उत्पलं दक्षिणे हस्ते वामहस्ते भसारितम्‌ । ज्लीमानेन विधानेन उमादेवीं च कारयेत्‌ ॥ १८ ॥ इषद्महनमाख्यातं ृत्तमूतिरथोपरि ॥ १९ ॥ । 2, हत्यश्मद्धदे कार्यपशिस्ये वृषवाहनमूतिलक्षणं नाम चतुःषष्टितमः पटः । सयक कशयपश्चिल्ये पशचषष्टितमः पटलः, । | अथ पश्चषष्टितमः पररः ॥ अथ वक्ष्ये विरेषेण रेत्तमूर्तस्तु लक्षणम्‌ । उत्साहवधेनाथांय उदवता चमुण्डिका ॥ १ ॥ रुरुण्डावदनं कृत्वा स्पिक्यात्पणनितं तथा । हिंसोत्सुकासना देवी तस्सुखासनवृद्धये ॥ २ ५... तथा नृत्तं रिष्यति सवेलोकषिताय वै । देवानां मूतिनाथाय राजराष्टविवधेनात्‌ ॥ ३ ॥ नृत्तमष्टादशं देव तेष्वादौ नवमुच्यते । प्रकृतो विधिना ग्राह्यं बिम्बमानं द्विजो सम ॥ ४ ॥ उत्तमं दकतारेन सवोङ्गः परिकल्पयेत्‌ । मानुरुदरद्षं चेव तुङ्गं रृ्तोन(स)तं भवेत्‌ ॥ ५॥ उष्णीषान्पध्यमात्सव्ये टरं मध्यदक्षिणे । नीत्वा शिवाङ्गुं सव्ये नेत्रान्ते च पुटान्तकं ॥ ६ ॥ हनोः सर्वं तु हिकायां मध्ये नाभि च मध्यमे वामोवेभ्यन्तरे लम्ब्य स्थिताङ्प्री गुरफमध्यमे ॥ ७ ॥ प्रभामण्डलमध्ये तु पूवेसत्रं तु छम्बयेत्‌ | ललाटसुज्रनीघ्रै तु युगाथोडनगुखमन्तरम्‌ ॥ ८ ॥ गुटफसूत्रान्तरे चेव द्रादक्षांश्षं बिधीयते । दिकामध्यं तु सूत्रं तु साधसपनवाङ्गुरम्‌ ॥ ९.॥ मकटोव्यद्वये)कपक्षाग्रं सुजान्तरं तथैव च ।' `` उरष्वकुकषि स्ृशेतपर्व सृत्रमेवं प्रलम्बयेत्‌ ॥ १० । = त््द्ाडोल(त्र)बाबा(ह)ग्र मर्थापिककलार्गुम । तस्मादपरबाहम्रं युगाङ्गुरमुदाहूतम्‌ ॥ ११ ॥ तस्मादभ्निकराग्रान्तं साषटनरश्षाङ्गुं तुवा. .. चत्वारिकतिबात्ं वा तस्मादधिगुणाङ्युखम्‌ ५ १२ ॥ दिकासूत्रं समोद्धत्य मध्यमे मध्यमाप्रकम्‌ । ` ` तथास्ता(दडस्तोतलमध्ये का म धयास्मुल्पत्रपूंके : १३॥ ररः २१६. कार्यपश्चिल्पे पश्चषषटितमः पर्कः | मध्यपर्वे यवाधिक्यं त्वनटं पा्रसंयुतम्‌ | पात्रं विनाऽघ(थ)वाऽऽधिक्यं पञ्चाङ्गं विशाटकम्‌ ॥ १४ ॥ तुङ्खः सप्ताङ्गुलं वाऽष्टनवमात्रमथापि वा । तिपश्चसप्नजिह्वायां करप्यमेवमथोच्यते ॥ १५ ॥ उक्ता मध्यनिह्य(ह्वा)यां वन्यं दक्षिणाननं इर । दक्षिणे पूवैसूत्रं तु बाह्रं विशदं रु ॥ १६ ॥ तस्माङ्मरुके हस्ते मणिबन्धस्य बाष्के । अषटर्ि्षतिमात्रै वा चत्वारिंशतिरेव वा ॥ १७ ॥ चत्थारिंशतिमान्रं वा बामहस्तस्य सन्ययोः । तथ(द्)स्ते मणिबन्धोध्वं हिकासृत्रे सम॑ भवेत्‌ ॥ १८ ॥ डमरं मध्यमं पिण्डयं सूचीकणं तु उतम्‌ । त्न्यग्रं तु सृच्यग्रं तजनी रजनी भवेत्‌ ॥ १९1 अथवा चमेसूत्र तु पिण्डी मध्याङ्गुखोपारि । अनापिकोपरिष्टत्तु डमरु परिकल्पयेत्‌ ॥ २० ॥ डमरोदीधविस्तारं वसुपश्वाङ्गुलं क्रमात्‌ , मध्यं गुणाङ््गुखव्यासं पञ्माकारं भकल्पयेत्‌ ॥ २१ ॥ बलयद्रयसंयुक्तं चमसूत्रेण बन्धितम्‌ । गव्येनाढृतबिम्बं तं तद्द्रन्येण तु कारयेत्‌ ॥ २२॥ सृच्यग्रात्कणेसीमान्तं चत्वारंशतिमात्रकम्‌। सपश्चचत्वारिशद्रा पांशन्मातु(ज)कं तु बा ॥ २२॥ पाश्वसूत्रै समं सूच्या बन्यास्ती मध्याङ्गुखम्‌ । . दक्षिणे पूवैहस्तं तु अभयं परिकल्पयेत्‌ ॥ २४ ॥ भराकसूत्रादुभये हस्ते मध्यं भायुद्रयाङ्गुलम्‌ । तेन्मध्यमाङ्गुखान्तं तु दिकासूत्रसमं भवेत्‌ ॥ २५॥ सूतर्कू्परनीत्रं च चत्वारिंशद्द्विमात्रकम्‌ । अभयं परफोष्ठमध्ये तु युर्ज॑[ग [वरय न्यसेत्‌ ॥ २६ ॥ परकोष्ठुमध्यनाहं स्यात्‌ सपादे तस्य दीधेकम्‌ । तत्सृत्रादुपरि ख्यातं फणं मान्वङ्गुलं भवेत्‌ | २७ ॥ सप्ताङ्गुलं विश्रालं तु घनमेकाङ्गगुं भवेत्‌ । पुरभस्थितान्समीधन्त॒ जिङ्वानीतरं समन्वितम्‌ ॥ ९८ ॥ कशयष्चिल्पे पश्चषषहठितमः पटछः ] २१७ भूजंगबर्यं चेवं कल्पयेत्कस्पविन्तमः । ,. सूत्रात्कक्षान्तरं सव्ये पार्श्व दराद॑श्षमात्रकम्‌ ॥ २९॥ सृत्रान्मध्योदरं वामे नवाङ्गुखमुदाहतम्‌ । नवमापिपण्डसूत्रं तु सूजादष्टादश्षाङगुलम्‌ ॥ ३० ॥ सूतराद्छुशितजान्वोस्तु अन्तरं त॒ दक्षाङ्गुलम्‌ । नवाङ्गु खं चमा जानुनीत्रं यथाक्रपम्‌ ॥ ३१॥ भानुरुद्रदशाङ्गुस्यं नतमानं तु कल्पयेत्‌ । स्थिताङ्धि जानुं चोवोमं जानुनीवरं तदाङ़खम्‌ ॥ ३२ ॥ तरिपञ्चमनुमात्रं वा जानुद्रधन्तं तथेव च । स्थिताङ्भ्रिनरकामध्याद्रामपाष्ण्यन्तरं बुधः ॥ ३३ ॥ सवेदचत्वाररंशख् साङ्गुखं पविधीयते । सपराष्टपश्चचत्वारि्षच्व(द)ङ्गुलं नत भवेत्‌ ॥ ३४ ॥ स्थितजान्वो(नू )दधते पाष्ण्य चतुसिशतिभात्रकभ्‌ । जय्खि्तिमाश्रं वा जायुपाष्ण्येन्तरं द्विज ॥ ३५ ॥ उदध्ताङ्प्िस्तु जान्वो(नू )ध्वे नाभिसूत्रं समं भवेत्‌ कूपेरं डोलदस्तं स्यामाटसुत्रं दश्चाङ्गुरम्‌ ॥ ३६ ॥ एकादश्ञाङ्मशुरं वाऽथ कल्पे वा(रप्यैवं)कुपेरान्तकम्‌ । तद्धस्ते मणिबन्धस्तु वामजानु तु द्रयन्तरम्‌ ॥ ३७॥ दश्चाङ्गुखे वा कतैव्य॑ नवाङ्गुखमुद।हतम्‌ । डोकस्तं विविन्ध्यस्तदङ्गुरामग्रं विक्ेषतः ॥ २८ ॥ वामपादे तु जङूघादि द्रथन्तरं त्वङ्गुरं भवेत्‌ । नवाङ्गुान्तरं वाऽपि रद्राङ्गुरुमथापि वा ॥ ३९ ॥ डोटहस्ताद्धयान्तं तु यन्तरं तु दशाङ्गुखम । अन्योन्ययुक्तनीव्राणि यथासौन्दयेमाचरेत्‌ ॥ ४० ॥ केशान्ताद्कपक्षं स्यात्तङन्मष्टादश्ञाङ्गुखम्‌ । सप्तदश्ाङ्गुखं वाऽथ षोडश्ञाङ्गुखमेव वा ॥ ४१ ॥ तदधं वा जिपादं बा तस्य बिस्तारमेव हि । सुविषीणेजटाभारं पश्च षद्‌ सप्त नन्द वा ॥ ४२ ॥ रुद्रस॑स्या तु वा विर उभयोः पाश्वयोस्तथा । दाभिंशार्गुलमारभ्य चेकपष्टघद्ग्ुकान्तकम्‌ ॥ ४२ ॥ २१८ कार्यपश्िरये पश्चषषठितमः षटेकः | अङ्गुखाङ्गुखद्धथा तु जटादीधेमुदाहृतम्‌ । अधोजगदीरमेवं तस्ादरध्वं तु मूधेके ॥ ४४॥ कनिष्ठाङ्गुकिपरीणादहं जटानाहमुदाहूतम्‌ । जटान्तपुष्पमारखाभिररढकूस्य विश्चेषतः ॥ ४५ ॥ नागं चेवाकंपुष्यं च धत्ूरडसुमं तथा । हस्तिरिरीषकै चेव करोटिरत्नबन्धनम्‌ ॥ ४६॥ ऋषिं धत्वा तु भुङ्के दक्षिण चन्द्रशेखरम्‌ । सिन्धूराढृतितोलस्तु अष्टमारखाविरम्बितम्‌ ॥ ४७ ॥ भस्मोदधूणितसवोङ्खः कंचित्पहासिताननम्‌ । यज्ञोपवीतसंयुक्तं हरसृत्रसमन्वितम्‌ ॥ ४८ ॥ देवाङ्गनोरदे मध्ये बाहुधामेऽग्रमिगेतिः । प्रभामण्डलमाशभ्रेत्योद्‌ रबन्धाग्रको द्विज ॥ ४९ ॥ व्याघ्रचमौम्बरोपेत उर्ध्वं गतिबसानकम्‌ | डोखाबाह्योधरेतो बन्धं व्याघ्रचमे द्विजोत्तम ॥ ५० ॥ लम्बनं बाहुमूले तु भायुरयोद शाङ्गुखम्‌ । तदधे वा त्रिपादं वा विस्तारं त(च)क्रमण्डलम्‌ ॥ ५१ ॥ पादो नू एुरसंयुक्तो सवोभरणभूषितौ । इस्तपादाङ्गुखं सवे रत्नहेमाङ्गुरीयुतम्‌ ॥ ५२ ॥ मध्याङ्गगुलिविद्द्ध्या तु शेषं बे युद्रिकान्वितम्‌ । दक्षिणं डित पादमपस्मारोपरि स्मृतम्‌ ॥ ५३ ॥ तियेक्पादतलन्यासान्टेत्तं डयान्महेश्वरः । वामपादं ततोदध्रत्य सतियेग्दक्षिणान्वितम्‌ ॥ ५४ ॥ डोखहस्तमथ।त्यन्तमपस्मारमिहोच्यते । तिचतुष्यश्चमानत्नं वा अपस्मारस्य दीर्धैकम्‌ ॥ ५५ ॥ अष्टचत्वारिंशं तु अपस्मारोदयं कुर । उष्णीषं चेकभागेन केश्ञा.तं च द्विधा भवेत्‌ ॥ ५६ ॥ हृदयं नाभिपयेन्तं तत्समं परिकीर्तितम्‌ । | नाभिमेदस्य मूखान्तं मानं पण्मातु(त्र)कं भवेत्‌ ॥ ५७ ॥ सकाङ्गुरु चो रुदीर्ष जानुदीधं दयाङ्गुटम्‌ । जङ्घादि पो(चो)र्तुस्यं स्याद्न्यौन्सरं चरणोदयम्‌ ॥ ५८ ॥ कारयपक्षिस्पे पथचषष्ितभः प्रदडः | २१९ मन्वंशं तु करं दिक्षा मध्यमाङ्गुरिसीमकम्‌ । शेषं युक्त्या तु कतेव्यं श्ाययेततु अधोग्‌ खम्‌ ॥ ५९ ॥ दभो; सव्यक्षरीरस्थाबुमौ पादो त॒ कीतिंतय्‌ । अपस्मारोदरोच्चं त॒ धमेनन्दाष्टमात्रकम्‌ ॥ ६० ॥ तन्मुखं तु समृदृृरत्य बाखुलीटासमन्वितम्‌ । व्यालं वै वामहस्तेन दक्षिणे तर्य वेद्यम्‌ ॥ ६१ ॥ सस्यश््यामनिभाकारमपसमार द्विजोत्तम । कलांश पश्रपीटोखं विरतारं च चतुगणम्‌ ॥ ६२ ॥ सपादं साधंपादोन दविगुणं वा तदायतम्‌ । ऊध्वेपश्मधोषद्मं पिण्डिकां नो(चो)क्तवद्धवेत्‌ ॥ ६२ ॥ प्रभामण्डलसंयुक्तमनेन धिना कूर | गुणाङ्गुरं समारभ्य शतमात्रावसानकम्‌ ॥ ६५४ ॥ तावदेषाङ्गुखास्या तु कारकोनश्तीद्‌यम्‌ | एकाङ्गुटं समारभ्येकेकावयववधेनम्‌ ।॥ ६५ ॥ पञ्चात्सस्यासनं ख्याते दण्डः रयातसथमस्य तु| तत्तदष्टंश्चहीनं तु उर्ध्वं तु कमात्कुश्म्‌ ॥ ६६ ॥ एफद्विनिचतुष्पञ्चषट्सष्षवसुमारकम्‌ । पनः प्नस्तथा संस्ययुपकुयोतकर्पयेत्‌ ॥ ६७ ॥ कतरिच्छावक्ञात्तेषु दण्डसख्यं तु तत्कर । नानाताद(ल)लताभिभ् नानापुष्पेख शोभितम्‌ ॥ ६८ ॥ तस्योपरिष्टादणिनं हस्तं वे शिखरं बुधः । कतेव्यं परितो विप्र ताटस्याभ्यन्तरान्वितम्‌ ॥ ६९ ॥ भानुमण्डलं वा धीमान्मभामण्डखवतेमम्‌ । तस्य बामे उमा देवी भरागुक्तविधिना कुरु ॥ ७० ॥ एतस्य परथमं पक्षा सवेोकहितावहम्‌ । तदेव दक्षिणे पार्श्वे जटाग्रे च विभाजिते ॥ ७१॥ शम्भोर्देहान्तरं चेव षोदश्षाङ्गुर(संमि)तयपर । ख्ीमानोक्ताङ्[सं ]युक्तं हदयं चालिसंयुतभ्‌ ॥ ७२ ॥ एवं मानधिधि युक्तै दृत्तं युक्त्या द्वितीयकम्‌ । तदेष वापपादं क अषस्मारोपारे स्थित ॥ ५२ ॥ ९२० काह्यपक्िरपे पञचषषटितमः प्डछः । उदधतं दक्षिणं पादं वामपादं प्रसारितम्‌ । राटमध्यवामे तु बामनासापुटान्तके ॥ ७४ ॥ म्बयेद्रह्मसूतरं तु स्थितपादस्य गुर्फके । शेषं प्रागिव कतेन्यं यथारृत्ततृतीयकम्‌ ॥ ७५ ॥ अवकीणेनटाभारजटाघुकुटसंयुतम्‌ । जनटामण्डलसयुक्तं विशषेषप्रथनृत्तवत्‌ ॥ ७६ ॥। चतुर्थ नूत्तमेतद्धि सवेमाणिहिताबहम्‌ । फृणोन्तञुद्धृतं सज्यपादं वामं तु कुञ्चितम्‌ ॥ ७७॥ भूका(ता)षकसमायुक्तमेतत्पश्चकनृत्तकम्‌ । अभयं श्ूखपाश्ं च डमरं दक्षिणे करे ॥ ७८ ॥ कपालं चाग्रिपाष्ं च गण्डं हस्तिकरोपमम्‌ | गजहस्तोपमं हस्तं रसाय दक्षिणानुकम्‌ ॥ ७९ ॥ यद्रथमटृत्तं स्यात्सवंसृननं भरसारयेत्‌ । चिसपश्चमनृत्तं स्यादे मेवेति नृत्यते ॥ ८० ॥ दोभिः षोदकश्षसंयुक्तं वामे गोरीसमायुतम्‌ । .. हस्ताभ्या्ुद्धृतं स्कन्धं स्तनं तस्य प्रसारितम्‌ ॥ ८१ ॥ अभयं शूलपाश्ञं च खद्गं उमर्फध्वजम्‌ । वेतालं सुचिहस्तं च दक्षमष्टकरं भवेत्‌ ॥ ८२ ॥ अनं गजहस्ताभं खेटकं विस्मयं तथा । घण्टां चैव कपाटं च डुरिकां सृचिमेव च ॥ ८३ ॥ वामे त्वष्टयुनास्यातं शेषं पश्चमदरततवत्‌ । एवं षष्टाष्मं ख्यातं राजराषए्रसुखावष्टम्‌ ॥ ८४ ॥ तिनेत्रमष्टदस्तं च स॒विकीणेनटाधरय्‌ । कुञ्चितं वामपादं तु अपस्मारोपारि स्थितम्‌ ॥ ८२ ॥ वामपा शिरस्थस्य विकीणोदङ्धिश्च दक्षिणे । उद्धृतं दक्षिणाङ्गुष्मग्रं संहितसङ्मम्‌ ॥ ८६ ॥ पूवेसूतरं तथाऽदङ्गुष्ठनीव्रं मान्वर्गुखं भवेत्‌ | अभयं श्रूटपाक्षं च उमर दक्षिणे करे ॥ ८७.॥ कपालम्र्निपात्रं च तथा विस्मयहस्तकम्‌ । गजहस्तोपभं बामे चतुर्थे चेषमेव्‌ ह ॥ ८८ ॥ काश्यपत्निस्पे षट्ष्टितिमः पटलः । रशे गजहस्तोपमं सव्यं वामं व्याटसमतुबा। ` ` शृखारस्य तु मध्ये तु वामे तु स्थानमध्यये ।॥ -९॥ वामाङ्पधिनलिकामध्ये लम्बयेद्रह्यसृत्रकम्‌ । ` तत्सु ज्राद्रामजान्वे(न्वन्तं) नीतं चेव नवाङ्गुरभ्‌. | ९० ॥ नतमानं दशांशं स्याद्रामे गोरीसमायुतम्‌ । स्म टत्तमाख्यातं जगद्‌ दुःखविनाज्कम्‌ ॥ ९१ ॥ तमेव षद्ञ्ूजं भेदमभयं डमरं तथा । श्रूं दक्षिणपार्श्वे तु कपाटं विस्मयं तथा ॥ ९२ ॥ गजहस्तोपमं वामे सूत्रं प्राय(प)यदष्टकम्‌ । चतुशेजे त्रिनेत्र वा जटामुङ्टमण्डनम्‌ ॥ ९३ ॥ अभयं डमरं सव्ये वामेऽप्रिगेजहस्तवत्‌ । अपस्मारं विना पीठे वामाङ्धिकुशितं स्थितम्‌ ॥ ९४ ॥ तत्तरपुरस्थिते पीठे सन्यपाद कनिष्ठके । तपादं कुचित युक्त्या सूत्रं युक्त्या तु छम्बयेत्‌ ॥ ९५ ॥ नवमं वरत्तमाख्यातं गङ्खाधरमतः परम्‌ ॥ ९६ ॥ इत्यंश्युभद्धेदे कादयपक्षिस्पे ठृत्तमूतिलक्षणं नाम पञ्च षष्टितम; पटलः । ॥ अथ षट्षष्टितमः पटलः ॥ गङ्खगधरमहं वश्ये संक्षपेणाधुना शृणु । स्वस्तिषः दक्षिणं पादं वामपादं तु कुञ्चितम्‌ ॥ १ ॥ ललाटमध्यमात्सर्वं नीत्वा नवयवान्तकम्‌ । दक्षिणे चाक्षिसीमन्ते सव्यनासापुटान्तरे ॥ २ ॥ दिक्तापध्यमनाभिस्तु सव्ये द्रयङ्गुखकं भवेत्‌ । दक्षिणे मेदृमूलं स्यान्मध्ये बेदाङ्गुखान्तरे ॥ ३ ॥ पाष्ण्योश्च मध्यमे चेव हिक्षासूत्रं भलम्बयेत्‌ । युर्गाश्ं नतमानं तु पादाङ्गृष्ठद्रयान्तरे ॥ ४ ॥ अष्टादश्चाङ्गुं भोक्त जयां शं पाष्णिकान्तरम्‌ । वसिष्ठस्य जटाबन्धं वामे त्वीषन्नताननम्‌ ॥ ५ ॥। दक्षिणे तु करु देवीस्तनाधितम्‌ । । वधिन देबीमालिङ्कननं ङुरु । ६ ॥ ९२२ क(हयपश्चिल्पे सप्तमः पट; । दक्षिणे परहस्ते तु ज(टाजाह्ृवि) संयुतम्‌ । उष्णीषान्तं सथदधृत्य वामे कृष्णयुगं धुवम्‌ ॥ ७ ॥ देवस्य वामपार्श्वे तु देवीवहितकाननम्‌ । स्वस्तिकं वामपादं तु दक्षिणं कुञ्चितं भवेत्‌ ॥ ८ ॥ समजङ्खः(ङघ)नतं सुभरं कट्पयेत्कलवित्तमः । ` प्रसायं दक्षिणं हस्तं वामहस्तं तु प्ष्पकम्‌ ॥ ९ ॥ अथवा दक्षिणे हस्ते भरफोषठस्य तरिवगेफम्‌ । श्रोणिहस्ततखं म्भ्य स्वस्रस्थितिमिव क्रमात्‌ ॥ १० ॥ सवोहंकारसंयुक्तं सवोरंकारसंयुतम्‌ । भागीरथीदक्षिणे पार्श्वे मुनिभिः पव्यतेश्वरः ॥ ११॥ गङगधरं हरमिति .... ... ततो वै त्रिपुरान्तकम्‌ ॥१२॥ इत्य॑द्यमद्धेदे काहयपरिख्ये गङ्काधरमूर्तिलक्षणं नाम षटूषष्टितमः पटः । ययय यटयनवय्े हुव ॥ अथ सप्तषष्टितमः पट्टः ॥ तिपुरान्तकमूत्यास्तु लक्षणं वक्ष्यते क्रमात्‌ । त्रिचतुष्पश्चमात्रं स्यान्नतमानं यथाक्रमप्‌ ॥ १ ॥ अभङ्कः समभङ्धः च अतिभङ्कमिति निधा । परतिमोच्चनतं भागं मानमेवं हि कल्पयेत्‌ ॥ २ ॥ पादाङ्गुष्ठदरयोशवेव द्रयन्तरं षोडश्ञाङ्गुखम्‌ । अभङ्खः तद्विजानीयादष्टाद शाङ्गुकं समम्‌।॥ ३ ॥ विंश्त्यङ्गुटमास्यात[म |तिभङ्घमिति स्मृतप्र ¦ तभिभागेकमागं तु पाषण्योस्तु द्रथन्तरं भवेत्‌ ॥ ४ ॥ उष्णीषाद्रामपार्शवे तु नेत्रान्ते तत्पुटान्तके । हनोवामे समालम्ब्य दक्षिणस्तनयामके ॥ ५ ॥ नाभेदेक्षिणपार््वे तु वामो रुसमपाश्वके । दक्षिणाद््रस्तु पाण्ण्योस्तु वामपार््वे तु रम्बयेत्‌ ॥ ६ ॥ अभङ्ग सूत्रमाख्यातं समभङ्कमथो शुणु । लखटमध्यनासाग्रे पादयोः पाण्णमध्यमे ॥ ७ ॥ का्यपश्िर्ये सप्तषष्टितमः पटः । 2३ छम्बयेत्पवेसूत्रं तु द्रयन्तरं त्वेवमूह्यताम्‌ । तत्सुत्रादरामपार््वे तु रिकासूत्र शिवाङ्गुखम्‌ ॥ ८ ॥ अधाोङ्गुरं तु तत्सूत्रं वा येन्द्रथ मे मेद्‌ तु मध्यमे । तत्सृत्राहक्षिण नाभिमेदुमध्यं युगाङ्गुटम्‌ ॥ ९ ॥ [त)]तसत्राद्रामजान्वन्तमधंमात्रं विधीयते । समभङ्कमिति ख्यातमतिभङ्कमथो इणु ॥ १० ॥ उष्णीषाद्रामपार्श्वे तु नेत्रान्ते च पुटान्तके । दक्षिणे स्तनमध्यान्तं तत्सूत्रं तु गुणाङ्गुखम्‌ ॥ ११॥ नाभिमध्ये तु वामे तु सूत्रनीव्रं गुणाङ्गुखम्‌ । तत्सूत्रं वामजान्वन्तमधेमात्रं विधीयते ॥ १२ ॥ वामाङ्धिपाष्णिसव्ये तु पाश्वेसूत्ै प्ररम्बयेत्‌ । स्परोनं वेशषनं नीत्रं स्म(स)पादस्थानकोते(क्त)वत्‌ ॥ १३ ॥ एवं तरिभङ्कसूतरेषु संमिश्र तु न कारयेत्‌ । उत्तमं चातिभङ्खः स्यात्समभङ्कः तु मध्यमम्‌ ॥ १४॥ अभङ्खमधमं स्यातं जिपुरान्तकमूर्तितः । दक्षिणं स्वस्तिकं पाद्‌ वामपादं तु इञ्ितम्‌ ॥ १५॥ दक्षिणे पषेहस्ते तु द्रे नाभी सृत्रसन्तक(त)म्‌ | सिहकण तु तद्धस्तं बाणमध्यं तु पिण्डितम्‌ ॥ १६ ॥ बाणा[यापुमं तु तत्सप्तत्यङ्कन्लं तु विधीयते। फनिषठाङ्कलिपरीणादं देवेशस्य करो स्थितो ॥ १७॥ आस्यं पश्वाङ्कटन्यासमास्योच व्याससदशम्‌ । आस्यतुङ्खः समं पूज्यं तुद्गमन्याङ्खगलीततम्‌ ॥ १८ ॥ वामहस्ते धनुशत्वा कक्षान्तात्तत्करोध्वेकम्‌ । एकद्वित्यङ्कग्टं वाऽपि तस्माद्रत्यानतं तु वा ॥ १९ ॥ शताङ्कखी (कं) तु तुङ्ग वा पश्चसप्तनवाङ्खग्लम्‌ । हीन बाऽप्यधिकं वाऽपि नवधा धनुषाऽन्वितम्‌ | २० ॥ पुणीमुष्टि तु नाहं स्यान्मध्यमाग्रो कृशो कुरु । अग्रं मध्याङ्ग्छन्यासं इत्तवर्णे विचित्रकम्‌ ॥ २१ ॥ बाणनाहे त्निमागेकं रज्ज॒नाहं तु तन्तुना । धलुदीघीष्टमागे तु स्षांशं रज्जुदीधेकम्‌ | २२ ॥ ‰१४ काशष्यपश्चिर्ये सप्तषष्टितमः पटणः । तदी्स्यानुकूखं तु धनुयेक्रमुदाहृतम्‌ । भिवकरं सितं वाऽथ बालचन्द्रो भवेत्तथा ॥ २३ ॥ धनुषा(राकृतिरेवं स्याद्टोहजं दास्जं तु वां । कतेरीपरहस्तो द्रो टङ्कं कृष्णमृगान्वितम्‌ ॥ २४ ॥ टङ्कं दक्षिणहस्ते तु वामहस्ते मृगो धतः । जययुकुटसंयुक्तं सवो भरण भूषितम्‌ ॥ २५ ॥ प्रवाटसदशभख्यं वामे गोरीसमायुतम्‌ । तरिपुरान्तकमूरतिस्तु परथमं लक्षणाञ्ितम्‌ ॥ २६ ॥ देवस्य वामपादं तु अपस्मारोपरि स्थितप्‌ । शेषं पभाविग कतेव्यं द्वितीयं टक्षण भवेत्‌ ॥ २७॥ स्वस्तिकं वामपादं-तु दक्षिणं कुञ्चितं भवेत्‌ । केषं प्रागिव कतव्य सृत्रादितरपाश्वकम्‌ | २८ ॥ तृतीयं लक्षणं भोक्त चतुथं लक्षणं शुणु । तदेव वामपादं तु अपस्मारशिरःस्थितः ॥ २९ ॥ प्रागिवेवावकशेषं तु चतुथं लक्षणं हितम्‌ । करटो बाणधरे हस्ते मध्यरेखाकटाङ्गुलम्‌ ॥ ३० ॥ तुयोशं मनुमातरं वा ्रयादश्चाङ्गुखं तु वा । भानुर्दराङ्गुलं वाऽथ द्रचन्तरं षड्विधं भवेत ॥ ३१। तत्परं कूषेरं नीरं श्रोणिपा्वं तथा भवेत्‌ । कक्षद्धयुधनुदैसते मणिबन्धान्तरं ततः ॥ ३२ ॥ तत्करे कूषरोद्धारं हृदयान्तमुदाहूतम्‌ । एकद्विजिचरुष्पश्वमात्रं तन्मानकं तु वा ॥ ३३ ॥ सर्वेषामपि सामान्यं द्रथन्तरं कथितं मतम्‌ । तदेव पूेहस्तो द्रो कटको हृदयस्थितौ ॥ ३४ ॥ वामे दक्षिणहस्तं तु क्रमाद्रदरयोमदा । बाणमूलं धतं सज्यं वामं बाणाग्रकं एतम्‌ ॥ ३५ ॥ परहस्ते दक्षिणे टङ्कं धनूंषि वामह«तके । ' सव्ये पार भूरावोऽथ वामे गोरीसमायुतम्‌ ॥ ३६ ॥ अपस्मारं विना पादं नतसूभ च पाश्वयोः । एवं -चतुेजोपेता सूतिः पश्चधिधा भवेत्‌ ॥ ३७॥ काश्यपसिश्येऽष्वरहितमः पटः । अतिभङ्गः नतो भेदमष्हस्तसमन्वितस्‌ । ` बाणं च परषं खड्गं यत्नं षे द्तिणे करे ॥ ३८ ॥ धनुषी विस्मयं खेटं ृगहस्तमथापि वा । वापहस्तामिदं ख्यातं पवेहस्तात्करान्तकय्‌ ।॥ ३९ ॥ यथाशोभे तथा तुङ्खः कर्पयेद्ोरिसंयुतम्‌ । षषट॑प्येवमार्यातं सक्षम च अथोच्यते | ४० ॥ बाणं चक्र तथा शं ङ्कः वज्रं च दक्षिणे । धलुः द्वं तथा सूर्चिं विस्मयं खेटकं तथा ॥ ४१ ॥ वामे पश्चकरं ख्यातमतिभङ्कःस्तथोपारि । तथेव दक्षिणं जानुं बामोषरि निधापयेत्‌ ॥ ४२॥ तत्परे या(बा)मपादं तु तले न्य[स्य] रथोपारे । रथं तु यु्कखोपेतं युकुटं रञ्जनाऽऽटतम्‌ ॥ ४३ ॥ युक्‌ काभ्यन्तरे ब्रह्म चतुव॑क्तरं चतुभनम्‌ । तस्य दक्षिणहस्तो द्रौ वेणुदण्डकमण्डलुम्‌ ॥ ४४ ॥ कुण्डिका पद्मपाक्षं च वामहस्तद्रयोधेतम्‌ । रथस्य धकुलाधस्तादटषमं चातिबणंकम्‌ ॥ ४५ ॥ रथं यापपूर््ेणमार्गेण कल्पयेत्कल्पावित्तमः । जिषुरान्तकमाख्यातमष्टमेदं द्विजोत्तम ॥ ४६ ॥ प्वाटसष्श्ञं पणां (स्यं) सच्वरानसथुश्रु(संयु)तम्‌ । सवोभरणसंयुक्तं मेधवक्तरं तिनेत्रकम्‌ ॥ ४७ ॥ तस्य वामे स्थिता देवी पागुक्तविधिना कुर | सामान्यशक्षणं कायं त्रिपुरान्तकमूतिनः ॥ ४८ ॥ इत्यंञुमद्धेदे काश्यपरिस्पे त्रिपुरान्तकमूर्तिखक्षणं नाम संक्घषष्टितम; पटलः । ॥ अथाष्टषष्ितमः पटडः ॥ अथ कल्याणमूर्तस्तु लक्षणे वक्ष्यतेऽधुना । रलाद्मध््वामे तु कामनेत्राबसानक ॥ १ ॥ ९९ २२६. काहयपरषिस्पेऽ्षष्टितमः पटैः | वामनासापुटान्ते च हिकतामध्ये चलं भवेत्‌| दक्षिणं नाभिमध्ये तु देवहत्वा(स्ता)ङ्गुखं भवेत्‌ ॥ २॥ नीत्वा स्थिताङ्धिगुटफः स्यान्मध्ये सुभ परखम्बयेत्‌ । रथन्तरं नतमानं च समभङ्खः यथाक्रमम्‌ ॥ ३ ॥ स्वस्तिकं वामपादं तु दक्षिणं कुञ्चितं भवेत्‌ । दक्षिणं पूषेदस्तं तु गोरदक्षिणहस्तधृत्‌ ॥ ४ ॥ वरदं वामहस्तं तु परहसतद्रयोस्त(वे)रम्‌ । दक्षिणे परद्युं वाऽथ वपे दृष्णमृगं तथा ॥ ५॥ जटामुक्ुटसंयुक्तं सवोभरणभूषितम्‌ । देवं भरवारवणोभ पार्श्वे तस्य बविज्ञेषतः ॥ £ ॥ सस्यह्यामनिभा देवी प्रावन्मानादिसंमताम्‌ । उत्पलं वामहस्ते तु ध्तदक्षिणदस्तकम्‌ ॥ ७ ॥ हं भोदैक्षिणसंग्रा्यलञ्जालम्बसमन्वितम्‌ । पवेस्यानुगुणं शीघ्रं सबोभरणभूषितम्‌ ॥ ८ ॥ हस्ताभ्यां सैस्पृशेदरेदो तीगो)योधस्तु कटिं द्विजः । देवाग्रे कारयेत्ण्डं हमकम प्रजापतिः ॥ ९ ॥ दोमोरँ स्तनसीमान्तं मजेदस्योदयं भवेत्‌ । चतुर्ुनं चतुवैकतरं सधोभरणभूषितम्‌ ॥ १० ॥ अजिनं चाक्षमारा च वामहस्तेऽधरे पप) । दक्षिणं पूवेहस्तं तु धृतवामकरः क्रमात्‌ ॥ ११॥ उत्तराभिगुखासीनः पद्मपीठे प्रजापतिः। प्रभाग्रो देवीदेवेशो देवी देवस्य दक्षिणे ॥ १२॥ दक्षिणाभिमुखो विष्णुहमस्योत्तरदि क्स्थितः | दीष नासीसीमान्तं शरष्ठायामं स्तनान्तकम्‌ ॥ १३ ॥ तयोमेध्येऽष्ट वा भज्य नवधा केश्चवोदयम्‌ । ह्यामवणं सम॑ भागं शङ्खचक्र परे करे ॥ १४॥ हिरण्यपरकोणापा पवेहस्तद्रयोपरि । संग्राह्यं वरदे हस्ते सुतीर्थोदकपुवकम्‌ ॥ १५॥ अनादिगोत्रसंभूते श्रीक्ञेषं परमेश्वरम्‌ । आदिभो्रा उमा गोरी तषेवास्मिन्ददाम्थहम्‌ ॥ १६ ॥ काश्यपाशिल्ये सप्तितमः पटः | २२७ इत्युक्त्वा परदे हस्ते दश्ा्ताथदिकं हरिः । अष्ट ोकेशविद्येक्षसिद्धप८य)श्च गणादयः ॥ १७ ॥ ऋषयश्नेव गन्धवी अप्सराश्च सदेवताः ॥ १८ ॥ इत्यंश्चुमद्धेदे काषयपर्िल्ये कस्याणमूतिलक्षणं नामा- षष्टितमः; पटर; । ॥ अथेकोनसप्ततितमः पटर; ॥ अधेनारीशमूर्तस्तु रक्षणं वक्ष्यते शृणु । चतुथैजं षडयनं च द्विथुनं परिकीतितम्‌ ॥ १ ॥ समङ्खः स्थानकस्योक्तमागंणेवानतादयः । स्वस्तिकं दक्षिणं पादमितरं कुञ्चितं भवेत्‌ ॥ २ ॥ वामार्धं पावेतीरूपं दक्षिणार्धं महेश्वरम्‌ । अभयं परद्ुं सम्ये हस्ते बहि हिवांश्षकं ॥ ३ ॥ षभ मूतिंकन्यस्तकूपरं वामहस्तके । तदन्यद्रामहस्तं तु कटकं पुष्पसंयुतम्‌ ॥ ४ ॥ द्विजे वरदं सन्ये वामहस्ते त॒ पृष्पधृरत्‌ । शिवास्य(बरयाऽऽ)मरणं सव्ये वामे श्रीभूषणाञ्चितय्‌ ॥ ५॥ पुस्तकं दक्षिणे पाश्वं वामे ह्लीणां पयोधरम्‌ । अथवा जितं सव्यं पादं वामं तु ्वस्तिकय ॥ ६ ॥ सव्यं श्रुधरं हस्तं वामे पृष्करकं धतम्‌ | वरदं दक्षिणं हरतमन्योक्षिशिरपूवेकम्‌ ॥ ७॥ कपाटं दक्षिणे हस्ते वामहस्तं भरसारितम्‌ । दक्षिणे रोद्रहष्टिः स्याद्रामि पार्श्वे तु श्ञीतखम्‌ ॥ ८ ॥ दुकूलं चोरमध्यान्तं सव्यं गुर्फान्तमन्यकम्‌ । एवै विरतारतः पोक्तमधेनारीश्वरं परम्‌ ॥ ९ ॥ इत्यंद्यमद्धेदे कार्यपरिषस्पेऽधनारीश्वरलक्षणं नामेकोनसक्चातितमः पटलः । पीर ीिीणणशणरणणरों ॥ अथ सषतितमः पट्टः | अथ वश्ये विशेषेण गजहामूतिलक्षणम्‌ । ललाटमध्यनासाग्रं बामे तु स्तनमध्यमात्‌ ॥ १ ॥ ५२८ कादयपक्षिष्ये -सक्ठतितमः; परेऽ । वामद्विपिण्डमध्याशर पूषेसुत्रं भ्रसारयेत्‌ । तत्सूतरादक्तिणे वामे पादपाष्ण्यन्तरं द्विन †। २ ॥ साषटत्रिक्षतिपात्रं वा षटृत्रिश्षत्यङ्गुखं तु बा) तत्सु जाद्रामनो(तः) सन्यपादाङ्गुष्ठान्तरं द्विज ॥ ३॥ एकरविंशतिमान्नं वा एकोनर्विश्षदेव वा । चतुर्हस्ताष्टहस्तं वा सर्व भरणसंयुतम्‌ ॥ ४ ॥ चतुभूजं चेत्पाक्षं च भे(ग)जचमे च दक्षिणे । गजास्यं गजचमे स्याद्रामपाश्वकरद्रयम्‌ ॥ ५ ॥ चतुदेहिवमास्यातमष्हस्तमथोच्यते | गजस्य मर्तक॑ पाक्त गजचमे च दक्षिणे ॥ £ ॥ गजशुङ्खः कपालं च गजेचमं च विस्मयम्‌ । वामपार्श्वे तु चत्वारो हस्तमेस्ता द्ये)वं प्रकीर्तितम्‌ ॥ ७ ॥ हभोवामाङघ्यधस्तात्तु गजस्येव तु मस्तकम्‌ । धकुटस्योपरिष्टात् गजपुच्छं भरकाशयत्‌ ॥ ८ ॥ पाश्वेयोगे जयायां तु यथा युक्त्या तु कारयेत्‌ । प्रभामण्डलवच्छेषं गजचमे भकल्पयेत्‌ ॥ ९ ॥ शलशखवद्गधरं चमे गजशुद्खः च दक्षिणे । कपालं खेटकं खड्गं गजचमे च वामके ॥ १० ॥ छलाट्षध्यनासाग्रं दक्षिणरतनमध्यमात्‌ । सव्यपीटस्य मध्यं तु लम्बयट्रह्मसृत्रकम्‌ ॥ ११॥ स्वरितिकं वामपादं तु गजस्य मर्तकोचरि । उद्‌षतं दक्षिणं पादं वामभरुत्डुटिकं भवेत्‌ ॥ १२ ॥ तदङ्प्रिपाष्ण्याः; रिफक्िण्डादद्रचन्तरं चतुरङ्गुखम्‌ । तञ्जानुचामकक्षस्य असिसत्रं समं नयेत्‌ ॥ १३२ ॥ एषं द्विभिधनीत्वा तु गजहामूर्तिरुच्यते । दक्षसुघ्रादुमा देवी कंमोवोमोभयान्वितम्‌ ॥ १४ ॥ एवि करिपितं बिम्बमृ(म्ब रा)जाविजयमाप्नुयाद्‌ ॥ १५ ॥ इत्य॑श्युमद्ेदे कार्यपरिस्ये गजहामूर्तिक्षणं नाम सच्रतितमः पटल; । , । कऋाश्रयपर्िरये द्विसप्ततितमः पटष्टः | ॥ अथेकप्तप्ततितमः पटलः ॥ अथ वक्ष्ये विक्ञेषेण पाश्युपत[स्य] लक्षणम्‌ । समपरस्थानकं भोक्तं चन्द्रशेखरमूतिवत्‌ ॥ १ ॥ तिये च घतुबाहं मूधकेशं महाधनुभ्‌ । . अभयं श्रूखहस्तं च दक्षिणे तु करद्रये ॥ २॥ वरदं चाक्षमाखा च वामपाश्वेकरदरये । पवाटसदुशमख्यं सोम्यनेभ्र तु शीतलम्‌ ॥ २ ॥ सवोभरणसंयुक्तं किंचित्पमहसिताननम्‌ । नित्योत्सवस्थनिम्बायं रथानकं वासनं तुवा॥४॥ तदेवाभ्रिसमं वणं रक्ताक्ष कुरिटद्र(शु)वम्‌ । तीक्ष्णनेत्रस्य(जे्) संयुक्तं व्यालयज्ञोपवीतिवम्‌ ॥ ५ ॥ ञ्वालानलश्शिखाकारमतिरत्ननिवासधृक्‌ । शं तयो(त्वधो)युखं धृत्वा कपाटं वरदोद्रृतम्‌ ॥ £ ॥ अथवाऽभमयं विना शूलं मूलं धृत्वा तु तत्करे । शूरां वरदेनैव गव्यतियग्गते धुवम्‌ ॥ ७ ॥ दक्षिणे वरदे हस्ते टद्क खङ्खः तु वामके । कौतुक पाञ्युपतनं बलिरिङ्ख तु पूज्यते ॥ ८ ॥ ध्यानपूजानिमित्तायामेतन्मूर्तिं वदाम्यहम्‌ । एतन्पूर्ति सद्दध्यायेत्सवेश््रविनाक्नम्‌ ॥ ९ ॥ . प्रवं तु रोद्रमृत्य(र्वि) तु .भतिमां नेव कारयेत्‌ ॥ १० ॥ इतयंश्ुमदधेय काहयपरिस्ये षा्पतमूर्तिखक्षणं नामेकसस्रतितमः पटलः । , 1 अय द्विसप्ततितमः पटलः ॥ अथ कंकाछमूर्तस्तु लक्षणं वश््यतेऽधुना । धादो तु पादुकोपेतो भिश्चकंकाटलक्षणम्‌ ॥ १ ॥ रक्षां परिवाराथ मोक्षाय तु बिधीयते | 'स्थीनकं गमनं ग्राह्यं द्रावित तु भवक्ष्यते ॥ २ ॥ ४१५ काश्यपश्षिये द्विसप्ततितमः पट । स्थानकं मृलबेरं च गमनं चोत्सवं भवेत्‌ । दारुजा ोहजा वाऽथ सुधामन्मयश्षकंरा ॥ २ ॥ शिला च चित्रं वा कुयोत्तिमां बा यथाविधि । एषं च प्रतिमां योन्मानोन्मानपमाणपित्‌ ॥ ४ ॥ भमाणमङ्केवां कृत्वा मानं संग्राह बुद्धिमान्‌ । अङ्गुरेयेवसयुकतैशस्ततालवितस्तिभिः ॥ ५ ॥ आयादि शुम संग्राह मानं श्ुद्धयथेकं भवेत्‌ । पादावधपिष्ठानमानं द्वारतुङ्ःसमेऽपि वा ॥ ६ ॥ मूललिङ्समोतुद्गः साधं द्विन्नियवं तु वा| तयोमेध्याष्टमागं तु नवधा तुङ्गमानकम्‌ ॥ ७ ॥ उत्सवोद्यममानेन समस्तविधिरुच्यते , वामपादस्थितं चैव दक्षिणं गम्य वक्ष्यते ॥ ८ ॥ पादो पादध्ती चेव भवेदक्षिणङुशितम्‌ । पाष्ण्यूभयदुग्भवेतप्व ब्रह्मसूत्रं प्रलम्बयेत्‌ ॥ ९ ॥ पूवेहस्तं तं वाऽपि दक्षिणे कपेके धृतम्‌ । हिरण्यस्य कृतं वाऽपि तजेन्यङ्गृष्स्पृक्यया ॥ १० ॥ योनिसीमावसानेन दृवोकार ए(दोवापि वा । अथ वामकरे पात्री) नाभिसीमाबसानकम्‌ ॥ ११ ॥ डमरं पू(वा)हमस्ते तु हनुसीमावसानकभ्‌ । वामे शूलस्य हस्तं वा शिखिपिक्खण्डसंयुतम्‌ ॥ १२ ॥ कङ्कार च तदग्रे तु बन्धयद्धदयोपारं । बाहुसीमावसानेन तर्कन्यास्यविफ भवेत्‌ ॥ १३ ॥ एकफद्वित्रिचतुमत्रं नताधिक्यादिमेव हि । स्थानके पूषेसूत्रे वा भङ्गमानमथो शृणु ॥ १४॥ रखराटवामपार्श्वं तु नेत्रान्ते च पुशन्तके | हनोवामे तु क्षायां हृदये कालकोटकम्‌ ॥ १५ ॥ नाभेश्च दक्षिणे सूनं पक्षाङ्गुखमिति त्रयम्‌ । योनिनीत्रं तु सूत्रं वा दक्षिणे युगमात्रकम्‌ ॥ १६ ॥ वामपादस्थितं बाऽपि द्विपादान्तरमध्यमे । स्थानकं हेवमास्याते गममेषु विधीयते ॥ १७.॥ इरर्यपक्षिरपे द्विसप्रतितमः प्छ । गमनेषु तु सूत्रं बा टारे वामपाश्वके । वामाङ्धिगुर्फमध्ये तु द्विपा््वैके सूजकं भवेत्‌ ॥ १८ ॥ सूत्र छ्खछाटमध्ये च दक्षिणे तु द्रयाङ्गुखम्‌ । वामे च पटपार््े तु हिक्षाहृदयमभ्यमे ॥ १९ ॥ नाभिवामे द्रयाङ्गुस्यं योनिवामे युगाङ्गुखम्‌ । वामाङ्धिगुरफस्पृश्चं रयाद्‌ गमनरय तु सूत्रकम्‌ ॥ २० ॥ अभङ्कस्योक्तमार्गेण नतमात्रं च बुद्धिमान्‌ । गमने सृत्रकं वाऽपि हस्तयोनीत्रमेव वा ॥ २१॥ सन्यहस्ततृणे कुयोत्सृत्राद्रथन्तरमंशकम्‌ । द्राविश्षतिद्रयस्गुटं वाऽपि जयोविंशतिरेव च ॥ २२॥ मणिबन्धे मध्यमां तु बाह्ये चैव तथेव हि । नीवं तभरिविधं चेव पात्रे वामकरेऽपि घा॥ २३॥ कलासप्नदकं चाष्टमानानो चा(नतथा)पि नीव्रकम्‌ । नाभिसीमावसाने तु कूपेरं तस्य नीव्रकम्‌ ॥ २४ ॥ म(प)शाङ्गुखमथो वाऽपि तिथिषोडश्षमेव वा । दक्षिणं तृणकं हस्ते योनिसीमावसानके ॥ २५ ॥ एकद्वित्रिचतुमात्रं मृगसस्य(सूत्र) प्रलम्बयेत्‌ । त्ानमुद्रासि्टकणों यथासोन्द यमाचरेत्‌ ॥ २६ ॥ वामहस्ते परे शूलबाहुसीमावसानके । पसु तथेव स्याद्‌ शिखावबद्धस्य नीव्रकम्‌ ॥ २७ ॥ चत्वारिश्तिमानं बा श्बूलं तु खगु(दग)तोपरि(मरे) । शुखाग्रो घातुको पीवा कङ्कार बन्धयेस्सुधीः ॥ २८ ॥ दक्षिणे परहस्तेन डमरं करिकेऽपि वा । तु(क)टिदीधैस्य विस्तारं नवांशेरितिकेऽपि वा ॥ २९ ॥ मण्डं क्षीणं गुणाङ्गुल्यं प्राकारं द्विपाश्वेके | बरयद्रयसंयुक्तं तजेनी ऋजुतो भवेत्‌ ॥ ३० ॥ तजैन्यां शह्ममेवं हि हनुसीमावसानकम्‌ । ्‌ मणिब्धस्य नीव्रं तु पूवेसृत्रं तथैव चः ३१ ॥ चस्वारि्षतिमेवाहमश्षाधिकमथापि च । चामे कपालपात्रं बा भान्वंशं रसनीत्रकम्‌ ॥ ३२ ॥ २३१ १ दके कादयपद्धिस्पे द्विसप्ततितमः पटले; ! धनं मेधाङ्गुरं वाऽपि सुदलनिम्रेणं भवेत्‌ । मफरकुण्डलमेवं हि क्षङ्कपत्रं तु वामके ॥ ३२ + जटमण्डलमेवोक्तं विकीणं केदामण्डलं । दक्षिणे तु शेखरं वा पाजन्विवांमकेऽपि षा ॥ ३४ ॥ करोटिमन्दबन्धं च धुतूरडमुमाष्टतो । ककयक्षं तथेवोक्तमकंपुष्पेशच दृवेकेः ॥ ३५.॥ पिका(ना)किजगवबन्धं च कटो रद्राक्षमाशेका । नाग कङ्कणं कोषेषु नानारत्नविभूूषितम्‌ ॥ २६ ॥ व्याघ्रचमोम्बरधरं रुद्रवक्तरभकारितम्‌ | भस्मोद्रितदिन्याङ्खः किंचित्महसितानन¶ ॥ ३७ ॥ एतत्कङ्काटनामास्ति वामस्कन्धोपरि त्यजेत्‌ । अनेकभूतेजोयाभिः सेवितं वन्दितं च तैः ॥ ३८ ॥ बलिपा्रधृतं भूतमग्रे ग(हे)मसमन्वितम्‌ । दश्वा त्वन्न तु तत्पात्रे निधायाढृतिजनायया ॥ ३९ ॥ फिंचित्मकारितं योनिसयुक्तं नत(व)वाससा । संभूता मनसोपेता जायाः सवेतेने(अने)कक्ष; ॥ ४० ॥ दक्षिणे कयिपार्शवे तु क्षुरिकाश्वैव बन्धयेत्‌ । ्षरिकाहेमसंकाजामुपबन्धसमाश्चिता ॥ ४१ ॥ उभयोः पाश्वेयोरैस्ते नानानागीर्षिंभूषिताम्‌ । ऋषिभिर्देवगन्धर्वेः सिद्धविद्याधरादिभिः ॥ ४२॥ हृदयं कटिसंयुक्तं स॑भ्रान्तमनसाश्चितेः । सबोनित्यसदानन्दं सेविताः सुपूभितम्‌ ॥ ४३ ॥ वीथीं संमाजयेदरायुः पजन्यो जलसेचनम्‌ । पुष्पितो देवा ऋषयः स्तोत्रपाटकाः ॥ ४४ ॥ तग्यजुःसामायवाणः स्तुतिं कुयु; परे परे । चमेब्धं च कांस च वीणा सुषिरमेव च ॥ ४५॥ शङ्घध्वनिसमायुक्तं प्चवाचं महा(समा)रभेे । तुम्बु स्नारदायेश्च जयवाच सलक्षणम्‌ ॥ ४६ ॥ चन्द्रादित्यादिचिद्रोजाक्(वद्मजशा)मरा दिष्फफोवितः । सबेलोकोपकारायेषिन्द्रस्य सवनादिपु ॥ ४७ ॥ । { 9 क श्यपरिरये द्विसप्ततितप्रः परः । २१ वाभूतागमनादेवां योन्येवा(निसीमा)वसानकमर्‌ । ¢) पञ्चतालेन भूतं च मानोन्मानममाणकम्र्‌ ॥ ४८ ॥ भूते तु शिरसो(सः)षातरं द्विहस्तं स्पशे एव वा | पात्रह८वे)स्तारके वाऽपि विंश्चतिरङ्गुं तु वा ॥ ४९॥ निश्चमानं दक्ाङ्गुर्यं खनमेकाङ्मुटं मवेत्‌ ¦ हिरण्यं दक्षदिगभागे जानुसीमावसानकम्‌ ॥ ५० ॥ मूषेन्यादिपदान्ते च हरिणीं तुङ्कमेव च । देवस्य पृैसृत्रे तु स्परौमानं तथैव हि ॥ ५१॥ नासाग्रे छम्बयेत्सूनं वामाङ्गुष्ठस्य मूलके । जटाग्रे विंश्दङ्गुस्यं ्रयोविंशदथाङ्गुखम्‌ ॥ ५२ ॥ स्पदनं कुकषिनासाग्रमङ्गुषठमूढे लम्बयेत्‌ । सूनवामे तु नीव्रान्तमष्टाङ्गुल्यश्राङ्गुलम्‌ ॥ ५३ ॥ तत्सूत्राहक्षिणाङ्गुष्ठे नीत्रकं तु नवाङ्गुलम्‌ । दक्षर्दरा्न्टं वाऽथ द्रादज्ञाङ्कटमेव च ॥ ५४ ॥ सूत्रस्थानं तु निज्नं वा सन्यपाष्ण्यन्तरेऽपि वा । रर्विश्षदङ्कन्टं वाऽपि त्रयोविंशतिमेव वा ॥ ५५ ॥ सूत्रात्पाश्वं तु सीमान्तं दक्षिणाङ्खन्टनिज्नकम्‌ । एकद्वित्रिचतुष्पश्चरसाङ्कस्यं तु नीत्रकम्‌ ॥ ५६ ॥ पीठे दक्षिणपारण्ये(ग्े) तु वेदपश्चरसाङ्गग्लम्‌ । पाट्ुकायामकं वाऽपि पादतालायसीम(वसान)कम्‌ ॥ ५७ ॥ उत्सेपेन गुणाङ्खल्यमूष्वेमानं तु पञ्मकम्‌ । त्जन्यङ्ग्योमंध्ये मुष्ुलाकृति बन्धयेत्‌ ॥ ५८ ॥ दथङ्गुरं इमुदोत्सेधं सुत्तं सुन्दरं मवेत्‌ । कैलासशिखरे रम्ये श्रीगन्धे देवनायकम्‌ ॥ ५९ ॥ ऋषीणां संगमे भात्या भगवान्परमेश्वरः । दण्डकारण्यलीलायां भ्ुनीनां सवेशान्तये ॥ ६० ॥ तेषां श्रीणां च पोरन्धरा(ये) बिधाताय च रीलया । भिक्षास्वरूपं नगेन कटिसूत्रविवभितः ॥ ६१ ॥ इत्ययं परमेक्षानः केखासं त्रविनीयतप्‌ । भिक्षां करोम्यहं विप्र कङ्कारस्य तु मोक्षणम्‌ ॥ ६२ ॥ २३४ काश्यपशचिस्ये निसप्ततितमः पटः | कार्य उवाच-- त्वया वे वधितं चास्य कङ्कालस्यो(स्य) फलं कथम्‌ । क्षिव उवाच-- इदानीं पएरतो विप्र कथ्यते तत्सषिरतरम्‌ ॥ ६२ ॥ तदहं श्ुवनादीनि याचेऽभयपरस्करः। कम्पितसतु समस्तानि शुवनान्यधिवासितः ॥ ६४ ॥ प्राथयेदयस्तु मां भिक्षां मासं भयनिटत्तय । अण्डानां सुस्थितार्थं च सवेलोकोपकारकम्‌ ॥ ६५ ॥ कङ्काटमोचनान्तं तु तदुनैबमहं द्रिन । भिक्षान्ते मोचयेदेतत्कङ्काटमभयं भवेत्‌ ॥ ६६ ॥ काश्यप उवाच-- एव कङ्कारमास्यातं करिरथे(हरमधहरि) शृणु ॥ ६७ ॥ इत्यंशयुमद्धदे काश्यपरिस्पे कङ्काटमूतिंलक्षणं नाम द्विसप्रतितमः पटलः । [वि ॥ अथ प्रिप्ततितमः पटछः ॥ | अथ वश्ये विशेषेण हरिर(मोधेहरं परम्‌ । आजेवं स्वर्थि(स्ति)कं स्थानं स्थानकं समपादकम्‌ ॥ १ ॥ दक्षिणं चाभयं वाम॑(मे) कटकं पूरिमाभ्ितप्‌ । परशुं दक्षिणे वामे (भागे) शद्भायुधधरं परम्‌ ॥ २ ॥ सव्ये वाम च मुकुटे जराकफिरीरमण्डितम्‌ | भवां श्यामरूपं तु तस्यो(च्छो)माभरणान्वितम्‌ ॥ ३ ॥ दक्षिणे तुग्रदषटः स्याद्रामे दृष्टिः स(सुषीतछम्‌ (ढा) । किंचित्मकाशिताध च दृष्टया तु तह्टलाटके ॥ ४ ॥ सर्वाभरणसंयुक्तं दिगम्बरसमन्वितम्‌ । शिरशक्रसमायुक्तं तस्य रक्षणपुच्यते ॥ ५॥ काहयपाकिस्पे चतुःसप्ततितमः पटलः । रुद्राशकविक्ञाटं तु तद्ागांशेन वधितम्‌ । घनं सुदत्तयक्रं च पद्माकृतिम(अ)थापि वा ॥ ६ ॥ रिरश्वक्रविन्ञाटं तु सप्तभागेकमागिकम्‌ । शिरसश्चक्रनाटस्य विस्तारं द्विजसत्तम ॥ ७ ॥ चक्रवामत्रिभागेकं चक्रदं शिरसोनतम्‌ । अग्रे ललाटपटस्य हिरश्चक्रस्य नाटकम्‌ ॥ ८ ॥ चक्रं तजेनीमालम्ब्य पृष्पमालां च मध्यमाम्‌ | सर्वेषां देवदेवीनामेवमेव समाचरेत्‌ ॥ ९ ॥ इत्यं्ुमद्धेदे काश्यपरिस्पे हयधेहरलक्षणं नामनरि- सप्रतितमः पटलः | ॥ अथ चतुःसप्ततितमः पट्टः ॥ यरि) यि ) 0 अथ वक्ष्ये विशेषेण भिक्षाटनमहेश्वरम्‌ । पादौ पादुकसंयुक्तो वामपादं तु स्वस्तिकम्‌ ॥ १ ॥ ईषटुद्ुत्य सन्यं तु पादं तुङ्गः नवोतंसवम्‌ । रलाटमध्यमासव्ये नवाष्टौ वा यवान्तरे ॥ २ ॥ नासाग्रेद(त्व)षरे वामे हिकामध्यं तु वामके | हुन्मध्यनाभिसव्ये त॒ षोडशं तु यवान्तरम्‌ ॥ ३ ॥ स्वस्त्याङ्पिगुरफमध्ये तु पवसूत्र भररम्बयेत्‌ । अभङ्ग सनतं कायं समभङ्कमथापि वा ॥ ४॥ पादो पादुकसंयुक्तो पादुकारदहितो तु वा । सविकीणेजयभारो जटामण्डल एव वा ॥ ५॥ प्रणमं च जटाभारं नग्ररूपं नताननम्‌ ललायपदटसंयुक्तं करोराधं तु शेखरम्‌ ॥ ६ ॥ सवौभरणसंयुक्तं कटिसुत्रविवभितम्‌ । शुद्धश्वेतानिभं परोक्तं मानं नागविभूषितम्‌ ॥ ७ ॥ दक्षिणे -पूर्वैहस्तं तु मृगस्याऽऽसन्नकं भवेत्‌ । मामे तु पूवेहस्तं तु बरदं स्यात्कपाष्त्‌ ॥ ८ ॥ २२५ २३९ काश्यपश्षिल्पे षट्सप्ततितमः पटलः । दक्षिणे परहस्ते तु डमरुं च धरेद्रिज ¦ धामे तु रिखिपिज्छं च कतव्य शीतर धृतम्‌ ॥ ९ ॥ सितवस्रोत्तरीयं तु नागेन कटिविष्टितम्‌ । शरेसयज्ञोपयीतं तु नीखवणेतरिपुण्डधत्‌ ॥ १० ॥ प्रपीठोपरिष्टत्तु शेषं कङ्काटमूतिवत्‌ ॥ ११॥ इत्यंशयुमद्धेदे काह्यपकषिस्ये भिक्षाटनमूर्तिरक्षणं नाम ` चतुःसप्ततितमः पटलः । {सी | अय पञ्चसप्ततितमः पट्टः ॥ अथ वक्ष्ये विशेषेण चण्डेशानुग्रहं परम्‌ । उमासहितवघत्सवं वामे किंचि्नताननम्‌ ॥ १ ॥ दक्षिणे त्वभयं ब्य तथा त्वाभरणं भवेत्‌ । मवा(तदरा)मे कटकं न्यस्य अधस्ताचण्डमूतिनाम्‌ ॥ २ ॥ हृदयाञ्ञलिसयुक्तौ हस्तो तदभिसैयुतम्‌ । आसनादिसुखासीनं चण्डे वणेसंनिभम्‌ ॥ ३ ॥ देबीदेवेश्वरो मध्ये स्कन्दमूतिं विना बुधः| चण्डेशञानुग्रहं ख्याते दक्षिणं कीतितं परम्‌ ॥ ४॥ इत्यंशुमद्धेदे काश्यपरिल्ये चण्डेशायुभ्रहो नाम पञ्चसप्ततितमः पटलः । ॥ अथ षटूसप्तातितमः पटरुः ॥ यभ कलया दनि अथ वक्ष्ये विशेषेण दक्षिणामूर्तिलक्षणम्‌ । लम्बयेक्षिणं पादं वामाङ्धिनर[का प्रक्‌ ॥ १॥ सन्योवेग्रं निधातव्यं वामपादं तु शाययेत्‌ ! लणाटदक्षिणे सव्ये ने्रान्तं तत्पुशन्तके ॥ २ ॥ यवत्रयान्तरं नीत्वा रम्म्य नाभेस्तु मध्यमे | मेदुमूलं तु मध्ये स्पात्पूवसतरं पररम्बयेत्‌ ॥ ३ ॥ फार्यपरिस्पे षट्सप्ततितमः पट; । नतमत्यथमात्रं स्याश्चतुशजसमन्वितम्‌ । दक्षिणे पूषेहस्ते तु अक्षमाखाधरं परम्‌ ॥ ५॥ वरदं पूेहस्त स्यादष्हस्तमथापि बा । वामजानुपरिष्टाच वरदे तटपृष्ठकम्‌ ॥ ५ ॥ वामजानृपारष्टा्त दण्डके कूपैरान्न्यसेत्‌ । वामे चापरहस्तं तु बह्विवो व्यालमेव बा ॥ £ ॥ ५०५७ न्दु वक्त्रं सवाङ्क मम दास्यति कोपकम्‌ । (?) धेजं वाऽपि जटामण्डलमेव वा ॥ ७॥ रामे धरत्तूरनागो च दक्षिणे चन्द्रशेखरम्‌ । हसितं वक्रसंयुक्तं सवोभरणभूषितम्‌ ॥ ८ ॥ सितवस्लोत्तरीयं च सितय्नोपवीतिनम्‌ । त्रिनेत्रं धवं वामे सव्ये मकरङुण्डलम्‌ ॥ ९ ॥ कणं तु पत्रशद्खः स्यात्कुण्डलेवीऽथमण्डितम्‌ । रुद्राक्षः) कण्ठमालाभा ह(भिहै)न्माखां च विमू(लाभिश्च भु)षितम्‌ ॥ १० ॥ व्याघ्र चमोम्बरोपेतं सवेङ्केश्षविवर्जितम्‌ । नारदो जमदग्नि वसिष्ठो भृगु दक्षिणे ॥ ११॥ भरद्राजश्च श्युनकशचागस्त्यो वामपाश्वके । वन्दितं किञ्नराद्या(्ये)स्तु बट्टक्षसमाभिताः(तेः) ॥ १२ ॥ अपस्मारोपरिष्टात्तु छम्बपादतलं न्यसेत्‌ । सूत्रं तत्पादपाष्ण्यं तु वेदं स्यान्मनुमा्नकम्‌ ॥ १३ ॥ सुत्रं तत्पादजान्वोस्तु द्रचन्तरं भायुमात्रकरम्‌ । द्यामवणेमपस्मारं नागठीलासमन्वितम्‌ ॥ १४ ॥ धमेष्याख्यानमित्येवं कल्ययेत्कल्पवित्तमः | तदेव वामपादेनङरि[क्कुटा |सनसंयुतम्‌ ॥ १५ ॥ पवैहस्तद्रयोर्वीणाधरतं युक द्विजोत्तम । शेष भागि कतेव्यमेतद्रीणाधरं परम्‌ ॥ १६ ॥ तदेव वीणाहीनं तु ज्ञानमुद्राभयान्वितम्‌ । वापं भरसारितं दस्तं वामजान्वोध्वैको(क्‌)पेरम्‌ ॥ १७ ॥ दक्षिणे तु चरे चाक्षमालां वामेऽब्जगुत्पटम्‌ । शुद्धश्वेतनिभं बर्ण शेषं पवेवदाचरेत्‌ ॥ १८ ॥ २६९४ २२३८ काश्यपश्चिस्पे स्तसप्नतितमः पटः । ्ानमूर्तिरिति ख्यातं सवोलंकारस॑युतम्‌ । अन्योन्याङ्घरितलं विभ सिपिक्षिण्डाथ (धः) भरकरपयेत्‌ ॥ १९ ॥ त्रः नमृद्रा हि(ह)दिस्थारे(ने) स्वभ्यन्तरषतं करम्‌ । वरदं वामहस्ते तु मेदुपीटेपरि न्यसेत्‌ ॥ २० ॥ दक्षिणे चाव्नमाखां(वा) माराऽष्जं वापहस्तके । नासाग्रं तु समीक्याक्षावाजेवं सूत्रभेदकाः ॥ २१ ॥ अपरे तु जटालम्बमृषिभिः सेवितं परम्‌ । योगमूतिरिति स्यातं ध्याने दुःखनिदत्तिदम्‌ ॥ २२ ॥ रम्बयेदक्षिणं पादं वाममुत्कुटिकासनम्‌ । योगपटं तथा बद्ध्वा देहं चोरङकुटिकाङ्धिके ॥ २३ ॥ प्रसाये वामहस्तं तु वामजानूपरि द्विज । परागिवैव कृतं शेषं तदपि योगमूर्तिव(बत्‌ ) ॥ २४ ॥ ऊरू मूध्नि समायुक्तो अन्योन्यं पादपाष्णिको । योगपटटिकयोपेतं जङ्घामध्यं द्विजोत्तम ।॥ २५ ॥ प्रसाये पूवेहस्ती तु जानुपारि निधापितो । अपरे दक्षिणे चाक्षौ वाग्द्रा(क्षमाखा वामे कमण्डपः(लः) ॥२६॥ जटमण्टलसंयुक्तं करोध्या(खया) चन्द्रशेखरम्‌ । नीलग्रीवासमायुक्तं शङ्खङकन्देन्दु संनिभम्‌ ॥ २७॥ अपरे चाप॑येद्रक्षः नानासर्पविभूषितः। हन्माराकणेमाराव्रादृबावक्षोषिरोजितम्‌ ॥ २८ ॥ वटटक्षं समाभ्ित्य ऋषिभिः सेविते पदम्‌ । यो गमूतिरिति स्यातं सवेषापहरं परम्‌ ॥ २९ ॥ एवं [चा |नेकमभेदेन दक्षिणामूतिलक्षणम्‌ ॥ ३०॥ इत्यंश्ुमद्धदे कार्यपश्िसपे दक्षिणामूर्तिलक्षणें नाम षट्सप्ततितमः पटलः । ॥ अथ सप्तपप्ततितमः पटः ॥ अथ कक्ष्ये विशेषेण कालहामूतिंलक्षणम्‌ । वसुनन्दं तु देषां बान(भाग)मानं द्विजोत्तम ॥ १ ॥ काश्यपक्चिरपे सप्तसप्ततितमः पटलः । सत्रं भान्वङ्गगुलं वाऽथ नेत्रसूत्ं मयोश्यते । छखाटद क्षिणे सव्ये तन्नमध्ये तथेव च ॥ २॥ दिकासूत्रं च वामे तु वामस्तनाक्षं दक्षिणे । नाभिमध्ये तु वामे तु सूत्रान्तरं यवाष्टकम्‌ ॥ ३ ॥ मदूमूलस्य मध्ये तु वामे षडद्गुटं न्यसेत्‌ । स्थिताख्धिगुल्फमध्ये तु पूवसू भरम्बयेत्‌ ॥ ४ ॥ देवस्य दक्षिणं पादं पद्मपद्मोपारे स्थितम्‌ । प्रथमं वरत्तमूतिस्तु दक्षिणे स्थितपादवत्‌ ॥ ५ ॥ वामपादं धृतोधृत्य कुञ्चितं तल्‌ धतम्‌ । अङ्गुष्युदधरतं चाग्रे कास्य हदयं न्यसेत्‌ ।॥ ६ ॥ सुदाः स्यात्त्रिनेत्नं च जटाधुकुटमण्डितम्‌ । चतुथूनसमायुक्तमष्टहस्तमथापि वा ॥ ७ ॥ दक्षिणे पूवेहस्तं तु शूलं खट्बाङ्गमुदध्रतम्‌ । दक्षिणे परहस्तं तु परह वरदं तथा ॥ < ॥ वामे पूथैकरं नाभिसीमान्तं सूच्यतो(धो)गतम्‌ । सूच्यग्ं पैसूत्रान्तं कलाम(प)श्वागुलं तु वा ॥ ९ ॥ कर्णश्चूलधरे हस्ते मणिषन्धान्तरं बुधः । वामे तु परदस्तं तु विस्मयं परिकसर्पयेत्‌ ॥ १० ॥ दिकासूत्रं समं र्कगकरद्रयान्तरं शंखम्‌ । उष्णीषान्तं सथ्रुदधृत्य विस्मयोऽनामिकाग्रफम्‌ ॥ ११ ॥ फण्ठान्तं मणिबन्धान्तं शूकदस्ते समान्तरम्‌ । चतुर्देबे(हस्ता)ख्यमाख्यातमष्हस्तमथ शृणु ॥ १२ ॥ शूलं परष्ोवजं च खड्गं दक्षिणहस्तके । द्विजं वा द्विपादं वा सुदेष्ं पादपाणिकम्‌ ॥ १३ ॥ करण्डयुकटोपेतं मसूथोरास्यनिगंमम्‌ । महाभग्यसमायुक्तं सपाश्च हृदयं चलम्‌ ॥ १४ ॥ विकीणेकेशकं दृष्या श्षाययेद्‌ध्वेवक्न्कम्‌ । कालहामूतिमेवं है भोक्तं छिङ्नेद्धवे तथा ॥ १५॥ इत्य॑श्चमद्धेदे कारयपशिस्पे कालदहामूतिलक्षणं नाम सध्रसक्रतितमः पटलः । न धजतदयय्यर्थत वस्य २३१ ४७ कारयपश्चिल्ये एकोनाश्रीतितमः पट्ट; । ॥ अथाष्टसष्ठतितमः पटः ॥ अथ वक्ष्ये विशेषेण लिङ्कोद्धवमिदं शुणु । लिङ्खाकारस्य मध्ये तु चन्द्रशेखरमूरतिवत्‌ ॥ १ ॥ नटका पाद(काऽङ्धि)तलछाविभ लिङ्कगृढसमन्वितम्‌ । पितामहसरूपेण उध्वोङ्खः वामपाश्वके ॥ २ ॥ विष्णुवाहनरपेण दक्षिणांश तथागतम्‌ । विष्णुदेक्षिणपार््वे तु वामपा पितामहः ॥ २ ॥ हृदयाञ्जलिसंयुक्तो स्थितो तु जिङ्कममुच्यते । रक्तर्यामषिरण्याभं लिङ्कःविष्णापितामहम्‌ ॥ ४ ॥ एवं लिद्खद्धवं ख्यातं दृक्षसंग्रहणं शुणु ॥ ५॥ इत्यंञ्यमद्धेदे काठयपरिष्पे लिङ्कोद्धवलक्षणं नामा. एसप्रतितमः पटलः । [1 ॥ अधकोनाश्चीतितमः पटः ॥ अथ वक्ष्ये विरेषेण धृक्षसंग्रहणं परम्‌ । देवानां चैव देवीनां शरूखार्थं इक्षुच्यते ॥ १ ॥ लीपुंनपुसकं चेति वक्षभेदं त्रिधा भवेत्‌ । सुषिरं लिग्धभूमो वाऽऽवजेनीय ददं खत(न)म्‌ ॥ २ ॥ अल्पगन्धसमायुक्तं फलं पुष्पं टं घनम्‌ । कीतलोष्णं च संमिश्रं ल(म)नोहरसमान्वितम्‌ ॥ २ ॥ एतत्पृलिङ्कःमाख्यातं देवानां तदिहोच्यते । लिग्धे लिग्धं च भमो वा त्वाजेयित्वाऽतिमादलभ्‌ ॥ ४ ॥ मूखादग्रात््रमारक्षीणं पुष्पं चेव प्ररम्बनम्‌ । अतिमादे वसंयुक्तमतिशीतट संयुतम्‌ ॥ ५ ॥ अतिसेहसमायुक्तं रसश्चैव समारभेत्‌ । एतत्स्लीवृक्षमाख्यातं देवीनां शूलयोग्यकम्‌ ॥ ६. ॥ काश्यपक्िटप एफोनार्तीतितभः पटः | २४९ प्षीणमूलं समाख्यातं फलपुष्पं तथेव च । अतिदुबैटम।ख्यातं यत्तषण्द्‌(ण्द)मुदाहृतम्‌ ॥ ७ ॥ चन्दनं चम्पकं चैव रक्तचन्दनमेव च । चां च खादिरं चेव सोमशीषेदिदुक्तकम्‌ ॥ ८ ॥ अधेनारीरिवं चैव राजातं च मयूरकम्‌ । पद्मकं कुटजे चैव सप्तपर्णं च सत्वकम्‌ ॥ ९ ॥ शूर्योग्यं क्रमात्ख्यातं तेष्वन्तस्थदृढं ग्रहेत्‌ । जीणेपणोन्त्रित्यावाऽशिरशल्यात्निशिखिना ॥ १० ॥ स्वर्यं पतितवृक्षं च स्वयमेव तु शोषितम्‌ । कटकाठरसयुक्तं व्याखपक्ष(क्षि)समाश्रितम्‌ ॥ ११ ॥ नरुपमन्दिरमाभ्रत्य कमेकाराखयान्वितम्‌ । अभ्रिदग्धाश्च वृक्षाश्च कमोन्तरनियोजिताः ॥ १२॥ वजेयेत्त॒ प्रयत्नेन गृहीते कमेनाशनम्‌ । तस्मात्सवैमयत्नेन दोषाढ्यान्परिवजेयेत्‌ ॥ १२ ॥ शस्तपक्षाक्षेवारेषु शस्तं संग्रहेत्‌ । आचायः शिल्पकतो च टृक्षस्थानं तु संव्रजेत्‌ ॥ १४ ॥ हेक्षादधस्ता श्(ततु)णादि व्यपोद्य लेपनं कुरु । एतन्मन्त्रं सयुच्ाये अष्टदिक्षु बरि क्षिपेत्‌ ॥ १५ ॥ एतद्रृक्षाभिता देवा दानवाश्च पिक्ञाचकाः । नागा गरुडगन्धवोः सिद्धविद्यापराश्च ये ॥ १६॥ अयं बिम्बाथेदक्षस्तु गच्छध्वं र(स्व)हिताय बे । इत्यु(क्त्वा) च बि दद्यादध्यजांत(ध्योदनं) सयुष्पकभ्‌ ॥ १७॥ रक्तचन्दनसंयुक्तं गन्धतोयसमन्वितम्‌ । हक्षस्येज्ानदिग्भागे पिता(कतो) होमं समाचरेत्‌ ॥ १८ ॥ स्थण्डिलं सेकतं इयोद्धस्तमात्रभरमाणकम्‌ । अग््याधानादिकं सवेमभिकार्योक्तमाचरेत्‌ ॥ १९॥ समिदाञ्यचरुभिस्तु दोयं कृत्वा शिवं दिजः । समिधो हृदयेनेव मूलेनाज्यं च होमयेत्‌ ॥ २० ॥ ९४२ काश्यपक्चिरखप एकोनाक्षीतितमः पटकः ! अघोरेण चरं हृत्वा प्रत्येकाष्शषताहुतीः । जयादिरभ्यातानेशच राटूम्यशवैव(भृद्धिशच) होमयेत्‌ ॥ २१ ॥ ततस्त्वग्निं सपूद्रास्य दक्ष भोक्ष्य शिवाम्भसा | शिवात्मकेतिमन्त्रं तु जपाट्र(पन्द्र्ं स्पृशेदूबुधः ॥ २२ ॥ क्षस्य पुवेभागे तु पुखं पृष्ठं तु पथिमे । दक्षिणं सन्यपाश्व स्याद्रामपाश्वं तथोत्तरम्‌ ॥ २३ ॥ ्ात्रेषाऽऽलक्षयित्वा तु तस्य च्छेदनमाचरेत्‌ । अश्चमन्त्र जपेद्युम मूले जरश्छे्लक्षयेत्‌ ॥ २४ ॥ पषीरतोयद्रप(मोश्रष्सुक्छवारथे तु शोभनम्‌ । अल्श्चवेण मन्त्रेण शक्तिहोमं समाचरेत्‌ ॥ २५॥ क्षमलं तु शेषं तु स्थपतिजेपये्रमात्‌ । पूरवे चोत्तरदेशे त दृक्षस्यातप(स्य पतनं शुभम्‌ ॥ २६॥ अन्यदिक्पतितं दक्षं बजेयत्तु परयत्नतः । स्कन्द्‌(न्ध)च्छेदं ततः; कुयोदग्जवनमान्तरं कुरु ॥ २७ ॥ गव्येगेन्धोदकेः क्ञाप्य गन्धमास्यैरल॑कृतम्‌ । नववद्धेण सैछाव्र दभांभिः(णां) सृक्ष्मरज्जुना ॥ २८ ॥ स्यन्दने क्िषिकां रोप्य स्कन्धे पृत्वाऽथवा बुधो(धः) | धृत्वा श्शन्नदं दत्वा कममण्डपमादिशेत्‌ ॥ २९ ॥ ८?) मण्डपमाजनं त्वा गोमयारेपनं डर । गव्येगंन्धोदकेः पा(ला)प्यगन्धमाल्येरलंृतम्‌ ॥ २० ॥ द्विष(पिष्टचृणैरलकृता तन्मध्ये पूणवा बुधः । स्थण्डिलं कारयेद्रि्रानशूलदीषेसमायतम्‌ ॥ ३१॥ विस्तारां तदर्धं घा चतुरङ्गुखदटुत्तमम्‌ । भागग्रः शार स्था)मयेत्तस्मिन्स्थ्‌(ऽश )रदरक्षस्य(म,धोमुखम्‌ ३२ आघयुष्कं रक्षयेद्धिरान समं पक्षमथापि वा । पश्चदुत्तं तु कतन्यं त्वारितं तु न कारयेत्‌ ॥ ३२ ॥ इत्यंशुमद्धेदे फाश्यपरिर्पे टक्षसंग्रहणं नामे- कोनाश्ीतितमः पटः । 1 | कादषपश्तिल्पेऽश्ीतितमः पडकः; | | अथ द्ातितमः पटः ॥ अथ वक्ष्ये विरेषेण शललक्षणयुत्तमम्‌ । शद्धकायश्ञ(स)मं वेश्म दण्डदीधैमुदाहूतम्‌ ॥ १ ॥ मध्योदरं विश्षाटं स्याच्चतुभोगेकाविस्तरम्‌ । मूलादष्टश्रहीने त॒ तस्याग्रस्य समं भवेत्‌ ॥ २ ॥ नाभ्यन्तं चतुरश्रं तु टिकान्तं वसुकोणकम्‌ । तदूर्ध्वे हृत्तमार्यातं शेषं त्तं तथेव च ॥ ३ ॥ ्रात्रिशदङ्गुलायामं वैकदण्डायतं भवेत्‌ । विस्तारं साधंषण्मात्रं साधेसप्ताङ्गुलं तु वा ॥ ४॥ विस्तराधं घनं ख्याते पक्चदण्डान्तपुच्यते। अग्रं युगाङ्गुटं ख्याते मध्यादग्रं क्रमात्छरक्षम्‌ ॥ ५॥ पक्चदण्डस्य मध्ये तु च्छिद्र वाऽप गुणाङ्गुखम्‌ । दिकासूत्रोदयस्याधं यावद्र्य(द)दक्षा्शुलम्‌ ॥ ६ ॥ पक्षदण्डोध्वेसीमा स्याद्रधंशदण्डे तु योजयत्‌ । षोडश्ाङ्गुखमायामं कटिदण्डस्य देशिकः ॥ ७ ॥ वश्वङ्गुं तु तत्तारं घनं वेदाङ्गुलं भवेत्‌ । मध्ये युगाङ्गुटं छिद्रं तारं पञ्चाङ्गुखोदयः ॥ ८ ॥ कटिदण्डोध्वसीमाद्रा द्र्थ॑शदण्डे तु योजयत्‌ । पक्षदण्डाद(श्रोयो विभ्र कटिदण्डाश्रयोऽपि वा ॥ ९॥ यथावत्कांशकं कुयोदनेन विधिना शुर । एकदित्रिचतुष्पश्चषट्सप्ताष्टकरं तु वा।॥ १०॥ द्विषुखोऽपि तु कारिं यन्तु सस्या वकि्षिरान्वितम्‌ । (१) दरथङ्गुखं तु श्षिखायाममस्तं संस्योचितस्तु तम्‌ ।॥ ११ ॥ पक्षदण्टं विश्षाटं तु हस्तसंसख्यां तु भाजिते । शिलान्यासं तदेर्ांक्ते मामग्रे तु करमात्टृक्षम्‌ ॥ १२॥ कटिदण्डाश्रयं द्रयेकं शिखायामं गुणार्गुलम्‌ । ` साधाङ्गुलं तु तत्तारं वृत्तं तत्समतद्धनम्‌ ॥ १३ ॥ २४३ #) 1 कार्यपश्तिल्पेऽशीतितमः पट्टः | स्थानकं सकलं चेत्तु मा(ऊः)र्दीषंपारिद्रिन । अष्टाङ्गुखं समारोप्य उरुशूायतं भवेत्‌ ॥ १४॥ सुक्षीतं सकटे चोर दीघोदुध्वीष्टमातु(तर)कमू । उरुशूलसुषि कत्वा कटिदण्डाग्रयोबधः ॥ १५ ॥ शिखायां तु समायोज्य यावद्धल्(ना)न्तरं यथा । जानुमातं द्विधा कृत्वा उरुनङ्धान(न्त)योरापि ॥ १६ ॥ आरोहयेच्छिखामान॑ तस्मादारोपयेद्‌ बषः | गुणाङ्गुखं शिखामान जङ्घादीर्घोरुपयेतम्‌ ॥ ६७ ॥ पध्यबिन्दु समायुक्तमूध्वोग्रं तु शिखान्वितम्‌ । जनङ्यानागेकताभ्यासं............ उद्राहृतम्‌ ॥ १८ ॥ उध्वोश्रयोजसिग्धासाग्रस्थ(स्त) शिखरं बुधः । गुणाङ्गुलं शिखामानं जानुसंपिद्धिनावधा८ध्युच्छतावाधे ॥ १९॥ संधिभिभ्नाश्रशूं तु एक एष विधीयते । जङ्दीर्घोपरिष्टासु तरे मानं तु रोपयेत्‌ ॥ २० ॥ उरुमध्ये त्रिभागेकमूरुदण्डस्य विस्तृतम्‌ । तस्याग्रं तु त्रिपादं स्याञ्जङ्धामृलं च तत्समम्‌ ॥ २१ ॥ ामूरज्निभागेकं हीनं जर्घाग्रविस्तृतम्‌ । क्रियापादतरखायामं त्वा भागं च वाऽऽयतम्‌ ॥ २२ ॥ तलाग्रविस्तुतं द्वतिद्रयक्षं (तु) विस्तृतान्वितम्‌ ! एतत्पादतटव्यास उदध्यायतापरोस्थितम्‌ ॥ २३ ॥ कतेव्यं सुषिरं तन्त जङ्धाग्रास्थू(लसतू )पिकायुतम्‌ । योज्य स्िग्धं ददं कृत्वा यद्विश्ूटमथोच्यते ॥ २४ ॥ बाहुमृलविशालं तु गुणाङ्गुलुदाहतम्‌ । अग्रद्रयाङ्गुखं व्यासं प्रोष्ठमूटं च तत्समम्‌ ॥ २५॥ साधेदयादगुखं वाऽथ प्रोष्मूलविश्चाटकम्‌ । तन्मृलविस्तृताथ(ध) स्यात्मकोष्टाग्रविश्षाखकम्‌ ॥ २६ ॥ बाहुभकोष्ठयोशैव कूरो जानुवद्धवेत्‌ । दरथङन्गुं तु क्षिखामानं योजये्तद्टढं यथा ॥ २७॥ पाश्वेयोवेधेनं वेव चांश्दष्टे तु योजयेत्‌ । अतियक्षान्तरं दीपं तदन्यं त गणास्गलम ॥ २८ ॥ क[हयपाविर्पेऽक्ीतितमः पटलः । २४५ वंशदण्डसमानन्न उध्वेकायस्तवान्वितम्‌ । अग्रे त पक्षदण्डे तुं मृखदण्डे तु योजयेत्‌ ॥ २९ ॥ स्वाग्रमूखे तदा तस्य पाश्वषेशे द्रयोपरे । हस्तपादतखाग्रेऽत्र ताश्नपात्रेण योजयेत्‌ ॥ ३० ॥ आचेयेदरज्लविम्बे वा शूलशैवावदं कुरु । देवानां श्ूलमेवं स्यादम्बराणां तु वश्ष्यते ॥ ३१ ॥ मध्यो्रं त्निभाग्येव एकांशं वंशविस्तरम्‌ । अष्टशं हीनमग्रं स्याद्विशलं तस्य सृत्रकम्‌ ।॥ ३२ ॥ बाहुपयेन्तविस्तारं वा तन्य(रया)यमिवार्जितम्‌ | पक्षदण्डायतं शेषं तस्यां विस्तृतं भवेत्‌ ॥ ३३. ॥ तदधं बाहुं ख्यातं कटिद्ण्डमथोच्यते । कटितारेण यूतांशषं युगांशेनान्तदीधेकम्‌ ॥ ३४ ॥ सेषं भागिवकतेव्यं कशचदरेषमथ शुणु । आसने वंक्षदण्डं तु वस्वङ्गुखं तु रेखयेत्‌ ॥ ३५ ॥ युगा पृष्ठमानं तु शेषं कतेश्युपोश्चनम्‌ । जङ्घादण्डान्त वि(ष)ण्मात्रं देवयेत्स्थानके बुधः ॥ ३६ ॥ गभाग्रं तु भवेधं तु ततोऽधस्थं तु तद्धषेत्‌ । श्ूलमेवं समाख्यातमुपश्चूरमथोच्यते ॥ ३७ ॥ भित्तिमध्यं समारभ्य पक्षदण्डकरान्तकम्‌ । उपदशूलछायतं परक्तमष्टाङ्जुरं नतं भघेत्‌ ॥ ३८ ॥ बेदाङ्गुलं तु तन्नीव्रं शूलयोग्यं समे बुधः । शूखव्याससमं वध्याच्द्रं तदद्विंशदान्वितम्‌ ॥ ३९ ॥ भित्तिमध्यं तु मूलं स्यान्मूलं बध्वा दृढं बुधः । पक्षदण्डं कटीदण्दं धृत्वा श्रूराख्यश्चूखकम्‌ ॥ ४० ॥ छ््रि दृढतरं बद्ध्वा तत्परे कीरबन्धितम्‌ । उपश्चलविधानं च परक्षदण्डपुरं समम्‌ ॥ ४१ ॥ उपश्चूलक्बिरायां तु वंक्षाग्रे सुषिरं इर । लोश्नं दाश्जं वाऽथ कीलकं योजयेददढम्‌ ॥ ४२ ॥ २४६ कैदयपश्चिलय एकाशीतितमः पद; | बिम्बार्थं शूहमाख्यातं तस्मादुक्तं समाचरेत्‌ । ` शूखलक्षणमाख्यातं शुखस्थापनमुच्यते ॥ ४३ ॥ इत्य॑शयमद्धेदे कारयपशषिस्पे चूखलक्षणं मामा- सीतितमः पटः । ॥ अभथैकाश्ीतितमः पटर; ॥ अथ वक्ष्ये विहेषेण शूलस्थापनमुत्तमम्‌ । कषरणाधुदि ति मासे रि(क्रोप् वारे सुलप्रके ॥ १ ॥ नित्य स्थापनं तस्य पुरः कृत्वाऽङ्कुरापेणम्‌ । प्रासादस्याग्रतो देशे मण्डपं चतुरश्रकम्‌ ॥ २ ॥ पश्चसप्तकरं वाऽथ पदत्रयसमायुतभ्‌ । षोडशस्तम्भ|स [युक्तं द्रादश्स्तम्भर्सयुतम्‌ ॥ २ ॥ तमष्टाङ्गुरोत्सेधं प(भि)त्तिव्यासवितुङ्खकम्‌ । यथालाभं परीणाहं वामकं नीव्रणं दृढम्‌ ॥ ४॥ वलयं वंश्नासादयं नािकेरफरादिभिः। शा(स्था)पयेन्त विधानेन मुक्ताग्रं दभेमारिका ॥ ५॥ तरङ्कवेष्टनोपेतं बरतारणसंयुतम्‌ । चतुद्रोरसमायुक्तं स्तम्भवेष्टनसंयुतम्‌ ॥ ६ ॥ चतुद्रीरं विनाऽन्यज् निष्प्र जालकं तु बा। मण्डपस्य त्रिभागेकं वेदिकोद यमुच्यते ।॥ ७ ॥ गुणाङ्गुरं विश्षारोश्च(श) मध्यायोद्धतपेरिका । द्पणोदरसंकाशं कृत्वा रूपं दृदं छिखित्‌ ॥ ८ ॥ परितश्राग्मङुण्डानि अनेन विषिना डर । चतुरश्रं धलुततं पदमपूवादिदिक्षु च ॥ ९ ॥ च(शोक्रकषंकरयोमेध्ये इत्तकुण्डं रकल्पयेत्‌ । कुण्डमेवं समाख्यातं केवलानां विशेषतः ॥ १० ५. गोरीसहितबिम्बं चेत्ततकोणेष्वधपत्नवत्‌ । कुण्डानि कर्पयेच्छेषं भागिवेव पफर्पयेत्‌ ॥ ११ ॥ क६यपक्षिल्य एकाश्चीतितभेः पटः | कुण्डलक्षणवत्छुयात्सवकुण्डानि देशिकः । गोमयालेपनं कृत्वा पिष्चरणेरलंकृतम्‌ ॥ १२ ॥ ब्राह्मणान्भोजयेत्तस्मिन्पुण्याहं वाचयेत्ततः । महेन्द्रस्तु पदं यावद्धोमं ठृत्वा विधानतः ॥ १३ ॥ वेदिकां (चा)शरांभिकुण्डं च पयंभ्रिकरणं कर । निदिंष्टादिवसात्पूरवं रात्रो (त)दधिवासनम्‌ ॥ १४ ॥ स्थण्डिलं वेदिकायां तु अष्ट्रोणेश्व श्ाकिभिः । करव्यं नालिकेरस्य साष्टपन्नं सकीणे(कणि)कम्‌ ।॥ १५ ॥ तण्डुरेस्तिरदरभेश्च रा(ला)जपृष्पैरलंकृतम्‌ । शयनं चाहतेनेव वख्ेणेव भकरपयेत्‌ ॥ १६ ॥ धूपदीपेः समायुक्तं पष्पगन्धेः समचेयेत्‌ । मण्डपं चो(स्यो)त्तरे पार्श्वे स्नानल्ुधं पकल्पयेत्‌ ॥ १७ ॥ तन्मध्ये दारुपीठे तु न्यस्या(स्ये्त)स्योपारे द्विजः प्राङ्पुखं स्थापयेच्खृलं पश्चगन्याभिषेचितम्‌ ॥ १८ ॥ द्युचि ह्येति मन्त्रेण कृत्वा गन्धोदके(हे)दः । स्थापयेदेव देवीं च गन्धपुष्पैः समचैयेत्‌ ॥ १९ ॥ कोतु्ं बन्धयेदेवांस्ततो दक्षिणहस्तयोः । स्वणेकापांससूत्रेवो कवचेरेष बन्धयेत्‌ ॥ २० ॥ छम्बकूचेसमायुक्तं वा्यध्वनिसमायुतम्‌ । शयनं शा(स्था)पयेच्छरं भाक्छिरथोध्वैवक्तरकम्‌ ॥ २१ ॥ तस्य वामे दूयुमादबी शूलं वै शाययेत्सुधी; । तयोः शिरोऽमिके दे स्थापयेत्तु पटद्रयम्‌ ॥ २२॥ सूत्रे सवोभिधानं च सकूर्चं वस्रवेष्टनम्‌ । द्रोणङ्कम्भाम्बुसंपूणी शिवङुम्भं तदुच्यते ॥ २३ ॥ तस्यार्धं तोयसंपूर्णं पाग्वत्सृत्रादिभियतम्‌ । गोरीबीजसमायुक्तं गोत्र(गोरी)म्भमिदं परम्‌ ॥ २४ ॥ तन्मूमध्यमे म्म न्यस्य कम्भा.गन्धा)दिभियेजेत्‌ । गोरीङ्कम्भे तु तस्यास्तु मन्त्रं न्यस्य विशेषतः ।॥ २५ ॥ परितोऽष्टषरान्न्यस्य सूत्रा्ेश्ः समन्वितान्‌ । विगयेसान्मूरमन्त्रेशच स्थाप्य गन्धादिभियेजेत्‌ ॥ २६ ॥ २४५७ काश्यपश्षिटय एकाक्षीतितपः टकः | वास्तुहोमादिङ्कण्डे तु अग्रि सेस्थाप्य देकषिकः | अरन्याधानादिषं सबेमग्रिकार्योक्तमायरेत्‌ ॥ २७ ॥ अग्न्यथै पूवेकुण्डे तु बह्धिमा्रेयगोचरे । याम्ये चौदुम्बरं ख्यातं खदिरं ने(ऋ)तिं पिज ॥ २८ ॥ बिम्बं पशिमभागे तु मयुरं बायुगोषरे । पटं बे सोभ्यक्ु्डे तु खदिरं वास्तु देशिकः ॥ २९ ॥ परधामे ब्रह्मटृक्षः स्यात्समिद्रोरि(द्ोरी) समन्वितम्‌ । विध्रकुण्डेषु कुण्डानि गोरीहीनानि कारयेत्‌ ॥ ३० ॥ समिदो हृदयेनेव पुरुषेण पृताऽऽहुती; । अघोरेण चरं हुत्वा दा(त्वाधां वामे बु होषषेत्‌ ॥ ३१॥ चरुस्मिन्शाण(मीशान)मन्त्रेण तिलं वे शिरसाहतिः । सषैपं कवचेनैव शिखामङ्कटमुच्यते ॥ ३२ ॥ गरमद्ेण मन्त्रेण प्रत्यहं जुहुयाच्छतम्‌ । उच्यते व्याहृतिं हृत्वा देवदेव्युचितं समम्‌ ॥ ३२ ॥ जयादिभि(्े)रभ्यातानेश्र राषटभृचेव(द्विश्च) होमयेत्‌ । दिक्षास्वध्यायतं बेदांस्तोतरस्तु[ि]शिखामुखेः ॥ ३४ ॥ अध्यानं कृततोदग्रमुपांशं होममाचरेत्‌ । देवदेवीशयोमूलमन्त्ररष्टादशाऽऽहुतीः ॥ ३५ ॥ घृताहुतीस्तु कतेव्यं भस्मस्नानमतः परम्‌ । शह्धवस्ोत्तरीयं च शुक्कय्ञोपवीत्त्‌ ॥ २६ ॥ शुङृमालानुरेपायेखिषु पश्चाङ्कभूषणेः । पवित्रपाणिनोपेतः सकटीकृतविग्रहः ॥ ३७ ॥ आचायः सुभसमनागरुः (स्यः) शिवद्विजकृलोत्तमः। परविश्य गभेगेहै त॒ एकाशीतिपदं कुरु ॥ ३८ ॥ पण्डकाख्यपदं वाऽथ सप्तसप्त एव वा | गमेगेहे तु कतेव्यं ज्ञात्वा ब्रह्मोदयं परम्‌ ॥ ३९ ॥ स्थानकं देविकांश्चे तु आसनं मानुषे षदे । गभेगेहपरे भागे स्थापयेदेशिकोत्तमः ॥ ४० ॥ आसनं भद्रपीठेन स्थानकं वेदिकोपरि । प्राधुक्तषिधिना पीडव्यासायागोमो)दयादयः 1 ४१ ॥ १९ क।श्यपश्िल्य रकासीतितषः पररः | कतेव्यं सुन्दरं तस्मिनाधाराख्याशेलां न्यसेत्‌ । पीग्राह्मत्रिपादं तु आसा(धा)राख्यश्चिलातलम्‌ ॥ ४२ ॥ समग्रमायतं वाऽपि तदधं तद्धन भवेत्‌ । स्थानकं सकलं चेत्तु पादाधस्तादृद्विजोत्तम ॥ ४३ ॥ आधाराख्यष्धिलछायां तु रत्नाज्गस्यं भकरषयेद्‌ । निनं षडङ्कग्लं ख्यातं कतेन्यं सगुणाञ्गगलम्‌ । ४४ ॥ मृखे तु नवरत्नं वा होमपातरं विनिक्षिपेत्‌ । श्ूखपादतखाधस्तात्‌ षण्मात्रं वाऽऽयतान्वितम्‌ ॥ ४५ ॥ प्रागेव कल्पयेदद्धामान्स्थापना्थं बखान्वितम्‌ | पवेशग(विशेद्ध)भेगेहे(दं) तु मूटमन्त्रं सयुच्रन्‌ ॥ ४६॥ स्थापयेत्तु पदे शलं मूलमन्त्रं दृढं तथा अ बन्धं ददं इत्वा सुधया च विक्षेषतः ॥ ४७ ॥ तस्य वामे तथा स्थाप्यं गो शशल विक्तेषतः । अषाराख्यक्ञिलायां च मभेभाजनमाग (यतम्‌ ॥ ४८ ॥ पञश्चषटसष्तमात्रं वा गतेन्यासं तथा तस(सम)प्‌ । गभैन्यासं तु ततैव गभेमाजनसंयुतम्‌ ॥ ४९ ॥ प्रागुक्त विधिना सम्यक्गन्धपुष्पादिभियजेत्‌ । स्थापयत्पूवेवच्छरखं मूं वे द्‌(ग)भेभाजनम्‌ ॥ ५० ॥ अथाक्ञेषं तु यत्कमे शिरिपभिस्तु भिकश्षेषतः । कतेव्यं लक्षणोपेतं स्थपतिः शिदिपरुच्यते ॥ ५१ ॥ स्थपतिः शिस्पकमा च योग्या त्व(ग्यस्त्व)न्फस्तु कारयेत्‌ कतं चेदन्यथा विप्र कतुरिच्छा भविष्यति ॥ ५२ ॥ आचायः पूजयेत्तत्र पञ्चनिष्कं हिरण्मयम्‌ । ूलस्थापनमाख्यातं रज्जुबन्धमथ शणु ॥ ५३ ॥ हत्य॑श्यमद्धेदे कारयपशिस्ये शुखपाणिलक्षणं नमि- काक्षीतितमः पट्टः । [1 २४९ १५० कारयपश्चिल्पे दथक्चीतितमः पटकः | || अथ द्रयङ्ीतितमः षटटः ॥ अथ व्ये विक्ञेषेण रज्जुबन्ध सविस्तरम्‌ । स्वशूलस्य बन्धस्तु ताम्रपत्रः सुवेष्टयेत्‌ ॥ १ ॥ शुलेऽष्टबन्धमाछिप्य रज्जुबन्ध ततः इर ¦ श्रीवेष्टकं दुरुष्कं च गुग्गुखं च गुडं तथा ॥ २ ॥ सजेकं गेरिकं चैव धृततेलेऽषटबन्धनम्‌ । श्रीवेष्टकं चतुभोगं इन्दु रुष्व गुणांशकम्‌ ॥ २ ॥ गुग्गुलं पश्चभागं स्यादेकांशं गुखुच्यते ¦ सेकः स तु वस्वंशं गेरिकै त॒ गुणाङ्टम्‌ ॥ ५ ॥ षडेते सुक्ष्मचू्णं तु कृत्वाऽऽज्यतेलमिश्रताः । मृत्पात्रे तु विनिक्षिप्य परचेतषोद्रादिकं वरभ्‌ ॥ ५ ॥ तथेव श्ूलमादिप्य रज्जुबन्ध ततः कुर । रज्जुवन्धस्तु नाहे तु मध्यं स्यादृध्वेगं निधा ॥ ६ ॥ सुषुख्ना मध्यमा ख्याता पिङ्खःखा तस्य दक्षिणा । इडा वे तस्य वामस्था पधानेनाध्वेयास्तिमे(नोध्वंगास्त्विगाः)॥७) द्रथङ्खग्लं तु परीणाहं युक्तास्ता वे तरिवर्तिकाः । तेषां नाडीत्रयाणां तु भूमेदावसानकभ्‌ ॥ ८ ॥ तेनास्थिमूलबद्धिनना राडीयो(नाडयो)ऽषरादज्ञस्तथा । विमखा घोषिणी प्रायसचाहहसितेजसा ॥ ९ ॥ (¢) वायनिगेतती चैव मर्दिनी घोषिणी तथा | रसवती भृदङ्खी च स्तिसनी च तथेव च ॥ १० ॥ शब्दस्पश्चादिपूणो च सुसिही वारिधारिणी । वाहिनीति समाख्याता त्रिषदूसख्या विधानतः ॥ ११ ॥ प्रत्येके त्रियवन्यासा तितज्रिवतिद्िव्तिका । तेष्वादो रसनाडी तु सवेपादो रुमूखकम्‌ ।॥ १२ ॥ उरुमूलेः क्रमास्या परितो नलिकान्तकम्‌ । म्बितास्ते समाख्याताः सा वे पिङ्गगलमूलकम्‌ ॥ १३ ॥ शब्दादीनि [तु] षट्संख्या इडाभूे सञ्रुद्धवा । एषां वे रसनाडीनां वामपादे तु सन्त्यवत्‌ ॥ १४ ॥ नरकाभ्रैवमावृच्या षण्णामग्रेकवरतिंता । सुपुस्ना मूरगाः शेषा वंशपाश्वाङ्खरोहिताः ॥ १५॥ कादयपक्षिल्पे उयक्षीतितमः पटलः; | २५१ पक्षदण्डोपरिष्टं तुत्त) तियेग्बाहगतास्त्विमे । गगनी मदेनी चैव रोहिणी दक्षिणे करे ॥ १६ ॥ रसावादि(वती)षृदङ्खी च स॒क्सिना(सिंसनी) वामवाहुका । बाहुमूले समात्य जिष्वग्रं चैव(क)वद्धवेत्‌ ॥ १७ ॥ तस्याग्रे द(अ)्शाखासु दक्षिणे दक्षिणे तथा । बाहुमूलं तथान्तं तु नाडयोऽषटौ प्रसारिते ॥ १८ ॥ तेषामग्रेक विपाणिवबन्धेकपणवातम्‌ । एवं वामे तु ष्टं स्याद्धस्तं प्रणवमाचरेत्‌ ॥ १९ ॥ एवं हि प्रतिमानं तु नाडीनामष्टविंशतिः । प्रथाना नाडयस्त्वेवं कल्पयेत्तन्त्रवित्तमः | २० ॥ तेषु भिन्नास्तथा विम अष्टाष्टौ नाडयस्तथा । तस्मात्तदेकनं नादी सवोङ्गः तु समाहतम्‌ ॥ २१ ॥ चतुःसप्तसहस्राणि नाडयः परिकौतिताः ! नाडिहस्ताटताः शूला जीणेकः शूलपान्नवत्‌ ॥ २२ ॥। नाछिकेलफलेः पक्षैः घृतकल्पलयान्वितम्‌ । चमाोसारं श्रीत्वा तु सारादन्यास्रवाहता ॥ २३ ॥ नाडयः स्वा हि संकटप्य पश्ादारेतनाडिकाः । षडष्यवं तु परीणाहं रञ्जमापातयदषटदम्‌ ॥ २४॥ पश्ात्त॒ रजञ्ज॑रज्जुभ्यां बन्धयेदक्षिणावृतम्‌ । हत्पद्मसाष्पत्र तु रज्जुना बन्धयदबरुधः ॥ २५ ॥ तस्य नाटं तु नाभ्यन्तं सुषम्णा(श्रा) सह साधितम्‌ । जीवस्थानं तु तत्पग्ममित्युक्तं हि मयाऽधुना ॥ २६॥ मूलमन्त्रमनुस्भत्य रज्जुबन्धं ततः इर । रज्जुबन्धमिति ख्यातं मृरसैस्कारमतः परम्‌ ॥ २७॥ इत्यंशुमद्धेदे काशयपरिल्पे रञ्जुबन्धछक्षण नाम द्रयश्ीतितमः पटलः । |, १. "षि ॥ अथ त्यश्ीतितमेः पटलः ॥ मृत्संस्कारमहं वक्ष्ये संकषेप्याश्ू(ष्य शुणु सुत्रत । जाङ्गलं जानुरूपं च संमिभरं मृलतरिधा भवेत ॥ १॥ २५९ काश्यपक्षिरपे उयक्षीतितमः पट; | अंशत्वेन खनेर्या्ष सुत्रीडिजाङ्गटं भवेत्‌ । तनुवाटकसैयुकं तनु्केशात्खनक्षमम्‌ ॥ २ ॥ त्रिहस्तं मनोरमं सन्तु) दृष्टं बत्सानुखूपकम्‌ । तयोमिंश्रषिमा(मिवा)कारं मिश्रलं तदुदाहृक्म्‌ ॥ ३ ॥ तेषु शेष्या जवोपेता शुद्ध भूमो मनोरमे । नदीतीरे ताके वा श्ेताद्क्पीतङृष्ण बा(ला) ॥ ४ ॥ पङ्कः सैग्राह्म पात्रेषु जरमाक्तावयेत्तु वा । पात्रस्थं शोषयेत्पडुः यावदल्पदृटान्वितम्‌ ॥ ५ ॥ तावद्या च बालाक्षिताम्भसं विर मदेयेत्‌ । १षद्रवसमायुक्तं पिण्डं रत्वा तु तन्मृदा ॥ ६ ॥ पिण्डस्ते ने रेखा शे पिष्टं तथा कुर । यवताराष्टफेणेता; कल्प्यमाने तखेन तु ॥ ७॥ शदराङ्कगलीपरीणाहं परस्त(स्थं) भक्त युदाहृतम्‌ । सिफतं च शिरापुणं सदशं ल्पयेद्‌बुधः ॥ ८ ॥ त्तं वेकं २(त)देकांड योजयेत्तु पदा स हि । फलं भोगिसमं दादशाहे वाऽष्टसप्के ॥ ९ ॥ यवगोत्रममाक्षं च तत्वसीचूणेसंयुतम्‌ । मदेऽष््ं समायोज्य नालिकिखफलोदकैः | १० ॥ पात्रे वा मदैयेद्धस्म देश्षहातृकमे ततः । भ्रश्रीषेष्टं गुग्गुलं चैव कुन्दु रष्क तथेव च ॥ ११॥ तथा सजैरसाचूर्णं भृत्कालांशषं शिवांश्षकम्‌ । पात्रे मृदा समायोउयं दधिना मदेयेत्सुधीः ॥ १२ ॥ चूर्णी च पिप्पली चैव मरीची रसनी तथा । समचू्णं तु कतेन्यं उदशांशेः सुसंयुतम्‌ ॥ १३॥ मधुक्षीरघृतेनेव पदं पात्रेण मदेयेत्‌ । कपित्थबिसवनियीसचृणों द्रौ समतां कुर्‌ ॥ १४ ॥ पदे पञ्चदश्षाशे वा तेलचणसमायुतभू । मदैयेत्कमसम्यार्द(वै) कुष्टगेरिकतालकम्‌ ॥ १५ ॥ कास्ककर्िर्ये चतुरक्षीतितमः क्टलः । 3५. चन्दनाग्कषरगोषु गोरोचनं समच । रां चूर्णं तु कतेज्यं मुत्ता(क्त)शांषसमन्वितम्‌ ॥ १६ ॥ अञ्गीरनेहर्वयुन्तं मदेयेहशेकोतमः । सुषणेराजिताचूर्णं चापल्ये गुखिकावहे ॥ १७॥ दिष्दिगस्नादि सस्यादि सागरे च हटस्तटे । गजदन्ते इषुधेः गोमृगेथ विदोषत; ॥ १८ \। यथालाभं त॒ कतेन्यं नानागन्धसमन्वितम्‌ । कपित्थं चैव नियौसं मधु बा मदेयेदबुधः ॥ १९ ॥ पञ्चराजपितीडत्य नारिकेखफलं तथा । त्षक्फारं तु प्रीण एकसारं द्रयाङम्युखम्‌ ॥ २० ॥ साधेद्रया्गुर वाऽथ मानेन च्छेदयेदबुधः । गृखतुसमायुक्त मध्यमे वात(स)भारभेत्‌ ॥ २१ ॥ रा्यं धेनुशरदं रिप्य ततोऽपि ऋनुवेष्टनम्‌ । तदुरुज्जं नरं षिम एका्वित्यङ्गुल तु वा ॥ २२ ॥ ततौ चै शृत्छमाङिप्य यावच्छोषणकं द्विम । तावनिर्खक्ष्य कतेग्यं मृ्धेपं तु शनेः क्षेः ॥ २३ ॥ शूल ब्राह्यामतन्यासच्तुेङ्गविभाजिते । एक्रं्षाबधिक्र छिप्य अनुरूपमृदाहूतप्‌ ।॥ २४ \॥ द्रथक्ञाक्दतमिश्रं स्यादभागेन त्वसलाधषि । त्तसेशमृदेनेव तत्तद्योग्यं समाल्पित्‌ ॥ २५॥ शेषं काटेन संपूयं बेदं शेष सवस्कलम्‌ । शेषं कापोसतन्त्वादि युरूं कल्के तु कर्पयेत्‌ ॥ २६ ॥ एत्संस्कारमिदं ख्यातं कल्कसंस्कारसमुच्यते | २७ ॥ इत्यंश्युमदधेदे कारयपरिस्पे प्रत्सकारलक्षणं नाम उयतितमः पटः , २५४ कारयपक्षिल्पे चतुरशीतितमः पटलः । ॥ अयं चतुरशीतितमः षटटः ॥ अथ कल्कविधानं तु वक्ष्ये संक्षेपतः क्रमात्‌ । नां वाऽपि तटाके वा दीधिकायामथापि वा ॥ १॥ सस्यक्षत्रेऽथवा तिमर प्राणिरूपे जे भवेत्‌ । सुदृढा शुद्धजखजा स्थुखवाटुकमुद्रिता ॥ २ ॥ सैग्राद्या श्षकंरा शेषा तस्याः परक्षालनै कुर । शषफराशोषणं इत्वा सृ्ष्मचू्ण तु तत्कुरु ॥ ३ ॥ विखोदकसमं पिण्डं कृत्वा तच्छोषयेतक्रमात्‌ । अबन्धनियोसजलं जिविधं प्रोक्ष्यते द्विज ॥ ४॥ पञ्चगुणं तु नियोसं सपद्रेतु षड्गुणम्‌ | स्वश्चतं स्वाचलं चैव सेकतं च क्रमोदितम्‌ ॥ ५॥ स्वश्च सेकजले पिण्डं वेष्टयेत्त॒ यथाक्रमात्‌ । कापोसतन्तवश्चापि मृदं कृत्वा सुपोषयेत्‌ ॥ ६ ॥ तियवं कल्कभित्ते तु कदलीभिस्तदथेवत्‌ । एतत्कसकं यथायोग्यं कटय एव हि नियेसा ॥ ७ ॥ निगुणं मध्यमं चात्र कन्यसं तु चतुगुणम्‌ । बन्धवद्धं जटं ह्येवं त्रिविधं परिपश्यते ॥ ८ ॥ तेष्वादो गुडजलेन मदेयेन्त॒ पूनः पुनः; ¦ क्रमेण टेपयेत्कर्कं व्यवक्रिया यवं घनम्‌ ॥ ९ ॥ हाने; इनेर्ेपनं कृत्वा भिभ्मच्च्छिद्रविवर्भितम्‌ । यममासं त्रिसमासं वा मासं वा शोषयेत्पुनः ॥ १० ॥ कुश्चज्न्याञ्को विप्र पेषितो पोषयेत््रमात्‌ । ततः स्वच्छं जटेकं च प्रमाणं तं तु टेपयेत्‌ ॥ ११ ॥ बाहुकूचैममाणं तु शोध्यमानसमं नयेत्‌ । अङ्कोपाङ्कः च प्रत्यङ्कः कर्पयेदधक्षणान्वितम्‌ ॥ १२ ॥ कृरचरणोदथादग्रि अङ्क मित्यभिधीयते । उपाङ्गः भूषणे ख्यातं भत्यङ्कः चाह नारैणा ॥ १३ ॥ कपित्थनियासरसं साधेनरिगुणां शकम्‌ । बनच्छादं चतुभो कट्कमाखेपयेत्ततः ।। १४ ॥ तत्तत्कस्कं तु पष्ठधंश्षाहलादपरस्ततम्‌ । योस्स(यः सन्ततो च(तश्) कूर्चेन परोक्ष्यं तु पोषयेत्‌ ॥ १५॥ कारयपशिस्पे पश्चाक्षीतितमः पटः । २५५. मस्तानान्वितमिन्दरं यवस्थयेलस्षष ... ... । 1 ४ १६॥ इत्येते कल्कसंस्काराः परोच्यते(क्ताथ) सकलस्य श्च ॥ १७॥ इत्य॑श्यमद्धेदे काश्यपश्षिस्ये कल्कसंस्काररक्षणं नाम चतुरशीतितमः पटखः । ॥ अथ पश्चाश्चीतितमः पटः ॥ अथ वक्ष्ये विशेषेण वणेसंस्कारलक्षणम्‌ । शिवात्परमसद्ावं द्रव्यकाच्छशिसं भवम्‌ ॥ १ ॥ शिवाच्छक्तिः सपुत्पन्ा तस्या नादः समुत्थितः | तस्मात्सवे सयपुत्पन्नं तस्मादनिरखसंभवः ॥ २॥ अनिलादापः संभूतं तस्मे क्षिति संभवम्‌ । श्वेतं रक्तं तथा पीतं कृष्णं चेतिचतुर्विधम्‌ ॥ ३ ॥ जे सच्छवेतमग्रो च रक्तं निभवेद्धवम्‌ । ८ भुवने षीतवणेश्च नीले कृष्णस(स्य) संभवः । विष्णुमहेश्वरो गोरी रुद्रो बणोधिपाः क्रमात्‌ । विक्षत्नियविद्‌्चद्राः सितवणोदयः क्रमात्‌ ॥ ५ ॥ शवेतं रक्तं च पीतं च कृष्णं चेव चतुर्विधम्‌ । शेतं चैव तु शुषं च धवलं च बिनात्तकम्‌ ॥ £ ॥ मक्ताभं चेषुवणोभं श्वेतवणेमिदं सितम्‌ । रीङ्भवणेसमं शुक्कं प(व)णेमित्युतमा(त्तम॑)मया(तम्‌) ।॥ ७ ॥ रजताभं च गोक्षीरसदुक्षं धवं भवेत्‌ । तारकासमवण तु अतारकमुदाग्रतः ॥ ८ ॥ अरुणं रक्तशोणं च अग्निएदे (रेवं) चतुविधम्‌ । अरुणं शोकनाभं तु पश्मपृष्पाभरत्नकम्‌ ॥ ९ ॥ शोणकं शुकपुष्पाभं राक्षसानां तु पाट्‌ । स्वणेपिङ्खः च पीतं च हरिताठं चतुर्विधम्‌ ॥ {० ॥ स्वणेवणेवदुं पुण्ड विसङ्कजनिसारवत्‌ । हरितारं च पीतस्य हारितं रञ्जुमरतरवत्‌ ॥ ११॥ कारयपश्षिल्ये कव्छाक्ीतितमः पटकः । नीट श्यामं च कार च ङुम्णं चेक चतुर्विकम्‌ । गेधक्रणेसमं नटं श्यामं वे नरया समम्‌ ॥ १२ ५ कषिखिवभेसमं कालं कृष्णं च मृगुपत्रवत्‌ । एकै षोडक्षभेदं तु वणेमेवं स्वजन्करकम्‌ ॥ १२३ ॥ धरणीजसमुच्छिष्टं रक्तं ऋआसाप्रसंभक्म्‌ । अथवा जातिलिङ्घ तु रक्तभासं द्विषा स्मृतम्‌ ॥ १४॥ गोदावयौ तु संस्कृतं हलाखवमुदाहतम्‌ । अतसी पुष्पसेकाश्ं रजायत्ताश्वमुच्यते ॥ १५ ॥ श्यामपाषाणसारं तु श्याममित्यभिधीयते । दिवेपत्तरजोत्पु(दीपोत्परजोवः्णं कृष्णक्शेशुदाहतम्‌ | १६ ॥ एवमादिकलावणाँस्तस्मिस्तस्मिम्ननेकधा । भिच्छेत लक्षसारं च दिवोदभूतरजस्तथा ।॥ १७. ॥ ऊरुं चापिमिनीखाघयां तुरन्यांभिधीयते । एवं स्वतः पभरयाणं तु वणेबिम्बानकामतम्‌ ॥ १८ ॥ | इति काश्यपे बणेसैस्कारलक्षणप्‌ । [ति 1 य॑लाकामाहकं वणो वक्ष्ये संक्षेपतः क्रमात्‌ । पीतभ्यासं तु पीतं स्यात्तादक्षं पृणेवत्कृतम्‌ ॥ १९ ॥ नारिकेखोदकेर्मिश्र दहेरक्तनिमं भवेत्‌ । तत्सुधाकमेरक्तस्य शवे दीधेसिता भवेत्‌ ॥ २० ५ राजावतै च इयामं च पाषाणो द्रौ च पूनितो । जनासनं बक्षसताः स्युः सुधाकमेसु सुव्रत ॥ २१ ॥ अयःसस्कारवणे तु बक््यते द्विजसत्तम । सितं रक्तं समर मिश्रं गोरं च विरुदाहतम्‌ । २२ ॥ सितं पीनं समं मिभ यत्तत्पूरकं भषेत्‌ । सितवत््रं दृष्णसंमिभरं समावणेनिभं भवेत्‌ ॥ २३॥ शेतं दृष्णं च पीतं च समभागे तु भिशितप्‌ । धारं च विरिदं स्यातं कणकमेसु चो(त्कट)कृतष्‌ ॥ २४ ॥ १२ कै(श्यपाक्षेखे -षडकस्षीवितभः पटः | २५७ शवेतं रक्तं च पीतं च संमिश्रकयुदाहूतम्‌ । रक्तं चीते समं मिश्रं बङ्कटस्य फलाङृति ॥ २५॥ ज्वलनच्छविरि(नाभमि)दं ख्यातमभ्रिवणेमिदं परमभ्‌ । पीतस्य द्विगुणं रक्तं मिश्रं तच्वतिरक्तकम्‌ ॥ २६ ॥ उभयात्सममन्येन दथणेमित्युच्यते तु वामया । रक्तस्य द्विगुणं विषमिश्रितं गुख८वणकम्‌ ॥ २७॥ पीतस्य च तदर्धं तु मिश्रितं कपिलं भवेत्‌ । सितवेदांशरक्ताढश्चं खपेरस्य समं भवेत्‌ ॥ २८ ॥ तदेवानिरुमाधिक्यधान्याङनकुरयुदाहूतम्‌ । सयामस्यारितखाढ्ं च कुङ्कुष्टा(मा)रितखाधकभ्‌ ॥ २९ ॥ मितं स्यात्सस्यमस्याः कृष्णाटाक्षं च संमितम्‌ । जम्बुफलसमं त्वेतद्रणेमित्युच्यतेऽथवा ॥ ३० ॥ जातीफलं समं लाक्षासारं लोहितभुस्यते । कृष्णं नीलं समं मिश्रं केशवणेभुदाहूतम्‌ ॥ २१ ॥ सस्यश्यामं च रक्तं च मिश्रं मल्ञिष्ठवणेकम्‌ । कृष्णं पीतं सम॑ मिश्रं मधुवणंधुदाहतभ्‌ ॥ ३२ ॥ कृष्णस्य द्विगुणं पीतं मानुषं बणेभ्रुच्यते । मानुषं रक्तमाधेक्यं हरेत ममताभश्नाम्‌ ।॥ ३२ ॥ निहोपेतदातृवणंयुदाहतमर्‌ .... .... .... । तेषु यन्नस्यमल्पेन बाहुमानसमन्वितम्‌ ॥ ३४॥ बाहुसामेति तत्ख्यातं द्रन्याल्पादिच मानितम्‌ । अल्पसारमिदं ख्यातं सखेपाकदिपतं विदुः ॥ ३५॥ वणोनामानुकूस्य सममेव समाभ्रितम्‌ ॥ २६ ॥ इत्य॑श्यमद्धेदे कार्यपरशिस्पे वणसंस्कारलक्षणं नाम पशाश्रीतितमः पटलः | ति सवि शोकः ॥ अथ षडशीतितमं: १८४; ॥ कव (क क अथ वक्ष्ये वि्षेषेण वणेरेपनयुत्तमम्‌ । शेरकासपिष्टकाही नि (त्रिधा वै वणेलेपनम्‌ ॥ १ ॥ २५८ कात्यपतिसपे षटक्षीतितमः परर, | शेखजे वणपक्षा चेदङ्कोपाङ्गखिलामप । उपरिषटाच्चाद्यतः स्यात्मश्चकला एावयेत्‌ ॥ २॥ शेतव्यस्तु तदूर्ध्वे चित्यणं छिप्यश्वेत्वेतवणोदभस्तु (¢) । विम्बोचिरलिग्रतिष्ठासम्यगागाचरेत्‌ ॥ ३ ॥ ८? अथवा शैलजे बिम्बे पराच्छदं बिनोध्वैतः । यवमानं तु रिप्याचित्‌ ... ... ..नमः॥ ४॥ श्वेतं च बिम्बवणं च क्रमेणोचितं रिपेत्‌ । शिलागभेमिदं स्यातं पणेदीनाममेव वा ॥ ५ ॥ शरूटस्थापनकमादि दारुगर्भ त॒ पूषेवत्‌ । चित्रं वाऽप्यधेचित्रं वा पकषष्टकस्मयान्वितः ॥ £ ॥ अङ्ख समरं कणेकं कृत्वा पटमं छादयेत्ततः । चवौष्ानि च सवोणि गेले तु यथा तथा ॥ ७॥ कतेव्यमिष्टगमे तु दारुमित्र तु तन्तु वा, एवं निविधनित्य तु वणेपगरुदाहतम्‌ ॥ ८ ॥ आदौ श्वेतनिभं छिप्य सबास्यस्यजमेव बा । क्रमेण श्वेतवणे तु तरिभक्त्या वा तु छेपयेत्‌ ॥ ९॥ तदर्धे पाजवणे तु ठेपयेदृद्विनसत्तमः । सितबिम्बनिभं चेव समं मिश्रं तु वाक्य(स्तुःवत्‌ ।॥ १० ॥ सितं वर्णेन विभ्वानां मधुवणेनिभं भवेत्‌ । रक्ष्यादीनिभास्यानां पाण्डुवणं प्रकल्पयेत्‌ ॥ ११ ॥ बद्धस॑च॑ च मेवं च एवं [तत्त] त्रिधा भवेत्‌ । कपित्थनिर्यांसेनेव त्रिसंध्यं तु भरकस्ययेत्‌ ॥ १२॥ स्वच्छतो टेपमास्याते मध्यमं मधुसदशषम्‌ । तरुणं दधिसादृश्यं लिगं प्रोणदरं भषेत्‌ ॥ १२। मेदुरेण भवेच्च [त्वेवं] संधानमाचरेत्‌ । . करपमदैनकार्य तु कारयेन्द्रध्यसारिणा ॥ १४॥ करपवत्स्वच्छनखेनेव पेषणं तु समाचरेत्‌ ! सुधाकमंजरोपेते मपेमेषचमंयाः ॥ १५॥ कश्यपकशिल्ये षंडक्ीतितेमः पट्टः । २५९ पयौसारं तु बद्धं स्याञ्जलपा्यहैका भवेत्‌ । जलपात्तिविना यत्र तत्र कापित्थज द्विजः | १६॥ नियासजलसंबन्धयुक्तमन्यन्न कारयेत्‌ । स्क पोटश्यधा भञ्य षटूपश्चचतुरं तु वा ।॥ १७ ॥ थानिर्यासेनैव स्वच्छं नैव जलं भवेत्‌ । सढृचिक्णरेषं तु कारयेद्‌ द्विजसत्तमः ॥ १८ ॥ चिकणं कटकसारं च द्विविधं चिक्षणं भवेत्‌ । जलपात्रं सुधाकृम्भे चिकणं शकेरदरवम्‌ । १९ ॥ चिक्षणं द्विविधं चेव कल्पयेत्तु यथोचेतम्‌ । चिक्षणं कटकवन्धं तु दश्ञभागावि भाजते ॥ २० ॥ एकांशरहितं बद्धं शिरोपवनं तु (लारेपन)योग्यकम्‌ । चिक्णे बन्धतुरथं वा सितछेपनकमांणे ॥ २१ ॥ सितबन्धसमं वाऽथ तदशांशं विदहीनकम्‌ । पास्थांवणैरय बद्धस्य स्री(निः)कृत्वा पांमु(सु)टेषनम्‌ ॥ २२ ॥ षड्णं तु ततो छेप्यं यथाक्रमेण देहकः । भिम्बसवंतवर्णं तु षटृकरतः सािपेत्तथा ॥ २३ ॥ पामुवार्णं तु विंशांसे त्वंसहीनं तु वजेयेत्‌ । षट्पषादिकवणेस्य बन्धाभित्युच्यते मया ॥ २४ ॥ तदानीं वणेबन्धं तु वि्ांंऽशविहीनकम्‌ । द्वितीयं बणेबन्धं स्यात्तन्वत^)द्वन्धनं ततः ॥ २५॥ षण्णामपि सवणोच्या बन्धमेवं कमो्नतम्‌ । पथमेत्युस्यते बन्धे षडप च िपेतक्रमात्‌ ॥ २६ ॥ पत्रं बन्धं च मन्वन्तं न तथा .. .... ... । प्रवतेय षडेतानि वणटेपक्रमं बिदुः ॥ २७ ॥ दी्पन्नमिति स्यात॑ ततोऽन्यच्च (दमाजेतम्‌ । स्वणेचणेसमायुक्तं वर्णरेपभरवतेकम्‌ ॥ २८ ॥ षडुणक्रममेवं हि ठेषयेत्तु परस्परम्‌ ॥ २९ ॥ इत्यंश्युमद्धेदे कार्यपरिख्वे वणंेपनं नाम षड हीतितमः पटलः । २६०9 करूयपक्षिल्ये सप्राध्रीतितमः पटः । ॥ अथ सप्ता्ीतितमः पटः ॥ अथ वक्ष्ये विकषेषेण भक्तानां लक्षणं परम्‌ । सर्वेषामपि भक्तानां पदं चतुर्विधं भवेत्‌ ॥ १॥ सालोक्यं चेव सामीप्यं सायुज्यं च तथेव च । सारूप्यं च धि(प)दं विम चतुर्भेदुदाहृतम्‌ ॥ २ ॥ पुरुषो वा सियो वाऽथ तेषु यत्पादमाभितप्‌ । तत्तत्पादानुकूरयं वा सालोक्यपदमाश्रितम्‌ ॥ ३ ॥ तदा सामीप्यदेश्श्च मम(रु)चिराषृतिस्त॒ वा । ममचिरादिभेः कुयोच्छेषद्रे पादमाभिताः ॥ ४ ॥ बालश्च योवना इृद्धस्िविधस्य परिया ताथा) । त्रिषिषादाकलाश्रब्दं तपसाचाटसञ्जिता ॥ ५॥ तस्मात्सप्रतिवरषं वा या सा योवनान्विता । तदुध्वेवयसोपेतं हृद्धा तु निन्द्रबन्धनम्‌ ॥ ६ ॥ बालास्तु पश्चताटेन शेषा वसुमयेन वै ! स्थानक चासनं चेव यानमृत्तन एव च ॥ ७॥ चतुरभेदेन कतेव्यं भक्तानां मानुषादबुधः। अभङ्क समभङ्ः वा अतिमङ्कमथापि वा ॥ ८ ॥ सन्यं वामस्य पादं तु जितं लितरस्थितम्‌ । द्रो स्वजानुचितां धृत्वा हृदयेऽबनटिखिऽथ वा ॥ ९ ॥ लम्ब्य दक्षिणपादं तु हस्तं पूवेषदेव हि । आसनं पञ्चसप्ं वा नवमं तु शिखोपरि ॥ १० ॥ जयोदश्षपरिवाथ प्रकीणकं तु ततो भवेत्‌ । महेनद्रशहरकषेते पृष्पदन्ते तथेव च ॥ ११॥ भटटारक्यां षवे बाधापरवेशं परिकल्पयेत्‌ । प्राङ्गुखानामषीन्द्रः स्यादुदगग्रं तथेव च ॥ १२॥ मनुपक्षकला वाऽथ सत्पादक्षपथं तु वा । नन्धावतेमिदं पश्चभेदमन्न विधीयते ॥ १३ ॥ काटयपाशिस्पे सप्रान्ीतितयः प्छ; । महेन्द्रदिग्ब॑शषकेष्वेव मवेशस्तु भरकीणवत्‌ । पराङ्मुखं रसवीथी स्यादुदग्बक्त्रेव विं्ञति; ॥ १४॥ अष्टार्विंशतिकाया वा तावदेव विवधेनात्‌ । एबमष्ठाषेधं स्यातं श्रीपतिं तलटसितम्‌ ॥ १५॥ एतदद्राराष्टकोपेतमुषद्राराष्कं भवेत्‌ । अर्थवा वेदवेदांश्षं वारदेशं त॒ भागिव ॥ १६ ॥ दण्डकं न्यस्तवस्तूनां भेदमेकमनेकधा । ग्रामादीनां तु विस्तारं भानुनन्माष्टसप्तधा ॥ १७ ॥ भरतवेदांशकं भूत्वा नन्दसप्तगुणां शकम्‌ । भूतवेदाभभिभागं तु ग्रामे वप्रवि(वी)थी भवेत्‌ ॥ १८ ॥ मानसूत्राद्वदिवेपादन्तरं षडाषेधं भवेत्‌ । एकद्वित्रिचतुष्पश्चहस्तं वा वपरविस्तरम्‌ ।॥ १९ ॥ तिपश्चसप्तहस्तं वा नवरुद्रकरं तु वा। जयोदश्करं वाऽथ वपतुङ्कन्मुदाहूतम्‌ ॥ २० ॥ त्रिचतुष्पश्चषट्सप्तवस्वंशं वा विशेषतः । वममूखतलं कृत्वा एकारेनाग्रविस्तरम्‌ ॥ २१ ॥ शिलाभिरवे्टकाभिवो मृदा वा परिकल्पयेत्‌ । छत्रदण्डाम्बुदाभ वा कृलासपराकृतिः ।॥ २२॥ इहास्यपरिवद्वाऽथ वप्रविषपमाचरेत्‌ । करालमुद्गुस्मासकस्कचिकणकमेवाम्‌ । २३ ॥! लाक्षां समाखिदुर्ध्वे पिष्टकाद्ममयुरपि । मनुयो दारुभिः पतेदछादयेन्ञ तृणादिभिः ॥ २४॥ तद्धाद्येऽभ्यन्तरे चैव खलं रेचेष्ट मानतः । वासाथं स(श्)कटादीनां तक्षकाणां विक्नेषत; ॥ २५॥ तद्वाश्चऽभ्यष्टमानेन पञ्चभूम्याः परं भवेत्‌ । तद्भाद्येऽभ्यषटमानेन परिखां परिकल्पयेत्‌ ॥ २६ ॥ वभरस्याभ्यन्तरे विर देवतास्थापनं भवेत्‌ । शिवहम्ये च मातृणां सदमबाह्ये तु वा भवेत्‌ ॥ २७ ॥ परिखस्य तु बाह्ये वा ती संकटप्य द्विजोत्तमः । आदित्यांश्े तु भानोश्च आगरेष्यां काटिकोष्ठकम्‌ ।॥ २८ ॥ ५६१ ५९९ कादयपरिस्ये सप्ता्षीतितमः षटल+ । भृशांशे विष्णुगृहं स्याद्याम्ये षष्ुखमन्दिरम्‌ | शास्तुं अगांशे तु नैकस्यां केशवाख्यम्‌ ॥ २९ ॥ सुग्रीवांश्च गणाध्यक्षं पुष्पदन्तपदेऽथवा । वारुण्यां विष्णुगेहं स्यास्सुभ्रीवांगे हटाख्यम्‌ ॥ ३० ॥ भृङ्कराजां शफे पारयक्षमे चेव विनाशको । मरदिराखयं तु वायव्ये मुख्ये तु यमभुयकम्‌ ॥ ३१ ॥ मातृणामाटयं सोम्ये वायव्यां करणेऽपि वा । इशाने शिवहम्यं स्यादीशानानन्तरेषु वा ॥ ३२ ॥ पजेन्यांशे जयांशे वा हेन्द्रावाग्भोगमे वा । मारुतं केतुना पिम कतेव्यं तु शिवालयम्‌ ॥ २३ ॥ शिवारयं मातृको कतेव्यं तु बहयंखम्‌ । अभ्यन्तरमुखं विष्णं पिवस्वान्पश्चिमानन१्‌ ॥ ३४ ॥ शेषाः पुषेयुखाः स्वँ कारयेद्रिधिपुषेकम्‌ । सूत्रस॑न्धो चतुष्के तु शूरे चेवाष्टकेऽपि बा ॥ ३५ ॥ घटके चैव तु वीथ्यग्रे देवाखयं द(हि)कारयेत्‌ । वापीकूपतटाकादीन्सवंत्र परिकल्पयेत्‌ ॥ ३६ ॥ ब्रह्मांशे शेषभभ्थानं वारुणे हरिमन्दिरम्‌ । बह्ने चेव कुरखालानां नापितानां तु संकरे ॥ ३७ ॥ दक्षिणे शेदसीनां तु कारणां चेव तत्र वे। मर्स्योबदि्ैतानां तु पथिमे वासमुच्यते ॥ ३८ ॥ उत्तरे चेव कफिकाणां अपरे तत्समीपके । तद्धाह्चे स्वबाह्े वा कमेकारा तथानले ॥ ३९ ॥ बाह्ये त्वल्पदृरे तु रजकानां गृहं भवेत्‌ । तद्वाह्ये कोञ्चमात्रे च चण्डाटावासमुच्यते ॥ ४० ॥ दकरे परिखा तग्र(दर)च्छतदण्डे ्पक्ञानकम्‌ । वायव्यां च श्मशानं तु प्रागुक्तेन विक्षेषतः ॥ ४१॥ अपरं मानसूत्रं तु बाह्ये सालान्तरे भषेत्‌ । म्हेनद्रत्य(्द्राद)भिभागान्तं भोजनं च विधीयते ॥ ४२॥ दण्डदक्षिणपार््वे तु पिमे कुसुमिकाटयम्‌ । बस्रेणापि कवचेदण्डुदण्डलड़ान्यकंकटम्‌ ॥ ४३ ॥ काश्यपक्िसपेऽष्ा्रीतितमः फट | उत्तरे खवणं चैव तेलगन्धं तु पुष्पकम्‌ । होमं रक्तादयज्नैव सवेतैकाहटकं भवेत्‌ ॥ ४४ ॥ प्रामादिरक्षणं परोक्तं गृहविन्यासलक्षणम्‌ ॥ ४५ ॥ इत्यंश्ुमद्धेदे कार्यपशिल्ये प्रामादिरक्षणं नाम सप्राश्ीतितमः पटखः । ॥ अथाष्टाक्नीतितमः परदः ॥ ययोमः नययदयय्ये अथ वक्ष्ये विरेषेण गरहविन्यासलक्षणम्‌ । शे सूत्रे च सत्वे च चतुष्कं चाषटकं तथा ॥ १ ॥ आखयाग्रे सभाग्रे च चेत्यद्रक्षसमीपके । स्मशाने पवेताग्रे च क्षारभूमौ तथेव च ॥ २॥ भजङ्खनिरख्ये चेवरुमन्यावाक्षं न कारयेत्‌ । वास्तुमध्ये स्तवं मन्तु पुरीषस्य हृदिभेवेत्‌ ॥ ३ ॥ चतुष्कणेगताः सूत्राः सिरा इत्यभिधीयते । पात्रस्य सूत्राणि स्थानसं्ना पकीर्तिता ॥ ४ ॥ गुणस्य सूत्रयोगं तु संधिरित्यभिधीयते । तदेव सूत्रयोगं यत्तचतुष्कमुदाहृतम्‌ ॥ ५ ॥ रससूत्रभयोगे यत्तदषटकमुदाहतम्‌ । चतुष्को सिरयोगश्च चुमित्यभिधीयते ॥ £ ॥ केवरं सहजं चेव जगृहक््मविधिभेवेत्‌ । समन्त्रं केवरं स्यात॑ बाह्ये त्वाहतवीथिकम्‌ ।॥ ७ ॥ तद्वाह्ये त्वाद्धीमान्दासीदासनिवासका । विधिनावेश्षनीत्रं सतिकाकारवद्धयेत्‌ ॥ ८ ॥ आंस्थादृतग्रहादीनि ग्रामवास्तुबदाचरेत्‌ । आरयाटृतवीध्यादि दीनाकीरबलं गृहम्‌ ॥ ९ ॥ यत्तद्गहववास्तु स्यात्कूकंरिष्ठयानुकूखकम्‌ । केबलं तु गृहे्र वाऽऽरामादिषु वा कृते ॥ १९ 4 २६४ फाहयपश्षिस्पेऽष्टाश्षीतितमः पटः | नन्दांहं वजयते सिरसूत्रसमन्वितम्‌ । अनजांशमध्यमे वज्यै पुष्पादिकऋक्षभागतः ॥ ११ ॥ राशयास्त्विाति विख्याताः भराग्वहाक्षिण्यमेव च । तेषु कर्कधनुमीने मिथुने चेव वजेयेत्‌ ॥ १२ ॥ रेषेषिष्ं गृहं कमं भानुकूखान्वितं ग्रम्‌ । परामादिगृहश्रेणीषु राजा च सहजं भवेत्‌ ॥ १२ ॥ भूपरीक्षामायस्ै प्रागिवेव समाचरेत्‌ । कषणे द्या(यु)दिते ऋक्ष तिथिवारस्तदुक्तकम्‌ ॥ १४ ॥ दकेन चोभयं सर्वं शुभयुक्तं परिग्रहेत्‌ । गृहारम्भं तु कतेन्यै गभन्यासपुरःसरम्‌ ॥ १५ ॥ गर्भन्यासे भरकते्यं प्रागुक्तविधिना बुधैः । भट्टायंशे महेन्द्रे ग्रहक्षतपदे तथा ॥ १६ ॥ पष्पदन्तपदे चेव पषादिषु चतुरे । दारस्य दक्षिणे वाङ्धियोगमूले तथा बुधः ॥ १७ ॥ गभेन्यासे प्रकतेन्यं तस्योर्ध्वे प्रथमेष्टका । गृहदेवमिति ख्याते देहगभेमिति स्मृतम्‌ ॥ १८ ॥ सगर्भं सवेसंपत्स्यादगर्भं सर्वनाशनम्‌ । पट्कोरशिके जीवयुक्ता विधेया गभिणी मवेत्‌ ॥ १९॥ ` गृहिणी गभिणी चेत्तु गभेनादं न कारप्त्‌ ¦ गभेस्योपरि गभः स्यात्कतेव्यांसं विनयति ॥ २० ॥ जीर्णे गृहे पुनवोऽपि गर्भं पूवेवदाचरेत्‌ । विजयं ति(त्व)तिकान्तं च सुकान्तं वधमानकप्‌ ॥ २१ ॥ शृ(श्री)कांतं वसुकान्तं वा वधेमानावधा(सा)नकम्‌ । श्रीकरं चातिभद्रे च गृहमेदं तु षड्विधम्‌ ॥ २२॥ विमन्वे(विजयं त्वे)कब(शा)ला स्यादद्विक्षाखा तितिकान्तक्षम्‌ । शारा षसुकार्या(न्तं) वा अथवा(वर्मा)नं चतुःस्स्यततुगद)्‌ श्रीकर सप्रशाखा स्यादशशाकाऽतिभद्रकम्‌ भरिचतुैस्तमारभ्य द्वद्रिहस्तविवधेनात्‌ ॥ २४ ॥ नन्दकमेकरान्तं तु युम्पयुम्मं चतुः । अष्टधा विजयपरास्म(यं भोक्त) दिश्षाखा षिक्षि(त्वति)कान्तकम्‌ ॥ । १ काःयपिरयेऽष्ाशीतितमः पटलः + त्वितिकान्तमथोच्येत द्विद्विहस्ताविवधेनाव्‌ । नन्दकम॑करारभ्य द्विद्िहस्तविवधनात्‌ ॥ २६ ॥ सक्तसप्ताष्टषष्ठधन्तं वधमानं तु षद्धिषम्‌ । तेष्वादो मनुमेदो तो सप्रताकणकं ग्रहम्‌ ॥ २७ ॥ दक्षषडानशद्धेदाविद्त्तकणकान्वितम्‌ । वधेमानतमं व्यासायामयुक्तं सपत्तिकम्‌ ॥ २८ ॥ दक्षिणे दक्षिणे वाऽपि वर्धमानस्य पाश्वैके । सुकान्तसहित यत्तच्छीकरं त्विति विद्यते ॥ २९ ॥ पाश्वेयोवधमानस्य श्युकान्तो तो विराजितो । अतिभद्राविति ख्यातो मूगेहान्तरक्षिती ॥ ३० ॥ विस्तारसदश्षः कायः सद्रिहस्तं च भाति(जि)तो । विस्तारसद्शाद्रेद हस्तं चोन्ववतं भवेत्‌ ॥ ३१ ॥ प्रकरं षटूकराधिक्यं माशाभासाषएटकारधीः । कुञ्ादीन्हस्तमानाख्यं पङ्क्तिमानमथ शृणु ॥ ३२ ॥ विस्तारसदशं याति च्छन्दं भागद्रयाधिकम्‌ । चतुभोगाधिकायश्च चिदमेवं द्विषा भवेत्‌ ।॥ ३३ ॥ देवद्विजमरीनाथो नि(चित)न्ज्यात्यायमायतम्‌ । राजारसनयुक्तं नाभिचतुजोतिहं शुभम्‌ ॥ ३४ ॥ शेषाणामपि सर्वेषां चित्तादीनि सुखावहम्‌ । सर्वं पूर्वोदितानां तु योग्यमृद्धिकरं भवेत्‌ ॥ ३५॥ विजयादिश्रहाणां तु जाच्या(त्या)यामं समं भवेत्‌ । हस्तमानेन या(जा)त्यादिभागं चेव समाचरेत्‌ ॥ ३६ ॥ न कुयौत्संकरं तेषु संकरं तत्त॒ नाशनम्‌ । आच्यद्िहस्तमानं तु न्यासपङ्क्तिसमं त॒ वा॥ ३७॥ पदजयं स्वस्तिकं तु व्यसदायतुनद्िश्वेत्‌ । (?) पदहीनं न कतेन्यं सवेसेपद्िनारनम्‌ ॥ ३८ ॥ पकबन्धं जिबन्धं वा अथवाऽनेकबन्धनम्‌ । कल्पिते मानसू राज्ञ॒ नीत्रं पारात्त वा भवेत्‌ ॥ ३९ ॥ सर्वेषां विजयादीनां षिन्यासं तु बदामि ते। देवभागं तु षिस्तारे आयामे त॒ रसांश्षकम्‌ ॥ ४० ॥ २६५ २६६ कादयपरिर्पेऽा्ीतितमः प्ट; । पक्षांश ग्रीवविस्तारं मेखेन्दरं च तत्समम्‌ । गुणांश प्रहदीषै तु खुरदीषं त॒ तत्समम्‌ ॥ ४१ ॥ परितः कुडयसंयुक्तं द्रारनेजादिके द्विन । कल्पितं तु ग्रहं स्यातं रङ्गः पादोत्तरान्वितम्‌ ॥ ४२ ॥ दक्षिणे तु ग्रहं तच्छीरङ्मायुष्करं भवेत्‌ । सौख्यं तु दक्षिणे गेहं रङ्गपुत्रविवधनम्‌ ॥ ४२ ॥ ग्रहं व्यासे गुणांश तु अंगणं एकभागया । द्विभागं प्रहविस्तारं आयामं पृवेवद्धवेत्‌ ॥ ४४ ॥ ग्रहायामे तु नन्दांशे इन्द्रांश दक्षिणे त्यजेत्‌ । गुणांशं बामपा्वे च विश्रम तदन्तरे ॥ ४५ ॥ षटंशे च विज्ञा तु आयामे दश्षमानजिते । दिमाग ग्रहविस्तारं च क्रमेण द्विभागया ॥ ४६ ॥ एुखद्रारविभागेन कल्पयेत्तु यथाक्रमम्‌ । पाश्वयोस्तु गुणांशेन गहायामं विधीयते ॥ ४७॥ तयोमेध्ये गृहांश तु गमपादोत्तरान्वितम्‌ । हरेग्रहारपरंे तु नवांशऽशद्रयं त्रिभिः ॥ ४८ ॥ युगांशेः परतोऽछिन्दे क्रमेणेव प्रकल्पयत्‌ । आयामाधं ग्रहारामर कृतं मध्येकभित्तिकम्‌ ॥ ४९ ॥ भूतादि नन्द दरश चरणन्यासभानिते ¦ अनखादितिमध्ये तु सव्येनेव क्मान्वितम्‌ ॥ ५० ॥ यथाक्रमेण नित्यां तु स्थापयेन्मध्यमङ्प्रिमान्‌ । गरहाङ्धिमध्यभित्तस्तु चतुष्कं गरहमध्यगम्‌ ॥ ५१ ॥ हस्तरामग्न्यगुपेतवत्क्रपादुक एवं वा | विदुबातिग्रहाणां तु सामान्यं कुडथविस्तृतम्‌ ॥ ५२ ॥ अथवाऽङ्घिषिश्षाटेन त्रिचतुष्पश्च एव वा | एवं मध्यविज्ञालं तु षड्विधं परिकीतितम्‌ ॥ ५२ ॥ अधिष्ठानादिवशतः प्रासादबदलक्ितप्‌ । विजयाख्य्य नेत्र दवे उभयोः पाशवेयोः कुरु ॥ ५४ ॥ महानासिमिवाकारं नेश्दरयं भक्षयेत्‌ । पुरे पूरे चारपनाडथं त्रिवह्लयसमभन्वितम्‌ ॥ ५५ ॥ कर्यपर्िस्पेऽष्टाश्ीतितमः पटः । फलत्येव गो पराकारं विजयाख्यग्रहं भवेत्‌ । सभारक्षिरोवापि हुनिराहाश्षिषं भवेत्‌ ॥ ५६॥ पाश्वयायैकभागेन मालिनं च समाहतम्‌ । परतो मद्रयुक्तं वा चतुवेश्ञायतस्ततम्‌ ॥ ५७ ॥ पिजयं त्वेवमाख्यातमतिकान्तमथोच्यते । नर्जजरयसमायुक्तपितिकान्तं प्रकल्पयत्‌ ॥ ५८ ॥ देवभूसुरभूषानां योग्यं नेवान्यवर्गिणाम्‌ । कतिधाकृतिवव॑श्षाग्रं चतुरनत्रयुतं तु वा ॥ ५९ ॥ एकानेकतलं वाऽथ प्रासादवदलंकृतम्‌ । कतैरिच्छानुसारेण स्थानानिन्यासमाचरेत्‌ ॥ ६० ॥ विस्तारं धमभागं च धमंभागविवारजते । बाह्ये वारं शिखांशेन पक्षारग्रहविस्म(स्तु)तम्‌ ॥ ६१ ॥ गहाग्रे वारमेकांशं कणतुङ्खः युगांशकम्‌ । शेषभागं खलृरिः स्यात्परितः कुडयसंयुत? ॥ ६२ ॥ एतदेवाङ्कन्णं विप्र मण्डपं परिवाच्यते । तदाह्ता्नवाथ स्यात्पक्षाश्चेन खदट्रिका ॥ ६३ ॥ रषं पूषेबदु दिष्टं साङ्गोपाङ्गं द्विजोत्तम । अथवा मण्डपं व्यं परागिवेव पभरकटयेत्‌ ॥ ६४ ॥ मध्यरङ्नसमायुक्तं युख्यरोहं प्रवासकम्‌ । शालाविरहितस्थाने कुडचद्रारं प्रयोजयेत्‌ ॥ ६५ ॥ जात्यादाभासपयन्तमेवमेवाङ्गणाद्वाहिः । शे ¶शषमङ्कणं ख्यातं बाह्यािन्दरं विना तु वा ॥ ६& ॥ महेन्द्रे ग्रहक्षते चैव पृष्पदन्ते तथेव च । भ्टाटभ्यां शके चेव सर्वेषां द्वि(्रा)रमुच्यते ॥ ६७ ॥ दारं चैबोपद्वारं च तेष्वेकांशेषु कल्पयेत्‌ । जयन्ते जटनिष्ठान्तं मुख्यांश वा विशेषतः ॥ ६८ ॥ द्रारस्य वामयोगस्य जटनिस्ं च दक्षिणे । पिमे उत्तरे चैव जलमागे न कारयेत्‌ ॥ ६९ ॥ यदि होमेन करव्यं कतुमेरणमादिशेव्‌ । प्रागुदम्भागवत्पत्यगुद्ग्बाहन्तिकान्तिके ॥ ७० ॥ २६७ काश्यपश्षिस्पेऽष्टात्तीतितमः पट; । अश्रि(ति)काम्तमिति स्यातं इतरं सोभ्यमुच्यते । अतिकान्तमिति स्यातं सुकान्तमथ वक्ष्यते ॥ ७१ ॥ गहयामे षडशे तु द्विभागं ्रहविस्तृतमर । वेदि नाङ्णं विच्रातुदरयंरेनेव खदूरिका ॥ ७२ ॥ चतुर्णत्रसमायुक्तं बाह्ये वारयुतं तु वा । षटष्टंशे तदायामे द्विभागं ग्रहविस्तृतम्‌ ॥ ७२ ॥ पुख्यगेहस्य चाग्रे तु अछिन्द्रं च शिवां शकम्‌ । षडंशं चाङ्गणं ख्याते द्रथंशाग्रे तु खलूरिका ॥ ७४ ॥ रसधमीशके तारे चायामे च प्रकल्पयेत्‌ । द्विभागं ग्रहविस्तारं ुखाछिन्द्रं द्विभागया ॥ ७५ ॥ अष्टं नाङ्कणं ख्याते रेषांशे तु खलूरिका । रसभागे कृते व्यासे भान्वंशे वा तदायमे ॥ ७६ ॥ द्विभागं ग्रहविस्तारं द्वियं चाङ्गगणं भवेत्‌ । अन्दर तु शिवांशेन दशांशं त्वङ्कग्णं भवेत्‌ ॥ ७७ ॥ प्रागिषेव खलूरिः स्यात्सर्वेषां बाह्वारकम्‌ । मानसुत्राद्भिस्त्वेवं गरहमानं सदा भवेत्‌ ॥ ७८ ॥ वस्वंशे तु तदायामे पक्षांश ग्रहविस्मू(स्त)तमू । गेहानामग्रतोऽटिन्द्रं एकांशेन विधीयते ॥ ७९ ॥ वेदांशेनाङ्कणं कुयोदरस्वंशेन खलूरिका । परितोऽबहिते कालं शंचांगणं भवेत्‌ ॥ ८० ॥ वसुधमेततायामे द्विभागं ग्रहविस्मू(स्तृतम्‌ । अङ्कणं च शिवांशेन मुख्या््रंऽशं तु वारकम्‌ ॥ ८१॥ पाश्वयोस्तु तथावारं वस्वंशं त्वङ्कणं भवेत्‌ । ्रंशेनेव खलूरिः स्यात्पाश्वीगरद्रारहीनकम्‌ ॥ ८२ ॥ अङ्कम्णं विंशदंशेन कल्पयेत्कर्पावित्तमः । वस्वेकांशे तदायामे अष्टाविंशतिमङ्णम्‌ ॥ ८३ ॥ शेषं पूवेवदुारिषठं खलं चैव परवत्‌ । वदुमन्वंशताराये द्विभागं प्रहविस्तृतम्‌ ॥ ८४ ॥ अङ्कणं च द्विभागेन द्रारं तत्समुच्यते । मुख्यगेहाग्रहस्तस्य वारं चकमणं भवेत्‌ ॥ ८५ ॥ काश्यपाशचैरपेऽष्टाक्ीतितमः पष्टः | चतुर्विक्षतिभागेन अङ्खःणं परिकल्पयेत्‌ । ्रधेशषेनेव खदारिः स्यादायामे तु कटांशषके ॥ ८६ ॥ बुख्यगेहाग्रतो वारं गुणांकषेनेव कल्पयेत्‌ । अष्टा्विं्षतिभागेन अङ्कणं तु भरकल्पयेत्‌ ॥ ८७ ॥ शेषं पूवेवदु दिष्टं युक्त्या सर्वाश्चसंयुतम्‌ । कमेभिः पाश्वेयोः कर्प्यं रं कयोमयुच्यते ॥ ८८ ॥ परितः कुख्यसंयुक्त पागुदद्राराजरोद्रमम्‌ ! रसभागे तु विस्तारे दश्चभागे तदायते ॥ ८९ ॥ वस्व॑श्षनाङ्कणं विचात्तदायामो द्यां गुखम्‌ । अनार्यस्य चाग्रे तु द्वारं येनांश्षकेन तु ॥ ९० ॥ शेषं पूवेवदुदिष्टं बाह्यवारं च भागिव । गेहस्य सेतुवस्वंशे छायामे तु तदंश्के ॥ ९१ ॥ ब्रह्माङ्कणं युगां श्न वारं तस्य ठतांशकम्‌ । द्विभागं ग्रहविस्तारं मुख्यं चेद्रश्चभित्तिकम्‌ ॥ ९२॥ कुड्यायद्रारसंयुक्तं परितः क ख्यसंयुतम्‌ । विस्तरे वसुभागे तु दश्शभागे तदायते ॥ ९३ ॥ चक्राणां तु विभागेन शेषं पूवेवदाचरेत्‌ । अथवा चृकंण वञ्य वस्व॑शेनाङ्कणं भवेत्‌ ॥ ९४ ॥ गृहव्यासे तु वस्वेश्चे भान्व॑श्ञे तु तदायते । पर्वे वा ग्रहचक्रं च दर्थं चक्रमणं भवेत्‌ ॥ ९५ ॥ पुरस्ताःपुख्यगेहस्य द्रारं व्योमांशषमुच्यते । अङ्कणं चाषटविंश्ांज्ञ कल्पयेत्कल्पवित्तमः ॥ ९६ ॥ मुर्यगेहस्य मध्ये तु रङ्गं योः पाश्वयोगहम्‌ । नेत्र कुड्यसमीपे तु गेहे वेशदुदाटृतम्‌ ॥ ९७ ॥ वसुमन्व॑श्षके व्यासे चाऽऽयामे च कर्ङ्ते । अङ्कणं वेदवस्वंशं परा चेग्रे तु वारकम्‌ ॥ ९८ ॥ अथवा पाश्वेवासाग्रे वारं चङ्क्रांशमानतः । द्विभक्तिविसताषटांशदीधं चेवाङ्कणं भवेत्‌ ॥ ९९ ॥ अथवा वौपराष्टठशं पक्षवारांशर्वाशकम्‌ । अङ्कणं भानुभागेन विस्तारे यदृद्रयं रसम्‌ ॥ १०० ॥ २६९ २.७० कार्यपश्चिल्येऽष्ा्चीतितमः पटः । षोडशांशे णहायामे विस्तरे वसुभागकं | द्विभागं गृहविस्तारं कलशं चाङ्कणं भवेत्‌ ।॥ १०१ ॥ अङ्कणाट्रतवारं तु शुन्यांशेन प्रकल्पयेत्‌ । पुरे पुरेऽग्रहारे तु शिवांशं चाङ्कणं भवेत्‌ ॥ १०२॥ इतराध्वग्रहाणां तु बाह्य वासवकारकम्‌ । नरांश विस्तृतायामे युगांशं त्वङ्कणं भवेत्‌ ॥ १०३ ॥ १रितोऽलिन्द्रमेकशिं द्विभागं ग्रहविस्तृतम्‌ । बाद्ेऽलिन्द्र शि वांशेन चतुदिग्भद्रस॑युतम्‌ ॥ १०४ ॥ चतुविभक्तेविस्तारं नीव्रस्य मद्रमस्तकम्‌ । मुखभद्रं कणं रिप्य सोपानं भद्रपाश्वयोः ॥ १०५ ॥ पुरतो मद्रपोपेतं मण्डषोपेतविनतः । सर्वेषामपि सामान्यं मध्यभद्र च मण्डपम्‌ ॥ १०६ ॥ मन्वंशे तु तदायामे त्वंश त्वं चाङ्कणं भवेत्‌ । शेषं पूवेवदुषष्टं षोडशान्ते तदायते ।॥ १०७ ॥ चकमाणं द्विभागेन कस्यंशे तु मागिवा । | अषड्भागे तदायामे प्रमुखे वारकदयम्‌ ॥ १०८ ॥ शेषं पूवैवदुदिष्टमेकानेकतलान्वितम्‌ । भानुभागे च मन्वे कलांशेऽष्टादश्चांशके ॥ १०९ ॥ विंशं द्राविशद्चे च गृहन्यासविभाजिते । जात्याद्या भासपयन्ता यामेष्वष्टसु यामनम्‌ ॥ ११० ॥ बाह्यव्रह्मकणादौनि परितः क(प)रिकल्पयेत्‌ । एकं वा द्वितरिभागं वा बाह्यवारं प्रकल्पयेत्‌ ॥ १११ ॥ गृहव्यासं द्विभागेन तथा च चडङ्कणाटतम्‌ । शेषा5मङ्कणं ख्यातं छिदिदं वां बुपाननम्‌ ॥ ११२ ॥ इष्टदीषेहरङ्गः च कर्प्यं कुड्य तथा भवेत्‌ । एकानेकतटं वाऽथ भासाद वद कृतम्‌ ॥ ११३ ॥ उत्तरं वाजनं साबग्जक्षेपणं क्षुद्रवाजनम्‌ । इष्टकाच्छादनं चेव कट्पास्तरणं तथा ॥ ११४ ॥ मृतगुल्मासकटकं च प्रस्तरे सकं प्राति । शङ्कावन्तं तु सोपानं कणोरध्वजमेव वा ॥ ११५ ॥ कै रयपशिस्पेऽष्टाश्ीतितमः पटलः | विजयादिग्रहाणां तु अङ्कयुक्त्या त्वनेन वे । विस्तारसदृशं तद्ग मेकभूमो विधीयते ॥ ११६ ॥ तस्माद्विभज्यदीषं तु ... रोहितोभ्नतष्‌ । नितलस्थं तु मागं तु पञ्चभूमो रसांशकम्‌ ॥ ११७ ॥ अष्टभागां शकं व्यासात्पश्भूमोदयं भवेत्‌ । दशांरो नवभुमो च मन्व॑श्ं सप्तभूमिके ॥ ११८ ॥ सप्तभूमोपरिष्टात्त मत्यानामालय नहि । एकाटरीत्रे च भूमो वा शुद्राणां तु विधीयते ॥ ११९ ॥ वैश्यानां पञ्चमृम्यन्तं चतुभेम्यन्तमेव वा । भूपानां च सुराणां च सप्चभ्यूम्यन्तरं परम्‌ ॥ १२० ॥ एकभूमोदयं चाषटभागाचं तु धरातलम्‌ । द्विभागं चरणो तु प्रस्तरो रिवांशकम्‌ ॥ १२१ ॥ सार्धं त॒ गरोत्सेषं शिखरोच्च द्विभागया । आर्धांशं तु शिखामानं क्रमेणेव तु योजयेत्‌ ॥ १२२ ॥ शिखाषिमानं चरणे परस्तरे शिखरे तु बा । गटवर्गे तु वा योज्यं त्रिष्वङ्कषु समंतुवा॥ १२२॥ रदरारे द्वितलोच तु व्योमांश तु धरातरम्‌ । पक्षाक्षं चरणायामं शेषं पूवेवदाचरेत्‌ ॥ १२४ ॥ मन्वे त्रितलोचं तु अधिष्ठानं शिवांश्कम्‌ । अक्षां श्रमङ्प्रितुङ्कः तु रष पूवैवदाचरेत्‌ ॥ १२५ ॥ सक्षाधिकं शिवां तु चतुभृमोदये ठते । पक्षजन्येशके स्तम्भत शेषं तु पूववत्‌ ॥ १२६ ॥ पञ्चभुमो तु विंशांशे शिवांशं तरमानकम्‌ । अध्िरन्यह तु पादोचं शेषं प्रागेव कल्पयेत्‌ ॥ १२७ ॥ तरये।विंशां९के त्वंश॒तलं पादन्तु तद्‌्रयम्‌ । रोषं पूववदु दिष्टं सप्तभूमोदयं ततः ॥ १२८ ॥ षद््विशांशे विपक्षाश्े धरायां चरणं क्रमात्‌ । सक्तभूमं समाख्यातं अथवा विस्तमानसः ॥ १२९ ॥ सप्तं तु स्तुष्युं तद्‌द्रयं शिखरोदयम्‌ ¦ दविहस्ताङ्गुलमानं च मञ्च स्थूपिसमं भवेत्‌ \ १२३० ॥ कारयपश्चिरवेऽष्टाश्चोतितमः पटकः | हषं च समपादस्थं स्थणं पश्चसमं भवेत्‌ । उपानोश्वं तु षण्माज्मेबमेव तरं विदुः ॥ १३१ ॥ एतद्रे बाहुभूमो ठ उर्ध्वं भूमिरुदाहृता । उध्वेभूचरणोच तु अधमं नटवा भवेत्‌ ॥ १३२॥ एकांशाभिकमानं तु द्वितीयस्थकपादकम्‌ । अथ द्विभूमिभागं तु कृतवेकाधिकं तु तत्‌ ॥ १३३ ॥ तृतीयभुमिपादौ च तथा कुयोत्तं प्रति । एकमभूमो स्थलोचं तु मश्नोचं द्वितरस्य तु ॥ १३४ ॥ स्तम्भवामे हितां तु मश्चमानतिलं पति । भवभूम्येऽसितुङ्काधेश्वरातारोदयं भवेत्‌ ॥ १३५ ॥ सर्वेषामपि सामान्यं परागुक्तपादकोमतम्‌ । सप्राष्टनन्दधर्मा्ञरुद्रंशं बाङ्धिकोदयम्‌ ॥ १३६ ॥ कृते मूलपादस्य तकं ... „^ ~ स्तम्भानां भूषणं विप्र प्रागुक्तविधिना कुर ॥ १३७ ॥ पादबन्धतलं तेषां अङ्खः तेषु तरं भवेत्‌ । अनपेक्षमनङकषु सापिक्षाङ्केषु योजयेत्‌ ॥ १३८ ॥ गरदोच्छेदकच्छेदष्ध्यहा ... वा भवेत्‌ । संपूज्य जगरग्राह्मयुग्पहस्त .... सदनपरहेत्‌ ॥ १३९ ॥ ओजाथपूरणार्थ च यन्मानं योजितं मतम्‌ । अधिष्ठानादिवव्गैषु संमिश्रकषेयत्कृते ॥ १४० ॥ पुरोक्तमानेनेव भवेत्मानं नान्यं विभावयेत्‌ । बाहतो जारकं कुयोन्तविंृतपादुकम्‌ ॥ १४७१ ॥ जालकं च कवाटं च इष्टस्थाने प्रकल्पयेत्‌ । पादोपरि भवेत्पादं कुञ्यं कुञ्योपारि स्मृतम्‌ ॥ १४२ ॥ विपरीर्तविपद्येव तस्मादुक्तं समाचरेत्‌ । अकरीवेश्षाखाग्र अष्टंशं वा चतुयंखम्‌ ॥ १४२ ॥ कुण्डं वा श्षीषेकं विप्र मण्डपं मण्डपाक़ातिः | यथारुचि यथाशोभं तथा कुयोद्‌गृहं बुधः ॥ १४४ ॥ दक्षिणे मूरगेहाथं मण्डमत्यु्नतीभ्नतम्‌ । स्वाघ्रावासं तु वा विद्यादिष्टभूमो तु बासकम्‌ ॥ १४५ ॥ ६५ काश्यपरिल्पेऽष्टज्गातितमः पटलः | तस्योत्तरे ्रिधावासं नेक्ऋत्यां सृतिकाटयम्‌ । उत्तरे भोजनस्थानं शांकरे पाचनाटयम्‌ ॥ १४६ ॥ किचिद्टक्षणयाऽऽवासा ... ... .... वरे । जष्छद्रोणिघटं चैव पजेन्ये वा जयन्तके ॥ १४७ ॥ णेन्द्र वा भोजनस्थानं पश्चिमे वा विशेषतः ॥ श्रीकर प्राङ्प्ुखं भित्तिरायुष्य दक्षिणाननम्‌ ॥ १४८ ॥ पथिमाभिपयखं ऋद्धिरुत्तराग्रं क्षयं भवेत्‌ । प्राक्पुरःशयनं संपदक्षिणादायुवधेनम्‌ ॥ १४९ ॥ पिमे शक्तिसंतापमुत्तरे ग्याधिषीडनम्‌ | वंश्चस्यानुगतद्रारं शयनं चाग्रमृप्युदम्‌ ॥ १५० ॥ तस्म।च्छिवायामे चेव शनासत्यातो हितौ । फापयक्ष्ांशके व्याधिः कतेग्यं पचनाखयम्‌ ॥ १५१ ॥ गरहाञ्जेष्ठकनिष्ठान्तं दक्षिणादुत्तरान्तकम्‌ । पत्योस्तुनिपूवं तेषां हि सदनानि व ॥ १५२ ॥ भ्रषष्वेवं समाख्यातं .... .. ... । शेष।णां परितो वाऽपि कतव्य येन युक्तितः ॥ १५३ ॥ अग्रे ऋषये पुरस्तात्त गोक्ञाठे दक्षिणेऽपि वा हयेनावासतद्रत्स्यादुदरङ्ः तथेव च ॥ १९५४ ॥ वापीकूपतटाकादिं सवेत्रैवाविरोधितभ्‌ । पश्चिमे वे स्त्रियादचाथ पुत्राणायत्तरे हम्‌ ॥ १५५ ॥ अनुजानां च तत्रैवं मत्यौनां पुरतो हितम्‌ । कतैरिच्छानुसारेण अनुक्तं तु समाचरेत्‌ ॥ १५६ ॥ हस्तस्तम्भं ठुपादीनि उभमेव परिग्रहेत्‌ । व्यासहस्तगुणप्राप्यनागहारे त॒ योानिकम्‌ ॥ १५७ ॥ कुटिनस्त्वायहस्तवस्तु बरह्मपक्षयन्तने । जक्षामाच्र तु यथादीधे नागं नवगुणेः ॥ १५८ ॥ दकश्ञभूतनमृणमि्दे नादं दतद्यजनि ... .-- -.-। नेत्रगन्धे तु हरिणं पक्षणामेदं गृह ॥ १५९ ॥ ग्रमणामुदिशं बादश्चादयादि कल्पितम्‌ । ग्रहाणां पुरे पूरे वाऽपि दक्षिणे दक्षिणेऽपि वा १६० ॥ २७२ १५७४ कारयपचिस्पेऽषएाशतितमः प्रष्टखः | दोकरे वा विधनेन कटं योत्स॒सुन्दरम्‌ । गृहव्यसान्तरा नित्यं द्विगुणं त्रेगुणं तु वा ॥ १६१ ॥ चतुष्पश्चगुणव्यासं द्रयन्तरं ग्रहकूटयोः । वायोरेवमेवं तु परे बाहं च तच्छृणु ॥ १६२ ॥ ग्रृहायामसमं वाऽथ द्विगुणं त्रेगुण तु वा| चतुष्पञ्च वाऽथ ग्रहकूरन्तरं भवेत्‌ ॥ १६३ ॥ ग्रहस्य सकञशदीध च गृहं व। पाश्वयोः पुरे | पुरे कर्प च कूटं चेदिष्दीघोयतनं ग्रहेत्‌ ॥ १६४ ॥ ग्रहव्यासानुगुणं कूटं कल्पयेतियुग्मना । पश्चहस्तं समारभ्य द्िदिहस्तविवधेन।त्‌ ॥ १६५ ॥ एकर्विंशतिहस्तान्तं नवधा कूटविस्तृतम्‌ । विस्तारसद्शत्सधहस्तं वाऽ्टकारकम्‌ ॥ १६६ ॥ अष्टहस्तं तु बाऽधिक्यकूटायामं प्रकल्पयत्‌ । विस्तारद्विगुणं मध्ये कूटायामं प्रकल्पयत्‌ ॥ १६७ ॥ कूटानां भागमानेन जात्यादिनियमं कुर । हस्तमानेन कूटानां जःत्यादिनियमं विना ॥ १६८ ॥ चतुभित्तितरिराटं तु यथामञ्चं तथा भवेत्‌ ॥ १६९ ॥ इत्य॑ञ्चुमद्धेदे क।उ्यपाक्षेस्पे प्रामटक्षणं नामा सीतितमः पटलः । नमायी