आनन्दाश्रमसंस्ृतप्रन्थावलिः

[णी र्य

ग्रन्थाङ्कः ९५ पह्पिकटयपप्रणीतं

(~ करयपारस्पम्‌ एतत्पुस्तकम्‌ रा० रा० नाशिकक्षेजनिषासिभिः कञ्ञे इत्युपाभे- धरृष्णरायेः संशो धितम्‌ त्च बी. ए. इत्युपपदधारिभिः

विनायकं गणेश्च आप दत्येतेः पुण्याख्यपत्तने आनन्दाश्रममद्रणाट्ये

आयसाक्षरेम्रुद्रयित्वा प्रकारितम्‌

+ ग्ण

तालिवाहनशकाब्दाः १८४७ लिस्ताग्दाः १९.२६

( स्य मर्दृऽमिक्राग रानश्ञासनानुमारण म्दायत्तीह्ृताः | ) स्यमेकाणक्राधिकर सूपक्त्रयम्‌ ( ३५१ )

[ =

2.५

0

नामसभेदेदा

^ णि ~ ˆ . `: = (91 #॥ ^ » {` १६९०१.१.१:4;. १. | 1 ^ ^ २, | = + # ४, (१, 6 पि ति + ^" 3: क; (सी ¢ इ। ५९ 2: . ~ 9/1... 986, 01

0 {ड १. ८‡१।१

१६१ §।१1 11111111

५९ स्ा्स्वि ङ्ेरदा “इ ५.५ 14 | ~ = भे त्प (काश््यपस) 1 श्वि सास

९. ॥।

काश्यपशिल्पसंबन्धि निवेदनम्‌

अयि भो गीवाणव।णीरसिक्राः प्राचीनविद्यारहस्याभज्ञा अत एव तत्र दद-

बद्धादराः प्रास्यावाचीनविद्यविशारदा आनन्दाश्रमसंस्कतग्रन्थावडीप्रकाशितग्र. न्थग्राहकमहशयाः शृणुतेदानी निवेदनीयमस्ति कचित्‌ अतोऽत्रावधानं दीय- यमानमाज्चपि कायपरिल्पनामा रिल्पश्ाखरीयग्रन्थोऽदयावधि देवनागर्यां छिपी काप्यगुद्धितोऽत्र मुद्रणालये मुद्रणायोपक्रान्तः उपक्रान्तस्य तस्य दरा द्वादश वा मामाः संवृत्ताः संप्रति परिसमाप्तमुद्रणोऽयं म्रन्थो विदुषां दृष्टिपथमवतरतीति प्रमोदावहमेतत्‌ कारयकरित्पेति नास्नेवास्य प्रन्थ- स्य विषयः कत चावगतो भवति कलाकौराल्यादिकं कमे रिल्पमित्युच्यते तदुक्तममरसिंहेनामरकोदो द्वितीयकाण्डे शद्रवरगे-शिल्प कमे कटादिकमिति आदिशब्देन सुवणेकारग॒हकारा्दीना कमे ग्राह्यमिति तद्धीकायामुक्तम्‌ तादृशं शिस्पमधिकरत्य प्रणीतं शाख्रमपि लक्षणया हिलपाब्देनोच्यते यथा वासव- दत्तामधिकृत्य कृताऽऽख्यायिकाऽप्यभदोपचारद्वा्तवदत्तत्युच्यते तद्वत्‌ तच शिस्प तक्षण वाम्तुविन्नानमलकारघटनं तन्तूना वयनं माल्यम्न्थनं काचवल्यादि. केरणमाटेख्यकरणं ताम्रघ्दरनं गीत नत्त चेत्याद्यनेकभेदमिन्नम्‌ तथा तत्प्रति- पादक शास्रमप्यनेकभेदमिन्नम्‌ तत्र रिवविप्णुत्रह्मस्कन्दगणेरापावेतीरक्ष्मीप्र- स्वत्यादिमूर्तिनिमाणसहिततत्तदेवतालयप्रासादहम्येगृहश।लादयनेकप्रकारकवास्तुनि- माणप्रकारप्रतिपादकमिदं श्ास्रम्‌ अथ द्रास्तुश्ाखरमिति विदहोषनामास्य फलति वसन्ति प्राणिनोऽत्रेति वास्तुशब्दय्युत्पत्तिः प्रासादहम्यौदिकं गृहं तदथः | गृहं सवेसुखोपभोगम्य मुख्य साधनम्‌ तदुक्तम्‌--

खरी पुत्रादिकमेगसोल्यजनकं धर्मा्कामध्रदम्‌

जन्तूनां यनं सुखास्पदामिदं शी ताम्बुघमोपहम्‌

वापीदेवगृहदिपण्यमखिरं गेहात्समुत्पद्यते

गेहं पृवैमुद्ान्ति तेन विबुधाः श्रीविश्वकमोद्यः इति

अस्य कती कदयप ऋषिः तत्र कादयपेति विरेषणात्‌ करयपेन भोक्तं कारयपं तच्च तच्छं चेति अयं चधिविष्णोनीमिकमरात्समुद्धूतस्य

| ह्मणो नप्ता यज्ञे सोमरसप(नात्कदयपेत्यभिधानं प्राप्ठवान्‌ तदुक्तं माकेण्डय-

पुराणे --

नह्मणस्तनय) सोऽभून्मरीचिरिति विश्च॒तः

करयपस्तस्य पुत्रो ऽभूत्करयपानात्स कदयपः इति करय सोमादिरसं पिबतीति कडयप इति तद्न्थुत्पत्तिः कतो यः खल कंचिदथेविरोषे प्रतिपादयितुं॑स्वातन्ञ्येण पद्वाक्यसंद भेमारचयति उच्यते छोके एवं व्यासेन प्रोक्तं वेयासिकं भारतमित्यादौ भारतस्य व्याप्त इवास्य शिल्पशासख्रस्य करयपेन प्रोक्तत्वात्कदयपः कत। सिध्यति नन्वयं शिल्पर्ाखराथेः किं कदयपस्य तपःप्रभावादिना स्वयभातः किमुत केनचैेदुपदिष्ः स्यात्‌ स्वयभातश्चेद्युञयते करयपस्येतच्छिरपशाखकतुत्वम्‌ अन्येन केनापि उपदिष्टश्चेय एवोपदेष्टा एवास्य शाखस्य कतां भवेन्न करयपः यतो याट- रानुपूर्वीघटितवाक्यसंदर्भोरन्येनोचरितस्त त“वाहमुचारयामीति मनामि कत्वा यः किरोच्ारयति नापो कतां लोके प्रोच्मते,ः कि त्वनुवादकः भवति तत्र स्वयंभात इत्येतद्विषये रकिचेत्प्रमाणमुपरभ्यते उपलभ्यते

त्वन्येनापदिष्ट इत्यथ प्रमाणम्‌ यतः किल अन्थोपक्रम एव श्रूयते--

परणम्य देक्चरणमेवं ब्रूयात्स क्यपः |

मह।भमल्पगरन्थं कषेणाद्यचेनान्तक्म्‌

अंडहभन्तमहातन्त्राद्यत्वयोक्तं पराथकम्‌

तन्त्र तद्रद देवानां रद्राणामभिकारिणाम्‌

अह्पायुष्यादिधमाणां नराणां त्वावेकारिणाम्‌

अनुग्रहाथ त्वेतेषां संक्षपाद्रद्‌ मे प्रमो इति

एवंच सवेप्राणिमुखपाधनमेतद्रास्वुशाख्रं कडयपेन महर्षण। रोको -

पकारा॑॑ देवाधिदेवाय श्रीडेकराय पृष्टं ततश्च चराचरगुरुणा परमे- श्ररेण पावेतीरमणन सवेविद्यानामीशानेन जिज्ञास्वे कदयपनाग्ने मह्‌- षेय उपदिष्टमिति गम्यते ततश महेश्वर एवास्य कतौ कदय. पस्तु केवले प्रकादाक इति कथं करयपम्थैतद्वास्तुशाखरकतैत्वं साध्यत्‌ इति चेदुच्यते यद्भदधगवता श्रीकृष्णेन शिष्योत्तमाय पार्थाय गीताशखमुपः

| |

दिष्टमपि तावता गीतायाः कतौ श्रीकृष्ण उच्यते विंतु वेदव्यास. एव तत्कता स्मयते रोके अत एवोक्तं मगवद्रीताश्ांकरभाप्य आचा्यचरणेः -तं धर्म भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान्गीताख्येः सप्तभिः -छोकदातै- रुपनिनबन्येति तद्वदे तच्छिल्परा।खार्थो भगवता मदेश्वरेणोदीरितोऽपि ताव- ताऽस्य रिस्पाखररय महेश्वरः कती भवितुमहंति किंतु लोकप्रसिद्ध्या क्यप एव कतेत्युच्यते प५तिपटटसमात्ती कारय शिल्पे, इत्युदटेखदश्ञेनना पि तथै- वानुमीयते अत एवास्य शाखस्य काडयपसंहिता काडयपरिल्पमिति न्यव- हरन्ति तज्ज्ञाः { किंच योऽयं हिल्पदाख््रार्थो मदेश्चरण कदयपायादीरत सो ` तिसंक्िक्ेयेव गं वाणवाण्योपदिष्ट इति मन्ये संक्षिप्तत्व बहुटाथैवत्त्ववि- रिष्टसकुवितपदवाक्यघटितत्वम्‌ वचनाथकरान्दस्तमभिव्याहारे संक्षेपशब्दस्य तादृशाथेकत्वस्यव बहुशो दृष्टत्वात्‌ ताद्शी वाणी सूत्ररूपा तथाच श्रूयते---

अल्पाक्षरमसंदिग्धं सारवद्भिश्वतोमुखम्‌ अम्तेममनवद्य सुत्रं सूत्रविदो विदुः इति ¦

=, @

एषे सूत्रीमृतमाषया हिस्पन्ाखरर्थो महेश्वरेणोदीशेतः युज्यते चषा कल्पना यतः-महाथमस्पग्रन्थं संक्षेपाद्रद मे प्रमो, इति ग्रन्थारम्भे म्रन्भका- रण स्वयमेवोक्तत्वात्‌ ततश्च सिप्तपद्‌वाक्सघटितात्सूत्रौचत्कुःशा।ग्राधिषणानां बोदधु“† यद्यपि निःसदिग्धतया सुरभतेया च॒ यथावद्थौवनोः संजायेत तथाऽपि मन्दमर्तानां तेषा तस्मात्तथाऽथावनोधो स्यादित्यनुसंधाय रोकोप- तये कडयपमहर्पेणा तादृशाथानुम।हेता सुबोधपद्‌वाक्यघरिता सुविस्तृता<नुष्ु- एछन्दोमयी गीवाणवाणी म्यरचीत्यमुप्य हिस्पशाखरस्य कतुत्वं कश्यपे स्थिरी भवति

®

अथेदमिदानी चिन्त्यते कदा-स्य हिल्पक्ञाखरस्यास्मिज्ञगाति प्रवृत्तिरभदिति तत्र अल्पायुप्यादिधमाणां नराणामित्युक्तत्वान्मुख्यतो मनुष्यप्राणिनां सुखसाधन- मिदं शाखम्‌ अनुभवश्चात्र सताक्षीति कश्चिद्धिवादः यद्यप्येतच्छाञख्प्रतिपाद्यो वास्तुरूपोऽथः पडुपक्ष्यादीनां तिरश्चामपि सुखसाधनं भवितुमहेति तथाऽपि तेषां सुखसाधनत्वेन नियत्तः यतस्तेऽयत्नसिद्धतरुगुस्मवृक्षनाखगिरकन्दयादि-

| |

सेश्रयणेनापि वषौतपौ निवारयन्ति चैते शाख्राथवगम्तमनुद्धयः नैव वा तादरारिल्पकरणे कदाऽपि शक्ताः तस्मान्मनुप्यप्राणिसषटयुत्तरकरारमस्य ज्ाख- स्य जगाति प्रवृत्तिः सिध्यति

अथ मनप्यप्राणिखष्टिः खष्क्रमेण कदाऽभ^त्क ति^कभ्राणिदखधष्टयत्तर्‌ मनष्यं

® ®

प्राणिसष्टिरथवा मनप्यप्राणिसृष्टयत्तरं तियवप्राण्सिशटिरिति विचायते तत्र

क] सकर णप्वातस्य दृह्म्य (वाग्महा भता तप 4नन्तर्‌ व्ाण्खषशारत तात्र

® ^ वि,

निर्विवादम्‌ यद्यपि सृष्िप्रतिपादकश्चतिषु पञ्चमदह्‌।मूतोत्पत्तिविषये-आत्मन आकाशः समृतः आकाशाद्वायुः वायोरञ्चिः, इत्यादिना क्रमः श्रूयते तथाऽपि मौतिकसृष्टिविषये विदोषतः प्राणिसृष्टिविषये श्रुती क्रमः स्प प्रतीयत इति ब्रुवाणास्तुप्णीमासते नवीनाम्तु युक्तिमालम्ड्य तियैकसृषयुत्तर तत्रापि वानरसषट्यत्तरं मनुप्यधष्टे प्रतिपादयन्ति तदित्थम्‌ प्राणिषु गण्डूषद्‌- मारम्योत्तरोत्तरं करमेण महत्सु अधिकापिकं बुद्धितारतम्यमनुभूयते | तारतम्यस्य परा काष्ठा मनुष्येषु यद्यपि केचित्पराव. िंहम्याघ्रगजादयो मनप्यापेक्ष- याऽपि स्थृलाः सखक्ष्यन्ते तथाऽपि तदपेक्षया मनुष्या एव महान्तः यतस्ते सिंहन्याघरार्दन्पराक्रमशाटिनोऽपि युक्तिप्रयुक्त्याठिभिः स्ववह्यमानयन्तीति लोके ददयते एवं स्थिते यदा भगवतः परमेश्वरस्य बहु स्यां प्रनयेयेति सिसृक्षा समजनि तदा स्वनाभिकमखत्खष्टारमुद्धान्य तमाज्ञापितवान्प्रमुः प्रजाः स॒जेति विधाता सवोस्वपि दिक्षु दृष्टि द्वा सनेनोपायमन्विष्यमाणो गिरिनदीसिमद्रादिका सुवेशा पञ्चमहामृतप्रषटि विद्ाक्य बश्राम यदातु टेभे सजनोपायमथ शोकराकुखो भूत्वा भगवन्तं रारणमुपगम्य सवेथा मृढोऽहं बाखकस्ते त्रायस्व मां भ्रान्तमिति प्रणिपत्य भ्यजिज्ञपदज्ञोऽ्टं नाने सनेन माग कथं प्रनाः मनेय तत्धसीदतु महये भगवानिति सेवुष्टः परमेश्वरस्तस्मै साङ्गोप।ङं वेद्राशि समर्पितवान्‌ ततस्तदथमनुसंधाय सुटि विरचयितुं प्रथमत एव प्रवृत्तः खषा साधीयसी स्ट निमातुं शशाक लोकेऽपि पटादीनिमोतु प्रवृत्त; कुविन्दादिरमभ्यासपाटवाभावान्न प्रथमतः साघीयसः पटानुत्पादायेतुं शक्रो तीति हदद्यत क्रमेण चाभ्यासपाटवातिडयव्ञात्तत्तत्कायेविहोषकरणसम- थोन्पटान्महाह।ननिर्भिमीते तथाऽयमपि विधातेत्तरोत्तरमम्यासपाटवातिश्यवशा-

देद्शाज्ञेतिहासाथौनुसंधानेन तत्प्रतिपाद्याथमुतरिस्पाचयनुष्ठानसमथी मनुष्यसष्टि

( |

चकारेत्यवगम्यते तत्राम्यासापाटवावस्थायां या प्राणिसृष्टिः सृष्टा सा समीचीना यतः प्रथमत एवानुष्टितं किचिदसमीचीनमिव भवति सा सृष्टिः गण्डूषदादि- वानरप्यन्ता रिल्पशाखाथज्ञानानुष्ठानाक्षमेति मे मतिः कथमन्यथा तां खु तियोगिति व्यवहरेयुर्टोका विचारश्षीटाः एवं ्रमेणेय सृष्टिरुत्क्रान्ता तदुत्तरं तत्तच्छिल्पविषप्रयोगपटीयमप्ती मनुप्यप्राणिचिरत्यथाद्रानर खष्टचयुत्तर भावित्वं मनुष्यसृष्टेवेदन्ति अत एव वानरजार्तीयेषु नरसादश्यं॑दरीदङ्यमानमुपपद्यते वानरशब्दोऽपि अमुमेवाथेमभिधत्ते तत्र नरशब्दो मनुप्यगाची वादाब्दश्च सादरयाथकः नर ईव वानरः तथा मनुप्यषु यादृशो हस्तपादाद्यवयव- रचनाकारो दश्यते तादृशा आकारो यत्र॒ वानरहशब्दभाक्‌ वानरो मनुप्यत्वावस्थायाः पृवौवस्थेति वदान्ति अत्र युक्तायुक्तं एव जानन्ति |

मनुष्यप्राणिजातिषु मुख्यतश्चत्वारो भेदाः श्रूयन्ते ब्राह्मणक्षत्तरियवेडयशूद्रा इति तत्न जाह्यण।ख्यवर्णेन वेदश्ाच्राध्यापनादिकर्मोपजीविकानिवीहकत्वेनोररी- कृतम्‌ क्षत्तियैः रोयोदिना दुष्टनिग्रहसुष्रनुग्रहरूपण्थ्वीपरिपाटनादि वैरैः कयविक्रयादि कमं शरैः पूरवोक्तवणेत्रयदश्रुषा कास्कमं च॒ जीविका- साघनत्वेनाङ्गीक्ृतम्‌ तदुक्तं भगवद्वीतायाम्‌-

चातुवेण्य मया सष्ठ गुणक्मेविभागडाः, इति

तत्र यैः कारकर्मोपजीविकास्राघनत्वेन परिगृहीतं ते शिल्षिन इत्युच्यन्ते ते हिस्पानामनेकविधत्वादनेकविधाः तत्र ॒केचित्तत्तच्छिल्पविङेषस्य निय- तमङ्गीकरणात्स्थपतिसुवणेकारकुटाटकुकिन्दादितनत्तज्ना तीयत्वेन व्यव हेयन्ते तेषां केषां निछक्षणमुत्पात्तिश्च यथा श्रूयते-- वार्तुविद्याविधानज्ञो खुहस्तो जितश्रमः दीषंदरशी शरश्च स्थपति. परिकीर्तितः इति स्थपतिमुख्यत्षा तथा-

विश्वकमा दद्रायां वीयोधानं चकार सः ततो बभूवुः पुत्राश्च नवेते शिल्पकारणः मालाकारः कमकारः शङ्करः, कुविन्द्कः

[ & |

कुम्भकारः केसकारः षड्ते शिश्पिनां वराः सृत्रधारधित्रकरः स्वणकारस्तथैव इति

स्थपतिकुविः दकंसकारादिना्ना प्रसिद्धस्तेस्तेः कशिस्मपिभिम्तत्तच्छिर्पविरेषस्य जी विकानिव हकतवेनाङ्धीकरणात्ततप्रतिपादकेषु हिस्पराखरीयग्रन्थेषु नाद्यणेरूदा- पितम्‌ अतः कारणादब्राह्मणजातीयषु रिखश्ाखराध्ययनाध्यापनप्रचारो टुप्त- परायोऽमूदिति हिस्पम्रन्था अपि शिस्पिहस्तगता अभवन्‌ स्थपत्याद्यस्ते शिल्पिनः र्वस्व्िस्पानृष्ठाने यद्यपि कुशलाः सलक्च्य¬ तथाऽपि प्रायस्ते गीवा. णवाणीपर्‌डमुखाः नैतावदेव कितु स्वनामौहछेखनपयोपताक्षराणामप्यनभिज्ञाः प्रयत्नेन कतिपयाक्षराणि ग्राहितास्तदपि स्वयमपि छिखितं स्वय वाचयती- त्याभाणकस्योदाहरणभृता भवन्ति तत्र तादृशाक्षराथाकलनस्य कैव वात। म्रन्थाथज्ञानेन तेषां किचित्प्रयोजनम्‌ तदन्तरेणैव हिल्पप्रयोगकरणे समथा. स्ते समय एव ताददा आसीत्‌ यत्र शिस्पम्न्थानां पठनपरम्परा तज्ना- तीयष्व पे विख्यं गताऽमूत्‌ परंतु एतावति काटेऽद्ययावत्तद्धस्तगतानां शिल्प ग्रन्थानां कटी दुरवस्था संजाता स्यादिति तत्रभवाद्धिभेवाद्धिरेव कल्पनीयम्‌ संप्रत्युषरन्धस्य कारयपरिस्पम्रन्थस्यैकमपि प्रत्यन्तरं महार्टदेशो नोपरभ्यते सौराष्टादिदेदो स्थपतिनामकानां शिस्पिनां समीपे कचिदस्तीति श्रूयते तदे. देव एकं वा द्वे वा प्रत्यन्तरे वक्नकुखोत्पननैः रिल्पकलानिधिङ्ृप्णरायैः संपाद्य नागरङ्प्यां विदेख्य॒मुद्रणाथमेतन्मुद्रणाल्ये समर्पितम्‌ तचाडुद्धिभचुरं स्थे स्थ त्रुटितं वपविपयासस्य तु परा काष्ठामापन्नम्‌ तत्रापि विदेशीयल्िां येन केनापि अन्षरस्याप्यनभिनज्ञेन हम्तेन शिलितम्‌ कै वक्तव्यं प्रभाते नक्ष तरसंततिरिव लिङ्गवचनसंगतिरपि दुदंशा अन्न सवत्र संकुटीकरणे टेखकपर- म्परयाऽपि प्रभूतं स्राहाय्यमाचारेत दश्यते सराये तादशो टेखकः दौरावे शां ्रविरय स्थुलाक्षराणि शिक्षितो वा वेति मन्ये चेतादृस्य बहुरादधि. स्थलस्कीणेस्य सवोत्मना विपयास्ं गतस्यास्य संशोधनं वषोकाटीनात्यन्तकलु- घपयःपुरपतिताथस्येव दुष्करम्‌ तकेयामि यः कोऽपि ग्रन्थः सहायभूतानि त्रिचतुराणि प्रत्यन्तराण्यन्तरा नाहेति संशोधनं यथा तथाऽयमपि सहायभूतं च्िचतुरांस्तज्जञान्तशोधकान्विना क्षमः पाररोधिवुमिति एवं मुद्रणपथा- द्विगितोऽपि यदयं मुद्रणाय नोपक्रम्येत ॒चेदुत्तरोत्तरं खेखकपरम्परयाऽधिका-

| |

धिकमेव विपायोप्रभावं गतः स्यात्‌ तथा महर्षिकरयपप्रणीतस्यास्य रोको- पयुक्तस्य रिल्पग्रन्थस्य विख्य एव जायेत इत्यालोच्य प्राची नसंस्कृत- = मभ. 9 था > र्थो यर मन्थो द्धारबद्धपरिकरेरतत्संस्थाध्यक्षैसतदुद्धरार्थोजयं प्रयत्नोऽङ्गीकृतः स्थपति- सं्तकैश्च कमकरेरप्युपकृतं मन्ये यैयौदशतादशक्षरेरुच्िख्यायं मनोरञ्ञकः शिर्प- (न ि $ ५. 9 ( [क शाखीयप्रन्थः संगृहीतः येनैताण्दुरवस्थो मन्थो विदुषामग्रे सेस्थाधिपतिभिः ्रस्थापितोऽमूत्‌ तदेनं॒म्रन्थमुदिधी्षैवः प्राच्यावोचीनरिल्पश्ाख्रविशारदाः $ (~ भ, (५ ज॑ 9 भ, पण्डिताः सादरं विरोक्य तिचतुर।दयशद्धिस्थल्परिमाजेनप्तसूचनेनाशेतोऽप्येत- दूयन्थो द्धारजनितश्नेयोभागिनो भवन्त्विति प्रा५य० श्रीसन्िदानन्दचरणकमट्योः--

आनन्दाश्रमस्थप बनसस्कृतग्रन्थावलीसंश्ोधनकतौ-- मारूटखकरो पहः शंकरशार्स

~ ऽपाद्धातः -->८-1->९-- (०९ (०९ | [कु १९ ® कि स्थ [९ अस्ति भानवजातेरु^्पततिक्षणादेव शिल्पस्य जन्म॒ | विविधपारस्थितिषु नानाविध- योजनाभिदुःखपारहारपृवैकं सुखोत्पादनप्रयत्न एव॒ मनुप्यत्वपहत्वयोरवहोषः ७६, * ७६ [द्‌ भ, = (न (५ था (~ = केवरं जगतो मिन्नभागेष परमेकस्मिन्भागेऽपि विभिन्नकाटेषु, तथा चेकस्मिन्काटेऽपि

@९ ® = (0, अ,

पारेस्थितिमेदेषु मनुष्येषु यथा मोगवेचित्य दश्यते तथा पड्ुषु पुवेकारे क।कवृका द्यो यथाऽवतेन्त तुथैव सद्यःकालेऽपि वतन्ते आङ्ग्देशञस्थिताः काकवृका मरतमुमि- स्थितेम्यः काकवृकेम्योऽपदृशवेषमोणः भरतभूमावपि षट्सु ऋतुषु काकवृकानामेका स्थितिः तथा कृतयुगकार्छनमनुष्याणां स्थितिः कलियुगकाीनमनुष्याणां स्थितेर्भिन्ना | आङ्ग्हेदरास्थिताना मनुष्याणां भोगवेषाद्यो भरतभूमिस्थितानां मनष्याणां भोगवेषेभ्यो विदाः भरतभमावपि ग्रीप्मशरद्धमन्तत्ऋतष मनुष्याणां भोगवेषा भिन्नाः | एकं स्थाने निवसत्ध चेैककाटीनेष॒ मनुष्येषु सपन्नविपन्नाना मोगवेषा तैकरूपाः एष रिर्पस्य प्रभावः अत एव पराडरादयो महषेयो मनुष्यसष्टिं पशसषटरभिन्नरूपा मन्यन्ते स्मयते भगुसंहितायाम्‌--

आप्तीदिदं तमोभृतमप्रज्ञातमलक्षणम्‌ |

अप्रतक्येमविज्ञेयं प्रसुप्तमिव स्वेतः

तस्मिन्विकारः सेमृतर्त्वधोगमननामकः

यस्मात्समै सनाते चराचरमि< जगत्‌ इति

पराशरीयक्ृष। --

कालद्रग्यगणेस्तस्मात्रिविधः प्रतिसक्रमः

आद्यम्तु महतः सर्गो गुणवेषम्यमात्मनः

द्वितीयस्त्वहमः सर्गो ज्ञानद्रव्यक्रियात्मकः |

मूतसमेस्तृतीयश्च तन्मात्रो द्रव्यशक्तिमान्‌

चतुथे णेद्धियः सर्गो यस्तु ज्ञानक्रियात्मकः

वेकारैको देवसगैः पञ्चमो मन्मयं मनः

षष्ठस्तु तमसः सर्गो यस्त्वनुद्धिकृतः सदा

ऊध्वेखरोतः सप्तमस्तु षड्विधस्तथुषां चयः

तिरश्चामष्टमः सर्गो योऽष्टाविदातिधा स्मृतः

अवोौक्सोतस्तु नवमः केवङेकविषो नृणाम्‌ इति

| |

अस्य॒ जगत उत्पतेः प्रागिदं विश्चं॑तमःप्रायमपरज्ञातमलक्षणं सवतः प्रपु्तमिव्‌ शान्तमाप्तीत्‌ तस्मिविकारः समृतः अस्य विकारस्य चाधोगमनं गुरुत्वं ) नाम॒ अस्याऽऽकषंणास्सव वम्तुजातमधो गच्छति तस्मत्ोऽधोगमननाम्ना ज्ञायते पदूथोनामधःपतनकारणत्वात्स गुरुत्वमित्यप्यभिधीयते

(क ^ $= अस्य विकारस्य प्रादभोवक्षणादेव काटो गण्यते विष्णोराज्ञया प्रवत॑मानस्याद्य

ब्रह्मण इति दिगपि तदनुसारेण ज्ञायते श्रयते च--

@७५,

दश प्राचीदंश दक्षिणा दश प्रतीचीदंशोदीचीदेशोध्वः, इति एवं सवां दिशोपदि- शस्त्वधोनिन्दुसपिक्षतयैव ज्ञायन्ते महदल्पादिगुणा अपि तस्या ऽऽकषेणाद्ध नीभृतस्य त्स्याधिकन्युनपरिमाणतया मीयन्ते तारतम्येनानुभूयन्ते द्रव्यज्ञानक्रियामु चैकै- काधिकतया पञ्च महाभूतानि, पञ्च ज्ञानन्धियाणि, पश्चगुणग्रहणसमथै मनश्च प्रादुभुतम्‌ मृतानि द्न्यविदोषात्‌ , इन्द्रियाणि क्रियाविरोषात्‌ मनश्च ज्ञानविरोषात्‌, इति मूता. दीनां मिश्रणेन साह्ननानशना सष्टिजाता तथा श्रयते पुरुषसूक्त--

तस्माद्वि व्य(तो विप्वड्व्य)क्रामत्माशनानदाने अभि, इति : तयोः साशनपदाथीः स्रोतोभेदतलिविधाः उध्वैखेतसस्तियक्सोतसश्चाव।क्खोतस् इति उ्म॑स्रोतसां वनस्पत्यीषधिटतादयः षट्प्रकारा भवन्ति तियक्लोतसां पपश्षेमत्स्यादयोऽष्टावि- शतिप्रकाराः अर्वीक्छोतसस्तु केवल एकं एव प्रकारो नृसंन्ञकः अवीक्सोतपु एव क्चिदध्वैमूला इत्यपि कथ्यन्ते इत्थं विकारप्रादुमवात्परम्पस्या चराचराः सिकाऽलिला सृष्टिरुत्करान्ता मनप्याणमृत्कन्तेरनसारेण शिल्पस्याप्य॒त्करान्तिरेति

®

नप्यरान्दो मनपतः- विचारशक्ते.--उप्य--वसतियाग्यं स्थानमिति निरुच्यते | दस्पाब्दस्तु एनः राट समाधौ, २।त वातामनत्तः समाधानक्रारक वस्तुनातमिति उत्पद्यते | स्मयते भगुपहितायाम्‌- ` नानाविधानां वस्तूनां यन्त्राणा कस्पसपदाम्‌ धातनां साधनानां वास्तूना रिल्पप्रत्ितम्‌ , इति

शिल्पे न(न।विान्नपानादि्रामगृह।च्छादनादवि्वेस्य वस्तुनातस्य संग्रहो भवतीति भृगुहितायाम्‌ श्रूयते च-- यत्ते शिल्पं क्यप रो चनावद्‌ | इन्द्रियावत्पुष्कय चित्रभानु यन्िन्त्सुय। अर्पिताः सप्त साकंम्‌ तसिन्राजानमधिविश्रयेनम्‌

[३1

इति वैत्तिरीयतैहितायां कदथपस्य प्राकारे राज्ञ आश्रयो याचितः एवं रिद्पं जगतः प्रारम्मत उत्पन्नं दृद्यते वियमानग्रन्थास्तु कादा केन वा ग्रथिता इति स्पष्टं ज्ञायते करयपंहिता ठु भगवता करयपेन स्वपुत्राय ने्चुवय उपः दिष्टा मवति

मारतवर्षीयाणां धर्मादयः सवै एरषाथाः श्रतिस्मृतिएराणोक्ताः श्रुतिषु सर्वषां दाल्राणां मूरम्‌ स्मृतिषु तस्य विस्तारः पुराणेषु कथोपकयाृषटान्तस्तस्य विशदीक- रणं भवति उक्त च- : इतिहासपुराण।म्यां वेदं समुपवेहयेत्‌ ' इति वौदिकमेकं सूक्तं स्मृतिषु प्रकरणरूपमेति तच पुराणेषु म्रन्थतामायाति नाः प्रवाह इव शालं विस्तरमुपैति ्ञानपतागरे चः टीयते रिल्यंहितायां दश॒शाख्नाणि ्रातिश्दविधाश्चतुष्षष्िश्च कटा भवन्ति तेषां राच्राणां श्रतिस्मृतिपुराणोक्तत्वं स्वल्पेन स्पष्टीक्रियते त्था सोरसूक्तं-- कृषिङाखम्‌-- शुकेषु मे हारिमाणं रोपणाकासु दध्मसि | अतो(थो) हारिद्रवेषु मे हारिमाणं निदध्मसि इति हे सूर्य मम निः श्वासतो निःसृतं हारिमाणपंजञकं वायु त्वं शुकेषु ( वृक्षेषु ) रोप णाकासु ( ठतामु ) दध्यपि ( निदधाप्ि ) इत्थं मम हारिमाणेन त्वे वनस्पतीन हारितद्रवयुक्तान्करोषि वनस्पतिषु यद्धारिते द्रव्यं दृशयते तत्पूयप्रकाशेन हारिमाणवा- युतः संभवति हारितद्रव्यस्योत्पत्तिामथ्योत्स वायुहरिमाण( हरितीकुवोणः ) इति उच्यते-- ) हानं नः फाला विकृषन्तु भूमिम्‌ हानं किनारा अभियन्तु वाहैः दानं पजैन्यो मधुना पयोभिः | रानास्ीराः इानमस्माप्ु धत्तम्‌ ( ऋ० | ५७ ८) यजुर्वेदे चाथवैवेदे समानाथको मन्त्रो रम्यते फाला अस्मकं भूमिं पुकषन्तुः कृषीवला बरीवदौननुयान्त॒, मेघा मधुराणि पयाति वषन्तु, अस्मासु धनधान्यप्मृद्धिम वतु |

0 (०,

( ) अभ्रियो मरुतो शिश्वङ्ृष्टयः | त्वेषमुग्र अव इमहे वयम्‌

[ |

ते स्वानिनो रुद्रिया वष॑निर्णिजः। सिंहा हेषक्रतवः सुदानवः ( ऋ० ३।२६। ५4 ,)।

ग्ीप्मे सूयैस्य प्रवरकिरणेस्तप्ता वायवः सै लगरुवसतु हिमाल्यादिशीते प्रदृशं नयन्ति। ते मेघा नयंकरं गजेन्तो मौषणा जख्वषौवप्तमथां वायुभिरुल्कषप्यन्ते वयं तन्मे-

| @९ (^ (न (~ षिः १९ घवृष्टितः पुष्पफलजनरुपमृद्धि प्राप्नुवाम इत्यादिषु श्रुतिवाक्येषु कषिव्योख्याता मवति। एवमन्येषामपि शाख्राणां ज्ञातव्यम्‌ जट्शाच्लम्‌-वाततविषो मरुतो वषानिर्णनो यमा इव सुसदृशः सुपेशसः

पिदाङ्गाश्चा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना दयोरिवोरवः ( तऋ० | ५७।४)।

जख्वषेणप्तमथोः कृप्णवणां वायुना नीयमानाः केचन पिरङ्गरङ्गाः केचन.रुणरङ्गा अश्वाषढा इव चीरव दानशूरा भवन्ति यथा दयौः सवत्र प्रकार ददाति तथा मेघाः सवत्र नमिति

(२) या अपो दिव्या उत वा छवन्तीः लनिनिमा उत वायाः स्वयंनाः। समुद्राथो याः शुचयः पावकास्ता आपो देवीरेह मामवन्तु ( ऋ० | ४९ | २) या आपो दभ्या दिवच्युता वा या भृमौ स्वतः स्रवन्त्यो याः सेनिषु ठन्धा वा भू ष्ठे निःसरन्त्यस्ताः सवाः समुद्रमेव गच्छन्ति ता आपः स्वयुद्धा अन्यपदाथां्शु- द्वान्कुवेन्ति ता मां स्तोतार रक्षन्तु (३) शं आपो धन्वन्याः शमु सन्त्वनूप्याः | रं नः खनित्रिमा आपः शमु याः कुम्भ आमृताः शिवा नः सन्तु वार्षिकी: अथवे( १।६।४)। मरुददास्थिता बहुनल्देशस्था वा कूषषु स्थिता वा कुम्मेषु गृहमानीता वा वृष्टिषु नभस्त; पतिता वा सवां आपो नः कल्याणाय भवन्तु

खनिक्ाख्रम्‌-अगस्त्यः खनमानः खनिः प्रजामपत्यं बलमिच्छमानः | उभावणोवृषिसुग्रः पुपोष सत्या देवेष्वािष आजगाम ( ऋ० १७९ ) धनधान्यपुत्रादिकमिच्छतगस्त्यो वसुधां रवनित्रेश्चखान हारिदुद्रवान्वनस्पतीन्रक्त- ्रवान्पहुपक्ष्यादीन्वपुषोष तेनःसपनेषु स्थिरां कीर्तिं प्राप | खनिभ्यो विविधं वस्तु- जातं कीतिं सपादितवानिति |

[ | ( ) मह्य त्वष्टा वज्रमतक्षदायसम्‌ (ऋ० १०।४८। ) इन्द्रः कथयति- मदर्थं त्वष्टाऽयोलोहस्य वज्रे चकारेति पहार ' इति ख्यातमृनु- लोहितं वज्ज भवेत्‌ तेनेनद्रेण गिरयो विदीणास्तेषामुदरे स्थिता आपः स्रोतोरूपेण मुक्ताश्च नोकाश्ा्रम्‌- यमेन ततं परिधिं वयन्तोऽप्सरस उपपेदुरवािषठाः (ऋ ०७।६।६।९) कणेधारस्य वदे स्थिता अप्सु स्ेचरन्त्यो नौका धीवरेण स्थापितं जालमाजम्मुः मत्स्यान्भीषयन्त्य इतस्ततो भ्रमन्त्यो नौका जाटमुपससषैः (सपुः) ( ) सुत्रामाणं प्रथिवी चामनहसं सुशमाणमदिति सुप्रणीतिम्‌ दैवी नाव स्वरिश्रामनागसमखवन्तीमारुहेमा स्वस्तये ऋ० १० ।६३। १० वातापी ( शेड इति महाराष्टीयमाषायां ख्यातं ) युक्तामाकाशामिव मनोहरां, विस्तारवती, अरित्रैः वर्हे इति महाराष्टभाषायां ख्यातं ) प्रचोदितां, जरमखवन्तीं नीकं वयं स्वकल्याणाथमारोहाम रथशाख्रम्‌-( ) स्थिरा वः सन्तु नेमयो रथा अवाप्त एषाम्‌ सुसंस्कृता अभीशवः ऋ० १। ३८ १२॥ युष्माकं रथानामश्वाश्चक्राणां नेमयश्च स्थिराः सन्तु अभीशवो वाजिरदमयश्ोत्तमाः सस्कारयुक्ता भवन्तु

(२) रथं ये चक्रुः सुवृतं सुचेतसो विहरन्तं मनस्स्पारष्यया ऋ०२।७।२।२८ यावध्िनीकुमारौ स्वबुद्धिसाम्यात्मुन्दरं यष्टगमनसमथं रथं चक्रतुः तस्मे रथाय वलयाङणीनि चक्राणि युयुजतुः | विमानश्ञाखम्‌- मित्र हुवे पतं दक्षं वरुणं 1षदसतम्‌ धयं धृताची साधन्ताम्‌ | ( ऋगबेद्‌ ) वृताच्यां-धृतसंम्रहणयोमभ्ये कुम्भे मित्रश्च वरुणश्च द्वौ देवौ तेनोयुक्तौ पदार्थ जायेते | तयोर्मित्रः पृतो दक्षश्च भवति वर्णस्तु रषदा नीचधातुभक्षणकतौ मवति विद्युतो धनक्ऋणसन्ञकौ दव प्रकारो तयोध॑नसंज्ञको मित्र इति ऋणसंन्तको वरुण इति परकीत्येते | मित्रावरुणाभ्यां जस्य प्राणोदानवायुषु प्रथक्करणं भवति

| |

ते स्वानिनो रुद्रिया वष॑निर्णिजः | सिंहा हेषक्रतवः सुदानवः ( ऋ० ३। २६ )।

ग्प्मे सूयय प्रवरकिरणेस्तप्ता वायवः सर्व टभुवस्तु दिमाटयादिशीते प्रदृशं नयन्ति। ते मेघा य॑करं गजेन्तो भीषणा जल्व्षावसमथां वायुभिरल्तिप्यन्ते वयं तन्मे- धवृष्टितः एुष्पफल्नटसमद्धि प्राप्नुवाम इत्यादिषु श्रुतिवाक्येषु कृषिन्योख्याता भवति। एवमन्येषामपि श्ाख्नाणां ज्ञात्यम्‌ जल्द्राञ्चम्‌-वातत्विषो मरुतो वषनिणिजो यमा इव सुसदृशः सुपेशसः पिङङ्धाश्चा अरुणाश्वा अरेपप्तः प्रत्वक्षसो महिना योरिवोरवः (ऋ० ५। ५७ | )|

जट्वषेणस्तमथौः कृष्णवणां वायुना नीयमानाः केचन पिशङ्गरङ्गाः केचन.रुणरङ्गा अश्वारूढा इव द्यौरेव दानदूरा मवन्ति यथा ची सर्वत्र प्रकाशे ददाति तथा मेघाः सवत्र जटमिति।

(२) या आपो दिव्या उत वा खवन्तीः खनित्रिमा उत वायाः स्वनाः | समुद्राथां याः शुचयः पावकास्ता आपो देवीरेह मामवन्तु ( ऋ० | ४९ ।२) या आपो दिव्या दिवश्च्युता बा या भूमौ स्वतः स्रवन्त्यो याः सनिषु र्ञ्धा वा मू ष्ठे निःसरन्त्यस्ताः सवाः समुद्रमेव गच्छन्ति ता आपः स्वयंशुद्धा अन्यपदा्थां्शु- द्वान्कुवन्ति ता मां स्तोतार रक्षन्तु (३) शं आपो धन्वन्याः शमु सन्त्वनूप्याः नः खानित्रिमा आपः ह्ामु याः कुम्भ आमताः शिवा नः सन्तु वार्षिकीः अथवे( १।६।४)। मरुदशस्थिता बहुजख्देशस्था वा कूपेषु स्थिता वा कुम्भेषु गृहमानीता वा ॒वृष्टिषु नभस्तः पतिता वा सवां आपो नः कल्याणाय मवन्तु |

खनिक्षाखरम्‌-अगस्त्यः खनमानः खनिः प्रजामपत्यं बटमिच्छमानः | उभावणोवृषिरुम्रः पुपोष स्त्या देवेप्वाशिष आजगाम ( ऋ० १७९ ) धनघान्यपुत्रादिकमिच्छननगस्त्यो वसुधां रवनित्रेश्चखान हारिदूदरवान्वनस्पर्तन्रक्त- द्रवान्पुपक्ष्यादीन्वपुपोष तेजःसपनेषु स्थिरां कीर्तिं प्राप | खनिभ्यो विविधं वस्तु जातं कीतिं सपादितवानिति।

(५ | ( ) म्यं त्वष्टा वजमतक्षदायसम्‌ (ऋ० १०।४८। ) इन्द्रः कथयति- मदर्थं त्वष्टाऽयोलोहस्य वचनं चकारेति पहार इति सूयातम्‌ज्‌- रोहितं वज्नं भवेत्‌ तेनेन्द्रेण गिरयो विदीणस्तेषामुदरे स्थिता आपः स्रोतोरूपेण मुक्ताश्च | नोकाश्ाख्म्‌- यमेन ततं परिधिं वयन्तोऽप्रप्न उपतेदरवापिषठाः (ऋ ०७।६।३।९.) कणेधारस्य वक्षे स्थिता अप्सु प्तचरन्त्यो नौका धीवरेण स्थापितं जालमाजममुः मत्स्यान्भीषयन्त्य इतस्ततो भ्रमन्त्यो नौका नाटमुपससः (सपुः) ( ) सुत्रामाणं एथिवी चयामनेहपतं सुशमाणमदितिं सुप्रणीतिम्‌ | दैवीं नावे स्वरिघ्रामनागसमखवन्तीमारुहेमा स्वस्तये ऋ० १०।६३। १० वातापी ( शिड इति महाराष्टीयमाषायां ख्यातं ) य॒क्तामाकारामिव मनोहरा, विस्तारवती, आशत: वर्हे इति महाराष्टूमाषायां ख्यातं ) प्रचोदितां, जकमसखवन्तीं नोकां वयं स्वकल्याणाथमारोहाम रथश्ाख्रम्‌-८ ) स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम्‌ | सुसस्करता अभीरवः १।६८ १२॥ युष्माकं रथानामश्चाशचक्राणां नेमयश्च स्थिराः सन्तु अभीशवो वाजिररमयश्वोत्तमाः सस्कारयुक्ता भवन्तु २) रथं ये चक्रुः सुवृतं सुचेतसो विहुवरन्तं मनस्स्पारध्यया २।७।२। २८ यावश्िनीकुमारौ स्वबुद्धिपाम्याससुन्दरं यथेष्टगमनप्मर्थं रथं चक्रतुः तस्म रथाय वल्याक्ृगीनि चक्राणि युयुनतुः विमानक्ाखम्‌- मित्रं हवे पृतं दक्षं वरुणं (रष।दसम्‌ धयं धृताची सराधन्ताम्‌ | ( च्रवेद्‌ ) घृताच्या -घृतसंग्रहणयोभ्ये कुम्भे मित्रश्च वरुणश्च द्वौ देवौ तेजोयुक्तौ पदार्थौ जायेते | तयोर्भि्रः पूतो दक्षश्च मवति वर्णस्तु रषदा नीचधातुमक्षणकतौ भवति विद्युतो धनक्रणसेन्ञकी द्रौ प्रकारो तयोधनसंन्ञको मित्र इति ऋणसंज्ञको वरुण इति परकीव्येते | मित्रावरुणाभ्यां जरुस्य प्राणोदानवायुपु एथक्षरणं भवति

( & | ( ) आविद्यन्मद्धिमरुतः स्वर्कैरयेमि्यत वृष्टिमद्धिरपणः

विद्यता सं पादितेन “उदान! नाश्ना वायुना पूर्तैरकंफलाङृतिभिभोजनेः कृतेषु रथेषु स्थित्वा युय पणरूपैरधेरऊध्वेगामिभिरायात

वास्तुश।खम्‌- इहैव ध्रुवां निमेनोमि शालाम्‌ क्षेमे तिष्ठतु घृतमुक्षमाणा

(9

अश्वावती गोमती सूनृतावती उच्छयस्व महते सौभगाय

अस्मिन्स्ये स्वायां शालां करोमि सा मम्‌ कल्याणं ददातु तस्यामश्वा गावो बारकाश्च महदैश्वयाय भवन्तु | प्राकार शाख्म्‌-यत्ते शिर्प कश्यप रोचनावद्‌ इन्दरियावत्पष्कलं चित्रमानु यस्मिन्त्ुयां अपिंताः सप्त साकम्‌ तस्मिनूराजानमधिविश्रयेनम्‌ तैत्तिरीयसंहिता हे करयप यतव्या निर्भेतं सुन्दरं बां विस्तृतं तेजोयुक्तं शिल्पं प्राकारः स्तस्मिन्नमुं राजानमाश्रयं यच्छेति

कद्यपेन निर्मिते दुर्गे कवचे वा राजाऽऽश्रयमिच्छति तस्य मन्तिण इयं प्राथेना

नगररचनाशान्लम्‌-ये पन्थानो बहवो देवयाना अन्तरा चयावाप्रथिवीं चरन्ति ते मा जुषन्तां पयप्ता धृतेन यथा क्रीत्वा धनमाहराणि अथवे ३। १५९ ।२ प्रथ्वीनट्वायुषु तरिषु भुवनेषु ये रथगमनयोग्याः पन्थानः सन्ति ते मां तपयन्तु | क्रयविक्रययोग्यान्घरृतपयओआदिपदाथीन्कत्वाऽहं धनं सपादयापि ( ) समानीव आकूति; समाना हृदयानि वः समानमस्तु वो मनो यथा वः सुपहासति युष्माकं हृदयानि, शरीराणि; मनां चेकरूपाणे सन्तु तेन युयं परस्परं भाव- यन्तः क्षेममवाप्स्यथ आचारविचारन्यवहारेषु ये समाः सन्ति तेषां संगतिः सुखाय भवतीति

१० यन्रशाल्लम्‌-तक्न्धेनं कामदुघाम्‌ ऋगवेद °

शिल्पन्ञा यद्यदिष्ट॒तत्तत्साधायतुं समथा धेनुं निमेमुः अनेन कामधेनुनाम्ना परपिद्धं किंचिन्महायन्त्र मवतीति तकंयामि विशेषतस्तक्षधातोः प्रयोगात्छत्रिमत्व रक्ष्यत

| ( २) पन्थे चक्रुः पितरो युवाना: सनायुपेवं जरणा शयानाः

ये शषिल्पनो जरया जजेरीकृतान्स्वपितन्पुनयौवन्तंपननं क्रुः विकलस्थितिं प्राप्ता नीन्धियाणि कतरिमपाधनेः पुनः कम॑क्षमाणि कृतानीत्यथः ( ३) त्वष्टा दुहित्रे वहतु कृणोति इतीदं विश्वं भुवनं समेति त्वष्टा स्वदुहितरं तापे ददानं सूय त्तित्वा ठघीयांसमकरोत्‌ तथाऽपि सयः सकलं विश्च स्ववं वतेति श्रुतिषु त्वष्टा, ऋभु, नासत्यार्दीनां तत्पूवेकाटीनानां रिर्पिनां कमाणि तु अनच- तनप्रयेगेण वर्णितानि भवन्ति क्यप, अगस्त्य, विषठप्रमृतयस्तत्कालीनशिस्पज्ञानां कायोणि वतैमानप्रयोगेण वभितानि सन्ति यथा धमेशाख्रे पनुयाज्ञवस्क्यादयो धमे- स्मतिकाराः सन्ति तया शशिसल्पशाखे मृग्ाद्योऽष्टादश॒रिल्पस्मतिकारा भवान्ति उक्त च-- मगुरत्रिवेसिषठश्च विश्वकमौ मयस्तथा | नारदो नस्मजिचैव विरालक्षः पुरंदरः ह्या कुमारो नन्दीशः रौनक मगै एव वाुदेवोऽनिरुद्धश्च तथा इुक्रबहस्पती अष्टाद्ोते विख्याताः शिल्पहाखेपदेशकाः ( मत्स्यपुराण अ० २५२)

भरतवासायानामध्ययनपद्धतिषु कण्ठज्नानस्य प्राधान्यम्‌ तेषामनेका ग्रन्था मुखो- रता भवन्ति अध्ययनकाटे किमपि ज्ञानस्यापृवै मनोहारि वाक्यादि शिष्यः सूत्ररूपेण संगृहीतम्‌ तेश्च पुनरध्यापनप्रपङ्गेन स्वसूत्राणा माप्यरूपेण शिष्याणां ग्रहणप्तामथ्यानु- रुपो विस्तारः करतः एवं प्रायशोऽखिलं शाखजातं सूत्रम प्यकूपेण सप्रत रम्यते | तत्तदेदोत्पन्नान्धन वान्यधातुपाषाण।दिपद्‌।थ) नुपयुञ्ञानाः शिस्पत्ञाः स्वप्रचःरानष्टादशभेः सहिताभिः सकुटीक्रतवन्तः भरतखण्डस्याष्टादशमागानां परिस्थितिः शिस्पग्रन्थानुसा- रेणात्र कोष्ठे सेगृहीता जिज्ञासुना परियार्थं विद्ये अष्टादशप्ु मयाऽदयतावात्तिसः संहिता उपलब्धाः तास्तु कदयपमृगुमयाकिरिचिताः एतच्छिल्पसंहितात्रयानुपारेण बद्धानां नाशिकक्त्रस्थानां त्रयाणां देवाट्यानां छायाचित्राणि धनिहितानि सनि कदवपसंहिता हिमाद्रिविन्ध्ययोरन्तर उपयुज्यते मेगुपहिता विन्ध्यादक्षिणतः कृष्णातु- ्भद्रापयेन्तम्‌ वुज्ञमदराद्षिणत आपेतु मयसंहितायाः प्रचारः भरतखण्डस्येते यो मुख्या विभागा एतास्तिखः प्रमुखाः सहिताश्च इतरासां सहितानामपि एतादश एव्र

|

संबन्धः स्याद्‌ एते त्रयो भागाः सापिक्रराजपततामप्तनाभभिः प्रसिद्धाः शिल्परत्न॑. काराणामपि समतये तत्‌ यथा च--

हिमाद्विकन्ययोरन्तगेतो देशस्तु भारतः

सोऽपि देशा्चिधा भिन्रस्तत्तदे शामवेगृणेः

यथेव देहिना देहो व[तपित्तकफात्प्कः

तथैवेदं जगत्स विज्ञेय त्रिगुणात्मकम्‌

त्रियुगं तत्तरिवणे त्रेचक्रं कमात्स्मृतम्‌ | हिमवद्िन्ध्ययोमध्यं सात्तिकं भूतलं स्मृतम्‌ विन्ध्यशोखादिकृष्णान्त राजस पारकीतितम्‌

पुनः कृष्णादिकन्यान्तं तामस भूतटे भवेत्‌

नागरः सराच्चिको देशो द्राविडो राजसो मवेत्‌ | वेरस्तामसाो देशः क्रमेण परिकीर्तिताः ( शिल्परःन अ० १६ ) कलिः हायानो भवति सनहानस्तु द्वापरः

उत्तिषठसरेता भवति कृतः संपद्यते चरन्‌ ( एेतरेयत्राह्मणम्‌ )

भरतवर्ष कृतत्रताद्रापरेषु तरिषु युगेषु समुत्पन्नम्‌ करतयुगे तु प्रथमं कृष्णाया दक्ि- ^. _ +

णमागो धरास्वरूपता गत॒ नूतनो घनीभृतोऽय भूमागोऽतीव चश्चल आपरीत्‌ प्रथम- मेव धनीभुतत्वाच्छायायुक्तोऽयं भूभागः तस्मात्र वपतरः ' सरणङ्ीडः तामसः

तमःसेपन्न इति कथ्यते अतायुगे बहुभ्यो ज्वारामुखिभ्यो निःस॒तादुद्रवरूपपाषा- णादिरपाद्धिन्ध्यात्कष्णापयन्ते मूमागः संजात. अस्मिन्भागे रनोरुूपद्रम्यस्य समृद्धिः तस्मादेष भूभाग द्रवीभूतत्वादद्रविड इति रजोधारणाद्रानप्त इति स्मरयते। अनन्तरं द्वापरयुगे विन्ध्यहिमाल्ययोमभ्यगत। मूप्रदेशः समुद्रतखादुत्थितः अस्मिन्पदे शिखसु सत्वानामवदोषा लभ्यन्ते | सत्तवावरेषादयं भागः साच्तिकः, नगरस्थापनायो प्यत्वान्नागरः, गुडत्पादककृषिपतमवाद्गौड इति कीत्यैते अनन्तरं कटी युगे भरतमूमिः सुप्ता भवति एतेषा चतुण। युगानां पुनरपि त्रीणि त्रीणि चक्राणि भवन्ति| एषां मुभागानां प्ामान्यवण। अपि भिन्नाः सन्ति साचिकप्रदेशः श्वतप्रायः, राजसो रोहितङ्ृष्णः, तमसस्तु पीतश्चेतो भवति कृतयुगे रत्नचक्रं, धातुचक्र, पाषाणचक्रं चेति त्रीणि चक्राणि त्रेयामां स्फटिकचक्र, ती्ष्णचक्रं मृदुचक्रं चेति त्रीणि चक्राणि | द्वापरे शङ्खचक्र, वृक्षचक्रं, पशुच चेति, संनिहितो क्णेचक्रयुगदशेकशथ्ित्ररेपे भरतख- ण्डस्य स्थिति दशेयति एवं भरतवषेश्य एथज्विधानां भागानां भूरचना, ओषधिवनप- स्पतिराभः) पशुपक्षिणां जातिगुणविरिष्टत्व, मनुप्यणामाचारव्यवहाराश्च भिन्ना भवन्ति

[ |

तस्मात्तत्तदेशयोम्या शिर्परचनाऽपि भिन्ना मवितुमरेति परिस्थितिभिननत्वानुसारेण भारतीयसंस्कृतेः सर्वेषां भागानामष्टादङ्ाधा विभागः |

संहितीकरणादनन्तर शिल्पविषये ये मन्था जातास्ते शिल्पस्य पुराणग्रन्थाः तेषां मुख्यानां नामान्यधो शितितानि सन्ति

लिस्तादस्थकादशो शतके भोजनृपतेः सनिषौ वसता पमरङ्गणनास्ना सूत्रधारेण रचितः समरङ्गणसुश्रधारः '

शिस्ताद्वस्य द/दशे शतके पठणस्थितेन सुखानन्द्यतिवर्येण विरचितो वास्तु- शाख ' नामा म्रन्यः|

खिस्ताहस्य द्वाद्रो शतके कोऽपि : सूत्रधारः ' शिरपदीपकनामानं ग्रन्थं छिलि- तवान्‌

लिस्ताहस्य पञ्चदशे शतके मेवाडदंशे कुम्भे राज्यं शासिता मण्डनाख्यः सूत्र धारः राजवछम, प्रा्तादमघ्डन, वास्तुमण्डनः, रूपमण्डनः; कोद्ण्डमण्डनादीन्न्थान्-

थितवान्‌ |

लिस्ताहम्य षोडशे शतके कुमार्‌ नामकेन शिलपन्ञेन शिल्परत्नाख्यो म्रन्थः कर्तः |

अन्येऽपि बहवश्चवुःशतसख्यादेश्षीया ग्रन्था अस्मिन्विषये ख्लिता ज्ञायन्ते मे म्रन्थाः शिल; सूत्रधारः, गजधरःस्थपतिनामधारेणा कमेकाराणां समीपे सर्वत्र विकीणी रम्यन्ते कर्मकाराणां गीर्वाणभाषानेपुण्याभावात्पठनपाठनपरम्पगरोपाच विद्यमानेषु रिल्पम्रन्थेषु बहवोऽशद्धप्रचारा दृदयन्ते पद्यरचनानियमबन्धनाद्पि केचि- दोषा जाताः केचित्तु पुनरटैवकप्रमादादपि सेभवन्ति ,

अये करयपसंहिताग्रन्थो नन्दभूपतीना कालादनन्तर नातो दृश्यते नन्दज्ञन्दस्य नववाचकप्रयोगेण ¦ भगुसंहितायां नन्दानामुछेखो नास्ति तथाऽपि तस्या भगवतः कर्य- पस्य सन्मानपुरःसरेणोद्ठेखेन भगस हिता करयपादनन्तरं जातेति मे मतिः भगवतः छरयपस्य रिल्पप्रमवेणेयं वसुधा क।इयपी ' इति स्मयते करयपस्य श्चुतिप्वपि दिर्पन्त इति ख्यातिः तस्मात्क्यपः प्राचीनतमः शिल्पन्ञ इति तकेयामि

कर््यपसंहिताया ग्रन्थो मद्राससंस्कृतपुस्तकाच्ये रम्यते गुजर, सौरा, मालवदे.

शिष्वपि करमकाराणां समीपेऽस्य खण्डा ठन्धाः अस्मनमुद्रणे तेषां सर्वेषामुपथोगः

कृतः } तस्मात्कचिदूष्ठिरक्तिरपि सजाता भारतवाप्तीयानां ग्रन्थानां काटस्थलनिणेयो

१०.

दुष्करः स्वविषये यददुपलन्धं तत्स्वमेकत्र संगृह्य लिख्यते कम॑सतोकयोथेम्‌ काख- न्तरेण पनर्टेखनप्रसङ्गे तत्सर्वं तस्िन्यन्थे समाविष्टं मविष्यति एवं बहुशोऽनेकमतः मतान्नराणां संग्रह एकस्मन्यन्थे रम्यते क्चित्स्थले जीर्णो मूलग्रन्थः पुनर्टिखिता द्वितीयावृत्तिः ¦ सदो ट्खिता त्तीयावृत्तिरपि वा॒ अन्यस्मादरन्थादुदधृते पन्रस्यैकपार्ध ठिखितं तदृदवितीयटेखन ग्रन्थे समाविष्ट, तृतीयटेलने त्वन्यदपि नूतनं मिश्रितं दृष्टम्‌ इतरेषामपि मन्थानामेवं स्याद्वा वा इति कालस्थरनिणेये दुस्तशपत्तिः

आनन्दाश्रमपतस्थायाश्चाख्कानामाश्रयमन्तरेणाय ग्रन्थो मुद्रित दुष्करः मुद्रण तु केवलं द्रव्यसाध्यम्‌ श्रीप्रस्वत्योः सयोगो दुरेमः भगवतो महेश्वरस्य कृपाप्रसाद्‌- द्यमाश्रयो खन्ध इति अन्येऽपि शिदस्पग्रन्था एवमेव मुद्रिता. सन्तु म।रतवाध्रीयान। शिस्परचनाकौशटं प्रकटी कूवेन्तु इति प्राथये

नाशक | |

माघव १४ गुरुषासरं शाटिवाहनर्काद्वाः १८४४

| बश्कुरात्पना विनायकसूः कृप्णशमा शिखपक्लानिषिः

(न

9 (१

0 4 0

०,

पयसंहितामनुरत्याव्स्थितं न।रिककषत्रभ्य (यापरलरामस्य ( काठ्पा रामाच ) मन्दिरम्‌

तत्सट्ृह्यण नमः |

कादयपगिस्पम्‌

|) पा , # 9. क. 2

प्रथमः परदः |

पहादेव शक्रं सवेखाककनायकम्‌

माहृन्दरपध्यग शन्त पवेतासदहित परम्‌ १॥

दे बदानवसिद्धाव्ः सेवितं सुरपूनिनम्‌

प्रणम्य देवचरणमेवं ब्रयात्स काश्यपः २॥ ~ शु चटपरपमसद्धाव परसन्ना( ङ्ग त्सषटकारणम्‌ जगताममिव्ृद्धचयथं यागनाभुपक(रक्म्‌ ।३॥ देवानां हिताथोय शिव्ङ्गान पर परह्‌ महायंमरपग्न्थं कषेणा्चेनान्तकम्‌ अश्युमन्तमहातन्न्रार्वयोक्तं हि पुराथक्रम्‌

तछरं तद्‌बच( ) देषानां रुद्राणामधिकरिणाम्‌ ५॥ अदपायुष्यादिधमाणां नराणां तपिकारिणाम्‌ | अनुग्रहाय त्पतेष। सक्षपादरेद मे प्रभो।॥६॥

साधु साधु महाविष यसया परिचादितम्‌।

दु्ेभं तदहं वक्ष्ये शृणु वैकाग्रमानसः प्यमासादिषण्मासा माघमासेतरे शुभाः

दक्षिणे चाश्वयुदमासः भ्रावणः कार्षिकस्तथा पुजिताः कषणादीनां शेषमासा विवाजेताः पीष्णादित्यपधास्वातीसावित्रसवाष्पंत्रकम्‌ भ्रषणेनापजाशस्तशसितप्यान्बि कतेयुक्‌ |

(स)दने पृजिताः सताषं (तास्ताराः) प्रतिषस्पष्ठि सप्तमी ॥१०॥ तृतीया पञ्चमा चेव द्वितीया भ्रयोदक्षो |

दशम तिथयः शस्ताः शष्के विक्तषतः ११॥ मतिपतपौणेमाप्ती द्वितीया पश्चमी तथा

द्वितीया मध्यमा रयाता एष्णपके विशेषतः १२॥

काडयपश्िर्पे प्रथमः पटर! |

षष्ठी दशमी कृष्णे कनिष्ठाऽऽत्रा निग्र्ठते सितसीम्यी शक्षी जीवः परं श्रष्ठत्माः स्मृताः १३॥ तोषाशोदयो होरा द्रका।णश्चे् दर्दिताः।

शभदा इति विज्ञेयास्तन्न राश्युदयं विना १४ मेषककंटकरं तख मकरं धनुषीति( धनुर्रि ना शेषराभ्युदयाः शस्ताः सवैसंपत्समृद्धिदाः १५॥ उचचस्थानगतधन्दरः सौख्यो वित्तगतस्तथा | शन्रेत्रगतश्चन्द्रो नीचस्थोऽपि धनक्षयम्‌ १६॥ भामादित्यागिन्दुराहू शारिव। ख्प्र^स्थिताः |

आयुष्य धनधान्य फतुनध्येन्न सक्षय; १७॥ धनस्थानगताः क्रा धनपान्यविनाश्ननाः |

तत्रव चन्द्रसयक्ता धनध(न्यावेवधना;।॥ १८ भ्रातृस्थानगताः सवं सवेसंपत्समृद्धिद्‌ाः घनधस्थानगताः पपा; सषेदुःखभयाषशः १९ पत्रस्थानगताः क्रूरा मरत्युपीडा भविष्यति | शन्नस्थानगताः सवं सवेदुःखभयावहाः ।॥ २०॥ भायोस्थानगतो जीवेश्वद््रमावयतस्तथा |

आयुष्य धनधान्य स्वेवृद्धप्रदः सदा २१॥ निधनस्थानगाः सवे कतुनिधनमादिङेत्‌ |

वरभग्रहा नवप (नव)स्थाने सवेस।सख्यधनावशः २२॥ कमस्थानगताः क्राः सवित्तायुःक्षयावहाः |

टाभग्रहस्तु कपस्थः सतेपत्ताववरधेनः २३ क्षशुमश्च शमन्चैव छामस्थानगताः शुभाः

दादश्षस्थो बुधो जीवो वित्तवृद्धि समारभेत्‌ २४॥ नक्षत्रान्ते मासान्ते पक्षान्ते चेति दक्षिणे)

व्यतीपाते शले धृती वा कालफ्ण्टके २५॥ क(ग)ण्डके तथा स्तूरण(सूयं) एरििषे दृदिने | इर्कापाते मरवेशे विष्यं(्घा) विषनाडफ २६॥ षटशीतिमुखे चेव पासक्षन्ये तथेव फपेणादिपरतिषठान्तं स्मे वि(शिनाऽऽचरेत्‌ २७॥

फाहयपशिरे परथमः पटल; .

भस्यानापायुष कतु कृष्णपक्षे सुचन्द्रवत्‌

लस्मायेयेस्सतः शीध्रं कतब्यो धमसंग्रहः २८ भरपदाष गुणाधिक्यं दिन प्र सग्रहत्‌ अनेककोटिदाषाहचं दिन वा रप्रमेव षा। २९। होषहीनतमं याति जीवष््टथा द्विजोत्तम

अनेक कोटिरोषस्तु जीवेकेन विनातथा(विनयति) ३० तमोऽपरिमितं राभा रविणेकेन नयति

तेव जीवष्टया तु सवेदोषसमद्माः २३१॥

एषं प्रोक्ष्य बहुधा कषणादि समाचरेत्‌

तनव सदन कुयोत्तद वारे) कषेण कुर्‌ ३२

अष्टदिक्च कतव्य ग्रामादिषु शिबाखयम्‌ |

पाचिकषदे कषोद ख्य तु पराङ्धुखम्‌ ३३ परेवास्तु न्रदण्ड्याद्‌ यावता त्ररता(द)न्तकम्‌ लावद्रष्ट्या दि दिाज(द्‌शेऽषु कतग्य शिवमन्द्रम्‌ ३४ परिखाऽस्यान्तरे वाऽपि पैशाचिकपदे कुड

मायुषे तु षदे वाऽथ कतेव्यं शिबमन्दिरम्‌ ३५॥ विप्र्षननियविद्ु्राश्ानुखोमस्तयैव

समा सान्मनजि(नु)कतारः सवेप्राणिहिताय वै ३६ हस्तमात्रं ततः खात्वा खात्वा तद्धूमिमध्यमे |

पूरिते तु मृदा खया(खा)ते ह्यधिका चोत्तमाद्विभिः(मही) ।।३७॥ समा ता(सा ) मध्यमा ख्याता हाना सा कन्यका स्तूस्मृ)ता | अग्रताच्छा(तश्वाफत्तमा मध्या मागदानारन्यस्ग्रनि ।॥ ३८ भवेतरक्ता पीताच कृष्णा प्रदथा(च कपिशषा)क्रमात्‌ चतुर्विधमपि ख्याता तत्तज्ञ।त्या दता श्रुभा ३९ परेषामपरा शस्तान्वपरेषु परा विना)

तत्तदोभ्यामभिग्राह्या मत्यानामाख्यं इर्‌ ४० सबोमभिभक्षस्ते तु देवानां तु विशेषतः,

भतप्रेतपिश्चाचेभ्यो दनं वा बरङ्ि ददेत्‌ ४१॥ अख्रेणोच्चाटनादेतत्पश्चात्करणमाचरेत्‌

श्तरक्ता पीता ङृष्णा जान्युहुकौ कमात्‌ ४२

क्ाहयपक्षिखे प्रथः पटष्ठ;

पोष(युतराोनो कषणापुत्रो गङ्खाह्नी षराचितौ हेमशद्धक(खु)रेपेतकण्डान्तरन(भरण)तंप्ृश्षो ४३ सपज्य प्पिगायत्रीगन्धपुष्पाक्षतैबुषैः

पूं निवेदनं एता प्ाङ्पुख। संसिथतो वृषौ ४४॥ याज्ाप्रीगेस्पाररृषषे क्षणेन युगं हरम्‌ सीतायामतिहस्ताल्यां नाह सप्ताङ्कलं भवेत्‌ ४५ एतकुन्दमशेषे तु मले वंशा्रमभ्रकम्‌ मेखलाचभिताटं स्या्रिमातरं तत्ने भवेद्‌ ४६ गूरादग्र््षमाक्षीणं रिचितक्षीणं मध्यमम्‌ | मेवलाव्ररतुपृले तु तुयेग्रेशनवाङ्गुखम्‌ ४७ देवाप्य रे द)शांगुटायामं घनमन्त्याधेमातृक्भू चतुरंशङ्गुखायामं प्राणदं तु काश्यपः ४८ सीसोध्वं घ्राणतुङ्खः तु पशचाद्गुरमुदाहतम्‌ प्राण।इ्गष्मुखं कुयान्मनुमात्रं तदायतम्‌ ४९ शेषं चनद्रमिति ख्यातं सीसमेखलसंधितो

षण्मात्र घ्र'णत्रिस्तारं घनदेवाद्गुं भवेत्‌ ५० अग्रसूचिभिवाकारं मनुपुष शं भवेत्‌ जिपश्वमात्रमिद्युक्तं सौसघ्ाणाग्रयस्तरम्‌ ५१॥ अयसा दटनिह्या तु पघ्रणाग्रे योजयेदृबुधः स।सायामसमानं युगं चन्द्रयुगानिवितम्‌ ५२ कनिष्ठाइगटिपरी(स)नाहं गोचमाद्िकरानितप्‌ हृदयं मन्त्युाये बुधा युगभियौ षौ ५३ युगमध्ये हटं षटूध्वा रकिचिदहक्षिणमाभितम्‌ - शिवमन्त्रं समुचये प्राड्पुखो वाऽ्प्युद हृमुखः ५४ पेयेन्मतिभान्विप्र्ती(स्री)ण्याद्ीनि व्यपोश्च तिखसपपमुदरौथ नेत्रमन्त्रेण वापयेत्‌ ५५ आचायान्पूनयेत्तसपै द्वद्िगाहदलौषधौ नरिरानिमङ्ुर भष वदरा त॒ मध्यमम्‌ ५६ अधमं भतेरात्र तु अधमं प्रिबजेयेत्‌

(भः

अपूफलफलाग््या गोधनानि निवेदयेव्‌ ५७

कादयपरिखे पथमः षर; |

एकरात्रं द्विरात्रे वा बस तत्रैव पृजयेद्‌ | गोतन्त्रोत्रमेनेश्ात्‌ गोमये प्श्षवेरपि ५८ भ्रस्तरं भतल पश्वान्मध्यमेऽस्मृ(इम)तं कुर्‌ गोमयारेपनं दत्वा दिक्परिच्छेदनं कुर ५९॥ दिक्परिच्छदनम्‌- शह कलाङ्खायामं नाहं तस्समृर्यते मूलताराषटमागक हट नम्रं ति(षि)क्ारकम्‌ ६०॥ रुषुत्तमभयेश(च्ो्ं सारवृक्षं विशेषतः हङ्कुदिगुणमानेन तन्मध्ये पण्ड र्िखित्‌॥ 8१ तन्मध्ये स्थ।पयेच्छह्कु चतुरदिक्च विशेषतः पुवोपराहयोश्डाय यदि तौ मण्डलान्तकौ ६२ छायाग्रपध्यं संरक्ष्यं तथे सपराहक् बिन्दुद्रयान्तरं सूत्रं पवापारदिगिष्यते ६३ तयोविद्रान्तरग्राह्या्पराननपुच्छकम्‌ दक्षिणोसरगं सूत्रं तन्मध्ये तु प्रसारयेत्‌ ६४ ये मध्यमध्यमार्धातु अपच्छायङ्कल व्रजत्‌ | मण्दल कुभ्जतालेन अङ्कग्छ तु विमाजयेत्‌ ६५॥ भानु्मानाषटवेशश्ञ सष्वि शां शयोत्तरे गते त्वजेदनत्युक्ता कन्यायां तथेव हि ६६ मीनेऽष्टविशदेशं हि भागे मत्यधमातृकम्‌ बधेयेन्मिथुने सप्तविशदेश्ावसानके ।॥ ६७ ततोजि(ति)पान क्षीणं स्याद्धागं प्रति षिश्षेषतः। कन्यायां छन्दविंशाशं तद्धारां शचं विषभेनात्‌ ६८ छायोऽष्टयिशचदं श्ञान्तं ततो हासं तयैव हि छायावृद्धि क्षयं च॑व एत्तिकाशं खु(क)पध्यमम्‌ ६९ छायामानं व्रजेन्पध्ये ब्रह्मसत्रं प्रसारयेत्‌ पुवरोपराहयोच्छाया मध्ये मानं षजेयेत्‌ ७० परागादिपरिद्‌ं सूत्रमिष्टमाने तु विन्यसेत्‌ वुण्याहं बाचयेत्पश्रात्खात्वा प्रासादमानतम्‌ ७१ स्यात्मासादं सविस्तारं एकाश्चातिषदं कुर्‌ तरपद बास्तुदे वाश्च पूजयित्वा समानतः ७२

का्यपक्षिरपे द्वितीयः पटष्;

® क, @ रे

प्रध्वाञ्यगृडसंमिभरं देवानां तु बिं ददेत्‌ | प्रणादस्तु मध्ये तु स्वाहान्तं बलिमाचरेत्‌.॥ ७६ धा तुह्यम्‌ तथा कृत्वा मध्ये रावा) चो्तरेऽपि बरा वम्प्तृहामं निना कृत्वा तद्रा तु विनयति ७४॥ पयेप्निकरणं कृत्वा पोक्षयेत्पश्चगग्यकेः

कपषेणं हेवमाख्यातं शृणु चाषटकवास्तुकम्‌ ५५॥

इति काश्यपरषिरपे परथमः कपेणपटलः

अथ द्वितीय पटः |

अथ ष्ये विक्ेषेण प्रासादं तु विलक्षणम्‌

प्राप्नादस्य बिक्षा तु (खर्व) नवभागषिभानिते(तम्‌) गग्रादेशसूतरं स्यादद्गग्रं तेष हि

एतश्नवनव्ि तु ब्रह्ममध्ये नवांयुष्‌ २॥

समरी पूत्रेभागे तु बिवस्वान्दक्षिणे तथा|

मिश्र; पएथिपभागे तु क्त्तर प्रथिषाधरः।॥ ३॥

ब्रह्माण तु निरीक्षतास्थितषदट्पदमागिनः

आशचिवापवन्ताश्च (रश शशाद यथेव दय)शान्यां दिशिसंस्थितौ ॥४॥ सावित्रश्ैव साविन्नाव्नेय्यां दिसहू(दयव)स्थिती

इन्द्र इन्द्राद यथैष नैकरैत्यां दिरिवं(हयव)स्थितौ

इदमो रुद्रान(द) यथैव वायव्यां दिति संस्थितौ

एव्र दिःदभोक्तायो धंशचमधद्रयं तथा &

एेशान्प्रां चेव परजेन्यो जयन्तश्च मन्द्रः

आदित्यः सर्यकस्चोवा अ्रमशैवान्तरिक्षकाः

अग्निः पूषा विधतो (निक्रेती) राक्षसश्च यमस्तया | गधर्व मृङ्गराजश्च मृषथैव तु दक्षिणे

निनेघतिद्‌।वारिकशेव सुग्रीवः पुष्पद्‌न्तकः

वरुणोऽक्ेषरोगाश्च पापक्षपविपथिमे

बायुनाग्रास्तथा बख्या बाटः स्म एवच

ऋमादीत्यदितिश्चैव बा्स्थेकांशमोगिनः ११

काहय्प॑रषिस्पे द्वितीयः पटः |

चक(क्र)वीदा(रा) विदारी चुना पापराप्तसी इशानादिषु कोणेषु बाह्मस्थपदवजिताः ११ एताश्चैफोनप्वाश्देवताः परिक्रीतिताः

विशत्सूत्रेण ते सर्वे बद्ध्वा वै वास्तुूर्तिनाम्‌ १२॥ अधोम्रुख शयित्वा तु नासामपिसितस्थिता षस्तुमूात त्वया देव बद्ध्वान्तं श्राययेत्कथम्‌ १३ देवासुरमहायुद्धं बजेयन्तु यथातथा। ` अपुराणां हि तत्कायां उग्रः कुयान्पदसतः १४ ततस्तु सभूृताकारं भरूताकार महाजखः

भत्रवाच्च तु सभूता द्‌वयुद्ध्‌ भरवतेयेत्‌ १५ सवेदेवायैदमेवेधेनं तु शक्यते |

सवेदेवाश्च तद्भूतं श्ाययेयुरधोभ्ुखम्‌ १६ विशषस्सूनेश्च तद्रतं बद्‌ध्वा संस्तभ्य संस्थितः

एष वास्तुपुरूषो बास्तुमूतिंस्तदुच्थते १७ तद्रन्यधोमुखो दीनः सर्वषां दुःखमावहत्‌

थ्न वारतुनि विन(नय) स्यात्तत्सवं बास्तुमूतिषत्‌ १८ तदुदुस्य निवृत्त्य सवेदुःखनिषारणम्‌

सर्षोसिीद्धकरं तु षास्तुहोमं बरं कर १९॥ बरह्मादिदेवतानां तु त॒त्निहेमबाह द्वि

तासां तुत्त वास्तु पुरूषो रा(बाऽ)थ नश्यति २० तस्मात्सषेपयलने दश्राद्रह्मादिनां बहिः

धास्तुरोमस्तु फतेष्यो ब्रह्मादीनां स्थनापतेः २१॥ पएशान्यांतु शिरो श्याद्ररदोनिरुचिगोधिरे |

अप्रियं बायुदिग्भागे कूषेरो जानुशायिनी पतिदेबास्थता देवास्त्वीश्चाने किरासि स्थिता; नेभ॑स्थानादिपनेन्यो जयन्तादितिकणेकौ २३॥ आपः इफाटिकाध्वे तु आपवस्तमये | नामिसूतरे परो ब्रह्माबीजाविन्द्रनयन्तिनी २४॥ जिङ्कः इन्द्रनयथेव पाद योनिष्तिसिथनिः

समरी पृथिवी चैष स्तनस्घ्ोपरि स्थितौ २५॥

करियपर्षिर्पे तुती यः पटलः

विवस्वास्व(न्सोतु मिश्च ङक्षिणार््वोपरि स्थिती उरुहस्ते तलं चेव सावित्रे तु मकरपयेत्‌ २६ उरुपकोष्ठुमध्ये सावित्र तु निधापयेत्‌

द्रो शुद्रनयश्चैव वामपार््े तु पुवेवत्‌ २७ ` पाहेनद्रस्यान्तरिभ्षान्ताः सग्यश्वा(स्था)भुवि संस्थिताः तज्ञानुकूपैरे विप्रा अश्नी निधापयेत्‌ २८ पुवीणि नपपयेन्तं जङ्घायां दक्षिने न्यसेत्‌ दौवारीवापरयकष्मान्ता जङ्घायां दक्षिणेतर २९ बामवृपरनानुधरे ( तूर्य ) वायुभूतं निधापयेत्‌ नागादि गजपयन्तं वामभागे षिसंस्थिता ३० चरद्ियाश्तुष्क्णे कण्येसूत्र गरक स्थिती

शवेते न्भधोमुखं वास्तु मतिरेव द्विजोत्तमाः ३१ प्रागीपे(गिषे)व बिं द्छा वास्तु संकरषयेदद्रिनाः। प्रोसादेवास्तुरेव हि शस्तुशामं ततः परम्‌ ३२॥

ति काष्यपरिसि दितीयः प्रास दश्प्तु पए |

या विद्र

अथ तृतीयः पर्च; |

ह्यं वाधष्टकाकाले जिङ्गं संस्थापयेत्तद्‌। |

सकं स्थापने चैव संपोक्षं तु तथैव च॥ १॥ बाणलिद्धम्रतिष्ठायां मण्डपे नृत्तरङ्गक

सभायां यागक्षाखायां बास्तुहोमं समाचरेत्‌ २॥ आचार्यो छक्षणोपेतं स्वाचार्या हेममाचरेत्‌ समरीप्राकपदेवेश्षा( शे वा )सोम्ये बा ब्राह्मकीपदे ३॥ स्थण्डिलं सितैः ुयोद्धस्तमाजं प्रविस्तरम्‌

इस्सेषं इृष्यङ्गुर केयं चतुरभरं समं रु ४॥ भ्ठारचश्य८ जष्बन्तं न्य `सेदेन्दरे क्षालिमध्ये द्िजोभषमाः | गन्धतोयेन संपूज्य हिमतन्त्रे निक्षिपेत्‌ ५॥ पााश्रप्रपवो तश्जषेषु निधापयेत्‌ |

गन्धपुष्पादिना पज्या तज्नले द्रारदेषता

कार्यपशिस्ये चतुथः; पटलः +

अग्रि( मन्या धनादिकं सवेमभिकायोक्तमाचरेत्‌ ब्रह्मादेवास्तुदेवश्चि आग्रमध्यं तु मा( वहत्‌ ७॥ गन्व॑ः पृष्पेश्च धूपश्च पजयेत्स्वस्वनापरतः

प्रणवादीनां (दस्वनान्ना) तु स्वाहान्तं होममाचरेत्‌ स्याद्रह्मप्रसमीरहेतुः भत्येकं होममाचरेत्‌

हतमरधं तद्य वा दोमयेद्रोघूतेन तु ९॥

पायसेनैव चरुणा प्रस्येकं तु शताहुनीः जयादिरभ्यातानं रष्टेर्यश्च क्रमायु( दत्ते १०॥ मिन्दाहुति कूहमाण्डं भायशत्ता हुति चरेत्‌

हव्यवाहेति मन्त्रेण रिवष्रमग्रति हामयेत्‌ ११॥ यदस्येति मन्त्रेण हामय॑त्त्‌ घृतन तु

परिषेचनं (३) ततः करत्वा प्रासादे नतु मन्तः १२॥ परिस्तरण विधाय आज्यत्तात्तपथ (ज्यस्योत्पवने) क्रपात्‌ | ब्रा्मणत्‌ पर दग्राहयन। म्रयपण्डर १३॥ मरणीतायेन ( द्विश्च ) संप्रोक्ष्य आत्माय पावमानकैः | एव समाप्य दहाम तु प्राणपत्य क्षमपियत्‌ १४॥

द; पाष्टाज्ञपनश्च शोषितेवन्ययत्रमात्‌ |

तेदप्रां द्‌पयित्वा तं तथा पासादमण्डपे॥ १५॥

प्राकारे गोपुरस्थाने पयभिकरण कुर्‌

प्राह तद प्रयद्‌ नास्य स्थापतं तु जटे बुधः १६॥ सषेत्र पराक्षणद्धद्रान्वापि( श्चुच। ) वो हृन्यमन्बतः | धासुदेषाद्धतायं तु पयंभ्निकरणं फुर १७

धारतुहमः समाख्यातः अथमे(तोञय)ष्टकाया विधं शृण ॥१८

हति काष्यपरिखप वास्तुदयोभस्तृतयः पछ भोम > केति कनः

अथ चतुथः परदः

पयमेद्ठकाविधानप्‌- अथ वक्ष्ये विपण श्रणु | त्व | प्रथमेषटकाम्‌ प्रासादे मण्डपे से गोपुरे तथव च।॥ १॥

कारयपश्चिल्पे चतुथः पटलः

सदने परिवाराणां विन्यसेखथमेष्टकाम्‌

स्निग्धं चैव तथाऽक्तिग्धं द्विविधं भूमिलक्षणम्‌ २॥ चिकणं शकेराढथं अशक्यं (क्य) प्र(ख)ननं(न) क्रियः(यम्‌) सुिग्पमिति विख्यातं तनुवाटकसयुतम्‌ पुरुषाञ्जलिमात्रे तु दृष्टवा तोयस्समन्वितम्‌

अशेषं(शक्य) खनन यत्तत्‌(द्‌) रिनग्धाख्यात्त(रूयं) पहीतथा(खम्‌) भासादस्य तु तरस्तारो द्िदिदस्तोऽथ विस्ततः।

हस्तमात्र खनेद्विम स॒रिनिग्ध तु महीतलम्‌ ५॥

यावत्तत्र जल इष्ट खनेत्तावेत्त॒ भृते

अवट वाटकः स्थरः परायत्वा जखान्वतम्‌ & पूरयित्वा पश्चाञ्जटेन समतां कूरं श्वसलेहस्तिपाद्‌थ सिग्धं ढृत्वा वृहच्छिरे; ।, एवमाधारमान तु अधिक म(ल्व्रट(ट) इर्‌ मानसूत्रादिमसूत्रे तु पातयेत्तत्र देकिकः

प्रथमं मानसून तु विन्यसेत्तु द्वितीयकम्‌ तृतत(य।(वम)धिष्ठनसीमा(नातेन्तं तथपपोठत्तीमकम्‌ पश्चमं होमस्‌त्र तु षष्ठं तु प्रतिसूत्र्षम्‌ |

एव क्रमेण कतव्य सत्रषट्‌ !देजनत्तमाः १० तस्यात्तरे परषां ढत्व नवेहृस्तप्रमाणतः

ष,ठशास्तम्भसंयुक्तं बेधान(य) द्विजभू पतम्‌ ११॥ तोरदेभमाटेश्च मुक्तादाभेरलंदृतम्‌

मण्डपस्य त्रिभगेकै वेदिकायास्तु विस्तरम्‌ १२॥ हस्तमात्रसमस्तेधं दपणोदरसंनिभम्‌

परितस्त्वप्रिकृण्डानि महाशाखं परकरयत्‌ १३ षेदाश्रं सुप्तं अभ्जमिन्द्रादितः क्रमात्‌ |

हस्तमाजं विस्तारं खाते चेवातिमेखलम्‌ {४ गोमयारेपनं कृखा परोक्षयेत्पश्चगव्यकेः

पिष्टचर्णरंृत्य ततो वे त्रिभमेजनम्‌ १५॥ त्वाषच्छिष्ट समद्रास्यं षास्तुहाम ततः कुर

पयप्निकरणं एत्वा प्रोक्षयेद्वा कुशान्न्यसेद्‌ १९

क्ाश्यपरिष्ये चत॒थः पटकः | ११

@ छ, (षि

स्थण्डि कादकायां अष्टद्राणञ्च ज्रङखमः। तदुर्थस्तण्डुलेशेब तदधंश्च तिदेरपि १७ स्थण्डिङं करपयेद्धीपान्दभेः वृष्यः परिस्तरः, शिलाभिस्त(तो) शिराभिस्तु तरुमिस्तरुहम्येके १८ आचयेष्टकान्ते कतव्यं विपरीतं विनाऽऽचरेत्‌ पुलिङ्काभिः श्षिखाभिस्तु कारयेसथमेष्टकः ( काः )॥ १९ दारबन्धस्तु कतेन्यः श्रीकर मिर्विशेषतः नपुंसकोपरेर्नैव पमूर््नेषीकद्विनोत्तम २० यथालामद्चिखायिव। भित्तिस्तम्भोदयो भवेत्‌ नवाङ्गुषट समारभ्य द्द्रयङ्गुखाववधेनात्‌ २१॥ पफोनचत्वारिंशान्तं वेदभेवाङ्गखेन त॒ विस्तारं घनं प्राग्वत्तत्पंख्या हैव षोडश | २२॥ एफादिषाडशान्तं भूमिनामक्रम उच्यते मरतेष्टि(दिष्टोकादिपुंसादि रेखाभिस्तु परीक्षयेत्‌ २३ अय॒ग्मक्रनरेखा पिङ्ग संप्रकीतिता युर्मरेखा युग्मत्वाल(त्क)ण्डामा सा नपुंसका २४ भिक्नवबिन्दुकलादीनि खोकपाटसमन्वितप्र्‌ वाजता प्रयतनन दाषदानास्तु सम्रहत्‌ २५ इषदुन्नतमग्रं स्यान्नतमग्रमुदाहूनम्‌ उध्वेभागमुखं ख्यातमपरं भूतदांशकम्‌ २६ अग्रानामग्रतां चाग्रा ऊभ्वक ह्वापरमुच्यते

गुदस्तं तु वैश्यानां शीषाणां परिकीतितम्‌ २७ परखान्तादितरत्छ्यातं प्रमाणपिष्टया परम्‌ | गव्येगेन्धाद्‌ कः स्था(स्ना)प्य पूवेरात्रऽधिवासयेत्‌ २८ शिवद्विनङरोद्‌ भूतं रिवदीक्षासमन्वितम्‌ सवरक्षणसपन्ना वेदाध्यायवृ(र,)तः चिः २९॥ आपोवगाहनं स्नानं भस्मस्नानं समाचरत्‌ नवाम्बरधरोपष्णीषे सासोक्तियो.सतियेग)चुरेषनम्‌ ३० गण्य(न्ध.मारयरटकृत्य सकटाकृतविग्रहम्‌ पचाद्कभृषणयेष्य क्षालयेद्रमेनेष्टकाः ३१

१२

काश्यपस्य चतथेः पटलः

हैमैः फापासमूतरैवां मनिसंबन्धयेर्सदा |

स्थण्डिरे कणिकाबराह्च महासामुधि(ने)धापयेत्‌ ३२ छर्‌ परति भागे तु छकारं याम्यगाचरेत्‌

फर्‌ वारुणश्वतु यकार स।म्यगाचरे ३३॥

हालिपिष्ठेन संहिख्य प्रत्यकं वश्वरेष्टितम्‌

पवाश्रं सोम्ययाम्ये केषा टरो चोत्तराग्रकां | ३४॥ ₹.पयरसममभ्यस्यरं पुयव्याद्रा नकः) क्रमात्‌ नवसरुपान्नवान्ङुम्मान्सुत्रवस्ा भाषेतान्‌ ३५॥।

सकु ¶स(चौन्स)विधाताना-सञा(नानांश्र स्ना)नगन्धसुपूनितान्‌ हेमकम्प(पड्)नसा(सं)युक्तान्धध्यमान्क्रमश। (न्य) सेत्‌ ॥३६॥ मध्यक्ुम्भे तु साद्‌।रख्यं परिण लोक्रपाटकान्‌ तत्तन्मन्तरेः^सेत्कुभ्भं ध्यात्वा गन्धादि पूजयेत्‌ ३७

नेवे्ान्नपयो धीमास्ततो होर समाचरेत्‌

अश्निध्यानादिकं स्ेमभ्िकरायोक्तमाचरेत्‌ ३८ पाटाशोदुम्बरे धव अश्वत्थबेटपिन्दुषु

समिधः सम्यमन्त्रेण मूटेनान्यत्त हामगेत्‌ २३५ चरुहोममधोरेण नेत्रेण॑व तिलांस्तथा |

सपेपं कवचेनेव पस्येकाषएशताहृतीः ४०

रव्यं भति विशेषेण व्याहूत्याऽहटिमाच त्‌ ,

एवं जागरणं यातं। ( रात्रौ ) प्रभाते देशिकोत्तमः ४१॥ आपोवगाहनादीनि प्राणिनेव समाचरेत्‌

इष्टफाकलशाग्रि परयेत्त विशेषतः ४२॥ जलादिरम्यदानेश्च रष्टरुचैव तु होमयेत्‌

रेष्टमन्नाते मन्त्रण पूणा समाचरत्‌ ४३॥ स्थापकः स्थपतिः पूञ्यो बसदेपाङ्गुखीयकेः

मुहूतं समनुप्रा्र द्वारं निश्चित्य नेसमा ४४

दारस्य दक्षिणे बाङ्धिमठे भक्त्यन्तरादङ्ःघके

इष्टकां वा शिखायां तु स्थापियत्स्यपति; क्रमात्‌ ४५॥

कार्यपरित्पे पश्चमः परल;

प्रासादमण्डपानां निगमस्य परदक्षिणम्‌ |

साषानां गोपुराणां परवेशस्याप्रदक्षिणे ४६॥ अभ्यन्तरे तु भित्तस्तु गोपराणां निधापयेत्‌ अग्रमश्रं तयेशान्यां मूले भूरे तयाऽद्गुटे ४७ अप्नो मखे समायुक्त्या अग्रौ वायुगोचरे

पञ्च ब्रह्म मयुञ्चाय पूतरोदि करभो न्यसेत्‌ ४८ तन्मध्ये विन्यसेतप्रीतां देमपड्कःजसंय॒ताम्‌

प्चमृद्धिः समालिख्य कुम्भस्थाद्धम्तु पूरयेत्‌ ४९॥ शोमनं दक्षिणावते बरामावतेमो १नमू

वामावतं भवेत्सम्यक्शान्विहोमे तु ऊःरवेत्‌ ' ° यागोपकरणं सजोमध्याच्खिट्पी भक।रयत्‌ ५१

इति काहयपरिलये प्रथमेष्टकाव।धथतुथः पर ठः |

| 9 0 |

आय व्तमः पल; |

उपपीटपमाणम्‌ -

अथ बध््ये बिरषेण उपर्फाठविधि परम्‌ स्षािष्ठनसमोच्चं वा जिषादं साधमेववा॥ १॥ पञ्चमागेऽप्निभागं बा सपादं साधमव ग।

पादानादिगुणं वाऽय द्विगुणं वा तिशेषतः॥ २॥ एवमषटविधः स्यात उपपीठादयी द्विज

दश्षधा भञ्याधिष्ठानमेकद्वित्रिचतुष्टयम्‌ २३॥

पथ्चांशं बाऽथ निष्क्रन्तयधष्टानस्य पादुकप्‌

उपपीठस्य नीत्र त॒ पञ्चस्स्थं (श्वरः) परिकर्तिनम्‌ ४॥ तन्नि (क्नी)व्रम॒पपीठं तु पाद्धाद्ये परिकल्पयेत्‌ |

अथ वाग्री(थाश्रि) पादसदश द्विगुण त्ररणदुवा॥ ५॥ जगती नीव्रतुर्य बा उपानसद्शेतु ब्रा।

एवं हि पश्चभदं स्याद पपीठस्य निगेमः £

कहियपरिरे पश्चमः पटहः; |

इपपौठस्य निष्क्रान्तं समादीनापथोख्यते |

सभादानां तु पद्ाह् निष्करान्तं दण्डमुण्ड उ)स्यते ७॥ सम तु दण्डमारभ्य नवदृण्डावसानक्रम्‌ |

इपान हव (च त) थानात प्रथमादिज्यन्नयम्‌ | तदुवद्रोदशांशे तु उपानोपदिभागया |

पञ्ममरेन कतेष्यं मध्यांशं कम्पमुच्यते ९॥ भरतांश फण्ठतुङ्गः तु कम्पमभ्जं तु पूरवत्‌।

एकेन वाजनं ुयोत्‌ कम्पमेकेन कारयेत्‌ १० अष्टाङ्खमेवमाख्यात। षडद्धः तद्िनाऽम्बुजम्‌ कस्पेनाम्बुजमानं तु योग्यं मद्रोपपीठकम्‌ ११ ऊर्वे कम्प विना वाऽपि प्श्चाङ्मुपपीठक्रम्‌ उपपीठस्य चात्सेधं सप्तविशतिभाजिते १२॥ द्विभागं पादुकोत्सेषं प्रङ््जं तत्समं भवेत्‌ कम्पपेकांश मित्युक्तं ददकश्षांशं गरोदयम्‌ १३ उत्तरं चैकभाग्यं स्यात्‌ तत्समं चोध्वेमम्बुनम्‌ अप्निभागं फपोतोचं 5(क)रमालिङ्खमुच्यते १४॥ ब्ेयभ्रमेकमागेन प्रतिमानद्रिभागया |

पानं चैकविभागेन नानं तस्मतिभद्रक्म्‌ १५॥ द्विभागं पादुकोत्सेधं द्विभाग पाक(पडङ,जा द्र द) यम्‌ करपमेकेन कतेग्यमेक्ेनान्तरितं भवेत्‌ १६ विभागे परतितुङ्खः तु एकेनेव तु वाजनम्‌

अष्टमे गलमानं तु कम्पमेकेन कारयेत्‌ १७॥ अन्जमेकेन कव्यं कपोतोचं गुणांशकम्‌।

एकेन लिद्खमेकनान्तरितं तु प्रकरपयेत्‌ १८ ्रतितुङ्ख द्विभागेन बाजनं चैकभागया | सपर्विङ्षतिभागे तु नान्मतःप्र( तत्म)तिषुन्दरम्‌ १९ उपपीौठस्य चोत्सेधमेकविंश॒तिमानिते

उपान तु द्विभागेन तत्समं त्वम्बुजोदयम्‌ २०

कार्यपश्चिस्पे षष्ठ; पटलः १५

कण्ठ पंशेन कतव्य पद्मपशेन कारयेत्‌

महापदि द्विभागेन पञ्मभशेन कारयेत्‌ २१॥

कम्पमशेन कतन्यं कण्ठोचवसुधारया

भागेनाङ्गप(न केम्पपन्यन पञ्च कम्पोऽथ कतमिः २२॥ कम्पमशेन कतेन्यपेतःस।भद्रमुच्यते |

उपानाद्विगमन्यांशः, अम्बुजाशेन कषरम्‌ २३॥ द्वेमागेनाम्न कतेग्य पटक[ तत्सप(मा) भवेत्‌

वप तु ( तट) सव्‌(१,भागंन कम्पमरेन कारयेत्‌ २४ सप्तभागं गलोत्सेषं कम्पेन कारयेत्‌

अम्बुज समभागानां महापटं द्विभागया २५ अन्जमथा्ञभागेन कम्पमशेन कारयेत्‌

पथ्रपश्चापपाटत्र समभागवभाजत्‌॥ २६॥

करयाणक्रा निकटा सवेधान्नस्तु पूजिता

एव विधिः समाख्यात उपपीठे द्विजोत्तम २७॥

अद्ध नष्क्रान्तवेज्ञ अधेष्टनबिधानवत्‌

भतच व्यालार्सहथं परः पतरजाताभः॥२८॥

उपपाठ गरापे(न्पि श्र भूषयन्तु सखक्षणम्‌ |

मस्यङ्खः मकरस्थान्त(न) मबाढ(नजाद्)रुद्धपस्तक्‌ २९॥ अम्बे(स्घुजे ) नेव फतेन्यमधिष्ठानोक्तमाचरेत्‌

उपप।ठं समाख्यातमधिष्ठानविषि शणु ३०॥

एति फादयपरिरप उपपाठतिधान पएश्वेमः पर्छः।

अथे 46: १९8; |

अभिष्टनथ-

अथं वश्ये विशेषेण अधिष्ठानविपि श्रुणु | धर्‌(तमयिष्नमाधारं धरणी तथा ।॥ १॥

रयप्िस्पे षष्ठः पटः |

9 €^ ८, (ज ~ भूवन पूष मूमः पययवचनाद्‌ानः।

म्‌ ह,(२५) रं तु कूशादिनीत्रापिष्ठाननीव्कम्‌ २॥ तस्मादुर्पार्‌ ५।ठस्य ती(नीत्रहोमाभ्निनिगेमम्‌ | तरमारकरपिनीत्रं सूत्रपातं तु कारभत्‌ ॥३॥ यत्रेनारेएकानां मानं ततैव लक्षयेत्‌

तस्मात्त यनाभिस्यैव प्रकृत्यान्तं भकरपयेत्‌ 9

सु भावं प्र्नेर्‌५५ प्रकरत्येर( तावे )कहुस्तक्रम्‌

रस्तं प्रद्रत्युचच त्रसं वा विनाऽऽकृतिम्‌ ८३८] समुत्से५,१दषटङ्‌ग्‌ छवधनात्‌

उत्त मध्यभ चव अधमं त्वा्तिधाब( तश्चिधाअमेपि।॥ म्करत्यं वे स्थ ख्यातमन्तमण्डलकस्य तु |

एवं कत्था मढृत्युःवं होमवाक्पल्दे शिक भित्तिपादस्य वेष्कम्म द्विगुणं ्रिगुणंतुवा। हमनीव्रमिति ख्यातं तद्ध वा बलाश्ितम्‌ तद्धाममकृ तीनीव्रद्वितिदण्डेरथापि वा|

अयानि मरत्यवाहन्ति मादुपापिङ्गलंतुबा॥ ९॥ मनतं सथ भाक्तं द्व॑१ द्विनसंनिमम्‌।

हमं तु गन्धमानेन हे मोऽ प्रकरपयेत्‌ १० अन्मस्योघसषम्‌ ५श मम्जाप।वपानषम्‌

तस्योपरि अधिष्टन सपपोठान्विततुषा।॥ ११॥ अन्यद्ध५ परह्युध्वे पपवरा( सोपाना नां भरकरषयेद्‌ तदर्ध्वे तरता बा स्पपठपथापिवा \ १२॥ दखापानं विनाऽऽबारं हामोभ्वं वा प्रकरपय

प्रपि समत्र तु कसपयेदनिकातमः १३॥

पमामे उपानादि हम्येनष्करानतेबेश्चनम्‌

आत (अन)त्तध +माननायिष्टनस्मोश्चयं व्िदुः १४॥ पादोदयोध्वेमानं षा पडष्टशोनमेव षा |

अग्रपादविक्षां तु दण्डपित्यभि्धीयते॥ १५॥

काश्यपश्षिर्पेः षष्ठः परल; ९७

एकदण्डं समारभ्य अधेदण्डविवधेनात्‌

या(स)पादा पञ्चसङ्ख्या तु अभ्चिदण्डय्रखानकम्‌ (करा) १६ पद्धाद्ये पादानिप्कन्तं तच्िभागव्रिमाजिषं |

उप।नं ग्यासमेकाञ्चं शेष जाति विंस्म(स्त)रम्‌ १७॥ आमुदावक्ञमेकांशं तन्नीव्रं जगर्तसमम्‌

कुमुदे पटभ॑शेन तत्समं कणमेश्चनम्‌ १८ सर्वेषामम्बुनानां तु नीवं तदङ्कखमं भेत्‌ कस्पानामपिकरा(पि वाफकेष चतुभामेकनिगेषम्‌ १९ महावाजननिष्क्रान्तं तङ्क तुट्याक्षि एव वा।

निपादं वाऽथ निष्क्रान्तं यथावलवश्ानन्यसेत्‌. २० जन्पादिपश्चवगेषु तत्तदङ्खावसपनक

द्रराथं वा स्थला वा चोदयेशद्धरातल २१॥

उपानं जगत।कूषं खण्डं चा(च)प्िका तथा |

पञ्चवमिति खयातं जयादद्ध(४)तदा बुधः २२

दवारं जखधारं स्थं चप्रतिबन्धकेः मेन(धतेरू)ऊर्ये तु कतेष्यभङ्गः चेत्न कारयेत्‌ २३ मररयं चेतु धनं चतु पिपा(विष)दाम(मा)स्पद्‌ सदा तरमात्सक्यत्नेन मत्यङ्खच्छेदनं विना २४ अधिष्ठान द्विधा जेय प्रतिषद्धङ्च्िबन्धनम्‌

प्रत्येकानां तु भेदेन प्रोश्यते दिजसंसमाः २५

सर्वैष। प्रतिपन्था(बन्धा)नां कुमुदं बत्तपुश्यते पादेपन्थ(बन्ध)नरर्ना तु वस्वक्ुङ्ग (भ्रं क)एदं भवेत्‌ तथो(योः)रंकरमेतस्िन्भकेतस्कते नाशनम्‌

परासादं मरतिषद्धं चत्तद्धेदानेकक्ञकरय्‌ २७ टकफोष्दि कानां तु कतेभ्यं तच्छुमाचहम्‌ तदेवाङ्धिपरसपे(बन्धे)न क(त)स्मिस॒क्षकश्पुत्तप्शर २८ अशुभ विपरीत स्तु, राष्ूनुपस्यः तस्मात्समैमयत्नेन ववण दोकरेम्‌ २९

१८

कारयपरिर्पे षष्ट; पटलः | अधिष्ठानस्य चोत्सेधमेकोनर्विश्ञदं शिते उपानं चेत॒भागेन सप्तांशे जगती भवेत्‌ ३० षडंशं कुपुदोत्सेधमालिङ्ख स्ेकभागया तरपद त्वेरभागेन प्रव्युत्सेष दिभागया ३१ वाजिनं चैव भागेन प्रतिकन्धमिदं जगत्‌ उपानरदितं शेष पुत्रवन्नकधाऽपि वा ३२ अधिष्टनस्य चोत्सेधं पञ्च यिशतिभाजिते | रिवांश्ं पादुकोत्सेधं जगती वस॒भागया ३३ धात्वंशं कम्रदोत्सध व्यापा कम्पमानक्रम्‌ | अतलाशं गरोतु(तत)ङ् शस्या(उयं) शे चोध्वेकम्पकम्‌ ३४॥ महापद्धिगणांश्ं तु तदूध्वाशेन कम्पम्‌ पादपन्थ(बन्धोमिति ख्यतमुपानरहितं तथा ३५॥ एतच्च प।दपन्थ(बन्धं) नानामेदश्र कीतितम्‌ |

त्रिसर्ताशे तरोस्सेषे एृतारिनेक्रपादका ३६

अम्बुजं साधभागेन कम्पमधौशमुध्यते

समप्तांशं जगतीतूणं र्साश कुमुदोदयम्‌ ३७॥ आलिङ्खमेकमभागेन त्रषटं सेक्भागया

द्विभागं प्रतितुङ्कः स्याद्धागमेकेन वाजनमर्‌ ३८ परतिवक्तरमिदं नाम प्रतिबद्ध तु भेदिनम्‌।

तदेव पक्षभागे तु उपान परिकीर्तितम्‌ ३९ आषिङ्कः द्विभागेन शेषं पुवेवदेवं हि उपानोपरि पश्र कम्पं चैकं परित्यजेत्‌ ४० तच्च परतिक्रमं ख्याते सवेदेवाया(ये) हिक(त)ष्‌ षईशद्विन(भ)जेदृश्व(स्वं)समु(म) वा चेकभागया ४१॥ द्विभागेन दरं इयात्‌ फम्पमेकेन कारयेत्‌

षडश्रं जगतोरुचमेकांशं द्‌ रमानकरम्‌ ४२ एेण्डमेकेन कतेव्यमेकेनाष्जं तु कारयत्‌

इधदोशच गुणांशेन पश्ममेकेन कारयेत्‌ ४३॥

फारयपरित्पे प्रष्ठः प्रदः. |

करपमेद्ेन कव्यं कण्ठोच्चं तु विभागया

एकांशं कण्ठतुङ्गः तु तत्सम तु दंखोदयम्‌ ४४॥ पहापटी द्विभागेन दरूपरकालमानतः।

कम्पमेकेन कतव्यमष्टा्रं कुमुदं इर ४५॥ : अम्भोजके तरं ख्यातं पादपूज्यं तु भेदिनम्‌ | एकोन्‌शर्दशं तु तरोत्सपं विभाजिते ४६ उपानमेकमागेन अग्जोच्चमनलशिक्रम्‌

कम्पोर्च मध्यभागेन जगल्युच्चं युगा शकम्‌ ४७ अम्बुजं त्वधेभगेन दरप्धाशषमानतः

अभ।शं पद्मतुङ्खः तु ग(गुणांश प्ट्मानतः ४८ पग्म मध्या(अमध)।)शमानन तत्समं कम्मुच्यते अत्यधाशं तु खण्डोरवं कम्पमन्येन कारयेत्‌ ४९ पश्ममन्येन कतेव्यं पदटिकासाधभागया(तः)

अम्बुजं साधमागेन कम्पमध्येन करयेत्‌ ५०॥ पुष्पपुष्कलमाल्यातं पादबन्धे तु भेदिनम्‌ ्रात्रिशद्विभजदायमुपोपानद्विमागंया(तः) ५१ उपान त्वेति (क) भागं स्यात्सप्राशं कमणोदयम्‌ | कण्ठमेकेन कतेग्यं पद्ममेकेन कारयेत्‌ ५२ कुमदोाच्च चतुभोगमेकांं दे रमुच्यते

कम्पमेकेन कतेव्यं गुणां गख्पानतः ५२ कर्पमेकेन कतेव्यमूध्वकम्पं भकट्पयेत्‌

कपोताच्चं युगांशेन आलिङ्गं त्वेकमागिना (गत्‌) ५४ एकेनान्तारेतं कुयात्मतितुङ्खं द्विभागया (तः) वग(वाजोनं तु द्विभागेन कटपयेत्तु क्रमेण तु ५५ प्रतिबन्धे तु मेद्‌ स्यात्‌ भ्रबद्धान्तमुदाहृतम्‌

अष्टका (रो)नस्य चोत्सेषमष्टारिन्तिमानजिते ५६ उपानं त्वेकभागेन जगत्युच्चं रसांशकम्‌

कुमुदं पञ्चभागेन क्रम्पमेकेन कारयेत्‌ ५७

९५

9

काहमपरिरपे ब्र; प्छ) |

गुणांश गटमानं तु क्यमकेन करपपेत्‌

धक्मफेन कतध्यं कपोताध्यं गुणांशकम्‌ ५८ आङ्गः त्वेकभ गेन सरितं तु भकरषयत्‌

प्रतीतं य(प.षिभागत्त शतांश बाजनाद्‌यम्‌ ५९ भ्रतिषन्धस्य षग स्वाम्मश्वमन्थमुदाहतम्‌ तदेषाऽऽलिङ्खःकादू४ विज्यंया(विभस्यं)विशदंशकंः ६० फरप्यं श्रीकान्तवन्म(नाम्ना) तु पादबन्धेऽतिमेदितम्‌ मुङ्कः पद्चिशदेशं तु एकांशं पादुक भषत्‌ ६१॥ दिमाग दरमानं तु कम्पोच्ठ्ं शशिभागिनागतः) | षण्डा(३) शं तु जगस्युष्चं चतुभोरं घटोदयम्‌ ६२ कम्पमेकेन कतव्य पश्नोच्चं तु दिभागया(तः) | ऊध्वकस्पमयेक्रशं शरमानं द्विभागया ६३

वाजम त्वेकमागेन साधौ कमरोदयम्‌

कठपमेकेन कतग्यं भरणीबद्धमिदे भवेत्‌ ६४॥ पादषन्धे तु भदं स्यात्सिहेमा्विभूषिरम्‌ ्नि,डंशतरोस्से4ं त्का साध।शपादुकम्‌ + कम्पम्थाशमित्पुक्तं भूतां पडमोदयम्‌

गरमन्येम क्रतेष्यं पश्चमकेम कारयेत्‌ ६६ छुमुदोर्चे जिभागकं दरूमेकेन कारयेत्‌ आषटिङ्कमेफमागेन त्वरितं तत्समं भवेत्‌ ६७॥ एते(परते)रुषच्चं दिभागेन वाजनं स्रेकभागया | अग्जबन्धमिद्‌ न। श्ना भेदे तत्मरतिषन्धके || ६८

तलं द्वाविकशदशे तु द्विभागं पादुकोक्नवम्‌ |

अञ्लमेकम क्प सु 'एकरंदोन प्रकसपयेत्‌ ६९ जगतीपञ्चमागे तु कूम चतुरंशकम्‌।

पद्यपेकेन कतेव्यं कम्पेन कारयेत्‌ ७० कष्ठतुङ्कदि मागन कम्पमेकेन कारयेत्‌

शिरा( वां कं दकमुङ्ग तु म्प द्विभागया(तः)॥ ७१॥

कादयपशिखे ष्ठुः परदः

कड्पमेकेन कर्तव्यं वप्रदन्धमिति सषतम्‌ पादबनम्धस्य वर्गे स्यात्सवेधामसु पूजयेत्‌ ७२ तन्महापष्टिकामानं कपोतं बो(त्रा)तव्रन्धक्रम्‌ कपोसोपरि कम्पो त्रिपदं खेकमागय। ७३ ्रस्युसं द्विभागेन बाजनं त्वेकमागया

हङगै -पड्शदेरे तु फटपयेत्मतिसुन्दरम्‌ ७४ अधीनस्यांदि(धिष्टानस्य) चोतसेधं अयोर्वि्ंतिमाजिते। छुपासमेकमागेन पद्ममकेन कम्पकम्‌ ७५ र₹(आ)शेन पदिका विद्यात्‌ कम्पमकरेन करयेत्‌ प्र्मेक्रेन कण्डान्तमेकांशेनेव कर्पयेत्‌ ७६ पएकारनाम्बुजं कुय)द्गुणां शे कुमुदोदयम्‌ पश्ममेकेन कतेग्यमालिङ्कः कमागया(तः) ७७ जिपट िवभागं तु दिभागं प्रतिमानक्षम्‌

धान सक्भागेन करपमेत्त यथ।क्रपम्‌ ७८ प्रतिबन्धे तु मेदं स्यार रण्डान्तमुदाहूतम्‌ इप्रानमेकभागेन पद्मपेकेन कम्पक्रम्‌ ७९ ्र्ध॑शेन पटिकाकम्पमेकांशेन प्रकरपमेत्‌

गरमेकेन फतेग्ये पदममेकेन कारयेत्‌ ८० एुयुदं तु भ्रयांशेन पञ्चपक।शमानतः |

भलिङ्क सेकमागेन त्वरितं शक्षिभमागया ८१ अःघेष्ठानस्य चोस्धध द्रािश्चतिविमाजिते। पतत्करीरबन्धं स्यासरतिबन्धे तु भेदितम्‌ ८२ पादुक चैकभागेन भागेनाब्जं तु कम्पकम्‌ कञ्पमेकेन कतव्य कण्ठमान द्विभागया ८३ कम्पमेकेन भागेन पिकं जेन कम्पक्रम्‌

द्विभागं दलमागन्तु(न तु)गर्पकांशमानतः ८४ अम्बुज त्वकभागेन कुम्भमानं गु्णांशकम्‌

एकश ₹खमान स्यादरभेनाछिन्दमुर्यते ८५

९४

काष्यपरिस्पे षष; पशः,

भिषह्ं त्वेकभागोन प्रतिमानं द्विमागया |

दजन त्वेकमागेन भानुद्धिगुणितां शक ८६ पतच प्रतिषन्धं स्याद्धद्‌ कशबेन्धनम्‌ अधिष्ठानस्य चोत्सेथ चतुविक्नतिभानिते ८७ पादुक तं विभागेन तत्समं पड्क्जाद यम्‌

आर(अम्जोमकेन कतेभ्यं जग(व्यु)च रसांशर(क)प्‌ ८८

पश्ममेकन भागेन कण्टपश्ं तु भागया

बे(र)शांशं फलशोत्संधं कमं सरकभागया ८९ प्रतिषन्ध तु मेदं स्याच्छीफारं नाम स्यु(तू )चयत। भानुट्रयत्न तछार्सेध द्विभाग पादुकादयम्‌ ९० उपावा(षा)न शिवासं(्ञ) स्यात्षडश्चं दलमानकय्‌ एण्ठमंद्रोन कतग्यमंशनाजि(जजं) प्रकस्पयेत्‌ ९१ गुणांश खण्डमानं तु दरमकन हृत्तकम्‌

कम्पमेकेन कण्ठं तु गुणांश दलमानक्म्‌ ९२..॥ ष्यमा दषटमान तु द्विभागं पट्टिका भवेत्‌

एकांशं रमानं तु फम्पमकेन कारयेत्‌ सुम्दराणां बु(त्प्रम्बु)जानां पादबन्ध तु भदितम्‌ चतुःसप्ुद्धिमागं तु तटमानविभानिते ९४ द्विभागं पादुक ख्यातं दरमानं युगांशक्रम्‌ ¦ गटमेकेन फतेग्यमम्बुजं तु त्रिभागया ९५ द्विभागं पट्टिकामानमेशं पादुकयुच्यते

जगतीचतुरभ्रं तु पग्ममश्च द्विजोत्तम ९६ कण्ठप्रक्षन पत्र तु श्स्य(श्य)श्च प्रवधायते |

गुणांश कमुदात्सधं पग्ममशेन कट्पयत्‌ ९७ कस्पमश्ञेन कतेव्यं जिपद्मं त्वकभागया

प्रतिमानं भवेद्र(दथ)शं बाजनं तु शिवांशकम्‌ ९८ एवं नलिनकान्तं स्यात्सवेदे बमियावहम्‌ अयोविश्चतिभागे तु तु(त)लोच्चं तु विभाजिते ९९

काटहथपरिखपे षष्टः पट; | 2६

साधां पादुकोत्तेधरुपोपानं शतांशकम्‌

अथो (घः) पद्मं विभागं स्यादेकांश्चं कष्टमुच्यते १५० तदुदरेपनमेकांशं कमुदाच्चं ग्णांशकम्‌

तदुध्वं पञ्ममेकांशमेकांशमपमानकम्‌ १०१

कण्ठं दर्शेन कतव्यमेकांरं चाथ पदिका !

एकां ञं पयमतुङ्ः (तु आ)लिङ्घ स्वेकविभागया १०२॥ तरिष्तु यथांशं तु परतिमानं विभागया।

एकानापू (कोनं वा) जनं कुय।त्तच्छरी सोन्द यमुच्यते १०३ तिबद्धस्य भेदं स्यादत(न्त) चापुनराश्रया | बतुविशतिभागं तु तलोच्चं तु विभाजिते॥ १०४॥ उपान त्वकभागेन दिभागं तु दरूद्यम्‌ |

दु ध्य कम्पमेकांशं जगस्युचचं रस शक्रम्‌ १०५ दाश कुमुदेर्सेध पर्ममशेन कस्पपेत्‌ कण्ठभकां भितयुक्तमूभ्वेपद्मं शिवांशकम्‌ १०६ ाजनस्चं द्विमा"न एक।शं पद्मतुङ्खकम्‌

आलिङ्घः त्वेफभागेन निपट तत्समं भवेत्‌ १०७ परतिमानं द्विभाग स्याद्राजनं त्वेकमागया | फन्दस्कन्दमिदं नान्न प्रतिबन्धस्य मेद्‌कपू १०८ परातरोस्चं विभजेश्नयावविरतिनागया |

इपानोद यमेकाशं षदं तवम्धुजाद यम्‌ १०९

एकार कण्डमानं तु उर्ध्वं पद्मं शिवांशक्रम्‌

युगा तु घरोत्सधमेकांश पश्चकम्पकप्‌ ११० फृस्पमेकेन कतेव्यं द्विभागं कंषरोदयम्‌

एकाक्ष कम्पमानं तु ऊध्वं पमं तु तत्समम्‌ १११॥ फपोते च्च गणांश तु आलिन्दर त्वेकमामया एतचचाभ्बुजकान्तं स्यादृपादबम्धे तु भेदितम्‌ ॥-११२॥ एवे त्वनेकभेदेन मोचयते तु परात्‌ ¦

तलोत्तभमिवातर स्याद्धीमाधिक्यान्ञ(क्यं न) दोषम्‌ ॥११३॥

५,

कारयपशिसपे सप्रमः पररः |

अंशे वाऽधत्रिपादं वा बलाङ्खावबलान्वितम्‌ त्रिट्ृस्य विज्ञा तु दवित्रिधं प्रविधीयते॥ ११४॥ म्कपादसम व्यास पादम च्रिपट्कम्‌

पादान्तरे जनपदानां न्यास >(त्रोपाददण्डक्रय्‌ | ११५॥ पादबाह्ये समावेशं नि2५ चव समं भवेत्‌

अयुग्म युग्मसख्या वा पादन्तर्‌ प्रकखयेत्‌ ११६ हमे वा(हेमवा .मकरंय(वाऽ)टिमूतहसेर्विभषितम्‌ ्रतयग्रमकरेव्य रेविद्याधरविनिमितम्‌ ११७ त्रिपदटराध्पं प्रतिह्येव सवत्र परिकरपयेत्‌ उध्वाधस्त्वभ्बुजोपेतं कुमदं वरत्तमाचरेत्‌ १८ अन्ये वे कुय्रद प्रतिबन्धाङ्धिषन्धयोः

धृतं षसुफोणं क्रमेणेव तु करयेत्‌ ११९॥

ते फ््यपरिखेऽधष्टानविपेः षष्ठः पटलः. |

अथं पपतम: पट्टः |

नाति |

शि, (म

अथ वेक्षये विशेषेण निमारयद्रारटक्षणम्‌

प्रतिपन्थेल्वन्थे) प्रतरन्ते दनन्ये(लान्ते) पद्टिकान्तके गखान्ते कुमरदं चेव बि(वोप्रान्ते पादुकान्तक्े |

च्रं कुयात्तथा चोर्ध्वे गं तस्मालसुथोजयेत्‌ मान्वडङ्गुं समारभ्य गुणाङ्गखबिषन्ध(वधेः नाद्‌ चतु(िशाड्गुलं यावत्तावर्पज विधा(य)तथा मित्तिषाह्यगतं ह्येव तस्यापं गमगहके |

वेशथित्वाऽथ वा भिते्यभ्यन्तरसमं तु ४॥ घस्वङ्घुलं समारभ्य द्विद्रयङ्गुखविवधेनात्‌

ङृगुराषसानं तु विस्तारं पञ्चधाक्रमस्‌ ॥'

कार मपरिलखे अमः परः |

तन्मूलं तारपश्चंरे जर्यांशं त्वग्रविस्तुम्‌ तेद्िस्तारसम पाया(दा)च्िपादं वाऽय तद्धनम्‌ 8 विस्तारस्य त्रिभागेक छिद्रतारो्नतं तथा

नारमध्ये तु कतव्यं निश्नोन्नतविवभिंतम्‌ | मृरादग्रोक्षतं िचिन्मृलं हंसस्य चान्वितम्‌

गज) प्श्ाटम्ब्य (म्ब) यथासुन्दरमाचरेत्‌ व्यार्छो वा सिहृभूतो वा नाल धत्वा तु संस्थितः नामव प्रकतेन्य सोस्य प्रासरादमध्यगम्‌ ९॥ स्थापयिरवा विशेषेण अनेन विधिना तथा |

नारं गन्धोदकेटि्येः स्थापयित्वा हू(षु)दा बुधः १० शान्तिहोमं तु इवत वारुणं सक्तमुच्चरन्‌।

स्थापकः सुप्रसन्नात्मा सुबदूत सुखप्के ११॥

नष्टं तु स्थापयेद्धीमान्स्थपतिः स्थापक्रानिवः। सवोरंकारसंयुक्तं सवेतोयसमनिवितम्‌ १२

मधया शुंडतोयेश् बन्पयेःघष्दं यथा

परिखाया तुं कतेष्य नार तु द्विदछान्विम्‌ १२॥ नाष्टस्थापनमेव स्तम्भटक्तणयुच्यते १४

इति काश्यवतिशे नार्रक्तण सप्मः पटः |

अथ्िभः पटैडः |

पदबगे;। अथ वक्ष्ये विशेषणं चरणायामविस्तरप्‌ आकारं भूषणं चेव संकषपाच्छृणु सुत्रत स्तम्भ तष्टिप चेष चरं जङ्खममेव वा| स्थाणुः र्थणशच पादश्च पयायववनानि २॥ उक्तोत्सेधाशमानेन पादायामो विधीवते। इक्तापिष्ठानतुङ्कस्य द्विगुण बाऽङ्धरितुङ्गकम्‌ ३॥ #

२५

२६

कारयपरिल्पे अष्टमः पटर;

तस्मात्तारनत)ोखोचं तु षष्ठांश त्वधिकतुबा) पदोच्चं पङ्किनन्दा्ट मागेकं बाऽद्धेविस्तरम्‌ दारपादतलं द्ेतत्कडचपादमथाच्यते

तदर्थं वा तिभागेकं चतुभोगोनमेव वा ५॥ आढश्स्तम्भविक्षारं स्यादेतस्स््र सुधमेसु

प्रतेरुत्तर समान्ते विश्षाखस्तम्म्‌ उच्यते उपानाचयुत्तरान्तस्थो निखाताङ्ध्रिस्तदुच्यते

तुङ्गः सपतांशमथवा नवधम।शञ एव वा ७॥

रद्र मान्वंशकं बाऽथ ृतेथा(का)शाङ्चि विस्तरम्‌ तन्भुलतारमाख्यातं वत्तारं तु तथा भजेत्‌ एकभागविहीन तु शेषमग्रपरिशारकम्‌ एकादिषोडशान्त्‌ तल प्रत्येवमाचरेत्‌ पूखाद््रं युगास्च तु कुम्भमन्थादिसयुतम्‌

ब्रह्म कान्तमिति ख्यतं वस्वस्रं विष्णुङान्तकम्‌ १० रसास्षमिन्द्रकान्तं स्याशन्द्रकन्तं खज्‌ कण्डमानेन तन्मूलं तयेवात्रं तु भकरपयेत्‌ ११ स्तस्माग्रे चेव तन्माने चतुरश्रं समन्वितम्‌ तयोमेध्येऽपि वस्वश्रं षेडशाश्रमथापिवा॥ १२॥ वुत्ताकारं तुवा वि(वोप्र कुम्भमण्डादिसयुतम्‌ कुम्ममण्डाः ह्यन यत्तदाहू रद्रकान्तकम्‌ १३॥ मूादग्रविक्चाटं तु मध्येऽषटश्रं दविमण्डक्रम्‌ रद्रकान्तामिति ख्यातं पृखादप्रं तु वतुम्‌ १४॥ छम्भगण्डादि तन्पध्ये अष्ट्रं तावदुच्यते | चत्रश्रमधामागे अष्ट्रं मध्यमं तथा॥ १५॥ तद्र दुध्योवृत्तमेवं स्याञ्चभागं तुङ्कस्दुशम्‌ रिषच्छदमिति ख्याते शिवमयं भसस्थितम्‌ १६॥ दण्डं साधद्विदण्डं वा मूपञ्मासनोदयम्‌।

द्विगुण पत्रविस्तार पद्मकारं तु कारयेत्‌ १७॥ तन्पध्ये कार्णिकायां तु चरणस्थापनं कुर यथेष्टठढृतितयुक्तं कु्ममण्डदिसंयुतम्‌ १८

काहयपरिल्पे नषमः; पड;

शुप्रषाफतलं मध्ये भूषितं पञ्मपादुक्म्‌ पत्रमराङ्चधिमध्ये तु व्यान व्यालपादुकप्‌ १९॥ पेभपादमानेन गजपादमुदात्टतम्‌ मरे बिम्बादिभिः कुयोधयेष्टाङ़तिसंयुतम्‌ २० कुञ्भममण्डादि संयुक्तं तत्तन्लाम्ना प्रकीर्तितम्‌ धृत्ताकारे तदायामे रृण्डुभेदैः समन्वितम्‌ २१ कुम्भमण्डादिसंयुक्तं शण्डुपादमुदाहृतम्‌ पक्तादामेरलदत्य पिण्डिपादयदाहृतम्‌ २२ विष्कम्मकणेमानेन स्तम्भाग्रे चतुरश्रकम्‌ तद्धस्त्वधेदण्डानामब्जमष्टाश्रसंयतम्‌ २३ मण्डमानेन तस्याधो द॑स्वश्रं परिकररेत्‌ | तदधः पूबेषत्पश्ं तस्याधो दण्डमानतः २४ चतुरभसमायुक्तं तस्य छत्रं तु पवत्‌ मूटे वा वेदशेषाश्रं छत्रखेण्डं तदुच्यते २५ मध्यषटं तु वेस्वभ्र श्रीकण्ठं तदुद्‌ाहूतमू मध्ये पटं कासं वचेच्छवज्नं स्तम्भमुच्यते | २३ मूटादग्रं युगाप्रं स्या्निषएट क्षेपणान्ितम्‌ ्िपणस्तम्भमाख्यातं पृटपत्रादि शोभितम्‌ ।॥ २७ स्तम्भाकारजिमगेक चतुमोतैकमेव बा स्तम्भमध्ये श्गिखां इयोदेतत्स्तम्भवि्ेषतः २८ स्तमभ्भगूखे तु पदानि स्तम्भमाने तु(न) करपयेत्‌ स्थ(स्त)म्भलक्षणमाख्यातं बोधिकालक्षण शुणु २९ इति काष्यपरिखे स्तम्भलक्षणेऽष्टमः पटल;

अथ नवमः पट्ट;

[2

दे कि

धका

[51

अथ वक्ष्ये विक्ेषेण बोधिकाक्षग परम्‌ परपादस्पर पदिन शष्ठ) पथ्ये तु मध्यमम्‌ १॥

९८

फाष्यपर्तिसे नवप पटक |

अग्रपाद विक्षाले स्यास्समं कन्यासशोधिका | विस्तारसषशोस्सधं पञ्चदण्डायतान्वितप्‌ २॥ इशमा षोधिका ख्याता तारद्विडयश्षमुखता चतुदण्डयतोपेता मध्यमा सा मरकी्तिता ३॥ विस्तारस्याधतङ्ग तु गुणदण्डायुतान्वितम्‌

कन्यास मोधिकाख्याते त्ह््र योबांधिकान्वितम्‌ ४॥ घोधिकाथ भ्रि(याञ्ि)भागे तु एका तेनाधेपष्टिश्म्‌ मध्याेन तर्कं स्या्वता्ैभषितं तु बा ५॥

तद धस्त्वेकभागन शुष्टिबन्धं कारयेत्‌। दण्डत्रिपादमधं वा छायामानं तदंश्के ऊभ्वोधः पष्िकाधस्ताच्छायाकारं परकरपयेत्‌ ¦ अधस्ताद्वाधिक्राकारमलंकारं वदाम्यहम्‌

मध्ये पटृतरिभागेकं तरिस्तारधेमथापि वा पाश्वेयोरभयोः रेषे तरङ्कस्थानमुच्यते सपुद्रक्षपण मध्यात्पष्पत्राद्शेकृतम्‌

पाश्वयोस्तु तरङ्ख स्यात्समाचचान्योन्यहानक्षम्‌ ९॥ बाधिपरिस्ताररन्धं वा त्रिपदं बाऽप्रनीटक्प्‌ तम्पृहछसष्श व्यासं बोधिकायाः प्रकल्पयेत्‌ १०॥ अन्यब्दो(दधे)धं षडशांशं कतो प्टिकान्वितम्‌ उध्वेपद्ममधासे(शोन कष्ठमध्येन कारयेत्‌ ११॥ अधोप्रं द्िमगेन चोधवं पटंशमृच्यते अधर्त्वम्बुजमध्याशं कखयत्तु क्रमेण तु १२ प्रस्य मुकृटाक्रारमग्रादधो गतं इर अग्रनिष्करामयुक्तं वा छायाक्रारमथापिवा॥ १३। पाशवेयोगृष्टिवन्धाग्रं व्यार आप,(या)दिकरिपनम्‌ मृजे बा मकरव्या लेः पटृकाविभूषितम्‌ १४॥ रत्नबन्धक्रियाव्रह्धिचित्रबाग्रस्तपट्का

बोधिका या स्त(त)गङ्गाढया तन्मध्ये दण्डभानतः॥ १५\॥ य॒गाश्र पटसयुक्तं तारोच्छायं तु वृत्तकरम्‌ | नानाचिव्रेरलेकत्य बोधिकाचित्रबोधिक्ा १६

काहयपरिस्ये नवम, पटल) |

पतेविंविभ्निता परञरषोधिका तु प्र्तिता। महाणेवतरङ्गाभस्तरङ्गस्तु भ्रकरपयेत्‌(रम्यताम्‌ ) १७ पादमधेन्निपादं वा भित्यै स्तभ्भस्य निगेतप्‌ चतुरष्टाभ्वृत्तानां क्रमात्साधारणं तुबा॥ १८॥ बोधिकरायास्तयाग्रं तु बीरकण्ठयुगाग्रकम्‌

अग्रपादसम तच्च त्रिपादं तुङ्कपुच्यते १९

स्वेषाभपि पादानां वीरकण्ठयुगाभ्रकम्‌

अधस्ताद्व॑रकण्ठं स्यात्फलिकालक्षणं शृणु २०

फटिका

अथ व्ये विहेषेण फषटिकानां बु रक्षणम्‌

त्रिदण्डं फलिकाष्यासं कन्यासाधाधिकं समम्‌ ।॥ २१॥ चतुदण्डविक्षारं तु उत्तमा रम्भका भवेत्‌

अथवा फटकाव्यासं कुभेकगं समरं मवेत्‌ २२ सर्वषां फरकानां तु तुङ्ग पादोनदण्डकम्‌।

तदुत्सेधं त्रिधा भस्य उर्व सो(तत्सं)न्धिरुष्यते २३ तथाथी(ऽधफिषितमेकांशं तस्याधरस्त्वम्बुजां शम्‌ | नागपत्रसमाकारमपेता पाद रूपकम्‌ २४॥

सषा फलकानां तु उस्साभं युगांशकषमू।

फलकरमेष कतेब्यं तस्याधस्तात्लटे(घट) कुर्‌ २५॥ दविदण्डं पाद्टीनं वा साधेदण्डमथापि वा। सपाददण्ऽतुङ्खः ब्रा पटोच्च तु चतुर्वेधम्‌ २६॥ परियदक्षेन सोम्यं चन्द्रकान्तं श्रीकरम्‌

यथा क्रमेण नापानि कङशानां क्रभादितः २७॥ घटोश्चं पे(वै)नवांशेन हृद्धागे परिफरपयेत्‌

षेद कलश्नोत्तेषं कण्ठमेकाशिमानतः २८ आस्योच्चमेकभागेन पश्रमकेन कारयेत्‌ अधोऽनावृत्तमन्धेन हीनौ संकरपयेद्भधः २९ उ्मोदयगतं कुयोद नेन विधिना क्रमाद्‌

एबमुच्चं समाख्यातं विष्कम्मपधुना शुणु ३०

६,

काष्यपशिष्ये दशमः पररः

विष्कम्भः,

पादध्याससमी हीनो तत्कण्ठस्यास्य विस्मू(स्त)तम्‌ अस्य कण्ठदिरेषेण कुम्भस्योपरि विस्मू(स्त)तम्‌ ३१॥ स्तम्भे ष्याससमं भोक्त विस्तारे त्च कणेयोः तस्याधो छश्रुनं मृखत्करपयेत्करपवित्तमः ३२ अथवा बोधिक्रादीनायुदय तु वदाम्यहम्‌ उणां(न)शशरणोत्तेधं इत्वाऽधो वयं शकं व्रजेत्‌ ३३ उध्वरभागं तु संग्राह्य द्रातरिंशषत्य शकं व्रजत्‌ यु्गांशं बोधिकोत्पेषं बीरकण्ठं तत्यमम्‌ ३४॥ भूतांश फलक्रत्सेधं मध्यमूरं शिर्वांशकम्‌ | सोमे(समो)त्सेषं तु वेदाश शिवां कण्ठपानक्प्‌ ।॥ ३५॥ तद्‌ स्प्रादयमेकांशं पद्मपेकेन कारयेत्‌ वृनमन्धे(पै)न कतेभ्यं हीने ततसमगुच्यते ३६ श्रुनाऽजश्नामुक्तं मालामानादि पतेवत्‌ स्तम्भभूषणमेवं स्यादृषेदिकालक्षणं ततः ३७

कार्यपर्निरपे फलकलक्षणविधानो नवमः पटलः

भननयजैनमवररत

अथ द्मः पटः |

वेदि कारक्षणम्‌ |

अथ वक्ष्ये विशेषेण वेदिकाटक्षण परम्‌ अधिष्ठानोपरिषटातु स्तम्भमृले इरपयेत्‌ १॥ रस्तारं सो(रस्यो)परिष्टाततु कत्य वेदिका द्विज अध्यषेदण्डमानं तु कन्यसा वेदिका मता २॥ द्विदण्डोदयमध्यं स्याच्रष्टं तङ्कः जिदण्डकम्‌ अथत्राऽन्यप्रकारेण वेदिकोत्सेधभ्ुच्यते चरणोदयं तु षटूसप्तवसुभागविभाजते

एकारं बेदिकामानं काय श्रेष्टुमधोऽधमम्‌

कारियपञ्चिसपे दशमः पटलः

एवं चरणानां तु मरे तु वेदिकोदयम्‌ | उध्वेमभ्यङ्घ्रतुङ्क सप्तभागविभाजिते ५॥ एफांशखण्डहुम्याणां वेदिकोद यमिष्यते रिचतुष्पश्चभागं तु गरोत्सेषं द्विभाजिते 8 गटयुस्चतमरकाश ्रेष्ुपध्याधपं तथा | अधत्सिधांशमानं वा दण्डम तु वेदिका ७॥ षड "वेदिकात्सेधं गुणांश गरूमानकम्‌

गलोध्वे कम्पमेकांशपेकेनाग्जं परकर्पयेत्‌ तदुभयं कम्पमेकांशं कतभ्यं द्विजसत्तम

सप्ता तु वेद्युच्चर्वदभूतं कमाद्रलम्‌ षषं.ण्ठं) पद्मं कम्पं प्रागिव परकरपयेत्‌ कण्डमानेन तन्मूले कम्पमेकेन फस्पयेत्‌ १० शेषं फण्ठोदयं भोक्त तत्कम्पराहितं त॒ षा। अत्यर्थं तुषा पशं तुङ्खः द्रधेशमथापिषा।॥ ११॥ पश्ररोखसपाभा चित्रा वेदिकाऽथत्रा |

सर्वेषां वेदिकानां तु गर्मङ्धिविभूषितम्‌ १२ कुख्यस्तम्मसमभ्यासान्नीतरे वा वेदिकाङ्धिका। परोपरित(स्तरोपरि)दीनां वेशन शृणु सुत्त १३॥ गर्भमित्तितिभागैकमङ्पिपे्य ङधिषेश्चनम्‌ चतुभोगिकमागे वा प्ञ्चभागेकरा(मा)मनेत्‌ १४ एकाद रहितं शेषं बेदिकायास्तु विस्तृतम्‌

युगांरं बेदिकाकारं नागरे भरस्तरोपरि १५॥ रावि बैसरदैम्यैवस््रं बेदिकाढृति। अथत्रा वेसराहसम्येमेदिकाप्रत एष षा १६ अनिकाश्चयताभ्रे गरं वेदिकाभ्रया बेदिकालक्षणं भोक्त ततो जाह्कशक्षणम्‌ १७॥

इति भ्रीकाह्यपरिषपे वेदिकाटक्षणो दशमः पटद्। |

1 ११९ 1 `

९१

१९ कारयपक्रिस्य एकादशः पटलः |

अथेकादङषः पटः

जारकरक्षणम्‌

अथ वक्ष्ये विक्षेषेण शुणु जालकलक्षणम्‌ पादवमैगरे चैव जारकस्थानमुच्यते भ्रासदिष महावास्तु अन्तरारेव मध्यमम्‌ |

पादात्दं कतेन्यमनेन विधिना बुधः २॥ योजयेद्रदिकोध्वे तु जालक तु द्विजोत्तमाः | वेदिका जालक्रार्थं च्छे सवेबिनाश्चनम्‌ त्था वेदिका जाङ कायं च्छदयेत्तथा | द्िवण्डं कन्यस व्यासं त्रिदण्डं मध्यमं भवेत्‌ ४॥ चतुदेण्डविक्षालं तु त्तमं परिकीतितम्‌

विस्तार सश्शोत्सेधमेकदण्डादिबधेनात्‌ ५॥ विस्तारदहवियुणं बाऽथ ताव्दरैनारकः सपम्‌

येषु तुङ्गःविकषरे तु यदिष्टं तु परिग्रहेत्‌ ६\॥ स्तम्भष्यासाधेमानं तु धनं व्यासाङ्धिकम्पयोः। विस्ताराथा(धो)यन(त)रा बा)तन्चिचतुर्थाशमेष बा मध्यस्थं [र] रन्धं बज्यं जारक्मावरेत्‌ यु्पपाद समायुक्तपयुग्प कम्पधरुष्यते गोनेरं हस्तिनेन्र नन्यावतं ऋजुक्रियम्‌ पुष्पकरणं सकण जारकं पदिविं भवेत्‌ २॥ दाघोशरं कण्डकष्दर गोने्नमिति संहितम्‌

पुगारं कणकच्छद्रं हरितनेत्रमृदाहतम्‌ १० पश्वस॒न तु यष प्रदृक्षिणवक्ास्छृवि। नभ्थाषतेस्य पुष्पाभ नन्धाबतेमिति स्मृतम्‌ ११॥ भाद्युकाषौ स्तम्मकम्यो द्री जरं तवृजुक्कियम्‌ पुष्पकण्डं सकणामं नन्धावतेमिषाऽऽकृति १२

कारवपदित्ये दादक्षः परः |

स्तम्भयोगं ककार भित्तिमध्यवहिःस्थितम्‌

उप्रायुष्म कवाटे(टखोवा पाटनोद्षटनक्षपम्‌ १३ जालकं तु सभादीमां षदतोथे(ऽर्ष)न करपयेत खोहुमफलेदिग्येरेष्टका भिरि जालकम्‌ १४॥ यश्रोचिततं तु यत द्रष्यं तेनः तत्रैव योजयेत्‌

जकर ह्यवमास्यातं ततस्तारमलक्षणम्‌ १५

श्वि काह्यपरिरपः जालकविधानमेकादशः षः |

अथः द्दश्चः पट्टः |

तोरण रक्षणम्‌

अथ बक्ष्ये विरेक्मि तोरणानां रक्षणम्‌ | पादोदये दशाशे तु सप्तांश चरणोदयम्‌ १॥ शेषं त्वनलभाग तु भ्षमाः.गदाहृतम्‌

ननाश पादतुङ्खः तु षडंशं चरणदयम्‌ २॥ शेषं प्षषोद यं ख्यातमष्टंशे च! ङ्घ्तुङ्धके पश्वा चरणो्सेधं गुणात कम्पतुङ्गःकम्‌ तङ्कः षा षिपुरं बाऽपि देवभतरसङ्धिकप्‌ तमेरणस्य' तु पादाषोष्योसमेवं चतुविधम्‌ ४॥ परासादमण्डपादीनां मध्यमाने तु तोरणम्‌ अनेन विधिना विप कतेन्यं कुडयमहयके ५॥ पत्राख्यं तारणपिकं द्वितीयं करतोरणम्‌

तृतीयं चितरसंजञं तु ज्िषिधा तोरणादृतिः अधेषन्द्रमिवाऽऽकारं पत्रराजबिराजितम्‌ प्रतोरणप्राखपातं वतो मकरमुस्यते पञचवक्रसमपदुक्तं फन्भेयोमेकरास्वकम्‌

भ्ये बूरमसखुक्तः ननाफएलरतार्स्तिमर्‌ <

कारियपरचिल्पे त्रयोदशे; पटलः

नानाकारसंयुक्तं वृत्त मकरतोरणम्‌

तदेव पाश्वयोमेध्ये पुरीपस्य द्रयोरपि॥

नक्रतुण्डं परकतेग्यं भृतविध्ापरास्नथा

सहव्याखकहंसाचेबेलाग्रन्ुक्तमादकेः १० यश्च विविषैशछत्रं रत्नसंघेश्र भषयेत्‌

चित्रतोरणमेवं स्यास्मोच्यते तोरणत्रयम्‌ ११॥

तोरणं चा(णान्य)न्तराऽधस्ताल्रयोञ्यानि विचक्षणः

पाश्वेयोविंकरण्डसमन्वितम्‌ १२

धषोधिकाराहित यत्तत्‌ स्तम्भं तु गर्ता स्मृता

स्तम्भतोरणवन्मूध्नि कतेग्यं तोरणद्रयम्‌

एव तभ्निविधं नोता द्विज कुम्भरताच्यते १२३

इति काश्यपक्निखे तोारणकुम्भलता (लक्षण) दादश पटलः |

अथ प्रयादशः पटः |

| ~ ~ 8 0 11

यृत्तसफ।टितलक्षणम्‌।

मी

अथ वक्ष्ये विशेषेण वत्तस्फारटेतरक्षणप्‌ षटङ्गगट समारभ्य दरदर्यङ्क्ट वेवधेनात्‌ १॥

कल ङ्कः(ङ्खः)खावधियो(धि यावत्‌ ताबद्रयासं तु षड़्षम्‌ | विस्ताराधं तु तज्नीव्रंदरा्रिदुदवित्रिमागकम्‌ २॥ वत्ताक़ारसमं तच्च तारणाङ्घतु्र)दायुू(य)तप्‌

सकधर तदुध्व तु शुकनासान्वत तुवा॥२॥

फणकूटा तिं वाऽथ वृत्ताकार प्रफरपयत्‌ | तम्मोत्सेधयुगाशे तु द्विभाग चरणोदयम्‌ ४॥

प्रस्तरोद यमेकाशं शुकनास्युद यांशकम्‌ |

तदेव धूटमानं तु तत्तदुक्तवशा्नयेत्‌

अथा तरभच स्य प्रोक्तमार्गेण वा कुर्‌ |

एसस्फाटितमेवं हि एतामण्डरमण्डितम्‌ ६॥

काश्यपरिल्पे चतुदश; पटछ;

स्तम्भाय तोरणं चैव तथा कुम्भता द्विज वत्ताख्यं स्फाटितं चेव हारं तारेषु करपयेत्‌ स्तम्मान्तरेव कतग्यं हम्यादीनां विशेषतः इति का्यपशिरपे वुत्तस्फारितलशक्षणं ्रयोदश्चः पटकः;

अय चतुद; पटल;

स्तमतारणम्‌ |

अथ वक्ष्ये षिषेषेण स्तभतारणलक्षणम्‌

पादां दञ्यरा(श्षधा)भञ्य श्रुद्धद्वारं नवांशकम्‌ १॥ चरणं नवधा भज्य अष्ट द्रारमानकम्‌ अथवाऽङर्गघ्रस्तु तुङ्कः तु षसुभागविभाजिते २॥ सप्तमं दारमान तु रसभागविभाजिते। साधेपञ्चाशमूरध्वे तु मवंगस्योच(द)यं भेत्‌ पदं गच्छ(तङ्गोबा)परू(ध)स्ताततु साधद्विभागमुच्यते। छ्ुद्धदरारे तारापचं शुद्धदरस्य विस्तृतम्‌ ° चफद्विते चतुष्पञ्च षट्‌ सप्राषटनवाङ्गुखम्‌ तुङ्काधोदधिकं दीनं तारमेकोनर्विशतिः ५॥ भेदम समाख्यातं दारतुङ्कभयं भवेत्‌

सर्वेषामपि हम्याणां द्रा( मध्ये सु योजयेत्‌ पद्वेष्कम्भमानं वा सपादं साधमेव वा

दरा रयोगस्य विस्तारं तस्यां ख(घ)नमुच्यते साष्८्)षार्ख(घ) वाऽथ जिपादं वाऽथ तद्धनम्‌। योगतुङ्ख तु बेदांरमेकाग्रांशमथोत्तमम्‌ गुणांशमुध्वेगं ख्यातं बाह्चाञ्जक्षिपणाञ्ितम्‌ बाह्येऽभ्जक्षेपग पेतं भूतारं तदधो भवेत्‌ पतङ्खतारयोगस्य तुरयमग्ज विहीनकम्‌

भुवनं पतङ्खः मध्यस्थवलयान्वितम्‌ १०

२५

३९

हास्वपपिरपे चतुकेशः प्रदः )

ताघ्नमो धाऽऽयसो सभ्य परमो सीखूवद्धिती। तटिस्तारत्िमोगेकं शिरकायोगमरवेद्धिी २९ शोशलं वेद्भुत्रगादियोगमये किमित भुबङ्कपतङ्गयोरप्रा णिद्रयोर्बश्चया न्दता १२ एथ दृषीृतो पथाद्योगावस्थानमाचरेत्‌

सुनक्षञर श्म वारे शरुभ्ोर पते १३

य।गे सस्थापयेद्टिप शान्तिहोमं परं चरेत्‌ भित्तिष्यासे तु भानवे दाह्यात्पञ्चावसानकष्‌ १४॥ अभ्यन्तरं सप्रांश सीम योगस्य मध्यम्‌ | तद्धाह्यऽभ्यन्तरं चव योगष्यासोभयाध्रितम्‌ १५॥ सषंफार यक्त ... ... ,, |

यों शरा पञ्चषटृखप्भागे हौ तोरणाग्रफष्‌ १६ लेप पादोदयं ख्यातमेव षे िधिधं भवेत्‌ |

युगाश्नं बसुकोणं वा हतं षा तरणद्यम्‌ १७

फुम्भमण्ड दि -व्य(संयुक्तं) पोतिकासहितं क्था 'पोतिकारहिततं षाऽथ वीरकाण्ड समन्वितम्‌ १८ कुञ्यस्तम्भपिकालाधं (पदं बा समंतुचा। तोरणाङ्चिक्रिशाल तु परो्यते द्विजसत्तम १९ उत्तरं वाजन साप्रू(ञजोकषेपण कषद्रत्राजनम्‌ यथा क्रमेण संक्गरप्यर अनेन विधना इध २० तोरणाङ्धिषिशालं वा भ्रिषा' बोत्तरोद्‌यम्‌ | तदधं बाजनों तु तस्प्राधं गटनामक्रम्‌ २१॥ गलाधक्षपणं रूयातं तस्यापरं ुद्रबाजनम्‌ उत्तरं एातिकोध्यं वीरक्ण्ठंतुवा भवेत्‌ ८२॥ उरसंधितानताग्ं तु इयान्मक्ररविष्टरम्‌ तोरणाग्रविज्ञाष्टं तु कुड्यस्तम्मोऽध आक्रम्‌ २३ कुडचस्तम्भस्य तारान्तव्यासं चा तोरश्रकम्‌ स्वाङ्धितरेत्राषसानं ब्रा तस्पमक्रृडाथिक्र सु २४॥ एवं चुर्बिषं स्यात तारणाग्रक्लिारूकम्‌

कारदपशिखे पर्वद्ः प्रट्टः;

कड पतारणम।ख्यातं द्वारत्रणमपुष्ते २५ दाश्तुरयो सतण्यासं तोरणाद्रप्तिरं चम्प््‌

उत्तर बाजनं ब्राऽजक्षेपणं बाष्मङ्कःरम्‌ २६ ।॥ फलकं पञ्चवकवश्ाटयं बरामुक्तद्छिधिम कुर्‌ घकंत्राख्यं मकरारयं षा चित्रतीरणेव क्र २७ मध्यीर्ध्वे शुखकंयुक्तं पान्वयोथ समन्वितम्‌

दुपेणं पुणेङम्भं हमं यश्रकमरम्‌ २८ भौवरेस स्वस्तिक षाङ्खं दोप द्रेकष्मङ्ःर्‌ श्रीवत्सं मध्यमे कुमासशेषांशचं तस्त्र पाश्वे; २९ हहे ररिान्तवी कतेव्यं द्वार तेरणम्‌ दारतोरणमेव हि स्तम्भतीर्णपुस्यषे ।॥ २० पादोच्यं "तु जधा भञ्य द्विभाग ऋरणोदयम्‌

पादं सवोक्घपंयुक्तं पोतिकारहित ३१ छतर वाभनाभ्जं लेपणं निश्ञवाजमम्‌

तदूध्वं च(क्ष)पक्णं तु नानापृत्रैविचित्ितम्‌ ३२ तोरणं मकरात्यं ख्यं)तु पृणारयाट(ऽन्वि)तकधरम्‌ सवीरंकारसंयुक्तमेतत्स्यःस्स्तम्भतोरणम्‌ ३३ पादान्तरे हरायां बा कणेपाछादमध्यमे श्षारामध्यान्तरारे वा -ककेम्य सवेधामसु ।॥ ३४ स्तम्भतारणमारूक्रातं शशु कु्मरकविधिम्‌

इति काश्यप्रशिखये स्तम्भदोरणिधिश्वतुदेशः षश्लः

अथ पञ्चदद्ः पट्टः |

कम्भस्थकलक्षपाम्‌ स्तम्भमृले ठु ब्रचयुध्व पश्चासनं प्रकखयेत्‌ पादव्यापि "सम शुङ्ग सप्रादं प्षनिस्तुतम्‌ १.१

कु(दयपशचिखे षोडश; पट्ट, |

परमो बसुधा भज्य कम्पमेशांशमेव वा

अथो प्रं गुणांश तु एकांशं ख्डयुध्यते २॥ .

फथ्वेमन्नद्विभागे तु कम्पमेकेन कारयेत्‌

तदूर्व कुम्भतुङ्ग षु पञ्चस्योस्चं समन्वियात्‌

तकुक्घद्विगुणं कम्मग्यासमित्यमिधीयते कुम्मास्ये स्तम्भनियुहं वलिमण्डलसंयुतम्‌ ४॥ कऽ्मपण्डादि संयुक्तं वीरकाण्डविषहीनकम्‌ | फलकोपरि पशं तु कुम्भमानेन कटपयेत्‌ ५॥

ुम्भकुम्भरता हता हन्यथा वक्ष्यते पुनः तदेषोर्सधिकोर््वे तु बीरफाण्डसमन्वितम्‌ & पोतिकारषहित यहनात्सतस्मकुर्भलता स्मृता स्तम्मतोरणवन्मूध्न कतग्यं तारणारयम्‌ एवं त्रिविधं चित्वा तूर्यत छृम्भता द्विज

इति काश्यपरशिसे कुम्भस्थ्टक्तणं पञ्चदश्चः पटलः

अथ षोडशः पटह;

ददवव

घररफुटितप्‌

अथ ब्य विहेषेण बृत्स्फुटितछक्षण्‌

पडङ्गुं समारभ्य द्विदषङ्कुलविवधेनात्‌ कलाङ्खल बिधिया(धि या )वत्ताबहयासं तु षड्विधम्‌ विस्तायर्धं तु तक्नीव्र द्वितया भागिक्घम्‌ ॥२॥ पृत्ताकारसमे चान्तस्तोरणाङ्ध्रेषद्‌।यतम्‌

कन्धरं तु तदवे तु प्रूश)करास्यान्वित तु वा॥३॥ फणेकूटाङृतिवोऽथ वृत्ताकारं प्रकरपपेत्‌ स्तम्मोत्सेयुगाशि त॒ द्विभागं चरणोदयम्‌ प्रस्तरोद यमेकाशं शुकरनास्युद्‌ यांशक्म्‌

तद्रेव कूटमानं तु हत्तदुक्तवशाम्नयेत्‌

कारयपशित्पे सप्दश्षः पटः |

अथवां तरमश्वस्य प्रोक्तमार्गेण वा कुर्‌ वत्तस्फुटितमेवं हि छतामण्डरमण्डितम्‌ £ स्तम्भाख्यतोरणं चैव तथा कुम्भलहा हिज ृत्ताख्यं स्फुटितं चैव हारं तारेषु करपयेत्‌ ७॥ स्तम्भान्तरेव कतेग्यं हम्यादीमां विशेषतः एति काश्यपश्षिरपे वृत्तरफुटितलक्षणं षोडशः पटलः

अथ त्षप्तदश्ः; पट्टः |

रकमेव

ह्ारविन्यासः

(4. ०,

अथ वस्य विरेषेण द्रारविन्यासलक्षणम्‌ | पादाच दशधा भज्य शुद्धद्रारनर्षाश्चकम्‌ ।॥ १॥ चरणांशनावाङ्घ तु तुङ्कः तु वसुभाजिते। सक्तांशं द्रारमान तु रसभागविभानिते साधहन्यशिदू( मू)" तु भवङ्खस्योच्छरयं भवेत्‌ | तम्भोगक्च(ल)पधस्तात्तु साधेद्विमागप्रुच्यते ३॥ द्र तु[तुङ्गाथ शद्धद्रारस्य विस्तृतम्‌ एकद्वित्रिचतुष्पश्चषद्सत्पाषएटनवाङ्खटम्‌ त्का्ादधिकग हनं तारमेकोनवितिः मेदमेबं समाख्यातं द्रतुङ्कः जधा भवेत्‌ ५॥ सवषामपि हम्पाणां द्वरमध्ये तु याजयेत्‌ पाददिष्कम्भपानं षा सपादं साधमेषबा॥ ६॥ ह।र्योगस्य विस्तारं तस्याथ घनदरुस्यते | साषएटसाधंघनं वाऽथ निपाद वाऽथ तदूषनम्‌ ७॥ गतुङ्ः तु बेदार स्वेकांशाभ्रमयोगतः गुणाशिदूषभ्वग स्यात बाहूयन्जक्षपणान्वतप्‌ बाहृञ्जक्षेपणोपेते भुबरहातंचयो भेत्‌ पतङ्कतारयोगस्य तुल्याग्जं विरह नकङम्‌ ९॥

्ोरवपरिर्ये सकद. पटलः !

मुबङ्कं पतङ्ग मथ्यस्थवेलयान्विवन्‌

ताञ्नजे काऽसौ दाऽ वरयो कीरबग्कितो १० तदविस्तरतरिभगिकं विखायेगथरेतिको |

तैटजं येद्धधङ्कदि योगौभूये क्िखान्विती ।॥ ११ भुचङ्गप्तयोरश्रौ छिद्र ोर्वशनान्विसो

एदे हढीकुतो पश्छच्योमाषस्थानमाचरेव्‌ १२ सनकतत्रे शुमे वारे शुमहोरामुदृतंके

योगे संस्थापयेद्धिम शान्तिहमपुरध्सर५।) १३॥ भित्तिष्यासे तु मानवे सञ्चारय चा(त्पश्वा)वसानक्म्‌ | अभ्यन्तर तु सप्राशं सीमयोमस्य मध्यमम्‌ १४॥ बि(त)दद्यऽभ्यन्तरं चैत्र योगभ्यासोभयाभरितम्‌ सषोरंकारसंपुक्तं योमसाप्य(नीमा)ष्दीङतम्‌ १५ दु्षिणे तु ककाठे तु योजयेवृद्रर दिकम्‌ तरिचतुष्पश्चपयने बा द्ारपदिश्षविस्तृतम्‌ | १६ तश्चिमगिफमागं तु तस्य नीघ दातम्‌ तश्वीवदृद्वियुणं ख्यातं नीवं वेतसककदयोः १७ नीष्मायां पध्ये तु द्रारपह्िकिपाश्वयोः |

लोहं बखयोपतं एतानिकीशबन्धनय्‌ १८ छाहज दारुजं वाऽथ बा्ाभ्यन्तरगं तथा |

तासं निमङ्गट तावर(नीप्र)तारापघनसंयुतभ्‌ १९॥ पद्ध्वा कवे योगद दास्छोदिरेदीकृतप्‌ | मगेादिसमोपेतं घढनोद्धाधनक्षमम्‌ २०

परेषां पटयभ्तत्रपप्य सत्त विमरत्‌।

प्रसादे भण्डपे येकं गोपुरे सैवभाथरेत्‌ २१ हारमेव समारूयातिं कस्पदवारमय(तः)¶ृणु २२॥

ति काध्यपरिखे प्रवित्यासरक्षणं सक्ष: १४।

करियपक्चिलपय एकोनविंशः पटः |

अथाष्दश्चः पट्टः |

कम्पद्ररलक्षणम्‌ |

अथ पक्ष्ये विक्षेपण कम्पद्रारतरिधिं परम्‌ भासादमण्डपादानां चतुदिष्षु विदिक्षुवा॥ १॥ तयोमेध्यान्तरले वा व्योमाभीषं तु यत्रे

तत्रेव करपयेर्सम्यकूकम्पद्रारं द्विजोत्तम पखुद्री तकत पर्तिग्यासयुक्तं विश्ञारकम्‌ स्थलादुत्तरसामान्तं कम्पदरारोदयं भवेत्‌ ३॥ भुष्रङ्गः पतङ्कः योगं परागुत्त(क्तक)घनम्‌ | कत्वा ददीत बद्‌ध्वा याजयेदन्तरा पुरा ४॥ योगब्यासघनं दीं य(धेमा)यमाङ्चचिस्त(ङ्धि-त)था कुर मूटाग्रयोजिके पेतं तर्ङ्खाङ्यि प्रफरपयेत्‌ ५॥ भुवङ्कः पतङ्कः छिद्र युञ्जादृष्टौकृतम्‌ | चतुष्पदष्सस्य वा दश द्वादश एवषा। मनुषाडश्शसख्या वा केरपपेदन्तराङ्धिया | अन्तरष्येम्तरा भरर्यमापागमान्षपं षिना अन्तराङ्प्रीन्पयुज्ञी यार्स्थापयेदद्रारयोगतवव्‌ योजयेत्त॒ कवाटादि योमा<व्येमि)पररेये मेव तु छवादे द्विष्योमग्रासनेग्योमग्रासत एवा। ` $टपयेत्सुष्दं दवारं त्वचर हस्तिनाऽपि वा ९॥ कम्पद्वारं समाख्यात प्रस्तरं तु ततः शण १९

इति फादयपरिदपे कम्पट्‌रलक्षणमष्टदक्षः प्दलः |

अथेक्रोनंराः पटः |

भरस्तरकशक्षणम्‌

0

भथ वक्ष्ये विशषण प्रस्तरस्य तु रक्षणम्‌ ., स्त्ग्भाधेमश्वमानं पु आतां(अप)त्तधा्षमेष १॥

४९

[9

कृष्यपशिल्प एकोनविंशः पटैः |

तदुश्चकयेव(स्येक)विंशाशे त्वा गुणांशयुक्तमम्‌ वाजनक्ये(स्ये)कभागेन भूतमारोभतं त्रिभिः भृतमालोपरिषटटाु बाजनक्ये(स्थे)कमागया

स्वान तु कपोतोचमाटिङ्खनस्यंकभागया अंशेनान्तरितं इय।त्मस्यत्सेधं गुणांशकम्‌ वाजनत्येक(स्यै)कभागेन कय।द्रे चान्यमेदतः तुङमेकोनविरशाश एत्वोत्तार भ्र) भागया | भागेन बाजनं कुयोदभ्यं्चे वमी भवेत्‌ ५॥ धाजन्ये(स्ये)फभागेन कपोतोस्चं रसांशकषम्‌ आष्िङ्घपश्चमश्ेनान्तरितं तु परकरपयेत्‌ ¦ प्रसयुस्सेषटदिभागेन बाजनस्ये(स्य)कभागिनः। इत्सेषनरेवमाख्यातस्खङ्गजातमथोच्यते स्तम्भा पोतिकानीत्रं बोधकादृत्तरं तथा षाजनस्य तु निष्कन्तयत्तरं द्वा(वा)जनोक्चतम्‌ धाजनाद्र भीनीव्र वरूभातुङ्खःपष्टशम्‌

निषादं षा तदु बा प्रागबाजनातिविस्तृतम्‌॥ धाजनानां कपोतस्य नत्र ह(ग्यो)मसमानकम्‌ उपानसावसानं वा जमदन्तमथापे बा १०॥ धाजनाद्धदण्डं वा दण्डं साधदरिदण्डङभ्‌

षाजन।ततु कपात्तस्य नीव्र चा्म्बनं समम्‌ ११॥ फपोतं गोपानसदहि१ गोपानरहित तु बा पाद्बाद्यसम भोक्त इशिङ्गपतिरुच्यते १२ आलिङ्कन्तरितं वेशं नीप्रे चोत्सेपसष्शम्‌ पाजनेश्च(च)तमं मोक्तं बाजनस्य तु निगेम्‌ १३ दण्डत्रिपादमप बा चोत्तराग्नस्य नीव्रकृष्‌। उत्तरस्यनुकूल तु राजन नीप्रवेशनम्‌ {४॥ षष्टमीवृतस(होसागरेभूपयेदुत्तरोपरि तानापत्ररतार्चैस्तु कपोतो(त)कर्णपाहिकरम्‌ १५॥

काहयपिखे विशः पट्टः |

प्रत्यग्नमकृरीबन्वयपरतिरससिहादि भूषितम्‌ एवं प्रस्तरवर्भ तु परोच्यते तद्द्विनोत्तम १६

इति क्।श्यपश्षिटपे भरस्तरणक्षणमेकोनर्विशः पटड;

अथ विहः पट्टः |

| पवस्य वत्स

गभूषणम्‌

अथ वक्ष्ये विशेषेण गटमूषणलक्षणम्‌ उष्वेभामोश्च(गोच्च)तुङ्गः तु गलमानमुदाहूतम्‌ ¦ आर्ता(अष)त्सेषांश्चमान बा गलमानमुदाहृतम्‌ तदुष्चन्निचतुष्पञ्च रोषं वा बेदिकोदयम्‌ २॥ शेषं गरोदयं ख्यातं तभरेषं ग।दयम्‌ | बेदिकायास्तु विस्तारं चतुष्पश्चषडंशके तरिचतुष्पश्चभागं तु गरूव्यासं यथाक्रमम्‌ अङ्चर्रध्य ड्‌ व्रषेशं स्यात्तदरध्यं गटवेशनम्‌ ४॥ तनिपादं वा तद्ध वा वेद्र(८ध्य)्घेगेबेशनम्‌

एषं त्वनेकभेदेषु कतुरिच्छावश्चा्नयेत्‌ ५॥ बेदाश्र नागरे कण्ठं वस्वभर द्राविड गदम्‌

वृत्तं तु वेसरे म्यं गलमानकुख नयेत्‌ दिशि भद्रसमायुक्तं नासिकानङ्राङ्च्रिकम्‌ भाबुद्रधंशचे गरोस्सेषेः कलंश्ं तु गरोदयम्‌ उत्तरोच्च गुणांश तु बाजनं गलमागया

आदे बहुमिमानं व्योमांशञं बाजनोदयम्‌ उत्तराधगरान्नीव्र बाजनादीनि पुत्रवत्‌

अथवा भानुभागे तु गोद मुदाहृतम्‌ उत्तराच्च गणाश्ञं तु शिवाञ्च बाजनोदयम्‌

तद्‌ युषटिबन्धांश्च मध्यध्यां मुदाहृतम्‌ १०

, 4.

कादयपरिख एथविशः परल |

मृणरयुच्चं गुणांश तु एकश पटेका भवेत्‌ पात्र दण्डिकोच्च त्‌ व्योरपा्चि बणपटिका ११॥ गेपानं कटपयेदुभ्वे उपाराहणमेव बा वाजनादीनि निष्क्रान्तं तत्तदुच्चसम्‌ भवेत्‌ १२॥ एवं गणोन्नतव्यासम(स सा)लकार कातितम्‌ १३॥

इति क।श्यपश्िरपे गलविधानं विश्वः पटलः

अकवा ! पटलः |

[क

ज्िखरटक्षणम्‌

अथ ब््ये व्िक्ञृषेण शिखरस्य तु रक्षणम्‌ उध्वेभस्तम्मतुङःस्य सश शिखरादयम्‌ ।॥ १.॥ आरते(अधन्सेाशिमानं वा तङ्क षं रिखरस्य तु याद्‌ विस्तारतुरय वा शिखर ए(वा)तनात्रकम्‌ ।॥ घटमावाजनानात्र दण्ड वाध्याध्य(उध्यधे)एवर वा | द्विदण्डंव,...नात्रं चाऽऽखम्बनं समम्‌ ३॥ . तश्नीव्रसहृश तुङ्कः कपोतं वरभी जनात्‌

शिरस्तारं कपोतोध्यं बलभीवाजने; समम्‌ ४॥ शिखरे मध्यविस्तारं कम्पः(म्प)निष्करन्तवा(मःदशम्‌ | समर त्रिपादमधं वा तारमेवं चतु्रंधम्‌

तेत्र तार्‌ पञ्चा \(३य)२ फ।लकविस्तृनम्‌ शिखरे बलिकस्थानं भतांशेषु शिरोदयम्‌

वेद्‌भागावसान तु फलिकामण्डलाकृतिम्‌ |

त्रिचतुष्पश्चमात्रे वा बलकं मण्डलं तथा ७] तत्तःरे तु चतुाशे तज(शऽन्त मे) ण्डलघरनं भवेत्‌ यु वा युग्मसंख्या बा परितः करपयेत्समम्‌ वलिकानापधश्चोध्य त्रेत्रे तदध(स्याधे)पानतः | वालिङ्व्यासमभूतांशे युगमांशं पद्मविस्तृतप्‌

करारयपरिखे दराविंशः पटेल;

शिखरस्य तु मानान्तं पश्मतुङ्मुदाहतम्‌ पद्मनारन्निमागेकं कुभ्मस्याधोऽवरप्रकम्‌ १० षटप्रस्य तिभाक्रं कुम्भस्योपरि कन्धरम्‌

कन्धरं त्रिगुणं पाड तभ्िभागे तु कूदप्छम्‌ ११ पालिनालवरिशाठं तु कधरादिषु बृंहितम्‌ षाटक्रान्ते शिरापध्यादानुपुन्य कश कुर १५॥ प्र्याद्राज्नतुरयान्ते क्रमेण रशत डर तस्मात्कपोतनीत्रान्त्‌ क्रमणव बृदृद्धनम्‌ १३॥ शिखरस्य तु तुङ्गा पश्च स्तपि तुङ्गकम्‌

दर धिकश्षति भवेदु्ं पश्मपन्यन्ध(ब्मपध्यध)भागया १९॥ कम्पमधाशामेत्युक्त गदमधाश्चमानतः

तत्सम चाध्वक्म्प त्‌ पब्रमश्लन कदपयत्‌ १५॥ भूतभाग घटात्सध कम्पमध।च्मानतः

पद्मपरेन कतव्य कम्पपध्यां मानतः १६॥ पञ्चाश पालिक्रानां तु दयंशं कम्पं तु पूद्योच्यते। पद्ममरशेन कतव्य पालके तु भागया १७ अधन पञ्ममर्धने पद्मशेषं तु करमक्(ल)म्‌। किखराकृतिवत्कृम्मं फलिकाकुश्पलं तथा १८ नागरे चतुरं तद्‌वस्वभ्र द्राषिडे सरः

वत्त पेसरहम्य तु लिरसा वतन क्रपात्‌ १९॥ नानाप(त्रि)खतामिस्तु शिखर तु सुभूषयत्‌

लक्षण शिखरस्य नासक।लक्षण शुणु ५०॥

रति करयपाश्ेटप लिखरखक्षणमक्र(वशः पटः

[मी ति | | नवकृ

अथ द्वविः पटः नासकारक्षणम्‌ अथ वक्ष्ये तरिशेषेण नातिकालक्षणं परम्‌ कंरारनासिक्रा ख्यातं शिखरे तारसदश्रम्‌ १॥

४५

काहयपरिषस्पि दाविश्षः पटः

शिखरस्य तु विस्तारं जरिचतुष्पञ्चभागया | क्रमाासाविक्षारश्युत्तमाधपमध्यया २॥ प्रहानासी हु विष्याता भ्रितरिधा क्य(स)प्रकीतिता समरं ज्ेपादमध वा शिखरे नासिनीघ्रकम्‌ हत्तारत्रिवतुथा शीनं शेषोद यं भवेत्‌ नासकातुङमादप्ात ततछ(द)बाचस्चमधापि कवा ४॥ शक्तिध्वजतदूध्येन असितुङ्ग(धे एव वा

रिषादं वा जिभागकं भागं वाऽथ तदुनतम्‌॥ ५॥ तच्छक्तिध्वजतुङ्खः तु गुणभागविभाजिते |

द्विभागं किनरीष्॒तं तच्छेषं गरमानकम्‌

दण्डं तद्ररसार स्याद्गुण किंनरीपुखम्‌। शक्तिध्वजापरिषटं तु पत्र बाधससकरप ७॥ ।कनर।वकत्रतुद्खः स्यात्सम शुखादयं भवेत्‌

पतरं चात्तेन मानेन तथा सोन्दयेमाचरेत्‌ पिस्तारमुखपटृथस्तु दण्द वाक्ये (नास्यधे) एव बा | वलिमण्डलखत्ना्रै मुषयेमृन्प्िकाम्‌ ९॥ मुखपटरयवरेषान्तं तदू गादमुदाहृत्‌

दात स्थिततपटृथा(दी)म्यां जिनारयप्रतिभूषितम्‌ १२ दूराभ वरा स्थामं वा सव्या वा सनारज्रम्‌ | मालिकाकूटकाषटादिमण्डिषं वा विमानयेत्‌ ११॥ चित्रचित्रारूयमकरैस्तोरणाख्यमथापि वा तोरणान्यन्परे ह; साभिषेकम्बुनासिका १२॥ नानाविषंस्तथाऽन्येवो नासिकाष तु मण्डयेत्‌ |

सभद्र्‌ तु मह नासपाद्‌ सबङ्ःसयुक्तम्‌ | १३॥

उत्तर बाजनाग्जं क्षेपण नासिका तथा|

करपयित्वा विशेषेण कण्ठा ता(ण्ठस्ता)रदिमानतः १४ उरध्वस्तम्मव्िशाले वा विज्ञा वाऽथ एव वा ! नासिकास्तम्मविस्तारं कणो तु तदु्नतम्‌ १५॥ स्पस्वश्रं वाऽथ वत्तं वा युगा्रं बा तदाढृति नासिकायाम्तु विस्तारं द्विदण्डं वा चिद्ण्डकप्‌ १६॥

फारयपश्षिसपे रयोः पटछः | "७ हित शेषविश्षालं स्यान्नास्याङ्धि बाह्यसीमक्रम्‌

क्‌

नासिकाङ्घद्रये मध्ये तन्मूतिस्थापनं कुर १७॥

® @

पहानासमिद्‌ प्राक्त क्षुद्रनासविध श्रुणु |

साधदण्डं द्विदण्ं वा त्रिण्डं वाऽथ विस्ततम्‌ | १८ तत्तारत्रिचतुथ।शं हीनं शेषोदयं भवेत्‌ फपोताटम्बनातपद्रनागोचं तु करयेत्‌ १९ प्रतित्राजनसीमान्त तस्य राक्तभ्वजोन्नतम्‌

तदुश्च तु त्रिधा भञ्य एकांश्च कण्ठनानकम्‌ २० शेषं किंनरीयक्तरद्रे तारं युक्तिव्रश्चान्नयत्‌ नासिताराधेगादं स्यादगाढाधेमुखपद्िक। २१ भ्यासं तालादिभिभूष्य नानाटंकारसयुतम्‌

पादं प्रतिकपोतेषु करपयेत्स्व स्तिक्राृतिम्‌ २२ पध्ये करूटशारानां पञ्चरोचारपनासिकम्‌ फरपयेनु विशेषेण शिखरे भद्रनासिक्रम्‌ २३ शाछाग्रयोस्तु कतमया ललाटाख्या तु नासिक्षा २४ नासिकारक्षण पाक्त ततः प्रासदमानकरम्‌ २५॥।।

हति काश्यपि नासिकारृक्षणं दर.विशः पर्छ: |

अथ प्रयोविशः पट्टः |

भि नादिः वि

परसादमानम्‌ |

[त

अथ वक्ष्ये विशेषेण पासा दे)पानरक्षणप्‌।

प्रासादः सदनं सम्न हम्य(मम)धान्मा(म) निकेतनम्‌ १॥ मन्दिरं भवनं ब।सो गेहं दिग्यविमानकम्‌ |

आश्रयं चाऽऽस्पदं चेव आधारं क्रमेणतु॥२॥ आधारमतिमि(षिोष्ण्यं हम्यषपांयवाचकाः |

तस्मादन्न परा नासि परिमाणं समस्यते ३॥

9८

फाश्यपरिसपे जयोविशः पटछ;।

यवाष सधरेण स्यादृधरेवेष्टकपिपि पिशुनामष्टक प्राक्त केशानाग्रं तु सं्घिका ॥४॥ बालानां मूध्नि कंशः स्यादरग्र तस्यापमानक्म्‌ तत्फक्षाग्र सायं यद्क्षमाणमुदाहूतम्‌ सप्तसख्ययव तार मध्यमङ्करमुच्यते | काराग्राग्रान्पमाख्यातं षटसंख्यं यवपिस्तरम्‌ ६॥ शार्या वामचतुप्कं तु उत्तमाङ्कगिसङ्कम्‌ श्ारयायत्रिगुणं मानप्रधम तदुदाहृतम्‌ ७॥ शेतशारी महाश्।खी रक्तश्ारी तथैव |

सोगन्धी हेमक्षाली शारी पश्चविधा स्पृता रक्तश्चारयायतं तेषु अङ्कुराय तु सग्रह |

एषं तु ष्धं प्राक्त मानाङ्खछं द्विजोत्तम चनद्रजीवरिषाश व्याममेकाङ्गुखाख्यक्रप्‌ धृक्षपक्षाश्विनी चेव द्वितीयाङ्गुर तज्ञकम्‌ १० काल चानलदद्राक्षषरलं चारेखनं गुणम्‌ |

ततय गुगसहाक बेदान्धो युगकोलक्रम्‌ ११॥ धत्वा(तु)रङ्कलसद्गरन बाणमूतेद्दरियास्तृतम्‌

पश्च जुगलस्यसंङ्गाका................ १२॥ सारं च(रमकं चैवतुकेगिकपडङ्कटम्‌ | पताल ऋषिवातं वा... .... +... १२३॥

माम टेकं स्मरं चैव सप्तङ्कछविधानतः।

हस्तिपरतमानं वसवे मूतेयस्तथा १४॥

अष्टङ्घष्टस्य सज्ञाः स्युः शक्तिद्ररगहस्य बा।

सूप्रानन्तघनं ताव्रं दविनाञचैव नवाङ्कुला १५॥ नाडिकराष्टायुतं धमं दश्च ङ्गस्य सहिता

पशात चेवरोरद्रमेकादशाङ्करारुयया ।। १६॥।

अब्द मास्फ|र भानुश्च नू )ददशाङ्गखसक्ञित्‌ | घन्द्रादित्यश्िवांरै भ्रयाद्शाङ्गुखा स्तूस्मुोता १७॥ पकष्यस्येकेतिधि(सशर तिथय) वेव पञवद्शाङ्गुलास(्मृता | फरामूतिद्रयं चेव षोडशाङ्गुल पंडितम्‌ १८

कारयपक्षिलपे चरयोविशः पटल; ४९

पञ्चविंशति स्तिशषस्च चत्वरिंशत्तथेत्र पञ्चाश्ञत्पष्टिसप्तत्या अश्चीतिनेवतिः सतम्‌ १९ प्रर्ययस्तीषु पञ्चाक्चजगतीसुगतिस्तथा सत्वरिथ सशकश्च तुष्टः पुष्टैतिस्तथा ॥२० सुधि दश्ञाद्ादे शतानामभिधानक्रम्‌ एकादशं शतं चेव सहस्रमयुतं तथा २१॥ नियुतं प्रयुतं कोटिरबुरं त्रत खव्रम्‌ निखवं शङ्खं प्रश्रं समुद्रं मध्यमन्त्रम्‌ २२॥ आगरं परं पराध देश्ृद्धधा परकीर्मिताः। रषं पाज्रान्तरैः (रं) स्तम्भ(म्पानां) द्रदक्षाङ्गु भवेत्‌ २३॥ भानुद्रयाङ्गुं दृष्णं हस्नमित्युच्यते बधः रेमधयान्तरेमात्रः करप्यदस्तं तथोदितम्‌ २४ तच्चतुष्क मवरेदण्डं तेन वस्राणि मापयत्‌ पश्च(वरातिमात्र स्य।त्माजापत्यं करं बुधः २५॥ प्रतिधेनुमष्टिः सप्तविशदधनुप्रम्‌ अष्ातजञाद्गुष्ठं पादपं बरेदेहं नवविंश्चतिः॥ २६ 4वेट ।(पुट्यं {>२द इगुलयमेकञिशत्मङीणकम्‌ एवमष्टविधं हस्तं प्रत्येक द्विजसत्तम २७॥ मधे मध्यमोक्छृष्टं मेदेनेवर रव्रिद्रयम्‌ धनुग्रहं प्रकीण.ढ्थं द्विजानां शृहमारमेद्‌ २८ रपुरयं धनपुर क्षञ्चियाणां म(रोहे इर पराजापत्यं करं चेव शद्रजात्या गृहे भवेत्‌ २९ अधिकं जात्यकरं हस्तं हीनानां तु व्िवजेयेत्‌ | ह्ोनामिकरविप्राणामाधेक शुभावहम्‌ ३० स्वैषाधुटितं हरतमेवं सम्ननि पूजितप्‌ ¦ अन्यं सबेदेबानां योग्यं सद्म विभाजयेत्‌ ३१ अधिकं कृष्णस्तं तु सवेजास्यहेकं भवेत्‌ यानादिक्षेयनान्तं ृष्णहस्तेन मापयेत्‌ ३२ आरामो्ानक्रादीनि प्राजापह्यकरेण तु धदुगृष्टिकया चेव प्रामादि यो(षा)स्तु मापयेत्‌ ३३ |

काश्यप्चिसपे चतुर्विं पटलः

धनग्रहण बाप्यादे नयमवाद्यधान मापयेत | अथवा कृष्णदस्तन सवेवास्तुनि वा द्विज ३४॥

इति क।इयपे परासादमानेटक्षण जयोग; पटल;

अथ चतुश्च! पटलः |

मानपूत्राद्यः |

वक्यं विषेण मानमूत्रस्य लक्षणम्‌| तरचटुहृस्तमारभ्य दाद्रहस्ताववधेनात्‌ १॥ नवपङ्किकरान्तं तु आस्तनरुत्क(हस्तनाफेक)रं भवेत्‌ एवमषटविध मान युगायुग चतुशतुः २॥ पञ्चपदूढस्नमारभ्य दविद्विहस्तव्रिवधनात्‌ तिथिद्रष्क।रान्तमाभासं त्रितर्स्यतु॥३॥ गह पमकरायवस्सप्ष्ापिकतः क्रथः(कराः) | चतुप्पश्चतर वाऽथ युग्मायुग्मं चत दश ४॥ बिस्तर सप्रर्ट्‌ .ञ्चभागं कृत्वा द्विजोत्तम | रसभूत .गशं तु रिस्ताराद्रोपयत्कमात्‌ ५॥ विस्तार दगुणं चेव तस्पादषटशमापिक््‌। प१८७वायाथ(दत तुङ्मा "से सदने द्विज शान्तिक पाष्टिकि चेव जयतं चाद्भुतं तथा| सवेकामिकमिव्येते अभिधानं यथाक्रमम्‌ ७॥ हस्तद्वधपरवरर्याञ{द्वाऽ)य व्यासात्सपुणेमाचरेत्‌ अ(भासहम्यमार्यात्‌ विक्ररपमधुना श्ण | नवपङ्किकरात्पञ्चपदूपश्च श्करांशकम्‌ द्विद्विदस्तविवरद्धय। तु चतुर्विरतिसंरुगरया ९॥ पञ्चमि समारभ्य यावदकेतलान्तकम्‌ अधमं मध्यमतछृषटे विकरपं यथाक्रमम्‌ १०

कारपरिसपे चतुर्विंशः पदः |

टत्रशषटस्तविस्तार सप्रपञ्चाश्दुश्टय

प्रयादशतषट कुयान्पम प्रातिकरं मवेत्‌ ११

विस्तारे सप्पश्वाश्चं नवयिहस्तमञ्चत(क)म्‌ |

तठ षाडशाभयुक्त शिवहम्य बापरयम्‌ १२॥

पव वकटपमाख्यात छ(छःन्दुमागेपथा शरण

भिचतुदेशहस्तादि दिद्टिहस्तविवधेनात्‌ | १३ पर्चप्टूषाषटहस्तान्तं व्यासे वे सप्तविश्नतिः

षेदभूमिं समारभ्य भानुभूमि(म्य)वसानतुक)म्‌ १४

अधम मध्यमात्कृषट पानं बेदतष्ट प्रति |

सप्ता्टादशहस्तादि त्रि्रिहस्तत्रिवधनात्‌ १५ पञ्चपण्णवतियाबदुच्ं पभागिव संख्यया |

अधप्रं मध्यमाल्छृष्ट तङ्क तं प्रति १६ छन्दपरयतखाख्यातं जातहम्यधप(पथा) श्ण सप्राष्टादशहस्ताद्‌ प्राद्रहस्तावषधनात्‌ १७ सप्राक्चाताति हस्तान्ते सप्विंश्तिसंख्यया

चतुभूमि समारभ्य यावद्केतलं प्रति | १८ ताव्रद्रस्तारमाख्यातपुर्सध श्ण संहृतः(सुत्रत) | त्रिसपूर्विश दस्तादिभ्रितरिहस्तविषधनात्‌ १९ याबदाश्ञतहस्तान्तयुच्च प्रागिव संख्यया

अधम मध्यमात्कृष्ट व्यासोच्चं क्रमोदितम्‌ २० एवं जातिविमानं तु सविक्षतिर्धादतम्‌। जातिछन्द्‌विकरसपं आभासास्ते द्िजोत्तम २१॥ महतीद्र्यन्तरारपं क्षद्रनानाप्रचाोदितम्‌ |

युगाग्र भूतमाने तु मानसूज विन्यसेत्‌ २२॥ तद्‌न्याकृतिम्याणां बदं शुद्खान्तपूरणम्‌

यन्रव भञ्यत तत्र पानसत्र विधायते | २३॥ प्रासादानां तु विस्तारं भित्तिपाद्वाह्यमेव बा | तत्पादाभ्यन्तर्‌ं वाऽथ तत्पादमध्यमतुवा। २४॥ उत्सेधं तदुपानादि स्तुप्यन्तं वा शिरोन्नतम्‌ सभामण्डपञ्ञाटानां भित्तिमध्यावसानक्म्‌ ५॥

१५९

कार्यपरिव्ये पथविशेः पणे;

मितिपध्येऽङ्श्रबष्ये वा पध्ये बाऽप्पन्तरेऽपि बा | भित्तिब्टगतं सोतु बा वाऽभ्यन्तरेऽपि वा २६॥ तद प्रेपध्याव्रसानं पानसूत्ं द्िजात्तम मित्तपध्येऽङ्च्रेविस्तारं चाङ्ःध्रस्थानेषृ चयते | २७॥ मित्तिबाह्यगतं पादं प्रागेव प्राच्यत तदा सालानां भित्तिमध्ये वा ब्य वाऽभ्यन्तरेऽपिषा।॥ २८ यानानां श्ञयनानां स्यान्पध्ये मानस्‌त्रक्म्‌ मानसत्रं समाख्यातं सर्वषां सदनादिनाम्‌ २९॥ परानसूनं तु ब्रा स्यात्कुटश्षारादिन। त्रकम्‌ कूट ्रात्तवरि(बद्रेोशलट वा त्रपाद्‌ वाऽ्मववा॥ २०॥ पद्‌ साध सपाद वा पानस्‌ग्राच ह।ग(निगेफतिम्‌।

थवा दण्डमानन तुङ्कादना तु नगेषतम्‌ ॥२१॥ दण्ड वा ह्यधदण्डं वा द्िदण्डं साधेदण्डक्म्‌। त्रिदण्ड वाऽथ निष्क्रन्तं मनसुत्रात्तु बाह्यतः ६२॥ मनस्य(भ्यन्तरे वेशं पिषा(विष)पापास्पदं सदा| तस्मात्सवेमयस्नेन मानसूत्राद्भहिगेतम्‌ ३३ एतद्विन्मासपूत्र स्पात्समसुत्रात्तमं तु भा होमावागतसूत्रं बा अवसानमुदाहन्म्‌ ३०॥ मानरिन्याससूतर अव्रसानं ते त्रयम्‌ रूपात संक्षेपतो वरप शुणुष्वाऽऽयाद्विलक्षणम्‌ ६५

इति कारयपशेखे मानसृत्रादिलक्षणं चतुर्वि पटलः

| ~ ~ वि १)

अथ पश्चाचवः परः |

आयादिरक्षणम्‌ |

अथ वक्ष्ये विकेषेण आयादिलक्षणे परम्‌ हम्यषट्भागमान तु गुणादयथं वसुभिहैरे्‌ १॥

कृ(रियपक्तिसपे पश्वविक्षः पः | ५३

चैष टिजातियानिः स्यात्तपसधकरं बुधः| वजेयेदरसुमिशेव ऋक्ष भते हयादिकम्‌ २॥

चे

नवधा परिता दृस्तं पातणहासयेद्वुधः

शषपरकादिपारं स्यादव्यासायामकरं गुणः अिशद्धिवषयेभित्ति शेषं मरतिपदादयः

तिथयस्तु समाख्यातं तुङ्गः दस्ताए्वृषद्धदेम्‌ नाभिस्तु निविेषपायामिन्युच्यते बुवः

त्ख नवं तु मध्यान्त भाम(क्रमा)दै नाडिभिैरेत्‌ ५॥ देष व्ययामिति ख्यातं आयाधिक्रा(क्य) व्ययक्षयम्‌ | केतुः सिह वृषो हस्त गुरुः शुक्रो बधः शभा यजमानस्य जन्मक्षोदवरिरधे दिनं तथा | बारतुजन्मविरध त्रसा(तथा) ह्या्ङ्कुकं श्भम्‌ | एवं पराय बहुधा शभमानं तु संग्रह्‌

अथवा विस्ततायामहृस्तमष्टगुणी हृते

भावुव्यये विशेषं तु अ(यपित्युच्यते बः | नवद्रादज्ामह.ल; शष व्ययमुदाहूतम्‌ वसुमिगुणते ऋक्षे हृते शेषादिकं दिनम्‌ गुणवृद्धधाऽश महास शेप ध्वजादेयानरः(यः)॥ १० नवक्ऋद्धश्चापरीतोऽस्तं सप्तसख्ण तु हासयेत्‌। रषमक्रादवारः स्याजच्चगद्ध।सं ति।यथमवत्‌ ११॥ प्राररच्छुमाञ्युम शुभमान तु सम्रहेत्‌

निपश्चयु. वदुषइषटिनव भाते ॥१२॥ सदष्टासाद्रदाः प्रोक्ताः शेषास्तुः परिवनिताः | न॒पकतश जन्पक्षोदरहऋक्षावसानकम्‌ ६३ गणयेन्पतिमन्विप्रः श्नुमपानं तु गृद्यताम्‌ छग्राषटपविनाज्ञ दुष्टयोगं बजयत्‌ १४॥ शुषा(खा)दियागदापाढच दुग उदाहतः आयादिरवमाख्याते नागरादित्रि शृणु १५

कारयपरिसखे पथवः पटलः |

नगरादि पिषानम्‌

नगरादिविपानानां लक्षणे व््यतेऽधुना हिमाद्विकन्ययोरन्तगेनो देश्र उदाहृतः १६॥ सोऽपि देश्चस्िधा भिश्नस्तत्देशोद्धवेगुणेः

यथेष देहिनां देहो बातपित्तकफ(त्मकः १७॥

था हयेतसगत्सवें विङ्ञेयं जिगुणात्मक्म्‌ साक्षि(च्ि)कं तामसं वेब राजसं त्रिधा स्मृतम्‌ १८ हिमाद्रिविन्ध्ययोरन्तगता सक्व( बसुधरा विन्ध्यादिषृष्णदेण्यन्ता राजसाय प्रह परता १९॥ ष्णेण्यादिकन्यान्तं तामसं भूतल मवेत्‌

नागरं साच्िके देशने तामसे पेत्े)सरं भवेत्‌ २० राजसं द्राविड देशे कामदेवं हि भावयेत्‌ सास्तिके नागरे ह्यं तामसे वेसराटयौ २१॥ राजसेद्रीविडैर्म्य क्रमात्पुण्डकियोपितः।

विष्णुमेेश्वरो घाता क्रपादम्योदिदेष्रताः २२॥ नागरं भूमुरं विद्याद्षेसरं वेश्यषुच्यते

्राषिडं तकषुपं हेयं मात्रती(नतः श्रुणु सुव्रत २३॥ कूटकोष्टादिनिष्कान्तं मानसूत्र तु सुस्थितम्‌ उस्नतावनतोपेती कूटकोष्ठौ यथाक्रमम्‌ २४ एकाकारतलस्तम्मपत्रतोरणसयुतप्‌

षुद्रकोष्टुसमायक्तं मष्टानास्यपरे द्विज २५॥ वेदिकाजालकोपेतं कूरमेदभ्रशीषैकम्‌

एकानेकतल वाऽपि सान्द्र वाऽपि होनक्म्‌ २६॥ वेदाभ्रं श्रीपं कण्ठं स्यात्सालाकारमथापि बा

नागर भवनं ख्यात तत्तदेशे प्रकारिपतप्र २७ प्रागत्कुटतिनिष्क्रान्तं कोष्टकूटद्वतं तु वा ! मानसूत्राद्वहिष्कूटं नीत्रकूटं तु कोषटकम्‌ २८

कारैयपिस्ये पश्चर्विशः पट;

पभ्यकाष्ठं सभद्रवा द्िभद्रं वा दिजोत्तम।

पञ्चरं मानसूत्रेण कूटनिष्क्रान्तसागरम्‌ २९ उन्नतावनतो देखा सी्टठीकोपययथाक्रमम्‌

उम्नतं सान्तर मश्च तंत प्रस्तररहीनकम्‌ २३० चतुरश्राष्टत्तामे कूटं क्रमात्तठे तले नानापसुरकस्तम्भवेदिकालकतोरणेः २३१ हृत्तारुयस्फाटितेहसिततुण्डेः कुम्भलतादिभिः | हारान्तरेषु मश्वोरध्वे श्ुदरकषयुततुवा॥३२॥ तत्रैव हस्तितुण्डं वा भद्रनास्यस्पमेव बा

साधारं वा निराधारमेकानेकतट तुवा ॥३३॥ शिरसो वतेनं कण्ठं दत्तं वाष्टाश्रमेव बा

युगाभ्रं वा क्िरदीहं विमानं द्राविड भवेत्‌ ३४॥ तदेव चरणाधारभकाकारं तु कल्पयेत्‌ अ{(हा)रान्तरे विकषषेण करपषटत्तस्फटोदयम्‌ २३५ समं तु कूटकोष्ाबूद्र। सान्तरभरस्तरान्वितो हीनोबान्तरमन्तीर्ध्वे निष्पश्चसमसूत्रफम्‌ ३६ हारान्तरे तु केश्य भद्रं बा भद्रषञ्जरम्‌ कपोतपञ्ञराल्यं वा सान्तरभस्तरान्बितम्‌ ३७ स्वेषां कण्ठक नामाप तु युगाश्रक्म्‌ |

धस्वभ्र वेदिकोपेतं मण्डलं शीषेकं गखम्‌ ३८ धस्वश्रं षा शिरः कण्ठं युगाश्रं षा भरकरपयेत्‌ एतश्च द्रविड ख्यातं हामाचयङ्कअलान्तरम्‌ ३९ धस्वभं वा षडश्रं षा तच्च द्राविडमुच्यते।

एषं त्रिविधं नित्य तु भोच्यते द्राषिडाङ्यम्‌ ४० बेसराकूटकोष्टादिनीत्राः स्युः समसूत्रणाः

त्तका रिरोपेतानक्डकूटान्मकरपयत्‌ ४१ यृत्तगमेग्रहाकार बाह्यवृत्ताममेव वा

ृत्तप्रोवक्षिरोपेते यथेष्टं रिखेरेण वा ४२ सान्द्रं वा समद्र बाऽप्येकनेकतरुतुवा।

समानं ब।ऽऽयताग्रं वा वृत्तं वृत्तायत तु षा ४३॥

५५

कारियपरिल्य षदूविशषः पटलः |

दरयशरदत्ताथवा(यत)हम्यं कटक एदिमियुम्‌ उ्तावननोपेत्तो कूटकरष्ठो यथाक्रमम्‌ ४४ समां वा बूटकष्टौ द्र बहू भूम्येकमेव वा।

वेसरं भवनं स्यातमथवराङन्यप्रकरारतः ४५ जन्मादिस्तूपिपयेन्तं युगाश्रं नागर भवेत्‌

वस्वध्रं शप कण्ठे बरा द्राविड भवनं भवेत्‌ ४६ | ्रत्तग्रीबशिरे पेतं वेसर हम्येमीरितम्‌ कूटकोष्टविहीनानां ह्येकं कथितासितमे( तं त्विदम्‌ ) ४७॥ नानापिष्टानसयुक्त गल प्रत्यङ्धि भेदितप्‌ |

सवे दृत्तपाद्‌ वा वेसरे भवने इर ४८ छिङ्कः पिण्डिकां चेव प्रासादं चैव्‌ जातिकाप्‌ सवे पत्समृद्धिः स्यानरृपतेचसतु मञ्ननम्‌ ॥। ४९ परिते व्रिपरते ब्रा रजर्ूमयक्रम्‌।

तसमास्सत्रेम पत्नेन एक जात्य माचरेत्‌ "५० नगरे सफलं शान्तं वेसर यानपत्तिन्‌

भग कर्‌ चन्तं चद्रारिह भवने भवेत्‌ ५१॥ अन्यथा चेद्विपव्ये कतभ॑तुश्च देहिनाम्‌

नागगादिव्िधिः प्रोक्तो गभन्यासविधि शृणु ५२

रति कराश्यपक्चिखे नागरादिविधिः पश्चेविशषः पट:

अथ पटूतरेशः पटल; गम्रिन्यामः | अथ वक्ष्ये विषेण गभन्यासविधं परम्‌ | ५. ्‌ * = ¢ प्रासादः गोहमिःयुक्त तस्य प्रकारा कस्तुगंभक्रम्‌ १॥

गुरुहानि गृह्‌ विप्र सकृत्काटं नवास्यक्रम्‌ च, ¢ अमन्यश्च बेदाभ पसयुश्न (ररगमक्म्‌ \॥

कारयपश्िखे पडर्विंशः पटलः ४५७

तस्मात्सवप्रयत्नन गभन्यास्त तु कारयत्‌ | भरप्रण(द्‌) भात्राफणनां गभोमेतरे श्रीकर भवेत्‌ अधटनप्रतरुध्व भसुराणां एहतायव |

मृदू" नृपाणां तु जगस्युध्वं विक्षां बरम्‌॥ ४॥ हामाध्वे गभेविन्याप्त श्द्राणामभमिदाद्धदम्‌ सवेजात्यन्त ह(सपपराक्तं भूमा त्वाच्रष्टकापार ५॥ परासादमण्डपे चव प्राग्रे गापुर्‌ तथा। परिवार्य चेव गभेन्यासं तु कारयेद्‌ ६॥ यन्ैऽत््राद्यष्टकान्यासं तत्र ग^ निधापयेत्‌ स।॥५। राजतं तान्न श्रष्टुमध्याधम्‌ क्रमात्‌ ७॥ [स्यनवाथवा विप्र कतव्य गभमाजनम्‌ | पव ङ्करं समारभ्य यादं विकषदङ्टम्‌ एकेकाङगुखुद्रद्धश्या तु कासंख्या तु भाजनप्‌ एकफादिषाडश्ान्तानां भूम्ना तु यथाक्रमम्‌ ९॥ गभेमाजनतारास्ते त्वङ्चरेप्रषतर वा गमभाजनावरतार्‌ विस्तारसरूष्शान्नतम्‌ !2॥ भाजनस्य भागक विधानस्यास्छय भवेत्‌ | भाज्ञने द्विजिभागान्तं विधामारम्बनं द्विज ११ यवैकभ्यासमारभ्य यवायः कोषटवरिरतृतम्‌ | फलों तिचतुभ।गं फो्टठाभरथदयं भवेत्‌ १२ प४यक्रोष्ट न्यसत्बूटमिन्द्रनाभसपन्वतप्‌ तत्पु हयहकषटषु पारत। द्विजसत्तम १३॥ नम्तादेक्षिखण्डूयान्त मूलमन्नं निधापय तद्धे पडते कष्टे पुवादिक्रमयोगतः १४॥ अफारादि विसगान्तस्प(स्व)रान्न्यस्वात्र(स्या्क्र)*न(ण)तु

शत्नष्टामा(हमाफनि धाक्राल्यान [ग्य(न्य)न्तव्रवर (रक;न्यसत्‌ .५॥

मृत्छन्द्‌ धान्यपञ्राणि गभेगते तु विन्यसव्‌ फषटशुद ततः कृट्वा गग्यदस्नेत्यु राहरन्‌ ।॥ १६ पाणिक्ष्यं बेन्यसेत्कूे षरुटाक्षरमुदाहरन्‌ अनन्ते बम्धसदरज्न वृष्ष्म तं ) क्तफषिन्यसेत्‌ १७॥

५८

कारयपरषिटपे षद्विंशः पटः |

शिशोत्तमरिन्द्रनी टं स्यात्स्फ।िक्येकनेत्रके |

एकरुद्र तु शङ्खं स्याश्चमूतं पएष्करागकम्‌ १८ श्रीकण्ठ सूय॑कान्तं स्याच्छिखण्डौ तु विसूरकम्‌

सवर्णनेव्र जगतछृत्वा अकारे विन्यसेब्दुधः १९

कपारुं रजतेनेव इकारे तु निधापयेत्‌

तन्त्रेणेव तु तं कुम्भगकारे द्विनसत्तम २०

आर कूटेन तदूद्रारं गकारे तु निधापयेत्‌

काति (स्ये)नेव तरि(पि)नाक्र तु अङगारे विन्यसेद्धभः २१॥ सीसेन परं एत्वा एकारे तु निधापयेत्‌

त्रपुणा हरणं कृत्वा आकारे तु निधापयेत्‌ २२॥

(५

रिशरृष्टमायसेनेव अकारे तु निधापत्‌ |

वर्णेन वषभ कृतवा कूटाक्षरे निधापयेत्‌ ५३ आकारे वरिन्यसेच्छम्य मीकारे तु पतशि(नःकषि)म्‌। उकारे जातिलिङ्ग तु ऋकारे गरिकरां न्यसेत्‌ २४॥ स।रारं चष कार एकारे तज्जनं न्यसेत्‌ गोरोचने तर्याकारे विस्तञ्यं नीषटप।रकम्‌ २५॥ तद्धौजं समनुस्मृत्य गिन्यसेत्तक्रमण तु | यवा नीवारशाली मियह्कतिलसपपम्‌ २६ मद्रान सप्र बीजा, पूररेद्रम॑भाजने।

विधाय विधानन सुक्लिगं सुदं कर्‌ ६४, प्रा्ादस्ात्तरे चाग्रे पञ्चषद्‌प्हस्तक्रम्‌ पाडशस्तस१ सयुक्त पपा कृत्ाऽतिसुन्दराप्‌ २८ विधानेनोध्वेमाच्छाच् तरङ्कः स्तम्भेषटनैः द्ारतोरणसंयुक्तं दभेणल।पिमूषिपम्‌ २९॥ मण्डपस्य जिभागेकं मध्ये वेदं प्रकटयेत्‌ | हस्तमात्रसपरसेधं ताङपात्रपथापि बा ३० परितस्त्वप्निकण्डानि पहश्च।रं द्विजोत्तम

चतुरश्रं पटुत पद्मं भागादिषु करभात्‌ ३१॥ त्रिमेखङसमायुक्तं नामि भनिसरमन्विनपू | द्पेणोदरसंकाक्ं कुण्डपरेदिस्थलं कुरु ३२॥

पाश्यवदिस्पे षड्विंशः पटः | ५९

ताच्छदिषवतमुद्रास्य गामयाष्टेषनं कुर विषटटचुगरषटकररय पुण्याहं पोक्षवत्कु(णं ङ§)र ३३ ददी स्थण्टिषटे कुयाश्चतुद्रणिस्तु श्षारिभिः। तिलतण्डुललजश्च दर्भे; पुष्पै; परिस्तरेत्‌ ३४ गन्धपुष्वादिभिः पूज्या दिग्देवा नाममन्त्क्ः | गव्याभिषेच्य फं तु स्नापगेहन्धतोयकैः ३५ तन्तुना कतुकं बेदृध्वा नवदखरेण वेष्टयेत्‌ | स्थण्डिरे तु निधातन्यं कूटाक्षरप॒दाहनम्‌ ३६ परितोऽष्टौ पटान्यसत्वा(स्य) समत्रान्पविधानकान्‌ सकूचानवस् मदछन्नान्स(सगन्धान्पारेतः क्रमात्‌ ।॥ ३७ विश्वश्च | रादिङुम्भस्थे स्तोत्राभ्ययें स्वमन्त्रतः | कुण्डानां पञ्च संस्कार कृत्ता हमं समाचरत्‌ ३८ अगन्याधानादिकैः सवेमप्निकार्योक्तमाचरेत्‌ रामि[दा]ञउयचरुष्टौ ननिखतण्डुरसपेपान्‌ ३९ हृदयादिषु सङ्क इशानन क्रमेण तु हामे कृत्वा विशेषेण प्रत्येकाषटश्चताहुतीः ४० ्रव्यान्ते ब्याहूतीषतरा पूरेनेव शताहृतीः जयादिरभ्यातानेश्च राष्‌ [म॒च्चेव)हिमयेत्‌ || ४१ एव जागरण रात्रा प्रभाते सुमहनेकर | सुनक्षत्रे स॒ख्मे तु सतिथाो म॒वारकरे ४२॥ शिवष्टिजक्ुटे जातः स्वाचायेः हिवदीक्षितः | लानद्रयसमायक्तः सकट बः सविग्रह ४३॥ सितवल्ञत्तरीयश्च सितमारयानुषेपितः अच।यान्पूजयत्तत्र वेसहेपाङ्खुटायकः ४४ जिखिपिनः पूजयेत्तत्र वच्रामरणादिभिः | गभेस्थानं भविष्याय कता क्‌ची(चाऽऽचा)येिलिपि ४५॥ अष्टधा विमजेद्धत्ति बाह्यतहचतुरस्त्यजेत्‌ त्रीणि चाभ्यन्तरे ३७५ शेपांशे भाजनं न्यसेत्‌ ४६ हमद सस्यवरीक हटस्तेऽङ्गुलिरातरे नागावृषभशङ्ख अष्टमुद्रा(मद्ग्रष् दरक ४७॥

६०9

कादयप्षिरे सपर्विशः पटलः;

गभेगते नमोषा^ कन्दान्न्यसेत्ततोपरि

मध्यमे त्वभ्बुजे न्यस्परात्पुत्र डुमुदकन्दकम्‌ ।॥ ४८ दक्षिणे चोत्पलं न्दं सोगन्धि पश्चिमे न्यसेत्‌

सौम्य उशीरकन्दः स्याद्वीजं तदु परि न्यसेत्‌ ४९॥ पुरे तु िन्यसेस्छाि व्रीहिं बे दक्षिणे न्यसेत्‌ पिम गा(काद्रव विश्ान्पाषश्युत्तरता न्यसत्‌ ५० पके विन्यसेन्मापाज्नकरेन्यां कुरु पूजकः

प्रियगु बायुदिगभाग एेश्ान्यं त्म(तु)डटस्थ0छत्थ)क्रम्‌ ५१ एवं न्यस्य हृदं मरन्तरास्तथा वे गभभाजनम्‌

सववा समायुक्तं न॒त्तगेयसमन्वितम्‌ ५२ जयश्ब्द समायुक्त ब्रह्मघोषसमन्वितम्‌ | प्रासादबाजमु्चायं स्थपियद्रममाजनम्‌ ५२३॥ हरेवा इष्टिकाभिवा सधया सुदं कुर गन्पपुष्पादेभेः पूज्य प्रसादं .. -.. .. गभेन्प्रासत्रैधिः ख्य।तस्तस्त्वेकश्रिर्धं इणु +४

इ[त कादयपाश्चटप गमन्यासव्राध्ः १द्‌ वज्ञ; पटः

अथ सप्तविक्लः पटलः; |

एकतलम्‌

अथ बक््ये विष्ेषेण हम्यमेकतरं शुणु

तस्य विस्तारतुङ्क पाक्त प्रासादमानके १॥ युगास्चं वृत्तमायाश्रं(त) बरस्वश्रं षडश्रक्म्‌ अष्टाश्रमाकृतिस्त्वषां शिखरेऽपि तथेव २॥ हम्यताराधमानं तु कन्यसं युखपण्डपम्‌ हेम्यतारसम भ्रष्ठ तयोमध्येऽष्टमाजिते

मु खमण्डपद्‌।प (ध्य) तु नवधा कयित मया प्रासाद सदश ग्यासमुत्तमत्रयमण्डपम्‌ ४॥

काश्यपरिरपे सपति; पटलः | ६१

प्रासादत्रेश्षनं शछेषा(मष्ठ) दण्डं वाऽ्राधदण्डकम द्विदण्डं वा प्रवेशे तु मानसूत्रं द्ूजात्तम ५॥ अन्तरासमायुक्तं युक्तसबाङ्खसंयुतम्‌ सावकाशान्तरारे दीपं द्वित्रिचतुषटयम्‌ सोपानं पाशवेयोः कुयादूगजहस्तवि भूषितम्‌ प्रासादुभित्तिविस्तारतुल्यं वाऽभरे्िपादकम्‌ अन्तराष्टस्य भित्ते व्यासाः स्युपण्डपे तथा कूटकोषठादियुक्तं वा हीनं वा भुखपण्डपम्‌ तरिवगेसंहितं वाऽपि तोरणात्रैविनित्रिन्‌ एकानेकतलं व।[ऽथ कतेव्य मुखमण्डपम्‌ हस्येताराप्निभागेकं गभे हस्य विस्तरम्‌ पञ्चभागेऽप्रिभागं वेदाश्च सप्तमागिकम्‌ १०॥ हारे भूतभागं तु अकश रुद्रभागिकरे |

भ्रयोदशाशे वस््रशं दरं वस्तरांशमागिके ११॥ सपाद न्वांश्षं ष्णसोद्धं जि हि) दटिनात्म। गभेगेहस्य विस्तारो नवधा परिकीतिंतः १२॥ रेषाभित्तितव्रिशालं स्यार्पारितः कर्पयदषः एकद्ित्िचतुष्पश्च पडि; स्यदेकभागिके *३॥ हम्योखं वसुधा भञ्य एकां हि न्नतम्‌

द्विभागं चरणायामं प्रस्तरस्येकभागता १४॥ गरो त्वेकभागेन दिभागं शिखराद यम्‌

एकांशं स्तूपितुङ्घः तु कस्प्ेवं शान्तिक भवेत्‌ १५॥ एकशिर हित क्षेपे पञ्च त्रा पाश्वेदेवता

एवं शान्तिकमाख्यात पोष्टिकं चाधुनोच्यते १६ स्दनेचे नगरे तु शिवाश्च तु तरोदयम्‌

अन्धे (ध) नांरसमायुक्त दयांशं चरणायतम्‌ १७॥ पश्चमानं तथेवांसं साध्यं पादांशकं गलम्‌ |

स्जिभाग द्विभागं तु कशिखरोदयमीरितम्‌ १८ स्(यु)पोत्सेषं तयेकांशं पीष्ठिकं, सद्‌ नान्वित्‌

सदं तच्छे(दनोचं) शां रेकमभधिष्ठानोद्‌यं भवेत्‌ १९॥

६४

कारयपरिस्पे सप्रविशः पटलः |

हत्तथस्तककण्ठ।दयं वस्वग्रं वा गट शिरः वृत्तफेरि(स)रमाख्याते वस्वग्र राजकेसरम्‌ ५० णसादस्य तु विस्तारः पश्च स॒प्ष्टवा भवेत्‌ तरिमागवा द्रेमाग वा प्रागद्रा पध्यभद्रकरम्‌ ५१॥ दण्डं बाऽध्यधदण्डं बा द्विदण्डं बा त्रिद्ण्डक्म्‌ | पध्यमद्रस्य निष्क्रान्तं भद्रपिक्षितहम्थके ५२ यतू(यन्मोहानासषकापेत सरः सवा यक(न) उत्तम्‌ पाद्‌ परत्यस्पनासाहययं कष्ठ वे शीषमा(करा)$ति ५३ फरयाणमुन्द्रं ख्यात सवेदेवाईहकं परम्‌

तदेव भद्रनासान्यं एवापरं द्विजोत्तम ५४ छट।टनासिकापेतं पाश्वयोद्नसत्तम

सपरवा सायत ब्राऽय करिवतं कोश्चछं भेदे ५५॥ हठं प्रतितरिपानादि दु(उोन्नतं ्र(ल्वोध बध्यते |

न्द्‌ वे पूर्वोदग्मागे दक्षिणापरूतिदक्षिणे ५६ पश्चिमे विष्णमूति वा लिद्खोद्धवमथापि बा। धातारम्तरे विप्र भारस्थाने तु वजयेत्‌ ५७ पण्डपे दक्षिणे भद्र स्थापयदुद्िदधि)िध (नायकम्‌ पूर बा पथि५ तस्य नृत्तभूि प्रकल्पयेत्‌ ५८ गो ुत्तरदिगभागे ्ेत्रपालं तु बा देन

स्थाने बा सदनं वाऽय द्रि मृ भकसप ५९ - एवं पराहलोध्ं तु "स | स्कन्द्‌ वे पुवदिभ्ना। शक्र वा सितरा।हम्‌॥ ६० हस्तिविधी नव्नकासीन एक एव समन्वितम्‌ दक्षिणे दक्षिणामूति वीरमद्रमथाये बा ६१॥ पश्चिमे नारसिहं त्‌ सोभ्पमूिमथापि वा उत्तरे तु 1धाताथ(र)अग्ज वा द्रेनपत्तप ।॥ ६२॥ प्रस्तरापारे कनेग्यभकद्रेतरितषे तथा| षतुमृम्यादिमभुमासु मेशस्तु यथेषटगः ६३ इमास्कभ्दादि सहितो महेशः परिषफीतितः।

अभ्यदेवाश्च गन्धम सिद्धा दैत्या पर्हणाः ६४

छारयपरिस्पेऽष्ाविशः पटर;

कलान्तयुगमभ्यादिग्रीवे प्रस्तरान्तके इष्टमूतिम्रि(रि) शे करपयेत्कल्पवित्तमः २५॥ गलस्यादिस्थमञ्चोर्ध्वे कोणेषु द्रषभं इर |

कोणं प्रति द्यं वेकं दषमं शयनं कुरु ६६ भृत बामचतुष्कोणे हद याज्ञलिसयुतम्‌ करपयेत्मद्मपीठे द्रे अ'सीनं तु बुःत्तनुम्‌ ६७ अ(माद चाप्रकण तु भ्रमाद्‌ नक्ते भवत्‌ |

पधुखे वायुकोणे तु दुञुख।श्ानकाणक ६८ शेतं रक्तं तथा पीतं कृष्णपरन्यादिषु क्रमात्‌

यमो बे देवता हेषा(ता)तासाप्राबाहन कुरु ६९ फगटयुहगुरपासु कफपिं कणणपनम्‌ | नानाटक्रारसयक्तं नानारीष्ठासमायुतेम्‌ ७५ नानाक्रीडसमायुक्तं सुधया धातुमिस्तथा यथोचितं कल्पयन्तु शुलादाविषटका भेत्‌ ५१ एव तष्टप्रिदं ख्यातं द्वितं तु ततो षिहुः | ५७२

इति काश्यपरिषप एफ विमानलक्षणं सप्विश्षः पटछः

अथा्टविक्ञः प॑टङः |

दितलष्‌

पयिः न्स

अथं व्य विशनणं दरतटश्य तु रक्षण्‌ प्रासादहमानवक्कुया।द्रस्तार। स्च गेपः १॥ बन्याससूत्रयोरन्तम्योसं स्ततु बरा भेत्‌ एकांश कूटविस्तारं काष्ट तु द्विगुणायतम्‌ २॥ धुटव्याससमं कों विस्नारं द्विजसत्तम |

शेष ह।रान्तरं कोषं पश्वेयोस्तु सपञ्चरम्‌ हारान्तरमरेषं बा ज्िपादं बाञ्थे एव बा। पञ्ञरभ्यासमारूयातं दुटब्राह्मसतमगतिम्‌ ४॥

६६

कोरयपरिखपेऽषटा्विशः पटलं; |

अन्तप्रवेश वा मानसृज्राणि प्रय॒ततु वा|

पञ्नरं कणेकुटाभं नासिकाकारमेव वा ५॥ प्रासादोच्चं तु विभजेदष्टाविश्षतिभागया।

गुणां शं(उयंशं)धरातरोत्सेय रसश चरणोदयम्‌ प्रस्तरोच्चं गुणांश स्याद्‌भूृतांशे चरणोदयम्‌

द्विभागं प्रस्तरोत्सेधपेकाचं वेदिकोद यम्‌ ्रिमागाशच गरोत्तेधं साधबेदं शिरोदयम्‌

अत्यधीश्ं शिखामानं करिपतं श्ाक्ते(न्ति)क भवेत्‌ ।॥ चतुसिशतिभागं तु कता सदनादयम्‌ साधोधशमधिष्ठानं तद्विधं चरणोदयम्‌ ९॥ भरस्तरोख्चं गुणां स्यात्तिपं साधषड्‌ भवेत्‌

गुर्णाशं मश्चपानं तु भ्यां बेदिकोदयम्‌ १० साधाग्म्यंदं गषोत्सेध मतां शिखरोदयम्‌

अधाश्च लिखरमान पाक सदन भरत्‌ ११॥ तदेष गलमानं तु साधद्रधंशेन फस्पयेत्‌

शेष पुत्रेबदेब तु जयाखश्नोदये ते ¦, १२॥

जयदं सदनं हयेतत्सकेदेवमि पावहम्‌

षट्‌(नशद्रिभजेत्य(व्सा)ध धप्य तु गन्ध(षरतुङ्ग ध)रावङप्‌।१३॥

वस्वशपादमानं तु साधागन्यश्च तु प्रस्तरम्‌ |

स्पश चरणाच्च तु गुणश्च गटर्दयम्‌ १४॥ भूता शिखराच्चं तु स्थू.स्त्‌)प्युच्च साधभागया अषेमूत सदन ह्यतत्करपयत्कर वेक्तपः ।॥ १५॥ चत्वा रशतिमागं तु कतव्यं सदनोदयम्‌ अधिष्ठानोस्चेदांशं स्तम्भं तदिद्रगुगायतम्‌ १६ याशं प्रश्वमानं स्तम्मछिप्सापरेसप्त्म्‌

त्रिभाग प्रस्तरोरसथ द्विभाग वेदिकरदुयम्‌ १७॥ त्रेभाग त्रीवमानं तु शिखरं सप्तभागया |

शेषं शिरोदयं ख्यातं विमानं सवेदा शिखि १८ होमादिस्तुपिपथन्तं युगाभ्रं परिकखयेत्‌

धतुष्कटं चतुःक्ाङं पञ्जरा संयुतम्‌ १९

कद्यपरिसपेऽष्टा्विंशचः पैटछः;

६९्१वारपनासि पादं मति परकखपयत्‌

छरिपसं वदिकायस्तु नानादिभैविविनितम्‌ २० एतःस्पस्तिकमाख्यातं सवरेदुवपरियाव्रहम्‌। तदेव शीषेकाग्रषु पाश्वयाः सरपनासिका ।॥ २१॥ स्थसितिभद्रमिति ख्यातं ममर प्रीतिकरं भतेत्‌

तदेव नतकूटं कोष्ठं नासिकपश्चकम्‌ २२॥ नतपडज्नरसंयुक्तं -ययेष्टं क्रमरशापैतः

सतपिधेटं गरतं श्रीकरं समदाहतप्‌ | २६॥ तदेष कूटकोष्टाः स्युः कूटशाष्टोश्नताः समाः निश्नपर्मरवन्तो सौ यत्तत्छासमच्यते | २४ तदैव कटकोष्ठो दौ निश्रोन्नतविवर्जिता | अन्तरप्रस्तरोयेती समसभ्रततौ नतौ || २५॥

हाराम्तरे विशेषण यगं बा युगपञ्जरम्‌ |

चतुष्ट चतुःश्ाट घटष्वाल्पनासक्रा २६ धसवग्र वरदिकोपेतं वते शीषेकं गलम्‌

शिखरं बसुनासाद्यं भद्रा भद्र चतुशतः २७॥ बेदिकातारणादधयं त॒ रद्रकान्तमिदं परम्‌ |

धट व्काषटुक निष्ठान्तं दण्डं बाऽध्यधेदण्डक्म्‌ २८ दिदण्ड वा च्रिदण्डं वा कूटत्कोष्ुस्य निगेतिः | नानाधिष्ठानसंयक्तं नानास्तम्माविपानितम्‌ २९॥ प्रागुक्तां तु सर्वेषां कस्पितं वाऽपि हौनक्रमू।

तदेव शिखरे चाधेकोष्ठकं त॒ चतष्ठयम्‌ ३० चतुरश्र शिरोपेतं चतुष्कूटसमन्वितम्‌ षट्षटनासिकोपतं स्वसितसं(बन्धमिति स्मृतम्‌ ३२॥ तदेव कटको दवी चान्तरभरस्तरान्विता हारपञ्ञरसंयुक्तं षण्मू(ढ)ष्टौ वाऽरपनामिकम्‌ ३२ सवाङंकारसयक्तयततरपस्याणस॒न्दरम्‌

तदेव क्ञिखरे चाध्य(धे)काषक तु विव्रजत्‌ ३३॥ चत्वारिनासिक पेतं शिखरे परिकखयेत्‌ नानालक।रसयक्तमेतत्पाश्चा लशुच्यते ३४

६८

कादयपरिसयेऽष्टाविश्षः पटलः

पेवष्ठाभ्रमेदीयकषरं शिखर वनम्‌

्षिरष्टा [ ] महानासियुक्तं तद्िष्णकान्तकम्‌ ३५ सान्तरं परस्हरोपेतं फूटकोष्टठ चरुधतुः छभ्बपञ्रसंयुक्तं वृत्ती पककधरम्‌ २६

दण्डं बाऽध्येदण्डं वा द्विदण्डं वा तरिदण्डक्म्‌ | फणेकूटे त॒ कष्ठानि निष्क्रान्तं परिकर्षयेत्‌ ३७ षड नासिके पेतं चत्वारि शिखरे वर एतद्िश्वकरान्यस्यादीश्वरस्य प्रियाव्हप्‌ ३८ तदेव त्िचतुभागे भागाधिक्यं यथाश्रकष्‌

तथाऽ षेमङण्ठं चेदि, ततपमरकलपयेत्‌ ›९ स्तूपि्रयसमायुक्तमतन्पङ्कःटपुश्यते |

तदेषायतद््ताम्‌ गान्धारपिति विश्ते ४०॥ हारादधोधिकरादधमायताध्रं समाश्रं बा दरथश्रष्त्तषुपानादिकृलितं वा तदेव हि ४१ समाश्चमायताश्रं बा बाह्यतः परिकखयत्‌ धुत्तगमेगृहापतं कूटकषटुम(क)प्युतम्‌ ४२

वृत्ामं कणेकुटानां शीष स्यात्परिकरपयेत्‌

दूटक रप इश समसत करपयत्‌ ४२ नाम्ना मनोहरं रम्यं ससे(वै)देवाहेक परम्‌ इपानादिरस्तूपिपयत व॒त्तं चेत्तु बहिषेहिः ४४ शेषं भागि कतव्य शिवक्रान्तापिदं परम्‌ चतुरश्रमथिष्ठानं गनगेहं तयंत्र अधिष्ठानापरिष्टासु स्तृष्यन्त बतुखक्रति

कूटकोष्ठदि सवाङ्कपुक्तं गभेण भवेत्‌ यतुरश्रपथिष्ठु.नमायतश्नरपथापि वा॥ ४५॥ रसाभ्रं शिखरं कण्ठं कूटङष्ठादिसंयुक्तप्‌

यथोचित तु सक्ररप्य नाना कूषेरकान्तक्म्‌ ४६ ए३ तु द्वेतखो(र)यागप मेदपषट"दश्च स्परतम्‌ | दृषक्ामः शलाकां हामादस्तू पकान्तकम्‌ ४७

क(ह्यपस्षिस नवर्विक्षः पटलैः ६९,

करिपते . सञ्चितं ह्यं पुमानिव घनीकृतम्‌ ) दृष्टवेष्टकाभ(दषद्धरिष्कामिः) संमिश्रहम्यं तदे हि ४८ भतेोष्वादं। दि षकृ (्भतक्राय तदूर्वेषिष्टका क्रिया १४क।दारूहि(स) मिश्र षण्डमेतदुदाहूनम्‌ ४९ तदेबोपाचेत्‌ ख्यातं घनाधनमुदाहूतम्‌ अश्षेषतरुभिः कायं संचितं दीति त्ते ५० अधनं चेति तत्का पं पेषण्डयोषिताम्‌ धकत्रमण्टपमानं गमेगृहविशालक्रम्‌ ५१ भित्तिग्यासं चतुः सर्वे (शाल)नाग्रदव तलोक्तवत्‌ दारस्य।भयपार््वे तु पादयोरन्तरे द्विज ५२॥ द्ारपालगुहां कुयोत्तलादृत्तरासिहकम्‌ भिम्बादित दिशां दण्डषात्ं तु वेश्चनम्‌ ५३ सवेधामनि कतन्यं तवेशषा(भवेश)रहितं तु बा एवं दितषटमाख्यात त्रितलं तु ततो विदुः ५०४ इति क।हयपलिरपे दिवछविधानोनामाष्टार्बिक्षः पटः

अथ नवर्वि्ः पटल; |

नितलम्‌ |

अथ वक्ष्ये बिरेशेण नितल शुणु सुव्रत

तस्य बिस्तारमाने पुरोक्तं हम्यमानकम्‌ विन्याससूत्रयोरन्तरष्टाविशे तु भाजित।

एकश्च कूटनिस्तार शाखायामं तद्ुयम्‌ २॥ अंशं निषादम्ं वा पश्च(ज्ञ)एव्पाद(रग्यास) भ्रुच्यते | षे हारान्तर्यानं निष्क्रन्तादुनि पुतरैकम्‌ उ्वैभूभिरसं शेषं कुटव्यास्ुदाहतम्‌ दालायामद्धिभागं तु केषं हारान्तर भवेत्‌ ।॥ 9॥

७५

कारपरिखये नवि पद;

हारम्तरं तु संपाचं जिपादं वाऽथ पञ्चरम्‌ हइधेभूमितरिमागेकं मध्यभ विधीयते ५॥

दण्डं सधरेदधिदण्ं वा मध्यमद्रस्य नीव्रकष्‌। भरासादस्याच्छयं भानु दगुण विभाजिते भागं भूगलोत्सेषं वेदाश चरण)दयम्‌ पञचमानदभागेन पादोनं चतुरेशकः ७.॥ पादा्या(नौीवह्विसाध्वा पस्तरोचमुदाहूतम्‌

पादोबं साधब्रह्थंशं सपादांशं तु मश्चस्म्‌ ८५ अर्थां वेदिकापाने गमान रिवा्ञकम्‌

साधाशरंशं तु शिखरं स्तप्युरप सेकभाजया एवं हि टिप गहं शान्िकक्षि (कं सि)ति रिते चतुर्धिंशति चायामे तलोच्चं तु -दविमागया १० वेदां चरणायाम पक्षां मञ्चपानकम्‌। पदानचतुरशं तु पादायाममिर्तीष्यते °१॥ साधंशि परस्तरोत्सेधं साध्ययं हयुदयं मवेत्‌। - . अधार्धाश्ं तु मश्चोच्वमध्याज्ं वेदिकोदयम्‌ १२॥ शिश ्रीवमानं तु शग शिखरोदयम्‌

सपादांश्षं शिखामानं पौष्टिक तदुदाहृतम्‌ १२ सप्तिश्षतिभागं तु इत्वा सदनोद्यम्‌ |

द्विभागं धरातलोत्सेधं युर्गाश चरणाद यम्‌ १४ मश्चमानं द्विभागेन वेदांश चरणायतम्‌ पादोनदयशमञ्ोध्वं तरिपोच्चं तु तदृद्रयम्‌ १५॥ साधि भस्तरोत्सेधमेकांश वेदिकोदयम्‌।

द्विभागं ग्रीवमानं त॒ वेदभागं तु शीषेकम्‌ १६॥ शेषे स्तृप्युदयं ख्यातं जयदं तदुदाहृतम्‌। ` चत्वारिशदद्वयाधिक्यं भागं कृत्वा गृहोञ्नतम्‌ १७ अधिष्ठानत्रिभा[गः]थ सप्तांश चरणोदयम्‌

तरु स्वस्रा मञ्चं तल्पं साधेषटरकम्‌ १८ गुणास प्रस्तरोत्सधम्‌मागं पडशकम्‌ सापिद्रयचच तु मोश्चमेकांशं वेदिकरोदयम्‌ १९॥

फाश्यपक्िरपे नवविक्चः पटर; ७!

गमान द्विमाग स्याट्‌ भूतांशं शिखरोदयम्‌ द्विभागं स्तूपित्ङ्क तु पोक्तयुद्धतहम्यकम्‌ २० प्रासादस्य तु तुङ्कन षदेषटशचरेभाजते अधिष्ठानयुगा्चि तु बस्वंश्चं चरणायतम्‌ २१॥ मश्चमानं तु बेदांशं तली(लि)पं सार्भसप्तकष्‌ साधेत्रिभागमश्चोध्य स्पार चरणायतम्‌॥ २२॥ स्तरों र्णा तु शिवां वेदिकोदयम्‌ द्विभागं गमानं तु रसांश शिखरोदयम्‌ २३ द्विभागं तु शिखामानमेवं स्यात्सवेदेशिकम्‌ अष्टकट शाखाभिः फापञ्चरसयुतम्‌ २४ दूणेवस्यरपनासादथं जन्मादा गर युगांशकम्‌ नानािष्ठानसक्तानां नानापादैर्ंकृतम्‌ २५ शिखरे भानुनासादशं महाज चतुरष्टक्‌ धृटकोष्ठो सतादीने गाराद्‌ दयुचितं भवेत्‌ २६॥ स्वरितकं भषनं ख्यात तदेव शिखरे द्म चतु्(म?हमासिकोपेत(नासिकादच)परपाषटकविषर्जित्म्‌ २७॥ स्वास्तिभद्रामिदं खयातं सदेव मियाबहम्‌ तदेष त्तरिखर्‌ गं वै वेदिका तथा २८ रद्रकान्तमितिना(दं नान्न मम प्रनिकरं परम्‌ तदेव शषीषेकोणेषु अरपनासीद्रया्यम्‌ २९ फरिपतं रिषकन्ति स्याच्छिवभीतिकरं गृहम्‌ तदेव वेदिका कण्ठं शीषेकं घटं तथा ३० ष्स्वग्र (भ्र)करिपतं यत्तद्िष्णुकान्तमेदं प्रम्‌ विन्याससूत्रयोरन्तं नवभागविभाजिते ३१॥ एकांशं कूटविस्तारं द्विभागं कोषठदीषेकम्‌ फोट परति द्विकरोष्ठं स्यादध।शं पञ्ञरं ततः ३२ शेषहारान्तरं ख्यातं कटपयेत्करप वित्तमः। चतुप्कूटष्राङशि भानुपञ्चरसयुतम्‌ ३३॥ तं चा(तक्च)र्पनासिकोपेते वस्वग्र श्ीषेकं गम्‌ मरह नारयष्टकोपेत शिखरं तद्ज तम ३४

७०

छ्शयपरशषिल्पे नवर्विंशः पटलः

नाना शरद्धमिमानं तु धमेभरीतिकरं भवेत्‌ तदेवाष्टाश्रवेदी तु बि(र)त्ताभं क्षिखर गरम्‌ ३५ विमानाकृतिनाश्नातं सवदे बाहेकं भवेत्‌

तदेव शिखरं कण्ट युगश्र ब्रह्मकान्तकम्‌ || ३६ तदेव सायताग्रं तु सपादं सन्नेभागिकरम्‌

वसुभागं तु विस्तारमायाम दृक्ञधा भजत्‌ ३७ एकि दुटविस्तार शालाया द्रगुणायतम्‌ |

शेषं हारान्तर ख्यातं प्रागिवेव प्रकरपयत्‌ ६८ धटषटमागव्रिस्तारमायामं चोधभ्वेभूमिके

एकश वुटविस्तारं काषटरदाघ जियस्षकम्‌ ३९ अधाशं पञ्जर ग्यासं शेष हारान्तर भेत्‌ उभवेभूमीविस्ततं प्री(चाभनि)भकेकं ध्य(गेःकण्ड)मद्रकम्‌ ॥४०॥ दधशवृत्त वेदे। ८०८. सपक तथा चतुष्कूटाषटशारखा(छ) भानुपञ्ञरसयुतम्‌ ४१

रान्तर चतुभश्चत्कस्पयदादि मतले

षतुष्कूट चतुःर।ल पञ्जरा एकसयुतम्‌ ४२ 4 ध।हशान्तरसयुक्तं शतस ख्यादल्पनापस्तक।(कम्‌) छछादं नासिकायक्तं पाश्वेयोभेद्रनासिका ४३ तथेत्र नासिका पृ पृषे ।२चोपमाचरेत्‌ नानापिष्ठु(नसयुक्तं नानाच।ङ्धिसमायुतग्‌ ४४ स१।८क1रस् युक्तं ६।९०१मद्‌ मवत्‌ |

परानस्ूत्रान्तर न्यास नबभाग्रिभाजिते ४५ गुणांश गनोहं तु शिवि कुडश्पविस्ततम्‌ प१रिताऽर्टद(लिन्द्रोमेकाशि हर भ्यास सिषशफम्‌ ४९॥ एव हि क.र्पतेते(येत्त,षू कण्डकूट शिबांशकम्‌

प्रध्ये कोष्ट गणाय स्यादेकाशः पञ्जरस्ततः ४७ हारान्तेर्‌ तद्धा ॐरस५वं परथमे भवि

अथवा पञ्ञरार्णातु अधाक्च बा विषायते ४८ ९ष्‌ हारान्तर स्यात १।र२पस्तबवमाघर्‌त्‌ |

कोटमध्ये िदण्डेन महानासिति निगेतम्‌ ४९

कारयपुश्ट्य एकोननिंश्नः पटलः

ऊध्वेभूमा-डशेष (षु) कृटक्राहायतद्यम्‌

अवाच्च प्ञ्जरन्यापस्त शेष दरन्तर्‌ भवेत्‌ ५०

उथ्वेमूमीविस्तृतायतु अभ त्व)धेदण्डन निस्थितेः(गतम्‌) |

चतुर्रमधिष्टानं वसवश शीष गरम्‌ ५१ आद तले. चतुष्कर्ण ६७ बेदाश्रशीषेकः

यष ्रं भीमक कूटथोध्वेभूमो मकरपयेत्‌ ५२

अषएटकुटाषएङष्ठ क्ररापञ्चरसयुतम्‌

तारपतातिक्पेतं क्िखरेन्द्रं महान्तरम्‌ ५२

द्र रोष्मिदं नाम्ना सवदे वाहक परम्‌

देब कण ना शीषक वतुराङति ५४ सादश कण्ठं इत्ताक्ारं भकल्पयेत्‌

शेखरे तु चतुर्दिक्षु भद्रनासीसमन्वितम्‌ ५५

था दिक्ररपनासाठ्य हत्तकरटामेदं परम्‌

देव शिखरे कोणे कषुद्रनासाषटकानिितम्‌ ५६

भौ शर कणाकुटे(म शीपकर परिकिश्पयेत्‌ |

मेप मागि फैतंशयं श्रीकण्ठं तदुदाहूतपू ५७

तदिवाप्ठ शमभिकयमा यामं चतुरभक्म्‌

शाछामभये'हानासि भद्र हनं पकरयष्‌ ५८

लाम मलक कण्ठं इत्तात्यतमथापि

च(स्तूप्पत्र्रसमायुक्तपतेन्नाभ्ना सुमङ्कखप्‌ ।॥ ५९}

प्रानसूत्रान्तरं धमं भाग कृत्वा द्विजेत्तम |

भगेह तु बेदार णहं पिण्डयरपावरतम्‌ ६०॥

परितोऽर्हिदू(लिनद्रोमेकश हमरमागेन करयेत्‌

देक कूटविस्तार म्पे तोहप८कोष्टाय)तदयप्‌ ६१

वयोमेध्येकभागेन पञ्ञरभ्पसभुश्यते

(रान्तर तथाऽन प्ञ्जरस्य तु पश्वियो;॥ ६२

अश चोध्वेभूम्‌ तु एुत्वांऽश कुट वरेस्तृतम्‌ |

शाष्टाया द्विगुणांयामं तयोपेध्मे तु पञ्जरम्‌ ६३

एॐ[शिनव कृतेव्य शष्‌ हारान्तर भव्‌

दध्वेमूमि चहुभागं दिमाग पध्यभद्रकम्‌ ६४॥

५४

कारयपश्िल्ये त्रिश्च; पटकः | दण्डं वा द्विदण्डं बा भिदण्डं बाऽथ निगेतिः।

वेदाश्रं तदधिष्ठाने तद्रत्ण्ठं शीषैकम्‌ ६५॥

अष्शारा्कूटे पञ्जरं षोडज्ञान्वि्म्‌ नानाथिष्ठानसंयुक्तं नानापदरटढृतम्‌ ६६ उन्नतौ फूटकोष्ठौ भान्तरमस्तरान्वितों शन्धारपिति विख्यातमष्टाश्र वा गलं धिरः; ६७ ्रीविश्चाकमिति ख्यातं वतुङा वेदिका गरम्‌

शी चेव कतेव्यं शेषं पुवेबद्‌'चरेत्‌ ६८ श्रीमागादचमिति ख्यातं सवेदेवाहेकं पर

त्ते यत्तायते द्रयश्रहतते चेव षडश्रफे ६९ छूटकोषठादि सवाङ्ग मागिवेव मकरषयद््‌ ।- - बषस्त(क्षःस्थ)लं मण्डलं स्यजेत्कणं शीषे ७० वकषःस्थलविहीनानां क(नाम)कर्णं सीषेसंयुतम्‌ पूटकोष्ादिसबाङ्खमुचितं नामरादिक१ ७१ साना कारसंयुक्तं नानाचित्रैविचितरितम्‌ |

गमगेहं विशालं गहं पिष्ड्यप्रमण्डपम्‌ ७२ एकमूमिविधान.क्तभतुक्तानां विशेषतः

नितलं हेषमाख्यातं चतुभेभमथोश्यते ७३

हति कारियपरिसपे तरितछविधानं नामेकोननिक्षः पटः

1 0 0

भय त्रिः पटलः |

(|

बतुभूमि। अथं वक्ष्ये विशेषण बतुभूभ्यादिलक्षणम्‌ | विस्ताशोस्तधमानं तु क्तं भ।साद्मानके १॥ रव्यशमानसूतं वा ढृते गमगुर्दाशकमृ गृण्डधलिन्द्राहारं भत्येक चैकभागतः २॥

कृद्यपरिलपे भिदः पटलः | ७५

विभ्याससूज्रयोरन्तवंसुध।पभजवह(द)१्‌ उक्षति तु कोषं तदृद्िगुणायतम्‌ ।। पच($ज)रभ्यासमक्षेन रेष सा(ह)रार्तरं भेष पुनरप्यध्वेभूमिं वसुमागत्रिमाजिते ४॥ ` कणेकूरं कोष्ठं पजर पू््रखमरत्‌ तदुध्वभूयौ षश्मागे रिरश कुदविस्तृतम्‌ ५५ कोष्ठायामन्वरी(धराभागमधोतरं पञ्नरस्य तु ` शेषं हरान्तरं भक्तं टिनाधी क।(कय) तु नाऽऽभ्रयेत्‌ उधवेमूभानि(मिवि)मागेन व्योमा^क्नाोपधेममद्रकम्‌

दण्डं बाऽध्यधेदण्डं वा द्विदण्डं वाऽथ निगम्‌ ॥७॥ प्रासादो तु विभजेत्संग्रदतरिशदं शक्रम्‌ साधाष्टश्षपपिष्ठानं भूतांश षरणोदयम्‌ अधिष्ठनस्तमं मश्च पादं पादोनप(म)शकम्‌ |

दापो कषेमश्चोन्रं करपयेदद्िनसत्तम ९॥

सां देदांशमपर पक्षां प्रस्तरोदयम्‌।

सपादवेदभागं चरणोद्‌यमिष्यते १०॥ ` पादोनक्षाशिमश्वो दवं क्षिवांशं वेदिक्षोदयमप्‌

कण्ठो स्वं तु द्विभागं स्यार्तार्धं देदांशशीषेकप्‌ ११॥ एुप्युरचं तु दिभागं स्याच्छ।न्तिकं भवनं भेत्‌ चत्वारिंशद याधिका(कयं) भागं कृत्वा गृहोन्नठम्‌ १२ गणांश तखूमानं तु रसांश चरणोदयम्‌

प्रस्तरं सप्निभागेन भूतश तङिपोदयम्‌ १२

गां प्रस्तरो स्तेष पादं पादाधपशचक्रम्‌ |` पादृद्विमागमओोष्चं साधेवेदाङ्धिगोदयम्‌ १४॥ द्विभागं मश्वमानं तु लिबांशं बेदिक्ोदयम्‌

अत्वर्षक्षं गलोत्तेथ युगा शिखरोदयम्‌ १५॥

विभागे तु चिखामानं पोष्टिक तदुदाहृतम्‌

पां द(बि)नेद्धम्य तङ्कः स्तुप्यवसानकम्‌ १६ तापोगन्य॑शषमधिष्ठानं सर्पाश्च चरणोदयम्‌

णां भरस्तरोरतेधं रसांश पाद्यम्‌ १७ ९0

७६

हयपरिस्पे तिश; पेशः }:

णात पञ्चमाने तु उध्वेषादहुःतदूदयम्‌ 15२ त्रिभागं प्रस्तरोस्तेषे यागोर्षं साधप्रश्चकय्‌-+२ह८ प्रतरोस्चं भिभागेकं शितां ३विकोद गम्‌ रत्य हिभागं गष्टमान तु भूति चिखरोदयम्‌ 1 रष्पर। साधांश स्तूपिमानं तु जयदं तहुदाहृतपून < 5 उपनादिस्त्पिषयेन्तं परश्चर विभनेद्धप; (रक थोश्चं साधोह्यं (न्यक) स्यात्सा उरणेक्षयम्‌ पलान्चसद्श मश्वं तस्य(-ले)व साधपट्ककम्‌ ६२१ पादापकात्रभागन मञ्मनद्चुदहतम्‌ 4: << पादाश्च रसभागन गुरणा पमरस्तराद वम्‌ ६९।। साधपञ्चशिमभ्यस्च पञ्च सधिद्परातर्) जः: एकां वदिकामानं द्विमागं स्याहशोद शशी: करे पञ्चाशं क्िखराचङ् पादद्रथंशं किरो(खोगवप्रष्‌ः। तद्धुतं सदन हेवं करपयेत्कर्दधवत्तमः १०७ आरामोच्च तु पञ्चाश भागं एता तिशष; | साधा्चाशमधिष्ठानं पाश्वं षरणोद १: प्स्तरोच्चं त्निमागी्कं चरणं सध्पषद्भवेतु + सपाद्‌र्यश्ञमज्ं स्य।तरछी(हि)प१ साभ पदक्रमः २६ जिभागं प्रस्तरोत्सेथ पादोचं साधपवक्म्‌ ` ~; पादानारन्यक्षमञ्ोच्च शिवस बेन्कर ५२७ द्विभाग गमान पञ्चाश शिखरदषव्‌ 1.1 व्योमक्ष तु शिखामानं क्पान साबेिषक ५२८ हामादिस्तपिपयन्त वेदाश परिकद्पयेह्‌

भानुकृट तथा कोष्ठ भानुद्विगुणपज्ञप्‌-॥ २९ शिखरे तु चतुश्च भद्रनास। चतुष्यक। ^:

पाद्‌ परत्यल्पनासादथं गिखरेऽ्।स्पमति कप्‌ २० कुटको्टादिसव्राङ्कः नागरा यित. सं [ }. -<। एकाकारतटस्तम्मं सुमद्रमिति तथिप ३१॥

तदेव क्षिखरशष्ासन।सिकरहित भेत्‌. तद्कहयमिति विख्यातं सबेकेद देव)भिबावश्प ८२२

कषश्यिषरिखये निशः पटः 1 ७७

तदेष शिखरं ण्डत श्रीकार बुध्यते दरदभं छीषेकण्ठं वे भ्रीमण्डनयुदाहृतम्‌ ३२ तदेष जिर चाष्ट (षोमशनासिसमन्ितम्‌ ` ` भीभव्रन्त व्याख्यातं शाामद्रयु्ततु वा 1 ३४॥ षिभद्र बाऽथ भक्तव्यं सर्वेषां स्नामपि।- . ; भ्रीक्म्तं शिखरेऽष्टारपनापा(सा)ल्यं भ्रीविक्षारकम्‌ ३५ नानाऽङध्रित्युक्तासे तन्तक्षाश्ना प्रकरीतिताः ` विष्तारा्य.. मंसं मार्रं तु विशीषेक्म्‌ ३६ सदार यमिव्युक्तं सवदे वाहक परम्‌ मानमूनान्तप्र(नन्दभागं रत्वा विशेषतः २५1 गभेगहं गुणांशं स्याद्‌ भागेन गृहप्ण्डिक्रा | अह्लिश्रशे तु कतेव्यं भा(हा)' भागेन कृरपयेत्‌ २३८ ततो ।बिन्यासपेजःन्त व्यास नन्दविभाजिते। एकदं पूटविस्तारं गुणां रं कोष्टदौघकम्‌ ३९ एर्तिं पञ्जरश्प्रासमधाज्ं हरयाऽन्तरम्‌ ` छ्ाल्ञामध्ये म्रहाना।से नेवत्तं त्वधेमागया ४१ उर्वभूमालननन्दभामे तु कट शेन कर्पयेत्‌ |

खय(द्‌ ) द्विगुणायाप(मा)शिवज्ि पञ्चर्‌ भवेत्‌ ४१॥ शेष हारान्तरं ३।४५ भतार रसभानजिते =. दुटमेरेन फतुग्यं कष्ट तद्‌ द्विगुणायतम्‌ ४२

धा पञ्रव्यासं रषं हारान्तरं भवर्‌ | उध्नूभू.म्‌ त्थाय तु प्रध्यदेण्डन नेगेतिप्‌ ४२३॥ चतुर्ष श्रव्ताभ कुटानां शीषेक क्रमात्‌ ककर) ण्त्क)षटु स्वशभ्र हम्यादिश्‌।षकम्‌ ४४॥ महानार२ए६)कोपित शकं परिकरपयेत्‌ रविकष्ठं कटं रविद्धिगुणपञ्ञरम्‌ ४५॥ प्रागिंवोच्चशिमानं ततः कष्टमिदं परम्‌ गेहव्यासं तु बभ।शं कृत्वा नीचग्रहच्छतुः (हाचक्‌म्‌) ४६ गहपिण्ीश्चमानेन अ।खिन्द्रं लेकमागया। ` हाराप्या(रण्या)सं चिवांरन परितः परिकटपयेत्‌ ४७॥

क(रयपशिस्पे कशः पटलः

विन्याससूभरयोरन्तस्यांसधमेविभाजिते

कणेषुटे तदेकां कोष्ठायामं तु तद्दयम्‌ ४८ अधौ पञ्जरण्यासं शेषं हारान्तरं भवेत्‌ चतुष्कू९ाषटकोष्ठ पश्वारम्मं तु संख्यया ४९ हारान्तरं चतुर्विक्षस्क-पयेतमथमं तलम्‌ ` > आष्टिनद्रं जटपादं स्यास्रस्तारं तु घनीढृवष्‌ ॥८५० उध्वेभूनवभागं स्याच्छिवांशं कुटाविस्तरम्‌ 1, >, :

कफ् तदृद्विगुणायामं पञ्जरं शपमानतः 1 ५१.॥

शेषं हारान्तरं ख्यातं श्ुद्र१ञ्गरसयतम्‌ उष्वेभूमिनिभागेकः मध्ये दण्डेन निगम्‌ २२ चतुरश्रमधिष्टानमष्टश्रं मस्तकं गम्‌

शिखरेऽा महान।सि स्यः) पदे प्रत्यरपनास्तिका ५२ फणकूटं तु भागं स्यात्कष्टं षोडशभिगतू नतकूटोस्लतं काष्ुपन्तरपस्तरान्वितम्‌ ५४ धद्रनीड विंशं स्यान्नानास्ं सुकरात्रचा(कृति) ।. नानाचित्रेविचित्र तु तुङ्क भागं तु पूवेकम्‌ ५५ जया वहमिदं ख्यातं सवेदेवाहकं परम्‌ `

तदेव बतुरं कर्णं शीषोन्तं सवेमामि(नि)कम्‌ ५६ तदेव सान्तरं प्रशं क्टकोष्ं पञ्चर्‌। कूटानां सीपेकस्तूपिङम्मं कर्णं तुम्‌ ५७ एवं स्यान्मृलमृम। तु वस्वभ्रं मध्यमेष््े। ` युगाश्रं मध्यमुमा तु कणकूटं परकरपयेत्‌ ५८ सुखाबहमिदं ख्यातं सवेदेवषकं परम्‌। ` ` -

तदेव कूटकोष्ठं अन्तरं भस्तरं तिना ५९ व्यासाच्चसमसूज्र तु सदस्म (दाज)यगद भूष

तदव शिखर कण्ठ युगाञ्न पारकान्तक्षम्‌ 11 -&%

इति काश्यपक्षिस्पे चतुमुमिष्रिधानो नाम त्रित्तः पटर;

[क कमु

क्नहयपरिरप एकर्चिशः पटलः | ७९

अथकृत्रिश्ष! परः |

बक््येऽहं कूटकोष्टानां पञ्जराणां तु लक्षणम्‌ दविवशादितशान्तानां सममेव प्रकातितपम्‌ १॥ तेष भत्युदरित व्यासं समाश्र कणकूटकम्‌ | साधनां तु काष्ट स्याच्चतुष्पादेकपादुक। अधस्ताटस्तम्मवगं प्रस्तरः कणज्चीपक्रम्‌ स्तु।पेषग समायुक्ता कटका ३रषतः

एवं वाऽऽदितले कुयाद्धाराताङं षिनोध्वैतः कूटश्षाखौ कतग्यां पञ्चराश्च तयेव - अध्वैपादोदयं सप्तभागं -कुयाद्विशेषतः

९३६ बेदिकोत्सेधं साधांशं गर्तम्‌ ५॥ षी तु विगुणाशेन शेषं स्तूपपदयं भवेत्‌

एवं तु बुटकष्ठौ द्रां करपयेत्तु तख मरति £ अथवा इदकाष्टुनाभ्रुदय बु वदाम्यहम्‌ ` उत्तरे स्योध्वसीमान्तं हसमालाध्वसंम(सिह)ए१्‌ ७॥ $ पातं बावसान बा मागं पुवेवदेवतु।

सन्तिरभस्तर चेतुं मस्तरस्याभ्वस।(मक्म्‌ पेदिकोध्वं सप (पोवाऽय सान्तरमस्तरानििनः(तम) क्च सद्धा भज्य एकश वेदक द~म्‌॥९॥ गुणाक्षं चरणोश्चं तु पादोनद्रधं मञ्चकम्‌ सप्युत्सेथ सपादांशं क्रमशः परिकट्पयेत्‌ १० एव हे टकरा द्र। करपय।च्छदपावत्तपः | िटस्यास्य त्रमामक स्वनासावस्तृत भवत्‌ ११॥ तदुष्यासाजचतुःपश्चसप्रमागेन नात्र म्‌

कणेषटटं कपोतं तु नासिकानिगेमं भेत्‌ १२॥ वदि चतुणोसि(नीसीः) कूटानां परिकसप॑प६्‌ ए४स१्‌।१समायुक्तं व्ररेरविमानवप्‌ ६३

कारयपरिल्प एकच पटल; |:

तदेवाश्रं वसुक्राणे वा त्तम वा ग: सिरः नागराद्युचितं कर्यं कणेकरूठे (ठ) विशेषतः १४ शालानां पश्वेयापर ललाट(र्य(ख्या)तु नासिका शला व्यासविश्चाला तु उन्नता बुखपष्िका ॥-१५॥ सवस्तप्यग्रसमं प्रोतं च।ल(नासयभर्ष(सी)पकद्‌ . शालादिध्यं जिमाकं मसनासिविश्ना्टकम्‌ १६॥ पटानां नासिकानीत्रं महानात्िवदचिरेत्‌। < ~ स(स्त्‌)पित्रयसमायुक्तं नागरे भवने द्विज १७.॥ क1(श।)लानां द्ाविडानां तु स्तूपिस्य क्खित्तिसंह(ददित्रेषख्य)या शालानां वेसरार्णां तु स्तूष्पकं बा चतुष्टयम्‌ -श्ट गरि कूटकरष्ठानां देवतायास्तु करषयेत्‌। - - एव कूटकाषटस्तु पञ्चरस्तधूनार्यते ६९ उपानाद्युत्तरान्तं तु नवभागव्रिभाजिते। - ` उपपीडमथारेन पक्षाशेन धरातरूषू्‌ २० `

षद[रि चरणायाम मन्वमध्यधभागगः

अधश वेदक्रामान कपातान गेषछद्‌यप्‌ 1.-२१॥ प्रातषाजनस'मान्त प्रञ्जराश्चधुदाहूतम्‌ ` ` पासादस्य कपोत तु यथाक्षोमांरनिगेति;॥ ९६ पञ्ञरो नासतिकाफरः कुटकोष्टषृतिस्तु क्र = : हसितपुष् वेमान स्याच्छिखरान्तमथारि ब्‌ २३ एव त्वनकभेदेन पञ्चरङ्रृतिरुश्यते। - >; यथ तेषु कतव्य हम्यङषटेषु दैम्येक्षम्‌ ।[ ६४१५ पएकेन भमहुम्भषु .... ~ प्रषमादतटे(ल ,कृ पादन्तरपस्सरान्वरम्‌ २५ प्रानसूम्र ते निष्करान्ति युक्तमेव यद्‌।चरेष्

पञ्जर न॑।व्रर।हत भस्त्रा वशेषतः! २६ कण्ट सम वाऽथ त्रिपाद्‌ वाञपिस्तरभू। 7द्रथासभद्रश (क तुङ्गः युक्तया पञ्जरमाचरेष्‌ २७

काश्यपरिसये- द्रात्रिशः पटलः |

तरं मत्य॒ष्वरेपादेर्ख प्रागिमैव नतांशकम्‌

गुणी वा घना. मित्तश्छत्र शीपसर्प यमम्‌ | २८॥

पादायामंचचतुभागमत्यथोाश तु प्रस्तरम्‌

अशे वेदिकामानं कपेतान्तं गोदम्‌ २९॥

-प्रतिवाजनसीमान्ते.पञ्चरोदयमारितम्‌।

शेषु. प्रापि फदधवयमवे निप्क्र।त्तपञ्जरम्‌ ३०

नष्करान्तराहेत चत्त प्रस्तराध्वे तु बागे्र(जनम्‌)

पञ्चम कूटैक) पादे पदन्तरे$पिवा॥३१॥

गोप्रिपारितिकदटपमहाक्राङपरक्रपात्‌

हरते पाद -द्योपेकं श्कीणेनटान्बिताम्‌ ३२॥ ्टसपायक्तां दैतव्रोञ्जनसनिभाप्‌

पिरत यरनती ` धृष प्रदा हस्तो तदान्वतां ३३॥

पव वा तनैहसाभ पखहव्याटोहट्छाभे) चा

गोन शिरसाऽरष्ट्वं रतपा यथ ३४॥

पृटाविलक्षणं मक्त मिमिधं तेत. ३५॥

इति काश्वपरिशं $2।देछन्षणमेकत्रिशः पटः; ~ ५.3 14. | अथ. द्वात्रराः- परदः |.

` पशष. , = -~-- > थं वर्य विरभ प्जियुम्वाम्तु छक्षमप्‌ | वेस्तारात्छघमान तुः परीक्त प्राच्चाद्रमानके ।॥ १॥ विस्तार रुद्रयारधञ्पं शरुणशि गमगेहकम्‌ द्मा लुद्पण्ड स्या स्नद्र्‌ सकभारयया॥ २॥ र(भृ{(पण कू(त)- केप मरलिन्द्रधनमित्तिकृम्‌ बुपेस्युलप्मलयुक्त कप शरसूतर परे धरत क(उोप्रव्विष्वत १. वा - तिभ्रूमिके ता स्पप्पते. श्ठत्ताृदेकर यनीडतमर्‌ 9

९१

८२

काहयपशिस्ये दातरिश्चः कटं;

तरिन्याससृत्रयोरन्तः; रद्र मागविमाभते !

शिर्वाकतं कणेकूटं तु मध्यकोष्ठ गुणांश्‌ तयोमध्येकभागेन पन्त(ज्ज)रुयासवुष्बते | हारान्तरमथां सेन कस्पयेत्करपविन्तमः तदूध्वेमुमिविस्ततं नन्दभागं कृत्वा (तु ) त्कम्‌

मध्ये कोष्ठतनिभागं तु पञ्जर स्वक्ष्पानतः हारान्तरपथाधौक्षं करपयेततु ह्ितीयक्रे

तदुध्वेभुवनं वाष्भागांरं कणकूटकम्‌

दिमागं कोष्ठकं कुयाद्धागं (गः)स्यासज्जरस्तथा हारान्तरमथाधा्तं कृत्वा हलणसंयतम्‌ उथ्वभूमिरसांशे तु कूटम्यासवयां शक्रम्‌

श।छ(दीयेविभागं स्याद्दुग्धां(दर्षा)३ पञ्जरस्लषम्‌ १० शेषं हारान्तरं ख्यातं बकठङञ्जरमेव बा

तद्व भूमिनिश्न्यास्यं (विन्धासं) सभ्ये दण्डेन नि्गतिः ॥११॥ गृहोच्चं तु दष्टे पादोनं धरावछम्‌ साधेपश्चांशमप्युश्चं साधदथंश्ं तु पथम्‌ | ˆ२॥ सपादं पञ्चभागं बु चरणोदयमोरितम्‌

मभ्वोच्चं दूयमधाश पञ्ांश चरणायतम्‌ १३॥ मपादृद्धिभाग खव स्यात्पा(प)दाप्ेन पएस्‌नकम्‌

द्विभागं भस्तरोत्से ; साधवेदाङ्घछतुङ्गञम्‌ १४॥

पादे नद्रथं तमञ्ः स्याज्छिसशं बेकोदयम्‌

ष्ठ वा तेन पक्षां साथेवेद्‌ं शिरोदयम्‌ १५॥

हिभागं स्तुपरिमानं तु क्षान्पिकं भवनं भन

सवेद चत्व रशं तु भागं कृत्वा गृहा्तम्‌ १६

गुणांश तरतुङ्ख तु भूरा चरणादयम्‌

भरस्तर चाश्रमाग पु पद साधयुग मर्येत्‌ १७ सपादृदिमाममन्वं स्यात्तलिपं म्याद्‌ पी(स्वादक्े)युगम्‌ पस्तरोश्चं द्विभागेन वेक चरुभोदःयम्‌ १८

पक्षांश मश्वमानं स्याशपादं स्थिगुणाक्षकष्‌ भध्यर्षपञमानं तु स्यो वेदिव रम्‌ १९

कारयवश्षिल्यै दात्रिसः पटल, ८३

दिमाग गख्पाभं तु सार्थ वेरा्रथीषक१्‌ |

अत्यन्वं (घै) तु शिखामानं पष्क सदनं तिदम्‌ २० सद्नाश्वं हु षदजिहषद्धागं स्वा दविजोक्तम अधिष्ठानं दिभारेने बदाशं चरणायतम्‌ २१॥ सतिपादश्चिषरशिन पश्वपानं भ्रकरपयेव्‌।

साभोग्न्यंषं तु तहिं तदर्धं पञ्चमानकम्‌ २२॥ सवादानेश्वपाद्‌ं स्य॑म्पश्चमत्यधमागया

मृण पादषाढं तु सपादांशं [तु] पस्तरम्‌ २२ एकांशं वेदिकायानं पादोनहषंशक गरम्‌ | सपादारन्यक्ष्षिरोषे(कं शीषं हे)१ स्तुप्युद्‌यं भवेत्‌ २५ जयद्‌ भवनं हवं करेपयेस्वरखपवित्तमः |

पिमभिरसेषं विभजन्नयद्विशदिनागया २५॥ दिमाग एपणीभ्रानं वेदकं चरणोदयम्‌

भस्तरीशं दिभागेन साधरि ङ्ध्रिणोदयम्‌ २६ प्रस्तार फदरहितं द्विभागम्‌ विधीयते |

जिनां बरणायामं तदर्धं पञ्चमानकम्‌ २७ साधेदिभागषादोषै सपाद। रेन मश्वम्‌ |

स्तेहभं पादापिकष्यकं आमामं सपादक्षम्‌ २८ ष्योपाशचं वेदिकापानमस्यषौङ्गरमानक्ष्‌ सार्पैनिभामं सिखरं ए्िभागं सतूपिमानकषम्‌ २९ अद्धतं भवति. हवं कट्पयेदेदतारैकम्‌ चतुदिंशतिमामं तु कृखा सदनेदयम्‌ ३० अत्यधश्षतकौस्तेषं गुर्णा्ं पादमानकम्‌

तदर्थं पश्चमानं सु पादोदकक(यै)गुणांशकम्‌ ।॥ २३१ तस्यार्ष परस्तरोर्पेषं दथषेमर्घयुद यं भवेत्‌

प्रस्तरं तु सषादांश्ं स्तम्भ पदाधिक्टयम्‌ २३२॥ तदेष मश्वपानं तु सप्मंशददयक्षमङ्च्रकम्‌

एकांशं अश्रोस्सेषमधाशं बेदिकोदयम्‌ ३२ त्रिपादं गषटपरानं हु पदोनद्रधश्षक शिरः अद्क्रदितष्योमनागं भतुप्युदयं भवेत्‌ २४॥

८५

इति काऽयपशेर्पे प्चतलटर्विरधनि नम द्रि;

करयपिसपे पमं टर

सव ामिकमेषं त-कतेव्यं दनं जकः होमादिस्नूपिपयन्तं युगो 'पकरषयेत्‌ २३२४-४ फलाशाषकलासष्ठ -पञ्नरं रतुरषएकन्‌ (

पाद्‌; प्रस्य॒रपनासादथं(दोहारालतं -नासिक्रोद्रफम्‌ ३६ भद्रनासाचतुष्कं तु शिखरे च.अशप्पप्रह्‌ः।

ुद्रमासीद्रवं -कोभे कल्पिव ब्रहम कान्तकमू-1[२७ कूटास्ब(रेष्व)नन्तरं चद्व. (राश कोराजापफश्ुदाहूतम्‌ तेदेवालतकटं तु कोटठेऽनन्ता स्वरमन्वका$ ||. सः स्वायमुगमद्‌ गह्‌ स्न्द्वाहक परम्‌ 1

तदेव बेदिक।काषठ कषक. वसुरोणकम्‌ ॥:३९:॥ शालामभ्यऽसुमामेऽन्तनिगरति+ कोष्ठ एववा 15; भद्रकान्तपमिति -ख्यात. कूठ ्-परिर्पममु 13 समश्च वाऽपि.प्यु)मञ्चं-वा-जुनादेनङ्दुहतम्‌ः।

कोष्टुपध्ये तु भद्वदानमश्चपिः तर ४8४ पथ्य, द्रयुत वाऽपि मण्डु दीस गलम्‌ आतमद्रामाति ख्यात -सवेद्‌बाईॐ- परमः ध्नः तदव कृटक। पज्र च्‌-सुप्थचकम्‌, सनत्‌ सेताभद्र पमप्रातेकर-मवत्‌-॥-५२;.॥ > व्रिर्ल क्रूटकाष्ट पश्चर मुमरसूरक्रम्‌1:

[3 4.८

' नानाविष्ठनस्युक्त नाना पद्‌ र्लतम्‌-।॥ ४९.

नानाटका।र सयुक्त युप्रपञ्छ्र युतम्‌ #;; ~~ शिख रेऽषटरपनाग्मुढय्‌-महानएसपचतुषग्रम्‌ -।;९५ प।रभद्रामात्‌ ख्यात्‌ सवुरबभयुव्रहम्‌ः। तदेबाष्टकश्चाङ्या(दमा(द्भूमा द्र गरगश. || ५६९१५ भानुपञ्ञरसयक्त सेषं भागि दर करपयेत्‌++ ~, = प्रागुक्तनाम मा(चाऽङेख्यात्‌, नाता) पृसिकिरयत्‌ ४५७॥ पञ्चभूमिप्तमाख्यातं पटृनट -च; युं जुग्रा२॥ ४६

£ इः कणः

जू ` 4 = ~~ = ~~~ ~~~ ययक न्द + = +~ ~

कश्यपर्चिसये त्रेयसित्च) -पटलछ)।

- -अथ श्रथन, पट्ट; |

|

अथ (हये विज्ुपेण. ्ट्मूमिकविधि परम्‌ ! तस्य चरतरतुद्धः त॒ मासादैमानकवद्धवेत्‌ | १॥ विरतारं रुद्रधा भज्य गुणाशं गभगेहकस्‌ `

द्विभाग गृहरिष्डं स्यादिन्द्रं किचभामया ॥'*२॥ हर [कशवुशिपानन आखन्द्र वा स्थल भवेत्‌ | -धरातटे द्वितिर्भूमां ,.. ,.. ^ \॥ ३॥ घा(पा)दे , तास्था(लर्स्थाेयनं यत्र तावद्वै सृषं घनम्‌ बाय चेदमलकारं घन) भ्यन्तरच॑द्‌ भवेत्‌ # +: रव्य व्िभजेत्तारं विन्यासं सूत्रवोत्त(स्त)रमे्‌। ` अरं सोषटिकविस्तारं कष्टं तदृद्विगुणायतम्‌ ५4 भागेन पञ्चरव्यासं शेषं हारान्तर्‌ भवेत्‌ वतुष्डूटाष्टकोष्टे भानुपञ्चरसयुतम्‌

ह।रान्तरं चतुिश्रत्करपयदे तिभरतष्े

पश्वारं हम्यमभ्ये तु कण्ठेषु सोष्ठिकं भेत्‌ ७॥ पाश्वेयो$ कणेकुटस्य पञ्जरं पर्किरपयेत्‌

कोप ख्रयोपध्ये कल्पयेत्त विशेषतः तदूध्वमूदक्नशिषु व्याम कथवुटक्रम्‌ , म्मे पञ्चरमकश क्रकुटमिवाऽऽकृतिः मागं कोष्ठी स्यादर्धाश्ं पड्धरस्य तु

वेष्‌ रान्तरं ख्यातमेषां संख्यऽऽदिभूमिवत्‌ १० तस्योध्वेभूविशारं सु नदमागवबिभीाजेते कण्डदूटपथारिन मध्यशारा गुभा्कम्‌ १? पञ्चरन्बासमेकाश्चपधोश्च हर्‌ कीऽन्तरप्‌ ` तेहुध्व धड्ुबाग तु सिवत कूटविस्तृतम्‌ १९॥

८६

कृ(श्यपत्रिलये जयस्खिक्षः पटलः |

प्रध्ये कोषटद्विभागेन एकि पञ्ञरस्ततम्‌ हरान्तरमथा्भाश्च करपयेस्करपवित्तमः १३ तस्योध्वेभमिषिस्तारं ष्मा बिमजेश्सपम्‌ कृटपकशिमानेन कोषयापं तु तदूट्रयम्‌ १४॥ अर्ष पञ्जरब्यासं शेषं हारान्तरं भवर्‌ तदुध्वेभूमिषिस्तारमर्थाशं मध्यमद्रकम्‌ १५॥ दण्डं बाऽध्यदेष्ड वा द्विदण्डं मद्रनीअ्कम्‌ 1 तशुङ्खः सप्तपञ्चाशं कृत्वा ठु देशिकः १६॥ अधिषटानोश्वपञ्च।प्रिषह्मागं चरणादयम्‌ | पदहीनाप्रिमागं तु प(म)श्वमानमुदाहृतम्‌ १७ पादो साधपश्वाक्षं मश्वं साधेबिभागया। पादाधेक तु पञ्चांशं पादायाममिति स्मत्‌ १८ साषद्विभागमश्वे चं पञ्ांरं चरणोदयम्‌

पादाय द्विमागं तु प्रस्वरोदयमीरितम्‌ ।॥ ५९ पादहीनं तु पञ्चंशे तलिपस्योदयं भवेत्‌ !

दविमागं रस्तरं ख्यातमधोधिक्यं युगांशषकम्‌ २०॥ पादायापरमिदं ख्यातं पादोनदथक्षमज्चकम्‌

व्योांश्चं वेदिकामान पादोनद्रथश्ं गरम्‌ २१॥ साधेवेद्‌ांशमानेन शीषेकं परि३दपयेत्‌

पक्षांश तु भिमानं षडूभूमिकमेव हि॥२२॥ साष्टाविश्षतति(त)खानि स्युविक्षत्कुटसमन्वितम्‌ षडएपञ्जरापेतं पादं प्रत्यरपनासिकम्‌ २२ होमादिस्तूपिपयम्तं चतुरश्र भकट्पयेव्‌

श्षिखरे तु म्ानासिचत्वारि(सीअतस्तः) परिकरषयेत्‌ २४

अम्बुजासनमाख्यातं सवेदेवपियातव्रह्‌

तदेव ज्िखरं कण्ठं वस्व्रश्र परिकर्पयेत्‌ २५ अ्षेषसोष्ठिकान्तं तु शीषेकं चतुरथक्रम्‌ उज्नतावनतोपेतं भद्रं वाऽमद्रकोष्ठकम्‌ २६ सान्तरभस्तरोपेतौ हीनौ वाऽपि समु्नती सुशांफरमिदं रूयातं तदेवं सीषठिशषीषेकम्‌ २४

काश्यपरिखपे चतुश्च; पटः | €७

एताकारं परकतेग्यं न्ना तद्धदरली नकम्‌

तदेष श्चिखरे चाष्टौ करिप(इस्वस्पोनासिथुतं महत्‌ २८ शिवभद्रामिति ख्यातं रिवभीतिकरं परभ

वदेव दरषभ्रटर लाभं क्षाषकं गरसयुतप्‌ २९

मखे छराटनासाढ्थं नागेन्दरमिति संहितम्‌ षूभूमिरेवधार्याता सप्तमूमेमयथोषरि

इति कादयपरिखे षड्मूमिव्रिधानं त्रवसिश्षः पटः

[८ _ - - : 1

अथ चतुखजिदाः पटल;

भूमे ¦ |

अथ वक्ष्ये विशेषेण सक्वभूमेस्तु लक्षणय प्रासादमानविधिना व्यासोदयं भकरपेत १॥ रव्यं विभजेक्वारं बेदशं गभेगेकम्‌

पक्षांसं भिचिविष्कम्भमेकेनालिन्द्रमिष्यते २। हारन्तकं(र)पयाश्िन परेतः कसपयेडूषः बिन्याससू जयारन्ते मान्वेश्चन सम भवेत्‌ ३॥ एकश्च विस्तारं काष्ठ तददविगुणाषतम्‌ फञरभ्यासमिक्रंर ३ष हारन्तरं भवेत्‌ ४॥ धतुष्डूसष्श्षाखा भनुपज्ञरसख्या तस्योध्वमूमिनिस्तारं घभेमागनिभाजिते ५॥ फणदूदं केषं पृदरवत्परे$२११त्‌ पञ्जरब्याप्तपध।शं शेष तारान्तर भेत्‌ तस्वोध्येर'मदिच्ार धमभामविभानिते

पञ्जर इद + पूमेवत्परिकरपयेत्‌ इध्वेप्रडो नवसि तु मध्ये काकाऽतनिमाजिते | नपकन कणकुटं स्यद्रेकास पञ्रस्ततम्‌

फटियप्रशिसे चतस्िश्नः प्रः

हारान्तरमथाधाश्ं तस्योभ्वं वसुभामिते। मध्ये क्षारा द्विभागेन शेष पूवद चरेत्‌ दृध्वेभमित्रिस्तार रसभागविभानजते। कुटमेकांशमित्यक्तं साला तद्द्विगुणायक्म १० अधाश पञ्चरव्यास्लं शष हैरान्तर्‌ भवत्‌| तदुध्वेः भूम्य(ज्वुत्निनागक मध्य दण्डन निगम्‌ ११॥ सप्तष्($)तिम्प्रग तु कतव्य सदनादयम्‌ सपादाभिरधेष्ठन साधषट्‌काड्मघतुङ्क१्‌ १२ तदध मश्चमानं तु षडूभागे चरणादयम्‌ ल्रापादवद्‌द्रमाग तु मञ्चमानमुदाहूतम्‌ १२३॥ सधेमृतांशषमङ्ध्युच्च साधेदृथश तु भस्तरम्‌ स८१दप्थ्चभामग तु स्त्म्भम्रानयुदाहूतम्‌ १४॥ प्रस्तरं साधपश्चांशे मर्तांश चरणादयम्‌ | सपादृद्विमाग मज स्यास्त्वीषाद|तु|युगाज्ञकम्‌ १९॥ रणान्‌ यामेल्युक्त प्रस्तराच द्वेभगया।. पादाच साधेवेदांशं पादोनद्रयंशमश्वकम्‌ ? भ्यामांशं वदिकोर्सथ पादतद्रथशर गम्‌ ( `` अपाधिक्पयुगि तु .रिखरोद्‌याम्फपते |}. ६७ पक्षशि स्तृपमान तुःग्य (णय) सप्तं शि}. पञ्जरं धूरकाष्ठं समसूत्रे तु करिपतम्‌ 1 १८ हामादाप्रषुम्ं सु शिखरे वेदनासिकेा 4 7: 5 शालापद्‌भिशतियक्तं भानुद्िगुणक््टकम्‌ + ६९ पष्टिपञ्जरसंयुक्त पादं पर्यरभासिक्षा |: भनिपिष्ठनकयुक्तमकाकरिपथापि वा. ॥-२० एकेनाहतिरङ्धी तु सबुज्ञबलपुदाहतम्‌ त्वीन्तेरकूडाः रयु; सान्तरमस्तरान्वितैम्‌ ॥-२१ भीष्छन्द्भिति षियातं सक्देवाहक्र प्र्‌ तैदुब्‌ नतक्ुरजि काष्टानान्ताः ( श्रनिन्ताः काष्ठः > संपञ्चका;॥२२॥ भव्क्षिलमि।र स्यातं सथदेम्नियावहष्‌ 1 सदेम सीपेकण्डं अष्ट वेदिका तथामेः-र्द

कारयपरिलपे पञ्ात्रेश्चः परदः |

भ्र कान्तपिति परिख्यातं ्रूटक्रषएठसमं तु बा

सम नतकृटं स्याच्छप्रियं तदुदाहृतम्‌ २४ तदेव वृत्तश्षिखरं स्तूपिं चैव गं तथा | रुद्रकान्तमिति ख्यात रद्र+ तिकरं परम्‌ २५॥ तदेष कणेकूटं तु बेद्‌ाश्राष्टाश्रमण्डलम्‌ क्रभेणाऽऽदितङात्कस्पयं वृत्तमद्रभिदं प्रम्‌ २६ तदवीननतकूटं नतश्चाखासमन्वितम्‌

करटपस्तक्त्त सुति ्रत्तमिति विधते २७ सनतं कूटकं पञ्जरोन्नतमश्कम्‌

यथेष्ठं किख राकारं कण्ठं स्तूपियटं तथा २८ युगाभर श्ीषेकोपेतं कण्ठन्रूटं परकरपयेत्‌ शिवभद्रमिति ख्यातं शिव्रभीतिकरं प्रम्‌ २९ तदेव कुदकोष्रै तु दण्डं बाऽभ्यधेदण्डक््‌ |

द्िदण्ड वाऽथ निष्क्रन्तंमभद्रवा मद्रपञ्ञरम्‌ ३०॥ नानाधिष्ठानंयुक्तं नानापादेरेङृतम्‌ नानाविततिचिन्रं तु शित्रस।ख्ययुदाहृतम्‌ ३१ तदेष गभेगेहं तु वत्तं वाऽथ युगांश्‌।

भेष धृष्त वृता सि कान्वितम्‌ ३२.॥ शेष पुपरववुदिष्टं नानासवाङ्गपण्डलम्‌

पञ्ञरं कूटकं अन्तरमस्तरं विना ३२॥ यथेष्ठं शिखराफारं शिवभ।तिक पिष्यते |

एवं सप्ततम्‌(छ) ख्यातं वरसुभूमिमथोपरि ३४॥

एति काश्यपरिरपे सप्रभूमिविधानं नाम षतुरित्षः पटष्; !

प्यक

भथ पञ्चत्रैशः पटडः |

(भ.

धमुभरामः।

अथ वश्ये विषेण धरसुभृपित्रीधे प॑रम्‌ परासादैपानपिधिन। संप्रा तिश्तुनोदयम्‌ं १॥ १२

८९

कारयपरिसपे पश्चि; पटः |

त्रयादशविभागं तु कृत्वा प्रासादवरिस्ततम्‌ भता गभेगेह्‌ त्‌ द्विभाग ग्रहपिण्डका ॥२॥ अन्दर च॑कभागेन हार भागेन कलयेत्‌ अथवराऽनल भागेन गभगेहं विधीयते भागेन ग्रहपिण्डः स्याद्‌।टन्द्र स्वेकभागया | कुड्यभेकेन कतन्यमलिन्द्रं तु वि्नांऽश्चकम्‌ तदध पञ्ञरव्याकस्त मद्र वाञमद्रभव ब्रा। भानु कष्टं चतुष्कूट कटापञ्ञरसयुतम्‌ ५॥ हारान्तर्‌ द्वाजिश्त्कस्पगदादेम्‌तले | वषृस्तरमालन्द्र स्यात्पस्तर,न्तघनाङरृतम्‌ & दुभवेभूमिविस्तृतं ्रयोदशवि भाजिते कूटकर।ष्दिसवाङ्ःप(दिभ्‌मिमिवेव ७॥ तस्याध्वरभावक्ञाट तु भबुमागविभाजत। फणक्रूटं तदेक शाखभागद्विभागया अधा पञ्चरव्यास शेष ह'र।न्तर भवेत्‌| पञ्जर कूटकोष्ठं संख्या त्वादितशोक्तवत्‌ ९, हारान्तरमथाघ। शं छम्बपञ्चरसंयतप्‌ | तदरद्भिभिमागं तु बसुभागव्रिमाजिते १० कणकूटं तदेकारं मध्ये शाङा द्विमागया | पञ्चरव्यासमकांशमध। शं हारयो(याञन्तरम्‌ ११ चतुष्करूट चतुःग्रूट वसुपञ्ञरसयुतम्‌ हारान्तर्‌ तथा प्राक्त कर५ब्‌ षटूतट भतत्‌ १२॥ {४५भू|मभागं तु ष्टूमागं विभमग्त्समम्‌। वुटव्यासम() शं शमित्थ मध्ये काष्ठे द्विना "या १३ अध।श पञ्चरव्यास शेषं हरान्तर्‌ भवेत्‌ तदध पञ्जरणग्यासं भद्राभद्र तु ए३३।॥ १४॥ भावुका चतष्करट कपाट ज(खान ग) प्सयुतम्‌ हूरान्तर द्रातिश्चत्करपये11दभूतले १५॥ वषेस्तरमिन्द्रं स्यारस्तरं त्वघनी छतम्‌ तदूध्मूमिविप्तारं ्योदुक्षविभाजिते १६

कद्यपशिसये पश्च्रशः पट; ९१

धूटकाष्ठादिसवाङ्मादभूमिमिवेव तु तस्योध्वभूविक्षालं तु भार भागवरिभाभित १७ दुटकाषटादिसवाङ्ः मानसख्यादि पृषवव्‌ तटूध्षभ्रदकशांशे तु कूटफषट पवेवत्‌ ९८ हारान्तरपथाधोश्च छम्बपश्चरसयुतम्‌ तदुध्वभषिक्ञां तु वसुभागवि भाजिते १९ फणर्कूटं तदेकां मध्ये शाला द्विभागया पञ्चरष्यासमेकांशमधाशं हारयात्तरम्‌ २० चतुष्कूटं चतुःलारं वसुपञ्नरसयुतप्‌

हारान्तरं सथा प्राक्त कल्प्यत षट्तरं भवत्‌ २१॥ तदु्वेभूविक्षारं तु षडमागे विभजेत्समम्‌

दूटमे काशामल्युक्तं मध्ये कष्ठ द्वेभमागया २२॥ अधौ पञ्जरव्यासं शेष शारन्तर भवत्‌ तदूध्वेभृविक्षालाल्ये पध्ये दण्डन नीत्रकम्‌ २३॥। छुटात्कोष्ठं तु नीघ्रं षा पथ्यक्ञाला त्वनीत्रका।

धटे कोष्मक्ञषं तु समसृजरग(ज्रेण) एव वा ।॥ २४॥। ससप्रसप्तिभागं इत्वा हेमसथुच्चयम्‌ साधतिश्षमधष्ठानं सप्तांशं चरणोदयम्‌ २५॥ प्रस्तरं तु सपाद्‌भ्रि साधषट्काङ्मघ्तुङ्गकम्‌ साधद्विभागमश्वाच्चं करपयेत्त॒ विशेषतः २९ सपादपञ्चभागं तु चरणोद्‌यमीरितम्‌

प्रस्तर साध्यपक्षाशं भूतांश चरणादयम्‌ २७ सपादभागयश्चं स्यात्पाद्‌ पादानपश्चक्रम्‌

पञ्चमानं द्विभागं तु साधं पादयुगांश्कम्‌ २८ सत्रिपादाशिमश्ोच्च व्यो वेदिकादयम्‌ षण्ठपादेन पक्षां सा्बेदाचिश्ीषंकम्‌ २९॥ कण्डपानं समं स्तूषितुङ्खमित्यत्र कथ्यते |

रतुप्यन्तं तदुपानादि बेदाश्रं परिकल्पयेत्‌ २० श्रष्ठ(अष्टोश्रं युगांशं स्यात्स्तम्मं प्रत्यल्पनासेकम्‌ शिखरे तु चतुनासियुक्तास्ते स्युमहन्तराः २१

कारयपरिस्पे षदुत्रेशः पदः; |

एफाकारतष्टे स्तम्भं रिव्छन्दमु रहत्‌ |

तदत्र नतक्षाखाः स्युमंञ्माः(काः) सीष्ठिकोभ्मतम्‌ १२ घागीशषमिति विरयातं सवेदेवमियाव््‌ 1 चतुरश्रता सधको षा पुनः पुनः ३३ विमानश्िखरं कण्ठपषटाभ्र परिकरपयेत्‌

तदषटमागं विख्यातं धमभीतिकरं परम्‌ २४॥ तदेव कूटकं सचबाविमव(मञ्चं वा किप.्भ्म्‌ समोन्नतं तथा कूटं नानाहस्तानताङ् धिकम्‌ ३५ नानाचित्रविचित्रं तु तत्पव्ेतमिति स्मृतम्‌ |

तदेष शिखरं कण्ठ एत्ताभं परिकरपयत्‌ ३६ नाश्ना केटासपित्युक्तं पम पीतिकरं परम्‌

एव पतं ख्यातं नवभूमिमथपारे ३७॥

इति फृष्यपशेरपे वकुभूमिविधानं प्श्चत्रिश्षः पटलः

अथ षट्रंशः पटः |

नवभूमिः |

अथ प्रक््मे विशेषेण नवभुमित्रिधिं परम्‌ भ्रासादमानवत्कायं गेहस्य सदनं तरम्‌ १॥ पक्षांश व्रिभजेत्तारं गुणांश गभगहकम्‌

द्विभागा ग्रहपिण्डी स्यादिन्द्रं सेकमभागया।॥२॥ व्योमांशं कुख्यगिस्तारमटिन्दरं तत्समं भवेत्‌ ¦ हारठ्परासं श्षिर्वाशन कटपमेत्करपवित्तपः अथवा षोडशांशं तु प्रासादं विभनेरसमम्‌

युगा गभेगहं तु द्विभागा गृहपिण्डिका ४॥ अलिन्द तु शिव।शेन व्योमांशं कुड्य विस्तुतम्‌ अन्दर व्योपभागेन हाराव्रवं तु तत्समम्‌ ५॥ विन्याससूत्रयोरन्तः कलां विभनेत्समम्‌ एकांशं सीष्ठिकं व्परासं कष्टं तदुद्विगुणायतम्‌

छार्यपरिरये षट्‌्रिशः पटलः

५अरघ्यासमकांशमेकांशच कूटमनकम्‌ |

धरान्तरं दत्रिशत्करपयदादि भूतले एवमेव प्रकतेव्यं द्वितीयं महीतरप्‌ | हुतीमहीतलस्या(यमूतलायापं मनुभागविमाजिते < अशे पञ्जरव्यासं शेष पुतेवदाचरेत्‌ तेदृस्चतुस्तटे चेव करपयेदे रिकात्तमः पञ्चभूमिविभागं तु भाुभागविभाजते |

एकांशं कुटाविस्तार-शारा तदृद्विगुणायता १९ अर्धं पञ्चरव्यासं तस्यां हारयोत्तरम्‌ भाबुञ्ञाहा कूटम्‌ प्ञ्लर षाडश्वतु।॥ ११॥ तषष्वमूविशारं तु वसुभागविभा।जते

पका सा्ठुरुग्यास पध्यं मागह्ुक्गाटया १२॥ पञ्चरव्य(समेकांश्चमध। हार यात्तरम्‌ तषध्वेभूदिश्चालं तु रसमागविभाजिते १३॥ पकांशं कूटिर्तार कोष्ट तद्‌द्विगु गायतम्‌। पश्चरष्यासमधोरां शेष हारान्तरं भवेत्‌ १४॥ तद्व मृविशारं तु राणमागतिभाजिते।

मध्या दण्डमानेन निगमं परिकरपयेत्‌ १५ साष्विशतिभागतु ठृत्वा दहागे्ोःदयं बुधः| पादोनचतुररं तु धरातटमिति स्मृतम्‌ १६ पा गं साधसप्तांदं सा्ाग्नयंशं तु भस्तरम्‌

पेषट्काङ्धितुङ्गः तु गुणांशं मशमानकम्‌

षडूभाग पाद्मान तु पदानागन्यक्षमश्चकम्‌ १८ पादाच साधमूर्ताज्च साधपक्षा्िमश्चकम्‌ | सपादपश्चभाग तु पदात्सथध समुच्यतं।॥ १९॥ भ्रस्तर साधपक्षजश्ि भूताश्च चरणोदयम्‌

पादाधिक्यं द्विभागं तु प्रस्तरस्योद्यं भवेत्‌ २० पादोनपञ्चकं पाद्‌ प्रस्तरोचं द्विभागया। साधेवेदांशकं पदं पादोनदर्थशमश्चकम्‌ २१

सप्तांशं चर०। चं तु सपादारन्यशमश्च(मञ्च)कम्‌ १७

.@

९४

क(हयपकिरपे सप्र्श; पठ, |

शिर्वाक्षं वेदिकोस्तेधं कण्ठं चाप्यधमागम्र |

शीषं सपादेदांशं पादोनद्रथंश्षदे(सं)शिंखम्‌ २२ पादं प्रत्यस्पनासादघं शिखर वेदनासिकम्‌ .'

सम नतकूटढश्ं कूट।दये चतुरश्रकम्‌ २३॥ हमा स्तूपिषयन्तं युगाश्रं परिकस्पयत्‌

अक्ष पथ्यश्ाट तु पाश्वकाष्ुतु निगषि;॥ २४॥। दण्ड वाऽध्यधदण्ड वा नाम्ना ठङ्ितिभद्रुकम्‌ः। तदेवोन्ननकाष्ाः स्युः समं नतभद्रकम्‌ २५॥ ब्रह्मफ़ान्तपिदं नाञ्ना सवेदेर्वपियावहम्‌

समञ्च बाऽवलप्य)पञ्च वा क्टरष्टुसमन्वितात्ते्ध) २६ प्रादश्षापति विरूयातं सवेदबपरियावहम्‌ |

तद्‌ष्‌ [रेखर कण्ठ वस्व (श्र) चाषटनासक्षम्‌ २७ युगाश्रं बसुकाण वृत्तं वा साोटकं पुनः

सास्यशष युगान्र स्याच्द्ावधनापद्‌ परम्‌ २८ समश्चा कूटक्ष्टठा द्रा विञ्चुचासाध(मञ्चा वाऽथसदश्षा | वृत्ाश्रव(य)सिरापतं चतुरदिग्भद्रनांसिकम्‌ २९॥ विदिक्ष युग्मनासाहथं यग्मसा(मेवाऽ)यग्ममेव बा | युग्म पञ्चरसयुक्त सुप्ममिति विद्यते ३०

तदेव हृत्तसाषटूयग्र कृतवधनमुच्यते

तद्व गभेगह तु वृत्त हत्तगृहं भवेत्‌ ३१॥)

एवे नवतन्तु(र) ख्यातं दर्भाममयापार्‌ २९

इति क।इयपशिल्प नवेभू विधानं पटिः पटलः

अथ प्रघ: पट्ट; |

दक्षभूमिलक्षणम

|, 1 1

अथ वक्ष्ये विशेषेण दशभूमेस्तु लक्षणम्‌ पन्विमासादमानाक्तपमाणबाद्‌य ततम्‌ १॥

कार्यपरिस्पे सपत्रिक्ञ; पटः |

कटपायता तु तत्तारं मनुमागवरिभाजते !

वेदश्च गभेगेह तु ग्रहपिण्ड। त्रभागया॥ २॥ आलन्द्र स्वेकभागेन हारान्तर शिवांशकम्‌ विन्य(ससत्र ारन्तमन्‌भागवरेभाजत २॥ त्ठ(षवे)ऱ कूटवरिस्तारं ब(शा)छादीयै तु तद्द्रयम्‌ एकांशं पञ्जर व्यासं पाद्‌ हारान्तरं भवेत्‌ चतुष्कूटे रतुःशारं पञ्जरं षोडक्चान्वितम्‌ ह्‌रन्तरं द।[निशस्कसपयेद दिभूनटे ५॥ तदूभ्वेभूमिविस्तारं त्रयोदशव्रिभाजिते

एकारो कण्ठक्रूट तु शाला तद्‌[दरगुणायता & एकांशं पञ्चरव्यास शेष हारान्तरं भवेत्‌। उरध्येमूविस्तृत भानुमागे कृलांऽकस।षएिकम्‌ दविगुणं कोष्टदधं तु अधश्च पञ्चरस्ततम्‌

पादं हरान्पर्‌ ख्यात तेष। सख्यादिपृतरैवत्‌ तेस्योध्वेतलवस्तार्‌ रद्रभागावरेभाजित

पद पञ्चरप्रिस्र शेष पूववदेव 1६॥९॥

तदू मुदे तु भ्योयांशं कूटविस्तृतम्‌

कोष्ठं तद्द्रियुणायामं शेषं हारान्तरं भत्‌ १०॥ हारन्तर न्भागेक पज्र गसमुच्यते।

तस्याध्वमूनव्‌|२ तु [शवाय स।धिरु भवेत्‌ ११॥

दारान्तरं द्विमा।कं पञ्जरन्यासमुच्यते

तस्याध्यभूनवाश्चे तु शिवाय स।षएिक भवत्‌ १२॥

अत्य५।र तु काष्ट स्यच्छष्‌ र।न्त्र्‌ समम्‌.

ह(रान्तर ।६४५* पज्ञरन्यासथुष्थते १२३॥ भागवत्सख्यासरद्रंस सभ्‌मेरेवभेव हे

अष्टि विभने९5१र विस्तारमेव हि १४॥

कटम॑काश्मानन मध्ये शार द्विमागया। १६७९व्दा मेकां यन्तरं तदपेकम्‌ १५॥

चतष्टूटं चतु;श। पञ्चरषएटकसयुतम्‌

१।९न्त्‌९ फल(संखूयां करप्यव सप्तक तरम्‌ १६॥

९५

कारियपरषिल्पे सप्रातरश्चः पटलः |

सप्तांश विभजेदष्टमत(धोतरैव तु रिस्तरम्‌ | भ्ागरत्करूट काष्टं शेष हारन्तरं तथा १७॥ मश्निभागेकत्रिस्तृतप्‌ नवरभूामावकश्चर तु षड्भागं वेभजरममम्‌ १८ गरतकूट कषु पञ्चा(ज्ञ)र प्रकरपयत्‌ | तदूध्वं भमिविस्तारमनखां श्वि भाजिते १९ मध्ये भद्र तदेकां दण्डमास्यति नेन) निगेति; म्रास्रादस्य तु चोत्सेध श॒तमागविभाजिते २०॥ युगांश तदधिष्ठानमष्टंशं चरगायतम्‌ पादानवेदमागं तु पञ्चमानद्रुदाहतम्‌ २१॥ पादाच साधसप्तांश प्रस्तरं साधेबहनिकम्‌ धातवंशं चरणों तु सपद्‌गन्यंश्च पञ्च प्‌ २२॥ साधंषटकाङ्धितुङ्गं तु प्रस्तरं चाभ्रिभागया। रसांश पाददीषं तु पादोनारन्यज्चमश्चकम्‌ २२॥ पादो साधेषश्चांशं साधेपक्षांशमश्म्‌ पादाधिक तु पञ्चाश पादस्योत्पेधमुच्यते २४॥ सार्धपक्षाशिमश्वोचं पञ्चशं पाददैष्येकम्‌ पादापिकर तु पक्षाश्च मञ्चपानपुदाहृतम्‌ २५, सत्रिपादयुगांं तु पददैष्यमुदाहतम्‌ भस्तरोकं द्विभागं तु साधवेदाशिप(म)ङ्धिकम्‌ २६ पादोनद्रथशमश्वः स्यात्पश्चं भागं वितर्दिका तदेवो्लतकुटादि नरकान्तमेति स्पृतम्‌ २७ कण्डमध्यथेमागेन शीपकं साधवेध(द)कम्‌ पादहानद्विमागं तु स्तृप्युत्सेधमुदाहृतम्‌ २८ अप्रकारं युनभ्र तु शिखरे युगनासिक् पाद्‌ प्रत्यरपन।साल्यं नानापादधरतटप्‌ २९ अत्यम्तकर न्तमितयुक्तं सवेदेवमि यावर तदे बोश्चतकोषटं नतं बोननतक्ष्ठिकम्‌ २० पक्षश्ाखा तु मध्यस्थं शालादण्डन नीव्र॑कषू | अषटराभ्रं शिखरं फण्ठं शिखरं चाषएनासिकम्‌ ३१

कारयपशिसपेऽष्टाजचिश्चः पट्टः |

नानाठक्रारसयुक्त चतुष्कूटमिद्‌ परम्‌

तदेव कूटकोष्ट नान्तरमस्तरं परम्‌ ३२ कुटकाष्टाद सवाङ्गः समस॒त्रमथापित्रा |

मन्त्रपुनामाते ख्यात व्रेमानं सवेकापिकम्‌ ३३ तदेव शिखर कण्ठद्रत्ताभं परिकरपयेत्‌

नात्र(ज्ना) कान्तमिति ख्यातं समेदेवाकरं गदम्‌ ३४ तदेव कणेकण्डानां शीषेकं गं तथा |

हत्ताकारं परकतव्यं यत्त श्वरकान्तकम्‌ ३५ दशम्‌भागमाख्यात। ततस्स्वेकादश्चातलम्‌ ।॥ ३६

इति कारयपरिसे दरभूमित्रिधानं सपत्नि; पटः |

अधाष्टातिरः पट; |

रुद्रभूमः|

७५

अथ वक्ष्ये विक्षेपण रुद्रभूम्रिधानकम्‌ | परासादमानव्राधना सप्रहेत्त ततादयम्‌ ।॥ १॥ तथ्य विभभेत्तारं गुणांश गभेगेदफम्‌

पक्षाता गहपिण्डी स्यादषिनद्रं त्वकमागया २॥ एकांशं कुडयविस्तारमलिन््र तु शि्बाशकम्‌ | हारान्तरमथांशेन कलरपयेत्त्‌ यथाक्रमम्‌ अषिन्द्र वा घना भित्तिरथापि वा)

मस्तरान्तं घनं वाऽपि तदूरध्वऽहिन्द्रमब वा ४॥ वन्याससन्रयारन्तग्गोसः पक्षाक्चमाजते। शिवांशं कणेकरूटं स्यात्यक्षश्चारा द्विागया ५॥ मध्यश्चालाग्निभागा स्यादधश्ं म(पोञ्ञरं भेत्‌ हारान्तर तन्तुर कटप्यव्र ह्यादिभूतरं तदूध्वेभूविश्षाङं तु मनुमागविभाजते

कूटवरिस्तार्‌ कष्टं तदि गुणायतमर्‌

९८

कारयपश्षिल्पेऽार्जिश्ञः परेः )

शेष हारान्तरं ख्यातं तरिभागेकपपञ्चरम्‌ |

पञ्चरं कटकोष्टं संख्या षे प्रागिव तु

तदूध्वेभूमिविस्तार शद्राशं तु द्विभाजिते।

पञ्चर कटका प्रागवव प्रकृखयत्‌ स्योध्वेभूमिविस्ारं दशभागविमाजने |

कट चेव तुक्च रुख्यापान पूरकम्‌ १६०॥

तदृध्ेम्‌ नवाश तु कूटव्याप शिर्[शकम्‌

अत्यध।शं तु कोष्ठायां(नाँ) सपं हारान्तरं भवत्‌ ।, ११॥

ह(रान्तर चरिभाग॑कं पञ्चरन्यासमुच्यते

प्रागृवत्कृदटा्स॑ख्याः स्य॒; कटपयेत्कररप वित्तमः | १२ ५,

अष्टं वरिभजेदिष्मू^तष तु तरेसरम्‌ |

फूट विस्तारमकाश १८, शला द्रमागया १२३॥

पञ्जरं व्यासरकांशं हारान्तं तदेकम्‌

चतुष्कूट चतुरं पञ्ञराषए्टकसयुतम्‌ १४॥

ह्‌।रान्तरं कटा सख्या भोच्यरतेऽषए-कन्वितो(त) |

नवेभूमिविशालं तु सप्तधा विभजेत्समम्‌ ६५

कूटग्यासमथां रेन कोष्ुरीष द्विषागया |

रेष हारान्तरं ख्यातं तञ्जिभागेन पञ्जरम्‌ १६

द्९मू[मविक्षाटं तु रसमागविमाजिते।

प्रागल्हूटं काष्ट पञ्जरं प्रपरपयेत्‌ १७॥

प्रथमा(एका)दिपश्चमूम्यन्तं भद्रपञ्चरसंयुतम्‌

पञ्चरं भुषारिषटठत्त्‌ भद्र बर मद्रपञ्चरम्‌ १८

उरध्वरमूपिवेशारुं तु गणमागाव्रेभाजते |

मध्यमद्र तदेक दण्डमानन निगेतेः १९

प्रासादस्य तु चात्सछध शति तयादश्।

कृत्वा साप युगा त॒ परातल्मुदाहूतप्र्‌ 1 २०

पादोच्चं साभेवस्व॑तं मञ्वमानं युगांशक्म्‌

वस्वेशे चरणाया+ पादन कयु(च युगशकरम्‌) २१

चरण साधंसरप्ताश प्रस्तर साधवराहिकम्‌ |

सक्ता पाददाध तु समदाप्नकम्वकम्‌ २२॥

कृरयपरिसये ऽष्ट त्रिश! पटः ९९

अधाधिकं पडंशं तु पादोचामिस्तु मशक्म्‌

१दश पाद्‌तुङ्गः तु पादोनजिशमञ्कम्‌ २३॥ सन्रिषादं तु मृतांश पादेदधेमुद्‌।हृतम्‌ अधोधिकद्विमानं तु मस्तरस्योदयं भवेत्‌ २४॥ सपादपश्चमागं तु पादाद्‌ यमुदार्हृतम्‌ साधेपक्ांशमञ्चोच्वं मृतांश चरणोदयम्‌ २५॥ सपाद्पक्षमाग तु पञ्चमानपुद।रिनम। पादोनपश्चनाग तु चरणाद्‌ यमीरितम्‌ २६॥ मश्वमानं द्विभागं स्या्साभवेदांशम चिक१्‌ सत्रिपादाश्ञगश तु प्रस्तरस्य रमुचकम्‌ २७॥ यस्व वेदिकामानं कण्ठेच सधेमागया | अधाोधिकरं तु बद शिखरोदया^ष्यते २८ पादानं तु द्विभागं स्यासतुपेरुः यमिष्यते | होमादिस्तुपिपयन्तं युगाश्रं परिकरपयेत्‌ २२॥ शिखरे तु चतुर्दिक्षु महानासा समन्वितम्‌

प,दं परत्यरपनासाहयं ब्रह्मकन्ते तदुच्यते २० साष्ठिकं सान्तरं मश्वं विजयं तदुदाहृतम्‌

तदेव नतकूट कोषटानश्चा(चान-ताः कोष्ाः)समञ्काः ॥२१।॥ सबाहेकमिदं ख्यानं सवेदेबाहङ परम्‌ `

तदेव शिखरं कण्ठं हत्तमष्टश्वेदिका ३२॥ इनद्रकान्तमिति ख्यातं सवेदेबाहे कं परम्‌ `

तदेव मध्यभद्रढ्ं कूटकः समो तता ३३॥ समञ्च वा वेमञ्चं वा कूटकश्षारा पञ्चरम्‌ |

गिकाज्ञाटकं परोक्तं बरह्मविष्णुश्निवाहकम्‌ २४ तदेव शिखरं कण्ठं एत्तमष्टाक्षित्िदिक्षम्‌ इनद्रकान्तमिति ख्यातं विमानं सवेदोविकम्‌ ६५ तदेव कणेकूटं तु मद्रयुक्रगेकूट म्‌

तदेव सौष्टिकान। तु शीषेकं मण्डलाकृति २६

कृ(रियपतिख ठकोनचत्वारिक्षः परयः |

नान्ना कणंविक्षाटं तु सवेदेवपियं गृहम्‌ एवमेकाद्शम्‌ मिलक्षण परिकातितम्‌ ३६८ इति क।हयपश्षिस्पे सद्रभूमिविधानमष्टात्रंशः पटलः

अथेकोनचत्वारिंशः पट्डः |

शा्द्ययर सयमय, एवया

भातुभूपिः।

| 1

अथ वक्ष्ये विशे१ण भानुभूमिविधि परम्‌

म्यं वस्तारतुङ्कः प्राक्त प्रसादमानक्रम्‌ ।॥ १॥ ससक्तधमेभागं तु कृत्वा भ्रास्ादविस्तरम्‌ !

तदेव साष्िकानां तु श्ीषकं कुण्डल ढरृति २॥ भूताङ्ख ग(गभेगेहं तु पक्षं गृहपिण्डिका आेन्द्र त्वेकमागेन कुड्यमत्रा(ध।+श्मानतः २३ अन्दर तु शिरं स्यादृदर।रभागेन करयेत्‌ अथा गमभगेहं तु गुणानेष कारयेत्‌ गभगेहस्य तुरयं स्याद्रहपण्डचास्तु विस्म्‌(स्त)तम्‌ शेष प्रागव कतवग्यमालन्द्र इडश्वहारया ५॥ विन्याससूत्रयारन्तः सप्दश्षषिभाजिते |

गुणांश मध्यक्चाला स्य्कणकूटं रिवांशकम्‌ तयोमेध्ये तु पक्षाशं ज्ञालादिव्यमुदाहूतम्‌

कटक ान्तरे चेव को्टमोरन्तरेऽपि

शिवां पञ्चरव्यासं कणकूटमिवाकृतिम्‌

हारान्तरं तदृध्वौशं क्षदरपञ्जर युतम्‌ एवमादितटं कुयादूध्वं रुद्रतछोक्तवत्‌

सपर्विक्षं चतं भागं दरवा हृम्यादयं द्विन॥ धा(ध)एतरोच्च भूता नवश चरणादयम्‌ | साधद्‌ब{(कदािगि मज्वाच चेष रद्रतटाक्तदेत्‌ १०॥

कारयपरिल्ये चसारिंशः पट एष्र भानुतल प्राक्त जरयोदशषतलं शृणु {१ इति काशयपशिस्ये भानुभूपिविधानपेकोनचत्वारेशः पटलः |

©

| इत्यसय

जथ चत्वारेशः पटल; |

[

त्रयोदक्षभूमिः

अथ व्ये व्रिक्ञषेण त्रयादशतलं प्रम्‌

स्य विस्तारमानं स्थ(त) प्रासदमानवद्धेत्‌ एकोनर्विशद[शं, तु कतव्य सदनं स्त(त)२म | गुणांश गभगेह तु पक्षांश गृह।पण्डक्रम्‌ आ्िन्द्र शिर्वाश स्यादिति; स्यादुनतं समम्‌ अन्दं स्रेकभागेन भित्तिव्यासं शिष।[श्षकम्‌ ३॥ व्योपभागमलिन्द्रं स्याद्धुर।व्यातं तन्समम्‌ विन्याससूत्रयोरन्तरेकोनविश्दंस शिवांशं कणकूटं स्यान्मध्ये श्ारु।ऽग्रिमागया | पक्षश्नाला तत्तुरयमेकशञं पञ्जरस्य तु ५॥ ह।रान्तरमथाधाशं क्षुद्रपञ्जरसयुतम्‌ पञ्चरं कणेकूरामं तस्या(दा)मकषुद्रभ्लरम्‌ एवमादिनलं भोक्तमू" भानुतल)क्तवत्‌ चत्वारिशदूद्रयाधिक्ये शत।शे सदनोत्सुके पञ्चाशं तदपिष्ठानं दशांशं चरण)दयम्‌ | भूताश्च मज्चमानं स्याच्छेषं दरद शभूमिवत्‌ अयोदशतटं ह्यध कलाभूमिपथापारे ९॥

©

इति क्यार त्रयोदकश्षमूमिविधानं नाम चतारिंशः पटलः

1

१०२

काह परिल एकचत्वार्रि्ः पटलः; |

अयेकचत्वारद(; प्ट; |

षोडशभिः!

[1

अथ पोडशञभूमिस्तु वक्ष्यते दे्िक्ात्तम

एव क्रपेण संकरप्य पक्रालिन््रस्मानितम्‌ |, १॥ पश्चह्‌रसपरायुक्तं गरपिण्डे समानक्रम्‌

गमेगेहं समांशं वेदांशे गृहपिण्डिका २॥

शेषं पुपर दिष्पटलिन्दरादि द्विनोत्तम।

एर ्रचतुष्पश्च ममा वाऽथ परतटे ३५ देवतास्थापन कृय।तपोडज्ञस्थलहम्यके | - दबतास्थ(पनं भुमियावत्तवद्धनं कुर्‌ ४॥ , बाधोडन्दरे चिद्‌(हालिन््रे अ) करं घनमत्यन्तरं कुर्‌ अदछिद्रनलतत्पाद।च्छदितं बा तुदः ५॥ प्रसतरान्त्धैनं वाऽथ भान्तं वातान्तु तद्धनम्‌

पासे सबेदर्िश्चशि कणक्रूटं सिवांशक्रम्‌ म्यमध्पे तु वेदश शाकायापमुदाहूतम्‌ | तयामेध्यं तु पक्षम वातु स(शेऽध्वतुङ्क) परकखयत्‌ तय।मध्ये श्िव|शेन पञ्जरं कणेकूटवत्‌ ह।रान्तर तय५४५द्‌(ध्ये अरा गेनेष करपयेत्‌ एव [ह कलयदादम्‌पा शष्ट वशषातः।

कणक्रूट तु वदाम (दि) द्वात पञ्जर भवत्‌ ९॥ सदपषटटसर्याः स्यु्‌।(ख्य स्पाद्धा)रान्तर द्रे न्म्तष्‌ | प्व्रमादेतटं ख्यात नद्ध द्रात्रशदशक १०॥ दिमाग पध्यश्चाला स्याच्छेषं पुत्रवद्‌ चेत

दवितीयं हयेवपार्यात तती यमधनोच्यते ११॥ अशदश्चद्विभागं तु दख मामन्नं त) मपिकप्‌ | कणक्रूट्य पराश्वस्य पञ्नर उयधंभागया १२॥ हारान्तरं तदधं स्याच्छेषं त्रनयभूपिवरत्‌ चतुभूमिविशालं तु सष्ट।वशतिमागया॥ {३॥

कारयपशिल्प एकचत्वरिंशः पररः |

कणेकुटसर्मीपरथं शालायास्तु द्विपश्वेयोः एकांश पञ्चरव्यासं शेष प्रागित्र कलितम्‌ १५४ ॥। पञ्चम तछवरिस्तारे षड्शित्यशभानिते | मध्ये श्ालखातु वदाशे व्योर्मा्च कणकूटक्रम्‌ ।॥ १५॥ तयोपध्यस्त(स्थ)शाखछा तयामध्ये कष्टम्‌ ¦ प्रत्येक दिभागेन कसपयेक्कखवित्तपः १६ तयोमिभ्येऽथभागेन प्र कणेकूटकम्‌ हारान्तरं तद्धन तेषां संखूयाऽऽदिमभूमिव्त्‌ १७ षष्टं भूमिव्रिस्तारं चतुशतिभाजते ॥; मध्ये कोष्ट द्विमागेन शष पूुैवदेव हि।॥ १८॥ रूप्तेभू(म(परस्तु विस्तार द्रा4रत्यज्ञक भवत्‌ | ि्वाज्षि कणकूट तु मध्यक्च!ला द्विभागया १९ तयोमेभ्ये जिषरशेन क्षुद्र प्रकरप यत्‌ तयोमेध्ये द्विभनिन को्टायापमुदाहृतप्‌ २०॥ अधीश पञ्जरब्यासं तदधं हारयोत्तरम्‌ पञ्चरं कदकरोष्टं संख्याते भागित्रेवतु॥२१॥ अष्टम मूितरिस्तार्‌ वजञत्यश'द्र(१.भाजत

मारे कण्कूटं स्यान्मध्ये कोषं द्विभागया २२॥ तयोमेध्ये द्विभागेन काषटायाममुद हैतम्‌ अर्भां १§्नरब्यास्ं तदधं हारयोत्तरम्‌ २३ पञ्जरं कूटकं संख्या स्पास्ागिव तु अष्टमं भूमिविस्तार्‌ विश्य द्वि) साजित २४॥। व्योमा कणकूटं स्यान्पध्षे काष्ट द्विभागया | तयोभेध्ये द्विभागेन काषटायापमद्‌।हूतम्‌ ८५।। तयोमेध्यं लिवाशेन क्षुद्रकं पभ्रकरपयत्‌ शोष प्रागिव कतव्य तेषां सख्याद्‌ पूमरवत्‌ ।॥ २६॥ नवेभूमिविक्ञाल तु त्रिःपडशव्रिमानजिते | दिवां कणकूटं स्यान्पध्य शाला द्विभाजिता २५ तयोमध्येऽधभागेन पञ्जरं पारेकर्पयत्‌ तस्यार्पेनैव तम्पार्े तयेहा(योहा)एन्नरं भत्रत्‌ २८

काहयप्िरप एकचतवारंशः पटः |

०, (0

तत्पाश्वयाद्रभागं स्यात्कष्टं कुयाद्रशेषतः |

कृटक्ष्टान्तर चव कषु प्रारेन्तर्‌ऽपे च॥ २९॥

पञ्चरं कटपये द्वीमन५।रेनंव सुत्रत |

हारन्तरं तदव।श करपयत्करपवित्तमः ३०

वरिशत्कोष्ट चतुष्कूटं पञ्जर भावुभिदेषम्‌ |

अ(क)रप्पव नवभूमा तु देशभूमम(र)थार्१त॥ ३१॥

दश॒भूमरत त्रिस्तार षोडशशिरिभाजते।

कणक्रूट जिव।श्ञ स्यत्तःसम पञ्जरस्तरम्‌ ३२॥

श।खायाम द्विभागं स्याद्ध। हार पोत्तरम्‌

भानुकश्षाखचत(्कृटं कलाप्ञ्चरसय॒तम्‌ ३३

हारान्तरं तु द्ररत्करपयेदक्चभं तल |

एकादशतलव्यास पनुमागावेभा(जिते॥ ३४॥

रिवासि कणकू्‌ः तु म्मे श्चा द्विभागया।

तया्मध्यस्थज्ञ'लछाना गुणश्च परकययत्‌ २५

अधा व्प्रामं तस्या हारयोत्तरम्‌ |

चतुष्कट।करा।खा पञ्जर पाडश्ान्वतम्‌ ३६॥

हार(न्तर द्र तरशत्कररप्य सद्रतटेऽपि च)

भानुम मेव्िज्ञाटं तु भानुभागग्रिभाजिते ३७

पज्र कूट संख्या रद्रतखे तु बत्‌(वा) |

सषामपि कनां पक्षांश प्रिर्धयते॥ ३८ य।दश्तछर्व्य(स द्‌श॒भागव्रेभाजिते

कृणकू2 (रवासन पध्यं जारा दरमागया॥ ३९॥

तयोमध्येऽपधरभा।न पञ्ञर कणद्ूटवरत्‌

हरान्तर्‌ तस्या सख्य। द्रादश्षभूमिवत्‌ ४०

चतदशतरग्यासो वसुभागविभाजिते।

रिवाश्चं कणकूटं स्यान्पध्ये शा द्िभागया ४१॥।

अधौ पञ्चरग्यासं तस्योध्व हार योत्तरम्‌

चतुष्कूट चतुःशां पञ्जरं प,उशान्वितम्‌ ४२॥

हारान्तरं चतुविशतर्प्येव॑ तु मह्य)नत्तमम्‌

त्रेः पञ्वभूिपट्भागं विर्त.रं द्वि(ष,भनतसमभ्‌ ४३

कास्यपरिल्प ए१'च.व1रिभः पटलः १०५

कणेकूरं तु व्योर्माशं मध्ये शाला द्विभागया हट।२।न्तर तु शर्यशं रवँमपञ्जरसयुतम्‌ ४४ अशे षोभेतलव्यासो वेदभागव्रिभा जिते द्विभागव्रिस्तृत दण्डमानं नीव्रं तु मध्यमे ४५॥ कृत्वा प्रासादतुङ्घ तु दिभागेन शतद्रयम्‌।

धरातलं तु सप्तांश चरणं जयोादश्च ४६ सापश्च तु मश्चोच्चं पादोचचं भानुसंख्यय।। परस्तराचं तु पदट्भगं रुद्रां चरणोदयम्‌ ४७॥ साधभूतशिम् स्याद्‌दशशि चरणादयम्‌ |

भूतांश मञ्चमानं तु नवि चरणादयम्‌ ४८ साधेवेद्‌ंशम न्धं करपयेत्करपवित्तमः

पादोचं साधेवस्वेशं मञ्चमानं युगांशकम्‌ ४९ वम्बश् चरणाच्च तु मर्दज्व)पानादित युतग)प्‌ | चरण साधसप्रार प्रस्तर साधवान्ततह)कम्‌ ५० सप्ताश्रेषाददीघं तु पादाधिक्याभ्निमश्चकम्‌ अधोधिकरं षडंशं तु पादोचाभ्भिस्त्‌ मश्वक्षम्‌ ५१ पडंशं पादमानं तु पादानागन्यश्चमञश्चक्रम्‌

अधरापधक तु मर्ताश पाददेष्पमुदाहूतम्‌ ५२॥ अव्रोधिकं द्विभागं तु भस्तरस्योदयं भवेत्‌ सप।दपञ्चमागं तु पाददोपमुदाहुतम्‌ ५३ साधेपक्षांगमश्चेच्च भूतां चरणायतम्‌ सपादपक्षमागं तु प्चमानमुदीरेतम्‌ ५४ पादोनपश्चभागं त॒ चरणाद्‌ यमीरितम्‌

पञ्चमागं द्विभा" स्यात्साधेवेद् शमङ्मत्रकम्‌ ५५ सजरिमानशिवाश तु प्रस्तरस्य समुच्छ्रयम्‌ | शम्यं(इय)श वेदिकामानं कण्ड।ख्चं तदृद्विमागया ५६ अधोधिकयुगांशं तु श्िखरोदयमीरितम्‌

सपादं शिखामानं कररपयेत्त क्रमेण ५७ होमादि स्तूपिपय॑न्तं युगाभ्रं परिकरषयेत्‌

शिखरे त॒ चतुद्विक्ष महानासीसपन्वितम्‌ ५८ १४

१०६

का्यपरिल्प ए१.च.वारिशः पटलः |

पादं प्रत्यलखन।सादयं ब्रह्मकरान्तमुद्‌।हतम्‌

तदेव सान्तं मश्वं सोष्टिकोनरकोष्टम्‌ ५९ सारस्वतमिदं स्य।तं चिवप्रियकर ग्म

तदेव नतकूटं कोष्टुनतसः शकम्‌ ६०

प्रदिश्षमिति विख्यातं सर्वैषु(वेस)भृद्धिकारणम्‌

तदेव शिखरं कण्ठं वस््शरं परिकल्पयेत्‌ ६१॥

शिखरे ऽष्टौ ्ट)पहानासीयुक्त तच्छकर्‌ भवेत्‌ |

तदेव मध्यभद्रादये टकरा समोन्नते ६२॥

समश्च वाःऽप्पमश्चा वा ्रूटश्ञारो द्विजोत्तम पावेतीकमिदं ख्यानं मम प्रीतिकरं भवेत्‌ ६३

तदेक शिखरं कण्ठे हत्तमष्टा्रवदिकम्‌ |

वदिकाभ्ेव्र रचा वा ्रत्ताकारघट(ऽपि बा ६४ सुश्शाभवमिदं ख्यात शेकरस्य परियात्रहम्‌ |

पञ्जरं कूटक्रष्ठं शिखरं घट तथा ६५॥ एवमादीनि सर्वाणि नागराघ्चचितं कुरु

अनेनेवाथवा कुयोदेकानेयेक(कादि)मूपया(यः) ६६ यटनट(न््रस्त)म्भेष्‌ कतव्यं तं तसमादि(द)प्चसम्‌ | तत्तटस्योचितव्यासं ठङ्कङडयं गभक्रम्‌ ६५ कतेऽ्पं विधिना तेन गण्डा(घण्टा)लंक।रसं युतम्‌

सलिन्द्रं सदना तु सोपानं रोहणाय वै ६८

तत्र तत्रोचितं कुयाच्छःल(भिष्टेकताद्रपे

तस्याग्रे मण्डपं कुयोदेकानकतङं तु वा ६९ भायु(गु)क्तविधिना कुयात्सवोलंकरारसंयुतम्‌ करापुद्धिद्गुरमासकरपचित्तक(यैधित्ताकषणकभशरत्‌ ७०॥ नानावितरैविचिप्रं तु फतेव्यं विधिचोदितम्‌ |

एवे यः कुरुते दम्यं खश्क्त प्रोक्तयं तु(कतोव। ७१॥ इहैव धनवाञ्श्रीमान्पु >पोत्रकरत्रकैः दासीदासादिभिशान्येः स्तरच्छाग्रश्ञो पद।ऽसिन्बिह्‌ -२॥

करियपाचचैद्ये प्रचारज्ञः पटछः | १०७

सानेकङुलजातं या(व)पयेक्ञ पुरा माला) ७२॥ इति कारयपे पाोडशम्‌मिविधानेक् चत्वारिंशः पष्टः |

अथ द्विनत्वाश्दिः पड; |

मूषक तरिधानम्‌

यव्ये विक्षेपण पूर्पेएकार्विधि परम्‌ कषिखरस्योद याधान्ते मह।नास्यवमानके शटि(शक्त)धवजावसाने वा पधक तु विन्यसप्‌ यावत्य(्र)दासमाघ्रं तु तद्‌ मूर्ध द्विजोऽ्मः(षका द्विज) २॥ एकाव्रनेकमूपानां हम्यांणां तु विशेषतः इषए्काव्यासमायामं घन चायेषटकामेब्र प्रासादस्याग्रतो देशे सीम्ये बाया गोपुरे नवएसप्त१ट्पश्चहस्तं वा मण्डप ततम्‌ ४॥ तद्विस्तारसमायामं चतुरश्र सम कुरु | मण्डपं वा प्रपा वाऽथ प।डज्ञस्तम्मसयुतम्‌ ५॥ चतुद्दोरसमायुक्तं चतुस्नोरगधयुतम्‌ पट्च नवर येव वितानध्वरजप्तयुतम्‌ मुक्त।सग्दभमालभिरलद्रत्य तिशचेषनः | मण्डल(प)स्य भिभगिका पध्यदरतातुवेदिकापर्‌ ॥७॥ वेद ङ्गुःखान्नता देशमुपषेदियुगत्रयम्‌ | सेषं वेदिविक्ञालं तु भानुमात्रे तदुञ्नतम्‌ भानुद्रयाङ्खख।ञं तु दपंणादरसनिभप्‌ इह चाभिकु(स्थ)ण्डलानि चतुरश्राणि करपेत्‌ अथवा बालकं स्तूके ... .... ¬. | स्थण्डटं कारणेदेय्याद(कारयेदध।्)्ट्रोणेष शरखिि।॥२०॥ तद धस्तष्डुरस्तुभ्य (खःरतुप्य) तदर्धश्च तिरेरपे। -लाजव्ैव परिस्तायं श्व1ज्जन प्रकस्पयत्‌ -९१९

कै दियपकशिस्वे द्विनेखारि शः परयः |

नानापुष्पैः कशदेर्भः परिस्तीये विचक्षणः ¦

मनोन्मनी कृणिकरायां तुदटेषु व्या[द्‌ लाया [मादि शाक्तेनः॥१२॥

गन्धपुष्पादिभियेष्र सस्यमात्रावश्चेतः

लोहं दारुजं वाऽथ स्तूपिदण्डं कारयेत्‌ १३॥

आसनं खादिरं वाऽथ तिन्तिणीसारमेव वा |

मयूरं पञ्मकण्डुरं भवतदारुवत्ततम्‌ १४॥

हेमश्चदितं ताम्रं वा त्रयसंमिश्र एववा

उध्वेभम्यश्नितुङ्ख तु सतूपिदण्डायतं भवेत्‌ ।॥ १५

ग्रधि शेखोपरिष्टात्त रतुप्यन्तं वा तदायतम्‌ |

उध्वभूम्यन्न(मेश्च) विस्तार रतूपिमरविश्च।टकम्‌ १६

तस्य ग्रमङ्गलग्यासे मूटादारक्रमाल्ड(कृ शम्‌

तुङ्कगणात्सम(यामात्सम)शं तु मूले वदाश्रपाचरेत्‌ १७

वेश मध्यसमं तत्रे वृत्ताक्रारं परकरपयेत्‌

चतुरश्रोपारेष्टत्त सवे वत्तमथापि वा १८

कतव्य तस्य मूले तु रिखापन्तु(मानं तु) योजयेत्‌

दण्डमूटसपव्यरासं दण्डं दण्डाग्रयोरपि॥ १९॥ योजयेट्टोहनं बधः

प्क्षाटय पश्चगव्यस्तु दण्डं चेवेष्काऽपि २०॥

कणकायां न्यसदण्ड कुपाद।क(क्रमाःज्ञ) पहादिि |

चवाररत्वेषटा(चतस्स्ति ष्ट काः) स्थाप्याः सि खादिष्टम्भकनलेः ॥२१॥

पृथिव्यादिषरीजानी दण्डं तु विदटिखद्भधः प्राग्दिशहयषक्रमाहुभेमन्धपुष्पा दिभियेजत्‌ २२॥ स्वणेरजतताम्रेवा सूरेः कापांस्कस्तु बरा |

कींतुकं वन्धयेद्धिम स्वस्ववीजपनुस्मरन्‌ २३

ब्रह्म विष्णु रुद्रं इश्वरं सदाशिवम्‌ शके(शेर)एकादिदण्डान्तमधिदेवान्क्रमारनयसेत्‌ २४ नबे द।पपदेष ताम्बर निव्रेदयत्‌ |

प्रत्येकं नववचख्रणाऽऽच्छादयच्कूचसयुतम्‌ २५

आमेतः कलाष्टषा(लक्ञानषट। सकूचन्सापिधानक्रान्‌ गण्डा(नधा)म्बुप्‌।र( तान्‌) वलञेहमपुप्पसमन्वितान्‌ २६

कारयपशिल्य द्विचत्राध्लिः पटल; १०९

फरषष्टवसंयुक्त। नष्ट यिन्वराधिपात्‌ |

संस्थाप्य स्वस्वमन्त्रेण नेगरेद्यान्तं समचेयेत्‌ २७

ततो हेमः परकतव्यो ह्यग्याधानादिक्रं कुर्‌

समिधाञ्यवरुखीनयरान्स्यदिविबु(च्चवोज्य छानैश्च यवैः सद्ध-

तरिषा षु)धः २८

तं वा शतम व। मत्येक जुहुयातम्‌

परव्रह्मषडङ्कःश्च प्षुरेका।जमुख्य दकः) २९

आज्येन नुहुयाद्धीमान्प्त्येक पश्चविरतिम्‌

जयादिरष्षा(नाऽभ्याता)नेश्च राष्रमिशेव(भृद्धिश्व) हापयेत्‌ ब्रह्मादि बजमन्त्ेस्तु ह्यष्वाभ्या(हुलाऽऽञ्याठनि तथाऽऽहूनि(तीः)

एवं जागरण रात्रा प्रभात त्पटेद्चम। ३“

आचाये(य।)प्रति २(भिःपाधं ञान कृत्वा व्रिधानतः।

नख खधरोष्णीषो(ववह्चोप्णीषधरो) भस्पर्द्राक्षप्रारकः ३२॥

एवं यज्ञापवीताल्यः सितमाटयानुटेपनः

हेमाङ्गन्ली यकटककुण्डलाव्रेरलंकरतः २३

यज्ञपत्रादिसंयुक्तं भूषणेभूषि(ष्य)रिल्थिनम्‌

आचाय। मण्डप गत्वा दण्डनाषवनानङन्‌ ३४

गन्धपुष्पादिभियषट होमं कृत्वा जयादिभिः |

स्वष्टमप्रतिपन्न्रेण पृणाहूति समाचरत्‌ ३५५

सेथत(र)राभ्य॒(इयु)दय वरभामयराहयुदयेऽपि वा|

पीबो(ने)वबा शुक्रसंयक्तं तलो द्वि(तथा ट)षटेऽथवा पुनः ३६

आचायरिरिपभिशवेव ने ह्यन्तोनम्रहो परि ।()

पृण्यादवाचनं ब्य मू^नट एं निधापयेत्‌ ३७

इष्टक।स्तूपिकरपश्च बराह्मधामपरदक्षिण

नानारुकारसयुक्ताः कृत्वा ह२५ऽनुखपयत्‌ ३८

उत्तराभप्रखा भत्वा अवचाया मन्न्र(+जनन्प)चतसा)

ब्रह्म ष्णु चरुद्र इश्वर सद्‌]।र्रम्‌ २९॥

त्रिचन्त्य स्वस्वमन्त्रस्तु चतस्रो दीष्टका। न्यसेत्‌

पृथिवग्यस्पक क्प साम्याश्र शरेषु च॥ ४०

[) (न

कारयपक्षिसप जिचत्वारिश्चः पटलः |

सष स्थाने मया(तवात्रेयमा, निर्य परागग्रं शष(तककमसात्मक््‌ सुषे नेेट्यरानधित्य स।म्याग्रं सङिका्मक१्‌ ॥:४१

सुप वि(वायन्यपाभ्रित्य प्रागग्रं मरतात्मकम्‌ ।,.

एवं क्रमान्यसेद(शा)द्‌ स॒निचिद्रं समाचरत्‌ ४२॥ माणिक्यमरतकं(कंत्‌)चैव वैदूर्यं तिन्द्रनीरकम्‌ [

मौक्तिकं स्फटेकं चेव पद्मरागं प्रबाखकम्‌ ४३-॥

वन्नं मध्ये दिष्(क्षि)प्थाप्य शाक्तेवीजमनुस्मपन्‌.

तदूर्ध्वे स्थापयेत्स्तुषिदण्डमीश्ानमन्त्रतः ७४ केटञ॒स्थादकरैः रोक््य दण्ड चाइप(प(षाण)प्शक्प्‌ |

तत्तन्मत।; समभ्यच्ये गन्य॑ः पष्पश धूपकं ४५॥ गलाम्भसा सुदं स्थापयेद्‌ बास्तुनिश्लम्‌

तताऽवरष।शुखवर कतव्य ९म।(चो)द्रैता तथा ४६ शिखरोपरिष्टाच स्तूपं प्रागुक्तविधिना कुरु करारादीस्ततः कुयान्निश्वलं सदं यथा ४७]

सणवां रजतवाऽथ तामग्रेवाऽऽच्छादण्द्वःम्‌ |

क।ञचगां च) तलकरृताधे मा(अगचायांय प्रदापयेत्‌ दक्षिणां दापयेत्तस दशनिष्के हिरण्ययम्‌ `

यागपङ्रण सवमाचायाय दापयत्‌ ४९

शिल्पिनो भो(नः पोजयेत्पश्वाद्‌ गोभूमिकाञ्जनदिमिः।

एवं यः कुरुते मत्यः सोऽथा्च(सयाति)हुमद' फलम्‌ '\०॥

श्रीकरादहयपरिस्पे पूर्धष्टकाविधान देचस। रजः. पटलः

अथ वत्रिचत्वारडः पट्टः |

प्रकारः

अथ वक्ष्ये विक्ेषण प्रकाराणां लक्षणम्‌ 1: , रक्षां शोभनां शालास्तु(या;)पदनस्य १॥

काहयपरिस्ये जिचत्वारिशः पट्टः; १११

प्रासादस्य विक्ञाङखाय(धोगणमागंग(क)पव वा | चैतुभोगीकभागे वा अन्तमेण्डलरस्ततम्‌ अन्तहारवशाटतु तद्भदह्य द्रुग 1ह तत्‌। पध्यह्रषिश्षालास्तु(लं तबा मण्डलत्रयम्‌ यादेस्तु रिद्ाङ बह त्यादि चतुगुणम्‌ महामयांदिषैसतार आदरः पञ्चगुणो भवेत्‌ ४॥ प्रासाद्‌ चरणा द्धोबा(हयमा)द्रा प्रथमस्य तु| प्रथमादृद्रितीयनीतर तु द्वितीयात्ततीयनीत्रक्रम्‌ ५॥। तग पराच्चतुथं निष्क्रान्तं तस्मान्नीत्रं पञ्चमम्‌ | प्राक।र भातानेष्करान्त तरमान्नात्र तु पञचपम्‌(तननीत्र इड्यसामकम्‌)। 8 बुड्यमध्यमा(ध्याव.,सान वा इुडचकबादह्य तथाप | अथवा रेषतिप्राणां नात्र होमाद्िधीयते ७॥ प्रथमं प्रकृतेरतुस्य तस्माद्र णाङ्गुट नतम्‌ | दरेतीया््यं तु पञ्चान्तं तद्वव नतं क्रमात्‌ < कसपव्र(रप्य पहम्येपानन स्तमानमथोय्यते | त्रिपश्चसप्रदृरतन प्रथपं त्रिविधं भवत्‌ ९॥ वकादरास्तं चं बयोदश्ञं दित।यक्म्‌ | त्रिपंश्वसप्तदशस्तं मे(तये)कोनर्विश्नतिः १० ध्य्ारं प्नेधा परोक्तं मयादास्तु ततः शुणु एकापिरात्रयाविरपश्चनिशकरं भवेत्‌ | ११॥ सप्षिज्ञ नवरविक्षमेकत्रिशत्करेण तु| महामयादिविस्तार एवं त्रित्रिधमुच्यते | १२॥ ८वमाभासहम्योणां विकस्पानां करपयेत्‌ सप्तहस्तं समारभ्य पश्चजिज्ञावरसानकम्‌ १३॥ भत्थकं पथपादीनां साखानां त्रित्रिमानकम्‌ नपञ्चसख्यया प्राक्त हम्याणा चन्द्रसख्यया १४॥ नवहस्त समारम्य हस्तनश्चावसानकम्‌ प्रगवि. सालसमाख्या तु हम्याणां जातसहक्रा १५॥ प्रांगुक्तदेम्येमानेश्च शाटाय्न्त्यं समतप्‌ पश्चपाकारमेव हि तिप्राक्रारपथार्यते॥ १६॥

११२

¢ ^

काहयपरिस्प त्रिचत्वारिशः पटकः |

द्वितीयं तृतीयक्ञाल चतुथं प्रगृह्यताम्‌ यत्र यद्राहुत साल हम्यशटत्त तु रक्षपत्‌ १७ तस्याप्रुखे मृख(यामं करटपयत्करपवित्तमः बीजात्पादबीजे स्वध जिपादचसमतुवा॥ १८॥ द्विगुणं त्रिशण वाऽय चतुःपश्चयुणतुत्रा करप“ त्त पायाम बाजप्‌ध्व द्रजात्तम || १९ अन्तमण्डलभित्तस्त्‌ विस्तारो ष्योपरहर्तकः तस्माञ्चिपाब्रहद्धय। वा पणात्र वाऽथ वधयेत्‌ २०॥ साधहस्तद्रदस्त तु महापयव्रसनक्प्‌ | भित्तिव्यासं समाख्यातमुत्तध शुणु सुत्रत २१॥ तद्रयासात्रेचतुप्पञ्चगणं वा साख्तुङ्ककम्‌ अथवात्तर सीमान्त नीत्र(न्ते बाजनान्तक्रम्‌ २२॥ प्रस्तरेषु गलो वाऽथ साटतुङ्ख मुद्‌हूतम्‌ कऋजुर्वजतलोपेतं वादये त्वभ्यन्तराजेवम्‌ २३॥ कुडयमूलस्य पिस्तारपरस्त् ()रनाग्रतविस्तरम्‌ पूलादग्र क्रमात्षाणे वस्वरग द्विजात्तम २४॥ ॐ.थत्रा हृस्तमानेन साटोत्सध वदाम्यहम्‌ | प्रथमं कलश्ञान्त तु द्विषयं फलङरान्वितम्‌ २५॥ बोध्यते स्याच्चितीयं तु चतुथं मश्चमा(का)न्तक्रपू पश्रम तु कपोतान्तं पञ्चबा(सा)लोदयं क्रमात्‌ २६ एतद पश्च शा(साेर्ेपु तास्युक्ते ह्ययं विषः आटरतं मार्करा वा स्यात्सहकारमथापिवा २७॥ मण्डपाठृतिकरं वाऽथ कऋसुमध्यमथापिवा | मूनवेदगुणं पक्षव्योमभ्‌ ममथोच्यने २८ कुड्यस्यापरि इुड्य स्यात्पादं पद्टोपरि न्यत्‌ तलं भर (9)ति तरं प्रात्‌ पां परत्यसपनासिका २९ वक्ष्येऽहं पादमान पङ्कपानं द्िजोत्त५ |

दम्य तु होमादि उत्तरान्तं यदुत्नतमर्‌ २० तन्मान सप्तधा भज्य पक्षाग्र ज्ु(सुधरातलम्‌ |

श्वत्य(श्व(शि,पाददोध तु पाद्‌ सग्याङ्कसयुत्तम्‌ ३१॥

कोडयपश्िलये त्रिचत्वारि्ञः १२७;

धरातलं तदुक्तं वा ह्मजेमे वा पभ्रकरपयेत्‌

मृरहम्थं तु हेमादि उत्तरांशं न्वांशके ३२ धरातल द्विभाग स्यातसक्ता्च चरणोदयम्‌

उत्तरान्त तु हामादि रुद्रभागविभाजिते ३३॥ अधिष्ठानं गुणाश्च स्याच्छेषं पादोदयं भवेत्‌ प्रलप्रासादतुर्य वा चरणं धरातलम्‌ ३४॥ पादोत्सेधांश्षमानं तु ष्ट्षप्ष्टो तु वा भजेत्‌, एकाशे पादविष्कम्मं दार(रोवाहममयं तु वा॥ २५॥ तच्चिभागं द्विभागं वा जिपादं बाऽषे एव वा | कङ्यपादसय विस्तारं सवेन परिकटपयेत्‌ ३६ निचतुष्पश्चदृस्तं वा परितो मालिकाढरति

हस्तद्र 4 समारभ्य पश्चहस्ताचसानकम्‌ ३७॥ गुणाङ्गलप्रहृद्चया पङ्कन्थायां पञ्चविंशतिः| भेदेन कथितं दिर सवैत्र समपड्कयः ३८ युगमायुग्‌ तु वा पङ्कः सवेत्र परिकल्पयेत्‌ मूखमागविज्ञाल तु धमेनन्दाषटमाजेते ३९ एकांशरहिताग्रं स्यान्मृलादग्र क्रमात्छृश्चम्‌ अग्रपादविक्ाल तु दण्ड इत्यभिधीयते ४०॥ दण्डं जिपादमधं क्रमच्छष्ठान्तराधमम्‌ उत्तरोतसेधमाख्यातं विस्तारं भूपादवत्‌ ४१ पध्यपादसम बाऽय अग्रपादसमतु वा) उत्तःव्यासमारूयातं श्रष्टुःन्तराधमं क्रमात्‌ ४२॥ उत्तरोश्चत्रिभागक(ब) ननोत्सेधानि(धं तु)नीव्रक्‌ उत्तरोत्सेधतुखयं तु तुखा नीव्रमुदाहृतम्‌ ४३ तदर्थं बा त्रिपादं वा तस्य विस्तारमेव हि।

बाजने ब(गु)रमकोर्ध्वे वा तुरास्थापनमाचरेत्‌ ४४ तुकाध नीघ्रविस्तारं जयन्तस्य तुरोपरि जयन्य(न्तोधेविशारोच्चमनुमागेमुदाहतम्‌ ४५॥ तुखान्तरं तुखोच्चं तु जयन्त्याश्च तदन्तरम्‌ मनुपारगे तथा कटप्यं दण्डमानेषटकान्तरम्‌ ४६ ४५

११२

११४

काश्यपश्िवये त्रिचत्वारिश्चः परैः |

फपोतादीनि नीव्राङ्गरस्तारोक्तवद चरेत्‌

अथत्रा तुरोपरिष्टत्त इष्टकास्तरणं फुरु ४७ सुधया गडतोयेश्च ?षएकास्तरणं भत्रत्‌

कर लमृद्रगुरमाः सक्ररकचिक्णमाचरेत्‌ ४८ इष्टकास्तरणं हयतच्छखा चेन्दतलोपरि शखजोत्फछकाभिश्व च्छदयेन्ु वरिशेषतः ४९ बाजनार्ध्वे तु वाऽऽसाद् सुवाक्रमं समाचरेत्‌

एव मादितटं परोक्तमध्वेभूमिं वदाभ्यहम्‌ ५० मलाग्रस्तम्भतुङ्कः तु मन्दमूलाष्टभाजिते एकांशराहिताङ्धिश्च तयगोध्वोधवमुमयः ५१ प्रस्तरं तथाधावपरकानेकतखोऽपि |

प्रस्तरोपरि कनन्यं भित्तमिव परादयम्‌ ५२।। छन्नाक।रं षिरोपतं सद्‌ाकारमथापि बा

गापानमथवा बाजं सदा इर्प्यान्तरे द्विन ।॥ ५३ मृन्मये लोकवा ऽथ सारदारमयैस्तथा

गोपानं छदनं कुया््ुपक्रिया्चिरोनितम्‌ ५४ सभाकारपिदं यातं यथेष्टं तेषु कखमत्‌ ५५॥ सातिपश्चतट ख्यात छन्दवेदतल भेत्‌ ५६ विकर्पं तत्तटं विय्रादाभासत्वेव भिक

जान्यादोनां तु हम्याणां यरय सातल कुर्‌ मयव्साटमााश्रत्य पात(कक पचनाङमम्‌

न्त्य आयुधस्थानं वायव्यं श्चयनाहृकम्‌ ५८ शाङ्करे योगशाला स्यादमङ्ञभागऽथतवा पुनः आ्रश्रज्मयफयाम्ययाम४५ कतव्व जननाष्यम्‌ ५५ सका(ञ्चक्र) शकर यामध मश्च(ज्न)नालयमेव हि धान्यस्थन तत्पाश्व भङ्राज(पोथऽ्पि बा ६० निक्रैतिवारुणीमध्ये पुस्तकारक्षता(नां पहा,ङयभ्‌ तत्पाश्वेयो; भकतेव्यं >्ञ्ञन।लयमृत्तमम्‌ ६१ + सोमवरायम्ययामध्ये व्ञाणामाछूयं कुर्‌ स।मन्नकरयामरध्य गयाचासं प्रकृर्पयत्‌ ६२

कार्यपक्रिल्ये रिचता पटेल ११५

तत्पा््वे श्षयनस्थानं षयद्धेन समन्वितम

पुष्पद्न्तवद्‌ ऽथ पदन्द्र(माहन्द्र)पृष्पपण्डय (| ६३ गरहक्षपपदे कुया द्ध(न्यायं द्विजोत्तप

पाच(रिता मालिका एवमव प्रकरयेत्‌ | ६५४ प्रालिकरास्वरेषि(न्ते तु समांशे कूपस्थानमुदाहृतम्‌ अथवाऽन्यप्रकारेण वक्ष्ये स्देकशषनिणयम्‌ ६५ शक(शक्र) रकिरयोमध्य विद्यास्थानमुदाहृतम्‌ सकरस्यांरा(श्रीद) योमध्ये धनव्यास(स्थान)पुराहतम्‌ ६६ याम्यपावकयोमध्ये पृष्पमण्डप उच्यते| याभ्यतेरूभ(नक्रुत)योमध्ये स्नानाम्बुकोष्टमुच्यते ६७ निक्रतिवारुणीमध्ये धर्मश्रवणमण्डपम्‌ | वायन्यव।रुणामध्ये आयुधस्थानमुच्यते ६८ वायव्यसौम्ययेमेध्ये शयनस्थानयुच्यते | हेशानसोम्ययोमध्ये यागा मण्ड कुरु ६९

जयन्ते मलन शखा(नागार)स्यादा(मा)प्रेये पचनाद(ल)यम्‌ परितो म।खिकायां त॒ सक्लस्थान्ुच्यते ७० दाकर ृत्तमूतिस्तु आशप्रेय 1 वप्वाहनम्‌

उमां स्कन्दं सहिते नकरहत्य परिकखपयेत्‌ ७१ क्क लं बरायुदिग्भागे भिक्षाटनं जयन्तके

सुखास तु सत्यांशचे वितथे त्रिपुरान्तकम्‌ ७२

सुग्रीवे हरिऋद्धं स्याद्‌ गन्धे चन्द्रशेखरम्‌

दोषांशे कामदहनं मुख्ये कारारिमू(तंक्म्‌ ७३ उदितेऽभरनारिमूिस्तु महेन्द्र कर्णाणसुन्दरम्‌

त्रपां तु पजेन्पे याम्ये बे दक्षिगेश्वरम्‌ ७४ वारुणे लिङ्कममुद्ध्‌१ साञ्५ तु गजह।रिणम्‌

इत्यभषमं (दम्यं )शश्च अन्तराेषु कर्पयेत्‌ ७५॥ मलहञ५ सभीोह५व सकरस्थापन कुरु

पराकारेषु चतर्धिक्षु दद(र)शभादि करपयेत्‌ ७६॥ भाकारततिमध्ये तु दीषेमध्येतिवेचनम्‌।

अथवा पुखम्येस्य मध्यसूतरतनिते भवेत्‌ ७७

{१६

क्ार्यपक्षिखे जिचत्वारिशः पै

प्रधानद्रारमेकं वा द्रयं वाऽन्यत्तु जालकम्‌ प्राकारमेवमाख्यातं बाह्ये विधिर्विधीयते ७८ एकटिभितुष्पश्चदण्डबाहादि विस्ततम्‌

त्दाष्ये त॒ त्रयश्रेणिमनेन विधिना कुर्‌ ७९ शैवानां फरिवाराणां प्राच्यमावासभ्ुच्यते

पाच्यं बा सौम्यदेशषे वा देशिकावासयुच्यते ८० दैवह्वाम्बष्ठभिषजां वासस्थानं याभ्यके। निधन्धाहारजावानां पथमे बसमुच्यते ८१ सर्वेषामपि भक्तानां वासयुत्तरपाश्वके

अग्नौ महात्रतस्थानं याम्ये पाञ्युपताखयम्‌ ८२ फलाभुखं तु नेऋत्ये चोध्वोकयं तु वारणे

वायौ तु आहेतस्थाने सौम्ये भूुरसत्रकम्‌ \॥ ८३ ्ानाभ्यासादधः कुयादेद्यानां तु विशेषतः

तद्वाह्ये त्वीश्षदिग्भागे काय महाजला्ञयम्‌ | ८४॥ याम्यपाव्रकयोमेध्ये गेक्ालांश्ञ मरकरपयेत्‌ वारणीनैऋतीमध्ये सुतिकावासमुच्यते ८५ वारुणानिरयोमेध्ये रोगातोनां निवासम्‌ सौम्यवानिल्(यग्यःयोमेध्ये बालरिक्षाथमण्डपम्‌ ८६ सोमशंकरयोमेध्ये धान्यमञ्ञलिका भवेत्‌

तद्धाह्चे बरिते विप्र दासीनां गणिङादिनाम्‌ ८७ नत्तीोयाभ्यसानां (सतता) तु क्रयविक्रय्जाविनाम्‌ चक्िनां (चक्रिणं) वापक्रनांच कुलानां तयत ८८ मत्स्यमांसोपजीवानां तु (न॒त)कारकयाष्ुना(षिता)म्‌ पिताश्पश्रद्रकानां त॒ गापाछार्नां करुणाम्‌ ८९ करणानां गरहश्रे्ण चापस्थानपरिग्रहम्‌

परितः करपयेर्धमन्पुतरोचयाक्ञावसानकम्‌ ९० तद्धा त्वीक्षदिग्भागे शइमक्ानं परिकसपयेत्‌

दक्षिणे चोत्तरे वाऽपि स्थापत्यार्दिनिवासकम्‌ ९१ तासां बाश्चे तु कतेग्यं रजकानां निवासकम्‌

तद्धाह्चे के(को) शमत्रे तु चण्डालभ्रेणिर्च्यते

काश्यपश्िरये चतुश्चत्वरिंशः पट; ११७

श्राफारशक्षणं ह्येवं प्रोच्यते द्विजसत्तम ९२ शत का्यपश्षिरपे भ्राक्रारख्तणं जिचत्वारिशः पटः

अथ चतुश्चत्वारंशः पटलः |

क्ोकष्काग्कानय = ग्कृकिष््कष्य्न्क्य व्क

१०१्‌; |

> _ ऊ.

भथ वक्ष्ये विशेषेण मण्डपानां तु रक्षणम्‌ भ्रासादत्वे(स्यै)कभूम तु परोच्यते मुखमण्डपः जातिश(च)न्द्रनिकरपानामाभासानां तथेव हि प्रासादादिमुखे चव दिश्चासु विदिक्षासवा॥२॥ प्रामादीनां तु मध्ये वा दिशासु विदेश्चासु च। उश्राने वा नदीणेरे तटाके बाऽथवा पुनः; देवां पण्डपं कुयोदष्दिङ्पुखमण्डपम्‌ प्रासादस्याग्रतः कुयान्मडपं तु (पाना) चतुष्टयम्‌ मुखमण्दपमाद्‌। तु प्रतिमामण्डपं ततः सपना तुतीयं तु नृत्ताय चतुष्टय(थक)म्‌ ५॥ तेषु वे परथमं प्राग्बदितीयादीनि रो(दिरिथो)च्यते अन्तपराराणि चेतानि(हारांश्च तानेतान्‌ )पध्यहारादि(रांश्व) वा कूर मण्डपे (पान्म)ण्डपं तत्र ज्ञाखाद्रा मण्डान्तरम्‌ | अन्तराछमिति ख्यातमादं तद्क्नणं शृणु एकटद्विजश्वतुष्पश्चषट्सप्र षट्करं तु वा। नवधमेमध(यो)वाऽपि सद्रहस्तमथापि वा < अन्तराछविक्ारु तु(खस्य) रद्रसख्या परकीतिता | यत्न यन्मण्डपं कुया्तस्मिन्पङ्कथा ति्ेषतः एकदित्रिचतुष्पञ्चमक्तंया ऽभ्यन्तरालकम्‌ सावकाज्ञान्तरां वा मित्तिमध्यमथापेवा॥ १०॥ भिन्तिमध्यान्तरारं वेत्पाश्वेयोशसेयुतम्‌ एकद्वित्रि अ-ङय)ग्रपादं वा केद (वेश्च)भक्त्येकमेष बा ११॥

फाश्यपशिस्ये षतुशथत्वारिशः पटकः

एयोमध्य^(ध्ये चोद्रारं वा जारकं वा प्रषल्ययेद्‌ |

उत्तरे जखधार।श स्नान थं परिकरपयेत्‌ १२॥ युगायुग तु ५ड्‌क्तवांऽभ्यन्तरार द्िजोत्तम आधष्नाद्‌ सबाङः पण्डपस्य सम मवत्‌ १३॥ अन्तरा समारूधात श्रुणु मण्डपरक्षणम्‌

त्रिहस्त तु समारभ्य दविद्हस्तावेवध्रनात्‌ १४॥ एवमेकान1िश्च तु नवधा पण्डपं भेत्‌

आभात्तसदनानां तु आमास मण्डपं भवेत्‌ १५॥ एकरविशतिहस्तादि द्िद्विहस्तविवधेनात्‌ सप्जशनिहस्ता(त्करा)न्त विकसं नवधा भषेत्‌॥ १६॥ आभाप्तानां तद्मग(गय)स्वस्मयोग्यमथापि वा| नवाजश्चतिरा(तमा)रभ्य दरदहस्तविवषेनात्‌ १७ पञ्चाधिकं तु पश्चाश्त्कर।२ छन्दमुच्यत | सपपश्चदकषाऽऽरभ्य द्वदिस्तविवधेनात्‌ १८ साप्रिसप्ततिहस्तान्तं प्सता जातिरच्परते

तद्विस्तारस्मं दीं समाश्र मण्डपं मेत्‌ १९॥ अध्यधहृस्तमारभ्य १द्‌१ङ्गःलवधेनात्‌ पश्चदस्तवेधेया(स्तावपि यातवरत्‌ पड क्तग्यासं तु कटपयेत्‌॥२०॥ अधेहस्तं समारभ्य यावत्पञ्चकर वधे गुणाङ्कवि वध, (दृदया,तु पडङ्कन्यासं प्रकरषयेत्‌ २१ सापेद्रिहस्तमारभ्य षडङ्कःलविवधंनात्‌

स्तञ्भानायुदयं हव स्तम्मग्यासमथोच्पते २२॥ वस्वङ्गगलं समारभ्य अधोङ्खलविवधे नात्‌

एकोनाःशमात्र तु जयातराङ्चधिविस्तुनम्‌ २३ पादोच्च भानुरद्रा्े दश चाष्ट वा भजेत्‌

पखाकारं तदेकां दन्दधुतुनमग्रक्रम्‌ २४॥ ताटिवा(पा)पतरोन्तङ्गः सामान्यं सव॑मण्डप चर्ख\(त क) पाच्यं तु भूतांश द्विभागं तलो्दृयम्‌ २\॥ अङ्च्चतुङ्गा्िेदेक भागं ब।ऽपि मयुरकम्‌ |

उपपठपधिष्टानं केवट वा मसूरकम्‌ २६

कारयपशिल्ये चतुश्चत्वरिंशः पष्ट; ११९

धरातलक्तम प्रोच््तं द्विगुणं त्रिगुणं तु बा। उपपांठादय ख्यतमुपपाठथय्वक्तु वा २७॥ उपपीठटमधिष्ठानं चरण भस्तरं तया |

नीव्रवेश्चमटकारं गुण्य प्रागिव वियते २८ पद््क्तत्रयसमायुक्तं षाडश्स्तम्भसयुतम्‌।

लाटपनासिक्रोपेतं मध्ये कूटं तु एव वा॥ २९॥ मण्डितं बाऽथ सवत्र चतुद्रीर इत्(युते)तु बा | अषटिदिग्बा(एदिग््रा)रमक वा दय वा जालकाष्टदक्‌ ३० बाह्न सोपानसंयुक्तं चित्रितं तोरणादिभिः। तोरण।दिविह्ीनं वा कर्पेवं प्रथमं मवेत्‌ ३१ चतुभेक्त्या विश्लाछं तु अष्टदिग्रारसंयुतम्‌ पुबऽपरे(बोपर)द्विपरये(ङ्क्त्ये)क भक्त्या विस्तारनीव्रकम्‌ ३२॥ मध्यस्थाङ््चि परित्यज्य उर्ध्वे कूटं द्िभाक्तकम्‌ | धसुपञ्ञरसयुक्तं दितीय मण्डपं भवेत्‌ ३३॥ पश्चभक्त्या विभाश्रक्लार)तु मध्ये कटं द्विभागया मण्डपं परितोऽश्ोनद्राज्शिर्चरणान्वितम्‌ ३४ भाबुद्विगुणसराष् पञ्चरटकसयुतम्‌

एष्टदिगश््ररसयक्तं द्वारन्य(म)त्रकक्ङ्यक्रम्‌ २५ द्रारस्थाने तु सोपानं सवाटकारसंयुतम्‌

कुड म्भलताव्रस्तु भूषितं तु ततीयक१्‌ ३६ चतुरश्रं तु षड्भक्तया मध्ये कुटं विभागया | तत्कूटमषटपादादच मध्ये रङ्सम। युतम्‌ ३७

चतुद रसम।युक्तमिष्टदेग्द्रारमेव वा

दविभक्तयाऽपि हूत चेव भक्तयादिभयमायु मर ३८ अष्टदरमद्रसंयुक्त चतुदिग्भद्रमे वा। चरवारश्षतिचाष्रङ्ध्रयुक्तं वा तत्र य।दितमर्‌ ३९॥ चतु विशषार्पनासाठचं कुडचथङम्भरतादिक (न्वित) तरणाषएटकसंयुक्तं तृतीयं मण्डपं त्विदम्‌ ४०॥ चतुरश्र तु सर्ता षष्ठथङ्चकसमायुवम्‌।

लबभागेन तन्मध्ये दूटं दा पण्डिताङ्गणम्‌ ४१

१९०

काईयपक्षिलये चतुशत्वारि्ञः पटकः

दारिश्दब(द्पोनासादथं चतुर्दिगभद्रसयुतम्‌ , त्रिभागकांश्चविस्तारं निणेम मखमद्रकय्‌ ४२ मध्यरङ्कसमापेत द्िष्ट(तमिष्ट)कृङ्यषयुत(समान्वत)प्‌ सवोरुकार संयुक्तं पञ्चम्‌ परिकातितम्‌ ४२॥ यगाश्रमष्टमरकेत्या तु अशाोत्िचरणानितम्‌ चतुभौगेन तन्मध्ये उ४१कूटं भकल्पयेत्‌ ४४ चतु।दग््रारसयुक्त१९दक्चा(ग्द्र)रमववा। भुखक्षोषा(पा)नमरन्ंरेवो सनीव्रसमान्वितम्‌ ४५ मध्यरङ्समायुक्तं षडटष्टनासिकान्वितम्‌ सव्रालेकारसंयुक्तं सप्तम मण्डपं भवेत्‌ ४९ चतुरश्रं दशांशं तु मादादि(न्वधि)कदशाङ्थिक्म्‌ मध्ये चैवाटदिग्भागनवक्रूटसमायुतम्‌ ४७ कूट परे नव्रताशे तु अ(त्व,न्तराल प्रकल्पयेत्‌ पाश्वान्मुसन सोपान दिश भद्रसमन्वितम्‌ ४८ सवोरुकारसयुक्तमष्ट१ मण्डपं भवेत्‌ | सद्रमक्तया युगाश्र तु पध्ये दंशेन कूटकम्‌ ४९॥ परखे सोपानसयुक्तपिष्ठदिगद्रसयतप्‌ द्रारन्य (पोत्रव कुड मिष्टमागाव्रसानक्रम्‌ १.० सगोकारसयुक्तं नवम मण्डप भवेत्‌ | दरदा युगाश्र तु द्रथरेन कूटक्रम्‌ ५१॥ प्ण्डपस्य तु बाह्ये तु अशेनालिन्द्रभिष्यते ` तरद्िशेन तु विस्तारनिष्कन्तः स्याचतुद्‌शी ५२ ।: सा्१।सम पाद पाच्रङ्गः त॒ मकर थत्‌ | सवारेक।रसयुक्त दशम मण्डप भतत्‌ ५३॥ पतमण्डपस्य तदायतम्‌ | तैस्योचितव्रिभागं तु एत्वा वा मण्डलं कुर ., ५४॥ पङ्कतजयविशालं तु पश्चपङ्क्तया विशालकम्‌ एकपा्् पुर्‌ वाऽथ पद्रा)रम॑शेन करपये्‌ ५५ पर्वे पाद्वा)रयतं द्वे तु त्रिशदङ्घ्रसमन्वितम्‌ तद्ष प्रिताऽरेन मण्डपाभ्यन्तरे रसः ५६}

फाश्यपरिस्ये चतुशवत्व(रिंशः पटलः | १२१

ङुपादोध्वं हनं डयादष्टविशाङ्त्र संयुतम्‌

पुरे पारयुतं चेतु चरणं चाषटविंशति; ५७ अथवा पारहीनं तु त्रिरटचरणानिितम्‌

पाद्‌ प्रत्यरपनासाढच बेदजारकतोरणम्‌ ५८ नानाकुम्भरतान्रेस्तु करिपतं भथमं भवेच्‌ चतुभित्तिप्िशारु तु आयामे तु षडंज्ञकम्‌ ५९ मण्डपं परितोंऽ्ञेन कुटपभ्यन्तरेतरम्‌ द्विभाक्तेविसु(स्त्‌)तं चेक्भक्त्या तु मुखभद्रकम्‌ ६० द्वापिद्रा्जि)षच्चर णोपेतं मण्डपस्य द्वितीयकम्‌ विश्नाल पञ्चभक्तथ्या स्यादायामे सक्तमग(प्तभक्त)यः ६१ त्रिपश्चपत्ति(ङ्क्त)विस्तारं दीघां मध्ये सभा भवेच्‌ मण्डप परितोऽशे तु इष्टदिगमद्रसयुतम्‌ ६२॥ चत्वारिंशतिपादाव्यं सवो लंकारसंयुतम्‌ बदिकायैः समायुक्तं तृतीयं मण्डपं भवेत्‌ ६३ रसभाक्तेविशाखं तु वस॒भक्तथायतं भवेत्‌ | दविचतुभेक्तिविस्तारं दीधेमभ्ये महोदयम्‌ ६४ मण्डपं परितोऽषटशमिष्टदीषेकमद्रकम्‌ षष्टिसंरुयाङ्ध्ि संयुक्तं चतुथं मण्डपं भवेत्‌ ६५ तारे सप्तविभागे तु नवभक्तथायु(य)तान्वितप्‌ भिभक्तिविस्तृत पञ्च भक्तयायामसमं करम्‌ ६६ तारत्रयादश्ांरेन मध्यश्ष(भ यांश) शेन कटकम्‌ इटदिक्कुडचथसयुक्तं चतुदिगभद्रसयुतम्‌ ६५ प्रुखे नन्द्‌ भागेन भुखभद्रं प्रकरपयेत्‌

सद्यं नवतीभक्तधा भक्तयाऽङ्धिव(क) समन्वितम्‌ ६८ सबोरुकार संयुक्तं द्वादशं मण्डपं भवेत्‌ तरिपश्चपद्धिविस्तारमायाम चतुरश्रकम्‌ ६९ मध्ये कूटं गुणांशेन श्वेने उ्वैसमन्वितम्‌

गुणांश विस्ततायाम मुखमद्रसमन्वितम्‌ ७० इ४दिक्कुडध संयुक्त भन्य(माय)ताङ्ध्ि समन्वितम्‌ पथाश्च त्िदरयातिथ्या दिक्षन चरणायतम्‌ ७१ १३ -

१२२

क{रियपश्षिल्पे चतुशत्वारिंशः परैः |

सवालकाश्सयुक्तं मण्डपं तु जयोदनश्म्‌

षोडशारे य॒गीन्र तु मध्ये कूट द्विमागया॥ ५२॥ साति समायुक्तं दिशत पादपुच्यते पुखभद्रसमांशेन तदर्थ(ध)नेतरे दिशि ७२ सवाङंकारसंयुक्ता मण्डपः स्या्चतुदेश्षः

एवे हि मनुमदेन युगाश्रं मण्डपं विदुः ७४ इत उध्वं चतुदखिशषदंशं सीपावसानक्म्‌

` चेतुरभ्रो मण्डपः स्यात्सवालंकारसंयुतः ७५॥

मिसिस्तम्भं परितः कतुरिच्छव्रशान्नयेत्‌ `

समाभ्रपण्डपं स्वेतदायामाभ्रमथोच्यते ७६

(वस्तार पाङ्कतुरयव सा(रय स्यात्साजयत्‌ वाऽथ पङ्क्तयः विस्तारं पङ्क्तिमान तु गुणाङ्भुलविवधेनात्‌ ७७ सप्तवश्ङ्करं यादत्तावदायनवादितप्‌ वधीक्षीणं तथा वाऽथ मण्डपे न(मोक्ररोदितम्‌ ७८ नाश्रयेत्त करं पूये(्)पण्डपं तु समाचरेत्‌ अरोषधटत्तख्या तु प्राखदायासि(मरपाचरत्‌ ७९ मण्डपे परितोऽष्ठंशे द(ददिगद्रसयुतम्‌ त्रिभक्तेविस्ततं चव भक्तया तन्पुखमद्रकम्‌ ८०

प्राधिक्यद्रयाधेकयं पादमेत्यमिधीयते सवाछकारसयुक्त पञ्चम मण्डपं भवेत्‌ ८१ वस॒मक्तिविशारं दशभर्त॑या तथाऽन्वितम्‌ ;

दे चतुभागविस्तारदीपपध्यस(प)्ोदेयम्‌ ८२॥ परितो मण्डपे हश मध्यस्तम्मवरिवजितप्‌ , इन्द्रादनद्रमुखाभद्रा(ङ्मुखमद्र चफचतुद्रयश्न सृव्रत। ८२ षण्णवत्यङ्च्र घयुक्त सवाख्कारसयुतेम्‌। - षष्ठम मण्डप हेव -भोच्यते तु श्चिवाहकम्‌ ८४ नवभक्तंया तयार -तु शुद्रभक्तंया तयानिवित्म्‌ एकत्निभक्तिविस्तारं दीधेपध्ये समा मवेत्‌ ८५ प्ररतो देवभागं तु मण्डपं परिकसयेष | भरिचतुभागविस्तारं दीधस्याग्रलमभद्रकरम्‌ ८६

क़रयपरिल्पे १अचत्वारिंशः पटल; १२३३

सवालक्रारसयुक्तमष्टमं मण्डपं भवत्‌ इष्टदिक्चारुरङ्ङ स्यात्करपयेत्परितो भवत्‌ ८७॥ एव हि मनुभेद्‌ सायतं मण्डपं विदुः जिचतुष्पश्च षटसप्तमङ्गगस्य तु एव बरा ८८ सर्वेषां मण्डपानां भित्तिव्यासं तु पञ्चधा पादायामविश्चालेन दारुपादेन वा व्यथ(सम)प्‌ ८९ सपर॑ष| मुखमद्राणां करण मण्डवपाकृति | पार्श्वं सोपानसंयक्तं हस्तिदस्ततरिभुषितम्‌ ९० पश्चपट्‌सप्तनव्र्दण्डं वा तस्य विस्तृतम्‌ सपाद साधदण्ड वा हास्तहस्तादयान्वितम्‌ ९१॥ याष्टिनानूध्वेकरप वा स्वश्र ह।स्तकहू।सत(स्त)$म्‌ तज्नीव्रे किपुरेरस्य अग्रं कङकन्ताषति ९२ म्लादष्टंशरहितमग्रवा(म)स्तु क्रमात्कृशम्‌ - हस्तिष्स्त्यन्तरं विप्र युग्मं वाऽयुग्पद्‌(य्टयः || ९२ दण्डं सपाददण्डं वा साधं दित्रिमात्रकरम्‌ द्िदण्डं वाऽथ धीषुश्च तरिस्तारं स्यात्तदेव हि॥ ९४ नेन द्विगुणनीत्र तु अभयस्थानमण्डप यषटरुचाम्ने मागेकं भागं स्यादमरोद्यम्‌ ९५ आद्‌ समतले (स्थत्वा सन्यपादपुरःसरम्‌ सापानारोहण व्रद्यान्मत्यानां तु विधायते ९६ मण्डप ह्यत्रमाख्यातं गोपुर श्रृणु सुव्रत ९७

इति कारयपर, मण्डपटक्षणं चतुश्चत्वारिंश; पटलः

अथ पश्चचत्वा।र्शः परः |

गापरछक्षणम्‌

अथ ब्य वि्चेषेण गोपुर्णां तु रक्षणम्‌ | अन्तमण्डलसालादिप्यमुन(विपुल)प्रार्यते क्रमात्‌ १॥

१२४

कारयपकिस्पे पशचचत्वारि षः पटकः |

दारक्ोभा द्ररक्षाला दारभासादहस्यकप्‌ द्वरगोपुरमित्येते करमालाल्ना प्रकार्तिताः २॥ एकद्वित्रितछा वाऽपि द्वारशोभां प्रकसयेव्‌ ्विमूमिषा ज्रिमूमिवा चतुभूमिरथापि वा ३॥ ट्‌रक्षाला तु फतेब्या साषे स्यासु द्वितीयके त्रिचतुष्पशचभूमिव। द्वारमासादमारमेद्‌ चतुष्पश्चतलं वाऽथ षटूतं वाऽथ हस्येकम्‌ पञ्चपटूसप्तमूमिवो द्वारगोपुरमिष्यते

अथवा सषेसारेषु एकद्विनितलं तु बा, सोपपीठमधिष्ठानं. .. विनावान्नोपपीटकम्‌ तयोरुच्चयतः सर्वे नवपश्च वदाभ्यहम्‌

मृखमासाद विस्तारं सप्ताष्टनबभाजिते दशेकादश्षभागे एकांशरहितं क्रभात्‌ क्षामादिगोपुरान्तानां विपुर कीतिं क्रमात्‌ < विकरपाहा(भा)्हुम्यांणां गोपुराणां ततस्त्विमे भुखालयवक्ञार तु चतुष्पश्चषड शक सपराष्टशेन हान तु च्छन्दशामोदयं भवेत्‌ | मूगेहत्रिभागेकं भ।गमधोश्ञमेव १० निद्र चतुरश तु गुणांश तथव च।

पञ्चमागे तु वेदांश सेषु प्रथमादिषु ११॥ तामादिगापुरान्तानां पतिजात्यायमा(जात्यायता)छयम्‌ क.रप्यव्‌ हम्येमान स्यादथ मानवश्चत्ततः १२॥ द्िहस्तादिदिरषान्तमेकहस्तविवधनात्‌ शोमादिगोपुरान्तानां प्रत्येक तरित्रिमानकम्‌ १३॥ विकटपाभासयोरेव चन्द्रहम्थं रक्ष्यते !

गुणदस्त समारभ्य सपषदश्चकरवाध १४॥ एकस्तद्ि(वि)द्या त॒ साभादानां जय जयम्‌ चतुहेस्तं समारभ्य यादवष्टादक्षं करम्‌ १५॥ श्नोभादीनां क्रमाद्रथासं ज।तिहरम्ये विधीयते | मत्येकं त्रित्निराकारनन्दपश्च(वधिभंवत्‌ १६॥

काहयपविल्ये पश्च चत्वाररि्ः परशः "१२५

र्तमानेन विस्तारं क्षद्राणाम्ईकं क्रमात्‌ रषस्वोदिते विकतेव्यं विपरीतं किषित्करम्‌ १७॥ अथबा त्रिचतुष्पश्चषदट्सप्ताष्टनवं करम्‌ दशेकादशहस्तं तु अधमादित्रयं त्रयम्‌ १८ सरवहर्म्यं तथा का(सा)रे यथेष्टं परिकल्पय महत्तरे तु भेष्ठानित्वन्तरे मध्यमन्नयम्‌ १९ षद्रारपयो; प्रशषर्ह।(स्ता नि कन्यासन्नैवमुच्यते | स्व॑स।ङेषु कतन्यं कत्यं सरवदोशेके २० अथवारन्यप्रकारेण शोभादीनां वस्तरम्‌ (अहस्तं समारभ्य द्विदविहस्तविवधनात्‌ २१॥ ष्रयोदश्कारान्तं तु शोभाव्यासं तु कसपय | पञ्चविश्चत्कारारभ्य(सभ) जम लशत्कारान्तक्रम्‌ २२॥ दरभासादविस्तारं पञ्चधा परिकतितम्‌। पञ्चर्थिशत्कारारभ्य चत्वारिंशच्च यापिकम्‌ २२३॥ पञ्चधा द्ारहसम्येस्य विस्तारः परिकीर्तितः सपश्च चत्वारेशत्पज्च|त्रिब(।शद्रो)पुरान्तकम्‌ २४ द्वद्विहस्तविष्द्धचया तु पश्चव्रा गोपुर,न्तक्रम्‌ |

द्रारामधनत्ताच्याय(रसाधनसोख्यात,)तरेना(त आयतनं शृणु २५॥

सपादं साधंपादोनद्विगुणं द्विगुणं तु बा सत्रिभागेकभागं तु द्विभागं वाऽऽयतं भवेत्‌ २६ सो(शो)भादिगोपुरान्तानामिष्टायामं प्रग्रह्यताम्‌ | तेषु किञ्चद्िरेषाऽसिति तं विशेषं ण(नफवं शृणु २७ वि(द्विहस्तमानविस्तारं गृहीसेव विशेपः आयामं स(पुमवेवत्करप्यमनेकेषिष्टमायतम्‌ २८ हस्तच्छन्दं प्रया बामन्यदर पुत्रेमाचरेत्‌ आयादिश्चोभनोपेतं हस्तमानेन करपयेत्‌ २९ ते विना हम्थमलस्य वंशे दवे कटिपतस्य तु पासायामः समाख्यातस्तेषां तुद्धमथाच्यते ३०

१६६ काश्यपर्रिसे पश्चचत्वारि्षः परण

विस्तारं सप्तधा भज्य शाभच्छ (भो) हद्रमागया। तार।ध्यादेक्रपाधकमेतुद्घः तु द्ररश्चाखच्छपं भवेत्‌ ३१॥ सप्भागतु रद्रि मन्वश वा तृतीयके

विस्तरे तु नवांश तु मध्यमं शो(स्या)चतुथके | ३२॥ विस्तारजीवनात्सेष महागोपुरणच्यते

होमा स्तूपिपयन्तं मात्तो(नो)चं तु भरकीर्तितम्‌ २३ विस्तारायामयोमौनं सूत्र भागबाहयमुच्यते

तद्भ्च दूटकाषटदिनीतं प्रासादच(ब)द्रवत्‌ ६४ विस्तारस्य भिभागेकं चतुभागकमेव वे |

प्चभागे निभे वा प्राग्बाह्े तु निसगेतः ३५ साधहस्तं समारभ्य षट्षडङ्करखवधेनात्‌ | पञ्चहस्तावधियोदसुदराणां द्रारविस्तृतम्‌ ३६ आसपानां तथा प्राक्त सनराणां ततः णु

[त्रस्तं तु समारभ्य यावत्सप्रकरात्रध २७॥ पटङ्खगलपिदध्या तु द्रारव्यासं प्रकातितम्‌ |

चतुषर्तं समारभ्य .... पश्चदश्च याकरन्तकम्‌ रसमान्रीबद्ृद्धधया तु महते द्वारविरत॒तम्‌

तारे सप्ताशविशंश सप्ताशे तु दशांगकम्‌ ३९ अत्यथं (घ) पादहीनं तु द्विगुणं द्विगुणो्नतम्‌ ` साधेपाद तु पादं वा द्वारोत्सेधं तु सप्तषा॥ ५०॥ खिङ्धस्य मध्यमद्ार मध्यम्‌ तु वदाम्यहम्‌ !

शक्ते भूतयोमेभ्ये नवांश्चकपिशेषतः ४१ लिङ्पध्यं तुरम तु द्रारमध्य प्रयोजयेत्‌| |

।भादग।परान्तानां द्ररमध्य क्रमादतम्‌ ४२॥ तन्मध्यं गापुरायाम स्तसम्मयाः पाश्वयाः समर्‌ | दारयोगक्वाट द्रारलक्षणवलत्डुर ४२ गुणपङ्क्ति समारभ्य यावरदेकेनविश्षतिः। तावत्पद्मत्त रत एिस्तारष्यवमव प्रकटपयत्‌ ४४ यावद्धिनद्रक़ृतिग्येस्तास्तावदेवाथ पङ्क्तयः

विस्तारे पश्चमे गुणांश गमगेदृकम्‌

काहयपर्िसये पश चत्वारिशः पेटः | १९७;

शेषं ञ्यविश्चारं स्यदरेकभूमो द्विजोत्तम

परितः कुख्यविस्तारं मनेनैव परकरपयत्‌ ४. एवमकतले ख्यातं द्वितं तु तथाच्पते। विस्तारे पश्चभागं स्यादायामेऽपि तथव ४७ दशांशं गभगेहं तु साधं कुड्विस्तृतम्‌

कणकूटं त॒ भ(मी)नाश्ं शालादीरयं विशालकम्‌ ४८ हारान्तरं तदंशेन विस्तारे त्थवमेव च|

शारदीय तु पञ्चांशमायामे तु प्रकसपपरत्‌ ४९ हारान्तरं तु कूटं एककांशेन कल्पयेत्‌ कूर्टान्तरसमायामं शेष हारान्तर ऽ(र)न्वितम्‌ ५० हारान्तराधेमानेन भद्रे वा मद्रपञ्चरम्‌ ¦

द्वितङ हयेवमाख्यातं तेतर त्वधनोच्यते ५१ नवांशञं विभजद्रा्रवास)पायामं तरं भवेत्‌ गभगेहं गुरणा स्यादशेन ग्रहपिण्डिका ५२ अलिन्द तेकमागेन हारव्यासं शितांशक्रम्‌

कणेकूटं रिवांरेन स्ाखादीरयं गु्णाश्चकरम्‌ ५३ एकांशं पञ्जरं ख्यातमध। शं ह।रयोत्तरम्‌ कसपेबा(रप्पव)पादिभ्‌ द्वितं पतेद्रेत ५४ अथवाऽन्यम्रकरारेण त्रितं शृणु सुत्रष्‌ द्रारभागं तु विस्तारे रुद्राश तु तदायतम्‌ ५५ गणांश गभगेहं तु गृ्पिण्ड्‌ धश मुच्यते

त्रेतछं तत्समाख्यातं हारमागेन कलयेत्‌ ५६ अखिन्द्रपं तु इड्यं वा गभगेहान्वितं तु ब्रा।

आयामे पञ्चमागेन कोष्ठरीयं भकस्पयेत्‌ ५७

शेपं -पेवदु दिष्ट द्वितीयं द्वितलोक्तवत्‌

तरितर चैवमारूयातं चतुभूमि(स्तर)पथोचयते ५८ विस्तारे तु दशांश तु तद्रदायामपड्कवः।

गर्भगेहनरिभागं हि सार्थं डयनिस्तृतम्‌ ५९

११८.

काहयपश्चिसे पश्चचत्वाररिंश्चः परल:

अन्दं ्िवभागेन हारग्यासं तथेव च।

पञ्जरं कणेकूटं एकरेकांशेन कस्पयेत्‌ ६० कूटतारसमायाम शेष हारान्तरेऽन्वितम्‌

शाखायामे तु वेदांशे अधश्च हारयोत्तप(र)प्‌ ६१ अ(दिभूम्येवमारयातमूध्वं पुवेषद चरेत्‌

विस्तारे तु दाशे त॒ भानव तु तदाल्यम्‌ ६२ पर्वेऽपरे शालायां पश्चमागेन करयेत्‌

दोषं पुत्रवदुदिष्टं चतुभेमि(स्तर)मिदं परम्‌ ६३ तारमेकादर्चा्नि तु आयाम तथेवदहि।

पवेऽपरे पर्व शालापश्चाशषमायतम्‌ ६४ एकश पञ्चरव्यासं कूटन्यास शिवांशकरम्‌

हरान्तरं तथाऽधं। शं करप्येव(करप्पं वे) परथमं तम्‌ ६५ तस्योध्यं अ(भू)मयः सवै(वोः)पुेवत्पारेकरपयेत्‌ तारमेकादश्षांशे तु तदधं तु जयोदश्षे ६६

गर्णाशं गभेगेहं द्विभागं भक्तिविस्ततम्‌

आेनद्र भागया (तः; कटप्य हारभागेन करपयेत्‌ ६७ पार््वे श्ञालछातु वेदांशे षडंशं मुखपृष्ठयोः

हारान्तरं शिवांशं स्पादृग्योमपञ्चरकूटयोः ६८ शेषं पुत्रेवदु दष्ट रसभम्येवमेब तु

प्रयोदशांशविष्कम्भं आयामे तथेव हि ६९ भूतांश गभगेहं तु गृहापिण्डीं द्विभागया |

आ्न्द्र तु चिवांशेन खण्डहम्य शि्वांशकम्‌ ७० कोष्ायापम त॒ भरतांश रसाशेन पञ्नरम्‌।

धटमक्ञेन कतेव्य हारान्तर तथव ७१॥

अथवा तत्र दश्ञान्तरमायाम तु त्रिपञ्चकम्‌

भुखे मुखे महाशाखा सप्तांरेन प्रकरपयेत्‌ ७२ पथभागेन कतेग्यं पाश्वेयोः कोष्टदीषेकप्‌

शेष पूववदु दि सवारकार स्युतम्‌ ७३ सपभूमिसमार्याते महागोपुरकं भवेत्‌

काडयपश्चिसये पश्चचत्वारिंश्षः पटः | १२९

अिन्द्रं बा विनाऽछिन्द्रं कल्पयेत्कटपवित्तमः ५४ विनाऽलिन्दरकृतं चेत्तु कुड्यगभेगरहं तु बा आेन्द्राशं तु संयोज्य कारयेत्तु द्विजोत्तमः ७५॥

आदि भूम्येवमारूयातमृध्व षदूतलबद्धबेत्‌

सप्तभूमि समाख्यातं तेषां गण्यमथोच्यते ७६

पादापिष्ठानयास्तद्गः मूटप्रासादमूखकम्‌

चतुष्पश्चषटश्च वा सप्ताषटनव एव वा ७७

दशेकादश्षभागं वा कृतैकांशोपपीठकम्‌

अथवा हस्तमानेन द्वार मांन(रमानं) यथोचितम्‌ ८८

तदु तु चतुष्पञ्चषट्सप्ताष्टा तु वा भवेत्‌

नवरुद्रिभागं वा कृत्वे काशं विशेषतः ७९

उपपीटोन्नत्‌ ख्यातं शेषं तु गुणमभानजिते

अधिष्ठान तदेकां दिभागं चरणायतम्‌ ८०

हामादुत्तरसीमान्तं द्वारमानं विधीयते!

पादबन्धमधिष्ठान द्रारश्लोभादिना कर्‌ ८१

स्तुप्यन्तमुत्तरान्त रसभागविभाजिते

प्रस्तरोचे सपादांञ श्श्यश् गरमानकम्‌ ८२ पादोनगुणभागं तु क्षिरःशेषं शिखोदयम्‌

एवमेकतङ भोक्त द्वितं शुणु सुत्रत ८३

उत्तरादि शिखान्तं नवभागविभाजिते

प्रस्तर तु सपादा्च द्विभाग चरणोदयम्‌ ८४

मश्वमानं शिवाश्च स्यात्ततसमं कथरोदयम्‌

शिखर साधपर्ओवाश्न सपा शेखादयम्‌ ८५

वितले ह्येवमाख्यातं जितं चाधुना शृणु

उत्तरस्तुपेपयन्त भानुभागावेभाजेते ८&

सपादं प्रस्तरोत्सेध सापेदयशाङ्धिकोदयम्‌

प्रस्तरं क्षशिमागेन द्विभागं चरणोदयम्‌ ८७

मश्वमान शिवां स्यादृशं प्रीबोदयं भवेत्‌

पक्षांश शिखर हेयमेकशिं स्तूपिमानकम्‌ ८८ ६७

९३०

कारयपरिस्पे पश्च चत्वारिंशः पटः |

त्रितलं हयबमाख्यातं चतुभममथोच्यते | उत्तरादिशिखांशं(न्त) तु द्विनवांश्नविभाजिते ८९ पादोनद्रयरं मञ्चं गुणांश चरणोदयम्‌

तदधं परस्तरोत्सेषं साधद्रयंश्ञाधिरोदयम्‌ ९० तद प्रस्तरोत्सधं युभ५शाचधितुद्धकम्‌

तदप॑ मञ्चमाने स्यात्साधाश्चं गटमानक्रम्‌ ९१ साधद्रयज्चं शेरत ।शखामान शि्वांशक्रमू चतुभूमि(म)समाख्यात पञ्चभूमि(म,पथा श्रणु ९२॥ शिखाग्राद्‌ त्तरा तु त्रपानिक्ञतिमाभिते,

द्विभागं प्रस्तरोप्सेधं साधद्रयंश्ाधितुङ्गकम्‌ ०३ तदध मश्चमानं स्यात्पादायाम गणांशकम्‌

तस्या प्रस्तर(त्सध साधद्रयज्चाद्यघ्तुद्धकम्‌ ९४ तदधं मश्चमानं तु द्विभागं चरणाद्यम्‌

प्रस्तरो वशेन कंपरोदं तथेव ९५ साधदरवंशं रिरोत्तङ्भ कांश स्तूपिमानकम्‌ पवभूमि(म) समाख्याते पट्मू(१(५) धुना करणु ९६ उत्तरादि[शेखान्पं एक।ननिशदशक

द्विभाग ्रस्तरात्सेषं पादाच चतुरशकम्‌ ५७ सानेपाद्‌ा रवश्च तु भू।*(मूमि)सामारु (न्य) पारितम्‌ साधाग्न्यशङ्घ्रतुङ्कं तु तदध परस्तरोदयभ्‌ ९८ शिवि तु शिखापानं षद्‌ त्वधुना(सप्मूममथो)च्यते | उत्तराद्‌ श्ेखां २५) तु मन पटू्रशषदंश्के ९९ पादद्विभागं मञ्वोचं साधबेदांशमङ्धेकम्‌

द्विभागं भस्तरोत्सथ वेदाश चरणोद्यम्‌ १०० पादोनद्रयेशं मञ्चं स्यात्साधागन्य्ञाङ्धिमानकम्‌ पादानद्रयर मश्चाचं गुणांश पादमानक्रम्‌ १०१॥ तदधं प्रस्तर।ःसधं साधेपक्षाङ्धितुङ्खकम्‌

तद्ध मश्रमान तु द्वभाग चारेता(रणायतपम्‌ | १०२॥ मस्तर शिभागन चिवाग गलमानकमू्‌ | पाद्होनाभरिभागं तु सिरःशेषं रिखे(दयम्‌ १०३॥

कारयपरिसपे पश्च चत्वारिंशः पटः १३१

पूवं सप्ननटं खयातपटकारम(स्तर)थाच्यते |

पण्डपामां यथ। द्वारशोभां कुयोद्‌(दरनोत्तमः १०४ मण्डं वाद्ररश्ाछा स्यात्मासादं सदनाढृति। पालिकाढृति कव्यं द्ारहम्यं दिजोत्तम १०५॥ शालाक्ारं प्रकतव्यं द्वारं गोपुरमेव बा

सवे त॒ गेपुरान्त बा रपयेत्कस्पवित्तपः १०६ तेष्वहं द्वारशोभां तु वक्ष्येऽदं द्विजसत्तम

एकटवित्रितं वाऽपि सवाटकारसयुतम्‌ १०७॥

रखे मखे महानन्दपाश्वयोर्वश्ननासिका स्वरत्याकुर्यसपनासादशचं प्रागुक्तर्थिधना द्विज १०८ युक्तस्तूपिसमायुक्तं ट्पराहा्रस्तु वा |

पण्डपाढूतिक वाऽपि श्रीकान्तं हदुदाहृतम्‌ १०९ दा खाकारकिरस्तसिमन्पप्णासि(ण्णास्यो)मुखपृष्ठयाः पाश्वयो॑शनासाब्य युक्तस्तूपीव संयुतम्‌ १६०॥ अन्तः पादोत्तरयुक्तामेति कान्तमिदं परम्‌

खे युखे पण्णासि पाश्वयोर्धिर(वीक्चनासिका १११॥ सहा(मा)कारं शिरस्कन्धं कान्तं विजयभव दहि

एवे त्रिविधनित्यां त॒ द्वारशोभां प्रकस्पयेत्‌ ११२ पुखे मुखे महानासी पाशवयोश्च तथैव अधेकोटिचतसादं पञ्जरं तदाकृति ११३ शाखाकारं रिरपेतमयुगस्तूपिसंयुपम्‌

विशयं पिशालमेतद्धि विश लाटयपच्यते ११४ अधेकोटिसदसराङ्ग पाश्वेयोभेद्रनासिका पाश्वयोचहनास्यद्ध मयुग्मर्तूपिकान्वितम्‌ ११५

पादं प्रस्यरपनासाल्यं सबावयवसंयुतम्‌ | विभरतीकान्त(न्ता) करार वक्ष्यते तु विद्षेषतः ११६ पववद्धमिमागं चतुदीम(दिरम)द्रसंयुतम्‌ महानास।चतसा(तुष्का>व्यं शिरोभद्रसमन्वितम्‌ २१७ अन्तः पादोत्तरेयक्तमयुग्पस्तूपिकान्वितम्‌

नरिविधां द्रद(र)क्षाला स्यादरद्रारमासादमुच्यते ११८

१३२ कारयपरषिसे पश्चचत्वारिश्नः पटलः

अन्तः पादोत्तरेयुक्तं मन्धाय्यापै(मण्डपांे)रलंढृतम्‌

दारे दाराङ्खस॑यक्त दारं तद्धद्रसयतम्‌ ११९॥

परवेऽपरे श्ारायाः समद्रं मद्रनासिका

नानाम्‌ रके स्तम्भवदिकाजारतोरणम्‌ १२०

अन्तः पादोत्तरयुक्तं मध्यवा(तो)रणसंयुतम्‌

पाश्वयोरदण्डवक्रा(कः)व्ये शुद्रनास्य(सी)रिभूषितभ्‌ १२१॥ . शाराकार शिरापेतं जालकादिविभूषितम्‌ कशाविक्ञालालकार भूमभागे पृवेवत्‌ १२२॥ पाश्वयोश्च मुखे ष्ठे महानासीचतुष्टयम्‌

अयुग्मस्तुपि^युक्त द्रारभासाद कुङ्यकम्‌ १२३

वक्ष्येऽहं तार(्ार)हम्येस्य लक्षणं द्विजसत्तम भागुक्तवत्मकतव्यं भूमिभागे द्विजोत्तम १२४ सभाक्िरस्यसयुक्तं स्वस्तिकाकृतिनासिज्रम्‌

पादोत्तरैयुतं युग्मं रतूपिनाऽन्वितम्‌ १२५

कूटं शिखरनासाल्यमयुग्मस्तूपिनासिकम्‌

कूटादमूममभाग प्रागेवेव प्रकल्पयत्‌ १२६॥

अपरे(र च)परे ना्ष(स्या) सतारे टृव्येश्ञनी त्रकम्‌ शाराक्राय(र) शिरः का" यश्व(वस्वस)स्तू पिकान्वितम्‌ ॥१२७॥ शालानिष्करान्तसयुक्तं नानालकारसंयुतम्‌ नानाधिष्ठानचरणयुक्तं तत्सोपपीठकम्‌ १२८

द्रारहम्यं तिधा परक्तं शृणु गोपुररक्षणम्‌ चतुदिगभद्रसयुक्तमन्तः पादोत्तरयुतम्‌ १२९ जालाकारशिरोयुक्त भद्रनासी मुखे मृखे

पाश्वेयोध महानासि(स्यौ)पादं प्रत्यर्पनासिका १३०॥ मात्राद्‌ण्डमिति ख्यातं भ्रीविक्ञारमथो शणु

पूवेवद्धूमिभाग तराततुङ्खः कर।(कमात्छृश्ष) कृतम्‌ १३१ सभाकारं किरो वाऽपि शाटाकारमथापिवा | नानामसूरकस्तम्भवेदिका्ेररंकृतम्‌ १३२

चतुदिक्षु म्ानासि विदिक्षु क्षुद्रनासिक्रम्‌ |

वि „(न

चतुमुखं ततो वक्ष्ये भूमिभागादिपृवेकम्‌ १३३

काश्यपश्चिरपे षट्चत्वारिश्चः पटलः , १३३

सक्िमद्रसमायुक्तं मध्ये बारणसंयुतय्‌ नामामसुरकस्तम्भवेदिकायरलंृतम्‌ १२३४ सभाकारं शिरो बाऽपि शाङाकारमथापि बा |

खे परख महानासी पश्वयोटििदविनासिका(क) १३५॥ अन्त; पादोकषरेयुक्तं भ्रस्तरे तु तलं परति अन्तःस्थो(सो)पानसयुक्त पध्ये वारणसयतम्‌ १३६ एवं त्रिधा सद्ुददिषट द्रारगोपुरमध्यमम्‌

अलिन्दां कुंडं वा उषभस्त(स्थ)रमेव वरा १३७॥ तुरयाथेः प्रस्तरं वाऽथ अन्दर यथोचितम्‌ त्रालाकारं समभाङृारं मालिकाकारमेव १३८ यथदिष्टं तु यद्रे तत्त्रैव परकरपयेत्‌

बा बद्धेऽङ्तघ्रि या(पा)ोदाभ्यां मध्यङहच्यतं तु बा १३९ गृपिष्डी गभेगेहं भागिवेव भरकर्पयेत्‌

अलिन्द हारयोमौने विहताङ्भ्रिकमेब वा १४० भ्रस्तरेदिष्टमूम्यन्तं गापानादे समन्वितम्‌ कुटकोषठायरकारमृष्वस्तमत्म(म्भान्भ)कल्पयेत्‌ १४१ भूमिभागमरकारं गरन्तं परिकरपयेत्‌

कौपं दष्टकं श्ञालामं क्षााकारं तदुस्यते १४२ लपारोप्य तमायत्तं समाकारकमुच्यते

प्रस्तर प्रतिसंछ।च मण्डपं यञ्चिविष्टिना १४३ मा्िकाटृतिक्‌ं ख्यातं मण्डपे तु परस्परम्‌

गोपुरं वेब्रमाख्यातं परिवारविधि शृणु॥ १४४॥

इतिकाश्यपश्चिर्पे गोपुरलक्षणं पञचचत्वारिहः पटर; समाप्तः।

जथ षट्चत्वारिंशः पटलः

परिबारः

|

अथ बक्ष्ये विक्षेषेण परिवारविपि परम्‌ | अष्टो षोडश्चं चै(श् त्थयोव दारच यथाक्रमग्र

१२३४

छाय परिल्पे षट्चत्वरिंशः पटलः

अन्तमण्डलगेः स्वः प्रिदमरं कट्पयेत्‌ | संक्ररपान्तं चारधाया पारेव्राराषटक द्विज दलाऽस्ये परिवारास्तु ममाहारे प्रयत्‌ प्राकारे तु चतुयों तु द्रजिक्षत्परिवास्कम्‌ तत्तताकारमध्ये वा साख्ङुज्यान्रत तु वा | शुखायामं विना बाज चतुरश्र ठरते सति 1 ४॥ नवांशं विभनद्वानमधान्च मलहम्यकम्‌ तथा दृष्टाधेमागेष पवोदि क्रप्रयागतः ५. द्रां तरै इषम स्थाप्य अत स्वध्निगोचरे अश्निदुग्धां [तु] वाय्ये सप्तमादरमातुणाम्‌ & दाक्षिण वीरम वा वामेऽ(पिघ्न)विनायक तथा| एक(कुवेरं तु वायश्ये नेक्रत्यां दिध्नविनायकम्‌ कृपार वारुणे देशे व्येषु वे वायुगोचरे 1 ' साभ्ये तु केशवस्थानं तत्र कात्यायरैत्ल की ॥८॥ भास्कर स्पकरे दैश्ते षटेप्रतिमैतु का) प्रतिपा त्वाटयोषेता पीठं चेदयं विना .॥॥-९. इन्द्रानलरिवांशस्थाः' पशचिमात्रि(दिःपखस्थिताः | धर तवारुणवायश्च समाश्च प्राड्मुखास्थताः १९ वष्णुश्चसपरंखः साभ्ये दगां चदक्षेणानता(ना) मातरः साम्यक्क्तरारसं विद्ज्ञः 'पाश्चमाननः | ११॥ मातुवामस्यविघ्रशः प्राच्यामाननमुच्यतत आदौ वा द्वित्रिस्राछ धा अंशे चण्डेश्वरारखयभ्‌ १२ त्रिदण्डे बंिपीटाग्रं कषस्थानं परे भेवत्‌ | ^) ;+' ;: अपरधवजदण्डन तयामध्यञहभमाजत ९२ नवधा स्यात्पुरस्थानं गोपुरद्रारनिगतिः | मण्डपद्राऽथ तन्नीतरं वृत्तषीठान्तरं भत्‌ \ १४॥ परिवाराषएटम(क)ष्य# षोड स्वध्रुना शृणु वीजे तु पञ्चपश्चरि शक्रेभागादिषु क्रमात्‌ १५॥ इन्द्रधाश्वास्रोदिश्च पितरथाधम्रस्तथा।, हिणी निकतिश्रैत्र अप्सरोगंभर एक १६

कार यपकिल्ये षटूचतुश्चरवारिश; परख; शध

रुणद्िषयशैव वायुद्रेस्तथेव ˆ , `"; सोम सेञषाटथ इशद्ध(रसमास्करः ॥. १७॥ ` मरगेहं सर्पाक्ष्यास्ते स्थावयेत्त प्रद्गिणम्‌ ,

णेकाज्चिगतन्दि बान्भास्देशचे पनिमाननान्‌ ॥. १८ पाश्चिप सोप्यप्रागम्ना कर्पयत्करपावत्तमः |

ध।दशं ह्येवमाख्यातं द्वानिङ्द धनोच्यते १९ चतुय साठबीज तु नन्दनन्द विभा।जते |

बह्म तु चतुरष्टश्े पुतव्रादिक्रमयागतः॥ २०॥ अनक्रायेभवश्चैब माटिसूक्ष्मं तथव च। ग्‌।र। शसवस्तथाभासाद्याक्चर) त्तमाभुरतथा २१॥ इशानः कोशिकश्चेव एकाक्षोऽरविन्न एव च।

सरस्वत त्था रह्मरकर्द्रस्थव २२५॥ एद्युपातिवसुश्चब महादे कास्त्रमूति च।

धनदाः रद्रकाटाग्रा श्राक्ण्ठा नागदवता २३॥

दमं पृथिवी चेव किखण्डि मरुतस्तथा |

आतरः श्चनंशथरथेव दातश्चत्परिकरकाः २४॥ अथाऽऽस पृथिवीस्थाने गरोस्थापनमाचरेत्‌

रीस्थाने न्यसेतपृथ्वीं शेषं पुतरेवदाचरेव्‌ २५. अभ्यन्तराननान्सवान्स्थापयेत्तु विरेषतः

गायस्तु वनमारछाञय वमान वाऽय करपयत्‌ ६६ अन्येषामपि देवानां विमानं वाऽथ मण्डपम्‌ ्रहम्यत्रिपादं वा अप॑ वा पदमेव वा २७ मगेहसमं वाऽपि ससध बा जिपादकम्‌ त्रचतुष्पश्वहस्त वा, परिवारालय भवेत्‌ २८ भमाससदने तेन माननंब समाचरेत्‌

धक्तिकादिषु यन्मलं गेहूमेवं तयव हि २९॥ कारतेत्वःनेतकत्र ( येर्संदन र्‌ ,) म्य व्रेपरीतं विपत्करम्‌ | त्रिवगेमण्टवाक्ारं चतुरदासमन्वितम्‌ ३० उक्षावास परकतेन्य शषा्णां तु यथाचतम्‌ 'प्रवारारषर भाक्तं मरतिमरक्षण शण ३१॥

१३६. काश्य पश्चिल्ये षट्चत्वारि्चः पेटः

परिवारालये द्र(रगभेमानं नयेहुषः।

सकलानां तु यन्मानं तन्माने तत्र गृह्यताम्‌ २२॥ स्वस्य स्थानकं वासनं तु षा ८)

द्ािश्चत्परिवारं तु जाति्म्ये भरकरपयेत्‌ ३३ छन्दं तु षोडशं ख्यातं शेषेषु त्वष्टकं भवेत्‌

अथवा सबेहम्येषु सवे बा प्रिकरपयेत्‌ ३४॥ ना(जाोत्यार्याशषकमाती (मानानि मरतिमारक्षणोक्तवत्‌ आदौ तु परिवाराणां व्ये हषमशक्षणम्‌ २३५॥ तद्ग पशवदशांशे तु एकस चाङ्गुल भवेत्‌ चत्वाररज्ाङ्गुखायाम गरदृष्ावसानकम्‌ २६ मूथोदिगरपयेन्तं वणेमात्रयुदाहृतम्‌ तस्माद्रीबोचमष््न पुवाक्तं ष।डशाद्गुखम्‌ २७ उरुदौर्धं चतुःस्थानेः षण्मात्रं परिकीतितम्‌

जानुपरानं द्विमानं स्याञ्जङ्धामानं षडङ्गुरभ्‌ ३८ खुरमानं द्विमानं स्याशुङ्गमेवं भरकृरपयेत्‌

शङ्ख भ्तरं तु वसवश्च शङ्कं चतुरं शकम्‌ २९ शुङ्ग शार तु चतुरङ्गुलस्य

अध्‌ ङगु तदधो व्यासमूकत्छशचं क्रमात्‌ ४० किचिद्रक्रपमायुक्त। शङ्खमभ्यन्तरे बुधः लशार(टवा(व्या) सनन्दश्च भुखन्यास क्षराङ्गुष्म्‌ ४१ धनं तत्समास्यातं नेत्रमेकाङ्गुट भवेत्‌ नेभमभ्यललाटोश्ं वेदमात्रमुहृतम्‌ ४२॥ नेत्रात्कणौन्तपर्न्तपजांशं कणेदीेकष्‌ कणंमृ्ामिशषाल तु दविमा्रमिति विते ४३ पध्यवा(व्यासं)चतुमा्रमग्रमड्गुखविस्ततम्‌ धनमर्षाङ्गुरं रुयातं घ्राणं साधाङ्कलायतम्‌ ४४ ष्यासमेकाड्गुल रखुयातं गां तत्सममुर्यते

अद्गुरं नासिकादुध्व तुङ्गमित्यमिधीयते ४५ आस्यं पञ्चङ्खटायाममधरोष दयाङ्णालम्‌

त्रिमात्रं चो्तरोष्ठं युक्तितः करपयेत्केमाश ४६

क(दयपरिल्पे षट्चत्वारिंशः पटलः १३७

जिह्ायामाविशाोज्च त्रिद्रयेक इगुलमुच्यते गरीवाग्यासो दशांशः स्पाचन्प्टं दरादश्षाङ्गुरम्‌ ।¦ ४७ षग्रीवस्य मूलस्य व्यासमष्टाङ्गुं भवेत्‌ ष्टग्रीवाग्रविस्तारं १द्‌गुलमुदाहृतम्‌ ४८ ककुदुच्चं चतुमात्रं तस्य व्यासं षडङ्गलम्‌ ्रीवस्याग्रघनं चापि अत्यधाङ्गुरपरुच्यते ४९ शरीरे मध्यमे बा(व्या)सं चतुविश्षाङ्गु भवेद्‌ अपरे व्यासमान्वंशं शक्तेयुक्त्या समाचरत्‌ ५० पवेपादोरमूटस्य व्यासं पञ्चाङ्गुं भवेत्‌ तदूध्व्राग्र चतुमा जङ्धामूं तत्समम्‌ ५१ जङ्घाग्रं गुणपात्र स्यात्साधोगन्यंश्ं खुरास्ततम्‌। अपरं चोरुमूलं स्याद्रधासवेदं क्रमात्कृतम्‌ ५२ अग्रमष्टङ्गुल व्यासं मा(व्या)समूल षडङ्गुलम्‌ जङ्घाग्रं चतुरङ्गुरयं सुरस्या(व्या)सं युर्गाश्चकम्‌ ५३॥ उरुपश्च।ङ्गलायामरं जानदीधं द्विपा्रकम्‌ जङ्धापश्च।ङ्गुटं दीय तिमात्रं सुरमानकम्‌ ५४ पच्छब्यासं त्रिमात्रं वा प्रखम्रे साधेमात्रकम्‌ पच्छ जङ्घ्राग्रसोमान्तं बातत विङ्ेषतः ५५ पुच्छग्र फेशसहितग्यासं वेदाङ्गं भषेत्‌ पूाग्रं चेकमातरं स्याक्केशदीयं युगाङ्गुखम्‌ ५६॥ धीजायामरिक्ञाटं तु सवर बन्हङ्गुखं क्रमात्‌ द्विमात्र घनमित्युक्तं शेषायाम यगाड्गुम्‌ ५७ उदयादङ्गवत्रघनमित्यभिधीयते | स्थितं बा शयितं वाऽपि पश्र वा मद्रपीठङ ५८ धुधस्पष्टकागमेरिर लोहाक्तमेव बा (?) स्वणेजं ताप्रनं वाऽपि लोहं इषमं इर ५९॥ किचिद्धीन कतेव्यं मानोन्मानपमाणके। तदा कतुस्तु कतत तस्मा्क्षणमन्वितमर्‌ ।। ६० कत्य पिप्रीते चेद्विपरीतफलमरदम्‌ | दषम लक्षणे स्यातं शृणु बहेस्तु रक्षणम्‌ ६१॥ १८

१३८

काश्यपश्षिल्पे षट्चत्वारिंश्षः पटलः

अनढेशवरलक्षणम्‌-- उत्तमं दश्चताटेन कतेव्यमनटेश्वरम्‌ द्विवकत्र त्वकहृदयं द्विनासी षटृकृक्षि तु ६२॥ त्रिमखल त्रिपादं सप्तजिह्याभिरावृतम्‌। दक्षगक्तरे [च |तु[जह( वापवकत्रे त्रिनेह्षा ६३॥ मषारूढं चतुःशृङ्कः जटामुकुटमण्डितम्‌ दक्षिणे तु चतुहस् बामपार्श्वे त्रिहस्तकम्‌ ६४ उषाशक्तेरभ्रिस्तथा सुक्र दक्षिणोत्तरे ( शक्तिमन्नं सुक्स्रां बिद दक्षिणकरे ) त।रःर व्यजनं वामे घृतपात्र विननेषतः ६५ वपुः स्वणमिदं ख्यातं नेतरपिङ्करपनिभम्‌ | प्रभामण्डलसंयक्तं पद्मपीठापरि स्थितम्‌ ६६ दुकूखवसनोपतं कस्पयेदनलब्वरम्‌ सप्तमातुकालक्षणम्‌-

ब्राह्मी माहेश्वरी चैव कामारी बेष्णवी तथा ६७ वाराही तथेन्द्राणी चद्युण्डा सष्ठ पातरः। दक्षिगेऽदक्षिणे चेव वीरमद्रविनायको ६८ चतुभृजो तिने नटामृङकटमण्डितौ |

सवोभर - संयुक्त भ्वेतव्रणेवृषभ्वनी ६९॥ सश्रू।भयहस्ता दक्षिणे तु करद्रयम्‌ !

गद्‌ वरद्हस्ता वामपार्श्वे करदयम्‌ ७० शेतपद(सनासीना वरक्षसमाभ्रितो चतुवेकत्रचतुबाहुसयुक्तौ हेमसंनिभौ ७१ दक्षिणाभयज्ूरं वरदं चाक्षमालिक्राम्‌ शतपश्रसनानीत (सीना) हंसवाहनकोतुक्रा ७२ जटामुकुटसयुक्ता पाताम्बरधरा वरा। ब्राह्मणीर्येवमारूयाता ब्रह्मवृक्षसमन्विता ७३

कारयपरिर्पे षट्‌ चत्वारिंशः पटलः १३.

चतुभुजा त्रिणेने)त्रा अतिरक्तसममरमा | वरल।भयकराऽस(5\) वापे दरः दृस्तक्रा ५४॥ जपमार समायुक्ता जट।मुकुटसयुता

इश्वरेण समा ह्यपा इन्वरीति प्रकीर्तिता ७५॥ चतुभज त्रिनेत्रा रक्तवखरनिमान्विता | सवोभरणसंयुक्ता वाचिक।बद्धकुटटिप, ७६ शक्तिकृक्छटहस्ता व्रदाभयपाणका | मयुरध्वजव्राही(ह्वा) उदुम्बरसमाश्चिता ७७॥ शङ्खचक्रधर देगी व्रदाभयपाणिक्रा।

सुस्तना चारुवदना भ्राम्या(हयामाेपा सखाचना ७८ पीताम्बरधर। देगी किरोटमुक्कुटान्विता

राजक्ष समाश्रित्य गरूडभ्वजर्वाहिन ७९ बैष्णवीं कारयेदेवं विष्णुभूपणमू पितम्‌ करञ्दुमसयुक्ता महिषध्वजवाहिनीम्‌ ८० चतुथुंजां त्रिनेत्रं सवाभरणभू(षताम्‌ किरीटमकूटापेतां विद्रुमस्य निभाननाम्‌ ८१॥ अङ्कुशं चाभयं सब्येऽवामे वरद्शक्तिनी |

करपदरुम समाश्रित्य गजध्वजाऽजबाहिनी ८२ चतुभेजा त्रिनेत्राच रक्तवषा(ण)िध्वेरिनी | कपार्शटहस्ता वरदाभयपाणिनी ८३ शिरोमराछापरीता पञ्चपीठोपारे स्थिता व्याघ्रचमोम्बरधरा नागेन्द्राच्छादितस्तनी ८४॥ दष्टाकराटवदना वरक्षसमाश्रिता

चायरुण्डालक्षणं हयव मेकबेरं तद्धवेत्‌ ८५ दक्षपादस्थिताः सवां वामपादं तु रुम्बितम्‌

एवं वै सप्तपातृणां रक्षणं कथितं मया ८६

इति कारयपरिरपे सप्चमात॒कालक्षणं षटूचत्वारिशः पटलः

|

१४०

कारयपरिस्पे सप्चत्वारिकषः पटल! |

अथ सप्तचत्वारिंशः परख!

~ _ ` |

( ^.)

विनायकलक्षणम्‌-

अथ वक्ष्ये विक्षेषेण विनायकस्य क्षणम्‌ पादादयुष्णीषसीमान्तं चतुःषष्टयंशकं भवेत्‌ मृथेमस्तकसीमान्तमङ्गग्द्र मुच्यते

तस्पद्ितन सृभ्रान्तं चतुमात्रमुदाहृतम्‌

उरू षडधमातरं स्याज्नानुदीषं गुणाङ्ख्लम्‌

जङ्घा चोरुसमं दीधं गुणांश्च पदत(पत्त)रोदयम्‌ सप्षाङ्खग्टं तथायाममङ्खन्ाग्रा्रसानक्रम्‌ पादाङ्कनष्ायतं द्रथंशं साधाक्ञं तु कनिष्ठिका ४॥ तजेन्यादिकनिष्ठानत प्रत्येकं तु करोक्नतम्‌ | ्रयोदशाङ्गटं बाद प्रकोष्ठाया(वा)नवाङ्कग्टम्‌ ५॥ चतुमा तलायाममग्नय॑रं मध्यमाङ्खलम्‌ तजेन्यनामिक द्रे एकविशत्यवायतम्‌ कनिष्ठ ङ््योश्वैव दीवं सप्दक्ायतम्‌

दादा नवाष्टौ सप्तसंख्यायवं(त)क्रपात्‌ अङ्खन्ठादिकनिष्ठान्त व्यासमित्यभिधीयते तत्तद्थासनत्रेपाद्‌ं स्यान्नखव्यासयुद।हृतम्‌ ; नखन्यासन्निपादं स्याननवदीघो यव॒त्तवत्‌

खेदं करतलब्यासं मणिमशनोद्‌कं भवेत्‌ प्रकोष्टकं युगाङ्खरयं बाहुग्यासं विहधेकम्‌ ; बाहुमूलं तु वस्वरंश हस्तकाष्टज्ुलान्तकम्‌ १० सप्ताङ्गुलं तु तन्निन्मो(नन) मुखमध्ये दश्ाङ्कग्टम्‌ | हस्तमू पड्कुरय द्रा वृरत्यस्य।घकम्‌ ११॥ तदङ्गन्छाग्रविस्तारं साधमात्रं द्विजोतम

क्रमेण कृशता हस्ते तन्पध्ये सुषिरदयम्‌ १२ वापदन्तायतें बेदमार््रपित्यमिधीयते

दक्षिण दन्तमूलं स्याद्रामाख्यमतल भवेत्‌ १३

फाश्यपश्रिस्पे सप्रचत्वारिश्चः पटलः १४१

अधरस्य तु निष्क्रान्तं छम्बनद्रयमङ्गुम्‌

गेभ्नायामं विश्लाटं षडथवं परिकीतितम्‌ १४॥

षण भूताङ्खुन्छव्यासपरत्सध चव तद्धवत्‌ +

अङ्कं घनं ठस्य कणेमलं द्रयाङ्कलम्‌ १५॥

यटद्रजानन तद्रतकतव्य तु मुखं द्वज

बाह्वा(हु)पयेन्तावस्तार द्रानश्चदङ्कगटं भवेत्‌ १६॥

एकानविश्चदङ्खटय कक्ान्तरमुदाहृतम्‌ ¦

स्था(स्त)नान्तर दशाङ्कट्यं हिक्ायाश द्विजो बहिः १७॥

स्था(स्त)नाभं दथ (द्वि)यवन्यासं द्रयङ्गग्लं स्तनमण्डलम्‌

स्था(स्त)नाधःस्थविकश्षारं तु त्रिषश्।ङ्टमुच्यते १८

द्रारविश्षदङ्गुरं ख्यातं मध्योदरविश्षाटकरम्‌

नामिनेम्नविक्ञाट तु अत्यथा(घा)ङ्गनटमुच्यते ६९

िङ्खायामं गुणाङ्गटयं तस्याधं तस्य विस्तृतम्‌

मष्कायामविक्ाटं तु गुणाङ्गलमुदाहतम्‌ २०

उरुन्यासं तु भान्वज्ञं जानुन्यास्‌ नवाङ्गगटम्‌ |

जङ्कामूलनिकश्षां तु सप्तमात्रमुदाहूतम्‌ २१॥

नखविस्तृतकं चापि साध द्रधङ्खगलभुच्यते

तदग्रं स्यात्तदासाधं षण्पात्रमिति विद्यते २२॥ ।ष्यायापविश्राटे तु गुणाङ्कलमुदाहूतम्‌

ददे श्षाध। षष्ट पञ्च षटकयवं क्रमात्‌ २३२॥

अङ्खनष्ादिकनिष्ठान्तं पाद्‌ङ्खटविशालक्रम्‌ त्रिषादनवन्यासं तदधोयतमण्टलम्‌ २४॥

स्थानकं वाऽऽसनं वाऽपि पञ्मीठे विशषषतः

स्वदन्तं दक्षिणे बा(ह)स्ते वामहस्ते कपिण्डके २५

मादकं गजहस्ते तु अङ्कुशं दक्षिणे करे

वामहस्ते तु पाश्च वा नागं चेवाक्षपालिका॥२६॥ भरने हेमसक्राश्चं दुकूरवसनान्वितम्‌

अमङ्कः समभङ्ख वा स्थानके तु भकरपयत्‌ २७ आसनं सवासनं चेत्त वामपाद्‌ तु चायतम्‌

मानान्तर मूध्नि पदे पाद्‌। तु टिका विना॥२८॥

१४२

कारयपश्षिस्पेऽ्टचत्वारि षः पटलः |

षटकतनुीमे कतेव्यं तु विशेपः ] ` व्यालयज्गोपतरीतं तु किरीटमुकुटान्वितम्‌ २९

क्रं मुकटकूटं वा जट(मालिकरमेव बा सवोभरणसंयुक्तं महाकायं महोदरम्‌ ३० एवं विनायक स्यातं शुणु षण्युखलक्षणम्‌ ३१॥

इति काश्यपे विनायकलक्षगं सप्तचत्वारिंशः पटकः

अथाष्टचतवारिश्चः पटलः-

षण्पखरक्षणब्‌

पञ्चता ओोक्तमेनेव (मानेन) रछन्द्‌ कुयादिरक्षणम्‌ प्रानोन्मानादया(दिकं) स्व भोक्त वे स्कन्दलक्षणे १॥ द्विजं वा चतुहेर। पद्भुजं भानुदस्तकम्‌

शक्ति बाणं खङ्कः चक्र भरासप्रसारितम्र्‌ २॥ सव्ये वापे तु पिच्छ तु खड्गकाकूटकं तथा

, धनुदेण्डं हलं चैव भानहस्तान्विते स्थितम्‌ २॥

पडूमृजस्य द्वयं खङ्खः शक्तिद क्षिणपाश्वके खेटकं चाक्षपाखा कुक्करटं वामहस्तके चतुगजेऽभयं शक्ति दक्षिणे तु करद्रयम्‌ कुकुरं चाक्षमाला वामहस्ते धृते गुहः ५॥ द्विभुजं कुक्कुटं वामे शक्तद क्षिणहस्तकं

अनुक्तं तु यत्स उपास्कन्द सदोक्तवत्‌ स्कन्द लक्षणमाख्यातं जष्ठाविधिभतः परम्‌

अथ जेष्ठादेवीटक्तणम्‌-

्विभूजाऽनलसंकाश्चा रम्ब) तुङ्गनासिका

काहयपशिल्येऽष्टचत्वारि शः पटैः |

छम्बमानस्तन। कृक्षिनीरा वा रक्तवाससी ) उत्पलं दक्षिणे हस्ते वामे तु करकं न्यसेत्‌ < भद्रपाठे सुखासीना द्विपादं च॑व रम्बिता | सवांभरणसंपन्ना वाचिकाबन्धकुटिका 1 # काकध्वजसमायुक्ता सानुगा तिटकान्विता तस्या दक्षिणपार्श्वे तु हषो वे टषवाहनः १० विभजे दक्षिणे हस्ते दण्डं वामेन सूचिधृत्‌ | लम्बित दक्षिणं पादं बाभमुत्कुटिकासनम्‌ ११ भेतवर्णो म्रहाक्रायः सवौभरणभषितः | करण्डमुकुटापेतो दुकङवसनान्वितः १२॥ रषं वे दाक्षिभे त्वेवं वामे स्रभ्रिपथोच्यते | सुस्तना य।बनाद्ध सवोभरणभूषिता १३ टृष्णाञ्जननिभा रक्ता बस्रेणेव विभूषिता एवं ज्येष्ठा समाख्याय दुगोलक्षणमुच्यते १४ चतुभेज। द्विनेत्रा सा तु स्यामनिभाफरा सौम्या पीताम्बरोपेता पीनोरजघनस्तना १५॥ फरण्डमुकुटो पेता सवोभरणमूपिता ! अभयं दक्षिणे हस्ते कटकं वामहस्ते १६॥ परहस्ते तु सकषां चक्रं वामे तु #ङ्खधृत्‌ समपादस्तनां इयात्पशमपीटोपरिस्थिताम्‌ १७॥ नागेन्द्रेण स्तनं बद्ध्वा रक्तकञ्चुकधारिणी एवं दुगं समाख्याता विष्णुखक्षणमुच्यते १८

विष्णुरक्षणम्‌- विष्णुं किर॑टमुङकटकाटिसूजादिभण्डितम्‌ पीताम्बरधरं सौम्यं चतुभेनसमन्वितम्‌ १९

अभयं दाक्षिणे हस्ते कटक वापहस्तैके गदापं वमे तु शङ्खचक्र तु दक्षिणे ९०

१७३

१४४

काहयपश्षिस्येऽषटचत्वार्शिः परैः |

प्मपीटोपरिस्थं तु सस्यया(्या)मनिभादड़ृतिम्‌

आसीनं वा स्थितं वाऽपि सव्यसव्ये नरि यान्वितम्‌ २१॥

सयुक्तां बा केवलां वा विष्णुपमूत प्रचक्षते |

एकवक्त्रं द्विहस्तं जातिङिङ्कतमममाम्‌ २२॥

इपद्विजुम्भपद्मौ द्रौ स्कन्देनेव करोधृतो

करण्डगकटापेत सबोभरणभृषितम्‌ २२॥

शाक्तं दक्षिणहस्ते तु वामहस्ते कुशान्वितम्‌

विशशाखोदरं तथ!(लजठर) ग्रीवं वामे श्षशिसमन्वितपर्‌ ॥२४॥

द्विनेत्रं सोम्यवदनं सिहासनोपरि स्थितम्‌

आसीनं वा भकतेव्यं गजारूदमथापि वा २५॥

इन्द्रमेवं समाख्यातमन्विनावथ व््यते(च्मयहम्‌) अन्विनोलेक्षणम्‌-

भद्र्सिहासनासीनावश्विनों विश्वरूषगो २६ दाडिमीपुष्पसकाश्चावभयौ सोपपीनतो(ठका) फुट्रक्तात्पलाक्षा कमण्डलु सुधारिणो २७ नासस्या दखनामानां च॒डामुकृटधारिणो करदयसमायुक्तौ सग्भूषणविभूषितां २८ अभयं दक्षिण हस्ते पुस्तक वामरहस्तके

छम्बिती दक्षिणौ पादां बाममुत्कुटिफासनो २९ देवानां भिषजावेतो द्रं चिाक्घेत्साबिधायकी

तयोः पश्वद्रये विप्र ...वाभे च... दक्षिणक्रमाव्‌ ३०॥ धूतिः संजीवनीचेव संस्थिता चामरो धतो।

पृष्ठे विशरयकरणी स्त्रियो पीतपिङ्कलौ ३१ वामे घन्वन्तरिशैव वामाजेयस्तयेव पीतरक्तनिभावेतो संगतो इृष्णवाससां ३२ खद्गलेटकसं युक्तो सबोभरणभूषितीँ

अश्विनो तु समाख्यातौ वहिः पृदेवदेव हि ३३

११

काश्यपर्षिल्पेऽषएचत्वारिंश्चः पटः

अथ पितरः

पितरः पीतवणोभा दृद्धास्ते केशबुध्नताः यज्ञसू्रसमायुक्ता द्विभुजाः श्वेतवाससः ३४ नागाभरणसंयुक्ताः शक्षितुटयनिभाननाः ३५ फरकाभदरप,उस्थाः पितरस्तु महासनाः। वामजात्रपरिन्यस्तवाप्रहस्तसमन्विताः सृचिदक्षिणहस्तास्तुं पितरस्तुय(तृणां रूप)पुच्यते पेतरस्तु समाख्याताः श्रृणु वंवस्तं ततः ३७

अथ वेवस्वतः द्विभुजं कृष्णवण। तु खङ्कखेटकधारिणम्‌ करारुदषटबदनं रक्तमारयानुरेपनम्‌ ३८ रक्तवक्लधर चाग्रं किरीटमुकुटाञ्चितम्‌ द्‌ो ध्राप्रेसदनाक्ष परहामहेषवाहनम्‌ ३९ वैवस्वतस्य पाश्वस्थौ समीपस्थो प्रहग्रकौ चित्रगुः किंनर द्ररपार््वे तु संस्थितो ४०॥ कृष्णश्यामनिमां तो रक्तवस्नधरवुमो |

पीठटवार््े स्थितां मृतयुसित व्य(तावु)ग्रतेजसां ।' ४१॥

गाठखलाहतस्कज्चा चाप्रवतक्षय ® णहे, (०५

पुरतः सास्थता क्प्र च्रपवमतसमाहया॥ ४.॥

यमः सिहासनासस्तीनो महिषोरोहितस्तथा

निर,

मलक्षणमाख्याते राद्हेणालक्षण इणु ४२३

रोिणीरक्षणम्‌-

द्विभजा करण्डमङ्टा रक्तव्णां सुशोभना

सवांभरणसंयुक्ता नागदस्ता सिताम्बरा ७४

आसीना वा स्थिता बापि सक्तसंख्या हि रोहिणी

रोहिण्येवं समाख्याता नेकऋरतखक्षणं ततः ४५ अथ निक्रौतिलक्षणम्‌--

निक्रेतिरनरबणेस्त द्विभ जश्वमहातलुः

( (द

खड्गं दक्षिणदस्ते तु वामहस्ते खेटकम्‌ ४६

१४५

१४६ कारयपरिस्पेऽ्चत्वारिशः पटलः |

पीतवद्वधरं रोद्रं करारमुखदं टकम्‌ सवीभरणसंयुक्तं सवारूढं जगत्पतिम्‌ ४७ : रक्तकेशसमायुक्तं स्थितं वासितमेव वा | निक्रैतिस्त्वेवमाख्यातस्ततस्त्वप्रसः श्रणु ४८

अथाप्तरोलक्षणम्‌-

अतिकान्तियुता रक्ताः केशचमाराकान्विताः | नानाबन्धनर्संयुक्ता नानपुष्पैररकृताः ४९ दुक्‌ूखवसनाः सवाः पीनोरुजघनस्तनाः मध्यसूष्माश्च सौम्याश्च किचिसरहसिताननाः ५० नानागन्धानुलिप्नाङ्का भद्रपीडापरि स्थिताः सप्रभङ्खगयुताः सप्र ध्ख्या अप्सरसां गणः ५१ अप्र स्त्ववपाख्याता वरुणस्त्वथ वक्ष्यत

अथ वरुणलक्षणम्‌-

वरुणः श्वेतव्रणस्तु द्विभुजः पाशहस्तकः सवोभरणसंयुक्तः करण्डम॒ङुट।न्षितः

पातवस्नपरः शान्ता पहाबटसमन्वतः ५३ यत्तसूत्रसमायुक्ता मकरस्ता(स्थानकासिन(स)नः कषयः पातवणास्तु नानावणाम्बरान्वताः ५४ वृद्धाश्च दिभुजाः शान्ता जटाचूडासमन्विताः | चुटुक।हरयान्ताश्च यज्ञापवातसयुताः ५५ भस्मनेव त्रिपुण्ड; स्यार्स्थ(नकावसनं तथा

द्ण् दाक्षगहस्त तु च्छत्र वामकरोद्धतम्‌ ५६ छत्रदण्ड। विना वाथ सम्येतु ज्ञानञुद्रिका | वामजानूपरन्यस्तवामदस्तसतमन्वताः ५७ भृगुरगस्त्यवासिष्ठम।तमाङ्गिरसस्तथा

विश्वामित्रो भरद्रज ऋषयः सप कीतिताः ५८

अथ मरुटन्षणम्‌-

दविशजस्ते महावीय धृम्राक्ते धम्रसनिभः ध्वज बे दक्षिणे हस्ते वामहस्ते दण्डधुक्‌ ५९

काहयपिखेऽषट चत्वारिंश; पण्डः |

कुञ्ितभुन(भूग्रबाहु)युतो वायुः शबरम्बरभूषितेः नानाभरणवेयुक्तः केशैस्तु सविकणेकः ६० सिहासनोपरिष्ट त्तु शीघ्रयात्रोत्सुकः स्थितः | वायुरेवं समाख्यातो रुद्ररक्षणमुच्यते ६१

अथ रद्ररप्तषणम्‌- यतुरभुनाखिनेत्राच जटामुकुटभण्डिताः ध्यामवल्ञधरा; सप शक्कबणोः प्रकीतिताः ६२ समपादस्थानक्राश्च पञमप॑ोपरि म्थिताः। सवोभरणसंयक्ताः सभपुष्पैररंङृताः ६३ अभयं परशु सव्ये कृष्णं वरदवामक महदेव; शिवो शद्रः शकरा नीटलोहितः ६४ ईशानो बिजयशेशषो देवदेवो भगोद्धः कृपारीश्चस्त्वाति ज्ञेया सुदरास्त्वेकादश्च स्मता; ६५ समसिहसनासीनं कुन्द शङ्कनिमयु(गरतिम्‌ प्रभापण्डलसंयुक्तं द्विमजं सौम्यवक्रक्त्र)कम्‌ | ६६ आसीनं वा स्थितं वाऽपि कमदोत्परस्तकम्‌ | हेपयज्ञोपवीताङ्गः सत्रोमरणभूषितम्‌ ६७ शु्कवस्रधरं शान्तं सवेपुष्पैरलंदतम्‌ ज्रिविधं कषित्रपरां त॒ साचिकं राजसं तमः ६८ तं रक्तं तथा कृष्णं साच्िकादिगुणं भवेत्‌ द्विभुजं चतुभृजं शान्तं राजसं षद्भुजान्वितम्‌ ६९ तामसं चाष्टदोदेष्डं नें समपादुकम्‌ स्थानकं पद्पाठ त॒ मद्रपीठेतु वा यथा॥७०॥ शर दक्षिणहस्ते तु कपाल तित धृतम्‌ द्विभुजं हयेवमारुयातं चतुदस्तमथोच्पते ६१ परहस्त तु स्ये खट्वाङ्गः खड्मन्यके अथवा पूवेहस्ते तु अभयं बरदान्वितम्‌ !! ७२ पवेवत्परहस्तौ दरौ घण्डिके वामहस्तके स। स्ति ेवमाख्यातं राज शण सुव्रत ७३

४९ ष्ठ

१४८

कार्यपलिल्पे चत्वारिंशः पटलः |

षरं खङ्खः घण्टां दक्षिणे तु करब्रये | ठकं कपर नगं पाश्चंतु दक्षिणे ५४॥ तामरस तु धनुबाण दक्षिण तु कर धृतम्‌। शेष राजसवत्ख्यात। रक्तकेशोध्वेमण्डलभ्‌ ७५ उग्रद्टिसमायुक्तं नानानागविभूषितम्‌ त्रिनेत्रमभ्निरूपं क्षेत्रपाल प्रकल्पयेत्‌ ५६ देशो वै द्विभुजः शान्तः सवोभरणभूषितः जयामुकुटसयुक्तः श्वल तिः स्थितः ७७॥ शङ्क यज्ञापवीतशथ शुङ्कपद्मपरि स्थितः शूलं दक्षिणदस्ते तु कपालं वामहस्तं ७८ ईश एवं समारुयातस्ततो भास्करः क्रमात्‌ |

अथ मारछरलक्षणम्‌ ्विभजाः पश्नहस्ताश्च रक्तपद्म,सने स्थिताः ७९॥ रक्तमण्डलसयुक्ताः करण्डमुक्ुटन्वताः | रक्ताम्बरधरा; सरवे सवाभरणभूपषिताः ८० छन्नवीरसमायुक्ता भास्करा द्रदक्षस्मृताः विकतेनो विवस्वांश मातेण्डो भास्करो रविः ८१ लोकप।लः प्रकाश लोकसाक्षी त्रिविक्रमः आदित्यश्च तथा सूयः; अ्ुमारी दिवाकरः ८२ एते वे दादश्चाऽऽदित्या उत्तरादिक्रमास्स्थिताः। पुवं षोडश संख्याता द्रात्रिज्ञदथ वर्षयते ८३ सोम्यश्वतुरभजोऽनन्तः सवोभरणभूषितः। जपापुष्पनिभाकारः करण्डमुकुटान्वितः ८४ रसेतवस्ज्धरः शन्तस्धिनेत्रः पग्रसस्थितः | अभयं बरदोपेतं कटकं शुखधुच्छविः ८५ अकेथतुमेजः शान्तः सवोमरणमभषितः हिरण्यसदृशप्रख्यः; दुद्ूखवसनान्वितः ८६ अभयो व्रदोपेतं खडगखेटकधारकः सु.सेथतः पतरपठे तु आयमेवं मरकटपयेत्‌ ८७

कारयपक्षिरपेऽष्टचप्वारंक्ञः पटः; दैवः

अभयन्चतुभजः श्चान्तो जट।मकुटमण्डितः अतिरक्तः समप्रख्यः सवाभरणभूषितः ८८ हिरण्यसदृशमरख्या दुकलवसनान्वितः अभयो बेरद।पेतः श्रूखपाश्धरो भवः ८९ भोगिहस्तदयोपेतः स्पम्यात्मा द्विनेज्कः

अत्यन्तसुन्दरी शान्ता सबोभरणभूषिता ९० नानागन्धानुिश्ना वा वा(पी)तपृष्पोपशोभिता 1 फरण्ड(कुरण्ट)मकृटोपेता पद्मपाठापारे स्थिता ५१ कथिद्िटक्षङ्कक्षी दी(षी)नोरुजघनस्तना ुदररपट्देवाङ्खेनोनादल्ञधरा वरा ९२ सस्यश्यामानमाकारा रक्तात्पल्धक्तरा (धरा कर) आज।नुखम्बहस्ता सवेत्रं सममङ्धनका ९३ सक्ष्मानिखनिभा शान्ता हेमवल्लधरा वरा

चतेभजा ननन्रा सवामरणम्‌विता ९४

अभया वरदोपता टङ्न्ूकधरा तथा

गारारक्षणमाख्यात यथासकटरक्षण ९५

तयेव कारयेढ।मान्‌ स्थापयेत्केवललत्पिकाम्‌

दरावेश्चतुभृजः शान्तः सवामरणभरषितः ९६

जटामुकु टसयुक्तः २ङ्वकुन्देन्दु संनिभः

अभयो वरदोपेत; खड्गखटकधारकः ९७ पद्मपीठोपरिष्टात्त स्थानकः शवे एव हि

तुवैत्क्रशतु बहरैरितास्थ(ल)समपभः ९८ जटामुकुटसंयुक्तः पिङ्गाक्षः सपेभृषणः

कृष्णाजिनोत्तरीयश्च यज्ञस॒त्रसमन्वितः ५९

छयक्बस्रधरः शान्तः कटिसूच्रः समेखलः

शुकमारयायपश्च कणा कृण्डटमण्डित। १०* „¦

दक्षिणे चाक्षमाखां कूचं चव तु धारयेत्‌।

कमण्डलुं कुशं वामे दक्षिणे सरुवस्वो तथा १०१॥ आज्यस्थार्टीं कक्षाथेर वामहस्ते तु धारयेत्‌

अभयं वरदौ पू(बरदामययुक्पुकरहस्तो वाऽथ द्विजोत्तम ॥१०२॥

६4

कादयपर्िल्येऽष्टचत्वारिश; पटलः

आसने तुभयागाङ्धि(या चाङ्घ्री)रोधयेत्त परस्परम्‌ मद्भृलाप।रष्टा्तु बापहस्तोध्वेवत्करकम्‌ १०३ व्यहृस्तं तस्योध्व तत्र न्यस्त्वा समस्थितप््‌ दक्षिणे चाक्षमाछ। वामहस्ते कमण्डलुम्‌ १०४ सरस्वती दक्षिगे(दक्ष) भागे सारित्री वामपा ; आसीना बा स्थिता वाऽपि प्रपीडापरि द्विज १०५॥ पिरोऽसमश््तवणश्चतदोभिः समन्वितः सथोभरणसंयुक्तः शुक्कवस्ो पवीतक्रः १०६ नत्रद्यसमायुक्तः करण्डमुकुट।न्वितः अभयो करदोपेतः ग्रूखपाशभतः शुचिः १०७॥ पर्प ठेपरिष्टात्तु स्थानकं सपपादकम्‌ भृगु; कनिभः शान्तः शुङ्कवस्रधरस्तथा १०८८ करण्डमकुटोपेतो हस्तद्यसमन्वितः अभयो वरदोपेतः स्राभरणभूषितः १०९ स्थानकं वाऽऽसने वाऽपि परब्रषीटो भगुः शमः| पुवेपेबोदितस्तवी्स्तथाऽगस्त्यं करपयेत्‌ ११० अगस्त्यवत्कांशिकं स्थापयेत्स्थापकोत्तमः | एकनेत्र्चतुब। हुनेत्र्रयसमन्वितः १११॥ तामवद्ञधरः शान्तो बन्धकडुपुमप्रभः जटमुङ्कटसंयुक्तः सवाभरणमभूषितः ११२ अभयो वरदे पेता टड्न्ूलसमन्वितः

क, (नि

विघ्रं पुवैवत्ृत्वा स्यीपियेदेशिकोत्तमः ॥११३ अथ सरस्वती-

सरस्वती चतुस्ता श्ेतप्मसनान्विता जट।मुकुटसंयुक्ता शु्धवणां सिताम्बरा ११४ यज्ञोपवतसे यक्ता रक्तकुण्डलमण्डिता सवीभरणसंयुक्ता मुक्ताहारा सुरोचना ११५ व्याख्यानं चाक्षमत्रं दक्षिणे तु करद्रये

पुस्तक कृ।ण्डका चापं चनजा चारखूपणा | क्यजुःसामाभस्तेन मुनिनमिः; सेविता वरा ११६

कारयपशिल्येऽश्रचत्वारंशः पटैटः

एवं लक्षणसंयुक्ता वाग्देवी परिकीर्तिता

अथ लक्ष्मः- छक्ष्माः पद्म सनासीना द्विभुजा काञ्चनप्रभ ११७॥ हेमर्नोज्जवल तत्र कुण्डं कणेमण्डितम्‌ सुप्यावना सुरम्याङ्खा डशितश्रूः सविश्रमा ११८ रक्ताक्षा पौनगण्डा कञूचुचूद(काढथ)स्तनद्रयी शिरसो मण्डनं शङ्कवक्रसीमन्तपङ्कन्नम्‌ ११९ अम्बुजं दक्षिणे हस्ते वामे श्रीफर्पमिष्यते सुमध्या विपुटभ्रोणी श्ोभनाम्बरवेष्टिता १२०॥ मेखलाकटिसूत्रा सवौमरणभूषिता एकाक्षसदशस्त्वेकरदरं कयाद्विशेषतः १२१ पुपतिं पूत्रेवश्च स्थपयेदेरिकोत्तमः धरो ध्रव सोमश्च अ।पस्त्वनर एव १२२॥ अनिलः प्त्युषाशेव भभावश्च तथेव वसवश्वाषटकास्ते वै रक्तवणां द्विदोद्धिकाः १२३ पीताम्बरधराः स्व आसीना वा स्थितश्चवा। खडखेटकहस्तास्ते सवाभरणभूषिताः १२४ करण्डमुकुटोपेता रद्राः सयं परकीर्तितः कतव्य: पशुपतिवन्‌ महादेवो द्विजोत्तम १२५ एकरद बर्फतेग्यस्िमूतिदिंजसत्तम सत(धन)द; सवयक्षेशषः सवोमरणभरषितः १२६ तप्रकाश्चनसकाशदस्तद्रयसम।न्दतः बरदाभयहस्तश्च गदां वा वामहस्के १२७ पद्मर्पाठोपरिष्टत्त द्विनेत्रा मेघवाहनः रक्ताम्बरधरः सौम्यः शङ्कपद्ननिधायुतः १२८ शङ्खपद्मनिधी दः भताकारमहबरः(खी) . आसीनौ पद्मपीठे तु पमहस्तो द्विजोत्तम १२९. करण्डमुकुटोपेतौ सितबासेत्तशयक दक्षिणेऽदक्िणे शङ्कनिधि पर्मनिधिं क्रमात्‌ १२०

१५९

९५९

काहयपरिल्पेऽष्टचत्व रिश्च: पटः |

धनदस्य तु वामे देषी कयांर्सरक्षणाम्‌

धनदो ह्ेवमाख्यातः प्राग्रदिन््रान्मकरपयेत्‌ १३१ कालाग्निरुदरमृतंस्तु लक्षणं वक्ष्यतेऽधुना

चतुभजं जिनेत्रं ज्वालामालोपरशोभितम्‌ १३२ खडुखेटकसंयुक्तं श्रराङ्गधेधृतं परम्‌

रक्तवस्रधरं रौद्रं सवोभरणभूषितम्‌ १३३ रक्तोध्वेकेशसंयुक्तं सिंहासनोपरि स्थितम्‌

चतुभेजं त्रिनेत्रं नी छोत्पलसमममम्‌ १३४ करण्डमुकुटोपे सवोभरणमरवितम्‌

अभयं वरदोपतं टङ्कशूरधतं परम्‌ १३५॥ रक्तवस्नसमायुक्तं पश्पीठ।परि स्थितम्‌

भ्रीकण्डो दहयेवमाख्यातो नगदेवस्त्वथाच्यते १३६ नेत्र चतुभेनं सौम्यं रक्ता सितवाससम्‌

अभयं वरदोपेतं परहस्ते तु नगधत्‌ १२३७॥ करण्डमुङुटोपेतं नागं पश्चफणान्वितम्‌ सवांभरणसंयक्तं पद्मपीठेपरि स्थितम्‌ १३८1 भीमध्वतुभेनो रोद्रः सवांमरणम॒पितः |

अभयं वरदं चेव शूलं पाशं धारयेत्‌ १३९॥ सितवस्धरथैव उग्रैः सदे्टरः सस्या्करनिमामूगीनी लाल फसमन्वितः १४० करण्डमुकुट पेतः सवाभरणभूषेतः

पीताम्बरधरश्चव प्रसन्नवदनान्वितः १४१

पं वाऽ्युत्परं वाऽपि उभयोरहस्तयोधतः पद्पीटोपरिष्टत्त आसीनो वा स्थितस्तु वा १४२ शिखण्डः कञ्जनाभस्तु चतुभजसमन्वितः | खडद्‌खेटकसंय॒क्तः पद्मपीठोपरि स्थितः : ४२ परह्णा धूम्रवणां ि्नाश्रसमुह्राः। केशचमारसमायुक्ताः सवांमरणमरषिताः १४४ दषुखवसनाः स्वे नानापूष्पैरटढृताः

ेङ्शूकसमायुक्ता पीनोरुजधनस्तना; १४५

काहपपश्िस्ये चत्वरि शः पटः १५३

पादपाटपरिष्टात्त अषटवेतान्मरुद्राणान्‌

उग्रधतुभजा रद्रा रक्तवस्लसमान्वतः १४६

करण्डमुकुटोपेतः सवाभरणभूषितः।

अभयं वरदोपेतं टङ्श्रूलधृतः परः १४७

स्थानकं पद्मपीठे तु शृ्छवरह्मधरः बुचिः।

दाने श्वरः कृष्णवर्णो द्विभजः सितवक्र(क्त्र)कः १४८

करण्डमुकटोयेतः सवांभ्रणभृषितः !

दण्ड दक्षिणहस्ते त॒ वरदं वाम उच्यते १४९

स्थानक पद्मपीठे तु आसीनं वा विज्ेषतः |

इषत्कुश्ितमिवस्थान इषद्धस्वतनुः स्मृतः १५०

परथमं ह्येवमाख्यातं पीठ तद्धक्षणं इणु

प्रासादस्य तु विस्तार यत्तदण्ड मिहोच्यते १५१

भानुद्रयाङ्गटं तारमुत्सेधं भानुमात्रकम्‌

गुणाङ्खल समुत्सधं पद्मात्सक्तगुणाखयम्‌ ।॥ १५२

षडङ्खटं पद्मविस्तारं शेषोध्वं कम्पनीव्रकम्‌

शिलामारषएटकामवा सुधया वा प्रकल्पयत्‌ १५३

परिवारविष्ठरो दयेव महापीठविध इणु |

प्रासादस्य तु विस्तारं यत्तदण्डमिहोच्यते १५४

पूलहम्यं समारभ्य षडष्टमण्डखान्वितम्‌

दशद्रादश्चदण्डा वा मनुदण्डावसानकरम्‌॥ १५५९

षोडरोऽष्टादले वाऽपि महापीठं प्रकरपयेत्‌

अथवाऽन्यभकारेण पीटस्थानं विधीयते १५६

तृतीये वा चतुष्पञ्च सेऽग्रायाममध्यमे

महापीठं प्रकतेन्यं तस्य लक्षणघरुर्यते १५७

मूधामस्य दरारोचयुक्तम पौठविस्तृत्‌

त्रिपादं मध्यम भोक्त द्रारतुङ्काधंकन्यसम्‌ १५८

शरुद्धदर।रस्य विस्तारं मध्यमं पीटघ्रुच्यत

द्विगुण मध्यमं शोक्तं तरिगुणं श्रष्ठञुच्यते १५९

अथवा व्यामहस्तं तु अधमं पठविस्तृतम्‌

द्विहस्तं मध्यमं भोक्त िदस्तं दत्तमात्मकम्‌ १६०॥। |

१५४

कार्यपशिल्पेऽषटचत्वारि शः पटलः |

देख सौम्यदिग्भागे बायुमूतं तदेष हि।

अगिध्रं कणिका्वं तु व्योमात्मङमुदाहूतम्‌ १६१ तामसं त्वनले पदे बा स्याननेक्रते दले |

साच्िकं वायुभागे विनघ्रकतारमीशके १६२ विघ्रकतारमित्यक्तमालनतमुदाहूतम्‌ भूम्यन्तरिक्ष स्वगे सवभूत गुणात्मकम्‌ १६३ तत्सवेमालमित्युक्तं महापीठं द्विजोत्तम

तामसाद्धि निदस्य॑ नित्यं बरस्यन्तमचेयेत्‌ १६४ तासामातमापहाराय नित्योत्सवेः प्रदक्षिणम्‌ | भमिपरदक्षिणं त्वाद्‌ द्वितीयं छन्तरिक्षकम्‌ १६५ स्वगेमदक्षिणं पच ्कृततद्वापिनां दितम्‌ जगदातिविनाज्ञा्यं कर्प्येवे साधकोत्तमः १६६ पश्चिमाभेमुखे हस्य फिचिद्धेदं वदाम्यहम्‌

दरषस्थाने कुमारं तु कौमारे षं विन्यसेत्‌ १६७ षारुणं तु महापीठं शेषं पुत्ैवदाचरेत्‌

परिवारविधिः मोक्तः पशालिङ्कस्य रक्षणम्‌ १६८॥ इति कारयपरिस्पे पारिवारविधिरष्टचत्वारिंशः पण्डः

अथेकोनपश्चाशत्तमः पछ; |

लिङ्गलक्षणम्‌ |

अथ व्ये विशेषेण शिवलिङ्कस्य रक्षणम्‌ संसारविषये भूता लयं गच्छन्त्यशेषतः

यथा सष्टस्तया तस्मात्पृष्टितरालिङ्खमुस्यते

संसारे निष्कं शान्त वाञजनोतीतगोचरम्र्‌ ` मुक्तिदं सवभूतानां स्वात्मनः प्रमं बिना सवोभिव्यापिने गद्यं सवेलोकेकनायकम्‌ तस्माद्वै सृष्टिफारेषु शान्तितच्छपषघुदधवः

तच्छान्ते; शक्तः समूता तस्या नादस्य संमवः॥ ४॥

कारयप शिर एफोनपश्चाशत्तमः पटे; १५५

तस्माद्‌ बिन्दुसमृत्पश्नं नादं सादाख्यमु्यते बिन्दुमानेन विख्याता तस्मादीनश्वरसमवः हश्रान्पहेश्वरस्य म॒ष्टिस्तस्माु ष्वम्‌ तस्मात्मासादसद्भावः परादेश्चा्तु विक्षेषतः & त्रीणि चैव त्व( तु भ्रिक्षच त्रि्षत्‌ त्रिसहस्क्रम्‌ देवता ऋषयश्चैव दानवा रसयोनयः

संभवो ्वादेतो विप्र तष्वाद। जीणि निष्कटम्‌ ॥' शिवं तं सकर ख्यातं मिश्रनादं बिन्दुकरम्‌ नादं छिङ्ककृति ज्यं बिन्दुपीठाभमुच्यते

लिङ्खः शिव्रमयं ख्यातं पीठं तस्याट्मकामयम्‌ तस्माद्छिवात्मिका चव अभिभ्नेवानलोष्णवत्‌ | जगदार्तिविनाक्ाथं सवेप्रागिहिताय वें १० देवादानां हिताथाय भ्यानपुजानिमेत्तकप्‌

लिङ्खः योनिभरकारेण सादाख्यं तच्छमुद्धवम्‌ ११ सर्वेषामृद्धगाथं तु भोच्यते छिङ्खटक्षणम्‌

तद्धिङ्खः त्रिधं ख्य।तं चं चेवा वरं तथ! १२॥ चलाचले विख्यातं क्रमेणेव विषेषतः

रत्नजं रोहजं वाऽथ लिङ्खः कृत्वा सयोनिकम्‌ १३॥ लिङ्धद्रव्धेतरं ख्यातं यानि कृत्वा सलक्षणम्‌

शिरसो वतनापतं लक्षणाद्धारबजितम्‌ १४! टत्ताकारमरशषं तु कृते लिङ्द याधेक्रम्‌

उदयेन ोकमागे षा बेदांशेन तथापि वा॥ १५॥ पीठे निवेशयेच्छेषं टय(हय)प्रानसमन्वितम्‌

गमागम ... चेष्टदेशेऽन्यस्या्टृतक्षयम्‌ १६ यत्तलिङ्क चं वेशं दृइय चराचराचटम्‌

अशपं सूत्रसयुक्त बाणलिङ्कः त॒ तद्विना १७॥ तेष्वाद्‌। त्वचं लिङ्कलक्षणं वक्ष्येऽधुना सुमासतिथिनक्षत्रलप्रवारे शिखां प्रहेत्‌ १८ आचायः श्दिसयुक्तः िखाग्रहणमावरत्‌ द्व्यान्तरिक्षभामानि नमित्तन्दुपरक्षयत्‌ १९

९१५६

फ़ाहयपर्भिल्य एकोनपश्वाशत्तमः पटः

वायसं दक्षिण वामादागतं तयैव

ह्येनं वे दक्षिणे वामे गृध मसेन संयुतम्‌ २० फन्यागोदश्षनं चेव गावस्त्वावाहनं तथा |

दधिना पूणेकुम्भ प्षारकुम्भ तथवच २१॥

पष्प पृष्प्रधृत वाऽपि सतवतायु(्य)त्रतिस्रियः।

अन्न मांसहास्व(हार )शिवभाक्तपरायणमर्‌ ।॥ २२॥ उ्ाछानटं दीपं जे; पूणे घटवृतम्‌ | त(व)राह गज चव वेण्या चात्यन्तसुन्दरा २२॥ श्युभान्यतान भमान अज्म विपरतक्रम्‌ |

उरकापातं दिशां दाहं महावातत्रवतेनम्‌ २४॥ अहुभान्यन्तरिक्षाणि ममाशेभनमुच्यते मक्तकेशनराथेव कीणेकेशच(स्तयैव २५ तेलाभ्यक्ता्च नभ्राञ्च काषायवसनान्विताः

शनेनेव मृद्भाण्डं तेपाते तथेव २६ छिननासिकन्यां(साकणेक)च दहीनाङ्घःथाधि काङ्कवान्‌ पुत्रहीना तु नारी विधवा तथैवरच २७ वहुभक््याञ्च मपान्येतानि| वं |बजयच्छमे

शुभ चेद्रमनं कयदश् + यद्धिवजेयेत्‌ २८

अशुभे त्वभ्निमास्ताय शिवेन शताहूतीः सामदाज्वदनः कुयान्नागान्ने नागभूषणम्‌ २५९ द्वा शिरे नमस्कृत्य गच्छदाचायंशिसि

पवेत सागरे तार्थं क्षेत्रे चव बने पुनः ३० क्षीरष्क्षसर्म।५ देवहम्यसमीपक

नदौतटाक्तीरे वा शिलां सगृह्य शिरपकः २१ अन्यस्थाने गृह्णी याद्ाहितेस्याज्ञुनाश्नम्‌ ग्वेतारक्ताच पाताचदरृष्णा चव चतुषधा॥३२॥ गोक्षारशङ्खकुन्दन्दुमुक्तास्फटेकसनिभा माह्टकाकुसुमपरख्या श्वेता सप्तविधा स्मरता ३३॥ जपारकिडकपुष्पामा इन्द्रको(गो)पससपमा | जातिलिङ्खनिमाकारा स॒श्चरक्तसमममा ३४

कारयपरक्षिख एकनपश्वाशत्तमः प्रटडेः १५७

दाटिमीपुष्पसकाज्चा बन्धुक्रङसुमभभा फोरण्ड(कुरण्ट)कसुममरस्या पता शंखा सक्ठैषा ३५ महिषाक्षाञ्ञनामासा नीटोत्परसमप्रभा भङ्कमायुरकण्या(ण्डना मषापन्नसमा तथा ३६ राजावितनिभाका दृष्णमद्रसमपरभा हस्वमुद्रसमाकारा कृशशरा(ष्णशेट)द शा स्मृता ३७ श्वेता रक्ता पीता विप्रादीनां क्रमाद्धबेत्‌ धमेकामायेमोक्ांश्च दद्यः सततमेव ३८ प्रेषां वाचकं श्रेष्ठ परेषामपर विना प्तिलोमानुलोमाभ्यां भिन्नयोगं गृष्यताम्‌ ३९. भाचायेशिरिपनौ चैव सितवस्रधरावुभो शुङ्कमास्यानुरिप्ताङ्कं पश्चाद्भूषणान्वितों ४० कुठारादीनि संगृह्य शिखां गच्छेत्समाहितां यस्मिन्देशे शिला शेते तां कृत्वा तु पदक्षिणम्‌ ४१॥ दोषवजा शिखां दषा परिच्छेद्य बिरीषतः वुम्रा(का)तपाग्निगन्धां सुकोणां प्षारवारिणा ४२॥ दुर्दशस्थां तटस्थां कमोन्तरे तु योजिताम्‌ शकराट्यां पड्कनं जजेरां रूक्षसयुताम्‌ ४३॥ रेरराबिन्दुकङ्कादिसयुक्तां परिवजयेत्‌ सूज्द्रातदाकारा रतरिरिमिस्मायुता ४४ वषपातवदाकारा रेखा वै तरिविधा स्मृता जम्बूफलसमाकारा वा द्राक्षासदृश्लोपमा ४५ अन्यद्वा वृत्तसंकाशचा तरिविधा बिन्दुरेव हि कृष्णरोहनेभाकारा कृष्णश्रमरसनिभा ४६ शिखिपिच्छसमाकारा कलड्म चतुविधा खजरपत्रसकाशा दृबास्तम्बनिभा तथा ४७ वेणवाङ्कुरसकाश्चा टतापादवदायता | अन्याइमसु सितारेखा सत्रेसम्पत्समरद्धिदा ४८ छृष्णङृष्णा विनाशाय शवेतङष्णातयेव हि यस्परास्स्वेपरयत्नेन इतरा परिगरह्यताम्र ४९

(१.६८ काद्यपर्षिर्प एकोनपश्वाशत्तमः पटलः |

हरिता कृष्णा शिला ग्राहा सिततवणां विशेषतः

खभरपत्रसदृश्षा दूवास्तम्बाढृतिः शुभा ५०

अन्यत्व (ष्णाऽकरुभा ख्याता गोधान्यधननाश्चनम्‌

सकं रोगदं जेय राजराएटवेनाश्चनम्‌ ५१

बिन्दुः पुत्रविनाश्षः स्यादृदारिद्रं श्रीविनाशनम्‌

एवं पयक्षि(रीक्ष्य)बहुधा कारयेक्षणान्वितम्‌ ५२

बाला युवतिवेद्धा पुंस्रीनपुसकं तथा

स्वरेकाछ़ति भेदै परिच्छेद विधिं श्रुणु ५३॥

खनकंसध्वनिहेसवा शिखा बाछा इति स्पृता

घण्टाध्वनिसमा दीघां युवतिः सा भकीतिता ५४

विभ(त)तध्वनिसयुक्ता या सा वृद्धार्चे कारिता)

घण्टाध्निसमोन्नादा दीघां सा पु्षिछा इव ५५॥

ताटङ्गब्दसमाकारा दीषधां या सा चिका लियः

अलिश्च(लेहा) श्गरी १(र)क्षा स्वरहीना नपुंसका ५६ ` स्वरेरेव समाख्याता आहत्या मेद्‌ उच्यते

चतुरश्रा वस्वश्रा स्ली्गिरेति परकीतिता ५७

आयताश्रा वृत्ता दशद्रादश्कोणका

पुलिङ्का सा शिला ख्याता सुवृत्ता सा नपुंसका ५८

दशाग्रदरादशग्रां बाखवृद्धां बजेयेत्‌ |

पुिराभिः ठत लिङ्क स्रीक्िराभिस्तु पिण्डिक्रा ५९

नपुसकरश्षिखाभिस्तु पादाधारः समाचरेत्‌

कृतं विपरीतं यतु तरसदा कतुनाश्नम्‌ ६०

प्रागग्रं बोदगग्रां वा शिखां संग्राह्म देशिकः

भागगे पश्चिमं मृखमुदगग्र तु दक्षिणे ।॥ ६१

शङ्न्सोम्यगतं यत्तदिङ्ग ग्रं तत्मकीपितम्‌

अधोभागं मुखं ख्यातं पृषूध्वेगतं भवेत्‌ ६२

एवं परीक्ष्य संग्राम गव्यैः क्षारय हृदा बुधः|

सत्यमन्त्रेण संस्थाप्य गन्धपुष्पादिभियनव्‌ ६२

काश्यपाशैटप एकोनपर्वाशत्तमः पटलं;

तस्यास्तु शाङ्करे देशे शान्तिहोम तु करयत्‌। अग्याधानादक सवमाप्रकायाक्तमाचरत्‌ ९४ समिधा हृदयेनेव मृरेनाऽऽज्यं तु हामयत्‌ चरुहोममघोरेण पुरुषेणेव तण्डुलम्‌ ६५ तिरुमीश्ानगन्त्रेण सषेपं कवचेन तु

हातमर्धं तदधं वा भरस्येके जुहुयात््रमात्‌ ६६ स्विष्टकृातमग्राते(दग्र)पन्नेण पुणोहुतेमथाऽऽचरेत्‌ तता बाह समुद्वास्य पृजपयोषत त्यजत्‌ &७ शल।च्छत्ताहक(द कर; श(खमस्र)मन्नेण पूजयत्‌ अपसपेणमुच्वायं शिल च्छेदनमाचरेत्‌ ६८ गभेगेदं तु पञ्चांशं गुणांश भरष्ठमुच्यते

गभेगेहपाणं द्रारमानं तथेव &९॥

स्तम्बं क।लमान हस्तताल!।ङ्कखं तथा छिङ्ःमान ध्रवं सप्त मेद्‌ स्ते प्रत्यनेकधा ७० गगगह तु पञ्चाश गुणा श्हटमुच्यत

गभाषं मध्यमाख्यातं तयोमेध्येऽष्टमाजिते ७१ भ्रष्ठमध्याधम ।छङ्कः प्रत्येक नरिविधा भवेत्‌ अथवा गभेगेहं तु नवभागविभाजिते ७२ गभगेहसमासाधांनुत्तमादि जयत्रयम्‌

शद्धद्वारसम भ्रष्ठ अिद्रचय तु कनीप्रय)सम्‌ ७३ तयोमेध्येऽ्टभागे त॒ नन्दभेदं द्विजोत्तम स्तम्भायामसमासं तु नवभागविभाजिते ।। ७४ ्रष्ठान्त(ध)मानि नवधा परोच्यते द्विजसत्तम प्रासादे त्वादिभूमां तु स्तम्भभागसम हि तत्‌ ७५ तेन्मध्यमिति विख्यातं तस्यापमधमं भवेत्‌ तयोभध्येऽष्टभागेन नन्दभेदे दिजोत्तम ७६ स्तम्भायामे तु तत्रेव नष्भा.गवेभानिते।

नवधा लिङ्कमानं तु स्तम्भमानं द्विजात्तप ७७ आधेष्टानादय विप्र रतम्भमानवद्‌ाचरेत्‌ ¦

एकषस्त समारभ्य स्वाषटाक्षाशषबिवषेनात्‌ ७८

=

काश्यपि एकोनपश्वाचत्तमः पट्टः |

नवहविधि यो(स्तावापिं या )वत्‌ संख्या षष्टिः सपश पश्चस्तद्विमानासि(नि)हम्य हृस्तवक्नान्नयेत्‌ ७९ पश्चहस्तादतो हम्यं रिङ्खस्तम्भवश्चं विना !

हस्तादि गुणहस्तान्ते विकरपाभासहम्येयोः ८० त्रिहस्तं षट्करान्तं तु रिङ्च्छन्दविपानके | षट्करादि नवान्तं तु लिङ्गः जातिग्रहोचितम्‌ ८१ एवं हस्तवशात्ख्यातं तारमानमथो च्यते

तारादि नवतालान्तमेकताटविवधेनात्‌ ८२ लिङ्खेः हि नव संख्याः स्यु; कर्य जातीतराखये त्रयोदश्ाङ्खखारभ्य यावन्नद्‌(वोश्नताङ्खन्टब्र्‌ ८३ तावदेकानपश्चांश्िङ्क मानाङ्गखेन तु

त्रिभागसहित लिङ्क हस्तक्षीणं कारयेत्‌ ८४ हस्तमानाक्षय रिङ्खः हत्ताकारमरशेषकरम्‌

दानवो एवांशषष्ट(विष्टोरे योजयेद्वधः ८५ शेषं तु दृश्यमानं स्याष्िकरपाभाससंय(दहम्ये)योः विष्टरे ये()शखिङ्गः तु विङस्पापग्हे विना ८६ एकाङ्क समारभ्य यावद्राता(त्सप्रा)ङ्कछावधि रोहन रत्नजं तावद्य शेजमुश्थते ८७ ्रयोदशाङ्कलं ङिगं रेकजं तु कारयेत्‌

एवं त्वनेकभेद्‌न प्रास्यते लिङ्खपानक्रम्‌ ८८ नागर द्रविड लिङ्क वेसरं वद्‌ाम्यहृमू |

लिद्गोदये तु वेदांशे एकां कन्यसस्तमम्‌ ८९ तुङ्ञ्यशे शिवाश्च तु विस्तारं श्रष्ठपच्यते तयोमेध्येऽष्टमागे तु नवधा तारमुच्यते ९० | अथादये कलशे तु पश्चा्न श्ञान्तिकरं भवेत्‌

वेदां पौष्टिक स्यातं गुणांश जयदं भवेत्‌ ९१ अवेचाराद्विभागः स्याद्वासमेवं चतुत्रिंधम्‌

एवं त्र्योदश्षग्यासं नागरे ठु विधीयते ९२॥ रिङ्खेवे द्विनेवक्चि तु रसभतयुगांसके

गुणास भ्रान्तिफ।दिः स्यदुदराविडे चतुविधम्‌ ९३

६१

कारयपकश्षिल्य एकोनपश्च।शत्तमः पटलः १६१

वेसरे छिङ्कमतुङ्खे तु वि्षत्यंशविभाजिते अष्ट्वा सप्तषट्पश्वभागेव्यासं प्रकदिपतम्‌ ९४ शान्तिकं पाषटकं चेव जयदं क्रमेण तु बेसरं चतुर्भेदं हम्येलिङ्कः पिण्डिका ९५ पादाधाराक्ञेराश्चेव एकजातिस्वशङ्कनरम्‌ पादषारशिरश्चैव एकजातिष्वसंङ्करम्‌ ९६ यत्रैवं कटिपतं लिङ्क इद्धिदैतुरुदाहूतम्‌ अन्योन्यसंकरथेत्तु राज्ञो दुःखभ याव्‌ ९७॥। तस्मारसवेपयत्नेन संकरं समाचरेत्‌ लिङ्खानां नागराद्येव ख्यातमायादिक शृणु ९८ लिङ्कःस्योत्सेधमानं तु मानाङ्गुटेन भाजयेत्‌ मात्रर्छेदं प्रयद्धया वा हन्याद्वा परिकस्पयेत्‌ ९९ अष्ठान्तरायाममात्रे मोत्रपर्णं परिग्रहेत्‌ उत्सेषमाज्नमष्टामिनग्येधितं ऋक्षसंख्यया १०० त्वष्टा शे नन्दिनं ख्यातमन्विन्यादि दिजोत्तम नवभिगणिते सप्तद्िसे(हूत)त्वेकादिवाररे १०१ अनले गुणिते च्हूदते)योनिमू(र)दाहूतम्‌(ता) अषटभिवेधिते भानुधू (हेते त्वायमुदाहतम्‌ १०२ नवभिगणिते नाडीहूते शेषमृणं भवेत्‌ युगद्द्ध्य।( नवे हासे स्वशक तस्करादयः १०३॥ आयाधिक्यं व्ययं क्षाणं सपदामास्पदं सदा ध्वजसिदृ्षाहस्तिन्ुभयोनिरूदाहूता १०४॥ तृपकतु जन्मक्षेल(क्षाि)्गनकक्षाव सानकम्‌ तयेर(व)ब्ास्तुकरक्षादि गणयेत्तु श्भाय(श)पा(बहम्‌) १०५ जन्प्रजयं युगं वेदाषकतुनन्दकाः शुभावहपिना(य विहिता) ह्येते शे षकास्त्वश्युमावहाः १०६॥ लप्राष्टकं चवै ... ... नराक्षसम्‌। वर्जितास्त्वहभा ते यत्नतः परिवजेयेत्‌ १०७॥ भानुवारादि संयुक्ता श्रपक्षा(सूयंक्षा)दिचतुशतः रिपुत्वं मरणं नाश्षममृतं यथाक्रमात्‌ १०८

१६२

कारयपशिलप एकोनपश्चाशतमः पटैः

तस्करं चमाणि(पिणं)पण्द्‌(ण्द)मश्चकं परिवजेयेत्‌ शेषाङ्ककं परिग्राहं शुभमानं तु संग्रहत्‌ १०९॥ समाटङ्कः वधमान शेवाधिक त॒ स्वास्तकम्‌ सवेज्रा(ता.)भद्रसङ्कः सावेदाशेकमव ११०॥ धारालिङ्ख मुखार्ङ् लिङ्क पषट्विधं भवेत्‌ सम।छ्ङः तु विप्राणां नृपाणां वधेमानकम्‌ १११ रैवाधक तु वेदयानां शृद्राणां स्वस्तिक भवेत्‌ | सर्वषामतराष्ङ्गः सवेकामफलम्रदम्‌ ११२॥ एक एव पहादेवा छिङ्कभदान्रणां हितः श्टायापविश्ञाटेन चतुरश्रीढ़तं पुरा ११३॥ पश्चाद्धागत्रयं करप्यमनेन विधेना युतः | चतुरभ्रपधोभामं बद्यभागं समरच्यते ।॥ ११४॥ मध्यं तु वसुकोणे स्यषद्िष्णवंशे तत्परकं तितम्‌ | उरध्वभागं तु वत्त स्यात्तच्छिवांशेति विद्यते ११५॥ अशं प्रत्यमिधानास्ते अशेषं तु शिव,त्पकमू शिवातीत 7 ११६ पजाभाजयं कृत्वा उष्वेभागयुखं भवेत्‌ |

चेष समायतम्‌ ११७ कण्टे द्रादशाक्ष सवेरक्षणसयुतम्‌ छिद्र यतस्तस्य तस्य।य रपिण्डिकान्वितम्‌ ११८ अथवाऽधिकम्‌ | नेजम्‌त्रात्पटान्तं पटाधं वधमानकम्‌ ११९ पर्येके तु पदा।धक्य युर्गाज् परिकल्पनम्‌ ह(हित्वादि गमान तु चलवायंवमृदाहूतम्‌ १५० यवैकोनदशांशं त॒ कण्डोच्चमिति विद्यते रेष [टङ्कृति ख्यात करप बद्धक णान्वतम्‌ १२१ चतुवेक्रैकवक्रं वा चतुबाहु द्विषाह बा स्तनसत्र।प१।रष्टत्तं वेम्ब रक्षण तयुतम्‌ १२२॥ हित्वा सूत्रोपरिषटाद्रा शेषं लिङ्खाङृतिभेवेत्‌ मुखलिङ्कःमिति ख्यातं नृपाणामपि हृद्धये १२३

फाश्यपारट्य एकान पज्चाशत्तमः पटलः }

विष्कम्भमष्टधा कृत्वा मूले मध्ये तथाऽग्रके

भागरहीन त॒ संकल्प्य स्थूलमूरमुदाहूतम्‌ १२४ (सयं च्छव मागादि चिरःस्थूलमुदाहृतं

एतद्‌ाषेमिति ख्या :मुषिभिः पूजितं वरम्‌ १२५ गुणपग्र पञ्चकोणं षटूसप्तद्राद शाश्चरकम्‌

दशधा वाऽश्रकं चापि अश्रेतरमनोहरम्‌ १२६ फरकादपणाकारमेकरेखमरेखकम्‌

शिरसो बतेना्हीनं मानोन्मानैरनन्वितम्‌ १२७ सेव्यं स्वायभत्रं चेति ख्यातं द्‌ १; सुपूजितम्‌

बाणेन पूनितामोिं (ग) बाणलिङ्कमुदाहुतम्‌ १२८ स्थूरं सक्षम शिरोमूल क्रमेण परिप्यते )

उन्तम्रं ठु म॒खं ख्यातं मधुवणं सुम(न)न्दनम्‌ १२९ विष्टरे तु भरवेक्षाज्ञ सावेदेचिकङिङ्कवत्‌

खाहज रत्नज चव सावद्‌ाश्चकाठङ्ःवत्‌ ।॥ १२३० लिङ्गभेदः समारुयातः शिरसो बतनं श्णु | लेङ्खनमूधाद्‌कश्चान्त शिरसो वतन भवेत्‌ १३१॥ तस्माद्धि ङ्कोदये कया च्छरसां बतनं द्विज |

छनाकारं भवेत्प कुक्डुटण्डं द्वितीयकम्‌ १३२ तृतीयं तरिपुराकारमधेचन्द्र तु मुधक्र्‌

१६३

यस्य छिङ्कस्य विष्कम्भमष्टायाटधा)विभनेद्धः १२३

ऊध्वोदरधाक्चमाम्ब्य प्रथमं चिश्ञषिंकम्‌ |

रानि द्विभजेत्तार मधा तांश्च लम्बितम्‌ १३४ छत्राभ तद्द्वितीयं स्यारसप्राश्चं तनतीयकम्‌ स्तुथंत॒ नवश्ितु छत्राभ चतुव्धिम्‌ ।॥ १२३५॥ द्विजानां नृपाणां छाम सवेकामदम्‌ स्दैषामपि लिङ्खःनां छत्राभं तु भरक्षस्तकम्‌ १२६ बा(हा)ते द्रा््रिश्षदजञे त॒ मनुपक्षकर्खाश्षकेः रप्तादकषांशकरं चेव कुक्कुटाण्डं चतुर्विधम्‌ १३७ वधमानं छिङ्खः तु प्रशस्तं क्षन्चियाष्कम्‌ दरात्रिशांशे क्िरस्तारे धमेरद्रश्कंः सदा १३८

१९४

कार्यपश्षिल्य एकोनपश्ाशरचमः पटः |

भानुत्रयोदश्ांशेस्तु ्रिपुराभं चतुर्विधम्‌

शिवाषेकं ङ्गः तु शस्त वश्यक मतम्‌ \ १३९॥ तिशजिशे शिरस्तार द्रावशरयकवश्चतिः

विश्देकोन विशां शेरधे चन्द्र चतुर्विधम्‌ १४०॥ स्वरितिकास्यं छिषङ्खं तु म्स्त शद्रवद्धिदम्‌ सावदेशिकलिङ्खानामन्यषां विशेषतः १४१ छत्राद्िशीषेकारे तत्‌ कतेतिवाश्चयं नेत्‌

दे विकाषप(ज)लिद्कानां तेषविषट शाषेक भवेत्‌ १४२ शिरसा वतेनात्सधां गुणभागविभावयः (गतः) | स्थपतिथ श्ञचिभूत्वा य्सूत्रेत(तरान्त)रान्वितः १४३ प्ाग्वदधरं समभ्यच्यं स्िषटपृणोहुति चरेत्‌

प्रतिसरं बन्धयेत्तत्र लिङ्खषीठे द्विजोत्तम १४४ रवणारचितकापाससूत्रैवोहमयेन तु

प्रभाते समुहे त॒ लक्षणाद्धारमाचरेत्‌ १४५

पायसं घृतसयुक्तं शिरःस्थाने बार हरेत्‌

रक्तशिद्खीं परित्यज्य गन्धाय्ैरचयेद्धदा १४६ रक्तेन यातुना लिङ्खमध्ये सूत्रं तु पातयेत्‌

मुखमागस्य मध्यं तु नल कुयात्सरशक्षणम्‌ १४५७ लिङ्कमानेन मतिमान्पजविस्तारमुच्यते

रद्रभागादय गृह्य शिरसो वतेनान्विबम्‌ १४८ सबेदविश्दं भागं कृत्वकति तु विस्तृतम्‌

अङ्गं वसधा भज्य एकां शच यवमुच्यते १४९ उत्तमात्तमलिङ्खानां सूत्र पश्चायतं ततिः।

सवैषामपि छिङ्ानां यवां प्रतिह।सयेत्‌ १५० अधमाधमिङ्कस्य सत्रतारं यवं भवेत्‌

सूत्रविस्तारमेवं स्यात्ख्यातं चेव तु तत्समम्‌ १५१ एकांशमूध्वेतो ब्य स्तनादृ्वं तदंशके ततस्तदश्चयोविभर लक्षणेद्धारमचरेत्‌ १५२॥

लक्षणं शिरसि व्याधिलेष्ठाटे मरणं भरेत्‌

नेत्रे कृते त्वपस्मारं आस्ये धान्यविनाश्ननम्‌ १५३

क्ाह्यप्िख एकानपश्चाश्षत्तमः पटलः

चुबुके बन्धुनाशः स्यारंकण्ठे स्कन्धधिनाहनम्‌ स्तनदेशषे सुतं हन्ति तस्मादेतानि वजयेत्‌ १५४ शिरसा व्यहू(व्यास) रुद्रश्च गुणांश विभजेत्समम्‌ प्चस्य युकुरखाकारं छिद्धकारं यथाकृति १५५ दविजानामतिषद्धयथं नपाणां जयावहम्‌

खङ्गो भत्यत्विक।कारं कुञ्जराक्षमिवाङृतिः १५६ शङ्खाभं छत्रयोरभदशूपाणामपि द्ये कराञ्जरिसपाकारं गोकणाङृतिवद्धवत्‌ १५७ वैश्यानां तन्निकोणं श्रुखवृत्तायतं तथा ! दूदरवद्धिकरनज्रीणि सूत्र गृह्य तु रक्षणम्‌ १५८ छक्षणोद्धारणोक्तांशं रुद्रभागविभाजिते |

१६५

रोदयमेकांशे तद्रा(द्‌ व्या)सं चापि तत्समम्‌ १५९

तन्मूलानां तु दीषेत्वं नवभागमुदाहृतम्‌

तस्ञः लमेकसात्ं वा सूत्रद्वित्रियुतंतु वा १६०॥ सृत्रमाययुतं चेत्तु सत्रान्तरयवत्रयम्‌ |

य[व | द्रयान्तरं वाऽथ नारतारं द्विजोत्तम १६१ नालमूर्वे तस्याग्रे समासूत्रं समालिखेत्‌

तन्ना त्वेक चेदिङ्खःमध्ये विशेषतः १६२ सून्रोक्तव्यासखातं नाछायामे तु करयेत्‌ नाखाधस्तात्त व्योमा त्यजेद्विष्वश्कोपरि १६२ मणिरखा ततः काया मुकुलं स्पुलिङ्मन्तगौ मणिरेखयोन्तविपर पग्ममृल समतु वा॥ १६४॥ पद्मतारं त्रिधकं वा वेदांशे उयश्च एव वा

पश्चांशे तु य॒गांशं वा पद्मताराधे एव वा १६५ मुकुलमुखेऽन्तर हेवं नालमूलेऽन्तरं श्रणु नाछायामसमं वाऽधपादं पादयुगां्कौ १६६ जिभागं पञ्चमाः तु वेदभागमथापि बा नाटमूलसमं त्वेव मणिरेखाद्रयोत्तरम्‌ १६५७॥ म्लादग्रं क्रमारक्षीणं पणिरेखान्तरं कुर

धातुमूरे समे तियेगत्वा पुटे तु संघयेत्‌ १६८

१६६. फाह्यपशिर्य एकोनपश्वाश्षचमः पटलः

प्रभिरेखग्यासधातं लिङ्कस्योच्चछितं सूत्रयेत्‌ प्रणिरेखारम्बनं नालादिसाद्धसममेव वा १६९ तस्मादामृरपयेन्तं बस॒भागविभाजिते मणिरेखारेम्बनं वाऽपि प्रण(न)वधा परिकीर्तितम्‌ १७० सर्वषु ऊक्षणोद्ध्‌रेष्वष्टम मणिरेखिक प्रथमं लक्षण भरोक्तं द्वितीयं लक्षण शरणु १७१ छक्षणोद्धरणोध्वीश्च दश्चभागविभाजिते मलो यमेकं वस्वेशं नारदीषेकम्‌ १७२ नााधस्तात्तु व्योमांशं नीत्वा शेषं तु पूषेव दवितीयं लक्षणं ख्यातं तृतीयं लक्षणं बरणु १७३ लक्षणोद्धारभागं तु धमभागविभाजिते। एकार धकर चं तु नवां शं नाखदीषेकम्‌ १७४ शेषं पुषेषदुदिष्टं चतुथ क्षणं क्षणु |

ष्णां तु नवधा भज्यकाश्च तु कुडष१लम्‌ १५७५॥ सप्तांश नालर्दधं तु शेषं पूवेवदाचरेत्‌ | चतुथं टक्षण प्राक्त पश्चम शण सुव्रत १७६ लक्षात वसुधा भज्य व्यो मुकुखदयम्‌ | षडंशं नाल्दीपं तु नाखाधस्ताच्छिवांशकम्‌ १७७ तदेव सप्तभागं तु नालदी्मुदाहृतम्‌ शेषं भागिव कतेन्यं सप्तमं रक्षणं शृणु १७८ लक्षाधश्चि तु सप्ासे शक्त्यश्च म॒कुरोदयम्‌ भूतां नालदरीरधं तु शेषं पुतरदेव हि १७९ षडंशं वाऽधेतन्नाखदीघंशेषं प्रागिव एवमष्टविधं ख्यातं नालायामं द्िजोत्तम {८० अग्राकारेऽन्जुमुकुलं भानुसख्या तु स॒त्रत यथना कतन्य नव सख्या तु दिकः १८१ हदसूत्रं भकतेव्यं लिङ्खेषुक्तममाणतः स्थापर्यत्तु तता लङ्ग प्रागग्र दारुवष्रं १८२ लक्षयेत्पाठकोव(वरित्तं लङ्क सोम्ये निप।पयेत्‌ स्थापेत; कश; स्थाप्य लिङ्कपीठ हृदा भः १८३

कारयपश्षिल्प एकोनपश्वाशत्तमः पटः

गव(व्ये)गन्धोदकेः स्थाप्य गन्धपुष्पादिभियजेत्‌ टम्बकूचसम। युक्तं सवांंकारसंयुतम्‌ १८४ रथे तु शिबिकायां वाग्रामं त्वा प्रदक्षिणम्‌

ततो जलाश्चयं प्राप्य जलाधिवासनं कर १८५॥ लोक्षणोद्धारमार्यातं प्रतिमालक्षणं श्रणु

इति काहयपशिस्ये लिङ्गःटक्षणोद्धार एकोनपश्चाशत्तपः पटर; |

| अथ पञ्चाशत्तमः पटहः |

प्रतिमारप्षणम्‌ |

[नै

प्रतिमालक्षणं वक्ष्ये शृणुष्वेकव्रपानसः अचलं चरं चव चलाचरमिति जयम्‌ १॥ मयं शञाकरं चैव सांयजं चलि(वर्णं चाचरं) स्मृतम्‌ शेखज दारुजं चेव धातुजं रत्नजं तथा चराचलपमिति ख्यातं चर्पेवं तु रोहम्‌ अधेचित्रं चित्रं चित्राभासमितिजिधा॥३॥ अधाङ्काद दं बिम्बमधचित्रमिति स्म्रतमू सवोवयवसंदृष्टं यत्र चित्रमितीष्यते निश्नोन्नते पटे भित्त। बिम्बं त्वाभासमुच्यते | अधेचित्र तु सुधया अन्यचिन्रवक्षाधेकम्‌ आमास धातुभिः कृयांचित्रं चित्राधिमेव वा | चिनत्राभास तु देवानां फर श्रष्ठन्तराधमम्‌ & इष्टिकाभिः परं पठ पीठादाभास्तके परम्‌ आभासार्प तु तस्पराद्े मृन्पयं परमं परम्‌ मृन्मयं दा(यादा)रजं शरेष्ठं दारुजाच्छेलजं बरम्‌ खजाष्टोहजं शष्ठ कतृणां तु फरं तथा <

:१६७

१६८

कार्यपक्षिल्ये पशाक्ञत्तमः पट;

रोहजादुत्तमं स्वणं मध्यमं राजतं भवरेत्‌

ताम्रजं कन्यसं ख्यातं तेषु तेषु फटं तथा बिम्बमानं द्रव्यं क्रेष्टमध्याधमे भवेत्‌|

सवेद्रव्येषु देवत्वं सममेवं तु विद्यते १०

समं चेति दितदि)व्ये देवेश फट श्रष्ठादया( दिक) कथम्‌ स्थलभेदेन दृक्ष (क्षणं) भेदः प्ेतरेषु विद्ते ११॥ तथा दिव्ये फले तुर्यं दिव्यभेदफल्प्रदम्‌ तस्मादेतु(षु)यथाा् द्रव्येण सकर इर १२

यो नर; ठृतवन्भमां पुत्रमित्रकरत्रयुक्‌ यथयेषटविषयोपेतश्ष(मि)ष्टादिविषयं मखम्‌ १३ भज्ितेषृत(ङ्कः क्रम ता विप्र सारोक्यादिफराश्चितम्‌ मनसा कमेणा वाचा यो नरः स्तम्भकारिणा(रकः) १४ सोऽपि कमानुपस्तारेण सक्तृत्लफकानुभाक्‌ तस्पादात्तेलल्ये) कतव्य सकर तु शिवात्मकम्‌ १५ सुखासनस्थितं बिम्बं उमास्कन्दसमं दिन |

तृतीय चन्दरमूतींनां चतुयं हषवाहनम्‌ १६

पश्चमे नत्तमूति तु गङ्क(धरनतरम्‌

सप्तमं जिपुरारि शाष्टमं कटयाणसन्दरं तथो १७ नवमं साधनारी तु दक्षमं गजह।रिणम्‌

तथा पाश्चपत विच्यात्कङ्कगटं दादशं स्मृतम्‌ १८ ्रयोदहं हरं विध्याद्भिक्षाटनं चतुदैशम्‌

चण्डेश्वरप्रसादं तु पञ्चदशमुदाहृतम्‌ १९

षोडशं दक्षिणामूर्ति ततः कालारुणं भवेच्‌

सैष मरतिमानां तु मानमाद्‌ौ वदाम्यहम्‌ २० सवेषामपि लिङ्खनां शिरोमानं विनोद्यम्‌

गृहीतो षि्माने तु क्षिरसावतेनं तथा २१॥

स्थूख्देशे परीणाहविस्तारं चेव तत्र वे

पूजां द्विगुण ग्राह्य दानिक्षद्विमजेत्समम्‌ २२

तेषु वे सक्तिं पञ्रमिशांशषमेव वा जिभागापिकारविशांश एकर्विंशतिरेव वा २३॥

कर्यपश्चिलय पश्चारत्तमः पटः १६९

एकोानविंश्षदंश्षे वा षोडश वा त्रयोदश्षम्‌। रुद्राश नन्दभाग वा सप्तांश पश्च एववा २४॥ अथवा रुद्रमागोऽन्त्यं नवभागविमाजते तेष्वेकं समारभ्य एकेकांशविवधनात्‌ २५ यावरृती( )सपतर्विशचां्ं तद्रे (तावद्रोसपरवितिः। पूजां (जने तु बिम्बोस्च साषत्रिशत्रिभेदकम्‌ २६॥ तयेव लिङ्कन्तारे वा लिङ्गानां ङ्गना) हे कस्येत्‌ लिङ्काद्विम्बोच्चमेद तु तस्वाधिक्यक्तं भवेत्‌ २७ गमेगेह तथा नन्दभागं नन्द विदं भवेत्‌ ¦ अथवा गभेगेहं तु जिनां शिभाजते २८ सप्तविश्तिमा नं स्यादेतदेकांश्वधेनाव्‌ पञ्चांशञुत्तमात्सेध मध्यम चतुरंशकम्‌ २९ अधमं तु गुर्णाज्च स्यात्‌ तरिविधं द्वारमानक्रम्‌ | अधमोत्तमयोमेध्ये वसुभागविभाजिते ३० नवधा सकलात्तङ्खः द्रारमान विधायते अथवा द्रारतुङ्क तु सप्रविशतिमानित ।॥ ३१॥ एकेकांश्चविहीनेन बिभ्बोचं सप्तविंशतिः एवं हि दारमाने तु षटत्रिशं कोतुकोदयम्‌ ३२ तथाऽधिष्टठानमानेन स्तम्भमाने करपयेत्‌ सद्वद्धाहयविस्तारे अथवेव भ्रकरपयेत्‌ ३३ एकादि नवहस्तान्तं नवधा हस्तमानकम्‌ तालादिनिवताषान्तं तथा नवविधं भवेत्‌ ३४ कतुधोदयतुटयं वा यजमानवश्षादि देम्‌) | अथवा कन्तु(कते)तुङ्गे तु नवभागविभाजिते ३५ एकेकांश विहीनेन यादसं (त्तु)्करोद यम्‌ चतुर्विशश्चतभागं पूजां शोच तु भाजिते ३६ पकारं मङ्गलं ख्यात मूं लिद्खङ्खलं विदुः मानाङ्गुखं तु वा प्राक्त पुरप्रासादमानकम्‌ ३७ कत्य (ते)दक्षिणदस्ते तु मध्यमाङ्खलमध्यमे पवेदी तु तारं वा मानाङ्गुनलं द्विधा स्पृतम्‌ ३८ इष

१७०

कारयपसिरपे पश्चात्तपः पटंछः |

सप्ताङ्गं समारभ्य द्विदचङ्गन्कविवधे नात्‌

त्रयाविक्ाधिकं यावच्छतान्तं जिभिरङ्कःखेः ३९ वम्बमान तु कतव्यमादां द्वाभ्यां पराथकम्‌

गहे वाऽऽत्माथविम्वानां मानमात्राङ्गुखेन तु ४० कतेव्यमन्यथा (चत्त कृत्य कतुनाश्नमू

अङ्कुर नामत वम्ब सवजात्यहक परम्‌ ५१॥ अङ्खखाङ्कःखवध्याभः आटेद्धया त्रैरा.यादेषट्‌ञ्ुभक्षणम्‌ त्रिषडज्गुःटक्रमणक्षुजास्यार्याश्च रोपयेत्‌ ४२॥ अङ्खुलादन्यय्रफन्मानं स(समवेदाशे(शफति या भवेत्‌ एकार रापयत्तस्माञ्जात्य \ तद्‌दरेजाहेकम्‌ ४२॥ दविभागाधेकषष्य्चं भागकांश्चसमन्वितम्‌ ! नपज।त्यश्चक ज्ञेयं नपाणां इद्धिकारणम्‌ ४४॥ चतु{चशतिभाग तु कृत्वा भागसमन्वितम्‌ वभयजात्यहेक ख्यातं वेश्यानामपि बृद्धदम्‌ ४५॥ षोडशांशे समारप्य शूद्रवृद्धिकरांशकम्‌

एवं जात्यश्सयुक्तमश्चमष्टगुणीडरते ४६ सप्तविकश्षतिसंख्या तु स्टते शेषाददिनं भवेत्‌

ताद्न जातक्क्ष स्यात्तादन सुखसपड्‌ ।। ४७ सुशोभनं तु युक्तं चेत्कपुवोस्तु नपादिताम्‌ | त्रिश॒च्छतान्तमागान्त विम्बाचं तु विभाजित ४८ शवरं रोपयेद्यावच्दछुभयादिनिसमवम्‌

तन्मानं क।तुकोचं तु पादादु!स्णक(ष्णीष)सीमकम्‌ ४९ कतुवाशकमिदं रुयात॑रैरायादि करयेत्‌ अणएामिवद्वदेशांशमानुभिस्तु स्ते द्विज ५० शषमायामति ख्यातमन्चमषटगुणाकृते सप्विशतिहच्छेषमशिन्यादिक संभवेत्‌ ५१ नवभिगुणिते त्व॑शशराश्िमिह्‌।सयेत्ततः

शष व्यय।मत ख्यातनशशेषानलखेन त्‌ ~+२॥ वधेयेद्रसुभिः पाक्त शेषं ध्वजादेयोनया

नवभिगुणिते सप्हूते सौरवारादिकम्‌॥ ५३

कारयपरिलये पशाशषत्तमः पटल; १५१

संभवं वधेयेदरेदसंख्या तु हसयेचेदसंज्ञया

शे पमश्ञकमितयुक्तमेवमादि षड्भवेत्‌ ५४ आयाधिक्यं व्यय क्षीणं पुष्फ़छाम शोभनम्‌ | ध्वजधूमं सिहं श्वानटृक्षादहस्ति ५५ काक््योन यश्व तेषु हारिवुषंगजं

योनयः जुमदाज्ञया इतराविपरातकाः ५६ विधुरं चव ये वेनाशिकस्तथा ... .... षष्ठाष्टमं भज्यशेषरि पुक्षयावहम्‌ ५७

कतु जन्मनक्षत्र नुपवास्तत्रिभिन्नया गणर्याद्धिम्ब्ऋक्षान्त शोभनं परिग्रहेत्‌ ५८ वारं सौयादि श्चुभदं भोमवारथ वजेयेत्‌

सयं वारं सोरस्य मध्यं शेपोत्तपाः स्मृताः ५९ भानुवारादि सयुक्त विशाखादिचतुतुः

वियोगं मरण नाज्ञममतं यथाक्रमम्‌ ६० तस्कर भक्तशक्तभर वनं राजं षण्डकमू

अभयं धनमृणं चेव नवांश्चकमदाहूतम्‌ ६१

तेषु तस्करषण्ड ऋणं चव तु वजेयत्‌ | गणेव्यस्मुरमानुषे यागमात्रं विवधयेत्‌ ६२

एवं परीक्ष्य शाभाल्यं माधुय तु सुशोभयेत्‌ चतुणामामवद्धयथं जात्यज्नक प्रयाजयत्‌ ६२॥ तस्मादुगायभागों प्रशस्तप्रवेश्चकारयपम्‌

उत्तम दशतालखादलक्षण वक््यतेऽधुना ६४ मन्मयं चेत्तु बिम्बं वं शटस्थापनमाचरेत्‌

शरज प्रातिम चेति शिखग्रहणालेङ्खवत्‌ ६५॥ खाहजं सकट यतन्त मधूच्छषटन निर्मितम्‌

स्थाण्डट श्ाठाभः कृयात्कख्याग्र तु मण्डप ६६.॥ कुशेशयं तु सकरप्य द्‌ भः पुष्पः परिस्तरेत्‌

तदूर्वे फलकायादि दारजनं प्रागुदाहृतम्‌ ६७ आचायः शिरपी कतां शुभमानं परि रहत्‌ तन्मानस्योलत्थिताङ्खाने सिक्रतेनेव कारयेत्‌ ६८

१७२ क्रारयपदिल्पे पञ्चाशत्तमः पट; |

प्राक्छिरश्चोध्ववक्तं तु फरकायं निधापयेत्‌ गन्धपुष्पश्च धूपथ दोपरध्यश्च पूजयत्‌ ६९

तस्य दक्षिणपार्श्वे तु रिवाभ्र तु भकरपयेत्‌ समिदाज्यचरुद्रव्य हत्व! चाष्टश्ताहुतीः ७० ्रव्यान्तेऽप्याहु(त हुत्वा पृणोहुतिं समाचरेत्‌ ध्यात्वा बिम्बाकृतिं त्वान्न मध्यम्‌लमुदाहूतम्‌ ७१ आत्मनि यथा धूपं आघ्राणं तु समचेयेत्‌ | आग्रात्करमात्सधानमाचरेत्‌ ... ७२॥ शिरःसधानमीश्चेन मङकटं कवचेन त॒

अस्रेण अस्रसधान पादं सद्यः समचयेत्‌ ७३ आदौ पश्चात्तु संधानं क्रमास्स॑पुणेमाचरेत्‌

उपाद्कः तु ततः कुयारत्यङ्क तु ततः कुरु ७४ अष्टात्र्त्कलान्यासं तत्तदङ्खानि विन्यसेत्‌ वद््रमाभरण च॑व सूत्रं चोपाङ्खमिष्यते ७५ हस्तभूतारोतेच्छननं भत्यङ्कगमिति विद्यते धमताखाच्रताखन्त आऋष्टान्तराघम जयम्‌ ७& उत्तम दश्तटाख्यं चतु+शच्छताङ्गुःलम्‌

मध्यम दशतार स्याद्‌ भानुपङ्नक्तयाङ्खगटं भवेत्‌ ७७ कलाधिकरताङ्नगुटयमधमं दशताखकम्‌

सद्रादशदात भागं नवतालोत्तमं भवेत्‌ ७८ ॐ्टोत्तरशतांशे तु मध्यमं नवतालक्रम्‌ |

कन्यसं नवताल स्यात्‌ द्वेधाधिकशतं भवेत्‌ ७९ तार भत्येवमेवं तु क्रमाद्रेदाङ्गटं हरम्‌

उत्तम दश्चताखेन ब्रह्म विष्णुमहेश्वरम्‌ ८०

मध्यम द्श्ञतालेन उमा सरस्वती तथा|

उषा भूमिश्च दुगां लक्ष्मीश्च मातरस्तथा ८१ ; ज्या चेव प्रकतेव्या स्वस्वाङ्गनि समन्विता चन्द्रादत्याश्वनां चव ऋषयस्तु ग्रहास्तथा ८२ अथ षण्युखं चेव चण्डशक्षत्रपालकम्‌

कन्यसं दश्ातालेन कारयदृद्विजसत्तपः ८३

कारयपद्िलपे पञ्चाशत्तमः पटः

वसुवगा्मूतिंच विच शाछछोकपारकान्‌

अन्याश्च देवताश्चैव नवतारोत्तमेन तु ८४ यक्षाप्सरोगणाश्चैव अच्मरतिमरुद्रणान्‌

मध्यमं नवतारेन विद्याषरगणस्तथा ।॥ <५॥ असुर।न्‌ सिद्धगन्धवोन्‌ पितरश्च तथेव कन्यस नवताखरेन कारयन्तु विचक्षणः ८& अष्टताटेन म(साभ्यास्तु पिज्चाच(चाः) सप्तमेन तु रसतालेन कु््जास्तु कारयेदेशिकोत्तमः ८७ पञ्च तालोक्तमानेन विन्चे(त्त)त्च कारयेद्धधः। तन्मध्यमाधमेनैव सवेभृतगणान्कुरु ८८ बाटस्तु वेदतारेन जितालेनेब कारयेत्‌।

द्वितं किंनरथेवर एकतां तु कूमंकम्‌ ८९ एवं ताखक्रम भोक्त बेराणामनुकूरुकम्‌ सबेदर्विशदंशं शतं बिमभ्बादयं कुर ९० तेष्वेव ताटपात्र स्यात्तन्मात्रं वसुभाजिते,

एका तु यवं भोक्तं यवैरप्यङ्गुरेरपि ९१॥ उष्णीपषात्पादपयन्तमङ्खःमानं भरमीयते जियवाधिकचन्द्रशषा उष्णीषोक्त(च)मुदाहूतम्‌ ९२ तस्मादापूवेकेशान्तमङ्कमागमदाहतम्‌ केशान्तादक्षिसूत्रान्त युग्मांश्च चियवाधिकम्‌ २३ अक्षसूत्रात्पुटान्तं पुटाद्धन्वन्तमानकम्‌ प्रत्येकं त्रियवापिक्यं युगांश्चद यमेष्यते ९४ हन्वादिगलमानं तु चतुयेवमुदाहूतम्‌ यवेकोनमुदांश् तु कण्टोर्चमिति विद्ते ९५ केदम्‌खाद्धनसूजं हिक्‌कासत्रमुदाहूतम्‌ रिक्रदाहदयान्तं हृदयं नाभिसीपकम्‌ ।; ९६ नाभस्तुमे(अ)ग्रमलं तु समं गुणयवाधेकम्‌ ज्रयोदश्ांश्चघरुत्सेधं प्रत्येकं द्विजसत्तम ९७॥ ॐग्रमृलात्सुजरमध्यं मध्यसूत्रे तदुच्यते।

(क

अवे सृत्रादषधोरदीर्थं नक्ष(व)भागपायतम्‌ ९८

१७२

१.७४

कारयपश्िस्ये पश्वाश॒त्तमः पदः |

तस्पादरेदाङ्खलं जानु जङ्धातुङ्ख रु तदृशषमू

युगं पादतटोत्सेधमेवमुत्सेधमुच्यते ९९

अङ्खनष्ाग्रं तु भाज्यतु तं सप्तदश्ाङ्न्टम्‌ हिक्षासूत्रादधाभागं दीघमृक्षाङ्ग्टं मवेत्‌ १०० कुपेरोश्च द्विभागं स्यादेकविंशसकोष्टकम्‌ सा्धेत्रयोदक्षाङ्गन्टयं मध्यमाङ्खखि सीमकम्‌ १०१॥ अग्रतो मुखविस्तारं साधेभाराङ्गन्छं भरेत्‌ युखार्क्ण।तविस्तृतं योद शाङ्गग्टं मतम्‌ १०२ ग्रीवाग्र साधनन्दां्ं ग्रीवागूलं दशङ्खलम्‌

हृद याद्वाह सीमान्तं ह(च)त्वारिंशच वाऽधेकम्‌ १०३ साधद्राविंशदङ्गुटयं कक्षयोरतन(न्त)रस्तन१

नवाश्वं चतुयबरोपेतं बाहुमूखविशारकम्‌ १०४ एकापशतिबाहुः स्यात्स्तनदेरस्य विस्तरम्‌

हृदयावधि विस्तारमेकोनरतरिश्दङ्गलम्‌ १०५ कलांश चतुयेवोपेतं मध्यव्यासभ्ुदाहूतम्‌

एको नविक्चदश्च तु श्रोणीतारमदाहतम्‌ ।॥ १०६ कटि(टूयो)रग्रे विज्ञारं तु द्विनवाङ्गरमच्यते

तदधः कटिपाश्वान्तं विस्तारः साधेविंशतिः १०७ पादोनमनुभाग तु उरुमृखाच॑शालकम्‌

सपादद्रादर्चा्च तु ऊरुमध्ये विकश्ञालक्रम्‌ ।॥ १०८ पादोन वमभागं तु जानुग्यासमुद।हतम्‌

सपादवसुभाग तु नलिकाविस्पू(स्त)तं भवेत्‌ १०९॥ यवोपेतद्र्यांशं तु तस्य विस्तारमुच्यते |

अक्षदातलतुङ्खः तु तस्य विस्तारमुच्यते ११० ताराधेनखविस्तारं पादोनायतवतुलम्‌

( @> ७4 चे ` त्रियवोपेतवेद्‌|शं तजन्यायाममुच्परते १११

पादोनवेदभागं तु मध्याङ्गुरयायतं भवरेत्‌। यवोपेताप्रिमागं त्नामिक्रायामारष्यते ।॥ १.२॥

साधपन्षांशमानं तु कनिष्ठाङ्गुलदीधेकरम्‌ (न © प्रदे रिन्यादितन्नव सप्ताधाश् .... २१२

कारयपश्िल्ये पश्वाङ्चत्तमः परः | १७५

नवतारं स्वताराधं नखं पुरबोक्तवद्िदुः

तत्तद ङ्गगुखाविस्तारं वेदांश्च विभजेद्ुधः ११४॥ त्रिभागं मङ्धःखग्रोचं शेषं स्यात्त नखान्तरम्‌ जियवाधिकविस्तार बाहुपभ्यविज्ञाखकम्‌ ११५ सभागसस्तभागं तु कूपेरव्यासमुच्यते पादोनरसभाग तु प्रकाषठमध्यविस्तरम्‌ ११६ पादोनर्तुरश तु माणबद्ध(न्ध)वेश्ाटकम्‌

सप्श् तु तखायामं साधषण्मभ्यमाङ्गुरम्‌ ११७॥ सपाद्मूतमागं स्यात्‌ अ(त्व)नामिकायञ्ुच्यते यवाधिकं तु पञ्चांशं तजेन्यायामघ्रुच्यते ११८ सपादवेग(द)भागं तु द॑ष्याङ्गृष्टकनिष्ठयोः भङ्गगुष्मूखविस्तारं सपादांशमुदाहूतम्‌ ११९ तजेन्यष्टयवा ख्याता नवसंख्या त॒ मध्यमा | अनामिकाषटयवा ख्याता सप्तसख्या कनीयसा १२० अद्बष्टठा्ङ्गृखान्तं तु मूविस्तारमेव हि तत्तन्म्‌ट.क टार ऽश हानमग्रविज्चाटकम्‌ १२१ अग्रतार्‌ रसा तु पञ्चश्च नखविस्पू(स्त)तम्‌ पान्नयोम\सट ३ष ठत्तायत|न,ताकृपति १२२ सपादं नखतार तु नखायाममुदाहतम्‌

नखायाम द्रयं चाधः पवेदीर्धं प्रज्ञस्यते १२३ अङ्ु्मुलपवस्य दीर्घं सप्तदश्चयवाः

तजेनीमूखपं तु अनामिकाद्रयाङ्कलम्‌ १२४ मभ्यमामूटपवेस्य देध्यंमष्टाद्च यवाः| कानष्ठामूटपवेस्य जयाद्श यवा; स्मृताः १२५॥ मषग्रपवेयोमेध्ये दीधेपध्यस्थपवेसु !

अङं तु द्विपवबोधं शेषासिपवसयुताः १२६ सिद्धं तलङ्गुगट विप्र तख्रं विपुर भवेत्‌

रसश मध्यावेस्तार दृस्तस्यब तरस्य तु १२७॥ तष्छमूलविश्षालं तु साधेषट्क्राग्रमुच्यते अङ्खगषुमूरमारभ्य तजन।मृरमन्तक्म्‌ १२८

१५७६

कारयपरिर्पे पञ्चाशत्तमः पटर; |

साधेद्रधङ्करु भोक्त शकोदरमिहोच्यते अङ्खग्ठमरमारभ्य मणबन्धावसानकम्‌ १२९ दीषेबेद ङ्गनं भोक्त द्रय्धशचि तु घनं भवेत्‌ पाष्णिहस्तघनागन्यज्ञमग्रमङ्गनष्ुब्रम)क्षयम्‌ १३० अङ्ग खीनापधस्तात्त दयधं। ज्स्यांसलान्तक्रम्‌ द्विभागपाष्णिदस्तस्य ज्ञ(्यु)कोदरविज्ञाटकम्‌ १३१ शेषमध्यतरुं निम्नं भूतो बेदाभ्िवायवम्‌

सृक्ष्मरेखां किखेत्तसिमिल्‌ शङ्खं वा चक्रशूखवत्‌ १३२ पद्माभं या ङश्चामं वा तररेखां प्रकटयेत्‌ यवाष्टश्चतनिम्नं स्याद्रेखाणां तु द्विजत्तम ।॥ १३३ त्ताभेअपेक्षित(ताङ)गेषु व्यासं पञश्चविभानजिते

एकार तु परेग्राह्य विस्तारं त्रिगुणान्वितम्‌ १३४ यत्तन्नाहमिति ख्यातं नाहतो तार कलितम्‌

कर्णध्विं शिरसा नाहं साष्टतरिशाङ्गल भवेत्‌ १२५॥ कणे तु रिरस्तात्त यवोनद्रादक्षाङ्गुलम्‌

कणेयोः पुवेनारं तु द्रारशदङ्गुं भवेत्‌ १३६ कणेयोः पुैनाहं तु मान्वड्गुरुद्‌!हतम्‌ तयोभ्ध्यस्थभागं तु कणार्थतिरूदाहूतम्‌ ।॥ १३७॥ शिरसो मध्यमामूतिमण्डल चतुरङ्गखपू तस्मादादग्रकंशान्तं नबाङ्ग्घ्ुदाहूतम्‌ १३८ ततो वै मण्डलात्कणेङेशान्तं नवाड्गुलमर मण्डलात्पृष्ठकेश्चान्तं साधमध्याङ्गुखं भवेद्‌ १३९ रुरटे तियंगानन्तु नवाङ्गुरमुदाहृतम्‌ फेशान्तादक्षिसूत्रस्य द्रयोमेभ्ये चबोः स्थिते १४० श्रवाश्रौ तु नवाङ्गुटयं चापाकारं यथा कुर्‌

यन्तरं तु शुषोर्विभर साधेबेद यवं भवेत्‌ १४१ पञ्च। ङ्गु च्ुव्ायामं मध्यतार्‌ यद्रद्रयम्‌ | बालचन्दराग्रबतक्षीण खवाग्रो तस्य मध्यमात्‌ १४२ कणिकायामविस्तार्‌ यवमानमुदाहृतम्‌

छर ष्णमण्डलविस्तारं चात्सेधं यवं भवेत्‌ १४३

९९

कारयपरिल्पे पश्वारत्तमः पटे; | १५७

ताँ तत्समं व्यासं (१) कृष्णमण्डलपान्वेयोः

हफराकृतिकं स्या(वाऽेपि धनुषा(रा)ढृतिरेव बा १४४ अधेचन्द्राकृतिवाऽथ नेत्राकारं भरकस्पयेत्‌ तदाकारानुकोर्(कूखोः चसितमण्डखयोद्विज १४५॥ नेत्रान्ते स्व(न्तेऽ)धेयवं रक्तमण्डलं तु सितां शकम्‌ छृष्णमण्डलमध्ये तु ज्योतिमेण्डरकं यवम्‌ १४६ तदष्टाशकमभाग तु तन्मध्ये दष्टिमण्डरम्‌ |

तत्साधं यवबमान तु उर्ध्ववमतत भवत्‌ १४७

अधोवर्भं तत्तरयं दीघेपष्ादङ्चं यवम्‌

नेन्न योरन्तरं विप्र सपादद ङ्गुःखं भवेत्‌ १४८

उ.ध्ववम च्ुतोरन्त(न्तः )साषेषटूकयव्‌ भवेत्‌ अधावमस्थतेः सिप्र तत्र सत्रे विधायते १४५९ कतेनाक्षमथा(यो)दष्टिशोध्वेदटिविपत्करम्‌

बहुना्च भवेत्पाश्वे एटशेद्धावमासनम्‌ १५० तस्मात्सवेप्रयत्नेन सममेव निरक्षणम्‌ |

नेत्रमेवं समाख्यात नासिकालक्षणं पुनः १५१ नासिकापुटबाह्यं तु तारमष्टादश्ञा यवाः

तदधं मध्यविस्तारं तस्यार्थं मूरविस्तुम्‌ १५२ गोजिम्‌ छं तु नास्यग्रात्तत्तङ्ग दधङ्कग्टं भवेत्‌ पुटयामध्याभत्तस्तु पुष्कर एत्वाते विद्यते १५३२ अत्यथ(ध)यवमाङम्न्य नासाग्रपटसत्रकम्‌ साध्य(धेतवेदयज्ञा(बा)ङ्ःचदीघं तस्याधविस्ततम्‌ ।॥ १५४ ऊरध्वष्स्याध्वेनिम्नं तु गोनजिनाम्ना प्रक्णसिता

यबानं तु (बोपनता) गोजी तु ततेवं नासिका द्विज १५५ सपादं चतुरंशे तु आस्यदीघ तियगिदुः |

उत्तरोष्ठ।यतं चाऽऽस्यदौधेतुटयमुदरहतम्‌ १५६ उन्तरोष्ठस्य मध्ये तु तारं साधेत्रयं यवम्‌ अपुवकृतकशान्तारमास्यसामावसानकम्‌ १५७ यबमानधने पाडि उत्तरोष्ठस्य चोपरि

त्रियवोपनता पाटि ततोऽष्ट(तोष्ट)सदशायता ५८

+ किः

कारयपरिस्पे पश्वाशचत्तमः पटः |

अष्टादश यवाः भोक्ता अधरोष्ठस्य दीषेकम्‌ वाधि काङ्कनछं तस्य विस्तारं द्विजसत्तम १५९ धर पाङकासा"+ यवतारमधोगतम्‌ | 1चबुकादधराच तु साधषड्वेधम्युच्यतं १९० [काचतहासताकारमाल्ययुक्तया तु कारयत्‌ | अधराशि(च)बुक।म्ब साधंपक्षङ्खुगट भपेत्‌ ॥। १६१ चिवुकात्तङ्ःशव॑शे साधा यवमुच्यते | साधद्वयाङ्गुख तस्य तारमायतवृत्तवत्‌ | >६२ भानोः सघा कणबन्धान्तर तु द्रादशाङ्कन्टम्‌ भानाब्रोह्य समारभ्य पदानगुणमात्रकम्‌ १६३२ कण्डवज्ञामात्‌ ख्यात तनेतन्य (ता नेत्र) वदापते। नेत्र तत्कणबन्धान्तं द्रचन्तरं सप्तमा्रकम्‌ १६४ कणस्य तु [चज्ञाट त॒ अष्टादश्चयवाः स्मृताः| आप क्षसूत्राष्वेतः कण तङ्कः चाषटयवं स्मरतम्‌ १६५ तदूध्वं चोध्वेबन्थ तु रेष वृत्ते तु मधत नेत्रसच्रा हना १६६ मत्रसूत्रादधः कणेबन्ध सप्तद्श्च यवम्‌ | साधवदाङ्कट तस्मास्य नां प्रटम्वद्मत्‌ | १६७ पृरेनाछायतं व्योमभावं साधोङ्खकं परम्‌ नारयोग्योसमार्यातं गरपधोङ्कनटं नतम्‌ १६८ ता(नाखकरारा जपाद्‌ वेदांश्च विस्तृतायतम्‌ | कणेत॒ङ्ःपरेष तु यवक्ाननवाङ्गटमप्‌ १६९॥ ।पप्पखाघ्नमया हे परेयुण 1६ तदायतम्‌ | उत्सेधं चाधमात्र स्यान्मूलादग्रन्नयाजनगम्‌ १७० द्विभागं पिश्(चक्षोषीद्‌ौधं द्वियवाधं।श्चतत्ततिः अक्षिमत्रादयः कणेद्रारमधोडन्गुकं भवरेत्‌ १९८१ फणद्वार नत नेशन सपमव रि वक्षरम्‌ कणपाक्यन सापेयवनत्र चतुय॑वम्‌ १७२

, पष्टकणस्य बिस्तारमध्याधाोश्ञयुदाहृतम्‌

वे(कं) शान्तात्पष्टुकण तु द्रचन्तराध(धा्च)पात्रकव्‌ १७६

फ़ श्यपरित्यै पाश्चतन्तमः पटः | १७९

पुष्ठकेशावसाने तु नाङ्यपशिकं त(शं तु तत्ततम्‌ तस्याधः पुष्टग्रीवोश्ं युगा त्रियवाधिकम्‌ १७४ कृफाटिकाधः पष्ठग्र्रीयबाग्रं तु नवाङ्गुखम्‌ ` पष्ग्राबस्य मलस्य तार साषदञ्चाङ्गुलम्‌ १७५ आमूलाग्रं क्रमात्कप ग्र वावृत्ताङ्घमुच्यत

हिकासन्रोपरि स्वन्धतङ्खः तु चतुरङ्गटम्‌ १७६ तस्मादाकटिसीमान्त ब्िक्र(शमृक्षां्चमायतम्‌ तद्रश्षनतावस्तार्‌ साधषादशरके यनम्‌ | {४७ व॑श्चमानादधस्तात्तु वशमृटं गुणाङ्गसम्‌

परे तु तुद्धमवं स्यात्तरिमन्न्यासं वदामि ते १७८ साधेऋक्षाङ्गुखं भोक्त कक्षयोरन्तरं द्वि |

कक्षयोः स्नसफकतुद्ख सप्ताङ्ःलान्तरं भवेत्‌ १७९ कक्षोध्थ्‌ बाहुसीमान्त सप्ताङ्गलमुदाहूतम्‌ साधषोडश्षमात्रं तु मधभ्यव्यासमुदाहूतम्‌ १८० कक्षस्याग्रविशालं तु सप्तमात्रध्ुदाहतम्‌

नाभिसतर तु विस्तारं साधद्रयधाङ्गट भवेत्‌ | १८१ कटिबन्धा तु विस्तारं त्रषडंशमदाहूतम्‌

पादोनकमभागं त॒ रिफक्‌ पिण्डं प्रतित्ेस्ततम्‌ ।॥ १८२ सव्रित्ता तां समाख्याता तयोमेध्यं चतुयेवम्‌ | अपरेतरविम्बोक्ते पाश्वव्यासमुदाहतम्‌ १८३ कक्षस्याग्रविक्चाटं तु सप्रमात्रधुराह-म्‌ |

सप।दषोडक्ञमात्रं स्यात्स्ननसूत्रेण त्रिस्ततम्‌ १८४ सपादद्रादर्शाश्चं त्‌ मध्ये पार्वं घन भवेत्‌|

भ्रोणिमध्ये घन पावे सप्रदशाङ्गुटं भवेत्‌ १८५ ततः भ्रोण्युदयं विप्र सप्तमात्रमुदाहूतम्‌ | नाभेमनज्ादधश्चा५+ चतुतिजशाङ्खट भवत्‌ ।॥ १८६ श्रण्यधस्तात्कटरुच साधभूताङ्गुख भवत्‌

तत्कटस्तु घन पापन्टाधपमान्वङ्गुरु भवेत्‌ १८७ प(रफक्‌)पेण्ड चारुमूखान्तु नात्र साधयुङ्गुखम्‌ तात्पण्डल घन त्वधसजादधाङ्गुट भवत्‌ १८८

कादयपश्षिल्ये पश्वास॒त्तमः पटलः

छक्ष ग्रधरनिन्ने तु साधंदरधङ्गुलकं भवेत्‌।

ग्रीवं सुत्तनं नाभ ग्रीवा परिवेष्टितो १८९ कण्टमूलेन तं ता(तत्ता)रं तुङ्खः चैव चतु येवम्‌ दिक्तायास्त्वक्षमात्रं ज(त)त्र सूत्रमदाहूतम्‌ १९० हकामध्यात्तु कक्षान्त स्तनान्तरं सभ भवेत्‌

हदय स्तनयामष्य (नस्ञप्प्यधघमात्नकम्‌ {९१॥ नी(ना)टं वे कण्ठभूले यवज्नयप्रमाणतः | अत्यधांयामसयुक्त करपयेन्मन्त्रवद्धवेत्‌ १९२ फण्ठमले नतं दिक्ास॒त्राधस्तालकरपयेत्‌ िक्तास॒त्रापरिष्टात्त नालवण प्रकटपयंत्‌ ।॥ १९३

हृद यस्तनप।टाच द्रयाङ्गुटमुदाहूतम्‌

सप्तद शयच॑ स्यात स्तनमानाल।वस्तृतम्‌ १९४ तन्मध्ये च॒चुकाच तु व्यास चेव ब्दरयम्‌ |

नाभः स्तनस्य विस्तारं व्योमावश्े दयापिकम्‌ १९५ नाभिप्रदक्षिणावृत्तं मूल तारं यवद्रयमू तन्न(भ्य८भि)वुत्तमध्यस्थनामिमनं द्विजोत्तम १९६ नाभरषःस्यपादानस्तास्यय पञ्चमान्नकरम्‌ तच्तरस्थानात्काटश्राणा साधद्रयङ्गटम॒च्यते १२,७॥ तस्मादामदूमखान्तं भदू्षीठं युगाङ्गुखम्‌ |

पादतन्मात्र ।खङ्कद।पेमुदहूतम्‌ १८८ लिङ्कमूखविशार तु सप्तदश यवाः स्तुतम्‌

रङ्कनयाम तिमागकप्रग्रण्यायत भवत्‌ ६९९

तत्र आगण्डमूखे तु यवपानं द्रह.गुद(न्तरम्‌ रक्तात्पटधयुकखायापमग्रगण्याग्रमुच्यते २०० मुष्कायामविज्ञाङं तु साधेदाङ्गुरं भवेत्‌

धन सारगुर्णाश् ठ्‌ तन्मलद्धारबधनमप्‌ २०१॥ मेदूषादस्य मलस्य व्यासं सप्तापेमात्रकम्‌

मेदूपीटस्य मरखान्तमूरुमूलस्य मांसलम्‌ २०२ जान॒मण्डरविस्तारं सपादं चतुरङ्गुलम्‌ साधद्रधङ्गुखकं भोक्तं जानुमण्डलनीव्रक्म्‌ २०३

छारयपरिस्प एकपश्चाश्चत्तमः पटलः | ,१ ८१ साधद्रयङ्गुपष्ठजान्वोतां विदुः (१) ०५, > भे, €^ पध्ये तु पाश्वेयोः शेषं यथासान्दयमाचरेत्‌ २०४

इत्यं शुमद्धदे काशय पाशरप उत्तमदशताटपुरूषमानं नामः पश्चा्रात्तमः पटलः

अथेकपश्चाशत्तमः पटर;

मध्यमं दशरतान द्ञीमानमथ वक्ष्यते

सरस्वती दुगाच उमा भूमिश्च मातरः १॥ लक्ष्मीश्चैव तु उयेषटठा अनेन विधिना कुर्‌

हशो ब्रह्मा रथे विष्णुः शक्तिरित्यमिधीयते तेषामनुशुण पानं तन्मध्ये तेऽस्तु पानकम्‌

शमु नासाग्रसामान्तं शक्त(क्त्यु)चं हु(दयत्तको(मो)त्तपरम्‌ दंभो स्तनसीमान्तमधमाधममुच्यते ऽयोमध्येऽष्भागेन नवधा जराक्तेमानक्म्‌ | शभा ख्यातिं स्तनान्तमधमाधमम्‌ तयोमध्येऽष्टमागकं नवधा शक्तिमानकम्‌ ५॥ एवं द्विनेवयोत्तङ्खः पाद दृष्णीषसीमकम्‌

तस्या जात्यज्ञमायामं योजयेस्ति(त्सि)द्धरुच्यतम्‌ श्री भङ्खासननत्तानां चान्यमानवमूतिनाम्‌

देव्यु्वं समपादस्य स्थानकं ह्येव यक्तेतः ७॥ दुगा ज्येष्ठा लक्ष्मीश्च मातरथ विशेषतः मानकम्प्येतु लिङ्कग्या माने संकरप्य देक्चिकः।! मृरलिङ्कस्य गोर तु लिङ्कमानेन कर्पयेत्‌ सदरथेशताश्चतं भाग स्ीमाने तु विभाजते॥९॥ एकशिमङ्गुल ख्यातं तदष्शयवं भवेत्‌

तद ङ्गुखेयवेश्ैव अङ्गमाने परभीयते १०॥ उमरादौनां तु देवीनामेतदेबाङ्गृखायतम्‌ उष्णीषोद्यमेकांशच केशान्त तु गुणङ्खग्लभ्‌ ११

१८२ कादयपश्िल्य एकपश्ाशत्तमः पटलः

श्ान्तादक्षसत्रान्त सत्रिषादयुगा्चकमर | आक्षसज्ात्पुटन्त तु साधव्रदांामेष्यते १२ नासापुट।त्त हत््(न्व)न्त सत्निपादगुणांशक्षम्‌ |

तस्याथ ग्रीवःमानं त॒ चतुभो -.मुदाद्तम्‌ ५२ हि(वि)ख्यात्‌(ह)र यन्त त्टदयान्नाभिसीौमक्रम्‌ | नाभ्यादियोनिपयेन्तं समं त्रयोद्षाङ्टम्‌ १४॥ ऊर्दाघ समजङ्घा दाधपात(द)तट युगम्‌ | तखपादतखायाम पाष्ण्यङ्गुरयग्र मामक्रम्‌ १५॥ तजेन्यादषु ये दीघं चतुभागमुदाद्टतम्‌ | साधान्रपादमधं स्याच्चमाग तदनाम्का १६ साधेद्िभागमानं तु कनिष्टाङ्कलिदीधकम्‌ द्िरष्टासाधपाताटपातालरसमियेः १७॥ अङ्गगष्टठादिकनिष्ठान्तं चरणाङ्गलिवरेस्त॒तम्‌

जद्रयश्च नखन्यास पादान्त(ना) यतव्रतम्‌ १८ अङ्गुखीनां मुखोच्चं तु नखन्याससमं भवेत्‌|

मध्य रसाङ्गुट जान्वान्यास तु माते व्च्ते १९॥ मध्ये पञ्चाङ्गुटं पाष्णिविस्तारं चतुग्ङ्शुखम्‌

कु क्षिगल्फान्ता स्तार्‌ पञ्चभागं विधीयते | २०॥ नलिका चिदा जङ्घामध्यं रसाङ्गुखम्‌ जानाग्यास तु सरप्ाश भान्वरामृरुमूखतः २१॥ भानुद्विगुणमभागं तु विस्तारं कादि(करि)वन्धके | योनिषीविकज्ञाटं तु सप्ताड्गालमरदात्टतम्‌ २२॥ योनिभागं चतुभागंपधागाश्वत्थपत्रवत्‌ तरिस्तारसदशोत्सेषं योन कयात्समारयम्‌ २३ श्राणिस्थाने तु विस्तारं सयवं [विशदङ्गरलम्‌ |

नाभेस्तु नतविस्तारं सयवं परि शर्मितम्‌ २४॥ मध्यय॑सविश्चाट तु रद्राङ्गुढमुदा्टनम्‌ स्तनयस्तन्त्‌(यास्तत्त)विस्तर साधत्रयादशाङ्गुटम्‌ २५॥ स्तनान्तरं नवांश स्यादद्रिगुण स्तनचुचक्रम्‌

स्तनो साधवेदांशमक्षाधा (ष)नाङ्गुरोन्नतम्‌ २६

काश्यपशिरप एकपश्चाशत्तमः पटः | १८१

स्तनक्षि स्तन चेव वृत कृत्याद्‌ सुन्दरम्‌

स्तनान्तर यवाश्च चिन्तावरचतच्र २७

अक्ष यारन्तर विप्र सप्रदश्षाङ्गुर स्मृतम्‌ |

बा हुपयन्तविस्तारमेकचिकाङ्गुरं भवेत्‌ २८

हिकासूत्रादधा बाहुदाघं षाड्शद ङ्गुखम्‌

काप (दूपे)राच्च दरभाग स्यात्मकाष्टादद्रेनबाङ्गुखम्‌ २९॥

म।णबन्धान्तलायाम सप्ताडगाखमुदाहूतम्‌

तस्मान्मध्यमाङ्गुरयं पड्भिः पश्ात्तजेनी भवेत्‌ ३०

अनामिकातजनीगुटयं युगाद्गाष्टकनिष्टयोः

अड्गटीनां तु दीर्ध दस्तयोरुभयारपि ३१॥

नवसप्ताषए सप्त त॒ यवाङ्गएाद विस्त॒तम्‌ |

तत्षटंशं भाग नखतारमिहोच्यते ३२॥

यवद्रराधि > तारे नखायाम तु ताक््णवत्‌

हस्तस्य तखविस्तारं पश्चाड्गुरं विधीयते ३३

मणिबरन्ध विकश्षाखोऽग्रिमूतांशं कोषरोस(कूपेरस्य) तु

पड बाहुविस्तार सप्तांशं बाहुमूरके ३४

तस्मादामणिवन्धान्तं तरुणं वेणब्टृषम्‌

हस्तविस्तारमेवं स्यात्‌ सप्ता प्रीवाविस्तृतम्‌ ३५

अग्रमूखे तु विस्तार वस्वश सा(स्या्गाधकम्‌

र्द्रा पखविस्तार इुक्ुटाण्डसमादरात ।॥ ३६ ¦

वः केशान्त याम्य साधतेद्रयङ्गुख भवेत्‌

श्रूपध्यनेत्रसूत्रान्तं सपदिद्र्चङ्गर भवत्‌ ३७॥ सयवक ङ्गं भवेत्‌

तद्‌ ५८) क।ज(न)दाषं तु तस्या तस्य विस्ततम्‌ ३८

हे.स्तहृस्तापम पाद दस्त गापश्चवरछरतम्‌

शेषमुक्तं तु ताराक्त्पागणव समाचरत्‌ ३९

सीणां सामान्यमेताद्ध्‌ विश्चेषमधुना बणु |

ग।यव द्रभजा शान्ता द्रनत्रः षदप्रसारता ५०

करण्डमुकुटा वाऽग क्रिरोटमकुटा तथा |

मकुट केशबन्ध स्यात्तेष॒ वं सन्दर कुरु | ४१

१९६४ काशय पश्चिस्प एकपश्वाश्चत्तपः पटलः

केश्ान्तस्‌कटोरत्धमषटदज्ञाङ्गुलाधमम्‌ एक[+जङ्गुटं मध्यं श्रष्ठुं भानुद्रयाङ्गुलम्‌ ४२॥ जषिरोनाहाच वाक्यं मुकुटं मूरविशालक्(स्तृत)¶ मूलं सप्ताष्टधा भाज्य भागोनाग्रविक्षाखकम्‌ ४३ किरीटमुदटं चेव केशबन्धंवमाचरेत्‌ मुरादग्रं क्रमाक्षाण करण्डमुक्रुटस्य तु ४४॥ पद्मस्य मुकुलाकार मरङकुटाग्रं प्रकर पयत्‌ त्रिपश्चसप्तनन्दे वा करण्डेस्तु विराजतम्‌ ४५ तष्युर(२।)पसयुक्तं ननापुष्पावेरानतपम्‌ हारपग्रावसरक्त मुक्तादामरटलकृतम्‌ ४६ ॐ०। कुण्डलसयुक्त। चतुमात्रा तता(याऽऽ)यतां मकुट कुण्डट वाऽथ वृत्त कुण्डलरमव वा ४७ || कटेः कटिसूत्रं सारोपग्री वसंयुतम्‌ बाहुपुरिम तयुक्तं छिन्नतार समन्वितम्‌ ४८ यज्नोपव .तसयुक्ता केयुरादया सुशोभना | कुखवसन। देवा श्यापवणां सुस्तना ४९ उत्प दाक्षि दृस्ते वामहस्तं प्रलमम्बतम्‌ | अपाङ्ःसमभद्धः वा करपयेदतिसुन्द्राम्‌ ५० दाक्षण सुस्थित पाद्‌ बामपदं तु कुञ्चितम्‌ अमभङ्खःतु गुणाय तु पदि समभङ्खकं ५?॥ नतमानं समाख्यातं सूत्रं वक्ष्ये यथाक्रमम्‌| ठछटाटमध्याद्राम तु नत्राधय पुटलत्मक ५९॥ हरेबोरे समाङम्ब्य स्तनयेरन्तरे तमात्‌ नाभद्‌्षणपान्वं तु वामारुदाक्षण वतम्‌ ५२ अवामशरणां पाल्मि वामप तु रम्बयेत्‌ प१ाद्‌दङ्गृटयाञ्व द्रयन्तर्‌ १।ड ङगम्‌ ५४ त्र भागकभामं तु पाष्ण्यन्तरमुदाहृतम्‌ एवमाभङ्कमाख्यातं सममभङ्मथ इणु ५५ रुखाटमध्यनासाग्रात्‌ प(दपाष्ण५ मध्यमे | मसायं ब्रह्मसूत्रं तु द्रधन्तरं तु प्रमीयते ५६

कोस्यपशिरये द्विपश्वास्षतमः पटः १८४

तत्सूत्रं स्तनयोमध्यं दक्षिणे तु गुला(गा)ङ्गुम्‌ तरसुश्राहामने(दकिणोनाभिनीत्र द्रषङ्गुलक भवेत्‌ ५७ तरसुबाह्यमता योनिमृढं मध्यं युगाङ्गुलम््‌ तत्सूतज्रादक्षिणे जानुनात्रं गुणाङ्गुलं भवेत्‌ ५८ शेष पुवदुचि्ं गोरीलक्षणमेव हि सर स्वत्यादिश्चक्तीमां भरागेत्र पोच्यते वा॥ ५९॥ इत्यश्भुमदधेदे कश्य पश्चिरपे पध्यमदज्ञतालविधानं नपेक- पश्च श्चत्तमः पटलः

अय द्विपश्चत्तमंः पटलः

|

कन्यसं दाश्षतारेन जुणु वक्ष्ये द्विजोत्तम चन्दरादित्यानविनी चेव ऋषयश्च गुहस्तथा आयेः ज्ञतञ्चुखश्चैव श(च)ण्डञ्ञः सेत्रपालकः | कन्यसं दक्षताङेन कारयेत्तु विचक्षणः | २॥ कलापिकक्षतां्ञः स्यादधम दश्ताककम्‌ उष्णीक्चमङ्गुर परोक्तं केशमान गुणाङ्गुलम्‌ "। केश्ाततु हनुपयन्तं सोध्वे(साध) भान्वड्गुरं भवेत्‌ यगाङ्शुरं समाख्यातं कण्ठमानं द्विजोत्तम दिक्यान(कादि)स्तनमृखान्तं साधेख्य्य)ङ्गुलकं भवेत्‌ स्तनाानाभिपयन्तं तत्समं चेति कीर्तितम्‌ ५॥ नाभेस्तु मेद्मूलान्तं साधंदरादक्षमाज्रकम्‌

तम्पेदुमूखं जान्वग्रात्पश्चषिंज्ञतिमात्रकभ्‌ वेदभार्म तु जानृश्च जङ्घा चोरूसमां भवेत्‌

वेदां चरणोत्सेधं तुङ्कम्मेवं विधीयते उंष्णीषार्पष्ठकेक्चान्तं साधेभान्यङ्गुखं भवेत्‌ उष्णीषपाभ्वात्केशान्तं पशाङ्गुयुदाहतम्‌

केश्षानन्कि]दधनुपयेन्तं मानं तु गुणभाजिते केश्षान्ताककषिसू्ान्तं पुटापे जन्कं तथा

॥३।

१८६६ काहयपरिर्ये दविषश्वासत्मः पटः.

यघोपेतद्िमात्रं तु नेत्रयोरन्तरं द्विज

तत्समं नयता(ना)यामं भूतमात्र तु वाऽऽयतम्‌ १० नर(मू)मध्यादृष्यकेशान्तं सपद यका; स्मृताः

यवं भरूमध्यविस्तारमानुपव्योचदग्रकौ ११

षञ्यवं नेत्रविस्तारभूध्यैवमे यवाधेकम्‌

अधोवमे तु तततुर्यं करवीरयवं भवेत्‌ ।॥ १२ नेज्ायामं भिधा कृत्वा एकां कृष्णमण्डलम्‌ | कृष्णमण्डलमध्ये तु ज्योतियेवभमाणकम्‌ १२ यक(व)मानेन दृष्टिः स्याज्ज्योतिमेण्डलमध्यमे

अधोवमे सिततिनेत्रं सू(सु तत्रसु)भ्रं योद्रिशेषतः १४ तस्य केान्तयोमेध्ये ्रस्थितिबाखचनद्रवत्‌

कणैस्थाने कर्ण उत्तमं दशताखवत्‌ १५ प्राणमूलस्य विस्तारं यवमात्रमुदाहतम्‌ ` नासिकाग्रविशाटं तु व्योमाङ्गुखमुदाहृतम्‌ ।॥ १६ अधरोष्टस्य चाऽऽयामं पाङ्गुखयुदाष्टवम्‌

तदधं त॑स्य विस्तारं चिधुकं द्रयाङ्गुखम्‌ 0 १७ विस्तारं तत्समं विद्यानिश्नमधेयव भवेत्‌| तस्मादधरनिष्करान्तं यवयोनभ्योममात्रकम्‌ १८ गरीवामृलविशाखं तु वस्वङ्गुलगुदाहूतम्‌

ग्रीवाग्रस्य तु विस्तारं साधसप्ताङ्गुरं भवेत्‌ १९ वक्षःस्थलस्य विस्तारं सपृ्रिशतिमात्रकम्‌ पञ्चर्िंशतिमात्रे तु बाहुदीधेमुदाहृतम्‌ २०

आयामं तु प्रकोष्ठस्य एकोनर्विंशददगुलम्‌ तस्मादामध्यमाग्रान्तं साधंद्रादशमाजकम्‌ २१ तदधं तु तखायामं शेष मध्या(षमधो)्गुलायतम्‌ | अ्गुष्ठस्तस्य दीं तु अष्टादक्ञ यवाः स्पृताः २२॥ साधवेदाङ्युरं मोक्तमतामिका तु(नामायास्तुरदीरषकम्‌ तदा(थे)क तजेनीदीर्ध कमिष्ठाया युगांशकम्‌ २३

काहपपश्िद्ये एपश्वाकतमः पटलः १८७

धमान्धिब्सुभूतं यवाङ्गुषठादि विस्तृतम्‌ तन्मूरेऽषटा्ष्ठीनं तु क्ेषमग्रविक्षालम्‌ २४ अग्रव्यासेन भूतांश बेदाश्चं नखविस्तृकम््‌ विस्तारात्यादमाधेक्षयं नखयाममुदाहृतम्‌ २५ अङ्गुष्ठे तु द्विपादं स्यादन्येषां तु तरिपादकम्‌ तलमध्यमरेखाभिः श्रूलाभं पाश्वेवत्तले २६ मूखपदेश्षस्य घने. .....-.. कोट कमुच्यते अष्टा्षीनमग्रं तु घनपित्यभिधीयते २७ तलायामसमं तेयं तछस्येव तु विस्तृतम्‌

मणिबन्धस्य विस्तारं जरिमा द्वियवाधिकम्‌ २८ परकोष्ठमृलव्िस्तारं साथेभूतांशषमच्यते

बाहृ(ह)प्रस्य तु विस्तारं साधेषण्मात्रभुच्यते २९ बाह्वोमेध्यविश्षालं तु स्ाङ्गुलदाहतम्‌

हिकासूत्रं तु कल्यान्तं बस्वङ्गुरमुदाहृतम्‌ ३० द्बव्रिशद्‌(शं स॑मोक्तं....कक्षयोरन्तरा युगम्‌ हृदयाेध८वधि)विस्तारमष्टादशाङ्गुलं भवेत्‌ ३१॥ उदरस्य क्चालं त॒ सक्षादश्चादगुखं भवेत्‌ भ्रोणिपरदेश्षविस्तारं दश्चाङ्गुख्ुदाहतम्‌ ३२ षङ्यन्नं नाभिनिस्तारं निन्नमधेयवं भवेत्‌

स्तनमण्डल विरतारमधोडङ्गुखडुदाहतम्‌ ३३ चूचु[काग्रस्य विस्तार ुस्सेषं तत्समं भवेत्‌ जानुमध्यनिक्षाखं तु साधेषण्पात्रमुच्यते ३४ नलिकासास्तु विस्तारं साधं बेदाद्गुरं भवेत्‌ अङ्धितलाग्रविस्तारं कनका(द्विनवा)ङ्गुरमुच्यते ३५ तलमध्यविक्षारटं तु भूताङ्गुलमुदाहृतम्‌ पादाङ्णुष्ठसमायामं चतुमान्रयुदाहतम्‌ ३६ ।4 तस्याग्रादगुल्फमण्यन्तं साधिद्रादशषययत्रकम्‌ अनामिङषातु(फ)दरीरथं तु यद्विश्वं भवेत्‌ ३७

कृाहयपक्षिरे जिपश्ाश्षतमः पटल 1

मध्याङ्गुखं तु तन्तुर्यं बेदांश्षं तु तदाननम्‌ कनिष्ठायास्तु दीं तु सार्धोनं दयडगुलटं भवेत्‌ + २८ सक्ताष्टनवधेमे(धाम)न्व्रयोदक्षयवं कमात्‌

व॑ निष्ठाद्यङ्मुानां तु विस्तारः प्रविधीयते ३९ अग्रभखसमं भाक्तं विरतारं तु जिभाभिते। ्रधा(द्विभागं नखविस्तारं तत्तुस्यायतबतुखम्‌ ४० तलाग्राद्गुषठमृले तु द्विमाजरं तु घनं भवेत्‌ कनिष्ठायास्तु भूटे तु घनं नवयवें भवेत्‌ ४१ अक्षात्पाष्ण्यन्तरं भागं पाष्णयुर्सेधं तत्समम्‌ पर(शृ)्ठमण्डलविस्तारं पादोनं नवमात्रकम्‌ ४२ ॥। वक्षःस्थरे परे व्यासं पञ्त्रिश्चतिमाज्रकम्‌ अक्षयोरन्तरं परोक्तं चतुर्विंतिमात्रकम्‌ ४२ अत्रानुक्तं तु यत्सवेमुत्तमं दश्षताखबत्‌

चेषां लक्षणमास्यातं तेषामाङतिः पूषेषत्‌ ४४

डति कारयपश्षिस्पे दशतां नाम द्विपश्वाश्षलमः परलः |

अथ वरिपञ्चाशत्तमः पटलः

नवता दक्तालोक्तं (अथोक्तं नवतां तु) शुणुष्वेकाग्रमानसः सवच्ाषटमूतीश्च विच्ये(त)श्ाटोकपारकान्‌ अन्याश्च देवताश्चैव नवतालोत्तमं कृरु

सद्रादक्षक्षतं भागं वेरमाने विभाजते २॥ उष्णीषं चेकभागेन दे(के)शान्तं तु गुणाङ्गुरम्‌ केशान्तादक्षिसृत्रान्तं बेदमात्रं विधीयते ।॥ तस्म।दापृटसीमान्तं वेदां षु पुटाधकम्‌ कष्टमाने तु वेदां मान्ब॑दी हदयावि ४॥ इदयाभराभिसीमान्तं तथा प्रादक्षमाभ्रकम्‌ नाभ्प्रादिपेदभखान्तं भानुमान्रं विषीयते ५1.

कारयपश्चिस्पे चतुः समः पटः

ऊरुदीधं चसूर्विक्षद॑जं ता(जा)नुयुगाश्नक्रम्‌ ` ˆ नङ्धादे बोर्तुरयं स्याद्रद्‌ज्ञं रसोद यम्‌+ 8

7, शिकिमो राद्ृदीपं स्याचतुर्विशतिभागया(तः) 1-- ~ + > भि(त)नवा(वां)स्य॑श(शं)भकाषठं रयाद्शांश्ं तु तरायतम्‌ तस्मान्मध्याङ्गुखायामं षडङ्गुखमुदाहतम्‌ कन्यसं शतालोक्तं मागण रेषमाचरेत्‌ तस्माद्‌ वयवाथं प्रत्येकमेवमाचरेत्‌ मानमेवं समास्यातं रक्षणं कथितं पृरा।९॥

इति काडयपश्िल्प उत्तमं नवेतालं नाम तिपश्ाञ्चत्तमः पडलः;

अथ चतुःपञ्चाज्ञत्तमः पटलः;

मीर

मध्यमं नवताले तु वक्ष्ये संक्षेपतः क्रमात्‌ य्वाप्सरोगणाथैव अस्रमूर्तिमेरुद्रणाः १॥ मध्यमं नवताखेन कतेभ्यं द्विजसत्तम अष्टोत्तरश्चतां त॒ प्रतिमोचं विभाजिते २॥ उष्णीषं व्योमभागेन केशं पादोनतारुकम्‌ केशान्ताने्रसृन्तान्तं चतुभोगयवोनितम्‌ ` पुटान्तं चेव तत्तुल्यमाननं तथा भवेत्‌ पादोनचतुरक्षं तु ग्रीवामानमुदाहृतम्‌ भान्व॑श्चा्रियवोनं तु दिक्रादाहृदयावाषे | नाभ्यन्तं चैव तत्तस्य मेदमृखान्तकं तथा ५॥

पादाधिकशुणोपेतं वैशांशषं चोरुदीधेकम्‌ जोयुभ्रीषसमं तङ्गः जङ्घा चोरुसमा भवेत्‌ ५; & जायुतुस्पलखोपेतं बाहुोरुसमो भवेत्‌ ˆ \

स्गदशारमुलं मोतं कोष्ठस्य दीषेकम्‌ पै रि

9); कश्यपश्चिल्पे षट्पञ्चाश्चन्तमः पटः |

षडं्ं यषोनं तु तु(त)खायामं करस्य तु तत्समे पथ्यमायामं शेषं युक्त्या समाचरेत्‌ 1 शति काहयप॑क्िस्ये मध्यमनवतालकं नाम ;षश्चाशत्तमः पटलः

दै | %~५

अथ पञ्चपच्चारात्तमः पट्टः;

अधमं नवतालस्य लक्षणं वक्ष्यतेऽधुना

विद्याधरगणभेव असुराश्च तथेव

पितरः सिद्धगन्धवां नवतालोन्रतेन तु

सवेदशषतभागं तु कोतकोच्च विभाजिते

उष्णीषोच्वं त्रिपादं स्याच्छेषं साधतनिभागया(तः)

केञ्ञान्तानञे्नसूजान्तं पादोनचतुरंश्षकम्‌ ॥।

तस्मानञत्राद्रिहन्वन्तमाननं स्यात्तथोदितम्‌

भवेद्रेदार्गुखं भ्रीवामानमित्याभेधीयते

ग्रीवापादतरं जानुतुस्यं जङ्घो रुसदृश्षम्‌

बाहू(हो)थोरुसमं दैर्घ्यं मको षोडशाङ्गुखम्‌

तरदीर्धं तु भूतां्ञं तत्समं मध्यमाङ्गुलम्‌

शेषं युञ्यं (क्त्या) तु कतंव्यं सवेमङ्ः विधीयते & इति काश्यपशिल्येऽधमनवतालं नाम पञपञ्ास्षत्तमः पटलः

अथ षटदपच्रत्तमः पटः

[नी

अथ वक््ये विक्ञेषेण अष्ठताखं विधीयते ! चतांन्ञं मध्यविम्बोचमुष्णीषं तु शिवांक्षकम्र्‌ १॥

साधंद्रयंशं तु केशान्तं केशचान्तास्वषेसीमकम्‌ भ्रादोनदक्षभामं स्यात्तल्िभागविभानजिते २.१

कैश्यपक्षिले सप्पश्चाश्च समः पटः

शिवाश्च त्वक्षिसृजरान्तं पटान्तं चैव तत्समम्‌

पुटार्धं त्वन्तके शेषं साधेदरय॑स्चं गलोदयम्‌ हिक्षादिहृदयान्तं तु रद्र दवितयोन्नतम्‌

नाभ्यन्तं चैव तुरयाक्ं मेदमूखान्तकं तथा ४॥ ``

साधेत्निसक्षभागं तु उरुदीधमुदाहूतम्‌

जानुकण्ठसमं तुङ्खः जङ्घा चोरुसमा भवेत्‌ ५॥

जानुतुसयं तरोत्सेधं बाहो रसमो यतः

प्रकोष्ठं तु क्छाश्चं स्यात्सा भताङ्गुटं तथा £

तत्समं मध्यमादगुस्यं शेषं परागपरोदितम्‌ |

अ्रानुक्तं तु यत्सवं कन्यसं द॑शताखवत्‌

इति कारयपरिल्पेऽष्तालं नाम षट्पश्चाशत्तमः पटलः

पन्या (वयस्यः

| अथ स्षप्तपश्चाशात्तमः पटः

अथ वक्ष्ये विशेषेण सप्रताखविधिं परम्‌ पिक्ाचप्रतिमीत्सेधं साष्टाशिकांशीत्यं)शकं भजेत्‌ उष्णीषमधभागेन केशान्त शि(कष)िभागया(तः) साधेद्रथेशे तु नेजरान्तं साधोग्न्यंषं गन्तकम्‌ २॥ चिषुकान्तं तत्तुस्य वेदांश गखोद यम्‌ स्तनान्तं सप्षमागं तु रुदरांशं नाभिसीमकम्‌ तथा वै योनिभूलान्तं विंशांशं चोरुदीधकम्‌ जानुमानं द्विभागेन जङ्घा चोरुसमा भवेत्‌ चरणो द्विभागेन मर्न्वक्ञं तु तरोभ्नतम्‌ उरुदीसमं बाहपकोष्ठान्तं जिपश्चकम्‌ तखछायामं तु भूताज्ञं वेदांश तस्य षिस्तरम्‌ . तसलायामसद्शं मध्यमाङ्गुलिदरीषकम्‌

काश्यपश्षिव्येऽएपश्ाशत्तमः पट

शेषं भागुदिते देशे हासं कृयोदतीद्रियम्‌ सक्ततां समाख्यातं शेष प्रागपरोदितम्‌

इति कार्यपरशिस्पे सप्रताटं नाम सप्रपश्ाश्चत्तमः पटलः

कुणि, दिवसक करये

|| अथाष्टपञ्चा शततमः प्ट:

अथातो नागरादीनां छिङ्खनां प(वी)लक्षणम्‌ | आदौ तु वक्ष्यते विभ सकटान्तं ततो षिदुः १॥ शरखजे शिखया षीठं सधयेष्टकयाऽपि वा |

दारजे दारुजना(जं वाऽ)थ इति(षट)कामयमेव वा २॥ रत्नलोहजलिङ्खगनां सयोनिर्खाहनं तु वा लिङ्कोदयसमं षीठं विस्तारेणोत्तमोत्तमम्‌

पूजां श्ञोचसमं पीठं तारं कन्यसमुच्यते तयोमेध्येऽष्टभागं त॒ उत्तमान८दि) जयत्रयम्‌ पीठज्यासं तरिधा भञ्य द्विभागं चो रुमो(जो)मतम्‌ व्यासाधेमधमोत्सेधं तयोमेध्येऽष्टभाजिते

नषधा षीठतुङ्खः उत्तमादि त्रयत्रयम्‌

क्रमेण कथितं विप्र नागरस्त्मेवमुच्यते रिङ्खस्योचसमं व्यासं श्रेष्टमध्यकनिष्ठकम्‌ तयोरमध्येऽष्टमागे तु नवधा पीरविस्तृतम्‌

नवधा विस्तृतं ख्यातं ब्रह्मविष्ण्वंशयोरपि

उंदयं वसुधा भञ्य द्विभागं वा यसा(थां)श्चक१ एकां वा विषेण स्थलांशे तु निवेशेयत्‌

शेषै पीटोदय॑ ख्यातमेवं द्राविडमुस्यते

पूजांशश्च परीणाहसमं श्रेष्ठं विश्ाखकम्‌

परीणाहे काशे तु भान्वंशषमधमं स्विति १० तयार्मध्येऽष्टमागे तु नवधा षीडनिस्तृतम्‌

अथवा. लिङ्खविष्कम्मं चतुरसशते सति ।। १९.॥

काहयपश्षिखयेऽष्टपश्चाश्षत्तमः पटः

तत्कणेद्विगुणं वाऽथ साधद्रियुणमेव वा

जिगुणं विक्ञाटं तु षीटनां तु षिकेषतः॥ १२॥ गरभगेहं ति भागेकं चतुभोगेकमेव वा

पीटग्यासं समाख्यातं पिष्णुभागसमोन्नतम्‌ १३॥ सामान्यं नागरादीनां लिङ्गानां षीठिकासमे

उपान बाह्यविस्तारं सर्वेषां विधीयते १४ तदषटनवदश्षांशदीनं वाऽग्रविशाकम्‌ विष्णुभागसमोतुङ्खः सपादं साधमेव वा १५॥ सामान्यपीठिकानां तु नागराद्रधासमु्रतम्‌ छिङ्खगनां सकलानां तु सामान्यं षीटलक्षणम्‌ १६॥ करोदये नवांश तु व्योमांश कन्यसोदयम्‌

गुणांश श्रष्ठमानं तु तयोमेध्येऽष्टभानिते १७॥ नवधा पीठतुङ्खः तु तस्य विस्तारमुच्यते पीरतुङ्कसमं व्यासमधमं पीटमुच्यते १८ दिगुणं चोत्तमं व्यासात्तयोमेध्येऽष्टभानिते

नवधा विस्तृतं ख्यातं सकलानां विशेषतः १९ पिण्डिका गोमुखोपेता लिङ्खानां तु पिधीयते गोमुखाद्ाति पीठं स्यात्सकखानां विशेषतः २० समाश्रं समरत्तं वा लिङ्खानां तु विधीयते

सायताग्राय८प)रत्त वा भी(भ)तिमानं समतुवा॥२१॥

पद्मपीठं भद्रषीठं वेदिकोपरि मण्डलम्‌

पीठं चतुर्विं ख्यातमलंकारं द्विजोत्तम २२ कटां शं विभजन्ुङ्मुपानोचं द्विभागया(तः) | भूतांशोचमथो पशनं कण्ठं पादुकसदृश्षम्‌ २३ उ्वेपग्रं तु बेदांश्ं द्विभागं प्टिकोदयम्‌

१९३

शिवांशं भरीतवायुश्च(भतिभागं च)षोडश्षदलसयुतम्‌ २४

द्रं दरं तयोमेध्ये अष्टो वाऽथ महादलम्‌ | अधोङ्गुलं दलाग्रोचं पानाङ्गुलसमा वृतम्‌ २५

१९४ काश्यपतिस्पेऽषटपश्चाश्लमः पठ;

लिङ्ब्देहाङ्गुरोध्व वा दराग्राणां समुरक्तयम्‌ पीठतारजिभागेकं गोगुखं दीधेमुच्यते २६ तदीधैसदश्ं स्यातं मूलव्यासगुदाहृतम्‌ मूखतारक्रिभागेकं तस्याग्रे विस्तृतं भवेत्‌ २७ मूलादग्रं करमाल्क्षीणं तदघनं व्याससश्शषम्‌

त्रिपादं वाऽधेपादोनं वृत्तिभागांश्च एव बा २८ व्यासत्निभागभागं तु शिरामागेविक्षारकम्‌ पटिकोध्येसमं निम्नं तस्पाद्धीनं तु कन्यसम्‌ २९ उपानाच्रङ्खवेक नीत्रं सौन्दयेमाचरेत्‌ अधिष्ठानं भवेदरेश्षनीत्रे वा परिकल्पयेत्‌ ३० पद्मपीठं समाख्यातं मद्रपीटमथोच्यते

कृत्वा तु षोडशोत्सेधं भागेनोपानमुच्यते ३१ जगस्युच्ं त॒ वेदाश गुणांशं ङरुतोश्र(्छ्)यम्‌ | शिवांशषं पष्टिकामानं कण्टमानं गुणांश्कम्‌ ३२ तदृध्वे पट्रमेकांशे द्विभागे पट्टिका भवेत्‌

हहयंशं धूतवारि स्याद्धद्रपीटमिदं परम्‌ ३३ पटोच्च॑ तु कलांश तु द्विभागं पादुकोदयम्‌ |

गुणांश जगतीमानं कुमुदो तु तत्समम्‌ ३४ व्योमांशं पटमानं तु कण्टमानं द्विभागया(तः) तस्योध्वं कम्पमेकांरं गुणांश पट्टिका भवेत्‌ ३५॥ एकांशं घृतवारि स्याद्रेदीभद्रं तयोच्यते

भद्रमेवं समाख्यातं येदपीटमथोपरे ३६ जरयोदशां शँ षीटोचं द्विभागं पादुकोदयम्‌

तदुध्वे पद्मकं तुल्यं कम्पमंशेन कारयेत्‌ २७ दिभागं कम्पमानं तु उध्वेकम्पं शिवां शकम्‌ तदुध्वैपश्रं पक्षांश पट्रकं चेव तत्समम्‌ ३८ घृतवायुंदय॑ व्योमभागेन परिकर्पयेत्‌

अथोदये-तु वस्वं्ने उपानोच्ं शिवांश्षकम्‌ ।॥ ३९

काह्यपक्षिटप एकोनषष्टितमः पष्टः १९५

एकाक्षं धृतवारि स्याच्छेषं वेदियुगाश्रक(य)प्‌ | वेदिकापीटमाख्यातं तदे वाक्षा्ञपषटटिका ४० कते्यं तु िधेवाह्वि वेदिकापीटमुच्यते

पञ्मं वा भद्रपीठं वा वृत्तं तु परिमण्डलम्‌ | ४१ अधिष्ठानं तु यावद्रा पीटाङ्खः परिकल्पयेत्‌ उपपीटाङ्कःबद्न्धात्तत्तक्ऋ्ला भकीतितम्‌ ४२॥। जयदं चतुरश्रान्तं योन्याक्षारं प्रजाकरम्‌

ज्ञान्ति; स्याद्धनुराकारे गुणाश्रं रिपनाश्षनम्‌ ४२ वधमानं तु वृत्तं रयात्पञ्चाश्रं एष्ितुष्टिदम्‌ षट्कोणं रोगनाह्ं स्याद(दे)वदे(मे)व क्रमा्रिदुः ४४ एष्वाकारेषु पीटाग्रास्ागुक्ताबिधिना करु

द्रव्ये तुषटेऽष्टपीठे तु जीर्णे धारे द्विजोत्तम ४५॥ पू्वाऽऽकृतियैथा कार्य तथा इयोत्पुनः पनः | पञ्चादन्याढृतातीतकतेव्यं कतेना्चनम्‌ ४६ तस्मात्सवेभयत्नेन पवोकारं भकस्पयेत्‌

सापेक्षं यत्तु तत्तारान्सपादं साधे एव वा ४७॥ आजयं युखभद्रं वा मद्रं चोपसमभद्रवत्‌

लिङ्कानां सायतं पीठं इयात्तु कदाचन ४८ समाश्रं समवृत्तं सायतं वा तदन्यकम्‌

सर्व सक्रमोपेतं कतेव्यं संपदां पदम्‌ ४९ पिण्डिकालक्षणं भोक्तं पादशेरोदयं शृणु ५०

शाति कारयपक्षित्ये पिण्डिकाटक्षण नामाष्टपश्वारशत्तमः पटः

अथेकोनषष्टितमः पटलः

रयाय

अथ व्ये विक्ेषेण पादश्षेखादिलक्षणम्‌ लिश्न्तारत्रयं व्यासं तत्र पादसमोन्नतम्‌ शरेष्ठमध्यकनिष्ठोरध्वं तयोमेध्येऽष्टभाभिते

तुङ्गः तु नवधा भोक्त पादां्ञं बे)सरोदितम्‌ २॥

१९६

काहयपरिरप एकोनषष्टितमः षट;

लिङ्ख व्यासद्रयाधिक्यं व्यासं तद्रस॒भाभजिते

कु (ए)कांश्षमवटे निन्नं लिङ्मूृलवदाकृति नवरत्नभमाणेन नवकं मकल्पयत्‌

अन्यतः समतां कयोदाधाराख्यशिरासह ।॥ ४॥ तदस्मात्पीठसीमान्तं नन्श्ावतेक्िखोदयम्‌ | लिङ्खपीटसमानं वा एकद्विञ्यङ्गुटाधिकम्‌ ५॥ नान्यवृत्तशिखाग्यासं नागरेषु विधीयते पीटव्यासान्यके वाऽथ द्राषिडाक्षाभिकायिकम्‌ लिङ्गव्यासेन पादांशे षीटदेकेकवधनात्‌ नन््ावतेशिखाव्यासं नवधा वेसरोदितम्‌ ७॥ लिङ्खःस्योपरितः कल्प्यं चत्वारथ(त्वरं चतुरश्रकम्‌ चतुरभोच्चतायामं तेषां मानमुदाहतम्‌

उत्तराग्रं तु प्राग्भागे भरागग्रं दक्षिणे न्यसेत्‌

पिमे चोत्तराग्रं चेत्‌ प्रागग्रं चोत्तरे न्यसेत्‌ शांकरे प्रथमरयाग्रमनलग्रे दितीयकम्‌

तृतीयं मरुतो वायुमूलं चतुरथकम्‌ १० नन््रावतेशिटास्त्वेवं योज्यं कल्पद खोद के तदुर्ध्वेऽष्टबन्धनं इयोर्स्थापयेतपिण्डिकां बुधः ११॥ सुधया वबन्धं वाऽऽङिप्य पीठं भरयोजयेत्‌

एकारं चोत्तमं पीठं द्वाभ्यां मध्याविष्टरम्‌ १२ त्रिचतुष्पश्चामि वोऽथ कन्यसं पीटमुच्यते ¦

पीठानां तु तदुर््वै तु महमे(ध्ये)केन समाचरेत्‌ १३ बहुवस्तुदलाधस्तात्वीटसंधेगेखेगरः

गराधस्ताद्‌ वृषो द्रयश्रौ तत्पूर्वे वाऽपरे न्यसेत्‌ १४ त्रयश्चेदाश्रयं त्वेकं वामेऽ्रामे परे द्रयम्‌

चत्वार चेदृद्रोणयुगं चतुरश्रं भकल्पयेत्‌ १५ पञ्चषट्‌ चेव कत्य पिण्डिकालक्षणान्वितम्‌ सुधयाऽष्टबन्धनाद्रा निरिष्प्रं सुदं करु १६ ` इष्टकाभिः शिलामिबां हृदं स्यात्सुधयाऽन्वितम्‌ | लोहजं राजतं चैव यथावददता मवेत्‌ १७॥

कार्यपाशेटप एफोनषष्टितमः पटः १९७

सर्वेषां बन्धनं चाषबन्धमित्यभिधीयते विष्णुभागोध्वेसीमं पिण्डिकोर्ध्वे समुन्नयेत्‌ १८ नतोन्नते केभ्य कृतं चेस्कतेनाश्चनम्‌

छिङ्खस्य पुखनिमोणं रक्षणोद्धारमुच्यते १९ प्रासादस्याग्रतो वाऽपि चांशकं दक्षिणेऽपि बा हस्तमानं समुत्सेधं दपेणोदरसंनिभम्‌ २० गोमयाटेपनं इत्वा पिण्डीं वूर्णेरलंकृताम्‌

नानाधूपेश्च दीपेश्च नानापृष्पैरलंडृताम्‌ २१ शाछिभिः स्थण्डिलं कुयाद्रोदिकायां विशेषतः तण्डुङेथ तिटेदंमेखाजेः पष्पेरटंकृतेः २२ अधमत्रयलिङ्खगनामेवं मण्डपमाचरेत्‌

शेषाणां लिङ्खदीधं स्या्रथावेदिकविस्तृतम्‌ २३ तेनेव जिगुणव्यासं मण्डपस्य विद्ालकम्‌ अन्यत्सवेमरंकारं पभरागिवैव समाचरेत्‌ २४ विध्यूर््वं श्वयते(रथपति)लिङ्खः भाक्छिरथोध्वेवकत्रकषम्‌ परिवेष्टय घटानष्टौ सक्‌ चीन्सावधानवान्‌ २५ ससूत्रान्नववरत्राढयान्‌ गन्धतोयेन पूरयेत्‌ सावधानान्सभो(श्ो)मा्या(ढचान्‌)रोकपालादिदैवतान्‌ २६ गन्धेः पुष्येश्च धूपाग्ेरचैयत्स्वस्वनामतः

लिङ्खमूखस्य वामे तु पिण्डिकादम निधापयेत्‌ २७ रक्तवस्त्रादिनाऽऽेष्टय लिङ्खनषीठे समचेयेत्‌ वेदिकायां सत्वयेन्द्रे कुण्डं वा स्थण्डिलं कुरु २८ अग्न्याधानादिकं सवेमभिका्यौक्तमाचरेत्‌ ब्रह्मषक्षसमिद्धिश्च होमं इत्वा विधानतः २९ आपोदिष्ठादिमन्त्रेण इदं विष्णश्च मन्त्रतः

ब्रह्म जज्ञानमन्त्रेण आज्य[त]न्त्र॑ समाचरेत्‌ ३० चरुहोममघोरेण मरयगष्टादशाहुतीः

तथा जागरणं राज्नो परभाते सुमुदूतेके ३१ देशिकस्तु छचिभूत्वा सकलीकृतविग्रहः सितषस्रोत्तरीयाढश्यः सितमास्यानुलेषनः ३२ +

१९.८९.

धवह्यपश्चिरप एकोनषषटितमः षट;

सितयज्ञोपवीवश्च शिवद्विजकुरोद्धषः

स्थपतिश्च शुचिभूत्वा यज्ञसूत्रोत्तरान्वितः ३३ पाग्बदभ्रिं समभ्यच्यं सिषटपूणां हृति यजेत्‌

प्रतिसरं बन्धयेन्मात्रं लिङ्कन्पीठे द्विजोत्तम २४ स्वणेरनतकापीससूत्रैवां हृदयेन तु

परभाते सुमहते तु लक्षणोद्धारमाचरेत्‌ ३५ पायसं घृतसंयुक्तं शिरःस्थाने बिं हरेत्‌ रत्नशान्ति परित्यज्य गन्धा्ैरचेयेदतम्‌ ३६ रत्नेन धातुना लिङ्कमध्ये सूनं तु पातयेत्‌ पुखभागस्य मध्ये तु नां इयोत्सलक्षणभ्‌ ३७ लिङ्कःमानेन मतिमान्‌ स्तूपिविस्तारमाचरेद रद्रभागोदयं गृह्य शिरसो वतेनान्वितम्‌ ३८ सबेद्विंशति हस्तं कत्वेकांशं तु विस्तृतम्‌

अङ्न्गुरं वसुधा भज्य एकांञ्ञे यवमुच्यते ३९ उत्तमोत्तमलिङ्ानां सूत्रं पश्चयवं ततः

शेषाणामपि लिङ्खनां यवार्धं परतिहासयत्‌ ४० अधमाधमाण्ङ्खः तु सूत्रतारं यवं भवेत्‌ सूत्रविस्तारमेवं स्यार्स्या(खा)तं चेव तु तत्समम्‌ ४१ लक्षणं शिरसि व्याधिटेलाटे मरणं भवेत्‌

नेत्रे 'छृते त्वपस्मारमास्ये ध्यात्वा विनाशनम्‌ ४२ चिबुकं बन्धुनाशः स्यात्कण्ठे स्कन्धविनाक्षनम्‌ स्तनदेशे सुतं हन्ति तस्मादेतानि वजेयेत्‌ ४३ शिरसा सह रद्रा गुणांश्च विभजेत्समम्‌

एकांशं मूधेता[वञ्यस्त]नादुर््वै तदंश्षके ४४ तदसतांशयो्विभ लक्षणोद्धारमाचरेत्‌

पञ्च वा मुकुखाकारं लिङ्कगकारं यथोचितम्‌ ४५ दविनानामतिषटद्धय्थं नृपाणां जयावहम्‌ ¦ खद्गपरत्यञ्चिकाकारं कुजराक्षामिवाढकृति ५६ शङ्काभश्च चतुर्भेदं नृपाणामपि दृद्धये कसञ्ञखिसमाकारं गोकणोढृति बा भवेत्‌ ४७

काश््यपक्षिरप एकोनषषटिवमः परशः

वेश्यानां त्रिकोणं शरूलदृत्तायतं तया शद्रहद्धिकरं जीणि सूत्रं गृह्य तु लक्षणम्‌ ॥-४८ लक्षणोद्धरणोत्थांशं रुद्रभागविभानिते मुकुलोदयमेकांशं तद्रयासं चापि तत्समम्‌ ॥..४९ तन्मृानां तु दीधेत्वं नवमागमुदाहृतम्‌ तस्मारमेकसूत्रं स्यात्सूत्रद्ितनियुगं तु वा ५० सूत्रत(ज)ययुतं चोक्तं सूत्रान्तरयवच्रयम्‌ यवद्रयान्तरं बाऽथ नाखातरं दिजोत्तम ५१ नालमूटेन तस्याग्रे सीमासूत्रे तथा छिखेत्‌ तन्नाखं चेकसूत्रं स्यालिङ्घमध्ये विशेषतः ५२ सुत्रोक्तव्यासखातं नालायामं कल्पयेत्‌ नाखाधस्तात्त व्योमांशं त्यनजेद्िष्णं वज्ञकोपारं ।॥ ५३ मणिरेखा ततः कायो मुकुलस्फुङ्ः(फुल)नाकरति रेखात्रय तथा षष पद्ममृं समं तु वा ५४ पद्मतारत्रयेकां हं बेदांशेऽगन्यंश्च एव वा। पञ्चांहे[वा]युगांशं वा पद्मनाखाधेमेव वा ५५॥ मुकुलमूलेऽन्तरं ह्येव नालमूलेऽतरं शृणु नाखायामसमं पश्चाद दवित्रिपादयुगां शके ५६ त्रिभागं पञ्चभागं तु वेध(द)भागमथापि वा नालमूलसमरवे चा मणिरेखाद्रयोत्तरम्‌ ५७ मूखादग्रं क्रमालक्षीणं मणिरेरवान्तरं भवेत्‌

तन्तुमूले समे तियग्गत्वा पृष्ठे तु संधयेत्‌ ५८ मणिरेखाव्यासखातं चालिङ्कस्यात्रि छिङ्कवत्‌ मणिरेखाखम्बि नारं दीघोसं सममेव वा ५९ तस्मादामूखपयेन्तं वसुभागविभाभिते परणि(ण)राम्बनं विप्र नवधा परिकीर्तितम्‌ ६०. सर्वेषु रक्षणोद्धारे श्रीरहिस्यान्मणिरोखिका

परथमे लक्षणं भोक्त द्वितीयं लक्षणं शृणु ।॥ ६१

९९९

००

काहयपश्चिरय एकोनषष्ितमः पटल;

रक्षणोद्धरणाधीश दश्भागविभाजिते

एकारं युकुलोचं तु नवांश नाटदीधकम्‌ ६२ शेषं पवेवदुदिष्ं चतुथं रक्षणं शृणु

लक्षणांकषं तु नवधा भाज्येकांशं तु कुण्डकम्‌ ६३ सप्तांश नालदी तु शेषं पूववदेव हि

चतु लक्षणं परोक्तं पश्चमं रक्षणे शृणु ६४ लक्षांशञं षसुधा भज्य व्योमांशं पुकरोदयम्‌ |

षडह नाखदीध तु नाखाधस्ताच्छिवां शकम्‌ ६५ तदेव सप्तभागं तु नारदीधेमुदाहूतम्‌

शेषं भागिव कतेव्यं सप्तमं लक्षणं शुणु ६६ क्षाधीशे तु सप्षांशे श्यै मुकृखोदयम्‌

भूतांश नाल्दीध तु शेषं पूववदेव हि ६७ षडंद वाऽथ तननालदीध शेषं तु प्रागिव एवमष्टविधं ख्यातं नाखायामं द्विजोत्तम ६८ अग्राकारेऽग्नमुकुखाद्‌मायुसंस्या तु सुव्रत | यथेष्टनाठे कतव्य वसुसंसख्या तु देशिक; ६९ दुढसूतरं भकतेन्यं लिङ्क पक्तममाणतः

स्थापयेन्न ततो लिङ्क प्रागग्रं दारुविष्टरे ७० लक्षयेतििण्डिकावक्तरं लिङ्क सोम्ये निधापयेत्‌ स्थापितः कटश; स्थाप्य शिङ्कपीठे हदा बुधः ७१ गन्धोदके! [स्तु सं |स्नाप्य गन्ध दुष्पादिभियजेत्‌ छम्बकूचंसमायुक्तं सवोरंकारसंयुतम्‌ ७२ रथे वा शि)विकायां वा ग्रामं कृत्वा प्रदक्षिणम्‌ | ततो जखाशयं प्राप्य जलाधिवासनं कुर ७३ लक्षणोद्धारमास्यातं मरतिमालक्षणं शृणु ७४॥

इति कारयपश्चिखे पीठलक्षणोद्धारो नमिकोनषष्टितमः पटलः

क(रयपाकषिर्े -पष्टितमः पटः २०४

| अय षष्टितमः पटलः

अथ श्ेवादनन्तरं [स्याद्‌ ]विष्णुस्थ।पने निषधः नगरे पिमे वाऽपि मध्ये उत्तमोत्तम मध्यादिकलिकान्तं वा अवतारं तु शिञ्जितम्‌ तत्पदे वास्तुदे वांश्च स्थापयेच््छिलि्पिकोत्तमः; > खगं तु विष्णुपुरतो षिष्णुङञ्जमथापि वा अञ्जलिं हस्तसंयुक्तं पूर्वे वा अग्रतस्तथा ३॥ आरयेऽरण्यके | वाऽपि वराके पुण्यतीरथके.। , ग्रामे वा वास्तुमध्ये वा भवेत्पूबे उदङ्श्ुखे वरुणे वेश्यभूमिं यममिन्द्रं तु स्थापयेत्‌ पिज्ञाना(चाप्ो पदे स्थाप्य नैकेति वायुमर्चयेत्‌ ५१ अथ व्ये .विषशेषेण सकरस्थानदत्तमम्‌ .. शांकरे रृत्मूर्तिस्तु आ्रय्यां हृषवाहनम्‌ उमास्कन्द्‌|यु त॑ विभ नैक्रत्यां परिकस्पयेत्‌ कटल्कारं वायुदिग्भागे भिक्षाटनं जयान्तिके सुशासनं तु सत्यांशे विध्यंशे जिपुरान्तकम्‌ सुग्रीवे हरिरधं स्याद्वन्धर्वे चन्द्रशेखरम्‌ सेषांशं . 9. ख्ये कालारिमूर्तिकम्‌ ` उदिते 5 स्यादेन्द्रे कल्याणसंयुतम्‌ ले्रपालस्तु पजेन्ये याम्ये वा दक्षिणेश्वरम्‌ वारुण्ये छिङ्खुदभूतं सोम्ये तु गजहारिणम्‌ १० हत्वुध्वैमा्यं भोक्तमन्तरालस्य क्पयत्‌

, भूमध्ये तु संवीक्ष्य सकलं स्थापनं छरु ११

` भराकारिऽष्टचतुर्दिश्च द्रार्ोभादि करषयेत्‌ भाकारान्ताति(नि) मध्ये दीधेमध्ये वेकषनैम्‌ १९ अथवा हम्येस्य मध्येन द्र्ेकमंक्षफम्‌ (१) पघानमारमेकं वा त्वपर" वाचां द्विज -॥ *१३

इति कफोश्यपरशषिस्ये सकलस्थापेनविधिनांम षष्टितमः पटलः

०२

काश्यपश्चिल्प एकषष्टितमः पट;

अथेकषष्ठितमः पटः

अथ षेशष्ये विषेण सुखासनविधि परम्‌

आसनं राजसं भावं भद्रपीठे [सुखा]सनम्‌ १॥ वामाङपिश्छादयेत्यीे दक्षिणाङ्पिस्तु छम्बयेत्‌ उध्वैभागोपरिष्टात्तु साधवेदाङ्गुलाधिकम्‌ स्फिक्पिण्डमानमेतद्धि आसीनोर्ध्वे विक्षेषतः |

आसने पू्केशान्तं जान्वोबोह्यावसानकम्‌ जान्‌्ध्व पूवेकेशान्तं जानोबो(नुबा)हुग्ीवास्यकम्‌ परहस्तमणिबन्धं मध्यमे समं भवेत्‌ ४॥ आसीनेन स्वसुत्रेऽस्ति पूवैसूत्रेऽधुना शुणु मोणिमध्यं तु नासाग्रार्स्तनाभं नाभिमध्यमम्‌ वामाडप्रिगुरफमध्ये तु ब्रह्मसूत्रं परखम्बयेत्‌ सूतरादक्षिणजान्वन्तमेकत्रिश्ाङ्गुखं भवेत्‌ £ अथवा त्रश्दङ्गुस्य एकोनरजिश्चतोऽपि वां सूत्रात्तदङ्ध्रेनलकाद्राऽन्तरं द्रादज्ञाङ्गुलम्‌ ७॥ त्रयोदशाङ्गुरं वाऽथ दश्ञाङ्गुखमथापि वा

पीठं नादं पपार्ण्ण्योस्तु नीवरं द्वित्यङ्गुखं तु वा1८॥ तत्सुत्रान्मथये(ध्यमे)हस्ते मध्यरेखावसानकम्‌ चतुदंशाङ्गुलं पो क्तमन्तरं तु द्विजोत्तम

उरोद्र भणिबन्धान्तं नीवं द्िञ्यङ्गुखं तुं वा ९॥ कटकं सिंहकण वा तत्रस्थं भविधीयते तजेन्यादिकनिष्ठान्तं तत्राङ्गुल्यस्तु वक्रगाः १० ईषदरक्रं तदङ्गुषठमेवं स्यात्कटकाङृति मध्यामध्यतलान्तं तु अधेमर्धं त्वनामिका ११ वन शेषाङ्गुलं पाग्बत्सिहकणेमिदं परम्‌

हिकासूत्रं सम॑ ङयोत्कतेव्याग्रो करे परे १२॥ वक्रावनामिकाङ्गुष्ठो तलमध्यावसानक

कंचिद्क्रा कनिष्ठापि शेषौ दरौ तु ऋजुक्रियो १३.

छ्ारयपद्धिल्ष एकषष्टितमः प्रदः |

कतेन्याऽऽकृतिरेवं स्याक्षणाशितयुन्दरम्‌ ,. षपरं भोणिपाश्वे तु पञजषट्सप्तमाङृतिप्‌ १४॥ छुकिमध्ये नासग्रे पूवसूतरं त॒ संसृशेत्‌ . मेदुमूलं तु वामाङ्भि गुल्फमध्यं रसाद्नुरम्रू १५॥ अभवा सप्तमात्रं तु पश्चमात्रमथापि वा।

नाभेमध्यं तु वामादप्रिनलिकाम्रं चतुदश १६ त्रयोदशाद्गुखं वाऽथ भान्वङ्गुखमथापि वा मोल्यग्रमध्यमात्सतरंद्थन्तरं मनुमातु(जर)कभू १७ सारध॑त्रयोदक्षे वा [ज ]योदशाङ्गुटमेव वा ऋजो(जु)गतं सुखासीनं प्रवाटसदृशभम्‌ १८ जिनेत्रं सुष्ठुवदनं संपन्नं राजसं गुणम्‌ न्याघ्राजिनाम्बेरोपेतं दुबूलवसनान्वितभ्‌ १९ फतेरीपरहस्ती दरो बाह्च वाऽभ्यन्तरासनम्‌

दक्षिणे परद्युं वामे ढृष्णं चान्यवरद्रयम्‌ २० अभयं दक्षिणं वामं कटकं सिंहकणेवत्‌

वामे कणेविशेषेण शङ्कपा्रमधापयेत्‌ २१ तिचतुष्पश्चमात्रं वा पश्चमण्डलावेस्तृतम्‌ . कणेनालघनं चैव त्रिगुणं पत्रविस्तृतम्‌ २२ य(ए)वं पत्रघनं प्रोक्तं श्वेतभान्वादिमादैवम्‌ दक्षिणे कणमेवं तु इण्डलं सिंह एव वा २२॥ कुण्डलं व्यासतुङ्खं तु जिचतुष्पश्चमात्रकम्‌

युक्त्या तत्डुण्डलं कृत्वा कणेस्कन्धोपरि न्यसेत्‌ २४

अथवा कणेयो तरिर उत्तङुण्डलकं न्यसेत्‌

वृत्तकुण्डल विस्तारमष्टादशषयवं भवेत्‌ २५५ वेदाङ्गुटं तु तुङ्ग कुम्भान्नं मुङलोद्रयम्‌ क(अ)न्यदा सुन्द रोपेते कस्पयेद्टत्त्ण्डलस्‌.॥ २६ जटामुकुटसंयुक्तं युग्मसंख्याजटान्वितम्‌ , ,. मुडटस्योदयं विम चतुर्थशाङ्गुलं भवेत्‌ २.७.॥ त्रिसप्नाद््गुखतुङ्खः बा द्विनेवाङ्गुटमेव वा.।. .. केशां मुङटं चैतु(चापि) खलाटे पटसंयुतमू २८

२९६

२०४ कारयपरशिर एकषष्टितमः पटल;

भुखान्तसदषं विप पुडटभूरवि्षालकम्‌ तत्सपताष्टनवांशेन दीनमग्रविश्चाखफम्‌ २९. चतुष्पूरिमसंयुक्तं भान्वंदं पूरिमोदयम्‌

सव्ये नागाकपुष्ये्च वामे त्वधंशिं न्यसेत्‌ ॥*३० दक्षिणोत्थं शिषार्षं वा वामे नागाकंपुष्यध्त्‌ कटिसृतरत्रिसंर्याद सुरं मति यवं स्वनम्‌ ३१ कटिसाधोपिरिष्टात्तु कटिसूत्रं तु बन्धयेत्‌ पश्चषद्सप्तमाजं वा कोतिमाननविस्तृतम्‌ ।॥ ३२॥ तद्वस्तारसमोततङ्ः मेदोध्यै पारिकल्पयेत्‌ फटिसृत्रादूरुदाममूरुत्रयावसानक¶्‌ ३३ पुक्तादामोरुदाम स्यादन्तरे रत्नसं॑युतम्‌

करिसुजं समाख्यातं कटकं वटयान्वितम्‌ ३४ कटकं वछयोपेतं प्रकोष्ठं द्विजसत्तम छनिष्टाङ्गुरिपरीणाहं वलयं माद वं हितम्‌ ३५ अथवा वयस्येव घनं द्वित्रियवं तु वा

पराजितं तु वलयं युग्मं भके(कोष्टे) निधापयेत्‌ २३६ पादेव रत्नबन्धं वा कृत्वा तु वलये द्विज |

केयूरं कूपैरे न्यस्य मुकुटं धनान्वितम्‌ ३७॥ एकाकारं तु केयूरं वाऽष्पत्राग्नसंयुतम्‌ .नानारत्नसमायुक्तं शेटवाहमथापि वा ३८ पत्रपूरिमसंयुक्तं बाहुमध्ये द्विजोत्तम

पत्रपूरिमनालं तु -केयूरसदटशं धनम्‌ ३९ तत्पूरमादधोनाटं बाहुद्विगिपरं तु वा। भिचतुष्पञ्चमात्ं वा पत्रपूरिमनिस्तृतम्‌ ४० तद्रधासार्धामात्रतुङ्क पादोनं द्विगुणं तु षीः |

दविगुणं वाऽपि तुङ्खः तु तद्‌ बाहुबरयं भवेत्‌ ४१ मध्याद्गुल्या विना शेषाः स्वाङ्गुटीमुद्रिकान्विताः | ुद्िकाभूरपवस्था दत्ताया वसनान्वितम्‌ ४२ उदरं स(बोन्धं विकटं चेकद्वित्ियुगं तु बा

यवं वा द्वियधं वाऽथ उदरं बन्धनं भत्‌ ४१

कारश्यपश्चिसप एकषष्टितमः पर्लः |

नानांकारसंयुक्तं नानारेल्नैरविचिनितम्‌ `

नाभेरू्वे गुरणा तु नीत्वा वा दार वधयत ४४ पादयोमेध्यमादन्याः स्वङ्गुख्यो वलयान्धिताः “। का(जा)खयवद्रयघनं स्वङ्गुखानां तु मध्यगम्‌ ५५ पादी भालकयुक्तो [हि ]ुरफजस्थौ द्विजोत्तम जाटकाबन्धसूत्रं तु यवद्रयधनान्वितम्‌ ।॥ ४६ तत्सुत्रनाटनाटं स्याज्निपश्चयवमानकम्‌

त्रियवं जारकानालं शेषं वे जाटकोदयम्‌ ४७॥ तदु्तसमं व्यासं यवमानं तत्समम्‌

शेषं हीनं घनं गाढं यस्य यच्च यथोचितम्‌ ४८ गाढाटरतं तु युक्तं स्यादन्तःपाषाणसयुतम्‌

धनं पाषाणहीनं तु गाढनीत्रं तदोच्यते ४९ परशोहरिणीदीर्धं भान्वङ्गुलपुदाहृतम्‌

पर्यु हरिणीं चेव युक्त्या बा दरयमाचरेत्‌ ५० यज्ञोपवीतसंयुक्तं यवाष्््षं घनं भवेत्‌

उपवीतद्रिसूत्रं स्यादुपवीतसमं घनम्‌ ५१

वासः स्कन्धोपारे न्यस्य नाभ्यधस्ताङ्गुं भवेत्‌ यत्नोपवीतसूत्रं स्यान्नाभेदेक्षिणपाश्वेके ५२

अपरे वाममा्ित्य यत्नसृतरं निधापयेत्‌

ऊरुसुत्रे समालम्ब्य स्तनादष्टाङ्गुखोत्तरम्‌ ५३ यन्नोपवीतमेवं स्याच्छम्नवीरमथ शृणु

यन्नापवीतं स्याद्विमर स्कन्द(न्ध)योरुभयोरपि ५४ पाश्वयोश्चैब श्रोण्यर्धे न्यस्य स्थानान्तरेकवत्‌

[ग्रीवा ]हारं बिजानीयाद्धिक्राधस्तार्षडङ्गुखम्‌ ५५ लभ्ब्ये वेदाङ्गुखं तारं यवत्रयघनान्वितम्‌ नानारलनैिरण्येश्च हारं त्वा तु सुन्दरम्‌ ५६ हिक्षासुतोपरिष्टा् उपग्रीवं बन्धयेत्‌

रुद्राक्षं ्राऽथ रत्नं वा हेमसूम्रमथापि वा ५७

+ १३

०६ काह्यपञ्चिल्प द्विषष्टितमः परदः |

उपग्रीवं समाख्यातं नानापुष्पमिराजितम्‌ सषोङ्कसुन्दरं देवं शेषं युक्त्या समाचरेत्‌ ५८ एवं सुखासनं भोक्तमुमास्कन्दयुतं तथा ५९

इति काश्यपशिल्ये सुखासनं नामेकषष्टितमः पटलः

|| अथ द्विषष्टितमः पट्टः |

[~ ~ 2

अथ वक्ष्ये विशेषेण सोमकन्देश्वरं द्विज

सुखासनं यथा भोक्त तथेदं पिधीयते

देवस्य वामपार्श्वे तु पावंतीं सुखासनाम्‌ चय(रच)येदक्षिणे पादे ष्रामपादं भररुम्बयेत्‌ आसनस्योपरिष्टात्तु स्विष्टीनां चतुरङ्न्गुखम्‌ उध्वैकायसमायुक्तं मानस्मेपारे फट्पयेत्‌ किंचिरेव्याभितं वक्त्रं रक्षणं भागसंयुतम्‌

वरदं वामहस्ते तु उत्पलं दक्षिणे करे

किंचिद्रक्रौ यथापूव षामहस्तौ तथोध्वेके

षरदं चाभिति(भयं) ख्यातं पृथिंसहस्य कणेवत्‌ वामांके स्थापयेहेवीं सवोभरणभूषिताम्‌

रक्ताम्बरधरां देवीं छन्नवीरसमन्विताम्‌ £ अथवाऽन्यप्रकारेण देषीभङ्ः वदामि दम्‌(ते) वामोरु(रो)बाह्पीठे त॒ वामहस्ततं न्यसेत्‌ पश्वादुत्पलसंयुक्तं दक्षिणं हस्तयुच्यते

पीठं तु दक्षिणे जानुं किंचिदुच्छितसंयुतम्‌ त्रिचतुष्पञ्चमान्र वा पीठजान्वन्तरं भषेत्‌ षट्सङ्नाष्टाङ्गुटं वाऽथ षीठं जान्वन्तरं भवेत्‌ एवं द्िविधमित्याहुदवभिङ्कः विधीयते

भीमामेलु(मता चो्तमार्गेण देवीमानं तु गृह्यताम्‌ १०

कार्यपशिर्प द्विषष्टितमः पटः २.०

स्थानकानां तु देवेक्ञ दोषे चास्थामक॑ं भवेत्‌ आसने त्वासनं ख्यातं विपरीतं विपत्करम्‌ ११ देवीरक्षणमेषं वा स्कन्दलक्षणमुच्यते देवीदेवेक्षयोमेध्ये स्थापयेत्स्कन्दमूर्तिकाम्‌ १२ देन्यां िकावसानं तु स्कन्दमानं तदुत्तरम्‌ स्तनाक्षान्तं कनिष्ठं स्यात्तयोमेध्येऽष्टभाजिते १३ नवधा स्कन्दमानं तु उक्तमानं त्रयं त्रयम्‌

जात्या व्यासयुतं वाऽपि रीन वाऽपि प्रकल्पयेत्‌ १४ सवेदरसधर्मारं तन्मानं तु षिभाजिते। एकांशमङ्गुटं ख्यातं तदष्टां्ं यवं भवेत्‌ १५॥ एकाङ्गुटं शिरोमानं केशान्ते चेव तत्समम्‌ त्रिभागं नेत्रसूत्रान्तं पुटान्तं चैव तत्समम्‌ १६ गुणांश हयुसीमान्तं ग्रीवो तु द्रयाङ्गुखम्‌ दिकासूत्रस्तता(नान्तं तु नवभागमुदाहुतम्‌ १७ तस्मानिन्मि(ज्नाभ्य)वसानं तु वस्वङ्गुर्ुदाहूतम्‌ नाभेस्तु मेदुमूलान्तं सप्चमात्नमिति स्मृतम्‌ १८ भान्व॑श्म्‌ र्दी स्याञ्जानु द्रयङ्गुखकं भवेत्‌ जङ्घा चोरुसमं तुल्यं द्रथद्र पादतटोन्नतम्‌ १९ दशांशांघीतलायामं बाहुदीर्धं चतुदश

परकोष्ठायामं दशां ्ं तटं वेदाङ्गुलं भवेत्‌ २० युगांशं मध्यमाङ्गुरयं साधोगन्य्॑मनामिका

तत्समं तजेनीदीर्धं कनिष्ठायां गुणाङ्गुखम्‌ २१॥ अङ्गुष्ठायाममग्न्यंशं युगांशं तरविस्तृतम्‌

प्कोष्ठागरं गुणां तु तन्मूरं चतुरङ्गुखम्‌ २२ भूतांशं बाहुमृरं स्याद्वस्तारं दिनसत्तम

साधष मुखम्यासं स्षंशं कणेविस्तृतम्‌ २२ कक्षयोरन्तरव्यासं ्रयोदश्चाङ्गुखं भवेत्‌

पञ्चा हृदयविस्तरं सुद्रंकषं मध्यविस्ततम्‌ २४॥

२८०८: कारयपश्चिल्वे द्विषष्टितमः पटः |

भ्रोणिस्थानि तु भान्वंशं कटिस्थाने जरयोदश्न

छरुमृरुविश्चाखं तु वस्वद्गुलमुदाहतम्‌ २५

पटङ्गुलं जानुषिस्तारं (तं) जङ्घाभूलं युगाङ्गुलम्‌

गुणांश नकं तारं षडहं तलविस्तृतम्‌ २६

पाष्णिग्यासं युगांश्च वा शेषं युक्त्या तु कलयेत्‌

केशान्ते नासिकोपेतं करण्डयुङकटान्वितम्‌ २७

उभयोैस्तयोः पूष्पं वामो वरद एव वा

कटकं वाऽथ तद्धस्तं सिंहकण्ठमथापि बा २८

दक्षिणे पुष्यहस्तं वा कपिण्डमुभयं तु वा

कटिसूत्रधृतं नप्र छन्मवीरसमन्वितम्‌ २९

मृदुकचै उपप्रीवं बालभूषणमूषितम्‌

आसीनं बा स्थितं वाऽथ नृत्तं वा स्कन्दमाचरेत्‌ ३०

आसीनो चरणो द्रौ द्रौ विष्टरोपरि श्राययेत्‌।

स्थितो पादतलो द्रो त॒ स्थलभङ्गमिपि स्थितो ३१॥

च॑रणो इशितोभो तु युक्त्या जानु(न्वो)ष नीत्रकम्‌

द्विपादो कश्ितो किचित्‌ किंचद्रमन एव वा |

नृत्तं चेत्स्वस्तिकः सन्यपादं वक्रसमन्वितम्‌ | उदशत्य वामपादं तु षीरोत्सेधं करावधि ३३ षष्मात्रपश्चमात्रान्तं पादमुद्धारतो द्वन

फलेनावरदं वामं हस्तमन्यं तु सूचितम ३४

अथवा वामहस्तं तु फलं न्यस्त्वा(स्य)पसाधयेत्‌

दिकासूत्रे समे धृत्वा कणेबन्धोध्व॑सीमकम्‌ ३५

रथन्तरं छम्बसूत्रे तु त्तमूर्तिवदाचरेत्‌

उमास्कन्दयुतं भक्तं श्रणु चनद्रधरादिष्त्‌ ३६

इति कषयपशिस्पे द्विषष्टितमः पटः

२.७

करिथपातैसये त्रैषष्टितमः पटलः

अथ श्रिषषठितमः परः

अथ वश्ये विञे्ण चन्दरशेखरमूर्तिना(काभ्‌) केवरं गोरिसाहितमाशिङ्गः त्रिधा भवेत्‌ केवल गोरिसदितं सहनं गोरिसंयुतम्‌ आलिङ्ग्य चेकटस्तेन देविदेवो परस्परम्‌ कृतमालिङ्कमाख्यातमेवं त्रिविधमृ्यताम्‌

केवलं समपादं त॒ स्थानकं सहितं भवेत्‌ समभङ्कः त्रिभङ्खः स्यादभङ्खः चन्द्रशेखरम्‌

केवलं मूर्तिद ख्यातं सहितमभयमदम्‌ तेष्वादो समपादं तु स्थानकं सहितं तथा बिभ्बमानोदयं सवं प्रागेव परिकीर्तितम्‌ ५॥ लम्बमानोपमानं ह्यधुना व्यते क्रमात्‌ प्रखम्बफलकायामं चत्वारे चाषटमात्रकम्‌ & अष्टादक्लाङगुरं तार साधंद्धद्रथङ्गुरं घनम्‌ चतुष्पादसमायुक्तं पादोचं परतिमोदयम्‌ रि(ऋोक्षाङ्गुखसमायुक्तं स्थापयेत्समभूतले समसुत्रं विनिश्चित्य मररम्बफलकोपरे पूर्वेऽपरे पार्श्वे मानसूत्रं पररम्बयत्‌

अन्तरे सुषिरं कर्यं सृत्रान्त्यं छम्बयेत्तदा तत्सूत्रं तु गुणं बिम्बं कारयेदानसत्तम

पर्वे पातयेत्पृषटे कायमध्ये छम्बयेत्‌ १० एतानि पश्च सुजाणि ब्रह्मसुत्रमुदाहतभ्‌

कक्षान्तरे मुखान्ते दे द्रे सूत्रे मलम्बयेत्‌ ११

एवं हि नवसुत्राह्यं स्थानकं चाऽऽसनं तथा मुङकटे मध्यमं चेव खराटस्य तु मध्यमे १२॥ नासाग्रमध्यमं चेव हनोमेध्य तथैव चं

हिकामध्यं हृदयं मध्ये नाभिश्र मध्यमे १३॥ यि ङ्खमध्ये मध्ये तु पादयो तलखान्तरे लम्बयेसपूषेसूत्रं स्यादपरस्तमथो च्यते ।॥ १४

२०९

२.१०. कास्यपलिस्ये जिषष्ठितपः पटः.

मुकुटस्य मध्क्माद्विम कृकाटिकास्तु मध्यमे ककुन्मध्यत्वमध्ये तु स्फिक्िण्डान्तरकं तथा १५॥ उरुजश्वो(ङ्षोध्वशद्का(जङ्घा)यां पाणयो द्रयन्तरे तथा एवं स्याछम्बयेत्सूत्रमपरस्यात्रमेव हि १६ पाश्वेयो; कणेबल्यन्तं ग्रीकमध्ये तथैव बाह्ये मध्यमालम्न्य गुटफमध्ये तु छम्बयेत्‌. १७ देहमध्ये गतेनेव पञ्चसूत्रं भकर्पयत्‌ भ्रोज्राभ्यन्तगेतं सूररं स्तनचूचुकमध्यमे १८ पादोरुमध्यदेशेऽन्त्ये मध्यमे तु भलम्बयेत्‌ पवेसूत्रै तु मोर्यग्रं निश्न द्रादश्षमात्‌(्र)कम्‌ १९ पूवेसूतरै मोल्यमग् षण्मात्रं तु भमुच्यते पवेसूत्रं खलाटान्तं छन्तरं द्रङ्गुखं भवेत्‌ २० अपरसूत्रं शिरःपृष्टे पादोनान्तं युगाङ्न्गुलम्‌ पवेसूतरं तु मन्म(न्व)न्तं सयवं द्रथ॑श्चमिष्यते २१ कृकाटिकापरं सूत्र यबोनं द्रथन्तरान्तरे पूवसू तु हिकान्तं द्रयन्तर तु रसाङ्गुखम्‌ २२ ककुदोऽपरपृष्ठे तु षोडशं तु यवान्तरम्‌ उरसः पूवैसूतर तु इधन्तरं तु द्विमातु(त्र)कम्‌ २३ ककुन्मध्यात्परं सृत द्रथन्तरं त्वणुमात्रकभू मध्योदरं न्यसेतपूर्व सूत्रं वै तत्समं परे २४ वशं निक्नपरं सृत्र॑ पादोनाष्टाहकं परम्‌ आक्सूत्रााभिमध्ये तु द्रधन्तरं साधमातु(्)कम्‌ २५॥ नाभिसुत्रात्परे पृष्टे साधेपक्षाङ्गुलं भकत्‌

^ भरीक॑सुत्रान्मेदमृकान्तं गुणाङ्गुरयुदाहृतम्‌ २६.॥ तत्सम तुः परे सत्रे दथन्तरं तु द्विमात्रकमू्‌ उरुमध्ये तु प्ररतो जटामध्यं तयेव २७ जङ्घामध्ये नलिकामध्ये चेव पुरोगतम्‌ + , , तिषक्सुभं तु संकरप्य द्रथन्तरं तुं भमीयते ।॥ २८ तत्तत्स्थाने पुरे चेव तिथक्सूत्रं पकर्पयेत्‌ ..' उरपध्याङ्गसूतरं तु पूरेसृश्र तु द्रथङ्शुलभ | १५.

¦ कवरयपक्षिरदे भिषषटितिभः; पटलः २.११

तत्रैवापरसृभरं तु क्डरविश्षतियं भवेद्‌ 1 -, . , जानुषध्याङ्कसत्नान्तं पूवसू रसाङ्गखम्‌ ।॥ २१ सम्रेषापरसूत्रं तु पादोनं षश्चमान्नकम्‌ 1 "` ^ जङ्घापध्यं तु पभराक्सृजं बस्वदे गख दातम्‌ ।॥ २१ ततरैवापुरसु जन्तं षरदूर्विङृतियवं भबेत्‌ प्राङ्सताज्ारकामध्यं साधं वस्वङ्ल्युलं भवेद्‌ ३२ नाटकापरसूजरान्तं पादोनं पञ्चमाजेकम्‌ द्परधयङ्गुष्ठयोरग्रं पवेसूत्नं विशेषतः ३२ तत्सूत्रपाष्णिपयन्तं साभेमन्विध्यमिष्यते माक्सृ्रकायमध्यस्थं सूत्रं सापे नवादूयुखप्‌ ३४ कायमध्यस्थसृन्रं तु श्षिरः पृष्युमान्त्स्म्‌ . `

` तत्कायमध्यसूुनं तु कर्पञ्राङ्गुलाधकम्‌ ३५ उरोमध्यमदश्षे तु षष्ठं साधेषडङ्गुखम्‌ ` सूजमध्योदरे पृष्ठे साधेबेदाङ्शुखं भवेत्‌ ३६॥ नाभिप्रेशपृषठे त॒ साधभूताङ्गुरं मवेत्‌

करि(रि)नीव्रं षडंशं रयाटसाषाटश्ं स्वि(स्फि)काग्रकम्‌। २७ उरुमध्योत्परं बेदो जानुपृष्ठं तथैष ।. .` -- > जङ्घामध्ये गुणाश्च बु निका द्रवद्शुख. भेत्‌ ३८ गुरफौ हि(सपयोदै) युगा इगुस्यं पर्सृत्रे उदिप्रलम्‌ पानवैसूत्रमधस्तै(स्तात्त) समसूत्ं तु संस्थिवुम्‌.}-३९ पाश्वेसृतरात्पुरो बाहुपयेन्तं चतुरस्मुखब्‌ :- < तरसत्राद्रपे जषठपयेन्ताव(वं)समातु(्र)कश्‌)॥ ,‰° पूवोकारो तु श्ये कूरं तु बरुग्रको.। ..--.--

` तत्करे बाह्विमरादो चतुरद्गुरमिध्यते | ४१ कतेरीपरहस्ताग्रो दिकासू9 समरं भवेत्‌ मध्शङ्गुखाग्रषभयोः स्तनचुचुकसं मनेत्‌ \} ४२॥ अभयं दक्षिणे हस्वे वरदं वामरहस्तकम्‌.1 . ` भाक्लूतस्द भये हस्ते मध्यं पञ्चद कद्नयुलम्‌ ।।: $

१२ काश्यप्चिर्पे निषष्ितपः षट; |

रदं वामहस्तं तु अधो$खं भकल्पयेत्‌

तलमृष्टं कटीपृषटे मेदाग्रं तु तत्क(तः प)रे ४४॥ मध्याङ्गुरयं [स [मालम्ब्य उरनीव्रं युगाङ्गुम्‌ उःरुवकत्रं तु वरदे पृष्ठं नाभिसमोदश्तम्‌ ४५॥। घरदं हस्ततलमध्ये पूवसू तराङ्गुशम्‌ कतेरीमणिबन्धं तु बाहुषाह्यमुखं भवेत्‌ ४६ अथवा रद्रभागं त॒ दश्ञाङ्गुखुपथापि वा |

को(क्‌)षैरं पूवैसूत्रान्तं नीतरं सप्तदश्ाङ्गुखम्‌ ४७ जङ्ययोरेफोनविंशदं अपू )रमूं दरयो तम्‌ गुरफयोरन्तरं चैव एकाङ्लमुदाहृतम ४८ उरोमेध्यान्तरदगुर्यं विशाय वा उदाहृतम्‌ ` जान्यन्तरं चतुमा जङ्धयोः पञचमातृ(भ्)कम्‌ ४९ तलोरं(रू) तु रसां तु वेदां गुर्फयोभबेद्‌ पादाङ्गुषठद्रयोरन्तं द्र्न्तरं बसुमात्रकम्‌ | ५०

आजेवं राजसं माव फट्पयेद्रा द्विजोसम फतेरीपरहस्तो द्रौ टङ्कं वे दक्षिणे करे ५१॥ हरिणी वामहस्ते तु टङ्कं कृत्वा बहिम॑खम्‌ हरिणीबाद्यमूलं वा द्रचन्तराननमेव ५२ जटायुष्षुटसंयुक्तं दक्षिणे चन्द्रशेखरम्‌ वामेन्दुशेखरं वाऽथ पवाखसंदशममम्‌ ५३ भिनेत्रं सोभ्यवदनं सवोभरणभूषितम्‌ पीताम्बरधरं देवं वख्ाग्रो नखकफान्तको ५४ उमयोः पाश्वयोरेवमम्बरं चोरमध्यमम्‌

केवरं चेवमाख्यातं वामे गोससमायुतम्‌ ५५ भिम्नपीटेकपीठं वा भवेद्रा मङ्खसंयुतम्‌ तद्रोरीसंयुतं चोरभिन्मपीटेकमेव घा ।॥ ५६.॥ तदेव भङ्खसंयुक्तं देषदेभ्यो परस्परम्‌

देवो वरदहस्तेन देषीं वे त्वपरोभिताम्‌ ।॥ ५७

काप्यपशिस्पे प्रतुःषष्टितमः पटशः २१३

स्थानमध्यान्तरे कमपाशवेमालिष्खनं छर `` पान्वसृत्रात्परे वाऽथ बाहुमाशिङ्कनं हु का #-भ८ दोष(बी)दक्षिणदस्तेन ्रमोदेक्षिणपाश्वेतः \ कटिसूञ्रोपरिष्वाथ(्टतत) एष्पं वामकरे धृतः # ५९ अथवा पाशवदेवश्ञो व्योज्नस्तु दक्षिणे करे।

करोत (व)दन्त्याथ वामहस्तं प्रलम्बयेत्‌ ६० एवमालिङ्कमूतिंश्च जिधामान्ये(नेन)कस्पमेत्‌ ।. सवीभरणसंयुक्तं पभायण्डटसंयुतप्‌ ६१.॥. चनद्रशेखरमाख्यातं हषारूढमथ श्रृणु ६२

इति काद्यपचिरपे चद्दरशेखरमूतिलक्षेणं नाम जिषष्टितमः पटलः;

[1

जथ चतुःषष्टितमः पटः

टषवाहनमूर्तस्तु लक्षणं वक्ष्येऽधुना

समभङ्गं त्रिभङ्गं वा कट्पयेत्कस्पषित्तमः दक्षिण स््रस्तिकं पादं वामपादं तु कुश्ितम्‌ |. उष्णीषान्मध्यमाद्रामे रलाटं मध्यवामके २॥ वामनेत्रावसाने तु घामनासापुटान्तके

दक्षिणे स्तनपीटं स्यादवामनाभिश्च मध्यमे वामोरुमध्यपाष्ण्योश्च मध्यसूत्रं भलम्बयेत्‌

एवं तु समभङ्खः स्यात्‌ नतमानं युगाङ्गुलश्‌ पुखे पूववदु दक्षिणे तु स्ने तथा| नाभेवामे गुणांश तु वामोरुमध्यमे तथा ५॥ स्वसि(स्थिःताद्घ्रिस्तु गुरं स्यात्मध्ये- सूत्रं भलम्बयेत्‌ अतिभङ्कमिति स्यातं नतं प्रज्ाङ्गुटं भवेत्‌ क्ष(ष)रय मरतकोर्वे तु न्यसेचे(ख)वामको(कू परम्‌ हिकासूत्रं तथा विम कांश वा नवाङ्गुशम्‌

क्राश्यपक्षिर्पे चतुःषष्टितमः पटः

नक कु)परं लम्बं स्यातस्मादास्तनसीगकभ्‌ -हंकभस्थो्चयं स्यातं पादस्थानाहितार्मुखचर्‌ एषभोद्भाख्यातं हषं टक्षणवबत्कुर हषमूध्नि तु हस्ते तु मध्याङ्गुल्यग्रसीमकम्‌ नाभिसू्रं समं इयोदङ्गुरं वा नताङ्गुलम्‌ | (अध)स्तात्त्टमध्ये तु पूवेसूत्र॑ यवद्रयम्‌ १० अधोमुखं भकतेव्यै तदर्धं तु भसारयेत्‌ दक्षिने पवेहस्ते तु पाष्णि नाभेरधो बुधः ११ पक्षे षोडकरामाप्र ना नतं तत्सिहकणेवत्‌ वेष॑त्रदण्डोत्ितं तस्मिन्करपयेत्तु चलाचलम्‌ १२॥ ` स्थिताङ्धिजानुरूध्वोसु टिकासूत्रं तु(स)मुमतम्‌ कनिष्ठाङ्गुकिपरीणाहमग्र बत्कत्रयान्वितम्‌ १२३ लो््नं दारुजं वाऽथ वक्रदण्डेवमाचरेत्‌ अधस्तान्माणिबन्धस्तु उरूपूटं तदुत्तरश्‌ १४ पश्चषटूसप्रमात्र वा बसुनन्दाद्गुखं तु वा जटामयुकुटसंयुक्तं जटभारस्तु रम्बितः १४॥ जयबन्धश्चिरो वाऽपि कतुरिच्छावश्षानयेत्‌ सबाभरणसंयुक्तं रक्ताभ रक्तवद्धत(क्तरक)म्‌ १६ , वामपा उमादेवी दक्षिणे बा विशेषतः

स्वस्तिकं दक्षिणं पादं वामपादं तु कुञ्चितम्‌ १७ . उत्पलं दक्षिणे हस्ते वामहस्ते भसारितम्‌

ज्लीमानेन विधानेन उमादेवीं कारयेत्‌ १८

इषद्महनमाख्यातं ृत्तमूतिरथोपरि १९

2, हत्यश्मद्धदे कार्यपशिस्ये वृषवाहनमूतिलक्षणं नाम चतुःषष्टितमः पटः

सयक

कशयपश्चिल्ये पशचषष्टितमः पटलः,

| अथ पश्चषष्टितमः पररः

अथ वक्ष्ये विरेषेण रेत्तमूर्तस्तु लक्षणम्‌ उत्साहवधेनाथांय उदवता चमुण्डिका रुरुण्डावदनं कृत्वा स्पिक्यात्पणनितं तथा हिंसोत्सुकासना देवी तस्सुखासनवृद्धये ५... तथा नृत्तं रिष्यति सवेलोकषिताय वै देवानां मूतिनाथाय राजराष्टविवधेनात्‌ नृत्तमष्टादशं देव तेष्वादौ नवमुच्यते प्रकृतो विधिना ग्राह्यं बिम्बमानं द्विजो सम उत्तमं दकतारेन सवोङ्गः परिकल्पयेत्‌ मानुरुदरद्षं चेव तुङ्गं रृ्तोन(स)तं भवेत्‌ ५॥ उष्णीषान्पध्यमात्सव्ये टरं मध्यदक्षिणे नीत्वा शिवाङ्गुं सव्ये नेत्रान्ते पुटान्तकं हनोः सर्वं तु हिकायां मध्ये नाभि मध्यमे वामोवेभ्यन्तरे लम्ब्य स्थिताङ्प्री गुरफमध्यमे प्रभामण्डलमध्ये तु पूवेसत्रं तु छम्बयेत्‌ | ललाटसुज्रनीघ्रै तु युगाथोडनगुखमन्तरम्‌ गुटफसूत्रान्तरे चेव द्रादक्षांश्षं बिधीयते दिकामध्यं तु सूत्रं तु साधसपनवाङ्गुरम्‌ ९.॥ मकटोव्यद्वये)कपक्षाग्रं सुजान्तरं तथैव ।' `` उरष्वकुकषि स्ृशेतपर्व सृत्रमेवं प्रलम्बयेत्‌ १० = त््द्ाडोल(त्र)बाबा(ह)ग्र मर्थापिककलार्गुम तस्मादपरबाहम्रं युगाङ्गुरमुदाहूतम्‌ ११ तस्मादभ्निकराग्रान्तं साषटनरश्षाङ्गुं तुवा. .. चत्वारिकतिबात्ं वा तस्मादधिगुणाङ्युखम्‌ १२ दिकासूत्रं समोद्धत्य मध्यमे मध्यमाप्रकम्‌ ` ` तथास्ता(दडस्तोतलमध्ये का धयास्मुल्पत्रपूंके : १३॥

ररः

२१६. कार्यपश्चिल्पे पश्चषषटितमः पर्कः |

मध्यपर्वे यवाधिक्यं त्वनटं पा्रसंयुतम्‌ |

पात्रं विनाऽघ(थ)वाऽऽधिक्यं पञ्चाङ्गं विशाटकम्‌ १४ तुङ्खः सप्ताङ्गुलं वाऽष्टनवमात्रमथापि वा तिपश्चसप्नजिह्वायां करप्यमेवमथोच्यते १५ उक्ता मध्यनिह्य(ह्वा)यां वन्यं दक्षिणाननं इर दक्षिणे पूवैसूत्रं तु बाह्रं विशदं रु १६ तस्माङ्मरुके हस्ते मणिबन्धस्य बाष्के अषटर्ि्षतिमात्रै वा चत्वारिंशतिरेव वा १७ चत्थारिंशतिमान्रं वा बामहस्तस्य सन्ययोः तथ(द्)स्ते मणिबन्धोध्वं हिकासृत्रे सम॑ भवेत्‌ १८ डमरं मध्यमं पिण्डयं सूचीकणं तु उतम्‌

त्न्यग्रं तु सृच्यग्रं तजनी रजनी भवेत्‌ १९1 अथवा चमेसूत्र तु पिण्डी मध्याङ्गुखोपारि अनापिकोपरिष्टत्तु डमरु परिकल्पयेत्‌ २० डमरोदीधविस्तारं वसुपश्वाङ्गुलं क्रमात्‌ ,

मध्यं गुणाङ््गुखव्यासं पञ्माकारं भकल्पयेत्‌ २१ बलयद्रयसंयुक्तं चमसूत्रेण बन्धितम्‌

गव्येनाढृतबिम्बं तं तद्द्रन्येण तु कारयेत्‌ २२॥ सृच्यग्रात्कणेसीमान्तं चत्वारंशतिमात्रकम्‌। सपश्चचत्वारिशद्रा पांशन्मातु(ज)कं तु बा २२॥ पाश्वसूत्रै समं सूच्या बन्यास्ती मध्याङ्गुखम्‌ . दक्षिणे पूवैहस्तं तु अभयं परिकल्पयेत्‌ २४ भराकसूत्रादुभये हस्ते मध्यं भायुद्रयाङ्गुलम्‌ तेन्मध्यमाङ्गुखान्तं तु दिकासूत्रसमं भवेत्‌ २५॥ सूतर्कू्परनीत्रं चत्वारिंशद्द्विमात्रकम्‌

अभयं परफोष्ठमध्ये तु युर्ज॑[ग [वरय न्यसेत्‌ २६ परकोष्ठुमध्यनाहं स्यात्‌ सपादे तस्य दीधेकम्‌ तत्सृत्रादुपरि ख्यातं फणं मान्वङ्गुलं भवेत्‌ | २७ सप्ताङ्गुलं विश्रालं तु घनमेकाङ्गगुं भवेत्‌ पुरभस्थितान्समीधन्त॒ जिङ्वानीतरं समन्वितम्‌ ९८

कशयष्चिल्पे पश्चषषहठितमः पटछः ] २१७

भूजंगबर्यं चेवं कल्पयेत्कस्पविन्तमः ,. सूत्रात्कक्षान्तरं सव्ये पार्श्व दराद॑श्षमात्रकम्‌ २९॥ सृत्रान्मध्योदरं वामे नवाङ्गुखमुदाहतम्‌ नवमापिपण्डसूत्रं तु सूजादष्टादश्षाङगुलम्‌ ३० सूतराद्छुशितजान्वोस्तु अन्तरं त॒ दक्षाङ्गुलम्‌ नवाङ्गु खं चमा जानुनीत्रं यथाक्रपम्‌ ३१॥ भानुरुद्रदशाङ्गुस्यं नतमानं तु कल्पयेत्‌ स्थिताङ्धि जानुं चोवोमं जानुनीवरं तदाङ़खम्‌ ३२ तरिपञ्चमनुमात्रं वा जानुद्रधन्तं तथेव स्थिताङ्भ्रिनरकामध्याद्रामपाष्ण्यन्तरं बुधः ३३ सवेदचत्वाररंशख् साङ्गुखं पविधीयते सपराष्टपश्चचत्वारि्षच्व(द)ङ्गुलं नत भवेत्‌ ३४ स्थितजान्वो(नू )दधते पाष्ण्य चतुसिशतिभात्रकभ्‌ जय्खि्तिमाश्रं वा जायुपाष्ण्येन्तरं द्विज ३५ उदध्ताङ्प्िस्तु जान्वो(नू )ध्वे नाभिसूत्रं समं भवेत्‌ कूपेरं डोलदस्तं स्यामाटसुत्रं दश्चाङ्गुरम्‌ ३६ एकादश्ञाङ्मशुरं वाऽथ कल्पे वा(रप्यैवं)कुपेरान्तकम्‌ तद्धस्ते मणिबन्धस्तु वामजानु तु द्रयन्तरम्‌ ३७॥ दश्चाङ्गुखे वा कतैव्य॑ नवाङ्गुखमुद।हतम्‌

डोकस्तं विविन्ध्यस्तदङ्गुरामग्रं विक्ेषतः २८ वामपादे तु जङूघादि द्रथन्तरं त्वङ्गुरं भवेत्‌ नवाङ्गुान्तरं वाऽपि रद्राङ्गुरुमथापि वा ३९ डोटहस्ताद्धयान्तं तु यन्तरं तु दशाङ्गुखम अन्योन्ययुक्तनीव्राणि यथासौन्दयेमाचरेत्‌ ४० केशान्ताद्कपक्षं स्यात्तङन्मष्टादश्ञाङ्गुखम्‌ सप्तदश्ाङ्गुखं वाऽथ षोडश्ञाङ्गुखमेव वा ४१ तदधं वा जिपादं बा तस्य बिस्तारमेव हि सुविषीणेजटाभारं पश्च षद्‌ सप्त नन्द वा ४२ रुद्रस॑स्या तु वा विर उभयोः पाश्वयोस्तथा दाभिंशार्गुलमारभ्य चेकपष्टघद्ग्ुकान्तकम्‌ ४२

२१८

कार्यपश्िरये पश्चषषठितमः षटेकः |

अङ्गुखाङ्गुखद्धथा तु जटादीधेमुदाहृतम्‌ अधोजगदीरमेवं तस्ादरध्वं तु मूधेके ४४॥ कनिष्ठाङ्गुकिपरीणादहं जटानाहमुदाहूतम्‌ जटान्तपुष्पमारखाभिररढकूस्य विश्चेषतः ४५

नागं चेवाकंपुष्यं धत्ूरडसुमं तथा

हस्तिरिरीषकै चेव करोटिरत्नबन्धनम्‌ ४६॥

ऋषिं धत्वा तु भुङ्के दक्षिण चन्द्रशेखरम्‌ सिन्धूराढृतितोलस्तु अष्टमारखाविरम्बितम्‌ ४७ भस्मोदधूणितसवोङ्खः कंचित्पहासिताननम्‌ यज्ञोपवीतसंयुक्तं हरसृत्रसमन्वितम्‌ ४८ देवाङ्गनोरदे मध्ये बाहुधामेऽग्रमिगेतिः प्रभामण्डलमाशभ्रेत्योद्‌ रबन्धाग्रको द्विज ४९ व्याघ्रचमौम्बरोपेत उर्ध्वं गतिबसानकम्‌ | डोखाबाह्योधरेतो बन्धं व्याघ्रचमे द्विजोत्तम ५० लम्बनं बाहुमूले तु भायुरयोद शाङ्गुखम्‌

तदधे वा त्रिपादं वा विस्तारं त(च)क्रमण्डलम्‌ ५१ पादो नू एुरसंयुक्तो सवोभरणभूषितौ

इस्तपादाङ्गुखं सवे रत्नहेमाङ्गुरीयुतम्‌ ५२ मध्याङ्गगुलिविद्द्ध्या तु शेषं बे युद्रिकान्वितम्‌ दक्षिणं डित पादमपस्मारोपरि स्मृतम्‌ ५३ तियेक्पादतलन्यासान्टेत्तं डयान्महेश्वरः

वामपादं ततोदध्रत्य सतियेग्दक्षिणान्वितम्‌ ५४ डोखहस्तमथ।त्यन्तमपस्मारमिहोच्यते

तिचतुष्यश्चमानत्नं वा अपस्मारस्य दीर्धैकम्‌ ५५ अष्टचत्वारिंशं तु अपस्मारोदयं कुर

उष्णीषं चेकभागेन केश्ञा.तं द्विधा भवेत्‌ ५६ हृदयं नाभिपयेन्तं तत्समं परिकीर्तितम्‌ | नाभिमेदस्य मूखान्तं मानं पण्मातु(त्र)कं भवेत्‌ ५७ सकाङ्गुरु चो रुदीर्ष जानुदीधं दयाङ्गुटम्‌

जङ्घादि पो(चो)र्तुस्यं स्याद्न्यौन्सरं चरणोदयम्‌ ५८

कारयपक्षिस्पे पथचषष्ितभः प्रदडः | २१९

मन्वंशं तु करं दिक्षा मध्यमाङ्गुरिसीमकम्‌

शेषं युक्त्या तु कतेव्यं श्ाययेततु अधोग्‌ खम्‌ ५९ दभो; सव्यक्षरीरस्थाबुमौ पादो त॒ कीतिंतय्‌ अपस्मारोदरोच्चं त॒ धमेनन्दाष्टमात्रकम्‌ ६० तन्मुखं तु समृदृृरत्य बाखुलीटासमन्वितम्‌

व्यालं वै वामहस्तेन दक्षिणे तर्य वेद्यम्‌ ६१ सस्यश््यामनिभाकारमपसमार द्विजोत्तम

कलांश पश्रपीटोखं विरतारं चतुगणम्‌ ६२ सपादं साधंपादोन दविगुणं वा तदायतम्‌ ऊध्वेपश्मधोषद्मं पिण्डिकां नो(चो)क्तवद्धवेत्‌ ६२ प्रभामण्डलसंयुक्तमनेन धिना कूर |

गुणाङ्गुरं समारभ्य शतमात्रावसानकम्‌ ६५४ तावदेषाङ्गुखास्या तु कारकोनश्तीद्‌यम्‌ | एकाङ्गुटं समारभ्येकेकावयववधेनम्‌ ।॥ ६५ पञ्चात्सस्यासनं ख्याते दण्डः रयातसथमस्य तु| तत्तदष्टंश्चहीनं तु उर्ध्वं तु कमात्कुश्म्‌ ६६ एफद्विनिचतुष्पञ्चषट्सष्षवसुमारकम्‌

पनः प्नस्तथा संस्ययुपकुयोतकर्पयेत्‌ ६७ कतरिच्छावक्ञात्तेषु दण्डसख्यं तु तत्कर नानाताद(ल)लताभिभ् नानापुष्पेख शोभितम्‌ ६८ तस्योपरिष्टादणिनं हस्तं वे शिखरं बुधः

कतेव्यं परितो विप्र ताटस्याभ्यन्तरान्वितम्‌ ६९ भानुमण्डलं वा धीमान्मभामण्डखवतेमम्‌

तस्य बामे उमा देवी भरागुक्तविधिना कुरु ७० एतस्य परथमं पक्षा सवेोकहितावहम्‌

तदेव दक्षिणे पार्श्वे जटाग्रे विभाजिते ७१॥ शम्भोर्देहान्तरं चेव षोदश्षाङ्गुर(संमि)तयपर ख्ीमानोक्ताङ्[सं ]युक्तं हदयं चालिसंयुतभ्‌ ७२ एवं मानधिधि युक्तै दृत्तं युक्त्या द्वितीयकम्‌

तदेष वापपादं अषस्मारोपारे स्थित ५२

९२०

काह्यपक्िरपे पञचषषटितमः प्डछः

उदधतं दक्षिणं पादं वामपादं प्रसारितम्‌ राटमध्यवामे तु बामनासापुटान्तके ७४ म्बयेद्रह्मसूतरं तु स्थितपादस्य गुर्फके

शेषं प्रागिव कतेन्यं यथारृत्ततृतीयकम्‌ ७५ अवकीणेनटाभारजटाघुकुटसंयुतम्‌ जनटामण्डलसयुक्तं विशषेषप्रथनृत्तवत्‌ ७६ ॥।

चतुर्थ नूत्तमेतद्धि सवेमाणिहिताबहम्‌ फृणोन्तञुद्धृतं सज्यपादं वामं तु कुञ्चितम्‌ ७७॥ भूका(ता)षकसमायुक्तमेतत्पश्चकनृत्तकम्‌

अभयं श्ूखपाश्ं डमरं दक्षिणे करे ७८ कपालं चाग्रिपाष्ं गण्डं हस्तिकरोपमम्‌ | गजहस्तोपमं हस्तं रसाय दक्षिणानुकम्‌ ७९ यद्रथमटृत्तं स्यात्सवंसृननं भरसारयेत्‌ चिसपश्चमनृत्तं स्यादे मेवेति नृत्यते ८० दोभिः षोदकश्षसंयुक्तं वामे गोरीसमायुतम्‌ .. हस्ताभ्या्ुद्धृतं स्कन्धं स्तनं तस्य प्रसारितम्‌ ८१ अभयं शूलपाश्ञं खद्गं उमर्फध्वजम्‌

वेतालं सुचिहस्तं दक्षमष्टकरं भवेत्‌ ८२ अनं गजहस्ताभं खेटकं विस्मयं तथा

घण्टां चैव कपाटं डुरिकां सृचिमेव ८३ वामे त्वष्टयुनास्यातं शेषं पश्चमदरततवत्‌

एवं षष्टाष्मं ख्यातं राजराषए्रसुखावष्टम्‌ ८४ तिनेत्रमष्टदस्तं स॒विकीणेनटाधरय्‌

कुञ्चितं वामपादं तु अपस्मारोपारि स्थितम्‌ ८२ वामपा शिरस्थस्य विकीणोदङ्धिश्च दक्षिणे उद्धृतं दक्षिणाङ्गुष्मग्रं संहितसङ्मम्‌ ८६ पूवेसूतरं तथाऽदङ्गुष्ठनीव्रं मान्वर्गुखं भवेत्‌ |

अभयं श्रूटपाक्षं उमर दक्षिणे करे ८७.॥ कपालम्र्निपात्रं तथा विस्मयहस्तकम्‌ गजहस्तोपभं बामे चतुर्थे चेषमेव्‌ ८८

काश्यपत्निस्पे षट्ष्टितिमः पटलः रशे

गजहस्तोपमं सव्यं वामं व्याटसमतुबा। `

` शृखारस्य तु मध्ये तु वामे तु स्थानमध्यये ।॥ -९॥ वामाङ्पधिनलिकामध्ये लम्बयेद्रह्यसृत्रकम्‌ ` तत्सु ज्राद्रामजान्वे(न्वन्तं) नीतं चेव नवाङ्गुरभ्‌. | ९० नतमानं दशांशं स्याद्रामे गोरीसमायुतम्‌ स्म टत्तमाख्यातं जगद्‌ दुःखविनाज्कम्‌ ९१ तमेव षद्ञ्ूजं भेदमभयं डमरं तथा श्रूं दक्षिणपार्श्वे तु कपाटं विस्मयं तथा ९२ गजहस्तोपमं वामे सूत्रं प्राय(प)यदष्टकम्‌ चतुशेजे त्रिनेत्र वा जटामुङ्टमण्डनम्‌ ९३ अभयं डमरं सव्ये वामेऽप्रिगेजहस्तवत्‌ अपस्मारं विना पीठे वामाङ्धिकुशितं स्थितम्‌ ९४ तत्तरपुरस्थिते पीठे सन्यपाद कनिष्ठके तपादं कुचित युक्त्या सूत्रं युक्त्या तु छम्बयेत्‌ ९५ नवमं वरत्तमाख्यातं गङ्खाधरमतः परम्‌ ९६

इत्यंश्युभद्धेदे कादयपक्षिस्पे ठृत्तमूतिलक्षणं नाम पञ्च षष्टितम; पटलः

अथ षट्षष्टितमः पटलः

गङ्खगधरमहं वश्ये संक्षपेणाधुना शृणु

स्वस्तिषः दक्षिणं पादं वामपादं तु कुञ्चितम्‌ ललाटमध्यमात्सर्वं नीत्वा नवयवान्तकम्‌ दक्षिणे चाक्षिसीमन्ते सव्यनासापुटान्तरे दिक्तापध्यमनाभिस्तु सव्ये द्रयङ्गुखकं भवेत्‌ दक्षिणे मेदृमूलं स्यान्मध्ये बेदाङ्गुखान्तरे पाष्ण्योश्च मध्यमे चेव हिक्षासूत्रं भलम्बयेत्‌ युर्गाश्ं नतमानं तु पादाङ्गृष्ठद्रयान्तरे अष्टादश्चाङ्गुं भोक्त जयां शं पाष्णिकान्तरम्‌ वसिष्ठस्य जटाबन्धं वामे त्वीषन्नताननम्‌ ॥। दक्षिणे तु करु देवीस्तनाधितम्‌

वधिन देबीमालिङ्कननं ङुरु

९२२

क(हयपश्चिल्पे सप्तमः पट;

दक्षिणे परहस्ते तु ज(टाजाह्ृवि) संयुतम्‌

उष्णीषान्तं सथदधृत्य वामे कृष्णयुगं धुवम्‌ देवस्य वामपार्श्वे तु देवीवहितकाननम्‌

स्वस्तिकं वामपादं तु दक्षिणं कुञ्चितं भवेत्‌ समजङ्खः(ङघ)नतं सुभरं कट्पयेत्कलवित्तमः `

प्रसायं दक्षिणं हस्तं वामहस्तं तु प्ष्पकम्‌ अथवा दक्षिणे हस्ते भरफोषठस्य तरिवगेफम्‌ श्रोणिहस्ततखं म्भ्य स्वस्रस्थितिमिव क्रमात्‌ १० सवोहंकारसंयुक्तं सवोरंकारसंयुतम्‌

भागीरथीदक्षिणे पार्श्वे मुनिभिः पव्यतेश्वरः ११॥ गङगधरं हरमिति .... ... ततो वै त्रिपुरान्तकम्‌ ॥१२॥

इत्य॑द्यमद्धेदे काहयपरिख्ये गङ्काधरमूर्तिलक्षणं नाम षटूषष्टितमः पटः

ययय यटयनवय्े हुव

अथ सप्तषष्टितमः पट्टः

तिपुरान्तकमूत्यास्तु लक्षणं वक्ष्यते क्रमात्‌ त्रिचतुष्पश्चमात्रं स्यान्नतमानं यथाक्रमप्‌ अभङ्कः समभङ्धः अतिभङ्कमिति निधा परतिमोच्चनतं भागं मानमेवं हि कल्पयेत्‌ पादाङ्गुष्ठदरयोशवेव द्रयन्तरं षोडश्ञाङ्गुखम्‌

अभङ्खः तद्विजानीयादष्टाद शाङ्गुकं समम्‌।॥ विंश्त्यङ्गुटमास्यात[म |तिभङ्घमिति स्मृतप्र ¦ तभिभागेकमागं तु पाषण्योस्तु द्रथन्तरं भवेत्‌ उष्णीषाद्रामपार्शवे तु नेत्रान्ते तत्पुटान्तके

हनोवामे समालम्ब्य दक्षिणस्तनयामके नाभेदेक्षिणपार््वे तु वामो रुसमपाश्वके दक्षिणाद््रस्तु पाण्ण्योस्तु वामपार््वे तु रम्बयेत्‌ अभङ्ग सूत्रमाख्यातं समभङ्कमथो शुणु लखटमध्यनासाग्रे पादयोः पाण्णमध्यमे

का्यपश्िर्ये सप्तषष्टितमः पटः 2३

छम्बयेत्पवेसूत्रं तु द्रयन्तरं त्वेवमूह्यताम्‌ तत्सुत्रादरामपार््वे तु रिकासूत्र शिवाङ्गुखम्‌ अधाोङ्गुरं तु तत्सूत्रं वा येन्द्रथ मे मेद्‌ तु मध्यमे तत्सृत्राहक्षिण नाभिमेदुमध्यं युगाङ्गुटम्‌ [त)]तसत्राद्रामजान्वन्तमधंमात्रं विधीयते

समभङ्कमिति ख्यातमतिभङ्कमथो इणु १० उष्णीषाद्रामपार्श्वे तु नेत्रान्ते पुटान्तके

दक्षिणे स्तनमध्यान्तं तत्सूत्रं तु गुणाङ्गुखम्‌ ११॥ नाभिमध्ये तु वामे तु सूत्रनीव्रं गुणाङ्गुखम्‌

तत्सूत्रं वामजान्वन्तमधेमात्रं विधीयते १२ वामाङ्धिपाष्णिसव्ये तु पाश्वेसूत्ै प्ररम्बयेत्‌

स्परोनं वेशषनं नीत्रं स्म(स)पादस्थानकोते(क्त)वत्‌ १३ एवं तरिभङ्कसूतरेषु संमिश्र तु कारयेत्‌

उत्तमं चातिभङ्खः स्यात्समभङ्कः तु मध्यमम्‌ १४॥ अभङ्खमधमं स्यातं जिपुरान्तकमूर्तितः

दक्षिणं स्वस्तिकं पाद्‌ वामपादं तु इञ्ितम्‌ १५॥ दक्षिणे पषेहस्ते तु द्रे नाभी सृत्रसन्तक(त)म्‌ | सिहकण तु तद्धस्तं बाणमध्यं तु पिण्डितम्‌ १६ बाणा[यापुमं तु तत्सप्तत्यङ्कन्लं तु विधीयते। फनिषठाङ्कलिपरीणादं देवेशस्य करो स्थितो १७॥ आस्यं पश्वाङ्कटन्यासमास्योच व्याससदशम्‌ आस्यतुङ्खः समं पूज्यं तुद्गमन्याङ्खगलीततम्‌ १८ वामहस्ते धनुशत्वा कक्षान्तात्तत्करोध्वेकम्‌ एकद्वित्यङ्कग्टं वाऽपि तस्माद्रत्यानतं तु वा १९ शताङ्कखी (कं) तु तुङ्ग वा पश्चसप्तनवाङ्खग्लम्‌

हीन बाऽप्यधिकं वाऽपि नवधा धनुषाऽन्वितम्‌ | २० पुणीमुष्टि तु नाहं स्यान्मध्यमाग्रो कृशो कुरु

अग्रं मध्याङ्ग्छन्यासं इत्तवर्णे विचित्रकम्‌ २१ बाणनाहे त्निमागेकं रज्ज॒नाहं तु तन्तुना धलुदीघीष्टमागे तु स्षांशं रज्जुदीधेकम्‌ | २२

‰१४

काशष्यपश्चिर्ये सप्तषष्टितमः पटणः

तदी्स्यानुकूखं तु धनुयेक्रमुदाहृतम्‌

भिवकरं सितं वाऽथ बालचन्द्रो भवेत्तथा २३ धनुषा(राकृतिरेवं स्याद्टोहजं दास्जं तु वां कतेरीपरहस्तो द्रो टङ्कं कृष्णमृगान्वितम्‌ २४ टङ्कं दक्षिणहस्ते तु वामहस्ते मृगो धतः जययुकुटसंयुक्तं सवो भरण भूषितम्‌ २५ प्रवाटसदशभख्यं वामे गोरीसमायुतम्‌ तरिपुरान्तकमूरतिस्तु परथमं लक्षणाञ्ितम्‌ २६ देवस्य वामपादं तु अपस्मारोपरि स्थितप्‌

शेषं पभाविग कतेव्यं द्वितीयं टक्षण भवेत्‌ २७॥ स्वस्तिकं वामपादं-तु दक्षिणं कुञ्चितं भवेत्‌

केषं प्रागिव कतव्य सृत्रादितरपाश्वकम्‌ | २८ तृतीयं लक्षणं भोक्त चतुथं लक्षणं शुणु

तदेव वामपादं तु अपस्मारशिरःस्थितः २९

प्रागिवेवावकशेषं तु चतुथं लक्षणं हितम्‌

करटो बाणधरे हस्ते मध्यरेखाकटाङ्गुलम्‌ ३० तुयोशं मनुमातरं वा ्रयादश्चाङ्गुखं तु वा भानुर्दराङ्गुलं वाऽथ द्रचन्तरं षड्विधं भवेत ३१। तत्परं कूषेरं नीरं श्रोणिपा्वं तथा भवेत्‌

कक्षद्धयुधनुदैसते मणिबन्धान्तरं ततः ३२

तत्करे कूषरोद्धारं हृदयान्तमुदाहूतम्‌ एकद्विजिचरुष्पश्वमात्रं तन्मानकं तु वा ३३ सर्वेषामपि सामान्यं द्रथन्तरं कथितं मतम्‌

तदेव पूेहस्तो द्रो कटको हृदयस्थितौ ३४ वामे दक्षिणहस्तं तु क्रमाद्रदरयोमदा

बाणमूलं धतं सज्यं वामं बाणाग्रकं एतम्‌ ३५ परहस्ते दक्षिणे टङ्कं धनूंषि वामह«तके

' सव्ये पार भूरावोऽथ वामे गोरीसमायुतम्‌ ३६

अपस्मारं विना पादं नतसूभ पाश्वयोः एवं -चतुेजोपेता सूतिः पश्चधिधा भवेत्‌ ३७॥

काश्यपसिश्येऽष्वरहितमः पटः

अतिभङ्गः नतो भेदमष्हस्तसमन्वितस्‌

` बाणं परषं खड्गं यत्नं षे द्तिणे करे ३८ धनुषी विस्मयं खेटं ृगहस्तमथापि वा वापहस्तामिदं ख्यातं पवेहस्तात्करान्तकय्‌ ।॥ ३९ यथाशोभे तथा तुङ्खः कर्पयेद्ोरिसंयुतम्‌ षषट॑प्येवमार्यातं सक्षम अथोच्यते | ४० बाणं चक्र तथा शं ङ्कः वज्रं दक्षिणे धलुः द्वं तथा सूर्चिं विस्मयं खेटकं तथा ४१ वामे पश्चकरं ख्यातमतिभङ्कःस्तथोपारि तथेव दक्षिणं जानुं बामोषरि निधापयेत्‌ ४२॥ तत्परे या(बा)मपादं तु तले न्य[स्य] रथोपारे रथं तु यु्कखोपेतं युकुटं रञ्जनाऽऽटतम्‌ ४३ युक्‌ काभ्यन्तरे ब्रह्म चतुव॑क्तरं चतुभनम्‌ तस्य दक्षिणहस्तो द्रौ वेणुदण्डकमण्डलुम्‌ ४४ कुण्डिका पद्मपाक्षं वामहस्तद्रयोधेतम्‌ रथस्य धकुलाधस्तादटषमं चातिबणंकम्‌ ४५ रथं यापपूर््ेणमार्गेण कल्पयेत्कल्पावित्तमः जिषुरान्तकमाख्यातमष्टमेदं द्विजोत्तम ४६ प्वाटसष्श्ञं पणां (स्यं) सच्वरानसथुश्रु(संयु)तम्‌ सवोभरणसंयुक्तं मेधवक्तरं तिनेत्रकम्‌ ४७ तस्य वामे स्थिता देवी पागुक्तविधिना कुर | सामान्यशक्षणं कायं त्रिपुरान्तकमूतिनः ४८

इत्यंञुमद्धेदे काश्यपरिस्पे त्रिपुरान्तकमूर्तिखक्षणं नाम

संक्घषष्टितम; पटलः अथाष्टषष्ितमः पटडः अथ कल्याणमूर्तस्तु लक्षणे वक्ष्यतेऽधुना रलाद्मध््वामे तु कामनेत्राबसानक ९९

२२६.

काहयपरषिस्पेऽ्षष्टितमः पटैः |

वामनासापुटान्ते हिकतामध्ये चलं भवेत्‌|

दक्षिणं नाभिमध्ये तु देवहत्वा(स्ता)ङ्गुखं भवेत्‌ २॥ नीत्वा स्थिताङ्धिगुटफः स्यान्मध्ये सुभ परखम्बयेत्‌ रथन्तरं नतमानं समभङ्खः यथाक्रमम्‌ स्वस्तिकं वामपादं तु दक्षिणं कुञ्चितं भवेत्‌

दक्षिणं पूषेदस्तं तु गोरदक्षिणहस्तधृत्‌

वरदं वामहस्तं तु परहसतद्रयोस्त(वे)रम्‌

दक्षिणे परद्युं वाऽथ वपे दृष्णमृगं तथा ५॥ जटामुक्ुटसंयुक्तं सवोभरणभूषितम्‌

देवं भरवारवणोभ पार्श्वे तस्य बविज्ञेषतः £ सस्यह्यामनिभा देवी प्रावन्मानादिसंमताम्‌

उत्पलं वामहस्ते तु ध्तदक्षिणदस्तकम्‌

हं भोदैक्षिणसंग्रा्यलञ्जालम्बसमन्वितम्‌ पवेस्यानुगुणं शीघ्रं सबोभरणभूषितम्‌ हस्ताभ्यां सैस्पृशेदरेदो तीगो)योधस्तु कटिं द्विजः देवाग्रे कारयेत्ण्डं हमकम प्रजापतिः

दोमोरँ स्तनसीमान्तं मजेदस्योदयं भवेत्‌

चतुर्ुनं चतुवैकतरं सधोभरणभूषितम्‌ १० अजिनं चाक्षमारा वामहस्तेऽधरे पप)

दक्षिणं पूवेहस्तं तु धृतवामकरः क्रमात्‌ ११॥ उत्तराभिगुखासीनः पद्मपीठे प्रजापतिः।

प्रभाग्रो देवीदेवेशो देवी देवस्य दक्षिणे १२॥ दक्षिणाभिमुखो विष्णुहमस्योत्तरदि क्स्थितः |

दीष नासीसीमान्तं शरष्ठायामं स्तनान्तकम्‌ १३ तयोमेध्येऽष्ट वा भज्य नवधा केश्चवोदयम्‌

ह्यामवणं सम॑ भागं शङ्खचक्र परे करे १४॥ हिरण्यपरकोणापा पवेहस्तद्रयोपरि

संग्राह्यं वरदे हस्ते सुतीर्थोदकपुवकम्‌ १५॥ अनादिगोत्रसंभूते श्रीक्ञेषं परमेश्वरम्‌

आदिभो्रा उमा गोरी तषेवास्मिन्ददाम्थहम्‌ १६

काश्यपाशिल्ये सप्तितमः पटः | २२७

इत्युक्त्वा परदे हस्ते दश्ा्ताथदिकं हरिः अष्ट ोकेशविद्येक्षसिद्धप८य)श्च गणादयः १७ ऋषयश्नेव गन्धवी अप्सराश्च सदेवताः १८ इत्यंश्चुमद्धेदे काषयपर्िल्ये कस्याणमूतिलक्षणं नामा- षष्टितमः; पटर; अथेकोनसप्ततितमः पटर; अधेनारीशमूर्तस्तु रक्षणं वक्ष्यते शृणु चतुथैजं षडयनं द्विथुनं परिकीतितम्‌ समङ्खः स्थानकस्योक्तमागंणेवानतादयः स्वस्तिकं दक्षिणं पादमितरं कुञ्चितं भवेत्‌ वामार्धं पावेतीरूपं दक्षिणार्धं महेश्वरम्‌ अभयं परद्ुं सम्ये हस्ते बहि हिवांश्षकं षभ मूतिंकन्यस्तकूपरं वामहस्तके तदन्यद्रामहस्तं तु कटकं पुष्पसंयुतम्‌ द्विजे वरदं सन्ये वामहस्ते त॒ पृष्पधृरत्‌ शिवास्य(बरयाऽऽ)मरणं सव्ये वामे श्रीभूषणाञ्चितय्‌ ५॥ पुस्तकं दक्षिणे पाश्वं वामे ह्लीणां पयोधरम्‌ अथवा जितं सव्यं पादं वामं तु ्वस्तिकय सव्यं श्रुधरं हस्तं वामे पृष्करकं धतम्‌ | वरदं दक्षिणं हरतमन्योक्षिशिरपूवेकम्‌ ७॥ कपाटं दक्षिणे हस्ते वामहस्तं भरसारितम्‌ दक्षिणे रोद्रहष्टिः स्याद्रामि पार्श्वे तु श्ञीतखम्‌ दुकूलं चोरमध्यान्तं सव्यं गुर्फान्तमन्यकम्‌ एवै विरतारतः पोक्तमधेनारीश्वरं परम्‌ इत्यंद्यमद्धेदे कार्यपरिषस्पेऽधनारीश्वरलक्षणं नामेकोनसक्चातितमः पटलः

पीर ीिीणणशणरणणरों

अथ सषतितमः पट्टः |

अथ वश्ये विशेषेण गजहामूतिलक्षणम्‌ ललाटमध्यनासाग्रं बामे तु स्तनमध्यमात्‌

५२८

कादयपक्षिष्ये -सक्ठतितमः; परेऽ

वामद्विपिण्डमध्याशर पूषेसुत्रं भ्रसारयेत्‌

तत्सूतरादक्तिणे वामे पादपाष्ण्यन्तरं द्विन †। साषटत्रिक्षतिपात्रं वा षटृत्रिश्षत्यङ्गुखं तु बा)

तत्सु जाद्रामनो(तः) सन्यपादाङ्गुष्ठान्तरं द्विज ३॥ एकरविंशतिमान्नं वा एकोनर्विश्षदेव वा चतुर्हस्ताष्टहस्तं वा सर्व भरणसंयुतम्‌

चतुभूजं चेत्पाक्षं भे(ग)जचमे दक्षिणे

गजास्यं गजचमे स्याद्रामपाश्वकरद्रयम्‌ चतुदेहिवमास्यातमष्हस्तमथोच्यते |

गजस्य मर्तक॑ पाक्त गजचमे दक्षिणे £ गजशुङ्खः कपालं गजेचमं विस्मयम्‌

वामपार्श्वे तु चत्वारो हस्तमेस्ता द्ये)वं प्रकीर्तितम्‌ हभोवामाङघ्यधस्तात्तु गजस्येव तु मस्तकम्‌ धकुटस्योपरिष्टात् गजपुच्छं भरकाशयत्‌ पाश्वेयोगे जयायां तु यथा युक्त्या तु कारयेत्‌ प्रभामण्डलवच्छेषं गजचमे भकल्पयेत्‌ शलशखवद्गधरं चमे गजशुद्खः दक्षिणे

कपालं खेटकं खड्गं गजचमे वामके १० छलाट्षध्यनासाग्रं दक्षिणरतनमध्यमात्‌ सव्यपीटस्य मध्यं तु लम्बयट्रह्मसृत्रकम्‌ ११॥ स्वरितिकं वामपादं तु गजस्य मर्तकोचरि

उद्‌षतं दक्षिणं पादं वामभरुत्डुटिकं भवेत्‌ १२ तदङ्प्रिपाष्ण्याः; रिफक्िण्डादद्रचन्तरं चतुरङ्गुखम्‌ तञ्जानुचामकक्षस्य असिसत्रं समं नयेत्‌ १३२ एषं द्विभिधनीत्वा तु गजहामूर्तिरुच्यते

दक्षसुघ्रादुमा देवी कंमोवोमोभयान्वितम्‌ १४ एवि करिपितं बिम्बमृ(म्ब रा)जाविजयमाप्नुयाद्‌ १५

इत्य॑श्युमद्ेदे कार्यपरिस्ये गजहामूर्तिक्षणं नाम

सच्रतितमः पटल; ,

कऋाश्रयपर्िरये द्विसप्ततितमः पटष्टः |

अथेकप्तप्ततितमः पटलः

अथ वक्ष्ये विक्ञेषेण पाश्युपत[स्य] लक्षणम्‌ समपरस्थानकं भोक्तं चन्द्रशेखरमूतिवत्‌ तिये घतुबाहं मूधकेशं महाधनुभ्‌

. अभयं श्रूखहस्तं दक्षिणे तु करद्रये २॥ वरदं चाक्षमाखा वामपाश्वेकरदरये पवाटसदुशमख्यं सोम्यनेभ्र तु शीतलम्‌ सवोभरणसंयुक्तं किंचित्पमहसिताननम्‌

नित्योत्सवस्थनिम्बायं रथानकं वासनं तुवा॥४॥

तदेवाभ्रिसमं वणं रक्ताक्ष कुरिटद्र(शु)वम्‌ तीक्ष्णनेत्रस्य(जे्) संयुक्तं व्यालयज्ञोपवीतिवम्‌ ञ्वालानलश्शिखाकारमतिरत्ननिवासधृक्‌ शं तयो(त्वधो)युखं धृत्वा कपाटं वरदोद्रृतम्‌ £ अथवाऽभमयं विना शूलं मूलं धृत्वा तु तत्करे शूरां वरदेनैव गव्यतियग्गते धुवम्‌ दक्षिणे वरदे हस्ते टद्क खङ्खः तु वामके कौतुक पाञ्युपतनं बलिरिङ्ख तु पूज्यते ध्यानपूजानिमित्तायामेतन्मूर्तिं वदाम्यहम्‌ एतन्पूर्ति सद्दध्यायेत्सवेश््रविनाक्नम्‌

. प्रवं तु रोद्रमृत्य(र्वि) तु .भतिमां नेव कारयेत्‌ १०

इतयंश्ुमदधेय काहयपरिस्ये षा्पतमूर्तिखक्षणं नामेकसस्रतितमः पटलः

, 1 अय द्विसप्ततितमः पटलः

अथ कंकाछमूर्तस्तु लक्षणं वश््यतेऽधुना धादो तु पादुकोपेतो भिश्चकंकाटलक्षणम्‌ रक्षां परिवाराथ मोक्षाय तु बिधीयते | 'स्थीनकं गमनं ग्राह्यं द्रावित तु भवक्ष्यते

४१५

काश्यपश्षिये द्विसप्ततितमः पट

स्थानकं मृलबेरं गमनं चोत्सवं भवेत्‌

दारुजा ोहजा वाऽथ सुधामन्मयश्षकंरा शिला चित्रं वा कुयोत्तिमां बा यथाविधि

एषं प्रतिमां योन्मानोन्मानपमाणपित्‌ भमाणमङ्केवां कृत्वा मानं संग्राह बुद्धिमान्‌ अङ्गुरेयेवसयुकतैशस्ततालवितस्तिभिः आयादि शुम संग्राह मानं श्ुद्धयथेकं भवेत्‌ पादावधपिष्ठानमानं द्वारतुङ्ःसमेऽपि वा मूललिङ्समोतुद्गः साधं द्विन्नियवं तु वा| तयोमेध्याष्टमागं तु नवधा तुङ्गमानकम्‌ उत्सवोद्यममानेन समस्तविधिरुच्यते ,

वामपादस्थितं चैव दक्षिणं गम्य वक्ष्यते पादो पादध्ती चेव भवेदक्षिणङुशितम्‌ पाष्ण्यूभयदुग्भवेतप्व ब्रह्मसूत्रं प्रलम्बयेत्‌ पूवेहस्तं तं वाऽपि दक्षिणे कपेके धृतम्‌

हिरण्यस्य कृतं वाऽपि तजेन्यङ्गृष्स्पृक्यया १० योनिसीमावसानेन दृवोकार ए(दोवापि वा

अथ वामकरे पात्री) नाभिसीमाबसानकम्‌ ११ डमरं पू(वा)हमस्ते तु हनुसीमावसानकभ्‌

वामे शूलस्य हस्तं वा शिखिपिक्खण्डसंयुतम्‌ १२ कङ्कार तदग्रे तु बन्धयद्धदयोपारं बाहुसीमावसानेन तर्कन्यास्यविफ भवेत्‌ १३ एकफद्वित्रिचतुमत्रं नताधिक्यादिमेव हि

स्थानके पूषेसूत्रे वा भङ्गमानमथो शृणु १४॥ रखराटवामपार्श्वं तु नेत्रान्ते पुशन्तके |

हनोवामे तु क्षायां हृदये कालकोटकम्‌ १५ नाभेश्च दक्षिणे सूनं पक्षाङ्गुखमिति त्रयम्‌ योनिनीत्रं तु सूत्रं वा दक्षिणे युगमात्रकम्‌ १६ वामपादस्थितं बाऽपि द्विपादान्तरमध्यमे

स्थानकं हेवमास्याते गममेषु विधीयते १७.॥

इरर्यपक्षिरपे द्विसप्रतितमः प्छ

गमनेषु तु सूत्रं बा टारे वामपाश्वके वामाङ्धिगुर्फमध्ये तु द्विपा््वैके सूजकं भवेत्‌ १८ सूत्र छ्खछाटमध्ये दक्षिणे तु द्रयाङ्गुखम्‌ वामे पटपार््े तु हिक्षाहृदयमभ्यमे १९ नाभिवामे द्रयाङ्गुस्यं योनिवामे युगाङ्गुखम्‌ वामाङ्धिगुरफस्पृश्चं रयाद्‌ गमनरय तु सूत्रकम्‌ २० अभङ्कस्योक्तमार्गेण नतमात्रं बुद्धिमान्‌ गमने सृत्रकं वाऽपि हस्तयोनीत्रमेव वा २१॥ सन्यहस्ततृणे कुयोत्सृत्राद्रथन्तरमंशकम्‌ द्राविश्षतिद्रयस्गुटं वाऽपि जयोविंशतिरेव २२॥ मणिबन्धे मध्यमां तु बाह्ये चैव तथेव हि नीवं तभरिविधं चेव पात्रे वामकरेऽपि घा॥ २३॥ कलासप्नदकं चाष्टमानानो चा(नतथा)पि नीव्रकम्‌ नाभिसीमावसाने तु कूपेरं तस्य नीव्रकम्‌ २४ म(प)शाङ्गुखमथो वाऽपि तिथिषोडश्षमेव वा दक्षिणं तृणकं हस्ते योनिसीमावसानके २५ एकद्वित्रिचतुमात्रं मृगसस्य(सूत्र) प्रलम्बयेत्‌ त्ानमुद्रासि्टकणों यथासोन्द यमाचरेत्‌ २६ वामहस्ते परे शूलबाहुसीमावसानके पसु तथेव स्याद्‌ शिखावबद्धस्य नीव्रकम्‌ २७ चत्वारिश्तिमानं बा श्बूलं तु खगु(दग)तोपरि(मरे) शुखाग्रो घातुको पीवा कङ्कार बन्धयेस्सुधीः २८ दक्षिणे परहस्तेन डमरं करिकेऽपि वा तु(क)टिदीधैस्य विस्तारं नवांशेरितिकेऽपि वा २९ मण्डं क्षीणं गुणाङ्गुल्यं प्राकारं द्विपाश्वेके | बरयद्रयसंयुक्तं तजेनी ऋजुतो भवेत्‌ ३० तजैन्यां शह्ममेवं हि हनुसीमावसानकम्‌ ्‌ मणिब्धस्य नीव्रं तु पूवेसृत्रं तथैव चः ३१ चस्वारि्षतिमेवाहमश्षाधिकमथापि चामे कपालपात्रं बा भान्वंशं रसनीत्रकम्‌ ३२

२३१

दके कादयपद्धिस्पे द्विसप्ततितमः पटले; !

धनं मेधाङ्गुरं वाऽपि सुदलनिम्रेणं भवेत्‌ मफरकुण्डलमेवं हि क्षङ्कपत्रं तु वामके ३२ + जटमण्डलमेवोक्तं विकीणं केदामण्डलं

दक्षिणे तु शेखरं वा पाजन्विवांमकेऽपि षा ३४ करोटिमन्दबन्धं धुतूरडमुमाष्टतो

ककयक्षं तथेवोक्तमकंपुष्पेशच दृवेकेः ३५.॥ पिका(ना)किजगवबन्धं कटो रद्राक्षमाशेका

नाग कङ्कणं कोषेषु नानारत्नविभूूषितम्‌ २६ व्याघ्रचमोम्बरधरं रुद्रवक्तरभकारितम्‌ | भस्मोद्रितदिन्याङ्खः किंचित्महसितानन¶ ३७ एतत्कङ्काटनामास्ति वामस्कन्धोपरि त्यजेत्‌ अनेकभूतेजोयाभिः सेवितं वन्दितं तैः ३८ बलिपा्रधृतं भूतमग्रे ग(हे)मसमन्वितम्‌

दश्वा त्वन्न तु तत्पात्रे निधायाढृतिजनायया ३९ फिंचित्मकारितं योनिसयुक्तं नत(व)वाससा संभूता मनसोपेता जायाः सवेतेने(अने)कक्ष; ४० दक्षिणे कयिपार्शवे तु क्षुरिकाश्वैव बन्धयेत्‌ ्षरिकाहेमसंकाजामुपबन्धसमाश्चिता ४१ उभयोः पाश्वेयोरैस्ते नानानागीर्षिंभूषिताम्‌ ऋषिभिर्देवगन्धर्वेः सिद्धविद्याधरादिभिः ४२॥ हृदयं कटिसंयुक्तं स॑भ्रान्तमनसाश्चितेः सबोनित्यसदानन्दं सेविताः सुपूभितम्‌ ४३ वीथीं संमाजयेदरायुः पजन्यो जलसेचनम्‌ पुष्पितो देवा ऋषयः स्तोत्रपाटकाः ४४ तग्यजुःसामायवाणः स्तुतिं कुयु; परे परे

चमेब्धं कांस वीणा सुषिरमेव ४५॥ शङ्घध्वनिसमायुक्तं प्चवाचं महा(समा)रभेे

तुम्बु स्नारदायेश्च जयवाच सलक्षणम्‌ ४६ चन्द्रादित्यादिचिद्रोजाक्(वद्मजशा)मरा दिष्फफोवितः सबेलोकोपकारायेषिन्द्रस्य सवनादिपु ४७

{ 9

श्यपरिरये द्विसप्ततितप्रः परः २१

वाभूतागमनादेवां योन्येवा(निसीमा)वसानकमर्‌ ¢) पञ्चतालेन भूतं मानोन्मानममाणकम्र्‌ ४८

भूते तु शिरसो(सः)षातरं द्विहस्तं स्पशे एव वा | पात्रह८वे)स्तारके वाऽपि विंश्चतिरङ्गुं तु वा ४९॥ निश्चमानं दक्ाङ्गुर्यं खनमेकाङ्मुटं मवेत्‌ ¦

हिरण्यं दक्षदिगभागे जानुसीमावसानकम्‌ ५० मूषेन्यादिपदान्ते हरिणीं तुङ्कमेव

देवस्य पृैसृत्रे तु स्परौमानं तथैव हि ५१॥

नासाग्रे छम्बयेत्सूनं वामाङ्गुष्ठस्य मूलके

जटाग्रे विंश्दङ्गुस्यं ्रयोविंशदथाङ्गुखम्‌ ५२ स्पदनं कुकषिनासाग्रमङ्गुषठमूढे लम्बयेत्‌

सूनवामे तु नीव्रान्तमष्टाङ्गुल्यश्राङ्गुलम्‌ ५३ तत्सूत्राहक्षिणाङ्गुष्ठे नीत्रकं तु नवाङ्गुलम्‌ दक्षर्दरा्न्टं वाऽथ द्रादज्ञाङ्कटमेव ५४ सूत्रस्थानं तु निज्नं वा सन्यपाष्ण्यन्तरेऽपि वा रर्विश्षदङ्कन्टं वाऽपि त्रयोविंशतिमेव वा ५५ सूत्रात्पाश्वं तु सीमान्तं दक्षिणाङ्खन्टनिज्नकम्‌ एकद्वित्रिचतुष्पश्चरसाङ्कस्यं तु नीत्रकम्‌ ५६

पीठे दक्षिणपारण्ये(ग्े) तु वेदपश्चरसाङ्गग्लम्‌ पाट्ुकायामकं वाऽपि पादतालायसीम(वसान)कम्‌ ५७ उत्सेपेन गुणाङ्खल्यमूष्वेमानं तु पञ्मकम्‌ त्जन्यङ्ग्योमंध्ये मुष्ुलाकृति बन्धयेत्‌ ५८ दथङ्गुरं इमुदोत्सेधं सुत्तं सुन्दरं मवेत्‌ कैलासशिखरे रम्ये श्रीगन्धे देवनायकम्‌ ५९ ऋषीणां संगमे भात्या भगवान्परमेश्वरः दण्डकारण्यलीलायां भ्ुनीनां सवेशान्तये ६०

तेषां श्रीणां पोरन्धरा(ये) बिधाताय रीलया भिक्षास्वरूपं नगेन कटिसूत्रविवभितः ६१

इत्ययं परमेक्षानः केखासं त्रविनीयतप्‌

भिक्षां करोम्यहं विप्र कङ्कारस्य तु मोक्षणम्‌ ६२

२३४ काश्यपशचिस्ये निसप्ततितमः पटः |

कार्य उवाच-- त्वया वे वधितं चास्य कङ्कालस्यो(स्य) फलं कथम्‌ क्षिव उवाच-- इदानीं पएरतो विप्र कथ्यते तत्सषिरतरम्‌ ६२ तदहं श्ुवनादीनि याचेऽभयपरस्करः। कम्पितसतु समस्तानि शुवनान्यधिवासितः ६४

प्राथयेदयस्तु मां भिक्षां मासं भयनिटत्तय अण्डानां सुस्थितार्थं सवेलोकोपकारकम्‌ ६५

कङ्काटमोचनान्तं तु तदुनैबमहं द्रिन भिक्षान्ते मोचयेदेतत्कङ्काटमभयं भवेत्‌ ६६

काश्यप उवाच-- एव कङ्कारमास्यातं करिरथे(हरमधहरि) शृणु ६७

इत्यंशयुमद्धदे काश्यपरिस्पे कङ्काटमूतिंलक्षणं नाम द्विसप्रतितमः पटलः

[वि

अथ प्रिप्ततितमः पटछः

|

अथ वश्ये विशेषेण हरिर(मोधेहरं परम्‌

आजेवं स्वर्थि(स्ति)कं स्थानं स्थानकं समपादकम्‌ दक्षिणं चाभयं वाम॑(मे) कटकं पूरिमाभ्ितप्‌

परशुं दक्षिणे वामे (भागे) शद्भायुधधरं परम्‌

सव्ये वाम मुकुटे जराकफिरीरमण्डितम्‌ |

भवां श्यामरूपं तु तस्यो(च्छो)माभरणान्वितम्‌ दक्षिणे तुग्रदषटः स्याद्रामे दृष्टिः स(सुषीतछम्‌ (ढा) किंचित्मकाशिताध दृष्टया तु तह्टलाटके सर्वाभरणसंयुक्तं दिगम्बरसमन्वितम्‌

शिरशक्रसमायुक्तं तस्य रक्षणपुच्यते ५॥

काहयपाकिस्पे चतुःसप्ततितमः पटलः

रुद्राशकविक्ञाटं तु तद्ागांशेन वधितम्‌

घनं सुदत्तयक्रं पद्माकृतिम(अ)थापि वा रिरश्वक्रविन्ञाटं तु सप्तभागेकमागिकम्‌ शिरसश्चक्रनाटस्य विस्तारं द्विजसत्तम चक्रवामत्रिभागेकं चक्रदं शिरसोनतम्‌

अग्रे ललाटपटस्य हिरश्चक्रस्य नाटकम्‌ चक्रं तजेनीमालम्ब्य पृष्पमालां मध्यमाम्‌ | सर्वेषां देवदेवीनामेवमेव समाचरेत्‌

इत्यं्ुमद्धेदे काश्यपरिस्पे हयधेहरलक्षणं नामनरि- सप्रतितमः पटलः |

अथ चतुःसप्ततितमः पट्टः

यरि) यि ) 0

अथ वक्ष्ये विशेषेण भिक्षाटनमहेश्वरम्‌

पादौ पादुकसंयुक्तो वामपादं तु स्वस्तिकम्‌ ईषटुद्ुत्य सन्यं तु पादं तुङ्गः नवोतंसवम्‌ रलाटमध्यमासव्ये नवाष्टौ वा यवान्तरे नासाग्रेद(त्व)षरे वामे हिकामध्यं तु वामके | हुन्मध्यनाभिसव्ये त॒ षोडशं तु यवान्तरम्‌ स्वस्त्याङ्पिगुरफमध्ये तु पवसूत्र भररम्बयेत्‌ अभङ्ग सनतं कायं समभङ्कमथापि वा ४॥ पादो पादुकसंयुक्तो पादुकारदहितो तु वा सविकीणेजयभारो जटामण्डल एव वा ५॥ प्रणमं जटाभारं नग्ररूपं नताननम्‌ ललायपदटसंयुक्तं करोराधं तु शेखरम्‌ सवौभरणसंयुक्तं कटिसुत्रविवभितम्‌ शुद्धश्वेतानिभं परोक्तं मानं नागविभूषितम्‌ दक्षिणे -पूर्वैहस्तं तु मृगस्याऽऽसन्नकं भवेत्‌

मामे तु पूवेहस्तं तु बरदं स्यात्कपाष्त्‌

२२५

२३९

काश्यपश्षिल्पे षट्सप्ततितमः पटलः

दक्षिणे परहस्ते तु डमरुं धरेद्रिज ¦

धामे तु रिखिपिज्छं कतव्य शीतर धृतम्‌ सितवस्रोत्तरीयं तु नागेन कटिविष्टितम्‌ शरेसयज्ञोपयीतं तु नीखवणेतरिपुण्डधत्‌ १० प्रपीठोपरिष्टत्तु शेषं कङ्काटमूतिवत्‌ ११॥

इत्यंशयुमद्धेदे काह्यपकषिस्ये भिक्षाटनमूर्तिरक्षणं नाम

` चतुःसप्ततितमः पटलः

{सी

| अय पञ्चसप्ततितमः पट्टः

अथ वक्ष्ये विशेषेण चण्डेशानुग्रहं परम्‌ उमासहितवघत्सवं वामे किंचि्नताननम्‌ दक्षिणे त्वभयं ब्य तथा त्वाभरणं भवेत्‌ मवा(तदरा)मे कटकं न्यस्य अधस्ताचण्डमूतिनाम्‌ हृदयाञ्ञलिसयुक्तौ हस्तो तदभिसैयुतम्‌ आसनादिसुखासीनं चण्डे वणेसंनिभम्‌ देबीदेवेश्वरो मध्ये स्कन्दमूतिं विना बुधः| चण्डेशञानुग्रहं ख्याते दक्षिणं कीतितं परम्‌ ४॥ इत्यंशुमद्धेदे काश्यपरिल्ये चण्डेशायुभ्रहो नाम पञ्चसप्ततितमः पटलः

अथ षटूसप्तातितमः पटरुः

यभ कलया दनि

अथ वक्ष्ये विशेषेण दक्षिणामूर्तिलक्षणम्‌ लम्बयेक्षिणं पादं वामाङ्धिनर[का प्रक्‌ १॥ सन्योवेग्रं निधातव्यं वामपादं तु शाययेत्‌ ! लणाटदक्षिणे सव्ये ने्रान्तं तत्पुशन्तके यवत्रयान्तरं नीत्वा रम्म्य नाभेस्तु मध्यमे | मेदुमूलं तु मध्ये स्पात्पूवसतरं पररम्बयेत्‌

फार्यपरिस्पे षट्सप्ततितमः पट;

नतमत्यथमात्रं स्याश्चतुशजसमन्वितम्‌

दक्षिणे पूषेहस्ते तु अक्षमाखाधरं परम्‌ ५॥ वरदं पूेहस्त स्यादष्हस्तमथापि बा वामजानुपरिष्टाच वरदे तटपृष्ठकम्‌ वामजानृपारष्टा्त दण्डके कूपैरान्न्यसेत्‌

वामे चापरहस्तं तु बह्विवो व्यालमेव बा £ ५०५७ न्दु वक्त्रं सवाङ्क मम दास्यति कोपकम्‌ (?) धेजं वाऽपि जटामण्डलमेव वा ७॥ रामे धरत्तूरनागो दक्षिणे चन्द्रशेखरम्‌

हसितं वक्रसंयुक्तं सवोभरणभूषितम्‌ सितवस्लोत्तरीयं सितय्नोपवीतिनम्‌

त्रिनेत्रं धवं वामे सव्ये मकरङुण्डलम्‌ कणं तु पत्रशद्खः स्यात्कुण्डलेवीऽथमण्डितम्‌ रुद्राक्षः) कण्ठमालाभा ह(भिहै)न्माखां विमू(लाभिश्च भु)षितम्‌ १०

व्याघ्र चमोम्बरोपेतं सवेङ्केश्षविवर्जितम्‌

नारदो जमदग्नि वसिष्ठो भृगु दक्षिणे ११॥ भरद्राजश्च श्युनकशचागस्त्यो वामपाश्वके

वन्दितं किञ्नराद्या(्ये)स्तु बट्टक्षसमाभिताः(तेः) १२ अपस्मारोपरिष्टात्तु छम्बपादतलं न्यसेत्‌

सूत्रं तत्पादपाष्ण्यं तु वेदं स्यान्मनुमा्नकम्‌ १३ सुत्रं तत्पादजान्वोस्तु द्रचन्तरं भायुमात्रकरम्‌ द्यामवणेमपस्मारं नागठीलासमन्वितम्‌ १४ धमेष्याख्यानमित्येवं कल्ययेत्कल्पवित्तमः |

तदेव वामपादेनङरि[क्कुटा |सनसंयुतम्‌ १५ पवैहस्तद्रयोर्वीणाधरतं युक द्विजोत्तम

शेष भागि कतेव्यमेतद्रीणाधरं परम्‌ १६ तदेव वीणाहीनं तु ज्ञानमुद्राभयान्वितम्‌

वापं भरसारितं दस्तं वामजान्वोध्वैको(क्‌)पेरम्‌ १७ दक्षिणे तु चरे चाक्षमालां वामेऽब्जगुत्पटम्‌ शुद्धश्वेतनिभं बर्ण शेषं पवेवदाचरेत्‌ १८

२६९४

२२३८

काश्यपश्चिस्पे स्तसप्नतितमः पटः

्ानमूर्तिरिति ख्यातं सवोलंकारस॑युतम्‌ अन्योन्याङ्घरितलं विभ सिपिक्षिण्डाथ (धः) भरकरपयेत्‌ १९ त्रः नमृद्रा हि(ह)दिस्थारे(ने) स्वभ्यन्तरषतं करम्‌ वरदं वामहस्ते तु मेदुपीटेपरि न्यसेत्‌ २० दक्षिणे चाव्नमाखां(वा) माराऽष्जं वापहस्तके नासाग्रं तु समीक्याक्षावाजेवं सूत्रभेदकाः २१ अपरे तु जटालम्बमृषिभिः सेवितं परम्‌ योगमूतिरिति स्यातं ध्याने दुःखनिदत्तिदम्‌ २२ रम्बयेदक्षिणं पादं वाममुत्कुटिकासनम्‌ योगपटं तथा बद्ध्वा देहं चोरङकुटिकाङ्धिके २३ प्रसाये वामहस्तं तु वामजानूपरि द्विज परागिवैव कृतं शेषं तदपि योगमूर्तिव(बत्‌ ) २४ ऊरू मूध्नि समायुक्तो अन्योन्यं पादपाष्णिको योगपटटिकयोपेतं जङ्घामध्यं द्विजोत्तम ।॥ २५ प्रसाये पूवेहस्ती तु जानुपारि निधापितो अपरे दक्षिणे चाक्षौ वाग्द्रा(क्षमाखा वामे कमण्डपः(लः) ॥२६॥ जटमण्टलसंयुक्तं करोध्या(खया) चन्द्रशेखरम्‌ नीलग्रीवासमायुक्तं शङ्खङकन्देन्दु संनिभम्‌ २७॥ अपरे चाप॑येद्रक्षः नानासर्पविभूषितः। हन्माराकणेमाराव्रादृबावक्षोषिरोजितम्‌ २८ वटटक्षं समाभ्ित्य ऋषिभिः सेविते पदम्‌ यो गमूतिरिति स्यातं सवेषापहरं परम्‌ २९ एवं [चा |नेकमभेदेन दक्षिणामूतिलक्षणम्‌ ३०॥

इत्यंश्ुमद्धदे कार्यपश्िसपे दक्षिणामूर्तिलक्षणें

नाम षट्सप्ततितमः पटलः

अथ सप्तपप्ततितमः पटः

अथ कक्ष्ये विशेषेण कालहामूतिंलक्षणम्‌ वसुनन्दं तु देषां बान(भाग)मानं द्विजोत्तम

काश्यपक्चिरपे सप्तसप्ततितमः पटलः

सत्रं भान्वङ्गगुलं वाऽथ नेत्रसूत्ं मयोश्यते छखाटद क्षिणे सव्ये तन्नमध्ये तथेव २॥ दिकासूत्रं वामे तु वामस्तनाक्षं दक्षिणे नाभिमध्ये तु वामे तु सूत्रान्तरं यवाष्टकम्‌ मदूमूलस्य मध्ये तु वामे षडद्गुटं न्यसेत्‌ स्थिताख्धिगुल्फमध्ये तु पूवसू भरम्बयेत्‌ देवस्य दक्षिणं पादं पद्मपद्मोपारे स्थितम्‌

प्रथमं वरत्तमूतिस्तु दक्षिणे स्थितपादवत्‌ वामपादं धृतोधृत्य कुञ्चितं तल्‌ धतम्‌ अङ्गुष्युदधरतं चाग्रे कास्य हदयं न्यसेत्‌ ।॥ सुदाः स्यात्त्रिनेत्नं जटाधुकुटमण्डितम्‌ चतुथूनसमायुक्तमष्टहस्तमथापि वा

दक्षिणे पूवेहस्तं तु शूलं खट्बाङ्गमुदध्रतम्‌

दक्षिणे परहस्तं तु परह वरदं तथा <

वामे पूथैकरं नाभिसीमान्तं सूच्यतो(धो)गतम्‌ सूच्यग्ं पैसूत्रान्तं कलाम(प)श्वागुलं तु वा कर्णश्चूलधरे हस्ते मणिषन्धान्तरं बुधः

वामे तु परदस्तं तु विस्मयं परिकसर्पयेत्‌ १० दिकासूत्रं समं र्कगकरद्रयान्तरं शंखम्‌ उष्णीषान्तं सथ्रुदधृत्य विस्मयोऽनामिकाग्रफम्‌ ११ फण्ठान्तं मणिबन्धान्तं शूकदस्ते समान्तरम्‌ चतुर्देबे(हस्ता)ख्यमाख्यातमष्हस्तमथ शृणु १२ शूलं परष्ोवजं खड्गं दक्षिणहस्तके

द्विजं वा द्विपादं वा सुदेष्ं पादपाणिकम्‌ १३ करण्डयुकटोपेतं मसूथोरास्यनिगंमम्‌ महाभग्यसमायुक्तं सपाश्च हृदयं चलम्‌ १४ विकीणेकेशकं दृष्या श्षाययेद्‌ध्वेवक्न्कम्‌ कालहामूतिमेवं है भोक्तं छिङ्नेद्धवे तथा १५॥

इत्य॑श्चमद्धेदे कारयपशिस्पे कालदहामूतिलक्षणं नाम सध्रसक्रतितमः पटलः

धजतदयय्यर्थत वस्य

२३१

४७

कारयपश्चिल्ये एकोनाश्रीतितमः पट्ट;

अथाष्टसष्ठतितमः पटः

अथ वक्ष्ये विशेषेण लिङ्कोद्धवमिदं शुणु लिङ्खाकारस्य मध्ये तु चन्द्रशेखरमूरतिवत्‌ नटका पाद(काऽङ्धि)तलछाविभ लिङ्कगृढसमन्वितम्‌ पितामहसरूपेण उध्वोङ्खः वामपाश्वके विष्णुवाहनरपेण दक्षिणांश तथागतम्‌ विष्णुदेक्षिणपार््वे तु वामपा पितामहः हृदयाञ्जलिसंयुक्तो स्थितो तु जिङ्कममुच्यते रक्तर्यामषिरण्याभं लिङ्कःविष्णापितामहम्‌ एवं लिद्खद्धवं ख्यातं दृक्षसंग्रहणं शुणु ५॥ इत्यंञ्यमद्धेदे काठयपरिष्पे लिङ्कोद्धवलक्षणं नामा. एसप्रतितमः पटलः

[1

अधकोनाश्चीतितमः पटः

अथ वक्ष्ये विरेषेण धृक्षसंग्रहणं परम्‌

देवानां चैव देवीनां शरूखार्थं इक्षुच्यते लीपुंनपुसकं चेति वक्षभेदं त्रिधा भवेत्‌

सुषिरं लिग्धभूमो वाऽऽवजेनीय ददं खत(न)म्‌ अल्पगन्धसमायुक्तं फलं पुष्पं टं घनम्‌

कीतलोष्णं संमिश्रं ल(म)नोहरसमान्वितम्‌ एतत्पृलिङ्कःमाख्यातं देवानां तदिहोच्यते

लिग्धे लिग्धं भमो वा त्वाजेयित्वाऽतिमादलभ्‌ मूखादग्रात््रमारक्षीणं पुष्पं चेव प्ररम्बनम्‌

अतिमादे वसंयुक्तमतिशीतट संयुतम्‌ अतिसेहसमायुक्तं रसश्चैव समारभेत्‌ एतत्स्लीवृक्षमाख्यातं देवीनां शूलयोग्यकम्‌ ६.

काश्यपक्िटप एफोनार्तीतितभः पटः | २४९

प्षीणमूलं समाख्यातं फलपुष्पं तथेव अतिदुबैटम।ख्यातं यत्तषण्द्‌(ण्द)मुदाहृतम्‌ चन्दनं चम्पकं चैव रक्तचन्दनमेव

चां खादिरं चेव सोमशीषेदिदुक्तकम्‌ अधेनारीरिवं चैव राजातं मयूरकम्‌

पद्मकं कुटजे चैव सप्तपर्णं सत्वकम्‌ शूर्योग्यं क्रमात्ख्यातं तेष्वन्तस्थदृढं ग्रहेत्‌ जीणेपणोन्त्रित्यावाऽशिरशल्यात्निशिखिना १० स्वर्यं पतितवृक्षं स्वयमेव तु शोषितम्‌ कटकाठरसयुक्तं व्याखपक्ष(क्षि)समाश्रितम्‌ ११ नरुपमन्दिरमाभ्रत्य कमेकाराखयान्वितम्‌

अभ्रिदग्धाश्च वृक्षाश्च कमोन्तरनियोजिताः १२॥ वजेयेत्त॒ प्रयत्नेन गृहीते कमेनाशनम्‌ तस्मात्सवैमयत्नेन दोषाढ्यान्परिवजेयेत्‌ १२ शस्तपक्षाक्षेवारेषु शस्तं संग्रहेत्‌

आचायः शिल्पकतो टृक्षस्थानं तु संव्रजेत्‌ १४ हेक्षादधस्ता श्(ततु)णादि व्यपोद्य लेपनं कुरु

एतन्मन्त्रं सयुच्ाये अष्टदिक्षु बरि क्षिपेत्‌ १५ एतद्रृक्षाभिता देवा दानवाश्च पिक्ञाचकाः

नागा गरुडगन्धवोः सिद्धविद्यापराश्च ये १६॥ अयं बिम्बाथेदक्षस्तु गच्छध्वं र(स्व)हिताय बे इत्यु(क्त्वा) बि दद्यादध्यजांत(ध्योदनं) सयुष्पकभ्‌ १७॥ रक्तचन्दनसंयुक्तं गन्धतोयसमन्वितम्‌ हक्षस्येज्ानदिग्भागे पिता(कतो) होमं समाचरेत्‌ १८ स्थण्डिलं सेकतं इयोद्धस्तमात्रभरमाणकम्‌ अग््याधानादिकं सवेमभिकार्योक्तमाचरेत्‌ १९॥ समिदाञ्यचरुभिस्तु दोयं कृत्वा शिवं दिजः

समिधो हृदयेनेव मूलेनाज्यं होमयेत्‌ २०

९४२ काश्यपक्चिरखप एकोनाक्षीतितमः पटकः !

अघोरेण चरं हृत्वा प्रत्येकाष्शषताहुतीः

जयादिरभ्यातानेशच राटूम्यशवैव(भृद्धिशच) होमयेत्‌ २१

ततस्त्वग्निं सपूद्रास्य दक्ष भोक्ष्य शिवाम्भसा |

शिवात्मकेतिमन्त्रं तु जपाट्र(पन्द्र्ं स्पृशेदूबुधः २२

क्षस्य पुवेभागे तु पुखं पृष्ठं तु पथिमे

दक्षिणं सन्यपाश्व स्याद्रामपाश्वं तथोत्तरम्‌ २३

्ात्रेषाऽऽलक्षयित्वा तु तस्य च्छेदनमाचरेत्‌

अश्चमन्त्र जपेद्युम मूले जरश्छे्लक्षयेत्‌ २४

पषीरतोयद्रप(मोश्रष्सुक्छवारथे तु शोभनम्‌

अल्श्चवेण मन्त्रेण शक्तिहोमं समाचरेत्‌ २५॥

क्षमलं तु शेषं तु स्थपतिजेपये्रमात्‌

पूरवे चोत्तरदेशे दृक्षस्यातप(स्य पतनं शुभम्‌ २६॥

अन्यदिक्पतितं दक्षं बजेयत्तु परयत्नतः

स्कन्द्‌(न्ध)च्छेदं ततः; कुयोदग्जवनमान्तरं कुरु २७

गव्येगेन्धोदकेः क्ञाप्य गन्धमास्यैरल॑कृतम्‌

नववद्धेण सैछाव्र दभांभिः(णां) सृक्ष्मरज्जुना २८

स्यन्दने क्िषिकां रोप्य स्कन्धे पृत्वाऽथवा बुधो(धः) |

धृत्वा श्शन्नदं दत्वा कममण्डपमादिशेत्‌ २९ ८?)

मण्डपमाजनं त्वा गोमयारेपनं डर

गव्येगंन्धोदकेः पा(ला)प्यगन्धमाल्येरलंृतम्‌ २०

द्विष(पिष्टचृणैरलकृता तन्मध्ये पूणवा बुधः

स्थण्डिलं कारयेद्रि्रानशूलदीषेसमायतम्‌ ३१॥

विस्तारां तदर्धं घा चतुरङ्गुखदटुत्तमम्‌

भागग्रः शार स्था)मयेत्तस्मिन्स्थ्‌(ऽश )रदरक्षस्य(म,धोमुखम्‌ ३२

आघयुष्कं रक्षयेद्धिरान समं पक्षमथापि वा

पश्चदुत्तं तु कतन्यं त्वारितं तु कारयेत्‌ ३२ इत्यंशुमद्धेदे फाश्यपरिर्पे टक्षसंग्रहणं नामे-

कोनाश्ीतितमः पटः

1 |

कादषपश्तिल्पेऽश्ीतितमः पडकः; |

| अथ द्ातितमः पटः

अथ वक्ष्ये विरेषेण शललक्षणयुत्तमम्‌ शद्धकायश्ञ(स)मं वेश्म दण्डदीधैमुदाहूतम्‌ मध्योदरं विश्षाटं स्याच्चतुभोगेकाविस्तरम्‌ मूलादष्टश्रहीने त॒ तस्याग्रस्य समं भवेत्‌ नाभ्यन्तं चतुरश्रं तु टिकान्तं वसुकोणकम्‌

तदूर्ध्वे हृत्तमार्यातं शेषं त्तं तथेव ्रात्रिशदङ्गुलायामं वैकदण्डायतं भवेत्‌

विस्तारं साधंषण्मात्रं साधेसप्ताङ्गुलं तु वा ४॥ विस्तराधं घनं ख्याते पक्चदण्डान्तपुच्यते।

अग्रं युगाङ्गुटं ख्याते मध्यादग्रं क्रमात्छरक्षम्‌ ५॥ पक्चदण्डस्य मध्ये तु च्छिद्र वाऽप गुणाङ्गुखम्‌ दिकासूत्रोदयस्याधं यावद्र्य(द)दक्षा्शुलम्‌ पक्षदण्डोध्वेसीमा स्याद्रधंशदण्डे तु योजयत्‌ षोडश्ाङ्गुखमायामं कटिदण्डस्य देशिकः वश्वङ्गुं तु तत्तारं घनं वेदाङ्गुलं भवेत्‌

मध्ये युगाङ्गुटं छिद्रं तारं पञ्चाङ्गुखोदयः कटिदण्डोध्वसीमाद्रा द्र्थ॑शदण्डे तु योजयत्‌ पक्षदण्डाद(श्रोयो विभ्र कटिदण्डाश्रयोऽपि वा ९॥ यथावत्कांशकं कुयोदनेन विधिना शुर एकदित्रिचतुष्पश्चषट्सप्ताष्टकरं तु वा।॥ १०॥ द्विषुखोऽपि तु कारिं यन्तु सस्या वकि्षिरान्वितम्‌ (१) दरथङ्गुखं तु श्षिखायाममस्तं संस्योचितस्तु तम्‌ ।॥ ११ पक्षदण्टं विश्षाटं तु हस्तसंसख्यां तु भाजिते शिलान्यासं तदेर्ांक्ते मामग्रे तु करमात्टृक्षम्‌ १२॥ कटिदण्डाश्रयं द्रयेकं शिखायामं गुणार्गुलम्‌ ` साधाङ्गुलं तु तत्तारं वृत्तं तत्समतद्धनम्‌ १३

२४३

#) 1

कार्यपश्तिल्पेऽशीतितमः पट्टः |

स्थानकं सकलं चेत्तु मा(ऊः)र्दीषंपारिद्रिन अष्टाङ्गुखं समारोप्य उरुशूायतं भवेत्‌ १४॥ सुक्षीतं सकटे चोर दीघोदुध्वीष्टमातु(तर)कमू उरुशूलसुषि कत्वा कटिदण्डाग्रयोबधः १५ शिखायां तु समायोज्य यावद्धल्(ना)न्तरं यथा जानुमातं द्विधा कृत्वा उरुनङ्धान(न्त)योरापि १६ आरोहयेच्छिखामान॑ तस्मादारोपयेद्‌ बषः | गुणाङ्गुखं शिखामान जङ्घादीर्घोरुपयेतम्‌ ६७ पध्यबिन्दु समायुक्तमूध्वोग्रं तु शिखान्वितम्‌ जनङ्यानागेकताभ्यासं............ उद्राहृतम्‌ १८ उध्वोश्रयोजसिग्धासाग्रस्थ(स्त) शिखरं बुधः गुणाङ्गुलं शिखामानं जानुसंपिद्धिनावधा८ध्युच्छतावाधे १९॥ संधिभिभ्नाश्रशूं तु एक एष विधीयते जङ्दीर्घोपरिष्टासु तरे मानं तु रोपयेत्‌ २० उरुमध्ये त्रिभागेकमूरुदण्डस्य विस्तृतम्‌ तस्याग्रं तु त्रिपादं स्याञ्जङ्धामृलं तत्समम्‌ २१ ामूरज्निभागेकं हीनं जर्घाग्रविस्तृतम्‌ क्रियापादतरखायामं त्वा भागं वाऽऽयतम्‌ २२ तलाग्रविस्तुतं द्वतिद्रयक्षं (तु) विस्तृतान्वितम्‌ ! एतत्पादतटव्यास उदध्यायतापरोस्थितम्‌ २३ कतेव्यं सुषिरं तन्त जङ्धाग्रास्थू(लसतू )पिकायुतम्‌ योज्य स्िग्धं ददं कृत्वा यद्विश्ूटमथोच्यते २४ बाहुमृलविशालं तु गुणाङ्गुलुदाहतम्‌ अग्रद्रयाङ्गुखं व्यासं प्रोष्ठमूटं तत्समम्‌ २५॥

साधेदयादगुखं वाऽथ प्रोष्मूलविश्चाटकम्‌ तन्मृलविस्तृताथ(ध) स्यात्मकोष्टाग्रविश्षाखकम्‌ २६ बाहुभकोष्ठयोशैव कूरो जानुवद्धवेत्‌

दरथङन्गुं तु क्षिखामानं योजये्तद्टढं यथा २७॥ पाश्वेयोवेधेनं वेव चांश्दष्टे तु योजयेत्‌

अतियक्षान्तरं दीपं तदन्यं गणास्गलम २८

क[हयपाविर्पेऽक्ीतितमः पटलः २४५

वंशदण्डसमानन्न उध्वेकायस्तवान्वितम्‌

अग्रे पक्षदण्डे तुं मृखदण्डे तु योजयेत्‌ २९ स्वाग्रमूखे तदा तस्य पाश्वषेशे द्रयोपरे हस्तपादतखाग्रेऽत्र ताश्नपात्रेण योजयेत्‌ ३० आचेयेदरज्लविम्बे वा शूलशैवावदं कुरु

देवानां श्ूलमेवं स्यादम्बराणां तु वश्ष्यते ३१ मध्यो्रं त्निभाग्येव एकांशं वंशविस्तरम्‌

अष्टशं हीनमग्रं स्याद्विशलं तस्य सृत्रकम्‌ ।॥ ३२ बाहुपयेन्तविस्तारं वा तन्य(रया)यमिवार्जितम्‌ | पक्षदण्डायतं शेषं तस्यां विस्तृतं भवेत्‌ ३३. तदधं बाहुं ख्यातं कटिद्ण्डमथोच्यते

कटितारेण यूतांशषं युगांशेनान्तदीधेकम्‌ ३४

सेषं भागिवकतेव्यं कशचदरेषमथ शुणु

आसने वंक्षदण्डं तु वस्वङ्गुखं तु रेखयेत्‌ ३५ युगा पृष्ठमानं तु शेषं कतेश्युपोश्चनम्‌

जङ्घादण्डान्त वि(ष)ण्मात्रं देवयेत्स्थानके बुधः ३६ गभाग्रं तु भवेधं तु ततोऽधस्थं तु तद्धषेत्‌

श्ूलमेवं समाख्यातमुपश्चूरमथोच्यते ३७ भित्तिमध्यं समारभ्य पक्षदण्डकरान्तकम्‌ उपदशूलछायतं परक्तमष्टाङ्जुरं नतं भघेत्‌ ३८ बेदाङ्गुलं तु तन्नीव्रं शूलयोग्यं समे बुधः शूखव्याससमं वध्याच्द्रं तदद्विंशदान्वितम्‌ ३९ भित्तिमध्यं तु मूलं स्यान्मूलं बध्वा दृढं बुधः पक्षदण्डं कटीदण्दं धृत्वा श्रूराख्यश्चूखकम्‌ ४० छ््रि दृढतरं बद्ध्वा तत्परे कीरबन्धितम्‌ उपश्चलविधानं परक्षदण्डपुरं समम्‌ ४१ उपश्चूलक्बिरायां तु वंक्षाग्रे सुषिरं इर लोश्नं दाश्जं वाऽथ कीलकं योजयेददढम्‌ ४२

२४६ कैदयपश्चिलय एकाशीतितमः पद; |

बिम्बार्थं शूहमाख्यातं तस्मादुक्तं समाचरेत्‌ ` शूखलक्षणमाख्यातं शुखस्थापनमुच्यते ४३

इत्य॑शयमद्धेदे कारयपशषिस्पे चूखलक्षणं मामा- सीतितमः पटः

अभथैकाश्ीतितमः पटर;

अथ वक्ष्ये विहेषेण शूलस्थापनमुत्तमम्‌ कषरणाधुदि ति मासे रि(क्रोप् वारे सुलप्रके नित्य स्थापनं तस्य पुरः कृत्वाऽङ्कुरापेणम्‌ प्रासादस्याग्रतो देशे मण्डपं चतुरश्रकम्‌ पश्चसप्तकरं वाऽथ पदत्रयसमायुतभ्‌ षोडशस्तम्भ|स [युक्तं द्रादश्स्तम्भर्सयुतम्‌ तमष्टाङ्गुरोत्सेधं प(भि)त्तिव्यासवितुङ्खकम्‌ यथालाभं परीणाहं वामकं नीव्रणं दृढम्‌ ४॥ वलयं वंश्नासादयं नािकेरफरादिभिः। शा(स्था)पयेन्त विधानेन मुक्ताग्रं दभेमारिका ५॥ तरङ्कवेष्टनोपेतं बरतारणसंयुतम्‌

चतुद्रोरसमायुक्तं स्तम्भवेष्टनसंयुतम्‌ चतुद्रीरं विनाऽन्यज् निष्प्र जालकं तु बा। मण्डपस्य त्रिभागेकं वेदिकोद यमुच्यते ।॥ गुणाङ्गुरं विश्षारोश्च(श) मध्यायोद्धतपेरिका द्पणोदरसंकाशं कृत्वा रूपं दृदं छिखित्‌ परितश्राग्मङुण्डानि अनेन विषिना डर

चतुरश्रं धलुततं पदमपूवादिदिक्षु च(शोक्रकषंकरयोमेध्ये इत्तकुण्डं रकल्पयेत्‌

कुण्डमेवं समाख्यातं केवलानां विशेषतः १० ५. गोरीसहितबिम्बं चेत्ततकोणेष्वधपत्नवत्‌

कुण्डानि कर्पयेच्छेषं भागिवेव पफर्पयेत्‌ ११

क६यपक्षिल्य एकाश्चीतितभेः पटः |

कुण्डलक्षणवत्छुयात्सवकुण्डानि देशिकः

गोमयालेपनं कृत्वा पिष्चरणेरलंकृतम्‌ १२ ब्राह्मणान्भोजयेत्तस्मिन्पुण्याहं वाचयेत्ततः

महेन्द्रस्तु पदं यावद्धोमं ठृत्वा विधानतः १३ वेदिकां (चा)शरांभिकुण्डं पयंभ्रिकरणं कर निदिंष्टादिवसात्पूरवं रात्रो (त)दधिवासनम्‌ १४ स्थण्डिलं वेदिकायां तु अष्ट्रोणेश्व श्ाकिभिः

करव्यं नालिकेरस्य साष्टपन्नं सकीणे(कणि)कम्‌ ।॥ १५ तण्डुरेस्तिरदरभेश्च रा(ला)जपृष्पैरलंकृतम्‌

शयनं चाहतेनेव वख्ेणेव भकरपयेत्‌ १६

धूपदीपेः समायुक्तं पष्पगन्धेः समचेयेत्‌

मण्डपं चो(स्यो)त्तरे पार्श्वे स्नानल्ुधं पकल्पयेत्‌ १७ तन्मध्ये दारुपीठे तु न्यस्या(स्ये्त)स्योपारे द्विजः प्राङ्पुखं स्थापयेच्खृलं पश्चगन्याभिषेचितम्‌ १८ द्युचि ह्येति मन्त्रेण कृत्वा गन्धोदके(हे)दः

स्थापयेदेव देवीं गन्धपुष्पैः समचैयेत्‌ १९ कोतु्ं बन्धयेदेवांस्ततो दक्षिणहस्तयोः स्वणेकापांससूत्रेवो कवचेरेष बन्धयेत्‌ २० छम्बकूचेसमायुक्तं वा्यध्वनिसमायुतम्‌

शयनं शा(स्था)पयेच्छरं भाक्छिरथोध्वैवक्तरकम्‌ २१ तस्य वामे दूयुमादबी शूलं वै शाययेत्सुधी;

तयोः शिरोऽमिके दे स्थापयेत्तु पटद्रयम्‌ २२॥

सूत्रे सवोभिधानं सकूर्चं वस्रवेष्टनम्‌ द्रोणङ्कम्भाम्बुसंपूणी शिवङुम्भं तदुच्यते २३ तस्यार्धं तोयसंपूर्णं पाग्वत्सृत्रादिभियतम्‌ गोरीबीजसमायुक्तं गोत्र(गोरी)म्भमिदं परम्‌ २४ तन्मूमध्यमे म्म न्यस्य कम्भा.गन्धा)दिभियेजेत्‌ गोरीङ्कम्भे तु तस्यास्तु मन्त्रं न्यस्य विशेषतः ।॥ २५ परितोऽष्टषरान्न्यस्य सूत्रा्ेश्ः समन्वितान्‌ विगयेसान्मूरमन्त्रेशच स्थाप्य गन्धादिभियेजेत्‌ २६

२४५७

काश्यपश्षिटय एकाक्षीतितपः टकः |

वास्तुहोमादिङ्कण्डे तु अग्रि सेस्थाप्य देकषिकः | अरन्याधानादिषं सबेमग्रिकार्योक्तमायरेत्‌ २७ अग्न्यथै पूवेकुण्डे तु बह्धिमा्रेयगोचरे

याम्ये चौदुम्बरं ख्यातं खदिरं ने(ऋ)तिं पिज २८ बिम्बं पशिमभागे तु मयुरं बायुगोषरे

पटं बे सोभ्यक्ु्डे तु खदिरं वास्तु देशिकः २९ परधामे ब्रह्मटृक्षः स्यात्समिद्रोरि(द्ोरी) समन्वितम्‌ विध्रकुण्डेषु कुण्डानि गोरीहीनानि कारयेत्‌ ३० समिदो हृदयेनेव पुरुषेण पृताऽऽहुती;

अघोरेण चरं हुत्वा दा(त्वाधां वामे बु होषषेत्‌ ३१॥ चरुस्मिन्शाण(मीशान)मन्त्रेण तिलं वे शिरसाहतिः सषैपं कवचेनैव शिखामङ्कटमुच्यते ३२ गरमद्ेण मन्त्रेण प्रत्यहं जुहुयाच्छतम्‌

उच्यते व्याहृतिं हृत्वा देवदेव्युचितं समम्‌ ३२ जयादिभि(्े)रभ्यातानेश्र राषटभृचेव(द्विश्च) होमयेत्‌ दिक्षास्वध्यायतं बेदांस्तोतरस्तु[ि]शिखामुखेः ३४ अध्यानं कृततोदग्रमुपांशं होममाचरेत्‌ देवदेवीशयोमूलमन्त्ररष्टादशाऽऽहुतीः ३५ घृताहुतीस्तु कतेव्यं भस्मस्नानमतः परम्‌ शह्धवस्ोत्तरीयं शुक्कय्ञोपवीत्त्‌ २६ शुङृमालानुरेपायेखिषु पश्चाङ्कभूषणेः पवित्रपाणिनोपेतः सकटीकृतविग्रहः ३७ आचायः सुभसमनागरुः (स्यः) शिवद्विजकृलोत्तमः। परविश्य गभेगेहै त॒ एकाशीतिपदं कुरु ३८ पण्डकाख्यपदं वाऽथ सप्तसप्त एव वा |

गमेगेहे तु कतेव्यं ज्ञात्वा ब्रह्मोदयं परम्‌ ३९ स्थानकं देविकांश्चे तु आसनं मानुषे षदे

गभेगेहपरे भागे स्थापयेदेशिकोत्तमः ४०

आसनं भद्रपीठेन स्थानकं वेदिकोपरि प्राधुक्तषिधिना पीडव्यासायागोमो)दयादयः 1 ४१

१९

क।श्यपश्िल्य रकासीतितषः पररः |

कतेव्यं सुन्दरं तस्मिनाधाराख्याशेलां न्यसेत्‌ पीग्राह्मत्रिपादं तु आसा(धा)राख्यश्चिलातलम्‌ ४२ समग्रमायतं वाऽपि तदधं तद्धन भवेत्‌

स्थानकं सकलं चेत्तु पादाधस्तादृद्विजोत्तम ४३ आधाराख्यष्धिलछायां तु रत्नाज्गस्यं भकरषयेद्‌

निनं षडङ्कग्लं ख्यातं कतेन्यं सगुणाञ्गगलम्‌ ४४ मृखे तु नवरत्नं वा होमपातरं विनिक्षिपेत्‌ श्ूखपादतखाधस्तात्‌ षण्मात्रं वाऽऽयतान्वितम्‌ ४५ प्रागेव कल्पयेदद्धामान्स्थापना्थं बखान्वितम्‌ | पवेशग(विशेद्ध)भेगेहे(दं) तु मूटमन्त्रं सयुच्रन्‌ ४६॥ स्थापयेत्तु पदे शलं मूलमन्त्रं दृढं तथा

बन्धं ददं इत्वा सुधया विक्षेषतः ४७

तस्य वामे तथा स्थाप्यं गो शशल विक्तेषतः अषाराख्यक्ञिलायां मभेभाजनमाग (यतम्‌ ४८ पञश्चषटसष्तमात्रं वा गतेन्यासं तथा तस(सम)प्‌ गभैन्यासं तु ततैव गभेमाजनसंयुतम्‌ ४९

प्रागुक्त विधिना सम्यक्गन्धपुष्पादिभियजेत्‌ स्थापयत्पूवेवच्छरखं मूं वे द्‌(ग)भेभाजनम्‌ ५० अथाक्ञेषं तु यत्कमे शिरिपभिस्तु भिकश्षेषतः

कतेव्यं लक्षणोपेतं स्थपतिः शिदिपरुच्यते ५१ स्थपतिः शिस्पकमा योग्या त्व(ग्यस्त्व)न्फस्तु कारयेत्‌ कतं चेदन्यथा विप्र कतुरिच्छा भविष्यति ५२ आचायः पूजयेत्तत्र पञ्चनिष्कं हिरण्मयम्‌ ूलस्थापनमाख्यातं रज्जुबन्धमथ शणु ५३

हत्य॑श्यमद्धेदे कारयपशिस्ये शुखपाणिलक्षणं नमि- काक्षीतितमः पट्टः

[1

२४९

१५०

कारयपश्चिल्पे दथक्चीतितमः पटकः | || अथ द्रयङ्ीतितमः षटटः

अथ व्ये विक्ञेषेण रज्जुबन्ध सविस्तरम्‌

स्वशूलस्य बन्धस्तु ताम्रपत्रः सुवेष्टयेत्‌ शुलेऽष्टबन्धमाछिप्य रज्जुबन्ध ततः इर ¦

श्रीवेष्टकं दुरुष्कं गुग्गुखं गुडं तथा

सजेकं गेरिकं चैव धृततेलेऽषटबन्धनम्‌

श्रीवेष्टकं चतुभोगं इन्दु रुष्व गुणांशकम्‌

गुग्गुलं पश्चभागं स्यादेकांशं गुखुच्यते ¦

सेकः तु वस्वंशं गेरिकै त॒ गुणाङ्टम्‌ षडेते सुक्ष्मचू्णं तु कृत्वाऽऽज्यतेलमिश्रताः

मृत्पात्रे तु विनिक्षिप्य परचेतषोद्रादिकं वरभ्‌ तथेव श्ूलमादिप्य रज्जुबन्ध ततः कुर

रज्जुवन्धस्तु नाहे तु मध्यं स्यादृध्वेगं निधा सुषुख्ना मध्यमा ख्याता पिङ्खःखा तस्य दक्षिणा

इडा वे तस्य वामस्था पधानेनाध्वेयास्तिमे(नोध्वंगास्त्विगाः)॥७) द्रथङ्खग्लं तु परीणाहं युक्तास्ता वे तरिवर्तिकाः

तेषां नाडीत्रयाणां तु भूमेदावसानकभ्‌ तेनास्थिमूलबद्धिनना राडीयो(नाडयो)ऽषरादज्ञस्तथा विमखा घोषिणी प्रायसचाहहसितेजसा (¢) वायनिगेतती चैव मर्दिनी घोषिणी तथा |

रसवती भृदङ्खी स्तिसनी तथेव १० शब्दस्पश्चादिपूणो सुसिही वारिधारिणी

वाहिनीति समाख्याता त्रिषदूसख्या विधानतः ११ प्रत्येके त्रियवन्यासा तितज्रिवतिद्िव्तिका

तेष्वादो रसनाडी तु सवेपादो रुमूखकम्‌ ।॥ १२ उरुमूलेः क्रमास्या परितो नलिकान्तकम्‌

म्बितास्ते समाख्याताः सा वे पिङ्गगलमूलकम्‌ १३ शब्दादीनि [तु] षट्संख्या इडाभूे सञ्रुद्धवा

एषां वे रसनाडीनां वामपादे तु सन्त्यवत्‌ १४ नरकाभ्रैवमावृच्या षण्णामग्रेकवरतिंता

सुपुस्ना मूरगाः शेषा वंशपाश्वाङ्खरोहिताः १५॥

कादयपक्षिल्पे उयक्षीतितमः पटलः; | २५१

पक्षदण्डोपरिष्टं तुत्त) तियेग्बाहगतास्त्विमे गगनी मदेनी चैव रोहिणी दक्षिणे करे १६ रसावादि(वती)षृदङ्खी स॒क्सिना(सिंसनी) वामवाहुका बाहुमूले समात्य जिष्वग्रं चैव(क)वद्धवेत्‌ १७ तस्याग्रे द(अ)्शाखासु दक्षिणे दक्षिणे तथा बाहुमूलं तथान्तं तु नाडयोऽषटौ प्रसारिते १८ तेषामग्रेक विपाणिवबन्धेकपणवातम्‌ एवं वामे तु ष्टं स्याद्धस्तं प्रणवमाचरेत्‌ १९ एवं हि प्रतिमानं तु नाडीनामष्टविंशतिः प्रथाना नाडयस्त्वेवं कल्पयेत्तन्त्रवित्तमः | २० तेषु भिन्नास्तथा विम अष्टाष्टौ नाडयस्तथा तस्मात्तदेकनं नादी सवोङ्गः तु समाहतम्‌ २१ चतुःसप्तसहस्राणि नाडयः परिकौतिताः ! नाडिहस्ताटताः शूला जीणेकः शूलपान्नवत्‌ २२ ॥। नाछिकेलफलेः पक्षैः घृतकल्पलयान्वितम्‌ चमाोसारं श्रीत्वा तु सारादन्यास्रवाहता २३ नाडयः स्वा हि संकटप्य पश्ादारेतनाडिकाः षडष्यवं तु परीणाहं रञ्जमापातयदषटदम्‌ २४॥ पश्ात्त॒ रजञ्ज॑रज्जुभ्यां बन्धयेदक्षिणावृतम्‌ हत्पद्मसाष्पत्र तु रज्जुना बन्धयदबरुधः २५ तस्य नाटं तु नाभ्यन्तं सुषम्णा(श्रा) सह साधितम्‌ जीवस्थानं तु तत्पग्ममित्युक्तं हि मयाऽधुना २६॥ मूलमन्त्रमनुस्भत्य रज्जुबन्धं ततः इर रज्जुबन्धमिति ख्यातं मृरसैस्कारमतः परम्‌ २७॥

इत्यंशुमद्धेदे काशयपरिल्पे रञ्जुबन्धछक्षण

नाम द्रयश्ीतितमः पटलः

|, १. "षि

अथ त्यश्ीतितमेः पटलः मृत्संस्कारमहं वक्ष्ये संकषेप्याश्ू(ष्य शुणु सुत्रत जाङ्गलं जानुरूपं संमिभरं मृलतरिधा भवेत १॥

२५९

काश्यपक्षिरपे उयक्षीतितमः पट; |

अंशत्वेन खनेर्या्ष सुत्रीडिजाङ्गटं भवेत्‌ तनुवाटकसैयुकं तनु्केशात्खनक्षमम्‌

त्रिहस्तं मनोरमं सन्तु) दृष्टं बत्सानुखूपकम्‌ तयोमिंश्रषिमा(मिवा)कारं मिश्रलं तदुदाहृक्म्‌ तेषु शेष्या जवोपेता शुद्ध भूमो मनोरमे

नदीतीरे ताके वा श्ेताद्क्पीतङृष्ण बा(ला) पङ्कः सैग्राह्म पात्रेषु जरमाक्तावयेत्तु वा

पात्रस्थं शोषयेत्पडुः यावदल्पदृटान्वितम्‌ तावद्या बालाक्षिताम्भसं विर मदेयेत्‌ १षद्रवसमायुक्तं पिण्डं रत्वा तु तन्मृदा पिण्डस्ते ने रेखा शे पिष्टं तथा कुर यवताराष्टफेणेता; कल्प्यमाने तखेन तु ७॥ शदराङ्कगलीपरीणाहं परस्त(स्थं) भक्त युदाहृतम्‌

सिफतं शिरापुणं सदशं ल्पयेद्‌बुधः त्तं वेकं २(त)देकांड योजयेत्तु पदा हि

फलं भोगिसमं दादशाहे वाऽष्टसप्के यवगोत्रममाक्षं तत्वसीचूणेसंयुतम्‌

मदेऽष््ं समायोज्य नालिकिखफलोदकैः | १० पात्रे वा मदैयेद्धस्म देश्षहातृकमे ततः

भ्रश्रीषेष्टं गुग्गुलं चैव कुन्दु रष्क तथेव ११॥ तथा सजैरसाचूर्णं भृत्कालांशषं शिवांश्षकम्‌

पात्रे मृदा समायोउयं दधिना मदेयेत्सुधीः १२ चूर्णी पिप्पली चैव मरीची रसनी तथा

समचू्णं तु कतेन्यं उदशांशेः सुसंयुतम्‌ १३॥ मधुक्षीरघृतेनेव पदं पात्रेण मदेयेत्‌ कपित्थबिसवनियीसचृणों द्रौ समतां कुर्‌ १४ पदे पञ्चदश्षाशे वा तेलचणसमायुतभू मदैयेत्कमसम्यार्द(वै) कुष्टगेरिकतालकम्‌ १५

कास्ककर्िर्ये चतुरक्षीतितमः क्टलः 3५.

चन्दनाग्कषरगोषु गोरोचनं समच

रां चूर्णं तु कतेज्यं मुत्ता(क्त)शांषसमन्वितम्‌ १६ अञ्गीरनेहर्वयुन्तं मदेयेहशेकोतमः सुषणेराजिताचूर्णं चापल्ये गुखिकावहे १७॥ दिष्दिगस्नादि सस्यादि सागरे हटस्तटे गजदन्ते इषुधेः गोमृगेथ विदोषत; १८ \। यथालाभं त॒ कतेन्यं नानागन्धसमन्वितम्‌

कपित्थं चैव नियौसं मधु बा मदेयेदबुधः १९ पञ्चराजपितीडत्य नारिकेखफलं तथा

त्षक्फारं तु प्रीण एकसारं द्रयाङम्युखम्‌ २० साधेद्रया्गुर वाऽथ मानेन च्छेदयेदबुधः गृखतुसमायुक्त मध्यमे वात(स)भारभेत्‌ २१ रा्यं धेनुशरदं रिप्य ततोऽपि ऋनुवेष्टनम्‌ तदुरुज्जं नरं षिम एका्वित्यङ्गुल तु वा २२ ततौ चै शृत्छमाङिप्य यावच्छोषणकं द्विम तावनिर्खक्ष्य कतेग्यं मृ्धेपं तु शनेः क्षेः २३ शूल ब्राह्यामतन्यासच्तुेङ्गविभाजिते एक्रं्षाबधिक्र छिप्य अनुरूपमृदाहूतप्‌ ।॥ २४ \॥ द्रथक्ञाक्दतमिश्रं स्यादभागेन त्वसलाधषि त्तसेशमृदेनेव तत्तद्योग्यं समाल्पित्‌ २५॥

शेषं काटेन संपूयं बेदं शेष सवस्कलम्‌

शेषं कापोसतन्त्वादि युरूं कल्के तु कर्पयेत्‌ २६ एत्संस्कारमिदं ख्यातं कल्कसंस्कारसमुच्यते | २७

इत्यंश्युमदधेदे कारयपरिस्पे प्रत्सकारलक्षणं नाम उयतितमः पटः ,

२५४ कारयपक्षिल्पे चतुरशीतितमः पटलः

अयं चतुरशीतितमः षटटः

अथ कल्कविधानं तु वक्ष्ये संक्षेपतः क्रमात्‌

नां वाऽपि तटाके वा दीधिकायामथापि वा १॥ सस्यक्षत्रेऽथवा तिमर प्राणिरूपे जे भवेत्‌

सुदृढा शुद्धजखजा स्थुखवाटुकमुद्रिता सैग्राद्या श्षकंरा शेषा तस्याः परक्षालनै कुर शषफराशोषणं इत्वा सृ्ष्मचू्ण तु तत्कुरु विखोदकसमं पिण्डं कृत्वा तच्छोषयेतक्रमात्‌ अबन्धनियोसजलं जिविधं प्रोक्ष्यते द्विज ४॥ पञ्चगुणं तु नियोसं सपद्रेतु षड्गुणम्‌ |

स्वश्चतं स्वाचलं चैव सेकतं क्रमोदितम्‌ ५॥ स्वश्च सेकजले पिण्डं वेष्टयेत्त॒ यथाक्रमात्‌ कापोसतन्तवश्चापि मृदं कृत्वा सुपोषयेत्‌ तियवं कल्कभित्ते तु कदलीभिस्तदथेवत्‌

एतत्कसकं यथायोग्यं कटय एव हि नियेसा निगुणं मध्यमं चात्र कन्यसं तु चतुगुणम्‌

बन्धवद्धं जटं ह्येवं त्रिविधं परिपश्यते तेष्वादो गुडजलेन मदेयेन्त॒ पूनः पुनः; ¦

क्रमेण टेपयेत्कर्कं व्यवक्रिया यवं घनम्‌ हाने; इनेर्ेपनं कृत्वा भिभ्मच्च्छिद्रविवर्भितम्‌ यममासं त्रिसमासं वा मासं वा शोषयेत्पुनः १० कुश्चज्न्याञ्को विप्र पेषितो पोषयेत््रमात्‌

ततः स्वच्छं जटेकं प्रमाणं तं तु टेपयेत्‌ ११ बाहुकूचैममाणं तु शोध्यमानसमं नयेत्‌

अङ्कोपाङ्कः प्रत्यङ्कः कर्पयेदधक्षणान्वितम्‌ १२ कृरचरणोदथादग्रि अङ्क मित्यभिधीयते

उपाङ्गः भूषणे ख्यातं भत्यङ्कः चाह नारैणा १३ कपित्थनियासरसं साधेनरिगुणां शकम्‌

बनच्छादं चतुभो कट्कमाखेपयेत्ततः ।। १४ तत्तत्कस्कं तु पष्ठधंश्षाहलादपरस्ततम्‌

योस्स(यः सन्ततो च(तश्) कूर्चेन परोक्ष्यं तु पोषयेत्‌ १५॥

कारयपशिस्पे पश्चाक्षीतितमः पटः २५५.

मस्तानान्वितमिन्दरं यवस्थयेलस्षष ... ... 1 १६॥ इत्येते कल्कसंस्काराः परोच्यते(क्ताथ) सकलस्य श्च १७॥ इत्य॑श्यमद्धेदे काश्यपश्षिस्ये कल्कसंस्काररक्षणं नाम चतुरशीतितमः पटखः

अथ पश्चाश्चीतितमः पटः

अथ वक्ष्ये विशेषेण वणेसंस्कारलक्षणम्‌ शिवात्परमसद्ावं द्रव्यकाच्छशिसं भवम्‌ शिवाच्छक्तिः सपुत्पन्ा तस्या नादः समुत्थितः | तस्मात्सवे सयपुत्पन्नं तस्मादनिरखसंभवः २॥ अनिलादापः संभूतं तस्मे क्षिति संभवम्‌

श्वेतं रक्तं तथा पीतं कृष्णं चेतिचतुर्विधम्‌ जे सच्छवेतमग्रो रक्तं निभवेद्धवम्‌ भुवने षीतवणेश्च नीले कृष्णस(स्य) संभवः विष्णुमहेश्वरो गोरी रुद्रो बणोधिपाः क्रमात्‌ विक्षत्नियविद्‌्चद्राः सितवणोदयः क्रमात्‌ शवेतं रक्तं पीतं कृष्णं चेव चतुर्विधम्‌

शेतं चैव तु शुषं धवलं बिनात्तकम्‌ £ मक्ताभं चेषुवणोभं श्वेतवणेमिदं सितम्‌ रीङ्भवणेसमं शुक्कं प(व)णेमित्युतमा(त्तम॑)मया(तम्‌) ।॥ रजताभं गोक्षीरसदुक्षं धवं भवेत्‌ तारकासमवण तु अतारकमुदाग्रतः

अरुणं रक्तशोणं अग्निएदे (रेवं) चतुविधम्‌ अरुणं शोकनाभं तु पश्मपृष्पाभरत्नकम्‌ शोणकं शुकपुष्पाभं राक्षसानां तु पाट्‌ स्वणेपिङ्खः पीतं हरिताठं चतुर्विधम्‌ {० स्वणेवणेवदुं पुण्ड विसङ्कजनिसारवत्‌

हरितारं पीतस्य हारितं रञ्जुमरतरवत्‌ ११॥

कारयपश्षिल्ये कव्छाक्ीतितमः पटकः

नीट श्यामं कार ङुम्णं चेक चतुर्विकम्‌ गेधक्रणेसमं नटं श्यामं वे नरया समम्‌ १२ कषिखिवभेसमं कालं कृष्णं मृगुपत्रवत्‌

एकै षोडक्षभेदं तु वणेमेवं स्वजन्करकम्‌ १२३ धरणीजसमुच्छिष्टं रक्तं ऋआसाप्रसंभक्म्‌

अथवा जातिलिङ्घ तु रक्तभासं द्विषा स्मृतम्‌ १४॥ गोदावयौ तु संस्कृतं हलाखवमुदाहतम्‌

अतसी पुष्पसेकाश्ं रजायत्ताश्वमुच्यते १५ श्यामपाषाणसारं तु श्याममित्यभिधीयते दिवेपत्तरजोत्पु(दीपोत्परजोवः्णं कृष्णक्शेशुदाहतम्‌ | १६ एवमादिकलावणाँस्तस्मिस्तस्मिम्ननेकधा

भिच्छेत लक्षसारं दिवोदभूतरजस्तथा ।॥ १७. ऊरुं चापिमिनीखाघयां तुरन्यांभिधीयते

एवं स्वतः पभरयाणं तु वणेबिम्बानकामतम्‌ १८

|

इति काश्यपे बणेसैस्कारलक्षणप्‌

[ति 1

य॑लाकामाहकं वणो वक्ष्ये संक्षेपतः क्रमात्‌ पीतभ्यासं तु पीतं स्यात्तादक्षं पृणेवत्कृतम्‌ १९ नारिकेखोदकेर्मिश्र दहेरक्तनिमं भवेत्‌ तत्सुधाकमेरक्तस्य शवे दीधेसिता भवेत्‌ २० राजावतै इयामं पाषाणो द्रौ पूनितो जनासनं बक्षसताः स्युः सुधाकमेसु सुव्रत २१ अयःसस्कारवणे तु बक््यते द्विजसत्तम

सितं रक्तं समर मिश्रं गोरं विरुदाहतम्‌ २२ सितं पीनं समं मिभ यत्तत्पूरकं भषेत्‌

सितवत््रं दृष्णसंमिभरं समावणेनिभं भवेत्‌ २३॥ शेतं दृष्णं पीतं समभागे तु भिशितप्‌

धारं विरिदं स्यातं कणकमेसु चो(त्कट)कृतष्‌ २४

१२

कै(श्यपाक्षेखे -षडकस्षीवितभः पटः | २५७

शवेतं रक्तं पीतं संमिश्रकयुदाहूतम्‌

रक्तं चीते समं मिश्रं बङ्कटस्य फलाङृति २५॥ ज्वलनच्छविरि(नाभमि)दं ख्यातमभ्रिवणेमिदं परमभ्‌ पीतस्य द्विगुणं रक्तं मिश्रं तच्वतिरक्तकम्‌ २६ उभयात्सममन्येन दथणेमित्युच्यते तु वामया रक्तस्य द्विगुणं विषमिश्रितं गुख८वणकम्‌ २७॥ पीतस्य तदर्धं तु मिश्रितं कपिलं भवेत्‌ सितवेदांशरक्ताढश्चं खपेरस्य समं भवेत्‌ २८ तदेवानिरुमाधिक्यधान्याङनकुरयुदाहूतम्‌ सयामस्यारितखाढ्ं कुङ्कुष्टा(मा)रितखाधकभ्‌ २९ मितं स्यात्सस्यमस्याः कृष्णाटाक्षं संमितम्‌ जम्बुफलसमं त्वेतद्रणेमित्युच्यतेऽथवा ३० जातीफलं समं लाक्षासारं लोहितभुस्यते

कृष्णं नीलं समं मिश्रं केशवणेभुदाहूतम्‌ २१ सस्यश्यामं रक्तं मिश्रं मल्ञिष्ठवणेकम्‌

कृष्णं पीतं सम॑ मिश्रं मधुवणंधुदाहतभ्‌ ३२ कृष्णस्य द्विगुणं पीतं मानुषं बणेभ्रुच्यते

मानुषं रक्तमाधेक्यं हरेत ममताभश्नाम्‌ ।॥ ३२ निहोपेतदातृवणंयुदाहतमर्‌ .... .... .... तेषु यन्नस्यमल्पेन बाहुमानसमन्वितम्‌ ३४॥ बाहुसामेति तत्ख्यातं द्रन्याल्पादिच मानितम्‌ अल्पसारमिदं ख्यातं सखेपाकदिपतं विदुः ३५॥ वणोनामानुकूस्य सममेव समाभ्रितम्‌ २६

इत्य॑श्यमद्धेदे कार्यपरशिस्पे वणसंस्कारलक्षणं नाम पशाश्रीतितमः पटलः |

ति सवि शोकः

अथ षडशीतितमं: १८४;

कव (क

अथ वक्ष्ये वि्षेषेण वणेरेपनयुत्तमम्‌ शेरकासपिष्टकाही नि (त्रिधा वै वणेलेपनम्‌

२५८

कात्यपतिसपे षटक्षीतितमः परर, |

शेखजे वणपक्षा चेदङ्कोपाङ्गखिलामप

उपरिषटाच्चाद्यतः स्यात्मश्चकला एावयेत्‌ २॥ शेतव्यस्तु तदूर्ध्वे चित्यणं छिप्यश्वेत्वेतवणोदभस्तु (¢) विम्बोचिरलिग्रतिष्ठासम्यगागाचरेत्‌ ८?

अथवा शैलजे बिम्बे पराच्छदं बिनोध्वैतः

यवमानं तु रिप्याचित्‌ ... ... ..नमः॥ ४॥ श्वेतं बिम्बवणं क्रमेणोचितं रिपेत्‌

शिलागभेमिदं स्यातं पणेदीनाममेव वा शरूटस्थापनकमादि दारुगर्भ त॒ पूषेवत्‌

चित्रं वाऽप्यधेचित्रं वा पकषष्टकस्मयान्वितः £

अङ्ख समरं कणेकं कृत्वा पटमं छादयेत्ततः

चवौष्ानि सवोणि गेले तु यथा तथा ७॥ कतेव्यमिष्टगमे तु दारुमित्र तु तन्तु वा,

एवं निविधनित्य तु वणेपगरुदाहतम्‌

आदौ श्वेतनिभं छिप्य सबास्यस्यजमेव बा

क्रमेण श्वेतवणे तु तरिभक्त्या वा तु छेपयेत्‌ ९॥ तदर्धे पाजवणे तु ठेपयेदृद्विनसत्तमः

सितबिम्बनिभं चेव समं मिश्रं तु वाक्य(स्तुःवत्‌ ।॥ १० सितं वर्णेन विभ्वानां मधुवणेनिभं भवेत्‌ रक्ष्यादीनिभास्यानां पाण्डुवणं प्रकल्पयेत्‌ ११ बद्धस॑च॑ मेवं एवं [तत्त] त्रिधा भवेत्‌ कपित्थनिर्यांसेनेव त्रिसंध्यं तु भरकस्ययेत्‌ १२॥ स्वच्छतो टेपमास्याते मध्यमं मधुसदशषम्‌

तरुणं दधिसादृश्यं लिगं प्रोणदरं भषेत्‌ १२।

मेदुरेण भवेच्च [त्वेवं] संधानमाचरेत्‌ . करपमदैनकार्य तु कारयेन्द्रध्यसारिणा १४॥ करपवत्स्वच्छनखेनेव पेषणं तु समाचरेत्‌ ! सुधाकमंजरोपेते मपेमेषचमंयाः १५॥

कश्यपकशिल्ये षंडक्ीतितेमः पट्टः २५९

पयौसारं तु बद्धं स्याञ्जलपा्यहैका भवेत्‌ जलपात्तिविना यत्र तत्र कापित्थज द्विजः | १६॥ नियासजलसंबन्धयुक्तमन्यन्न कारयेत्‌ स्क पोटश्यधा भञ्य षटूपश्चचतुरं तु वा ।॥ १७ थानिर्यासेनैव स्वच्छं नैव जलं भवेत्‌ सढृचिक्णरेषं तु कारयेद्‌ द्विजसत्तमः १८ चिकणं कटकसारं द्विविधं चिक्षणं भवेत्‌ जलपात्रं सुधाकृम्भे चिकणं शकेरदरवम्‌ १९ चिक्षणं द्विविधं चेव कल्पयेत्तु यथोचेतम्‌ चिक्षणं कटकवन्धं तु दश्ञभागावि भाजते २० एकांशरहितं बद्धं शिरोपवनं तु (लारेपन)योग्यकम्‌ चिक्णे बन्धतुरथं वा सितछेपनकमांणे २१ सितबन्धसमं वाऽथ तदशांशं विदहीनकम्‌ पास्थांवणैरय बद्धस्य स्री(निः)कृत्वा पांमु(सु)टेषनम्‌ २२ षड्णं तु ततो छेप्यं यथाक्रमेण देहकः भिम्बसवंतवर्णं तु षटृकरतः सािपेत्तथा २३ पामुवार्णं तु विंशांसे त्वंसहीनं तु वजेयेत्‌ षट्पषादिकवणेस्य बन्धाभित्युच्यते मया २४ तदानीं वणेबन्धं तु वि्ांंऽशविहीनकम्‌ द्वितीयं बणेबन्धं स्यात्तन्वत^)द्वन्धनं ततः २५॥ षण्णामपि सवणोच्या बन्धमेवं कमो्नतम्‌ पथमेत्युस्यते बन्धे षडप िपेतक्रमात्‌ २६ पत्रं बन्धं मन्वन्तं तथा .. .... ... प्रवतेय षडेतानि वणटेपक्रमं बिदुः २७ दी्पन्नमिति स्यात॑ ततोऽन्यच्च (दमाजेतम्‌ स्वणेचणेसमायुक्तं वर्णरेपभरवतेकम्‌ २८ षडुणक्रममेवं हि ठेषयेत्तु परस्परम्‌ २९

इत्यंश्युमद्धेदे कार्यपरिख्वे वणंेपनं नाम षड हीतितमः पटलः

२६०9

करूयपक्षिल्ये सप्राध्रीतितमः पटः

अथ सप्ता्ीतितमः पटः

अथ वक्ष्ये विकषेषेण भक्तानां लक्षणं परम्‌ सर्वेषामपि भक्तानां पदं चतुर्विधं भवेत्‌ १॥ सालोक्यं चेव सामीप्यं सायुज्यं तथेव सारूप्यं धि(प)दं विम चतुर्भेदुदाहृतम्‌ पुरुषो वा सियो वाऽथ तेषु यत्पादमाभितप्‌ तत्तत्पादानुकूरयं वा सालोक्यपदमाश्रितम्‌ तदा सामीप्यदेश्श्च मम(रु)चिराषृतिस्त॒ वा ममचिरादिभेः कुयोच्छेषद्रे पादमाभिताः बालश्च योवना इृद्धस्िविधस्य परिया ताथा) त्रिषिषादाकलाश्रब्दं तपसाचाटसञ्जिता ५॥ तस्मात्सप्रतिवरषं वा या सा योवनान्विता तदुध्वेवयसोपेतं हृद्धा तु निन्द्रबन्धनम्‌ बालास्तु पश्चताटेन शेषा वसुमयेन वै !

स्थानक चासनं चेव यानमृत्तन एव ७॥ चतुरभेदेन कतेव्यं भक्तानां मानुषादबुधः।

अभङ्क समभङ्ः वा अतिमङ्कमथापि वा सन्यं वामस्य पादं तु जितं लितरस्थितम्‌

द्रो स्वजानुचितां धृत्वा हृदयेऽबनटिखिऽथ वा लम्ब्य दक्षिणपादं तु हस्तं पूवेषदेव हि

आसनं पञ्चसप्ं वा नवमं तु शिखोपरि १० जयोदश्षपरिवाथ प्रकीणकं तु ततो भवेत्‌ महेनद्रशहरकषेते पृष्पदन्ते तथेव ११॥ भटटारक्यां षवे बाधापरवेशं परिकल्पयेत्‌ प्राङ्गुखानामषीन्द्रः स्यादुदगग्रं तथेव १२॥ मनुपक्षकला वाऽथ सत्पादक्षपथं तु वा नन्धावतेमिदं पश्चभेदमन्न विधीयते १३

काटयपाशिस्पे सप्रान्ीतितयः प्छ;

महेन्द्रदिग्ब॑शषकेष्वेव मवेशस्तु भरकीणवत्‌

पराङ्मुखं रसवीथी स्यादुदग्बक्त्रेव विं्ञति; १४॥ अष्टार्विंशतिकाया वा तावदेव विवधेनात्‌ एबमष्ठाषेधं स्यातं श्रीपतिं तलटसितम्‌ १५॥ एतदद्राराष्टकोपेतमुषद्राराष्कं भवेत्‌

अर्थवा वेदवेदांश्षं वारदेशं त॒ भागिव १६ दण्डकं न्यस्तवस्तूनां भेदमेकमनेकधा

ग्रामादीनां तु विस्तारं भानुनन्माष्टसप्तधा १७ भरतवेदांशकं भूत्वा नन्दसप्तगुणां शकम्‌ भूतवेदाभभिभागं तु ग्रामे वप्रवि(वी)थी भवेत्‌ १८ मानसूत्राद्वदिवेपादन्तरं षडाषेधं भवेत्‌ एकद्वित्रिचतुष्पश्चहस्तं वा वपरविस्तरम्‌ ।॥ १९ तिपश्चसप्तहस्तं वा नवरुद्रकरं तु वा।

जयोदश्करं वाऽथ वपतुङ्कन्मुदाहूतम्‌ २० त्रिचतुष्पश्चषट्सप्तवस्वंशं वा विशेषतः

वममूखतलं कृत्वा एकारेनाग्रविस्तरम्‌ २१ शिलाभिरवे्टकाभिवो मृदा वा परिकल्पयेत्‌ छत्रदण्डाम्बुदाभ वा कृलासपराकृतिः ।॥ २२॥ इहास्यपरिवद्वाऽथ वप्रविषपमाचरेत्‌ करालमुद्गुस्मासकस्कचिकणकमेवाम्‌ २३ ॥! लाक्षां समाखिदुर्ध्वे पिष्टकाद्ममयुरपि

मनुयो दारुभिः पतेदछादयेन्ञ तृणादिभिः २४॥ तद्धाद्येऽभ्यन्तरे चैव खलं रेचेष्ट मानतः

वासाथं स(श्)कटादीनां तक्षकाणां विक्नेषत; २५॥ तद्वाश्चऽभ्यष्टमानेन पञ्चभूम्याः परं भवेत्‌ तद्भाद्येऽभ्यषटमानेन परिखां परिकल्पयेत्‌ २६ वभरस्याभ्यन्तरे विर देवतास्थापनं भवेत्‌

शिवहम्ये मातृणां सदमबाह्ये तु वा भवेत्‌ २७ परिखस्य तु बाह्ये वा ती संकटप्य द्विजोत्तमः आदित्यांश्े तु भानोश्च आगरेष्यां काटिकोष्ठकम्‌ ।॥ २८

५६१

५९९

कादयपरिस्ये सप्ता्षीतितमः षटल+

भृशांशे विष्णुगृहं स्याद्याम्ये षष्ुखमन्दिरम्‌ | शास्तुं अगांशे तु नैकस्यां केशवाख्यम्‌ २९ सुग्रीवांश्च गणाध्यक्षं पुष्पदन्तपदेऽथवा

वारुण्यां विष्णुगेहं स्यास्सुभ्रीवांगे हटाख्यम्‌ ३० भृङ्कराजां शफे पारयक्षमे चेव विनाशको

मरदिराखयं तु वायव्ये मुख्ये तु यमभुयकम्‌ ३१ मातृणामाटयं सोम्ये वायव्यां करणेऽपि वा

इशाने शिवहम्यं स्यादीशानानन्तरेषु वा ३२ पजेन्यांशे जयांशे वा हेन्द्रावाग्भोगमे वा

मारुतं केतुना पिम कतेव्यं तु शिवालयम्‌ २३ शिवारयं मातृको कतेव्यं तु बहयंखम्‌ अभ्यन्तरमुखं विष्णं पिवस्वान्पश्चिमानन१्‌ ३४ शेषाः पुषेयुखाः स्वँ कारयेद्रिधिपुषेकम्‌

सूत्रस॑न्धो चतुष्के तु शूरे चेवाष्टकेऽपि बा ३५ घटके चैव तु वीथ्यग्रे देवाखयं द(हि)कारयेत्‌ वापीकूपतटाकादीन्सवंत्र परिकल्पयेत्‌ ३६ ब्रह्मांशे शेषभभ्थानं वारुणे हरिमन्दिरम्‌

बह्ने चेव कुरखालानां नापितानां तु संकरे ३७ दक्षिणे शेदसीनां तु कारणां चेव तत्र वे। मर्स्योबदि्ैतानां तु पथिमे वासमुच्यते ३८ उत्तरे चेव कफिकाणां अपरे तत्समीपके

तद्धाह्चे स्वबाह्े वा कमेकारा तथानले ३९

बाह्ये त्वल्पदृरे तु रजकानां गृहं भवेत्‌

तद्वाह्ये कोञ्चमात्रे चण्डाटावासमुच्यते ४० दकरे परिखा तग्र(दर)च्छतदण्डे ्पक्ञानकम्‌ वायव्यां श्मशानं तु प्रागुक्तेन विक्षेषतः ४१॥ अपरं मानसूत्रं तु बाह्ये सालान्तरे भषेत्‌ म्हेनद्रत्य(्द्राद)भिभागान्तं भोजनं विधीयते ४२॥ दण्डदक्षिणपार््वे तु पिमे कुसुमिकाटयम्‌

बस्रेणापि कवचेदण्डुदण्डलड़ान्यकंकटम्‌ ४३

काश्यपक्िसपेऽष्ा्रीतितमः फट |

उत्तरे खवणं चैव तेलगन्धं तु पुष्पकम्‌ होमं रक्तादयज्नैव सवेतैकाहटकं भवेत्‌ ४४ प्रामादिरक्षणं परोक्तं गृहविन्यासलक्षणम्‌ ४५ इत्यंश्ुमद्धेदे कार्यपशिल्ये प्रामादिरक्षणं नाम सप्राश्ीतितमः पटखः

अथाष्टाक्नीतितमः परदः

ययोमः नययदयय्ये

अथ वक्ष्ये विरेषेण गरहविन्यासलक्षणम्‌

शे सूत्रे सत्वे चतुष्कं चाषटकं तथा आखयाग्रे सभाग्रे चेत्यद्रक्षसमीपके

स्मशाने पवेताग्रे क्षारभूमौ तथेव २॥ भजङ्खनिरख्ये चेवरुमन्यावाक्षं कारयेत्‌ वास्तुमध्ये स्तवं मन्तु पुरीषस्य हृदिभेवेत्‌ चतुष्कणेगताः सूत्राः सिरा इत्यभिधीयते पात्रस्य सूत्राणि स्थानसं्ना पकीर्तिता गुणस्य सूत्रयोगं तु संधिरित्यभिधीयते

तदेव सूत्रयोगं यत्तचतुष्कमुदाहृतम्‌ रससूत्रभयोगे यत्तदषटकमुदाहतम्‌

चतुष्को सिरयोगश्च चुमित्यभिधीयते £ केवरं सहजं चेव जगृहक््मविधिभेवेत्‌

समन्त्रं केवरं स्यात॑ बाह्ये त्वाहतवीथिकम्‌ ।॥ तद्वाह्ये त्वाद्धीमान्दासीदासनिवासका विधिनावेश्षनीत्रं सतिकाकारवद्धयेत्‌ आंस्थादृतग्रहादीनि ग्रामवास्तुबदाचरेत्‌ आरयाटृतवीध्यादि दीनाकीरबलं गृहम्‌ यत्तद्गहववास्तु स्यात्कूकंरिष्ठयानुकूखकम्‌

केबलं तु गृहे्र वाऽऽरामादिषु वा कृते १९ 4

२६४

फाहयपश्षिस्पेऽष्टाश्षीतितमः पटः |

नन्दांहं वजयते सिरसूत्रसमन्वितम्‌

अनजांशमध्यमे वज्यै पुष्पादिकऋक्षभागतः ११ राशयास्त्विाति विख्याताः भराग्वहाक्षिण्यमेव

तेषु कर्कधनुमीने मिथुने चेव वजेयेत्‌ १२

रेषेषिष्ं गृहं कमं भानुकूखान्वितं ग्रम्‌

परामादिगृहश्रेणीषु राजा सहजं भवेत्‌ १२ भूपरीक्षामायस्ै प्रागिवेव समाचरेत्‌

कषणे द्या(यु)दिते ऋक्ष तिथिवारस्तदुक्तकम्‌ १४

दकेन चोभयं सर्वं शुभयुक्तं परिग्रहेत्‌

गृहारम्भं तु कतेन्यै गभन्यासपुरःसरम्‌ १५

गर्भन्यासे भरकते्यं प्रागुक्तविधिना बुधैः

भट्टायंशे महेन्द्रे ग्रहक्षतपदे तथा १६

पष्पदन्तपदे चेव पषादिषु चतुरे

दारस्य दक्षिणे वाङ्धियोगमूले तथा बुधः १७ गभेन्यासे प्रकतेन्यं तस्योर्ध्वे प्रथमेष्टका

गृहदेवमिति ख्याते देहगभेमिति स्मृतम्‌ १८

सगर्भं सवेसंपत्स्यादगर्भं सर्वनाशनम्‌

पट्कोरशिके जीवयुक्ता विधेया गभिणी मवेत्‌ १९॥ ` गृहिणी गभिणी चेत्तु गभेनादं कारप्त्‌ ¦

गभेस्योपरि गभः स्यात्कतेव्यांसं विनयति २०

जीर्णे गृहे पुनवोऽपि गर्भं पूवेवदाचरेत्‌

विजयं ति(त्व)तिकान्तं सुकान्तं वधमानकप्‌ २१ शृ(श्री)कांतं वसुकान्तं वा वधेमानावधा(सा)नकम्‌

श्रीकरं चातिभद्रे गृहमेदं तु षड्विधम्‌ २२॥ विमन्वे(विजयं त्वे)कब(शा)ला स्यादद्विक्षाखा तितिकान्तक्षम्‌ शारा षसुकार्या(न्तं) वा अथवा(वर्मा)नं चतुःस्स्यततुगद)्‌ श्रीकर सप्रशाखा स्यादशशाकाऽतिभद्रकम्‌

भरिचतुैस्तमारभ्य द्वद्रिहस्तविवधेनात्‌ २४ नन्दकमेकरान्तं तु युम्पयुम्मं चतुः

अष्टधा विजयपरास्म(यं भोक्त) दिश्षाखा षिक्षि(त्वति)कान्तकम्‌

काःयपिरयेऽष्ाशीतितमः पटलः +

त्वितिकान्तमथोच्येत द्विद्विहस्ताविवधेनाव्‌ नन्दकम॑करारभ्य द्विद्िहस्तविवधनात्‌ २६ सक्तसप्ताष्टषष्ठधन्तं वधमानं तु षद्धिषम्‌

तेष्वादो मनुमेदो तो सप्रताकणकं ग्रहम्‌ २७ दक्षषडानशद्धेदाविद्त्तकणकान्वितम्‌

वधेमानतमं व्यासायामयुक्तं सपत्तिकम्‌ २८ दक्षिणे दक्षिणे वाऽपि वर्धमानस्य पाश्वैके सुकान्तसहित यत्तच्छीकरं त्विति विद्यते २९ पाश्वेयोवधमानस्य श्युकान्तो तो विराजितो अतिभद्राविति ख्यातो मूगेहान्तरक्षिती ३० विस्तारसदश्षः कायः सद्रिहस्तं भाति(जि)तो विस्तारसद्शाद्रेद हस्तं चोन्ववतं भवेत्‌ ३१ प्रकरं षटूकराधिक्यं माशाभासाषएटकारधीः कुञ्ादीन्हस्तमानाख्यं पङ्क्तिमानमथ शृणु ३२ विस्तारसदशं याति च्छन्दं भागद्रयाधिकम्‌ चतुभोगाधिकायश्च चिदमेवं द्विषा भवेत्‌ ।॥ ३३ देवद्विजमरीनाथो नि(चित)न्ज्यात्यायमायतम्‌ राजारसनयुक्तं नाभिचतुजोतिहं शुभम्‌ ३४ शेषाणामपि सर्वेषां चित्तादीनि सुखावहम्‌

सर्वं पूर्वोदितानां तु योग्यमृद्धिकरं भवेत्‌ ३५॥ विजयादिश्रहाणां तु जाच्या(त्या)यामं समं भवेत्‌ हस्तमानेन या(जा)त्यादिभागं चेव समाचरेत्‌ ३६ कुयौत्संकरं तेषु संकरं तत्त॒ नाशनम्‌ आच्यद्िहस्तमानं तु न्यासपङ्क्तिसमं त॒ वा॥ ३७॥ पदजयं स्वस्तिकं तु व्यसदायतुनद्िश्वेत्‌ (?) पदहीनं कतेन्यं सवेसेपद्िनारनम्‌ ३८ पकबन्धं जिबन्धं वा अथवाऽनेकबन्धनम्‌

कल्पिते मानसू राज्ञ॒ नीत्रं पारात्त वा भवेत्‌ ३९ सर्वेषां विजयादीनां षिन्यासं तु बदामि ते। देवभागं तु षिस्तारे आयामे त॒ रसांश्षकम्‌ ४०

२६५

२६६

कादयपरिर्पेऽा्ीतितमः प्ट;

पक्षांश ग्रीवविस्तारं मेखेन्दरं तत्समम्‌

गुणांश प्रहदीषै तु खुरदीषं त॒ तत्समम्‌ ४१ परितः कुडयसंयुक्तं द्रारनेजादिके द्विन

कल्पितं तु ग्रहं स्यातं रङ्गः पादोत्तरान्वितम्‌ ४२ दक्षिणे तु ग्रहं तच्छीरङ्मायुष्करं भवेत्‌

सौख्यं तु दक्षिणे गेहं रङ्गपुत्रविवधनम्‌ ४२ ग्रहं व्यासे गुणांश तु अंगणं एकभागया

द्विभागं प्रहविस्तारं आयामं पृवेवद्धवेत्‌ ४४ ग्रहायामे तु नन्दांशे इन्द्रांश दक्षिणे त्यजेत्‌

गुणांशं बामपा्वे विश्रम तदन्तरे ४५ षटंशे विज्ञा तु आयामे दश्षमानजिते

दिमाग ग्रहविस्तारं क्रमेण द्विभागया ४६ एुखद्रारविभागेन कल्पयेत्तु यथाक्रमम्‌

पाश्वयोस्तु गुणांशेन गहायामं विधीयते ४७॥ तयोमेध्ये गृहांश तु गमपादोत्तरान्वितम्‌

हरेग्रहारपरंे तु नवांशऽशद्रयं त्रिभिः ४८ युगांशेः परतोऽछिन्दे क्रमेणेव प्रकल्पयत्‌

आयामाधं ग्रहारामर कृतं मध्येकभित्तिकम्‌ ४९ भूतादि नन्द दरश चरणन्यासभानिते ¦ अनखादितिमध्ये तु सव्येनेव क्मान्वितम्‌ ५० यथाक्रमेण नित्यां तु स्थापयेन्मध्यमङ्प्रिमान्‌ गरहाङ्धिमध्यभित्तस्तु चतुष्कं गरहमध्यगम्‌ ५१ हस्तरामग्न्यगुपेतवत्क्रपादुक एवं वा | विदुबातिग्रहाणां तु सामान्यं कुडथविस्तृतम्‌ ५२ अथवाऽङ्घिषिश्षाटेन त्रिचतुष्पश्च एव वा |

एवं मध्यविज्ञालं तु षड्विधं परिकीतितम्‌ ५२ अधिष्ठानादिवशतः प्रासादबदलक्ितप्‌ विजयाख्य्य नेत्र दवे उभयोः पाशवेयोः कुरु ५४ महानासिमिवाकारं नेश्दरयं भक्षयेत्‌

पुरे पूरे चारपनाडथं त्रिवह्लयसमभन्वितम्‌ ५५

कर्यपर्िस्पेऽष्टाश्ीतितमः पटः

फलत्येव गो पराकारं विजयाख्यग्रहं भवेत्‌ सभारक्षिरोवापि हुनिराहाश्षिषं भवेत्‌ ५६॥ पाश्वयायैकभागेन मालिनं समाहतम्‌

परतो मद्रयुक्तं वा चतुवेश्ञायतस्ततम्‌ ५७ पिजयं त्वेवमाख्यातमतिकान्तमथोच्यते नर्जजरयसमायुक्तपितिकान्तं प्रकल्पयत्‌ ५८ देवभूसुरभूषानां योग्यं नेवान्यवर्गिणाम्‌ कतिधाकृतिवव॑श्षाग्रं चतुरनत्रयुतं तु वा ५९ एकानेकतलं वाऽथ प्रासादवदलंकृतम्‌ कतैरिच्छानुसारेण स्थानानिन्यासमाचरेत्‌ ६० विस्तारं धमभागं धमंभागविवारजते

बाह्ये वारं शिखांशेन पक्षारग्रहविस्म(स्तु)तम्‌ ६१ गहाग्रे वारमेकांशं कणतुङ्खः युगांशकम्‌

शेषभागं खलृरिः स्यात्परितः कुडयसंयुत? ६२ एतदेवाङ्कन्णं विप्र मण्डपं परिवाच्यते तदाह्ता्नवाथ स्यात्पक्षाश्चेन खदट्रिका ६३ रषं पूषेबदु दिष्टं साङ्गोपाङ्गं द्विजोत्तम

अथवा मण्डपं व्यं परागिवेव पभरकटयेत्‌ ६४ मध्यरङ्नसमायुक्तं युख्यरोहं प्रवासकम्‌ शालाविरहितस्थाने कुडचद्रारं प्रयोजयेत्‌ ६५ जात्यादाभासपयन्तमेवमेवाङ्गणाद्वाहिः

शे ¶शषमङ्कणं ख्यातं बाह्यािन्दरं विना तु वा ६& महेन्द्रे ग्रहक्षते चैव पृष्पदन्ते तथेव

भ्टाटभ्यां शके चेव सर्वेषां द्वि(्रा)रमुच्यते ६७ दारं चैबोपद्वारं तेष्वेकांशेषु कल्पयेत्‌

जयन्ते जटनिष्ठान्तं मुख्यांश वा विशेषतः ६८ द्रारस्य वामयोगस्य जटनिस्ं दक्षिणे

पिमे उत्तरे चैव जलमागे कारयेत्‌ ६९ यदि होमेन करव्यं कतुमेरणमादिशेव्‌ प्रागुदम्भागवत्पत्यगुद्ग्बाहन्तिकान्तिके ७०

२६७

काश्यपश्षिस्पेऽष्टात्तीतितमः पट;

अश्रि(ति)काम्तमिति स्यातं इतरं सोभ्यमुच्यते अतिकान्तमिति स्यातं सुकान्तमथ वक्ष्यते ७१ गहयामे षडशे तु द्विभागं ्रहविस्तृतमर

वेदि नाङ्णं विच्रातुदरयंरेनेव खदूरिका ७२ चतुर्णत्रसमायुक्तं बाह्ये वारयुतं तु वा

षटष्टंशे तदायामे द्विभागं ग्रहविस्तृतम्‌ ७२ पुख्यगेहस्य चाग्रे तु अछिन्द्रं शिवां शकम्‌

षडंशं चाङ्गणं ख्याते द्रथंशाग्रे तु खलूरिका ७४ रसधमीशके तारे चायामे प्रकल्पयेत्‌

द्विभागं ग्रहविस्तारं ुखाछिन्द्रं द्विभागया ७५ अष्टं नाङ्कणं ख्याते रेषांशे तु खलूरिका रसभागे कृते व्यासे भान्वंशे वा तदायमे ७६ द्विभागं ग्रहविस्तारं द्वियं चाङ्गगणं भवेत्‌

अन्दर तु शिवांशेन दशांशं त्वङ्कग्णं भवेत्‌ ७७ प्रागिषेव खलूरिः स्यात्सर्वेषां बाह्वारकम्‌ मानसुत्राद्भिस्त्वेवं गरहमानं सदा भवेत्‌ ७८ वस्वंशे तु तदायामे पक्षांश ग्रहविस्मू(स्त)तमू गेहानामग्रतोऽटिन्द्रं एकांशेन विधीयते ७९ वेदांशेनाङ्कणं कुयोदरस्वंशेन खलूरिका

परितोऽबहिते कालं शंचांगणं भवेत्‌ ८० वसुधमेततायामे द्विभागं ग्रहविस्मू(स्तृतम्‌

अङ्कणं शिवांशेन मुख्या््रंऽशं तु वारकम्‌ ८१॥ पाश्वयोस्तु तथावारं वस्वंशं त्वङ्कणं भवेत्‌

्रंशेनेव खलूरिः स्यात्पाश्वीगरद्रारहीनकम्‌ ८२

अङ्कम्णं विंशदंशेन कल्पयेत्कर्पावित्तमः वस्वेकांशे तदायामे अष्टाविंशतिमङ्णम्‌ ८३ शेषं पूवेवदुारिषठं खलं चैव परवत्‌ वदुमन्वंशताराये द्विभागं प्रहविस्तृतम्‌ ८४ अङ्कणं द्विभागेन द्रारं तत्समुच्यते

मुख्यगेहाग्रहस्तस्य वारं चकमणं भवेत्‌ ८५

काश्यपाशचैरपेऽष्टाक्ीतितमः पष्टः |

चतुर्विक्षतिभागेन अङ्खःणं परिकल्पयेत्‌

्रधेशषेनेव खदारिः स्यादायामे तु कटांशषके ८६ बुख्यगेहाग्रतो वारं गुणांकषेनेव कल्पयेत्‌ अष्टा्विं्षतिभागेन अङ्कणं तु भरकल्पयेत्‌ ८७ शेषं पूवेवदु दिष्टं युक्त्या सर्वाश्चसंयुतम्‌

कमेभिः पाश्वेयोः कर्प्यं रं कयोमयुच्यते ८८ परितः कुख्यसंयुक्त पागुदद्राराजरोद्रमम्‌ !

रसभागे तु विस्तारे दश्चभागे तदायते ८९ वस्व॑श्षनाङ्कणं विचात्तदायामो द्यां गुखम्‌ अनार्यस्य चाग्रे तु द्वारं येनांश्षकेन तु ९० शेषं पूवेवदुदिष्टं बाह्यवारं भागिव

गेहस्य सेतुवस्वंशे छायामे तु तदंश्के ९१ ब्रह्माङ्कणं युगां श्न वारं तस्य ठतांशकम्‌

द्विभागं ग्रहविस्तारं मुख्यं चेद्रश्चभित्तिकम्‌ ९२॥ कुड्यायद्रारसंयुक्तं परितः ख्यसंयुतम्‌

विस्तरे वसुभागे तु दश्शभागे तदायते ९३ चक्राणां तु विभागेन शेषं पूवेवदाचरेत्‌

अथवा चृकंण वञ्य वस्व॑शेनाङ्कणं भवेत्‌ ९४ गृहव्यासे तु वस्वेश्चे भान्व॑श्ञे तु तदायते

पर्वे वा ग्रहचक्रं दर्थं चक्रमणं भवेत्‌ ९५ पुरस्ताःपुख्यगेहस्य द्रारं व्योमांशषमुच्यते

अङ्कणं चाषटविंश्ांज्ञ कल्पयेत्कल्पवित्तमः ९६ मुर्यगेहस्य मध्ये तु रङ्गं योः पाश्वयोगहम्‌

नेत्र कुड्यसमीपे तु गेहे वेशदुदाटृतम्‌ ९७ वसुमन्व॑श्षके व्यासे चाऽऽयामे कर्ङ्ते अङ्कणं वेदवस्वंशं परा चेग्रे तु वारकम्‌ ९८ अथवा पाश्वेवासाग्रे वारं चङ्क्रांशमानतः द्विभक्तिविसताषटांशदीधं चेवाङ्कणं भवेत्‌ ९९ अथवा वौपराष्टठशं पक्षवारांशर्वाशकम्‌

अङ्कणं भानुभागेन विस्तारे यदृद्रयं रसम्‌ १००

२६९

२.७० कार्यपश्चिल्येऽष्ा्चीतितमः पटः

षोडशांशे णहायामे विस्तरे वसुभागकं |

द्विभागं गृहविस्तारं कलशं चाङ्कणं भवेत्‌ ।॥ १०१ अङ्कणाट्रतवारं तु शुन्यांशेन प्रकल्पयेत्‌

पुरे पुरेऽग्रहारे तु शिवांशं चाङ्कणं भवेत्‌ १०२॥ इतराध्वग्रहाणां तु बाह्य वासवकारकम्‌

नरांश विस्तृतायामे युगांशं त्वङ्कणं भवेत्‌ १०३ १रितोऽलिन्द्रमेकशिं द्विभागं ग्रहविस्तृतम्‌

बाद्ेऽलिन्द्र शि वांशेन चतुदिग्भद्रस॑युतम्‌ १०४ चतुविभक्तेविस्तारं नीव्रस्य मद्रमस्तकम्‌

मुखभद्रं कणं रिप्य सोपानं भद्रपाश्वयोः १०५ पुरतो मद्रपोपेतं मण्डषोपेतविनतः

सर्वेषामपि सामान्यं मध्यभद्र मण्डपम्‌ १०६ मन्वंशे तु तदायामे त्वंश त्वं चाङ्कणं भवेत्‌

शेषं पूवेवदुषष्टं षोडशान्ते तदायते ।॥ १०७ चकमाणं द्विभागेन कस्यंशे तु मागिवा | अषड्भागे तदायामे प्रमुखे वारकदयम्‌ १०८

शेषं पूवैवदुदिष्टमेकानेकतलान्वितम्‌

भानुभागे मन्वे कलांशेऽष्टादश्चांशके १०९ विंशं द्राविशद्चे गृहन्यासविभाजिते

जात्याद्या भासपयन्ता यामेष्वष्टसु यामनम्‌ ११० बाह्यव्रह्मकणादौनि परितः क(प)रिकल्पयेत्‌

एकं वा द्वितरिभागं वा बाह्यवारं प्रकल्पयेत्‌ १११ गृहव्यासं द्विभागेन तथा चडङ्कणाटतम्‌ शेषा5मङ्कणं ख्यातं छिदिदं वां बुपाननम्‌ ११२ इष्टदीषेहरङ्गः कर्प्यं कुड्य तथा भवेत्‌ एकानेकतटं वाऽथ भासाद वद कृतम्‌ ११३ उत्तरं वाजनं साबग्जक्षेपणं क्षुद्रवाजनम्‌

इष्टकाच्छादनं चेव कट्पास्तरणं तथा ११४ मृतगुल्मासकटकं प्रस्तरे सकं प्राति

शङ्कावन्तं तु सोपानं कणोरध्वजमेव वा ११५

कै रयपशिस्पेऽष्टाश्ीतितमः पटलः |

विजयादिग्रहाणां तु अङ्कयुक्त्या त्वनेन वे विस्तारसदृशं तद्ग मेकभूमो विधीयते ११६ तस्माद्विभज्यदीषं तु ... रोहितोभ्नतष्‌ नितलस्थं तु मागं तु पञ्चभूमो रसांशकम्‌ ११७ अष्टभागां शकं व्यासात्पश्भूमोदयं भवेत्‌

दशांरो नवभुमो मन्व॑श्ं सप्तभूमिके ११८ सप्तभूमोपरिष्टात्त मत्यानामालय नहि

एकाटरीत्रे भूमो वा शुद्राणां तु विधीयते ११९ वैश्यानां पञ्चमृम्यन्तं चतुभेम्यन्तमेव वा

भूपानां सुराणां सप्चभ्यूम्यन्तरं परम्‌ १२० एकभूमोदयं चाषटभागाचं तु धरातलम्‌

द्विभागं चरणो तु प्रस्तरो रिवांशकम्‌ १२१ सार्धं त॒ गरोत्सेषं शिखरोच्च द्विभागया

आर्धांशं तु शिखामानं क्रमेणेव तु योजयेत्‌ १२२ शिखाषिमानं चरणे परस्तरे शिखरे तु बा

गटवर्गे तु वा योज्यं त्रिष्वङ्कषु समंतुवा॥ १२२॥ रदरारे द्वितलोच तु व्योमांश तु धरातरम्‌

पक्षाक्षं चरणायामं शेषं पूवेवदाचरेत्‌ १२४ मन्वे त्रितलोचं तु अधिष्ठानं शिवांश्कम्‌

अक्षां श्रमङ्प्रितुङ्कः तु रष पूवैवदाचरेत्‌ १२५ सक्षाधिकं शिवां तु चतुभृमोदये ठते

पक्षजन्येशके स्तम्भत शेषं तु पूववत्‌ १२६ पञ्चभुमो तु विंशांशे शिवांशं तरमानकम्‌

अध्िरन्यह तु पादोचं शेषं प्रागेव कल्पयेत्‌ १२७ तरये।विंशां९के त्वंश॒तलं पादन्तु तद्‌्रयम्‌

रोषं पूववदु दिष्टं सप्तभूमोदयं ततः १२८ षद््विशांशे विपक्षाश्े धरायां चरणं क्रमात्‌

सक्तभूमं समाख्यातं अथवा विस्तमानसः १२९ सप्तं तु स्तुष्युं तद्‌द्रयं शिखरोदयम्‌ ¦ दविहस्ताङ्गुलमानं मञ्च स्थूपिसमं भवेत्‌ \ १२३०

कारयपश्चिरवेऽष्टाश्चोतितमः पटकः |

हषं समपादस्थं स्थणं पश्चसमं भवेत्‌ उपानोश्वं तु षण्माज्मेबमेव तरं विदुः १३१

एतद्रे बाहुभूमो उर्ध्वं भूमिरुदाहृता उध्वेभूचरणोच तु अधमं नटवा भवेत्‌ १३२॥ एकांशाभिकमानं तु द्वितीयस्थकपादकम्‌

अथ द्विभूमिभागं तु कृतवेकाधिकं तु तत्‌ १३३ तृतीयभुमिपादौ तथा कुयोत्तं प्रति

एकमभूमो स्थलोचं तु मश्नोचं द्वितरस्य तु १३४ स्तम्भवामे हितां तु मश्चमानतिलं पति भवभूम्येऽसितुङ्काधेश्वरातारोदयं भवेत्‌ १३५ सर्वेषामपि सामान्यं परागुक्तपादकोमतम्‌ सप्राष्टनन्दधर्मा्ञरुद्रंशं बाङ्धिकोदयम्‌ १३६ कृते मूलपादस्य तकं ... „^ ~ स्तम्भानां भूषणं विप्र प्रागुक्तविधिना कुर १३७ पादबन्धतलं तेषां अङ्खः तेषु तरं भवेत्‌ अनपेक्षमनङकषु सापिक्षाङ्केषु योजयेत्‌ १३८ गरदोच्छेदकच्छेदष्ध्यहा ... वा भवेत्‌

संपूज्य जगरग्राह्मयुग्पहस्त .... सदनपरहेत्‌ १३९ ओजाथपूरणार्थ यन्मानं योजितं मतम्‌ अधिष्ठानादिवव्गैषु संमिश्रकषेयत्कृते १४० पुरोक्तमानेनेव भवेत्मानं नान्यं विभावयेत्‌

बाहतो जारकं कुयोन्तविंृतपादुकम्‌ १४७१ जालकं कवाटं इष्टस्थाने प्रकल्पयेत्‌

पादोपरि भवेत्पादं कुञ्यं कुञ्योपारि स्मृतम्‌ १४२

विपरीर्तविपद्येव तस्मादुक्तं समाचरेत्‌ अकरीवेश्षाखाग्र अष्टंशं वा चतुयंखम्‌ १४२ कुण्डं वा श्षीषेकं विप्र मण्डपं मण्डपाक़ातिः |

यथारुचि यथाशोभं तथा कुयोद्‌गृहं बुधः १४४ दक्षिणे मूरगेहाथं मण्डमत्यु्नतीभ्नतम्‌

स्वाघ्रावासं तु वा विद्यादिष्टभूमो तु बासकम्‌ १४५

६५

काश्यपरिल्पेऽष्टज्गातितमः पटलः |

तस्योत्तरे ्रिधावासं नेक्ऋत्यां सृतिकाटयम्‌ उत्तरे भोजनस्थानं शांकरे पाचनाटयम्‌ १४६ किचिद्टक्षणयाऽऽवासा ... ... .... वरे जष्छद्रोणिघटं चैव पजेन्ये वा जयन्तके १४७ णेन्द्र वा भोजनस्थानं पश्चिमे वा विशेषतः श्रीकर प्राङ्प्ुखं भित्तिरायुष्य दक्षिणाननम्‌ १४८ पथिमाभिपयखं ऋद्धिरुत्तराग्रं क्षयं भवेत्‌ प्राक्पुरःशयनं संपदक्षिणादायुवधेनम्‌ १४९ पिमे शक्तिसंतापमुत्तरे ग्याधिषीडनम्‌ | वंश्चस्यानुगतद्रारं शयनं चाग्रमृप्युदम्‌ १५० तस्म।च्छिवायामे चेव शनासत्यातो हितौ फापयक्ष्ांशके व्याधिः कतेग्यं पचनाखयम्‌ १५१ गरहाञ्जेष्ठकनिष्ठान्तं दक्षिणादुत्तरान्तकम्‌ पत्योस्तुनिपूवं तेषां हि सदनानि १५२ भ्रषष्वेवं समाख्यातं .... .. ... शेष।णां परितो वाऽपि कतव्य येन युक्तितः १५३ अग्रे ऋषये पुरस्तात्त गोक्ञाठे दक्षिणेऽपि वा हयेनावासतद्रत्स्यादुदरङ्ः तथेव १९५४ वापीकूपतटाकादिं सवेत्रैवाविरोधितभ्‌ पश्चिमे वे स्त्रियादचाथ पुत्राणायत्तरे हम्‌ १५५ अनुजानां तत्रैवं मत्यौनां पुरतो हितम्‌ कतैरिच्छानुसारेण अनुक्तं तु समाचरेत्‌ १५६ हस्तस्तम्भं ठुपादीनि उभमेव परिग्रहेत्‌ व्यासहस्तगुणप्राप्यनागहारे त॒ योानिकम्‌ १५७ कुटिनस्त्वायहस्तवस्तु बरह्मपक्षयन्तने

जक्षामाच्र तु यथादीधे नागं नवगुणेः १५८ दकश्ञभूतनमृणमि्दे नादं दतद्यजनि ... .-- -.-। नेत्रगन्धे तु हरिणं पक्षणामेदं गृह १५९ ग्रमणामुदिशं बादश्चादयादि कल्पितम्‌

ग्रहाणां पुरे पूरे वाऽपि दक्षिणे दक्षिणेऽपि वा १६०

२७२

१५७४

कारयपचिस्पेऽषएाशतितमः प्रष्टखः |

दोकरे वा विधनेन कटं योत्स॒सुन्दरम्‌ गृहव्यसान्तरा नित्यं द्विगुणं त्रेगुणं तु वा १६१ चतुष्पश्चगुणव्यासं द्रयन्तरं ग्रहकूटयोः

वायोरेवमेवं तु परे बाहं तच्छृणु १६२ ग्रृहायामसमं वाऽथ द्विगुणं त्रेगुण तु वा|

चतुष्पञ्च वाऽथ ग्रहकूरन्तरं भवेत्‌ १६३ ग्रहस्य सकञशदीध गृहं व। पाश्वयोः पुरे |

पुरे कर्प कूटं चेदिष्दीघोयतनं ग्रहेत्‌ १६४ ग्रहव्यासानुगुणं कूटं कल्पयेतियुग्मना

पश्चहस्तं समारभ्य द्िदिहस्तविवधेन।त्‌ १६५ एकर्विंशतिहस्तान्तं नवधा कूटविस्तृतम्‌ विस्तारसद्शत्सधहस्तं वाऽ्टकारकम्‌ १६६ अष्टहस्तं तु बाऽधिक्यकूटायामं प्रकल्पयत्‌ विस्तारद्विगुणं मध्ये कूटायामं प्रकल्पयत्‌ १६७ कूटानां भागमानेन जात्यादिनियमं कुर

हस्तमानेन कूटानां जःत्यादिनियमं विना १६८ चतुभित्तितरिराटं तु यथामञ्चं तथा भवेत्‌ १६९

इत्य॑ञ्चुमद्धेदे क।उ्यपाक्षेस्पे प्रामटक्षणं नामा सीतितमः पटलः

नमायी