आनन्दाश्रमसस्कृ तग्रन्थावदिः । [णण िीि ग्रन्थाङ्कः ९६ (५ कृष्णदेवन्नविर चितः । एतदुस्तक दत्ताजरेय विष्णु आपटे इत्यनेन संशोधितम्‌ । तख विनायक गणेश आपे इत्येतेन पुण्याख्यपत्तने आनन्दाश्रमसुद्रणास्ये ¢ द्रयिः अप्रगस्या मद्रायेत्वा प्रकाशितम्‌| दादटिवाहनककान्दाः १८४९ लिस्ताब्दाः १९२७ ( ८ अप्य सर्वेऽधिकारा र।जशासनदुतरेण स्वराधत्तीकृताः | ) आदशंपुस्तकेद्टेखपत्िका । 0 अथास्य करणकौस्तुभनाम्नो ग्रन्थस्य परत्यन्तराणि येभहाश्चयेः परह्ति- कपरायणमनीषया संस्कर णाथ प्रदत्तानि तेषां नामादीनि परत्यन्तराणां संन्नाश्च & (~ करतज्ञतया निदिंश्यन्त- ( क, ) इति संत्तितम्‌-पण्यपत्तरनायानन्दाभ्रमपुद्रण।र्यस्यस्तस्छरतग्रन्धसंग्रहाल. यान्तेतम्‌ । तच समग्रं प्रायः जुद्धमारम्भप्रमपिसमा प्रिपयेन्तमेकाकाराक्षरेः स॒व्यवस्थितरेखनं द्विगु गवेदाक।- रन्दरभि ८ ३१०८ ) परिभितग्रन्याङ्काङ्कतं च । जीणे- तयाऽस्य डेखनकाछो भूति (७५ ) संवत्सरेभ्यः प्राक्तनः स्यादित्यनुर्मायते । (क अ .५ ( ख, ) इति सत्तितम्‌-एतदप्युपारोनेदिष्ग्रन्थतग्रदारयस्थमेव । गोरसरसरस ( ६६६९ ) पितप्रन्थाङ्काङ्कितपर्‌ । अस्य टेखन काटः प्रारसम्भान्नवमाधिकारसमाप्तिं यावत खेन्द्ष्टन्द ( १८१० ) संख्याकः शकः । तदग्रे नपनेकाष्टैक- ( १८१२ ) मितः शकः । अक्षराकाररेखनरीतिमेदा- टेखकभेदः पतीयते । ( ग, ) इति संत्नितम्‌-' रोय एशियाटिक सोसाध्ट ` एतन्नामकमोहमयी- स्थितप्रन्थसंग्रहाख्यस्यम्‌ । आद्यन्तयोरधिक!(रनरितया- ` धिकार्रेतयविहीनम्‌ । अथाटेखनकाल्न्नानसाधनं स्ति । तथाऽप्यतिनीणेतया “क' संत्नितपुस्तकापेक्षया श्वाशत्संवत्सरेः पराचीनं भवेदिति तकेयामि । भथ करणकेो स्तभस्थश्छोकनामकारादिवणानक्रमेणा- नुकरमणिका न निक प ख अंशादिषेदाभ्यसनात्‌ अंशादूनेऽपसन्यं कुज ० अङ्घिर्िधाऽधं अतीतो भवेत्का ० अथ कुजरविनेज्या अथ नेजदेश्चविहित ° अथाभिधास्ये गुणकान्‌ अथाह्वां गणो लोचनाभ्यां युद्धिजेऽकाखिचन्द्रा ` [^ = प | = @€ (+ < क ,~<5 „5 „2 ^€) ~ «८ ४ „5 „< (क कन्व (७ उदग्याम्यगोखे उद यास्ताधिकारो उद्यन्मातेण्डरागं उक्नतांशज्ययाऽप्राः अहु. ऋञ्वोगेतेष्या युति° , ५५ - एवं परोपकरणेक० एवं शरे विधि; कार्यो क. कभश्चकटं द्यचरस्तदा करण्या दग््महसूयया९ कायों तद्विशिखो त॒ कुटिखयो रिताः कंन्द्र आद्यपदे चान्त्ये कोटिः शाके कोटिञ्यका केन्द्रभव। ऋन्तिज्यका नख ° क्रान्तेभाीगाः शीतगो ° क्रान्त्यक्षसंस्कारख० क्रान्त्यक्षसस्कारषि० ऋन्त्यन्त्रं तनुयुते 9 न खं भूपा दशनाः इने खखषटूपभा० . खगजवबाद्वतगम्य ° [ २ | [^ =। १ 9 खवेदाः खपक्षाः रता जिने दुर्‌०9 खाक्षोदधता मानदले° रवाङ्काहत दुद ० खेटस्पष्टनवान्तरा० गगनगस्थितभोदय० गणितभणितरभ्यं गम्य इताद्‌ाधिके यदि गोक्षा अषठरवो ग्रसाङ््गुलन्न ` ग्राहुकखण्डभवे च, चतुर्घोत्कृतयस्ञेधा | चन्द्र र गाये यदि छक्चतादिनतिसस्डरता० हताभिमतं तयेव सर्व परिसाध्य तीक्ष्णकरा युतश्ञांत ° तोयादितयेश ० तिप्रश्ोटितवस्ख ° जिभञ्यकायाः रवर जिमोनिताकौन्तर° उयस्पं अुजस्तदाधिकन द्‌, द्च्वाऽज कर्णन वा दष्टो धरुवांशाः दुतफर्दर्मादीं द्वियुणतियिविभक्ता द्विगुणितभगणाधं द्विघ्नो गणः स्वीयरसांश्च° दिञयन्ध्यकेष्ङ्ग० द्रयन्ध्यक्षीण्यक्षतच्व। ° भ धू; कृष्णः; कृष्णर ० दश्ाकौः शरा ग्यङ्घरिवेदा ॥ छ: | ॥ न. नते पश्चकाष्ातिथी नते तिभ्यधिकं नन्दक्षोणिङ्कताः सनन्दाहता यनटखवर नभोऽवनिभवो दि° नवाषटन्द्‌ वः षट्कृताः नागाद्रयोऽकंस्य निधनं सूर्यमा ततो निजनिजपलभाया निजनिजनाङ्घियुतेषु निजेन्दुपवेणि जिभै° निषेधयन्त्यस्तमिते नेकत्ययाम्यान्त० प. पक्षभव चरन पक्षेऽथवा ङ्गः पञ्चाद्रितिथ्यूनश्को पदं चेष्टकर्णों परे ्राक्‌्िम।दय। परोदयो ज्ञस्य पवान्त एवं रवि° पवोषसान प्रहमध्य° पुच्छाननगते पुरान्तरं व्यङ्धि° पूर्वापरं नतं चात्र [ ५] -& © „^ ^ „© ^€ ~< «८ ^^ ९) ५८ @ [ # । च॑ क्ये ० ला ९ ९) 9 „<© ५५ ९५ (५ „९५ =< „© „९ ९ ^ ~< ५८ [ = भाग्दक्कमंखगो माग्दाष्खेराङ्खः © भाक्तेष्टकाटांश् ° फ * फलचतुष्टयताश्त्वति घ बाहंशतरिरुवोन्मिता ह युधा मुधा यत्र भ, भधुव्रचुचरभे भक्तिवियागहूता भोग्यं [, स्वादय ब मोमात्रणी द्िग्ख्रैः ` भोमादीनां वक्रिता भोमादीनां चीप्रकेनद्र भोमोदयादिक्कर ० म, मध्यमे स्थितिषिण ५ षत ¦ स्फुटचर्‌ मध्यो ऽन्यदिक्‌ख ( मध्यो छवा रदः मन्द्स्फुरास्खेचर 0 मन्दोदय द्रमि० मानाधविश्ेष° मानैक्यखण्डमित ° मासैक्यखण्डश्ञर ° मासाद चरणेऽन्तिमे श्छो° धू य, यच्चक्रखण्ड प्र° ` यत्संदितातिङुशरे० | यदाऽषएटभस्थोऽ० यद्येकगोे राषे 9 यद्रा षण्नगबाण० यमेषवः सूये © यस्तु सुधाकरता० याम्योत्तरा यदि युगान्यङ्ख्दस्चा युगान्धयो नागगुणा युग्मे पदे मध्यश्षर० युता मृदुः स्फु युत्या हृता दन्तरसा कदं यो मध्यार्स्फुटतो रसाः पञ्चधाअमा रद्रघ्रतसमायुता रुद्रस्य यं खोकञ्चरा | ख. , ठछम्ममदाऽयनमभामम् बन्दे केशवदेवङ्ग ° ` वाकौपमज्यागु & विधू ग्रहांशो वे श्षटिप्राश्च तयो० ज्यगुरविश् रत्रिस्त © न्यग्विनदुदोज्या ° व्यस्तैः रण्डेरत्कप० व्योमात्यष्िशधवलाङ्ग श॒. श्गेरग्रे त्था रराक्षाः राक्षा शरागाः कुशेका ररा रसाः सप्न दीघा ; खं वेद्‌ ० रीघाड्मधस्थ० ` शीतकरं तिमिरं त॒ गङ्गोन्नतो बहु° शेषं स्थिरं यदग्र 9 शेषे सपशो दिनस्ये° श्रवोऽङ्न देवेन्द्र ष्‌, षटघ्रटम्बनमिते © षडटङ्कलेनात्र षपट्दसरा दविशरा षोढा द्रौ जगती स. सद्‌गुरुताञ्पयाति साय नग्रहभजांश © ० ७ 68 ^ ^© ९५ ~ 4८ [+ = © ° ९४} ६) सिद्धा नभोगों बुध० सूयगता रहत्‌ | सोऽप्यन्यथा भवति स्पष्टयुक्तिविवरा० @ स्पष्टा क्रान्ति; खेटतः ` स्फुटवरनटवाधेत्‌ स्फुटोऽधिकशन्मधुतो स्यास्स्थगेतं तु स्वखां गांशदहीनो स्वाद्श्यादच्ं धनुरन्तर स्वाधनाद्थ शीतगोः ह. हता पलश्रवोदधुत दिमकरपरमुखेष्वि इति करणकोस्तुभस्थ-श्टोकानामकारादिवणोनु- क्रमेणानुक्रमणिका । ` प्रस्तावना- ` $ १०३ अथैष जनन्दाश्रमम्‌द्रणाख्ये करणकोस्तुभनामा ज्यातिःशाश्ीयमन्थ : प्रकाश्यते | सोऽयं ॥ बाह्मणश्रतिपारकेत्यादिनिरुदावखीविरानते रिवरायाभिधे महाराज महीं प्रशासति सति ` क क तदनुश्षास्नेन ज्योतिर्विदा कष्णदेवज्ञेन विरचित इति बारकृष्णात्मनरोकरदीक्षितेमारती- पज्योतिः ताखनाम्नि अन्धे (= २९०।२९.१,) इत्यत्र प्रतिपादितम्‌ । तत एवेदमधुनात नां महाराष्ट्वाचकानां विदितममूत्‌ । ननु प्रहराघवादिप्रमृतिबहुविधेषु करणग्रन्थेषु सत्सु किम्थेमयं कृष्णदैवन्ञ एतद्न्थकरणे प्रवृत्तोऽमत्‌ । किमथं च शिवरायेणायं तारग्मन्थरच- नायां प्रवर्तितः । इति चचच्छण्‌ । यद्यपि प्रहखघवादयः करणम्रन्थाः स्वस्पायाप्तपाध्य. गणिताः सखमावबोधाश्च सन्ति तथाऽपि आपेतु आहिमाचरं सवे महीमण्डछे प्चा- ज्ननिर्मणि भ्रायः रिषठरहछाघव एवाऽऽद्वियते ¡ स॒ च ग्रहटाघवनामा मन्थो गणेरदैव- जेन नेत्रवेद्‌ान्धिभमिते ( १४४२ ) शके प्राणाये | तत आरभ्य भृतद्रीन्दुपारिमितेष्‌ ( १२९ ) वत्मरषु व्यतातंषु. ग्रहटाघवसताध्यगाणेत न सामाचान्यन हकूप्रत्ययतुल्य- [+ द कत च्‌ आक्षपवादो रके प्रवृत्तः । अथ चायोग्यकाटे अनुठीय- तामवतरतीति प्रहरु।घवविषये ३ मानमपि कर्म सफटठं सुखोद्कै च न लोकेऽपि यथाकार एव दृ देव फड्द्‌ भवति । ॐ याकार कृत चत्तत्र वृषटरभावाद्धान्यलामा न भवतीत्यता ४. 3 ति, सबीजस्य राभस्य हानिरिति स्पष्टम्‌ । तथा ५ कौस्तुभस्य दृष्टान्तत्वेनोपादानाचथा स मगिर्निमेटोऽत एव स्वप्रमयाऽन्धकारस्थितं वस्तु सम्यक्‌ प्रत्याययति तथाऽयं करणग्रन्थो निर्दोषः सन्दकू्मत्ययतुल्यगणितं प्रतिपादयतीति सूचितम्‌ । ९ सोऽयं कृष्णदेवज्ञविरचितः करणकोंस्तुमः स्वक्ृतस्थैव तन्त्ररत्ननाम्नोऽतिविस्तृतस्य' ग्रन्थस्य संक्षिप्तः पारेणाम इति मन्ये । तस्यास्य महतस्तन्त्रत्नस्य हस्तलितिता पुस्तिका शहकरदीक्षितानामथवाऽन्येषां केषां वित्दक्पथं नाद्ययावत्तमापातिता । अतः ` करणकौस्तुमग्रन्थगतानां तत्त्स्यटीयशङ्कानां पारेमानेने सर्वोत्कृष्ट साधनमन्ञातावस्था- मनुभवतीति महाराष्ट्वाचकान्‌ संश्राव्य तादृहातन्त्रत्नमन्थपुस्तिकासंपादने प्रयत्नव-~ दिस्तन्नमवद्धिभंवाद्विमौितन्यमिति ताचिज्ञापयितु करणकस्त॒मयन्थप्बन्धिनः कांश्चिद्ि पयान्सक्षेपत उदिटिखिषामि । अत्र मन्ये मागापरपयोयाश्चतुदशाधिकाराः सन्ति | ते च यथा-- ~ १--मध्यमग्रहसाधनाविकारः' २-चनदरसूयैस्पष्टीकरणाधिकारः ` ६ -पश्चतारास्पष्टीकरणाषिं ° ४-तिप्रक्ापि० ॥ 4-चन्द्रमहणापि ° -सूयग्रहणाधि ० ७-तिथिपत्रतो अ्रहणस्ाधनाषि° ८- उदयास्ताधि ९-्रहच्छायाधि ° १०-चन्दहङ्गोन्नत्यधि ° १२-नक्षत्रच्छायाधि° ॥ १४-पाततंमवासंमवलक्षणाधिकारशेति | ` किन्दवन्दनरूपं मङ्गरमाचर पति ततो ग्रह विषयेऽतीव।ऽऽदरमावं मनत इत्यनुमीयते । ततश्च केश्वदैवज्ञप्रणीतञ्योति ¢ आद्रमागयमित्युक्तिरपि पुनक्तिरेवेति । करणकोस्तुमनाश्नि एतस्मिञ्ज्योतिभन्थेऽनेन ग्रन्थक गणितारम्मप्रवतैकं वषंमाने पञ्चर्षिमूतमूमितं ८ १९७९ ).परिगृहीते तथा क्षेपकाङ्काश्चापि तदवर्षीयमेषस्कमणकाटष्षमवा निर्दिष्टाः । परं चेतर कापि ज्योति भन्थेषु दृषटिपथमनवतरन्‌ कश्चिद्विरोषोऽत्र प्रतिपादितः । स॒ यथा-सपर्षीणां क्षिपका. ङन्‌ ६ रा० ११अ०३० क. परिमिताननिर्दिद्य तेषार्षीणां वार्षिकी गतिरष्टौ कराः (८ क.) अ्थादेकस्मिन्वषरातके एकनक्षत्रपरिभितेत्यचकयत्‌ । तदिदं सपता्िकाल- प्रि काद्मीराख्यकष्रवर्जमितरत्र प्रदेश कुत्रापि केनापि नाङ्गकृतं इदयते नापि वा तो दुरक्षवन्तः कृता इति य आक्षेपो गणेशदैवज्ञोपरि च्छत्नोपाहवैः केरुनानारः पः हग भ गितपण्डितिः कृतोऽस्ति सोऽयं नेतदू्नन्धविषये स्वोदयमासतादयिवुं समुत्सहते । यतोऽत्र 4 अन्ये गणितविरचनायां ज्याचापतनाहाय्यं परिगृहीतमस्ति. । श्च ज्यापिण्डमंशदशका" ` च्छाकीयं वर्ष शुन्यमूतवेद्‌ ( ४९० ) परिमिते मत ' परिगृह्य तेषामयनांशानां वर्षगतिः खर- सात्मक( °)विकलापरिमिता परिगृहीता । नक्ष्रमागाश्च ग्रहङाघवोक्तनक्षत्र मागवत्तत्त- त्परिभिता एव मवन्ति । तथाऽपि विंशत्यं( २० }शात्मको मरणीमोगां गजखेनद्- ( १०८ ) शषरिमित आ-टेषाभोगश्चकेनांशेन अरहाघवोक्तमोगपरिमाणाद्धि्यते । परषिनेत्भ्वं ( १२७ ) शपरिमितो मघमोगोऽपि म्रहदाघवोक्तमोगपरिमाणाद्शद्भयेन भिन्नो मवतीति ज्ञेयम्‌ | अन्थप्तमापिसमये शेषे म्नन्थकतूत्वेन स्वीयनाश्नो निदेश कुषैन्कष्णदैवज्ञः प्रथमतः स्वान्ववायप्रवतेकस्य ब्रह्मणो मानसतप्स्यात एव परमपूज्यस्य करयपमहर्ेम॑हत्तामुपवण्ये स्ववेश्ानुकीतेनमित्यमकरोत्‌-- तदन्वये पावन एव तन्न वंशावतसोऽमवदुन्नतांस श्रीमन्महाज्योतिषिविद्वदम्यो नाम्ना महादेव इति प्रसिद्धः ॥ तज्जाया किमु जाहवी विजयते बबोहनाम्नी सदा तस्यां तज्जनितः सुपण्यानिचयः श्रीरज्गनाथानुजः । ङष्णः कोङ्कणसत्तटाकनगरे देशस्थवर्यो वसन्‌ । तेनायं करणेषु कस्टम इति ग्रन्थः इतो धीमता ॥ इति । | ४ दृशे निवसन्नाप्तीदिति के दकरदीक्षितानामामिप्रायः । प्रतु सद्यद्विसंनि 1दुनुमीयते ¦ नगरशाब्देन च नगा इवं प्रापराद्‌ा यत्रेति व्युत्पत्त्या बहुटोकनिवा. सस्यानमुच्यते । तथा च-- ` < क ॐ तत्सद्रदह्यण नमः | करणक स्तुभः । पामन नरवन क ्णद्‌वन्ञ(व॑रचतः | तत्र परथमापेकारः | उदन्मातेण्डरागं परवरतरकराक्रान्तदिक्मान्तनागं तारा यत्पष्करास्खे स्फुरदमटतराः सकरा मन्त्यपाधः। स्वीया रोका विशोकाः सकलपुखयुता यत्पदाग्नस्पृतेः स्यः मरत्य॒हव्य्‌हकारं विबुधवरनतं त नमामो मणेश्चप्‌ \॥ १॥ बन्दे केशवदवज्ञसावेभांमपदाम्बुनम्‌ । छातरवृन्दमनोभङ्खानिषेवितमभष्टदम्‌ ॥ २ ॥ प्रकुरु तत्करणं प्रहसिद्धये सुगमदमगणितक्यविधायि यत्‌ । इति नपेन्द्रशिवाभिषनोदितः प्रकृरते एूतिङृष्णवरि धन्ञराट्‌ ॥ ३॥ © [क्पे अधाभिधास्ये गगकान्दिांशां वेदा इनाः षण्नगमाः खवेदाः ॥ @ १२ ४६ ४०९ भा्ोऽग्नतुद्के धरण दिकः ्ष्मवेदाः शशी मूतनभे षडीशाः ॥ ४ ॥ १ १० ४१ १. ६; ११ सिद्धा नभोगा बुधर्षघतुङ्घ मही निना बाणङरता धपश। २४ 9 २ २४ ४५ १८ गुरा मह खकूयमा रसा मृगृच्वक्ऽगास्तिथया महेशः ॥ ५॥ १० २१ 8 ७ १५ ११ यभषवः सूयेसुते मकः सूयाः सव्ाणा अगुन कुचन्द्रा; ५५२ < १२. {२ ५" १९ दिश्ोऽष्टरामा वस॒सागरा्र सप्रषिजः(ज) खं खमिभा वियच्च ॥ & ॥ १० २३२८ ५८. ० ० ८ © शद्राख्चयं लोक्रश्चरा जनाश्च श्चुद्ध। समेशेऽज्जतिीन्दुरामाः । ११ ३ ५३ २४ १ १५. ३१ इष्द्रभिसिद्धाः क्षयगे खमषटवेदाः कुपक्षा दिशरा रसाश्रेः ।॥ ७ 1 ३१ ४ ० ४८ ~ ५२ ३६ ग्रहाः चक्राणि १२ १२ १२ चं. च॑.उ. म. रादयादि- ४ १ £ गुणकाः १२९ १०६९९. ४६ ४१२४ ४० १९ करणकोस्तुभः | गुणकाः । बु. गु. शु. श. रा. ऋ. शु. अब्द. :१ १ ७ ० ११ ०११ \ २४ ० १९१२ १० ० ३ १९ ४५२१ ११ १२ ३८ ८ ५३ ३१ १८ ६ १२१० ४८ ० २४ ३१ १२ १२. १२.१२ १२१२ ३० ७ ` अथ प्षेपकाः | य॒गान्यङ्कदस्रा चिपादाड््दस्रा ४ २६ २८ विधौ क्षेप उच्चे शरा नागप्नाः | ८५ २८ खबाणा; जे षट्‌ च पिण्डा युगक्ष्मा ५९ & २८ १४ बुधोखे वियत्तसछमूपाः सुरेञ्ये । ८ ॥ | ° २५ १६ नवष्टेन्दवः षटुषकताः शुक्रतुङ्खः ` ९ १८ ४ दिशः षद्‌ खरामा; शना रणि विशत्‌ । १० ६ ता २ २९ कुपक्षा अगं मूमषो दीं रदा २६ ११... "९4 मुनीनां रसाः शकरा; खाप्रयश्च ॥ ९ ॥ $ ६ २० प अथो शुद्धिजेऽकीचखिचन्द्रा दिनायः ५ १२ १६ समेशे युगान्यक्षिबाणा नगाक्षाः | ् ५२ ष्च \9 जा + ५५१ १ पदोनेषठोनचिरात्‌ । ततोन, महन, केतो ताला अथि सतति भिः करणकरोस्तुभः । ३ क्षये खं नखाः पश्च चक्राणि चेषा- ० २० ५ मिनाः खभ्रयो वासरा; पञ्च चत्र १. ॥ १२९ २० ७ ~ कषपकाः। च॑. चउ. म॑. बु. गु.शुन्ड. श. रा. ऋ. शु.अब्द्‌. क्ष, राच्या ४ म, ६ ५। ९ । १ 0. :..& ६ १ १ ६ १ ्‌ = ^ दिक्ि- २६ २८२८ २९ १८ ६२० २.१९१.१२३ ५२ २० २८ ५० १४. ५ १९. १९ ॥ 8. २०. .० ९७ ५ ८९. 0 9 | ० © ©. ०9 9 @ ° © चक्राणि १२ १२ १२ १२ १९ १२९ {२ १२ १२३० ७ ५ पञ्चाद्वितिध्यूनज्ञक्र गताब्दास्तदूष्ना गुणाः प्षेपयुता श्ुकवास्ते | ९५७१५ । सौराब्दतोऽहगेणजा युतास्तैः मूर्खादये मध्यमखचराः रः; ॥ ११॥। गताम्दा हृताः पञ्चे भेगूच्चे ५५१५ > 4 धौ मध्यमे चापि लिक्षा धनंताः।. ` चिपादाः कुजाग्बोः शन चार्धितास्ता विधस्चेऽष्टमांशस्त्ुणं शेषयोः खम्‌ ॥ १२ ॥ चे ादियातास्तिथयो चिञ्ुद्धा निरप्रश्॒द्‌ध्याऽवमनाडिकाल्येः। स्ववेद्‌षदट्छब्पादेन॑ख हना वषकनाडवचूनतष्दुक्ताः ॥ १२॥ ६४ अधो च्युस्घोऽब्दपवारयक्तो वारो रवे; संकनिरेक्ता कृ चत्‌ । कि. शदध्यल्पकार्घात्तिथयो गताब्दच्युवन्दतः खंचरासद्धस्क्ता ॥ ६९ ॥ र्फुटोऽधिकधेन्मधघुतोऽपि यातस्तिथीस्तदायाः परिगृह्य साध्यः । र्दा न शृदृध्यानयने च छन्पस्तदुक्तशुदध्या दयुर॑णा विधयः ॥ ९५ ॥ स्वखाङ्नशह्‌ानी गणो दद्रचश्वरवाप्वाशयुःक्तन्नवृन्दाहबाच्ः | | ६०. _ १२२२ २... क भवेन्मिजर एवं बुधो देत्यमन्वी हतं मन्दमादेयददेञ्यतुङ्घम्‌ । ६६ ॥ " ®, कज करणकरोस्तुभः । यस्तु सुधाकरनायरुपयातः शक्रसमन्यसनाद्रम ए; । ६४ स्वीयमुरनीन्द्‌ खवादि वियुक्तः चेन्द्रगणाप्तकर्छा.तालेप्तः ॥ ९७ ॥ १७ १४० रिधरस्चं अर्शो गणाव्रद्विटिक्राः स्दखान्ध्याप्त्ययुकूवन्द्युक्ता छत्रा्म्‌ | 9 गणाङ्खन्दुभागा मना चयुव्धटर्ब्चव- १९ ४७ कराढ्यो विञुदधोऽकंतचन्द्रपातः ॥ १८ ॥ अथाद्य गणो छोचनाभ्यां हुतः स्यार्स्वमूयुग्पमागेन युक्तो छवाद्ः । २ ९ गणाद्रापभुभद्धदादाप्नटिप्तादिकंनान्वितो मदिनीनन्दनोऽयम्‌ ॥ १९ ॥ ७३ | १ अश्ञादिवेद(भ्यसनादृवुधाशतङ्गमस्वमायाति दिवागणोऽयप्‌ । ` गणात्तथाङ्खमभ्यसनाह्वेषु पञ्चाङ्ग मक्तात्फर्भागयुक्तः ॥ २० ॥ ९ ९५ दुगुरुतामुपयाति गणोऽयं भाग्‌ खो रविस्द्धजनन । _ ९१२९ “्. व्योममहीधरभक्ततिदहनोऽप्याश्चुदिवागणतः कटिकासु ॥ २१॥ \५9 | द्विघ्नो गणः स्वीयरसांशदीनः चोचं ख्वाव्ं भगुनस्य तुद्कपू्‌ । देघ्नाद्‌गणाक्कञ्रिभिरा्नमागदहीनं गणः खाभ्निविहुच्छनिः स्यात्‌ ।.२२॥ मध्यो खवाय्रो रसपञ्चभूनिः फटेन युक्तः ककास व्रन्दात्‌ । १५६ भगाः सरमातहूता ग्रह्याण चक्राण तान्पक्रविमा-जताच ॥२२। ३० 5. , ६ 1 गोक्षाअष्टरषो विधो गतिकखाः खङ्द्रयोऽक्षा्नयोऽ- ५९ ~ ७९० . २५ । १ क. 2 स्र | [° | । २ ऽक्रभ]च ॥ न्दर ग - | + करणकौस्तुभः । ` ५ र्जाचञज्ाव इसागरार्तपासर ता रामाः चवा भसत ॥ & १ ३२ ११ भूरामा रसबाहवा बुध चरो च्वे पश्चसिद्धा रदाः | २१ २६ ८४७५ २५ {जये पञ्च भृगूच्चके रसखगा नागाः शनौ दवे कटे ॥ २४७ ॥ ५. ९६८ २ ग्रहणां गतर; | | र, चे, उ. रश... म. बु. गु. शुउ. श ५९. ७९० ६ ३ ६१ २४ । < २५ ४१ ११ २६ ६२. ° श्गणजनितखटः क्षेपयुक्तो निरक् क्षितिजनिकटसूथ मध्यम मध्यमश्‌ । उद्यरव्रिफलाभ्यां स्प प्र५दयेऽसौ दविषिधग्रिपयजाभ्यां सस्त; स्वीयदेशे | २५ ॥ यो मध्यात्सफुटतोऽयनान्वितरवेभोगाङ्कमागश्च या । & नाञ्यः स्वाद यकेस्तदन्तरहता भुक्तिविल्प्ठाः खगे ॥ स्वर्णं चोदयिकेऽयनान्वितरब मध्ये तुखाजादिगे । तन्त्राद्भाहुचराद यान्तरभपर कम ग्रहाणामदम्‌ ॥ २६ ॥ पुरान्तर्‌ ग्यङ्घ पलानि द्यास्स्वण चसपे परपूत्ेसस्थे । रेखा पुरात्स्वीयपुरे विपेया दिवागणान्पध्यखगास्ततश्च ॥ २७ ॥ फल चतुषटयतस्त्विति संस्छृतः दगतयोऽकैमुखा यदि मध्यमाः । अभिमते समये प्रिचाख्येन्पृदुजवेन ततः स्फरतोक्तमत्‌ ॥ २८ ॥ दूति श्रमन्पहादेवदेवज्ञात्म जदरष्णरदेबज्ञविर्‌ चिते करणकास्तुभं मध्यमश्रहसरापनाधिकारः प्रथमः ॥ गेपित्वा तिपत 1, 11 "स्भ+५४। न प १ ख. "ग्रहन^ना। करणकोस्तुभः । ¢, $ क ॥द्तावावरकरः | नागाद्रमोऽकेस्य टत्रा मृदूच्चे भौपादिकानां मृटतुङ्घमागाः ॥ ,७८ खाग्रीन्दबः (कृतयो यमाद्रिचन्द्रः खनागा नगर्वहि क्षाः । १ ॥ ९३२० २२१ १५५२ ` 9 ` २३७ दिविचरानमरदुदरततुङ्कर भवति कन्द्रपिद्‌ं च तदाहयम्‌ | क्रियतुखादिमपद्मगकेन्द्रके धनमृणं प्रदुशौचफलं च तत ॥ २ ॥ उयर्पं भूनस्तदधिकेन विहीनषड्भं पड्मायिकं विगतपड्भमतो नवोध्वैम्‌ | चक्रद्युतं भवति दोरदहितं जिम स्या- @< (= ¢ त्र सनम पद्‌मातमगण सुगान ॥ ३॥ ग्रहाणां मन्दाच्चानि। म. बु. गु. श. श । ¢. \9 ४. ्‌ ९७ ` १८. १० ११ २२ २० २७ ४ ७ | ॥ चतुरघोत्कृतयस्ेधा तत्वानि द्वियंगाण्विनः । २६ २५ २४ निपक्षा द्विद्विपक्षा्च स्वगोश्ातिधृतिद्धिता ॥ £ + २३ २२ २१ १९ धत्य जत्य) धनपाारप्तस्या पन्वकंश्चा दश नव| १८१७ १६ १५१४६१२ ११ १०९ वस्वङ्केष्वभनिपक्तेकाः क्रमञ्याखण्डकानि दि ॥ ५॥ ८६१५३२१. .ऋमज्या खण्ड नि खण्डयोगाः करमज्या खण्डानि खण्डयोगाः कमज्या खण्डानि खण्डयोगाः कऋमज्या खण्डानि खण्डयोगा;. करणकोस्तुभः । ४८३९ ४८९..४९४ ४९७ ४९९ ५०० बाहंशतरिख्वोन्मिताधेकयुतिः शेष्नभोग्याधेतो रामरैब्धसमन्विता दश्चहता मौवी करमात्स्यात्स्फटा । ` १०९ अ क्रपञ्याखण्डानि त 9 +, 2 २ ¢ & ६ . ० २६ २६९ २६ २६ २१९ २९ ० रद्‌ ५२ -७८ १०४ १२९ १९४ ९ १० ११ १२ १३ १४ २४ २६ २२} २२.२६१ २२७ २९० २७२ २९४ ६१९ ३३२४ {७ १८ १९ २० २१. २२ १७ १६९. १५ १४ १२ ११ ३८८ ४०४ ४१९ ४३३ ४४५ ४५६ २५ २९ २७ २८ २९ ३० ८ ६ ९ ३ २ १ दिगुध्नास्मोञ्यगुणादलान्यगतहुज्रध्नावरतेषान्विता २ % \७ ९ निध्नी श्रुद्धदलोन्मितिश्च भवति स्पष्टं क्रमाकायुंकम्‌ ॥ ६ ॥ षट्दख। द्वि्रा गजाद्रय उदध्याक्ञा नवाक्रां चतु- २६ ५५२ \५८ १०४ १२९ स्तिथ्योऽङ्काद्रिमु त्रो गुण।्रयुगखा भरौ खतत्वानि च । ` | ५०३ २८७ २५० द्ग्युक्षाण्यस्धिनवानश्विनास्ताथगुणः बेदामरा उयाद्मुग- १५४ १५९ २७२ २९४ २१५ २२७ जीण्येकाद्विगुणा द्विपद्विपगुणा वेदघयुबेदाः क्रमात्‌ ॥ ७॥ २८८ ४०४ | ३५२ २५७९ ४१९ ५२२ ४५५ = -नन्दक्षाग्रदताः सुर्य इषुश्रुत्यश्त्रयाऽद्खगज्ग- ६४ करणकौस्तुभः | भ्त्योऽङ्घतु ताः शराद्विनिगमा रापाष्पाथोधयः । . ०५६ ४६8 ४७५ ४८३ नन्दाष्श्ुतयः कृता्कनिगमाः सप्र ङ्न्ेदास्तथा ८९ ४९५४ ४९७ गातानान खखषतवा [नसादता ज्याखण्डयामा रम ।॥ ८ ॥> ४९९ ५५०० न्यस्ते; खण्डेरुत्कमञ्या धनुश चिष्टकेन्द्रोमेन्दकेन्द्रस्य बाहोः | जीवा साध्या उयक्षिभिर्व्योमसभे- । २३ १० मेक्तांशाय्य दोःफलं ट प्रकास॒ ॥ ९॥ उत््रपञ्याः उत्कमञ्या- १ २ ६ ४ <^ € ७ < खण्डानि १ २} \ ^ £ ८ ९. १० खण्डयोगाः १, २ ६ ११ १७ २१ ३४ ४४ उत््रमज्या- ९ १० ११ १२ १३६ १४ १९ १६ खण्डानि ११ १२ १४ १५ १६ १७ १८ १९ सण््येगाः . ९१ ६७ ८{ ९६ ११२ १२९ १४७ १६६ उत्करमज्या- १७ १८ १९ २० २१ २९६} २३६ २४ खण्डानि १९ २१ २२ २२ २३ २४ २४ २९ खण्डयोगाः १८५ २०६ २२८ २५० २७३९ २९७ ३२१ ३४६ उत्करमन्या- २५१ २९ २७ २८ ९९ ६० एण्डानि २९ २५९} २६ २९ २६९ २६ खण्डयोगाः ३७१ ३९६ ४२२ ४४८ ४७४ ५०० स्वारथेनाऽऽढयं शीतगोः संस्छृतौ स्तस्ताभ्यां स्पष्ट संस्कृतेण केत्‌ । [म्दनव स्यात्स्फटत्व तयाश्च हद्रत्यायन्नो तयाः 8 तिमित किििमनकमििनेोिेनतमेिि भा सिकेमकोप भ स्प्तमा्टमश्टोक्रं ख. परत एव दृष्यते | {घतुङ्गः ॥ १०॥ तिकि रणकांस्तुभः । ` ९ कारज्यकरा कन्द्रुभवा नजाधयुक्ता रषशरद्रदहुत्फर स्यात्‌ | २२ विधोः स्वसूयशवियुक्छररीरनक्रादिकेन्द्रे स्वमृणं गतौ तत्‌ ॥ ११॥ १२ खपश्चवेदोनश्चकः खषड्भभक्तोऽयनांशाः स्युरथायनांशान्‌ | ४५० ९० दत्वा खगे क्रान्तिचरेष्टकालान्च्छश्रपातान्वरख्न च इयात्‌ ॥ १२॥ दिनाधंभभा सायनऽके क्रयाद्‌ पटाख्यम्रभा शङ्छुजा त्रिस्थिता सा | हता पड्िमातङ्कदिभगिमिः क्रमेण हूताञन्त्या तमिः स्युश्वराधानि तानि।॥। १३॥ १० ८ १ 0 ४५ कि सायनसयेभनक्षेद खेक्यं भोग्यहतांशखलोकट्वादूयम्‌ |` २० स्यात्स्वमृणं च चरं रसमेऽके तौस्यजगे विपरीतमथास्ते ॥ १४ ॥ तीक्ष्णकरा य॒तश्चीतकरांश्ा रन्धमितास्तिथयो रविभक्ताः । रोषमितं ह्रश्चद्धमयातं तदधिका घटिका गत्तमम्याः ॥ १५॥ भृक्तिवियोगहुता द्वियुणास्ताः पुवेदछे तिथयो नगतष्टाः | \9 [तकरणं कूयतं खपरेऽर्षात्टष्णमनोः परतः शङ्क नेः स्यः ॥ १६ ॥ 69 यातष्ये ईर्‌ पवेवद्रेकाटका भुक्त्या जवेक्यन च ॥ भक्ता; स्यः क्रपर्रा गरतष्यघाटक्रा नक्षजयत्यास्ताचः | वारो म च तथव योगकरणं पञ्चागमव स्फंटम्‌ \ १७॥ ®>, _ भ, क, २ इति श्र मन्महादेबदेवज्ञात्पनकृष्णदेवन्ञतिरचिते करणकास्तुमे सूयचन्द्रस्पष्टकरणाधेकारो दितीयः ॥ ------------ १ क. ्कसमेकषयं । २ ख. ररेऽ्थं °। ३ ख. च युतिस्तथेव क° । ४ ख. “मे पचाङ्घा- यना । करणकोस्तुभः | तृतीयोऽधेकारः । ` खं भूपा दक्चनाः कुजे नगता द्व्यङ्घगानि सप्राद्रयो । ० १६ २२९ ८५७ ६२ ५५ टूव्यङ्खमः षट्कदि शोऽङ्कशं मव इराविन्वे दविवेदेन्दवः । 49 १०६ १९९ ९२१ १४२ मूतिभ्योऽष्शरेन्दवः कुषाडेा मातङ्कपश्ेन्दधः । १५९... 48. ९१५८ पट्शक्रा नवद्ंकराः खगिरयः खं स्युध्राङ् इभे ॥ १॥ १४६ ११९ ७० ° नमोऽवनिम्‌वो दिवोऽथ द्रनाः कराम्भोषयः। ० ११ २१ ३२ ४२ क्र | ९ क कुपश्च खषडष्टषट्‌ श्चरनगा अश्चीतिबुधे ॥ ५१ ६० ६८ ७५ <° य॒गाषटषदिमाः शराषटकगजाख्चिरेखाः खषट्‌ | ८४ ८& ८५ <१ ७३ ६० भवन्ति कृतवाधेयो गुणकरा्लाङ्कम नभः ॥ २ ॥ ७४ २३ ० खं षद्‌ विन्वे खचररशिनस्तत्वसंख्याः कुरामाः । ०६ १३ १९. २५ २१ षण्णां वर्गाऽम्बरनरखधय ख्यन्धयोरक्षाग्धयथ ॥ ३६ ४० ४२ ४ पट्वेद्‌ा द्विगुणजरधयोऽर(न्ध योऽब्ध्यञ्चयशच । ४६ ५२ ८० २४ भान्यङ्कका दज्च नम इमे वाकृपतेः स्युश्वरु[ड्गः ॥ ३ ॥ २७ १९ १० ०. व्यामात्यष्टधरड्कम जढधिगुणामिताः खेषवः सप्रषट्काः । ० १७ | ३४ ५० ६७ ण {\ उयष्टाङ्कगङ् युगेशा नवकरररिनोऽरन्द्रकाः सप्तातिथ्यः ॥ ८२ ९९ ११४ १२९ १४३ १५७ करणकोस्तुभः । ११ नागाद्खका गज।त्यष्टय उदधिगजेकाः शरष्टन्दबश । १६८ १७८ १८४ १८५ सप्ाद्विक्ष्मा द्विहिप्यस्िनवपरिमिता मागेचे खं भवन्ति ॥ ४॥ ९७७ १५२ ९३ ध शीध्र!द्मः खं देद्‌नागेकतिथ्यो धृत्य: स्वगौस्छयश्विनोऽथो चतुधा । ० ४८११ १५ १८ २१ २२ त्वाने स्युस्उयम्विनः स्वधृति चक्राः काष्टाः पश्च खं भानुसूनोः । 9५ २३ २११८ १४ १०२ ५० भोमादीनां शीप्राङ्कः । अङ्काः ०2 १ २ ३ ¢ ५ ६ ९9 ८ ९, भौ.शी. ० १६ ३२ ४७ ६२ ७७ ९२ १०६ ११९ १३६१ नु. शी. ° ११ २१ ६२ ४२९ ५१ ६० ६८ ७५ ८१ गु. शी. ° ६ १६ १९ २९ ६१ ३६ ४० ४३ ४५ शु. शी. ० १७ ३४ ५० ६७ ८३ €९ ११४ १२९ १४३ रा.शी. ० ४ < ११ १५ १८ २१ २३ २९ २९ जङ्घाः १० ११ १२ १३ १४ १९ १६ १७ १ भो. शी. १४२ १९१ १५८ १६१ १५८ १४६ ११९ ७० ° बु. शी. ८४ ८६ ८५ ८१ ७३ ६० ४४ २३९ ° गु. शी. ४६ ४६ ४३ ४० इष्ट २७ १९ १० ० शु. री. १५७ १६८ १७८ १८४ १८५ १७७ १५९२ ९३ ० दा. री. २५९ २५ २३९ २१ १८ १४. १० ६ ० अङ्चरिर््रिधाऽप्र सरधाऽङ्घिरस्य दरं कुजेऽङ्कतरितयेऽन्तिमेष्य । ॥ शो पाशके षोडशके भृगो बाऽत्यषट दरं रूपकमङ्धियुग्मूः ॥ & ॥ % म ९। साधं रूपं स्याचतुधाऽङ्धियुक्तं रूप रूपं भागेवेऽषटादशे तु | ९।। ९। ९ (~ € ¢ (~ (+ = = + एकः साङ्धिः साधेकः साधकश्च साङ्धिः साङ्धिः केवरोऽ्थं तदधेम्‌। १ ९। ९॥ १॥ ९। २। ९ | १२ | करणकोस्तुभः भौमहुक्रयोः शेषाड्मः । १ २ & ४ १ € ७ ८ ९. भौमषोडदासप्तद- ० ० ० ० ० ऽ राष्टादशसुशेच््ाः १९ १९ ० ३० ३० ३० ६० १९ ७ २० रक्रषोडदापप्त- ० १ १ १ १ १ १ १ दासु ३० 0 १५ ० २० २० ३० १५ ५ अष्टादङरमु १ १ १ १६ १ १ १ ० > श° काः ० १५ ३० २० १९ १९ ० ३० १९ र भोमाक्कणां दिग्टवेः पक्षनागाः कष्टौ खाट अष्टकाः शचरागाः। ८२ ८१ ८० ७८ ७५ ्रयश्वा मातङ्कतेवो ३ेदषट्काः षष्टिः पश्चाक्षास्तथा नन्दबेदाः॥८॥ ७२ ६८ ६४ ६० ५५ ४९ युगाग्धयो नागगुणा द्विरामा भान्यन्धिपक्षा गविखा धरतिश्च। ७४ ३८ २३२ २७ २४ १९ १८ बुधे गजाद्कगाने मदी ध्रपट्कास्तथाङ्कःषट्कराशच पृषत्वषरूकाः ॥९॥ ६८ ६४७ ६६ ६५ ४० ¢ ५ तरितकाः कतकं गजाक्षा रसाक्षा गुणा्षाञ्च खाक्षास्तथा रैटवेदाः। ६२ ६१ ५८ ५६ ५३ ८५० ४७ तथा बेदवेदाः कुवेदा इभाभ्रीं रसागन्यन्धिरामाख्िरापा रदाश्च | १० | ४ _ ४१ ३८. ३६ ३४ ३२ ३२ श्रवोऽड्कगश देबेनदरपूज्ये खतकां नवाक्षा गजाप्षा नगाक्षा रसाक्षाः | ६० ५९ प ५७ ५६ द्राक्षा युगाक्षा गुणाक्ष( इलाक्षास्तशथा नन्दवेद्‌ास्तथा हैखरेदाः ॥११।। ५५ ५८ २ ५१ ४९ ७७ तथा बाणवेदास्तया वेदवद्‌ास्िवेदा द्विवेदाः कृतेदा; खवेदाः । ७ ४४ ५२३ ४२ ४१ ४० मनयन्त पिनि रिक ० १ ख. क्षाः स्वराक्षा। करणकोस्त॒भः । १३ खवेदोस्ततो भागेवे तकंनागा; शराष्टौ गुणाष्ठौ महीमा इभागाः॥ १२॥ ४० ८& ८५ 4३ ८१ ७८ दरागाः कुशेखा नगाङ्क द्विषद्कास्तथा षटृशरा मृशराः पञ्चवेदाः । ७५ ७१ &७ ६२. ५६ ५१ ४५ तथा नागरामा रदा उत्कृतिश्च नखाः षडभुवो वेदचन्द्रा अथाऽऽ्ः | १३॥ २८ २२९ २६ २० १६ १४ दराक्षाः सराक्षा युगाक्षा युगाक्षा गुणाक्षा यमाक्षा यमाक्नाः इबाणाः । ५५ ५५ ८४ ५८४ ३ ५२ ५२ ५१ खवाणा द्विधाऽङ्गन्धयोऽष्रान्धयोऽद्रिक ता; षड्कृताः पञ्चेदाश्चतुधां ॥ १४॥ ५० ४९ ° ४७ ५६ ८५. भोमादीनां कणाङ्खः । अङ्काः ० १ २ ३ ¢ ९ & ^ ८ ९. भो.कणौः० ८२ ८१ ८० ७८ ७५ ७२ ६८ ६४ ६० बु.कणाोः० ६८ ६७ ६६ ६१4 ६३६ ६१ ०१८ ५६ ५३ गु.कणोः ० ६० ५९ ९१८ ५७ ५९६ ५९१ ९४ ५३ ५१ ह. कणोः ० ८६ ८4 लद <१ ७८ ७५ ७१. ६७ ६२ दा. कणाः ० ५९ ५१ १४ ९४ ५९३ १२ ५२ ९१ ९, जङ्ः १० ११ १२ १३६ १४ १५ १६ १७ {< भो.कणीः ५५ ४९ ४४ ३८ ३२ २७ २४ १९ १< बु. कणाः १० ४७ ४४ ४१ ३८ ३६ ३४ ३६ ६२ गु. कणी; ४९ ४७ ९ ४४ टद्‌ ४२ ४१ ४० ४, इ. वणः ५६ ५१ ४९ ३८ ६२ २६ २० १६ १४ दा, वणी; ५० ४९ ४८ ४७ ४६ ४९ ४५ ४९ ४९ भामादीनां शीघ्रकेनद्रं रसोध्य चक्राच्छ्द्रं त्वा दिगिभक्ताः। ग्ध यातद्ग गतष्यान्तर घ्नाच्छषा1द7मयत्फट तच्युतानः ॥ १५ ॥ गम्य इतादपिके यदि योने शीघ्रफङ युगह्टवपृषेम्‌ । तत्कुर्‌तात्छुजपु3कसटे परोक्त वद्‌ वमपाह्‌ धनणेम्‌ ॥ १६ ॥ रोकान्धिभिशवन्द्रमव॑रिभाङ्कनागेभनेतंः शरषडभिरप्ता । ४२३ ११९ ९८ २८८ ६५ १ ख. 'दास्त्वथो भा । २ ख. काच्छोध्यं त° । १४ करणकोस्तुभः । कृजादश्यघ्ना यदकन््रदाञ्या भागाद्‌ मन्द्‌ स्वभ्रण परव ॥ १७ || केन्द्र आद्यपदे चान्त्ये स्वीयविश्वांशकोनितम्‌ । विबुधानां स्फुटं स्यात्तु फं मान्दं खवादिकय्‌ \ १८ ॥ दरतफर्द्‌ मादा मध्यमे देयमस्पात्‌ | मृदुफटमलिषं यन्पध्यमे तद्विधेयम्‌ ॥ दतमखिखमयुष्पादेहि मन्दस्फटेऽसां । स्फुटतर इति खटो योऽसकृरसाधितोऽसौ ॥ १९ ॥ #वैष्यखण्डं द शहननिजाङ्धियुक्कुजाद्‌द्विनिघ्रं स्वगुणां युक्तम्‌ । १० र ` सप्द्विशक्रोद्धतमाप्टिक्षा मान्दं गतो तत्स्वमृणं पुरेव ॥ २० ॥ ७।२। ९४ च लाङ्कनन्तरं वेद हृ्भमिपुत्रा्निमिनागचन्द्रहतं साधबेदेः | ९८ ७। २३० विपादान्धिभिः पञ्चमिद्रावफलं स्याद्तेश्चश्वराङ्खश्षय द्रयोस्तदूना ॥ २१ ॥ ३। ४५ युता मृदुः स्फटा गतिः प्रमाणिका स्फटा भवेत्‌ | यदा न शुध्यते तदा विषोमतस्तु वक्रता ॥ २२ ॥ मादीनां वक्रिताञवक्रिता च दराक्ेन्द्रंयेस्तयङ्कभूमिः चरे १६२ १८४५ वाणादित्येः सप्मूपेचखिषदरैः स्प्टरोभिश्क्रमागच्युतैः स्यात्‌ * ॥ २३ ॥ ` १२५ १६३७ १५३ इभाक्षिभिः शक्रसमैनेगाभ्जैः कुजेञ्यपातङ्ग्युदयस्तु पूर्वे | २८ १४ १७ द्राकेन्द्रमागेः परमोल्यमेभिः चक्रच्युतेभोस्करगाग्रगास्ते > ।॥ २४ ॥ (+ _ @ नै, राल्षामनः ररशरन्दुभराद्रगश्टचन्द्रः पर चशजद्युक्रपदहादयास्ता | ५० २४ १५५ १.७७ | पूरवे क्रमाच्छरनखेरनटाष्चन्द्रः व्योमावनीगुणामिते रसवह्निराभैः ॥ २५॥। २०५ १८३ ३१० २२६ चै ख. पुस्तके म. १९५८१ बु. २१५ गु. २३५८, शु. १९३; श. २४५ इति) ख. पुस्तके म. ३२२; ग. ३४६ इरा, ३४३ इति । 1 11 8 | करणकोस्तुभः | १५ वक्रादक्रामाल्यमोव्यांशताऽशाः पुषशटा्राल्पाः केन्द्रना नन्दनिध्नाः | भामद्धक्ता वेद्‌ पण्डाषबाणः यातायातान्यकेजाशा ॥दनानें ॥ ६६ ॥ ५२८ ८ ५ मौमोदयादिक्करदिग्युगैष कौटिस्यमागोस्तमयोादयाः स्युः| १० २९००४ | मासैः सरेल्योद यतः सपादवेदे युगे; साङ्धियुगेभुवा च ॥ २७ ॥ ४। ४ ४५ १. मन्दोद्‌याद्रामुगाभ्चिभिञख द खान्वितः साङ्ञ्चिभुवा क्रमेण । २ ४ ३ ९। परोदयाद्रक्रगतिः परास्तं पूर्रादयो मागं इतोऽस्त एेन्याम्‌ ॥ २८ ॥ परोदयो ज्ञस्य दिनेरमीभिदन्तानिभुपाभिरदैरदेथ ॥ २२२१६ ३३२३२ ततस्ततस्त भगुजस्य तद्रद्वक्रादयः स्यु1द्‌वसरमाभिः। २९ खवेद पक्षंस्ियमेगेनेश्च चरो चनं; खापियमंः खशेरे; ॥ २४० २३ < २३ २३० ७० स्थूरं यतोऽस्माञ्ज्ञटिति मबोधः संसत्सु वक्ष्येऽग्रत एव सृष्ष्मम्‌ ॥ ३०॥ इति श्रीमन्पहादे वेदैवज्ञास्मज श्रीकृष्णे धज्ञविराचिते करण- कास्तुमे पञ्चतारास्पष्टीकरणाधिकारस्ततीयः ॥ १६ ~~--~--~-~---------~-------------------------------------------------- ~~~ ये००१००६०१ ०७ # » क = करणकोस्तुभः | चतुथ।<धिकारः । कङ्कायां भवनोदयास्त इभभान्यद्काङ््दस्लाः क्रमा- ति २७८ ९९ दाञ्याशद्रयवह्वयो विघटिक; स्थघप्याः क्रपददृष्यु्क्रमात्‌ २२९२ | हीनाढ्याः करपगोत्करमेथरदेपषाननिजा व्युक्रमा ञ्ज॒क ततेऽप्यय वेष्टकारजरवे युक्तयनांशस्य ये ॥ १ ॥ भोग्यांशाः स्वोदयघ्ना गगनगुणहूता मोग्यकाटस्तयेव । १० याते षोतकालोऽप्यमिपतघटिक्रानां पलेभ्यो विशोध्यः ॥ भोभ्य॑; शरोध्यस्तद्‌ ग्रयोद्‌य इति च पुनः शेषमध्राभिनिघ्रम्‌ । ३० श॒द्धाग्रेणोद्धते तष्टवमुखमनतः शुद्धभेर्योजितं स्यात्‌ ॥ २ ॥ लग्रमदोऽयनभागविदीन चेन्न षिद्यध्यति चेष्टत एष्यः। खाभिगुणान्निजभोदयभक्ताह्टभ्र्वैरद्‌यो रषिराढचयः ॥ ३ ॥ २०५ ` रवेभोग्यकटेन छ्मेन कारो य॒तः स्याद म॑ षेऽन्तरस्योदयाल्यः । तनूभारछरावेकर।शौ तदंशान्तरघ्नोदयः खाभिहचेदभीष्टः ॥ ४ ॥ ३० ह्नादूनट्मर चुरात्रत्स शोध्यः स वेदरातरिटम्नं सषड्‌भाकंतः स्यात्‌ । इनत्पुषैखम्नं विलोमभ्रकारालसाध्यं तथाऽभीषटटकालोऽपि तज्जैः ॥५॥ यच्चक्रखण्डं परथमं स सौम्यो गोलः परार्थं कथितः स याम्यः सोभ्यायने तद्रसमे मृगा्चाम्यं कुङीरात्व चरोऽत्र तस्य ॥ & ॥ उद्गनुत्तरगोरगते रबौ चरपेयुतहीनितनाडिकाः । तिथिमिता ददल द्विगुणं दिनं खरसष्द्धमिदं रजनोमितिः । ७ ॥ १५ ६० ख. ग्यः काहस्तः | 4 + ! 4 1 ४ ¢ + भ ॥ ) रक ४ क| # १ ५ 4 (2 ऋ. ५ + क," , 4 # 1 “^ 1) म + ष ¶ ५ | न ५ | | 4, ४५ क # त # १ $ । ~+, कि # १ ५ ५ + 1 (ड ॥ क १ ॥। 14 { द 1 ॥ ध्‌ 9, ॥, न # ४, + + + शू , १ [त १। (9 (^ ४ ९ ` च ५९, ४१९ २९ ४८ ४८ ९८ करणकोस्तुभः । प्रभाकराक्षभाङृती तयोयतेः षदं श्रुतिः । पामिधा प्रमाणिका परप्रमाऽश्रसायकेः ॥ ८ ॥ ८५9 हता परश्रवोद्धता षर्ञ्यका धनुस्तथा । पटशिकाः खमध्यताऽनुद्‌ाग्दज्नाऽन॒द कूस्थताः ॥ ९ ॥ छम्बाभिधाः खनन्देभ्या विद्ुदधास्ते सदात्तराः । ९० | म्बज्यका तदीया या दोञ्येका साऽ कथ्यते ॥ १० ॥ षोढा द्रौ जगती तथेन्द्ियविधा खं वेदधाऽधो नगा- ६ २ १ ८५ ० २७ क्षीण्यक्षाक्षिपदीयमा गजमुबो विश्वे शरा गोशराः ॥ २५ २१ १८ १३ ५ ५ गोवेदा रसपावकाः कृतयमा रद्रा नगाक्षा वियत्‌- ४९ २६ २४ ११ ५७ ० वेदास्छयक्षिशिवा दं खान्यप्मजान्येभ्यः प्रसाध्यांऽपमः; ॥ ११ ॥ २२ ११ सायनग्रहभजांश्का रसेमोजिता गतद खानि तदति मोग्यशेषहतितो रसाभियुक्‌खेटदिग्छवमुखोऽपमो भवेत्‌ ॥ १२ ॥ उ १०९ क्रान्त्यक्षसस्कारटवा नताः स्युः खाङ्न्च्युताथान्नतजा दिना । । | ९ © मध्यान्नतजिक्रममावकाप्र व्याोमाश्चषट्‌क श्रवणा दनय ।॥ १३॥ ६०० करान्तिज्यका नखषबोत्थितवगेहीनेः ९० सूर्येहेता परभया गुणित्ताऽपमज्या । १२ स्यात्सिञ्जिनी चरभवा दश्सगुणं य- ्तत्काययुकं भवते सूक्ष्मतर चरवा॥ १४॥ (1 क करणकौस्तुभः ४ ॥ि १९ दिमकरभुखेष्विषसंस्कृताऽपमगुणास्चरमुक्तवदा नयेत्‌ । इति भताऽपि तथा दिनरात्रिके सिह पिशषमर श्ुवतऽपरं ॥ १५॥ ~ गंगनगस्थितमोदयसंगुणा निजगति;ः खखनागकृहूत्परैः ९ ८ ०9 ० गगनषटूघटेकाः सदहितास्ततो द्‌ टमहस्त्विदमन्वितमूनितम्‌ । ६० चरपररदविगुणेः खदु गोखयोरिति विरोमविधों रजनीमिति ॥ १६॥ [र इदं गाथाछन्दः। अतीतो भवेत्का रेन्य्ां परत्ाव्ेषोऽपि पुत्र परं चोन्नतं स्यात्‌ । भवेदुम्नतेनोनितं तन्नत्‌ स्यादिना्धं नतादुन्नते वाऽन्यथाऽतः ॥ १७ ॥ उदग्याम्यगोखे चरञ्यान्वितो ना तिजीवाच्यसंज्ञो रसघ्रा्नतात्सः। ६ विोमज्यकोनो भवेच्चेष्ठसज्ञो दिनाधेश्रुतिरित्वष्टमक्ता्निन्नी ॥ १८॥ ¶५ अभीषट्रवोऽप्यस्य वगांच॒गेन्द्रविहीनात्पदं सेष्टमाभीष्टकाे | क १४४ भवेदङ्कःलावाङ्कलं शङ्कसूयंट बोऽमीष्टमावगेतः साकेवगात्‌ ॥ १९ ॥ | १४४ पदं चेष्टक भवेदाच्निग्री दिनाषश्ुतिस्तन भक्तेष्टसज्ञः। येष्टोनताद्याद्विखोम धञ्चुयत्तदाघ्न रसंनाडिकाद्यं नतं स्यात्‌ ॥ २० ॥ नतं तिथ्यधिकं चेत्स्यात्तिथ्यननतजीवया । य॒ता जिञ्या नतस्येयं विोमञ्या भवेत्तदा ॥ २१॥ क्रान्त्य प्संस्कार विदीनखाड्खः सद्घुन्ता यन्त्र खवा दिनार्धं । ९० यन्त्नांशमोवां गुणिता खबाणेर्दिनाधयन्त्रशिगुणोद्धताऽस्याः ॥ २२ ॥ ९4 @ चापांशकेः संगुणितादन्ुखण्डत्व।ङ्ेदधतादु्नतनाडिकाः स्युः । खनन्दाहता नाडिका चोन्नता या दिनारधोद्रता रग्धमोवीं विनिघ्नी । ९० खण्डोत्थयन्त्ांशमोव्यां खबाणेहेता रन्ध रोदण्डतो यन्त्रभागाः॥२३॥ ८९० २ @ ४ ५ |; व | # # ५ । ^ करणकोस्तुभः |. खरवषदटमाश्रुूातहूतास्तु तता नुजमायका इह पुर यल्वा; ॥ ८. ६५५० | । क कनि अग्रवाऽत्र यन्त्रखवमौर्विंकया खखपषदटृहूता शरुतिर तोऽपि रुचिः ॥.२४॥ ६०० जटसमभुवि वृत्तस्यंव केन्द्रस्थशङ्को- विश्चति सरति भाग्रं तज चिह परेन्रयो। तदुपरिगतस्रस्याधमुष्छङ्ध्य साध्ये व वृ।ताताममुखपुच्छ सत्रमन्य दज्ञा स्तः! २५॥ वाकापमस्यागुणितेऽष्कर्णो रम्बज्ययाऽ प्‌ः सभुजोऽकंदिक्‌- स्यात्‌ । याम्यान्षभासस्कृत पवमन भुजष्टमावगावयागमटम्‌ ॥. २६ ॥ ` कोटिः श्राके भजकोटिसंख्ये भाग्रान्नकेन्द्राच्च तथा निवेशये 1 यषट्ग्रयागो वरुणेन्द्रकाष्ट कोटिस्ततोऽन्ये तिमितो भनो वा ॥ २७॥ स्पष्टा क्रान्तिः खटतः क्रान्ति बाहुं कोर्ट साध।यत्वा दिक्च । - ` दद्याद्धीमन्केन्द्रतः पवेतोऽत्र कोटिं खटे प्राकारे परस्याम्‌ ॥ २८ ॥ प्रत्यक्‌ सस्थश्त्तदग्रत्स्वदिक्‌स्थ बाहू छायां बाहुकन्द्रान्तराके | बाहुच्छायायोगसंस्थं नरं तं कृत्वा बिन्दोः स॒जमेकं भरसायं ॥ ५९ ॥ कद्धुगरग्र तच्था स्यान्नटं च वश्ाधारं खुस्थरं काटमन्य | प्रत्यक्खट पूरवेगां पषेगेऽज प्रत्यक्सस्थां भाग्रतः सूत्रवाहू॥३०॥ ततस॒त्रदृष्टया नलिकेकरन्धात्तदशेयेत्खे खचरं विधिज्ञः! `" , दिषेव पू विरचय्य सर्व दक्डाल्चसाम्यपरतिपाद नायम्‌ ॥ ३१॥ तथेव सर्व परिसाध्य देय कोय्यादि बाम श्चचिमाष्डगं' कमर्‌ | सस्थाप्य कन्दरं भरतिबिभम्बितं के खट पभरपश्येन्नटफे विसे | २२॥ इति भीमन्महादेबदेवन्नात्मजङ्कृष्णदे वक्ञविरचिते करण कौस्तुभे जिप्रश्नाधिकारषतथः!! ४ ॥ श वव मदयन : ४. # *#ः त १ रक ०्व सर्वे 1 हि | ९४ 0 दि । नि | घ्‌ । । ) ^ म स, | ॥; प 3 ` ! फ + न नि ^ [| ॥ ^ * + ५ भ्रा $ ग्‌ | # ® ७ १.४.०५५ "= “४ { ५ ध 1 षु ५ 1 \ प ड “+ 9 १५ १ 4 + १ ४ | ॥ ५ ^¢ ` | पञ्च 1 ॥ र्‌ , 1, १ १ ४५ |^ % ५ ९" # स्वै " ५ #॥ ॥। भष ` भुनिबरैहतदत्तफटं बह गदिंतमच्र चमस्छृतितो छव ॥ १ ॥ (क = षे त्रगजवाद्वतगस्यदिनाहताव्खरसरन्धलवं रहितो युतः .। छः ` , &०.. 0 , भवति तत्समयोत्थखगस्था घटिकयेति कलादि विदीन रुक्‌ ॥ २॥ । , पवोन्त एषे .रविराहुचन्दरान्सं चार्य रा्ूनरवमुजाशः ॥ - =; ; ` इनद्रारपदैः स्यादृग्रहसंभवोऽज याम्येगेजोनैरपि चेदरवेस्तु ॥ २. पक्ेऽथवाऽङ्के रविभिशथ मासैः पक्षोनितैः पक्षयुतेथ.तेव्रां 4: `, व्यगोभजांशेग्रंहसभवस्तं विलोक्य धीमान्गाणतं विदध्यात्‌ ॥ ४ ५ पक्षभवं चलनं व्यगुसूर्ये खं तिथयः .खयमा गृहपुषूः। ` ० ` ९ २० ह भ | स्याद्रसमासभवं तु तथैव षण्निगमा जगती कथितं जैः ॥.५ ॥ ६ ` ६ ४ १ स॒यंगती रसर्दराविविम्बं स्वीयद शांशयुगङ्खःलपुवेभ । , ६ | र्द नगेविरहता विधुषिम्ब भुक्तेकखाः शचिनोऽङ्करपुवम्‌ ॥ ६ ॥ ७८४. . ` इन्दुगतिः -पृथवोद्युतिबिम्बमाटृतिदृत्सखश्ेरखवोनम्र्‌ 1 “~. | ५ ७० १ करभुक्तिनगापतिविदीनं केचन राहुतनुं भ्रवदन्ति॥ ७.॥ ५9 हीतकर तिमिर तु पिधत्ते तीक्ष्णकरं च निश्चाकस्मतिंः। यत्तुं पिधानपिधियदरेक्यं मान दङेक्यमिदं विश्रं तत्‌ ॥ ८ ॥ स्यात्स्थागेत तु पिधेयवियुक्तं खग्रहणं गदितं परिशेषम्‌ । @ म ¢ = भाकूपरतस्तु विधोमुखमो्षौ करन्तिवृतेस्तरणेविपरीतम्‌ ॥ ९ ॥ # ४१४ „४ 1) जनाना जक ` कमि ॥ 1 8 । , ह 1 १ गर्वे स्वैराटवान्वितमङ्ग २ ख. ग, ^त्त'पिधियविधानः 1 २२ करणकरौस्तुभः । ष्यग्विन्दु दोऽयं स्वादिगंशदीना द्विध्न्यङ्गुटाद्यो विशचेखो विधोः स्यात्‌ । ९० | रामाहतोऽसो कलिकादिको वा विराहुशीतदयुतिगोकदिक्ः ॥ १० ॥ ३ ` युग्मे षदे मध्यशरस्य योगारिस्थत्यभ्रिभागेन तथाऽन्तराच्च । ओजे विलोमं ्रहमुक्तिबाणा चन्द्रग्रहे ते विपरीतदिक्ाः ॥ ११॥ भानैक्यखण्डश्चरवगेवियागमूं तिद्रं जवान्तरल्वेवित्हतं स्थितिः सा । नारीप्रखा भवति मदमितिस्तथाञत्र मानान्तरापेविक्ञिखादथ या स्थितिस्तु ॥ भिजनिजाद्घ्चयतेषु परयुता विरहिता मुखमुक्तिमवेत्स्थितिः । ग्यगुविधां विषमे तु पदेऽन्यथा समपदे स्थितिवत्कुर मदंकं ॥ १३ ॥ पवौवसानं ग्रहमध्यकालो वियुग्य॒तः स्पशेविगुक्तिकालौ। ` निजास्थितिभ्यां निजमदे काभ्यां संमीनोन्मीखनके च वेद्ये ॥ १५४॥ “ शेषे स्पर्शो दिनस्येन्दोयोते गुक्तिस्तद्नितम्‌ । दुदर तु रवे रात्रेस्तदूनितनिश्ादलम्‌ ॥ १५ ॥ पूवापर नतं चात्र वलनस्यात्र सिद्धये । ्रस्ताद यास्तयोरेव ज्ञेयं गणितकोविदेः ॥ १६ ॥ खाड्हतं युद लहु्नतमस्य मो ९ स्पश्षादिकं पहता त्रिमजीवयाऽऽप्ता । पुबापरे नत उदग्यमदिग्धिमांशोः | क्रान्तिखिभायनयतादयसंस्ृतनज्यां ।॥ १७ ॥ खाक्षोद्ृता मानदेक्यनिन्नी स्पष्टाङ्कलाद्या वनस्य जीवा ५० भित्तौ: शिखायां सुसमे पटे वा ज्ञः पारिरेखं विरिलेद्रवीन्दोः ॥ १८॥ मानेक्यखण्डमितककटकेन इतत साध्यं पिधेयज्चकशन तदन्तरा । ` . दिङ्ुद्रितं प्रथमतो बरनस्य जीवे | , न्द्रया स्पा्चैकी भवति सन्यमसन्यमनत्र ॥ -१९ ॥ , , , याम्योत्तरा यदि तु मोक्षभवा प्रतीच्यां वामं रवेवेरनजेति शरो तदग्रात्‌ । न = नो | व ४९० | र्‌ ग १, म. ओज तं तच्च वः । दे.ग. जीवा प्र फरणकौस्तुभः । ` २२ देयो ज्यकावद्थ मधभ्य्षरो यथाश्चः केन्द्रात्निमेवेखनचिह भवस्य सत्रे ॥ २५.॥ युच्छाननगते देयः स्पशेमध्ये विगुक्तिजे । .. सरजरयगते [चह दत्तानां जतय शुभ ॥ २१॥ ग्राहकखण्डभवे ग्रहमध्यमुक्तिमितिसत्वथ मध्यज्चराग्रात्‌ । स्पशषंविभुक्तश्राग्रगरेखे प्रग्रहपक्तिपथावथ केन्द्रात्‌ | २२॥ ` मानाधेविश्ुषभवातियां तदृत्तितन्मागेय॒तिद्रयेऽपि । ` ` ये छादकाषेप्रभवे हती ते संमीटनोन्मीटनके च वेदे ।॥ २३.॥ छन्नहतामिमतं स्थितिभक्तमङ्घियुतं निगमावधि संकप्र्‌। आगजमङचि षियुक्‌कुयुगृष्वेमिषटपिधानमदः स्थितितो वा॥ २४॥ ८ हद्रघेतसमायुता मधुगतमासेः पृथक्सेश्वराः ११. ॥ स्वाभ्रावंशयुताक्तिरामविहता रन्पैयुतास्तेऽधिकैः + -.. . ७० । ` £ प्रासाः स्युगणितां भुवा च.वि शुद्धान्ते भख ॥ ग च्य कान्वितःः १।०।२३०। १ द्िगुणितभगणादय व्यग्विनस्य भियुक्तं भवति शिखरितषटं पर्ैपो बतेमानः विधिश्षरिसुरपेशस्वाम्बुपागन्यन्तकरानां दुगणवदधिमासस्याऽऽगमोऽप्यन्न वेधः ॥ धूम्रः कृष्णः दृष्णरक्तः पिशङ्गः पादगरसतोऽम्नः सद्‌ाऽकसतु कृष्णः स्पष्ट; प्राक्तः स्पष्टताय विषिन्ञमाक्त्याऽस्मामिः पारटखाऽन्यथाञ्॥२.॥ अकलपाशरव।न्दुपरधान हारवषय न ह भानुवभावात्‌ | ~| ($ रगणतक्यधियाऽखलवच्च दत्तहुते विदधात विधिहः ॥ २८ ॥ इति भरीमन्महादेषदेवङ्ञाट्मजष्ृष्णदेवज्ञविरचिते करणकोस्तुमे चन्दरग्रहणाधिकारः पश्चमः॥ ५॥ ; ग, (न्तिमिर्व" । २ ग. "भवोऽस्य भरू" । ३ ग. “वृतिः स्यात्तः | ४ ख, सुरैः । ५ च. ताद्धुवा । \ ख. विंयुभा । ५ ख. ग. श्यस्ेशाश्वु" । ८ ख, ^स्तोऽभ्जस्तदा" । षष्ठो ऽयिकारः जिभोनिती दशेविरामरभ्रात्कान्त्यक्षसंस्कारर्वा नतांशाः स्कारदिक्ास्तु हरो नतांशसिद्धांशवगान्वितसाधषाद्कः ॥ १ ॥ “¦ ` ` २४ १०३० |] मोन कान्तरभागकष् र्वोननिघ्राभ्निभुवो दराप्षाः । + प. १० नाडचादिकं कम्बनमकेतोऽधिके हीने िभोने खमणं तिथं स्यात्‌ ॥२॥ षर्रुम्बनामेत ट्व वयुग्युक्तावात्रिमनताशासाञ्ञना । - ` स्वाम्बराम्बुधिखवोनिताङगुखच्य(-नरताश दिगषां नतिखिहत ॥ ३ ॥ ; ¢ | ४, स्पष्टभक्तिविवराहता हता मध्ययक्तिषिवरेण सा स्फुटा । विन्वसगुणितलम्बन कर स्तदिषहयन सहिताद्रयगा; क्षरात्‌ ॥ ४ ॥ १३ छन्नतादिनतिसंस्कृतादथो षड्गु्णस्थितिख्ैवियुग्युतात्‌ । द्विस्थदश्चेमववित्रिभोदया्म्बने कृथितवत्तिथां कुरू ॥ ५॥ मध्यमे स्पितिबिहीनयते व। स्पशेमोक्षसपया परिवेच्।। `. ` प्रदेतोऽपि च निभीकनमेबोन्मीटनं च सुधिया प्रविधेयम्‌ ॥ .& ॥ रसाद्र स्थितिखण्डकेन स्वीयं स्वकीयेन हतं त्वभीष्टम्‌ 1 रूपाङ््‌घयुग्बा कतकन्दाढयमभीप्सतासन्नमिद्‌ पिधानम्‌ ॥ ७ ॥ ` ^ -. = ४, सप्तमोऽधिकारः । ` ग्यगुरौ बिश रविस्तिथिपजतः समवगम्य मतागतयोयुतिम्‌। ` डुरु तिथेः शश्िराहृतनू ततः स्थितिश्रादिकमन्र पुरोदितम्‌ ॥ १॥ यत्या हता दन्तरसा विधोः स्यबिम्बाङ्गगखान्यथरनवाक्षचन्द्राः ६२३२ १५९० _ युत्योद्ता क्ष्मा द्ुतिरत्र योंगदर द्रयोस्तत्तरणेरितेः स्यात्‌ ॥ २॥ निजेन्दुपवेणि तरिभैयुतोनितस्य दोग्हे । [र ¢ 9 रषे< तायनस्य मूद्रयं दयं स्वम्यदिक्‌ ॥ २ ॥ ॥. ) ~ ९१२२ | नते पथ काष्टातिथी नाडके स्याच्छश्ली साधेभूद्रौ परे भावि याम्याम्‌ । ५ १० १५ | १९ १॥२ उद कसस्कृतावङ्घ्रयो बाणदिक्तो यमोदग्भवेः सव्यमेतैरसव्यम्‌ ॥ ४ ॥ मध्याऽन्यदिक्‌ खग्रहणं .तु शेषं मध्यात्परे भराग्रसनाङ्चरमिश्च । ` स्तः स्पशेमोक्षाविति खग्रहाच समीटनान्मीरखनके च वापम्‌ ॥ ५॥ इद्‌ भवेद्रविग्रह वमतः च्ज्चग्रह । ४ द्विधा दयं जिधा रयं यगानि सयकाल्िधा ॥ & ॥ रसाः पश्चधाऽगाश्चतुधाो द्विधाऽषट। विधोश्छन्नजाश्वाङ्घ्चयस्तेऽङ्गुखाय । घटीमिदे टेकाधयुक्तेक्पक्षः इयग्मा न्धिषष्ठोन्मितेमेदेजाश्च ॥ ७ ॥ माप्त १ २ ३ ४ ९६७८९ १० १११२ चन्द्रमराप्नाद्छ्रयः २ २ ३ ३ ३४४४९ ९ ९ ग्रस्तः १३ १४ १५९ १६ १७ १८ १९२० २६.२२ चन्द्र्रसाद्न्नयः ९ ९ ९ ९ ऽ ७ ७ ७9 ८ घटि ० १ ६५ 9 मदेना अङ्घ्रयः १ २ ४ 9 © ॐ © छ >~ १. ग्यदिंच्ैः तिथिः २६ करणकोस्तुभः | चन्द्रे मगा यदि सौम्यबाणो मध्यग्रहो वायुदिगुत्तरां ततः । याम्ये; चरे याम्यहताज्ञमध्ये ककादषट्क याद्‌ याम्यबाणः ॥ < ॥ \; नंक्स्य याम्यान्त इषाबुदक्स्थ सोम्यश्चयामध्य इनस्य वामम्‌ | प्रिधामेषेत्स्पशेमुखं तु वृत्ते पिगष्टाचहं समदन्तक्ट ॥ 4 ॥ शेष [स्थर .यद्रहणद्रयेजपं व्रर्म्बनाद् गादृतं तदच | - सर्वं सुधीभिः परियोजनीयं परेङ्धितज्ञा विबुधाः स्वभावतः ॥ १०॥ द्रर्यन्ध्यक्षेष्वङ्खषट्‌ सप्र सप्त सप्राषटच्छनाङ्घयशाङ्युटखाचः | ग्रासे भानोः खग्रहांशाङ्घ्रयथ खग्रासाऽङ्घ्रयध न्मते मदरयच॥ १९॥ सयस्यच्छ्नाः १ २ ३ ४ ९ ६७ < € १० १५१ , अङ्घरयः, २ ६ ४ ९ ९ € € ५ ७ ७ < ` ` खच्छन्नम्‌ ० ० ` । = १९ ६० अद्श्रयः ९ .\९ क, म, श्रीमन्पदद-देषज्ञात्पनदरष्णदं वज्ञविराचिते करणकास्तुभे तिथिपत्रादव ग्रहणेद्रयसाधनाधिकारः सप्रमः॥ १ ग." म्ये । २ ल. ग. '्ध्‌(; चिरैव। । अष्ठमोऽधिकारः-।..-- - ~ ¦ : कभनकधयन्त्यस्तामत सुरेज्य भृगो तथा बा. चुमम्रङ़न्खाने। तेन ग्रहाणामुदयास्तकमं ब्रवमि कृष्णः चिवतुषटेकामः।। १॥ स्तोदयासन्नादन- विदित्वा पवाक्तयुक्त्या स्चरोष्णरहमी | खगाच्चरं तदिनरात्रमानं त्रिभरश्चयुक्त्या विदधत .धकमान्‌॥ २॥ दी घ्राङ्काधस्थक्णाः स्युविधारका नग्न्दवः । . ` । १२ १७ विश्वे खद्राः खगास्तिथ्यः-कालङांशा बुघशुकय) २1. ३ ॥. 9. . , .कुटिखयो .रहिताः शक्चिना त्वथो शरक खाः कुजतो रस सन्दवः,| [र | , .^ १० , इसगुणेन्दव इष्वच खाः कमाःखयुगदतकराः.खयुदेन्द्‌ षः ॥-४ | १२६ - ७५... ^ +° -18०2, खवेदाः खपक्षाः खनागाः खतक्रांः खखान्नाः कना षु पातांशकाः स्यः । ४० २० , ८० ६०. {०० . ज्ञभुगवोः स्वमध्याह्केन्द्रंण दीना अथषो$ का वाऽद्न्गुखानि.चरभक्ताः ॥५॥ मन्दस्फटात्वचरतोऽपि पातात्‌ दोञ्यां स्वविक्तप्करविनिध्नां । सव्ञीघ्कणनं हता चरः स्याद्विपातमन्दरषुटगालदेकः ॥ & ॥ अपमनोःकरमसिज्ञिनिका खगाच्िमयुताच तदूनितसेषभिः.4 तिगुणत्कलिकादिश्रो हतस्त्वपमसस्छृत यं स मभकलफुटः ॥ ८॥ अथ ` कूजरविनेज्या अस्तमरायान्ति पञ्चात्‌ छघुगतय इनेतेः भाक्‌ समुद्यान्त चन्दो; इद मापि विपरीत द्राम्‌ जयाद्वा त्रभम्बा- यंदि न कुटिलभौ तौ पूषैमेषद्धहूकतम्‌ ॥ ८ ॥ परे भाक्‌ चिमाढयोनितात्खरतो येऽपमाक्षांश्षसस्वा रतो नग्रभागाः | नन्द्च्युताथोन्नतांश्चास्तु तञ्ञ्ये नतांशज्यका क्षेपनिष्नी विभक्ता ।.९॥ ९० उन्ताशिज्ययाऽऽप्राः कास्ताः खमे द्येकमित्र्ि पवाणन स्रियाः सयर्धनर्णं परस्ताद्िखोम खगे दृष्टिकथेति सेटोद यास्ते त्विदम्‌ ॥ १० ॥ ## ~ श: ~ = 44 ~ ~ } १ ल. "क्त्या खगोष्ण। ९ च. खवद्ाेण क| २८ करणकोस्तुभ ‡ । कल्प्यो इृण्रदसृययो लंघुरेनो टप परोऽत्रान्तरे पर्वोक्ता घटिकाः परेऽङ्गमयुजोः काशक षड्दताः । उक्तेभ्यीऽभ्यधिकैभेविष्यति गतोऽस्तोऽस्येरमीभिः पुरां पषरद्रमतो ह्देष्यंति तक्षः स्वल्पैर पष्टरिति ॥ ११ ॥ क्र, क भ्रोक्तऽएकाछाशिवियोगष्प्राः खाश्नाभिनिघ्ना रविभोदयाप्ताः 3३००७ तत्सप्नमाप्ता यदि पथिमे स्युस्ताः क्षेत्रलिप्ना गतिजान्तराक्चाः॥ १२ ५ वक्रे जवेक्येन हृता गतेष्येरापरदिनेरस्त उतोदयः स्यात्‌ । इ] निरुक्त। रविणोदं यस्तो नित्योदयास्तीवथं संत्रवीपि। १३॥ सू यास्तकाे खचरोऽल्पकोऽकात्सषड्भसयादधिकोऽभ्युदेति । रात्री चं यात्यस्तभयोऽन्यथाऽसौ दंकमेभाक्‌ भाक्‌ परतस्तु सेटः ॥ १ ॥ खगात्केवखादुर्मास्ते सषडभादिते नाङ्गमाल्याके मोग्योऽपि युक्तः संमध्यादयाठ्यो निश्चायातकालो भवेत्तत्र तत्कारखेटः स्फुटोऽसीं । १५॥ मुहस्तु चेन्दीयादे गोपराल्यन्युनोऽपि युक्तः भरतिनारिकं सः । पलद्रयनव भवेत्स्फुटोऽसां फं तत्र तात्का्टिकश्ीतरश्पेः ॥ १६. । अषटाक्षभा घातयुतोनिता ये गजग्रदा नागनगा तेस्तु । ८ ९८ ७८ तुर्ये रबा यात्युदयं तथाऽस्तं घगेद्धबोऽत्रास्फटताऽस्ति काचित्‌ ॥१७॥ इति श्रीमन्महादेवदैवज्ञात्मजटृष्णदे वज्ञविरविते करणकेोस्तुभ उदयास्ताधिकारोऽष्टपः ॥ ख. ग, ववोक्त्या ष] २क. ख. ्द्रमऽस्ति' १३ ख. "भोग्य; समेतः । न वेमोऽधेकारः । ( # अधुना छयाधिकरो व्यक्ती कियते ।-) प्राग्कमेखगोऽधिकोऽस्तमयतोऽल्पो लम्नतोऽसां मवेत्‌ राजन दृश्य इहास्य भोग्यसमयो लप्र तु कारान्वितः तन्मध्योादययुग्भवेदेनगत खेटस्य भूयाऽपिकवा चन्द्रस्याङ्न्पटानत स्फुटमथा कायं दनादयुक्तवत्‌ ॥ १ ॥ ९ | त्रिप्रश्नोदितवत्खग्युविगतात्साध्यं प्रभां ततो भाद्याद्राजनिगतं भवेदथ च भा खेटस्य यन्तः ग्रा स्वच्छजलादि्िम्बितखगं पश्येदूदगाचन्नयेत्‌ छम्ब वलप्तमिति तु तेन विभज॑त्तद्विम्बरम्बान्तरम्‌ ॥ २॥ निघ्न सूथभां ततो चुप्रयात ज्ञात्वा नाडीवाऽवुमित्या निक्षीतः । १२ । # तत्कारोर्थात्सेचरात्तन्नराचयदृष्टच्छायादेविधोग(पराल्यः ॥ ३ ॥ प्रागदषिखराङ्ख मयुंक्तमान्वोरस्पस्विनो जन्यो ह्यद योऽन्तराङे । क, ०, = अ है, ® , (५. ७, काटो दुशेषो दिविगोदयेऽसों निक्चागतो वा दिविगेऽल्पपुषे ॥ ४ ॥ तदूनितान्यो दिविगच्युयातः सूयास्तकालाज्निक्षे यातकालः । हः 0 ग्छावोऽसपपुष्टोऽनुमितासु यस्तत्पङषुतो नो द्विगुणे स्फुटोऽस। ॥ ५॥ ` उदयास्ताधिकारोक्तस्फुटक्रान्तिविधानतः | । (धे (० पुषा क्तव।हुकाय्याद्य तत्साधनामहा॥दतम्‌ ॥ & ॥ इति भ्रीमन्महादेवदेवज्ञात्मजदष्णदेवज्ञविरचिते करणकोस्तुमे ग्रहच्छायाधेकारो नवमः ॥ , { * धनुश्रिहितोऽथं मन्थः ख. ग. पस्तकयोनास्ति। क १ ग. ` पट्ान्वितं 1 २६. ग. श्यं दिक्पाधनमिहोह्यताम्‌ ॥ ६ ॥ दशमोऽधिकारः # शङ्कश्नतां बहुविधं फरमापनन्ति चन्द्रोदयऽन्यदिवसं शशितुङ्कशङ्गमू । रोके चमत्कृ तिक्र तत आतनोति ` . ` टष्णो विचिज्रगणितं शिवतुष्टिदितोः ॥ १ ॥ मासा चरणेऽन्तिमेऽ दिवसे शङ्क नतिर्खोक्यते स॒यास्तेऽप्युदयेऽत्र स॒यंहिमग्‌ साध्यो सपातौ तदा | यद्रा सावयवा गतेष्यतिथयः साध्या रविध्ना खा; | । १२ ० ^ युक्तो नितभास्करोऽभ्न इति वा पञ्चाङ्गतोऽकऽप्यगुः ॥ २ ॥ करान्तमागाः जीतगाबोणभागंः संस्काय।स्ते साङ्कमाकोपमांशेः । त्‌ „ व्यकादिन्दोदागुंणघ्नाक्ततो ये खाक्षैरंशाः सस्छृतास्तेथ याम्ये; ॥ ३ ॥ | 5 9 । द्वगुणतियिविमक्तास्तेऽङ्खखाच्यं सदिकं वरखनमथ शशाङ्कमद्रयकेतः कोटिभागाः : ~: ; " इर इह तियभक्ताः षड्गुणेभ्यो हप्र `. ; | : १५ २६ ` `" ~!) ` , . ६. ; -हररदितयुतं सत्तदरे कोटिकर्णै; ॥ ४ ॥ षडङ्कःलेनान्न विधाय हत्त सूत्रेण तस्मिन्वरनं भदेयम्‌ । शुके पुरस्तात्परतोऽपि इृष्णे कोटिं च केन्द्राद्ररनौय सतर ॥ ५ ॥ द स्वाऽ -कर्णेन विधाय दत्तं तुङ्गः विषाणं हिमगोरबेदि । यद्रान्नतत्व वलनान्यादेकूस्थ ।रकचाटपकरल्ात्पारे खखनेन ॥ & ॥ इति श्रीमन्महादे वद वज्ञात्मजङृष्णदे वज्ञविरचिते करण- कोस्तुमे चन्द्रशङ्गोनत्यधिकारो दशमः।। > अयं श्लोको ग. पुस्तके नास्ति । गर शतं तत्त । र्ग नागसू^.। .. , : ` एकादशोऽपिकारः1.. ` ` "1 +“ ` ` क्यत्संहितातिङुशरेवहुषा फलानि खेर्टाहवे मुनिवरः प्रतिपादितानि । तस्मात्तनोति विशदं कविकृष्णशमां तोषाय सवेविदुषां खगयद्धकमे ॥ १ ॥ ररा रसाः सप्र खगास्तथाऽक्षाः पृथकूत्निमञ्याश्रवणात्तरष्नाः । ५ & ७ ९. ५ । दन्तगजाभ्ेदज्ञमिस्तथाऽङ्करामंः ररेथ क्रमशो विभक्त४॥ २॥ ३२ १८. ; १० ३६ ५ ` +` जिभञ्यकायाः ्रवणेऽधिकोने कायोः पथक्स्थाः करी नयुक्ताः कुजादिबेम्बात्थकराक्िभक्ता बिम्बाङ्गुःखानीति भवन्ति तेषाम्‌ ॥ ३॥ ञ्वागतष्या य॒तिरत्र मन्दभुक्तेग्र हाच्छी घजवेऽधिकाने । वामर त्वनज्वारथ. वक्रगेकोऽधिकस्तदेष्याल्पतरो गता चेत्‌ ॥ ४॥ वि-छषटिश्नाश्च तयोचिभक्ता गत्यन्तरेणाऽऽपदिनेगेतष्यः । - कऋ्वारनुज्वा्च यदेकवक्री जवेक्यभक्ताऽ् युतिः भसाध्यां ॥ ५॥ क इृत्याप्तेदिवसः खगो समकख स्तश्राितां त। - ततो । कमं द्विविधं प्रसाध्य च तयोर्देयं पुरावत्पुनः तुर्या राशेगुखन तां स्वविषयादग्याम्यसत्रस्थित। । यद्माक्षेणं विना ध्रवामिमुखग द्वाभ्यां कदम्बान्मुखां ॥ ५॥ काय। तद्विश्िखो [तु] तो युतिवश्ात्सूञे समाख्यो स्फुटौ धवं वा कुरुताटूग्रह। स्वशरादक्‌ सस्थावथ। टषध्ििषुः । व्यस्ताशां यदि तच्छरा समदिश्षौ चायंकमिन्नाश्या- रष्वारन्तरयागता जिनहूत खटान्तरं स्यः कराः ॥ £ ॥ २४ सेदस्पष्टनवान्तराहतनतिगेत्यन्तरेणोद्धता । मभ्यनाद्रूनयाः स्फुटा श्ुचरयांनदाख्यया "^ भवेत्‌ । # अयि श्छ ग, पुस्तके मास्ति । + इदं शोका ग. पस्तकं एव दयते । 111 ॥ वा ऋ) का काका) ध न > ध, [क्न १1. 'वापिह्तैि। २ ग. "तौ दकया । ९५ __ करणकस्तुभः | मध्येन्द्रफेनवान्तरेण विहता स्पष्स्वगत्या हता । स्पष्टा वा स्वनति; पुथग्दुचरयोभंदीऽन्तरं स्याच्छरः ॥ ७ ॥ स्फुटवलनदवाधेद्धाणवेदाधिकाः स्यु ४८५ गगननवविशुद्धास्तज्ञ्यकावगेहीनात्‌ । ` ९०0 (®. :" विंभगंणमववगन्मृरमक्ताऽन तिया । क नभगणगाणताडऽसा क्षषसस्कारयाग्या।॥ ८ ॥ एवं शरे विधिः काय। गुणहारवि पयेयात्‌ । अभदयागे बाणः स्यात्तयारन्तरप्तापन ॥ ९ ॥ “` अंञादूनेऽपसव्यं कुजमुखखगयोः संगम।ऽशाधिके स्यात्‌ ` ` उष्ठेखौी मानयागाधसम इह मवे्दशुमदाऽन्तरे चेत्‌ । , मानक्याघधिकेऽथा त्विह छघुनि भवेद्धद्‌ यागोऽत्र नक्तं कुयाश्क्कमे कितु ग्रहवादेह रबेलम्बनाद्य स्फुटाथम्‌॥ १०॥ ३।त ॐ. मन्पह्यद्‌ वदवज्नात्पजदरष्णद्‌ वज्ञावर'चतं करणक्र।स्तुभ ग्रहयत्याधकर्‌ एकाद्रः ॥ ४०५... .२.ख. देऽन्त । २.ख. (दोतते । द्वादशोऽपिकारः। दा्लादष्ट धरवांश्ाः कृतिरिभरिखिनो नन्दवेदा द्विषट्काः ˆ ` | ८ २० ३८ ४९ &२ ` षटूतकौ वेदनन्दा रसदश्च च गजाशास्त्वगाकौस्तु भाग्यात्‌ । ६६8 < १०६ १०८ १२९७ अषटनद्राः पश्चतिथ्यो वियदगं्शिन र पष्ट चनद्र गजः १४८ १५५ १७९ ९८२ ग्छावो द्रवन्द्विकाः स्युः कृतयुगयमाः खाभ्नियुगानि मूलात्‌ ॥१॥ १९८ २१२ २२४ २३९०९ द्रयन्ध्यक्षीण्यक्षतच्वान्यथ इुरसयमा नागतचानि बाणा २४२ २५५ २६१ २५८ भ षटूपिण्डाः खदन्ताः शरयमख्गुणा; सप्तदेवा; खमन्त्ये । ७८५ २८६ ३२० ` २२५ २२७ ० सवण तेष्वक्षभाप्राच्छरत इनहूतासाकूपरे याम्यबाणे १२ ध्यस्तं सम्य श्रवाः स्युनिजपिषयमवास्तेऽन्यथा ग्यक्षसंस्था; ॥२॥ दश्षाकाः शरा व्यङ्धरवेदा दश्ेशा रसाः खं नगाः खं पतङ्गाश्च विश्व १०१२ ५ ३॥ १०,११ ६० ७ ० १२ १३ शिवाद्रौ च सक्षारो भूद्रेयं च जयथाष्ट बाणाः श्रा य॒मषटृक्राः | ११२ ३७ १२ ३ ८ ५ ५ &२ | श्रुते खभ्रयोऽक्नाश्नयोऽभ्रं जिनाश्च नगाक्षीणि खं हस्तचित्रादिभेषु २० ३५ ° २४ २७ ० विश्चाखादिषश्के च कक्षत्रयेऽपि शरांशा यमाश्षाः परेषां च सभ्याः ॥ ३॥ प्रजापत्यपांबत्सटुग्धारन्यगस्त्यघुवाशचा अपब्रह्महुद्धागकाशच इष्‌ उयष्चन्द्राः क्ीमाह्िबाणा नगेभा युगेमान्नका; पञ्चबाणाः । ६१ १८३ ८१ ५३ <अ७ १८४ ५५५ शराचास्तदीयाः खषेदाश्च रामाः खवेद्‌ा इभाः सप्तशेटा नगा ४० २ ४० ८ ७७ ७ रामा इम छुन्धकागस्त्ययाञ यमाक्ाः परषां च ते साम्यदिक(; ॥ ४॥ . 4 ० २४ नक्षत्राणि अ घुवाङ्धाः ° शराः उ ताराङ्ाः काराडाः १४ नक्षत्राणि म ध्रुवाङ्काः ४ शरः ८१ तारङ्काः ५ कालांशाः १४ नक्षचाणि मू ध्रवाङ्काः <. क 3, © शराः क ताराङ्काः ११. ` काटाराः १९ करणकोौस्तुभः । ष रो =“ + ॥ ॥ 1 ब क्र ९. ् १. ८ १९. @ © 9 ~ ~ पर ९) जा ० ` ~< 6-व „ ० €. ० 9 ~ (~> करणकोस्तुभः । ३५ परनापतिः अपांवत्सः दुन्धकः अश्चिः अगस्त्यः अपः ब्रहमहदू १ ३ २१. २६९ २७ ४ २९ | ४ न 9 "` '0 ० 9 शरा; उ उ द उ द्‌ उ उ 1 ४.९ द. . ४ 9०. ८ ` ..७७ ` ७: | ३.० अथ नेजदेशचविहितथ्रवतः शरतोऽपि भादि खद खेटधेया | “ विदत यन्त्ररवपवेमता नार यातकाटमयथ भग्रहयाः। खगयोगसाधनवधेः प्रयुतं नपरञ्ननाय विदधीत पिया। ५॥ इदं गाथाछन्दः ` भध्रुवद्यचरभेदकल्भ्यो यातयेयदिषसेग्रहमुक्स्या । भधुवादिविचरेऽधिकहीने स्याचयुतिः कुटिरगे विपरीतम्‌ ॥ ६ ॥ मध्यक्षितः स्फुटचरं धरुवकात्स्वकीयात्‌ साध्यं ततो दिनदरुं तदवाप्य चेष । टरं ध्रुवादपि निनोदुयकस्तदङ्करारयन्वितारेविवरं निशि यातनाड्यः ॥ ७ ॥ निजंनिनपछमासा मध्यद्ञ्र विधय स्थिरमिति शुखसिष्ये दस्चभाद्‌। खमध्ये | उदयति यदि वाऽस्तं प्राप्यमाने तथेव बुधमुद उद यास्ते श्रके साधनीये ॥ ८ ॥ कभश्चकटं दयु चरस्तद। भिनत्ति गवि मजचन्द्ररवेयद्‌ाऽस्य याम्यः । `: `“ १८ | यदि विशिखः खश्चरङ्खलाधिकः स्यादिति शनिरेन्दुरसुग्जगंरप्षयः स्यात्‌॥ ९॥ ६० क । यद्‌ाऽषटमस्थो दितिभाच्च राहुभिनत्ति चन्द्रः शकटं कभस्थः। पातान्यथातरे यदि भौममन्द युंगन्तरे नेह युगेऽरपबाणे ॥ १० ॥ इति भीमन्महादे बदवक्ञात्मजटृष्णदेवह्ञविरोचिते करणक्रौस्तुभे नक्षजच्छायाधिकारो द्रादश्चः। ` १ ग. शक्षतोऽस्फु । जअयोदशोऽधिकारः । चै बुधा मुधा यन्न सदा अमन्ति ठद्टोऽपि म्लः परतिपक्षभमौ । बभ्राम पाते तत एव सम्यक्तत्साधनं स्वल्पतयाऽमिधास्ये ॥ १ ॥ नन्दा हतायनरवपरमनाडिकोनाः सापाञ्योदजश्च तथा द्वियुणास्त एव । ` १३॥ २७ तुरय योगविगते व्यतिपात एकोऽन्यो वेधतिपत्वयनयुग्रविचन्द्रयोवो ॥ २॥ योगश्चक्रद्रं चक्रं युतेयाताच्च नाडिकाः । ६ स्वभागद्नाः खषड्भक्ता मध्यपातस्य मध्यता।॥ ३॥ ६० यद्रा पण्नगबाणभूपरिमिताच्छाकादुणघ्रान्रखेः १५७8 + 5 9 9. | नाडश्यना दक्ष साच्रवेदघटिकाः सिद्धाः सदिङ्नाटिकाः | ना = १०... 3 द्धत्र्मयुते्च सापतमिता नाख्यः स्वभोगा हताः ` , -“. स्पष्टाः षषटहता दिनेऽत्र समता मध्यापमे स्यात्तयोः ॥:४ 1 ६० ह | तद्यातयेयसमये ने सुर्धर्विदध्यात्‌ . सम्यकूर्फुटापमसमत्वमिदेन्दुमूर्यो । पातः शरः स्फुट इहाप्यपमां च तज्ज्ये क्रान्तिर्विधोरिह सदा श्षरसंस्कृतेव ॥ ५1 अपमजोतक्रमशिञ्जिनिकाखमादिति ॥ ६ ॥ इन्दोराजपदास्थितस्य कहचित्स्पष्टापमोकापमा- दर्पो गम्य इतोऽधिकः सम्रपदेऽप्युह्यस्तु तदूव्यत्ययात्‌ । पात्चेच्छरती विशुद्धथति विधोः क्रान्ति; पदन्यस्ययोऽ- ' थार्कन्दोर्विंषयाहते द्विविहूते स्षटाऽपमल्ये तयो; ॥ ७ ॥ स्माङ्प्रयाल्यं धनरन्तरं यदि गते पातेऽग्जभागे तण किर, क, (कि गम्य स्व त्वथ पातभास्करगता तद्ागननन्न विषा, > अर्यं श्छोको ग. पस्तके नास्ति। 1 भ विरहिता । २ ग. ^ते कऋान्तिज्यक्रेऽदःफले॥ ७॥३ ग. स्वेनोने षः ।४ग ऽउन° । । ४ करणौस्तुभः धः "+ ३७ 1 #॥॥ ४, गत्यात्ते श्रश्िबद्रवां तमसि तदृन्यस्तं रबी न्तीचुपरयुखं मुहूरस्त्विति भवे्यावत्समां स्तोऽप 0 १ * " = न्म ४ 1 ॥ ४ ह तस्माद्‌ व्रुवे स्थितिदलं स्थिरचन्द्रसमूये- -; ˆ -: : पाते जवं निजनिजं परिज्ोध्य भूयः 1; ,. „+ ` ` ` ` योऽ्येऽन्यथा भवति तद्वधतिषातद्रारः ऽप्यन्यथा भवति वेधृतिन मधेयो , रामन्नप कैशश्भिनोस्तनुयोगखंण्ड ध ~; 1 हारोद्धत स्थितिदरस्य च नाडकरस्वाः , | | पुवात्तर त्विति भवात्त च पातमध्यातू ॥ ११ ॥ | ऋरान्त्यन्तरं तनुयतेदे छतोऽसपक स्ग्रात्‌ | 1 1००0००00 0००1।1।।।।।।।।।।।िििि)। क - यथेकगो हे रवित्तागुभान्‌ भिभिननगोरेऽपि श्वेर्भुजांशाः । पश्चेषुतोऽल्पा अध्रि चास्ति पातः. ततोऽधिका; संशय एव तस्य ॥ २॥ ५८ । | तोय। दितेयेशषगते दिने दितेमेतो द्रादक्चगोऽपि राह मगर ुष्येऽप्यर ( हिम) स यस्तथा र पैदय =म्षट्कगाऽपि ॥ ३॥ मेजान्त्यखण्डे च कमे च दस्ताचतुष्केसं त संस्थोऽष्यथ वैन्पदेवे,। तदृन्बये १।वन एव तत्र वंश्ञावतंस)ऽभवदुनतांसः श्रीमन्पहाञ्यातिषिविद्रद गरो नान्ना महादेव इति भसिद्धः ॥ २॥ तज्जाया किमु. जाददी त्रिजयते . बवौइनान्नी सदा तस्यां तज्जनितः सुपुण्यनिचयः भ्रीरङ्कनाथाचुनः कृष्णः कोड्न्णसत्तटाक नगरे देशस्थव्यों वसन्‌ तेनायं करणेषु कोस्तुभ इति ग्रन्थः कृतो धीमता ।॥ ३ ॥ गणितभणितरम्य दूषणापास्तसंघं(धं) दगुणबहुहारमोक्तपदयाभिरम्यम्‌ | अभिनवरचनाभिः खेटमध्यादिकमे वेदेति गणकवक्त्रात्छृष्णनायोक्ततन्त्रम्‌ ॥ ४॥ ग, `मालणित बिद्ध्यात्‌ । करणकोस्तुभः । एवं परोपकरणेकधिया विविच्य तन्त्राणि मुख्यमुनिमान निर्मितानि । तत्सारमेव रचितं बुधहसबद्धया श्रीसाम्बशंकरपदेऽपणमस्तु तस्य ॥ ५॥ इति भ्रीमन्महदेवदेवन्नास्मजपरष्णदे वज्ञविरेचिते स्वकृततन्बरत्ना- दुद्ते करणकांस्तुमे ग्रन्थाक्रारभतुदेश्षः ॥ २५