आनन्दाश्रम्स्कृतम्रन्थावदिः अन्थाङ्ः ९७. मनैमिनिनीत मीमाादन भादिति आरण द्वितीपाध्यायप्रथमपादान्तः प्रथमो भागः तत्र च मपपस्तरकपाद्‌ः । मीमांप्ताकण्ठीरवमीरमसारत्नेत्यादिषदवीमूपिनश्रीमैयनायश्चाल्ि- भणीतममामिधन्याख्यासमेतशावरमाभ्ोपेतः । द्विरीयपदभृि श्रीकु मारि मदनिरचिततन्नवार्सिकाख्यन्याख्यासहितदानरमाण्यसमेतश्च ! स श्वायं मागः पुण्यप्नीयमीमां सादिद्रारयाध्यापकपदाविष्ठतैः ५ मीांसानिद्रान्‌ ` पदभागिमरमुस्त्यतवैयनाथश्ाख्िचरणान्वे- बासिभिस्तीयेदुग्रामाभिजनसुन्वाङाचिमि) सेशोधित- एिपण्यादैना समकृक्थ १ सच ची. प्‌, शृत्युपपदधारिभिः [वनायक गणेश आपटे श्येतः पुण्यार्पपततने आनन्द श्रमचुद्रणास्ये आयसरा्रदरयित्वा भकाः । ादिवाहनरकान्दा; १८५० सिस्ताच्दाः १९.२९. . अस्य सर्वऽथिकाए राजदाप्ननायुप्रेण स्वायत्तीृताः ) } मूष्यं साथी; प्च स्पङाः { ५८८ } सूचनेष्‌ 1 यवेदने चतुरपठेविंशतितमपहूौ ‹ पथमपादे श्ोकवारतिकं श्वस्तन हतो निवीतान्तमित्यादि निवीतोत्रसयतयेतटनदस् दर्पस्य रथानि । ततस्तृवी- याभ्यायान्तं वस्त्रां तदुत्तरं च दृपूदीकै२ नान्ना मसिद्धम्‌ । तृतीयाया" योत्तरवार्िफस्य ' इति मन्धो चाच्य इति षम्‌ 1 प्रकाशपिरुएवि्दनम्‌ । सै भु खट मोः भाचीनसंसकृष अं {ना आननदाघ्मसंस्यमकाणितसछ चन्त क्मवन्ते भवन्ते हू्यमविदनीर्य यद्धयन्पनोगवमेव स्यादिषि ईैयामि । । एः परतवसे च नं स्तौति! देवया सस्व ूमीभा सनादिरदवरि्यावमयः “ समिनीयसूषाणामादितं ओ द्विरीयाल्यायगतम दद्म्तो मु सकोयण्रणाख्ये मद्रि प्रदाषषयते । ्वितीवमभागोऽयनयैन सैत्याऽचिस देव भका न येतत! यद्‌ चष दुबत्सरदमासणितत्वसया सदर्बनसं्द्य दिती स्त रणपकापि वदा ददन्कीतमीमौसाद यवाबदचयोधाये पर्ापािय निबन्धानां सपाटोचनं मम नापिप्तममूव्‌ । देवच शा एप्यादिनियः यानौ त्यन्तोषयु्ता चदि्तस्सस्याः महा चर्ीदि सदायजुरेषिनम्द्रग ययप्यन्पत्र कादवादौ कावरमाध् द्रत कमरिलसरलतीतदोदेन तदनं मासीपत्वनीरभदनमति वि दपा श्वानः आनःदषदछोखाजुह्ासयति । पिच तताद्शमधीदानीं सुदं समननि । यते रकमप्यवविप्यते शुरदकमिति ्रतयु्तरयन्त कय्यपुस्तकादय्‌ दतोः । सदय साथनामायदिव तत निवन वदपकिस जप्य ‡ पिधषो दिद्सवय विरसः । तदेतस्यामापत्त तौ माचीनादगरनयोदधार सवामाननदाधमतंस्थामनवरण सेवाऽऽाऽस्येया तादशपुस्ठकलाभे । ‰ मिसधिना बरं ६; र समस्‌ ्रसपवसपसयपुूकनिधुमहम सालनीकाः पण्डितमवराभेलन््रभ } तेनेयं दसत माम्‌ । [२] अयातिक्रामस्स॒ कियरसवपि बासरेषु कदाचिच्छीयुतमी मांसपविव्यारयकारय धूर सैरेतत्सेस्यया मविवतेयिष्यमारेतदूय्न्यञदरणे संशोपेतपुस्तकमदानेन सादायकमाचरितुं स्वेच्छा पाद््चिं । तमि सुयोमं मन्यमानोऽहं मनसि निरचैषम्‌ ।येन तदिच्छाऽपि संमानिता स्याद्‌ › ्रादफमहारयसूचनाऽप्याटता स्यात्‌) मन्मनीपाऽपि पणो स्यादिति } ततश्च तैः सतन्त्रवादिकरिष्यणेन्‌ समीद्धर्य सपरित शावर्‌भाप्यपुस्तकपा. दाय शरीमत्सचिदानन्दचरणयोः समुद्य मकारितोऽयं भागः । तत्राऽऽदौ भरति- पुटं जेमिनिुनिमणीतं सूत्रं तदधोमागे तद्वयाख्यानभूतं शषरस्वामिश्रिरयितं भाप्ये तद्षोभागे च मीमांसाकण्ठीरकमैयनायज्ञाच्निङृते मभामिषं तद्वयाख्यानं, पतव्वाभिनवं ससखयक्षार्पायमत्तप्रथपपाद्सप्रास्तिपयन्तमेव 1 तद्रे च मागस- परह्िपर्यन्तं तवत्त; शाबरभाष्यस्य व्याख्यानल्पं इमारिरुभट्मणीते तन्वा तिक निवेशितम्‌ 1 एवरीत्या पुस्तक्रमारचितम्‌ । तदिद्‌ पुस्तकं छृव्तररण. मपि स्थरे स्यरे भमादस्वनेन मुत्णादिदोपवाहुख्येन चध्येवृणां दुर्यं स्यादिति निमाव्य तत्परिमाजेनाथमानन्दाभमस्यर्फण्डैतेरप्यतीवावदिततया भयतिदपिपि नेद विस्परणाहम्‌ । अस्य च श्राद्धस्य युख्यत्तया मीमांस्यो घर्मः । अव एव ‹ अयातो घर्म जिद्गासता › इति सूत्रे मथमतो धर्मनिङ्नासोपदेश्चः शूयते । अथ चक्रनेमिक्रमेण नीेदैडाुपगतवल्युैःकाठे भते च हाससमये मन्द्‌- सेष्ठपेयुपि च भारतवासिनां मरत्तिभायेमवे दुप्तपाये च ज्ञाद्धाध्ययनाध्यापन- भचर मवृदधे चा्ञानान्धततमसे तमोगुणरूपिततया याय््यनिम्बोद्रदणासमय च मनुजमानसशरुङकरे नःपदरेपेषु च चणौश्रमोचिताचरेषु भ्रिविधसंतापदहनौ त्थितपूपैस्तिरस्छरतेषु च यद्तीयपूमेषु अस्तगिरिशिखरावटम्बिनि च त्रयीधा- माण्यसषटलां शावेदितते च न,सितकघूफारवे ग्ट।यमाने च तज्नभवति भगवति सतःतने दिके घर्मे मन्ये तरसरक्षणार ममवाएनेव लेमिनिष्निरूपेणावतदार खोकहितङारी । अनेन चापावो धर्मेत्यारभ्यान्वादाये चेत्यन्तं द्ादशाध्याय्यातमफं सूर भरणीय तत्र केदवाक्यायत्िपयकसेशयापाकारकाः सत्तं न्याया अधिकरणा- परपयौयः भदूशिदाः । सूत्र च यास्वीयगर्भाखहर्यमतिपादकः संद्निषठास्रः शब्दसदर्मवियोष इत्याचक्षते सूत्रलक्षणविटोऽभियुक्ताः । सोऽयं जेमिनिमदर्पिः कदा फां वा वं स्वजनुषाऽरंचकरित्येतद्विपये न क्िविरष्े ममाणुपलर्यते। नापि बा तद्विचरिरीनहि क्षिवि्योजनमर्‌ 1 यतो [हव शीशवरवतस ्ुनिवरः प्रमाणत्वेन पान्य इति मथितं सरवन । तयाऽपि पर्थ्रार्‌, यिमियरविरचिवशराद्वदीपिक्षाया युक्तिलेदयपूरष्याख्यायां टीकायां मीमांसया गुरुषिष्यपरम्परया भवृ्तत्रममदृदीने ‹ बरह्मा भनापवेये मीमांस भवा) सोऽ्पीन्दराय, सोऽप्यश्नये, स च वधिष्ठाय, सोऽपि परशयय, पराशरः दृष्ण- दिफयनाय, सोऽपि जैमिनये, सोऽपि स्वोषेश्रादनन्वरमिमं न्यायं गरन निषद्धवान्‌ , इ्ुक्तत्याज्नैपिनिः कृष्णपायनरिष्यत्वाृ्णरैपायनस्य च स्वनाम्नैव शरीृष्णावतारसमकाटियसत्तायस्सेन भतीयमानचवच्छरीकृष्णस्य च! द्रापे रापद््णैः च › इत्यमियुकतोक्द्रौपरयुगभभषलेन परसिदध्तात्लि. युगास्भात्पमूदापरयुगान्तेऽयं जैमिनिषठनिरमीदित्यसुभीयते । सस्यं परहा- भागोऽयं जैमिनिगदर्थिवेप्य साक्तात्रायणावतारददव्यचाद्रहमसुभरमणेतुषौ- दसपणादियं मीमांसा सपाष्घ । अत्रायं भन्न सुरतः माहुरमबति ! किमनेन जैपभिमिना बादृरायणभणीतचतु" र्याय्यात्मकन्ह्मसूनादनन्तरापिदं रममीमा सासूत माणाय्युवाहौ तसगेपरेति। दत्र तादककारुनिणोयकं स ममाणं सूत्मया दृष्टवा गवेपयनपि नाढम््यदप्‌। ठयाऽपि युरूपदशादनन्वरं द्रागेव खथीयसि कारे पर्ममोमासासूत्रं भारौपौदिति हावसि्िषादम्‌ । तदानी च बह्मसूनतत्छषः पसपयिहुमश्कयः 1 इठतरमपाणा- भावात्‌ । यदि तु ' जौत्पततकस्तु शनदस्यार्यन संवन्धः ' (नै सु° १।१।५) शति सूत्रे बाद्गयणयतेधेखादरममीमासामूनरपमाग्नरहसूत्रमद्धावः कर्य इति भूपे वेदधन्तेदं " मभ्दादिष्वसतमयादनधिकरं नमिनिः + ( तेण सू १।३।८) इरि सूत्र वाद्रायगेनापि नेमिनिमतोट्टेखकरणाटलय- सू्ासग्प्सूवरसद्धावकसपने किमपराद्धं परया । किंच यादि मीमांसायाः ख. श्िप्यायोपेशासागेव ब्रह्मसूत्रं भरणिनाय वादरायणस्तरं तस्मणसने सदेव च पर्मीमासासू्राभणयने तस्य पो दवेतुरितयपतिसमधियो्लुयोगस्तय गले प्रति| तस्ाद्रहमसूत्ापिमोयास्रणिव धर्मीमासासूं रव्यातमकमभूदिति वफयापि 1 युज्यते चैतत्‌ ! वरघ्ला प्रनाप्ये मीषासां मरचाचेत्युपक्रमे मीमांसया एकवेषनान्त्वेनेेखाद्रक्याणपारस्य कृष्दरप्यनाप्रषया यचाद्ायणं चाव. दियंमीमासा कर्मकाण्डदरानकाण्डेतदुभयास्मरदेदवावयानां परस्परातिरोधेन ता- रपपमभिदथती सती स्वातमानमभेदेन मकाशयन्ती नगर्यां मचटिवाऽऽसी्‌ । चष्टीमेव च ताँ वाद्रायणः स्दिष्याय मैमरिनय उपादिदद्‌ । तद नैपिनेरपि श्वय्रन्ये वामुपनिववन्ध ! प्रं सवातो षमोनेत्रासेतिमन्तातुरोधाद्‌ ‹ आन्ना [४] यस्य क्रियार्त्वादानयेकयमतदु्थानापू° * (न° सू० १।२} १) हत सूतेण कमीकाण्डसयव मुख्यत्व न्‌ न्नानकाण्डस्य । ब्रानफाण्ड तु कमैफाण्ड स्ेनोपो्नलकं तदङ्क परतमिति दात्प्यमभिद्धती सा भिन्नमिव स्व्रात्मान भद्‌. शयन्ती स्थिता । अङ्गाय लोकरास्तदेव सत्यत्वेनाग्रदीषुः । पमि टोषग्रहं निराकुैन्भगवान्वादरायणो नेमिनिमरतिपादितन्पायाुसरेणैव त्नानङाण्डस्य ख्यत्वं मस्यापयन्‌ व्रह्मसूत्रमणयने प्रवदेत इत्येव क रपनां युक्तेमतीघरुपपदामः। ततश नेिनिसूतान^तसमेम ब्रहम स्वापमानम्ा्तसाद्‌ । ततःभृस्येष च मीमासाया दैतिष्य समभूत्‌ । अत एव फतमेदाद्िषयमेदद व्याकरणन्पाया- धिजचाञ्चाणामिव मीमासयोनेक शाक्चत्वम्‌ । अत एव च धर्मव्रह्ममीमांसयो; ूर्मोत्तरत्व विदरोपणमप्ययेत्त इव कालतोऽपि स्वरसत उपपद्यत इत्पवपेयम्‌ । अथातिक्रान्ते वंहीयस्यनेहसि मन्दमतीनां जनानां केबटसूत्राषरदेगान्तरी- युफालान्तरीयातीद्धियादि दुरूहायेश्वेदवाक्यानां सम्यगववोधो न नायेतेत्या- छोर सूवग्याल्यानरूपं सुविस्पृतं सुलमाववोधं सरला च माप्यमार्व्ा- वव शपरस्याभी। भाष्यलकषणं च प्सृच्र्ो व्यते यन पः सूतरानुसरारिमिः। स्वपदाने च वण्यन्ते माध्य माष्यविदो विदुः ` । अयं च श्वेरस्वामी खा्धि- वादनशक्षान्दारम्भासाक्तनदतदयासूमासी दितयैतिद्यविदो जना बद्न्वि ॥ तदल नयनाषट्रस ( ६८२ ) परिमिते शकान्दे फुमारिलमेदरस्तमनवारतिक माम न्रावरमाप्यन्यारयानमचीकरत्‌। वार्ति लक्षणं च “उक्तानुक्तदुस्क्तानां चिन्ता यत्न भपैते । ते मन्थे वातिकं महुदौतिकश्ना मनीषिणः > इति -। तष भधपपादे शछोरुवार्तिकं ततो निवीवान्त (तृतोया यायतृतीपादान्ते) तन्यति तद्रे च दु्ीफति नान्ता मसिद्धम्‌ । निीतोचचरवातिकस्य वालुषटष्ठन्दोषद्‌, ठिसनिषठक्षरदया तादृशाथसूच रनुषटप्ठीकेति नाम दन्तो नना अलुष्ट्शकेति मानोऽपि संकक्ा्षरतां संपादयिहमिव इष्टेति प्यवहतुं ्रप्सतोति केचित्‌ । अन्ये तु इप्‌ इत्यस्पा्थेऽन्ययम्‌ । इप्‌) इति रीका इ्टीकेति वद्‌" न्तीत्येषं सपरदायतोऽवगम्यते । तस्मास्य मृडुमारिलस्य मतमडुटत्येव पार्सारयिना शाचदौपिका विर्‌ चिता।! इमारिलमतेनाहं करिष्ये शाच्रदीपिकाम्‌ ' इति ग्रन्थारम्भे स्वयमेवो- क्तत्वावु । ४ स्ृतस्येपितानश्त्वमितिन्पायेनात्र मसङ्गसंगस्या रिंचिदुच्यते- एव हि [५1 , भूपे 1 गुरगे मीपाप्ापपीयानस्य फस्यविच्छारप्य पायते भवह्िवायां सदारनीतन्यौ फस्यांचिन्जैमिनीयसृत्रव्याख्यायायास्ीराटः 1 तत्र च~“ त्रपि नोक्ते तत्र तु नोक्तमिति दितम्‌: इति गरन्यं हा गुरः परं न्यक ! शिपि. दमू-अननापि नोक्तं तत्र हु नोक्तपिवि फ दविलच्येत । नाहि दिवासनुष्त्या दविरक्तिसंमवर इति ! ततश्च कियन्तयपि कालं सुनिपुणं निभाल्यमरपि म त्यं अन्धस्य तात्पयम्वगतवान्‌ । सति चवं फायन्तराजुरोधादयनिपगादवाहि कपि शर । छत्रिण च॒ अत्र--अपिना-- अपिशब्देन अयप्ै "उक्तं तर--तुना--तुष्येन उक्त इति द्विर्त दृति पदतरिभागं ददर्थपोणनां च पिहिख्य युरुभायायै तन्हमष्यं प्रायापि । शुर्स्तु पनः साय शृभापयौ 1 प्ली स्वगतं पृतिपा्ेच्य तृष्णीमेव तपयाय दछज्रहिचितं पद्विभागमयेसमन्ययं च । दीक भूद हरो दुय शृष्यस्य त्ाद्वीं सासुव्युप््िं सरचित्ततां चावरा्येति । सैपाऽऽखयापिफा कुमारिखदिपयिणीपि कथिदवादीद्‌ "1 केततसर्ममकषारं कैवलं निरछपंगिरण- प्वेति मिमाति । चादमपणानुपटम्माद्‌ । भयु सर्दधनतेग्र्चनामते जैमिनिदधने द्धेनाच्छुरभिवरायां ठकागापर ' गुर्मतप्रू ` दृति अर्ीफ- युपादूपय दमेव परमाकरमतित्यु्यते ! ममाकरस्य युचनामधप्रौ करणं चित्यं श्रूयत सयुषकरम्पैदादयेवाऽऽस्यायिक्रोपतयस्ता । यत्रे च ! केनायं पद्छेदः एत दति गुरेणा पे प्रभाक्तेणेदीतरे प्या जगदुः | तते मुरः प्रभाकरं त्वमेव गुररितयुक्वा युखनान्नाऽूतवान्‌.† श्सयुक्तत्वात्ागास्पा- पिकायाः प्रापणिकैः मभाकरपरसमेन मदिपन्रतवस्य सट मतीयभानतवादेति। सोऽं हमारिरभेष्ठे वेदोदिवामरि्ेत्रादिकपेमिरोपिसुगतादिमतपषर्टेदा पानप्येणाशिपरददेय एकाऽशरिरभरदिषि कवयो मन्यन । पभयन्ति ष तदनुगुणा कुमारिखकच्दव्युसततिम्‌ । के पृथिव्यां मारयति दुषन्पुच्छिन- सीति दुमासै युदैदः 1 स युष्ठेषः स्वाभिश्रतमा विदयतेऽप्येति कुमारिखः । पिच्छदिराकृतिगणस्ादिशटच्‌ । कमारावतार इति यावत्‌ । अप्रारथे-- दृत्यूषिवां समथ भ्युमारिलि त- मीपदधिकस्वरमुखाम्बुनमाह मौनी 1 रसयथकमेषियुान्पुतान्िदनुं जातं गु मुदि मवन्तमहं सु जाने ॥ इति पाधवीयशंफरेगय एव स्क्तीति भैतततिरोदित तत्परिशीखनवा. एनाम्‌ । + {६1 यत्र युक्तं सद्िविभायं रात्रं न वस्पयिदेशस्पापूैतया बोधने ममाभिनिवर इत्यास्तां तावत्‌ । कसौस्धिभिः पूमीपासासमदायमवैकैराचाः स्योपवितन्पायैः इरति. उस्वनेन िबदमानाना जनाना मविश्ट्प्यमपगमय्य तत्राऽधृ् व मूतिमान प्मःमकटीद्तः | सापरत च सर्वेऽपि जनाः सस्वमन्यनुसरेण परप भवि दिषदमा. जा दृध्यन्ते। वेषां मनसि प्रिवेणीसणम श्वाय प्रि्राणसणमस्तगदगादनमात्रेणेव प्म मपटी कयीदित्या्चसे। सदेवमतिमदत्वमापरस्ास्य प्न्पस्य सरणं वि~ द्रदद्राा सपाहितपि टृदरौपेण वाऽनवघानत्तया वा सीप्तशास्षरसैमोनकममादाद्रा सभूतान। स्खलनस्पछानापविदनेन मामञुगृहन्यु दयावः साधवो विद्राप्तः । येन परयतिष्ये द्विवीयदस्करणवेटाया व्त्रिमाजैनायोति सा्चष्िवन्प स्म णयं सविनयं च भूयो मूय अविदयते भकाश्ः-- स आपटेटोद्धवो गणेश्चात्मजो विनायङरयः-- 2 ( आनन्दर्मम्यनिनिय दृम्टी } 1 ॥ श्ीवंकर्‌ः सरण ॥ वीमां्ापियालठयीपनिरेदनम्‌ । प्रिपण्डताः | वितौयैतामन्न मनागवपानं, यत्माषां विद्मूैन्याना दे किलि ` मयि पतममूतों कर्म चव्रह्म वेति । जायमानो हि जनुप्मान्‌ क्षिमिदं जपत्तस्व हस्दिदै परावति ¶ पिल पारमाथिकमिति जिज्ञासते । नद्ध पमान्चैवमेत्त्लम निदं काणि पुनः प्तपनान्ययषठातव्यानि १ कया पुनारेतिकरतभ्यतया { प्स्व चाथिक्रारेम १ इति चाव्श्यपुमुल्ते । तदेव्चयदविोषधितं वसतटमवतीयै ममवन्कृष्णदवपायनो मगवाजञेिनिराचार्शच पुरुपभिदूरदाणि तमैवस्पिपयक्राणि तत्वानि मृन्दमतिम्यो ज्ञामप्ताधनं च जेय घ॒ पिवाद्व्य पटुक नि्मौय करमनसमीमेक्ि नाम गभीरतमे श्त्ते । त्त च सोतं वेवशायां ्रच्यविधायमृभेतत एव नरठा मातेव मगयती कर्ममीपतत कथं कंयमपि गणान्‌ षारयनती पुतेपवस्माप प्रया चुनििषन्ती करपि कगे जीवितरशयमाप तैव विदरीयत्त इ मैतत्तियेदितं पे्षावताम्‌ । मायाः | प्रायः पर्वोऽपि भारतीयो तनोऽष्वतमीवासावमदीमाकियादिरव्यानयि = नेवाऽञ्कगैवत्वाक्रगैयत्तपि वा मैव क्त्ये त्वनात्मनृपषतते । वियन्तो वा तचत्या वुहतमा न्यायाः सर्शालेपूपकवकनि कियति चापरकरणानि वेदार्थज्ञानरलं एषे छोत्यन्तीतयेतनिपएगमतिर्मीमिनीयतम्ममं ुशीच्यननेववमन्वु परमनेन्नान्यया । तस्य चास्य शाद्घ् सुमभुरदिन्याकतमापुरमपि निमूदायै प्रसन्नमपि गमीरतर्‌ माप्त प्राणपीदधगवाज्छनसाम) । यचात्वेऽचिा- पोवर्तपविशिचासयीयकटाशारघ्र ^ एम्‌. ए. ' इति क्ायाम्ययनां विद्दि. र । त्च माप्य न मन्दमतन्मतिमायादिति शीमान्ुमाले रोकातुदिषी््यः चर्यौ वािकम्रन्परतनेन { तच वति -छोकवारतिके तन्त्रवार्तिकं टुप्टीका नेति पेष ग्यभनव्‌ ¡ एतेन च सागत्येण स्नातं शानरमाप्यं न करप्येतावता प्पुष्रिपिति घ. कविदवर्ननोपतये पम्ारूये पम मुदरापयतम्यमिति सशि नो मेठवती बन्छा { तत्रायं प्रथमो मागो दिष्टा भरतं भकादये नीयते | क्म च प्रयमपद्नयाह्यामृतं छोकवातिवमतिवित्ततं सपितमन्यर भ्रकोरयमाने नोऽ$- कट्सथ सपलं शुद्धां पगोषा सद्छय्दफडारिणा च ` गडु "परस्प्रीदृक्षगिशून गहुष्पतिष्ापितरकरम्पाशाठ परमोस्ााघयापकयद्मरेकुवनिः = प्रमलूरपणदु- , मीपाप्ाकण्दोरवक्नकिचनाय्ताद्िवररौमाप्राविचाठयकाथकारिपमिविपरर्यनामद्गीकत्य अचिर प्रणतां प्रमानान्नी ठीकामद्िन््न्ये पराचीकश्ाम | सवा दुर्र्रः [किट स्माकं श्रपूर्पपादशाल्नियरणानमुपकाम्‌मर्ः 1 घ एव॒ चायं तकेपादृपरपर्यायः प्रपमः {२ ] पृः -छोकवालि्िनाप्यापाततते दुर्ततया्ेनयि्ये किना च स्र्टतमां व्यायां न च्छात्राणामापिनिगांसूनां वद्धिमधिरोहपीति सर्वेषा पन्यदादाहौः शान्िचरणाः। “ * शतसपुसतकगोषने"यथामाप्यं वार्तिकर्मयोनने च यः प्रः प्रयापतोऽन्वमावि पएण्य- पततनप्यमीमाप्तावियाटयाघ्यापकपदमयितिष्टिीमापाशालविद्द्धिः शतरथः न्वराश्निमिसतेन तषामुपडृतीः दिरप्ता वहामः } ^ : यया चद्मुपशननतं पस्तकसेशोधनकायै श्रीमत्या प्राचीनशाल्नाष्ययनाध्यापनकायै" गृहीतदरीसया शितणपरसारकमण्डटीपरतिष्टापिदमीमाप्तावि्याठयदार्यकारिसमित्या) तम्या उपकारमरं त वयमाभीविनं विम्मरिप्यामः प्मुपहरामश्च तस्थे मृधे, घन्यवदान्‌ । ॥ £> 2 न [ सत्यप्येवं प्ताथनप्तमुदये यदि सनुदरणाय आनन्दाश्चमे नादास्यताक्कारास्तरहि पर्वया मोप एवायं प्रयातः सममविव्यदिति नूनं श्रीमदूम्यः स्वैत्रेयोमागम्यः सुगृहीतनामधे येभ्यः ? विनायकराव माषे " महेदयेम्यो मूतः प्रशम्तिवादानितरामः 1 जस्य चाऽऽद्रीपुमतकरं मोहमयीश्यरानकीय ( एल्किनूस्टन्‌ कारेन > कद्शाद्य- सैस्छतप्रधानाप्यापकैः ४ एम्‌, ए. › पदुवरिमूपितः गनेन्द्रगडव रेपषहवत्याम्‌चर्यम्‌- ~ हदः तया पुण्पपत्तन्यमणण्डारकःाच्यवियाप्शोधनमान्दिराधिकारिमि्य किर्णिपिति- तेम्योऽपि शुबहु धारयामहे ! यदनरतन्निवेदरनं न प्मापयिुं पवनुमम्तदिदम्‌-- मीमापराशालप्मेय निन्तमुमियया सुवित्तयं॑मवेत्तपाऽम्य अन्यम्योगदूवातरेषने. नोपङ्कता वय श्री ६ पूज्यपाद्‌ महामहोपास्यायपदूवीमूपिनवि्रेश्वुग्तन्तरेप्वप्रतिहतप्रक- च्तिषिण्डित्यः प्रपित्तवियप्तहर्ः पण्डित गण्डरिल्पात्तया्चिमिन्तमनममीषा मुपा रमरं न वयमनीनिनं विलरिप्यामः प्तमुरहरमश्च तमप मूयमे चन्वादरानू | नूनेभश्ियरयलि सुदता: सानुप्यकमुलमादच्युनय" कम्यन्ता पोता चैनलपुः प्तक्ममावनेनाऽऽम्माकीन उत्प्राहोऽवशिष्टमाप्यवा्तिमदोवन इति सेप्राययं॑विदन्मु कुटमणीन्विएमामः। त वद्देव फ्रिजवदेकरोगहगपचनद्रात्मनवामनशाल्ी ठेवपरोपाहच्वन्तात्मनदिनकगराम एम्‌, ए, मोमापवििदयक्तयकारिममितिकयेवाह्यकी | पण्यपततनीयमी } म्ातिचाख्य. । उपोदुघात्तः । यीविदानन्दधिवामिनव्यनृिंह्मारत्यमिपान्यतो दान्‌ भीशंकराचायैपरावतारान्‌ विातपेक्ञाननिपीनभामः ॥ त “ इह लवनवचियाविदयोतिन आयोवतेस्य रुटाममेषु पट्सु दशनेषु पृवैमामाप्त- शान्तमेव महता भयलेनोप्वरित्यमिद्यायतते महपादु्मृततयः प्राचो दानिक: । इतरे दशनेषु जगच परविपादयत्छमि पुल्वाणामद्नेचम्बुदयं नि-म्रेयततं च पण" दयन्त मेदोदितं ध प्कस्येन म्वायतोः यया तिमा रोरानुद्धपं नान्यतन्ं पव" ते विना मीमा्ताशाकम्‌ । वेदादधि निमौ घेः । तष्य च वेदस्य यायायनर्था न मितेपचभतिमिरवगनतुं पार्तेऽनवटम्ब्य मीपरासाशाज्लिर्दि्ान्यायान्‌ । तेषु च म्पयिप्व्ततिषु दुक्त षा न यपावेदार्यऽवनुप्यत इति यत्कचित्मतिमयमाने महान ्रत्यवायमाकतादपेदिति भ्यलेन किरोपचततम्या मगवतत पराची मीमात्ता 1 यद्यपि छिदरनिषु * अथातो धर्म व्याख्यास्यामः › इत्यादित एव प्रति्ा- नाद्धनिषपणमेद प्राधान्येन क्रियमाणपरियोषरन्यते, तथाऽप्यापादुनूडं निरतेषु तेषु ्यगुणादीलां जागताना प्दा्थोनामुदेदो कणे, परीक्षा, गुणाः, रिया चेत्यादिकमेय, मौतिकं विषयजातं निपितं न पुनरध्यासमञ्चोधनाय वेदप्रणिहितो धम इतिकर्तव्यता. दिमिः सम्यनिेधित इति स्वया यरममनुतिष्ठासुमि, भीमती मीमादैव सरणीकरणीया । अमुमेवायजुपनिनध्नन्ति महपादा-- धरम रमीयमाणे दि वेदेन करणात्मना । & इतिकरैन्यतामागं मीमांसा पूरदिष्यति ॥ अत्य च पर्मीमाप्ताशाच्चत्य नेमिनीयदशीनत्प्रयया स्पटमेव सविज्ञायौ शमि, निरहाुनिरेतच्छलं प्रणिनयेति [ स चायं जेमिनिर्मगवतो वेदन्पासात्सापरेदभिनि. गायेति तच्छि्यतेनापि मते । रिप्यस्यापि सतो मिमत ° प्रं जैमिनिदस्य- त्वाद्‌ ' ‹ धर जैमिनिरत एव ! इत्यादिपूषठिलन्‌ माद्रायग- सषटमेवाऽऽ्चे पति. पत्वं जैमिनेः । जमिनिभणीतानि पूप्राणि निगृदायीनिं शब्दतः पकषिघ्ान्यप्यधतो गमीराणि न बद्धिपुपारोहन्तीति य" भि करणया माध्यं प्रणिनाय सोऽयं शबर्वान्यत्ाबा. गण्या वचनधोरण्या ठोकोत्तरवयाऽधेभरिपादनस्या सर्वानपि ततत्न्त्माप्यकाराषा- चायौनतिषेति । फ मूयप्ता { माप्यप्रणवनपद्धतावेप एव मागर्‌ इत्यपि वचन गाल्युकतिकोटिमभिरोहति । शादीरकमीगरातामाप्य्ृतो मगवलादा आयो अपर {२1 स्वीयमाप्ये बहुत्र शानरीमेव छायपनुपसूरिति नैतदावेदितं माघ्यद्वयमनुशीख्यताम्‌ । तथा कििदघोदाहरमः-- शछावरमाप्यम्‌ ] ८ वप्र छोकेऽयमयशब्ठो पृत्तादनन्तः रस्य भरकरिया्ो दष्टः । न वेह किचिद्‌. वृत्तुपढम्युते । मवित्यं चु तेन यसिन्‌ सत्यनन्तरं वमेजिज्ञाप्ताऽवकक्पते । तया हि--पर्िद्धपदारथकः स कलिपो मभति। तकन वेदाभ्ययनम्‌ । तकिन्‌ हि प्ति पता्वकद्पते । भैतदेवम्‌ । अन्यस्यापि कर्मणोऽनन्तरं धमनिज्ञाप्ता युक्छ प्रागपि च वेदाध्ययनात्‌ । उच्यते-तादशी। तु पर्मजिजञाप्तामधिक्ृत्यायशव्दं प्रयुकवा- नाचार्यो या वेदाष्ययनमन्देण न त्म पक्ति । (घर्मः ्रहनद्धो वा स्वक्परिद्धो वा घ्र वेद्मिद्धो न स्तातितन्यः | जयाप्र- षिद्ध नतराम्‌, । धै प्रति हि विप्रति पत्ना बहुविदः । केचिदन्ये ष्ममाहुः ेचिद्न्यम्‌ । सोऽयमविचायै प्रवतमानः कचिवेपाददानो विहन्येत, अन्धं च- चत्‌ , श्करभाष्वम्‌ । ५ ततरायशव्द आनन्तर्ययैः पाहगृषयतर नाधिकारारथः । पूव्ृतपिज्ायाश्च फटत्‌ आनन्तास्यतिरेकात्‌ । तति चाऽऽनन्तर्य. त्वे यया धरमनिज्नाप्ता पूत वेदाध्ययनं तियमेनविक्षत एवं बरहमनिज्ञा- साऽपि यूतं नियमेनपिक्षते तद्र्त- भ्यम्‌ । स्वाध्यायानन्तर्यं॑तु प्मानम्‌ । नन्विह कमीवमोषानन्तरथं विशेपः । धर्म- जिन्ञाप्षयाः प्रागप्य्ीतवेदान्तस्य ह्मि त्तापोपपत्तेः ! तम्माक्विमृपि वक्रय यद्‌" नन्तरं ्रसनिज्नापरोपदिदयत इति" । शतसुनर्ब प्रतिद्धमपरतिद्धं वा स्यात्‌! यदि प्र्षिद्धं न निन्ञातितन्यम्‌ । अधाप्र- सिद्धं यैव शक्यं जिन्ञातिहुमिति । तद्वि शेषं भ्रति विप्रतिपत्तेः । देहभात्रं वेतन्य- विशि्टमालेति प्राकता जना छोकायति. काश्व प्रतिृन्नाः०) मन इत्यन्ये | एवं महो विप्रतिपन्ना युकतिवक्तदामा. सप्तमाधरयाः प्तः । तराकिचाये स्किवि* त्प्पिपयमानो निःप्रयप्तात्मतिहन्येतानरथ || चेयात्‌ › 1 ह्यादि। माप्यतः शमरम्वामिनः भाद्‌ मीमाय वृत्तिमरीरवदधगवायुपवपै इति भाध्यकररेणान्‌दितात्कनिद्विरोपपरिदरेण समीङृनाश्च तन्मताद्वगम्यते | प्र्‌ च नाद यावदुपटमामरे मारनीयानां दोमागथादुपवपचाये्रणीतं ययवदूवृततिमन्पम्‌ 1 {३} म, मृष्यस्यातिपमीरतयाऽथोनवगमेनपि्तमागेषु निषिषेषु करमतीनुनिधृपुः धीमान्‌ ्ाततु्यपमावो ोकोत्तरपतिमतव्मवानमद्कुमारियि दुषदिवण्डकीकावितमग्रथना- " दिकम्‌ । यच कतिप्यसहसम्रन्यत्तमितं ैकामिबुकतिमिः सर्वदमनो शब्दतोऽयतश्च अहुविप्तृतमप्यतिगमीरं श्षामरमाप्यै मनोः प्रभेव पदार्थनातं विशरद्यद्तिमात्नपुप, केति परीमाप्तामधिनिगपूनाम्‌ } ^ केदितयुगः मत्यवति्ठ्तिषिषृतमिदं वार्तिकं पव्िवृणौ दैस्यमावहुतीति नैत विरम्‌ ] आदितो हि माप्यमेव संकष्ठ ततोऽष्यतिपंतिहं सू्रमातं तत्कयं तु मामा. स्वरा विशादतमे रिवरणमस्मादसा मामा्नामरोदयेः पारमधिगन्सुं ्पवेयुः । प्रहत रतीमयम्माके यत्मामपप््रशप्य दुरवमाहतमस्य शान्त्य साकत्येनऽऽपाद्चूहं विषयान्‌ प्रतिषादवततेकोऽपि वाऽय प्रमन्योऽधत्वेऽपि मारतमुवमटंकरोतीति । त. स्सवयाऽवमर्भ किर पण्डितं श्रीमतो मद्रपदस्य न केवट माप्य विवरीतुं वितरोऽवाषम्डियपि हु माप्यऽनुक्तामाम्‌म भूयत विषयाणां प्रपशचं पोपप च प्मयैनाय नान्तरीयक एव तेगृचः भवन्वप्य बहुढीमाव; । यथा-स्ृत्ययिकरणे माप्य * जटुम्बरी स्था वेषयितव्याः इयारिष्छतीनां शजदुम्बरीं सूश्च पदा. येत्‌ 1 इत्यादिपरतय््ुतिविरोषान्पूजमृतश्रत्यनुराने जिज्ञासानुदयाश्च प्वरपतोऽ- प्रामाण्यमूरीकरतेन्यमित्याशयिष्ट शबरस्वामी } तच्च स्व्पतेऽभामाण्यमन्वियतावाधि- ताथोबोषतात्वस्मम्‌ { मदृकुमास्टिसु यावच्छुतिदशनं तापं स्तीनामनयुष्ठपकत्वह्ष- ममापाण्यं म पुमरनधियतार्थावोधकत्यरूपमपरामाण्यिति व्यानहार ¡ "विरोधे स्वनपे- पमू० ' दति सूत्रतानपेशषद्स्य समान्वतोऽपमाणापेत्वादननुधापकत्वरप्ामाण्यवि- वक्पाऽपि निरे एवैयाश्भामणय स्टतीनां गरविष वातिकङते | प्राचीनभेयायिका {व॒शावरोऽपि पतिपाषरयिपापा अतुमित्रिजनकस्वममिमन्वागो जिजञाप्ताया जलुमानादनतमूरीशय प्रत्श्चतौ न्त्यां निराफादूततया निज्ञाप्तामा. बुदुनुमामेव म प्रवतत इयन्ञावमूटकष््तेः स्ैथेकापामाण्यमङ्गयकर्ीत्‌ | बर्तिककारसठु-नगरसितेन 'मेमानुमानादौ न्यमिचारदशेनादनुमित्साया अनुमिति. जनकत्वं भष्यानक्षाणे भूरमूतं शतिमनुमिमानसतस्वाः सवैयाऽ्माण्यमत्दिष्णु- रननुापकत्वस्पमपरामाण्यं ल्ययातिषठित्‌ । एषं सू्ांि स्यटानिं तम तपनातुपपेयानि माप्यवातिकमनुतेदषद्धिः । अम्यदप्यत्र चोद्यमवतरेत्‌--वार्विककारो माप्यङृन्मते तत्र तत्न व्युदस्यतीति | तेद्पि माऽऽत्मन रपो ] खव्रुदधाम्युज्ययवदनायंनतरोपवभनं न सण्डनमपि तु [४] पण्डनमेव । दस्त निप्यस्षातं श्रर्या युक्तिधास्या कमपद नियम्‌ ्रन्यकारो न कथचिदपि शिष्टमयीदामतिद्ये्प्युतोषुयेदेव मूटन्यं पण्डिते च । जते एव ताक्िकतुटचक्रवतो गदाधरः- "नदि कस्यचिद्रन्थक्ृतो विप्रीतटेषनं युकति- अशदरततुत्तिद्धो बाकम्‌” हति प्ाटोपमुदट्कयत्‌ । दतां दारशनिश्चनां प्रन्य्ृतां सरमि- मनानन्तो मुवैव र्पन्ति ' वार्तिरक्च्लण्ड माप्य्ृतो मतमिति । पोदश्सण्यामस्यां धमीमासायामलत्यन्तिमा चतुरघ्यायी, या ` संक्ेका- ण्टमिति स्यवहियते । श्राम्‌ द्रादशच्कषण्यां निर्णीय भूयो म्यायापौरिवेत्ततो 'विप्रकीणाम्‌ वेदवाक्यार्थािदेपरथण सम्यद्‌ निभतं प्रावर्तिष्ट चतुरषणी ] नात्र प्रत धिकरणे तेगतिरेक्ष्यते। सेक; सेकटकिरणे विप्रकीणाने वेद्वाक्यायोनामस्तिन्काण्डे प्रतिपान इति रंकर्वद्मण्डपदध्युतत्तिः । अप्र च प्रायशः सूतरण्यन्तरोतन्नानीत्य- षृगम्यते केम्यधिदन्यानतरेम्यः { यच्च॒ देचिदाविस्मिपुषींमासाद्वस्याच्यक्ाू्ये विशतिृ्तणार्मकस्वम्‌ । भातो च्रह्मनिद्गातेति प्रित्ानं ठ ‹ अथातः करत्वर्पुतपार्षयोर्जित्ारितिवदैक शापयेऽप्यवान्तरपरतित्तमिदादुपपद्यते । घरम्रह्मणोरमयोरपि त्रयेण वेदुप्रतिषद्यतया वेदुमतिपाधापेनिणौयकत्वं मीमाहापरयोगनमित्युमयोरपि मागवोप्यदेषैक्राघ्ये ते- स्यति । वकर्मृृ्टानतेनाडैक्िकथेयःपाषनत्वहेतुना जमिनीयविचारपतिज्ञाविष्यत्वस्य मक्तण्यनुमानात्‌ { बद्यणोऽपि नहप्रएयादिषु दैदतातवेनान्दयादेवताप्राान्यतदमाव- रिचिरे देवतात्वेन ब्रह्मणोऽपि विपयतयैकशक्चत्वं सूपषादुम्‌ । इति । तदेतदशनद्धेपम्‌ । चसमणो जैभिनिमतिज्नाविषयतेे पोढराख्कषण्यां छयपि चह्यविषार्‌. 'स्याददयमानत्वा्महरश्च वि्विस्मरणयोरेमान्यमानत्वात्पोदरध्सण्यां षतुरषण्वां च प्रतिपादितो न्यायानो मिपो विरुद्त्वाच रामेद्‌ एवाध्यवत्ततुं युक्तः । कतृ भेदाश्च | अन्यो हि जमिनिः प्रणिनाय धर्ममीमो्तामन्यश भगवान्‌ द्वैपायने मर्म. भातम्‌ । प्रापिदधथायं 7पायानां भियो विरोषः। यथा -देमतिपत्तौ एरिषा नियम्येत यभणस्लदुषाख्यत्यानुइत्या्टमिकिकणदेवनायाः-दन्देनेददयमाप्रस्पल्ेने गुणत" मिनि युक्िमपम् जेमिनिः। व्यामम्तु देवताभिक्रमे देवतानां यागे सनिषानं हविरभोदतवेन प्रायान्ये च रोचयते ] अवान्तरथतिक्वानं॑तव्रोपप्येत, यप्र प्राषमिकी -्रतिकोमयमरि विष्य करोनि 1 प्रते त॒ घरमरुब्दस्यनुष्टययागादिषरलमेप्रतिपस्या छथंमिद्पि ब्रह्मवायकत्वामावायैमिनिश्नप्रायानिक्याति्ता नोमयमायारणीति ब्रहमनिन्ना. साप्रतित्ताया नावान्तरप्रातितात्वे मुकं यक्तम्‌ । यदपि म्नायप्रतिपाचार्पप्रातिपादुकत्वं [५] साषारणर, तथापि द्वौ मागावान्नाय्य विमतौ पूर्व्पकराण्डयेन । पूवक्रा्टे प्राधान्येन करम प्रतिपिपादयिषित । उत्तरकाण्डे तु परं ब्रदैमेति वतत्काण्डविदर्‌. णाय पर्ययं शा्धयोखरयमम्ुपयन्तन्यम्‌ ¡ फडनिज्ञाप्यचोदनाप्ृततीनां भेद्रैक- शाठ्यं न नदीति } यया वैतततया सुषयटं शिख्दीङृतं शछारीरकमीप्नायां भगव. लदः। यशोक्तप्‌-अदौ्िकमभेयःसाघनत्यमुमयोरषि दुल्यमिति । तरैतन्मनोततप््‌ 1 दिविषे किवः गूयते सपि निरपेत देवि।अम्युदयापरपर्ययस्य देरेयतः स्ा्नतामापद्यते धरमनिज्ासा । जहममिज्ाप्ता पनर्मिरतिशयस्य श्ैवर्यापरपयायत्य तिस्तः साधनमिति निशवग्रचोऽवमरैः } तन्मनागपि नाऽऽशङ्कनीयमेकविधभेयःसाषनत्वपुमयो- रपी । नाप्यतश्वोयमवतरति ब्रसणो न्रेुदेदयत्यसपिमवति जैमिनेः परतिज्ञविषय- त्वमिति । मैतद्रसादचनायाचतीतुपनिपतवा्नायमानं प्रशिदानन्द््से प्रं ब्रहम; अपि. हु चतु्येतपद्पिपाचं त्यागोदेदयम्‌ । उपिपत्मतिपाचत्रल्लणोऽध्वरमीमोप्ायामृनम्यु. फमरात्‌ । ' चानि पर्माभि प्रपमान्पाप्तन्‌ ' नदि धर्माधर्मौ चर्त आवां स्व इ म देवगन्धर्वा न परर इत्याचतततेऽयं धपोऽयमवमे इति । य साया; करिय- माणं मंसन्त स धरमः। यं मन्ते सोऽय इति । चरतो रय्यायामयत इषः! इति उस्याऽप्तम्बषूयायनुरोयेनानुधेययागाद्विव पर्शव्य पर्त पोडशबकषणीकृतः 1 अय धर्मद मनाभिञ्चाम्‌ः-तत्र बहवो बहुधा भर्मशव्दायं कल्पयन्ति } सरा हि-अन्तःकरण्य वृ्धिविशेषं यागादनुष्ठाननन्वं धर्ममाहुः । सौगतास्तु-- क्न्य ज्ञानानारजन्या वप्नाम्‌ । जहताप्व--इदतस्यान्‌ देहार्मका पृण्यविरेपोत्रान्परमाणूत्‌ 1 मैयायिकराः-- मदृष्टापरपर्यायं विदितकर्मनन्यमत्मनो विरेषगुणम्‌ | मीमाक्ैकदेशिनः-मपूषम्‌ ! मेवा मन्य पाके मषकुमार्ि-- अन्तः्ररणद्रर्यादौ वासनाया च वेतस । प्रेष च पण्येषु नुगरगेऽपूजन्मनि ॥ इति ॥ एवमेव केचनाऽऽगमाद्यायिनः-वेलवन्द्नमेव धरमेमाचक्षते मागववान्ु-अयं हि परमो घम योमाऽऽत्मद्रोनम्‌। इति सैगिरन्ते । रेतिह्यनिदन्तु-भानरः श्रयमो धर्मं इति, ( आचासनषी पूर्मं इति पठन्तरषरू ) स्याहुरृनिति । ५६) वामागम्बु-' यतोऽभ्युदयनिःभयसमिदधिः स घर इति प्रतिना ! अभियुक्त वृडामणयन्तु-नदि सप्यातपसे यमं इति तदुव॑नति 1 इत ॒रमपयु- द्ल्यमाना पविप्रतिपत्तयो बहय क्रिट तन तमोद्धप्य-ने ! ता सरथा अपि कियताऽ प्यरेन निरद्विप्रतिपचिष्वन्तमूता इति नान पुनम्तदुटेनाय प्रयतामहे 1 षव हुषा पिप्रहिपरिमोवरे धमैरन्दयिऽपुमूवद्गवा्भेमिनि । चोद्नार- प्षणोऽ्पो धर्म ‡ इति । त्य चार्थो वेत्बोितपरेय.साघनताको यागादिकरेयाकयपो घम हनि ' तानि धर्ीणि मयमान्यासन्‌ ` } इत्याशया यागानिर्ूपक्रियाया- [8 (~ ~> (+~ > = ~, [कका "प एव चमेत्प्रतिपाद्नात्‌ । न केवट श्चतिरेव, ‰द्‌ टेकगेऽपि यो हि यागमनुतिष्ठति त चार्मिक इति प्तमाचक्षते । ‹ घर्म; स्वनुष्ठितः पुंसाम्‌ › इत्याद पुराणेष्वपि अनु्ेय क्रियाया एव पूमत्व प्रतिपायते । धर्मं वर्‌ ‡ इत्युपानिषचाम्नानाचरतिततममि म्ाहूरमद्ना तिया एव पतवमवीयत ॥ आहु्रमभेवाय मट्पादा -- भयो दि पुरुपपीतिः सा ट्रव्यगुणस्मेभिः 1 चोदनालक्षणेः साध्या तस्मत्तिष्वेव पर्मता । अन्यत्साध्यपदृैव यगादीननुतिष्टः । धार्मिकत्वस्मार्यान योगादिति गम्यते । पृ्वादीनि च धर्मस्य फलानीति व्यवस्थित । चित्रामोदोदहनादीना दान्बुक्तानि फलानि च । तस्माचेषयेव धर्मत्व धर्माणीति च दर्शनात्‌ । छिङ्गसरयाविनिरधक्तो धर्मेशव्दो निदगैनम्‌ 1 इति । ता च चोदनाटक्षण इत्यस्य चोदनाप्रमाणकं इत्यर्थ | उ्तणशब्दं प्रमाणक्चनोऽ ष्यायवचनश्य दो मीमापायाम्‌ । तया च चोदनाप्रमाणक्त्व धम्य तिद्धम्‌ | तलुन क धरत इति पंचिद्विचारयाम क्रिमय धर्मोमाणक एव्‌, शिवा ्रत्यतादीन्येवाम्य प्रमाणानि, उत चोदनै उताहो तयोर्वफय › आहोशि^्मुचय इति 1 तम धर्स्यातीद्धियतया, प्रतयकषदि्माणानामप्तामय्योदरमाणगरोऽय यर्म इति शक्य कचम्‌ । ैतयुदम्‌--मानाधीना मेयसिद्धिरिति न्यायविरोषेन भरमपदा्े एव नाऽऽमान ठमेत 1 तहि प्रत्य्ानिप्रमाणगम्य पवेत्युच्यताम्‌ | न । स्वगैयागयो साध्यप्ताधनमावम्य निपुणमातिनाऽपि प्रत्यक्षतोऽनवगम्यमानत्वात्‌ | न च योगिपरत्यत्त गम्यत्व तम्येत्ि वाच्यम्‌ | अविच्टि्ारया मावनया जायमान येोगिप्रत्यम मनि- प्यमाण पुर कयतदामवगदहिन १ मावना दि नाम-अनुमूनम्य विपयम्य पुन पुन समर णारिका वृत्ति। प्ता हि मृता्पिथिणी स्यान जातु मविप्यद्विषधिणी | त {७ यतु कादयपीयाः पूनः प्रातिमशृषणो ज्ञानं पय प्रवतत हत्यमननि, तदपि मनोरणमात्रम्‌ । वदध त्ता टिदनामापतादिततमशीटत्वान कापि ममाणमावमपप्यते, पुतं प | प्रस्ोदनयोरभिन्िपपतेन दिवस्य सपुषवयो ध न पर्परमिपि जनयितुः मेषि | परत्यक्षं हीद्धिययेमप्योगनन्यतेन वियमानार्षमात्रे गृहात, भदना वििद्धिकोचं मूर भवद्धावि च बतुं प्र्याययति, अनधिगताभेनोधक्ाम- यत्‌ ¡ तप्माधोदे॥ केव परमं प्रमाणे ष । च्या हि नालति. प्रणेता, यस्य अआप्रमदादिसोषशरोद्नाऽमामाण्यशदुकलद्धमाननतामपयेत । = अय कितवं श्रदुपरटुण्यतेपद्नयेमलु्ठीयमाने ययाधवानादि, पनित करतुननय- फृषाधामयेभ्यतापरपादके यणा दक्षितखानादि ¡ मपरं.च एरपनिषएर्पमिदापितफ़ट. पाष यया दङपूणपृपतादि | श्येतानि यथायं केवटकरत्व्ै,प्तुयुकतपुपार्थः ेबुरया्प्रिति च व्यपदिदयने । एतत्ततमनवगच्छन्‌ धारकः कवु कुर्वण यैदयमप्यापययेत्‌ + आतमनः प्रायवायपुपननयेत्‌ , सामो च केषादयेत्‌ । जतो हि पमकारमितते मवाैमितिमुनिशवयोष्याये निन्तातचते ऋतव्या । येना दुठीयमनिन पृत्प्य प्रतिपयते घ पृत्ायैः | यपा यंतननु्ठिेन घर्मं षं नायते प पुपा्तदनयो विहितः करतवेः । तथा च शाकषमनयज्ञाननःयेच्छामिषय- पायन पुरपा्लवम्‌ । दं पुनः पुता्थतव यमाकापमेसव्यततं परिमा ममि पतकानाम्‌ [ त्तु इतरेच्छानथनिच्छाविपयतवल्यं॑भमो्ेकामजन्ये पृते मेप्रते च समेति । इदं पृनक्तताधनमूतकरियादििति महैसक्षणयम्‌ । ^ नेतं पत्रय कद चाविरेषादनुषाहं चातुकर््ययिक्रियी, कतौ दमि, पेण चथारोऽप्यभिककीणाप्तरदीप्पिते एाधयेयुतारतम्ये ' मानापादयुकतलाबेति केमऽ्यटविनरकहमे फवाकणिनि-'अदि बारन्याद्नत्यशुदि पीयेत दति ] तरेवरभिकमिवोशरगय ते तेषु नििततेषु तत्कर्मणो विधानाच्छूाणापिधाच मरवणिकानपिव वेदविहितकमसधिकार इति परतीवते। यथा-यो ब्राह्मणस्य व्रतम्‌, यू राजन्यस्य, अगरिकता वैद्यस्य ' ‹ वद्वि बराह्मणस्य यह्यसाम कुया, पाम राजन्यस्य, रायोवाजीयं वैशस्य " शसन्ते ब्राह्मणोऽगरिद्पीस, रषये राजन्यः) शररादे वैद्यः, › ' वतन्ते बराह्मणपनयीत, प्रप रलन्पमू) शृगादि वैदपप्‌ › १्याटटि उपनयनवावयेूदरसयानि्शादुपनयननं स्यात्ते | अनुप. नस्य च वेदाप्ययनामावभैवमिकेत्ेवध्ययनमनुषानं च व्यततिषठते न शूष । कयं तहि पयकानिपद्सयपत्यादीना शरोनवरमेलयिक्रजन्युयि। इति वेनवम्‌ । फमव दि वचनं य कपोत १ । परवक्षमेष हि मनकी शरतिपरे शरपमु रथकारोऽ- {८1 पनमादीद ! ' एतया निषादस्थपतिं याजयेद्‌ इत्यादिना तयोराषिकारम्‌ | म ष, मस्तु शूद्रस्य ' ‹ दृविष्छृदापायेत शद्रस्य › अपि वा प्ल्पवदन्त शूद्रा पिट । ' तस्मद्छो भ दुरात्‌ दुदर › | इत्यादिवचनानां नागर्कतवतू कथमपतुहुूषने शसयाधिकारमिति वाव्यम्‌. । मस्तु शूदर्यतयदीन्यैविलययवाद्‌ स्सा वाक्वान्धधितानो ब्राह्मणानां पयभादिप्वेकचिकारं प्रत्वाययेु ' र्वादिषु ' तस्माच्छ यङेऽनवक्छ ° इति श्र्यन्तरायत्नानिृतस्य शूद्रस्यैव म्तू चितमिति नौषयेयुः । इतपाणि तु रथकारागिू्रपरखेन मर्मदसपरसेन वा नेतसपावि। य़ केषित्‌--पातद्विदषिहितकरमोुष्ठानापिकारं सदवणेमावारणमाचज्ञाणाः सपर्ेकने समर्थयमाना भपरि नापतरपन्ते, ते तु मन्यामहे शासतमहिमोविमैव चच्छन्द" सकत परतिपद्यते, गात्रः शलिकएण्तदयं मतं लमण्डयगरोटिमाटोकते । यदि शाद्ेणेव सरयव्भतावारणो बेदातरिकार्‌ इति तैः समस्यति रद पूपोत्तरममापतयोरपदू्ाधिकरणे दुततति्यल्लध्िनी स्यात॑, को हि नाम ततोऽप्यविकमेतन्मीमतित । एवमवतितायामयिकारविन्तायामनुतिठपुपएपिकारी सवण्यजञानपुपहपनेव फर प्रति पत्यत उत यदः यवृनत्यद्ानि शक्रोः्ुप्ह4 तदा तावद्धिसमतं परधानं व्वनेव फट प्राप्यत इति वरिचिचिन्तयामः ! ननु पवदधसमुचितमेव परषां फट प्रविवुमीश शति पुषं कचम्‌ । अन्यथा प्िथेदद्महगे तदम्नानमानरकयमापयेतेति येत्र! आम्नातान हि प्कठाद्चानां नित्यमित्िककाभ्यनिषिद्धादिकमेपु साधाः रण्यनोपयोगः पमस, तत्र॒ धावदयं स्वंदधोपतदव सुकान्यवमाम्नातानाम" श्मानं काम्ये करमणि नान्तरीयकतया चरिता्सवािदप्मोगे च ष्दाविन्तमग्रनो- पसंहाराशक्स्या कनिचिदङ्ान्धनुपिष्ठततमि सप फटमश्रवीन । परशाताप्रत्ययाधिकर- णम्ययिन शरालान्दर प्या्नातानों गुगक्रियायद्गनापपतंहारस्याहकरकवतय परपानमु ठे ते गुणाः सैमन्ते। प्पे चेतत्‌ चे । सतुेवदाप्रोगमतिपादगेु पूष पु र ुनम्तया मौ्मातया नः प्रोननं यावता म्वायेन नि्भिनीप्यमाणानपोन्‌ सम्थक्‌ प्रयेगिपूपनिनव्य परयन्ति कपूरा" गौरि, भेमवम्‌-कलपतेम्यः दितयर्वादाविमिध्रसाान्तरविमभिन्यायटम्यविष्युष पहारतिपयजनः श्रयोग्क्चमाव एव वितायेत 1 कर्मणः शेयशेपिमावोपदेशत- देशोदाषतन्याधिक्ारविषागदयो विया नैवान्त्रा ममामा केवरं दपमूमिरयगन्तु सर्वते । श्रतुपवोगं पाटमतरेण व्यन्त इति क्िठ वद्यशब्देन (4 ८ य्यपदिदयते । (एरचीमित्याचक्षते' ' चं पादग्रहणे ` शृयादिष्वकरतरततापरि-'* माप्िभेः प्रयोगस्य सूचकानि सूतत्वेन व्यपदिहयनते ! इति दि पवामान्यतः कलप- सूषयोभेवो कुं सुशक । सवत्र वेदनिरूपणपराः पमृलर्निणोयकथ म्वाया मि सायामिव संग्रथित इति न जातुचिद्पि शङनीयं गताथैतं मीमपियाः कटपपूतैः | वसतुतो मीमोताशाद्च श्रयोगश्वास्ं चे नान्ते विभिन्नमपि तु परलरमुपङगीणि एकमेव पलं पपाद्यतः । ममाप्य हि कियत निर्वै प्रयोगकासेण तदुष्ठतश्यम्‌ । यथाऽयुरवदे धिचारः भरयोगशयुमयमपि सममेव पचत , एवमेवे मूमृषरिकपपूत्रयोरकविषयलं सूषपादृम्‌ । तानि च कलंपूत्रामि वहुमिकरपिमितदूनि म्यपूनिपतत । यथ्‌] चरनेदे, आश्चसयनं पंख्यायनमित्यादि, इप्णयनूर्वे, आपस्तम्न) गौषायन, मरन, कठः वपरस, वाधूर, मानवादीनि,शहवुरेयि-कात्यायनपा रय दीनि) सामदेदे-द्ा्ायण, ान्यायनमोमिरीया्दौनि, अथववेदे पौरिकादीनि | अथ मीमापतायां वैविदरदवे च प्रजन्धाः प्राणायिषित ताश काधिद्नो प्भिच्छमः। अन्था " + + प्रणेचारः मामाप्नादेनम्‌ (सूत्राणि) , [नेषिनिः , ४ परतः उष्वैः ४ मीमाापुत्रषाष्यम्‌ १, शनरस्वामी 9 ४ वार्षिकम्‌ ( छोकनातिक तन्तवारतिक महुमरिकः । इयर) विविविवेकः + . माषनाविवेकः मण्डनमिश्रः वरिधिमधिवेकः न्यायकणिका वाचष्पतिमिश्रः शातदीकका म्यायरतकर; पवतारपिनिध्ः भ्यायरत्ममाल # तरमरष्नप्रू # ॥ आपर्तभ्वाश्वलायने-वधियन- -हयापा -मदद्रःन- वख त दाष्यायण~लव्यायन सदिर- सद्ायन-ष्ट मयु-गौतम कात्यायन -दीदिरपरातिभिरमदर्पिमिवरहिभि प्रणीतानि कृपपश्राणि सारतसपि एष्याल्यानि छभामद धति सानन्दं निवेदयितलकण्टते चेत, । २ परर्ठरश्ति कलायनस्वेदामिषानमिप्यािधु्तषि १ #) ग्रन्थाः न्यायपुयाः तेनास तैमिनीयन्यायमाडाविस्तरः वरिधिरषायनम्‌ मयूषावरिः | उपक्रमपराकरमः बदुनकषप्रमादय तिद्धान्तचन्दिका तिद्धान्तषन्दिकामूहा्विवरणम्‌ माटविन्तामपिः भाद्दीप्कि माटरहस्यम्‌ | मादरम फयत्यवादः विन्तामगिः ५ ¦ शन्रमान्यत्यास्ये परुविमडा परकरणपधिको { नयक्िकः नयत्िकर्दुपिका मुबरोधिनी मीमातन्पायप्रफयः ` प्रमावी यार्तिकामएणम्‌ मीमप्तापरिमापा पूर्वमोमा्धिकरणवीमुदी मपपपरहः मीमापागाटप्रफादाः कुन्तिः शामरमात्यकरििरणम्‌ पीमोपराचन्दिग [१० प्रणेतारः | भायवावार्यः अप्पय्यदीक्िताः रामङ्प्णः विदेधरूरी (गामामद्रः) संण्डदेवः सा्कररायः, शरद्रान्डेधरः प्रमाकरः सशचिकनायनिधः मदनाय; वदरा; रमिधरसूरौ आषपदृवः दमुम्डः श्रवेद्भरे्ररमखी कृष्णयभ्वा रमङ्ृष्णमद्यचायेः ठीगा्षिमा्करः मट्शंकरः दाुदेवान्वरी गोकिनदमुनिः बह्मानन्दप्रस्वयः [१1 अन्यद्‌ विपिरसपयनलण्ठनतन्मण्डन-दुख्दारीकषाद्गनतिदक्ति--मादाटैकार- शा्रभाव्यव्याष्यादीपाशिलप्रभूतयो ग्रन्था उपटन्धा सुपटठ्घाथ बह्वः शरयने अन्धानो परण .च वीवोपरे काठनिणयेसैतिदयदिद एव परमागमिति नाध न्याप यामो टेतनीमत्मीपम्‌ । ष्वपि दयनेए पराच नव्ये परन्पतो दिपिषाथकाष्ठति। एचिदुमयेः परतान्पपि भिदयमे 1 एं मामाप्तायामपि जरनमीमा्का न्यमीमहिकाशवेति मन्थता शविन्मतचिभ्येण परनयान््मणयन्तः कामवरि सोममिव ष्णन्ति मौोपराशासखस्य | ज्ञनिप्राभाष्यविषये, बहु विदन्ते प्राधो दाक्षनिकाः } ्रमाण्यमप्रामाण्यं च स्वत एव जन्यते मृद्यते देति सांल्या जानन्ति! नपात दवे अ प इत प्रनियनि 1 परीगताप्त्वपरामाण्यं स्वतः, प्रामाण्यं पतं इत्यातिष्ठन्ते । मीमाय पुनः प्रामाण्ये सतः सप्रामाण्यं परतथेति समाचक्षते । . अनम्याहदशापलन्ताने सदेरोपपत्येऽुमानादिना भामाण्यं जायत इति नैयापि. कानापराकृतम्‌ 1. अपर मीरमासकाः-, पदि हि क्षां ्वगतं भामाण्ये स्वतो निश्चेतुं = सनुत समति निश्वपात्यन्तामाष एवे स्यादित्यन्ध्यरेवाशेपप्य जगतः सपयेत | न हि प्कीऽ- ति्ीयमानोऽ्यैः परतो निवेदं पायते, प्रस्यापि तदवदेवाहमर््ोत्‌ | अतो य॒त्र कापि षा स्तैः पराह्यत्वमद्धीकरणीयं तदवरमुत्स्मैतः सर््तनिप्वेव प्रामाण्ये एतो गृह्ये इत्य- द्मीकाएः 1 रच स्वते पराहते प्रापमिषन्नानहुाधयतव, तदप्रामाण्याग्राहकयपिच््ञान. प्राहुकप्ासग्ीप्कयत्वमिति यावत्‌ । एतादृशं स्वतो प्रादत्वं मीमांसकानां पिष्दपि भेष युन्ये । मुदारिनिथमते- मये घट हत्याकारन्तानोत्पतिद्वितीयहये महं जानामीति वद्धिपयकोऽरन्यवप्तायः पपुतपचचते, तेगैव॒तदवदविशष्पकत्वावच्छिननवकावतवस्पं भ्राम्य गृषचत इति तवपरामा्पमरारिका यवती जानयाहिका पतमप व्यायामः सैयोमादिस्मा वद्यो परदोऽवुनयमस्रायः, तद्वपयतवं प्रामणयत्यम्ुषेयत इति ष्ठी आक्ातवोपपातः 1 प्रामाकराप्व--्ानान। स्वप्रकाशत्वेन = पटमहं नानाभीत्याकारकन्यपमयेमेव प्रमाणं स्ममनन्ति। तन्मे स्ानमहकपामगरपदनदधयपनिवगो दिपिका. प्रिगिहातजन्यत्यवसायातमक्रहिषयत्वातस्वते पआर्रतव प्रामाण्यप्य मूषपदृ | [ १९1 भाट पुन.--अय घट इत्यादिज्ञाने जाते ज्ञातता नाम कथित्स्विपय पापो घ उप्पचने, तदटिहकामुमित्या प्रामाण्य विपी क्रियत इति प्राथमिवेग्रराहमतय तस्थोपपादयत ! तन क्षानमराहकप्ामभ्रीपदेन परामर्शपटितपतामभ्रीपरमरहे तज्नन्वामु मितिग्रदविषयत्वासरामाण्य स्वतो ग्राह्य स्पते | ४ 1 अया-वरमीमापका विपरहवती देवता नाह कु्तीति विचिदिष निरीधरवादिततेटै ताधिविशयिदुमीटते केचित्पण्डिता -वसतुतो न मगवा्ञैमिनि प्रयाचरूयौ देवाना वि्रहवस्वम्‌ । माप्यट्च्छवरम्बामी पनरम्युपगम्याप्यविपरह! शब्दमाघ्रमथी दैवता कर्मण प्राधा-य स्वाह परिपणैता च निरावाधमुपपाद्यिव्यामीति प्रोदिवदेन देवतान १ विप्रहत निरादुवाणो माप्यमाकट्याचकार नावमिक्स्य देवतािविरण्य | सोऽय तरयो मूटोऽभिमपिेतेच्दधदा्यतरवमनवगच्छन्तप्तदुदिते कमणि निभेरमनाबह तश्च देवताकिग्रहमेव बहुम-यमाना अद्धप्रधानादिकरियाजातमगणय-त कर्म॑णो वैकल्यमेव सपानयेयुरिति देवताना विग्रह एवापदभूते क्मेकटयपिष्ववैकतान मन्‌ सपद्यत इति परमायतश्च देवताना विग्रहामावो वह्यवादिना, स्ा्यादीना दाशैनिकाना च प्मत । जीपायिकविग्रहाङ्गीतरण तु न स्तामन्नस्यमश्चवीतेति | अत एव॒ मगवान्पूत्रकृद्पि स्पष्टमेव निराचरे देवताया पराघान्यम्‌ । तावौवावगमयते देवताया श्रीषान्य, कमेण निर समवेव्नानामिल्याकूत सूत्रकृत । शाच्दूीपिकाकासृतयो निनन्धकागर जवि विग्रहवत्वमम्युपगम्धेव देवनाना एटनातृत्व श्राान्य च निराचकरु | उत्तमीमाप् याम्तु वित्तदाग्यानिन धनमुपासन प्रचिचारायेष तो “ वदहुस्त पुरदरः › इवयादिमूतां वदविरपि प्मय्य॑मान विगरछ॑स्व दोकोपङृतय उपन्यमा-त्सु | तेषा गूढोऽयमभिप्तषि यद्यपे परमाथेत एव विप्रहवच्व।माव पूर्वेत-त्रप्तमतोऽम्माकेमपि स्वये मवत्ति, मन्दा कम्पाय पुनधिततकाग्यायोपा्ना प्रवतेयेम, तया चौपायिकंविप्रहतीं देवतामु पापतीरन्‌, ज्ताननिष्ठाधिकरार चनुविन्देरन्‌ । दोमते चैतदूिम्रहवती देवता, सनिर्षाय परिगृह्य मुकवा तप्यति प्रप्तीदति चेति, इति । ष नैत पथ क्षोःश्षम म यते ममाप्तक। - अम्युपगतेऽपि विप्रे सनिहित हवि स्वय देवता कर्ममूनिमुपप्तय मुनक्तीति विरद्रोऽयमशो न शक्योऽम्युपगन्ुम्‌ | न चामुञ्नाना प्रपरीदतीति युक्तम्‌| न चाप्रप्तनना फठ दद्यादिति सराप्रतमू-न चाद्दाना फल प्राधा न्यमश्चोतीति पमज्ञप्म्‌ । मरवा तिहापतपुराणेप्वापि देवतानाभपि तपशचरणक्रतवु एाननहयाच्नान्म-नन समीहितमिद्धयनुकीर्तनाकक्मैव फ प्रपतविुमीटे | मन्दाधिय भ्रदवान्वम्तु कामभ्रम्यतु निवतैव फटनाघ्रीति | वो टे नाम सचेता श्रषुषीत स्तोक मण्डूकाः यम्निरयच › मनेतनाशचौपयिवनम्पतय + ज्वा गावो हनुदन्ता अशवरूमा अध्व 1 [१३] चिषिष्रशकस्करणादयश्च देवतास्व येषु भरुयमाणा शपि यदुः पिर षटं प्ाधयितु भृपणुयुरिति । न चात्र ्मितन्यम्‌--अतियेः भीतिमुपननपिहु क्षियमाणा पत्या ययाऽि पिमा मदति एवं देवतारषनायो यामो देवतप्रघानकं एवेति । आतिषिमोनस्य प्रमाणान्तरेण ताद््यावगमात्‌, तत्रापर नातिपिर्मोनयिुः फठं ददाति परीयमाणोऽपि न त्तौ स्वगादिप्दानयेरे, तादश सत्कार एव यष्टम सेषदधितुमापे सागवत्‌ | ˆ यु "मम व्व वदतोऽपि वाणी दुष्यतीति हरिसरणमेव शरणम्‌ । रति एण्डदेवष्‌. सने तद्वदािपो सितस्य मेत्यपेविवक्षया योजनीयम्‌ 1 जय मीर्मापतका जीवात्माने कीददामम्युपयन्तीति प्तमाटोचयामरः--जादिवताव. च्छर्‌) हृददिाणि मनो बुद्धि प्रणांश्ानालमत्वेन समर्थवनप्ततप्ातषिणं दविष्ठं प्रटोवनन्धिनं नित्ये कतारं कलमो च समामनन्ति | सुखादयः कनिदाशनिता युणत्वादूपदित्यतुमनिन देहादिाभात्तदतिरिकतात्मातिद्धिः । चैतन्यस्य चु शरीरपरमवं ना्तीतयवयं तदाशनयतयेन चाऽस्य इत्याचक्षते ारीरप॑यत्थो बम्धस्तद्मावो मोक्षः, कर्मणा निप्यजनानां देहानां यः प्र्व्तः, यथ्यनुतयत्ानौ भागमावः स मोत इति यावत्‌ । कर्मनित्तो रि बन्धः वर्मश्षयदिष नदयति। स॒ च कर्मक्षय, यो देहादविविक्तमनन्तमनरमदुःखमात्मानं जानाति, तस्य देह. सुप्रयोगार्त्य फटोपोगेन सदिप्याति । ततश्च तन्निित्ते शरीरे पएरतितेऽनागतानें च कर्मणामनुघायदिवाषि्देहान्सातुत्कतेतयन्ा्नन्धः शरीरेण भवति| स एव च , शत्येते मेक इत्यपवमे इति च । स्वपतु मुतारतम्यरूपः स्षयिष्ुश्च मवति। त्र घ प्रपाणयन्ति-- । यद्र दुःखेन सेभिन्ं न च ग्रस्तमनन्तरम्‌ 1 समिलापोपनीतं च तत्पुखं स्वध्पदास्पदम्‌ ॥ इति वचनम्‌ । ˆ ` मीमांठकाः छि महापटवे चानम्बुपगच्छन्तः ५ यः कद्पः स॒ कल्यपूवैः इति भ्याप्त्याऽनादिर्यमनन्तो जगद्वहा प्रेत इत्यतिषठनत । यदाधरः चिम ^ १ तदेत मन्यायैवादादिस्यः श्रवीयमानमाद्मरिन्तनं देवतानां भगवत्‌। यास्केन निर भपञथितम्‌-वत् चाये निृशेऽयौ माध्यः! पँस्पतिम्यम ए जपौत्पति्य्‌ । क्मापोलोमयवरि- ध्यम्‌ । निखमसयविष्यम्‌ । माद्‌ माम्यादेन देवतायाः सरवडपपयत इति 1 ममत, शते), एरया, ' दविधा, हूषा चैति 1 उं च-- 1 “हीना न निन्द सुरेव सा स्यादेवान्मत्यः सथ्यगमिषटयात्छः 1 पर्िकषयेऽप्यष्यव्यन्ति शिराः स्तोतुं न परयन्ति गतिं यतोऽन्याम्‌ ° ॥ इति । [१४] त्पादुयेर्क पुनः पटममिपंवायोत्पादयेत्‌ 1 ‹ मरयोजनमदुदिदय न मन्दोऽपि प्रष्‌- पते” ¡ यदि नीविदिप्रयिण्यनुकमैव ठेनमित्तमिप्येत ताऽपि न मागिनी, दुःखदरीम- निमित्ता छयनुकम्पा सवतिः न च यष्टेः प्राङ्‌; श्ारीरिणामस्मनां कििदु-खमस्ति िनानुकम्प्येरन्‌ । अतोऽनुकम्प्यामावान्नानुकम्षा समवति । अथ॒ अप्तत्यपि दुभि सुखस्यामावात्तनिपित्ताऽनुकम्पा समवेदिति चेन्न । तथा पति तयाऽुकम्पया भवत मानः परमेरः प्ुलमेवैकं खनेत्र दु खम्‌ । दयते यैषा षष्टिः सुसदु.सोमयातिका । न चापि शद्धनीयं परमेश्वरस्य स्वतः रिचितपरयोजनमम्तीति । आ्ठकामतवन्याघतात्‌ । श्रीदायौ प्रवृततरिति चेत्‌ । कीडा हि विनोदनन्यहुर्भव । न चाप्तावाएपुतप्य सम वति। तदनवाह कृतार्भतारक्षणमैश्वय तस्य मन्येत । क्रीडा चाल्पीयपती हि रमयति । ` समस्तमूषरादरिविषयो नगदिम्बरचनारूपो महाय्यापारोऽलिषटिशसूपो न क्रीडया विनो. द्यति | न वा चित्तमनुरञ्जयति । किं च यदि सिता, अनुकम्पानिमित्ता, संमिहीा तदि निमित्ता स्यात्‌ । साऽप्यनुकम्पनिमित्तिति न भ्रमितव्यम्‌ । विरुद्धयोरनुकम्पैक हेतुकस्वापतमवात्‌ 1 दि च तिसृजषुमेगवान्ताघनप्तचिवः सनेदुत्‌ तदिकटः । नाऽऽद्यः ॥ तदानीं साधनान्तरासंमवात्‌ । षरमोषमाविव साथनपिति ब्रूम इति चेत्तयोरपि श्राक्‌ खेर . प्मवात्‌ 1 नान्त्यः । ज्ताघनम्य खष्टुः कापि सेष्टतवाद्शेनात्‌ । तस्मार्चष्टुरमावान्न \कदुचिदनीदर जगते , इति । अनुपरल्विल्मं षष्टं प्रमाणमुषयन्ति कर्मवादिनः । मृतठे धटाप्तखदशायामिहं धये नातीति यः प्रत्ययः स्न चामावं नाम पदार्थमवगराहते, जायते चाठुपटव्ध्यप्रपयीया- `दमावार्यात्करणादिति । 'प्रामकराप्तु-इहं घटो नास्तीति प्रतीतावपहनुत्य नास्तित्वं प्मेयामावादेव पष्ठ भ्रपराणे नाम्युपेयत इति संगिरन्ते । मायः पुनम्तदेतन्मतते न क्षमन्ते । योभ्यानुपटम्मोत्तर- पिह धटो नास्तीति प्रत्ययस्य किं बत्‌, आटम्बनमिप्यत आयुष्मता | मूतटमिति चेत्‌ । सत्यपि धटे तादृशम्रययपद्नात्‌ । किंच गवि नायमश्च इति प्रत्ययः, रूपे नायं { र इति प्रत्ययश्च किमवगाहते | न तावद्रूषम्‌ | तम्य अश्वह्पप्रतियेोगिनिसेदयेणापि प्रतीममानत्वात्‌ | जथो न मवतीति सानस्य तु प्रतियोग्यपेस्त्वम्‌ । मय गोरूपमिति च्‌ १ .तिह्दी नव्य हलि श्तीितडेत / शोतप्स्य तवाकष्वात्‌ ? नस्व्षयकिः योगिको गवानुयोगिकश्च मेदस्तादशपरनीत्यारम्बन इति वेत्तदिं कोऽयै भेदो नाम । किितरेतरामावः 1 समायाते तेश्॑मविन | पथक्तवारूयो गुणविशेष एव मेद इति चेत्तस्य द्रस्यगतत्वघ्वामान्यात्‌ + गुणान च गुणानधिकरणत्वात्‌ , ख्पं रपो न, रसो रूपं न, इति, इतरेतरा माव्रत्ययो न जायेत । तस्माचाक्तीति प्रतीतिविप्योऽप्ि कश्विदुमावाष्यः पदर्योऽनुपटाञ्विगम्य इति । [ १५) यदरचनान्तरेष ततन तपरानृतेऽमाव्याधिकरणस्वस्पत्वै॑मंमैरमयुपम्यत ति तत्मामाकणों मतमित्यक्रटनीयं पूषीभिः | एत एव प्रामाकरा अस्यातिकादिन इति भयन्ते ! ते दि शुकाविदं रनतमिति कञानघ्य भरपत्वमेव न्ग कर्मनि, स दि ज्ञानार्तं नगति परमेति मन्वते ॥ कथं ति रनताधिनः श्रुतौ ्रव्तिरिति चच्टृण-- दृं एतिद क्ञानद्रयं विधते । इदमिति प्रत्क्षत्मकं ' पुरोगान्‌ । तत्र दोषवशातद्तशुक्तितवविरेपप्यप्रहः । तन्मात्र गृहीतं एत्या पकारिदोधक्रमेण रजतस्ृतिं नमयति । जतो रजत्तमिति स्मरगा्मके रनतन्तानम्‌ । तच गृहीतग्रहुणस्वः सायमपि दोपवक्चाद्गहीततर्ताशिममो पादु्रणमा्रमवति्ठते । त दषुः शरि रनतयोर- पप्र नास्ति, तावतैव रजतमधेयानोऽपि 2 इदमि श्रवते न च ज्ञानद्रयत्ने कं दिरिषानन्यवहयर्‌ इति वाच्यम्‌ । साग्येरपि परयोऽपेपतमहामावात्‌ । तेषा च रभतस्तेः एरोविदव्यमाल्रहणस्य च भियः स्वहपतो विषयतश्च येद्‌ हीस्नि हितरनतमोचरततानस्षारूष्येण, इदं रनतमिति भितेऽपि स्मरणमहगेऽभेदन्पवहारं परामानाभिकरण्यत्यपदेशे च धरवतयत इत्या तेषां म्द | = इमां प्रामक्रराणामर्यातिप्यन्तो मछ वपिरीतत्यातिमाच्ते 1 भ्रव ए्यतिरन्ययाए्यातिरित्यनयौन्तरम्‌ । ` ^ यत्त केिदिपरीतल्यातिम्‌, अन्या्वातिमिनामाहुतर्मामाहशाढन्तानपूट. कमिति त्ेयम्‌ । न सिमिकायहणमेव भ्रानि शक्यते । अद्ध टिनिषी दितिः पमान्‌ 4 एकं एवायं नन्दो न द ' इत्येवं चम्द्ररय दित्वविनेके विसषमनुपतद्धानोऽपि चपा श्रद्धिवं प्रतिपद्यते । कयपियं प्रतिपततिवियकाग्रदनिमित्ता स्यात्‌ । एवभवगत्िकं प्प: सुभे दिग्त्रमं प्राप्नोति । तत्रापि कयं भिवेकाग्रहो निमित्तवापपिगच्छरत्‌ । ति श यदि स्र्यस्नत्यडे तादाल्यमवमास्त्ते, न इुकिरनतस्यख इति व्यवस्या, तदव मास्यमेदाद्वमासस्य पैरण्यमनुतदध्यिव । तथा शर कथं दमतां श्रुतौ प्रत | तस्मादशिव्यवह।रोपष्तये भृतयुपपत्ये चाति किदन इत्यतदयमूरीकरणीयम्‌ । तत्र चान्यत्र सन्ते पद्य तदनधिकरणे देशे गृहातीति । अन्ययाल्यागरेवैषा पिपरौतघ्या त्पपरपथायाऽन्युरतेन्याति प्राधाना भ्रधट्कम्‌ | एतदेकमेव मीमा शाद्स्य वियतो मदमतप्व सतिप प्मधविदुपरप्‌ , यत्‌-पेठन्तिनः स्यपि कमबरह्ाघान्याटिविषये मिथो विमाने । स्यवहारे मुवि मेष कयमद स्वाय वरते ््दमारक्यन्ति | अत्त धूमे च प्राहुरमियुक्तं < [१६ वेदान्तिनः ' व्यवहारे माह्नः › इति । न खदु वेदान्तिनामुपनिपत्तसं िरथ्यो- धच्छतां स्वातन्त्येण शाद परणयतां यथेष्ट प्रक्रिवयाव्यूहस्चने नातैकाम्ततो दुदाव) नापि वा वैेविकादिदक्षैनयतायाः शरक्रियाया आग्बनम्‌ । ततमन्यामहे महमतमेव शषालरतिद्धं क्षोदक्षमं न्यायोपदृहितं रचिरतमं देति द्रदिष्ठोऽयं प्रत्ययो वेदान्ति- नापिति। अवतिष्ठत पूनः पारमा तते विभिन्नम्‌ । शादम्यादा एनमंदिः कामपि हदयहारिणीमिव दौटामापादितेति समुषादेयतामापन्ना वेदान्तिनाम्‌ 1 वि एतेन च मीमाप्केषु निर्निमित्तं निररं च कैधिदर्रतैः समुदधाम्यमानानि दूष" णानि ' निरीश्वरबादिन इति ` ‹ फमैवादिन इति › । ‹ अत एव भगवत्पाद्‌- शंकराचर्िरेवन्मपं खण्डितम्‌ › इत्यादीनि प्रत्यार्थत्तानि वेदितन्यानि । किच म्भ्य घट इत्यादीनां ज्ञानानामतीद्धियतयाऽनुमनिनैव तत्िद्धिरिष्यते । न युनसितररिव क्ञानविषयकम्रत्यक्षमनुभ्यवस्तायादिकममिमन्यते । फं तदनुमानं यत्‌- स्तानानि प्ताघयिघुमीे 1 घटादयः पदार्थाः प्रतयक्षादिन्नानोत्तरं परोक्षा अपरोक्षा इति म्यवहारिपयतामाययन्त इति सवेननीनम्‌ । दतचाऽऽपरोकषयं परोदय च काथेमूतं स्वकारणं विज्ञानमुपकरपयति । यथा हि गम्यादिक्ियाः कमौदिमृतेषु प्रामादिषु संयो- गादीनि फटान्ुपननयन्त्येव ज्ानक्रियाऽपि हि पतकर्मिका सती कर्मभूतषवयषु फलं जनयति. तदेतत्कठमापरोकष्यादिकेम्‌ । कायीत्कारणमनुमातन्यमिति न्पायेनानुमिमीमहे । ्रवमिर्दु-षटः, रेद्धियक्ञानत्िपियः, तज्जन्यापरोकतताव्वात्‌, इति । निभेय्ि्धु~वीरमित्रोदय-दत्तकचन्दिका-व्यवहारमयूख-स्छतिचन्दरिका-दायवि- माग-विवाद्चिन्तामणि-विवादरत्नाकर-मिताक्षरा -देमादरपरमृतयो निबन्धा मनु-परा- शर-याज्तवस्वयप्रमृतीनां स्यृतयश्च मीमांशालप्रतिपादितनिकराषयान््यायानुप्जीव्येव धर्मत्वं निणयन्तीत्यवश्य धर्मशाखमतुशीखयद्धिरिदं शालं प्माद्रणीयम्‌ । बाक्य- शालं रित्‌ । एतदनधीत्य न खड नितिचिकित्सं शालाः शक्यः सृप्रतिपततुम्‌ । केचित्पुनरनाध्ातशाखगन्धाः किं बहुना स्तातशा्ञास्रादा अपि कतिषये सवैदान्ञ- प्रदषभूतमपीदे मीमौप्ताशाच्न पौरोहित्येनोपजोवतं भिशव्राह्मणानेमिव प्रयोगरपनिश्चाय- केतयोपयोगितामाप्यत इति मन्यन्ते । मन्यामहे सोऽयमेषा मतिविपरयाप्ः | यतोऽ युत्मादिता न्याया वाक्यतासपयनिर्णायकरतकर्पत्वाच्छ्क्या रोतिकेप्वपि वाक्येषु योन धतुम्‌ | न केवमपरष्वेव दिके, न हि वेद्वक्यानयुदाहृत्व ब्युत्ादरिता गुणा दोषा वा दाक्यान्तरेष स्वमा पानः) न॒हि नामातरधमपि छृतं मधुरात्तं पररसना माप्य विपरीतं.मवति। अत एव राजकीयनियेप्वपि, दायकिमागद्ण्डयादृण्डयािदिपये [१७] म्ीमापन्याया एवे शरणीकरणीवा नान्तरुयकततथ। संधत्त इति ततोऽपि पुस्मेवादग- सयते छौरिकादिव्यवह्‌रेपयोगितवमस्य शशछप्य । शि्टकोपययिकरणमनुपेदता तुनैतत्निरोहितं यत्‌ तततदशमेदेन भ्वतेमानानाचारा. मव्यवस्पापयितुमिद्मेव शाकं भरमवतीति । तया वेदानतादिशेषुपरसमानत्रयोमामती्रमृतयो गमीरतमा अपि अरन्पा मथि मीमप्तप्ययैरे मृताप्तं विवेषयम्तीतयहो भस्य शास्य पवैदासरोपकारकत्यम्‌ । प्व न्यायानां निधिः क्रिरेपः | अत एव चामिचुक्ताः पालतिऽछिन्न्यायमाद्य-न्याय- निन्ुनयौयरलमाद्य-न्यायकणिका-न्याचप्ुषा--न्याय्रका इत्यादिशब्देरव विमूषिताम्‌ नन्धान्‌ परामैङुः । कथं तदन्वीधिक्या न्यायशाश्चत्वन्पददेश्च इति चेत्तत्र भरपाणिरधपरीसणं स्याथः पराथोनुमाने वा| तदित ्यकरते तच्छातम्‌ । एतत्पुनवौक्यानामेनि्ौयकतव यत्या विरदयहीत्यनयोर्भेदः ¡ यत्र मीमा्कानामितदौनिकैः सद महानविरोषो यश्च पामासाशाजस्य, बहुना मारतीयधूमसयैव जीवादुः) सोऽयं वेदानामरीत्येवततदमदो, ति्त्ववाद्‌? भमा- ण्यवाद्शच सभं पास्यते 1 अघर दाल्नामतरष्तः प्रत्यवतिष्टते । उत्पन्नो गकारो नटो गकार इयापापरप्रतीति- मचद्धगोनामनिल्यतवं तीवतषदधम्‌ । कय॑यिद्रणौनां नित्यत्वामबुमगमेऽपि तदातपूील्स- वेदानां नित्यत्वं द पवया नसगच्छते। , फाठकादयश् समास्या: सककस्वमेव भेदानामुपोदरयम्ति । सति च सककतव पुलपतेबन्धनिनन्धनदोषसेमावनया प्रामाण्यमपि न यथावत्संनाव्यीति । तया हि-पेदः परगमाक्रतियोगितायच्छेदकषमवन्‌ वाक्यत्वात्‌ । मापतादिवत्‌ । इत्ययुमानेन वेदानां परलयेयत्वम्‌ । पुरपा्च कटयन्छापाद्यः । तें सर्ञत्वदेरे त्वीशवर एष्‌ कर्ता कप्य. ताम्‌ । भत एव त्रयो वेदा अनायन्त, अ्नेकवेदो वायेयैनुर्वद आदित्याद्‌ इत्यादिश्चतिरेवाचछ उलन्तिमिति } पकमनं सततत तणुवन्ति भीमासकाः-अीक्रिकः अपुवौत्मा च देदर्धो न कषु. निदि ुलोमदधनातेपभत प्रयते । जनारोपवनतथ युद कय वायति पियषः | कोढककादपकादमास्यासतु ऽक्चनातिपायेनाप्युपप्ने | स्मर्यते च वैरेप्रथनः पर्व, कठो दि केषिमां सासामध्यापयानिूवेत्यादि न वमिकु्पधां [१८] हि प्रवचने कथं कोठकववतैव समार्ययित, कत्वे पुनः करपरकत्वादुज्यते समाल्या सेयमिति वाच्यम्‌ । अतिशययेगेनाप्ाधारण्यं कटस्यैवोपप्यते { यो हि परम्पर्याऽ- विच्छदेनाध्यापनपर्नितो बभूवेति । [ क उक्तानुमानं ठ-वेद्‌ः प्रागमावप्रतियेगितावच्छेदकथरमामाववान्‌ › अस्मयैमाणरतैकः स्वात्‌, आत्मवत्‌, इत्यनेन, ससप्रतिपितम्‌ 1 ' -प्रत्युत पूैकाटो न वेदशुम्यः कात्वात्‌ › वतमानकाटषत्‌ । प्राक वेदाध्ययन गुध्ययनपू्वकम्‌, अभ्ययनत्वात्‌ अद्यतनाध्ययनेवत्‌ 1 वेदा न पौरुषेयाः सेप्रदायाविच्छेदे सति, अस्मर्यमाणः केत्वात्‌ । इत्प्रादिभिरनुमानैः पौरुषेयत्वस्य समूटमुनमूडनात्‌ । नु जस्मयमाणक्नुदकूपाद व्यभिचार इति चेन्न । ततापि पमान्येन कतू्मरणात्‌। ६ ५ ५ ॥ि स आदुरामाववच््वदु्ीनाच । वेदे पुनः प्वैननप्तमाद्वियमाणत्वेऽपि कर्ुरसमरणं पौस्पेय. त्वामाकृमेव स्फारं स्ोरयवि । ` यदिहि वेदानां कता कृथिदमाकिप्चतोऽध्यतृपर्परयाऽवद्यं व्यापनुद्धकाश्दा- सादिवदस्मरिप्यत । न ह्यस्य जातु दिस्मरणं सेमवति । यागदेः फटप्ताधनतायाः प्रमाणान्तरामोचरत्वात्कतै रे विश्रम्मदिव सव वेदारयुषठने प्रवतैरन्‌ू । तत्कथं बत कता विम्म्येव १ अकयं हि स्मतैन्यो न च स्मर्येते तेन स्मर्हन्यत्वे सति, अर्यमाणः कत शधाविपाणवदात्मनोऽमावमेवाध्यवप्नाययेत्‌ । येऽपि स्ायोपं पौरुषेयता पमर्थयन्ति तेऽपि नैव परम्परया तत्र कतृिशेपस्मरणं प्रमवन्त्यामिषातुम्‌ । प्तामान्यतो देन कती- रेमनुमाय्‌ स्वाभिमत यं कंचन ततर निक्षिपन्ति । केचिदीश्वरम्‌, अन्ये दिरण्यगर्भम्‌) अपरे भनापतिम्‌ + इतरे त्वे । न चेयं ्िप्रतिपततिहुपा परम्परया दकता मन्वाितसमयेमागे कचिद्वकदटयते । न हि मानवे, मारते, शाक्यग्न्ये वा कतूविगोष प्रति कशचिद्िवदते | तसमात्सतैगयले सति, अस्मरणात्कदरमाव एवाध्यवपतातुं योग्यः। यचोकमगनछवेद इत्यादि तत्न मनेन्म्‌ † ° श्रह्म छयंमु, वाचा पिरप नित्यया * इत्यादिश्रतिविरोषेन * अघ्त्रवेद्‌ " इत्यादिश्ुतीनाम्चिना क्तापित वेद्‌ इत्य्परत्वा- वगतः | स्छतिरप्यत्रोदाहतैव्या-- ५ अनादिनिधना नित्या वागुत्खष्टा स्वयमुवा । स्वयमृर्प मगान्‌ वदां गतु: स्वयमुवा | शिवाया ऋविषरयन्ताः स्मतरिऽस्य न कारका; = इत्यादि | {१९1 कलि, पौस्मयत्वकाद पर्वयः त्रिमिदं बौत्येयत्वं नाम विदह्यत भगयुप्पता | कि पुत्ाधीनोसिकि्युताहो मानान्ररेणार्थुपरम्य रनितत्वम्‌ । नाऽऽ; । {त्वात्‌ । आकाशवनि्याे सदेगतानां कारतो देशतश्च कमदून्यानां वणोनापरनिप्योचारणकम- विशिष्टानां पूपेकमानुस्मरणनिपरित्ततत्सदशोत्तरो्तारमवतों वेव्व्द्वाद्यानां पृरषा- घीनोत्पतिकत्व्यास्माकमपि संभतिमत्तेः । न दितीयः | कालिदिपादिकृतसुवेशादि- साधारण्यपत्या ठोकोतत्वाभयेन पर्ननमादरणीयलातपपततेः । किं च को पाऽ पुरयोऽमिप्यते भवता मि कथिनानूप्यः, उत योगी, भय धरः { तथापि नाऽह्ः क्षो मिनारपदेः, भुष्ये धर्मादिज्ञानस्य मेद॒ननयत्वदिष तत्न तस्य कर्तत्वतुपपतत; ॥ न द्वितीयः । कापि योगिनो षमोधमादिपमापकं किं मादमिद्दरियमुताऽऽन्तरष्‌ । नाऽभ्यः | य्मपमोगिन्द्ियविमयतवत्‌ 1 न दवितीयः 1 भात्मयोष्यतद्रणातिरिज्ान- जनने पगतोऽपरमविप्ुत्वात्‌ 1 घमो पेयोश्वाऽऽत्मगुणतवेऽप्ययोप्यतवात्‌ ¡ एतेनानेककः पकोऽपि परास्तः । नापि तृतीयः । चेददीशरतिदधिरीशवस्थ वेदानां परेता दुल न्योम्याधयस्य दुरुदधरत्वा्‌ + न्छप्ीते अन्ये स्वयैव ध्यारादिकरयनानुपपतेश 1 तपात्वर्बस्मरणान्निरावाघभयीर्पेयत्वं वेदानाम्‌ 1 अ्ौर्ययत्यगिव चर स्वतः प्रामाण्यं नोधुवयद्धिमीमसतिरिव यशाः यीतम्‌ ॥ कष्द्निषठं छतः प्रामाण्यं नम~अनसिगताबापिताथगो धकतवम्‌ 1 ज्षधिनिषं स्वनपिगनानाधितारथविष्यकन्ञानत्वम्‌ । जपीर्पेयतवं नाम पूरवकारत्व- ल्यपकसमानानुपूर्वीकाष्ययनाविययतवे सति प्वैमनप्ादृदणीयत्ये हति, ज्मयेमाण- व्तुक्रतवम्‌ | कथया रेपततमदेतमानाम्परननयजनानानपे्तोतततकावुपूरवीकिते एति, अम्ययनवि- ` पृयत्वमू | ॥ (नियत्वम्‌--प्रागमावापतियोगितवे सति घ्व॑सपरतियोगिल्र । इदं यणेपरामान्यस्व, आदरपू्ीविरोपिशिष्टतततमुदायस्प्तं वेदस्य च नित्यत्मतरीसपेयत्तैव गतार्धिति म पुनस्तत्र विचायते । सोऽयमपौरेयो वेद विशनिमन्तनामवेयनिमधार्यवादमेदाल्विषः । मप्येव पवि प्य मगवत शाश्नापस्पार्भनिणीयकपिद शान्ञमु । पृमोप्काषु, आल्यताययुस्पविप्यकदरवदुगोधपुपयनि } [२०] यथा-^स्वर्मकापो यजेत? इति वाक्या्ञायमान. शाब्दबोधः स्व्गमाव्यद्न यागा दविकरणिका यत्किचिदितिकर्ल्याताका, अथेमावना राब्दुमावनाप्रयोज्या इति । टिडदिः प्रव्तनाया शक्ति", शाव्ठजन्यप्रत्ति भ्रति प्रवर्तनाज्ञानस्य हेतुत्वात्‌ । ्रवतेना च परानिष्प्ृ्तहेतः भवतैकनिषठो धर्मरिशेषः, अहमेन भ्रवतैयामीति प्रतीति साक्षिको धमविरोपः ] स च धमो योक दृच्छादिः, वेदे तु तदपतमवादिदादिनिष्ठः क्श- दृदौक्षिक इति चाऽऽकटयन्ति | मैषायिकास्तु स्वगेदिश्यकरो यागः, बटवदनि्टाननुनन्धित्वविशिष्टश्तिपाध्यत्व. विशिषटे्टसाघनत्ववान्‌। अयवा, इष्टतापनछ्ृतिपरध्यबवदनिशनतुषन्वियागानुकूक्‌- तिमान्‌ स्वरगैकाम इति शान्दुबोच इति । ~ ~ टिद्यद्धवणे प्रवृ्तिनौयत्‌ इति टिडादिन्तानं प्वृत्तप्तामभ्रीननकष्‌ । सामग्री च विकीर्पारूप। । तस्जनके च, इष्टसाधनव्वनल्वदनिष्टाननुबन्धिलङ्ृतिपताभ्यत्वज्तानम्‌ । अन्यतमामवि प्रदृस्यनननादूविनिममनाविरदाचच टिडादेललितयेऽपि शक्तिरित्याचक्ते । वैयाकरणाम्तु-स्वगकामामितरकतको विभिविषयो याग इति धात्वरथमुर्यिषे्यकं शाब्दुनोधं व्यनि । ~ ~ तदेतत्परमगहं प्कटशा्चोपकारकं श्रतं दुविन्ेय, ययि माप्यवार्तिकम्‌- तििभनयैः सुविज्ेयतामापरदिते तथाऽपि त सदापरपयो यावर माघ्यपयमप्द्य, अति. निगूढेन दुरवगाहतया यत्सत्यं विमनायितमिव भिज्ञापरकुटमुदीक्ष्, प्ियप्रवरम्‌- हामदलुलुकितभीमाप्ापापोधेमिः वेज्ञट्रएरस्यधीशुद्गिरिेकरमवपादशाटप्रषा- नष्यापकरमौतूतः पितृतश्च त्रिचहुरपूर्पमनुद्तमीमांसाप्ण्डित्यैः, अप्रशिवावताररान- मन्नारगुडिराजुशा्चित्यागराजमतिरानसमाप्तादितानवयविि्ममाप्ताकण्ठीरवादिपुगृहीतो- पापिमिर्नेलधीरियनायदालिवयैरनिरमायि ददयदारिणी यधार्थनाम्नी प्रमे पुम्प्टं धरका- शयन्ती ठटिता च मुपरप्तन्न प्रमाख्या व्यारूया, फर बहुना) ईमानेव शाल्तिपादानाधित्य स्रत पराच्यविदानास्यावहेऽपि काठे मारतमृवि जीवति पेरमगभीर मीमापताशा्मिति भैतदवधोऽल्युकतिवोटिमवगाहते । पण्यपत्तनम्पसुप्रतिषठितरिक्षणप्रत्ारकमण्डद्या प्रचास्यमनिन मीमाप्ाविचाल्येनोप करम्यमाणोऽयं प्रशस्यतम्तन्ववार्िकपतनायीडह तद्चावरमाप्यादिमहाभ्रनन्धप्रकारानरूपोऽ- क कस्य वा सचेतप्तशेतो न धिवुयात्‌ । इति स्याऽभिनन्दुनाह विद्याटयप्र- य्तका; ॥ * * 1२1 हदं पनश्मष्यायतयानं न युतं मन्यम । यच्छारमाष्यप्यस्व, आनन्दा" सामुदणाटपत्यकसापकैः प्ाच्फाव््रसाशनरनिरवति मुद्रणं तैन पूष पण्डितनिवरे | आस्ताम्‌ । उपोद्धतेऽलिन्मापतोऽदृषयन्तानिषयाकनिरीह्य मीभपाशाल्नि- ्ाुमिनै िरनाव्धम्‌ । अपर ठु दमद्यमगेऽसिनपू्रमप्यपरमद्िदिते मन्म एव सपश प्रतिपादितन्‌ किपिपन्‌ दृ दरी गहं गहं परेदु कृताया नीय तापा | परमापरसाखस्य" विरेषतततन्यवातिकोप्पदानद्मप्य्य॒पर्विपरिपर्तिनरि. देऽ दरारष्ये करके समाद्रणीयताया नापिकमविदनमावश्यकमुत्यामः। तत्र मीमा एव पं परमामिति पवितम गिन्ुपंहरापः । महामरहोषाध्यायः-दानगककर इत्युपाह-विर्पाकषशाघ्ची ॐ तत्सद्रहमणे नमः 1 इव्याल्यशावराप्यसंतं ___ श्रीमजैभिनिप्णीत र {~ @ + „¢ ४७ ॥ नेमिनि्ीत मीमापादन । अयातो र्मजिक्ञासा ॥ १ ॥ ( परति्ञसूच्म्‌ )-- सनम भन परवनिता येप्थषु भसिद्धानि पदा तानि सति समवे तदर्थान्येव वर्पकतट्‌ प्रणमत द्याठंकारना यितम्‌ 1 प्रमा (श्रयामि ुमुस्यम्‌ 1१1 दरावतैशवराल्य कृखदैवत्‌। शीपदरुरन्णिपतय साद यकाण्यथ्वावरभ्बनः ॥ कुरोन्यदं भ्धमतेन चिप प्रमामिधा शावरमाप्यसन्मणेः ॥| २ ॥ नाय परमकालणिको ममान इह खलु कलपयायीनयैत्ाचनी मृतय परिनिसवाय घर्मीमासा्ालं विवी पररिषसितलास्य पा ्रोषपृरतिदरय दिषययोननबन्धपिकारिरूपुन वं न्मितुमिदं पणम प प्रणिनाय-- अयातो धर्मनि्ासा इति 1 उक्त च वा्वकक्तरे यातो धमनिङगासा सूत्मा्मदि एतप्‌ । धर्माल्यं विष्यं वु मीमांसायाः भोजनम्‌ । इति ॥ (चो कार {१ १-\६) [ज्ञातये विषयत ज्ञातत्वेन च प्रयो जनत्वगकतं मयति 1 विषयप्रयो च शाङप्रयोननये सा्यप्ताधनमावर्पः हैवन्यः) ्रोननकमोऽधिकारी ट मवति । चद्रनन सुेगेतथमपि- दिषयो विशय ूतैपषस्तयोत्र शरादधेऽधिकस्ण स्प्रतम्‌ मयौजनं संगत्य इष्यमियुक्तोकत्या पसिवानमयनति् भमुदायात्मकम, 1 ५ प्णामवयवानां २ सन्यार्यश्चावरभाप्यसमेते। [अ० १पा० १७०१ मत्रेध्ियवगन्तन्यम्‌; नाध्यादाराद्रिभिरेपा परिकरपनीयोऽथैः परि भापितन्यो वा । एवै वेदवाक्यान्वेरैभिव्यीरयायन्ते इतरथा बेदधाङ्यानि व्यारयेयानि स्वपदार्याश्च व्यारयेया इति भयत्नगौ रवं भरसञ्येत । तव खोकरेऽयमयशब्दौ शत्तादनन्तरस्य भक्रियार्यो दष्टः । न चेह रिचिद्ष्टतय्पटभ्यते; मवितन्यं हु तेन यसिन्‌ सत्य- अन विय ५ स्वाध्यायोऽध्येतन्य ” ( त" आ०२-१५-१ ) इति विधि धाक्यम्‌ । पिप्यत्व च प्रषटताधिकरणयरकीमूतप्तशयाविशेप्यत्वम्‌ । सदशयम्बु गरिमिय विपि स्वगाय स्वाध्याया्ययन विधत्त, अतश्चाध्ययनमानेण स्वगफटनिप्पततेन धमेजिन्ताता गु्ुेऽवम्यात-यम्‌ , विं तु “ अधीत्य सायाद्‌ " इति म्डतिवटेनाम्ययनानन्तरभेव गु्ुदात्समावर्विन यम्‌ । अयवाऽकषरादिग्रहणपरम्परोषनायमानवाक्य्तनानार्थमघ्ययन वित्ते । ततस्तस्य विचारमन्तरेणासमवादध्ययनविधिवार्यात्‌ विवादोऽपि विदित इतिं गुस्ठुट एव स्थित्वा वेद्वाक्यारथरूपधर्मोऽपि विचारथित य इति । पूपस्तु न स्वराघ्यायाध्ययनस्याननाना्त्वेन त्रिथा युज्यते । शाखान्तरघ्य- यनदृान्वय यतिरेकाम्यामेवार्थज्ञानार्थत्वावगतेर्ििंफल्यापृत्ते । नाप्यवातादि- विभितदेन्ययननियमार्थतवम्‌ । अवपरातविये्दपणमासप्रकरणस्यतवेन तज्नियमम्य तद पू्मोपयोगस्नमवेऽप्य ययनविेरमारम्यायीतत्वेन शुत्या्यमावाचज्ञाङ्व्वानवगमेन तदप उपथोगाममवाच्च 1 तम्मत्स्वगारमेव स्वान्यायन्ययनमितयध्ययनमातदिवममाेऽम्यय मविषिवाक्र्े गुलवुद्ात्मावर्तितन्य न तु ततैव स्थित्वा वेदार्थो विचारयितत्य भ्रयो- जनामावाटित्येव सूत्राहाहखे पूप प्रि-- तिद्धान्तमाह मगवान्सूनकार “अयातो घमेनिन्नाप्ता' इति । तेतत्पूत्परर्धित पिदा सवमुपपादतु मूतपटक्रीमूतायशब्दा्थं निर्मयितु चाऽऽमारमते रो इत्याटिना मग बान्माप्यकरार्‌ । मव-- लोकडत्यादिभाप्यस्य पद्थान्संमचक्षते । भाप्यरारानुसारेण भयुक्त स्याऽऽदरितः पयर्‌ ॥ सभरैव्यारयाग्ुपालम्भं मत्यारयानं तथापरे । परिसेख्यास्तुती देचिदयतन्दस्य दूषणम्‌ ॥ (छोर वा अन्पा० अ० {-१-१-२९-२०) [० १वा०१अ०१) ˆ मरीमांसादरशने । : नन्तरं धर्मिन्नासाभ्यकल्पते । तथा हि-मसिद्धपदार्थकः घ कलितो मवि । वज वेदाध्ययनम्‌ । तस्मिन्‌ हि सति साऽपफरपते । तेददैषप्‌ । अन्यस्यापि कर्मणोऽनन्तरं घमैनित्नासा युक्ता मागपि च वेदाध्ययनात्‌ । हति वाकिन छेक इत्यादिमाप्यस्य प्वव्यास्यादिरणः परयः परद्िताः । त सर्वैव्याख्या-रसूाणां प्ाषारणी व्याद्या । उपालम्मः--मबदापादितिः छतस्य अयातन † इति पद्यस्याऽपनन्तयश्पेकारपकत्वस्य निन्दा । प्रत्याख्यानम्‌ ददरवाक्यानामेव म्याट्यापरयाप्तः सफलः } उपेतव्यत्वात्‌ । उपायपृतपूत्रन्याल्याप्रयाप्त- सतयफठ {ति तद्वयाल्यानिरगररणम्‌ । परिसर्या --वेदपूरािरोषे सूतण्येबन्यया नेयौनीति सूत्ान्यपानयनम्‌ । स्तुपिः--सूत्कारय परतिद्वाथकेपपूनोपदेशेन अं "प्रा | दति प्च पषा म॒तमेदरेने माप्यायेतया माप्ययोजनाएुरःषरं वार्तिके प्रपशचिताः 1 प्ोऽ्वपदव्दस्य दूपणनिति । अदिश पक्ष एवं माव्ययोनना । ण्छोके येष्वर्थेषु" इलयरम्य ‹ न चेद कविद््तषुपलभ्यते ‡ इत्यन्तो उरन्योऽयशन्ददूः पणपरः 1 ‹ भवितव्यं तु › इत्यादि ‹ साऽयकटपते * इत्यन्तः समाधानपरः | यद्र "छक त्यदिः"‹ स करतो मष ` इत्यनतो दृषणपर्‌ः । ^ तन्त * इत्यादिः ‹ साऽयकरपते इत्यन्तः पमावनपरः । तत्र प्रथमकद्पे दृपणपरमाप्यस्यायमारशयः । य्॒॒धुतिसूत्योषिरोधामावस्त्न सूतरपदानि प्रसिद्ा्ैकान्येवाङगीकरणीयानि न त्वध्याहारादिमिरवन्तिरपराणि कल्पयितव्यानि । इत्या येद्वाक्यानि सूत्रपदानि च स्याट्येयानीति प्रयलगीरवं प्रसज्येत । यत्र चु वेद्विरोधः पुत्रस्य ततनाप्याहरादिनो स्ययासवपरि्सनं न दोषमावहतीति सूचयित माप्ये ‹ सति सभये › इत्युक्तम्‌ । " जञ्रहुरदिभिरित्यवाःफ्यदे जम --जश्ुतष्दानत्तल्यम्‌ । भाष्िष्देन कि रिणिमादीनों पहः । एतेषा चोदाहरणानि वर्विक़ एव परपदितानि तवं द्रष्य { एवं यते पूते ्यु्ोऽयमधगष्े सेके वृत्ादनन्तरश्य वाचको र्टः । त्रादशरषौः परतयिगकारणं न वेदविगधादिक नोपटम्यते । आनन्तयाथकसवं च मेव युग्यते । कनिन्तय्रततियोगिनः पूर्ववृत्तस्य कस्याप्यनुफादानात्‌ । जत इमे शव्द कं अयुक्तैः वानातच्य इति । भवितव्ये चिस्यादिपरिहारमाप्यस्यायमादायः । अथङाव्दत्याऽऽनरपकऽ. सान्तरे वा कर्पयमाने भतिद्धिनाघापत्तेः; जानत्य पिद तददकतेव यत्विभित्पू्ृं करप्यत इति ‹ मविरन्यं तु ' इत्यादिना सामान्यतः परिहारममिः ; सव्याख्यशावरमाप्यसमेते । [अ०११ा०१अ०)) उच्पते-ताद्दीं ह पर्निङासामयिदर्यायशन्दं मयुक्तवानाचार्यः 1 या वेदाध्ययनमन्तरेण न संभवात । फथम्‌ । वेदवाद्रयानामनेकषिषो [~ ग~ ६ (५ [3 विचार शद वर्प्यते । अपरि च नैव षयमिह देदाप्ययनात्‌ धाय "दन्त वेदाध्ययन" इत्यादिना विशेषत परिहारोऽभिधीयते ! वेदाध्ययने कृत्‌ ेदाैविचारट्पधर्मिज्ञाप्ताया उपपन्नतरत्वादिति । द्वितीयके तु यसिन्पत्येव पवृते तदानन्तयं धर्मनिज्ञा्ायामुपपदयते । जय ॒शव्टोऽपर भरतिद्धा्क प्रकितो भवति । ताद्शम्येहातुपटम्मत्‌ । क्य प्रसिद्धा्कोऽयशाब्द इति दृषणपरपरन्थस्याऽऽ- द्रायं । पसपमराधानपरग्रन्यभ्य प्रयपरकरस इवाऽऽद्यां क्य ॥ ननु केढार्भ एव धर्म वेदवाक्यान्येव तत्प्ममाणत्वनोत्तरत्र विचारायिप्यतीतीदानी- मनिभेयात्‌ सूये च धर्मपदुमाश्रवणात्‌ चैत्यवन्दुनादीनामपि धरत्वस्मवा- दन्यस्यापि दुद्धवाक्याध्ययनःदेरनन्तरमपि पर्मजिज्ञा्ता युक्तेति वेदाध्ययनानन्तरभेव मेजिन्ञाप्ना कतवयेति न सेत्स्यति । करं च हानोपादानायै॑जिज्ञाप्ता तत॒ प्रागेव कर्म-या। जय प्म जिन्ञाित्वा वेदाथ एव धरम इति च ज्ञात्वा पश्वदधर्मावमोधाय केटोऽध्येय इतिं क्य धर्मनिज्नापताया वेदाप्ययनानन्तरथमित्यभिप्रायेण शङ्कते-नेतदेव- मिर्यादिना । अन भरागापि चेति माप्यम्‌ । आपि च वेदाध्ययनालाफीएतै मित्रम योननी- यम्‌ । यद्रा वेदा एव घम इत्याटि वक्ष्यमाणारथनिभये प्तस्यपीय शङ्का | तदा च येद- मधीप्य ‹ अथातो षमन्ता ! इत्येव सूत्र पठनीयम्‌ । अन वैदमधीत्थवानन्तरं धर्मै- जित्वा नानधीत्य | वेदमधीत्यानन्तरमेव धर्मेजिन्ञाप्ता नान्यत्कृत्वेत्य्दरय प्रतिमाति। तदैव वाक्यमेदामियाऽन्यतराये स्वीकर्तव्य यदि याऽनन्तर धर्मोजिन्तापता इत्यनूद्य सा वेदमधीतयवेति विषीयते । तदा वेदमधौत्यान्यस्यापि लानदिरनन्तर सा मवितु मर्हतीति म्न । यदि च व्ी^य, या. जिद, युदय सछन्दसति, विपे, ५ वद, के्‌ प्ययनात्परागपि पर्मजित्तात्ाऽपतन्ती न वारिता मदतीति क्थ ॒वेदाघ्ययनानन्तरमेव धर्मनिन्तामा पषिम्यतीत्यमिपरायेण शङ्कते मगवान्माप्यकार -नैतद वमित्यादिना । तादृशीं सत्या वर्दिप्यत इत्यन्तन्य परिहारमाध्यम्यायमाशय । वक्ष्यमाणा- यातिर्भयेन या राद्धा सा वेदवाक्यानामनेकवियिचारस्य वर्तिप्यमाणत्वकपनेन निरस्ता भवति । या च हानोपादानाम्यामित्याद्रिना राङ्क साऽप्येकविषेदवाक्यक्ारस्या- नअ ६०५५ मौमांसादथेच 1. पू धरमनिङ्गासायाः मतिपेधं रिष्मः प्रस्ताचाऽऽनन्त्म्‌ । नघेतदेफे' वाषयं पुरस्ताच बेदाध्ययनात्‌ ध्मजिक्नासां मरतिपेधिष्यति परस्ताश्चाऽऽ- नन्त्यं प्रकषिप्याति । भिवे हि तया ब्रा्यम्‌ । अन्या हि वचनन्याक्तिर- स्य, भुरस्ताद्वेदाध्ययनाद्धमैनित्नासा प्रतिपेधाति । अन्या च परस्तादा- च क = = १ , ॥.॥ षी नम्तस्ययुषुदिशति; "` बेरनधीत्यः-इयेकस्यां विधीयतेभनुयाऽऽन+> ^ वरीतमन्यः ~+ ् वर्थीति १ स्त} विपरीतमन्यस्याप्थकतावैफवावपतां दश्यते । किं र वेदे द्यमापताति । गुट सपावरिव्यवदषयानि च विचारः ठव्यानि। तथ शुकुल समावािए कयं चु वद्वाकयाने विचार- ~. काक . 8 ~. + ~ 1 य, यदित्येबमयोऽयुषदेशः । वेव, न तदि वदृषयवनु श ग्यते « एषं दि समामनन्ति विदमधीत्य स्नायात्‌ इति! ईहे च वेदमधीत्य + समाप 2 श्यन्‌ घम्‌ ११. शान्तान्‌ र 43 यने प्दृ्तिरिति शङ्कनीयम्‌ 1 दितकारिपित्रादिमिः परवरतितानीं परृतिपतमवात्‌ | यदपि द्वितीचकस एकलिन्वाक्ये वचोन्यक्तिद्रयापंमवाद्न्यतरय्रहभेऽन्यरस्यापिवानमित्यादि शङ्कितम्‌ 1 तजाऽऽनन्त्यविषिपकस्मैवाऽऽ्रयणात्‌ 1 अन्यस्यापि इति शङ्काया नाव, काशः; । यच्चस्सिन्पक्षऽधीतयेत्यस्याविथानत्‌ मागपीति चो्य॑तस्यापि वेदवाक्य. विचाद्स्यानधीतवेदेन करमवयत्वात्‌ तदवियनिऽपि स्ामय्य॑दिवाध्ययनप्य पूर्मा- वित््िदधेनीवकाशषः। किं च प्रदकतयोरववोव्यक्तयोरमष्ये नैकोऽपि प्रौतोऽर्यो निभीयते । येन पृतो्श्टाया अवकाशः स्यादित्याह-आपिचेत्यादिना प्ष्यतीत्यन्तेन ! # तदि विर्थयत दत्यवे्ायामार-किंस्वित्यादिना } ष्ययनानन्तरं प्माफततोरगरकुल- वाप्ननवृतिद्वाक्यविारयमष्ये वेवृवावयकिचिऽथदानयो्ननत्स्य तिद्धतवेनार- छएा्तवपत्त्या वेदुवाक्यविचारावेरोविगुरुटवासावततानरूपद्नाननिवृतिरेव रण्षणयाऽथ* शव्येनोपदिदयत इत्यः । अब्र शङ्कते यथेवमित्यादिना अतिक्रमितय्प इत्य. नेन | अस्याथमाक्षयः । वेदमधीत्य नायाति समस्या छाने वेदाध्ययनाना्ैविधा- नात्य घ माचनिकत्वेन प्रत्वानमयाय्रा्ठविचार्‌ एव दुरे बाघनी शृत । येवं तदति पूर्वरीत्या स्ञाननिवृिरक्षणद्गोकार इत्यः } वेदाध्ययनं पूव न स्यत्‌ इति वेदाप्ययने घ्ानपृषकाता प्रतीयमाना बाप्यतेतवरथः । एतदेवोपथाद्यति एदं दीत्यादिना ! १ भ स्द्" इ-२।२ कपायनणचे ९-१ 1 लनास्यन्‌ इति दि आप्म्बयप ¡उतर विदमर्धत गृषीतम्‌ 1 सव्यारयशावरभाप्यसतमेते । [अ० १पा०१अ०१] "> 7 <= +. सन्तपनर्थरुमवकरपयेम। टो दि तस्यार्थः ्माववोधन नाम।न च तस्या म्ययनमागात्त्भुबन्तो यात्निराः फल समामनन्ति । यदपि च समामन न्वीव, तत्रापि 'द्रव्यसस्कारकरभसु प्राधैलात्कटश्रतिरथवादः स्यात्‌” 2 जै स॒० ४-२३-१) इत्यथेवादता वक्ष्यति वति" नच' अधीतवेद्स्य स्नानानन्तयमेतद्विधी यते । न्त्राऽऽनन्तर्यस्य वक्ता कथिच्छव्दोऽस्ति। पृ्रमटताया धत्वा स्मर्यते नाऽऽनन्तरये । दृष्टयेता वाऽध्ययनस्याऽऽनन्तये व्याहन्येत ५ * न € £ ८ ~ € ८ 2/6 ८24. ^-^ 7.2 =+ ८ ^> कन्लम्य्न््ग् वन्न न न्ययन युवक स नस्क मृमध्‌ तुदुच्यत्‌ तदुरः इत्यादिनां | लनम्यवाऽवद्य ठ माश्रयणायः अन्यथा च्युत्‌ इतः र व्य. दवद्यमाशरयणायम्‌ | जन्य शून्य यो तयार चयनपातद्य्‌ ताप्य त ्थायुनरया- य नय प्रत्त । ल्रायायावावना हि टष्टसमवेऽदएटपनाया स्यव्वादराते न्याया दु्थौवत्रोपायाध्येनन्यत्वेन एवाहत। वेदो विचारमन्तदयय तादय्याममशराद्भचारमा्िप्य तद्वरद चान स्मत बाधते । तदिदमुच्ये वेदमथैवन्तं सन्तमित्यान्नि । न च देये तस्याघ्ययनमा्रादिति । तस्य वेद तया च॑ वेदाच्ययनमातम्य न क्रत दपि छगोदिरूष ए समाक्नाये 1 1 यदपि कचित्‌ तम्य फएटाम्नानमिव दृदयते | यया यं य॑ कतुमधीते तेन तेनास्य मवाति (ते°०२।१) इति। तदगि द्रव्यसंस्थारकर्म पराथवाद्‌ फलश्रतिरयं वादः स्यात्‌ हृति चदुपेनृतीयाये पर्णमय्यविक्रणे अर्थवादता वक्ष्यति | भम्य च सून स्यायम्‌ । द्रन्याणि च मम्काराश्च कर्माणि च तेषिति विग्रह । छर यम्‌- यस्य पर्णमयी जुरभवाति" इत्याटिवादयविदितप्ंताटिरूपम्‌ । सम्कार +य, इत्याटि ज्योनिो मपरकरणपाटितवाक्यविहिताज्ननानिन्प । कर्मपद सम्कारर्मण ध्यगुपादानादारदुपका रकर्प्रयानादिकिमपरम्‌। तेषु कटति । द्रव्यविषये तायन्‌ न स पापं छं शृणोति! शृति। सम्कारकपये व्रत ्रातृच्पस्य वृदे" इति) कर्मणि च वमे चा एतयद्नस्य तयते" इति 1 प्णंताया वाक्येन क्रत्व पभिनारिनुह्पम्पापितदशपूण माप स्पपरह्ातिकत्वर्यत्वात्‌ सम्काम्य च ज्योतिोमादिपक्रणेन श्रङृतकवुटाधीनयोम्य- तामिद्धदधारा कत्वपृतवात्‌, प्रयाजदिश्च दशपूणमामप्ररणेन तदयैत्वावगमान्‌ पराथत्वेन न तेषा फटक्रारूता समऽरम्तोति फटशुतिरयेवाद म्यान्‌ तरियीयमानद्र यादिम्तावरमान स्याति । एतावना विचारम्य म्मातिन्ननिन पिरोषमम्युपगम्य श्रौनत्वाद्विवारम्य छन जापकत्वमाभिहितम्‌ । ध्ररने वु विरोष ण्व नान्नात्याह-- १ छमनञनृष्या ¶ूवक्ाठे \ स= पिनि ३-८-२१ ६ 1 1 क ०९ 2 = (अ 4८2 छष्षणया स्वप पोऽयेः स्यात्‌) न वा हदं स्ानपदृष्टा ११५५५०५६. त छक्षणयाऽलानादिनियमस्य पुैवसाने वेदाध्ययनसमकाङ- न पराहुः, वेदमधीत्य सपाद ५ गुरकुखान्मा सपावक्तिएट `--एत्य श दृषाधतापरिदारायैष। ध ॥ सोलन पनन ----- ूरवमभिनिवैस्योनन्तरं धर्मो जिङ्गासितन्य भ्न चा्ीतवेदस्य -इर्यादिना न आनन्तर्ये इत्यन्तेन । येदुमधीत्य सायादित्यतर श्यः समानक्कयोः पूवैकारे ( पा सू° ३-४- २९) इति स्त्या उत्तर्कारत्वमात्रपुक्तम्‌ । तस्य चापतति याधकेऽन्यवदिवीत्तरकाडलः रूपत्वेऽपि सति वेद्विरोधरूपे बाधक, उततरवमातराशयणद्विदाध्ययनानन्तर धै जिज्ञा- पि न स्तिविरोष इत्याशयः दृता वाऽन्ययनस्पाऽऽनन्तये ग्याहन्येत रक्षणया सेषोभ्यः स्यात्‌ इति ूर्वमप्य कत्वा्त्ययत्याऽनन्तयै न वच्पमितयुकम्‌ । यद्यप्यानन्तयै वाच्य मवति तमामि प्रकते राक्यारथपसिेऽध्ययनस्व दायैता मस्येति तदनिेषाय = प्राज्ेषाभिनारणन्ययने ्काटतामानमव रष्षणया प्रहीतव्यमिति मावः वेदमधीत्य तावात्‌ इत्यन ज्ानशब्देनाऽऽ्वनमात्रमुच्यते ॥ तच ज्योतिेमादिः यत्‌ फलार दीकित्नानदद्व बटुकस्य भिधीयते । न चेताृशत वेदाभ्ययनानन्तरमुष दियमानमपि निवार विरणद्धतवते स्छतिविरोधामावशद्कयामाद्‌ न चे त्यादिना ् आहुरिस्यन्तेन 1 अयमाशयः-वेदमधीत्य स्नायदित्ययं विषिगह्चारिषप्यास्नाना- ममतम न्‌ त्वाह्वनमा्िविषायवः ॥ अनरेतितत्वावदृषटकमनापतेश्च । भवः स्नानशब्देन स्वबि- रुदधस्यास्नाननियमसय ततहचारिणा चान्येषां निदृत्तििव दक्षयते । तथा च पद्‌ मधीत्य स्नायत्‌, बेदाभ्ययनानन्तरमस्नानादिनियमं वयेदित्यप्ययनएमाषठिवाला- नोद्विनियमनातस्यागधिरिनेनोपिरत इति । न च अधीत्य स्नायादिति ्त्यविरोषधेमव्ययनानन्तर ग्रासय नुकं विय धे{॑जिन्ाय- मानेऽपि न वेदप्याऽऽनर्यक्य पमवतीयेवमेव क्रियतामिति वाच्यम्‌ । यत एवंकर- येऽपि न स्छतिविरोधः परितो मवति । तपा दि-दतन्त्यनुरोेनाध्ययनानन्तरं स्नान करियमगेऽनन्तर ५ लासवा भायषवेपाद्‌ » इति सत्या दारपार्प्रदः प्राप्तोति । अनम्तरं च कृष्णकेदोऽग्ीनादपीत इत्यादिनाऽऽानादि ] तदवद्यं विषा- गिद्धयवे यस्य कस्य चिद्ये करनयेऽघ्ययनान्तरमूपनिपतततो धिचारस्ततकाखघरृतति्ना- नमेव वात इति । ८ सन्यारयज्ञावरभाप्यसमेते | [अ० {१० १अ०१] इत्यथदाब्दूस्य सामर्थ्यम्‌ । न च वूमोऽन्यस्य कर्मेणोऽनन्तर परम- जिकास न कैनयेति । रिं ठु वेदमधीत्य स्वरितेन न स्नातन्यमन न्तर.धमां लि्गसितव्‌ पतययशबदस्या्यः ५ अतशशब्दो न्स्यापदेशंको दित्वे; । यथा क्षेमसुभिक्नोऽयमतोऽ हमािमन्‌ देशे मरतिवसामीति ! एवमयीतो वेदो घग॑निन्नासायां देतु- गातिः । अनन्तरं धमो जिन्नासितन्य इति अतःशब्दस्य साम्यम्‌ । धर्माय हि वेदवाक्यानि विचारयिुमनधीतवेदो न श्वलुात्‌ | अत एतस्मात्कारणादनन्तर धर्म॑ भिज्गासितुमिच्छेदित्यतःशब्दस्या्ैः ॥ एतावता स्मास्य कमस्य सानपदा्मान्ये सकटव्रहमचारिषरमनिवृत्तरूपे बाधोऽ- मिहित । इदानी यम्थैव गुर्छटवाप्तनिृत्तिरपस्य खान्य विचारविरोधित्व तलिषठकम- स्येव साधन न प्ववितोविमधुमाप्तमन्ञणवनेनादिनिवृततिनिष्ठनन्तरयस्यापि | अदात सद्गारिम्याह वेदमधीत्य स्नायादिप्यादिना परिदारांयेव इत्यन्तेन । वेदमधीत्य स्नायादिष्यस्यायं -गुरकुखान्मा समावर्िैवेति । गस्कुलवाप्तन्यतित्कि्तक्टव्रस्मा- रिथमौन्वभयेदरिति माव ] तथा चोच वारक] स्नानोप्लक्षिता चात्र निद्ट्ति्से्मनः । विरोधित्वेन बाध्येत न तु मध्वादिमक्नषणम्‌ ॥ तस्मादूयुरुकुले तिष्टन्मधुमासायवजैयन्‌ । जिज्नातेताबिरुदधत्वाद्धममित्यवगम्यते | इति । (शो बा० १-१-१००-१०१) अथरव्दाथमपरहरति तस्मादिति । धरमजिन्ञापतात पूरव वेदाध्ययनमेवामिनितैत्यै न तु गुरतुख्वाप्तनिपृत्तिमपीलयये । अत्‌ शब्दय निरर्यति--अतःवृच्द्‌ इत्यादिना । अत्‌ शब्दो नित्त सायाम ययनस्य॒हेतुत्वार्थफ इत्यथै । न॒ नाघ्ययनानन्तर्यामिवायिनाऽपशव्दे- नैव दृशर्त्वानुरोचेनाभध्ययनस्य निक्ताेव॒ता तिदधेति कं पुनरत शब्देनेति वाच्यम्‌ । यतोऽयरव्दमतरेणाधीते पुत्पो निन्नाप्ताया योग्यो मवतीप्येतावत्िष्यति न त्व ध्ययन्रिधिविहिताष्ययनमेव रैतुरिति । तथा हि । अत शव्टामायि दि स्वर्गकामो यनेतेत्यादिप्रतुविधय तत्वनुष्टारपिभ्य्थै विदयामपे्षमाणास्तस्सिव्य्थविचारमपि पर्ैवणताधारण्येनाऽऽतरयुरिति शूद्रा अपि कर्मेमबधिङरित्यापतति । सति त्वत - शब्दे अथ-केदा ययनानन्तरम्‌ । अनोऽीतवेदत्वत्तारणद्धदाथंमूतयर्पनिङ्गासा [अर्प्प०१अ०१] ममासादशचने । धरफीय नजिन्नासा धजिज्गाषा । सा ६. तस्य चातुमिच्छा -।-स कथं . निक्नापतितव्यः । फो धपे: फथेटक्तणः कान्यस्य - साधनानि कानि साधनामासानि पिपरयेति ! तत्र को पमं; कर्यलक्षप्र इत्यकेनेष्‌ मूम्ेण व्याख्यातमू-योदनौरक्षगोऽ्यो धम इति । कान्यस्य ` . साधनानि कानि साधनाभासानि किंपस्येति शेषलक्षणेन स्यास्यातम्‌। ह पुशपपरत्ं क वा पुरपो यणभरूत इत्येतासां मतिक्ानां पिण्डप्यैत- - मूतं ‹ अथातो धर्मलिन्नासा ' इवि । ८ करववयेति कम्यते । तया च स्वाध्यायोऽध्येदरन्यः › इ्यभ्ययनविधिना॑जनानोदेतेन परपाणमिव प्रकृताना वणोनापुपनयनप्कतानामध्ययनं विचारश्च विधीयत्‌ इति वेवणिके- पयेव वि्वलु ठन्यषु तानेव ठठभ्वा कुविषयः इता वन्तीति न समैवगैताधार- रणयेन विद्यां वित्ारं च स्वातन्त्येण प्रयुञ्जत इति शूद्राधिकारव्यावृ्िः पिवति प्योननवानतःब्दः । धर्म निङ्गासितुमिच्छेदिति । पर््नेच्छा मे मूत्रा दित्याकारेच्छश्रयो मृयादित्यथेः | न दीच्छविषयकरच्छा लोकेऽग्रधिद्धा । मन्दा्रीनौ मोजरेच्यरह््तानां मोनरेच्ययामिच्छादैनात्‌ । धप्रोय जिक्नासेतिं । नेदं िग्रहद्ीनपरम्‌ । प्रतिविकारभावस्यछ एव वचतुर्थापिमाप्तस्येष्त्वातप्कृते च त्दमावात्‌ । करि तु“ स हि तस्य ज्ञातुमिच्छा † इत्येव किव्रहुः प्द्नपरे म्यम्‌ | ८ धर्माय › इतति तु तदय्यैखपपषठचधेनिरेपम्रह्ण पूचनपरम्‌. । सकस्यापि वक्यमाणजञाछलाय्याप्यामेब प्रतित्ःयामन्तमौवं दशतेयतिं ५स कर्थं जिङ्गासितग्यः› इत्यादेना । तत्र ‹ को पर्वः कथंक्षणः ? इति म्या वयवाम्यां धर्मषवहटपविषयस्तलतणविपयश्च विचारः प्रतिज्ञातो मवति । * कान्यस्य सतपि › ति च िद्प्त्वरिप्तसासपकपरर्‌ + ' स्पधनमर्सा्ते " इति च पूरवप्यमिमततधनप्रदशेनपस्म्‌ । ‹ द्विपरश › इति च धमफट्प्रद्रीनपुरम्‌ | एतेषा परतिनातानां द्थार्यप्रद प्रद्ीयति मगवान्माप्यकारः ४ ततर क) पूरः? ह्यादन । तन ^ फो प्म; कयेशक्षणः › इति पर्मपमाणतत्त्रूपे. चोदनामूतेण सतरिे प्फादिकपाप्यायाभ्यं दिघतरेण परतिपयिते । ° कान्यस्य साधनानि › इ्यादि साबषििरध्ययैः प्रतिपादयत इत्यर्थः | + शेपटक्षणेन " इत्यत्र शेप च पदक्षणं भरेति विग्रहः | अच्यायानां बहुत्वेऽप्येकक्षनं लक्षणत्वस्पमामान्यामिप्रायकं ज्ञेयम्‌ | ^ पर › इत्यस्य विवदणम्‌ ' क पुरुपपरत्वं कृ चा पुरूषो गुणमभरतः ! षति! कुत्र धम्य फषटायत्व कुतर घा तदुमाव इत्यथः | १ १्‌.म. १।१।९॥ #। = १० सन्पाख्यश्चावरमाप्वसमेते- [अ० ११०१५०११ धर्मः प्रसिद्धो वा स्यादप्रसिद्धो बा चेससिद्धो न जित्नाि- तेभ्यः । अयाग्रह्तद्धौ न्तरम्‌ । तदेतद्नयक धर्मनिङ्ासापकरणम्‌ । ध | ९ भिरि { परम र दि विमतिषु ववद्‌ केचिद यममाह, धमपाटः। 7 थय न सूत्रकारेण । अथातो पनिज्ञासा? इति पूतरेण र्मोऽम्य प्ाखस्य गरतिपायमान- तयः प्रयोजनमिति वदता शाखस्य प्रयोजनेन सहं प्रतिपाद्परतिपाद्कमावः प्तवन्धः श्वतारहुमूत दति एूचितम्‌ । अत एवोक्तं वार्किऽगि-- ५ शासं प्रयोजनं चैव संवन्यस्याऽऽ्रयावुभौ । तदुक्प्यन्तर्गतस्तर्माद्धिन्नो नोक्तः भरयोजनातर ” इषि ॥ (छो वा १-१-!-१८) प्र चायं सवन्यो न श्ाख्ारम्मदेवुः समउति। धरमस्यानिज्ञास्यत्वात्‌ । न ह्यनिन्ताप्ति- तपरतिपादुकतया द्राखार्मः ्िमवतीत्पमिधायेण इाद्ते ष्यः पासिद्धो वा स्यादि- त्यादिना पमेजिङ्नासापक्ररणमित्यन्तेन । भर्व प्रतिदधवेऽयमेव धम इति निर्णी तत्वालिन्नाप्ता नोदीयात्‌ । अप्रसिद्धव्वे च क्तमिच्छयेरमयोरपि तवासंमनान्ततरामित्य- िदायोपपत्तिः । तथा च जिन्नापिताथंपरतिपादकं धमेविचारात्मकं शाखं न भवतीति निर््संबम्यो न भराखावतार्हेतुः सेमवनीति मावः । एवं शङ्कायां परिहारमाह- 'अयप्राऽधैवत्‌) इत्यादिना । अयमाशय. -प्ीनिषये बहुमा्निदा विभतिषतिदर्नाननिः- ्ेयप्तरूपभरपोयनव््वस्य च सच््ातपरदिग्वत्वप्तप्रयोननत्वरू कारणं वततत दति करयेणापि जिहताप्यतवेन मवित्न्यम्‌ । अतश्च जिज्ञातिता्थश्रिपादकतवपिमवात्पतिपाद्यपतिषदक- मावपवन्पस्य शसन्तं स्मवत्येवेति परमेमीमा्तासाल धमैनिभयप्रमोनकमार+ म्पणीयमिति । एतवत च भाप्येभतत्सूरमूचितः सिद्धान्त एवं परदितो मगति । तपाहि-जध्यपनविधिना न स्वगोयेमघ्ययतं वीयते । “ठभ्यमाने एठे दृटे नाह एपस्किसपना!? इति न्यायेन ्ण्टपंमेऽदएकर्पनत्यान्याय्यतवात्‌ । फर लर्थततानोदे- शेनैवाव्यथनं विधीयते । न च तम्य प्रातवादिष्यानधेक्यमिति शङ्चम्‌ ¡ जध्ययनेमैवा- यनां पपादनीयमिति नियमायत्वेन स्त्यात्‌ { न च नियमस्य क्तानम्बर्पे करव वोपयेा्तमयेनाऽऽनयंक्यमिति वाच्यम्‌ | यतो नोमययाऽपि ब्रूम" | कितु योऽयममनिहो- श्रादिष्ववीततेदाना धरवर्िकानमिवधिकारो नानधीतवेदानां शूद्राणमिल्यधिकरारनियमः। स्रवोननमष्ययनेवियेः । तयादि-- असत्य्ययनवियिवग्निरोत्रादिशाछ्राभि वद्~ समदममनान्यदिदव्पेवाभिदल पियामन्तरेण ॒चानुषठानासमवाद्धयामातिपन्तयविरेपा- चतुरे वणौनपिूयु ( हनि स्व यथनविगरो यवर्भिकानमिव विदुषामयिकति मदति {भिर दवार १०९] मीमांसादने ! १९१ केचिदन्पम्‌ । सोऽपमाचार् भ्वर्षमानः फचिदेषोपाददानो विन्येव । अन्यं च ऋच्छतु । तस्पद्धर्मो जिक्ासितन्य इति ॥ १॥ स्र हि निःेयसेन धुरुपं सेयूनक्तीति मतिजानीमेहे । वदृभिषीयते- चोदनालक्षणोऽर्थो धर्मः} २॥ न तुरीये. । तथा हि~“ वन्ते व्रा्मणमुपनयीत प्रप्मे राजन्ये शरदि दैप्‌ इति द्वितीयानिरशादुपनयनपम्तसिविका; किमस्माभिः कतैन्यनित्यरेहन्ते । तप्तं लिपौ चानिधवतम्ययने कतीरेहते। ततरपिलांनिवियेग्यतिरेवे वितायते तेष" निरततोपनीतिरसरयहणेनाध्ययनादिपरम्परयार्थत्ान कर्तन्यापिति } एवं च फटवदध्य- यकर्ूभूतनाणवसरम सत्वादुपन्यनमध्ययताह््‌ ] अध्ययनम्‌ च ृ्ापतानार्थम्‌ । अर्जनं त्वलुठानपिक्वासप्नद्रलकमेषेति पर्वया फटवचचम्‌ | एवं च त्रपि. केषु विदल छन्ेषु नाम्िहो्ादिविथयश्चेुव्णैस्य वियामाहिपन्ति रिं तु वैकि कनेक विुपोऽधिर्वन्त सोऽयमथिन्ञरनियमः पठऽपदूद्ाभिक्रणे क्यमाणोऽष्ययन- विपिप्रसायृदम्य एवेति फटवनिवाव्ययनविषिः ! तेनार्ततानावप्तानपमव्ययनमष्ययन्‌विषिना विधीयत्‌ इति विचर्मन्तस तदनुपपततेरव्ययनवपिषिरेव विचाएमाहिप॑सत्रंद स्म स्ना भाघ इति तिद्धमध्ययनानन्तरं गु्टुट एव॒ सित्वा धमोधमोवपि विचार्य स्नान्यमिति । प्गतिम्तु पवैनाविकरणेषु चछुविधा विजया । सादेगतिरष्यायेगति; पदेगतिरेधिकरणपतगतिशचेति ! तना्यापि सूत्रस्य शान्रष्यव सत. खस्वमिन- शास्नाए्मतिद्धरेतुत्वममि । यया स्ाष्यायतिपेरितराप्ययनवतस्वाध्ययनपयोन- फत्वं॑तमा प्रकृतेऽपि पेमवतीयप्यापिकरणप्य शास्प्रतिषयार्परतिपाद्कलयलपा शतेति. मुखमा । शात्प्रतिपशारथो परमः । प्रते वार्यत्तानोदै- शया ययनात्मकमतिषादनाद्धमोपर्मरमाणतिह्सणपएरयमाव्यायप्तमतिः । एवं निधि. प्रमाण्यनितूसणपृषादसेगतिरषि सुखमा । अधिक्ररणगविर्त्वायापिररणत्ेने नपे ष्ये । शास्रर्मैतुमूतविषयपरयोननिस्यानुनन्धनुटयनिणोयकत्वद्म्वायिरणुय शरागरलातुेद्धातच्पा मगति 1 पूते प्रयोजनं विनां विना यपाक्यंनिततपादि. वरथतनिन कमौनुघनेऽपि फरद्निदधे । मिद्धा्ते तु विवापप॑यजनानविवालुटितास- (। द पेद्धिरिति । इति परषनित्रासापिक्ररणप्‌ ॥ १1 एवं समनभितारम्मं दासपरामते-योदनारक्तणोऽ्यी चमे इति । अन पूषोपिह्णे १२ सन्यारयशावरपाष्यसतमेते- {अ० १पा०१अ०२] चोदनेति प्रियाया, भवतं वचनमाहुः। आचार्यचोदिवः क्रमात दृदयते । लक्ष्यते यन तरट्क्षणम्‌ । धूमो टक्षणमग्नारात द बदरान्त्‌ | करनं यतेन प्रिता धर्मविचार विषय । स कर्तेयो न वेति सशय । ऽटीविके टतणप्रमाणयोरममवानरविपाणरचद्टिवारो न क्मीय इति पूव॑प्ः । पिद्धान्ते धमे र्णप्रमाणयो प्रतिपादनाद्धमैविचारात्मका्सगति । चोदनाया म प्रामा- प्यनिरूपगाच पालायायमगती म्पे | « आपिर त्वनन्वस » एव पूरवपे प्रष्ठ मिदधान्लमाह--चोढनारक्षणोऽ्ो धम डि मूतकारः । सम्य चायमृयै -- योऽय निपप्रमाणक्प्यतादिपरमाणरचोदनाध्रमाणक्त्वादीना विप्रतिपत्तिविरपाणा विषयभूत मायागणान्मा दर्मा म चोदनाटस्चण इति । चोऽमव॒टक्षण प्रमाण यम्ब चोदना रणम यम्येनि दरे पे केष \ सष च त्रपि नोदनत्यषिपिलम्य प्रलयक्दि्मे प्रामाण्य व्यावत्यने । द्विनयिन तु बोदनाया अप्रामाण्यशङ्का व्यावर्त्यते | एव च बरोदनाप्रमाणर्तवच्पस््षणम्य चोढनास्सग्रमाणम्य व समवाद्धमविचार" कर्तःय इत्येव मू प्रतिपादित सिद्धान्त प्रतिषादायिनु सूनधर्कौमुतचोदनाश्व्दार्थं नि्मयतिं ॥दनेनीन्यादिना मप्यक्रर । क्रियाया; परवरै्य वचनप्रिति \ याया य्विविनिनिर यनाकयागादि्याया । परव्तक श्ररच्यनुकूट यापारल्यप्रवतैनाभो- ध़रिट दपर ययःषिति वचन ५ यजेत स्वर्मङामः " इत्यादिहूम वाक्यम्‌ | एव चोदनाषदं सिद्ध । तया नोच वार्िरे- ५ किमावरपेक्षिेः पणेः समैः प्रत्ययो विधौ । नेन मवत वाक्य गाद्-स्मिथोदनोध्यते । इति । (च्छो वा० १।१।२।३) रकेन केयभिव्यपसिति मायमापनेनिरर्व-यनद्ौ पृण सनद्वार्थमो दिदाटि विर ए्यदरवर्मने समथा मनि | नतवूरके च वाक्यमिति प्रवर्तक वाक्यमेव वोदनेत्यु. दयन इव्यय । वाद्रनपिरम्य निरक्तर्थकते ौकिक्यव्रहर प्रमाणयति-- आवा चोदित ति । जाचायु्तपव्मन बोषुलिडादिवनितिवाक्यप्रवर्तिन इत्यं । मामानमे यानितादृशवात्यनन्य यश्व्नान्ञान गवानयनेऽय मा प्रवर्तयनीत्याकारक तनय यद्रवानयन मरिषटमायनमित्य ररर ज्ञान तदाश्रयोऽहमिनि माव । ज्ञण- शाम्तागमाट--र्क््यन इव्यातिना { ्ानननकमिव्य्‌ | यथा धुमो्ेश्षणम्‌ 1 क्निननरपित्यथ्‌ | [अण्द्पच्ए्जन्द्‌] ` मीमांसादर्शने ! १३ तया यो श्यते सोऽ शुरुपं निःपेयसेन संयुनक्तीति परतिनानीमे । चोदना दि भृतं भवन्तं भ्िप्यन्तं सूक्मं॑व्यादितं विरृष्टतेत्यवं- जानीयकयरधं शवंनोत्यपेमपमयितं नान्यत्किच्‌. नेन्दरियम्‌ 1 नम्वतथाभूतमप्यय चूयाचोदना यथा यच्किचन रोफिकं वचनं न्ा- स्तरे फलानि सन्तीति । तेत्तथ्यमपि सपति दितवमपरि भवतीति ! तया यो छष्षयत इति । चोदनाजन्यधमानिपथः पर्पनिश्रेषहेुमूदध्च यः प्त चर्म ति प्रतिक्ायत्त इति मावः । प्तषाविततो हि भ्रतिन्नतोऽर् हेन पाययितुं शक्यते | शष्दरष्य च नित्ये प्रमाण्रान्तद्परस्ठन्नष्य स्वातम्न्येण प्रामाण्य ्र्यदशच स्वतन्धस्याप्रामाण्यमिति चोदनैव प्रमाणमेवेत्यनेन भतिक्ञातम्‌ । तदिदमवघारणद्रयम- समावितार्यं पुनता दूसपिति मन्वानः सेमावनापद्खामाथै ` परतिज््रयेऽपि युते परदर्यतति-- चोदना दत्यादिना इद्धियमित्वनेन । अत्र चौदनाशचन्दः शब्दसामान्यपटः न तु पूव्तिविषायकरवाक्यपरः । चस्य भूतादिविपयकतवासमवात्‌ । ्रस्यकषदेः प्रामाण्यनिरकनपूरवकं दव्सामान्यस्व रामण्यप्र्धनव्तरा शब्दनि. पमूतचोदनायाः प्रामण्यपरदहोनस्यानग्तरतवाच { तथा च शव्दममान्यस्यायं स्वमावः [ यदिन्द्ियादयगम्यमूतमविप्यदायथैवोधनम्‌ 1 अत एवोत वा्तिके-- अत्यन्तासत्यपि त्नानमर्थे गरष्द्‌ः करोति हि 1 इति । [छो०वा० १।१।२।६] इन्ियादीनां वु नैवंवियेषु मूलादि पाम्यै वियते 1 अतश्चायं मान्याशयः-चोटना येः अभाणं = ।निश्रियाश्वम्‌ः । राघ्यामान्यस्यं सानभनकत्वेनः आमाण्पमवाधोः दनायाश्च दव्दत्वादतः तंमष्येवाती्िये घेम चोदनाया. प्रामाण्यमिति । नान्यक्कि, च ने्धिपपिति । नान्यत्कितेति पद्च्छेदुः । तया च शन्दैष तादशार्थनोधनता- मथ्य न तु तद्कयतिपिकतपमाणत्तामान्यम्य | अघ्रैव हेतुः--नेन्ियमिति । यत इन्धि. यम्म्मतरततपवैकत्वादितरतसर्वमतमर्थमिति मावः | अथवा नान्यत्समरपरिदर्ैः | किंचेति भरि | कुत इत्ययः । नेद्धियमिति तु पूवव देतुरिति ग्याूयेयम्‌ । ने वेदः पौर्पेयोऽगरस्वेयो वा । यदि पो्मेयम्तं तस्य परत्क्ञाचनवपतार्क- गुदधादिपरुकतत्यवन्दनादिववयतायग्यासमण्ये दु्बट्‌ । यथवौस्पेयन्तं शब्द्‌. भ्रामण्यहेतुमूतःतेचरितत्वम्यामविन पुरा प्रामाण्यं दुर्कममित्यमिप्रयिग दाङ्ते-- नन्पवयाभूतमित्यादिना भूवतीतीच्यन्तेन । अवेथाभूषमिति । अपत्यमस्य । शध सन्यारयशावरभाप्यसमेते- [अ० {पा० १अ०२] [9 „9 ५ ५ उच्यते । विपरतिपिद्धमिदपु्यते--तरवीति वितथ चेति। तरवीतीष्यु च्पतेक्वयोधयति बुध्यमानस्य निमित्त भवतीति । यसि निमित्तभूते सत्यववध्यते सोऽवोधयति । यदि व~ चोदनाया सत्यामभि- ~ ० ~ = ~ (नना. क्‌ + टो गूलर मुवतीति गम्यते कयपरुच्यते न तथा भर्वति" । अथ न सधां मधर्दीति फथपववुभ्यते । असृन्तमर्भमवयुध्यत इति विभूतिषिदम्‌। । उपाक सर्िकीणीतत स्ाश्लि^ दयादिः मलय तेति यमन दिति केशि न्धि चन्र न्मन तनन््तनोय्वनन त्त्ननन्गकन्नछस्च्छ- ९, १ 3 तया च वेदस्य पमौधूरमपरामाण्य न प्रभवतीत्याशय । परमाधत्ते-उन्यत हृत्यादिना तस्पादूविततेय इत्यनेन । परिहारमाप्यम्यायमाग्रय --ज्ञानम्य प्रामाण्यमप्रामाण्य न स्वन एव निर्णीत इति सारयाः । उमयमपि कारणगुणलेपातिनेति तारका 1 अप्रामाण्यस्य म्बतम्त्व प्रामाण्यम्य च परतम्त्वमिति बौद्धा । प्रामाण्य स्वतोऽग्रामाण्य मेव परत इति ठु मीमासकाः तया चत्त वारतिवे-- स्वतः स्ूभमाणाना भामाण्यमिति गम्यताम्‌ । न दि स्वतोऽपती शक्ति कुपन्येन रक्यते ॥ इत्यानिना । (लो वा० १।१।२] ०७) अय॒ विचारो मतान्तरनिराप्तपमैक वार्ति एव प्रपश्चित्तमैव दरटय | तया च सिद्धान्ते ज्ञानप्रामाण्यम्य स्वतम्त्ा्प्रामाण्यङ्ारण नविक्षयते ! अप्रामाण्यमेव तु कारणाीन तच कारण ज्ञानानुत्पत्ति । उत्पतस्य ज्ञानम्य सशयाप्मर्ता । उत्तर काठे बाधक््र्ययातरोत्पातति । करणे दोपवत्तात्तान च । तय प्रते वेद्य पर्त्मर्‌ णामायादियुक्तिनिचयेनापौरयेयतवम्य स्ाधयिप्यमाणत्वान करणनोपत्तान शक्यशद्गम्‌ | नपि ‹ अप्रिदोय जुदुयास्स्व्गकाम ' इत्यादिवाक्य सशायात्म ज्ञाममुत्पादयति । नाप्येनद्ाक्यन-यत्तानम्पागनिदोतास्मयगेौ न मवतीति वाधर्ज्ञान कापि फम्पपि जायने । न वा त्ञानमेश्र नोत्प । अतोऽप्रामाण्यकार ग्वेन ममाविनाना म्य इह वम्याप्थनुपटम्माद्ामाणयशद्धाया दुराप त्वेन स्वन श्निद्ध भ्रामाण्य निरपवाद तिष्ठतीति । तन्त्र--विमतिपिद्धमि, पमबीति रिथ वेनि नोधयति न साधयनीति किितिविद्धमित्य । तया भेन सत्यापिकरणे वेगपीत्येपतवम्य स्पापयिप्यमाणत्वानत्रनो परितनमाप्येण सरदायविपर्मय क्षानयेोर्निरमिष्यमाण-वाचैनद्धाप्य जञानानुत्पततिग्खपपरामाण्यङारणनिर।परणपरमेतरेनि वेदन यम्‌ । अमुमेव विरोषनुपपानयति- व्रवीतीत्यादिना पिपरत्िरिदटपिद्य तेन 1 न तथा मदुतीति। न बोवयतीष्य! | फथपयदृष्यन इति । कय क्षायन दव्यप | असन्लमधमददुध्यन इनि पिमनिषिदिपेनि । अर्ध ये नावनु-यतन इति [अ० एपा०१अ०२्‌] मामा्ताद्धने । १५ न च ‹ स्वरीकामो यजेत इत्यतो वचनात्संदिग्यमवगम्यते धवति वा स्वर्गोन वा मववीर्ति। न चे नि्वितमवगम्यमानमिदं मिथ्या स्याद्‌! यो टि जनिता भरव्यंसते भैतदेवमितिं स प्रिथ्या रत्ययः। न चैष कालान्तरे इरुपान्तरेऽपस्थान्तरे देशान्तरे या विपर्येति } तस्मादा तथः । यन्त॒ सौगि वचने तचेलत्ययितात्युरषादिद्धिषविपयं वाऽ सथमेव तत्‌ । अयाप्त्यायितादनिन्दियवरिषयं वा रवत्पुरपयुद्धिभभव मप्रमाणप्रू । अशक्यं हि तदयुर्पेण ज्ञाहुएते वचनात्‌ । विरुद्रभिप्यधं 1 एव हाना कारण निरस्य दवितीय निरम्यति-न चे स्वथैफामं इयाना । भत पटिगधर्दोधरत्व नास्तीति माव । वाधक प्रत्ययान्तदममि वेदन म्यत्तानस्यप्रामाण्यरारण नाम्तीत्युपपादयति--न च निधितपित्यादिना विपती. स्यन्तेन | भाष्य स्पष्टम्‌ | तस्पाद्नितय इति । नाधमाणमित्यं । यतु पूवप लोरि्पचनमप्ामाण्ये दृ्न्ततयोषन्यसतं तद्तुमाये दृपयति--- यद्िर्यादिना ऋते वचनाित्यनेन । मरत्ययिततादिति । तममूतमतामूत वा यथाद्एपप यो वदति स अरत्यथितस्तस्नादि्ययै | इन्दियविपयं वेति । इरिथपद्‌ मूहमृतममाणस्तामातोपरक्तणम्‌ । अविततयमिति 1 नाभमागमतययैः । तया चाय माप्याञ्चय - पथा याक्तचनेति । पूर्म्षयुपन्यसतं दृष्टन्तवचन यदि समवत्मभाणमूत प्त्ययितपुरूपोचरित न तदा तप्मप्राणमेनेति दृषानते प्ाध्यैकद्यम्‌, । यदि हद्वननम्रत्यवितपुरपवलुकमप्तमवनमूखपम्मण वा तद्‌! वेनल्ुयनुद्धि्रमव मूर दोपेण दु््वादरमाणमेवेति न तद्दु्न्तेनदुषटस्यापि वेदवचपरोऽप्रामाण्य दाङ्धिु शाकयामोते | प्रच पृचभाप्य वाब्दे समुचचवायक; | उत्तरत्र च व्िक्ाथक्‌ । निपातानामने्वदिकैकलयप्यप्रामाण्पापदकत्वात्‌ 1 यथाऽनृतवादितनि पपे पपनि दुच्यमानस्याैम्य प्रमाद येम्यतयेऽम्यपरामाण्यमेवानाशापताददृ्टम्‌ । यथा वा वक्तरि ्रप्यविते सत्यपि तरच्यमानाथे प्रप्यतावतमयेन द्षुमशक्यशेत्तप्यपरामाणयमेव | म हतीन्धिया्ैविपये वचनमरपराऽवगति सभवति | तदिमुक्तम्‌--अक्य हि तत्‌, पुरुषेण स्नातुपृते वचनादि मप्येण । न चात्र तचेप्मत्ययित्तादिन्दिय धिय तेष्यादिमाप्येण पम्यद्भूठपति प्रामाण्य अ्वर्सित गुणाधीनमेव तिष्यतीति प्रमाण्यं स्वततम्त् पावत (र्‌ यत्ति श्कुस्स्‌ | तेदृसमाप्वत्यपवादमूताप्रापाण्यनि, वृस्ययं गुणद्वत दोवामवोषवैनमानपरतेन धरामण्याय गुणन्वर्प्कथनपरतवामा- वात्‌ 1 नन्वत च्छय)वपचस्य वचन विना जोतुमत्तकेयत्वऽप्‌ पुर्पान्तरीयवचनास्ताने भवितुमहतीतयाशङ ेरेषामपि जात्य" याना सयविेपथिषये वचनमेकन्मेणाममाणुमे, [ज०१पा०१य०२्‌) यीमांसादर्ने । १७ मवति पररययो नेमृमयमर्थ ति । विष्व दि खल्वपि कथितपुल्पकृताद्वनाद्त्ययः न त वेदनूचनस्य _ परिथ्यासवे किचन ममाणपस्ति । नु सामान्यतो द पौशयेयं वचनं वितषुपठभ्य वचनसाम्यादिदमपि वित्तथमबगम्पते | न ] अन्य- लात्‌ । न घन्यक्य वितथमावेऽन्यस्य वैतथ्यं भवितुपति । अन्यत्वा- देव ] न दि देवदतस्य श्यामले यत्तदत्तस्यापि यामल, गिति \, अपि च पुरुयवत्रनसाधमादरदमचनं वितयपित्यलुमानं व्यषदेशाद्वग- भ्यते 1 भरत्यकषसतु वेद्वचनेन मत्यः । न चाटुमानं भत्यक्षविरोधि प्रमाणे भवति । तस्माधोदनालक्षणोऽ्ः भ्रेयस्करः । पव तरिं भेय- स्करो जिन्नासितव्यः किं पर्मजिङ्नास्या । उच्यते । य पव भरयस्फरः सर एव धर्मशब्देनोच्यते । फयममम्यताम्‌ । ओ दि यागमनुतिष्ठति अमेव प्रद्यति--पौरपेयद्चनाद्धवति मत्यय एवमयं पुरुषो पेदेतीि 1 भैवमयपरथ दूति -रत्ययोऽये न भ्रतिति्ठतीत्ययेः | पुवाक्यत्वादष्य पुरम च दोपमवेन प्यगूत्तागव्याववारणं वरना प्रथम जततोऽप्ययेनिश्चये = प्रतिष्ठितो मवतीति मावः | यत्र त्वन्वये मूठभूतक्कानि पम्थरतवज्ञानं दुष्टं मति तताप्रमाणयेमवेत्य- परः स्वमवः । तदिदपच्यते-िष्ठवते हि खरदपर्यादिना । वेदे नक्ठुरमावाततपर- , भाष्यस्य ववतृज्ानपृ्ैकत्वानपेसणात “तदभावप्रयुक्ताऽ्ययार्ेत। भवत्ीसाह-न तु षेद सचनस्येतयादिना । वावयत्वरैतोरप्रामाण्येऽपरयोजकत्वं तिदधान्त्यभिपरेतमजानानः शकते. नन्वित्यादिना | वचनत्वद्विदबचनमप्यप्रमाणं मवतीति शङ्क्यः समाषतते- न ! अन्यत्वादिति । पौस्पेयवचनक्य मिय्याते प्रेजक दुषत्वम्‌ ¦ वादपत्वघ्य च ताह. ज्प्वदयोनकत्वतित्याशयः । तदेव िवृणोति-न हन्यस्येत्यादिनः । अन्यस्येति । सपतयः । अन्यस्येति । अटलेतयर्ः | न दि दैवद तस्येति । रेवदत्तप्व पाम त्ववुयुकधित्यथः। यक्ञदत्स्पापीति। तद्रहितस्यव्यषः । एतच्छ्कोत्तरमाप्ययोर्यान्यम न्तराणि तानि वार्तिक एव प्रपशचितानि तरव दरश्व्यानि। अघ्या एव शङ्कायाः समाधाना. न्तरमाहे-मपि जेत्यादिना। मयमाश्चयः-प्रेण हि वेद्वचनस्याप्रामाण्यं शद्भयते । तच्च पशपपिपयपननक्र्वलूपं दयम न प्ेमवीति प्रगिव निल्पितमतो ज्ञानामावह्पापामा. ण्यमेव शङ्कनीयम्‌ । वतो मवत पतितत ध्रत्यसविुद्धा मवति । वेद्नन्यत्तनप्यापि भव. म्मे परत्यसत्वान्मीमापकस्ैव दु मते, जनव्यनुमेयताद्वदीयमयुमानं प्रत्यस्वाधित. ' मिति! व्मेशब्दन्य चोदनार्षणयागादिस्सन्रेचक्तरवानितवं निहपयिवुपुपहरति-त- स्मादित्यदिना | उक्ताय यङपयों पमाणयनि-फयमवगम्यतामित्यादिना | दौ | = ॥ 1 १८ सव्यारयश्चापरभाप्यसतमेते- [ अ०पा०१अ०द] व॑ धार्मिक इति समाचक्षते । यय यस्व कर्ती स तेन न्यपदिवयते। यया पराचरो छावर इति 1 तेन यः पुरुप नि.्यसेन सथुनक्ति स धरमदष्दैनोच्यते। न वेषठं टके, वेदेऽपि ‹ यतेन यत्न मयजन्त देवाः) तानि धर्माणि भरयमान्यासन्‌ ' इति यजति शब्दयाच्यमेद घर्म ॒समामनन्ति । उभयमिह चोदनया लकय वेऽयोऽनर्ेति । फोऽ्ैः । यो निःभरेयस्ताय ज्योतिष्टोमादिः । कोऽन्धः ] यः म्त्यवायाय श्येनो वजन इपुरित्यवमादरि ~~~ (2 ८ ~~ > ^ हयपू्वीदिम्वरूपात्तनेऽपि यागाद्यनुष्ठानमानदरनेन तदनुष्ठायिनि ापिकच्ण्ट प्रयते अतो यागादनमिव धेय पताघनात्मना चोटनाटस्षणाना घरमशव्दाभिषेयत्व निर्णीयते | येद्‌ उपटरम्यमानाचागधरमदाव्दयो स्तामानाभिक्रण्यादपि यागदिधैमेशब्दामिषेयत्व प्रतिपा दयति-न केषदमित्या्िना ! यदय्युदराहलश्रुनैः धमेयज्तशव्द यो िद्धवचनन्य्ययो मम्यते तयाऽपि च्छान्टपतत्वादम्‌। न दोप इति भाव । सूषगकीमूताऽरराव्दप्रयाजन क्थवति--उभयमिंत्य,दिनाऽभिचग्तिव्यमि वी्यन्तेन । उभय स्ताव्य साधन च | चोदनया परवरमकवचनात्मकविचिरपया। रक्ष्यते ्ाप्ये यया ^<पोतिष्टोमेन स्वकामो यजेतः ‹ दमेनेनाभिचरन्यजेत! इत्या दिषिधिमियोगम्वगौयो सभ्यप्तावनमावस्से सञन्वे गम्यमाने साघनीमूलन्योतिषेमादि येया स्ाषनत्वेन ज्ञाप्ये तथा मा यमूतम्वगठिरपि च्योतिोमादिपताघ्यत्वेन ज्ञाप्यत इत्युमयोरपि साध्यप्तायनयेशनोदना्ञाप्यतवमित्याशय । अयीऽनधगरेति । पू्वो्ठीम यपदरर्थटङीमूनमाष्य द्विविवमित्यादि । चोदनान्ञाप्य साप्यम्ीनफैमरेन द्विषम्‌ | अर्यीऽनिषिद्ध प्रात्य स्वर्गादि | अनर्थो निषिद्धो निवारणीये मारितं । ऽये इति 1 अनारभशन्टो टक्तणया म्वमाघनपर । अ्त्मकम्बगीदिफकठमायरे किमि- यरय । यो एनैःप्रयसाय ्योतिष्ठोमादिरिति । प्योतिषटोमेन स्वभैफामो यने तेति विधिना म्वसध्पनि प्रेयममावनत्वेन विवीयमानो य्योतिोमावियं प्त श्र्नार्ण पदार्पं इत्यं । कोऽनर्थं इति । अनत्यानर्थपद फटभ्वर्पपरमेव | निपिच्यमानम नरूप शठ श्रिमित्यये । य॒ पत्यत्रायायेति । य॒प्रत्यवायप्ताघनीमूनो मादर स शरकृनानयुपदर्थं इत्यथ । इयेन इति । ज देयनपदेन शयेनेनाभिचरन्यनेत' ¶तै व्याड १३अतु। ८3), [अर्पषा०नन्द्‌]-- _ मीमासद्यने । १९ वत्रानर्भो प्म उक्तो मा मृदित्य्ग्रणम्‌ 1 »" फं पुनरसावनर्थः । हिंसा हे सा ¡ हिसा च मतिपिद्धोति । फं पुनरनर्ः करन्य्योपषटिश्यते । उच्यते ! मैव श्येनादयः कर्ैन्या विक्षाषन्ते। यो दि चिसितुमिष्टेस्याययभ्युषाय इरि हि तेपायुपदेदः ‹कयेनेनाभिचरेन्पभेत्रः दति दि समामनन्ति ' नाभिचरितम्यमर ' १ति । नम्वदक्तमिदै सूत्रमिमावर्थावभिवद्वितुम्‌। चोदनालस्नणो धर्मो नेन्द्रि याद्िरक्षणः । अर्थश्च धर्मो नान्यं इति । एक दीदं बाकयं तदेवं खि याद्िविधिषिः दयेनपकयागफटत्वेन गम्यमानाऽभिचारामिका वैर्मिरणालुकुरश- खातादिष्ण हितत कणयोच्यतरे । सा च न दस्यात्सवा भृतानि इति निपेषेन निपिध्यमनो प्रत्यवायप्ताषनीमृतेति प्रह्तानयीतमकरटसवस्सेत्यधैः ! एवं ‹ घज इषुः? दृत्याद्रावपि दक्षणया वज्नादिषदेन तत्तत्मक्तकवागफटारमूता 1दप्ताच्यत्‌ ई(त त्यम्‌ | भनी यम उक्तो म्रा भूदिति । उक्तरीत्या स्येनादिकटीमृतह्ायाश्ोदनाटत- त्व्ठमवेन धत्व वदारणारयमरमग्रहणग्‌ । अ्षदत्य च निःथयपतपतापनपरत्वा- द्विप्ायाश्वातथालान्ातिन्पािरिति माषः! उदाहृते देयेनादिषदं छपरष्यफट्परमित्यमिरेवमय परोत्तराम्यां विव्िणोपि-फय पनरस्तित्फादिमतिषिद्धेत्यन्तेन । अनेन च माप्येण स्येनफीमूतमिनातपवा्ो हिस । सानन दिस्यादिष्ते शल्तेण निपिदेति ज्ञापितं मवति । उभयप्नदेादिषाप्येण फएटक्यापिं चाद्चारन्ञणव्वप्रतिणदनाचद्नात्नाप्यस्य चे नियेयतवाद्वियेयस्य च कयमनरतवगरिति परटस्यावियेयत्वमनानन्पवैपकी शद्ते-- फं पुनरन इत्यादिना | तमाधत्त- नयेति । भैवतयता वेदं वाक्यम्‌ । स्य चाययर्थः- नैवान्यो दिता कर्तन्धतयोपदिदयत इति प्रभ्वाक्यत्यपदानुषदरेण गोष्यः | कि तह विधीषत सत्येक्षायामाह--द्येनादय इत्यादिना । ज द्येनादिपदार्ो यागः । यो द तिहपिन्टेदिति । द्येनेनामिचरनितिवाक्यस्यपाधन्तामिचरतपदव्याल्याना- सेमिदम्‌ । तेषां शेनाद्विततकयागानाम्‌ । समुमेवायं शवुटयन्नाह-दयेनेनामिवराक्नि- त्यादिना । तथा चोदाहवाव्यऽगिचरननिति शुीनात्तस्य च टश्रणहेत्वोरित्य. नेन टङ्णा्थे विधानास्मतिद्धस्थैव च टक्तणत्वातरिद्धस्य चामिचारस्य विपेयत्वै न समवति। फ बु तदरषायमृन्ष तेनात्तात्य द्येनादिपतेकयागस्पानेन शािणौष्देश दृव्ययमयैः स्कटाकृः | एतावता सूत्रतातर्यय सम्थमिशद्र्थ शङ्कपमावानपुखेन पूथा्रा्य परतिपाद्‌- यितुं श्वे नन्वित्यादिना भिचेतेत्यन्तेन । अशक्तमिति । भसमर्परितय्ः । भयमाायः-- एकवाक्यत्वे = भरतीपपनिऽसिन्ूमरेऽेदयपरिकितयनेऽपयनिनन्यन- ९० सन्यास्यरावरमाप्यस्मेते-- [० {पा० भ०्द्‌] ९९) व दि भियेत । उच्यते । य ~वाक्यादर्थोऽवगम्यते भ्वम्‌ । तन्तु वैदिकेषु, न पूतरषु । अन्यतोऽगतेश्यं सूेवमर्मिदमित्यवगम्यते । तेन तै पददेधः सृञ्यत इति सूत्रम । तत्र भिनयोरेव वाक्ययोरिमाषेकदेशावि- त्यवगन्तन्यम्‌ । अवाऽ्ैस्य सतथोदनाटक्तणस्य परमत्वमुच्यत ---- तपतत ॥२॥ ॥ मेकवाक्रयत्वं मभ्येति । समाधतते-उच्यत इत्वादिनाऽवगन्तव्यपित्यनेन | षाक्या- दिते 1 पिकवा्यादित्ययेः | अर्ष इति । न्तात इत्वरः । एवात | वाक्य- मादि दूपणमित्य्गः । पूष वैपरीत्ये परद्यति--न सूत्रेष्विति ! प्रमाणानत- रेणावतम पूयति मूप्रमिति। अवगते त्रे वाक्येदाददूषमं न भवतीति भावः एकदे इति । वावेकदेशा्ं इत्यथ, 1 तत्र भिन्नयोसिते । अयमादायः-हृदं पं ववयदवयन्सेण कल्यपिनन्यम्‌ | पर्थौ धर्मः" इत्येक सूवमपरं च श्वोद्नारुक्नणः' दति । अम्य च राूसत्वादनन्तरपू्रगतो परमराव्दोऽनुपरेण तदेकदेशतया कटृप्यते चोदुनाटसणो धर्म इति । तया च. वास्यद्वयनवायदयभतीतिरिति | नचैव. मर्थो धर्म इति मू्ेणाचोद्नाटक्णम्यापि पर्मत्वमेवं चोद्नादक्षण इत्यनेनानथष्यापि धर्मत्वं म्यादिति शङ्कनीयम्‌ | योऽरयो घ्म इति पूव्रादुनुषञ्यमानी धरमशव्दोऽन्त- मृतिर्य एव बोदनारस्णमूपरऽनुषज्ये न्‌ तु तद्नादरेण स्वतन्वं पर्मपदमवयवत्वेन कल्पये । तादृशस्यापतनिहितत्वात्‌ । तेना्त्वविशिष्ट एव चोदनाठसणो धर्मः ॥ सोऽपि भोद्नाट्तगतविदि एव परमो न त्विष इति न किदोपः | एकवाकयत्वमम्युपगम्यापि मूनापो वणयि शत इत्येवं प्माषानान्तमाह-- अथवेत्यादिना । अरस्य सतो यदमतं तचोदनाटलणस्ेयुच्वत इति माप्ययो- जना { अवमाशयः-- अस्मि यो धरैः त्त चोदनाट्सण इत्येव वचनन्यकि्म तु यशरोदनार्षणः सर ध इति । तथालेऽनर्मम्यामि बोद्नाटलणताच्व पर्म्वव्यावृ- सपमयदगमावरयामि्पोदषरु्वायभेद मवेत्‌ । अत; पू्ेकिव व्चनव्यक्ति- * गादियने । तत च भरऽपतम्य नित्यपिद्त्वादधर्मामम दिय बोदनाटस्षणत्वं विपी. यतेन सवरथतम्याचुदृदयशरितपणलं क त्व्पश्दुम्य नित्यातुवदत्वमेव । तष्य नित्यानुवरादत्वं "अस्प सत इति मप्येण न्कुट पदिम्‌ । तया वेकार्पत्तम- पदिकववत्वमेवासय मूषमयेति माव. ॥ २१ उति पर्मसषणाधिषरणम्‌ । म=न [ज० {वा०१य०३-४] मी्मासादर्शने } २१ तस्य निमित्तपरीष्टिः ॥ ३॥ उक्तमस्मामिथोदनानिमिततं वमस्य ्रानमिति। तसरत्ामत्रेणोक्तम्‌ ॥ इदानीं स्य निमित्तं परीकिप्यामदे--्ि चोदनेवेति, 'अन्यद्पीति 1 तस्मात्र तावनिश्चीयते चोदनारक्तणोर्ऽ्यो धम दति ॥ ३ ॥ तटुच्पते- सत्तमपोमे पृरुपस्येन्दिपाणां बुद्धिजन्म चसरत्य्‌- क्षमनिमिततं वियमानोपरम्भनतात्‌ ॥ ४ ॥ इदं परीकयते--मरयक्ं तायदनिमित्तप्‌। किं कारणम्‌ । एवैलक्षणकं हि तद्‌ । सत्समयोगे पुरुपस्येन्दियाणां दुद्धिजन्प चमत्यक्षम्‌ 1 सती- पूर्ूत्राथेनास्य सूतराथस्य चेवन्धं मदूरशियिद दृत्तमतुकीतैयति-उक्तमरित्यादिना । पू्वपुत्ेण तावच्ोदनानिमित्तकं धमेत्य ज्ञानमित्येव प्रतिपादितम्‌ । तच्च प्रतिक्ामत्रेणीक्तं न छ युक्तिभिः एाधितमित्यथः । यद्यपि चोदना हि मूतमित्यादिना भाप्ये युक्तिरषि प्रदरितर ताऽप माप्यकारेभेव सा प्रदरदित्ता न तु पूत्रकरेगेति मूधकारामिमहेन प्रतितामातोकत्यविरोः 1 इदानीमस्िनपूर भम्ञानस्य निमित्तमूतां चोदन पीि- प्थामह इत्येवमिनपदि क्यमाणं किं चोदनैव निगित्तूतान्यद्पि किं चोदनानिमिन्त मूकितुमहयुत मेच्येवं वरीक्षणे सुलप्रदणायै प्रतिज्ञायते । तया न वक््यमाणवरीह्ञ पिकरणमतित्तारूपत्वादस्य सेगततिरूपोद्ःतरूपा कितया 1 ३ ॥ इति धर्मे मामाण्यपरीक्षाधिकरणमर्‌ । पूवसू कर्तव्यत्वेन अरतित्ताते परीणमारमते- इद्‌ प्रीयत इति 1 परत्नान प्रति किं चोदनैव निमिततमृतान्यदुपीति विचायेत इत्यथैः । तत्र प्रत्यक्षासुमानादुनां परापाण्यस्य प्तिद्धत्वततेपामपि परमत्तानं परति, निमित्तत्वे मवितुमरहैति 1 अतश्चोद्नैव धरम, अमाणमिति नोदनापूत्ेण प्रदरिता प्रतिन्ता न सेगच्छत इत्यलिपपतगत्या "पपे प्रे प्रतपूरेण भतिपादिते तिद्ध्तमुपपाद्यति--पर्यक्तमित्या दिना ॥ धर्मानं प्रति पत्यक्षमनिमित्तमित्यथैः । दृदमेव _ प्रभपर्वकमु- पपादयति--फिं फारणानिति 1 पएवंछक्षणकफं रत्ति । य प्रत्यनिमित्तत्वे येन िदधेन टक््यते तदक्षणरकं श्रत्यक्षमित्ययैः । तारके दिदं परयति--सत्तैप्रयोग इत्यादिन) ) सतीद्धरियारथ्वन्ध इत्यादिना च । सूतरस्प्येन्धियाणामिति पदस्य सरसे- प्रयोग इत्यत्र ेप्रयोतेण सन्धं पुरपस्येत्यस्य युद्धिजन्मेत्यत्र बुद्ध्या सैनन्धं- चामिमित्य सूता परदवौयति । सत्संमयोम इति पद पश्यामो प्रयोगश्चेति कर्म धारयथ प्रदूरितः । तथा चेद्दियाणाम्यैन साकं सेबन्ये विद्यमाने सतीत्यर्पः । पुर २२ सव्याख्यशाररभाप्यसमेते- [अण एपा०१अ०४ द्दियाधसंबभ्ये या र्यस्य बुद्धिनौयते तत्मत्यक्षम्‌ । मविप्व्ेपोऽर्थी न ज्ञानफाठेऽस्तीति । सतथैतदुपलम्भनं नासतः } अतः पत्यक्षमनि- मितम्‌ । बुद्धिवी ग संनिकर्पो. वि नैप. कुस्यचिदवधारणा कैमेततसूत्रम्‌। स्दयारयरसमयो मे नासतीत्येसायटययारवे। अनेकस्मि- प्पायेपरामे भिचेत वाक्यम्‌ । प्रसयकषपूमैकप्वावाडुमानोपमानाथीप. प्तीनामप्यकारणत्वमिति ॥ ४ ॥ अभावोऽपि नाति । यतः-- प्राणा वुद्धिजेत्यवयवायै विदृणोति--या पुरुषस्य बुद्धिरजायत इति 1 तया च जन्मशव्द कचन सन्‌. वुद्धिशब्द्तमानापिकरण इति प्रदरो मचतति । तथा चव जायमाना बुद्धियौ तक्पयन्षभित्ययं । यत्त उक्तरीत्या प्रत्यन्त सत्ग्रयोमनमतत स्वम्य॒विदयमानोपठम्मनत्वमिति । विद्मानोपम्मनत्वद्धि्यर्यै सन्पध्रयोगनत्वकथनम्‌ | वि्यमानोपटम्मन्मेव चानिमित्तते प्रयोनक्म्‌ । तथा च प्रत्यक्ष धमोघमौगोचर विचिमामोपटम्मनत्वात्‌ । प्रत्यक वि्मानोपटम्मने विधमानारथोपिटन्िप वर्तमानेन्धि- यार्ततयोगनन्यत्वात्‌ ) परत्यस्ञ सत्सप्रयोगन मरत्यसषत्वादिति प्रयोगत्रय सूरमाप्याभ्या प्ररि वततेयम्‌ । विदयमानायवगाहिन परत्यक्म्य॒वर्मोवर्ोमोचरत्वमुषपादयति-- मविप्यंयेत्यादिना । स्वकाटीनारथुदिपयकम्य प्रत्य्तत्य स्वकरलेऽकिदिमानधर्माथमैकिष क्त्व न॒ समवतीति माव । वियमानोपलम्भनसवादितिपू्वयवायं चवर णोति--सत्‌ इत्यादेना । परत्यस्प्यानिमित्ततवमुपततहरति--अत इत्यादिना 1 अनर च पूर्वेक्तानुमनेषु योगिग्रत्यतत्यैव पक्षत्वादम्मदादिपत्य्षदान्तेन तत्र प्ाष्यप्ताधनान्न दृान्तात्तिद्धिनै वा सिद्धप्ाध्यतेति तयम्‌ । एव यागदि कटप्ताधन स्वस्ेगैव व्त्वादीकारानिप्यन्नावम्धाया यागस्वह्पम्य प्रतयक्षतवपतमतेऽपि विशि पस्य न तत््मव । न ए वप्रतयक्षलमिलवि हे , ~." ^. , ” „7 म्यहानादिगुद्धेवौ प्रमाणकटमविऽनाद्र परदशैयति--वुद्र्वेल्यादिना । आदरविष्य अदरौवति--सतीन्ियार्थ इत्याद्रना। अनेकार्थत्वे वाक्मेद्रपङ्ग इत्वाराय † प्रत्पक्षस्यं धमं स्रत्यप्रामराण्यप्तमयनीाद्वे तत्पूर्वक्राणामनुमानोपमानार्थापत्तीनामपि पत रामपरामा्य प्रदरभित मवतीत्याह -मरत्यप्तपूषैस्त्वायेति । अर्यपततषतु जगैनिच्या- न्ययानुपयक्िकूपाया दएटकारणमिन्नाद्स्पकारणतामान्य्िपकतेऽपीदमम्य पाधनमि- त्यादिविशेधर्ूपेणानाकतपकत्वाद्रामाण्य सष्टमिति माव ॥[ ॥ इति धर्मे ्रत्यन्नायमामाण्याधिकरणम्‌ । [म १० १अ०९} भौासाद्दने । २६ १ ८ (ज्ण्यतेऽरदनि नभर) जसनिकस्तु शब्दस्यार्थन सेवन्यस्तस्य ज्ञानमुपदेशीऽ्यतिरे कम्ार्येधनुपठपे तयमाणं वादरायणस्यानपेक्षतवात्‌ ॥ ५ ॥ ओत्पत्तिफ.- ति निय मः । उरपत्तिरई भाव उच्यते लक्षणया । अषि- युक्तः ्दार्ययोभीवः संबन्धो नोसत्रयोः पएथार्छवन्धः । ओत्य- ‡ छब्दस्य वि तेस्याभ्नि्ो्ादिलक्नणस्प धर्मस्य निमित _ (तनित त ०५८ ति णन सष 1 2), 2.2 पूवूमरेण प्रत्यक्षादीनां घ प्रयप्रामृण्यमुक्तम्‌ । तत्त एव प्रत्यक्ादिमूटकप्ल्पयच नस्याप्यप्रमाण्यं तिद्धमेव { एतावता चोद्रैव घ परमाणमत्येवं चोद्नासूत्ेण अतिन्ञा तोऽ एको स्यवत्यागितिः चोदनः प्रमाणुमेवयिवे प्रतिज्ञतमपरमर्य त्यवप्यापयिुमिहेदं॑किचिायेते-- चोदनां वा धुम प्रमाणे मवितुमरहत्युव नेति । तत्र शब्दस्य स्त्र प्माणान्तरािकषयेव परामा्यदर्ना्यते च चोद्नात्मकदावयम्य मूढमूतपरमाणान्तरामावास्तत्या मप्यप्ा- माण्याद्धावोधक्थमाणानामदत्तादमाववोयकासुपटकिवपमाणगम्त्वमेष षमेस्येति भमो नितपरमाणकः इत्येष पूप भ्रात सिद्धन्दमुप्पादयितु भङ़तपौत्पारिकस्तिथाति सूत्र मवतारयति-- अभावोऽवीत्यादिना। अभावोऽपि नास्तीति । घम प्रमाणप्तामान्यस्या- प्यमावादमाव्गम्यत्वमेव धर्मस्येति योऽपाव उक्तः स नाप्तीत्य्थः । हदं रदश यति--यत इत्यादिना ! यतो क्यमाणं प्रमाणं वि्ेऽत इत्यषैः । पूत्रपटकीमूती- त्पत्तिकशव्दा्ेमाह - ओत्यत्तिकः तीत्यादिना 1 जीतपत्तिकशब्दभ्य नित्वत्वहपा्- प्रमे इप्पत्तिमाद-- उत्पत्ति । तया वचीत्वत्तिवः सवामाविक हत्यपैः | अप्ुमेवायं सफुययति--अपियुक्त इत्यादिना । शब्दाथ॑योः संबन्धो माषोऽपियक्त ङि व्क ) ठया चीत्यत्तिक्राटेन नित्यत्वमिति क्र] एषं चकितः शव्दस्मा्थेन पेबन्धः प्रत्याय्यप्रत्यायक्ररक्तषणः, तस्य -- जचिदोत्रादिरक्षणस्य र्स्य निमितं मपितुमरतीति निमिच्पदाध्याहदेणा्थो चित्यः । ट अनेन नेदमुक्तं मति ] छने प्रमाणान्तरमूलानो प्राण्यम्‌ । अतन्मूलानामपरामा््मु यद्यपि दृश्यते तयाऽपि प्रामाण्यं नेतरे फं तु छत ष ] जना्ठवाक्यस्याध्रामाण्यं न मृष्ट गत्‌) यमेा$ऽऽवाक्यप्राषाण्य मृलाषान स्याति दु्टमृह्छाया | शब्दस्य दृषत्ा, स्सवामाविकिम्य प्रामाण्यस्यापवादत्‌ ! अर्ये वु वेदे यय्याखमणोौतत्वं नास्ति तथाऽवि प्रामाण्यस्य तदश्नामावाद्नास्स्चौनिमित्तदोपामावाचानपोदितं माण्ये मवति । तेषा दत्र पुरषानुप्रवद्ः समान्यत---पदपदायतचन्यद्वारण वाक्यवाक्यधेपतबन्धद्रारेण ग्रन्थ्‌ स्या ५ त- ¬ चत } २०११० +ज०१। व; क+ + ८८ ० ग > < 9 प्यक्नादिभेरसतमतस्य 1 क्यम्‌ । उपदया टि भवति । उपदेश इति णप्‌ की थ व ग ॥ अम्यातिरकथ स्ञानम्य। नं हि तदुत्पन्नं स्नानं विपयात्त। य्व नाम्नि न विपर्यत्ति न तस्छक्यते वक्तम्‌ भनैतदुव प्रति| च्व यथावन्न यत नप्ता भरति यथेतनन पिन्नायते तयतद्धोत्र। अन्यद्स्य दृद यऽन्यद्राच स्वान्‌ दं बतो धिरुद्धमिद गम्यतेऽरिति नास्ति वेति सस्मा्तसमाणपू । स्येव मारतादिवत्पौरपेयत्वाद्वा | न सेतत्रयमम्यत्रान्ति पदपद्‌ तनन्धम्य नित्यत्वम्‌* किन्मूतर ओतत्तिकरब्देनोच्म्‌. 1 वाकयार्थक्ञानस्य च पदार्यमूटतवं रद्य चापील्मे- यत्वमुपग्िद्धयने 1 अतः स्वतः प्रमाणमूतम्य वोदुनातमकशब्दस्यामरामाण्यकारणे कारणदोपन्नानच्प नेव सेमवनीति । भत्यक्षादिमिरनवगतस्येति । ° अर्येऽुपल ध्ये › इनिमूावयत्रस्य वितरणमिटम्‌ ! जनेन च प्रसयस्ताद्यन्वमता्रवप्रततियदनिनालुः यादृत्वजञणरम्ामाण्यं निरारने वेद्धितन्यम्‌ । उक्ते प्रपूरफे हेतुप्रतिपाद्ना्यमाह--कथमित्यादिना । विषस्य शम्द स्येति 1 प्नेय-माधनत्वाधर््रतिपादुकर्वनाम्यर्दिम्यत्यय. । यतरोप्देदा इत्यत्र तस्य जानमित्यपि विेपणीयम्‌ । तानराब्डश्च करणं व्युखनन उपदेशप्दप्तमानाधिक्रणे मंदिनुमरनि 1 चथा चायमप---तस्याश्निसेचादिर्पम्य भ्रेयःसाघनस्य जम जापी मूनम्‌ | उपदेशः ‹ अभ्िहोयं जुदूयात्स्वमैकामः † हइत्यािपिभिवाकयस्पं यस्मा- दवियेऽनम्नसप्माण मविनुम्लीति । समेन च विविवाक्यम्य ज्ञानानुत्पाटक्तवस्समप्रामाण्य निरस्तमिति वेदितत्यम्‌ । पायतननसमद्रामाण्यरारणनपि नाम्नीनि प्रद्षयनि--अन्पतिरेफथ ज्ञानस्येति । अन्यनिरेररव्दाथमेतर पट शीयनि-न दल्यादिना । अद्धिहोघ्रादिवास्येत्यन्नस्य क्तानस्य माष प्रत्ययान्तरं नन्निरो्रहाम व्वर्ममाचनमित्याक्ारदं कदाऽपि केनापि प्मागिन नोत्पयते उत्य्ैः । विपर्ययत्तानरदििम्य चोटनानन्यत्तानम्य कथमप्य्रमाण्वं वष मरत॑ममिल्युपादयति -- यय नापेव्यदविना नैनदेवमिस्यन्तेन | माधक्लानरहित- स्थापि प्रामाण्यानङ्ठीरदिथनि प्रमञञयनि--यया विद्गायते इत्यादिना नासि वेन्यन्ननं । अयमादाय---परतीशमानाभपरित्विगेनप्रतीयमानर्यकल्यनेऽम्वद्स्य एद येधन्यदानि म्यादरिसोत प्रतार ्वननटुन्यमेव वेदनननं स्यान्‌ स न युक्तमिति अन पेसन्धान्‌ ' शनि मूप्रोतदेतु व्रदशयन्यद्रनमिद्वान्तमुषरेदए्नि- तस्मादिति 1 स्वतः [भिरकं० अन मीमांसाद्ैने । ` श्प अनपका । न॒धर्वं सति परत्ययान्तरमपेक्षित्व्यं॑ पुरुषान्तरं वाऽपि । अथं मत्ययो सै । वाद्रायणब्रहणं चादसा पणस्येदं मतं कीर्यते बादरायण पूनयितुं नाऽञ्तवीयं पतं पयुंदसिनुम्‌ ॥ ५ ॥ छत्िक्छरस्त्‌--अन्यथञपरग्रन्य वभेयांचकार्‌ तस्य निमित्तेपरीटरित्पे वमादिम्‌ । न परीक्षिवन्यं निमित्तम्‌ । मत्यक्षादीनि हिं मसिद्धानि प्रपाणु्य पेदवचनस्यापरामृण्यकारणनिं कारणदोपवाषकतानादवादकत्वतानानृत्पाद्क- व्वानामन्यतमस्याप्यमावात्लारपतिकं प्रामाण्यमनभेदितं मवित्मरतीत्यमेः । ' अनपेप्त- स्वात्‌ › इति सूतरवयं व्याचटे--न चेवं सतीति वेदस्यागौरुपेयत्वेन प्रामाण्याङ्गीकार इत्ययः । भत्ययान्तरमपेक्षित्न्यमिति । लोकेऽनाप्तोक्तिषु तजन्यपरत्ययपतदृशमलय, सान्तरं छमीनीनमपक्ेव प्रामाण्ये दम्‌ 1 पौस्पेयतेनापरामाण्यशङ्खाकेवडितत्वात्‌ 1 आपोक्तियु तु बक्तयीपत्वनिश्चयमनपेक्षय प्रमाण्यं द्टम्‌ | अत्रापि रौस्वेयत्वेना्रा मृण्यह्द्ुाप्रमवात्‌ ¡ एव च यत्न पास्पयदार्किय करणद्पाद्नाशत्रापाप्यराद्भुा तत्न तत्प रिहयरा्थमन्यस्यपिसणीयतेऽप्यरीस्मेये वेदवचने कारणदोषादिद्पापामःण्यकरारणसेद, स्याऽप्यपंमा्तिस्वेन न तत्परिदारार्यमन्यक्िचिषयकषितव्यमिति मावः | अयं पत्ययो द्यसाविते । अक्षौ परस्ययः! हि-यतोऽपीस्तपेयेणाप्रामाण्यगरद्धानाक दितेन वेदवचनेन नायमानो मवति { अतोऽयै न तत्पदिहर्ैमितर्तप्षो मवपीति योगन ! सृत्रथरकी- मूत्तवाद्गायणपदङ्स्यं दौयति-वादरायणभित्यादिना । इदमस्मदमिमतं भगवतो वाद्रायणस्यापि संमतमिति मावः ॥ 5 ॥ इति प चोदनामामाण्यायिकरणम्‌ 1 एतावता स्वमतेन तस्य निमिदपरीष्टिरि्यादिसूत्रभयं व्याख्यायोपवरपौनार्युप्व परपरतय एतं स्याल्यानामतर प्रुधयिदमारभते-टचिकारस्लित्यादिना । दशब्देन पृथो्तन्वार्यानपिश्याजसिन्नयार्योने वल्सैष्यं दुकतिम्‌+अन्ययः वमयाषश्ठासेषि तस्य निमित्तपरीरिषत्येवमार्दि-सूधत्रयासकं अन्यम्‌} अन्यया -पर्वोकतपिक्षय।ऽयान्तर्‌. प्रलयेन | वणयांचकार--व्यार्यातवानित्यर्थः ! तदेव व्याख्यानान्तरं प्रदर्ंयति-- भपामापरीक््पत्वनिरूपणम्‌ । न परीक्षितव्यं निषरित्तपिति। तस्य निभित्तपरीषटिरितिपूत्रेननमव्याहृतयषं योनना । तस्य प्रेष्यः निमित्तपरीिनमित्तस्य चोदनात्मकधमाणस्य परीष्टिः परामाण्यपरीक्षा न करतनपत्य्ेः] एवं च पूत ्रति्तातप्ये चोदनारामण्यस्य हतुमूतं मामाण्यम्य सतर, मनेन सत्रणोच्यत इत्यादयः परुश्ञा न कन्येति व्धानेन परदरडितः । तदेवोपपादयति भस्यक्षीनीस्यादिना । मसिद्धानि प्रप्षिद्धपरामाण्यनिशिष्ठानि भरच्यकनादिपरमाणानी- र ह २६ सव्यागयग्रावरभाष्यसमेते- [अ०१पा० १००५) भमाणानि । तदुन्तरगतं च शाचपतस्तदपि न परीक्षितव्यम्‌ । अयोच्यते-व्यभिवारात्परीक्ितव्यम्‌ । युक्तिका टि रजतवमकादते यतः । तेन प्रत्यक्ष व्यभिचरति, तन्मूटत्वाचाुमानादीन्यपि । तत्राप- रक्ष्य भवमानोऽयौद्विहन्यत। अनर्थं चाऽऽप्तुयाककद्‌ चित्‌ । रत्वम्‌ । यलच्यक्ष,न तदरधाभिचरति, यद्रयभिचराति न ततमत्यक्षम्‌। किं ताह मत्य- सप्‌! तत्संमयोवे पुक्पस्येद्धियाणा बुद्धिजन्म सस्मत्यक्षम्‌ । यद्विषयं ज्ञानं, त्यं । तदन्तरं च शराचमिति । शाञ्च चोनात्मक, प्रमाणल्वावच्छिनान्तगतम्‌ । अनम्तदपि परमाणमून चोढनात्मक शादमपरि न रीतित यम्‌ । चोदना प्रमाण मवति न्‌ वेद्याद्िप्रस्ररेण विचारो न कर्व-य इत्यं । यदि प्रसिद्धमाषाण्यम्य प्रामाण्य कार णान्तरेण परीक्ष्यते, नने येन परीक्ष्यते, तम्याप्यन्येन परीक्षा, तम्याप्यन्येतत्यनवस्या स्यात्‌ । तम्मादरामाण्यम्य स्वतस््वावदयकत्वासप्यन्षादिकचोदुना ऽपि प्रमाणमेवेति भमाणपरीक्ा न कर्मेति माव ) अगर शङ्ते-ययोच्यत इत्यादिना कदाचिदि- त्यन्तेन। अयमादाय -यटुकत प्रत्यतञादीना प्रामाण्य न परीक्ितव्यमिति तन्न सेगच्छते । शि यामि रननमिति जायमानम्य ्रत्यम्य भ्रामाण्यन्यभिचारितवा्तन्ूलकानामृ- नुमानारीनाम्‌वि प्रामाण्य यमिचारत्‌ 1 जनोऽपरोद्यव प्रवर्तमानो नि प्रयप्ताद्विन्येता- नै च प्रप्ुयादितिपरतयज्ादिर परीसिन यमेति । समाघत्ते-नैतदेवमित्या द्विना न त्त्यक्षमिस्यन्तेन । नैतदेवम्‌ एव शद्धा न काया । यसत्यपतं रतत च्छ रननमिनि जायमान य्परत्यक्ात्मकत्तानम्‌ ¦ तन्न व्याभिवरति नायपार्थत्तान मवि महति, उत्तरकटे भापर्क्ानामवात्‌ । यद्रयभिचरतीति । यन्‌ शुकिकायामिद रनतमिति प्रत्यतामामात्मके ज्ञान ग्यभिचरति-अयथा्यं मवितुमर्हति । उत्तरकठे नाधक्तानादीना समवान्‌ । तन प्रत्यक्ष) विंतु प्रव्यस्ञामाप्तात्मम्‌ । अतश्च प्रत्यक्षा मक्तम्याययायःवरप पपिचासितविऽप्यनामामम्य॒व्रत्यलम्य निस्दन्यमिवारादर्शनान्न प्रत्यज्ादिक् प्रमाण परौरिन-यमितयुपमहतमितिं ज्ञेयम्‌ | मन्यक्षरक्षणप्र्‌ । प्रहयस्म्याऽऽमामाम्रम रक्षण प्रतिपादयितु प्रृ्मुत्रपूं प्श्नपूर्वकमवतारयति~ व तरत्यादिना 1 प उ्षणक्मयमिचारियत्य्तमिति प््षमाप्यायै । सूररभ्य तरि सिनरसणप्रववपरनिपादना् भूत्रम्ययो मत्तच्छन्दयो ीर्यपर्यय-यय शत्वाऽनिमित्त मित्यत धूननं मूत्र पटति-नरममयोग इत्याहन 1 व्िवक्षिनाु्निपादनपरतया मू्रपदानि योनवनि-यद्रिपयमिन्यादिना सन्मत्यक्षपित्यन्नेन। यद्विषय ज्ञानमुत्पघन एृन्दिपाणा नेनेव पएवेययेग प्रयये एुर्पम्य यदूवुद्धिजन्भ या बुद्धनायन तत्सत्मत्यल् दोमन प्रत्यक्षमियय | [लनम १न०९] मीमासादरने । म्‌ तमव संममोग इन्दियाणां, पस्पस्य वुदधिजन्प स॒द्य, । यदुन्यनिपयङगानमन्यसंमयोगे मवति न त्मत्यदम्‌ 1 रय पुन सिदिमथमम्यते १ इदं तत्दंमयोगे, इदपन्यदमयोग शनि ॥ यन्नान्यरपध- योगि तततत्स॑भयोगे, एतद्विपरीदपन्यसंभयोग द्वि । कथव्य? यच्छ ्तिकायामपि रनतं मन्यमानो सनतसैनिगरं मे चश्ुगिनि धम्य । बाधं दि यत्र त्नानशुखयते तदेवं मिथ्यद्नानपिनि, वटन्यरममय, लिपरीतं तस्संभयोग ईति । भ्वाधयतानोतपतेः फयमवमम्प १ यदा २ धि ^ न सत्काठे सम्य्तानस्य मिथ्यात्नानस्यवा फथिद्रिणेषः॥ गदरा { चष्षुरादिभिरुपदतं मनो भवति 1 दन्टियं घा तिगनिरादिमिः सोम्ादरि सिर्वहलो या विषयः । ततो मिस्या्नानम्‌ । अनुपद्‌ शि मम्पण्ायप्‌ । ~= प" _ _ __---------- तेमैव संमयोग इत्यत्र एवकारन्यावत्यै द्यति -यद्न्यवरिपगदरानकिगयाल्ि। अन्यपतप्रयेगि सति; अन्यविपयक यज्त्ानपुतपच्ने न तरसत्यमित्याः। क लायमानमिरदं ज्ञानमिदं तु न तयेत्येतूवमुपपावति -पये पुलिपादिना य, ५ सथ्रयेग इतीस्यन्तेन । यद्धिषयकलञामै तदन्पतधमेगि न नायो गणिम दिषरीतमन्यदिति मावः 1 ननु शुक्तिकायां रजतं मन्दमानोऽपि यते रनतपनिषट प यद्नि भण | अतत्मोगलतवतदनयसयोजकतवमेः कये निववो मणितममीति क्न ज्ञेयमित्यादिना मन्यत इत्यन्तेन 1 समाधते--वाथरणं पित्याना समा इतीत्यन्तेन 1 अयनाय ५-यत्र पू्ानानन्तरं तत्य क्रि प मिथ्यदमर्पिते शु जानान्तरमूतपदयते तत्र ृ्िञनमन्यरप्रोगनम, । चयतु नता क मिति वेदितन्यमिति । युत्रो्सकारं बाधकं तानां नोतय तादपि मिस्य्मवपम्पतामिरयाशयेन दते-माग्वाधयेत्यादिना मिष द 1 समाधत्ते-यदएदीस्पादिना चषुरादिभिरित्यन्तेन 1 व न्ेन्दियेण मनसः द्वन्ध मनसो इष्टत्वमिति मावः इनदर ेपदमामा-् येहि! सिमिसादिभिरिति। तिमिरं नान चकुदिन्दियनिष्योष(रगोषिः दमवमाद्‌-सोष््यादिभिरिति उपहत इत्य्यतुरः ॥ आदि 11 परिः \ चतो मिथ्याज्ञानमिति ॥ उक्रीत्या करणे दुषु पयण मा, स करणनन्यं तानं पिय्यान्ताने मवितुगरहतीत्यथेः 1 अप्रैव सिममं 44, सच्याख्यश्ञावरभाप्यसमेते- [अ० {पा१अ०९] (1 ८.24 5 << ९५ इन्दरियमनोऽधसंनिकष हि सम्यश्नानस्य हेतुः । असर तस्मिन्पिथ्याहा" नम्‌ 1 तदुभयगतो दोषो मिथ्याज्ञानस्य हेतुः । दुटु दि ज्ञानं मिथ्या भव- ति | कथमवगम्यते १ दोपापगमे सरतिपच्चिदशर॑नात्‌ । कथं दु्टादु्टावगम इति चेत्‌। मयत्नेनान्विच्छन्तो न चेदोपमवगच्छेमहि भमाणाभावाद दष्ट मिति मन्येमहि । तस्माथस्य च दू करणं, यत्न च मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययो नान्य इति । ननु सवै एव निरारम्बनः स्वम्रवसरययः । पत्ययस्य हि निरालम्बनतास्वभाव उपलक्षितः स्वप्रे । जाग्रतोऽपि स्तम्भ इति वा छुड्य इति वा प्रत्यय एव भवति तस्पाप्सोऽपि निरारम्बनः। दीर्यादिना । अदुषषु करणेप्वित्यथः । हमावन्वयव्यतिरेकावुपपादयति- -इन्द्िपे्या- दिना मिध्याभवतीत्यन्तेन । तया च यत्र करणेषु इन्धियमनोररूपेषु दोषो न संमा स्यते तादृशज्ञानस्य सम्यक्त्वम्‌ । यत्र तु न तथा तव वपरौत्यमित्यवगन्तन्यमिति मावः नमु करणेषु दुेप्व्तायमानेप्वमि जायमानन्ञानस्य भिय्यात्व॑ कयमवगन्तन्यमित्या- शयेन शङ्कते--कथमवगम्यत्त इति । समाधत्ते दपापगम इति | दोपाप्मा- नन्तरं पुस्पान्तर्तनिनैतदीयन्तानस्य समानविपयकतवे विपरतिपत्यदरकनादोपकानज्ञाने परं तदशनाददुष्टकरणनन्यज्ञानस्य मिथ्यात्वमेवावगन्तभ्यमिति मावः | करणेषु दषतवादुष्तवे कथमवगन्त्ये इति दाडइते-कथमित्यादिना चेदित्यन्तेन ! यत्र करणेषु प्रयत्नेनानिप्यमाणोऽपरि दोषः शङ्कितुमपि न शक्यते तत्न करणेषु दोषस्ते ्रमाणाभावादुदुत्वनिश्चयः । यथाऽपौस्पेये वेदे । यत्र तु करणेषु दोषः संमन्यते यया शास्यादयागमेषु । तत्र तजन्यप्त्ययस्य दुषटकरणजन्यत्वेन न सभ्यम्तानत्वमित्याशयेन स्माधत्ते-मयत्नेनेत्यादिना मन्येमदीत्यन्तेन ! एवं च य्रोत्तरकाटे बाधकगत्ययो यत्र वा करणेषु दुष्टत्वावगमस्तादशस्यठ ए्वाऽन्य- संप्रभोगने त्तानमामाप्तत्मङम्‌ । यत्र तु न तथा तदेव ञानं तत्संयोगे जायमानमना- मतं प्रत्यक्षमिति त्तातु शाक्यत्वाद्व्यमिवारिमत्यक्षादिकं प्रमाणं न परीक्षितस्यमिति शृतुषतंहरति-- तस्मािति 1 निराटम्बनवादः } ननु यत्र॒ करणदोपज्ञानुत्तरकाठे माधक्तान वा तत्र॒ मिथ्यात्वमन्यष्य उ प्त्यत्वमिति पूर्त व्यवम्या नोपपद्यते । पर्वेपामेव ज्ञानानां मिथ्यात्वादित्येवं ्ञान- सामान्यस्य निराटम्बनत्वमदधीङृत्य बाह्य ये योगाचाराद्योऽपटन्ति तन्मतं दृपयिद प्रथ- मृतम्तन्मतरीस्याऽनुमानादादययोयनद्शङ्कते-नन्विस्यादिन! निसाट्म्बन इयन्तेन। [जुन्वान्१जन्द) सीमांसाद्वीने 1 २९. च्यते \ स्तम्म इति जाग्रते वुदधिः सुपरिनिधिता कथं परिपर्थसिप्य- हीति! स््नेऽप्येवमेव सपरिनिधिताऽसीावमृषोपनान तत्न कशिद्धि ् [++ १ > वि विपस्याचेत शेप इदि | न ] शूने " शिपयेवदशेनात्‌। जा _ संसत्‌ । सपमा क द अविप्यतीति चेत्‌ ॥ साधने नवा दन्तासिद्धिरिति मावः । निराखम्बन इति । बादमाटन्वनशूल्य इत्यः 1 तेन च ्रङतानुमाने स्म्युपगतस्वंशाटम्बनमादय याघद््रानवकाशः । नुः सभवत्‌--जसकायनत्ययगविषि दणन्तदर्नम्‌ । द्छन्त साघ्येत्ोव्यीपि ्रद्ेयति--प्रस्पयस्य कस्यादिना स्वम इत्यन्तेन । एव दान्ते पाधयहेत्वो- व्याधि द्यपनयगवयनाह--लाोऽीसयादिना भवतीस्यन्तेन । उपनयो नाप- उदाहरणोगद्ितपराध्यनियमस्य हेतोः साध्यृरमिणि पक्ष उपसंहारः 1 तथा चानिनोष- नयवाक्येन जाभरस्रल्यर्ये पले परत्ययत्वस्मदेतोः सदानः प्रद्वितः 1 ~ निगमनवाक्ये द्यति --वस्मात्सोऽपि निराखम्बन इति । तस्माज्निराहम्न- नत्वम्ाप्य्रत्ययतवहणदेदुमतवात्‌ ] सोऽपि जाघ्रलल्यः सर्वोऽपि नियरम्बन्‌ः स्वाशातिरिकछवाहनिषयून्य इत्यपः । सप्राकप्रत्यया हि यथावगम्यमाननाघ्चाा- मावदवा्तसकालन्तपव्तिन च सनिदितदेशचकारततया परतिमासतासंमवात्कचित्कदा* निदप्यप॑मवतां सकषिरदेदायीनां घ्म ्तिमापादवदयं सातमारमेन हिषै- दृह्तीसम्युपमन्न्यम्‌ 1 जस्तत्सामानयाज्न्न्तानानामपि खांमाल्पयैवतायिला- नि्यलयेवाऽ्रयणीयमिति प्यायः 1 सवाक्प्त्येषु नायकेन ज्ञानान्तरेण ` मिच्यात्तमेऽपि नाम्तवादनिव्विदे नीरमिद दति सतनयन चरोऽयमित्येक- दीम कदिसपवा ह्नि भ्र्क्षात्मकभ्थयेषु नाधकत्तानान्तरा- मावाद्िषसानुमानिनेव मदुक्तानुमानेन अरत्यलतवाधायोगाद्ादाये्ाहि प्रत्यक्षमेव दकमनु नमो निरणद्वीति मलयहप्रमाणबहेन बाद्ा्भोऽव्यम" यपे दृतयायेन समाघते--उच्यच इस्यग्दन भतेवि--घुपरिनिशचि- परालक्षिकमतीतित्वम । द्वच निराछम्बननुमानासमत्यादना नहीयं कथयितुम्‌ । कयं विपयैिप्यदीठि ! मिथ्य सवित्र नतीतययैः। नलु भ्न. शते -सवमऽयीरयादिना विष इतीत्यन्तन्‌ 1 समाये-नेत्यादिन-ददरर्मिननि- त्यन्तेन 1 स्वशचकारे सुपरिगिभितत्वमवेऽपि प्रनोघानन्तरं विपर्ययदृक्ेनरूपविरोपस्य सत््वाजाग्रत्मत्ययस्य कदाऽपि विपर्ययाद्शेनत्र स्वकनप्रत्यवस्य जाग्रद्यत्ययाविदाषः इति मावः 1 पप्यमि देतोरभयोजकत्ं वु तामेव श्ङ्धामनुवदति--तस्सामा- न्युदित्यादिना चेदित्यन्तेन । ` सव्यास्यकावरभाष्यसमत- ` [अ {पा०१अ०९] यदि मत्ययत्वात्छग्रमस्ययश्य पिथ्याभावः, जाग्रतमत्ययस्यापरे तथा भवितत ! "अय भरतीविसपावस्य देहः, न कवयते भत्यय- सवि इति वज्ुम्‌ । अन्यतस्तु स्वसत्ययस्य मिध्पामायो चिपर्ययादेवगतः । कुत इति चेत्‌ । सनिद्रस्य मनसो दौर्वल्याननद्रा मिध्याभावेस्य दतुः स्वमाद्‌ स्वम्रान्ते च । सुपुप्स्याभाव एष । अचे- तयन्नव हि सुप्र इत्युच्यते । वस्माजाग्रतः प्रत्ययो न मिथ्येति । ननु जाग्रतोऽपि करणदोपः स्याद्‌ । यदि स्याद्धगम्येत । स्वमी. नरुलेऽपि नावगम्यत ईति चेद्‌ । तत्र भ्रवुद्धो ह्यवगच्छति निद्रा कान्तं मे मन यआसीटिति । स्वपनपत्यये प्रत्ययत्वखूपेवुना यया मिय्यात्व॒द्धन्ाम्त््त्ययेऽपि प्रत्ययत्वप्त. स्वान्मिय्यासेन मवितन्यमितरि शद्काशय" । न प्रस्ययत्वहेतुना स्पप्प्ययस्य पिच्या- मावः । अप्रयोनकरशङ्वावारवानुकूट्वकदिरमावात्‌ । रं तु वाधितत्ेतुनेव । त्च नग्रहमत्यये नास्ति । यच्च विद्यते जाग्र्मत्यये परत्ययत्व॒ तत्त॒ तथात्व्यैव भयोनकरं मवितुमरहेति । परं त्ववाधितत्वविशिष्ट तत्परयोजकमिति स्वपप्त्यये तादृदास्या- मावान्मिय्यान्वमेव । जाग्रत्मत्यये वु तत्सत्त्वातप्त्यत्वमेवेत्यादायेन समाघानमाद-- यदीस्यादिना चिपर्पयादवगत इत्यन्तेन ।स्वप्रत्ययम्य मिय्यावे कारणान्तरं करणदो- पर्सं प्रपूर्वैकमुपपादयति कुत इत्यादिना, इत्युच्यत इत्यन्तेन| स्वादौ स्वम्नान्ते चेति। स्वप्रारम्मद्मृति स्वपावप्तानप्न्तं नायमानप्रत्यये करण सनिद्रे मन इति करण. ठोषरूपा निद्रा मि्यात्वम्य हेतु } सुपप्त्यवम्याया ठु परत्ययप्तामान्यम्याप्यमाव एव । स्व्नावम्यायामेव जायमानव्रत्ययम्य क्रणदोपाम्मियात्वमिति माव" | जामरत्काटीनः ्रत्ययम्यै ककरणदोपामावान्न मिय्यत्वमित्युपत्हरति-- तस्मादिति । जाप्रत्काीनमरत्यये करणदरोपम्यानवगम्यमानत्वेनपंमवं शङ्पतरैकमाह-नन्वित्या- दिना । स्वप्रत्यमे तु तत्काटे करणटोपानवगमेऽपि प्रबुद्धेन पृस्पेण निद्राकान्तं मे मन सामीदित्येवमवगम्मानन्वामििय्यालमित्याह-- स्वप्रद्ीनकाटेऽपीत्यादिना । तया च बदयायं्रारीट नीटमित्याकारकयत्यन्तविरदं॑बाह्ययापिन्हवपदृत्त भवदुक्त मलुमानं नैवोत्पतुमहतीति माव. । शून्यवादः । एवं परो्ानुमाने प्रसस्षविरोषेन निराङ्मेऽधुना परवक्षप्य बहि प्रतौ साम्य [मन पपार १०५०५] मांसाद 1 ३१ (दत्यस्तुफयम्‌ । अशहानयोराकारमेदं नोपटमामदे । मत्यसन चनो गुदः । अतस्तद्धिन्रमर्थरूपं नाम न दिंविदस्तीति पयामः । स्यदेतदेवम्‌- मचयोकारा बुद्धः स्याननिराकारा ठु नो बुद्िः। 3 आकारवान्वाक्ोऽचैः । स दि वदिर्दशसंवद्धः ्स्यक्षमुपलम्यते । = मब नतत पूी्ततेण स एव पूल्यवादी नः स म -पतयस्िय दिना 1 अ्रन्प्हलत्वासत्यय इत्यते । उव्देन च यपो त्यात | तमा चायम्ः--भरपयो नीमित्यादिपत्यज्ासकः 1 यूटयः स्वशव्यतिरिक्ताविपयशून्यः । रितु नीद्याकारविशिषटं स्वात्मानमेव गृहातीति इदं नीटमित्यादिसूपेण बहिरवमापत- मान क ्ञानाकारत्वरिति एच्छति--कयमिति 1 उत्तरमाह--अर्त्नानयोरि- त्यादिना । ददं नीमित्यादिप्रतीती द्योपिताकावते जञानयनैषटव्यः । कि स्वेकमेव नीटायाकारविशि्टं वस्तु प्रतीयत इतयुमयवादितभतिपनमित्यैः । तच चसु प्रतीयमानं फं वाह्यमुत जञानात्मकमित्येसायामाद--मत्यक्ा च नो बुद्धिः [3 रिति1 सयमः-ताद्रीतै बुद्धिरेव नीटा्ासरविरिष् परतयक्षास्िका माततत 1 न तुं त्वि जडात्मनने बाद्योऽभैः 1 जडस्य तस्य बाह्यस्य ्रा्यतवा्रीकर, तस्य प्रहमत्तिद्धये प्रं जञानान्तरमव्दयं कल्पनीयम्‌ 1 तन च प्रमाणामावः | जतः स्वप्रकाशा वुदधिरव नीदा्याकारविशिश प्रसक्ता प्रतीयत इत्यम्युपगम्तन्यमिति | एवं न स्वमकाशदेरव प्राह्तेन ्हकसेरियस्ाम्ुपगन्तयत्वपरवेपरी णा "परत्य. प्रमा न तद्धिननादया्यकस्पमनाय प्रमबतीति बाद्या्थतद्धातें निप्ममाणक इत्याद्ययेन ्रकृतद्कापुपरदरति- अत इत्यादिना पश्याम इत्यन्तेन 1 आदाप्रहकबरतुनोरेयमित्ने त्वयेप्यते तदा आदपररकन्यतरेमिसौ प्राह्यम्ाहु" काकारोरयोरपि महण म्वेत्न ३ तदसि 1 यदेदं नीढमित्यादौ नीखादिपरा्चकारं मतेन तदा आकारो माते । छं हि हानं करणं करिया कतो षा स्यात्‌ । यथा नीटमहं जानु हानाथयपगराहकाफारमानं तदवविद नीटपित्यादिपत्य- येषु आ्यासविषयेषु हक्य स्ानस्वाऽऽकरः कर्तृत्वाय्यतभर्सो मैव प्रतीयते । एवं यदान कयिव्ादाकारमाघरं गषत न क्त्र ्रह्यपतवेदनमह्ति । द्देच्रेनतु प्रज्ञायत इतिमाप्य एमोपादयप्यते 1 एवच ्रानावित। प्हवमहयामागा" यहमाग महणामावाूयादमादकेवऽुपम्यमनिऽन्यतिरी ह्चाकासरनीतिरावरदयकत्वाचम्य खानुपदटम्मान आ्पराहययेशियमम्युषगन्तु युक्तमिति । शं नीटमित्याद्पत्यकषभत्ययेष ्रतीथमानथिं नीटदिनै सानाकार्‌ः कितरुबाष्च एेत्यदवीकर्म्यमित्पयेन ममायते --स्यादितदेवमिः्यादिना 1 4. पर्पाख्यशावरमाष्यसमेते-^-" [अ० {१० {अ०८ 2 ~~~ 4 <= न~र यु न +~ = [(. अथेविपया हि प्त्यक्षबुद्धिमै बुध्यन्तरविषया । क्षणिका दि सा न बुद्धवन्तरकालमनस्यास्यत इति । उत्पद्यमानैवासौ कायते स्नापयति चान्तरं भदीपवदिति यदुच्यते तन्न । त्त ्गातेऽथे कथिदषुद्धिपुपलमते । ज्ञाते स्वुमानादवगच्छति । तत्र यौगपद्यमनुपपन्नम्‌ । ननृत्पननायामेव वुद्धौ ज्ञातोऽथै इत्यु च्यते नातुतपन्नायाम्‌ 1 अतः पूर्व बुद्धिरूत्पथते पशरा््ातोऽयेः । [ दववदम्युपगतमक्यं तिष्येदित्येः । यद्यथोकारा बुद्धिरिति । यदि जायमाना सवोऽपि बुद्धिनीखाचयैरपाकारविरेपतिशिषेव प्रतीयेत तदैवं स्यादिति पूवैण सेबन्धः। 1 निराकारा तु नो बुद्धिरिति । इशब्देन वैषम्य प्रद्दयैते 1 कदाचिन्निरा- कारा प्रा्याकाररहिता नुद्धि्ीखकमात्रविषयिणी द्दयते । ददं बोपर्टि- दाप्य एव सपष्टीमविप्यति । आकारवान्वाह्योऽयै इति । इदै नीठ- मित्यादिप्रतीतौ धरतीयमानो नीखाद्याक्रारवान्बाह्म एवार्थं इत्ययैः । भमुम- भृमुपपादयत्ति--स दात्यादिना । स हिस्र एव हि नीरादाकारः, वहिदशसं- यद्धो ्रहकान्निष्छृ्टः भस्यक्षयुपलभ्यते परतयकषप्रतीतौ विषयो मवति न वुद्धिरित्य १ तेथा च ग्राहमात्रविषयकयतीत आहकामानादूप्राहकमश्रविषयके च ग्राद्यामानयद््रा- हयप्ररछयेरैकये च सर्वव दयाकारमानस्याऽऽवद्यकत्वात्तस्य॒नोक्तरीत्याऽमावात्त ्रसयजञत्मिका प्रतीतिः स्वाशेमव गृहाति † बु स्वाशव्यतिरिक्तं बायमेव वप्त गृहा" तीत्याशयः । ननु ग्राह्य माह गनद्िन्नत्वेऽप्यतीतं॑क्ञानमेवोत्तरज्ञानस्य मरनं नाथ इति म क्ञानमित्नोऽथैः प्रामाणिकं इति वैमापिकमतं दषयत्राह--अ्ैषिपया दीत्या- दिना अवस्थास्यत इतीत्यन्तेन । ददं भीटमित्यायाकारकमत्यबद्धिवीहयापै विपथिैव | नातीतनुद्धचन्तरमियिक्रा इत्यथैः । अत्र हेतु प्रदशेयति--प्षणिका दि सेति । वैमापिकमते ज्ञानाना स्मपामपि त्षणिकत्वाम्युपगमादुत्तनुष्युतपाततिकाठे पूथनद्धरवस्पित्यमावातमत्यक्षप्य च विदयमानाधेयोगनल्वनियमानन विद्मानपूषैञान- तरिपथिणी प्र्यक्षातिमदनत्रवद्धिः । फ षदं नीटमित्येवमिरदैकारास्पदृत्वेन माप्माननी- छादिरूपतराह्या्विपयिण्येवेति मावः ! नन्वथंग्रहुणकाटे ज्ञानस्यापि प्रहणे प्रतिबन्धाभावं क्ष नेच्छति भवान्‌, ! तथा चशप्रविद्धस्य ज्ञानत्यग्रहणायोगादू्रदणे चाम्युपगन्त्य गृह्यमाणम्य ्तानस्थवायमाङ्नसे नीदादिरमवितुमरैतीति बाह्यायां माव्तिद्धिरस्मदमिमत पत्स्यनीत्याशषयेन' दूर्यवादी नाह्यर्थवादिने चोद्यति--उत्पदयमनिमेत्यादिना । ~~“ ^ ^ 9 लन ~ ल~ न, ^ 2 न ~ 1 [मण्गर्ैमन्द] . प्रीपासादर्धने। ` ह तदमिमतनाह्यर्थापद्वानुपयोत्वा्च्‌ ।. प्र्युता्थीन्तरं त्नापयतीति माप्यवचनम्ो- पद्कदवायमिमतस्य िपरीतमेवाऽऽययेतेति पवेक्तरील्थैव माध्याश्चयो ज्ञेयः } पमाधानमाह--तत्रेत्यादिनाऽतुपयसरमित्यन्तेन । अयमाशयः सत्यम्‌ । अग्रहणकाटे वुदधे्हणे नाति परतिवन्यः । तयाऽपि प्रहकामावन्र तद्‌। ुद्धियोहते । स्त्य त्ानव्यमेव नुदेओंदमं द्धम्‌ । तेचाथप्रहप्तमये न विद्यते | अस्मनति ततातताच्िहिरानुमाननैवयुद्ेहणाङ्गीकारात्प्य चर्भ्रणोततरकाटीत्वान्न मिनन्ध- कामावमामेगाभेमहणपतमये बुदधेलंदणं मथितुमहेतीति कति त्वलुमानादिति 1 सरथं ज्ञाते सति क्ञादताठिद्धकादुमानादुनुदधिमवगच्छतीतयषेः ! जनुमाले चत्यम्‌ । घे द्विपयतापतनन्धेन ज्ञानविश्ि्टः । स्वस्पप्तबन्धेन ज्ञानताक्वत्‌ । जानता नाम ज्ञाननन्यो जञेयनि्ठोऽपिशयगिेषः 1 स च मानपपरत्यक्ाविषयः ¡ तथ यौगपचमिि । ततैवं सिते योगप्यमधज्ञानयेपहणयीगपयमिलर्ैः । न्ति त्वदुमानादवगच्छदीति क्षिद्धान्विनो वाक्याद्धान्तः शून्यवादी पिदधान्तिपक्षमन्यया गृत्वा चोदयति--ननूतयन्नायाभि- स्यादिना ब्त इत्यन्तेन ! शङ्कवरनथस्वायमारयः--ज्ञानस्वोतयत्तिरपखन्धिश्च . द्वं युपरपदिति सागध्विवादम्‌ { ततत द्यमर्धोषटन्येः आकपश्या्चुमषदवेतयेतावदेव विचा- रणीयम्‌ } एवं च मीमंपको मवान्थविततेः पथयाच्तानसंविसिं नवीति जति स्वनुमा- --दवगच्छतीति । अतस्तदे क्षानेयत्तिरयि पशदेबाभिपरतेति ज्ञायते ¡| न च तद्युक्तम्‌ { अतोऽपंतातेः ्राज्ञागस्येपत्तित्वयाऽप्याश्रयणीया । एवं चोत्पचयुपट. ध्योयुषपदेवाऽऽ श्रयमीययेभैष्ये परकस्या उत्पत्तेः पूर्लेऽम्युपगम्यमृषने तति य्वमावोपटन्पेरपि पूषैत्वमकमिनाप्यम्युषगन्तन्यम्‌ - | तथा च प्ागर्थ्रहणा- दुनुदधेरतपतिमय {एव महुणेऽमयुपगन्तन्ये प्रतीयमानो तीरादिः प्रतीयमान. वाका न वु तद्धि बाह्लोऽधं इत्यस्मद्मिमताऽथामावप्निद्धिः सेत्स्यतीति । यध च शद्धामाप्ये यपश्चतरीत्याऽवे्रहणात्मामुद्रुतपत्तिमधं पूवपदेयुपपादिते भाति म दु सद्धेमहणपपि । स्यापि न तावन्मात्रमेव सङ्कगरन्याकचयः । वाबन्मानप्य स्वपकापतावक. तवात्परपाकिभित्वात्सिदधान्तमप्ये च न तु पूरं जायत इत्यनेन क्रियमाणस्य अह्‌- णपरतिपेव्यापसक्पतिपेवत्वापतेश्य । पूर्वोक्तं ॑शृन्यवादिने भरममपाकर्वन्तिद्धान्ती स्वादायमाह्‌ -सत्यप्रिस्या- दिना ] नास्महरनप्तिरमि प्थयदिवेतीन्यते । किं तु पूरमेव नुद्धिर- त्पयते # चु तदानीं तायते । विः व्वरतीत्यनन्तमनुमानदिव ृषोकतम्ायत इयः [ अत एाषक्माह--मवदनि दीत्यादिना । अनेन मप्येण क्तत मव्‌। कत. ~ ` ५ ३४ सम्वास्यद्नावरभाप्यसमेते- [{ अ०११० १५०९ ] चज्जातोऽप्यैः सन्नत्रात इत्युच्यत । न वचाधव्यपदेशमन्तरेण बुद्धे स्पोपटम्मनम्‌ । तस्मान्न व्यपेद्रया बुद्धिरच्यपदेदयं च न प्रत्यक्षम्‌ | तस्मादमत्यक्षा बुद्धिः । न्तेऽभ्मन्दये कोऽपि पत्यः सप्रति विन्डतवानम्मीति पूत ग्रा देवदत्त स्ठतावप्रति- माममनिऽपि त्वरं जान प्रततिमामत इतयु मवति } ययपि सरहानुमूतयोरपिं द्यो- मभ्य उत्तए्य स्मरणा एङम्य स्मरणमपरम्य च विम्मरणमित्यवं संमवामृतेऽयवि- स्मरणे सत्यपि त्ञानमाव्म्मरेन हेदनाऽर्थप्वित्तिप्तमय त्तनप्ंविततमे समवतीति साधः यितु न शक्यन इति दधित शक्य तथाऽपि फट्द्रिदं॑प्ताधनपुच्योे 1 त्तथा टि । बुद्धः पूर्वोपटव्धिमावनम्य हि फं नीरदेततीनाकारत्वापिद्धिस्तदनेन निरक्रियने । नीद चेज्ताने न तनिरुक्तं स्मर्येत । स्मर्ैते बोक्तरीत्या ! अतो म ज्ञानं नीटकारं रं वु नीद्यदि्तीनाद्राकादत्यन्तभित्तः । ग्राहक विततवसुवेधमानन्वान्‌ ( यथयतपुवित्तावनेवेयमानं ततचद्धि्म्‌ । यया रप्न्राहयो रप्विः । एवमर्यज्ञानयोरत्यन्तमेदाननारथ्रहणसमये वुद्धिञातुं शक्येति न षु पू॑त्ाये वुद्धिपतयुच्यत इत्यादयः । अपरि वेत्यादिरबगच्छाम इत्यन्तो माप्यम्रन्पो्चैव सगनताद्पङृम्य योजनीयः छापमित्यदेः त्यक्तस्य सततं इत्यन्तस्य ग्रन्यम्यायमाश्चयः--ग्रह्गराहकयोरेकस्पत्वमम्युपगच्यता यद्वदयमन्यतरद्पहोत््य तनोऽयेभरस्ायीनं तदन्ययानुपपच्याऽनुमेये जञानमेवापृहोतन्यं न॒तु भरत्यक्षततिद्धौऽ द्यि । दृ वानिशयेकतिमात्रे न पमः । परमार्धतस्त्वाह-न वैकरूप्यम्रिति एकन्पत्वं नानुमूयन इत्यर्थः । अग हेतुमाद--अनाकारापिर्याटिना । यत इदं नीटमित्याश्ित्ययेषु पूरर्तरीत्या बुद्धिम मापन मील बुद्ध्याकारत्वं न भापतेऽतः ध्रतीयमाननीटादयासविशिषटा बुद्धिम मवति । नावि भ्व्यक्ञा मवितुमहंति । ि त्व- युधरसरशम्ययानुपपच्याऽनुमेयेद । अन्तु बाहो नीटायाकारत्रिशि्टः पर्यज्ञोऽवग- म्यते । अने विरद्धयरमवेद्े।रपि प्रमाणप्रप्ितयोग्रहि्राफयोरेकन्पत्वं मुनरामप- माविनियारायः । परमिमं बुद्धे. प्रयक्षन्वै निरकरोति-न वचेत्यादिनामत्यक्षा युद्धिसियमेन + अव्यपरे षन्तरणेत्ि । अयग्सद्धेनस्पयेः । पुद्धे सूपोपत्यम्म- नमिनि । स्वीयेन च्पेण निरयणं न चाम्नीत्यरथैः । स्वच्छं निन्मा्रं तैत्ति जाम म्म्‌ | ततु वामनोपदुवादियमानगीटायां ्रराशत इति वृद्धानां पिद्धानः। एषं च स्व्तेण निम्सयिनुपनरह उद्धिः परस्ेभकरामत। व्यधे्व्या मवति } तपा च प. न्सेश न्यपददं स्वस्पेणालयपेयये वस्तु मूगनोयास्मना प्रनीयमानवम्तुवत्त प्रवयति" चयो मदिनुमर्हति | अने दधिं प्रनयतेत्यारय 1 उपरमति तम्पादिति। [०११० १अ०६] मीमासरादगेने । रेभ अपि च कापमेकरूपतये बुदधरेवामावौ नार्यस्य भरतयक्षस्य सतः । न वैकरूप्यमनाकारामेव दि बुद्धिमनुमिमीपदे । साकारं चा भत्यक्तमेवा- पुगच्छापः । तस्मादुर्थालम्वनः प्रत्ययः । अपि च नियत्तनिपित्स्तन्तुष्वेबोपदोयपरनेषु प्रटमत्ययः । इत्त- रथा तन्त्वादानेऽपि कदाचिदूधययुद्धरतिकरेन्दियस्य स्याद्‌ । न वेव भसति । अतो न निराटम्त्नः भ्रस्ययः। अरो न व्यभिचरति ्रस्पततम्‌ । इदं नीमित्यादिप्त्ययो न श्वात्ममूतगीटायाकारविरिष्ुदधिविपयकः क तु स्वव्यति- सिकिबहिवियमाननालादिस्सायीकोपकरषियके प्वेत्ययैः | ष चायं-प्येऽय पट इत्यादिभत्ययानां नाद्यायौनाठम्बनत्वपततेऽनिं मदर्ायत्ताह-- अपि चेत्यादिना । ठन्वप्ेवोपदीयमनिप्वयै पट इत्येव प्रत्ययो न तु सृत्िण्ड , उपादीयमाने } एवं तन्ुपूपादीयमनेषु पटपरत्यय एव न तु कदान्रिदविकयेन्ियपय घठ- ्रत्यथोऽपरि ¦ एवं परत्ययपतामान्यस्य यश्नियतनिषित्त्मस्ति पावनीं तद्यापहठव- यादितेद्यमेव स्यात्‌ । जञानव्यति्कनियामकसवा्रतिदधेः । न चा्थवादिन यथा ारपीभूततन्तवादिनिष्ठशच्िवशात्पदिसपकारयदम्मव्यवस्था तया ॒ज्ञानकदिनोऽपि कारणीमूतदन्तृ्तानादिनिष्ठसक्तिवशातपर्तानादिषपकार्यन्यवस्या सिद्धचत्येमेति शष्ट शक्यम्‌ 1"यतोऽ्ैवादिमते पतिका व्यवस्थिताः पारमार्थिक्यः कारणीमूततन्त्वादीनेघाः शक्तयः पर्िद्धा तिने! वास्य च राक्तीनां छकायेनियते परति व्यल्लकापि देशकारकनादी- - न्यपतत कादारित्कानि विचनते } ज्ञानेवादिनश्च ज्ञानन्यतिरिक्ताना द्धी पारमा- पिकीनिवप्रतिद्धेस्तवमिव्यजश्ानां देशकाखादीनो पुतरम्तमवः ! अतोऽपेकादेनः शक्तिक्ता व्वष्या पतिष्यति न त्तानवादिनं इति । अतः प्रत्ययस्य नियदतनिपित्तता- उरोयेन निरारम्बनत्वं न पतिष्यति । किं तु काहयर्यतिपयकत्वमेकेत्यकामेनाप्यम्युपगन्त- „ -व्यमित्युममेहरक्त-- यततो न निरारम्बन इति । एवे भत्यक्षपरीक्षे धियमाणि त्व भहिपूरौ प्ामय्येसय प्त्तासादशवदिविपयव्िियकपरत्यक्पििद्धस्य बैद्धाभितस्य .निररम्बनत्वानुमानस्यैवातुतपतेयव ्र्यये दुष्टं करणमुत्तरकटे चाधकघ्रत्ययो वा तादरपरत्ययस्यासमीचीनतवेऽपि यत्र तदुमये नास्ति तादशः समीचीनः प्त्यज्षात्मवाः प्रत्ययो म ग्यमिचरव्यवेति म परीक्षितव्यमेव प्रत्यक्षमित्याशयेनेपर्महरति--अतो न भ्यभिचरवीति । निमित्तम दि दृ्तिकारमत्तरील्या प्रत्यक्ादीनो भमाणानां प्रपतिद्धतेनापरीक्षयसमे वततिऽनन्तरं व्यमिचाससराितन्यं्॑रमागे शुक्तिरजतवेदने दिं प्रत्यक्षस्य च्यक. ३६ सव्यार्यशावरभाप्यस्मेते- [०११०१०१] अनुमानं द्वातेवन्धसषदेशदर्ीनादिषदेशान्परेऽ्निकृषटेऽयं पुः । तत्तु द्विमिध--मत्यक्षतो शटस॑बन्यं समरान्यतो इषसंवन्पं घ । भत्यक्षतो च्टसंबन्धं यथा--पूमाकृतिददीनाद्याणतिविक्रानम्‌ 1 चारत्तत्पवकत्वाच्चेतरेपाभपि य्यमिचार इति षोदिते परसयक्ष्यैतावता ग्रन्येनान्यमिवा- सतिपरदशनेनापरीक्ष्यतवोकतया तसपूरवतवेन यदनुमानादीना व्यमिचारित्वुक्तं तत्परिहरि जतिऽ्ीदानीमात्मीयरक्षणानुसेयेनाप्यम्यमिचारादनुमानादिक न॒ प्रीक्ितव्यमिति परतिपाद्नरथमनुमानादीनामनुपटल यन्तारा प्रमाणाना टोकरग्रिद्धाति क्षणानि प्रदर्श यितुकाम प्रथममनुमानट्तण प्रद्ीयति--अनुमानामि्यादिना। अनुमानलक्षणम्‌ 1 अत्रानुमानकब्टोऽटुमितिपर । ज्ातसंधन्धस्येति । तृतीयायषहुरीहि" 1 ज्ञात पनप शिद्टडधिनो याप्त्यासूय सजन्धों येन प्रमात्रा पुर्पेण तस्य । दिद िङ्चिपतनन्पास्यन्या- पिततानवत पतपस्येल्थं । पएक्देशदर्शनादिति | अत्र प्तपर्मेकदेदयुएतताम्यामि- कदेशाम्यामेकदेरिसंनन्धिरूपाम्यामथीदाप्षिप्यते । तथा च परलधर्भण्येकदशिनि पर्वता कदेशदशनाद्माया्मग्टिङ्गस्पक्देशदशषनदिकदेशान्तरे बह््याया्मकलिदिरूमै कदेशान्तरेऽमन्निरृ-इद्धियसनिकर्पोमाववययथं या बुद्धिनायते तदतुमानम्‌। अनुमिति सत्यै । अनेन च व्यातिम्मृतिपक्षवमतन्ञाननन्य तञानमनुमितिरिलेव स्तणगक्त मवति । अन मप्येऽपनिङ्ष्टग्रदणमनुमितेः ध्रमाणान्तरानमिगताविषयकत्वरूपपरामा- ण्यपूृचनाधै वेदितव्यम्‌ । एव स्मान्यदक्षणमुक्त्वाऽनुमान विमनते-तनु दविबिधमित्या- दिना । प्रत्यक्षतो टप्नन्ध सामा-यतो दष्टपतचन्य चेति द्िपरकारमनुमानमित्वरथः } प्रत्यक्षतो दृषटसंपन्यभित्ति । सत विदोषयेरिव प्रलयक्षेण॒प्तबन्धो गृहते तोदविशेष- विषय प्रत्यतततो दृ्ट्बन्धमित्युच्यते । यपा यसिन्नैव धर्मिणे गोपयेन्वनाभििरोष- तज्नन्यपूमविशेषयेः स्बनधग्ररण प्रत्यतेण नात्‌ तस्मिनेव धमिणि कान्ते तदैव पूमविदेपम्य दशनेन तम्भैव सदिद्यमानसद्धावस्याधिषशेपस्य यद्नुमानं॑तत्मयक्षतो दृष्टपत्रन्यात्मकमनुमानमित्याशय | तव्दिमाहु--यथा पूमाृविद्देनादित्यादिना ॥ अग्र॒ माष्ये धूमदर्शनाद्निवज्ञानमिति वक्तव्य आछतिग्रहणमाङरत्योरषेतरव्यवच्छे कत्वेन हेवुमा-य-यवम्धापर्यवमानायोमिति ज्ञेयम्‌ | अत्र प्र्यज्ञविषयन्धेवादुमानविष. यत्वेऽपि पू्ेवोवात्कालन्तरम्याऽऽथिक्येन मानादनुमान प्रामाण्यमित्यि वितेयम्‌। भर्यैव शिकषपरनवच्छितम्य सामान्यतो दृोगाहरणत्वपतमवरेऽपि विशेषतो दृथपशणेत्वाचद्पे- [भन षान १म०््‌] मीमांसाद््ब॑न । २३७ सामान्यतो च्संषन्धं यया--देषदत्तस्य सपिपूर्विकां देशत्तसमापति हषभ्पाऽऽदिस्यगतिस्मरणम्‌ । शासं श्ब्दरिन्नानादरसनिृेऽथं विज्नानम्‌ । एपमातमपि साष्दयमरसनिरृषटेऽये भुद्धिषठत्पादयति । यथा ग्रचय. दीनं मोप्मरणस्य । कीधनिःतेदिग्पतामान्पते ्ोदाहरणपरदशचनार्थमृदाहरणन्तरमाह-- सामान्यतो च. सैदन्पं ययेति । यत्र प्तमान्ययोरेव प्रत्यक्षेण परवन्यो गृषठते तत्मरामन्यतेो दृषपे- मन्परमितयपः ! आदित्यो गतिमन्देशान्तरपराठिमिलात्‌ । यो यो देदान्तर्ा्िान्प घ्र गतिमान्‌ ! यया देवदत्त इति । अन्न गतिपाप्त्योः प्ामान्ययेसि परत्यकषेण त्बन्यौ गहीतः! आदित्ये गत्यतुमानोपरोगीतीदं म्यते दएपन्धनन्याुमानपित्यारायः } गतिस्मरणमिति । गत्यनुमामानितय्षः । शद्चरुक्षणम्‌ । एवमनुमानटसणमुकतवा प्रतिद्धपमाणमावप्य रब्दाशेपस्य श्राचचस्य वेदापैविचा- रोपयोगित्वेन उस्षणमाह --शराघपित्ति 1 शालशब्देना्न पडनादिपदषययोग्व्या पमाधतोपदेशीति ` चतुरदशा्टादुश वा विययास्यानान्युच्यन्ते ¡ शब्द्धिन्नानादित्यत्र कब्दशब्देन सामान्यदानिना प्रृतत्वा्वोद्नाऽमिषीयते } अर्थक्व्देन च धर्माधर्म. -मिपीयेते । ततश्चायमयेः--चोद्नात्पकराव्दिन्ानास्माणान्तरागम्यधमो घै गिपयकः- ज्ञानजनकं श्ाललमिति । अतश्च - श्रकृतचक्षणस्य न वेदृानुपयोगित्वं न वा करिका. मेयष्यतिन्यापकत्वमिति वियम्‌ । भस्य च दव्द्मराणस्य यया नानुमानान्तमोव- .स्तपा प्रप्त वारविके कतव द्न्यम्‌ } उपमानरक्तषणम्‌ । एव शव्दप्माणं निरूप्य प्रतिदधपमाणमावध्योपमानप्रमाणस्य वेदार्थविवारोषयोयत्- त्वेन ठक्षणमाह-उपमानागीपि । सादश्यपित्युपमानपदतिवरणस्‌ । यत्‌ सायं इदयमानपसङ्षिकृषटेऽथ-प्रमागान्तरागन्येऽये वद्धिमुत्ादयति तदुपमानम्‌ । उपमि त्यालक्ममाकस्ममिति ठक्षणवाक्या्थः ! उदारं प्रदरीयति-- यथेति । गवयद्शर समू । अश्ण्यं मत्य मवयाल्यदृगविशेषं प्रयतः गोपतो गवय इलयाकारकं प्रार्‌ शयविरिष्टगवयदशेनमिधयरमः । गो स्मरणस्योति ¦ एतादशगवयदृहौनाननतरमेतत्सषटसी मदीया गरित्याकारकं सराददयतिशिशयोजञानं यस्येत्यर्थः { जनकमिति देषः | अस्य पर साद्दयविश्षि्टगोक्तानस्य मोविपये स्मरणलपत्वे प्ादश्यवियये प्रतयकषपत्वेऽपि प्ाददयविशिष्टस्य गवदिरन्यतोऽपदधेरपमानभनेयत्व दनिविरि्पैतप्यानुमानभेयलय, बद्ित्ेयम्‌ । ३८ सव्यार्यश्रापरभाप्यसमेते- [अ०१पा०१अ०९] अर्थापचिरपि द, य॒ते वाऽ्योऽन्यथा नोपपयत इत्पथकसपना। यथा- जीवि देवदत्ते गदया मएवदकनेन वदिमौवस्यादस्य षरपना 1 अर्थापचिटक्षणम्‌ । एवमान निरूप्य प्रतिद्धसमाणमावम्यायापतिप्रमाणमावस्य ठक्तणमाह-अयीपत्त रपीत्याव्नां । च्छं इति । प्रतयक्षादिप्रमाणपचचकेन प्रमित इषयरथं । शरत इति धरगुपादानाल्मतितमानवचनोऽपर द्टशव्यो गोवटीवदैन्ययेन श्ुतातिरिक्तपरमितमान- प्रो तेय । श्रत इति । शव्दपरमाणप्रमित इत्यथै । शुतपद्स्य यगुपादान त्वभविषयद््ायापस्येक्षयाऽस्या श्रुतायौपत्ते प्रमाणग्राहिणीप्वेन वैर्षण्यप्दहोना- म्‌ । तया च रक्षणपरमाप्यस्यायमर्थं -भमाणपट्केण प्रमितस्वार्थस्याथौन्तरेण परिनाशनुपपत्तिमिच्य तदुपपत्ते याऽा्तरक्सपना पराऽ्थापत्तिरिति ॥ तत ्रसयक्षमिनान्ययानुपक्त्याऽ्क्सना = यथा--प्रत्य्षतोऽवगतादाहाद्वहनेदीरशक्ति- करना । अनुमानपू्िकाऽथोप्तिर्यया->हा-तरप्रा्िटिद्धकेनानुमाननाऽऽदित्ये गति मनुमराय तददन्ययानुपपत््याऽऽठ्त्य गमनज्ञा्तक्खना। शव्दपावका प्रमाणम्राहण्य- यौपत्तियैया-: धनो देवदत्तो तरिवा न मुट्तते › इति श्चतेन वाक्येन दिवाऽमन्ञाने देवदत्ते पीनत्वच्मो योऽ्मै॑प्रमितम्तन्यथानुपपत्तिमायोच्य तदुपपत्तये +र मुदूते, इति रातरिमोननरपारभप्रतिपाटकवाक्या.तरम्य कल्पना । न चान दिवावाक्यपमितार्भष्यो- पर्यय रात्रिमोननरूपार्थमात्रफट्पना युक्त! समाश्रयितुम्‌ । श्रुतवाक्यप्रतीयमानारथी- न्ययानुपपत्तिपरतिप्तषानेन तदुपपत्तय आकादतितम्या्ौ-तरस्य तद्योधकेन वाक्येनैव त्म्‌- पण्य युक स्वात्‌ | शब्द्‌ श्ेान्वेतीति न्यायात्‌ । उषमानपूविका त्वथौपत्तियैथा - गवयदशेनादितप््दशो गौरिति यदटूरावि गवयप्तद्दयमुपमित तदन्यथानुपपत्त्या तादशपतादद्यवििषगवि तादृशप्माविषयत्वशक्तिरस्तीति कटपना । अर्यपत्तिूरव. काऽीपततिरवपा-अरमैवोधान्यथानुपपर्या शब्दस्य वानक्ाक्तिं कल्पयित्वा पुनतद“ नुषः शट्दस्य नित्य पना 1 इद च रच्दनेष्पत्यायिक्र्मे स्पा पविप्यति \ अमावपूिकामयोपत्तिुदाहरनि माध्यक्राते यथा-- जीवति देवदत्त इत्यादिना । जीवनो देवदत्तस्य गृहेऽमावो योग्यानुपटञ या प्रमित । तदम्यथानुपपत्या च नहि मोवम्य प्रमणान्तरागम्थम्य या कपना साऽमावपूविग्नाऽथौपत्तिरत्यरय । इद्‌ च प्यारा पृव।कमवादह्रणषटक्षक ववक्तयम्‌ | अनुपङन्पिरप्तणम्‌ । [° {पा५ १५०९] ीपांसाद््ने । २९ अभावोऽपि भमाणामामो नास्तीत्यस्या्स्यासनिङषस्य । वस्मास- सिद्धत्वान परीक्षितव्यं निमित्तम्‌ ! नलु परस्यक्तादीन्यन्यानि मयन्तु नाम प्रमाणानि । शब्दस्तु न अमाणप्र ! ऊतः । “ अनिित्तं विद्यपानोपलम्भनत्मात्‌ › (६। ११) । अनिपत्तमथमाणे शब्दः । यो दुपटम्मनविपयो नोपलभ्यते स्र नाशि) यथा दस्म व्रिपाणघ्र । उपलम्भक चेद्धियाणि पलदीनामू { न च पञ्चकामे्टयनन्तरं पश्व उपलभ्यन्ते । एवमरयापाकत्रमणं निरूप्यानुषटञ्ध्याल्ये प्रमाणे निरूपयति - अमावोऽपी- त्यादिना । अमाव इत्यस्य विवरणं प्रमाणाभाव इति | जत्र भ्रमाणरन्दः पूरवोक्तप्त्यस्ादिरूपपरमापञ्चकपरः 1 तदमाबोऽनुषदन्धयार्यं म्रताणित्यैः । म्य प्रमाणस्य प्यं द्यतति-नस्तीस्यस्यार्स्येतति । मूते घटो नास्तीत्येवं प्रतीयमानो यो भूप्रदेशातिरिकतः स्मरयमाणयटावच्छिनो भूपदेशायिकरणने ननरमरूपोऽमावस्तादृशस् प्रमेवस्येलरथः } सपनषटत्येत्यनेन पूरषो- ममेयक्य पर्यन्ायगिषियसवमुक्तम्‌ | तथा च मूत्रे घटो नास्तीत्येवं मूतलययिकरण- कया मूवरन्यिरेकेण प्रतीयमानस्य घयमावस्य॒भत्य्ािंपवस्य मोषकः र्य सादिपरमायश्चकस्वोतपतु योभ्बस्यापि योनुत्पादो दृदयादशनयोग्ाजुपठन्भादिपरयायः प्रमाणाममदव्दितिः स्र एवानुषट्ठ्व्याख्यं भ्रमाणारिति माव. । एवं छोकपरभिद्धटक्षण- धतामनुमानाचनुषठन्घ्यन्ताना श्रमाणारना सेकप्रपिद्धस्ववस्रामाण्यस्य सोकततिद्धत्वा, दामाण्ये विषये निमित्तपरीक्षा न कर्तैवेति रके प्रामाण्ये निनिततस्यपर्यतवमुपंह" रति-तस्मादिति । चित्रासेपवाद्‌ः । एवं " चोद्भनाठक्तणोऽरथो धर्मः ! इति पमण सोदना भ प्रमा. णमेव नत्वप्रमाणकित्येवं प्रतिन्तरं वृत्तिकारमतेन भ्रयक्ञादिप्रमाणानां श्रामाण्य्य लोकरमधिद्धत्वप्दशचनेन प्रापिते समति चोद्नाव्यतिरिक्तानंप्रत्वक्ादिरमाणानां प्रामा- प्त प्मेऽपेदिकफटतरोषकोना =" चित्रया यनेत पुकामः? इत्यादियोदनान भ्रतयक्ादिमिरतेवदेन विवादेन च प्रामाण्यं न सेमषतीत्य्तपरतया ` अनिति. तप्‌ › इत्यादिपूधरमवतर्यति--नन्वित्यादिना । पकषूते ्र्दमध्याद््य तप्र सूत्तनिरदि्मप्रामाण्यात्पकं साच ्रृशंयत्ि } जनिमिततमित्यस्येव पिएणमप्माणमिति । £ विद्रमानोपलम्मनसवात्‌ शाति हेठवोयकं सूत्रादययं व्याचे-यो हीत्यादिना । अनमं न माप्येणोपन्पनयोग्यम्यानुषटम्यमानच्वेऽत्त्वमेष | यथा ददाविषाणमिव्येयं सपा न्यतो स्याः परदरितः 1 प्रकृतपक्ष प्रृतदेठं योगयति-~उपछम्मकानि चेत्यादिना ! ४५ सव्यारूपद्चावरभाप्यसमेते-- [अ० ११० १अ०६] अतो नेष्टिः पना । कर्मङरे च फेन भवितव्यम्‌ । क्का टि पर्ने, तत्कालं मर्दनसुखम्‌ । काटान्तरे फलं दास्यतीति चेन्न 1 न कालान्तरे फटमिषटेरित्यवगच्ामः ! इतः । यदा वावदसौ वरियमानाऽऽप्तीचदा फटं न दत्तवती । यदा फल्ुतयते तदाऽसौ नास्ि। नसती कयं द्स्यति। मत्यक्त च फटफारणमन्यदुपरमामहे। न च ष्ट फारणे सत्पदं करपयितु शक्यते । प्माणामावाद्‌ । एव दषटा- प्रचारस्य वेदस्य स्वर्गाथपि फलं न भवतीति मन्पामदे । प्ादिर्टमायनतवेन सिनादिक्मविधायक्रा ‹ चित्रया यजेत ` इत्याद्िभोद्ना प्रपाण येग्पानुषड्ञपिवायिनाधैकत्वानयास्तरे फद्यनि सन्तीति िपरदिप्सुवाक्य- पत्‌ । अयमाय -उपरुञययोग्म्य वम्तुन सद्या सरामग्रयमुपरम्यमानत्वे विधमानत्व मियेत्‌ | ्र्ने च वरिादिकठलेन श्रूयमाणाना पश्रादीनामुषटन्धियोग्वानां सत्या. मपि चसुरादिमामग्या विरटयनुष्ठानानन्तरमनुपटम्यमानतवेन शदावियागादविवततेष निवराविफिदत्वमसेदेत्यमदु्यबोपक्त्वान चिनादिचोदना प्रमाणपरिति । * अदौ नेष्टः पफल्या * इत्येन माप्येणानुमानान्तरमपि सूवितम्‌ । चिश्रा न पड्मफटा स्वान्यवहिनो रकाद म्वफटाजनकत्वाल्नानमोननादिवत्‌ | अघर प्रयेगि व्यतिरेकोदा- एणं प्दतप्ाह--कर्ैकारे चेत्यादिना । यद्य पराणनं र्ना पतादेः सायन तत॒ मर्दुनादि स्वका श्व सुखादि ्ताययति } िमादिक तु न तथेति न तत्फटटमापनमिनि भाव ] ननु यदि कान्त्यै फटम्यो् स्या. तमम्तम्य प्रत्ज्पोग्यनया तदनुपटल्या बाघ स्यात्‌ | तदनन्तरमेव फठ. दानकाढ इत्यपि स्यान तु नदुक्तमित्यनुपडन्प्ाधिताधकष्व स्वफाटे फटादानं रमिद्धमित्याशयेन शद्धने-कादान्तर इत्यादिना । समाधक्े-नेत्पादिना । ममाय --सत्यम्‌ । न वानर्दब्देनाऽऽनन्तरैमुत्तम्‌ । तया कान्त. मरि नोपात्तम्‌ । भने तिन्टभ्य कारमतायोगात्रायन्तरमाविलन्य च श्रलयनुषाच्चः सवासकम्तमावमिद्धमानन्नयैमेव शन्ानुपात्तमपि फदर करणीवमिति तम्य चानुपर. म्मासूर्योच हदय मुम्यमिति । फल फारणमन्यदिति । श्रम्रतिप्दादिन्पमिष्यः | एवटिगकरवरिपये वमिना्र्य वेदम्याऽपमुद्यकमवगंदिकरिषयेऽपि पुनरा परमप" कवंन समरतील्याह-प्यपिन्याद्रिना मन्यामह इ्यतेन 1 प° पा०१य०९] ममाद । ४१ दृष्टविरुदधमपि माति किचिद्वनं, पात्रचयनं विधायाऽऽ्ट ‹ स एप यज्ञायुधी थजपानोऽञ्चसा स्व सोकं याति! इति मस्यकते दारीरकं व्यप दिश्रति। ने च तत्स्व छोकं यातीति । परत्यक्षं हि तहत | न चेष यत्तीति विधिशब्दः । एवेजातीयकं ममाणवरिदद्धं वचनमममाणम्‌ । अम्बुनि पन्जन्त्यलाबूनि, ग्राणः; पवन्त इत्ति यथा । तत्मामान्यादग्नि्यत्रादिः चोद्नासप्यनाश्वाखः 1 तस्मान चोदनालक्षणोऽरयो परः । + ओत्पकत्तिकस्तु. भब्दस्यायेन सबन्यस्तस्य त्रानप्‌ › तुशब्दः पक्त व्यायर्वयति'। अपौर्पेयः शन्दस्पा्येन संवन्धः । ॥ भत्यक्ताविसंदादनिस्पणप्‌ । एवमनुषलन्पिमाधितायेकोदाहरणेऽामाण्य प्रदं पत्यक्षविरुद्रामकोदहएणविरैेऽ- ६.१. ५ ^= 7 ~ ~ ~ वेषायेत्यन्तेन जहिता ¢ “ । दसिणहस्प शहा - सदयाति › इत्यादिक वेयत्तपात्राणामाहिनामिरारीरे स्यापनारमकं चयनं विहितं तद्‌- -ननरमित्य्ैः । ‹ स एप › इयारव्य ‹ याति › इत्वन्तोऽमदः। मनु स्स्व लक यामि ) इति खर धरति गन्ता शर्ीरादन्य आमवेनि कये प्त्यसविरोष इत्यत आह -रस्यक्षं श रोरकापिति । शरौराति्तिस्याऽश्त्मनः सत्ताया एव निप्मरमाणकत्वात्कयं- वित्तस्वाम्युपगमेऽपि यत्तपवरपयत्ायुवतयेगातंमवाद्धिमन्तम्य यागतरतुवाहेभ्वाचच 5 एप; ` इति पुतेवतिनिईशकदन्दविरेधाच दारीरपरेयेद्‌ वचनम्‌ । तव सारं पत्यसे -दघ्त एति ‹ भव) छक याति ` इति मिपरतिनिद्धनिति मा. । ~ यदि चाप्य वाक्य विवायत्वे स्यादा तप्रामाज्यदव शरीराद्न्यमास्मानं कपयित्वा धिरेथः दरिद्रे । नत्वेतदस्ति । नदुपाद्य्त । लार्थञ्यममाणं नापौन्तं कये भागठुयात्‌। अवः शरी रथैव प्तर्मएमनवयनोत्परत्यकतपितेमः स्वदे - येत्याट्‌--न चप द्यावा । अमुमं प्रयोगेण दर्शवति --पवसादी यकफपित्वादविना | अयनः { य्नयु्ीतयादिविचनःग्रमाणम्‌ [ प्रयतिरदवायैकतवत्‌ 1* अम्बुनि म्न. स्त्पसाचूनि, ्रवाणः वन्ते इत्याद्विक्यवश्धिति। अविहि गेदूनाल्पममेव न्याय मतिद्िशाति--तत्सामान्यादित्याद्विना । अश्चिदोचाि गोदना जेप्रमाणे नेद्ववपेक, देएवाचचिगदिवोदनावदित्ययेः । भतं पूर हपुषपहति--तस्मािपि । प्रम. पेवादुविपतवादुम्या, तित्राद्किक्दानिमतमण्यात्दृच्छानतनधिदोत्राद्िदुनन.मनमा- पशपरनाषयाणोऽो पमि पगिकता न वरन इति भव, | दं पिपेवय्‌. 1 ४ सव्यास्यग्रावरभाप्यसमेते- [अ०१पा० {०५} तस्यापनिद्ोयादिटक्षणम्यार्थस्य त्नाने भन्यक्षादिमिरनवगम्यमानस्य 1 तथा च चोदनालक्षण मम्यक्प्रत्यय इति । पीरुपेये हि खद यः भत्ययस्तम्य मिध्यामावर आशदाद्कयेत पसमस्ययो हितदा म्यात्‌ ! अथ यन्द व्ुवति कर्यं मिथ्येति । न दि तदानीमन्यतः पुरपादवगतिमिन्छामः । व्रवीतीस्युच्यते बोधयति बुध्यमानस्य निमित्तं भवतीति ण्व्दे च निमित्ते स्वयं बुध्यते । कथं विमदब्धं ल ्रुयासननद्ेवमिति । नचास्य चोदना स्याद्रा न वेति सांशयिकं मत्ययमुन्पादरयति । न च मिध्यतदििति फाटान्तरे देशान्तरेऽब- म्धान्तरे परपान्तरे बा पुनरत्यपृदरदयमत्ययो भवतति । योऽप्यस्य अस्ययविप्रयामं दृष्टाऽ्रापि िपर््िप्यतीत्याजुमानिकः मस्यय उत्प- दयते सोऽप्यनेन पर्यक्ेण प्रत्ययेन विर्ध्यमानो बाध्यते । वस्माचो- ` दुनारक्षण एव धर्मैः । मपरमाणमिनि पृषते पि्ामाण्यङरणीमूनकरणदोषिरकरणेन -पू्कतमिव स्तः. भामाण्ये मिद्धानत्यमिमनम्‌ ' जरपत्तिकर्तु, इत्य दिसत्राविवरणपूतेन प्रदषयति- ठुशाच्छ इत्याटिना | नापरमाण विधिवाक्यमित्यथ. । रेतुप्रतिपाद्कसूत्रावयवं विवृणोति- अषाद्पय इत्याटिना । नपे रपेय इत्यौतप्तिक इत्यम्य व्रिवरणम्‌ | यतोऽग्निहीत्रा स्वमादिमा पनकतयेनदृदा्म्य प्रनवत्तादविमिरनवगम्यमानस्य ज्ञापकः शब्दारपतनन्पोऽ परप किदन दृति हेू्रमिषाद्कमूतावयायः । तथा च दाब्दे वक्तृदोपसयैव पमा- ।तत्वास्ररने चरपयन्वम्यव मचत्करगदोषरहितं शाचमप्रामाण्यकारणा मावात्परमा- णमनन्याह-- नया चाति । पीत्पेयवा्ये तु भ्रम्रमादादिद्पपुर्पदोपस्व सभावितत्वा- दव्रमण्य मवरतुमहतीत्याह-पस्पेये दीत्यादिना । अपौस्पेये तु एुर्पानपेततवानाभ्रा- मू्यकरारणमर्नत्याह्--यय शब्द दत्थादिना । शब्दऽपस्पेय इत्यरथः | न ष वदिविपाेम्योऽपृमनिरव नेत्ययने न वा प्रतासकवक्यवद्विभठम्मातमङ् ज्ञानं नायत शत्याट्--तरवीनीत्यादिना | नापि वदिकवाक्यम्य मेशयननकत्वमित्याह--न यत्यद्विना । नावि शन्ते देशान्न व। भद्िकवाकयग्रनीतिऽये विपर्ययमत्यये। जायन इयाट-- न च परि्य॑नद्वित्याठिना ! ननु वचनत्वादीकिकवयनवद्रेदवचनमेपि मिथ्येति शदः प्टिग्नह--योऽप्यस्येत्याधनि } अम्य च माप्यम्वा. शरमादाय । यावग्राधानिन हि मिथ्यात्वेन व्याष्ठं वाक्यत्वे ताददामेत्र मिथ्यात्वं साधत्‌ | द च तादश पिय्यासवं माधयेदु न शाफ्यने । प्रत्यलो हि वदत्यपि प्न्य पर्यन्तयदव फदानिद्यकरलयभानत्वादूतो वाधकाधीरम निथ्यात्वं वेदे माधवि 1111.) मीमासाद्रैने 1 ४३ स्यादसठवं मेव व्दभ्यरथिन सवन्य. ! पुतोऽम्य पौरपयताऽपौरपेयता वेति । फयप्‌ । स्यायेदर्थन सेदन्पः पुरपरेद स्यच्टेधारय युसस्य पाटन- पूरणे स्याताम्‌ 1 यदि संिपटक्षणं सेवन्धममिमेतयोच्यते कार्यकारण. मिमितेतरफिततिकाश्रयाध्रयिषावारयमतु सेन्धाः परस्टभ्यातुरपन पूपरतति। एर्पते । पो पत्र वपदेशः यवन्धस्तमेकै न व्यपदिधात्ति भना. स्याय्यस्य प्रत्यायकसय च यः संासंत्निर्षण इति | ^ = ने ककय इति विरुद्धो रेतुरिि 1 जघ्न माप्ये प्रतयज्षन्दो गुणवृत्या कदराविदुप्य. ५ ना्यमानत्वपरादयेन प्रतक्षप्शशाव्टनानपरः । वेदननिस्तयधश्रत्यय. सम्यगरौ- ४ (3 ५ सुपेयवाक्पेत्पत्रतवद्विवापिषुद्धिवदिस्यः साधितं प्रामण्यमृषशति--तम्पराहिति । द्न्ार्थसेवन्धासेषयादरः । ४४ सव्यापयद्चापरभाप्यसमेते- [ स०१पा०ज०९ | आह यदि ्रस्यायक्र देव्द, प्रथमश्रुत फं न भ्रत्पाययति । उच्यते । सवेन नो ददन ममाणमू । प्रत्यायक इति दि भ्रत्य दृष्टाऽवगच्छामो न मथमश्रत इति प्रधपश्रवरणे भर्ययमदृष्वा यावृ च्छ्व श्ुमनेय सङ्गाऽ्य सतगीत्यवधारित भवति तावत्कृत्वः धतादथावगम स्ति । यया चुन पादेन भफाशेन त्रिना भका शयतीरयदरषट न भवाति । ~= ~~ ~~ ~~~ तेज यप्रतिपत्िसपफ़लशाटि वेन यत्कर्म वाच्य वद्धपमस्य तम्यामेव च यत्कर्णत्व वनिक्रत्वन्ूप दाठरम्य तादृशो वाच्यवाचकमाव एव मबन्व दाक्तिङूप शब्दार्थयोरनिं वायं ममवनीत्यभिप्रायेण ममाधत्ते--उन्यत इत्यादिना ! सङ्नासंद्गिलक्षण इति । वादयत्राचक्रमाव इत्यर्थं | नयु गोशव्नो न गोत्ववानर शचि मा मनध्रहणासपर्म्तिपादकसवदिवदतादिश उतवनित्यमिपरायवान्ङ्ते- आहेति । अमरवानुमनि परवपत्ती विपक्षवधकतर्वमाह-मद मरत्यायक्र इत्यन्न । यदि गेदान्ने गोत्ववाचर दाति मास्यास्मथम्ु एव मोत्वान्ति प्रप्याययेत्‌ । न च प्रत्यायय यतौ नं तादराशक्त्मानिवाद्ाय । यप शाव्टस्याथमम्यायवर व॒ रोकथवहारापयनीयने तमव दाक्तिविज्ञानमपि परत्यायक्न्य रान्य सटगरारिमूनमिति ोक् यवटारा>िवाक्गम्यते । न हि सहकारिण विना कर णत्व कम्यमिरवि दुतरापि दयते । अत एतादमहकारिविरहाप्पणमश्चवणे प्रत्यायक्रत्वा पमेऽपि न तच्चि मचहानिरिष्यमिभ्ायेण स्माधते---च्यत इत्यादिना । दन पिति । खो्यवह।ग इत्यर्थ । टो च शबदुर्ोगान तर जायमानार्यप्रत्यय द्वा शान्म्यायुर्यायकत्व यवहारो न प्रथमश्ुतषवमत्रेय । प्रमशरको ऽ््ययामननेऽपि यावष्टत शुनेन सज्ञाम्ेसवन्यर्पा राकतिरवथारिता मवति तावल्छृत्व श्रुता देव ाल्यर्यतिगमो रोक इति दशनानुरोपेनैव परहृनेऽपरि शकति्ञानम्य सहका त्वमाश्रयणीयरिति योनना । पूष्द््यु्तातुमाने व्यभिचार दरयति यथा चक्षु रित्यादिना । न्दा घपौरुपेय-ववाद । एतावन्‌ पम घमद्धावो ददान । प्त वु षने नियो वेति वितर्वमपू्वपकमाह- यद मरयपष्ुत इत्याटिना । यनि प्रयमशरुत ज्यो धं न प्र्ाययति तरि दवदत दिश्वनभ्मेय मतेति वन्द्धि एनत मतान स्नाय शाव्न्यो एन म्यादिष्यभ यनि पतनाप्वानिग्चि सिथिस्सब-पा-तद स्यातस्याद्‌पि तप्य नित्यत {० पार १अ०५ -मीमांसाद्ने ४५ यदि प्रयमश्रुतो न ्रत्याययाति ङतयस्ता कष्दस्यार्येन संवन्धः ऊतः । स्वभावतो हसंवन्धायिती बन्दा । मुले दि च्रष्दमुपरमामद् भमावधैम्‌ । शब्दोऽयं न लियो न अद्‌ इति च ग्यपदि- छन्त । रुपपेदोऽपि भवति । मोरितीमं श्दगुचारयन्ति सासादि- ~ मन्दमधेमुयदुध्यन्त इति । पृथग्भूतयोश्च यः सेवन्धः स कृतको दृः । यथा रन्लुघट्योरिति । अथ मौस््सत्र कः .णब्दुः । गकारकारविसणेनीया _ इति भगः अानुपवपैः । भोलगरदणे ह्म रोके शब्दशव्ट परसिद्ध; । ते च भ्रोत्ग्र- , इणा; 1 यथेवर्मपर्ययो नोपपद्यते । कयम । एैकाक्तरविज्ननिऽ्यो नोपलभ्यते । न चाक्तर्यतिरिक्तोऽन्यः कथिदसिति सषटदायो नाम्‌! यतोऽधषरतिपत्तिःस्पात्‌ । यदा गकारा न हदौकादविसजैनीयौ । यद- . कारनिसर्मनीयो न तदा गकारः 1 अतो गकारादिव्यतिरिक्तोऽन्यो गोशब्दो ऽस्ति यतोऽप्प्रतिपाततः स्यात्‌। अन्ते शब्दे स्मरणादयैमति- पात्ियेनन । ~ __---------- नतुत्दक्षि 1 कितु संन्तात्छरूप एव सुगन्धं एषटम्य इतयतममुपपाययति- कुत इत्यादिना! स्वभावो ्सवन्धाविति। मुखमूम्पादि्प मिन्देकादयषिष्टानव्वेन शन्दा- सयोः सेन्यो न स्वभावक्षदध इत्यरथः 1 जत्य्तभिम्ेन व्यपेाद्पिं न स्वमाव सिद्धः संबन्ध ृत्पाह--शव्दोऽयमित्याठिना | च्पमेदाश्च परस्पर भिन्नयोः शब्दा" ययोः सवमावतोऽसेबन्ध इत्याह--रूपमेद इत्यादिना 1 शव्दम्पेचायेमागत्वमर्ेभ्या- वनुष्यमानत्वभिति स्पमेद्‌ इति मावः । ण्व न एमूतयेरयोः स्वतोऽ्मदधयोः पश्चात्परपम्यो जायमानः सेत्तापेनिक्षवन्धो रषमुषटयो त्मोग इव पुरपकृत एवैएव्य इति तदद्वारा परषतुप्रेेमक्ोधना न चम परमाणमित्ारयेन प्तप. रति--पृग्भूतयोभेत्पादिना । आन्त तावत्व । संबन्धियापारो हि समनो ननिहितमेस्तपोर्निर्पयितै शातते । नदि वणोतिरिक्तिम्य रनद श्शविपाणाय. मानस्य स्नन्प एव स्मवति नतरा नित्यत्वमित्याषारमूतं शब्दम्वरूपमेव शौमिति प्रप निस्सयाम इति प्िदान्तवायाद--अय मौरि्या्िना । गौरित्यतेति । गोितयु्ारे एति मोचवल्सामप्त्यायवस्वेनभिमतः श्ट क गकराराटिविैल्स उह .तद्धिलस्तदमिन्द्चः म्फोयरय' कन्न इति प्रत्माप्याधैः । 8 शब्टम्वस्यप तिपरिति श्ट िदढनन्ती यद्धसैमतिपदयीनपूव स्वमनेन परकागदिव्णो एव ्दमयन्समिन्याह-- मकर्यादिना ] उपदधै्रदणे नास्य पक्षम ५ ४६ सव्यारयछावरभाष्यसमेते-- [अ०१ा०१अ०९| स्मृतेरपि क्षणिरत्वाद्रेरतुल्यता । पू९वणननितसंस्कारसदितोऽनयो वर्णैः प्रत्यायक इत्यदौपः। परमत्यत्तापनाय किं तु वृद्धममातिश्रद््ीनयेति वेदितयम्‌ | गकारादिवणोनमिव शब्दुम्बश्यतव परत्यकरेनाधपरतयायक्रत्वातुरोधेन च व्यवम्थापयिष्यन्परयम्‌ प्र्यज्ञनटेन तेषां शाव्दम्वर्पत्व श्रतिषादयति-श्रोतग्रहणे हीत्यादिना । श्रोचग्रदणे--प्रत्र्धि- यनन्यप्र्क्षविपये | अयँ वम्तुनि । शब्दशव्दः--राव्ट इति शब्दः भ्रपतिद्धः । बाच- कत्वेन छ प्रमिद्ध इत्य्ः। ते च श्रोतरग्रहणा दति। त एव-गकारादय एव श्रोत्र श्ाह्मा इत्य" । एवकरिण च प्राभिमतम्फोटादीना प्रोचघ्राह्यत्वनिराक्रणं बोध्यम्‌ । एवंच श्रोन्राहयत्वरज्षणटक्षितानामेव रोके शव्दशव्टवाच्यत्वददनातफोदादीनां चातयात्वाद्कारादीनामेव , वर्णाना श्टम्वद्पत्वमाश्रयणीयमिति मावः । स्फोटवायाह्तपः ॥ एवे येत्रिन्ियनन्यग्रतयकततिषयत्वादेषु शव्द रप्ाध्यापुनाऽ्त्यायकत्वानुरोचेनापि तेपमिव श्दरवमतप्तमायानाम्या व्यवम्यापयितु प्रयमत शद्धामुपन्यम्यति-ययेवमि- त्यादिना तुर्यता इर्यन्तेन। रयेवमू -वर्णानामेव शब्दत्वेऽम्युपगम्यमाने शव्दश्चवणा- नन्तरं नायमानेऽ्रत्ययो नोपषदेतेत्यर्थ, । अघ हेतु एृच्छति--फयमिति । वरणा- नामर््रस्यायक्स्वं केटना कत्तन्यं क प्ररयेकः वणौ अरं पत्याययेयुरत तदतनिरिचः समुदाय उत्त पहता वणा इति । एवं॑विररप्याऽऽयपक्तं॑दृपयति--एै- फाप्तरविन्नान इत्यादिना । द्वितीयपक्ष दृपयति-न॒ चाघ्षरव्यतिरिषतेत्या द्विना । वरहरिरम्य. ममुदायो युगपदवम्धिनेरव करारव्धत्य । न च वर्णानाशुष एन्पिनो यीगपधम्‌ । विच्छित्रयत्नयद्नचवान्‌ | सत्तायैगपयेन त्वारम्मे नित्यत्वा. दिमल्वा्च वणान सयं पर्वा प्ममारमेतन्निल्ादिबहुतरोपरसवत्या वुरणोवयवि- वदर्णानिस्तिममुदायोऽप्य्ामागिर्‌ इति माव । प्रमवर्तिना वर्णाना सहित्यमर्ममा" दिनिमेवेति महिताना वर्ानामर्रस्यायतवमिति तृतीयं पक्ष निराकरोति-यदा गकार हृत्पादिना । एवं गरणानामर्प्रत्यायक्लं दृषित्वाऽपपरतीनिन्यकायनुतेपेन गका- रदिव्यनिरिने गबादिपदयवहियमाणोऽन्य एव्‌ कश्चन म्फोटाग्य दाद्टम्वस्पमि- सयदीक एणीयमित्याह-- अन इत्यादिना 1 चनु नथाऽपि श्रमवार्तिना वर्णाना स्वरसतः परािर्पाधप्ेऽपि तत्तर्मरणदरागऽमधतीनिर पपन प्य्यनशव म्पतेटदन्पनेत्या- दाकुप स्फर सयित-वाद्ग्वसमतोया दुणययं दुमेमतपावध्यकेेव म्योदकस्ते [० {पा० {५०९} मीमासादृषने । ६६ नन्दे श्न्दादर परतिपद्यामह दति स्किकं वचनमनुपपन्ने स्यात्‌ ) उच्यते | यदि नोपपग्रतेऽपुपपन्नं नाम । न हि डकिकं वचनमनु- पप्नमि्येवायता भरतयक्तारिभिरनवमम्यमानोऽपैः शकने त्युपगन्तुम्‌ । डौफिरानि कचनान्युषपनार्थान्यतुपपन्ार्थानि च द्यन्ते । यया देवदत्त मामभ्यान इत्येवमादीनिः दश्च दादिमानि पदपूपा इत्येबप्रादीने च } नह च शद्धकारा अप्येत्रमाहुः ‹ ूर्वापरीमूतं भावमारपातिनाऽऽचटट परनति प्चतीरपुपक्रममभृत्यपवनेपयैन्त्‌ ' [ मि०१।१ ] इति यथा । न शाद्वकासचनमप्यखिममथममपाणक्मुपपादयितुपर्‌ | यपि च तैवैतद- व्याश्येनाऽऽह--अन्ताहैत इत्यादिना । अन्तर्हिते विखीन इत्यथः | स्फोटनि करणम्‌ + शन स्फोटवादचमिमता शङ्धामुपन्यम्य सिद्धान्तमाह-पू्ैवणीजनितेत्यादिना ¡ अस्य चायमा्य. यया दु्पूणमासास्यां स्वर्मैकामो यजेत इत्यत्र द््पूभेमातप्तकानामा- भयान पण्णा यामाना स्वल्प, ऋमवर्तिनामपि सदितानामेव तेया शयुतफटसाधनत्वान्य- यानुपपत्या स्वन्पत साहित्यापंमेऽपि तत्त्न्यावन्तरापूवह्ारा साहित्यं परिकिरप्य सहिताना फटपराघनत्व श्रुयमाणमुपषयत एवे्ीप्यते } तथा वर्णोनामप्यकशेऽपामि- धानाढश्षेन।त्सकटोच्वारणे च तदवगमात्संहत्यक्रारिवे निश्चिते खस्मेण च वणौना साहित्यापंमवात्स्कारनामक्मवाम्तरव्यापारं परिकरय तदद्वारा प्ाहित्यमम्युपगम्या- प्रत्यायकत्वं सदिताना वर्मानमिवोपपद्यत इत्यरयपरतीत्यन्यषानुपपततिरुपाया सर्पापततद- प्रैव क्षीणत्वानन सा स्फीटक्पनाय प्रमवतीति { मेवे पूमपूषैषणेजनितपतस्वारसहितान्तिमवंम्यनाभैत्यायन्त्वं न तु म्फोशत्म. कशब्दम्येत्पम्युपममे “कब्दादधे मतिपधामदे' 'गोशन्दात्छालादिपन्तं मतिपत्रामहे' इत्यादितो छौकिक ्यवहारोऽ्यवभनिन रान्दस्मैव निमित्ततवनोयकेऽतुपपननः स्यादि- सेवं स्फोटवादी शडधते -नन्धेवमित्यादिना 1 वेवह रौक्िफ व्यवहारं एकस्य न्याय. परदयोऽपामागिकथयायैः करयिई न शक्यते प तु रै क्रिक एव स्यवहारो यथा चिदुपपाद्नौय इष्याशयेन सिद्धान्त्याह--उच्यत्‌ इत्याटिना । तेतर प्रथम ताद्‌. स्यायविरदधम्य रीदिगत्यवहर्म्याप्रमाणत्वमिटमेवेल्ाशरयेनःऽऽह-- यदि मोपपद्यतत इत्यादिना -इत्येवमाटीनि चेत्येवमन्तेन । म्पा माघ्यम्‌ । मनु दीक्षिकत्यव- हारम्य परछृतविपवेऽपरमाणत्वेऽपि शास्सारन्यवहार कऋयमप्माणं भवितुमहपीति ४८ सन्पारयद्ावररभाप्यसमेते- [अ० ११० १अ०६] दपपत्रथम्‌ 1 अश्षरेभ्य. संस्तारः संस्कारादु्ैमरातिपत्तिरिति सै मवत्यधपरिपत्तावस्षराणि निमित्तम्‌ । गौण एवार्मतिपततौ शब्द इति चेत्‌ । न गौणोऽ्तरषु निमित्तभावः । तद्धाये भावात्तदभावे चामावरात्‌ । अथापि गौणः स्पात्‌ । न गौणः शब्दो मा मूदिति परत्य्ादिभिरनवगम्यमानोऽयैः शक्यः परिकरपयितुम्‌ 1 न द्प्रेमाणवर्‌ इतयुक्तेऽभिदव्टो गौणो भा भूदिति ज्वलन एव माणवक इत्यध्यवथोयने । न च परत्यक्षो गकारादिभ्योऽन्यो गोशव्द इति । भेददशरनाभावादमेददगनाच । गकारादीनि हि भर्यक्नागि । तप्माद्धीरिति गरारादिविसर्जनीयान्त पदमक्षराण्येद । अतो न तेभ्यो अ्य॒तिरिक्तमन्यर्पटं नामेति । ननु 'सैसकारक सपना धामप्वदृष्टन्सपना' 1 उच्यने । यब्दङ्रपनाया सा च; शव्दर्ट्पना च । तस्मादक्षराण्येव पदम्‌। दाद्वते-मनु चे्यादिना । नति पचगीत्येवमारयातान्तपदेनाऽभकरियापरमुतयन्तिम करियापर्थन्त पूरवोपरमबिन वरियमानक्रियासमूहात्क माव॒वात्वर्थमूनमाचष्ट इत्येव शाद्धकारम्यवहारेण शब्दस्यैव यवथनिनार्थप्त्मायक्त्वदर्थानात्सछवारद्रारा तदाधयणे तादा यवहारानु्प्तिरिपय्थ । शाद्लकारम्यापि न्यायविरुद्धतेऽपरमाणत्वमिष्ेत्या- -दयेनाऽ१ह्‌ --न दासारवचनमित्याटिनाः । कं च तततद्रणानुमवननितम्कारामा व्यपरारमात्तेन व्यववायक्त्वामावान्रानुपपन्ना्यं॑डगिकिवचन शाद्कारवचन वत्या स्पाशयनाऽऽह--ञपि चेत्यादिना निमिचमित्यन्तेन । नलु शब्दादर्य प्रतिपद्यामह इत्यादि यवहारेषु शव्टशन्दो वभात्मकशब्दो गौण एव म्यान्न दु पुख्योऽ श्रवधनेना प्रप्यायक्रत्वामावाहित्याश्ययवान्द्कते--गौण इत्या- द्विना चेदन्तेन । प्माधत्त-न गोण इत्यादिना । पूर्क्तव्यवहरेषु शव्दशब्दो वर्णेषु न गौण दत्यथं । तच हेतुमाह-यक्षरेषु निपित्तमाव इति। अमत्यक्षेपु निमित्तत्वमथप्रति पत्तवन्वय-यतिरेकदधनारिप्य्- | एवं च स्व यापारद्राराऽेर णामपरपिपत्त हेतुत्व -मवात्ततेऽन्यादाम्य हेतुत्वस्य कुवाप्यदरघनात्दन्यापारव्यभयस्य सथर नियतत्वाक्छम्का र्श दच्टस्य व्यापार एतरेलेद्श -यवघानम-य~चानमेगतो न गौण शाब्द इति भाव । एव वणेषु मुण्यव्टत्वमुपषयाधुना दरोदिवदिन कथविद्वरणाना गगदव्दत्वेऽपि रपा" मेवाभ्रत्यायक्तव युक्त व्ररथसादिमिरवाम्यमानष्दन्न तु तदरितिकिम्य फोट भ्रलज्ञ दमिर्नवगम्यमानम्यप्रत्यायकत्वब्ल्यनमुप्पन्निमदित्याश्येनाऽऽट--अध्वपी- सपादिना मरत्य्ाणीत्यन्वेनः । >~ [० {१०१अ०५] मीमांसादु्धने । ४९ अय गौरित्यस्य शब्दस्य कोऽयैः। अयमाशयः । यथा ! अरि्मोणपकः › इत्यादौ प्रयुज्यमानोऽगनिशव्दो गौणो मा मृदिति स्वनो नेष्यते माणवके भ्वटनामेद्स्य परतयक्षवापिततव्‌ । तद्वच्छव्दा- दं परतिपद्यामह इत्यादौ भत्यक्षादिमिरनवगम्यमानस्य स्फोटस्य न शब्ददान्दवाच्य- त्वमद्रीकृत्यायत्यायकेतवं कल्सधितुमितम्‌ । {ठ मत्यक्षगम्यानां गकारादीनमिव गौण्मण्य्ी्चत्य ततस्पनमुमितमिति । अत उक्तयुक्तिमगकारादीनामेव वानां पद्व न तु तदतिरिकत्य प्रमाणागोचरस्य स्ोटप्यत्याद-- तस्मादित्यादिना नामेती- त्यन्तेन । नयु यपा स्फोटवदे स्फोरस्यानैमतीतिेतुते स्वी क्रियप्राणेऽदृषटकल्मना तदरद- वत्मतेऽपि तत्द्रणाुमबननिवस॑कारस्य तत्तसफतिदेतोरमेप्रतीतिरूपकायोनतेे साम- श्महषटमेद कल्पयितव्य मवतीति कयं सफेद निराक्रियत इति शङ्ते-- निति । समायत्ते--उच्यत इति ! अयमाशयः । स्फोटशब्द्पले दवश्यं तत्द््णा- नुमवननितं स्कारान्तरं स्फोयामिन्याक्तसमथै स्छतिहेतोरेव वा तदमि्यक्तिप्ाम्यं करमेणः सयोगविमायये सिद्धमेव कच्छनीयम्‌ | तचास्मामिरर्थप्रतीतविन कल्प्यते भव न्मते इ पूर्ोकतपीत्याऽ्छकरपनाऽग्रिद्धस्फोयत्मकशब्दुकल्मना चेत्याधिको दोप इति । रकृतं सफटनिराकरणमूपपंहरति- तस्मादिति । ननु वर्णानां तदतिर्किश्तो- ठस्य बाऽवे्रत्पायकरतवाशे परकृतोत्पत्तिकपवन्धाधारताशे वा तुल्यतया प्रयत्नपुरःतरं स्पोदभ्रतिपेघो निरय॑क इति चेन्न । यतः स्पोव्पके दि निरवयवं वाक्यं निरवयवस्य वाक्यार्थस्य वाचकमवयव।सतु पदृत्मका व्णारमक्ाश्च सृपामूता इतीम्यते । ततश्च पदुतदषयवाधचितस्थोरादे्महावाक्यवयवावान्तरवावंयार्थमरयाजायाभ्ितप्य प्रपद्तन्नरद्- शोत विचा्थेपाणष्य पात्व स्यात्‌| अतस्तत्सत्यतासनिद्धयै ए्फोरनिराकरणाभिति न्‌ आक्रत्िवादः ॥ तिप्फढ्‌ । एवं सेबन्पद्वयाधारस्य तनन्पस्य एकप्ित्ताधारे शब्दरूपे निरूपितेऽपर सेबन्धिनमर्थरूपं निरूपयिदमारमते--अय मीरिेयाददिना । ते यदप्याङृतिस्ठ क्रिया्ैत्वादव्यादिना सूरकरेगेवाऽऽकतेरमियेयत्वे श्याप- चिप्यतं इत्यव प्रथकप्रयापतो विफलः । तयाऽभ्याङृतेरनभिधेयत्वं पूर्वपक्षिणा दवेपो- द्ाव्यते । अभाबाद्धावे वा श्रियायामदुपयोगादिति 1 तदन्न सद्धावपरतिषाद्नेन प्रथ सपञ्लनिराकरणं कियते । द्ितीयमुपाश्त्सू्कासे निगकरिप्यतीति विपेकंः । अमेत्यादिपर्तमाप्यस्यायमर्यः । गौत्वादिप्तामान्वद्पाया आश्तेनयतत्पा # 1 ५० सव्याख्यज्चावरभाष्यसमेते- [अ०११०१अ०६] सासादिषििष्ठकृतिरिति ब्रूमः । न्वाकृतिः सध्याऽस्ति वा न वेति। न भव्यक्षा सती साध्या भवितुमक्ते । रवकः स्वस्तिको वर्ष , मानक इति हि मत्यकषं दयते ] व्यामोह इति चेन्न! नासति प्रर्ययवि" प्रयासे व्यामोह इति शक्यते वक्तुम्‌ । ‹ असत्यप्यथौन्तर एव॑नातीयको सदह भेदाभेदा विकरपपसहतवेन दर्वरूपतयाऽपरसिद्धत्वदगोच्यादृततिरूपस्यापोहस्य शब्दार्थत्वे तस्यावसतुतया कयं तदाधारतया संबन्धो नित्यः सिध्येदिति । प्रत्य्भ्- माणतिद्धस्य ‹ अयमपि गौरयमपि गौः शाबरेयाद्न्यो बाहुञेयः › इत्यादिपरती- तिवशेन मिन्नामित्ततवेन प्रतीयमानघ्य च मोत्वादिपरामान्यस्य ¢ प्रत्यक्तनरतिद्धस्य सतमान्धस्य कुतकैतः । न राक्योऽपष्ठवः कर्द स्व विनयते हि तत्‌ ” । इत्यायुक्त रीत्याऽप्ोतुमश्चक्यतया तादृशं मोत्वादिहपं सामान्यमेव शब्दार्थं इति तदाधारः बन्धो नित्यः तिष्यव्येेत्याशयेन सिद्धान्तवादयाह--सास्नादिविरिष्टाकृतिरिपि । ५ जातिमेव ऽऽटृति प्राहव्यक्तिराक्रियते यया › इति वार्षिकोक्तरीत्या जातिराङतिश. व्देनोच्यते । आक्रियते निरूप्यत हत्यर्थः । सास्नादिविगरिष्टेति । पएकल्िनू मोपिण्डे विद्यमानानः समु्ितनेरप्तमान्यना सत्तादिरूपाणां मध्ये मोगव्द्वाच्यपत- मन्य्य तेन साकमेकसिन्नवयविन्यप्तधारण्येन विचमनिः प्ालादिभिरवयवैलस्कषण- मूत्विविच्य निदा स्तादीतयुपादानम्‌ । । नन्वाृतिम पिण्डथगमूत्‌ फि्डवुद्धचमविऽनुभ्यमानस्वात्‌ { पदूक्तियुधवनादिवदि- स्यनुमनिन अक्तेरपद्धावममिपरत्य शाङ्कते--नन्वा्तिरिति । अपति वा न वेति दिह्यमानतया पताध्यत्वातय॑सिद्धवछृत्याऽऽङतेः शब्दाय- स्मुच्पत इत्ययः । परत्यक्षविरुद्धं मवदनुमानमित्याशयेन स्माघत्ते--न प्रत्ये" त्यादिना । लोकपतिद्धमत्य्वरितोषिमवद्नुमानं निरारम्बनवा्यमिमतप्रतयकषमम्बरूपा- दप्णवालुमानवदुनाद्रभायमिति मावः । रुचकः स्वस्तिको वर्धमानक इति । सौवणेपदापेगतत्यकत्वदिरूपावान्तरतामन्यागि्रायेग बोध्यम्‌ } श्रयानुगतपवर्भतव" रूपप्तामान्यामिधरायं वेदम्‌ । भनूक्तः प्रत्ययो श्रमल्पः प्रत्यतामात् इति शङ्गते-- स्यामोद्‌ इति 1 उत्तरकाठे बाधरज्ञानादिस्पनाधकामावादुतन्नस्य च श्तानस्य स्वतः प्रमात्वान्न भ्रमत्वं व्पधितु शक्यमित्याश्येन समाधत्ते-नाखदीरयादिना । ननु पथा पद्किरबनमिति वृक्ादिः्यतितकिामोन्तरस्यामायेऽपि प्रत्ययमान्र मवति तद तिण्टन्यतिरिक्ताङृतिरूपायोन्तरामावेऽपि प्रत्ययमाघ्रं मविदुमरैतीति शद्कते--असत्य- ष्ये बा. भा.वा. ३ शछोऽः। सिर१पार१ज०्द] ,.मीमासाद्कैने ५१. भवति मत्ययः; पङ्क्तिः, पूरय; वनमिति ययेति चेत्‌ । न। असंवद्धमिदं वसनपुन्यस्तम्‌। फिमसतति वने वनमरत्ययो भवतीति भरतयक्तमेवाऽऽप्षिप्यते दक्षा अपि न सन्तीति । ययेवं प्रसयुक्तः स माहायानिकः पक्ष! । अय किमाङृातिसद्धाबयाुपाखम्यते सिद्धा- म्तान्तरं ते दुष्यतीति वनेऽपि सति मनमत्ययः माभरीति । एत्रमपि भृतं दूपयिहमदयन्छुवतस्त्सिदधान्तान्दरदृपणे निग्रदस्थानमाप्यतते, असाधकत्वात्‌ ¡ स हि वक्ष्यति दुष्यतु । यदि दुप्यति प्रि तेन दुष्टेन अदु- छेन चा भृतं स्वया साधितं भवति, मदौयो वा पक्षो दूपितो भवतीति । म चं ृक्षव्यतिरिक्तं पनं यस्मात्रोपलभ्यतेऽतो वर्नं नास्दीत्यवनम्यते । यदि वनेऽ्येन देना सदावनिपरीतः मत्यय एत्पदते मिथ्यैव पन पीत्यादिना 1 अ्त्यप्ययोन्तर इत्यादिना गरि वनप्रत्ययो यथा प्रत्यक्षामासोऽपी. मतप्रापको न मवतः एवमाक्ृतिप्रतययोऽपीति निरम्बनवादमपरि्य रत्यलमेवाऽऽति- ष्यत उताऽपङतिष्द्धाववादरुपाटम्यत आहृतिप्रत्ययानुरेषेनः८ऽइतिद्वावम्पुपमे वनमरत्ययावुधेन वनप्तद्धागोऽप्यङ्ीकएीयः स्यादिति ते धिद्धान्तन्तर दुप्यतीत्येव दवष विकदप्योमयाऽपि न समवतीन्येवं दूषयित मवदुपन्यते वचनं प्छतेऽपैनद्ामित्युत्तर- माह--नासंवद्धमित्यादिना । मव्दुपन्य्तं वचने स्वत्प्प्ाधकमपि न मवति मदीय- पदूषकमपि न॒यनतीतय्य; 1 तथाऽऽये वरकसपमाशद्य दूययति-किपरसतति धन इत्यादिना--मादयानिक इत्यन्तेन । आसि चने यनमरपयो पचसीति वचनेन सदि शरून्पवादपमिमेत्व चनमिसया" “ कारकप्त्ययेन वृषता अपि वस्तुमूना ग॒तिष्यन्तीति परत्यतमेव स्वविषये भमाणे न मृनपती्यातिप्यते तर्हिं स शून्यवादिपक्तः प्रागेव युक्तिनिषयोपपाद्नेन निराङत इत्यथैः । द्वितीयविकल्पमाशडूते--अयेत्यादिना भरासोरीत्यन्तेन । इमं धिकन्पै दूपयति--पएवमपीत्यादिना भवकरीष्यन्तेन । मप्यं॑पुममम्‌ | वनमत्य. सस्याऽशतिपर्पयैपम्ये द्वा दक्षयन्‌ प्रभममेकमाह--न चेत्यादिना । यस्मादूदकपतिरिकितया बनं नोपठम्यते, जतोऽतिरिकते वनं नास्तीत्यवगम्यते, आकृतौ ह म्‌ तयेस्येकं वैयम्यम्‌ | अपरं वैपम्यमाह-यादि वन इत्यादिना वैषम्यमित्यन्तेन । अयमाकाय; । यदि छोकदट्टमनुखत्य वनप्रत्ययस्य नायक भ्रत्ययन्तरं वर्तत इति पर्‌ सव्यारयश्ावरभाप्यस्मेते- [अ०१पा०६अ०९] प्रत्यय इति । ठत वन नास्तीत्यवगच्डमः । न च गवादिषु भरेययो विपर्योपै । अतो वैषम्यम्‌ । अथ वनादिपु नैव विपर्येति नतेन सन्तीति । तस्मादसंवद्धः पड्किवनोपन्यासः । अत उपपन्नं जैमिनिव- चनमारातिः शरन्दा्थे इनि । यया चाऽष्तिः दन्दार्थस्तयोपरिष्टानिषु- णतरघुपपादयिष्याम इति । अय्‌ सेवन्थः क इति । यच्छब्दे विन्नातेऽथो विज्नायते स तु कृतक ^ ¢ ~ उति पृवघुपपादितपू । तस्मान्मन्यामहे कैनापि पुस्पेण द्दानामर्थैः सह सैवन्य कृता वन्त्य पियतरेप्या्रीयते तद्‌ वन नाम वम्तवन्तर्‌ माम््वेव | आङ्ृतिप्रत्ययस्य तु कदाऽपि विपर्ययपरत्ययान्तर नास्त्येेत्याहृतिरूपकसत्वन्तराम्युपगमे न कोऽपि दोप इति । यदि तु रोमेऽपि य कशचिदरनादिपरत्ययस्यापरि विर्ययप्र्ययान्तर नासत्येेत्यभिनिवि- शेत, तदद्या वनात्मक वम्तन्तरमम्तु नाम । तेतावत्ताऽम्माकमाङतिपतद्धाववादिना कावितदातिरित्याशयेनाऽऽह-- अय वनादिष्विस्यादिना । आ्तिसद्धावस्तमयेन च किम्तरेण वावि एव इत तैव द््टन्यम्‌ । अत आङ्ृतेरप्त्यतवप्रतिपादनाय पर्क्ति" वनादयुपम्याप्त प्ेयाऽमाधक एवेत्यप्वद्॒ णवेत्युपप्तहरति--तस्मादिति । उक्तरीत्याऽमाधर्त्वादित्यये 1 अत्त उक्तरीत्याऽऽङ्ृतिसद्धावे वाधकामावात्‌ प्रयक्षादिपमाणस्पसावर्मद्धावाचाऽऽङते शब्दर्भित्वबोधक जेमिनमिवचनम्‌- आद्र तिम्तु परिसा्य्यादियादिपमुपपनतरमित्याह-- अत इति 1 एव सद्धावपरतिपादनेनाऽऽ- छने शव्नर्मतवमुपाय त्रियोपयोगगरददोनिनापि शग्ा्त्वमुत्तरनाऽऽकृत्यधिकरणे विम्त- रेणोपपरयिष्याम इत्याह--यया चेत्पादिना । एव श्टा्पयोराधारमूतयो श्वन्पपं निन्स्थ तदपियमूनम्य सन्ामज्ञिटजषणमवन्ध्य नित्य्वमुपपादथितु पू्ैेवोषनान्तस्य तरनिभ्यतपूषसभ्येनावता दाठदारथनिन्सणपेण ग्नमेन व्यवहितत्वा्ततसमरणाथ प्रभो. सरा पूररपिपातित सततपतिटषण दव्य प्वन्वम्वरूपमाह--अयेत्यादिना | व्वटदरितीत्या शव्यं मेना नाम, यर्म भरयाप्तोऽय शन्दार्थ्स्सनिरूपणविपय कम्नादृशमनन्य 7 दि प्रश्माग्यार्भे 1 यादरोन सबन्पेन शब्दज्ञाने सप्य्ननानं जायने तादृश सन्ञामनिग्स ण्व प्रते सबन्य इत्युत्तरमाप्या्थं॑। तस्य च षतत पपपदविमदुमापने-- स ठु नफ सृत्यादिना 1 ्र्टतपूदकषमपपहरति--- तम्पाद्रिति | जगददव्रकेन केननिन्महापुन्पेण शव्यना्मपं॑प्रह सज्ताप्तिनसणप्तम- म्य ववहारापि णता वेन द्रणीना इनि पृल्पम्य च्रमप्रमादादिममवातपरमागमेव येद्‌। भर्मीभूमयेरित्य्यं । एव प्रा मिद्धाननमाट--नदविदानीमिवि । [अ०!पा०१अ०१] भीांसाद््धने । पद सैन्यवद वेदाः भरणीता इति ! वदिदानीपूच्यते । अपोर्पेयत्वात्सैव- न्धस्य सिद्धमिति । फयै पृनार्दमवगम्यतेऽपौरूपेय एष संवन्ध इति । पुरुषस्य सेवन्धुरभावाद्‌ । फं संचन्धा नाति । भव्यक्षस्य म्रमाणस्या- भवाद्‌, ततूषताचचतरेपाम्‌ । नु † विरदत्तस्वासव्यक्षस्ादिपयो भबेद्विदानीन्तनानाम््‌ । न हि चिरत्तः सन्न स्मये । न च दिषवदादिपु कुयारामादिषदस्यरणं भषिहुमरीति । पुरपवियोगो दितेषु भवति दैगोरसादेन इखोत्सादेन वा । न च रब्दायैन्यवहारवियोगः शुरपा- णामस्ति। स्यादेतत्‌ । संबन्धमालन्यबदापिणो नियोजनं कतृस्मरण- मनाद्रेयपाणा तस्मस्युरोति। तत्र । यदि टि पुरषः र्वा सवन्यं भ्ययदा- द्ब्दायेयोः प्ंबन्भप्यातौत्पेयतापमवास्तिद्प्रामाण्यमिस्य्यः ] शब्दार्यसवन्धावैरूपेयत्ववादः सबन्धस्यावौल्येयं प्र्तोत्तराम्यां निरूपय कथं॑सविन्धस्यापीस्पेयत्वं॑ गम्यत इति पृच्छति--कथं पुनाति । संनन्धकरबुः एलपस्यामादान्नापति संबन्व्य पीरपेय- त्वमित्युच्रमाह--पुरुपस्येत्यादिना । संबन्धस्य कतौ नास्तीति कयमृवगम्यत इति पृच्छति--कयमिति । भत्यत्तदिप्रमाणानममावन्नाह्ति तत्कतेत्यवगम्यत इत्युत्तर. माह--पत्यक्तस्वेत्यादिना । यदशेनयोम्यं वस्तु तादशं परामगप्तमयधानदकायामपि यदि न दश्यते ततनातीत्यवगम्यते यथा न्ड दिरितयारायः । ननु सनम्धकतीः प्त्यलञ- योभ्यस्यापि चिरवृत्ततवादिदानीन्तनानां न प्रत्यल्िषयतवं मवतीति शङ्कते-नान्विष्ि । विरृततसयदानीन्तनप्रत्यषयोग्यतवा्मवेऽपि रमरणयेयत्वपतसवात्‌ । तस्य चाटुपरम्म ना्नाप्येष यन्धेत्यवगम्यत इति पमाधत्त-न दीति ! ने हि न स्मपेत--स्सरण- सोम्यो मव्येेयर्थ; 1 ननु दिमयद्‌दिपु विद्मानकूपारामादी्नां कर्ता यपा त स्मर्यत इदानीततैष्तयेहापि मनिुमरतीयाशाङ्कय पमाधत्े--नचे त्पादिना । भयमारायः | हिमवदरादिषु देशोत्सादस्य ॒कुलेतादस्य क प्मावितत्वात्सटतिदेवुमूतपुस्पपरमपरायां विच्छेदा्तनि्सरणरुपपयेत, प्ते तु शव्दर्भग्यवहपटपपरम्परादिच्छेदस्य कपपर कदाऽप्युदधावयितुमशतयत्वाच्छव्दायंवन्यकतैविस्मरणोपपादनमतिताहसमिति नु व्यवहषसयाणा शब्दारयतेनन्वमातरं ज्यवहारार्थमाबदयके तत्वर्व्रणे तु घट. कर्वकुकटस्सरणमिव निप््रयोजनपिति सेवन्धारमना्वेयमाणा विरेयुरिति शङते-- स्यदितदित्याष्दिना । समावत्त-तननेद्यादिना न दिमतिचावित्यन्तेन । भस्य ५४ सव्यार्यदावरमाप्यसतमेते- [ अ० {पा १अ०९ ] रयत, व्यवदहारकाटेऽवदयं स्मयो माति । संमतिपत्तौ दि कर्ैव्यव्‌ ह्यः सिध्यति, न विमतिपत्तौ । न हि दृदधिशब्देन, अपाणिने््यै- वेदारत आदैचः प्रतीयेरन्‌, पाणिनिकृतिमननुमन्यमानस्य वा| तथा मकारेणापिद्धरस्य न सरवगुरुखिकः भतीयेत, णिजि खृतिमनटुमन्यमानस्य वा । तेन क्व्यवहतरौ समरविपयेते । तेन वेदे व्यवदृरद्धिरवश्य स्मरणीयः सवन्धस्य कत स्याद्‌, व्यवहारस्य च} न दि दिस्मते ददधिरादैनि(पा० १। १। १ । )त्यस्य सनरस्य कः सैरि ' ृद्िर्यस्याचामाटिः। (पा० १ । १।३० 1 ) इति प्रिचिसतीयेव । माप्यत्यायमाश्य । नन सबन्धकयरनाद्रद्विस्मरणमुपपदयते । यदा हि पंधित्पद्‌ पदाय य कत्वा भमौधमेपरतिप्रटनाय वेदवाक्यानि कतवास्ताऽ्वहयमपतौ संबन्धस्य कता, प्र एव च प्न पर्वदवाक्यस्वनात्मक व्यवहार करोतीति समयम्यवहारयोरेक्क कतव परतिपत्तमि स्र्ैव्य तया वाक्यादुर्ं ग्रतिपाद्यमानानामवर्य वाक्यकतुरातव च समर्तय॒तद्धीनत्वाद्यनिश्वयस्य | न च वेदाद्धै प्रतिपायमाना समयक्तौर तेन सह वेदुकतुरेक त्व तस्य॒ चाऽऽत्व स्मरन्तो दृद्यन्त इति-संमतिपत्ताविति । सबन्धक्पूविदवाक्यकररिक्य आत्वे च निचित सतीत्यये, 1 अर्थः सिध्यतीति । ्रतिपनतृणा वेदुवाक्यादरयनिश्चयो जायत्‌ इत्यै -न विमतिपत्तादिति । देक्यनिश्वया- मय पतति न जायत इत्यर्थं । सन भृव्यवटूर्कयनिश्वये सत्येव ्रतिपतृणा तद्धयव हारतोऽधैनिश्वयो नान्ययेत्यन्वयन्यतिरेकौ दान्तेन प्रदर्शयति--न दत्यादिना अननुमन्यमानस्य वेत्यन्तेन । यमर्थं । यया पाणिनिभिन्नस्य पाणिनिमतानवुप्त छि वा वृद्धिश्व्यव्यवहारत अदिचो न प्रतिप्न्ते प्रतिपत्तारं । यया वा पिङ्गढा चार्थमितस्य तन्मताननुप्ारिणो वा मकारव्यवहारत सर्धगुरं तिक न प्रतिपदयन्ते । ठ वृदिरादैनिति वृद्धिशब्द्वन्धकतौ॑पाण्निद्िरयस्याचामािस्तददधभिति व्यव हारतो पृद्धिशन्देनाऽऽैच प्रतिपयन्ते । एव ‹ स्गुर्मं › इति मकारपवन्धकर्तु॑पिदवटाचा्प्य व्यवहारत॒पर्वगुर पिक प्रतिषयन्ते तद्वदिति । अत कारणात्सत् घुन्यवहर्भो प्रतिपत्तिरावदयकीति निगमयति सेनेति । तथा च पर्तेऽपि वेलवाक्यायधतिपततमिरवश्य पदपदार्थ्तन्ध कनौ तादशपदप्तूहात्मक्वेदवाक्यता चैक एवाऽऽघत्येव स्मरणीय इत्याह-- तेन वैद इत्यादिना । स्मय यवहारयोरेककनूकत्ववित्मरणे नाथनिश्चय स्मवतीत्यत दान्त ्रद्शीयपि-न दीति । अतश्च प्रकृते विनाऽपि करतु्मरण वेदवाक्यादुर्निश्ययस्य {भ पा०{अ०६] फीा्ादर्ममे । ध तस्मत्कारणादवगच्छामो न हृत्वा संबन्धं व्यवश्थ केनपि. ददा; पणीदा इति । यथपि इ विस्परणषुपपयेते, प्याऽपि न प्रमाण- मन्तरेण सैवन्धारं प्रहिषयेमहि ! यया वियमानस्याप्यरुपरम्भनं भवतीति, मेतावता चिना प्रमाणेन रराविपाणं प्रतिपा । तस्मा- द्षौरपेयः शब्दस्यार्थेन संबन्ध इति । नन्व्ौपया संबन्धारं मतिपयेमहि न श़तसंबन्धाचछन्दा- दर्यं मतिपयमानानुपमामहे । परततपयेरेमरेतयपश्रवणेऽपि पिप्ये. रन्‌ । तदनुपटम्भनाद्वदयं भवितव्यं सेवन्धेतिं नेन्न सिद्धवदुपदे- प्र्िद्धत्नाच पेबनधस्य वेद्वाक्यस्य च कतोऽगयुपगन्तु शक्यत इत्याह्-तस्मा्ार. -मादिति । ननु विथम्‌न्यापि सबन्पकतुन्दगमि द्रोहयन्यकरिव ्िपसरणमुपपनन- मिति न तावता कर्वेमावः तिष्यतोत्याशयेन शङ्ते--यथपीति । पमाधते-- तथाऽ. पत्पादिका । अयमाशयः । उमनयादिगृहेतिपमाए्यादिमनहुतरप्रमाणव्ेन करतुः सुपरतिपनरतेऽपीह संबन्धि कस्यापि प्रमागस्यानुपटम्ममात्केवलानुपटम्मन्य वस्वा वाप्मषकतेऽप्यप्राभाणिरुवस्वपगम्मतप्य शद्विपाणादिप्विवामावसाधकेतं तैमवत्ये, वेति। संभोपदैशपदाभंनिस्पथितुपवतराणिकापार्चयति-- नन्वित्यादिना |“ अप्य शष्वामाप्यप्यायमाशयः । सबन्धू प्रनाणान्तराविऽपि प्रयमश्तावर्यापरतीत्यनुपप- तिरूपाऽ्यापततिः भपर्णं मविहुरहेति । तथा हि | ेन्धप्य कृतकेतरे हप्रीपननप. ` परयानामपौपततिः तिपन्पतमयानां च प्रती तिदवदत्तादिशन्दवदुपपनरा मववि । सामान ह अत्यायकरत्ये प्रमम्रकणेऽपर प्रतीतिः भवात्‌ । सा तु नाति किंचस्यायमरभं इति पुतेण कापिते प्त्यवारथत्यय उपठभ्यत इत्यवयं पखृतमेव शाब्द्वा्त्याय- कत्वमिति पौत्मेय एव पवन इति। इमा शद सौघोषदेशदाथपदरेनेन निराकरोति मे सिद्धवदुषदेशादत्यादिना । सिद्धवदुपदेरादिति । अस्यायमयं दति न पषन्धक रणबिद 8 तु भरिदछेव बन्धस्य, उप्देशः-कयनं तप्मादिलर्थः । तिद्रतंबन्धष्य कथनमेेदे न तु करणमिति कथमवगम्यत इति चेत्‌ । इत्यम्‌। अथान्तदकेयमे कुभिर्भि बाणात्‌ | तया हि । यो हि. कथित्कनिदरोरव्दस्ां गधयं वाऽ्पमाह्‌ तैय हन निवायन्ति नायमस्याधः ग मु पपाद एति । संनन्यकरणपते ष देषदाि्दवत्‌] येग पनन्धः भयित प्र एव तच्छव्द इृति निवारणं नोप- पये । तात ताक्डुलमा अस्य दबद्यायपर्मोऽतवायमरय इति वदुतोऽपि तन. ४५६ स््याख्य्ञावरभाष्यसपेते-- [अ० १पा० १अ०५] 3 [8 ५ कषात्‌ । यदि संबन्धुरभावान्नियोगतो नार्था उपटभ्यरंस्ततोऽथौ- पत्या सवन्धारमवगच्छपः 1 अस्ति सन्यः भकारः 1 द्धानां सार्थेन संव्यवहारमाणानायुपरृण्वन्तो बाछा भस्य मर्थं प्रतिप्यमाना द्यन्ते । तेऽपि टृद्धा यदा बाला आस॑स्तदाऽ न्येभ्यो दृद्धेभयस्तेऽप्वन्येभ्य इति नास्त्यादिसत्यिवं षा भवेद्‌ । अथ वा न कश्चिदेकोऽपि श्दस्यार्थेन संवन्ध आसीत्‌; अथ केनचित बन्धाः प्रवाचता इति । अश्र ददुव्यदारे सति ना्ादापयेत संवन्धस्य कती । अपि च व्यवहारवादिनः प्रस्यक्तयुपदिकन्ति, करपयन्तीतरे सेषन्धारं न च त्यक्षे भरत्यथिनि कल्पना साध्वी । तस्मात्संबन्पुरभावः। ग्पतिरेकेय यथाऽसिन्देशे सास्नादिमति गोशब्द एवै सर्वषु दुगै- न्धस्तेत्वेन शङ्कनीया इति । पूवप्युपन्यप्तामर्थापत्तिन्यया परिहदैमाह~--यदि सबन्धुरित्यादिना । सवन्धष्याङृतकःम्येऽपि शब्दादधेपरतीति" प्रकारान्तरेणोपपनरा भवतीयं । तदेव प्रकारान्तरमाह~दृद्धानामिष्यादिना । यथाऽदयते स्वकाय व्यवहरमाणाना वृद्धाना॒प्रसिद्धसन्धानामुपदण्वन्तो यायाः सनन्वमथं च प्रलय प्रतिपद्यमाना दृदयन्ते, एव प्र्दाऽपीत्यनादिदद्धन्यवहार- मदिश्ना सवन्धावयमोऽभौवगमदचोपपत्ततरो मवतीति सवन्धस्याङ्ृतक्त्वेऽपि न काऽप्यनु- प्रपतिरिति भाव । एव स्वमतमुपपाय शव्दार्स्नन्धस्य कृतकत्व शब्दाथेपरतीत्यन्ययानुपपत्तिनिमित्तक दूषयितुमनुवःत्नि-अथ वेत्यादिना भविता इत्य-तेन । इम पक्ष दूपयति-- अपरत्यादिना । पूर्वोप्ादितरीत्याऽनादिर्‌द्व्यवहरिवार्प्रतीतेरपपनतरम्वादुपपतत- ेषामावान तन्मदित्ना सनन्यकतिद्धिरिति माव । सरत्ोपदेपद प्रत्यकषरूपायान्तरपर" तया व्वाचे--अपि चेत्यादिना । उद्देश प्रलन्ञविपयो वृद्ध्यवहारोऽपेमती- तिप्चाधवो यतो वियनेऽतोऽनुपपत्तििव नास्तीत्याशय । यञ स्वामािके प्रत्याय कले प्रयमश्रवणेऽप्ययेप्रतीति म्ारिव्युक्तम्‌ ! त्न! सवन्धम्य सामयिकत्व इव स्वामा- विरत्वेऽप्यवगतद्येवाप्रतिपत्ती निमित्तस्व नानवगतस्येति प्रथमश्चवगेऽपरतिपत्स॑१* न््यायोपरतीतेरपपन्नतरत्वा्‌ । सौम यतिरेक्पद व्याचे--अन्यतिरेकथेत्यादिना । यतोऽयतिरेषो देशा यतिरेक सन्धम्य विचतेऽतोऽप्कारणात्ब-धो नित्य इत्यप, । दैशाग्यनिंमेव प््रन्धम्योपपादयति--ययाऽस्मम्देश इप्यादिना 1 अयमाशय । ययाऽभ्मनदेशे प्ादयादिषत्ये गोराव्ट प्रयुज्यमानो दश्यते, [जन्वानदजन्दु" पीासादर्ने। ५७ परेष्वपि । वहवः सेवन्धारः कथं संगस्यन्ते । एको न शमरतुयात्‌ । अर नालति संबन्धस्य करत । अपर आद्‌ } अन्यतिरेकय । न हि संबन्ध च्यतिरिक्तः कथित्काखोऽसि । यस्मिन्न कथिदपि शब्दः केनचि- दर्थन सवद्ध आसीत्‌ ¦ कथम्‌ । संवन्यक्रियैव हि नोपपयते । अबद. पनेन सेबन्धं इर्वता केनविच्छब्देनं करैव्यः । येन जियेत तस्य फेन छतः । अथान्येन केनभिर्छृतः, तस्य फेनेति त्स्य केनेति नेवाव- तिष्ठे ! वस्मादवश्यपनेच सेवन्थं दुर्बताऽकृतसंवन्धा; केचन शब्दा < वृद्धव्यवहाररिद्धा अभ्ुपगन्तव्याः 1 अस्ति वेद्रगवहारसिद्धिमै नियो- मततः संबन्धा भवित्तव्यमित्ययपत्तिरपि नास्ति { णवं सवष दुमेप्वमि देशेषु । न चैवमेकेन कड शर्थते । अमे बेत्पंवन्थारः कथं ते वपु दुमभेषु समस्यन्त इति तेननपुरेकत्कनकत्वाम्यां निहपयितुमशक्वत्पा्न तेबन्धः तकर इति । ननु दुमनेषु गोशबद्परयोगः स्रात्नादिमति क्वचित इति कथं ज्ञ शषकयते । फेनविुरपेण तेत्र तत्र गत्वा स॒ प्रयोगो देत्‌ तबनधुरीघरष्वाभतिहत- ममेम न पमव्तीति कयं मान्यते । च बहूना तयनपृणाेकतर पेगमनम स्ैमैकरूपवव्दारथन्यवहररूपकादरधनास्कल्पयितं शनयसेव } जपि च मरा ूतथदु- मगमनमेकस्य नहना वा सृपरतिपत्तिः। तथाऽपि वदचादशव्दाथैव्यवहारवस्सर्र शब्दा यैम्यवहरिकरूप्यं सुवनपरकंयपक्ञ उपपक्तमेवेत्यत्व्या भरकारान्तरेणाग्यतिरेकपदं त्याचे अप्र आदेत्यादिना । अल्िन्ेऽ्यतिरेकमदं वाा्यतिरेकपरण्‌ । सस्यस्य कराम्यतिरेकमुपपादथति-न हैस्यादिना { यतः स न्धशून्यः काठेोऽ्ामाणिकोऽतः सेमन्पोऽनादिरित्ययैः । प सजम्धानामप्रतिद्धतवे कारूविरेमे पुरपविरोपेण तेपां करण. मेष दुटमित्येतम प्र्ूमुभपाद्यवि-- कथरितयादिना । सवन्धकरणपोऽप्यवदयमनवत्यापरिहारोय केचन पृद्धन्यवहारप्र्िद्धा अकत बन्याः र्दाः तबन्धकरणायाम्युपगन्त्या इति यदि वृद्ल्यवहारतिदिप्तेमैव सर्गा. मुपपत्तिपरिहारे नावे सैनन्धा मवितम्धामिति हिद्धं सबन्धस्यानादित्वनिति मावः । ननु यथाऽपरपिद्धमबन्धस्य करणमनुपपततं तद्वस्कथनमप्यनुपपन्नम्‌ } यथपि तदा बतुः प्रहतिद्धेनन्धव्वत्पिनन् कथनाय वक्योच्रणें सेमवाति तयाऽपि श्रोता सेऽर्िद्धसमम्तपदायौ बाल्य कयं काव्येन सन्धं मतिषयेरक्निल्यनिपरामेण शङते-- ८ पट सन्यार्यक्चायरमाप्यसमेते-- [अ० ११०१अ०६१ स्यादेतत्‌ । -मसिद्धस॑वन्या वाटाः कयं ृद्धेम्यः मरतिपद्यन्त इति नास्ति दृषटेऽतुपपननं नाम । दृक् वाटा वृद्धेभ्यः मरतिपयमानाः ^ न च मरतिपत्राः संबन्धाः ” सेयन्धस्य कपः । तस्पद्विपम्यम्‌ । अथेऽनु प्रुन्धे। अनुपरन्ये च देवदत्तादावर्येऽनयैक संन्नाकरणमशवंयं च । विषे पान्पतिपततंहि संन्नाः फियन्ते विगनेपायोदिद्य । तदविरेपे्व्नायमानेपूम- यमप्यनवक्ठप्‌ । तस्मादपौरुषेयः इन्द्स्यारथेन संवन्धः; । अत तल. माणमनयेक्षत्वात्‌ । न चैवे सति षुरपान्तर मत्ययान्वरं चपिश््यते । तस्माचोद्‌नाटक्षण एव धर्मो नान्यटक्षणः । वाद्रायणग्रहणमुक्तम्‌ । अय यदुक्तमनिमित्त दन्दः ककारे फलादशैनाच्काछान्तरे च कमं स्यदितदित्यादिना--पतमाधतते । नास्ति दृष्ट इत्याटिना । अयमाशय । क्वि तुम्तावन क्खिदाफि } उपायप्तमवात्‌ । परतिपततारस्तृपायामावान्न प्रतिपद्यन्त इति दृषटविषुद्धम्‌ । दृदयन्ते हयप्रततिदध्मस्तपदायां नाद बृद्धेम्य सवन प्रतिपद्यमाना इति । करणपक्षमतु कतरम्यग्रतिपनसवन्पत्वादतिदुषं इत्याह--न च प्रतिपन्नाः सवधा इत्यादिना । उक्त नैषम्य निगमयति-- तस्मादिति । युक्मयन्तेणापि स्रब- न्करणस्याशक्यत्वमनयंरत्व च प्रतिपादयितु प्रत्त सीन ५ अरथऽनुषरव्पे » इत्य व्याच्े--अर्थेऽनपटन्य इत्यादिना । यतोऽनुपटन्धे वेषा प्रमाणान्तरेणानु पटव्ये श्टैकममपिगम्येऽथं सत्ाङ्रणमियमस्य॒सकैतयेवटममनर्थेकमशवय च । अतोऽपि हैतोरौत्पत्तिर स्तवन्ध इत्यर्भं॑। अमुमेवा्मपपाटयति--अनुपटन्धे चेत्यादिना । अयमाशय । खे प्रपिद्धे देवदत्चादावथे विधमानानिवेषानप्र्तिपस विरेपशवामपल् पत्ता म्रियमाणा दृदयनो । तदुमयम्‌प्यपकषद्धपदार्थऽनुपपनिति तन सत्ताकरणमनर्थकमदाक्य चेति 1 एतावता प्रपशवेनोपपादित सवन्धस्यापौरपेयत्वमुपसहरति---तस्मादिति । अतत येत्यादिवादरायणग्रहणमित्यन्तो माप्यप्रन्य पूवमेव व्या्यात 1 चिाक्षिपनि पङरसणम्‌ । एव तावन्‌. सन्धनित्यतवोपपाटनेन स्वपन परताध्याधुना विनाधुदाहरणेष पष॑प- क्यु मासेपमनूद्य परहिरति--अय यदुक्तामित्यादिना । ्माधानमाव्यस्यायमाशय । पू तावचचिमाद्रिवोदनानामयरमाण्या्थमेक साधन विरदिर्िप्फटत्वा्यं चापरम्‌ | १ नघ्रविषत्रसव धा दति टिदित्पुस्तके पाटान्तरम्‌ । [अ० {पा०१अ०९] मोपांसाद्ने । ५९ भावाल्ममाणं नास्तीति । वदुच्यते ! न स्यात्ममा्ं यादे पएशचैव प्रमाणान्पमविष्यन्‌ 1 येन येन दि मीयते दचटममाणम्‌ । शब्देनापि मीयते ततः शब्दोऽपि परमाणम । ययैव मस्यक्षपर । न च भरमाणिना- गव भमाणान्तरेणानवगतमित्येतावत्ताऽनवगतं मवति । न चेव भूयते छते कर्मणि तावतैव फं मवत्ति, षिन्तु कर्मण; करं माप्य इति 1 यत्च काठान्तरे फलस्यान्यतमत्यक्तं कारणमस्तीति । नैप दोपः तच्चैव हि तेत्र फारणं ग्रष्दशरेति । तेत्र चित्रादिनिष्फरतवार्थ स्वके फटादानरपं यत्ाधनमुक्तं तत्तागदातिद्धम्‌ । आन- मतय फरदानकारुत्वेन चोदिते हि स्वकाटे फलादाने पिष्येत्‌ । जनन्त ने फरदा- नकातवेन चोदनया चोधते | किं तु कर्मणः कठं भराप्यत इत्येव चोदयते । एवं च काटान्तरेऽपि फढ्दानतेमवात्स्वकीठे कखदानमिति्ाधनमतिद्धमवेति । एव यच निभादिषोदनाप्रामाण्या्य प्रत्यसादिवियादिल्पं साघनान्तरमुक्तं तद्‌- प्यंिदधमेब | तथा हि | सानन्तयेविपयो हि भत्यक्षवितवाद्‌ः } नाप्तावविचपप्वर्तिनीं चोदनां माधिवुमीे रिपयमेदात्‌। एवं च ^ श्रलयक्षाचभिकारेऽपि तरैस्यापङ्गतियेवः ` इति यत्पाधनमुकत तवद्ध चदन रसयकषपेरनधिकारादिति { „ मवु काठान्त्े वितरादीनां फष्दानाम्युपगमे कालान्ते जायमानफटस्य प्रतय छवादिषूपं कारणान्तरं सेमवतीति ना्छस्पं कारणं कल्पयितु युज्यत इति न काय- न्तरे मायमान्रदस्य चित्रादिफटत्वे फस्पयितु शवयत इति पूर्वो्ता शङ्कामदुददति-- यचेरयादिना । परिदरति--नैष दोष इत्यादिन ! दयेव हि तत्र कारणमिति । सत्र कालान्तरे जायमानफले । सत्‌ । अदटर्पै कारणमस्यवत्य्ैः ! इषटर्पस्य रेवदिर्वयव्यतिरेकाम्यां व्यमिचारान फठकारणत्वमम्युपगन्ते वयम्‌ । अदृष्टस्य तु ध्यभिचारशङ्भानासपदत्वात्कारणतवं सुनिरूपमिति भावः । नु दृधरेच्छाधिकारादेरेवटस्सस्य कारणत्वमास्तां नतु सवदमिमतवितरादेरित्यत भाट्--शब्दश्रेति } जयमारायः { यत ईरेच्ायिकारदिकं शब्दरिद्वादिर्पपरमाण- यर्भितं चितरादिकमेव * चित्रया यजेत पशुकामः › रत्यादिवियिप्रमाणकम्‌ | अतत धितादिक्ैगन्यमर्मेद कखान्तरमायमानकेटसाधनमित्यतैए्यमिति । १ वानु ४९४ ्ो०२। ६० सम्यास्यद्चवरभाप्यत्तमेते-- [अ०१पा०१अ०९] यन्त मत्यक्षविरद्धं वचनयपन्यस्तं स एष यत्नायुधी यजमानोऽञ्लप्रा स्वगं ोकं यातीति मत्यक्ष शरीरफ व्यपदिशतीति । तदुच्यते । शरीरत वन्धात्‌ । यस्य तच्टरीरं सोऽपि तेधत्नायुये्य्ायुधी्धुच्यते । आह फोऽसावन्यो भैनद्ुपठभामदे। ्ाणादिमिरेनधुपलभामदे । योऽसौ परत्य्तविसवराद्परिहारः 1 एव तावश्चिनाेप परिहृत्य सप्रति वयन्ते दृटविरोधं पूर्प््युन्यस्त परिह मनुवेदति--य्तित्यादिना । ' तदुच्यत इत्यादि › परिहारमाप्यस्यायमाश्षय । न ह्यनेन वचनेन शरीरस्य स्वगेगमनपुच्यते । येन प्रदयक्षविरेष स्यात्‌ । किं तरह आत्मन एव { यस्यतच्छरीर स॒ आत्माऽपि शरीर्शरीरिणोरमेदोपचारेण शरीरस्येन यत्नायुधित्येन प्रतयक्षपवेन च एष॒ इति यज्ञायुपीति च व्यपदेष्टुं शक्यत एव । एव सवैयतम्याप्यात्मते यायविर्यकद्ञानयलाण्पु सासगदेव ककव एमि ॥ नदि वय खन्टमेव क्रियामम्युपगच्छामो वैरेषिस्वत्‌ | येनाऽऽत्मन प्राकषत्क- वत्व न स्यात्‌ । किं तु घात्वर्भमानस्य क्रियत्वमिति न यनमानशव्यस्याप्यनुपपत्त. रिति नर्िचिदनुपपन्नमिति । आरसंवादः। ननु उदाहतस्य यत्तायुधिवा्रयम्य जादित्ययुपादिवाक्यवदुर्थवादृतयाऽपि नेतु शक्य स्वातानदेहादिव्यतिस्वित्मधरतिपाटनमन्न माप्यकरेण सिियमाग व्यमिति चेत्‌ | सत्यम्‌ 1 नैरात्म्ये हि साध्यस्ाधनप्तन्धप्रतिपादकाना चोदनानामृप्रामाण्यमापयेत । तथा हि। स्वर्गकामादिचोदनाभिर्हि स्वरस्याऽऽमुभमिकत्वाञजन्माम्तरे फटोपमोगो योभ्यते । सोऽपि कं दुरेव नान्यम्य । अतस्तस्य क्ञानमव्रत्वे तेषा क्षणिकत्वात्कतत्वमो कतृत्वानुपपत्ते शरीरचैतन्येऽपि तस्य विनिपाताठतिरििस्य च कस्यचिदधोजतुरनङ्गीका- राटिषटचदिशचादत्तफटत्वापातात्द्रचनस्याशरमाण्य स्यादिति यन्ञायुषिषाकयप्मर्भनच्छटेन जतानदेहातिरिकात्ममरतिपादन वेदपरामाण्या्थमेव | तदुक्त वा्तिके-( लो वा० १० ६९० ० ६ ) तसाद्रेदपरमाणार्भमात्माऽन प्रतिपायते 1 ययपि प्रुत वाक्य व्यार्ययिता्ैवाठते || इति । नैयायिकमतेनाऽऽ्मासतित्यमतिपाद्नम्‌ 1 ननु शरैरव्यतिरिचात्मप्तद्धावे प्रमाण नास्तीति शङ्कते --आदेत्याठिना ! प्राण- नादिरिङ्कमनुमानमेव प्रमाणमिति वैन्ेपिर्मतेन प्तमाधत्त--भणादिभिरित्यादिना। [न पर १०५] मीमां घ्ादर्बने 1 ६१ ~ भ्राणिति अपानिति उच्छक्िति निपिपति, इस्यादि चेष्ठितवान्‌) सोऽत शरीरि "यङ्गयुधीति नदु श्ररीरमेव मराति अपानिति च } न । प्राणादयः ष्ररीरगुण- विपर्मणोऽजयावच्छरीरमाविसखात्‌ । यावच्छरीरं तषरदृस्य गुणा सूपादयः । प्राणादयस्तु सत्यपि ररे न मन्ति । सुखादयय स्वय पुपटभ्यन्ते न रूपादय दव शरीरगुणाः परेणापीति । तसमाच्छरर्णु" ५ योऽत्तौ प्रायितति ” दृत्यादिशब्येन श्राणनादिश्न्दवाच्यप्य कोष्टचस्य वायोर्वा. पोगमनवृ्निषिरोपस्य देतुमूतः प्रयत्न उच्यते { अन्यथा वायुघमेस्य पुषयप्य प्राण नादेरातमवृतित्वाततपेनाऽऽत्मषिद्त्यालप्षत्तः 1 तया चायम प्रयोगः-- प्राणनादिप्रयलः साश्चयो गुणत्वादूपवदिति । प॒ चाऽऽप्रय आलेलयादयः । ननूकतानुमाने सरीरसयेवोविवाश्नयत्तया सिद्धा जयान्तरमित्याशयेन शद्ते--गन्वि- त्यादिना । समाधत्ते-तैर्यादिना । यतः प्राणनाद्यः रारीर्गुणनिषरमाभोऽतो न श्रं प्राणनवा्चयो सव्तीति सोनन्‌। { प्राणनादिषु श्रीरमुणत्वामवि हेषु प्रद यत्रि-अयावच्छरीरावित्वादैति । अमुमेव देवमुपपादयति--याषच्छरोर्‌- मित्यादिना 1 सयपू्यः 1 यत्र सूपराटिपु शरीरगुणत्व तत्र य॒चच्छतरमावित्वं दृएम्‌। प्राणनादिषु च व्यापकीमूतयावच्छरीरमावित्यामावाव्याप्यं॑शरीरगुणत्वमपि न तिष्य तीति । शरीरतिरिकासपद्धावे छिङनान्तप्माद--सुखाद्यच्ेत्यादिना 1 यथा सपरदयः शरीरगुणाः स्वयमप्युपदम्यने परेणापि | न तथा लादयः प्रेणाप्युपरे- भ्यनति परेदधियेनीवगम्यने । अतो न शरीरगुणा मन्तीति योजना । प्राणनदिर्हि. ब्ित्वस्यापि परेनधियमम्यमानत्वेनाम्युपगन्तव्यत्वातसुतादेश्च परन्धरियागम्यतेन पर्वया आन्तरत्वान् पुखादिषतर्वया परातुपडम्बमानव्वं श्राणनदिरित्यभिपरत्य सुखदः य~ गुपन्याप् इति मन्तत्यम्‌ | तया चायमन्र प्रयोगः । सुखादयो न शरीरगुणाः, प्ेन्दियानवगम्यमानत्वात्‌ । म॒नेवुद्धचादिवत्‌ । किं चु आत्मगुणाः । तत्र चायं प्रयोगः । सुखादिः फिनिदाध्ितः । गुणत्यात्‌ रस्नादिवटिति । स॒ चाऽऽध्रय आत्मेति } एव वेशेपिकादिमतेनोपपाधितं शरीर्यतिरिकत्मसद्धावमुपसं हदरति--रस्मादिति । चिज्ञानमाज्नास्मवायाप्तेपः | एवं सुखादीनां सरीरगुणततिरकरेन चरीरादन्यकति्नातमनि वैशेपिकमतेन पाधि "~ ६९ सव्यार्यदावरभाप्यसपेते-- [अ० {पा०१अ०९] आह--न एष सेप्रत्ययः । सुख्ादिम्योऽन्यस्तद्रानस्तीषि । न दि सुखादिपित्याख्यानेन तस्य स्वस्पषपटभामहे । तस्माच्छदविपाणव- दसौ नास्ति 1 अथोच्यते, तेन तिना कस्य सुखादय इति । न कस्यावेदुपीति वक्ष्यामः [न ष यो य॒ उपलभ्यते तस्य तस्य संव न्विना भविततम्यम्‌ । यस्य सेबन्योऽपयुपठभ्यते सैयन्धः च तस्यायं संबन्धीति गम्यै । न दि चनद्रमसमादत्यं बोपटभ्य सेवन्धान्वे- प्रणा मवति कस्यायमिति । न कस्यसिदपीत्पवधार्यवे । तस्मान्न सुखाद्विभ्योऽन्यस्तद्रानस्तीति 1 अयोपटन्यस्यावदरयं कटपयित्यः संबन्धी भवति 1 तत॒ आत्मानमप्यनेन भकारिणोपटमभ्य कस्यायमित्त सवन्ध्यन्तरमनििष्येम । तमपि कर्पयित्वाऽन्यमपि फसपयित्वाऽन्यमि- स्यव्यवस्थैव स्यात्‌ 1 इदानी ज्ञानमान्ात्मवादी शद्क्ते--अदिस्यादिना । यटक्त सुलादीना गुणत्वाटणवान।त्माऽनुमीयत इति तादश गुणत्वं पघुता- दिष्वममान्मत्यतिद्धम्‌ । ज्ञानविशेषखपाणा पुसादीना स्ातन्न्याटन्यपर्मत्वानम्युपग- मादिति शङ्काशयः । सुखादिमत्याख्यानेनेवि 1 सुवा विहायेत्यथैः । तस्येति 1 अप्मन इत्यः । तस्मादिति ! अलुपटम्यमानत्वादित्ययं॑ । पुखादीना परतन्त्र मन्यमानः विद्धान्त शङ्ते--अयोच्यत इत्यादिना । सुखादौना परतन्त्वं श्रमा- णापावादतिद्धमिति मन्वानः पृवैषक्ती स्माधत्त--न कस्यचिदषीत्यादिना । प्रमा- णामाकोवोपपादयति--नरीत्यादिना । अम्य चायमाद्ायः 1 न हुषदम्यमानत्वमात्र वमग" भारतनये गमम्‌ । आदित्यादौ व्यमिषारात्‌ । न ह्यादित्यमुषटम्य कम्याय“ पिति संबन्धान्ेपणा मवति 1 किं तु यम्य वमतुन पतवन्यः संबन्धी चोपटम्यते तस्येव तद्धर्मत्वे यया राज्ञ पुस्प इत्यादौ पुर्पम्य रानप्तबम्धत्वम्‌ ] सुदेश सेवन्धिन" मन्यस्य चाुपटम्यमानत्व्केवं सुलम्येवाऽऽित्यादिवुपटम्यमानत्वा् तत्र पर तन्तत्वाम्युपगमो युक्त इति 1 एवमुपटम्यमानत्वमानम्य परतन यप्रयोनरत्वे व्यमिचारमुपपाद्याधुनाऽनवस्यामपि अदरीयति--अयेत्यादिना अन्यवस्यैव स्पाठत्यन्तेन । माप्य पुयमम्‌ । यद्यनवम्यामिषा सुखदिः सबन्विन = कचित्परकिदप्य ताकौव विरम्यते तदा विततानमामेमेनैकमद्वीकत्य तावतैव विरन्ुमुचितमिति वि्तानसूपत्वातपुखादे प्रतन््र- तवरूषगुणत्वाषिद्धया न ॒तदटिदचेन तद्वयतिखितात्मा तिव्यतील्याशयनेषसहि-- [अर पा०१अ०९] मौासादर्ने । ६२ अय॒ कंवित्कलपयित्वा न संवन्ध्यन्तरमपि एष्पयिष्यसि तपत्येष विश्यति तावता च परितीक्ष्यसि सतो वि्ान एव परि- हय तावत्येव पिर्म । अननोच्यते । यदि विज्ञानादन्यो नास्ति कस्तद जानारीस्ुच्यते । जानसय फतररूमिधानपनेन शअब्देनोपपयतते । तदेष शब्दोऽयेवान्कतेव्य इति ब्रामाद्ल्पातिरिक्तपारमराने करपयिप्याम इति । आह-भेद्‌ा एनं शबदणैबन्दं करपयिष्यन्ति, यदि करपयिततव्यं म. स्यन्ते । वहवः खख जना अस्त्यात्मा अस्यासेत्याससचापादिन एव शब्द्र्य भत्यक्षवक्तारो भवन्ति तथाऽपि नाऽऽत्मसत्तां कटपायेतु घटन्ते । किङ्ग पएननीनावीतिपरोक्ञघन्ददश्चनाद्‌ । चस्पादसदवव्‌ । उच्यते । इच्छयाऽऽत्मानयुपटममहे । कथपरिति । उपरन्धपूर्व ह्मभिमेते भवतीच्छ 1 यथा येरपुरेण यान्यस्मन्मातीैरनुपलन्ध- पू्वौणि स्वादूनि वृक्षफलानि न तानि मत्यस्माकमिच्छा भववि ! नो खस्वन्येन पुरपेणोपटब्धेऽपि विषयेऽन्यस्योयटब्पुरिष्छा भयति। मयि चन्येुरुपरय्येऽन्येदुरिच्छाः । तेनोपलम्भनेन समानकः षका सेत्यवगच्छायः । यदि वीत्नानमातरमेवेदष्पलम्भक्ममविप्यद्‌ भस्पस्ते तसिन्कस्पपरेयुरिच्छाऽभविष्यतु । अय नु वित्नानादन्यो अध कंचिदिस्यादिनाऽसीत्यन्तेन 1 ननु चैत्रो नानातीत्यादौ पादुमत्ययाम्या ज्ञानाथयस्य परयत्य गम्यमानव्कौताटशराव्दप्रयोगपरत्ययान्ययानुपपत्या स्ञानाति- स्विति आत्माऽवश्यमास्येय इत्यागयवन्तिद्धान्ती शद्कते-- अरोचयत इत्यादिना कल्पयिष्याम इतीर्यन्तेन । अत्रे वित्तानमात्रारमयादी प्रतिविधत्ते आगति । यद्यष्य शब्दर्यायत्सवं कदपाधेतव्यं तदा वेदा अप्राटघरनापटयितोऽषवं कष्पातु शषनुवन्ति । “ देवा इति ? परिऽप्येकोबाधेः । न चस्मादेशाः शक्नुम इत्येव वेदा इत्यादिनेपदहासोकितिः । यदा असत्यात्मेलेवं ज्ञानन्यतिसिितात्मपतचावादिनो भर्व; .. केवट तादरशन्दलयैवात्मरूपायेनोधकष्य वक्तारो मवन्ति । न त्वमत कल्मथिं प्रयन्ति । त॒दा जानातीेवं॑परे्षदाव्दद्धोनमात्रादात्मप्त्यकट्पने ‹ महागनाः भकायनतो » इति न्यायमनुपरतीति समाथानमाव्याशयः । इच्छादीनामास्यलिङ्घत्वनिराकरणयु 1 एवं पस्रादीनां टिद्गत्वं निराृत्येच्छाया किङसवं तमेव रयोपिकाद्रिमेन वाद्ग उच्यते ईच्छयाऽऽत्मानपित्पादिनेच्छा नोपपन्ना स्यादित्यन्तेन । परद्कामाप्य- ६४ सन्यारयद्रावरभाप्यसमेतै-- [अ०!पा०१अ०५] चिगात्ता नित्वस्तत एकस्मित्रदनि य॒ एवोपरव्धाऽपरेुरापि स एवै पिप्यतीतिं । इतरया दीच्छा नोपपन्ना स्याद्‌ । अम्यते ! अनुपपन्रमिति नः क संमस्ययः । यत्न ममाणेनाेगतप्‌ । विन्नानाचचावदन्य नोपलभामहे । यन्नोपलमभामे तच्छकषपिपाणवदेव सास्तीत्यवगच्टापः । न च तस्मि्रखति षित्तानपद्धाषोऽनुपपन्नः । मत्यक्नावगतत्वादेव । क्षणिकतं चास्य मत्यक्षपूैकमेव। न च ज्ञातरि विन्नानादन्यस्मिन- सति, ज्ञाने चानित्येऽ्परेदुरिरछाऽुपपन्ना 1 पर्यन्नावगतत्वादेव नो खस्वप्येतदूद्ट य॒एवान्येदरपरब्धा स ॒एवान्यदुरेपितेति स्यायमाशय । न विज्ञानमानमात्मा । म्य क्षगिक्त्वेनेच्छया अनुपपत्ते तथा दि। इच्छ हि नाच्ेऽन्वच्छे ग विषये प्मवतीति अतिपरप्गादवुपटम्माच । मवति त्वन्येयसपदञ्भे विपये तथैव परेवुरेच्छ । अत उपण्ञव्मानस्तता सतीच्छा ्षणिकविनानातिरिक्त स्यायिनमार्मान कट्पयत्ि, अन्ययानुपपत्ते । अयमत्र प्रयोग । इच्छा स्याविपुरषा शया स्वप्तमानकरकोषटन्भिूवकत्वनियतत्वात्‌ | अन च व्यरिरेकदन्तो वोध्य इति 1 एव शङ्किते प्र एव विज्ञानवाद प्रतिविषत्ते-ोच्यत्त इत्यादिनाऽुपपन्नमिति नः छ समप्यय इप्यन्तेन । स्मिरम्य ति्ाुरमावेऽनुपपत्तमिति प्रत्ययो नाये । ् दुत इति चेदाह--यद्विति । यस्माल्ममाणेन स्थिर कता नावगम्यतेऽतो नास्तात्यर्थ । अयमाशय । यन परस्परसवन्धिप्येन प्रमाणप्रमितयेद्धैयोभैष्य एकस्य दशन तत्र तन्मतिम्यान्ययानुपपर्याञपरस्य स्तरन्धिन कटपनम्‌ } यथा दिकाऽमुज्ञानप्य पीनस्य देवदत्तस्य दु्नेन प्रमाणान्तरप्रमितस्य॒रात्रिमोजनघ्य कल्पनम्‌ | यतर तु शश्चविषा णाठि स्वैयाऽपर्िद्धो न तादशम्य यम्य कंम्यचिच्छशत्वदिदैशनेन तदन्यथानुपपत्त्य कंद्पनमुपपत्तिमटिति । सरस्य वित्तातु सद्विऽनुपपततिरेव प्रमाणमिति वदता पिं तदमवि वितानप्द्धवि एवानुपपत इत्युच्यत उत वित्तानम्य क्षणिकत्वमनुपपन्नमिप्याहो छित्पवदुस्पटन्भु परे ययरिच्छाऽलुपपनेतीप्येव विकरप्यतेषा सदपामवि प्रयन्ञावगतत्वान्नानुपपरतिपरत्यये मवि तुमहैतीत्याशयेन दृपयति--न चेत्यादिना । यदुक्तमिच्छाया स्मानकर्युकोपन्धिपू- यकरतवनियतत्वात्यायिपुरपकपरेत्वपिति तदनूद्य दृप्यति --नो ससिवित्यादिना 1 अन्येदयुरन्य)पदटव्धेऽप्यरथऽन्येचुट्न्यम्यच्छाटरोनेन तादृशमियमोऽपनिद्ध इति माव । ू्वोच्तनियमादरनेऽपि दचिदन्यदृ्टमन्य इच्छति क्निनेप्येव ददयते । एताटशदरी नातुरोधेनान्योपरव्येऽप्थथ त^मतनिजन्यम्यान्यम्ापि वामनावद्याठिच्ा मविवुमहैति । [० पा०१अ०६] मीमां साद््बनि 1 ४५, इद ठं दं य्छविद्न्येन खष्टमन्य इच्छति । कतित । समानाया संतता- वन्य इच्छति संतत्यन्तरे नेच्छतीति ! तस्मान्न सुखादिन्यिरिक्तोऽ- न्पौऽस्तीति ! अनोच्यते । न चस्पर्तर शच्छन्तीरयुषप्यते । न वाऽव त 3 ध धि स्पृतिभवति । तस्मातक्षणिकषिज्नानस्कन्धपाते स्मृतिरलुपपमेति । अत्रा । समृतिरपीच्यावसपतनानसदा विद्नानं पूरवनिङ्नानमिषयं घा स्मृतिरिप्युच्यते। तच द्रष्टरि बिनषऽप्यपरेधुरुतपथमानं नानुपपन्नम्‌ । अत्यक्षायगतत्वादेव । अन्य्मिन्स्कन्धधनेऽन्येस स्कन्थथमेने यज्नं तत्स॑ततिजेनान्येनोपलभ्यते नातित्सततिनेनान्येन } तस्माच्टूल्याः स्न्धधना इति | अथा्तिनथे बर्ण भवि । अन्यततततिन-यस्य तु ताटश्वा्तनामावा्च्म परैव भवतीत्येव भ्यवस्थाऽस्मन्मतेऽपि मविष्यतयेबेन्याश्येनाऽऽह--दद तु इृ्टमित्या्िना । अत पुलादीनामिच्छादीना च टिद्धत्वाप्रमवान तन्मदिष्रा सुखादिन्यतिरि्छप्मसिद्धिरिप्यादयेनोपत्तहरति-तस्मा- दिति [ ननिवच्छाहिडेन सिसस्याऽऽप्मनोऽकषिद्धाववि स्य्याप्मफटिद्धेन तत्िद्धिषव- स्येव (न दयम्परतरीच्छोपपयते न वाऽप स्पतिभेवाति। अत स्यति स्यायिपुहपाधया स्वतमाननर्तर्दनपूवैरत्वनियतत्वाद्‌ व्वतिरेरेण धराडिविटिप्याशचयेन वैशेणिकादिपतेन पुन शङ्ते-अमोरयत इत्यादिनाऽदुपपन्नेप्यन्तेन । समाधत्त-अ नाऽऽदेत्यादिन्‌ः। अयमाशय । यौवेच्छाऽन्यदेऽप्य तपततिनन्थस्यान्यस्यापि बाएनावशाद्धवत्येव ¡ अस्यप्तततिनन्यस्य तु न मवति ! एकमेव स्मृत्िरप्यन्यच्छेऽप्य्मऽन्यस्य तत्पततततिनन्य्च वाए़नावशाद्धवप्येव न स्वन्यपरततिजन्यस्य वापनामावादित्येव दशेनायुरोभेन करप्यतत इति | नवेवमिच्छावदेय स्छतावपि चोचपर्टिरयो समविन भेदेनोपन्यापतो पिफल इतति चेन्न । यतो विपो पिति । तथा हि । स्मृतियिपया च्छा । ठेयमन्तरेणाप्युपरन्पि. समानपगता स्मृ्तियवस्ययैव व्यकम्पा टपतते य स्मतौ प्त इच्छतीति । प्ति पुन रपर यलुकतारेभैव मवन्ती, अवश्य पतमान कतीर गमयति । अन्यथा व्यकस्पादुप. पतेहित्यनेन विरेपेण भेदेनेपनयापत 1 विरा्रणप्रमरस्क्च्यवदेव पूवोपपदरित- पररि पमान दृति । अन सन्धपनशब्दो वौद्धपिमापया विह्ानहपवषतुमानष्र | एवे न यथादर्धैन ्षणिर्पाण्येव व्नान्यवम्युषगन्तव्यानीति तद्वयतिस्किविषय- भावान्न स्िर्स्याऽऽत्मन सद्धावि प्रमाणमम्तीत्येव दीद्धमतरोप्य पूपतमुपप्तहरति- तस्पादेति। गरुतया ~ स्वारव्यतिरिकविषयदून्या दलैः । अयासिनर ब्राह्मणं भव रीषि । यद्यपि बोद्धमते बाहमणमपरमाण्मे तयाऽपि वैद्धवादधना केव्यदिनि अति ६ ६६ सव्यारयश्रापरमाप्यसमेते-- [अ० १५० १अ ०५] विक्ञाघन एवैतेभ्यो भूतेभ्यः सथुत्थाय तान्येषादुविनश्याति न ष्य संत्ाऽस्ति [वु उ० ६-५] इति। उच्यते । नैतदेवम्‌ । अन्ेध्॒छेऽपरेदुरदमिदमदौमिति मवति मत्ययः । मत्यगासमानै चेतद्धवति न परत । अपरो दयसायन्येचुर्- घान्‌ । तस्माच्द्रयतिरिक्तोऽन्योऽसति यत्रायमईशब्दः । आद । प्रत्ाप्यदशच्टो भर्त्या दश्यते, यथाऽहमेव पुत्रोऽहमेव देव द्तोऽदमेय गच्खामीति । अमरोच्यते । न वयमहमितीमं शन्दं भ्युज्य- मानमन्यस्मिन्नयै देतत्वेन व्यपदिंशामः । फं तरि) शन्दाद्रयतिसिवतं स्थितप्मामावक्ताषनाद्धवदमिमतवेदस्पध्रमाणातिद्ध स्िरात्मामाव इति बद्धेन कथन नादुपपत्तमिति माव 1 स्वमतरीतया नित्यात्मास्तित्वपतिषादनम्‌ । एव पूर्वेत्तरीत्या स्विरस्याऽऽत्मन सद्धावे परोततेपु हेदपु सगिकविज्ञानयादिनौ- दधेन प्रतिषिद्धे सप्रति ्तयैक्याकगादिरन्यभिततपत्ययगम्य स्थिरमात्मानं स्वयमूपषा- दयत्ति--उच्यव इप्यादिना । अयमाशय | योऽ पू्वयुरिगद्रास तोऽहमच स्मर व्यव परत्यमित्ताभ्न्यय सरैननीन इति निर्विवादम्‌ । अग्र च प्रत्यये तिव तिय दत्यवि । तद्चय प्रत्यय क्षणिरेवित्नानाटन्वनो भवेत्तदा तदेव ज्ञातु स्यादिति तत्य च सणिक्तयेन म्परककिज्ञानवमादिपन्यमिन्नाप्रत्ययरपादस्ययनिपयत्व न स्यात्‌ | अत एतादशपप्ययानुसेवेन क्षणिकवित्तानभिन्नो ज्ञानाधार. स्थिरे विज्ञाता तरिषय शष्टन्य इति । नतु म्दतिवदेव प्रत्यमित्नाया जपि वाप्ननावश्चदवोपपत्तेनान्तत" पूर्वोपरकाः खवस्याधिवित्तदुषस्यापनक्षमत्वमित्ति चेन [ यतो यटि स्छतिवत्यत्यभिन्नाऽष्य्यान्तर- करिषया स्यात्तया चापोपस्या विज्ञाता करप्येत तते; वाप्तनावशादुपपत्तिभरत्‌ । न त्वेवम्‌ (ततृपत्यमिज्ञा पयम्‌ । अतोऽनेन तततुप्र्यमिज्ञर्पाह्रत्ययनान्यस्य स्थिरस्य विज्ञातु सिद्धि्मवष्येव | ५ यतायपहं शद्‌ इति † शरुत्वा तिद्धान्त्याशचयमनानानोऽदशब्दुपयोग एव प्ायर्त्वेनोपन्यम्त इति मत्वाऽटशब्दम्य परतापि गौण्या प्रयोगदशेनेनातिपप्दान तन्मदित्नाऽतिरितात्ममिद्धिरियाशयेन शङ्ृते--आदेस्यादिना । ययप्यत्राहे गच्छा मीति प्रयुज्यमानम्याहशब्दम्य न प्रणेचरत्वं॑समवत्ति तयाऽपि शरीरस्यैव गन्तृत्वा- त्दभिध्रायेण प्रयुज्यमान स्र नानुपपन्न इति ज्ञेयम्‌ 1 सिद्धान्ती स्वादय प्रकरटयन्समा- , पत्त--अोन्यते इत्याटिना । पर्नोचरीत्या ज्तरैयावगाहिन सरयेननीन योऽहं ू्दुरिदमदराक्न सोऽहमिदानीं स्मरामीभ्यजापिन पर्यमिजञप्रत्ययं विन्तानव्यतिरिक्छि" [० प०१न०९] मीररसाद्धैने। , ६9 भरत्पयम्‌। भीमो षयमिममर्थ बयमेवान्येधुरुपरभापरहे, वयमेवाय र्मराप इति । तसमादयमिममर्थपवगच्छामो इयमेव द्यो वयमेवायेतति ! ये घ्योऽव “च न ते विनष्टाः । अयाप्यस्मन्नयं घाद्यणे भवति ! स वाजयमात्मोति शरकृतपाऽऽमनन्ति--अ्ी्यो न दि शेत इति । ( यू० उ०।४ अण व्रा° ५1) तया--अविना्ची वा अरे अयमात्मा अचुच्छिति- धौ( वृ ० ६-प५ हृति विनन्रं च विक्नान्‌ । त्माद्िनश्वराद्‌- न्पः स इत्यवगच्छामः । न च ग्रुकयमेवमवगन्तुं यथोपरभ्यन्तेऽ्यी न तथा मेचन्तीवि { यथा तु खट नोपलभ्यन्ते तया भवन्तीति । तथादि सतति शशो नास्ति, श्रशस्य विपाणमस्तीर्यवगम्येत | न चाष्मत्ययो व्यामोह इति शक्यते वक्तुपर्‌ } वाधकषत्ययामावात्‌ । तस्मा्ुखा- दिभ्यो व्यतिरि्तिऽस्ि । एवं देत्स एव धक्गायुथीति व्यपदिश्यते । आई { यादि चि्गानादन्यदषति विज्ञातु, विजानमपास्प "तत्निददयुः तापिदं तदीयं चेति । न च तेचिददयैते ! स्मान्न ततोऽन्यदस्तीति । , अत्रोच्यते ! स्वसंबेधः स भवतिः नासावन्येन दक्यते दष्टं कय~, रात्मप्तद्वि सथकत्वेनोपपादयामो न त्वदशव्य्पयोगमानं हेवस्येन व्यपदिराम इति पवोक्तमतयभिजञाठरेयेन स्थिर ओतमैटव्य इति मावः । एवं पूर्क्छर्थे न केव धर्यमिरव प्रमाणे विं तु ब्राद्मणमपीति प्रदशैयत्ि--अथाप्यस्मिनर्यै इत्यादिना ¦ यय्घ्यनेन बाहणेन नास्तिका न प्रतिमोधयिषठं शक्यन्ते तयाऽपि यो वेद्वादी शिष्यो विज्ञानघन श्वेत्यादिवेवादेव परवौात्मनासितस्वं प्रतिपयते ताद्डविदविरोधं वाऽऽत्मनो मन्यते तत्मतिनोधनाय बादमणामिषानं युक्ततरमिति । यपाप्रमरा्रं , बपुषिद्रचनपपापरेऽतिपङ्धं॒श्रेयति--तत पे शरण. त्यादिना । पूर्वोकतमत्यमितात्मकादेप्त्ययप्य कदाचिदपि वाधरमत्ययान्तेएमावान न्यामोहत्वं कसपयिदुं शक्पमत्याह--न चाहंमरयय दृत्यादिना । पूर्ोकभमाणा- तुरेभेन पुलादिन्यतिरिक्तः स्थिर ात्मैट्य एतेहि स एव यक्ञयुिवाकथे शरीर "दवन्धितया यततायुधित्वेनोपचरिणोच्यत इति न भमाणविरुद्वं तदराक्यमित्याद--- तस्मादित्यादिना ! नतु पूीतरीत्या विजञानन्यतिरिकविज्ञाङ्ीफोरे ताटशविकततू इदमीहशे धेत िर्देएम्यै॑षरादिवद्वि्तातमपास्य ! न च तथा क्रियते | अत्स्तादशं स्थिरं वित्तानन्यतिरिक्तं नासत्यवेत्यद्धीकरणीयमित्यययेन परः पुनः प्रल्यवतिष्ठते-- आदिस्यादिनाऽस्तीस्यन्तेन । जव सिद्धान्ती समाषत्त-अन्रोच्यत इत्यादिना ` 1 ६८ सन्यारयदवरभाप्यसमेते - [५० १पा०१अ०५] मसौ निदश्यैतेति । यथा च कथिच्रुप्मान्स्य रुप परयति न च क्नोत्यन्यस्मै नात्यन्धाय तननिदननीयतुम्‌ । न च तम शक्यते निद्र यिहुमित्येवावता नास्तीत्यवगम्यते । एवमसौ पुरपः स्वयमात्मानषटप लभते न चान्यस्मै शक्नोति दर्शयितुम्‌ । अन्यस्य द्षटुस्त पुस्पं मरति दर्ीनशक्त्यभावात्‌ । सोऽप्यन्यः पृरपः स्वयमात्मानुपटभते न च परात्मानम्‌ । तेन सर्वे स्येन स्मेनाऽऽ्मनाऽऽत्मानयुपरट भमाना; सन्त्येव यदापि परपुरंप नापरभन्त दति { अयास्िन्नर्ये ब्राह्मण (वु उ० ६ अ० ३ व्रा) भवराति। शरान्ताया वाचि ्विस्योतिरेवाय पुरप आत्मज्योतिः सम्राडिति दोवाचेति । परेण नोपटभ्यत इत्यतापि बराह्मणं (वृ उ० ५ अ० | ६ व्रा) भवति। अश््योनदि श्त इति । परेण ने शृत इत्येतदमिभायमेतदु । इतः । स्वयप्योति वचनात । अयम्‌श॒य । यथप्ययमात्मा परमम निः न दाक्थतेऽयमसताविति पर्य त भ्रति दरनशषक्त्यभावात्‌ । यथा छ्य जात्यन्धाय निदक्घयितु न इाक्यते तस्य तत्प्रति दर्शनदाक्त्यमावात्‌ । तयाऽपि यथा सरपि चनुप्मद्धि स्वसवेयत्वादरूष प्रामाणिक मास्पेय तद्रत्मरसै दश्चनदाक्रितराटितायाऽऽमनो निदनासमवेऽपि सरयेरपि सेन म्वेनाऽऽत्मना म्वात्मन उपटम्यमानतया म परनिददचेनामावमानेणामावोऽम्युगरन्ुं युज्यते इति । आत्मन म्बस्ते्यतवे बर्ण प्रमाणववनोपन्यम्यति--अथास्मिन्र्थ इत्यादिना शरन्तायामित्याषि । मगवन्त याज्ञवल्वय श्रति बृहदारण्यके पष्टाध्याये जनक शरोऽयम्‌ 1 बाचि वागिन्दिये । दछान्ताया सुुिकाटेऽराक्ताया सत्यामय पुरुषो व्यवहती विं रपोत्तः केन य्योतिपा धरराकरेन प्र्ाद्त इति परच्छेत्यथे | आत्मन्योतिरित्यादि । जनस भरति यक्ञवचवयेनोततरमुच्यते । हे सम्राट्‌ सावेमौम ताय पुस्पं आरमस्योत्िपपनव प्येत्तिषा प्वा्त्य । देति प्रमिद्धी । छ्यु तरमुवाचेत्य्य । परेण पर्‌ आत्मा नोषटम्यन इद्धरापि ब्ामशमुपन्यम्यति-अण्द्य इति । यम्मात्परगराहयनाशचतिररितोऽन प्रेण न गृह्यत इत्यथ | नन्व प्रहीतृविशेषालुषादानत्सामान्यन सर्वैणाप्ययमग्राह् इति धरतीयमानत्वाक्थ मिद्‌ तह्यण परेण प्र आत्मा न यृष्यन्‌ दूयन प्रमाण मपतीत्यत आट--प्रेण न॑ शदयत दृति । [० ईषा म०९| मीमाावर्वन ६९ अथापि तद्म (व्न्य ६ ० ७) मवति। यनाय पुरपः स्वयं. प्योतिर्भवतीति ] केन पुनरपायेनायमन्यस कथ्यत इति । तमाप्युपाये व्राह्मण (व° उ० ६अ०रेव्रा० ) मवति । स एप मेति नेत्या- स्मेति दछयेवाचेति । ' अमावरयंख्पः † इति न ॒अ्रक्यते निदैयितुमू । यच प्रः पृ्याति ततसत्ियधस्तस्योपटेशोपायः । दारीर परः पयति तेनाऽऽत्पौपदिदयते शरोर नाऽऽत्पा-त्ति परीरादन्य्‌ इति, स चाऽ. समेति शररीरयतियेधेनोपादियते । तथा माणादयो नाऽप्मानस्तत्मतिपेषेन तेभ्मोऽन्य उपदिद्यते । रया परस्याः सुखादयः परेण टिद्धैरपल. भयन्ते तेऽपि नाऽऽपान उति तप्पत्तिपयेनान्य उपद्त्रयत्ते । यः; यं पद्यत न तत्तोऽन्यः पुरप इन्येतदपि पुरुपपहरपाञ्चुगीयते । पदाऽसी पुस्पः परुः साभिज्ृतानामर्थाना प्रतिमा रने दोपातुष्टने च यततऽतः भदृत्याऽबगम्यते नूनमसावनित्यान्नि्यमवरमरतीति !। उपप्रानाचचोपदिश्यते | यष्टम मवान्म्वयमाप्मानं परयति, अनेनोपमा अयमाशय । अरे सामान्यत स्वेणापीति प्रवीताक्पयुक्तत पषठ्ययेऽजा्यं पुक्पः स्ववंपयोनिभेवरीव्येवमात्मन व्वग्राह्तप्रतिपायनाव व्राह्मण परग्राह्ल- प्रतिपादक्मेवावपिषठते इति । नन्वयमारमा पर एत्पाय वेनोपयिनोपठेषट इवय इत्यत्रापि ब्राह्मण प्रमाणतिनो- प्यम्यति--केन पुनरिस्यापरेना । उक वद्यण ॒व्याच्टे--असनावंरूप इत्या- दिना } विपिपुतेनायमासवादाम्ह्प इपि निदकषैयित न शक्यते पि तु निपेषमुते- मैोपदिद्येतत इत्यतद्ुपपाढयति-- यच्च प्र? त्यादिना 1 जनल्वं माप्य पुग्‌ । नू यया यच्च पर पद्यत न तदरागेल्ुर तद्वयततवय प्यति ततोऽप्यन्य पप स्याठित्यत्राऽऽह--यः स्पयमिन्यादिना । माप्यम्यायगाशय । पूनरममलष्ठिताना पदार्याना तच्छेषनुष्नि परदमतनयैव पपति- दशोनाटन्यानुठितपदायेनञेवातछनऽनयप्दृच्यदुपपते स॒ एवाऽऽतमत्यङ्गीकरणीयमिति । णवं निपेषपुतेनाऽऽ्त्मोषदेश क दपेयत दृत्युपपयोपमानप्रमाणादस्यारमोपेशः सभपततीत्याद--उपपानाचेत्यादिन! ! यथा दि पौरो गवय इत्येव नागिण . पृषो धन्य॒प्रतनिदधेन मत्रा प्ाधम्यायप्मिद्ध गवय यथा नँर्मैवयन्तयेति वके नोषिथाति तदधपकेनविदरात्मा कीर इति पृष्ट परह्य तदासनन सरषि्यादमततिद् वात्मा यादस मवान््वयमा्मान पद्यत्यहम्‌पि ताद्दामेव पदयामीत्येवमुषमानात्म- ७०५ सव्याख्यश्चादरमाप्यसममेते-- [अ० एपा०१अ०५] नेनाधगच्छाहमापि ताददामेव पश्यामीति । यथा कथिदालीयां वेदनं परस्मा आचक्षीत दद्यमानस्येव मे भवाति यात्यमानस्येव मे मयति रुध्यमानस्ये् मे भवतीति । अतः स्वयमवगम्यमानत्वादस्ति तद्रयति- रितिः पुरुप इति 1 यदुच्यते चिङ्गानमपास्य तन्निदद्धतामिति। यशचुपायमेव निषेधति । न श्कयपुपायमन्परेणेपियपुपेतुम्‌ । अयमेवाभ्युपायो प्नातव्यानामथीनां यो यया ज्ञायते स तथेति 1 तया, कः शो नाम । यत्र शष्ठ मस्ति । फं श्ुदधस्वं नमि ( यत्र शुद्धशब्दमरततिः । ए तस्य रहत्तिः । केनानेन वक्येनोपदिशतीत्य्ः ) अचर दृ्टन्तमाह--यथेत्यादिना । यद्यपीद्मति- देशवाक्यात्मकमुपमानप्रमाणे प्रप्िद्धप्ाषम्पोत्साष्यप्ताधनमुपमानमिति वादिना तैयायि. काना प्क्िदं तचाऽऽगमाद्बहिभूतं न प्रमाणान्तरं मवितुमरति । तथाऽपि सादश्य- किियक््वमात्रेणायोपचारादुपमानत्वोक्ति' । स्वाभिमते तूपमानं सदशार्ततानात्सया^ नतरतानस्सं पू्वीचमेवेति ध्येयम्‌ ननु परात्मन्यवगते तत्साद्येन स्वास्मोषदेुं शक्यते तवगतितेव कुत इति वेल । यदसौ युरेय इत्यादिना पृवमा्येण श्रदरदि्ताद्नुमाना- ततदुवगतिपंमवात्‌ । तचानुमानमये पूवः सामिङनायानुष्टनमित्नस्तच्छेपानुषातृत्वादी- शस्वारमवदित्यादिष्यं॑गोध्यम्‌ । यत्तं पूर्वपक्षिणा वितत वुवित्तानादन्यस्यम्युपगमे विज्ञानमपास्य विन्नातृम्बरूपं निरदिदयतामिति । मेदं तदीदशं चेत्येव परम दिशे न शस्यत एव परस्य ते प्रति दुशेनशक्त्यमावात्‌ ] विः तु स्वप्तवेय एव सन मवति | नटि परम्म निदेनामावमात्रेण तत्ना्ित्वमम्युपगन्तुं युज्यत इत्यादिना प्रमी निदशैनापमत्रेनाऽऽत्मनापितवशक्षां दूषयित्वा सप्रति वित्तानमपास्येत्यशं दूपयिु- मनुवदृति--यदुच्यत इत्यादिना । ूर्वपकषयाशयं प्रन दूपयति--यघयुपरयमित्यादिना शकयामित्यन्तेन । भय माशयः । विज्ञानमपास्य तत्निदस्यैनामिति तरिमूच्यते, पसम रदश एव म प्ेमवतीति योत विन्नानस्समुपायं विहायाऽऽत्मम्वरूपं परमे निददयतामिति वा । नाऽऽ्चः 1 त्ररस्य पूवमवोपपादितत्वात्‌ । > द्वितीयः । उपायमन्तरेण क्चनिदपटुपेयष्यो१- गन्तुमशाक्यत्वा्‌ 1 ज्ञातम्यायंततामन्यम्योपगमे त्ञानमेवाम्युपायः 1 यद्रम्यु यपा ज्ञाय" तेऽप्तति माधे तत्तम्रेति हि सर्मैननीनम्‌ । अनो वित्तानन्यतिरिघोषायान्तरामावान्न त्त्यास्याय कम्यनिदरूपं निदृशषयितुं शस्यमिति । ह्ानस्सोषयतनैव विततया पिद्धौ नोरकिदं दृष्टान्त परदर्धयति-तथये" [भर पार हल०५} “ मौांसादरधमे । ७१ यच्डङशब्द उचरिति भतीयते । तस्मात्र शिङ्गान भत्याख्याय कंस्यचि- रषे निद्ीपित शययमू । न च लियोगवः भत्यये भतीते मस्ययाथै भररीतो भवतति 1 अप्रतीतेऽपि हि भत्यये सत्यः भरतीयत एव ¡ न हि रिङनाने भ्यक्तं वितनेयोऽयैः प्रत्यक्ष इत्येततपूतरमेवोक्तम्‌ । सद्रवदयकरतमयेऽपहवे कामं विङ्नानमपद्ूनुयेत नार्या इत्येतदुक्तमेष । तस्सादक्ति सुखादिभ्योऽन्यो नित्यः पुरुप इति । अय यषटकतं वितता नधन षवैतेभ्यो भूतेभ्यः समर्थाय तान्येवावुविनश्यति न मर्य सृत्नाऽस्तीति । अत्रोच्यते । ५ अत्रैव मा भगव(नमोदहन्तमापीप्दादेति परिथोदनोत्तरफाटेऽपदूचुत्य मोहाभिपायमस्य वर्णितघान्‌ “ नवा अरे भोर व्रवीमि अर्विनादी पा यरे अयमात्माभनुच्छित्तिधम मात्रा सेसर्मस्त्वस्य भति” बु ० ६ अ०!५ बा) इति । तस्मान त्यादिना } यदि शुन्यवाचम्युपगतयैत्या ज्ञानज्तययोरेकयेव भामाणिं स्यात्तदा भूवेदप कि्ञानातिरि्तविज्ञानविपवीमूतविनञा्रद्धिः } ततर पतसे = पंषवति ज्ञानन्ञ- यसोरन्यतप्तीर्ति विनाऽप्यन्यतरतीतेः सर्वादित्यादियुक्तिमिः श्ुन्यवादलण्डन- भ्र्ततिऽस्माभिरनिपएणतरमुपप्दितमित्याह--न वेत्यादिना पूरमेवो्तीत्यन्तिन 1 मदि विज्ञाने भत्यक्षमिति । यदि विक्त्य स्यात्त तकमम्युपगम्याप््यक्तोऽ- ोऽपहूनूयेत न तु तच्या ¡ तु ज्ञातताचिद्नकाटमानमम्यमेव किजञानं अ्रत्यकष्वु विक्े- योऽ एवेलयि पूवमेगोपपादितमित्य्ैः । तद्बहयकर्वव्य इति । इदमपि साप्यं तत्रैव स्पष्टं म्यार्यातम्‌ } अत्त उक्तयुक्तः मिरवजनानेदूपिव्यतिरिक्तः स्तप्तवेयो नित्यः पुरुपोऽप्यीत्यकदयमम्युपगनतन्यनितयुप- हरति -स्मादित्ति । यज॒ प्पे वि्ञानयन पएतेत्यादिव्र्षणेन मूतानामेव वितन्यमुक्तमतस्तदतिस्किशयेतनो नाङ्गीक शक्यत इत्याशङ्कितं तददुवदति- अथ॒ यदुक्तामि्यादिना । पएतच्छक्ापरिदिरमाह-अग्रोययत्त इत्यादिना । शरतिरेव शप्य वरयस्यान्याधैतां दर्चयति 1 तवा हि । पूर्वमनराष्तेत्वमात्मनोऽ मिघायेदानी चिद्गानघन्‌ इत्यादिना व्रिनाश्चित्वानुकीरतनात्सेमृढया मेतरेष्या पृौपरपि रोधार्यः पृनपक्षो यत्स्वयं प्रति चोदितः “अत्रैव मा भगवानित्याटिना"” । एवं पर्पवोदनोत्तरकारमस्य षक्य्य मोहामिप्रायमपहनुत्य सिद्धान्ते वर्भितवान्या्ञवसय ५ नवा अरे मोदं व्रवीप्रे अविनक्ती वा अरे अयमात्मा अदुच्छित्तिपर्मेति " आरमाऽविनाङपे मित्य इत्यथैः । कं ताद विनाशचवचनमित्यपाङ्या ऽऽह --माजा- ७२ सथ्यारयद्यापरभाप्यसमेते-- [अ० एपा० {ज ०६] चित्नानमात्रम्‌ । तस््रषम्यम्‌ 1 ५ श ~ ~. च यदुक्तं नचैप यातीति विधिदव्ट ठति । मा भष्िद्व्दः स्वगे- कामो यजेतेमि वचनान्तरेणायगरतमनबटिप्यते । तस्माद व्रिरोधः ॥ ५॥ [६] कर्मके तच दनात्‌ ॥ ६ ॥ = , संसगीस्तवस्य महीति | जन॒ मानाश्धेन मूोद्धियाणि वर्मौपरमा चोच्यन्ते । तेया चायमा्चय | पिन्नानयनः-ततानदक्तिम्वमाव आत्मा, एतेम्ो मूनम्य पतमुत्याय मुत्तो मूत्रस्य । तान्येवानुवरिनद्यति । मूनविनाशात्सोऽपि मिन छव मवपीति । मूनम्यो ह्यमी स्वय प्रपते गृह्ये पस्य दारीरशटाटिद्ध ालमानेन जायने | मुरम्तु परमाणपयाति- वर्ननाद्धिनष्ट घ्व मवीति तरिनदयनीत्युच्यते { तठनेन प्रसरेण मानाणामेव सना न त्वाऽऽमन हत्यभिप्रायक्रोऽय सदमे इतरि--मानाममैस्त्वस्येति 1 अम्य, मुक्तम्य पुल्पम्य मानानि पूत च मम आघ्ीत्म एवेदानीं विनो मवतील्े । प्रकरणा. मुपमहरनि-तम्मान्न व्रन्नानमा तमिति | न वितनानमानमाप्मा गि नु तदन्यो निष्य श्चेनन जनालमेति क्षिद्धम्‌ । यन उनायुविनाकमरे यातीति चवणादिविश्व्टाश्रवणान तम्माहि्ना म्वटोकगन्ता नित्यश्चेतन मि चनि । यद्धि विविष्व्दय श्येन ता विविमरिप्ना तादशो नित्यश्चेनन मि येटिति तदनृदय परिहरति-यदुक्तमित्यादिना। अम्मिन्वक्रयं त्रिवि्रस्यया जवणेऽपि स्वरगसामो यजतन्याे व्रिधिवाक्यान्तरम्ताददोऽ- मोऽविगम्यत एव 1 तमेवायंमिटमपि वा्यमनुवष्िप्यतीनि न पिचिदनुपप नमिति ॥ ९ ॥ यृत्तिकरारमनानुवाद ममा | जोप्पनिरमूमेन पृवीपिङरणे दन्दरार्थूयो मयन्धम्य निन्यत्र रमायितम्‌ । तेन शव्टनिप्यत्वमयेमिद्धम्निपनमापानाम्या द्रदयितुमिदमविररणमारम्यते । ननु निष्ययोननोऽय त्रिचार्‌ 1 नथा हि| केदध्रामाण्याय हीर नित्यत्वपरातिपादनम्‌ । अमत्यपि निष्यन्वे तत्मियति । यदमनि निः्यतवे दाठ्ादर्मधरनीनिनं म्यात्समयपित्ता वा म्यात्तदाऽनव्रोयकत्वात्समयकारिपुन्पापेत्णाचच न ॒म्याप्यामाण्यम्‌ | यद्रा त्वि व्यापि दब्दादनिद्यत्यवाकरिनापरिवार्थध्रतीति सियति, शान -यकवटारानाटितया च न पुन्पम्य कवित्मवाननय तदा गिं नितयत्वमापनन | न च सवन्यनित्यत्वकषिदध य त्तिपाटनमिति वाच्यम्‌ | मवन्यनि य कमिद्धादपरि वायक्रामावात्‌ 1 सबन्धनित्यत्वामा वेऽपिं तच्च पुर्पम्वातन यामाय येन्धामाण्यमिद्धेरिति चेन्‌ ] सत्यम्‌ | जनित्यत्कवा दिनोऽपि दन्टाद््तीनिमिच्टनिि | न च नद्िन्द्रमातरेणामा मियनि "यायेन त्वम्मा- [सेनपपान्१जण्श्‌] ` मौमासादधने । ७३ 1 4 "क्त स्यः शब्दार्थयोः संबन्धः दति। तदनुपपन्नम्‌ । शब्दस्यानिस्य- सवाद्‌ । विनष्टः इन्दुः पुनरस्य जियमाणस्यार्थनाङृतकः संबन्धो नोप पद्यते { ने हि मथमश्ुताच्छव्या्कधिद्ं प्रत्येति । कथं पुनरनित्यः } प्रयत्वादुत्तरकाटं द्यते यतः ¦ अत्त; भयत्सानन्त्ात्तन त्रित इति गम्यते । नेन्वमिन्यज्ज्यात्ति एनम्‌ । नेति व्रूमः । नदस्य मागमिन्यञ्जना- सद्धाम किंचन मपाणमातति । संशवाभिन्ज्यते नाक्तन्‌ ॥ ६ ॥ छः अस्थानात्‌ ॥ ७ ॥ नो खलवप्युचसितिं पुद्तेपप्युपलभामहे । अतो विनष्ट इत्यघग- : च्छामः | न च सम्नोपरुम्यते 1 अनुपलस्भकारणानां व्यवपरानादीनामः दथेम्रतीतिः त्िव्यति नेति निरूपणीयम्‌ । स॒ च न्याय उत्तर साप्य एव निर्ययि- प्यतत इति प्फ एवायं क्चिार्‌ः 1 तदच वणात्मके शब्दं विषयीकृत्य किमयं नित्य उतानित्य इति बिचाेते ! तत्र पूर्वप्ती मन्यतेऽनित्यः छन्द इति ! जन्नास्य विचा र्य वेदुपरामाण्यश्निद्धयये्यात्यदध्यायतेगतती स्पष्टे | अनन्तरगतिस्त्वाकपिक्रीति तां देयति--उक्रामित्यादिना । यदुक्तं पू्वाविवरणे द्दार्सेनन्धो नित्य इति तेद्ुपपत्तमितियोजना । त्त्र देवप्रह -्दस्यानित्य्वादहेति । उच्रारणानुषदं *शरव्दूस्य विनशत्वासुनः क्िथमाणध्य शब्दस्यार्थेन ताके निलयः सनन्धो नोपप्यते म का - रही शयते य्गृहीतोऽपि संबन्यशषुरादिवद प्त्याययेत्ताहं प्रयमशवगेऽरि प्रस्या- -ययेतर तु तमत्याह-विनषए इत्यादिना प्रस्येतीस्पन्तेन । भर सूत्र्यमुपपादय- नृधप्मुपादयत्ति-कयंपूनरित्यादेना 1 जयमत्र पूत्रापैः । पूरवपषाच्छव्दशनदुः प्थान्तत्वेन दिपरिणितोऽनुपज्नीयः | तेथा च शब्दो गारादिः, क्म-~करियत हति यर्म) काथै-अनित्वमित्य्ैः { वत्र हेतुः--तवर दमनादि त्यानटे-पयलनदुदरकालमिति । उचार- . मथरयलननिम्तसमेव गक्नरादिशन्दृस्योपटम्भात्तन्यत्वमेव वगम्यते [ यो हि यदनन्तरं . नियमेनोषटम्यते प तत्य इति नियमादिति मावः | ननूचारणस्य॒शव्दामिवयकञक्- ) चेनाप्युपपरौ नादय जन्यत्वं बदु युक्तमिति तिद्धान्िशङ्ामनूय परिहरति-- ` ननिवस्यादिना ॥६॥ ॥ शब्दय कृतकस्य देत्वन्तरकयनार्थ सूनम्‌--अस्थनादिति । अस्यार्थः । उचरि- त्स्य शब्दस्य पुदतमाप्‌ व्यतरदरनकच्छतफः €= इ } नन्वप्यानाादति हता" नाशाल्यनल्यत्वम्य माषिक्ा9प सूच्कार्क्रङमपट्‌) गातेकृत्‌क्रत्व्य्‌ पावकया #1। ७४ सम्याख्यश्चावेरभाम्यसमेते- [ अ० ११० १अ०६ | मावेऽ्यलुपरटम्मनाचू । न चासौ वरिपयममाः । आकादिषयत्वात्‌ । कर्णच््रिऽ्यनुपटम्भनाद्‌ ॥ ७ ॥ करपिंशन्दात्त ॥ ८ ॥ अपिच र्द र, मा श्दं कार्षीरिति भ्यवहरतीरः भुञ्जते न ते नूनमवगच्छन्ति स एवां शब्द्‌ इति ॥ ८ ॥ स्वान्तरे च यौगपयात्‌ ॥ ९ ॥ नानदेगेषु च युगपच्छब्दमुपलमामहे तदेकस्य नित्यस्यादुपपन्नमिति। असात विपे नित्यस्य नानेकत्वम्‌ । कार्याणां तु वहूनां नानदिश्षु फं पतगच्छते । न ह्यनित्यं कृतकत्वर्पपिति चेत्‌ । न । यतः एतेकरवस्य विना- शित्वरूपत्वामावेऽपि तयोः समनियततयेकप्नाघकोऽपि हेतुरपरस्नाधकोऽपि मवत्य वेति । माप्यमातिरोहितार्थम्‌ ॥ ७ ॥ पर्वोक्तसाध्ये हेषन्तरकयनार्थ सूत्रम्‌-करोतिदाच्दादिति । अस्याः । शब्द कूर, अकर्पीत्‌ › कसचेपीत्याद्यवहारविषयवादिति { अतोऽपि कतके इति मावः | माप्य स््टा्थम्‌ ॥ < ॥ अग्रव हैत्वन्तरकेयनार्थ सूतरम्‌--सच्वन्तंरे च यौगपद्यादिति। उस्यार्यमाह-नानदेशेषित्यादिना । नानादेशसधेकवतृमिरुचरितान्शब्दानयुपपत्रा- नदोपुटमामह इत्ययैः। तदेकस्य नित्यस्यानुपपन्नमिति । जन तत्‌, निय्यातन मिति प्रतिक्ता। एकम्येति हेतुः | अयम्ैः । यतोऽयं नित्योऽत एकं स्यादेकते षानु. पपन ताददानानदेशोपटम्भनमिति । नु कथं पुनर्नित्य्यैकत्वम्‌ । नित्या एव नहो गधरा मवनििवत्याशद्कायमाह--असति क्विप इत्यादिना । भविगिषएटस्पस्य कारम्य प एवायमित्येवं प्रत्यभिन्ञायमानस्य नित्यत्वप्े नानेकत्व समवति । तमा पतति प्रत्यमि्नबदधेरमामाण्यापत्तेसतदप्रामाण्ये च न नित्यत्वतिद्धिरेति मावः | एं चायमत्र प्रयोगः | युगपदनकवकतरुचारितो गकारः परस्परं मिन्नः । अविमुत्वे पतति युगपन्ननदिशेऽवगमात्‌ । धटवदिति । गोतवाटिपामान्यस्याऽऽकाराप्य वाऽनेकत्र युग पटकम्यमनेस्यापि मेदामावा्तत्र व्यामिचारवारणारयमविमुत्वे सतीति व्िरोषणम्‌ । यटादििच्छन्दम्येकय कास्स्यनावपमादृविमुत्वे ज्ञेयम्‌ | नन्वेवं मेदरिद्धावमि कर्य फारयेता { भिन्ना एव गारा नित्या भवन्त्विततिचेनमैवम्‌ | यते न हि मेदै निल पमवनि । भः सति प्र्यभिन्नाृद्धेः पारद्यादिवश्षेन भ्रान्तित्वं वक्तव्यं स्थात्‌ 1 नवर नित्यन् ्राभ्नि्वं तम्या वनेषु शक्यम्‌ 1 नित्यत्वहानिप्रपदह्वात्‌। तस्मानित्यत्वमम्युष [१०१० १अ०६] मीमांसादरने। ७५ क्रियमाणानापुपपयतेऽनेफदेशरसयन्धस्वस्ादप्यनित्यः ॥ ९ ॥ भरतिविरृत्योश्च ॥ ० ॥ अपि च दुध्यत्त्यतरेकारः भरतिर्मकारो विकृतिरित्युपदिदन्ति । यक्रियते तदनिस्यप्‌ ! सकारसाद्धयं च यकारस्योपटभ्यते तेनापि तयो; कृतिषिकारमाषो रक्ष्यते ॥ १० ।| ्रदधिश्च क्तृभूत्नःऽस्य ॥ ११ ॥ अपि च बहुमिर्चारयद्धिमहान्शव्दः शूयते । स पश्यभिऽ्पञ्यते? बहुभिरदधोचायैमाणस्तावानेषोपकभ्येत । अतो न्याये नूनपस्थेकै- फेन फथिद्वयवः क्रियते यस्रचयादयं पहाजुपभ्यते ॥ ११ ॥ समेतु तन्न दशनम्‌ ॥ १२॥ हषब्दरासस्नो विपरिवर्ते । यदुत भयत्नादुत्तरकाटे दनात्‌ कृत- गच्छतताऽवस्यमेकत्वमम्युषगन्न्य स्यात्‌ । तवैकल्मुकतेन नानादेरोषटम्भेन भेदे शद्धे न्‌ प्तिष्यत्येव | अतो नानादेतोषठम्माद्धिना एव गकाराः ] मेद प्रत्यमिन्नाया अनित तद्धनितवाचच शन्दस्य काैतेत्या्चयः | ९ ॥ इतश शब्दः कतक इत्याद--पऱतिरिकृरयोगेति । इदं पूष ्यच--भपि चेत्यादिना । जयमाशयः । द्यत्प्रकारः ग्रति. सैका विकरहिरिति गम्यते प्रतेः साद्या । स्सततिप्तावदिको यणचीति । यष्या म्भः । इकः--इकारादेः स्याने यग्‌-यकारादयः, भति अकासि परे सत्सु मब न्तीति । हकारसाच्दयं च॒ यक्रारस्य ताटुम्थानकतवरूं स्फुटमवगम्यते | तथा च पर्चष्तिसददयाम्यां वह्वन्तररपरेण विकारितिदनाद्विकार्गिश्वानित्यत्वनियमादि. कारादिव्मोऽनित्यो दृव्याद्धिवदितति पावः ॥ १० 1 इतोऽन्ेवित्याह--ृद्धिम फम्‌ प्नाऽस्येति। सू नयाचे-अपि मेत्यादिना । अयमाशयः ¡ करीमूञ्ना--उधारयितृबाह््येन, अस्य--शबद्म्य | दद्धिः--महलं ददते | अतश्च रषृपदुतारिवाच्छवदः छदो भरिपण्दादिकारणमहतानुसारि- घटवदिति 1 ननु व्यज्नकवृद्धचा रब्दवृदधि्मवलित्यत माह--स यदीत्यादिना । मदि दौप्तदतेऽपि व्यञ्के वेते गट इत्याशयः ॥ ११.॥ प्यं पू प्रवि तिद्ानतमाह-समे तु त्र दुर्वेनमिति ¡ एततपूषम्‌ । हय दनादिति पूषैर्यमिमतेतोतमिनापिनपददनण्तया न्यक--तु ष्दास, ७६. सव्यास्ययाव्रमाप्य्मेते- {अ १पा०१अ्‌०६] ॥ कोऽयमिति । £ यदि विस्प्ेन देना शब्दस्य निन्यतवं वक्तु श्क्ष्यामर्ततों नित्य- भूत्ययसामन्यौलयलेनाभिग्यज्यत इति भविप्यति ।, यदि भागुचार- णादनभिव्यक्तः प्रयलेनाभिव्यज्यते त्तस्मादुभयोः पतयो; सममे- ततु ॥ १२॥ ५ सतः प्रमद्शनं विपयानागमात्‌ ॥ १३॥ यदपरं कारणपुक्तमृचरितम्वस्त इति 1 अघ्रापि यदि श्यामो नित्यतामस्य विस्पष्टं वक्तं ततो नित्यमत्ययसामथ्यातकदाचिदुपटम्भ फदाचिदनुपरम्भं दवा किचटुपटम्मस्य निमित्तं कस्पयिप्पामः। तच संयोगविभागसद्धावे सति मवतीप्ते संयोगुविमागविबाभिन्यञ्चफा- म्‌ पो िपरिवसैत इत्यादिना । यदि विस्प्न सतुनेति। नित्यस्व स्यादिति सिदधानतसूतरे क्यमाणरेदुनत्य्ः । तया च प्रयत्नानन्तरके द्रं नेकान्तेन छतकत्वस्य साधकं भवत्ति ! प्रयनानन्तरकटे दुर्म हि तच पत्तं गमृयति न कान्ते तां निषेवति } अत्तः सप्रत्यमिज्ञानेन शरत्यज्ेण ददयमानस्व काटान्तरेऽपि द्धायक्रद्पना शक्यत इतिं काटान्तरेऽपि सेमावितप्तत्वे किप द्द तुरतैकान्तिक इति मावः । सूतरस्यायमैः। तुरब्देन पूर्वपकषव्यादृत्तिः, तत्र दु्नम्‌- प्रयलनानन्तरकडे द्ौनमिति पूथेपक््यमिमतो हेतुः । समभ्‌-नित्यत्वानिल्यत्वपत्योः = साघारणम्‌ | अप्रयोनकोऽनैकानिकरेत्ययैः ॥ १२ ॥ पूपश््यमिनस्याम्यानादिति देतोरनकान्तिकत्वासिद्धिमदर्ानार्थ सूत्रमू--सवैः पर- मित्यादि । तद्वयाचटे-यद्रपरमित्यादिना । अयमाशयः | अस्यानादिरयनेनं यदुचारणपूवप्रकाटामच्चं विवक्यते तदा स हेतुरसिद्धः । पू्ोपरकाटयोः सत एव शव्दस्यादशनं प्रं मविवुमहति । कुलः । विपयानागमाद्‌ । पिप शब्दं भ्रति । अनागमात्‌-उचारयितूमुसोद्धतवायवीयप्तयोगविमागानां न्तिमितप्तमीरणापततारणेन ्रव्दामिन्यजञकानाममावात्‌ । अतोऽमस्वमकषिद्धम्‌ । यदि चास्यानादिलनेनोचागणप्‌- वौपरकाटवोरनुपटम्मो विवक्ष्यते । तदाऽऽकाशादन्तमोवेन व्यभिचारः } जकाश हि कदाचित्कूषपूरणयतेनप्रत्यसो यवति न तु नद्रयति । अता नित्यऽप्याकाशे कटाविदनुपटम्मसच्चादनैकान्तिकः स॒ हेठरिति । प्रणतं चैत- दाक्राद्रास्य प्रत्यक्षत्व वात्र | कटाचिच्छब्दरोपटम्भेऽन्वयः न्यतिरेक्ाम्यां निन. त्तविशेपमाह--तच्वेतयादिना । उपटम्मनं वेत्यर्थः । संयोगावभा ् गस्सद्धाव शति । वायीयपतयोगविमागपतद्धाव इत्यथः 1 ततश्चामित्यजजक्न- [० १प०१अ०६] सीमांसप्दर्थने ! ७७. विति वक््पापः। ~ उपरदयोः सेयोगविमागयोः श्रूयत इति चेद्‌ । नैतदेवम्‌ ! न नूनषु परमन संयोगविभागा । यत उपटभ्यते शब्दे दृति । नदित प्रत्यक्षा इति । यादे शब्दं सैयोगिभागा एवाभिव्यञ्लन्ति न कुर्मन्ति, आकाशन- द्वि श्दोपटम्मस्तदमावे तदमाव इत्यन्यव्यतिरकाम्यां वायवीयसुयोगविमागयोरेवा- मिन्यज्कषतवमित्यह--पयोगत्रिभागत्रेदेति । मतु सयोगषिमागयोम शब्दामिन्पकल्ं युज्यते । उपरतयोरपरं तयोः शब्दस्य श्रूयमाणत्वदिति शङ्ते--उपरतयोरिति 1 इयं च शङ्का ्योगिमागयो; िद्धा- न्त्यभिमते वाय्षीयत्वमन्नात्वा ताल्वादिम्पत्वामिमानेनेति बोध्यम्‌ ] स्वाभिमतं वायवी- यलवपनुद्धास्य गूढाभिप्रायः दिद्धान्ती पटिदरति-नैतदेवपित्यादिना । यस्मात्का- रणाच्छन्द्‌ उपढम्यतेऽतोऽभिन्यन्ञकाः सयोगविमामा नोपरमन्तीतय्ैः । न हि ते मत्यक्षा इति ! ते सैयोगिमामा इत्यपेः ! न चत्रप्रत्यसत्वकथनेन वायवीयत्वामि- प्रायः प्षिद्धानतिना विघृत इति शङ्कयम्‌ । उपरमचोदयपरिदारस्याभिातवाक्य एव पपीकारिष्यमाणत्वात्‌ | इह च ताच्वाद्विप्यानां सेयोगधिमागानां वत्ततकायंप्ताम्वह्. पेणापरत्यकषस्वोपपत्तेरभत्यक्षस्वकयनपामञ्जस्यपतंमवाच् । ननु सयोगविमागावभित्यज्ञ काविति यदुक्तं तत्र युज्यत इति शद्कते--यटि शब्द ित्यादिना सुभ्नस्यत्वान्े- पापित्यन्तेन । जब्र च सदि शब्दमित्यतः प्रृत्यभियातेन दीतयस्मरन्पास्रापूरो. सपक्षवादिनी गूदापिपरायािति श्रतयेतभ्यमू { कपे पूतदाभि्ायत्व गम्यत इति बेदित्यम्‌ 1 उच्तर माप्येऽप्ाप्ाचदित्यादिना सैयोगविमामानामप्ाछन पृेप्षिणा दोप आपाते 1 सेयोगतिमागानां बायवीयत्वभ्र- जञाने 1हि तेपा आापत्वाद्नवकाश्च एवास्य चोद्यस्य स्यात्‌ | अतो माप्यप्रनयपैर्प- पर्याटोचनायामुमयेरभूरामिपरायत्वं गम्यत इति | ^ यदि शचयुम्‌ + हृतादिशद्काम्- न्पध्यायमाशयः 1 पेमोगविमागयो; कन्ाभिव्यञ्चकत्वे > पमवाति । अभित्यक्तं भधा समापित शब्दुस्वाग्रधानिन वा धोवरपछ्तरायानेन वोमयस्स्काराघनिन वा ¡ न तावच्छब्यृस्कारेण । शब्दस्य तव॒ मत॒ एकस्वासस्गतस्वाद्नवयवत्वेनावयपरत्का- रायोगाच य एव राब्दः लुपः पतयोगविमगिः पेम्तेः घ एव पररिएत्रऽीति धाप्ुपटभ्येत 1 यद्रि धोता श्यते तदाऽप्ययोेवदोपः 1 तया हि | यद काणादादवितिनाऽऽगोदाः प्ो्रमितयम्युपमम्यत्रे तदा तसयदधतवात्स्मतत्वादनययव- सा फदशतथः प्योगविमिः प्डतत्वदेशानतरेऽपि शन्दोपषटल्विः स्यि } अर्श पते प्रो्स्य सरवशजदपपारपदितब्दोपठर यर्थमपि पृषत श्रो रत. ७८ सन्याल्यश्चावरभाप्यसमेते- [अ० ११० १अ०६} विपयत्वाच्छब्दस्याऽऽकाङस्येकत्याय एवायमत्र श्रोज्नाकाशः स एव देशान्तरष्वपीति सुप्स्थैः सयोगविमागरमिन्यक्तः पाटलिपुत्रः प्युपभ्येत । यस्य एनः कुर्धन्ति तस्य वायवीयाः संयोगविभागा वास्वाभितला- द्रयुष्बेव करिष्यन्ति । यथा तनतवस्तन्तुप्वेव पटम्‌ । तस्य पाटलिपुत्र प्वनुपटम्भो युक्तः । सुप्रस्यत्वात्तेपाम्‌ । यस्याप्यभिन्यञ्जन्ति, तस्या प्येप न दोपः । दूरे स्याः कर्णश्षकुर्या अदुपकारकाः संयोग विभागास्तेन दूरे यच्छ्रोत्रं तेन नोपरुभ्यत इति । क्ञा^वौस्दाग्दान्धटायो मीट्ति मेन समानदेशस्या-पदीनिवावतेषयेत्‌ । अय च दोष पूर्ोपक्षि्ठवापतस्वारपक्ेऽपि प्रदशंथितु शक्यते । तथा हि । सवैऽपि शब्द्‌ श्रोमदेशेऽवस्थिताप्ततरैकस्लिन्सक्ियमागे बटादन्येषामपि स्स्वार॒स्यदिव | न हि प्मानदेशाना समनेद्धियग्राह्याणा कस्यविप्पस्वार कस्यिचाप्तस्कार इति व्यवस्था स्भवति, घटादावदशेनात्‌ । एवमुमयततस्वारपकषेऽपयुमयेऽपि दोषा समुच्चित्य सम~ वमि | तस्मान्न सयोमविमागाभिन्यज्चय दाच्ट किं तु तजन्य रवा प्रदेशिक्श । तथा च न पू्वक्तदोपाणामवकश इति । आकाशविपयष्वादिति । जकाशाप्मकश्नोनग्ाहत्वादि्य्थं । अन्यत्सुगमम्‌ । अन समाधतत--यस्याप्यभिन्यञ्नन्तीध्यादिना । जभिन्य्गचप्वपसेऽपि पूर्वोक्तोषा न प्षमवतीलययै । यत्त घेधा ह्यभिन्यक्ति सरमावितेत्यादि । भनोच्यते । धरत्रप्त- स्वारेभैव शब्दाभिव्यक्ति समवति । श्रोत च कर्णशपतुल्येव । सा च प्रतिपृर्य भिन्ेति या कणैशप्युटी ससिकियते सनिदिता ततैव शब्दाभिन्यक्ति । यदि वा वर्ण श्युर्यवच्छितमेकमाकाशमेव श्रो तयाऽपि न तत्ताताप्तस्कियते । फं च क्ण शषकुद्यात्मकरापिष्ठानहरेण । ततश्च यथपि सरवैपुरपाणामाकःशात्मक ्रोतरेद्धियमा वाशस्थेकत्वदिकमेव तथाऽपि तदयिष्ठानाना कणप्ुटीना नानात्वात्तस्कार्यव श्थया धवणत्यवस्था मविप्यति । यद्वा नावदयमेकमेव पवैपुरुपाणा प्रोत्रद्धियम्‌ 1 तत्याऽऽकाश्रूपत्वेऽप्याकाशस्थररूपप्वेऽपि च तद्वेद मूताना कणैशष्कुटीनां प्रतिपुरुष मिन्नत्वात्तदवच्छिननस्याऽऽकाशस्य श्रो्रष्वान्सलपि स्व्पैकत्वेऽवच्छिन्रर पाणा मेलादूल्यवम्पा तिष्यत्येव | यदप्ुक्त रच पन्त श्रो सर्वशव्ला-पमामदेशम्या-प्रकाश्षयेदिति तना भिधीयते } वनयो दि त्वारि्यानक्िपपतपरद्विनातीया विटक्तणपतामर््या निन ॥ [= [जि०११०१य०६} मीमांसादेशैने । ९९ मरतदेषम्‌ ) अपराप्ठायतसंयोगविमागाः भ्रोस्येप्कृवुः संनिकृषटविभ" छृष्ेशस्यौ युगपच्छन्दुयुपरभयावाम्‌ । न च युगपटुपलभेते । तस्माच्ागापठा उपकु्मन्ति 1 न चेदुपश्वन्वि रस्मादनिमिचं शब्दो- पटम्भने संयोगविमागाविति। 1 सैतदेवम्‌ । अभियतिन हि मररिता षायवः स्िमितानि वाग्वन्तयगि भतिवाधमानाः स्पैतोदिकान्पंयोमविमागातुर्पादयन्ति याद्रेगमाभेम चनते | ततश्च किदेव ध्वनिः कर्यनिच्छब्दस्यानुमुणे संक्कारमाधतते न सर्वत्तापार- णमिति शब्दोपटन्िन्यवस्पा ्षिव्यत्येव । दृष्ट च सरमानेन्धियग्राहणामप्यमिव्यन्- दव्यवस्ययोपटध्रिथव्यवप्या । पावि हि तेनो घटादीनमिवामिव्यल्लपं न नक्षत्राणाम्‌ 1 विभ्व्य चन्दनमन्स्यवाभिन्यलिक्रा न गन्धान्तराणामरिति । गदु प्ंयोगविमागानां तादादिस्यानस्िताना तत्तच्रोतरदेशमप्ा्ठाना कयं तत्तच्छोयोपकारकत्वं समवति { यदि त्वा अपरि श्रेवल्वोपकतवे तदा सनिषृतिपरष्देरस्याः सवऽमयकिरेण युगषच्छव्दमुषरभेरन्‌ 1 न च तयोपमाना दृस्यन्ते | तस्माचत्तच्येचमप्राघाना तेपां न तदुपकारकत्वं समरति! अतो न सयोगविमागौ शब्दोषटम्मने निमित्ते मवत इति सेयोगविमागानां हिदधान्त्यमिमते वाय्रीयत्वमजानानश्ोदयति-नैतदेवापित्यादिनः संयोगविभागा. चिरयन्तेन } > सेयोगविमामानां तावादिस्मानधिततरवं कितु वायीयल्वमेवेति स्वमत सत्या शब्दध्रवणमाी शदशयन्पाश्दारमाह--नत्तदेवपित्यादिना । अभिपातेन परस्ता इति 1 उच्ारणपरयलेनामिहता इत्यर्थः वायव इति--करोछया त्यर्थे; । ते च शन्द्तिरेषम्यक्य तालादिम्यानविशेपक्तयोगभनुरभ्यन्ते स्तिपितानि बाय्वन्तराणीति । म्ये विद्यमानानि स्ििराणि वाय्न्वराणोत्ययेः । यनु कथं पून- वौयीः रत्वं पदागतिरिति रि नं प्तमानतततं इति सेत्‌ । सत्यम्‌ । तयाऽपि ष्म- त्वालदायानतरण्यवाटयन्सथिर इव भवतीति थिर इत्युच्थो । मतु पुनरस्य सद्वि प्रमाणमिति चे | अमतिं तस्िन्यननादिवार्ने वायूम्पसिमवरपचिः | न हि तेना न्यते पा्िवस्य वायुपरादानत्कायोगात्‌ । ज ध्यम्ना वायवो व्यननेन दन्य. माना उषटम्यन्त इत्यय युक्तम्‌ । मतिवाधमाना इत्ति तैः संयुक्ताः सन्त इत्यः } सेयोगविमागानिदि । स्िमितवादुभिः । पारं स्वत्मावयवाना दयोगविभामामित्वर्; | एर्व सयोगिपागासुत्पादयन्तम्ते याद्रेम प्रम्पिनाम्तत्तदरो्ं मप्राप्य ततन तच प्रब्द वणयोग्य मम्कास्मादभानाः सन्तोपरिटेतयो मतन्नीति मावः { यतृपुपरमचोधप- ८० व्याख्यद्यादरभाष्यसमेतै- = (अ° {प०१ज०६। तिष्ठन्ते } ते च बायोखत्यक्षत्वात्सैयोगविभागा नोपलभ्यन्ते । अनुप रतेष्मेव तेषु शव्द उपरभ्यते नोपरतेषु । अतो न दोपः । अत्त एव चावां दृरादुपटभ्यते शब्दः ॥ १३ ॥ भ्रपोगस्य प्रम्‌ ॥ १४ ॥ यद्पर कारणथुक्तं शब्दं कुर मा कार्षीरिति ज्ययहतीरः भरयुञ्चते । यदसंशय नित्यः शष्द्‌ः, दन्दूभयोग कुर्विति मविप्यत्ति यथा गोम- यान्डुर्विति संवादे ॥ १४॥ आदित्यवयौगपयम्‌ ॥ १५ ॥ यच्चेकदेशस्य सतो नानदेदोषु युगपदैनमुपपन्नमिति । आदित्यं पद्य देवाना प्रेय । एकः सन्ननेकदेश्चावस्यि्त इव रक्ष्यते । रिहारकथनावस्तरे न॒ नृनमुपरमन्तीप्याचमिपतध्यनुदूधाटनपुवैक तामभिप्नथिमद्धाय्य चाह- ते च वायोरित्यादिना । अत्त एव चेति । पू्ो्रीत्या शव्दश्वणमगा द्वीकरान्प्यियं ॥ १६ ॥ यत पूर्वपक्षिणा श्दस्य कृतक्त्े पत्ये कोतिशब्टादिति स्राधनमूक्त तदृदुपणा- मिद ूमू--प्रयोगस्य प्रमिति । तव्याचे--यदपर्‌ कारणमित्यादिना । अयमाशय । करोतिरव्दादित्यनेन करेतिकमंप्वरूपोऽर्पो विवक्ष्यत उत करोतिकमेतवेन प्यवहियमाणत्वे वा । जयेऽम्माश्रत्यपतिद्धिरुत्तरन निप्यप्वस्य प्ताधविप्यमाणप्वत्‌ । द्वितीये तप्कियानयत्वामाववेति गोमयादौ गोमयान्युरविति तन्यवहारदशेनाहयमिचार्‌ । अतो यथा तन प्तमाह्‌रामिप्रायेण तादरान्यवहारस्तद्वःकृतेऽपि शब्द कुर्ित्वदिभ्य वहार्‌ शब्दप्रयागविपयो मविप्यपीति ॥ १४ ॥ यदु्तमेम्य नित्यम्य युगपन्नानदिशेपूषरम्मनमनुपपन्न्‌ | जतो युगपतानादेशो पृटम्मादनेक्रत्वमनित्यप्व चाद्भौररणीयमिति | तन रेतोरमैकातिर्तवपरदशैनायै सूतम्‌ आदित्यवयोगप्रमिति । तन्यारूयानायै पृवपकष्युत्तमनुमापते--पचिवित्यारि नाः चुपपन्नमितीत्यन्तेन । पृेपक्युक्तरेतोरादिप्ये व्यभिचार प्रदश्ंयति-- आदित्यं पदरयेत्यादिना । देवाना मिय इति 1 मृष इत्यथे ! अनेरप्वामाववत्यप्यादिप्ये नाना देशोपटम्मनहेतो सत्तान्धभिच।र॒इत्युपपादयति-- एव; सननित्यादिना । कष पुनरेकम्याऽऽदिप्यम्यानेकटेशम्यितत्वाचमाप्न इति वचेदित्यम्‌ । ये तावद्विनयनिखया पर्षा ये च कामन न्थितामतौ सरवि स्वम्बा्मन श्रागमाग एवो्य-माम्वानिरीकषयते 1 तयान युम प्रप्यममागे निर्‌कषये म-यादे उ स्म्पेपरित्यितो निरीश्यते । {ज०१पा० १७०६] मीपासादर्थने ! ८१ कथं पुनव्गम्यत एक आदित्य इवि । उच्यते । प्राद्र देवदत्तः प्याह सत्ति पूरस्तादादित्यं पश्यति । तस्य दक्षिणतोऽवस्थितो न द्री प्रयति । आत्मनश्च सपति स्थितं सिरश्वीनं देवदचस्याऽऽ्भे । तस्मादेक आदित्य इति। दुर्मदस्य देशौ नावधार्यते। अतो न्पापोहः एवं शब्देऽपि व्यामोहादनवधारणं देशस्य । यदि भत्रं संयोगविभा- गदेशपागत्य श्दुं गृही पात्तथाऽपि ताबदनेकदेश्ता फद्ाविद्वगम्थेत | न च तस्संयोगदेशमागच्छति । मत्यक्ता टि कणेशष्छुदी तदेश गृदयते । ^ तेषां च प्रप्मागादयो किस मिक्ञा एव यकनते } अतस्तु ददयमानस्यास्य मित्तदे- शता विस्पष्ट । तया यसिन्यावददुर दशे भैश्चितपूर्योदयो दृश्यते तदेशवर्तिमोऽ्येऽपि ततः परता सावि दूरे प्दयन्त्यतोऽपयक्ति देशभेदं इति 1 नन्ेक एवाऽऽदित्य इति कथमव- गम्यते ] युगपदुनेकदेशोपटम्माद्धिना एव मवन्तवादित्या उति शङ्कते--फर्थ पनरि- त्यादिना 1 पमापते--उच्यत इत्यादिना ] यदि भित्रा आदित्या भवेयु्तदा पूहि प्राद्मुखतया पुरप्तादादित्यमनकेषु देवदृ्ादिषु पदयत्छनेक आदित्या उपटम्ये- यू | उपटल्िपताधनानामक्तवतवात्‌ } = ठु तथा केऽप्युपटमन्त इति योग्यानुपरन्धि- मादितत्वाज पूर्वनानात्ं युक्मम्युष्मन्छमिति मावः 1 आत्पनश समति स्थित- मिति । प्वामिपूखतया स्थितेकमित्य्मः । तिरश्रीनमिति । देवदत्तस्याऽऽगतरे सितं सवस्य पिरश्वीनं विर्यमूततया स्व्तमन्ये सू्यभि्र्थः । तया च न कोऽपि द्वौ सूर्य पद्यतीति मावः 1 9 पुनरेकदेशस्यस्यैव सवितुनानादेशोपटन्पष्य श्रान्ते प्रमाणतिति वेदता ऽऽह -दूरत्वादिः्यादिना 1 अयमाशयः अतिदूरवर्िनोऽयाऽऽदित्य्ये यपा. बदेशमनानन्तः स्वसतरतनिधिमध्यस्यनतो देश्मेदे न्यन्ते । जतो दृरत्वदोपेण जाया. न्वद्य, भरतीतिम्तित्वभिति ) चेष शन्येऽवि मानदिरे।पसन्मे दोपदिरेपेण अयमान ननम एवेव्याह--पए्वं शन्दऽपीत्यादिना 1 गघ्याः परतीतेमित प्रमाण माह--यादि भ्रोजमित्यादिना । संसोगवि मागदेदचमिति । वकतृवक्नपदेशमितयर्भः । तया वायमेः । यदि धों भिक्ममिनान्वक्ुदकव्रमेशानागत्य शब्दं यृहीया्ततोऽ- नेकवेशता म्येतापि । न तु तत्या तदेशमागच्छतीति । शो्ानागमने कारणमाह-- भर्यक्ता दीत्यादेना । चया च स्वदेशालितमेव सच्छ्ं यदा शब्दं गृहात तदा तस्य देशप्यकत््दिकिननव देशे परमाथेतः शव्दः श्रुयते | तं॑ठु देशमनवधारयनो दषदिरोपेण यक्तूवकनमदेश एव शब्दं मन्वानास्तेगां देशानां मेदच्छ्दुष्यापि मित वशा च्रान्त्या मन्यन्त्‌ हते | १५ ८२ सन्थाख्यशावरभाष्यसमेते-- [अ {पा० १०६] वायवीयाः पुनः सयोगविभागा अप्रतयक्षस्य वायोः कर्दष्ठुरी- मेने भराुभैवन्तो नोपलभ्यन्त इति नानुपपन्नम्‌ । अतत एव व्यामोहो यन्नानप्रेवेषु शब्द्‌ रति। आकागदेद् शव्द इति । एकं च पुनराका शम्‌ 1 अतोऽपि न नानद्शेषु । अपि चैकरूप्ये सति देशभेदेन फार्म देशा एव भिन्ना न तु शव्द्‌. । तस्मादयमप्यदोषः ॥ १५ ॥ वर्णान्तरमविकार. ॥ १६ ॥ न च दध्यत्ेस्यन प्रकृतिविकारभावः । शरन्दान्वरमिकारायकारः ! न ननु क्तृवकषपरनच भ्रति श्रोनानागमने यत्कारणमुक्त प्रषयक्षा हि कणंशप्कुखी तदेश्या गृह्यत इति । तदयुक्तम्‌ । न हि श्रीम तत्सरूप येन॒ गमनामवो [ऋ निश्वयित । वि तु तल्वच्छितो नमोमाग एवेति । तस्य च गमनामावोऽपरत्यकषत्वात्कय [क [~प निश्चीयत इति चैतन । यत॒ क्शषटुल्यवच्छि्ननमोमागस्य श्रोचत्वेऽपि तादृशशरो- ्रेशधियस्यधिष्ठानमूतैशष्ठुटीबहिमोगे कार्यकारणशक्तेर्ैन देशे शब्दो गृहि भ्रोतिनटिभेण तनापिष्ठानमृतकर्भशप्ुयोऽपिं गमनपल्े यृह्येस्न तु तथा गृद्यन्ह इति । नन्वभिन्यज्ञ राना स्योगव्िमागाना श्रोनेशेऽमावात्क्य तन ॒रान्दग्रहणमिरति चेतत्ऽऽट्--वायवीया. पुनरित्यादिना । न ताव^््योगविमागास्ताल्वादिदेशस्या एव र तु बायवीया सन्त व्णैश्ठुगीदेशपयैन्त प्रादु्ेबन्ति । तेपा चापपय्वा यवीयप्वद्ुपटस्वि प्र न मवति । वर्तत एव श्रोननेश इति नानुपपन्न तत्र शब्दग्र णमिति माग । अतत एवेति । यत पू्वोचरीत्या ्रो्रटेश एवैकसिन्दाण्दो मृदि न स्वनेकेषु वकवकत्रमदेशेपु तत एवेप्यं । प्काशन्तरेणापि शब्दस्यैकदेशस्यतामाह- आराददेशश्ेत्यादिना । नतु यन प्रोत्ैकत्य वकतृबहष्य च तन पूर्वो्रीतया नानादेीपपरन्ध्न भरन्ति । य लु शरोतृ्हुत्व तम॒ परमार्थत एव ठेशमेदाच्छगदस्वरूपमपि मित । आक्राण्देशषयेऽपि च रान्टस्याऽऽकाशपदेदाना मेदान्नानुपपन्ना नानादेशता । अतश्च सुगपन्नानदेशोषटम्माच्छव्नम्य मदो भेरा कार्यता च ्षिष्यततीत्यत आह--अपि चेद्यादिना । पेकरुप्ये सतीति 1 स्र एवायमिप्येव प्रत्यक्षमत्यभिज्ञयेकरूप्यावगमान्न देदाभेनेन प्िद्धिन शव्टमेदानुमान स्षमवति भरव्यक्षविरोधादिति माव 1 १९ ॥ यततत धद्ातिषि्त्पोधोति सूने यङरराटिर्पेगेगरादेिियमाणत्वादनित्य समू | विियमाणतव च म्पृति्ाददयाम्यापिति तत्पदा पूम्--वर्णाम्तरम व्रिकाग इति 1 तद्वचाको--न चत्याददिना | न तावहु्यतेत्यादाविकारयकासपे अ०११०१अ०६] मीमांसादर्धने । ८३ दि यफारं भयुघाना श्कारपुपाददते । सथा कटं चिफर्न्तो पीरणानि। न च साद््यमात्ं शा भकृतिर्विकृतिवोच्यते । न टि दधिपिखकं दष कुन्दपिटक च पकृतिविकारभावोऽवमम्पते । तस्माद्‌ यमप्यदापः ॥ १६ ॥ नादद्रद्धेपरा ४ १४॥ यशचतद्वहुमिर्भरीपाधमद्धिः चन्दवारयद्धिमेहान्शय्द्‌ ऽपटरभ्यते, तेन भविपुकपं श्दावयवमचय इति गम्यते ! मेषम्‌ । निरवयवो हि शब्दः ! अदयवमेदानकगमानिरबयवत्वाच मह्राजुपपत्तिः 1 अतो न प्ते पबद्‌ः । मृदुरकेन वहुभिन्रोचा्यमाणे तान्येवाक्षसाणि करणशषकु- ^ क भकरतिकिकृतिमावः क्रं ठु वरणान्तरनिकराराद्यकारः । कुत इति चेदित्थम्‌ । न तावदिको यणि पू्रेक्रात्यकारयोः प्रङृतिविक्रतिमावः पतिष्यति । तादशपूचस्म हि मायमर्थो सदिकारपरिणामेन यत्रा: कर्तव्य इति ! कुत इति चत्‌! एवं दि शाघ्रादा- वु्तम्-सिद्धे शन्दायैसेवन्ये नियमास व्याकरणापिति । भकृतिविङ्तिमावकय- नेऽपतिदधसयैव शब्वस्य साषनापत्तिः। जतो नायमर्थः! फ त्वयमर्य--अनि प्रतो न इक योगः सापः कि तु यप्रयोग एवेति । टोक्छयनृप्ारेणापीकयरयकास्योः भक्तिविक- पतमानो न प्िष्यतीत्याह---न हीत्यादिना । यया कटं चिकार्न्तो दीरणास्यस्तूण- विषपानुपाद्दाना उपरभ्यन्ते वृणविशेपकटयोः भ्ृतिविकारमावप्य परतिद्धत्वान्न तया यकरप्रयोगंकरुवोणा इकारं स्वीकुवते 1 नातस्तयोः भरकृतिविकृतिमाव इत्यः ! स्छतिगठेन प्रकतिविद्तिमाक्षिद्धावपि पएाददयमापरेण सिष्य प्त इति शङ्कामौ- कान्तिकत्वपरदेनेन निराकरोति--न वेत्यादिना । दपिपिखववृ्दपि्कयोः सत्यापि धावल्यादिना साद्दये प्रकृतिविकारमावो नावगम्यत इति तत्र ग्ययिचार्‌ इति माबः॥१६॥ यदुक्तं द्धि मगमून्नाऽस्योति पूतरणोच्ारयतृनाहुस्याहयत्वाम्यो राव्य मह स्याल्पचच्रतीत्या प्तावयवतवावदरयकत्वादनित्यत्वामिति, तादराहवोरतिद्धत्वकयनायं सूत्रमू-नादटद्धिपरेति 1 तदेततपूत्र॑ व्याचलणः पूर्व्यु्तमनुमापते-यचैवदिः ,स्यादिना गम्यत इत्यन्तेन । श्वेपकष्यमिमतं प्रतिस्पं शव्दाबयवप्रचयं निरकरोति- मैषमित्यादिना 1 उत्तर पिद्धान्वपूत्रेण शब्येनिलत्वष्य भरसराषधिप्यमाणत्वात्तथुभि, भयेगाऽऽह--मनिरवयवो दत्पादिना ज वेते वद्‌ दत्यन्तेन । कये तर्हि क बाहुल्याखयत्वाम्यां दब्दे महस्वास्पत्वप्रतीतिरित्यत जह-- मृदुरेकेनेस्यादिमोषटः $यन्ठ दरं्यन्तन 1 यमादयः । बहुपुञ्वारयत्तूतपयमना वायत्रयाः सयायरेषागा नाद्शन्द्वाच्याः एयरटरशच्यूमनियज्जयन्तः सवयतमुपचयं शब्द परमारेपयन्तो ८४ सन्याख्यशाव्रभाण्यप्तमेते- [अर पा०१्‌०६] रीमण्टस्य सर्वा नेमिं व्याघ्ुबद्धिः संयोगविमानैगरनतरयेणानेकथो ग्रहणान्मदानिवावयवयानिवोपरभ्यन्ते । संयोगविभागा नैरन्तर्येण त्रियमाणा शब्द्मभिन्यञ्जन्तो नादकशषब्दबाच्याः। तेन नादस्यैषा ददिर्म शब्दस्येति ॥ १७ ॥ 4 नित्यस्तु स्यादशनस्य परार्थत्वात्‌ ॥ १८ ॥ निस्यः शब्दो भवितुमति । कृतः । द्नस्य परार्थत्वात्‌ । दरवीमधु- चारणं तत्परार्थ प्रमर्यं मरयाययितुम्‌ । उचरितमाते हि विने शब्दे न चान्योऽन्यानर्थं प्रत्याययतु श्लुयात्‌ । अतो न परारभुच्चा्॑त । महत्वादिवुद्धिमुपननयन्ति ¡ न स्वत॒शाव्दे वद्धिस्पपय्यते । तस्य वक्ष्यमाणरीत्या नित्यतिन नि ध 8 नित्यत्वेन निरवयवत्वादिति । पूतरम्थनाद्शब्दायै किवृणोति-- संयोगविभागा इत्या. दिना। वायवीया स्योगकमागा शब्दामिन्यज्कीमूता नादशब्दवाच्या इत्यं | त्या चाय पूता --या पूव॑पयुक्ता शब्दमय दद्धि सा नादवद्धिपरा चाद्यैव वृधि श्दस्य । निरवयवत्वादिति ॥ १७ ॥ एव ताकतपदूमि सूम प्रपज प्रतिक्षिप्य तावन्मनरण स्वतिद्धान्तासिद्धि मन्यमान सपतपापकयुक्तिमाह मगवान्पूजकार्‌ -- नित्यस्तु स्याददीनस्य परार्त्वादिति। एतत व्याचष्ट-नित्यः इब्द्‌ इत्यादिना | ज॒ च दर्शनस्य परा्थत्वादिति न शदे निच्त्वदुापक ठि, येन हेतो परमा न तिष्येत्‌। परार्थस्य द्नमात्रष- मैत्वात्‌ । त्वथापि्मरदश्चनपरमिदम्‌ । तथा चायमथ - यदि शब्दो नित्यो न मवति तदा पराथ प्रान भर्याययितुं॑दशभनमुचारण नोपपयेतेति । एतादश. परिमदनपरतया ददनस्य॒परायैवादित्यश व्याच्--दुनपुचारणमित्या दिना । ददयते शब्डोऽनेनेति व्युत्पत्या दश्शनशब्द्‌ उच्वारणा्मर | तचोचाएणन स्वत फटस्पम्‌ । अतोऽवकश्य वेनचित्फटेन मवितन्यम्‌ । तदाखोचनाया फलवती गवानयनादिव्यापरस्याद्भमूतो यो गवानयनादिरूपार्रत्यय स तत्कटेमैव फटवानिति शन्दस्पोचारणतछृतम्य फट्ताकादूसस्य फटिति योग्यतयाऽवार्यते तादा भ्र्यकफखकृत्व च शन्दुम्य नित्यत्व एवोपपरयते न त्वनित्यत्व इत्याह--उच्चरितमात्र इत्याटिना । अयमाशय । पर्युचारणमन्य्यान्यस्य तरियमाणस्य शब्दस्यार्रत्वाय- कत्व नैष समनाति । समनधप्रहणसम्‌वात्‌ | जगृहीतमब-घम्य च नैवा्पत्यायकतवम्‌ । [अ०१पा०१अ०६] मीमांसादर्बने । (+. अय न विनषटस्ततो पुश उपटन्धत्वाद्र्थोवगम इति युक्तम । अथैवत्सादृद्यादथौबगम इति चेव । न॒काेदषवान््वेपां नव- त्वाद्‌ । कस्यपितपूस्य हत्रिमसंबन्धो भविष्यतीति चेद्‌ । तदुक्तं स्ख इति चावगते ष्यामोहासत्ययो व्यावर्तेत शाकाइन्दान्पाखाम्‌- त्यय इव । तयात्वे स्ैस्यापि श्दुप्य पर्वथप्रकारकत्वापततेः { नाण्यन्यसतिन्न्नातपनन्ये सत्य, भयस्य परस्यायकतवं समति । गोदाव्दे गृहीतसंबन्धे सत्यशब्दस्य परत्यायक्रतवा- दशनात्‌ । अतो न क्षणिकस्य शब्दस्य तैवनयक्ञानं मवितुमतीति दुराग्तमर्थपत्याय- कत्वमिति । शब्दस्य नित्यत्वाम्युपगमे तु पूर्वोकतपतवदोयपरिहारः सेमयतीयाद-- अय न दिन इत्यादिना । शब्दस्य. नित्यत्वे तु तत्यैव रव्दस्य पुनःपुनरवारमे बहुश्च उपठम्यमानत्वात्सेमवति सनन्धप्रहणमये्रयायकत्वे सेति मावः। न्वद्शस्य श्व्दान्तरस्ारपत्यायकत्वासंमवेऽपि यः शब्दो गृदीतमन्धेनायंवता शब्देन पदशः स लन्योऽप्य्यं प्रत्याययत्येवेत्याशयेन शङ्धते--अथवत्सादश्या- दित्यादिना । परहरति-न कथिदित्यदेना ।'न ह दिधिर्वोऽदुपटय्पस्य शब्दस्य सेनधम्रदणं सेमवति । अन्वयन्यतिरेकामाबात्‌ । तया च कस्यापि शब्दस सबन्धग्रहण- ूर्वल्रत्ायकत्वस्व दुधैदत्वात्केन शब्देन गृहीतपन्धना्गता वर्य दन्दस्य पाये वणेनीयप्रिति न प्द्श्शब्दादर्पोषयविशिद्धिरिति मावः । नमु इतरशब्दागां साट दयप्रतियोगित्वासु मेऽपि कस्यचिदेकस्य जगदादिवर्भिनः शब्दस्य भिमः प्मन्धो मविप्तीति तस्यायक्पंमवेन तत्पाद्दयादुततरोत्ररव्दानामयंप्र्यायकःरवे मवत्येवे- स्पाशयेन शङ्खते--फस्यवचिदित्यादेना । प्रिहरति--तदु क्तमित्यादिना । परवशबदेप्वपरपिद्धायपु तेबन्धकरणे तैव श्चक्यभिति सैबन्धाकरणे या युक्तिः प्रद. रकता पिवात्रापयनुपयेयेति भावः ) प्दशाद्प्रतीरौ दोपान्तरमपि दरशंयति--सद्छ इत्यादिना माखामस्यप दइविस्यन्तेन । जये भावः! यदि सादयनिनन्वनोऽयमर्थ- वेगमस्लदा वाप्पदरानननिताकषिनुद्धिवच्छाखशव्दननितमालप्रत्ययवच्च कदाविदाध्येत्‌ | नद त्ा माष्यते ¡ गवादचब्दनतितगवादयपोवगमस्य कदाचिदप्यमाध्यमानतया सवैभतिपन्नत्यात्‌ । न च सादृदयनिनन्धनस्यापि ज्ञानस्य बाघामावादेवाभ्रानात्व शङ्क्यम्‌ । सद्वदेव शलयैकत्वसयापि प्र्यमितपवगतस्य बापक्ामागादू्ानतिषिपयत्वायोगात्‌ | ८६६ सन्याल्यशावरप्मायसमेते- [ अ० १पा० १अ०६ 1], यथा गाचौशृब्दात्साल्लाहमति ्रत्ययस्यानिवृरतिसतद्रद विष्य तीति चेत्‌ 1 न दहि । गोकष्द्‌ तमीचचारयतुपिच्छा । नेदान्यङ्नन्दचचार्‌- पिपा । न भैकेनोचारणायत्ेन संव्यवहारथा्थसेषन्धश्च शक्यते कुम्‌ ॥ तस्माददानस्य प्राथत्वान्निन्यः शब्द्‌; ॥ १८ ॥ सर्वत्र यौगपयात्‌ ॥ १९ ॥ गाचन्द्‌ उच्ारत सर्गवीषु युगपत्ययो भवति । अत आदर तिवचनोऽयम्‌ । न चाऽऽकृत्या शब्दस्य सवन्धः शक्यते कर्त, निर्दिश्य कवाकृतिं कतौ संवध्नीयातु । गोपिण्डे च वहूनामाङ़ृतीना सद्धावा- ननु सद्शननितस्यामि प्रस्ययस्य कचिदन्यदत्तिदरनात्द्दत्रापि मविप्यतीति शद्रते- यथा मावीशचव्दादिप्यादिना । परिहरति--नदीत्यादिन। । जघ्र नहीति च्छेद | उत्तशङ्का न करयप्यये । गोशब्दमिप्यादि । या गान्यादिशव्दादवोवुद्धि सानं साद्द्यनिन-धना किं वु ॒तदुपस्यापितमूलमूतगोशब्द्जानेता । इय तु गावीकन्दा- युक्तेमृषटमूतगोशब्दोचारणारकतग्रयुक्तैमेति माव । ननु मा मूदनुचचरितस्योचरितनष्टस्य वा सबन्धकरणमुचायेमाणस्य तु क्रियतां व्यवहारोऽपि तदैव कियत इति सजन्धक्रणमाशद्क्याऽऽह--न चेकेनेत्यादिना । उचचारणपवन्धकरणव्यवहारकरियाणा क्मस्वमावत्वात्वे कुयीदयुगपत्कचिदितिमाव | इद च भाष्य तदुक्तमिति माप्यानन्तर मवितुमुचित सदप्ागत्यतिद्धयै । परकतमुप- सहरति--तस्मादेति ॥ १८ 1 तिद्धते युक्यनतरक्थनाथ सूतम्‌--सवैत्र यौगपचादिति । तव्याचे-- गोकब्द्‌ उच्चरित इष्यादिना । गोशब्दोचारणे सतति स्मेमोविपयक प्रत्ययो युग प्ज्नायते । ततश्च गोराव्दादिराकृतिक्चनं इत्यवगम्यते | अन्यथा व्यक्तिवचिनत्वे तन्यक्ति- मान्त्यय एव मवेत्‌ | इत्येव सूत्ाार्थमुपवण्यै तत्तापयैटठ्प शाव्दनित्यत्व प्रति दपितुमाह-- न चेत्यादिना । शब्दस्य विना प्रयोगवाहुर्येन सङ्च्छयमाणस्य गवादशन्द्स्यानेप्यत्वनामिमतस्य आरत्या वाच्यभूतया सबन्धः सक्नाप्तत्ति खक्षण क्तु न शक्यते क्यिवु ग्रहीतु वा न शक्यत इति माण्याथं । कथमिति चेदाह--निष्विश्य दीत्यादिना । कती सयध्नीयातदेति । प्तबन्धकययिता सनन्ध कथयेदित्ययै । अद्र ल्यादिनाऽऽकृतिविेषनिरदेरपृदेकमनिःयम्यापि ङ्ाठ्टस्य सबन्धः कथन कुतो न स्मवतीप्यत आह--गोपिण्डे चेत्यादिना । अयमाशय । क्लि (स०षान्पयन्द], ८ मौमासाद्ैने। - ८७ च्छन्दमन्तरेण गोद्व्ट वाच्यां पिमक्तामादृविं फेन परकरिणोपदेकष्यति । नित्ये तु सति मोच बहुत उचरिः श्ुतपूर्धान्यासु गोन्पक्तिप्व- म्बयन्यतिरेकाभ्यामाद्तिचचनमषगमपिष्यति । तस्मादपि नित्यः॥ १९ संख्पाप्ावात्‌ ॥ २० ॥ अएठकृत्वो गोशब्द उचरित इति वदन्ति मा्टौ गोशब्दा इति । किमतो यप्रेषप्‌ । अनेन वचनेनावगम्यतते मत्यभिजानन्तीपि । वयं तांक्सत्य. भिनानीमरो न नः करणदीवैट्यम्‌ । एवमन्येऽपि प्रत्यभिजानन्ति स च २ 1 नोपिण्डे पार्थिवलद्रव्यत्वादिूपाणां बदहीनामक्ृतनं सद्धावाद्िना प्रयोगभः- स्येन मोशब्द्माच्पां गोप्वस्ूपामाक्ृततिं निक्त मोदाव्दादिरन्वयन्यतिरेकाभ्यां नीवगमयेदिति । नित्ये शब्येऽम्युपगम्यमाने तस्य॒ बहुत्व उच।रणश्रवणपतमवाद्नव- यत्यतिरेकाम्यां वत्तदाकृतििरोपवगमकत्वं पुरममित्याह- नित्ये त्वित्यादिना । उपहरति तस्मादित्यादिना । शएतत्पत्रस्यमाप्यस्यान्ततेषपावनं तनिराकरणं च वाके दरए्यम्‌ ॥ १९ ॥ ४ १ ५ पिद्धानते युकःयन्तरथयन्थं सूम--सस्याभावादिति । तन्याचे--अषटकनत्व इस्यादिना । गब्रा्ङत्व इत्येवं कत्वपु्योगात्प्य च करियाम्याृत्तिगणने हिः ततवापूरवोचरितशव्दस्यैव पुनल्वारणमावतैते। न इयमुचारणावृततिः शन्दान्तर्त्वे मवितुभरति । व्दमेदे श्रीकषियमाभेऽष्टौ गोरष्दा इत्यवे प्रयोगः स्यल्न च तथा हर्यते इति मावः | किमतो ययेवमिति | अस्य माप्यस्यायमर्ैः । मुक्तवन्तोऽदयाशकृतयो व्राणा इत्यादौ नाह्षणादिद्रनयभेदेऽपि -ऊवघ्ुमत्ययदशनाद्नेकान्तः इत्वषुचपरत्ययो न देब्यैकयप्ताषक इति ] पएतच्छद्भ परिहरन्नाह यनेन वचनेनेत्यादिना 1 अयं मावः ] नाय छत्वप्ुच्पत्ययपरयोगः स्वस्पेभेप शब्दषिदे रिहतयोच्यते । येननिगानिकतयुच्येत । क इं मयिग परत्य. भि्ापताह्वयै छत्वमुच्पत्ययम्याम्तीति ताटरमरत्यमिजतक्तपनेर्ोऽवै छृत्वसुनुषन्यात्न इति 1 नतु स्वहंयेयमेव परत्यमित्तानं षमत छृत्यमुनुपट्पेनेत्यत आह--यं ताव. दित्यादिना ! सत्यमात्मीयपरत्यभिननानं ग्ववेवम्‌ । तष्य तु दरणदोषादद्कानिषः रणाय सवेननीनलव सषविहुं छत्वमुनुषटलणदमेनि यावः । न मः करणदौवैटयापिि) यतोऽ्येऽपि सत एवायमिति प्रत्यमिनानन्त्यत्तोऽन्मामु करणदीवसयारद्धा न करत्यग; | ८८ न्धारयदावरभोप्यसमेते- [अ° एपा० १अ०६] एवागापतै। भत्यमिजानानाः भत्यमिजानन्ति चेद्रयामिवान्येऽपि नान्य हति वक्तमर्ईन्ति । अप मतमन्यत्वे सति सादृश्येन व्वामूढाः स इति वयन्ति । तन्न! न दि ते सदर इति तियन्वि पव तटं स एवायमिति । विदिते च स्फुटेऽन्यत्यै व्यामोह इति गम्यते । न चायमन्य इति प्रत्य पमन्यदवा भमाणमस्ति ।स्यादेत्‌ ।बुद्धिकपणी अपि ते भत्यमि्ायेते। ते अपि नित्ये भाप्ुतः। नैषदोषः । नहि ते प्रत्यत्े। अय मत्ये नित्ये एव । दस्तनस्य शब्दस्य विनाशादन्योऽधयतन इति चेतु 1 खत मप्रत्यभित्तानमरिैक्यमेव शब्दस्याऽऽध्रयणीयमित्याह-परत्यभिनानानां इत्या दिना 1 नतु इृन्धियदोपनिमित्ता भरन्ति पूतवक्तपतवैजनीनतया निराक शक्यते | सरादद्यादरिरूपविपयदोपनिमित्ता भ्रान्तिम्दु सर्दपामपि म्यदेवेति नानया प्तमैमनीन याऽपि व्रत्यमिज्नया रब्दैक्यपषिद्धिरित्याशयेन शङ्कते--अथ मत्तमित्यादिना 1 तामिमां शङ्का परदिरति-- तमनेत्यादिना 1 अयमादाय । यत्र सदश एवेति नित्य ददा मति, कदुचित्प इति भरत्यभित्तान तम तस्व श्रान्तित्वमवक्पते | दृह॒वु पत एवाय शचन्द्‌ इत्येव नित्य दढ विततान नायते न तु कदाचिदपि तत्सदा इति । भतो नास्या प्रत्यमिह्नाया भ्रान्तत्व युज्यत इति । इममाशय प्फुटयन्नाह--विदिते चेत्यादिना । नयु परत्यभिन्ताल्पाच्गिन यदि शब्दे नित्यत्व साध्यते तदाऽनित्यवेनाभिमतयो ुद्धिकरमणोरमि प्र्मिततायमानत्वारतैकान्तिकत्व हेतोरिति शङ्कते--स्यदितदित्या दिना । समाधतत-नेप दोप इत्यादिना । प्रत्यभिज्ञाया टिद्गतवेऽपरि नानकाति क्व प्रषयक्षतवेन विरेषणात्‌ । न हि धीकर्मणो प्रत्यक्तत्वमह्लीत्यारयेनाऽऽह-- न॒ हि ते भत्यकते इत्यादिना । प्रत्यक्षत्व चान श्रीनपरत्यकषत्व विवक्षित नातो षटादिषु प्यमिक्वार । न येवमपि वायुषभैमूतेषु ध्वनिषु व्यमिचार इति शङ्कयम्‌ । ष्वन्यन्पते- नामि परिशेषणात्‌ । न शैवभपि कमेण प्रत्यतत्वादप्रतयक्षत्वामिषान फयमिति वाच्यम्‌। परमाण्वाधाप्नितवमोमिप्रायेण त्रमिषानात्‌ । बुद्धेश क्ञानरूपाया भप्रसयक्ततय श्य याद्‌ एवे प्ताधितम्‌ । प्रवयकषद्रव्यवर्तिनीना पु रियाणा शज्न्वदैव प्रत्यक्षप्व नित्यत्व रे्टमयेति विपसत्वामावाश्न तय ध्यमिचार इत्यारयेनाऽऽह--थय प्रत्ने नित्ये एमैति । ननेवमपि बुदे्तानूपाया कथ प्रलज्ञप्व कय वा नित्यत्वमिति चेदिप्यम्‌। मद्धिशब्येनाघ् भतन्यम्वमाव॒श्रमातिव रसतणयाध्यते 1 प्र श प्रष्यक्ो नित्येति न कोऽपि ठोप । ननु दयम्तनम्य शर्दुम्वायानुषटम्मादिमट एव स॒ इति अन्यो यमथनन शब्द्‌ | अन्‌ प्रत्यभिज्ञा व्यामोहरूपैवेति शङ्कते- हयस्तनस्योति । समा स०वा०१अ०६] मी्ा्ादर्वने । ८९ मैप विनष्टः । यत एनं इुनरपलभापंे { न रि प्रत्यकं धह मथ्टया पनद्पभ्यमानं मत्यभिलानन्तो चिन परिकस्पयन्ति । परिकरपरयन्तो द्वितीयसंदश्चने मातरि जायायां पिरि वा नाऽऽ्वष्युः । न चदुप सम्भमत्रेण नास्वीत्यवगसम्य नष्ट इत्येद करपयन्ति । अममाणवा्यां विदितायां नास्तीत्यवगच्छामः! न हहे पमाणे भल्यक्षे सत्यतमाणता स्यात्‌ । अस्वीति पुनरव्यामोदेनावगम्यमाने न कचिद्प्याबः । न चासिद्धेऽभे व्यामो । न च िद्धोऽभावः । तस्मादसति व्यामोह नाभावः । पदेतदा्पुव्या सिद्धम्‌ । तस्मासरस्तादनुचारितमुपलभ- माना अपि न विनष्ट इत्यवगन्तमईन्ति । यथा शृहानिगेताः समम जनमपयन्तेः पुनः; मविदयोपरुभमाना अपि न प्राकममेश्वाद्धिनए इत्य- यगच्छन्ति ! तददेनमपि नान्य इवि वक्मरीनति । येऽपि स्वपा भावानां मतिक्षणं विनादामभ्युपणच्छन्ति वेऽपिन पत्ते-ैप पिन इति 1 अयमा्चयः { यदि शब्दे मवन्त्याः परत्याभिल्लाया व्यामोहत्वं तदा स्यादेतदेवम्‌ ! न॒ त्वत्र ्रान्दित्ने ऋणं बापक्लाग््के शब्दमेदनोपकं वा प्रमाणमनन्यपाक्रद्ध- मति } यदि प्रत्यभिन्ञाभ्यन्तितेतैव शाव्दभेदः प्यते तर्हिं तादशमेदपिद्धयर्धीनं भरत्यभिन्ताभाल्तित्वमिवि सुष्य्ं प्रस्पराधयत्वम्‌ । अतः प्रत्यमिन्तामारेखरा पृ- परत्य एव कर्दः पनः पुनर्पटम्मकरस्नामभ्यनुरोदेनोपलम्यत इति नित्य एव शब्द्‌ भश्रयणीय इति । अमुमेवार्थं किदादयाति--न दीत्याद्िना वक्तुमदन्धीत्यन्तेन । पाप्य सुमम्‌ } ननु स्पेमावाना सणिकत्वात्कयं शब्दस्य नित्यता । किं एनः भमा पतषेमावानां ्ेधिकत्व इति चेत्‌ ! अवापत्तिरिति द्रमः । तथा दि । मयलनर्‌- , कितानामपि घरादीनां स्ििताऽपि कटेनावयवक्षयविच्ेषवशेन भिनाक्षो ख्यते विव पुपखमरहारादिभिः । सोऽय नाश उत्यतिपरमूति िनि्किभिदन्ययत्वमन्तेरेण नोष- प्त इति प्रादयो मावः प्रतितं विनाशिन इति शष्दोऽमि मावस्तैव भवितुम. तीति सीगत्मोनाऽऽदाङ्कय पर्हरति-येऽषीत्यादिना । इतरमावानामनते क्षयद्. नात्कयवित्सभिरतेऽपि शब्देऽन्तस्येवामविन क्षयस्याप्यदरश्ेनेन पूर्वो्रीत्या प्रत्य- पिज्ताभमराणेमे नित्पत्वमेवाऽऽस्पेयम्‌ । य्तुतक््वितरमतिप्वपि कणिक दुःपाषम्‌ । तामि स्यापित्वपाविङाया भकराधि तपरत्यमित्ताया दृशैनादित्येतन्पन्यनते इत्यनेन माप्यकरिण भूवित्म्‌ 1 एवं च प्रत्य. मिन्तारूरेण ्र्यज्ञधपागेन न्यत्‌ नित्यत्व च तिद्रेऽुमानद्धिदोऽनित्यत्वं चन्‌ १३ ९० सव्याल्यद्रावरभाप्यसमेवे - [अ० {पा०१अय०६] श्रवनुवन्ति दन्दस्य बदितुभ्‌ । अते हि क्षयटृरशनत्ते मन्यन्ते। न च &द्दुस्यान्ती न च पतयो क्ष्यते । स इति मरत्यक्षः प्रत्ययः सदश इतयालुमानिक ! न च भर्यक्षविरुद्धमलुमानमुदेति । स्वकार्य वा सापः यति | तस्माननिन्यः॥ २०॥ अनपेक्षलात्‌ ॥ २१ ॥ येपामनवगतोप्पत्तीनां द्रव्याणां भाव एव लक्ष्यते तेषामपि केषं- चिदनित्यता शम्यते, येपा विनाशकारणमुपलभ्यतते । यथा अभिनवं पटं द्वा । न चैनं फियमाण्ुपरन्धवान्‌ । अय वाऽनित्यत्वमवय- च्छति ख्पतेव दृट्वा । तन्तु्यतिपङ्गजनितोऽयं तन्तुन्यतिपद्धपिना- शा्न्तुमिनाराद्रा विनश्यतीत्यवगच्छत्ि । नेव॑ दब्दुस्य किंचित्तारण- मवमम्यते यद्िनाश्राद्रैनद्‌क््यचीत्यवगम्यते ।। २१ ॥ परस्याभावाच्च योगस्य ॥ २२॥ हदं पदैभ्यः केभ्यधिदुत्तर सूत्रम्‌ । ननु वायुकारणकः स्यादिति वायुरुदरतः संयोगविभागः शब्दो भवीति । तया च पिक्षाकारा युक्तमद्गीर पर^यक्षविरुद्धम्यानुमानस्योत्पत्तरेवाप्तंमवेन काथप्ताधरुत्वस्य द्रापास्तत्वा दित्याश्येन प्रकृतपूनायौपवणेनमुपसहरति- स इतीरयादिना ॥ २० ॥ एव यदा प्रत्यभिज्ञया दराव्दम्य श्रवणकाट्मतिकतम्य काटान्तरेऽप्यवस्यान साधित तदा म्वारक्िके नाशे निरस्ते हेत्वन्तरस्य नाशकस्यामावाद्पि नित्यत्वमेव्यमित्यपिः प्रायेणाऽऽह --अनपक्षत्वादेति । इद सून व्यचष्ट--येषामित्यादिनां } यषा पटाद येप्वनवगनोप्पत्तरिप्वपि विनाशाकारणोमूतानामुपटम्मादिनाकिताऽवगम्पत, नैव शवस्य भित्काटमवस्यायिन पयाद्धिनादकारणमवगम्यते | अततोऽनपेपतत्वा- दयेक्ितेतिनादकारणामावाज्चित्य एव शब्द्‌ इति पाव } २१ ॥ ननु वायुरपयमे शण्डतामित्यादिरिन्ताकारवचनात्पटादिवदवायवीयोऽवयविद्रव्यवि. शेप शब्ट । जतमद्वैवावयवस्तयोगक्रिोपकिनाशात्समवध्येवास्य विनाशा इति शङ्क निराफरणाय पूतम्‌--मरर्याभावाच योगस्येति । तदचाचे--दट पदेभ्य इत्यादिना । पदेभ्यः फेभ्यधिदिपि । पद्ानोषरेम्य उस्ूरनेया कतपतेम्य पम्य इत्ययं | शङ्मुपपदयति-- नन्वित्यादिना । सूतयेत्रदहनपुर सरमुक्त शङ्का परहित [सरपपा०१मण्ड्‌] - मीमांसादर्भने ! ११ आहुः-वाुराप्ते शन्दतामिति । नेतदेवम्‌ । वायत्रीयशेच्छव्दो ममे टरयोः सैनिवेदषिदेपः स्याद्‌ । न च वायवीयानवयदाञ्शब्दे सततः भत्यभिनानीमे यथा पटस्य तन्तुमयान्‌ ! न चेषं भवाति । स्यादेवं श्यदीनिनोपलमेमरि ! न च पायवीयानवयवाज्दा्दरगतान्सपृशामः 1 तस्मान वायुकारणकः ! भतो नित्यः ॥ २२ ॥ । लिङ्गदरशेनाच ॥ २३ ॥ लिङ्क चैवं भवति, वाचा विरूपनित्यया इति। अन्यपरं हद वाकयं धाचौ नित्यतामवदाति । तस्मान्नित्यः शब्दः ॥ २३ ॥ [७ ]ज्लततौ वाऽक्चनाः स्युरथंस्पातनिमितततवात्‌ ॥ २४ ॥ पृ०॥ यथप्यौत्पत्तिफो नित्यः चन्दः सैवन्ध तथाऽपि न चोद्नारक्षणो नैवदेदमिस्यादिना । पू्स्य चायपपेः | ्रृष्टा स्या ख्यातिः प्रह्वा । भत्यत्ता- सिका प्रस्यभिङेति यावत्‌ ! योगस्येति । दायत्रीयावयवयोगस्येत्यः । तथा च शच्दस्य वायुकारणकःवपस वायुकार्यतवेनामिमते शव्द तन्तुका्येनामेमते पटे तन्तु" सयोगस्येव कारणीमूतकयवीयावयनरतयोमस्य॒प्ात्यकषिक्मन्यमित्यभावान्न वागुकरापण - तवे शब्दस्येति नानित्यत्वप्निति मादः ॥ २२ ॥ तिछनते युक्त्य्तरकयनापं॑पूत्रम-ङिङ्गद्ैनाचेति । तद्यान्टे- लिङ्ग वेत्यादिना । 9िङ्गै नामान्यपरं परदन्याथंयोतकं वाक्यम्‌. { चेह दरयत इत्याह्‌-- वाचा विरूप्नित्छयेति 1 व्च पता नित्या वेति विग्रहः} रूपय्तीति खपु कत । पिततं ख्यं यस्या इति कर्वरदितेव्य्थः ! अत एव नित्या व्गित्ययैः । इयं च श्तिपकनससुततिपरा सतती वाचो नित्यत्व ्योतयत्ीति दद्धं मवक्तीति । प्रकतं शब्द्‌ नित्यत्विद्रानतुपसहरति--तस्मािति ॥ ३३ इति रच्दनित्यत्वारिक्रणम्‌ ॥ ६॥ अनाधिकि रओोदनालगागे वेदवाक्यानि विषयः } तेषां चम्वोः प्रामाण्य मति ने वेति सदेहः | न सेमवतीति पूतः पलः । नोदना्ामाण्यनिद्पणत्पद्ल्याय, हिगती स्पे । पूवधिकरणोपरि स्वानेपिकी । इमां संमति प्रदुीयसरनपूवृपतेपू व्याप्र्े--यदपीत्यादिना } ओत्पतिक इत्यैव विवरणं नित्य इति । ललन्ति इति च सूय्रधरकोसमत्तिपदविवसणपर | वाशब्दयिवरणं---यव्पंतिति ¡ अवचना त्यस्य विवाणे--न चोदनार्षण इति } अयं चात्र म्यः । यद्प्याद्धत्मिन्धे एद्‌- गस्य शब्दाधिकरणम्वन्यिपरिदिरमन्ययोः पदरमेबन्धयो्य नित्यत्व पपरा्िते तयाऽपि ९२ सन्याख्यक्रापरमाप्यसमेते-- [अ० {१०१०७ धर्मः । चोदना दि वाक्यम्‌ । न शपित जु्ुयात्खर्काप इत्यतो वाक्यादेन्यतमास्पदादव्रि्ोनास्सरगो भवतीति गम्यते । म्पे तु पद॒ गय उच्चारिते । न चात्र चतुर्थः दाव्दोऽस्त्यन्यदतः पद्त्रयसमुदायाद्‌ । न चायं सघरदायोऽस्ि लोके 1 यतोऽस्य व्यवदारादर्थोऽवगम्यते । प्ठान्यमूनि प्रयुक्तानि तेषा नित्योऽधैः । अप्रयुक्त सषुदायः । तस्मा- स्समदायस्याथैः कृत्रिमो व्यामोहो वा । न च पदार्या एर वाक्यायैः। चोदना यदवानयरय केवाक्याना प्रामाण्य प्रत्त तन जिपयति वस्यमाणमकर वक्ष्यमाणपरका रेण वकयायपतिपत्तौ मूढामावात्‌ । अनिमिततायाशच प्रतीतेरन्नाया अगि प्रतिमावद. भरामाण्याप्तित्‌ | अतः शन्दनित्यत्वप्रतिपादनप्रयाततोऽनथैक एव । यदर्योऽय प्रया- स्तथैव मूटामावादतिद्धिरिति पुनराषिप्यत इति । वाक्यायेप्रतीतिरनिूदितयेदुपपाद्‌, यितुमारमते-चोद्ना हि वाक्यमित्यादिना । अत्र प्रत्येक पदानि वाक्या्षभवगम. यवुरत शरुयमाणपदसघातव्यतिरिक्तमन्यतपिनिदाहेम्विपदतयातस्म वाक्यमुत पद्या इति विरप्याऽऽय निराक्रोति-न हीत्यादिना पद्मय उच्चरित इत्यन्तेन । गम्यते च पटनय उच्चस्ति इत्येतद्धाप्य प्रवयेकं प्टाना मूढत्व न स्षमवततीत्येतत्परम्‌ । न तु ययाश्चृतरीत्या प्मुदायम्य मूटत्वामिधानपरम्‌ । यत समुदायस्य भूटत्वमुततस्र निराररिप्यते । द्वितीय पक्ष निराक्रोति--न चत्रतयादिना सयुदायादित्यन्तेन । तृतीय निराक्रोति--न चायं सुदाय इत्यादिना । इद्‌ च माप्य न दिक. पदुममुदायमानामिप्राय सर्ववाक्याणा वाक्यायेमूडत्वनिराकरणपरत्वातू । तेनाय मा प्या्थं | अयुमेवनातीय समुदायो नाम छेके नाम्तीति | न च टोके मामानयेत्या. दिपुदायम्य विद्यमानत्वात्कयमसत्तवचनामिति वाच्यम्‌ । यतोऽयंप्तमन्धा्घनिा हि पदाना प्तमुदायापत्ति । अन्यया गौरथ इत्यादिष्वपि त्वात्‌ ] सन्पश्च पदाना स्वरूपेयाथ्तनपदवारा वा केनापि प्रकारेण न समवतीत्येव पदानि ताबद्र्णं वा स्वह पै कदाचन (छो वा प, ८४९ चछर ११) | विदेषणविशेप्यत्व न ्यच्ृहत्वगोतवयो ( -छो० वा० ० ८९४ नलो २९१ | इत्यादिना च वाक एव विन्तरेण प्रपश्चितम्तयरैव द्रष्ट य॒ | अत सरचेनाऽऽपातत प्रतिमासमानेऽपि येष पटतुदाय परमाय॑त ` प्तखेनाज्ञायमानत्वादपनिल्युच्यत इति । यत इति | येन विधमानत्येन कारणेनेवय्थ । अस्य-समुटायस्य | व्यवहा रात्‌-वद्धन्यवहारात्‌ । स्मुदायम्यप्नत्तमवोपपादयति --पदानयमूनौ त्वादिना 1 सपुदायस्य -ूटल्वाावमुष- सहरति--तस्मादप्यारिना । ननु गामानयेत्यादो गवाद्िपदाथौ एव वाक्थापं । तादृशषदायीना च प्लमूटत्वान्न निरूढो वाक्या इत्याशद्धच परिहरति--न च द पदाथा एवेत्यादिना । परिहारमाप्यम्यायमादशय | न तावत्या एव वाक्यार्थं । {अ०१पा०१अ०१] मूर्मास्ादु्ैने । थद्‌ सामान्ये हि पदं भ्रवर्दते वितेये वाक्यम्‌! अन्यच्च सायान्ययन्यो विरेषः। न च पदार्यीदाक्यायावयतिः } अरसवन्धात्‌ । अपति वेत्सयन्ये यस्मिधित्पदायेऽवगतेऽथीन्तरमवगम्येत 1 पएकसिन्नवगते सर्मवगतं स्यात्‌.1.न चैवदेवं भवति । तस्मादन्यो वाक्यार्थः । स्यादित ! अप्रयुक्तादषि थाक्यादसति संबन्ये स्वमावादुर्थावगमं इति ! यदि कल्पेत शन्दो धर्ममासीरयं व्युचक्रामेदु } न चप शब्द्‌ घर्मो यदमुक्तादपि शब्दाद्ैः प्रीयते ) न हि प्रयमशरुतातकुतथि- च्छन्दातकेचिदर भतियन्ति । तदभिधौयते पदयमोऽयं न वाषयधरथः। वावपाद्धि भथमावगतताद्पि बरततियन्तोऽयै यन्ते 1 नैतदेवम्‌ । यादि मथमश्ुताद्वगन्छेुरापे तदि सर्वेऽवगच्छेयुः पदारय- पदं हि सरामान्यर्पेऽयं वर्ते ] दाङ्यं चु अर्यान्तराचितर्पे वेषे 1 तया च पामा. न्यमात्रे पदार्थे इति स्थिते कचिदेकरषदोचारगे सत्यपि दिनादििपान्यज्ञानमेव केवरं मवेत्‌ | न ठु विशेपट्पवाक्याथोवधरणमिति ! नमू तयाऽपि पदाथवगममृखको काद्या. यविगमोऽपिवत्यव चलुरमपसमारङ्कय निराकसेति-न च पदा्थादित्यादिना 1 अक्तैचन्पादिति 1 , वदार्यानां वाक्यार््य च धूमार्योत्वि नियतपैनन्यामाबादितवर्यः । अत्रायमादयः । केमकिकदाः पदाथ वायार्थमकगमयन्तयुत सहाः । माय य्ैवपदार्स्य बहुवाक्या- प्ताधारणत्वात्न नियमनिकविशिषटर्पवाक्यायंप्र्यायकत्वं सेमवति 1 द्वितीये संहतानां तेषो तदवाकया्ैन्यतिरेकेणान्यन कचिदपि प्रागनवशेतानामप्ाघारणनिकानिकता घ्वाद्ू- नित्या भन्धक्त्वादित्यादौ यन्धवत्वादिवदिति | परससरमतलन्येऽपि परतयास्यपत्यायकमावेऽद्ी्रियमाणे दोपमाद--असति तर. यन्ष इत्यादिना । अन्यौ वाक्यां इति । सेमावितसन्ूटतते न मवतीत््यः { ननु पूमप्युक्ताप्रयमथताद्वात्यास्छार्भे सेननयगरहामविऽपि स्वमावारस्वापिगमः पिषयती- स्यारयेन शङ्कते-स्पादेतदित्यादिना । परिर्रति पूद॑पी-याद फरपेतेत्यादिना भवियन्तीत्यन्तेन । यथेव कल्प्यते तरलष्हीतपनन्यातसयमधरुताद्पि इन्ददरपतीतिः स्यात्‌ न देवे भतियन्ते ष्यन्त इति मादः । यद्यपि पदृमततातप्तमन्धं न प्रत्पायै उयाऽपि पद्यत या पूरर््ेननितर्कारसहितो वात्यान्त्वणे। वा प्बन्व्रहणा- नमेत एव प्रथमश्च एव एन्वाक्या प्रत्याययिप्यत्तीति शद्धे -क्दामिधीयत ह्या- द्विना द्यन्त इृ्यन्तेन। परिदिरति-नद्द्वमित्यदिना | यदि भयमद्यनदवाक्यापविय- शश सव्यास्यश्ावरभाप्यस्पमेते-- (अ० १पा० १०७ पिदोऽन्ये च ! न स्वपदार्थतिदोऽवगन्ठन्ति { तस्परान्नैतदेवम्‌ 1 ननु पदार्थविद्धिरप्यवमच्छद्धिरकत एव वाकयार्थसंबन्धो थविष्याति । परदारभवेदनेन हि संस्छरता अवगमिप्यन्ति य्था तमेव पदार्थं दविती- याददिभवणेनेति । नेति नमः ! यदि वाकयेऽन्यो वथः पूैव्भैननि- तसंस्कारसदितः पदार्थेभ्योऽर्थान्तरं प्रत्याययति, उपकारस्तु तदा न पदार््नानाद्षकसपते । तस्मातकृतरिमो वाक्यार्थमस्ययो व्यामो बा । न प्दार्रारेण संभदाति दाक्यार्थतनानमिति । ध नन्वेवं भविष्यति सामान्यवाचिनः पदस्य मोरिपि चाऽव इति घा, विशेषकं युध इति धा कृप्ण इति वा पृमन्तिकादुपानिपतति यदा, तेदा वाकयार्योऽवमम्यते । तन्न । कथमिव गौरिति गाऽ्व इति वा सामान्यवाचिनः पदात्र्दगवीपु सर्वाशेपु च वुद्धिरपसरषन्ती अति- तिरयते तरि पदा्विदोऽन्ये च वाक्यायमवगच्छेु तु तथाऽपदार्विदो वाक्व गच्छन्तो दृदयन्त्‌ इति मावः ! ननु तयाऽपि वाक्यायोवगमे प्रति पदाथेवेद्नमप्वङ्घमिष्यते 1 नातोऽपदार्यिदा वाक्यायविगरतिर्याशयेन शङ्ते-नन्वित्यादिना । द्वितीयपदेथवणेनेत्यन्तेन । समाधत्ते---नेति धरम इर्यादिनाऽवकरपत इत्यन्तेन । यदि हि पदेम्योऽ्थान्तरमूतं बाक्यं पदायेव्यतिरिति च वाक्यार्थं परम्परसबन्धराहितं साक्षदिव प्रारिपादयति कल्तदा पदृयृेटनप्योपयोग- । तदनुपयोगे च पदरथयुत्प्तिनयिका काया प्रतिपितताम्‌। पदार्कयरथावगमसत्वमंवन्धदिष निराकृतः । तम्पात्परयमश्रुतद्वाक्यादमृहीतपतबन्याद्रक्याथीवगमेो दरम इत्याशयः । अतश्च जिचायेमाणे मूटविरेपानिशवयाद्वद्ध्ादिषदारयधतीतिवदवाकयर्थपत्ययोऽपि सामयिकः यद्रा निभूलोऽपरि सन्वाक्यारथी या्िकपरिमापतिद्धो न तु पन्मूटक इत्याद-- तस्मा्ित्यादिना वाक्यारथङ्गानामित्यन्तेन । ननु तथाऽपि पमान्यवानिनो गव दिषदस्य प्रिेपवानिनः शुद्धादिषदेन सह्‌ पममित्यादासे यदा तियत तद्‌ इष्णा- दिनिवृत्निूपो वाक्यार्ोऽवगभ्यत एवेतीतरव्यतच्छेदम्य वाक्यथेत्वामिमानेन शङ्कते -- मन्वेबपित्पादिना । दूषयति--तन्नन्यादिना अपतरततितयन्तेन | अ मावः | गीरित्यार्चतिम्वमावास्सैमेगिपयिणी वन्ती वुद्धिने पदेन वाक्यतावरेन इुत- धिदधिशेपादष्वने । शतिं वक्यादीयम बदव्रदाधिङरणौक्तनयायादिति । ननु तयाव शुह्ादविपद्स्य दष्णाचगोहवचनस्वमदवीकृत्ेनरव्यवच्छदरःपि [० हका०शअर्णु ˆ मौमासदुने) - ९५ मनित्‌ा) वाक्यादुरधन इत्वराद्दङषादपवचत्‌ । न च शङ इत्याद्‌च शरपवचनस्य ` कृष्णादानर त्तभवाते शृन्दायैः } न चानथकां मा मूदिस्य्परिकरपना शक्या । अतो न पदायैननितो बाक्यायैः। सेसमत्कृभिमः । पदसंयाताः सर्वेते संधाता यु्पटृता दृश्यन्ते । यथा-नीखोर्पखवनेष्वद्च चरन्तवारूसंरवा; । नीलकोशेयसंगीता; मनु्यन्तीव कादम्बाः । अतो वैदिका अपि पुरुषता इति ॥ २४ ॥ तद्धतानां कियार्थन समान्नायोऽथस्य तन्निमित्तत्वात्‌ ॥२५॥ क्षि० तेष्येष पदार्थेषु भृतानां वतैमानानां पदानां क्रियार्थेन समुच्ारणम्‌ } नानेपिक्ष्य पदार्थानपायैमर््यन वाक्यमयथान्तरपरासेद्धम्‌ । कुत 1 भमाणा भ्रातः स्यादित्यादशद्क्य निराकरोति--न चेत्यादिना । शब्दानामपोहवाचित्वस्यैः वापमवातपरंमेऽपि कृप्माद्यपोहुमात्रस्य शरुद्धादिपदेनामिधानेऽपि तस्य गोगतेत्वं पदुसतनिषिद्पाद्राकमादेवेति तत्य च दुवैखत्वनेतर्न्यवच्छेदो वाक्या इति मावः | यया चापोदह्य न शब्दाय तया वारतिकतेऽपोहवदि स्पष्टम्‌ | | न चायं पृदृषठमनिन्याहारो व्यर्थो मा मूदिति टोभेनारत्ीयमानस्य शन्दारथत्वपरि- कपना स॑मवतीत्याद--न वेत्याषटिना । उपपादितं वक्या्॑स्य पदारयमृहत्वामाव,. मुपरद्रति--अत इत्यादिना । तस्मात्छृतरिम इति । म्याख्यातमिदम्‌ ! उक्त एव॒ पौठ्ेयत्व्नुमानमपि ददचैयदि-पदसंयादाः खल्वित्यादिना । अयमन प्रयोगः + मेदाः गीरपेयाः, पदष्ठतह्पत्वाक्तीयेत्चादिकयनवदिति । नीटोत्परेन्यादिच्ो- कोत्तरभ ५ रामाः कौशरोयत्तवीताः काद्न्वा इष रोमन: » इति पाठान्तरं न्यायरत्नप- छयामुपरम्यते ॥ २४ ॥ अन्न सिद्धान्तपूत्रम--तद्धूतानां क्रियार्थेन समाख्नायोऽथस्य तज्निमित्तत्वा- वैति । वद्भूतनानिति पदं व्यानष्ट-ते्वेवेत्यादिना । करिपर्यिनेति । किया पाप्यप्तचनेतिककतयताविशि्ठा मावना । अर्थः--भ्योनम्‌ | तया च तादपि किंयाघ्रतीतिर्षप्रफेननेदेेनेत्यः । “ समृश्वारणापेति । समाघरायपदविरणम्‌ । तथा चायं सूत्रः । ठोकापिद्धे पद्‌ ४ पतैमासानामरेव प्रदानं विशिषटक्रियारूपवाक्यांतानोपायत्वाज्न प्रयमवाक्यप्य बाच केत्यम्‌ । अत्त एव न वाक्यार्थो निरूढ इति । तमेतं॑पू्रतापयर्थं॒॑निरूपयन्नाह- नानपह्यपत्याद्ना) न हि द्धक गामानसत्याट्दारकेय ततवमानयदादवपदुयि।।न्व- हाय पटरिम्योऽत्यन्तमिन्नेऽयान्तरे मत्तद्धमस्तीत्ययैः । प्रक्षिद्धिमेव प्रन्नपुवेकमुप- पादयप्नि-ङुत इत्यादिना । पक्रेयस्यानेक्षितपदा्ैन्य पटम्योऽथौन्तरे बावयार्थे 4 अगदुयन्तीषि 1 ४६ सन्यारयगरायरमाप्यसमेते-- [अ० १षा० १०५] भवात्‌ । न पति चन प्रमाणमस्ति येन प्रमिमीमहे । न श्चनपेक्षितप दा्थ्य वाकयान्त्यवर्णस्य पूरववर्णननितसंस्काररदिवस्य श्रकतिरस्त पदार्भभ्योऽ्यन्तरे वर्वितुमिति । नन्वयापरचिरस्त, यत्यदारथव्यतिरिक्तमर्थमवगच्ामः। न च शक्त मन्तरेण तदवर्रप्यत इति । तन्न । अर्थस्य तज्निमिचत्वात्‌ । भवेद्या. पतियधसःयामापि शक्तौ नान्पन्निमिचमवफलम्येव । अवगम्यते त निपिचम्‌ । भिम्‌ । पार्याः । पानि दिस खं पदार्यमभिधाय निटचन्यापारामि । अथेदानीं पदाय अव्रगवाः सन्तो वाक्या गप्रयन्ति। क्यप्‌ | यन हि शु शक्ति. भमागामावन्नाम्युपगन्ु युकेत्याह- न हीत्यादिना वर्तितुमित्यन्तेन । गदु यदपि नान्त प्माणान्तर तयाऽपयर्यपत्तिरम्ति । तया हि रोके वाक्योचारणा मन्तरं तत्तदान्यतिरिकि विरिमर्थमवगच्छाम 1 स्त॒ चायमृ्यावगमोऽपतत्या तक्लिन्वाक्ये शती नावकलनेत्यभिपरायेण शङकते-नन्वित्याठिना | इमा शद्ाम- म्य ततनिि्त्वािति भूावयवर्थप्रतिदनेन निराक्रोति-चन्नत्यादिना । इतस मणान्तमयकाे छयोपकतपरमाणधवृत्ि शकृत च वाक्यारय्मम पूरवोकतायौप्ति- दद्प्यवाक्यशच्मिन्तरेण यदि नोपपदेत मवेदप्र्यापततिस्तत्कसि क्रा । उपप्ते रि प्रमाणान्तरेण पदार्थोवगमस्सेण । अनी न वन््यार्याव्गमोपपच्यर्थम्यापत््या वाक्य- शच्छिक्यनेनि माव । पदार्याना वाक्यायौवगममूटत्वमुपपादयति--प्दानि दीरयादिना । ययमा. श्य ¡ यदपि श्रयुज्यमानानि तानि तानि पाति स्वमवायमानपरतिपाद्कानि न विशि. रूप वाक्याधमवमोषयितु परन्ति तयाऽपि तेषा भटाना न पदायपरतिपादनमतरि तात्पर्य तेष परमाणान्तरतिद्धतात्‌ । मनोऽभिया्यापार र भठयपव पर्यव्येत्‌ | तत्तयैन्यदतेसर्सिनतया वाक्याभेपन्तत्वादुचरीत्या पै प्रतीता पदाय एव प्तामान्यकिरेपमावादिना परम्प्‌ सबद्ध वाक्यां गमयन्तीति तिद्ध शन्दम्मेयतया बकरयार्थम्य शब्दत्वम्‌ । तमिमं वाक्या्ोवगमम्य पदरायौवगममूटतवप्रकारमुदाहरण विरे प्रदशंयनाह--यत्र दि शक इत्यादिना विधि्टर्यसमत्ययद्च वाकयारय इत्यनेन । ननु पूचरीष्या यदि सैन पदाना विद्धिटमावनास्पवा्याावगतिरः पपरयोननोदेरेनैव समाम्नाय , क्य तहिं माप्ये हठो गौरिति निर्ियमेव वाक्व यक्यर्योद्रण दर्शितमिति चन्‌ ! ल्यम्‌, | नोदाहरणमिट यपाश्ुनमादरणीयम्‌ 1 जन्दषान्पजन्लौ ८ “ल मीमांसादवैने। ९७ इति वा ष्णं इति.वा गुणः अतीतो मवक्ति । भवति खल्वस्तावं गुणत्रति मत्ययमाधातुमर्‌ ! तेन गुणक्राति भत्ययिच्छन्तः कवरं गुण- यचनपुचारयन्ति । सेपरस्यत्त एषां यथासंकारिपतोऽभिप्रायः । भवि ष्यति विशिष्ट्यसमत्ययः । दिशषिष्टायसंमत्ययन् बाक्यायः । एषं चेदगम्यतेऽन्यत एव वाक्याथ; फो नजतुचिदद्एा पद्षमुदायस्य शक्तिर्थीवरगस्पत इति वदिप्यत्ि 1 अपि चान्वयत्यतिरेकाभ्यामैवदबगम्यते, भवति हि कदाचिदिष- सवस्था मानसाद्प्याप्रात्तघ्‌ । यङ्च्वरितेभ्यः पदेभ्यो न पदाय अव- यारयन्ते। तदानीं नियोगतो वाक्या्यं नावगच्छेयु्यवस्यापार्यगर््यमम- यत्तः पदा्यानामस्ति परस्परं पजन्य इत्येत्ावन्मान्रपरतिपादनपरापिदं माप्य॑ न छु पारमा- विक्रम | न हि भ्रयोजमपितं वाक्यमुच्यते कचित्‌ । ५ भमोजनक्षमं नापि पूमाख्यातवनितम्‌ १ (छो वा० वा> ६४६). इत्यादिवाति्रयठ रित्तन्पायात्‌ । यकेञ्तराप्यानीयतामित्यदिकरियापद्ध्यादुतिव्‌ वरकियपूरणङरिति । ट्वं च पूर्वीतरीलया पदुर्थेमय एव वाक्यायेपतीतिः संमवाचाथौपस्या पद्प्मुकायद्पवानयस्याटष्टा वाचकत्वशाक्तिः कर्षित युकेत्याह-- एवं चेदित्या- दिना वदिप्यतीस्यन्तेन ॥ कि चन्वयतयतिरिकाम्यामपि बाक्यन्यालाचक्त्वे पदार्थानां च मुटलवपम्धुपगनतस्य- पित्याह--अपि चेन्यादिना नाविगच्छन्तीर्यन्तेने । अम्य माप्यप्यायमाशायः { कंदानिन्मानपादपरचारादुतरतिम्योऽपि पदेम्यो यदा पदाय नावधार्यन्ते तदा वाक्यार्पो साफाम्यते } अतो वाकाम्वयेऽप्रि पदुरधव्यतिरेके च्यतिस्ि्यमाने वावपार्भोऽन्वयन्य- विरेकाम्यं पदा्मनिमित्त एयेति निवीत इति । यपार्यमर्थ्यमितति । प्रगर्तवा माव दृ्यथैः | यदि वकरयार्योवगः पदा्यीवरगममृटक युव स्यान्न तद्धिवाक्यमूरुक- स्त! पतर्यावघारणामवि वाकारं नावगच्छेयुरिति पूर्वेणान्वयः ! वतः पद्पौव- ,चरणामवि वयात नावगच्छन्ति | अतः प्दायौवगमपूरकर एव वाक्या्पावगम इति { १९ ५८ सव्यास्यक्चादेस्माप्यसमेते-- [अ० {पा०१अ०७] त्रिष्यत्‌। नियोगदस्तु नावगच्छन्ति । अपि चान्तरेणापि षदोचारणं यः सौछयमवगच्छत्यवगच्छष्येवासौ शुख्युणकप्‌ । तस्परतपदार्थमत्यय एव्‌ वाक्यार्थो नास्य पटसमृदायेन संबन्धः} यतत श्रौत; पदार्थो न वाक्या. नुरोधेन कुतथिष्टिेादपवततितुमहैतीति । सत्यमेवैषमैतदु । यत्र केवलः पदाथः प्रयुज्यमानः पयोजनामाषादनथेकः सेनायत इत्यवगतं भवति तत्र वारयारथोऽपि तावद्धवतिषि विशिष्टायताऽवगम्यते न स्त्र एवं च सदि गुणान्तरमतिपधो न शब्दार्थ इत्येतदपि परिदू्तं भवति । मवु यत्र मनप्तद्पचादरत्पदूयाग्रहण ततर वाक्यम्रि न गृहीतमिति वाक्यरूपमूलामा. वरव वाक्यायुविवारणामावो न तु पृदार्योवगमामावूलक इति न पूर्ोक्तावय्यः भिचार इत्यादङ्कानिर एरणायाऽऽह--अपि चान्तरेणापीत्यादिना संबन्ध इत्य. न्तेन । अयमाशय । शेत कनिद्वयक्त पटा्धं गवाश्वादिस्पं दूरादुपटममानत्तः म्व प्रे देपया सुरकव्ठेन चाश्नाति यतिं चानुमिमानो वस्तवनारणामदुपः दरन्यान ताभिन्ेरोऽमावमवगच्छन्युणजतिक्रियाणामर्यानादन्वयपपत्माणानों योगय वामर्थपच्या परस्र प्त वुध्यतेश्चतोऽशरो भावतीति । अत ॒एतादशस्यटे वाक्यौ. चाणाभविऽपि पदा्थावगममृतिण तत्त्पवाक्यायौवगमदु्ना्वतिरेकन्यभिचाए- स्पा न वरकयगरहणमूटपो वायया्योवगम कं चु पदाथावगममूकं एव पूदा्यनवयेऽ- न्वीयमानत्वा्त्तिसेे व्यदिरिच्यमानत्वादिति । यतु पर्वपक्षिणा सौरिति वाऽथ इति वा स्तामान्यवानिनः पदाच्छूत्या प््वगवाश्च विपि वुद्धि्ोयमाना कुह इत्यादिपयानतपसमभिन्पाहाएस्सयाकथानुरोयेन न वु धिद्िशेषास्टृप्णादिषादषवा्ितमहति शरुतिवापरयपोर्विेपे श्रते. माकरपादरिति तदय मापते--यच्चित्यादिनाऽरईतीतीत्यन्तेन । उक्त ॒विरोषमद्गी किव परिहिरी-- सत्यमित्यादिनाऽबगम्यत इत्यन्तेन । यद्यप्यस्ति विरोधस्तयाऽपि तादशवाक्य्य िरिशर्न्यायरत्वाभवि पटठापेमानस्य पू्ेमेवावगतत्वेन तत्मतिपादुन मानर्कयपते" (आनक्यप्रतिहताना पिष्रीत मद्यम्‌ › इति न्यायेन दुमेखवाक्यगम्थोऽपि विशि" छर्यस्पो वार्यथ, स्वीकार्यं एवेति मावः । न सर्यि । यणि मामान्यत, प्दृत्ताया शरते्वोक्यदोन धिरे व्यव्यापरन तेदपि न सन । कसिदध शरुत्यवम्थायमिव्‌ विदेपावगमात्‌ । तय घरामरन्यश्ुतिरटन्पा त्मिरैव मवलीनि न शुतिवावययोविरोष इति माव । उत्तरीया पिशित वातयार्त्वदकरेण पूतन गुणान्वर्ियो पायो प्वितुपरहतीत्यादिदूपममपि पराम्नं मयतीत्याह--पवे च॒ सतीत्यादिना । [मर ११०१अ०७]} मीमामाद्वैने | ९९ अपि च भ्रा्तिपदिफादुचरन्ती द्विवीयादेविभक्तिः परातिपदिकार्यो यिग्रेपक त्याह ! सा च विशेपशरुत्िः सामान्यश्ुतिं बाभेत । यवैते पएद्‌- सघात्ताः पुरुप दृश्यन्त इति । परिहृतं तद्स्मरणादिभिः । अपि वैवंनातीयकेऽथं वाक्यानि संहतुं न चत पुरफाणां वीज- मस्ति ॥२५॥ कोके ससनिपमातयोगरेनिकर्पः स्पात्‌ ॥ २६. ॥ [पि ०] दौकिकेषु पनरथेषु मत्यस्तेणायमपलम्य सान्नियमः सनिवन्धनं फीक्य तन्न सदुमेवंनातीयफानि वाक्यानि नीलोत्पलबनप्द्य इति ! ू्वोकशचुतिनक्यविरोषामाव उद्‌ाहरणविनेयं प्रदर्शेयति--आंरे च पआहिपष्ठिकादि- व्यादिना वायेतस्यन्तेन । इदम ऽअदूम्‌ । गामित्यादी दितीयादिषिभक्तयन्तः स्थरे श्ररतयर्मृतमोधिरेपनिषठकमेतयपिशेप एव भ्तीयते । प्रत्ययानां प्रकृस्य्यानुर्त सवार्नोधकतवस्वामान्यात्‌ । न तु तत्र भयमवः प्रतीयमानस्य प्तामान्यम्य पर्चा्मती- युमानपरातिपािकारयमन्ना वरे व्यकस्यापनमिति } वचो पदरसतथातात्मको वेदः पुर्पकृवः पदपातर्पत्वाद्ितपद्यदवातय- वदिति तदनूद्य परिहति---यचैत इत्यादिना । परिहृतं व्स्मरणाद्िमिरिति । अवद्यं समरहन्यत्य कङुरर्मरणातुस्यकतत्वं प्राथयितुमशकयम्‌ । जनेन वेद प्रत्यनुमान सूचितम्‌ 1 वेदोऽपीसपेयः कर्व्मरणादिति | पूर््यभिम्तामनि च स्मयेमाणकर्वृक- तवनन्यत्ञानपूरक्यादिन! सोविकत्वं जेयम्‌ । ययध्यत्र मापये पूर्व वेदानां कतृ स्मएणामायादिना कृतकत्वं न निरतं फ ठु सेवन्यस्यैव संबन्यक्षिपपरिहा्न्ये तेन हेसुना तिरतं तथाऽपि र्यम्यायव्वद्िदानामपि छृतकस्वं निरातमेव मव- तत्येवममिपरायकमिद पाप्यम्‌ ॥ २९ ॥ समौमिकवाक्यप्रैदिकिवाक्यमपि पौरयेयमिवयक्ते तैषन्यपरदर्शनाथं॑सूम्रम्‌-- रोक सनियमारखयोगसं नियवः स्यादिति । इदं सूवरमवतारथति-अ्पि चेत्यादिना । सूने दोक द्यस्य सनिकरपपदेन पताकं सेवन्धै, सन्नियमादिति पद पशम्या; प्रथमात्वेन विवरिणामे, प्रमोगपदे श्रपमान्ततेया परयकपदत्वं, सेनिकरपपदे प्रथमायाः पञ्चमीत्वेन विरामे चामिपरत्प पूतं व्यचे-लौक्षिकेषु पुनरित्यादिना 1 पुनित्येन वैद्िकवाक्यापेया दीकिकवायेषु वैर्ष्यमुक्तम्‌ ] तदैव वरैटक्षण्यमाह--मत्यक्ेणा- स॑ष्टुपलभ्येतति 1 इदं च सनिवर्मपदविवरणम्‌ । तया चायं पूत्रर्यः ! छोके मवादिपरया्थस्य चदुरादिनिकपततमगादसुरादिना १०१ सन्यार्यगरावरमाप्यसमेते- [अ० {१०१अ५८} = च 9 [न ~न = ९ सस्माटप्नि्त्रं बुहयान्स्वमक्राम टून्येतेम्य एव प्टेम्यो येभ्यो अवगतास्तेभ्व एवैतदवगम्यतेऽग्िटो तारम भवतीति । पटेभ्य एव पदारयभत्ययः पदरायेभ्यो वाक्यां दति ॥ २६॥ [<] बेदाधैके संनिक्रपं ृरुपास्याः ॥ २४ ॥ [१०] उक्तं चोटनालम्षणोऽर्यो धथ टनि । यसो न पुर्पटतः शव्दस्या येन संवन्ध । तत्र पदवाक्याश्रय आपः परिहृतः | वटानीमन्ययाऽ5 ष्याम । पीरपेयायोदना इति ददामः। सनिकृष्टफाराः इतका वेदा हृदानीतनाः) ते च चोदनानां समृद्यः, तम पौर्पेयाथेदरदा असंशयं पौद्ययायोदनाः । क्यं स्नः दृता वेदा इति केचिन्मन्यन्ते । यतः पुदपारयाः पृ्पण दि समारयायन्ते वेदाः काट काप पेप्परादकमिति । न द्वि सवन्याष्ते सपा्यानः तमर्मुयदटम्य तदर्ृ्रतिषादकदाव्दग्रयोग सनियम --मन्निवन्पनर्प उपपद्यने | तदि दमाह-दरमर्य सन संहतुमिप्याविना । वेर लु न तथा मवतीत्याट-तस्मारिनयाठिना । तस्मात्‌-वेपरकम्या्ेम्य चक सनिरपौमावाहत्ययं॑। प्ङताविररणविद्धान्तमुपं हरनि-पप्रेभ्य ष्पमेत्यादिना ॥ २६ ॥ दूति पदार्यभूटनया वाक्यर्यदरामाण्यायिक्ग्णप्‌ ॥ ७ ॥ ए पटपटा्भपतमन्यनित्यनया वावयर्थम्य पदार्थमूरक्त्ेन च चोदनाना प्रामष्या- पे परिद्योऽुना वेदशामाना काठटकाटिममास्यया पस्पेयत्वावगमात्तदवयग्ना चोद. नानाममि पेस्पेयत्वात्पुन प्रकारान्तरेण प्रामाण्यासेपादयं मूनम्‌ | वेदाश संनिकर्ष पर्पाम्या इनि । एतत्स सयिपरर्शनाय वृत्ताठवादषुर मग व्यामयातु वृत्त की यति- उक्तमित्यादिना परिहन इत्यन्नेन । यदुक्त चोढनामूतरे षयं चोदना ट्ण पिति तदवेनावना मरन्थननिन न्यवम्यापिने पदरपदार्थुमजनयनित्यतवप्रनिपादनेन वात्या यस्य पटामूटक्तवपरतिपादनेन च पदरवाक्यश्चय आद्िष, परिहन इति माव. । किमियं तर्हीटपयिकरणमिन्यते जह--दृदानीमित्यावना | तया नैवमप्र मनह्‌; वेदा त्रिं पौस्पेया उनपेस्येया इति । ततर पूवम्‌ द्री । तद्याचे-पौस्पेयाथेदना उति । इद च मूत्रम्भमनिकङ्पेपेन दन्यमित्यायये- नाऽऽद-्मनिदृषटकान्य इति । नया वाय मूर्यं | एके-पूदयिण + वेदान्‌ मनिः पप-मनिद्श्कादन्टरतकानिनयरयः [अन्पपान्जन्छ]- ~ मीमांसादथैने। १०१. न च पुर्पस्यान्यः शष्देनास्ति सेषन्धो यदतः फती पुरुपः काः श्व्द्‌ इति । ननु प्रबचनलक्षणा समाख्या स्यात्‌ । नेति ब्रुमः । जता- धारणं हि विरोपण भवतति, पएक एव टि कता, बदयोऽपि भूयुः । अतोऽसमर्यमाणोऽपि चोदनाया; कती स्यात्‌ ! तस्मात्त माणं चोदना- सक्षपणोऽर्यो धरम इति ॥ २७ ॥ अनत्यदश्नाच + २८ ॥ जननमरणवम्त्र वेदायीः शूयन्ते । ‹ दवरः परावारभिरकापपते ' शु रुषिन्द भशलकिरफामयतेत्येषमादयः । उदाठकस्यापरयं गंम्यत ओद्य । य्रेवं मागौरालकिजन्मनो नायं ग्न्य मृपूरः । एव~ मप्यनिस्यत्ता ॥ २८॥ उक्तं तु शव्यपर्वचम्‌ ॥ २९ ॥ [कि०] मन्यन्त इति क्षयः । तन्न युक्तिप्रदशैनारथं पुरुणख्या इति सूत्रावयवं प्रन्पूर्वके व्यापकं पुनरित्यादिना । यतः पृरुपाष्या वेदा अतः कृतक इति योजना । नद्ध काठकादिपमाट्या नोवदयं॑करतकायेमावर्पपचन्पपरा =प्रयचनायधन्तरपरत्वस्यापर समवात्‌ ¡ अतो म प्माल्यया ऊतकरवतिद्धिरित्याशद्घय परिदरति--नेन्वित्या- दिना। न तावदिह समाख्या प्रवचननिमित्ता संमवति | ग्रवचनस्यासाधारणतवाप्तंमवात्‌ | मवितव्यं च विदाषणेनासाधारणेन । अतः कर्तुापिकेव प्त! कर्त त्वसाधारणो मवत, महतीति मावः । यद्य स्मतैन्पस्य तादृशः स्मरणे न विध्यतेऽथापि समाल्यामेरनय करतकत्नमाश्रयेणीयमित्याश्चयेनाऽऽह--अत दत्यादटना । त्याच वेदु स्यैव प्रमा्या- मेन पपेयत्वाततद्धरकरचोदनानामपि पौर्पेयत्वादप्रामाण्यमेवाऽऽपयत्त इति चोद्ना- इक्तणोऽ्मो धम दृति भविततातार्भो न िष्यतीत्येवमक्पपतगत्या प्रकृतापिकरणप्पक्ष इत्याह---तस्मन्न ममाणरित्पा्ेना ॥ २५७ ॥ पपत युक्यन्तरकयना् सूत्रम्‌ 1 अनित्यद्शैनचिति । तद्वचाचछे--जनन- मरणबन्तश्ेस्यादिना । जननमरणवतां प्रवादणायपत्यानां श्वरादीनां वेदे 0 तदुत्यस्यनन्तमेव वैदनन्मपरतीत्याऽनित्यत्वमेव वेदस्याऽप्येयमिति भावः ॥ २८ ४ प्िद्धानतप्रत्तिपादनार्धं पूत्रम्‌--‹ उक्तं तु शठदपृकेत्वम्‌ † इति } ५ तद्कयाच्े--उक्तमित्यादिन । दाब्दुपुवर्वमेति । शाव्दद्देनन्न शब्द्मन्यम. ष्ययनं विवक्षितम्‌ । तयाचायमर्यः । सवेदु्ामभ्ययनमध्ययनान्तरपुषैकेमिलीतपत्तिक- सूत्रादावुकछमित्यर्थैः । पर्प हि यथेव गुरणाऽीते तथेवाधिजिगां न्ते, न पुनः सेवातन्स्येण कश्चिद्षि प्रयमोऽध्येता वेदानामस्ति यः कतौ श्यात्‌ । तम्मास्कढुस्मरणाः मावादौत्येया वेदा इति मावः । एवं च पूमेव वेद्पैर्येयत्व्य सिद्धसवात्तद्िषये १०२ सच्यारयद्यावरमाप्यस्मेते-- [० १पा० १अ०<] उक्तमम्माभि; ्र्टपर्वतमध्येतृणामू्‌ । केवट माभेपपरिदारो ग्क्त म्यः सोऽभिधीयते २९॥ आद्या प्रवचनात्‌ ॥ ३० ॥ यदत्तं कटकषणा समाग या काग्कारोति। तदु्यते। नेयमर्ापरचिः। अक्रवृभिरापि धनामाचक्षीरन्‌ । भरेण वचनमनन्यमाघारणं कटादिभिरमुष्िते स्यातच्तथाऽपि दि समारयातारो मन्ति । स्परथते च वै्मम्पायनः सर्व्राखाध्यायी, नरिमां केवरं श्राखाम्यापयांवमूेति । स बहूपराखाध्यायिनां संनिधावरेकथाखाध्याय्यन्या श्राखामनधीयानस्तस्यां प्रदृष्टन्वादसाया- रणपुपपते व्ित्रेपणम्‌ ॥ ३० ॥ पर तु शरुतिस्ामान्यमाजम्‌ ॥ ३१ ॥ यथ्‌ पावादणिरिति । तन्न। मवादणस्य पुरुपम्पासिद्धसान्न भबाहण- पुन प्रत्नो न कम्णीयं इनि केवर प्माप्यायवदटम्बनेन छनम्याऽञसेष्म्य परिदा यचव्योकषमियीयन हत्येवमु्रमूनमवनारयति--केवलमिन्यादिना । २९ ॥ टु काटव कारपकमित्याठिमपाम्याटेन कटोदिकर्तुकत्मेवाऽऽश्रयगीय देदाना- रिति तत्परिदयरार्थ मूनम्‌ । 'अआग्या भवचनानर" ति । तदमाम्यानाय पृपश्युरुमनुमापन--यपदु्तामित्यादेना। कर्नुटसणेनि-कनृनिमि स्विन्यं । पण्हिरमाट--नटुन्यन इत्यादिना । यदि हि काटकरमिव्याटिप्मास्या कंलुपापक्त् विनाऽनुपदना म्या्तदा तमैवार्योपच्या कर्नारमपि क्ये । न सवयम पपयमाना मदति । अकर्तृमिरपि भङ्पेण वननमनन्यपावारण इगवद्धिरप्येवे समा. स्यामवति{अनोन्‌ मा कर्नूपार्तित्याट-नेयपर्यपात्तिरित्याटिना । उपप्यने च ष्टादिषु ण्च्कशास्व येनुषु बह्दयाा यािष्पापक्षया श्रवचनेऽमाषा गण्यमिन्याट --म्पयेने चाटना ॥ ३० ॥ यतन्त जननमग्णवन्नो वेटार्या श्रूयनन इति, तत्परां मूतम्‌-' परं तु श्रनिमापान्यमायम्‌ › इने 1 तदव यास्यानार्ं पूर्वपश्युकमनुवदति--यच् प्रावाद्रणः रिति । षद्िराभिद्राप व्िद्रणानि-तम्नेन्ादिना । प्रवाहणिशव्दम्य मबर्राल्लम्य ष ननित्पपएम्पपरत्व तया दुबराप्यपरमिद्धे । ६ वु प्रतीयमानयोगिक्र्यटनन- या प्रावाटगिशाष्द्‌ द्रकर्येय वाह्यनत्यर्थयदे नित्यमिद्धवाय्वादिवयको नबर्‌ इतिं तस्यैव वायो द्ाव्लवुष्नियव निन्या्यामियावित्वमरेव ताद्दावास्यानामिल्येनट्‌- पृपादयगह-पवादणस्य पुरुपस्वेन्यादििना । ूपरम्यायमयं । प्र्‌ दु--अनित्यद [अर षा १.८] मौमासादर्बने । (१०६ स्थापत्यं भावादणिः । भ्रशब्द्‌ः मकरं षिद्धो बदति प्रापणे । न स्वस्य सपुदायः काचाव्छद्धः । इकारस्तु यथवापत्य 1सद्धस्तथा क्रयाय फ़रैरि 1 तस्माद्यः प्रवाहयति स प्रावाहणि; । ववर इति शव्दाजुद्धातिः। तैन मो नित्योऽस्तमेचैत शन्दौ वदिष्यतः | अत उक्तं प्रं त॒ शति सामान्यमा्रमिप्ति ॥ २३१॥ छते वा विनियोगः स्याककर्मणः संबन्धात्‌ ॥ ३२ ॥ अथ कथमवगम्यते नायञ्चुन्मत्तवाटवाक्यसद्ृ्र इति । तथा हिं पश्यामः, ' वनस्पतयः समासत ` * सर्पाः सत्रमासत ' हति । यथा भ्ञरद्रवो गायति मत्तकानि! कथं नाम जरद्वबो गायेवर्‌ ! ऋय वा वलस्प- तयः सर्पी वा सत्रमासीरन्निति । उच्यते । विनियुक्तं टि ख्यते पर. , स्परेण संवन्धार्थम्‌ । कथम्‌ । ' ज्योतिष्टोमः ‡ इत्यभिधाय ° फर्चव्यः " शृयुच्यते । केनेत्याकाङ्पिते सोमेनेति । फिमथेपिति स्वगयेति 1 कथ पिति ) इत्यमनयेतिकरैव्यतयेति 1 एवपवगच्छन्तः पदरथिरभिः सैर्कृतं पिण्डितं पाक्या कययुन्पच्वाटय(क्यसदटयापिति वक्ष्यायः । शनादिति यदपरः कारणमुक्तं तत्‌ शरुतिसामान्यमात्रम्‌ । शतेः--शन्दस्यवाभर माम्यमाग्रं म तु प्रबाह्णस्यापस्य प्रावाहगिरित्याचेकत्वम्‌ । फं तु माप्यकारेक्तरी- त्या प्रकरेण वहनक्ियाकर्तृपरत्वमिति ॥ ६१ ॥ ननु ; वनस्पतयः सत्रमासत ! ; सोः सत्रमासत ‹ यावो वा एतत्सनमासत' इत्यादीनि वक्यान्युनमत्तालप्रसपतटानि श्रूयमाणानि कषमि एत्लस्य वेदष्या्रा- ण्यं नाऽऽपद्येयुरिति दाद्कानिराक्रणार्य श वा विनियोगः स्याक्छमेणः सेयन्धातु" इति । पतस्मूषपूनितमेतःसू्रेणेव निवतैनीया शङ्का शरदशयति--अय फथमवगम्यद इत्यदिना । यथा ' जरद्वयो गायति म्तकरानीति । नरद्ववः फवरपादुकाभ्पां द्वारि स्थितो मायि मत्तकानि । ते त्राह्मणी पृच्छति पुप्र कामा राजनरुम्रायां लब्युनस्व कोऽथः [इत्यायंवद्धयमटापप्तर्शानीत्यरथः | पारहा- रामिपरायमाह--उच्यत इत्यादिना 1 ‹ ज्योतिष्टोमेन स्वर्क्रमो यमेत ' ‹ सोमेन यजेत, इत्यादीनि वाक्यानि परस्परं तेवद्धाथंप्नानि दृद्यन्ते } स्रच्यप्रधनेतिकर्वन्यत। विरिष्ठयेमादनाविपयकषिषिनिपेष्रतिपाट्कस्वात्‌ | अततः कथमिमानि वार्यान्युन्मत्तमाः छवाक्यपतददानीति वकु प्रमवाम इति मावः | ननु तेवां वाक्यानापुयपक्नरथकलेऽपि १०४ सन्यरियदावरभाध्यसमेते -- [अ० ०१५०९] नन्ववुपपन्नमिदं दयते, “वनस्पतयः सत्रमासत इत्येवमादि ! नानु पपननमर्‌ । नानिन ' अमिदयतं जदधयात्छकामः > शइत्यत्रमाद्योऽनुपपननाः स्युः ! जपि च ‹ दनरएनयः समासत ° इत्येवमादयोऽपि नादुप पन्नाः । स्तुतयो चेताः सनरस्य, वनस्पतयो नामाचेतना इदं सत्रमुपा सित्तवन्तः विं पुनविद्रासो बराह्मणाः \ रथया लेके, सन्याया मृगा अपरि न चरन्ति, फं पुनविद्रासो ब्राह्मणा शति) अपि चावरिमीतः सुददुपदेदः सुमतिष्ठितः कयमिवाऽऽगद्क्येतोन्मचवाखव।क्यसदय इति। तस्माचोदनारक्षणोऽर्पो धर्म इति सिद्धम्‌ । इति श्रीमच्यवरस्ामिनः दृतौ म्ीमासामाप्ये प्रथमाध्यायस्य मथमः पादः ॥ ¢ वनम्पततय सव्रमाप्तन * सृत्येवमादरीनामनुपपनारथेव दर्वारमित्याराह्भामनचय परिह रति-नन्विर्यादिना । यद्यपि वनम्पत्यादिवाक्यान्यनुपपननार्थकानि मवन्तु। तयाऽप्य नेनाधिरोधातिवाक्यानि ननूपपतायैकानि मवित्ुमरैन्ति । तेपा पुम्प्ट परम्परसतदवार्थ, भत्वर्धतरोपटभ्पात्‌ | नु तयाऽपि बनम्पत्याटिवाक्यानामूप्रामाण्यमशक्यपरिहारापिन्यत आहअपि चे सयादिना | न वनम्पत्यादिवक्यान्यप्यनुपपननर्यकानि । उत्तरत्र विधीयमानस्य पन्नस्य मनतिपरपितम्यपित्तितस्ठतिममर्षकतेन प्ामाण्यप्तमवादिलम्पित्य॒स्ठुतिपकारमाद-- धनस्पनयो नामेत्यादिना । उक्ताय देोक्यिद्धस्ततिवाक्य सवादनयोदाहरति-- चयपेतयाद्विना । मध्याकारे शमा अपि कं पाकतैन्यविवेकविुरा छ्च्न्टरिहार्‌ प्रिद्थेक्म स्वभ्यतया तिष्टन्ति। पिं क्त्य दिद्रदधर्वाहमभम्तया कतैन्यमिति दटन्तमागाश्ष 1 प्रि चाविगीतरिष्टव्यृषरम्परयाऽवगम्यमानोऽत्यन्तमुददुषदेशतुस्य प््वेथाऽनादष्कित टोषटेशो वे कथमिवोन्मत्तनाटवास्यप्तरश्च इति वैयाप्येनाऽऽदद्रत । वपा दुराशा न फयष्यारयेनाऽऽह--अपि चेत्यादिना । तस्मादपौरयेयत्वायो नानां प्रमाणता । चढनेवि मित्राः पादेनानेन साधितः ॥ इत्यमिमारेग फादिमूपमष्रति--तस्मायोटनार एणोऽरयो ध्म इति । सूतस्यायमपै । करार ूर्प्निद्स्यपः । टत इति मग्रे च, वर्मगीम्य्यं । फ्मेणि-सपरादिलते, ८ यनेम्पतय सप्रमापतन इत्यादीना प्रशमाद्वारा वित्ियोगः-अन्वय स्यात्‌ | पुति येदराट-फर्मणः सैवन्धाद्रिति--पप्रदि कर्मण पररसापिषम्य सनिपिपधिनत्वसप सन्यमचसयानिनि ॥ ३२ ॥ इति देदापीरवेयन्वायिक्रणम्‌ ॥ ८ ॥ देति श्रीमीमामारष्टीरवमीमामारलेत्यादिनिन्ल द्विनतेधनायश्चय्ि शनी शानग माप्यटिष्यघ्या प्रमामिषायः व्रयमा-यायन्य प्रथम्‌ षाद्‌ { सतन्ववातिककावरभाप्यस्ति मीपासादतेने प्रथपाध्ययि दितीयपाद्‌ः । [१] आक्नापस्य किंयाथतीदानेथकयमेतदर्यानां तस्मादनित्यमुच्यते ॥ १ ॥ [प०] ~ , ° सोऽनोदयदरोदीततददरस्य दधंत्वमूं । भनविततिरातमनौ प्पोषुद- विरत्‌ । द्वा > दैवयलेनमध्यवस्ाय दिशो न भौजौनन्‌ + इयेष मादीनि समीन्नतारः समामनन्ति वाक्यानि । तीनि किं कचि भुमिमत उत्त नेति भवेति विचारणो ¡ तदभिधीयते । क्रिया फेयमनु- छयेति तां वदितुं संमो्नाहारो वाक्यानि समामनन्ति । सै्ीनि योकंपानि क्रियां नाचरमयन्ति क्रियासेवद्धं आर क्रचित्‌ 1 एवमेव भूत- सर्थम॑न्याचक्षते रैदिर्तबान्सी, वेय।पुचिसद भ॑नेपतिः, देये वै षदो न प्रनतिर इत्यवजाीयनिः तोरि. ध परमित ! मयोच्यते, , 'अध्पादरिणे धू म मेन 1 वयदधारम- कृर्पनयी धा), 3 सधिष्यत हति । स परयमौनेः कः फरष्येत रदः किं सरोद) अतोऽन्येनापि रोदित- सिद्धममाभेभवत्य च्म वेद्य सर्वशः} विवयरथवादमन््राणासुवयेर्ोऽुनोच्यते ( पमी परमि्ये सिदधेऽपुना विभज्य विनियोगः प्रतिपाद । अदपृतप्राषा. ष्यप्ये वा वेदुरयेदानीः सरम्स्यं पिष्यरयवादमन्निनामयेयात्मकर्य यथाविभागं धर्म ्तयुपयोषः प्रतियते 1 तंत्र पू्वमसेवोयभिभ्रायः । बोदकालक्षणोऽरयो घर्म इयुपकर, मोततस्य ज्ञानपषदेश इतिः परामद्ीससछृताना क्रिया्ुन समाम्नाय इत्युपकतहारा्िभे- धरतिपेधयेिव प्रामाण्यं प्रतिपादितः न च तद्ववातत्कशब्दमभ्यति धर्माधर्मयोः, नाप्य नथिगताभरोधनं मवरवान्यः शब्दस्य व्यापारो$प्तीसयक्तमेव | अतश्च -यविन्ेव पध्यपताघनेतिकरमव्यतावाचितेन शधिग्रौपरवान्तमेतानिं तेषा मवतु प्रामाण्यं याति स्मतिरिक्तायान्यभेवादमन्वनूमधेयानुपातीनि सोऽरोदीदिपरि त्वो त्वो हदेत्येवमादीनि तानि सनयप्यरपेयषेऽ्ामिधानप्ामयय च धमधमयोरपमागमतदुषतवात्‌ । यात गृीताना तावतपतीत्व्तूरटन्यः अ्रिद्धमेवातदुतवम्‌ | अथ कयानिच्छव्ददृ्था ताद्ध्यै करयेतः एवमपि व्यवसहितवमावनत, धमोषमयोपवथारेणं स्यात्‌ । येष ' हि पुय गृ तेवाध्याहारतरिपसिामादिभिययेठं कल्पयितं शक्यते । त्या सोऽरेधीदिस्थे. १०६ सतन्त्रवािकशावरभाप्यसमेते -- [अ०११ा०९अ०१] ज्यू । उचिखेदाऽऽर्मवा प्रनापतिर्तोऽन्योऽपयुत्खिदेदात्मनो वपाम्‌ । दैवा रै देवयजनकराटे द्विशो न भत्रातवन्तोऽतोऽन्योऽपि दिशोन मनानीयादित्रिं 1 तथ्यम्‌ । इष्टवियोगनाभियात्िन वा, अट्‌ बाप्पनि्चनं तद्रौ ५ = ॐ भिदासमनो दनमिन्युच्यते ¦ न च तद्विच्डातो मबा नू.. चं कथिदातः भपायुत्सि् ताम्रौ अहृत्य तत॒ उकत्यितेन तृपरण पञ्ना यट धक्तु" यातू । नच देवेयजनाध्यवसानाने केचिद्‌ दिषो पुप्ेयुः । अत एषामानर्यक्यम्‌ । वस्मद्ेद्‌मायतीकाने वाचंयान्यनित्पानीत्युच्यन्ते 1 मप्यविवाः प्रमादाः सेमवन्नि, तम्मात्प्यतमेन वर्जधितन्यमिति । अनो वियिप्रति- पेधयोरम्टत्वाद्धमीधरमतवेन निगय शक्त्यमावः । रान्रद्टविदेधाद्यश्च स्थिता एव । यञ्च मूनान्वाम्यानमारं ययावन्धिनिः प्रविपायते तत्र यद्रि सत्यत्वमम्त्यव तयाऽपि न तेन प्रयोननमयनर्थ्यम्‌ 1 अपि च । वृम ए्वग्रदवित्यागीना स्वार्थऽप््रामण्य व्ये कियेक्वाव्यत्ववेनैव तेया च्छमद्वः क्रियते । न च तम्यापि द्विवितमाणः मम्नि| भितनिरपे हि तः श्िचित्यनिपादयितु दाक्यमेदे | न च तत्यतिपादयनां निप्मरयोननतेत्यविज्ञायमानश्रयोजनववर्यन्नरकल्यना शक्या | न हि रोषं पदयनम्तदर्धनं निष्मयोननभिनि सुवणेदरशनना कलस्य । सर्वाण्येव च प्माणान्युपयुञ्यमानमनुषथुन्य- माने वाऽयैपात्ममोचरनापत्ने गमयन्ति । तेव यैषा हानो परदानेपिसानुद्धयः शयेन वश्यने । अन्यया दानैः फटे म्यात्‌ । अपरि च प्रमाणोत्वच्यु्रकाटं प्रयो. जनवच्तमप्रयोजनवक्त वा विन्नायते न ठ नद्रेन प्रमाणोद्धूनिः 1 तस्मायो यदोः प्रतीये स तयैव प्रयोननवच्वमप्यो जनकत्वं वा प्रनिपधयने | न हि प्रथोननवदरव प्रमा- तभ्यमिनि कथिन्नियमहेतुरम्नि | यत्रापि तावल्वाधोनः प्रमाणविनियोगम्ताष्येदूदु- ट सिमुबुदधिपनित्यावन्धिनदोत्यापिदक्तानग्रदच | न च वेदृम्य प्रयोजनवदु्पाि" धघानशछिः परथममवूना । अयमेव टि परीजाका्यो वनने कदं पूनेवीति। तेश्च रिद्ितवा ययानुच्छमनुष्टातु क्षमा वयै न तु वेद पयनुयो क्रिमय निपप्रपोनन" ममिदषानि नद्वाञमिदयति प प्रयत्नेन पार्यत इति । पवेपुस्पाणां केव प्रतिपतृतिन पारतमदवदप्ररणो रकाद व परीक्षावमरात्‌। न छनपीतवेद्‌ एवादौ परित क्षमः! पथात्परीलिमाणम्य तु नाुद्धिपूपनिदृचमनययन भकरणमनन्यामेन निश््टवर्मकति 1 नम्माद्मवभनिरत्रादिवाक्याना गम्यमान्रयेननत्खादानभक्ये नित्मपाथक्ितरि नाऽ भये नत परयोननवततं नाऽध्रयिन-यम्‌ | न हे यमायमनाम्बुयमाद्म्यतिविः [िरश्ष०र्म०द्‌] मीमासादर्धने ! १०७ यदिन नित्यानि) तथाऽपि न नियमय कुरमन्तीति । स एष वारैः कदेशस्याञशक्षपो न ऊूष्लस्य वाक्यस्य । नन्तरेकदेशाद्धिना साकादक्षः पदसभूहो च परयः स्वस्मै प्रयोजनाय | अत आक्षिप्त एवेति । नेवम्‌ भवतति हि कधिरपदसमृहो योभ्यैवादेभ्यो दिनाऽपि विदधाति कंचि. दयम्‌ | यानि पनस्तैः सह सयृज्यार्थान्तरे वरन्ते तान्येकरशाक्षेपेः णाञऽक्षिप्यन्ते ॥। १॥ शाच्रदटविरोच्च ॥ २ ॥ ~ स्तेनं पनः, असूतवादिनी बागिदयेवंजातीयकाना पर भत्यमामाप्पम्‌ तीय परीक्षकाणाम्‌ } योऽपि च छेतेन प्युतिनिन्द्त्मकोऽथे कटप्येत ए मेत नयाऽश्चमरयानन्व पातित्पानन गृहते } तया चागृहीत न त्ियिप्रतिपेधागाश्रयत । प्ेदना- श्रित च दुरे पुस्पायाद्धवततीति ¡ अपर विषेषु स्ुतिनिन्दाकरमनायामितेतरा्नवप्र स्न । ्तुतिनिन्दात्मकपेनैव दकवाक्यता तया चानु.मीरिति्तुतिनिनदोपे्नाश्नथणम्‌। न चान्यतमूलप्रिद्धिरति यतो न्यवतिेत । त््मातछयगवस्िताना दृटत्वादानर्ैकेयमे वोपपलतरमिति ! स एष वाकयैकदेशस्येति । भिन्युदेशपतिरिक्तस्य सिद्धन्तामिपरा- येभेक्टेशत्व न तु पूप, मिन्नवाक््यप्वाम्युपममत्‌ । जथ वा वाक्याना मध्य एक देशाक्ेप कातिपयानःमित्वभे । तन यानि तावत्केवटविभियुक्तमि तेषु भैवऽऽशङ्का । यन्यिप्ि रदादिमन्ति भागर्थनदिम्यो विधिप्मर्णानि तै पयुज्या्थान्तरे सतुतिप्तुतयप्त- अन्धे वतन्ते तेपामथेवादुमावे मामेव हीयते न तु द्रिधित्येन पुरुपार्थताऽपे । यामि मु वर्तमानावेशयुक्तानि स्तुतिनिसेक्षविध्यसमथने यथा ¢ यस्य खादिरः छवो माति स च्छन्दसामेव रसेनावचति? इष्येवमादीनि ता्ेक्देशद्वरेण समस्ता-या- क्षिप्यन्ते ॥ १ ॥ वादूमनप्तोियमानमक्िमान वा स्तेयानृतवदनधुस्यमान भम स्विऽपि वा न प्रामाण्य मातिषयते । अय त्वभ्याहारादिभिरेव कट््येत वाद्मनप्यो सरवशररेषु चेश रति प्राणान्यादितरमूतग्दियैरपि तचचरितिनुवरपितन्यमिति । ततत शालविरेध । तपर तेश्स्यात्‌ । विहितपरतिपिद्धत्वात्योडदयादिवद्टिकल्प इति । शतर्ु करपनीयन्एतिन येपम्यमाह्‌ । ननु चात्यन्तदुरलोऽपि विधिसटधीन(त्मरभेन प्रपिपेषेन तुदत भव~ तीति भपरतिपेध श्रदेशेऽनारम्य विधौनि च) इष्यत वक्षयते । सत्यम्‌ । यस्य शाक्चमन्तरेणा पाहि ततरैतदेवम्‌ } यत्पुनरथैशराह निपिष्यते तेतर परिध्यनभ्यनत्दैव ठठ्धात्मान तियेधा बलीयाप्तो मवनवीति कैव वक्ष्यतेऽैवाप्षवदिति चेदिति । प्तोयानृतवादयोश्च विनैव शावेण परवृत्तयोविंधिनियकषोऽवस्वित प्रतिध इते वरुप्य दिधि बाधते | १(अग० १० परा ८अ्‌* १) १०८ सवन्ववार्तिकद्रावरमाप्यस्मेते-- [अ० ११०२अ०१} भूनाठुवादात्‌ 1 पिपरिमाणामा्दैभिरापे करस्प्मने स्वयं पएषोनं प यमैव्यभित्यापहति । तचाथदय स्तेयानुनददपतिपेगमव्राधमतिनानु्- हम्‌ । न च चिकस्पः, वैषम्याद्‌ । एकः बया विधिरकः मत्यः । 13111, अम दष्टविरोपः । “ताद्‌ धूम ॒पवर्मदिवा दसपरे नाचि;। वस्मे द्ये न धूम इति । * अ्मरदधोकाटृकस्पामिा- दित्य गतो, क },उमुमपि. ~> द्मिद्धपनये। तस्ताननपाऽवृषारणों सथ्य पि जपो दषावितेषः। न चैतद्‌ विद्नो षं व्राह्मणा वा सरोऽतरोह्लणा वा इति । तम्मादानर्भु्रयमू्‌ 1 अनः पर घछर्थिं नैकाऽऽमर्थक्यै प्रतिपादयति । रादिव भूमार्थिपोरपि दर्शनात्‌ ^ चूप्र एवारथिरेवेति ” चैनटूदयमप्रि प्रदमसषिसेषाद्व- धारणं न संभवति । अय वा यदृनेन भतिषाद्यते दिवाऽ्निरादित्यमनुपरनिश्षति रान्ावा- दवियमिति तद्वारणे नोपपशते । ूवोकस्य हेतोरसिद्धत्वात्‌ । नतशाश्िपू्ेग्रनेकं शिं व्यवम्बिनञयोतिष्प्रतिषादनाय स्तुनिरप्थपत्यत्वान्नावकल्पत इत्येषा वाऽनवघारणा । अय वा भूर्ो ऽोतिरिति प्रातरयं मन्नोऽभिर््यैतिरित्येष साय्नित्येषा मन्धयोरवधा- रणा म पतिष्यति} जपवा पमम्तो चे. प्रमाणमित्येपाऽचषारणा न सरि्यती- स्यनिप्रायः । दान्रविरेषो दविसेषदवयं पनः राखद्छतिरोष इतति यन्‌, सदन्यायपनि सन्नि कमभदन चोयते तत्परिहरमू ममेदानुरोषेन । न॒ यैत विप्र इध्य्थवरणदतेपोऽमिमतः । स॒ चायं कियातसुनन्व्यनमिषानातद्विषयवेना- माणम्‌ । न हि ब्ाह्णल्वन्ञानपेटविपर्वया. केनमिदंरेन कमेश्युपयुज्यन्ते । न ष प्रत्यक्षिरद्धा स्तुति. सेमवति । न च म्वतन्वनाह्यणत्वान्तानप्रतिषादुनेन प्रामाण्यम्‌ । कं पुन्यं दृ्टत्रिोषो यदा समानाकररेषु पिण्डेषु व्राह्णत्वादितिमागः शाद्तेणव त्ये | नायं शाललम्ियो दोकमतिद्धलादूवु्तसवादिवन्‌ । कं पुनरिदं टोकस्य र्नद्धम्‌ । परस्येणेति नूम. । कम्मासुनमातापितृमन्धानमिततायजःतनिररेषु मव- प्यषयवराम्यानं न प्रतिपन्ने । दाच यमावात्‌। या ृक्त्व रागमिषानन्युतपततः। वैन्य पृक्ते प्रागमिषायक्रयापागज्त्यन्तरल्यवच्छितरे स्व यक्तिप्वनुगतं दरावादिमदषेण दृदयते | न तु ब्रा्मणत्वम्‌ । अपि च य्युत्पननशच्टोऽपिं निमिततान्तरादने नैव प्रति पदयते | न चोप्वालात्ययनादि निषिनम्‌ | वर्ग्रयमाचारणत्वात्‌ । अयाष नाद्यपि मिन्नानारसपरियदरदयमातियोगित्वातसंटिग्पम्‌ । सै च दुदु संमान्यमानः मेपिर्त्रा* ९ (“-->१) {मर {पार१्म०१] मीमारादर्ने । १०९ ४ ~~" ~ ^ ० ^ 4 अकियायस्वादलधिकप्‌ । अधराय ततरेतज्तायते, कि तरा वा्मण पृरतात्रा्मणा वरेति? ्रत्यक्षतिरद्धपपमाणष्‌ । सप्र; परान्न त्वादनिभ्ितम्‌ | यप्त्वधिचारिततिद्धमेव भविष्यत प्त शुकिकामपि रनतं॑पन्यमानः कीणीयात्‌ । तरप दोपः । कचिद्धि काचिल्लातिपररण इतिकर्तव्यता मवततीति वार्णेतमे- तत्‌ 1 तेन यथेगाऽऽेेन्धिमनिकपिण्टानुप्यतिशब्दस्मरणन्यन्तिमहस्वसेनिकपौकारविदो- परादयोऽन्यनातिमहणे कारणे तव्नोत्पादकनातिम्मरणम्‌ । जयं चोतावोतवादक्रपतवपो मातुरेव प्रत्य्ोऽत्येषां च्नुमानापोपदेशायव्त्तः कारणे भवति } न चाव्दं प्रत्ता. वगतमेव परत्यञनिमिततै मवति चद्षुरादेनकगत््यापि निमितततदूर्शनात्‌ । आन्तरि. क्मृतनिज्मवहितमपि वेन्दियसन्धानुततारि पर्यक्षमिव्यितत्ताकरिमू । न च यत्सदा सर्मह्म परत्यं त भवृति ठनि पुणतोऽरि पदता त प्त्यकषीत्येवयुष्युक्तमेवद । श्प राघातत दुतौनोऽयं प्ेजन्ध इति स्वयमेव बयत | न च ताबनपराजेण प्रत्युत दीयते { म हि यद्विरिृ्नम्य मृद्यते तद्वक्षमु { न च स्रीणां कचिदवयभिचारदरोनात्स- यैव कट्पा युक्ता । द्ोकनिरुद्पुमानासमनात्‌ | विष्टे हि भयलेन महाकुटौनाः प्ििकषरत्यात्मानप्नैव दहना राजामिर्वाहैच्र स्वगिपितामहाक्षि्म्प्यापरतिर- पारं समूददेषयाति परवतिवानि । तया च प्रतिङुलं गुणदेपक्छरणात्दधुख्माः पतति- निवृततमो ददतत 1 न न मन्पिरेकङतेन वरगकऽप्रमेच जाप्रो । दषम- त हपराविनीनामपि स्वमतनिमित्तः प्रप्तवः । तदपराधनिमित्त्तु ताप्राहामफद्रोभ- मोमो मवेत्तततपत्यानां यरण॑सेकरः ! न ल नियोगतो वणान्तैतव सद प्रमादः | सरवोनि चोत्पादितस्य पैव ॒वर्णानतरत्वापाततिः 1 सकस्नाताम(मपि च पूमरतकर्पापक- म्या सषठमे पश्चमे वाऽन्यतपवणपत्तिः स्मयते | तग्र सवेतावन्पा्परागमिकं भव्येत- स्यम्‌ ! न दवं पुलपेमत्तनियमो दक्रिकममाणगम्वः । तस्मात्सत्यपि पारुष्ये यपा केवनिक्निितेन द्ीपृस्कोकि्दिविमागत्तानं तयेव द्ीनस्मरणपारम्प्पानुग्रीतपत्य- काण्यानि नासशत्वादीनीति मवस्यज्ञानवचनस्य पत्यक्षविरोषः । येपामध्याचारनि- पित्ता ब्राहमणलादयुस्तेपाम्‌पि इष्टवितोधस्तवदस्त्येव न उवाचारनिमिततवरण्िभरगे परणं रिनित्‌ 1 षिद्धाना हि नासणादीनृमाचारा रिथीयन्ते; ततरेतरेतराश्चयता मेत्‌ । तराहमणाटीनामाचारस्तद्रोन बरादमणादय इति । सन एव इमाचार्काठे माणः पुतरशुपराचारकोरे शृ इत्मनव्ितत्वम्‌ । तपेकेनेव श्रपरनेन प्रषीदानुहादि कुता युगपद्रा्णत्वानास्मणत्वरकिोषः । एताभिरुपपश्निपिसत्वयं प्रतिप 1 न तेपभादीनां 1 प्ुस्रमदः ८ गा नत) 4 2 4 ^ वराय 1 का 1दे तद्वद, यच्पुपि्टीकेऽस्वि वा नं वेति। याद्‌ मश्नोऽ- यम्‌, अक्रियायेलादनयैकः। अथानवक्ट्निः, ्ाच्ेन विरोधः । जतः शस्यक्षविरुद्धमममाणम्‌ ॥ २ ॥ # ^+ "~ ~ तथा फखाङावात्‌ ॥ ३ ॥ ब गर्मनिरा्रत्राह्यणं भछृत्योच्यते, श्लो तेऽस्य मुखं य एवं वेदेति 1 यदि भूताुवगदः, अनधकः। अथाभ्ययनफलातुवाद्‌ः) ततोऽसद वाद्‌ | कालान्तरे फटं भविष्यतीति चेदु । न हात्र प्रमाणमस्ति । विधिः 2स्यादिति चेत्‌ । नैप रिधिपरः 1 दरन्यसंस्कारकमैस्विति चिन्तयिष्य त्येतदुपरिष्टव्‌, रि फट्वरिधिरुताथवादं इति । इद तु 1४ भूतानुबा- द्‌ः क्रियार्थो वेति । तेन न फलविधित्वान्निराकृतस्येहानधकोऽयवा दविवार्‌ इते । आऽस्य भ्रनायों वाजी जायतते य एवे वेदेति प तः दारणम्‌ ॥ ९ ॥ <¢. ~ 0 प, अन्युनिधक्यात्‌ ॥ ॥ पूणीहुत्या सर्वान्‌ कामानवाभोगि, पश्ुबन्वयाजी सर्वा्धकानमि सदाय बाह्यम्‌ । न तज्ननितः संम्कारः ¦ न ॒तदमिन्यद्ग्या जातिः 1 कि तर्हि मातापितूनातिज्ञानाभिव्यद्ग्या प्रत्य्प्तमविगम्या ! तस्मा्पुगव न्यायेन वर्णविभाे व्यवस्थिते माततेन शद्रीमवतीत्येवमादीनि कर्मनिनदावचनान्यय वा वणेत्रयकर्महानिि- तिपाद्नापौनीति वक्तम्यम्‌। पू्ैवचातरापि कखठत्वाप्तयक्षस्य करस्येनाज्ञानविषिना पतह किक्श्मो मे भवात्‌ | अपे च तननुष्टानात्मकत्वाद्धवेद्‌पि नत्वत्र वस्ुरूपाणतैवा स्ेनावरिकरप्यत्वा्‌ । को हि त्वेति पृद्वदरेवाततानसंसयविपर्ययाणामनौपयिकत्वादा- नपेक्यम्‌, | निशचित्वेदुधामाप्यैखय दवियवदधैि्ञायमानत्वास्वामिऽप्यायपेकयम्‌ । विक छलामावश्ानन्तरोक्तवत्‌ ॥ २ ॥ यदि तावद्वत्रिरावतराहमणवेदानुमन््णज्ञानकाठे विद्यमानयोरे्व॒मुखरोमावानि- भन्मनोः स्तनं न पद प्रपि प्रमाणम्‌ । अय त्ववि्मानयोम्ततः सवरिऽपि । त मानप्देशाच् प्रल्यकषातुपटन्धिविरोधः, कमनुष्ठानयोग्यपरपकरणादियापंस्कारष्य दीति तीयेलानादिव्निराकाह््वात्फटविधपित्वं निरसिष्यते ! पौनस्दत्यात्तयत्र न विवार पिनत्यमत आह तेन फट्विधित्वािराङृनम्येहाऽऽनर्क्यार्भवादत्वविचार्‌ इति । म्ब्य सृता चामत्यन्य नाम्तीति व्य्म्यत्तमेव 1 ३ ॥ अनन्तरेणैव पूर्णहत्याटिफटवननानि व्याख्यातानि विधित्वाभ्युयत्यवादेन त॒ दोपः १त* 8० ( ७---)* २ (तार व्रा २०--१६-\) अ दपा०१९५० १] भौमां सादने 1 ` १९ ~ व ध ४ ॥ पथि नजर पथा मध्वथिनः परमते न गच्छेुस्ता- दं टि तद्‌ । आपि चाऽहुः 1 अर्के चेन्मधु चिन्देत किमयै पते बनेद्‌ । अक्नागिप्रतिपेधाच ॥ ५॥ (^ „ (० > „ (ण 2 ५ न पूथिव्यामने्न्यो नन्दसि न दि्रीत्यपरतिपेधमागिनयुर्य पति- ¢ देणन्ति। वि्ायत पैन दि चिन चीयत इति । थिवी.“ चयनमरतियेधायै च यद्राकय मवेचयनमतिभाः येपरनु तत अयामाणम्‌ । भप विरोधो भवति ] कये तलमाणं चदियन्तरमाधटयत्‌ स्वयं 2. क न ० न्तरममिषीयते । पृणोहुतेरमिष्कारत्वा्शुवन्त्य च उयोतिष्ठमोपकारकत्वाद्श्वमे- ध्ञानस्य च -सैक्काएतवान तावकदिित्वावपतरः 1 यदि पुनरिष्यते ततोऽन्यानयै- वयम्‌ । समानरटान्यपि कमगि यानि प्रस्परानपेकषागि कियन्ते तेषां ययारुच्यतुधा. नालम्यान्ैकयवत्वम्‌ । पूरो दति्न्ययोलतोरिकमीनपिकरपत । यम चा नियम्धतेतयनेन न्ययेनावा फठे नो्तसकर्मान्ठानप्योननमस्तीति तद्धि्यान- द्यम्‌ 1 तया च दष्टन्तोऽपि तेनैव पया मध्वयिन इति यत्रान्यः पन्या, परत्प्य तन च्छि न इ तेनैव गच्छन्ति । तस्माद्यया गलानां विधीनामनुप्रहाय वर्‌ दद्प्या- भमिवानपकत्यम्‌ । न च फटविरोपायिनः प्राणि करमाण्यकरेपश्रवणात्‌ । न रि पमा. नाया शरुताकात्यसञः पन्‌. फ़टविरेपः कर्मविरेषेम्यः शक्यः वत्छयि्ठम्‌ ¡ न च प्तृति रसल्मत्वादिति स्थितमेव ॥ ४ ॥ प्रीण्यपि ्रभियादिवचनान्यमतिपेवमागिनम ्रतिपेषन्ि । अन्तरिति दिवि घ तावद्‌. प्राह्वासपतियिषविवपयत्वम्‌ । अनश्च पुदपिनत्यामावान पदासतः | अनन्तरिते छ्ादिषि च पयित निस्य चयं प्रामिति तद्विधिः । अथापि नित्यानुवादस्तयाऽप्यक्रिया- त्वमेव | गुपिवीचयनपरतिपयदतो तु चथनविव्यतरावेनासक्थो । बि च विव्या- न्क्यम्‌ 1 विद्त्ेऽपि पे चावः 1 कामहियोगा्तिरस्येव पाकिकतम्‌ | दुमेखश्च ्रतिपेषः } एमिकीपरत्वे स्ति नयने वम्यलान्‌ । पएतद्ेवाम्य स्वयमादु त्वम्‌ विष्य __------------- + (हैन ई ५०") ॥ तन्धवातिकद्यावरमीप्यसमेतै 1 यनन }, (न 0 4 प) ए चाऽ स्याच्‌ । न चेतन्यं रण्यं निधाय चेतन्यमिति ॥ ५ ॥ अनित्यसंयोगात्‌ ॥ ६ ॥ अनित्यसंयोगधं बेदूमभाण्य सतिं । परं तं शरतिसामान्पमाचमिति परितः, इदानीं वेवेकदेदानोपाकषि्ठनो ुनस्पोद्धलक उरिति, ~ ` (9 7 जण) ~ वृवरः मविादंणिरकामयतेति ।॥ ६ ॥ पिधिनौ सैकधाकषव्ात्ततुत्यथेन विधीनां दुः ॥७॥ [सि] इदं समाम्नायते वायव्यं ग्तमाटममेत पिमः 1 वायु पपि देवता वायुमेव स्वेन मागधर्येनोंधधधति स एनं भूतिं गमयतीति । नन्तसिव हिर्यं निथाय सतनयमि्सामिरत्नं चित एतचे।ऽअदुखेयेत्‌ 1 प्ररोचनाुद्िषव नैषोत्पयति ॥ ९ ॥ सुवदरल्यलेष्वन्यपरत्ाूमवस्वर्पपतिपएदनादित्यहय।ः । पए च सैमसत- वेदपराभिण्ये सतिं कर्थविदन्ययौ नीयेत | यदा तु यैवे प्रमाणानां मध्ये शब्वन्त- धाएि च वेदः प्रमणं तयैव वेदेऽपि विधिमात्रं युक्तया कल्प्यते तदेतवदेशकदनि- ्वर्युकदेसाशरामाण्यं ययश्चुताग्रहणादापतनं कं निवार्यते | तन्म॑त्वमादानिमेनकापै- मम्ययनमावदिव फर कव्यम्‌ | जय वा यंथैतान्युपै्ाफटानि तया तद्विषयं पर्यतः मि ्रतिपततम्यम्‌,। जय कस्मन्मन््व्चयापरकरणं प्रयोगकछि नं ्धुज्यति । शरयेगि6- पतामय्यीमावात्‌ ! न॒हि मन््राणा पाठमात्रेण विनयोग क तहिं तत्समरय्यान्‌ | ने चात्र तदृन्ति । जय वा यया तेषा पूवप कार्यन्तरामावादरूषमात्ं ्रहीध्यते ताए ध्राप्यपतु । यतु मूयकारेणानित्यत्वमुत्तं तत्परामाण्यपिस्या नाप्रयोज्यतया ॥ ६ ॥ पवैपसोदाह्तेपेव वावयेषु मिद्धानेऽभिातव्ये दमये वायतयवरकयमुपन्यसयौ | वैचिदाहु, । समनम्यायत्वादिदमि तत्र तान्यपि चेहोदाहनानि दर्टन्ानीति [ य॑ प्येवं तयाऽप्यपदाहरणगमिपरायनतरमाकारूतति । तदभिधीयते । पू्मोदाहेषु ५ सवायौपत्यत्वमप्याशङ्कचते । तत्न क॒ प्रथममेव तल्तिपादनकेरामद्गीहरय पिति शरत" द्वर्भततयत्वान स्तुतिद्धरेकवाक्यमविन धर्मभणरोपत्वमानपतिपततितकर्ययै वाय" स्पवाक्योपन्पातः । तत्न माप्यकारा. प्रतिदधेमकवाकयदेन स्ुल्पेपयोगं बवन्ति | एतावच्छग्रप्रयपर षम्यम्‌ ] पिमे रूपमद्धो न बटयेववाकयता पृत्पधेतवे वा के- स्योच्यत इति । ठौक्षिकगरकये दु.द्त्वादिति यदुच्येत तामिप { दुक्त ५ यकयारथस्य भ्रमागान्तरगन्वत्वादुन्यथाओपि कल्यनम्‌ | इह त्वत्यन्तातीन्दियत्वाययः- रुतीपदप्यन्ययत्वे वौसमेयवमापयेत । लोकेऽपि च यानि परमागान्तरानव्गतमीनि १ (तै सू ०-३-१० १) २ (तैन संन =-+-१)) [िर्शषर्रजन्] - मौमांसादू्व॑स । १५ आछठपत्यवमप्रेण श्रोतृणां थमाणानै मदन्ति तेपा तैवन्पयात्कट्पनं रम्यते । त केच््रदन्ति । £ वुद्ये च सरंभरदायिकम्‌ "' इति यद्द्यति तेन स्मरतो वेदः पुस्ार्थं इति साध्यते । न द्यात्मानुपकारि्णं सन्तेनं बुद्िपुर्वकरारिणः पुरषाः परयत्नेन धारयेयुः! यद्यपि भ केयांविदुञानं मवेत्तयाऽप्यस्मत्पूर्ीततिकन्ताऽनेकपरीक्षवम्रमाटकसपना निप््र- माणिका । तस्माद्यया वया पृरपाधैता मवति तथा तया भद्कंतवाऽपि दपं व्याट्यायते इति । न व्वेतधुक्तमिव । कुवः, पुर्पाधीनम्रामाण्यपरङ्गात्‌ | यदि दत्तयनुषरत्तेऽप्य्ऽ- स्मदादिमिरेतं कल्प्यते । यस्माद प्रत्नेन घारयामस्तप्मादष्य पूर्पारथतेति । तमा पत्यालवेषटितवशचेन प्रामाण्यमम्युपगतं म्यात्‌ { अथ पुरुपान्तरघारृणमुच्येत ! एवमपि तदंशेन रेरप्यवमन्यव्ेनेदयनादितवेऽपि सत्यन्धपरम्परान्यायिन सर्वेषा पत्ययान्न कवि~ सप्ामाण्याबस्यानभ्‌ । सर्वत्र दयेदमयं पुर्यो वेदेति मरत्ययो तरैवमयमर्थे इति । तेन यदि तेषु तेष्वध्यतुु नूनं पुरुपा वेदं मन्यन्त रत्यभिप्रायोऽनुमीयते | तथाऽपि निभ , स्वात्न्मापरेणा्गिद्धेः ¡ अते येद एव पृर्पार्थतया सकटमारमाने न भरतिषाद्यति ताषृद्पमाणम्‌ } तदुच्यते । सकरस्य तादद्ेदस्य स्वाध्यायोऽमयेतःय इत्याययनमावना विधीयते ! तत्र किं मावयेदित्यपेायाम्ययनमित्यागरतमपि पुरुपमवत्ैनाशक्तियुक्तेन विथायकेनाुरपा्याघ्यायां मावनायां अतरतेना्क्तपके्दशश्निराक्रियते 1 ततत- श्वाध्ययनेनेत्यवियेबात्सनिरेश्च करणांशे निकिदिते । तेन फिमित्यवेक्षते यच्छक्यत इप्युपनन्वादज्तस्महणमित्यापतति ! तेस्याप्यपुरुपायंत्वाततेन शमिति पदवषारणमित्यु- प्रतिष्ठे तेनापि पदार्मत्तानं तेन वाक्यत्तानं तेन सानुष्ठानमनु्ठनिन स्वगोदिफट्रा- दिसत्यितावति प्रि लिगाकाद्क्षी मवति । एवे सवैकिधीना पाक्‌ पुरपा्थलामादपर्ेवस- नम्‌ † न च सदकिव पिपिदशेनातमव्गयेव फटे करप्यते । योग्यतया हि यम्य यन्ना नन्तरमाविनि प्यापारो द्ष्यते तदेव तस्य कार्थमित्यदधार्यते | तन यदि तावत्त्नु- सरगीव निग्यत्यप्यष्वनि कमाये तते! नान्तरा कट्पनमर्हति । पारम्पथप्योजनेनपि ्तविष्युपपच्याऽन्ययातुपपत्िरक्षणायापच्यनुत्पादात्‌ | यते त्वनन्तरं दृ कायन ख्ये पुरपायौ नवि पार्प्येण तमाप्नोति यया दोमम्याऽऽद्वनीयपाषठभप्मपताद्धवे। ना तप्र तदतिक्रमेण साक्तत्वर्मण एवादछकल्पन। { सर्वर चतटसयितव्यम्‌ । यत्र तु हत्‌ फटाकाद्क्षाण तदनात्मकत्ायपदन्पराया सत्यामान्तदादकू त्चत्कतव्‌ पृदपाथाय वा चोचे तत्र केव तत्तात पूर्वस्य ठु विेस्वटुपकाराभतया पर्वप्तानम्‌ । यानि तृत्तरविवेः छार्थाणि प्रा्छानि स्ानयप्ताधनमविनानोितत्वाच्न्वरीय सत्वेन काष्ठा दीनाभेव ज्वटनादीति पूरवव्रिहितकमस्वन्यापारमान्ननया ` म॒न्तन्यानि । चन ठु पारम्पर्य. नन्ये न क्िषेदन्तरा विधीयते तत्र एवागि स्कयापारीर्तय शनिषेयप्यै स्वयं फट. ५५ ११४ सरन्यघातिस्काचरभाप्यसमेते - ({अ०१पा०२अ०१) साधना } तव यानि तावत्क्खक्रस्यित्यमाणप्त्यार्यसादनवियिवाक्यानि तानि तत्परि पाटने यावत्म्वा-यायाययनविधिना नीयन्ते परतम्तु फट ज्ञातमेवेति न तद्रवमा प्यन्ते | यानि च॒ तसप्ररे पठ्यन्ते तान्यपि तयेवाक्षस्रहणाटिनमेण स्वायोवत्रोधन याबदरतानि न सरा्षालतेलद्ध मवन्ति । कुन । कयमित्यर्ोपायपिकषेण कना दृटा दसरािप्वनमनना तद्विहिन कमेमानमेव हि ध्रयोननद्भप्मोपादीयते नान्यत्‌ । अन्‌ ध्रपानवाक्रयतुल्ान्यद्भानि मवन्ति । तद्वाक्यानि तु बाह्यतराण्यध्ययनादिवन्‌ । एव पर्षणाठिविक्याना नीदयादिमम्कारमानरफलवप्तिनाना तण्डुटपिष्पुतेडाश्यकदानादि मिर्यु्हिततर भ्रवानमत्रनव । एवमेवानारम्या्धीतारादुपकारकप्तामवायिकराह्वाक्यानिं योनयिन्न्यानि । तन चवेनावाप्िरेय । यदप्रक्रणम्यत्वादस्षराण्यमप्दत्पघानमधरेव प््-यने यानि त्वावानादिवाङ्ानि तान्यपि फखवत्त्वद्वाहवनीयाद्िमस्छरप्रतिपाद्‌ नावमायीनि दृरम्येनव फेन निराह पियन्त । एतेन उंत्वधनभातिपादनद्वारेणोप निषदा नरकादुदुथ व्याल्यातम्‌ | मन्यनामधेययोम्तु म्वाभिकारे योजना वक्ष्यते । तेन स्वपा मावनानन्गेनिस्पपना । यच्चभवादाना मादनादाघ्रयानन्त्‌ पानित्वाटग्रहणमिति । तनामिप्रीयते | पतत्यमतिस्चि न गृद्ये | नम्ति लन्त्मनि | क्यम्‌ । इह हि श्विदि युतेषु वाक्येषु दवे माके गम्येते । श्दरासमिका चा्थालिङा च! तनार्थालिऊया्य बादर नि्यने शब्दापमक्या तु अहीत्यन्ते । प्ता दिव श्रकीति । स्वाघ्यायाध्ययन, िषिनेनरे सवै विधायक स्वाध्यायपदेोपरत्तश्चाऽऽप्मा नियुज्यते मावयेटिति। त दिग टीना प्रयोनकरतृतव पुस्प प्रयोज्यम्नेन किमित्येस्ाया पुरपप्वरतेनमिति स्तनयो | अथ तु योम्यतयव टिराटिविपया त्रियोच्यने प्रवर्येदिति तते किमित्येक्ते ए मित्येव स्ष्यते । यद्यपि चचेननत्वादिर दिपवेवविष प्रयोनरत्व न समरति तयाऽपि पस्पम्य ्रयोञयम्य प्रयोनकत्वानुपपत्तमतदरनमैतन्यद्वरिण पिभायकाना प्रयो नक्ता | दि मैव न कटस्येत षा तरिषायक्तव यपदेशो मेन्‌ । अय पेनेतयेिते पूर्मन्याचमबर मेतेण त्रिमिमिज्ञानिनेति पम शरो । कयमिनि प्रारम्त्यत्तानादमृहीतेमेति । कुन एतत्‌ । पद्धिपरारिणो हि पुम्पा यावल््राम्तोऽयमिनि नाकमुः यन्त॒ तावन प्रतते । तत्र परिपिविभसिूवमीलति ता परादाम्त्यततानमुततपनाति । तच पुरयापोप्मङे फरो पन्य स्भवनुष्टान मवनीति प्रसिद्धत्वान वेदाट्त्पद्यमानमदेद्यते । प्वाधनेतिकनं यतेषाम्त्‌ रतसप्रयनियागाच्दाख्छमव प्रद्राम्व्यव्रतिपादनाया35काट्‌कषयने | तप्पून कन त्रियन0 पायनिसाया यति षा फल्फदेन नित्येन प्रशम्नोऽय मूनिर्टत्वान्‌ । अथं वा विप नब मलोपाराद्धापितिमूररविदिनिव्शाटिति। जयया विशिष्ट थन्वनेतिकनव्यतायुन ताव 1 नतर कन्यया नामयनयवनेोमगान््नरनयग्राप्युप्योमो मृ गुज्पै 1 (1 (सनपपान्प्मण्प्य्‌ मीमासाद्रने । ११५ विध्युत्सकाद चेयमा्ू्ञा पूर्व च फटपदृदिनिवश्षः ! तस्ादपि न तनिक | रक्षणा मैतेयः करयते । न च शौताततमे स्ता युक्ता } युमपोभयतृत्तिवितेधत्पा. श्सत्यपरतये फददौनि न स्युः 1 न घयन्यशञाल्े ््युपायमात्वेनोपात्तनामिकाम्तेन यारमार्थकत्वातिति वक्ष्यते । अते एव चायोद्रम्यमानमन्यपतत्वाच्छन्दानां न प्रास्य प्रयोजनं मवति । न॒हि यद्यत्मतीयते तक्तच्छास्फटमवत्तीयते | यया पूरवो भावती- युक्ते युदयप्यपरो रम्यते तथाऽपि न करेण युज्यते तद्प्रोचना गम्यमानाऽपि न कायान्तरोपयुक्तशाल्रथत्येनावतिष्ठो ! अन्ययानुपप्या चेय तेम्यः करप्येत । सवे्रमाण- प्र्स्तमये च्यथानुपपत्तिपवति | प्रमाणामावश्च यः सवैपरकारं प्रयतमानस्यस् प्रमाणम्‌। तदि केनचिदुपदेशेन बाऽतिदशेन वा न रप्स्याणे ततो दरविहोमन्यायेन विध्यद. शस्येव दे शक्ती क्यायिप्यामः | अथ ठु केनचिदृुरस्येनापि सेत्स्यति 6तस्तदनुप्ार- स्तावत्वय इत्येव साकाक्ठो विधिरास्ते ! तथा वायुर केपेष्ठा देचतेत्येवमा्पि ता ध्पायाध्ययनदिचिन पुरपा्मतयोपनीतं यच्छकयते त्वुं दितयुपवन्धा्च सहन तेना वध्यमानमपुल्पायैतेन च पूवैवदक्षरादिप्वपयेवस्यदुतान्वाल्यानवक्यायै यावदरूतष् । तत्रापि ठु साकाद्लमेतरेति यस्तेन रष्यमाणः साधनानुपसप्योत्पतिद्ारेण हिभदेव- काप्य कमे किव एं दास्यतीति प्राशसतयल्पोऽयः सोऽनन्तरमवृत्तकषयुरेशाक- दूक्षितत्वासयुर्पा् द्वारतां शक्त्रेति प्रतिपन्तभिति परिगृह्यते । सोऽयं न्ा्रषरथवत्ं- परयोः । एतं च न मरेचनाऽन्यक्कता कमाद्म्‌ । न चा्ेवाद्पदैः मयोजनान्तः साध्‌- मीयमित्यान्नानपामथ्यौदुमयेनियमः । एतेन प्रतिपेवारेकषितदवेवतिद्धयय निन्वापद्यति- म्मौस्पाता । तापि हि न द्वेषाद्ते चिद्वानिवर्चते | देषश्वापरदास्तपरत्ययाधीनोत्सतिः । म चापरदासतन्तानं वकारादिमिः पैः भरशस्ता्ररस्तानमिधानेन निपेभतत्फरेतिकर्न्यता- मातपर्वतितः शक्यमवटन्वितुमित्यनन्यप्रयोनननिन्दावाक्यशम्यमेव भवति } अत्कन- या्रयत्वतिद्धिः । निलयं च विचिप्रतिरेषयोः करमेण वक्यसेषाः स्लुतिनिन्दधन्भैयहेतवो भवन्ति ] न हि ्तुतिनिम्दे नाम व्यषल्थिते निन्दाह्साषु स्तुतिषु स्वुतिरूपास्वमि च बिन्दासु विपधेयवशैनात्‌ । यथा वक्ष्यति नहि निन्दा निन्द निनि प्रवति जरि ठु विपे स्तोतुनिति { तया वेयन्वकवाक्येषु यदभियारयेतद्ुद्रायाऽऽस्वे पशरनिद्‌- ध्यात्‌) इति स्दुतमप्यमिधारणे नाऽऽश्रयिप्यते निन्दितिमपि चान्ते विविदर्ेनादमिष।रण- मेव प्रशप्तौ मविप्यति } संदिण्वस्तातिनिन्दानामपि च प्रकरमादेव नेयो यथा पषयति न वयै निम्दिताननिम्दितिन्वेाऽपुरानिद्यः | कदाविद्धि यप्मादपुरानप्येपा वरीक्तयाऽऽ- नयति क्रिया त्मालून प्रशस्तेति स्विः स्यात । अव या विततकाघुसममननिमित्- स्वदृोयनेति निन्दा । सत्न्ति पतामविषानात्सपरसायैयूवां निन्देत मंस्यते । सर्व ११९ सतन्त्र्मतिकयावरमाप्यसमेते-- [अ० १प०२अ०१] = = यायु क्षेपिष्ठ देवदतेत्यदे यद्यपि त्रिया नाऽवरस्यते क्रियासंबद्धं बा किचिद्‌ 1 तयाऽपि विभ्युदेशेनफवाक्यत्वासमाणम्‌ । भूतिफाम इत्यै च विवितपद स्तौति निन्दति चेतराणि चेक्वाक्यतया ताद्य प्रतिपद्यन्ते } यप्तप्रि तादृश पद्‌ न म्यात्तनापि रक्षणा ्तितटक्षणा वाऽन्ययाुपपत्तराथयणीया । विपिपर तिपेषयो शच स्तुतिनिन्दाम्यामविनामावाटन्यतरदकनेनतर्दतुमाय वाक्यं पूरयितब्यम्‌ एव मार्तादिवाक्यानि य्पास्ेयानि । तेपाभुमि हि श्नावयेच्चलुरो वरणामित्येवमादिषिव्य- चुरण पुर्पित्वनयेपणारकषराद व्यतिक्रम्य भरमोषैकाममेक्षापमौनयेदु खपततारत ध्यपायनप्रतिपत्तिरषादानपरित्यागाह्वमूता एम्‌ । तत्रापि तु दनरानमोक्तधमादिषु वेनित्साक्षाद्धिवयः केचित्पुन परद्तिपुररल्पस्सेणार्थवादा । सर्वोगार्यानेषु च तापय सनि श्रावयेति पिधेरानयेक्यात्व यचिदरम्यमानस्तुतिनिन्दाप्रिमरह । तत्परत्वाच्च ना्दीषोषास्यानेषु तच्वामिनिवेश काये | केवप्रस्यानाम्यासेन हि वाद्मीविदवायनप्रमृति मिम्तयेव स्ववाक्यानि प्रणीतानि ।प्रतिपायाना च विचिननुद्धितवायुक्तमेवेतत्‌ । इह पेचिद्ि- पिपा प्रत्तिपयन्ते } अपे प्रापकदेनापरेऽच्येनापैवदिनापरे महता । सर्वेषा च चित्त रीत यमिप्यवधारम्म 1] तन ठु केनिदधििप्रतियिधा श्तिमृटा वैचिवपषुखािष लेफमूलयम्तयाऽ्वादाः केचदिकरा एव कनिहा एव वेवित् स्वयमेव का्य- स्यान रविता । प्व च स्तुलर्न प्रमाणम्‌ | ये तु वाक्यदरेषत्व न प्रतिपद्यन्ते तेऽ- पि केनिरम्बयमेव शुयमाणमन्यमादनादिवरणवगरमृतय प्रीतिं जनयन्ति {ये चु युद्ध्ण- कमते सवेष पराणा मीषूणा चोत्ाहकरा पा्थिवानामुपयुज्यन्ते । चख तु नरि विदृदटमुषटम्यो तन मिशिष्टेवतािसतुतद्वाएमद्ट कस्पनीयमिम्येपा दिक्‌ । विष्य नैप पापयत्वादिति । वेचिदाहु । िमा म्तुतिरिति चेय रोचेत नोभ ीयेप्येव म्वृनिनिन्दाम्या प्रयृचिनिरृतिपरतिपाटन द्रिरादिमिश्वामिषानयतस्तुल्याथ तलम्‌ । नच तु्यार्पाना प्पूचय तम ये ताद्दुपेवादरहिता च्ददयपतराहिताधा यवारामेषा यमाविपय व्यवम्पिन निवतकत्व प्रवौकत्वमविरद्धम्‌ । यत्र तु दयनि पानम्ननान्यतरिेण टृनारथ्वादवदयावहेयेऽन्यतरमििन्मूपतमनगरदो युत । त्यनेदेवं पुरख्याधे दृतिव्ठिगिपरन्यय परित्यज्यते । केवगर्तिप्रवोगामावातततनुपरहार्प्ररो षनाट- सपमियित्वाकुगदरेत शरकवने + यया रागादुदुदसाय पृष्टशपनीयेन यनेरातदि नत्वानत्पयतिदरृर्पनुवादक्त्व व्ये ॥ तम्मद्वायत्यशेताटम्म इत्येताकनमाघ्र दिव १ धमेदौना ाप्याना माघनय्निप्िहि विप्र + धमादिचवृटयसापनग्रतिपतिश्यादान गुगक्रा ॥ भपमादिवतुरटयमापनद्रतिएतति परि चागाश्यरृतेत्यय । वमन्तो विभ्युदेथः । तेनेकवाक्यभूतो वायुर क्षेपिष्ठा देरतेत्येवमादिः 1 कयमेकत्राक्यमावः ! पदानां साकाङ्क्षतवाद्धयेः स्तुरेपरकवावयत्षं मति । मृतिकाम आकमेद । फस्पाद्यतो वायुः कषेषिटति ।नायमभि. . संबन्धो विपक्षितो भूतिकामेनाऽध्छव्यन्यमितति । फं तिः आलभेत । ८ यतस्ततो भूतिरिति भिताविपावर्थोबुभयामिषाने वाक्यं पियत । मिमय स्तुति्तिवेवु । कयं रोचेत नोऽुष्ठीयेतेति । नतु माक्‌ स्तुतिवचनादलषटानं मूत्िकामान्तपत्सद्ध स्तुदिवचनयनर्थकमू्‌ । न हि। „. यदा स्तुतिषदापेनिधानं तद्रा पूर्वेणैव विधिः, यदा स्त॒तिपदसंप- न्धो ने तदा भूतिकामस्याऽऽलस्पो विधीयते | यया पटो भवतीति पट ^ उत्पद्यत इत्ययः । निराकारक्तं च पृदद्रयम्‌ । यदा च स्मिन्नेव रक्तं < शृत्यपरं शरूयते तदा रागसंवधो भवतीस्ययंः । मधात च रक्तं भृह्या- कास्ता । एवं यदा म स्तुतिपदानि, विषदव्देनैष सदा प्ररोचना; यद्दा स्तुतिचचन तदू स्तवनन | नन्दय सत्ति कि स्पुतदचनन यास्मि पितम्‌ ¡ प्र एवं च विचयुदेशः फरदििवम्पोत्तपकारं स्तूयत इत्यतद्धूतिकाम इत्ये सपन्तो विध्युदेश हत्यनेन कय्यते । अन्यथा पुनर्टक्हणमनैकमेव श्यत्‌ भूोकतेन दु वियिनेकवाकंयत्वं न सेमवतीत्वतिकरम्य तद्िप्यः पदिगृयते | त्थ चाऽऽह--नायममिसंयन्ध इवि । विधिविधेय्तमम्यनिपेधेन स्तुतितल्यपबन्धै विवि यदत यतस्ततो भुतिरिति । तैव च मूतिनिमित्तस्य योगना । भिन्नाविमाधिरि पूरौ वन्पावेभिथते । किप स्तुतिरिति चेदिति । भ्त्ययशेदुत्तातस्तेनापि. भोयमानस्य किं स्त्ये { अय वा यदनया प्नाध्यते ततत्थर्ेमैव सेतयतीति मनति कत्वा वदनि । जचागै्तूत्सतिऽपि भ्रत्येऽ्वादादेष तद्थावातिुमयततेमे वायवा. दानुपरहं मस्वाऽऽह--फयं रोसेतेति । इतरः श्र्ामिग्रायै विवृणोति । भरगिव सिद्धैः स्तुतिवयनमनर्थफापिति । नहीति यन्पच्डेदः ! सर्वधाबान्तरवाक्यानि महावाक्ये. व््माणं महातै्यास्िकवान्तरतट्या भवन्ति } तन्येव तु यदा केवलानि प्रयुज्यन्ते तदा निरेक्षताद्धवन्ति प्रमाणम्‌ । यथा पत्रे मवतीति। मे च कदाशदरेतावन्मात्रेण समिराकाद्कष्यवषनात्र्वव तेराकारूषयम्‌। योम्यपदान्तरादचारएगेन हि सरमवाक्यानि पथैवस्यन्ति । इतरथा पुनः शुवपदाविरेदेगापि निषएणदशौ मत्रत्यत्रापेकना । सा धातु. प्टञ्भ्या निवर्दते । तया च यप्रोपटप्सयन्ते तेपरैकवाक्यनां गमायिप्यन्ते } अन्यथा छ तेदुारणेऽपरि न स्यात्‌. । तिह महावाक्येन विनाऽदान्तरवक्थि प्रप्र ततस. दवि सरु नेत्वेतद--पदा न स्तुतिपदर्नीति । नन्वेवं परतोति । यन महावा. १६१८ सतन्ववरा्तिरशायरथाप्यसमेते-- [अ०११ा०२अ०१] न्सत्यावेधायकं मा भूतप । तदभवरेशपे पू्रिधिनैव १५५ विपत्‌) हति । सत्यै, विनाऽपि तेन सिव्येन्यरोचनम्‌ । अस्ति ठु तद्‌ वर्प प वि्यमामे योऽरघो वाक्यस्य सोऽवगम्यते स्तुतिः भयोजनं तयाः । नम) ~ तस्िद्रविधमाने विधिना भरोचनमिति । नयु सस्वापि स्तुतिपदेषु पूर्य्य बिषिस्वरूपत्वादिभिरभिपरेतः स्यात्न बिषक्ष्येतत स्तुतिपटसं मन्ध । अएट-स्तुतिषदानि हन्कान्यभवरिष्यन्साकाद्‌ पाणि । मव- न्त्वनर्पानीति चेद्‌ । न मम्यमरनिऽ्येऽविवक्षितार्थानि मवितुपन्ति । "योऽसौ विध्यद, स दकोति निरपेकषाऽयं विधातु, श्रोत्ति च स्तुति पदाना वाक्येषौ मवितुम्‌ । प्रत्यक्षर वाक्यरेपमावरः। अतोऽस्माद्रियः स्तुतियवगच्डामः । नद निरपस्नादपि विधिमवमपरिप्यामः। क्याबान्तरवाक्ययो १८ मिदयदे यथा पटमवनरागमवने, तत्रैव युदमिह त्वनतिरि चाय प्तत॒प्रिमवान्तरवावयनिराङरणमेव महावाक्यस्य युक्त फट्‌ । तरेतदाह- यस्मिन्‌. सत्यविधायृक्मवान्वरवाक्यं भवति मा भूत्तन्पदाधाक्यपिति । सत्यं त्रिनाऽतप तेनेति । यो नाम देद्य वतौ स्यात्प एव पर्युयुज्येत द्युनौपयेन तदि ङक महावक्माश्रवप्तीति । तटमवान पयैनुयोय । परिहारपयग्रामगमनवचच शमातिरेवमात स्याना्योनवि । दृष्ट वैवनातायकेषु गैरवा-वणम्‌ | यया तम वां उमिलेतावेना चि यन्तमाकाशधमृतिमिरभिपदटन्ति मच जाट्य भन्ते तथाऽन दाठिभिरपि सिभ्यन्तमथेवदिम्यो गृहन इति । दक्यो चेटगिह वनुः येधेवनिकोपय रङग मन्ते म्यं तियमाणमम्युदयकारि मवति तथाऽनयेरपि परिषिमिद्धावर्यवाःप तिपरदितविधितिहितमिति } नलु सच्छपि स्तुतिपेप्विति । यत्र॒ टुु्रयमनुषा दाय गुख्पाय नारीयते तर तयाऽपि मवेदन तु पृरमेव पुनर जभ्रित प्रम्तथ तम्मा्मैव पयु संवदे नाऽऽवाशादयन्तदानीमिव अ्युभ्यनते तपन विषौ पति मनतिनाऽऽ 4यित-येति। तोत्तर्ादूसत्वास्तुतिपटान्यनर्थकानि स्युरिति । मवन्तवति चेत्‌ । नोदेन भ्यचेनार्थव्तादषिवलितता युत्ते । द्वयमम्ते हि प्रलकषतिक्ना कयत्वादधैवाननुप्रसे युत्त इति 1 नज सत्सवपीत्यनेन मताभेतवन्ननु निरपेक्षा दित्य यमू । तदुच्यने । त्रा्ैवादपरित्यागायोमिदानीं तुं मवतु नाम म्तुतिप् मन्य, समम्तन्य पृदै्यामि तु स्वर्यातो विविन्तगन्पो न वाथित्तय | अथान्य क चिदरि दा्िग्पष्ियते तन॒प्रतिप्रपदेत्वमावात्म्नाशत्वपरमङ्ग हदि । तटभिषी य । मु पूषरम्य विपिशिनं त्विव दविद्वाधिनव्यन्ययापि बाय ! क्दा भ०कणयूजन[] रीमाखाद्ने। २, मकलमवम्‌ । यं सति कथिद्ितेयः, कितव्वः सुतिपदस॑वन्वे ` सति विध्यर्थो विवत्‌ । पावय हि सेपन्यस्य परिषाये) रौ चेतसं. ; यमप बिदध्यादमूतिकाम आदये, जाटम्भेन चैष सुणो भविष्य" , तीति । मियेत तरदं सति वाक्यम्‌ | अथ यदुक्तं न करिया गम्यते , न तत्सव ा (1 विनाशयः} सुणन्, सुयन्तः क्रियां परेययमाना अुषरतृणादुपकारयल्तं क्रियायाः {4 एवमिमाते सोप्िव पदानि थिर सतुन्ति धिद्षति २ (न 2 ^~ ^ 2 4 0 ८ विदविमूति पववाऽिषवतरि | यत्र॒ त्वथानतरुत्यादि नोपरदधौ ्ाऽऽविरूता शक्तिः कयमारमते । य त्पवादपूतशकयन्तभितयक्तितर अदधा तिसेषीयते ! मोत्सवेनायं पूवो एत वाक्यमेदः प्राश्यते | पसङकाम्ारोवमयैवत्र विषिरिति । मरोचयमाना अलुषठातृणापिति ! भव्य. पना परीयमाणः ” इति रेप्रयानतवं कला भ्वति । भर्ते प्रङत्वन्तरत्वादिति कत्त { ततपि सिक्न्यानपहुवाद्‌ ! अय प्रामान्यशिततया पष्ठवचयते । पवयते विरे दा । दष्यादनु्ाृां क्रियाया इति सैवन्वः केम्यः भ्रोवयमाना इत्यै- षितऽ्यत्तम्य एवेति गम्ये ¦ अय चनुषठतृमापुपकसय्ताति सन्धः । ्रियापा त्रि पश्चमी क्रियातोऽपि हि त श्व पतेचका इति } अथ वा किया्यमिति पष्य कषयः । पवि सतषन्तीति तते कंलिदिति विवय रत्सवन्धिनं वा मंनिदरा किदिति परिया तत्वेनिनं वा तच्र प्वुद्धिरेगेदुपषनं प्रयवोद्धरिणार्पदप्ाप- यम्‌ । इदं ठ व्यष्यानं नातुमन्पने । यदि हि प्रयोता स्यात्ततः कैन सुति- राकादृयेत न दावच्छवदुमावगकिथेमविऽपति | याऽपि कल्मादिवयकषा शर्त एभि विषीतिमरनवयकनयैष तदुप्हरयलाद्‌। शब्दान्तरव्यप्ेशमत्र ठ भिते। साऽपि ष निगुज्यमानस्ैव पुर्पत्व वति न द्वियामत्रशनवथात्‌ । न हि वाफयरतारम्म प्यके र््यताऽकतयतेकेः प ्रसतोऽप्सत इरि वाह्यो । वनेष च धिम षदो नरसतादुः प्रतिपद्यन्ति { न च यात्व्न हे कटयनिततमन्धोऽ- पेक्षा बा बिद । सर्वस्य मादनागामिवात्‌ ) मावना ठु यत्ययोद्रिणापनीका (रिम. पसे 1 तस्मतद्ववशियोचछेदान मूः फटे म यः के त वेतिरवता का. सित्स्यत्‌। रकतेऽपि च धाशश्ये कस्मादित्यनेत्ितत्ा््तोऽकपिसेतावतर, वधते पाप्तत्ारित्यतुच्यमनि कर्वतलुितिव पयत्‌ ! मन्द गा ततरि मोहम. श्तोऽपे करनय पटो सक्तः करनय इतिवत्‌ । अङ्र्ते प्रिागरनगेयमेव स्यात रे च विरु पपरवसतयया्वदेमयः परवश ` ^ ` ` ९ १९० सतन्मरवार्तिकशापरभाप्यसमेते-- [अ०१पा०२म१०१)] ेततकर्यनावततरोऽस्यन्यत सिद्धत्वात्‌ । अनुक्तो हि सत्रथवादादेव तिथि वद्प्येत यध स्थया नोपपयेत | प्रत्यक्प्रन्ययोपपन्नतवान्न"ययाुपपततितयाऽ्यवादोऽपि यदुपार्याना- दिवि पररोचनाया नियोजन स्वा्ततो दर नीयेत । यथोक्तेन त "ययेन प्ररोचनोष्यो गाक्नाम्यमर गच्छतीःयवहयकतेया च प्ररोचना ययन्यत पिष्येततोऽपेवादान्नपिलेत। साऽपि त्वनन्यगतिकप्वातमेवाऽ ऽयति । सर्र च वैदे ऽरऽथीपस्या शब्द्‌ कंरप्येद ततोऽथ दविस्ेन भरोचतनया विधिशब्द्‌- करप्येत नार्थ , तत्कत्पनविाया च यंयटवायवादि क्येषु सोमेन यभेतेव्यसिदुपतिष्ठमाने ना-ययनिकट्पना तथेवाऽऽख्भेति्यनेनान्यानुमानप्र तिबन्प । तुल्थाधयो् वाषविकस्पौ मवतं प्रत्ययाभवाद्यो पुनरत्यन्तमि्ानुपाानुगर हकापैविपयभयेनभेेदात्तमुचय इ्येग्वावयतता । यदि च प्^ययोत्छाति स्यात्त कद प्येपप्रहविकपावगतकियाफरस्वरयपरार्यषवायुच्छेदपर्कन । स्यादेतत्‌ | विथित्वमास" मृविवक्षयिध्वा रेपविवलया कतृत्यादिटाम इति । एतचराक्य यतस्तदयेमप्युपाति प्रत्यय सुमय्योदिधित्व वद्ष्येव । प्रतीतस्य च दभ्येवाचवक्षा विष्यससप्शो कर प्रैकतववदनुवाठपत्व वेन्दियकामहोमवत्‌ । न ताद्िधेरविधित्व नापर रिचित्‌] भाप्यनुवादतस्यामवस्यायाम्राते { न हेव मदति योऽय वायत्येताम्म कर्यं स धरत इति । भवति प्यव कैन ्रशप्ततवादिति } य्टवतानीयवदिति तापि क्त्ववरेन दिथिप्रतिपेधावनोकष्य तरियामानक्षिपाद्‌ विविप्वमाधितोवत्य्ान्तता 1 यदि च विध्यविवकषा स्यात्तत प्र्यापतरेरधात्व्थं एव साध्याश निपतदिति निप्फरव पयात्‌ । तस्ा्सूत्राविनाशेेव वरिधिनैक्वाक्यत्वम्‌ । तया च माप्यक्रार । सिपि मेव भूतिकाम इप्येवमन्तो षिष्युदेश इत्याह ! अन्यथा धात्वर्थं इ्येवाव्यत्‌ | ताश्व करिथामानतया वि युदेशत्व श्यते नतम्‌ । तस्मापमत्ययं एव विष्यविधायिष्वा दिषयुदेश । विधययेन पेकवायत्वासमवतपूनािरेकेणोदेशमणम्‌ । भूतिकाम इत्येषमन्त इति च पटाटि्गलयु्रकार स्तुयसतदधनर्थम्‌ | ननवेव सति व मानापदतेप्वनाकादु्षगाटपेवादा न सभभ्येरन्‌ } एवेनितत्‌ तयाऽपि ठु प्रमागान्तर धाप्तयमवात्वनित्मयोगपचनेन कनिप्पञ्चमरपरिण । अपना शुतवततमाना-यथानुप पर्या करियते िधितवेऽ्वादूसमति । यतापि केवखाभ्वाद्दनदिव पिषिषव कर प्यन्याुपपत्तिमान शरणम्‌ पतन्त्या तु गतो नातिनौर्व युक्तमिति । यपि सले वाव्यमेद्‌ प्न्दद्पाश्रवणाठिति स्त॒ जखमेत अशम्तपवदयेवप्गो पपे परिहितं । पिषीयमानरयव हि स्ठुत्ागाद्तेवयैरप्याटपपल त तरायम्‌ । यदि समवि सन्धाय मिवेन तत मा-यप्ताधनेतिर्मै तास्वपि भियेव । [सण्पषार्दअ०] ` मीमासदरभने । १२१ अहतः ममाणमेवनातीय--कानि, वायुर सषपिष्ठा देवेष ॥ ७ ॥ , तुल्यं च सरमदायिकम्‌ ॥८॥ तस्माननायमंभित्तवन्धो विवलितं सत्यादिमाप्यमेवं नेतव्यम्‌ । न पृकयैव पराङघविधिः पर्वप्तानं॑विवतितेम्‌ । विषित्वद्िद्वरपररेचनकेस्यनायामतिगोरवनिमिताद्ाक्यमे- दू । किमी स्तुतिरिति । पृवणेव प्ररोचनाऽपि तिदधेत्यभिमानात्‌ | कर्थ रोचेतेति ~-विष्यतुमदकयनम्‌ । नमु मागिति--पृवमिप्रायविवरणम्‌ ! न रीति । सतुत्थम तस्य शक्िद्धपममत्याऽऽलीयते न समवन्त्यमपीवयेेक्न तदा मृति कामस्य त्रिधिः स्मप्यत इत्याह--यथां पट ईति । गतार्थम्‌ । विपे शब्देन तदा भरोचतेति शृतं कयिनानात्वं विषिस्त्योः । नन्वेबपेति । अशि वेत्मसेचयितुमपि शक्तिः कस्मद्नपद्ेष्यत इति । सत्यमिति 1 त्मद्धिचमनि ्िज्नाकिमनि योऽमैः स्र मम्यते { कन्वी | स्तुतिः योजनं तयोः ।न तदयेष पूवसयापील्ेः । स्वुतिविष्योपकल्पनाचच विधेरपि स्तुतिपरयोजमध्यपदेः ! न दि निरिस्य स्तुतिरुपपद्यते । अर्यवादायाये स्वमत्या केवोऽपि मौरवमद्गीकरिष्यति † भजु सत्स्वपीति । पूषैवदेव व्याल्येयम्‌ | अतोऽस्माद्धियेरिति ! इदानीं पष्ठी, वास्य- ेपरकरधादित एवास्य स्तुतिमकमच्छमो न स्वत इत्यथैः । नु निरपेकषादरपीपि 1 यदि कविदितिवर्तयताकस्य विधेः भवतैनसकिः कस्माद्न्यद्षेक्षते तेन सत्स्वप्य- रः स्यात्‌ } अाचा्ेतु सोषहापमाह यत्रापतौ केवटः प्रयुज्यमाने नित्त भवतु न कश्िद्ितेथः ¦ इह तु न तत्मवः काद्र; वदान्तरेरक्षिएत्वात्‌ । वक्यं दमेव संनन्यश्य किवायकं तव यदि द्रौ विष्युदेश एव दु्ाततमा प्ति भियेव । विध्युदेभोत्यापितानामेैप हि गुणो भवतीति परेचनां दयति 1 तस्माह्िषितैकवक्य- त्वत्तद्सुमहेभार्वन्तोऽपेवादा इति ॥ ७ ॥ चश्चल्दव्यार्याना्यं परशिोदनोपन्यस्ता । आनर्रपपेवा्तिवतति त्परैव । कतः पवेकतिन न्यायेगस्याकगम्यमानत्वात्‌ | अय॒ वा तकेत्यवच्छिधैवमयीवगमादित्युक्त- १ मायममिततयन्धो विवक्षित दरदयादि, भि्ेतेखन्तमाष्यत्यायमधंः--मुतिकम्‌ च्मैत करमापरो वयुः कषपिेखनेन कः सायेवाद्कस्य विदुदेरस्य विभिल्ुतितषन्धस्गो भिरीधयो द्वः, नाय विशुदेशरमाप्रेण विवा्ितः 1 तु खा्थवादफेनेति । तर्ष्ययं भिपेतेलमेनान्वेति । सछभेतेति मध्ययतीकेन विष्युदेशोपठशधम्‌ । यवष्ततो मूरतितयधवदष्यपलधणम्‌ \ तयाव वि्ेष्यदिषोपणसपभिप्रायिमावपौ वि्युदेदादवादाभ्यां परलिपायमा्मी यवदनं विप्रेन परतिपि. पादि वरं ्रवयक्षपयै चाक्यमेद्‌ इवि ए २ यते वास्यमेयोऽ्नौ विपेः--विपिरबन्िनौऽ- कमद्राकययैपाद्िभेयस्य ्ुतिमवमच्डयम इत्यर्थः * नत्वनेन माष्येण विधिरेव स्तुतिःतिप्रादक्‌ द्य पदयते 1 पुदमरन्धवितेवाप्तेरिति 1 ४ १५२ सतन्ययाादस्वाचरमाप्यसमेतै -- [अ०१पा०२अ०१| अथोन्येत-- प्रा स्तुततिषदेभ्यो निरकादक्नाणि बिधायफानि विधिस्वस्पन्वाद्‌ 1 स्तुतिपदानि तु भमादपाढ इति 1 सन्न । पूवमधौ- वेगात्‌ । तुर्यं च सापरदायिर्म्‌ । संप्रदायः प्रयोजनं येषा धमाणां सवै ते, मिभिपदानामयेबादपदान्‌ च॒ तस्याः ॥ अध्यायनिष्यायते युर्मुखास्मतिपत्तिः। शिष्योपाध्याय च सवेरिमन्नवंनातीयकेऽवि धन्ये तुरयमद्ियन्ते । स्मरण च दृढम्‌ ! अतो न प्रमादरपार इति॥८॥ (~ < =^ ^ +~ अपरात्ता चानपपत्तिः भरयेगि हि विरोषः स्याच्छव्दाथ स्त्वपयोगपरुतस्तस्मादुपपयेत ॥ ९ ॥ आपि च यपाऽवुपपत्तिस्क्ता शासदएटविसोधादित्येवमाय्या सा, सोऽ- (~ ~~ ्रकारपरमशं । पं च तुल्य वेति येनना । पप्रगयानुयहा्थ॒धमेनातम्‌ | तत वन्यभ्मरणात्‌ । म्वगोदयप्तयीगाच्च | न चाम्य प्रयोननवत््निरहितताध्ययनपरसित्यागेना न्यायत प्रमाणमन्ति। सपटायादत्वेऽपि चाविश्षम्याऽऽुकषितत्वात्‌ । तादर््न्परणाचा विन्य । न हन्यत्करुप्यमान स्वा-ययेतिर्ते यतानुगुण मवति } यदि तावत्छम कर्प्येत तेत पु्पा्व्वमेवाऽऽपद्यते | जय पुनं ऊतुषटपिद्धिरेव परित वेदे मवर्तैति 1 एवमपि दृरस्योपकारितेव । तम्मानमग्रदायम्याक्तसहण साधयतो नियमनातमनुप्राह क्म्‌ | नच निप्मयोननम्याकिरेन कर्यं वर ताद्दाम्य विघनमेवोत्यत्न येन क्रशचोऽपि तवित स्थात्‌ । यस्ते स्रयोजनर्गिषिवाक्य्तुस्यमेवाऽऽद्रियन्ते । तेनावश्यं तद्वदेव प्रयो जनवन्तयपीति । नियमस्यरनेश्च वे मृटत्वद्विदक्ृत एवायमार्‌ ! स॒ च प्रयोननवच्वा- दने नोपपद्यत इरि प्रयोजनक््वमपि मामान्येनानुमायाथीद्रा करपनैदैास्वादिति। सामर्यतेऽधेवादाना स्तति्नौम प्रयोननविकनेपो रम्यते । स्परणं च दृद पिप्ये ऽऽह । जय वा देवद प्रन्यम्मरण परिषराटनात्म़ तेनाध्येतपुरुपपरयोजनवत््वाभिभ्रायपरतिपति पूप प्रयोजनक्चालुमानप्‌ । सभा यने च दुतशरिद्वक्यादिय भ्रतिपरतिरिति ना्रमा- णम्‌ । अन्यया हि निप्ययोननान्येनानीति केचित्परित्यज्या्वादानििप्रमाय प्रातिपये रनू | तव दृटम्मरणमेनेषु न स्यात्‌ । अन्ति लु तन्‌ । तस्मान्न प्रमादपाठ । ततश्चा वन्त इति । तुद्य च स्रटाथिकपित्यम्वापरा व्याल्या | सपदूधय प्रयोनन यम्य वाक्यस्य यन प्रवर्तन = सप्रःाय॒म्तम्माम्वाध्यायोऽम्येतभ्य इत्येततवा"यायत्वाविरेषा- द्विःयैवदयोन्वुस्यमत प्रागुरेन न्यायेन प्रार्‌ पृरपा्थिदधरवस्यातु न॒डम्यत इति दकर्यतुमरिण स्थिनमर्भकाराना स्तुलर्थतमिति ॥ < ए उकदोषपरिदागऽन पम्‌ | दाव्रदविरोिका याऽरनुपपातेर्िभिकल्यनायामुचा [अर ६पन्म०१) मीमांसादृ्ने । १२३ दीदित्येदमादिपु न परापोति 1 कुतः । भोगे हि स्तेयादीनागुच्यमाने पिसेषः स्याद्‌ } शब्दाथरत्वमयोगमूतः। तस्मादुपपत्रते--स्तेनं मनोऽ नृतवादिनी वागिति ॥९॥ “गुणवादस्तु ॥ १० ॥ श्रुतं वियेयस्य भरोचनार्था स्ठरिरिति ! तदह कथमुमकरयेत यत्ाम्यद्विभेयमन्यच स्तूयते । यथा वासा (मेकः तीप वेतसातृके प्रिधीयेते । आपश स्तुयन्ते-आुपो वै कान्ता इति 1 तदुच्यते । गुणवादस्तु । गौण एप मादो. भवति, यस्संबन्धानि स्तोतव्ये वन्ध्यन्तरं स्वृयते ! अभिजने ये येतपावकयेः ! ततस्ते , नरे । भभिजनसेस्वैन चाभिजातः स्तुतो भवति । यथाऽपका- मिननो देवदतोऽयमकेषु स्तुयमानेु स्तुतमत्मानं मन्यते । एवमत्रापि द्रष्टव्यम्‌ । तारमलक्षमध्ापा मन्यामहे । अथवेदं स्तुतिव्यास्याने तमतुपपत्तिमप्राठमिति व्य येयं येपां हस्वः पाठः ! मरयोमे युते सेदनवोत्छननदिद्मोदस्तेयानृतवाकूदीः कल्प्यमाने विरोधः श्यात्‌ । अस्माकं तु पुनय एषो शल्यानां श्रीतोऽ्ः स तैव विव क्षितः } न चाव्यादासद्िभिर्मिषिः क्षि तर्हिं स्तुतिमात्रे विवक्षितम्‌ | न च तदिरष्यते तस्नषुपपयेतव । अय वा रव्दायसत्विति विवायकशव्यालुग्र्थिः पतयमर्धवादो न स्वायोनु्ठनेन सव्ये प्रयोगमप्राहोऽपयोगभूतत्तप्मुपपयेतत । व्रयोऽ्च पठः अप्राह चातुपपत्िमित्यज मन्यामहे इति वाक्यशेषः । अपरां चानुपपततिमित्यपर्सत्ा- स्याल्यानमित्य्याहारः । अशठ चानुपपत्तिरेत्यपरसत्रसत्पे विकयेति ॥९॥ यतर तवद्धमि्तुत्योरेकविषयत। तपरोपपयतां नाम, स्वन्ये विपयनानातवे तु कथ- भिति । गुणादित्याह 1 यत्कियायाः वन्धिनि स्तेतनये ततत॑नन्व्यन्तरं स्वूयते जय व्‌। यद्विकारे श्छृतिरबन्धिनि विधानाय प्तोतल्ये तरपरचन्धयन्तर्‌प्रङतिः स्तूयते तत्र त्रा रेणापि देकः येद च म्तृतितिदधेः प्रकारान्वरता । तम्मादोषः । एतस्याम्ु सूतिर- मुपरिष्टदक्ष्यति । शन्ताभिरद्धिः पवद" विकारः शान्तहितुमेवन्यममानम्य कषठ शमयतीति । गुणवाद्पतरेण शुद्धेनैव तावदरोदूना्ुदारणव्रयपरिहारः) तेपसू्ाण्यप्यत- करोपपाद्नाभेत्तया समनतसयन्ते । तनोदाह्लानां गौणदानिमितं किंचिदिव यद्यति प्र र्तमनवातिरभावरमाप्यसमेते-- [अ १पा०२अ०१] अथ सोऽैदीदिहि सस्य तिये. रषः ! दस्पाद्‌ वर्हिपि रनतं न देयमित्यस्य } कुतः । सासाह्नप्वाखदानापर्‌ । सोऽरोदीयदरोदीच- टस्य द्त्वमिर्यम स इति भ्रषतपेक्ष, । तप्मत्वयावु । तस्प यद्‌- शवशरथतेति तस्येति पूवभकरतायेश्न एव } उपप्तिधोपरितनस्य, यो यदिप रजतं दव्ात्पुराऽम्य संवत्सराद्गृहे रोदन भवतीति 1 भस्य हतुतेनायं भतिनिदिदयते--तस्मा््िमि रजते न देयमिर्दीव सवौणि सासदूक्षाणि कय विधेसुपङुवन्तीति। गुणवादेन । रोदनभभर्य रजत पपि ददतो, रोदनमापद्यते । त्मततिपेषस्व पणो यद्रोदः नमिति । कयं ुनरस्दत्यसोदीदिति भति, कथं वाऽनश्चमभवि रजतेऽ्र : भरभवेमिति वचनम्‌, पराऽस्य सवरसरादसाति रोदने कथं रोदन £ भवत्तीति ¡ तदुच्यते । यणवादस्तु । गौणा एते शद 1 दृद. इति, + स्{दनानपित्तेस्य ब्दस्य दश्नायदरोदीदित्युन्यते ॥ वमसादप्यननि- न्ट्नशरुपभवमप्यशरुममवामित्याह । निन्दभेव च धनस्यागे दु,खदरद नाप्पुराऽस्प सेबत्सरादृ गृहे रोदनं मवतीप्याद्‌ ! 5 ध = ॥ तया यः मजाक्रामः प्द्युकामो वा स्यात्स एतं माजापत्यं (व रमेत इत्याकादप्षितचरादस्य त्िेः ेपोऽयं-स आत्मनो वपामुद्‌- हु रप्मद्धिूत्रे । सोऽरोदीदिति प्ागरादूतव्वनैफयाक्यता विधिसतुत्यो प्रत्यवयव कथ्थने। स इति प््तापेन | दुत्त । त्यन्ययात्‌ । तद्धि प्रत प्रतीते | भय वा॒तच्छन्न्य प्ररनगरारित्व श्रष्िद्धम्‌ । स्त॒ दइत्युत्ते तच्छन्द्प्रत्ययात एवार्थ । णव तम्य यदु तद्रनत्तमितति मन्ध पवौ वेयमुपरितनक्य निलप्रनयम्योपपतिरिति तलनन्तर तदभिषानमुपपयते । कोऽहौ अन्यस दीति । यो मिदि रनन दापपुराऽम्य सवस्तरहृहे सदन म्वेनति । पेन ददन तदेव सकनीति तटपप्ये कारणानुन्सपत्वात्वो्म्य रे।2नप्रमवरनतदानद्रोदनेतपतति्तम्मान नेयमिति मङ़टमदानम्वेपपत्तिरिति । निन्दया तच्छेपत्वमर्भवत्‌ । गुणवादम्बु शव्या रम्बन गद्रशन्नत्यापितव्रि्ानवदरेन रोदुनमामान्यतोऽद्ष्कद्यना । अश्रणश् रोनस्यायदि नाभनत्क दिन मवेतततो रजतप्तद्यरा मवेनित्यु््रेह्य तध्ममवनिन्द्‌/ | धन्या" मेन्य-नोरम्यापि गृहनन वीटयन इति तमामा-पद्ा सेदुनोषन्याप्त | एव येन मेतनिनयरम्यगेत नि-तवित्तानोत्प्ति प्रतिमेवोप्गःग्णिीति मुरुवा्यामविःप्यदरेप 1 ण्व यथो-गननान्वक्ययोमना ] म्वा-मवगो-कमनेनापि हि विरिष्टमयीननार्यं भमान [अ०१पा०२म०१] मरीसाद्ने ! १२५ ५ = ् परागा कत तु अदन विद्दिति 1 कयं गुणवादः इत्ये नाम, नान्व यदात्मना भषायुदिखददिति ! एव फण; साप, यदग्र हुतमाज्ायां वपायामनस्ृपर्‌ उदगाद्‌, इयं पवः पदयो मवन्ीति । करय एुनरनु- स्तरिय उपायां भजापद्तिरास्यनो वपामदारसददिरद्‌ } उच्यते । असदुवदन्तानयाख्यानं सतयन मुसृएया गम्यमाना । इन्वा रुयाने धर्मान दयं निष्पयते-यच दरचान्त्ाने, यच किकचिसरोचना रेपो बा त इचन्तान्वा्पायं न परव न निवतं चेति भयोज- नाभावादनधकमित्ययिवक्षितपर 1 मरोबनया तु भयत भिवत इति तयो्विवक्ता 1 दचान्तान्वा्यानेऽपि व्रिषीयमने विपीयमनि आदिमो, ५ कियन्ते क्रियत बाश्यषनत्यागेनेति स्वुतिः । यथा जेग्रमप्युद्धूत्यायं ददातीति सेके -5पि त्यागिनं स्तषरन्तीति । वृत्तान्तपयेवप्तायी च वेदस्त्र परमाण्यमपरतिप्यमान; ५ सतती पत्यतवान्नान्यनाम्वेयणमरहतीति निष्पबोननोपाख्यानसत्यतया नार्थः 1 शब्दमा- वनाद वार््यवादाः } प्य च अवृततर्व्यनमव्रणैगेपयुल्यते नार्थेन । मपोलिकय ठु स््रापि्वाद्‌ः कषिद्ध॒ एव } अयोच्येत, अप्तदन्वार्यानिन स्ठुतिनिन्दात्वनिति तरां त प्रतीयते } कां परमाय वक्तारो भवन्ति कात्र स्तुतिर्गन्द्‌ा वा हस्ये तदिति । असत्ये बु यदन्यत्र दुषमप्यवधूवमिह गुणवन्ति अवीत्यतो नुमं मे प्रेषयति तया गुणवन्तं सन्ते निन्दति निवर्तयेत 1 ततश्चैवं विदित्वा यौ यस्यानिकमणीयक्तदनरोपेन म तषा प्रकते | वेदश्च परमाणुतिति सत्मु } तेन भ्वृत्तिनवरृ्युप्रहणीये स्वतनेचेश्ये पुषः भरशस्तध्रशस्न्ताने मवतः । इह॒ ते वदेनोरपादिते 1 दस्मा म्यदहर्न्यमिति लोकेऽपि यां या सटान्तरयुक्ता मेषादिरेतुतेनाऽऽ्नं मन्यन्ते वस्या कंचितमवतैयमास्तद्भिरेनं सौमाग्यादिफरमत्यम- ्युपन्यस्य नियुते । तत्रवधेतरोऽपि क्रियाय फठे रामेति | यद्यपि च प्रपि. पता जानाति नैतद पाएमाभितं कठं मवभिपरयाुप्ररिणतिरपन्पप्तं पवेपा त्वषु, स्प मौ न धरवतैयन्ति तदपत्यं ननितचिमप्यन्यदाप्स्यामीति कतात्वाऽनुतिटति 1 ६ वेदेऽपि परिधिना वावत्छटमृवयमितमरयवदाम्तत्येन नाम अर्ेचयन्तु न तदत सद्पात्यते शििदूदूषरतः पृवमनमत्रोपशस्तवत्‌ ! यज्घ परम्ादधविप्यति तद्द प्रितनिति निध्ित्य मैव विद्रा न परवर्तते । तस्मादुपा्यानाप्तत्यत्वमतनत्रम्‌ } न हि उकमिगदप्यह्नतो यदि इजवान्तर तदे खमते ततोऽभतेषीयते १ धा्ि- कायु िचिदादम्बन शरतिमामान्यमातरण प्र योन्नयम्‌ । यथेह महामूतानि प्रनाः (१) दैवमति ^ म, ' पुस्नदधे। ॥ ११५४ सतन्तवातिरत्रावरमाप्यसमेते-- (अ० १०२०१] अथ सोऽरोर्सद्ैति रस्य दिधेः यषः । तस्माद्‌ वर्दिपिे रनतं न देयमिर्यस्व । कुतः । सारङ्कघ्वाखदननाम्‌ ! सोऽरोदीयदरोदीच- रस्य स्द्रखमित्यय स इति यदवपेङ्घः 1 तसत्ययात्‌ 1 तस्य यद्‌- शवशर्यतेति तस्येति पूर्म्कृतापेक्ष एव । उपपत्तियोपरितनस्व, यो बर्हिषि रजदं द्रासपुराऽम्य सैवत्सरादगृदे रोदनं भवतीति ! अस्य हतुयेनाय॑प्रतिनििदयते--तस्ाद्रदिपि रजतं न॒ देयभिद्ीब सरणि सदृक्षाणि कथं विषेसपङवन्तीति। गुणवादेन 1 रोदनपभवं जत वर्दिषि ददत, रोदेनपापयते ) तसमतिषिषस्य , थणो यद्रो नापात। क्य पृनरद्द्त्यु रादा भवति, कथं षाऽनश्चपमवे रजते भरभवमिति वचनम्‌, पराऽम्य सेवरसरादसाति रोदने कयं रोदन मवतीत्ति । तदुन्यते ! गुणवादस्तु } गौणा णते गद. सवि, रद्रनानामत्तस्य डन्दस्य दव्रोनावदरोदादल्युच्यत। सण तायि 0८ न्दक्नशरुप्रमतवरपप्यश्रुमभत्रामल्यादह्‌ 1 निन्दरन्नेव्‌ं च धपनत्यामे दुः्खद् नात्पुराऽस्य सेवरत्सराद्रगुदे रोदनं भवतीत्याह । ८ (4 तथा यः भजामः प््ुकामो वा स्यात्स एतं माजापर्यं॑तृ लमेत इत्यारादूक्षततरादस्य विषैः शेपोऽय-स आत्मनो वपमुद्‌- न तु तसिद्धिमूने । सोऽरोतीटिति प्ाकाद्सववनैकवाक्यता विधिन्तुर्यो प्रत्यवयवं क्श्यने। स दति प्रह्नषिज [ दत । त््त्ययात्‌ । तद्धि प्ररत तीयते | जप वा तच्छन्दम्य प्रर्नग्रारि्व प्रसिद्धम्‌ । स इयते तच्छव्दप्रत्ययात एवय । एव त्म्य यदध्रु तदरनततमित्ति पवस्य । पवी चेयपूपरितनस्य निन्दाग्र्यम्योपपात्तिरिति तदनन्तर तदमिधानमुपपचते 1 कोऽपती मन्थस्त दशयति । यो बरिपि रनत दद्याषुराऽमय सवस्परृहे रोढन मबेदिति । पेन हिना तदेव मवतीति तदुपाये कारणातुन्पत्वात्कायेम्य हेदनप्रमवरनतदानद्रोदनोत्पत्तिम्त्ातन देयतरिति सकृटमदानम्योपपततिरित्ि । निन्दया तच्छेपत्वमरथवत्‌ । गुणवादम्बु द्वा" लम्बन रटशव्दोत्यापितवित्तानवशेन रोदनप्तामान्यतोऽद्षर्क्यना । भश्रणथ शक्याचदि नितत्कटिन भवेत्ततो रजत म्वेदित्यक्षय तप््मवनिन्दा । घनतया" गेनव्यनोदारम्यापि मृहनन दीव्यत्‌ इति तव्मामान्यद्ा सेदनेोषन्याप्न ¡ व येव केननिनरम्दमन निम्दापिहनोस्पति प्रतिविषोपररिीति युख्वा्यमविऽप्यदोप । ण्य वुरोलननान्वाक्ययोनना 1 स्वान्मवेत्व्ननेनपि हि विशिटप्रयोमनापं कर्माणि भम०्पा०२्अ०१) मौमांसादर्थने। १२७ ५ „ नात. हिर्यं दते मस्य गृहात्पात साकाद्पषत्यादस्य विधे; एषः - स्वने मनोऽदतयादिनी चाणिति । निन्दावचनं दिरण्यसतुत्यर्थन यथा किमपिणा, देवदत्त एव भोजयितव्यः 1 कथे पुनरस्तेने मनो निन्दि- तुपि स्ेनब्देनोच्पते, वाच चानदतवादिनीमप्यनरववादिनीति रयात्‌ । गुणवादस्तु खाद्‌ } यथा स्तेना; भच्छन्र्पा पव च मन इतति गौणः शव्दः 1 मायायानूतबादिनी वागिति ॥ ११॥ ~ दूरूयस्तवात्‌ ॥ १२ ॥ दषटवितेष उदादरण तस्मादम एदनिदिवा ददथ नार्चिः । रस्याः दििाेनक्तं ददम न धूम इहि अभिज्योतिज्योतिरिः स्वादेति उयोहिव्यीततिः सुः स्वादेति श्ादारिति मिध" सायं जोति, सूर्यौ द्मत्योविवानस्याऽकादुतिरला पः 1 उभ्ेदिवतयोः संनिषानि इह सवै करियमाणं मना सेक्स्य वाचा चामिधाय क्रियते तदुत्यन्तान्तरमूतयो- रष्यनमेदरेण क्ि्याद्नसं स्तेयनृतवाद्योमादिति 1 या निन्दा तन्माजपयैवायिनी <> स्रा निपेधफटा मदति 1 तरियिषरा चु स्वल्या जायते । तदुपपादनप्य दृ्र्थत्वात्‌ । यथा दस्यति न नेदन्य ्रकसपयेतमव्यलवभेवादेः स्यादिति ॥ ९१.॥ तस्माद्म एति दिवाऽतनिरादित्य मच्छतीत्य्योषपतनितिन । तदिदं किमर्थमुच्यते । विरसिापरोषमन्विधिषठसययम्‌ } कथं पुनरद्षि्येतिभ्येतिरभिः . सादा सरो उमोतिव्योतिः सूः स्वदित्यनयोगिशचरिन्नतवम्‌ 1 यदा विविकविवाभिपूरय देवतास्येनो- परभ्येते । फँ चिदाहुः 1 अधिर्योतिसियत्र स्पोतिःशव्य्‌ः ूरयताची सु ज्योतिरिति पुनरधिाची तेनोमौ मि्रसिद्नाविति । तदयुचम्‌ । उयो तिग्ुतसतनःप्तामान्यषानि" स्ेनोमयनन सामानाभिकरण्यनोपपततेः 1 अन्थतर्पयोयश्च सलितरत्र न अयुज्यत । न दियो पत्यः स परव प भरयुव्यते 1 सूथेवाची सम्मान न पर्नोति । जभनि- वाची सायंमनत्रे 1 तप्मादुदादस्णं जानिरिदितमितीमावुदाहवयवतिन्य तस्यति पूयः सवाहा सूर्यो उमरोतिभ्यौतिर्नः स्वादिति । तद्विमेश्च स्तुतिः प्रयममिहिकरेवरदेव- त्यमनत्रपयुदातेन मिरदधविथाियपततिरयुच्यते 1 यद्नयोरमि्त्व दिवाओरनप्रमेशा- क्तं चाऽऽदित्यस्येति केवटेऽ्या न युक्तेति 1 अद्लि्पि चु व्यार्यानि पयद्तनीयत्वे- नेव पू्वमसपरोदाहरणम्‌ 1 इतरौड सतुतिमागिनौ पि्नचिद्धाभिषानदिव ज्ञास्यते इति नोचितमिति भाप्ये नेयम्‌ 1 अग वोभयोः केवटमिश्रलिद्यष्य पदितोऽपमभेवाद्ः दः1 ~ ३.(११८।४} १९८ सतन्नवातिकशाररभाप्यसमेत- [अ० १प०९अ०१] कोम इति स्पुतेरुपपत्तिः । दूरभूयस्त्वाद्‌ धूमस्यमिथादशने गौणः शब्द्‌ ॥ १२॥ श्यप्राधा्तं् पुजदशीनम्‌ ॥ १३ ॥ दृष्विरोष एवोद्राहरण न चेतद्धिम इति । तुमरे भियमाणे देवाः पितर इति ब्रयादित्याकरारेक्षतप्वाद्स्य बिपेः शेषः । अव्र घ्मणोऽपि व्राह्मणः भवरातुमन््रमेन स्यादिति स्तुतिः । दङ्गीनत्वाद्‌- पानवचन शोणम्‌ । खयप्रापेन कर्तु पुतदर्धनेन । अमरमत्ता रप्षत तन्तुमेनमित्यादिना दुर्ञानम्‌ ॥ १३ ॥ ^ ^“? “ ^ ^~ आकाटिकेप्ता ॥१४ ॥ शालरृएवरिरोप उदाहरण को टि तदेति, दिश्वतीकाशान्करोवीति साकादूभ्षत्वादस्य विपे, शेषः। ^ पप्र उमयदेवत्ययोर्"या प्रशपता, इतरयो पुनर्य, यस्मादिवाऽ्निरादित्य गच्छति तक्ता समय एव तग पयोति । एव नत्तमञनिरतस्तौ स्यवस्यिवायेव यषवयानिति सहति । कप तु भूम एवेऽ्य्धारणा । दृर्यसूत्रा दिवा धूम एव गृह्ये राना केन दन स्तुप्यारम्बनम्‌ ॥ १२ ॥ शरवे भरनियमाग यजमानो यदेवा; पिततर इत्याटि | तत्मशपतार्पपुक्तमनालणे- ऽपिं बरह्मणो मवति भरवरानुमत्रेनेति । तन प्रषिद्धनाह्मणत्वानमिव बा्ष्वटामे निप्ोनन इति तदुपपत्ते न चैतद इति । हायमानि तक्ञानवचन दु मत्वात्‌ | यतपुतनाज्ञान तदन्ञानमेव । तच रुय॒पराधनिमित्तम्‌ । स्प्यपि च यप शपे यद्वि मातुरेव पप्रिणो वा पुम " म्यात्ततश्तयो प्रतिद्धनातित्वननिव दुततीनता मवेत्‌ । तयोर्यवमेव तत्पूर्नयोरिचनादिन्यायेन जातिरवरवतैव । यतु माता मस्र पुथ इति स्म्णा दोन जनितुश्च नानानातितमोपपत्तिसतेन वरगप्कर । मेऽपि चापरमत्ता रत तन्ुमेनमिति नातिविच्छेददरशन खुवपराधक्ृपुधनिमित्तेवोपप धने । जया परिरकष्मागेऽपि मैव स्वनातितन्ुविच्छेो मवेत्‌ । तेनासि प्रप्त भाथा इति । निरूदयाक्षण्यप्वरप्तरीपेनाततप्ममवोऽयमिति स्तानाद्राप्ण सतो म~ तीति स्तुति ॥ १६॥ यत्दानीमेषत्पये तरारारिकम्‌ । तय सर्वनेकम्यामिमत न यथिरमागि 1 तमाद्यं दिद्वनीकाशररण प्राणवशम्य ग्रदम्यने । तद्धि सच फ पृषे एानुमवान्‌ । दनरतु करमन-य मल्क्गविद्धविःयनि ] क्तेः दाम्व्मात्रगम्य रि वा०म० १, ~ मीमासदशनन, ग (न -- “ न न विदाणशसा ॥ 3५ १॥ (1 तथा फठाभावादिस्यत्रोदाद्त, परख गमैतरिरजावेध- ८००८-4 सकादिस्ततस्वाच्छपं बेदाङुषन्नणस्य च आऽत्य भजायां बानी जायत इति वेषः । एलयोमः बानिमर च ुणवचनलवादरीणः शब्द्‌ शरोभव इव विप्यरदीकष्यमाणम्‌ । ङे सहदाभ्ययनश्वणान्मेयावी जायत इति स भ्रविग्रदादन भाप्नोरीति ॥ १५ ॥ स्पैतमाथिकाखम्‌ 1 १६॥ अन्यानर॑कयवाक्य उदाद्रण पूोहुत्या सर्यल्कामानवाभोतीकि पृणाति जुरोहीत्याकादुसिलत्या ५ शेपुः । च उ चने (> ८६६ वेदेति ति गृलयवितस्याऽपकादकरताच् ककबचनं स्तिः सदकापफलस्य निमित्ते सकामायापिविचने गणम्‌ 1 अ सवै ~^ ~~~ चचनमुधिकतापपत 1 १९1 1 > ८->-- क वि ~ 2 > ~< ~~~ -^ तत्‌) शदतु मत्यम्‌ । सवपक्षया च दमि पयज्ायमासवनमितत म } पाजन्तरमाकादिकशयन्तवचन्‌ ६ 1 अकाटिकमिति बा षाठः ॥ कोठ इति रोये विप्र कृप उच्यते 1 तत्र म कारा्निति ठनि कलिकं न काटिकमकालिकिम्‌ ॥१४॥ सध्ययनबियिशेषतवादफभियि तयभानिातमुखोनायनिमसवदवद विज्ञा- शते । नचेक एव धकर मखक्षोमायाः संस्यानं रमणीयता वण्ये चेति । सीक्‌ छत्‌ । चिदा पुन पद्ववा्वयन्यायेद्ररि यल ्ोमते तेनाऽध्मना पुरुप वृत्या भः भते॥ पुत्रश मानवान्नदयवचैद्रिण। अथपि मीणा तयार सुतिपरत्वद्दोष) १९ ॥ सैष्कारमतवा््‌ साटविथिः 1 स्वसाटम्बनं निमिते नेमिसिकवदुपनारात्‌ | स कौमनिमिन्तानां वर्मणौ पमः यकषायनमूतानद्ीनव मिस्य ] सूत्र चैवं चोज्यत । सैकामनिमित क्मभिरादितमित्वािदानीमयिषृः इति वल्य सत्पाधिकरारिं पव सूततुमवाएामुषचरितम्‌ । न चाऽऽ श्षणमनसुरकन लामादयोऽत्यन्तातन्तः पषैशब्देन भैदिकेु कमसु निभिक्तदरिणापरि न श्वयनतेऽुवदितुमतः पुनः सूतैरयः 4 ययेषीद- नदिषु सपन्दोऽधिकृतपिरत्वान् रटोत्य गृहात तयाऽरासनिकमापिकृतषट्माी सनिष्यतीत्पेपः ॥ १६ ~ १३० सतन्नवांतकशावरभाष्यसमेते-- , [अ० {पा०९अ०१] फठस्य करम॑निप्पनेसतेणं ोकषस्परिमाणतः फरपिशेपः स्यात्‌ ॥ १७ ॥ (७ सारद्य वचनमिद/पदयपि विधिस्तथाऽप्यथवत्त परिमाणतः सारतं ~ = ५१५ 01 ^= ८7 घा फलबिदपात्‌ ॥ १७ 1. < 2: अन्त्ययो्य॑थोक्तम्‌ ॥ १८ ॥ अमागिपरतिपेधादिर्यादाबुदाहृतं न पृथिन्याममित्रतन्यो नान्तर न दिवीदि, दिरण्यं निधाय चेतव्यमित्याकाङ्क्षिततवादस्य पिपर मेषः । पृथिभ्यादीनां निन्दा दिरण्यस्तुरपर्या । असति भ्रसद्कः भतिपेधो नित्पाञुवादः । यच्चानित्यदृशैनं वथरः मराबाहाणिरकामयत इति । । त्वैततगानतो दिक दपकेतयत इत इत्युषन्यतं साधनानुहपत्वात्पाध्य- नाम्‌ । पव हि कामाः पृणोहुतयाऽवाप्यमान।ः म्तोकस्तोकाः प्राप्यन्ते । तत्र फलभूमा विनः कमन्तिरविपिररथवान्मविव्यतीपि स्थिते चोधते । युक्तं रोके छप्यादिफ्ना भयलावगतत्वातत्ाधनातरप जन्म । पृणीहुतयादिषु तत्यन्तशाखाधीनत्नाद्विरेपशत फटे मूलय विशेपकल्मना । न हापरिहत्ज्यो तिमयो; कथिद्विशेषः श्रूयते | न चानुमानमीदसे रये समर्थम्‌ । तदभिधीयते । विभिसामथ्यौदेवेदं सिद्धम्‌ । कथम्‌ । यदि हयसपन्पहवशच कर्मग. समं फटं नयेत ततोऽ चेन्मधु विन्दते न्ययेना- स्पेन सिद्धे महति न कथितनतेत । तत्र विपिश्क्तिनाधः स्यात्‌ | अविहतराक्तिष्व सन्‌ अरयादा कट्पौवदेशैत्वाकिति विभिरेव फटाधिक्यमङ्गीकरोति ! अतो यथा विध निदादौ फल्प्द्धावः परमाणवानेवमिह तद्विशेष हति । किं च कमणामस्पमहता फटाना च स्वगोचरः 1 विभागः स्वानप्तामान्यादृनिदषेऽपि चोदिते ॥ यथैव क्रमान्नातानामङ्ाङ्गिना परथमस्य प्रथ द्वितीयस्य द्वितीयमिति विनियो. गन्यक्या तयेव कमगोचरेऽपस्य कर्मण. परिमाणस्ामान्येन फठगोत्तरऽद्पमेवो परिष । मध्यमस्य मर्य महतो महदिति स्थानमेव विनियोकम्‌ | स्मरणमप्येवमेव । चात. स्यतेमेु च फटा्वादो यदापि जुद्ोत्यय दश खदमेधिन आभ्येकया रात्रि यत्पारम्ब ्युगङिरोत्शपतवत्सरभवोगादिमिरकद्ेप ासादिप्रयोगावादिकचनं कम स्पत्वमहत््रते फटभेदं दशयति ॥ १७ ॥ यत्‌ वापनशयोर्निनदा दिरण्यसदुत्यथा तथा ुदधदथिषीनिपेष, प्रवारः स्यादित्येवं दिरण्यनिथानततुत्य्ो न प्रतिपेथमाव्रकटः | मान्तरिति न दिवी दोनित्येन दरद्ध्यिवीनियेषप्तम्ेनायैव यथाऽन्तरति दिवि वा चयनं न प्रसिद्धं तया दिप्यरदिताया एषिव्यामिति स्तवनम्‌ । जनित्यसंयोमो ^~ 9 सनम्‌ । मनिलययोगो गतः परं तिसा प्रं ठु श्रतिपायान्य- १३९ (११४।२३०) # 1 ५ ५ (सन्वपान्यूजन्र], .. , मीमांसते । 4 १२१ तस्परिहृतप्‌ 1 अयैवादाक्षेण पुनरस्यितमिदानीमर्यगाद्मामाण्ये तेनैव परिहरण परिहरिष्यत इति ॥ १८ ॥ = विधिर्वा स्यादपूर्ववादादमानं ह्यनर्थकम्‌ ॥ १९ ॥ प° , द य विथयनिगदा अधेवादास्त उदाटरणम्‌ । जीदुम्बरे पृषो 7-1-21 1. 9 2 शण 6 ५ ८ +» ^= = + ~ ५ भिति । प्रयोननं राकिषतर पूवप छरगः फं स्यादिति प्िद्धानते त्वभेवादमे पम्‌ ॥१८॥ < ॥ इत्यथेवादाधिकरणम्‌ । एवमानर्क्योगार्यानादिपरतियोणिप्व्वदिपु व्यास्यतिविदानी श्िविप्रतियोगिनो पिच्य । शतः संशयः पैत्र दि स्वरनुपयोगित्ेन दूए्टकितस्तिप्रहणमद्धीकतम्‌। स्पमवे तु स्तुतिरम्यनर्थकतुल्याऽऽपयते । वि्य॑श्य न ॒कर्यचनान्यस्मारिष्यत्नि । प्रतेचना पनः कथं विद्धिषयदेादपयुपप्यत इत्युक्तं परस्वात्‌ । अपि च प्रघाने विभिरद्धं पव॒तिस्वतन प्रथानव्रिपणतेमविनस्दवामित्केव युकम्‌ । समाप च कि्युदेशे- अथवा; परवर्तते तदक्रमावस्यायमेव तु मावनशिाः संनिपतेनति । विशेषेण तु शट प्रायम्यप्राधन्याम्याकर्यादि मन्वानोऽपूरवत्ादिति वदति । त्वपेकष्या चं सुति. ममन्थ मन्यते 1 न्तु तैवेनातीयक्रः फदयिभिष्ताेवाद्‌ इति विपथः द्रव्यसंस्कारकर्मस्विति मवि्यति ! अतो नेह भ्तोतल्यः' । ततर केचिदाहुः । अनेन मतार्त्वा्तैतैप परदुयोो युज्यते म॒तिं पुनरिति । सत्यमेवं यदि 8 तत्काटमरतीक्षणात्किधित्परिहारान्तरं सभ्यतेऽतस्तत्रानिच्छेम { अय पगाव दवयते वकुं तवा पतीदानीमप्यूच्यमाने मन्दो दोप इति । जत्राप्रे कदृन्ति तैन फटविधित्वतिराकरणमत्रमिह त्वथ॑क्तवाय त्वर्थवाद्‌ः स्याति तत्र कक्षयाति तप्र. पित्वनिरकरणमात्रपद्मव प्र्न्यम्‌ तदयुक्तम्‌ । यनस्तेम फविषित्वात्मच्याविताना- भानरयमयमरक्तपूवीपिकणेनैव स्तुत्या सित । तथा च दर्शितं शोमतऽस्य मुष. पिष्मादिए 1 केचिषपुनराहुः । युक्तं वायुम ेप्छित्यादीनां ष्टतित्वम्‌ । उरनोऽरटूध्या इति पुनयैया फरमिमित्वातमच्याध्यते तमेव विवादेन स्दुतित्वादपीति कमं विधम वेतु येन कादन्तदमावित्येन कै विद्धसेवादो निवर्तते इलयार्ममः । तदृण्यनुक्तम्‌ । अपि च वेद न्यक्तमस्षवाद्‌ इति म्टचयदेतुरुनरक्तः स्यत्‌ । अधिकरणदारीरं तु तदेव | विपरवादोऽपि च गुणवादह्वत्येन न कश्चिदुपारहतः । पनरपि च तावन्मात्र मेबोत्तरं भविप्यति । तस्मादपि स्यादित्यविरेपोपाद्‌नाचतूरे च फलश्रुतिमरणादि. दशेषद्रव्यमुणक्रियादिविथिक्तरूषास्तत्र एटवियिप्तट्मा एयोदाह्रणकित्यषेे ¦ तमा च १०९1३२१ १३२ सतन्त्रवातिकशावरमाप्यसमेते - [० {पा०२अ०२] ' मवतयर्वा उदुम्बर उकैपशव एर्जैवास्मा उर पूनाप्नोति उरजोऽव- श्द्ध्ये इति । किमस्य विधि, काय्ठतास्यापि स्ताषिरीपि । किं ताव- सम्पू । विधिर्वा स्यादपर्वत्वाद्रादमात्र हनर्थफमू । विधिवनिगदेष्बेवं विधिश्वानरमक कवि्मकरणे च स्षमवननिति चाप्पुयोनिवौ नदवोऽपपुम मेतसो थो शिग्ध इति चोदाियते | अन्यथा फएटविभिमामोपन्याप्ते तदप्द्धमेव ध्यात्‌ । दृहागि तस्य तावद्वरोपकरिपयत्वादिदमगता्थ मवेत्‌ । अनेन तु सामान्यत स्ैविपयावोषिना तसयुनरकतमेवेति व्यवस्यया केचिदुदाहरन्ति । अन द्रन्यादिविर्धनिव तन फटविधीगिव माप्यवारोदाहरणमतन्तीकृ्योदाहरणा"तर दातव्यमिति । अत्र वदम्‌ । त्रिंमधिकरण यमवश्यार्न्ध-य येैवमुदाहरणन्यवस्याऽऽश्रीयते न दुदाहरणमेदादधिकरण मिते | मा मृदययाव्यवश्थितेऽपि खादिरौदुम्बरत्वमेदादपौनरुकचम्‌ । "यायत्िषयप्वेन प्वविकरणाना :तद्धेद एवापोनरकत्ये हेतु । ¦ दव्यादषिधयोऽपि न सर्वे विचारिता । केचित्तत्सिद्धिमू्े । केचिनिरवातादयाविवर भेषु । परछृतिपुराकपदवरेणान्ये पे । या स्तुवत दष्याठयो ऽथक्वाद्विकटप इति ( नके । न्तंठगवीधुक्विभिपतरूपा दशमे । अतश्च न पुनल्तता महादोष इत्येव ( वक्तव्यम्‌ | अय वैक्यैव न्यायस्य कचित्कश्िठदय दध्यन्‌ इति पुनरारम्म । स्पष्ट {वा विपयनानाप्वमेव वर्णनीयम्‌ । सवैविधिसतरूपाणा केवडविपित्वनिराकसेना्ैवादत्व- { मिह षिद्‌ । यस चतूर्थे पुनररमम सोऽर्थवाद्क सिते विधौ फलका्ववेलायामन्या £ भोपातमपि कतुपरयोगवचनात्तदेव सनिहिततर वलघसतबन्धस्य च विशेपमात सुकरम्‌ । १ इतरा प्र षस्तद्विशोषश्योपकारकत्व कल्पनीयमिति रातिप्तयप्रतिष्ठाटिवत्फटविधित्व 3 मपीति पू्ञाभिमाय । क्य नित्मयोननाते रम्यमनि मैकम्यनका्ेत यु \ तम्माद्ैवादत्वमेवेति सिद्धान्त । एतेन निवीतायविकरणानि व्याद्यातानि | भय १ बौदुम्बसाभिक्रणपू्पन्न इत्वा चिन्ताम्ता प्रत्येतव्या । वियित्वामयुपेन हि क्य { रेष तो पृयम् वेत्यादि किनार्यह तिदधना्वदतेनोपहार । तथा प्रकृतिषु कपयो शि तदरोगाणामुत सर्वषू्ामिति निन्तितम्‌ । एवमूहवाधपरसद्ेन नवमृद्श्म गता चिन्ता, तस्पिद्धिमूमे तु युणवादानिभित्तमायकनम्‌ । अथ व फटविवेव यत [भेदेन स्ठेतिफुटपदानि मवम्ति तद्हिाहरणम्‌ । ययाञवोमुदम्बर ऊरमूषशव इतौ ५ रेव स्दुति । उर्नोऽवुद्धया इत्यनेन फटमिति । यन पुनस्तावन्मत्रणैव फट वा ॥ स्तुतिवा वच्छ येति मवति ते चतु इति । अथवा तम परा्पतवाद्रिति रेतुधयपदशलति देन च रुना व्यदहाराचे गिततातपाराय्योस्त उदाहरण यया यम्य पैमयो नुदूरिति। अन हयवदय नृद्धुवदेन पैमथीत्व जिघातत्य स्वात.व्येण कटप्तन्धाकतति । सक १ तै* सन २-१-३ (म ११०२अ०२्‌] भीमोसादरशने । (4६३ जातीपकेषु फरविषिः स्यात्‌ । फं वगम्यते ! तपा पूरव मिपा- स्यति । इतरथा स्तुविदादमान्नमन्थकं स्यात्‌ । स्तुतश्ास्तुतश्च तावानेव सोऽ; ¦ थापि च एर्जौऽवदद्ध्या इति भयोजरम श्रूयते { न च परश ^ -2-2- ~त थ दि गुणः फलय नोदमानः कृचिदाश्रयमपेतते } न न भकरणमन्तोणाञऽमरवप्राणिः 1 तदिह यदि पर्णमयेन फं भावयेदिति वचनं न्यञ्येत रिमाधितिनेत्यवेलायं क्रि सबध्यताम्‌,। सुरिति चेन । वाक्यमेद्रात्‌ । साऽपि च आ्ाकियालयमात्ेव निरा" काक्षी मवति । न च प्रियाबन्ये प्रमाणमस्ति | तत्मादनिवंहणादेतद्वननव्यक्तिपाै. त्यगेनेतरश्रयणम्‌ । तत्र च गुहा नुहोतीत्य्याः प्रकरणे निक्ञोतप्रयोननात्वादिि- तरनािषिरेषायाम्तदाफाह्लयो प्यं यावदेव पीत्दनतिस्पनीता तावदविक्नातपयोनना. यत्यत्वाद्कत प्रतिप्यते । तेत्तश्च लिका्वीमूदायास्तस्िनेव वाग्ये फट्कसनानिमितते नास्तीति युक्मर्वादुत्वम्‌ । इह पूरकृतपदुप्रकेरणे शरुयमाणमैदुम्बर्वयुदाहिय । नत्त त्र्य मिद्धं पार्यं येन चतु्ौविकरणविपयता मवेत्‌ । कथम्‌ ¡ अछ रि न तावद्रा युम नातिविषानं क्यम्‌ } तत्मदेद्व्यं वतेमकारङ्ृतखादिरत्वादिनैव िराकाहेण मवितिव्यष्‌ { तत्कुतो जात्यन्तरस्य तोदनं विधितः फर विथानम्‌ । याऽपि चाऽऽग्रयपेलञा साऽपि आतसमैतवन्धियोदकमाषयृप्रहणानिवैत इत्यविधातः १ ततेन प्रगेव पाराययत्फरकतमन्धप्रतकतिरवदयं न्यायान्तरेण निराकर्येस्येतदपिकरणार- म्भः | ददप मतम्‌ ! बैदुम्बलाक्यं॑ जुद्यदेताक्यंसोमयुमयत्नोदाहरणमय्‌ | कर, मृवनांशान्तषिचाराद्पगरुकचम्‌ † प्ाध्यत्ताषन्वन्धस्तावददरयोरमि योऽय- स्वनोपाचयोरवकसमते नान्यथा । तत्र चदु साघनाशायेोर्यविचारमनादत्या्युपेत्य बरा मेवरुप्ताध्याशाषिवारः क्रिमीट्रेन कामशब्दोपगन्धरदितेन वर्वमानफटपतेबन्पामि. साधिन्‌ फटत्यं शक्यंते गमयितुं न वेति विचारः । इह एनः सा्यांयमनाहत्यम्युेत्य या केवहषाधनांशतिचारः । किमर्थेन धिभिनिमकतिरहितेन कऋयगुणक्रियाः कंचि तप्त सनाधनत्येन परिपा नेति । यञ्च यदु्मना प्रतिपादित मवत्नि तत्मतियोगि- विेपपेसे सत्पदान्तरद्ुपततिन तेन संवध्यते । ततवर साष्यमित्यवप्ते पर्तिषरादव- किं साधनं गम्यते । एवे साधनावधारणेऽपीति द्वावप्य! खस्सेण निरूपयितन्यौ 1 रदिह साधने विचा्यैमणि यो नाम फलाय पेस्यदीः प्र नतु तिद्धः पङ्गद्ि- 'ुतयेनेति मन्तव्यः ¡ ता यत्तव पताधरनाशपरामेः प इह सिद्वस्वय भसहगादित्यएन- शक्तम्‌ ¡ नन्वेवं सति विध्ुदश्षयिन्तेयित्यर्थकादाषिकरणेन न ॒समध्यते । यैष दोः! तदरोमेवर्थपरिचठेयत्‌ ¡ यदि दतो विधीयमानतया पू्ूणावगत्ततो नाधैवादतवमय `~ सुस्यर्थतय। तततोऽयवद्स्वमिति 1 तेत्र पूपतामिध्रायः । स्वधा साध्यपनिषनि १४. सतन्त्रवादकदावरमाप्यत्तमत-- !अन {पा०र्अ०द्‌). स्तोऽयमर्यं इति कथिच्छव्दौऽस्ति । रक्तणया हु स्तुतिर्गम्यते । शतिथ लक्षणाया उयायत्रीति ॥ १९ ॥ प 3, >... रो कवदिति चेत्‌ ॥.२० ॥ „इति . पयि -सतुतिरङ्यिका, न, च शृब्देनावगम्पत्त इति | छीकिकानि वाक्यानि भवन्ता विदांक्‌वन्तु 1 तययेर्यं गौः केतन्या देबदृ्तीया, एषा दि बहुक्षीरा, स्त्यपरया, अनषएमजा चैति । ेतच्येत्य- पयक्ते गुणाभिधानासबरन्ततरं ततर्‌; । बहुरि च गुणाणिषा- नमगम्यते । ददूवेदेऽपि भव्रिप्यति ॥ २० ॥ म पुवृत्वात्‌ ॥ ‡\9॥ ध ॥ नेतदेवभ्‌ 1 के विदितपुव, अय उच्यन्ते बहुमीरादयः । तेपां रद तरद क पोना >: विन्नानमेे न भरयाजनप्‌ 1 अतः भर्रंसा गम्यते । अव्रिदितबादे अहीरन्ू्ववचनादिव । विदितरवादेव च भरोचयन्ते । व्रदिकरेषु पुनर्यदि विधिधव्देन न भररीचयन्ते नतरामुबादेन । जाताशषो = ~ =-= त (सितं तदाकादूलावरैन तदप्येणाुषचमरि "सान सरवि वयव यनिरतयतदि प्रध्ये तथैदुबरणेपि । तत्र विधिः कं कुयोचछुल्पं भ्रवतयेत्‌ | स च फाधर नव प्रवृत्त इति 9 विविना } अय या अयोगवचनविहित्य फटर्तबन्धमात्रमनेन किये । पमो का खकार विवासयति । अर्थवादो केतयुक्तमेव } तस्मादु वह्दूःया इति तादय्पचतुर्ैवं कामदव्दाटपि स्फुटतरं ष्टमुपात्तमिति तस्ित्तौदुम्न- दरताविभिः। न तु फटस्य विवानमिति अहीत्ये मावा्योधिकरणे एटविधिनिपेषात्‌ | ुदुम्बर इत्यतः स्वुतिरित्यावेरीषः 1 तम्मानमुख्यविधिततम्े दक्षणयाः न भ्तुति प्रतिप्तवयेति ॥ १९ ॥ छक ताबदरनुद्धिषुेकारिणः पपा मा्रामपि न निप्ययोजनां प्रमु्ते, त्त्र च ओव्येति विहिते बहु्ीरदिमिगुैः स्तुतिः पवृत्तिषिशेषनिमिततवेनाऽश्रीयते । नृ च क्षीरद्यः फटविधयः प्रतयक्षविपयत्वादतः स्तुतिः । एवे वेदेऽपि । श्रुत्य्षम- वाच टज्ञणाप्रगर इत्यठोपः ॥ २० ॥ नाय दृष्टान्त. म्नः प्रमाणान्तरावगत्यपद्वत्वाह्टके तत्मसमवादुरपपात्तः | वद त्वाव दितवादृत्वान्न श्रदधीए्‌ | अथ वा लोक एष यद्यविदित कश्चिदरदेत्तदा प्रव ्रदषीद्‌) पूव्रचनादिरेति। विनयुदेशादिव । सय वा चैवम्योषमा } यथाऽविमतपू्ैवचने घद्‌- धते मैवमविद्धितद्रे | न नोकिमातरेैने वहसीराटयः प्ररोचयन्ते ¢ तर्द विदित वादेव | वेदे त्वरथवादाप्ततयत्वेन विष जानाशद्धो न. रव्तिन {जयवायौ विष ५ ४ (व [जिनपपा०र्अ०१) मासावकेने 1 ,६५ हि तिषिशन्दे स तयानैम्‌ ) अथ विषिगुबदेन प्ररोचितः, किमर्- यादशन, अपि चयेदे ग्यक्तमसबादः) उर्जोऽवरुदधया इत्यपरसिदैः वचनम्‌ डर उदुम्बर दति हेतुं चमसे 1 यसमादूमुदुम्बर्‌ः स्तस्पात्तन्मयो युषः करवन्य शत्यूोदुम्बर इत्यृतवचनादन्यदस्याचत मिति परिकसस्ये ॥ २१ ॥ न. कव श~ इ (५ (2262 ^ (८ उक्त तु वाकपरोषलम्‌ ॥(२२॥ सि उक्तमस्माभियीकयेपत्व धिना त्वेकवाययत्वादिति । ननूक्त फलवचनुमिद्‌ गमये न स्ठतिरिति । यदिह फरवचनं तदौदुम्बरस्य # यूपस्य । न्‌ चाविर्हित अदुम्बरो युपोऽसिति । उव फरवचनुमेवानय- ' 1 क्म्‌] सतुविवचनः दव्टो नास्तीतिचेत्‌ । इद फाटववनेन फ्वत्त रीयते पयाय परशस्त दति 1 ॥ ध 3 ~ अ ८.4 (2 (9 {८ --~-4¬ ~= “~ ------ = कि 2 - (1 4१ = > = = 3 ¬~ = ~ $ १ (व ( ~~ (द -“ ~~. = = मुत्कम्यायवादं प्रापयत्‌ नूनमम्य विवादविशरनभ । तन चेद्नाश्ापोऽयैवदि कुत प्रत्यय इति अपि च यदे व्वचमसवादो द्मनेनो जे ऽवरोधनेनेय सदुतिमै च तृदति। तताति्माननहुतीरसंकीतेनवदेतस््ात्‌ ॥ स्मरूपतस्तावदुद्रेऽ्व्व पक्षिणामपि" द्धम्‌} अन्यापि हेतुतापरलिद्धि । न हि यददनस्स युप इति टोकेेदे वा प्रतिद्धमि्यप्तनद्धम्‌ । तम्मादसवादाद्र वििरेव क स्तुत्या सवादापेकषिण्येति॥२१॥ उदुम्बर इस्याटि तवदुजौऽवख्छ्या इलय्योपपतितयकवाक्यमूत न विच्छितरस्ताव- कम्‌ | न त्नमुटन्बर इत्युक्ते पुल्प भ्रति भरशस्तत गम्यते । उर्नोऽवद्या इति.तु प्रतेचयति । त्ुपप्िरितरेति गच्छते । तस्मतछत्लेन फट प्ररोचना वा 1 नत् युपि ताव्िदादि स्यात्तयाऽपि सुतरामर्वाव्तया गृहीयात्‌ । मिमत यरुमानापरशतो सै विभिषिद्धय्मेव । परकर्णाच यागोषकरि प्रयोजने टभ्यमानि किित्यवाचवात्कट करमथिष्याम ।प्रकपण बावयेन वन्यत इति चे । मिरोषात्‌ यदि देवाश्ादिषिन यादयरवरे पनिपतेता तया सति वाध स्यात्‌। इद ठु प्रवरणैदुष्रताविरथि गृह्णाति सोऽप्युुदुमबर इत्यादिटम्या प्ररोचनम्‌ । तम तदविशिषीदुम्बरत्वमिग प्रकरणस्य विरो 1 समविविामवयोमावावस्णनान निवेापमनो नातिक्मित्न्य । भरो- \ चनाऽपि न वाद्यकेपादुपपयमाना नायौपस्या विद्युदिव कषिता भविप्यति [अन्ध्र विधिरपि हि चायततः कस्पयेत 1 इट ह स स्वयमेव दु स्थत किं अरोचमया करिष्य सीति | न च म्ुयुपयुम्य ए फरेऽदि प्ति्ठदाधिव व्यारो युज्यते । रानि १३६ सतन््रवातिकञ्ावरभाप्यसमेते , ' [० १षा ०९अ० २], (तम फलवचायामानयैकयापति यो द्विकीयोऽैः भकंसा नाम स गम्यते । लक्षणेति चेन । रक्षणायाम्‌प्य्व्ता भनत्येव 4 रक्त. ४8 ट वर्ती व अ) णापि दि सकिकी । ननकिमरदरवोद वेद न ूर्हम्पैर इति ^ युणबादेन भरोचनार्थतां तुप 1 क 1 किं सादस्यम्‌ | ' यथाऽ भतः साधनुमेवामदुमीय स तिप्रापनशक्तियुक्तं भशंसितुं भच सावाचिना ग्रीतिधिरनंस्यिते । शुकयते दि ततपकफङसंबन्धा- दूरगत षकतुम्‌ ॥ २२ ॥ ~ दूति षच्‌ ॥ २२ ॥ न २4 भामा छन्यपरत्वुम्येपि कनाऽऽधरीयते । अतर तु ्रकरणादल्ि मग्रननिद्धिरि सुकम्‌ + जातिविशेषस्य च योम्यतयेव कषवं रिदं न फला्ता । यूपब्दोऽपि अ कमोरिष्टकाषठवचन इत्युपनीतमात्रमेव गृह्णाति । अतश प्रतनिद्धे पारीरथयेऽर्यवादत। । य यूते निरणायूसो जाति प्रतीति शरबहषो भरिष्यति | न॒चाबाधपरकारोऽसि । काम्यपरोऽपि तदमयुषगमात्‌ । एताकु विदोषः । तव पुरपायैत्वद्ि्विपयेण सता केषचितमदवठम्पतमानाध्रयतेन, मम तुमयोः कत्वथैत्वात्मानविपरयेगेति । न चा भती फटाय विधीयमानायां दध्न इव होम आशयो मन्ति विपरिवतंते । योहि षु बाः म्तः र ताबदयोग्वः । पडुगियोननं च वुष्रेण चेमे तदि ह येन तमू न चानयैकयाततषु इति प्रपानादवतीयं तदह्गमाभीयते । यो हि भधानोपनरितवन श्रयते स तदङ्ेऽपि सवित उपकरोतीनयेवे वप्यते न तिह तथा । भत्र दि प्राधान्याशमाना गुणेनाऽऽध्यः पराथ्यत | तन प्रधानं सनिहितं तद्यदि न योगय पतो वचनव्यक्न्तरमभीयताम्‌ | न चावतरणे मवति । न चानेनैव वाक्येनाऽऽश्रयो दीयते वाक्यभेदात्‌ द्वौ ३ सबन्धौ तदा स्याता गुगफठतन्तदाभयपेय- ति । युपचदुम्बरताफठयपौ भ्तयुपादीयमानोदिदयमाना विरूपा स्यात्‌ | अथोमयो- देन विपीयते तथाऽपि फठानतुर्त यूपेन पबस्येत यूपाननुरा च फठेन । यत विनैव विधायकत्सेच्छयैव भ्वतिपयाम इति स्वच्छन्देन पह नाति मिथिबादः | पतयार्थफढत्व तु न माविपरैः पिप्यति सनिहिततरीदुम्बरत्वादिपा्यादावरोधात्‌ । यतु अयोगवचनो विधास्यतीति न पुरपर्थेषु तप्य शक्तिः | असंयुक्तं भकरणादिति वक्ष्यति । यदि तु तेन विधीयते तिद्ध कमोभेतवम्‌ । प्मट्कारस्पं तु वरतमानपदोन सदिग्वम्‌ | तपमद्वतेमानकटामियाधित्वाचतुरये भेथकामरान्दराहिकस्य फटनिपितनि. राकणाछपानरलमव भरोचनायै संकीर्यत दति युक्तम्‌ । सरन च स्तुतिपरत्वाततदुषा- भु सत्यत्त्या्वपणं न्यम्‌ । ्ानमापरीपयिकत्वात्‌ । गुणवादेन च पषादात्‌ माघ नत्वेऽपि च मीतिपताधनत्वेन तृषदितुत्वेन वा संवादः ॥ २२ ॥ १ मै. ३-३-८1 २. २-३-२१ त [निष्देफन्देभन्ड] + ` पीमांसाद््बने) १३७ विधिश्वानर्थकः कचित्तस्मास्स्तुतिः प्रतीयेत ४ म्‌ एतुम्‌ ॥.2३ 1... न्युीतिनी यदी अपतुनौ परत हद असषुयौनिरः पै इहि विधेरदावंशत्वादानयेक्यम्‌ । तत्रावश्यं स्तुतिः करपयितेव्या शष यिभरीणिरद्धिरवस्यावकानां च संबन्धो यजमानस्य कटं शमयतीति - तपामान्फादितरेषु तथाल तयेत्तियावत्‌ सावत्तयास्वमिति ।! किं तरषामान्यम्‌ । विभ्यसभवः स्तुतिसंभवम्‌ ॥ २३ ॥ भकेरणे पंभवननप्कपों न कर्प्येत दिष्पानर्थक्यं हंत प्राते ॥२५॥ ध इतश्च ए्रयाम; स्तुतिरिति ! कृतः ! इदं समामनन्ति यो विदग्धः यदि चैवनातीयका वरिधवो मवेयुस्ततः प्रदाः सवै एव दरल्यटुणक्रियाविषयो मदेः । वायुः कषेपिष्ठा देवता कतेन्या, अप्पुयोदिशः कर्तव्यः, अप्मुनो वेतपरोऽवरश्च , करवन्याः, मापः शान्ताः उपदुम्बर सत्यादि । तेत्र यथपि ॐ चित्दियादिविधयः शयन्ते कतम्‌ | एते सवदञक्याः स्वमायातिदधेः प्रथत्ेनापि चानिष्पतेः 1 बायुवेतप्रा- पृकादिषु स्मावधिद्धिः | अवीदुम्बराीनामश्चन्यता । कीरडी स्तुतिप्त दर्शयति । श्गयिश्रीभिरुद्भरित्यादि । तजाततिगतेखन्य इति व्यश्ट्यत्तारः समर्थयन्ते ! यस्मा दि्टवकातत्सवन्धयोः दामयितृत्वस्य च नैवोषन्था्ः छतो वेत्त उपन्यस्वः सोऽपि सतिवा न भ्रवशित ईति । तत्र॒ लियं गमनिश्ना । वेततोदहह्रमेनैव तुर्यः स्वादवकादन्यप्युदाहनानि ! न चायम्ावद्रयोः परस्परेण संबन्धः करयते ¦ केन तर्चद्धिः । वाता तु न स्तुतिः का निदुन्पीलितेतवदादन्तिसपेकापवृत्च ता दद्चैयति- पो षै शन्त इति । अनेन हि विधित्वास्मच्युतेनःफरं श्राशस्त्यमुच्यते तेत्र कस्य स्िरिदमपसन, न्त्म, स्तुष, ५ चमन्धिप, न्‌, मे्यीिफरोम न्वा्सनन्वः कीत्यैते ] प्रतिद्धशान्तत्वसंबन्वमिरद्धिः सेनन्धाद्शवदिरपि शन्त. सवनतन्पनद्धेन च वरमैेणा यजमानप्य कठं शाम्यतीलेवंविषप्रापस्तयज्ञापना्थम्‌ | एवं तिपैवेन श एदप्राणठिरन्मयेन च युपेनानप्रािरिति सतृतित्वे पिदधे तससमान- न्यायान्‌मप्येवमात्मवत्वम्‌ ¶ २३। वरिधिपरसे चायगपते दोषौ यदि त्ावद्यववरसिततराक्यप्रहणें ततः प्रदरणगतबिद्‌ ~ ग्वोदेभन देपतन्तिषानादुत्पत्तिवक्यविएदेवतापकेपणं स्यात्‌ › हयं॑वा तामप्यपकर- दौत्यकैः | तत्र नैमितचतिकत्ादम्युदिते्िवदयायोऽपि क्सप्येत यथन्यया न प्तमवेत्‌, सति घु येमे न युक्तमेतत्‌ । 1 1 १८ ५4 { ॥ ++ १३८ सतन्त्रवातिंङशावरभाप्यसमेवे-- [अं०११।०२अ०५ (स नेतो योऽूतः स रोद्रो यः शृतः स देवतः । तस्माद्बिदवा भरपयित्यः स देवत्वैयेति । यदि स्तुतिदपूणेभासयोरेव” पः स्ताविष्यते । तथा सभवन्ेपरेपो न करये "अप्यत सत्यपृकपैः | विधिपक्षे तु यतर नेऋलस्तव विद्ग्धत। नीयेत । तथा सति मरकरण यापित भवेद्‌ । दशपूणमासर्म मति नेक्रताभातरादुविदग्धविषानमन. थक स्याद । तस्मात्स्तुतिरेव ॥ २४ ॥ ८ धनन्िनमे निनि यत्मम > विधो च वाकंयतिदः स्पात्‌ ॥ २५॥ दुगे पृषो वति विधावेतस्ि्नारीयमाणे उ्ोऽवरुदधा हत्यतस्मिथ. वाक्यं भियेत । त्यमादुस्परां युषः प्रशस्तः स चाजोाऽ- वरुद्या इति ' तस्मादुविधिवनिगदानामपि स्तुतिरेव का्मर्थवादा ५८ 2) = >^ नामिति ॥ रप्‌ ॥ 7 ^ 2 ९ (८) © न~ +> ^ ~ ८ ८1 > ८९. + 4 ५ < सन्य ५) [३] तुवा स्यद्ुषुदचोपपनियाम्‌ 1.२६ ॥प० अय य ृतुवाननेगदाः व्रर्पेण जहात तन दह्यन् कियत इन्यवमाद्‌य- स्तु सदेहः । ध स्तुतस्तपा कयत्‌ हेतुरिति 1 फ म्राप्तप््‌ । चतुः स्यद्दिज्नङ्रणं दहामस्य | अभतदापमीतिरयेदम्यवचनःयकत्यन्तर व्यवहितक्यनयाऽअश्रीित यो चैकरत स वेदय कतय इति । तनः प्रकरणे नैग्तामावायनादौी विहितस्तन विद्या नीयेत । तत प्रकरण बाध्येत । न चत्रपतमवे तदुकतमतोऽवादत्वादनपरय इति ॥ २४ ॥ पुततित्भन विधिविभकतिमुपननस्य पुनम्तेनैप फठक्रपनाया वाक्यमेद्तम्मदरषवद एवति ॥ २९ ॥ ( सत्यदुम्बराभिकरणम्‌ ॥ २ ॥ ) एद ये हेदनिगथने हिशब्दािभनं च प्रमाधहेतवस्त उदाहरणम्‌ । ततर यदि षधे विषीयते तत पूगै गतम्‌ । यदिह दतु तच्छरहिमपतन-ध भरति न चापिदितोऽसवम्तीति व्य हतुरच्यते | अय मृतानुवादमत्रं ततु वापि तमिप्यनादलम्यमेत्‌ । उच्यते । न ताक्नेमैव वाकेन हेतुत्व बिषीयते।न च मूता नुबादमानं पिं तरह हेतो प्रपतिदधिपूव॑फत्वात्तिद्धवदुषाष्स्य यदत्यत्तिद्धचाश्का तत्रा यौपत्तिटम्याद्वननत्सिद्धि । याऽपि चाभवद कस्मादिति स्ताऽप्यनैनैव हेतुना तितत ३/१ मन्यते । अभाप्यभेकदत्वं तथाऽपि तन्तनिर्णातदेतुत्वमेवेति सरवन गवि विज्ञाते ततश्च हिनुरप्यनियति पूवं प्त । सथन्यन्य न किियतवातदरन- ¶वे षै २-९-३1 दतेचत्रा १।६१य्‌ {म०११०२अ०६ मामासाद्यन । ` ६९५. नन्वेमसिद्धे कायकारणभवे न तृषेश्चः। सत्यमे कोके, विधायिष्यते तु चनेन वेदे शुर कर्यऽनकरणं दत्रे । पिः मयोः जनम्‌ । अन्यदपि दवीपिडराचनेकरणं यत्तेनापि नपि कथं देप त्रियततीति। बतुः) तप्याप्यन्न्रियायामरवत्ता, एष्यते च त्रेनाप्यकं फम्‌ | पतद्धि निःयत इत्युच्यते । न“ दि" व्यानकरालः-कृतिदसति यस्यायं ~ मतिनिर्दः | देती च श्रतिः शब्दः स्तुतौ रक्षणा । यदि च द्वीपि. मेव दैतुलं होम्येति वदति । नन्वभरिदधे कार्यकारणभाव हति । वेचिबृहुः | कार्यक्मरणयोरेवालुमानम्‌ | तथा. च दुभनेन्दिमकामस्येतयप्रापि वक्ष्यति । ततयुकतम्‌. । अकायंकारणमूतानमपि कृत्िकादीनमचिरोद्रतरोदिण्यादिप्रतिपततिेतुसदशषेनात्‌ । अतो गम्यगमकेतवमेव कार्यकारणभावं मन्यते । नलु - सोऽप्यनुमानोत्तरकाटीनत्वादनङ्गर्‌ । सत्यम्‌ । अम्यहमधेव तु संवन्ध सति पथ्यासतिद्धयन्तमेनमनुमानध्ययहागोपरक्षं त्ेनोपन्यस्यति ! यष्टा उतत्यमिप्रायं ययोरेव हि व्या्िगरहणक्नदे गम्यगमकरप्ामध्यौ त्मना कायेका्णमातितवेन साऽवधृता तत्रैव हेतुता | जथ वोदाहतविषयदेतुरक्षणमेतत्‌ | अंविनामावो हनेककारयैकारणखस्वमिष्हचस्मावादिप्रमेदाभिन्नः) = ततरान्नकरणत। होमे देदतेनोच्यमाना संबन्धान्तराभावात्कारणचयेन स्यात्‌ । तचचप्तिद्धं तस्मात्र दित्वपदेशः । सत्य खोक देतुन्यदह्‌ःरकाखत्मयमें भरमाभान्तरेण तनन्धतरतिद्धिसे. क्ष्यते वेदे तु हिदाव्यपरतिषादितरेतृत्वान्यथानुपपत्या सकर्वाभिथायि दषएटान्तवचर्न करप्येत यचद्न्नकरणं तेन तेन जुहोतीति, तेन बोपपत्ं हेवुत्वम्‌ । किं भ्रयोजन- पिति | यदि च हेतुरवतछिनेलयनेनाजपायेभ 1 अपरस््वाह व्या पिद्धाया सरवन साधनसाषनक्रो होमः सिद्धो मवति । कुत इति । स्र एव सिद्धाम्तामिप्रायः | अय ध कुतो दुर्विपिठरदिः साघकतमत्वम्‌ । इतरस्तवाहाकियाया ताव्तस्याधैवतताऽप्षि तोवनमानै वाञञ्यिष्यते । शक्यते च वेनापीति 1 उपपत्तिषषदमपार्षः । पूर्वेण ठु समाना्धत्ता गम्यते { तेन विवा | शक्त्यमिप्रयमेतत्‌ । यदेव हि तदुपयेगिम तदेव दाकंयते कर्थ चिरपाधकतमत्वेन प्रिवक्षिठुम्‌ 1 अथवाऽ्वत्व कणविपकिर्िद- श्ाटम्ननुपपच्या पुनव्मानान्नकरियस्य देकुतवामिचानात्त ससस्य होमं प्रत्यनुष्पत्या- फाङ्कयोपपि वदति । श्केयते च तेनेति ! तन बोदयति । एतद्धि क्रियत्‌ इयुः थते तत्करं शक्यत इत्यमिधीयो { वरमानक्ियस्यात्मत्ादिःयुचम्‌ । यद्रा स्वय, मेवाऽकक्कय पदिप्ते । यदे च न दुरिपिठरषीति । उमये; परामन्नेः | ताभ २ १४०. सतन््वातिवयाप्वरभाप्यसमेते -' [० ११०२० ६] सिनाऽयन शुपस्य स्तुतिर्नोपपदयते ॥ २६ ॥ स्तुतिस्तु शब्दपूर्वः बूदकोदना च तस्य॒ ॥ २७.॥ पि ८९८. यश्थ तेन नमामित० < तन. न स्वेतदास्ति। प्च ऽयमर्थाऽन्नकरण देत्रिति । उन्दथान्न- करणं दूषेदोमेदेतुरित्याइ । न च दुर्वीपिररहोमेतेन शब्दपू्ं शूर्।न च द््ीरिव्रदेथोदना ॥ २७ ॥ व्र मि 1 इति एनयैदुक्त.तत्परिदपैन्य॑म्‌ 1६८ ॥ + ध वलरिय्‌ ॥ ९८ ॥ 99 कतमत्नवतमानतत सतत न विधते दूरेऽपि तथैवेति स्तुति स्यान्‌ -तेन यया १ सुत्वथः कथं द्धे चया मम हेत्य इतयििषः । देतो च धततिरित्यादि अष्मद्धवाक्यपनन्विदोपादने व्यम्‌ । स्तत लक्षणेति । अनकरणसयेन सथ मनामिमृतन परशस्तये खक्षयते । बूर्पेणेति चासन्ने नित्यानुवादोऽत्तकरणप्ामा^ न्यव प्रास्य । इत्यं षा पूत्रगमनिका । तनार्थवत्तं तावदुरयवादा्प्योजनवत्तरत्वमुः पपत्तिरिल्रतिद्ध, सवन्वाञपकत्पनिग्रवाक्याथयणात्‌ । तस्नद्धेतुः ॥ २६ ॥ शुष्ण तावत्करणविमकतिशरुलैववरुदधौ होमो नानुमानिकैई विपिठरािभेः स्ह व।धविकट्पस्नमुचयान्ध्रतिपदये । रामश्च तेन निराकरहखीमूतो नान्यत्राषेयते | अनुत्थितायमिव च दर्विपिरादिश्ती श पराप्युवच्त्यनुमानं भतिब्नाति । वेन ज पति-अचेदना च तस्येति । हेत्वपे च स्ुत्यत।पपचमानः पत्नश्ुतदान्तकव्पनाये प्रभवति । शति वि-युदेशति- मयनन्यभ्रयोनन[ विस्पष्टा च सती प्रत्यनः न युज्यते । त्माद्दराऽन्नफरणत्वादित्येष कर्य इत्यमेनपिसितत्वाछक्षणयैतत्मतिषाद्‌ यति प्रशम्तत्वादिति । अय वाऽत्रकरण- स्वादिति श्चतित्तमेव ! ततर ययाश्चनं विनये रे ेतुताम्रतिपयमानं तद्नन्तराका्वित यापि्टुनहेत्प्प्राशस््हेतुरवधायैते, अनेकरणत्वादरदशयम्त इति । कट्यनाद्वयेऽपि च सकमािददृषटानटामान्नाशचततदवास्यानुमानपरपद्धो मविप्यति। सिद्धं हि शस्तानां करै, व्वत्वमननरणानां च भरशस्तत्वमिति ] अचोदना च तस्येति व्यारूयान्तरम्‌ | तव हि यचदृ्क्रणे तचो न च द्विपिादीनां करणा स्ापरफलमस्य पाकादेः करणत्वात्‌ | एव चात्तरपत्रमाप्रतति ॥ २७ ॥ यत्पुनः शऽ्नकरगतवादुपमेः सतिन परामत्युक्तं फ तघामिीयते॥२८॥ (जर प्षारर्मर शु 4 परमासा्दशेन २5 अथैसतु विधिरेपत्वायणा छेके ॥ २९1 अस्मलमेऽयोऽसति । वाकयसेष हि स विधेस्तदा भवति । श्तैवा- दथ स्तुततियचनत्वेन यथा व दूणा करियमाणं जानीमस्तया श्प ९ णातत परियत्त-इस्येव गम्यते । तदा चावर्ैमानै- स्तोतु वतमानपितपुष- दिति । सवलक्ष एष दोषो, यस्य ते देहविभिः । निभौ दिनपरः शव्दैः प्रतीयते । नच वरमानघटुपदिशन्बेदः शवयमरथ पिदध्याद्‌ ` अस्मत तु एष परदः प्र अ$त यया लोके वलबान्देवदतो -यदगदन्तादीम्मदत्‌.इति 1 अङृषएवरेऽपि बलवच्छब्दो वर्दमानो न सिं 8 , आदू बोस भुज्यते, मे देवदता निङ्ष्वकास्तानपेकषय मेत्रति । भस्मलसषऽ्थीऽप्ति स्तल्यारम्यनकएणलयं नामः दाद्यरोो हि मबन्पारतन्त्यद्रीण- ¢) < 4 [ष स्वाद्यपि भ्रविपयते तदा च वियेयान्तसश्चादवदयमनुवादेन मवितव्यमलुद्श् यथावि. ज्ञातस्य भवति । अतः ्ब्दनैवम्यनुततातं॑ यष वयमन्नकरणत्वं॑पूर्प यदयामस्तादशमिदं॑ेकीस्थत इते । अनेन व्तमानापदेश्तो व्यायाः | सापि हिद्तं बा कर्माणं वा सोतुं चिथ इत्युच्यते । कर्थ स्तुति सप्रोक्य मूतमनिप्यद्नाद्ेण वैमानोषकारानुरागादमानाछोचनेनैव नद काडान्त- ऽपि तत्र प्रीतिरिति क्रियत एवनिनान्मितयुच्यते 1 जथ वाऽननक्रियाशकतेवरतमानतामन्त" रियायमिवोपचै स्तीति । त्वादि जनानां शकत्यतित्रमेणामि्क्तिप्ियत्वात्कियत दत्तः स्ठतिमेवति 1 न शत्यामिथानात्‌ । तथ घु विषिवादितया्मुषयालकर्णत्- = बमानत्वयोरहणे दोपः । फं कारणम्‌} विवानं दत्यन्तानयगतार्थविपयम्‌, । तत्र ययश्ुतादन्यथागरदणं निष््माणकम्‌ | द्तेवाऽ४ह-विौ द न परशब्दाधैः मयो. जनमिति । परशब्द हि ठु प्रयोननम्‌ } तदिह भूतमविव्यत्कियावानिनः शदिवतमानतावानिनो बा स्वयै गर्मानात्तक्रिथावाचै। शब्दः दस्पनीयः । तनिनितमति शब्द स्ाधकतमतवाचिनी वतीया | नवमूलतय कुतश्िततिद्धमित्य- प्रमाणक 1 अय्‌ पुूया्ेपलिहः । तत्रोच्यते । म च वमाने साकतमं पोपदिश नदः शक्यम विध्यात्‌ । न हि यसमानानकयिण शूपीदिना हाषकनमेन वा पिन रोदि श्वयते तस्मादुमयमाऽपि विपरतिपिद्म्‌। जस््त्य्े तवुबाद््वात्परशव्दाथम्रणम्‌। यया सेके वटवन्देवदत्त इति पूम्न्यतिंसायने वा मवुपप्रवृत्तिन च विरेप उपात्तोऽ- पमान इति 1 तव स्तेभ्यः धरे पुस्यः शब्दो न च तथा त्ेमवति दानो मखव्तरत्वा्रिति देवदुचानयूनतएललानशैषममिषीयते तथाऽ किङ १४२ सतन्त्रातिंकदायरभाप्यतपेते-- [अ०{१ा०२अ०३] एवं तेन दयन क्रियत इति भरकृटान्नररणेन संस्तवः गस्य, निकृ न्यन्पान्यन्नकरणान्यपेकष्य भविप्यति ॥ २९॥ क यदि च हेतुरषतिेष निशात्तमान्पादितिचेद- व्यवस्था विधीनां स्पात्‌ ॥ ३०॥ यय्रपि च भरेदच्रफरणं देवा पिठिसङाराणा तथाऽपि गष एवाव. तिष्ठेत । शब्दादन्रकरण हेतुरिति विन्नायते । रव्द्थ शूपस्याऽऽह न दर्वा पिरादीनाम्‌। वद्धि निरदिदयते यस्माच््वणान्नं क्रियते, तस्माच््ैण जुहोतीति । तरा्माधनलाद्रटापे्षया शूष साधकनममित्युच्यते | न-वेवमपिदिक पत्तयत्वमेव स्यत्‌; तया च देवदत्ते बट्वच्छव्डधद्रति नैव गणी मनये । सलमेव, यरा ताव सयूममानविहतम भुजते यदा त्वविशेपपरतेमतद्िक्मप्वमि बरवदूमद्धिजौत तदा त्व शव्ठ कुतश्चिदपि न्यूने वर्तमानो गण स्तप्यते | तथा यदि विष्यदेशोषतत शू्ऽतकरणतमनूचयते ततस्तनयूनपातापिया वा मुख्यत्व म्यूनातुपादानाद्रा सामः न्यत प्रवृत्तस्य प्वशहृष्टगामिव्बुद्धा पव्या गौणता । मवततस्वपूवेविधानाठत्यनतप्ा पकतमतवमतमनृत्वयो किया प्रत्युपादाना्यूनपिहागौणत्वयोनिमितच नास्तीत्यत प्ादित्यप्तमानम्‌ ॥ २९ ॥ 1 अम्युपेत्यवादोऽयम्‌ | यद्यपि हेतुविधान तथाऽपि न दर्वििठरदि प्रसन्न । वत । षै हि विषायात्नफरण हैतुर्चयते । सोऽपि च न छेतर प्रतिद्ध , शब्दमेव दामा वजिनमनुमाय प्ताभृयितय । तदनुमान च श्रतदेवत्वान्ययानुपपत्ति प्रमाण, साच ्रावत्येव देतुतवमुपपन्न ततोऽभिक्फ़द्नयि न प्रभवति । शूं च होमपतन्धिलेन भरतिजञतेऽन्यपमम्यहितुत्वादवदथ तदरतमेवाचकरणत्व वक्त-यम्‌ । पनियेशच तदवच्छिन मेव तदव्य । दोऽपि च य घर्म प्रतिज्ञाय यो हेतुरपदिद्यते स प्रयम ताक्द्र तविरिपातमनैव प्रतीयते । तदात्मकस्य तु साव्याशानुगमामावात्सामान्यमानं विवर्षिन मिति द्ान्तभ्योगवेटायामिवावधार्यते, वेदहेतूना पुनन प्तामान्याप्मना साधयप्तनन्योऽ यगते न विशेषात्मना सोऽपुनिवा्यापत्या कद्पनीय । तत्र॒ विशेपम्योपादानात्स्रामान्यापरमिद्धे ॒तत्रिप्यागनिमि्न्याततमवादुपातवि- देषमामोपपरहनान्ययानुपतिमणद्रतेव दृ्ान्तजन कटपयति । तदकल्पते हि देत निव. शुनो विलये । यति तु द्विविढरादिनाजरणत्वहोमपतजन्धाकिनामागे न वद्यो नरि विच्छ चदा नावङ्पने | तम्मादीद्श टृष्टन्तवचन कम्य [अन्ददान्देजन्शु ˆ प्रीपासाद्कने। `“ {४१ ~ यथां यस्पाद्रवदुपध्पातोऽरिस्तेन मे -एदं दश्धमिति, सीनधिरपि बलवहुपभ्मतो उहतीति गम्यते । अथ मर्तं, येन येना त्रियते प्रमोज्यमूपदियेतापि, सेन तेनापि होम्‌; कियत इते । अ (नि २, ष स्या विधीनां स्यान्न केनचिद्‌ कप्रणाड्वाज्न क्रियते । ततरे यात्रदुक्तं स्याञ्छटोवीति, ताददेान्नकरणेन जुददीति 1 अस्मत्पन्ते पुनः श्व स्तूयते | तेन हननं क्रियत इवि दतान्तान्वार्वाने न च एतानतत्नप- नाय, कं तिं प्रोचनयेव । तस्पद्ेुबेननिगदस्यापि, स्ततिरेव भायीपिति ॥ ३० ॥ १ र ~+ [४ श तयासि ।पृ० अथेदानीं कष तरिवाक्ितवचना मन्ना उत्ताविह्ञतत्रचनाः } किम यपकाशनेन यागस्योपदु्वन्ति, उतोचारणमानेणेति । दयुचारणमातरेण यंदयच्यूपैमत्तकरणं तेन तेन जुहोतीति 1 तकरेद्िशेपदमतुमानम्‌ | सेकेऽपि वू दुदौनाचणश्निरेवानुमीयते रिमात्रम्‌ । यथा च गम गोशब्द्यु्पत्िनिितेनो- परदीयमाने साच्चादिमत्पामान्यप्रचयोत्तरकारे तद्रतमेव निमित्तत्वं प्रतिपयत न गन्त स॒धिविषयमिति मोदयवक्या तथा प॑गताच्करणदेलपेानान्यतेतुतप्ः ॥ कतैताकानर्ः स्यात्‌ । ययदूलकरणततम्यं दू तेन तेन हद्यं न दर्िरिठसदिग्रहणम्‌ 1 यया वनबदुपभ्मतिऽसरी दहनहैतुतवनोक्तं ए ण्वानुपनपातो न दहन ठु शद्वा- येयो वटवदरुष्मात्ा द्देनति { केममान्वव्छा 1 यदि पुतः ्षगरताच्करणव्यविरेकेण महापामाम्यं चिक्ये ततो यथटृदौते तम्य सम्य का चिद््तनिमिततता वियत दृतय" व्यव्रलित्वाद्धमासिषद्रव्यमालरङुवाद्‌ः पननवैकोऽकरणरब्दः । तस्मा {हेदुत्वेन स्तुतितवमेतर वरमिति ॥ ६० ॥ इति देदवननिगदाधिरणम्‌ ॥ ३ ॥ इहाऽऽनपेत्यश्रमणालेचिद सदरेहपन्यत्यन्ति किमरथ॑वन्तो मन्त्र तान्का इति च्युत । स्प श्दातयतीतेभ्ये नानुधवृषे दि श्ये । अपरौ दहति च्छे वां दग्धं (प विचार्यते ॥ सर्वव हि का्ैदैनाच्छव्याना श्तयः करप्यने 1 तचा- प्रत्याय मनतेपपयुचाधेमागपुषटम्यते { न चिच वादयां इत्येवमोदि- भरतितामात्रप्तघ्योत्तराः पूपा मवन्ति ¡ तम्मादयुकतोऽयुपन्या इति मत्वाऽऽह ~ विवक्षितवचना मन्या उताविषक्षितवचना इति 1 मन्वनेनेव देवुनेद्मपि न किचरणी- यम्‌ | नैप दोषः | अर्वत्तामपि वाक्यानां देविध्यदसनात्‌ । उचाएणा्मत्यायने ष्टवि- नामूते तान्यतररिवतया श्युज्यननिऽपि किंचिवान्तरीयकं भवति । यथभृमरयायतं ` १ तद््भयाम्रादियारभ्य मन्तरानेवं पमित्यन्तस्थ रू नलेऽपि व्यास्यास्फयोयमवयवसो विमन्य ध्याल्यायत्न श्न हय्‌ 1 १४४ सतन्तरवातिकशावरभाप्यसमेते-- [० ११०२०] (7 ~न, > तदान तियोगतौ प्प नर्दििदन । अ. त मीन स्गापे वचनं वरिरवन एवे विनियुज्यतेवि “7 तर्मरगच्छापः । '_ उच्ारणमात्णेोपडुवन्तीति । कुतः । तदु्थशच्नाद्‌ । विकयते तदोचरणमात्‌, अगरोचारणविवा ततोऽथेमत्ययनमनुपङ्त्‌ | यपा जु भिव तेतयस्ति विचारावपत. | कं एरय प्रमाणल्ेन सबन्धः | पेम मेतत्‌ । यथाऽऽ्नायत्य करियार्धतादित्यपमेवायर पवैप्ञ इति तदुततरेभैव च गिग कादूसत्वन्नि पुनरमिहितम्‌ । एवं हि मन्यो यत्र सोऽरोदीदित्येवमदि" क्थ चिप्सबन्धापादुनं, तत्र मन्त्रेषु क सेहम्तस्मादुपयोगविरोप एव ~ चिन्तनीय इति। ततर बिषिन्तुतित्वे तावतेपवयमेव निराकरिप्यति, अविपिपरूपत्वात्‌ | प्रदेशान्तपविहि- तस्ु्मवाच्च । परिशेषात्वरूपप्योगे पत्य्मोय।रणयोः कि विवतितपिति किरा येते प्तामपु ठु कचतत्वामावादृत्मप्रयोगमत्रा्षरामिन्यक्तिपरन्वगतपतदेह „ | कय एनः पूषपवादिनः त्यततयुचाना केषा निनमन्राणा प्योगहिद्धिः | केचिाहु । मपयोगाधमेवाावविषकषिायले यतते | न हनधितायान्मन्ानूकध्िदपि प्रुदकते | अते यच्च विमुारणम्‌तरोपकुरवनतीति सिद्धवत्ययोगामिषानं पेतदूतिव दरन्यम्‌ । ध अये हितत्रदुटोऽभिप्राय | यदि नामेच्चरणमानोपकारं वक्ष्यति । ततर श्याव. यायो व्मितति { यदपि भ्रयोजनख्पने नरहिेवप्दनं दामीत्यये वर्िवनात- चयान्यते तद्नेन धकारण भयेोगथच्यावनमेव यनम्‌ | अय वा याक्ञिकदनेनवि" गाना्मथोगिद्धिमविनरयरो मिचारः । किमयं तु य्निकमशिदधिसेप्िता यत. पै तवचक्तायुक्तत्वेन न मिचार्ैते { तत्रयममिप्राय. | सर्वधा तावदूटमेपा स्टतिन्ययेन भवेगित्वमवलित तन रय नमित त्येव सिद मूं निरू्थते | तरि पूरे मविप्यति ततोऽन्यममाणामावाद्विनिवोन्लनुमानेन मूं कल्पयिष्याम. । एिद्वामे इ दिद्परररणभेर मूढत्ाव्यक्ञानमर्‌ 1 अय पवैपञेऽि प्रयोग. । स्वाध्याय ष्ययनवियिनैव मना. पुरुप्ौय नीयन्ते । तथा हि। द्शंपू्ण॑मामादिभि त्मधक्र गाभ्या यावतसमदयते त्स्वमुपकारर्तेन म्वीनियते । प्रयाजादिवाक्यानि म्र र्प्मपि च। तत परयानव्वाक्यान्भष सम्य चरितिथोनि छलपत्े सत्यपि प्रयोज्या तिवये । मनत न प्रतिपद्यन्ते । मन्त्राः पुन कमानौपयिकाथाभिषायित्वातिनारोनानमे षिता. | सतुतिविषि" . चछतीना द प्रकारान्तरेण सिद्धिरिति भयोगवननेमेणा रूपमेवा्गाकियते । स्बाभ्याया- प्ययनकीटनाऽपि प्रतयाप्त्तरमननघरपमेवप्रमप्यं चतापला् वि्रुषटम्ीमिषान यादि । परयानादिवाकयेष्वपि तावनूपमहणमेव पपरकपासतित्तमिपूरथन प्मण्पनप्मण्ड] । , _मामासादन्‌। + ~ अथोचारणमात्रेणः. ततो पक्तव्यो विनियोग उक्त । अतो नाथौ. भिषानेन । यथा साक्ञः पुरुपः परेण चेन्नीयते नूनमक्षिभ्यां न . पयतीति गम्यते । 14, 66 नन्व्वषादार्य भसि चेद्‌ । नष्टि। येनं वि्थौयतं त्तस्य वाकयपरपोऽथैवाद इृ्युक्तप्‌ । न च निरयतेण बिद्तिऽयनरदेन (3 दपि मयोनने क्रियत | गतो नाबाद वचम्‌! “८6 = तयाऽरयादानसमथा मुनय उदादरणम्‌ लङ्ग वते रष वचनेन विषीयन्ते । ता चहुर्भिराद्चं इति । चः संख्यार्थूमिति चेन्न । सपचयगन्दामावात्‌, । 2 + 4 ५५, , ~~~ 3 ५ ५८८ श्य „<~ +> मः युत्त न त्विह तथा चित्‌ ! शव्द च करलवसमवाव श वित्तायते 1 मन्त्रा. चु शष्द्‌ एव समबति । अवद्यं दयेपरायान्यपतेऽपि पृत्पः श्ये निपोक्छव्यः । तद्रयाः पररोत्तदकारुत्वाद्यौमिानेप्य । तस्मदरषमेव्म्‌ । तथा च तद््शाल्ावीनयुच्यने । परिहारपूत्कमारुरोचेन विपयान्युदाहरणान्यनरचादानत्परमृति दूत्यानि | माप्यक्ता- रप यथातपेोदृरपि क्येतनिद्धि मतवैवमुषन्यप्तवानुल्मया उस्पथसेलयाि 1 यथास इवि । नडीरोगादुपतेन्दियस्य वकुरसयवेति परदे, परेण तु नीयः मानमुष्ठम्य न पदयवीति जायते, तथा मृन्प्रपमाटोचयतामरथपकाशनवाकिङद्धियैयरि भर्वति तयाऽपि परेण विनियोग दष स्वयं विनियेजकशकिनौस्तीति मम्यते । तत- खाीतिन््त्वम्‌ । अन्यया यमेव विनियुज्येत 1 नन्वथवादायैमिति । लिद्नमकरणा- वमिततमन््पिपिरतुत्पमिपरायम्‌ | न दीविच्छेद्‌; । विधिनकवापयतयाऽ्ूषादाः स्तुथ, कदिवताः । प्रदेशान्तदस्यप्य तु प्रतय्स्याऽधनूमानिकस्य वा िरातमनः सर्भमिऽ् वादुमपदयतः सवर पररोचनादरत्याविमोविन व्यावृत्तपिहत्वत्त दूरस्य स्तुत्या कार्यम्‌ | तथाऽयादाने रपदेव प्ाघलान्यन्नाणा त चतुरादत्त इत्यने कषनप्‌ । चतुः सयाम दवदतनयनच्रयतमिष सूयान्न करियगतताम्‌ 1 न छन्पमुणोऽन्यगामी मति । न च निपिययत्याल्कमोडगततेनो पटं शक्यते । तेनैवं वाकयं भवेध एते चत्वारर; या- याने कुवते च प्रागेव वचनाच््वार्‌ दृत्यानधैकयम्‌ । क्रियानहञत्वादेष च सरूयायाः पपुयशव्दामावाच परत्येकं च सामय्योदिकप. प्रज्यमानो न र्यो वारयितुष्‌ । अमत्य पुनवृधनगम्यतवाददस्य न चतुः परातनििते भमाणतिति युक्त. समुयः। , भवार हन (प-कर) २ तैर सेन (५१ -9)। ४ १३ श ५ “ˆ सतन्त्रवातिकशावरभाप्यसपेते-- [अ०११०२अ०४) ` त्था, इमामषटम्णन्‌ रयानामृतस्येत्यश्वाभिधानीमादतत इतयुदाहर- णम्‌ । रणनादाने प्राप्तस्य रशनादान एव शासं विनियोजकम्‌ 1 तद्वि. वितायते न घेति । नच गरदैभरयनां परिसंशयासयूति 1, ^-^ ् न्ति -प्रिसयाहुमु/ परिसंचक्षाणो दि स्वाय च नदद्‌, यिच करपेत्ः परापत च वाधेत ॥ तस्मान्न. विवक्षितवचना मन्त्रा; । अतौ न पमाणं वर्िदिवसदनं दामीत्यस्यं पं वरि विनियोगस्य । , वाक्यनियमात्‌ । । नियतपदरक्रमा हि मन्त्रा भवन्ति। अर्म दिव इति, न पिपथैयेग। सद्यप्रत्यायना्यी विपधैयेणाप्य्थः भरतीयत इति नियमोऽनर्थकः स्यात । अयोचारणविशेपाया पिपर्ययेऽन्यदुचारणमिति नियम आथी- यते तेन यतरक्षिन्‌ पे नियमोऽथेत्ान्‌ स नूनं पश्च शति । नन्वयैव्‌- च्छवि नियमो ददयते । ययेदद्रप्ी इति । युक्तं त्र तत्‌ । विपर्ययेऽधै- = वा (4 - उमयोरमि तावदरशनयौरथगर्दमजन्वनरवेमदानमर्भमाऽत्वाच विषायते । यदि मन््ोऽपि ` हात्रहोऽनधेङ वचनम्‌. । प्रिध्येति पररवमेना्तत्तदविषया वुद्धिरभिषीयते । साऽपि गदमरशनाया आदाने वा स्यान्मन््रे वा । उमयया च तिदोपी | विधिप्रः स्न गृहान इति स्वाप दयात्‌ । प्रस्य च वाक्यस्य गर्दमरशनां नेत्यस्य्थि क्ये ! प्राप च सूपादपोदवा मन्तानं वा बाधेन । जदृ्टा्ैते त्वन्वन्यायेन यत्रैव नीयते तथैव वरतित्यते ] यदि चाश्वामिवानीमिति सबन्धः स्यात्ततः परितचक्षीतापि न लकना- धति } कारकाणां क्रियपरिदरेणान्यन्यपतवन्धामावात्‌ | तेन वाक्यमपि क्रिययेव सेवध्नीयान्‌ । एका च सता । प्रकरणापूयोगश्ाविरिएसतस्मान्न परिख्याप्रयोननं फययति । अतो न भमाणं पर्िरिस्यादि । तदा हि महप्रयोगवचोेन स मनाः ेवटरवानायौपततप्योगामहिमववृत्तयो नाद्धैः ेवभ्यरन्‌ । पाठकमानुरोषाज ताऽप मैव व्युतफमेण प्रयोग. कमौण्यनादत्य पङदेषानुवाकमध्यायं षा पञित्वाऽनषठीयते [ , , भद्िूवति योभ्यः मतीयो स मूरधनिरिल्येनापीत्यनर्षङो नियमः । यस्य त्वदा तम्य परमान्यसे तदृचारणनन्यादण्परमाणामावातछरमान्यतं न युक्तमिति , नियमरायैवत्ता 1 भप नियनप्रत्यायनादृदं कदप्येत तदुवारणदिवोपपदये तदधीनत्वाः तियनभनतिः । यमु दयु ररतिभत्ययनमिषु नियमो दृयते ये निः प्ट रनपुर्पध्िवयुरनिपक शानि 1 युक्तं तप्र विपर्ययेऽपशब्दार्थन्यलानर्त्य- ममृत । जनाचयदन्तविदोषणत्वाडिनिमित्तो हि तत्न नियनः पूवनिपातः स्मयते तेनधरी- ` ` उषस त-पारच स एन्नारेषबदस्क 44 (० {पण्द्म०४) प्रीमांसादरधने । १४४ बुद्धशाघरात्‌ । बुद्धे खद्वपि पराादर्थ तदाभिषानसमर्थी मन्तो भवाति | अप्रीदसरीन्‌ ००५५ पिदेति । स बुद्धे. एकै योधयेद्‌ । अय नूचारणयिशेषाथाः; युदधेऽ्यु- ~>. धारणाविशेपोऽवकरस्येतेति ¡ नलु एनवैचनात्सैस्फारयिोषौ भविष्यति । पवमस्पतपक्तमेषाऽऽधितोऽति । वचनयुच्चारणम्‌ । तद्धि शक्यते कर्त नार्थमत्यायनम्‌ } तसमतीतेऽशकयम्‌ ! यथा सोपानते पादै दविहीयाघ्- परानहमशकयर्वास्नोपादत्ते 1 अवियमनिवचनात्‌ 1 ` यद्गे सापनमूतः भकाश्चयितम्यः । न च तादृशोऽ्याऽसति साह्य मभिदधाति । प्रथा चारि गङ्ख इति 1 न हि चतुःशृङ्गः निपाद विविर्ं सपदस्ं विविद्वङगसाभनमस्ि । सदत्राभियानायै; विममि. विव्याध परपदान इत्यन्य वौ दम्वनिरित्यनर्णकतवम्‌ । यसव "पिति कवित्मयोगः स्त॒ च्छन्दप्तोऽरवऽम्यरहितत्वम्य विवक्षयेतति मन्ततयम्‌ | ठुसयगक्ष- प्रतीताविनद््पदमेव व्यवंशितम्‌ ! नन्विहापि -कमानयत्वादमन्तत्वं स्यात्‌ ! करेवा. पर्वे सति तद्विनप्रो ठ किं निपित्ेमिति न विः । तेन मन्यपरातिद्धौ यातथनि- यप्ादित्यपि सूतम्‌ ॥ भय वाऽस्वभकरणामीतकाक्यनियमात्‌ { न खरथामिवेनि उन्यदी य्याऽऽत्मीयप्य च विशेषः । अय्‌ वा मन्व्रपीदुपेयवातययोरतुटयेऽ्ीमिधानसाम मुन्यवाक्यनियमोऽदणार्थः । अप वाऽनेकष्यानादिस्मरणोपायप्रदगे वाक्यनियमात्‌ । न हि देऽथ मन्त्रस्य ष्याना- देवी कथिद्विेप इत्यदर्यता । म दाविद्वैनिहितोऽ्तीत्यवदयं॑तादद्रीषाऽऽ्मीयाः पदार्था; प्रागेव कर्म. -श्रकरमाद्वगन्तव्याः | तत्र प्रियः पिषपेयणन्ययिनार् ज्ापयिदुमशवनुवनद्णार्थो मवति । अथ स्मारको मन्त्र इत्युच्यते । तदपि नास्ति 1 ब्णज्ञानम्याप्तपाटवनिमिततपता- गदेव तम्िद्धेः । सेष्वाराभित्यचविरेकुरपि पूववटासमाधितरी्णमेव वा भविप्यति नापो मनैः । तत्र यदुच्यते संस्वारविरेपो भविप्यतीति नापरावदएटदुन्यः भवत्यतः ` पूर्वपक्षापततिः । यदि हि ्रतीतोऽष्य्ो भैष च्छं साधयति रते यत्तदूटूए्मपि गल्वाऽ- वद्यं कसपनीये तदुच्वारणदिव वरमिति । ~ न चनुःृहादि विंचितक्मै तत्तेनन्धि बः ङती विदती दा विते । यदि च गुणवादेन चितप्यात्तयाऽपि तदनुष्टानामावान् तसया कार्यम्‌ । न च ज्ञायते “ भै भार (११-१०-99 )1 ० दून ( ३-८-८२। [रि 1 मि > १४८ सतन्तदिस्यावरभाप्यप्तमेवे-- [अ० {१०२अ०१] दध्यात्‌ । उचचारणा्ये त्ववक्सप्ये { तया मा मा रिसीरियसत्या- मपि दसाय मिममिदष्याव्‌ । ध च ०८९ 0 अचतनेऽथवन्धनात्‌ 1 अचेतनेऽर्धं खल्व निवध्नन्ति, ओप -यस्मैनमिति । अमिधा- मेनोपर्वन्त प्वजाीयरा ओपधि पयुत्राणाय प्रपतिपाद्येयुः । न चास्ायुचेतना श्रकया भतिपादयितुम्‌। उच्चारणार्थे तु नैप दोपो मर्वति। तस्मादुशवारणार्या; । यणोत प्रा्रौण इति चोदा्रणम्‌ । ॥ ^ अ + मिषा) अैविरतिषेथोऽपि भवावे । आदितिरयौरदिविरन्तारि्षमिवि । तेव चीस्तदेषान्तरि्तमिति को जातुचिड वधारयेतु । यनवघार्यय किमः भिथनेनेोषङ्यौद्‌ । उचारणमातरे तु सैष विरोधो मवति । तस्मादु चारणाय मन्त्राः । एवो धो न द्वितीयोऽवतस्ये, असंरयाताः सह सराणि ये र्टरा अपिमूम्यौमिति चोदाहरणम्‌ । (-स्वाध्यायुव्थ्वचनाति्‌ न, 9) म्बा-यायङारे पूणिराऽवदानति केति ¶ माणयफोऽवदन्तिमनय मर्धति । नासी तेन मन्तरेण तद्रभिधानमम्यस्यति यक्तरानुपू. अवधारण एव यतते । येन च नाम प्रयोजनं तदम्यधित्तन्यू । अत र पठे प्युज्यनापिति । तम मन्वपाठमानुरषेनोचारणमापतनीति सिद र म पुन्ना ¡ त मनमचनद्षनोचारननति एद श पत ¡मामा हिमां मा स्तनामित्याीनि` वेदिहविधानाटिविवयतवादचैतनेऽ्ैनः न्थनादित्यनाप्युगह्रणम्‌ । इह प्वप्रमक्ताया रिपताया प्रतिपेवान्ेक्यम्‌ । ति जपे धराय, शरणोत वाण इति च समोधन कार्थनियोगाभिमुत्यकरणायम्‌ । न चायेननम्याऽऽभिमुर्य प्मवति । न च पृशुघ्ाणे प्रातरनुवाक्शचवणे वा परेण भ्व सिप इत्यानधैकयमर्थत्िवतायाम्‌ बुतमन्तरिसत चान्नरानकतव च स्टम्य॒विपरिपिद्धम्‌ | न चैष व्रि पिद्धोऽ्ं वर्मूपियितर । कयं वाऽदितिर्दपताऽन्तस्ति दरवा मेन्‌ | न च श्ल. यैलयाऽपि देद्य परिह शक्य मणे दि वियिरपमूता म्डुतयोऽ्ेवनतयो मवि । मन्वम्तिम्लप्रयोननलवा नाऽभदर्तया । म्वा-याया-यगनम्य॒कमो्ैत्वाय्र्मणयुपयोकये तद्यतिनन्य तथैव व्द्िम सन्तो वृद्धा शिप्यानसराववारण एव॒ आवनयन्ति सनिलिऽयथे न तद्चनाम्यषि | ~ १ ते ८" ( १-२-१३) 1 २२० मार { १-१३) 1३ बान इन { १६-५४)। [सिरप्पान्र्मन्य) मी्मांसाद्ेने । १४९ उवारणाभ्यासादुघारणेन भयोगलमित्यवगच्छामः। ~` ~ _ "` ` अवि्तेयात्‌। अपि च केपाचिन्मन्न्राणामदचस्य एवार्थो वेदितुम्‌ । यथा, अम्य- कू साद इन्द्र कषटिप्से इति, एण्येव जर्भरी ठफरीत्‌ इति, स्रः मस्य छाणुक्रा इति च। पते फः मत्याय्येषुः । उकारणार्थे तु न दोपः , तस्माद्वारणाथौ मन्त्रा इति । अनिव्यरपागान्मन्नानथक्यम्‌ ॥ ३१ ॥ अनित्यसैयोगः खखपि भवेन्यन्त्रेष्वभिधानरयैषु " यया प्ते कुष्वान्ति कौकटेएु माई दाति । कीकस नाप जनपदाः | नैचाभासं नाम मेगरम्‌ } भपगन्दौ राजेति । द 4 अनशन यथययमिषानायोः, भाद्‌ भगन्दानायं मन्ोऽनुमूतपूषे इति गम्यते | तदतेस्तद्यशाक्षादिभिः कारणेमैन्ताणपाबिवक्षितवचनता ॥ ३१ ॥ तेनाव तेपामुचारणमेबाहेनामितरितमिति।. _ ,~ केचित्पदाथो स्निनावित्ेयाः । केषां चित्तु व्राकयायं दव न सञायते { म चं मनवः पतामारेणोपरोति क्रियवेखयामप्म्यमाण इति यदरेकानतेन शक्ये केदुभु- वाणं तदेव कार्मित्यवधा्ते । +~ अर्धकरा्यनपक्षे यस्य योऽथः स एव तेन प्रकाशपितत्यः । केचिवानिदैकर्माह्न- मूहापस्ेबन्तो मन्ना सक्षयन्ते यमा किं ते इष्वन्ति कीकटेषु गाव इति । सरं हि ददेनप्येतृणां स्मरणेन विश्वापििस्याऽऽ्वं गम्यते | तेन कि करमाथै॑धनं प्राप यमनिननद्ोऽमिदितः । जसेक्यायिपते याः फकिटेषु जनपदेषु मावस्तास्तव क पुर्वनि | ते हि नाक्षिकः रि फतुनेति वदन्तो न क्िनित्करानुतिष्ठनति । अहश्च ता नाऽऽ सोमसस्कारायं दुहते न पर्य तपन्ति । न धर्मतपने परयोदानेन सापनीमवनि । तसा. स्मगन्दष्य कीकटापिपते्देदोधने तदताके तैचाशषं नगरमामर । ह्रदोरभवडन्द- सीति मकारः | जय याऽस्मन््रति तदहि धारय शेपय वेत्येतन्न मथकरन्धया प्ाधयास्मकप्निति । छन्द दीम । यथेतद्विवक्िते तथा पत्यादिमद्थामिषाना- वेद्य छृतिम्वेनपरामाण्यं प्रसज्यते | न चान्यो मन्त्राः दाक्यते वकुमपरतीतिः 1 अतोऽयेपदपद्दावाषनारत्यन्षरोश्चारणे फट्वदाश्रयणीयमिति ॥ ३१ ॥ १ क ० (२८) 1२ द ई (<--)। ३ स, ( ३-३-२१) ”“ सतेन्वार्तिकयावरमाप्यसमेते-- [० पा०२अ०४] 7 हिय ~ 4 ५८ 7 4 १०3 अविरिष्ट्तु वाक्यार्थः ॥ ३२ ॥ सि अपिषिष्टसतु रोके परयुज्यमानाना वेदे च पृदरानामर्थः | स यर रके विवक्तितस्तयैव वेदेऽपि भवितुमहति। नेवम्‌। रोते तैरर्थैरवयुदधः सव्यवहारः। इह देवताभिखत्यक्तामिरयतनाङ्गेयाचेतन' सपे न कथि ध्स्योपङारः। यरद परिकरप्येत, उचारणादेव तद्धवितुम्हीति । यद्धि कव्य, तल्मयोजनवद्‌, (उचारण च न ॒कथविव फरवव्य, यदपवय्‌ , यथ्ोय । यदर्यो न भत्याय्यते न रिचिदनर्भकम्‌ । यदि न भुन्यतं समास्नानानर्थयम्‌ । तस्मादुचारणादुपूषम्‌। तथा च तदर्थशाच्चश्ुक्तम्‌। तदुच्यते । अथेमत्यायनारयमेव यत्ते मन्नोचारणभ । यदुक्त न देवतताभि- यननाद्वैय सटापे मयोजनमस्तीति।यज्ञ ॐयज्ञाङ्गमङाश्ननमेव मयोजनम्‌ । क्यम्‌ । न द्रमकाशिते यतने यत्ाङ्धे च यागः अरक्योऽभिनिर्ब्तयिुपू । मन्मोचाएण तावग्सग्रणेन निराकादूीट्त न परातात्कलद्गत्व भिमो । अग्रगा च 2 यदद्नितिकरतैयतात्मक््वातपपरगेनायहणम्‌ । एव पृरय्ानम्य वा क्याथपर्येन तैरकादुश्यानपरहणम्‌ { वाक्ययेग्रत्ययन्त्वङ्ता्थं प्रकरणे विपतिीमान तियात्मकत्वा्योगवचनापादूक्ित करमृ्तमवेतानुष्ठाम्यमानाभैमविफटतवनेतिकर्त-यना मवति । तत्रादटकद्यनानिमिक्तााव | समप्नानान्यथानुपपर्या हि त्रप्येन नोपपततेऽ पैव । यययपि च ततकपनावमरो म्तेत्तयाऽपि काम वावथाभनययरेव न लषविऽ वार्धरीपिनिराकादूताद्ाक्यात्‌ । जभदय च च्ाृटयोविनियुन्यमान्य प्रमाणमुन्य तितम्‌ । दहं च प्रकरणादृच्ा्भता षहा दृष्टार्थता | न च प्रक्रणमरावयेे त्रिनि य मीत्येकानेनैनगपतति यच्यकुयात्मनरे ुयारिति | न चाप्तावदट तो तीति टोक्िकि वैकि वा प्रमाण वे | तम्माटुमयोटिद्परकरणयोध्टर्थतरयोगेभक्वाकय त | एव च प्ति यत्तिकपयोगममिद्धेनं मूढान्तरकर्मनालशो भविप्यति | नन छामातिकमेवाप्राषन्यमवन्यितम्‌ । मैवपरिति । न टो्ऽ्यो निर्वृत्त इत्येनावतैव ता प्यमवकतीयते | एत्यायानुपयोगेन स्वाप्यायाध्यनत्रिपेरानर्थक्यात्‌ । न च वुद्धदालवरि घमानुवृचनवितनाथैव पनान्यनरेपिमरोग | त्न यहि दूरेऽप्यदृष्टक्त्पनातो न पुच्या- रहै तनोऽतिकमकारणामाबादुदारणन्वि कल्पनीयम्‌ । # उमयवान्मिदधतवाुचारणकम यनायामतसममवत्वाचाटक्यनम्य | तनोच्यौ य यद्ग तकराथनमेव भयोननमिति । यद्यपि टोर्वतैनं म यवहारम्नयःऽपि वतम ^ व रन ० न+ 0 नदन नि एन (सन्दन्मु ~ ~ ` मीर्मासदथने | पः ९९ - (न्न, तसमात्तनिषैसययैम्धकाशने महातुपकारः कर्मणः, तच -यरोतीत्यद-ः; गम्यते ! तस्माढस्त्यस्य भरयो ननम्‌ 1 त्च ट न शक्यमपए्वदितु नाथौ भिधानं प्रयोजनमिति । नम्बयौमिषनेनोषर्वरघु, तां चलुभिरादतत > 4 ५ 3 ^ म इत्येवमाद्यनर्थगरं भय्रति। काममनथैक भवतु न जात्तचिदृपजानीषहे च =. [9 ¢ (व ॥ न) 1.7 4 ¢-+*९ मथौभिषानस्योपकारकतवम्‌ ॥ ३२ ॥ ८ ८ 4 2 ४ = र ^ भ अथ किं तच्छाद्धमनयेकमेव । न हि-- ४५. [3 गुणार्थेन पुनः धृतिः ॥ ३३ ॥ 1 ३ ^ ~, 6 महु), चतुभिरादत्‌ ति. सूपयशन्दामावाक सपु्याय- पिति धरयति ् मिति । चहुःसदाकिविषटमादो नं कतैव्यमितिं वाक्यादवगम्यते । सद. \ केन परत्र हन्न पथश्च गृहीयादिति ॥ ३३ ॥ ध परिसेख्या ॥ ३५ ॥ ह ( ~ ^ त ल => ^, ॥) सूमयकाशनमातमेवानुषठतृणाएपकरिव्यति 1 अतश्च वावन्मा्रमेदानोपयिकं सेवोषनादि ` छाम तेन विवदेत ने चु तद्रदोन पमेव त्यक्तव्यं > श्कर्प्यं नाम केनातननियतम्‌ | " त्माययादनास्युपगमादर्ििवसदनं द्‌मीव्येवमादीना तावद्विहतमूर्ाषन्यम्‌ । च ' चतुरधभिरदृत्त इत्यत्रापि वामः |] ३२ ] ध यद्यपि मन्त्राः प्राहः समर्ययन तयापि चतु.्यामादाने विषाप्यति । तथासौ- " क्यनीन्ययिन प्ररनिथगे सति मन्त्रगतचतु.प्यातिशि्टमाकानं चोदितं समुवुया-” ते कद न शक्यत्‌ इत्यतपिपुचयफटप्‌ } अय वा यावदधिदधानुपिताः श्तयः प्रतिमन्त्र “ कसधिहुमाम्ते तावस्मेन आत्थसवचनेन चहु संर्याविलिासते विदितातेनाभावकिःः पिरे वनम्‌ | त्त्र तु विनाऽप्येतेन मन्त्रप्वयसमा्वततु तत्परत्वे न्दं फटमित्यनन्य- ' एम्यवतु.पलया्प तम्नोप्देशः ॥ ३२ ॥ ४ यावद्धि पन्नामनातमनवमतप्रयोजनं प्रकरणी ऩतर्थ्ावचयरासतिदधव्य क्यौ " तत्छपै वैदिकं मति । तेरासक्चयोत्तरकए तु कसितमपि वौर्पेयत्वदपरभाणं स्थात्‌ { › ने च धतिमक्ल्पयितवा टिडदि. स्वातन्त्येण परामाण्यगनिति बध्यते! तदेतदाह । सति ` चयाक्ये लिष्ठं विनियोनगं तथास्य न स्तीति । यदैव हि प्रकरणाद्नेन येत रदानां ' ओ गृहादिति कस्पयितुभिव्यते तदरववामिधानीमित्यनेनपहारो मन्ध्य | यदि तवं + सृवृनय इन्यादि दनि कयं रदत्यवामिपानीरिति । तत्कारकपमन्पाप्मवात्किदत २ # धि १५३ ˆ" सतन्वपातिकयावरभाप्यसमेते -- [अ०११०२अ०३] मिति] लिङ्गदरबनामातरे शब्दा विवरेपेऽव्वामिथान्यामिति 1 सति चं वावये कुः विनियोगम्‌, ! तथास्य माननिय नुकमूू4 तथास्य नाश्ि,। कूवर पन ममैणा न इयदिति यस्मिन्सति रना न) मान्न लिद्गालामोति 1 अद्रामधान्यां तु प्रत्यक्षमेव वचनम्‌ । आस्स पह परामान्यामिपोयण द्रन्यम्‌। तप्माज्राऽऽ्दानमेत्रे विषीयते करं तर्य वाभिषानीविरिष्टे । अय वा फरतः पशचत्तनकरारकक्जन्य उद्न्य्यते । पर्षा दशोशाल्नना नाम्ति । यदि हि यदेव मन्यक्चनात्मप्ुयाततदव प्रत्यजवचनेनोच्यते ततो वयमुपाटम्येमदि । नवव. मपराठविविरायं सनात इति न वक्तव्यं पर्तिख्येनि । पटेनेवमाभिधानाददोपः | सवे ि परितिष्याशव्ददेवकाराद्र पिना न श्रुत्या परिख्या नियमो वोच्यते तरिषि त्वं ~~~ माततीयक्य फटेनैवं यपदेशः । क्तरि विथिनियमपारितेल्यानां मेदः 1 उच्यते । विधिरत्यन्तममाप्ते नियमः पाक्षि सति । तत्र चान्यत्र च प्ते परि्येति कीत्यैतरे ॥ तिमिरे दि केनविदधिरेयेणेवं मयते | तम्र योऽत्यन्तमपाघ्तो न च भराप्ठयनि प्राख्चनादित्यकम्यते तत्र नियोगः इद्ध एव वितरिैया ब्रन सतीति । यत्र तु श्रामचनात्पाक्षी प्राठः सम्य तव्राप्रिपत पूरयन्यो विपि भवन प्र नियन्तृतवानियम इच्युच्यने यथा गरहीनवहन्तीति ¡ तण्टनिप्मरपौम पिव तक्तिद्ेमै ततरािमाघरं विवेः ट करं तद्प्रा्ंरप्रणम्‌ । तदप्ाधिपते च तष्डुरल्मायानराण्याक्निप्येरन्‌, पूरणे तु सति या तेषां निवृत्तिरतावर्योन्न वाक्यान्‌ । नच तद्वारणे नियमः । पररेसरूथा हि तथा स्यान्‌ | प्रत्यासन्ना वाऽवहन्तिगिय- तनामुत्पृज्य॒नान्यनिवृत्तिफनक्द्यनावत्तरः । तत्म्ताकिद्धारा॒त्ववहन्तेरनियगिर- सीदिति नियमान्तगतिवार्यतनिृत्तिमम्यते ] न च प्र सति विधिरयं प्रवृत्तो येनासयान्य निवृ्ययंता कल्प्येत । प्रगेव तु प्रव्तेमानेनारथय प्रापकदाचिनिरोषादन्या्रािः शना सा चायेटम्येति न तयैव म्पपददये । यः धुनः भास्निपोगा्त् चान्यत्र च प्राया. दिति म्यो यतर वा यच्चा्च्च पता परिया यया्वोदाहो यपा च ग मेषीये पमे पले ] ञत्रापि च न प्राते पत्येष प्रवते श्रापकस्य शाखम्यानतुमित- स्वान्‌ । कर्यं तर्हिं । ययद्ाक्वं नामविप्यत्तन एनं प्रा्स्यदिनि } सर्वस्य प्रत्यतम्य वाक्यस्य नानुमानिकवाकयपतिवन्याधरं फटमिष्ये। # दि तेन यिन य्यान्यनोऽ प्यथैः ्िष्यनिं तदर्थं गूमरशनानिवृ्तः शट कल्यने | तेनैवं कव्यते कृतमिः न्वन्यायेन यदि नामिवं वाक्यं न॒मवेत्ततः कीरशमनुषठान स्वात्‌ । तन मनयप्रानि स्नावदेकाननेन मिययदृामिपार््या तदैव ु.गदमरशनायामपि.रमन्येत [मि०१पा०अ०४ मामास्ाद्श्न 1 ॥ १५६ म्सति तदानुमानिकं नासि ! तेन मदे मर्डनायां न भात र्षेति॥३४॥ अर्थवादी वा ॥ ३५ ॥ उरु भया उर मयस्वोपि पुरोडाश मथयरीत्य्थवादा्ेन पुन, तिः, यननपतिगिव्‌ , ततमभूय॒तीति . नच तायु मन्त्रस्य, वक्रे = न्‌ परास्य स्तया प्रयोजनम्‌ । त्यप्‌ । नायं मन्त्रस्य विधिने सस्त तेत्र स्तुते । प्न्य; पुना रूपादेव प्रप्र इदानुय्यते भ्यनं स्तोपुम्‌ ! इत्यं प्रथनं प्रशस्तं यत्कियमाणमेवैख्येण मन्मेण क्रियते । केश्तदा भवाति गुणः । यत्पतिपेव तस्नप। परमि; प्रथयति । फिमिः तदाप्य फलं भवति । नेति ब्रूमः । स्तुतिः कथं भविप्यतीत्येवषु क + 2 & ५ १-<- 9^->१ यरा सनि पन पवतण परियवविीपविनियो गसन निषिद्धं तदा केव्छाश्चाभिधानीविषयत्वसिद्धिित्यषोनरक्तयादथवहयकयम्‌ ६४] य॒चचपि प्देशान्तरष्यत्वानमन्तक्रिधानं न स्तूयते तथाऽपि प्रथनविधाना्त्रोचनमा च पकर वापयमरथषत्‌ } तप्य ेतदेगोत्पततिवाक्यम्‌ । ननु च परोढा शान्यथानुपपत्ति- ्राहत्वापने न विधत्तवयम्‌ | तैतननियोगतः श्राति । दतत्‌ हि वि्मप्ितमपि प्रेत } विभराने दु ति ताश कर्तन्यं॑येन प्रययितवयं मवति ! एवं च्यक त्ाऽपि क्षियति 1 पठ्यमानं हयध्वयेव्मार्या र्मा कतुशेयं नियच्छति । भयै- प्राठ त्वस्माएयत्तःवाज्त नियामकं स्यत्‌ । एवमयै च यद्यप्येकान्ततोऽपौत्माप्मुयात्त- याऽपे वाक्यतैव्‌ प्रापथितव्यम्‌ । तसमादुपपला प्रयनप्वुतिः । एवणपि यन्तेव तल्मथयतीव्यनेन स्तुती पिद्धाया मन््ग्रहणमनर्थकम्‌} न । मन््रसवर प्तुत्य्थमुपाद्नात्‌ प्रय कर्मवयं तम्य हि क्रियमाणस्यायं॑मन््रः पाने भवति । तेन चो ते यन्ञपततिः प्रथतामि्येतान्यसर णि प्रयुज्यन्ते तथा सति यन्तपतिः श्रथितो मवतीति गुणो खम्यते } किमेतदेवास्य फलमिति नेत्याह । स्तुत्यर्थमेव तदूटन्यतस्कास्कर्स्विवि ्ायत्‌ | यद्रप्यत्र कणमन्त्ामिदितत्वात्र कल्प्यते तथाऽपि ब्राह्मगे तावक्ततकीर्तेनेका- न्तेन स्तावकम्‌ । मन्नोऽपि वु विङधिमिगेज्यो न फलम्सनायै भ्रमवति | करणवि- मकिमिनियु्टानां हि सकदयेपधोगन्ययानुपपच्या फप्ताधनेता युक्ता ठिद्धाुमिता पुनः शृतिराफाक्ावशेन सिियापरकादानमृविनियोभायैव क्ञायते | तेमैवंनातीयफ < १ ननि साम्येण ्ा्यगघ्नात्य वार्यस्य पन्तकराण्डाप्रात्तमन््रविदोपतरिद्गमङरणादु- „ भित्िधिदेपत्याभयाद्वाद्वं न युक्तमित्येव पू्ेपद्युक्तामाश दकापञ्चुमाप्य सलमिस्फदिना मन्दर प्प्यकषशेदपि शयनदुतिभषिप्यतीपि प्परापत्ते ) ३५ 1.1 सिननवूतिकुर भूप्यसमेते--. ००० श्‌, च्यप । कयमसात मथने मथयतीति ्रब्द्‌ः । पन्वरामिधानाद्‌ । मनेण पुरोदादमध्वधुः भथ्तेति ब्रूते। यश्रैवं मस्ति व्रते स प्रथयति यया यः कुति ब्रूते स कारयति ॥ ३५ ॥ मन्भोऽपि मघानफटरकीतेनातिका स्तुतिरवाम्युपगन्त्या । कथमसति मथन इति कस्यायं प्रन्नः क्रं विध्युदेशवर्तिनः पुरोडाशम्रथनस्याथा्भवाद्गतस्य यत्तपतप्रयनप्येति | द्विपाऽपि चागुक्त परोादाप्रयनं तावदूकिधीयमानत्वादेव न प्रयम्‌ ] न न मखाः भिधानात्तस्यालितवं क्रि तदि सस्पषद्धावादिुत्तरमप्यपतद्धम्‌ | अथ॒ पुनरिति. वाद्न्ययेन कथमस्दुतीतिवसम्नः । तथाऽपुत्तमसंबदधम्‌ । मन्तेणाध्ययः पुरोदाड" भिति परोढरिन पेवध्यते न यजमानेन । तम्मादब्रन्य इति केचित्‌ । उभयथाऽपि लिदमदु्टम्‌ । अस्तु तकतुरोदारप्रथने । तत्र हि याज्ञिकानां. केषा चिद्यं मनः त्वा भ्यनममिमरेनेपयुञ्ये पोऽ स्विदधन्तेन च्छति कथमपतति--पृते प्रफो पयुज्यमानेननिन प्रथयतीति । ` तत्म्ुपत्यवद्िनोत्तरे सन्व्ाभिधानादिति । यथपि प्रभनं्॑रयमङ्ततवन्ालि मन्त्रेण नु पत्तयोच्यत इत्युपपननः शब्दाः | जय वा पक््रयोजकव्यापाराणा प्रयोऽ. व्यापारपूवकत्वमथरूपेण स्थितमिति शब्ैरपि तथेव अवर्तितव्यम्‌ । इह च सुतिनिप- यतिद्धयय प्रथयर्तात्ेतद्विपीयत इत्यक्तम्‌ । तत्राऽऽह्‌ नायं विषिः मवति विषयातु- पपत्तेः । प्रयोजकव्यापारो हि प्रतीयमानस्तद्रोचरः स्यात्‌ । स चालुपाततप्रयोज्यन्याप- रत्वा प्रतीयते तेन यया यनेतेतयनुक्ते यानयतीति मोचयते तयेह भ्भतेतयदुकत भरपयतीति न वाच्यम्‌ | न चेह एरोडादाः प्रथेत तेन वा भरथित्यमित्युषादानमसति । -तप्तिन्नप्तति प्रथयतीत्यनुपपन्नम्‌ । तहुपपद्यति मन््राभिधानादितति प्रतीकगृहीतमः रोपातपरयोज्य्यापारं हि ब्राहमण प्मयतीति विषते । यथ प्रथस्वेति बरूत इत्यनेन परोडशकतूका क्रिथामष्वयुःप्रयतीत्येतदृशचयति । यथपि च तेमाग्यमानकरियाणं भयोऽ्यानामतुपादायापि व्याप्रं शब्देन भयेजकत्यापारः तिष्यतीत्येतदप्युत्तं म षति तेयाऽपि वत्तरविमवादुपादानपूवकरतैवो्ता । अय वाऽम्तु यजमाने कष- मसतीति सवपवुतीनां चिच्छन्दुगतमर्भयत वाऽऽटम्बनमुक्तम्‌ । तदत्र क. निन्मना स्तुतिरिति । तदभिधीयते । मन्नोक्तमपेमाधित्य स्तुति. प्रवर्तिष्यते । मन्मरेणाभ्वगः पुरोडाशं ्रूत इति न पुरोढाशप्रथनोपादानामिपायं वरि तहिं परेरा नषीति, उरु ते यक्तपतिः प्रयतमिनि । प्रथयेत्यपीतिकरणः रृत्यरपो न शब्द पदातय । यश्च प्रथस्वेति चूत इत्यापे तदाथ एव | प्रथतामिति बूत इलषैः। यव रे प प्रथयते | गुणवादात्‌ | अय वा तदाचष्ट इत्येवं मुरूयमेव श्रयथती. स्थेमधित् परयनङुदधया मिद्ध सतुति" ॥ १९ ॥ [ज०्१पा०्दयर ४] मीमांसादरेने । १५५ अविरुद्धं परम्‌ ॥ ३६ ॥ त यदुक्त पद्नियमर्यायसवादुविनूमिताभा मन्त्रा त, कुम प्रपर यको निवमो नमनाम्‌ 1 वियतोचमातर चेत्‌+ अवरे इद्धा अृटकरपनाऽस्पतपक्षेऽपि । एव्‌ मत्याय्यमानमम्युद्यक्ञरि मब- षीति ॥ ३९ ॥ सप्रपं कमगदनुपाठम्तः सस्कारतात्‌ ॥ २५ ॥ अथ यदुक्तं भोक्षणीरासादेयेति युद्धवाधनमदशरक्यपते उन्मादः एमिति । तन्न । कतैन्पपिस्यपि वि्रतिञनुषानकाले स्मृत्या मयोननम्‌ । उपायान्तरेणापि सा प्राप्नोति । यतोऽनेनोपायेन फतैव्येति नियमाये- मान्नानम्‌ । सैखकारत्वाद्‌ ॥ २७ ॥ ८. ८ अक्षिषानऽथवादः ॥ ३८ ॥ “> ~ < चस्वारि शुध इत्पसदभिषाने मौणः दृष युगणी कुरपनामूण यत्वाद्‌ ! उ्ारणाददछ्ममूमणुपर । वतो दत; दृ्गाणीवाःस्व। च्योऽस्य पादा इदि सवनाभिप्रायम्‌ । दरे शीं इते परनीयनपानो 1 स दस्तात इति चछन्दांस्यभिप्रस्य । तरिधा वद्ध इति तरिभिवद्वद्धः पथः कामाण्वपेतीति, रोरवीति शब्दकपा, महे देवे पत्यौनायिषेः न " "7, ,. श्रा चक्रवाकस्तनी ₹ं्दन्तावरछी ^ १.१ " शः स्तुतिः । यज्ञसमृद्धये साधननां अदृषापोचारणवादिनोऽपि तन्नियमादपरमव्रयं कलपनीयमदटं तन्ममापि प्रस्यार नियमादधविप्यतीत्यविरेपः । एतेन मन््रतवादिनियमः प्रत्युक्तः 1 मत्छप्ुपायान्त्‌ विकि्ानुपवीकमन्वविकोषाप्नानादुपयान्तएनिवृत्तौ नियमामात्रकखनया सिद्धमर्भा. भिषानेम्‌ ॥ ३९ ॥ येयं सपमे जग्नीव्ीनित्यतर बुद्धनोधना्तमवादमिषानकमेगह ऽभिहिता साऽप्यनुष्‌* ठेम्पः । स्मरप्ताराैत्वत्‌ । बुद्धीनां हि कंणिकतवासस्वाध्यायक्रालोतयननाना न भरोभकाटं यावद्वस्यान ततरावर्य केन विद्धयानादिनाऽुसंषानि कर्नये मन्तो निन्दते} अधवा सेस्फारत्वादितति । यदि हि बोध एवावति्ो ततोऽगव्काशष्वं मवि तु त्दीयछछारमाघ्रावस्यानात्तदमत्यक्तिदरिणासति ज्ञानोत्पस्यवतर्‌ इति न यन्तन. क्यम्‌ ॥ ३७] चत्वारि वरेति रूपकेण यागम्ततिः कर्मकाठ उताहं करोति } हैर त्वये भिधरैवति होतुराग्ये विनियुक्त । तत्य चऽऽोयत्वादहश्याऽऽदित्यदैपतत्वपस्तवादाद्िलसू- ¶ रवामयनान्तमत द्क्तो विषुानिप्ते {= ` एषु सतन्नवातिंफलावरभाप्यसमत्त-- [अ० {पा०२अ०४} चैतनसाद्यगुपपादयितुराम आमन््रणश्ब्देन लक्षयति आओपधे त्राय स्वैनमिति, दरण प्रावाण इति 1 अतः प्र भरातरयुघाकालुवचनं भकि- प्यति, यगाचेतना; सन्तो ्रायाणोऽपिं शृणुयुः, ई एनर्विदरं सोऽपि व्राह्मणं इति । इत्य॑चाचेतना अपि ग्रावाण आमरन्छ्यन्ते ॥ ३८ ॥ गुणादात्र्रातपधः स्पात॥ ३९१ अदिति्वौरिति मौण एष शष्ट | अतो न विपरतिपेधः। वथा त्वमेव माता पितेति, तथैरद्दैवत्ये एको द्रः) श्तदद्रदैवत्ये शरातं शद्रा इत्य- विरोधः ॥ ३९॥ वियावचनमरसैयोगात्‌ ॥ ४० ॥ यच्वकर्म सङेऽवन्तिमन्त्ेण माणवयो न पूिक््विहन्ति भका पिहुमिच्छतीति । अयत्रसयोगाद्‌, न यन्नोपगारायेत्राशपितुमिः च्छति । ननु भफाशनानभ्यासोऽप्नराभ्यासथ परिचोदितः । उच्यते । सोकफयोयाण्नानभ्यासो दु््हत्वाचाक्तराभ्यासः | ० ॥ सतः प्रमवित्तानम्‌ ॥ ४१॥ विच्मानोऽपय्ः प्रमादारस्यादिभिरनोपरभ्यते । निगमनिरतव्या- पेणा्िनतृतिस्पवण्यते | तन चत्वारि शृद्धेति दिवस्यामाना अहणम्‌ । व्रयो अम्य 1 इति शीतोप्णववौक्राा । द्व श्प इत्ययनामिप्रायम्‌ । सप हस्ता इत्यधम्बुति । भिषा नद्ध इति प्तवनामिप्रायेण । वृषभ इति वृष्दितुतवेन स्वेति । ररवीति स्तनः यि्तुना । स्ोपरतिद्वेमहन्देवो मर्त्यानाविवशेत्युत्साह्करणेपकारेण सवै स्पद्दया- मुप्रवेशात्‌ । एवमनेन मर्गेणात्ति तावद्ध्मप्तावनम्ति ॥ ६८ ॥ अआदरितिर्यारदितिरति । नान दत्वादीनि विवक्षितानि फं तक्चदिती प्रकाशय यितयायामृषियमानविप्रतिपिद्धमोषादान म्वत्यधम्‌ । गुणवदिन स्ीदुम्बराभिकंरण वत्मवादो योनयितय ॥ ६९ ॥ यदि पूैपलेऽयमभिप्रायो नोषन्यन्तम्तथाऽपि समवादुपन्यम्यते | यदि हि स्वाध्या यक्राठेऽपेवचनमुपयुज्येत ततस्तदाशवीयेत न ष्ववम्ति कमभिरप्तयोमात्‌ । तदनम्याम्ु प्ोलणादिवप्तक्येत्‌ | ४० ॥ यन्तु पर्‌ कारणमृनितनेयत्वमक्त तदयुक्तम्‌ । सतत एवार्थस्य पुरपापराेनावितानात्‌ 1 तय चाभेप्करणपूकतदेवतापौनिगमनिर्तव्याकरणज्ञानान्यविगमोपाया | तेषा देवमये भव पू्पाटनम्‌ । यथव च व्याङ्रणेन निद्यपटान्वाख्याने क्रियमाणे दोपरािकारादना मुषायववनोपादानम युत्न्नाश्च तैरेव पोत्पादनमिव मृन्यनते । तयाऽ नित्यवाकया्- [मण्श्वा०अ०४] मीमांसादश्ने। ~ १५७ करणवशेन धातुतोऽैः कर्पयितन्यः । यपा एष्येव जर्भरी मुर्षरीतू * इत्येवमादीन्यन्िनीरमिधानानि ` दविवचनान्तात्तै रक््यन्ते । अनेन अनोः फाममपा इस्यान्विनं सूक्तसयमभ्यते । देवतातिथानानि च परतिपत्तावर्पोषाख्यानपनित्यवदाम्तमानमुपायत्व प्रतिपद्यते | तर यथा कथिदूच्याच. पाणः पदृतद्वयवादाना चेतनत्वािवाष्यस्य विरेपनाधादि्यापार निरूषयत्येतेनैवपुकोऽय- मेवं प्रत्येति । यया च पूर्वपसोत्तसवादिनौ व्यवहारार्भं कोलिवविषदप्य्पियवि- विषया कदपना । अप वा परमर्नैवदमृषिमिम्तयोक्ते न तु स मन््सरेन कृतस्तवानी `वा पुरा्तरप्वसतेय तेपामाविरमूतः । किं तहि यथाऽयतयेऽपि कथित्पता्थविव- षाया तदव वाक्यमुपादित्समानस्तदयं्रपं मन्ये -छोकं वाञ्यदौयै स्यूत्वा स्ववाक्य- स्यामे प्रयुके तत्पत्यभेन चन्ये तद्पवारयन्तयेवमिहापि वेदार्विद्धिकतद्वापित्रानः- करनृवादिमिरात्पीयन्यवहु शरतिमामा्यक्मेण विशिष्टाप्रत्यायनाै मन्धाः भ्रु क्ाम्तदेन वस्मदादीनो तदतुरूपाऽनित्ययैमतिपतिर्मयति । प्रस्ययददत्ा्भमेव चाऽरसरणमर । त्वमुपा स्मरन्ति । यया क्षिठ मृतो नम कथिदपिर्जरामर्‌- निर्‌करणा[ दण्यवतयेमादना पूक्तेनाधिनी स्तुतवान्‌ 1 मूतांसो अश्विनोः काममप्रा- इति चान्ते संकी्तनाततस्याऽऽयेमाधिनं सूक्तमिति च द्योतितम्‌ | तत्र मिरु ुशः सर्‌ णप्तानत्वात्तईनती तत्र व सपू इति छप्पावर्ोहुजञरौ 1 आकार्उन्दपि दविवचनदिशषः ताविवात्ययै मुम्ममाणवव्शहवभह्रणन्यपतौ जरमरी । तुर्फरीतू हिस्वौ । नितीदातिर्बघवमौ तत्काौ ततेक्चौ-योद्धारी ताविव तुर्फदी-त्वरमण्णों हिकाविति बा | परीश्न- श्नोमायुदधौ । उक्यतिः पिषाप्ररथः तत्र जातो, उ्न्यनैौ परादरुपिनौ चात्र जेमचा-उद्‌- ककती नेमरव्दात्ामादिविहितो मत्वर्थीयो नप्रत्ययः ! तौ योद्कद्मेन म्तौ मकतप्तभा यौ मदे तै मे जराुपरायु जरमरणपकमर्याच्छरीरमनरममरं च कुरुतमिति वाक्य शेषः } तेनैवं वाकयरमो यावद्ु्चेोद्िताविव कुत सतो जृम्भमाणौ शरणां निह्वारौ मतो हिताविव च हपनन्या्ती दाक््पेण च शौमिति चातकानिव नोद्क्यमेन मद्रास. येते तायुमावपरि जगभरणयोः कुपिताविवानरत्वस्यामरत्वस्य वा श्रीताबमरमभरं मे शरीरं विधन्तामिति। ५ जभ्य त ” इत्यगर्त्यापे तेन श्दन्ोऽपरत्वै धनं प्रार्धिति- सपा चोपरितन्यामरति ५ त्वेत नदत रथि दा » इति शरूयते | तद्रेवास्यासच्य. वृष्ण द्यम्‌ । द्यं च च्छन्दोमद्ितीयेऽहनि मरत्वतीये शसते विनियुक्ता | तत्राप्य. गित्यमादव्दोऽन्ययै सरहित्यवाची यतेऽमाद्य इति मनति सहाशवदीत्यम्प्ना त इर, प्र्िरायुधविरोषः पाणिकषप्य") अन्मे इति-भस्माकें सनेपि-पराणमय्‌ । म्व -तोयं मदनो मुनन्ति-क्षिपन्ति | अद्गिशविदितयुपमायो दि स, अतने-ुप्कतृणे शशुकन--द६. १५८ सतेनत्रवार्तिफदावरमाप्यस्मेते - [अ० {पा०अ०१] यन्ते भर्भरीत्येवमादीनि । अवयवरयतिद्धवा च रौकिकिनाैन ति. प्यन्वे । एवं सपैव ॥ ४१ ॥ ८. उकश्वानित्यसयांगः ॥ ४२॥ प्रतु यविसामान्यमाितयत्रेति ॥ ४२॥ खिङ्गोष्देशश्च तदर्थवत्‌ ॥ ४३ ॥ . अद्नेययाऽ्रीपरमुपतिष्टत इति भरिानाद्विवक्षितार्यानामेव मन्त्राणां , भवति टिद्धेनोपदेरः । यदि तेऽग्रिमयोजनास्ततस्त आग्रेय्या नागरि संनिधानात्‌ ॥ ४३ 1 2 4 2 ~ ता स ॥ ४९ ॥ सन्स ॥ ५ चे विवक्षितायोनामेव मवति । क्रिूहदर्नम्‌ । न पिता वेते न मातिति । अन्ये वर्न्त इति गम्यते । परत्यक्षं कौमारयीवन- वान्‌ अप इव द्वीषं दधति प्रयात्ति--अन्नाद्यानि । वाक्यार्थे तु भ्रयमतूनीययो्दितीयव- दषेेश् पदानां वन्यः ] तत ेतयतदातिपतो यच््दनीयपदि कटय । शुवे दी्ोऽशरिशिवि या ठक्षयने तव सहचारिणी नित्यरृटिम्तव कमा सा तावच्चतमसदिनास्मा- कमेव । येऽप्यमी पुराणं जदं वृषटि्पेण विक्िपन्त आप इव द्वीपमन्नाद्याति घारयनित्व परियपतताोऽप्यमाकमेव स त्वमेवं सावारणद्यः सरन्मरतवं न केवलं देहि । एकया परिवाऽपिमदिनीनद्र्यव म्बतिः ! एतेन प्रयतमेनापिबन्साङ-यैगपयचेन, सरति घ्राण सोम्य पूर्णानि दनः काणुक्रा-कामयमान.कामुसब्दरम्थ च्छाद व्ेत्यत्ययः। आाङ्गाएनतु त्रिमकत्यदेशा; । अम वा कान्तानीत्यादृयो निरकतो्ाः कुकावदिः कद्ध योननीयाः 1 तेवं सर्वव केनवित्पकरेणाभियुनाम्े सोपपत्तेः अ्रिद्धत- रोमविऽप वेदम्य तदम्युपगमात्सिद्धमर्थव्म्‌ ॥ ४१ ॥ परे तु शुतिसमान्यमात्रमिति । यनमानम्नव््र्थयेता इ ्रा्यमानः एवै दाऽत्ति [ कीकटा नाम यद्यपि जनपदाम्तयाऽपि नित्याः | जय वा पर्वटोकम्याः एषणाः कौक्याः । प्रमगन्दः-- दुमीददृततिः प दि प्रमूलनरमागमिप्यतीयेवं ददाति । मीनाातः पण्यं पनं तवाशावम्‌ । तच स््वमयतता्गूतं तेषं कर्मण्य सेप्तदम्माकमादरति । शेषे गतार्थम्‌ 1 ४२ ॥ हिं अग्ि्यन्य्निना देवनया टिद्धन तदामिषानसरमैन वा य उपदेशः स्र तदं मच्श्य धोत्तयति । देवनानद्धिनो छप म्मधते यं वा्ुरान्येन मनः प्रकाशयति प्ता तम्य देवा नामिवानमात्रेण | एकटेवन्येऽपि मन्येऽनेक्येवनान्तरपदप्रयेगि सगि तेदेवत्यत्यपदरेशामावान्‌ । श्रावान्याभियानं च नार्यपरलरेन तिने पपयने ॥ ४३ ॥ उददर्नं च माता वर्त इनि । अये च एष्टयादिदृद्धः प्रत्यल्वत्पनिपेषासम" < ~ मरप्रासादशेन । 4 6 ~ल ५ दा + + न दन्‌ स्थाविरथन्ते मातादयः । शब्दो न चथेत इति शरुते ` । का धृतः श्दर्य द्धिः । यदद्िवचनवहुबचन पुगः ॥ ४९ ॥ वििशन्याश्च ॥ ४५॥ 78 दिधिशव्दाथ विवक्षिवा्थानेव मन्तानुषदन्ति ) शतं हिमाः तं वर्पीणि जीव्यासमित्येतदेवाऽऽदेति ।} ४५॥ ~ ~~ श डति श्रीशवरस्वामिष्तौ मीमांसामाप्यि भयपाध्यायस्य द्वितीयः पाद्‌ ८ ,. ~ ~.॥ अथ.मयमाध्यायस्य सृतीयः पादः | [9] परमस्य शब्दमूखलाद्शब्दमनपेकष स्यात्‌ ॥ १ ॥ प° एवं तावल्छखस्य वेदस्य भामाण्य्क्त्‌ । अथेदानीं यत्र न बैदिषं शब्दुशुपलमेमदि अय च स्यरुन्त्येबमयमर्योऽनुषटातन्य एतस्मै च प्रयोन- नायेति । किमसौ सयैव स्य्र वेति } यथा अकाः कर्ैन्याः, गुरु- दानर्मकयात्तदङ्ेप्िति शब्दै कियते ! वनापि स्वीसयादिवृद्धयतमवादाविकर्यताकिन्यैन द्विकचनमहुवचनयोः प्रतिेवः । स चायेपरत्वे हतैपडुतििपणमात्रयुपादित्सायां सत्या म॒दकरस्पते । या चान्यपदवृद्धिदधवमतीतििवे भ॑ । यद्यपि मातूपमृतीनां पाराय. ससेबन्धिभेदादेव च भेदसिद्ेरू्तवंसदेवायुददाति तयाऽपि न्यायावगतानृहतेतीतेना- स्म्यायरहिपृहमत्ययाखङृतौ विवकषितापता विज्ञायते । अन्यधा तु तदच्मपकती- रेव प्ता्येत । तथा यद्यप्यन्यदेवत्यः पुराप्रय्येषनोता कयैसयूहपप्तिदीन; एव- दवाणां षपानापित्येवमादीनो साैमूहितानामेवाऽऽत्तानमपरि विवतिता्ै भवि. प्यति ! इतरथा प्राकृतेपदत्यागेऽम्यक्रयने चादष््रयं कटप्येत ॥ ४४ ॥ त्रिधिरेे च बराहमणामिधस्त् त पर्योदरवयवान्वाख्याननिर्चनादिमिश्यरपमकाश- नपर्त्वं दीयति । अर्यानाभ्रयणे हि सै तदनभके स्थात्‌ । तस्माद्िवक्षितवनना भन््रा शति क्िद्धम्‌ ॥ ४१ ॥ ( इति मन्त्राधिकरणम्‌ )॥ ४ ॥ इति धीमदद्कुमारिटेस्वामिविरविते मीमापतमाप्यत्यास्याने तन्नवारिके प्रयम्याध्यायस्य द्वितीयः पद्ः ॥ एवं तावद्धपयपवादमन्यनामपेयात्मकम्य वेदस्य धर्म प्रयुपयोगः प्ताधिते इदा, नी पौक्तेयीष स्मयमाग्ायोवपिषु मन्वादिपिणोतनिवन्धनापु स्स्तिष्वनिनद्धेु चाऽऽनौ- रेषु निन्ता1 तेत्र रिनिदृदाहृत्य विचारः करतैत्य इत्य्टक्रादिम्मएणानि मन्वादिश्यानि १ अथेपरषयेऽवदस्पतत इत्यदुषद्शः । १६५ सतन्ववावयावरमाप्यसपरते-- [अ० १०९अ०४} गतुगन्तव्यः, तदाग खनितव्यम्‌, भ्पां पवर्यितन्या, तिसा कर्व ग्यमित्येवमाद्यः 1 तदुच्यते । धर्मस्य शब्दरमृलत्वादशब्दुमनपेपं स्यादिति । दनव्दलक्षणो घम इत्युक्तम्‌ । चोदनाखक्षणोऽ्यो धर्म इति । तद्न्यत्तमर्वितानि भमाणाप्रमाणविचाराविषयत्वेनोदाहियन्ते । सेदेहदेदुश्वामिधीये । पारतन्ञ्यात्सरतो नेपा प्रमाणत्वावघारणा । ^ अप्रामाण्यधकिपप्तु द्रटिपरैव विहन्यते ॥ मन्वादिवधन मत्यपेहं स्छतिश्च मूहपमाणापेक्षिणीति नैकस्यापि वेदवा माण्यनिश्चयः । यतस्तु वेदगदिनामेवातिमागेनाविच्छिन्ारम्पर्वपस्मिहदादचैमतो नप्र माण्याव्यवप्तानमिति युक्तः संदेहः 1 ततर पृवेपतवादी वदेत्न मैषां परामाण्येवपिक्ित मिति 1 कुतः । पू्वित्नानविपयं विनननं रमति्च्यते 1 पवजञानाद्धिना तस्याः प्रामाण्ये नावघायैते ॥ स्ैस्मरणानि हि प्त्यक्षायवगतेऽथं॑तदानुरप्येोपजायमानान्यर्ध॑स्मर्भयम्ति । तदिहा्टकादीनां स्वगांदिष्ाप्यत्ताघनमावं परत्यन्षादीनि तावन्न गृहम्तीति साषितम्‌ | शब्दोऽपि सयाऽगनिहेत्रादधिषु प्रतयकेणोपम्यते नैवे मन्त्राः 1 ्त्यस्षानुषटञ्ये च शब्दे सद्धावकसना । ८९ घर्मासतित्वप्रमाणाद्धे वि्रङृ्टतरा भवेत्‌ ॥ श्यस्य तादरेकमेव परत्य प्रमाणम्‌ 1 सर चेेनानवगम्यमानोऽप्यम्तीतयुच्यते त्तो र्‌ं धर्माल्ित्वमेव निष्मपाणकमम्युपगतामिति । न वाऽऽनुमानमप्यम्मिन्र्टकाश्ुतिकल्षने । न हि स्मृतिस्तया व्या्ठा चृ्टाऽन्यद्वाऽनुमापकम्‌ ॥ यथेव धर्म तेनन्पादर्शानातन किंनिदिद्धं छमते तथाऽटकादिशचुतावपि । न वाऽऽगमेन तद्ोधो नित्येन कृतकेन वा । विलम्भः कृतके नास्ति नित्यो नैवोपप्ते ॥ यदययन्दियकत्वादछकापिप्यदीनः पौस्पेयागमगम्यत्वं पेमवति | तथाऽपि ररम भूयि्ठत्वाद््द्धेयवचनेषु पस्पेष्वनध्यवमानम्‌ । ददयन्ते हयनागमिकानप्यरथानागमिकत ध्ारोपेण केषिददयतवेऽच्यभिदघानाः | तेन मन्वाद्विभिरपि किमश्काश्रुतीरपदम्य द मूद्त्वं स्वनित्रन्धनानां प्रतित्तातमुतानुपटम्धैव श्रदधेयगक्यत्वाुमिति दु्पस्ाकुष भेत्ता भवति प्दृहः | तावना च प्रपाण्यविवातः | नित्यस्य वचनस्याऽऽद्विमर्स्मरण। षटमतिपादूने व्यापद्‌ एव॒ नालति } न च मन््रिद्भानि स्वयं मूर्वे परति [अर१प०३अ०] पपाप्तादश्चन। १६१ अतो निपरतामपितितव्यमिति । नव॒ चे बिदुरिथमसौ पदाः कन्य इति फयमिव ते वदिष्यनयकतैभय एवायमिति । सरणाुषप. स्या [नतुपृतोश्यतो यायः समते, न घस्यवदिकस्याीपिंफस्य चे स्मरणमुपयते पूषैिद्रानकारणामावादिति । णा हि बन्ध्या स दिदं मे दंदिलदतमिति न मे दुहिदाऽ्सतीरि मत्वा न नातुधिदकतौ विविरून्यलतर्‌। > १ मूटान्तर न्यायागतं सूचय । जन्यत्वात्‌ । न त पप सति. प्रणविनामपिगौनम्‌ ! येन पीसवेयामम्रसदुपठन्धपूवधतपूरतर स्यात्‌ 1 न च विह्ययते वाक्यं कद तरन्‌ । अर्यवादादिरूपद्धि ष्टा शाम्यते वहून्‌ । यदि देतदेनेन गम्येत यया वादयान्येव मनविमिर्पलन्यानीति 1 सतः काऽपि कल्पना स्याद्चतेऽप्यन्यपरार्थदादादिषनेम्योऽपि पर्यन्तः पुर्या ददयने । तैन तेणप्याशद्वा मति । तसा्िषत्यवहारद अटीनशघामूखत्वकरनाथं यै यद्रोचते प तमणीुत्‌ । तस्ा्ऽऽगमेनापि मूढोष्ठञव्‌, ॥ उपमानं चच्छेशय स्ते दानिम । नैवमिति तेनापि न मृलधुतिप्रायनभ्‌ || अपोपत्याऽपि यत्कि चिूमित्यवयम्पते { त्वधरमाणपतेऽपि मरान्यादि ग विरम्यते ॥ यदि टि ुतिकसपेने धिना सतिनमपयते कः सम्पदा स्यत्‌ | समवि षु स्रूदेन तेनतिकाम्तयादर्थपततेः स्मन्यतो स्व वाऽवकराशः । तपादतुष- व्निगोषरापाया श्तौ सत्छपि मूढान्तेषम्पितमूणमव्िमेदत्वामिधानम्‌ । मनु ये विदुरेवमितिकरेन्यताक एवंफलकफथास। पदाथः कदय दति । जय या ये कतगोऽहाित्ततयं दिटृसते तणा विनाननतादताः फपमिषासाक्पिद्नत न करयोऽाषिति पेयुः । मनन्य एवं वदनि कवय इये न बा वर्तय इत्याहुः | कथपन्यत्य यदा तेषाभषयेदमयं स्मर्यत एति कथिते म्ये प्रतिपत्तिः । अय वा ये मत्वादपो दखतपोऽय पदाये दृति कषमि ते दिनाऽपर्रेन सोकं वश्वधितुं धदिष्यन्ति कतव्य एवायमिति । स्मरणाहुपपरपेति । पे तावमन्वादिमयोऽ्वः पष्पा्तेषा यक्तं तत्तादनवगतपरवाकवन्न स्तिः । भदन यद परथ प्र नितमाणं समस्ते ततः स्मरणं मने्ान्यया । कस्मासुनः पत्रे दुतं वाऽतिकम्य गननयादौितरोवाहएणं इतम्‌ । म्थानुस्यलात्‌ । पूत्ादस्वानीयं हि म॑चक्षि पर्ता १ युम वर्तनः धूरदेप। > समव मनमाताज्मता जौ शर + यदिन! ^ मावः ५ १६९ सतन््वातिरयावरभाप्यसमेतै-- [अ० {प०६अ०|] क नि गवि वंद ङ्व प्रमाणपषा स्परतिरत्रावयमपि रमाण भविभ्यतीति। चतत्वमर ॥ भवतणापरन्पार-यस्य नालुपपन्ं पूरववितरानमू्‌। जषटादिपुपवच्ए- र्षु पूषैिङ्ञानवारणामायाद्रचामोदस्प्तिरव मम्यते | त्या कथिजा- समन्यो प्ेतस्मराम्यद्मस्य स्यविेषर्येति । कुतस्ते प्वचिज्नानमिति च प्लुतो नाप्य-धमेषापरं विनिर्दिशेत्‌ तस्य कुतः । नात्यन्धान्तराद्‌ । एवं नात्यन्यपरम्परायामपि सत्यानेव नाठुचित्स॑मतीयुरविदरासः सम्य. दौसित्रम्यानीय म्मरणमतश्च यथा इितुरभाव पराग्दय रौद्रि भाग न्यो तेया मन्वारिमि भयज्ञायममवरपरामशदिएकान्मरण निथ्येति मन्त्यम्‌ । यथैव पारम्प्येणापिच्टेदादयं वैद इति--व्यानुमानामिप्रायेणोक्ेम्‌ । इतरम्तेमयेवानच्मदम्मरणमयमाेति मतवा पुनरनिूरत्वमाह } वेद, पन प्ति. शेप भत्यततयमयम्तय यरादिवेव धरान्वरम्यमूपटम्य स्मरन्ति । मीरपि स्छतमुपटम्या न्येऽपि म्मरन्तोऽयेम्यम्तधेव समरपयन्तीत्वनादिता । स्ेन्य चाऽऽत्मीयस्मरणासूवै- मुपन्ि स्मवतीति न निम्भूटता । राजय्वनयन्यपतत्िमानमेव वेह वृद्धन्यवहारा पानम्‌ । प्रागपि हि वेदाव्दादन्यवम्तु वि्सषण वेदान्तरविद्सण वाऽमयतृ्गरने यादिप भन्वनाहमण्यदिद्पागि ान्यत्र्लणानयुपटम्यनते सवेषा चानादय स्ना तद्रिणोततरकाट्मपि मम्यमानाना मरत्यलत्व साधितम्‌ । नन्वष्टकाषु पृपान्तरसय ष्वपि कुम्मङरारतियाग्वि [इ बिदवत्ानमूढमन्ति । यटि हि कर्म्वल्ममान स्मत तत भारा तरिद्ियरन्यानतुतिष्तो चछर पर स्मरेषु । यतक्तिवह स्व्गादिपताघ्ा धनतबन्व म्म्यने | नारी पृरपान्तरेपूरप्यमान कैश्िदूदस्यत इत्यन्धपरम्परान्यायेना- ममाणना । सर्म्यानादिन्यवहारोषन्यातैन येदवरर्िव्यभिमानो मवत्यतेऽन्धपरम्परानि दशनम्‌ । केरे हि शमाण्यमयानादित्वमिहप्रामाण्यस्य | क्थम्‌-- यो ये ब्रहीता जात्यन्ध स म्वय नोपटन्यवान्‌ । स्ातनयेगागहति च प्रामाण्य नावति्ते ॥ तादश वाऽटकादिम्मरणम्‌ । न च चोदना मूटमूतोषटम्यते। न चाननुमूनपतनधाऽ यमात दक्रयते । यदिच वेदादुषटम्य स्तय प्रवर्तिता स्यम्ततोऽ्ेम्मरणवदित उप रम्याय मन्वाढिमि णीत इत्यपि पारनपयेय म्बन ] म्यदेतदु । उ्भममरथेन छना याना निरयो मूटभमरणमनादराद्एमिति । तदयुक्तम्‌ | न हि यत्छृत प्रामाण्य तठ विभ युज्ये । ज्म्पत म्बत श्रामाण्यामाचात्‌ । सर्व पुरपाम्ताकोतचाननि यणा वेदमृलजानाद्धिना भरामाण्यन निधीयत इतिने कयनेव ततरानादर्‌ कु [अपिन~ [अन्पाण्स्मन्१) ५ परमासाद्ैने | १६३ ~ क, 41) णी ग्दकषनमेतदिपति । अतो नाऽऽद्न्योर्वलातीयकफमपेतं स्यादिति ॥१॥ अपिवा कपृहामान्यासमाममनुमान स्यात्‌ ॥ > ॥# त्तर अपि येति पो व्यस्यते । प्रपणं स्तिः । वि्नानं हि तर्किमि- स्यन्यया भविप्यातिपुक्वज्तानमस्य नारित, कारप्रामावादिति चेव । येन यत्नेन मन्वयरत्मवावयं प्पाठितम्‌ । कर्मतनिव तन्मूरं चोदना न समिता ॥ यदि ह रप्यर्थमात्मेवान्यम्योऽधेगतत न वेदो उट इति ततसततप्मेववप्ययमेव पर्यनुयोग इति निमृटप्दायतवप्रद्भानिूरत्वाज्न मुच्ये 1 यदि तु भर्यीनशा्रमू- ठता कपयेत ततः प्रवीसां वुद्धादिस्छतीनामरि तदहं प्रामाण्यं प्रपप्यते । यद्यव च यदपिप्ेतं प्र एव तसटनज्ञालामस्तके निततिप्य माणौ कुर्यत्‌] अय कियमानशारवा, यता एरेऽयास्तयाऽपि मन्वाद्य इव प्व परुपास्तत एवोषटप्स्यनते । युक्तता चस्वा- ध्यापाध्ययनकििः परातष्ेदादेष प्रतीतिरिति स्टतिषरणयनतरैयथ्यै स्यात्‌ । न च तद्वत्ता. यते । वीद्शद्रल्यादिदं मन्वादिपिः प्रतिप ईः पिधिपरादुतायेषादरूपादिति [ प्य -- महताऽपि प्रयलेन तमिल्ाकं पराणशन्‌ 1 कृष्णदहकवेकं हि > कथ्विदिगच्छति 1} न च म्वादिवचनद्विमृलं निधिनुमः । ते हि एभूलमरि विमटम्माधिहेतोशत्या रकं पशचयितुमेवं षयुः । तप्माद्पमाणम्‌ ॥ १ ॥ एवया तावन्नन्वदविभणीदाः संनधिनन्धनाः स्त्यः रोपाणि च विचास्यानानि स्वर अरतिपादयन्त्युपलम्यन्ते ॥ म॒न्वादीनों वाधर्यक्षतवा्द्विज्ानमूढमष्एं किं लिदेवदयं कट्पनीयम्‌ । ततर च-- शरान्तेमुमबाद्वाऽपि पुवाक्याद्धिप्रटस्पनान्‌ । खाुगुण्यषाप्यत्मचोदुन ठपरीयपी ॥ सर्व चादृशटकपनायं ताश कलसयितम्यं यदृषष्टं न विर्णद्धि न वाऽच्न्तर, ्रपतज्ञयति । त्न भामती ताक््सम्दूनिबद्धसालददौनविरोषापत्तिः सवटोकाम्युपगत- दपरामाण्यवापश्च | इदानीतनेश्च पुषमेरमि अनिर्मन्वादीनामनुवातिता । तत्परेहयरोप- न्यपत मत्वादीनापिस्योकरक्या } अनुमवेऽपि प्र एव तावदनुभवः कल्पायि. तव्यः } पनश्ेदानीतनमवेषुत्वमातनिविपरीतसम्यकलपना, मन्वदिर्तैतत्छव्वदि निराञ्तम्‌ । पृलपववयग्राऽव्यन्धपरग्रया निराकृता । न हे निप्मति्प्माणासम- खामो दृदयते 1 तथा विपररम्भऽपि तत्कह्पना | वपरणिपता पयोजनं सेकस्य च प्र “ न्तिमास्याशेयन्तं कटमनुदृततिरित्याद्ाधयणीयम्‌ । उत्पन्नस्य च दद्य ^ , + १६४ सतन्तवारतिकाषरमाप्यसमेते - [अ०१पा०६अ०१] निराकरण वहछवितेष । तसाससनवभोवनावस्म ज्याय ¡ तन हि त्मनस्य 1 तत्र हि तमाश्रा् म्युपगम । पेपा्तु महानपा्रहादय पर्ेऽुविधीय.रो । समानयते च मन्वादि चोद्नपूवि्ञानकारगत्वेन । तदधेमेवाऽऽह--तेनोपपनन वेदसयोगस्मैवाभिकाना पिति | यानि पुनरतुपपतमेद्तमावनाना ग्टेच्छादूनामतीद्धियार्थसमरणानि तेषा मू कसनवेलायामेव चोदना सावना नाऽऽर्देति पिथ्यापवेमूतचतुटयपारिरेष्याद प्रमाणत्वम्‌ । प्माविताया पनश्वोदनाया कारणान्तरानियेषे छते निशूटत्वाप्तमबालरि रोपतिद्ध चोधनामूलभ्वम्‌ | यतु क्रिमे चोटना नोपठभ्यन्त इति । तत्र वे भिदाहु । नितयनुमेयाता न कद्‌! पवृते । यपाटिष्ादकिलिता । कपमनुषापान्‌ मूषत्मोपपततिरिति चेत्‌ । नैप दोप । पाठाविच्छेदवप्परमेण स्मरणात्तसिदरे । यथैव हि मन्थ सप्रदायाद्तिच्छि्नोऽस्तित्व मनते त्येष ्रति्तया निलयानुमेयश्ति सप्रदायाविच्छेदतिद्धि । तच्छयुक्तम्‌ । जअन्धपरभ्परान्यायादेव | या हि चोदना न कदा. विद्येते तस्या _प्रवपरुपभतयक्षा्षरामावाददुढंमतरमालितवम्‌ । तथा च सप्र पिं व वन्ध्यादौहिवरतुच्यता । रिष्वादीना तु निप्यत्वात्नित्यनु्चरितश्ुभ्यतुमानका- रणप्वमदिरुद्धम्‌ । तेन वर प्रटीनश्रुन्यनुमानमेव । न च प्रख्यो न समाम्य । दर्ये हि भ्रमादारप्यािभे पुस्पक्षयाचाल्पाविषयत्वम्‌ | न वैव सति यत्कि वि्धरमाणमाप प्स्यते | शषत्रेवणिकसरणान्ययालुपपकतिठम्यनवाचूयलुमानस्य । यद्वा पियमान्‌ शा लागतश्ुतिमूटलमेवाु | क्यमनुप्लन्धिरिति चेदुच्यते शासना विपरकौमैत्वातुरूपाणा प्रमादत | नानाप्रफरणस्यष्व^सपतेमूड न दृदयते ॥ यतु किमर्थं वेदवाक्यान्येव नोपगृहीतानीति । सपरदायविनाशमीति । विशि्तु पयो व्यवहितो दि साध्यायोऽध्येतय शरु । स्मातशाऽऽचारा के चिरकनितकमप चिच्छसायाम्‌ } तनाम तु केचिष्परुपमेवायिषत्याऽऽननायम्त | येन श्रतुकरणान्नात वेनाचैनितेनोचछरृप्यमाणा पर्पषमेता मनते । यथा ‹ मख्वदराससा सह न स देतु ^ तस्मान्न व्ाक्मणायावरुरत ° इत्येवमाद्य. । तन यटि तावततानयेव वाय ्ुदृःयाध्यपयेय्तत॒ कमान्यत्वात्छाध्यायविपिविरीध स्यात्‌ । अनेन च निदेशे नन्यिऽ्ययेवदोदधोरेण विधिमात्रमधीयीरन्कमोपथिकमात षा | तत्र केदपरटय प्रपय। म चावक्य मन्वाद्य सर्वशासाध्याथिन । ते हि प्रयतेन शाला तराध्यायिम्य शत्नाऽयेमा्च स्ववायेरविस्मरणा्थ निनधीयु । ग च वाक्यशेषो जञायते । यमेव हि स्छदत्वाद्ातिमूलत्व नाशतयेवमर्भवादमृलस मपि । शवनुवन्ति रि ते विध्यादौ किवि्ुम्‌ । तव स्मृतेविष्यात्मक प्वाल्ृतित १ तैर ल (२५ ११२ रस्म) [ज०१वा०६अ०१] मीमांस्रादुशेने । ˆ ` १६५ २ 7 ल न न त~ = ८ स्ति, +~, न्‌ + 3 2“ ष 0०९ ८ ० ०१८ ५० अस्थाय दशनः फारणमदुमास्यामादं । तत्त नलुभ्नम्‌; अनुप यत्त्या!न हि पतुप्वा इहैव जनन्ये्जाती यकपरधमनुमिै श्रक्सुवन्ति | जन्पान्वरातरुभृतं च ने स्वर्यते । प्रन्थस्यतुमोयेत, फसापान्यानमूतिि दिफयदार्थयोः ।तेनोपत्नो पेदस॑योगनेवणिकफानाम्‌ । नतु नोपृषमन एर्वनावीवृक गरन एन मीन्‌, विस्मरुणभ्युपपचत शत ., ^. ^ ' कानां स्मरतां , स्मरणस्य चोपपन्नत्वादगरनयातुमानष्टुपपधत्त शति प्रपाण स्पतिः अषएकालिङ्धगशच मन्वा वेदे ददपन्ते यां जना; प्रतिनन्दन्तीत्येवभरा- दयः । वथा भत्युपरिथतनि यमानामाचारःणां दष्ठच॑तदिव परपराण्यपू | गुरोरनुगणासीरो युररध्यपविष्यति प्रन्यप्रन्थिभेदिनध न्यायान्परि दाल्यानूमानरन्वासदेऽपेवादपूेकत्यं निपमाणकरम्‌ ¡ अगि च वेदौऽत्िसे भरमम र्ोमिदिते वेद इति च स्यमेव स्छतूमिरात्मा मध्वा समरपितचैतेनियोगकतात्कारे कर्तृमरुद्धिकारिव्वदुपटञ्मतः सिद्धं वेदवारं ्रामाण्यन्‌ । यसु कर्ृामान्यात्सत- भेव प्राण्य वेदमूढत्वं वाऽनुमानेन साधयति तस्यायैकामानुसारिमिषृटा्थैशचर मेशन्तः । दूयमाणश्ुत्यघीनामाण्यापतेय विसता तप्माद्यौपत्तििवात्ाव्यमिवाग- दुपचासत्पश्ममायदयुमानववेनो्ा ¦ अस्या एषे पमृहद्रठभ्न इति । इवात्र णादुमानमभ वः ददत्वस्य । न हि मनुष्या प्ैषेति । तिपेपतस्छरच्च्दा मरे. मम्तरितवातकर्फटपेनन्धानुथानादमयेनेच्यते । स्सुत्तवेदिकषदार्ययोः ५ मान्पषटुपपको वेदसयोगतरषाणंकानाभिति । बेोद्नामूरपमावनापददाभापपू | दिस्मरभपष्युपपधयत इति । रस्यते हयदतवेऽप्ययेत्मरणे अन्पनाश्चशच । यद्‌ तु शाला. न्तरेषु पियन्त एन ताः शरुवयस्तद।ऽपि कस्यां शालायां क; पठचनोहत्यष्यशषस्प विस्मरणम्‌ । वैदिकल्वमात्ं तु प्ामाण्यतिद्धये परिषाख्यन्ति । तद्विशेषा पुनरनै. एणिकरत्वादनादतव्यमव्‌ । तथा प्र्ुपरियतनियमानापिपते } आगतमाग्तं निमित्त रति पे नियम्यन्ते पृद्धवयश्रत्ुत्यानादयतेपाम्‌ । द्षटारथत्वादेव प्रायाण्यमिपरि । एतदयुक्तम्‌ । शूतः-- चप प्रति यतेऽ प्रामाण्यं प्रषु एतेः । तसणाच्छृप्याद्विवतेपरमुपन्याप्तो न युज्यते ॥ न हि यावक विदाचररणं तस्य पर्वस्व मूलमि प्रमाणी क्रिये । प्निन्नास- भिकरारात्‌ । यदि च गु्वुगमादीनां केवरं दृर्थत्वमेन स्यात्ततः इष्यादिवदध भ्र्य- १६६ सतन्तवातिंफशावरभाप्यसपेते-- [अ०१पा०३अ०१] तष्टो वक्ष्यतीति । तया च दयात, तस्माच्टेयासं पूर्व यन्तं पापीया न्पश्वादुन्वेतीति 4 म्रा्वडागानि च परोपकाराय, न धर्मायेत्येवावग तना एब ०2 4 [द-प [भा । म्यत, तथा च दशनम्‌ [ धन्वन्निव मपा अतीति | तथा, स्थटयोदषं ; परिशहन्तीति च) गोगरचिह्न शिखा, दवीन च यतर वाणाः सप तन्ति मारा विशिखा देति । तेन ये दास्ते तत एव साति तन चे दाथासते तत एव ममाणम्‌ । _ प्ामृण्यमवेति नोपन्यकिर््या | स्यादेतनश्रमाणत्वेनपामुपन्याप्त इति । न | तपा प्ति “ हेुदरोनाच ” इतयनोगहनया मवे । तसमाच्देयाप्तमिति च ट्शन निफ णम्‌ । नच नियोगत शासा पराति । शक्यते हुषायान्तरेणापि स्ामदनाद्रना गृतष्यपनादीनि कारधितुम्‌ । तनाम्ति नियमविपेरवकादा | सर्वत्र च यथा कथ निषोकपदूसि प्हायोपादानाप्मर्णपी्युत्पागविका दृता माप्यदारे्ता शया वचम्‌ । न चवधातादना वृषटिकामयागादीना च दृ्टार्यानामवेदिकत्वम्‌ । तम्मात्ष प्यति चायते समाच्यते वेलमूटत्व नियमाद्छिद्धेरन"यप्रमाणकःवात्‌ | अतश्च गु गुगमनादिनमि्तिकत्वाद्नियाया ्रस्वाय क्रमे च न मदति | च्छच प्रती गृ ध्यापयिप्यततत्येवमादि निष्पयते । नियमाचाविन्नसमाप्त्यथंपूनद्धि । एव न % जआचारृदामाणेषु तया दयादित्यन सर्दसहृदवाऽनुषठानामिरि विचारे युक्त । इत रथा हु दषटा्त्वरनिवोदकपानाध्विदवधारण स्यात्‌ | यज्ञ॒ माप्यकरेण दृष्टैव भ्रामाण्यिषयु रपपवैपमवादचतिशयार्थम्‌ । एतदुक्त मवति ] यास्तावदद्ष्ठर्था स्त यस्ता क्थ चिदप्रमाणी कुयौद्धवान्‌, इमा पुनगुबनुगमनाशिकिपिया कथमिवाभ्रमाण मविप्यर्तीति । समाप्रपादीना यद्यपि विशेधश्ुतिरनैव करप्यते तथाऽपि परोपकार धत्व पम्तानापुपाानाघ्यामाण्यम्‌ | तस्माच्छधाप्तमित्यदे गर्दमनानुगन्तव्ये एिद्र वच्छयपामूनैरतुगमन दीयति । यया घ.वनि निरलफे छता भरपा प्रपतने वमिति देवतान्तुतिपरे वाक्ये तिद्धवत्मपापद्याव तस्याश्च पारायै हृयते गो तचिद् शिखाक्रम तनाप्याचारनिथमस्यादटार्थत्व्नव तावन्मातमेव प्रयोजनम्‌ | शक्य ह्यपा यनन्तरेणापि मोत स्मतु॑तेनान्य एवाभिभ्राय | कमीद्धमूत तावच्चएरवततपश्वावततादि विमागदिद्ववेमवद्य स्तै गो्म्‌ । अश्च तचिहूनायेमपि तावरच्छितकलपम्ते परामाण्यमम्तु । ततियमादृ्म्य तवेकान्तनैवानन्यगतित्वात्पुस्पायता सेत्स्यतीति । तेन सम्तीना प्रयोजनवती प्रामाण्यतिद्धि । तनन यावद्धमेमोक्षप्तवन्धि तेदेदपरमवम्‌ | यत्सर्थुलविपय तलोक यवहरपृत्रतामिति विपेत्तव्यम्‌ | एैवेतिहामपुराणयेोरप्युर शवाक्याना मति । उपारएयानानि त्वर्थवदिषु व्वास्णतानि । यन्न॒ एषिवाविमाग कथन तेद्रमपम्ाधनफटोपमोगनशविवेगाय विचि््दीनपर्वक रिभिद्वदमूदम्‌ । १अ सू (६-२-१०) {मर {पा०क्म०१] सौमांसाद्शनै ! १६७ कशानुखमणमपि चादणस्रियनातिमत्तानायै _दशेनस्मरणमूचम्‌ } देशकाठ्पिमा- णमपिं लोकञ्योतिःशाम्रव्यवह्‌रतिदधचयै दशेनगणितसप्रबायानुपानपूवैकेम्‌, { मा- विकयनमपि त्वमाध्ारष्र तयुगस्वमावधपधिमिषठानफटपिपविरवीविन्यङ्नानदवारेण भेद मूरम्‌ । अङ्वियानामपि कत्र्ुपरपायेपतिपाद्ने टो्वेदपूरवकवेन विनेक्तष्यम्‌ | तत्र रितायां तावधदरणकरणश्वरकालादिपषिमायकयं -त्मलक्पूकरम्‌ } यतु तपाग्हिना- श्योर प्दग्रिोपरमरणम्‌ । मन्दे हीनः स्वरतो वेतो गेति च प्रत्यवाकस्तिततद्वदमू- म्‌। एवं कलपूेप्वयेकदादििश्रशाखान्तरविप्रकीणिन्पायलम्य्िषयुपसहारकठमर्यानरूपणं तत्तममाणम्गकतम्‌। लोकव्यवहारपुवैकाश्च केविदस्विगादिव्ववह(राःपुखाहेुतवेन15- मिताः | व्याकररणेऽपि रव्दापशषब्दानिमागत्तानं साक्चद्वुसादिविमागवल्मतयसनिमित्म्‌ । प्ाघ्रशव्दधयोमात्फदपतिदधिरपशन्देने ठु कनैगुण्ये मवकतीति वै्कम्‌ 1 छन्दोविनि- स्यामि गायन्पादििको योकदथोः पूर्वव प्त्यक्ः { तन्तानपूवरयोगात् फडिति धौतम्‌ । तथा नानिष्टं रते । यो ह वाऽविदितिपियन्छम्दोरदवतत्रामणेन मन्म्ेण यमति याजयति बरेदयादवि 1 उयोतिःशाेऽपि युगपरिवतेपारेमाणद्वरेण चनद्रादिस्यादिगतिकिमा. गेन तिमिलजजञानमनिच्छितपभदायगितानुनानगूढं गरहौस्थ्यदोस्पयनिमिचप्कतृतश्- मागुमकर्मफटविपाकपूच तद्वतशनन्त्यादिविषानद्वारेण बेदमूलम्‌ । एतेन प्राद्रष्ठु विदि व्याख्यातम्‌ 1 इटा वा विषयः सर्ववानुमातन्याः } इद्त गृहश्चरिद्पिनि- वेशे प्त्ये्तदत्तच प्रतिपत्त्यमिति मीमां तु सेकादरेवप्रत्यक्ानुमरानादिभिरविच्छि जशपरयायपणितव्पवहरिः श्चा ] न हि कश्चिदपि प्रयमुमेतावन्तं युक्तिकयपपुपत- ह एेमः । एतेन न्यायविम्तरं व्याचत्तीत ॥ पिप्रयो वेदवाक्यानो पदूरविः परविपाचते । ते च नात्यादिभेदेन सेतीर्भा लेक्वत्मैति ॥ स्वस्तणविविकतसीः भरलय्ादिभिरस्ता 1 परीक्षितैः शक्याः प्रकििकुः न ब॒ पवतः ॥ वेदोऽपि विपर्णौतमा भरत्यत्तायवषारितः 1 स्वार्थ स्ाधयनीत्येव ज्ञेयास्ते न्यायवरमनरत्‌ ॥ तयान ागेऽ्यमिरितम-- प्रत्यक्षमनुमानं न शराव्दे च दिविधाणमम्‌ । धयं सुविदिते कायै भरशुद्धिममोस्मता ॥ तया---यस्तरणानुनेवत्ते स धद कैद नेतरः ¶ इत्यादमिन्तकंपिशुद्धिराधिता। प्रवेशन मनुन्याणामभममूविषठत्वाचन्तानपतिनद्वाः भ्रतिमास्ेषु नेषु कुमु प्रनत | तत्र नोकार्थवादृोपनिपमूततका ति १६८ सतन्त्रवादिफदावरमाप्यसमेते-- [अ० {पा०३अ०२] ये त्वदृा्ास्तेष रदिरशब्दानुभानमिति ॥ २ ॥ [२] विरोधे लनपेकषं स्यादति छनृमानभू ॥ २ ॥ क्षि अथ यत्र ध्विविसेधस्तन कथम्‌ 1 ययौदुम्वयौः सर्वेष्टमप्‌ 1 श्वौदुम्बरीं सपषटोदगायेद्‌" इति श्रुत्या विदम्‌ । अष्टाच्वारिदपाणि तिपक्तिमुलप्रदशेनम्‌ । तदुपपत्यम्तद्र्ाबस्पृवंक च निश्चयद्वारं कथ्यते | अन्यया एुन ~ प्रतिमान्त्यः स्वय पुप्रामपृवां दयपपत्तयः । भान्ति बहुमताः सत्य कुदर्ञाननोधनात्‌ ॥ पापु ठु भरवर्दितापु खततन्वयेण निह्लोचयन्त. कश्िदुत्ृरथान्याः प्रमाणी क्रि प्यन्ति ! यदपि च नित्ानित्यद्यक्तैतत्वप्तामान्यविरोपव्यतिरेकायेकान्तपतिपदं तदुपरि पल्लपताचतेऽ्न्यतराशनिन्पणाशक्ते. | अवश्यं च सर्वात्मक्वम्डुयुगपहहण्ि- म्मवात्द्धागोपाभपापिपदाविषयिवेकायमेक्कनिरूपणमादरेण कर्व्यम्‌ { मन्यया येऽन- वाठपतमान्यविकेषायुपपततयः पुरपाम्ते पदप्रतिपाद्य निष्कं वन्बुमागं कोकमातराोमन तरवण्यवस्येयु" मन््राथंवादौपत्ता्च म्वुतिनिन्दास्तत्नित्यानिल्येकष्यक्तेफान्तमधित्य तत्र तत विधिद्रतियेधाद्गतवेन प्रव्मभाना. पसपातप्रतिपारितवम्बुमवाचिन्यादते निष्ट म्बनाः स्यु. । यशरिना- भ्रधानपुरपेशवरपरमाणकारणादिकियाः चष्टिमख्याद्विहये भरतीतास्ता सवौ मन्त्रायैवादज्ञानदिव ददयमानसूकम्चटनयपकृतिषिकारमावदन द्रव्याः । प्रयोननं च स्वर्धागादयुत्ाचोत्पाठकविमागत्तानम्‌ । सप्रटयोपणेनमपि दैवपुरषकारप्रमावप्परमायदुर्यना्म्‌ । से हि तद्वटेन प्वरते तदुषरमे चोपरमतीनि विज्नानमाप्रततणमद्गनैरात्सयादिवादानामप्युपनिषदय॑वादप्रमवेत्वं विपयेपवात्यन्िक रग नितरतयितुमित्युपपन्नं सरवै प्रामाण्यम्‌ | सर्वत्र च यत्र काठान्तरफटत्वादिदानमतुष- वापतमवम्तर शुत्रिमूढना । साद्टिगफटठे तु वृिकविदयादौ पुरपान्तरे व्यवहाद्दशैना" देव प्रामाण्यिति तरिवेकिद्धि ॥२॥ ( इनि स्य्त्याचारप्रााण्याविक्रणम्‌ ॥ १ ॥ ) ममृतिप्ामाण्यमुत्छ2 प्रसक्तं पपरेगोचरम्‌ । सति बेदविरद्धत्वे ततिदानामिपोदये ॥ विरोषे त्यनपेततं स्याटप्तति श्नुमीयते ॥ विरोये वेदवाश्येन तेन चर्थिऽनपिषठिे ॥ यावती मतिः परत्यतनेदकमनयविरदा ता पर्वोमुटादत्य सधायते । @ शूना दध्यपि पू्मपरमाग्येनववार्यने । ङि का पुटम्यत इति । कुलः पराय इति बद्य। [भ {गद्सण््‌) ` पपरसदरदोन 17 “^ ~ १६९ ~न ~ {4 3 [कप ल * - यनेन त ववर वच् मतः ४ प द्धम्‌ । ीतसनरसी 3 भेच्यात्‌ इति † तस्मदरभौपोमीयं संस्थिते -यन्‌- भानस्य शदेऽरिततव्यम्‌ ' इत्यनेन पिषद्धम्‌ । चस्माणम्‌, कामाः न्यादिल्येवं भ्त धूमः! विेभपरििरादवा सति वा तुल्यमृटतः । अबग्रो व्‌ भवेद्या बाधो वा तद्विपर्ययात्‌ ॥ एकमिषे विल्द्ा्ोपिपंहारिणी विज्ञनि विुष्येते बटवदवरवत्ठनि्याशच वाध्य- गाथका प्िभयेते । तद्यदि शङ्कितविरोषभोरपि ्ुतिस्तयोः केनचित्मकारेण मिज विषयत म्यवस्या पियन्‌ ] किवियपरतियव्ययोव विरोधामावदरेकिन्नपि विषये पमु चयतमतरदिकयोययतत्वापंमरद्वेमयोः प्रामाण्याद्ीकरणेन प्रयोगान्वः भोभयानुप्रदः स्यादित्येवं विकर्फाश्चयणेऽप्यत्यन्तभररोषामावालत्वक्चानुमिशुतिननिक्तानयोश् वैदि- कत्वे वुरयजत्वकल्सनाटुमयप्रामाण्यमुषपःस्ये 1 तते यपोप्यस्ततिपेऽपि सतिप्रामाण्यमरेक्षित्यम्‌ ! अय वतु भरयत्नेननििप्यपरेऽपि न तिषयान्तरटत व्यवस्य नपि प्रमेयातरिरोधात्मुखयो नापि विकरपेनोमयातुदः फं तर्ुमयपीड- नादुत्यन्तकिसिव एव 1 प्रत्य्नुमेयश्ु्योश्च दौकिविपरतयानुमानवन्महान्वलाकशिम- स्तदा मच्यन्तरामावदुमयतु्रदामम््रे श्रुतिवीयसत्वेन स्य्तिपरामाण्धमुदेणीयं मवि ष्यतीति । ति च तावत्यप्नुयादत्र विसेवेऽपि शमाणता 1 अपामा्वप्रते हि मयोदानिकमो मद्‌ ॥ अनाश्ितपिपरटम्मघ्रान्त्वादिूय हन्यादंतेदमूरत्वावधारणाः सदेतयो निन्यौन- प्रपाण्याः शक्यन्ते चरजपत्रहाराद््येन स्यापयितुम्‌ | यद्‌ तु वेदृविरुद्रत्हेददैन- प्रस्सरवियानादिना केनचिदपि च्छशेनाऽऽपामप्रामाण्य कर्प्यतो तदा बहुशास्रा- तिरप्रप्णादिमदभितेठ यदेष धरतिटि्ताचात्मकोपदेनामादद्रारातिदिशात्मकषिवि- धपरमाणमेपिषु को जानति ऋ स्स॒त्िः कीदतेने देदुमायेन पिर्भ्यमाना कदाऽनुमास्यत इति । तदये जाताशमव चिदपि विधतयेत 1 अविाताचात्यन्तमेव धरामाण्यै प्रतिहन्येत { तपा दि-- ९ कदिस्युतिमूटत्वमुकव। न््यादिमूलना । ६. = प म्यतिपिः प्रतिर्ता दे्म्तमिनदोऽपि दारयेन्‌ ॥ 9 टाना शि" पप्दयय ये ठेपा ये भेदारस्मेषुतेषु । निदिद्यायारन. " पदेशो पथं ानदिद्रतेनिदेधस्तदत्नच्च यं विथिव्रपमामागष्वेधिदि विप्रद्‌ः 4 ९९ १८५ सतस््रवातिकवावरभाप्यसमेते-- [अ० {पा०६अ०१] अप्रामाण्यनिवृ्यथं शक्या न तदुप्तगे ॥ कि च- प्रस्रविशुद्धत्व शुतीना न म्वे्यदि । स्यते धृतिविरद्राया्ततो मूखन्तर मेत्‌ ॥ यदा तदितालुतितातिहोधरहोमविधिवदातिरानगतपोडरिप्रहणवच्च „ सहश धुव योऽप्यप्तमवदुगपद्नुष्ठानायतया प्र्वरकिरद्धा दद्यन्ते तदा यदि नम कप्त भित्सछतीना सालतभननविपरतररसानकचनमूहानमषीतमे ददयतेऽतस्तावंतैव सवेशालप्रलययकर्मन्यवहारेणा स्वयमश्चुतानधीतत्वमत्रेण प्रणा प्याकितपल्पाम्तरस्य शुतिनिराकरण न शोभते न चैक भप्रतिश्िष्यत इति हि तीना सतवपुर्पासरति परामाण्याद्घ्ययनकच्च स्ठतेरमि शुतिषारणप्तमर्यात्‌ । तस्माचया विरोधेऽगि प्ठचचमानपरमाणत। । पतितिसमयैमाणाना तयैेष्यवधार्यतामू | ञ्जिच। अकरो रतिम न मूढान्तरसमव । विरोषे स्व बमूर्वनिति स्यद्‌ ॥ मूखन्तर निरस्त च पामान्येतरव यत्पुरा । तदनुप्राण्यते पशचाद्विरोमे नेद्यतितरिया ॥ तेनाऽऽप्ा शुतिमूयत् पैव ग्यवस्थितम्‌ । मूढा-तरप्रवेशे वा पै तत्मामाण्यतृष्णया ॥ कि च शरान्यादिमू्ना समवात्तमवाश्रय ॥ सती भतिविरद्ोऽय बाधपतो न युज्यते ॥ तेनाऽऽप्ता यदि वाग्रैव कचिदन्ति प्रमाणता | सर्रान्याहत। वा स्यान्न तवर्भरतीयता ॥ किरदरत् च जननि स्मतीरक्ता स्मरन्ति यत्‌ । वेदमू श्वल प्यवत्वा किम-यत्तव ----- न वनवत कानु ॥ ॥ न्नै मु० (र प 2४ या भमदितावामनस्वापा तरेण वेगत पय [ २ उस मपि कम्म क्रिया भतिक्रिियभ । ३ केन पापतेन षेनरला यापितनुपभोग्डतेन सतदण्वाथ इदेकिपसद्ाद्पन रपा$ऽनयने दुन पेत क्ते सोकमरवादोऽनायजर्तीयष्देनापमानपेनाल श्ति। [मन१पार्दकन्द्‌] भीपरंसाद््ने । १७१ गृहममाणनिमि्त्वाद््युच्येताप्रमाणता । उमेक्णीयतेतुसात्सा स्तर भ्रप्रज्यते 1 रग्पदोनमादप्रमारठस्यटुन्यताः । छ वा नोपरेतितु शक्याः र्दत्यपापाण्यदैतवः ॥ अदटुेन हि चित्तेन सुखा परधुमूहता । द्मूरत्वखामल्ठु मवत्याशयदोपततः ॥ कावा घमैक्रिया यस्यां चो देतु युभ्यते । केचिद्वा विलतं प्रत्य्शचतिभिः एह ॥ ौायतिकमूौ ण नैवान्यत्कमे वियते । यार्कविदद्टार्थ तद्दष्ायै हि कुमते ॥ धैदविकान्यपि कर्माणि दृायन्येव ते दिः । अल्येभापि निमित्तेन विरीधं योजयन्ति च ॥ तेम्यश्चसप्रसरो नाम दनो मीमा कचित्‌ । न च केव मुेयुधमाग रिते तवा ॥ भ्रं न छमन्ते दि यावत्करचन मकाः । नामिद्रबन्ति ते तावसिशाचा वा स्वगोचरे ॥ कचिददततेऽवकाशे हि स्वेयजञाटन्धथाममिः । जीितुं ठमते क्स्तन्मार्मपतितः स्वयम्‌ ॥ तस्ताष्ोकायतस्थाना घमेनादनशालिनाम्‌ । एवं मीमासकरैः कार्य न मनोर्पपृरणम्‌ ॥ यचाऽऽदी श्रद्धया सिद्धं पुनन्यावेन साधितम्‌ 1 आज्ञ्िद्धभमाणत्वं पुराणादिचतुष्टयम्‌ | तत्तमैवानुमन्तस्यं कर्तन्ये नान्तरा च्छम्‌ । सर्वै छषयतः साददददररकसदिवत्‌ ॥ प्रो सोऽङगीकृतो येन त्मवरघ्यन् निवैदेत्‌ । हारयेदन्तरा चरस्यन्मीतोपद्रवकारिभः ॥ वेदश्च यदि द्र्य भ्ूयमाणविरोवि वा न विद्ष्या्तस्तादवाशतिप्न्पूखता त्यजेत्‌ ॥ यदा तु इन्पिपिप्यादकर्म इटं देल: । दशर्य विदित वेदे तदा प देवुरधेनैः ॥ १७ सतन्नयातिकत्ताधरभाष्यस्पेते-- (अन \प०६अ०२] ऋत्विभ्यो दक्षिणादानं तानृनपत्ौदिक्म च यदिग्यजमानान दृष्टापि पतवैभिप्यते ॥ त्यपदिकै तादकप्यत्ततोऽन्यददिकम्‌ । यदा सेवेवियान्येव चदे कामि सन्ति नः ॥ तदा षं नाम दष्टा बुद्धा पिष्येदृवेदिकम्‌ । तेनाऽऽदविव या वष स्माततीना वेदमूरत ॥ निर्ेदिच्येह रैकम्ताचिमिदं लिद्यतेऽधुना ॥ तस्द्धिदविरुद्धाना दृएा्ानां च हेतुभिः । सुष्टुतीनाम प्रमाणत्वं विहन्तस्यं मनामपि ॥ अविशिष्टं प्रमाणत्वं प्रात परामीदशम्‌ } विरोचेऽप्ययुना युक्तमेव प्रठिऽभिषीयते ॥ विरोचे स्वन स्यास्ामाण्यं स्टतिनन्धनम्‌ । अविरोधे हि वेदेन त्ममूटमनुमीयते ॥ या ठु वेदूिरदेह स्मृतिः काचन द्दयते | सातु म्याद्धान्तमूडैव न स्पटतिमूटि् ॥ म्दातन्त्येण प्रमाणत स्पृत्तावन् संमतम्‌ । वेदमूटातुमाने च प्रत्यक्षेण वित््यने ॥ वेदवाकयानुमानं हि तावदेव प्रवते । नदयेविपयं यावन्परत्यक्षं नोषदम्यते ॥ ्रसय्षे श्रूयमाणे तु न व्यितानुमानिकम्‌ | ने दि हम्तिनि दृेऽपि तत्पदेनानुमेष्यते ॥ मनीन श्रुतिटिह्धत्वमभिति दम्तिपशाटिवत्‌ ! ततम्यकषविरुद्धते तद्वदेव निवार्यते ॥ तानेव शदुरन्त्ययाः पुरम्तादानुमानिकाः । यावद्य्यत्तशाग्रेण मूल्मेषां न छत्यने ॥ छ तमृचः स्फुरत्योऽरि स्मृतयो न चिरायुपः | निरावार््वदोदेण शाखा इव वनम्प्तेः ॥ न हि पतज्ञद््ममाणत्वं ममृतीनामुपपयते । नान्यं वनम्नहम्यात्तस मृं न परिये ॥ प श्विता यश्मानस्य च परष्परमस्यमिचारायं शर्मरम्मे सपय ठाटुनप्धं नाम \ [०१०९अ०द] मीमांसाद्ने । १७१ अतरवपतवाद्व्पामोहे इत्यवगम्यते | फयमशवयता ] सववरानानः सवौ श्रक्या वेषएटयतुमृह्ययता स्ट च 1 तषटदवायता खदन्पामवगं. चनः केले संतप्य पिम ! सिनग वम. स्ष्टनस्मरणेनोवि वरम; । ६ ्ह्पप्रतिद्धा ि श्तिनीसत्यानुमानिक 1 भ मैराकार्ह्यासपावृणामनुमानं न रम्यते ॥ प्रमेयं वलिं मवेतकेनचिदात्मना 1 तद्य स्यातसलिचछिदितपायका्पमाणता | ता्ु्येण परिच्छिन्ने तद्विप्यतोऽपि बा | भू्तभिन्पमेये दि न भागं प्रवते ॥ मिक्त ये च श्रमणे त्त्र घावतः | तयोः शरीरेण निर्गि मल्यरं न प्रवते ॥ तद्धि दूरपि पा्ठमेमप्यमतं पम्‌ । इरण तेनाऽऽदावेकानेनैव नीयते ॥ यद शीघ्रतरं नासि तम्यार्थष्यापहारकम्‌ । विरेणारि नने दुरं न निवर्ते ॥ न्‌ हियेन प्रमाणं व्वपू्वं कदाचन्‌ | तेन तक्षद ठम्यमित्यस्पपयतीश्वरः ॥ ््ुत्प्यमाने हि यदन्येन विरोधिना ! न सुप्यते ततस्तस्य सिद्धिः काठेन म्यते ] यस्य तूथनानस्य पूषेव नृत्यते | मूतं दा दृष्यते तस्य नाऽऽमटाभः कदाचन ॥ न च यटरर्रदधमात्मान नैव विन्दति । अविरोयेऽपि तेनाऽऽत्मा न ठन्पन्थः कर्युचन ॥ न चपरि बाधकामावाहन्ध अत्तेति पदा] एन्यः स विरोपेऽवि पू्तामान्दद्नात्‌ ॥ उत्स्श्वापवादशच सतरवोपहम्यते । तेत नोतममा्रण रेवावद्ध्यते ॥ अप्वदविन गा यसादुसो बाधितः कित्‌ । तपस्येव वध्योऽपरावित्येतदपि नेष्यते ॥ विपयादिपौ जात्व तेनोत्सरगापवाद्योः । बावातरायौ विन्य न तु पामान्यदश्ेनत्‌ ॥ १४९ सत्वारतिरुद्ावरमाप्यस्मेते- [अ०१पा०६अ०) न्न नलु निभट्वद्रयापोदस्तस्मरणमिाते वैदिकं वचनं मूं भविष्य" तीप | भवेदैदिके श्चनं यूटं यादि ,सपथैनं ज्यामोहः । अन्यागोहे तवश" क्यलादयुपपन्न्‌ । यथाऽचुभवनमलुपपन्नमिति न वेरप्यते तथा वेटिक- परपर चनम । फथं तदं सवेचषटनस्परणम्‌ । व्यामः । करपना । श्रीदचिङ्गानविरोधाद्‌ । यो हि सामान्यद्ेन व्यपहार निर्नापति । तृष्णच्छो ममेत्स्व श्गतृष्णागकैरकि॥ = - मापिता शूगतुप्णा वा दृष हदगतोऽप्यसौ । विपरम्ममयदिव न स्नानाटि समाचरेत्‌ ॥ तवेव हि तोयादि्तानम्ये्ा प्रमाणत 1 न तोय मृगतृप्णेयमिति यावन्न बुध्यते ॥ अनुमान प्रमाण च त्ाकर्ैषु जायो } र्यते विषयो यावननम्प प्रप्यल्लनन्पना ॥ ध स्ृतिपरमागतवे ताबचयु्यतुमाननम्‌ | यावत्मत्यक्षया त्या विषयो नायते ॥ भत दचनित्प्नाणत् क्ाविदप्यप्रमाणतता्‌ ॥ व्यवस्थाप्यत न्ययनं म्बेदर्वेशसम्‌ ॥ प्माणत्वाप्रमाणे प्रसक्ष्गतृप्णयो 1 यथा तथेव ते म्दृतयोरविरुद्धविरुद्यो ॥ तम्मादेव न क्न्य सवाप्ना वा प्रमाणता 1 अथवासानकस्याधियदि कविटना्रिता ॥ तिन वेदविरुद्धाना स्छृतीनामप्रमाणता । हद्शरुत्यनुमानत्वाटन्यमूदय हि ता यत ॥ किव्स कष पुनस्ता नेव्यो श्रुतिमि पतद्‌ 1 उच्यते} विकपस्याषटटोपत्वान्न तावप्व्युपेयता । किये चाप्माणल्वे स्टृतय सुनिराप्स ॥ कथं व्यापरोद- तुरयमवरिकरपो हि तविदषटदेवत्वादगतिक्गतिन्ययिन कदिदरेवाऽऽश्रीयते 1 कुत कसन्तरितधरापाण्यविपमरि्किक्ि | तथा एद्‌ 1 श्रमाणपदुरवीं यावन्नाऽऽरोहत्येष हि म्खति । मोच्यने तावदस्यन्त श्ुत्याञ्यनिरपेजञया [म०११०६९अ०२] परमासन । १७५ स्छोपरभाणत्व न तावस्छत इष्यते । तुल्यकसतयः येन विकपपदवीं नेत्‌ 11 परा्ीनधरमागतवान्न प्रमाणपदे स्वता | रत्या वाधितमात्रा्सी पुनन्लीविडे क्षमा ॥ तुरयक्क्ाषेवल्पोऽपि न्रामाण्येऽस्यवाशिते | ्रमाणस्यापरमाणलक्रल्यना च द्विदोपमाद्‌ ॥ प्रमाणत्वं प्रतीते यदुञज्वरुतवपदरूरुतम्‌ । एकश्ताबद्यं दोपः स्यासतीतिविपर्वयात्‌ |} तथा तदभमाणत्वे यदरेमाकरमाणकम्‌ 1 मवि सत्यय मवेन विमैवं परिकल्प्यते 1 सोऽपि स्यादपये दोपः प्रमाणा्थविपयेयत्‌ | अ्गक्त्यामि तौ दोपौ पूवं केनारि हेदना ॥ प्रयोगान्तरकाछे वु यनरदोषद्वयं देत्‌ ! यद्माबप्रमाणत्वे धूमेतस्य कश्वित्‌ ॥ पप्रत्यपहुवानस्य दोप एको हि जायते 1 प्रयक्षे चदद्पं च यतुरप्तानिरेङतम्‌ ॥ एप जयेत दोपोऽन्यस्तदुवीययतः पुनः | एवमेक चल्वारो दोषा वाक्ये परदर्दिताः ॥ एत एव भ्रसन्येरन्दितीयेऽपि भरदाल्िते । एवमेपोऽषटदेफेऽपि यद्वीहियवधा्ययोः ॥ विकल आश्रितस्तञ्न गतिर्या न विधते | बहिरणसपवृ्तं रे यत्रश्ल्ेण कृप्यते ॥ श्रोत ततर प्रवृत्तोऽपि गीदिश्ालेण ष्यते । द्वाम्पामश्ुतवतच दुतिम्यामनितः स्म्‌ ॥ ओहुरृप्यमाणस्य बद्यवटमपयततः 1 एकसिनुपह बुद्धि युक्ता न पर्यतः | उमयेरप्रपाणत्वं प्रतित्रत्ताद्यत्तञ्यते | तस्र प्रामाण्ययेम्यस्य यदेप्रामाण्यक्स्पनम्‌ ॥ तद्नन्यगत्तिवेन तयाऽप्यम्युपमम्यते | सति गन्त त्येननैव कम्पनमर्हति [ ० ११७६ सदस्ययादिकशापरमाप्यसमेते-- = [अ० १या० ३अ०२] एकस्य वा प्रमाणत्व परिहि& न शक्यते 1 तद्प्रामाण्यमतरे तु न द्वयोरपरमाणता ॥ सिद्धो येकपरवादरोऽयमेफनिकविनाश्िनाम्‌ । स्ना सभुम्पन्ने हयै प्यजति पण्डित ॥ स्र चायप्ुमयोनीश उमया्ोपस्रहत्‌ । मिद्व यजमानस्य मिश्राणा विभ्यदशनात्‌ ॥ नियमर्थि दुमे शाले यवनरीयोविषातृणी । पाठे च्यनिवृच्यश फषटमयोप्रतीयते ॥ चीदयो निशेक्षा हि ज्ञायते यागसाघनम्‌, ¦ यवाश्ैवमततस्तषा म्रिशरस्व नावर्तते 1 तैव बरीहिभिरिए स्वायं च ययाशरुतै भिपरैरि्यत चेत्तन मवेदुमयुबाघनम्‌ ॥ एवमप्रतिपथेव दुर्येपा मिथ्रतामति । तेनोमयाप्रमाणत्वादु्ै 7प्रमाणता ॥ सेयमत्यन्तमनयाय्या दवयोरप्यनवत्थिति । अयसा न युक्ता हि यव्या यन रम्यते ॥ सर्वत्व दचरह्पत्वावधारणेन निरपितरूप व्यवह शक्यम्‌ ॥ तेन यष प्रमाणत प्रमाण स्वदाऽघतु तन्‌ 1 यम्यापि छप्रमणत्वमप्रमाण तदुच्यताम्‌ ॥ तदवतु कदानिसयमाण कदाविद्माणपिति न क्य चिदपि विथम्म स्वत देतदटरीहियवश्रुत्योएत्यन्तापरिहाधत्वादवदयमापतितम्‌ । न दि तमकख्सवि चिह्न विंतिण्यवन्थितम्‌ । येनकरत् प्रमाणत्व म्यादृनयत्राप्रमाणत। ॥ धुपिम्डलमो एन स्य त्यवम्थाङ्रणर्यम्‌ । येन शते प्रमाणत्व स्याससपतेश्ाम्रमाणता ॥ स्वस्येण तयोम्तावस््रमाणत्वाप्रमाणते । ततेऽन्यपितया स्याताम्रामाण्यपरमाणते ॥ यो य्य सच्यातयो भर परा स बरना कारणा-तेण सपर्य परतिपछे । न च युनिननितशरप्यवस्य मसूतिननितो बाधत श्रिये 1 {० {पा०९य०२्‌] मौमोसादर्षने } १७७ समा्त्य बाधकः श्रीतो वध्वस्वातमतरीयते । पत्यते चातुमाने च प्रतरतद्धचवधारितम्‌ ॥ श्ुतिठि्धे यथा वेट वयत्रध्यितलावहे | सेनिश्टविकृषटा्थ तवेह शुतिस्टती ॥ स्त्या प्रतीयते यावचचूत्या ताषत्रमीयते । विरुद्धपर्मतामेको न च धर्मः प्रतीच्छ ॥ नच ाघह्ोेऽन्ति चिरादागच्छतो गतिः| अधित को हि गर्दै प्रप्ुमर॑ति ॥ स्त्या चाग प्राण्य यावत्तदविपया श्रुतिम्‌ । अनुमत प्वतेत तवत्सोऽर्योऽन्पतो त. 1 रि कतनयमितीद्‌ च कर्ती यावदेते ! परभां क्रमते तवत्मकिते तन नाथते ॥ युगपल्ममिमीयक्ता यदि चै श्रुतित 1 अगृहीतविशिपत्वातस्याता तुल्यवटे तवः ॥ ग्रा यानच्ूतेरषैः सा्षदिक तीयते 1 तक्षित्नेव कणे मूर कह्पवेतछं स्तिः श्ुनिम्‌ # ततोऽथविप्रकर्येऽपि भरमाणलेन तुल्यता । भवेदेव श्ुतिस्छत्योरर्थः श्वुति१समरदति ॥ यतः स्पत्य गृहीतेऽपि चिरेण श्रुतिरु्पना 1 जायते कल्या तस्मात बाध्येताप्रतििता । स्टतूयनपे्ा दि रतित्वदेव हीयते | तद्रा एनः श्त्या वायते मूटवर्भित # एप ताव्द्िवदपदमनाख्दाया एव पूमूिरेको मधकर | द्वितीयेन धकरण विकदयपदृवीं गता । आपन्ना पालिकं बाधमत्यन्तं वच्यते स्मृतिः ॥ तदपीति । रिव्यं शु यदनपक्े ताचदूतिरायाण्यममुेतीति । तद च सृत्य म्यप्वदयेमावि तत्यनन्रामाण्यदसनाया न शतेति तदध्याततेषः । ‰ इ तराः प्रमाणत्वं शतिमूडत्वकात्तिम्‌ । सतनतम्मादुतन्मा तदानीं साञ्वषार्ैे ॥ ्रतिमूणतवम्दोनप्तदं च प्रादुनिगहतपूलन्तरोषवद्भिगानसूत्मपणोत- २३ त "१५८ सतन्प्वार्पिकदयावरभप्यसमेते ~ [अ० १पा०३अ० ९] त्वनिमेया्च नि्यतवद्वरनिनूत्वासेमवादवदयेमाति विग्रटम्मभिपरायादि रिनियेकं मूरमाप्यते 1 च रु मुत्वा च यमू समृतेरनयसपरकरप्यते । तेनैवास्याः प्रमाणत्वमत्यन्तं प्रतिहन्यते ॥ वीदिधतिषल्मिहकाठे हि यवधुतेरभूतमेवाधामाण्यमष्यारोितम्‌ । तत्मयोगन्त्ः दायो तुद्यपतमदायिकाप्नायमानत््ेन सेनिष्ृटविभङ्ृरार्त्वादिविशेषामावेन न पुनः सहनेन प्रामाण्येनामिमूयते । नलु स्मृतेः प्रमाणत्वं पुनर्जीवितु क्षमम्‌ । विच्छिन्श्तिमूटत्वादवस्तं घान्त्यादहेठमिः ॥ म॒ देकस्या एव स्छतेः भयकश्चत्यथे परिग्रदकाखेऽनुमितश्रुतिमूलत्वे तत यम तु श्रान्तयादिमूलत्वमिति विरुद्धावधारणाऽककस्पते । आह । प्रत्ये यदि प्रयम्‌ किकरलयकारी शुत्यय परिगृह्य द्ितीयादिप्रयोगे स्टत्यर्थपार्बहणायेपत्ठेन । तत्तवदुक्तमागेण प्रतिहन्येत सर्वदा । त न त्वेतस्य प्रपङ्खोऽस्त स्यतेः पृवैपाश्यरे ॥ यो हि धि प्रयममश्रुतवा शतिमक पयति तस्यापरतिहतश्ु्यनुमान वृत्ते 1 न पृ्ाच्छूयमाणाऽपि श्रुतिः स्याल्मतिबन्विक | गर्दभेनापनीतं हि हरे्नाश्चधिराहतः ॥ न चैष नियमोऽन्ति निक्तामुभिः स्मृतिविरुद्ध श्रुतिरेव प्रय श्रोतेति । . बहुभिन्ञातमानानां कदाचित्किचिदापतेत्‌ । पूैप्चाद्धिमगिन न तेद्धतुगरानरम्‌ ॥ अयि प्रपाठके येन व्रीिशाचं प्रतीयते । ्ितीये यवशान्नं च न तत्त्ति दुर्बटम्‌ ॥ घछश।ताविदितैश्यापि शालन्तरगतानिविषीन्‌ । करपारा नित््नन्ति स्वै एव विकरासितान्‌ ए परवशाषोपपहारो जैमिनेश्वपि संमतः । , न तु पूववनद्धोऽ्े। वितिषरोत्तरं विपि ॥ तस्मात्यौवोपरयश्रवणमना्रित्य ^ वै परति शिष्यत) इत्यनेन यायेन प्प्पन्मि नित्याव्यप्तमम्तप्यमानम्पयेमामेदसातायसततैरजलाषमित्ीयशकिमात्क , वपूपरपरट्णवििरेकवाक्यमतपर्वो तरवर्णषदरदरखबटमनेय मातापितृ्णीतीपदश" वभिर्रियिकित्मेव प्रामाण्यमम्युपगन्तयम्‌ । अन्यथा हि-- (गर प०्दैजरम्‌] परीमांसादु्ैने । १७९ पूरा प्रमाणत्वं परवेनाधरमाणताम्‌ । अ्ह्ज्यमानिकमिवे करोऽध्यषस्येतसचेतनः ॥ इत्यं च श्नानिमूटत्वपरसङ्ने कश्ते स्मतः । अविरोपेऽपि हि शरुत्या प्रमाणे देय मेत्‌ ॥ संव श्ुतिपूऽ्तः पवौ वा अ्न्िमूटिका 1 समरतिरेवं निरूप्येत न वु स्थन्मूटसेकरः ॥ उच्यते । यथपि पू्ोपन्यय स्त्या शुतिमदुपममान्य अरतिबन्परदितशुस्य- ठुमानं क्रियेत तयाऽपि कालान्ते शति शरुत्क तप्यतिपकस्ृतेनोयाध्यवत्तानादवयंमा" विशवतिमूजत्वविच्छेदशेन मूान्तररपचरणथू ! ततश पूि्ानं पिथ्यैतादिति चिन्तयन्‌ । आदवरवापरमाणत्वंसमृतेरित्ययवस्यति ॥ यो हि कूटकार्णापणेन वचिन्काकपो योकेमध्ये व्यग्हरतनि न तेन किकन्ञानन- रितन्ुतपततिनाऽपि तथेव व्यवदर्यम्‌ । न चास्य तदुनीतनानमाजवाधदुद्धिमेवति 1 पमानविपयत्वाद्धि पूर्वेषामपि वाभनम्‌ । न हि तेषममिय्यातवै मिरेदानीतने मच्‌ || ननु च भरागव्थायं शुतियवानुमीथते । तैवेदानी विरुद्धेति गम्यते न पुनः स्मृतिः ॥ नैतदेवम्‌ । परतिपरयोगे श्रमाणपर्यारोचनाच्‌ । यति देक्येगमाघ्रायेनेनैव प्रयो- गान्तरण्यप्युतिषठयम्ततो येन नं हिदाखमपरमा्णीङलय यवाः पसिगृद्ेरन्स यावल्नीवं तैरेव यजेतेति वैव प्रतिपुस्पमूमा्या विकरप्यमानाम्यां व्यवहारः पिष्येत्‌ । तेन यावस्मयोगमाविपरमाणाटोननवशात्पवो तितं श्रुति कनिदप्यण्वनुनरपि स्टतिमिषी- पटम्थ कतृामान्यलिङगेमैव श्ुतिमनुमिमानः भरत्यकतया श्रुत्याऽऽतिनितततय। तल्पा. मण्येनान्ययानुपद्यमनिन स्टतयामाण्यं कलपयम्पूथौवधासतिपूरष्यत्ययमेव रतिष्यते म पू्॑वयनूख्यप्रामाण्याघ्यारोपम्‌ । अपव्वमानतयेवा्य सटमाग्ञानतवात्‌ | , ~. यदचैतदनवस्यानं त्वया मां भ्रति चोद्यते । मबतोऽपि तदस्त्येव तेनचोचत्वमेकतः 1 यटा धादौ श्तं दुवा स्ोकन्याऽनुमीयते । तदाऽन्यमूरतापततरकान्तनैव बाभ्यते |} काान्तरेऽपि यो बाधः ्फुटतेनावथायेत ॥ -यत्तनीप्यपरमाणत्यं कृतं ततर निवन्यैते || १८० सतन्यवार्तिवशापस्माप्पसमेते-- [अ० {पाअ} ~ पवपिद्ाहिणा च स्वय वाधमचेतयमानानामपि पृरपान्तरस्व श्ुतिद्रवणपरायम्य- नटेन चापपततानोऽनुवतैत एव । पुरपान्तरनापोऽपि नैवार भरान्तिकारणम्‌ । न्‌ दि दविबद्मोदौ न वाध्यते नरान्तरे ॥ नु यवश्रुतरपि तहि प्रमाणप्येन प्दिगृह्यमाणाया परपान्तरवापप्तदा ीभम्तीति मि्यादप्रदन" । उच्यते पठ्वमानत्वादु-भजनननिमञ्नने } सर्वोति तयोम्वस्ये पिरेषोऽयो न गृद्धो ॥ म्मृतिम्तु याता पुम प्रयम गोचरम्‌ । तावता पथैदाऽभोवान्नाभामाण्येन मृच्थते ॥ अप्रामाण्यपद्‌ चेग्मम्त्येव प्रथम म्यते । तावना रव्पपिथ्यात्वान्न धूति वाधितु क्षमा ॥ अयारोप्येत िथ्यालमच्जदाया श्रुते पुन । कल्पमेव म्द तचेततिमय कर्ये शने ॥ र्यो शरुतिम्छत्यो्िकलप्रमदगेन्वदय कदयनीयेऽनयतरयप्रमाणनि यावच्दूती पदच्छाटनत्पायिन करपयितुमारम्यने तावतम्ती म्वहूपाश्रय वदछमेवोपटम्य सशय च्छेदे जति न केलाचिदप्यमूतप्रामाण्याध्यारोपरसपनोपपत्ति । नतु श्रत्यविरुद्धाया श्चुतिमूटत्वनिश्चय । अनुमानादपि प्राप्म्यत्‌ मेनविष्य्रतित्र यति ॥ त्मात्कारणर्वपम्यान्नोमयक्यता । षषियेन्पूर यवम्या हि पतिप्ञानुपरारिणी ॥ ततशा्राप्तप्रपतद्चनि त्ति 1 यथा। श्रमाणत्वप्रमाणवे चिद्भानं -यविते | पू सह्‌ विर्धतवाविरुद्धत्वनिबन्धने ॥ तथेहापि व्यवम्ये्ा न परम्पर । परतिनिन्वाम्यनुत्ताम्या श्रुत्या नाम्ब सता) यच्युम्बरीवरैवेशनै व्शयस्नायेतृषयतिविरक्षणनत्यत्व्य्ोपिमासपरतूत" कारषनिबद्ध॒त्याऽयुपरिढद्द्यमाणारपन्रत्वाभिप्रामेम॒पृरमोषदिषटतवनिषच [ज १पा०अ०२] पीमासादने । १८१ स्मृतिष्दोदाहृतम्‌ । करीतराजकमोज्याननत्वचचनं यचप्यथकेवरेदेऽपि तथाऽपि तस्याऽऽ- हवनीयपेबद्धयन्तःरमोपकःरामापात्तदयिङततवयीप्रतिपादितङ्जपोमीयतस्थावपिमोननप्रति- पेवितेधात्‌ (्रकरणविदोपाद्धिङती विरो यि स्यात्‌" इत्यनेन न्ययेनाभिषतानाधिक्ृत. बलाबठदिशेफमिप्रायेण स्दतिपसनि.तेषद्धाप्यकरिपरोदादिय॑ते । कृष्णकेशत्वे च यद्य. मवस्ितवयेोवस्याकाटविगेषे जातपुत्र्पते संदिधत्तमविशं च तयाऽपि युवैव धर्मम. चिच्छेदिवयेवपागरिस्मरणकाशितार्पं चौवनावस्यापरिपरहवन्ततो वा वयोर्भानत्ि्मा- धयणादशचत्वारिशदवत्रलचरयपरागुपनयतपतनद्धकालम्य च बयप्तः परतिकेकद्विपधाश- चेदुपधादान्मालतैवत्सरपरिनिततेनापरिहा्ववयोर्धातिकमावरवंमावित्वच्यततं एष विषो दश्यते । ननु च पृनसवेशनेत्र्‌कल्धिहितवेषटिताया एव स्प्थन संम. वरीत्यविरोधः । कथमविरोषो यदा स्पदनं नाम त्वमिद्धिवद्वारं द्यदयपवरेदनम्‌ | न च वस्नानसताया अओदुमवयोः सपो गृह्यते । न च वे टश्यमान सौदुम्बरी स्पृ मदति | वदीदुमनरीनातिव्यक्तिस्पदीनामलयन्तपेत्‌ । अय प्वन्धिस्पचसवेलमिधीयते भूमिसपर्शोन तसिद्धेदैवा स्यशौविषिभेवेत्‌ ॥ ननु मूमावीदुम्बीनुदधयमाबद्रजञान्तारायां च तूुद्धव्यतिरेकाद्चछा्तषम्यम्‌ ॥ तया हि। वस न्तरितचण्डाङप्य्गोऽप्याप्िते कचित्‌ | सरज्ात्सृषटवदेवष पतेठलानशुद्धता ॥ सत्यं ततरेष्यते खानं तदलम्परवगसतम्‌ 1 अश्ुद्धकारणं लेद्धे चण्डाकमपककमतम्‌ ॥ तथा च तदयुक्तेऽपि वले तत््रोदूतिते । मपयमाने पन्येव दोपः युक्तवत्‌ ॥ कं पुनर्ये ्रमेशानिप्यलुपनिवद्धोऽपरि चण्डारमपषलनम्यशोनानिमित्तो दोोऽध्य- यपतीगते 1 कं वा नेष्यते दोपः कालेतृणादिषु । तस्मयमपर्यमानेषु न ऋमन्तेऽन युक्तयः ॥ तदुच्यते-- यथा काष्ठतृणा्ना मस्तदेव युद्धता { म्मे वापे नैवं तोयप्र्ञाहनाद्धिना ॥ ज सतनव्तावुरमाप्यसुमत- & ^< € + © तनह +~ ०८९ 1 अथु मथ. नमो वधा [ररप्यत्‌ दवियववद्वृष्रथन्तरयद्र 1 नुसरात व्याम विरसा मव्रति।यदि सवृबषटनाचज्नान ममाणः स्पशनं व्यापमोदः । यदि स्पशेनं प्रमाण स्मृतिच्यामीदः । विस्खतु वदृन्स्पद्नस्य पक्षे तावल्मामाण्यमनुमन्यते | तस्य च मृट शतः । सा र 1 द, नन्वमेध्येन च्िम्य सा श्रुद्धिरमिधीयते । न द्म्रहण तन पदिऽम्ति तु चिरतने ॥ { जमेव्यम्यैव यस्मालउन्ति | चण्डाटस्पृवास्श्ासतयेवािभ्यता । तम्मादि परि छष्धिद्धि । नतु च मनुप्यस्येव चण्डारुम्पदोनिमित्प्रायधित्तविधानादद्धिर्पममः ध्यत्वं गम्पते न द्र यान्तरम्य गवादे । ततश्च व्र रिं गवा्ादििददुष्मुत पूर 'पवदूट्टमिति संदेहे गवाशवाितुट्यमेवावधारयितु युक्तम्‌ । उच्ये- 1 परपम्य सचेरम्य सान यस्परादिधीयते । ह; तस्माप्पुरुपवदरछ्र न गवाश्वादिकनपतम्‌ || ब्‌ यदाऽपि {हि शद्धेमेव हस्तादिना चण्डाट स्पृदयते गवादीना ठ चण्डद्यदि्ट षान स्नानपर्ञाटनविध्यमावाच्छुद्धि््ायत इति न तन्मध्यपातिप्वम्‌ | अतश्च नान श्करिणंदुम्वरीपवद्वल्ञमर्शानात्तस््ैनज्ञानोपपत्ति । यदा तु तयैवोद्ाता ष्ट $उद्रायेरिति पिधिम्तदाऽ्वदयमेवेनुम्बरीप्वचोद्रचश्रीर्‌ प्रायम्‌ † अपाश्रयणाम्युपग- ्मपलोऽपि च मदषत्वापरिलगिनैव स्थितं इति न स्तमस्तारयदितायामवफ़न्पते । परा- दृश्चितमवि च व्रमद्रातुरश्रथत्व प्रतिपद्यते | तेनवीदुम्बयाधितेनी द्येत्‌ । त्मादूपत ैन्टनम्पशैनयोर्वितेष इति युक्त बान्यवाधङ्-यवम्यापनम्‌ । अय कफिमर्धं नेमा ऽयिपी विरस इति । म्द्तेररिधायकप्वारम्वयमवुस्यवरत्वाच्च तदनुमितशाताम्तर- गविवविषिपसियहामिप्रयिणोत्तम्‌ । नाताति च्पामोहविज्ञान इति । प्वतिनेव मर्ण व्यमेदिान्तकस्यनाम्‌ । विर्ल्येऽवदयमापना म्यतविव नियच्छति ॥ ध्यामोदयिज्ञान च ्ञानाम्तरगत यामोहत्वावधारण ॒तद्वि्ञानमतन्यामोहरूप वा ५ विकते । नेन पषटीममाम कर्मधारयो वा योतय । विरल्ये तु षद्निति। बदा 4चिष्भ्तिम्‌ उशवतितिच्दाद्ानत्यातरिमूढप्वम्‌पषाड यति | ताद्य्या च प्रपि श्रौत < भिकञानमनुक्ततमष्यगेप्यमाणन्यामेदादिपयत्वान कलाचिय्ामाण्य व्यनतीत्वपारिक त्वामिघानम्‌ । एव केवराप्माणरमपगररम्नम्य पुनर्नीवन।प्मवादपाक्िक च ध ~ च ल "0 ~ क त ५वत ~> € ० ल चन ८ श्ये 1 १ ० व ये्छमाणमनुपकष न पिकी । पाक्षिकं च सूैवेष्टनत्मरणं -पे-तावन्न ^ शक्रोति श्रुति परिकिरपमेतुम्‌ 1 स्पदीनिज्ञानेन चाधितत्वाद्‌ । ततश्वान्द- मेदे च तसमि्नशक्या श्रतिः करपयिहुम्‌ । न चासावभ्यागोदः पते, पक्र उपामोदो भविप्यतीति । यदेव 1६ सस्यैकस्मिन्पक्षे यं तैपेतर्‌- 2 १ १५८4 €= <^ ~ <^ क~८१-९ ८ ॥ सिमिनपि । ˆ ~ (~ समये नव्यामोहः (दः प ` न चासानेकुसिमन्पे श्रतिः, निवद्ात्षरा हिसा न भमादपाड इति श्या दिह्‌ † तेने नेततपते वितनानं व्यागरदचसम्नान्तरं सेक्रान्हमित्यवग- म्यते तच दुःश्वस्वमादिविज्ञानमूरप्यं ठे स्ैवेषटनस्येति चिरोधात्क- स्प्यतै। न हि तस्य साते िसेपे मामाण्ययम्युपगन्तम्यापति किंचिदस्ति भमाणम्‌ ।तस्मरायेमेकसमिनपत्े न कषय श्चुतः यस्सपितुमेनमप- रस्मिनपषरे दस्यकारणत्वाच्‌ । अपि चेतरेतराश्रयेऽन्यतः परिच्छदपत्‌ । केयमितरेतराथयवा । मरमाणायां स्मृतौ .स्यश्चनं व्यापदः, स्पर्थने प्रमाणे िव्योमोहुः (न्ना ज ~ ~~ < <न ८५ म्य)! प द्या प्मरणपित्याह-- पाक्षिकं चेति वा ¡ किकल्पधादिमेमदपाकषिकत्वषशदिव श्तिपा ण्यपि स्मर्तधुतिकखनायामद्ताया मृखन्तरपतकानतेः प्वेकाद्यपरपाणत्वपरसङ्गः ] एकं दाऽपि च उन्वश्यमाण्यायकान्चा श्तिदरवरपरतिष्शेतया गे कदाचिदपि व्यामोही मनि. प्यतीति समथैवमानो यदेव हि तस्थैकस्न्पकषेमूकमिरंया । नहि प्रमादपारल्वं शकेयं कद्छयिदुं श्रुतेः 1 एुःश्ुतम्पवित्नमूला त्वात स्छतिः ॥ = तेत तत्प शिज्ञानरिति--प्रमाणविलनममिव्रतयेचम्‌ । व्यापोटालपषतान्त, का पमिति । व्यापोदुक्टपनतिः ्रमागापकपन्ञान्तरसक्रमरण प्रातिपधाति | यद्रा समातेन्नान" मेव पूत्ोववारतव्यामोहासमरामाण्यकन्तरं म प्कान्तमिति 1 दुुनस्ा्िमूरतयेन ्तितरितेष दु्चयति-तुस्पकारणत्वादिति । क्टीयः परतिपक्मिराङृतत्वासार्वदव शत्यः नुमानभतिनन्षानन स्फः भरामाण्यपसमूकरान्तिः । अपरि चेतरेतराश्रयेऽन्यतः परि- च्छेदपिति । उपरिषादितरेतरविसेषपियरणाद्िरोभेयेदेतराशरयमाह-- परछरविरुदे हि विरुद्धव्यमिन्ारिवन्‌ । भ्रमणे यतर दश्यते तथान्येनैव निगय ॥ प्रमाणशव्दस्य ज्ञानप्तमामाविकरणत्वेन मावोत्पव्रद्युडन्तत्वेन वा .नपूग्िद्धवा- „- दाः प्रमाणं म्टूतयः प्रमाणपितिवतपमाणे म्दतौ स्पे स्यामोह्‌ इति भविनम्यम्‌ ! १८४ सतन्वकातिकशचावरमाप्यसमेते-- = {भ० {प०३अ०९] (९ ध ^ (2०2 तद्‌तदित्तरतरांश्नय भवतति । पैत्र स्पशनस्य शदः मरु? कप्य स्पते, 1 करणवरेपविवक्षाया वाऽमिपेयशिहकवनानुदरततौ स्युडन्ता्द्णनिति डीपि प्रत प्रमा ण्य म्रताविति प्रयोक्तव्यम्‌ | तमिममूमयश्रष्ट माप्यतारभरयोग स्मर्थयमातरेवमनुगम्‌ कतय | + परमाणमयते यति मूठमूना श्रुतिं यत । विवि-ताद्यम्तस्मा्रमाणा स्मृतिरुच्यते ॥ तन यद्वि निः्यत्वाकिव्टोप प्रथम मवेत्‌ । योपोऽपि म्वेतेव बटादिप्रत्ययाश्रय ॥ न च वर्मुश्रयसेन यलोपो न मविप्यति । व्ोवटीति यलेषो हि वलानपरत्ययाजय ॥ यद्वा योगविमगिन वेनयवम्य च टप्यते । वद्र यर र्थेखेव छोपो भविप्यति ॥ यथे च केऽकारो य इद्ध परिशिष्यते । तरन्तावधिकरा्पश्चादतद्चप्कियते ल्ियाम्‌ ॥ जङ्‌ सव्णैदीरवप्व परयेरनतरद्नत } सर्वेणापि तत कृष्वा प्रमेष्यनुगम्पते ॥ तद्रता्तराश्रय भवतीत्युक्तम्‌ । यदवा श्रुत्यगमाणप्वाच्छत प्राम(ण्यमिप्यते 1 तिद्ध।च ततप्रमागप्वाच्छुत्यत्राम ण्यक्ल्मन। ॥ तया दुति्रमाणलास्पर्यत्रामाण्य्नम्‌ | गन्परामाण्यतिद्धया च यतिपरामाण्यनिश्वय ॥ तदिन विकद्पद्रि। उभयतरेतेरेतराश्रयत्वमे 7 तवानिनस््व यतरन । तनान्यन" परिच्छेनद्वाच्य हेव तर स्ुटम्‌ । माप्यराभ्न्वहोकतैव तेयेरिर रमुक्तकात्‌ तत्र सपर्दनस्य एप्त पृ कर्य स्धरतेरिति । मैवात्य तप्ररतरेष्न्तसमित्रायेणान्पन परिचछेदोऽभिरित । प्रष्तयेपरिच य र्डनमिनरेतराश्रयत्व त दतिर्ठिषमर्नानिश्वीयमने मवत्येवा यत॒ परिच्छे । स्वेन रि ताद््मणव्‌ च्यते म्यत्‌ क्लृठमूटना | यूने भुतयनुमापकय्रामणया फस्मूलना तश्च प्व्यनश्ु्यप्ामाण्यक्पनायत [भ० {पा०६अ०२्‌] गीमासदर्वने। १८५ सोऽसात्रन्यतः परिच्छद्‌ । करप्यमूलत्वास्सपूतिपामाण्यमनवक्छ्प्‌ । तद्मामाण्या्स्पमेनं न ग्यामोडः । तद्न्यामोदहास्स्मातंश्ुविकस्यनाऽ- सुपपत्ा भमाणाभाव्राद । नन्दं सति वरीदिसापनस्वविद्रानष्याप्यन्या- मोदाद्वबशरतिनेपिपयेत । सत्यं नोपपयते यथपरतयक्ता स्याद्‌ मत्य सा त्वेषा । न हि भरेयक्षमतुपपन्नं नामात्ति ! द्वयोस्तु शुत्योमंवबात्‌ द्व देवे वाक्ये 1 तत्रफेन केवलयवघायनत्ता गम्यते, एकेन केवल्री हिस्ाधनत्य । न च पाक्मेना्रमतोऽरयोऽपदलपते । तस्मादूत्रीहियवयो- रुपपन्नो वरिकस्पो बृदृरयैतरयोश्च । तस्मादुक्तं शरुतिषिरुद्धा स्मृतिर्‌ भरम्राणपरित । अतश स्ैवेष्नादि नाऽडद्रणीयमर ॥ द ॥ स्तः प्रामाण्यं तदेन च भुत्यतरामाण्यै करप्यत इतरतराश्रयत्वमप्रिहविम्‌, । ने चध्ाराप्यपण्राऽपि श्चुतः स्यदप्रमाणत्रा | न च तस्यामतिद्धायां स्परप्रिभाण्यपंमदः ॥ वच्यन्ते पराजित्य यः प्रतिष्ठठुनिच्छति 1 दस्तिना पाद्योषीव सतषिनाविरद्षी-!। एवं तावत्सतिश्रामर््यं कल्पयत्रव तहव्दी परनीयते | चा तु श्ुतिपरामाण्ययत. मिदरेतराश्चयत्वमयेच्यते चदा तवापि प्रतिश्तमूवस्छलप्रामाण्यपिया निरपकद्धमा- ण्यामधारणकिदधेः पराधीनत्वा्प्मिद्वस्युत्यगामाण्यदिम्छायाम्‌ तिद्मेवाभमाणस्वं छद्प(्रयमरादितः ] कणमाश्रमपि प्रापय शतिः परामण्यमन्युते ॥ तेन यत्तदाये पदकेऽनुमितावस्य्या श्ुतावापातक्तणनावे स्छतेसामाण्यं दयते ताविव दन्पप्रमाणत्वा धतिः सवदा निरपवाद गमाण्या मवतीलन्यतः प्रच्छदः 1 तेनैक शरतेरा्ात्यामाण्याद्वतीयते [ समूरयप्ामाण्यतोऽन्यत्र क्षणमत्रावयारितात्‌ ॥ एतिकमधि तस्सातितद्वमाये क्षणे दम्‌ । आपूय ननेचावयायन्तिदधोऽपरः सुटः ॥ तदेवे मणि दर्चयति-करप्यमूटतवारस्पतिमामाण्यमनवत्तप्तमिरेयादि याव. स्स्मा्श्विवसपनमदुपपन्नं ममाणाभायापरैति । ‡ ्वितीयमागेऽपि भतिधामाण्य्ोनादरम्य त्ावतेततये यावदेव मिरपवादं पद्ध ` भित्ति । नीटियप्तृद्यतेरविवरीनां लवनन्पगतिकततलत्तान्तरितपदुका इ सपानभे- दामावान्तदनेटतयानवन्नितविकल्याश्नयन्‌ धनुदिक्टमव योज्यम्‌ | जने नापे प्रत्य. सेभुतिवि्छ्नुलिपमाण्यमिनि १६ ॥ ४ #)। ~ + १८६ । सतन्यवातिंकशावरथाप्यतमेते-- (अ १पा० देअ०२} देतदशनाच 1 ४ ॥ . क समृतेर्तान्‌ ^ चिल यु. .मूजुनमाचरापत, बनः व 1 च॑ तन | सत पा समृतिरिप्यवगम्यते । ~अभिररणान्तर वा] ‹ वैमञनहोमीय वासोऽ वयुगंहाति ' इति £ यूषदस्िनो दानमाचरन्ति दति । तत्स्वौपामाल्यात्‌ प्रमाणमिति भि । ० ८ € ‰-------- ---- £ £ इतश्च न प्रमाणव मूहेत्वन्तरसेधात्‌ । व्यभिचारे दि नोप्पत्तिररथापष्यतुमानयो ॥ रुतिषिरोघमस्प्राया हि स्मृतौ पृतेन "यायेन श्यनुमानपरतिनन्धादीकाशूकि- तमूषन्तराक्दयकरपयित०्यप्वाच । कनिति कविद्ोम कचिदुक्तिविपल्यनम्‌ । प्रतिभाकरारणष्वेन निराकत न क्ये ]। स्तेशचश्रततिमम्माया करणा तरप्नमव । न दु श्ुतेरत पैव तद्विरोधे हि बाध्यते यैव वेनमूटत्वमनेकान्तान म्यते 1 तेयाऽ-यमूटनाऽपीति तदा ङकचेदमुच्यते ॥ उपप तत्‌ ैद्रेदवाक्यानुमानत्‌ । ट्टे हि सल्यदष्टस्य कल्पना निष्प्मागिरा ॥ ( शृत्तिविरुदधस्छतीनामप्रामाण्यापिकरणम्‌ । > अआधिकरणा-तर वैति । स्वं या्यातिरल्पाना हेयमेव प्रयोजनम्‌ । पूरैवायरितोषो वा तरिषय-््विरिव का ॥ अपिते पन्तावस्््मेतव धुतिविरुद्ध्वेठन। बख्वता सिद्धे बे नान्वाचयहेद८- सीव प्रमोननवान्‌ । भपिकरणा तर पन पूोक्तदैतुनिरपेस पयस एवैक स्तिवाध नायतं स्वनत्र्ेन प्नननम्‌ | विरोभेन च म॑ व्याप्तावा स्प्तेद्माणतद्वयाप्तौ नपवा दा तरोदधत । वैमेनहेमो वापतऽ वल्गति इयक्नपोमप्रणयनायै विपतमैनहोमवरा द्तन्पियनमानाच्छारन वातोऽवयुहैराति मुच रमत्ैतरबरणातुमितत स्मरणम्‌ । एव चूपदन्तिनये दपनमाचरन्तीति यूपयरि याणशषास्ं युषदनिशच्देन निरददया्ह चैयनेयाऽऽनारानुमिनगरैव श्दरत्य प्रनिपाल्यति ] १८५ अपरमार्ण स्सृति; । अनान्यन्मूलम्‌ 1 लोमादराचरिनवन्दः कविता श्रतिः । उपपनेवेरं चतदु 1 ~ ति । उपप चद्‌ | तावि तेदमूहलवकर्सन नोपप । " कर्तृप्तानन्यतः प्राह दोमेमवमूरवकरात्‌ ॥ र त्विनो हि प्रयोगमध्यपातिते यजप्राने भरकरन्तरमोवदपपमपिनीथत्वनिनद्ममा पयुत्तरफाटमावि स्वाच्छम्ये च विदिता का्वत्तवियानेव एदतापान्यैविमाग- व्यवृत्तमतकवल्वयपुतपाचोत्पाद् तानि तोन्यदियकानि शद्धाननकार्थवद एस याचन्ते । ्र्न्शुतिविहितदेयान्तरनिवनव्यामोदितश्च यजमानः श्रदुभानक्तथा तथैव प्रतिपच वेयः प्रयच्छतीति तरे स्मृतिः प्वरवि् स्थादिाशङ्काया वेदमूदत्वं नालुमीयते । पूव खोमपूवैकतवकरपनमेवीपपनरमिति निभियातसरदेहनिृत्तिः 1 इदं च माप्यकररिण भरदुकयता वुल्यकारणात्पव्ापर यददितेवेति योजयितव्यम्‌ । =. ( माप्यकारीवाविकरणक्तिषः । ) एतावसिदहाविक्िणद्रेऽपि क्वल्मम्‌ । मृतानां शुतिमूखते दे पै निरूपिते ! विरोधे सत्यमि ज्ञातु श्यं मूलन्तरं कथम्‌ ॥ शावान्तरक्िकौर्णानि हि पृत्पान्तरतयक्लण्येव वेदवाक्यानि पृत्पवरमानुष्ठनक्रमे- णापरितानि वेदसमास्नायविनाशषपयात्स्वर्पेणानुपल्यस्यार्भोपनिवन्धनद्रारटम्यानि विरि ध्वनिस्यानीयेन तेनैवे परोकतण्यपि व्यज्यमानानि 1पण्टीह्य स्मर्यते । तत्र सका" प्भ्रत्ययाददामिह पठ्यत दति कपितमुच्चालतिमनुचारितं वा॒श्चिप्याः प्रतिषयन्ते कयेव सूतकारषयनान्यघ्यापकरवचनम्पानीयानि स्वानुसपकदुवाकयततमपणमातं कृत्वा निवृक्त्यापाराणीति न ताद्वादिप्वनिरणवत्वीद्पेवत्येन परिभविततयानि 1 वेदो दीका एवायं पुरषैयैः प्रकाश्यो । पत पटद्धः प्रकाश्येत म्मरदि्वैति तुटयमा््‌ ॥ अनुच्ारणकेटि च स्कर केवर; 1 तत्रुतम्मणोवौऽये वेदोऽ पिष्टति ॥ तेना क्ययद्नियौ स्दताथौ कथ्यते श्रतिः । पठितामिः समानाऽपतौ केन न्यायेन बभ्यते ॥ स्टरिशालं च येकं मवेलृत्छमवैदिकरम्‌ तनयुतरके ततोऽन्यानि स्यवहार्‌्ताप्रयुः ॥ ^ खरगतधन्याविनागव्वपृतमुनस्वाकति पाठो भवितुं वुत्त इतति भाति 1 १८८ सतन्त्रवातिकङावरमाप्यसपेते-- = [अ० ११०६०१९] कटैमेनायणीयादिपरितश्चुतिमूहिका । इय स्तय पवौ मद्रोपनयनादिषु ॥ तदा तन्मध्यपात्येक वाक्य रिचिदपत्छति । मूलन्हरोद्धव वक्तु जिह नो न प्रकते !! नाथिता च स्मृतिभुवा काविन््यायविदा यद | श्रूयते न चिरवरि शाखान्तरगता शति ॥ तदा का ते पुलच्छया स्यान्ैयायिकमानिन । बाघावाधानवस्थान कमव प्र्तभयते ॥ यचैतत्ववेटनम्मरण स्शनश्ुतिकिरुदधतवेनोदाहियते 1 एतननमिनिनैष च्छन्द पयानुबदि शारचायानिनादयणगनश्रुतिूहेनौदुम्बसोपकरणे च शार्यायनिना तामूष्वदसे- नमयन वापर द्ैयतीति ° चैषु पै वाप श्वि वाक्त श्री पमे! इति दिते तच्पद्धेनीदुमबरीविष्टनवापोऽपि प्रकाशाश्तिमूखत्वमेवान्वारूयातम्‌ } ततश्च भुतिमूखप्वाहाध्योदाहरण न तत्‌ | विक्ट्प एव हि न्थाव्यम्दुल्यकक्षप्रमाणत ॥ विरुद्धसये च बाघ स्यात्त वेहासिति दिरद्धता । न हि वे्टनमान न म्प्श्ु्या विरप्यते ॥ यदि द्विवाहुर मध्ये विमुच्योत्तरमागत 1 येतौ दुम्बरी तन दव नाम न कृत मवेत्‌ ॥ सवा वेष्टयेतव्येति न देव सूतरकद्रच ! न द्यस्य त्रियते कष्चप्कर्णमूढेड वेशनम्‌ ॥ पस्योऽपि यम्तत्र सवतो वेन वदेत्‌ । तद्वभितघ्मन्तत्वे सोभथेवानेव जायते ॥ सोमपूर च यत्त्वा फरप्यौ सरवेटनम्‌ । तलोम चतरा पिनयेनमूयम्रपरिधानयो ॥ अन्तरीयोत्तरीये हि योषितामरिव वाप्तप्री | स्म्वौशेयनातीये नोद्रतिक गुगैर्विना ॥ भाक्‌ च लेमादिह म्प कुरोरेवान्तरीयते । वेटितेमा कुशे पू वापा प्यते ॥ कुरदे्टनवाव्ये च न विचिदधेदुदर्ेनम्‌ । नियमेऽपि च तददृट नैवोर्वदशवासप्र ॥ निन {कर्दजण्द्‌] _ मीमांसादु्ेने । १८९ ` ऋतर।जफमोऽपान्नवावयं चायधरद्िकम्‌ | न वे तत्वप्रणाणते किन्विति छतम्‌ ¢ यदि योपयोधित्वं नेहाततयावग्ुतेः 1 अान्तरप्रमाणतं केनाप्य; परतिहन्यते ॥ शनिुषटकभिकारायौ देकनललिगाधिताः | क्रियाप्तया प्रभीयन्तेऽताप्येवाऽऽ््मीयगोचरा; ॥ म चायमि यज्ञङ्गवषेः दान्त्यादिरालवत्‌ | अतोऽस्याि प्रमाणत्वं पुपार्थन वायैते ॥ न हितद्यनमानप्य नसिनामुपदिदयते । स्वस्यः पृस्पेम्यो हि मोज्याज्त्वमिद शतम्‌ ॥ वाक्यन्तरौनिषिदरं यदत्त मोननम्‌ } तरव श्रुपते पथादम्पनुज्ाविद्यम्‌ ॥ अप्रीपोमीयक्तस्याया करति वा प्ति राननि | सोऽव काठाः स्याद्‌कौचच्छेदकाखयप्‌ || ननु वारचकालोऽपि धर्मरमादायपेकतया 1 अंतः समाकिद्पतव त्रैव तस्यापि मतम्‌ || यस्य हय्येन काटेन शुद्धिमेज्यात्तताऽपि वा प कस्मासावतः शुद्धो दुंकाटलयमाश्येत्‌ ॥ एकदत्रेब्रिरपरे बा शुद्धस्य बाहमणस्य च | अ्ुद्धिरवव्तेत दशर कयं पुनः ॥ भके 7 छद्म क पराृशाहाकरं तत्य स्देपतद्ाककस्पना | एवे भ्रा पशुप्तसयानादीषिताजविशुद्रता । अस्ति न्तीति चेत्येवं सहते नवधारणम्‌ || स्यदेतयेन यः काः पुर्तात्परिगृह्ये 1 तस्याप्रमेव होमध्य भरागृ्वोदयक्ारवत्‌ ।1 युं समविकसत्वषुदिवातुवितव्वयोः । न कायिदुव पूवे एद्6स्विरोचित्त म चालुदितहोमोकतावुदितोक्तिरनथिका । केफसतयम्ययादीन नातिरकोऽतर क्न ॥ स्प सतन्यवार्तिक्ापरभाप्यसमेते- (=° {१०९अ०] इह त्ल्येन कारेन ददधेयौ दृधराट्ता ! न वधृयेदवाहानि साऽनेनापि निवार्यते ॥ डशपराय च त पक्त नाऽऽशरयैतैव कश्चन । तनोऽनदधीडने तम्मन्‌ स्यत्द्वाक्यमनयेकम्‌ ॥ तेन विषयान्यत्वा विकस्पोऽवकटयते । प्त चो्तो धर्मषीडास्यम्नन चाहनामवरभेनम्‌ ॥ दन्तनातानुनाताम्यङतचृडधेषु च कमात्‌ । चितिक्रिया -यंदेमटाम्तम चाहामवर्ेनम्‌ ॥ तथा गौतमेनाप्युक्तम्‌- राज्ञा च कायौतिप्रतार्ै ब्राह्मणाना च स्वाध्यायानिव. स्यर्पूमिति। अथ वाऽन्तयेदाऽऽ्तौचानिितत विविदापतेत्‌ | तत्र रयेण या दुद्धिम्तच्छेषोऽय भविप्यति ॥ न वरभयेदघाहानि निमित्तादागनन्यमि | ूर्वम्ैव हि कारम्य प्रमदधेन तद्वता || प्ढृत्तोऽनपुतृक्य उशरानाठिरोऽवपि । अन्त्‌ पतिनमातौव स॒ व्याप्नोति म्दप्तर्यया ॥ वितत्य ददा सम्या हि तान्यहानि व्यवन्धिता । शक्नोत्येव परिच्छतुमन्तराोचमागन्‌म्‌ |) शद्धयष्दधी हमष््वाद्विज्तायेने यथाध्ति 1 नन्वेव मोगनम्याम्ति विपयगवधिकारणम्‌ ॥ तन दीर्ावयि य॑ म्याद्स्पाव यनुत्तया । तभ्मादिहावि परपम्येतुवोच्योऽभविद्रये ॥ अनाघ्यप्तमवे तम्य दी्िते वा दत्य । तन्नियुकरदत्तात्न मोज्य सोपक्ये छने ॥ आपद्धमा यपवान्ये मुरयाममवहेदुरा । तव प्राणपरडाया कीनरानक्मोननम्‌ ॥ हनतौवमग्रमाणत्वमुक्तमन्यप्रकार स्म्‌ ! जम्यवानि पदि हयर्नो विथ्ामितर श्वनायनीम्‌ ॥ उच्यते-- एक विनाऽप्यनुक्तानान्‌ तिये गयसंमवान्‌ । परियनेधुजतया स्वन्यद्रिशेषश्च नयोर्मान्‌ 1 [ि० कन ३अ०९] मी्पातटर्ईनै। - ~ - १८६ पामन्येनाम्यनुन्ानादवशेषरच व्रिप्यते । किशेपोऽत्यन्तनिरदोषः स्तेर्देपितर्किया ॥ , तथा च मनुनऽ्युकमापदमगतं अरति 1 तेत्रतयपपदोपणामन्ते शौचे मविष्यति } कमणा येन मेनेह शुना दास्णेन वा । उद्धरेदीनमात्मानं पमर्भौ धर्ममाचरेत्‌ ॥ इति ! धुप प्रयमं तावल्ायधित्तत्मको भवेत्‌ । ततस्तेन विशुद्धस्य फर्ोऽन्यो मविप्यति ॥ ` यज करीतानक्मोज्यात्रत्वचनं त्रत्यन्तरपममे मिर्दोपलज्ञापनो्मेव श्यते । तत्रापि बु। ्रमुः प्रयमकसप्य योऽनुकल्येन वतते | घ नाऽऽप्नोति षट तस्य परत्रेति विचारितम्‌ ॥ ` इति निन्दितत्वान्न पभवद्धोगयन्तरेणापि स्योकयाशाध्वोन मोक्तव्यम्‌ ] यदि वा कारैषम्पादस्तमनिकिस्पयोः 1 अभेदन्यवस्यानाद्विरोषोऽवधारयते दौक्ितादममेल्यं स्यादति राजनि रुवम्‌ । करति व्वमोजनं नाम मनः कपे नियम्यते । यथवाश्राद्धमोनित्वं यया वाऽ्मप्तमक्तणम्‌ । भरेयते विहिते ध्यै न पर्व्र निपिध्यते ॥ शराद्धमन्त्शहं हि नियोगेन निपिभ्यते } पोषि पदेकेषां न तु पिये कदाचन ॥ द्भोनित्वनियमः स्रगिति वित्तायते । तथा पष्ठचष् मोमहणरेधुनादिकियाप्रतिेघद्हमयम्ान्यन्र कामच्रे प्रा तदृकरणनियमः प्रयत विहितः 1 यथाऽऽह } न मांभक्णे दोषो नम्चेन न तैथुग । तरेषा भूताना निवृत्ति परहाफलय ] इति नमु च वावददरदशनात्त्र संयोगषयकतवेयुक्तमिह त्वेकमेथ दीप्तितानमोभनपति- पेधवकियं कथं धद्तकयास्रतिेवति तदुत्तरे च आगश्ीयो्मावपतमारेरिःेयतेन निय- च्छनीति 1 वदुच्यो-- द्र सतस्त्रवारिकथावरभाप्यसमति-- [अ०१पा०३अ०द्‌] स्याद्राक्यद्रयमेतैतदवधिद्यकसितम्‌ । यः पूवैः प्रतिपेषोऽथ प्तः कीतराजके ॥ प्रोऽवायिः पुनस्तम्य नैकत्वाद्वक्रत्पते । द्वितीयाबराद्ननुत्तादक्ेनाततेन गम्ये ॥ अमरोननािधिननमम््यम्योऽप्याम्तराटिकरः न हि पूषरमनुततति भ्यादनुत्तान्तरं पनः ॥ वरणादरम्यनु्ञाते तिर्वि क्रिमनुत्तया ॥ यपाऽभ्व्यषरणयेदयमेव पै यनमनिन यत्तोपयेमि स्वयमटक्तातमेवेति निर्वापमन प्रमदशब्डेन तदानीतनयनमानानुक्ा्रकाान न क्रियंते तयेह कऋीनराभकावस्यानुतता- सपोननानुज्ञावचनमशनापोमीयममा् पुनरकतमित्यव्यं॑ नियमेन प्रतिपेधान्तरेण वा यारितस्यानुत्तातापतिद्यवगम्यते | भ्रनिपिद्धाम्यनुजञा च विकलेत्ैव दृष्यते । पयुदस्ताम्यनुन्ञानं तस्मागिष व्यत्रस्यया ॥ दीतिता्नविशिष्टमोनननियमे! टि प्ेयोरभिम्ये विवीयते । पात्यमोननानु्ता नान्यया हूुपपचने 1 अदष्ट्पद्धितवान्न विधिश्वायमिप्यते ॥ एवं विपयनानात्वाद्पिरोधाद्बाथनम्‌ 1 सष्टाचत्वारिरद्रपं वेदवह्यवर्योचरणम्यापि स्यतविव पषान्तरविकलपोपनिन्धनादा- श्रमन्तिरमिषयत्वममवाद्रा विरोधामावः। तया ३ि- वेदनपीस्य वेदौ वावेदुं व5रि ययक्रमम्‌ | सामय्ीश्रमयेोग्यत्वमदीट्त्यैनदुच्यते |, गौतमेन दवाद्रावर्पाण्येकदनह्मचर्यं चरेदिति प्रममस्समादु गारद्ययपनिपत्- थमुक्ला द्वितीयके द्वादश परतिवदवा मेपवित्य्टावत्वारिशत्परिपरहः एनः । तमव राके वतुं येऽन्यपद्ादयो नराः । गृह्यं न दक्यमति क तेम प्रवि. ॥ भदिकदष्चचरयं वा प्विनक्रनाऽ्पि वु | परवदयं प्रहीन-या तेनाऽइदणेनदुच्यने ॥ उपद्ःणकेनैव याध्यः काचे बहमननः | ममाप्य द्ानमृयम्तं प्रः पागक्मयेःः॥ ्र्बमातिरिकन छायायनवर शोपिवः गतेकिरत्याभमासीरनिविद्य गपिन्यति ॥ 1, + मीमा सद्व 1 १९३ दरूपायनाद्यश्चाऽऽहुः-- परिनििक्न्स् स्वाध्यायेनैव दि द्विनः । कुसोदन्य्न वा कुरो त्रम उच्यते 1 यानि च श मनुवणसयारधनदिमिमिहि फटानि ऋलसिेमयोऽ्यात्तयमसड द्वयदृतानि जपध्यानमाघायिडतत्रहचारि" पिमकमिपययिनावतिष्ठने तान्यपि स्वा्यायनिजञानमूयसतयन भूयिष्ठानि भविप्यन्तीति प्रकििद्वसचर्पदेशः । पो वा कथिन्मेधावितया शीघ्रमेव वेदभदधयमप्यवीप्य धो" पपप्तिकाठं तदधानामिवोगमपरिलननदणानं वेतयेतत्पाश्रणेन गृहस्यो भवेत्त धरति दायशाणचलािदपातेनव सरगेन पृपहीकृताविति नादीव ्ुततिनिरुद- तवेनोदाद् । † तेन नेव रुिष्छनोविरोमोऽतीव दृश्यते 1 रुत्प दती द्धः क द्भ परैव विद्यत ॥ नात्र यदि वा कमप्रयोगोऽयै निरते । यदि बा वाध्यमानत्वमुकतं वयं सतीः प्रति ॥ एतद्धि नमिनिनाऽत्यनत दितोषदेशिना जिह्ामुम्यः ्रतिपायते 1 यादवै श्रुतौ कप प्तौ वाऽन्यत्प्रतीयते । ताव्योरवरदतव श्रतानुष्ानभिष्यते ॥ ध्रीहियवारिप्वि तावत्मलयतशचुतिविदिषु यदि क्वियावतवीवमय्यकरमेय पक्चमाभ्नित्य व्यवहरे स कदाविदपयुपारम्मा्दं गच्छेत्‌ 1 ततश्च तुर्यकलाऽपि यदि नाम स्मतिभैवेत्‌ । तथा तैव दोषोऽस्ति ुत्य्ममनुतिषठताम्‌ ॥ यानि ्पियचनान्यमात्मेव प्रतिषाय मूरभूताः श्रुतीरमुवाहत्य न्वन्या पाराणि तेद तयतुमा्यानतपिरामाणये सत्सु देयवचनभनेतवासमाणहस्येन सले विभ्रसमभीयमिति श्रद्धाविरषेण ग्रहमतरायै॑ विज्ञायते । ूव्ायेऽपयनं योनय, तमात वितानविरेभे यदुनपेकमपे्षावनिते यत्य वाक्षणीयमन्यन्ास्ती- तव्यः | ध त्येवं पाण््रयेऽपि ससत्ालमागशन्मनुेग सुवन्य यदनयकष तत्तावरप्माणे स्यादिति सदानाह्यन्हपातपिस्यपगोकय ॥ त ८ तमश्च न पलानरोयमियमानकिमूलतस सत्यमिवात्यन्तनिएकर्‌ णपक्त; परिप्रदीप्यते 1 न च मततत | यदातु कविच्छाघान्तरे र = 2 # ड १ द्िसरदित \ १९४ सतन्त्रवानिर्रापरमाप्यसमेते-- [अ० ११ा०३अ०२] स्मरणम शरुनिरषि प्त्यती मविप्यति तदमयोस्तुस्यवनत्वाद्विकस्पो मविप्यत्यष । नन्वनेमव न्यायेन स्वशासाविहितविस्द्ध शागवान्तसमत्तमप्यग्राह्च स्यात्‌ । पत्यम्‌ | यार्तमातेण त्यावल्यवनव अ्रहीव्यने | यदा तु श्रवण प्राह तदाऽम्माननि विशिष्यते ॥ अनैव शरुतिम्ृल्ोिशेषोऽनेन ददते । नाल्यन्नमेव बा-यत्व न चाप्यलन्ततुल्यतां ॥ ( वाहयप्न्यानामप्रामाण्यनिर्प्णम्‌ } ) यद्वा यन्येत्तनि प्रयीविद्धिमे परिगृहीतानि रिचित्तम्िश्चधरमत्रस्नुक्च्छायापति तानि रोकोपपग्रहगमपूनदटयानिप्रयोजनपगनि ययीिपरीताप्तवद्धद्ोमातपरयक्षा" युमानोपमानाोपतिपाययुचिमूषोषनिवद्धानि मार्ययोगपा्चगनपाङ्पतशातयघन्यपरि" गृहीनधमीप्मेनितम्धनानि विपचिरित्सावशीररणेोश्वारनेोन्मादनादरिसमयेक्तिपयमन्त्प यिकावानित्तपिद्धिनिदरशीनवदेनािमामलयवचनःमदानदयाशधुतिम्दतिपवादिततेकरायं गन्धवामित्तनोगिकाभधायाौन्तरोपदरेशीनि य ति च वाह्यनराणि ग्टेच्छवचारमिशकमोजना- चरणनिनन्यनानि तेपमेपेवच्छतिविदेषहेदुटसैनाम्पामनपेतणीयत्व प्रतिपरयते | न येनचिदथिकरणान्तरे निन्धमिन न चावच-यमेव गान्या्धिदाव्टवाचकत्वनुद्धिवद्‌ (निव्रनद्रत्ान्‌ । यदि ह्यनाटरेमैपा न कर्प्येताभ्रमाणता | जश्वेति मत्वाऽ्ये भवेयु पतम्छय ॥ शोभा फयेहेतृक्तिकदिरान्शेन वा । यत्ते पदाटभाटित्यागन्नाननमवाप्नुयु ॥ पणपेतरियद्रणीनसािरेेण वा मानवादिदरेव श्ुतिमूखत्वमाभनित्य सचेनमोऽपि श्ुनिपिदिते ह्‌ विकरपमेव श्रनिषयेरन्‌ । तेन यचपि दम्येन स्यति काविद्धिरेभिमी | न्वायुक्ता तथाऽष्यम्मिद्धेनेवोषयुभ्यने ॥ श्रयीभार्मम्य पिद्धम्य ये छत्यन्तिरोभरिन 1 अनिरष्टव्य लनमर्यनमषुद्धि छम्य} महाननमृह्यति च पपत्रायनुगमा्ट च! तेपि दीप्रननरावेत्त वद्‌येव स्वनेन ॥ त श्द्धामापरमयुप व्ययम्यानिमित्त संदुफा स्वदितिपितामदहदिनसितिनुयाधिषवान्‌ । वैव मानवानिषमृनुनामप्युम्रेददावामू र वमम्युगत तान्ध्रवि भून शातपदविमि दि दकम नपूर भमव कर्म । दो हि रजनृयादु पाना वलमतिपियेयहनिषन [अन षा०इअ०द्‌] ममासादृशने 1 १९५ कृत्‌ । ततश्च यावल्थिविषवियन्लमपि क र कैश्िगद्वियमाण प्रिद्धिः गत तल्म्यज् शामराविप्तवदिऽपयुत्त्तसालमूटत्वाकस्यानमनुभवतुल्यकस्ततयः प्रतिमायात्‌ | अत माह विरोधे त्वन्य स्यादिति } पारतनय ताकेपा सरयैमाणपस्पकरिषप्रणीतला सरे प्रगिपचे शव्यङतकत्वादिपरतिषाटनादराच पार्थष्यैरपि ज्ञायते । केमूरत् पुनते तुलयकक्षमूनत्वज्षमदेव लज्जया च पाततगिदपिदत्रवन्नान्युप- गच्छन्ति] यन्य स्पृतिवक्यभेकयेकेन शरुतिवसनेन निर मेत । शत्थाग्रिचन नि तु पतिपयदमदानादिवचनवम सर्वाण्येव पमम्तसतु्वशियास्पानािरुदधानि भरयीमार्न्यु त्थितविरुद्यचरौशच वुद्धादिभि प्रणीतानि । ययावाद्चम्यश्तु्षवरणनिरवतितप्रमिम्ये व्था- म्म्य प्मपितानीति न पेगभृरवेन प्मान्यने। म्वेषोतिकरमेण च येन प्षिभेण प्ता प्रवक्ततवप्रतिधरहु ग्रप्िषती प्र घ्ेमविष्टुतमुरक्ष्यतीति क समापन | उक्त च| प्रलोरविहद्ानि दुर्गाण द्रतम्त्फोत्‌ । आत्मान योऽति पत्ने सोऽन्य स्यत्कथ हित इति ॥ बद्धाटे वुनरयमेव व्यतिकमोऽल्ससुद्धौ न्वित ! येनैवमाह | कटिक्ल्पतानि यानि छे मथि निष्ठन्तु विमुच्यत चु रोक \ इति । घ विटि लोकदितायै कत्रियथममतिस्य वराहयणवृत्तश्रवक्तुत्व प्रतिपय प्रतियाति छमा्ममीलगेरलतशिष्ट पपे बाह्ननानयुशासद््मपीदामप्याप्मनोऽङगकृत्य प्रानु्ह करतवानिःयेवविेरेव गुणे भ्वृयते तटजरिशनुप्तारिणथ प्व एष भुतिम्टतितिदित मा. तिकमेण स्यदहरन्तो विरुद्धाचारत्वेन ज्ञायन्ते | तेने प्रत्यक्षया शरुत्या विरे मन्यक्गारिणाम्‌ । अ्रहीाचरत्णा च न्यशरामाण्यजीघनम्‌ ॥ ने हषा पृवेकतिन न्ययन श्ुतिपरतिनद्धाना स्वभूलश्ु्यनुमानक्तामध्यमम्ति 1 न च शाखान्तरोच्टेव क्द्मचिदपि परिये | प्राुक्तदरेःनिष्यतान्न चैष] दृपूरता ॥ न्‌ हि यपोपनयनाटषयृतीना शान्तरदषशचतिप्वाद । एव पैत्यकरणतद्र्टम. शूदतमदानकदानादीना स्वाद समवति मूढा -तर्रर्पन च परगिव भरतयाह्यातम्‌ } रोमाटिङारण चान महूवेवान्यत्मतीयते 1 याप्पमरन्परानाहत दृष्ट नान्त मृहान्तेरनुमा | शाक्यादयव्य सरवर कुवोणा वदेन्‌ । देतुनारषिनिर्ा न कनाचन कुरते ॥ १९६ सतन्त्रवादिरदावरमाप्यममेते-- [अर १ा०रमरभ रिकमचनङस्यनात्‌ ॥ ४॥ [ 3 1] गिष्टाननेपेऽविरुद्धमिवि चेत्‌ ॥ ५. ॥. मि०६--८ आचान्तेन रर्चव्थं॑यह्नोपवरीनिना तव्यं दाक्षिणाचरेण क्ते व्यमिन्येवंरक्षणान्युदरादरणानि । फिमेततानि धातिवरिष्दधानि न कर्व व्यानि उताविर्द्रानि सरौणीति। चेन्पुदयापति, नेरप्थनुषटयमान. न च तर्मूरत्वमुच्यने गलमाप्ववत्‌ 1 दववश्वापमिपीयने ये श्म दूरत म्थित। ॥ एत्व चते येषा वादुमातरेणापि नावनम्‌ 1 ग्वाण्डनी [बकमम्पा ₹उकश्नए्व दह्‌ ॥ एदीया प्न्य ण्व च मन्वारिमि प्हरयल्वेनोरा. 1 या वेदाद्या म्मृवयो याश्च काधित्तुटृटय । मरवोमना निष्फा प्रो्तान्नमोनिष्ठा दि ता स्मृता. ॥ तभ्माद्ध् प्रति धरीवान्यमेवनानीयक प्रामाण्येनानयेस्य म्यादिति प्षिद्धम्‌ ॥ ४ ॥ परिषटारोप-श्य तावत्पम्पायमयूलीनायक्षे पिरे च परमाणताप्रमागवे निनि समरति ठु करतर्ोना यत्तोपकीनेनकाचमनरक्तिगह्याचरणम्यृतीना बहथुन्ययेम-यपाति- नीना विसेथावितेपमानमेव विचार्थने । ततनिणेये ठु छने पूविकिरणाम्या प्रमाणतवा- प्रमागरत्वारेद्धि । कथ पूर््स्त्व क्ेयवानर्रि्दधना। ्रत्य्भविगुणतेन तदरभवेन चेष्यते ॥ यदि यत्तोपवीनाटीनि कवुमनुपरेदयमानानि नेदकयोगवचनाम्या न परिगृदरने तिरकरियने वा ननो त्रियो । यटि एनरलुगुण्यातछकर रणादिपटिनवःधटर्पतुमिनवाकृ" पयेगिन तवृमुपविधान्ति न च पूगृहीत परिविषे तनो न विष्द्ानीति | अन्यु दर्शन मन्यपि विरे प्रमाणपरमेयनराचच्िमवादात्मटेह } तथा दि । धरुनिन्छयर्विरद्तवे ज्ञानमेव ब ग्राम्‌, { ्मदर्भितिगेषे न धर्मियो ब्वत्त व्यनि हि “अद्धगुणविरधे च ताद्रध्यादिनि । न चेह म्मः कण्यनिदपि पौलिन्य पदरयुम्य बाध नद्यो फएमकादरिमाणानि तु समन्तपदा्यव्ेतेन तिथि तानि | नप्र यदे प्रम णजराबद बरीयम्तनो नल्वच्टनिपमेयतदिटुरयटम्वमाशि पमाश्िमिराचमनादीना माव प्रमेयस्य व पदरुममय श्रममिमय परायवेना$ऽपमनानयो सनीयाम इनि मन्यवि म्मृल्यास्यतमाणे दूर्वटत नद्रदापरषाः चैष न्द १८2 उपपदं त दटिवन्ाप हेयम्‌ 1 {जिन परदेन०य) मीर्ासादर्ने 1 £ दिकं भिंविल् कुप्यदि । तस्मादविचद्धानीति ॥ ५ न शास्तपरिमाणखत्त्‌ ॥ ६ ॥ १० ल्यम्‌ } काद्पाराच्छन टि क्रम, वषेरन्‌ 1 कथम्‌ ।.वद्‌ त्वा वेदि इवीतेतीमां श्रतिपुपरल्ध्यादिन्तस वेदं मेदं चानुष्ठीयमानमाचम- नादि ! दकिणन ,वैकदस्तेनवुष्ठीयमानेषएु पदाथ कदाचिसभानं = नदि वरेण दुर्वलन्करमादीनेव वाधिष्यन्ते । क युक्तमविकेदधतवं त्वयं गसतेरापे 1 , म तदर्पय हि शुं किंचन हीयते ॥ यथ विज्ञातेरपि श्रुत्यादिभिः स्माट्यापर्यनरयावन्तः शेषाः प्रमीयन्ते ते सदे शपिकेमनिन पराथिता दत्येमवेन सहानारम्यवादार्तिगहवन्ते । सस्या तयैव तुष्य शरिटाचरेण चापरताः | मुहन न्ते मावनामग्यैरप माषरनादवतत ॥ “ कर्थुमादपिक्ितापर्वीपकारस्याज्ञतपदिमाणाद्च साध्यत्वाद्‌ यावर्किभियेन केनाचेदि प्रमणिन भ्ानोति त्त्तवैमद्ध मवति । सम्मादाचमनादीन्यपि यन्तमयोगाद्ानीत्युषः न्पुते्मपाचतते \ न॒ दशच्चपरिमाणत्वात्पदार्योऽम्यपिको. मवेत्‌ } शालितं परिमाणं हि कोऽतिकगिहुम्हति ॥ शाखेण हि पदायौन पिणं तिषा मतम्‌ । ऋमेयत्तशरुनिमाणरूपं तदिह वाध्यते ॥ वम्यां श्ुत्यदिपद्का्म्य कयत्चाक्रमातिपततान्‌ ] पदार्थाः प्रविशन्तो हि बपिरन्पम्िरीश्िकाः ॥ हि पदागौः प्रभनकादयल्च विपरव्म्वा ¶ति प्रयोगवचनेन प्रतिपा त्र समां िटटोकानारप्माणकपदायोतषठानवितेषादरिगिकहसताधीनिषमितातुषानाच भ्र. भानप्रत्याप्त्तिनायप्रमङ्गः ततयर्तप्रयोगक्ाटाश्च पृवोहमव्येदिनाद्योऽतिकम्य्नु । कमश यः. प्स्वपपाद- स्यानमुर्यपृत्तिवत्वमसवगतः प्त च वैदिकपदाप्दतया वित्नाताधयपरपराणप्रिमापः पत्न्पयालवं सुतादिनिमितताचमनव्यनवानस्मतिपादेन । एवमायप्तससतोपवीतिपूनःकर्‌, णव्यवधानिऽपि सोननीयम्‌ । योयमावन्तः स्मरन पदार्थः क्रियते तदा त क्रमपरमाणं हि न श्ुत्यत्यवगम्थे । १९८ सलन्तरदातिवव्ावरभाप्यसमेते-- [अ० ११०दअ०३] ् / १ न > स्वकाटमतितामेव्‌ । उभाभ्यां दस्ताभ्यामनुतिषएसमधनक्ार सभाव सिप्यति ॥ ६ | तता वद उति ति आना आवा कारणाथ्टण प्रयुच्छान प्रतारयन्‌ ॥ ७ ॥ [पण = अपिवेति पक्षव्यरत्तिः। अगृरधमर्िकेर रेण" रवनिगिक्ः पी ५ णम्‌ । नतु क्रमङाौ तरिगन्धन्ति । विरुन्यन्तु । नैप दोपः । आचमनं उक्तपरिमाणम्य कमस्य नान्यदपि रिचित्प्माणमवग्रते । तथा श्चुत्यादयवगतपरच यदिटपदधिपरिमाणमवदयमप्वस्वाटिभिरविम्थततमम्तपदाभेनिपौणायावधारणीयम्‌ 1 ततश्च प्रयमापरिकदितपय्यादागतस्मातेपदायोनुष्ठने पवौवधारणघ्रदास्समम्तकृताङृता निरूपणादनिवृततगुण्वाश स्य सुन्यरकृतत्वदर्यनिमिततसस्कारपाटवामावदपूीनेल्यन न्ूनफरटमपरपह्न । तच्चातिरायवत्पर्व प्ता्थवादाद्विेमतम्‌ । युनत्वालमयाउवद्य विरुद्धा बाधत स्मृतिम्‌ ॥ परिमितश्चयायुपदेश्षातिदिशषप्पकादववफद्यपरिमाणष्वद्धा न तद्वचतिस्तिडश्ाखाव कश | सहकतैतथापगतेषु च पदार्थे सर्वात्मना प्वरमाणम्य यावानिवाप्यन्ताश्चकत्या कट बकक्पो मवति तावन्मानमेव प्रयोगवचनोऽनुम-यते | शक्तस्तु क्षणमात्रमपि यदि श्लिष रधत्दस्य प्रयोगवचनविधिने सहेत । तम्मातरितिधम्यामि शाच्रप्रिमाणम्यान्यथाक्रः शो्ताऽऽचमनाद्यविसृद्धमिति । उच्यत 1] ६ ॥ पवदशेनाद्विरोषमयेति वा ममा ! जन-तरमुत्रे विपरतियचुपाततविरोधामावोतते" दुषयुज्यमानप्वािहि च प्रकान्तविरोधामावम्याक्दयवचनीय्वात्‌ | उपयामपत विऽपि ध वाकक्षिवदनुपद्भेण तन्त्रेण चोमयह्बन्धात्‌ । अपिवा कारण दृष्ट यम्मदिपु न गृह्यते | तम्मान्न(ऽऽचमनादीना तर तुशरुतिकिरद्धता ॥ वितेपत्यानितश्रुतिविरद्धत। । विरोधत्यानजितश्चतिमूटम्य हि म्मणस्य यम्प मूटा- सरिद ममेत्येव स्मवदुतपज्ञमादरेणोषषवते तनाद्ेनैव प्रयापतेन निरराद्कमम्रमाणव निधीयने । युन तूक्तया्प्य यत्कारण नावटम्डयेे | अत्यन्तानन्यमृटत्वाच्टरतिनम्तः्प्माणता ॥ न वाऽऽ्चमनादिम्ते कामकोवदोमहेषमानल्जान्कारण तचिन्मा यौ यगृह त्वेन श्रुनिमूट्वमपहूनुयेन । अनन्यमृर्कराया च दुतती मेऽव ! विरोषेऽवि प्रमाणत्व म्मे शुव्यान वयैत ॥ [अ०१ा०रअ०द्‌] मीयांसादशृने ! १५९ पदभेः पदरयानप्‌ च गुणः क्रमः | न च गुणलुरोधन पदाथा न कत्य भवते । अदि माह्ानं पदाथौनायुततरकाटं कम आपतति । यदा पदाथः भरासोति तदा त्रम एव नास्वि, केन सट विरोधो मविष्य. त्रीति तथा सदि दक्षिणेन नाऽऽचर्यते, काल्ये मा विरोधीदिति तत्र हयत्तकमकासाश्च श्री नेत्वाहखवत्तगः । पदधपमावज्दुटप्वदनाधकाः ॥ ५ पूममाविसवाल्ममामनलायरमेव श्रमेयवटावटाञ्गयायल््वेन परतिमाति 1 उच्यते-- तैव तावच्रति्छत्योः छपे िल्द्वता । यटाबद्परीक्षाः वा प्मेवद्रारिवा हि सा ॥ ्रमेयगतत {ह विरोधमालोच्य प्रमाणविरीषदृद्धिर्मबति | तचस्यामेव वेलायां विरोधैः च्दयते तयोः । परमेययोः स््पन्थं वे्मादेव बलप्रम्‌ ॥ येषा पदाभमतवदैरट्य पूवनिशचितम्‌ 1 ने तेषा श्ुत्यवटएभ्मात्तत्पश्चाद्पगच्छति | पदात्वेन येपा च बटीयक्वं निरप्तिम्‌ । न पतेदुवरतवेन पुनस्तदपनीथते ॥ निलमेवाग्रमा्भे यत्तदवं बाधमहति । अपिक्षिकापमाणं तु स्याल्यमाणमपेकतया ॥ ने च परमेयदुर्बद्यद वीयर्तवनिवन्धनम्‌ १ र्ठ स्मृतिपरमाणत्वेपरतग्येन बध्यते ॥ न च प्मेयदरलये मरत्यरि ुतिवराभनम्‌ 1 ताता मन्दतेनक्तवात्सतिन्तां शव मापते | एतदेव श्रुतेः पथु य स्तव । महार्त्याऽपि या कोयित्त शक्या बाधितुं शरुतिः ॥ युपतप्राषिदेदुशच विदषम्दल्यरथेयोः । इ तु दववमप्येत्नि तेनविरुद्धता ॥ कयियत्ताकमाणां हि सर्वान्ते प्रहरिष्यते । मुनमन्यप्माणोऽवि पदः पूर्मशरुते ॥ प्रेष रै पदे शमः पश्चादेष । यदा परप्षमी तः केन पश्चाद्विन्यते | - ९०० सतन्तातिकदावरभाप्यसमते -- [५० १पा०३अ०६। (^~ # ^~ 44 >^ ^ = ~ ट € 52 कारलुरोषेन पदार्थो नाऽऽन्ययाल्वमभ्युपगच्छेत्‌ । प्रयोगाङ्गं हि कालः प्दप्यीनाष्टुपकारसरः ! अतो न्‌ साखादुरोधेन व्यथायेतव्य; पदार्थः (अपि च शौचं दक्षिणाचारता यङ्ञोप्वीतितं वे्व॑जार्तायका अयौ व्य्पातारो न भवन्ति । सर्वपदयाना देषभूतत्वात्‌ । तस्माः हाचपनादीनां मापाण्यम्‌ ॥ ७ ॥ माणमपि त्वारथमवि्मरणापिद्धये पमाटच्यते प्राज्ञे स्मत प्रह तदिप्येते ॥ न केनविक्पमाणेन पदर्थियता परिच्छिधिते | तत यदि तेन विना्ये प्मरस्त पदायसमृतिरेतवो न स्युम्तत एतदप्येक कारणमिति परिमाणमपि स्यप्येव । तस्यामपि त्ववस्याया यथा श्रौतमात्रपसिमिणमप्तमाप्य समा्यापयेननप्रापितपदूायैगतपसिमणवधा- रणमाश्रीयते तथा म्य्त्याचूपरयै्तावगत्तपर्मिणमाश्रयिप्यत इति निर्दोषम्‌ । कारोऽपरि च प्रयोगज्न सर्वात सोऽपि गृहने । स्मरति परह पप्ाहिष्यमा्ुत्व वा परपश्सयते ॥ काटो ह्यय प्रघानस्व प्वाज्ग्ताहितस्य य । अदवैरवि्षटत्वमीदशस्थैव चोदये ॥ तम्मायत्किचनप्रमाणकसवपदायप्रपसयुततरवाठपेतिततवन्ध काटोऽपि तैव परभ" प्रविरौति तेषु कमाटपसिमिमेप्वदशीनादविरोचस्यत्युच्यते । यदवा तेप्वाचम मदिषु करियमिप्वददनाद्िरोधन्येति सूत्रार्थयोनना 1 नपि च-- शौचयन्तोपवीतदिनै खतन्तप्दार्ैता } सथ हद्धप्रघाना्ध तेन न व्यवधायकम्‌ ॥ अतद्धिन हि तुष्यज्घेम स्यववान मवति न सर्वैपदायन { वेद॒ कृत्वा यद वेदिमफ़त्वाऽऽनामति षते । वेषमेव करोतीति घ व द्रावय तदा ॥ वेग यनाचम्य कू विगूए मेत.।. तामेव सगुणा कर्तुं शुटुष्या न व्यवधाम्यते ॥ धममेवा्भमभ्परिख म्यतारेणो्त न शैदजादीयका अर्था; पदार्थाना व्यवधा कसे भवन्तीति 1 इतरथा यद्पषानार्धत्वेऽनश्रीयमगे कृतयदयवयनोवैत सस्यात्‌ । तम्मादाचमनादानिः तुमि सग्ररे मति) पृशचात्राठक्मेयत्तकान्दाखाविरोधिना ॥ [० १प०३अ०३] यीमसिद््धने } २५१ ( मष्यदारोक्तेदाहएणातप 1) मनि यततोपीतपुदाहनयम्‌ । दीूरणमाहदिषु “उपन्पयते देवलक्समेव तद्युते, {ति कलद्गप्रत्य्षपियानात्‌ । तया काठके चानारम्यवाद्िषिना पर्ेयत्तपत- सगवानमपन्योऽभयपन्ययनपवनयश्च श्रुयते । भसुतेन वै यौन देषा खा - छो फमायन्नसृतेन्ुरान्पराभावयन्‌ । ममृत ह वै पतनोपयीतिनो यशो. खतोऽतुपवीतिनो यदै कि च वाहणो यद्तोपवीर्ययौ ते यजत एष तत्तःभाध- जोपीव्येवाधीयीत पाजेयनेव ब ग्नस्य अत्य इि' ! तथाऽभ्वमनवि्िरपि दुक्िणत उपवीयोपिदमर दम्तववनज्य प्रिरचम्य दि परिय दुरमाणः भहदुपती- योपयं कत्वा भद उपविदय स्वाध्यायमधीयीत ' एति यथपि नहय्पकरणेश्रूयो तपाऽपि बेदोच।ग्णककथात्दनत्वेनापि वावस्तायमानं सवैय्ताना मन्धवत्मयोषरिवा सेवदधं भवति | तथा षे न सोेनोचिषट मवन्तिः इति प्र्चिमनप्रिपेषपिमे- बध्यते | दक्िणात्राप्व तु-- यत्ाऽऽहत्य विधानेन स्या्तन्छ्चल्विद्नः तमादेव निवर्तत नान्यत्राऽऽक्यतेऽपि तत्‌ ॥ ५ यथा दै दक्षिणः प़थिरेवं देवयजनम्‌ » इती परामुदत्रवणनिधिषरे वान्ये देवयननवचा्यनिलयाुपमानचकदते । तेन॒ नतिकमपि विरोधवाधरद्पिः पित्युदाहरणनि । त्सनिवेतदपिरूरणान्तरष्‌ । वेदािद्धशाक्यातिकियक्तममामाण्पनिरपणन्‌ । प्राणि ठु पोभिकणिपपरिदागपूव्यः व्यद्यातनयानि | यतति वेदविहितं न माते पिन्व केदन्ि न कोपयति) विहाराराममण्डवकरणौरास्यध्यानाम्या्ता हिपरासत्पवषनद्मदानद्यदि) तदुबद्धाठिषापिते परमाभिनाकिरिढमिति चेत्‌ 1 न1 श््वपरिाणत्वाद्‌ । फामितानयेव हि नडुदेशएदश्च वा वियाप्वानानि पर्मे्माणयेन शि परिवह. तानि वेदोपेध्ोणङएदशपपरहितापुरागशसरिकषादण्डनीतितततकानि, न च तेषा - मधे मौदधातचन्म स्ता गृहीता वा } + ्रतिकसलुके पूवशासिगोयरम्‌ । दन्यकतियते तस्य भै परतफप्भातः | १० ५" (२-५१ )1३ तैन आन (२-२)! ` ५ पेद -मुदभदवन्येनदा 1 जदानि-तिशादीनि ! सम्-पय्ड 1 दण्डनीति --भपरसन्मिखयषं 1 ४ “ ~ ९०२ सतन्बवातिवदावरभाप्यसरतै-- [अ० ! पा०६अ०३] व ८ ड इं तथा च प्रपयधित्तादिदानकारे यो वात्यमात्सीयमन्यकविकृतं वा छक सूत 4 क व योनां मानवादिपरायशिं दथान्न कश्चिदपि धर्मायै प्रतिष्येत | दद्ेवाम्यनन्ञाता येयमिव प्रव्तृता । नित्यानामभियेयाना मन्वन्तरयुगादिषु ॥ तेपा विपरिव्तेषु कु्वंता धर्मदिताः । वचनानि प्रमाणानि नन्येपामिति निश्चयः ॥ [+ अनथा ~ £ पतु तथा च “पलेरयः सामियन्यो भवन्ति दत्यस्य विर्व भूथते ^ य्िचिदबदतदधेपने भेषजतायै ” इति प्रायशचित्तदुदेशवचनं पापव्याध- भषम्‌ । न वेतच्युतिप्तामान्यमा् नित्येऽपि स॑मवात्‌ । येऽ वयुरिव ह्यन्ति मनुरनवन्तर सदा ॥ प्रतिमन्वन्तरं चेव स्छनिरन्या विधीयते { सिताश्च मनवो नित्य कल्पे कस्ये चतुदश ॥ तेन तद्रक्येष्टाना पवैदैवाक्ति पेमवः । तदुक्तक्ञापनद्रेदो नानित्योऽतो मविप्यति ॥ प्रतियज्ञं मवन्त्यन्ये सर्वदा पौटशत्विजः । आदिमच्चं च वेदस्य न तच्चरितवन्धनात्‌ ॥ उक्तंच-- यथतावरतुटिङ्वाति नानारूपाणि पर्थये | दृदथन्ते तानि तान्येव तया भाति युगादिषु ॥ इति । इतिहासपुराणं च छतरिमत्येन निशिते । तथाऽप्यञ्त्िमे वेदे तद्वियत्वेन संमतम्‌ ॥ एवं हुपनिपतूकतम्‌ ! मबद मगवोऽभयेमि यजुर्वेदं सामवेदमयर्वेदं चु पितिदयसं पुराणं पशम ' इति । तेन परतिकरपमन्व्तरयुगनियतनित्यत्रषिनामाभिपेय- छृत्िमकियास्यनिकरारा ये वेदेऽपि मन्त्र्थैवदेषु श्रुते तत्मणीतान्येव विधास्याननि धमज्ञानाद्नत्वेन सेमतानि | तथा च क्रमेदादिविरितयन्नाहकमरेष्रायश्चिततविगेपानमि- चाय प्यय्चिक्गात इति ' परायधित्तान्तर्‌ विदयत्‌ प्रपि द्मदतिविहितविनेदेशेनैव विदधातीति गम्यने । अस्यथ हि प्रतयकषवेद विदितं सवै वि्तातमूटिरेषत्वाद्वित्तात" मृटतेनानपिपिकेव स्यान्‌ यदि च मपयमणतेदमृटरन्निचन्यनानामविततातृेविशे" [नर ११०३अ०२्‌] मीमांसादरथने 1 २०६ पपूर्वुकलेनापि धिना प्रमाप्य नाऽऽश्रयेत्त तया सति नेवावित्तातमूकं श्रिचिय्त क्रियते ईति तद्विनष्टप्रायधित्तविविनवोपपयेत || तम्मादान्येव शासतराणे वेदमूलानतिकरमात्‌ । अवस्िनानि तैरेव क्तात पर्मः फटपरद्‌ः ॥ , यथैवान्यायवि्ातादेदषेत्यािषुवेकात्‌ । ष्ेणाभिगतद्वापि परमान न सैमतम्‌ ॥ तथाऽतिश्न्तवेदो कमयाद्‌व्यदारिमिम्‌ । सेवादिप्यमि षाक्येषु नेष्यते वहता ॥ स्पर्थन्ते च पुराणेषु धमेविप्टुतिदेतवः । कटौ शाक्याद्यनतेषा कये वाक्य ओ्ोतुमद॑ति ॥ यया कृतककपूरपुबणीदिषु कृयते ॥ यद्ीन तदि न्यक्तेमग्रद्यतवालप्ीयते ॥ तेन कर्माप्यपतमान्यतेो दा्रप्तिवदचद्मिपरायकसितयरमागात्तमध्यपतिते पू छमप्परदि्ादि श्वदति निक्िषीरवदूनुपये्यतिधिम्भगवयिं च तन्मा्नोपरन्ध मवती्यवदयं यावल्परिगणितपर्मशन्ञिम्धेः नोपटम्यते तावद्रा मवति । यदा शाच्रान्तरोव सोऽ्पैः स्प्टोऽवधारयते 1 तद्या तेनैव तिद्धत्वाल्तिसयादेनमेकम्‌ ॥ तस्मादावत्परियभितरेदादिशाव्यतिरिक्तानिनन्यनं तद्धभप्माणत्वेन नपितितन्पिति। ८ सदाचदप्रामाण्यनिरूषणम्‌ | ) यत्वेतत्‌ ! आपि वा कारणाग्रहणे भयुक्ताने प्रतीयेरन्‌ , इति सूम्‌ । अत्रे प्दाचारानुकस्य त्रिवरगततिद्धययै विचार्यते । तद्विपरीतमेकीर्व्यवह- लि शिेष्वपय्यकावेयातुखदविश्रमणीयचरितस्वसतिमास्यमनयदुमूहत्वाच धमप शर्य द्शयितवा ५ पपेष्य बरग्मूलत्वादशच्देपनपेह्पम्‌ ” इतिं पूपैः तः कछ चिच्च “ व्रिरोधे च्यनपेक््पम्‌ ” इव्येतन्यायानुप्ररेण 1 पदाचारेष रि च्छे धन्यतिममः साहं च महतां प्रनापतीन्दवपि्ठविशामितियुविषिरङप्ण्वपायनमीप्म. पृतराष्रवपुदेषजुनभमु्ाना वहून(मद्यतनानां च । प्रनापतेम्तावतपमरजापतिहपषभ्यतां दुहितरम्‌ । इत्यगम्बामनरूप्द्धमाचरणाद्धर्मन्यतिकमः दनदस्यौषि । ततपदस्यस्य च बहुपस्य एरदाराभिवोगाद्धैव्यनिकमः 1 तमा नकिषठत्य पुवरोकरातैस्य नच्पवेशा- स्म्यागक्ताद्तम्‌ | विधामितरस्य चाण्टाल्याजनम्‌ | वछव्ुरूपवमः भयोगः। कृष्ण. दैषायन्य गृहीततैषिकने्य्यस्य विचिववयदरेप्ठपत्योनपाद्प्र््धः । मीप्मम्य च १ गदिमधमेपल्यदस्यायमनद्पी घरमेम्यतिषमो योभ्य. एन सतन्त्वार्तिकगापरभाप्यसमेते-- [अर {१ा०६अब्द] सर्वाधमधरमल्यतिरेकेणावस्यानम्‌ । अपत्नीकरम्य च रामवत्कदुप्रयोगः। तथाऽनप्य पृतष्ट स्येज्या पाण्डुङितधैरित्यनधिरतक्रिया 1 तया युधिष्ठिरस्य कनीयोर्मतप्रात्रूनायापरिः णयनमाचा्व्ाह्मणवयाभमनृतमापण च । वाघुदेवाजुनयो प्रतिषिद्धमादुट्दुहितृहकरिमणी पुमद्रपरिणयनम्‌ , उम भघ्वाप्तवक्ीवातरति सुरागनाचरणम्‌ । अधववेऽप्वहिच्छपरमभुरा- विवाधित्ाल्मभीना पुरापानम्‌ | तेमर्यधावत्रतरोषटोमयतोददानग्रतपरहविक्रयम्यवहार- मार्योपस्यमित्तहमोजनादयुदीच्यानाम्‌ । माद्दुरिघ्रुद्ाहासन्दीम्यमोननादीनि दाक्षिणा- तानाम्‌ | मिमम्बननीच्छि्टशटमोनं सवेवणंपरस्परमदटतामबूटादनतदवत(नानाचन- निीनकौतगर्दमाख्टवल्रपरिधानत्रहवहत्यातिरिकमहापाणककायपरिहिरणादीन्युमयेषम्‌। जति्यूदानि परतिपुत्पनाविकु यवभ्यितपषषमम्वधर्मन्धतिकमणानि त्वनन्तमेदानि सव विगानदेवदर्लनानि च प्रायेगैव स्षमवन्तीति नैवंनातीयकमिश्रप्तदाचारघरमैत्वाध्यवमान- समवः | किच | कैः शिष्टा वे प्दाचारा" प्दाचाराश्च तल्छनाः 1 इतीतरेतराधीननि्ेयत्वादनिर्ण॑य. ॥ सदारपरमाणत्व मन्वादरिभिरपि स्तम्‌ । आत्मतुषि म्मृताऽन्या तरम मा चानवसिता ॥ याम्या हयदरयचिन्येण शुमाद्मोमयहीनतरिशानुषटायिनामात्मदष्टिरपि विर 1 मैव मवति | ता हि। कम्यचिल्नायते तुशिरदुमेऽपि दि कमणि । शाक्यन्येव दृेतृक्तवेदव्रा्मणदूपणे ॥ तपा दि। पदिसादिरनन्ये यज्ते तुप्यन्ति हि द्विनाः 1 तेम्य एव हि यतञेम्य शक्याः करुभ्यन्ति पीटिता. ॥ तथा। दरात्तमोजनेनापि तुप्यन्तयनये द्विनातय । स्वमातुटमुता पराप्य दाक्षिणात्यम्बु तुष्यति 7 अन्ये त॒ सन्यटकिन मनमा तच कुमे । तनश्चानवन्यितत्वायवैाऽ$त्मनम्तुटरिव चेप्यतन्मलुवन कथमप्यन्यथा नेतव्यम्‌ | एवमाचारशैव प्तापूनामिच्येतदुपाति । १ उभौ मष्वाख्वष्ीवी दौ मे केदावार्ुन! 1 [अ०षारद्मन्द्‌) मीमांसादैने । र्थ्य स्वयमङ्नातमूलाशच शिष्टाचारममाणताम्‌ | वदनतोऽरि न शोभन्ते स्मृतिकारास्ततोऽिकाः ॥ सृतिकोरवयनाये हि रिरैएचरितव्यः शिष्टस्वाय । अन्यया हि सेदनः स्वत" मेण स्यवहमराणा दु पयु शिष्टाः । र न च तेषां श्रि व्यवहारस्य दृश्यते । यदि च स्यात्परेताऽपि स्पयतैव हारी रुवम्‌ ॥ त्मानिहत्वद्नपे्ाणि शिष्टचरणानीति प्र्िऽमिधीषते । ५ अपिं वा कारणाग्रदणे प्रयुक्तानि भरतीयेर्‌न्‌ " दृएकारणहीनानि यानि कर्मागि स॒प्ुभि; 1 प्रयुक्तानि प्रतीयेसन्धमैतवेमेह तान्यपि ॥ शरीरत्िये यानि सुखा वा प्रयुजे | अर्थायै वा न तेप्वासति क्षि्टानमेव प्मेषीः ॥ धर्मत्वेन ्पन्नानि रया तु कानिचित्‌ ! वः कनुामान्यत्तषा धर्मत्विप्यते | दानानि जपे होमो मातृयज्ञाद्यस्तपा ! शकध्वनमहोयात्रा देवतायतनेषु च ॥ वस्यकानो च पर्वाप्रं चतुध्यदुपवा्तकाः । भ्रदीपपरतिप्हानमोदकपुपपायत्ताः 1 अन्निषकमापशष्मीतोमेमप्तीकारुनीपरतिपदवमनो वादीनां नियमक्रियप्रमोणं न. शादते मिनित । समृतिकाराश्ाऽऽचारतरैव साधुनां देशभातिकरुथमीधाऽऽन्ना- येरविरुद्राः पपाणमिति › वेदाविरुद्ानामाचाराणा सामान्यतः प्रामाण्यममुमन्यनते । वयाऽनष्यायधिशार्‌ ऊ मोजनादुत्सव इति देशनगरेतसवपरमाण्याश्रयणम्‌ } वदे ष प्रहत्रत पह्मर्य होता एसतीत्यतदवाक्थरेषे श्रयते, यदा वैभना मह आपि, शनत रहं त्रोदन्तीति । मह.रव्कव्योतछवप्िदधिरनूदिता । यतु पवा. संप्पत्वादधमाभेयोनदि च वदतमवादित्युमू क्ेदभूटताुमानापपूषवयेवं भरत्या, ख्येषम्‌ ] न च स्सृतिर्मिमूदय । विस्तरवचनानामगि प्रपाटकम्रेणोपततहारविमुते पिष, वचनस्य } शस्यं च स्पृत्यनुरूपमेव वेद्वचनमनुमातुम्‌ । तथा हि १ ॥ शि्ेएनर्यपाणाना परता गेदोहनदिकन्‌ 1 फटपवन्धपभापं ओषयच्छासछ्मयेवत्‌ नहि ककं शश्प्रमाणके यम्य स्वच्पम्‌पि तत एवावयन्तन्यम्‌ | अनेकाकारेष्व २७६ स्न्त्रवा्ियशाररमाप्यसमेते-- = (अ० {०६०३ ~ हि प्रमेपम्य कश्चिदरेवाऽऽकार केनर्विखमणिन ्रमीयते । तत्र प्रदयल्षयवगतेऽप्याचा रम्ब्ये दधिमोदोहनाधिवत्कर्वन्य ॒श्ातनिणावगम्यते । यागादिप्वपि च नैव एवल प्रत्नेन शाचमेक्षिनम्‌ । फटसवन्यमा वरस्थवाक्तीद्धियत्वेन तदपेक्षत्वात्‌ । मता न मरोपटलणान्तरेण शाख परृत्मुषटम्य शिष्ट प्रवृत्ता पतेकाट तु शिष्टवयवहारशा- खयोरवियोगादू्यवह।रदरेवापोदधूतय केचित्म्वगादिप्तायनलेन नियम्यमाना कादावि्क- स्वप्ागेन नित्यप्रयोज्या विज्ञायन्ते ! तेपा चाऽऽ्यावर्तेनिवाप्तिरिषटप्रयोज्यत्वमेगरप" सथं केदेनारि परम्वतीविनशनष्मपरत्रवणादिवटुपात्तमिति शक्यमनुमावुम्‌ 1 ननु श्ालचा्धक्राहित्वाच्छिएत्व गम्यते यद्‌। शिलेन च श्धोक्तिरित्यन्योन्याधयं मवेत्‌ ॥ मै तेषा सदानारनिमित्ता शिएता मता 1 साक्षाद्विहितकारिष्वच्छिषत्वे सति तद्वच. ॥ भ्रत्यक्वेदमिहिवमकियया हि टन्यशिषटत्वव्यषदेशा यलरमपराप्ामन्यद्पि प बद्धा दुवेन्ति तदपि म्वायत्वाद्धरमहपमेव । तथा शुधरुवानिद्वाननूचानश्च वैदिक 1 एनम्तटकनितो वेदे तेनैवम्ययनादिषु | तेनाोरातपीर्वापयवदनादित्वद्विटतदपीनामितेतरा्चयप्वप्रप्तद्न । स्यतिरप्याच्‌ वेवचन वोपटम्यम्यनुद्धानाधव प्तृततेखेष । यतु देत्वन्तर्‌ दृ वेदमृदनितरारणम्‌ । ति ्रत्यततरेदमृेऽपि तदूदेमतदकारणम्‌ ॥ वेदेऽपे {हि बहून्येव दृापमन्यष्डानि विषीयन्न इति न तावता वेदरमूटत्वामाव | यानि तु श्टेच्छादिममानानि नियनानियनाकियान्तराण्यर्षदुवस्ताधनट पितवा नि रृषटात्पानण्टुशयनात्नरमणीयगृहोयानारेर्यगीतनृत्यान्पमाशरिनि भरतिद्धाति तेषु नैव कम्यविद्ध्वाशङ्काऽम्ताति न तत्पामान्यनो द्छेनेतरनिरतिगरो पपि, वेषानिद्धा वकसवाप्युषममान्न तवैषचत तेयनद्च 1 इु-- देवनाह्णपूनाटि यत्तपामपि (भचन । त्े्टमेव धर्मन चिष्ठानारमतत हि तन्‌ ॥ रे टि कथिदाचार शिषटतवेन विशिष्यते। कितु धाणिप्तामान्यपरन््ैररि सगन ॥ तत्र य वार्यन्सेम रि्टनेवादुवयने } प्व येवम भमो तनर्‌ प्राणिमात्रग ॥ [० १फ०३अ०३] मीमासादरधैने । २०४ एतेन वैदिकानन्तर्मधदस्छतात्मनःम्‌ ! आत्मतः प्रमाणत प्रतिदधं र्शुद्धये ॥ ˆ | तथैव बहुकाखाम्यस्तवेदतदर्तान्ितपस्ताराणां वेदनियतमार्गान्यासिमततिमानां नोन्मर्गिण प्रतिमाने पेमवतीत्यत्नि्योच्यते 1 ^ यदरेव क्रिचिनानूचानेोऽम्यूहयाषै तद्वतीति " | वैटिकवापतनाजनिततवद्धिद्‌ एव स॒ भवति तवा हि-- ~ ४ यपा तमाया टवणाकेषु मेरौ यवा वैज्जर्लममूरं 1 य्नायते तम्मपमेव तत्स्ात्तया यदधेदविदा्मतुषिः ॥ एवं च विद्धदचनादिनिगेते श्रहदधल्ं कविमिर्िह्पितम्‌ । पत्रा हि पंदिदपदेषु वस्तुषु परभाणमन्त.करणपरयृ्तयः ॥ इति । . "^ ॥ ^ बहुदिनाभ्यम्तयमन्या्ात्मनो हि न कय॑निद्धभकरणद्पत्मदुद्िरनयत्र सभकतीति धर्मलेनाम्यनुजञायते । ` यद्वा शिषटत्मतुष्ीनां वचनादेव घमैता 1 पुण्यङ्द्ध्यानक्तस्मादाचिपप्वपि सा तथा ॥ यथा गा बरदानादौ देवताराषनोद्धवे । यद्स्य्ठि स मन््रस्ते विपच इति मन्त्रिते ॥ लोकः स्मरति तै मन्त्र विपाप्ह्रणादिषु ! यथा वा स््मपिद्धन्ते नद्यो या किटीपविम्‌ ॥ दरगृहाति 'तामाहुः प्पस्तविपहारिणीम्‌ । यया वा या मवं कश्चिदध्यावप्तति पुण्यकृत्‌ ॥ तत्संपरकंपविवत्वात्तष्यते पृष्यकारणम्‌ । तथाऽऽ्चारासतुष्टयादिषन्यै धर्ममयात्मनाम्‌ ॥। वेदो ्कीतति निधितय ग्रा षपयुमुतूमिः ॥ इति । यत परनापतिषपपमम्यैसवं दुहितरमहस्याया पैत्रेयामिन्दो जार आप्तीित्ये॥ मादिद्मोनितिहःसदतेनच शिच चमोतिवमं प्रदिः रिटचापामाण्य दुर धयव्मनमिति । त्रोच्य-- श्ुतिमामान्यम्राहा न दोषोऽत मविप्यति । मतुव्यपरतिवेयाद्वा तेजेवज्वसेन श ॥ यथावान्‌ विद्द्धलवे वथा तदररविष्यति ॥ ९०८ सतत्यवातिंरश्वावरभाप्यसमेते- [अ०१पा०अ०३] भ्रनापरतिम्तावप्मन।पाटनायिकारादादविय एवोच्यते | प्र॒ चार्णोदयवेदययामषपमु दरम्यैत्‌, सा तदागमनदेवोपनायत इति तु दितृत्वेन भ्यपद्यत तस्या चारणकि- रणास्यग्ीननिरपात्ीपरपयोगवदुपचार । एव पमम्ततेना .परमेथथनिमिनेनद्राव्द वाच्य सविरैवादनि टीयमानतया रत्ररहट्याश्रल्लवाच्याया क्षयामक्नरणहेवुष्वा जी्प्यम्मावनवोवितिनेत्यानित्य एवाहस्थानार इत्युच्यते न वु परसखीन्यमिषारात्‌ । नहुपेण पुन ॒प्रखीप्राथैननिमित्तानतरकाटानगरत्वप्राप्त्यवाऽऽतमनो दुर्‌।चरपव परर्या पितम्‌ । शच्याश्च परतिमक्ठिनिमित्तएण्यातिदायननिततन्निरकरणावाघ्प्रमावटाम यत्‌ एव | वततिष्म्यापि यसपुत्रशोरयामोहवैितम्‌ । त्याप्यन्यनिमित्त्वातरैव धर्म॑त्वमशय ॥ यो हि सदाचार्‌ पुण्ुद्धया त्रियते पर र्मदरशत्व प्रतिपयेत यपु कामगोधदो पपरोहरोकादिहैतुखेनोपटम्यते स ययाविधिपरतिपेष वर्तिप्यते । तेन विदवामित्रभ्यापि यद्रद्ेपरवकमपि तपोव्लारूदस्य चरित सत्स बरवत पथ्यमिन्यनेन न्यायेन महानि च त्पात्ति छृतवा तानि क्षय नयत उत्तरका वा पाविदुद्धि प्रायधित्तै ्रतिकु्वा ण्य जयन्यपि । मन्द्तपप्ता गजैरिव महावन्काश्ादिमिनणमात्मविनाशायैव स्यात्‌ 1 द्ैषवनस्यापि, ५८ गुरुनियोगादपतिप्पत्यरिम्मर्वराटु मोरतादहुपरतीयात्‌ " इ्फमागमान्मातृमजन्धमरातूनाया ननन प्राकृतपश्चत्करिष्यमाणतपोनलेन नातिदु प्यम्‌ । अन्योऽपि यस्ताूतमोबलो निवहेन दु्थतव । राममीपयेस्तु मेहपित मिवत्‌ विद्मानवरममानारथदरयेरिव सा्तज्यवहितापत्यङतविनानृण्पयोर्ागरतिदधि हिरषमयततीताकरण च टोक्रापवालमिया प्यकतसीतागतानृशास्यामादाशङकानिडत्यपम्‌ 1 मीप्मश्च। भातृणामेकनातानमिकेऽपु्रवा-मकरतू । सव तेनैव पुपेण पुत्रिणो मनुरववीत्‌ ॥ इत्येव विितरवी्ेननपुत्ररव्यक्िनृणस्व केवटयज्ञपपतनीप्न-घ आपरीनित्य ौपत्त्याऽनुक्तमपि गम्यते । योवा पिण्ड वितु पर्णी वित्ततिऽपिन दत्तवान्‌ । श्ास्राथीतिक्माद्धीतो यनेतैककयतती क्षम्‌ ॥ पृतराष्टोऽपि व्याप्तानुग्रहाशवर्यपवागि पुतलदीनवत्कदुकाटेऽपि दप्वानिव । शपा यप्रहमथो महपैय श्रुयते । तयैव तद्वचनारप्ाव-पो नातो विज्ञाय तया यज्ञ युप्यनकचनात्तावनि कारे दृप्वािःयथपस्या पुज्तनम्‌ | यद्रा, यनन्वपूनामगति ४ [० १पा०३अ०द्‌] मौमांसादनि । २०९ करणदानिपु » इति दानां एवायं यिरमविप्यत्ि कठुफपतमानि च दानत्पश्वरणदी- न्यपि श्रयन्ते तत्कारणात्कतुक्रियोपचोरः । या चोक्ता पाण्ुपू्राणामेकपत्नीकिरुद्धता । साऽपि दपायनेनैव व्युत्पा प्रतिपादिता ॥ यीवनस्यैव कृष्णा हि वेदिमध्यास्समुििता । साच श्रीः श्रीश्च मूयोभिञ्यमाना न दुप्यति ॥ अत व्‌ चोक्तम्‌-- इद च तत्रद्धुतद्पमुततमे जगाद्‌ विपरपिरतीततरतुपः । महानुभावा किक सा पुमघ्यमा मभू कर्थैव गते गतेऽहनि ॥ इति । म हि मानपीप्ववमुपष्यते | तेनातीतमानु मित्युक्तम्‌ । अत एव वादेन कर उक्तः ५ पठे च त्वापहनि द्रौपदी पयपस्यास्यति ” इति | इतरा हि क्यं अमाणमूतः समेव वेदत । अय वा बह्व्य एव ताः सदशर्ूपा द्वीप एकत्वेनोपचश्ति इति उयवहाराभौपस्या गम्यते | यद्वा नायजुनहव केवरस्य मविप्यति। प्ाषारणा प्रपिद्धिस्वु निदिचदरत्वाय ददित ॥ यथा युधिष्ठरोषदेशास्समामध्यमानीयमाना सहैव रजघ्वरविपं स्पुत्रकस्य धतरा. दूस्यायश उत्पादयितुमालानं प्रष्यापाधतं द्रौपदी कृतवती तयैव केव्टाज्चनमार्याय। एव सत्याः श्रील च जनेनाविदितं परस्परं पपराताविश्ये च भेद्प्रयोग(नवका- शपि दशयि साारण्यपर्यापनमित्येवमादिषिकयैः पुपरिदस्तवद्रागोमकतन्यवहा- र्य च रिष्रेष धरैसेनापसिरस्योक्तलवादलुपाटम्मः । तथा च ब्रोणधाद्भमूतानृतवदि ‹ प्रायश्चित्तं कामहतेऽपयके ' इत्येवमन्तेऽप्यधमेषः पराय्चिततःमेन कृते एवेति न तप्य सदाच।रत्वम्युपयमः | यजु वापुदेाुनयोैपान- मतुदुहितृपरिणयने ्तिषितद्रमपन्यप्तं॑तत्रात्तविकारसुरामाध्रस्य्॒रैवणिकानां प्रतिषेधः । पुरा प मरमननानां पाप्मा च मठनुध्यते | तस्ाद्राहमणरानन्यौ वैदयश्थ न पुरां पिबेत्‌ ॥ इति । मधुपीष्वोसठ कषप्नियदययर्िवप्रतिपेषः वेवद्राह्लणपिपयत्वात्‌ ८ मचं बाहमणस्व ), इति वचनात्‌ 1 ति ५ २१० सतेन्त्रवातिकशावरमाप्यसमेते-- {अ० ११ा०३अ ०३] यदप्येतत्‌-- गधी वेष्टौ च माध्वी च वित्तेया मिविधा सुशं) यैका तथा सरव न पेया ब्रहमवादिभि ॥ इति } एतघ्पि बरहमवादिदव्स्य तच्छीटतद्धमेततसाुकारितवनिमित्तत्वापप्रवचनाश्रयणेन ूदषतमेरेकामै्वा्भनूषद्सणम्तेषामिति नियमादयसयैव प्रवचन स एव तच्छीरप्तद््म. स्तःपताधुकारी वा भवति सम्पाद्या एव ब्रह्मवादिन । तथा च मचपतामान्यपरतिषे- धाङ्घनिन्दाथैददेऽमिरितम्‌ । 1 अकायभन्यतकुयौद्ि ब्रह्मणो मदमोहित' ॥ इति । तस्मितदुक्त मवति यभवेकालसुरा ययामैपमप्येया तथा सरव बरहवादिमिरपेयेति। इतरथा यदेति च बवाटिभिरिति नोभयमप्यनयैवमेव स्यात्‌ { -छोकान्तरनिदेशेनैव वरणनयम्तबन्धदामान्‌ । तेनोमौ मध्वापवक्षीगावित्यविर्धम्‌ । तया चान्याेदौनमम्य- नु्तानतथनम्‌। “यन्माल्यमासीचत्पथात्पर्महत सुरा वै मार्यं ततो राजन्यमसजत तरमाञ्ज्यायाथ स्तुष( च ्वयुरथ सुरा पीत्वा विरुपन्तस्चाऽ$सते पाप्मा वै माल्यं तस्माद्राह्मणः सुय न पि्ेप्पाप्पना न संषन्या इति तद्रेतदेतरस्तन्नियो बाह्मण न्ूयान्ैनं सुरा पीता हिनस्ति य एवं दिदरान्सुरा पिवति” इति 1 मधुपरीधुविक्स- येतत्‌ । यज्ञ मातुददुरितृषरणियन तयेस्तमातृष्ववोयादिसवन्धव्यवधनिऽपि भव्रादि- प्यवहारादविषुद्धम्‌ । ययपि वापुदेव्वतेति समद्रा सयाता तथाऽप्यतप्तौ बहद्रैववामु देवयेर्वानशायाश्च निनत्वानवाटपानान्मतप्वलतीया सुभद्रा तत्य मातूितृपवत्तीया दुिता देति परिणयनाम्थनुन्ञनादवि्ायते । वरेवाह्ननाता च कंन्तेयम्य विर यने । न तु व्थवेतरजन्धप्रमवे तदविस्द्ता ॥ येन घन्यतरैवमुचम्‌-- मम वर्मानुवर्तिर-मनुप्या पा सप्रैशा | यद्यदाचरति श्र्टस्तत्तेवेतरो जन ॥ स यप्ममाण कुस्ते सेकम्तदनु वर्मते ॥ इति । प्त क्य प्योकादशमूत सन्‌ विरद्धाचार परवतैयिष्यति । एतेन स्त्िभभीपरिणयन भ्यार्यातम्‌ । चत््व्यतनानामाहिच्छनकमाधुरवाद्यणीना पुरापानाद्वि द्षिणात्यानां मादठ्डितृतिनग्टाटि स्छततितिरुद्मुपन्यम्तम्‌ । तच्च केविस्ावदहु | स्मृत्याचारयो- रितरेतरनिरपेयेःमूठत्वन वुन्ययःतवाद्विरितप्रतिपिद्धविकपावु्ठानाश्रयणाददोष इति । ततु वूयमागवसन्रत्रिमाादयुततम्‌ । अव्ये प्वेवगाषु -- मासाद ४ [° एषा०्मज०्द] भीर्मासाददने ) २१६ सर्वथमेवमादीनां प्रतिदिदां व्यवस्थया 1 आप्तम्बेन सदत दष्टटुष्त्वमाधरितम्‌ ॥ येषां परम्परप्राठाःपू्वमैरप्यनुछिताः | त एव कै दुषययुपचितेे जनाः ॥ तथा मनुनाऽप्युकतम्‌-- येनास्य प्तिसे याता येन याताः पितामहाः! तेन यायतत्ता मार तेन गन्ठतन दुष्यति | “ येषांतु यः वित्रादिमिरेवार्यो नाऽऽचरितः समृत्यन्तरप्रतिपिद्श्च ते तं पिदरन्त्येव । अपरिहरमतो ना स्वननादिमिः परिदियन्ते । ननु गौतमेनाऽऽप्रायविरेद्धानामाचारणाम्‌- श्राणाण्यमुक्तम्‌ } माह--- ˆ ४ यदि चेदिरोः स्यादिप्येतेवप्रमाणता । पतिरप्रायशब्देन च तु वेदवकुच्यते ॥ न वेत्षि युक्ते स्तिमनयेऽप्यन्नायदाब्दपरयोगात्‌ । स्मातंयर्माधिकरे हि श्ध- दिसित्ताम्यामुक्तम्‌ 'आक्नायः स्टतियारकः। इति 1 गरन्थकाररतायाः सपतेप्तकृतप्न्या- पायः स्तिम्न्याध्यायिनां ्तिषारणार्यत्वेनोक्तः । तत्तेश्च मन्वादिवाक्यप्रतिपिद्धाचारर्णा प्रामाण्यमदाक्यमम्युपगन्तुम्‌ } आापत्तम्वक्चने तु वोधायनेन स्मृतिषिरुद्वदुषटाचारेदा- हरणान्येव प्रयच्छता निराकृतम्‌ । स्व्टश्नमादिहेत्वन्तरदर्शानान् विरुद्धानाराणःमाप- स्तम्बवचनस्य वा शरुतिपरूरत्वोपपततिः | आह । केन वा व्राछ्णीना सुरापानं परतिपिद्धम्‌ 1 उच्यते-- ॥ तस्ाद्रा्मणराजन्वौ वैद्यश्च न पुरां पित्‌ ।। इयनेन । मनु पुषिद्ननिदशत्खीणां न प्रतिपिष्यते | सुरा पानमतो नात्र रत्या(वारविरुद्ता ॥ उच्यते-- हननप्रतिपेधेऽपि ग्रस्तं गिवितम्‌ | तपा पुस्तवकदकत्वक्िवक्षाऽपि प्रप्तञयने | अहत्वा दोन ततश्च स्याऽट्ताथत। | एकेन च पुएापनेऽवरिति पर्ववदधकेन्‌ ॥ आह यत्तादेवत्वविवक्षागतेमुच्दे । अत्थरन्पकिपनन्वाज्नतिकी ततन दुप्यति ॥ २१२ सतन्नवातिंकदावरभाप्यसमेते-- [अ०११०६अ०६) एदैवम्या एव हि व्रामणन्यततर्ययप्रसक्तवधपानयो प्रतिवेधात्‌ । कि्यमाणमपि तावदृनुचमानत्वाद्दरियाविरेपण वा समति किमुत यदा जातिगतेकववातुवाद एवाय विज्ञायते । आह । हननपरतिपेधे कमेमृतश्य त्र्मगध्येदिदयमानत्वापुरापनि ध किनोपाटीयमानत्वसवकाम दुबरी समानाधेयनमानवतुस्यविवसषविवकषयारप्पद्वाहु- दाह्रणकषपम्यम्‌ ] तथा हि-- सो ब्रामण इति हुते इननप्रतिपेधतत । ब्राह्मण प्रतिपेषे वा हिद्ग ना्यद्विधीकते ॥ प्रतिधविधिपरो हि विषयक शद्धवधप्रतियेधाप्तमवाद्रा्यणनातिमातरविरिष्टवष प्रतिपेध विधाय निवृततन्यापारी यदि टिद्नमपर नाहणे वपे प्रतिप वा विद्भ्या्तत परययाघृ्िद्तणवाक्यमेदप्रसद । येषा इ वििप्रतियेधौ नामान्य^तमिद्त वेदवाक्यायौ तेषा परप्ययपतनन्पानुगृह तराक्तिरमावमानाभिषानादभ्ययिकटन्व्यापारो नमूविष्यर्मदि दवेषदर्घपू्वीच्-यायविवनितत्रासणविरिषटहननाविशि्ट चानूदिति प्रतिषिभ्य चरितार्थो न्‌ टिद्मप्‌ व्राह्मणवदविविु शननो्यनवतेमान भ्रिविदुमिति श्रूयमाणमपि चिह्र िषेष प्रतयलुपयुज्यमानत्वाद्विवकित मवति ] एषा ह्यत वचनव्यक्तियैत्‌, ्ोषादि वशेन बराह्मण ह याद्त्ाह्मणो वा इ-त्यस्तनेति | विध्येकप्वधकषे पुमरीदशी वाक्य योनना यद्‌ ना्मणहुनन तल कु्ादिरि यो वा बाहमण्रत॒॒न ह याद्वत बरह्मणवि रिषटहननपतिपेधाधियि शुद्धोदिष्ाल्यणविपयवषप्रतिपेषविति । सर्वथा ब्रा्मणोदेशनेह मुच्यामहे वयम्‌ । म चोष्य शक्येते रिद्गसस्ये त्रिवत्‌ ॥ = चास पुरा न पिमैत्‌, न पेया ब्रह्वादिभिरिति निमित्तेशकाटकरप्तायौटपा देयपकन्यतिरेकदेवत्राऽऽख्यातमरत्ययोषात्तगुणोभूतोपादीयमानप्तपापररिच्छेयत्वयोन्य सधनाशकिपणचेनोपाद्‌नादितरतन च तृतीयाविभक्तिश्रुतिकचन विवितरि्ैव परतिवेषकमिति दसयिक्तयम्‌ । अतश्वाप्रतिपिद्धवान्नव द्वीणा रिरप्यते ! पुरापानमहिच्छतरनालण्यरतेन कुरते ॥ नैतेवमिहाप्येत्युभ्तव मैव विवक्ष्यते । बरा्मणम्यानुाचत्वात्दवपपरतिवेषवत्‌ ॥ नोपादेयत्वमेषैर कारणपेन समतम्‌ | ेपणविक्षाया र्ण हि महद्धिमि ॥ [० १०६अ०द] मीर्मासादुर्धने । २१३ अनू्यमानः सर्वो दि यथाप्राषमनूदयते । ~ तव्रानाकादूकषितं नान्यद्िषेयम्यो विषायते | यद हि वरा्मणः सुरां पिविदित्ययमवान्तरवाक्याथः प्रवपरतिपेधपतनन्वाद्िषिबद्धि- मवस्यापयेत्ततो गुण्वोपादेयस्वतिभिसमवायात्त नहमणपदे र्विचिद्विवितं - नाम स्पात्‌ । यतस्तु रागमोददिः सुरापानं प्र्तज्यते । व्राह्मणदरतम्तम्मिन्न कश्चिद्धिपिपतमवः || प्रतिपेधोपस्हारिमह्‌ावाकयातिररकृता 1 नाान्तर्रिवेः शक्तिः ्रादुरति कर्यचन 1 तेनेहपि यत्पुरा ना्यणः पिभेत्तत्ेति वा वचनं व्यज्यते यो ब्राह्मणः प नसुगं पिनदरिति वा सुराविशषि्टपानपरतिपेधेन प्रतिपेघवियिना वा प्रयवाकयातया त्राद्णोऽ- नुयात इति नाप्य पानं प्रतिषेधं वा प्रतिवियेयत्वोपपत्तिः 1 के तचथाप्रातं पानं खी पकक । गरतिपेषप्रे वान्ये तद्वस्थमनुदयते ॥ नच यो बाह्मणः विवैदठत्यनृषितं सच पुमाति दिषिन्यापदद्धिना दिद्रवि- यज्ञाऽवक्सपते । न चस्य टिद्ततबन्यः केवछः सन्विधीयते { न पानप्रतियेषाद्धि विधिरन्यत्र गच्छति ॥ वत्मोमवत्राप्यावियक्षेतचिडि यत्वं सिद्धम्‌ । नन्वेव सति धाप्षणत्रीकेऽपि पराषणवधवद्र्त्याऽम्तीति यदरत्रेय्यामेव केवछायां भूणहत्यभ्रायश्ित्तयिधाने तन्नो. प्रपद्यते । उच्यते-- ब्राहमणस्य को बा ब्रह्महत्यां निपेति 1 भ्रायधिततान्तरे तस्याः लीप्वम।जनिवन्बनम्‌ ॥ =. न च प्रायथित्ताससत्वेन निमित्तस्य बह्हत्यात्वमपनीयते पुषपेऽपि टयुतरपायधि. सविधिदशनेन दठहत्यदोपामायप्रसद्चा्तस्पात्न वाचनिकप्रायधिततासपप्वेन त्राह्मणीदधे, परतिपेष एव ना्तीत्याशष्धितव्यम्‌ 1 पुराने पुनः भरायध्धित्तविरोपोऽपि न कश्चिदा- भ्नाते इति दृराद्पाकूतत्वादस््यवास्य स्मृत्य प्रह विषः | याऽपि चाऽऽपरतम्म्प्र- पिकेचनातुल्यवखःवाशङ्का भवेत्साऽपि « तस्पराद्वाद्यणः सुस न पिविवि ”" <~ ्र्यक्शरुति्िभिना निराङरतेति नेवविधानारप्ामाण्यमाश््रत्यम्‌ ॥ २१४ सदन्त्रवातियाावरमाप्यसमेते-- [अ०१पा० ३अ०३] अप्वा सदाचागपरमाणततप्रततिपादनारय सूनद्वयेनापयेतदरेकमधिकरणं व्याख्यातन्यम्‌ । इह यावन्ति इुष्ण्ग्तचरभोपर्टक्षतायीरकौनिवष्तिचाठैष्यौचरणनि ` तान्युदाहःय चिन्त्यते-- धद्य यदार्योणां चरतिपुपरम्यते । क तथैव प्रमाणं तदप वा निप्प्माणकम्‌ | इति । । कुतः संशयः । उच्यते-- सटिवतकनृपामान्ालमाणलेन गम्यते । आनिबन्धनतायाप्तु मवद्प्यतरमाणक्म्‌ ॥ । नेतु च स्पृतिकररिततसरामाण्वमम्युपगतं ^ तद्विदा च रतिशीठे ” ५ आचाद्ैव त्ाधूष्ीं ” “यक्िन्दृ् य आचारः स प्तदाचार्‌ इच्यते? | अतश्च तत्परामाण्यादव त्द्‌ म्‌ | भ। मूयमावहितुद्रीनातिरेकात्‌ । हा लान्तरगतवेदवाक्यदशेनमृानि हि स्मरणोप- निधनानि प्रमाणत्वेनाधिगतानि । नु ॒स्दाचारद्गेना्तनमूटमानप्नततस्मरणानां मूढन्तदानुमानपतंमवः ! यथेव च वयं तेषा द्रष्टारः वेवं तथा । स्ततिकारास्ततो नैषां गम्यते मूटद्नौनम्‌ ॥ ८ यदि हि तैन्यशचोष्यन्त ततो ययैवान्यानि स्मरणानि निबद्धानि तेयेव॑तान्यपि निद्धम्येवामविष्यन्यतपतु स्वयमुपड्व्वानुरपमनिवध्य प्रप्त्ययेनेव पदाचा: प्रमा- णकाः | मतो न चमूत्वेनाध्यवपततुं शक्यमिति विचायते । तत्र पूर्वाधिकरण दवन प्रामाण्य प्राततक्ञायत्ते कतेप्तामान्याद्) वेस्छृतिवेरोवरहेतत्वाचच 1 नहि केचित्सटाचारा. श्रीतस्मातैविरोधिनः] जनम्ततुट्पकारित्वासप्रामाण्येनावधारिता ; स्यतिकाराभ्यनुत्तानं महदन्पचच कारणम्‌ | तेपाम्ातमूाना न युङञोपपद्यते ॥ इति । तदपाकुर्नाई-- न शोपरिमाणत्वाद्धमौषषिवतेरमी 1 शिष्टाचारा; प्रमाणत्वं ठमनते शव्दवर्मिताः ॥ ्षाछ्पसमियत्वे तावत्परिमाणशब्दवाच्यै॑ घमधर्मयोरवम्यितं परिमितानि च शा. -लोपि ज्दोपेदादीनि न च तेषा मन्ये सदाचारशाल्लं क्विनिठसिति | न च सदाचारः वयमेव शास्रं नापि तदशैनमनृष्ठान वाऽत्यन्तपरायत्तत्वात्रमेयत्वाच | म्म्ते्तवेनद्ि- पयाया निभूटत्वमुक्तेव । (जन्पवान्दमन्द्‌] -" मरीमाादर्वने । शष्‌ किच भूं मवेरवमनेकमिति विन्ते! , मैव द्विविषमित्येतदनमातुं हि शक्यते ॥ , -१ ताद्दकानातिकरभेदद्चिनानापपरिपितष्तल्पाणमिकशतिूटत्वम्‌ म हादी श्रुितन्‌ सरवौचारान्‌ ग्रहीष्यति । ५४ शव्दाभिेयये ता व्यक्तया्ृत्योरसंमवात्‌ ॥| < सानदाचारं हिवेदवाकयानि कल्पयतां वेद एवैकः कतपथितव्यः। प्य डु तयस्य मैव कल्यविदपरिभिवाचारषिवायित्वमवकल्पते यत॒ आचाराः भरतरन्‌ । न च पमपूत्र- कारिततदेव दद्ाऽऽ्वाप्ामाण्युपनिबद्धम्‌ | रोपयरमैपतिवाक्यतुल्यनिवन्धनपङ्गत्‌ { न चाऽऽ्षारटुशनत्तरकाुप्वृत्ता स्तिरा मूं मवति । मूरमूदिडागठभिपर्यय श्रसद्धात्‌ । अतः परिमित शाश्लमनुमतु यतोऽत । नाऽऽचारार्णा' च तनूं जहूनामित्यमूता ॥ न च प्ृतिसरूपाऽपि श्रुतिरानुमीयते । - जाचाराणामततपवै्रसन्नार्विपर्ययात्‌ ॥ ध शिष्टाचारः प्रमाणमिति हि श्रुतव्रनुमीयसानायामाचारः प्रय सिद्धो भवेत्ततपु- प शुतिः। ने साचारस्य सा मूमिति निभूत पुनः| , > -ननः शाद्धपरिमागत्वारिति का परिमिते द्ये श्चं मरवतेत । जप्रिपितत्वादाचाराणा- मुच्छास्रत्विति । परिमितायैनिपवतयद्रा आजस्य, ® अपति ्ाद्धम्वेत्‌ ° इति 1 दश्यमानान्यहेतुसवात्तात्र शाच्परमाणता ] तममाद््ैपखाद्त्वा्नाऽऽचरष्व्व धर्मता ॥ यामा पेताः ता" दधानः नलु क + सरित्ाणा यथा चायसुखाह्वतवं तयाऽ्तवह्‌ ॥ ` त्ाच्छिमदती एव प्रमभि वर्मगोचे | ~ शौदाचारासमतुनां गोष्टहास्पादितुर्यता ॥ यद सूतरतेणाप्येदेकयिकरणं व्वल्यानम्यम्‌ । इहाऽयकतैनिवप्तिशिशारा. नेषोदाहतय पू्वत्मनाण्यानाण्वनदहे निए्रकेेऽविरुद्रमिति पिद्धान्ततावदुपक्रम्पते ॥ तथा 1६- भष (६।२।४) २१६ सतन्त्रधातिकशावरभाप्यसमेते ~ [अ०१पारदअ०४) [४] वेप्वदरनादिरोषस्य समा वपरतिप््निः स्यात्‌ ॥ < ॥ पू ८ ~ नर २८५ << नापर कय देस +) "य (्यवसयथदः, पारारदी उपनदी, दैवते कटे मराजापत्यान्‌ सचिन ति इति यव्बरादयेतसशददानु समामनन्ति । त्न केचिदरीर्घशकेषु `यव- न्दं भयुञ्ते केचित्‌ रिद / उरादशन्दं फेचितपूकरे केषिरंह न ष्णङुनौ । वेतसश््द्‌ कादिद्ञ्जुलक केचिज्म्न्वाम्‌ । तत्रोमया पदा. सीव्गपाद्वकलयः ॥ € ॥ ^ ^~“ १८० (५ 2.2 ` रिष्टं यावच्तिस्योम्तेन यतन विरम्य । तच्छि्टचरणं धरम प्रमाणत्वेन गम्यते ॥ यदि शिष्टस्य कोपः म्याद्वरयेत प्रमाणता । सेदकोपाज् नाऽऽचारप्माणत्वेविरुभ्यते ॥ ( इति शि्कोपाभिक्रणम्‌ ॥ ३॥ ) तेषवदशनाद्वितेषस्यत्येव. पकम वा सूत्रम्‌] शाज्दाधैनिपयपरयोगशि्टाचारविमतिपततौ पदेहः । एकराढ्दूमनेकारथं शिदैराच्यते यद! | विगानिन तदा तत्र कोऽ म्यास्ारमार्धकः ॥ यव्वराहवेतपनशब्दाः प्रियह्ुायप्तजन्ुप्वपि किट कापि देशान्तरे प्रयुज्यन्ते । तेन तद्ववनतवे हि संदेह उप्नायते । अनिरूपित्ततत्वाना यावद्टानुप्तारिणाम्‌ ॥ तत्राऽऽह्‌ तैव सदेहः कतेव्योऽच मनागपि 1 प्रयोगं प्रति तुस्यत्वाकर्खोकमयोगिणाम्‌ ॥ यत्र देशे हि यः शब्दो यम्मननथ प्रयुज्यते | शक्तिसद्रोचरा तम्य वाचिकार्या प्रमीयते ॥ तस्याश्च सर्गामित्वं तन्न्यायत्वात्प्रमीयते | यैकरेषामेव 6 यन्ति केयाकद। न कियते ॥ ज्ञातात्तात्रिमागम्तु ज्ातृमेदेऽवकस्धते । तम्मैरपि न ज्ञाता यच्छन्दार्भम्य वार्ता ॥ तैरप्यम्युपगन्तन्या स्वपरमिद्धिप्तमा हि प्रा ॥ न चाखयत्त्हुस्वम्या प्रयोकृणा विद्धष्यते । वाच्यवाचकमावोऽयमसपादादशब्दवत्‌ ॥ [अ०्१पा०्दअ०४] मौमांसादर्नै । २१७ शाघस्था वा तन्निमित्तवात्‌ ॥९॥ सि० अशब्दः पलं व्याबरैयाति । यवशब्द यादे दीर्गकेषु, साह. शयाद्‌ मिवमुप॒ भविष्यति । यदि मरिगुषु, सादृश्याद्‌ येषु । सादश्यम्‌ । पूवसस्ये पी भवन्ति दीर्थयूकाः रियेगयैतत्तयो सादृश्यम्‌ ¡ फः पुनरत्र मिययः । यः शाद्धस्यानां स शब्दाः कें शद्िस्थाः 1 शिष्टाः } तेषापत्रिच्छनः स्मृतिः गब्देषु वेदेषु च। बिमीतकेऽसशाव्ो दि ययप्यरैः प्रयुज्यते । तथाऽपि वाचकत्व स्ञ(यते शकटक्षवत्‌ ॥ तया चोक्त शवतिमेतिक्मो कचोजेष्ेव दृष्टो विरापत्तमायौः भयुप्ते वमिति मतक्षरीमिधानादित्यादि ¡ महव एव हि धातवो गामकषब्टाश्च प्रतिदेश्चम्भभेदेष च्यवत द्यन्ते त्मत्समेयममिषनि क्मतिपाततः म्यात्‌ 1 एवे न विङ्ृतिपु कपा विदाना प्राधारणशव्यवाच्यत्वात््ररुताविवाविकृतप्रयोगादुर्पिंसचोद्कोऽनुयहीप्यते सषवद्नाद्ितोस्यः इत्यत्रैव भेतद्ल्यासयेयम्‌ । इदरत्र विपतिपच्यपिरेषयोरषटमानः स्वात्‌ । तस्मादाचारतिपतिषत्तेः छमत्वाद्विकम्प इति प्रा्नेऽमिधीयते | ८ ॥ शालघ्या तन्निमिततसवात्मतिपतत्वहीयप। } टीक्तिकी प्रतिषततिहिं गौण्वेनापि नयने ॥ नानावि्रततिपत्तौ हि न टोकम्येह प्रत्यत । या शखातुगुणा सैव आमाण्येनावबा्ैते ॥ ठीकिकतये समनिऽपि शास्चेणाम्यपिकरा रि सा । शाख्या; एरुपा ये का प्रतिपत्िम्तदःध्रया ॥ भ्रमाणलेन मन्तन्या प््रल्ययनरा हि ते । शास्रथिप्वनियुच्छाना पराणां हि वैद ॥ पतोकेनाप्यन्ययातयेन श्ाचार्ो निन्फडो मेत्‌ | दीकिकस्तवन्ययासयेऽपि नार्थोऽतीय विहन्यते ॥ र्मीर्यविराफाना मेदद्वैयवाद्यः । निवाय स्वाधतसेन पर्मतिद्धर्वव यातः ॥ तम्माचे याकता वेदवऽी निरपः 1 मेषा त ण्व शब्डानामपौ पगपा हि नेतरे ॥ अनत्र्पिशष्टायेपमन्प्रः मति मप्र | न २१८ सतन्यवात्तिरशावरमाप्यसमेते- = [अ०१पा०३अ०४] (ववम दम्‌ नित्वशरेलः तेन धिष्ठा निमित्त श्तिस्मृप्यवथारणे । ते हेष समामनन्ति यवमयेषु “नम > -करम्भपातरेषु विददषु वाकयगेषु! यु नान्या पथयो म्लायन्ते अयते मोदमाना इयोतिषठनदीतिं दीष यवात्‌ दर्शयति येद्‌; । पेदे द नाविच्छिननपारम्परयो दीयैशूेषु यवदव्द इति गम्यते । तस्माद मिय गु मोणः । तस्माद्‌ दीर्षश्रुकाना पुरोडाशः कैव; { तस्माद गागोश्चुधाबनतीति सूकरे वसद दीयति, अपने ो.बेत्न इति व्जुटे वेतसशब्दम्‌ । सूङुर दि गावोऽलुषाबन्ति.। बन्वलेश्पु जापते । जम्वृष्रक्तः स्थरे िरिनदीषु बा ॥ ९ विकन्यश्चाएटदोपलवान्न कथचन युज्यते ।] अविष्टुतश्च शब्दार्यो यो केेपूपटम्यते । तत्रत्यनिणेयत्तम्माहके मवति निगय ॥ यवमहीमिरद्धरीदुम्बयौ भोक्षणे विषीयमनि वाक्यदपोऽय यद्ास्या अपधयो मक्मयन्तेऽेते मोद्रमानास्तिषटन्ति इति बेहीषु शालासु शूयते माध्यकारेण बार णपराव्तिकय॒वमयकररुम्मप।नवाकेयसेपत्वनेोपलठ्पो य स मन्दुपरसोजनत््वात्तया नामान्बु । फ्युनेऽनयेपश्रीना तु जायन पत्रशातनम्‌ । मोदमानाम्ु तिष्ठन्ति यव। कणिदाशाटिन ॥ प्रियगव शारस्पकास्तावद्रच्छत्ति हि क्षयम्‌ यदा वषौसु मोडन्ते सम्यगनाता परियगव 1 तदा नान्योपतिम्ानि स्रवीप्तामेव मोदात्‌ । एव वराह्येहप्एव्द्‌ः जपि साखभ्यग्रयोगदिव निश्वीयन्ते | ( माप्यक्मसोक्तोदाहरणायक्िप ) मत्वतान्युल।हरणानि रेकमरसिद्धरेव व्यवम्यितत्वाुच्ानि 1 तथा हि। नतोच्यन्ते दिशे यवशरुन्या प्रियवर 1 जम्बू न वेत प्राु्वेराह नामि वायमम्‌ ] जयरिष्य विचारेण परि मुषा क्ये मन । सनगयिषु च रस्वैषु वास्यशेषेण निषीयम्‌ ॥ व्यये न तेनापि ए्षक्तया विचारणा 1 यथि न्रामियेयमेहमनुादत्यो पादरानम्रेहक्ियेपाय-याष्यान करिष्यति । याव" [जर ष्र०९म०४] प्रीपांसादर्थने । २१९ ्ाक्यरोपेव स नियो नान्यत] अथ॑ त्वमिपेयनिर्णंय एकव च छनः स्तर च शून एव मदिष्यतीत्येवमपुनङ्कछतमापयने 1 तयाऽपि न्यायहुल्यत्वाचगर धृनपर्पिहः वाक्यरोपात्तपेव स्वाद्रवाद्रयिनिर्थयः ॥ तत्िदधिमत्रे न सार्प्यादीनां मौवृत्तिनिमिततानामनुतमणद्टिततदवानम्तू्त्य- यप्तिदिव्दूर्ेत्वेऽपि विततायन पतेति नेददादमन काम्‌ । ( सव्टेच्छपवोगविपतिपतिदराक्टनिन्तनम्‌, 1 ) तस्माद्न्धदूदाट्य चर्मनिदमीदणम्‌ । यत्र क्परिनित्तिः स्यादुर्वमदरव्छमयोगना ॥ ततर किं तुल्यता युका भिक्त कटीयमी । समा विदरतिपचधिः स्यादूटथर्यव्यवहागिाम्‌ ॥ आयास्नावदिशिष्येरत्रटयरय कर्मसु ! इष्य ठ्‌ वु्यतमायन्देच्छधयोभिगाम्‌ ॥ सवो दि शच्दोऽेदत्यायने धयुत्यने 1 अय सनयरादधरिद्धयर्यममिवीयते । क्त्र यस्य विश्चिस्य ब्टेष्टेवानयमिवः | तु्ाि तस्य मामर्य्यननव्यव धनीयने | य्व धार्यगम्ययं मेवन्वानाद्िा मनिः । नटेच्छगम्ये तथेव न्यादृशं हि कारणम्‌ | न शरयोमावविन्तस्य ब्टे्छष्मि हि द्ये | अनादोदवं्ार्योश्च वित्रेमो मस्या क्यम्‌ | यथा च व्ठरच्दरेऽि पूमोऽगवगोयकः | { वं स्वि प्रयोनारैरिः शव्टोमि वाचकः ॥ वम्नाची्वादिशव्दानी वृर्टम्यादिकोश्न । „व ममो वतिः स्यादागुन्टेच्छपयोततः ॥ दति परि्मरवव्ते 1 दत्रस्या देति पृदरदरव मर्वथा येया 1 दिव) यया सःवन्यन्वन्यनादरच्निये ज्याय वाचद्धत्ान्नस्ययद्‌ न्दरच्डम्ण्त्‌ व ~ न्दुपन्नण्यदेव मव्य दनिनिदा अये म्नि दे दवः [] ¢ २. सतन्गवातिरज्ञावरभाष्यस्षोते-- [ज०षा०दअ०४] मियुत्तानमियुरज्ञानयेशपियुक्त्ञान बटबदितरस्य सुकमापवाद्त्वात्‌ | तरति निमित्तपुण्याधिमि शक्यन्ते प्राध्वतताधुक्धपपणमष्यादिकततपरीलिर्िि अत श्लाखरभियुक्तस्वाद्(्ावतनिवातिनम्‌ । यामति पिव धमाह्नशब्दाभत्वम्‌ा मता॥ एतेनाऽऽयोवर्तनिनातिमध्येऽपि-- अभियुक्त ये ने कटुशलाथैवेदिन । तेते यत्र भु्नीरन्‌ स सोऽयस्तत्वतो भवेन्‌ ॥ ( समृत्याचारविरभे बटानरविचिन्तनम्‌ ] ) स््याचारविसेभे वा साप्यषम्यपतश्ये } समा विप्रतिपत्ति स्यामूदपाम्यादहयोरपर ॥ येव श्रुचिमूर्वा्सरणाना प्रमाणता । आचाराणा तेथवेति न विपो बनले ४ यद्वाऽऽचारवीयस्तव फटस्यग्बस्मतीयते 1 फठाद्वियुज्यमान दि प्रमाण दुर्वी मवेत्‌ ॥ शरतिराचारमुख या फटष्या सोपनम्यते { यावद्धि स्मरण दृटा श्ुतिरन्याऽनुमास्यते] ताबहव्धाप्मक पूरवमाचार प्रतितिष्ठति । प्रतिष्ठितस्य बाभश्च कीदृश परििर्प्यताम्‌ 1 तेनाऽऽनारवद यस्व र मध्व वेहं युज्यते । म्तीना वा बद़ीयद्सव शराचस्या वेति वण्यते ॥ उमये शुतिमूढत्व न स्परल्याचारयो स्मम्‌ | सप्र्यप्रणीत। {हे स्मृति सीषनिवे उना ॥ तपा श्रुसयनुमान हि निर्विघ्नमुपनायते । आचारा स्यति तत्वा शरुतिपिज्ञयते तत ॥ तेन दच-तरित त्य प्रामाण्य किभरृप्यते । न दैव श्रुति काविदाचाराणा परततिका ॥ मिनाभिर्वि्रसीणेत्वा्नागद्नामि परवर्मनम्‌ | नैकगरपान्तेनैव द्ाचारणा विषिन्पिति ॥ पचितमङ्रणे किन्‌ कय चिट्परभ्यते | [म०ष०्दम०४्‌] मीमांसदश्ैने। - २२६ तययाऽकषिकरणे ‹ यत्सप्द्वसीयुपदधात्यनमेकोभयतो दधाति ससादुः भाभ्यां दस्म्यं परिगृद पुरुपोऽन्नमतति' इति ( स्यपि हेदुवनिगदचे प्रिरदिर हिते हैतवप्तमवातु । विाधिप्यते तु वेदे कचनेनेत्यनेन न्यायेन किथनुमानम्‌ | न ैतश्ियो- गतेऽत्र येन (प्मात्मना ददा मतिनार धृत्या एकादशमनु भनायने तस्माद्ध- त्यः प्रना) इतिषत्‌ समावपरात्वेनार्थप्ाएतेन वा भतरमादुत्तरे वयति पत्ाभिततोपनीवर्ति इतिवदनूचैतेत्पतो न्यायाततपधमषिपिः। एवम्‌ 'अच्ेवर तदक्षिणतो दधाति तस्माद. क्िणेन दृस्तेन पु्पोऽन्नमचि ' इति। तया दीक्षितो नयनं दद्निणं प्रयमपरङ्कते सम्य दि महष्याः पएवेषञ्गते विधूय इति । तया युपकादशिन्य दव दवे एने युपर्च्छतः तस्मल्ियः दुसोऽतिरिकतास्तस्पदुतेको वहीर्ोया विन्दते ते वदत्‌ पतीन्‌ इति । तथा दशप्मापपरकरणेऽओीपोमीयविपिर्तवन्धटद्यनेन त्वाटवयनिमिचेन्रगतत- छहव्यातुरयविमागपरतिम्रहपरस्तावायतर्नघ्वल्ययतानां मूमिदायनान्नानामापिमक्षणानभ्य- द्ानल्लनाविटेलनाकतैनादन्तवावनानसच्ठेदनःरणमुतेप्तनेनादीनं तरिरधविपयाणां भरकर. णातिरिक्द्ीवमैत्वावधारणम्‌ 1 एवं च विपरकणीनमशक्येकन पेहतिः । स्मेव ददो मुक्त्वा वरप्ादस््यन्तरा सि; ॥ ` तेनाऽऽ्चारः छतं यवद्नुमातु प्रवतत । सतिरव्यश्ुतिहतावद्ध्मेवावधारयेत्‌ 1 त्मादाचरिम्यः स्छतिभटी यती प्रतिबन्धनेति । ( सेकवाक्यकेषयो तेये बडागछनिन्तनम्‌] ) विकरचर्पधवालदेरेङ्कऽभ्योऽयैः प्रतीयते । केरे तद्भियुकैश्च तस्मादन्यो विरक्षणः ॥ तन फ वुस्कसत्वातपदार्थं येक्ैदयोः । छमा विप्रतिपत्तिः स्याद्ष वैका बदीयप्ी ॥ येक तावि दृच्छन्द्िगुणत्वप्य वाचकः । ` मिवृदरसुखिवृदन्धिदे ठ नवके सितः | रिृदिषपवमानमितुवा पूषययमतुन्तमिति ्तोश्दूनवकवचन एवं विन. च्छ्य विह्ायते [ ॥ तष्ाऽये चर्शच्दोऽपि छेक स्थादटीनिनन्मनेः । याङ्गिकानों च वेदे च प्रमिद्स््वोदनं प्रति 1 २१२ सदन्व्रवािकशाररभाष्यसमेते-- [अ० १षा०दअ०४] ४१, अनवश्नावितान्तर्प्मपक्ोदमवचनो हि याक्तिकाना चरुशव्ट॒प्रतिद्धस्तया वेदेऽपि (मादित्य प्रायणीय पयति चह › इति विदिते प्दुक्तपदितिमोदनेनेतिवननाच्चीदन -वचनत्व ज्ञातम्‌ । एवमाश्ववाठ प्रस्तर इत्यथनतीयवाटमय प्रस्तरो टोकमतिद्धय। पि- जायते| वैदिक्वाक्यरेपात करिप्वथवारपरसिद्धि. । एव हि श्रूयते “यङ्ग वै दे्रेभयोऽश्वो भूत्वाऽपाकामत्सोऽपः भाविशत्‌ । स वाधौ गृहीतः स वाखान्छुक्ता विवेक ह । ते वाला; कारिता प्राकषा; " वार्योऽत प्रप्तर्ठ ते । ेकष्धी विधृती ये च ते द्ववयवरालिमे । टकर सिद्धे तथा वेदे काशानमिव मूलके ॥ एवमादिषु सवेषु प्रतिपत्तिविपरयये | भ्रतिपत्ते समानध्वाद्विकंल्पो हि भ्रपत्ज्यते ॥ नतु च टोक्रमिद्धेषैष प्रत्यनङ्त्वद्वपरा्िद्धिरेव ज्यायप्री ॥ नैतदेव पर्थु न हि वेदो पिशिप्यते । अदृष्देतुवाक्या्े टोका ह्यतिरिच्यते ॥ तुम्पादुमस्यदिं प्वेषा प्रतिपत्ति समा भ्वेत्‌ | यदि वा पूरवमाविष्वा ्िस्येव बटीयम्री ॥ वेदनिरेक्षा हि लोकप्र्िद्धिराप्मान ङमते वेदिक पनर्ेकिप्रभिद्रपदानारतामा- माधिक्रण्येन प्िष्येत्‌ । तत्र टोकाकिरुद्धा य। वैदिकी पैव गृह्यते । सोकािद्धि व्यतिक्रम्य स।ऽऽप्मान नैव विन्दति ॥ भैप्वदशेनाद्िोषस्यः इति च तेषु ठकिगरेषु पदरयेप्वदशनाद्िरोधस्यार्थवादाना चान्यप रसिन गुगवादुप्रायत्वात्‌ । आदित्ययुपयनमानप्रमतरस्वगोहवनीयादिवचनवत्कथमपिभ्ररो भनारोपत्वात्‌ सत्ताप्तिपबन्धक्रणव्युसपादन यापाररहितत्वाचच न पदार्थप्रतिपर्यद्भत्वम ध्यवप्तीयतो तदाश्रयणे च विधिविरोषप्रत्गतते्वेव वा दकषेनाद्धिरोधप्येत्यमिपाय | तथा शषाखस्पमन्वादिप्रसिद्धिरप्यसमत्प्तातुगुणैव । यथाऽष््‌-- कार्पा्मुपवीत म्यादवपरम्यर्धवदृत तरत्‌ । प्रवृता प्रन्िैरेनेति ॥ १ ‹ शरणसूभ्रमयं राक्षो वैदयस्याऽऽ्तरिकमेवे च ' इयुत्तराथम्‌ । मतु* २ सर च्छो ४४॥ २ युजालमे वुं फतन्या इशादमन्तक्वस्वज । तरिकृता श्रनैङन त्रिभि पवभिरेव वा मवु मर श्यो ४३। [० १पा०६अन४] सौमामाद्षने 1 २९३ तम्मात्हमाऽपि वावद्धवविति िऽभिपोपते-- यालठम्या प्रतिपतिर्या सवार उ्यायकती येत्‌ धर्म्य ततििततत्वात्पप्ाघनकटातमन ॥ अयवादकताऽच्यपप्रतिपततिटीयमी | तद्वायतवाद्ते नान्यत्तम्था घतत श्रयोननम्‌ ॥ फरौणो वा यटि व पुर्यो केदेनाऽ्रीफे हिय ] प्त घर्म्ाघनत्वेन पदा्ेऽध्यवपतीयते ॥ ्रिवूचछ्छ प्रयुक्तः यस्तोनीयानवक प्रति ! कम्त श्तम्तोऽन्यन नेतु जन्मश्प्ररपि ॥ तेन यय श्रिदृद्निेम इति श्रुवे तन तेमवरथेन मवित यम्‌ ] एष म्तोमशव्दो यद्यपि ब्ाह्मणम्तोम इद्याटषु घमुटायमातवचनतेनप्रतिद्धम्तयाऽपि ‹ शरिघरदेव स्तोमो मवति पदक भ्तोमो भविः इति देर शरदणा्‌ स्ुतेशच मान स्तोम इति यात्निकम्मरणा- सपा सरोम खविये पददशायरयं इति व्यकरणशाखप्ािद्धेरवदयमेष वरिवृदादिषु सोक परिदधिरितमणीय। । यतत मनुव्न तु भयाश्रयतवा्‌ समेनापि युप्यते । यद्रा सामि नवतन्तुदमेव शरिवुच्छन्यत्यत्येष्यते चथा रदानात्रिवृ मपीति । यद्वा यथेधाय नवके टष्टस्तयाऽय स्तोतीयातेऽ्ीति यैव तर्समस्तरैव तत्महिद्धयनुपाती मबति | यत्र चर प््येपारताकिषयत्व तन धदिोऽर्ो गौणो गृदयत। टीस वा मुख्य इति तदश विपये मुप्या्थ्बाोविवप्रपिद्िरेवग्रहीतवयतयु्तरसूे कया । "प्ोदित त प्रतीयेत विपोधात्‌" इति तेथा चरुशव्टोऽप्यन्याय्यानेकाामिषानप्रतिनद्धरकतित्वदिक्तर नियम्यमानो याति. केदुप्रपिदधिम्पामोदनविपय एव मवति । आधवाटेतवीश्यौ वु यदि ताद्रष्मभयो गहन्पुपतुदायपपिद्धिलेन दरिसीमवयतपरति द्धि जहीतम्तत तिदधमेव दाखष्य्िप- त्िमटीथरतवम्‌ । अयापि द्येननाध्युपधितपरिद्धदयेनयणि गौगत्द्वारा। वाऽऽमि दध श्समानाैतरच्छवेनेन' इत्यादिषिव।ऽऽश्रीयते । तथाऽपि शालकसितत्वाद्ध्म प्रपि भटीयम्त्नम्‌ । अथापि शब्दमणपपे तयाऽपि बथव्तसम्‌ । स्वतन््म्य हि वेदस्य ध्ट नेत्त निवार्यते ॥ मौण छ्षणिक वाऽपि वाक्यभेदेन वा स्वयम्‌ | व्ये यभश्रथत्य्थ षो नु त अतिनृषधयत्‌ ( न्‌ चाव श्वेपुं वाक्यशेषात्‌! इत्येतेन बुस्यार्थःव रिपरि्यप्याप्यतदिषवावात्‌ । १ कै स -९-९ 3. सतन्धवातिर्शापग्भाप्यस्मेते- [अ० {पा०३अ०५ [ ५] चोद तु पतीयेवाविरोधात्‌ प्रमणिन ४ १० ॥ पिण अथ यान्छच्दान्‌ आया न करमशचिदर्ये आचरन्ति म्लेन्यस्तु कस्मियिद्‌ मुञ्चते यया पिर-नेम--सत--तामरसादित््दास्तेषु संदे । फ निगमनिरक्तग्याररणवरेन धातुते।ऽः फरपपित्य उत यर म्लेच्छा आचरन्ति स शब्दाय इति । चिष्टावारस्य भामाण्वमुक्तं ठषा- दीश्चिकी प्रतिपत्तिर्हि स्वर्थे नि सशया भ्यित्ता | वैदिस्यापि तया म्वा बाधतेऽनो ्रिप्यैयत्‌ ॥ तम्माच्छाल्रसनधेक्ा प्रतिषत्तिटीयप्ती । न समा मुचकाचरीर्वपर£ सपतकरे ॥ उति ॥ ९ ॥, ८ इति यत्वराहापिक्रणम्‌ ॥ ४ ॥ ) ये राव्दा न प्रतिद्धा- म्युरायोवरननिवामिनाम्‌ ] तेषा म्ठेच्छप्मिदधोऽ्पौ पाह्य नेति विचिन्त्यते ।} नित्कछ याक्रियाद्वारा भ्रमिद्धि & बनीयत्री | समुदायपरिद्धिरव म्टेच्यन्यत्राय वा मवेत्‌ ॥ म्टेरपरमिद्धि्यवदतुतैरवस्येऽपि समुदायेनदिनरेन स्वन्पगनेन षयायप्ती प्रनिमाति | तया- तत्र प्रयोततृदुर्वर्यम्बरूपयचवत्तयो । कि घु म्याय्थनर यु त्ताठुमिष्थन दिन्त्यते ५ तिरक्न्यातियद्रारा किं शान्नम्पा मटीयमी | + हि वाऽवयवविंतपनननाश्ैव दुर्बरा ॥ एव नानोपपत्तित्वात्देटे तावदुच्यते । निर्चय्याक्रेयाद्वारा प्रतिपत्तिर्बीयमी ॥ स्ाखम्या वन्येनामै। कन्प्याऽपि हि बरीयमीं | मनपूटभ्य भरमाणल मा-यम्यामि वर्‌ चरितम्‌ ॥ न सिद्धमप्यमन्मूषमाभ्रयेण हि दृपिनम्‌ । कग वेदम शरम्टच्छम्याऽयं वनीयने ॥ येषा दुद्धनमात्रऽपि ददु णव न प्न | ममापाक्रि भर न स्ते मह्ाऽरयवरवुदापिनाम्‌ मीषोादू्ैन 1 , २९५्‌ -नाण्रिएटसमतेः ! वसाननिपमादिषयेनायैकल्पना | निममादौनां चैवम. वन्ता भविष्यति । अनभि पोग दन्दुर्यष्विष्टानामभियोगवेतरेषाम्‌ । तस्पाद्तुतोऽयैः कस्पयितेव्य इत्येवं भत व्रूमः । चोदितमगिदैरपि न 7१५५-2 ल क, . तर तेषु परतिद्धोऽयः कयमारथः प्रतीयताम्‌ । एवं चे सरति यष्यापि प्रिद्धिनोपटम्थते ॥ तस्यापि स्टेच्छदेशेषु वपव्ेषयत व्रभेत्‌ । ततश्च. निगमादीनां ष कथिद्रिपय मवेत्‌ ॥ अननतम्टेच्छशचश्च कः स्ऽनुपहण्घ्यते । य एव स्यादनन्वि्र्तवर द भ्रपतज्यते अनन्तेषु हि देशेषु कः सिद्धः केति गम्यताम्‌ । निगमादिवधाचाय यदुतोऽ्यः प्रक्र: 1} ्वििप्वहःषु बाध्यत प्रयोगानटेच्छचोदिवात्‌ । ग्लेच्छचारंप्रमाभत्तमय त्वध्यवक्तीयते ॥ आयत ततः शक्या प्रतिदुष्यन्वेपण क्रिया 1 तस्याश्येस्ेन कटेन सरद्सद्धावनिप्रंयः ॥ ततश्व निगमदीनो प्ताः स््र्थगोचरः | तस्मात्तर्थ्वाय स्टेच्छवाराग्रमाणता ॥ र्मे चानद्रात्तेपां अ्येता्मोऽपि श्ब्द्वत्‌ । न चास्ति सेम्डेतः शब्द्‌; कश्चिन्टेच्छापमापने | ्ृतपरतिहूपा रि नद्धापायौन्ते न्विता । न चावाचकरूपा्ां वाचकत्वं कमचन्‌ ॥ नषा न्तेच्छमापान्यः कसपम्तः खपे च्म" ` दुन्तिराकषरोपतं कलपयम्ति कदाचन | म्यूना्रं कदाचिच परषिपनत्यधिकादरम्‌ । सद्या व्रोविादिमापायामेव वावद्रघज्नान्तमापराषदेषु खदन्तविभक्तद्धीमत्यया- दिकखनाभिः स्वमापाटु्पानरथास्रतिप्यमाना दृस्यन्ते । तयथौदनं चरित्युक्ते घरौरपद. वार्यं कर्षयन्ति पन्पानमतरितयुक्तेऽत्र इति कलपयित्वाऽऽहुः 1 सत्यं दुस्तरत्वादतर्‌ १ नोर्‌--अतर्‌--पापू--माच््‌--बेर्‌--दयेनेया शम्दानां भेण नोद्त--मागै- -पपं-- घय -उदर्पेषययुद्राविरानामयववेऽप श्रयोपौ वते \ #) ध २२६ सतन्तवािर्गावरभाप्यसमेते-- {५० {पा०२अ०५] चिष्ठानवयतं मीयेत यतु प्रमाणेनावर्दधं तदषगम्यमानं न न्याय्यं त्यक्तुम्‌ । यन्त॒ गरिष्टाचारः भमाणामिति, तत्‌ परत्यक्षानवगतेऽर्ये । यचव- मियुक्ताः श्रव्दा्थेु चिठा इति । तत्रोच्यते अभियुक्ततराः पक्षिणां पोषणे बन्धने च म्डेर्छाः |~ < ^-^ "4 ल एव मन्या इति । तथा प्पृशन्द पकररान्त सपेवचनमकाराम्त कल्पधिष्वा स्त्य पराप एवापतात्रिति वदाति । एव मार्शब्द॒स्जीवचन मालेति कट्पभित्वा सयमित्याहु | परशब्द च रेफान्तमुदरवचन परिशब्देन प्रत्याग्नाय वदृन्ति । पत्य प्य कित. म्याकर्थं भ्रवरतेनादुढर्‌ ैिर्य प्रवर्तत इति ! तददय द्रविडादिमापायामीद्री स्वच्छ. म्दरना तदा पररपीवकररयवनरमक्रादिमापास प्रि किकरेप्य विं प्रतिपतम्यन्त इति न विद्म 1 तम्मान्न्रेच्ठपासद्ध यप्यदमाररविकर्व्यते 1 न कधितततर विसो युक्त पदपदार्थयौ ॥ निस्कयात्रियाद्वारा यम्त्व्थं परिगम्यते। पिकनेमादिशन्डाना स एवार्थो मविःयति ॥ इति प्राघ्म्‌ । एव प्राठं वद्रामाऽतर पठ [नएणदराएटाम | [कत्ताथतावनष्र यत्तत्तदुच भविप्यति | देरमापापथदपदाति हि िपटुतिमूयिष्टानि न इक्यने विक्‌ | यत्त वेतद्ेषु पद दृष्टमविप्ट्तम्‌ । ग्टेच्छमापामु तद्रूपम्यं कचन चोदनम्‌ ॥ तत्य प्र्येत प्रमागेनाविरोधतन | पिक्नेमादि तद्धे निवुमरकपारितम्‌ ॥ सोदिे धुपठिष्ट वा भयु वा करियागनम्‌ । रवपूत पशवदिादुमापितरि प्निन्‌ ॥ ताद्य द॒ प्रतीयेत परामाण्येने0 निथितम्‌ | ने तद्धमप्रमाणने वदराग्धन [रयन अविन पलार्युवदमनपततानिनषप्रवनेनान्‌ । प्रतिद्धिय नतस्य वादयापोयानुगम्प्े | पिङ्ाितच्टवम१ का सरचवनकेकानिनिमू | अतिमेष्द्रम णन्‌ तद्विदे नाद्धिलम्‌ ( [ज०पारद्म०द] भीमासाद्षने । २२७ सनतु निगमनिरक्तव्याफरणानापर्ेवसेति ! तत्रपामपैवसा भविष्यति, न यत्र ्टेच्छैर्यवगतः शब्दायैः ! प्रि च निगमादिभिरयै कटस्य चोदित षा प्रमागेन वेननेष्यस्य जगति । अर्थ; पहाविरद्रपवात्‌ तप्य तैरप्येक्षणात्‌ ॥ यथैव एोमाद्य प्थवयवा यरे चोदिता पन्तोऽपवध्वीदिभि पवयमक्ञायमाना्े त्वाये निय प्राणिवधामियुक्तासेम्य एवबयायै विनियुज्यते | यथा च निषदेष्ठ्या सूट दक्षिणेति धिते य एवैतन व्यवहरन्ति तेम्य एवात क्तवा पीयते । तेह गििनेमतामरपादिषोदित सदेदादायावतेनिवािम्यशथप्रतीयमान स्टच्छम्योऽपि प्रतीयेत सोकामरगन्यनित्यशन्दायौगयुपगमाविरोात्‌ स्यैव प्रगमेन प्रतीयेतेति । यतु शरास. बदीयसवादेतपरहणमिति । तन्न । अविरोधे दूर्वरस्यपि ग्राहत्वाद्ेवात्यन्त माणा. मप्तमेवे पातृष्णक्ञानवद्धवति त्सर परिदरन्य, ययपुनरवल्वद्िरोधयिक्षपप्रपाण मदति वदिरोदाभावास्ममाणमिवेयवधास्णीयम्‌ } न चैवमादि दित्ण्यते | विपरीतां र्िद्धवमवर्मानातु । अत्‌ एव वैदिक्वाक्यायस्वविपगपयुक्तपदायेमृनाप्ुकतरार्यम पिदधिनदीयप्तवाश्रयणम्‌ 1 प्र्िदधौ कियमानाया वेदलौयम्िप्यते | जप्तव्या ठ मीयमसव व- याष्ुतवटोपमृम्‌ ॥| जषएकादिषु धरय समूदमेपु पमरयमणिषु गवाव्पिदम्वरूपतरर्त्तमेतु च प्य मायणापष्ठतरत्वाभिरुक्तपतवे वरयते 1 पविषु प्वयहतैवावगतम्बरूपसादवाचक्र. सेषु वाच्यशेषदनरदितावेनाऽयु नित्यौ पारीमूतष पवदृदछाेम्तिपस्यथोनादिदराव्द्‌ ्रपोगठन्धपतन्धप्रिद्धिन्टेच्छप्येगेम्योऽधेनिभेये सति न किविद्िहढमक्वितपदा. सताम च पयति । निगमनिर्क्याङरीरपि न पेषमा्ीनमरयान्त रिनिदुराडत यत्माप्य कृताथ सन्त इतरेषा धिर. प९टेष | कार्पनिक्या परशिद्धेश याक्ट् पा बयत | तम्या पतत हि नाऽऽनामितपा। च्न्ुप्रहति ॥ आश्रयाणा च दीर्य वम प्रति निरूपितम्‌ । दृष्टायव्यदहरेपु कृप्यादरागिव तुर्यताम्‌ ॥ तादय परेबाढ गृहिपु च व्रीशरटम्‌ । म्ठेच्छानामधिक तदरभिियानिर्भये ॥ शव्मबह्स तावतेनाभिनुचस्वचिरकरिनाविनषटत्वेन > विदिशवीरन्‌. ! यम्दु कय्‌- २२८ सतन्यवार्तिय्नावरमाप्यसमेते -- |[अ०१पा०द७०६) मनिऽव्यवभ्थितः ब्दो भवेत्‌ । ठनानिश्वयः स्पात्‌) तप्पातु पिक इति फोकिटो ग्रा, नेमो, तामरस पं, सत इदि टार्मयं पात्र परिमण्डलं शतर्टरम्‌ ॥ १०॥ [६] मपोगशाल्नमितिचेत्‌ ॥ ११ ॥ पूर इ पंरयसूतराण्युदाहृणम्‌ । मारं) इास्तिफं, पौण्डिन्पकमिरयेष- मेप्यविन एव शब्टम्तेपाममि मयोगविपयमापनननतम्य्‌ चाऽऽ्वदेवानादिवृ्धन्पवहारषर- ग्परयाऽं जानन्ति तत्कि तेषा निरा शक्यते | पोणवारवाणादि यच्च त्देशसमवम्‌ । तैराशयित नाम षच को वेषतुक्षम ॥ तस्मात्र तेषा व्यहरपरसिद्धी दौरजस्यम्‌ । तिस्ददिश् क्षिद्धेऽयँ तननिषित्ादिमात्े । व्यापा न च पूा्तिपतत सवस्पत ॥ निके न तावहेकव्यवहारपर्िद्धान्येव पदानि तद्रतक्रियानिमित्त््यप्रयोयमा- कृत्वेन निर्च्यते । व्याक्रणेनामि परसिद्धायौनामभविनषस्वसपान्वाख्यानमाप्र करियते ततर श्रा्ङ्किक्येव कियदप्यभृपिरूपणम्‌ | तानि म्विपवादन्यघ्र दर्बटानामरि न बाधकानि । यम्य चानदिप्यमाणाऽपि श्रत्तिद्धि्ं भविप्यति । काम प्रदत्वा तत्र करप्याऽऽध्रपिप्यौ }) विक््ठा बहुरूपा च या स्देहदायिनी । मनन्योषायनमात्रे फचिदेव प्रहीप्यते ॥ न चर्परत्ययानद्वनिस्ताचप्यनरथकम्‌ | पदहवेदविततानपुदक्रियाफटान्‌ ॥ यथा परामारतनिैचनान्ात्यनि दपायमेनोचम्‌ } मष्टसाष्तत्वाच महूपमारतमृन्यते ! रिरित्तमम्य यौ वेद प्पे परमुच्यते ॥ दयेव, निरत्तव्याक्रणायप्नानुगृहीनवेदाध्ययनननितकमावमोधपृ्वकागृ्ानायत्तत्वत्‌ स्वगिपिष्य्यपवीमिदधेगन्युतपद्रस्से च त्ततेऽपि रिरदावगतयाव्वरथरववनामारथ्तान. (१) परमोपे धीवद्॑धेय बहुमूल्य महायनमित्यमर 1 (३) फएूदुश्चे इर्वायोऽश्रालमर । [अ०११०९अ०६] - मीमांसाद्ने) ` २३९ छक्षणकानि कि परमाणममाणं वेति संदिग्वानि । कि मत्तम्‌ । मयो- ग्य, शं पमाणमेव॑जात्तीयकरमिति ब्रुमः । * ~ ~ दरवाक्या्भतिपत्तिपषकादएनदिवादषविद्धिरिति म्टेच्छतिद्धपिकायमहणेऽपि क्तादीनामभैवत्त पतदधेति ॥ १० ॥ ~ ( इति फिकिनेमाधिकरणम्‌ ॥ ५ ॥ ) करपसूनाणयुदाहय तेप्रयेतद्िायेते । करिमेतेपं स्वतन्त्राणां भामां वेदव्द्धवेत्‌ ॥ कि वा वेद्त्वमेवैपा मच्व्राह्मणवनमततम्‌ | यैदिका्पृवन्धादधि तेषं च्छतितुल्यत्र ॥ आह । के पुनः करयाः कानि सूत्राणीति । उच्यते 1 सिद्धरूप: प्रयोगो यैः करमुणामनुगम्यते ते कपा दक्तणारथोनि सूत्राणीति भवकषते । कल्पना प्रयोगाणां कंसो ऽनष्ठानस्नाधनम्‌ ॥ सूं उ सनम स्वयं कहस्यपरयोगकम्‌ 1 कल्याः पथ्ितद्धा हि भोगा प्रतिक्तु ॥ वीवायनीयवाराहमादाकोदिप्वन्पवत्‌ । स्वन्नापरिमापामिथुतमौपवाद्नम्‌ ॥ सवच्णन्तवतमूं तडयन्यामिच्तणम्‌ । आश्चटायनकं सूत्रं वैनवापिकृतं त्था ॥ द्राद्यायणीयटाटीयकाल्यायनङृतानि च } ॥ त्र सकपरत्यकतवदपरतिपाक्रतुपयोगोपनिपन्धनादनार्हिविपरकीोनुमेप्रायथति- मूठ्छरतिबन्धनेम्यो महानेव कल्पमूत्राणां विरेषोऽम्तीति न ततद्रत्या् च्यवस्याप्य परामाण्यानि विज्ञायन्ते 1 - अप्रामाण्ये स्टतीनां च यदशन्दवयोदितम्‌ 1 पूर्वके न तदरकु करपसूपरेष शक्यते । प्रत्यस्वेदशव्देतवाचद्ु्ता नापशच्दता | न दयत्यन्तानूतं वुं शक्यते पूर्वपक्षिणा । ्तयपिकरणे चाप्रमणलं सूलानुपपत्य पूवपेऽमिषाय तिदानेऽयमितुिमू- सेन परमण स्पाकितिम्‌ ] एतानि च न ततोदाहतानि पूवेपहेतवमात्‌ । न वैषा, (सन पवानन०ड] मीमंसादरने। ` ` २३९ ययैव कडश्रिक्ताः वसः काड्कादित्तमास्ययाऽमि्धीयन्त इतय्तरिमाः स्यामि तास्तैव ेदमामनतमशकादिहमाए्यातन्धनियत9पि ्र्येतन्या । यथा पतमप ्ानातिदमस्याऽऽमिदमस्येति सत्यामपि ततनमितताय समाल्यायां न नित्यत्वप्रतिषातः। एवं ्रयातरिरकयपू्रमन्धानामपि | तया दि- न तावदनूषिः कितपये कलपपूङव्‌ । कत्वे यदपीणो तु ततप मनमतसमद्‌ ॥ यथ] शवं भवति शिवौ अद्किरसो पन््कृतां मन्त्रकृदासीदिव्यतर अन्त्र छच्छनयः शरयोक्तरे पयुक्तं षव तप्य तत्य कप्य सूत्रस्य वा प्रमोक्तारस्तस्वमरि- त्वेन व्यदेशष्यनते। ्रह्यद्वविथनि च^एवं विद्वन्‌ स्वाघ्यायमीयीत ! इत्युक्तवा हत्मपे प्यटनोऽ्धीति यथनूषि यरतामानि यद्ासणानि यदितिहासपराणानि यत्कल्पान्‌? इति तजप्यमानत्वेन विथानादा्ैतमेव वितायते 1 पुरुपकृतानां जपनिमित्तष्ेरेवुत्वेन नित्यविभिविपयत्वाप्तमवात्‌ । अत्णपराचरदाखात्रद्यणस्य च करपरूपत्वातवंपात्ि- कैश्च लमालायोहतिसिकनूकरो पप ्लरल्ानालन्तननन णौ वेतरसमाम्नायाधीतनत्करह्‌ विनियोगाश्रयणात्‌ वुस्यत्वम्‌ । अगपियषचने नित्यपयो यत्वेन मम्यते । अर्वियत्वप्रतिद्धिश्च वरपसूत्रप्ववश्िता ॥ छब्द्रह्यायणसूत्रकाराम्यामपि च ददकप्ामाण्यपिसयेदं माराकपेय "तत्मत्यसन- विहितं चाऽऽवैकल्येन तथालुमानं न विद्ते इति ्राह्मणविहितादप्यापैकलविहित* गरीयस्त्वमङ्गीकृतयीक्तम्‌ 1 कात्यायनेन च कृततणपू्रपणयनपक्रमेऽभिदितं यन्ति. ्ा्णगत्तो्रिविवावय्ेप यया मादक तल्ामाण्यातकरिप्यते न तानिरे्ग्रदधः व्ा्मणप्रामण्यादिति । तथा च प्रादणीय्षि्टोमप्ताम्नि यज्ञायत्तीयेन परह॒वैकरिष जसयनोीयमस्निणेमसाम कामिति पदचदिशानादमणेऽभिहितमपि माराकारुपर्या का- त्वायनेनाऽवीपगायततती तेननराञािि छक्ितम्‌ 1 आर्मवीयमायत्रीगतगायन्नान* न्तरमाम्नो दितेन समिति संत्ता कुता । तस्माच पर्तेन पदकदेशमयेगेण जराबो. धीयमुक्तं देशबव्देन च ज्वौति्ोषिकािष्टोभामसामूतेन यत्तायत्तीयमेवात्रिएोममा" भत्वेन नियतम्‌ । यदि च क्पाद्राद्यणमतिरिक्त काटायनोऽ्मप्यतत ततः प्रत्यक्षता, ह्मण किविस्पमेवायकषयत्‌ । - बहुकेदगतन्यायविवेकलो यद्वीत्‌ । कास्यायनो न तदवाच्यमन्याच्पिति माः ~ सतन््वा्िवदावरभाप्यमपरते-- [० !पा० ६अ०६] „ सत्यवाचामेताती वचनानि, कथमवगम्यते । वषर संवादी भना । य एव हि वेदे ग्रहस्त एवेह, या एव वेदे इष्टकास्ता एवरेद। तस्मात्सत्यत्राच आचार्याः । आचायेवचनानां च प्रामाण्यं श्रूयते श्त । अदानां च प्रणेतार आवायौ ऋषवो मताः ॥ यपा च र्शाखानां सैवाद्तुर्यक्पता ॥ तथैव कट्पपूत्राणािति प्रामाण्यतुन्यता ॥ यान्यध्यप्रत्थयिनपुरुपक्चनानि प्रमाणान्नरसंगतायीनि मवन्ति तान्यपि सत्यत्वेना- वधायन्ते किमङ्ग पुनः सत्यवाचा वचनानि । सत्यवाचा च वाक्यानि वैदिकैः संगतानि च । ज्तातमव्यानि तान्येवं कोऽन्यया कल्पयिप्यति ॥ अपि व-- वेदादतेऽपि दर्वन्ति कै. कर्मणि यानिकाः न तु कलर्विना रेचिन्मन्वत्राद्यणमाच्रकात्‌ ॥। वस्यै च प्ापरद्यिकं म्वान्यायाध्ययनविभरिवचनं प्रा्ट्िते कन्सग्रहणात्‌ । अय वा प्रदातृणामव्येृणा च यादृशः । मन्चन्राह्मणयोयलः कल्यते तादृशः ॥ अनुयीगेषु वेदाना धटिकामामेवृत्तियु ॥ न कपसूत्रहीनानां ष्टम्यते कृर्छवेदृता ॥ तम्मत्करमपरयोगाणा शा्मेनठतिम्ुटम्‌ । वेदो वा वेदतुद्यं वा कल्पसूत्रा्यमंशायम्‌ ॥ एतेन धमेखाणामद्भाना चापि वेदता । तत्तस्यताऽपरं वा वाच्या सर्वेषा मरवहेतुभिः ॥ धमेशा्पदुं येषु स्वका प्रयुज्यते । प्रयोगशाखता तेषा वेदज्ञः को हरिष्यति ॥ अपि चाह्नानि वेदाश्च धर्पकञाखं च ठुस्यन्‌ विदयःस्यानानि गण्यन्ते सर्वदा वेद्वाषरिभिः ॥ ¶ वेदश्छीदरारनिद्ामा्पं तम्द्रेदमागविदनयेम्यानि धरिया इम्मास्याया निरकचिप्य तत्दरेद भागपरीषठद्र तान्यादृप्य आङ्ृषटेटयचिदूनितं पटन्ध्येवारो न युन दनि धटिद्यामा ¶वर्विनोऽ- भुयोषणः इति 1 [जर दषा०दअ०६। मीमांसाद्र्धने । २३३ (न 0८ 9 {८ ^ <> @-९ शू आचार्थवचः भमाणमिति च श्रुतिः । प्रत्यक्षतः प्रामाण्यमनवगतमित्ति †<2 यद्युच्येत, ॥ , [3 [= क, 1 भमराणान्तरेण बचनेनावगरतमिति न दोपः । वेदवाक्यैगरपां तुस्प आदरः । तस्मात भमाणम्‌ ॥ ११ ॥ किन ३१ कर्मणां वराह्णोक्तानां यया मन्त्रा, प्रकाशक, । अष्टकाप्ैगादीनां दृश्यन्ते ते तथैव हि ॥ तपाऽवक्रीणियागादि दृच्छचान्द्रायणादि वा । वेदमन्तरभ्रकारयं सत्म्वयं कथमवेटिकम्‌ ॥ तिद्रवदूनिशिसस्वाटि यज्र मन्धरनूययते | चौलोपनयनप्ाहं तत्स्वात्कयनवैथिकम्‌ ॥ एवं च वेवुमुठत्वं ्रिमेषामनु्मीयते ! सेमवत्येव वेदसे नित्यत्वे चापि तरम | वैदं हि कर्पयि्म्यः पूनस्तस्यापि नित्यता 1 व्तन्यैव वरं तेन प्ता तेष्ेवाधारिति ॥ सिद्धानि नित्यौवैका सुबोधा येदताऽपि वा ! अकंशयितवेदार्थविषयत्वास्रकरप्यते ॥ तस्माद्र्सहुसेऽपि यस्य न ज्ञायतेऽवषिः 1 न तत्कृतकता उन्ध्वा भते नित्यमूरताम्‌ ॥ यान्येव धरमशल्ञाणा मूलवाक्यानि मनयते । तान्येतानि पठ्यन्त इस्येतत्काक्तं ष्रम्‌ ॥ मन्वादठिभिरद्यं च खप्न्यप्रतिदने । तानयुपनयप्तनीयानि शिष्याणां पेदवादिनाम्‌ ॥ तेन तान्येव तरेभ्यः तपत्तानीति गम्यते । के दि तेपूषरम्पेषु य॒हुः प्रतिकन्ुकान्‌र्‌॥ यथा च धर्मशान्नाणा नातव प्रतिग्तुकाः | रास्ता पुराऽम्याततन् वेुप्रतिकन्नुकाः ॥ मै्रदायविनाशाचेद्धीतेस्तद पमरषणम्‌ । मम्वादिष्वमुमीयेन म्बयन्धकरण तथा | . सतन्तवार्तिकलयावरभाप्यसमेते-- [अ०१{पा०६अ०६] वेदूवाक्यापंण येषा खण्डदो। नामितेमतम्‌ । स्व्न्थकरणं तेषा वेदम्याने कयं मरत्‌ ॥ देददरेव च विततातो वेदाः साधये्कटम्‌ । नान्यस्मास्पुतपप्न्पन्मन्त्रामामासमयतौ यथा ॥ कृता मन्वादिमिद्वन मन्त्रपरतिकल्तुक्ाः । ने द्धे म्यते कमं मिव्यतीत्यवधारणात्‌ ॥ तेयेव तैन कर्य्या ब्ाह्मणपरातिकन्नुः 1 नविदविदहिते क्म टतीति हि निश्चिनम्‌ ॥ न चमिर्भित्ददम्धवेद्वाक्यपतमुचयः छत इत्यत्गन्तन्यमीक अन्थावधारणात्‌ ॥ इगेव करमश्थाये वेदयन्य इतीदशी । युम्यते हि मति. कतुं न मृटान्तरकटाना ॥ तेन श्रयोगशगद्धत्वं त1९ऽपतिनं बन्त्‌ | र्म प्रत्यद्रमाणत्वं यद्पा न ममतम्‌ ॥ सीदुनाद्तग प्म पृ्मेवावधाम्ति } अविदुम्य श्रमाणत्वे त्राद्चणम्थापि नेष्यत ॥ तेनेषा घमेशाख्नाणा न वा घर्मोपियोगिना । वेदना वाऽम्युषेन्या गतिनीन्त्यान्नराटिकी | वदनि षर्ममेतानि चोदना गमयन्ति ष । जशात्थमीद वचं यावदुक्तधमागः ॥ उकम पाह्यञ्य यदनु श्ररीयते { अनुक्तन च मोऽप्यप इनि रि, नोपप ॥ कमाष्टतरेषम्दर मएसषटक्तम्प तन्द्र + परमाण षरमशा्र म्थान्न वेदुव्यवरानवन (2) | दात्यादिनिरभिने पर्मशाखामनि तिराते । अद्ध्रवेगास्रलं तम्य वेदृमिदहेच्यते ॥ येनेवादनरन्य टि वेदन्य प्तिरचते । म्पामिन मेन दाद्यादिपन्मम्यारि मवरित्यति | शिन षन इअ०६]- म्‌ ४ भेतदेव्‌ 1 असतन्रिपमात्‌ ! नैतत्सम्यर्नि चातु] १२ ॥८८नन (+ वतिय भि निन निन्य 9 मीमांसाद््ने । नापानियमात्‌ ॥ १२॥ किर मोधकत्वातप्रमाणत्वै स्वतस्तस्यापर रम्यते । न च संदिषते बुद्धिनं पिषयैयते कचित्‌ ॥ अकतूंकतया नागि करदोपेण दुप्यति । वेदवदूवद्धवाक्योदिकतु्रणवन॑नात्‌ ॥ मद्धवाक्यतमाख्याऽपि प्रवक्तुतवनिबन्धना । तदृहटत्वनिमित्ता वा कारकाद्धिरप्रादिवत्‌ ॥ यावदेवो दितं किविदवदप्रामाप्य्निद्धये । तत्तव बुद्धवाव्यनामतिदेशेन गम्यते ॥ तेरे प्रयोगशाखत्वं यया वेद्म्य समतम्‌ | तंव वुद्धशालदेवेकतं मीमासकोऽहति ॥ इति ॥ ११ ॥ एवं प्राप वदामोऽत्र तव्रासन्नियमाहदिति । अप्तनिवन्यनं देतस्पू्ेक्तं स्मीयते ॥ इहैक परमार्थेन बुद्िरथेष नायते { अन्या भ्रान्तिरजाताऽपि त्वन्या नात।ऽपि दुप्यति ॥ परेण सह्‌ केषातिद्रा को वाक्यानि नस्पताम्‌ उक्तयः प्रातमा्नक्या जायन्त परवाक्यतः ॥ भ्व्य च सिद्धान्तमात्मीयमपि जानताम्‌ । छायां तथाऽपि रक्षन्तो नयन्ति प्रतिश्दरकैः ॥ यथा मीमां्व्रस्ताः शाकय्रशेपिकाद्यः | तित्य एवाऽऽगमोऽसाकमित्या हु. शुन्यचेवनम्‌ ॥ र्पद्दपूरवत्वमनिच्छन्त. कथचन । तन्मा्रेऽपि च भूयिष्ठनिच्छन्तः सत्यवाठिताम्‌ ॥ मूयता चेद्ना्यतवा नुद्धादिचपताममी । अर्दिसादयप्यततपूमित्याहुम्तकमानिनः ॥ ततश्च रीस्वेयत्वादषरामाण्यमतीन्दिये । ्ागुक्ैदनित्यत्ववायामातिर्षिमोदते ॥ र्थ २.५ 4२ ®> "०० यन्थनप्‌ । स्वराभा- ^>. २३६ सतन्तरवातिकलावरमाप्यप्मेते-- [अर {१०३अ० ६); याटृशताददामीमा्कैरप्यतीन्दियविषयपुत्पवचनपरामाण्यनिराकरणादपौश्येयत्वाभ्यव सायनिराकृतकारणदोषाद्यडनिरपवादप्रामाण्यसि द्धि प्रतिहन्ुमदक्या मन्यम्मना निक्त. रीमूता बनुकरणवाक्यप्तररौ स्ववावयिव्यवरिद्यमानद्टया सन्तोऽपि प्रतीणकृहे" वतुवचनजाय मन्यावरणा्थीगतमूसवरगोत्भ्नोत्तरवत्‌ । येव मवता गोन तदस्माकमपीतिवत्‌ | आहु स्वागमनितयत्व परवाक्यानुकारिण ॥ अम्मदयमिढ वाक्य भवतामिति चोदिता । जसपन्त्य्मारमेदैतनयर्वा मीम हैतम्‌ ॥ स्यक्तटज बरुवाणो दि वाचोयुक्तिमनर्थिकाम्‌ । युवन्‌ परातिप्तधानमश्रा-त कोऽवपतीद्‌ति ॥ तन शाक्य प्रिद्धाऽपि सवेक्षणिक्वाटिता । स्यज्यते वेरसिद्धान्ताज्पद्धिर्नित्यमागमम्‌ ॥ धर्मसनेनोपदिष्ठोऽयमनित्य सरवपनम्डनम्‌ ! कणिका सपम्कारा अस्िराणा दुत किक ॥ नुद्धिनोध्य जयादन्यन्तप्छृते क्षणिक च तत्‌ } तया शब्नेऽपि बुद्धे्मियमान्नामि यक्तरदेषाऽपि दोषादित्येवोमि सर्वदा पदा. समन्धानित्यत्वप्रतिपाटनत्द्विपरीतमागमनित्य्वमम्युपगन्यमान टोकोपहाप्तास्पदमाध्र मेव मेन्‌ | तथा हि-- यम्तन्तुननुपागाय तुरमानपसहात्‌ । पट क्यु सर्मोदेत स हन्या वोम पुमे ॥ यावदरागमनित्यस्वेदमलारूपकदिषने | हेत्वामासा्निनिर्ये तमस्त्वे दुष्करम्‌ ॥ व्यवरहारनित्यताशब्दश्य केयानिन्यत्वपर्यायं तद्यभ्य शष्टारधप्तनन्धानापानित्यस्वं तभ्य तदरश्रय-यवह्‌।रनित्यत्व फिमाधार मतिप्यतीत्यतिद सतपादम्‌ । २ नु शव्सय्यदूरमपवणनिर्यम्‌, \ नित्यता व्यव्ह्‌।रम्य निशधाराऽवर्द्पते 1 शब्दारषु विनदयत्मु व्यवहार क कनम्‌ | ग्पिरैया पपेतेषयेतयश्ून्यमते व ॥ ण्येर्यवि न्‌ न्दु दकया नणव्रिनातिनी । भसन भ्पितिफ एङ्‌ एपर्वन्धके तयत ॥ लुः १०६०६] मीमांसाद्चैने । २६७ तेनानित्यशव्यकादिनापागमनित्यत्वानुपपततेरतीन्दियविपयत्य च ब्राक्यस्य प्रयोग शा्लत्वामावातापननिगमादित्युच्यते । अपताधुशन्दमूयिष्ठः शक्यीनागमाद्यः 1 अपक्तिबन्धनल्याचच राक्षत्वं न अतीयते ॥ मागधदृक्िणात्यतदपमरंशमायाप्तपुशव्दनिनन्धना हि ते 1 मैप विहि भिक्छये कम्मवच्च दप प्ते । ैया उक्ते ोडम्मि उवै अत्थि कारणम्‌ । पणे णलि कारणम्‌ । $शुमे कारण इमे पकडाभम्मा समयेन सकरारणा अकारा विणक्नन्ति । अणुप्यत्तिकारणमिष्येवमाद्यः 1 ततश्चपत्यशचन्दषु कुतपतेप्वयेपत्त। । दृष्टापञ्चष्टरूपेषु कथं वा र्याद्नादिता ॥ वेदेषु हि तादेव पद्वाक्यतेधातारमकत्वादिहेत्वामातः कृतकत्वप्रानििर्मैवति । या तद्रहिरवस्यानद्वदद्सं न यते ! कक्सामािसवस्पे दु च्छे धानिरनिवतति ॥ आदिपात्मपि शत्व वेदानां पौल्येयता | न शक्याऽधयवप्तातुं हि मनागपि सचेतनः ॥ - दष्टार्यन्यवहारेषु वाक्ैर्योकानुसारिभिः 1 प्व तद्धयैरव नराः काव्यानि कुर्वते ॥ भ्राठकचतुःपटिनियतस्वरकैः पैः । रकेप्वप्यशरतप्रायैत्ेयेदं कः करिष्यति ॥ अनिमि पुरोहिते यत्तस्य देवमृत्विनम्‌ । होततारं रत्नधातममिवयतन्नवचः कथम्‌ ॥ किमालोच्य क वा दष्टा वाकूपरतिच्छन्द्पीदशम्‌ । रचयेतपुरपो काक्ये $ चोदय प्रयोजनम्‌ ] अग्ने; पुरोहित्वं च क ष्टं येन कीत्यैते । इन्दपयोगश्च क दणस्तोत्रगोचरः ॥ दव्व चास्य यज्ञ्य रहितं कोष्क्षितम्‌ ( विधिनैव हि दैवत्यं भरतिक्ाधायेते ॥ न जात्या देवतात्वं हि कविद्ति व्यवसितम्‌ । ८ 9 ममपि जिक्षव कमं बरतेत एवाऽधऽरारौरपातात्‌ 1 तथा, उक्पिप्ते लेट उतेऽस्ति शरणं पतने नास्ति कारणम्‌ \ ३ अल्युद्धने छरणामेम स्ता धमोः सेमनन्ति सारणा भदकादुषा विनदमन्ति । उतपत्तिगचन्छरणमपेशषन्ते ॥ र ६८ सत.नवातिस्दावरमाप्यसमेते- [ज० ! ० ६अ०६] होुत्वमपि यत्तम्य देवताहानरेडकम्‌ ॥ रत्नधायितम व च तन्नर्तायते क्यम्‌ । अविक्ञातगुणाना च कल्पते म्तवन न तु ॥ स्वतन्त्रो वेद एवैत्केवो वक्ुमहीति । इषे त्वेत्ययमप्यै पुस्पेणोच्यता क्यम्‌ ॥ शालच्छेदोपोगश्च पृभिरुपमक्ष्यता कुन ॥ एवमूरनत्यय मन्त्र वेन शाखानुमाने ॥ यन्तः शक्यो नियो व वुद्धिपृषैकेकारिणाम्‌ । वायत म्येत्यय मन्तो वस्स्पाकरण प्रति ॥ „ एकशो विनियोक्तव्य इति क कथयिष्यति । वायुरब्देन बहुववनान्तेन मादुर्वियोज्यमान एकरौ वत्ोऽभिधीयत इति नैतद दविुषैकारिणा चिन्तित शक्यम्‌ । सामवेदे यकेद्राङपमृतीन प्रयुज्यते 1 ख्ष तयापि पौँन्नत्व नामिप्रावीऽत्ति कथन ॥ को नाम नुद्धिपर्वक्रारी पुरपोऽ्यामिघानपराणामूगक्षराणा लोक्याकरणादिप्वनवगत ममर इत्यस्य पदस्याकारमोकरेण प्टुतेन किहुरयात्‌ । तथा वीतय इल्यम्मिचीकारम्यापि तकियाम्‌ | तश्चव्दुस्यच तोशब्ड येशच्दस्यापि रूपताम्‌ 1 को मू बुद्धिपूवो वा नियमात्कल्पयिप्यति । तेन वेदृम्बतन््रत्व रूपादेवावगम्यते ॥ रिचिदेव तु तद्वाक्य सदश दीक्िकरिन यत्‌ । ततापि च्छन्दस मुद्रा दश्यते सूक्षमदक्ीमि ॥ एव च यदाध्येतारोऽभ्यापयितार पार्या वा वेदपदवाक्यतदरष्पाण्याटोचयन्ति तेद स्वप्वेयेवपस्पेयत्वमध्यवम्यन्ति। तावत्ता जु गाहयार्विक्राणा ध्रतीतिमावना नोत्त इति तत्त्रतिर्दनक्षमवेरोत्या- ितिन्यायोपनिनन्यनान्सीमापतत केव या एव पीतम्‌ । 1 7 शाक्याच्मिनधेषु पुनयेदपि रिचिः्मायुशब्टभि्रायेणाविनषवुद्धया प्रयुक्त तत्रापि अरहिविरष्पदयनातिष्ठादिपरयप्रयोगा्िचिरेवावपटुत ङभ्यते । [स०१प०३अ०६] “ मौमासादर्धने २३९ किमुत यानि रतिदधापनदेशमापम्योऽप्यपन्रतश्रि मिवे इत्येवमादीनि दवितीयायहूवचनस्यान देकार^्त रक्तं पदे द न पयमानहुदचने संनोधनेऽपि । संसकतश- वद्य च कंकारहयप्तयोगोऽनुस्वरलोपः, चष्वणीकारापत्तिमा्रमेव प्रङतापरशिषु चट न इकारापक्तिरपि । सोऽयं संशा धर्मा इत्यस्य सर्वक्ाटं स्वयमेव प्रतिपिद्रोऽपि विनाशः छत ॒हइत्यपापुदाच्यानिभन्षनत्वाकत्यन्तेन हेवुना वेदत्वाकृतकशाखान्तद्शङ्का. बिदृततिः । मावोशवाक्तको विनः दाव्द्राशिस्तषय व्याकरणमेभैकमुपटतणं -टुपरक्ितः परणिच। केर यथोषलम्यन्ते नैवं श्षक्यादिमापिते । ` प्रयोगनियमामाबादृतोऽप्यम्य न शालरता ॥ अ्तन्नियमादिति च व्याकरणोक्तनियमामावादिव्यर्थः | स्षणिकावनिगाकतनित्यष्ठिद्धानित्यत्वात्यन्ताविदयमानेग्र वाऽपन्नियमादित्युक्तम्‌ । अप्नतो वा सणम्गशून्यवादानात्मकत्वादीनामपद्धतुमिव प्रतिपादननियमात्द्रेक" केतृकधरमेवचनानामप्यप्रामप्वम्‌ । कर्तुमरणवारयोच मैषामकृतत्ता मता 1 तेनाछृतकगम्येञये स्वातन्त्यान्न प्रमाणता] ` एदं समस्तेदाद्धभर्मशलेप्वपीटसात्‌ 1 र्तमयतिदधि्ः म्या सवातव्येण शातः ॥ अनिन करपपूत्राणा प्रत्यार्याता स्वतन्वा । कतमस्य ददं ताता तेयामप्यसता श्रिया || येन न्यायेन वेदाना प्तानिहाऽगादिता परा दपवतृमतम्तम्य कपमू्रषु बाधनम्‌ ॥ यमव हि कद्पपूत्रग्न्यानितराद्वसतिनिनन्यनानि चाध्येवध्याप्यितारः स्मरन्ति तयाऽऽश्वट्यायनरदीषायनापक्म्ब्त्यायममूृतीन्‌ अन्प्रतेन 1 ततश्च प्रययायामततामेव बन्नात्‌ ! कुतः प्रयोगशाच्चतवं वेदददेदतैय वा ॥ २ शष) प्मााट्यामाध्रनटटिव कतुत्वमुच्यते । येनाऽऽया प्रवचनादितयु्तरमुच्यते पुह्पपरमपरयैव हि म्दतेषु कर्तृषु समाख्याऽम्युचचयदेतुतवेन क्ञायते यथा च वादििर. गैदनादिमि- परोच्यपनानामयाद्िदशयमानामनादिममाल्यामेमके तैं नित्यादम्पितपा, २४० सत्तब्रातिफशावरभाप्य्मेते-- [० १षा०१अ०६] अवाक्पशेपाच ॥ १३॥ <~ १९९ न द ण < (४ य रत्नो णीते वृता यजन्ति देवदननमयरसनति नि ति ह ~ / गम्यते वमान फारमत्ययनिरेाद्‌ [नचात्र व वात ययनः तावको । स्तावकोऽस्ति। 4 ८ 97 ९ € ०५.५८ 2 शकाविगो्रचरणग्रयचननिमिततपमाल्यो पतति | माशक्वीधायनाप्तम्नादिशब्दा छादि. मदेकद्रवपोषदरशषन दृति नतेम्य शष्ृतपूे्ोऽनाग्िन्यतिपय्ार्या्युतपादनपम 1 अतश्च माराकरादिमायाऽप्यवि्यमानन्यनियमननवि त्ेषयपि हेत्वपैयोनना । कु रूपनियमावियमानत्वाहिति वाऽन हेतु पाल्या । काम त वेदाङ्खानीत्यनःथायति यमामाबादिति वा योज्यम्‌ । यन्नु माप्यक्रेण स्वराभावादित्यानियमार्यं व्याहति तम्‌ । तम्मन््रेषवप्येेदूतव कन्पा्घानषु साधयेत्‌ । तया गृष्योपदििषु च्छन्येग्यनादमेषु च |] माह्मणानि हि याम्य सरहस्यान्यरीयते 1 छन्योगाम्ेषु सेषु न कभिनियतम्वर ॥ तेन तेष्वप्येदत्व सरामावात्मप्तञयते । तमा तसवेचनरपामाोऽनकारणम्‌ || म्वरोऽरि त्वस्ति ल्प गत्वपतावेव केवट | १२ | = अतश्च व्रक्यकञेषोऽपि तस्ितरवोपुञ्यते । बहवो वाक्थरोपा हि येषा टोकरेप्वप्मव | भगद्धिपूषतातिद्िम्ेन वेदमय तैरपि 1 वृहमपर देवानामुदमायानि्ो वनमहनः्भनापति्वैपामात्मन उदलिदत्‌ | गावो वा ? पतत्सनमामत्‌ तापा दशसु मामु शद्ाण्यनायनेत्यादय कंयमिव बुद्धिपू्वकरारिगाः वादा प्रगीयेरन्‌। नित्यत्वे पतति येषा हि डेरोन विषियोगना | तान्‌ कृत्वाऽयापयन्‌ कन पृप्तम^व व्ये ॥ „ नेच तादरशवाक्यशेपमुदराऽपि कद्मूवरान्िनयेपु वाविदाल्ति यद्वडेनाङ्ृतकल्वमे { पामवमीयेन | विभिशुयतया चैवा विदिताऽऽल्यातच्पना | न मन्यो न त्वपूवायिधनिपारनदाचता ॥ [० ट्षा०दअ०६] समांसा । २४१ वमानापदरेशोऽपि च्वर्धवादप्रोतरितः | पिषितं छमतेऽन्यव क्दपसुतरेषु नालि प्तः ॥ पश्ठमेन ङ्शारेण विधिगर्टन्दसि स्तः { मन्वना्मणमभित्ततवा्सोऽप्येतेषु न युज्यते ॥ यदपि पटद्मेक इत्यनेन कसपपत्राणा वेदत्वं मत्त्‌ । तथाऽपि तर्ीवततेां छन्दस नोपपद्यते । मन्यत्रा्मणयेरिव च्छन्दसा विधयः स्थिताः ॥ यंप ‹प्िधिरविमेयस्तकषय येद्‌ › इत्येतसिनयदने सति समस्तैदिकत्ो पहार. “ सिक्त मीमोप्ाऽपि वेदुशच्दुवाच्या भवति + नत्वमन्चत्राहमणर्पतताच्छन्दोनिवन्धनानि कार्योणि मते तया कल्पसूत्रण्य्ीति विभिरर्योयभ्योगशषलत्वामावः । इतिहासपरागाम्यां सरा त्वौकान्तिकी स्ता { या त्वेषा वह्मयततेऽपि विषानान्निलयतेदिता ¶ इिहापपुरणानि कद्पानिति हि सा श्रुतिः 1 तस्मात्कृपिममप्यव विचास्यानं गरहूप्यते ॥ वेदार्योपहारस्य कस्पपूत्रानेसः करुमदाक्यत्वाद्वदयं च या्द्रदं याधत्क्योें च क्रियमाणैरपि विय्याना्ून्यताय कैरपि कह्पपूमवितव्यम्‌ । देथ सनात्करमो नित्यरयैवाऽऽूययोच्यते | जपे च नित्यकतव्ये नित्यमेव विधीयते ॥ कमीम्याननामिसंघानं विव्यथैशातन गम्यते स बार्मो नित्य एवेति नाऽऽपतेदननपाित्यता {| यः पूदेवादः स तेतपूवतमेष्यते । तदीतुगमायैपा न स्वतन्वप्रमाणता 1 वेदशब्दाभिेयतवंभेषामयेतृषु स्थतम्‌ ॥ पद्मि इत्येतत च सिद्धान्तमा पितम्‌ ॥ सेषादत्वादुवाद्त्वमेककान्तनिन्धितम्‌ 1 एकान्तरे वेत्वाच ब्रमण तने युभ्यते कट्पादावनुवाद्त्वमापत्रं परिरेपतः नच वावान्तन्मायन्तुल्पोध्यनूरनवद्यात्‌ ॥ १ विध--वह्म्‌ । पिपेयो--मन्य.॥ तन्न॑ मामिति शूनायै ३१ नि सतन्वरवातिरृशुष्रभाप्यसमत-- ग 04 नान्स्ेना दन (ध (र उक्तस नान्तरीयफतवद्विद बाक्यामश्रस- पराम्नानात्‌ । यत्तु श्रुतित नैतत्‌ । अर्मवादत्वात्‌ 1 फयम्ेवादः विध्यन्तरं चस्ति, आग्रयोऽछारृपाल इते । अगाऽऽचार्यौ वेदोऽभिपेतः। अआचिनोत्यस्य वृद्धिमिति । यद्वाऽऽचायवचन भमाण तदपेक्षम्‌ । करत रदु । यत्‌ परमाणगम्यम्‌ ॥ १३॥ “ ययोक्त सत्यदाचापेतानि वचनानीति । तन्न ' सवत्र च्‌ शरयुगानृधानशा्चाच 1 १४॥ अ 6 मति पत सवषु तिपिषवमागस्मा" इति। वुः ५ सवैश्ाखाविथित्व हि हिमवत । ्रतिश्ाख तु ये करपास्तदयैप्रतिपाद्का ॥ समाना येतूवप्वत्ति न कदाविद्विधक्षमा । विद्ष्वतश्च ददयन्ते हतुमिब्ाह्मणोध्थिमे ॥ कस्पकरारास्ततोऽप्येषा नव ब्राहमणतुस्यता । जनया्पेनदिशवान्यान्त्ञापयनत्ययौनि्ेयान्‌ ॥ नम्मादपि स्वतन्य्व कल्पान नोपपद्यते 1 जकन देपाचिदक्षराणा च प्ताम्यत ॥ सादयाद्राह्यणघ्रानितिनंपिवमपनीयते । आचायवचसरा यच्च प्रमाणप्व श्रुतौ श्रुतम्‌ ॥ श्रतिप्ामान्यमातत्वात्तस्याप्यन्यार्यतोदिता । व्याचन्षाणम्ब वेदा्यनेदाश्च वदत्त स्वयम्‌ ॥ शरिष्यास्रत्याहमावास्स्यादाचार्योतिप्रमाणता 1 आचार्यशब्दमयारपो म-वादिमिरेव ग्यास्यात । उपनीयतु य रिप्य वेदमव्यापयेदूद्धिन । माह्न ष सरहम्य च तमाचाय प्रचक्षते ॥ इति 1 देनप्रदानगाठ न शिप्याप्तद्ववपतु कथ नाम्‌ ्रदुधीरनिपयवमधमाचधिव (भाणकितयु् न कटपपू्रफारवचनविपयम्‌ 1 न॒ ष पुश्च म्र पप्यततनागम्यने वागि श्रूये यम्माायादनृनवादिनी ॥ तथा$नयत्रप्युकतम्‌ 1 ' तम्पादूदष वाना वत्ति सत्य॒षानृत्त त्‌ पराप्यना ^ तरेम" ॥१६॥ केगतनृनल न तद्राचामवगम्यते सपव हि पूयिषमतन्यागेन व दद्य ॥ [स ०{पा०मन्७] मीमांसादर्भैने ! १४३; संनिदितं च थाल 'पौगयास्यां पोणमास्पा यजत, अमावास्याया. मावेस्यया यजेत्त' इति ¡ तेन गरुतिषिरुदधवचनान्र सत्यवाचः । तस्मा. दमप्राणप्‌ ॥ १४॥ वि [७] अनुमानव्यवस्थानात्ततयुकतं पमाणं स्पात्‌ ॥ १५ ॥ पूर १ 6 (क 02 ८40 अनुमानाद्‌ स्पृतेराचाराणां च मामाण्यमिप्यते। येनैव दतुना ते भमा तेनेव व्यवस्यिवाः मामाप्यमदेनवि । = 27 "इ [न ~ न र टस्य सवत्र च भ्रयुक्तत्वादत्यनन निदुद्यते | मवनेधानाच राच्रस्य किप्रवादुः प्ुटः स्फुटः ॥ चत्र यदृ्निकरिणोदाहरणं पावेणस्याटपकिदिपयगृयकारवचन्रवणाददरपूरणमापन- चरककरपपूय्रकारवचनाध्यारापण दत्त तदत्यन्ता्यारोषामिमवामिप्रायपरयुक्तमित्यना- दतम्‌ । गृ्कारव्वनं देतदलतहोमे तावदास्तायमाहुदेः पराचशहुतिनत्यिति 1 जाप्राततशहतेः सायपाहुतिरित्यतश्च यथेवेतदमिरेध्विषयत्वेन न कस्म्ये तथवै. तदपि अप्पोणमास्या अमावास्या नात्येति । गाऽगरावास्यायाः पौर्णमासी. तदि दुदापू्णमा्ताविषयं न फट्पनीयनिति । तस्मादन्यदुदाहार्यम्‌ ॥ १६ ॥ ` { इति कर्पसुत्रायिकरणम्‌ 1 ६ ॥ ) देशमा नुदाछ्य पेपर्येनद्विचा्ते ॥ विं व्यवसितमूटासते कं चैषां सर्वमतः । विभ्येपतिपेषायोः ियववरमनविह्नितताः ॥ ॥ इह सरम उदादार्या विचार्याश्च वरिमागदाः | प्राच्या यानतुतिष्टन्ति वर्नयन्ति च प्ाघवः । ` तेषामिवोषदिश्ते सर्पा वेति चिन्त्यते | श्वं ये दाक्षिणात्यानां भरतीच्याना च केचन ॥ उदीच्यानां तथाऽञ्वारा तिवायाः प्व एय ते। ‡ आधं सूदय यावदिदमस्यत्र निन्त्यनाम्‌ ॥ यृममीतमपूथादिव्यवस्या्रवगामिते ॥ पुदाणपरानवेनिहासर्यतिरिक्तनीतमवतिष्द्गसिि,, - १1 ,.. ^ , ^ १ यदति-यदषेषप्यापमितुपयर् भिद्धममाणं, वदप शतिवाक्यं ५“ “ स्थं सतन्त्रनातिरुशायरमाप्यसपेते-- = {अ० {पा०दअ०७] तस्माद्‌ दाका मा्यरेव वचेव्याः, आ्तीनैवुकादयो दा्ति- णास्यैरेव, उद्वपभयन्नादय उदान्येरव । यथा रिखार्ल्पो व कवित्‌ ्रिरिखाः केचिद्‌ प्शिखा इति ॥ १५॥ ~. ८4 < ५ ष ५ धशाखाणाः गहयम्न्याना च प्रत्तिशास्यरक्षणवतपरतिचरण पाटन्यवस्थोपटम्पते ॥ + तथया मौतमीयगोभिटीये न्ेगिरेव च परिगृहीते । वासिष्ठ बहृभैरेव शहुटितितीक्त = च वाजपतनेथोमि | आप्स्तम्बीयत्रोधायनीये तैतिरधरेव परतिपत इत्येव ततर तत्र गृह्य" स्यवम्याम्युपगमाटि दशयित्वा किवागयितव्यम्‌ | क तानि तेषामेव प्रमाणान्युत पर्वाणि सरवेधामिति । रि तावस्प्रतिपत्त्य व्यवम्धवेति पाठत्‌ । न छन्यन म्थिताटिङ्गाहिद्गपनयत्रानुमीयते † अनुमीयतेऽनेनिष्यनुमान चिङ्कमेनोच्यते 1 तच व्यवम्यित इष्टा टिद्धी तत्रैव गम्यताम्‌ | विधिव प्रतियेषो वा न हि सोऽन्यव दिद्िचते ॥ वन मरन्पात्मकादाचापत्मकाद्ा दिद्धाटिद्धिनो विधि्रतियेधावनुमीयमानौ तद्विष यदिवानुमादु द्यते नान्पपतत । कुत -- अन्पवेद्मन्यितादूमान वेदमान्तरम्निमत्‌ ] प्रमीयते न चाद्टधृमेरिति हि निश्चितम्‌ ॥ यथोपनयन येवामाघान च विधीयते । तेषमिचाप्रिहीनादिविषिरप्यवगम्ते ॥ यथा च नातितदधदकुलघर्मा न्यवम्धिता । तव देशमा यवम्थाइि मविप्यति | यानि म्या्सवमामित्व निधानपरतिपेवयेो ) आचारोऽपि तेगरैव म्यान्दवम्थाहेत्वसमवात्‌ ]] सवैविपयरान्तपरणीतो ह्याचा सवेशगतशक्तिमनपुरपरनिहो्रेवानुषठयित । यम्तु त विनियोगेन करने तचभ्थितम्‌ । तेन नून श्रुति काऽपि तेषामेव विधायेका ॥ अ ययानुपपत्त्या च शरुतिर प्रगीयने { तन्मानानुपपच्या च प्ता नैदावा्यने ॥ यु्मादय देक्षाचारोऽ्य क नृद्यन्य्रन्योऽन्यया नोपदे यदि श्रुतिभूटकत्व माम्तीत्यनयोप्पत्या मृटक्खयना तम्मा यवम्थिनविपंयवर साऽप्यवतताततव्या 1 तथा चोक्तम्‌ | यति न हेनूरवनिषटेत निनशानिति ] ) [मिन (षा०९अ०५] मीमांसादर्धने । २४५ अपि वा सर्वधर्मः स्यात. तन्न्पायतादिधानस्प॥१६।१ि० अपि पेपि पकव्याष्तिः । पएवंजातीयफः सर्वपरपः स्याद्‌ फुतः। तन्याषस्वाद्‌ दिषानसप्य । विधीयतेऽननेति विधानं शब्दः । शोभ्वु- ८८. <~ ~~ 2 यधतररणं हेतुः शूर्पे विपरीते | सन्पात्रगत्मेव्ासां इृष्टान्तमापि फएलयेत्‌ ॥ मुदषकरणं शूर तेन तेनव द्यमे । ततश्यातिमद्रः स्यात्त द्विदिठसादिषु ॥ एव सपृशस्विनान्‌ दद्र देदानिारान्‌ ममतम; । तम्मात्रविवया युक्ता तमूढद्तिरस्पना ॥ अनुमानन्पस्थनदिशादिनियमादृवः। तत्सयुक्तः पमाणं स्यायद्ानयमनुमीयने 1 १९ ॥ अपि वा सप्रपः स्यादवतयत्रोत्तरमुच्ये । सन्न्यायस्वादिपानस्य र्तमाप्रापिरारेणः॥ दृह स्छकीरानारोधयेषटय्य पुरशरिप्मायमानामु पारणारुिधावितार्मन्यापेना- दयमुपम्यमानगोनुन्स य स्थानुमरमम॑विनन्यमिनि सावनानामृदरपत्पवच्छिननयाग- दानटेमोपवापमादिषावनिरेपम्व्माटिकट पापेति ररैव्यताविषयम्दावदवुपातन्पाः । एवं वर्ननमित्यि देरे्यमने दारस्य प्रतिष्यकरियारारकः नरकापनिषटसटमति, वेपकशन्दामुमानयगदयेमामि तावना न ेग्यतवमावदिपयतया् दिेशापरिचछिसकरतमि- शेपाथिवारनिपतप्रिि्तिमः । बनः ॥ रद सदन्त्रवातिकच्प्वरमाप्यसमेते -- [अ०१पा०दज००] = ५ 4 न ९-०९-० (द ^~ ८ ९०2 (८५- भीयते स्मृत्या । नं च तस्याऽऽकरतिंवचनत। न्याय्या, न च व्यक्तिव्‌ चनता।'न सरवैपामलुषठतृणां यदेकं सामान्यं, तस्य वाचकः कचिच्छ ° = [१ १ 1 क व्दोऽस्ति, योऽनुमीयेत 1 तस्मा स्षर्मता विषेम्याग्या । कुतः । 6. 1. ~ (भट < ) प्दायौः कर्तव्या इति पमाणमात्ति, व्यवेस्यीयां त न किचित्‌ ममाण- ~ > 74 ५५ € € ४4 <> १९९८ €~ ध मर ~^ मस्ति ॥ १६ ॥ << << ०6 ९0 4८ ॐ - षयो यततोमनत्यादिवद्विेष् न चात्र दृदयमानाचरितृवाचि _र्िचिदेकः ५ (८. 3 ~. = ^ विपदं रवम्‌ । द - न "द दन सतै नामपदं तावद्भयक्त्याकृतिनिवन्धनम्‌ । यददेवानुमीयेत नैकार्यमपि तद्वेत्‌ ॥ ~ न तावत्माच्यत्वदाक्तिणात्यत्वादिनातिः प्रतीच्यो दी्यादिव्यकतिल्यावृत्ता सरवप्राच्या- दिव्यद्छिप्वनुगता काचिदुपषदयते । यद्वचनमुपपदं॑रोखकाय्यिकार्‌ विदवप्यात्‌ यापु मनुप्यत्वत्ाहमणत्वादिनितयम्तेए वियन्ते ता. सवेदेशवाति्यक्तिप्वनिरि्ा इति नाऽऽचारानुद्यविरोषणप्तमरयतवेन स्ञायन्ते । "~ . व्यक्त्वावि तु यनाम तद्रैकत्रैव वर्तते । र देवद्नादिवत्तेन न तिध्येत्‌ कर्मनेकत। ॥ _ न हनन्तमेदाना प्राच्यादिपुरुपन्यचीम्‌ व्यस्तपतमन्ताना सेबन्धानुभवाप्ेमवादेकम- भिधानमक्क्रलते | णेन गुणाश्च्यानिविशि्परप्यक्तिवचनन्व प्रत्युक्तम्‌ न हि काश्चिदुषि मुणक्चियानातिव्यक्तयः प्रतिदेशध्यवस्थितपृस्पव्यततयुपटक्षणयोग्याः संमा व्यन्त पर्व तत्रापि व्यावत्या्रोषात्‌ । व्यकत्याङ्ृतिविनि्तः पदार्यो न च वियते । यमाध्रित्य प्रवृत्तं स्यादभिकारिविरोपणम्‌ ॥ ° एतदेव प्रतिपादयत्‌ भाष्यकार आह । शक्तमातरपुरपाधिकारपरवृ्तविधानाकरोपणं येनोपपदेनानुमीयमानिन करियते न तस्याऽऽकृिवचनता न्याय्या न व्यक्तिवचन- ते्ि । नद्ेे होटा्ाकाराः काचिदाष्कातिमतुविधीयन्ते न व्यि न हि याव प्पेपवनेऽवम्यितास्तावतमेतरे नापि व्यपदशेनोपपंगरद" स्मवति । केषाचित्तम्याऽऽक्रति- वचनता न्याय्या न व्यक्तिवचनतेनि मन्थम्तेपाममिप्रायः [ यंयेव नौति तु वाद्राय- णोऽविदेपात्‌' इति सूकरः स्वर्गकामपदं यौगिक मप्युदिदयमानपुमतवविशेषणासंमवात्फ- ार्थिमात्रमनुप्यनातिविपयोपपतेशच पामथ्यािघनातिमात्राधि सरे वकयति 1 १ सै" मू०६।१।८॥ [मि० पा०३अ०७] मास्ादुर्धने । ९४७ तपेहाति फलायितवकरतृशतत्याकनोधनात्‌ । देशेषु सर्वेषु नर्नातेरधिक्रिया । कशचितपुगरार्यात्दाव्दारमुपे्भैयलिमं परन्थपठं दूषयित्वाऽपूर्वमेव समरभयमानः पूष गृतयावच्छूतविधानेशन्दजनिते्नानितर्विषिमावनयोश्च भेद्मपदय्चभयसवर्पनिरुपणपयै- रेयोगच्नापाद्धानाभोधिकरणतिद्धान्तं विनाशायनेवम।इ भाव इति वाऽनाख्येयः स्वरर्- णान्यदृतः शब्दत्तानात्कारयवदिति । ~ ~ तेन यः किदाख्यातप्रत्यया्तत्वं निजञा्मानः पृच्छति कः पुनरयै मावो मानना †ति ते प्रत्यनन्यराव्दाएयेयत्वात्‌ केवरप्रत्ययप्रयोगदेनामावाञ्च सर्वधात्वये्तामान्य- [चनकरोतिपरटडानुच्रणमातरेभगोत्तरं दास्ये पयीच्छव्द इत्यर्थः, सर्शाऽऽ्याय्‌- नोऽ आक्ातिरूपेण वाऽऽस्यायेत व्यकत्या्ृतिगोचरातिकान्तिश्च श्रिछाऽऽहयात- ््देनोफायरदितत्वाद्नास्येयोऽस्याये इति । तदेव किलनेनापि ग्रनयेनोक्तं माप्थकरेण । 1 तस्याऽऽकृतिवचनता न्यास्या न व्यक्तिवचनतेति । विधानश्ब्दो हि पूते पव पकतस्तमेव तच्छब्देन निरदिर्य व्यवस्याकरृतिवचनःवादपनयति । + कुयादिल्युच्यमान हि करोमीति प्रपते । „ न विपिमीवना या वा प्ामन्यन्याचे सूपताम्‌ ॥ दिदमैबद्भेवारुपपततिकं च श्रुतिप्तामान्यमा्रणान्याथंमेव प्रचतुःशुदधादिमनम्वद्धा- न्यकारामिपरितर्थत्यानेन स्तप्रतताषिलपतितं प्रकाशयताऽन्यस्तिनेवर्थि योजितम्‌ | दाचारपर्वमेप्पत्तितिचारणार्भोऽयं अन्धः प्र यदि पूर्वृतया व्यारुययोपपदनिरा- कृएणविपयल्ेन वण्यते तत शततूतन्याट्यानेन सन्यत ययोक्तन्याय म॒र्गेण 1 यदि तु तत्परित्यागेनाऽऽस्यात्प्रत्ययाधोनमन।ए्येयत्वापत्तिमेव व्यकयाकतिराहार्यतिन वये. त्तोऽलयन्ता्तजन्धानुपयुञ्यमाननिरपपत्तकार्थतेन हेय एव स्यात्‌ । < तथा हि-- यप्दाल्यातशेव्टम्य न स्युक्याछ्रतिवाचितता । तस्माततद्विहितं कं पविपिति विन्मय. ॥ ९ यदि नाम चिडादिपरत्ययो मावनाया विपे व्यक्तिमाङ्कति वा यरेतततो टा. दयः प्रतिनियतेेशधमोणो मवेयुयेतस्त॒ न्थव्यादरतिकिनमुं्तोऽव्यपदरेश्योऽ्यप्तममात्त- द्विहि वात्व्विपरयः सभषुर्पधमे इत्येव नीयमानमरद्धोदाहरण जयेषठमेव स्यात्‌ 1 अनास्ेयत्वमुञत्वा च पर्या्ः सविकल्पः । अन्वारूयानं कतं तच पृवेतिन वियते ¶ “ च ॥। २४८ सतन्त्रवार्तिक्दयावरमाप्यसमेते-- [अ० {षा०३अ०७] अथ यदुक्तं यथा शिखाकरपो व्यवतिष्टत इति ॥ दशनाद्विनियोगः स्यात्‌ ॥ १७ ॥ मोत्रन्धवस्थया द्रिखाकल्पन्पवस्यागां दनं स्पष्टम्‌ ॥ १७॥ चिङ्काभावाच नित्यस्य ॥ १८ ॥ 7 ‰&+ ~+ < <+ <2^ 6८ <> इद्‌ पदेभ्यः केभ्य भिदुरं सूत्रम्‌ । कानि तानि पदानि} अय किमयं न लिङ्गाद्‌ व्यवस्या । यया शुको दोवा हात । नारित तन्नि ५ (2 ८.-2^~ <~: तकवयीभि्ना्दवधाना छयन्तामूतमेव बहुमापित्वभ्यापनापरपयीय- त्वपध्यारोप्याऽऽचक्षाणेन स्वयमनारूयेयत्वमतीव म्धारतिम्‌ । द्यपि तावदाख्यातप्र- स्यय. करतृशतितदाधारन्यमात्रं वा वेत्तयाऽपि बाह्यणो यनमान इति वदुपपद्राधीन. विशेषावस्यानत्वात्तदधीननात्यादिदृरिप्वमनुरः यमानो न स्वगत यकत्याङ्ृतिवचनत्व. विचाराधीनाभिकारितिनिर्णयः स्याक्िमूत यदा कर्वभिवाननिरपेतविधिमीवनादिमात्र- वाचित्वमेवाव्याम्यते । यदि भतावमानमेव स्वैवमैतवकरारण भवेत्ततो रानपूयाशवमेध- दिस्यम्तोमादीनामप्येवमात्मकाल्यातप्रत्ययविेयप्वाविरेषात्सपषर्त्वपसङ्ग । अथ तेषा- मरन्ददया्थप्रययविहितानामपि राजाचुपपठवशादर्वधरमत्वम्‌ । एव तत्राप्य्श्धर्त्व- वादिना तदरेवोपन्यप्रनीयम्‌ । सवधमेप्ववादिना च ॒निराकर्व्यम्‌ } तचाऽऽचारादुरूपः व्यकत्याङ्ृतिक्चनत्वापमवात्ताम्येटम्यमनुष्याङृत्तिमा तायिङारपरतिपत्तवौ निराकृतमेव | तद्या चोत्सू्राणे टिद्गामावाच्च नित्यन्यांऽऽख्या ¡हे देशसयोगादिलयेवमार्दान्युप- प्दोषन्यापपरत्याल्यानार्थानि गम्यन्ते | तम्मात्सवौषिकारन्यायत्वाद्भिषानस्य च्यव. ग्ितदेशाचरगृद्यध्घूतनिनद्धपमोणामपि सत्ैपमेत्वम्‌ ॥ १६ ॥ य्तु जातिकुमी तघर्मवद्धयवन्यितविः यजुमानापिति ! ततरैकदाव्द्वाच्याना जात्यादीनां व्यवम्धया । दहोनाद्रिनियोग स्यात्पन्चावत्तादिधमवत्‌ ॥ सपैव पञ्चावत्तं तु भुमूणा विष्दनकातरिवप्यचकाप्वसङ्िरानन्यानां नाराशषपो द्वितीय प्रयाजम्तनूनपादम्येषानित्यन्वयते व्यतिरेकलश्चो पटक्षणसतमवाद्वचवम्पितविध्यव- पतान तथैक प्रतिनातिगोजनियततिशितैकशिादिकटप थवन्थितविपिविदयाुमानोपपत्ति. रम्बति दन्ता निकतैपम्यम्‌ {॥ १७ ॥ व्यकत्यारत्यामिमरेयेऽ प्रलयारूयाते विरोपण । दोहिकाज्षादिचिद्तानामयुनाऽ्या निराक्रिया ॥ १ सू० १।३।१९॥ [निर व०६अण्५्‌ ममासादवने } २४९ १० (9 त्येषा रिङ्ग, ययथादृ्नमनुवर्ते । येऽपि यापरा वहन्तो लोदि- ताक्षास्तेऽपि न सवे आह्वीनिवुकादीन्‌ कुवते । अनेवरिद्धग अपिचाु- तिष्ठन्ति । तस्मात्र व्यवस्था । शर्धो रोतेति प्रत्यक्षा श्रतिः ॥ १८ ॥ जातिव्यक्तिवाच्युपपदा मविऽपि कतुगतकघ्यानवणोविगुणविशेपोपटक्षणेन छइष्णकेया- धानवदधिकार्नियमः सेत्स्यतीत्याशङ्कव निराक्रियते-- ~ लिक्नगभावाचच नित्यस्य नासति करर्वरोपणम्‌ } * नियतेन हि रिद्गेन नित्यः कर्तोपट््यते ॥ यथिह दाक्षिणात्यानां लोहितास्षादि करप्यते ! अन्येपामपि तद्दे त्दनाचरत्ापपि ॥ दृष्टमाचरण च॑तत्ताचहुनेरह्‌ तप्वापए | त्मद्वयवस्यतेथिहलैनीधिकासे विशेष्यते ॥ यातु टिदन विशेषणे नित्यशन्दे मन्यते तस्मोपप्मनीमूतचिद््पेश्षत्वदपमर्यूपतम- पभद्नः 1 ननु च््िराब्दस्य नित्यपतापिस्त्वात्लार्या्िप्कन्व्यन्तरतवेन परामय्यैमि, चातामावाद्धवितन्यमेनेह समासेन देवदत्तस्य गुरकुटमितति यया । नैततस्यमनेनेधमपेतान्तरेसंगतेः । नित्यं नपिसते चिदं देवदत्तं यथा गुरः ॥ गुरुशब्दस्य हि शिष्याय एवाऽऽ्मटाम इति देवदत्तशव्दोपातरिष्यतवन्यानति- रेकान्तणीतष्वार्थत्वााम्ययिकापेक्ताकतपतामर्यप्रततिवन्धप्रद्धः } इह डिदवस्य शिद्धतवं गम्यते खिद्ग्पे्षया । न च टिद्धवबभिधाय्येतनि्यस्येति पदं मतम्‌ ॥ यद्यपि चैष गम्यगमकरजन्पे प्ति दिद्गशब्दः प्रवर्तते तथाऽपि पुरुिप्यपितापुत्ा- पिसकन्धवत्तास्य तदपेकषपवृतिनिित्तप्वथिकरव्देववपरिद्धिः । टिद्धी यौगिकरन्दू्वात्तदा टिश्नमपेते 1 दिद्धशब्दृ्छु धात्वर्थ पक्त्वा नेन्यिद्पेकते ॥ ` टिद्वेतेऽनेनेति हि क्रियायोगतिभित्तो यद्यप्रि लिदनशब्द्‌ इति न संबन्धिशव्द- स्येनोच्यते तथाऽपि तु करियागतकरकान्तरापेसां न मुश्तीति काग “ङ्गिनो छिद्र" नम्‌ ° इत्यादौ मवेदप्यप्रामय्येषर्दिरः । नित्यत्वं इुनरन्धस्ार्य॑छद्नयोकषेतं वद्मतया पषठयोपनीयत्त इति तत्तवन्वपितायामपरिहार्योज्ामर््यपङ्नः । तस्पानित्यम्येति निय, सनिहनोपटकषयकतृोपणमेवायिकारातशेपणं वा नियततम्य कतुित्यस्पाथिकारप्य वा न्‌ प्रतिपादकं [भधिचिह्मस्तति न तदनिपाय्ुपपदरितव्यल्यितहेव्यकादिविषा- नोपपरक्तेः ॥ १८ ॥ ३१ “ २५० सतन्यवातिंकदावरभाप्यसमेते- [अ ० ११०दम०७] आस्या हि देरासमोगात्‌ ॥ १९ ॥ अथ कस्यात्र समार्यया नियमः । ये दाक्षिणात्या इति समाख्या- तास्त आह्वीनेघुकादीन्‌ करिप्यन्ति य उदीच्या इति, समारयातास्त उदपभयन्नादीन्‌› ये माच्या इति ते दटाफादीन्‌ । यथा राजा राज- सूने । नैतदेवम्‌ । देदखंयोगादास्या भवाति । द्षिणदेश्ानिरमतः मा्षु वोद वाऽवस्थित आदह्वीनिघुकादीन्‌ करीत्येष । उदीच्पाथ देशान्तर उदूयृषभयत्रादीन्‌) भ्ाच्या्र दीलाक्रादीन्‌ । अन्यदेशथ देवा- न्तरगते स नियोगतः परपदार्यान्‌ ऊरोति । तस्मान्न व्यवस्या । राना राजसूयेनेति ह नियता जातिः ॥ १९ ॥ न स्यादेशान्तरोनिति चेत्‌ ॥ २० ॥ इति चेत्‌ पदयपने यद्व दे्सयोगहदार्य भवेद्‌ + देशान्तसस्यस्य इदानीं तु यदाचारमत्यन्तमनुवर्ैने । तत््राच्यारिसिमार्याल्यमुषन्यम्त विशेषणम्‌ | वै हि देशाचारा प्राच्यदाक्षिणात्यादिममास्याप पुम कियन्ते समाख्यावर्मि तेषु च नोपटभ्यन्ते । तम्माप्पमाषयराविद्ि्टव्ि यनुमानास्युक्तप्माणपम एव उयाया- निति । तन समपि । जरया हि देशमयेगाद्यम्त्नुु मने । जआचाराणामत प्राष्ठो वि्िदरेशविशेषण ॥ देशच्य द्ििर्चिट स्मादिमूप चानवम्धितम्‌ | नव हद्दामनयाटनाचारोऽनुवतैने ॥ निर्मनेप्वपि इएटत्वाततद्रतेष्वप्यदुर्शनात्‌ । समास्यायाम्ना+न टेशादन्यज्निमित्तनम्ति तद्वििषटिभिविहिताश्चाऽऽनारा केवट. मेव तदशमनन्यमनु वषर्‌ 1 उमयथाऽपि तु -यमिचारात्न देदनिमिततक्षमास्य।पिशिष्ट- पियानङषना र्ते ॥ १९ ॥ जपरम्यनयेवोपषस्या श्परात्मवपसतप्पातति व्रतयततिष्टमान आह-न स्यार. शरान्तगस्वति वनु ' श । मनि दवेशनिमित्तव्वात्पपास्ता दूपिनिा चया । रतदमन्यतिरेन व वत्तुम-या मया एन. ॥ पनि नशनिमितवेन स्यद्‌ र-तेगनिवियम्‌ | [० पा०देज०७] मीमसादरैने | २५१ न भवेत । मयति च दैश्ान्तरस्यस्य, माशुर इत्यसंबद्स्यापि मधु रथा 1 रस्मानन देस योगादाख्या ॥ २० ॥ स्यायोगास्या हि माथुरवत्‌ ॥ २१ ॥ देशसंयोगनिपित्तायामप्याख्या्यां देशाननिर्गतस्य तदाष्या न बि रद्वा) यत एषा योगाख्या योगमाजापेकना, न भृतवर्मानभयिप्यतसं- येन्यापेक्ता 1 यतो द्दयते सथुरापमिपस्थितो माथुर इते, मधुरया वसन्‌ परधुराया निर्मतथ । यम्य त्वतोऽन्यतमः संचन्धो नास्तिनं मापुरः । तस्मान समाख्यया व्यवस्था ॥ २१॥ करमो वा भणतु. २२... ८०.५५.५५ अय कस्मान्न कमराद्घः दे; । यः कृप्णग्रत्तकापरायः; स जह्लि कादीनामू, .॥ यथा प्राचीनप्रवणे ववदषेन, यन" दृति ॥ २२] [> 11 1.1, तस्माक्किमपि जात्यादि धरुवमस्या निबन्धनम्‌ ॥| ~ ८२. ५“ 72 ८2 अस्तु बा निर्निमिततैव विशेषयति तयाऽपि तु | ~ खन्याचारनिमित्तानां क्षि निमि्न्तरेण नः ॥ तस्मादनिमिचया समाल्ययैवाधिकारव्िषतिद्धेने व्यभिचाशनिमित्तत्वमस्याः कद्छयितम्यपियुकेऽभिषीयते 11 २० ॥ सुवनहुभिदिश्तपास्या हि प्रकते \ निवाप्तमवनातत्वतदागमनहेतुमिः ॥ शपोऽस्यं निवापः तथ मवक्तत्र जातप्तर्तै आगत इत्येवमादिनिनित्तपरित्यामेने न कदविल्धाच्यादिप्तमाख्या वैते { न चैषा देशयोगं व्यमिचरति ( न चैनाभाचारोऽनव- ते सनिबातिनामपि केवाचिदनाधरणानिरनिरमतपुजयीयादीनां च देशन्तरेष्वप्या- चरणाहिति ने समल्यया नियतेविहिद्धिः । यु मधुरममिग्रलविते माथुर हति भाप्यकमिणोक्तं (ते्द्रच्छति पपि दूतयोरिति बा दतविपयै कत्पयिकयाप्रल्पितो् तवद्रोपेितव्यम्‌ । स्रिमननपि प्रधिते तद्धितस्मरणामावात्‌ ॥ २१ ॥ इदानीं कतृविेपणविरिष्टविध्यनुमानात्प्रिदतः कमो ज्ञ मूतपरादेशादिविव्यनुमान- समव मन्यमान्‌ अ्---(कर्मधर्ो बा प्रव्रणवद्‌ ? इति । भरागुद्कप्रवमो यद्सप्राचीनप्रवणोऽपि वा | देशो मवति कमं प््देशाठिम्तथा भवेत्‌ ॥ इति ॥ २२ ॥ । १ पान सुन (४-६-८4) रपर एर (४ रर) 1 दपा पुर (४ ण )1४ पार सु° (४-3-७४) ) ५ पा सुर ८--<५। ५१ २५२ सवरन्तवारविङ्शापरभाप्यस्समेते-- [अ° १पा०३अ०८] तुस्यं तु कर्तैषर्मेण ॥ २३॥ यथा करैर्यव्यवर्थित टिद्ध द्यामादि न पदरथ संवादपुपेति तद्र देशारिद्घ मव्यवस्थतम्‌ । कृष्णगृत्तिकामायेऽप्यन्ये न कुवंन्ति तयाऽन्य- िद्धंऽपि इुवैन्ति । तस्मान देतो व्यवस्था । भाचीनपचणं तु श्रुत्या नियतं वैश्वदेवस्य ॥ २३॥ [<] प्योमोसस्यशाचत्वाच्छब्देषु न व्यवस्था स्यात्‌ ॥ २४ ।पू० भगौवी गोणी गोपोतटिका इत्येवमादयः शब्दा उदाहरणम्‌ । गोशष्दौ यथा सास्नादिमति रमाणं, दिं तथा गाच्यादयोऽप्युत नेति संदेहः। किमरैकः दराव्दोऽतरिच्ठि्पारम्पर्योऽधीभिधायी, इतरेऽपधरं शाः) तुर्य ठु कर्मेण! तैचिट्नमनवश्ितम्‌ । दिक्ष्णमृ्तिकाप्रायप्रमृतिन्यमिचारत 1 प्राणेशो यो हि वेपाचित्सोऽन्येषा दक्षिणाप्य । तयेद्कप्रत्यगिलयेव नैकररूप्येण गम्यते ॥ सत्तकरा्यापि यचिहून नान्यत च तत्समम्‌ । होदाकादिविषिम्तस्मान्न तेनापि विष्ये ॥ पुरपपेस्षयाऽऽचारस्तसिन्रपि न दश्यते । अन्यषिन्नवि दृष्टश्च तम्मादेशोऽप्यकारणमिति ॥ २३ ॥ ( इति होटक्राषिकरणम्‌ ॥ ७ ॥ ) एकम्मात्पदासप्रयोमनानात्वदशनाठनेका्परतिमनि सति विक्लदोषभयावनेकाद्टश- क्तिकस्मनापरसद्वाच गौणमु्यविमागमाभ्रेतय व्यवम्यितशासधयोगबटेनाव्यवस्थिते सोक्िक्योगतराधाद्‌_यवहारादिशब्टानामर्भनिभैय प्रतिपाठित । एव पुनरेकासिनू गवा- दाव गोगात्यादयो बहव शब्दा प्रयुज्यन्ते ततन वृद्धव्यवहारावगतपरिराब्दप्तमवा, यिवाचकरसिभेदोपपत्ते शाखम्यपतैदाव्लप्रयोगाणा च टकिकशव्यैरविरोातपदपूर्व कत्वाच्च वाक्याप्मकशाच्चव्यापारतिद्धेन पदगतप्ताध्वस्ाघरतवपरतिषादने व्यापारे मवति इतरेतराश्रयत्व्रभङ्भात्‌ । तथा हि- सो प्रतिद्राच्दारभवश शाख प्रवतत । अनो न टिरेप्वरमात्साः वहताुत्वनिर्णय ॥ व्यु हि शरनिम्छरप्यानारविरोषदशनाहटाबटमानुपू्येगावघृतमिह तु न प्रिपर्यीतक्रमन्वात्‌ । 4 गस्य शन्द्स्व गयी, मोगी, गोता, गोपोच््त्यिवमादयोऽप्रा महामाप्ये पस्पशादनिके निर्दिश %-१--\ ६ [अ०१ा०्अच्ल] मीमांसादृने । ९५३ डत सर्थऽनादयः । सै इति चमः । इवः । प्रत्ययाद्‌ 1 प्रतीयते दि ` गाव्यादिभ्यः सालादिमानर्थः । तस्मादितो वर्षगरतेऽ्यस्यार्थस्य संघन्ध आसीदेव, ततः परेण, ततश्च परतरेणेत्यनादिता। कतौ चार्य सेव. म्धस्य नास्तीति व्यवसिथितमेव । तप्मात्सर्ये साधवः सरभो पितन्पमप्‌ 1 सवे दि साधयन्त्यथेमु । यथा दृस्तः करः पाणिरिति 1 अर्थाय देत उ्ायैन्ते नादृष्टाय न शचेपामु्ारणे शस्रमस्ति ।` तस्मान्न श्यवाति छत कधिदेक व साधुरितरेऽपसाधव इति ॥ २४ ॥ रोकदिवायिगम्तन्या शब्दानां सध्प्ताधुता । वाचकावाचकरतवेन प्ता च निधं ध्यवलिते। ॥ ध्वनिमृ्राण्यप्राभूनि वणौ वा केवद्यत्मनाम्‌ 1 सैातोऽथोनपेतो वा मातृक युपदेशवत्‌ ॥ तेन मेरीशाद्वादिशव्या गकार्ककयराद्यः भत्येकं तद्ग काऽन्भकेत्वादपश्चन्दा इति षोकम्यवहारादेवायं न स्नाथयन्तीत्यप्ायवो गम्यन्ते । याव्यादेयः पुनर्गवादिवदेव पताधयन्त्यर् तेम्योऽपि वा शीतं भ्रतिद्धतरत्वद्््रतीतिमुरादयन्तीति सत्यण्येक-' विपयानेकशन्दरतवे हस्तकरपाण्यादिदाव्दवद्धप्ताघनस्वत्ाुत्वेनवयारयन्ते 1 तेतश्चावाचवन्वेन यथत्तधुत्वमुच्यते | त्तस्य खोकविल्द्धत्यच्न मरहमत प्रतीयते ॥ अद्ृ्टविपया चेरस्यदितेषा प्ताध्वप्ाघरुता { वेद्वज्रनिर््ा न साऽष्यन्यप्रमायिका ॥ ्रत्यकषेण तावदुमयत्राप्यविेमेण वणौ; जुद्धाः प्रतीयन्ते । न तद्रते तत्समुदाय मते वा एपुत्वापधुतवे । न वाऽनतुमुत्नन्भादनुमीयेने । तनिराकरणाच तत्पू्पु- सपवचननिराकरेयाऽपि क्षिद्धा । वेदुवचनं पुनरक्तु्सतद्वतपणदोपान्वाख्यानपरं [वैषि प्रतिमेन नैव कंचित्ममाणत्वेने सेमवति । साधुत्वा्ाधरुत्वयोरलनुष्ठानात्मकत्वा. दिधिपरतिमेषविपयत्वम्‌ । भमिधामावनाङूरणमूतये िषेयत्वभतिपेष्यतवपतंमव इति चेन्न | परतिशन्दमनन्तविथिमिपेवाक्यानुमानकलयनालुपपततेः 1 ~ योहि प्रतिपद पाठ साधूना नाध्यवस्यति। * विधिवाकयानि तावन्ति पत कयं प्रतिपत्स्यते ॥ अपब्दाश्च शन्देम्यो मूयसत्ेन व्यवस्थिताः । न कटल्वादिवततेा परतिपेष्यत्वस्तंमवः ॥ जह्यादीनि हि कट्डधादीनि चर नियतनारिगुणादि्येण परित्ायमानपस्मिणत्वा. १ ० सू* १-१-५ इत्यय । उमन्यवारतकिशावरमाप्यततेते-- [अर {पा०६म०८] , तुल्ये तु कर्वृधर्मण ॥ २३॥ यथा करर्यज्यवास्थित छिङ्ग श्यामादि न पद्यः सवादपुपैति तद्र देशालिद्ध मय्यवस्यतम्‌ । ृप्णमृत्तिरामायेऽप्यन्ये न इवेन्ति तथाऽन्य लिङ्गेऽपि इु्वन्ति ! तस्मान देशतो व्यवस्था । भराचीनम्वणं तु श्रुत्या नियतं वैश्वदेवस्य ॥ २३॥ [८] भयोगोखच्यशास्ततवाच्छब्देषु न व्यवस्था स्पात्‌ ॥ २४ ॥प्‌* भरीगौवी गोणी मोपोदछिका इत्येवमादयः श्रब्दा उदाहरण । गोशब्द यथा सास्नादिमति ममाणं, कं तथा गान्यादयोऽप्युत नेति संदेदः। मिम्मैफः शब्दोऽविच्छिन्नपारम्पर्योऽथीमिधायी, इतरेऽपथरंशाः) स्तस्य त कतरेण पैचिद्नमनवस्ितम्‌ । दिकृष्णमृत्तिकाप्रायपरभृतिन्यभिचारत ॥ भ्रागधैशो यो हि केपाचित्सोऽ-येपा दक्षिणापय । तये दकप्त्यगिवयेव भैकरूप्येण गम्यते ॥ गततिकाथपि यदधिहून तान्यत्र च तत्समम्‌ । होटाकाटिविपिस्तस्मा्न तेनापि विशेष्यते ॥ पुर्पापेसयाऽऽचारस्तसिच्पि न दश्यते । अन्यस्िन्नपि दश्च तम्मादेशोऽप्यरारणमिति ॥ २३ ॥| (इति होलाराधिकरणम्‌ ॥ ७ ॥ ) एकस्मात्सदात्परयोगनानात्वदर्शनदनेकार्थप्रतिमाने सतिं विक्टदोपमयादनेकादएश- चिकट्पनाप्रसद्वाच गौणमू्यविभागमाश्रित्य व्यवस्थिताखप्रयोगबेनाच्यव्थते सकिकप्रयोगनाधादूःयवहारदिशब्दानामधेनिणय प्रतिकादित । एव पुनरेकसिन्‌ गवा- दार्ये मोगाव्यादयो बहव॒शाब्द्‌। प्रयुज्यते तम वृद्धस्यवहारावगतपािराब्दूभवा- पिवाचकशकिभेदोपपत्ते शाखम्यपतवैशव्दप्रसोगाणा च टौत्रिकशव्यरविरोधात्परपर्व कत्वाच्च वाक्याऽ्मकशान्लव्यापारतिदधिन पगतपताध्वतापुप्वप्रतिपादने व्यापारो मवति, इतरेतराश्नयतवग्रपङ्गात्‌ । तया हि- खोक्भपतिद्धशब्दा्ेवश शाल प्रवते । अनो न टीविरेव्वस्मास्ताध्व्ताघुष्वनिणैय ॥ वक्यर्थेषु हि शतिम्द्याचारविरोषदशनादटावर्मानुपूल्येणावधूतमिह तुम विपरीतकमत्वात्‌ । १ गौरि्यक्य शब्दस्य वी गोण), मोता, गोपोतसिकित्येवमादयोऽप््॑ा मदाभष्यै प्सश्पदनिके निर्दि १--१--१ । [अ ११०३अ०८] मीमोसादद्रने ! २५३ उत सर्येऽनादयः । स दृति बूमः 1 ङतः 1 भ्ययात्‌ } भवीयते ट ` गान्यादिभ्यः सास्नादिमानयैः । तस्मादितो वर्पश्तेऽप्यस्यार्थस्य सैषन्ध आसीरेव, तततः प्रेण, ततश्च प्रतरेणेस्यनादेता । कता चस्य संव न्धस्य नास्ते व्यवस्थितमेन 1 तस्मात्स सावः सरद वितभ्यम्‌ 1 सये हि साधयन््य्यम्‌ । यया दृस्तः करः पाणिरिति । अर्थीय शेत उचचायैन्ते नादाय न हेपायुदचारणे दाघ्मस्ि । तस्मान्न व्यवात. छेत कश्चिदेक ¶ब साघुरितरेऽसाधव्र इति ॥ २४॥ छो्देवाधिगन्तव्या शब्दानां पता्वप्राधुता । वाचकरवराच्रक्रत्वेन पषा च निय न्यवस्यिता | ध्वनिमात्राण्यप्ताघूनि वरणा वा केवठत्मनाम्‌ । पेधातोऽयोनपकतो वा सतुकादुष्देश्वत्‌ ॥ त तेन भेरीाक्घादिशब्दा गकारककारादयः प्रत्येकं तद्वगो बाऽनर्भकत्वाद्प्च्दा इति दोवस्यवह्‌।रादेवार्यं म प्ताधयन्दीत्यप्ताषिवो गम्यन्ते | गान्याद्यः पूनर्गवादिवदरैव माषयनतय्ध तेभ्योऽपि वा शीघ्रतरं प्रतिदधतरतवाद्धे्रतीतिमुसादयन्ती ति सत्यप्येक पिपयनिकशव्यत्वे दस्ततपाण्यादिरन्द्वद्पेताधनत्वातस्ाभुलेनावधार्यनते । ततश्यावाचकत्वेन यदय्तायु्वमुच्यते 1 तत्य टोकविल्द्रतवात्र आहतं प्रतीयते 1 अदृटविपरया केरप्यदेतेषां पराध्वस्ाधुता { वेद्वाक्यैरानिर्दिटा न प्ाऽस्यन्यप्रमागिन् {1 ्रत्यङञेण तराुमयत्राप्यविशेपेण वणः दछद्धाः प्रतीयन्ते ¡ न तद्भते तक्मुदाय. ` मते मा प्ाधरुत्वसाूत्वे । न वाऽननुमूतस्बन्धाद्नुमीयने { तजनिराकरणाच्च तत्पुव॑कपु- रुपवचननिरारियाऽपि सिद्धा । वेदवचने पुनभै्तुस्वरूपतद्रतगुणदोान्वारूयानपरे विचि अतिपेथानकेतं नैव कंविस्धमामघ्वेन संमवति । साधुत्वासाधुत्वयोरननुष्ठनात्पकत्वा- द्विधिध्रतिपेधधरिपयत्वम्‌ | अभिघामावनाकरणमूतयोरविषेयत्वप्रतिपेध्यतवपंमव इति चेन्न । प्रतिशन्दमनन्तकिधिपरप्तपेधवावयानुमानकल्यनातुपपततेः । ~ योहि प्रतिपद पाड प।भूरना नाभ्यवम्यति | विभिंषाक्यानि पदन्ति स कयं प्रतिपत्स्यते ॥ अपशच्दाश्च शब्देभ्यो भूयस्त्वेन व्यवसिताः 1 न कटल्नादिवततपां प्रतिपेध्यत्वपतमवः ॥ ्र्चादौनि हि कंढज्ञाटीनि च नियतनादिगुणादिल्ेण परित्तायमानपरििणुत्वा- ॥ १ जै सू* ९-१-५ दत्यत्र 1 २५४. सतन्तवातिंकय्यावरभाप्यस्समेते- [अ० १पा०३अ०८] द्वियिप्रतिपेषगोचरीय॑वम्ति न तु गवादवेगाव्यादनां जातिख्येण व्यक्तिरूपेण वा विधि मरतिपेषावुपपयेते । न तावत्ताघ्वसाधुत्वे नातिगुणाचारमकम्तामान्यरूपेण स्वैव्य्तय- नुगते विज्ञयेते यदारम्बनौ द्विव विधिप्रतिपधावनुमीयेयातं प्धुभिमोपेत नाप्तधु- भिरिति । ८ अविमचचा हि शव्दत्वनाति. शब्दापरव्दुयोः । म त्ववान्तरपतामान्येकेचिदधद्वफम्मिते ॥ तेन यचेक्ैका व्यक्तिरिीयेत प्रतिपेध्येत्त वा ततो यवित्पदं वत्रयान्यनुमिमान- सैटोक्यपूरणादप्यािकरानि म्यृतिमूरमूतानि वेदवाक्यान्यनुमिमीति | न च तावता कोटि. शातमागोऽम्यास्रातुं शक्यते । न ॒चानारपतम्य स्मृनिमूहत्वम्‌ { नित्यानुमेयश्चति- मूटगरतिपेधात्‌ | न च वाचकत्वावाचकतवनिनन्धनौ त्रिभिप्रतिपेषी समवतः | सर्वेणां वाचकत्वात्‌ । वाचैरमापितन्यं हि प्राठत्वान्न विधीयते । अवाचकनिपेवश्च न्रारवङख्पते ॥ ` ने युदक पिनद्धं न पिनेदिति च विथिप्रातिषेधौ समवतः | अवद्यं च व्यकर्ण- स्तिमूदमूतसाधुविभिश्चतिरसाधुपरतिमिधश्चतित्मये वा सेयोगष्टयक्तवात्‌ कद्पनीयम्‌ । तरिप्पि न पेषु साध्वतशास्नमात्रमेव सकर्यादाभरितम्‌ | यदि हापशव्डप्रतिपेषमूरं व्याकरणं तत्तेषां बहुव्वादस्यवशितल्सत्वाश्च न खर्ूपमवगन्तु दःक्यत इति पञ्च पृशनता मया ° इति स्छतिन्यायेनानुगतविपरीतमापणप्रतियेषोऽौ परिसिद्धः स्मरते । साधुविधिषकषे तु त एव स्मैव्याः 1 उभयपनने तु तदनुगमदविवेतरमि दधेः परतिपेषविषयः ज्ञानोपपतिः। स एष व्याकरणम्य पकत्रयेऽप्यकानुगमनिनन्धनत्वात्कधनित्सिषोऽवफ- सको | ननु प्रतिशब्दं वरिविपरतिपेवक्वदधछठि. । अनततवाकवपायापिमवादिाप्तमवदरशा, ना्यमेव शटाकाधिकरणेऽमिरितम्‌ । न तस्याऽऽदरतिवननना न्याय्या न ज्यक्तिव- चनेति । तम्मादममकन्मूटत्वदपम्मूतिः । अय प्राणश्च योऽप स्वान्न प्त हास्य गोचरः 1 सिद्धः शब्द्रयोगश्च सोफदिवापैटक्तण ॥ अपा्टणत्वेऽति राष्ेण वनो दयोकतवनात्ययोगकाकराश्नत्वं वाति । तदनुपपन्म्‌ । नियमविपयासंमकात्‌ ॥ सम्य ह्यनियता श्राहिम्तच्यस्रेण नियम्यते । नियध्रायोगम्तु न शव्द नियमाछदरम्‌ ॥ =-= ~ --- १ पष पनमा मस्या शद्ह्येय रपव ! श्यद्‌ श्ववविधो गोपा क पूय पसः ! वान गान दिनार 4२१ द्धो २० ~ [०१ ०६अन्८] मरीमासाद्श्ैे । २५५ यस्याप्यतयन्ताभ्ारिप्ततोऽनपे। न नियन्त । वव चात्यन्ताप्रातति्याव्यदेः पराता मम्‌ ॥ तेन पद्येऽपि नियमानुपपत्तिः । कौटशचशचात्र तियमः कटप्येत } परिः पतापुमिरेष माभि्रयमुत साधुमिौषितत्यमेवेति ! ॥ यदि प्तुभिरेवेति नापतापोरमङ्नतः । नियते माकितव्यं तेन्मीने दोषः परषम्यते ॥ यदि ठेकाौः प्ाघ्वप्ठापवो विकसेन प्ाप्ुयु्ततः प्पुनियपात्रकाशञः स्यात्‌ । तममे ठ पुनः-- अत्यन्तावाचक्वा नैवामाधुः प्रपज्यते 1 यतरषत्तिफठः परापोर्नियमोऽचायेवान्भेत्‌ ॥ मय्‌ प्रमादाहाक्तिछ्रतपरदननिवरत्तिनियम प्युजञीत । तदसत्‌ । न हि धाचखदातेनापि प्रमादाशक्तिकाश्तित्‌ । निवत्यनत प्रयोक्तारः भरयोगादिति द्यते ॥ दृिऽदाव्दानामर्थीभिधाने पयोग इति चेत्‌ । उच्यते-- अन्योऽप्क्षिनिकोचादेः भयोगोऽयेपु द्यते 1 तजिवुततिफरः कथ्िननियमो न च दस्यते ॥ न च निवमाना प्रतिपक्षनिवृत्तिः प्रयोजनम्‌ । परिसिस्यापरयोननतात्‌ ] न चाये प्रिसल्याविषयो युञ्यते । युगप्राप्त्यभावात्‌ । न वा दष्टाधतेवास्य प्रयोमस्योपप्यते । न हि दृ्टनिराकाद्क्चद्च्छमपि गम्यते | न हि तादशेप्वटकस्पनायामथापत्िः प्रमति । परार्थत्वाच फढशुतेरैवादत्वम्‌ । न वाप्तति फठे दरक्यमपू कहपथितुम्‌ | न चेदं नियमापू्वमाशरितं केति मन्ते | शब्दाम तृतदुनुद्धिकतुचारणगोचरे ॥ शब्दस्य प्ावद्यन्दपराभेदायेतवतन पूर्वेण क्षकारः | सत्यपि चाभिषानकम- सिन॑ प्राधान्ये दृ्थषु टोकन्यवह्रिषु विनाऽपयपूर्वेणाज्मवाद्पूवोपकारातुपयोगः | शोधः पनर्ियमविविप्वशोनन्तगेतत्वदेवप्तस्काय॑त्वम्‌। बुद्धये रच पणित्वा काल" न्तरावस्पाच्यपूवीधारत्ोषपत्तिः । वचा ठ भागे सर्वो गुणमूतो विधीयते 1 ने तम्य नियमापूतेकायंपवािरूपणम्‌ ॥ ने ध्रषानपटं चात्र विदयते स्वगैकामवत्‌ [अ० १५०६अ०९] मीमां सदर्धने। - , २५७ शाच्रपेप्रयोगेऽम्युदय इति वार्हककरेणोक्तम्‌ | माष्यक्रार्‌ आह्‌-अथवा पुरस्तु रानि धमं इति । न चेवमरियमेन पपेत्वावधारणं युक्तम्‌ । सुबद्धयोश्च धर्मत्व यैकस्यावधा्ेते । , सेतरत्तदर्त्वानन धर्ैतेन गम्यते ॥ तदिह यदि तावन््ानमेव र्मलेनावधासितिं ततो ठोकमरपतिद्धस्यैव प्रयोग\+ ज्ञामीतत॒ गिष्पादितत्वेन सत्यामप्युपकारनिवततौ वानिनादिवत्परयोनकत्वामावः । शाख्प्‌- यैकेमयोगपके ठ ज्ञानस्य तदङ्गत्येन निराकाद् तत्वात्‌ । भस्त्यां परयोजनान्तरकाह्नायां यद्यपि कानित्फठे युतिर्मवेस्ाऽपि द्धव्यसस्को ररम इत्यनेन म्ययिनार्यवादतय। ज्ञायते | न्‌ हि प्मानाध्वनोः प्रकलिन्फट्वति ज्ञाते पू्स्याति फख्वत्ता ज्ञायत्‌ इतति षर्ितमेतन्‌ | ५ योऽभ्वमेधेन यजते य उ चैनमेवं वेद ” इति । फ च-- आद्िमखाच्च धर्मत्वं तैव त्तातप्रयोगयोः । न हि व्याकरणपित् वर्तते वरद शतिः ॥ यन्नाम ज्ञानं नित्येन वेदेनैव क्रियते त तसपर्वकपरयोगविवानं फलाोपपद्यते । व्याकरणत्तानं तु कौपेयं यन्याधौनत्वान्मन््ायवाबुगतानित्यत्तयोगपरिद्यरन्यायेनानाः दिषिदविषय्वेन नाववा्यैते । न च व्याकरे नित्यं कमेचिद्वभम्यते | कर्तस्टतिद्रदिन्ना हि निलयपक्षनिरक्निया ॥ अषावि व्यवह्‌नित्यतान्यायेन वौतपेयम्याकरणपरम्पराऽनदिः कदप्येत ,तेथाऽपि छन्त तु शंब्दपूषैतवम्‌ इत्यस्य न्यायस्य स्थितत्वात्‌ | अनेवुतपङ्तमपि पद्यां वेदद्विम्बनत्वं न प्रतिश्ते | न च व्याकरणत्वार्या जातिः कोचिद्रचवाधिता | अनित्ये वक्य्ग्रति सा जातिः कवतिषएताम्‌ ॥ अय : रक्ष्यैणे ग्याकरण्‌ › इति सत्यपि लक्षणांशब्त्रिमसे रक्षयातेन नित्येन नित्यो विपिस्पपत्स्यत इति । तदनुपपत्तम्‌ 1 कुतः-- भस्यन्तापिन्रूषत्वाहथाणां खक्तणादिना ॥ नैकपाटम्ननं प्रििद्विभेरस्तील्यदाहतम्‌ ॥ नयु वेद्‌ एव व्याकरणनित्थत्वं ददयते । ययाऽज्द-तस्मदेषा व्याधता वागुद्यत शति । नैतदद्ति । १न* दू= (४-3--3)) २3 {० (*--*-८)३म० मार प्ठद्राहूनिके १ । ग कै" सन त्~-रन-ज)) - श्र [अन ६५०३७०८] मीांसादर्धने + २५९ विदिता गही वा दयते । न चाऽऽहिताभनिदलेऽप्यकःत्वदमिमतप्रपुशब्दैरेव व्यत्र- हरमाणो ख्दयते । क्पपूतस्छतिगन्पमी मासागृह्यकारिणः । शिष्ठ दृष्ठाः भरयु्धाना अपशब्दराननेकशः ॥ ‹ प्मानमितर्च्छ्येनेन ° इस्यादितकारन्तभयमान्तनुप्कभयोगेषु मदाफेन तत्न तत्र प्युक्तं, “ समानमितरं ऽयोविषटोमेन ” “ समानमित्तरं गवा पेकादिकेने"! इति सु्रकरेभाम्यमितम्‌ 1 ^ अहीने बहिष्यवमतैः सदपि स्हुवीरन्‌ ” इति क्मिप्रा- यक्रियाफएटवमितिऽपयुतिके स्तवने ^ यनन्ति याज्य ” दपिवत्परमैषदे मयो- क्ये व्याकर्णमनपक्ष्याऽऽत्मनेपदं प्रयुक्तम्‌ । तथाऽश्धदायनेन ५ श्रया्तित्वा प्राय धितं जुदयुः " इति ममाेऽपि स्यन्न श्रयुकः । आ्येना्िणी आज्य इत्यप्मात्िऽपि ध्रयु्ः { तया रिक्तायां नारदेन ५ प्तय चक्ष चिन्तयेत्‌ *' इति गान्यादिशन्दतुल्य एव परबुकः ॥ तमा भूनुनाऽपि ¢ ज्ञातारः सन्ति मेत्युक्त्वा » इत्र सन्ति म इत्यु; कतवेति वक्तनयेव्याकरणमनेश्यैव सुदित कृता 1 तथा ममाप्रायामरपि व्यस्य च सेदुदिपुः इति गोर्विक्ररावयवविपयताभुप्रयोमयोम्यः शब्दो ऽन्यत्रैव गवामयने अरुक्तः| तथा श्ावोस्त॑येति चेत्‌ इति यावा्यिन्योरिति वक्तभ्ये ठक्तणहीनभेव वहु प्रयुक्तम्‌ ता ृष्यदारेण पूपेन्यभिघ्राणमिति वक्तन्ये मू्ैन्यमिनिवराणवित्यविष्ये नियदिशः प्रयुक्तः । कातकरयेऽपि व्यायरण्य नित्क्ते दीनटसेणाः प्रयोगा वहवो यदद्राह्मणो व्रवणादिति | त्वत्र शादयाना इत्येतन्मन्वगतमण्ट्कविययत्रह्णशच्दनिवैचने रिय. मणि क्वनशीरवनिमित्तता दृरोयत्ता धरयो) विरिति कच्यदिशमकृरवैव रषा प्रयुक्तम्‌ । अन्तो नासत्यपश्व्दनामितिहापतपुराणयोः । तोक्ाम्यादिरूप्राणा हम्तिशिक्षादिकाणिणाम्‌ ।} , युगपदुमाम्या दन्ताभ्यां यः प्रहरः स॒ उपाम्य दृति पैः पाटका्ंरनपुत्ादि- भि्योकरणानपेलमेव भुक्तम्‌ | = ` वेदेष्वपि भयेगालते सृयापरोऽच्यतृत्मताः 1 सामान्यं छन्द वाऽपि येषां नासत्येव उक्षणम्‌ ॥ न हि ते सुचषप्रदादिव्यत्ययेन नापि ऋतिषयापिकारृटेन शुरं छन्दत! इत्यनेन तनिष्यनि | तणा मध्यं आपक््य तिष्ठति । सीचीनषारं वरुणः कर्यन्धामिति । २६० सतन्नवार्तिफदावरमाध्यस्मेते - |अ० ११० ३अ०८] न ह्यपामित्यम्य नित्यस्रीटिद्नबहूवचनपिथयन्यज्ञनान्तप्रातिपादिकेपरपष्ठयाऽन्वार्याना- दापम्यत्येतद्रष सक्षणानुगत द्दयते । नापि दारशबव्दस्य स्थनि छटमागतोऽन्यत्र वार्दाव्दं॑स्तमवति । वैनानारम्य एवाय विषयव्याप्त्यप्तमवात्‌ | शब्दानुगमरूपोऽ्थो यत्र व्याकरण कृतम्‌ | येऽपि व्याकरणस्यैव धरे पारे प्रतिष्ठिता. ॥ सुतरा तेऽपि गार्याशदुस्यनेव परयञ्ते । सूत्रवा्िकमप्येषु इश्यते चापदान्दुनम्‌ अथारूढा कय चाइवानििम्मरेयु चेतना । मूर ताषत्‌भननिकु भषति › इत्यत्र हि द्ावपशब्दौ ननिशब्डेन हि इ्पिदतपौ घातु- निर्देश इत्यनेन टक्षणेकमनवितो धातुरेव निरिदयते ] न च तप्य क्व प्रकृतेरपादानपतते- प्यते ] जायमानम्य पुनरस्य जनिशब्टो वाचकतया नैव टक्षणेनानुगत्त ¡ तेनायं ददि इवादवशाव्ठो जनिमायवाचित्यात्रर् प्रत्यत्ताधुरव वायते । तया । (तुनकौ्पां करि › इतति प्रतिपिद्धपष्ठसमासिप्रयोगाव्याकरणफट्पस्त्याम ¦ एव त्रपयोर्जक इति मराहिदिद्ध एव प्माम !{ नया वार्सिरेऽपि दम्मेहदग्रहणम्य जातिवाचकम्वात्सि- द्मिति ॥ तया “आन्यमाय तु काट्रव्यव्यवायात्‌, इति { अन छेशेन प्रमाप कल्प. पित्वा तन समास्ता गुणवचनमन्नाया बायिताया शगुणवचनमाहणादिम्य › इति टक्षणेनाख एव प्यन्ययुक्त । माप्येऽप्यदिरविकन्थयिनेति ददगरभे तुप पूर्व समासपूवपदम्थाया सुप ‹ सुपो धाुमातिपदिकयोः' इति भत्यतोषद्िटोऽपि द्टून छत । तयाऽन्यया इत्वा चोदितमन्यया कृत्वा परिहार इति । (अन्यंधेवं क्यम्‌" इत्य- न्वास्यातपतभुत्वोऽपि णमुट्‌ न प्रयुक्त । न चैषा निपात प्तुलक्षिद्धि" ! कत -- येषामनुगमो नाम्ति ते ति ुर्निपरततरै | अन्ययानुगताना ठु प्रयोग बाधते म्यति ॥ स्मृत्याचारविरोषे हि स्प्रतिरेव बटीयप्ती 1 भ्रत्यकषपरतिपेषाच ननिकनोदयप्तादुता ॥ र्यसम्मृतिविरोषे तु टलणरहितप्याि प्रयोगव शिष्टाचारमूताद्वयवानुगमस्छति- मनुमाय निपातनात्ापुत्वतनिद्धि 1 न च टलणराब्दाना स्वात्मनि त्रियाविरेषादात्मा- भैत्वामावादवा ट्तणातुगतिरनादरणीया 1 भ्रटेफान्तरपतिद्धेन एकपेनानुगम्यने । देधान्तरन्यित व्यो दश््यमूतोऽन्यशब्दुवत्‌ ॥ ११० दर (१-४-२०) + रपर सून (२--र)) द पार पूर म) । पान सुन (भ -ग-र८) 1 पपा मुन (> )1 ९ पा मून (६-४-र०)। [मन्षान्देजन्लो ~ मीर्मासदरने! २६१ तया च चतय कम्मान्न भवति वृद्धि" इति । कोऽयं शब्द इयात्रिषु उक्षणानुगमाद्रः पर्व्राऽभितः । यदि च ठत्षणरब्टेषु छक्तणे न प्रवर्तेत, ततः स व्याकरणमपश्च- व्यैरेव निनदं म्यात्‌ । अ्षृ्ैशसदशशनात्॒ प्रमाणत्वहानिः । अथोच्येत यत्प्रयोग- चिपय एव प्तापुमापणनियमो न पूत्रकारव्याए्यामाप्रि्ियाछिति । तदरपत्‌ स्य लौके फामधुगिति फट्वत्तोषन्यामात्‌ । सरस्वतीविधावाहितात्ि्दारयवत्वत्‌ । तरपा प्याहिताशिरेव यत्ेप्वपिक्षियत इति तेदरोचरेऽपदशव्दपरयेगे भिष्मरयोननतेवाऽ5- हितामिपरदणे मवेत्‌ । योऽपि च ज्योतिोमप्करणे बानष्ठनेषिनं ५ तर्पाह्वाह्मणो म स्छेच्छेदु ” इति प्रतिपेषः कमगदत्येन ज्ञायते पतोऽपि गुरतप्रदायक्रमागतमन््रम" सोगविनाशविपय एव भ्टच्छमापाश्रतिपेषार्ो वेति पूदेवदेव मेतन्यः | यदपि च केषा शब्दनम्‌, इति मशवानन्तरं टो्िकानां वैदिकानां च” इति विवेककयन तदपि बहूना ताव त्प्तजलपरत्यमिक्नानादोकवेद्योरेदे एति स्तोक्प्रविमागपिक्षं॑वेदमत्यन्तमेदराधयप्तद. शामभिघीयमानं समेते न घ॒ एौक्िकिमव्ये गौरथ: रुपो हस्तीत्येवमादयः सँ ३द्‌. साधारणा वेदादेव वोध्य खोक्ेन परयुक्ता उदार न्याय्याः | य एव हिं मापायामि- स्येव स्मथनतेः न च छनिद्पि वेदे षटपृ्वौ इत्यवे त्मावधितुं शस्थनो त एवोदाह- ष्याः । वरदिकरेयहणेप्वपि च ोकमापिद्धा एव शमादय उदातः | न च वाक्यो. दाह्रणेन खौविकम्यो मियन्ते । वाक्याना व्याकरणेनानन्वाए्यानात्‌ । अतदछान्द्ता- येवे कानि भित्‌ ५ गृभ्णापि ” ५ दत्वायाय » इत्येवमाडीनयुदाहू योग्यानि म्‌ ८ कनौ देवीः *” इत्येवमादीनि । छनसोदाहरणं च कुतः शतिदधे' शकतं इत्यनेन प्त्यपतेनैव व्याहन्येत । यदि च रौक्रिकानामन्वाख्याने क्रियेत, ततः परतरा मु्यादिय एवान्वाए्येयामेपा व्यवन्धिते टैकिकत्व॑देदेपवप्रमोगात्‌ ) पुगरध्ये. तभेद त्यत प्रयत्य इति इक्य वक्तुम्‌ ! तथा च मनुनाप्युक्तम्‌ । येदशद्धेम्य एवाऽधयी प्रयत सम्या विनिर्भम इति । दृदयन्ते चाद्यत्वेऽपि प्रीतया दकरनेऽप्येषे विवक्षिते तद्धापास्मानापेोन्सकद्मन्त्ानप्युदाहरन्त" सिमन्न॒ पनः पादा नपदानि वा | न ना$ऽधरितप्रतिपदषाठाना ैदिकाना छक्षणेन कर्थम्‌ । न चैष! गुस्मु- सात्साथौयो दक्षणमन्ति श््टानुविित्वाच्छन्दम इति म्बयमेव ठकणस्याऽधप्रानाधीन. त्वेन मन्दपरयोननव्वमुक्तम्‌ 1 ययैव लोकविद्धश्वातडप्यदिरठ्षणे दृषा । तथैव बेदतिद्धाना शब्दाना रक्षणं वृया ॥ शता्यपि यदत्रोक्तमन्वारयानप्रयोजनम्‌ ] न तदृप्यन्यत- हिद्धरल्पिदेस्ततोऽपि वा ॥ (नन (ब-प--र जात) २ मर मार पत्म । २ तिदे शष्दार्थवन्ये, व 9 यथा सदिक्ेदिकेु इति मदवर्तिके 1 २६२ सतम्त्रवार्तिकश्ावरभाप्यसमेते-- [अ० {पा०६अ०८<} शिप्याचर्यप्तव घो हि महान्वेरर्तहेतु-याकरणानधीन्यापि वेदकमस्याभ्ययनेनैव रकष्यमाणल्वात्‌ । तद्विनारेऽपि च विंशितरदोपपरपद्वात्‌ । उक्त च-- निराकादूली सवेह येन तन्नाम लक्षणम्‌ 1 शताशमानसिद्धौ ठु तेन मन्द प्रयोजनम्‌ ॥ समान्नायपरपतिद्धेऽपि सामवे>ेऽम्ति ठनणम्‌ । तदुक्त छृत्वसिद्धित्वाप्कपीन्यार्ेन चार्थवत्‌ ॥ आओच्छिक्ये हि सवीणि सामपर्वाणि यथाक्रम टक्तणेनानुगतानि ततश्च स्मस्तप्ताम रुपतिद्धर्िरावष् मवति । बाह्मणविषिवदोन च, -ऋगतरसचारणाया प्रस्तावादिष शवधव्रिमगेन छक्षणोपयोग । षदानुगममाननिवृततनयापरेण तु व्याकरणेन विशिष्टपद्‌ स्यनार्मक्वाकयमधातरूपाणामप्तमवत्कतै-यपटवाक्याना मन्दमिव रक्षितव्य इदयते | सक्षय प्माश्नायात्पदवाक्यक मान्‌ वहून्‌ । [ष न स रक्षयत्तरामस्प परङृतिप्रत्ययक्रमम्‌ ॥ यदि व्यक्रणादरक्षा म^वीरनवेल्वादिन । पैयाकरणगेहेषु छिन्दुस्ते वेद्रशयान्‌ ॥ कल्ावदम्बिन नित्य को नाम करक वहन्‌ तमनादृत्य शौचार्यमन्यत कुरति ॥ ठोके यस्य यदुयैष्वमात्ता वा यन ये मता । तेन तेभ्यश्च तद्वस्तु यथावदवमम्यते ॥ आयुरेद्‌ चिक्रित्पाघ्र प्रायेण विनियुज्यते । व्यापितत्तौपधत्तान वैयेम्यश्ेपरम्यते ॥ न तु वेाध्यापिना कदाविदप्यभियुक्ततरपरहाध्यापिन्यतिरेकेण वदवर्णपदवाक्या क्षानमरेविपर्यय याधृत्तौ च्याफरण वैयाङ्रणा वोपयुज्यते । १ सहाध्यापिभिरेवातो वेद्‌ का्तन्येन रक्यते । स्वराक्षएविनेऽपि द्ेपादनधेने श्ष्यते ॥ तम्मत््रीतरपान्वाधैर्टिरै कारागिकानिभि । न विनाशयितु वेले म्यते तेन रदे ॥ तम्मदधिद्रकषां तावन्नध्येय व्याकरणम्‌ । णते पु सक्रमापाभिरया च्याररणाद्ते | मिर्यति व्यवहारेण काल्यादिप्वप्यमदायम्‌ ॥ [अ०{पा०२अ०८] मीासादर्भने] २६ य चु सत्यवहारवावयेप्वनुपयुज्यमानममि कव्यनाध्कक्षणपराङृतव्थाकरणदविषदी- रा्तकादिटसषणन्यायेन ंस्छतकाव्योपयोगा्थं व्थाकरणमाथीयेत, तथाऽपि काव्यप्रयोग- नियमोत्परयश्चाछवाययेष्टमापामिः प्रबन्पकरणपतमवच्छ््येषु त व्य्घ्या स्यादि सयु्यते | कल्यशोमास्वपि लेतनैवातीपेषयुज्यते । पैयाक्णोपादवि -कज्डव्दानमयु्ति ॥ म च टक्लणमस्तीति प्रयोक्तव्यमड फकम्‌ । खोक्राद्भयेगे वु र्षणं स्थादनर्थकम्‌ ॥ तेन दोकरेऽपि म क्दाधिदरयाकए्गेन शब्द्रक्षा 1 उषहार्थमपि शब्दानां न व्याकरणमरयवत्‌ | उदस्याप्यन्यतः सिदधेखद्यनुद्यविमागवत्‌ ॥ तया च~ मुर्मच्छायेत्ालाभेपपवेतातादिमिः । अदुः भक्त मना मताः कार्योतिदेशतः # विकारेऽय निषिद्धोहाः कारयोप्नेषु पञ्चा । अर्यान्तरऽप्पर्वायदरेणोदे मनन्ति नः ॥ एतावत्यन्यतो यस्य विन्य व्यङ्रणानतिः । जयेत स॒ कर्थं तत्र पदं यम्यं न रष्ट्यते ॥ वेद्‌ एव हि पेपामादशः पवेदा स्थितः । शञ्दानां तव उद्धृत्य प्रयोगः सेमविप्यति ॥ अय वा योऽपि गाम्यादिरना् प्रुष्यते । सोऽप्वमदवारः ्रष्यौगः केन वायते ॥ देषतापदानि तावत्‌ } (पिधिद्ा्दस्य मन्दत्वे मावः पपाद्‌?हतयेतेन न्यायेन सरवा- नेष साव्वपताधुतवकतमतान्पयांयान्परत्यउ्प विविगतप्रयोगानुप्रणेमेव तदाक्यशेषवाक्या- न्तराधिगतारथामिषानस्सेण प्रयुज्यन्ते ते ह्येव कमीमिधाना्यमेव प्रयोगोधपत्ति- शाचत्वम्‌ | याति यु द्र्यतद्ुणादिषदानि सैनिदितधिपयप्यापितप्तमक्तल्पाणि परयो मवननमोचरमागच्छन्ति तेप्वपनिदितापदनिवततिन्यूनप्ाका्ग भन्लवाक्यनिरकरष्ठी. करणाय स्सतेऽप्य प्रयल्यमनेषु भवोगोतपत्यशाङत्वान्न ग्यवत्या स्वारिुच्यते । रक्ती हि मन्ताणा मयोगोत्पत्तिः शराच्धवत विकृती, पुनसू्थदशाद्धवन्तो न त्याकरणा- ुगतिप्तरेवाबति्ठते { व्याकरगस्वाप्यपतमाव्यपानमूल्शाखस्य कृतक्राविधायवेषबुपप्छ्या. ् "८ १०२२३} २६४ सतन्तरवाविंकदावरमाप्यसमैते-- [अ० ११ा०६अ०८] नाद्याापमूतर्रत्यार्यानानवस्यितपमाणत्वम्य ययास्चिविकर्ितप्रतिप्रत्ययपसिमाणा- दिवोध्रस्तम्य निधितस्मर्यमाणपाभिन्यादरिमतमपिन्तम्य नेवानदियत्तगतशब्दप्रयोगानि. यपमोतप्तिशाख्त्मवक्सते । तेनोदे कमकमद्धिवत्रयार्यत्तानकं शः । ोक्वेदरमयोगाच पिदधे व्याकरणेन किम्‌ ॥ अवि च व्याकरणेनोट्कररणमदाक्यमेवेति मन्वानटीकाकरोर्रषयु्तम्‌-- अद्भानि स्तातिनामान्युपमः चेन्धियागि च | एतानि नोह गच्छन्ति अनि! विषमं हि ततन्‌ ॥ आगमो यम्तु निर्दिष्टः प्रयोननविवत्तया । कर्म॑णा नोच्यते त्न फ वेदाघ्ययन क्म्‌ 1 सर्प्य हि हयनु्टातत्यस्याऽऽगमेो मूटतेनाऽऽ्यायते न प्रयोजनत्वेन । अथतेनेव युक्तं स्यादागमोर प्रयोननम्‌ । „~ तदृप्यप्तद्नान्नानननिप्कारणतयाऽपि च ॥ निप्कारणपदद्भवेदाव्ययनेोषन्यमिन हि सुतरा स्याररणम्य निप्पयोननत्वमुच्छम्‌ 1 आगमो वेद्वाक्याच नान्यः कथन विने | कर्यं चाऽऽदििमता मिव्यदरेदेनानादिना विषः ॥ तम्मात्‌ भ्स्वाघ्यायोऽव्येतन्यः इत्येनत्केवच्वेदान्ययनविघानं दाततपयाटिषु ट्मुपमन्नं ख निल्यार्पाटम्बनत्वात्‌ । व्याकरणायद्वाध्ययनविघानं पुन कम्याचिच्छानवायां श्रये । न वा$ऽदविमदपेतरिषयं सदनादित्वाषीनं वेदत्वं प्रमाणत्वं वा टमने । न च वेदाद्वमावोऽपि कथिद्रयाकरणं प्रति । ताद्य्यौवय्वामावानुद्धादिवचनेष्विव ॥ शगिटिद्वा्रिमिम्तावतताद्यं नाम्थ गम्ये । अषत्रिमम्य वा कथिल्छरप्रिमोऽवयवः कथम्‌ ॥ तस्माद्वयवविषयमेतैनदरेवं वर्भयित-यम्‌ । पटपर वेद्‌ इत्युक्त श्रतिटिद्रायमेक्षया । तैः पामे प्व्रिमक्त. मन्म टि करमत्िबोयन. ॥ ननु भाषद्ानेतषतवे वेदृम्वस्यान्नगशुगपायपेसया वििपणमनपेकं व्र्म्यत 1 करेया हि-- संमक्म्यमिवारान्यां म्यादिततेपणमंमव. 1 म शत्या यमिनागत्‌ परद्र, रि. तोष्यते ॥ | दम्ब सन्म भारमणमिन्यष्द स्तन्यं मदण्न्त्सेनव्चन्नाः [अ० {प०६अ०८] मीमासादने । २६५ उच्यते-- । यत्तानि प्रमिम्तानि हेवर्पफः प्रथ्‌ । सात्वाऽ्धीति स एवास्य विपेरयै करोति नः ॥ अपिगन्तन्य इत्येतद््येय इति चोच्यते । तेन श्ुस्यादिमान्वेदो वेदितव्यो विधेरतः 1 ध्यायतेरेव बा पं ष्येय इत्येतदाभितम्‌ 1 श्रुलयार्पितप्तनौयैः प्र ्वातन्यः प्द्‌/ द्वनैः ॥ ततश्च भीमास्य वेदायोतुविन्तनपिधिरेवायमिति ज्ञायते न व्याकरणाध्यय नविधि. | वेदे व्याकरणादीनि पन्त्येवाम्यन्तराि नः । भद्र तदभिप्राया पडद्धाध्ययनप्तिः ॥ (््टनो दुरम” इत्येवमादीनि हि वैदिकयेवादान्त्तान्येव हि निरुक्तम्या- कर्मादीनि तैः सह विधायको वेदो ऽध्येतव्य इ पत्ययो मवेत्‌ । =“ प्रातिशाल्यानि का यथने स्वाध्यायवद्धीयते । गृह्यमाणतद्रथत्वादनत्वं तेषु वा सितम्‌ ({ यानि हि वेदध्यापारपराण्येव तेषु विद्गेन शवेयमद्त्वमध्यवपतुम्‌ | ननु कति > पथस्ष्टेद्वाक्योदाह्रणच्छस्नभात्रेु, प।णिनिप्मूतिभणीतिषु प्रतिशष्यानीव ्रयोग- शाच्राणीति चेत्‌ । न । तेपा पदश्ठद्सेष्ेव व्यापारात्‌ । पागिनीयाटिपु हि वेद्वह्प, पूर्तानि पदान्येव त्ठ्य सिररुत्योतठग्यनते । प्रातिराल्यैः पूदपेहिताध्ययनानुग. वष्ठरसरधिप्यतिविवृतिपुवा्न रराद्ायतुषरणद्धिद्चत्वमावेप्तम्‌ । पवोकेनानुतेषानमागमम्य च नाहि ते! आगमोऽध्ययनप्रायः प्राक्च वार्गलुशापतनम्‌ ॥ चाक्षणेन निष्कारणो धर्मः पदङ्गे वेदऽभयेयं इति पिहिते ताने षैः शाख. ू््योगेऽमबुदय इति च व्याहताभिधानम्‌ । यदपि च शाव्टापशाव्दुत्तानखधवं प्रय जनलेनो पिटं तननिराहृतपरयोजनान्तरस्य ायवमनमेवाव्िप्यत इति सत्यमेवोक्तम्‌ । यदि वा गै्वभ्यैव दयुष्वमुप्चते 1 विपर्येयापदेशेन शरे कात्तरशव्ययत्‌ ॥ छोकमिद्धानामिव पाब्दानामत्यन्तविपमवाहुगणोणादिपूत्रादिभिरलकतिकरत्तापरि- भापातिवद्धभकिरैरन्वल्थितष्यापनलिपतिद्धान्ततिचरि, डेरोनन्पं म्वा चपावस्विहा. १ म भा प्ादुनिके । देष २६६ सवन्यरवाति्यावरभाप्यसयेते-- [अ०पा०६अ५. ८] मुवादमात्रमेव तियने, तमापि चोटाहरणन्यतिरिकेयु कम्यविदरैव टक्तणयेोजनप्ताम्य दयते ! तेनात्यन्तयुर सत्नयमुपायम्तुत्य्थमेव दुरितयुप्चरित, । यदुषि वेन विदुक्म्‌-- त्तरावबोध शब्दाना नाभि न्याक्ररणादते ॥ इति 1 तदरूपरमगन्वमप्ेयपि वक्तव्यमाप्तीन्‌ । यो हि परव्य्षगम्येये शाखात्तत्वावघारणम्‌ । ४ शाखरलोकम्वमावत्त ईदश वततुमहि ॥ अन्‌ एव छोकम्योत्तरा् वक्तन्यम्‌ तक्कवरोष दाब्ाना नाम्ति भरोतरेन्दियादते ॥ इति । न ह्यत कश्चिद्धिधनिपयने वविरेप्ेवमद्शत्वात्‌ । जमद्रेदश्च वेदार्थ यदप्युच भ्रयोननम्‌ । तःप्यमयतो नाम्मातयदवाक्यार्यनिणेय ॥ यत प्धमदेहाम्नावद्धहपर वृद्धव्यवहारदेव निवर्तन्ते ¡ रेषाश्च निगमनिल्ख्क स्पमूननकीमियुक्तेम्य मदषाम्द्रनिपाडनपरत्वान्‌ । व्याकरणेन पनरतम्यीकत्या्य पदम्वख्पमतेऽन्वाग्यायमाने दृसदपेत्मेवा्य्॑तानम्‌ । तया हि-- घातुम्य कस्ते नान्नि त्रियायेगोऽनुगम्यने । म चाभिघान्वेन्यया त््तीनिर्मनागपि ॥ भिरदोः इत्येनदवयु पच्यनुमारी हि गन्तृमात्रमेव गोदाव्दृवाच्यमलव्यवम्येत्‌ । जाति शन्दश्चाय वृद्धय्यहारेऽवम्यिनो यय प्रसिद्धम्नतान्व स्यातत्य । तपा च-- कुशदोदारदाच्टदि्यीवत्यनुममभ्थिन्‌ । न तावन्येव इन्दरर्यप्रायिद्ध यवतिष्टे ॥ अकर्ण नकर्णोद। मभामानुगमे सति । जपेनावयवार्पो्या दयते वृत्तशब्दवत्‌ ॥ छव रानन्यशव्लादेरयत"वायनाद्रर व्यादियाजिरीनोऽपि म्नो खेक्प्रमिद्धिन ॥ तथा वेरक्ि्देऽय ट शठगदुशामनम्‌ त्तथा यदि गृ्धेत वगाद्रत प्रिर यने ॥ पद्‌" वामरेवोददपदद य" इनि काटिवामदषटटमामामिवानप्रनिपिषाकरणम्य र भ (५ भ्४८१न्दादय्‌ { ४-र-<) रेषा म्‌ (४-२-९) [° ह्वा०द्मज्द] मीमांसतादशने । ६७ मवति वेदे ठु ५ ततो वसु पार्थ समभवत्‌ तस्माद्वामदैष्यम्‌ "' ^ यदकाखयत्त- त्काेयस्य काठेयप्वम्‌ इत्वायर््युत्प्तिदसैन व्याङ्रणानुप्राहणीं प्रतिपत्ति मापते | तपा कल्पसूत्रे दृप्णद्च॑वास्तः कृष्णवलक्षे अमिन इत्येवमादिषु कृष्णदुशादिविवरणाश्रयगाह्वयाकरणशतिनाप्यनवगता अर्था वेदार्थविलसर्परापरा्ा वेद्‌. माक्यपोवीपयोवगतयूषादिशब्दापीश्च व्यासपायमते । यथा अवमान ज्पाकरणान पेक्ाणामेव नि सशया्परतिपतिम्तया स्धूरस्यािशब्दरय्मि व्यायातृपरूपरैव तिरणयक्षमेति न व्याकरणमपेक्ितव्यम्‌ ! कं च-- वाक्यार्येषु च सदेहा नायन्ते ये सहश्च 1 मैप व्याकरणात्कश्िसपू्वपनोऽपि गम्यते ॥ यदि पेदा्पाष्हप्रयोजन व्याकरणं मवेत्तते क्िमर्गवादा न्वन्या कनि प्रतिपादयन्यप विधिशेषमूता । तथा किमूर्गवरोषनमै दुम्बर्वस्य फटमुत प्रशमा. मुप्ा्तपिति 1 ता देवुवििेतवरथगादमनयप्रयोगदणदा्त्वादिपु ग्रहैकतवविवलषादिषु च पेहानपनयेत्‌ । अयिवमादिषु मामासातिद्धतवाहयाकरणेऽदुषन्याप्प्तत" रेष्पसूत् कारचनशिद्धकतिपयम्यू्पप्या्यनि्यप्योनयत मतरा नाऽऽसरयणीया । अपि च~ उ्चभोत्येऽपि सठेहे न्वा्यानायेव वर्णय ! वेदशब्येषवपि ग्यास्या तैव दण्ड्यते ‹ व्ाल्यानेवो विदेषप्रतिफततिः › इत्यतयैव परिनिपया न हि स्देहाद्‌- छक्षणवितिवनन हि प्ेहाद्वेद इत्यपि शाक्य पुम्‌ । म नागृहीतशव्दायृ कैशचिदल्याकरणाश्नयात्‌ । वया्यात्‌ नयत वेदो यतर म्यासेन निश्चय ]॥ यथावयो वेदस्तथा व्यार्याऽपि पर्ददा 1 , अत॒ भयष्रप्यादिभ्या्यः स्याकरणाच्ते ॥ न चे टोक़ ्युक्ताना पदाना द्यते श्वर । म्यवहारादवहिभूतासरान्नातो ऽय॑नि्चय ॥ वृद्धन्यवहायधीने शन्दा्ीवधारण तत्र च समाप्तन्तोदत्त्वपूर्वपदरकतिष्वरत्वा शि्पोगविमागामावात्त तत्ता ऽ्पविरोपव्यवस्या । ४ यन त्वाति स्वरततान वेदवाकयेध्विश्तम्‌ । तेत्र जैव पदा्यनामवघार्णप्तमतर 1 १ भ° मा० { पतवाहदष्निके रण्टूत ) २६८ सतन्यवातिकशावरभाप्यस्मेत- [अ०११०३अ०८] > ९ तश्ापि निर्णयो य म्याद््परकरणाषमि | त तैरेव सिद्धत्वान्न स्वरस्यामिधा गता ॥ तेनाद्ाथं एवाय स्वरपाठोऽवगम्यते । समद्‌! ब्रह्मयन््द्रनययज्ञनपेषु च ॥ उ्याकरणानुगमोऽपि चस्य यदि नाम्‌ क्यनित्तदुपयोगाथ॑ एव मेनु श्टौकि- कप्रयोगापै | अल्यन्तापरयुक्तत्वात्‌ ॥ ने च व्याकरणोक्तेन स्वरेणारथस्य निणंय । शब्दालुशाएन हतदृ नार्धनुसाप्तनम्‌ ॥ तम्मादृप्तदेहापिमपि नाभ्येय व्याकरणम्‌ न देतर्निश्चया्नमूतप्वरविशषपरयोगो स्पसतिशाखम्‌ । यान्यपि च “इमानि मृय शब्टाुशामनप्य प्रयोजनानि * इत्यवमुषन्य स्तानि तेपामपि कानिनित्प्मयोजनः्ययेग्धान्येव न स्मवन्ति, कानिचित्ययोननामा- सानि, वानिचिदध्रमाणक्रानि । अपि च-- अर्ैवत्त न चेजात मृरुधर्य् प्रयोजन । तम्यानुपद्धकेप्वाशा वुशकाशावटम्निनी ॥ तत्र यम्तावततेऽसुरा उत्यादपुरपुराकस्पार्थवादप्रकमेऽपशब्दप्रतिे प्रयोजनसेनो पन्पम्त प्त यथावस्थितम्तयोक्त प्राक्‌ । दुट॒ शव्द इत्यत्रापि बहुज्नप्मिद्धिल्षाका रषषठितमन््रपरोद्धरेण शव्दषद्‌ प्रहिपत्ता म्वपज्ानुरामो दित ! दु्मनत्परयेमे व्विप्यत एव यजमानम्य प्रत्यवाय । ‹ यद्धोता जहाति वाग्धि तयजमान नष्टा्ि"” इत्येवमादिमि पर्षतिवसूप्योज्यमन्त्रविनाशेषु यनमानगामिनेपद्ेनात्‌ । तया च ८ इनदर ्दुरर्थस्व › इति मन्यप्रयोगक्िनाशनेष एवोदाहत । यत्तु निरे * यदुधीप॑मयि- कात निगदेनैद श्यतेः इत्युत, तदम्मामि प्रथमसूत्र ए्वार्थशब्द स्याचक्षामै चान सछ्त्यतितमकारणत्येनोपवरतम्‌ । 'अनतिगरेपन्तो वेदमर्थवन्त सन्तमनर्थकमव- फल्पयेम, दृठ हि तस्यापेः कमोवयोधनम्‌' इति । ततश्चा्याष्यातेन वेदरेनायेभरका श्रनावरणात्‌ । न तजञ्ञ्वरति कि नित्‌? इति । सत्यमेतत्‌ । न ठु व्याकरणस्य तपोएयोग । कर्मप्रयोगोत्पत्ति प्रत्यशाख वात्‌ । दरान्शाखमेतदिति वेतेष्वपयपर्भो सेन निर्ूटतवेन न श्यस्य स्यात्‌ तम्मातकयसूतनिरतमीमा ानमेवाधीतमन्तव्राह्णा- भैवित्तानोषयोगस्म्वादेततयोनन युत्त, न ठु न्याङ्रणम्य । यस्तु मपुदूक्त इत्ये 4 अनपाविद्‌ गुप न तेज्जन्ति कर्दिचिदितिरेय 1 > यष वरयुद्रे एलो विय श्दान्ययादन्यवदारकयते । सोऽन तमप्राति भरे प्रप्र म्यो शुष्यति वापशय्दे ३म भा॥ [सन {पा०६अ०द] मौरमासादर्यने । ११६९ तदपि नवत्राहमणशव्दस्य सम्थवपरयोगप्रयोजनगेव विजायते ] यपामाप्नातादन्पपाकर णाच ^दुष्याति चापव्द; इति । मवाध्यायाघ्ययनाध्यापनयननयाननगतवेदान्दुधिना- ऽपि “यष्टकतो यत्न आतिमियात्‌' शरि । एतद्ववनादबमतदोपानुवादोऽवीत्यवमुमयते । शराग्योगविदिवि च बहुटोकल्यवहारदशेन्िदितपद्पदाधैपतनन्यः पुपरान्‌, नाण यव्ये चोदिदयमानोपदीयमानमुण्रपानादिनिर्सण।वप्तवचन्यकतिविषो मनभष शराकाततयोद्रितोदितस्वायेपरायपकोशनास्वनरहतवविरिव च॒ वाग्ोगविदितयुय्यति म वैपाकरणः दैयाकरणसवैवविनपयेगेत्यराचतवात्‌। यदप्यिद्ंस इदि र्पमिभद् मागरन्तयश्रष्टुनानमित्तनिन्दावचने, तसप्टकस्य तरिमत्रष्य खोकपरतिद्धत्वन्मन्वाधुपदि- एनामान्स्यप्रयीगतिद्धौ व्धायां तत्मयोगो्यत्यशाक्लत्वम्‌ ) न च तावता मन्वादिमिरनेन नोदा्तन "वेन प्तिप्ययादिविमागदवारेण श्दापशव्दविवेकततानं तदुपयोगः वाऽ श्रीयत । यच ‹ भयाजाः सतरिमक्िकाः कर्त्याः › इति तद्ातिकोष्देशतिद्रलादू रहमि च पदहविभक्तयः ५ अयिवृ्रामि जद्यनव्‌ ” ^ अप्रं बो वृब्रहन्तमपर्‌ ५ 4 अपिनाऽपनिः समिध्यते इत्येवभादिविमकतविमाक्तपमयोगद्ेनादन्तरेणाि व्याकरणं वैमकतिकमाघालोचमेनापि वा प्रविमक्तिकपरयारप्रयोगतिदधैररान्नं व्याकरणम्‌ । ८ यो या दां पदशः स्वर्शो षाचं विदधाति स आसीनो प्रयति ” इति प्म्य- मेदाष्याय्येवमापरधीयते । तथः “चत्वारि वाक्परिमिता पदानि ' इति यानि वाव- दे|कारमरान्याहत्यादिचुशयतरहुरयपरयोननानुपरणेन नैरकरप्यहरणतामयाननिर्ुया- दितिवसपपश्चितानि, न तत्र व्याकरणस्य कशिदधिकारः । यतु नामारुयातोप्गीनि. पातचतु्टयामुगतं यैयाकरणमतमाभ्नितं तदपि चतुष्टयस्य रोकसिद्धतदिव नातीव व्या- करणापेकषम्‌ । एतद्विषये च वण्येमनि “तुरीयं वाचो भरुप्यां वदन्ति" इ्यपनद्धमेव स्यात्‌ ।, चतुणाम्रपरि पदनातानां मनुष्धरुच्यपानत्वात्‌ । तेप्साद्यमस्य न्धस्य पौवीपर्वपेगतो वप्यते ! “ चर्वारि बाक्पारीपिता पदानि # इति यैधीवपधते गम्यते कानि चत्वारि अव्यक्षानुमानोपमाना्यापत्याषयानि प्रमाणान्पमिषीयन्ते । तत्र याति ्रदाकपिपिपातकृतवाक्यपार्प्यदृछनुपरयमानादिप्रमरनमनोपमानारथापत्पास्यै- क्िमिगीमयमते, तानि ततिद्धनवदेव नेश्नयन्ति नेोच्वाग्यन्ति । यन्त मागरदश्षतयः प्रतिपदयिषुं ते सुरायै प्रलयक्षममधिगम्थमप्येनारो मनुष्या यदन्ति समामनन्तीस्य्थः | पदधमाणोध्याच्च भरमणदवयं यश्पदृत्वदरपोद्रतम्‌ | अमावन्ताकदमादविषव्रत्वदिव्‌ वाक्पदं न मदति । आगमम्य पवो गारमकन्वापयमानवाारिततस्य पदत्वाभवणमनुष- २ अविद मसमिवादे नरो येन ष्टि विदुः "कमै ३ जु विपत्य स्णिवायमं वदेव । शति मह्माप्ये च्याणएणत्य छीहा्यपरिदरम्रयोजनत्वद्वनायमुपन्यप्तः ण्ट । कर" शुर १ ३-२-२२ }1 २७० सतन्रघातिकरशाघरभाप्यतमेते-- [न° १प१०६अ८] पन्नम्‌ । प््यक्तपततनिक्ित्वातटयक्तेनानिरदेश । चत्वरे शुङघत्यम्य तु विपुदति होतु- रभ्य परयुचस्य योऽप मन्त्रायिक्रणे व्यारयात । न चान काचिदूव्याकरणा- पेक्षा । यतु चत्वारे पजातानि दरृद्धाणोष्येवमादिसप्यास्ामान्यमत्रेण कर्मविनियोगा- नेकषमर्थन्तर्‌ वण्ये, तद्रयाकरणद्तवाकौशषरमानम्‌ । तादृश च वैोपिकादिष्वपि तदभियु् शक्यं योजयितुमिप्यनादरणीयम्‌ । ^ इतत्वः पशयन्‌ ' इत्यपि रोक मिर््तकल्पपूमीमास्ाथयेत्यन्नपदायेवावयारथजञान्रास्ता्॑एव मन्तो विज्ञायमानो न व्याकरणमाद्वियते } एवं ५ सक्तुमिव तिंतउना " दत्यषोऽध्यविठुत्ताध्यायाध्ययननि- मैखेदाक्षरायैततानप्रशकारथ पृवैकेव वर्णनीय । ¢ आहिताप्निश्पशब्दं भुज्य इति, व्याख्यातमेतत्‌ ] यदपि नामकरणे, घोपक्ठा्न्तरन्तैम्य द्विचतुरादिवर्णरुटन्तपारमरह तद्धितवमैनवचन, तत्छरतद्धितपरततयेव्यौकरणेऽपि पूर्वप्र्िद्धयोरेवोपादानाद्रणंपा्माणप्य च प्रत्यसपैकम्््यधीनत्वाद्‌ घोयवत्त्वादीना च शिक्प्रातिशास्येपवनुकमणासपर्ब्च श्रोिधर्ेरेन नामकरणान्न व्याकरण नाम प्रयेगोपपत्तिशाचरत्वेनपिल्षणीयम्‌ । «सुद वोअसि वदर्ण यत्र यथपि त।व^सप्त विम्य एव सतप सिन्धव इति व्यास्यायन्ते तथाऽपि ता विभकतिसक्ञामान व्याकस्थेन प्रियते प्रतिद्धमेव वा गृह्यते । यानि तु भ्रयोगर्पाणि तानि दके वेदे च त्रिमागदा प्रतय्ताण्ययेति न व्याक्रणवेल्तयैवममिषी. यन्ति | यदा एन सष्ठ सिन्धवो नच एव यन्ञन्वश्यनमानधदप्तपक्े वा सप्त हो्रागता वाच स सामम्वरगताम्तद्क्तिगता वा॒ परिगृह्यते, तै तिहाततित्याप्िकगोचराप्- स्वादविदय एव व्याकरणस्य ! सैमटताना च शब्दाना साधुत्वे पररकिलिपते । वक्तव्य कम्य पम्कार्‌ क्थवात्रिये पुन ॥ व्पा्रणेन दब्येपु सम्कियमाभेषु न ज्ञायते दवं क्तु प्म्वियते वो वा प्क उत्पत्तिपरािविङारापृसायनतामय्योधानाना क्रियत इति । न तवदुनति दाव्दत्ववरणत्व-यक्तिपतमििया । सर्वत्ातिपरसद्नेन न व्यवम्या हितियति॥ शब्दत सम्डने स्याद्धि ध्वनीनाभपि पराधुना 1 व्णतवेऽप्येस्वर्णाना गा यद्ीना च ठृल्यता ॥ एतेन वगैग्याकिमम्कार प्रत्र । १७५७ सर (३१८1 १०} (2 ष्टु सम (८1२ रदे रद्न्स+ (८ ५२।१२)१ मर मार पृ्मराष्तिके) ५महृद त्रिप्पत्द्मनद्ितिषटित तदि ्रणिषटितिनमे भवति इवि थेप मन मान पस्य ९ चइ (९१५१५) [अ०११।०६अ ०९] ^ मीमांसदर्धैने 1 . -१७१ गवादिषु गकारादिः सकृत्पछतः कषैत्‌ । गान्यादिु स्र एवेति प्रापुरेव प्रसज्यते ॥ एवं प्तेकतंस्कारि न कस्यनिदपाधुता । मुदायस्ठु नेषि तेषामयुगषच्ूेः ॥ येफं तावदवर्भन्यक्तयः प््वतिन्य एव तेपां विन्टुतन्नाना सेष्का चोम्यत्वमेव } वततेमानाऽपि सेस्कारसतणे नवादतिषठते 1 तावदेव विनश्यत यावत्सस्कतुिप्यते ॥ नच त स्तां मूयः कश्चन द्कष्यति कथित्‌ । स्नामिव सस्छारो होमेनैप प्रसज्यते ॥ ययैव रोमपतछृतानो मस्मतादधागत्सकूनौ पुनर्दशनविनियोगासंमवाद्‌वितीयाक्तिा- दितवार्यत्वपरिग्े सर्वो होमप्तद्धवनाविभिरिति प्ेपामनर्धकर्वे पतज्पते इति सुस्कारानाशध्रयणे, तयैव क्षणिकदीव्दन्यक्तिपे्कारपसे सर्वानर्थकत्वपरपद्चः । सतश्च योऽप्ययमनियमोऽभिदितो यचेवं नित्यः शब्दोऽयापि कार्य उपययाऽपि छले प्रवर्यं- पिति त एवकेव न्यायनि्पणमयमृान्राविष्करणाथः शषिप्यन्यामोहुनापोः देति न युक्तः पसरहविम्‌ । अदूरविरृटे च वप्ुन्यनियमो मवेत्‌ । शीकेप्णानियपं बयत नु पदेः सचेतनः ॥ उसपादु्ैव सष्कारः कार्यपक्षे मकेदयम्‌ । ततश्च सुतरा श्रा रयोगोसत््यशाद्चता ॥ व्याकरणभकरियानुगृहीतिन वैयाकरणेनोत्पायमनिषु साुशब्देषु नित्येदमूरत्येदा. क्वत्वनिराकरण स्वयमेवाऽऽपादितम्‌ । म अय व्यकरणौतपननैः शब्दोऽपि निरतः । ^ तते व्याकरणस्येव वेदप्याप्यप्रमाणता |] शब्द्त्पायमानतवे कषणान स्पासणान्तरे | तरशस्य न तेस्रो न रक्यो नोपयुज्यते ॥ त्मादनियमं मुक्त्वा नित्यः सेक्रियते यदि | विभरियारूयोऽपि सस्कारस्तो नैवास्य सभवेत्‌ ] विना व्याकरणावािः तिद्धा ध्रत्रपमाथ्वा | अदटाग्ु तेप्कारो किथ्यमावान गम्यते 1 २७२ सतन्त्रवातिकद्यावरमाप्यतमेते-- [०११०३५०८ द्र्य च शब्देषु नार्ेन प्रयीननम्‌ } न हीट मोनना्ीना त्रहीणा परोक्षणा^फटम्‌ ॥ कर्मपररणाघ्ताता न च व्याक्एणक्िया । येगापूचप्रयुक्ताना शब्टनि एष्ृतिर्भत्‌ ॥ हन््यादिविषिवतनामि मवी व्याक्तेयाषिवि 1 पौ्मेय क्थ कन्तु विदर्यच्छश्वतो विधि ॥ तेनानारम्यवदिऽपि पिर्िवम्ति तादश । अनार्य विपितवे च न कर्मर्थवप्तमव ॥ रेकान्तकरि दि पठा यत्पतती स्यातसुवादिवत्‌ । तद्वारेण कतुर दोकयाभिचार्णि ¶ सोवेदगतप्वच्च शब्दाना व्यामिचाता अतो न व्यादिया गच्छेत्तदुमम्थाविति तुम्‌ ॥ आकपोऽदम्पित शब्द प्य शक्ये कथम्‌ । गित्यत्वान्ू्यभावाच प्योमाभ्रितिनुत्ववत्‌ |} वर्ण्करमन्न च यदि व्याररणद्ेत्‌ । भ्रत्याह्यरेण तरदधनेरेण भ्रयोननम्‌ ॥ समुःायम्तवुत्वत्रैव सम्कारमदति । भर्येके च म्वेषदरदमनिषर्म प्रतीरकम्‌ ।, म च स्पस्मदारमयो व दव्य कम्य चित्‌ | येन तत्सम्रति स्निषयत्स दि पर्व निशङ्ृत ॥ म्फोरगोशन्नतादवत्वपरभृती पटकखयना | गु्रदिपदन्प्पद्रिगेव निरृता ॥ सैवणुममूहोऽपि = सम्नार्मं कमचन ॥ न वष्या्युरुतमम्ति हयनभिय नन ॥ अय प्रिनवुरा वर्णा पीकयने प पे । सस्यामान्यं पायु तच्च प्याटितष्वपि ॥ सलिपेतानुष बेच्छन्दधमेः न सेप्यत | प्रहभोचारणम्थस्वद्व यादिषु च पमबत्‌ 1 प्रहणौशागणे थ प्तक यदि मन्ये | वर्मणा कमेमाप्य वमपरटातिमेर्यने ॥ िवान्धेमन्दी मौमासादरभे। ९७६ 7 +>“ ष्यति हि~ करगुणे तु कमासमवायद्राक्यभेदः स्यादिति । तास्वादिशोधप्कारो न च व्यकेरणाद्धेत्‌ । वैदयोपदिशकारसकायेतवावधारणात्‌ ॥ मनो वा पुद्पो वाऽथ स्काराम्पदमिप्यते । -शब्दरानुशातने परा्तभरिति व्यै तदा भरेत्‌ ॥ , रिष्यादुशाप्ननतवं हि शाद्राणामुपपयते । शब्दस्याननुशास्यत्वाद्चय तेदनुापघनम्‌ ॥ स्फोटशव्दे च सेस्कारः सुतरा नोपपद्यते 1 अप्नन्तौ तत्र हि स्याता परकृतिपत्ययावपि ॥ वाक्यसफोटश्च यैरि्ः पर्वावयववर्जितः ! मामास्यातादि तंक तेषा दााविपाणवत्‌ ।। अशेदधारेण तेकारो यदत्रम्युपयम्यते ६ शृं शशादपोूत्य किं म पसयते मनद ॥ अन्यावयतव्तद्प्यादपोद्धारो यदीप्यते 1 सपुदधेण सारूप्याच्छयागृस्य क न पतः गवयादधु नाङ्गान क्ष्यं यज्निद्रितम्‌ \ मत्यावयवपतमान्यात्तहापीण्यते तया ॥ व्क्याविकएे वैतद्वि्तरेग निरतम्‌ तेनापोद्धारप््कारकस्पनाऽपि न युज्यते ॥ अन्वाचक्षीत शालं चेच्टब्दानपदपीदृतःन्‌ । एमैवाप्रमाणत्वम्य माहेन्ध्रनाटवत्‌ ॥ दक्िप्यत्यदराखन्वपेवं तावतपट्‌ परति 1 काक्यानुशा्नं >व कृतं व्याकरणेन च || अर्थेन च प्रयुक्तानां शब्दाना सैसिकियोिता । वाक्यमेवं जष्टं न पदास्र्पव्मनात्‌ ॥ ` आह्नणार्पो यथा नान्ति कथिद्राद्यणङ्गम्बन्र | देवदतताद्यो वाक्ये तैव स्युरनर्धगरः ॥ इति मुपरप्चमूकत केवटन्य चाप्रपोगादुपे्रयुक्ततवं निरारुस्प काकृथान्वाष्याना. यतेव व्याकनणमपि व्याए्यानं यु्मतत्तदनाश्रदणान सूत्रवार्तिकमाप्यससवदरैव 4 न प" ( २-१-९० )। २ भादिष्देन निपणोपवमयोः प्रिमह्‌- । ५ २७४ सतन्वगा्तिवशावरमाप्यसवेते-- [अ० ११।०६अ०८] 2 पूवीपरविरुद्धममिदपिष्टीकाकरिरपि सुतरा व्याकरणम्याप्र्ययितपर्यप्रणीतस्व दुद- तमू । ततो विगानभूचिष्ठद्धिरद्वान्मूटवर्जितात्‌ । विप्फटच्च व्यवम्थान दाग्दाना नानुशाप्तनात्‌ ॥ ततश्च-- स्व्यायाव्ययन मुकवा तप्प्रधोश्च कर्म | शेषराब्दप्रयेगेषु न यवम्योपयुन्यते ॥ । तेन रवमौपितय स्व स्वव इति | अत्रानुमानप्रयोगा ~ गावीगोण्यादय शब्दा स्वे गोत्वस्य वाचक्ष। ।५ ृदधैम्तय प्रयु्त्वद्रौरुतेस्येवमादिवत्‌ |! एव साधुत्वतेषा सरवैपामत्ताधनत्‌ । वरौनप्वानापदावलप्व पूरवदछान्तर्नात्‌ ॥ अनादित्व च सवैपामवभ्यनववारणात्‌ कतुधवतु पुरो वृत्ते रक्यं वक्तु मवादिवत्‌ ॥ पादु्भिमोपमाणाना नदृष्टफटसमव । > द्टर्त्वाधया धूमादि देेऽवगच्छताम्‌ 4 अज्ञाखविदित्वाचच वुद्धशन्दानिधानवत्‌ । शाप्त नविदृरूपत्वापङ्ेत्‌ याकरियादिवत्‌ ॥ वेनमूढतयाऽप्यम्य प्रभाणप्व न कल्पते । अवेरविपयार्थर्वन्नटकदिनिवन्धेत्‌ | शाल्नङ्नमपि (धितःतादव्यी^कयादिवत्‌ । अतालथ्यं विन।ऽप्यम्मदधिदेनार्थावनो वनान्‌ ॥! न च शच्छभरयोगाङ्ग सिद्धे तम्मिःमरवर्तनात्‌ । यनीदशमन् तदू नेन।दुमानवन्‌।। यथा हि भश्षुतागरहणानपे्यपाटिकतानततिदधं/ तजनितार्थापततपरमव वश्ुराच मुमानमुषनातमपि न पुवज्ञानन्यादनतेव छोक्येनपिद्धशब्दरभयोमोत्तरकारप्रणीततया उयाकरणमप्यनद्गम्‌ 1 ` तम्मापपर्योयदञन वद्वाव्यनिम्तम्यृवन्‌ । जचरिण्‌ व्रयोर्यव न शान्नवानतरितम्‌ ॥ २४ ¶ मी्माषर्धत। ५५ शद्वि भरयलनिप्प्तेरपसधस्य भागिचप्‌ ॥ २५ ॥ तिं ~ „.. मदत परयुट्न्‌ शव्टयबरन्ि-बायुनाभरस्थितः, उरसि वि्तीणे, करणे" विवुिंतः, मृद्धीनमादत्य पराष्त्तः, वप्त्रे विचरन्‌ विषान्‌ ५८२५ 1. शव्दानभिर्यनक्ति । घ एवं प्र्ठिऽमिषीयते-- * ५ अनैकाम्तिकरता, तावद)पत्तरेरोच्पते 1 अर्पथाऽपयुपपत्रत्वालमयोमा्ावनोषयोः ॥ वाचकत्वाृते यमन कयेनित््युज्यते । भ्रयोगरतययामुत्त तत्र वाचकता धुवम्‌ ॥ सयति च पषमलार्निमये! इ्टवनि्गृः शक्यः भुवं किद्धाननरेडना ।, दृदविपयवन्नानानन्तरं ,हहमेव च प्रम्यण्ठनित्पदातिभारादधरिकदेश्ावतारणा्ं पशयोत्याप्नाम्मेव हाददुचतम्‌ | अय वा-- कः प्िद्धन्पवहारह्वादनादित्वं यदाधितम्‌ { अपराषप्रसद्रन ततथा सुशयक्रिया | , ग „ यदि छ्ेकान्तेन यदः धरमुखच्छब्दः शरूयते ताटगेव मर्वेण, सर्वदोचयित पतौ चृदधव्यवहार्पन्परय। सत्यः गवादिभिरि न गान्यापिमिःकश्िपि काटः शून्य मापन दिसथव्यवपरायादूनातवमद्भीकरियेत । अपराधनम्य दव्दम्य समाज तदाशङ्काया त्यां नैकान्ततः , सर्वेपामनादित्वम्‌ ।, प्रयल्ननिप्पततोरति पूर्वोक्तन्यायवधारितप्यला- व्यक्तिरेव देुवेनोपदिदेयते 1 अप्र आह । अप्रयलनिप्पतरपराधम्य ‡ भागितेति । "यो शम्तिपिनःपन्दपयिच्यनक्ति तम्य पृरम्परागरतशन्दचारप्मात्ात्छे संमा निधाना भवेयुः ! यद तकप्रयलनिपतिरपि शमे पमव्यते तद्‌] तत्रपधनल्पा- न्तरपतिप्रतद्वाच नियोगतः सर्वशव्टाना समानविधानत्वम्‌ ५ अथ वां एराब्टृविपष्य प्रसतनम्यैव या निष्पत्तत्यामपएाषः सुनिऽणानामघ्यविकंटकरणानां दयते कसुताः निपृणविगुणङएणानाम्-- + ~ ? यश्च श्रयत्ननिप्पत्तावपराध कृम्ताम्प्दर; | शब्दे म तदमित्यदूरे प्रसन्वेन वर्ते ॥ सनश्चानपरविन व्यज्यपनिष मुना 1 सापसपेप्वमाघृतवे यवनयैते च तनकृता ॥ = मेते २७६, सतन्तरवा्तिकय्यावरमाप्यसमेते-- [अ०११ा०३अ१०८] 7 ८ 0 0 2 द ८ (८41 गक (| १, 1 त्िवापराध्यतापयचारापिता | यथा शुक पतिष्यभीति कदेमे पतति, सु पस्मह्यामीति द्विरपस्पृशचति 1 ततोऽपराधास्टता गाव्पादयो 7 + ~ £ ५2८ ५८4 3.3 (~ अ~) 00 न १८ (> ७८ रोफऽपिन-- अविन विनष्टे च दृदयेते स्ाध्वपापुते । तथा सति च तददरारा सिद्धि शव्नापाब्दुयो ॥ यद्र सप्यत्कोवेद्‌ सापुप्वममिधीयते | जपप्यन्वमताधुतव ध्माधर्मोपयोगवत्‌ ॥ धर्म्मं यदस्या हि सत्यानूतनिभ ना । विहितप्रािषिद्धत्वात्तये ग्रेट सश्ाखता ॥ अर्पतत्य यथा वाच्य शव्दुप्त्य तवैव हि । शव्शनृत च हातव्यम्ानृत्वदेव न ॥ एव प्ति व्यवस्याने म्षयामकष्यविमागवत्‌ | ध्रयोगोत्पस्यशाच्र वादिति हैतोरकिद्धना ॥ खय वा यट्क्तम्‌ । हाषोर्निप्यप्रसत्तत्वारस्ाधोरपरपद्नत 1 न॑ धमैनियमोऽम्तीतिं तत्रेदममिीयो 1 अपराधस्य माप्रिलवाट्मय स्ावकाशकम्‌ । प्ायोरनियता प्राहिरप्ताघोश्य भयोज्यता 1) 2 यदि हि साधु प्रयुज्यमानो न कश्चित्कदाचिरपि विनदयेत्ततम्तस्य निल्यपरा्ठत्वा तरिवर््योपरान्दामरारेश्च नियमदा्मन्ै7 भवेत्‌ ] यला त्वपदृाधमामिव सहि द्वगोर प्यनियता प्रा्ठसतदा प्तापुनियमकारिण शाखम्य न ॒विषियव्याघात | एकं एवाप श्द्‌ पुर्पाशा्तिपरमान्कारणादिभेदात्ता ता ॒वरणँयूनातिरेकक्रमा-यत्वा्वस्थामयुपृत स्तेन तेनाप्रशस्पेण गृहयमाणम्तपैवाय प्रतिषाश्यतीति न पयोयक्स्यनया वानृकन्दा म्तरशैकातिद्धि । किंच) देवदततातिनामानि नि मदिग्धानि यानि च। जष्धम्तत्तारिरयेण नादयते तैश्च प्रशय ॥ तत्तादिशस्ननमि हि बाद्परयुच्वाततनुकारिकिठोरमुदधेमयुचताद] ठेवदृत्ताचयथं्रत्यय मुपटममान कपपर प्रयोगप्रस्ययदकाम्यामेव वाचत्वमप्यवभ्येू } अपभरशाश्च ये केचिद्रूदा गा यादयो नने { तेऽपि मा-यानिन्खेण नादय ते त्यमिनारितः 1 1 ॥. भवेयुने तिमोग्रवोऽविच्छित्रपरम्पयो एवोत ॥ २५॥ ५ अन्यायश्चानेकशब्दवभर ॥ २६ ॥ ,. :, ~ न चैष न्यायो यत्सदशाः इ्दा एकमयेमभिनिविशमानाःः सर्वेऽ- विच््छिन्नपरम्पयी एवैति) भत्ययमात्रददोनादुभ्युपगम्यते] सादयात्सा- _ न्देश्यवगवे प्ययोऽगिकर्रै, । ' परत्ययोऽग्रिकरम्यते । तस्मादमीपामेकोऽनादिरन्येऽ 22 कतिपुचिदेव गाव्याटिष चिरापन्न्तवाटरढवाशङ्कया सापुलव्नन्तिमवेत्‌ । ये तु सृप्त्येव गदगरायज्ञानकर्भैरमिनवगान्यादित्पेण विनादयन्‌ प्रयुज्यमानाः प्रकृत्य ~ # > न बुप्ररणद्वारेण वाऽय प्रयाप्रयन्त उपटभ्यन्ते तेष्वपि भयेगप्रत्ययद्शैनमसतत्यतरका- न्िकरिना । ततश्च त्वत्मयुक्तोऽयं देतुरप्यपएावमाद्‌ । अनैकान्तकिनादोपान्न दयप, प्ाधनतमः ॥ मन्ययोश्ा्यमाणथ शव्दोऽपश्नदथते यया 1 तया हेनृरनङानताद्ेत्वामासन्वद्च्छति ॥ =" तम्भादृद्टप्रयोगेऽपि पृनरम्ति विचारणा । वाचवोऽयं न बे्येवं पतति वाऽन्येन मिणेयः 1 २९ ॥ सशयापाटनात्परपतो जितेऽपि स्वपदासिष्धिदरतरेलेवमथमुत्रमूप्रम्‌--अन्यायशा- नेक गन्दच्वमिति । द्यं पुतशिदमन्याम्यम्‌ । तदुच्यते-- वाद्यवाचरमामर्य्यनियमो योऽभिपागतः 1 सजन्धम्तदनेफत स्वन््यास्रोऽपि दीयते ॥ एकात्मकयोरेव हि वाच्यवाचग्योह््योन्या्तेपात्परम्परानेयमः सुमवल्यन्यतरम्याति त्वेकत्वे सविं व्यभिचारानियमहानिः । % च~ क सामथ्यं स्पमापरानामर्थापच्याऽवगम्यने । एकप्ताप्यतिद्धेऽ्य निर तच म्यते ५ मछन्तादेष्टा रि वाच्य्त्यपान्यानुपपषनिमात्रभमायिक्रा वाचक परकयष्‌ कलिते तदनुसायपनरेष्वमि नेदनुगम्यो को नाम्‌ तेतिरेत्वानकरक्त्यनतयन्सनं छ्भेत | नाम न न्यवहरा्मरभम्याम्युषगम्यते । तेनेमैव तिदधेऽय द्वितीयादि व निष््र्म्‌ ॥ हिब पिरन्यम्यष्टदपत्तै पुरम्ता्ेव वरभितम्‌ । म नेहानेकदा्दले निश्चयेन प्रमञ्पने ॥ ^ ६७ सतन्नवातिंकशावरमाप्यसमेते-- [अ {पा०६अ०८]. परभाः । दस्त कर. पाणिरित्येवमादिषु स्वभियुक्तोपदेगादनादिरमी पामर्थेन सबन्प इति ॥ २६ ! + तत्र तत्वम॒भियागदिशेपात्स्यात्‌ ॥ २४७ ॥ कय. नस्तव त्स, शक्य वि्ातुम्‌ । शक्यमित्याह । आ्ध॑नीं ---?+~-----~_-~_ ~~~ ~~~ ~~~ नामान्तरे श्रुते चारथ्तदधिनोऽ"य प्रतीयते । पक्ता चोत्पत्तिप्तयोगादित्यमरैतदवदिप्यते ॥ यांतु हस्त कर पाणिरित्यतरनिकशव्नता | . अनन्यगतिकेतवेन स्ता दृदभ्मरणेन च ॥ एकशवक^्यनुरिण याचच्वत्ति गत्ति कचित्‌ } उप्मानतुमरानप्या सवपैवनुए्यते ५ तस्मास्छसपप्तन्धशाव्नरथत्वनिपणे 1 एवैुनियमव्व गति ्याज्नान्यगोचरा ॥ यथ। च प्रकृतिप्रारूप्यदवरेणाप्रशा प्रातीमिव श्रक्तिमाविभावय तोऽ्॑प्रतिपत्ावु पयोध गच्छति तथा तद्शरक्तिशं लुरूपत्वादित्यत वणेयिष्यते 1 तेननिकप्रयोगेऽपि क्चिनेवा्॑तमत { तटूपम्यापनेनान्ये बोधकाम्तलशक्तिना ॥ २६ ॥ तुल्यप्रयोगप्रतिप्तीनामन्यत्तरावधारणमदाक्यमिति चदतत आह-तत्र तच्वमभियो गविरेपारस्यादिति 1 क पुनरभियोग कोवा तद्देष कष्य वा तेन वाचक्तनि इमणमिति । तदुच्यते--- रज्षणध्र्वणाम्याप्तार्भियोग प्रवर्तते | तेन रकषयान्तरन्तान तद्विशेषोऽपिधीयते ॥ भरतिपदपाठो ह्यनन्त्याल्यन्तादाक्यस्तन मवि च लभणातुरणमेवैक मशेपटकष्यनिरः पण्षमतिनाव्िते तम्मान लोक्वेदम्या कश्चिून्याकरणादते ( वाचक्राननपशनष्टान्ययावन्ततुमरहति ॥ तत््ामम्त्यापरित्ताने परारिरेष्यानिरपणात्‌ । अथोपत््याऽपशन्नाना निश्चयो नोपपद्ते ॥ गटमणातुगमादयमतु बहिरेव प्रयुञ्नने । नियनप्रतिपलत्वा्तषवर्थापति्तमव ॥ 1 11 १० मू= (*-र-८ )। २ मून ( 1 -4-८)1 द्यभियुक्ता भवन्ति [ टृदयते चाभिभुक्तानां गृणयतामविस्मरणपुपपन्न्‌ अत्यक्तं धतद्‌ ्ुण्यमारनं न शचद्यतं इति । तस्माद्‌ यमभियुक्ता पादै शन्त्येप एव साधुरिति, साधुरित्यवगन्तन्यः ॥ २७॥] ' ¢ [ऋ ` तेनोमयत्तानघ्यापि स्याकरणमेनोपाय इति तद्वताभियोगविशेषाश्रयणम्‌ । यत्त'भसौ. गोत्पत्तिाखचत्वादिति रक्षगे तन्मूरासंभवादितेतराश्रयत्वसुक्तं तद्कत्यवहारनिद्ध. तिपाद्कत्वमन्निणानिर्णीतषारमारथिकवाचकैरपि व्याकेरणावयवमूतिः पैः केपाचित्प्ा- पुत्वमन्वाएयाय पनसरप्यन्वार्यापकपाव्ाधुतवनिण यातपरिहारिप्यते । (क यदि वचक्रतेवाऽऽदूं न स्याद्वेयाकरणाहते | न वित्तयेत वा नत्र मवेदन्पोन्यप्ं्यम्‌ ॥ ॥ गिते वाचकत्वेऽपि तदपभररापतकरात्‌ । विवकेप्रतिपित्ययामेएा च व्याक्रेया स्मरतिः ॥ तेन कीगेसक्तणिवाचकलानोपायत्वालोकम्याकरणयो्िततविपयवेनापुनरुकता) पेदे साभुरशव्यमात्रद्नादनर्करं ध्याकरणरिति चेत्‌ ! न । अक्त्छतिपयत्वात्‌ । केचिदटचवल्तिता श्व साधो लोकवेदयोः ।\ १ सर्वदाखागतन्वियत्को वा स्राघारणानपि ॥ यथेव दौ विकमतिपद्पाठस्याशक्यत्वमेदं येदेऽपि स्वैशासागतानपकदपि- श्रोतुम शक्तिः द्ुता्येुम्‌ 1 1 भरकृतिपत्ययान्त्याद्ादन्तः पृद्राशयः | खकषणरनाजुगम्यन्ते कस्तानप्येतुमरति । एतेन पुर्पाक्रत्वयरप्पुशव्दधयोगक्तन पध्यक्ताधनमावतिधिवावयगतपदृव्या- श्रिया तरयाश्च पूपरतिद्धतन्मूटत्वतलनागतेतरेतराश्रयत्प्रघद्नः प्रयुक्तः 1 यदि चेका. न्तेन “तस्मान्न नाहतगेन म्टेच्छितमै" (एकः शब्दः पम्यम्तातः सुप्रयक्तः॥दाघ्रा. {भितः सो लो कामपुगमयततिः (तैसमदिपा व्याहृता वायुद्ते? इति. भैवमादि्तु पूरुपगतनियमविभिदेशनोततरकाटमेव व्याकरणेन धरवर्मिव्यमिति पौरयपेग्यवस्था मरे ततत एवं पर्यनुयोगः प्र्येतापि व्या्टतत्वा्रयो वेदुविभिरेदूविरयाधयं च व्याकरण फेथमवकलिपप्यत ईति | यद्‌। तु रिचिद्न्योपनिनद्धग्रतिभत्ययादिविभागद्वारपक्चिया- त्मङयाफरणष्पतिवभितसादाम।वाद्न्वाए्यानान्वास्येयान्वार्यातविपिप्रयोगानन्वासया- तमतिपेधवमेनपदेक्यप्यवगम्यमानेदनििमूरत्वादनादितवे सामि सपा वेदिन्‌ ह. त्नीयालवमोदोहनादिभ्वस्पतत्काभनासतथनविभीनामिव पवैदाऽनपगपूवापरतिमागसतम- १५० सेर ( ९-“-+) २८० सतन्वरवातिगद्रावरभाप्यस्मेते - {अ०१पा०६अ०८] ` न्येऽत्यन्तादृ्ार्थत्वमेव केवट राच्गरत्ययावीन, तदा स्वैकरारन्याद्धियमाणविदयमान शब्टनियमवियेमं िंचिदरनुपपन्नम्‌ । यन्न॒ वाचक्त्वावाचकत्वन्यतिरि्तसाष्वप्ताधुता- मृवाद्राचकराचाचक्त्वयोश्च दीक्रिकप्रयोगपरतिपत्तितद्विपयैयमात्रशरणत्वाद्रा पाष्ठशब्दा- -मापवाचव्सवप्रतित्ताने शोकविरोषाक्र भयद्िशयन्यणातृकाक्षरपारपरङतिदधः न यम्तैवपद्व्यतिरिषप्रमिद्धमम्ये कशविटपशन्दो नामास्तीति 1 तनामिषीयते-- समुगधवाचे टो टक्षणाद्वाचक म्पुट । गम्यते म्भरण चोक्तमाचाराद्वल्वत्तरम्‌ ॥ छोक्याकरणाम्या हि मिश्नाम्यामिष्ट्तवचक्रिद्धिरिति तावदेव खोकन्यवहारा- द्वाचकत्व्नानं जायते याव््याक्ररणानुगरतत्व नाम्युपगम्यते । यद्र तुतयो मोदेन प्रतिपत्ता पतेव्वदशनाद्विरोध्य तमँ विप्रतिपत्ति स्यत्‌? इत्युपन्यस्य ५ शाद्स्या वा त्निमिततचवात्‌ " इत्यनेनवोत्तरेण॒न्याकरणास्यशाखरगत- प्रतिपत्तिवदीयस्त्व तभियुक्तएर्पबदीयम्त्व वा पूर्वमेव स्थापितम्‌ | तरेणावाचर्त्व च वदध्टोतेन बभ्यने | सम्येमाणतररोधलतु ब्राह्णात्राह्मणाठिवत्‌ ॥ कमव । यषा च तुस्पवाण्यादिर्ूपत्वदवर्गत्तकस्म्‌ 1 वदत्‌ म्य्तिवाध म्यात्तया वाचकरपतकरम्‌ ॥ आदितश्च स्रो) सिद्ध प्रल््ेणापि गम्यते । सा्वस्तधुिमागोऽय कुशटैवंभैमेदवन्‌ ॥ " यो नाम्‌ स्भरतिप्रतिषाठितो$यं॑कमेफटप्तजन्धवदनियतकाटत्वानन ज्ञायते क्दा मवि. पयतीति सोऽस्यन्त प्रत्यल्षायविपयत्वात्केवटश खमूल्त्येन म्पाप्यते { यम्य स्वादौ म्मरणननितविवेके छते तदनन्तरमेव प्रलक्षमपिं विचाराम्याप्तमनितप्तम्कारस्य रागा. म्यातननितपदूनादिविमागविएयमिव्‌ मप्वसायुशन्दुन्पगोचरमुषमपयते । ^ तै त्रेण यो नाम स्ाधयेच्छन्दप्तकरम्‌ 1 तम्य प्र्यतत्राधोऽपि वर्णप्रक रवाधवत्‌ 1 तेनाप्शषव्दगमतवाचकत्वापादनम्थेव स्मम्तप्रमाणविरोध शक्यो वक्तु न स्मर्यमाण शन्साधुतवपक्म्येति निरवदयता ॥ तेनादायग्रत्यायननियमग्रतिमेधद्वार ॒पमाभर््ताच. १ जन सर ( १-२--*) [अ०१ा०५न०्द] मौपासादर्भने 1 २८१ मत्वजृतभपि प्ाध्वपताधुतवक्तानमुपपत्स्यते । यम्त्वाह साधुत्व नेद्धियप्राहयमित्यारिो- कम्‌ } त प्रत्येव वन्यम्‌ । पराघुतमिन्दियग्रादय छिदधिमम्य च वियते { शाद्धस्य विषयोऽप्येष भ्रयोगोऽप्यस्स्यप्तकेर ॥ इति 1 अम्तिरम्तान्वकृतादिदोपवर्भितनियतहुम्वादिकालमित्यषुग्यययाहसितक्रमग्राह् वणोना स्मयैमाणाविनषटवानकरूपविषयगरोनत्तनिनोटात्तादिवदि न्धियप्राह्तवम्‌ । तदुत्तर काव्पवृत्त-पवहारगता्मपरतिपत्तिस्हितटसणगतप्रृतिमत्ययठोपागमाविकरारेशाणि ल्द मप्यन्यभिचारि विते । शाच्लम्य च द्विविवस्यापि श्ुतिम्दतिरूपम्य स्र्गटोकय जनोपकारतिद्धि्ायनमावपत्िषठमधयेश्यायीनभरकार्यू्च्यन्ानार्यस्य चाफेवृविध एवा न्योऽपि विष्व । अविन शब्दमापमाणन्य छव्गयज्ञोपकरारी भवत । यल्ञि च कर्मण्यषङाब्देमोपमाणघ्यानूतामिव वदत प्रतिपिद्धाचरणनिमित्तकतु वैगण्यमसद्ग १ यपोक्त “ वम्धोगदिद्दिप्यति चापश ” इति ! दुतं द्रव्यय न शराल्ाद्तेऽन्येन प्रतिपादयितु दाकयेते इत्यतीव दा्लयिषय । दरम्यापरेव नच विपिपरतिपे म्यापविनेषे शैः स्वीयन्तोपकारछामो यापेत न विनषटरिति न प्रतिराब्दापन्चञ्मन- न्तविविगरतियेधवदधनध्सद्ध { न च विविरतिषेषिदयेमेक शेम मवित्य न प्रमे यस््स्तापनरथिनिस्येतीश्वरा्ञापिद्धम्‌ । न हि 'अविनारी वा अरे अयमााऽनुच्छि तिथी" इत्यादि, '्ववुरखिश्दृ्ीनानि सरस्वत्या विनरागेषठापरश्रवणे › इत्येवमराटिवा- क्यरेषाणा च शाच्नगतानानयेतचपरतिपाठनपरत्व न चम्यते { नापि तप्यतिपाने श्ाल्शव्वाच्यप्वचव | अथापि विदिप्रपिवेधात्मकरैतैव शास्म मवित-यप्रिति का नित्पीिमापा तथाऽस्पवपिषा सरघरुदाज्य प्रयेत-य। दती विधि प्तमकायेव | ये वा. क्यान्तरावगताद्ष्फखायां यथातरिनंरं शै मौविदुमिच्छेत्‌ सत॒ भैतानेवल्पनितत्नममा राच बर्ानुपाददीत नाधिकान्न न्यूनाेति यादप विमिमे शवर ठश॑भतुमिति शाखमिप्यतलिद्धि 1 मि प्निमरद्वाद्मयुक्तयेवःततत्तादेशन्योपमयाऽपि च स्प शन्दाना विन्ठविनह्तेरवदय मविति-यमिति रस्थ॒विततुम्‌ । एव व्याक्रणानुगत पेदिकव्ाविनाशप्ादर्यादुषि तद्विष पाविनषत्वोपमान दर्शयितत्यमू | त्था ीिकियेप्तययोत्थपितवाचकत्वारयापचिनम्यम्तावदेक, पापुत्वनिश्यय । वेन समव मारारस्यकरणमगुण्वनिमित्यपननएखमवनतेतरपता्वनवर्यानम्यानयपानुपद्म निल दपरयाऽप्ययीत््या पिद्धमेव पतायुत्वत्तानम्‌ । अपश्रेषु सात वुट्पायैष्यायट्च्ये । दृकतणामावमरनिग सन्यामावोऽपि निश्चित ॥ इति ॥ ३९ ०८२ सतन्त्रवातिरथावरभाप्यसमैते-- [अ०११ा०६अ.८] पण्णामपि ध्रमाणाना पाध्वप्तुतनिणेये । व्यापरारोऽम्तीति वो जल्पेराधुत्व तिष्ण्माणकम्‌ || यद्यप्यनमियुच्त।ना प्रयोगो ऽन्ति प्प्तकर । अभियुक्ता विवेभ्यन्ते तथाऽपि व्राहमणादिवत्‌ ॥ यथा च पद्मरागादीन्काचम्फटिरमिधितान्‌ । परीक्षका विजानन्ति सायुत्वमपरे तथा ॥ यया रत्नपरील्ञाया पप्वप्ताबुत्वरतेणम्‌ । तषा व्याकरणामिद्ध प्तायुशव्ठनिरूपणम्‌ ॥ पीरपेयन्याकरणागमपरम्परयामपि च तदनुपतपतापुतवानन्तरददीनातपदविनेकता" ममात्रपररवादा ना्घपरम्परावचनन्यायप्रपतद्ध | यावानिह दष्टायीश स वैदिकािपिपरति- पेवद्रयदिवोपपन्न 1 तस्सिद्धवाविनश्शव्दल्पन्ान वेदचिषप्रयोगमवादिव्याकरणान्वा- स्यानपारम्पेण सद्य फटम्वातसुममिति न पुत्पङृतत्वमिमित्तयोपयन्ध. 1 यत्त॒ दटाय॑- स्वासम्वमाम्यवरात्वादेव अश्रा शा्रमयेवत्‌ " इतिं वाचक्रमापणकविधानमनुपपन्पिति तयातरिकरणेनैवोत्तर दाम्यते “नियमाय वाँ श्ुतिस्च्यते' इतिं । यच्चवाचक्त्वेनापशब्दा नाममप्त्वाद्वचावत्यो मवि नियमानुपपत्तिरिति । तनोच्यते-- नियमः परिपस्या वा न व्यावत्यंद्िनप्यते | नित्यनामानकारी तु नियम रि न दम्यते ॥ सत्ति भापितये क्ठाचिठतरिनहेन मात कटावित्प्रमादाशक्तिनापथ्रोनाप्यनि- निकोननाधिना वा दाज्टरहिनेतव प्र्वापयेन्‌ । अन घ्योऽिनोऽश्य स्तातुभापा निषम्यते । नियोगेन हि ता दुरव॑रपूद साधयिष्यति ॥ यद्यपि च नियमेऽन्यनिदृत्तिरवर्य कंट्पनीया तयाऽपि प्धुशव्दष्छति यवहिताना काटष्दच्प्नाम्तिवाचत्वगृहीताना चापशब्दाना प्तमवति प्रयोगभ्रप्ने स्रघुतियमेन प्यावृत्ति ! सप वा तोवापशब्दानामष्यकत्वे केचिदेपक्रियाविपयनवद्रन्यगुणादिवदमिषाया भ्रा्तुवन्ति ये साघरुनियमेन व्यावत्यैएन्‌ 1 क्कि चु । स्ठानामपशच्दाना, रून्पदपराणषठो याऽम्सयमाणादविदीवच्छयग्रयामो यश्च ख्पदाच्दोकम्टेच्छमापण विटक्षणसताधुशव्दखाददृया मदथ तटमया-मङ्क्ारणनन्यय। ध्रानयाऽऽधनिशवाचिक्तवेन गदी तनामिन्वथ [म०१षा०३बन्ल] मीमांसादर्थने । २८३ पाधूनेष प्रुशचाना नादपेयुरयलतः | मा विनीनशदित्येवै निममस्ताचियच्छति ॥ तद्या! ‹ यो विदग्वः स तरतः › इत्येवमादिदोपनिन्दापूक्म्‌ ‹ अदिदिहुता शरपयिक्तथः › इनि नियम्यते 1 तथा ‹ दुष्टः शव्दः स्वरतो क्रेत वा ! इत्यदिना तिनितत्वात्‌+ ‹ तस्माद्रहमगेन म श्टेच्छिषै नापमापिनवै ब्टेच्छोहवा एष॒ यदः पदव्यः " इति भमादृदिनितित्तकिनायोन शच्दकार्यादयावनादपेतोऽवं म्टचछः+ + म्यः अन्यक्तायो वाचि " इति म्मरणात्पत न प्रयोक्तन्य उति प्रतिपेषः । ' तस्मा देषा स्याता यापुयोे ' एति च दिधिरबिनष्परयोगानियमार्थः] नु चाशकतिना दोषाः शमादिना ये । परिददैमशक्यतयनिवेचस्याच्यमेजराः ॥ उन्यते-- प्रमादमेव मा कापी; सामर्थ्याय यनम्वन॥ एवम निपेवोऽय नाऽऽ्नियतान्यया दमौ 1 अन्ये पुतमृतास्दा न शेन विवक्षवः । श्ाधेवाभ्रमतताश्च दयुरनिवारितताः ॥ अशरनाेताशवान्ये दर्तण्यायतुर्वनात्‌ । जानन्तोऽपि श्रयुल्ीरन्‌ यदे श्वं न कारयेत्‌ ॥ अन्येऽपि पर्टतयिद्शरेन्फैहतुमिः 1 सह स्यब्ह्रन्तम्नानुदेत्या ्रयुत्रते तस्करं नाम्‌ यक्तिवित्सयादष्चशस्ररणम्‌ | दूराससरिेयुनडिति यत्नो नियम्धे ॥ यतु टाप््यायननिगरराटू्त्वाद्द्र्पभयोमोसस्यशाम्यत्वमिनि ] तत्रोच्यने-- दे सत्यपि मष रियमाद्एमिष्यते ! ˆ श्वर्यं परपद म तत्मेनेगणयतत्वतः ॥ ‹ एनय भयते सयोग? तयेह पररर्णानारम्यवादम्यामवगनं, तप्र-- करत्वपाते पगर्प्यादरभवादः फरशुगिः। परषां तु निदृशाग्फटपतरियदूदीनात्‌ ॥ त्तद छनितोनोपापतवात्ददोषंप्रट्मपिति = नियमपूर्वमा्सपरारर््ग्या- मि फटष्तिमरतदो फरो ) दरफयुम्य तिययम्य सवेदय्न्य्ी पयो ननाद. भूटतिपतेभापभसेदप्यकिनिरेवादियो शा पुनत विदवस्यदनाकारुकिननिवमापूरोनी, पकप (१) ११३. १ (नप). ए (+): २८४ सतन्प्रवार्तिफयावरभाप्यसमेते- [अ० {पा०३अ०८] वनप्तामथ्यै नास्तीत्यवदयमर्थ्रदोपत्तमेव स्वर्यो कामधुगायेव फटत्वेनाऽऽग्रयणीवम्‌ यतु न ज्ञायते के नियमापूर्ुमाश्नितबिति, तत्राभि्वीयते-- कत्वं तावदद्धेषु तदर्प्येव संधित । अनद्वत्वामिधाना् स्वात्कत्वर्थं नरध्रितम्‌ ॥ ॥ श्रकरणविेष द्वा तदुक्तस्य तत्पम्कारो द्रव्यवत्‌ ! इति हि ज्योतिमप्रकरणगत- ब्ाह्मणराव्द्यक्ितेतदपूरवमराघनयनमानरम्कारस्वात्माधुमाप्णनियमाप्व्य | ‹ यजै. भानास्तु तत्मधानतवात्करमवत्‌ › इत्यनेन न्यायेन फट्रतिग्रहणयोग्यत्वाथानार्य तदाधितमेव विज्ञाय । परपारथवाक्येऽर सम्यम्नतपुपयुक्तत्वािषननातृपरयोक्पयुपस्पापनात्किया- फठयेशव तद्रामित्वासरवानयागायपूररव ज्ञतृप्रयोक्ताधरितं निष्पद्यते । तृतरीयोकतिक्रियागम्यगुणमविऽपि वक्तरि । सस्कर्बलात्मधानतवं स्याायानान्यकेषवत्‌ ॥ यथैव ‹ प्रयाजडेषेण॒हवीप्यमिघारयति ‡ इति सत्यपि रेपस्य तृततीयानिैसे कायिषयोभित्वाततेषकारयत्वावधारणयेवं ब्रा्णन्यापत्यदोपुः । + येद वा व्रह्नेति तृतीया यागकरा्चिणि कामघुक््व्दथोगाचच वहिः प्राघान्यकरपना | त्रैव म्टेच्छनकाल्वाचूतीयेयं प्रतीयते । कुैता यागमिदवं ब्राह्मेति योज्यते ॥ यागे यो गुणमावश्च पम्कारे सा प्रधानता । न द्याराटुपकारित्वं पेयुक्तम्योपयेोगिता ॥ चोपयोगिस्वं॑प्रकररणतृतीयाविगक्िवणाम्यामवगतं शेपम्बीकरणसमदै मवति । महापुरपा्त्वेऽपि कामधुद्न्दम्य पुरपोपमोग्यक्रम्यमानार्पाघनवचनत्वात्पसपप्रा- घान्यप्रातिपत्तिः । यद्यपि च साधुशब्दोचचारणमुच्चारथित्र्धं क्रत्वर्थ च न मवति तथाऽपि तदवतनियमप्रतिषेधयेरेव कऋत्वयेपुरपार्तवे मविप्यतेः । न हि यदृ कर्मणि यौ नियमप्रतिवेषौ तविव केव तद्य मवत. । तथा हि-- ख्ुषयमाप्तमननादिपुस्पर्थमपि धितः 1 प्रतिपेः कतेरहवमिष्टः प्रकरणाश्रयात्‌ ॥ कत्व्थीत्वादिराचेण वीयक्निद्धरधेवानतः; मोननाच्चप्यतिथ्यर्यदपूं दातु॑धितम्‌ ॥ अनश्च परर्येच्चारणाश्रितावपि नियमग्रतिपेधौ स्वप्रयोननाग्वविटावां स्निहि. तदुपप्रधानौ विन्नयिनि 1 १ जेन मू (र-भ-९)1) (111 उ. नू (र--र) जञ म्‌ (स्न्न्ृ 1 मू. { इ-८- }। [अ० ११।०१अ०८] मौमास्पदेने ! २८५ अतश्च वेदमूटलव प्येवं प्रतिपादिते [ ्रपेगेोत्पस्यवाच्चत्वं यदुक्तं तदप्तचछतम्‌ ॥ यच्चास्य छूधिमत्वेन स्वतः शाक्चत्ववाधनम्‌ | तत्मपतिद्धिषिदरं स्यादनन्द्रदारिवाकेयषत्‌ ॥ शा्नदाबटो यदि तावदूदस्ततशचतुदशमु तावदवि्यास्यानेषु शाद्ष्यानमिव प्र्िद्ध- स्द्न्तमतत्नास्च व्याकरणस्य ' शाद्त्वनिराकरणातुपपातिः । अपार किप्यतोभनेनेवि शाखत्वमन्व्थमिप्यते त्माऽपि व्याकरणेन पुराव्दाः रिष्यन्ते तदनुगमोपाया का भकृतिपरत्ययाद्यश्तदाभियुक्तशिप्यननो वेति सर्वया शाल्शब्दवृत्तिरविहता । प्र्िद्धमपि शाते यस तरेण बागयेत्‌ | वेदस्यापि सर नित््त्वान्योमयद्ाराधिन्यति ॥ येव दि व्णकरणादीना छृतनिमको्योपनिवेन्धसाधरम्याच्चखलत्वै प्रतिपेदधुमध्यवपती- यते, तयाऽऽकाशदिक्ालत्मना परमाशुदटन्तचछेन नित्यत्वद्िदस्याशासत्वमप्यय- लयैव वयित । यो हि नागत्किमापरमित्ततया ममगिमौतःपिविरादरि ्रुहवनमैरमि- दधत स्र केनान्येन वित 1 ^ परत्राविनय कुर्वीगितृम्या वायते सुतः तयेरवाविनीतप्य को मवद्धिनिवारकः ॥ चया वहिरेद्धं वन्देत वर्ते ! साह्न ते पुनरनिघन्देनान्येन निवार्यते ॥ करद्धो यो नाम्‌ ये ह्नि छ तष्या्गानि कृन्तति । कृता्धस्य ततस्तस्य विनाशः कियता मवेत्‌ ॥ तेन यी '्विषन्ू केदा्ान्येव दम्पति । तत्तेनैव माण मृलान्यन्यस्य कृन्तति ॥ निटतिममाणाे भव निं ्॒निसहतिपरमाणत्े ददप निक्पिते । जद्धानामप्रमाणत्वमशातत्वं च कों वदेत्‌ ॥ यच्चितरस्रतानां वेण सारूप्याद्वाकरणम्य तादविरक्षणत्वा्तनमध्यपातित्वमरतमा, व्यमिति । पिवोच्यते । सर्ववमेपूवाणां वणाश्रमधरमेोषदेकषेत्वद्धमणां शरकपभायत्वा- स्पर्तेवाद्ित्व युक्त, व्याकरणस्य तन्य एव प्ाधुशब्दत्त्वनिगयरूगो परिपयरत- रास व्याकरणान्तरीव सुगतिः स्यान वर्मसूत्ैः । स्तित्वं त्वद्वानां वर्त्राणां चारी । १ शस्व दनमिति-निष्टरवचनमिदययैः 1 २८६ सतन्त्रवापिक्रावरमाध्यसमेते-- [अ०११ा०३अ०८) अथापि म्डतिशव्येन माङ्गानाममिषेयता । तथाप्येषा न शाद्त्प्रमाणतनिगश्चिया ॥ पुराण मानवो घर्म स्ाद्नी वेरधितित्तितम्‌ ॥ हृति हि ठल्यवत्यामाण्यम्मरणम्‌-- अपि वा कतृमामान्यादु्तो न्यायश्च य म्डते । ्रमाणचे प्तमानोऽमी वेदाद्भेप्वपि गम्यो ॥ प्रमाणप पू भैया परदचितम्‌ 1 दद्ण्टत्वेन तम्मान्नाम्यव्रमाणना ॥ एकस्य च यदा युक्त्या मूढत्व निरपिनमे 1 पसवियन्तदन्यमूढ नाऽपि कष्यते ॥ असमाविनमृद् हि वीस्मेय यदुच्यने । मष तम्याप्रातिषटत च्य जाव्यन्यवाक्यवन्‌ ॥ इद इ समूटतयिकानरितधमाण्यतिद्धि । यतु सूवार्विकमाप्यराणामन्यान्य पिगीतवचनवादप्रमाणत्वमिनि । तत्रामिवीयते-- मयूनीनामप्रमाणतवे विमान नव कारणम्‌ } शतीनामपि मूयिष्ट विगीत दि द्ये | वरिमीतवाक्मृदधाना यदि स्याद्रिगीतन। 1 तापा ठनो्यमाणत्व मवेनमूटविपरययान्‌ ॥ मृटानुक्प्येण टि स्दनीना प्रमाणत्वं तटक्रिगानेन -- परम्परातिगीनत्वमनम्नामा न दूषणम्‌ । वरिगानाद्धि, ककि म्थनिक्रयाप्यप्रमाणना # धुमापननारि च विगान नैव त्रिय 1 ,जन्वा्यानतरियान चु ददपमेदान दुष्यति ॥ पुनत्ठत्वाटिना हि यस्मूनकत्यास्यान तम्य च पून समाघानम्‌ । तम्यापन्किमू रसवात्न रिंचिःपि दुष्यति । ये चर्पाष्टयुपमग््याने ते च म््त्यन्तरात्िते ॥ न्‌ चाविकोपमर्थानान््यूनम्यान्त्यप्रमाणना ॥ नद्या । वानमनेयिरागवायामा वर्वर चगकदान्कामु च बद्ित्येतावता नाविय ममममाभीर्नि 1 चम्मादयमपि न दोष } यम्बु मूनकारम्य भरोननानमिवानी. पाटम्म 1 १ जन (सृ* १-२३-३) ५{लि०षा०द्म०्द] मौपांसादूर्धने । "२८७ स शुतिस्िपिद्धतवाननोपरम्मत्वमहेति 1 अन्यन्ते च स्वपवयं सन्तानं तत्मयोजनम्‌ ॥ सत्यवचनं च प्व॒तिस््तिषु स्वर्मप्ताधनत्वेन यागत्तावनत्वेन च नियतम्‌ । पत्य च दिविये शब्दसत्यमर्थप्त्यं च | तत्न ययव यथावस्िताविषुना्थवचरने ध्रेयःपाधनमे यथावस्यितशब्द्तत्यवचनमपि; यथा च्धत्यविपर्ययः प्र्यवायायैवे विनियौगका- एमयुक्वशब्दानुतवचनमपि 1 शब्दप्तुत्वज्ञाने च व्याकरणामियोगवियोपादितयु्म्‌ । ते्ा्िज्ञायमानत््ान्ोक्तं मूच्छता स्वयम्‌ श्ालेण स्काव्दानामन्वाह्यानप्रयोजनम्‌ ॥ न च व्यक्यण्पयोजनाभिप्रायै प्रति केचिद्धिवदन्ते । स एव त्वमिप्रप्यः फि न्याय्यो नेत्यर्यान्तरमेतन्‌ 1 धमय नियमं चाऽऽह वाक्यकारः प्रयोननम्‌ । वेदमू्तु तेकः एको व्याकरणाश्रयः । नियमद्वयम्रयुकतः व्याकरणम्‌ । प्तुशवदक्तानातत्पुवैरयोगाद्वा प्वगेयज्ञोपकारातिद्ध- सितयितत्तव्वदमूमनन्यप्रमाणकत्वात्‌ | अतथायं ताबदरदारूयेन शराखेण धर्मनियमः । तथा व्याकरणाख्येन साधुह्पं नियम्यते । अषिरोपेण पिद्धिः स्पाद्विना स्याकरणप्छतेः ॥ तेन॒ केदावगतसम्य्तातप्ताधुशव्युपयोगात्मकधमौ त्वेन व्याकरणप्रकरियेतिककतय" तया नित्यवाच्कश्देदपज्ञाननियमः कियते । यत्च कात्यायनेन ज्ञनि भर्म इति चेत्तपाऽधमे इति तन्नेण पअरपत्धेन वाऽपशव्दज्ञानादुषम्वापरतिवोपममिषाय दाख. परधोगेऽम्युदय इति निःमरेमपततिद्धनुमयेऽतधारिति यलयुनः परषटृस्य॒माप्यका- रेणीक्तम्‌ अर्भ वा नरपु क्तते धम त्यमयुपेलवाद्मात्रं ततपूोकतदोपरिहार- प्ामरयपरदु्ीनायं कृत्वाचिन्तन्ययिनोक्तम्‌ । परमार्तस्तवन्यानर्मक्यमप्घाधिततातपररा- सयोपादितराथेवादत्वाफठश्रुतिन फटप्रतिपचिकषमः वित्तायते । था ^ योऽशमेषेन यजते य उ नमेव वेद्‌ इति स्ञानमत्रदिव बद्यहल्यातरणं यदि सिष्येत्को नातुचिदटटु* द्व्व्ययायप्ततान्यश्वमेषं कुयौत्‌ । तद्विषानं चानयैकमेव स्यात्‌ । एवं श्दत्ञान- लेद्धमैः पिष्येष्को नामानेकताच्तादिमयापारायात्सेदमनु मवेत्‌ । तस्माल्कदवदेव ज्ञान. ५ स्मेकलोऽ्परयकते श्दरयोगे छन्ने धसेनियमेः1 २ स= म।* पलक्षाटिनके । 3 शास्र. पूर प्रयोगेऽभ्युदयस्तन्तस्यं वेदशब्देन ! ४ भ भा= परस्य । ष २८८ सतन्बवातिकशावरभाप्यसमेते-- (अ०!पा०६५०८] पूवैयोगद्यैव फर कारणे का्षदुपचरात्तणडे दधैव्पेणवज्जञनि धमैवचनमापादिताधर्मप्‌ रिहारामभिषानशक्तिमन्प्रद्ना्थमेवोपनय्त न फटवस्वपरतिपाद्नाय । 'दरव्पप॑स्वारं कमसु पराेतवात्‌ + इत्यनेन “यायेन ज्ञानस्य पुरपराब्दपस्कारप्वन = निराकादूसस्य फटपतबन्पाप्तमवात्‌ | स्त्रैव हि विज्ञान सस्कारप्वेन मम्यते । प्राज्ञ चाऽऽ्मविन्ञानाद्न्यतनत्यवध रणात्‌ ॥ आप्मन्ञान हि स्योगषथकत्वाप्करत्वपुरपा्ष्वेन ज्ञायते तेन धिना प्ररोक्फटेषु कर्मघु प्रदृत्तिनिदृ्यप्तमवात्‌ । तया ‹ य नास्माऽपहतपाप्मा विजरो वि्युिरोको विनिषत्सोऽपिपाप्त प्तप्यकाम स््यप्तरस्प सोऽन्वेष्टन्य स्त विजिज्ञातितन्य ' तया ५ मन्तत्यो बोद्धन्य › (तथाऽऽत्मानमुपासरीतः इति कामवादरोक्वाद्वचनविरेैर्ि्ञा- सामननप्तहिताप्मज्ञानकेवरावबोधपयैन्तस्पषटाप्मतप्वज्ञानविधानपितितवाक्यन्तरोपाततदि- विधाम्बुदयान धेयप्तरूपफटसतनन्ध ‹ प्त स्वश्च लोकानाप्नोति सवौच्च कामानाभ्नोति तरति शोकपात्मवित्तथा स यदि पितृलोककामो मवति पकपदेवास्य वित॑ पतमुत्ति न्ति तेन पितृढोकेन पपन्नो महीयते इत्यादिना योगजन्यागिमाचष्टगुणैशर्येफलखानि वर्णितानि । तया ‹ स खल्वेव वतेयन्यावदायुय ब्रहलेकममि्तपद्यते न स पनरावपैते › इयर प्यस्मकपरमात्मभ्ाप्यवश्याफरवचनम्‌ | अपरकरणगतप्वेनानैकान्तिककु सबन्वाप्तनन्धाच नाज्ञनखादिरदुववाक्यादिफरश्रुतिवद्येवाद्ष्वम्‌ | न च ज्ञानविधानिन कमेप्तवन्धवारणम्‌ । अत्याश्रमणेनियतानि नित्यनैतित्तिकिक मौण्यपि पूर्हृतदुरितक्षयामकरणनिभिरा नागतप्रत्यवायवरिहारा्य च कतंन्यानि । नच तेपा भिन्नप्रयोजनत्वाद्धिनमार्मत्वाच बाधविक्ल्पपरस्पराह्वाद्निमावा समवि । दान्दन्नानस्य प्वेकान्तेन श्रयोगद्धत्वा- प्पू्ैतरमाविष्वाचच न प्रयव्‌ फपनन्धप्तमव इति ज्ञानपर्वरयोगफरवत्वमेव निश्चीयते । यत्त्वादिमद्ववाकरणज्ञानतप्पूवैवश्रयोगफट्तन्धोऽनादिवि विमूटो नावकस्पत इति | तत्र युपादिकरणवद्रचाकरणपरम्परानादिषवादनुपालम्भ । भ्तस्मादेषा व्याङृता + इति च ०्याकरणन्यवहारनितयप्वमुक्तम्‌ | न वैषा प्परदायेन न्याक्तेव्यमिषीयते । तन हुच्यत इ^येव च्याकतेति तु निष्फलम्‌ | १ देषो बति दण्डकान्‌ हयग्र यथ! तण्डुटशब्दो दृधुपचयते इति दशान्त्य ५२ ° स= (४-३-3१) [मन {पा०९अ०द्‌] ौमांघादधने ! २८४ तदशकतिश्वानुखुपसात्‌ ॥ २८ ॥ „ अथ यदुक्तमू- अर्याऽवगम्यते गाव्यादिभ्यः, अते एपामप्यनादि- रथेन सेबन्ध इति ! तदशक्तिरेपां गम्यते । मोदब्दमु्ारयितुफामेन केनविद्श्कत्या गील्युचारितप्‌ । अपरेण स्नातं सास्नादिमानस्य मिवकितस्तदर्थं गौरिपयुचवारयितुकामो गार्वायुचचारयति । ततः शिक्षि- स्वाऽपरेऽपि साप्नादिमत्ति विव्रक्षिते गा शुत्युचारयन्ति 1 तेन गव्याः दिभ्यः सास्तादिमानवगम्यते | अनुरूपो हि गान्यादिगेजिन्दस्य॥२८॥ एकवयु बाच वि भात्ययं स्थात्‌ ॥ 1 अतव दि विभर्िव्धरदयेऽ्पिरत्ययो भववि। त इमकशय्दकदेश्ा उपरव्ये, अदमकेभ्य इर्येव दाब्दः; स्मयते 1 ततोऽ. त , इपकेभ्य इत्येपोऽ्र उपकभ्यत्त इति । एवं गाव्यादिदनादवेगच्द्म- रणे ततः.साप्नाद्विमानवगम्यते ॥ २९ ॥ [९ ] प्रपोगचोदनाभावदुकतमविषागात्‌ ॥ ३० ॥ पूः अथ गौरिस्येवमादयः शब्दाः क्िमाकृतः भमाणयुत व्यक्ते शेति सदेः उच्यते ) इटं उपिद परक््यतापर्‌ ! करं य एव रौक्िकाः शब्दास्त एव वैदिका उतान्य इति । यदाच एव) च्दाऽ्पि कित, यदपि च मनुना पृदूक्तेपावनमधय वेतदिषोपरुम्योक्तम्‌ । श्य स्याकुरत बाच यश्च मौभापतेऽध्वरम्‌ ” ईति तेनापि पूतैपश्रदुक्तषीत्वेदत्ययज्तमीमाघनन्यतिरक्तपिपयेण " सृताऽवश्यमेतदेव व्याकरणक्तानमशयिक्त्वमिति तेनित्य्निद्धिः ॥ २७।२८।२९॥ ( इति व्याकरणापिकरणम्‌ । < ॥ ) इह्‌ नामाएयातेप््गनिपःताना मध्यान्नामानि परगृषयन्ते, तेषामपि जातिगुणक्रिया- दन्ययदृच्छातत्नामशाच्दान्‌) मध्याउनातिशन्दाश्चिन्त्यमे । तेषाभप्येकं मो्ग्यपुकाहत्य- विचायते फ पनस्यमाछेवाचकोञय ग्यक्तेरिति) ततः ( खोकृवेदयोः शब्दाधोनापनन्य्वनिर्पणम्‌ | ) एतततान्यापतिकरं कृत्वा वक्ष्यमाणं ठु प्ताप्रतम्‌ ] 9 यश्च ज्यङ्रते वाचे यच्च ममास्तेऽष्वरम्‌ । वावुमं। पुण्यकर्माणो पटूद्िपावनपावनी ९ अथचतिकश्रिः ˆ तदशपि धानुरुपतात्‌ ` इति भूतं ध्रसद्गाटूकोत्र “ न्याययनिकदाद- वम्‌” इति पूथन्याप्यानल्ते यया शति सारूप्यद्ररिणाप्रंशा' द्यादि्रन्येन न्याल्यातत्वग्र व्या. ख्यातम्‌ । एवं “एष्देशतवा् विभकिव्य्यये स्यात" इति पूर्य च माष्यक्न- सुल ग्याटयातसादु- पेदितभिति बेदित्तन्यम्‌ 1 + ३७ ~ १ ५ २०० सतन्नवातिरशावर्भाप्यसमेते-- [अ०१पा०६अ०९] प्वैषाम्था ये लये, उतान्य इति संशयः । तत्रान्ये लौकिकाः शब्दा अन्ये वेदिका अन्ये वैपाम्था इति ब्रूमः । इतः । व्यपदेशे दाद्‌ रूपभेदा । उपायफटतिद्धयर्भमिद तावद्विवा्ते ॥ क्षिय एव दका शद्वाम्त एव वैतिकाम्त एव चैपाम्था उतान्य इति | भाह- गि टोक्वेदशब्टानामिकः्वध्रतिपादने । प्रयोजन यन्‌ पूर्वं तावत्त््तिषादते ( उच्यते फदटमम्य विचारस्य वैदिके भविप्यति | छोर च निर्णयोपायम्तेनैकत्वाय यत्यते 11 यदि श्दारथानामनन्यम्व लोर्वेदयोमेवेत्तत एतस्या न्यकत्याङृत्यापिधानविन्ताया वृदधव्यवहारस्यनिप्योगानुपतरणद्वरिणामिषेयानमिषेयत्वानिर्णय शक्यते करव॑म्‌ । प्रयोनन तु दोक्म्य न दिविटपि स्िभ्यतति । आकु पिव्यक्तिवाच्यप्वयरमाैनिरूमणात्‌ ॥ सपमूर्धितनेरयत्निधाने हि शब्द श्रयत्त कियत्यपयरभनाति प्रत्यय करति तेन चाविविक्तामिधेयगम्यमानारोनापि समम्तवमेपरेतेन कायेतिद्धौ क्रिथमाणाया प्रयुक्तं । यञ्ुच्यमानया का यदि वा जातिगम्यया | समम्त्‌ क्रियते व्यक्तया को विवेकधियो गुण ॥ यदुचयेतेदापि वेदवतामू"वविरोषठसणनापतिद्िरेव भयोननपिति । तदुच्यते ~ सथ हि दविदनाटि रो कमीभैरक्षणम्‌ | तद्वश्षापियमाने तु न चिन्त्य श्रतिन्क्षगे ॥ न दोक विचारोऽय जायते निप्ययोनन ! म्मरात्वयनजिनव।-वदं स्ञान।पायस्वु दुभ तेन शब्दायैभिन्नत्वे व्यक््याकरतितिचारणा । पतयति = पय) पत्यम्‌ समिट धति लोक्य कृत शठ.योनिर्मय | पम्मिननुपयु्तोऽपि फट वेदेषु दाम्यति ॥ तेन ठौगिकिदिफयन्द क्त्वे सत्यारुन्यधिकरणमुपपत्तिमस्वास्मयो ननवच्वाचा55. [3 र्ठ पम्‌ । मेद्पल्‌ प्वनारम्यरित्यतृत्य मेदपतम्ताव्य्रतिपादयते | नियतानियतप्व- ¶ द° व्रा ( 3- -६ } (> जा शरान ( ११-०--६ } । ३ यैर यू ( ११-९-४}। 2 8 (अ० {पा०६अ०९] मीमांसाद््ने । २५१ रोकिका इमे वेदिका इति व्यपदेशषमेदः ! । अंतिर्र्वाणि ल्यम्‌ › इ्यन्यदिदं स्प लौकिकादम्िन्दातू 1, शब्दून्यत्वाच न व एवाथः | अपि च समामनन्ति, ' चना व देरव वहन्ति रटति । थे देवानां गत्रस्त उत्ताना वहन्तीरयक्ते गम्यत पव य एत्ताना वदन्ति ते गोशच्देनोच्यन्त इति ) तस्मादन्यो पदि. फगोश्दरस्यार्थ; । तथा देवेभ्यो वनस्पते द्वीपि हिरण्यपणे भदिस्ते अर्थम्‌ इति, दिरण्यपरणो यै देव वनस्पति्वदे । पतदर विव्यं मधु यदष्तम्‌ । इति वेदे पृते पुशः । तस्परादमीपाम नयेऽ्थ इति त ब्रूमः । य पव्‌ लोकिः ब्दस्य वेटि व वैपु मर्था इति । कुतः । भरयौगरचाहिनभिरव | एव प्रयोगचोदना संभ: वाति याद त एव शन्दास्ति एत्थ) इतरथा शब्दरन्यते््यो न मतयेत | तरमटिकशब्दुत्वामिति ! उच्यते । भयोननाभिदम्‌ । देतुत्ैः पाद्रयतापराते । तता देठस्च्यते ¡ अवमागादतति । न तपाम्रपाच विर्माहि्टमामहे । अत एवेकःब्टस्वं, ताथ त्ांवायोनवगच्छमः गच्छन्दूसपातिपन्ययदयोपाःगमवणविमारसदसद्धावक्रतष्यपमेदादध्यायानध्यायोपतीतानुप- नीपपिवधिकचातुवण्वपरयोज्यापयव्यत्वुरटशूपरावितगुर्समदाययदच्छप्रयुक्गावयतत- दौन्यत्वक्यदि पद्पदार्थान्यत्वं ठोकतेदृयोम्ततो लीक्रिकान मेव व्यवह।रोपनिपातादथै- वत्ता, वेदे त्वान्क्यन्न चोदनार्तणो धमे, । स्वरेण रूपमेढं मन्यते | अध्यायानध्यायत्या वृतरहननादषयोगेन चाविद्ग्बनाकयवदुत्तानक्हनवाक्यमङ्गः । वेषा च वदिकानामन्यत्वाक्न ततोऽपि पवापरयेणायावगतिः । गाक्षत्वादिधमेमेदनियतानियत- पदवाक्यस्वनाद्वारा व्यपदेशर्पमेदाम्या स््शल्दानाम्योना रीरिकाना तेदिकाना च मेद्‌ इतति श्राषेऽमिषीयते-- परयोगरघोदुनाभावदिकत्वं तेषु गम्पते । तेस्मासि्िः फटत्वाचचेदषिभागाद्धविष्यति ॥ भेदे पत्यपूवीरस्दिकपदानामनवगतनन्धतेनभिशु्यत्वतयाकारकपं प्रगत " कश्रयेगेदनानाममाव एव स्यात्‌ ॥ एकत्वे सति सद्भि बा देमुवभैन। । सरधकत्वै भषानत्वादस्त्वेदोऽ वोच्यते ॥ शव्यर्यकस्वामिति वचयेऽदैकत्ववचनं फटदेव शदयैकम्योकतितिद्धं मलैवमु क्म्‌ 1 अथ वा वम्तुमात्रपयीयत्वादुभयप्ताधारण्यानिप्राकेवार्यक्त्वो ॥ प्रयोगचो- दुनाभावमपङ्गः षरपत्ते स्वपक्षे बा तद्धावनिद्धियदवाटिगैव सर्‌ विवदिऽयगसपते नान्ये. ५2 ~+ ^-^ ८" ल= दर न ^ ८ ८2 ^ + शि + 1. २९द्‌ सतन्तवार्तिरशवरमाप्यसमेते- (अर {१ा०३अ०९] अतो नान्यत्वं च वदामः । यथोक्तं य उत्ताना वहन्ति तें देवगवा, घृतं तन्मधु, यो दिरप्यपणैः स वनस्पतिरिति 1 नास्ति वचनं यदुत्तानाना वदता गोत्वं घरूपाद्‌ । ये गावस्त उत्ताना वहन्तीत्येवं तव ।यद्वि चानेन वचनेन गोसव विधीयते, उत्ताना वहन्तीत्यतुषादः स्यात्‌ । न चोत्ताना वहन्तः परसिद्धाः केचित्‌ । ते नियोगतो विधा- तज्याः । तेषु विधीयमानेषु न शक्यं गों वरिधाहुम्‌ । भिय्रते हि तथा वाक्यम्‌ । यदि चान्ये वैदिकास्तत्त उपानादीनापर्यो "न गम्येत तत नतर श््यताविन्नातसक्षणं गोखं॑धिङ्गातुम्‌ । न चोच्तानवदहनव चनमप्यनर्थक, स्तुत्ययनायवद्धवेप्यतात । पुव तस्य मधुत्वः दिर प्यधूर्णता च वनस्पतेः । तस्मात्त एव णव्दा अर्था । नेष्यत आदह--भयोजनमिदं तय्रणणममिवीयतापरिति ¡ तदुच्यते । प्रत्यभिज्ञार- पप्रत्ययविमागाज््ञायमाने मयपरमेयपाविमागाद्वा॒ वाक्यतत्मृहमाननिवन्धनापत्तपदव- णंविषयत्वन्यपदेशावि मागाद्वा तथोच।रथितृणा स्थानकरणप्रयत्नाविमागाद्वा रक्षणविदा वा बहुतरानुगमनाविमागाठिति देत्वयैविस्व्या । धरलय्षभरत्यमिज्ञानाच्छर्दैकप्व प्रतिष्ठितम्‌ । एक शान्नाप्यितन्तानेग्राह्यत्वाच्करवाक्यता ॥ यथाश्चुतगवा्रीना याऽपि वाच्थान्तर श्रुति । अं्कत्याविरोयेन गुणमानान्यता प्रा ॥ यथा हि वामना गवो नराश्चिपिटना्िका | क्णप्रावरभाश्ान्ये नरारथ्वाच न च्युतः ॥ एव पत्येव मोत्वादौ धर्मो यटि तिटक्षण । नैतावताऽग्रेदोऽम्ति विशेषानमिधानत ॥ ैनचयाषवे देवाना गान्ता एवाग्दय प्तथैन वैदिकस्य मोशब्दम्य वाच्या चै - 12 षि न, ५५ । भवान्त | मनुत्यमकेपु लाक्षणि प्ाथनपु सुतरा प्रयुज्यमानेत्वात्‌ 1 एव हिरण्यपर्ण मेरौ यदि बनम्पते | देव्धेके तेन शब्द ॒किमर्थन्तरवाच्ययम्‌ ॥ यद्चितद्तमम्माक देवाना मलिद यद | रपतवीयोठिमिम्तन न शब्नार्थोऽन्यय। मेत्‌ ॥ न च सर्वगरतिद्ध गम्येनैकोऽपि कश्चन । न= न [रदषान्यन्९| , मीमांसाद््बने। -; २५३ अ्ऽथमेतेषमिव गवाना देवप्तेद्धानापुत्तानवहनग्रतिषदनमित्नि द खथ वा मृमिष्टानेव सतां केनापि गुणवदेन प्रपिवीगेलक्नलेग्यणिती बा युराणोकतेन ₹िवश्ादयैव वयप देवान्पयाम एवमधो दुपदिवर्तनधयेपि लेको देवैर स्ययत इत्र त्तानवदनदिः | तसम्ोकवेदयोरभिन्नःः शवद्राथा इति धिय । किचा्यते 'किमाकृति; शब्दरर्योऽय व्यक्तिरति । द्धौ च प्ञतुपन्यश्तौ माव्यकररेण यदपि । ग्थाल्थातारम्तयाऽप्यत्र कुवः पक्न्तराण्यपि ।। नियोगेन विकल्पेन दवे वा सरह प्मुचिते । सबन्धः सपुढायो बा विशि वैकयेतरा ॥ एते पक्षाः पुनयेज्या व्यतिकणाः परस्परम्‌ । चिक्धकारकपे्याभिः सेहतातिहतेत्मभिः; ॥ पुननोत्यादिपक्षाणां ताद्स्येवान योजना । परथमं तावदषपक्येवं देयितन्या । गोशषव्दस्यार्थः किमाङ्तिरेव) व्यक्तिरेव, उता$5- फतिषमं व्यकव, जयाऽऽकृतिश्च व्य्तिश्च, किमुभयोः संबन्ध उत्‌ समुदायः, किमा. छतितिलि् ग्यक्तिरंत व्यक्तिकषिशचिशऽऽकृतिरिति । वथा किमाङ्तचैव शिष्टः म्बः क व्यक्तैव आङ्ृत्या वा व्यक्त्या वा गय समुद्येनाप्याक्रतिबिदिषटया व्यक्तया, अप व्यक्तिविशि्टयाञऽङृत्या, अय परस्परविक्षि्टाम्यां द्वाम्यापिति । तया विमाकृत्व विशिष्टः प्मुगाय दृत्याधपरि पूवैनठेव संबन्धवििटसमुदायपन्तमात्ातिरिकं योजनीयम्‌ । एवं किमात्मैव विशिष्टः संवन्ध एव्‌, उत व्यक्तैव, मथवाऽऽत्या दा व्यक्तया दा, सय सपुदयिन किमन्वतरविशचि्टयाऽन्यतरथा, जयोमाम्याित्येवं एमु- दायनिशरेषणत्वपलाः पूर्वदेव योज्याः । ४ एं 18 संथन्ेनैव विरिशाऽृपिरय पमुदयेनेवाप विवसयमानाम्पामुतं पुष्यता. ' स्याम्‌] तमैतद्िरि् क्िमाज्तिरेवाप व्यक्तिरेव, जय विकसिते कि पथते किमिति । तया समिङ्तिषिशिएसंजन्परिशचिष्टा व्यक्तिरेषाय व्यकतिविशिरसंवन्धापि विष्टा ऽऽङतिरेषापःवि. करप उत पमुचयः । एवं समुदायेनापि योऽयम्‌ } तथा पतेमन्धविरिषठनयक्तिपरिशि्ाकतिरेवाय सेनन्भविशिषठा्ृतिषिशिषटा व्यक्तिरेवा विकिस्णोऽय प्मुचयः । एवं ममुदायतरिशिष्टप्ाः कर्पयिवव्याः । तेथा वि जाद व्ििठेन सैवन्धेन विरि व्यक्तिः) अध स्य्तभेव बिकिटिन संबन्धेन विशिष्टा जात्िरय विकसोऽथ समुच्चयः । वै प्रमुदायिनापि विशविएता योउया | तया कि सेजन्यनैव विशिष्टया जात्व पिशा व्यक्तिरुतैवेविधया व्यक्तैव विशिष्टा जातस्य विक्पौऽण समुचय ! “ २९४ सतन्त्रवातिकशावरमाप्यसमेते-- [अ० {पा०६अ०९] यदि रौकरिकास्त पएवार्थास्तदा संदेदः सिमा्ातिः शन्दार्थोऽय व्यक्तिरिति। फा ुनराद्ातिः का व्यक्तिरिति । द्रव्यगुणर्मणा सामान्य. „गात्मा 1 2 ~ (द एव समूदयिमैव विशिषटयत्यपरि योनयिन यम्‌ । एव जातिरिद्धयोजंतिकारग्यो- जीतिपतटययोश्च प्रत्येक जातिन्यक्तिपसविरलितप्पुचितपसनोत्यान दुशैवित्वा व्यक्ते. ष्द्वादीना च द्सैयित पम्‌ । त्था टिदप्त्या टिद्धकारक्भष्या कार्कयुगान्यपि वरिकरप्य परसथेक्ििशदादिप्तहितैतरनाति यक्तिविकट्पालयोगपश्चयोगाश्रया दशं पतया । एव शव्टम्वरूपभ्य पचनात्याटिभि सह । एकद्रितरिचतुप्पशचपन्परै सह्‌ विक्रटाना ॥ एते चात्यन्तनिष्टृ्टा पक्षा यद्यपि न भ्थिता । बुद्धया तथाऽपि मियन्ते नातिद्र यगुणाटिवत्‌ ॥ सवैनेन्दियलि्घाम्या मेद स्तोकोऽवगम्यते । शब्देन इ सुमृश्मोऽपि वम्बुमामो विमञ्यते ॥ पा्मृति चैव या भजता ज्ञाठुर्विनम्मो । पुप्यिता पा पदार्थेषु बाक्या्षु फटिप्यति ॥ अन चाऽऽङ्तिरेषेति दद परक्षऽयमेक्त । इतरे त्वन्यत स्व व्यक्तिपक्षानुयायिन ॥ व्यक्तौ निराङताया च सरमम्ताना निराक्रिया । मुटभेति न सवैऽमी माप्यकारेण दिता ॥ न चैतस्मान् सन्त्येव न चते निष्यरयोनन। | विकसिता हि निक्तापो धतताविक्रसनक्षमा ॥ दु्निप्वरि सर्वषु विचार कियते हये ¦ का परब्येनाऽऽृतियल चोस्च्यते काऽनुगम्यते ॥ चिचारमुष्िद्धःय म्बन्यप तारेयो प्रमपदमुषन्यम्य यायात्म्येन निरूप्यनि ॥ नलु शयमृषाट एवाऽशतरनिन्पणानिलानी भ्रन्नोतरे मन्प्रयोजने । उच्ये-- सल्यमेवाञऽकरति पूय परत्येण निन्पपना । सम्यानाशष्टया त्वत मामन्यात्मा निन्ये ॥ [अन ११०६७०९५] भीमासदर्बने] २९५ द्रव्यगुणक्मीणां सामान्पपात्रपाङृतिरिति । दल्यादीना च समन्य परपर्विमागकत्‌ | वुल प्रथम ततर दरन्यत्वायपरं तया ॥ पृनवीयुत्वतेनत्वभटत्वात्मत्वाभि्नवा एथिवीत्वाद््रत्वं च तव्यक्तिष्ु समाप्यते ॥ वृक्षत्वात्परतशयेषटं भिशषपात्वादि केवटम्‌ | श्षरीरत्वाच गोवानिहभिपु््वदरि गम्यते ॥ वाजिकत्वादि चाश्वतवात्तर्मदिम्तु गुणो मतः । दतित्वादधद्मद्रादितिद्नगकरुटनातयः ] पुस्वाद्रा्यणेण्डिन्यकडत्वादि सभा्यते | तथा गुणत्वकर्मत्वरूपता जन्मतादि यत्‌ | ततः शादि तदव्क्तिगुणेषु प्रतितिष्ठति । कर्णाममि यागष्वह्येमत्वादिविमागतेः ॥ अपर्यायरैल्तं षातुभिः प्रविमज्यते 1 पनर्विषानपष्या्या गुणप्रक्नणान्तैः ॥ अन्ये तु मेदमत्वायोः कर्मभि मन्वते । अपि वाऽव्यततिरेकात््यदिशदिरेक्यता ॥ पशाव्दाविमागाच वक्षयेतद्धि जैमिनिः 1 एव धरपथितं सर्वमर्यप्रामान्यमाऊुतिः ॥ ज सम्यानं कुतो शचितदात्मादिगुणकरमप् । सैपु हि पार्थिवेषु गवदिधटादिषु पंस्यानं भ्वेत्‌ | अश्नितोयवाय्वाोशार्दानां सु पाथिवद्रन्यपरिव्रहवसाटाकारानुततः कल्प्येत न खतन््येग, दिकाात्ममनपतौ तु - गुणकर्मणा च न कपोतिपि सेस्मायं॑प्तमवति । प्ामान्यमाने तु सर्वस्वपिशेषातुदर- शिर्ष पतमाव्यो | तप्लदितदेवामिषेयाहरिदक्षणं नावयवर्ननाप््यान ति स्वमवक्र्पते। सुस्यानस्य च नातित्वातरततल्यक्ति च भेदतः ] पाभान्यन्यवदारित्वं ना5ऽृतितेऽवकद्पते ॥ अय सेस्यानपतामान्यमाह्ृतितवेन दयो अशवादिप्वपि तुस्यत्वाद्धवेदाकृतिनः ॥ न चाषान्तसेरूयानं स्तवेगोपिण्दवृत्ति यत्‌ 1 अश्ादिम्यो नैकृ्तं च गोदाज्याटम्ननं मेत्‌ || १ मू. (-२-> सेति वेषः ८ द 92: ,२९६ सतन्त्रवातिरदयावरमाप्यसमेते -- |[अ०१पा०ईम०्श्‌] असाघारणविशेषा व्यक्तिः । ङतः संशयः । गौरिव्युक्ते सामान्यपरत्य द्‌, व्यक्तौ च क्रियासंबन्धात्‌ । तदुच्यते।ग्याक्तेः शब्दार्थ उति । त्य दुपटक्षणमटोच्यमान न नािरन्यद्म्थते ततश्च जातिरेव सामान्यमिति न्ययिनाऽऽपदयते । तेन धयमपदि रचक्रम्वम्तिवर्षमान गोदाहरणात्पम्यानाकरतवमिषा- नाशङ्कासयादरैनव्दाप्तीदिलेताम्या प्रभ्ेच्तराम्या व्यावरत्यते । अतश्च दरन्यगुणकर्मणां यावकिविल्याम््यक्तिम्य. सामान्यं॑तत्र्वमारुतिरेवेत्यमिप्रेत्य मात्रशब्दः प्रयुक्तः 1 अस्ताधारणविष्ेपा व्यक्तिरिति । के चिदाहु. । अस्ताधारणा विशेषा एव न्यक्तिः | विदरोपन्यतिरिक्तव्यक्तयमावाटिति । तत्तु नैव विरेषेम्यो व्यक्तिरनधेव हीप्ये । सण्डमुण्डाठयः सर्व विशेषत्वेन सेमता ॥ ते चान्यत्रापि दृदयन्ते तया जात्यन्तरप्ठपि । श्चाबचेयाष्विमेदोऽम्ति तदपत्यान्तरेप्वपि ॥ तण्डमुण्डादयम्तावदन्या अपि व्ययो मवन्त्येव गवयमहिपादिव्यक्तयश्य | शाव. योऽपि यपैकम्तथाऽन्योऽपि य शानट्पत्यत्रेन गम्ये स सरः सातवरटेयः । एतच्च. मयवरभेनिमित्तं वा यादच्छकें व नामान्यत्रापि दिनियोयवक्ताद्र्तत एव । तदपत्ये च शोङ्गटेय इत्यप्ताधारणन्यपदेशानुपपात्ते । विशेषः्यकदाव्डयो्रहुवचनैकव्चनान्नयोः सर(मानापिकरण्यमयोगवचनभेद2ेष. । तम्माटहावारणा विरेषा यम्या मा व्यक्तिरि- त्येव व्याष्येयम्‌ । ननु पूवेकतिन न्यायेन सण्टाद्वीनामपि बहु्यक्तिप्ताधारण्यादरयक्ति. व्यतिसिकिनां चान्येषा केव कत्यकतिगताना रिशेपाणामधमवाद्वहुवीहिरप्यनुपपन्र' | उच्यते । तैव विशेषणा प्ल्येकमनाधारणत्वमाशध्रित्य व्यक्तिविरेपणत्वेनोपादानम्‌ । * क्यं तरि " सावारणरूपणामप्यकद्विनापिमेदरेन कचिदुपटन्याना यदेकत्र पिण्डी धन॑न हणं तदमर्मप्ताषारणविरोपत्वामिषानम्‌ । ॥ भ्रविमच्ा हिय दा द्यन्ते सटत। पुन । पिष्डाप्तावारणत्वेन तैन्य॑कतिरपट्दयने ॥ न चेकम्या व्यक्त ये प्दिता दामन एव व्यक्र्यनतरेऽप्यनयूनानतिरिक्ता द सते । य एवादृ्टपू्ैम्तम्मिन्समुदाये रपति ददयने स एवाप्रावारणतामापाद्यति | अन. न्तमेदाप्वपि व्यक्तिषु नात्यन्तापूैविशेप्णोषटक्षणोपादानं ्िचिदुत्कयोपकरषमत्रेण च कपपरनाप्तापारणोपटसग्रदामात्परसामान्यपित्तया च सवण्यिवावन्तरप्तामान्पानि विरोषन्यपदेश प्राप्नुवन्ति । सघातवम्याया व व्यत्तिवरिरेपणत्वाततेषु विरेषदाब्दः | एत ्यचेदिशेपाणामन्यन्वमुषरिषटद्यक्ारोऽपि वदृयत्येव, योऽय; सामान्यस्य (अ. १पर०३१०द] यौमांसादरभन ! २६७ वििपा्णां चाऽऽ्रयः सा व्यक्तिरोति | त केचिद्धोत्वादिषु विरेपत्वमद्धोकरत्य सामाम्यवाविना शद्धेनानभ्ियत्वाचदेव महाप्ामान्यं सत्तावस्तुमावशब्दामिथेय तदेव शव्दुस्वहपव्यवच्त्रं गोत्वाप्िविशेषन्यवच्छनन वा गोप्त्ता्यमाकृत्यमिघानपतते वाच्य मिति मन्यन्ते । ययाऽऽहुः-- ४ अस्यैः सर्वशव्दरानािति प्रत्याय्यक्षणम्‌ । अपूदेकताप्ौः पतममाहु्गेकािषु ॥ इति । तनु कंशषयागिमनिन सामान्याना निरपणात्‌ । अयुक्तं न गवादीनां तेन वाचकरक्तता ॥ प्रतितियताभविपया हि छब्दाना वाचकरक्तिरपापरपा गभ्यते । ततरिनतरावन्तर" सामान्यवचनानां दरन्यगुणकरमशब्दानामेव तावदुकीणोयैतवात्पततार्त्वमनुपपचचं शित दुरामतरितापगवादिशव्याम्‌ । पत्तमिते वदृन्तश्च न श्रुद्धा सदिदोषणाम्‌ । यदृनतीत्यमिधातुं हि शक्यं देषाऽप्यपतमत्रत्‌ ॥ शद्धवचनस्वे चावत्सर्पमिकार्भरस्यायनात्पयायत्वरद्वः । पुनरुकत्वाच्नासिदा- व्दुभवोगासुषपतिः 1 गीरनम्तीति प्रयोगश्च विरोधा्तावर्टयते ! म हि सेव नास्तीति कथित्दप्रतीयते ॥ देशकाखाद्पतायामपि तैव ्त्ताया नापितमामिधाततुं युक्तम्‌ । विमुत्वमित्यतवा- म्पा सतरेशकाट्यापिलात्‌ 1 रुदशब्दश्च नैवायं लोक्या प्रतीयते । तेन दन्यादिषामान्यं सत्तेत्येतन्न युज्यते ॥ य्‌ एव एन्ति्देन द्वितये ्पुदविन्प्‌ उचथते नपयमनविपटिषणपादवण्यर द, वस्तुषु पिनदपत्तपरयन्तषु वम्तव्तिपरतिषतिषै्यते { तेन यदि माम महातामान्यम- मिष परतिकतायेते तते, वम्र; त्पैश्दानपिति प्रत्याय्यरक्षणमिति कामं षतम नाल्प इति! न चावयदार्थपरित्यागेने सच्छव्द्मततशव्यौ वते इति मच्छन्दवरेवा- % ककयारस्द शोषटवायी, दन्यत्यगुणलशर्मलन्येकस्या एत्तगान्तरष्यमान्यग्स्याया, एथिवी- कवार्‌रति दन्यतावान्ददयमात्यकृत्याया, सपत्वादीनि दुथन्वावान्तवरत्पमान्यश्क्यया ९ वदन्ते इति क््याकिमाणो परय । २ जयते विपरयमभे वपदेऽपसीयने विनयति दि नियदोदाः पद्माय हैया । अद्र न वोप्रह्लदद्धेन द्विताय जावविद्यर उच्यने षणव एतेलेत्रदुण्यतशूषमपैः । ३८ ९९८ सतेन्नवातिकशावरभाप्यसमतै-- [अ०११ा०६३अ ०९] स्तीति सद्धाव संत्ततिते तु वैरेषिेप्रिमापयां यतो द्न्यृणकर्मेपं पठित प्रतीति सता सत्तेति | एवरक्षणा जाति प्रतिपत्तव्या । सेयमव्ययशव्देन वस्तुप्यौयवानिना । भवत्त्ाधारणारथैन प्रतिद्धिरपपादिता ॥ अस्ति्वमसिते^्येव दृद्येे प्रत्ययी यत । स वस्तुवचन ग्ट आस्यातप्रतिषप्ष ॥ अग्रातिपरिकत्वाद्धि नाऽऽल्णात्ता्ततनी स्मृती । जन्तिक्षीरा प्तमप्तथ तेन सद्वाविनेप्यते | अनिक्षीरा गौरिति तिडन्तस्माप्तवेनानुपप्तष्यानादवदयमाविप्रत्ययल्लणद्वारपुन- स्तष्वयोग्याययपठेन सद्‌ क्षीराशबव्दस्यान्यपदाये बहुवीहिरम्युषगन्तन्य । तन चाय्‌ सदरयैवचन सक्षीरा गौरिति म्रत्ययोत्ादात्‌ । ततव्य वस्ठुनि सति च प्रयुज्यमानमस्ति- शब्यमुषटम्य तद्थानुप्रणग्र्याप्न्न परच्छन्दं च देवात्ताछिति च स्वािक देवतेति- वतरपरिप्यसितियाटूवाच्यारयविरिष्टकनूतीतिमनदगीड्त्य = शरुदधधात्वैमा्रकचनविन सच्छव्दपत्ताशन्दौ युदीदव तारि कत्पित सच्छच्टवाच्या सत्ता महाप्तामाम्यमिति 1 तद्ता-तममनेऽनादराच पदवाक्यविद्धिरप्युपेतित प्रमिद्धनिवेमामवस्या प्रा गवादि श्व्युवाच्यस्येनापि समाव्यते न त्वथाद्रम्यमानम्य वस्ु्वम्यातरिं वाच्यता । धर्मा^तरन्वपरम्तु सत्ताया वुन्‌ एव सा (1 वस्तुशब्द हि रुदिपवाद्रयक्तिनालन्तराधितम्‌ । सामात्य यद्रवीव्येतटन्योऽ्धमैवारिमि ॥ शुद्धाभिधानपक्षम्य दुष्टव्वासविशञपितम्‌ | महाप्तामानयभि चेद्वाच्य तदपि दुरमम्‌ ॥ यदेवाऽऽदतितििषटम्यक्रयमिवानपक्ष न्यक्तितरिशिष्टा्ृतिपक्े वा निराकरणग्ररण तदत्रापि मुटमम्‌ | विकेषणम्य पूदनरामिषानप्रपङकत्‌ ॥ -गोतित्त। चपि मेशन्दो -यंढि नामं नरवीत्ययम्‌ । गोजात्या वा विशिष्टा ता वदेद्वयक्तिमिरेव वा ॥ १ तदुर्चति--यावयवद्विकादाय सुत्त दीयते मन । मनवस्यादिदापिण तावत्ताददविदन्यते श्व्यनन न्यायन निरनिखातत गगदिगतर्वाटवच्टप्डतउस्यागरतिषत्वन निरातस्य। पे पुनः धुन रवन स्मापयितुमशस्यलात्ताङिक चस्या त गमने--समापने, सनादरादभियुूसपेितताटतिद सरदिर्मा--युकगु िवारावस्था धपमरिख्धं । २ धरमनरनि-नायाघ्यादमदर्मान्त्तवेन-दवितीयमारद्िसरर्ेन वर्तनानन्दादिदखय + [अ० ११० द्जण्द्‌) मीमासादशने | २९९ तंन मोत्वनापििशिष्ा चेत्तत ऽनेनापिधीयते 1 ५ उक्ताद्विशेषणदिव तािद्धे सा किमुच्यते ॥ विदिपणपनमिषाय तद्विरिष्टविरोप्यामिषानाप्तमवाद्िशेषणम्य च विरेष्येणत्यन्वं बन्यासपरतराभिदितविरेपण ूतगोत्वसवन्धद्िव सागमक तत्नामिघानर्चि कटय नायामपौपरिर्यन्ययाऽपयुषपदयमानेफठतवपरविदता सती न श्रवते । तथा स्यक्तिषि- शिषटसत्ताभिषानेऽप्येपर एव निरार्एणहेद । अनित्यमवन्धन्नानानन्तशव्यशक्ति यक्त्य मिषानपृमेकप्तामिधानक्दपनायाश्च वेवरत्यतत्यमिधनपवदतुषपत्ति । यनु अपू वेदेवा सममाहुरिति । तत्रामिषीयते-- मैवापूरवादिशव्याना पतता वाच्यैप्यवधित्तमू 1 विरेपानेव तेऽप्याहुरथापत्यादिकलिततान्‌ ॥ केचिचदराथौपस्य = वेनिदधाकयशेपवक्यान्तरपयुपम्यवितरधेविरेपवचन। ण सर्तोऽत्यन्ताव्यमिचारिस्वार्द्ररेण प्रत्ता गमृय-तोऽनमिवायकत्वेनावयार्न्ते न सत्ता पायो व्यमिचरतीति खसणयेव तेम्य स्रतताव्रतीति | कानित्तामय्येमिनादिनर्मशरमुवक्गति 1 सामन्येनाप्वप्वटि स॒त्तातोऽन्यदु रम्यते ॥ सवैपदरायौनागिव वार्योयोपन्तिम्कानि साम्योनि स्न्ति यागाध्निनितत च पुपर फटश्ाहिमामर्यमपूवशब्द्वाच्य यागासष्ठानतवममूतमतु्ठानोततरफाट चापू नायत इति, यौगिकस्वादेकपूवदाव्दाभिान पवतर ठम्यते | तया दीव्यन्ति चोचन्ते वा चना दित्याभि्रहनत्तन्ातस्कादिद्सेण वायवश्च सततगत्या स्तूयते स्विमेनैरिति ठेवा मुततानशान्न नन्या विशेषद्मररेदेति न॒ सत्तामोचरत्व प्रतिपरयन्ते 1 तथा स्बगव्देनापि गक्षधटेशो या वेदिक्मवाद्रौरागिक्याजिकटशनेमोच्यते या हि वेदे^ये द जना प्यक स्र लोक यन्त तेषामिति भ्योतीवि नकत्ाणि तथा नैष भ्योतिप्मन्त पुण्यटोक न्ति † इति । यष्टि वेिदाक्तएुराणोपरन नेरषटम्‌ । जय वाऽन्वयत्यति- रेकाम्था वरिमक्त केवमेव पुष यप्पवतपरद्िपवनुमृषमान दु सप्ावनशरोतोषणकुति- प्र्ारिप्तमम्तद्रदरहितायोपततितिद्ये शा नरानुमवनीय, तच यथपि तादशमदधपव चथाऽपि गिध्ालुमवदिव विकेनोदः्य स्यगेशवलाभत्ेन कायमान सतता गमयतीति म तकमिषानमपेश्षयते । ३०९ सतन्धवार्तिकशवरभाप्यसमेते- [म० ११० ३अ०९] १८५५८ [8 ~ ~ = कुतः । मयोगचोदनामावाद्‌ । आरन्धिनमेक्तणविरातनादीनां मयो- गचोदनः आकृस्यर्य्‌ न्‌ प ^ ८ न्न (3 तेनापूवीदिशव्दाधीः समाः सर्य गवाद्िमिः 1५ स्वशब्दाभिहिताः सन्तः ततं रक्षतु समाः { अतश्च नैव गोद्राव्दो गोप्ततामभिधास्यति । मोत्वाख्पाकुतिवाच्यसयपतेहु विचायते ॥ कुतः सशय इनेतत्कयेयेग्याधेनिणेयात्‌ । व्यक्तिमाव्रपदार्थसवे मन्यमानेन चोदयते ॥ उच्यते का्ययोगित्वादधम्यते व्यक्तिवाच्यता | शब्दषकत्यतुरोधातु नाऽऽकृते्योतिर्यते ॥ शक्तिकारयवि्िवादृदिव शब्दा्गोचरात्‌ । क समद्वपतमित्येदं न(विचायोववार्ते + कि ताक्सघ्म्‌-- अवोगचोदनामावाच्यातर्वाच्या न तृमयम्‌ 1 अर्धकत्वे यतो युक्तमविमागाद्‌ द्रयोगेतिः ॥ नित्यं यथैव इाव्दानामाम्नात्ताना प्रयोनने अर्प्रत्यायनायैत्वातद्रोनावधारणा ॥ एवं सपदरर्यानां वाक्यायंप्रत्ययाद्तत | यपा ततिष्येत्तया कारव तेषा रूपनिर्पणात्‌ ॥ आकृ्तिर्यदि व्याः केम्य म्युः प्रोसणाद्यः । केन चेभ्येत न त्याग आङ्ृतेरपपदयते ॥ अमृतो ह्यतर्नित्या नाववरहादिमाननी | तद्विः प्रतिमो वा तेनास्या नवक्रल्पते ॥ वेधः "/ ची £ संभवेयुः य ाणुनथकय). , 4 ब्रीहनकहनति ! * पदु ज्ञपयति › ‹ तोममभिषुणोति › ° पवयति › सोमिन पन, वशि यन्त, ददि य्त्‌ ण्डय, लिनाविनूक्गदिप्य, कंका परयोननापिद्धप वा तेषां प्रयोगचोदनाया आकूनावमावाम्यतौ तु मावात्का्धधान- स्वाच प्दायूप्रततिरिन्यधीनत्वा च सपल्पचे्ानामवदयं विधिविपयत्वथोग्यवाक्ार्पू- रणस्तमपदृधकदयनमद्गीकरतवयम्‌ । तथा यदपि ‹ ब्राह्मणो न इन्तम्यः ” ४ ने कं मतयितन्यम्‌ † इव्याद््रातिपेवक्ियानं तदपि प्रापितेन सपि्षत्वा. प्य्तौ च शाहिमिमवाददूनेश्वानधिक्रारदृत्वा प्राकम्यमेव स्यात्‌ † तस्मायेन [० १पा०६अ०९] पीमासादर्घने । २५१ सज व्यत य्यः | अतोऽन्यत्र ऽऽछ्रविवचन उति येत्‌ । उक्तम्‌ अन्याय खनिकार्थत्वम्‌ ' इति ! क्थ सापान्यावगतिरिति चेत्‌ 1 व्यक्तिषदार्यक- स्याऽऽकृतिथिह्वपूवा मदिष्यति य एवमाकृतिक. स गंरिति । य्था यकप दण्डोऽस्ति छ दण्डीति न च टण्डवचनो दण्डशब्दः । एवमि हापि ॥ ३० ॥८८ ^ < 44 < ८ च--+- ~न चन क ८. 0 ए = ८ ८ ८...१ १८९ ५८८ ९ ध, | दव्य ३१.॥ ^ (य ४ ^ ्रग्याश्रमस्य शब्दो द्रल्यशचव्दः) न तत दरव्याश्रयवेचनः चन्द्रा भरत्‌ न ५५८९ यथ्ाङृतिः शन्दार्थो मवेद्‌। पड देया द्वादश देयधर्दशतिदैपा सूते। 6५५ व -५0+ शब्दान भरयोगचोदनाना मावो मवति म र्वाम्युषगन्डु न्याय्यो न॒ तचत्तानमात्रद- एपिदयर्मपदार्यकल्यना युक्तेति । स्यादेतत्‌, व्यकिि्षमवत्मयोगनोदनापु भ्यकत्य्स्त तोऽन््राऽृत्यपै एव मदिप्यतीति । तद्त्‌ । स्यायिन हि सितमेकस्य शब्दस्या कयमनवस्ितश्मन्निकादृथ्वाचक्राक्तिदससनविकरेपयो पभपङ्नात्‌ । प्नद्धानां चार्या. नामन्यतरामिवानिनषेत् प्रतिपतितिद्धे । कथ तदय कुतिप्रत्यय इति नेद आह- अविभागाद्‌ शति । यतस्तु नित्योव न्यकत्याकृत्योरविमागस्तप्माव्यक्तिरभिहिता रती शक्तोद्येवाऽऽङ्ृतिं गमयितुम्‌ 1 तदु दद्धेताधिकरणे | यस्य तु पदस्य योऽर्ोऽभि- भेयतेनाऽऽभ्रिवम्त्य तत्परिहाराक्ठमवादकदय तैनस्यस्धवा्थन्तर खक्षणिकत्वेनाम्युषय- न्त्यपिति 1 मपि नाऽऽङ्ृतिपदा्थकम्य व्यक्तिषु स्राधारणनिकान्तिकः्वािर्णयो न स्याद्रच- चिपदरकरस्य पुनए््यन्तान्तमूताक्ृतिनिश्चयततिदधेनं शब्द्न्यापारक्नोपपत्ति । तस्मा द्वयक्तिरिव शब्दारयो नाऽऽकृति । न च विक्स्पततमुचयपनन्धप्मुदायानयतरनिशिषटान्य तराभिषामपक्ता समदन््यविभागदिव स्वपामि ज्ञानततिद्धे ॥ ६० ॥ अपि चाद्रन्पन्दतवाद्भयक्तेरेवामिभेयता । प्ामानाभिकरण्य हि नाञऽह्ृत्यवेगुणाभेये ॥ मोशव्दादीनामाकतिवचनपे मौ शुष , "अट्या पिहाकहायन्या.यवा करणा ति? इति * पदो देया › ्ुदा भा दक्षिणा यात्‌ › इत्येवमादिषु प्रयोगेषु सैषा नातिगुणमानवचनत्वात्तामानाधिकरण्य न प्राणो 1 गोत्वस्य न हि मब शुहतवारुणिपाधिभि 1 येन प्ष्ठ्यपि तावप्स्यात्वुतन्त्वेक धत्र्तिता ॥ नहि गोव्वाङ्ृतिः शक्ता नास्णा नादि पदुमगृणा | १ ° ( ‰-१-७ ) १ > तनस्पस्येति तस्मतेवाे कतमानस्व शब्दत्यैत्यथ \ ३०२ सतन्त्षातिकशापरमाव्यसमेत-- [अ० {पा०६अ०९] ध 21. 22111102 न चरतिः पदादिः संग्यएमियैज्यते। तस्मान्नाऽऽद्रतिववनः॥३१॥ अम्पदुर्शनाचच ॥ ३२ ॥ ( ८५५८९०24 ) ~. = (4 ~, यदि पुरपः पापेत धन्य तद्र तदरयसपरारभेत ईति । यद्याकृतिषचनः शब्दो भबेदन्यस्याऽऽखम्भो नोपपयेत । अन्यस्यापि पशुद्रव्यस्य शैवाऽऽद्तिः । तस्पद्रयक्तिवचन इति ॥ ३२ ॥ आदति क्रियारथत्वात ॥ ३३ ॥ सि ण्टू; पष त्यावृतयीतं ^. आहवः यव्दर्थः } कृतः ) क्रियार्थ सवाद्‌ । श्यनि चिर्वि ‰ति वमतो संभवति यथाृत्यथः द्येन ग्यक्तिवचने तु च चयनेन शयैनन्यक्तिरत्पादयितु दाकेयत इव्यश्क्यार्थवचनादनैफः 1 तस्मादा ङृतितचनः । व्यक्तिस्त्वेवगुणा तम्मादवचक्तेरेवामिधेयता ॥ मम हि व्यक्तिराव्दत्वाग्सिम्यभ्येकारयवृत्तिता । तव व्वद्रयशब्डत्वाच्छेद्धेय गवाश्ववत्‌ ॥ नातिगुणतिशिष्टन्याक्तेवचनत्वेन शुद्धव्यक्तिवचनम्वेन वा प्रत्ये मवति स्नामाना- पिकरण्य, त्च तेन द्रव्यम्‌ । एवविवमपि तमानदरव्यङव्दत्व त्वत्पक्षे न स्यादिति नसा तदरमावप्प््न दक्॑यति । यत्त॒ माप्यक्रारो विपरीतार्येन द्व्यशब्देमैव तदाश्रयगुणरक्षणया नजश्चापतमर्थ्तमाप्तमङ्गीक्त्य नं दरन्याश्रयवेचन ' शब्दौ भवेव । आङ्तिवादिनि शत्याह । तदति व्यधिक्ररणनिरदिष्टगुणप्रयोगाई चेत्युपकषितव्यम्‌ तारि वैवमक्षरार्थमारप्तमवयोजना | द्रव्याञ्चयम्य गुणमय च शवयो्रवयश्चव्द स सछनर्मुणत्वदिक्वाकंयमनन्ध गोत्व शरुहमित्यादिवतत प्रतिपद्यते । पतामानाभिक्रण्य सीद तु स्वपकषेऽप्यनिरपात्तदानीमप्यनुपपत्नेवेति परैव व्याल्या कतेव्या॥३ १॥६१॥ कच नैतेएकामिरा्कतिसतपादनमम्युपगत यत॒ स्वमावात्लाथ्वाचयारन्यद्रयममवा कितवेनोपाछम्म म्यात्ति्टिष्टर्षिहवरपाददयमपात्ि पक्षद्वयेऽपि चोदना । प्ता त्वाछर स्यन्तरविटक्षणदयेनाङव्या म्या तु व्यकत्यन्तरवि्क्षणदयेनविङेपेणाप्ताधारणन वा 1 निर्विकव्यत्वत्मिमान्यक्ररोषानप्ते व्यति माशरपताददयमविवेय, पतवैद्रयेषु तुल्यत्वात्‌ । एक-यतिपरिमिदा्च व्यक्त्यन्तरेण सादृश्य न कायै म्यान्‌ | तम्माच्ड्येनवितििथ चै स० (५-४-११ } 4 2 * धन्यद््तनाच ' इति पूर्वपपूव्रपरतं माध्य स्परत्वाटुयशय, + आष्ृनिस्तु त्न्याये्वात्‌ ! इनि हिदधन्तसुप्रयत ^ दयेनविन विर्व ' इनि वचनम सभ वतीति मायं ययाश्रतार्पमसणदीमिन मन्दानो दुषटतेन बुद्धिस्थ नययिदुमुपक्मने--किचेत्यादिना \ गिम दजन्सो (रममस , , ३०१ = = नतु सयनल्यक्तिभिश्यनमनष्टा्पते । न । नि निर्रतथित्न्यः ! सं अपकर्तिवंचनल्ईकरप्यत । ननूमय.करयीर्यी असभव एव व्यपदिश्यते । नाऽऽकतिः ष्द्ायैः । इतः । करिया न संभेद गव्दार्य, यीहीन्‌ भोप्तति इति 1 तया न व्यक्तः शब्दायैः, क्रिथेव ने संभवेद्‌ व्यक्तेः रब्टा्थत्वे, वयेननिते चिन्वीत इति । यष््यु- च्येत व्रीरीन्‌ परोक्षति इत्ति व्यक्तिरक्नणायौऽऽदृतिरिति, . शक्यमन्य- भ्रापि ्येनयिततं चिन्वीत इतिं वदितुपाष्टतिरप्तणाया "व्यक्तिरिति । छि पुनरत ' ज्यायः । आङ्तिः शन्दरर्य इति । यदि व्यक्तिः रन्दो भवेद्‌ , व्यक्तयन्तरे न्‌ युज्येत 1 अथ भ्यलतयन्तरे भुज्यते, न 4 त 1 व णा र वान्यत्‌ ा अयत सामानय, त, ` वव यय थ सामु पिष मा सा, जयत 1 विविचितं च न सामान्ये निद पवतम त्वाश्रयमेबामिदाति ॥ तेनं व्यक्त्यन्तरे इत्तिरदोपः 1 न हि तस्सामा- न्यम्‌ । यद्रे व्यक्तयन्तरेप्वापे मवति, स्सामान्यविशेपवियुक्ताया- मन्बव्यक्तौ गोशष्द्ः किमिति न वर्तते; आद येष्येव पयोगो च्- ॥ सैपु वर्तिप्यते न सरथम 1 न चाग्यच्यक्तौ मोश्व्दश्यु मृषो. 1 < तस्मात्र = विष्ये यन प्रयोगो चतन दरति, नोती ¶गराच्‌ मरयमत्रयागा न प्रासा. तत्राहृष्टःवात्‌ । सामरान्यप्रत्ययश्चन्‌ {मामो श्यमापि गौरिति, इ्यपपि गौरसि, धयं बा गौरिति, इये वा सगौरितिं स्यात्‌ । मयति तु सामान्यपररपयोऽदषपूर्वीयापापि गोष्यक्तौ । ~ ययन शव्द न संमति ! न साधकतमं इति । न देष स्तिः ध्येमश्वीयत इ ध्येनचिन्‌ , कमेण्यन्यह्यायाम्‌” इतति हि सा । दयेनं चयनेन सधयेदितीप्तिततमत्वम तत्रापि पु्याप्तमवारपतारद्यवस््िहः अद्रीघारणे दाब्दप्मृरयत्तमवात्‌ ? अ्यपदेदयं ० स न ज न, ~ त 6 व 1 अमे च दषटकभिथीयमानं दयेनसददं चयनेन सेपादयेदिल्येवं॑निष्ययी भाष्यन्चाण) िमेतः न पुं यथाश्रुत. देयन्चिन्यस्स्योश्यनेनोन्पादिदुमयक्तेरिति ८ = र प्रान मृ {21> 1५२ )1 3 असायारणेयारन्येतदत्राऽश्एतिरित्यन्दो वादकम मभा सजि रगदा्य प यारन्व---य्यत भधवितुमिन्यन्तमाव्यपरनयन्यास्यानार्थस्यान्यायृतप 2 न= चमर ल-त र ० ^9५> र वु 5७९८ न कच (न द र न 4 ~ + € ०५ ~ ३०४ सतस्तरवातिंकश्चावरभाप्यसमेते-- [अ०११०३अ०९] तस्मान भयोमापेक्षो गौशन्दो व्यक्तिवचन इति शक्यत आश्रयितुम्‌ | „ पं तरि शक्तेः स्वभाव पएपः, यत्‌ कस्याचित्‌ व्यक्तौ यते, पर्या- चिन्न पथा अश्निरष्णः; उदकं शीतम्‌ , एवमेतद्‌ भविष्यतीति । चैवे सिध्याति। न पेतद्‌ गम्यते क्याद्‌, व्यक्ती तते, कर्युविभेति/ “ सदपपेतत्‌ {भोति निवितयतीति रति तस्यां व्यक्ता- यिति । एवं तहं त्रिशिठा व्यक्तिः प्रतीयेत । यादे च विष्टा, पूष तरं विश्पणमवगम्येत्‌ ! न हपतीते विशेषणे परिविष्टं कचन परत्येहुप- न्तीति । अस्तु निशेषणत्वेनाऽऽ्ृतिं वक्ष्यति विशेष्यत्वेन व्यक्तिम्‌ । न द्याकृतिषदायैकस्य व्याक्तेमं पदार्था, व्यक्तिपदार्थकस्य वा नाऽऽ- छाति; । उभय्रुमयस्य पदाथः । कस्यचित्‌ किंचित्‌ भाधान्येन विष कितं मवति, सेनावराऽऽकृतियणमावेन, व्याः परधानमकिनु, विवक्यत् इति तदेवम्‌} छभयोरूच्यमानयोर्युणमरधानमावः स्यात्‌ । यदि चात्ाऽऽ- कृतिः प्रतीयते शब्देन, तदा व्यक्तेरपि पदाथ इति न शक्यते वदिः तुम्‌ । कुतः । आचरति व्यक्त्या नित्यसंवद्धा) सवन्धि््यां च तस्या- यवगतायां संबन्ध्यन्तरवगम्यते ! तदेचदात्पमत्यक्ं, यच्छब्द उचिते -सत्ाविशेषत्‌ , सामान्याकरिण च निरूपणे विकसत्‌, व्यापककेक्षया, व्याप्य. रस्मन्यस्य मैव विशषन्याप्यविकषयेतरराऽऽछतिः । तत्र विरोषपते से्न्धानन्वास्यानन्य- भिचारसरामान्यबुदधयमावपत्ययेशक्तिकल्पनादये ोपाः। न च यन्न पशयस्ततरत्याथ्यं मवतीति निर्विषयता शब्दस्य । एतेन स्वतन्त्रोभयामिधानमगे. प्रयुक्तः । व्यक्िवि- शिष्दकतिमागोऽपि ^नागृहीताकशेषणा › इति न्यायादुवयक्तः प्रथपग्रहणपरप्गात्‌ पेबन्ध. समृदाययोरपि स्वख्पप्रस्ययामावात्सर्व् चाविशेषाद्वयै संमन्धिप्मुदायिविशेपणताऽ- भयुपगन्तभ्या भवति । तघ्रापि शक्तित्रयकट्पना । व्यक्तो ोक्तदोषप्रङ्नः । न च ल्यकत्याङृत्येभिन्नकायेयोगणश्रघानन।नावस्थयो . समदायोपगमनं युक्तम्‌ ( अनत्यन्तमेदाच मित्य दबन्धमुदपयौ न युन \ आष्ुतिविद्िरेऽपि व्यक्तिविदषे नैव प्रतते \ ग्यक्तिविरोषनुद्धप्माव।द्‌ स्यक्तिमात्रमिति चन्न । तदानी तभ्याऽऽङ़ तिते ऽन्यत्वेनानिल- पृणातु | माच्रान्न हि सामन्यवाचीत्यङ्कतिरेवाच्यते | ननिकरिषु च वन्तुपु तद्धे. दानुसारिन्वाच्छक्तीनामन्वयव्यतिरेकाम्या गोत्वाकारनिमन्धनैव गश्राव्दरवाच्यत्वश्याक. मैन्यते तेकाधारसामान्यान्नरावगतिरदेपाकाष्वा वेद्यधव्याप्यव्यातिम्याम्‌ । अनत्थ- म्तम्यतिरेकाचाऽधकतेरमूत्वाद्याध्रयलोपापरसद्वः । सा हि प्रतीयते निष्डृटरपा, रिया योगिनी वु व्यकतयुमेता मवत्येेति परक्षणवेज्ञणादि तुं न कंचिन्न प्मवति । विश. [म० {०६०९} - मीमांसा (आः ३५५ ~, ~ 0 = ~~, भ्रत्य ग्याक्तः परीयत हति । कि रब्दादुताऽष्कृतेरिति निभागौ न परसयक्षः सोऽन्पयव्यतिरेकाभ्यामवगम्यते । अन्तरेणापि शव्द य आकृतिमव्‌- = [१ ३ न्य ~ च [१ > (2. १.०० +--- ध्ये, अबनुध्येतैवासौ व्यक्तिम्‌ । यस्तृचर्तिऽपि शब्दे मोनसादप. ५ चारात्‌ फदाविदाकृति नौपल्येत न नातुत्चदसातिा व्यक्तिमवगच्ठेत ०४२ ल १ 1 वयव्य मक्का य्य तन य. तदि" पलययतिरेकरिकषया समवेत । तया दि-पादिप्यनीतततषु विरे. ध प परतुदध्मायातामान्पलयव िदापनादिरिशिष्ा वृद्धिरा । ननवेनमतित्याऽऽऊतिः स्यात्‌ 1 तेनिनेटैव | आश्रयान्तराषिनाशाजञ सरप्यविनाशोऽवदयेमेै््यः । तेन यततवन्मा. ञअमेष तस्य विनाद्रोजेष्टेशषम्य त न पर्यविद्धिनाकः स्यादित्युमयया व्यवहारः । अत्मतन्यतिरेके इ रैप घमेविधिविपयो व्यवति्ठेन । न च पदत्वममूतवव्‌ 1 शष्ट पलिते ल॒ यद्रद्नयं तदन्यत्वे न ताद्ूघयेण गम्यत इत्येका्यततमवायात्यापकत्याचे व्यं गमविकतयं, तप्यमूनैतै दोएः 1 जश्वयोपटलषणाच ्रवयमात्रप्ङ्गः ] वि. म्तु पषुत्वध्य वा ्रयत्वस्य वाऽन्यापकत्वाद्गम्यः ¡ न वाऽग्रतीतं विधिना े्ध्यते | शच यत्र पशयस्तप्रतीतम्‌ | न चान्यत्रोक्तो धर्मसतव्ाप्तमवाद्न्यत्न कार्यः । तस्मान्न सामन्यकृते विशये युक्तः, विशेषा अपि व्यपदेशत्सामान्यमकेत्यमूतता { अप्ताा- गेन तु नेव व्यवहारप्दपमाद्निर्स्यो धरमतिधिविपयः । पामानापिकरण्यादि च प्रहि. श्िपरीते स्तणया करस्यय्‌ । माप्य ्रेण हु व्यतिरेकाभयुपगमेनाऽऽग्रयमात्रगति. स्क्ता, विशेषरूपा न कदानिद्‌ व्यकः प्रतीयते । योऽप्याश्रयाधयिमानः सरोऽव्यौ. पार्कः । सतामान्याच्च विदोपलक्षणं तत्र नाऽऽ्रयित्व्यम्‌ | अश्िपमाघ्रमावादुष चैतद्धिपय एवायं प्रपशचः । @िः शन्देनाऽऽङृत्या वेति । जन्वयन्यतिरेकाम्या चाऽऽ. गेति निभैयः } यो हि पृमद्िम्छं प्रतिपद्ये तस्य नैष््येऽप्याकादूक्ा सिद्धा 1 परानसादपचारादितति । यो हि नाडचत्ामार्यवावितां हित्वा कंविदेव विदोषं यथ पेमन्धावमवसते वध्यं मन्यते तस्थ ्ामान्था्रतनन विदषान्तसपेन्षा मवति । अय वा यप पब्दात्छतन््रामकृि बु्यरे नैवं कदामिदटतिमचुदप्वा व्यक्तिमित्ि 1 केन ताह गोत्व सन्दयो्दशेषः । व्यतिरेकं सदत विगता । गोत्वयनिति वु सुट प्रत्यमेन जातिपद्मिधाने पिमागोपत्तेः । सामान्यस्य वोपटस्तणतवात् भेदृपत्तदोपः । भेदान. . मेव वायं प्रत्यकं स्वेषो वाचकः । यततूपदूयमानन्वे सेदायः प पिसयाघारमिषयः । उदिश्यमनिषु निर्णय एव ¡ गवादशनयम्रहणे मवेनामायतिरच्दानामन्तपव्र्म्‌ | पयोनृतं सम्पयतिशेषरन्दयेरिक्विपयत्वाददमान्परिषटप्य विरेषदिषेनारायः पू पे । एषं ३०६ सनन्ययादिस्यारसमाप्यममेते-- [० १००९५ मौसि्ेवकवा शव्टा माधुतेन निन्धपिता 1 तेषमिवामियेयेऽ व्यापार देति चिन्त्यते ॥। भूवुिये पटे चाय द्विविपमयर्यनिर्णय । त्रिय म्ययेत्पततरनापमर्ौनिपातयो ॥ तयोर्यौमिधानि टि -यागररो तैव विने । यदर्थ्योतदौ तं। तु वाचक स विचायने ॥ वाचक्तेऽपि पाश्चात्यमनुयात्येवमादिषु । प्रतीयने विदेषो य सशयन म नाऽऽप्ये ॥ यदि दद्म जदिर्मिपानोचारणाेन्‌ । तनो किचारो जयित न मामान्यपिया विना ॥ आर्यानम्यापि नन्वत्र न युदायेविचारणा । द्वितीयादाविय यम्मापनम्नरेण करिष्ये ॥ कः पुनमीव इत्यादा किविकेनारयनिरणंय । जाग््यानम्य ट्नम्नेन नद्धिन्ता नेपष्ये ॥ परत्ययाधम्य मावम्य वाच्यना प्रतिपादिता । प्रत्यविविकार्थ विचार त्रियेऽुना 1 प्रत्ययम्यापि वा ततर मावार्यचे निन्रते 1 सामान्य वा विदोषो वा त्रिं वाच्यमिति चिन्त्यते ॥ या चोच्छा माप्यकरेण यागदेराभियेयना | व मिद्धा सेह व्विकाय तन मावम्य मापिता ॥ यज्यायर्थेऽपि वा वाच्य ङं मामान्यक्रशेषयो । अभिवतमिनि प्रष्ठा चिन्ता क्त रियाषे ॥ सपू मावदब्डेमयो दर यादय ङ्गिमिप्यो | एषा ततर च चिनोच्ता रेषा भामह्धिकी क्था नामास्यानपते नेन वम्या्यम्याभिवायके | किमाटनेन्ल न्य्तेरिनि चिन्ता प्रवे ¶ गरयोगम्य प्रताने नुम्यत्वच्छन्लद्कषे | व्यकिप्तामितानाच् सशय ध्रनिमानिन ] =-= ~= ~~~ समन्या निग्दव्ते इग > ६. गराः ग ५२ द ० -१-4 इवते म्यस्य! अ०पा०६म०९। मीमाक्रटशने । २०७ क्य टस्षण्न्वाधिन्ताया प्रकृतेन वा | सृटतिमूखाकिचरिण वक्तय प्विदमाटिति ॥ इय प्राद्धिकी चिन्ता त्ाधुशवटे निरूपिते । उदाद्वस्य तस्यैव प्रियतेऽधविनिश्चय ॥ वक्तव्य पूर्वम्भृधेच्छन्दसपनिरपणात्‌ 1 म हि बाच्यमाफ्ाय पापुत्वमवधायेते ॥ अनिश्चितेऽपि वाच्यते ष्यरत्याकृत्योिवेवत । साधुत्व शक्यत स्ततु तेन वाच्यमिहोच्यते ॥ याच्यमति हि साघुत्वमविक्तति ग रम्यते । न नाऽऽृत्या न च स्यक्त्या विन ्तत्नोपप्ो ॥ अथ पौन मर्ण सवा न्यकरणस्टति । परमाणतिति तिद्धस्व विकि विचार्यते ॥ व्यति वाच्येति वितान न सममूरमम्नभवात्‌ | तेन स्याकरणे ऽपी न परमाण म््तिर्मवा ॥ सूतेभेनापवादोऽय प्रामाण्यन्य कचित्छेत 1 युते टक्ञणमादाम्या पूर्वया चापि विन्तया ॥ नतु चाऽऽकृतिषक्ेऽपि स्यक्तविव क्रियाक्रिये 1 शब्दां प्रमवत्तिन परमर्थे विचारणा ॥ सद्प्येव म्‌ मेरोऽग्ति वेनर्ररणे णाम्‌ 1 दापि विरभ्य इत्यादी फट रोके भविष्यति ॥ न्यक्तिपत्ते विक्रटप म्याव्कौण्डिन्ये दपितन्रयो । पतामान्पवाकयदीगस्यात्तक्पेवेतेरत च ॥ वेटैऽपि च विरेपोऽस्ि नीदिमोलषणनोयके । दपनित्याविपु मेदश्च नायते होमचोटये ॥ म्रोतण पूरवपेऽपि कर्तन्य टौकिरेप्वपि ! बरीरिषु शरतिपतामय्यद्ध वित्वा सनिधिकमम्‌ ॥ कृतत्व प्षिदधाते श्रुति्निष्यवुप्रहात्‌ } नापि शस्छ्मस््यव्‌ कीहित्व हि शतीरितम्‌ ॥ एव होमेऽपि दध्यादौ प्र्वेऽगरछतेऽ्थ वा । भते शुतिवाच्यम्य दमत्वम्यापि भवात्‌ ॥ सतन्तवातिकयापरमाष्यसपेते-- [अ० {पा०६अ५०९ सोपपत्िकमन्यच वत्तव्यमनया दिशा । सस्य) तेन सतिम चिन्त प्परसेभम # अनु गौरितिराच्टादे समेतद्िच रितम्‌ } तिन तेन गतारयप्वात्युनशिन्त। न युज्यते ॥ आकरूरमिेय्वदरतिना केवडा कृता | तत्रेदानीं सदतुत्व तत्या एवाभिषीयते ॥ यया चाऽऽृिरित्यादौ माप्यकारेण चोदितम्‌ । पुनरस्या प्रतिज्ञाया देदुरप्पमिधास्यते ॥ यद्वोत्तम्तन्न सद्धाव शव्टार्भ^्वमिच्यते 1 यातु शब्द्‌धेता प्रोक्ता तेह सिद्धा न चिन्तिता ॥ ऊत, याछन्पषियेषत्वे जति, सद्धर्म + व्यक्तर्वाच्या न वेत्येतः गतायै विचायते एतचिन्वापरतिद्धयषेमिद्‌ तावद्धिचा्ैते ! श्दार्थौ दीदिव वेदे किमन्यातिति सशय ॥ शक्ते पि कर्त॑न्यो सिव्‌ इव्दुवाच्ययीः । भेदे ठु सशयामावत्न चिन्तावपररो यतत ॥ शब्दान न कार्यं हि व्यवहरिऽषल्सणे । रोकिकस्यवहारार्थ तेनेढ न विरते ॥] यैदे ठ प्रलभिज्ञाने शव्दाविषय सति 1 विक शाक्यते तावु प्रतीतरवाच्यगरम्मयो । अदत्ते च श्वान्दर्थि वाच्यवाचङ्कूपयी } अज्ञातो जमिन पह वाच्यतम्नि 1 तेन प्रतीतशब्दे निणयार्थमिद पुरा एकत्वे विद्ये नेति चिन्त्य शब्दाभिधेययो ॥ पप्य मावादिति घितन्ननु स्पष्ट निरूपितम्‌ । शव्टम्य प्रत्यमिन्नानान्नान्यनोचचारणान्तरे ॥ अभेदकारण चात्र प्रत्यभित्तानमेव ते ( अन्यन्तूएचयत्वेन तेन निन्ता न युग्ये ॥ ¬> © २ ६ 0, 9 पत्‌ पदिनसससुषदः प्र्सनलोरिगपी्न्े म्यक ति देष १२ जेर भू= ( १-१-६) । [भि०{पा०अरद्‌) मीमासाद्ेते। दौक्किष्येव शब्दे तलामेदः परसामितः } वैदिकनाममेदाभं चिन्तनीगरमिदं पुनः ॥ व्यपरेशषङिदाच करयं भेगरो न नायते | तपरातुक्तिदै कुं विचारोऽयं पप्ैवः ॥ एकत्वेऽपि च शब्दय पिद तप्र निनते | किमे भिद्यते नेति तेनप्यपुनस्तता ॥ अपम च विनेय शब्दभिदे ठ पत्यपि । धरते कप्य वाच्यत्वं व्यकत्यङृ्ययोरपि ॥ व्पपैशदिमदेन शब्दे च प्रतयमिक्या ! मेदमिदूनिषितत्या करियते हशयेद्धवः । कि पामुच्यते मितौ शव्यरथौ येकदे: ॥ व्यपदेशस्य भित्ततादास्याया हसणस्व च 1 स्वरोदारणमेदाच्च से्यलयदक्नात्‌ ॥ सरवूशदिरब्ैश सैः ह तेः । सनध्यायादियेदाच शूरचारणवननाव्‌ ॥ अश्ववाटादिशव्ानं स््टपोनरदर्धनान्‌ 1 अम््यादीं च भित्र माप्य यदुमिधीयते ॥ तदयुक्तं कियाद कनुमेयो हि जेष्ये 1 हमि कतृतमरेश पदायिमयः प्रतीयते ॥ अशान्दै वहूनिशब्द्य वाच्यं कयुच्यते 1 हनने परि कुतं नेति प्रपाण चत्र नात्तिनः | अपता कणपन्यत्वं कमणा: प्रतीयते । अपूप ृतशव्दा कियाशव्देऽयनीकिके ॥ हमि वहूनि कथमध्वपरीयते । मुतिमाघ्परलाच्य न बूनिलं विषीयो ॥ अर्रियतारच माध्येतिर्वानमिरित्यमिरम्यते 1 मनोव वव्द्य विवृदरगवादिषु ॥ यृतिरयष््‌दय्‌ कक्तन्या पेदमिद्धये | यरनन्यदिदमित्याह च्भेदं पिये; त्यं न श्व्दु्य येदपि; । , सस्यदमौः शयार्पानाननन्यननिस्पनयषट सष्यद्यर एति पेषः ३१० सतन्त्रवार्दिकावरभाष्यसपेते - [अ० १षा०६अ०९] तेन स्वरादिभेदेन वक्तव्या भिन्नरूष्ता ॥ पूवेक्तिनैव मार्गेण नारथमेदनिनन्धना । त्प्माच्छन्दर्थयोर्भद स्प इत्यवध्‌(रिने ॥ विव देदे शब्दार्थो रोके यविति भाष्यते । वेदस्यैव प्र्तज्येत सकंरम्याप्रमाणता ॥ अविज्ञाता्येगा्तथतप्रामाण्यवाधया | प्रयोगस्याशचिरोत्दिशचोदनाया्च जायते ॥ अमाव प्रत्ययार्थस्य कियेरपरतिपादनात्‌ । अथान्तेरे च श्र्दस्य न प्रयोगो कषीयते ॥ वेदेनाशाचेदुप्वास्सन्स्येति हि स्थितैम्‌ । कं चाविभक्तरुपष्व प्रत्यभिन्ञायते स्फुटम्‌ ॥ वैदिकेप्वमि शब्देषु प्रस्य्षण पन पुन । यद्धा विमागदब्धेन दव्टस्योचारणे सनि ( मोत्बुद्धे समानतया भद्‌ इति कस्यैते । स्णस्याविभक्तप्व शब्दाना वेगुच्यते ॥ सर्वथा शक्थते भेदो न वक्त इाब्दवाच्ययो । एकतवे या्िकाना च श्रपनिद्धिरनुगृहये ॥ ममित चापि वेदार्थतखनिणयकारणम्‌ | व्यप्टे्ाधिमेदेश्च न मेदोऽनानुमीयते ॥ प्रषयकपरत्याभित्ताते वेदृदाव्देऽन्यङ्पता } व्यपदेशादिमिदश्च स्वरभेदादिकारिति ॥ स्वरादयश्च भिद्यते ने्वातिप्रिहोच्यते । म्वरयूपादिशब्दानाम^यत्वेनेतरतर च ॥ नान्यत्व युज्यते बाधानल्यक्प्रत्यमिन्लया | वचनाद्वममेदम्ु वुद्रव्नितताऽ्वि वा ॥ घमादचारणम्यैती न शब्दस्य स्वरथ य | अ्ववाटानिशन्दा्पमे वचनग्रस्ति ॥ न च भिन्नत्वमन्येषु प्रत्तातर्ेषु युज्यते । उक्तानाना च केयाचिद्वहता न विधीयते ॥ १ जर भू० ( १-२-२) इत्य्र । {० {पा०३अ०९] मीमांसादुर्यने | २३१ मोत्वं तेपमपिद्धत्वत्पदा्ाग्रहादमि | विभेरन्यस्य शरेपत्वाससुतिरेपाऽवगम्यते ॥ उत्तनित्यादिका तेन नातो मेदः प्रतीयते । । तप्माचयिव शब्दाय ठक पृ निरूपितौ ॥ वेदे तमिव प्ि्ेयाविति मिद्धं माणनत्‌ । यद्वा यैवं तदा युक्ता चिन्तेयं ियतेऽधुना ॥ किमाञ्तेः पदार्थत्वं रि व्यक्तेः ङ द्वयोरिति ¦ वहथः प्रतिमानत्वत्र पञ्चाः प्रतिष्दं चये | ` ते च सरवेऽभिधीयनते भ्यमोहविनिवृत्तये मौचि्ुच्चसिते पष कतूनि भतिमान्ति नः ॥ नाति््यक्तश पतेनन्यः समूहो दिकारफे । संछ्या च समी तेपपषपत) दयोद्षयोः ॥ करि जातिरेव इव्दारयो व्यक्तिरेवाय वोमयम्‌ कि विक्योऽम सगन्धः एमुटायि निरूप्यताम्‌, । जाचित्यक्तिविक्षि्टा वा व्यक्तिजोतिविदिषिता जातिपबन्धयेरिवं स्ामान्यसपुदाययेः ॥ ,जातिकारक्योयैवं त्ंए्याप्तामान्ययोर्‌पि ! टिद्रस्ामान्ययेमेतग्येतंटः पह ॥ अद पा निगोक्त्याः पद्भिः परतेवसुक्तवत्‌ । एवमानन्त्यमेतेपो पक्षाणािह गम्यते | ू्पतेऽपि चत्वारो मापये नैते भदर्िताः 1 वय्तेरेवाभियेयतव दरयो स्वभरधानयोः ॥ न्यक्तेनीतिविशिष्ाया व्रिपरीतमथापि वा { उपन्या्ठिन नैतेषां जेयाः प प्रपिताः निराकरणयुतत्या च निषिद्धा इति रोदिताः । तेनाऽऽयै द्वाविव प्तौ विचरति किमतः शब्दा ग्धक्तितिति। माष्यक्यरेण ब सैश्य्मरणमुकतं सामान्यपर्ययादढयक्तो च भरियरसेमवादिति । पतदयुक्त, प्यकतरपि परतीयमानवास्कषं नतिरेव प्रतीतिस्पन्यस्यते ¡ यादि च व्यक्तिन पेप्पीयेत तनः हुषय एव न स्यात्किमभि कयनेऽनमेति | म॒ च क्रियापंमवोऽभिपेयत्वै कारणं ३१२ सतन्त्रवातिंङश्ावरभाष्यसमेते-- [अ० १पा०६अ०९] व्यकत्यन्तराणामपि प्रस्त । तेन पुतरक्तमिव सशयकारण म-तन्यम्‌ । प्रयोगपरतीपयो ाधारणत्वाच्छालान्तरे "यक्तिपक्ाम्युपमाप्सक्य 1 यद्वा इन्द उच्चारिते प्तामान्य. प्रत्ययाद्‌ व्यकसयाङ्ःयो प्तमायाजतस्याप््प्ययाद्‌ न्यक्तौ च शन्दादाकृतावालम्मन- स्पोनरेयेनपरदशचयनादितियापतमवात्ामान्ये व्यक्तौ च प्रत्ययात्विंयाप्तमवादिति चोक्तम्‌ । का पुनरात; का व्यक्तिरिति । कय पनरय प्रन्नः यद्‌ गौरित्येत्य शब्दे कोऽयं इत्यन्न जानि्निरूपपेता । नैप दोप | येतैतन्न क्तातमपौ एच्छति का एनराङृति का च्यक्तिरिति । सदेद्‌ाद्राऽन पुनरुभयस्ि प्रनीयमानि का व्यक्ति कियती चा जािरिति 1 वैपरीप्येन वा कश्चि्च्छति यद्‌। दाचछ्यादिषिण्डान्न किंबिद्‌ व्यक्त वस्त्व-त्‌ मिन्नमुपरभ्यते तदा कुतोऽयं विवेको व्यक्तिरिय जातिरिथभिति | अय वा यवहाराथ सैव चिन्ता क्रियते जतिश्च पटायप्वेऽपि ग्यक्ती कियास्तमवाननिप््रयो जना चिन्ता यतस्त्वततौ शरयल्नैतद्विचारयति। तेन नून काऽप्यस्य पिण्डाद्न्य-तमिन्नभ्यव. हारयो्या जातिरमिद्रेतेत्यमिप्राय । तचाऽऽह | द्रव्यगुणकर्मणा सामान्यमाज्माछ- प्िरित्ति । सौ तावदत्तानस्रयवादिनौ तयो सखरूपङथनमापेमैव निराकरणं वक्तयम्‌ । यस्ठु विपरीतवादी तघ्यैव निराकर्णमभि पीयते ] यद्यपि जातिन्यैक्तरप्यन्त भिन्ना नोषरम्यते तयाऽपि शषलाकरि तसिन्ुषलम्यमाने सामान्धनुदधरालम्बन प्रथमपादोक्तेन नययेनाऽऽङृतिरितिरा व्क्ति | न चनिन म्रयेन जति सद्धाव रमाण वियते नय्तेविवेक मेव क्य्यते । तेनेनाभिपायेण मात्रशब्दपरयोगोऽ"यया तस्यं धैता्यतैव मवेत्‌ । यदप्यक्त नून काऽप्यत्य तमन्ना जातिरमिपरतेति 1 तस्या प्ुततर द्रव्यगुणवमृणा समा यमानमाङृतिरमप्ेता नात्य तन्यत्िरिक्तेति । द्र्यादीना चेषा यररामान्य पत्ताह्म तदनेन निटिश्यने, तर्वि्देरेनावा-तरसामान्यानामपि निरदुशप्तिद्धि । यद्वा सापानयन्ञनदुम्य प्र्येत्र सत पादुद्रत्वादीनि कमि सामान्यानि निर्दिदह्यन्ते सत्तया ग्यवहारामावात्‌ । अव वा मो्रशान्दुपय।गादुद्रःः तयाद्षु याव स्त्ववान्तरपतामान्यानि महाप्तामान्य च तत्पमभिधायते । असाधारणविरेपा ध्यक्तिरिति बहुनीहे । अताधारणा विरेषा यम्या व्यक्त सेयम साधारणपिरेषा, न चवप्ताधारणश्य ते विरोपश्चेति सामानाधिकरण्य प्तम्ति । उपरिाद्िरेषादारम्य न्य्तत्वामिधानत्‌ । स्सतेश्च । तेन स्म्यगभिदित तमाह प्रिव "पक्तिरिति । कि प्राड्‌ । अश्टम्भनगरक्षणविदाप्तनादिभयोगचेदनाया ग्यक्ति पले मावार्ृतिषके चामावात्‌ ‹ ब्राह्षणो न ह क्य ! ‹ पुरा ने पतन्या! हइष्यादि प्रतिपेधचेाद्नायाश्च व्यक्तिप्रल एव पतभवदिवदत्त गामम्यानेप्येनमानिरीकरि क "यवहारे दुनायाश्चोपपतीरनयत्ति शब्दा इति निश्चीयते | मषयक्रकोपपत्तेश्च । यनि हि व्यक्ति १ १ निदरव्यदृत्तया विरथा इति स्यति । [अर {१०२३५०९} मीयांसादैमे | ३१४ शब्दार्थौ मवति ततो वृकौ राम्पामिति प्रातिपदिकािहितापु व्यक्तिषु प्रस्ययामिदितदि, सवादिपद्याश्रणदिकाएक बोभयमुपपदते, इत्रम दु नतिरषस्येयत्वरगारकात्वचोमयम- प्यटुपपवम्‌ । खाक्षणिपत्यक्पाभरयण चा$ऽपयेवाम्‌ । तया च पर्ैटिद्वाकयार्थाना द्तिकरत् स्यात्‌ ।न्यकिपसे च पृषो वेक इति पष्यश्व्टपामानाधिक्रण्यो- पृषति । नतित टक्तणिकद्रार प्ामानापिरण्य कयितव्य परेतेनापि न्यकते पदा. ल्मवतीयते } पशुमालभेत इति च ्ुतदैःपनिदादिमि-कैत्यवयेवससरिद्‌ व्फहाते द्यते, न नाला कमभि दरघ्यवे्ितताद्‌ व्यक्तिलेऽोतितामिधान नेत्र, पिदर छहगयाश व्पक्तेरमिषेषत युर नपरपिदधाया नतित प्यति शब्दार्थं | किगिदुभय वाच्य नाऽऽश्रीपते प्रयोगप्रतीतितिपोकपततेतिति चेत्‌ । न । अनिरशक्तिफहयनाधरमद्रा- देकामिषनिःव प्वन्याटित् परतीतषपपत्रतवद्‌ व्यकेेवाभियेयत्वम्‌ | प्ामान्यप्र्यय, कथमिति वेद्‌ ववक्तसबन्ाटुपपरम्ये । यौतैव त्रियनुपपननिम््रनर्थपत्या व्यक्ति. कचनत्व युक्तम्‌+ अन्यतर तु पूवतीतेनंतिवचनत्वमेन म्वाभ्यमिति चत्‌ ¡ म । उम्‌" णनिकशकित्थिनाव्दियशसङ्गात्‌ । अवनस्यिवशन्दर्यसनन्यपते पशयापतते | वयक्तिवादिन्‌ क्म निमित्तता ज्यक्यन्तरे शष्यन्य प्रवृत्तिरिति चेवज्घतिविहनिमि- त्त्वा व्यक्त्यन्तरे ्रमोमघ्या्रोय । मान्य्रमतु कथ सामान्पावगतिरिषुषन्प- स्पाऽछतिधिहठ मृता भविष्यतीप्यु्तरं ददाति, तटपतवदधम्‌ 1 क्य प्रामान्यप्रत्यय 1 फा पटे व्यकत्यनतमप्रयोगनििं् कथ्यते 1 तेनाप्यरतिवद्‌ स्यायम्‌ । कथं सामन्यावगरतिरिति चेत्‌ । व्यकिकन्धात्‌ । कय व्यकत्यमरि धरयेग , विदत्वादक वेशवम्‌.। यदा य साम्यावगतिरिति वेदित्युपम्यम्ते पूरपषवादौ सामान्यावय. तिमपेतुमभकतुवत कति रिएयकत्यमिषानपत्त पदिगृहु्याहतिशचिम्‌न पिशेपण- मूताऽमिेपा मति्यति 1 क्तव तद्तीतित्तोद्या । तेन केका पि्षिषठा ब न्पकति शब्दाय । तथाच “पृ देया” तयेयमादिषु पद्ादिक सृष्योपतपते | जन्य तद्विति ध व्यततयन्तोऽन्यशब्दरोपपतिप्द्धर्ता च भविष्यति | अन्यथा व्यक^न्त ानयनेऽपि नतिरन^वदगुणत्वा्ोमवपनुपर्ल) तमाद्‌ व्थक्ति रान्य इति परदिऽ. भिधीयते पेद गकि शव्यवाच्येति & त्वरति पष्‌ इति किज्ायौ । "येन. नित चिन्वीत! इति श्रवणात्‌ | अन हि द्येनयति चयेन बुदा मेति ष कयाय पानाम्‌ । ववनिटकमि दयेन वकते कनुमशवयतत्‌ प्नासादिमिष्यनि तेरिषवागासाच्टेन यदे म्रवोननररनाचिनोतेरमुरधायतवत्‌ ' वर्भण्यम्यायाम्‌ इति स्छतिररष्यमवरपदा्च चयनेन द्येन पत्त कुर्याव तावमोषपयने । तषा४5. 1 ३१४ सतेन्वातिंरशावरमःप्यसमेते-- [अ० {पाभ ०५] छृनेरपी्टसामि कतुमदुक्यत्वदिवनिपितत्वासयोजनकल्पनाचिनोतेरयया्थत्वपतद्वात्स्- तिवायाचाऽऽदतिं वुयौदित्यपि नोपपयते । परिरेषच्छयेनमिव चितमननिस्यल चयनेन नि्रयेदिति वाक्याथ , ततश्च यया कया चिच्छयेनन्यक्त्या सदपत्यिशेदुमसक्य- श्वाप्स्ैन्यत्तिप्ारयाध्मवधितीतानामतप्यक्तिपार्स्यानुपपततश्च प्रयेनाृतिप्ताददयततप" ततिप्तमवा्वाऽऽछृति दाव्दापे इति निश्चीयते । अथ कम्माच्छयेनव्यक्तिमिश्चयनचोदनेय नाडऽभ्रीयते ‹ श्येनचितं चिन्वीते › ति । तेन माप्यङ्रिणोततर ठततम्‌ प्सिततमे यसै दयेनरब्देन निर्दिश्यत इति । तदयुक्तम्‌] न यत्र दयेनशन्द्‌ स्वार्थो, न च सकटद्येननिच्छन्योत्तरकालं शतत्वाद्‌द्वितीयायास्तवै- स्ते, येनेप्पिततमार्थपतिपाटक स्यात्‌ | तेन कमेण्यन्याल्यायामिति स्ते श्वयेनशन्दा- प्य करणत्व मिमेदधव्यम्‌ । कर्मणि हि कारके चिनोति किप्प्रल्य स्मयते यदिविनो रयाय मवति ! न च चिनोति केव्यापिषचनःवं प्तमपति | तेन किबन्तचिनीति- ते द्येननिच्छव्दम्य सटम्यानिवचनः्व निश्वीयंते न देयेनशव्यस्य एयग्थेता। तेन न स्येनशब्दायै करणतया व्यते | यदि वाऽप करण स्यात्ततो लक्षणामावततीयाप् माप्तवचनानुपपत्तिमवेत्‌ । वृनीया चा्चुना कल्पनीया | श्ृतकरणत्ने इषएकापरिःयागश्च स्यात्‌ । सत्या च गहै परतिषिद्धानेर्दयेन यक्ता जायते तेन करणतवानुपपत्ते उयेन- परिव चितमयिं चिन्वीतिति वाक्यार्योऽतश्ो्तन न्यायेनास्य वाक्यस्याऽऽर्तिपक्ते सेभवा- दाति पभेद्ृति । नैतदेवम्‌ । न हि चयनकरियाप्तमवमातेण।ऽऽकृतेरभियेयष्व लम्यते | व्यक्तिपलोऽपयुषटम्मनादितियाप्तमवात्‌ । बहुत्वद्यारम्भनादिवक्याना तद्न्यथातुपपर्या व्यक्तेरेव पदा्ैष्यमनपतीयते। अयाऽतिपलेऽपि व्यक्तिटक्तणया ता्युपपतसयन्त इत्युच्यते तेदेतदमरि शक्यमेव वकत देयेनवाक्ये व्यत्तिराषटतिष्लणायेति । युक्ता चैकत्र रसणा नेतरेषु बहुषु यगप्या व! तृतीयापतमतताश्रयण स्थेनवाकये कारिष्यते | सख्याक्रारका. दुपपततिशच व्यततिपे तेन यत्ति राव्याय इति स्थितेऽमिधीयते ातिरमिधेयेति। कुत ~ पूष सामागयकित्तानाचिनधुदधेरुदवात्‌ । गामानयेतिषाक्याच यथाटतरिपा्महात्‌ ॥ मोशन्यच्चारणे हि पूमेवागृहीतामु व्यक्तिषु सामान्य प्रतीयते तद्रकारन्तनीतपते. पशवाटूलयत्तय प्रतीयन्तेऽनश्चाऽऽतिप्रत्वयस्य निमिततन्तरामावाद्वयततपर्येच पृषे तीतमामान्यनिमि्ततवादाङ्ति शब्टार्यं इति विज्नायते । यदि च न्यक्तयोऽभियेया वेयु स्ततम्ताप्ता चिग्रखण्डनुण्टािविशेपछद्परग्रहणादरिचिगा शन्दोचवारणे बुद्धि स्यात्‌ । (= शएकाङरा तूप्यते ! तेनाप्वाक्टति शब्दार्थं इति निवीयते । गामानयेति चेदवितेऽ- ¶ नुच दवेनर्द। द्िलीयान्व कप्य । [अ०१पा०२अ०९] पीमांसादथेने । ३१५ प्रकरणमपि यौ का चित्सामान्ययुक्तंव्यक्तिमानयति न सवी न िशिाम्‌ ] यदि च व्यक्त रमिषेयत्वं ततः सर्वासां युगपदभिदितत्वादरेपानयन स्यात्‌ । या वाऽभिेय सैवैकाऽऽ- ' नीयेत यतस्त्वविशेयेण जातिमावयुक्ताऽऽनीयते तेनापि सामान्यस्य पद्व विज्ञायते । ध्यक च स्वा वा प्वान््रा स्यकयोऽपिधीयेरन्‌ वयक्तिविशिष्ठो का सपुदायः का विद्ैका व्यक्तिरिति । सप सैव्यवत्यमिषानं तदयुक्तम्‌ । अनेकवाचकशक्तिकर्पना- पर्न दनित्यशब्यारथहबन्धापततेरशेषव्यकति्ररणादक्ते् तमन्धायहे सति व्यवहारा वपपततेः । नित्यवद्‌ गोश्न्दप्याएश्व्दवहहुविपयत्वादेकननद्विवचनधस्यपतमवा्रो- शब्दाभिहितापु च सव्यक्तयु शुहगुणामवि गौः शुष इति प्तामानाधिकरण्यासेमवात्‌ | 4 षदा यजेते " इति च पदरुान्दोपत्तमिः सर्व्यक्तिभिर्यागस्य कर्युमशक्यत्वात्ततश्च वेदाप्रामाण्यपप्ताक्तः । ए्वं॑समुदायपल्ोऽपि न समवति | तत्रापर हि व्िशेषणस्ेन व्यकतोऽमिषातव्याप्ततश्ोक्तयोषमपन्तः । व्यकिव्यतिरिकिमुदाकस्पना, तेन च न्यव हाएमिदमिषानानपंकये एमुदायिविनाशे-च तप्याप्यनित्यत्वाद्नित्यगाच्ा्त्वन्यतरस- ह्रः 1 परुवायप्य चैकतवादद्विवचनवहुवचनातुपपतिः सामानाधिकण्यमरमतच | तेन चामृतेन यागादसंमनद्विदस्या्रामाण्यम्‌ । सपैका व्यक्तिरमिधीयत इत्युच्यते तत्रापि ` संबन्धानित्यत्व, ऋऽपावमिधीवत इत्यज्ान्रववहाराभाममवः स्ामान्यभययानुय- तिद्ववमेबहुवचनाावप्रपक्घः ! क्‌ चामिेयन्यक्युयतेश्तस्कां च प्रयोगापतमवः । समनि च मेते प्रतीतौ चेयममिधीयते नेयमिति विडिषकारणं नारित | भतः ष" माप्या्थैः । यदि यैक न्यक्तिरभिमेया मवेदयक्त्यन्तरे प्रमोमो न स्याद्मिषेयन्यक्ते सातरामानरदृतयन्तनिक्तणत्वाच) सामान्यविंेषविनि्युा हहे व्यकतरितयुच्यते ! न च परामन्यकेदौ मुक्त्वा ्यकत्यन्तरऽन्यदत्ति येन शव्दभयोगः स्यात्‌ । ननु च गुध. वेका समान्यवपविनिगुता तया छवितया यतश्च यप्यम्या पृपमनयक्छिपिनि्ु काया पर्दस्य प्रवृ्तिरेवमिशेपादितरन परि मविप्यति 1 यदि प्रमान्यर्सं॑विदेप- स्रं बा न्यक्त्यनतरंस्माचरो विरक्तणत्वाच्छ्दो न शरवे, यदा स॒ तदप्ुमयमिनि- रं सूं तदा वुलयस्पत्वादुचता शन्द्य भ्रव्र्िरिति । ययेवं साभान्यपिरेषविनि. भुक्तत्यदिकतरेतरत्र च शब्दौ वाति हन्त तर्दिं सामान्यविशेपविनिषुक्ततवमेव सामान्यं शब्दस्य स्थादिति सिद्धो नः पलः 1 त्पाऽऽङृतिराव्दवाच्यत्वे वेवं मवतः वेप इति । पूषंस्वावाह भैं मयोच्यते सामान्वशशेषविनिभुकत्वादवयक्तौ धन्द्र वतैते व्यक्त्यन्तरे वेति, फं ख॒सामान्यविशषन्पतिररेणान्पपोहवद्रयदिःः कष्यते ॥ तत करयं सामान्धमेव ताह बाच्यपिल्युयते यो मेः स्ामन्यद्व निदेषागां चाऽञयरषः व्यक्तेन सामान्यवरिषौ | तदध येकवा सामान्यकपयतिरिक्तायां व्यक्तौ ३१६ सत्न्मादिङ्दावस्माप्यसमते-- [अ०१९०६अ०९] श्दम्य धृत्ति्तयाऽन्यम्यामपि मविष्यति । सिद्धान्तवाचाह-यदि तावत्तामान्यविरोप. विनिर््त्वच्य्व्यो वतैते तत॒ सतामान्येमेव वाच्यम्‌ ] अय समान निमित्त नाभ्िति तदा व्यक्त्यन्तरे वृत्त प्रा्नोति } तेदमवेऽपि चर्त ततोऽश्वत्यक्तावपि वृत्ति ्रतेरतिग्रपद्न म्याटिति | जवम्‌ 1 प्ामान्यनिरपे्ञायमिव छव्टश्ृरी प्रयोगङ्ृत्‌- व्पवस्याश्रयणान्रातिप्रमद्नो भविप्यति, | य्येव प्रयोगवदोन शाब्दो वर्तेत ततोऽ जाताया गविने दृ दृति श्व्टो न प्रवर्तेत तेन प्रयोगृता चेव्यवम्या क विदपरप्रो न्‌ वेदतिप्त्ग इति । यनु भिन्नामु व्यक्तिषु प्रामान्यपरत्ययो न परामोत्ययमपि गौर मपीति ताठहातिपरसद्वापादनेन न स्वभ्यन इति -यक्त्यन्तरे प्रयोगो न प्रभोतीत्यम्मि- प्नवपतरे वक्तन्यम्‌ । शाक्या तीहि व्येवम्था मविप्यति, यद प्रोक्त दाव्दम्तत्र वर्तिप्यते श्रयोकयने च यन तु शचिर्नाम्ति तय प्रयेगपरवृत्ती न मिप्यतम्तत्तश्च गोव्यक्तिषयेव शक्ते प्रयोगयवम्या मविप्यति । प्रैवमवि च्यवम्या रम्यते । प्रार्‌ प्रयोगाच्छब्दशकते रवित्तानात्यरमोगप्रतीत्य्थीन हि श्डश्चकित्तान तत्कथमिवानुत्पन्न भरवेगकाठे य्यव- स्याक्रारणत्वेनाऽशरयितु युक्तम्‌ । यथपि श्रोता प्रचोगाच्छक्ति नानाति तथाऽपि प्रयोक्त्रा क्थ ज्ञात गेन्य्तवय रा शब्दो नाश्वव्यक्ताविति, तेनाश्वन्यचावपि प्रयोग शरामोति ] जात्या कविमिति व्यवम्या नाऽऽ्ीयते यत्र गोष्वमुपटक्षण त्र श्यो वर्ति ध्यते यय तन्नाम्नि ताश्च यन्त यादी वृत्तिं मदिष्यति तरश न्यदस्था सिद्धिररेति । सत्यमेव पतिष्यति, ग त्वापन्नो मवानम्मत्पक्षमाङ्तिरवाच्येत्ि । न द्यनमिषाय गोत्व. मुपटक्षण ॒मोव्यक्तविव प्रयोगन्यवम्था टम्यने तेचेदामिरित सिद्धमा तिाव्दार्थत- मिति । पृतैपशचवादी तु दवितीय पूैप्मुषन्यम्याति सत्यमा्ृतिरमिषीयते क चु गृण- सेन म्थिता व्यक्ति प्राषान्येन शब्दायै । न चाऽडवयास्मय नामिषीयत इति प्रतिज्ञा । कम्य चिल्यावन्यिन फं चिदमिवेयतया 1विवापत फं चिद्वुणत्वेन तदुक्त व्यक्तिः भाधान्येनामेषेयेति । व परति पयोग यवम्योमयपरतीविश्च तयाऽऽटम्भना- दिकियोपपततिश्च मविप्यति । इतरम्त्वाह--मव रम्ये । नातिश्तपूवममिषेयतेनाम्यु पाना धव पावदर्योप््ष॑णदरक्तित्वान्न व्यक्तिवचनता टम्यते । न चाऽऽ्कृतिमवेदने नारि व्यदितीरन्वाऽययुपपनत्वात्सत्या तावना बु-पतेऽम्बुषयनवुग्‌ अर्योपस्या च दवडम्य वाचकडति करस्थे । प्ता च यदा व्यचिप्रतीरेर्ययाऽ्पयुष पनत्वान्‌ क्षीभा तदा वाचक्रशतिकसरनाया प्रमाण नाम्नि } न च सामान्यविशेष वचनत्वं शब्दमय दृटमन्तादराव्धानामनेकमामान्यवचनत्वान्‌ । अन्वयन्यतिरेकाम्या च व्यतदाव्मर्थत्व निश्चीयते । अनुचाश्तेऽपि शाब्दे प्रतीतसामान्यभ्य व्यततपर्तति" शुनिशतस्यापे चगृहीनमामान्यम्य व्यच्िप्रन्यवामव्रत्तनाऽऽरतिरेव शव्द इति 1 (अर ११।०दस०९] मोमासाददेने । ३१७ ~ ~ १ , (नङिननणनै 9. = नु म्पाङ्तिविरिएयामाछृती वर्ते । व्यकतिविशि्ठ्याचेद्‌ , बरत दयवतयन्तरविशिषठा न परतीयेत 1 तस्माय्छब्द आष्ातिम्रत्ययस्य निभिः चम्‌ । आतिपरत्ययो ज्यक्तिमत्ययस्येति । < €> ^ ~ (८१५ < ^^ [> ; 42 2५.८4५ ८ +^ ~ ९८ 2 = 4५2 £^ ८. [1 ७.८2 ८८2 नस्‌ संणभूता रतीयत इतयुकतश्‌ । न शुणभाषोऽरमसयसतस्य वापकः सक्या दाब्‌ तीयते । अथीद्‌ गुणमाबः प्रधानभावो वा॥ स्वर्यं चेदुच्यते प्धानमूता | अथ न्‌ सार्ध, पराभेषेव, वहो गुणभूता । नत्र श्रब्दुव्यापारोऽस्ति । नतु च दृण्दीत्त, न ताबद्‌ दृण्डिशब्देन ( दष्डोऽभिधीयते, अय च दृष्डविशिषटोऽवगम्यते | एवमिहापि न साब वद ध चन 9 ल क 1111 ८ ¢+ ~ ~ ८ सप्ते पक्ान्वरमुपन्यस्यतिं । म व्यदििशषि्ायामाहृतौ वमिति न वते! तदे तल्मयोगपतीतिकरियासंमबलेन वा प्ल्न्तरमुषन्यक्तम्‌ 1 यदा व्यक्तेरेव शब्दा साघयिलमिवमूच्यते । सनेनानिभायेण कदा चित्सिद्धान्तवाचयारतेः शाब्दाषैत्वमनेना- ममुपतमवाऽभम्पनादिकतियर्मवशच मदिष्यतीत्यनेनामिपरायेण व्यतेरि गुणव्वेनामि- धनमिच्छति ततोऽहं पूष तावद्विरेषणे वर्ितुमहेदीति न्बक्तियचनत्वमेव सराषयिभ्या- मीति । इतरम् तदमिपाये जञात्ोततरं वदति व्यकत्यन्तपविशि्या प्रवेगो न प्रपनो- सीति । यदि दि व्यकतिविरिषट जाविरभिधीयते ततो वयकत्यमिधानपसोचदोयपपद्ग) अनिकशकतिकल्पनादिषूगो सपकृतयनतर प्रयोगश्च न भरापनोति विेपणस्यन्यत्वादिति। तेन जातिरेव शब्दायैः । न गुणभूता प्रतीयतेऽतश्ान्येन भ्रषनेनामिथेयेन भवितम्यमिति । द शवन्धिन तावलतैवामिमीयते । यदि विव्ावरोना्ाहणतव प्राान्यं षा मवति मवु नाम न तावता शान्दाभिभेमले सयाहन्यते । यदा चापो दाव्देनामिभीयते तदा गुणत्वं तैव प्रतीयते तेनाथोदुणसप्रीतिर्दोषः 1 १६ वपो कारीवयेय पच्दाभतवं सक्तं वयकत्यनतर ्रयोमो न प्रानोतीति चेत्‌ । आङृतिष्वमूता मविप्यति । यपाऽनमिधीयमानि ककनिरयनं देवदत्तगृहशव्दस्य सव्ममिदषतधिषमूततो प्रति- पदयते तद्दाङृतिध्िदे उथक््यमियाने मकिप्यति । माप्यकररण तु दण्डिधन्दो दृष्ान्त. तवोप यथा तेन ननाम क्रि दण्डोऽभिधीयते 1 जय च दृण्डविशिष्टः पुरूषः प्रलपते वहदाकतावपीति । नलु दृणडिशब्टे भङस्या क्डोऽमिीषत एव कथमुच्यते न च तादण्दोऽभिषीयत इति 1 क चोषचहणलेना$ऽदतपतुपनयस्तायो वरिष्ठः 3१८ सतन्त्रवातिकशरावरमाप्यसमेते-- [अ० १पा०म०९} दादविरभिषीयते, अय चाऽऽद्तिविदि्ा व्यक्तिर्मम्येतेति ।नैवत्ाधु 1 उच्यते 1 सत्यै दण्टिददधेन दण्डो नाभिधीयते, न त्वपतीते टण्दे टण्डिमन्ययोऽस्ति । अम्ति तु दण्डिवदधैर्दमूतो दण्डश्व्दो, येन दण्डः भरर्यायितः । तस्मातु साध्येतवद्‌ प्रतीते विदोपणे विशिष्टः अतीयत इति 1 न तु गोदव्दा्यवः कथिदाङृतेः प्रस्पायक, अन्यो व्यक्तेः । पत उच्येत तत्र आक्रतिगवगता, न गोथन्द्‌ याृतिबचन इति । म च यया दण्डिदन्दो नं दण्डे प्रयुक्तं एवं गोन्दो नोऽ्छता 14 तटयमरेव {नदर्धितं केवराङ्कत्यभिषानः; दयेनग्नव्द ठति } तदेवमन्वय- व्यतिरेकाभ्यामसाति श्येनव्यक्तिसंवन्ये श्येनदनव्ोचारणादाटृतिवेचन श्वि गम्यते । न तु बीदाृतिसंबन्यमन्तरेण वीदिन्यक्तौ शअन्दस्य भयोगे दृष्टः । नस्पादा तवचन; शम्द दच्येरञ्ञ्यायः ॥ ३३ ॥ प्रत्याय्यत इति विरेपण दृान्नतवोपन्यम्तामिति । नाय दोष । किङेप्यामिवायक् प्र्ययामिप्रायत्वादण्टानमिधानम्य यया प्रस्ययेन, न च तावद्दण्डोऽमिषीयो | अथ च तद्विष परप प्रत्याय्यते तमेद्यपि मविप्यतीत्यमिाय । यतूपटलणोषन्याति विशेपणम्य द्ान्तना न युक्तेति । तटूप्णम्यापि विकेपक्तवान्न चोचम्‌ । यद्रा केनवित्मापन्यिन दृष्टान्ता मविप्यल्यनामिदेयलेन वेपते चेन्यदुषट, तनध मम्यगामाहूतं यया दष््डरान् तदटनाषप मवकप्यतातें । एव्‌ चप्रमदत।तिप्रमङ्गौ न मूविप्यत इति । तेत्र युन्ये । युक्त टेग्त्गृहम्य पुम्पम्य च केवटम्याभिघान विदिषटपरतीनावपि काकनिटयनदण्डयो प्रत्यक्तः्डश्चव्लावगतयोरठिेपणत्वोप्पत्ते | न ठु गोत्वम्यामनिरितस्येहोषटनणत्व यु ये । अप्रतीनविरोपणे विरेप्याप्रती च दण्दिदाव्टवतदवयवेन गेत्वामिवान प्रतमो येन दविनीयावयवेन व्यक्तेरेवाभिषान स्यान्‌ ¡ अनश्च यदि तावद्रोलममिर्ीये ततम्नदेवोदेन म्यायेन वाच्य मन्‌ । मप्र तीत्तम्य वि्ोषणत्वाममवान्‌ । उ्वदतिप्रमद्न॒शव्दप्रयोगम्य प्राप्नोनि) न च यषा दष्डिदब्द केवटे रण्टे न प्रयुन्यत इनि व्िरिष्वचनोऽववार्यते त्दराङनी प्रयोगामा- वाद्विशिष्टवचनोऽववारयितु शक्ये । दयेनवित्यादावाङ्नौ धरयोगल्शेनादन्वयन्यति- रेकाम्या च जातिरेव वाच्येत्यववा्ने दयेनचदाक्ये केवगायामाङ्कनी प्रयुक्तवान्‌ 1 छथिदपि चाऽऽ्रत्या किना व्यक्तिमतरि प्रयोचात्द्रनषिवयऽपि मजन्वममलयाल्य पर्व. पञ्ाम्तेशप्युकतेन न्यायेन निरारनपनेनाऽऽ निस उन्नाय इनि ॥ ३३ ॥ [अ०१प२६अ०९] मौमांसादुशोमे । ३१९. [न ने क्रिया स्यादिविदेदरथान्तरे विधानं न दव्यमिति चेत्‌ ॥ ३४ ॥ „ €) १ ८८2 2६ «^ ६. अथ यदृक्तंन क्रिया समवेद व्रीहीन्‌ भोप्षति इति । न द्रव्यशब्दः स्याद्‌, पद्‌ देया इति [अन्यद्रीनयचने च च स्याद्‌ › अन्यं तदूपपिति। ५८ ^ ८८ 7) ततु परिदव्यम्‌ ॥ ३९ ॥ 4 ८. व) तदर्थत्वात्‌ भ्रपोगस्यामित्तागः ॥ ३५ ॥ आङ्करपथैसवाच्छन्दुस्य यस्या व्यक्तेराृर्या संबन्यस्तत्र भयोगः । ३ जि (> मोषणं हि ल्यृष््‌ करऽ्यतया भूयते । कतमस्य । यद्र यजति्ताषनम्‌। अपू॑मयुक्ततवाचःयानाऽ कनः { जशवयतवाद्‌ । तत्र प्रीदिशच्द्‌ अकः तिवरधनः बयू्यते भोप्णार्ानरेषुुम्‌। स दाति मत्यायपिष्यति, यातिः मनीता सती, पणो, वगपुतीति तेना तिमृचनं न विरुध्यत इति । एवं पद्यां गावो दक्षिणा इतिं द्निणद्रन्ये संख्यायाः प्रयोक्तव्ये गाद इत्याकृतिवयनो विशेपः । तया, अन्य- मिति विनष्टस्य परविनिषेरन्यत्वसेवन्यः । तव पुशरन्द्‌ आह्रतिवचन आध्या वरिशेश्यचीति । तस्माद्‌ गौर इत्येवमाद्यः उच्दा आङ ये त्वाऽऽटम्मनादिबोदुनामावाद्यो ‹ न न्ति स्यात्‌ ' इत्येततसू्रातुमापिताः पूर्प्ोचा रेतवसतेष। भूरवपामनेन सूप्रेण परहिरोऽमिषीनते--्तदर्वासयोयस्या- विमागः ? इति 1 तदरपेलात्-मपृवोगत्वादारम्मनप्रोणाधङ्गानामपू्प्ाचने प्रयो. मेण मकस द्यं चापूतरनायने यातेन म्वतिद्ध्य॑मातिष्ावाननाऽऽफतिरसमरषतवासद्‌- भिधानं तु दरन्यनियमा प्रतिषचत्यं न स्वां जाति्नेतितत्वाददणार्थत्वपसदातताय- नत्वापतौगश्च । यदपि नतिः प्र्तिपदिराभिरिनायाः करणे प्रनीयते तदपि क नियामकेमैव न सक्षदयोपत्वात्‌ । तेनाऽऽदत्यमिषानम्य द्र्नियमापत्वाुदरेथ साऽऽम्मनरोलणदल्याक्रारकमामनािकरण्यादििमयाददुषता | तददु--पयेगप्या. परमाग इत्याएतिपतेऽच्यारम्मनाद्िियोगन्य दन्याद्िम्ेमि । भपय।5ऽकत्यभि- धानस्य प्रव्धनियमार्पतादुखवष्ययोगम्याग्वेमाग इति । यद्वा । आश्तिन्यकपोरलयन्त- भेदामायात्कदा निग्यदिन्सेग दल्यमाभि्वयने कदा निर्मामान्यन्सेण या विव्ितं तपा शन्दप्योमयम्सवम्तर्पतवा्यकत्यभिपनिऽपि न योगस्य वरिमागो नानान्स्नेति | जनि स्व्तिनोऽयन्तमेदामावाट्‌ स्य त पमा जारी टता एष भवन्तीति न परपोगस्य पिमित प्रपोननमिनि । य्दा 1 जषनिन्यकस्योर्मयोरयगार्थतवद्धमीप ब ‰५० „ सतन्तवातिकशावरभाप्यसमेते- [अ०१पा०४अ०१] तेरभिधायकां इति सिद्धम्‌ ॥ ३५॥ इति श्रीकधरस्वामिकृते मीमां तामाध्ये प्रयमस्याध्यायस्य 4 तुतीयः पादः ॥ ् अय प्रषमाभ्याये चतु्य॑पाद्‌ः । ५ = ४. । (4 [१)]उक्तं समान्नयिदम्यं तस्मात्‌ सवं तदर्थं स्यात्‌ ॥ १ ॥ प° क उद्धिदा यजेत, बलभिदा अनत, अमिता, यनेत, विमिता, यजेत इति समामनन्ति । तत्र संदेदः। किषुद्धिदादयो गुणविधय आदीन स्ित्कमेनामथेयानीति ! कतः संशयः । उभयथाऽपि प्रतिभातो बाक्यादु । उद्धिदत्येष शब्दो यजेतेप्यनेन संबध्यते । स फं वेयि करण्येन संबन्धमुपेति, उद्धिदा द्रव्येण यागमभिनिर्येदिति, उत सामानाधिकरण्येन उद्धिदा यागेन यजेतेति । द्वषाऽ्येतस्िन्‌ मति माति वाक्ये, संभवति सेशयः-- १०. कि छावत्‌ पपतम । उक्तमस्माभिः समाम्नापस्येद्मय्यैम्‌ । कथि- यत्र क चन यागस्ताधने करताना प्रयोजनव््वादुद्रव्याद्विभक्ततेति | तस्मादाङृतिपक्षेऽप्याठम्मनादि्तमवादाङतिरेव शब्दां इति सिद्धम्‌ ॥ ३९ ॥ ८ इति आङ्त्यधिकरणम्‌ ॥ ९ ) इति शीमद्वुमारिलछवामिकृतौ मीमापतावारतरे प्रयम्‌ स्याध्यायस्य तृतीय पाद्‌ । === एव सतिप्तदितप्य वेदस्य प्रामाण्ये सिद्धेऽपुना वाक्यार्थ व्याख्यानावसरे सत्य. परिप्तमाप्टभव प्रमाणर्षण केन स्वन्धेम नामचेयचिन्ताया प्रस्ताव क्रियते | के विततावदाहु, ।क्रिमुद्धिदादयो गुणम्य प्रमाणमूत क्रियाणामेव नामवेयवेनेति । तदयुक्तम्‌। एवं सति हि समस्तमेव शाख भ्रमाणर्षणादमिन्न स्यात्‌ । सर्मत्र हतष्धिचायैतेः किमिद वाक्यमस्यार्थम्य प्रमाणमुता-यम्येति । येऽपि चते द्वे अपि पूत्रे पूतनो परिकरपयेकाविकरणत्वेन ध्याचक्षते तोरपयुक्त समान्नायैदमथ्यमित्यनेन मूनेण कं पिद्धाम्तानभिमेत पूर्प्नुुणोऽ्यो विरवीयत इति वक्तव्यम्‌ । न हुफेदृमर्यान्तमनि वचनमुद्धिदादीनामनिष्टम्‌ । तस्मादद्रयोरप्ययिक्रणयोरनुमितपूवैपललयोरत्तरपकषपूत्रदमय- मेतदिति व्यास्येयम्‌ । ततर प्रथम तवदुद्धिदादीनुदाह््य सेह क्रियते, पिते क विद्ध प्रतयुपधेग गच्छत्य नेति । फ तावप्माठम्‌ । ‹ आप्ना्॑सय क्रियात्वात्‌ ! दत्यानर्थस्यम्‌ | आ!ह्‌ च । त तान वार १९-०-द ।रसान वान (११२३. द ( १-२-१)1 (० {वा०छमर्] म॑मासरद््धन । , -३२१ ~ दस्य भागौ चिधिर्योऽतिटतमर्च वरेदयति यथा सोमेन यमेत इति। कासदथवादरा यः अरादयन्‌ पदाथ स्वाति यथा वयु कपष दवत दते | कमद्चन्मन्तां या वाह्तपर्यं भयमिकादट प्रकात्रयति य्था, ्रदिवस्तदनं दापि इत्येवमादिः । तस्माटुद्धिदादयोऽमीपां भयोजनाना, यल्यत्ताय मधोजनाय भवेयुः ! तत्र वावन्रायैवादः | चावयप्रेपो हि स भवी पिधातन्यस्य 1 न च मन्त्रः । पवंजातीयकर्य प्रकाश्राथेत- व्यस्याभवात्‌ 1 परारिदोप्यषद्‌ गुणविधिः । उद्धिदुगुणता यागस्य विधीयते { ~ ` पण ~~ ------ ->-^->~---- धभोयानुषयु्तं सन्य प्रपद्यते ॥ मदयते विध्यािष्वमतेमवन्ति 1 साव्यपताधनेततिकतैव्यानमिधायित्वात्तकयोद्नावाक्चतव, पत॒तिनुद्धयमावादुधगादातिरकः) कमो दधमूव॑तेकःमकाशवितन्याया मावान्मन्वारयनि- बराः [न चान्यददप्रयोननमस्तीयप्रमाणमेवेनातीयद्ना इति { अघामिधीयते-- वैस जरिविमागसद्धदस्वोरेन इठुन। । उद्धिदायपरमाणत्वमातिरेकान् सिच्यत ॥ यदा तदर््रयान्यतमर्भमिति ते तद विचारः किमरभमिति । ने चावद्परदर्य ` वालयदेपत्वामावात्‌ कथं इनस्य न वविदरोपो यवता ' वयुं केषिषठा ' इत्या- ~ दिकदेकवाक्याध्वगम्यने | चैतदुम्ति } विघातव्य्य हि यः पः मोऽ्ुवादः 1 अं त विगयुदे्चदिव नतिरिच्यत इत्यकाक्यशेषः । तत्तम स्ुतयुपयेोभित्वै न युभ्यत इतर रमीदुम्बरापिकरणे । न शषेन म्दुति्ा | न नेह ता शतिपयमहे । यदपयुदेदन ¶पुनामनेन प्िसत इयेवं परादासत्यं करप्येत्‌ तदम तूनीयान्पुदायाश्न. यथटवतरकरणलपरपिद्या आव्यते । अन्यथा हि प्रातिपदिकापन्यादा ' ब्य कपि ' दतिवसथमैव भ्रायेक्ष्यत । न चाय मन््रल। तापरप्येणाप्ररीतिः । अप्नेत एरणामाकर्च | न यैक्दरवासाकाप्त्वं केरणप्तीत्या बा स्माकत्वम्‌ । न भैनदापि पमः कथिष्योगममवास्यर्मो ह्यते । त चाप्तपमेनप्रकादनि कमाद्र्यम्‌ । मान्धव- पिवद्त्यरररनयामदि सौरकम्‌ | ने चास्य मुदवकद्धिनियोनिका श्रुतिर्ति येन भान्द द्रथकसवन स्यात्‌ ( ने श्राय सं प्रयोगाम्‌ । अनशाविनियुतवान्‌ ५ दपर त्वारििद्पि नाध्याहारेण निगानाहु्त्य प्रयोगः । ग्फुटे च व्राहलमैकलानप- त्यमि्यमनषम्‌ 1 तम्माद्धिरुदिशान्कीवस्मवोत्तािपयेन विचा्ने गृणवरिषिनाभि- पेयमिति । तेव चवन्‌-- प समिद्ध प्सेन ध्रयननपमन च | २१ + ए ३९९ सतन्त्रवातिकश्चावरमाप्यसमेते- [अ०{पा०४अ०१| ^ <-> 4-€ ^^ त्याच न चैषां यागारयतत द्ोकस्वगम्यते । न च ददेन पारेमाष्यत्ते। अतो गुणविधयः । यदि गुणा्िधिरम तिं कम विधीयते । अविहिते व फणि तन गुणविधानमनथेकम्‌ । नेति ब्रूमः । भरकृतौ ज्योतिष्टोमे पुणनिधानमर्थवद्धाविप्यति । यदि नामेयं स्याद्‌, यादेव यजेतेति 1व्रदव उाद्धदा यजेतति न त्ता काद्वदुगुणाव्श्षः स्यातु | गृण वेधौ च गुणसेयोगादभ्यापिकमय विदधत उद्धिदादयः शब्दा अर्ध अभिकत्वाप्प्रृततशच गुणरूप विीयने ॥ परतिषदिके तावदुद्धेदनस्मये द्रव्ये सनिनादाववयव्रािद्धय प्रवतैते | न च पुटा. परन्तरवाची लोके प्रतिद्ध । नच लोकाठनवगतोऽर्थो वेदादवगम्यते मबम्धस्य शाखहितुत्वात्‌ । तूरीयाऽपि च वरणव्राचिनी, क्ियायाश्च शक्तिमद्‌ दवय तदाधारा वा शक्ति करण, तेनद्धत्साधनको यागोऽवगम्यते | न च यागस्योद्धिं करणत्वं षा कनिपप्रिद्धम्‌ | अयेनखात्धवृत्तिमिरे परप्वम्‌ । विधायगोद्धिववपृरपाणा प्रवृत्ती वरिरेप । अन्यथा छयनुच्वरितसमेव प्रवत्तरेषा स्यात्‌ । अय॒॑वा्रत्तिद्धताद्रणविधिरये वत््वतमपिपेयवत्तव नामयेयपवे ष्व न सिज्ञायतत इनि योज्यते | अथ वा मेदेनार्थक्त्व देष. + उाधितपदम्य यजित्त फरान्तरम्वात्‌ | तल्श्च विविषस्पयो प्रवूति्ेष इति बाच्यम्‌। नतु नामभेयमपि ठु विद्िपदभेवत्मवत्तिषिशेषकर च स्यात्‌। नैतदस्ति । युत -- आद्तेरवियेयत्वाद्धाठुना व्यक्तिराधिता | साच ना्नाऽमि्ीयेत जातिभेन्निव नामता यद्रा तावद्धातुमैव टक्षणया विविविपयप्वयोभ्य^व दयागिशेष प्रतिपायते तदा किम. पर्‌ सच नाम्‌ करिष्यति { जय सामा"यमाघ्रममिधीयने तत्तस्यानिष्टमेवैवन्मेत्यपं बद्ध मिद्धत्वादेव च वदिष्य न नामधेय विधािप् त इति द्यति } यदा च केनापि प्रकरिणो दविटाीना पिदञोपवचनन्व तदा तदत्य-ताविनामूतप्तामान्यवचनसवेन यजेरन्‌. क्लम्‌ | छव च कणर मरिप्यति । यामानुवादरात्‌ | यथेव गुणाक्षि्ठत्वा द्विषिशत्तरन तई कमं परिधीयते, तया चाविहिति उम॑णि क्य गुो व्रिवीयत इत्या नुभरुत्यमत्‌ जाह परकृत ज्योनिष्टोम इति । ननु गुणविधिपले ज्योतिषटोमेनेत्यस्यापि ते्रत्वादविहितमेत कमै ॥ मत्यभावाद्दिमेकर कमविवान भविप्यति ) तदृन्ावृक्ते च विधायक त णम्य विघातमद्रकरयत्वान्‌ ज्योति्ोमपदमवक नामपरेयम्‌ | अथवा तदेकं गुणविद्वष्ट क माविधानामतराणे कमोनुवादेन गुणाविषानानि । नवव सति पवा एवाहीनप्तयचोरना ग्योतिषटोमधव गुणतिधिद्ठरिण व्रकरणादनतिरिक्ता इति कमन्तर- मयान उपरोनिष्टोम वम्यविध्मकृतिरिनि तच्छव्येन नामिात-थ | पिद्धान्ताभिपरा १ भेगाऽधटेनि केचिन्‌ । अमवा पक्व इति प्रफूति; प्रकृनञ्योतिठीम इत्यर्थः] ४ [अ०{कार्४स०्१] भीमां्तदरने । , ३२३ वन्ते मदिष्यन्ति । चेस्पाद्‌ युणदिधय रत्येवं परप्रम्‌ ॥ १ ॥ एवं मपी बरमा (स 6 अयम क्ननम) ज णो ` अपिवा नामधेयं स्याद्यदुतपिपुव मविधायकवात्‌ ॥ २ ॥ सि०॥ 1 अपि वेति पक्षी विपच । नापे स्यादिति महिजानीमहे ! - एममविदितपर्यं॑विधास्यति व्योिष्ोमाद्‌ यागान्तरम्‌ । श्रुतिश्च यागपभिषास्पानि । इतरथा शरुतिरुद्धिदादीन्व्षयन्ती, उ्चिदादिपतो रक्तपेद्‌ । एद्धिष्रता यमिन कपोदिपति । यागेन छयोदिति यजेत्यः अप वा ‹ अधप ज्योतिः ! इत्यवमादीनां कए्णधिमक्त्यास्यातप्तल्ामावहणापीषत्वा- वुपप्तेस्कान्तेन मेदकतया कर्मनामत्वं तदपेक्षया चे उ्योतिष्ठोमः प्रङतिः । ननूत्पत्ति वाकयशिषटेन सोमेन म्योति्ठोमेन वाऽ्वरोधा्ञयोति्ेमे गुणान्तरपषानमयुक्तम्‌. ! काम्पत्वदुद्धिदाद्यो माधा मवि्यन्ति | नित्ये प्रयोगे च पूर्ूुणस्याैनता । अथ घा विशिष्टिहितमेपि क स्वख्पमात्रं त्िप्ठृप्य गुणान्तरे विहितं नौलसिकदिवि- प्येते ! अन्यथा मस्यपतेपवाद्धिक्य इति मन्यते 1 { ॥ यदुतपसतौ परथमजञानेऽमानतसपूकरतरैकान्ततो न प्रणिद्ुद्धिदादि तदैदिकन्ययहारे भयमो पनिपतात्तामानेधिकरण्येन नामं स्यात्‌ ¡ अय वैवमपुष कप विदभदथेवद्- पिप्यत | जथ वा कंस्य नामदेयमिहि रेदिहेऽभिषीयते । यस्योतपतावपूवं निष्यते युणद्ेदर्थः । र कारणम्‌-- £ गुणो विधीयमानो हि फे कर्मणि दा मवेत्‌ । विशिष्टविषिब्ुद्धया वा प्रवया च न युञ्यो | फलं प्रति तवद्धिधीयमानि परपदृदरनन्पतिवानं व्यवहितकस्पना घातोः पाराध्यै मौतपक्तकपतोमषायोऽनेटनीयेन न खनित्रादिनाऽयन्ताश्रधिद्धेन याग इनि दृणरस्तथा सामे भति गुणवितर फरप्टानतरपय्‌ ) सायैकासपत्ायोतिछिमेविदोषभस्वे यरयमेदः॥ भरत्ययस्यापाएविप्रकृष्ता = पतुपाराथ्योनदनीययायसतोमनापक्िकिलपाश्चात्यन्तयुक्ताः | तथा विशिष्टमिषौ समौ ण्येमनेकविषिश्क्तिकल्पनः मलर्ध्षणा, गम्थमानप्ठपाना- विकतण्यत्मागोऽनदनोयय।मदेति दोषाः । तस्मात्न गुणकिषेः । तदक्षेयति---दृतरया श्रचिचद्धिदादीन्‌ व्यति तद्रो रक्षयेत्‌ । वर््न्पी रक्तयेत इति चा प्र्पः 1 मातिपदिकतमध्युकतवा विमकितवन्वादप्येतदेवावयन्यते इति दशंयाति-पगिन क्य" ˆ दित्यादिना । क च-- १ घुपारा््येति-विशिशमिधनेऽपि विरिषटस्य पदप्पतवेन स्वपा नामधात्वाप्यत्वाना विधि तम॑गालारार्येमिखर्यः। ३२४ सतन्नवार्विरशावरभाप्यसमेते-- [अ०{पा०४ज०१] स्याः | करणं हि याग, उद्धिदाद्पि तुत्ीयानिरदेशात्‌ करणं त॑नो" द्वद सानेनेति कमैनामपेयत्वेन सापानप्रङरण्यसामन्ञस्यम्‌ द्रन्य- यचनल्रे मत्वर्थलक्षणया सामानाधिकरण्यं स्यात्‌ । श्रुनिलक्षणाविशये च शरुतिञ्यीयसी । तस्माच्‌ कर्थनामयेयप्‌ । ननु भरसिद्धं द्रव्यवचनः त्वमपदनुपेत्, अप्रसिद्ध रपैयचनसवं भतिक्षायेत । उयते । नूतीयारनरद शात्कमेववनता 1 ङुत; । करणवाचिनो हि प्रातिषादिकात्‌ तृनीपा भूवति करणं च याग; | तेन यागवचनमिममतुमास्यामहे नेतयुक्तमर्‌ 1 यदि तृतीयानिर्दशे सस्ुद्धदादेभ्यः शब्देभ्यो यागे युद्धिरत्पग्रेत स्यादेतदेवम्‌ । न हि नो बुद्धिरुत्पद्यते तस्मादेयुक्तमर्‌ । तृहीयाचचनमन्यया नोपपद्यत इति चेत्‌ कामं मोफपादि । न नात्ुचिदः- नेवमम्यमानेऽपि यागवचनो भविप्यति । तस्माद्‌ गुणविधयः ¡ क्ष णेति वववरण, उल्पिता न_ यागामिानम्‌ । खटौकिकीषहि सक्षणा दगोऽमसिद्धकरपनेति । अपि च यारे नामधेय विधीयते न विधाने चाजुवादे च याग ॒करणामष्यते | तत्समे वृतीयान्तसतदवावित्व न मुञ्चति ॥ सत्केरणाभिधायिन्या तृती यया इत्येवाध्पु कारकाणा विमकत्यर्थत्वम्युपगगरत्कथं क्रणव्विनो हि भातिपदिकादित्युच्यते । सैष देप [ करणाश्रयबाचिनो हौतय- भिप्राय | जय वा करणदराव्दो यादशम्ं वीति तादृशस्य प्रातिपदिक वाचकमेव कटम्तेन हि कारकविशिष्ट टव्यमेवोच्यते न किभक्तिवनिष्ट्ा शक्ति । तथाच करण कर्णेन करणायेत्नि च कारकान्तरयोगो द्दयते । अन्यथा हि बिमवत्यभिहिने- मै्रमेन कारेण वदीकारा द्र्य क।रकान्तरयोग प्रतिपद्येत । शक्तेस्तु शनत्यन्तर नास्त्येव । तस्माच्छवत्युपप्तनेनदरस्यक्चन्वात्छृदुन्तानामुपपन्न कंरणवाव्दधिवाित्व प्ातिपदिषम्य । तेमेतदुक्त भवति । यदम्पिन्‌ वावये करण तद्वाचिन प्रातिप्दिकातृती ययोषत्त य यागश्चान फटमावनाया करण न द्रव्यमिति वर्ति । ततश्च यदयुद्धिषपदं यागवचनमेव तृतीयान्त सदेकवाक्यता यास्यत्यर्थान्तरवचनवे सवद स्यात्‌। नु च-- प्रषयन्त दु्यवाचि्वमुपन्यम्त कथ पुन ॥ करणत्वानुमनिन बाध्यते त्रीईपोपचत्‌ ।। यमेव / ब्रीहिभिेनत ' * सोमेन यनेत्त› इत्यादीना करणपृतयामकवाकंपत्वे पतति सुपीयान्तत्व वैयपियरणयेऽप्यविरेदधमेवमिहा्पीति । दृठ इति--चिरतनतदामोदका १ सभ्युपगमादिति-- इह हि गुणमदणिमानममृतं सन्त क्रियाया करथनि ते शब्द उपदि- शाति य्प्गाभिधायिन्या टूनीयाविभक्रप षयुञ्य पनिदिराि--अद्गयेति, \ शस्याददयायिकरणप्प, माप्यशरिच्दमिदं भाप्यमिलादय 1? 9 सु (२-१-९ ) मवृपयाधिकरणे इति शप । [जन्पाच्क्जन्] `, मीमा्यदर्थने । ३९५ ८.८ ^ < यागः | अथय याशो न नामपेयभ्‌ । उमयव्िपाने बाक्यमेदर दृति उच्यते ! न नामधेयं, परिधयिध्यते, । अलु] दुदधिदादमः } कतुः भीरि चेत्‌ । वीमि फयतं उच्छन्दस्ण्यीद्‌ भिच्छव्दसमरध्ण शओोद्धिच्छव्दः क्रियावचनः । उद्धेदनं प्रकाशने पूनाभनेन क्रियत इत्युखिदर्‌ यागः । पवमाभिपुख्यैन जयादभिजिव्‌ विस्वजयाद्‌ विष्व- च्छिनिहरितगरयमुच्यते । यथा तदुत्सायेमाणप्‌पि स्वच्छन्दतः पृनःएुनसदृकं छादयत्येव सोऽयोऽपि स्वच्छन्दुव्यहारः प्र हट इति भरप्तिद्धः । तदुच्यते. ~ पमनातपदिषयं ्रसिदैरष्यकति । निर्णीयते निरदं ठु न म्बायौद्पनीयते ॥ व्रीघ्यादयो हात्यन्तरूढाम्ते स्वार्थमपरित्यमन्तः सरमानापिकरण्यमपभतिपद्यमाना गत्य. न्तरामाबद्रुणकवियो विक्ञायन्ते । चे पएनदद्धियद्यो यागिकास्तिभं येनेव प्रकारेण युप्निन द्रन्यषचनलं तेमैव कर्मवचनत्वमप्युपपदयत हति प्रत्य्प्रसिद्वावनुदाप्तीनायाम- समानिनाप्यक्तानप्शयन्युदासकरणं न दुप्यावि 1 स्वशव्दाथीवधाण्े ्ययम्युपाये, यत्प्सिद्धपतामानायिकरण्ये जाम | परवानं च ऊरणप्वं यागे लक्यां शकत प्राति- पदिकपातविपयमापदयितुम्‌ । ॐ च-- वरिभक्त्य्थानुवादय्च विधेः म्णन्ाप्नि प्रक्‌ | गणपते विधेयत्वं सेषयाकारकयोरपि 1 स्पतपहै दृदयं काचिद्धिमतवयर्थेऽपि प्रत्ययस्य तरिपिरद्तिः कप्य स्वात्‌ । तप्माद्वयवद्वणाति ेमण्यमि प्रधिद्धिः } भ्योतिोमादेरपि स्वफेद्ेदनकारिवदि तज्नामपरप्तद्न इति चेत्‌ 1 न । प्तामानायिकरण्यावघारतविपयद्िरिपम्यावयवान्वार्याग्रत्‌ | न चाम्य ज्योतिषोािमिः पममिव्याहारोऽम्ति । अयदाऽ्पापत्तिदेतैतष्धिोपविपयोवो- दवेदने नितनित्तः, न चान्यत्र तदस्तीति व्यवन्या । यथा मान्नादिभद्रतगमनवि्तोपनिनि. सत्प गोशब्दप्य ॥ अविधायकरमाध्लम्य व्यायाः न नासपेयं विधापिष्यत इति 1 ैापिकषवन्परूपेण 'ृद्धिरदैर्‌' इत्यादियदरविधाने पतामानाभिकरण्यावयतप्सि- दधिमा तसदधेः । न इ नामबेयार्थो न निधये तदधीनभवायागवरोपति दे | इह ए यदपि सं्तापित्िमामानाधितरण्यं नान्त तयाऽप्यालमर्पन्यवाच्छिन्मेवार्ध पका गमयतीति १ संपरपक्रतीवि-स्यमानापिकर्यानिर्दिषट ण्दित्यधैः 1 २ प्रर पु०(१।१।१ ^ सतन्ववातिकरवरमाप्यसपत्‌-- [7 म >~ ~ €+ +र यु निए सक्च [ अरत कमनामपेस्‌ | यचमदाितिरे पकर जनक इति{नमपेयमपि गुणरूरोपयन्येनार्थवत्‌ { तस्मात्‌ फथैनामपरेयान्येवं जातीयकानीति सिद्धम्‌ ॥ २॥ विेपणविशष्यमावात मियते । नन्वेवं शब्दस्वलपामिथानं अपतन्येत । प्रत्यश्षावगत्त रूपविरिएयोमिषानादप्रसदनः । स्र दमगृहीतविरेपणा विशिष्ट चा) न स्वन- मिहितषिरेपणा । न चेनावता शव्षवस्पारोपपसधः । तदनुरोधेन विदयमानार्थाशनि- शपोद्धरणादितयक्तं प्राक्‌ । नाम्दैव चैवमादीना प्रकृतितो मेदोऽन्यथा हि तदनवच्छिन्नो यजिगुगकफलाचयै पुनः श्रुतिः भटूतियानित्व्नैव करम मिम्ब्ात्‌ ¡ जय वा प्ैनामयेयेषु विनिदर्थमतमपि विदेपणमस्तीत्यरमैकहायन्यादिवदेव किदेपणविरेष्यता । न च यग्यु- चारणमन्रेणास्य -यागविरोषनामत्वमिति न सामान्यत्यानर्थकत्वम्‌ । परस्परपेनिधनिन्‌ दि नामापि यागवपरयं यामोऽप्येतटवच्छिन्नो न प्ामान्यमा्नं भतो वेति दम्यते । तस्माटुमयोरथैवत्ता विशिष्टमावनाविधानाद्योममोरपि निधानमिति नानुचादृत्म्‌ 1 एवं च सरति न नामस्वं विधित्वमालप्रतियोगीते, ये पूवप विष्यन्तमावं शद्धान्ते तु विष्ययेवादमत्तरातिरेकं नाम्नः वर्णयन्ति तेपयुक्तमेव । अेप्यवदहाराद् मावा नाप्रदृत्तिविक्ेषङ्रता । नद्यत्विषरणादिप्यनेनाहं यक्ष्य इति दधुराख्यानेपायः स्यात्‌ । दपूणेमाप्ावप्म्यमानः ‹ पे दकपू्णमासतम्यौम्‌ › इति गुणोपनन्धो दृणेमा्ताम्या स्वगैकाम ईति च रटोपबन्धोऽम्यथा न स्यात्‌ । तम्मान्नामधेयान्येवनातीयकानीति विद्धम्‌ ॥२॥ ( इत्युद्धधिकरणम्‌ ॥ १ ॥ ) "नन ¶ नामधेयस्य भाप्यकारोक्त गुणपलयोपवन्धेना्यव स प्रयोननान्तसरेपटणायंपि्याद~भयेपेति । “कानि प्रयोभनान्तरा्णीति चेत्‌ । ॐ सहाया" कर्ममूलं द्वितीये यदरदिष्यते । यवे्टौ यागयटरकस्य॒फलवत्व वदिष्यते । सोमया. .गप्य च ज्योतिषटोमेऽष्याये चतुथे । यश्चानिदोत्रपमोणा पवेश श्ण्डपापिने ॥ सप्तमे व्षयते स्व तक्नाम्नां फएटमिष्यते । वाक्यान्तरोतादिते च षरण्यद्णं विधीयते ॥ पल वा यत्र तघ्राघ्मा- भरते मं परिरोप्ध. । द्यदेवतशन्याया यामेत्पतत। च नामते ॥ विना नि्धरणामावराद्धिरोषस्या- विधेयता । धमेममोषयोगित्वमप्यस्येतयं च रिष्यति यामिनानेन यश््येऽदह तेन याजय मामिति \ नाम्न! * पिनैवमादिशव ग्यवदहारौ न शिष्यति ॥ मीमांमाविथिवाक्या्थहानामुष्टानरक्षये । त्रिविपे स्यवहा- रऽमि्‌ श्वि कारणम्‌ । इयेवं प्रद्ितान्यतु्पेयानि । [सपर षज०््‌] भीरमासादर्भने 1 २४ ८42 वनिन नम य नवनय द्रद वया 5.५ व निदा तज दन्न { २] षस्ति गुणोष्देशः मषानतीऽरिरवन्धः # ३ 1९; चित्रया यजेत पुकः, श्िष्दविष्पवर्मानम्‌ । प्चचदान्पा- ज्पानि, सष्दशानि पूष्ानेर्युदाहग्णम्‌ । किं चिवरन्ब्दः पवमानगब्द ^ आञ्यकब्देः पृष्शङ्धथं शणषिधय ऽउत कमैनामयेयानीति संगायः । ~ ~ ~~ -~---- - -- = * - चे परिदधेः, अयेषस्वात्‌, ˆ - न्ग नच कमणि प्रतनदधाः | चचा. , , '. " इतिः ~~~ ~~~ ~~ <~ >-न- <>- £ इदानीमयैगिेषु वद्यदिवछोकर्टेषु नातिुणशन्येपु चिन्ता । न हानुमानिक- रणतवाुरोयेन परत्यकषधपिद्धवमावः सेभवतीति पूवधिकरणेनातिषद्िः । नद ४भारै सतुवते ? ' ठः म्दुनते ” ८ बहिप्ववमानेन स्तुगते ' रृतयुतपततिवक्यतवदेतान्युदाहत. व्यानि। तथाहि - उत्त नामेयं बा गुणो वाऽव्यदधासिः | व्यवहारात याति पतोदाहरणकषमा ॥ सातु नेदाहता पूजरकरेण ° यदिन गुणो इति गुणवाम्य्याऽऽभितत्वति । अम्‌ किम तेनैव त्दाथिततम्‌ । यवर क चन श्रतिष्रद्ठे कलश्रोयात्‌ । पूवैषतनिरा- करणहेतुवी धक्यमेदस्त्ये त्मवतततयुदाहतम्‌ | चप वोतपत्तिवक्य्यस्याऽऽ्यादधिप- दस्य पद्वयेऽपि सक दुत्वदेकप्यापिं निश्वयेदठरन्तीप्यन्यतः सिद्धयेपसतणादनुदाहर- णत्वम्‌ । प्रृतवाचित्वात्तक्न स्तोतनानस्वं॑वित्तायते । यान्याज्यानि तैः स्तुवत इति च श्रुयते हतर कान्येव नामानि कयं वा तेनामिधीयन्त इतिं स्दाऽपयुतपतिवाकयेनन्य- तः तिद्धिरवाषम्या । उत्सतति्कय्षितमेव चाऽऽर्यादिपदं चथा रुष्टं भद्यिग्य स्ठ॒तिनामता परतिफयते तथा हेद्वच्य हृतया । गुणणि वितवेऽपि परृतप्य स्तुतावतरणत्वाः सततेयद्धभन्नदस्षणयाऽकरय संवन्बहृद्वतयमपतणयम्‌। इह विवनि मत्वर्यरक्षणाप्र्त छतु । अनुवादे तु नाये दोषो भवति तेन सलोत्रणामप्याज्यत्ताऽन्यते एव न्धन्ति त्ुमयपलेऽपि सवेता | ततश्च सतुवत दत्येतनन्म्नमय विवक्षितभित्याम्यादिश- व्ठोऽन्यतो निगीयते । पषमान्न्दन्तु यौगिकवात्ू्यिकररणतिद्धरुदाहरणमिति कचित्‌ { अपद्‌ च मम्यने । नेद्धिदादरिवत्वनक्रिया परति वदतं स्तोव्योपपधते, सोभो हि तव पते । ततश्च म्‌ कर्मण्यवयवरतिद्धिरम्तीति पवमानारथमन्पकाद्क्षित- सक्षणा मत्व्टसगतो दु्वरतरेति वाक्यभेनननैव प्रिद्धरंटाहरणम्‌ | तव पर्निद्धयादयः + | 4 सैन स० (र-४-९) 1 रतान व्रा (२०-१-१)1 १ तान त्रान (१९-११-२्‌ ) ४ कीन वर ( १4-1* ~} ३२८ सतेन्त्रवातिश्चावरभाप्यसमेते ~ [अ०१पा०४अ०२] #। [4१ [1 १ च गुणशब्द । चित्या यजेतेति च यागादुवादः ! विक्गातत्वान्न याग विधिः । गुणे फट ररपनाया यजेत विवक्षा । तयाऽऽज्यानि भवन्ति पृष्टानि भचन्तीएने च । गुणविधिकस्यनायापपि न रक्षणा । तस्माद्‌ गुणविधय इप्येव भाप्तम्‌ 1 पूप पूववदेव व्याख्येया । चिरषुत्तरपे योतेनादश्नीपोमीये गुणविपिरेष्ट | अन्न कारणमुच्यते- वितरत्वल्लीष्वयोगौ हि प्राणिना स्वमावत्त । तेनते प्राणियागाद्न परकृतिं >ेत्मध्रिते ॥ खीतवादिविमागो हि प्राणि यतिशक्तऽयं॑शव्दानुरणमात्रेण विज्ञायते पश्वादिषु पवर्थरूपेण । धरत च दध्याटिद्रव्यात्मकव प्वा्रीतयोभ्य कर्मयुतरप्यमाणे वाक्याद्यागमा च्रप्बन्धिनी प्रकते साम्यत्‌ प्राियागमा्न्ती श्तौ वां दविवत्‌” इत्यनेन म्यायेन सैम्ाणियागपरमपरङृतिमञचीपोमीय गच्छत । तम यदयपयुपपक्तिवक्यशि्ट इष्ण सासहटोरितद्ारद्यादगुणान्तर्‌ एर्व च वधर समान्यत, तथाऽपि पूर्ववदेव बाघविकः स्ौवत्तन्यौ । साषदश्यपूर्वप्षनयायशचचर दरटन्य | एकपदोपाच्चनेकार्ृविधानाचैक्यारके निबन्धनेष्वादवाक्यमेदामिप्राय । पङ्कामशन्दोऽपि च स्वगेकमाविकररणदूर्पन्ञ याये ना्नाङ्धस्वादूुवादोऽभिमतते न यागफट्म्‌ । न हि प्डायाम पङ्ुमकमयमानेनानू छे शक्यते | य(गानुवादो विङ्गातत्वाडेति । सव्राऽऽए्यातप्तद्ध श्रुमाणे पदान्ते । विधिशषष्युपतकान्ते स्याद्धातेरनुबादता 1 याकद्ययावद्वेधयान्त॑रमपद।यते तावत्तादत्पवेना मंकशत्तिकल्मनामयादनुवानप्वकुष भवते | अगल्या तु तनापि विघ्यह्वफरणम्‌ | अन्ति चानि स्ीत्वाचेतत्वमाग्चीषामीा ययाग इत्यनूद्य । गुणे फएरकस्पनाया यजतेरविवक्तेति । रमै गुणपिष्वपत ण्व सन्निरातियति । मिद्धा-तप्रन्थोऽय प्रमान िद्धित इति केमिन्‌ । अपरे त्वाहु । फरपतनन्ये किल ध्रषानत्वटूणोकतित्िधात म्यानिति । ततयुक्तम्‌ । सवथा नामधेयप्र तिपजञो गुणवियि स च फटमनन्धेऽप्यनपगत । तया चै व्यति सिथित पएनसिन्न- धिकरणे गुणविधिर्मामरपेयमिति विचार इति । फरक्तजन्ये हकानतेन यामप्तामा नापिकरण्यामावाटूणविधिरेव म्यादिति । तेनैव वाच्यम्‌ । सहतु घ्रय पक्षा प्रति मान्ति | गुणतिवि टे, यागे वा नामवेय वेत्ति । श्पैक्म्य च द्वय द्वय तिरर १ चिद्रो गुणो कि्घायमान इत्यादि हिदान्तनाष्येणदरेपेःमीय गुणविष्यमिप्रायस्य प्रकरा पषादिस्यय । > जन प° ( ३-६-१)१ ३५० सूर (> ५१) ह्यन म्यर्‌ इनि तेष । , [भर पवारषम०य्‌] मोमांस्ादघन । - ¬ ३२९ एवं भप्त व्रूमः (' यस्मिन्‌ गुणविधिनमधेयाधीते संदिग्धे गुणोऽपर 1 उपदिदयते प्रपातेन कर्मणा तस्य, संबन्धः+ कर्मनायपेयपित्यः 1 गुण. ~ विधौ हि सति वास्यं भवेत्त । पुंयशौ भाते सीप 1" पशवः फलं, वय॒म्‌ । तवर पृप्तस्य एव दुर्ंटत्रत्वातततीयं पस निराकसेति । धातुपाराय्यपरङा- दिति } अतश्च प्वीहिमिर्यभेत ' इतिवयागे गुणविधानम्‌ । करणमूतस्यापर च याग. स्वोतपत्तिवाकेयावगतकरणःवायोतिष्तताभ्यंशातुवदिने गुणे विवौयमनि न परत्व. क्षणा । गुणवान वाऽनभिमवप्तमरमं यागे गुणवरिवानमोश्रयति । फे गृणविधिक्रप नायां पूवापिकरणोक्तमेपप्प्प्दिति । तयः ° पशचदृशान्याज्यालि ' इतयत्र (अंलिर्म- न्तिपर्‌ः › इति प्ततोपवरटपन प्रथोगवचनाच्च विधिः ननु च पश्चद्ानि प्ष्ठदशानीति नैवख्पः दन्दो न सह्यामत्रकाची ‹ स्तोमे उविधिः द्वदशाय: › इति स्मरणात्‌ । न हि स्तोम एति स्तेन्नीयपतयातोऽन्या विधीयते । पैप दोषः । सतोत्प्तायनमाननपरि- च्छेदेन र्तुतिमानात्मकम्तोमतिद्धैः सदरायक्पसच्छदे घतपरिच्छ्दे च स्तुतिभरननिमिं ॥ त््तोमवानित्वद््‌ 1 न चात्र मर्परक्षणा ! कुतः-- शूषमाणम्य वाक्यस्य न्यूनाधिकिकने । रक्षणावाक्यभेद।दिटोपो नानुमिते छयतौ ॥ -* इह ताद्ञ्यादीनां श्ुतवाक्यततयोयामाकादवदयं प्रकरणाघ्रावानुमितवाक्यक्तवन्यप्‌- वकः प्रयोगवचनविषिराधयितस्यः ¦ वेन मत्व एव प्रतिषायत इति न च्तणा । त्रै तत्स्यात्‌ । द्रयत्वादा्यादीना करैवधतानिरेपातमकेतिक्रतैःयताधिना प्रकरणेन न ्रहुण- मिति | सत्तैवान क्ियेत्यनुपरटम्मः । भरघदेदात्वाचाद्वानामाञादिमिरवदयं स्ते. स्मये मनिनन्यम्‌ । अत्य यथेव * अशधमुषनिषाय स्तुवते › इलाः सत्तामात्र. णोपकरोत्येवमिहापीति निदे, तस्माटुणविधानमिति 1 अतरामिषीयते ] ‹ प्रधानो 5 भिरवन्ध' इति } जनेकरधैविवानं हि प्वानकर्मविधाने सतयुपपशते | अन्न पनः कमी दुवदिन गुणो विधीयते । न च गुणाना भरस्वरं समन्धो विदिते । त्पेङगुणविध्रनि गुणान्तरानाकपाक्यीपि्ममापे श्रीतानेककीत्यापाएकच्सनायां पुनः पुनकवारणं भत्यः यस्य कर्मल्यमिति वाकपमेदः म्यात्‌ | आह्‌ च-- अथद्नेतमप्यर्थै विधापथति भावना । पिरोपणवितस्लन्यत्न गृह्णति विोषणम्‌ ॥ एकपदोषा्तेःपि चनि विभिदाक्तिकल्यनामौरमषयेव ] उत्पत्तिक्यरिट गुणान्त- “ रापितेषप्वारकतिः । तया हि-- ‡ 0 १ प्रपपुष्पोप्मटृज्पमानोऽप्यस्ति इपि देपशस्णमिति पा प° ( २-६३-१ ) अव्रष्य फत्यायनस््रणम्‌ । २ पार प° { ५-१-५८ ) अनयं चर्पि्म्‌ । ४२ सतन्नवातिर्शायरभाप्यसमेते-- [अ०११०४अ०२] ~ #-~^ ~~~ << ^^ <^“ ~ ^-^ ~ ०८ ८ ^ चितो शुण दृति न शक्यमेरेन वाद्येन व्रिधतुपमर्‌ | चित्रो गुणो विधी- यमानः धिया यिधीयेत" नासावद्रीषोमीये) पशुकाम च विधीयेत सोऽपि नाग्नीपोमीये । तया पश्चदतान्याज्यानि भवन्तीत्याज्येषु पग्वदरत्ता । न चायिह्तानि स्तेपरष्वाञयानि भवन्ति, न चान्पद्धिषा स्न ९८--८ उत्पत्तिवाक्यवज्ञात कम पर्व हयनूदयते । न चा$ऽ्रितगुणे शक्य तद्िरोमि गुणान्तरम्‌ ॥ यतानू्यमान एवव्य गुणोऽप्यनुवदितयम्ततर तेरेकषयशेनाट।कादूसाधीनसन्ध- गणान्तरविधानामुपपत्ति । न चानिष्छप्य करियामात गुणविषि शक्य करम्‌ । वु -- प्रथम दि स्ववाक्यम्भगुणै स्न यते त्रिया । वावयान्तरगतै पचवन्न शुद्धा सा ह्वाप्पते 1 यानि पर्परनिरवेश्नाणि व्रीहियतादिवाक्यवसपवरतनते तेष तुस्थबन्वाद्ववति विरर्प । इह चोप्त्तिवाक्यम"यनिरपे्च विदष्या्नोतयन्नवाक्यम्‌, अयुत्न्नेऽनुवादातु पपत्ते । पशुफामसतय- याच्च पटान्तरगतंग्रहणनिमि्तोऽरि वाक्यभेदो भिचते ! यदि च फक न व्िीयते तथाऽपि तन तर्मदिपाना^्कमेगि च गुणविषेरपयेव मौर वम्‌ | अपरि च कर्मण फल्गु प्रति युगपद्िष्यनुवाददोपोऽषर म्यात्‌ | नच पशु कमपदमजैनाद्धत्वाप्रामनूचयते } क्यम्‌-- पुरारये हि सवेण म्बरप्ादेव काम्यते तन्पाधनत्ददधषु शरदि प्रर्भनदे ॥ न हि साधनमूत पशु कित्कामयते कितव तु कामेन परारपितान्यथानुपपत्या तमुपा- दति । गौणी वा तम्य काम्बता मवेत्‌ | जत स्वातनयेण यन्युल्यय। वृत्या क।म्यते ष्वेव कामृरान्दोपवन्वात्कट प्रतीम । विम्तेण नैतद । श्रसाघक्‌ तु तादश्यौत्‌? दष्यय कक्ष्याम । फट चा्जगिमीयम्य कत्वद्गप्वा्नेतदयद्वाऽमतीत्यतुवादाप्तमव । प्रक रण च बामेत प्राजापप्यस्य यामस्य । नापवेयप्ये तु कर्मकट्पमन्वमात्रकरणान्न किदे । ‹ पद्ठदश्नान्यास्यानि इति द्रव्य्तरग्ये समयो म्तेनप्वपराहत्वान्नन्य्‌ तदरनुवदि नेतरविधानप्तमव | कमौनतरम। च न प्रतीयते । तदनुवादेन च विक्रमौ द्वत्र प्रररण्वावश्च | न च विरि यदिधिस्पपयत इति वक्ष्ये ' तवरदत्वभय जाहमूतम्‌?इति। न चाक्रियाविरपण विधीयते, पिघ वकम्य नामपटर मक्िदषन्धात्‌। येह प्रियेषाल्य, या व्िधीयमानूऽथौलनेरमपि रणमाक्िमन्‌ । न चैषा स्तुनिप्रयोग. वचन प्ररणम्‌, जकरियात्मक्^वातू ] जाह च । क. „न कः ॐ [जस्पपाण्डरजन्द] ममांसाद्ने । . ` ३२१ यकं पाक्यं, वैतद्‌ ज्यति विदध्याद्‌ घिहतिपु च प्तप । गम्यते च पश्चदुदताया आज्यानां च संवर्य: । स्तानसवन्ययाऽ. ज्यानामविहानः पचचदशतासंदन्ु वतर्र्स्य पषयौ =; विधातुप्‌ । अय नु कनायेयं, नेप व्रिसेधो भवति । केव्रटं सेख्या ] सन्वधस्तदानीं विधीयते । अपि. जाऽच्यानि स्तोत्ाणीत्यनेन्‌ गब्दैन टक्षणधैव गुणो विधीयेत ! जतः कैणां नामपरेयानिं 'चाकयान्तरः आव्थैः स्तुवते, पृः सतुवते इत्येवमादिभिवतानाम्‌। युपलि करणां नापपेयामिति | अययत्रपतिद्धया, आनििमिवीर्दज्रति {कम~ परानिगपनपिति । अर्थेगादवचनात्‌ । यंदाजिगीयुस्तदराज्यानापाम्यत्वम्‌ इति ।स्पदायचनात्‌ पृष्ठानि । पवमानयिमन्तरकत्वाद्‌ यहः सैवन्धाच 2 ५ 0 ८ 9 ~ 2 ८-८-८८ 22८ ° ८ व्ण शुनीम उम ^ 4 ~~ गुणद्रव्ये करथमापिनृहनिति प्रवा; करियाः ॥ न च मवतिकिय प्रव्यदतवमुपपयते । सर्वोऽपि हि टज्पाटमकोऽन्यतर प्यारे । भन्नायास्तु करत्वामदाममाच्ापवगौच् माध्यलम्‌ । तद््यतिरि्तपान्यानरानपेषणाचो- प्कारा्तमन्य्नेतिकर्तन्यतात्वम्‌ । यत॒ रर्यतरं मव्ी्येरवनोदिदानामपि प्रकरणेन अरहणं तदतिदेशशर(इावन्तराफियासवन्धविक्गानात्‌ । न वाऽऽयादीनां रोके सत्ता न हिद येनेदानी प्येते स्वतिप्रयोमप्तनिभिम्यापनमावन करिष्यत इति भेत्‌ । न । असेदित्सात्‌ । : अधिमुपानेधाय ? दति ठ स्पटं विधानम्‌ 1 जत्मराम्यत्तिरिका तेयं रिया शक्यते कर्ममावेन अही सिद्धान्ते । न च वारयम्यामवत्ताजान्ययानुप. पर्या तरिनियोजसवावियरह्पना । यद्रि तु “आज्यैः स्तुवते, इत्यनेन विदितानां पदा. त्वविधिरवयेत ततः पूर्वाधिकरणन्ययेन तैव मत्वपटयेति मत्वा वटति ] जपि चाऽ. व्यानि सो्ाणीयादिपंपनिंदल्यत्वाचः५ऽ३्याना सक्ल(त्प्चदशस्वयोगाभावादद्ुतपदादि- प्रपिणकस्सनाऽवश्याधयितव्या भेत्‌ । तैतीवं कायते यदप्युतपत्तौ नामरत्व > ज्ञ गुण वाये च तस्यानधिकारः। तेयाऽप्यतहुणविधाःमेवं कषिभ्यति। युत्पःवाच्यशव्यो नाम. येथे नन्पयेति । एणवकयोऽपर्य सममितयाहतेन च) अन्वाष्ठ्यानायवादाच नामेपेयत्वमाधेतम्‌ ॥ यदाजिमीयुस्तदषज्यानामाञ्यत्वपिति ! वम्मादेवा; प्रनापततिवचनददेतेषु स्त्र. प्वाज्निमघायन्‌ । तततोदत्वदितान्याज्यागीति } तथा * ताता वायुः षे स्यवर्मत ` उति य्मादुपां कायुना पृष्ठे शये रथेतददीनि जातानि तम्पात्तानि पृष्ठानीत्यनृषादादरिता- ह | पवमानम्‌ । दषे मधु पयो धतं धानास्तष्डुला उदकं तवं भानापन्यमृ, इवि नानाविपृदून्यतवाितरा, 1. तस्मादृेजातीयकानि "मय मत समामनि, ग्वाक्क्ममु विधीयन्ते 1 विवि्ना वाचस शद्याभपिरदि1 त “~ नयु पटृदरयूमिदं वाचकं भविष्यति, पञचददान्याञ्यानीति पि. शानां केवेु स्नोत विधास्यति । नेतत्पटदयमापे „ बिषायकमू । एकमत्र मियायकमेकमुरेयकम्‌ | उभयरिमन्‌ बिायफे परस्परेण वन्ये न स्याद्‌ ।अविशरायके स्तोतरसवन्धो न दिधीयते। न चष प वयरपणं मनय -म्तों मति विधायकं भवितुमीति । पचनच्य. क्तिमेदादनोऽयमममापः 1३॥ ५ [ ३ ] तत्पस्पं चान्यशाचधर्‌ ॥ ¢ ॥ सि० मणिवरं ज्योति भवर्मकाम इति, ‹ आयांर्मावारयाति ° इति च , _ ममापनन्ति | व न स निमिदोनयनद्‌ भायार युगविषी ` किमप्निरोचशब्द्‌ आयारश्न्देश गुणविपी, कम्‌ 1 नचटनिताच वामदरन्ध एटशन्वप्रश्िद्धः । दावेतावयाविकस्य वाक्य- एववयादितपम्याननतरमम कमान परदश्संख्याविशिष्टानीत्येवमादि द्रवयम्‌। वरिष्टनां वारमा भावदति -अपानाएयातनुच्ारणापरायम्‌ । नयु पद्य. शिनि भिम्‌ । नैनतपददुयमपि विधायकमिति भषानक्िय ह विपगानि िणटकोति प्या त्येकवतित्वान समुदाये वाकयषरितमाहिः। अतश्च रमयपमवन्वामावः । पश्चान यानि कानिनिद्धवन्ति, आग्यान्यपि यावि त्वन्न मन्तीति कयना तभ्म्नोभय वि (इगि नितराउयाधिकरणम्‌ ॥२॥) नये पर्व दविपररमेव नामपदं साविह्नायिकं यौगिकं न । उभयमापे चाधिकरण- दयेन पतिगदत, वििदानीमृवशचिष्यते देन नरविनारथते | उच्यते । योगिकानमिव मत्व्थर्गाष्हिरेणा् त सि यितमा साकम उत्तयापिक्रणे ठु साविक्ञायिकान वाक्यमेदात्तम. >= गन म (११५९२. त (३।३।७) ~ (० ११।०४अब्द्‌/ - मानसादधैने। > । उत कनामचेये स । गुणविधी इति चमः । इतः ॥ ५ (3 ^~ ^~ १] द्र ५ 017 1 1 वी व" । शसिद्मरीन्यत । गुणविषिश्च , ~> ^ ० ~ त दविहेमे, अघार्थोपशियरज } क्रेतयो रथव! भटत्तिविगोपक्रय च = च शुणकिधिपते रक्षणा मवति या उदिदं यजेत ति) भशिदोन सपासेनवगते यणविभानम्‌ 1. आपिः आयार निरवतैयतीति श्घ्ैव गुणो विधीयत तस्माद्‌ ुणविभो इत्येवं भरति चुम । तल सपु चान्यक्ासप्‌ । चो शुणविताभ्या बिषीयेते इत्याशङ्क्यते वाच- न्यत पवावग्रती | यदूञ्नपे च भरनापतये च सायं जुरोति इति,.देव- ` - - तातिधानं, " चतु्रदीतं बा एतदमूचस्याऽश्यारमायाये ह्याधारे च द्रल्पविधिः । अदिदितवेदनं च बिभिरितयुच्यते । विदिते चान्यत. ' (वि 1, तस्मान्न गुणविधी, कनामधेये तु संभवः । यसिमि- ह) ८८~-्- ~ <> ~र € 2. (ल -ल १ ८ ~ = ~ म ५८ €~ ~> भि वात्‌ । ताये दोत्रमक्लितनिति सिदधानेऽमयमयुगगमान्य्मासायो पटन्धेश्ान्तणी- तम्य हती हितेदेन गुणं पिमे। त एवच असिद्धयाय्यो देतवः सत्यापि च सायं दोमिऽशनिापौ तद्नै प्रातमि सेमात्ाेवादा्रा सददमिरेमिप्नविहितदेवताकेषु विषा स्यति वाक्यप्ताम््यत्‌ । तभाऽऽवार्यत इत्याचार इति सारणम श्व्यमाज्यपयः्रमू > त्यमिधीयते । स्च दवितीयानर्शषत्‌ क्षारणत्रियापं्कर्यतेनध्यवीयमानमनुयु" 6 ल्यमानप्॑स्कारानुपपततः प्रयोजनमपक्ते ] धर्ैमात्र चास्य रणं शव्दायुमा्ापवागित्वा- द्वशिपक्षारणं करोति । चक्षासिकेकेन विं करद्यमित्यस्त्यवक्षा । टोकेऽपि च द्रव- द्रव्याणां कविसानादुवु्येयमामानामोषरजारणसृकार्‌ कुन्ति । तेनाभिषवयुक्त पूवीकशसणयु्फठचमतचच सस्व द्रव्यै कर्ममात्राभिलापि ¦ प्रकरणवरेन दौ. पौमाहपथनन्यपतपेति | तापि चाऽेया्नां विरितद्वशमतवादुपा यानः कैवरः सराकाह्व इति ताद्य प्रतिपदे 1 बाह च~ ति मकरं मु्यैयप्वसंगतम्‌. । न्यथा तदयेलासकृतियाति स्पतिम्‌ ॥ „ अभ वा य्करोतीति ्रत्ययाधेमनिं साकाहदियेपादुयानमावनामनूचा ऽया द्सये वातयेन विधीयमान त्हाध्यत्वदिव धाल्वयैः ्ाेऽनू्यते । धरमन बा तस्य हरणारमकसे विक्तते क्रणममायपयकमृतिवियि भन्युते | न च वात्वपदिष तिद्ध मानना प्रमोननम्‌ | न च सैष्कारकमीणि क्विन्नामन्ति र्थ्यन्ते । श्रुत्वैव प्िपोयत इति 1 द्विवीगशरुैव कावद कनिवृस्य 4, ^ द्द स्त्र 1#1 त-- ॥ि सतेन्त्रवरातिकवावरमाप्यस्तम ¢ अण्षाण्ण्ज १ व 2 > क्नप्रयं दात्र दामा मवात्‌ तदिदम्‌ ॥ दीधेषारा सरणा, एवाऽधारः । तरमातवर्मनामधेये । मसिद्धच।दयथोक्तोत्तराः(1* परजा. पतिनिवृरपथंमधित्रिषानं भविष्यतीति चनेतदेवम्‌ | आध्र हेष विधातं धाक्रोति.न लपितं प्रतिपदं मतिपि्यशानस्य च प्रजापतेर्विधानम- मष स्यात्‌ । प्रनापतिरदः र्ति पिध्येत्ति करष्यिसुपर्‌ | अतोऽयमसपाधिः । उच्यत्‌ । आधारपायारयाति इति द्रव्यपरा चोदना ।' भैसतु व्ये चिकीप्यैत इति । द्रन्यं नगरा क्रियया क्षा्यते । क्षारित च यामं साधयति । तत्कस्य भधानस्य कर्मणो नामपेयापिति "। उच्यते । एतदवाऽ्ती धानक । = (द्‌ दन्त उ, भ्न यम्‌ | अन्राच्यत्‌-- शु "^~ उजन्य द नव ८ ण्ट १ 'भिकित्तितमुणपाति सामन्यवहिलकह्‌ । तस्मात्तत्मापगरं द्यभैमिति नाभत्वमिप्यते ॥ अत्र वदामः-- सायं होमे यदि वरयादाघारे च पे विधिम्‌ । ततः शास्रान्तरप्रतिर्विधि स्याज्निप्परयोजनः || यदा स्वदरेवते होमे देवतानिधिरच्यने । दभ्यं चोपाडयाजन्य तदा तत्मस्यता केयम्‌ ॥ उच्यत-- विपिशयेदमिहोत्र स्थाचतोऽस्य विषयैविणः | निवेशः भ्रङ्ते वा स्याधुततेरमह्ृतेऽपि वा | अग्निहोत्रेण पैबन्ये छृतेऽन्येन परव्नात्‌ । अब्निोत्रप स्पष्टमनुवादत्वलक्षणम्‌ ॥ अनृच चापर धत्व गुण स्वे विधीयते | " न चानुवादः प्ररत कर्मणोऽन्यत्र रम्यते ॥ प्ररत नेदनूद्याये गुणो हेमे विधीयते ] तनन तडपतताऽन्यन्र न विपि्लत्परिगरहयत्‌ ॥ न च चाष्वनुवादोऽच कंपं चिदटुर्षद्ने | प्रषताप्रतामातरत्तम्मात्कमं विधीय 7 सायमृध्यादिपयु्ुणो वदर्बिषीयते । शद्ध न श्रयते कमं प्ररत नन्वि तेन तन्‌ ॥ ¶अ* सू० (२-१-१)। 1. गम्यमानं च न शक्य [अ० १०४०४] मौमासादर्थने 1 ४२५ नन्वस्य दन्द त, अप्तीति मः । तस्याऽऽ्यासमाधायै, त्याज्यं दर्ये, मान्तरवाणकी देव, ५ वर इफायार साघारयति उति मन्नो ्मिदत्कमे तत्साधनं (वा कर्मणि समैति । । एष च मन्त्र इरपामिधात शक्रोति । स यदीन्द्र्तरसाधनं मवेदेवमनेन मन्नेणाऽऽयार्‌; शक्यते कतम्‌ । तस्मादिन्द्रो देवता । दरव्यदेवतासंयु- क्तमाधारणम्‌ । परसमायजाति), तस्य यजतेनीमधेयमिति ॥ ४॥ [४] व्छवप्देशं च ॥५॥ भिण अयेप श्येनेनाभिचरन्‌ यजेत, अयैप संटैनाभिचरम्‌ पणेत) अथैष गयाऽभिर्चरन्‌ यजेत इति समाश्नायन्ते । तत्र गृणविधिः, फर्म मामपेयमित्ति सदेद । भसिद्धयादिमिः पुरषस उद्धिदादीनामिव । ते दूर्यम्पाुवादश्च व्यवधान युम्वते 1 तम्य नुदधावनारोहाष्यौण्डपायिनहोमवत्‌ ॥ मिषोयत्य विर वेध्वर्भत्येव विगस्यते 1 न वेदुन्येन शिष्ट स्युम्त्रछ्य चेति चोत्तरम्‌ ॥ न चलुर्थीमाप्तस्य रक्षण चात्र तयते | मचतेन विना शक्या देवतादिधिपरेना।। य कथैव त्च-व पष्ठीत्पुरपाद्धपेत्‌ 1 अनुपदिऽन्यत दिदे वथ्येताप्यचयावत्‌ !1 विधातन्यश्च सन्धो मकेतपरप्दार्थयो ॥ ्ातदेिऽपि तेनै वरव विषीये ॥ एकटेशेऽपि च ज्ञाननानुवागोऽपगच्छति । आधवारस्यापि सगन्ध हदनोपाश्ुपमणा ॥ सामानाधिकरण्य च प्नायरेनेह्‌ कर्मण । ॥ विस्पष्ट द्रव्यनापष्व स चाऽऽयारम्य मघ्ये 1 ९॥ (इति तेपष्यापिक््णम्‌ ) ॥ ३ ॥ 4 अमष जयोति ! दृत्यादिव्मुदाररणम्‌ । तेषा तृतीयानिदेशामावादूगुणषिधिवा- नुपप" । तेऽपि भ वक्या-तरेषु यदा तृतायानिरेश प्रतिपयन्ते तम विनार्थे । अय या प्रपमानििरेन ह-परि प्रणठन्य पृश्चाचत्मा येषन्याप्च समवतीरेतेऽपयुदाहर. णमेव । तवर ैरेव प्रहिद्धयादिस्किणविपि ! न चा र्मणि प्रवृनिनिमितत रि 1 ` भरर धन (१५) 1 र पथास्मेवय (९ मम, \ दुखरय गवामिद रितयत्र स्षापमिरकनात एषे पाणो युकू 1 # ३११ सतन्तरवातिकशावरभाष्यसमैते-- = (अ० १ा०४अ०४ तरदधिदादयः क्ियानिमित्ताः शकलुवन्ति यागं वदितुम्‌ । इमे इनम. तिनिमित्ता न शर्वतलुबन्ति । तेन गुणविधय इत्येवं प्राप्तम्‌ । एवं भाते प; ॥ सदव च 1 ततेन स्येनादिन भिदधेन यस्य व्प्प्देक्षः, तच परम॑नापधेयम्‌ । श्वतिह नामपेयस्वे, ,रक्षणा गुणनिधो । यन्तु जाति शब्दा इमे न य।गमभिबदन्तीति । सादृश्यव्यपदेश्षादभिषदिष्याति । एवे ,हि व्यपदेशो भवृति ॥ चया य वेनो. निषल्याऽ्व२ एवमयं द्वि पन्तं शनातृच्यं निपत्यारद्तत'पोभवरन्त यनेन इति | निर्पस्याऽऽदत्त त्यनेन साद्द्येन व्येनशब्दो या) यथा सिह्ञ, देवदत्त इति । तस्मात्‌ 1 । सदर, ! सूरदशेन यथा न_यथा दुरादानमादु, दिगि, बिदति | वत्यरथौपादानेन कमणि प्रवृत्तौ चत्यन्तविग्रकृष्टा गौणता म्यात्‌ । तत्न वरं म्य्टक्षणा । साधन हि प्रतीतमत्यन्तमिनामावात्प्वप्ताभ्या क्रियाम्तेशेन प्रतिपादयति विमेव मलुन्टेयेन । फं च-- मत्वर्थो वाक्यवेटायामेकवाक्थवशाद्चवेत्‌ । इवायैः पदवेल।या गृह्यमाणेऽग्देलः गुणविधिपते हि स्वाापरित्यागनेव द्येन तद्वनमुत्र कारं रक्षयति । ज।समो- शवारणरकठे तु स्वायमेव विनियुक्ते | भवतस श्येनारथालुपयोगादादित एव पादस्य. विवक्षया पद्‌ प्वततमितयुपममाच्छूतिचायपमङ्ः । तदुच्पते-- विषयं स्तृथते वस्त॒ भिन्नयोपमया दा । म हि तैनैव तस्यैव स्तुतिशतदददितीप्यते ॥ दूधेनादिवत्यिषु हि “पया वै द्येनो निष्याऽऽदत्त एवमयपरपीत्युपगमान्न स्वति यते । तया च विधीयमानस्य मतितेभ्यम्‌ । गुणविधाने च द्येनद्रम्ध विधीयत दति तदेव स्तोतव्यथ | न च तस्याऽऽत्मनेगोपमाने युक्तम्‌ । जयोच्येतानन्यत्वेन सुतरा सतुतिमेवति, अनन्यत्तभनिचरितप्वात्‌ | यया-- 4रामराबणयेयुद्धं रामदवणयोरिव)) ¡ इति । भषति दि लोके कारानिकमवस्पादिगतेभेदूमाधितयैवमपि स्तुति, सेवति भेदे न युक्ता 1 नामधेयस्मे तु वैगदयेनस्य द्रन्यरयेनोपमोपभत्तरज्ञम्यम्‌ { इतरया ।है धी यस्वधेवल्यप¡ रश्तयितव्यौ । काल्पनिक मेद्‌ इतिं गौरवम्‌ । न च याग, स्तुत्या तदािनद्रवयम्तथनमवङरपने, यामदिेरनिराहृनत्वात्‌ { अगिेयगना हि ` ` पै पुती नामपेयत्े, एङ्षना गुगपिधी एशे जप्यं यथाताधमयुपपपपनिति मलाऽन्मया ध्ये नानपेयभे रिह पादिन गौदवमितयन्तेन १ (अनमान मीमांसादरन २३३५ द, ^ ल~ द ५4 ~ = ~ भ्व (न यथा मागो गोपायान्ते इतति । तस्मात्र सेदंशरव्दोऽपि कमैनामपेयं भोशरव्दोऽपि ॥ ५॥ { ५] नामधेये गुणश्ुतेः स्याद्विपानमिति चेत्‌ ॥६॥ पर वाजपेथेन स्वाराज्यकामो यजेत इति श्रूयते । तत्र पं गुणविधिः फर्मनापपेययिति सदेः । एदं चेत्‌ संदेहो, दृयते गुण्रिषैः । न सद्द श्रयते दि युणः ५ सोऽव ऽवगम्यमातो-न शक्यो नास्तीति वेषि हम्‌ । तस्माद्‌ गुणविधिः ॥ ६1 4 तुल्यात्‌ किथयोनं ॥ ७ ॥ स्निण ध नैतत, दुस्य दमि क्रिये स्याताम्‌ । य चपवाजरेयक्रिया याच द्दीपू्ेमासप्रिया, इमु टा पीभरमिो ` कवनैः शद त च दौक्षाणाप्रुपसदां च दशने नावकरप्येत रप्दश्दीक्षो वाजपेय १ृति, सषटदशोसत्को वाजपेय इति । = (~< तियत पचात साग स्वयमेव विपिमाग्रेति न द्वयं स्तूयते विभीयते वा पुरम च यणिन दत्यनहणद्विप्कृष्टता । समभिव्याहार द्रव्यवदेव यागवचन; मयम्‌ । विधो = क्त रेणा ममादुबादे । गुणक्यनेम्यश्च मुव्टोपः दते मन्पवचनेम्यः 1 इवाम्बु परशव्दध्य परतर प्रयोमार्वयमेबोपनायते | मतव्रक्नः च स्व्यं कनाया, कठ वत्ययः | ° यथा वै श्येन ? इत्यादिना ) पूवक धाः पाराधयप्रत्ययविप्रकपौदयो दोपा वक्तव्याः ॥| ९ ॥ ( इति सव्यपदेकाथिक्रणम्‌ ॥ ४ ॥ } तन्सरभन्धेनाऽएयातपद्स्य घातैः फं प्रति करणं गुणं च प्रति साध्ये भव दिरोस्यते । तेनोद्धिदा यागे यागेन च पशून्‌ मावयेदिति गुगपद्विधिन्यापार्धि मत्वषेर्तणया पनन्पतिद्धिः } तथाञऽयादरिपदम्य तरेण पीतक्त्यस्मिः तम्प्र तत्पकिलिति मामे गुणकः पिष्यादिभिनुणप्रत्ययानपयमातद्विया सभेव मवत्वल नाममेयतवनेति यपातिभवं पर्वरिकरणततपेगेदमारम्ये । तत्द्मा वाये शुद्धे मदिप्यतीति बनपेवोषन्या्तः 1 पर्वाणयेव लिहदाहवन्तरि आष्ट च~ करणेपुपदेषु याऽथाताध्यत्ववद्यना } त्या गृणविचानेन्‌ नाम्ति मत्वभृदङ्नणा ॥ ६ ] वानपये तददय रिदवाऽ(मकय- १“ गुणयचनेन्यो मवयो कामन र्त्न्म्प्पम- पा. पृ, (८-> ५ ] भवं 1. खतन्बवतिकिजावरमाप्यसमत्‌-- [अ० {पा०४अ०५.| ८५ ~> अथ वा तुस्यत्वाद्‌ क्रिययोर्नेति। य न युणविपिरतन्ुल्यपा वानपेयग्रिया उ्योतिेमनिवथी व द्म च दशनप पन्नत्‌ । तस्माप्कयेनाम्येयमिति। लिङ्खुं स्वेतसपपिः पुनस्तरसूत्रेण॥७11 एकश्च पराश्रवत ॥ < ॥ टि गुणविषिः स्यात्‌+ स्वव परायेवचामिधाने विभरतिषि- ध्यते यजेतेत्यस्य शन्दुप्य,। यादे .स्वार।ञ्यकामां यजतति स्वाराञ्य- अ (4 कमस्य यामं विषाहु(रयू्मुच्यते न "तंहि (तरावेयनं णेन संबन्ध परामनूचेत योन बाजपेयगुणकेनेति। भिवे हि तथा वाक्यम्‌ । नुद एवैते वाय्ये परतयक्षपुप माप प्वाराज्यकामो यनेतैस्येतदेकं मन्यं पद्‌- ह्यम्‌) यजेत वानपेयेन्येतदपि मप्यक्षमेव 1नेतदरवम्‌ एत्रतिनप्वारि पदुन्युषट्रगुहवि आगिपवतानयुपभ्यन्ते । उच्यते । यजतत्यतदुभाभ्यां सेभन्त्स्यत। कये सकृदुचारिते सेवन्धमुभाभ्यपेष्यतोति । रूपभदातु । इटमेवास्य रूप॑स््राराज्यकामेन संवध्यमानस्यदश्मेव वजिपेयेन । वानेय यवागू स्याङीषवद्रन्यत तत्त । ` सयप्तप्यसतमान्यदिटिकत्व पर्तये ॥ ५ ॥ तन्नत्तमैकरूप्येण म्वेु्पोपकारतः । उपकरासान्यथाप्चे तु भकत्याव्तिटक्तमम्‌ ॥ द्विषा हि चन्त भवति पत्येक वा समुदाये वा वाक्यपरिसमा्ठावाप्यातगुणत्वा- घान्यमिक्षया । तदिह द्रव्य यें विधौयते न फटमफलप्धरसङ्गात्‌ 1 उदिदयमार्म हि परव्र टे मवति, तचेप्किया ्रतयुपादृयित धमेव स्थात्‌ । यागोऽपि फं पर्युपादातुं शक्यते न द्रव्य प्रति, तत््म्कारत्वप्रप्भाच्चतीयानिर्देशनधिप्च | न च यागसेन्रतम्य द्यम्यान्यत्रोपयोगो विदयते येतवमाश्रीयेत । एतेन यागदमनयोर््रन् श्र्युपादूनि भ्रत्य त्तम्‌ | न चके यागदर्ययोर्पादनम्‌ । एकेन निराक द्वे टेऽन्यम्याविषानात्‌ । यथा वयति “ यंक मादपू्वं परेतर्दर्थम्‌ ” इति । न च द्रन्योपर्भनो यागः फटे विधीयते, मव्वपैटक्षणाद्परद्धात्‌ । ततदेवाऽऽपततति यगिन फं यागं च दव्य येति { ततश्च फटेनेषदिग्िवेययुणमृतवाग्अहणादणेन चोदेसयातूय्षानमूतापेषणा चेन्ध्रसवामाव । एकम(यश्रियणेऽन्यतरस्यासएबन्यात्‌ ! तद्र युगपदाश्चये दक्यमेदात्‌ | अवदय रि यप्रोदिदयमानादविच्प यद चोपादीयमानाद्ात्मकता तथ यागभ्यते द्वे वकयि क्र्गये । ननु हे एवैने हृति तेन्दपदमभितो दृश्ेयन्‌ ववीति--वत्वारि पद्रान्युप नदरभमहीति 1 जतुल्यायेतवादतन्त्र्वामिग्रायेव । परम्य तु पव्दरूपाभेदत्पराधारण्या- ३ कन मुर (रर लत कयरय [मऽ षा ०४अ ०६] सौमासाद्शने 1 “+~ ८ “2 ३३९ ˆ ˆ ~ ८९ अतेस्तन्त्रणोगराभ्यु समेन्त्स्यत्‌ डत 1 नतद सुपण ॥ ८.१ ; यथङ्गातसत्ता विवि, पतुः (च न्वद्य युगपत्स॑मयतीति । आद--यदिद्पुकं युणपिगिपेऽचुवादो यमपे? यययमनुवादः केनेदानीं गुणौ दियीयते । वाजपेयश्देनेति मा वोचः । नं हयार्याकषन्तरेण छृत्यं वा, नामुश्टर्ैव्यापारो विधीयते । यश्वात्राऽऽख्यात्शन्दरौ यजेतेति सोऽहुबाद' इत्युक्तम्‌ । केनदानीं तस्य स्पाप्ररो विधीयते.) यतः स्वाराज्पकापे गुणं च पाति यजेतेति विः तस्मादुभाभ्यां स॑वध्यतं इति । यद्युभयत्र विषः, वाजपेयो न स्वारा ज्यकामरस्य यागेन संबध्येत 1 ट्र द्यते तदा ववधे, न स्वारार्यकरामस्य यागेन सद ुणविषरेकवाक्यता । मरणात्‌ सुवन्धः स्वाराज्य मस्य येनेति वेश्च । वामपेन यागमातने व्रिधानात्‌ । अस्तु यागमा- जेण संवन्य इति चेन्न 1. सवाराल्यकृमस्यु "यिन सकरातुपृताया-, ^ गम्यमानत्वात्‌ ! तदेवं भकरण्य वाक्यस्य चाषा युज्यते याद कमनामपेरयम्‌ । गुणव्रिधिपन्ने हे सरै इमे वाक्यभेदाद्यो दोषाः पादु, भतरेयुः । तस्मा्कर्मनापषेयं बाजपेयशञ्द इत सिद्धम्‌ ॥ ८ 11. [ ६ ] तद्गुणास्तु विधीयेर्नपिभ्ागादिषनार्थं न्‌ चेदन्येन रिष्टा; ॥ ९॥ पि । यदप्रेयोऽएटकषारोऽमात्रास्यायां पौ्णपःस्यां चाख्युते श्रवति इत्येष भिमानः । नेदेद्स्तीति-का्प्ावान्याच्चव्धस्यस्य तद्वतरूष्यादवेशपत्तिः । आह यद्िदषक्तमिति-वैह्प्यं परटिरति । गुणवियशेऽपि हतदयम।ल्याते विधिरूपमेवा- म्युपगन्तव्यम्‌ । बाजपेयपदरम्यानाख्यातत्ेनाविवायकत्वात्‌ । यशयुभत्र प्रिषिरोति- व्रः्र्तम्कायैतवप्रषद्नमनादत्याऽऽघ्यातगुणमावहृतपरत्येकवाक्यपा्मापिनितित्तपरम्पर सेबन्पोषन्याप्ः । प्रकरणानुरोषत्‌ ‹ नीहिमिर्यनेत * इत्याद्िवद्वयव्मेति चेत्‌ । न] वाकेन यागमारे विष्यनाटिति--तन्वरसवन्ये हि परष्रनिपेकषयो पौगेन एगन्धः। एकषिशेषितेतरसेधन्धे वाकयमेदप्रसङ्गात्‌ । तत्ानिप्यतने म्वाराज्यगरागश्रकरणे गुणो विधीयमानः परद्धयनतिप॑रन्यातपवेतरनोऽपवेयागपेगन्धो वा विज्नायते । दर्पृणमात।- दिवकयैवं निप्मार्ति परहरमे गिषोयमाना बरीह्यादयोऽवतिष्ठन्त इति पपम्यम्‌ | तेन स्वाराज्यङतियोगिकवाक्िता गम्यमाना नोता मविप्यतीनि नामयेत्ता ॥ ८} (दति काजपेयाधिकरणम्‌ 1 ९ ॥) एवं सिद्धेषु नामयेयेषु नामनेयगार्यूु चेदानीपपवाद ्र्तूयते । कम्मनि नत र४० सतन्तदार्तिकश्चावरमाप्यस्मेते-- [अ० १पा०४०६] माणः श्रुयन्ते } तव संदेहः 1 पिमपरियो ग्रीपोमीय इत्येवमादयो गुणं विघपक्भनामयेयानीपत्ति । पि सावस्पाप्तम्‌ । गुणविधौ सत्यनेकौ गुणो विधीयेत । अग्निषुरोदाद्ाए्ासपारा इति । तस्मान्न गुण्रिधव इति । एवं मरा ब्रूमः । तथ कै) गुणाास्य विधीयेरन्‌ । ८ अगि- भृक्तादहि ते कर्मणो भरिधानार्ये तद्धितान्ते शब्दे । तत्र हटाकपाल- स्याऽभ्मेयता विधीयते । स एष एवमाप्रेयो मवति यचयप्नये संकरप्य ९ ५०0 /*~ ---------------- ¢. ¢ १ दर्विहोमषद न विचार्यते, विनाशितमेतदपि तलप्यादिप्यनेन । द्युदेशगताना वेह विचारस्ततर त्वभवादगाना ‹ यदरक्या " जुहुयादूर्विंहोेम व्यात्‌ इति । क्षिद्र वा कर्मृनामयेयत्वे तद्विरोपक्िचारम्तत्न । इह पन पतामान्यचिन्तेति नोषन्यस्तम्‌ 1 या तु तत गुणविभ्याशङ्का स्ाऽधिर्रणमभये परिवोदुनामात स्वमवैतत्राप्चिकम्‌ । अष्टमे च पूवेवदपूवैनिन्तायिकारात्‌ । केन पुनर्विहिताना कर्मणामद्धेयादीना नामग्रेयत्वमा- शङ्कयते । तदुच्यते । अष्टकषटो मवनीस्यादिभिदव्यमात्रयुक्ता कंमवत्यो मावना. भतिपाच्नते । तप्ता च स्पानक्मेणाम्न्याषदैवत्यानि याज्यानुवाक्यायुगर न्यान्नायन्ते । तानि कमविनियुक्तानि मन्ति मान्यवणिको कमद्धमूता देव्ता करपयन्ति । न न्यया ते मन्यः कपयोग गच्छेयु । श्रियास्वपथरकादानेन तत्सनन्धप्रकादनेन वा मन्ना कर्मोपरयोगिता गच्छन्ति । नर्चैतै क्रिया द्व्य चाभिधीयते | यदग्न्याद् निधीयते तम्य सवन्धित्व न ज्ञात तनाप्वन यम्याद्रभकादानेऽनङ्ववव्रप्तद्ध | तेनाव- धारिताद्रस्वमन्वाुरोभेनैन विज्ञायते यनिते बलमति ते नृनमम्याद्य क्रियामिति तेच मन्नु प्राधान्याभिघानदिवतासेन प्रताता इति तद्ैटक्तण्यात्वर्मस्वपि देवता मदन्ति | पुरोदाशाट्िमिरपि च हविरा^मकत्वादेग्यतय। यागप्ताथनत्वेनोपडवमनरदेकती. वाऽऽकादकतेति द्रव्येवताप्तजन्धनिप्पत्तरतुति ताना यागाना ' तत्परस्य न्यासम्‌ › इत्यागनेयादीना नामधेयत्वम्‌ । अय वाऽ्टाकपाादीना हविषवात्‌ * दविरैविपोऽवयति › दृति दनि गृहीति चोदनान्त्रेण च तनसम्ाराथेरिम्तरणाभिष(रणम्रहणाचतुरवत्त निष्पतने ‹ अतुर्व्त नुदोति * इति ववनाचयददूदय निष्पन्ना होमाना तथिवाम्पा दिषु प्राते नामवेयत्वम्‌ | एव चनिरार्थविषिदोषो न मविप्यति | तथा प्र्तिऽमि- धीयने-- न चेदन्येन रिष्ठा भ्यर्यागा दाडन केनचित्‌ । ते गुणः्रोपद्िदयेरन्विविना द्यविनागन ॥ » भजन पून (५४1६) 15 तिनसन्()९)८)1 सात 1 प जन्१्ा०४५०६] २४१ „ (ॐ 9 “2 तिदितो भवति = दीयते 1 तेनायभनेन भकार याभा रिषि भवति 1 ख एवं विधा समाने न श्क्पोऽप्रिवठकपालं चादिधाय विषातुम्‌ संबन्धो दि विधी. यमानो न उब , सुवनिवनत्वाय विदित इति ववद्‌ । तस्म (९ 2 £: विधयः । अष्टसु कपाठषु सरियमाणो कहियो यच्मरयो वा पुरोदाशं एव भवति [1 । सोऽनुबादः [ -सिद्धधाश्र्ठक्षाट उच्यते कपाले श्रपयतीति वचनाद्‌ (नान्येन श्रपिते गृहन्ति । तेनाऽ _ (> क 9- __ ९५२ > 7 --~ ~-- ^ न न ताबपदेवतासैसकारपयोगेन यागतििरुपषद्यते । कथम्‌ । =“ > न द्रस्य स्वल्पेण म््रकाद्‌ाऽवकरपते । न चान्यािना तस्य सेमन्धः से्रतीयते ॥ ना्टाकपालो मवतीत्यतावत्ता कंश्वि्ुपवयापारो पिषीयते योऽनुषठानाय स्पति- करणं मन्त्रभेकषत। न च पुरोडाशमयने पृरयस्यायुव, भरतिनियत्छनंलवात्वियाणाम्‌ । > नापि द्रव्यै, सल्पेण ्िद्धात्करवात्‌ कर्त येन स्मर्यत | न च ‹ अशनि " इत्या- [व 8 = दिभिद्रन्य तद््यापपोवाऽभिधोयते येनाऽऽकाह् पापि सेवध्येन्‌। अम्न्ा्मिषायिनां न कथितः सैवनभो विदयते 1 न च यागो हविं व पुतेडाशोऽबपारतम्‌ । येन स्यदिवताकाद्ञा तन्मन्त्रं च तेमतिः ॥ यदि हि प्रथमे यागत्वमवार्थत कते देवताकोदञाया सत्या ेवतावाविनेो मन्त्राः सवेर्‌, न दु तद्धवतिशब्देनोक्तम्‌ । न च यामसवन्धा्मा्‌ पुरोडाशानां हवि- दमवधायैते 1 संबम्धिशव्दो दयये न द्रवयस्वरूपपयुक्तः 1 तदेव हि दरव्यमयागसगदव पयश्रमृति न लोकते दविःदा्यवाच्यं मवति । एतेन नतुल्तोदुनाकलिपतकैनामत्व ्तयुक्तम्‌ 1 आधाराटिषु तु क्रियात्मकतवान्मन्त्कादूप्ायां वचनदिनियोगवश्षाच = मवति मन्त्वाभवदेवताकलमन। । सर्मनघन्यश्चायं देवताबिषिः सजे तद्धितदेता- = चिती पमवति 1 केमितयाश्रीयते । अन्ययानुपपततमूखश्चासौ । न च तद्धिते समवल्य. स्यधाुपपत्तिः 1 तरमादनेमैव छते द्रव्येवतासेननयेऽपेवादपुर रेण मवतिशाबयैन त्रि विपा मेण मनतानयनम्‌ 1 अग चनिकाधविधिरदधीकियते 1 विभानं तद्धितान्ते शष्ट इति-- विषिप्रयोननत्वभिप्रयेण } एद चेततत्माश्विमक्तं गम्यते 1 = ~ दृवता साचत्ात्तिपदकिनाक्ता तदिरि ््यं तद्धितेन सेबन्धोऽपि तपरेयारथगृहीतस्त- सामानमिकर्यायरोपामीननुकमााच्मर विशेपगतमिन तमैवान्तरगतम्‌ । यम्य नाऽपेयतेन मवनममान्यमाननय न तिम्यतीति तदाक्ञिषा मावनाऽपि तत्रैव | ३४२ सतन्त्रवातिकशवरमाप्यसमेते-- [अ० {पा०४अ०७] पक्षे न वाक्यभेदो भवाति । न चेदन्येन शिष्ट; । यत्र पुनट्न्येन वच- नेन शिष्ठ मुमा गन्ति, भवाति तत्र नापत्रेयम्‌ । यथा, अप्नदेतर जुति इति ॥ ९ ॥ [७] वर्हिराज्ययोरसस्कोरे शब्दठाभाद्तच्छनब्दः ॥ १० । पिर । वर्िराञ्ययोः पुरोडाशे च संदेदटः । मिमित सैस्कारशब्दा उत जाति र्दा रेति । सस्कारखन्द्रा दात ब्रूमः | पस्छतपु तृणघु वादटःशन्द्रमुप- चरान्त्‌ न नाखस्छेतपु 1 सस्रते च धृत आञ्यशन्दरम्‌ | तथा सस्ते पिष्ट पुरोढारश्व्दभ्‌ } नन्वसंस्छृतेऽपि करिमिधिदेश उपचयते । यथा बर्दिरादमाय गावे गना इनि भवन्ति वक्तारः । कया, चाल्य ऋय्य कि गेहान्‌ मे.माता महेलकं दष्ातीति । सादर्यात्तपु अयोगः । 9/3 यथोपगरयं गृपशन्दः । कुत एतत्‌ | यत॒ पकदेशे हि रव्दुमरयागः । तस्मात सस्कारशरव्दा इत्यव प्राप्तम्‌ । एवपाप्ते इमः वर्िरादिष्वतस्छरतेष्वपि पन्दलानान संस्काररब्दाः। नन्तं 1 । भ्रसिद्धे हि सं्ार्न्दते न च यागेन विनाऽऽप्ेयत्वे भावयितुं शक्यमिति पृर्पट्यापारविकशषऽमि यामम्तदन्त- तः ! ततश्च तदधितान्तपदोषात्तवियिना सरवमन्यदर्थादाक्षिप्यमाणं न वाक्यं भिनत्ति । मावनाविषिपूर्वक्च स्त्र पात्व्कारकधिधिवतीत्यश्रूयमाणाऽपि परै तद्विशिष्टा दिीयते । ततो विेषणान्ययानुपपस्या सरवततप्््मकत्वाद तामेव सबन्यशब्देना* भिषपत, न त्वव्योपारात्मकरवादद्न्यदेवनाप्तनन्धः शाक्ते विधातुम्‌ । *अविभागत्‌ ! इति-- अय्षिपटेतुः | “न चेदन्येन इति-्यधानुपप्तिह्रणामिधानम्‌ (1 ९.॥ ८ इति अद्चियापिकरणम्‌ ॥ € ॥ ) नामुभेयपरस्तविन दरव्यनामस निमित्त प्रलधिकरणव्रयमारम्ये । तुद्तुत्वतुरे* डारोऽप्युदाद्न । सत्र ‹ शाञ्चम्पा वा तिमित्तत्वात्‌ " इति याज्ञिकाना पम्कृतेषु गोनाप्ताीतितणपिपित्व्व सप्दनेकितमान तथो" ह पुरोदाशादिभिखेकि व्यवहारा न दृद्थन | तम्माद्दिद्रेदातेपा मभ्कार्ेषुना ॥ तत्नान्ति वतः । १ पुरोदायेन मे ग्रदेरद्मिनि--पिटपिण्डात्मन्पुरोदायहतकीदढासाधनकरित्यर्थं । २ ० मु {*---.) [ग° {१र८४अ०७| “ मामास्यदङरन न्‌ ऋ 1. ~€. णा <^ (द 2 152) ८०१८ लय~ ~ 42 - नत ¢- << न~ न) साकपादिति दाक्यते चप्तुमू । तचचामसिद्धम्‌ } कथम्‌ 1 वर्दिरादिशब्दे- <^“ ^ रिद संस्कारा विधीयनने | तेन सत्पु शब्देषु सेस्कपिमविनन्यं सति च संस्कारे शव्दलाभे इतीतरेतराश्रयं भवति । न चात्रिहिताः संस्का रा भवन्ति सानाोच्य रोक भध } तस्मान्न लोकाः संस्छृतेपु वर्दिशदीन्‌ भरयुघ्ने । चत प्दवद$ऽवि जातिनिमित्ता दृः सैन जा तिनिभित्ता भरितुमैन्ति । न चादौकिकानां सतां वेदादेव पूर्वोत्तर प्रस॑कन्धमनपेश्य द्कयतेऽ्योऽध्ययसातुम्‌ ।पूवोत्तरपटे अनेके मा भरृतमियेवं स परिकरप्येत 1 अक्षकयस्त्वनयगस्यमानः परिकस्पयि तुम्‌ 1 अथवत्त चतप्द्‌ पत्रातर्‌ न्लोगित यो कलपररेगेएा भनति पयतः. तस्मान त एव॑नारी ~ ८ । ॥ सेटपवस्तृणाति इति सकृतैरेव स्तर (व 9/५, € ^-^, 4 ८.0 ९2९ ह सद्वन्त ॥ १० ॥ 4८ ल 4 य ^ + < ५८ (लन र< ~ - प्च र कि स = (न्निदधा्न ^ < ््््ल एषेशेऽपि यो चः शठे नातिनिनन्धनः । तेत्यानान्न तम्याप्षि निमित्तान्तप्वररना 1 य श्व रीः शास्त एव यैदिकयम्त एवामीयाम्थौ इति न्वितचादो तमाति. द्विपरीते दे समदेशेऽपि जातिनिमित्ता दम्यते न तत्र पननिमित्तान्तरशक्तक- स्यमे। भवति 1 सैस्कृतेप्वपि जातेरनप्ममात्ततिमित्ततापिकमो न शक्यो वक्तुम्‌ | अतश्च राखम्पैरव्यविरेधात नाः । किं चर] देदेनापि च सेम्कारातममिव च्छेदुनद्रिकात्‌ 1 तद्ध नातिशच्दत्वमाश्रिते दोकक्तमततम्‌ ॥ तेन नात्निते न व्यभिचरन्ति! न्यमिषरन्ति ठु पम्फारान्‌) अविहितत्वषटोकन्थ- वटुारवेडाया पम्काराणाममावात्‌ । न च युशदिदुल्यत्वमन्ययाऽष्युपत्तितिः | एोकादरभ्यमानार्पाने गत्या तथाऽऽधिनाः ॥ सदि हे च्येदनविपिाया जन्धनविधीः च। कश्रि्ीकिकोऽपे रभयेते तनः पिम ध्यवरिपितनमनपक्तिविपयभेण कस्येत यच्यने प्न नूनं यूष इति । अनि च बहि रदभैतिम्तम्माददुरता ॥ १० ॥ (इति नरदिराज्यादिकग्णम्‌ ॥ ७ ॥) (4 क 11/14 4 0 व {८ ] गरोक्षणीष्व्थसयोगात्‌ ॥ १९॥ ति° , रषणीरुपदय्‌ ई (तशू | ॥ त्वतमरपतणीषन्द्‌ भति संदेहः षि संस्छारानिमिचत उत जातिनिमित्तं उत यौगिक इति । तत्र संस्कारेषु सत्मु द्थनात्सस्काररब्दतायामवगम्यमानायामसं्ते शब्दमाला. ततिब्दः ।"धर॑स्छृतास्वेवाप्सु भो्षणीभिस्रेजिताः स्म इति करसिमधि- 5 8 ति श्रते । यौमि व म भित्ततता प्रयोगादनुभीयतते । सवनसयेशितपस्मपातुकरणगर्ययत हः तोभ्पस॒ प्रवत इति भसिदधरगदीग भविप्यति ।“दाऽन्यद्पि सेचनं भोप्रणक्देनोच्पते तदा तत्सेयोगदेवाप्ु मविष्यतीति न समुदायाः कर्पयितुं शक्यते । व्वा यौगिकः, यौगिकः ।प्रपोजनं, घतं पोक्षणं भुवि 424 त -- ~> ८ ८ नो क ८ १८८. ननु पमुप शरति्यानीयत्वाद्राकयस्यानीयावयवरपि द्धदुवैदा स्यात्‌ । तथा ६ि। असेव बुध्यन्ते ्मुदायमतिद्धिषु । अथेमागोपपहारादितरा विप्रहृप्यते ॥ सत्यमेवमेतत्‌ । अवथ त्ववयवानामपि स्वाथे खक्तिराश्रयणीया तंदूनाश्रयगेऽकय* वम्रभिद्धस्वामावात्‌ । तत्र च | अपतस्वयवयेु योऽन्त्रायं अ्रयुम्यते । तत्रानन्यमति्वेन प्मुदायः प्रतिध्यति ॥ छन्धातििका हि समुदायप्रतिद्धिरवयवप्रपिरदधि बाधते तस्याप्त्वात्महामो यत्र प्रमा णान्तरेण पृवीवुमूतावयवार्थरहितेऽये शब्दप्रयोगो ददयते पयाऽशत्वकरणत्वरहिते वृकतेऽ. शकणेशब्दस्य | न ह्यत पूरवशक्त्यतुपरिण प्रतीतिरपपद्यत इलर्थापत्या रत्यन्तर कर्प्थते । ततश्रोभयभदेऽवयवार्यानुेषानाद्िक्षि्ठाया अवयवप्रतिदधेरतर्नवणमात्र. छम्यत्वादियं बडीयप्ती मवति { अत्र पुनरप्पु प्रपर्षततेचनद्रियाकरणतवप्तंमवा दवयवशक्ति* भिरेव वाकयरत्मयोगोपपततः कनत्यन्दर ध्रमाणामावानसमुदायपर्तिचमाव, | तया हि । मवेता यदि वृषु वानेकर्णौ कथचन । भृष्टा परुद्मयस्य कः शारिः जाहु कपयेत |} तेपमानन्मु समुदप्यपिद्धिरिति द्रबद्रथमानप्ताघारणतता । ननु सेम्कारनिमित्तसेः- प्यप्तामानधिररण्यृतेत्वादीकारम्य घतान्निवृ्तिः म्यात्‌] यद्वि हि ग्रागीकारासत स्वरूनिमित्तताञगम्येन त्त. व्रीप्रत्ययऽयमाश्रयनिद्वनिनित्त ईत्यवधारणाद्न्यटिद्ना- ( वीथ्यः" ^ "पीस {^~ <~ ^ ३४५ 02.147 व र क 72 = 2 ~~ इति, यदि संस्कारखब्दः मसणीरासादयेति पेषः । यदि जतिश्दः, धतमासरादयेति 1 यादि यौगिकः मोक्षणमितति । ११ 1०८ [तथा पिमे ॥ १२॥ सिन (7 निमेन््येनेषटकाः पचन्ति द सुपे दुना्ससकारशब्दो निमेन्ध्प इति । असैस्कारेऽपि दृश्यते । निमेन्थय्मानयोदनं पक्ष्याम हति ¡ निम. न्यनयोगासपू्वद्‌ यौगिक इति संस्थि मू 1 अयोजनै, सैस्कारनिमिते संस्छतनष्टकाः पक्षाः ^ नातिषिदे, पथपपन । गौमि रनिधतिन सथानानमीतनं त इयर्मि ग ॥' {२ निर्वपति } अय पूनरन्यप्रयोगः पे्कारप्वीकारन्त एवानवगतविागो वेदयादिवतमयुक्त हत्यन्यादाप्य वाचकत्वं नावधायत तप्मादीकारन्तः स्यात्‌ । चीगिकले तु प्रामीका- रेपो गम्यत इति श्चीप्रल्योऽयं॑निनित्तामावदघृते न प्रयोक्ष्यते, बोदक्राषं तु भरातिपदिकमवं प्रयोक्तव्यम्‌ । न च दल्येप्वयै्मवायाद्विषिदाब्दप्रयोगनियमो, यत्तः पओसणशषन्दवाेन जातिपत्तदू धतमित्येव प्रयोगः स्यात्‌ ॥ ११ ॥ त ( इति प्रे्षण्ययिकरणम्‌ ॥ ८ ॥ ) निमेन्पयेऽपि पृ्ीभिकरणकत्यतिपस्ारनिपरिचपक्वुद्धान्यानन्तेण = यीपरकलं हाधनौयम्‌ | वैधुताससामिवातोत्थू्ैकन्तादिजन्मनाम्‌ | निवृत्तौ चरतिः सन्‌ निरन्ध्योऽमिनवः कथम्‌ । श्लोके कमौथलकषण्‌ › इत्यशब्दाथेनापि व्यधहाराद्धयेदचिरनिरैनयदतपतौ तिः { पथष्ुतानां च गवनीतविकारत्वा्ुनः शचुतिरनिरनिरदपनवनंतररथता स्यात्‌ इह तु व्दपरमाणकेऽन्यक्रियाननितनिवृत्तमात्रचरिताये। निरैन्धयशब्दाधेरारोपापाद्‌नाप्त- प्यः कयमनिरनिमैयितविपयः करप्यते { नहघ्रानिरत्वमपि योगेऽन्तैते, श्रियायो. गमा्रनिमित्तत्वात्‌ तप्मादपदरेतत्‌ । नैष दोषः | पाकेनामेर्पत्ततवाद्िरेपणपरा श्रतिः । तच्च ्ाकाह्मूतत्वा्तदेशादौ करिष्यते ॥ सयैव टोहितोष्णीषादिवििषु विशेप्पाणां प्राघठत्वाद्धिरपगपरकेवमिहापि तरे प्थातुवदिन विशेपणमूत क्रियैव पाकाडत्वेन विधीयते । जङ्धानां च प्रधानेनैपदेशका- टकर यते । तेनाधिरनिर्मपितेनदर ममं थितेनानन्यकतृिमपितेनेति वक्तव्ये प्रु. शैनायेमचिरमद्णम्‌ 11 १२} ८ इति निरैन्ध्याविकरणम्‌ ॥ ९. ॥ ) २४५६ सतन्मर्रारिकशावरभाप्यसमेते-- [अ०१पा०४अ०१०} (°) वैश्वदेवे विकल्प इति चेत्‌ ॥ १३॥ पूण चतुमौसयेु थम पर्वणि वेशेन सदेहः । वरुन गरन्‌ ति, शदेन युणुविधिकत -कमैनामपेयमिति । इति यदि संदह न क क संदेहः । वेभ्कदेपे तपसः । गुणविपिर्बनदेभग्रन्दः । गम्यते दि युण- विषान्‌ । विके देय विधीयन्त चक्रेयादिषु यागेषु । तत्रागन्वादीना विन्मेधकल्यः । एवं मापिद्धिरयवती भविप्यति ॥ १२३॥ तद्धितोपात्त्वान्तवषम्य न रक्षणा । न चनेर्थविधरयेन वारय भिद्येत | नच सममन कपप तत्मख्यानशच्चप्तद्धावे । न च यथाऽदनिोतरे पतमापतोऽनभिन्यत्तम्त" याऽ तद्धित । सन दववूपा एव वेवताविषये। मवन्ति | न च द्येनयागवद्वधेरै म्बदिद्धयपेश | न च पटपदाधवणाद्राजपेयव्ैडप्य यने; शक्यते हि केव ञ्यतुवदिन देवता व्रियतुित्यारम्म । स्वन न नाम्विन्ताु्ारान् र्हिरग्यादिषि- रेण स्यदवानम्‌ | अय वा नामवेयान्यमि यवितानि निर्मनवयादप्व्ाहात्वादिषि- फलति दृएानि यशदरेवशव्योऽपि तथाऽपिषत्यनन्तर्‌ प्रचन्ष । तत्र किस इवि गुण- धिपे फेन परतितिमम्‌ । स्व रि शङ्क्यते । यद्य गुणविधिं त कमं विषयत} स अवि दृरम्यमनुविु शक्यते तन॒श्रङनप्रियादिकमौनुवदिनाशकयं देवताविषान मुत्पत्िवाकयरिष्टेवनम्तरवतेधादते जह -विकंदपस्वामि सह॒ मविप्यति [न पादयि पूनकारमाप्य्रम्यातसत्तिस्वदीयम्तव दर विदूरधितमिति तुल्यत्वं मन्यते । रिष! न समम्नाुवादम्य िचिद्ि प्रयोजनम्‌ } धरि्िदेवान च प्राष्ठा प्रत्यक सहोष षा ॥ यद्रि हि गुणन प्रिरन्पातन समम्तमेव ववयमनर्थक म्यात्‌ | विदेदपतनन्यशच न प्रट्ताना भर्ेवमन्ति, न समुदाये येनानूयेन | न नाऽऽगिज्ञायागम्य कैवट्य यनिना प्रहणम्‌. । न च वदवदेवशब्दम्तद्िपयतवेनेप्ये । त्मा-त्पु यमषु गुण- विपि } कतनत्यातू }] णके ण्व पान ममु ्रििरमिक्षाया बातुवाद इति 9५. तिपिष्येतं | तन्न प्तववविद्ऽपि यत्र प्रिर विने वपिम्तधरोपमंहारन दुष्य मविप्दहि ॥ (९ ११० धन (८१)! [स^११०७अ०१०] . मीमांसादर्भने । २३४७ न याःप्रकरणासच्यक्षपिषानाच नु हि प्रकरणं दव्यस्य५१४॥ मि° नैतदेषम्‌ ! मत्यक्तरतिविषित म स्वेषां यागानां, पिश देवा वोकेयेनिकेरणत्तिनेव नान्येनेति मम्यते [ न चयं विषमो षिकस्मो भविहुमरीति । न दि भकरणं धुतस्य द्रव्यस्य वाधने समर्थम्‌ । तेस्मात्छमनामपेयम्‌ ॥ १४॥ मिथश्चानथसवन्धः ॥ १५ ॥ ` अथोन्येत बैदषदेव इत्यनेन शब्देन भव्यक्षपग्न्यादियुणविष्षे सनोच्यूते । नाय शरेषु गुणविविस्मपयति । कयम्‌ ] गुणान्तरावरेदधथान्नवकाश्यो दुणोऽपरः 1 विक्योऽपि न वैषन्ा्स्मानामेव युज्यते | ` अम्पादुयो युतयततिवये तद्धितघ्रत्याऽकपाछादीनां देवता; विदेवना जाक्येन । नन्यनाप्यष्टवपाटारििबन्धा्ाक्यमेव । न 1 तद्धितेन दरत्यविशेषस्य छते देवतापतबन्धे चाक्येन विेपणम्दोप्यमावमन्नकररणात्‌ । वैदवकषन्येऽपि तथेति चेत्‌ 1 न । यागल- कितदयसनन्धकस्पनाविध्रकर्यातू ] न तावदरैवेवेनेति प्रकृतमप्रसतं वा दर्यं देवतात ` बन्धि श्रूयते | ठ येतेति सामानाभिकरण्यादेवं॑तावद्धजतायते दैशवदेदेन यथिनेपि । ततश्चान्यया यागप्वन्धानुपपत्या तत्साधनं उन्यं ठक्तणया देका स्लन्दति } चान्येन च याणमातरह्बन्ये सति अकरणादिदं कल्पनीयं तेनैवाञऽनेयादिना यागेन वेशवदूकेः यमेत नान्येनेति ! न स्वन््ादिविधौ काविद्कणपेक्षा प्रकरणपिक्षा येति वेभ्य | सदि पकररणं द्रभ्यस्येति ! यदा ्रनयस्याग्यादपनन्धो विधीयते न तदा प्रकरणा- पेतव्यः | अय वा यदटदरवयघ्य प्रकरणे न तरसदेववावेयेनाऽऽश्चितम्‌ ] भ्ये तु द्य शष्दो व्तुवाची न न हि त्रीतघ्याग्यादि्रन्यस्य देवतामूतस्य प्रकरणं नाधकत, वैयपि, करण्यं वा) शल्यस्य वत्संनानधस्वेन श्तमन्याई पस्य भकरणं न नाधकामीपि । अक्क तयमिनुद्धे् न दृरस्यानुवदेन " गुणविमिविंरिषठपू्कर्विधाने वा | विदरकर्मयतिका करणाच समुदायावादीऽवान्‌ । न हि वसन्ते वैश्वदेवेन ° श्राचीनप्रवगें तर्देवेन इत्यादि विषाने परस्परतहितानापष्टानां दपि प्मुदायपदादृतेऽ्वक स्पते | तर्मदेक्देश- स्थदपि विददवेहपटिताना छत्रिन्यायेन दत्स्यतयधव स्मैषा नामचेयत्वम्‌ ॥ १४ ॥ {7 ` । वैष्देमुपादाच देवतः नोपदिद्यते | ष "+ सह विध्यनुवाद। हि नैकः शब्दः प्मश्रुते ॥ वि स १ त° तरार (4-४-१०) व (म --यागगणो र्यते ।पेष्वदेषी दि तत्नाऽऽपित्ता समवि 1 श देवश्व्ेन यागगणो ठक््यते,न तदि विन्ेदेवा विधीये कर्द ^ दुचरितो पेशवदेवश्चव्दो पागगणं रक्तयिष्याति विद्ध देवान्‌ विषा- स्यतीति नायं वेषपेवय्दूस्य विगदधमिथः संबन्धो रते । तस्मा. र्मनामधेयरेव न गुणविधिरिति ।। १५ ॥ (0 , परार्थतवाद्गृणानाम्‌ ॥ १६ ॥ ध पराया गुणाः । ते न दतुबन्ति ्रथानमावर्तयितुम्‌ । तेन सकृ. यागः वर्वव्यो न गणारोषेनाऽ्वतिठमद्ति ।* संमतिपच्नरेतत्वाच न वरिरोषः । ततरकस्ां मपानाहुती िषदाहुवयो हयन्त इति भिद. त्संस्यापतपत्तिराहवनीयाहुतीनां नाब्रकल्पते । तस्मात्कमनामपे यमिति सिद्धम्‌ ॥ १६ ॥ (११) पृरव्तोऽभिधानाथासततसामः मा तामे ॥ १७॥ पूर ववानर दरदा लेव पत्र नति इति श्रुयते = 1 कपा मूषि गरयरयन,वर्रवचन्‌ -पृनातुीत्येवमादयः कपाल. , 1 विकलाः मूष सदः) यो सुणविषय्‌, वयः ~ ` अथवो चदं निन्य पदटणमपि विषास्यनीति । तत्राभिधीयते । मेगश्च नामगुगकियर्वोरपवन्वः ! निमेनध्यम्तु गुगविषिरिति ॥ १९ ॥ पूेगेकमूवमपि संमवति । मियः सह प्रदाने क्रियमाणे ्िशतछपत्यमावादनर्- बनः स्यान्‌ । कुः] रो गुणमूत्वान कर्मावृिितुता । = देवनैक्यात्सह त्यागो छाववाद्धि प्रमन्यते ॥ ॥ तेन सङ््यागः करनय डि सत्यां सहमदानशक्छौ नाऽपवृतियुं्त । प्रतिप. वात्वाच्च परयदानमविरद्ं श्क्यं करु तथ ्िशत्छविरोध. 1 विंश्पूरणं च ^ केषाचिदेव, नव॒ प्रयानाः, नवातुयाना-, द्ावावारौ, दावाज्वमा्म!, जषटौ प्रधानाहुतय श्नि ॥ अपरेषां तु भ्वटदानिनेज्यग्ररणादायारौ न गणितौ । सवया तु प्रवानाहुति- मेददर्यनमिद्धिः ॥ १६ ॥ (॥ इति वैशदेवाविकरणम्‌ ॥ {० ॥) त =-= गुणा्िविनामचेयविचरि प्यविनेऽघुना केवटगुणव्रिित्वेवास्ति न वेति विवा । अय वाऽष्टाकपाद्रत्वम्य वानरमामानायिकरपयादृदादतवान्र्गतल्यतन नामधेय चमाशद्रच गुणविषिः प्रमिद्रचापरमि- -------- ववामि पहनयनियदधेन्तसस्यतवामावा् समर्थनीयः समर्थनीयः भवै" न (र-र- ) (मर्पुपार४्ज०११] - मीमांसादर्धैने। - २४९ वादा इति । तत्र गुणविधय इत्येव बूमः 1 कथम्‌ । ये टि पू्वन्त विदितपूवमभषमिवदन्ति तेऽविधानायीः । तदेतदस्य वाक्यस्य समाः नाये सामर्व यद्विदितपुवेकाभिधानम्‌। कि तद्‌; विषानस्तापण्यम्‌ । , एवमविदितपयं विषास्यवि । इतरथाऽयैबादाः सन्दोऽनयेकाः सयुः । „~ न च द्वादशकपालस्य शेपभावयुपगन्तुमदीति । परस्यक्षा बष्टानां कपा ^ ननदन कन 1 (णा -~५-८ -+~ < ++ >~ € "उन्नाय ट्र द्य क्म्न्ट्‌ ठ न्स समि निरयादतः पूवप । कत पूत `पिघनिनाथेकस्वमपूः दणि नामयेयत्ववधारणात्‌ यदततावपूवम्‌ इति । ््मदूमुणगिधयोऽटतावुय इति केचित्‌. । त्रदयुच्म्‌ । न हपूर्वलवा्ामेयत पद्म्‌ 1 अपूतवद्धिः पैन दौकिकाापरिकषानात्न गुगविपितवभेव धरदिव्वमीभिषायितवं पुतराममतिदधमिति नागे" युत्वमपि न स्यात्‌ । पत्येव च स्त्र टौकिकेभ्य समभिन्याहारादिमिनीमपेयतो का ॥ वघ्मायथामाष्येव सूत्रार्थः । ~ + ूर्ञातारयवाचिते नापेयार्थवाद्ने । अपरात्वादिते स्यु्देवाकिसवत्‌ ॥ यदि दि दैशानस्यगिऽ्वाद्यः कुशवाहा भनेयुस्ततः सुवाददररिण नामपेयत्‌- मषवादता षा स्यन्त ठु प्रादिरस केवद्ादवातववधानाव्‌ ] तथा दि । य्प्यमरमनाऽरत्येव महपे्थास्ववान्तरा । अवरिचछेकत्वान नासी करम॑विरेपणम्‌ ॥ म हि सामातरेण पेखा म्थाभियते ए तह तयेयपरिच्येदेन । द्ादससेन्‌ च कपु परिच्छथमानेषु नाटतवादीनां परिच्छेदकत्वमि्यविद्यमानता । यथि त यथा. कपविदसित्वमाधीयते चथाऽ््येतावनमा्ं म्वेदटौ मनन्तीति न ए यदशकपाय इति । पृततद्धिते हविषः, सदधितारथनिमित्् समाप्तौ च पतति समर्थं मवतः । साम्यै चाम्पनिपपेतमे भवति ॥ प्तपिक्ाश्च द्वादशतेनाए्वादुय इति न दादपक्ा" सोऽपाटादिरव्दामिवानुःयके मते । तेन -वह्पेदीिनस्यासचचात्मरोननपपमद्- रमापत 1 न च द्वाशलमिद्णोऽष्तवदिःकर्मोपषोगः सेमदति, पैर्याात्‌। चपि चाषटतलभ्वुत्या दादश स्तूयते न त्वष्टक्माटम्व्या द्वदकपाडस्य प्तिः 1 विशि पगाधिरेऽ्यमोरलन्तभेदात्‌ । अपि वायव द्वदशत्वम्याऽऽछनीया स्तुनिः (नपत्येवादिमि- म्‌ इति । तम्मादुदराद दशसेन सह विवदपमान। पुण्य एतेऽपि) तै येदं वैक्सिि- सिरयाविदिघमेधानरपिषानदित मेनोतप्तिवतमिति न मटन (दोएः 1 तस्मा" क _- -------------- १४०० (१-*-१ ) ३५९८८ ` सतन्व्वारतिकदाषरभाप्पसवेते-- [अ०{पा९४अ० ११} लानां स्तिः परोक्षा द्वादशानाम्‌ } म्यक्ताभेवे च परोक्षा स्यात्‌ । तस्पाहुणर्बिधयः ॥ १७ ॥ ४ गुणस्य तु विनार्थं तद्गुणाः भयोगे स्युरनर्थका न्‌ ५. भत्यधेवत्ताऽस्ति ॥ १८ पि० ह नेतदस्ति गुणविधय इति । गुणस्य विधाना एते'सन्तः पृस इाशस्प्' कपाल सेरूषां विदध्युः । न शक्तुवन्ति यागमयोगस्पर + विधातुम्‌ । द्रादशकपाटता हि यागस्य वक्येन, अष्टाकपालादयः: ५ स 4 ध भकरणेन । तेन ते.यामे न मविप्यन्ति । अपि च्टतलवाद्यः पुरोडाशे: सापध्यपितति च पूवधङृवयोभ्यपिक्ष्वद्िधदेवपर्वपलतातििक्ः । तदीयं हि साम्यम्‌. ममिन्सापरायेऽम्ति, न च त्दुक्तः परिहारः 4 तस्माद्विचकरय कि १५१ श्रङतभ्रङते मे तया द्रन्येऽपि वा गुणः | | द्रल्यं गुणवदेवं च न क्थेचिद्धिवीयते ।} रते तावदाद्त्वावसोषाननात्वादुयो विीयन्ते । म च दूरस्य, तदुषादानृशव्या मात्रत. न च कंमान्तर्‌ कै वज्षटस्वादमुणक समवत्ति । द्रस्पदेव्तसोग्रस्यक्षयाया- भ्रवणात्‌ | एतेन पुरोडे सैख्याविपिस्तेषाऽपि प्रयुक्तः । तयाऽशकपालादि एरेद- शविानम्‌ । म हि द्वाद््रकपारएुरादक्षवरुद्धो यागः परोटाश्षान्तरं गृहाति । नाप्यननूदिते करमणि म्दरच्दैना्रङृते पुरोडाशकिधानं फरतः्ताधनासनद्धं किहुषयु एते { नाप्यव्यापत्मकत्वादुद्रन्यं विवाहं श्यते । अत एब विश्वनिकरदिवदपि -नाध्याहारेण फट करध्यते । न वैदवानरपदं नापि यागायघ्रानुषञ्यते । { विमक्तयन्तरयोगित्वा्न चरतऽस्मादनर्भकम्‌ ॥ ध > स्यदितत्‌.। दैश्ानरपदानुपङगावाकपारादिद्रवयेवतःपुबन्धदेयागान्तरतिद्धिरिति। तन्नास्ति । प्रथमानतेषु दितीयान्ताननुषदधात्‌ ! न च विमलतिविपरिणामः । अन्ययाःप्युप- पद्यमानत्वात्‌ ।यदि घनुपङ्गविपारेणामावन्तरेणाष्त्वादियभृणमन्थकं स्यात्ततः करिंषा न रियत, तन्न सतुत्यधैत्वनोप्नतरत्वानानरयकम्‌ । तदा चानुवाद्तवाद्िपरिणतव्रिमक्ति- पबन्पेऽमयदोपः 1 तस्मान्न पुरोडाशविषानम्‌ | न च द्ादृशकपाङेऽशकथानाद्यः पुरो दाशाः स्वा्मभिर्विमक्ता विदन्ते } अ्त्वादिमात्रविशेषददीनात्‌ । ते चात्वादयो न कौत नाति रदा विषीयन्त इत्युक्तम्‌, । न चाटत्वा्ीना द्वादुदाकपनेत्रकवाषयता तवोपषद्ने | मानाविपेयप्रोनननर्ेनपृरत्वामावानू 1 न चु ननाविपाना परिभमानाना {५ ११।०४अ०११] -- "` मीमांसादमे। - ` १ नैकवाक्यभूताः,भरङरणं बाधि न यागस्य भविष्यन्ति | यामासं- ब्य चानधंफाः पुरोदाष्संबन्पे एटा भावाद्‌ । अर्थवादलवनं तरु वैता नस्यागस्य स्तुतिस्पपयते । तस्मादर्थवादा इति ॥ श्ट ¶ ~ तच्छेष नोपृपयते 1.१९, इति धट तत्परिलवन्यनित्यामि र सूम्‌ ॥ १९ ॥ ~> अवितागाद्िधाना्थ त ॥१०॥ ` यदा स्क ितिचना्था अनसा इत्यवगतं तदा छक्षणयौ द्वादशकपालस्य स्तुततिरहवानसयागमरोचनार्या भविष्यति | सन्ति हि द्र दशसं॑ख्यायामष्त्वादयः सेख्याविष्ेषा अविमृक्ताः 1 यते द्वादयाकपां -सकृक्चलं वियते । यदि वेक वाक्य भवेततः स्वदिरि्टकमावनापिवानान्न विक `प्यात्‌ । जषटतवादी्ना च गुणत्वात्त प्रस्येकं वाक्यपरिपमाप्या एमगनुषठानोपपाक्िः च च स्यान सयुचयः प्रवति । प्यान्तरोषनननेन स्वोमायप्रसङ्वात्‌ । पल्यन्ति- सानुपनननपतमुच्चयस्वुद्वदकषतवेऽछटत्वायन्तमौषात्‌ । तमामूताना च द्ाद्शत्वविभिनैव ्रािरनुबादत्वापन्तिः । तेनैतैितवाक्थैः स्वतन्ा विधोयन्त्‌ इत्यवश्यं मकताऽभ्युफान्त- "व्यम्‌ । ततश्च दवादशत्वमुतपत्तिवाक्यदिष्टमितरःगि तु वाक्यान्तरैः प्रकरणपितैदुमखानि " न्ति न स्भ्यनोे । एवं तावद्शवानरयामो बटवत्तरगुणावरेषान्नाएतवादी्तीच्छति | अपि चात्वाययोऽपि नैवातिपतोदस्तेऽपरि हि प्रोडादेनिकषा्यमूततवातैव वै्ानरया. म्य प्राप्नुवन्ति । तत्करणं बापित्वा न तस्य मविप्यन्ति । तया चतटरूणाः केवल. पुरोडाशकवन्धे प्रयोगे शुसनवैकाः। न दि ते--पुरोडाश भवयरथव्ताऽति | जथ वा कयमतदुणा हत्यत जाह न हि ते--यागमन्यावल्दधं मत्ययेवत्ताऽस्तीति ।। १८ ॥ अषत्वायविधनत्वद्वयेपेवं ततल्मरोचना ॥ १९ ॥ ~ (र सस्माद्वयबद्रार्‌ द्द परसोच्यते |} यद्विमेयमवधा्यैते तदेव म्तोतन्यं द्वावृशापवं चाम विधेय तप्माचपाकंभजिसदेव स्तोतव्यम्‌ । तेत्सामीप्याच्च शनयुबन्त्य्ादिशब्दररतदेकेशप्रतीतिं करम्‌ । क. देपासतुि्रेण चैकदशी स्वतो मवति । तेनैतदुक्तं मवति, ईशोऽयं दराद्राकमालो महामे यस्मिन्‌ कियमाणेऽ्ाकपाठाद्चोऽपि संमानिता मन्ति ते चाटत्वाद्यो बहा- यैपरादितिद्धिपशस्तापतपमातपयपतोऽयमिति । यत्तस्य दवादशत्वरयान्या स्ठतिरिति ॥ नपर दोषः | कृतेः । | = ऋमशरेमाणतवोभ्रज्नितौ रि पर्दते | + >~ तां सवोकरुषयण पनयद प्रतीच्छति ध > + न (न = 40 इ वन करन + ४५ नि 02 न न न स म 9 ० न द ति | ३५० सतन््रवार्तिंकशावराष्यसमेते-- [अ११पा०४अ० ६१ -रानां स्तुतिः प्रोष द्वादशान्‌ मरसयक्षाभाषे च प्रोक्ष स्याद्‌ । तस्माहुणत्रिधयः ॥ १७ ॥ छ गणस्य तु विधानार्थे तदुगुणाः प्रयोगे स्युरनर्थका नहि ५ ४ 3 [> ॥ . तं परत्यथवत्ताऽस्ति ॥ १८ ॥ सि ४ नैतदस्ति ुणबिभय इति । "गुणस्य विधानाय एते'सन्त; घुसो- डाशस्म क्रपारेु संख्यां विदध्युः; । न शक्ुवम्ति यागुमयोगस्य ~+ विधातुम्‌ । द्वादशकपाटता हि यागस्य वाक्येन, अष्टकपालादयः -.मकरणेन । तेन ते यागे न भविप्वन्ति । “अपि चाषटत्वादयः षुरोडशे-,, स्साम्यमितति च पू्परयोम्यापे्तवदव्ेवप्वप्ातिदेश । तदीयं हि सामय्यमू- किन्तमान्नयेऽग्ति, न च तदुकतः परिहारः । तरमाद्विथानायो इति ॥ १७ ] षतत. तथ्‌ -दरव्येऽपि वा गुणः । म [र शा करणम्‌ । ----- ५. शा वारिता पूतदिः कारणाभिषा ॥ 2 दादतवािरोपादनर्कमषतवादिविधानं स | दादशाकषातरा | यु गुणफदयानि ४४ १ प >; ी ति ् व वसकचपतादीनि प्रयते तस्याएतवदौनि दवा वतं पयाय ततान तयप बत महीयो भदत | दुरे च तदाधिताः ` न पागढरनयतंकाराथकपापरिच्छे व, पतद्‌ ददि ` रित्‌ । अदला नु "तीति पत्यापतेवेदीयातो मबनि। दे पम । तथ केनिदाहुः | १५५६ न वतेमानापदेशिना्‌ ॥ । युम्‌ । तत्व दुय इ चराभिकरणपू्न्धय ो्रतवात्‌ । अ प्थ्न्यायेनान श्रत 56 त्वात्‌ । तोऽयमनिपराय । "पूष 4 1 कन स्वी इत्यादिना फट्मुष्यते | „ मायनैन स म्‌ › इत्यादि ते > याद्भिः (श क तुते" भात्या धि वि पये पेत विन वो विपरि । शयवयक्ारः ^ कय शून एतयाद्िमे, फपनयः {व शपार४्यः१ १] -- मीर्पात्िदव्रेन। `` । ३५१ नेकवक्यमूताः, पकरणं वायित्व न यागस्य मदिष्यन्ति । यागाः ्रन् पानक पुरोधद्यसवन्धे फलाभावात्‌ । अर्थवाद वु शा नर्यागस्य स्ुतिरपपध्रते! तस्मादरथवाद्‌ा इति ॥ १८ ॥ 7 ; ५“ वच्छे नोपुपुकुते ॥.१९.॥ न -“ शते यदुक्त तत्परदसवयपितयमरपत दवं ॥ ९ 1 = ‹ ' विकागाद्धिधानायं स्तुत्यथनोपप्मरन्‌ ॥ २० ॥ । यदा त्व्टाकृष 101 अनथका दत्यवगत सदम सक्षणी द्देशकपाछश्य स्तुतिर्व्वानरयागमसेचना्यां भविप्यति । सन्ति हि द देशसंख्यायामषटत्यादयः संयाविशनेषा अविभक्ता 1 अते द्वादृशकर्था- "साकृष्त क्ते । यदि वैक वावृयं भवेत्ततः सवैविरििटकमावनाविधानान्न पिकः ` स्यात्‌ । ज्वां चे गुगत्वालन प्रत्येव वाक्यषरिप्रमाप्त्या एयगतुष्ठनोप्पतिः } व च पष्य एुचय्‌; पम पतपप्त्नेन एषो मतमरसकत्‌ । ससयन्त- चिष्टमेवा्लितिन्धिथं दधाति नेनेन्द्ियावी । यस्माज्नगत्यका री ‰ ~ पशून्‌ दधाति ठेनं पष्मानिति । ततः काश्य विधयोऽसमवत्तो यद थैयादा अपि न भवेवुरानर्थश्यपेवैपा स्याद्‌ । तसाद्कारणं वद्यवर्- वाक्यानि यावद स्युगगेम्यः फरकर्पे । एकोपक्मप्तहारदिकं चेदं धरतीयते ॥ पमे जति द्शकमालपिति यदेवोपनतं तदेवा्टसवादीनामन .* यदुद्रादककषाट मवति › इति ° यिन्‌ नात एताम्‌ › इति चोपपंहियमाणं पदयामः । तवति च नात्वादयः पृथग्‌ मवितुं टमन्ते तदरकवकियुता च न स्तुत्या विनोपपद्यते | अर्या. रष्रतायामानयकय्रात्‌ । यद्वि हि कततेलन्यन्येनानि प्वेयुरततस्तस्य कारणानि प्रयोन- क्रि स्युः वैदवानरपनन्यीनि त्वेतानि 1 तस्मद्ुणा्योऽन्यातमवापिति सत्यया विधीये | पूत एव स इत्येवभादीन च तच्छव्दयुक्तान यसमु नति इत्यनेन तितत्वान पुः हद्‌ कटतवेन संबन्धः । न चाध्रातुपयोगो येन बादाच्छिय नीवेदन्‌ | न चाष्ट्यादियवरय्तादीनमिमिर्विमगिन संबन्धः । यत्र तु प्रिमागो ' गायन्मैनम्‌ › इत्यादौ तत्र स्तुतित्वभम्युपगतरेव ¡ अनो या नामि पूत इत्येवमादीनां कषक्यना सरा यागमेव परति नाषएटलादृनू । प्रयमोषनियति त चमल्नावि प्लुनिरेव । शं कान- वार्रदितेन सलविष्यस्ट्पत्यत्‌ । एतैरेव स्तृयमनि च्टवयाय इत्यादीनपुपप्‌+ भ्य २५४ सतन्नवातिकदावरभाप्यसमेते-- [अ०पा०४अ०१२९] सत्वाद्योऽटवादीनाम्‌ } तरमादप््वाद्योऽैबादा इति ॥ २२ ॥ + ( १३ ] विदिः ॥ यजमानः स्तरः, यजमान एककपाल इन्यादि समाम्न।यते । तत्र सदेहः । क यजमानः मस्तर इत्येष गुणविधिः) किमथवाद्‌ इति 1 तथा यनुमान एककपाल इति । किं तादस्माप्प्‌ । गुणविधिरिति । स्यत । तम्ान्न गुणविधय इति सिद्धम्‌ ॥ २२ ॥ ( इति वैधानरेष्यिकरणम्‌ ॥ ११ ॥ ) तस्सिद्धिः। अवाद रिगुगवादाधिपितलसषण तत नोकतपिढानीमभिधीयत । मूनुच ततैव स्पारायाद्‌ १ दरमुयम्त्वात्‌ इति निमित्त कथितम्‌ । सत्य कथितम्‌) न § उक्तेन । क्य तर, इह शिद्र तत्ोदाहतार्यवरदलकयविपयन्यवहाराये नीम्‌ । अच तु सवगौगवृत्तीन र्षणमुच्यते । ननु च सहचरणस्यानादीन्यन्यान्यप्यक्षपादपम्‌ िभिरगीणनिभिततानयुक्तनि } देर च दृश्यते यदौ प्रवेशय, मश्चा कोशन्ति, अश्व पहसेणामुतो राना नित्त इति । तान्युपततहव-यानि । दिदप्मवायेनषोपपहतानीति के द्‌ । दित्मेतेतन्ययवद्धि यषिहनरितादिपयो मदति । अय वा मौषय वृत्तरिह निमित्तममिवीयते न रक्षणाया । किं चानवेर्भेदोऽप्यत्ति | बादमक्षि । कत अभिभेयाविनामृतेप्वृत्तिप्यते । दकयमाणयुर्येगरदुव्तोरा तु गौणता ॥ पत्र सधैवाऽ$तिकचन रोन्दस्त्हवरिता व्यक्तिं ठक्षयति तयैव यषटिमघ्राधा भमततपमदपत्पलकतणाणौ भवन्ति| अश्नमाणवक इति चु नामित्वाविनामविन मा कक भ्नीयते। रिं तहि बदनितवरतितादरयायवेनवस्यादि गमयते | तेन माणवरे बद्ध स्ाद्दयादुपनायते ॥ ५ सर्वव च तमिषदधकरादावियमेव भस्तरथृतं। यनमानादिशब्दाना वृत्तिरिति त उना । अनपि च प्ामानापिकरण्यदरिकतरम्य नामपेयत्व्‌, निमिततामावादनकं सिफृन्पनामयाच्च तदनुपपप्या काथेदक्तणा्वार भ्योजनकत्ततवेन गुणविषित्व, भश सेवी तनमपागादमिति तय ण्व बता तय ण्व प्रता । ततर गुणव्रिभेवाधी मन्यते | न १ तसििदात्म्य इति युगाघ्रया हत्य तस्थेकमू नतेऽपरि माप्य लेक श्रयमान्तमूः भामको एग तकी २- च [कूर {1} 9 ५ (अ ए१०४अ०१२| धपाकस्रद्शन क्षमेवं भविप्यति एवपपूषम्य बिपास्यति 1 इतरथाऽयेबादोऽनयेकः स्यात्‌ । अवच च न्यास्यम्‌ । तस्माद्‌ विधिः । नेवदेवम्‌ 1 यदि विधिः स्यासश्तसकये यमानो लियम्बेल । यनमानकाय बस्‌, भ्रस्त शुमासादयति, सवौ ३ सुच इति यजमाने युहूरसायेन सवा वा प्ुच दति । सया सतति न याजमानं शक्यते फम्‌, दक्षिणतो बरहम यजमानावासति कपैणः क्रियमाणस्य, दृति ! न च भस्तरो यानमा्न शरयनोवि करम्‌ 1 तया य॒दि सजमान एककपाटकारये विनियुज्येत सर्वहुतः जरयित } तत सह्निपरलोपः स्याद्‌ । न यैककपाडो यान. मानं शक्रोति फरैम्‌ । तस्मान्‌ यिषिः । वियन्त चरि अस्तरृत्रं यर्िपः सादयति, एककपा सहत करोति, दति 1 तस्मादापि न विभिः} फ ह । अथवादा । यजमानो ज्ञायत एव मरस्तर्‌ एकक. र ~ 1 ०८ ~ ^ ~ पाल ति च [^ ~ कृं पुनरनयोः सामानाधिकरण्यं प्ञायते 1 न टि प्रस्तर एककः पालो वा यजुमान्‌ः } न च यजमान्‌ एकस्मिन्‌ कपारे संस्कृतः एरो- हाश्ःप्रथमो वा कश्य ] कर्थं परशच्दः प्रत्र उति, किमर्थ वा ज्ञायमानस्य संकरीत्तनापरति । रच्यते | ज्ञायमानः संकीत्यैते स्तोतुम्‌ । भरतर उरो वर्पः साद्यिकव्यो यजपानत्वाहु । तथाःयजमान , एककपालः स्वदत; कर्ैवय; स्वगे , आहवनीयस्तच् प्रिषठापितो >~ = ~ भवति, इति । ~~ "--- ८ = त -- --2 ॥ पुरद्माब्द्‌ गृणववृदः ण] ८ चदि, 1 गुणवादस्तु । गुणप भ र - ग + „~= ८. स पामन्यहरण स्त॒तिः प्रतीयते | न च स्तोतुमपि पर्‌ शब्दः परत्र वर्तते । न च प्वुत्तिनिमित्मत्ति { न च प्रवत््य प्रपोजनमन्यत्का- येटक्षणातः । तस्मात * यो रोता सोऽष्वयुः, इत्यादिवद्न्यतर्‌ः कायेर्तणार् | तत्रापि ‹ मुख्य वौ पू्ेचोदनत्‌ ” ६0 यनमानशब्दरः स्वापपृत्ः प्रम्तरशब्दरः सुग्ारणादि- कायेनण।य इति गुणविषिः । अ्रोच्यते-- म तावत्कायैयोमित्वमेकस्यापयुपपदयते 1 विरोधाद्यनमानस्य प्रस्तर दिरचोदुना ॥ ~ एककपाख्यत्‌ पपूतक्तवविन प्रस्तर श्रदरति' इति यजमनि प्रहियमने प्तैतन््रषिरो- पप्र्नद्नः । तस्मदेकवाक्यगतोतरपरदिनतरवहयेमविविस्तु्य्षः त्यादेः । कर्थं पनः प. ४ ५ = < ३५६ सतन्तवात्तिस्शावरभाप्यसमेते-- [० !पाऽ९अ० १९} 6 ^) पवेत रपमुणवचन गुण रुयाद्‌ । स्वायोभिधानेनेति ब्रूमः । सरथ पैव गौणाः ग्रन्दा न स्वराय हिता गुणेषु वतन्ते । परसिद्धहानिई तथा स्यदुमसिद्धकल्यना च. । ^न्‌ च सरवे गुणसपुदायवचनाः । यणी. = स, = , नेऽपि दनात्‌ । यमसदरपीपि हह कदाचिद्रोगेणोपहतः सिया; पुपर सिह एष । -समुदायवाची च नावयपे मवतितुमहीरै | सविदवयूः, भिय पामानं से नय क्तु यत्सामान्यं तदूचनः शद्‌ इति स्थितो न्यायः मत्युदाधयेत । न ५ 7 श <^ 5 „^ न 7 द +र १ ८०८, ~ ^ ` न नल ----- शन्दरम्य परत्र सामानापिकरण्यम्‌ । विप्राकारा वा स्तुतिरिति । यजमानो € सर्वा. मपर्हितमतदशतवार्िप उपरि प्रम्तर प्तादयितव्य 1 स्वर्मत्वेन सस्तुते चाऽऽवनीये सकने यनमान आरोपितो मवत्यस्कपाटेनातण्डिोनेति सवि, । गुणाश्च शव्दबात्ि | प पमगुणवचन इति--बाचकत्वमभ्युमेत मन्वानस्य प्रश्न | सिद्धान्तम्तुः अनह. स्वायां सवा श्न्यप्रृततय पूषरक्तयनुस्ार्मये राकत्यन्तरकसयने भ्माणामावात्‌ | समवियति घान सिहत्वावगत यकयुषम्भाितपरसहाराशत्वायनेकर्ृ्त्ययादैवदत्र- त्यय इति पूव शक्तिनिभित्तमिति न सशयहेतुवेन व्यवहारोच्छेदकारणं प्रतिद्वहाना- भ्मिदधतपनमाश्रयरणीयम्‌ | जये तु दर्षन पुव एव हि पिहादिराब्दा जातनिपुणक्रिया- समुदययतराचिन स्मम्नापातम्ते देवदत्तादिषु कतिपयगुणक्रियायोगादुपचर्य्त इति । ततामिवौयने-- प्ुराया्वाि्ते मैक्देरो मोदति ॥ रतरव्यान प््ाशन्ुस्य्पेण गम्यते ॥ ५ तु जानिमघ्रे दे सत्रियगुणपत्यन्तमयेऽपि प्रयोग 1 भत्ययश्च मुह्यान न देवदे निष °त्ादचवर पिहशन्ददुपचरित | सामान्यवानिता वाऽऽत्यपिक्रणिद्ा १ भग पपिष्म दवि पय । > प्रिद चते भभरोत्तरमाप्यं वरि्यदवादयिन्तेपश्मेष ्व्द्म्य ष्ठ रपनवादषायाद्युष्मिव म्वा स्दनिगशमर्शर्िपयतया स्याव -भिमाशचीषदपिना। ३ भर्टः्वापा इनिन्न भाति श्ट स्वम यार धनिरप्वि विरह । श्दन तवं एमे गौण पादमनग्प, ममिदधापेपरि्दामेनागर भवयुविदषपपराचगीखटभयनिराद्रण्परप्व म्या श्यत वदन्न्‌ । ४ वदपर, भयुदाय्वभिन पदस्य टशचवृश्देयातिपम्पवरारुप्तण- दप तन दुणुदायतन "एय माधे शद्रपन्याहुभारमते--भ यषां षिपयादिना 1 {मर एवकार ४्म०१य्‌] गीमांसादशने ! ३१७ 8 १५२५ वि ५ साप्तातं सहं पार्कल्पनया पवर्ते} कल्पनाया अद्रक्यत्वाद्‌ 1 क्थनु स्वा्थामिानेन भत्यवग्यवस्योति चेद्‌ । येसवन्धाद्‌ । चिद - इति. निङ्नीयते प्रसद्यफारिता तत्र प्रायेणेति प्रसदवकाशेति गम्यते, अर्य मत्पयप्तामध्यीद्‌ । यो हि भन्ये भद्रि प्रत्पाययेयमिति स याद सिंदशव्दपृचारयति सिध्यत्यस्याभिभेवम्‌ । सिंदार्थः परतीतः नाण्यते | ्रियपुगाना चाऽयनत्यक शमथः भरि संबन्योऽगुभगिहम्‌ } एकस्यमिव च म्यौ बाल्यादिषु गुणक्षेयाः । ^ 1 अन्याशवान्याश्च श्यन्ते नभिषातुमसंगतेः ॥ न चाप्तमान्यात्‌ साकान्यं शक्यते कत्पथितं जात्यन्तरेऽपि कवित्कापतोवित्प- द्धावात्‌ ! तत्र शित्वमेवाऽऽतं व्यच्छेदकरं मवेत्‌ | त्ानमिहितं तैवमुकतं वेत्नान्यवाचित्ा | न हयनमिदिते धिह गुणक्रियाणां न्यवच्छेठकर मवति ! अप्रतीतेः । अभिहितं चेतु प्रत्ययदिवाशेषगुणक्रियावगमावमिषानशकत्यनवसाय इति समुदायवाभिनमिकै- दषु न गौगत्व्ेभवः | कौश्चतुनराह-समारोपिततद्धपवो गौण इति { तस्यैतन्मतम्‌ । ने व्थुचन परदव्दुम्तया मात्या स्वनिवन्धनमूतया व्िनाऽत्यन्तानभिपेयक्रियागुणमाजद्वा- रेणान्यत्र वर्तितुमर्हति । न च पिशबन्देनाशवर्तननिन सिंहो देष इति सामानाविक- रण्यप्रयोगो घटते ] कय तदि-- क अरभप्वयोन्तरासिानमध्यासेप्योपपादितम्‌ | ति वाच्यमाप्ताद्य दाव्दाना स्वयमेव प्रपतनम्‌ ॥ व्िदाििद्शक्ियागुणदशनेन हि देवदत्तादयः समम्तयपरिकद्यनया सार्प्यमा- पृ्यनो । ततश्च स्वां एव शव्दः प्रयुज्यते । न चैतावता रपरो, अध्यारो- गं = षः पितत्वात्‌। यत्र तु स एवागे न समारोपयते तत्र पुय इत्यदोषः । तप्रदमुच्यते | नैतत्क छ्यनापा अशक्यत्वात्‌ । तथा 1६-- अद्ीणेष्वमावं सदम्तुवत्वन्तरात्मना । आसे्योऽभिषानार्य कयं म अान्तिवितैः ॥ „ + अष्माोवितायेडतितवरपपतेकरक्षणदूपणा्मन्यद्ा्व, नारि सि" सति, वद्रयाटपा- स्यति--ङधिल्पुररिखादिना । ३५८ सहन्त्रवातिरतावरभाप्यस्मेते-- [न०{पा०४्ज०१९] यद्‌] तावद्धान्तया ख्तृष्णाय। तोयमन्यारोप्य शब्ट प्रयुद्कते, ततरे मोषुल्यर्या प्यवप्रानरूपेण तोयप्रततिभ्ौनिमूए्यत्वम्‌ ] अयापि क्का विवेको सत्नितरषचनारथ ्रयुदकते, धोता च न॒व्िविद्कते, तदाऽप्येकम्य विकेेनाप्यरिपामवादितमयानस्या- ष्यवु्ीनामकमति प्रति गौगतोपपत्ति । यदा वु दरकप्य्ान्तौ तदोभयेो' साद्या. दिनिमिततान्त्णीतवत्यरथीध्यवसतानदारोपामाव । तया हि-- द्वावपि प्रतिषे रपिहपुमोर्विवि् ताम्‌ 1 नाध्यागपयिदु शतिम्तनैकम्पामि विदे ॥ समेव चमद्शानामर्पाना तिकपपुरादीना = कथनिदपि प्रतीत्यमावारपरम्पराप्या- रोपणमेव सददान।मपि विवक्तन नोपपयने 1 न द्य्पध्यवपानादन्यादशा नाम स्तान व्यवहारा मवनीति । ६ च~ दन्द एव यदा तावदतिमित्ती न वमने | गद्धिदुटेिना तत स्वतनि्िपया क्यम्‌ ॥ न चिरहिता वद्धिरातमाकारमानमतुमवन्ती नयतत इत्यु शन्धवदि | अपि च-- पूकीनुमून एवायं म्मे प्रयम्‌ पदात्‌ । तेन मुप्ये परीते चा-यारोपो मवि"यनि ॥ सदया तवदय मौषमुरपविमाग पओोतृणामेविरोपावधारणे न्या्रियते ] ते च पदु वे यायन-यारोपिनम्वायतृच्छेव शिहादिषदमव्यवक्ताय देवटत्ादिषदूपामानाधिर्गण्या- न्ययानुषपस्या मौणना कल्ययत्ति | नर चैषा म्वयमनरोप्यैव प्रिहत्व तत्छाद्दयान्मि- तीतरिमेवनि। सान तिं शव्दादयार्थाटिष्यनिच्छनामन्वय-यतिरेकाम्यामादरस्पधिकर्‌- गन्यविनार्पारिति निश्चयो जायने । कयम्‌-- मिटदब्दे धतुरेऽपि मिरार्था्सदरो एति । नापे न स्वगदेऽयं मिहश श्रतेऽपि न ॥ [अ०१या०४अ०१२] मीमांसादरने 1 २५९ वस्मोदुणृततपरयोजनो मौ इलयेव दकं न्याय्यं नान्यथा } नत्वेवं पति सपु प्पादीना स्वापोविनामृतरुशामावदधैणप्रयोगामगप्रतः, पाष्यादिकासिितप्रधानादति- पेचे अ मीदूधादरर्नाऽध्यारोपेण प्रयोगासमवोऽनम्युपगते हि प्रतिपेधानर्क्यमम्युपते तद्धिरोचः स्यादुध्यारोपितनिषेषे स्वदोष एति [ जत्रानिधीयते | तवायं दोपः 1 कुत-- अध्यस्यते सुष्तवमत्तयमवम्॒नि । अर्ञातगुणपतत्ाक्मन्यातप्येत वा न का ॥ यत्तवत्वपएप्यत्ानीय आत्मा) लपुष्पे पवत्िद्धान्त इत्यादिप्रयोगः | तेन कतरत्छ. ष्यमन्यच्यय। सिहत्ववदवपासिति यदघ्यारोप्येत तेन सपु्प्वरूपमेव तावदधष्यातेपा, त्मकरमम्बुपन्तव्ये न चतस्य टोके गौणत्वमरतीतियल्या्यान्तरामाषात्‌ । म्यम भ्रतीतत्वाद्धे सपुम्ादिप्वलपं न पुस्यत्वाद्पैति 1 कयममतो मुख्यत्वमिति वेष्‌, सुस्यमिदं गौणत्वेऽपि । यतर त्कयरेप्यते घर गौणः, न योऽन्यारोप्यते शुष्य 55 रोप्यमाणं त्रिपयान्तरामाव।र्रयमेवाच्यारोप्यते वा त्जतत्सयात्‌ | वियमानवयादिषपे ततरा यारोप्यते न गौणत्वमिति । तद्युक्त, लपएष्पादौ सद्रूपत्ययानुत्वादाति } भव्यं हि यारक्पनन्धकटेध्ोऽनमृतम्तादगुचरक्राठं अहीतव्यम्‌ | न च शरश्चनिपाणाचरथैः घ. रूेणावुमूतपू्ैः, न चा्ौन्मदूपगरहणेन सप्पादेः सयन्धो गृहते ययोतदृवयक्यो- पर्सेवन्धोऽदुमूतस्तेमिव गौणत्वे मुख्यास्मनाऽवनरोषात्‌ । कथं तहिं शशकर्ण नाह्ानयुच्यते यदि सतकदूवेण न भतीतपू्ं सदरूपमतीतस्य वा कयमनयन्तरतिपेषो- यवाः । परय-- अन्यत्र ज्ञातसद्धावः पदार्थोऽन्यत्र वायते 1 न चेकमैव सद्रूपमतदूप च गम्यते ॥ तेमैवाध्यरोप्यत्त इति चेत्‌, नाभयारोप्यस्याप्येकमेव ग्रेदानतरपद्धावाभीन- स्वत । न चान्य्त्ाविना्पस्पाप्यारोपः ति यति, अर्धात्‌ | कमूषरत्वेन तोयूपाध्यारोष इति चत्‌ । प्देदान्तरे तोयसद्धाप्रततेमप्यम्‌ । कयं तहिं शाति. परणं न्तीति प्रयोगः | पूषुमिवामविऽवगते नानिशब्दोऽनुषाठक इति फेषित्‌ ! १ पदप्ररकिरिपतानी गौणीड्तिलक्चणना वेदाग्रामाण्याप्रतिपरद्केऽपि मास्मदभिग्ष्येति विच्छ लक्षणमाह--तस्मादत्यादिना ॥ तस्मात्‌--यथमोगनिमित्तामा- श्षम्दमरततेगौ पतनात्‌, । गुणाना स्वदपरयिदादिङत्तिपमोष्य, देददत्तादिस्पाथौ न्तरे, दरति --थोम , प्रचो ननं--शब्दप्- दत्त! निमित्तं मस्य शब्दस्य स गौण इत्यथ । तत्वं त, ससमगजातीयधर्तवस्याप्यारोपितखान्यत- दसेदन्धेन स्वरक्यषृचिपरेवं गीणील्णं वदेयम्‌ 1 ३६० सेतन्त्रवातिंङशावरभाप्यसमेते -- [अ०११०४अ० {९} भ्रति संवन्धादित्तरमर् भत्याययति। एवं स्वायामिधानेन तु- णरषयन्धः भरतीयते । इद्‌ तु यजमानः मस्तरः, यजमान एककपाल इति फीटशो गुण संबन्धः तीयते । तस्सिद्धिकर राति । सर्वो द्यारमनः कार्यसिदं करोति । अन्योऽपि यस्तस्य कार्शिद्धं करोति स तस्िल्लवम्ति हृदयमागच्छति । यथा राजा पत्तिगणक इति । पर्तिगणको राज्ञः कार्यं सापयति । स राजरान्द उच्चरिते तीयते । एवमिहापि यनमा- अय वा प्तमान्येन प्रागमावादिषु नापितिराव्दः प्रव्तमान शाराविपाणशचव्दैन विशेष्यते न्‌ शशविय।णमन्यमिचारात्तनप्यदोप । अथ वा येनावयवार्थ गृहीती समाप्ता रामपु्पा- दिवरामान्यतो देन प्ठचर्यष्ृति प्रपक्ता, न च कदाचिच्य्श ध रहितत्वेनाव पारितपूैलम्ये्पगोनुधान वाते । अय वा विर्व पमातेन शशमपिकरणतयेन निर्दिश्य विपाण च गवादिगत पिनेवास्यारोपेणानयो बन्धो नास्तीति कथिते तमेवा दुमूतपतचन्पस्य शशगिपाणशव्टम्तमेवामाव गमयिप्यति | जय का शकमूैवर्तिना एमिन्यवयवानापुपयुपरि चीयमानाना दव्दीम्निवेशर्पेण परिणताना नैरा रेण युदब्यान सरोऽम्य वाक्वम्याध्यास्मन्तरेणोक्त विषय समवतीत्यविरेष ] तथा चाऽह या निषेधा क्रियामाहुनं यातीत्येवमाद्य | तिष्ठनीत्यादिभि व वम्बुन्परा प्रतीयते ॥ तेन खज्यमुर्यायौना शशविपाणादीनाभन्ययापि मरतिद्धयैन्यथास्यायिन्ये तिद्धो गौणपयोग । त ठु मूष्यामावात्‌ दृहमूनो गौण | यदि च म्या एव गौणता ततोऽ्ोनभव वृततरवयनतामाव स्पात्‌ । न कतिशब्यूः माणव मौ णीमूतम्तदृररेण पुनरन्यत्र गौणता प्रतिपद्ये तया च वक्ष्यति न्न प्रतिनिधौ ्मत्वौत्‌) इति । येऽपि मपानल्वादीन। प्रतिपेषाम्तेऽपि नाप्वारोपनिमित्ता । वि तर्दि- पर्माणुरारीरादिकारणात्मादरिवादिमि । तनोऽन्याद्‌ प्रधानाप्मस्प नाम्तीति वण्यते ॥ प्रषानादिशच्या जगतेकारणादिकरिपयाम्नरैव मूदधादरिमि परमाण्वाययान्मकफकारणा भ्युपणमान्‌ } शरीरमनानाचात्मक ग द्यनाच तद्वचतिरि्तरारणानिनिपेष क्रियते, प्र अनिषदम्ननार््यन माए -अषदृपयनावरपानं मर्यं 1 ९ ^ पूण १ एटूपन्वनदा ६-१-१९) [अरषार४म०१२] पीमांसादर्ने । ३६१ नकां अस्तत्वकपाल साषयतः) तौ यजमाने मतीत भतीयेते ¦ तस्मात्तौ पजमानशब्देन प्त्माय्येतोकय।ससुरी स्यातां वर्दिप उपरिसादने सर्वहोमे चेति । तस्मादेवंजातीयका अर्थवादा न छधय दूति । जातिः! अप्रियो यै ब्राह्मणः) रेन्रो राजन्यः, वैद्यो यैध्वदेव ईस्येवमाद्यः श्रुयन्ते! क्र क्रि गुणविधयः, अर्थवादा इति संदेहः । गुणविधय इति वरमू) एवमपू्मरथं विधास्यन्ति, इतरथाञ्येवादुः सम्तोऽनयैकाः द = ४ ,८-भर्स्क्द ) 3 > + शयुः तरपिरविभ्यन्तरस्य भावाद्‌ । तस्माद्‌ संवादः 1 तस्य सेीवैनं विधिस्तुत्यर्थम्‌ । अनपियादिष्वपरियादिगन्दाः केन भकारेण, गुणा" देन । को- गुणवादः, अ्नि्ेवन्य; । फथप्र्‌ } एकजातीयकत्वाद्‌ 1 किगकनातीयलषु 1 प्रजपतिरकरामयत प्रनाः.मजेयपिति । स गुखत- ८ ० 7 दनद कि त दं लिमिमीत" तदवसयो तवद" स्थरं साम, बाह्मणो मरुप्याणापनः पञ्चूनाम्‌। तस्मात्ते ख्यः, खो चथ ज्यन्ते । उस्सो वाहुभ्यां पञ्चदवं निरमिमीत्, तमिन्द्रो देताऽन्वखञ्यत, शिट्‌ जमद वद्‌ साम, राजन्यो रुणा अविपयुनाम्‌ | तपम वी्ेवन्दः, वीयौद्धि असुञ्यन्त } ऊरभ्यां मध्यत; सप्तद निरमिमीत, तं विन देवा देचत्ता जन्वसूज्यन्त, जगती च्छन्दः, रूप साम, वेदो पिशरीरादिष्यवप्ानातमादिशन्दवृत्तिरिति याक्त्‌। तस्मत्छााभिषनितरव गौणत्पि- लदुएम्‌ 1 गतश्च यनाम भर्तीतः छवारमिदधिकःरत्वं ठक्षयति) प्रष्तककपाटयवपि धं पारम्पयैण यनमानार्तिदधि कुएत इति कार्यापततस्तच्छव्देन स्तूयेते । एतेन नातिप्ता" प्यदीनि भ्याल्यातानि । जातिः [ ततराऽऽेयश्रिशव्दानां बह्मणादधिषु गुखत्मेतर मेन परेनविस्मन्धेन तेदधिगोत्पादातू । देवनापतन्यं एव वाऽम्ति न हि यदेव त्यज्य तैव केवटे देवताप- वन्यः, स्यक्तरपि नष सेजन्यन पैव देवतो मवति 1 यथा च ददयतति (मवति पृ्प- भ्वापि यष्टुः प्ता देवताः इति । वम्माठनुदाहुरणत्वम्‌ | अनो यत्रि त्ाद्मण इत्या ्विपरयोगाम्तदुदाहतेयम्‌ । अश्च प्रती नो मुगद्रभवत्वपामान्येन ब्राह्णार्यानुपस्याप- भतन सनन ) 1 र परिगते { १3) ३ (अ०५ पा ४न्च० ० १९. पूवव मापण हत येदःः ५६ ५५ ६१ सततन्यरवािरघावरमाप्यसपेते-- [० ११०४अ०१२] महप्याणाम्‌, गावः पुनाम्‌। एवते सत्ययसि्नवैजाीयम्रे विज्ञाते न्योऽपि तमातीयसो दटयमागच्यति । तस्माद प्रादाः । सर्प्यम्‌ । यनन मृषः, अद्ित्यौ यूष इत्यादि शरूयते । तन गुणविषिः अथैवादः, शी सदेः । अवसा गुणवििः । अदवपसाद्‌ पूप- व्सापने यजमानस्य, यनमानसयंसाषने वा यृषस्व विध्यन्तरभा- बाद न वरेषिः । बिधिस्तत्ययं बादर; । गुणवादादुं सामानापिक्रर ण्यषू | षौ गुणः) सारम्यम्‌ | पं सार्प्यपू, उद्यता, तेजस्विता च | तेस्मादव्‌नातायका चथव्रातः। ~ प्रशंसा। त ^ अप्यनया गोरिव पू गोगा जसो पा एष योधमाया, जसं धा पतद्‌ यदच्यन्दोयम्‌, इहि शूयने । तत्र िध्यये. मेद सथाद इति भप्त । अभिधीयते 1 यद्वि विधयो भ- यति । जनिरिति दात्र ग्वेन विव्षित यपि च ततथा कषु नानि तथाप्य यवादान्वेरे नेषोक्त^वारिट्‌ तच्छडतरिपरिसता प्रविपव्णयते | सारुप्यमू । नु सवरव साप्यनिपि गौणत्व । सत्यमेवम्‌ ! इह च॒ चश करव्दमिकषया शपुददनम्‌ । वह्प द युपमयोचैवम्ञननिमिपतं च तेजसि तेदृ्ररेण यनमानदिष्वदच्टाभ्या म्वूये | यजमानस्य हि परुवारये रिनियुक्तस्य नितानम्य च म्वषदमङग्धविदष 1 सर्वर्धिमलदवपमेव यूयकायेमाषाुम्‌। यदि च फथिताम्नितियादा्यति रिमूपाददयाततम्यापि गौणतपर्तिविदिपया स्वादं स्वुतेविव तैराश्चयणपिन्यतिवितछ म्यान्‌ | म्मा । नतु भवर प्र्मानिमितत्य गुगयदम्योक्म्‌ । हत्य, कमन्य गुण" पादु रामा । +र दु रुममाप्यादिवदृषिनिनिचम्‌ । कपमिनि चेत्‌ गय्दिमतो पृरपुयदाय वरदननाप्‌ | [०११९४०१९] मीमासाद्षेने 1 ३६३ वेयुः, गोअ्रवा एव परावः स्युः, सामधानेव्‌ यज्ञः छन्दोमवदेव सत्तम्‌ | अन्येषां पनां यत्तानां सत्राणां चोतपक्चिरनािका स्यात्‌ । विध्यन्तरं च नावकल्पेत । अतः स्तुत्यं सवाद्‌; । गोऽदवान्‌ पर्॑सितुमन्पैषां पशूनां निन्दा । सामतः परदोसितुमसाम्नां निन्दा । छन्दोमन्ति परशंसितुमच्छम्दोपकानि निन्यन्ते। यथा, यदृतमभोजनं तद्रू । यन- छिनमबासस्तदिति । भूमा । † ॥ १.८५ गद ०.८ पि ीरपदषोपि इति भूयते । तथ्‌ गुणपिधिर्थैवादे इति संदेदे, अपूर्वस्वाद्‌ विधिरिति पर्ने । उच्यते । यदि षिधिः, खष्टिमन्नका उप्‌- दाका सत्यैः । तत्र नि ८ छष्टिनको नवरूपा इवि । तत्र सवासां एषटिरिङगा मन्व मायुः | अन्येपायसयुक्ताना यन्माणामानयेक्यं ` स्यात्‌ ' } तस्मादनुवादो मन्त्र- एल्यायत्यामः, "समो गोमश्च इति च पुनपादानमनयेकम्‌ । न च पडतेकाधंम- वाथिनः फियगुणाः शक्याः प्रविवेक्ुम्‌ । अथ गवाश्वस्मवायिने विपा प्रतिपिष्ये- रन, एवमपि मदं कलम्‌ | अन्यदेव च तावानयैः सिद्ध इत्यनर्थकम्‌ | अवय चोत्तरपदेन प्रतिध्येऽयं प्रपममुपातेन ततरानुवर्धितस्ये, विषयरहितप्रतिपेषापतमवात्‌ 1 नच प्रशस्तत्वादन्धदुपादीयमानमुषयुञयते । राकनुवन्ति च गवाशवादितबन्पात्तद्ते प्ासत्य ममयिहुम्‌ । यद्म्यपशप्तत्वमपि शक्नुषनति वाऽपि परकमापकषय्‌! तदिहानाकादुक्षि- तमिति प्ा्चत्यमेव निषिध्यते | ततमतिेचमामापि च नैमौप्रथकभिति तवृह्रणा- येषां भशस्ततरस्यं कथ्यते । एतदुक्तं मदति । गवाश्रदनपेय तैवानयस्य प्राशस्त्यं विद्यत हृत्येवमन्यगतश्रशे निमित्तः परतिपेधः } प्ता चेह प्रथमतरमाशरितेत्यनन्यप्रयोजनः सया पश्चादुवन्यते { अनम्यत पुनरं्तरकाठमेषैषा मवन्ती निमित्तसेनोच्यते । भृप्रा | यदि (दषठीरदपाति' इत्याख्यातत्पयत्रलदधिविपश्चीयते ततर न नत्या ध्म विषेण उ कािदिष्टकाः ख्ये; नामान्याम्ये विलक्षणा विज्ञायन्ते, या दुवि. स्थीय ता एव दयः तप्रोपधानमातमुदिदय मन्नेषु निभीयमनिषु सकदन्यातिः भरसपक्षथचनावितियुक्तटिन्प्रकरणविनियोज्यमनत्रान्य्यप्रपङ्न, | तघ्माल्करणपाडादेन त्तर मन्वे प्रिपतेकदेशायुवादः सषएयमिधानेनिमित्ता्वादार्थः | अश्र चोदयन्ति । चयनचोद्नयेवोपानस्य प्रा्त्वालिदनमरकरणानुनितेया च श्रुत्या मन्धरा्ैः भदेवान्त- १तै० मै" (*--२--र) = ~ त = ८ शर न (+ „= ल -ुवातिकरभाप्यसमेते- (अ० १००७०१२] (= ~ 2 १। आपि च बरिधिते रक्षणा, एवया स्तुवत हत्य या अछ ५ यस्ता ठक्षेत्‌ । नन्वनुबादेऽपि लक्षणा | नाठुवादपन्ने लक्षणाया दीप. । फय प्व टु च सष्टिशब्द इति । भूम्ना | वहवस्तन षषिशङ्ग मन्ना अरपो विलिद्धा इति । < २ ०० लिद्ग्मवायः ॥ २३॥ ति० मणमृत उपदधाति, न वा पि । पपतम इति । विधित्वे माणधन्र मावा तुपपत्तििकावयाधोन वादव त (न चायो गुण श्रते यदुर करप्येत तन परिष ति चेन्न | प्हत्यापनेनापि चयनोपपतते | नचैव कुं । जि च-- टेज्षणा परिहरताऽनुवाववमाभितम्‌ । ^ एकया स्क" शति धुवाफरायभयशरच्टिटि १ लगाया स्वात्‌, तटलयिता भ शूनरतसमाऽवरि प्रतिषादनीय इत्यतिग उपपानमतुर्यपंपेन पुनरुवादृषवाद दुष्टा मणा । निपरसपवाय, । मृेवन्व भणनृदान्पु चोचपरिलाराव-मि ५4 -> ५. मीमासादुशैने । 2, ^ > ३६) ^ ^ द 2 ण व च द £ 4 4 १, = (त~ व न ज 0 5 न € (1 09 कोसूपथीयमानःसु मिटिद्गनां मन्नाणामानयैकयम्‌ । तरमोदतुवादिः । लिष्गसमवाया्पराब्दः परतर वतैते । यथां छत्रिणो गच्छन्तीतयकषेन्‌ छत्रिणा सर्वै रक्ष्यन्ते । न चार्यं माणमृच्छष्द्‌ः छष्टिाच्द्थ महत्सवर्थ ८ मन्त्राणं रक्षयेत्‌ । दरगे च छष्िमाणभृच्छ्दौ समवेतौ ताप्रपि परे > गृते । सथा छतरिदव्दैन साथैशक्षणा्येन सोऽपि च्छत्री शृत ° इति ॥ २३॥ क [ १३ ] संदिग्धेषु वाक्यशेषात्‌ ॥ २४॥ त्ति अक्ताः शफर उपदधाति तेनो बर धरत, इति भूयते ! ततर संदेहः किं चततैरवतसानामन्यतवेन द्रव्येणाञ्जनीया; दर्करा उत धूतेनैवेति । धथ सदेहः । अञ्चनसामान्पेन वाक्यस्योपक्रमो धृतेन विदीपेणं निग" मर्म, यथोपक्रमं निगमयितन्यमेकस्मिन्‌ वाक्ये । तत यद्रा सापान्य- सादो किरोपोपलस्षणार्मं विवक्ष्यते । यद्वा निगमने व्िगोषः सामान्पक- क्षणाः । तदारम्मनिगमनयोः फं सपद्चसमिति संशयः । एवं संदि- १ लिद्राना रक्षणमि्ुदाहरणमेदः स्वरथापरित्यागाचोमयत्र दक्षणस्यापि प्रहणमुपादी- यमानत्वादिति । आह च-- यत्र टकणमुदिश्य रक्षे का नियुध्यते । तममात्रगरटणं तसिमनुषादाने ह्रयोरपि ॥ २३ ॥ ( इति तत्तिद्िपेदिका ।॥ १२ ॥ } विभिम्तत्योः प्रदा वृक्तिः प्मानविषयेप्यते तम्मादेकनन संदिग्वितरेणावयार्यैते ॥ वि पुन पदेहकारणं, विधौ परामान्यय्रहणमिति केचित्‌ 1 तदयुक्तम्‌ । ततर तावन्माचनि्भयात्‌ ¡ स्यद्ितत्‌ कथं निदि सामान्यं समयत नि; घृतवदिति वदामः} तवरामि च सवपुराणगच्यमाहिषािततेहस्तदवस्यः । तेने ययाञ्च धूनमाव्रनिेवसं- देहे विश्ेषानमिधनिऽपि सः काथषतिद्धिरेवपि हापि सनेदनममरथद्र्यमाभग्रहणादृपंग९,। तमाद््॑वदे धृतभवणात्सेशय इत्यपरे तयाऽपि न युक्तः) विोपरतिपत्या निर्णी सत्वात्‌ । न हि मौरानीयता शुढ हत्व कैशित्दिव्ये | परिम उपन्यासः | १ त° त्रा ( ३-१२-५) त° सं ( ५-३-१२ } ३६६ `. सतन्त्रवातिकदावरभाप्यत्मेते-- [अ० ११०४०१६] , गयेपूपकमे समान्यव्ने विरोधाभावान्न (विकेपः परिकरस्यः । निग. मने तूपनातः सामान्यप्रत्यय इति विरोधाटक्षणा् धृतवचनम्‌ । यया , एषिषु च सूष्टिशव्दः) एवं धृतमनृतं च ध्रृतमित्युच्यत्‌ } चदि- कथम्‌-- वि ~ ~ , विधौ यदि विदोप. स्यत्सदेह. कम्य वा भवेत्‌ । स्ततिम्पे सिव्तरम्यापि तुद्यतपा विचारणा ॥ यदि देव मेन्‌ * अक्त. शर्करा उपदधाति " धृतिनेति । तते नेव ` रिचिद्ि- चर्यत । अथु तवज्ञनवास्यवटिाप्यवं श्रूयेत गामानय दुक्त प्रदात इति ततोऽम्तेव सदेहकारणमिेतदप्युदाहरणमेव स्यात्‌ । अतोऽन्यत्र स्ामान्यमन्यन च विशेष इत्ये- त्मातदरिहः 1 वेनि सेशायदृरौनदिव त्रिभिम्तुत्वोर्वाक्यान्तरत्वमाचक्षते । यदव देकं मवेदराक्य विषे तत्समाप्यते । = विरेपावगमात्तन न सदेहः प्रप्म्ये { वक्यमेदे पुनरेक प्तामन्ये परिप्मा्मन्यद्विरोपपरमिति युक्तः स्टेह । यत्र 4 व्रिधिना वेक्वादंधत्वात्‌ ' इति तद्धपरधानवाद्यानामिव पथाप्परबन्धपद्धागाभिपर- येण । तया हि-- “ म्ार्ुनोधे समाष्ठानामद्ग्वित्वाधपेया | वाक्यानामेकवाक्यत्व पन प्रहत्य नायते ॥ ध न सेनदयुमिव, ये हि पदतेवाता कर्मपयिेप्व्थूु पर्घ्यन्ति तेषं नानावा, कत्वं युक्तम्‌ | न पवर्मवादनमेक्वाकयत्वाल््तपरयेजनटाम इति प्रपममेवैफवाक्यता | दुर्म सदेः म्यादन्योन्यनिरेतयो प्ामान्यविरपयोरितिरपरतरत्र च पवता" मात्‌ । यदेव हि योषां तेव ततरा्दिग्य मृते सामान्य्तमाष्ान्च विभि" पादि देषः म्यात्‌ | मन््वर्भवद्िति चेन्‌, एवमपि तैद्धिङ्रणविषयत्वातपीनसततयमपद्नः । तम्मादेरवातयतायमवोपकमोपप्नहारयो प्तामान्यविंेपविपयत्ेन वरिपरतिपत्तेएदय॑मा. व्येक्रगोसर्सवाप परिमधीना कम्य प्रवृत्तिरिति नायने प्रह । कम्य पामदधम्यमिषि- । यच्टतिदृतते तस्समज्जम न उलणादृत्तम्‌ । तत्र न-- मनुनीना विष्यधीनत्वद्रनुवादाच स्त्षणा | मुम्यन्वात वरियनामावप्रिरोधाथ कर्ये ॥ १० गर (१-२-१) > (भन (पार लभर १ रू.) “ मीमासादेयन 18. =, 1 रष्वं पप्र व्रूमः सामान्यवचनेन विशेषदिक्षिणोपक्रमो वाक्यस्य विदापे निगपन- योन । कृतः । न दि सामान्यं विदितम्‌ । येन परोधो निगमनस्य । छेयपविरितम्‌ । संदिगेषु विधानशब्दामाबाद्‌ । न हि विधानश- व्दोऽरिति ! अक्ताः शकरा उपदधाति इत्ति । वतमानकाटनिर्देशद्‌ । नपि सामान्यस्य काक्नारतुतिः, मत्यन्नं सु दुतस्य स्तवनम्‌ ) श्रुत्या चतस्य स्तुतिः, लक्षणया सामान्यस्य । श्रुति लक्षणाया ज्यायसी । विधीयमानं हि स्तोतत्थं न तु स्तुत्यं विवेयमधा्ार्थश्च विधिरिति न श्रैतायौत्‌ श्रच्यवते { यद्यपि तावद््वादोपकमत्वे मनेत्ततः परयमज्ञानानुरेभेन क्दानिदधिकिवशी- कषियेत विवयुपक्पं विविद ‹ अक्ताः शर्करः ' इति । तस्मानिरदिषकतामान्ये यद्चषै वादौ न तादथ्यै प्रतिप्यो। तततोऽनर्के मवतीत्यकषक्तः प्वतन्तरीमचितु, विनाऽपि सारभवादरेन विष्युदेशः समर्यता युकतस्तद्वश्यः कवम्‌, अेवाद्स्त्वमतितवाह्विषिवरोन वर्तते विशेषश्च सामान्थमन्यमिचारच्चक्तेति ` ठक्तयितुं, न सामान्यं स्यमिचररादु्ेषै तप्मादूधृतरुब्यः केहुमात्दक्षणायै, । कूम वा सोऽयैवादोऽस्तु सामान्यतो वृत विति: । . किना स्वस्था विषा तु स्नद्रव्यामरे मवेत्‌ |} यथा रीद्रेणाति मन्त्रेण सोमो गृद्यपरणो न केवरं तदर्थो मविष्यत्यन्यदेवत्यस्याम- न्र्हणोपपततेरेवपनर्ैवाद्कं तैखवपयोविषाने, यत्रैव चाहे स्त॒िरैस्यते ततर विध्यद. शास्य प्ररोचनाशक्तिरपगच्छति, अन्यन्न त्वविहतशाकतिना विधानमिति स्सनेदु्रहणम्‌, । उच्यते-- ॥ समाप्थते विवि. कश्चित्कदानिन्नमरोवितः । धरते ग्ररोचना द्र पिपिक्त्रालमीते |) यथि तावदठिपिभक्मे तैखवपयोरप्युपादानं, तथाऽपि प्ररोचनातो विचिकेत ददयते नेतरयोरित्यनुपादतम्ये कस्पयितम्या च तद्विषया तिः प्रयोचनाशकिः क्लृ च घृते) तम्यां च पत्या कल्पनिङगी पाक्यं भिनति घृते च कला गृहित च कलम. यन्‌ वैरुष्येणापि विषिभियेत । तस्माद्वि्युदेशेऽपि तैखादिम्योऽपनीयते | यद्यपि घ सामान्यशव्दः स्यास्तथाऽपि न कथिद्धितेषः । तेत्र स्ामान्यान्यषानुपस्या यत्र क्रय. मातरे विरेपेऽप्िते वादयशेषा्‌ धुत एव परतययै। मवति, वृते न शब्दार्थे यदि शलसुेभेनात्यन्तश्ुततरादि्यागः क्रियते किं विष्ये सदेहमातरे हि ततर बापिततंम भ्रमणे नित्‌ । द्वियामघरमेव चेद बोधिं न द्यं तथ न~ यावत्िचत्‌ दरनयमा-, ष ३६८ सततन्नवार्तिकज्चावराप्पसमेते-- [अ०१पा०४अ ०१६] 91 तस्माद तविपानम्‌ । एन बास; परिथनत एतद पूब्वरयं वासो 9) हौ यत्त्ोममिति 1 त्था) इमां स्पृष्टोदायेद, इमां हछोदुम्बरी विद्वाभूः तान्युपरजीवन्ति इति ॥ २४1 [ १४] अथंद्रा.कल्पनैकदेशतात ॥ २५ ॥ सि "+ सुमेणवद्यति; स्वधितिनाऽबद्यति, रेनानुयति, इति शरूयते । तत सदेः । क सतरेणावदातेव्यं सवस्य द्रवस्य ` संहतस्य मिस्य च। तथा स्वधितिना, दस्तेन च, उतत सर्वैपामर्पेतो च्पवस्था द्रवाणां सुपण, पांसानां स्वधितिना, संहतानां हस्तेनेति । अधिशरेपाभिधा- नादृन्यवस्येति । एवं प्रपि वरूपः । अद्रा कखना,--सामर्ध्पात्‌ कस्पनात्‌ 1 सुवरणाक्रद्यद्‌ यथा शचुयाच्‌ । तथा; सस्य रेक्नुयातु कषिषपेलं यदि कश्चिद्वि शरतिेको न स्यात्‌ \ वुतार्पषाददुर्पनास्ववदपरव्पापाभश्ुतः भम्यविधिकर्यताया नान्य भरमाणमर्तीदद्ीङत्य पुताञ्नसविधि्ेन्फते । तत्र शन्तम सत्तैखयक ङ्का निमूटत्वाद्यः यमाना न दुभ्येतते्यवितोष + तैटादिप्ररणे च रक्षणात्रयं स्वात्‌ | प्रियया द्दनयेण च विशौ भुतश््देन च सामान्ये ठक्षयिनन्यन्‌ । तष्मा दूयृतपररण ध्रमणमिति शषिदम्‌ । च्यन्ते ल्व म॒न्य्रदणाऽपयुदाडतः । तन तु पृहे ककि काप्य इतति वक्तन्यम्‌ ॥ २४ ॥ 1 ( इत्यक्तापिक्ररणम्‌ ॥ १९ ॥ } अय यत्रेति सदिगये वाक्वरेषो न वते) " “ तय स्र्यतिद्धेन विध्यर्थ निर्णयः | देषतापरप्ादामयव्र्भनादौ सहवहम्तप्तयोगमात्रमञ्जरि ) , नाञ्जलिना वारि पिमे इत्याग्री व्याकीश । सत्तुटीमचोदनाया शाव्दच्सिेहे सत्यप्तति चाऽऽकोकशस्य वाक्यरोषेऽ- स्युपातुप्पततेरेवाऽऽवोशश्चयणम्‌ । नन्वनेगेव न्यायेन यया श्ायनुयादित्ि चक्यरोपादन्धा- दीनामाष्यवि्षणादिरहित करमोधिकार स्यात्‌ । न | मपतदेदात्‌, पदिग्यनिगीयाभ- देव कट्पना मवति { न षापिरे सेह पनन्तभि वथा सुयामा यौ, दिति षावयशेषान्‌ । सन्ति च ताददाम्य वनोरदनुप्मदाद्य इति न प्रयोगनोद्ना- , न्यपानुप११ति. । यप्र त॒ यविलीवचोदनादराकेवे मविष्यति रन शनिरनाद्रत्यगिऽपि १ भ्िभ्रमिद्रये वृस्यन्तगेदाह्नमन्त्रवण्यपधरे मा्यद्तो मि प्रयमाद--दय-तरे त्विति । पिञ्मषाकयनयाथ्वस्यमाणनदाना पन्यरापामप्यव सद्ग्यापंनिणः कवं प्वदप्पापिने पनम प्ण्छादयिशरणे [ीयापोमवित ठर्दापदररमनयकमिदेने% भाव । ध < > २, ९ अन्¶वान्प्मन्दष, मीपांसादर्षने । ३६९ तस्य चैति | आख्याकन्दानापरै'वरुवतां शक्तिः सहकारिणी । एवं ^ ^ „3 ञ्जं ~~. चेद्‌ यथाशक्ति व्यवस्था मविठुपदैति) तथा, अङ्गिना सक्तून्‌ मदाच्ये जुहोति इति । ` द्िदलस॑योगोऽज्ञटिः, स व्याकर ोऽयाद्‌ करै्यः \ तथा हि दकयते होमो निरवरैयितुम्‌ 1 तद्‌ यथा, कटे सुदत्त काप्यपान्यां गुद््त इत्यर्थाद्‌ करम्यते-कटे समासीनः कास्यपाठ्यामो- दनं निधाय मुद्क्त इति ॥ २५॥ र इति श्रीधयरस्वापिङ्तौ मीपांसाभाप्ये भरथमाध्यायस्य चतुरैः पाद्‌ 1 पत्यैगुणय प्रधानस्य नोदितमित्य्रयिष्यामहं एव | तस्मादेव त्चात्मषो गि स्तायथत्‌ कर्पते तददिकं, तिदे तु तत्कल्पनं पौत्येयत्वदप्रमाणं पामय्यौषीनत्वद्वा- ` कयेपपिददैः । आह च-- यथव पठः प्रतिप्युपायस्तमैव सामयमपि धरुतीनाम्‌ । ततैव कता न समामनन्ति सहेमां तु सममनेयुः ॥ † इति हृतम मन्यिध्यपेवषः स्टतिसिवप् सेदशासपगू्म्‌ । अनभिमवषम्ं षु परवदिय प्रविमनति प्रमर्यमरयनिन्तािदा्ीम्‌ ॥२९॥ (इति पामव्याधिकरणम्‌ ॥ १४1) इति शरौमदुमाद्िरामिते मीमाप्तमाप्यःास्यनि तन्वातिके प्रथमस्य भ्यायस्य चतुः पदः । पमाः अयनात्यायः ॥ २७० सतन्यार्निस्थावरभप्यस्मेते-- = [अ०रपा० १अ०१] [क क अथ द्विनीयोऽ थये श्रयम्‌ पट ॥ [३ ] ्रदार्थोः कर्मगन्दासतेण्ः फ्िथा प्रतीयेतैष ह्यर्थ षिषीयते ॥ १॥ सि०॥ भथमेऽ-याये ममाणलक्तणं त्तम्‌ । ततर विध्यर्भवादमन्यर्मृतपस्त चनो निणानाः । गुणदिषयेनामरेयं परहित । सैदिग्धानामर्याना पनन्प तव्टसणद्वदम्य समैति तन भयमऽध्याये भ्रमाणलक्षणे एत्तमित्युचम्‌ । तत्तु › तैव हि प्रभमेऽयये सूनकरेण दिं चन रक्षणेन प्रमाणद्रे स्वरूपमुपवर्णि- तम्‌ | तनाम्‌ रक्षणमुच्धने येन तद यपिरिकतम्थम्तम्य स्वह व्यावृत्ताक्ार निरूप्यते | नचेह प्रमामादना सष्णमुम्‌ , अरुमानादीनि तावेव सूनिततानि + प्र्यततणवि ध प्व्यनिमित्तवनोष-वम्त न दश््चेनेति व्यारयात्तम्‌ | न च शब्टोऽपि कथिद्धमे- ्रमाणमूनो रक्तिव + नम्मन्नवापरिकरणे तम्य रकपभाणलवात्‌ } यदपि च दृक्तिकारेण सपा टतण श्रद्धित न तरव्यायायवेनपमह युकम्‌ । सूता याया्यानुप्हारत्र्‌ | केम च ममम्नरणान्यनिर्तति एवार्थ पतामि स्येदन 1 अपि च वृत्तिररेण योऽ पयुत्तं परक प्रयजेपूवैवोऽपगीकष्यनया सोऽि नैव टक्षणगोचर , लोकप्ाविद्ार्थानि रि तान्यप्रीक्यव्वने सानि न प्रथमायायविपयत्वेनोपमह्‌रमर्हत्ति । तम्मायत््रयमा, ध्यान वृत्त तदपोच्यनद्‌/4 नेयम्‌ । तन प्रमाणट्षण्‌ तादचचोदनादक्षणाश्रवणम्य) पि यादित्निर्भाति श्रमणिनिव म्थिना। समस्तो हि प्रथम पदशचोदनमूत्रपक्किर । तत्र न धर्मस्य नोनार त्वमुक्तम्‌ । अना$वयारितभिरक्तणश्चव्दस्राहनयीन्छमाण- शाब्द प्रतिगत इष्ये$ व्युतयाच पर्मविषय एव व्याप्मेय । सत्यपि श्रमेयमात्रवातरि- सवे, जन्मिनद्रादे निज्ञाम्यतवेन धर प्रमेय प्रान्त दृति स एव गृ्ये | अथ वा कट णमेव प्रमाय तस्यैव रतपमृक्मू । यथि त मर्परम्णाना तत्रोक्त तथाऽति ष्म शमादम्य वोलनान्व -नणमित्येनाकतैवोक्त मन्यते | न वावधय पवमव क्षिति रणत्‌ ॥ सरिपरावामातन्त्पेत मनतमामिषप्रमद्रात्‌ ॥ जरि मौत्पत्तिरतूपर ण प्रिरोषोऽप्युरत एव येनाऽऽगमविरपो गम्धने { जय ॒वोपन्यम्तम्य नोदनात्मकम्य परमाणम्य्‌ सण प्रामाण्यक्ारणमिन्युपमहयर । नया यदपि निरि रूपमिदमर्धवा दम्य मत्रभ्यनया नोक्त नाऽपि व पल्युपयेमामिरानात्तस्व नि्णनिम्‌ । अवसर मदत तेम्दन्प न निरटम } तिमत विनिनम्य म्धूतिरामाप्ये ततम्‌ | नाम पेयन्य नालतत (मणद्म्‌ १ महमयामेनि्णेये वादयरेकसामय्येयो श्रामाण्प्‌. [अर५१०१म०१्‌] मीमासद्र्भैने ३७१ साक्ययेपाद्याचाय्यवसानधुक्तम्‌ । पत्र भस्यतंवयम्‌ । अनन्तरं मथा 8 नापरधानानै परीक्िप्यन्ते, मिन्नन्यभिन्नाने देति । एष पएवार्मो वणै- मित्येव समस्तमप्याय भ्रमाणटक्षणमानक्ते। तन्न भस्मतैव्यमिति । अविरमत्ामाण्यो दि मेदापितिषादनम्‌ ‹ अर््ेपादनर्थरं हि स्यात्‌ इति कियमाण सहते । अन्यथा हनर्क नम्येव प्रप्यवतिठेत । नह प्रभानाप्रचानचिन्ता तूतीयचतुषयोिपय कथमपोपन्यम्यते | क बिगहु एह द्रवयमरमणोत्न ठ कमेणयिव गुणमभानेतव" विचारापौनस्तत्यतिति । तदयुकम्‌ 1 ‹दवःयगुणपत्कारे › इत्यत्र सवोमिषानात्‌ ! तेतैव वाच्यम्‌-- रक्षणार्पोऽनि तत्तेन भेद शन्ितरापरिभे । तमनवूर्वमेदोऽि प्राधान्य तप्मतिद्धये ॥ वर्ममेदु्तावदीपर्गिको रक्तणाथस्तदप्वादप्वेनामिद | तदनुनिप्पादिनैी स्वपूषैमेदा. भटी | तम प्रतिकमैमेदमपूवेमेदश्रसक्तौ तृतीयसिद्ध; प्रामाप्रधानकिचार पनरपवा दग्ेनाऽऽण्सयते । सत्यप्यवहुन्याठीना शच्टानतरादिमिषदे कीर ह्वितदप्रयोजनभ्य बहाना दियानन्यापू्न्ततोतप्ति । यन्न॒ नियमा तप्यत न मवति न तथा व्थपदिह्यते । तेन यतरैव द्यादीनि प्रति प्रियागा प्रयानप्व त्रैव तदेनिमि- तापूषमेदतिद्धि । सम्य च किवका्यं॑यदरुणप्रधानरक्षण व्यते तदपवादार्भे घर्म मत्रि चु › , म्बुतश्चखयो › इति चाधिकरणं प्मनोप्यते । ततशाऽऽह्यात्वि ये मिचासि भसद्वनतीय प्र्तसमभिधायक्त्व प्रतिपाराेत्‌ मननमर्ताव , तटक्षणादीनि त॒ प्रपतकादपप्तेन यावत्पादस्माति । तत॒ राव्टा-तराम्यापतम्या मेदमुन्त्वा पू्णीमा- स्यभिकरणेनाम्यापतापवाद करिष्यते प्तमुटायानुवादत्वात्‌ । ततम्तदश्वादार्थपुपाशुया- नादहातिहष्पोप्राधिपरणात्रि । वेन पषटयापन्णुणैमेद । ताक्च गुएगते विचारो यक््यकरणान्तराभिकरणम्‌ | ततम्तन्न्यायानुदरतति राशाखान्तराधिक्रणात्‌ । तम च पट्वातिरित्तमेदकारण युटाम सन्नाम्यापुणप्रतियाणा चाऽश्दङ्ानिगृ्तिदि श्येताान्‌ मेदटत्तणाधे । एष एव चार्थोऽवश्य यत्त योदगाद्धिष्वायवधारणाप्म्‌ । न चान्यप्येदानीमवपतरोऽम्तीययतेवाध्यायत्तन् । कुन -- ्रोपरोप्यादय पे करमेमेदनिनन्धना 1 कर्य ज्ञातेऽधितरार स्याुरशेऽतिदेशध ॥ १ (मन दपा रजन द मु* २) 1२ (मन दपा १ज० ३०) ३ दरूपत. पिव श्यन्तरिति चाधिकरणद्रयनित्यय । ३५२ सतन्नवातिकशानरभाप्यसमेते-- = [अ०र१्‌० १७० 1 {~ 9, 3 1 [8 नीयो न्युः एप एव चः्यायसंवन्धः । तदिह तपडविधः कमभेद वल्य वनथः अभ्या, स्रया, गुणः+ क्रिया, नामवेयमिति। बकष्पमाणमयुसंरौत्यनः, "मदा्ितमुच्पमर्न स॒खं॒ग्राहायिष्यत इति ध्रोहय धुद्धिः समाधीयते । तदेत्ानाफैटक्षणमित्यप्यायमाचक्षते, एनचानपर्ेणातोऽन्यदुपोदधातपसक्तातुभसक्तं चेति ॥ # (| तत परथमे तव्रदिदं चिन्त्यते । भयमेऽभ्याय इदयक्तं-चोदनारक्ष- णीयो पुमे इति । चोदना च याया अभिधायक वाक्य बाक्ये च पदानापथीः । तन कं पदेन पैन धरम उत सरमैरेक एवेति धि साव- प्तावश्रमाणन्कषणद्विदाधैकिचारातमक्त्वान्न कस्यनिद्धदटक्षणदि प्रस्ताव इप्युत्त- गकटमारम्म । तयापि शेषशेदित्व भरयोजतापरयोजकष्व मश्च मिन्नाना भवतीतिन * ‰ १ भवरन्तणास्मायारम्यते | तथाऽपिक्ार वरमस्वर्पेऽवध्‌।स्ति तथो जञ पर क्यनाऽऽरम्यते । पड्विधः वमे ३ पूरमावुरोधा्नामधेय सतएयानन्तर्‌ पित देव्य । पद्विथ कर्मभेद एतै काछी व्यता स्ामानापिकररणयेतैव शब्दाना परयगुणयोश्वापौ न्वत म्वम्यानि वक्याम वद््बदचिन्ता भविष्यतीति तदेदधरतिपादनम भ्रप्रक्त्यादठिना | तन-- - साधनभेदोपचारात्‌ । वक्ष्यमाण. य प्दनाद्रादन्ते पठितम्‌ | इतिकरणो सिति यावत्‌ । भय वा क्रे भेदशब्दं ठीनि व्यारयेयानि । सक्ञशब्दान्रथो । सवदा चषा भितविपयत्वन् शरुत्या. नि तासयेण । जन्दुपोदूातप्र्र तु. चिन्ता प्रततिद्धचयामुोदूषात रचक्षते ॥ भक्त वुप्रप्तादि प्हुनदूप नयने || यमेदमेबराधरेरण मद ठनिपायप्‌मदवुररतिदवुोदूपातसेन मवरिप्यति कनरेम्मात्पदात्फेन सन यमानादपूमेदामेदावनुगन्त-याविक् ॥ या निरवयव वाक्य वाक्यार्थ म्याता तन कि प्रतिपद धर्म टत्यातरपमद्ध ण्व विचार स्यात मह-- याये च पटानामर्यी इनि | जगि नोने चोटनाटन्षणत्वेन वात्यार्मोऽवभ्यिने। यद | ध्म प्रतिपद वाच्य कथमाराद्धचने तदा ॥ यदि टि य््वन्सममिपमिन तन पि पदेन परेनोन्यत इति गरे युज्यने [भर्षा १०१) पीमांमाद्ने । ३०३ रथाप । परनिप्र धसे दयेवं मति, उच्पने । यदैयस्मादपु्र) चदराडन्प. भदरं भरिप्यति। प्रयन्पीयस्यदृ्टातुमानमसद्गकखना भविप्यति । तपदिफपपू्यम्‌ । प्पे तद्रा सेदं । धि भावधब्दृभ्य+ उत द्रन्पशुगधब्देभ्प ॥ तदुन्णे-- पमस्‌ फरमषन्यातपदाधन्भष युस्छने 1 निभिय मपामिति युता दिनारण। ॥ | नना योष्मैः मि णेन देनोनयत इत्ये दिनार्ने ङ तहि यः पटेन पदेनोच्यते म द पलममन्धोतगवाे यातया्पोमना गम्यमानो धर्मो मवति, अपेत पदापीनुयृरीत एकः पद इनि 1 तथा नप्तपिम्य धर्मसं प्रतिपादिते मवति । सदापकमाधनमाप्रमय परम्याम्युपयमान्‌ | न वु सपमे कथिदपोशशि यः स केकः एद्येदमाश्रीयन । यथ पपदुन सह्‌ मेनण्यने तभ्यर्ध मपू्सायनं न मन्यन्ते | हिन क हवोणि पदानि करेन सम्या @ यमिति किनार्‌ः 1 किं परत, मति पदमिति । कन. देढन्स्येग सेगन्धः प्रननेन न तिप्यनि। नन्मासयदेयव सर्य सेचध्येे पदम्‌ ॥। र 9 ~ युटि हि परिष गम्मेदं लभेयन्पयोम्पमिदं नेति वनः किनिदेव दप्येत, अन" युगम्यमनि सु सर्वामि पदानि स्तव सेनयने । यदि येकः फटसनन्भीनरागि ष तानैमन्पीनीनि कल्प्य कते यानेयामिकगन्ययितैकसम्प फट प्तयुपादानिधानगुण- मापद्रितप्तु सुदेमाटुवदभाानपदिप्यनिमिचव यभेदः । पपा तु रटे प्रु पाक्षयमानानावस्स्यातन््ननोकपसिः ¡ स्च स्तिसये गुणमतिटदूषय प्रषनिनैव तियं समध्ये । तस्मात दुनभगन्याद्धपस, ततर तु क सत्रिवप्रलयवं एत्न फट पाधुयन्ति, अध द शमामवतस्या तषा [६ विकलेन एमुचयेन वेत्यादि यमे क्यनीदग्‌ ॥ तर कलमूभगरीष्लदिकरबदोषादानामानात्पमिवं साष्नदावघ्य- यामार्पवम्पः दमतयमिति परः 1 भथ वाऽर्णादिन्यायेगेस्वान्योवादनाततहतानां कटम्‌. | अन यदनिरा्रद्तलत्त तदनमिमेनरसेनन्धोपपततिम्तम्मद्विकेय इति । अप्रा भिधीको-- पटेन सुभय मेबन्धम्ननो ऽप परयटप्यते ॥ तदन्पत्ोपपती च न युक्ता बहुदा ॥ ् १ (अन ११ ष्मन्५ )1 ध ३७४ सतन्यवादिकयावरमाप्यसमेते - ।अऽरेप० १अ०१] ग्ध ॥=१ ह 3 ~ १ (= इति । कः पूनभोवः, फे ते पुनमवर्न्दा इति । यजतिददातिचुदेती- स्थेवमादग्यः । [१ यदि हि एटमयन्यमानपरयुताय्येव पाक्य म्वेत्तत॒ कटा चिदपि मर्वाणि फेन समयेन । इह उ तावन्मतिणातिद्ेरप्ैमन्यतसययित्‌ य तचातुपपत्ति्माणक्‌, तमै" ववदकदपनयोपनने नादृटा्त्रकन्पनाधमाणमन्ति ! यो छने फरन्यपूर्वाणि कन्पयति वद्पयत्यमविकर, तवेत सिपितमधरैवतताद् क्म्य क्लीणान्यपानुपतिनपूनान्तरम्य भरमाण मवति । तम्मदरिरमेव फरमनन्थि तम्माचापू्मित्रत्फरकुप्तरील्य यतप्तीयते । न चातर विसेषो मविष्यति नाम यतेन परिहारात्‌ । अगल्या वा दश्चापवितरेण म्ह ्तम।- £ इतिवन्मत्व्ढक्षणाश्रयणात्‌ , सर्थािष्ठमाध्यारद्वरिण वा धावव्धरत्मीयङ्रण अरहणक्नद्धेः । एवं स्थिते कतरटेर मव-यनापिति स्वैथाजनेग्रादृएक पनापरिहारा- नियमप्रावुच्ये-- ॥ भरयानफटमविि तत्सवन यज्गमित्ये । ध्रपानाज्गत्वमेकम्य न भैक्रयावक्द्पने ॥ न द्िकन्मन्याक्ये तवेव कदा चि कटमवन्याद््पान कटा चित्फवदुभकारा ज्यो नियतख्पत्वादद्ाह्धिमावम्य। तन्मानियेगेनैवाऽऽसल्यातपटान्ामपटाद्रार्वरतीति । कः पुनमव्रः के वा भावशब्दा इति | यावन्न फटक्तवद्ेषु वाकयेप्वारया्तदाव्या यनतिनुहेर्तातयेवमादयम्तेषु प्त्ययारयपराधा-यात्कररि च व्कारोपततर्यागादिविरिष्कै- भिवान, क्थ विद्रा विपययत्ववृवििटयागादचयमिवान मन्वानम्य ग्रन्न. । पस्यामपि भरपयनुयोगेनोमयपर्यनुयोगमिद्ध योऽय यजनमिञ्या याग इत्याद्याह मावाधेना जरीति तसून केऽप्यदतरिग मावदाव्टा अपील्युमयप्रन्न, । निद्धान्तवादी तु भवते निनन्तत्‌ "एन्‌ ! दृवयच्य्रप्यये दने मात्रनावाजिन मावशव्द व्युतपायाऽऽ्यातम्य जान्वय-पतिरेकाम्या तत्परतव करवरमिषानप्रतिपेष चाभ्परिव्योढहरनि-यजवि ददाती १ सनेन च भट्यतुमानस्य प्रसदूमो यस्या द्टन्यनष्य लाणन्पीयम),स्दि्यतति मण्या ५ रूषित 1२ कु पुनमावद्रसनेनव माप्येण भावनाघेयद्वारा तद्वविशव्दाक्षषसिद् के पुनमावदाग्दा इक्रि नरापपाऽयुक्त इते मन्वा वदभिग्रायमाद--स्यामषीत्यादिन। भयमाद्यय- । यदिकथिद्धा- वोत्परसयुरादिभ्न यान्तभातुतात्यस्य मावत्वाभ्युपगमेनायपययुयाग परिदरतत यनि श्वनेन यञेने- स्यारेनदधि्रणविषयरूरदघु वाक्यै तादगमावदुच्दा मावादुन्य एव भावो भावदाव्दाशवाभिपत शति पदयुत्तरष्ठवनायोमयग्र् उति । न क्वट माव एवारार्िक वु नावराच्दा नपीत्यमि- शब्दार्थो तेय । ३ पार मु* (3-३--६), (> [अ०२१०१अ०द्‌] मौमांसादशने । १७५ ५ ०4 6 +~ > € ¢ ~ 44 न ननु यागदान्मशषब्दा एते न भावदन्दाः } नेतदेवपू | (८ ५,८०.१ न 0 (ग्या १) ब यागादिरन्दाते भावद्न्दाय । रे्याय्ेश्रातोऽवगम्यते, भावये. दिति च। तथा यनेत यंथा फिंचिद्धववीपि। तेनैते भाप्रशब्दाः । द्र्य. गणशदे्यो द्रव्ययुणमत्ययो न मानाः । सुस न्‌ माश ‰ 7८८५ षः इति] फं पवसपतम्‌, अविरेरेणेनि "ती वदत रया ध स्तेभ्यः; येत्‌, यजेते म्प त्वा- शब्दासेमयः वि तीयेत, वृषाविव देप। य अद्धुः--किमापि मावयेदिति, ते स्वगरापपदसमन्धात्‌ (सी भापरयेदिति ब्रूयुः ) तस्मात्तेभ्यः त्रिया भतीयेतत । फलस्य क्रिया करणु, निष्पत्तिरिति |ते च यागदानदोपवद्ध(; रवगस्योत्पत्नि बद्न्ति | कुत्‌; । प्‌ दर्थ विधीयत । यथा याग्नि । स्वगैकामः कन भावयेद्‌ सव गम्‌) यागादिनेपति । यस्यच शच्दस्यार्थेन फट साध्यते, तेनापूर्च कृत्वा नन्पयेति ततोऽपूर्वं गम्यते । अतो यस्तेस्य वाचकः; शन्दस्ततोऽपूै ए 1 ट्म न्ट च्म ल ~ (~. (“त 2 ति] पर" पुनेवतेर्णिनन्तादन्येन नैपोऽ्थोऽभिषीयते, न चाऽऽटयातपरप्ययप्यात्र भ्या पाद्‌ धात्वन्तर्‌(यानत्‌ { काम वुल्यनातायत्वन भाता नूयुस्तञप्‌ चु यागादिव्चन त्वाटस्तम्थां इवि मत्वाऽऽह--नदुयागदानदोमशन्द्रा इति । जनोच्यते-- यागटानाचनतुमबूलौ मवनात्माऽक्गम्यते | नित्यमास्यातशन्देम्यम्तस्माद्धावागेतिप्यते ॥ यावानिवह्यनन्वलम्येऽधं॑दाच्टादरम्यते प्र प्व शब्डा्भं । पर्वन ना$ऽरूयारि धार्थश्च कटनुरन्य च भावना विज्ञायते | तष्पाद्धावायैत्वव्यपदेश | तद्वचतिरि कापु द्रव्यगुणशब्दा विद्वायन्त एवेति न शटा । तय द्वन्यादिशब्दाना निष्पन्ना. पिधायिना करणायैव्वयोग्यत्वातामोति फल्पमति । स्त्र हि एठ ताध्यत्वात्सिद्धः रूप साधनमरकषते न साध्यान्तर, नामाद तिद्धनवात्ते्षपूरणत्तम्ो नाऽऽस्यातताधे, स्वयमेव तावस्पा यत्वात्‌} तसाददरन्वादिमि फटिति प्रे पूत्ेणोत्तर दीयते-- मावार्था कपशव्दा ये तेम्योऽपूवकरियागति । पर दुयौयनिना मेष्यो विधते ॥ १ जञविशरयेगति--यदि भावशब्देभ्य एव भान्याकाक्षोतयते न बन्ययुणदन्देभम इति विशषेष स्थात्तत। उव्ययुगशव्दानो नेराकाङ्कयेणाऽऽतराडलानिव-धनेफलकवन्धायोगात्रुपेणमकत्व स्यात्‌ 1 नेलेतदस्ति, द्रन्यगुणशब्देभ्योऽपि फरणनिभक्त्यन्तभ्य साध्याकादृसतोदत्तेरमिरोपादिप्यपं } नातोऽन्यवस्यितषल्रा्तुपपततरनियम वपषा योग त शद्कावषर इति भावे 1 २ भनेन प्रतिपद्‌" धिक्तर्वोतरपसयोदुतस हुत भवति } ३७६ सतन्ववार्तिर्यरावरभाप्यसमेत-- [अन रपा० {ज०६] भरतीयत इति । तेन भावशब्दा =पृदेम्य चोदका इतित्रूमः । न तुक्वि न्देब्दः साप्तादपूवम्य काचसोऽम्ति। भावार्थः स्मिपि भावयि- तल्यं, स्वगैपामस्य च केनापि भाव्यतनि । तयोनंए्राश्वदग्बस्य वर्मसमयोगः । यरेतेत्येबमादयः सारद ्रा यजेत फं ३ेन क्यपिति, स्याम इत्यनेन प्रयोजनेन निरासदून्ञाः । नैव इन्यगुणशच्दाः । रस्मराद्‌ भावायीः वभैरय्या अपू चोदयन्दीतिः \ पटमनन्धेः देतरपर्व्रतिपत्ते ! समन्वश्चाऽऽ्कह्ुपवर । सा च मावशचवदम्य परमरपनती ख्यो न दर “गुणद्देम्य । तम्मादात्यनिम्योऽपू्मावना मम्यने | तव च घातवर्म्य करणलप्रतर्ि प्रतयासत्ते { अनम्तेनव एद रणमूनेनान्यधानुपपस्याऽपुर्व मान्यन इव्यव वार्यते । कय एुनरयैतयादीन्थडत्य करवटपरत्ययवाच्य एव मावनार्भो रम्यते मवयेदिनि ! कुन -- ~ अभिदन्यु म्वदाक्त्या हि विविमात षिदादय । ण्यनत्म्य मवनेर्‌थ्‌ केनःेनपमिधीयने 11 # न चे घालवन्तसा्य॑यज्याव्य भरतिषादयन्ति 1 स्वाधेमान-यापृततवाद्‌ । अत शव्टरदितमेकेदरोप्यते मावयेठिति । विं च-- शव्छान्तरम्य योऽप्थधै परयविरमिर्षायने । न स्र तेनैव मदितम्नम्मित्ं प्रयु यने ॥ तद्या फिकिमानयेत्यक्ते यो नामाय न प्रनिष्यने तम्प कोद्िल्शब्दमेव वेव प्रये न कोक पिर इति, तथाऽ यदयाम्यानेम्य करोनिण्य॑न्तो वा भववि पयय तनम्नद्क्थने तन्मानमेव प्रयोत्तय नाऽध्त्यनप्रत्ययोऽपि, न दहि तदानी विविच्य ज्ञायने केनाोन क्रिया प्रत्याय्यत इति । जत्र तु मावयेतकुयाटिति वा पुन रपि दिद प्रयुज्यत्‌ एव | अनश्च योऽनेन यजने परेणाथ धरतिपाठिनोऽप। मावयते रमि परेण तेनेत्यचिकृावाप एव मावयति । नम्माठेदिक इनि । अनाभिधीयने । मूल, दात्त--- मिद्धकनृियावाचिन्यास्यातगरलयये परनि । सामानाधिररण्येन कगोत्य्थोऽवगम्यने ॥ इह केम्यश्विद्धाव॒म्य परा निदूविमरिन्चा्येमाणा कवरमटममायमेव व्यार प्रतिपादयति ययाऽम्निमवरतितरिदयतिम्य । अपरेभ्यम्त्‌ मिद्धे उनैरयन्यात्मरापतरिषयत्यापा- रपनीति [ यया यनि दलति पचति गन्ति ।दरव्यनेव च विदिष्शाकपयुेत पचना [मरद्पा०१अ०द्‌] मीमांसादर्भने । ३७७ सतं पिथिकस्वमतं पूदौपरीभूतं मयपवि्यातः प्रच्युतं परापवस्यामपाे व्यापार" शरसटूवाच्यं मवति । ततर कयाचित्करैमैवमव्य; प्रतीयते, कवाचितिदव क्रयः | तथद्‌। करैपाऽवस्या मवति तदऽ स्वयोबन्यसमादू्महामपे्षमाणः परुनिप. तवव्यप्रियमाणत्वात्न करोतिशन्ददास्यता प्रतिप्यते | यदा तु ठठ्यात्मयोऽन्पत्र व्याप्रियते वद करोतीत्येवमपदिश्यते । तपा च क करोति पठति गच्छतीति मान्य. किपसेण पमानोभिकरण्य्योमो छते, न तु किं करोति भवत्यम्ति ३0 प्रभ्वी । तप्माट््धातमक्वतैव्यापा्वचनानि कोत्य्ेवन्त्याल्यततानि । तत्र च ्ियमणिषे केनचिदद्य मनितःयम्‌ | कुतः-- करोतिः क्रि्माणेन न कथित्कर्मेणा भिना ] भवत्य््य कतौ च करोतेः कर्मं नयते ॥ कदेतिमिल्यं एकमेकत्वायावत्कियमाणे न टम्यते न तावदषैः पर्यवस्यति । पका. गणां चादन्तरकरिया कमत प्रतिपायमानानां प्रधानक्रिया कमादिविमामो जायते} प्रतिक्रियं योगतमिदाद्वान्तराकचयतरिमिन्यं मवति । तत्नान्वय्यतिरकाम्या पदमत मधतिक्रियायाः क्वं करोतेः कमै तेपदत इति । तथा दि-- नियं न मदनं य्य यत्य बा नित्यमूतता | न तस क्रियमाणत्वं सषएनाकोशयोसि ॥ । य एव हि शदृतपवनः समावतिमवनो वाऽन्येन प्रबुजयते ए एव क्रिथमाणसेना- सधाते नन्यः] तया च न कश्चित्पुप्पमाकाशे बा दुवेुपटम्यते । यतापि दौ कुित्यादिषु निप्वन्ननां कमतव्रयोगो दर्ये तत्राप्यनिप्य्परकारादिभिवज्तय पादादि. शाबदभगोगाद््मिचारः । सत्यपि च करेतिरोका्ैवे सत्र गन्धनावकेपणदरौ वि निदयुपत्रोसयादनषामान्यमकम्यते । जय या यद्‌ऽनयेलादनामिपाषितं पव तवि छस्यादपामानिषिकरण्द रमिति तद्तस्योत्पायमानमेव कर्म मवीतयुपपत्मू ] तेन मवतिक्रिया तावस्टल्वा । ततश्च -- ४ करोत्थथैप्य यः कती ममिदुः प प्रयोनकः । 4 मिता तपेकधाय प्रयोगत प्रप्ते] मवकििरोत्योः शकतिभेदाद्िषठिदिपयत्योरि नियतं भयोध्रपोनकागा त्वम्‌ । त्र च कदानिदमिःीयमानक्मेशकयाऽऽपिषधवोकष्यपारोवा वो „` दोक निवि सम्‌ उनम उद पत भग्रनाषठ्ौ व्यापारो य्य धाते रित्यर्थः । करोतिमापप्रयोप कयमा्षेप सपद गद्‌ परा, मेवेति 1 पटौ मयुरोलयादौ पर पमामिदितृशक्यासितत प्रयोज्यन्पराफरौ बिभि सयः परगोजयप्रयोजकम्यापारयोरम ततएव विपादुनितरपतोतिरवेवि न तत्सत य । दया भ नासर शिम 7 ^ सदोषा (६. ८ ३५८ सतन्वातिक्श्ापरभप्यिसमेते-- [०२१०१७०१] हरयोञ्यभ्यापारो वा केवट प्रयोजक-पापार एव विवदृयते कट करोति, ओदन प्रच (1 ० तीति । कदानिलक्षिप्रयोनकन्यापार प्रयोज्य ग्रापारमान, घटो मवति, विज्ि्या^त सि ध तण्डटा इति । र्दाविदमौ भिन्नौ परमुचचित्य प्रयोय, करोनि क्ल देवदत्त प्त च मवति | कलाचिदुप्मनीमूत्रयोजकन्यापार प्रयोऽयवापार्‌ त्रियते देवद पेनेति स्वयमेवेति वा प्रयोगे । क्दाचिष्टुन प्मानपकदेशोपाततोपपर्ेनीमूतप्रयोज्य किय प्रयोतक्ल्पापारो भिव्यते ता च करेतिपचप्योसतादात्येनाशक्तेपरयोगाू 6 = जेन दत विषयश्च केवद्धरयेउयक्रियानिषठवान्न साततातनवपिंहु र्तिरस्तीति वाचकत्वेन द्योतत क्तयेन या गिजप्र प्रयुञयते मावयति विहेदयतीति च । तया चाऽऽह-- प्रयाज्यव्कान्तव्यापारपरतिषाठका } ण्यन्ता एव प्रयुज्यन्ते तत्मयोजक्करम॑ु ॥ न च तेपामण्यन्तानामदाक्तितित्ययेपामशकप्या मवित यम्‌ । अन्धे का शक्ति सिमयेषमरि तदवदधवित यम्‌ । कुन -- शक्तय मर्वमावाना नानुयोज्या स्वमत । तेन नाना वदन््ययीसहृतिप्रस्वयादय ॥ एव सरोप्यद्ररिण सूरवास्यतिषु माबयध्यर्थ॑िद्ध । तेन मूतिषु कर्ष्व प्रतिपननघ्य वम्ठुन 1 ग्रयोनकक्रियामाहमौवना माकन्द ५ यततत न विधित्व यतिरितते टिडादयोऽथै वन्तीति 1 सलयुक्तम्‌ \ वुन -- अमि ामावेनामाहुरन्यामेव टिडाल्य । ज ुप्ममावना त्वन्या सर्वारयाषु मम्यते ॥ यला हि प्य तानुव्तिती उरोतिवादुवाच्या पुरय-यापाररूपा भावनाऽदण्ता मनति तद तद्विशेषा सामान्यार्यातगरतिरिक्तशव्टवरिदेपवाच्या विचिगरतिपेधमूतम- किप्यदरतंमानादरथ श्रतायन्त | तथा च पवन सामान्यत के द्लयधङ्विगम्यत्त रि करोति पचति, तिमता पपजलीत्‌ + पं कशिप्यति पयति, विं दुर्यत्पचेत्‌ › विं नबुर्या च प्रनेदति } तताथौपमङ्राया मावनाया डिब्यदिशब्टाना य पूर्य प्रति प्रयोनकनया पूग मा द्वितीया शठ्ट्वर्मोऽभिधास्मक्रा मावना विधिरित्युच्यते { विशचेपतशेयम शवलध्नङ्रणा कुमु यन्तु पगुर (म्यछत्तरटूधन प्ररथयापरित्याभारमिदहितम्‌ 1 तती च्ये- [अन्म्षा०१अ०९१] प्ीमासाद्ेने। ३७९ > केवकस्यप्रयोमित्वतकतृपस्यादितम्हात्‌ ] रपाविन्षपिद्ेशच प्रत्ययोऽपि भरयुज्यते यदि हि केव करेतिमीवयतिवी प्रयोगार्हो स्यातां चेतः फोकिद्भव्दरमेगे पिकाव्दवसपययो न प्रुखयेत, न च केवटायाः पररतेः प्रयोगः, अप्रशात्पद्वा्‌ | तेन यस्मिन्‌ कमिसत्ये प्रयोक्तव्ये यनयेवरपः परथते प्र एवातुवादभूतः पर्ृत्ययु- , महाय अ्रयुष्यते मान्योऽम्यभिकाभान्तरापत्तिप्वात्‌ । ननु च, क्रितगे धाने विहितावतस्तदु्छौ करोतिमावयती प्रयुज्येयाताम्‌ । नेतदसति । तथा पतति शब्दपदा- भैकलानैव त्ाम्यम्यातारभैः कय्येत [ यत्त॒ कचिदरथेऽपि धुमिनरिततम्तं प्रयु. दते यनिः, यनतिः, इति च । तत्‌, द्देऽभिहिते टलणयाऽनप्तीतिरित्यवगन्तनयं नं तेह िचिषटक्षणाश्नयणे प्रयोजनमस्ति येनावाचकः प्रयुज्येत | ततनन्पेषानि्मा- पचेत कन्पृवौ भातु तिलाऽभिधीयते इति। तस्मादयेपरत्वसिद्धममाख्वातमत्ययसहिता- वेव प्रयुज्येते । यदि च माकवैकः प्रत्ययार्थः स्या्करोतिमावयतती वा स्मृतपरत्यया- मोपादान्तमयौं वेतां ततः केवटभयोगोऽप्याशद्ेत्, न तु तदुमयमप्यस्तीति करोति- मावयतिम्यां कथितेऽपि मावनाये करवतस्यादिभत्यायना्य पुनः भत्वय॒उषानैते । यस्तु त्च मावनापिधानांकाः स प्राहत्वादनूद्यते, अन्यथा हि मादनवैका प्रत्ययार्थः करोदिभाययती वा वतृर्यादीनामम्यमिधयकाजिति ग्रान्तिः स्यात्‌ । निप्यं च पू. ~ परभूताः मावनाऽऽ्यतिनोच्यते । तच यदि प्रत्ययान्तरं प्रयुसते चेतः फरोतिमाय- यतिभ्या द्रव्वदूपसहतकूपोच्यमाना मैवाऽऽसपातदृशी कथ्येत { तस्मादद्य तदपि भरयेक्तव्यमिति | त्रिं च-- माना गम्यमाना च षाुप्रत्ययपतनिषौ । कम्य वाच्येति दिम्पषठे न कदाचितपतीयते ॥ यदि येकान्तेनास्याः मरत्ययारेत्वमवधा्येतत तततः करतिभावयतिम्या अ्ययवीन- स्नप्याशषद्धा स्यान्न तु तद्त्‌, उभयततनिषौ गम्यमानत्वात्‌ ] देव्रङृतिप्रस्ययप्रयो- गामावाद्धिन कििको वित्तायते { शक्यते हि कुः धादुप्तदितेन प्रत्ययेनोच्यत इति । जथर प्रत्ययानुगृदीतिन धातुना; अथ वोमाम्यार्‌ | न च दक्तिफल्पनाया पिरप सर्मथाऽयोपत्त्ाम्वात्त च विवेकक्ञानप्रयोजनमम्ति । स्यदितत्‌, छदन्ताद्धातोरप्रतति- सिष्टपभिचारिण्येव नेवि । तदयुक्तम्‌ 1 अश्िषिचतिमवतिषरेषु भल्ययेव्व्यदुश्ेनात्‌ ] "ने ठा कुदुनतप्वप्यत्यनतं भावना नस्ति रिंचिदपङ्म्यमाणष्पप्रतीतिः । छृत्ेषु ताव. द्योकध्यम्‌ य्गिति किंचिनयूनाऽऽए्यनादम्धते । त्रापि कर्मोतपनेषु अ्यपराय(- + ३८० सतन्त्रवातिकशावरमाप्यसमेते-- [अ०र९पा० १५०१) स्याटूाहणो न हन्त य इति मावो^पननम्यो न्वूनतरा , न दि तत प्रयोजक-यापारा- धान्यम्‌ । एवत्र धात्व्गराधान्याटप्रन स्व-पापारविरिषटमयोज्यप्रत्वात्‌ । एतेन माषे. क्मोतयन्नल्करक्तिोऽपि व्यास्याना । नेप्वपि हि श्रयोजक्त्यपारगुणल्वप्रतीतिर विशिष्ठ । अतो न तिडन्ताना तुल्यक्पत्वम्‌ । नया ‹ अ ययङृतो मवि मवन्ति › इतिं स्मरणापिरेपेऽपि स्वसेयमीपन्यूनमावनावितानम्‌ । 'अभिकामुदयेति ! दरभतस्ण- केनोप्रात नुदति › मभिषुत्य हुत्वा मक्तयम्ति ° पुरा दाच श्रवते ' इति प्व भुव मावनामरप्पक्ता मावनाऽवग्यते । पकक पक्वानिः्यपि नि्त्तरूपमावनोपसर- मेनद्ल्यपरनीति प्रत्यक्षा | एव पाचकादिष्वपि द्रव्यम्‌ । तथा च प्रत्र कारकपिक्षा दये । अन्यया हि रूध्तद्धितप्तमातेविवेय न स्यात्‌ } न च निव्यौपाराभिते व्यपदेशा मन्ति | न चास्ति स॒ व्यापारो यत्र प्रिनिदसन्न जन्यते । ततश्च सिद्धः करोत्तिमावयत्योरथं । शक्यते च सवेन पामानाधिकरण्यमपि दित विनाऽपि पूवी परीमूनत्वेन ! तदय विं करंव्य पक्तद्य, कथका जुहोति अभिकम्‌, किं एत्वा नुदति अभित, पिं छगवान्‌ पकवान, मं कृत पक्ष, करयो देवदत्त प्ता, कैय सिया प्क इति । नच क्रोतिपामानारिकिरण्यातिसिचिमाख्यातेष्वपि मावनाश्रमाण विदयते तम्पद्धा्योऽपरि भावना न मुञचन्ति । तथा चाऽऽह" करोति सातु. निति । क्म्या प्रापान्य तन्काम तिडाऽभियेय चोत्य वान्वयत्यतिरेकाम्पामु न घवरूपम्‌ । नकि यनिति धावये नम्ड्े तेनैव मावनाऽपयुपातेति भावयेदिति पुन श्येगो न प्रप्त । मैप दोप 1 ताहि | व्रतस्य पतेन्‌ कय्यमाने यगिनितति विकेपरूप वरणासमना निष्ठ । इतस्त माबनाप्पक साम्यस्य शब्दा, न्तरेण मावयेदिष्यनेन कथ्यते । अथवा परेचित्करणादाकतुमख्याद्य प्रङृतिपत्यययो- भदरेन राच्या । माना दु सुटायाव्यमिनारान्मुदितयोरेवाय द्यपि शक्य वचम्‌ | तथा चे पूतकारमाप्यक्ाराम्था मावा वर्मरव्दा इति त्ामानापिकरण्यमेवाऽऽतनितत न मागारन प्रस्यया कथिता । शाल तु स्वेन मप्यया्ो; भावनेति व्यवहार । तत्रा" यमभित्राय्‌ -- प्रत्ययां सह्‌ चूत प्ङृतिप्रतय्वी सदा | भ्राधान्याद्धावना तेन प्रतययर्मोऽधार्यते ॥ ॥ १ तस ( >-६-# ) > स्ववातूना करापथत्राचिचे वृद्धनमनिपाह-तया बा$ऽहुरिति ॥ विमम्ब देना प्रमपंश्मा धेनापतीश्रायि पुरदतेत्य । नियाजयामाह स परयुभन्ये करनिरूरयविव शदपानृन्‌. ४ द्ति1 [नर्षा १५०१) मासाद ३८१ “ यद्यप्यन्यद्िककारण नालति तयाऽपि प्राधान्ये प्रत्ययथेधर्ब दष नूनमिर प्रत्ये, याणं इस्यवगम्यते-- ॥ तथा प्रमवतोनित्थ प्रहृतिप्र्ययाशयोः 1 त्ययति मावनात्साऽवमम्यते |} न केवमेतविवान्वयन्यतिरेदौ यौ परम्बसपारेत्यगेन उक्ते वलिनेव ९ पदे ६. च ५.१ ४. ७१ त्य ^ तदागमे हि तदुदये › इत्यनेन न्यायेन पिवेमनोऽवधार्यते | यसस्त्यादिप्रः भ्त्य- योऽपि माक्नां जहि हल्यं घातुपमुदायपक्येरप्येतते 1 पवेषा यत्र प्रतीयते तत्र तावद्यत्ययर्थत्वं निश्रीयते । अन्य स्वथं विच्रा्‌ एव नस्ति ¡ दयिदूद्यमिचारश्य नेत्तरमुकतं तदुतापिकरणे । अप का तैवघ्रारि व्यभिचारः | कुनः-- अशत्यादावपि कर्वे मात्येऽसत्येव हि मादना | अन्यत्रा्िपमाकाु न तया छा पकाशते ॥ यदपि करतुरनिप्यन्नतवद्वयतित्किमावयितन्यामवादुतयदरष=प्रवोनकल्यापार नातीष टये तथाऽपि परस्ययममस्याद्धावयतीत्यवयम्यते । किमित्यत चानिप्ने वर्तन्य्ितिदिलयकमनादासानमित्येव प्ेभ-यते केन मविमेन के, अवगवनननादि. ्रद्मरेणेति। श्रयोऽपि तत्र मावनादा। मवनेतव पूरमन्ते व्यापारान्तरापेमात्‌ | तेत्र केनि. दवय मदनेव्पाएुनाः प्रयुम्यन्ने केचिम्षिद्धमवनाः प्रयोनङाः । सिद्धमवनाविद्रमवन- वा च समान्यमुमयरमपर द्िकनेलयुच्यते । एतेन नायते निप्ययते तिध्यनास्यारीनि स्पा्यातानि । अमतिः पूननंनिममाना्ादवनेन्या लि मव्पपरमिटपन्प्तयाऽऽत्ममवनं मवदधूवरयतीत्येवमास्यानप्रसययं दमे । तेदरापि चु वारटतमेदुपुवेत्तसामल्यप्रत्तार- पेण पू्दव अयोऽयग्रयोतकःयापाग्व लनोऽनुमतैत्या | पत्यापमरि स्ेदमादिषु मावे नायो निव्प्तरननवर्तुविषयत्वद्विधिपरतिनोरमेमबः | ्यद्रतत्‌ । शठो चिपिरमि ° तम्मा्ायेणीयप्वाह्न ऋत्विजा पमितःपम्‌* "रतं भवति ' (जप्रापकनुः स्यात्‌ ? दहेत्यानि स्युः इति । यत्य दयते न लिह्‌ पूण दत्व मवत्यध; । प्ररो हि पएरपः कौमिजन्धनिमिततमत्दवप्य मवदनयेरव काठायमनो व्यापारैमोवयद्िसुच्थने । तेषा रपकिर सत्थपि शत्या मवनविपिसमन्पे तम्र पमादनुमीममाना भवृरैव किवी य) 1 यत्र त्वहो भवेदिति ध्रयोगन्त्र मकनेनििषठत्यथतातितयातमभनवेश व्यति, तिः मवयिकःयमिव्येवं वित्ते । स्यतिनान्पतिनिद्धविेदिनि । तैन भूनमविनयदर् प्रानःपरेशोमाप्रेसेवापारमार्पिक मद्तियापार्स्य सायतन व्व्यादिषु । मनारिक्रथ, २८२ सपतन्ययातिकयापरमाप्यतमेते-- [अनर्पण १०१] मेऽपि यदा समन्त व्यापार धाठुरेबोपादत्ते नावया तमेदाश्रयण तदा विम्पषटा. दिरोषाद्धात्वभेमाय कवृमल्यादयश्वाऽऽट्यातपदायेत्वेनावपारयनते न मायना । नच मावनायमिनरिण ठो¶ इत्युक्तम्‌ ! यसु इृद-तेःवपि धातवो मानां न॒यभिचरन्ती- ति। पप्य चात्वा न यभिचरन्ति तरेव तु मम्यमानर्वादनभिेयत्वमपि रवय वक्तुम्‌ । तया हि-- भासव्कार्ैरेव गुणमूतोऽवगम्यते । ॥ मावनात्मा दन्तेषु तम्मन्निवभिधीयने यैव माव््पानत्यादाल्यति तस्तबन्वदटेव गुणभूतकारकशरतीतितिद्धेन वर्त्मेणो राभिधान मविव्यप्येन क्तरी्मिधानादेव तदन्ययानुपपच्या मावनातिद्धेरनमिधान, गम्य मानपिक्षयेव च करोतिप्तामानाचिर्रण्य यथा पचतिद्र्टम्य देवदृततशब्देन, जतधामृत भेव च कारक सनन्धोऽप्ुपपस्सयतते { अय वा मावनोपतर्तनघात्वनिप्पच्यर्ुत्वात्कार्‌- काणा घाव्व्नैव प्तनवततिद्धि । प्त एव हि तानि स्वतिद्धचर्थमपेकषते मादनाऽपि च ठथामूतान्येव तानि गृहा्तीत्यवित्द्र॒स्तनन्व | छप्याना तु प्रेपवावित्वास्प्यपि मावनानमिधनि तावस्मवायेपयेवमान नान्ति यावदशत्रयपरिपूणां मावना न रत्या । कुत -- स्व यापर हि प्प कप्ेन नियुज्यते) र्तस्य स्वन च मावनाऽश्रयामिङा ॥ न दि पर्ष म्वयापार मुकतवाऽन्यननुष्ठातु शक्त प्रषाश्चनमनुष्टष्यन्ति । ते यदि तद्स्यापार्‌ चथनितेोपदसुरम नियोक्तुं शवनुयुरिष्येवण्यि भावनक्षिपिद्धि । यावाश्च ह्णन कितीप प्त सवै प्राप्त्यमावाद्विधिरेव मवतीति विनाऽपि म्मरणेन कृप्याना विधायकत्वम्‌ | अयमेव चं विधिप्रेपयोर्वरोप । प्रवर्नैनम्मूति भ्रा प्रैष इत्यमिधीयते अप्राैपण पदै विवित्व प्रतिषे ॥ तम्मासत्ययार्यो मावनेत्युपपत्रम्‌ | नतु च यदि प्रयोनक-य।प्र मावनेष्ये तत पचावधिश्रयणालीनि) यज च मान्त सर्स्प इत्याटीना मावनाप्व त एव धत्वर्था इति घतुबाच्यैव मावना म्यात्‌ | नप दोप -- वात्वपेव्यतिरेकेण यद्यप्येषा न रम्यते । तथाऽपि सवेमामन्यच्पेणान्याऽवममभ्यते | सर्वत्र द्यिश्रसणादी करेततीत्यपि समन्य यापार प्तीयत पचप्यानिवाच्पा विह्िस्यधिश्रयणाल्य कर्मेम्या कनुम्याश्च } नत यरीनातन्यपरचयुनिमामरेण परिम्पन्द [मन्नरग०१न०१] मीमांसाद्ने । ३८३ सपं निरस्यते प्ञा माना । ये तु तदनुरखलनततम्ाः कतरमगता विरेषासो हत्या एव कट्गेतिकर्वत्यतां दायोर्तितिदान्ते । एवं तरिं धात्वर्यप्तामान्यंमावनेत्येतदाषत्तम्‌ 1 सत्यं घ्यतया सामान्यं न वु मोत्वरदल्पेण | कपम्‌-- अन्यदेव हि यागा समान्य करणात्मक्रम्‌ | " अन्यश्च सावना नाम सघ्यत्वेन व्यवितम्‌ ॥ भावनायां हि सख्यमेव प्रतिपुर्यं सामान्यपेदौ मवतः । तथा तत्‌ करणमूते यादौ हरेते ावनाकरणारापेक्ितं पात्वयप्तामान्यं नाम यत्वर्शव्देनाभिधीयते । विेपणमावा्च यागादयो मावनाविगेपा शतयुच्यम्ते न तदेष्यक्तितयेने । शासप्रदेरे तु कियाकेदान्यी कटा निदधात्वम प्रयुज्येते कदानिद्धवनायां कदाचित परतया्तसयो- मयत्रापि भयोमो न स्व्पामिवानेन । कुवः-- याश मावनाऽऽष्यतरे पात्वर्श्वारि यादृशः 1 नाक्नौ तेनेव स्ेण कथ्यतेऽनै पदैः कचित्‌ ॥ माव्नदन्दो हि निप्यत्नासिक्षं पचस्पापन्ञं दिदरपटायो मिनीममिषत्ते चासावाख्याते ताल्स्यभिषीयते टिद्ररूयारदिवरूपेण मम्यमनत्वात्‌] एवं घात्वर्योऽपि वेद्ितस्यः ] तया करोति भावय्तो्े्तम्यापपि शरुत्या तावदन्याह्गेवारथः प्रतीयते कररमावयत्यय्रगिका माना न दवर्माऽतै यंतित्यादिप््तल्यपयोयत्म्‌ । वत्रनन्तस्त्पेत्यापितमावनन्तरबुद्धिमयिवन्तित्वाऽ्दः कर्त्यः } तेनादूरक्रक- मत्रे$ैष प्रयोगौ नायेानयेनेत्यवत्यिनमनन्यद्व्युवच्यत्ये मविनायाः । ए तु प्रतीत ममैव पाषान्वादवेततन्तरानयीनत्वाच श्रयमे तावस्पराव्यं रामेतत मावयेत्विमिति । तत्न यात पिष्युपेता मावन तसो पूवीहमपि कपित्वं तावत्राऽऽभ्ीवते यावदशघप- यणो मादनाइनुष्ठनयोग्या न मति | विवित्वधक्रमाच भ्रयमतेतरतन्‌त्तयते याद्धीटयः मय विानमष्टति तादश; पूरयिगव्येति। न च वुद्धिपषंकारी पृपः त्यामरहिते व्यापारं यचनदतैनप्युकतोऽनुतिष्ठति 1 न च पुत्पाथैः परध्यन्पतिरिकंकपातितेन कैथिप्रा- थ्यते ततीऽभ्यर्हिननस्स्यान्यस्य पायम्यावियमानतदात्‌ । तनन ययस्यां भावनाया. सपुरः साध्यः स्यातः एुरपेष्परकतमनिषु पर्ययम परमोनङतकिध्ेत । तैन युद्यपि प्तमानद्धोषादानपरत्यायततेयोतवथः सध्यारदृरणायेोषणठदनो तथाऽष्यवेोग्त्वा. तनिराक्रियने) न हि प्रत्यामत्तिषक सिचन्वरण) यग्यस्वाद्यपिं | तथाच वेद्धति यस्य येनाग॑मवन्ध दनि । करिवर ि १ यम्य देनापपवन्धो टूरम्यस्वापरि मेन ८ ) नपतो द्यहमर्योनानानन्वयमद्चयम्‌ । शच, दिना वियनिद्भिषरे परीवारं श्वतील्यवं दएदसननिमाद्--दया उष्यादिना। १८४ सतन्स्रवाद्विस्शावरमाप्यक्तमेते- (अ०पा० {भ०१] सबन्धमानमृत्त च शरुत्या धातव्थेमावयो 1“ तेाशनिनिरो उ व्यापारोऽम्या म परिये ॥ संवन्यमान छता निवरृततयापाराया श्रुतावन्यनराशचनिवेश्ो योग्धत्वादाश्रयित-यः | तदि मध्यक्ादरप्रलयोपात्तन प्रप्यामनतरेण त्रिधित्वेन प्रच्था-ये तनेऽशान्तरेण नून प्पत्म्यत इदेव प्रतीष्यते । वरि च-- सायके पुर्पाणा च प्रत्ययो न नियोनर् । म्बयमेव हि जानन्ति कर्म य एस्पा मदा ॥ यत्र हि शाम्ाथीना पुर्पशरवत्तिस्लत तमनिकपेविपरक्पौवपेश्येने, प्ताल्य पुनः स्वरगपदुपुव्ामाटि प्रगेव शाराव प्त्पा प्रतिपद्यन्ते । तश्च भानयेवविमित्यपे क्षितमाने विनैव तावच्म्नेणतावदवगत पृत्पाथे कश्चिदिति । तथ विशेषमम्‌ नवमतत्वादपक्षयते । तदपि च न स्ताध्यात्मना, कः तर्हि, एतद्धावनाविषयत्वेन | तनश्च दूरम्यम्यापि म्वर्गादरेव कृताम्पदम्य मगति | घाव्व्मनन्धम्त्वनयेक्षित रयेत तरिन्या- नरथक्याच वाध्येततरा श्र॒ति । रिं च-- मवने यम्य कुत्व कथविर्वयारितम्‌ । स्ववक्यि वाऽन्यवाक्यं वा ह साध्यत्व प्रपयत्त ॥ न चान यात्वयदिर्मेवनियासचन्योऽवगत स्वरगादीना तु कामशव्दोषनन्धाद्‌- मृवनमवन्धी वित्ताय । कन -- गो मे म्पादरितीस्य दि स्वादि परथते मन्‌ | तेनाप मावनविक्च प्रयो्यत्वेन गम्यने ॥ तनेऽवधुनस्वगान्त या शा सावना केन मध्ह्ये करणमपेक्षतै । ततर च द्ाभ्त्राधीनप्रवृत्तित्वात्त््निकरषीदावाश्रीयमाणे प्रमणान्तगच्च योम्यायेग्यलयेरत्तान।- दिष्यव्रिसोधाच्चत्यन्तप्रन्यासच्युपम्ित पत्व्थातिकमक्रारणाभावात्स्वकलमावनाना) च कैनविद्धातवप्िरेपेण विनाऽनुपपतेयीगिनेयेव वित्ताय । यथपि च याग म्बयमेव ह्वदनिप्यस्तपाऽयि म्वचननिप्याद्रते पन्छपवामिप्यतत समेन च कदाविननिय् कटानिदनिष्यन्नम्‌ । न॒ च व्क्टाश्नृत्तरनिःपति कविदटुषयुभ्येने फट्प्निद्धिकाट- मामोप्रयोगित्वात्करणनिप्यत्ते । ~माणवदाचच निराठवासिनामयि साथनत्वापिरोष । त्मा्ागा्ना करणत्व तच्ापू््रारेणेति तच्छर>म्यो पूर््रलोनि 1 अनश्चवमपि सूराय सम्तरनि । ये मावा ~ मावनाप्रयः जन वरमदाच्डा सयान तभ्य करिया प्रतयिनेति } नतु चेत्तेन ऊर्मकरणमव-य-यायन पक्मक्पातुयुक्तदिवाऽऽम्या- नीक न 7 व ल ण थद ^ न सद्र [अनपषा०१अ० 1] = ध ममासाददने | = 3८५... ~ ^ न 0 (न 2 ^<, ^ ८ ~> 2 ^ %~ €~ ८ ४.९. ज ५ 24 > तद्धावनाऽकतिः र्ति । व्या हि-- येनेमिततीमौः किमिलशोऽव्रूते 1 तयोग तेन धात्वो न कथित्स्यदुकर्मकः ॥ यदि वा पर्वषातूनां सकर्मकत्वापततिरय बाऽकर्मतेम्यो मवरनया न भविन्‌ | पेष दोपः } कुतः-- अन्यम हि पल्वरय्णय कर्मं सकत । उन्यदेष न सर्र परलया्यिवन्यनम्‌ ॥ सदनं पचति ग्रामं रुच्छतीति षात्वौपतरवटम्यमेकं कमे, अपर .पुमर्माबनाकम | तेव कदाविद्ातव्व मावनकर्मत्वमपि प्रतिपयते परनीदनं मादयताति । कदा तुनः स्वकमैविशि्षात्वधृयु्ता मावना वेमानतरेण युड्थते यमगमनेन स्तरा माव वेदति, जोदुनपेन चेति ! तेतद्धातव्ात्पलम्तद्याप्यमातरतेन गम्यमानं पात्व. सरहिरोहितं मावनाकमतया प्रव्रावपायते 1 तच्च प्रदिव काषन्देनव पोषन्धमा- पदयते । पुखकाम आसीत्‌, म्ब्यकमः शयोतेति । सत्यपि आिरेत्योसर्मकरवे यः प्रत्ययेन करोत्यपोऽमिहित्ता्त्येन च ्ादीन्यववावेन्ते । तेन करोतिः प्म सकरमकतवादकमकास्यातानामपि च तत्सामानाधिकरणयद््नक्कि करोत्यसते, 9 केति रेत इति पिदैवमादिष्वपि स्वर्मिका मनना | यनेएे ठ यत्व पूज्य्दिवतेष्यते । तटुञितित पत्राः कर्मं साक्नाधिवम्‌ ॥ तपातएकरमकाकरमकयेरविदधेपादापतनेन यवयेदित्यपि भयोगकषिद्धिः । करति पक मकाकमकयेभिदः ! उच्यो-- सास््व्यमिचरिण पाल्यो यतर कर्ममाद्‌ । परमकः पर घादुः स्यातपार्े त्वकमकः ॥। द“ ^” सतन््रवातिरशावरुमाप्यसमत -- [भररष०१अ०१/ कि, 2.3. < ^ जथ वस्मादुभयं सतरित-मावाथौः कर्मैदव्दा इति | उच्यते! भूवि, केचित्‌ कर्मशब्दा न मावायोः, य्थांद्यनेकत्रिमादयः | के मावायान कमृशब्द्‌ाई, यथा भवन भता भूतिति 1 एक्‌ पृमारदादुदहर्णम्‌ । दयन नामिचरन्‌ यजेत, चित्रया यजेत पञुकापमर इति | क श्येनेनाभिचर- गदुत यजेताभिचराननति । तथा चित्रया पशुकामः, उत पठुकामो यजे- तेति स्थित एतरिमन्नधिकरणे गुणविधिः, नामयेयापीति चारो भष प्यति । तथा दरपूणेमात्ताभ्या स्वशकामो यजेत इति दः काटः, एूणमास इति च म ताभ्या सगीकामः, उत स्वर्गकामो यजेतेति । टरशपूणमासाभ्यामिति च, द्येनेनेति च, चिजरयेति च तत्रे तब चना; । न चेपामर्थिना कचित्‌ सवन्धोऽरित, 'विनिभक्तित्वात्‌ । तन # ^~ ^^ 9---~ ~ ~ ~~~ ~ “~~ ~ “८ ---- ^~ ^ ^~ 6५८ विधीयते ¡ तद्विथानाचायोपत्या यागादिविधानमिल्युपपत्च मावार्थपूत्रम्‌ । भवान्ति केचिप्वरमदष्दा यामो यननमिन्येतयुदाहतैम्ये तस््तामानायिकरण्यकतिद्धर्य, षत्रिकाुदाहुरय यागादिपरणत्वचोदनोत्तसवाटमाविकर्ेशब्टत्ेन पारत~>यात्षुहानम्‌ । स्वतन्याणा कथनिटपि मावायेत्वाशङ्कास्तमवात्‌ । यागादयो हि स्वातृ्येणापरि कटा चिदनुमानदूमावाथाशद्धाविपया स्युरति । कं [चद्धाविायु न्‌ कमद्रल्दा यथा भाव ये्वुय्टिति चोदाह्रण मूत्यादयम्बु भ्रयोरयव्यापारवुचनत्व्येव यथावर्भितमावाधँ इत्यनुदाहरणम्‌ { तन ययाक्यजिष्णन्तच्युतपस्या भावशट्द एको नीयेत नेतरौ । तावपि तु श्रयोज्यन्यापारान्चेन कथचिद्मावायारिप्युदाहती । जथ वा द्ितीयूना्ै- स्यासूयानेन भावनाध्रयोननप्वमद्ावाचित्वे नास्तीति नाऽपि सकरापौमिषानाद्धवन्ति मावायौ । क्य पुनरमी न कंमशन्दा यद्रा घातुमात्र कर्मशुव्दत्येनोक्त, निर्विशेषस्य सामान्यम्बादु्ादुमराक्यत्वादकशब्द्वम्‌ । अतो विोपवानिनपरेव धातूना कर्मश- वदत्ग्रदणाद्चोद्ेतत्‌ । यदि हि व्यनभिनादशेषैणेमासशब्दा पछ सनष्येरपतती याग्रणत्वामावाततत्साम'नाधिकरण्यनिमित्तनामधेयत्वानुपपत्ते प्रतिद्धघारिमिगैणति धित्मव स्यादत स्थित एतस्मिन्नधिकरण इत्याह । कम्माप्पुनरि्‌ तैव न नीत परमणक्णेनापतमन्पात्‌ । अप्‌ नामपेयत्व कम्मान नाऽनीयते मेदक्षणेनापनन्वात्‌ | तेम्मादयथान्यापतमव स्वितयोरथीतवोवाप्यतिद्धिः। न चैपामार्ेनेति-स्टपदाभिधायम्‌ । वव्रमक्तत्वादात । एवन नमित्ताप्यतिविमाक्तविगमाद्यवा निप्पन्ना्थामिषाधिपु स्विमक्िविरेषोगरो भिविमक्ततवम्‌ । तम्मा ट याि्दाना फरपनम्प इति ! अद्‌ [५०९१०६०६] ~“ ^ परीमंसाद्शेने¡ % र प । 3 स्वं ईव्यरुणशष्दौ अपूचंस्य विधायक्ता उति ॥ १ ॥ सविषा कयोऽ्थं इति चेत्‌ ॥२॥ वुं चद्‌ पवानु पूतिः, अपमावगेष्दत्वन् दरन्यगुणशुषदा अपू वसय व्ैषायकां इतिय मायोऽः । स्वर्गकामो दुपूरणमासा- भवारित्येतयोः संषन्धे यजेतेति क्ति, स्ेमेनाभिवरकनितयेतयोश्च । तथा) चिभ्रथी पको इति । तस्मदितेऽपि साकादृक्षतराद्‌ मारव । सरवै माववचनेषु नास्ति विनिगमनायां देतुः। कर्मन्द एषास्य त्रिायफां न दरन्पयुंणवदा पति ॥ २॥ गपीमुतो सें भयोगे सपोपठन्वस्तानि नामानि, वस्मा- स्िदन [ब तेभ्यः पेकाद्कष, पतयति स्वे भयोगे ॥ ३॥ ^ येप श्ंन्दानाषटुचारणोखत्तौ सें अ्युञ्यभानानां स्पमुपलभ्यते, यद्‌ सङृटुत्यमे कारान्तरं तिष्टति न क्रिमेमोतयत्नयात्रं विनश्यती- स्यथः । तानि नामानि । ते ्र्यगुणदब्दाः । द्च्यो द्रष्ययुणकब्दा-, नमै । दे दरष्यगुणशष्दूा इति दक्त्ये तानि नायानीति सूभितप््‌ साप्यपानठनन्यः सवेदा यवनश्रक। तर्‌ तस्य न किद्धः स्याद्धत्ना्रत्यकरते 1 १ ॥ न तावत्मयय्येमपर्रतरिपाटनम्‌ । ने च धातोः स्वतन्तस्यातरास्नो वा परतः मम्‌ || द रि मावनावचननयैवापरतिषादकत्वमिप्यने धतवो प्रत्ययनिसेकषम्य ततो नोमपती दुवः स्यौठिदि उ यपेव वारोः प्रत्येवन्वाुगृहीतस्य मावनालु्नपि. पिते कैरणेवानिं भ्यव नामपद्स्यापत्यविशेषः ॥ २ ॥ यदुक्तं फैकममादपू्व तटेतरत्दधै मविप्यतीति तद्रतं ताचरमुवतेण वितोपं दर्श. यति । कथम्‌-~ महच्पपद्वाद्धि पमो नेः णे पटे। नाक्नः एडेन सबन्पे पहार न तम्य च ॥ „ एकस्माददे केलति य्दिरद्‌ च्ाभेत्देन तादय मनते ततो ठपरदं टम्यते | अस्य तु तदथ्मप्निद्धपे ततोऽपि एमरट्टे करप्यत शव तते व! फन पर्वाणि सद्धा । न च पनन्पवैहप्यष्ेशाश्रयणे) नान्न फटवन्पेऽवदय पातव्यप्तदनु- ्रहर्पोऽमयुपगन्तव्यः । स न न्ययं निष्या्ः मिद्धनस्य नामारथम्य न श्कनोति चे. ३८८ ” सतन््नािशावसमाप्यसपते-- = [अररपार १०१] अतो नामानीत्वेष पयायशव्दः । कथं गम्यते, यत्त एषा विभक्तयो मिक ईयन्ते । कनमास्ताः । दपः वृतौ इताः, शह शुम श॒ इत्येवमादयः तस्मादु सम्य सुितम्‌ । यत पर्षान कणिकोऽधसतत्‌ सव पा मनिस न विचर इति । नेपामुरपत्तिः कतै" च्या । भूतत्वाद्‌ स्वै भयोगे स्वपरयोगकाङे विच्यमानम्बादिप्य्ैः ॥ ३॥ (ज = म, (+ ककन १ 3 ~ यषा तृत्पत्तावथ स्वे प्रपागान वियते तान्पाख्पतानि तस्म्तेष्यः प्रतीयेताऽऽभितलात्‌ भ्रणीगस्य ॥ ४ ॥ येषा ह उन्दानापुधारणोखत्तौ स्वेऽथ पयोगो न बिचते । योग का पेपमरी नोपरभ्यतं इत्यथः । तान्यारयावानौवि माव्दान्‌ पायदब्देनोपदिशति । कथ पयोयश्ञन्टता भावद्नव्दानापर । यतत एषा विभक्तय आर पातिक्य इत्युच्यन्ते ] कतमास्ताः । पचति पचतः पचन्तीप्पेनमादयः । तस्मत्ति्योऽपू्व भतौयेत । मल्याथौप्ते भूतार्थः सष्चरिताः ! भूतस्य मन्या्ैताया दृष्टायै, ' मच्यार्थस्व॒प्रयानन त उत्पतिरथषती । सा च श्रतेन प्रियत इति दृ्टोऽयैः 1 सव्यस्य पुनभूवायैताया न फिंचिद्‌ ददयते, कल्प्यते चा्म्‌ । तस्मात्र यागो द्रव्या 7 = वल 4 थ € 6 (०५८८ < 7 € € नदद वन्याय 1 ८ -< नोपकुम्‌ । न हि नामार्मरपमपकषते शब्दप्रयोगवेडायामेव निष्प्तया गम्यमानलनादपे- क्णीयम्य वा सिद्धतवेनायोग्यतवालययुज्यतेऽिनिति चामिषेय एव भयोग । तदाधारैव दि निप्पनर्पोपरच्चिरनुत्पजनसे करिवाल्सस्य क्चव्ये दिनाशिववप्दृरीन नि्पनस्यापि क्षभिक्रत्येन पून पृनरमप्पत्यपेसोषपत्ते ॥ तेम्य॒प्राकह्का--अन्यकाक्षा, नित्याय त्वेन वा प्रघानाकष्घौ न विध्यत दव्यध्याहार्‌ । जथ वा तेम्य परा--दृरे, आके र्य } कुत › भूतत्वदेनेति } स्वन्मङ्थनारथमुपन्यस्त निपपन्नत्वदनेति । पुनरन्ते तदेव देतुनेनोदि सूवकारेण ॥ ६ ॥ अर्यातवती घाप्वै॑स्ताध्यरूपर प्रतीयते 1 तस्मिन्फखवतीे त॒ नाभनो दषटाथतेप्यते ॥ याप्वयेम्तावप्कृत्वेव प्ान्यातमक्नो विरोषतलत्वार्यातगतेन धातुनोच्यमान 1 स यटि पटपताधनत्येन योते ततेऽपिद्धस्पत्वात्तस्य प्ताघनाकाूज्षयां सत्या नामपद्‌ गुणविभिष्वेन नाभपेयप्वेन बोमयथाऽपिं च्छव तादथ्यै ठमते । ननु नामपेयपलञे नाम पलमपि सायां मविप्यतीति धातुतु्य म्यात्‌ । न । तस्य फट्वन्पे गुणविधित्वेन कषिद्धापेत्वात्‌ । अपि च-- ¶ निप्पादत्वेन ग्रभानस्य सता या स्यधनाश्रदा सा न व्रियते निमाय बामवादिलययं । {नण्दूपा० १म९द्‌ िांपद्न ¡ ˆ~ ” ~ 7 ^> ३८" ^ € 4 ०-त् प <~ द-- ८, = रिच. आध्िहत्वातु मयोगस्य 1 पतेपां पयोगः पृश्पेणाऽऽधितो मवति, पुरुपर्सवद्धा मादनोच्यते । पर्प दि वदप ! मादयेष्िकषि। सैन स्वकापो यजेतेति पुरुषोऽपि प्रतीयते, यागोऽपि संबन्धोऽपि । स्वगकामे द्रव्येणेति द्रव्यं अतीयते परुषय, न तु संबन्यः। नन्वैतदुकत ~ भवप्नि । अधिनश् द्रव्यस्य च संवन्ध यजेतेति यक्ष्या, द्रव्येण भाव- येदि्ि । अतो ्रव्येणा्स्य भावना गम्येत, आकाङ्प्ा चेति । सदयं गम्यते द्रज्येण भावयेदिति तु वाक्येन, यिन भावयेदिति शस्या । यदा तु, यागेन भावयेदिति यागसंबन्धो विधीयते, न तदा द्रव्येण भावयेदिरी द्रसयसवम्धूः 1 न च द्रव्यसेषन्पे विधीयमाने यजेः तेत्मनेन सेन्यः] अनूवति ठं छमयति । ज च यौगपयेन विध्यतु घादौ समवः 1 तस्माच्दतित्रक्यगोर्वितेषः । विरोषे च शति छीयसी । तेनाना न द्रन्यसवन्धः । “तत्र द्रन्यमसति खवर्मकायस- सन्ये स्वर्गाय भविष्वतीत्यनुपन्नम्‌ ! एप भिनिगमनायां देतुर्येन भाद- रषद! पवपव योदकाःन द्रव्यगुणशब्दा शते ! यदा यागेन ड्यौ. दिक हदा सागक्वनमेद भरति दुर्वप्णमासास्यामितते टक्षणया, दर्ये च पूरणम्ति च यागो विष्टित इहि ॥४॥ कथं पुनरिदमवगम्यते, अस्ति तदपूर्वमिति । उच्यते-- [२] चोदना पृनरार्नः ॥ ५ ॥ हि ॥ साध्यात्मकोऽपि घाव्वरपो यदा नाश्नाऽगिवीयते | तदा द्रव्यवरेयपरी निष्पन्नामा प्रतीयते | यद्यपि व्तुम्बर्सेण धात्वर्थः साध्यप्तयाऽपि नामपदेनोच्यमानो रिङ्करूयायो, तित्वालिद्धर्सोऽभिषीपते । अभिधान चाऽऽकादूसोसति वनुत । तस्माद्र पातेरिवाऽऽकारमा न नाम्न इति) कंचाऽऽधितर्वत्मयोगस्य इति ¡ अघुना शब्दः प्रत्यासतिह्कतो विरेषोऽभिषीयते । प्रुपत्यापराभिकायं भावनायां पात्व ऽपि पुरपेणाऽऽश्नित्तटविक्रमहेत्वमावाच न नामपदृग्णम्‌ } त्म्पादृन्ति विदेपः ॥ ४ | { इति यदा्थोमिकरणम्‌ ॥ १ ॥) ३९० सत्तन्तरवार्तिकशावरभाप्यसमेते-- [अ०२पा०१अ०२] चोदनेत्यपृष घ्रमः ! अर्व पुनरस्ति, यत आरम्भः शिष्यते स्वम यजेहेति। इतरथा दि विधानमनयेकं स्याद्‌ । म्नि खा्यागस्य । यदन्यदनु त्पा् यागो बिनध्येतु, फलमसति निमित्ते म स्याव्‌। तस्मादुत्पाद्‌ यतीति) तिद्ध कत्वाऽपृै तत्रतिप्च्युपायशब्दविशषविचार कृत । तस्य प्षिद्धत्वमेवा भ्रतिद्धपतम्तदेवे तावत्पमतिरादनीयामित्यत जह-- फट्याय विहित कमे क्षणिकं चिरमाविने । तत्पिद्विलीन्ययेप्येवमपृष प्रति गम्यते ॥ वेदृवाक्योपात्तस्वमयायादि्तवन्ान्ययानुपपत्या चोदनयवापुवेममि चौदित भवि व्यतीति प्रमाणवत्‌ । तम्मादृसत्यपरवमिति । अत्रापरे निपुणमन्याप्तन्निराकरणमाहु - प्रमाणपन्चकात्तानादपु् पष्गोचर्‌ । तस्सादन्वर्थनातेतन दस्तुत्वेन गम्यते ॥ व्त्वक्रोधना्ाति श्रत्यादति पच्च पमाणानि { तथन तानि न प्रवतैन्ते तमा वेनामावातमनैवावगम्यते [ न चप तानि प्रवर्तते ] तम्मत्सर्वभमाणापर्ववाटन्वयनमि वापद्रूषमपूव प्रतियत्तस्यम्‌ ( तत्र प्रन्यमेण तावन्नावमम्यते, रूपाद्यनात्मकतवेन चक्रा िमिरस्बन्यात्‌ { नाप्यतुमानेन, कैनविदिद्धेन सहादृशप्रगतित्वान्‌ { न द पवेशेषत सामान्यतो वाऽस्य केनचित्सवन्धोऽनुमूतपूवैः । स्रव च कसतपत्ानोधायानुमानम पपि भाङ्‌ । पदृवाक्ये म तम्य वाचके दणुम कवित्‌ } शव्दमम्यत्वम्यम्य तेन पोपपदयते ॥ आगमिकंस्वमप्यम्य पुरन वोच्यमानस्य स्यद्धाक्यगम्यस्य वा| त पद्‌ न ताव स्विनित्ा्लदेतस्य वाचकमम्ति | यत्पृवैमिति तःनवर्थ्वापमुतरामासित्व बाषते । न च प्रमाणान्तरानवयतेऽये पद प्रवर्तते । न च स्वातन्व्येण प्रमाणमिति स्थितम्‌| तथा च यत्तयम्यावाचकस्वादरवा्रामाण्यम्‌ | न च वेचित्पदारथा श्रूयन्ते येषा भेद सर्गो वाऽपूषै मवेत्‌ । येऽपि शब्दान्तराद्य देतिटिद्तद्यच दाव्दुयकारासतेऽपि च स्वमाव सिद्धे वस्तुनि भेदे विनियोगे वा करण न सृद्धावे कम्यविन्त्यपूत प्रत्यग्रमाणम्‌ | उपे्ानवयते चातिदरेशषोऽपि न प्रवते विकि्रतिवेधविपयत्वाच समस्तस्य बेदरम्य 1 न एयिदनतु्नदपप्रतिपादनार्त्व मुवतीति नाऽऽगमगम्यमपूषमू । न॒चादपूवन्या दटपददाम्य नोपमानपिपयत्वम्‌ । काम वाञनुप्टम्यमानशशविपाणादिपताद्प्यादमा- वात्मऱ-वोपमानप्रसम्न ॥ तम्पादूसदरपेणोपमेयम्‌ 1 ४ शप्ता च नावुमानेन षस्यधिःसयरदीयत ' यनेन परवद शोषा उकमिरयपं । [अरदपा० १७०] पौासादर्म । ३६१ अयौ प्याऽपरि सवैतद्तीयेवं प्रतीयते । " अन्यगाऽप्युपपत्वा्फख्यागादिपगतेः ॥ ॥ दृष्टाीपत्तिमतावद्धमौसिित्कवदेवात्रापरि निराकमैन्या } छठमावादिनाऽपि इशर्दस्ि द्ादितीविन्योपपतेः । दुतायीपततिरपि कीदशी मवति यत्र भतप्णेषानुपपतिर्र्ये 1 न च करप्यमानेोऽैः केन विद्धरू्यते, तथया * सुेणावधति › इत्युक्ते न च कर्थविदमि माप्तपुरोडाशादीनि तेनाददादुं शक्यन्त इति । प्रत्यकषेगम्यत्वात्‌ | जपि स वप्रापि प्रसेवं कर्म्यते द्रवाणाभिति 1 नपा कट्या केनं चिदिरष्यते शतहान्यधुतपरिकरपनामावात्‌ । अपूर्व तु न कदानित्फटप्तापनवेन पभा्यते | ७ = [१ . यतोऽन्यकारणनिपेपे प्ति तद्विषया प्ररिपततिद्धिः स्यात्‌ । यद्रि त्वन्यनिदरत्यैव परिष प्रकम्यते 1 शशकृद्रनिमिन्ततवं एटानः किं न गमते ॥ न दि कारणान्तरपतिेवमत्रेणापूषनिमिरता गन्यते, शराविपाणादिमिरनैकान्तत्‌ । भरि च यद तायदृपू चागस्य साप्यमिप्यते ततः शतं स्वै परिष्यज्याशचतं पशि. सिवत भवेत्‌ 1 जथ फं भरति सराधनमूते, ततः दत्तयायपरितयागतव मतिः । न चाऽऽकारदरेण ततिख्पचितुं इक्यते । तेनाऽऽमप्रामाण्याद्रामदेव फेन भरित- व्यम्‌ ! कथं नटः साधयतीति चेत्‌ | यदि साखरे गम्यते किं भवतो दिरध्यते १ प्नियमगेन ना फट तायनीयमित्यने पिं प्रमाणम्‌ | उरि चाऽऽकक्रदीनि नित्या वलितानि कसात न ॒स्ाययम्ति । यदि च श्रुपमाणातिरतेणाक्युधितवप्मषा- दपरवैम फलं साध्यत इति करयते ततो वर्माकारादिरेव कलित तस्य रि स्यानप्व* वादि तवत्पतिदधौ केवटं एटनिमिततत्वमुश्रयणीयम्‌ | अपव हु ससवपरमृति समै निष्ममाणकं कट्यनीयम्‌ { अय य्त्म्धिना वैनेचिदुबशयतेन फठं दातिव्यमित्य. भिप्रायः ] तया एत्यमि-- य्टुरेवाऽऽत्मनो यगनः सगतस्य स्थितस्य च । निमित्तत्वे वरं कं लवे हि तया सति ॥ यदि यागस्य विनाश्िलवादन्येन तत्संषन्विन। करं पराघ्यमानं यगिन प्ताभिते मवति ततो खववाद्तिकरन्तयगिनाऽऽस्मनैव वरं प्राघयितम्पम्‌ । यद्वा कम॑किनाशोऽयं फटे नः प्नाषुयिप्यति महियागविवानाद्ि तदयत्नेन कर्म्यते ॥ १ साच्यलथनभापरदिताकासान्तरेण ना निरूपयितुं धकयमिष्य. | ३९२ सतन्व्रवादिकशावरमाध्यसमेते-- = [अ०षा० १भ०६] विनाशिनि हि कर्मणि भोदिते किं दृश्यते, कर्म च विनष्ट शाप्रययाच्च काठान्तरे फं मर्विप्यतीति निश्चीयते । यच यत्‌, प्रतीत्योपजनायते तच तस्य निमिततत्वमित्यव- भयते | तस्माद्मावनिमिततमेव फलमस्तु । स्यादेतत्‌ । म क्चिदवस्ुनः प्ताथकत्व दृष्टमिति } तदुच्यते । जपूमैष्य वा क दृष्ट येनात्राऽऽश्रीयते तदवदयकर्तन्ये टौकिक- निमित्तधमौतिकमे किमपूवैनिमित्ततवं कदप्यतामुतामावनिमिततत्वमिति, वलएामावनिमि- सत्वातिटश्यनेन काल्यनिकापूषैनिमित्तत्वपल्हो न युज्यते । फं च-- यदि भैकान्ततेो ब्रूयु. शब्दाः काठान्तरे फटम्‌ ! ततस्तेनैव कर्प्येत निमित्तं वस्तु किंचन ॥ करियाफकतन्धप्रतिप्तिमात्रचरितार्थासु चोदनास्वनुपात्ते कालान्तरे कमस्वमावादा" नन्त गम्यमाने कुत एतत्काटान्तरमावि फ तत्पिद्धयपै चप कटप्यत इति । तप्रततसयात्‌ । इते कर्ण्यन्तर फठमनुपठम्य काछान्तरफलोतपादद्ारमपूषैकल्यन- मिति } तद्युक्त । कुत-- पृष निश्चिष्य शाद्धयै प्रयोगे हि परवतैते । अयोमोत्तरकाङ तु न राद्ार्योऽवधारयते ॥ ‹ नकैविद्वन्विहितोऽभ्ति › इति तावदवश्यं याचच्छास्रगम्य तदै प्रागनु्ठनाद्‌- वगन््यम्‌ । न च तत्के कर्मफटरावियोगज्ञानकारणमस्ति । यच्च॒ राछ्प्वृ्ति- मेटाया तदन्रमतत्वन नावधारितै तदुत्तरकाटमेवावधारयेत इति कुन एतत्‌ । भमि च- सैकनृष्वरदत्वद्वमणवं सप्रतीयते 1 तेन च भ्रतिमद्धतवा्नायीपत्िरपवैमा्‌ ॥ दृश्यत एवानम्तरफटनुतपत्िकारणीेगुण्यमिति न काटान्तरफछटतिद्वचपेभपूव फलम. नीयम्‌ । अनैकान्तिक) दि तदाऽपाप्तयुण्यमेव वरमननुमूतमपि कल्पयेत्‌ ] न घ सन्मान्तप्फदरपर्मपूवैकस्यना । बुत.-- मुषदुःखात्मरपवेन पमनिषेव जन्ममु । क्रियानन्तरमेवेह स्तः स्वर्मेनरकावपि ॥ 4 यपेनि-यश्व-फल, यम्‌-दिने कमे, श्तीत-अपिगम्य, प्राप्त्य 1 यदवो दृष्या रि्योरीनिमित्तस्य मोदनादे" शाणं परमे! दल दवि्मेलर्, । ३ ( भन ३ पा* ८ भ ८ ० १८१४८ ष पदयिवु वहवः पएतरलेु मप्वे, कथि पदायै स्ययितथयुरशक्तेरपरिदाय- तदियं [९१०१५०२] प्ीमासादुर्धने 1 ` ३९३ न हि श्वमेनर्कौ नाप निरतिदयदुसखदुःखश्वमावी देशविषात्मयौ वा याविदैव जन्मनि नानुमूमरेयाताभ्‌ । भदीक्तिकानां निहासोपादित्तादुपपततेः ये ठु ठीकिकि अष हतदुःते ते कमननतरमेव प्तमव्यते इलि । $ च-- भरतिवेषेषु चापू न शाखिन जन्यते | तदतिक्रमनन्ये तु न मवेच्छ्पूर्कम्‌ ।| ५ ब्राह्मो न दन्त्यः * इति हि निदत्त शायः 1 मच तेया ्राठान्तेे कि चिज्जनयितन्यभिति नापूैकद्यनामपे्तते । इनस्य तु नरकपातः पटं, तद्यदि सेना. पू जन्येत ततो हननस्याचोदितत्वाटयौकिनिकरिथानन्यं स्द्प न वेदमूढं स्यात्‌ । केरिपतमपि चे तेन्नि्कियतवक्नैव देदान्तरे श्रीरादिप्रापणप्तमर्षपित्यनयेकम्‌ । न चास्याऽऽश्रयः तेषवत्ति, क्रियाश्रयस्य पुरोडादीदिनिनत्वाचन्यतिरिक्ते चाऽ&र्ममानुप पत्तेः । एवमद्धपूर्वण्यपि निराकर्वन्याति ! किं च-- अदानि यदि वाऽपृर कूवेत्याराद्ब्वितम्‌ 1 अश्बन्धाप्प्पननता न स्यात्तेनोषकोयैता || न हि करिपतमप्यङ्गपुं प्रवािरनव्यमानमुयफद स्मै, न चामूर्त प्रधने तद्‌ पूवे वा निपतितं समम्‌ यदपि च प्रोक्षणादिनिमितत दरभ्यस्मवायि तदपरि त्माने- त्ीणत्वाद््यतरा्तचरैव फठाभनस्वपूर्योपवुरयात्‌ 1 अथ स्वङ्नापूलीण्यमि यन मनाद्मन्येव्‌वतिषठरन्‌ . एवे सनि पुस्पारथत्वपत्तेः वेगरद्नत्वहानिः स्यात्‌ । अपिच युगपत्मयोगवचनेन अहणादद्ापुपपदनेपकतेन्यम्‌ । न न पर्स्रेणासंबद्धानां यौ पं तेमवति } न पषा शिततमन्भे देदरप्ति । एतेन प्रषानापूवांणा फटे योगपरं रयु । तस्मालछतत्ात्रिण प्रथां पृल्पे रुषम्‌ । अङ्गानि च प्रषनेपु जवयन्कीणि गम्यते ॥ न चपपये्वततिरमिन्यसिरवीपष्यते । कुतः-- न तावधुगपञ्नन्यु कमेमिः कमदप्रिमिः। न चानवययत्यातत्कमदे(ऽि भरतीयते ॥ एर्व ताकक्रोपफ्यते 1 न ्वाभिव्य्यते } कथम्‌ 1 इद्धिवाकोभयेपां नः स्काराव्यकतिरेप्यते । न च यागारिभिः रिचि सेप्रतीयते ॥ सर्वीि्यीनां जयान्यनमतनकाद्दारत्वात्स्कारन्तरमवश्य कनीय . त; (थ ५ १ स्दगनरकमोरप्यदेरसेन पथदेरनिेष इये" ! # 1 ३९४ सतन्तरवातिकदावरभाप्यसमेते-- [अ०्रषप० {अ०६] स॒ एव हदा इत्यपरमणना | यदि च प्रियानन्तरमपूत्मुषटम्येन ततोऽमित्यज्यत इति ्रूयाम । यदि चाम्य प्राग्तित्वे प्रमाण मवेत्‌ | न घ॒ तदुमयमप्यस्तीति । सर्वया नाम्त्यपूवै । न धततसू तथ््तिपादने विन्पष्टमिष्यन्या्यानमेतत्‌ | जत्रोच्यते । यद स्वमतिपरिकिटित विग्रह्वठिवापूतरै मवद्धिनिरादियते न तेनास्माक दिनिद्धिरमयते । यते नेतत्तादश क्स्यविषिट, रं तरदि-- क्मम्प प्रागयेग्यम्य कमण पुर्पन्य वा| योग्यता शाख्रगम्या या परा सप्मिप्यते ॥॥ प्रधनिकर्मणामङ्धकमणा वा प्रक्रणात्छर्गाध्परप्त्ययेया पुर्पा कतवश्च स््गका- ययोग्या, । तामुमयीमप्ययेग्यता व्युदम्य प्रषानैरडश्च योग्यतोपजन्यत इलयव्दय प णास्युपगन्त्यम्‌ \ असत्या तम्यामकृतसमत्वप्रसद्पत्‌ । सैव च पुरपगता कतु वा योम्यता शालेऽममिन्नपुवैमित्यपदिश्यते । यन्त परत्यसताटिगम्बत्वमस्य नास्तीति सत्य) श्ुतायोपत्तियतिरिकतेनै गम्यते स त्वोप । तं कारणम्‌-- श्रुतायोषात्रा प्रमाण तम्य वेष्यते | शचछकदेदामावाच्च स्वरयिप्वामम एव न ॥ येन वाक्येन यामात्सर्मो मवति प्रयानादिमिश्च प्रधानोपकाे मवतीत्येतचोदयत तेनावश्य विनष्टानामविनष्टानाममि दपा काऽपि म्वार्योतपादनशक्तिरसलीत्यम्युषगन्त य स्मावानामदा्ना कायोर्म्मामावान्‌। नियोगतश्चत्रातीतानामेव शिरे या |कुत ~ सणिकत्वेन सपन क्म्या हि कमेण । कय विदुगषृत्ति कठ किमुत मुयप्म्‌ ॥ यदव हि कर्मं गृहीत त्रैव हि सणिक्रसक््मावयवत्वाछट प्रति युगपद्ापतमपमर्ध किमुन या्यनेकातमरानि दशेपूणमापममूनीनि । यः। हि पूरणमरपतो मवति न तद्‌ दो यला दरम्नदा पूणेमापतशचिरविनर्म्तपङ्मििनेव समुदाये यनऽश्भेयम्नदाऽत्रीपोमीयो पाशुयानि। न म्त , यना तयेरिकम्तेतर्‌। न विने इति यौगपदयाममव । तद्‌ दश. पणमापतम्तरवयवो वा वानिस दातिमनाधायैव वरिनदयेत्तत परागवम्पातुरयष्वादूः सरकमेणा पूतं सह्‌ ग्न श्न वा तारियापायन्न केवट्र्णात्वाधिष्रोष ही भरितमान्यतेन शरुनकट पािवयामपर्या नोपप्येन | न हि केवल दश्चमस्ाथन स्वेन श्रुयते वदन्त्य वाक्प्र ॥ नियोगनश्च कमोनन्तरफयेत्पत्तिदादिनाऽपि सरवमीने र प्यमगन्तःगा । तश्च य्धवाऽभनन्तद तदप मायन पर्ति तेहरागि पिरिन ङ स््पामपूतान्या शक्तयनिरतितन सवनदपाणामतन्नन्वाततेप्वप्त्व वि प्यरहागद्ध दूय परिये । नया बाऽऽह-- [लर्रप० मग्र) मीमासादर्धे । ३९५ शाक्तिमि पर्दमायाना व्यत्रहारातुपातिता 1 तेनान्पदेश्वकाटेऽपि स्पे तामि स सिष्य ॥ दकि चापि त्क रटे कारान्रोद्रत । तनाम शक्छिरेवाऽऽन्नो न त्वपू्विहेप्यते ॥ यान्यपि च टौक्तितनि छृपिषतपानाःययनप्रमतीनि कमणि कायन्तष्फ्टतेने प्यन्ते तेषामपि स्वसधपावम्धानाप्तमवा्सछकीरिव तिषद्िर््यवहारपिद्धि । ते त्वपैविक स्वाप्कारा नापू्ताल्लमिपरियलेन परिद्धा । तेन प्रगिवाुषठानाच्छाद्श्रवणवेटायमिव क्षाणकनिकाद्कप्रषानपरयागस्राघ्य कल विदन्वा शाखप्रययदेषा बद्धिमवति नून केना प्याप्मना समस्ता्यङ्कपथानानि सङ्काठ यावत्तिएन्तीति । भक्ष च स्वशपमद्तदरोनान्न शक्तिर्पतिरिच्ततमाकस्यानोपतति । यत शतहाम्यभुवकरपनाप्र्ङ् इति । तन -- यागाग्ि फल तद्धि शक्ति्वारेण पतिष्यति सूक्षशक्चवास्मक वा त्फटमेवोपनायते यटि ाप्तनन्विना केननित्फर पताष्यत तततो शेप म्यात्‌ | यागादितिया वु शक्या पाव्यमान येनैव साधित मवति । प्वे्ाधनानामि्टफटगधृत्तावान्तरालिकल्यापारा वदयमावित्वात्‌ । अथ वा स्मेव काय दध्यादि श्षीराटेर्लयमान न सहैव स्थते. तरैवाऽऽत्मनेत्पधयते । फं तरह सुषमाणि तवदरदान्तराण्यनुमवति । एव म्वगरटयोऽप्यदूकुः रादिस्ानीया तावदपूवयिस्या प्रतप्यते तया चोत्सयमानया त रवोत्न्ना भवन्तीति 1 एतावानेव चाल वर्तमान कादौ यटच्युति वरम्तकदपा्ममृतयासर्वान््फदावयवोषमो गात्‌ । मट्‌ च-- कठि पर्तव्यभिप्युक्ते निर्दि स्वलनफिया । अद्रे जायमाने च धृोऽप्युसयत्त इष्यते ॥ यतु समाव्रनापदमपूक नाऽऽरूदनिति ! तदयुक्तम्‌ । कुत --- बिनाशिष्ेन विज्तते पतान लोपेन 1 अप्रमौवितप्रामय्येत्वायित्व चोद्यते कथम्‌ || नून विनषमयापयेतस्य साम फठनिगततिक्ाटायर्थि यावदाम्त हृति हि यावत्ना वघारयैते तावद्धिनाशिनी तिपा चोरयितुमेवाश्क्या 1 तश्मात्समायनाऽयथारणा च १ यद च स्यापयपूर्वं खकत्यर्मव-वार्फ रलयम्यामनत्वन्तमिनन वद्‌! फठे भावयेद्नेनेतथमि ति धयाणामपि मावनाद्यना यौमप्यामिषानमपि बमफम्काटयारातच्छेद्‌दुपपनः मदत 4 एत्बामिखादिना ! ९ न सेनावितं सामय्येस्पेण श्यायित्व यस्या विग्रह्‌ । ३९६ सहन््रगातिक्डावरभाप्यसपरेते- (अ०रपा० १०२] भ्रपममेव षिद्धेति । न वाऽकिक्रान्तयगेम्य पृतेम्य करोति । अतिकरान्तानतिक्रान्तविशेषम्तव नास्ति हि ॥ यदि ह्यनादितततम्कारा एव यागा नदयेयुप्तत प्रागवस्यावुल्यत्वादतिकरान्तानेतिकरान्त- यागयो तौ विष म्यात्‌ आत्मत्व तावटविशि्मुमये। । यागत्वमपि रि विनएक् तयागयोम्बुल्यम्‌ । न च द्रियारहितम्यावम्यन्तर्गदम्य वा वनतुत्वमवतिषटने । कतृश चिनिष्ठतीति वेत्‌ । न । तम्या ध्रागपि यागकरणाद्वि्यमानत्वेनक्रणत्वातू । अपि च यद्वि पुरप फटपताघन स्ैकर्मेणा धुमाद्ामानामविशि्ट इविकरूपफटप्रसङ्न । तथेकेन यागेन बहुभिश्च तदततितमरक्षणटस्ितत्वादिशपाद्धहुयाजिन परविश न स्यात्‌ 1 पएतेतैव बह्प्रयोगानुष्ठायेन व्रत्या । क्ेनमिषायिति वाऽछ्स्यते क्यमयमर्थो किजञायते । यम्य त्वपूीणि सियन्ते तम्ब प्रतिर्म श्रतिमयोग च तदधदाटुपपने कटना. नात्वचिन्ये । फ्रि च। ज्मध्येऽपि केव मवेचचदुषकारक । परसद्नतिद्धेरहवानामप्राधि्वृती मेत्‌ ] प्रयाजादीनामपि स्षिकतात््वह्पप्तनि-यमवि मवत्पले कर्थवं भधानोपरारं कर्तन्य इति सोऽपि चपूदोमावात्व तमन एवोपवारकम्त येन प्रकतौ प्रयानादथ कताप्तम्य विरति तदधतोपकारसद्धावादधिनऽपि तन््रमच्यविषानेन तत्फदावचि प्रसद्वटकतणमम्तीति न पुनरान्यवेष्टात यानि । तम र श्रयनि भरयनि कष्ण जुहोति › इत्यादीनि नोपप येएन्‌ । नन्व-यन्तकरष्टेमदननितव्त्तज्येते । वस्यत्यम्योत्तरम्‌ ° अर्पप्पाविकृतत्वात्‌ ! इति । यदेव हि प्रतयासन्नानि प्रति कर्जात्मक तदुपकारस्यमिप्यते तेव दूरस्यायामपि विरताविलयपिततेपः । एते कमविनाशपल्ेऽपि दोषा प्रमच्छव्या । यम्यारे चरकं किनादशद्रिवि कट मविप्यतीत्यभिप्रायम्तस्यापि शमभिक्रनेककमतत्मयोगवरियााना भ्राममावरधवस्ताभावाना वाऽव्वुतेनाकिकेपा्टठमेन्धवि ग्रावुपपत्ति । तथा हि-- एवौ रोगो हतो यम्य यम्य वाऽपहृता दशा । अरोगित तयोर्भेयो न कश्चदापि दयते ॥ यदि तु परतिकर्म विनादाना वेचिभ्यमिप्ये तया मति वेमतुत्वापततवेम्वन्तरामा वाचापूनृनम्त्ेव विनाशशाव्डेनाभिषीयेन } नच कमेविनश्म्य म्द श्रुवे फट्‌ । रिपरययाच्व नरतेम्यो जात यागम्य तद्धन | १ (मर १२ १ अन १ यू) [अ०९१।०१अ०द्‌] ~ मीमांसदयेने 1 ३९७ ५ यमेत स्वर्गकाम › इति हिश्ूयते न यागम प्रतिप्येतेति | तव त म सममा च्यप्ताथनपमन्यनिषे वाक्ये यम्तनामाशसाध्यपायनपवन्व कल्पयतं तेन वेद्सतोवद्‌- र्णी । दलः 1 कर्मविनाशप्रमवं हि पतन -कयेनित्वपम्न्धीति एनय ( [3 त्यसतनन्धी ५। = 1 ददिदुम्‌ । अलयन्तविपरी त्वात्‌ । न श्यग्यातपप्रमय्‌। दाहः शेत्यत्तमन्धीत्युचयते ॥ सयं दां यथेव यागच्छं तदुमावातव्यते तमेव ख श्रते तद्मावः फटमिस्पपि करप्येत । अपूमिपक्षोऽपि वुस्यमिति चेत्‌ \ न । तस्य कर्मुफलदावत्यात्मकत्वेनायन्ता- भेयात्‌ । उकं येतत्‌ । पूण किमा यगेमैव कियते, अपूर्वे बा छते फृढमेन कृते मवतीति 1 न च ठोकेऽपि क्िदेमावः कारणत्वेन दृटः | यदि वु कचि दुदाहियेत, श्यं त मावान्तरं द्यित न स्पूं ताद्विविदप्ति । यच- पतयपि रैव कारणत षमिति तदयु्म्‌। समित शति्ामान्योपटम्मा्दविोपमा- ्रत्वा्चापू््य | यत्च दाखण कासन्तरकटे नाऽऽभित प्रयेगेत्तकारक्यन। च ~ नभे चोदित प्रतणिकन दाजिऽन्तमेवति । तस्मादा चोदितमिति । तत्र ययाधुत्णिकानिककमनन्तयै न सैमवतील्युक्त प्राक्‌ । स्वगेनरकी च निरति्ममुएदुःखात्मकत्यादरेशान्तर्नन्ान्त साुमयनीयैः न कमोनन्तर संमत इति पष्ठ वश्याः । रो चापि पुत्रि करमजन्म्वमायक््‌ { न कमौनन्तरं दशितं रव व्यवस्यति ॥ शच प्रामदिप्राधिः मेवा फटगिप्यते। ५ उपयोगश्िरपा न निमिततादिना मवेत्‌ ॥ विरकाेपमोगफठालकत्वादममादीनं क्रियान्तरं तादार्या्ेमवे सति यनेवान्त- ५ [9 1 (कन अ ५4 स्मितेन रि निमितं कगे त्थैवापहारः प्रसज्ेतेस्यवदय॑ पतमस्तोपमोर्ग यावद्वा के्‌ + विद्धवितम्यम्‌ । ततश्च प्रागिव भयोगादित्यमवयारणाचव्ुग्यशद्रयाऽपौपत्तेरौका- न्िकत्वमित्ययुमेदत्‌ । यदु प्रतिेयेपुन शासरगम्यमपूवितयुच्यते । ममो यथाभूद विषिशेषु गम्यते | तथेव प्रतिपच प्रतिमुच्यते ॥ यथा रि दोकिकानमिव ्रवयादीना पतटविचयु्रका ेदिकलद्विदगम्याऽपूतिद्धिः, एव ब्हहत्यायुनामनवगतनसकफलना ्रतिपेधोत्तस्काटमाविना धदिकलेतैव नवमि. सपर्मऽपूर्ैकसयनोपपाततः | त्यपि च्य चरनादितरियादितले कवृुनन्धमातरेण तदः वन्तसापणादिियपतव्यामयुपगमानिषछियता ऽग न ॥ [ ~ स्यैव चाऽऽरयस्तस्य त्रियाऽप्यत्रैव च सिता | जत्मवदि सितं देतक्तनैतं सकष ॥ _-_----------- (अन भपय +य" ५ 9) इत र स मवद मकिसतय प्र्क्षवि्वादपरिदारमन्ये माप्य क्ति शेपः; ३९८ सतन्त्रवािकशावरभाप्यसमेते-- [म०द्पा० १अ०९] द्वववदानपरहेपदीना हि स्वपा सरल्पादिदारिणाऽऽलमव करतैत्यवधारितम्‌ ! अतश्च ते परटीयमानास्त स्वरगो्युपमोमक्षतिमाधाय प्रटीयन्त इत्यक्तच । कथं विनषश्य कर्मण दाकिम्तिष्नीति चेत्‌ । अनाभिपीये-- यदि स्वसमवेतनैव दाचिरिप्यिन कर्मणाम्‌ । तद्विनशषि ततो न म्यातर्या तु न नश्यति ॥ कयमन्यशाक्तिरन्यत प्तमवेनीति चेत्‌ | न | त्रिंयात्मनोरत्यन्तमेदामावात्‌ । अमि च-- रातिं कार्यानुमेयत्वादूद्रतयेपयुज्यते । तदरतैवाम्युपेत्या स्वाधयाऽन्याश्रयाऽपि वा ॥ यदा क्मृविनादात्तदता शक्तिरपि निपपरयोनन( मवत्ति, अवदय चापौ कयित-या, तदटाऽ्या म्व्सवन्वाऽऽश्रयत्रिरोपोऽपि कथम एव प्रमातय । तषाऽ्गपूर्वागा मध्यात्माननितानमिविकाधेमवायेन प्राने सब्द्धानामप्युपवुर्वतामाश्रयशेपत्वामावादा रादुषकारक्तप्र्िद्धि । यन्त पृन्पार्य्व प्रसतज्यत इति 1 परप टेप -- तादर्ग्येन हि दषत्व नाऽऽ्नयाच्रयिमवत । रानगैपथिकं नियो वहति कुडमम्‌ ॥ म चामृक्तीनामाश्रया वथिमायेन न मवितन्यम्‌ | आनत्मप्ुातिवत्तदुपपरत्त ।यतु ह्या दिममवायिप्रा्तणारिनिमि्त तण्डूटाण्द्र यविम्याप्तचरणपरम्परया दू-यत्रराने वावट्रत तत्रारि श्रमानम्यापि केन विदन समवायात्तदीयापुर्नित्पत्तवेव व्यत्य निवतेने । तेमैव शेषा नाऽऽरादुपकरक्वत्दोषधवानारथत्वमम्युपमम्यते । यथेव चैकार्यूतमवायदद्नप्रयाना- पर्वाणि ममन एवमद्पूर्वाणामन्पोन्य प्रेघानाएवामा च वक्तस्य | ततश्च युगपत्का्या रम्म्तिदध 1 क्थ पुन कमीत्पत्ताना प्रधानाप्वीर्णा कमवाताभेर्‌वाद्धपिवि भरागृध्पै सोतयधमानियुयपटुपकत शक्यम्‌ । केचित्तावदाहु । अद्धम यवर्तिपु प्रवानेषु पृवद्वा पितपरायामिमिशच प्रकमवशातपरवटितावम्धरेकक प्रधान म्वापृव्र साधयति । आति य्यावर्ह्वच तायारण्यानिकभपानापूतरनिपपत्त। तान्यपतरृजयन्ते ¡ क्य पुनरनागनानामु पकारकत्व मवति | ण्कान्ताववारणाटमोजनपरत्यापर्त। स्या्टपिसिार्जननिप्पत्तिवदिति टृ्टवयमू नतु च यदयनागततावम्ेष्ेेषु परदानापूर्वाणि निप्पचन्ते तने त्रोत्तसद्ाणि कनुत्यानि | क्थ न कतुन्यान, यरा तेच्रप्यमाणनाममरावनया तानि नप्पनान्याष्‌ तटकरणान्नापृज्यन्ने । अन्ये पुनराह । एर्यकमद्नमितरेतरनिरपेशषमात्मीयमात्मीय तावप करोनि, तथा भरवानमप्यामेयादरि ययादयुनममम्नाङ्गापकीटामात्त्नि रपत तनाऽनुत्सतत्र्ारान्तरनिगपक्च च श्रयमटनमामवायेकरद्वापूवेमत्रानुगुीन म्वपूवेमेव तावतमापयति 1 एव या दपूर्वाणि तदद्गाप्ाण्यि समन्तानि निष्पन्नानि तदा तदीयतरा्मणतयानन्वरमपर्यायति वानायुगप्मयोक्वनोष्हारक- [अ०दपा०{अ०२] सीमांसाद्ैने । ३९९ सिपितमद्नानि भवानानि च प्रति, त्तमूतं प्म्तान्यङधपवोण्यपातकमेकं युगप नियं ग्रभानोपकारं कत्वा निवैन्ते । तपश्च कद्ेन श्रवानूवप्यष्ये्र- पठोत्यत्तिशत्तिभूतं संहत्य सरवोण्येवमपृवोन्तटं ननयित्वाऽपतृखयन्ते । तच्वाफटलामाद्‌- जरं तिष्ठति | यदि पुनः परतिवन्धवरहितं तदी फटमेवोतपयते ततोऽपि [व कमनी. यमेवापर्म्‌ । बादम्‌ न हि तृसमाहते प्मस्तफलोषमोगतिद्िरतु्तम्‌ 1 अय कपमा- सखात्यलििकानयेवहनपूीणि प्रागेपकारकत्वं भिन्नानि च प्धानापू्णि फटनीनतवं न प्रतिपयन्ते | सत्वः न हि फदर दोप. 1 क वु-- अथोपततेरिदेपू् पमं प्रतीयते । कि र सतष्तन्िष्धे मूक" स्वा्पूनक्दयमा ॥ ध्रवानानां फट प्रत्यदधा्ा च प्रवानानि प्रति युगपटुपादानादपेलावरेतकापूर्कत्य- मया च तत्सनमपेपपतततरलनाप्रमाणमस्ीत्येकमेव ताबद्वधार्यते । त्तः पुमः कमव कर्मभन्तदशक्यं युगपत्कतुंमिति वस्ति श्रात्यातिकापूरवान्तरकसना भवति । सर्वव च-- भरमाणचन्त्यद्टानि वर्वन्ते पुहू्यवि । अदषटरतमागोऽपि न क्टप्यो ह्षमाणक्ः ¶ केचित्त चोदयन्ति } यदि रौणमा्था इशन्यङ्पूरवण्यमःवस्यां यु. स्तत्तरेव छतार्थतवत्रैवद्वानि पुनः प्रतजयेरन्‌ । एवं न स्ति ‹ वयोदामावास्या- याम्‌ › इत्याहतित॑या बाध्येत । अन्ये इ परिहरन्ति } प्ताज्ञयोरपी्ममाह्यमावाप्ययोः कालन्तरपजन्या्पमरददवः प्रयुक्तः समुदावद्वयस्पोपन्यमित्यवधारणास्नः भवोगः सेत्स्यतीति । अय वा, एवं वक्तव्यं पराह्ा पीेमाप्यमावास्याऽप्तहिता तार्थ करोतीति करणविमकतिुतेएगमातपोक्तेमैव न्यायेन मवाप्य स्वादापूवीनुगृहीकेफमपृषै छत्वे । तत्पुनरेवे पि्प्ेनेवामावा्यापूण पहपरमपू्ेमारमेत ! ततश्च निवृतत्द्ापेप्वमवास्याया क्रियमाणान्यह्ानि न निसकरिमयन्त इत्यदोषः । एत च दिशेत्पातिविरोषः परि्वन्यः । जाई च~-~ आदृतनििरययाऽनयाये दक्तारो मवति कमात्‌ 1 वाक्रयावयवद्ेण तथाऽपू मरिष्यति ॥ १ पव प्रयाजननयोःतूषागा द्र वाग्यनागैः सिटदिष्येकादसः। सानाप्यस्य समिपत रेवतर- लेन षदं ्रकेणापापेयेन सहं प्रथानादुनिद्रममिति त्रयोदश्धं केयम्‌ 1 ४ ४०० सचन्त्रवातिकस्मावरमाप्यसमेतै-- [अपार {अ०९) , यदि पुनः पएः्वचनसामथ्यात्तदेव न॒ विनश्यताते करप्यत । नव शक्यम्‌ | न टि कमेणोऽन्यदरपमुपहमामहे । यदाश्रय दचान्तर पराप यति, रत्कर्लयुच्यते । न्‌ तदरार्मनि समवेतम्‌ । सवगतत्वादात्मनः । ~> = -्८--2-- न्‌ चामूस्यावदयमवयप्रैनै मवितःयम्‌ | अनष दययोपत्या दक्रयते कु पुक्षा वुयवन्छरेण ततप्रनीयन इति ! यदाऽप्यत्यन्तापततामनुसत्तेः प्रागवपुनास्ति्तमनिव्य" ज्यते तदाऽपि प्रतिय कर्मभिः म्वीकरणा्तदटाभिमुखकरणं दाव्दाधिविटस्णाऽस्यामि- व्यकछिरिचिप्यति । तपि नैकन्यैव मावानाममिव्यद्धिः प्रतीयते । आत्मत्योन्मरीटनं तेन च्यक्ठिरम्य मविप्यति ॥ सर्वावािममर्ो वा प्रकृत्यात्मा सदेप्ये 1 कश्चितत॒ परनिवन्वोऽम्य करमेभिः मोऽपनीयने ॥ तम्पाद्हत्युवम्‌ । सूस्यणपि च न प्रद ौपयिकमन्यमयै पञ्याम्‌ः | तेनाऽऽए्मची- द्मैवापून्यपि चोद्नेलयमेवाथः । यादि पुनः फटवचनसाम्यौत्तदेव म ॒विन- मिति, अरप्क्यनानिष्यमाणकत्वे मन्वानो वत्मेतदित्याह ॥ न॒हि कमणा स्पमुपट- मामह इत्ययुच, ° स्यशव्दाविमायाच ? इत्यत्र परत्यतोपटल्व्यभिवानात्‌,। यागम" म्तये च सति तम्याचदनात्मकतवात्‌, यदाश्रयं देशान्तरं प्रापरयतीरण्तनद्ध्‌ । जतनौच्यने-- का्ान्तरसमे रूपे कर्मणो नोषटम्ये मद्किस्पोपदविषम्बु न कद्ायोपयुल्यने † यद्यपि वरम्वर्पमुषटम्यने तयाऽपि कादटान्तरावम्थानामावातर तदुपयुम्यते दूति नोषवमःमह इत्युच्यते 1 यगेऽपि धरम्दने चात्र चटनं यदाहम्‌ । तदेषाशल्सेण यमेऽप्यम्तीनि निश्चयान्‌ ॥ म हिरमगरयमातरिण फटनिष्त्तः। मनम्तात्ममनेनिकरयनाकाच कर्मगः फदश्रवणारत्र टूव्यवेदःनप्रकेषदीर्ना प्ररणामादुनादनि च सवगिातरमागफटत्दात्स्यायतव तदाश्रयपरावदय मुत्रित्यम्‌ ॥ न चामादन्ति | न चागित्यक्त स्पमुषट्म्ये ] तेकदाठीनामपि पक्सा न्तराद्नेरवानान्नान स्वल्सत्रम्यानाप्डातेः | जयन्यानं चाऽ: ऽ्ममनमनतन्य वा स्यामः दुयद्रव्यनमन्नस्यवा | न ताददराल्मनि चदधत ममत, मदरर्यापनः सयुज्यनानतवु, ज्यमानददाममव्‌ चाट्वुममामय्यात्‌ । क्थ मतव्यापित्वमस्येति चेत्सरबत्रोपट्म्यमान १ (ज, पार ३ ३२०१९) [जनश्पर१अन्य्‌) मांसाद । ४०१ श्‌ ॥ धिष 74 ^ {कतव ९४८५ ८० स्मैव कायोषरम्भः सर्वत्र भप्रे छिद्धप्‌। नु तरेव दैशान्तरादारम- नस्य । न धप्तर्यागमने फिंचिद्विदधं दयते 1 वार्बत्वात्‌ । अत्ययेन हि धैतन्यस्वभावस्याऽऽतमनोऽस्ितवमात्रमवगम्धते न चु देशतः कारतो ग विरेष्यने । ततश्च -- अनवच्छित्द्धावं वन्तु यदेशकाटत 1 तित्वं धिमु चेच्छन्तीतयात्मने विभूतेप्यते ॥ स्त्र फार्योपलम्म इति-मदभत्ययमेवविरेपिते वदति । सुसदुगवाुपरम्पिषी । त दिक चिद्भतपते नोपलभ्यन्ते । न वेते शरीरम इति तितपात्मदि । तन यद्य. सर्ात्त आतमा ममेत्ततो यदेव तद्वता देशेन शरीरं युज्यते त्रैव पुखा्ुपडन्ि स्यातान्य्र 1 शरीरमा्रान्गतात्मबादी ल।ट--नलु तदेव देशन्तरादागमनस्य ङिह्नम्‌ । अतश्च किरुढरेतुत्वमष्येति | कुन-- युपद्यदि प््ैन कारथमात्मगतं मवेत्‌ | ततः समतलं स्यासर्याये तु श्षरीरत्‌ ॥ यद्वि हि शरी पददिरपि रिविदात्म्र्यमुषटमेमहि शरीरान्ते एषु सादीन्वा ततः सर्गतत्वमच्यपप्येप । यत्त स्वशरीरान्तवयेव कायै यत यत्र च तद्रतित्ततर (तत्र पवौयेणेषटभ्यते तेच्छरीरकाधैवदेव तत्सहितगतम्योपपस्स्यते 1 अन्यथा हि शरी ररमपि सर्वगते स्यात्‌] तरमाच्छपरवदेवा्य ततन तत्र गमनापततेः पुव पततियत्परपडः [ सेदो वाऽम्दु प्ाथारणिक्नन्तिकत्वात्‌ । जाह च-- आत्मा शरीपतमिश्वतेमैव सह पेगमात्‌ । ~ ठन तन घुठदीनि कार्याणि प्रतिपद्यते ।। ~ तेत्रोत्तं न हयसत्यागमने किंचिदिरद्धामे्ति । येतु नतु तदेवेति ड तेषां सिद्धान्तवायेव पर्ययिण सर्वशराऽऽत्मका्ोषटम्मनमागमनटिप्तवेऽप्यतिरिषटमाश इक्योत्तरं वदतीति ग्रन्थयोजना | कथ पुनशिमूत्त न दयसरपागपने इति। तथा हि-- ~ मैवविरोधमत्रिण प्वपल. ह्िप्यति कवित्‌ ! परस्याप्यवितोपिप्वममि शिं दि दस्यते ॥ परेणापि हि शक्यं वदिं म हि पति गमने किचिष्िरद्धपिति 1 अनाभिपीयते । उमयत्राधिरोधित्व ्राष नं दप्ततीति यत्‌ | एनमवीति तनु विरोध्यागमने मतम्‌ ॥ परर्दस्यान्सपेणास्येकऽऽ्यमने न रिनिद्िलद्ं सति तु ह विरदरमित्यःई ! तवुपवण्येते-- = ६ ५१ ४ ४०२ सतत्नवाकिकसावरमाष्यसैते- = [म०रप० १अ०२ स्थत्तावदमूततषवा् मूतैमिध्रताऽऽप्मन ॥ ततश्च तरपश्िटो न नेतु शक्यते कनित्‌ ॥ यदा मू्तानमपि पूषमाणा चन्रदित्परगक्षादीना न खपिषण्डदिमि पह मिभरपवपुपपयते, तचचयमेन वा नयन तदाऽऽत्मन स्वमविनासन्तामूर्तस्य ज्ञान तनत्य का मुौर्पि्नप्त भवेदिति कुत एतत्‌ । योऽपि स्याद्रादी बद्धात्मना शरौरादत्य" न्तव्यतिरेवासमादस्पयेव पूतैषव जीवस्येति नूषात्स्यापीतेतराश्रयपसक्तिविश्न- पवमल मूहैवाचच भिशरमाव इति । तसमाक्तवस्यानिदरेनेन टक्तणतोऽप्वामूते स्वात् शरीरसप्वनिमिततमृतवपिद्धि । ततश्च शरीराद"यस्तेनापएकश्च | अम्पशैत्वा चनाहृष्यमाण शरीरे गच्छति विद्रताकाशपदेशवदासमा पथ्यानि पूतस्तत तित्‌ । न हि तस्य वायुना षिव्यादिमिवो प्रेरण येन खत परेरिति वा गच्छेत्‌ । जाल भ्मुतीना ठु सवरवच्ताद्धयुना प्ररयमाणानपुसमूकादिन( वा नीयमानाना युक्त गभनम्‌ । तेन केवह शारीर गच्छपचेतन स्यात्‌ | पर्ेगततय तु यत्र यत्र शम्यते तत्र तत्ाऽऽत्मानु ्यततिरस्तीति युक्ता मैतयावव्ति › यथा पूमोकाशपदेशत्यागे सवेगत्वादेव परेणाव- काशदानशनिद्धि । कं च-- अवगते स्याजीो देहदर्र्गेत 1 अणुं श्रीरमात्रो वा स्वैयाऽपि न सुम्पते ॥ त्ानप्तनतनिपक्षम्तावनिराकृत । नच नित्य सनपत्मा शरीराम्य^तरवर्त | यद्यणु करप्यते तत्र देह न भ्या्तुयाद्सौ । ततश्च सुषेगाघ्रस्थपुपुप्टयायप्तमव || यद्‌] हणुमान आप्मा भवति तदा यावानेव प्रदशविगरोपप्तेनापिष्ितस्तन्मात्रगता- निव मुख लदनामुषटम्वि परमिति, ततथैकसिन्तणे शिर षादमेदनालुभवो न स्यात्‌ | अय दधुसतनारित्व्तत् तमेषटम्यत इत्युच्यते, न तन श्रमाणमलि । न च कठमेदो छने, अनवस्िनस्योपटज्धिकालाततमवनेकत्रापयुपरम्येत । तस्मादु नेयम्‌ । शरीरावयवाना च।परिशोपण पृष्ट्यादि चाऽऽत्मायिष्िताना मवति मूतताव सयाया विपरथयुदरनात्‌ । तन य एवावयवक्ेनतछट स॒ एव सृतवच्छुषयेत्‌ { भथ शरी. रपरिमित्र आहैतपपेणाम्युपगभ्यते तनपि बहद्छ कमनीयम्‌ ॥ स॒द्धापरोऽवयवाना च तथा तेषामनन्तत { र्यश्च विम।ऽ येन त्दायेऽपि च नित्यता ॥ सतित्तफोचविस्तारौ पृतिकारस्तिेहयो 1 आनातमवप्चारि्तष्रावाक्तानकारमे [म०२१ा०१अ०द्‌] मीमांसादरेे । ४०३ स्व हयवयवपद्धावादयः प्रत्यतायविषियाः पन्त उसिक्षामा्रेण करप्यनते | ` ते शब्दवचेहापि प्र्याल्येयाःः । रीसत्ाययिवाना चपमुप्मेतितुमप्यानन्त्यादशकये, न नैषां द्रवत्वादिना विना फथित्तदटेपहेतुवियते । न वाप्तिष्टानामिकजीवाप्ममपताम- स्यम्‌ } एवततयोगानां च वरियोगाविनामृतत्वादूययादितुस्षः कदानिलीवस्य पर्व॑ मवेत्‌ । गा्रच्छै च ततन जीवादयवानां तते निःखत्याऽशिएे हाीरमणि पनः रमेश इर्येतदप्रमाणकम्‌ । यतत वियोजितमात्राणां हसतादीनं स्फुरणं दष तदेमिधात. ्ररितबायुनिि ्ापिति न तावत्ता जीवावयवानुमतिर्ि्तायते । तपा सति संतेचनिका- सावेतेपौं मवत दृत्यत्र न॒रितित्मपाणं पड्यामः । दीपममप्रूरतोना ठु कचित्‌" ्षत्वादुपषयेते । न च प्रवीपममायाः सकोच मवति शरवदिच्छाद्ने शेप्रमापिना- शादना्रता हि ज्वाद्यऽऽत््तमीवे प्रमापण्डट्मार्युं तमया नाञञच्छादित्च एतेन च विक्प्तोऽपि प्रत्युक्तः 1 अन्य एव यवयनासत्रे प्रचायमाना विसारं जनयन्ति ने तावतामेव विकाप्तः | सशता न परस्वरदेशपतिषन्धदिशन्तरस्याप्त्या विकतो धद, जीदावयवानां त्वपूतैत्वात्सवेषं प्तमानदेशचवादिधाताननित्यमयुमात्त्तपतहतः स्यात्‌ । कथ चेकद्य नीवस्य पृत्तफाहसितिशरीौर्परिनितः प्कोनपिकरी युज्येते । भरणकाछे चान्तरामवशररसंचरणं ताहि, केन भित्यरतिनन्धेते सदपि न गृष्यते) तेन च पारी. रान्तरे जीवनिक्षिप इत्यादि निष्यमाणकम्‌ | त्मात्र्वगतत्वम्‌ 1 यतु स्यामाकतणडु- खमाघ्ादिपदूसैनपुपरिपरसु तदाक्यान्तरमदरिवविमुत्वल्यव सतः पूकममहणगोचरत्वा्‌ } यदपि द्ैषायनेनोकम्‌ । अह्ु्ठमाधंपुहपं निशवकरपे बलादयम दूति | तदपि कान्यशो- मारं विस्पटस्तयुत्यव्हारमशंप्तनाथं च पतिथताभरोपतापरे वाक्ये भनापतिवेत्सेदना- दिवदु्वयम्‌ । त्रथा॒दि तैनैव गीतादिप्वेक्यकर स्तगतत्वं॑वरणितम्‌ । न्तु च सरमगततवे म्योमवतपर्वशरीरेपवेक एवाऽऽत्ा प्रा्नोति । नैष दोपः । शरीरभूवस्त्वात- तिशरीरं च परणटुःखोपटच्धियवस्यादेनात्‌ 1 इतरया हेकश्चरीरेणैव चरिता्त्वाद- नेकदारीसैयध्यै स्यात्‌ । जन्मान्तरशरीरवद्दोष इति पेत्‌ | न । तत्र कमौम्नरवशे. नोपमोगान्तरारं पनः पुनरारम्मा्भेरारीरगतपुलाञचरटन्धिशच प्रतिशरीरं स्यात्‌ । न्यदी- शेभेद्धियेः शरैरान्तरमतस्याऽऽत्मीयलवाटुपठन्ेरन्धमधिरादीनाममावः स्यात्‌ । वर्म. विोषव्यवस्यय। च कर्मैचोदनामेदो न स्यात्‌ । एकस्यैवाऽऽत्मनस्तेन तेन शरीरेण सेनेध्यमानप् सवैवरणोपपततेः । आत्मनानात्वे त्वदोपः | संवैपामपि च स्गरततै मति रहितव्वात्समानदेशवृस्यक्िोपः । तद्पेयैव च वतन्यातमङप्वा्यविमागाचोपनिप- १ भारते इवि भष्‌ 1 - सतन्त्वोतिकथावरभाप्यसप्रते-- = [अ०रपा० ११०२] ~ व वितरतद्‌ दिन दरवय्‌ 1 वस्य तरिनाछात्तद्पि विनषटमि स्यदगम्यने । आश्रये(ऽप्यतरिनट इति चेन्न । मस्मोपल्दम्मनात्‌ । सन्यापि मस्मन्धर्दीतिचन्ं 1 पिधमनोपलम्मनेऽप्यद्नान्‌ 1 फरकिया रिङ्ग- पिति चेद्‌ । एवं सत्यदर्न समापिर्यक्तव्यः । सोक्मयादीनामन्पतमृ्ध- पिप्यनीति यदि चिन्त्यते, कल्पितमेवं सति किंचिद्धवति तत्रापूत्रषा . करयेत्‌, पदररपविदेपकरपनायामस्त देः, न तिदिषटस्खनायाम्‌ । - -_-_--------____________-_~~_ स्ैक्ारम्यन्यवहारः । कथे पुनरनानातेऽपि सवष पदादिः सेवन्यदरन्यदीयमुषदुः- खायनुपदञ्िः । के वित्तवदाहः-- यया दारीरमतरेऽपि मातृगरमा्मर्विनाम्‌ 1 ४ मुगवादनो व्यवन्धेे स्नपा मविप्यति ॥ दारीप्पसिणान्मवादिनोऽरि क्यं छ्य कोषन्तस्यापि गर्ार्मसमानदेशत्वान्माः तृिवक्ञमतहतानि मुखादीन्युपद्मेन । तन यस्तस्य परिहारः स प्रवात्मना स्वशरीरे मूविध्यनलयविशेषः | यदतुपत्तिख्च्येन न तु प्रपत्तत्ताम्यापातिरेवोपपाच्तस्य च तव चौम्योरप्यन्येन पर्यनुयोगान्‌ । अपि च ठस्य त्वगिन्दियपरिमाणत्वदन्तःीः र््िदधा कद्यद्दुवाऽऽमन)ऽनम्युपगमानेव गमेतसरण माचर्ेयन्नस्य पाठर यन इ्यदपा म्यानू । तम्माव पिहितम्‌ ॥ दे्रप्त्या यद्येन मुखादेद्पमोग्यना { तो दोषः परस्तम्येतं योग्यमेमि त्वदुना 1 यदि दतमनः पादानां च प्मान्देशटतण णव बनव उपमोगकारणिय्येनं नोऽयं ठोषः स्वान्‌ इह तु चक्रादीनामि क्े्रज्नयोग्ाटततणः ेमृन्वः | तव यथेव त्वमिन्दियेण स्पदीममानदेशानामपि स्पादीनाम्‌ग्रहणम्‌, एवमन्येनाऽऽत्मनाऽन्यद्‌ यथर्माधरमोषत्तमु्टु पाचव्रहणम्‌ । तम्मादात्मवादक्वम्वामिमादन्यवम्यानादुदोषः | एवं प्रगनतवात्िद्धमात्मनो निथटत्वम्‌ | जय दचकदानममेनपापरी्तन माहं -- तद्विनष्टं पिति \ न च हम्पािनाश. \ नदविपरीनदर्यत्वसयरणात्‌ 4 च चाप्य प्रटणप्रनिभ्व- देवः क्थिदम्ियेन न यृद्र । अपायीतया श्रहणयनिचन्वादर कल्प्येत तयाऽपि सत्य पृवदधहुतरमद्ं द्री च कपित्य, तावदव्िि्टमाम्ने, तथा न , इदयते, तया श्रनिनन्ददेदुः नम्याप्यदरसननिपितत वेत्येवं तम्य तम्यन्दित्यनवस्या, तमा सगिकस्य पिमः स्यानमनुपटव्यिन्नगणे च कट्प्यमित्यनिनीरवम्‌। १ ममान व्र इति ¶टानप्‌। > वि्यदननाया इदि पायन्वर्न्‌ । {०द१ा०१अ०द्‌] मीमांसाद्ैने { १९५ 5 प (~ 4 न अनान्रितं कर्मं भविष्यतीति चेत्‌ । तदपे चाद्मेव ~ स्वभावान्तरक- सनेन देशान्तरं न मापपिप्यत्ीति ताद्रमेव । तस्माद्धद्ी यजिः, तस्व भङ्किलादपूमस्तीति । पिं चिन्तायाः भरयोजनपू्‌ | पादि दरन्यराणवान्दा अप्यपूदं चोदयन्ति, दर्मगुणापचारे न प्रतिनिषेरपादावन्यो यथा € ^, ति पूवैः पक्षः । यया तिं सिद्धान्तो दरषयं गुणं षा भरदिनिधापमयो- ग मोऽदु्ठादन्य दति ५५१ ८ नु {२} वानि दषं गुणभधानप्रतानि ॥ ६॥ ि° ॥ अवेगतमेतद्‌ भावदष्दाः कर्मणो दाचका दृति । वदुमकारश्च भावुषृदाः | यलि, एदि, द्दाीप्येषमकारा। दोन पिनि विरिर्पसीत्येयमादयभ । तेषु संदेहः । ‰ सरवै मयानर्णा पिधा. यका उत दैवि सस्कारकर्मण इति । भावार्थस्वानिशेषात्‌ सर्द स (2 एवमनाशितकमौवस्पानक्सनायाम्‌, । अया$ऽत्माभ्रिमेव सेयेगविमागावुवेदा- सीत्‌] तप्रापि टषएविपनेयादकस्यने स्याताम्‌ । तसदवरमपू्वकल्पतमेवेति पिद मूल विकरणप्रयोजनम्‌ 1 द्रव्यादीनां फरपतवन्ये तेषामदएाभोवा्र्मणामिव प्रतिनिष्यमावः 1 कर्मफरकतमये तु द्रस्यदिः कर्मोलत्या दषामत्वाततपमानकायैतव्तानादसि प्रतिनिषिः । क्य ताह पर्प्ेवादिनः पक्ान्तापरिसमातिनेषाभावः । समापरनीयमेव्‌ करम येन्‌ केन विदूद्येण ! सदृशोषादानि तु न यतितव्यं सष्ाद्पि फटप्रष्ठि, कर्मेणशवाविहि. तपताघन्िशेषस्यानपोक्िततशत्वयेन केन चिषतदधेः | न च ततपूव॑रन्वस्य प्रतिनितपि- सि्युच्यते । या्थेतादप्ाददयाचच॥ पद्ये हि फटाय अवृततमापतीदिदानौमानी- यानं तु भयवापपारिहारय नैमित्तिफफटाय वा रवृत्तस्य कमृणः शिद्धनर्पुिति | नाममेयशिद्धिरि प्रयोननमेव । सा तु पूर्वोकततवान प्रदिव ॥-९ ॥ , > ८ इत्पपू्फिरणम्‌ ॥ र ॥ ) ( एवमार्यादमेदाटुशतारपू्वनिदतुगमे सर्त प्रापे तदर्थ गुणाव रमम: 1 ततर तावत्‌-- ५ आख्यातत्वाविरोषेण मूतेभन्पार्यनन्मनः । हिद्धे च पताध्यताराक्तेः वोख्यातप्रपानता ॥ यावद्धि प्रयोननेकर्मने तत्वं वात्वर्यन्याय्येप्रयोजनवच भषानमपूर्व्ापनं च । तेन यञ्यादिवदेषावहन्त्यादीनामपि वीदयादिमिनिप्यायोऽयैः । अतश्च तेऽन्यभूदतापन- मिति | ज्रोध्यते--- = " ६६ “ सततन्त्रवातिफशावरमाप्यस्मेते-- [अ०९ा०१अ०३] अभानकमणो वाचका इति भाम्‌ ! ततो वूमः। तानि द्वैषं भवितुमैनशीति द्विकारणि, कानिचिसधानकर्मंणो वाचकानि, कानिचित्तेस्ताल मणः । एवमपि सर्वाण्पैवन्ति, अधेक्ते सति सवभ्यो न शकयम- पू क्षरपपिुभर । अतो न सर्वाणि प्धानरमेणो वाचरानि ] ६॥ यद्य न्‌ वचकाध्यत वानं भ्रधनिप्रूतान उव्यस्य गुणभ्रतत्वात्‌ ॥ ७॥ एवं सत्यध्पीयस्य -दृष्टरल्पना न्पा््या । ननु न विनिगमनाया हेतुमवग्छामः कुतोऽपू् इुतो नेति । तदुच्यते । येभौवकपैमिरन दरव्यं संस्कपैमिप्यते, उत्पादयितुं वा, तानि प्रपानभृतानि मधानकपेणो वाचकानि । द्रव्यस्य गुणभूतवावु । द्रव्यं हि गुणभूतं, क्पनिर्ष सेरोप्सिदतमप्वातु ॥ ७ ॥ यसु दव्य [चके।प्यते गृणस्तच प्रतायेत तस्य दव्यप्रधनवात्‌ ॥ < ॥ यैस्तु दरव्यं विकीर्य, गुणस्तत प्रतीयेत कमै । युवः 1 तस्य द्रन्य भधानवाद्‌ । मत्यं यजेतेव्येवमादिभिद्रैव्यं न विकोष्येते । तस्मात्ता नि मरथानकमैणो दाचकानि । द्रव्यस्य गुणभूतत्वात्‌ ! पिनषीस्येवपा- मामार्याताथप्तनपे यदक्लधप्रयाजनम्‌ । तस्वादृ्ा्यता युक्ता नेतरस्याप्रमाणिका ॥ सर्वभेव इव्यव मसबन्ये कमणा द्रव्येण विनाऽनुत्पत्ते प्रथम तावदयं कर्मे्पादुयत, दृटोपकारिस्वातदभमामापतते } तत्र कचिद्धुय कमे परातृच्य दरव्यस्योपकररोति क भिदाल्मटाममत्नमनुमवति । तचद्राऽऽत्मटाममात् त्य दृदयते तदा साकाइक्त्वादख्ं कस्पथिवु शक्यते । यदा ठु कायौन्तरौपयिफेन देनैव तण्ुटनि्ुस्यादिना द्रम्योष करेण निराकादष्षी मवति तदानीमदृषटकरपनावस्तरामावाद्न्यपैव विधानार्थवस्योपपतेना दृ्टपसाधनत्व प्रतीयते ॥ ६ ॥ ओ गि सप्ते प्ते न = कुप्यते वथा अयानादीपपतानिः चा घनानि प्रति प्रधानमूतत्वाद्दृशर्थानि भवन्ति || ७॥ यै पुनद्स्यमुतपाते ययाऽऽपरानेनाञ्चयोऽवाप्यन्ते करियन्ते वा यथा वरणेनत्विम सास्कयनते, यथाऽवहन्तिना जीहय , पेपणेन तण्डुटस्तानि गुणमतानि प्रयीजनवद्ः्य- पटप्तितत्वात्‌ । यदा इष्टायुमदा्थं चोमयथाऽपे तुच्यवदनुष्ठीयेत तदा कष भ्यो भन चिन्ताया | न न दन्द मीपांसाद्र्नेषु ` “ त त-न 2 4 ^ 4 ^ 0 दिभि्नयं सैस्तियते 1 तस्मात्तानि युणसर्मयचनानि । एष एव्र विनि. गमनाय देतुः । भयोजनं तु पुर्लिन्पतते भरयद्गवेऽपि चरौ वीरय सत्पष्या सवयातायन) पदान्ते नाद्ाद्ाः )| ८ ॥ तदुच्यते । परयदववेऽपि चरावतिरैश्ालो यौरिपराधनकं पलाहन्तिः करत्यन व॑पे । दुत भरधनि दि शरुतं नाङ्दरव्यस्य बाधकम्‌ । प्रयनेज्याज्यवततेन हन्तं। स्यादरीहव्राधनम्‌ ॥ षिदधानते वु बाध्यते । कुच.-- प्रषानौपयिकछ छ्य सष्तंपठपि युग्ये ! तेन टन्तयादिभि. समः स्मैन्धाः प्रियद्नवः ॥ ननु च पूपेऽपि प्रधानप्युच्रहयाधयतेन रकृतावधयोगकत्वातीयद्वे भरौ प्रभनिनगरृष्यमाणाननीहीनवकापो न ठरे | तैतदेवम्‌-- बल्यो हि वीदिप्बनयः शान्रा्यागावधातेयोः 1 चाजिनेभ्यादि सस्य च नभ्रयोनकद्हणम्‌ 1 व्रहिभियनेत' भ्वीरीनवहम्तिः इति वुच्ये चोदने, तत्रेय प्रयोग्य नेति मस्ति दिशषदेुः { न च वानिनादिवःवबहन्तेरवनिप्पारितवम्‌ { न च दैदकमृषहपरभयुकछप- पतक हायन्यथीनतिराकादूहत्वम्‌ । न यैकटेशदधन्यत्वमुत्राघीधत्‌ । नामि पुरोडाश. कपाटेनः इतिति मिधानस्येतवम्‌ { तम्मादवहन्तिरपि प्रवकः | न चाम्मिनपसे नियोगतो यागाथ एव बीहयोऽदवन्तत्याः । ठौ्चििरपि कमेपिष्यदरिषात्‌ | न चात्र प्र्तग्रदे प्रमाण प्रकरणम्याविेषक्रत्वान्‌ 1 म चापिकारादवद्ेपः शये नाधिकार. स्पात्‌ इति न्यायात्‌ | त्वापपे तु टौक्िवानामान्ये नाप्तवायुलादपु्तावनविरेयणतेन करयपित्म्तपरह्णं छरन मविव्यति| त्‌ चाऽऽरदुपरारकलेऽवनतर्यगम्येव री कि. साध्यपानस्व पि विदानर्ग्य- मिति श्रीतित्वाद्राहिमात्र्रदणमेव युकम्‌ । घमेमात्न ष तदऽवहुनतिः प्वपधावहन्नि- प्टेव च वर्तयो नाऽऽतण्डटनिवूतेः । परषाननीदीगा च दूडनादिमिरपि तषु. भाष. म्यात्‌ | ्ातताय्योपाजुयानाङ्गत्वमपि च्य प्रकरणारिियत्तवा मतेतीति तद्धि करारेपवपि प्रयोचन्य इत्यादीनि प्रयोजनानि ॥ < ॥ ( श तािदिवपेररणम्‌ ॥ ३४) ४०८ ` सतन्ववातिङ्यावरभाप्यसमेते-- [अण्दपा०१अ०४] द, 4 (1 2 11. 9) ९ 7 ~ [४] धर्ममात्रे तु कम स्यादनिवततेः भयाजवत्‌ ॥ ९ ॥ पू ॥ सुचः सेम, अघ्रि समा, परिधिं संमा, पुरोडाशं पयैव्रिफरे- सि, इति शूयते । उव संदेदः। र पर्यपरिकरणं समार्जनं च भानव, एत्र गुणर्मति । फिं तवत्माप्तम्‌ 1 तदुरयते । कमेमात्रमेत॑जातीयक- मर्यं यलसयोजनस्य दृष्स्य, तद्ध्ममा्मिति दमः । तत्र पपानकर्थलं स्पात्‌ । पस्माहं । अनिर्रचेरपसारध्य न हि्पजारीपकं द्ररपस्पोप- कारकम्‌ ।* द्रव्य सयेषेजासोयक्मभिनिरमतयहूणभूत्‌ । तस्य गु्भू ततवाद्िदं मथानपूतम्‌ ॥| ९ ॥ ^ 5 = ८ ^ तृस्यश्रतिलदवितैः सपर्मः स्यात्‌ ॥ १०॥ त्नि०॥ बादव्दः पं व्यावरहयाति । इहरै्ुणक्मभिः सयर्मः स्यादेवं नाती- यक्रः 1 यया नीदीनमहन्ति तया । कुत; । तुरश्रतित्वादु । तुच्या दि ्वितीयश्रुतिरेषा द्रव्येषु ।*यथा वरीदीनवहन्ति दति । एवम्‌, अनं संमा- ० वरोद इि। हिं गुणकयैणि द्वे द्िवीया द्ेति। यतो द्विवीयादृ्नादेद्यपि सामन्यतो च्छेन गुणकृता ].नृतिःव्रमुः दविवीया विभक्तः करु्ैभ्तिततपर स्वधे ! सा चेददिवीयां विमति ~ [3 सुक्परिष्यश्चऽरोयश्तमागोगामुतयेत्तरमधानप्त्यापतततभेदेनोदाहरणष्यक्तवम्‌। एत कमन ध दरेशावि श्रषानाना यट य्ुपकारकम्‌, 1 तेनापि कर्मप्तबन्यान्त प्राधान्य प्रप्ने ॥ तत्र पृकप्वादी पने शवर््य न विकी टृत्यमेन श्रपानकर्मर्षमेनाऽऽह्‌~ द्रव्येण िप्पादित कमै न विचित्तस्य प्रत्ुपर्वदूददयते । तम्मालसघानकरम॒प्मार्गमरो. कादीति ६९॥ „मैव दचनहुगकर्मश्तण य्‌ दर यविका नाम, उपकारट्तणदेपत्यमतिपेषात्‌ । ताद स्य्लण हि धुलयानप्िमाणक ठन्‌, न प्रलजादुपकारनिमित्तमिति वहम । किमर्ं धी प्रयीषकषापम्यन्त्‌ " सदुच्येः-- अन्यत सिद्धदोषाणा येषा द्टोपकरारिता । तेषा नपूषेमम्नीनि हन्त्वादीनामुदराहति ॥ यत दरव्यविकीर्या गुगमावम्मथ नापू =श्रनिपततनव इनि याबत्‌ } पृतैपवादी विनदेव-गुणकर्मखतम मत्वा समरागो ्रपदमनय्रन्यवन्धिनवान्‌ | तिद्धान्ताधिप्ायम्तु 1 य ् १६० तान {इ )) > (नरेण तेन भम २ च्तेतिस्प्‌ 1 . [अन्दपार्दअंन्डौ मीमांसादथैने 1 ४०६ सुत्‌ एव तदीप्सिवतमयिति यम्यते 1 तेदीम्छिवव्म; कम गुणभृवेम्‌ } यथपि प्त्यक्षदिभिर्युणमायो न गम्यते, पयाणान्तरेण रष्ेन गम्यते । तस्मद्रणमूतपेबमात(यक्पिति ॥ १९१ दव्याष्टेश हति कत्‌ ॥ ११॥ इति वेपयति, द्वितीयाद््चनाटमयानभूतमन द्रव्यमिति। नैवदेवम्‌ ! गुणभूतेऽपि द्वितीया भवति । तथा टि इश्यते ! सयनृन्छदोति, मास्त सदोति, एककपां जहति, इति ॥ ११ ॥ (4 सः म तेदथत्वाद्किंदततस्य च रपपीतित्वात्‌ + १२॥ ६ न गुणभूतेऽपि द्वितीया । एवं ह्मियुक्ता उपदिषन्ति-- कमभि द्वितीया, कैुरीम्सिततमं कमै इयि । न च लोके युणपरते कचिद्‌ दवि सीया पयामः 1 यदपि च तण्डुलानोदनं पचेति, ओदनारपं तण्डुलान्‌ ------------------ (< ५ ~ वत्र श्रुत्यकिमितपनै ताद्य प्ादुषस्दशेनं तदमविऽदकयने वा । तेतरेम्ि तेत्रमेक्कन्या दद्रायया दरभ्यप्रावान्यद्ररण क्रियाशेपत्ते प्रतिपादिते हुन्त्यदिना दएा्तविरकरष्ठयं जते २ इ तेमागोदीनमित्यय्टयेना, न च तावता पूीवमतङष- संहानिः ॥ १९४ पस्त्वाहू-- जन्वयत्यनिग्ाम्धमुफरानुपतारिता । शप्तस्य द्वितीया तु भा्रन्यन्यपिनारिणी | तेता परमाणं युकं `य पन्त्य । कौन्ती च ग्राभान्ये दया, युणपूत- गेपदेरोऽप दयात्‌ (सूत्‌ जुहोति! इति । तया ‹ प्रयाजशेषेण हवीप्यमिवारयति! ृत्यन्तेणापि दितीयामाभ्यपरायाम्पं खम्‌ । अत्ते व्रीहीनवहन्ति) इत्य्रोमयपमवेऽध्यु प्राददुरीनश्तमेव दरलयमावान्ये न दवितीयारनमू । न च ततुमरप्ादिप्यल्ती- , दपि द्वितीयया दन्थमेवोपदिश्यतामिति ॥ ११ ॥ ति तवसयोभः | फं कारणम्‌ ॥ मचारलवाखयोगे हि स्यूरया सत्र वाध्यते | + विवसततरेऽकया चातर स्मरणे सवेकम्पना ॥ यदि पाचरुगयेकरपयं भ्वेतरव श्तयः प्गतेन पर्य्‌ 1 ए एव दु सकी. दण्दः भ्मणेन प्रविषस्यते 1 म्पे च द्विती पायाः प्रायान्पमर्ः । कर्णि दिया पवदुप्मिततमे पर्येति | रथा छेोदतेदुयेः प्रयुभ्यते धरं करेति प्र्ीनवहन्कि एति } ग्वार {र्रर कर (पन्यो ध्‌ ४१२ सतन्य्ातिपश्चाररभाप्यसमेते-- {अ०रप्० १०४] >५<4 ~~ ९ ~ द्र सेरुवितीप्तिना एत्र तण्डुलाः बखनान्‌ शिखण्दकान्‌ कुर्विति ! प्सता स्व तेनाऽकरिण सधा ईन्त दति तत्ामिप्रायः । रौकि कश्च मरयोगः शरब्दारथपरिच्े देत्नं वदिस) या टौक्रिके जुहोतीति मेनि दत युक्यते तन धकतुमीप्ठिततम परम स प्रयोग इति तण्डु रानय्र जदि, तण्डु्छानय दोमेन सुजन्धयेतति रोदे भवति हि बहुष- कारा विवक्षा } अन्पायत्चाञेङय॑तम्‌ । तेन परघानभाविन सिद्धा सती द्विषीयू( गुणम्रविन कटष्येन {ददे तु उय दवितीयानिरदे युण , , भाव इति | दरीयानिदेत्माधान्यमयेवावगन्छापः । एवमनगते प्राधा. 4 ¢ 13 € +>. ८९५ ८८ ८ ८4 ९८. यिच व्यमिचाराशद्राम्वानानि तान्युदाहरति तण्डलानेदन पच बर्वरनान िखण्डकान्‌ डुरु तष्डुरानय जुदरपीति । तण्न्धयेचनैरिति च प्रयोचन्ये या द्वितीया प्रयुज्य तनून तृततीपतमानायो सेति गम्धते । तत्रोच्यते-- पथ पकाषिमगन्ये द्ववाक्ारम्तण्टयादय ॥ भराषान्याशमुप्ाय द्वितीया तर व्येति ॥ यर्‌ परर्पा-तरभूनीदनक्षिखण्डकप्तायनत्वेन तण्डुख्वस्वना विवक्ष्यन्ते तदा तृती. यान्तपदमानो सवननि ] यदा वतु मोजनयेग्धौदनावस्यापल्मितिर्पेम तण्डु मदनो त्यच्य्थ च शिषण्डसा रिण वष्वना द्थ्यन्ते 1 तया वेदवकाक्यावमतगुणमावाश्च ते दर यस्ाषनरेऽगनिसेने सुणण्डिताक्तिष्ठनतो रम पीयत्वा्छम्याशचिद्ध ण्या म्वभेोमाटना पण्डुग होमप्तवम्वितवेनापिपरेन 1 भेव मेप्यति गुणकामा वा सेजमान तष्टुढानच जुहुत) ता द्वितीया्माकत्व मवति। भवति दि रोके उड्‌ मारा विवक्षति ) गुणमुतेऽप्यंय केन चित्कारणेन कधित्याधा- स्याशो विव्ये तथा प्ररानमूनेषु णाच । स्व विदुः क्र विद्ोमौ | न च यद्धिक्यने तच्छव्देनभि यात पमिलम्ति प्रमाण) विवकार तु क्षणा युपायातनरा्यण न म्बाथेन्याग । नम्मातमाध्ा्यमेव द्वितयं | क्थ तु सक्तवः गुणन्दिनि । तदुष्यने-- प्राधान्यमेव तनादि द्वितीया वटति सवतत } वरिरिय्तन सरे गुणमावम्बु ठ्य ॥ दि्वाया तावत्तमेतव शर यनिन्पमापमरवत्या वदनि, तच्िह्‌ बद्धता कारणान्तरे विहयमानत्वाना$ऽतीयने । तेन तु उारककिरिषा मक््वायत्कारकमामान्यगविनामूत कयन्‌ तदाकटप्याद्वकरथत । तेजताकायया वित्तायने होम्यं कारकं पकतद इति) न च पामान्य निर्रिप -यव्हर्लमतिति किदरेपपेश्ताय) क्रत्व म्हेष्यति | र, ^ ^ ५ #, ५ ् न्ये वयसा देहुना नासत माधान्यपि्ववगस्यते । कुतः । न दमस्य कैनेविलकारेण सवत्वधताऽवषर्पते । कुतः । सपतूनां निणयोननव्यात्‌ न्‌ समतूनामन्यतमयोजनं द्यते भूयते ब्रा । यद्वि बा दोमस्तर्यो द- मोऽपि निप्मपोजनंः ! अथाऽऽरादुपक्ास्को डोमस्ततः भयोजनेयान्‌ ज्थोतिष्ठेमभकरणे पराटाद्‌ म्यते भ्रयोजनवेचाः नाभ्रमोजन इति शक्य. ते भयहर भयोगवचनेन दिस. दृधयते। ननु ममा भक (रणपोमसयाजनवसखं भरिष्यति. को बा व्रति) भये वरु ४ पयोजनव्छन्त॒ दोममभिनिवेतयतां नान्येन प्रकारेण ¡ ननु तजप्‌ भरयोगदचनेनाऽ9कादूकषयन्ते । तदुयते । न द्रव्यं॑तेनाञऽकाद्‌स्यते । इतिकरद॑न्यतां हदि स आकादसति । दोषदयेतिकर्दन्यता, न द्रव्यम्‌ । नतु क प नितिवे र वसं ५ 1 सकतुम्योऽ् निपत्यते ! नारट्यतर, अपणम्‌ 1, ~, 2 9 + = प्रस्पणों कमेवम्‌! इति मूतमन्यप्मुच्चाछ्यनायात्‌ । कथ पनः सनुप्रापात्यावपक्ष विष्ष्ये 1 तत्राऽऽह-- मूतमान्युपयोनं हि तंमकाय दरनयमिम्यते । सक्तवो नोषये्षयन्ते नोषयुक्ताश्च ते कचित्‌ [| यस्य हि द्रव्यस्य क दिटुपयोमो निलो मविष्यतीति वास्वथाते तव्य हैत्वात्वम पति धरषान्पं प्रनिषदयते । यपपुननेपयुकतं नोपयो्यो वा तष्ट हकारे निग्परयोनने इति तद्विवानवावयानयैकयपरसद्रः | तेचःमी पयो न होमामा गुपयुस्यनते नैर, मस्मसाद्धादाधस्मविनियोगक्चनामावाच ] तत्र मश्वं वाद्यमन. येव मवद द्वितीया व सश्षणागतेति, स्थिनचदधदपरामाण्यम्य दकणा अ्रहीतन्या | मुर्यिभ्योगो हसर्गिकतवादपवाददर्नेन भ्रान्तित्वं प्रतिपथने । सर्व सततगाः यशमानर्यकयप्रतद्टतिमिठम्‌ । अन्यया मुस्या्ेपपततेः । तेन वितेषातुपाधनरहोमविषानं प्ररणपरवश्च गृह्यते । मनु सक्तूनामपीति. होमवन्तः प्रकदैऽपि घयोतिटोमम्योपडत्य(ऽथवन्तो मविव्यन्तीलाद्‌ । पिद्रान्तवादी दु च्छटेन होमपतावनीभूतानमिवार्वच्वमम्युषगच्छति दो प्रा ब्रूत नेति । सरव. तरिवन॥ द्रन्थाणां वाक्यमंयुततकरियानिषमनाद्िन | न प्रयोजनमस्त्यन्यच्तयेमतायपेगतेः ॥ यथ्‌! होमः कियात्मरत्वादिगित्यवेततमागः प्रथानक्थेमनत्यमतुग्राहकन्ैन गृषे चव द्रनयम्‌ 1 = च तमाद्रदस्यना) कियानिनैतयैतवदृपूवणाम्‌ 1 (4५. + > ~> ८ श्‌ ४१२ यच्तस्यतस्ाप्यसमेते-- । [मर्षा {अर । 1 (नभवति ~ +~ ९८८ , + षौ न~ (4 # 9 + ९ 59 मनु द्वितीया विभक्तिः. प्रमाणम्‌ | न दिङद्वितीया विभक्तिर्ौमस्य सकतवभैतीज्ञापयति (8 सक्तवः भयोजनवन्त इति$भवेद्धोमः सक्तवः, दमसंबद्धाः सक्तवः भ्युरिति ! भवन्ति दमे कते सक्तयो दमसंवदवाः त शोषस्य सक्तवर्धता निप्मयोभनेषु सक्तुषु घटते । सकत्वैतावचनं तु न पुरुपस्योपकारके म तोः । तद॒नथेकमेव स्यात्‌ । नं च तद्रचना- च्छक्यमन्यरपयितुधर 1 सृ“ एर द्ैतीयान्तः सक्तूनां दोमघ्य च सव्रन्धं करोति सेयन्े च सति "द्रव्याणां कर्मसंयोगे युणत्वेनाभि सेवन्धे' इति भूतत्वाद्‌, गुणमावे च तृतीया । तेनोच्यते ‹ तृतीयायाः स्थाने द्विदीयेति 1, तेन तद्र्थत्वाद्धोमा्यसाद्‌ सक्तनां न भायान्यं द्विरीयासयोगेऽपि । एव सपथवहचनपर्‌ । न चायेचत्वे सत्यानर्क्य- मिस्युच्यते । तस्य च पुरोडश्रदेयागादिषु शेपभादः, तेन प्रयोनन- वन्तः । ततर संसारो नानर्थकः | न स द्ृ्टोपकारायेति वेद्‌ । अ ५ यो भद्िप्पति । अद्षटोऽपि संस्कासोऽस्तीस्ययगम्यते कोके, यथा <~ << 42 _<<<^८-५.€ न यनि तावद्वयं सातात्कलय चोच्ते यया ‹ गोदोहनेन पदुकामप्य ° इति तमराध्यन्यप्रयोननज्रियादवारमन्तरेण नापदं भविप्यति । किमुत यदा न कम्य विदद्ल- स्वेन घक्तव श्रयन्ते ! न च फ्रि वित्कन्पनाप्रमाणमद्ति । हितीयेति चेत्‌ | न दीत्यु- त्तरम्‌ ] द्वितीया हि सच्छा प्राधान्यं वदन्ती हेमे तदर्थं दुर्यो सकुभ्योऽपू्वमिति प्रतिपत्तिम्‌ । तेन द्ितीयाप्रप्तादवेद्धोम- प्क्त्वयै" 1 कयं नाम्‌ होमन्या्ताः सक्तव स्युरिति । नान्य्मैप्रयोननायाश्चवणान्‌ । ते वामी भवन्ति दमे छते सक्तो दोमरसंयद्धा इति भरेव श्रयोननदामात्पर्यवततिता हितीया निपप्रयोजनेप्वपि, होमे प्रति प्राधान्यमात्रेण कर्मलमिद्धे" । तवर सिद्धे वक्रय पश्चान्न पुर्पम्य करनोवोपयुज्यन्त इति स्त्वा तदरमनाद्राऽं करष्ये प्राषान्यत्तान दा श्रन्तिरिति | तत्राऽऽह-न च ष्व तद्रचनार्छपयपन्पत्फखयपितुमिति । ्राधान्याविकतेव न्याय्या | तनश्च तुतीयाधेततिद्धिरिति मत्वा महाभाप्यकरिणोक्त वयाया; स्थि द्विमीयिति । तेन वपम्य हेममयो", सुनो निष्पयोननतविन तदस्य, पुरोदरदान्यदेपमविन पर्निकपणादिमम्कासत्वत्‌ । दे च राम्त्र सैऽम्यिे दृटोपकारामविःप्यदधक्सना मविष्यति । देऽष्यद््ापीः सैश्ठार साचारादरम्यन्ने यया प्ामन्तरदागनाना दान्त्यर्यमघ्निररणदभ्यज्षतपरभृने" शिरस उपरि भमण दनिदेशपनिष्ठपनं च 1 (अन ६ प न म} 92 9 ९ 01११ पा य < दद कमी ‰ 79 << ८्‌ स ~ <^ ~<), स अ्रापान्तरादागतानां एर्पाणां पय॑प्रिकरणेनादएट उपकारः कियत इसयु- च्यते । लोके च नाठुषपत्तिः । ४ ् > ८५ = ८ ण > + योजनै च पर्णुमपसप दयते एमीम्यः छवो मवन्त दिरण्मरयो चा इति ।" अरतौ ..नानेपषकसंमाग प्ध्यपपूैमिति नान्व उस्पादयि््याः सेमागौरयत्येन यया पूरवप्तः । यथा तहिं प्िद्न्तः) शमीम्‌ एव हि दिरण्पय्यो वा सुमनाः ] त्था यत बाणवन्तः परि. परस्यापि पालाश उत्पाद्यिदेन्याः पूर्वपते । सिद्धान्ते षाणवन्त एव सेमारू्पाः | अवमृये च पूर्ैपे ` उलपद्निरन्योऽभिः पगु, न च्यदुपपत्तिराचारप्रामाण्यात्‌ ] तेनाद्ार्यानामपि दुच्यश्रुतिखाल्िद्धो गुणः मावः । नन्वेवं सति सरवर प्रयोननवन्ताृतमेव द्रस्यप्रा्न्यमिति न वन्य । तुद्य. शुतितवात्‌ ° इति, दृशयतव्ये वा यत्र भयोजनदत्तानिरपतं द्वितीयाहतमेव श्राान्यं केवटतृततयाकृतो वा ुरमाव इति } तदुच्यते 1 प्राधान्ये तावत्‌ ‹ देन्या गाहप स्यमूपति्ठतं ' श्वयत्र॒चिन्नादिन्द्ा्त्वाकगतेमापत्यकयाकयत्वाव तत्ाघनकेनद्रोपस्मा- नपरप्ह्े केवशद्धिवीयाछृतमेव मार्पत्यमाघान्यय्‌ { तेथा ‹ सूक्तयकिन प्रस्तरम्‌ इत्युमयोः प्रयोजगकत्वाविश्ेपे केवरतृतीयाङतमेव सृच्छयातमुव भरतरपद्रणागसवम्‌ । रेन विमक्तिमिरेवाहाद्विमयेऽमिषीयमाने निष्पयो- जनच्वमपवादो न बु प्रयोननघ्तपद्धविनाङगङ्िलमिति विवेकः । प्रयोननं त्वविकर्‌- ण्य न प्म्पयनुमन्यनते | तथा 1ह-- सुदु रातरायनुवादेन शमीमय्यादिचोदितम्‌ ! = कायतिऽ्धपपानार्ं पूव्नद्वान्तपहतयो, ॥ परियह्नवो दयुतपततिवास्मत्केवसप्रथाना्तवन ज्ञायमानः युक्तं यदधषु न मवन्तीति । शमीमयत्वादि ड द्ुगादिमात्ानुवदेन विधीयमानं देषा वा शेषत्वस्यतत्ययुक्ततवीत्‌ › इत्यनेन वाक्यप्तयोगत्रटीयस््वासमकरणगम्यपरपानार्पत्वनायेनाक्नपधाना् विज्नायते 1 चे चन द्रिपणं किं निदुपात्ते मेने प्रवानमतेनुमादिपात्रप्रतीतिः प्तू, सद्‌ यौदिदयमानदिरोपणत्वान्न विव्येत । तममासूव्ेऽपनि यानि च प्रभानबन्वीनि सुमादीनि यानि चाऽऽरादुपकार्कप- मागोदिक्बन्धीनि तानि प्र्गोणि शामीमयोत्वादियुक्तानीत्ययुक्तो नाना््कंमरगः । स्यदतत्‌ । ल्या काऽद्य दिवस्वाव्‌ ' इति वैडृतगिरेषाण्‌। केवट्परपानार्पत्ा- तेदाद्परधानायता मविष्यनीति । तदयुक्तम्‌ । शे सहन्नरषातिंफयावरमाप्यसमेते ~ [अ०२१०१अ०४] वाक्योष।त्तमभानायंसतब्रन्धो यत्र गभ्यते 1 ठयतद्क््यते नात्र ताद्डाश्च प्रतीयते ॥ ‹ यद्गाषप्रणं च काभ्या इषटयस्ता उपाद्य करैन्या ' इति दि प्रधनरेव का म्यशच्टोपातस्पाद्ुत्व सवध्यमानमद्नस्याचोदितमिति दैकषयते, न चक्र तादृशं प्रथा नप्तयोग इति शपम्यम्‌ { नतु चाऽऽतिदेशिकत्वादगराावस्यष्वहेषु रामीमयीत्वाचुपदि- शयमान प्रथानमात्रा्थं मेत्‌ । नारयेव भविहुम्‌ ! एव हि सथास्यति | वृेपकारप्ताकादष्ा प्रयम ्रार्ते सह । „+ 3 प्त््यनते समीपस्य विकारा परोदय चोदितम्‌ ॥ छ अवश्य चनिकाभविध्यनुपपतते घ्॒गर्दन्यनुवदितन्यानिं । तेन प्रलक्षोऽपि सनष शोऽतिदेश तावस्मनैक्ते । तत्र यावता किन प्रधानसुगादीनि प्राप्नुवन्ति तावृतैवाङ्ध सुमादीन्य्पीतयविंशेप | किं न ॥ यटि भरवानमातेण द्रमीषय्पािप्तमति । भाक्त्यम्॒ प्रस्तञ्यनते प्रयाजादिसुचम्तत ॥ य॒ एव हि मागन वभेनोपाय्तेनैव प्रयानाटमुखनेनमपि प्रापेति, म चैत दि युक्स्यमावाद्‌ । यद्यपि च प चिलथानमानक्तनन्धकारण मवत्तयाऽपि परमि वेदिदक्षिान्यायेन भरसङ्गतिदधेन भाङृतनास्युपततमहो युज्यते । हि च-- पर्यारशच षर्थेण स्वह्पपरुपरातितम्‌ । अतत्कार्यम्य पमा परियन कृतो मवेत्‌ परिधिरिष्यलिपरिथाना उरत्यमुच्यते । तथा होमा नुहदयस्वन समपय (अयौप्िपानैकमे च दृप्यप्रयोनकल्वपपि शेय वक्तुम्‌ । ततश्च बाणवत्तसिविश्चवभे यदि ताव्दपरिहितनिव पटाश्वपत मा, अपरषिय ण्व पृष्टा मवेयु | जप तानति पर दत, तत इति परिधिनि परष्नार्भता न म्यात्‌ } न च तल्यार्थाना प््चयो द । तक्मात्त परिध्यन्तरमूत्पाद्नीयम्‌ । अवमृथस्य॒पवपृतरैतव चदुक्तमालपर्यवपतामिन साइन्य चाप्ु चोठितम्य केन समर्गिऽसिवौ धामोति येनोत्पयेत | तस्पादपरयोनन।- न्येनान्ने त्म्योदाहर्ण त्वेकं पत्यम्‌ 1 तन हि शमप् तु सवनीयानाम्‌ ' इति तिद्धानापषुरो दाशमरापरणासन यमान ररप्मयत्वमप्तवनीयत्वान पर्य्निफरणपुरोदादोन सतरध्यो । ने हि सवनीया सवनीयशन्दु्रयोग । सदनम्तन्धिविपयत्वत्‌ । सवनीयाद्म्य चापतवनायेत्वायूतवत्त्रापि तु बीहिमयत दुरुमम्‌ । न्वहिमियेत इति धपानपुरे. १(भ. ननन १९० ३२) प्ययतिपय २(नरस्पर म प्रम्‌ २६) (भन दपान ८ भनरर मूर भ्र) [अ०५प्र०१अ०५] भरीमोसादूैव 1 ध पिदा सुमाननीमू, ! तुथ. मिपरसवरसरे रसमयः पुरोदाश: सवनीया इति भूयते । तापि पिषटप्यः पुरोडाश इत्पादपिव स्यः पर्प्रिकरणारथतेन पू्वपक्े । धिद्धाने मसमय एव पर्पनिकर्वन्या इति ।॥ १२॥ [५] सुतशखयो्तु सारो याज्पददेदता- “~ "अ. िषानलात्‌ 1 २३५१० भडगं दोसा, निषदं पोसन, आल्यै ॥ पृः स्तुषे , इति समिम शरसनं च । यथा इदस्य जु पीयोणि प्रवोचम्‌ । -भनगितिफनरूम्द्य नदति रद्रणिनिमेने स्छद्रनप्र--------- सत रूगव्णद्रर्न ध्र + -- दाशमन्रेण तेपा पवन्धात्‌ । एवे तद्नियतकरयक्रता=पर्यशनिकरणपुरोडाशप्येति प्रयो. जमम्‌ । तदप्ययुक्तम्‌ 1 तया सति कास्यमोजिन्यायेन तरसमयपर्य्निकरणेमेष शा्ारयो पपत्तेः सिद्धान्ता्मपतटशकमभपद्धः } तस्मात्कथं भित्तौ सीदिमयपुरौ दशेग्ररणाः त्त्साथनलं शाच्रकतत्वात्परोत्तीति बकतव्यम्‌ । त्रापि स्वेकह्यनीन्यायेनाप्रयोनच््वात्‌ तदमव लोपपपद्नः । तेनेतदेव भरयोनन- पनिद्या्रयणीयम्‌ । अनियततदरव्यकत्वं वा । न धाञ्च कास्यिमोनिन्यायः समवति | भत्ति एरोदारत्वानमभित्यक्तेः प्वनीयपुरोडापे कयमिति चेत्‌ । मैवं त्त्र पुरे- डाशत्वापिषट, वचनादपुरोाशात्मकमेव रमापतिं पुरोडाशस्य स्थाने 1च्थेयिते यथा घानादृनामू्‌ ] न हि कथं चिदपि मतेन धानाद्यो भवनि । अनश परेयष्टवन्या येन प्रघानपेप्रे मिन पुरोडक्षो निवर्ितः | परयशनिकरणं तु एरोडाक्णिधनवमेव । समियतद्र्यमो वा कपे चिद्व प्रकृतिद्ीनेन ब्रीहियक्रन्यक इति सितम्‌ । एतानि च प्रयोजनानि छुमामस्य प्रौ कहुप्ापनत्वात्तवि्षटन्यायेन्‌ प्रिलस्य श्चन्नीय- स्ाल्ा्विद्रद्धवपि प्वनतुमप्येु पिव एव तपाटव्याः पूर्वपडे। तिद्धाने ठ पर्वा सस्कापय प्रतिपवानावर्गित्त्‌ । तथा प्न्पयेन किितितैकपरयतदरेक ण सपर्टव्यः परिषि; पूवस । पिदान्ते ` घु स। यत्न परिविृषदधस्त् विषः] एवमेक्दुरोदारे परयत्निकरणं प्वपरो. डपो च वक्तव्यम्‌ 1 तथाऽपि ‹ विशये टैश्िकः प्यौत्‌? इत्येवम्‌ ° जग्निपूपनिषाप „ १ द" प~ (१-२-२६) १ सये यावर स्मारः ॥ गुष्यियत पात्रमोगी शिष्यत नियत काह्पपनमोषौ गण्हल्ण्एभे ज न, तवेरिष्टपात्नमोगने यशरकते गुणमृधिष्यातुसेधेन प्रभानमतस्यापि तेः शत्यप्वमोख्नमेद न्यःस्यनपितेयानप दमि + ३(अग ४्वान ९ भन ध) भरयन्यायेनोयर्य. ४ (अन्ज्यान १७०१२ ग्‌ ०३.) > ५ ४१६ सतन्नवातिकावरभाप्यसमते-- [अ०रपा० 1 "~ ८१ (£ (^+, ( ५ (2 ति । यदेवद्‌ गुणवचनं श्रुयते, किमेतद्‌ सणभूनं दवत भति, उत भथानामति । तत्रोच्यते । स्तुतश्च संस्कारकर्मणी ईति ‡ हतः देवताभिधानत्वावर्‌ । गुणवचने नित्यमाने गुणिनी देवता संकी तयैते, नान्यथा तद्गुणवचनं भवाति । तत्र मत्यक्षं देवताभिषानं "गम्यते, देवताभकाशरेन च त्यक्ष उपकारो यागस्तिद्धिः । तस्मात्‌ सं्कारकर्मणी याञ्यावव्‌ । यथा याज्यामन्वाह, ुरोऽतुवाक्यामन्वाह इति स्त॒तिवचनं . देषसामकारनेनारयत्‌ तद्वदपीति ॥ १३ ॥ (5 अथेन त्वषष्येत देवतानामचोदनार्थर गृणप्ुः श्य क ¢ (४० ८ ( त पतत्‌ ॥ १४ ॥ १९.2० (> य. सुष्कुारकमणी एव स्तोव्रशसे, अर्थनापरत कर भानाश्नभो. , द्नायस्य गुणभूतत्वाद्‌ देवतार्थस्य गुणभूतो मन्त इति तरधानभवे 9 4 ॥ 3 (ता १ (व = ०, यन मघानं तत्र नीयेत । तप्र ध्रमसनिधी उपरष्येयातामर । तस्मादेष ~ ५-०-८० ८ ८ ८ सुवो › इतिवदीकिक्निपमागपरणं पूरवे । सिद्वान्ते तु तस्याप्रयोननलेनतछाः येतवारपवेपामाह्वनीयादनाति विशेषः॥ १२॥ (॥ इति तेमागौविकरणम्‌ ॥ ४ ॥ ) ~ ५ यैनतु दरमयं चिक्रप्पत शत्यस्यापवादत्वेन स्तोत्रशोपन्यास, । स्तुतिरेव सतो, शस्ममि सैवाप्रगीतमन्यतध्या, युणगुगित कीर्तने च स्तिः शिप्यते ] सा च परथ गुणयुणिम्यं निपत्यते । तदमव श्दोचारणमानस्य सठतित्वाग्यपदेशात्‌ । ततर गुणाना तावदकम्नया निःपरयोजनत्वदिकानेन प्वयपेत । तजनितिन तु स्तुतिः कं वत्य स्मारकत्वेन शेषीमवल्युत समराघान्येनाद्ायां मवतीति । 8 पराम्‌ ॥ देन परतृतिद्ध यथौ प्रापयन्त यतः स्यृतिम्‌ । ्तोप्शवाणि तेन मयु. मारा देवता. परति ॥ १६॥ भमागा्तरविरोषेन दूषणे तावदुच्यो । तया हि- ययत्राियमानाये मन्यः स्तोतुं प्रयुज्यते । व्यर्भिनापर्एला्ावाधः शरस्य ॥ या ददेवतानामपतयुचा स्नुतिोद्ना प्वाच्तम्मिन्नप्तनि न स्वापं करोनीति यनम गच्छेन्‌ । तनथ कमपनिधिवाय्‌ वनेति यावन्‌, नो्यमानत्ान , प्ता तद, तदरोगनटीमतुत्ि मौहिनदमश्यनिमनि.बेमुदर्‌ष : } कमात ययातिएमेनो्तरामु पाठः 1 {अ०र५।०१अ०१्‌] <~ 1 1. दष्टः प 6 ूर्युद्तिरम्यः । कतमः पृनरसौ भन्तः, अभि त्वा घरे : ववदः गपि पषिद्रस्य ग्रस्यजः सनावनः कत्रद्सतत्रपद्ध- 4८ ^ -ल ८6 2 न द [2 ष्फ ॥ १४॥ सरे ~ न + ध वृशवद्मओणय स्पत ॥ १५॥ न प्ुदारिप्यम एषं पर, सेरकारर्मणी प स्तोत्रे, देवताभे- धानत्रदेव } यत्तक्तं मगेयस्योरकपं इति वन्न । इृदशमरेन महेन्रोऽ. प्िाधि्यते स पवनौ यहलेन गुणेन मदेन इ्युच्पते । प्रभयकत दी्दरन्दं देवतावचनुपमाम मह्ववचयं च महछन्दप््‌ । यथा, राजा महाराजः ्राघ्मणो पात्राह्मण इति | राष्‌ | त यथासा वत चदा व्का वाव्यतरतेतय- लावधाषब्देन चोदिते कमणि च्छाब्देन निगमा मबनित त्‌ पयुभे% चोदिते निुणेनपमिभाने भप्ि्यति। तेन न मविप्यस्युलकषै इत्ति १५॥ ~ ~ न शुदएमवारि्तत्‌ ॥ १६.॥ १ ५५५ मैकीवप्‌ । इनद्रोऽपय प्रदस्य देवतेति तद्धिवसंयोगेन विक्नथिरि । सनिभिन्तु पपतेद्नयोपल्याे प्करणपरमशो व ॥ १४ ॥ मवं दषः} क कारणम्-- त्र मन्तोऽपङपयेत य प्रोऽ्थान्तरं चेत्‌ । अभिवत्योऽपवत्यन्तु साम्याद्ददेन्रयोः ॥ य एव हि भिनवीभित्दिः स्तूयते स एव महन्हेणे्यते तम पयषाय किगितयपकरमः स्यात । ने च यावलमह्मतेऽप वियते तत्स मन्तरेणानिषात्य, मयुनमाधिके बाती यदभिपातु सम्॑^दमिषते । तेन निपुणं गुगस्यततनर, त्वाश्मकोणटम्यतवादर नि्णदरवप्रकशनेपदेद 1 न च श्दुमापर देषनति नवम्ाम योरमिधा्यते। ततश्च य एव पहेन्रदव्देनायशे दितः स एवेद्रर्देनोच्यत इतय्पान, रतकह्यनरपराणामावात्‌ 1 तससाव्पपटम्मामावाततमकाकरमतेच युमिनि॥ {९॥ मैहदतति परुणिन्दामिषानादृस्कपे हति । ्रषज्यत एवोत । कुतः-- ¶ प्रगाय दति--अनेन च, एद्‌ पुरएरमत इति परघनावतेस्य, सायारव षटपणिलरा एसा अन्दपादेन षह द्वितीयार्धं पिला तदटत्यपदेन णद द्विनीयान्त्र्धचपटष्पस्व परभष, म्य मापमद्मिधानाश्यतम्य तददुगनवान्नीद्रहनिपिगध- एवित । भस्य कमन छपमगष्येनातामिष. द्िववनासुपपतेहिति भप १ ५१ ८ ज --ष्ट्ट सनवमाकियासि्मते-- (अ०९१०१अ०५) 1 च चास्य मह्छमेतमाण्य तदितरो, उचते १ ~ पेकषस्य का महरसवन्धात्‌ समासददयनां 1 ~> ^~ ~ 2-4: _ (~ {4 ५ त, 2-6-५3 ५५ ~< न र क (र < प र 5 3 2 र यद्यमेद. प्रमाणेन भवेादेन्दरमहन्र्षा; 1 तथ ~ = कतऽ नरनयित भेद्य प्रतीये ॥ ८. ह यदवय्र्यु्स्या महाश्ापाविद्रभेत्यवे महे्शनदमनयवसभएदधततमः येत, तत इद्ध एव गुणमात्रमि्षि्ोऽम परह्य देवति गम्यत | न सबमत । पुदायपरिद्धिरी यसन रव्यिरिकस्विशव्दभियियमदेशमर्ततिः । तपा हि-- स्यप्पादयते महेनद्रथद्रश्यभेददि दुष्यति । अन्यौ परेरय सपु बम्तन्तरं मदेरू ॥ म चाप्य पदस्वपपेक्षमाणस्येति सवयवस्युत्पतत निरकिरोति | कथम्‌-- वृतदठयेऽपि सामथ्यै सयते हि विशेषणम्‌ 1 , स्युत्पस्या्रयगे चैत्ुमयत्पि दुम्‌ ॥ . ¶ सुपः पमिषिः ? । " पोना परमसार । इति च समापतदधिततयोि शेष्णम्‌ } अतस्तदमावे भरयाऽपरि मदितव्यम्‌ 1 यदि युगपत्समाप्ततद्धिताकवाल्या" रेने ततो तैपत्रपि सम्य दम्यो । कुद -- । वद्धिवेन दन्यो सच्खेषेक्षति मेन्‌ 1 । तस्मित्रपयमःणे च न महूेन सगतिः || एकारपामरतमे व्यपेकारटलमं वा सामर्यमुमयथाऽपि सापि, नावकरसपे 1 'पम्‌-- ओन्पतरमवनकतते ह्यैमेसा्पतेष्ये { मिततम्वन्यवि्ि्े मकायै प्रतिपयते ॥ अवि्िप्यमाणौ हि दवभंनिकेत्र दोरीमाव परतिषयेयातम्‌ ] न च श्िकषिप्यमाणौ, ५५८६ सदधिकाटपयात्‌ ] यो हवयवाम्याेकतरोपह्ताम्यामुमयदशिषट एफोऽयः परति" मादते सोऽपि निरोप । स्कञवे हेशयस्येगवनानुपतहाात्‌ । एतं तकर" ज ध्यटतणसामगयीमाद्‌, । मद्या १अ०५] = ८ -माप्रामसादुशुन। ! न च तद्धितार्थे ठस्य महव; | ग सृमूसाभ इतस्य तद्धितसेवन्थः । न चासिन्ेव मयोगे, समामे टत्तिरिष्यते, एतस्मि मेय तद्वित (न चायमिद्ष्दोऽनिदितवव्‌ स्वायै दद्धितारथेन सेव- ध्ये पिदहितवशच पराय मह्स्वेन संब्धमनूयेत । विष्पष््धायमन्पोऽ्यो मदनो भवाति । मानिनो भवतीति पद्रः । अन्यम्रद्रो इचिपो देता भवतीति सकृदुचारणे च नोम्ं शक्येत । तस्मान्नरो देषता, गः । तसमात्तमातिपदिकः मयैवदिति गम्यते, न स्वबथवसंवन्धन । तस्मरादेवतान्तरमिन्द्रान्महनद्रः। तेननद्रस्य भगाथस्योखर्ैः प्नोति । अतः पयुदासितस्य एष पक्ष; । यदपयुस्यते, इन्द्रस्य ्त्रवधोत्तरथार मदेनरलं दयति, महान्‌ भाऽपमभूद्‌ यो रघरपवधीस्‌ इति । रतथा बेद्स्यादियत्तादोपः भस- येत । अतोऽन्य इन्द्रो हेनद्रातु ॥ १६॥ : ~ ग्यपदेशिदाच.॥,१७.॥,.... ल; 1 ~ 4 ^ ८ 5 + द श ~ ट ८7८6 करमेणाऽऽ्यायमाने त वावयमेदोऽप््चैः = =-= = कत्वा समापय पुनः शव्दरयं यवेत्‌ ¶ #^८गल्ल द्र) पएतदेवागिपरिल्याऽह-न च तद्धितार्थ वृत्तस्येस्यादि । तद्धिता च वृत्तय वृद्धिः स्याुततरे षदे | ६. महत्व द्व्यप्तेबन्धि नोपप्तनेनपेगति ॥ महै इति दि स्यात्त चेन्धनिरोपणे महम्‌ । न दुपर्ननममिमूतष्तार्कृत्ति च्लि पणान्तरैः तयुज्यते । न च समास्य गृतस्येत वाक्यमेदमामेवोच्यते । तेन कभ्‌-९ वुतिर्दि नाश्वीति भरति एनयुगषदृत्िमेव दोषान्तरामिधित्योपन्य्यति । रेक- छन्दये पराथेवत्‌ › इत्येन म्यधेननदरश्य्य भरत्ततदधिता्थौ प्ति चेरूप्यनिमित्ता. . भयमेदुप्रद्वः । विष्येकव्यापारातमकश्यापसे बव्रयमेद्‌ः । दथा हि-- महसस्येन्प्मन्धं तप्य च दरव्यसतगतिम्‌ | विवधन्मत्ययो वाक्यं भिन्याुनरपि श्तेः ॥ तस्माचेनधरो देवता _ महत्वमिराटः ! षै वहेवयवपंम्धानिरपेतादरशन्यात्त तो. तप्तिः । अतश्च तिद्ध देवतान्तरत्वम्‌ । न च वृचदथोचरकाततं मदत्वाभिषानेनेनद्प्यैव महेन मेत । वेद््याऽऽदिमस्वभसङ्वत्‌ । जते नित्यरूदस्ैव स्ठतिमात्ाथमेतत्‌॥ १६॥ ` ~ 0 ४२०५ सवन्यवातिकशापरमाप्यस्मेते-- [अ०२प्‌ १५०९] ग्यपेशमेदथ भवति । बटू दुगधीद््राय देवेभ्यो हावैः, इति वहु दुभ्ि महेन्राय देवेभ्यो हविरिति =, अतोऽपि दैषतान्तरम, एकदेष, वि तातते मन््रविफटपः स्यादु.॥ {७॥ वयपदशमेदाच मेद्‌ । एव च मन्नयो्यदम्या मविप्यति । इतरा विले प भग्र स्यात्‌ । पतति नाथे मनवमेदस्यादतापरनयेत | तपमायपैव सू्दिरन्रात्यन्तमिन्रता | महदस्य तयेति प्रगायापनयो मवेत्‌ ॥ एव व्यार्यायमनि तु ख्सत तद्धिते हति । अग्नीपोमादय स्व रुदित दिदेवता ॥ ~ तथा कमदत्त पुनरचारणे वाक्यमेदन्नान्यतरन चृत्तयात्यतरेण दति » सोमपदस्य [8 [> वत्य; वैरूप्य, ्रलयय्यनका्वृ्तिरिति दोपाणा सान्येनारूदित्वभपदवासतमतत्टदेवत्यतवनयद न चषा हद्व शक्य वातु, पर्वन दाच्च दिदेवत्यत्वाम्युपममानू | तद्यथा दु पौवरेनपतूैपपिटमागविषरष प्मििेवत्यादानिन्ाघ्रा्ोमीयादीनामपरिय- विशः वेवाम्यान्दिवततिरामचय वहित वक्ष्यति । स्तवे हि क्य कपिना भवेत्‌ । तया विेषसामानयेषणदीनम्पोमिनिलि ईक्ष्यते । तया भेषपतिभ्या मेम्‌ › इत्यन ‹ देवेतातु तद्शीएवात्‌ " इत्यधद्यमाध्रयिष्यते । तपा मनोतातिकरणे कुति सत्यमशरीपोमो देवनामृतौ तावान सोभध तघराप्रिरः ठेवता न त्वसमेत इति । तथा देवतादन्ाश्रयाि अगररीत्वपत्वादीनि स्माणानि न एाक्यानि बावरितुम्‌ । यदिच व्यकरणमेवमदावप्रभाण तर्हि देवतातदधितममरणाप्रामण्यारद्चमोमा्दना वतात्वमप्ि न स्यात्‌ । जम तत्मतीतिरम्युपगभ्येन सा दल्याऽ्दवयपती तावपीति स्पदित्वामाव | पणामिन स्वरसम्कारश्ािद्धथर्ष १(८अ०३पा०१अ. १५)।२(ज० ३ पा अ० १८) 1३ (अन्रेषार ड भ १५) एष्वपिक्रणवित्ययं ! ५ (अन <पा०१अ०५ ) सेत्रैति हेष । ४ (सर्पा. ३य० १२ स= ३५ )१६ (यर १ पान जमन २२स्‌०्य्द्‌ ) जत्र माच्वक्रार इ्ठेरेष + ५ इदमे सौमददणयो * अप्द्टृतस्लोममामा श्नि सूनाभ्या इति येषु (म०रपा०१अ०द्‌ मीांसाद्षने। ` ४२१. म्ीषोमीयादिद्द्सरणपरामाण्यकदनं प्रत्युक्तम्‌ 1 तया हि-- " य्ररस्य विद्वादः परत्यतेणेपम्यते । एरस॑स्कामाघराधा तत्र व्याकरणत्रतिः महदिन्रशब्दयोस्तावदवदयं एषगषीमिषानशकिः कस्पपिततया | तयो गुणरुण्य, सिधायित्यादिरोपणविशष्यात्मकत्वमवेधासतिम्‌ । तत्र याददेव पहतातुचारितौ तावदेष पूवीनुमूतायेमन्धितया विरिषटरगप्रययो जायते । म चास्य निवर्त परिनिदति | न च प्मुदायस्यपूर्वशक्यन्तरकर्णनाप्रं वियते | ठन्यासिमिका च समुदायप्िदविग यक्प्र्हिद्ध माघते ! न चावयवायेराहैतार्थान्तरमयोमं विष्पटमन्तरेण तदूमलापः। क्रि च~ एुकरतावदातिरेररि्योऽस्तीत्यव्मम्यते । । परेन्र्वष्रः कर्प्यः पुनः ह्ेशान्तैष३त्‌ ॥ ्रसयतेऽपि तावदूर्धऽनकशबव्दशेः कव्छना निव्पमाणिक्ा) कितु यभार्पद्- योऽपि क्पनीयः 1 तदिदिान्दभयेयान्यपालुपपये्रस्तावदद्ोऽपि कल्प्यते, तत्रं यदिमेदेन््रशव्यधयेगान्यथानुपपत्तिमकेत्ततोऽर्थन्तरं मन्धो नाम कपयेत | यदा ठु पैवदिताम्यातेव महदिन्द्पदशक्तिम्यो प्रयोगः तिष्यति, स॒ एव चयैः ि निदि. शिष्टः प्रत्यभित्ञायते, कर्तदाऽथान्तरं कल्पयितुं शक्ष्यति । तम्बादिनदर एव महच. शिशिषटो पदेन्धो नान्य डी षिदयम्‌ 1 उ समाप्ते इत्वा तद्धिते क्रियमामे कत्व बिदपरम््यं सवाप्ेटावां तद्धितवेटायां चवि्षणीयायीन्ततनुपादानात्‌ | न च द्विर्वा. रणनिमित्तवाक्यभेदप्र्िः 1 पष्टदुवारितैकपदोपत्तानेकारभकयनात्‌ । दृततदयात्मकं हि भहिन््षदम्‌ 1 पकैकय च वृतिवोक्यथुं वतैते | तत्र ययोर्वक्ययोपौमाहिदधपदेनोप्रत्तौ तौ तस्यो निरि चय्येते । यत्रापृुचारएणं दयते न, त्ेदबचनस्यैव । न हि कदा चिदर्यवह्पो वेदोऽस्वि महापदि महेन्धो देवता अस्येति पहन } न तदेवं धद्व, पद्मेवं दिमञ्यते विमागस्य पौरुपेयत्वेनधिदिकत्वापत्तेः 1 क पु-- वेदै स्ठलपतः शब्दो भद्ादिरदस्पितः 1 तस्यार्थः सङ्टो वाक्यैः पौरुपेयैिहप्थते ॥ विवित्रश्कीनि हि पदानि एकानेकपदार्थप्रतीतेः । तयैपामर्थकयनं कदानित्परमेकात्येन श्रिये कदाचिद्वाक्येन) तेनाप्येकेननिकेन बा द्विपेन बहुपदेन वेति वैविन्यम्‌ } तद्या केः पिकः कोकः, क ओौपगव उपमोर्‌- प्यम्‌ { उपगुना चा स्ठकान्तायामुत्यादितः | तया पचतीत्युक्ते पाकं परमामिफठ्मेकः कतौ प्रभू व्वमानकाठे निवरेयतीति कथ्यते 1 न चैवं कयत वक्येेदुः प्रषु प्ये | न वृि्दु्यलवम्यवसीनते । एवमेव यदि मदिनद्रपदोत्तेऽयेपतद्यशद्भरव ४२२ प्यिसपतर्भेसतन्त्रवातकापिरे-- अ०२ष्‌० १०९] शव्देशक्तिविद्धि पै स्ववाक्येनैकेनानेकेन वा कथ्यते कस्तत्र वाक्यभेद , शातछत्वो- ऽपि हि स्ववयमुचारयमाण न वेद्‌ दूषयति ! न च तदवोऽं कच्यमान रौतपेयतव मनते, अवश्य चनेकोऽ्थं पुरै कथ्यमान कमेण क्थवितय + सोऽपि चप्रङ्ति भरल्ययपौवापगेषयेव कथ्यते महाश्याप्तानिन्रशेत्यादि | न चैव पतपिकषप्वम्‌ । । अथौ मवति च प्रधानस्य पतन्त्यपि समाप्तः इति ययषीन्दशब्दसतद्धितपितप्तयाऽपि महत्व भति पराधान्याहमते पम्मू | अतश्च युगपदे्ञायामक्ररिध्तभाऽपि ह दृति कमे गैव । कृत -- त्तद्धितपतवन्धामावप्र्न । किच-- तौ यदि वती ते, न भरातिपदिके तत | जुन तपवक वा प्माप्राशो न छम्यते ॥ त्मनि युगपृदत्तिरिति कमदृ्या समाप्र्थस्यैव देवतात्वम्‌ । अतश एन गुण. पुत्तो महे नाानतरमिति प्पज्ञ ण्व श्लोमन इत्यनयदुततर वाच्यम्‌ । तदुच्यते-- ध्या हि देवता यागे पमैति न रूपत । तममान्महिनशब्ठोकत्या महे देवतेष्यते ॥ यथप्यमिन्ोऽपसतपारि पूिधिशवदस्म मन्तत्वे भाव स्यात्तेन चोदना! इति महे शब्द वोच्यमानम्यालिन्‌ अहये देवतात्व नातयथा | तन स्करपययिगापि बृहद्र दिशग्दनोच्यमानप्य देवतात्व न मवति गिपुत न्यूननवेद्ररब्देन । तथा हि-- अर्थोऽपि यष्शो यत्र देवतात्वेन सोटित 1 मनागपि ततोऽन्ये देवतेति न गभ्यने ॥ १ मर भान ( २--+--१)।र रखोकस्यायमयं । सुनतवे मददि रश्यो , « अग्र्य मातिपदिक ! तया तदिनद्त्ययोषदसुव-ततमे च समाश्रयायाड्त्तिद्ययौगप पवादिनेस्न पृगपनवमन्ततवाुवन्ततविरोध इति। ३ (जर १०पार चज १३०२३) {नर्षा ०१७०५} मीरयसादर्ने । ९९३ देवतात्वस्य परतयप्ा्यनवगम्यत्वाचोदैेकौ प्रमाणे स्ता च यं यादशं यत्र याट चेयं विदूषातति, प यदि तथैवानष्ठानेऽपि सुषायेत, ततप्तत््ममितोऽयमित्यवप्तीयते । चिदपि वेदरिहाम्पया जाते निबम्यापारा्यां चोदनाया प्रमाणान्तरं स्यं न च तदस्तीत्यप्रमाणता यथा वक्षति 1 ‹ स एवाक्नि्कपारप्य देवता नाऽऽज्यस्य इति | तेन व्यवस्थावशशादपैनेन्रे चोदितेऽओवतात्वै न भवति, सोम्य च चोदिते न पुरोदाश्य, अभिषुतस्य च न ठतायाः, शुद्धे च मे सगुणस्य, तथेव गुणवति नोदिते न निगण्य ! कुनः-- देवता हि विेयत्वादविवितगुेप्यते । सक्षणत्वे तु तस्याः स्यदकवक्षा गुणादिषु ॥ यदि हि तद्धितस्य देवतोदिश्यम्ना स्यात्ततोऽप्या गुणाविवक्षा भेत्‌ | द्य एनएतिधीयभाना देवतात्वमेद न प्रतिप्ते इत्यवदयोपादातन्या ] ततश्च विव्ितगुण- स्वा्तदुपयि न कर्थं चिदेवतति गम्थते | यथा शुक्तबाप्रा मोजयितव्यो ‹ जेहितोप्णापा चद्रतिजः प्रचरति ‹ दृण्डी व्रैपानन्वाह्‌ ‡ इति विरेपण्रहितानामकर्मा्त्वम्‌ । यदा तेऽपयुदिशयन्ते योऽय शरवासराप्तमानयत्यादौ तदा चिनाऽपि विक्ेपगेनाऽऽनीयन्ते । तदिह यथपि तावदेवताख्पेणोपकरयत्तयाऽपि न गुणरहिताऽऽश्रयेतः किमुत यवाऽमि- घानोपकारिगी विविमतव्पात्िस्कामिवानामिदिहता नैव प्रत्यमिन्नायते सैवेयं देवति । तमासेन च दि्षायिमानायां ननिकाथेविविदोपपरसक्तिः । तव महिन्दभहुपता न „ कथं निदिन्दरशब्देनोच्यते । या ठु तेनोच्यते प्त तत्र मैव देवतेत्पनर्थकमेवा्याः धरकादान्‌। यतश्च न श्चतितम- १ बाधित्वात्‌ इत्ययमपि भूतरयो मकि शतिपतमत देवतात्वं भविप्यति तद्पीनत्तानपि. स्यथ; । तच तद्धितसंवादे स्त ज्ञायते ] तस्मादस्ति देवाने इति | कयं त्वस्िन्‌ पे माप्यगमनिका । तेद्भिधायते | पषैपलवादी तन्दनुत भगस्य वदति, यत्य महिन्र्ददिनमेषपनसमध्‌- मन््ा्कपै पति तेनाकमं हमूताधमकाछनमैवन्योदिन्ध एवात शद्ध देवताभूतः प्रकारयते इरयभ्युपगते मवति 1 ॥ तस्य च्‌ देवतात्वं नामबुपगममा्रेण श्षिघ्यति, नापि प्रमाणान्तरेण च एतद्र होतपा्तिवायये देषताभिषानशक्तिम्तद्धितः श्रूयते ‹ महनर॑ गृहति ' इति तत्सवोगा. द्विततयत | सच यदे समपरान्गिप्डप्य कवदयदनद्रशब्दरदुत्पायते) तेता मन््राभि मेयप्तहशचं देदतात्वपुकं मवति । एिद्धनतप पूपलवदिनोऽभिमेते पन्वानो निष्म्य व्रकत्रि इनद्रोऽस्य दृष. ¶ (जण प्रा २ अर ३ दू ६) एवन्‌ ग्यनकार ईते देप. ४२४ सतम्ववातिकशावरभाप्यसमेते- = [भि०रषा० {म०५} व ताति तद्धितपतयोगन ज्ञायते, न चास्य मह्वमयक्षपाणस्याषते समति धुदध- स्योप्तननीमूतस्य तद्धितपयोगः, तद्धितस॑योगपिकषस्य बेति-सत्यपि प्तषप्धान" समति प्रातिपदिका्याया तद्धितपेता, न च तदानीमूुनततत्ततोपपततिः । तेन यैव पथमं सुबन्तं सबन्धारैमेव पदान्तरमपेक्ते यथा राजध्र्पः शोभन इति, तदि पयत्‌, भवति धै प्रधानस्य प्पिप्यापि समाप्त इति द्रव्यम्‌ ] अते च पतमप तद्धितापिक्षायां वाक्यात्तद्धितेत्यत्तिरित्यम्युपतं स्यात्‌ । शुद्धस्य वा तद्वितपतसशंदविशेषणानन्तगतिपरपङ्नः । कमदृ्तः पुन्वतो नाभिपरतैव) पुव तदितसेनम्धे पू््तयिव दरव्यविशेपणोत्तरपदनद्धिभ्वदोषौ 1 = च स्माभि वत्त्व द्धस्य तद्धितसुन्धः । तनैकस्िनेव प्रयोगे तनतरैन्पेऽ" सयुमगन्त्यः । ततश्च ° रेकंग्ये प्रार्वत्‌ › इति तयैव वेष्ूप्यदोपः । चिस्पषप्यमर्योऽपै इति भराद्समासाद्नेकाियेः समासपदकम्यत्वद्राक्यभेद" माह । छते सु प्रमति नैप दोपः! तस्मान्नरो देवताऽपदत्वविशिष्टः शद्धः रि ति, परिशिष्ट एव । अथे वा नेन्द्रो देवता केवट्पदोपात्तः शुद्ध इत्यभिप्रायः । करं तदि महस्वविशि५ पतमाप्तप्रातिपदिकातत द्वितोत्पत्तेः । न स्वचययरसंबन्पेनेति-नाश्यवपपिद्धिनिराकरणपरं, किं तरि, नावया नधन तद्धितोत्पत्तिनिप्कषुमशक्यत्वादिस्यमिप्रायः | तस्मादेवतान्तरमिति । सत्यपि द्र्यैकते स्ुणनियुणाश्यणादेवतान्तस्म्‌ । आह च~ आचाय मातुदधेति द्रल्यैफतेऽवि दृश्यते । अपेषाेतुमेदेन व्यवह।रः पृथक्तया | „ यद््यु्यते इर्य वत्रबधोत्तरशषारमिति । पू सै शुद्धात्मनः परतनः देव्वस्प पर्चततनोऽचं गुणः स्ततिमाननोपयोगी न देवततेऽन्तर्मवतीति भन्ते । अय तूत्तरे गतायैम्‌ } लिते च देवतान्तरे, ङ्य देवतायाः प्रकाश, शुद्धेन वा विशिष्टस्य विः एवेद्नायामपि वा शु्धम्य देवतात्वं, गद्धशब्दोचारणेऽपि वा विशिष्टे देवतात र्िपयत इत्यादि, सवैम्धकारनिसित्त साहममतरेणाभ्ुपगम्येत, न भैतधुक्तम्‌ { अते यत्र विधिम्रय्दवतापवादस्ततर प्रगाय नीयेत | अस्ते पृनः-- याका निदु देवता सविता सविः । `` अदं यागमात्रे करैत्याराद्वालितम्‌ 1 १७ ॥ १८अ० पान कजन्पसु- ८) ----~ [ज°द्पा०१अ०१) ~ ~ यीर्यासद्दोने ४२५ ददानत न = ~ "द ध “ गुणशनानर्थकरः स्यात्‌ ॥ १८ ॥ यदा मिधिधन्दुादवगत्मेतद्धवति, इनदरो देवतेति, वदा गुणा म्बाख्याने किं भयोजनं मद्यं नमद्स्य गुणो मवतीति.। देवताभि- धान, फयं तर्य देवतायै दौयच §ति । गुणेऽपि हि विषिते सापि तस्या पव देवति दीयतेऽ्रिदितेऽपि ! तस्माद्‌ गुणविधष्नमनयैकप्‌ ¡ जपो च्यत, योऽरमन्‌ ग्रहे इनदरः स मद्ानिति ) नेवम्‌ । ग्रदसैवन्यस्यामसि त्वाद्‌ विभेषणं नात्र करप्यते, गुणपवन्धस्य चाप्रसिद्धतयाद्‌ युगेन विशेपणमनययलुम्‌ । तस्मादपि देवत्तान्वरम्‌ ॥ १८ ॥ तेथा याज्पपुरेरुचोः ॥ १९ ॥ पर॑ सपि याञ्यापुरोतुवाक्ययोभेदेन दुर्थनदुपपय्यते । एन्द्र॑ सा निं रयिम्‌ > उदन्द्रयाज्यापुरोनुवाज्याद्रय+। महीन्द्र य ओजसा इति भेदेन मादनं दशे यत्ति ! तदेकमे दरिकरप्येत् ¡ तत्र पप्ने वाधः क ~ = > यि 2 => =. स्यत्‌ ॥११९॥ ~ 9 वशायामथसुत्रवायाव ॥२०॥ यदुक्तम्‌ , अजावश्चाशब्देन चोदते ऋमैणि च्छामहन्देन निगमा भवन्तीति ! कद्‌ युक्तम्‌ । वदप्मर्थसमदावित्दे वयं अत्यक्षमवम- च्छामः | छागस्य वपाया मेदसोऽनुच्ूहि इत्ति येव वशा सेव र्छनेति। भे हि प्रहषन् इनदरघ्य प्रा्ठो येन तेदनद्राजुषदेन महत्वं नेमव स्वर. पच्येत । न च महानिन्द्रः पे यतो गुगेनोपधे्य विधीयेत | तेष्मदुपरातविपेदषतः न्तरा ॥१८॥. _ पृदेवमन्पस्यपदेशमेदे्यवन्ा ॥ १९. ॥ वशशाण्द््याणामवूमेपरारितवाच्यत्वक्षटम्ये विरये सलन्येनापि तिदस किष १ तैन संर (२-५४-११) ) २ ऋ सेन (८-८-९) । ६ पैन्प्रा (ि-५-८); (+~ न > न ~ € क ५ + र न, त ज वल ९ थ मिन मथन न र ५,५.८८ + द = सतन्नवासिकश्चावरथाष्यसमेते-- 4 (भ 4 ० ९ ^ (14) स्यारपपते । अतः पथानकमेणीं इति ॥२०॥ ९ य्नोति वाऽर्थक्सात्‌ स्पत ॥२१॥. वाधन्द्‌ः पक्त व्पाचर्पयति सेस्कारकमैणी एव स्तोतरशते | पथ तत्‌ मगरायस्योकषै इति 1 रक्ष्या यतन्त प्रथः । लिङ्गेन द कमसनिधी वायितव्यावेव ॥ ९१ ॥ > न सवाम्नतिषु ॥२२१॥ अपरे पनागादुकष्टनामन्यनायव्ता नासति सेपामानर्थकं स्यात्‌} यधा, याम्या; परंसक्तिः दिपििष्टवतीः शंसति, पितुदैवरयाः शति) नागरा वुषुम्भकमुक्तम्‌, अकषपुक्त) गषिकामृक्तमित्येषमा- दीतम्‌ ॥ २२॥ 4 दृधे ॥ २६ ॥. तदुच्यते । संेपामथवत्ताऽस्ति । मणडुसूरसयायो, अकषभूक्तस्य 41141 भठवयमाणविरेमे सस्कारपसतयन्येत, न च पोऽग्ति, लिदगब्दायसतवुतकर्ति- द्ेरिषयप्यदाप सश्वारपहतम्य | अथ वह्धकदेरोऽय समाताषतकाशनम्‌ 1 करि्पायूतिरो कायं मनेोतास्वासिदव्यत्‌ ॥ अनुस्कृष्येमोण एव वा प्रगाथ सन्निथिवशादवयवहरेण महे्रभविरोषाय्‌ दषय्‌, त्वाय च प्रकायिप्यति, यथा्षोमोये मनेातायापद्धिशव्य्‌ प्रवरणास्हमासस्य प्रती. यमान पाहनयीत्सोमममि परतिपादय-तुदाया्यो वित्तापते | अतशानुतकेयऽ्य. दोष दति ॥ २१॥ भत्नति्वमि मननेष नोक्हर्वधदरनम्‌ | वयु भवतीषयेव नोऽव न दुप्यनि ॥ न हि यमर्ना अरहानतेष्वपि वेव येनुषडनै प्व धिएन्‌ । भत- रोप तावद्वि्यानयपरसद्ावदयमदशायैयेन भवितव्यम्‌ । तक तसतामानादिः तेरेयु तथात्व) तस्यात्र पर्काकर्मे्वतिति ॥ ९३ ॥ यमार्यो न विनते चि प्रह्वता } # सनयमोपयोगित्वान्मकाद्या स्यु्तयाऽपिन ॥ म्नपूक्तम्यार प्रयोग › तम मण्टुनित्स्पणच्चानात्‌ । अकषदूक्तम्य राज भूमे) तवे । जरयति › इति कषान ! भर र्प० १५९९) "~ ^^ [अण्वा०१मण्ध्‌] मीर्माद्धिने 1 ४२, ८८ न --८ ० < श्न प = ५८ शेपे, पृथिकापृक्स्येकादचिन्पा। सर्वेपां बू ऋचः सवौणि यजपि सकण सापानि वाचर्तोते.परिषवं वसि इति। तथा ^ यस्याऽऽधिने श्रयत सूर्यो नोदियादपि सव दाशतयीरतुदयादिफ । तस्मादस्त्यर्थवचोृष्टनाम्‌ ! भतः सुस्काखर्मणी स्तोप्शसे इति।२३॥ अपि षा शरूतिसयोगात प्रकरणे सौतिशंसती क्रियोसर्तिं विदध्यातम्‌ ॥ २४ अपि षा मधानकर्मणी स्तोत्रे स्याताम्‌ । कुतः । श्रतिसंयो- गात्‌ | > > ^~ क मूिकापूक्स्यकादरिन्याम्‌, ‹ आसुप्ते ' पदः । इत्युपशयतबनपकीतने प्ति तदेणोपदासयैव प्तिः । वुयुनमकसूकदीनं तु यदि क चिदधिदेषरमगा्ौ नाकि कोः प्ामनयविधनिनाधेकता भविष्यति ! बच स्तोमे सवमन्तरोषदेदात्‌ ¡ तथाऽऽधिने सूर्योद्यावयि समाप्त्पतशे परव्- सुचापुपदैशत्‌ । ॥ चत्र वचननैवाऽ$पप्वेतार्ममन््विानमामस्योदगतेर द्धो श्यं, न च केचिद्‌ चवेतेन सर्वतैव ददममानमप्यर्मेकदरयत्वदयना पुष्यते { तमा हि -- ॥ न जपादावदं वैप्णव्यादिनिदर्ैनात्‌ ! याज्यादावरि दर्ये एयाददृगरकल्वना ।। २६ ॥ यदृक्त मोतायामिवा्िदाव्य इनशब्दः समापय छलविप्यतीति । तदयुकतय्‌ । कुतः । एतस्मादेव दोयात्‌ 1 न द्दरशब्दम्य शार्थनमिदण्तः कथितो येन शति. वृकनि न्यत्‌ | ` सर्वरार्यानां च यपादयं विद्क्षणया दशर्थतवपदरनतेमवयुक्तमतत्‌ । यन्त. मु्ष्यतमिवेति। तदयुक्तम्‌ । कुतः-- ४ ्हृतस्तोवरशेपत्य शत्या संनिभिक्खप्या । विना स्ामान्यतनन्या लिङ्ग चातिनियोजकषम्‌ ॥ यदि ह्ेकानेन पथ दष्टयेतवमवधासिति स्यत्‌ तत; मपतनिषिकरप्या श्तौ, धेत, यतु गिनियोगोततपकाटा प्रयोजनकदना च तदोनैम विनियोगेन करमते. निपिम्णां विनियुक्ते इष्टम वा प्रयोजनं करप्ययानं न विरन्यते । > च्छ्य ममाधस्यन्वत्र विनियोगदेतुपन्ति [ लिङ्गं हि पेय भक्नशयिहुं साम्येन त्म स्वरे विनुजञीत, ता भाल्पा- 3 (2 ^ 2९ दन, 2 “= ^< ४१६ ८ ८८-८< ठ सतन्तवातिक्रभाप्यत्मेते-- [अरप {म सपमीशुतिसंयोगो दै भवाति । कवतीषु सतुवते, खिपििषटवतीषु स्तु- येते इति ।यदि स्तुतिस्ततः कवत्यक्षरेष्नाह्ता । यादे भरकराशनंः ततो देषत्तायाम्‌ ! त्र करणं कषृत्यस्तृतीययाऽघ्रेष्यन्त, न सभ्या {भवि च, श्रतिसयोगो भवति । भगं शसति, निष्कवल्यं शंसति, इति ।*अतः स्तुततिरभिनिर्थपितय्या तेन मन्त्रेण । शणवचनः शब्दः स्तुतिनिर्बै- नार्यो दषम करिष्यति । तस्मात्‌ मधानकर्मणी । अपिच श्रुतिसंयोगो मवाति पष्ठीनिभक्तिसंपोगः। यया इन्रस्य ₹ बीयौणि मवोचमर इति। चेन देवताशब्दः स्तुतिसवन्धार् इत्युच्यते ! देवताभिषानाये मातिपदिका. यैत्वात्‌ प्रथमा प्यातु | जय यत्‌ प्रथमान्तं, तदेवतार्यं भविति यथा, _ नेक्यमपद्वः । कमुननये बु न कद्व व्यापारः । तद्रतं यदि सामान्यतः केन चित्करम्मन्य, करियते, तत, कं त्येपरिप्यतत्यकिते यथा शान्रोतीत्यिवमा- अवणदिवताप्ररशनदवरेेति विनियुक्ते । । ^ न चात्र प्तामान्यपतनन्धकरारण पयामः | तस्मदत्कृ्ानामानरथक्यमेव स्यादित्य. एथेतैव न्याय्या । किंच £ * एवं च तष्ठमी पष्ठी द्वितीया स्तौतिवप्ती । श्ुतिष्टत्ता मविप्यन्ति स्वत्प्ेऽन्या्दत्तयः ॥ 5 यगुणयभिवानश्िवागामतररदतवातसमीधिमयोमो घटते । प्रकाशने हेदुकरण- वातततीयायुक्ताः कवत्याद्यः श्रयेरन्‌ । नलु स्तुतावपि क्वतीन। करणत्वातततीयैव त गमनोति । नैष देषः - ; आधार्‌त्वमवि ह्याप्ना करणत्वं च विद्यते । 1 ¡ ततरतयोरयपामीषटं निदेदा उपपद्यते ॥ । पूता शूयते । तम्या च पात्व; करणमूतः त एनय | त्र यदि मन्त्राः सो थो भवनि करणाच्छलचम दनो दाप वन्ति । पकाशते द॒ त ऽवादिककरणाददाथां मधुः । ततश्च वरं सतुतीनमिवाऽदष्टा्थतवम्‌ । (क चं । 3४ षष्ठी पराय देवतान तर्त 7 1 † १ परवान गुणा्ेश. म्बस्तेन भ्रवानवा ॥ वनापराषान्ये हि ण पति ॥ शि, वतप्मिव्रूयेत । १ च्म ( १-२-३८ 21 [अ०२पा०१अ८९] मीमांसाद्धने । *४२९ नेप्युच्यते । तदपि बाक्यक्तयोगाद्‌ स्तुत्यर्थमेव । नतु वाक्याचिङ्ग वरीयः । सत्यम्‌ । एतदापि छिद्र, यत्‌ स्तुतिवाक्यस्य साकाद्कुस्य निराकाङूकषीक्ररणस्रामध्येम्‌ । तयाञ्प्ुभयया लिङ्तेऽदु्चमाणे ङतो निणैयः) साक्यशेषादेव, न देवताभिधानार्थ दूत्ति । देचत्तभिधानीयै इत्येतस्मिन्‌ पक्षे स्तस्य साकाङ्क्षवचनमनभकमेवे स्यात्‌ 1 तस्मादद- छएात्वाद्‌ स्तुतिवचनस्य मधानक्मैणी स्ोनसै, स 1, भूप्रिच, स्तौतिश- नतद न सतीति सक्षादुगुणत्रचनौ लसणयाञभिष .स्यातरामु }, तपरा 11 न ८-^ <^ क्रियोत्पतिम्‌-- अपूतोपि विद्ध्यातामिति.॥ २४ ॥ ˆ+" “ शब्दपृधक्त्वाच ॥ २,५॥ शर्देन पृयक्त्वमेतर गम्यते । द्वाददास्तौनशचोऽधिषटठोमः । इत्या हि ॥ द्वद्शत्वे न स्याद्‌ अ च ¡"एकमेव शंसं स्तवनं च । ~ ^ श ८-9-2८ 0 र ८५ यदपि कं वित्परपमान्ते तदपि चोग्यतपकेकवाकयत्वयरोन रु णम्तन्पा्॑मेव { यः इने ातो--नन्नमस्य, अवापितस्य-स्यावरस्ये च राजेति न च मुणानामुपयोमोऽस्तीनि तत्पान्यानाश्रवणे स्तुत्यरथतैव युक्ता । स्यि अन्पच्छेदुः । ततरासंवाटन्यायेन सेपपदानर्भ्यत्पहवस्सत्यपि पूर्वत्र पराणान्यपयव्ा समवे स्तुत्पभनैतेकवाक्यता युक्ता } ॥ म वैवं स्तीतितत्योः प्रकाशचनर्त्षणाय्त मविप्यतीति स्तुतेरे प्रापान्यम्‌ ॥२६ पृथकत्वनिवेशिनी हिद्वादश्च्स्या न प्रकाश्चनाभेदे सति शब्देनोच्यते 1 सामान्य विवक्षाया बा प्रत्य॒चं प्रतिपद्‌ च तन्दते द्वागश्स्वेऽवततिठते । ननु च स्तुतारपि तुर मेतत्‌ तथा हि-- ` सापान्यलतुतिरेकैन भेदोऽपि प्रत्यृचं स्पत. 1 न॒ चान्यया विबल्ञाऽन्ति यते द्वादशनत्ा मवेत्‌ ॥ अग स्तोमवदाद्कमुदायत्ताध्या स्वुतयौ गण्यन्ते तथा भ्रकारानान्यपीत्यविरोषः उच्यते-- करिगाः फटापनर्गिण्यस्तत्तैर्यागणनाः सदा 1 अपूवदाटशषत्वाचच द्वादशत्वं निरूप्यते ॥ ्र्शानाभत्वे हि प्रत्यृचं भतिपदं च तनिर्वृ्िद्रीनात्कियापतमाेनं॑किं भित्क रणमसिति, येन द्वाटशचत्वं परिददे । अपार्थे तु तेषा शासगम्यत्वाययेक्तम्तोमः पटः आदूनिदतितम्णामःकाहक्तमुदायेनापूवनिदचेपतदूदारेण कियाप्माण्नुपटसणाद, वणौ द्रादरत्मेन मदुरिद्ादकःबमिदधिः । > हि प्यृनं पवैमतोभेम्यो षा तत्वद्पनाय ^ 4 न नवत वू, 2 ० क क अदु ८, ७ 92 त त नर द न~ 90 ~^ (~~ र तन्यधातििशविरमाप्यसतेते-, [अ०रपा० !म्‌९९] ~. ~ < << = 4. < ८ 4 कषा ततोन व्दृशसेशवनट ॥ २५ ॥ (8 अनर्थक च तद्रचेनेभू ॥ २६ ॥ अब्रिएठति श्रूयते) आप्नेया गरदा भुब्रन्ति इति । तत्र दुन्योः आद्चयीपु रतु्ान्त, आप्रेयीषु शेसानत ईति । तत्न विधातन्यमवर, याद्‌ सैस्दारर्मणौ । तस्मादपि भवानकर्मेणी उति ॥ २६॥ * ५ नयश्रूथुः भ्रवीयते ॥ २७ ॥ सगद्ध सि घा "रति ! यद्यन्यत्‌ स्तोत्रमन्यच्छचं, तत- गतयो; सेवृन्धः। यद्रि ४ ततोऽन्यत्‌ स्तानमन्यच्छष्ठम्‌ | ९ 3) इत्रथा(यदव्‌ स्तात तदेव स्यू ॥ २७॥ अक्षिधान्‌ च कमेवत्‌ ॥ २८ ॥ मधानक्मैण इव्‌ चामिषान मवति द्वितीयासंयोमेन । भउगं शसति नषदेबल्व प्साति, उति निषकेयसय भसाति, इति ॥ २८ (सवाभ ून्ण फलनि वुत्ति. २९ ॥ एरमिवु्िदधनं च भवति ।सटु्स्यस्तुतपासै दत्येवपाटि -दन्दवन्दो द चिल्यमाणमन्ति यथा प्रकामम्‌ दर्शनम्‌ ॥ २९ ॥ -नामनहयत्ादगनययहचोदुनवाऽ रेयीना स्ुतिताधनव्वपनिद्धे "अग्रिय स्वदते हयनषैर पचनम्‌ ॥ २१ ॥ समग्धम्य भेदनिमयनप्वातम्बन्धवननेन स्तोत्र द्योम्‌ । प च भरदाक्नैवत्वान र्नो । नतु सतुगिरम्ादितिरयापि ुलयमेतत्‌ | अय प्रगीता्मीतमन्यप्तयनविन मेद › तद्वति दरण व स पूर्पलेऽप्यत्िति्ट॒। वोत्तर हादश्ववत्‌ । अव्यनतमेदादै स्तोजशत्नपूयाम्तदद्वारेण तिययेरमदमुचये सचन्यवचनम्‌ ! न तु प्रकाशन वत फ़ढनो ३] भिये । २७ ॥ सदिट दितीयाप्रतिपादितिकमारहुममिवानमिद चापर प्राधान्ये कारणम्‌ } प्राक क्या हि केन न्दणेम्षित अनित जुरोति 'आधारमायाएयति इतिकद्वति न सम्कादतरियाऽ यन्तगुणमूनत्वान्‌ । जप वा म्लेत्रशबषमार्ययोराभिगानत्व ततय्ाधूतयज्नापना्म्‌ | इतस्था हि प्रका दानपित्येव मारया म्यात्‌ | जहादर तर मवेत्‌ ॥ २८ ॥ योदय मन्ते फगरशषरमेवा सस्तु प्रानवे यन्ते सन म पानदिपयत्वातमापे" निम्‌ | चरके तु - " [अ०२१०१अ०६] भरामापादश्चन 1. ४३१. वनाम धुक्षीपहि मनां सा मे सरयाशीङ्गस्य मृयीदीतै स्तोश्रफाः छमनुच्रत) न दुवताग्रू; | तस्मात्‌ भधानकर्मणी स्तायरश्ख् ¦ अन्यन्न सूृतरवद्धं भयोजनम्‌ 1 दशमेऽधवाये प्रदर्णा, देव्ाऽन्यत्वे स्तुतक्च्चयोः भधनक्मरदद्रावेकारः स्यात्‌ ॥ २९.॥ , [ ९.1] विधिमन्त्पोरिकोश्यैमेकशब्यात्‌ ॥ २० ॥ १० ॥" इदं समान्नायते न॑ ता नशन्ति, न दभाति, तस्करो नासाममिनी ग्यधिरा दधपेत्ि । देवाश्च याभियेजते ददात्रि च ऽयोगिचाभिः सच- ते गोपातिः सद इति । यजते ददातोस्युदादरणम्‌.। किं यद्द्राह्मणे भावशब्दौ विधायकस्तद्न्यन्त्रेऽपि, उत मन्व्ेऽदिधायक इति ॥ पफ तावल्साप्नषर्‌ | विधा मन्त्र चाऽऽच््रायमानस्य माव्रद्ाच्दरस्य एषे पवाये; स्यान्‌ । पेकश्न्याद्‌ । स एवायमेकरः कन्दो चाद्यणगते धवि पास्यति, मन्त्रगतो न रेक्रोति. विधातुमित्यनुपपनभ्‌ । तस्माद पायकः ॥ ३०॥ देवतैव प्रघानस्वार्फडे याच्येत कमयत मे स्छामान (स्थते काव्यदा सात्प्राथयते फम्‌ ५२९.॥। ( इति स्तुतरख्ापिकरणम्‌ ॥ 4 ॥) इद मन्रा उदाहरणम्‌ 1 ‰ॐ तद्वा आवनाकचन। त द्णदद्धिदधति तेति सदेह क्षव्दाभेदाद्विषायक्रा इत्याशङ्कय भन्त्रत्वत्रापतथैत्वाच विभित्व।संमवेन प्रयोगकाेषु ब्ाह्मणनिहितानामेवार्थोनां र्माका इत्युत्तरपक्ष उक्तः । तथा दि-- न्‌ कमोन्तरतास्स्यत्र नटवत्मत्यभिन्तया | न चोपाकतो गुणः कथिच्च च वाकवान्तरे स्तुतिः ॥ षयादफत्वमतिपक्षौ हि विध्यधवदी स्याता, तदिह स्वरूपं तावदन्यतः करियोय।ः प्रां गुणफटनिमिततानि च नेवेपात्ताति यानि विधीयेरन्‌ 1 मे च वृक्रयान्तरप्ये पर्थव्तितपमयोनने विधौ स्ठ॒तिस्पपदयते । तदुक्तं ्रथनमन्तरे । तस्मात्मकारन्छ मन्त्रा इति यद्वचाख्यायते तेत्र वदामः । फ पुनः कारण मन्लत्मे- नाऽऽ्यातविंेषाणां विधिशक्तिरितरोधीयते, कथं च व्रःसणत्वेनातावाविरमाव्यते | दष्टाश्च मन्त्रगतता प्रि विधायका "वघ्न्ताय कपिज्ञन््मनाछभते! इत्याद्यः + तणा बराह्णमना अप्यक्रायष््य यवा "यम्येमने दविसर्भिमर्सिनेः इदाद्यः } तम्माज्नायतेकान्तः ] पि च--- पहन दन ०) १र(अ० पयार द सम्पद सूम च हन्मः र्द) ५२९ सवन्यवारिकशावरभाप्यसमैते-- [ज०पा० १०६} अपिवा भयोगसामर्ीन्मन्वोऽिधानवाची स्पात्‌ ॥ ३१ ॥ सि°॥ अपि वरेति पक्षो व्यावर्त्यते । एवंनातीयफोौ मन््रोऽभिधानवचनः स्यात्‌ । ^^ ^< ५ द पिरय 2 === भाठतवा्दि चेप्येत मन्धाणामनुवादृता } तैर विहितं कमान स्मारयति चोदना ॥ न छन विरोपतुए्ति ‰ ब्रमणविहितमाप्राचोपहतविषिशाकतमननः स्मरो मपत्यथ वा विपर्यय इति । तनोमयोरनुवादुतवापंमवाद्गद्यमागविेषत्वाचच द्वयोरपि विधायकत्वम्‌ । अम्या- खाच कमेभेदुः स्यात्‌ | बल्वतपत्यभिज्ञायाराम्याप्नाधिकरण एवोत्तर भविप्यति 1 तपममवममिवायक्निद्िः। येऽप्याहुः-- यममीहादिवनपन्राः करणत्वेन वर्गम्‌ | ब्राह्मणेन नियुज्यन्ते तदेते न तिषायकाः ॥ मैरपि पतामाम्यतो दमा ग्यपदष्म्‌ । कुत.-- वरिधिशकिनियोधेन न मन्त्म्यापनीयते | ततो विष्यति देष नियोगत्स्ारथिप्यति । न हि विनियुक्तेन न विधात्यमिति कि चित्ममाणं यदि सवते विधिशाक्तरत्येव । अय स्वतनौ प्रपममेव नाम्ति व्यधो विनियोगोषन्या्ः | न चोमयकरगे विरोषः। तेषा हि-- ५ विषाय प्पयरय ब्रह्मणं स्मरयिप्यति । भन्वतलतु विरोषे यात्‌! इत्यगरैतद्वदिप्यते ॥ येच वचोनाविनियुक्ताे च त्वत्पसे निराकरणहेत्वमवाद्विषायकः श्रप्नुवन्ती. तद्यक्रारणम्‌ | न चात्र मन्तरप्न्यासन्य का्िसमन्ध इ्यन्थया। वण्यते | विविध. मेवाऽऽष्याते गृणप्पानकरमलेनोक्तम्‌ । अथेदानीं ्रम्तूपते किं तवेव दधौ भकारावुतान्योऽप्यस्तीति | तत्र न तृतीयः प्रका रोऽप्तीति मत्वा पृक्ष वदृम्यकाय्यमिति | तथा ्रषठिऽमिषीये | ३० ॥ अहत वृत्तयः प्रकारो यद्भिषायकत्व नाम । प्दथ-- १(स१ पार जर >) अनेतिश्ेप 1 २(अन्५परा३ अ ९ मू १६)। . [नन्दभ१न०६] मौमासादर्भने ! ४२२ श्रपोगसापर्यात्‌ । मयो परियपाणेऽस्य सामध्यै विधते, मोदनं मोयाग च मरपायप्यरु, न्‌. तिातु कुन 1.2.८2 विदहितलाद्‌ गोद्रानस्य दक्षिणवरिषानि, मीयागस्य लसुयुन्भ्या रपर! वीन्वरं मविप्यतीति यच्र । असद्दषयुन्यमनि तसय यर सिसपनायामप्यानुणव। परिसमिन सधिवाद्रेन , वान्‌ --->०-> =-= 4 ८ <+ -<--< ० समसि यच दुवा । तिभिशक्ति प्रणयेत्‌ ध स्वामिधायन्त ॥ मन्द्रगहाना ब्र्मणगता्ना चाऽऽस्यातशव्टाना येषा व्दान्तरेण विविशषकतिर" गच्छति तेषाममिनायगत्म्‌. 1 तव त्ता नदन्ति इत्यन तावगच्छन्दोपदितो विवा. य्ौऽहुबादस्व ्रायैयते 1 तया * अ बुल्तिय मन्य मे गोपय इत्यामन्त्रणविषवत्या दापि गृहमी्युत्तम़रपण । ८ यदि सोममपदहस्यु इति यटिशव्छेन ॥ तवमादय ्रयिण मन्येचििि मन््ा उगहरणम्‌ । जव्िधायक्त म्ना इति च भक्त । चाहे तु भूयाप्त प्रत्यया विधायकेन तद्विवायक्मि ्पिद्धम्‌ । असे ष्वव विधायका इति तदिह नोराहरणम्‌ । विधायङ्त्वाविवायक्त द तयेोधधोक्तमेव कार- णमितिन मन्यतवमाद्मणत्वयन्यौपार्‌ । तय व्वे्रावानयापारो द्दयते शपदिव -आद्यणगतान्‌ तिषित्वनिदती पष्य निमितादिपत्यायनार्थता 1 न्‌ हि तमा द्व कमम प्रयोगाद्‌ 1 म॒न्वगताना तु च्य मेमोषटम्य दानि गृहामि निरमैषामीदमिद च करोम्प्ीनविर वर्ह स्तृणीहि इटमिदं च युित्याटिवः श्वयते यम स्महैभिते विनियोगबुदधि्वति । कुत --` अनुष्ठन पटायानामवदयमाविनी स्छपि । अलन्यतताुनाऽनन्यना यम ्र्ाध्यते ॥ न तावदनुष्ठानतेडायामम्यरृत कथितपदं शक्य व्ुमित्यवदयमाचिन्या म्दत्या सेग्यततामनमानपिकतणाचकितिद्‌ ्राह्मणपटाथौनुप्थान व पु्ुपदारथप्रत्यवेहषण वा पूतग्रना वाऽऽप्मीयग्रहणवाक्यान बोषद्रष्ाटि वा प्ताधन्‌ म्रहीदुमारम्यतत 1 तानन्पपरयोननान्मन्तान्मर्ए पञ्चमानान्तामा नयेन तरिमप्येमि कर्ुव्यमित्येवै प्रयोगवचनेन गृष्यमाणानुपडम्न याद््ोन वाक्येन म्प करतुमातादक्षयते तद्रूपा एत इ।त विदित्ता हिद्धप्रकरणालुि्तया श्त्प विनियोग सरत्ममिवानाभेता विन्ञायते ॥ तत्ोपायानराण्यममाणक्वातत न्ते 1 नियमादि मन्ैरेष स्मरत्वा कृत्‌ कमम्युदयगरि मदतीत्यव वाने । माप्यमप्यन्नव योजनीयम्‌ । नातन्रदसडुारण तनपष्यानति न ्ाएत्वामिप्यिोच्े,1 क षु यंच्छव्योप ५५ ध ५ " सतस्तयादिककएवरमाप्यसमेते ~ [अण्रेषा०एम | -पिहिन्यातु यागस्य । तस्मान्न मन्त्रगतो भावरन्द एवंजातीयको व्रिधायफः इति ॥ ३१ ॥ [ ७ ] तचोदकेपु मन्वास्या ॥ ३२ ॥. > ॥ न््रमतो भाविकन्दो विधायको शति परी्षिदम्‌ । बोऽयं मन्न नामेति उरते 1. अगति तो भावि शः. कुथ विचारित इति, मथतोऽधिकरणं ९ दषम कपलण), न्य ईती तृचो दव मन्त्राख्या भदवलरदय - पासपरवना्पपिकेषयमिरुक्तो (उपरि श्म्ति--मन््ानधोमद्‌, मन्त्ानध्यापयामः,) मन्त्रा वतैन्त इति 1 भायिकमिदं लक्षण अूनपिपपयकःा अपि करविन्पम्न इत्युच्यन्ते य्था वन्ता कप्त इतति । न कषयं परवत त तत्रोपेषटुमिति रक्षणश्ठक्तम्‌ । । ऋषयोऽपि पद्रायानां नान्तं यान्ति पृथक्स्वः । ` ४ लक्षणेन तु सिद्धानामन्तं यान्ति विपथः] यन्धादम्थैव भन्वार्यातम्यान्यतः प्रा्महे बीमीत्येवंप्रत्ययात्‌ ] शतकृत्वोऽपि 'हिवमादरिस्वार्यमाण. स्वमामरधयेनेव नापपत्ययं करोति तत पव पूर्वपा, स्पष्वत्‌ ५९१५ ( इनि मन्न्विधायक्रत्वायिकरणम्‌ ॥ ६ + ) यथात्तन न्यायन मरनदिाह्र्णम्यतिन्वत्वाात्तह्न कपिं पूवपु्प्रयुक्तमन्यक्षन्द्‌ा* यृद्तणायि परनपिति नविदयमिदमर्तोऽविकरणं पूर्वम्‌ } शक्ये हि काक्यमात्रमप्युदा हस्य विचारगिदुम्‌ । ५ भष्यकाप्नु पूषत्रफरेचारितमन््रशव्दादरेण रीवापरयविेपमाह्‌ । तथचोदकेपिति । तदभिधानं चोदफ़ प्रमोजकरं येषामिति बहुवीहि: । अरयद्नमात्रायं तु पष्ठीकधतै भाणे । जमेतृर्दतपवहारतिदध चे प्रायिकचिहयुकतं रक्षणं टाघवारथमुक्म्‌, 1 परणिगतनिकरवयपर्येकनिेणे पुनः पुन, श्र कुटि छषयत इति तत्सामान्येन शष्टाकोदाभिवनम्‌ । छेक दरणन्य--- 1 ४ ऋपयोऽपि हि र्क्षयाणा नान्त यान्ति पयव; । छक्षेणन तु मद्धानामन्ति यान्ति १९पाश्त्‌ः ॥ ८, ~ = शरा रशणमेतियपृस्यन्ततवम्तन्धपता । † अष. म्युरिमेल्ये च धरन्हं पदिनितम्‌ # 9.1) (ण परीमासदुकेमे |~ ०/४ मी 4; ~ ^~ - 0 + (न न 5 धर €= मप. उदाहरणे, मैधोऽन्ि इत्यवमाद्‌णोऽस्यन्ताः ¦ पे रवा इत्येवमाद्य- 9 स्वान्भः । आयुटौ असि इत्यमी; । अपन इति स्तुति; । सस्या, एको पं दृति) प्ररवितम्‌, अक्षी ते इन्र पिद्धले इटेरिष दरि। परिदेवनम्‌, अम्बे अभ्व इति | परः, अरीन्‌ इति । अन्वेषणं, कोऽसि कतमोऽति ¶ति । परः पृच्छामि त्या इति । आख्यानम्‌, इवे पे इति [द पेण परिण इति | प्रयोगः, तर्य चाहुः च । सापधयेषमिधानम्‌ । पचैतदूवृच्िकारेणोदारणापदेगे नाऽऽ्यात्प्‌ । एतदपि , पायिकमेव । असिषध्या अपि च मन्ना भवन्ति, द्यः ति सन्ध सारिन्‌ न्‌. &द २ ॥ सृप्रलयाद्चः तत्या यामे शृत) आषा ह्मी: ऽकामयत" मजाः ठजेस इति (व तुतिरापि, वाणु सेपिष्ठा देवलं इति मृद्धापो, न चतद्वि्यो यदि ब्राह्मणा वे स्मोऽव्रा- हणप स्मो का इति । परिवनं, ये मामधुकषन्त हे मां ्रत्यमुचन्त इति ! भष, अघ्ुवः सोममाहर इति । अन्देपणम्‌, दृर्वासद्दवा इति {शव्नः) दद कणेवतीं सूम्‌ इति {भतिवचनं, विमनो वा इति । अपङ्ग, इदयस्यग्रेऽवयत्यय॒निहाया अश्र वर्स इति । ८ प्रयोगः, भरस्व चादुरस्वर्चं च इति {समध सूतरेणामर्ति दरवेप्विति 1 लक्षणकर्मापि परयोननं सिद्धत्वान्न वक्तव्यं, लयीयसी तिपत | शी € ® रनर, ९ ~ > ८ = २} , कंकन । द 17८ आशिपप्वपवादेषु भाप्त्यां लक्षणकमेनि । प्रयाजन्न न वत्तज्य यश्च कृष्वा पचत्‌ | ^ मसषेषु पूर्वाधिकरणस्य प्रयोजनम्‌, यपवदेपूत्सर्गम्प, भाप्त्या- युचरविवक्षा, छृत्वाचिन्तार्था पूवाधिकरणस्य प्रयोननम्‌ । अक्षि वेदे मन्त्रश््दौ य्यायपः परीक्षितः । अहे घुभ्निय मन्तरं मे गोपाय परैपागेेषणयृष्टस्यानदेषङ्प्रयोगिता, † समर्यं चेति मन्ध्ाणा विम्तर, प्रायिकतो मत. ॥ इकेरिविपि ) इदि -- कच्छपः । प्रतिपुनातुशवयभविण प्ििमेलन्‌पद् ४३६ सतन्नवार्सकाप्ररमाप्यसमेते-- = [अ०२षा०१ अन्द] यमृपयल्लीव्रिदा विदुः, ऋचः सामानि य्नँपि इति ॥ ३२॥ [<] शेषे ब्ाहमणशब्दः ॥ ३३ ॥ सि० ॥ अय विंरस्षण व्राह्मण, मन्त्र वाह्यणं च वेद । तत्र मन्ब्रलक्तण उक्ते परिगेपसिद्धच्ा्रा्नणटस्षणमघचनीयम्‌ । म-ब्रलक्षणवचनेनेव सिद्धम्‌ । य्थेतटक्षणं न भवति, तेद्राह्मणमिति परिदेपसिद्धं ब्राह्मणम्‌ । वा ४ दततिकारसत शिष्यहिताय भपितवान्‌-इतिकरणहुलमू । इयि. १ प 1 मू । देतु त्रेण जीति तेन न्न करियते इति (निर्वचन, तध्नो दभि्वम्‌ । निनदा उपवीता बा | 1 मसा, वायुम मेषा, वरता इति । संशयः, होतव्यं ग दोतन्यम्र्‌ इति । षिः नमरनसिोदुभ्बरी भवति । पराति मापन पचत इति । .पराक्सपः, उस्यकेदं स्प पू समाजन्छुः, इति । व्येधारणकरपना, ावृतीऽश्वान्‌ मतिश्हीयाद्‌ इतत | दतुरमिैचन निन्दा मशंसा संशयो विधिः। | परक्रिया पुराक्स्पौ ज्यवःरणङ्रषना ॥ उपमानं दशते तु विषयो व्राह्मणस्य व ~, 1 साम्यं -अमिषनरकति । येमा इ्ववन्तस्त एव निगृतवन्त इति पेना" परिदेषि- तम्‌ अमुत सोममाहर इति सौपणोपार्ाने ।्षननया गर्त्मानम्तार्य प्रेषित । क्ण. कदी पूरम्‌ । मि - स्थूणा ॥ ३२॥ ( इति मन््रर्तणापिकरणम्‌ ॥ ७ ॥ प्िपतिदतवादराच्मणरक्षणमव्चनी ययि ।सूतिदमनारम्यमिति प्रतिमाति । तन शेपशवद्भरयोगाटजञणानमिधानाच पूनन्यारवानमेकेदविति द्यम्‌ । पिम पुन पारमे! न35पमयेत, यदि मनयतरा्मणात्मक एव वेद्‌ इति परसारानिराकरणा्भे दरैरादयमेव [अर्दृषा० {अन्द ` म्रीपांसादृशने । ४३७ र पुततरस्यारस्ेदेषु नियतं विधिलक्षणम्‌ ॥ एतदपि प्रापिक्षम्‌ 1 इतिकरणवदहुखो मन्मोऽपि कथि, इनि वा इति मे मन इति। इत्या हिपनिवद्ध्, भौ भकषोत्याह | आख्यापिकास्वरूपं च, उपो इ धज्यप्ि्ि। हतुः, इन्दो ामुकन्ति हि इति ) निवचनं, सस्मीदाप च स्थ ने इषि । , निन्दा, मोशन विन्दते अमवेता शति तसा, अति दति। संशयः श्रषः स्ठिदापीदुपरि लिदासीद्‌ इति । प्रि, वूणीयादिक्रापपानत्‌ इति । परक़ातिः, सदस्रमयुताददच्‌ दति । पुराफस्पः, यदन्त यज्गमयकन्त देवा इति | ३३ ॥. (५) सनाश्चिप्वमन्वसमा्नतिषु हि विभागः॥ ९४ ॥ सि° ॥ ऊहमतरेरनामपेयेषु संशयः -मन्त्रा उत सैति । अभिधामफत्वान्मन्ता इति प्रत ब्रूमः । अनान्नातेषु मन्तवे न स्यादभिधायकेप्वपि । नामि- धायकस्वं मस्ते ठेदुः ! किं त मभिगुक्तमयोगः ! वेऽभियुकतरमन्ा हुति मतव्यन्वे, न ते मम्ब । ‡ श [व विणि कृस्मयिप्येते 1 विधिटत्षणमिदत् गाह्मणवाची विविशव्यः !! २६ ॥ ( इति व्रक्षणव्लभाविकरणम्‌ |} < ॥ )} मुथीय जुष निनि, इत्यूहः । तथा . सत्र यजमानक्याऽैवं वियते स प्रवर; यच यजमानतसुतादीना नामबररणं तलतामबरेये, यवा सुतद्मण्यायां देवदतो यमः इत्यादि । तेषामपि ' तचेदके§ › इत्य्मछ्दोणान्मत्रमृध्यपाताव मृनप्रचप्र्ा = 9 युच्यत--- स्वाध्याये परठ्यमनिषु येषु मन्वपुं तमृतम्‌ । (8 ते मन्वा नाप्रधानं इहै मन्त्रणा रक्षणं पितम्‌ ॥ 4 किं पुनरेकम्मिनपदे उह्मनि समसतनदैवामन्तरतवं, उदहितपदमरमयेव येति 1 सम. स्तस्थवेति पाणम्‌ । एुतः-- स्वरवणानप्याटिषिरिषधे हि पयुरषते । ^ ~ न ५ थमाम लणन्ति त निस्त गान्न + " भद सततन्त्रवातिर छावरभाप्यमपेते-- [अ०र्पा० १य०९ सप्रदायकारवगनन्मन्यत्व बेयनचिदप्यदेन नति न दकयते मचत भ्रत्य भित । अिवदरेशेऽपि त पद्धावाम्युपगम्‌ | तेन्‌ स्वैतैव मन्तपद्राविशेपन्मन्नत्वरपद्ग । तम्सद्धिकवणापमेऽपि मन्वतवामावात्मम्ततत्कार्यनिवृत्ति 1 ततश्च यंभव तद्विनाशे सवेवियववरपिनि प्रायश्चितामाव एवे मन्तचडन्टोविपयष्देत यावन्त शब्दविशेषाः पर्ये कप मविन-यतिथिगपटनटवचयगेहे तत्मन्यगतमवय्यन्दपोणोद्धारेण दक्िक शव्प्रयोग रने-य इति [ अन बूम | ताबन्मातमेवामन्त्र इति । कून 1 आ्कनीनाममि य्या क्यचिननिरू्ना 1 नामाववयवाविक्यविनरेषु वरिनदयतनि 1 नहि मोमैटनि जत्ति विषाणे वा मन्ने गोत्व निरोषीयते, तमि याद्तिममयवयवा म्तरमद्धावान्‌ । कियत्यपि मन्थानं [ययप्णि सतां ॥त्तापन्ते | न्ता चेय मन्वारूतात विष्वसव्तपस्यौ यामियचा न िविद्िवएरद्ने नदयहीति परत्यससुषरमामहे । तथा हि-- यत्न वर्णविकारो वा वर्णन्येपोऽपि बाम्यरत } म्बरान्तरमियोमो दा न मन्छभ्नय नेत्यने ॥ यय वचमादर्णनेप विक्र वा छत्व प्रयोग / ठेर कृत्वेटेयम्‌ ' इत्ादी, यत्र च स्ताभ्यायक्ाटटदष्टयैमव्यािपरित्यामनिक त्य नियुज्धने न तत्र कम्यनिन्मन्यबुद्धि- (स्वनि । म्यपरेतन्‌ ) वेचनमामर््यािहु निनीति तदयुर्चम्‌ ) वचनन हि प्रयोक-यमेतदुच्यने न मन्धत्व न नद्वयनीति न हि दष नुविनियु्ठना नाह्ना मन्व्रत्व सवनि, अतश्वामन्त्ाणमिव सला वचनाद्विनियगं , इत्याद्य | न नार्हति मतितुममन््रत्व, मन्तत्वप्रत्यमिन्ञानात्‌ | अनश्चायापि काममिरापटा- सनामिवामनतत्व भवतु न प्रकम्य वक्म्य । न चे तेषामपि समम्नेरादोचनेन मन्वत्वनिन्पणाठिह गिरापटवान्मन्् दहेराप दवानिह वैव्यर्यवानिरैकश्निमानिनि ह्यादित एवाववाते 1 यथेवमूहादीनामपि मन्व त्वधरमद्न । तेनापि हि शरटतिविरयागेचनेन शक्ये निच्पिनुम्‌ १ इहामिपवा निक्रपमन्तर उह सूरयदवयदकानिति । भनत्मानम्‌ । बत -- यव वैटिक्मन्थत्व तम मन्यतवमिष्येे | न्यायेन कन्प्यमने ठु न दक्यं तक्निष्पणम्‌ (अररप्रा १अ०६्‌] मीमासादैने | ` - ४३4 ` . : मश्ववमाद्यौ मन्त्रसमास्नाये सन्ति ! तस्मादमन्ाः ! अयोनर्.मन्रे अष्ट यतमायभिचममनेषु तन ॥ २४१ 7८. ^ ^ वैष ददोच्यैवपवषारणा भवति, इदो मन्त्र इहेदय ` इति 1 .एृयोविपवप्र- योगप्तु कयवतेन न्यायात्करप्यते, म च मर्चतवं न्यायगभ्यमिति वैरस्यम्‌ । “ननु चातिद्रशोऽपि वेवप्कार एवेति सरवमूहादिते वैदिकम्‌, दतरा हयप्रमाणकमेव ष्यात्‌ | म देद्ाङ्गिमावः प्रसयक्ानुमानादिगम्यः ! तसमाततू्ेरापदयोरविशेष इति । अग्रोच्यते । । सत्यमृह्यापि म॒धिदिकत्वम्‌ । अत एव + अनम्नतिष्वमन््त्वम्‌ * इत्युच्यते । वेदमागो हि कथिद्यत्यक्ः श्रूयो, कथिदरुमाना गम्यः । प्त्य्श्चतश्ाऽऽन्नति इत्युच्यते 1 त्न यपेरपदादटृनाः विनियोगः श्रुयते तवं सूयषदादीनाम्‌ 1* = „ ननु “ सौय चम्‌ › इत्ित्देव श्ुलिपवायेत्वदेकतायाः मूर्पदस्यं विनियोनकं रते । नेत्मन्नि सूरयपदस्य प्रक्षेपं ्रकति । हश्पत्यागक्राधमत्रे तदुचारणािषा- नत. यत्तु मसतरेषु तत्पक्ष पोऽतिदेशकतो मविप्यत्ि 1 न॒वचातिदेशवचनन्याय- छम्यत्वदरिवाऽऽम्नायते 1 तस्मादुनाम्नातविनियोनक्त्वाद्पन्वस्वं ूपदादानिम्‌ | नन्वेवं सति श्रवानामपेययो; अत्यकेप्देशान्मन्््वभरदः । स्यादेवं यदि एत्त- ठूषमाम्नायेत, वचना तु ज्ञालाऽनान्नातयेरिष प्रवरूनाम्नोः प्रयोगा मुर्सवनिरूप- भायामृनतर्मतिः 1 एवं तिं यापि सेनाभयुकतम्राम्नति सतति , तप्य मेयनिऽन्यपद्‌, ्रसिषः कियते ैनाप्यमन्धता स्यात्‌ । तेया नेति केचित्‌ । 9 अ. अप वा किकेपाणामरानन्त्याद्युगपत्कारताचाऽऽस्नाठमककतेः स्वरूपस्य पनम्‌ प्करिणाऽऽ्ानमप्त्येेतयदु्यस्यानतवान्मन्तस्य शक्यमेवं निलपणं क मदघ पद निवेक्यते तद्वान मन्त्र इति । इतरया टि सवैनाक्नामप्रयोमाहैतवचदि विरोषानरानेव. तततेनोपामेनेति न यहि, तततसोदृशन्युनत्वानमन्धपवरूपरय व्थथमेव सवेनामाघ्ननं दयात । प्रवदनामगरेयब्रदेव हु विधानाचद्वकारभ्थपुप्रयोगः करप्यते 1 तस्मादेष, न्याश्नातान्येवेति मन्त्रधरः प्जध्येएनू | न तु प्रवरादीनां मन्त्रपाटकठे कष्निदषि सस | ॥ न च द्रा्मणेन सं दरिं येन परवचमक्षणत्वानमन््त्वव्यवतताने मेत्‌ | अतश्च विक्ृतिप्वमिघानावेषोदकाम्या सकडे मन्ते प्रापिते यावन्माधचमर्यापाबाहचावर्याग्पल, क्षिप्यते तावन्मात्रमेव दिकम्‌ । अवरिष्ट तु तया पोरमेव करत्वाकाद्‌क्षितप्त्यनि, ज्ञायमानिमन्त्वं चेति न परायभित्तच्छान्दसपयेमिवेननीयमिति दिद्धम्‌ ॥ ३४ ॥ 106 र सतन्तदाात्तसृश्च (र ¢ स दन्ध द्र र्य < ^> ^ ^ ८८4 = 7 दव्य ् 4 [3 ° तेपारृगयत्ार्थवर्ेन पादव्यवस्था ॥ ३५ ॥ ति०॥ ऋच इत्व्ति वेदे, ओँहे बुध्निय मन्व मे गोपाय । गमृषयस्यी विदा विदुः। शुच. सामानि यजजूपि दति। यरक्षणिका ऋचः। तेषा- मृग्यनारथवरोन पाद्व्यवश्या ¡ यतर पादकृता व्यवस्था स मृन््र कटूनामा। चया अग्रिमे इति । एवंजातीयकेषु मन्ेष्वभियुक्ता उपदिशन्ति, अरचोऽधीमदे, ऋचोऽध्यापयामः, श्वो वरन्त इति। ^ यथधवयेनतयुष्यते, यत दृत्तयदरेन तत न परामोति । मिः पूरव भिकरपिभिः, इति । यतो नार्थवरेमेति एत्तादिवशब्यावृस्यरथ, क तहि, अलुब्राद्‌ एष मदश्ना्ः । अव्य वेतद मिजगेयम्‌ । पृसादिनिवू- स्यथ सति याक्यं भिचेत । तस्मात्र पदकृता व्यस्य, सा ऋगिति ॥ ३५ ॥ ‡ [११] गीतिषु स्ामार्या ॥ ३ ६॥ ति०॥ अथ साम्नः पि रक्षणम्‌ । विशिष्टा कायिद्वीतति सामे्युच्यते । भीते दि मन्यवराक्ये सामशन्दमभियुक्ता उपदिशन्ति । सामान्यधी मदे, साभान्वध्यापयामः, सामानि वर्तन्त इति । अभिगुक्तोपदेश्थ नः भमाणमर्‌ । यथा अभ्र दापि, मधुरो गुड इति। ष = मुमकत्यापतितदगादितणामिमानम्‌ । सन्यत वृद्धन्पवहारगम्य^वाशक् , तेऽपि पस तममूमनियकछोपेरमेव दशयति । तियापदादुपाढानात्‌ ग्नि पूर्वभि " ईयपथवत्तितेऽथे धृत्वरेन षाठत्यवम्या | ननु च “अच्चिमटिः इत्यपि समम्ताया ऋच एवाथतवाव प्रतिगाद्मै पर्व्यतीति न वाच्यम्‌ अर्थेवशेन पाद्न्यवस्था इति । कप न वच्यम्‌ ५ अभिमि रोहितम्‌ ' शति तावस्मनय्च समाठो्यो सवो । परया पद्योरसमा।ए इति मेनन ॥ आस्यातानुपद्धेण मापि तिद्धत्वात्‌ । तस्मात्सा मिहाधवरेनति पूमिहायैवशेनेनि । रतस्य उ भरना वृत्तवशन्या्िरित्यानिषिद्धद क्त्वम्‌ ॥ ३५ ॥ + + ( ङि कऋरटतेणाककिरणम्‌ । १० ॥ ) भ ९ सस तेषातरिषयनुवतते । अत्रापि स्त एवाभियुत्तोपेदोपनयात्च । प्रायम्यात्‌, पथाऽम्ल दषीति । दृद्व वाच्थ पठनादरादिदोदाहृलम्‌ | जय वा यथाऽनेक्धरम् मारे भति दभिनुदपो रवििपमानमन्छमकुदष्दादुर ठ नति | त्था त्मशब्दौ गीतिम्नपित्यतोगडरणम्‌ । 1 नन [स्क द्् क {क [अन्प्षा० १७०१६] सौमासाद््ैने । ४४१ गीवितरिरिषटे सावन्पन्तरे भीतिकान्दः । शीतिसंवन्यान्पत्रे संपत्यय इरेयवगन्तेच्यम्‌ ॥ ३६ ॥ [१२] रेषे यद्यशः ॥ ३७ ॥ ि० ॥ अय यजुषः विः लज्ञणपनिति। यज्ञयो सक्नणं न वक्तव्यम्‌ । कम्टक्त- णसामलत्तणामाय यजु परीत्येन। या ने गीतिनं च फादवरभ, तद्‌ र्तं यरि) ७7 पम व सय पव [१३] निगदे वा चतुथः स्पादमविशेपत्‌ ॥ ३८ ॥ पू ॥ , निगदा नि, कतः । दिशेद्‌ । उच्चतया क्रियते, उच्चैः सास्ना, उपाञ्च' यजुषा, उचचर्भिगदेन इत्येष धर्मविशेषः । उनै- निगदेन इत्यनूद्ते । पट यजुषो निमदत्वं स्याद्‌, न च तप्योचैस्तर धर्मो दृष्येत । द्यते त॒ । तस्मात मन्मना निगदो नाम ॥९८॥ वयप्देशाच्‌ ॥ ३९ ॥ व्यदेधोऽि मवति, यजुषि वर्तन्ते, न निगदाः } निगदा वर्वन्ते, म यद्यपीति । तस्मादपि मन्त्रान्तरम्‌ ॥ ३९ # ध यजुंपि वा तद्रुपवात्‌ ॥ ४० ॥प्ति० ॥ मयु च त्यक्षमम्यत्वदपवि्चेपस्यागिनुच्षदेशोऽनुवादत्यान्ने प्रमाणम्‌ । तरैष दोपः 1 परतयक्मेवान इतित्सणावच्छिकतं निदशोनम्‌ । एतदुक्तं मवति 1 यपां दधि मधुरो गुड इत्येतद्िहनि भमाणमेवमभियुक्तोपदेया इति । गौतिदिरेषण- स्वाूरवतरप्रलायने सलाक्िवदभितरेयतव नित्यम्‌ ¡ माह च-~ एकतण्डेन दाच्देन विरिषटो यत्र गम्यते | विशेषणप्य वाच्यत्वं तत्र पर्वन जायते ॥ १६ ॥ ( दि प्ामलक्षमापिकएणम्‌ ॥ ११ ॥ ) कषे वाह्मणरव्द्‌ इतिवपमत्तं व्याष्येयम्‌ ॥ ३७ 1} =. ( सते यनुदेलणाविकरणम्‌ ॥ १२ ॥ ) रेषे यनु.शब्दं इयेतव्यावर्नायो वाशन्द्‌. । वद्यं मन्नं निगदः स्थात्‌ । परमन्यत्वा-, यदि तपत्‌ ‹ उशैभिगदेव › इति विशरि्तते यनरभमषापो मा भृदित्य- ्न्दर्वम 1 जथापुव्" स्‌ नैव प्राते न्यपिरेकेण विनेति भेदैः ॥ ३८ ॥ ३९ ¶ 4 ल्वपदेरोसि सम सुकं मार्थं सवाप व्यायम्‌ । 9 # ४८२ सतन्यवारिकयायरमाप्यसपेते-- [अन र्वा० {ग० १३) य्येव निगदाः ! कुतः । वदूपत्वाद्‌ ! दैप रुपं, यद्‌ यजुषा प्राशिटपाठ क्सामरुप्षणदरिरक्षणता च ॥ ४० ॥ कचनाद्धमैकिरिषः ॥ ४३ ॥ कचनादुप्यायनसापथ्पैद्‌। असति टि पुर्पान्तरम्यायनसामभ्य केपीचिद्‌ यजुषाम्‌ 1 ४११ भर्थाच ॥ ४२॥ सस्ति च तत दुरपानतः मत्पायिततः मोग, नोपागुचार्माणाः पुरुषान्तरं परस्यायययुः । त्मादूधमेविशेणोऽयैवान्‌ । यानि च यत्तु प्युपद्यामैनते ते निगदाः । इतः । निशब्दः प्रकपस्य यक्ता । यया पर्धण र्तं नितरा रक्तमित्युच्यते । गदिदनायैः पाठयचनः । एष पव्‌" प्रपा यदुज्स्तवावान्छघ्नसवष्‌ । सहै वाचनिको गुणो यजुपाष्ठपंगुलम्‌ । नेति ब्रूमः | गणो नापर स भर, यः स्वदय वुर्ाप्ुपकरि चरते । न च परसंवोधनार्थानां जपायुरपयखं साहाय्ये वर्तते 1 तद्धि खक्ेक्रियाविथावं करोति । सेन ्पान्वरसवोधनायैमुरस्त्व गुणः । इतराय तु दने भविष्यति । इवसभि यानि यजूषि च परसदोपनायानि, तेपपाु्वं नेषपते।४२॥ गुणार्थो व्यपदेशः ॥ ४६॥ अथ यदुक्तं व्यपदेश दवि स चक्रसेऽपिं गुणतो भवति ! यथा; शतो रक्षणा भोज्यन्ताम्‌ , इत; परिवानङरा इति 1 पएववैस्ेन रणेन दान्येे यजरपि न्यदिस्यन्ते निगदा इति ॥ ४३ ॥ (हे दुय म मे गोपाय, इति फरिलेव मन््रलम्योपप्तेारात्‌ । ददे च सन्नता" मानापिक्येन निमच्यययोगाचु्परित्यगिरैव च ध्विपवयपदभेदिद्धे; परि" 2षकिद्धयनुर्गयेगाश्च यमृप्येव निगदाः ॥ ४० ( न्थायाएक्पमो वादसय्तनानि दिउानाहिति स्याष्यातिम्‌ । य॑तेते वदनि तमुषाशुतेन शवनुपतमिति वचनाित्युच्यते ॥ ४२१ ॥ मन्ति च ' म्नदर्च॑निट्‌ ' इत्यातिचनेनायऽ्न्ययाऽनु्ठनानुषपततेरिति परम" विद्रधि । तया च िमदृच्दाषयवयुत्पििद्धिः । पाचमिकमपि चोपल भनुषपारएसेनानहवस्वानिगटच्यतिरिल्यनुिषय विज्ञय ॥ ४२ (| मण्छणपदिवानकद्ूेन व्यपेधाेद्‌ ॥ १३ ॥ 4 युर श्त षावि पाटादाप्म्‌ 1 [अनर्पा०अ०१४] मीमांसाद्भने । ए सर्वेपामिति चेत्‌ ॥ ४४ ॥ यादि य उगते स निगदः, ऋगपि निगदः प्रामोति ॥ ४४ 1 न कण््यपदेशात्‌ ॥ ४११.॥ ० न्‌ निगदा श्‌ उयपृदरयन्त्‌ अय्या बं निगदा ऋष 22 ~ व 46; भरि ॥ (त । व्यपदस्रा ¢ लिङ्ग, भातिरुचपतापिति । अपाद्द्धे गदति, सपादो दि गय इत्युरयते ॥ ४५ ॥ (^~ +^ ~ “^> [3४] अकलदिकं वाक्यं कादं चेदिधागे स्वात्‌ ॥४६।ि२॥ अतिप्रसङ्गह्वारेण गुणस्य व्यपदेशनिमित्तं म्थमिचारयति ॥ ४४ ॥ म तावदृतिपरसद्वोऽति निगद निन्दित्वा ऋचो विधानात्‌ । न दि तमेव निन्दित्वा तुर्यैव निपिरवकल्यते } न च व्यमिचाषत्वम्‌ । गदतिवशेन यने सति पर्मतशि- पश्य ग्यपदेशमेदुनिमिततसवात्‌ ॥ ४९ 7 ( इति निगद्‌ाचिकरणम्‌ ॥ १३ ॥ ) कैनिितप्ुत्ं वक्यटल्षणपरत्ेन स्यालक्ते । तत्रापि किर दैकतिकदिकवाकयरक्षणपत- मे हेतुपरिद्धिवैन सौकिकानेवतदषणम्‌ । कुतः-- अन्यतोऽवगतेऽथं ह खोके वाक्य प्रवते । तरकार्थत्ववितनात्सुखतरयैकबादयता ॥ रीकिकान हि वाक्यानां प्रमाणान्तरेणार्थस्तकस्वं चानधार्यते | तत्र प्रपिद्धेत हेतुना शक्यमेकवान्यत्वमवगनतुम्‌ } ैदिकानो पृनरनन्यप्रमाणगम्यत्वास्रामास्याततदेके- त्वा्तानादन्ञातेऽये तदेकत्विद्धिनोम्तीत्येतक्षणातपपतेर्थापत्या विपरीतं लक्षणं द्यम्‌ । सातथेकत्वादरधुकत्वमिति । येव दि पमण वाक्येन धम्भन्तरम्ैः प्रतिपादयत तुयिकवार्गियपौकतना्धकत्वम्‌ ! आह च~ नित्यवाक्यापिगम्यत्वाययायावयं भ्वर्ैते । वेदगस्तदिदधसतु न वाक्यम्ा्वेदयता | अघ्रामिषोयो । वेद्व्यार्यानमदृत्तस्य नैगनिः कः श्रणद्ो दौककनाकयटक्षणानि. धनि । वैदिकलाकयटक्षणल्यापि मेददहणे कः अन्ताय । मिमं वरेमाणद्तण एन मोक्कम्‌ । एकरब्द्शच म वक्तव्यः अवैवत्वद्वाक्यमियेताकौव पिद्धतवात्र्‌ ) कयं च 9 द्वीमाव्याय इयर्थः ¡ ९ अपराष्याय एवेखधे. । ११४ -सदन्तवातितयाप्रभाप्यसवेर-- {१०२१९ १००1१ १, ~ 4 -2=~- 2 = अथ प्रिपन्दिद यजः कयमवगम्येक) इयदेक यजादि । __ _ (५ ^ ~ ८ --------------- ८/८ ५५० 2 भृनाकििरि कसवदोऽ्योऽभिधायेते । माप्य अश्िषटपतितिषु यजुःिचयु स्थाप प्रमाणवनपि दिना काएीनानिकन्त 1 प्रं च-- यरद च मुवलतद्दकतवस्य ट्षणम्‌,। मन््र्द्मणटेरैतु कत्त-य एोषयुम्यौ ॥ लत्ताभयेस्तावसरिमाण प्रमोगपतम भतिद्धमिति न किदधमयरजषणदिववाक्य तारक्तगा्ोप्रासे मवति । तथा बर्मेऽशनसोगाठिविवंपः साध्यसावनेतिवतेयतावत्या मनाया निदु परपेकनिमेवानयतान स्तेपयु-यते । नव्वयपूषयोग पएक्वाक्यतारकषणल्ञो वाक्यम परिहरिष्यति { गायमुषयोग । वु -- वतयमेदरो दयपरामर्यं शवदावृ्यादि दोपते 1 एवनानात्ववि्तातनिरेशतोऽववार्यते ।} पदक शत्पमृहावततपरसद्वाःसवपतद्वमागद्सणो वा दक्यकत्वनानालन्नाम्‌ गिरेर येषलवनावधादते | विमागदक्षणे यम्यपानस्न्धपृरित्यागोऽनेकदक्टपना श्‌ दोप ] इवएनाऽवृतेखेटल्वादपरामाण्यमिति प्रक्वाक्यटक्तणिनाभं । पौस्पेयदावृषे यु रक्षणनितन्व दम्य व्यवहारिदधेरत्यन्तागीषयिवत्वम्‌ यदि चाकतेन वाक्यैतवमवयायते वक्यस्ययुप्यनारथताचत्वनदलत्रनो- सरकाटमातिा तिं अर्यैकततनिन ] वृणा च परमत्यायनार्थो वुवृायोगं इति नाऽ रक्न्ञानपेसा । श्रोणा सुमरत्य्वानवगेऽयु पवतमाय पुरुषमानय न वेदवावयाद्धिचने । अवगतं तलुब्रादूल्वायनाद्येवेति तैमिकतानमरे्यते । किम च वैदिकाना टमण नोक । यदि स्वपोपो्तमेवेति । नत । शचा तहमभिषायार्पप्या टौ ्िस्वावयतिद्धिरशरयित या । त वायौ प्तमवनि । नं हितिकषाकप रणत नपीहेन ैठिकवावयदणसमिन विना नोपपद्यत । न चत्यामि बरक्यटततेगना सिद्धाव्दैपत्वरना्तदक्तणार्यपदुषन्याात्‌। भवि च पदानदवदितततयानामप्ेतटमगम्‌ । अत्यन्तकरहृए % िचिच्छेदिः शृद्वितवाव नियेगतेऽ्ौपलति । न च परितष्या, प्ामान्धविरपमदाुषायानाद्‌ | यरि हि सामान्येनेः ठक्षण बनिरमिवाय एन वेषहपरपेयहद्धमच्यत तवर प्रिस्यराकशोन ैदविरान्िद तत्न मवर्तत्येतावनमायर मम्ेत। न द यक्गविेषोऽने कोपात्‌ । श्वम हि विपर्ययङनपने मवति, सरयनिकत्यदके वाम्य निरव चेद्धिमनि म्बदितरि| [3 [अररप०१अ०१४] प्रामासदचने | ४४५ भय वाऽैकतवासानावाक्यत्वमिति । तम्मादद्ल्नेयम्‌ 1 9 च~ कप ार्मोनमेक्चतते वाक्त प्रपिम्यति ! ^ 1 क ५८अब्‌ = न्‌ ने दि वर्भस्वस्ेण हतितैतन्िर्प्यते ॥ वाग्यैकतवाचार्भसेऽतपार्यमगेऽवदयमयेनिरपेल वागयकेत्वमवभन्तव्यम्‌ | न च तस्यावापितवेन विचित्पश्ामो व्णशत वर्ण्रहख् बा । तपा हि-- उक्गातर्थषु वनेषु बहुवाकयेनवर्तिु । न कदानिन्मतिद्ा वक्येयावधारणे ॥ तस्मातपदेषु याबलु श्रूयमाणेपु द्यते । विषषटमैस्यमरयस्य तापतामेर्नाक्यता ॥ सोकमन्तराहयमेप्व यमिचादतदेव काक्यच्कषणमिति छितम्‌ । यतत न प्रामराक्यादुै. सेदेकववातिपारणपरस्तीति । अत्र दूष -- पदार्थं प्दविज्ञतिव्याये प्रतिपादने । दोक त्ाम्ति वाकैकत्वनिमितता ॥ यदि हि वाक्य पदवद्वाचकत भवेचत्वेतत्वनेक्तवानुवरहिता वाक्यापनयम्बुे- गम्येत कयाचित्‌ । यदा इु प्रपममतरेव पपिरतरनिरेसे सवेषु पदपकेु तस्पपतपारेव पदव्या पारानयेश्ो वाक्या्प्रल्यो यवति, तदरोन च तावन्ति पान्येक वाक्यमिल्यवधा- यते, न तदा वक्यिनदेकत्वयोव्योपार पदयाम । तम्मादक्िरेषं । माकौव च दात्यभं स्वकारकविगेषिता ! तम्या ज्ञायते नित्य मेद्‌ शन्दन्तराधेमे ॥ यमिन्पदस्तूहे एा्टा्तरारिमिर् मावनान्तर प्रतिफयने तम्धेयवक्यत्व मावना म्तरपिक्षया ठ नान्यम्‌ । तयैतदुमयमध्यन्यत एव जायत इत्यतिभित्त वक्त, मुक्तस्य | तस्मा्पामाप्यतेद व्याएयात-यम्‌ 1 भेदे मृनव्म्तति न तद्ेदमावदमूयनतु स्ामात्मनोऽमिहित । तद्वान्तसमदा- कादूक्ायासन्‌पमानाम्यनृतिद्धे भे क्षण न क्रियते 1 यनुषा तु परकििष्टपडितत्वात्त दक्षणाद्धिना भेदक्नानमिद्यारम्यते । ननु मिन्रपरतीकविनियोगाततदधेः सतूम्यतीति | न तावतपरपमिव वाह्ये विति योगोऽपि 1 न च “उत्तम पूर्वानट्सणम्‌ ' उत्येनद्वचनम्‌ 1 न्ययन ज ल रेठाऽऽत्मीयमासणप्रिनिये ्ठेतद्तपरिति न्यायम्य -गसणमुच्यते । गदु सतन्नवारतिय्ायरभाप्यसमेते-- {अ्द्पा०्१अ० ~= 2 ९2 ८ 22 ८4 --22 ~< 00 लत (क व्य द न> हेनेःयते दसमृह एषं यजु; । कियत म्म क चेज्यते । श्यावता ` यायो उपार, मराद्यते ताबक्तव्यतता वाक्यपिन्युन्यते तेनामिधीयते-अंकपवादिकं वाक्यापिति । एतस्मा चेतारणादिरवाक्यता मयति तस्मादेवारथः पदस्मृदये बातयम्‌ । यदि च विभज्यमानं साकादूक्षं पद भवाति | किदाहरण देधरस्य त्रा ~ 4 । 1 1} भर ८८५. <~ सवितुः परसवे इति (८)? <. ~~ “ननु षद पदमत्ैफार्थम्‌ । सत्यं, न त तद्िभाने साकाद्कषम्‌ निं ९ थ बुपदूायानापू 1 पदसमुदायस्य च पु ॐ प्प) ५ “ ~ ६ ५८५५५ वन्यातमवाचुम- कोरिपरकश्चनेन तैर मवतीति कल्प्यते । तेनोच्यते-- यावतता पदमरवेन म्मार्यते यागप्ताधनम्‌ । ताक्चजुश्च वाक्य च वक्तन्यष्वानिरूप्यते } वचनां हि वाक्य क समयं च तवहं भवति न न्यूनमपिक वा, ताव येभ्यो । तत फटशमिनयेमायं पाकादूवयवे चेति ट्तणम्‌ । इट्शा चेदत यनु येत्ततोऽधिक तद्ाकयान्तर यजुरन्तर वेत्युक्त मवति । एव स्वन ल्तात्तद्वकायतमथषदपरिणादममदविनोमिन च भिन्नानि यम्‌/¶ वर्यो । तनेगवाक्यल्णेोचौ चायोचनुरमदवाक्वभेरर्तणयो हिदधिरिति, पतस्माच्चेत्कारणादित्याई 1 किमुदाहरणमिति । जभिपेयवानिनमर्थशन्द ५ गृत्वा दन्णद्वयत्तमविशाप्तमावनया पृच्छति । तया हि-- एवार्थष्व पभ्य प्याप्तक्ादूजावयवे न तत्‌ | सा दूावयतर प्परन्यैकोऽ्यो न विदयते ॥ षम्य हयहतिनापरिगोऽर्यो मवेन ३ तदवयवाना वर्णाना भङतिपरत्यययोवां विमाने पाक्ाह्त्वम्‌) अ भ्यावनशवस्यमावात्‌ पमूहावयवाम्तु पदानि व्रिमागे परस्तरमा हन्तिः पवेषमिक्‌त, भतिपवमर्ेभेदत्‌, पमृहम्य च एथगर्ान्तरप्ािदै | अतो दक्ष्यामावादरस्षणकेनष्टिति । [मि०९१०१अ०१४्‌ मौमांसादर्वने । ४४७ तयाश्पयेकाषेता न स्यत्‌ | बहुपदे भेदानां संसर्माणां च बहुत्वात्‌ । अपं एकमयोजनत्वादुपपन्नमू । यथा तात्रद्देदस्य त्वेति निर्गापप्रकाश- मुपरू } तस्य बिथिषटस्य वाचक पएतावानपदेसमृहर्तद्‌ वाक्यम्‌ । धोवेव पामीप्यशा्तेां गम्यमान भेदत स्याताम्‌ । अत आह -तथाऽ्यकार्यता न स्पाद्‌ 1 क्यम्‌-- भेदो नाम पदानां व्यर्च्छेदः परस्परम्‌ । प्त च प्रतिपदार्थत्वजनिकत्व प्रतिपयते ॥ ध्यय पवेव्यक्तीनां मवादपदेनैनोपात्त्वादिपयगाव्ैः दिभिः छरष्णा दिव्यवच्छेदुमात् बक्तव्यम्‌ । तत्तपः पदाथान्तगतत्वान्न वाक्यार्थो मवतीति तेदुपत- जनेश्पां मदु गृह्यत | सच यरा सुकन्देन गोशब्दस्य एप्णाद्िम्यो भिचमानत्वादधवति, एवं द्रुह शब्दस्यापि गोडा्येनाधादिम्यै! निवर्तितस्य मवति, व्यवच्छेयनानात्वाच नास्येकत्वे प्रपाणम्‌ 1 सेदृप्रामान्यमरहणे वा स्वेवक्यानकतवप्पद्ः । यदा तु मेदवन्तः पदाथ एव व्ार्॑स्तदरा सिद्धमेव नान्व्‌ 1 तथा-- सेसर्मोऽपि पदा्यानामन्योन्येननुरन्ननम्‌ | एकस तदप्यस्तीलेकत्वं न प्रतीयते 1 आकृतिप्याथपसे श्ुत्वगोतयोः खद्सेणामिहितणेः संनिधानादितरेतरादुर्न- नमरभिद्धमेदं वाक्यार्थः । प च गोते शुकघतवरमः शर्धतवे वा गोत्वपपगैः पाम स्येमकैकस्यक््युपतैदरादुपटम्यत इति नाना । य॒दयमि च कयनिबूदषदे त एवोमयत्रापि तम इतयेकतवं॑गम्येत, तथापि बहु. षे येन येन प्रदशेन पवदवये पेषुव्यते तेन तेन तरमरपेणोपक्तयेरेकवम्‌ 1 र न--- खप्राघान्यातपद्यनं धमोतित्ावुमावपि । † ध्भिमेदेन मिचेते ग्‌ हेकत्वमुपाधितम्‌ ) यावद्धि प्रयोननैकत्वं नाऽऽश्रीयते तावत्छतन्ताः पदरथ तैकतामापाद्यितुं श्केयन्त ति एभगोव मभेटप्नगोबनुभवतिति । तस्मादपि नाना ¡ यद्यपि चाप्माकमाङृतिपदार्थक- त्वशचैन मेदो बादेधार्थ्वेनामिपरतस्तयाऽपि पूर्पक्तवादिनम किकल्पमात्रेणोपन्यत्तः । सिद्धान्तायिग्रायविवरणे प्रयेननवानित्वाद्ेशन्दस्योषपननमू | एत पत्यक एव कश्चित्पदारयैः भधानमूतस्तद्िशेपणतवेनेतरषादनयिति स्ववां न १ दै" द ( १-१-४] ४४९८ सतन्तरवातिकशरावरमाप्यस्मेते-- [अण्र्पा०१म० १४] न {> 2 पि , न वासि किकी भि नो्बाहभ्या नितपामीत्यपरम्‌ । एवं बहूनि वावयानि । यादे निर्वपामी. त्यनुपद्कस्ततो बहूनि वक्याने । न त्वेवमयपङ्को भवति । यादि युणभूनो निर्वपामीति, तदा मृतिभृथानं “भिये यत्‌, [नच अ सभ = मोच्यः च 7 ^ 0. न्यं निषपो दरव तेः एीनामरेनोच्यते 1 साधनमधान्ये ददष्टाथता वचनस्य स्यातु । निवपि पनः प्रधाने द का निषोपमकाशनम्‌ । तत्विरेपणेधिरिष्टपन्पते । तस्मादविरोधः । यथा च पठं पदेन परिभ्वे तथोक्त तदृतानापिति । तस्मादेक बाक्यम्‌ ॥ अथ किमधैषुमये सूते, अयैमलादिति च विभागे साकादूक्ष- मिति च । उच्यते । भति विंचिदेकार्, न तु विभागे साकाद््म्‌ । यथा मगो वा विभजतु, अर्यमा वा विभजतु इष्येकार्थीः स्वे विभाग- मधिदुाति । नयु भगविशिष्टादिमागाद््मतिरिोऽन्यो विभागः। नेभ्यच्यते । विभागसामान्येनास्य मयोजने, न विशेषेण । सामान्ये हि दृषटोऽयो भवाति न विपे । विभागे तन साकादुप्म्‌ । तस्माद्धि मिद वाक्य विभागे विकरस्यते हया स्योन ते सदन ---- प पा स्वन ते सदन कृणोमि हस्य घतस्य तदेदाच््तगािको भेद स्मो दाभतवद्ेप्तिवाविपदाविरिशनिव पिद्धान्तवायाह--यदि निरवपामीत्यनुपङ्ग स्तत एव, त्त चानुपद्गसतद्ुणमाविन मेत्‌, ने चान्य गुणमाव प्रयोननक्ात्‌ | सविरादीना चाकर्मू्मवायादित्येारथत्वम्‌ । अय किपरमयं सूनितिति । येषा सहतानमिवप्रयोननत्व तेषा तदृशते्यं सतानामेकान्तेनव प्तका्तव मवतीत्यवाच्य तत्‌ | अय वा विमज्यमानप्ताकाह्नत्व पहतैकये ननत्वेन पिना न मवत्ति भरेक्का्षु निरपक्षबरततिपिदधे । अत त्ताका हषिमागिनतेतराेषातममानमेवाभियातन्यमिति । „ र्हण दरीयति--उच्यत इति ।परोदास विमागधकशानमेक प्रयोजन निर. पक्ाणा दृष्टम्‌ | निवे दततोत्तराऽपि विमागनानात्वपरिचोटना परहस्य विशेषणा पदानप्पुन एन भयु म्यानुपङ्ोषामावष्ुप-यम्यत 1 तमत्तर न तावन्निरेक्षपता- भनमेनदुि तियानानातवमिति नहवीम । -------- - 4 । सपन इ पुरे | प उ भरष्युक्तमेवर । एतल्छृरी १(भ०११ा-१न.. २०२५) लनेतिष्य । २ भूवुषद्गाधिकरणे ° वित्पति्वा पमु ' प्मुधाहरणे ' भ च वश्य कर्व्मोषिि दशवादिनिनि गय | िनरपा०१म०१९) मीमासादु्थने | ` १४६ पारया सुवं कलयामि । रस्िन्पीदापृते प्रतितिषट वक्षणा मेध य्नस्येमान ति विभागे साकार्कषप्‌ । दर तु ्रमोजने क्रियेते सदन रणं पुरोडाशिषठापनं च } तस्माद्धि वाक्ये, पूवे सदनकरणे धिनिषुर्पते, उत्तरं पुरोडादमतिषठापने । तस्पात्स्पक्‌ सभर) नं सूमरोपाम्भो भवति {{ ४६ ॥ र [ १५ ] समपु वक्परदः स्वात्‌ ॥ ४७.॥ पति ॥ पे त, उर खा इति। तया अघु्तैन कसतां, भाणो यङ्ग करप. ताम्‌ इति 1 अत्र सदः । मिमिवमादिषु भिन्नं वाययपुतैकमिति 1 एकमिति वरः । ये इवत) न्‌ वि भुषोनन। तथा एज त्वा इत्यपि च“ वचनसापफदिश्म्‌ 1 तदुमाभ्यामेफे कपगितु ` न्पाध्यम्‌ । पए्वपर्दीय्यद्छुमानयसपना भविप्यति । व्रिपः फर्ममङकतवाद्नादणाय इति समान्याशनदिकारपम्‌ 1 ए तलिन्मीद ` शेचस्य पूषि प्त्यपि प्रयोगनमेदादवकयानतरवप्‌ । तस्म्तहतयेरिव रष णत्वम्‌ ॥ ४६ ॥ र ८ इति यनुरिषणाविकरणम्‌ ॥ १४ ॥) येषामच्स्यमानकर्मह्मवेताधेतवन शैङ्धिकविनियोगामविन वचनाद्वनिमोगसतीषा प्र एाथेमनत्रवेरेकमसलं युतम्‌ । तया ि-- वह्यतेकमदोऽयैः स वाद्पः स्वा्यमाणबान्‌ ! कलपते ¶ देके सरको ्प्ियोजिताः 1 यद्‌] हि र्ह्वदएकटम निप्ममाणिक्ेदेकमद्छ पवयः कलिते मवति तद्‌। प्र. ले ताषनदाकनयमावादविमज्यमानाकरतवत्यस्तलेकवाकयतां । षयं पुनस्त. से प्रतीकमेदेन धिनियोगः “ इषे स्वेति शसा छिनत्ति » ^ उत सेनु इयेबमादिः । कथे च ‹ छी्ाजयति ' इति बहुतवनिरेशः ! तदुच्यत एे(ऽपि बहुभिः प्रतकष्विनिदुग्फे 1 पुनः पुनः श्रयोगाच्च क्छषीरित्पमिषीये ॥ आदिमन्यावप्तानगरहणेनैकोऽपि मन्त्रत तत्र विनिपुज्यमानोऽपरि २ प्त । पङ (गरदन द (कर) 1 ३ तेन र (म्प ४ मोवत्ता क्रियाया उपकर मराद ' दति माप्याव्‌ मितेपरतीतिविपरयनिरमुष्यविद्ेष्य- दिल्यरूणयैक्लस्यमावास्यव्सणतपवीवैः स्तोच्घ्ठमन्यापा भैकादटत्रनलेऽपि भनतयाभा- पदधष्यत्याररद- दश्यतप्यातम्यच्छेदनादित्रयामिमरायो द्णवयः। ए६ बा्निकयष्रधतव्दोऽपि) 4 एवं चाद्य न यस्या कटयनाया सह कयतापयेवे मानं मया्गष्म्‌ । 1 ४५० सन्नवा्तिकशायरभाप्यसमेते- [अ०रपा० १अ०१ ९] रस्मादेर वाक्यत्‌। एवं पति घरमः-सपेषु वाक्ये स्थातु | समे दिर बावत्‌ एवं भत मः म 4 ध परस्परनाराटुकषु बय मिते देता इत्यनेनेकोऽथः क्रियते, उर्जे तला 7 ~ <न ~ त्वात्यनेनापरः [नविवेकं नान दृष्टोऽपे इति । यद्यपि अत्वक्ना म न ५ ५ र [4 ४५/२५ ऊर्जे (दना परमाणन नोपलभ्यते, श्त्या तु गम्यते-ह्पे स्ेति.छिनक्ति, उर्जे =-= यवद्धिनिथोग हि सक आवततिप्यते एण्डत्या्रयोननत्वा्‌ | कृष्या कसपतापिति ष पून पुन प्रयोगदिक्वाक्यत्रेऽपि बहुवचनाविरोष | उच्यते । तदेवम्‌ | रूपदत्तरकाे हि विनियेगपयोजने । त्माघ्मागेव ततूपलेभवामेदपरीसतणम्‌ ॥ पिष शक्य५ | तेन च विना यथ्प्यत्प्रयोननच्च मवे्याऽप्येकाङ्गधकल्यादेकवाद्य- स्वाभाव, त्रिमृत षा स्पभदाद्विनिवोगमेवमदेदाच्ाद्णपे9पि प्रयोजनभेद्‌ । सषवेऽपि चावदय याद्िनियोग तैन तेन भगि्थम्‌ । इयास्ु विशेष । तव प्म" म्तानम्नान्मम न्यस्नेम्य | न स॑पामद्ाधूतव, ाहणोपदिदाप्ापनत्वात्‌ । तद्व टेन धिषा यावत्‌ मिना चोतितररणतामथयं नन्ति तावदुना्नातमषि कल्सनीय च्छिन. प्ी्यादि । यद्रा यव ०८ रथवेपेण मदिर म्नोवमुपाकरोति ५ इति वचनादुवाचक, स्यापि रिनियोगमानातुमवामिन मोनाभिमरयनिट्न^य मवति) एवनिपेत्वादीना यदुना दिर्मरणदुतवम्‌ । उभयमपि सनमाणवशरि एत्र वशि विदाम्‌ । ध मत यामहेदुतवायनु्वमय ङ्प ॥ मधा › आयुरन केरताम्‌ ' कनेष्मादीना नियतदूलमिनन्ोपणततवा 4 । तथा आयुरत्रन फल्पतत, पणो यद्गेन करपतामरू इत्पायु्तपतैरन्या माणक्ठ्दिः ) नु सामान्यमात्रमिष्ठे तन्न चिगरेपण- मेदादूभदमरैतीति । यथा, प्रये जुष्टं निर्वपामि इति निवी पकः स्वस्प षिषः सवितुः मसमेऽिनो कौहभ्यां पूष्णो हस्ताभ्याम्‌ इति, न तें मेदान्नि्वापस्य मेद्‌ प्यते । एवमिहापि वठ्पिनामिकोऽधैः, नासापायुरादिभिविमेपेभिन्नो मविप्यतीति । उच्यते । ९ क्प्ीषी- चयाति दति वद्धः कछयः शूयन्ते । वाथ वक्तव्याः । तत्रैकामाडुः- कलकिम्‌+ अपुर्यरेन करपताम्‌ इत्येष मन्वरः शक्रोति वदितुम्‌ । माणो यङगेन कपत दइरपयमपि भ्राणक््तिपसम्‌ । वं तु सरवे चल्िवि- मेपवचनाः 1 तच दे मयोजनम्‌ 1 तस्मादनेकाभैरवात्तत्रापि वाक्यभेद , हति । नज सामान्यवचनादेकल्वं यथा पिभा नैतद्‌ । निभि.) 0 दाय सामान्यमिह न अपिच चयुति-इति विहितम ।जागुः , , पतः प्त्यप्येकोत्वे । न॒च तदि । जायु.कल्यनादीना मित्त्वात्‌ । निवीपवदेभेद्‌ इति चेल । वरीरिति मन्धहुत्वनोद्नायाः प्रत्यक्षत्वात्‌ ¡ इह ताबद्थानामका- दापवाद्विय्ताय सयां मन्योच्चारणमाे प्रयोजनम्‌ | तप्र च बल्ह, वलयः श्यन्ते! तेदधयथमेदमन्तरेण न मवतीस्यततरोपसजेनूतोऽयो नानातेनाऽऽ्रीयते । षटि. विेपवयने च दृटापोमिति मन्धबहुत्वपादुनाभेतवव्‌ । यथा विभाग इति । एचः तनिवीपौैरक्षण्यात्ह्ीनमम्‌ । पनः पुनस्वरिवदाव्टोऽपि यथा विभागः साभनमेदे सरयपि स भिद्यते, तथा व्छिमिदोऽपि न भविष्यतीति मन्वते ! नैतदेवमितयुचरम्‌ । दृह सामान्यविवक्षनुपयोगात्‌ । अय्‌ वा सिद्धान्तवायेव यथा त्रेभएे तैततदेबमिति स्वयगेवैकताकयमूतमुत्तर ददाति । ननु च विमागवाक्यानामपि मेदोऽसेनेति नोषन्य- स्नायम्‌ । पं तट नेदं भमेदपतिपत्य्, प त॑ दएान्तेन संरेका्वापादनपरत्वा" ततदीयविकद्वापाद्नायोदन्यस्यति । यया विभागे तथाऽ किकिद्पः कस्मान्न मवततीति । ैसदेवमिमि । समानविषयत्वे हि रिकल्पो मवति, न चेह स(मान्यविविक्षा येन परिमा गद्रैकाथ्यै मवेत्‌ | च्टृपिविशिशयुरायाश्ापतनपरत्वात्‌ | विमि हिं साधनानामपयो- जनर्वात्तामान्यमूतक्रियामल्थकाशनपरत्वम्‌ । इह पृनरुार्वनामादास्वत्वन प्राया- न्यत्तद्विशपणत्वेन वलपटयुपादाने न लवायुरदिविषिष्ठा प्रा प्रकाश्यते, निप्योनन. त्वत्‌ | अथापि त्रियाप्रापन्यं तथाऽपि तद्धेदपरत्वाज्नानाभेलम्‌ । मेदपरतवे च पक्त. मेव दृटयत्वमुच्यते । यै दा! वद्ीवाचियति › हति मैव मन्त्र; बटिराव्दः ¶ अपि चेखादि माष्यम्‌ इद क्टताशति पूर्धम्येम इनरकगिव सात्मं # तिशड्रस्म पृरवी- मिपरेदमन्परतवपक्षपेश्षयास्येपस्तहपगशचात्तरानिधानवित्वेन मा = ५५२ सत्ववातिकदापरमाप्यसमेते-~ [अ०रपर० {० १६] यतेन फल्पताम्‌ इनि चाऽऽयुःक्प्त्यभिधानममिनिवर्यने प्रसयपन, प्राणो यक्गेन फत्पताम्‌ इति च पराणकत्त, । तस्माद्वकयमेद्‌ः ॥ ४७1 (१६) अनुपङ्खो वाक्यसमाप्तिः सर्वेष तृत्पयोगितात्‌ ॥४८। ि०॥ याते अपरऽा्या तनूपा गहरे वचो अपावर्षी सष वचो अपावधीं स्वाहाः याते रनाश्रयायाते अपने हराशया इति । थत्र सदेहः । नुवति रिं सर्वष्ुपक्तव्पूमादो रहौ क्षणो वाक्य कभ तहि करः बहतयमिान एव उनयनमकनगर- मस स तरि, किः बहुत्वामिथान शव, शव्दानामथैतन्नप्वात्‌ । जत्र महुत्वप्तञ्यया कममदाद्वरेषपणरतमेराश्रयणाच मन्त्रणा तत्परत्वे चोकिता्निवृत्या दटत्वासतिद्धा मित्तैता । म्भ पुनरमिन्पनन वजयतीतयुच्यते, शन्दपदा्ेको शय शरुजयो । मैप टोष | उमयन प्रयोगात्‌ । ययैव हि रब्द्‌ हुत प्युञ्ञानो वाचयतीत्युच्यते तप्य च य पृ्धेना्ं बति तम्यापि ्रयोनरो वाचयतीति 1 तस्माचछतिकरियरा- दैयेनमान्‌, वज पङृ्मध्य्ावयतीतययमो वित्तये, तप्भकाशनेन च मिना एव सन्तो मन्त्रा च्छा मन्तीति वक्यमेद्‌ ॥ ४७ || (हति वाक्यमेनधिक्रणम्‌ ॥ १९ 1) उ्पोतिशेमे तिचौमप्युप्तदामायवद्निवी विहिता “अभिमनीक? इति । तव प्रथ- माया कमे श्वा ते उ्रेऽयाश्चया इति निराकष्ो मन्व आन्नायते 1 उत्तरयोस्छ, साङ्गा “या ते अग्न रनाश्चयाः ध्याते पे हराशया” इति । तन सरीटिङ्नयच्छ- वदनिरदशमय खरीपदरिन परेनमिद्धिा पलिता नसि । न चापरिूरन्यवहारोऽव. कदयते तत तदन्यथानुपपपत्याऽवदय परिष्रणम्तमर्भो वाक्यशेष कट्पनीय | कुत | सयनवाकयप्योगो हि वेदे मैव समाधि } फश्चित्क्वापि ग्यते शेष सोऽन्वेनय प्रयत्नत ॥ न हि वेदक्वापयाना प्रत्येव रमाण, तद्वव हानुमानादीन्यवि प्रमाणानि । पव परमाणप्रत्यम्तमये च पषठेनामाव परिच्य्यते । तदहि भ्रत्य्ञानुषटन्ये वाक्यशेषे नः ताकत्येतोषरन्त यम्‌ । यथनुमानाीनयपि निवर्तिष्ये तत एतावानिवाय मर इति कल्पयिप्याम्‌ । अथ वुपर कश्चिद्गम्यते ततस्तत्तम्हितोऽय मन्य पक्क प्राक तेादून इत्यव्यवम्याम | तदहायौषत््वा तावित्सरामान्यत कथ्िःम्ति शेष इत्य्य- क्यम्‌ । तनश्वामावन्यानवतरादूनामिद्‌ वाक्य न भ्योगाहम्‌ । तन विकेपाका दत्ताय १ते° स० (१-२-११ )।२ निम्नयामिनि-र्वपरहयोरम्यस्वमाननःमिय दौ ण त्रयमेकोपरसत्‌ 9 ~. व 1 ठयात्रिषाना दवितीयतरतीयचनुथाद्पु कतन्यतया व्िदिवाना विचुषायुष सदराभियय " [म०१० १५०१६} ~ मरामास्राद९ । छेषः कव्य इति 1 कष पर्स्‌ । या तेज स व्यतृस्य पन्‌- € प [५ ~ न वै्ि्ठा इति न वाक्रयरेषः। नेद्ययपस्मात्‌ परः एव भि भ्रात श्रमः--अलुपद्गो दाक्यसमा्िः स्या्नू् पिति ] यथेव श्यं उत वैदिक व पूवमनमपस्तनवषिेतयािरेपत्न्य इति संशये सौकरिकः कल्पनीय टो शनिः इत्याह । तथा दि-- ननयतरोत्दते गनत पिकं प्तवियन्धनम्‌. । ति यपेटिनियोगं तु सर्गम वस्तु रौषिकम्‌ ॥ वाऽऽदवनीयादयो दिकाम्तातिर्शकाययतिरेकेण न भ्रव तथैव वैदिकः तनिनद्धतवाान्यतर प्रयोगं क्षमते रीक्किः = [निः स्वाकादूष्पूरणायापि नियुज्यमाना न विरभ्यते । त्मा. यथै यो यत्र ययय समाघ्येन विनियुक्तः प पुनरनिबद्धत्वात्सव। विक; । त्र यदि येवरििमपि र्चितत्वाछ्ुतरमयोगे रचयितत्यादैदिकाौ किकास्मना मन्वानः प्रयुङ्के न केन विद्वते । तैदिकितवनुद्धिमतु त्न कर्तव्या । तथा हि-- तनिव वैदिवानवर्णान्‌ मारता्निवेशितन्‌ । स्वाध्यायनियं हित्वा देवलु्या प्रयुञ्जते ॥| यदि सवानन्तयौविरोषाद्रनाशयेत्यनेनापि सनन्रोऽम्युपमम्येत ततो ययानिवेशं श्रयो. मासुरसतविवापय प्रयोगः रा्नेति ! तस्मादपि न दिकः शेष इति पठे । उच्यते पिमुकतव्यपतौ वेद रविकरावसर्यतिः । ~ तवयापापविमोकन्च सकटानवेवण्षये ॥ शलस्य वाद्यस्य वैदिक एव शेः पूणक्षमो न रक्षकः 1 चोदनार्तणयमैन- यमात्‌ । यद तु वेदः सवीरमनाऽनिप्यभाणोऽपि त्यकत्यापरो द्श्यते तद्‌ टौक्िकि. मप्यनुनानाति । सा दाऽनेषणा सपासनिकर रवतते । ततर । । अदः प्रहताः प्रत्ययेऽनिविप्यते पुनः । ५ पट सम्मित्ररन्षत्तु प्राधनीयः पदान्तरे ॥ ५ स्वसमिसवावयेऽपि न स्यायेनपमपो वाक्यान्तरे ततः । \ ज्यानि न स्यचिन्मषपः प्रकरणान्ते ॥ . =; एकम्मतथ पवाकाद्सेऽभििते पतया भ्रत्येयेन वा तत्तनन्धप्तमयमीन्तरं सा ज शु दयो ततो रमणीयम्‌ 1 प्‌ म इते ठतः प्माय्ये पसि्य ही प्रत्यये चानवेव्यः | तयोर देन द्यते वतः पुरस्तात्परप्ता्ाऽनन्तरो्रति पदमत न बेद्नन्तरे दम्पकान्तए्यन्तरादिन्पवदिे 1 यदि दु स्वदाक्ये न रभ्येत ततस्तेनैव शिण प्रकते वाक्यान्तरे" 1 दाद्यान्तरेऽपि त्वरभ्यमानेो . योपप्माप्यमानानुतेप ५. "~~ र~ ~ ज 2) [न >; सतन्यवातिषशञानरमाप्यसमेते-- [०२१० अ० १६ 1 याते अग्नेऽयाशया इतयेतस्यानन्तरमेन, यातेन रलरया, यात ४~ छ श „प + न, [= ब ॥ न अपरे राशय इत्येतयोरपि । तियर्यस्य ञ्यव। देत इति चेतु। तन्न । सणृदायस्यान्पमथानाद्‌ | अग्यदितो रजाशचयेति सषुदायः । सदा येन च पथयङनेपस्य संवन्धामावात्‌ । सयुदायिभ्या सवन्ध, ¡ समुदा यिसंबन्धे च न गम्यते पिशेपः तस्मात्स्वनाचुपङ्गः । अपिच साकादृक्षस्य संनिधौ प्रस्ताप्पुरस्ताद्रा परिपूरणसमरथै «~ (गने । कव उतपि न । यशर ठ नारि न रम्यते तदा लोपे | लेकेऽपि वे्तोषरम्येत ततो नातप्यवमवषायोऽकायजञनदध मान्तिपेन परिकिप्य निरकाडुस्ीकरतन्यमू । पवर च । ॥ प्निृ्टो न रव्यशद्धिमकृष्ोऽपि वैदिक 1 प्र एवविदिकसतु स्वापमा निहितो यद्‌] || तदिह रजाशयाहराशयावाक्यदो शेष स्वपदस्ववाक्ययोरढम्यमानव्वा्राक्यानतरे शूनमित्युपपरहियते । प्र च यद्टगाक्रूलितस्ताहगेवैकान तर पूरसतुपरम्येऽ-यम्य ग्यवहित । ययि चापौ प्यममन््े कृतार्थत्वात्न तावाकाड््षति तौ तु तेन विनाऽनु. पपचमानावात्मपठमीपेऽन्यस्वानाम्नानदेव एत्प प्रयुज्ति | स्वरपमीपे सञ्कपटितुमशक्य मभा तङम्यत्वाचे पुन ॒पुनरध्रावितोऽयमावयोरप्येनाऽ$ननात शेषो नैकस्यैव {पनिधिविपिनित्ान्या करपयितन्य इति । यद्यपि च पुरस्तादान्ायते, तथाऽपि [यतपरदेशवर्षि्वेन ताभ्या कादतिम्तरैव विनियुज्य | कुत । भतोतिमात्रलामार्थ तप्रो स पठ्यते । योम्वत्वत्पनिवेश्त पमन्मवदि्यते ॥ सहि सक्दाम्नायमान स्वेषामपि भदेशे न शक्य आम्नातुनिप्यकस्य यथा करममाम्नात्‌ इतरयोश्च यावता बुद्धिविपयतामापयत, ततश्च गृहीत सन स्वयमपि अदेशे स्थादुमप्तम्स्ताम्यामरि चा"यदननित्वेनानाकादूलित ` पून च परस्तादना वितया दृषटप्ामय्यं प्रतदेव निवेक्ष्यते । भाप्यकरेण त भयमद्वितीययोर्धये पाम दगृढाणविशेप प्रेष उमयेरप्यान^त्ैव सनन्वापयुत्का तृतीयस्य व्यवधानादप्त नन्पमादाद्क्याित्वाविरोपादुमयो पमुटायाप्रादनेनाग्यवधानि प्ताधिते समुदायहोपत्व भेव तर्हि ्रामेतीत्यास्क्य तस्यानयोगाहतवश्ययोगाहमुदा यतन ५ तनापि तयो मपान्पादनयया च नैग्कादूानुपपतते प्रतत सफनरोपपरमयतिद्धिि्य पेषाय एनन्ययानानतरमारन्यम्‌- मापि च सारदृक्षष्य सनिधावित्ति । तन परैधि- 1८ त दा ५९2 {3 & ^ = स्य ¢ न्न्ट ८८९. ल ~ नल्व + ~ ~ (ण्सवानम०दद] - परास [न ^ = ष. भरमाणो वाक्यरेषो मनति । किरय्तु काटः सनिधिरिति । उ्यते। यावति भक्रोलुभा्यपकषतुम्‌ । कशासौ । आनन्तर्य सैवन्धिपदच्य- न्थिषदेध्यवयि टि धाय घा तावति दि.कौत्युमायप्यपेक्षतुम्‌ । सषन्थि 5 सनद त्स मेगःवीन्रद्भस रः ~ व्याल्यानकिरिस शवे्याधितेम्‌ 1 अपरे तु वदन्ति ` पूववापरितोपदुततरे कतम्‌ । पि कोरणम्‌ } न तावत्समुदायतवं केनवितििते तयोः । पुनः परत्येकनिमणि न च हेः प्रतीयते ॥ समुदायत्वं देककायैलेनकरान्दोगद्निन षा मेत्‌, न बामैकमम्यहि | नन्वि. मेककायेतवमेववावधदरपत्रहणं नाम } हो तु खद्‌ मन्त्रणा कयै विन्नातम्‌ अपेक्ष हि ततोमयोः स्यात्‌ । कथं तत्का्थितयुच्यते । देपथातो तयो तदेन समुदायत्वा- पत्तिं । पश्चादपि वा समुदरायिम्यामेव तस्व संगतिर्ित्याधित एव॒ समुदायत्वं न म्यते 1 यदि च स्मुदयत्वमाप्ौ ततः पुनः भवयं सेव्य इति रामकपुप्रकीडः5- प्यते । पुरस्तयिव च प्रयोगः प्ोति ! तपामूतेन समुदायाननतर्यत्‌ । न वाइगृह्माण- विशेषत्वं, देधामेदनिमिपतनमेदात्‌ । प्रथमन्य तरौ ययाकादुक्षते देश सितो नैतत. रमो; { तस्मादिमेव व्यानम्‌ । अकादूपता सनिधानं च योग्यता वेति च त्रम्‌ | सबन्धकारणववेन कं नानन्तरधरतिः ॥ यो हि बहूना तमन्धिलेन सङ्दा्नायते तस्यावमव्येरेनाऽनन्तयैमिति न तमेव कदा सेबन्पकरारणतवेनाऽ्धीयते { तत्रप्यमदि करणघयात्सवन्धतिद्धेः । पनिद. विरेषासु तद्यप्रततिपर्या मवति भ्रान्तिः । सा तु प्ाकाद्हवे्यपतनिहितपवन्ध्य- न्तयव्ौनाननियति { यपा घालादिषु वििबुद्धिगुणायुषादानप्मथ्योत्‌ । एवं हि त ज्ञायते । पविऽयमामनायमानः पतवैापारणानन्तरयतिमषदकयैतत्वा् कप्यतिदे- * कष्य परमते पथ्यते । त्रमाद्कारणमानन्तथमिति । संनिषिरिति-मुद विपरतः । घा नाऽननोय सेवद्पद्त्यवाये च मदति । सनद्धयदन्ययभिरव्याननायकरार एव | कथन्‌ ॥ ५, ५ अनन्तरेण सेबदधः स्यात्रसयाप्यननेरः । तेतः एनसतदाख्दः परानन्दे ॥ १ मन्याणों ्रवद्गधारानोद्यं नसेप्रेषप्रदणनित्पपेः 1 २ पर्पृत्यासंत प्रियेन पिष्नानिवाश्याशजुसम्वेन चानयैरप्यनिवाषदयन्तीन्पध्या येषा सेयमपि रन्ते भागा. शषः च ध ४५६ सतन्त्रवार्तिकञाररभाप्यसमेते-- [अ०२प० १अ०१९] प ठ संयन्धादेव पू नावैति । यत्रापयप्रेण साकादङ्ञेण स्यवाय- स्ततराप्यस्ति संवन्धः । दयोरापि दि कार्य वक्तव्यमिति परः पू्ेमेकषते, अनपेस्माणेऽन्यतर्‌ः प्रमादपाठः स्यात्‌ | शक्यते चासावधक्षितुम्‌ । तस्माधर्यवायमेकस्य संनिधविवमपरस्य । दरयोरप्यसंवद्धैः पदैरन्यव हितलादुषो याका दाात्‌ -एतावच वाकयग्रपसंबनये कारणं नाऽऽनन्तयम्‌.। अन्यवधाने विच्खछर्दृऽपि भवति संबन्धः । तस्मादनु षङ्ध;। । अथेह कयं भवितव्यं, यत्र निराकाद्ाणा संनिधौ परिपूरण- समथः शरूयते । यथा, चिप्पतिस्त्वा पुनाहु, वाक्पतिस्त्वा पुनाहु, 1 स्पाऽटोच्यमानो रम्यते तनूरिति ¡ रदा च तनाऽऽख्दस्तया हर।शयेतयम्यान- नरीमूत परवमेव तृतीयेनापि सह्‌ पच्यते | तत॒ परं सवन्यम्यानामनानात्चवतयेव- परीयते । सत्रमेत पुरतता^्वरम्ताच भकताऽपसदरतेपामनन्तरीमवना तावदु पेक्षमाणा निगृहाति यावत्किचितत योम्यमहनययोगथ चोपरक्घम्‌ । तत॒ स्वमा वितमुपसहत्य निवतैते । ययप्र च त्पेणोचारणारसनिकर्विभवौः भीयते तपाऽपि नित्यवदवद्यानन्दर द्रस्य च युगपद्पेला सन्यपि पाद्यमा श्रामप्ये कथि दवरेष । एव वाक्ये पदाना प्रकरणे च वाकयाना सनपो याव््ाकाद्सेण तत्स- बनधरिण परम्याप्यनन्तरःकठ समर्थेन व्यवधानम्‌ । अन्यवधाने चिच्छेदेऽपीति । विरोधिना पना्यनधाने विभृते मवति सबन्य इत्यथ 1 तस्मादुप. समाति । भलुपञ्यत इत्यनुषद्न । प्र एव समाप्यते तनेति तमाति । यत्र तविच्छेषिण साकाज्ास्तरैवमय यत्र मरकाय पदेषु रेपिष्वेक शेष १ यनापा्यादि समनिपावेवमपरस्य › दृतयन्तमाष्यस्याय पदशोऽध । यनापि--दगरये मस्मिन्‌ , भपरेण--रजाश्येत्यनेन धेपाकाद्षेण व्यवायस्तनापि देषान्वयोऽसनि । यतो द्वयोरपि रेषिगोरपक्षिरेष्य्वयरूपं काये बछन्यमितयतदं एव-रोपिणं, पर --देपोऽपक्ते ! तवोत्तरा- पद्ठायामपि तुल्य कारणमिति यथवोमयाकादक्तया पवस्व शेपिण शेपान्वयस्तथवे तरस्यापि 1 इत्र तभवाप्राष्याहार कवित्स्यादित्याराद्ष्ठानिरामायः र स्वेनासतद्पदान्यवाय एवाऽऽकादृसावत्व पठ चानुद्लो मदशरै नान्य परैमल्यायै द्ध्यर्‌ 1 ्िएण्डगगु् णृ | ४५४ देषरा सिता एुनालच््रिण पतिमेण वसौ; सूर्यस रदमिभििति । भर दि नावन परिपू्णानि न दिषिदारादूसन्ति नरि. पेत्यवेदकादति। सत्यपाकादूकषाते ) आश्वद्पदप्येवप पारारूेत्‌] एकेनैव तक्निरागादूस्ं सपव इषि । एमन हि निरकादूपीकृतो ने्रावाकादूकिप्यति । अनर्यकन्वादासादूप्तरि। णफेन च सपो नानरधको भवति | तस्मानेतरावागादूसतीति। दतगकपि परिपूर्साप्न तमाकादक्षतः । नन्ेतस्य वा्यरेपस्यैफमप्यकिदशरतो न गम्यते विशेपः केन निराकाद्खीररियते, फेन घा मेनि, तेनानयगम्यमाने कियेये सः सद संभ मयते | आह 1 तेतदेवम्‌ 1 येनाम्प भच्यक्षमा नन्तर्यमुपदभामदे तेन सद संभन्त्स्यत इति गम्यते विरोपः । तस्मा त्ेनानन्दरेण सष समन्तस्यत इतिं नाम्वि सवैत्ातुषद्ग इतति । आद । गतदेवम्‌ | पुनाहुधेनास्य पर्वक्षपानन्तयप्ुपभामदे । पुनातु्न्ट- स्यापि चित्पविरलेत्यवपादिभिः 1 पएक्यात्रौ पुनातुरव्दः पुनः पृन- त्रितः । तेनाषन्यापो यय पुनातुशव्टः भयुक्तस्तम तीरराक्य- स्वादचिद्भेव्ययमपि मयोक्तम्य. 1 तथा च सतति, विलनिस्येत्येवपा- हो बिना एुनातु्न्देन सङ्‌ ्ाः । ते च पुनाठश्नगारादू्म्ति, स्वष्ठ पठ्यते! यया! वरिषपतिम्ता धना + ईव्यतेयमुने प्जच्दिणण शृ्याहि स्त्र क्यपिति । कि रष । „ अनन्तपण प्रय शेषया कृतायता | शेषश्च निरकादूक्षा विनििताभटुषद्मयी ॥ उच्यते क मन्तरम्प ध्यम्य यदि रेपो मवेनयम्‌ | तत णव मेष तवास्य सर्वमार्‌ || ाननर्विरेषण शय पएनतिव्येन एव को [म यक एव प्रिव पा, ने लाघाप्याप्येक्तम्‌ । न न कारक्यदरम्ये मेने भवि | मेन चि पलार वपयनन्पाव विततयते | न चाचि्ििलेवमपो तिया, येन पषटणवनेम मन्ना | कम्य द्ियादैतवा्याकेपा गुते | ताकेव प्रयोगित्त कष्टता पनि शया | मूपोच्यत्‌ मय्या यतवृनिम्यापाद् करणम] नयौ 0९१ ` वेन यनपिहप्या | दैकर्पि किमन्य ेवमपहाम्यामति गव ध १ वै" € { (+ )। ॥ ४८६ परवानवाद्यवुग््ापद्तषा- (स०२५१ १५०११ स्र च पनातुशन्दोऽच्दरेेद्यनेन विशिष्ट, । तेन. पुनातुशन्देन सानु पद्रेण नियोगतः सर्वे निराक्ाद्षीफतव्याः | तस्मात्‌ सर्वेषु तुटयम- योगा इनि वाक्यपरिसमाप्निरतुपञ्यपे ॥ ४८ ॥ ण॒ चोदित नातिप्र्त्यते, यया चमिवे चितपत्यादयो, न पूर्वै प्यत्र मवन्ति | उश्यने | श्रयणाना व्यवम्या हि मित्ताऽपव॑युकित । वर्चन्तरावरोधाच्च विप्पत्यदिरसक्र ॥ देन्रवायवातिमहाम्याप्तानामद्ेत्वत्द्धिेन श्रयण यवस्या युक्ता | न॒हि तमा विवित्कारणमत्नि । कग्णप्य किया प्रलयुपयुकत्वात्‌, ! करणप्रदाश्नद्धरेण हिव च्छया पुन प्रकादयते । सा च मर्त्राविविष्टत्वासकाश्चनमदे्तते | यया च वाक्पत्यु पादानात्तत्समान यापरधित्वतिर्निवरति, तैवमच्छिद्रपविवपरतियोगिकरणान्तरश्रवणमशषि येमाते, न च कर्तभयुच करणम्‌ । यनम्तद्रेदाद्वचवातठेत, कारकाणा श्ियाकषष त्वेनं प्रम्परक्तनन्धामावात्‌ । नन्वेवमपि मन्तान्तरगतेनापि एुनातुश्देनाप्य प्तगन्षः म्यात्‌ | मैप दोप । दचपूर्णमासतवरहिषंमवद्रयवम्यातिद्धि । इह भक्स्य एनातुश्चन्दस्य यत्का तन्धयुक्तमच्िद्ादिविेषण मन्त्रययेऽपि तदेकमिति प्रतयक्षमवगच्डाम्‌ | सं मन््ानतरेः कमम्निरमत्रन्यान्तरप्म्कारार्थन्वात्‌ । नमेव प्तत्यक्करारयत्वामन््रविकस ्रपर्येन } गुनो तैवमादीना सरूयायुचाविषानान्ते समुच्चय ] सर्वेषु विपरिदृत्तिमद्धा- मनिपि सभव्येन न मृ.ता-तेरेविति विशेष ॥ तम्मापुनातुशब्डोऽय सरवमत्रगतोऽपि सतर । अच्दराषहन सर पुनम्तरानपेक्षते ॥ मवोम्याप्तान्ताभेदहितेनाच्छदेणेव्याठिनाऽनन्यगतिकष्वादयद्‌ा पनातश्चन्दर छकृत्‌ ! तदा पुनात्वच््रणे-येव कारिते सवन्वे य एवामन्तर पुनातुशन्द स एव पूवो पीनि करणप्बन्यपरनशन्वेद्ायामन्येतति । क्रियाः पदार्थो पन्तप्तमपेजञमाणा" प्करगि कामि 5ऽप्तादयन्तीति पर्त्ानुपड़ 1 एव वाऽनुपङ्गेण प्रयोक्म्ये ये तन्त्रेण प्रसूते तेषां तदालम्यमोत पुरम्तत्प्रस्ताद्वा वाक्यशचेपम्यानुपह्गत्वाविरेपे एति यत्पूरस्तादनुष कगेऽ्वीयत इति परैशिदुच्ये तद्धिशषपरपिदधेमाघतरिति द्रव्यम्‌ ॥ ४८ ॥ ( इत्यनुक्तापिकरणम्‌ ॥ १६ ॥ ) ९ विमाममन्त्रवदिथपच्याऽऽयस्छ परिदरति कुतो वादिना \ सयुचयप्रादद्य्रमाणमावायुक्त एव धिय श्याम । इदन्तु तिभियजमन भावय इतति वचनन दथर्पतवऽपे मन्त्रपा श्टपुजयावगतयादिद्मवारषन्वाच प्र भवादमात्र विहयम 1 णपु शषर्य०|, मरमूद्रादधत | = ८ न ए५ “ [१५७ व्यवायजानुषज्येत ॥ ४९ ॥ ि०॥ -सं ते वाय्ीतिन गच्छतां, स यज्तरङगानि, सै यकपतिराश्िपा इति । बायुकातिन यच्छताम्‌, इत्येष सं यजतरैरङ्यनि इति 'वहुषचनानेन क्पबहितत्नाद्‌, सं य्पातिरा्िपा इत्यम नानुषज्जते । एकेनसाका. ह्पेणाय्यनरेतो गच्छतामिति भेपस्ततो बहवचनान्तेन सै यजनेरङ्गा नि इत्येतेन मंवन्यभनुपेत्य श्यवेत्त्वाठ्‌ परेण न सेव्यते गम्यते दि सदा मिषः, एकेन व्ययेत इति । गम्यमाने दिरोषे न त्र भावो वा. समरेषर्पोपुप्ते। तस्माद्रहूवचनान्तस्य परस्य च तदून्यवेतस्य लोकनि. १ 8 व्य >. १. ०-०९<८ को बाययगरेपः कैच्य इति ॥ ४९ ॥ च इवि भीवरस््रामिषृतौ मीमां ्ामाप्य दविदीयस्याऽध्यापस्प प्रयमर पादः । न 12 ९ 6 य ( -न्व्मन = कद्‌ 2 भ्तयुदाहरणत्येन सनिवेर्वमुस्यते । मममन्धातिरोषनि पैपभ्यानानुभ्यते ॥ ४ पते भयु्वोतिन गच्छताम्‌ ' इत्यस्य प्ाकरास्सत्यानन्तरतवादषषारितः म बटूगचनन्तेनापोग्येनाह्द्धतुश्ययोगित्वामावाोवयेनपि यत्तपतिना नानुपञ्यते | भवश्च वैदिकषतमवाद्रित दीकक्यावका्च इतयुपयताघ्याहाः कर्नयः | तत्र तु चद मेषायते गच्छरतापिति तयाऽप्यवदयमनुचतिवयः, मन्ययाऽपौपरितमठः { तपमान्नायु. पश्च दृति । प्रमोजनें इ, अनुषङ्गं मन््रत्वास्राय्धि्तम्‌ । ठीकिकतवे चामन््रह्षमिति । भीर्‌ ५-- भाल्लायपानं द्दुपज्यमानमन्तरगति मन्वनिद्सणायाम्‌ । उद्दसाम्ये ननु सोककानाभमन्वर्पपरतिपरितिद्धिः ॥ ४९॥ ( इति व्यकेतानयुपक्रापिकरणम्‌ ॥ १७ ॥ } ~~ देति श्रीमद्कुमारिदविचदितेमीया्ामाप्यव्यास्याने तन्त्रवातिङे दविवीषम्याध्यायस्य भपमः पादः ॥ ¶ त° &= { {-1--८ )२ यरयोगनधियवे दमि दस्तयति--भाद भयादिना । मयमागसयपीमोससूनाणो यानकम्‌ । सूत्राणि 1.2 उनितनेऽधेनन्धनात्‌ अपति धमजित्ता् अदरःयशव्दत्वत्‌ सन्पेतततवात्‌ अनष च तद्वचनम्‌ अनाघ्तिष्वमन्सतवमाग्नतिषु० भमित्यद्शेनाच अनिल्यत्तयोमात्‌ अनिरयपयोपानमन्ानपेक्यम्‌ नुमानम्पव्ानातत्युक्तम्‌ अतुपदरो वावयपरिसमाहिः अन्त्ययोयैषो्तम्‌ अन्पद््ैनाच कन्यशवापः प्रतीयते अन्यानयेक्यत्‌ अन्यायश्चनिकशन्दस्वम्‌ अपिवा कथृप्ामान्यत्‌ अपया कारणाग्रहणे अपि षा नामपेये स्यात्‌र सपि षा प्रयोगतताम्योत्‌ अपि वा श्रुतियोगात्‌ सविषा पर्यमैः स्यात्‌ अग्रा बानुपपत्तिः° अमाितिपेषाच अभिधाने च कमैवत्‌ अमिपनिऽषैवादरः ६० | अथोच अर्थाद्वा करपनैकदेशत्वात्‌ सरन त्वपष््येत सरिकात्वदेकं वाक्यम्‌ भवाक्यशेपाचच अविज्ञेयत्‌ अविद्यमानवचनत्‌ अविमागाद्धिवार्थे° अविशुदं फम्‌ अविशिष्ट वायाः अस्थानत्‌ आ, जकाच्किप्ता आरति क्रिमाभेत्वात्‌ आया प्रवननात्‌ आर्या हि देशपतयोगत्‌ आदित्यव्ोगपयम्‌ आनरपक्यदकारणम्‌ ४२७ | आान्नायस्य पिपार्थरवात्‌० ९४९ छ, १२२। उतु याकयशेषत्वम्‌ १११ उक्ततु श्न्दपूषैतम्‌ ४६० उक्शानित्वमपोगः स उक्तः ्सरपिदम् पृषठपतसया . १५१६ १४८ १४ ४४२ ३६८ ४१६९ ४४१ २४० १४९. १४७ ३९१ १५५ १५० ७३ १९८ १०२ १०२ १५१ ८० ६५६. १०५ १६५ १०१ १५८ ^ ३ पूता उत्पतता वावचना ऊह्‌ ए, शछप्तल्या| पूणि {२} न ९१ नोपपधते ११८ | तस्म्रस्य चान्याम्‌ तत्र त्वमभिवोगविशेषात्स्यात्‌ एकरेशप्वाच विमक्तेव्यभ्यये स्यात्‌ २८९ | तत्तद्धि प. दकश््ये प्रवत्‌ ओ, ओीत्पत्तिफम्ब शाब्दम्यार्थृन° क वरोपिशब्दात्‌ कमेधपरि वा प्रवणवन्‌ कमेक तन कारण म्याटितिचेत्‌ छते वा विनियोग म्यात्‌ ग्‌, गीतिषु सम्या गुणवादस्तु गुणश्चनमैक म्यात्‌ गुणस्य बु विपानर्यि गुणाद्विप्रतिषेव गुणर्यिन पुन श्रुति गुणार्भो व्यश च, सोदन। पुनरारम्भ मोदनाटणोऽर्भ° नोति तु प्रतीयेत न. नाति त पचेदरेषु मन्त्यां तया निर्मन्थ्य ३२८ तथा फदामावात्‌ तथा याज्यापुरोल्चो तद्भेष्वस्मियोगस्याविमाग = वव्श्ाात्‌ २९१ | रि वस्तू ७२ |ट्ुणस्ठुवि्धयरन्‌ ३९२ [तद्ूताना तिथारथेन १०द्‌ तद्व्यपदेश च तस्य निमिचपरीष्टि ४० | तानि द्वेष गुणप्ानमूतानि १२३ |ठुस्थ च साप्रदायिकम्‌ ४२५ ु्वतवम्यगोन ३१० | वल्य द कर्धभेण १५६ | उच्यशरतितबदेत १९१ |ेषाख्यन्रयेवशेन ४४२ | तेप्वटरानात्‌ द्‌, ३८९ | दरशेनादधिनियोग स्यान्‌ १ { [दूरमूयस््वात्‌ २१९४ | द्दयते योपदेश इति चेत्‌ ३६१ ध पमैमत्रे तु कर्मे ४९४।धमम्य शब्दुमूट्वात्‌ ॥ १. शृतस्य ६९१ ६२ १७८ २९४ ३४५ ११० ४२९ ३१९ १४६ २८९ ६३९. ९९ ३३९ ९१ ४०१ १२१ ३३७ २५२ ४०८ ४४० २१६ २४८ १२७ ४२६ ४०९ ४०८ ११९ [३] राणि रस्या न. म कन्पदरेशात्‌ ४४६ न क्रिया स्याधिति चद्पानरे ३१९ न्‌ तदर्थल्वाहोकवत्तप्य ४०९ न त्वाम्नततपु ४२६ नप्‌ १९४ मे वा प्रकरणात्‌ भलक्षविपानाच्च ३४७ न श्षाच्रप्रिमाणत्वत्‌ १९७ न श्चुतिप्तमव।यित्वात्‌ ४१७ न स्यदिशाम्तरेषितियेत्‌ ९९० नादुवृद्धिषरा ८६ नामेव गुणश्च ३३५७ माप्तननियमात्‌ २३५ निदो दा चटुः ४४१ नित्यहतु स्यादन्य [1 प, परार्थतवहुणानाग्‌ ३४८ परिख्या १९१ पं तु श्रतिपामान्यमात्रम्‌ १०२ पूवनतोऽविधाना्सत्साम्य ६४८ प्रकरणे समवततपकर्पः २४ प्रतिष्कश ७९ परुयामावाचच योगस्य ९० प्रपोगचोठनाभावाद्धैकत्वम्‌ २८९ परपोसाललतरिति चत्‌ २२८ परपोगस्व परब्र <° परयोपोसपतयशादस्यत्‌ २९२ प्रशा १६२ मोक्षणीपवयैमयेगातू ९४४ मूत्राणि ` फ. फठनिरयुततिश्च फलस्य कमं निष्यतेः षु, नर्हिराज्ययोः प्रे बुद्धशाखत्‌ म्‌" मावायीः कर्मवव्दाकतेम्यः मूमा म, मियश्चानपतबन्धः य, यनूषि दा तद्रूपत्वात्‌ यरेतति वाऽयैवतवत्‌ स्वात्‌ यदि च हेुरवतिषठेत यतिन्‌ गृणोषदेशषः येग तूतचावर्थे शे श्रवोगो ° येषामत्पत्ती से यदरषये न चिकीष्यते येष दन्य भिक्त र, स्पात्मायात्‌ ल. च्ददसैना् छिद्गप्तमवाय, चिक्षामावाच नित्य्य दिदरोपदेशश्च सोक्वदिति भेत्‌ दके सननियपात्‌ व, वचन द्धर्विशेषः ~ पू्ागि वगोन्तरमविकारः वशाद्वाञगुणायं म्यात्‌ यरायामरथप्तमवायात्‌ वाक्यनियमात्‌ विधाप्ररंपता विदयाव्चनमप्तयोगात्‌ भिधा सवेकलाक्यत्वात्‌ गिषिमन््यरका्येकशन्दूयात्‌ विधिव स्यादुपतवात्‌ ` विपिन्दाश्च विधिशवानर्यकः कवित्‌ विषौ च वक्यभेदुः विरे त्वनपकषम्‌ ृद्धिथ भृमूत्राऽस्व येदाथिके स्तक वशेषे पिकस्य इति चन्‌ स्यपदेशमेदा्च स्यश्च व्य प्वुतिः* भ्पवायान्नानुषम्भ्येन शा, शन्द्रएपक्लाच शब्द ्रपतलनिषपततेरपरापम्य शरच््विपेषाच राब्रभ्पाषा रि्केे {४) । सूथराणि रेया ८२ (रेपे बाह्णशब्दुः ४३६ ४१७ रषे यञुःशब्दः ४४१ ४२९ स, १४६ सतः परमद्न ७१ १२९ |सतः प्रमविन्ञानम्‌ १९६ १ त्वन्ते च ४ ७ ४१ पत्पप्रयोगे पपसयद्धियाणाम्‌ . २१ १३१ पेष बा्यभेदः स्यात्‌ ४४९ १९९ समे ठु तत्र दर्नम्‌ ७६ १३७ रवर च श्रयोयात्‌ २४२ १९८ |स्व् यौगपयातर ८६ १६८ [वपां मावोऽर्य इति पेत्‌ १८७ ७५ | सवपापरिति चेत्‌ णद १०० | संख्यामावात्‌ ८७ २४६ |सदिगनेषु वाक्यरेषात्‌ २९९ ४२९ |स कर्मा १५९ ४४१ |सारूप्यम्‌ ३६११९ १४० ।पुतरास्रयोम्ु स्वार ४१५ ४९९ [सतुतिम्त शब्दपूर्वत्वात्‌ १४० स््परापे क्नु १२८ ४२९ |स्याघोगास्य। हि मायुरवत्‌ २५१ २७९ प्वाध्यायवदूवचनात्‌ १४८ १०७ ह्‌, २१७ [हेवुदशंनाच १८६ १९६ ठ स्यात्‌ १६८ मीमाादनि प्रयमपिणि पप्यकारीयायिकरणमृसीपत्म्‌ भषिष्रणनापानि उपतरपोपसंहारावेदरिनी सगयाः अ, मकाधिकग्णम्‌ ३६५--३६८ अवृषभिकणम्‌ ३९०--४०४ अर्पवादपिएणम्‌ 1°*९-- १३ अनुपद्रामिरिप्णम्‌ १९२- ४५८ आ, मषटत्यणिकरणम्‌ २९२३-२ भ्रियापिविर्णम्‌ १३९४१ उ. पद्धिभिकरणष्‌ १६२०-२ ड उद्दीनममन््रतापित्प्म्‌ ४६०१४६९ प्र. करम्दणाविरणम्‌ ` १४० अ. ओैदुम्मगमिरग्णम्‌ 1\,{-!९८ श, एलमूतरपिक्ग्यम्‌ २२८२४१६ च. रितरठपापि्णम्‌ २७--\६१ त, मु्रस्यादिषयणम्‌ \६२-1\4 तिदितिण्िमिषषणम्‌ १९१--\९५ शद्रूगभिष्नम्‌ ९११०. नदरपररमिषग्यन्‌ १३२९-१. हपिेरिष्णम्‌ १०५-- १०० [२) अपिकरणनामानि ` उपपङ्तमोपपंहारषेदिनी सख्या यु. कापेयापिकरणम्‌ ३६९७. ६६९ वक्यमेदपिकरणम्‌ ४४९--४९२्‌ विप्ेधाधिकरणम्‌ १६९८ 1८९ धृतिकारमेतुषादः २९--७२ वेदपिष्णेयत्यापिकरणम्‌ १००--१०४ शदेवाषिकरणमू ३४९--१४८ वरधानरेएयषिकणम्‌ - ६४८--३५४ म्यकरभाधिकरणम्‌ २५२ --२८९ पयेताननुपङ्गषिकफरणम्‌ ४९९ श शब्देनित्यत्वाक्किरणम्‌ ७२--९१ धिष्टकोषाकिएणम्‌ १९६-२१९ स. ् सामय्यौभिकरणम्‌ ३९८ ११९ समाोभिकरणम्‌ ४०८--४१६ स्तोभशच्रायिकरणम्‌ ४१९--४६१ पृत्याचापरामाण्याधिकरणम्‌ १९९-- १६८ पामदक्षणापिकरणम्‌ ४९०--४४१ ६. हेतुषनिगदाधिकरणम्‌ १६८१४१६ रेद्यकाधिकणम्‌ “ २४९२५ १४११५५ स्थतन्ववािकान्तगतन्णोकानां वर्णी छेका ॐअ, असतैकतया नापि अकः सवणेदीम्‌ अकरियतवाच्च माप्योकतैः अरव वुष्यन्त अग्निमाड पुरोदितम्‌ .जद्नपोमीयपस्यायाम्‌ उत्तरेण पन्ये अनः पुरोहितस्वं च ङ्धमध्येऽपि करव अङ्कानि ज्ञातिनमानि अद्धि यदि बापू जन्ञातद वर्णेषु अतः कचित्ममाणस्वम्‌ अतः शाद्मामियुक्तत्वत्‌, सतः परिमितं शाखम्‌ सतश्वाप्रतिपिद्धत्वत्‌ अतश्च शुति्छत्यो तश्च नैव गोशब्दो अतश्च वेवपूखत्व सतश्यानपराधिन अतथ्य वाक्यसेयेऽपि अतिततकोचविस्तारी अतो विगानमूविष्त्‌ अ यन्तमिननर्ूपत्मत्‌ अत्यनावाचकत्वात्‌ | सबन्धिसंस्पशौत्‌ अथवा प्रदातृणम्‌ अपवाऽतरयदाऽऽदौच ~ अय व्याकरणोस्पत्रै 1 अयवा योऽपि गाव्यादिः. अय प्राच सोऽपः स्यत्‌ अथापि गौणशब्दलं अपापि स्पतिशा्रध्य उथितेनेव युक्तं स्यात्‌ दुन दि चित्तेन अदूररविष च अदृष्टः प्रह्व २७९ ! अदछविपया नेर्म्यत्‌ ` अविगन्तःय इत्येतत्‌ ४०२ | मस्यस्यते लपुष्पतवम्‌ २७४ | अप्यातेष्येत मिध्यालर २९७ । अध्यारोप्य विरि २९५ | सनन्तण्टच्छाशय श्लो अनन्तेषु हि देशेषु अनन्तरेण संबद्धः अनन्तरेण तैवभ्य अमेन्तरम्य वा्तयम्य अनन्यमूहिराया च अनवन्वितशन्डर्थे अनतेचिरप्नसद्धावि अन।्येयत्वमुकंत्वा घ अनादित्वं च पर्वपाम्‌ अनिश्ितेऽपि वाच्यति जलुमानम्धवम्धानात्‌, अनुच।रणद्ठे च असुबोमेषु वेदानाम्‌ अनुपानं प्रमार्णं च अनुष्ठने पदाना अनूद्य चपि घाव जनमान पर्व हि मनेन कद्पपूनाणम्‌ नै न्त्कित्ा तावत्‌ अ्तरीयोऽन्तरीये हि जन्तो नाप्त्यपशार्व्ान अनयेदमस्थितादधमात्‌ जन्धयातुपपस्या च जम्यधाच्चायेमाणश्च अन्यत्र ज्ञात्व. जन्येव (हि यगा अन्येव हि धावथ अन्यत्‌ स्िद्धरोपाणाम्‌ अन्यत्रम्लनोक्तसे “ज चनोऽवगतेऽयं हि 9 ४ 1 । अनये सुखमुखारूदाः अन्येऽपि प्राकृताटिः अन्येतु मेद्माचार्थाः अन्योऽप्यक्षिनिकोनादेः अन्येन्यनिरक्षाणाम्‌ अन्वयश्यतिरेकाम्या अन्वाचक्षीत शन्न चेत्‌ अपवादेन वा यस्मात्‌ आपयोयसृतैरक्तम्‌ अपप्रशेषु साधुत्वम्‌ अप्राश्य ये केचित्‌ अपराधस्य मागित्वात्‌ अपशन्दाश्च शब्देम्यो अवि बज्गानि वेद्‌ अपिवाकारणद्ष् अपि चद्रव्यशन्दृत्वात्‌ अपिवा कर्रमान्यात्‌ अगि वा सर्ववे; त्यात्‌ अपू माव्छब्देम्ये अगोद्धारेण तस्करो अप्रामाण्यपदुं चेक अप्रामाण्ये स्मृतीना च अक्रातिषदिकत्वाद्ध अदुदधिपुपतातिद्धिः अमा परत्ययार्पन्य अभिधामावनामाहु" अभिदृभ्यु ्वशक्तया रि अमियुच्नग वेये अभिगरेयाविनामूते पृष्ठपए्या २७६ २८द्‌ २८३ २९५ २९१९ ४५० ४०९ १७२ १७२ २९९ २८१ २७द६्‌ २७६९, २५९३, २३९ १९८ २०१ २८६ २४९ ३०६ २७३ १८० २२९. १९६८ ९५४०५ ३१५ ३७८ १७६ १२० ३९४ श्यकाः अमेदुकारणे चन ऊदे सति सोकपः अमोजनविधिभूनम्‌ अमूत छक्त्या अर्व्यं न चे्वतम्‌ अर््त्यै यथायाच्यै अ्ैवादरृताऽ्यये अर्ोमिदे च चिन्तयं अोदनेकमप्यम्‌ अर्पौपत््यऽपि यत्किचित्‌, अपौपस्याऽपि नैवेतत्‌ अरयोपतरिहापूवैः अर्थिन च प्रयुक्नम्‌ अिष्वर्थन्तरात्मानम्‌ सरभऽपि याद्यो च जके च शब्दाय अदिम्मा हिं शब्दस्व अविन च द्देयेत अदिह्ाता्योगात्‌ जविप्टुन्च शल्यो सविरोषे शति्ैटम्‌ विरिष्टं भ्रमाणलम््‌ अशषयैनीिताशयन्य सश्ाखदिहितत्वाय अदान्य वदिशव्दम्य अदिप्पतवदशाप्लम्‌ अशकर्णानर्णो अश्रवादद्विशन्दनाम्‌ सस्वादयिानत्वान्‌ अषौ पल्य नियेच््याः (३ | २ अक्षता वयमन्यं अप्त्सववयवार्यषु अपत्वेगतप्षे स्यात | अपं वेदार्थे अपतंमावितमूटे दि अमंकीेष्वमावं सत्‌ अहापुशब्दभूविष्ठः अभ्ति्वमम्तितेत्यवम्‌ अन्यः सर्वशब्दानम्‌ अम्त्यादावंपि कर्वे अहत्वा कोनिदककम्‌ 1 आक्रादूकषा सेनिानं न ९ | आृतिदि शव्दः आछतेरामिषेयत्व आइतेरतिषेवत्वत्‌ आङ्घतीनाममित्यकतिः आस्यातवर्ती चात्वमैः आर्धातत्वाविशेगेण आच्यातम्यापि नन्वत्र आगमो यम्दु निरः आगमो वेदवायाश्च आनारतवत्‌ प्रयोगे टि आचार्यौ मादुदभेति आनुयैवननानौ न आनायेवननो यश्च आदिव नाडश्धदम्नम्य आकारोऽवस्वितः शब्दः आष्या हि देशमयोगान्‌ पृष्ठस्य ६०९ ३४४ ०२, २६६ २८६ २५७ २६६ २६७ २९८ २९५ २८१ २1११ २७२ ४५९ ०० ३०८ ५५. ४३८ ६८८ ९०५ २९५० ३०६ २९४ २६९४ ०९. ९२४ देन्‌ २.४ ३,९.७४ [४1] नमेव. पृष्ठत्त्या| छेका आत्मा शरीरसमिध्र १०१ | इ्यत्ता्मकाटाश्च आिमाघ्रमि श्रुत्वा २३७ | इयं प्रप्िकी चिन्ता आन्तिश्चस्स्ते पिद्धः २८० | द्रैका परमार्थेन मामच्ताच परमत्वम्‌ आद्यपूनद्य यावत्‌ आधे प्रपदठके येन आधारत्वममि प्तम्‌ अआपद्धमौ यथेवान्ये आशनातेप्वपि मन्तेषु आक्नायमान श्चतुपन्यमानम्‌ आयुर्वेदं निकरित्तापु आर्ाम्तावद्विप्येन्‌ योध ब्टेच्छमाग़म्य आयोर्ते तत शाक्या आवृत्तिभि्पाऽध्याये माश्वरायनतरं पुत्रं साधरयाणा च दीरनस्यम्‌ ऊर्ियवचन नित्य- मह्‌ यत्तावदेकत्वे, १. इतश्च न प्रमाणत्वम्‌ इतिहामपुराणाम्पाम्‌ इतिहासपुराणानि इतिङतचहुमा पृन्विष्य्ददर- दृतिहाप्तपुराण च कमं च श्नान्तिनूरतम्‌ हद च तग्रा्वेकपमुततमम्‌ शनी तु यदना इद्द्िपापोपयेषा नः २५७ | इह शिद्गप्य टिद्धत्वम्‌ २४३ | इह त्वसयेन कारेन १७८ १ < इगेव ५ लि गेवं कमश्चायम्‌ ४२६ द ४९९ { उक्तम परित्यभ्य २६२ | उक्ते याऽन्यामिपेयत्व २१९ | उचते पट्यमानत्वातू २२९ | उच्यते कावैयोगित्वात्‌ उत्तनित्यादिका तेन ३९९ | उत्पततिवारकयविज्नातं २९९ | उत्पादुथेव सेम्कारः २९७ | उत्यसी नामधेवं वा २३१ | उत्सर्मश्वापत्रादथ २११ | उपमानं त्वद्ये उपनीय घु य रिष्यम्‌ १८६ | उप्डुवाणकेतरव २४१ | उपपन्नतरं चैतत्‌ २४१ | उमयोरपरपाणत्यम्‌ ३९९ | उमयश्ाविरोषितवम्‌ २०२ | उमयो श्तिमूढन्यम्‌ १७९ | उा्थमपि शब्दानाम्‌ २०९. #॥, २९० | क्रविगम्यो दतिणादानम्‌ ५३ । क्रपयोऽपि हि रषष्वाणान्‌ ककरा २ [4 एकस्य न यदा युक्त्या एकल सति एद्धात्‌ एकस पतति कतैवयो एकयिऽपि च शब्दस्य एक्देपेऽपि च ज्ञानात्‌ एकदेशेऽपि यो दः एकत्यमिव च व्यक्तौ एकतण्डेन शब्देन एवस वदतिषोः एकरोगो हतो यस्य एकस्य वा प्रमाणत्वम्‌ एकमूटम्यवस्पायाम्‌ एकरा द्विरात्रे वा एकं गिनाऽप्यनुत्तानात्‌ एकशब्दभनेचयेम्‌ एकार्थत्वं पदस्य स्यात्‌ पएतोऽपि बहुभिन्वः पतचिवन्तप्रति द्रचधम्‌ एतत्सान्यापिक एत्वा एतावत्यन्यतै यश्य ते पाः पुनयेोग्याः एते चात्यन्तनिप्छएाः एत एव प्रसन्य्‌ शुत श्व च ते येषाम्‌ एतेष श्तेः पात्‌ एतेन पैदिकानन- एतेन घमशाद्राणाम्‌, एवै ठेमेऽि दुष्य) चविदमूढत्वात्‌ एवे हिरण्यपर्ण एवं व्यद्ितान्दष् एवं ये दाक्षिणात्यानाम्‌, एवं शब्दस्वरूप्य एवं रानन्यराव्ददिः एवमूरनत्ययं मनः एवै प्त्रे षव च पमी पष्ठी एवं व्यास्यायमनि तर एवममरतिषस्यैव एव मृतिमाणये एव प्राक्पशपंस्यानात्‌ एवं विपपनानात्वात्‌ एव च दिद्रदननादििर्गतम्‌ एवे न विपरकीर्णानाम्‌. श्या २७९ २३९. २.५६ २९२ ९०० २५६ २९२ २४९ २४३ १९.४ ९६६ २३८ २७१ ५२८ ४२० १७६ १७४ १८९ १९२ २०७ २२१ २२२ २४ २१९ २३६ २३५ १७५ .. २३१ ३७३ छक देकानिक्र हि सैम्कायम्‌ तयै वियृतीयेव रेदि चापि एनाहि कः कर्तूम्मरणग्यौच उटानिच्यूनिमूटल्वम्‌ कथ पुनर्हतम्‌ कथ टक्तममम्बन्व क्य नमेदशत्तायौन्‌ क्यषा नेप्थने रोष कथ चाऽ्र्यानेत्तत्व कट्मघ्ायणीयारि क पुनर्मा इत्यादी कर्मेणा येन केनेह कर्मुणा गद्यणोच्तनम्‌ करपभकरणान्नाना दमुम्याममिमनम्‌ कर्मणामसमहतम्‌ कर्ममय प्रागयोभ्यम्य कन्याम च परवामाम्‌ करणेपृपदिषेषु किनि त्रियमाणिन कगोप्यवरेन्यय कनी वरिरटहनानि यानि टेरे कसमूतरा्युदाद््य कसना ्रयोमाणम्‌ कला परिनमिद्राटि कटमूम्यृनिग्रन्य कद्फाराम्ननोऽभ्येषाम्‌ परष्टफया। [६1] छेका २७य्‌ | कल्पादावनुवादत्वम्‌ २२२ | कल्प्यम्तेपामद्ोऽे २९७ | कम्यचेजायने तट वक्ञावटभ्बिन गिलयम्‌ २३९। त्वयोतवादिरचेष्ा कत्वयै ताक्नेषु क्वथ पराथष्वान्‌ १९६ | कमेणाऽऽस्यायमनि तु २०७ | „~ २९८ | विदतेऽवे दि क्विद्धान्ति कातिटोम कवित्पकरणे किन्‌ क्षणिकत्वेन सैन का गति कल्पपूत्राणाम्‌ २०६ | काथ पचल्यमितयचते १९१ | कापापुपवीन म्यातू २३६ | कामन प्रविरेद्ामम्‌ २७ | काम वा सोऽथव्रदोऽम्डु २.४१ ¦ व्ताम्यमिन्टरादि १३० | काटान्नरत्षम ख्पम्‌ ३९४} काठान्तरेऽपि यो वाय २०९ | काटेयत्ताक्माणा हि ३३७ काटा ह्य प्रघानम्य ३७७, काटोऽवि च प्योद्नाग ३७७। काद्यनिस्या प्रमिद्धेश्च १९५ कावा प्रिया यम्या २२९ का-थशोमाम्वपि पेनन्‌ २२९) {कनेर न २२९ (रिच मूर मकरेक- २५९, (वि न श्रान्त्वातमूरनम्‌ २४२९ रिनिनेव ठ वत्वम्‌ १८१ ४३९ १८८ ्रष््मप्या २४१ ४४९, २०४ २९२ २८४ २८४ ८३ ४१९. शोका कि जातिरेव शष्दार्थो प्रं तातल्मतिपत्तव्यम्‌ विः तावत्माप्ुयादत्र प्रि तु तस्याः प्रमाणत्वम्‌ किमद्तेः पदत्वम्‌ किमादेच्यक्षवा द्द करि युक्तमविरद्धत्वम्‌ कि लोकवेदशव्दानाम्‌ कि वा वेव॒त्वषेषम्‌ क्रियाः फलपवरगिष्यः पीतराजकरमोउयात्त- कुनः सैश्य इवयेतत्‌ कर्यादियुच्यमानो हि कुशखेदारशन्दादे कुशयेष्टनवानय च छता मन्वादिमिरयदरत्‌ कृततमूहाः स्फुरन्लाऽपि कतैतमव्िं तस्मत्‌ कुद्धो यो नामय हन्ति वयसोपरारताकाद्षः यैचिद्धववस्िता एव केन तान्येव तैरेम्यः परेवङन्याप्रयोगित्वत्‌ कप्य च ते पक्षम्‌ के दिये सदाचारः कोम वुद्िपर्वो बा मो हि भर्यक्षगम्येऽय ग. मवयादिु नाद्वनिम्‌ मवादधयु मकारादि पर्या [७] | गवाश्ादिगतो पूर्वम्‌ मावमोण्यादयः शब्दाः ! गुणवावयोपपरथर् गुणान्तवरुधतवत्‌ गुणोऽनम्तगत्ाव् गुणो विधीयमानो हि गृह्यमाणनिमित्तत्वात्‌ गोत्वनातिविशिष्टा चेत्‌ गोलस्य न हि सेचन्धः गोतनुदधेः समानत्वात्‌ गोत तेषामतिद्धस्वात्‌ मत्तं चापि गोशब्दो मों क्षणिके वाऽपरि मोडा वै च माध्वी च गौणो वा यदिवा रषये मौरि्यवविधाः शव्या मन्तीति प्रयोगश्च ' अहणोचारगे एव ३११ प४्४ १६९९. १७७ ३११ २३७ १९७ २९० २२९. ४२९ १८९. २०० २६५७ २९६ १८८ २३४ १७ १८५ २८९ ४१४ २७९ २३द्‌ २७९ १९० १०४ २६९८ २६६ च चतुर्विधे षदे चात्र चित्नतवन्नत्वयोमो हि चिन्ता प्रकृतसतिद्धचपाम्‌ चोदनारक्षणत्ेन _ नोद॒नारकषणे धरम चोदिते दुष वा चोदितं वा प्रमाणेन २७३ २७१ पटस्य ३९२ -२७४ ६६१ ६४७ ४२९ ३२६ १७१ " २९९ २०१ । २१० ६१६ २९८ २२३ ११९ कोका जातिन्यकतिविरिष्ठा षा स्ातान्ञातविमागप्तु त तच प्यवशित प्र तातिकयवत्सषैमू तत शुशादितदूव्यक्ति ततश श्रुतिमूरत्वात्‌ ततश्च वैर्ेयत्वात्‌ ततश्च तुर्थकक्षाऽपि ततश्च निगमादीनाम्‌ ततश्च वेद्व्नित्या तत्य त्वत्तयुक्तोऽयम्‌ ततस्त्वदुखमाभुम ततश्चावाचकलेन ततश्च प्रागदस्याचब्‌ ततथापत्यकन्देषु स्य वूवितनम्‌ ततोऽर्विपकरयऽदि तत्कष्‌ नाम्‌ यत्छिनित्‌ तेत्तमैव प्रतीयेत तत्तथेवातमनतभ्यम्‌ तत करदयाविमागेन तलु मतर विरम्य तथ शक्ये प्रतिद्धाऽपि तत्र दूर्थविकिन्येष त्रय कार्यतेण तेत्र क्रं तुस्यता युचा तप्र यम्य विरेषम्य तप्र गि तुत्पक्सत्वात्‌ तेर परयोततृररयर्थ छीकाविर्द्रा या तत्र तेषु प्रतिद्धोऽे तत्र प्िहत्वमेवाऽऽप्ता तत्र यचि नित्यव्वात्‌ तते मन््रोऽपक्ष्येत तत्रापि निर्भयो य स्यात तत्रापि वेदुमूढत्व तत्रान्यत पार्च्छेदात्‌ तमाऽऽह नैव प्रदेह तत्रैकरान्द्वाच्यानाम्‌ तेतरैव इाक्यते वकतुम्‌ तावनोष दाव्दानाम्‌ त्तामत्त्यापरि्नि तथा क्रणवतोनिन्यम्‌ त्तया च तदवियुक्तेऽपि तया शरुतिममाणत्वत्‌ त्या तुदप्रमणव्वम्‌ तथा वीतय इत्यसिन्‌ तयाऽपि त वत्तेपाम्‌ तया वेदविरद्रेऽये तथा बहिरपबद्र तया न्याकरणाल्येन तेयाऽवकीिवागादि तयाऽय षरशब्दोऽरि तया श्रुष्यनुमान हि तयाऽपि म्यायतुदयत्वात्‌ तयां वाऽऽरामवुष्टधानि तपाऽतिप्रातवेदरो्च तेषा च मनुनाप्युक्तम्‌ तपा प्यवम्पे पुतस्या २२२ २२९ ३९७ १८४ ४१७ २६८ १८७ १८४ २१६ २४८ १९य्‌ २६६ १७४ ९८१ १८१ १८४ १७९ २३८ २४१ २६६ २८१ २८७ २२२ २९१ २६० २१९ २०७ २०३ १९१ १८१ कोकाः त्ेहापि फरार्ितव- तथैव तर्क्य तधुनन्यगतितेन त्युक्तं ्रियभिदे तदपत्यं न शन्दस्य ताकि ना षटा्ष तदा काते मुलच्छवा तदा ठम्मष्यपात्यकं तद्धितेन शष्मन्यो पद्धिता्थे च दृत्तस्य तद्धि दृरुमि पराम्‌ तद्दि ताद्‌ तयथा शुशुकाविद्धान्‌ त्यस्यामेव येदयमम्‌ त््रत्वपकस्स्येण व्न्त्रेप्व्येेदतम्‌ तैवोरयामिषाने हि तेणावानकरतवं ब तस्मादस्य क्रियायैतवात्‌ व्नासुनातु र्योऽवम्‌ कपर दषे वेषमासपदेषु यावलपु र्मत्तत्मत्रेण रेमाकारणौपम्यत्‌ तपदं न पक्त्यम्‌ च्माहीकायतस्यानाम्‌ तषदधिदविरुद्धानाम्‌ तस्ाचथा विरोभेऽपि तस्मादपि खन्त्वम्‌ तष्मादु्तवतवेय- २ {९} पषल्या २४८ २३४ १७५्‌ ३५९ ३०९ १७२ १८८ १८८ ९१८ ४१९ १७६ १७ २०६ १९९ ३८८ २४० ३९६ २८० ४९७ ४९८ ४२० ४४५ ६९३ १८० १७४ १७१ १७द्‌ छोद्यः तष्माकिमपि जात्यादि तरपाीतितपाप्ययिः तस्तादनि् मुक्त्वा तातवल्तकन्प- तमाद्ट्रयोगेऽपि तसमात्य्यायराब्दतवत्‌ तस्ते लोतयैदाभ्याम्‌ तस्मद्वित्ायगानत्वात्‌ तस्मादधरम्रयोगस्य तस्माद्रवषहघेऽपि तप्मायैव सेवायै तश्मक्कमृ्रयोगाणाम्‌ तम्मात्ान्यपि वेदा वा तस्मान्खेच्छपद्िदधया यत्‌ तस्माच्छखस्वितका तस्मादुम्यपि तवे तस्मात्पीलादिविव्डानाम्‌ तस्मादमयदूदा ह्य तश्च यश्गिपम्‌ तममे च्छूतिष्छती एव | तष्ना्न्यित शरन्रणि तप्मादचमना्दनाम्‌ ती त्ेणयो नाष तस्या वरकिकरमूरल्वत्‌ तयापि स्दच्छेषु तन्पाशच सर्वगामिचम्‌ तद््युन दि रेषतम्‌ कद त परीयेन्‌ पषठम॑स्या २५९६१ २६२ ` १७६ ९४८ २७७ २७५ २७८ २८७ २३४ ५६२ [१० शकाः प्मेट्या| छेकः एतस्या तद्य परिच्छन्न १७६ तेनायं कथयद्धियौ १८७ तानेव पदिकान्वणीन्‌ ४५६ | तेनात्र यदिवा के १९३ तासादिशोत्रतछारे २७३ | तेनाऽऽचारवीयघ्त्वं २२९ तीवदेठ सफुरुत्यधीः १७२ | तेनाऽऽचारः स्ति यावत्‌ २२१ तावदेष हि तोयादि १७४ | तेनापूवीदि शब्दार्था; ६०९ तावहन्धालमङः पूर्वम्‌ २२० | तेनानेकश्रयोगेऽपि ७८ तवव विदे शरव्दारथौ ३१० | तेनानारम्य वादेऽपि २५२ तामपि रि वेदत २६० | तेनादशाथै एवायम्‌ २१८ तुल्यकलािकत्मोऽपि १७१ | तेनाऽऽप्ता यदिवा नैव १७५ मुख्य तु करूषेण २९२ | तेनाऽ शरतिमूखतवम्‌ १७० वुस्योहि वीहि संबन्धः ४०७ | तेतेषां पर्मशाखणाम्‌ २६४ तत्रयोक्तिः कियागम्ब- २८४ | तेनैकत्र श्तेराय्ात्‌ १८५ ते च सवैऽभिषीयन्त ३११ | तनोहे करमकमाज्ञ- २६४ तेनै विपयान्यत्वात्‌ १९० तेम्यधलमप्तरो नाम १७१ तेन नैव श्युिम््त्यो. १९३ | तेषा विपरितषु ६५३ तेन यथपि ल्म्येत १९४ त्यक्तछ्जं वरुवाणो हि २६६ तेन परसयक्षया शरुत्या १९९ | बथोमाम॑स्य विद्धस्य १९४ तेन तद्वाक्थचे्ठनाम्‌ १०२ | भिव ज्ञायते केता २४१ तेन तद्वचन हि ११६ विवृचदेश्वनाटदेः २३६१ तेन चन्तं तस्य २२० निवृच्यन्डः प्रयुक्तो यः २१द्‌ तिन प्रयोगशाखत्वम्‌ २३४ | उयंशवेदप्माणत्वात्‌ ६२१ तेन प्रयोगशाद्धत्वम्‌ २३९ द, तेन परतीतशन्दाये ६०८ | दन्तनतानुनतान्य- १९५ तेन श्र्भिन्नते २९० | दरितिप्वपि स्वे २९४ तन रोके षिव हि २९० । दीक्तिदा्रममोस्वं स्यात्‌ {९१ तेन धवी द्विषसूत् २८९ | दूर्थम्यानुवादुश्च १३५ तेन तेषवप्यवेदु्वम्‌ २८० | दूरेणवि प्रधानानाम्‌ ४०८ तेन वेदुविरुद्धानाम्‌ 1७४ । ट्यु च शब्देषु २७२्‌ तेन यम्य प्रमाणत्वम्‌ १७६ | दृ्माचरणं चतत्‌ २४द्‌ तेत मूतिषु कृत्वम्‌ ३०८] दषाथपवहरेु २३५ काकाः टे पत्यपि सरव चेत कतुतिद््थी दधयपानान्येतुतवात्‌ देष चास्य यत्य दवेवदतादिनामानि देव्ाहमणपूनादि देवता दि विवेयत्वात्‌ देवतैव प्रषानत्वात्‌ देशय दिबिरिष्टः ध्यात्‌ ्कषमनुदाहतय देशभराप्त्य यदीप्येत द््याणो वाक्यपयु्त द्व्यादीन च पामान्यम्‌ दामो श्ुत्यादिषटूकम्याम्‌ द्वावपि भ्रतिषयेते द्विवीयिन प्रकरेण द्विप्वहःसु बध्येत ही च पलावुषन्यस्तौ धु. धुममाघनतशि च धत्य यच विज्ञान श्रे फषप्तबदधम्‌ चुदधया यवायौणाम्‌ धपतनोषदिषेऽयं धर्मश्च प्रये तावत्‌ चलेन प्रपननानि धरमैशा्वपद येषु धु प्रति यते चित्य फरमेबन्वात्‌ चोनुचारणभ्धती नियमे चाऽऽह धर्माधर्मव्यवस्था हि घम चानाद्रत्तेपाप्‌ घातुम्यः कल्पिते नानि धातवर्भव्पतिरेकेण घात्वपकार ध्यायते वा रूपं प्वनिमात्राण्यतपूनि हः ५ न कमीन्तरताऽस््यन्न न च श्चालान्तरोच्छेदः म चदुर्धापसमाप्तस्य न न चात्वलुवादोऽ नच भिरत्वमन्येषु न च सर्वतिदधते न च ज्ञनदिधलिन नच शव्दपरयोगाङ्ग नच स्थलवदार्‌म्मो नच ता सृता मृयः २६२ |नच व्याकरणोक्तेन १६९ [न च धके प्रयुक्तानां ६७६ (नच वेदयाद्रमायोऽपि ९१०।नच ठक्षणमस्तीति २८६ २५६ २५६ २१४ २६६ १९१ २०५ प्रत्या २८७ २७९१ २२५ ९१६९ २८२ ३८३ २६५ २५३ ४६१ १९१ १९६ 1२९. १९९ २०५ २११ पप्र १४१ १६५ १२४ ९१० २९२९ ९८८ २७४ २७१ २७१ २६१६८ २६५ २६४ २६६ च्छ नच यफग्णत्वारया नच -यातरण नियम्‌ न च म्मृत्यन्तर रिच्‌ नच तदेशषवन्धान्‌ मच पवन सर्वम्‌ न च श्वान नच पत्तयो वाक्यम्‌ न च यहवहृद्म्‌ म चापिवापकमावात्‌ मच शीघ्रहमऽ्येऽम्ति म च॒ व्णाचयच्चेन नच कमेरिनाशेम्य नच प्रामाफरमपरापि म्‌ चायमपि यन्नाह्न म चाुदितहेमोच्ते न्‌ चाम्य एिद्रमबन्य न॒ चाल्वन्वबहुत्काम्याम्‌ न्‌ चप्ययानद्भ- न्‌. चायान्तर्मम्यान न चापितेवपस्यानम्‌ न ना-यारेप्यमाणाऽपि म चामृहीनशच्टाय नेद नियमापू चनदन्येनक्रिछ स्यु न यिरिति न मैतप्नातनत्येव न चेपा परप्रदयिन न जानथ म आप्या षन हि त क्नन्नपे कथन्‌ [१२] ृषठमेप्या। छेका ९५७ | न वाक्तार्ययोमि्वम्‌ २५७ | न तावदरम्तिशब्दत्व- २९६ | न तावत्सूत्रकारेण २९०। न तावत्मत्येवध्येश २४२ | न तावदुगपजन्यम्‌ २३६। न त्ावपुदायत्वम्‌ १६१|न छ म्मूते प्रमाणत्वम्‌ १७६ | न त्वत्रोपषट चित्‌ न त्वयोद्भम्यमानिम्य न त्वाचार्य पना मृष्‌ न द्रव्यम्य स्वपे | नलु चाशकायेऽपि ननु शाच्ना्थेकाछि्वात्‌ १८९ च्च अद्‌ २१६} नु गौरििशन्दादौ २१९ | स्व चाऽश्ृतिपतेऽपि २२८। मनु वाशपतेना दोषा २९५ | चतु च श््नन्धायाम्‌ १९९ उवप १८५ | रनमेनयेन न्म्य _ ०६९७ | न पथच्दूयमाणाऽवरि २५९। न परयोगावविमतम् ४० नं प्रघानपद चात्र २३४ | न मात्तमङ्गे दषो २९४ न वरधयेदयाहानि २८८] न वा टषटामतेवम्य ४२७। न वाऽनुमानमध्यम्मिन्‌ २३७} न्‌ वाऽऽगमेन तदो २३१ न वाऽतिकरानयागेम्य, पषठतल्या ६९९ २५७० २५६ ३८७ ६९३, ४५५ १७८ २४९ २९८ २१९ ४ १८९ २०६ २११ १०८ ३०७ २८३ १७९ १८० १८१ १७८ २१९ २५५ १९१ १९० २५९ १६० १६० ६९६ चेका पदायुषदततगन्व- पदृरथत्वेन येषा च पदिः पवित्रः पदालतपसरोषेतं प्रमागु श्रौरदि , प्रेक्रविष्द्ानि पग्रादिनधं वुर्वन्‌ परस्सरविगीतत्वम्‌ एरम्परदिरुद्त्वम्‌ प्रष्परवित्दरे दि परूस्परेण वाऽऽवार्याः पराषीनप्माणत्वात्‌ परष्यादेध क्येण पररिनिएिनकारयमदु परिमाणमपि त्वाप पाहिदाब्दोऽपि यम्नवर परण प्हकेषं चिन्‌ परोऽबधिः पुनम्तम्य प्ािघादितबन्मे पङिनिभिरणत्त्वान्‌ प्रपक्षपो हि शुद्धत्वम्‌ पारतनभ्यात्मवतो तेषाम्‌ प्ाश्चास्यमोननानुत्ता विसटिशन्दवाय्यं व्र पर्वीयुलनेनम्व- पुमर्माचयदिपन्लाणाम्‌ पुरं शतयो ष्म पुपर्युभमामतेः पुगद्पो रि मु पुरषपमेसयाऽऽकार्‌; ` [१४] पृष्तघ्या! छक्र २२६ | एनपान्तर्बाभरोऽपि १९९ | पृरयम्य सचेटम्य ४९ । पुरोदादादिमिरेकरि २२९ | पृम्त्वा्राञयणदीण्डिन्य ६६० । पुवजाता्ैवाचितवे १९९ | पूव प्तामान्यवित्तानात्‌ २८५ एठञेऽपि चत्वारे २८६ पएव॑िज्ञानविषयम्‌ १७० | पूवा प्रमाणत्वम्‌ १८३ | पूवं निधि शासार्थम्‌ २५६ | पीनुमून एवाथः १७५ | पूकिनैव मेण ४१५ | पूवेचिनानुमंषानम्‌ १९३, पृवेचतिमेव मर्गेग २०० । प्रङ्तस्नोघ्रेष्वम्‌ १८८ | भ्रात यगि २३९ | श्रह्तत्वाविरोयेऽपि १९२ प्रं नेदनूचायम्‌ २०४ । प्रष्विद्रस्ययानन्त्यान्‌ ३४९ प्कनेपवेव पिद्धानते १८९ । प्रतिन्नुकग्येण १६० , प्रतिमन्वन्तरं येवम्‌ १९२ ! प्रतिमान्त्य- स्वय पुमाम्‌ २२६ प्रनिपिद्धाम्यनुत्ता भ २९९ । परनियेवेषु वापूर्म्‌ २९३ | प्रतियते मवन्तयन्ये २८१ तिगेषोपमद्यार ३९२ परतीनिमाच्ररामापृम्‌ ३१०, प्रत्यतदरनिबद्रा टि २९२ प्रयमे भ्ूपमाने नु पृष्ठस्य १८० १८२ ३४२ २९५ ३४९ २१४ २११ १६९० १७९ ३९२ ३५८ ३१० २९९ १८२ ४२७ ३९० ३४६ ३३४ २७९ ३०७ २८१ २०२ १५८ १९२्‌ ३९२ २०९ २१३ ४५९९ १७६ १५६ छेका फारुनेऽन्यीपषाना तु व॒, मडवन्तं प्रानित्य बदरटपरसदाद्धि महुनिन्नासमानानाम्‌ महुवेदगतन्याय- मापिता सूतृष्णा वा बाधिता च स्टति्त्वा बिीत्कश्व्यो हि बुद्धवाक्यप्तमाख्याऽपि मुद्धिनोष्य अ्यादन्यत्‌ मोधकत्वात्ममाणच्वम्‌ बहयवर्मप्योगादि ब्ाह्यणार्यो यथा नाम्ति ब्राह्णद्यीवषे कोवा म्‌ मवने यम्य कर्तृत्वम्‌ मवेता यष्टि वृत्तेषु माकमैव च वाक्यार्थ सावना गम्यमाना च मावा; कर्मदन्दा ये मिच्तकलागने ये च मिन्नामिविपरकभिच्वात्‌ मूतमान्युपयोग दि मूय्मा वेदनादयत्वात्‌ मेदो नाम्‌ पदार्थानाम्‌ आन्तेदनुमवाद्राऽपि अतृणामेकनातानाम्‌ म ुत्ो वृक्य के्यवाम्‌ {१६} पृष्ठपतछ्या = चछाका २६८ | मनो वा पुस्पो वाभ्य म॒नवाहिमिरवदय च १८९ | मम हि व्यत्तिज्गव्टत्वात्‌ ३८७ | मरहत्वाद्धारतत्वाच्च १७८ | मदताऽपि श्रयलेन २३१ | भदत्वम्यन्मबन्यम्‌ १७९ । महाननगरृहीतत्वम्‌ १८८ | मामप्ता चापि वेद्यं २१७1 मुख्यदृणार्यताम्वा्- २३५ मूलम निर्न च २३६ | खत्किथपि यद्धि २३५१ य, ३९२ यम्माद्रह्यादिवन्मन्ना २७३ यम्य तूत्पथमानम्य ११६ यर्मेणानुमधत्ते यम्य चानिप्यमाणाऽपि ३८४! यम्य यद्येन केन ३४४, यम्तन्तूननुपाटाय ९९ । यम्ब त विनियोगेन ३७९. यभ्माटास्यातङब्दभ्य ३७५ यम्य ह्यनियना प्रापि १७३ , यम्याप्यत्यन्तमप्रा्िः २२० यम्तानि प्रविभच्तानि ४११ यश्च प्रयलननिप्पतती २३९; यषटरेवाऽऽत्मनो याग ४४७ यदोष च कृनेत्कारो १९३ | यमादयो न वियन्ते २०८ | य पुन्वैदप्तवाद यद्यमेद श्रमाणेन ३३६, ययनावियमानर्यो धृष्मल्या २७३ २३३ ३०२ २२८ १६३ ४१९ १९४ ३१५ २६३ १७० २५२ २२ १७द्‌ १९७ २२८ १८९. २६३६ २४४ ४७ २९४ २९९ २६९ २७५ २९१ १८४ ४२६ २४१ ४१८ ४१६ शोषाः यदुः फरप्यते तत्र यथदामरति चरः यद्य्नकएणं हेतुः यद्तकरणं श यद्यप्यनमियुक्तानाम्‌ यदप्येव न भेदोऽन्ति युद्यप्यथातसनाऽस्तयेव यदस्यासेन कक्तृणाम्‌ यु्रोत्तप्तचर पद्धायः यैव मवतां गोधम्‌ यदुच्पमानया क्म्‌ यदि धेत पेदक्पम्‌ यदि र्ये वुदधिः यदि वा व्ा्पभेनेति यदि याचक्गोवाऽ् यदि शा मीरवभ्येव यदि स्याकरणद्रतं यदि सासुभरवेति यदि. देशनिमित्तबान्‌ यदि स्यारतषयामित्म्‌ यदि द्वप्रगुरं म्य यदि यत्तायोनित्यम्‌ यदिवा कनरपम्यत्‌ यदि द्नाद्रेणेषम्‌ पदि देदितेषः म्यान्‌ यप स्न्यनिषृप यदि श्यपतमेदमव यद कान्तत धुः यि प्रघानमरिण यय्‌] सेवते रेन (१७) ल्या | शोकाः ४०२ | यदा सत्यत्वे २१० (यदा शालानरव २४४ | यद्‌ दिष्टातमतु्टीनाम्‌ २४९ यदा नार््तुनम्येष २८२ [यद्‌ गपु मोदने २०७ | यद्राऽऽ्ारनषटीयम्ते ४४९ मवतु नभिषाम्‌ ९८ | यद्रा प्रयोगदाम्रत्वम्‌ ३०८ यद्रा शानयादिशषह्नणाम्‌ २३६ यद्‌ तु हनतिपिपयादि २९० [यद्रा यव्ुेरः ६६ |यदा दपर धति छल ९०६ |यद्रा योगविमणिन ` १८४ [यद्वा श्रुतयपरमाणत्वत्‌ २७९ | यद्रा कर्मृदिनाशोऽयम्‌ २६९ | यपोपनयनं येषाम्‌ २६२ | ययव ष्र्युनमपेऽ २५५ | युधेव च वये तेषम्‌, र | येव धतिमूखलान्‌ ययेवान्यायवित्तातात्‌, ध यंप येदुषूरतवम्‌ ६ यंव टोवषिद्वान्‌ १९४ दमेवावम्पितो वेदः १ युपद पाः प्रतिरस्युपायः ६९१ यषा पातुम्‌ ३९८ । पपात्‌ भ्नेरछ२5॥१ ३९९. {यपा यायो भु कषत ५१४ {वपा थ] यगडानादा १६९४ [यथावा ममिरे एष्या २.७६ २०द्‌ २४७ २०९. २१८ २२० २२० २६५ २३० १७१ {५७७ १७९ १८४ १८४ ६९१ २४४ २१९ २१४ २२० ०६. १८६ १९१ २६७ ३६९ २१९ ५१९ ० २०५ २१५ र्णा यथा च स्ाखानम्‌ यथा च पमशासाणाम्‌ यथा मीमात्तकेत्ता यथा काषतृणार्दनाम्‌ सथा शरीरमात्रेऽपि यथा रमाया स्वणाक्रेपु यथा छृतम्कपूर- यथावा श्राद्धमोनिष्वम्‌ यथा च जातितद्धेद- यया च तुस्यपाण्याटि यथा च पदमरागादीन्‌ यथा रतनपरीक्षायाम्‌ यथा श्रुतगरवादीनाम्‌ यथा हि वामना गावे यथ। चाऽ$ृतिरित्यादौ ययतवृतुटि्ानि य्रायेस्य वरिपतवाद्‌ य॒त्र वभेविकते व यत्र वैदिकमयत्वम्‌ यतर श्वी्नतर नात्ति यत्र देशे हिय शब्दो यत्राऽऽह्‌+३ विधानेन यन तूर्ेत्तथाऽप्यन्यत्‌ यत त्वि स्वपतानम्‌ यथ लक्षण हदय यतु दिदूनियमपूर्व यतत त्वन्त श्र यहु वेदतन्ेष यतम्तु रागपरेहवि यतु म््रत्या गृहतित्षि {१८1 गरष्््या च्छोका २६ | यनेरषि ठ यध्वम २६३ | यनुर्भद च मुक्तवत्‌ २६९ । यनार्थेऽपि वा वच्चे १८१ | यच्चैतदनवश्यानम्‌ ४०४ | यच्चाऽऽदं श्रद्धया ्षिद्धम्‌ २०७। यचिहून दाक्षिणाप्यानाम्‌ = ०३। यच्चास्य छृत्रिमप्वेन १९१ यञ्चतद्‌ृतमस्साक्म्‌ २४४ य कश्चिदेव पतनन्ध २८०, या काचिदेप्युपदाय २८२ । यागलानाचनुम्यूतो २८२ यागविव फट तद्धि २९२ यग-पि प्म्तुते चात्र ९ | यागे यो गुणमावश्च ३०८ या चोक्ता पषण्डुपुनाणान्‌ २०२ या चोक्ता माघ्यकारेण ४२१ या तद्वहिरवम्यानात्‌ ४२८ यातु हस्त क्र प्राणि ९३८ | या इ यदतरिर्दधेद १७३| यादौ मावनाऽऽसयाते २१६ या निपेधा क्रियामाहु २०१| यान्येव धर्शान्नाणाम्‌ १९८} याव गमनित्यत्वम्‌ २६७ योक धती क्म २९९ याकवोरिि पिंचित्‌ २९६ यादता पदक््रेन २०६ यादेदवाह्या म्ब्रतयो २२९, युक्त खमवि्रत्पष्वम्‌ ०१३ युगपचटि प्म १७७ युगपत्ममिमीयानाम्‌ पृठप्तष्या ३८५ ४४४ २३०६ १७९ १७१ २१४९ २८५ १९२्‌ २३९ ४२४ ३५७५ २३९.५ ४०० २८४ २०९ ३०६ २३७ २७८ १७द्‌ ३८३ ३६० २३३ २३६ १९३ २२९ ४४६ १९६९ १८९. ४०१ १७७ -कोक्ः युगपतपाटवुश्च ये चान्धघरापि दृदयन्ते येन न्यायेन वेदानाम्‌ येन यलेन मन्यः येनाह्य पितरो यातः येनेपिततीमोवैः येनैवाकूतकत्वं हि येऽपरे तर प्रतिपिष्येएन्‌ येऽपि ग्याकृएणस्ैव ये श्व्कनप्पिद्धाः ष्युः येपामनुगमो नन्ति येपां पदायेधरमत्वत्‌ येषं पस्परा्राक्षः भें द्ेनमवेऽपि येषामास्यातशचव्दानाध्‌ योऽपि मन्व एमं हि ˆ यो व्र्मण इ क्ते भो यो प्रीता जात्यन्धः योवा पिण्डं पितुः-पणै यो हि सभान्यद्धेन सो हि प्रतिप पां सो दयपरवन्तः स्मातैः वैपर हृष्य हि र्‌, र्षायवि यद्रो र्नधायित्तपत्वे च रपवीर्थविपराकरानाम्‌ रागद्धेमदोन्माद्‌- स्दिशब्दश्च चैवायम्‌ स्वशश्दातिमागाच [१९] एषप्त्या १९९ २६९ २३९ १६३ २१६१ ६८ ददे २४ २६९० रय २६२ १९९. २११ रर ४३६ २९८ २१२६ १६२ २५८ १४७४ २९३ १९७ # 2 श्चोकाः स्पादरकलि हि ल, खतणातुगमाघ्राम् र्पेथः प्मरा्रायात्‌ रक्तणश्चवणास्याप्रात्‌ सततणोत्येऽरि सरह सततणार्पोऽ््र तत्तेन टिद्धामावाच्च निलयस्य ठिङ्गी वागिकशब्दष्वत्‌ लोकः स्मरति वे मन्त सोकपरमिद्रशव्याै- सेतेदगतलाच देकदेवापिगन्तन्या दकं हि कथिदाचारः खोक येतचयश्राएम्‌ देके ताकश्रवृच्छन्दः लोके यम्ब यदर्धलम्‌ सोकर तु स्वयाषामिः ोभमूढं च चत्तस्याः छोमादिकारणं चत्र सीकायतिकमूरकणाम्‌ रोके प्तमनिऽपि 4 | ौकरिकी परिपतिं २९१ | २६८ २१७ १७६१ ९७ ५९ क्षिकं चारि चत्र रीषिेषवेव शब्देषु 0 वक्तन्थः पू्मथचेत्‌ क्तातु मापे सव वदुनि षमेमेताति प्या ४५०५ २७८ २६९ २७८ २६१४ ३७१ २४९ १४९ ११७ २११ २७२ ११९६ २०६ २१३ १२१ १६२ दर्‌ १८८ १९५ १७१ २१५ प्प ६९१ १७९ ९५५ १९५ २३१ न्मे कगणादम्यनुतताति वरमद्रानाऽपि सम्कार- यर्मुधानाषेकोऽपि पर्मसन्कारमाप्र च वद्नि्टम्पपि तपुर वपुेषाह्नाता च बम्तशबद्रौ टि रूदतात्‌ यम्रम्नतक्ण्टाट- वदित्वटरकिनादरषीत्‌ वयम्फोरश्च यैरिशः गृद्वंमदो धमामरययम्‌ वाङ्या्पषु च सरे शूकयानतरेविदधं यन्‌ यातयानि याद्दधस्यु क्पभिङ्पये भनन्‌ दािदोतात्तप्रधानार्प- यनियनयेऽपि काथास्य- वामक्ताघ्ने यन्य वानमोपिन-े हि वाच्यम मामयं कास्यपत्रि हि पाुपषम्‌ यानोये यवागू म्यान्‌ गधनिषग्यादि भाश्च वायत न्वयं भन्यरो सानूमितेन षत्‌ विमय, पिं प्नम्नेमाम्‌ पिक्वतयएपरोपत्‌ पिस्य मगधिक्नत्र विणन्पयस्षम्‌ गिहाशप 0१२९. [२०] पष्ठमेस्या, छेकः पृष्ठमस्य १९२ । परिक्तिएा बहुरूप च २७१ | विगीवाक्यभूटानाम्‌ २४१ | प्रिचारमुखपिद्धयषम्‌ ˆ २७२ | विनत्य द्शतेषटा है २०८| पिषापङ मदप्यर्थम्‌ २१० | विपे तानुकादरे ष २९८ | विषातन्यश्च पनन्धो {८१ | पिषिशकर्नियोगन ६९१ | तरिधिशून्यनधा चैषाम्‌ २७६ | विपिधवदमितेधं म्यात्‌ ४४४ | विधित्सितगुणधपि २६७ | विभिन्तुस्योः पद वृति. १८९ । विषीयन विरिष्टं ३त्‌ २५२ | विपेेम्यो पपपू २७३ । विपेयं स्तयो मदु ४६४ विपौयद पिषः स्पात्‌ ३०६ विष्यपप्रतिपेश्ाः २७६ त्रिना म्यारप्णद्ाधिः २१४ | वरिनारितेन पिकतातम्‌ २७७। विषरन्ययनुदप्थ १०७ विपृध्यादए्नी दे ३९८ विन्द्र भमानन्ति २९५९ दिद्द्धषवे ¶ वापः एयाप्ानाप्यम्‌ २३८ दिप स्वने भ्वान्‌ १९४ | किततेपगरषपद्र १७४ दिर नोत श्वदषति १७४. (द्यम्विपौ हयाश १७९ (रषयो वेददक्पनम्‌ २७०] पृष्णवाग्पा मभ २११ दरिष्दल्‌सु २२८ ९१८६ ९४ १९० भद ३२४ २२१ ४३ २४० ३२३४ १९३४ ३९५ २६१ ३९७ ३६६ ३६६ दृण २५१ ३९५ ३२५. ४४२ १७५ १८८ १७२. १६९ १६८ १७१ १६९५ २९५ १०९ [२१] न्छकाः पृठपे्या | शछकाः 'एषठतल्या वृिदधयेऽपि समरम्‌ ४१८ (वेद्किववपि श्बयेषु , ' ३६० वृत्तौ रक्षणुरततेपम्‌ ४२५४ [वैरिकिन्यविकर्माणि - १७१ वेबत्यं क्पूत्राणाम्‌ * २३० [वेदुताईमामिधातोत्य »„ ३४१ वेदूवाक्पाैणं येषाम्‌ २३४ (पैदयानां सेवकानां वा २१५ मेदमूदतय।ऽभ्यस्य २७४ |वैशदरवपुपादाय ~ ३४७ वेद्‌ एव हि वपम २६३ | वैश्वानरपदं नापि ६५० वेदशब्द्रामिभेयत्वम्‌ २४१ [ब्रीहयो निरपेक्षा हि १५९ वेदश्च यद्रि द्यम्‌ १७१ [व्यक्तिपजञे किकिष्पः स्यात्‌ ६०७ वेदृवाक्यानुषाने हि १७९ |व्यक्तिवातरे तु तन्नाम " २४६ वेदं छत्व यदा वेदिम्‌ २०० |व्यत्तिर्गच्येति विज्ञानं ३०७ वेदं हि कस्पयिसम्यः २३३ व्यक्तेनातिविरिएयाः ३११ नेदानघीस्य्‌ बहौ बा १९२ |व्यक््याकृत्यमिधे्ये २४८ वेदादतेऽपि कुर्वन्ति २३ [वयकत्यान्रतिविनिकः २५६ चेददिव च कित्ति २३९ |स्वपदेदास्य भिन्नत्वात्‌ ३०९ वेदृदिवादृतत्वं न २४२ [व्यपदेशादिमिदेन ९०९ वेदार्थकरयनात्कस्वो २४१ |ग्यपदेशाद्मेदाच ३०९. वेदिव ्नाचम्प २०० |स्थेशता पुनराहुत्य ४१८ वेदनैवाम्यनुज्ञति येषाम्‌ २०२ [स्याता सृप्रदूयेन २९८ वकमैवम्यसु ताता ध २३० |व्याचन्ताणस्य वेदार्थान र्र्‌ गेढ्ेनापि च प्कारत्‌ ६४३ [व्युत्पादते मदेनद्रधेत्‌ ४१८ यैदे तवि पिततेयौ ३११ शा, पेदेनादपहेदुत्वत्‌ ३१० | शब्द्‌ एव यदु तत्‌ ६९८ रदे ठु प्ररयभिन्ञाने २०८ ।शन्ददिवु विनश्यत्सु २२६ वेदेऽपि च िशेषोऽक्षि ३०७ | शव्दानुगमरूगीर््यो २६९० वद ध्यानानि २६९ | शन्दले स्के स्याद्धि १७० वेदेप्वपि ्रयोगास्ते २९९ | शब्दशवोत्पचमानसवे * १७१ वेदे यथोपहटभ्यन्त २३९ |शब्दरारयेन नकाय हि ३०९ वेदे स्वपतः श्यो ४२ १ | शब्दान्तरस्य योऽप्ययेः ३५७१ (वेदोऽपि विपरकणात्मा १६७ |शगीरन्पितये यानि २०५ वेदो दीष एवायम्‌ १८७ [खक्तिभिः पर्वमावानाम्‌ "६९१ छक श्क्तिकार्यवितवादत्‌ शक्ति का्यानुमेयत्वात्‌ शक्तय सवेमावाना शतयाटिनिनिते पमे श्ावयाद्यश्च सूव्र श्ासाना विप्रकणिष्वात्‌ शालाच्छेदीपयोगश्च शान्तिपुषटयमिचारायौ शाखाद्भमपि नेवेतत्‌ शास्या वे्यनेनात्तो शाल्लस्या प्रतिपा शाखार्थप्वमियुक्तानाम्‌ शाख्या पएदपाये वा शच्या तन्निमित्तत्वात्‌ शाखेण हि पदाथानम्‌ शिषप्यानुशप्ननष्वे हि शिष्ट याकचछूतिस्तयो शिषटेराचर्यमाणानम्‌ शुद्धचशद्धी यत्वात्‌ शुद्धामिधानपक्षप्य शद्वात्नमोननेनापि शकष्याद्य सत शोमाप्ौकयहेतृ्ति- शौचयज्ञोपवातादे रुरव पष्ठ पराथ श्या हि देवता यथि श्तिलिद्वादिभिस्तावत्‌ ति मुक्त्वा च यमूढम्‌ भूतिटिद्धे यथा ने [२२] एृष्ठप्तख्या ३०० ३९८ ३७८ २३४ १९५ १६४ २३८ १८९ २.७७ र्र्‌ २२३ २१७ २१३ २१७ १९७ १७३ ११६ २०९ १९० २९८ २०४ २३७१ १९४ २०५ ४२८ ४२२ २९४ १७८ १७७ छक श्रति्टत्वो पन स्पष्टम्‌ श्ृतिराचासमूढ या शति्नामाच्यमावाद तिष्छतिशरमाणत्ते शतिस्छव्योवरुधसव श्रुतायौपत्तिवैका श्रयणाना व्यवस्था हि श्रुत्त्वारसन^धम्‌ श्रूयमाणस्य वाक्यस्य श्राद्धमनतर्दृशह हि श्रोराकृप्यमाणस्य श्रोता तत्र श्रृत्तोऽपि प्‌ पृडड्धो वेद्‌ इत्युक्तम्‌ पण्णामपि प्रमाणानाम्‌ स॒, प्र चायमुमयोरनाशि पत्तमेते वद्तश्च परति देश्षनिमित्ति पतत्यवाचा च वाक्यानि प्त्यरवाऽऽकृति पूवम्‌ पप्य त्त्रप्वते सानम्‌ पतदाचीरप्रमाणषवम्‌ प्निङृटो न लब्धशेत्‌ प्द्धावीऽवयवाना व प्तमानविषय्वाद्धि समानाध्येतृकत्वात्ते समान्नायप्रतिद्धेऽपि समाप्यते वयि कचित्‌ समुदापम्तवद वात्‌ ` पृष्ठप्तल्या १७६ २२० २०७ २८५ १९.६ ३९४ ४५९८ १३३ ६२९. १९१ १७१५ १७१ २६९४ २८२ १७६ २९७ २५९० ददद्‌ २९४ १८१ २०४ ४९४ ४०२ १७९ २४२ ४६२ ३९५७ १७२ {९३} काः पष्टपख्या | -छोका कल्या समूदवार्यवावित्वे ३९६ |म्क्रावन्यात्यद्यानाम्‌ ४४५ सरवनृष्वशक्तत्वात्‌ ३९२ | स्वभ्मिन्वाक्े ऽपि न स्याच्चेत्‌ यद्ध सृप्रशासोपकदाते १७८ |स्वयमन्ञातमूटाशच १०५ छ्ुत्पयमानं दि १७६३ सत्यापर दि पत्यः ३८ प्यशाघाविवित्वं हि २४६२ |स्यसवणा पूव्यिः ४३७ र्त्र च प्रयु्तवात्‌ २९३ ।खरा्यश्च मिदयन्ने ३१० पर्नमपटुं तावत्‌ २४६ |सस्ूपदिशन्यैध १०९ सयैवण्तमूहोऽपि २७९ | खस्सेण तयास्तवत्‌ १७६ स्ेव दि चित्तनम्‌ ९ | सष्कणविकिकनैः - १६७ सप्हि दभिदानाष् ९० | सशासाविहिपेवापि १७८ स्िन्ियिदम्याम्‌ २९४ |तापरिमापामि २९ र्मा शक्ते भेदे ३1५ [चन च िद्धन्तम्‌ २६९ पराद्दयादराह्णान्तिः. ४२ च ब्‌ यद साुमिमोपमाणनाम्‌ २७४ य सद र पत्याषटया विक््यानाम्‌ द नाः २८९ ङ ~ पावानत्यत्रप्क्तत्वात्‌ २५७६ न ^ [सपधा ६८५ विवि (साध्यात्मकोऽपि वातव्यो ६८९ क १८८ | प्ाध्यशि पुद्पाणां च , ३८४ म निदः > तत उतिमूटऽतः १७९ क ~ ६ ्ेपामेवमादीनाम्‌ २११ र स कििति्िदतात्‌ २८५७ ( 1 ध व ध ्मा्यनमपनु्नत्‌ १९१ समयत न १९०४ ०३ | ममानायिक्ण्यं च ३२३५ स््गोमे स्यादित्य टि ६८४ ¦ पायं हेमे यदि वरषा" म्‌ क स्वरो वेद एवैनल्‌ २६८ सत्यपूर्वादिनयुक्ः ; २६४ स्वतः स्िताल्धमाणत्वत्‌ १८६ । मा्द््यमिनरिण 3८ श्वम्रतावदमरतनान्‌ ० [समानेन वाधक: श्रौतो † १७७ च्छ्रः "स्यादेतत्‌ येन यः काठः गुाद्ाक्यद्रयमेवैतत्‌ शतवातन्येण प्रमाणत्वम्‌ ्ाध्यायि पठटयमनिषु श्ववाध्यायाध्ययनं मुक्त्वा स््ारथनोचे समाघानाम्‌ तिद्धल्पः भरयोगो चैः श्िद्धवदहिश्षिखत्वादि 'तिद्धभरमाणमावस्य ेकषिद्धमेवापरमाणत्वम्‌ 'तिद्धकतृकरियावाति `पिद्धाना नित्यौविका -तिद्धो लेकमवादोऽयम्‌ +पुखदु.खासमकत्वेन "पुरा प मलमन्नानाम्‌ पवन्त यदि वैत ते स्तुतीना विध्यधीनत्वात्‌ सुतेरपरिमाणत्वात्‌ सूपवर्तिकमाष्येषु 'ुद्भात्र।चनुषदिन स्मृतिस्तु यावता पुत्रा स्मृततिमूानपेता दि समृतिभामाण्यमुष्डम्‌ समुंतिकाराम्यनुन्तानम्‌ सुततिवत्कनू्ामान्यात्‌ समृतिशाच्ं च ययेकम्‌ समृतीन श्रुतिरिदगत्वम्‌ स्मृतीनामप्रमाभतवे समृतीना शरतिमूलले हृते्ममाणत्वम्‌ [२४] पृष्टपत्या १८९ १९२ १७२ ४३७ २७४ ३६१६ २२९ २६३६ १०५ १८५९ ३७६ २६३द्‌ १७६ ३९२ २०९ ४२ ३६६ २३५९१ #; ६ ५५ ४१ १८० १७७ १६८ २१४, २१४ १८७ | च्छोका समृतेस्तनापवाढोऽयम्‌ समृत शयुतिम्ायाः समन्या चार्थं परामृ्य सृत्य प्रमीयते यावत्‌ समृत्याचारविरीधे हि स्मृतयाचारविरोधे वा ममृ्या तयैव सतुष्टया सपायमाप्तमन्ञादि तेयमत्यन्तमन्याय्या स्यमत्ययदयव्देन सोपपत्तिकमन्यच सोऽपि स्यादपरे दोषः स्फोटश्च्दे च संस्कार. स्फोटगोशन्दताद्त्व- पख्याभावादितिद्येतत्‌ पदिग्वेे च सर्वषु पतमप्यपहूनुवानम्य सप्रदायविनाशाचेत्‌ सवन्धमात्रमुक्तं च सबन्धनेहुभिेश- सैबद्धयोश्च धमेत्वम्‌ समवव्यमिचाराम्याम्‌ पमुगपवचके लोके पवादत्वानुब्रादरत्वम्‌ सशायप्रतिबदधे च १७२९ सपत्ोऽपि पदायानाम्‌ २८६ ¦ पस्यानम्य च ना्ि्वात्‌ १८७ पतपनद्धप्यत्रहारम्वात्‌ १७९ प््ड्नननिर्पा हि धृष्ठप्र्या २३०५७ १८६ १५७७ १७७ २९० २२० १९७ २८४ १७६ २,९.८ ३०८ १७५ र्द २७२ ३०८ ९१८ १७५ २३२ ३८४ २५१ २९५७ २९४ २८० २४६१ २७५ ४४७ २९५ २५७६ २२९ [२५] शोकाः र्या | शोकाः व्कतानां च शब्दानाम्‌ २७० | हन्तेवमधरमाणप्न 1 चकति २७२ | हन्या विभिवनापि हन्द हतुतेऽपि ३५८ | ह्‌, हननपरतिपेयेऽपि हन्तिक्तरि वनित ६०९ । हविषो ममत्व आदस्य प्रथममनि तन्भरवातिकस्थाः शोकाः १४२१ समाता च श्छोकानुक्मणिका । न # खयसययावराप्यपितौमं सदन शुद्धिपजम्‌ ॥ च्छ न्द = = > ० ___------"डकन््--- पद््तौ मदम्‌ २१ तुं चाऽऽ १ अनन्तरं २२ शायौ- ६. भम धाब्दो ७ त्‌1 क्यं १७६८ वेदमय ° मातो धमः जिन्त ! २९४ धीन २९ नान्तर २० अक २६ तियमः। २७ पप्रयोन ३ यते- २१ समरप १६ यच्छि २० वाक्यम्‌ । एव नोदना- पद्मैः सिद्धः २९ इति।वि १२ अनुमाप्ये १७ मूते २९ दभि यस्व ९६ वचतरंहि ९६ च| प्‌ ११ मिति।पि ११९ सत्सम १४ नाती. ४ येऽ श्द्धमर्‌ तु नन्तरं शा अयशव्दो त्क्य ‹ वेदम्ीत्यायाते धर्मः जिज्ञासा ' धान नानन्तर जनक नियमः स प्रयोन यते॥ भ स्मकथर्मस्य प्र यत्ववि्फरपतावनीमूतयत्क वाव चोदनापदारं इत्ययः । इति मि अनुमाप्य मूढं दिनिश्चयस्येव वचा चप मितिवि पत्स॑प न्ती येम पट अचद्धम्‌ ॥. {२} देषं( गग) बृद्धन्पो ० नद्ध न्पे गृरीतः। आ अयपित्तिप्रमाणमवम्य म्तः प्रामाप्यम्य त्सन्नन मेराटिश्निमरिःमटनि ० सद्ववि्ेन्यनेन बुद्धः रूपो गृहीत जा अर्मापिततप्रमाणम्य म्बत ध्ामाप्यदृनेिन नदुम्नेगनम्य शाखम्यापि ध्यत ध्रामाण्यम्य स्यन्नेन मनेः ‹ आितिपनिर परैश्च » इत्यनेन दिनि विपि गौय टाम. न्फपनु. मदद र । दस्यम ॥ व्य पद्न्तौ अशुद्धम्‌ २७ १२ द, १९ २९ १९ भिः। प्ता कार्यकारण सेबधो सामस्थीदियि त्त्रा ध्यदिषा तीय कानि माध्य पत्तिः रि रधक नुमवा पष्ट रपुन निधा पात्ति शुङ्ग दवेदोधनं रन्धयप्ता ६९० वर्थवित्‌ क शुद्धम्‌ मिः कायकरण" क्तम्‌ 1 पत अयपू-एं पुनः स्रा येम शाखा शङ्धितदोष श्ये तद्धूता सति परं मद्घेन सवन्धों साम्याद्धि नचा प्याभिधा तीयकरानि माप्य पर्ति", रि राभेक नुमवा द्र रनु विषा मासीततः त॒ शृङ्ग देदो-धन रम्यया-मा १५०८ पटसंष्या } क्थनित् क (५] षु पत्तो अशदम्‌ शम्‌ १८९ ६७ अपा उपा १८५ ९१ पृष स्मृति १८७ १० भेव ~ मेव १८९ ६ भीय मीव १९६ २४ पतत्‌ पुतं १९६ २५ क्सो पेता १९६९ ७ पमा घ १९६ २९ किचि किंचि १९६ ६१ माप्य भ्यं १९६ ६१ तदित्यएया तदित्यस्य १९७ २० प्रमात्त्यताद्‌ पमान्िपतान्‌ १९८ ६ यये येर १९९ ४ गतेफा ्यतेका २०१ ८ ( 2) २०६९ १२ सटी तमती २०३ २६ स्तादघ्र स्तावन्‌ श्र २०६ २७ तम्‌ । ई तरम्‌ १ इ २०४ ४४ मध्या म्वा २०५ ८ स. स्न्‌ १ इति। २०९ २९ मधरा गद्यं निवा ९११ २७ पनिऽर्मि पनि परनि २१९ १ पत्‌।मि पादि २१२ २ ताद्त ग्वा २१६९ २४ कान्द तान्तं २१४ १९ व्याष्ुः म त्याषटुर्‌ २१४ २८ म्थितेष रिपिमम्‌ | प २१९ ० ्ल््ि॥ - विरु्ये ॥ ७ ॥ २१६ ६९ त्येष ग्येवमुष २९१७ १४ क्य के्‌ २१९ १ धृत पत. ॥%] पुटे पदक्तौ अशुद्धम्‌ २२० २२१ दन्द ९१२ १२६ १२४ २१६ २१७ २६८० ९६१ २६६१ २६२ ९३५ २२९ २३५ १६६ २६३६ १ दिवित त्यादी अनघा दुक्तमदिति वक्ष्याम । ्रैदि वैर पत्य वेय जराय तविनन माग वक्यादिकि जिद्वाको वाक्या उक्त्य तस्म स्थितप भम पौष्लित्व निव्यषिद्ध चायवनन्‌ ददक्ष १ यद्ेति-गटोकेऽभ्यापयित वचन ्िद्धप्रमाण, तदत्ति वाक्य तदुवाद्क मिप्ययै याकारा प्राय । युधैव वक्ष्यति । त्व5१ू द्धम्‌ दिवित तथाप्दी अनवस्ना दुक्तात्‌ ‹ अदिति वक्ष्याम वाक्यादिक विद्धाकोवाक्या युक्तय तसि स्थित्ैपा म पैस्मिे निप्यत्वतिद्ध चायवैचन दर्शे ह्य ९प्पणी रष्टर्‌ पटे ३३ पद्क्ती विज्ञेया दयाचारा प्रायो यथैव वक्ष्यति त्वा व्व पदौ अशुद्धम्‌ ६ शुको कारणमि येघवि १ मुवेन्ति मन्या ८ कमै ६ इति ७ दितम्‌ । अआष्येनातिणी आन्य मर (पा सू०१८) (९-९ )। हट कथम्‌ ‡ तिना तावत्‌ 1 श्ाल्वती विहत) १ ( भाववुदधादि गसि ९ वाक्य २ भिवांगता णन्यषू प्यस्य प्‌ ्रत्ययोऽवि स्टोच्छि १ यस्त्वा यावानिह रूपज्ञान „ शम्‌ ( शहा कारणम्‌ ॥ ई पेधावि मवन्ति म्यौ कर्मसु ' इति। हितम्‌ . ५ जग्विनाक्षिणी अव्य? २(अज० पाण्य सू०१८)) १८)1 ( ९-\-९ ) । स्‌ क्यम्‌. › विना तावत्‌ शाद्व, वित १यै० म्‌ मावादूधादि गमः स्यि वाक्य भिवाद्ववां प्वविष्‌ प्यस्य प्रत्ययोऽव म्टेच्छि यस्त्वाद-- य॒वानिरदि र्पतञानं पुट पद्क्ती अशर्म २८४ २८९. २८६ २८५ २८८ ९८८ १८८ ८९ २८९ १९० २९० २९४० २९१ २९.१ २९१ ९९१ १९२ २९५ २९८ शुद्धम्‌ १९ पस्य] पष्य २१ त्रयी धरय ५ अपिवा अविधा ३१ (प° १{-इ-\) सू० ( १-३-१) १९ ," तयाऽ तथा आ १२ सबन्धः संनन्यः। १७ प्ंबन्धातबन्धाचच “ संबन्धा ९८ ययार्प्र भयधाप्र २८ व्याल्या व्यार्या २० त 1 भे्तणम्‌ | ९० {त° वा० (६-९-६)) २० (१ ४. । { नः जै १ अभि सैन २७ वर्णना वर्णेन द्‌ ११० च° (६-८-\६) २ आपशव्रो(११७६)। १८ मात्रान्यता परा मात्रपरावु स्ता १७ तदूत तद्वद २९ तष्य स्या २९ स्यान्न गमने स्यान्तगमने ९ मत्र मात्राद्‌ ७ स्यावतयीत व्यावकतेयति ७ शब्दराथः शब्दाः {१ व्यक्तिः व्यक्तिः ९६ भ्रहःअ ग्रहः । अ १० म्यायप्तायां न्यायतरुधायां ९ नैष मैव १० सपरधायन्पपि पमवय द्व्याप ३६७ {1 पद्क्तौ अयुद्ध , २१ किच २६ येत्र २९ त्वानतमतः ‹. १२ कदने ; १९ कपद्द पु २८ भनिप्य ८ वद्षिधि “३ नित्तौयते २३ तत्कृ २ क्चना १२. त्रिविषया ८ रोप्येतते ११ रोप्यते सपुष्पं वाऽऽ १२९ रोप्यतेवा १७ प्रतीतपू्ै स २१ ` नाध्या {९ अनका २७ करपनाच्चं २८. यम्येत्यरथः २९ मुखत्व २९ ग्नः २९ वक्चना १ `" चीन छु ९ समवायः १९ नवैवं १६ नतस्य २२ व्रण्डाधीना १७ - रीषि." चद्धम्‌ ; निशेव पेयम्‌ तषानतगति बाते कालादिषु मविष्य, * वादावधि निञित मत्त्‌, क वञ्चना निक्षिवया रेप्येत। ते रोप्यते । सपुष्पं चा- रष्यते वा । प्रतीतम्‌ । ष ~ न | भध्या अथवा कपना यस्येत्यर्थः मुरूयस श्रः वना पर्नं प्मवाया इति गुणाश्रयः नम्येते न। तस्ये व्ियाकाण्दापीता + [१२] पृद्क्तिः अञुद्धम्‌ २९ १२ १३. १३ देरोऽपि मंतु पर्लिमुदर तेदा- पदाम्‌ पुमथी द्वितीयोऽध्यये वृत्ति राशा वाध्यायुं वैपरिति प्रघूनुषल माप्यार्थः ब्दा मावा मादिम्ः यन्तीतिः वेदप्र क चिता प्रतिपा केन माबनेन पनो म्यापा स्वरूपे च माद्रनायां तत्‌ करण तेति सित वानित्वे नास्ती ख्यात भ्रव्तेते वेदस्य । कन्नायं फटवृत्त। . शद्धम्‌ देसोऽपि मागप्तु { प्रितमृदारं वेदा 1 टोषगूदम्‌ प्मरप्ता . द्वितीयाध्ययि वृत्तिराशा वाध्याय वैकापिति प्रधान फट माप्या्थः" शब्दामावा ` मादिम्यः यन्तीति = केदमारो चिता ~ प्रतिप केन, मवेन, ममेन्यापा च व्धरषारो मावनाया . तकरण तेति। सित वाचित्वेनास्ती आस्यात्‌ पवेत | वेदम्य कल्पनीय फटवृत्त [१३] पद्क्तौ अशुद्धम्‌ २ पुभाघ्रता पक्लोऽपि सदेवं करारत इषटर्यत्वासरामान इत्पपव स्पीयस्यदच् कन्य वल्वना व्वना * मदु च्रोति सनन्धे च तद्रव समाश्न्या पर्वत्र मयि, युक्‌ त्स मा्टं सरमरमि इृद््यसु वीयाँणि प्रवोचम्‌ । छद्धम्‌ समावना पक्ेऽपि तदेव काटतः इषटारथतवात्तरमान इति, अपूव - श्पीयपयद् कर्तञ्य नल्वना नल्यना नहु ज्योति सेबन्षे › तद्व समान्या सर्वत मायि युक्तत्वात्‌ नत्सेमार्धि तमर्गो ४ | हस्य चु धीयोणि परवौतच्म्‌ वौचम्‌ ) [१४] पदृक्तौ अणम्‌ १५ २७ ११ ८ ११ २८. देवतारूपे शक्ति रयिम्‌ । न्ते, । समत्र चादित वोक्य वाद्व दख तपवक भ्याये ग्रहणा नशन्ति शनदमाति, स्वामिनी तदमिधान द्वि यरि चे।तु मोष पशय , | मानात्‌ मन््राणा, नदयतीति वचनन्याय अनि वेते दघीति। यनुपा निग वायक श्दम्‌ देव्ता स्पे शक्त रयिम्‌ तेषा तमवे चोरित वाक्य द्वादशच्च शख त्वत्पक्षे ध्याये अहाा नशन्ति न दमाति स्वापरिनी तन्‌-अमिधानम्‌ द्वियो वय चातु- मोष पशय + मानाय मन्त्राणाम्‌ नयतीति । वचन न्याय कमि वेने ठपीति यजुषा निगद्‌ वारि [१५] पद्क्तौ अथयुदधम्‌ २० ४ १८ २९ #3। १४ २५ ३०५ न्हुवद् ति च पुन पूीन्यव माषत्‌ । स पस्पात्यत प्रिय दृ्टम्त भाग पव ए स्वाचौ प्रदी => => => === शदधम्‌ बह सवेति पुनः पूर्णेन व्यव मवित्ति पुरस्यात्यन्तप्िय दृटन्तमाग पवस्य स्वाचायै श्रीद