आनन्दाश्रमसंस्छृतम्रन्थानरिः ! भग्य हः ९७ श्रीमजेमिनिप्रणीते मीमांसादराने दवितीयाध्यायद्धितीयपादसससेष तनीयाध्पायपच- मपदान्ता द्वितीर पागस्य पुरषः । न~ को) अह = ्रीकुमारिलमदविराचितन्वनािकारूयर्यारूवासितरोबरमाप्यत्तेत्ः | स चार्यं भागः पुण्यपत्तनयपीपांसादिद्यालयास्वातकपदाभि हव ! * पोमासादिदरान्‌ "पद माभगुरवयेवेधनायदान्निचग्णान्द- वािमिर्तीयहटपरमाभिजनसन्वाआाििः संश्नोकित- षएिप्पण्यादिना सपरुटवश्च । सच वः+ ए, इत्युपपदधाररिभिः विनायकं गणेश आपटे ई घः पुण्या रूयपत्तने ध्रीमन्‌ " महादेव चिमणाजी आपटे › हत्यभिधेय- महाभागप्रातिष्ठापिते आनन्द श्रम्ुद्रणारये आयसाक्षरमद्रयित्वा प्रकाशितः | श्ालिवाहनख्कान्दाः १८५२ खिस्ताब्दाः १९३० । ८ मस्य सर्वेऽपिकारा राजशाननानुपारे“, स्वायत्तीक़ताः ) ) ` मरय दुश्चाणक्रापिक। १ ₹१२। (२० ५८१० )। त ८ < “ वार सेवा मन्दिर & \ ध शर ॥ त £ स्थ धानां मुचीपत्रप्‌ । र ॥ ल्यम्‌ । ; ४ सू० आ %\ 1 न नम भ ^ ® 1 £ (भ >? स्कगप्रणीतमाप्पाभ्यां संवठिनः १ ६ 4” 1 न 4 ` ¡ , ब्ध्व पगतनः| ... ५ 2. ; करभाप्यादयुषना | ˆ ज~ 9 ` कुद ८ मः ˆ“ 8 तताकरमाप्येपिता । , , १ प्रभापा११--!क "1 = -याधपेता | १ ४ ९ म्ण्टकतोपनिपन- सटीक राकरमाप्यद्यपेता । ० १० १० प्राण्टरकधापमिष-म्कठाकरमष्यगौढपादी पकारिकाघुपेता २ ११ ठतंरुयापनिपतु-सरीकगाकरभाप्याययुपेता ५ = १२ तैनिशयोपनिषन-मटीकर्गाकरमाप्यागरुपैता । .. १ 4 १ नैनिगीयोपनिप द्वाप्यवार्तिंकम-सृरशथराचार्य्तं सीकम । २ । १४ छाल्दौग्यापनिषत-मगीकगंकरमाप्यंपिता । ,. .. ५ छ १९५ वुदारण्यकरप्निषत्‌ -सरीकतांकरमाप्येपिता । =... ८ ° १८ वृहदारण्यक्रोपनिषदृभाणष्यवातिक्रम-भामव्रयात्कम । २२ ८ ५७ भ्वताण्वतरोपनिषतू-माप्यकीपिकाद्युपना। .. ... २ 1 १८ मौरपुराणम-ामदढपायनप्रणीनप्‌ । उप्पूराणम । ,,, ४ ॥ १९ रम्रलनममृच्चयः-र्मद्राग्मटावार्यविगवितः। वै्यकम्रन्थः। ३ १२ जीवन्मृक्तिविवेकः-विद्रारण्यविरकितः सरीकः। ... ३ १२ ०१ ब्न्ममूजाणि-सरदीकगांकरमाप्यापनानि भागदुयात्मकानि । १२ 9 २२ श्ीमच्छंकरदिग्विजयः-विधारण्बृत £ दीकरिप्पणीम्यां सहितः ६ ० २३ वेयामकन्यायमाटाविस्तरः-भारतीवीधमुनिप्रणीतः। ... १ १२ २% जैमिनीयन्यायमालाविस्तगः-भीमाधवपरणीतः। ,.. ८ ० ०५ म॒तसोरिता-माधवरतरीकपिता । भागव्रयामिका | , , ११ ८ २६ हस्त्यायर्वेदः-पारकाप्यमनििरवितः । प, ६ २४ वृन्दमाधवः-मीमदवृन्परणीतः । मरीकः । वेदयक्म्रन्धः। ६ १२ २८ बद्यपुराणम-रभापदव्यासविराविनम्‌ । प्रथम महापुराणम्‌ । ६ ४ २९ उपनिषदां ममच्चयः-भीनारायण हकरानन्दरूतदीपिकासंहितः।६ १२ ३० नृमिंहपूर्वोत्तरतापनी योपनिपतू-माप्यायुपेता। ,,. १ १२ (२] ्रन्थनाम । मूल्यम्‌ । रू० आ ६१ बृहदारण्यकोपनिषन्मिताक्षरा-मीनित्यानन्दमृनिषिरविता । २ १२ ३२ एेतरेयबाह्यणम-मायणमाप्यसमनम्‌ । मागद्रयासक्म्‌ ]... १० १० ६६ धन्वन्तरीयनिघण्टुः-रीधन्वन्तरिपिग्चिनः। वैश्यकयन्धः ६ ४ ३४ श्रीमद्धगवदगीता-गकिरमाष्योपेषा । ... ,.~ २ ० ३४ श्रीमद्धगवद्रीता-सरदीकशांकरभाप्यपिता । ... ... ६ ४ ३५ संगीतरलनाकरः-राङ्गदेवह्नः मीक दििमागः। गानगाचम्‌। १० ४ ६६ तेत्तिशयारण्यकम-सायणमाप्यसमेत मागद्रयानमक्म्‌ । ९ १ ६७ तैनिगीयव्राह्मणम-सायणमाप्यसमेतं मागत्रय(लकम्‌ 1... १४ < ६८ फेतरेयारण्यकम-मायणमाप्यसहितम्‌ । =... ३ ० ६९ संस्काररत्नमाला-गापीनाथमट्र विगचता । मागदयालिका। १२ < % ० संध्याभाप्यममुच्चयः-खण्डराजश्रीरुष्णपण्डितादिप्रणीतः। २ ० ४१ अभिपुराणम्‌-महर्षिव्यामपर्णातम्‌ । महापृमणम्‌ ,.. ५ ४ ४२ तेतिशयमंहिता-सायणमाप्यममता । मागनवकाणिका । ४८ १० ४३ वयाकरणमिद्धान्तकाग्काः-मदराजीदीक्षितरताः सरीकाः। ° १२ ४ श्रीमद्धगवदधीता-पेजाचमाप्यसमता । 9 ~ 23 ८ ४५ श्रीमद्धगवदरीता-मधस्दनश्रीधररृनरीकेपिना। (` ४ ४९ याज्ञवल्क्यस्मृतिः-अपरर्करुनदीकामसल्ना भागद्रयातिका । १३ 1 ४७ पातञ्जलयागमृत्राणि-माप्यवृततिम्या समेतानि । . ३ ० ४८ स्पूर्तानां मयृच्चयः-अङ्किरःथमुतिसपविं गनिस्मृन्यात्मकः । ५, ० ४९ वायुपुगणपू-परर्षिव्यासप्रणीतम्‌ । महाप्राणम । ... ४ १२ ५० यतीन्द्रमतदीपिका-मीनिवासटामरता । प्रकागर्यीकोपता । १ ४ ५१ सर्वदुर्हनमंयहः-माधवावार्यपरणीतः। नि छ ५२ श्रीमद्रणरामीता-नीखकण्टछनरीकपिता। ,.. ... २ > ५३ सत्याषाटश्रातसचम्‌- सत्यापाढविरचितं भागद ऋ्रकातमकम्‌ । २८ ५ ४ मत्स्यपुराणम्‌-श्रीमददपायनमुनिपणीतम्‌ । महापुराणम्‌। ६ ० ५५ पुरुषार्थचिन्तामणिः-आयवटेङत्युपाह्विष्णुमदकतः ५८ नित्याषोडरिकाणवः-भास्कगरायोलीतदीकासहितः। ३ ८ ५७ आचारभूषणम-हिरण्यकश्याहनिकमोकोपाहत्यम्बकरूतम्‌ । ४ ६ ५८ आचारेन्दुः-मदिशत्युपाहन्यम्बकत्रिरपितः । १ ० ५९ श्राद्धमञ्जरी-केठकरोपाहवापुमद्राविरविता । र्‌ ० ६० यतिधर्ममंयहः-विशेधरसरस्वतीकतः । . .. ~ 9. 4२ [६] ्न्थनीम । भूल्यप्‌ । रू० आ ६१ भौतमग्रणीतधर्ममृतरमू-दरदत्तरतदीकासमतम्‌ । =... २ € ६२ ईङाकेनकटप्रशरमृण्डमाण्डूक्यानन्द्वह्ीभरगूपनिषदः-सदीकाः२ ८ ६३ छान्दोग्यापनिषत्‌-रङ्गरामानुजविरचितपमकादिकेपिता । ३ १२ ६४ बहदारण्यकोपनिषत-रङ्ग रामानुजविरवितपकादिकेपिता । ६५ जाङ्कायनबाक्मणम्‌-कमेदान्तगतबाप्कटराखीयम्‌ |... ६६ काव्यप्रकाङाः-उदूद्ातयुतप्रदीपसहितः । ६७ ब्रह्मूत्राणि-दीपैकासमवान । ६८ बहद्रह्ममंहिता-नागदुपश्चगरान्तगवा । ६९ ज्ञानार्णवतन्तम्‌-ईधरमोक्तम्‌ । तन्न राच्मन्थ. । ७० स्थृत्य्थसरारः-धीधराचायेविरचिनः । ,.. ध ७१ बृहद्यागतरड्गगेणा-त्रिमहमदावराचिना मागद्याप्ता । १ ७२ परिभाषेन्दुरोखरः-पेधयनाथरुतगदाख्यरीकायुतः ७३ गायत्रीपुरश्चरणपद्धतिः-्रीमच्छकराच यविरकिता 1... ४४ द्राह्मायणगृद्यस॒त्रवरानतेः-सुद्रस्कन्दप्णीता । ५५ बरस्ममचभाप्यार्थरलनमाला-मुबरहमण्यविरिता । ७६ ईइहकेनकदरापमिषद ः-दिगम्बरानुचगतप्या्यासमताः । ५७ वेदान्नसज्रमुक्तावालः-त्रह्नन्सस्वतीविरविना । ... ७८ मिस्थलीमेतुः-नारायणभदविरवित, । ७९ छान्दाग्यापनिषत-मिताक्षराव्पाष्यासमता 1 ८ ° बाङ्यवराततिः-भ्रीमच्छकराचार्यख्ता स्रीका । ८१ आश्वलायनभ्रातमृचपू-नारायणरूतव्तिसमेतम्‌ । ८२ जह्स्रजवृ्तिः-दरिदीक्षितविराेता । क ८३३ संक्षपरारीरकम्‌-व्यार्यासहितं मागद्रयोपिनम्‌ । ८४ अद्वेतामोदः-अभ्येकरोषाह्वासुदेव साचि प्रणीतः । ८५ ज्यातिर्निबन्धः-गूरमहाटश्रीरिषराजविरवितः । ८& विधानमाला-भरीनसिहमद विगता । ८७ अभिहाजचन्दरिका-किंजवड करोपाहवामनशाधिरुता । ८८ निरुक्तमू-दुगाचायरूतवृत्तिसमतम्‌ । भागदयातकम्‌। ,.. १ ८९ काष्यप्रकाजञः-सकेताण्यरीकासमतः 1 छ ९० दङ्कायनारण्यकम्‌-रग्वदान्तमतबाप्कररासीयम्‌। ,,, < «० „~© (<€ क ~+ ~ ९ ० नमि न्ट @ ¢» ~ [म द ® ~ क „९ च्ल ५ ^ ^ ~ न्ट ० द „^ „१ „० न्ट ~ ^ [द , | [1 {० ० न च्छ च्ल € ० => @ ^~ ® # छ ~ ® आनन्दाश्रमसंस्छृतग्रन्थाषू्िः ग्रन्थाङ्कः ९७ श्रीमज्ैमिनिपणीते मीमांसादरैने कन-------------- ---- ~ क न द्वितो याध्पायद्ितायपाद्मारय तुतीयाध्यायपश्च- ~न ® न ३ ध मपादान्ता द्रत विक्नागस्य पृषाधः। ~ न्व श्रीकमारिरमदुविराचिततन्त्रबारतिकार्यस्यास्या हितकर मप्यस्मेतः । स चायं भागः पृण्यपत्तनोयमीभांसाविद्याटयाभ्य,पकपद्‌।धिष्ठि : मीमासाविद्रान्‌ ` पद्‌माग्ममुरुतयवदययनायन्रा।सचरणान्त- वासिभिस्तीयदीग्रामाभिजनसु्वाशचाक्िमि ; संङ्‌।धित. एिप्ण्वादिना समरकन । सच बी, ए, इद्युपपद्धारिमिः > यं ज्‌ शआ ॥ [वनासकं णद्‌ अपद टुत्यत्‌ पृण्याख्यपत्तन महादेव चिमणाजी जाए दव्यमिपेयमहाना थ प्रति आनन्द) वरम आयराक्षरमुद्रयलस। प्रकाशितः । शािव्राहनशष्तन्द्‌(, १८१५९ लिम्ताब्द्‌; १९६० ( अस्य सवैऽधिकारा रानलासनानुग्धरेण स्दायम स्ना. ) | पस्य द्ाणक्धिाः पश्च सका; ( ५८१० )। उॐ9 -तत्सष्ष्यणे नपः सतन्जवार्तिकशाबरभाष्यसमेतं श्रीमज्ञैमिनिपणीतं मीमांसाददीनम्‌ । ~~---~---~ अथ द्वितीयाध्यःयस्य द्वितीयः पादः। [ १.] शभ्दान्तरे कर्मगेदः छतानुबन्धलात्‌ ॥ १ ॥ ( ० ) ॥ अलि ज्योषिष्टोमस्तत् श्र यने ‹ सोपेन यजेत, दाक्षिणानि जुहोतिः हिरण्यमरजरेयःय ददाति, ३ति । यजति ददाति जुदोतयस्ते ङि संहत्य का डुत्रैन्ति, उत वियुत्येति संशयः । साधकाः संहत्यापि साधयन्तो दक्यन्ते वियूत्यापि । सहस्य तावत्‌, त्रयो ग्रावाण एकामुखां धारयन्तो ह्यन्ते, नागदन्तकास्तु वियुत्यापि । एकैकस्मिन्‌ हि शक्यते शिक्यमवलम्ब पेतुम्‌ । अते, पजति--ददाति- जुदोतयः संशय साथैयथुवियु-य ३ेति जायते 4दछयः ॥ "=~--------~-----~ उपोद्षातमर्तक्तानुसक्तदौ गतेऽघुना । शग्भान्तरादिमिरमेदो रक्षणार्थोऽभिषीयते ॥ ततर शब्दान्तर तावत्सषटत्वात्प्रथममुदाहियते | एकनिकाख्यातप्रस्ययपबद्धाः स्य धातवो यजाः ददाति जुहोति निवैषति गृहवति स्तृणाति शसति स्तौति इसयेवमाद्य उदाहरणम्‌ । माप्यक्रारेण बु स्वत्वपरित्यागाशेन यजत्यादत्यं प्रस्याप्नाभैत्वात्सुतरा- मभित्रमामाप्तन इत्युदाहृतम्‌ । तत्र प्वेपनरेविध्यदशेनात्सशयीषन्यासरोऽपरि तदनुगुणः परतिमाति । तयथा तिलो मावनाः किमेकमपुवै कुवेनत्युत श्रीणीति, तथा अयो घात्वथौः विमेका भावना विरिषन्पयुत तिख.; तथा त्रयो धातवः क्िनेक धात्वथं वदन्त्युत जौनिति । कायैशब्द्श्ापुरेमावनाघात्वरथषु उपकायैतवाविकेषण प्रयुज्यते । मावनाघात्बयेवातवौ दहषप्मत्पादुनेन विशेषणेन प्रतिपदनेनेपकरारकत्वात्ताषनते- नाभिषीयन्ते । कुटः संशयः ॥ साधकत्वे द्विषा दृष्ट प्रत्येकपमुदाययोः । वम्तुरक्षण एवातस्तद्‌ष्ः सेशयेद्धवः ॥ सफ. पारमापिंकोऽत्रायमेकः सशयः) किं धात्व्थत्रयानुरकतेका सावना, अथव प्रक्षे" णवनामेद्‌ इति । भावनैव धात्वथायुरक्ता कर्मश्न्देनोच्यते | तस्या एव शम्दान्तरादि मेदं मबिष्वं्धि ''जपूवैत्याननियेसस्मास्कमेभेदानुनिष्फाचेव ' तिति न ----~ ---~-----_--~_-~--~-~ ४६२ सतन्त्रवातिकश्चाबरभाप्यसमेते-- [अ०२पा०२अ०१] दिं ताचत्‌ पर्त, संहत्येति । कुतः । अष््टायीनामुपफारकल्पनाऽ- स्पीयसी न्याय्येति । कथम्‌ । अदृष्ट योऽश्रतो वाऽथेः स नास्तीत्यबगभ्यते । तस्मिञमसति दष्टशेच्छरृतो बा न विरुध्यते ॥ बिरुष्यमाने कल्यः स्याजायते तेन सोऽथेवान्‌ । विशेषेम गम्येत, ततो नैकोऽपि करम्यते ॥ गम्यते च विशेषः, बहुभ्य एकमपूरवभाते । तस्मात्‌ सयुटायधिकी- पितिः । ततो इदे करसप्यमानेऽबयवाना समुदायं भत्यर्थवर् देकमपूर्व सथदायात्‌ कस्पितं भविष्यति ! न चान्द; समुदायः 1 अगयवश्ब्दे- रव समुदायस्योक्तत्वात्‌ । तरमात्समुदायधिकीषतः । अगवा यजे- तेत्यस्य पूरवो भागौ यजस्य ब्रवीति, उत्तरो मावयेदितते । तथा एथयिचारमहौति । प्राप्तङ्गिकस्तु घात्वर्थैकत्वोषन्साप्तः कथमप्यप्तावंवे; सन्यज्या१ि मविष्यतीति नातीव तन्तीकतन्यः | ततश्चतद्‌पि सशयकारणं पृवंपक्षवा दनः प्रतिभाति रि धात्वथन्रत्युपादायमाना भावना प्रलेकं समाप्यते, अथ वाते वा प्रतयुपादीय. मानाः संहत्य ॒विदिषन्पीति । किं तावत्पराघ् संहत्येति । तत्र समदःयश्चिकीरपितः समदायादेकमपूरवं न बाऽदाब्दः समुदाय इत्यादिषु एनः पुनः सदायशन्दो्ा- रणादपूर्ैकत्वामिधानाच्च तिखम्यो मावनाभ्य एकमपृवैमिति पूरवः पक्षः । इयं चोपपाततिः ॥ अष्टं प्रथमं तावन्नास्तीयेव प्रतीयते । तथैव निश्वयश्चात्र ष्टं चेन्न विरष्यते | दृष्टश्रुतविरोभे तु सल्यदृट प्रकरप्यते । एकेन चाविरोधित्वे सिद्ध नानेककस्पना ॥ तदेवाऽऽह ॥ (> ट ५ 9 विरुध्यमाने कलस्य स्यान्ायते तेन सोऽथवान्‌ । द््टः श्रुतो वा भवतीति । तत्रप्येकानेकार्थकर्पनयो वि षश्चदरूपरधवे भ्रति न गम्येत ततोऽनेकोपि करप्येत, गम्यते चासौ । तस्मात्समुदायादेकमपूवैम्‌ । तज्रतन्स्यात्‌, केन मावनास्तमुदायश्चोदितो यस्मादेकमपूवै स्यादित्यत आह--न चा श्राब्द्‌ः सश्च दायोऽवयवक्ब्देरेव चोदितत्वाू । अथ वेति -पात्वेतरयानुरकतेक मावनापश्षपरि- महः । तम्याप्युपपत्तिः ॥ १ समुदायप्रतिपल्यथेलादेति पाठान्तरम्‌ । २ विषषन्तीति--भनेन च सोपरेन यजते इ्या- दिवक्येषुधासयेविष्दिष्टभावनःविधिस्त ष्यातिष्टोमबाक्यनिहितानादतभषात्वयेविरे षमावनानुवद्विन धात्वधेविधिरिति संदेहो भादनामेदाभेदसशयक्ारणमित्थारयः सूचित । [अ०रपा०२अ०१] मीमां दशने । ४६२ ददातीति पूर्वो भागो ददात्यर्यम्‌ , उत्तरस्तमेव भावपोदित्यनुषदति । एवं जुहोतीति पूरवो भानो जुहोत्यथेम्‌, उत्तरस्तमेवागुबदति । तेने- कस्यां भावनायां त्रयो यजत्याद्थ उपाया विधीयन्ते श्त्या । तस्मा- प्रत्ययारथप्रधानत्वास्प्तिधाु न मिदयते । तत्रोपादीयमानत्वाद्धात्व्थाः सहताः पुनः ॥ यदि हि धात्वर्थाना प्राधान्यं मवेत्ततो भावना तन्प्त्युपादौयमाना प्रतिप्रधानं मि्चेत । मावप्रधानत्वाच्चाऽऽष्यातस्प प्रक्ृतिप्रत्यये,श्च प्रत्यया्थंशेषत्वादस्णैकहायन्यादिवयागा- दिभिः सहत्थैका मावना विशेष्यते । ्रधपि प्रषानाना गुणानुरोधेनाऽऽवृत्तिरयुक्ता तथाऽपि केवप्रकृतिप्रत्ययप्रयोगास्मवाः वर्यं तावद्धातुसंबम्धां प्रत्ययः पुनरावत॑- यितस्यः। यदि तु केवर, प्रत्ययः ऋणाति शच्छभेतः ततः प्ङकदुःच्चरित एवारुणादिभिरिव घातुभिः संनध्येत, जपदत्वान्न स्वतन्त्रः श्रुयत इत्यावतेते । दष्टा च विशेषणसंबन्धाथ- मावृक्ति, ^ आधत्त क्पता ? , दध्ना जुहोति ?‹ पयता जुहोति ” ‹ रेन्द्रवायवं गृहाति › ‹ मेत्रावस्णं गृह्णाति ` इत्येवम।दिषु । तथाजनुष्ठानाघ्रृपिरषि ज्योतिषटोमस्या- नकद्रव्यदेवतायोगसतपादना्ा द्यते । -स्मादैकत्ववशेन स्मि यजतिद्दातिजुहौ- तिविधानात्मकमेक, वाक्यमेकं कर्मैकं चापृदमिति । अयमेव चात्र पूः" पक्षः तपुर पवेक्तो भावनारुमुदायास्मात्‌ । कृतः ॥ प्रतिद्धे भावनामेदे मःव्यभदो नियोगतः | न चाऽऽप्ता समुदाय.वमैकराच्यादिनेप्यते ॥ यदि हि मावनमभिद पूवैवा्म्युपगच्छपयेव ततः स। मावयितव्यापूरवमेदाहते नैव भिद्यत इति तद्धदेऽपि पिदधे किमनेन कृतं स्यात्‌ | जपि च समुदायत्वापादनमेकराब्दसेयोगा- त्समुदायानुबाद्स्पेण वा मवति यथा ^ व एव विदवान्पौणेमसी यनते"” इति, फडादि- संबन्धेन वा यथा ५ राजपुयेन स्वारज्यत्राम?? इति । न व्विहकमपि प्रयामो येन समुदायत्वमध्यवस्येम । ननु उयोतिषटोमेने येष समुदायक्चनो मविष्यत्ि । नं | तस्य यजित।मानाधिकरण्येन तन्मात्रवचनत्वात्‌ | तस्मामेष पक्षः| एवं नु माप्यम्रन्थो नेत्यः। कि तावत््ा्ठं धाडुत्रयानुरक्तमिन्द्ायधन्पिकं कर्मेति | तत्सिद्ध्या त्वियमुपपत्तिः । एवमस्पादृष्टकल्पना मविष्यतीति । कममे हि बहृदश्कस्पना निष्पमागिकाऽम्युवगन्त्‌- व्या । तस्मरात्समुदायदचिकीर्वित टदलयायेकस्यैव कम॑णोऽवयवाभिप्रायेणोक्तम्‌ । अतो यजेतेत्यस्य पूरवो भागो यजस्य ब्रवीति, उत्तरो मावयेदित्यादि निगमनम्‌। अथ वेति प्रमाद छिलितमिति मन्यन्ये । शक्य सेतत्प्मथीयहु, दे हेति पू्पक्षोषपतती माप्यकारेणोषन्यस्ते । तत्ानेकादृष्टकस्परदोषे पूतरमुपन्यस्य अय तेत्युपपत्त्यन्तरमाह । ` १ बयेन्द्ायुण शोहित्टहृष्ेन्निभिपादुमि सदत्यानुरज्यते तथेति दान्ताः! 9४ सतन्प्रवारिकषक्रपाकसमेते-- [भऽ देशार१अ११द) देवेधोन्नमनििागूषेसः भावना ' मसीत । ` भत. वकवत रकमूर्वरसाक्यन्ती कि सदरयजरिकष्देन विरिति दातं दानशोषण्दे नाणर्ते) गुणद्वयम्‌, । तस्मादेकमपूेमिति- रिः । एवे भि मः । प्रतिशचन्दमपुवेसेद्‌ दति शकदान्दरे"कमेदं, ठत्ानुबन्धत्वात्‌ । धजेतेत्यनेन केवद्स्य.नयापरक्त. कनस्यक्ोेन्यतरःनन्तुदक्नोतिशन्दाभिरि- प 5 मवति } म्मिवःरष्टकृरपनो पपस्याऽयबा शम्द्ेवेकां मावनां प्रतिपादवाप्ः । पवोपमदेे ्ककतेनामिन्नाैभतिसतदरीयति । तथा ददातीति पृक ददाते मगदस्तमेवे मवयेदिति 1, एवं प्रतिभाति तमेव घाल मावयेदधिति । त्युक्तम्‌ „1 स -पात्धेम्यत्व्तििषात्‌ । न चैततपूवेपवादिनोऽपि कषचिदुनुषयते । तथाऽ नष्द्तीवि न शक्गय वदितुम्‌ । तस्मादेवं वाच्ये पृष ददात्वथ उत्तरः पुनयो। यने, परेणाधेने्कस्े् मावयेदिव्येवे . घा्वरमान्तरसनन्धायमनुवद्रतीति । ` एवं जहोकीत्य- ्ामि | तथाच य्ेतेटमेवे नाभिहिते, न हि तत्र पृवंत्रम्ा्ठा -मावनाऽस्ति याजन । यद्धि चात्वषेद्प्यत्वम विधीयेत तदविरिषटं तत्रापति । न तद्वनमुततस्येरेव ब्रखदतो- माकोकत्यपरतिसषनपिप्रायमेतत्‌ । तस्मादेकः मावना्ूवै॑ष-। यद्ध -यजदिरन्देक, विंहितेमिति-पात्वयैकत्यं वदति स्वत्वत्यागाशपमत्वात्‌ । भभ्रापरि उक्षणग्म ददाक्ति जहाति यनेतेत्यस्यानुवाटस्तथाऽपि कमौन्तरनिमित्तद््टकल्पनातः दैव ज्यायसरीतयाध्रीरय- ते । न बाढनुवादे लक्षणा दोष्‌ । गुणविष्यथेस्त्वनुवाद्‌ः । एकन्नाऽजत्रेयः संप्रदाने हिरण च प्रदेयं षीयत । इतरत्र दाक्षिणानि विषीयन्ते । ननु, नामकेवत्कचैवाये गणृब्िभः । कशविधानपते हितस्य नामपेयःवम्‌ । जदुवादे त॒ वाक्यानभक्यमरस्गयेक^ न्ते गुणवििरम्ुप्रगन्त्ः । तदा च यज तिद्दातिनुहोतय इति भात्वभिप्राय्कय्‌, { ए कथे$ पात्व तदेतरत्तदरद्िति वा ययेनैकमपूतं गमयन्तीत्येः। तस्मान्न कदे, भद्‌ इति ] भग्रोश्प्ते ॥ घातव्थमेदे पवतर विज्ञेयं म'वनान्तरम्‌ । उत्पत््ैकाचुरक्ता दि.नान्येनाप्बनुदज्यते.॥ यद्प्येकम एमवनावचनस्तद्यैस्य च प्राषान्ये, तयाऽप्बनुल्ञरयत्वरदाद्धत्रन्मत धस्यतन्यद्च 4 न द्िकत्याजयो घातवश्ः सपनि समभ्रीः.| न च समु. भतिप्ने करणाशाद्ोमितिन"तुस्पायतनादन्योन्पक्िसेक्षमिनश््ोमादाना्ड 4 न शिव्ये-जादुरद्‌ पात्वुषभनुदतते, । न वैकस्सित्पदे ध, त्रयं परस्परापेकं प्रत्यत अत्युपदीयम्डषेः सम धति." इदि रत्मयोतपत्त िवितेकत्वतयत्वत्‌, | न चैतत्पङ््यदेक्रना, ~~~ १ सरकू० -२-१-९१। [अ०२पा०२अ०१] मीमां सादने । ४६५ कृेयता गच्छति । विभज्यमानताकादृक्षत्वैकाेत्वयोरमावात्‌ । न वैकापूैकर्पनात एकः वाक्यताऽऽपद्यते 1 ‹ समेषु वक्षियमेद. स्यात्‌ इत्यत्र प्रत्यारूयातत्वात्‌ | न चपृभेद्‌- मदपुरवकी कर्ममेदामेदौ । विपरीताभ्युपगमात्‌ । यदि च केवेव भावना केन चिदुपादी- येत ततोऽरुणादिभिरिैकवाक्यगंतेदैध्यादिवद्रा भिन्नव(क्यगतैरेकेवानूद्यानूदय युगपद्वा वि- शिष्टविधानन्यायेन यागदानहेमिरनुरज्येत, न त्वस्याः एथगुत्पत्तिरस्तीत्यवरय ददात्या- दीनामेकेन समस्नैवोत्पाद्पितव्या । तत्र यदि तावत्समस्नैरुत्पा्यते, तत उत्पन्नाया पुन- रत्पस्यममवात्पिद्ध कमौन्तरत्वम्‌ । अयैकेन तावदुत्पायेत; तत्रापि विनिगमनायां हेतो- रभावाटिरेषो न ज्ञायते । येन केनाचिदुत्पत्तिरप्येतम्याः प्रतीयते ततस्तद्वयरि. क्तेन धातुना नानुरज्यते । येनैव करेन धातुना कृतानुबन्धा मावनोत्पन्ना तद्थैव श्रीत- स्वेन बीयस्त्वान् पदान्तरस्यैतवरः सह॒ विकसर्प. समवतीति ततः प्रच्युतैसतैः स्व- पदप्रतिपादितमवदयं मावनान्तरमनुरञ्जनीयम्‌ । एवमेकैकत्र स्वपदोपात्तधात्व्थानुरज्ञनमौ- तपक्तिक श्रोते च; धात्वथौन्तरानुरज्ञनमुत्पन्नभावि वाक्यप्रकरणरम्यं च | ददाति यजत्युपनिनद्धा भावना निषेधन्‌ स्ववाक्यानुच(रेता पदान्तर नवर्तिनौ प्रकरणादवक्याचच ्रापनुयादरेव यनतिरपि तत्न तत्रेति योज्यम्‌ । ननु च ददातिपदेऽप्यततौ पुनः श्रूयमाणा पिवेति प्रत्यभिज्ञायत इति न वक्तव्यं वाकयप्रकरणाभ्या ददातिप्तनन्धो भवतीति । सव्ये मावनामात्रसनेन्ध. श्रुत्य प्रतीय | यागानुरक्तमावनासबन्ये तु न श्रुतिन्यापारो युज्यते | ननु चैकत्वादेवास्या एव भेदन्पवहारो न युक्तः । केन वा कर्मभेदपकेऽपि सामान्धुकत्व नाम्युपगम्यते । नन्वत्र व्यक्तिनानात्वेऽपि नासत प्रमाणम्‌ । कथं नासति। यदा भिन्चघात्वथप्तनिधानादसो नानात्वेन प्रतिशचन्दमुपटम्ये । ननु च श्द्वदेव परोपाधिको मेदप्रत्ययो न पारमार्थिको भावनामेदः स्यात्‌ । नैतदेवे, शब्दस्यापि गका- रादिभेदः पारनाभिको नैव कस्यचिदनिषटस्नद्वदिहापि यागादिभेदे सिद्धे शन्दस्थानीयम- नुषठानसमान्य निरूप्यते } न च यथा हाब्दस्यायोन्तरभुता ध्वनयः दुतादिवुद्धिमपार- माधि करवेनयेवमज यागादयोऽदूरव्यतिरिक्ता । तस्मादस्ति मेद्‌ इति । आह च-- यथा रक्तोपधानेन निरुद्धे स्फटिके सति । कृष्णादिचेदनायुक्तं गम्यते स्फटिकान्त्रम्‌ ॥ तथेकथादुमबद्धमावनाचोदने सतति । मावनान्तरगामिन्यः स्युौत्वन्तरचीदनाः ॥ यप्मात्परकृतिप्रत्यययोः स्वाभोमिधाने स्मृतेराचाराच्च नित्यविवक्षितकरमत्वेन पूर्वप्रयु- म्रङृत्यथन्यातेषु प्रतिपतषु प्रत्यया. निपतन्‌ कृतानुबन्धमेव स्वाथ वदति | तस्मान्न १(अ० २ पा० १अ० १५सू० ४५) ५९ ४६६ सतन्त्रबातिकसचावरभाष्यसमेते-- [अ०२पा०२अ०१] तस्य, ददातिशन्दाभिदितन्य वा । शब्दान्तरत्वात्‌। भयोगवाक्यरेष- भावेन हि सष्दायस्य सत्तासम्बन्धो गम्यत, श्रुत्या ऽवयवस्य यजे- तेति । संनिहितयोरपि वाक्येन दानहोमयोः । श्रुत्या गागस्यैव त्ता सम्बन्धो गम्यते न दानहोमयोः । शुनि वाच्य'दू बलीयसी । तस्मान्न सथुदायः शाब्दः । कस्प्यमान) दि प्रयोगव चनेनेकवाक्यतां नीत्वा ऋरप्येत । शब्दान र च यजतेदद्‌,निः । तत्र य प्रपि परो भागो भावनावचन. सर्वषु समनस्तथा<प्येकेकस्य पूर्बोऽवयरोऽन्यः, अन्शच तेन सप्रदायः रशब्दान्तरमन्यस्मास्छदुदायात्‌ । सत्रायान्तर्‌ व्यक्तम्‌ | दद्यादिति दानेन साधयेति कथनमेव दनं करणं भावनायाः प्रती यते, न यागदमौं सदायाव्रपेक्षत । तथा जहतीति होमसाधनं माव- नामाह, न दानयागावयेक्षन । तेनाचन्छव्देनावतं, दानेन केवरेन सिध्यतीति । जुधेतीत्यपि दमेन केवलन सिध्यतीति, न तु दध्नेन केवटेन सिध्यतीति विज्ञान निवत्त । ददाति स्वेन कारकग्रामेण छृतानुवन्धा न यागं हये तराञनुवन उमपक्षत्‌ । तस्माद्धन्नानि वाक्यानि, भतिरब्दमपूषमद इदि । न च दानस्य यजाद त्िवःऽनवादो, याग- होमयरवेवक्षाप्रसङ्गान्‌ ।न च दनिनितरयारतव्रदिः | परस्वत्वा त्वादददातेरितरो त्यागा त्वात । मथोजन पूवप समुदायादपूव, सिद्धान्ते तु यामस्य फलटवस्वाठितरयोगेणमावः ॥ १ ॥ कद्ानिलत्यथाय, शुद्धा ठ्य । ५८ प्रातिपदिकादुचरन्ती द्वितीयादिमि. सक्तिः भात्िपदिकाय विप्‌, दृत्याप्ति । प्रयोगवाक्यञ्चिपम वेन हि समदा यस्य सत्तासवेन्व इति | ए्पृच्वनय्‌। हि ममुदायानु्‌ हभावन।कस्पनम। श्रितं फटपनन्वनिभित्ता वाउपूवकस्पने। } पयागताक्शरपमातन्‌ वोत्परिवाक्याना फलस्तनन्धो मवति न स्वह्यै. | अवधृ क्व१५। 3 १५५ व्रयोगवाक)न मृधयन्त इत्यवमते मेदे न शक्यान्यवाकयुम्‌ | न च ददनिजिह्त्या, प्रयोगवविपरेषमाव उद्यामः) यजेत स्व्ै- काम इति केवट्यागन्रत्णात्‌ | न च तेन दनहोमौ टभ्यत। स्वार्थतपागप्रसङ्गादुमयाश्रयगे वा युगपुतिलक्षमापततर्दपः । तमा पमुाय.पनाऽस्ति । अतश्च पात्वन्तवेन पदान्तरत्वत्केवटतिशिष्टता गम्यते । न च ज्ञानन्तेरेण निवते | न च धात्व्भकत्वम्‌ । भ्चनपरस्वत्वापादनाभ्याचकत्वात्‌ | न च त्यागमात्रट्क्षणा, स्व धवृ्तित्वेनापि षाक्य- समवायापपत्तः | न च दाल्तिणानि नाम गुण" कथितप्र्िद्ध हति सामानापिकरण्यान्ना- १ भावनासन्ध इत्यथै ) २ ( अ० १ पा० {अ= ७) । दतयत्र भाष्यकार शत्ययेः । [अ०२पा०२अ०२] मीमांसादशने । . ४६७ कि [ २ ] एकस्पेवं पुनः श्रतिरविरोषादनर्थकं हि स्यात्‌ ॥ २॥ सिर ॥ समिधो यजति, तनूनपात यजनि इत्येवमादिः पञ्चृत्वोऽम्यस्तो मयत्वमेव युक्तम्‌ । अतश्च वाक्यानथक्य मा मृदिति होमो विधीयते | ददातिना तु यागमन गुणे विधीयमाने हिरण्यात्रेय्नन्ये वाक्यमेदधरसङ्काद्रणादविं मेदः समवतः त्यत्रैकगुणो निगणो शऽन्यो ददारिरुदाहर्वन्य ॥ १ ॥ ८ इति शब्दान्तरायिकरणम्‌ ॥ १ ॥ ) शब्दान्तराधिकरणप्रत्युदाहरणरूपेणाम्पामस्य पृवंदसः सुखमभिधीयत्‌ इति तदनन्त- रमारम्मः | तत्र ममिो यजति तनूनपात यजति इत्यादिषु समिदादिश्चब्दानपो दत्य यज्तीत्येतत्पच्चकृत्वोऽभिहितं क्रिमेकस्य कमणो वाचक्रमभानेकम्येत्युदाहृतं तदाक्िप्यते । गुणो वा नामव्रेय वा मभिद्ा्िपद भवेन्‌ । ताम्यामेव च भेदोऽत्र किमम्यासः करिष्यति ॥ षडपि मेदहेतव प्रयग्मूनाः म्वसामध्चमात्रव्यापारफला दशंयितन्याः । तदयावदत्र गुणनामधेययोर्गेदकर व नापनीयते न तात्टम्यासम्य परमागरामोऽस्तीत्यन्यदुदाहते- ल्यम्‌ | न च तत्समति । कन. | प्रयुज्यते हि वेदेषु नाऽऽस्यात केवट कचित्‌ । नाम क्रिचित्प्रयकते वेत्तम्य चौक्तं गतिद्वयम्‌ ॥ ५८ एन्द्रवाय्वं गुह्याति! इत्यवमादीनि हि सवाणि परम्परासभत्यौत्पत्तिकगुणयोगा- द्वियन्ते । “मिनन जशेति' “स्के जहाति ' दलयादीन्यपि (फट चौकमपेनिधौ इत्यनेन न्यायेन निमित्त प्रय पार्दीयमानत्वाद्धियन्त । निमित्तमनन्धपरत्वाच्च नाम्याप्तानथक्यति- त्यभदकत्वम्‌ । ये तु पश्चशारदायप ^ तान्पयाग्चदतारनान्पयायङ् तान्‌ ' इत्यवमम्यास्मु- दाहरन्ति तेषा प्रादरतप््॑चिकरणानुवादप्रस्मरणमामथ्य तत्‌ | न वाऽ यजतिः श्रूयते यस्याम्या्ाद्धेदः स्यादिति न ॐ निदुदाहरणम्‌ । -योदाहृतेप्वेव तु समाधिः । प्रायेणाऽऽख्यातप्तबन्वि नामेष्ट पारतन्ञ्यमाक्‌ । तस्थे प्रथमं तेन भेदामेदनिमित्तता ॥ यान्युपादेयाथौनि नामपदानि तानि तावदार्यातपरतन्त्त्वाततद्‌नुपरारीणि सन्ति तद्वृत्ति प्रतीक्षन्ते, तचचेत्परकृने निविष्ट नामपठमपि तस्व गुणविधिनांमधेयं वा । अथ तेनापृषै परिकिितः तम्तद्वामि नामपटामित्येवं मेटामेद योरवगतयो, पश्चादागच्छत्स- १८अ०२पा० रे ्न० १२ सु २५) २ अहीनात्मक पथ्वादु पश्चशारदीयो नाम्‌ । ४६८ सतन्रवातिंकश्चाबरमाष्यसमेते-- [अ०२१०२अ०३) यजतिशब्दः विमेकमपू्व चोदयति कं ्त्यभ्यासमपूवमेद इति । शब्दाः न्तरे कर्मभेद उक्तः । इह स एव ब्दः पुनः पुनस्चा्यते । तस्मदेक. मेवाजापैम्‌ । नन्वपूदीन्तरमविदधदनयैको भवति । सत्यमेवाभयो- जनो मवति । बहुकृत्वोऽपि च चायेमाणो नान्यार्थो भवति । यलयम उच्चारणे गम्यते शषततमेऽपि नदेव मम्यते । तस्मात्पन्चकृत्वोऽभ्यस्तो पिदादिपदम्िचित्करत्वदुदाम्ते | तेन तदपो द्धत्याऽऽस्यातमात्रं विनायेते । नन्वेवं सति सेज्ञागुणयोरमेदकत्वप्रसङ्धः । ततर तौ भेदकौ यत्राऽऽ्यातपदं न व्याप्रियते तथा चोदाहरिष्यति “८ अथैष ज्योति. वाजिभ्यो वाजिनम्‌ " इति | वाजिने तावन्ैवाऽ5- रूयातपद्‌ श्रूयते, ऽयोतिरादावप्यार्यातस्य गुणफटसंबन्धन्यापारेण ग्रङृतनियशसेमवे सति तत. पुववत्य। सन्ञयेव मेदो मविष्यति | यत्राप्यारूयातस्य स्वरसेन प्रकृतकमे- निवेशोप्वे सति तत्रासंभवन्‌ गुणो विधीयते तत्राप्य्तौ भेदको यथाञतरवाभ्यपेत्यवादे वक्ष्यति स एष देवतायागस्बन्धो विधीयमान इत्यादि । तच्चाऽऽख्यातस्य मेदशक्ती विह- ताया मवतीति तदेव तावत्मथम परीक्ष्यते । किमेकमपूवमिति-फठतः क्भदाभिदो- पन्यासो, यद्वा किमेकं कमोपूयं॑चेद्यत्युत पश्च(पि कमण्यपू्वाणीति । क पराम्‌ । एकमपुवेमिति । कुतः । प्रत्ययार्थ; समानोऽपि षाठुभेदेन भिद्यते । धातोरपि समानत्वे केन मेदोऽवधायेते ॥ अपि च। पूर्व तेनेव शब्देन बुद्धौ कर्मं निवेशितम्‌ । ने मेदं प्रत्यभिज्ञानात्पुनः श्त्या प्रपद्यते ॥ यथैव यजतिशब्दः सङ्ृत्पत्यक्षेणावगतः पनरुच्चारणे स एवेति प्रत्यमिन्ञानान्न मिते । तथा तदर्थोऽपि, यथा चात्रैव बुद्धनोधनङृतप्त्यक्षमनभेकमपि मवन्न शक्तोति शब्दान्तरत्वं कतुमेवं पुनः श्तिरथौन्तरत्वम्‌ । न ह्यानर्थक्यं नाम॒ कचितपरमाणकोऽ. न्तमेवति ¡ यच्च वेदोऽवबोधयति तन्मात्रमेव तत्ममाणवादिमिरम्युपगन्तव्यम्‌ । तदि- हैकशब्देनामेदे वेदेनावगमिते योऽन्यत्वे कर्पयति तेन वेद एवाप्रमाणीङृतः स्यात्‌ । न्‌ च प्रमाणवगतमानयेक्य दोषाय । अस्ति वेयमपि गतिः । प्रयोगवचनसंस्ृष्टः शान्दोऽथैमवदधर्स्वयं प्रयोगित्वेन गृह्यत इति । अय वाऽऽमीकण्यादिधोतनाभोऽम्यार्घा मक्त । अस्ति हि रोके द्विवचनादतिरेकेणापि यावत्कृत्वोऽम्यस्ते विवाकषितार्थप्- १ मन्नवत्कमेकालग्रयोज्यत्वमे प्रयोजनमभ्यासस्येख्थं । २ प्रतिभ्नधानप्रयोगमादृत्तिराभीश्यं नाम । [अ०द्‌पा०२अ०र्‌ ममांसादरचेने । ४६९ यजतिशब्द एकम चोदयति । न चाभ्यासोऽनयैको मषिष्यति । तनूनपादादीर्देवता विधास्यति । तस्मादेकमपूवैम्‌ । एवं प्रपत प्रूमः एकस्यैवं पुनः श्रतिः स्यात्‌ । कर्मभेदं इयीदित्यथेः । तावत्येव शा क विधीयमानेऽसति कर्रिमथिद्शेषे पनःशरुतिरन्थिंका भवेत्‌ । काशने मवति तावत्कृत्वोऽम्याप्तः | तथा च पश्चद्रोपा्यने वृद्धकुमारीवरपराभेने पतिं मे देहीति पश्चकरृत्वोऽभ्यासः श्रूयते । न च यथा तत्र देवतायार्छलगरो हितमेवभिह कस्यचित्‌ । येन पतिपश्चकवत्पश्चयागकल्पना म्यात्‌ । अथ वा प्ैष्प्यु्वारणेषु विधावाश्रीयमाणे कर्मकत्वं विज्ञायते । यथा श्ाखान्तरीयेषु उ्योतिष्टोमादिवाक्येष | तेन तुल्याथोना वैकलिपिकत्वात्तदेव कमे कटाचित्समिद्वाक्येनामिषास्यते कदाचित्तनूनपाद्- व्येन | न हि स्मानकारयत्वेन ब्रीहियवयोरेकम्याऽऽन्क्यादर्थान्तरसाधकत्वं विज्ञायते | अथ वा तनृनपादादिदेवताक्रधाना्थत्वानाऽऽनक्यम्‌ । करमविधाने हि सति नामपेयत्वं भवेदनवादे तु नामघेयविधिनै सेभवतीति गणविधित्वम्‌ | तस्मादप्यकरममान्तरम्‌ । यत्रापि च प्रदेशान्तरे तावेव शब्दाथौ प्रत्यभिज्ञायेते तत्रापि हि गृहा. तस्य पुनगृहननप्रत्यमिज्ञायामिवाथौन्तरत्वमशक्यं॑वक्तुम्‌ । किमुतेहानन्तरविपरि वृत्या बटीयस्याऽवरुद्धाया बुद्धौ । यदि च प्रत्युचारणमथान्यत्वं॑मवेत्तदाऽनित्यन्य, क्तिशब्दायेत्वप्रपङ्ग* । र च । गत्वादिवन्न चैतेषु यागत्वं व्यतिरिच्यते । व्यक्त्यैकत्वे निरूढे च कथं कमौन्तरं मवेत्‌ ॥ यद्यपि च पुन शरुत्यथैवत्त्वाय पश्चक्ृत्वो यागोऽम्यभ्येत तथाऽपि ज्योतिषटोमवदेवा- कमोन्तरत्वं स्यात्‌ । न चात्राम्यापतहेदुरस्ति । वाक्यप्तयागेन देवताना वेकल्ञिकत्वात्‌ । तस्मादेको याग हति | एव प्राप्त त्रम: | एकस्यापि पुनः श्रुतिरेव स्याद्यथा शब्दान्बरं भेद्कं तथेत्यथः । कथम्‌ | [त आख्यातप्रत्ययः प विधत्ते कर्मक्षक्तितः | ७ अन्येनाऽऽकषि्तशक्तिस्तु तदाकाड्क्त्यनूदितम्‌ ॥ १ इन्द्रस्य तषटपुत्रवधात्तेनो धमेमाविशद्ररं वाथ रूपमदिविनौ देदार्थमात्मन्यतिष्ठत्तत" पाण्डु पत्न्या कुन्त्या धर्मेण निक्षिप्त तेजो युधिष्ठरोऽमवद्रायुनिक्षिप्त बर भीम इन्द्रनिकषिप्तं देदार्थमजनोऽ शिभ्या माद्या निक्िक्तं॑ रूप नकुरतहदेवानिति पश्चाधान्द्रावयवग्रहृतित्वादिन्दा एवेति पञेन्दरोपा- छ्यानं द्रव्यम्‌ \ २ छरपित्ति-अथन्तरविवक्षया प्रयुक्तस्य शब्दल्यायाोन्तरपरि्पनयः प्रव स्यानभित्मथे. । ७५ सतन्त्रवार्तिकश्चावरमाष्यसमेते-- (अ०र्षा०२अ०२्‌] यदि हि विषरिवृत्तिरनुवादकारण स्यात्तत न कमौन्तरमभ्यवप्तीयेत । न तु विप- खिवततिङ्ृतमनुव।दकत्व, कि तर्हि । अनुवादृविशेषत्व प्रकृतप्रत्ययाद्धवेत्‌ । तत्सामान्यप्रत्िद्धिस्तु स्ववाक्यादेव ठम्यने ॥ यदा हि विधायक्म्य विधिशक्तिर्घात्वादुद्ायते तदाऽनेकविःयशक्तेषौत्व्ानुवादः राध्यते} ता च प्राना विपारिवु्ि. पूरयति । धात्वोत्तारणं च विधिश्क्तेविषेया- स्तरोपादाननिमित्त यथा ५ ब्रीहिभिर्ेजत,'' “ द्ना जहात्ति, इति । प्वत्रैवनिका- यपादाने विगिदधक्त्यनेकत्वाप्मवादक रकिंचिट्‌नृद्यतामित्यक्षाया सत्यं यद्विपरिवतेते तदित्यवधारण भवति । ततश्च दध्यदिर्ा्ततवादध त्वरो ऽन्ते । यदा तु खट नेवनिकं विधेयमुपादीयते तदा नैव तम्मिन्वाक्येऽनृदयता रविविदित्यपक्षपते । ततश्चाभरातते तामा न्यानुवादे तत्सिद्धचपेनिणी विरेपानुनादकारणभूना फक विपारवृतिः करिप्यति। तस्मान यत्रां तदनूद्यते इति रक्षणम्‌ । कं तर्हि, यदनूद्यवामित्यपोकेनम्‌ › तत्प्राप्तौ सत्याम नृते ¡ नैकाङ्गविकलमनुवादृत्वापेक्षणेन प्रापति्रद्धिमात्रेण वा । तत्र सथैवानुवादपकषणे सत्यपि प्राप्त्यमवाद्विदि्टवि वानरूपेण विवि्भवत्येन प्रािवेद्धौ सत्यामप्यनुवादत्वान- पकषणाद्िपे" कमौन्तरत्व सन्यपि वातुपर्यंभेकत्वपरत्यमित्ताने । यत्त॒ बहीयस्या विरि- वृत्या शतछ्त्वोऽपयक्ते तदृबद्धि ल पैतीति, प्रमाणबलबलन्ञानात््षं॑सतमान्यमेव तत्‌ | तथा हि। धुते" क्मान्तिरज्ञान सैनिषेरेककपवी । तत्र श्र॒तिबदीयम्त्वे जानता कथमेकता ॥ विधायिक्रा दि श्र॒रिरन्यानाक्षिष्ठा षालथम।वनर रेव सनिरुद्धा तत्रैवाप्रप्विषयस्व. भाव परिधित्व प्रसुवाना पश्चमम्यानास्यप्रमाणक्ता प्न्तरद्धिमुपस्य विधेयत्वक्षम कर्मा- न्तर कर्पयति । स चद्धिवि शुतिमेनुरध्येत कर्मान्तरमव्यवम्यति, जथ सनिं ततों न कमोन्तरत्वम्‌ । यत्र पुनर्विधिश्ुतिरन्यत्र व्यापरयते तत्राविरोधात्सनिविकृतं कमकत्व- ज्ञान मवति । तम्मादिह विपेययागव्यक्तिफटत्वोपात्तसामान्यैकत्वनिमिंततिव प्रत्यमिनज्ञान- भ्रान्ति, | न हि व्यक्तिपरत्यभिन्नाने रिचित्कारणमस्ति | यदन्न परमार्थेन प्रत्याभि- ज्ञायते तदेकत्वे न कश्चिद्धिवाद' । तथा हि । म्थिने यागत्वमामान्ये पसोमेषिक्मणाम्‌ | विङपग्यक्तिरूयेण मेदः स्त्र चिन्त्यते ॥ ननु चात्र यजिश्चतथवेककर्मकिजञानानन वक्त सनिधिज्कतमेतैकत्वमिति । नैतदेवम्‌ । [अ०र्‌पा०२अ०्‌] मीमां सादने । ४७१ यागोऽयपिति विज्ञाने यजिश्रुत्योपजन्यते | स॒ एवेत्यन्य एवेति स्यापारोऽम्यः न विचते | न हि यः पूविहिनो यागः स एवायमिति यजतिशन्डो वदति । ओद्‌ मीन्येनैव त्वभिदषाने शाब्दे सनिधिक्ृतामभदबुद्धिमनमिजानता श्र॒तिनिमित्ता प्रत्यभिज्ञान्रानिति" | ननु तव व्यक्तेरशब्दाथत्वादमिन्न समान्य श्रुत्या विज्ञायते । मेनैव व्यक्तिरशब्दाथ- स्तेनैवानेककमेता श्रुतिगोधयतीति । कथम्‌ । व्यक्तयो हि विधीयन्ते सामान्येनोपलकिताः । तम्मात्टतमेतान्र मेदामेदू निरूपणम्‌ ॥ यत्सामान्यं शब्दधैमृतं तन्याननुप्रयत्वेनाविधेयत्वात्सत्र व्यक्तय एव विधीयन्ते | तत्र समिधो यनतीत्यक्रा व्यकतिरमः वारणा चदय तनुनपानं यनतीत्यपरा । तम्ा- तपश्च व्यक्तय इति सिद्धम्‌ । यत्तत्र गकार्‌।दवद्‌ अपकत्याङ्ृतिभेदौ नास्तीति । सत्य नानि क्रि वु, यन्मात्रमेक कर्मेति स्कख्पेणाववा्य॑ते । तत पर न भेदोऽन्ति प्रक्तम्माद्धेदनिश्चय ॥ ययैव गकारादीनां वत्वशव्दत्वगुणप्वेषु सत्मु द्ुतादिभेदम्य परोपातितवाद्वकार५ दिरूपैकत्वसिद्धेगत्वाठिमात न क्तम्‌, तथाऽत्र सत्ताकर्मयागत्वषु समिदाग।दिपय॑- नतेपु सत्सु देशकालयजनमानादिभेद्‌ द्रा दिवृपतिस्थानीयानन मद्‌. । तथा हि । पोणमादीपरमिद्यागादामावाम्ये ने मिते | यजमानान्तरप्वव शभ वप्वितम्‌ ॥ न च यत्र प्रत्यलण्‌ करवटेन म॑दोऽदगम्यते तदवे भिद्यते । शब्दस्यापि प्रामा- ण्याविदेषात्‌ । अनाञत्र इव्ठान्तेगादविपरुक्धावविरेव भदे ऽवधारयितन्यः । न ही्टिप- शुसयेभेकादादीनपतरेषु परोपापिभृ. त्य ^ पिपर्यूति बा काचित्‌ । तेन तासु वेषेय- रूपमु भ्यक्तिप्मेव नियास्वमित्यज्तकानि मिद्न्ते । तेस्यश्च फलम्वरू१पि द्धियागत्वमेव वेकमवान्तरपतामान्यं॑नान्यत्किचिन्‌ । नन्वेकाहत्वादीन्यप्यवान्तरप्तामान्यानीप्यनते | न काटविरेपथोगदिव दण्ड्यादरिवदगिन्नहायद्रत्यवपरवृत्तितिद्धे. | एकेन ह्यहना चोगाठका- हत्वम्‌ । द्वचौपिभिरहीनत्वं प्रा्धादशषहात्‌, स लु कथमप्युभयात्मा) तद्वधिकमेव चाऽऽसहचप्तवत्सरं॑सततकं.रयो निमित्तं सत्रत्व, हतिपिंशेषयोगादिष्ट्यादित्वमिति सिद्धम्‌ । अथाप्यवान्तरपास्नन्यानि पन कुप्यन्ते, तथाऽप्यस्मत्पक्षाविरोध. । एवं यदि ज्योतिषटोमत्वार्ानि देश्चकादारिमेद्‌। च तद्वयक्तयोऽत्यन्तातिरे ण्यो भवन्ति तथाऽ" प्यदोष; ] तथा यद्यपि देवत ेशदन्यष्यागाप्मकष्ठाप्पषे एवैको यागः करप्यते तेष्वपि ४७१ सतन्तरवातिककशचावरमाभ्यसमेते-- [अ०९पा०२अ०२) ननूक्तं न श्रवनो"यथान्तरं विधातुमिति। उच्यते । समिधो यजति इत्यपि भथमोऽनुवाद एव, दशपूर्णमासाभ्यां यजेत इति यागः प्राप्न एव । तत्र देवता न शक्या विधातुम्‌ । श्रतिपराप्ना हि तत्र देवता । इयं वाक्यातु मकरणाद्रा । तयोर्विकरपो न न्याय्यः । स एष देवतायागरसंबन्धो विधीयमानोऽक्रियमाणे यागेन शक्यः कठमित्यन्थकः स्यात्‌ | क्रियमागे तु शंक्यते । तस्पादभ्यसितभ्यो यागः । प्रत्यभ्यासं चादृष्टमेद इति । न च यत्‌ समित्संबन्धेन क्रियते तत्‌ तनूनपात्सैबन्धेन । भिन्नता- त्तयोः । अतो न विकल्पः । भये।जनं पूवैपकषे सदत्‌ प्रयोग इति _ सिद्धान्ते पुनः दनः प्रयोग इति ॥ २॥ ८ मेदश्रमानेस्तदनुष्ठाननानात्वावगमाद्रयवहारपिद्धिः । नन्वेव सतति ज्योतिषटोमग्रहाम्या- सवत्समिदादियागाम्यत्िप्वकमं न्तरत्वभसङ्. । स्था तावद्पृरेदा द्वमग्यवस्या- दीनि सिध्यन्ति, तथाऽपि तु येह कममेदनुद्धिजहयागेषु चाभ्याप्तमेद्‌ ्रतिद्धिः) तेत्रैतननिमित्तः इह सकल्यागरूपानु्ठानभेदनोदनात्तत्र पन" समम्ताम्यापरा- त्मकस्य ज्योतिषटोमपज्ञत्वाद्यद्यपि प्रत्यम्याप्त यागत्वमस्ति न तु ज्योतिष्टोमत्वमित्य- म्यातेऽवयवनुद्धिनतरत्र वयन्यन्तररूपानुपादानादिति विशेषः । एतज्ज्ञानस्य च प्रयो- ननं पशुषोमायिकरणे वक्ष्यामः । तस्माद भ्यससितन्यो याग इति च माष्यमेतत्व- 'कषा्रयणेनैव | अथवा भिन्नाछव व्यक्तिषु सतामान्यपिक्षमम्याप्तवचनम्‌ | ननुक्तं न शत्रोत्यथीन्तरं विभ्रातुभिति-- पिथिशक्तस्तनूनपादादिदेवताविधानाक्षेपे सति विष्रि- वृत्य विरोध इति मन्यते । तत्र ‹ त्म्यं चान्यशं स्रम्‌ ! इत्येव समिदादिपदाना कम- विनियुक्तैवदिद्धमन््वेणैकारिपतदेवतासंनन्धद्वारेण = नामधेयत्वे सत्यविभेयत्वाञाति विभिङ्षकत्यप्षेप इति वक्त्ये देवतायाममवन्वविधानोपन्यापतोऽम्युपेल्यवादेन । यत्तावद्भ- बानप्रा्ततवातप्रथमस्य यागमिधित्वं मन्यते तद्युक्त तस्यापि प्रघानयागानुवाद्त्वा्‌ । तत्र समिदादिशन्द्रैय देवता वा विधीयते | उमयमपि चाऽऽगेयोऽष्टाकपा इत्या- दिभिरुत्पत्तिव वे धहितेन द्रव्यदेवतेन विरुध्यते | अवयं चेतद्वक्यकरेतो देवतायागे, बन्धः कतेव्यः) स च यागान्तराद0 न स्मवतीति प्रतिपादिते गुणविधित्वे कमान्त. रत्वमापद्यते । ९१ पत्त्र कण्यत्तरोततरगुणविध्यसंमवात्सर्वषा कमोन्तरत्वमिति व्यर्थो गुणविध्युपन्यापत्नमः | गुण॒मिपित्वमपि त तावद्‌ द्रढयमी शेन शब्देन प्मवतीति ग्या- रूय।तं सक्तवमिरकरणे । विरेपेण च यजते. कममूतद्न्यपतनन्धो न घटते, न वाऽयं देषतादिभिरिति नवमे वक्ष्यते । तरमात्कमविधिभिरेव मेदपिद्धिः ।॥ २ ॥ ( इति-अम्यासताषिकरणम्‌ ॥ २॥ ) १(अ०२प्० २अ० ६) २ (अ० १पा०ञ्ञ०्रेसू०४)३ (अरप १ अर ४०१२) [०२१०२अ०१] मौमांसादर्षने | ४७३ ् [ ३] भ्रकरणे तु पो्णमास्यां हपावचनात्‌ ॥ ३ ।सि०॥ एवं हि समामनन्ति यद्नेयोऽष्टाकपालोऽमाबास्यायां पोर्णमास्यां चाच्युतो भवति, तावन्ृताम्रीषोमावस्यज्यैव नाबुपांञ्च पौणमास्यां यजन्‌ इति, ताभ्यामेतमग्रीषोमी यमेकादशकपार पौर्णमासे प्रायच्छत्‌ , पेन्द्र दध्यमावास्यायाम्‌ , रेन्द्रं पयोऽमावास्यायाम्‌ इति । तथा, अ घारमाघारयाति, आन्यभानै। यजति, सिवष्कृते समवि, पत्नीस- याजान्‌ यजति समिष्टयजुंजहोति । तथा, ययं एवं विदान्‌ पौणमासीं यजते, य एवं विद्वानमावास्यां यजते इति । समस्तान्‌ दक्पू्णमसप्रकरणयागविर्धानुदाहत्य किं सर्वेषा प्रधानत्वमुत्‌ केषा चिदे वेति माप्यकारेण विचारः प्रस्तुतः । तत्राभिवीयते-- अङ्गप्षानंचिन्तेयं चतुथोध्यायगीचर्‌ः । केन नाम प्रपङ्गेन प्रस्तुता मेदरक्षणे ॥ अभ्यासक्षर्णमेदानन्तरमिदानी पेख्यानिमित्तं मेदूमविचार्थव कथमय रक्षणानौपयि- कोऽथश्चिन्त्यते । केचिदाहुः | अयमपि रक्षणाथं एव, अनन्तरं प्रधानाप्रधानानि परीक्षिष्यन्त इति वचनात्‌ । तत्रयुक्तम्‌ । तत्रैव धैयेनुयुञ्य वचनम्यान्यभैव व्या्या- नात्‌ । अगूमेदप्रतीत्यरमा हि स तृतीयकिद्धोऽ्ोऽत्रोपन्यस्त इत्युक्तम्‌ । अयं तु कमेणामङ्गाद्गि मावो न कथं चित्संनध्यते । महता प्रयत्नेनाय चतुर साघयिष्यते “'दशे- पृणमाप्तयोरिज्याः प्रधानीनीः'त्यत्राधिकरणे, स्फुटत्वाच्च नान्यथा तन्नेतुं शक्यते । तस्मादिहाविचारर्णीयमेतत्‌ । य एव विद्वानित्येव सयुक्तौ प्रकृतानुवादावथ वाऽपृवे- कर्मवि ततरेतरे गुणविधय इत्यपि सम यथोपन्यस्तेनाप्यधिकरणार्थन न संैच्छतेऽथ त्वेतदेव विचायैते ततः पृवै नोषन्यतितव्यम्‌ | अपि च-- भेदे च ृष्ट्तामथ्यौ समप्राधान्यतिद्धे । कथं शब्दान्तराम्यासनौ हेतुप्वेनोपवणितौ ॥ शब्दान्तरत्वादम्याप्ताच्च मेदस्तावदुच्यते सरमग्रधानत्वमप्येताम्यामेव प्रतिपाद्यत हत्यपूवी युक्तिः। न वाऽधिकरणद्वयशरीरप्य विविक्तः पकषदेतगे दृश्यन्ते येन तेनत्रेण १ तै० स (२-६-३) । २ तै स (२-५-२२) र तै० ० ( र-५-४) ४ तैर सं= ( २-५-११ )। ५ तैन स= ( ६-६-२)। ६ तैन सेन २-६-९५) ७ (अनर षा०१ स= १) इत्र मावनाभेदानुनिष्पायपरवभेदामेदसिष्यर्थं दरव्यं प्रति प्रधानान्यप्रधानार्नाति विचा्येत श्येवं न्माख्यातल्वादिष्यथैः । ८ (अ०४ पा०४ अ० ११ सु° २९ ) ९ चिन्ताद्रयमेकन्तमन्नधिकरणे न. बक्तुमुचितमिष्याश्चषय. । ६० #५१ ४७४ सतेन्त्रवारतिकक्चावरभाष्यसमेते-- [अ०रषार२अ५९६) तत्र संदेहः । सवीण्येतानि समप्रधानान्पुताऽऽपेयादीिनि पमेन्तानि प्रधानानि) आयारादीन्यारादुपरारकाण्यद्खगानि । तथा, य एव्र; विद्रा नित्येवं संयुक्तौ भकृतानां कर्मणामनुबदितारावथ वा य एत्र बरिदरान्‌ पोणमासी यजते, य एवे विद्रानमाव।स्यां यजते हइत्यपूषैयोः बर्मेणो- विधातारौ तत्रेतरे गुणात्रेऽय इति । दि माम्‌ । शन्दान्तरत्रादम्या- साश्च समपधानानीति प्रा । विचारद्वयमिद प्रस्वुतमित्ययवस्यम | तस्मादेव समथ॑यितन्यम्‌ । इहाम्या्तकक्षणमेद्‌- तिप्रसङ्गापकदार्थमविकरणे आरगपमणि यथौद्‌हनाना मध्ये दवे एगोकषहरण ५-य एवं विद्वन्पौणेमाद्वा यजते ? ‹ य एव विद्धानमावास्या यजते › इति । तत्र सदेहः! किमेतौ यजतिदन्दावपृवयोः करमणापिषा,कावुत पौणेमास्यमावास्यादन्दाम्यां स्वाभिरियकाल- विरेषयुक्तकर्ंप्रतिषादकाम्या वितष्यमाणौ प्रकतनेव काश्चिागराननुवदत्‌ इति । ततर. तरेषामाम्रेयादीना गणाद्य्याजाकी पमभ्याप्तादाघारादीना शान्दान्तरत्वास्तिद्धे मेदेऽधि- करणयकषदवयप्रयोजनम्‌तसरमप्रधान' वज्ञ ज्ञे भावविषयत्वेने पन्यासो नाभिकरणक्षरीरवि. षयत्वेन । न हि समप्रधानत्वमह्ग्े मावश्चापरिकरणपन्षावित्युक्तम्‌ । तदिह प्रौर्भमास्य. मावास्यास्तयुक्तयोपिषातृत्व तदनिधयकम॑भेद्‌ः समस्ताघारद्ीना समपाचान्परित्ये- तत्नयमुत्तरततरफत्वेनाविनामावऽबःवादेकः पक्ष.) तथा तयोरनुवादत्वं॑तद्धभ्य- कमामेद्‌ आभरेयादीन््रयाषारादीनमङ्धप्वभिति तेनव प्रकारेणापरलनिकः । जित- यस्य नि.यस्य च स्वाशाविनानवदकपिद्धयैयेतरदरयसिद्धिमवतीति पक्षद्वयेऽपि यदेव सयापित तेनेवे्ट्षिद्ध मत्वा फलम्‌ )म्तृपीयस्तृतीय।ऽशा उपन्यस्त, । तत्र चाधेगृहीक्तवपि भेदामेदौ विपष्टी रणाय पुनरन्ते दिनी । किमर्थं पुनरादौ म्यवहितयोः समपराना- इाङ्िभावदरेण भेदामदयार्पन्यप्र. कृतः । एषा ह्यचायस्य शीति केचित्‌ | तथा हि पूवौधिकरणयोरप्यपूमेदमवोपन्यम्तवानू्‌ । अश वा यलिद्धदशैन वक्ष्यति विक्रतौ भ्रयानाद्यो दरयन्त इति तत्सा द्दनिराकरणायाप्तमय समप्रधानमावं निराकरिष्यति, तजिराकरणे च प्त्यविनामावाद्िधिमेदावपि निर्ृतावेव भवत्‌ इति तदुपनीवनयेत्थमु- पन्य(सः । केवभेदो न्याप तु त्दृप्तनद्धमेव स्यात्‌ । तत्न देषा पूेषक्षो मविभ्यति | एकः समप्राधान्यदवरेणाऽऽगनेवासना कभविषित्वे सत्येव पणेमास्वमावस्वाह्युक्तयो- सतददवचतिरिक्तकरम विधानात्‌, अ५र पुनस्तयेरेव कर्मविचित्वभितरेषा तु युणिषानार्थतव. मित्यव, परथमं तावदद्रयतिरेकपक्ं परिगृहाति शब्दान्तरत्वादम्यापताच्च समप्रवानानीति । यथपि चैतौ हेत साकषात्समप्रपानत्ेन न पतगच्छते तथाऽपि तत्मलिज्ञानेन योऽभद्िदकभ्रति- जातस्तेन संबन्धाटकव।क्यत्वम्‌ । एतदुक्तं मवति। अयभिभ्यः शन्दान्करल्वच्छर्रभ्लम्य्‌- [अग्र्षा ०२अ०द६] मीमां सादशने । ४५५ साद्धेदस्ततश्च समप्रधानानीति । न च समस्तानुवादभ्य किं चित्प्रयोजनमत्ति | न च गुणफठनिमित्तानां रकिचिन्छृयते यत्र॒ विधिव्यापारत करमेम्वरूपविधानमुपक्ेत । न ० = [4 ४१ [ ध ४५ क भ क [य विष्‌ वेषा संज्ञा केषु चित्प्रकृतेषु प्रुमिद्धा | वतेमानापदेरे ऽपि च सरति प्रयोगवचनाथैवाद्पश्च- मल्कारादीनामन्यतमेन “समिधो यजति › इत्यादिवद्भियि । सत्यपि च यच्छब्दो पबन्पे (“यदुम्नियेहष्टाकषाङ'” इत्यादिवत्‌ विधिशक्त्यनवट।प' । न च श्ाखान्तरीयवद्धिभिवि- करपः। श्षाखान्तराणा पुरुषान्तरं प्रति प्रतिपादनेनाधवच्वात्‌ । न त्विह कमोन्तरकश्पना- दन्यत्‌ प्रयोजनमस्ति । न च कम्य चिदन्यभ्य विधे. भ्तुति. सभवति एकेवाक्यत्वामावात्‌। किं पुमरनयोः कर्मणो द्रंम्यदेवतम्‌ । तदुच्यते- तरीव ताघारणं द्रव्यं देवता मान्त्रिक । निप ष्म, क „ रूपवन्तावतो यामौ विधीयेते प्रथकत्तया ॥ ^ सवेस्म वा एतद्न्ताय गृह्य इति सर्वाथैत्वाचथेवोप्ायाजम्य प्रौवाज्यद्रस्यकत्व. मेवमनयोरपि यागयोः । तथाऽऽज्यमागयो; कमे चनस्रोऽनुवाक्रयःः पञ्यन्ते | द्वे आग्ने. स्थौ द सौम्यौ | ते बरीयप्ता वाक्येनाबच्छिदयानयो कर्मणेोिधीयेते ५ वार््रघ्री पौण माम्यामनुच्येते? वृधन्वती अमावास्यायाम्‌ ! इ? । न हि पौणेमास्यमावास्याशब्दा- म्यामेतत्कमैन्यतिरिक्तमन्यदिहोच्यते । नु काटक्चनावेताविह प्रयुज्येते । किं काठस्व मन््रसंबन्येन । ष्टश्च स्ठमीनिर्दिष्टाना कमणा प्रःनमावस्तद्यथा “येन॒ कर्मनेत्दरततत्र जयां जुहुयात्‌, इति । तेनानुवाक्याद्वयस्य ठुल्या^+ 7या॒विकरप्यमानस्यानुरूषा या- ऽयाऽपि कट्पयितम्या । अथ वा युगपद्विषानात्समु गये सति द्विदेकत्यकमीध्यवप्नायाद्‌ दे दे याज्ये अपि कर्पयितव्ये | यंकेवाग्नीषोमद्‌व. या | अथ वा वार्रघ्योरेवैकरा याज्या कतै्या तथा वृधन्वत्योः | अतश्च श्रुतिविहितमन्त्रकम.बन्धान्यथानुपपच्याञ्नीषोमौ देवतो- मयत्राध्यवद्रीयते | आज्यमागयोस्तु पुराकल्पपतङ५० वाक्येन देवः तावत्परापतेव । भ्वस्यै कस्यै चिदेवताये हविनिरवपन्‌ आज्यम्थेव नौ पुरम्ना्यनन्‌ ' इति । याञ्याप्रािश्वाबा- धितैवानुवाक्यागमश्च दृहातयीम्य. कर्तव्य दूति न {+ विद्विरुद्धम्‌ । तम्मादस्ति कमौन्त्‌. रत्वेऽपि रूपापेति मेदोऽतश्च समप्रधानानि | मेद ति गृह्णीमः समप्रघानत्वं तुन मृष्या- महे । कुतः । निवेश्चः केषु चित्तव प्रथक्त्वेनाभि प्रानयोः | फटे च तद्विशेषस्य इति सम्य > युज्यते ॥ १तै जा. (३-३-५) रतै. न (र-५-र) ४७६ सतन्त्रधार्विकश्षाषरमाष्यसमेते- [भ०२१०२अ०१३] टशेपृणेमाप्तामिषाने हि विशिष्टयागवाचिनी, तेन तन्माश्रस्यैव फठत्वादितरेषां तत्सै- निघानादद्गत्वेन मवितन्यम्‌ | अत्राभिधीयते-- प्रसिद्धेनाप्रपिद्धम्य नित्यमिषट विशेषणम्‌ | तम्माच्ञ्यनुरोधेन नामार्थोऽत्र निरूप्यते ॥ सर्र नामयुक्तकरमविधाने सामानाधिकरण्यात्कदाचिद्यज्यथोकषरोषो नान्ना निरू. प्यते कटा चिन्नामार्थो यज्नना | यो यत्र पव॑तरप्रसिद्धार्थो मवति स इतरं स्वविषये स्याप- यति । यथा ज्योतिष्टोमेनेत्यत्र ज्योति्भिल्िवृदादिमिः स्तौमेयोगा्मापिद्धार्थेन नान्ना दृक्षिणीयादिम्यो यजिर्निवत्ये सोमयागे स्थाप्यते । तथा राजसूयेनेत्यत्र नाम याशायागवि- षयत्वेनोपष्ठवमान प्रङृतयागप्रसिद्धेन यजिना स्वविषयं नीयते। तदिह प्रातिपादेकद्वयसमा- संद्धिक्चनाथोना दृह पृणेमास्पदोपात्ताना न कचित्प्रतिद्धिर पसि यया यनेस्तदटिषयत्वं विज्ञा- येत । यज्ञैः पुनयोगमात्रे प्रसक्तः स्न विकारेण प्रकृतेषु स्थापित. शक्रोत्यप्रधिद्ध दशेपणेमापशव् म्बव्िषये नियन्तुम्‌ | ततश्च टश पृणेमास्म्यापित्यविवक्षितावयवसमा- पाधद्धित्व वरटी मौवमातररूपेणम केवटकरणम्तेवादिपरकृतारेषयागनामत्वं॑राजपूय- शाब्वतप्रतिपदयते । सुपा सुपो भवन्ति › इति बहुवचनस्य स्थाने द्विवचनं समस्तस्म्‌- दायगतेकवचनम्य वा | कथ पुनदेशपृणेमाप्राम्यामित्यपरपिद्धम्‌ । यदा तावत्‌-- वाच्यकाल्युनो यागाः प्रकृता; सन्ति के चन । दि््योत्पत्तियुक्ताश्च प्रपिद्धिर्येषु विद्यते ॥ तन्नामाशेपस्वायंपरित्यागेनत्यन्तपरानुरोविवृ्ति भजते यत्र कश्चिदप्येशोऽप्रतिद्धः । इद्‌ तु दर्शेन काटेन पौणेमस्निन च स्युक्ता आम्नेयादियागा विधन्ते । दवित्वयुक्ताश्चाऽ5- अ्यमामादयम्तेषामयुक्त' परित्याग इति } तदुच्यते । प्रकृतिप्रत्ययौ पूर्णौ विशे्ट यनतिं क्षमौ । अघ्नेयायाज्यामागाद्‌वेकतरैकार्थशूम्यता ॥ यदचप्याग्नयादिपु स्वामिवेयका्योगास्प्ाततिपा्धकं वर्तेत तथाऽपि तेषा बहृत्वाद्‌ दवित्वानुपपत्तरप्तम्ै पद्‌, यत्रापि द्वित्वमस्त्याघ।रयोराज्यमागयोवां तत्रापि प्रातिपदि. व स्यात्यन्तमशक्तिः | न चथेप्रकरणशब्दान्तिस्पष्टं सामानाधिकरण्यमत्ति, येन केन चिदणेत्ामान्यादाख्यािकारन्यायेन गौणत्वेन वा तद्विषयत्वमध्यवसतयेत । कस्मात्पुन- रिमवेवपृो पूणैमास्यमावाम्याप्त्तकौ दवौ यागौ फटाय न विधीयेते । तया हि। धिद्धान्तेऽपि ठ यागाम्या शब्द्‌म्यामनुकौर्तितौ | तावेव समुदायौ दरौ विषास्थेते फल प्रति ॥ १ समुदायशक्ला-रूढयेदयथैः । [अ०दपा०९अ०३] मीमांसादशने । ४७७ नुमः । प्रकरणं तु पौणवास्यां, भदृतानामाप्रेयादीनामनुबदितारौ पौण. मास्यमावास्यासंयुक्छौ । ङतः । यदि कश्िदहपृणंमासशब्दयोः पौणेमास्यमावास्याशब्दयोश्च वैढक्षण्यान्न पूव॑क- मभत्यमिज्ञाने फरवाकंयेऽस्तीति त्यात वक्तन्यस्वुल्यस्ते दोषोऽयमिति | तवापि हि पोणेमास्यमावास्यास्ञकावेव समुदायौ फटवन्तािष्टौ | न च तयोः प्रयोगवाक्येऽस्ति शब्दत्वात्यत्यमिज्ञानम्‌ । जथ तत्र विनाऽपि सन्ञानुसारेण कल्योगादृत्िरिष्यते प ममाप्यस्त्येव काल्योगः “८ पौणैमास्या पौणेमास्या यजेत ” ८“ अमावास्यायाममावा- स्यया यजेत › इति | नैतदेवम्‌ । एवमपि दि-- षण्णामन्यादियागानामनयोश्च द्वेयोरयम्‌ । पमानः कारुक्तंयोग इति ने्टावधारणा ॥ न ह्यष्टाना कालसंयोगे स्त्यवधारणे हेतुरस्ति, येनानयोरेव फटसंबन्धः स्यात्‌ । स्यादेतत्‌ । एतेषां मध्ये ययोः कयोधित्फलपनन्ध इति । तद्युक्तम्‌ । विशेषहेत्वमावे हि ्रहणं निप्यमाणकम्‌ । पक्षे वाऽङ्कप्रधानत्व विरोधान्न विकल्पते ॥ विना विशेषहेतुना यागत्वकाटक्बन्धपतम्ये पतति यदेव गृहीतौ तैवेतरेषां प्राषा- न्यभ्ामाण्यमाजा स्ततामह्गत्वापाद्नाद्‌ विरुद्धता स्यात्‌ । अथ विकल्पेन सर्वेषा पिको नुग्रहः करप्येत तत्रापि तस्यैव कदा चित्प्रधानत्वं कदा विदङ्गत्वामिति विप्रतिषिद्धम्‌ | उमयात्मनां चाङ्गतया प्रवृत्तेः प्रधानत्वेन च निवृत्तेरागनेयादीना विक्रतिगमने याव- नीवं सश्चयप्रसङ्ः । सप््तख्याश्च केन चिदवान्तरपामान्यावच्छेदेन सख्येयेषु वर्तन्ते । न वाऽपुवेयोरागनेयादाना वा समस्तानामेकदेशे वा र्िचिदवान्तरसामान्यं दशयते यन द्वित्वमवधा्यैत | य एव हि गृहीतस्तम्थैव यागान्तरापक्षयोद्धूतेन बहुत्वेन केव- टात्मपिक्षिण चैकत्वेन हधित्वं बाध्यते | ततश्च द्विवचनस्याप्रपिद्धिः । सिद्धान्ते तु शब्दद्वयेन समुदायद्वयापादनादप्सुदायीकृतयागवेलक्षण्यादवान्तरघर्मयोगात्संमवति द्वि त्वयोगस्तदररेन च काटयोगात्कथं विदशेपूणमासप्रातिपदिकयोरपि वृतिसिद्धिरित्युषप- दयते यागविशचेषणत्वं न बु पृवेपक्षे समुदायत्वपादनाभावत्रूयावृत्तिरिति प्रकृतयागमत्र एव फठसंबन्धृः । अथ कस्मादष्टावेव यागा: पेोणेमास्यमावास्याकाद्गतद्वित्वपिक्षया ठन्पदिरोषणाः सन्तो न विधीयन्ते | यथा तिद्धान्ते प्तमुदायगतद्धित्वपि्तया षड्‌ विधास्यन्ते । नेदशोनास्फुटेन प्रकृतयागमात्रावटम्ड्याऽऽख्यात शक्यं निवतेवितुम्‌ । न चात्यन्तम्यतिरेकात्कारुगता सूया यागस्तामानायिकरण्यनिरदशाह्य भवति । समुदायप्त- मुदायिनोस्त्वन्यतिरेकादविरुद्ध. सख्यासंबन्धः सिद्धान्ते । तस्मात्पूषैपक्े यानिवरेनिव नामपदवततरवरेषेण सवै यागाः पमपरथानाः \ तथा परऽभिवीषते \ प्रकरणे पोणे- ४७८ सतन्तरवातिंकदयाषरमाष्यसमेते-- [अ०रपा०र्र्कल- रूपावचनात्‌ । य एषं विद्वान्‌ पौणमासीसंज्ञकं यागं यजत इति न सरवे (3 १ [+ ऋ 3 ् = यागा उच्यन्ते । यः पोणेमासीसक्ञक; स विधीयते । न चैतदेवमवग- च्छमः--कःटशमेवंसं्नकस्य यागस्य रूपमिति । तेन न किचित्‌ मास्यमावास्यासयुक्तयाराटम्बन म्यात्‌ | प्रक्रियते इति प्रकरणम्‌ | अथ वा प्रकरणं तयौ. सरकारे भवत्ततश्च तम्मात्प्रतिपायोऽ्ो ग्रहीतयः । कृतः-- वियायको नियुक्तं हि सर्वोऽपाधारणे यजौ । न च तत्र प्रवृत्तिः स्यादन्ञातद्रन्यदेवते ॥ न ह्यनेन यजिना पौणेमाम्यमावस्यापदाम्या वा यागमात्रे बुद्धिः कियते । नच प्रकृतकर॑गरणे त्वत्पक्षेऽपि । तु्राज्ञानरूपे सत्पु कर्मणि न कथवितपरवतैत । ततश्च वाक्यमेवानथक्रं भवेत्‌ । प्रकृतप्रहणे तु तेषा द्रम्यदेवतायोगादेतत्छाट्वर्तितवाज्च रूपन्ञानादभवत््म्‌ । ननूक्त मत्पक्तऽप्यस्ति द्रन्यदेवतमिति | सत्यम्‌ । यथाकय चिहम्येत्‌ द्रव्यं साधारण स्थितम्‌ । तथाऽपि देवता नास्तीत्यरूपत्वाच मुच्यते ॥ न हि मान्त्रवर्भिकीौ देवता मवति | मन्त्राणा कमरिरिषणाऽऽग्यमागार्थत्वात्‌ । न चाम्य वाक्येन बाव,.| विरोधाभावात्‌ । सवत्र ह्यविरोषेन वाक्ये निविशमाने विरो- धपक्षम्लन्तस्य, । द॑ च पौणमास्यमावास्याशन्दौ यदि कमेवचनावेव स्याता ततो न विरोध. परिहितं । काट्वचनत्रे त्वनयोरनिरोघ. ¦ सावारण्याच्चाविरोध् एव समथनीय, । >, च | प्रथम काल एवाऽऽम्या शब्ाम्या प्रतिप।दते | पश्चात्तत्कम तदयोग।दतः कारोऽत्र गृह्यते ॥ यदि दि सनरोकमरसिद्धः कारोऽ न समवेयात्ततम्तदातकरमेण कर्मणी गृहयेया- ताम्‌ । अपि चोपपन्नतरा काट्वचनत्वे सप्तमी, तम्य स्वतरैव कारस्याधिकरणत्वान्न कर्मणोऽधिकरणत्वानुपपत्तयैया कथ॒चित्कस्पनायं स्यात्‌ । यत्त॒ किं काठस्य मन्त्र सबन्धनेति, यदि तादथ्यैरक्षण एवैकः संचन्धो भवेत्स चावास्माभिरुच्येत्त तत एव युज्यते वक्तुम्‌ 1 इहं त्वाज्यमागे प्रति ताद्य व्यवस्थिते सकरे च प्राते काठमेदेन ्रयुज्यमानयोर्मन््रयेव्य॑वस्थामात्रं क्रियते वात्र पोणेमसीस्ययोराज्यभागयोवृषन्वती जमावास्यास्थयोरिति । किं च | ्रज्ञातदेकतत्वाचच दृष्टा्थाऽसपाञिषानता । मत्पक्षे भवतस्तवत्र प्रसक्ता बहुकटपना ॥ १ वात्र पौमास्यामनूचयेते, हषन्वनी अमावास्यायामित्यनयोर्वानि परयोरित्यथ. । (०२१०२अ०३] मीमांसादरचने । ४७९ ्रतिप्येमहि । अतो वरूपो यवपत्ेस्य विधाताराबनथकाबिति । अथ नु ्रहत्रानामनुबडितारौ ततः संनिहिताः पौर्णमास्यमावास्यासंयुक्ता यागा इति गम्यते रूपम्‌ । ततरायैवत्ता वचनस्य । कथे पुनरेकवच- मान्तो बहूनां वाचको भविष्यतीति यद्रच्यते । समुदायशब्दरतयाऽव- करिपध्यते । रूपवन्तो हि पू्ैपकृता यागाः । तेषां च प्रचयशिष्टः समुदायोऽप्यसिति । तदपेक्षोऽयपरूपशचन्दः । तस्मादेकवचनान्तता न सरवत्रैवाऽऽकाष् पुवेक. संबन्धो मवति | आज्यमागौ च परज्ञा ता्जीषोमदेवत्यै तद्मिधान- समथमन्त्राकाङ्‌क्ित्वादयत्नेन मन्त्रान्‌ गृह्णीतः । त्वत्पक्षे त्वपृतैयो कर्मणोरज्ञातदेवत्वात्त मन्तरापेक्षा | ततश्च मन्त्रतद्धिशेष द्वित्वादिकल्पनादनपेतषितानेकाथवेधिप्रसङ्ध. | पुनश्च मान्त्र- वार्भिकानेकदेवताकट्पना, । न द्यकस्य कर्मणोऽनेकया देवतयाऽनेकयाऽनुवक्यया कारय मस्ि। पुनश्चाश्रुतयाज्याकल्पनाश्रयणमाज्यमागयोश्ाश्चतपुरोयुवाक्याकल्षनम्‌ । यच्चैका याञ्यैका चाऽनुवाक्या मविप्यरतीति। न तत्‌ । अनुवाक्याप्तमारूयाबाधात्‌ । जपि च त्वत्पक्षे रिगस्थाधिनियोनकत्वादवाक्ये च करणत्वेनाऽऽश्रयणात्‌ ८८ वैष्णर्वामनूच्य '' इत्यादि. वददष्टारथप्रसक्तेनै प्रकाश्कता, प्रकादयेनानपेकषिनत्वात्‌ । मान्त्रव्णिकदेवताकल्पनतश्च वरभारादुपकारकत्वम्‌ । आज्यमागयो. पुनद्वितवासपर्ातद्विदेवतत्वाच् प्रकारयाका चिताः प्रकाश्चका मन्त्रा दिद्क्रमविनियुक्ताः सन्त एकान्तेन दृष्टाथेता प्रतिपद्यन्ते । तत्र च मन्त्रतद्विशेषद्ित्वाषिषु प्रेष काट्द्ारेण व्यवस्थामात्रविधानाह्छाघवे वाक्यस्य) न वाऽऽनयैक्यम्‌ । न हि सेनिवानाद्वयवस्ा द्धा । तम्मात्न देवतागिधेरप्नन्धात्‌ । अतश्थारूपत्वाद्कमन्तरता । फं पुनः समम्तानुवाद्स्य प्रयोजन, परय-- पदतद्भ(गव।क्याथविधिशुन्या हि चोदन। | धमे प्रत्युपयोगित्व न कथ चित्म्षद्यते ॥ उच्यते | यथेवोत्पत्तिव।क्याना प्रय।गवचनाङ्खता | तथैव नदुपादानाद्‌ द्वित्व्िद्धच।ऽनयोरपि ॥ वाक्यद्रयेन हि स्मुदायद्वये कलिते दरेपूर्णमात्ताम्यामिति द्विवचन सिव्यतीत्यय. षत्वम्‌ | न हि विधिरेकः प्रयोजनवानि(प काश्चिजियमहेदुरस्ति। अपिपेरपि पिधिरोषतवे- नाथवत्‌ | न वाञत्र विप्रकीणनामाप्नेयादुनमितद्वाक्यद्वयमन्तरेण दवित्वघस्यायो- मित्वं समवति । एतदेव चाम्प्रत्यास्य पक्षस्य प्रयोजनमेव गुणप्रघानत्वमादैत उषन्य- स्तम्‌ । इतरथा हि (अविरेषादनर्थकं हि रथात्‌? इत्यस्यात्तरमपरिकरप्यानुवादपक्षो दुरुप- नन --------~-------~~ १(अ.२्प१ा.२रञअर स्‌. ) ४८० भतन्त्रवातिकक्ञावरभाष्यसमेत- [अ०रषा०२अ०३) दोषः । भवति हि वहूनामेकवचनान्नः शब्दः समुदायापेक्षो यथा यूथं बनं इलं परिषदिति । यद्‌ाऽञ्ेयादीनां समुदायवचनावेतौ तदा द्ै- म्याप्त एव स्यात्‌ । तम्माद्म्ति प्रयोजनं सतमस्तवाक्यानुवादेऽपीत्यदोषः | कथं पुनर्‌ त्यन्तमिन्नाना कमणा समुदा्यीकरणं शक्यं, शक्यमिति बूमः | एककारामिसयोगाद्धिानामपि कर्मणाम्‌ । समुदायापणं शक्यमेकदेशस्थवृ्षवत्‌ ॥ यथेव हयकदेशावस्थितानवृक्षानालोच्य वनभिति समुदायबुदध मवत्येवमेककालयुक्तकभै- समुदायनामषेयनुद्धिः । तदवतैकत्वावथारणाच्च पौणेमापतीमित्येकवचननिरदशः । समुदा- यिवचनावेव चैते तहक्षितस्मुदायगतरुयाद्रारेगैकवचनान्तत्व॑ विभ्रते । न प्तमुदाय- योरेव नामेये मवतः । तथा हि । सामानाधिकरण्येन यागनामत्वनिश्वयः । समुदाये च यागत्व नाऽऽग्नेयादिप्ववम्यितम्‌ ॥ ८८ पौगमाघ्री यजते ? इति यजिप्नामानाधिकरण्याद्यागनामयेयमेतदिति गम्यते । न चाऽञ्चेयादीना प्तमुदाये यागत्वे समवेत, कि तहिं । प्रत्येकमा्ेयादिषु । तस्माच यैवेतेषु प्रत्येकं यजिरेव नामयेयमपि । न च स्मुदायोत्पक्तिरेकेन काठेन युक्ता | अग्न यादौनामुतप्तिकाटे परस्परा नपक्षत्वेन समुदायत्वानुपनननात्‌ । ततः कारवेनापि रत्येकं नामधेयमिति शक्यं वक्तुम्‌ । यदि च समुदायिनरपेक्षयेण समुदाययेःते नामनी स्याता ततः प्रयगव।क्येनापि समुदायो फले विधीयेयातां, ततोऽवयवानामपताधनत्वा- तसमुदायादेकमपृवेम्‌ । अतश्च प्रत्येकापूवाणाममावात्कर्ममेद्गेयय्य्रङ्गः । सवेषमोणा चेकापृतैनिबन्धनत्वात्सक)9वत्तित्वे स्यात्‌ । न च प्रत्येकमित्िककैत्यतयाऽऽभओेयाद्यः सेबध्येरन्‌ । ततश्च तद्रततन्त्रावृतिप्रय।गादिविचारापबद्धत्वं मवेत्‌ | न च प्रत्येकव्िकारे सौर्यादौ प्षमस्तेतिकव्यतातिदेश. स्यात्प्हादिशब्द्वच्चावयववृत्यमावादेकपुरोडाशा पौणैमाप्ती, सानाय्यरहिताऽमावास्येत्यवमादिन्यवहारोच्छेदप्रसङ्गः । सेषातस्याचोदि- तत्वात्सघातस्य गुणत्वादित्येवमादिषु स्प्टमेवप्रकाराणा समृदायिवचनत्वमम्युषगतम्‌ । इतरथा हि स एव शन्दाभिहितत्व।चोयेत फलठपतनन्धाच्च प्रधानं मवेत्‌ | तस्मादुप. जनीमूतप्तमदायाः स्मुदायिन एवाभिधीयन्ते । तेषा तु बहुत्वाद्‌ बहुवचनपरपङ्गेन रक्षण येकवचनयोग इत्यभिप्रेत्य समुदायशब्द तयाऽवकस्पिष्यत इत्याह । तथा च भवति हि बहूनामेकवचनान्तः समुदायपेक्ष इति--अपक्षामात्रमेव समुदायस्य ब्रवीति नाभिेयत्वम्‌ । युधवनश्ब्दावपि यदा समुदायोपप्तजेनसमुद्‌ायिवचनौ तदा साकल्येन दष्टान्तो) यदा तु स्मुदायमेव बरूनस्तदा तननिमिततैकवचनलाममत्रेण इष्टान्तत्वम्‌ | ८ रना ०२५०६] मीमांसादश्न । ४८१ एतेन दौपुणमासशन्दुकेहस्पके ग्यासूयातो । तस्मादस्ति समुदयद्वितवपिक्तानिमि- सैकत्वद्वयपत्ययतिद्धिः समुदायालुवादपरोमनम्‌ | यथा वक्ति शृधक्तवेन(भिषानयोनि- बेच › हस्य । तदृद्धित्अनुश्परिमौ हि दशंपूणेमापशचन्दौ तद्विषयौ मवतः । भत्ति म पोणेफसीपू्मन्ान्दुयोनेहु सरूप्य, तत्स।हचयोच दशं शब्दस्यामावस्याव्रिषयत्वं, विभ्ेयङेतुस्देन अ रधी यस्येव प्िपततियेथा काण इति चक्षुष्मान्‌ । तथा च व्यति शक्यते च चन्द्रमोऽद्करंनाद छे इति वकम्‌ । तथाऽन्वारम्मणीयावाक्य्नेेऽमास- स्यादङषशब्दौ समानाकिरणो द्ेयिप्यति) तेन समुदायद्वयोपखकषिताना फलवत्ता दितरेषामङ्कत्वम्‌ । ननु चै सस्यनेनेव मतत्वाचतुरथेऽधिकरण नाऽऽरग्धन्यम्‌ । नैष दोषः । स्थिते द्यतसिन्धङृतयजतिमात्रमरहणात्तत्र पूवः पसः, पिद्धान्तस्तवेतदधिकर- णप्रप्तादाद्धविप्यति ' इतरथा तस्य पूरपक्ष एव स्यादिति प्रयोजनत्वेनाभिषानम्‌ । हृदमपर समुदायानुवाद्प्रयोननं पौर्मास्यं पौमेमास्या यजेत (जमावास्यायाममावास्यया यनेत' इति कारयोगः । तत्रतत्स्यात्‌ । एतदपि वाक्यमनर्थकमुत्पत्तिवाक्यादेव काढ. त्मोगसिदधेरिति । उच्यते | अन्यथेव यवे कमः करणेन युते । अन्यथोत्वात्तिवाक्यस्यो निरपेक्षः परस्परम्‌ ॥ उत्ा्िषाकये छयेन्यनिरपेलाणाम,गेयादीना निरङ्गानां च काठपयोगस्तदूपत्व मेषादानात्‌ । अये पुनस्तृततीयासयोगात्करणमूतानाम्‌ । तेषा च करणत्वे प्रयोगव- कयादितरतरयुक्तानामङ्गपहिक्तन् चावगतमिति तादृश्ञाना तदनुपादेय, काठ प्रत्यु. पादीयमानत्वात्‌ । समस्सरूणविवक्षावक्षेन = पाह्गस्िकः परस्परसहितशेकपोर्णमास्या शुत एकश कोमवास्ययेति । यस्मिन्‌ क्षण एको याग आरम्य क्रियमाणः समाति कमुमषति ठस्मतेेतसानित्वव कारणा श्रिकस्य त्रिकस्य तन्त्रेण प्रयोगः सिद्धो मवति | भेत्पदिकक्यरा नुरोषे तु मेदेनाज्गवियुक्ताना च प्रयोगः स्यादित्यस्ति विशेषः । ननु ककं सति समुद वद्भयस्येतरेतर युक्तस्य करणत्वान्न ङ्ग पाहित्यवन्न परप्परतद्विवक्ष।ऽपीति , अमिमाङ्गाना सस्काच्िन्ञाम्मेव रौभेमास्याऽमावाम्याऽऽति्ा) अमावास्यया च पणमासी- श्युभवारुमयत्र परपङ्गः, न गोत्वत्तिक्चकयरिष्टकाल्विरोषस्तत्राप्यनुष्ठानात्‌ । न हि यः भेभेशस्याममावास्थं करोति तेनामावास्यायाममाबास्या न कृता भवति, तथा पभ शतै { न चोत्पत्तिवाक्येद कारान्तरं निषिद्ध) स्वकालप्रतिपाद्नमानोपक्षयात्‌ | चर्न्दते- १ (जभ परार र्ज० ११०३४) २ नञ्‌ द्वयं समुदायद्रुयसादितयविवश्षदा- पातकं विज्ञेयम्‌ । ६१ ४८९ सतन्त्रवातिकश्चावरभाष्यसमेते-- [अ०२१०२अ०६) काटो यस्य न विद्खातः स्वरूपं च न नयति । तस्य काट. प्रोपाधिरुच्यमानो न दुष्यति ॥ अमावास्या ह्तपत्तिकाठनिराकारक्षा पौर्भमापोपताहित्यरम्य पणेमापीकं न ्रतीच्छत्येवं पौ्ममास्यमावास्याकालमित्येतयोः पमुदाययोः कालान्तरकरणे सत्यौत्पक्त- करूपविवादाददस्वमपु्भमपूत्वे च स्यात्‌ | अङ्गाना स्वनित्तीतकारत्वेन सक~ -दलत्वदुत्त्तिविपतवादामावाचाविरुदर. साहित्यपिकषटम्यः काटः । आह-- अद्गाना मुख्यकारत्वादक्यादस्माद्विनाऽप्ययम्‌ | कारो ऽस्तयेवेति मतस्य वचसोऽन्र निमित्तता ॥ उच्यते- मुर्यकालत्वमङ्घाना न स्थित मान्तरवर्भिकम्‌ । इदमेव हि तद्वाक्य यद्वलेने तदुच्यते ॥ नु दूरस्यान्युपक३ न शक्नुवन्ति । सनिकृषटररुपकतेभ्यनित्येतदवा कुतः । सर्वव षचनानुसारेणोपकारानुपकाराश) विज्ञायेते । तत्र सनिकषैवचनामवि विप्रकृष्ट नोप करोतीति न रकिचित्प्माणम्‌ । ननु चन्येनैव वाक्येनैष तन्त्प्रयोगः सिध्यति, ‹ य॒ इष्टया पडयुना सोमेन" इत्यादीना तत्रापि करणक्रिभक्तिनिर्दशादिषे; स्वप्मुदायिस्वाङ्गपहि- ताया. का प्र्युपाद्‌ाना4ीदशच विवक्षा छम्यते । सत्य छम्धते न तवष्ट: प्रयोगः पतिष्यति । तथा हि- इष्टिशब्दः समस्त वा प्रत्यक षाऽवछम्बते | न तावतत्र कमित्यकरमन्थादक्‌ चेष्टित मवेत्‌ ॥ न तावश्रिकस्येटिशब्देन प्रहणमित्यवधायैते | तन्न प्रत्येकं यागत्वेनेिदाब्दप्रषृसे- रकैकस्याममावास्याया पौणेमास्या वा प्ररोग इति न सभ्यक्पयोगसिद्धिः 1 अय समस्तानामाग्नयादीना कथनचद्रूदे; ^ रब तत्वादिष्ेः सरमे प्रवृत्तिः " इतिवद्‌ अ्रहु- णम्‌ । एवमपि प्रयोगवचनेकत्वात्समुदारद्रयस्यपि पौणैमास्याममावास्यायां वाञनुष्ठानै स्यात्‌ | तत्र प्त एवोत्पत्तिशिषटकाटविरेघः । तदनुरोधेन न्यवप्थितविकरगाश्रयणमिति चेत्‌ । एवमपि यथोत्पतत्यनुरोघात्मत्येकानृष्ठ नप्रसङ्गः । तथाऽङ्गाना मदेन पौणेमास्यमावास्ये -म्रतयुपादानामावादयत्र क चनेकतर प्रदशेऽृष्ठानं स्यात्‌ । तस्मन्नैतदवाक्यं ताम्यां दुल्या- भिति परङृताविनित्करत्वाद्धिकृतीरेव सद्यस्ते गच्छति । नन्वनेन तन्प्प्रयोगः पिभ्येत्‌ ५“ समे द्दौपृणमासाम्या यजेत ' इति देशस्यानुपदेचत्वात्सहहित्यविवकलोष. पत्तेः | तत्रोच्यते | कन्कनु-------------*---~------ १(अ० ८पा०१अब्रसृ ३) [भ०र्पाररेअन्दे] - मीर्मासाद्शने। ४८३ पृणेमासश्ष्देनैत एवाभिधीयन्त । तत एषां फलसंबन्धः, फठषत्सं- निषेस्त्बाधारादीन्यारादुपकारकाणीति । ३ ॥ समस्य केवखा वैव तन्त्रता प्रतिपाधते । तेन पर्वैरपसवेको ग्राह्यो न बहवः समाः ॥ भेदेनापि हि प्रयुज्यमानानामनन्यदेश्गमनमात्रेण देश्तन््रस्वसिद्धिः | अयेतरेतर- योगवक्षा्दैवैकः समेन यागो युज्यते तदैवेतरोऽपीति तन्त्रत्वमुच्यते । तथा सति षण्णा- मवि युगपदुषादानात्तयैव प्रयोगप्रसक्तेः म एव विरोधः! यदि पुनरत्पत्तिवाक्यानुरेधन ्रवैते ततः प्रत्येकं कारप्युक्ताना सम प्रति साहित्य सपाद्नीयमिति षटृस्वेव पौणै- मास्यमाबास्यासु प्रयोगः समाप्येत । अङ्गानि च तावतः कालादनुल्कृष्यमाणानि प्रयो. ्न्यानीति यत्र क्क चनान्तराङे क्रियेरन्‌ | अथ वा प्रतिप्रधानावृक्तेन्यीय्यत्वदिकिकं प्रधानं सराङ्कमपवृग्येत्‌ । अथ तु यावतोत्पत्तिकाडो विरुध्यते तावन्मात्र परिहाय यौग. पेन समसंनन्ध कर्तञ्य इत्यवधारयेत तत एकस्यामेव पौणेमास्याममावास्याया वा तरिकयोः प्रयु्यमानयोयैस्य कस्यवित्समीपेऽङ्गानि प्रयुज्येरन्‌ । अथ व। तदपेमासा- स्तरे यत्र कचनाहनि । सर्वो द्यौ प्रधानकाटः, प्रषानकाटात्रहि्मावश्च सेमावयि- तभ्यो नात्यन्तसता्माप्यमङ्क्यत्वात्तस्मनैतेनाप्यमिप्रेतप्रयोगततिद्धिः । अनेनैव फठ्वाक्य- मवि प्र्ुक्तं, फटस्यापि देशवदेवानुपदेथत्वात्सवौनितरे तरयुक्ता५। रति तन्तरसव -सिदधे न प्रयोगतन्धत्वकनिद्धिः । विपकृष्टकाठेरेव हयक फटे साध्यते । अथोच्येत फठं मवद्धावयेदेतैरत्यमिति साद्चानि प्रधानानि युगपत्फटमवनकालेऽनुष्टातम्यानि श्रूयन्ते । ततश्च न विप्रहृष्टानीति । तत्रापि समुदायद्वयम्य युगपत्प्रयोगापत्तिदेषः । उत्पातति- -वाक्यानुरोषेन वा पृदवदेव प्रत्येक प्रयोगादिथोजना | न च फरमवनकालेोऽस्मतप्रत्यक्षः, सोऽपि हि प्रानेतिकरतेव्यत।काटेनेव परिच्छियते । ततश्योत्पत्तिकाराडोचनेन यावन्त प्रयोगकारमङ्गप्रधानानि व्याप्नुवन्ति तावानेव फलभवनकालमभ्ताटगेव तद्विषये यौगपद्य मिति सर्वया षटसु पैणिमस्यमावस्यासु द्रयोवा साङ्गाना चापवर्गः । एकपतमुदायपमीपे `वाऽङ्गप्रयोगोऽषमाप्तान्तराे वा यत्र क्चिनिति प्रसद्गानैतदवक्यम्यज्ञिकस्य त्रिकस्य साङ्गस्य स्वकाले प्रयोगो वाक्यान्तरात्िव्यतीति। तस्मादभैवान्‌ *"पीणेमास्या पौर्णमास्या यमेत" इति कारुविषि; । नन्वेवं प्तत्युत्पत्तौ काठ्योगोऽनथकः । कथमनथेकः । परय यदयुन्पत्तौ न विये यागाना कारुप्गति. । ‰ ~< ^ समुदायानुवाद्त्व निर्निमित्तं न रम्यते ॥ पौभेमास्वमावास्याशब्दौ स्वानिषेयकाटयुरूयागानुवाद्‌विष्येते । तदमावै बु ४८१४ ससन्ववातिकश्चाकरमप्यिसमेत-- {भ०२१०२अ०६) विशेषदशंनाच् सर्वेषां समेषु दयभवृ्िः स्वात्‌ ॥ 8? यदि च सर्बाणि समपधानान्यमविष्यन्न वितौ प्याय इषय- - न्ताम्‌ । दद्यन्ते तु भयाने भयाने कृष्ण जुति इति । असत्याग्रेयगु- णत्वे प्रयाजस्य तन्नोप्पथते । अलो न शषकनि समषानानि॥४॥ गृणस्त श्रुतिसेयागात्‌ ॥ ५ नेतदरिति पौणेमास्यमावास्यासंयुक्तौ समुदायशन्दाबिति । कि्वषू- ` योः फ्ैणोरविधातारौ । तथा न रप्षणश्ब्दो मंकभ्यति । नलु सपं ` नास्ति । वाक्यान्तरेण रूपमवगमिष्यामः । पौर्थमरस्यामिद्वेयोऽष्टाक- पारो भवतीति । यदेतत्पो्णमासीनाम क्मं॑तसयेतदृरूपममिरदे वता, पुरोडाशो द्रव्यमिति । अतं आप्नेयादिभिगुणो विषीयत इहि ॥ ५ ॥ नैव ज्ञायेत्‌ का पौणेमापती काऽमावास्येति } तदज्ञानादरन्बषदक्षपूणेमात्मद विच" ्र्तयागमात्रम्रहणात्‌ प्वांगि समप्रधानानीत्येतदेब स्यात्‌ । तस्मादवश्यं वितं परथमं काठपंयोगेन । मत एव वोपा्यानस्वानुत्पन्तिवाक्वमति सत्णेणेम्तीसेयुक्तमुक- &7म्‌ ।॥ ३॥ अदि चेते क्मन्तरे स्याता तत्‌ आवारादीनि समप्रषानानि स्वः | तश्च « कम~ शतवप्रवृ्तित्वात्फलनियमकतैसपदायस्यानन्वमस्तह-नेत्वात्‌'' इत्यनेन न्यायेनाऽऽेषा- दिवत्प्रयाजादीना करणांशोपनिपाताद्िहितकरणया विकृतिभावनया कंथंमागकह्विष्वा त्पूरणाप्तमयोनमग्रहणात्पाषपरयाजानुवादेन कृष्णलविधानं नोपषयेत 1 तस्पादाद्रव- गुणव प्रयानदेः कथं स्यादिति स्मुदायालुवादौ | ४ ॥ । पोणेमाप्तीमित्येकत्वं प्रातिपादेकाथेगतमेव मविष्यति न क्ठकषित्मुद्यमगकषष्‌ । रत्यक्श्रतश्च यजिद्रेन्यदेवताप्तबन्पल्छेेनानुमातन्यो न मदिष्यति । सोऽपि वञनेक- स्तदपषेमप्यनेक, समुदायानुवादत्वाश्च विधित्वं गुणवत्तरम्‌ । प्रयाजधदिदर्च॑नपपि ५ बध नित्यानुवद्क्चनानि स्युः” इत्येवं विकिष्टविषानेन वा प्रङृतिस्यपरयप्नयुणदिङिन्ध गर सुपरिदर मन्यमान एतावेव कर्मवि, शेषा गुणाविघय इत्यरूपतापरिहारमाह-अष्टाकपाछ- दिवाक्येषु पौर्णेमास्यमावास्याश्लब्दयो" केमेवचनत्वाद्वाक्यतिद्धमेव रूपवरूमिति | ९ ॥ १ तै. घ. (९ ~-२~र्‌ ) ष्‌ ( सण्य्पा्१ सूर २० | । ( सन ७ पुज अर १ शभ । ) {०२०२७०६ शमां सादर्चने । १८५ ष्छोदना वा मुणानां वगपच्छास्चादोदिते हि तदर्थत्वालस्व तस्योषदिश्येत ॥ ६ ॥ कर्मयोदना वा अक्नेयादयः स्युः| कुतः । गुणानां बुगक्ष्छसनात्‌ । पकेमैव बाक्यनात्रानेको गुणो निधातुपिष्यते मवता । न च ष्दान्त. रेदिश्कपालादये गुणविघयः । कुतः । प्रि कर्मणि नानेको विधातुं शक्यते गुणः । भप्रापते वु विषीयन्ते कहवोऽप्येकयत्नतः ॥ ्रमेत्पत्तिवाकंये हि प्रत्ययो भावनामप्राप्त्वाद्विषाठुमुपक्रमते | सा च यावद्धात्वथका शकने पारेपूयेते तावदनुष्ठाठमयोग्येति न विभित्वपयेव्तान, ठच्च मपरवनात्मंशमूतावगत- इरकापरमान्यान्मपानुपपत्तयातिविरो पोपटिप्ताया = स्ववाक्योश्ारितकारकवि यक्त्यन्त, षदपदीतदिङयिमीवनममत्ाकाङ्धिभिवाक्यादेव रिष्यते । प्रतिपदं च यवतकनकिदद् भ्य्धित क्गसंस्यादि तत्सवैमेकपदोपाद्‌नलक्षणश्चतिप्रतिरन्पम्षेषणशिदिप्वमाः कमपतिद्रपरस्परशेभशवित्वं विमक्तेश्ुतयैव क।रकात्मना मावनार्॑त्वं भ्रविष्छ्ते । शं प्पकन्ति पदानि सनिकक्षकपकर्वस्थानि तानि सर्वाण्यनुपद्ग पिकरणोकेन मरमिह्पनादस्ड सनिकमीयप्रकदो युगपतपरनिभ्तन्ति । तत सरवविशेषणविगिष्टामनुष्टानयोभ्पा श्यस्य विदिः प्षमाप्यते । श्न चैकेनैव प्रयत्नेन ता विशिष्टा विदमातीति नगेकराक्ति- कसना पिदोषः | तया हि-- ्रीततव्यापारकनात्वे शब्दानामातिगौरवम्‌ । एक्त्यवद्वितानां तु नाथ्षिपो विरुध्यते ॥ विशिष्टायां मावनायामाञ्चय श्रत विधित्वं यदन्यत्रापि श्रुत्यैव पुनन्दौपरिवेत तशः पुवरदमरणदोषमतरैदिकत्वप्रच्य रमेत | अय एन. सङृद्धिषाय निव्चन्याप्रः स्वय न्यकानुपपस्या सवेकिदधेषणेषु प्रत्येकनिष्ठानि विध्यन्तराण्याविमीवयन्‌ प्माश्पयकवैकः कप्ापरित्यागिनेदासङ्ृदुच्वारणफरे वतेते । विरेषणावििशाय पर्चाचयदयपि गम्यते | तथाऽपि व्वाङृतिन्यायात्ततः प्रागेव नायते ॥ विशिष्टनिमित्तत्वदर्थापत्तिः पश्वाद्धवन्ती यद्यपि विेषणाविषीनत्तरकाटमक्मभथति तोऽपि त्वाङ्कत्यधिकरणन्यायेन विगरषणान्यनुपादाय विशिष्टन्यापारातंमबाबरूनं पषैतरं विशेषणविषयो निष्पन्नाः | यतस्तदधीनततिद्धिर्वििष्टप्रत्ययो हर्यत इति । तेन बहव एवैते विधय इति प्रत्यक्ा्यापत्तिटनज्ा युगपर्करमेण वा व्याप्रियन्त इत्थनेकोिश्यन्त्र्‌ परसवसम॑किशिष्टविंचिप्रसदिनानेकगुणविघानमपूवेमावनाविषिपन्े सुखमे नेतरघर । कथयम्‌। 7 ` १(मन र्का १अ० १९ )२(अ० १ पन ३५०९) ४८६ सतन्घर दातिंकशाबरभाष्यसमेते-- [अ०रपर२म०६] रेण - धोष्रेते कर्मण्यनेको गुणः परस्परसंवन्पे चासति शक्यते विधा- तुम्‌ । कथम्‌ । यदि तावत्यौ भंपास्यामषकपारो भवतीति सेबन्धो विवक्षितो - न तदाऽ्यमर्थोऽष्टाकपारः सत्तयाऽभिस्सबध्यत इति + क- सतहि ¦ अषटरकपालः पौर्णमास्याऽमिसंव्रध्यत इति तत्र तदा मवतिरबतते, तदानीपाग्रेय टदृत्ययमम्थान्तिकादप्युपनिपतितो भवतिसंबन्धामाबा- स्नानेन सेबन्धुमत्यषटकपल अग्रियो भवनीति। अथाऽ्रेयः पौणंमा- स्यां भवतीति विघक््यते । तदाऽञपरेयपरो्ाश्चयोरसंबन्ध एव स्यात्‌ । प्रधान नयमान हि त्राङ्गान्यपकषाते | अदङ्धमाकरप्यमाण तु नाङ्गान्नरमर्गने. ॥ यद हि मावनाऽन्यत्‌, प्रात मवति तदा तम्याः पिषपेपणवल्यरतिहतशक्तिर्विधायः कर्तामविद्षानो न तत्पगतार्थानकटिरिन्यापारप्रस"ेतुत्वं प्रतिपद्यते । विशि्टविधाने हयथापस्या विभयन्तराणि कह्प्यन्ने । न चात्र तत्पमवतीत्यनुपयुक्तश्रौते व्यापारावस्थ एव प्रत्यय «८ प्रानथक्यात्तदङ्खेषु '' इत्यनेन न्यायेन मावनातोऽवतीयै तत्सेबद्धानि कारकाण्युपसपेति | तत्र यव^त्येकप्टोपाततककारककिशेषणानि नातिरिङ्ग- द्रन्यसस्य।द्‌।नि तानि विद्िष्टमावनावधिन्यायेमैव तत्कारकाक्षेपात्स्वाणि विधीयन्त हृति प्राहायामपि मावन।यामनेकभ॑विव्युपपत्ति ` । यदा त्वनेकैपदोपात्तानेककारकोपनिषातो मवति तदा कारकणा परम्पर पबन्वाभावात्तत्त्पदेप्वप्यरबध्यमनिषु यदयकत्र विधिगेच्छति तदा नेतरत्र गनो भवति, एवमितागमनेऽप्यन्यगमनानुपपाततरपंबन्धात्‌ । एव च न माव. नावदेकेन विहितनेनरदथादक्ेपं शक्यते । तेतरा्थठम्यविध्यन्तरप्रसूतोवसत्यामेकात्मकः श्रीतो विधिरेन्नोपक्षीयमाणो यद्प्यन्यत्राप्यम्तीति कट्प्यते तन्नासद्च्वारणाटने तिष्य. तीति भरषयोऽनेकोचोरणपमङ्गम्तदपयनि-चाद्विने हि- प्राप्ते कमेणि, तदथैत्वात्‌- गुणार्थत्वात्‌,नस्य तम्य गुणस्य, विधे पुर पुनग्पदिदियेत-उ्चर्यित, प्रत्यय इत्यथः 1 परस्परसंबन्धे चासताति भाप्यमरपत्तिमृलाच्छःप्रदक्षनाथम्‌ । दाकेऽपि च यत्प्षान राजव्रमृति क्चिन्नीयते तदात्मनाऽतिनामृतान्य्मःत्यादीन्यह्वान्यप्यदाषाण्याक्िपति । यद्‌ तु कश्चि्ुत्यानां कृचिद्धच्छाते तटा तदलनन्धीनि भरत्यान्तराणि पदमृषि न चरन्ति, तत।वदय प्रय.नान्तरमास्भेय, न च तदेचन्यापारसराध्यमित्यशक्यं सकच्छता- वुपादवुमिति । एतमेवार्य प्पश्वयतिः यदि हि पांणेमास्युदशेनाष्ट कपालो विषायते तद्‌ तत्स्वरूोत्पात्तिपि तावदनुक्ता सती हृदोन टवा क्रिमुत पदरा्थान्तरविषान॑, तदाह = भरव(तसंबन्धामावान्नानन्‌ सेवध्यत ¦ अयाऽऽनयः पीणमास्यामित्यत्रापि स्वरूपो १(अ०३प्रा०१्‌ \सू० १८) [अनर्प०२अ०३] मीमासादर्घने । ४८७ अथ पौणमास्यामशकपारस्याऽऽपरेयना विधी ते वक्तव्यं केन तस्वाम- ाकपाो विहित इति । उय तम्यामप्रेयस्याषट्ाकपालता तथाऽप्येष दोषः । अथ पौणमासीन्युभाभ्यां सवनयन । परस्परेण द्रन्यदेवतयो- शसंबन्ध एव स्यात्‌ । अथ द्रव्यदेवते परस्परेण परिशिष्टे सत्यौ पौण मस्या संबध्येयातापिस्युच्यते । अग्नियोऽष्टाकषाल) यः स पौणेमास्यां भवतीति ।, तस्याप्रसिद्धत्वदेतदप्ययक्तम्‌ । अय केनचिदभरये संक- ल्षितः पौणमास्यां विधीयते । तथाऽपरे देवताया अविधानाद्रूपाभाव एव । अया्मिरुवता मविष्यतःति कथिदून्रूयात्स वक्तव्यो मिथश्चान- येसंबन्ध हति, न द्यत्रेयशव्दोऽनुबाद्‌ विधि भवतीति । करपाये- ष्यामो देवतामितिचन्न ¦! असति विधाने देव॒त्ताया अभावत्‌ । संब्‌- न्धश्चन्दाऽ 4 देक्तात । स एव्पभ्नरष्टाक्वटरय दवता, नाऽऽञ्यस्य्‌ | तस्मादवदयपामरेयाष्टाकपालसंवन्यो विवातच्यः । स एष यामो भव तीति। तेन पौणमादोयागस्यापरेा यामः सबन्धौ मिधीयत्‌ न द्रव्यं त्पत्तिङकेशः पर्वोक्तं एवे द्रव्य दि तमप्रद्दयुवाष्राकप।टस्तनन्धामाव, प्रद्चितः । एवं पौणेमाद्निशिष्टन्यतराननदिऽप्यनयमानस्योत्पात, परमम्‌ तजन्ये। विधीयमानस्या- प्युत्पत्तिरितरेतरसनन्धश्त्यततिगोरवे । प५,मापतीपट तन्त ऽप्युभयोरुत्पत्ति, कतेन्या "परस्परं सेबन्धश्चेति दोष । न नारूणैकहायनीवत्परस्पर नियमि द्धि विरिष्टविधानदो- "षात्‌ । अतेऽष्टाकपाटाननुरक्तया पौणेमान्याऽऽग्नयः सबध्यते तदननुरक्तया वाड्टाक- पार हत्यसंनन्ध. ] एनत्परिह्‌ा रथं परनपरसजन्धं दरल्यदेवतयो. प्रथममेव कुर्वन्‌ उम. "यस्वरूपोत्पत्तिरन्यतरस्य चान्यतर्‌्र॒तिधनभितिं युगपद्धिषीयमानपरस्रपंबन्धङ्धेशम. नुभूय पुनः पौणमा संबन्धहृश । तत्परिहाराधमनपत, कद्ध देवतासन्धभनूचय केवखकमसनन्धं दृरयति-- भय केन चिअ स्रट्पित इति । तत्र संकसिपत- शब्दवशेन केचिदाहुः केनचिदयुष्रात्रा स्रकल्पित इति । न त्वेतचयुक्तमिव । अन्येन. कमणि तद्यस्य हविषो हरणमिति । तस्माद्धि णिजन्त. स॑कलितश्चब्दः केनिद्- क्येन सकामादियत्तन भिहित इत्य 4; | तज।55द्‌ाएक + टपतनन्धापि द्धच्थमागनेयशन्देऽ- मुयमने पौर्ममाद्वीगत्स्य का देवतेति न ज्ञायते, युगपद पटक्तणवियिकल्पने वाक्यभेद हृति । अनेनेव मार्गेणाऽऽङ्त्यविकरणमुखप्रदितेनचनव्यक्तिपरकरिवाक्यभेद्‌।नन्त्य प्रप. शछचयितन्यम्‌ । तेनावदयपिधातन्धोऽच द्वभ्यदेवतासजन्ध. । न च स पूरवप्ा्े कमभि -्ेमवतीति * गुणश्ापूमेस्योग ` इति कम॑ौन्तरत्वम्‌ | कम।न्तरत्वे च सति तदवस्थं ¢ 9 भापनयमेाक्पां नि्दुक्षाम शयेन मावयेनेख. । २ {ज १ पा ६ अ} \ (अ° स्पार भ० ९न्‌० २३) । ४८८ सतन््वातिकज्चावरयाष्वसमेते-- {भर रक०रम०६| सेव्या) न च यागस्य यागाऽन्वरं ख्यं भषति } भतो स्वावक- स्तेकैकस्यमास्पासबुक्तौ न पृरेयोः कमेणोरविबावारौ। यक्तं जैषै- अऋक्यफाकास्याशम्दौ शक्षणया पद तान्वामाननुकदितु वनु नाऽऽद्ख- श्ेरेवि । नैष दोषः | यदाऽऽन्जस्येन अम्दाध्यो नश्वकर्पवे शद कहलयाञपि करप्यपानः साधुभव । यथा, अनौ तिहति, अबे जिरि, अगिसमीपे, अवटसमीपे तिष्ठतीति मवति सग्यषहारः ! क्ल भाऽमि हि कतकिक्यवेते ॥ ६ ॥ व्यपदेशश्च तदत्‌ ॥ ७ ॥ इत्राणिह शा एतानि दवीषि अमावास्यां संधियन्ते, अपिं भरयममैनदरे उत्तरे इति स्मुचयं दशयति । आप्रेयादीनां गुणत्वे विकस्य स्यात्‌ । तत्राऽयं भयमम्‌, प्रे उत्तरे दे इति व्यपदेशो नाबकरपेत। बिके दंमारपोबीपर्यानुपपन्तिरिति ॥ ७॥ "~-~----------------~- हूपावचनपित्यनुवादता । अतश्च बलदेकवचनछक्षणादचाश्रयणीयम्‌ } क च । न वाऽनन्यक्रियायोगे व।क्यमेतत््म।प्यते । न च स्वाथौसमापत्वाद्वाक्यानतरमपेक्षते ॥ अष्ठपास्े भवतीति नाय पुरुषन्यापारः । न च परोडादन्कषारमशरं वरिष शक्यन्‌ । भमावनाविशचेषत्मकत्वात्‌ । ततवयव स्पनीये परूषन्यापारविेे यमक व्यऽऽपद्ववि, तत्र यद्यपि प्रलये ठम्यमाने न युक्तमानुमुनिकककश्पनं व्पऽप्क्रापएरि पूर्णे क्ये वाक्यान्तराने क्षण भोमेमास्यमावस्यावाक्यत्यो यजिरसनिष्टित एति न्धनुमनं श्रतिक्ध्नाति । अनुमते च सति ^५व एवं विद्वान्‌? इत्यनुवादुररूपत्वादुनुत्राद्‌ एव्‌ दिक्छयते \ (ज्पास्पानािकरण्णच यटानेयोष्ाकपाल इत्यद्वेयच्छष्द द्धक हणः इूवृपतमान्षपिकरणोऽय ‹ य एव विद्वान्‌ ' इत्युपकन्यम्मनो विरितामथ्यै चिद न्यच । तथा च कम्‌- करिपदैकथोगि यच्छन्दो न रनेद्धिषिग्‌ । कतयुक्तः स एवान्यपागितायोनुवाद्हृत्‌ ॥ & ॥ एकेषियेचमावाप्या सनास्थैषक्योस्ततः । विकस्य सति सेभ।रपैर्वापयं कुतो भवेत्‌ ॥ इषेभेदे हि भिस्पनिषकत्वात्सानाय्यएरोडाशसमुखये सति संशिवन्तं इति समस्य भरे प्रयमोत्तरामिषामं धाववपते नान्यथा, यमपे च ददधपन्वशवकतीतयु तरा. णीति स्याभोत्तरे इते ॥ ७ ॥ [अ०२१।०२अ०४] मीमां सादरेने । ४८९ लिङ्कदरनाच्च ॥ ८ ॥ लिङ्खं च दयते, चतुदश पौणैमस्यामाहुतयो दूयन्ते, ्रयोदश।मांबा स्यायाम्‌ इति ॥ ८ ॥ = ९ [^ ५ [ ४] पोणमासीवहुपांशुपाजः स्यात्‌ ॥९॥ पूर . जामि वा एतव्गस्य क्रियते यदन्वश्चौ पुरोडाज्ाबुपांद्चयाजमन्तरा यजति इति । विष्णुरुपांशु यष्टव्योऽजामित्वाय प्रजापातिरूपाश्चु यष्न्योऽ- जामित्वायग्जीषोमावरुपांशु यष्व्याचजामित्वाय इति । तत्र संदेहः | उपाज्ञयाजमन्तरा यजति इति कि विष्ण्वादिगुणकानां प्रकृतानां यागानां. समुदायस्य वाचकोऽथ वाऽपूैस्य यागस्येति । तत उच्यते पौणपा- सौवदुपाुयाजो भव्रितुमहैति । कुतः । नामसेवन्धात्‌ । नामसंबरद्धो हि विशिष्टो यागः श्रयते उगांशुयाजसेज्ञकः । न च द्रव्यदेवते रूपं, पङ्- कमोन्त (पक्षेऽभ्यधिकत्व। दुणिविपस्े म्यूनत्वात्रयोदशचतुदृशत्वानुवादविरोषः । कुत. । पौर्णमास्या यद्‌। ति द्व दृशौ विषये यद्‌। | प्रधानाहुतयः सन्ति तदा सख्योषपद्यते ॥ तम्मात्ुदायानुवादातिति सिद्धम्‌ । आह च-- अर्ूपत्वाद्विषेयस्य प्रकृने शब्दृशञक्तत" ॥ तनैव रूपलामाच्च समुदायानुबादता ॥ < ॥ ( इति पोणमस्वधिकरणम्‌ ॥ ३ ॥ ) =--=------~ इदा न।मधिकरणत्रयेण समुद्‌(यानुवादापवाद्‌ क्रियते | तत्र ‹उपादूु्ाजमन्तरा यजति, हृति तावत्सकल. प्रागुक्तो न्यायोऽस्ति । कुतः । यागाचिष्ण्व।दितयुक्तेविहितान्रपवत्तया | अरूपमन्तरायक्तममत्यैवावम्बने ॥ तेषु तवत्तन्यप्रत्ययेनैक।नितिको विधि. । तत्न यदीद यागान्तरं करप्यते तत. प्रां रूपाज्ञानमदृष्टान्तरकल्पनं च । किं च । १ सिद्धान्ते चाऽऽहवनीयगतवषटकाराहुतिपरिगणनमेवसुपपन्न क्य, पर्च्रयाजा , द्र वाज्यभागौ, कषििष्त्‌ त्रयोऽनुयाजा प्रधानाहूतित्रयं पौणमास्याेति चवुदंशत्व, अमावास्याया सेप्रपिपन्नदेवत।- कस्य सानप्यस्य सहानुष्ठान(स्रधानाहृतिद्यमिति त्रयोदशषत्वमिति । २ तै° से° ( >-६-\ ) ६२ ४९० सतन्त्रवातिकन्ञावरभाप्यसमेते-- [अ०रेषा०२अ०४] ताथोपांडुगुणका खगा व्रिचन्ते । तस्मात्सष्ुदायश्नन्द इति । ननृपां्ज- गुणके यागान्तरमुपांङत्वेन रूपेण रूपवद्विषीयते । नेवेजातीयकः म्द उपांशाविशिष् याग शक्नोति वक्तुम्‌। उपांज्चयाग इति हि तस्य वक्ता । चजोः कुपिण्ण्यतोरिति रवेन भवित्तच्यम्‌ । अब्युपन्नः पुनरपाक्षिया- जशब्दः । तस्मान्न रूपवन्यागान्तरम्‌ । अरापि नामसयुक्तं यजतिसामा- न्यमेव तयाऽप्य॑नुपादिषटदेवताद्रन्यरूपं न यागान्तरं परतिपेमहि । नन्वेवं सति प्रृतानामप्यवाचकङः प्रामाति। मा भूदुषांशयाजश्चब्दो यजति. शब्दे। भविष्यति । तथा सत्युषांुय,जशब्देऽप्यनुवादत्वाद्‌ नाञ्जस्येऽपि न दोषः |¦ ९॥ चोदना वाऽपररतत्वात्‌ ॥ १० ॥ ° कमाम्तरस्य वाचकः स्यान्‌, उपां्ुयाजं यजतीति । कुतः । प्रकृतानां यागानाप्रभावात्‌ । न चेत्पषता विच्न्ते कस्य सथरुदाय वक्ष्यति । अजाभिकरण चैषु प्रत्येकमवगम्यते । जा[मदुपण चे(पद्धयान्िन्यप्तन हृतम्‌ ॥ यथोपकरममुपदहाराज्चम्युषन्यासस्यान।मितायभ्चकरविषयत्वदिते एव विषयो मम्यन्ते। न हयन्तरालवाक्ये तादमभवादो विवव स्पष्टो दृश्यते । स्मुदायानुवाद्प्रयोजने च, कथ नाम “उषा पणेमास्या जन्‌ '' रृत्यतरैकीकृताना काुपबन्धे स्ति सर्वेषा प्रावान्य म्यात्‌ | ननृपाद्यगुणक्रामिति -कथ द्रव्यदेवताव्यािरतं रूपत्वेनोच्यते , नैष ६१ | पुर्या चन चागान्तरादृद्यव।च्छना खाया ।नरूप्यत्‌ तद्व र्पम्‌ । शक्यते चोपाश॒तेनाय व्यवरिछन्नरूपः प्रत्येतुमिति । अत आह-नेवजातीयकः अब्दः शक्नो तीति । यदि ह्यवयतराधमेदेन गुणातविरय कद्प्येत ततो याजशन्दस्य धजन्तत्वाद्‌ङ्ृत- कुतवम्यासतायुप्व स्थात्‌ | अव्ुत्पन्ननामपरेयत्वे तु >ष पङ: | नन्वेवं सतीति-न।१- भयत्पेऽप्थवदथ (तलल्य चान्यज्ञाखम्‌ ' इत्येव "वेप्णुरुपाहूु यष्टयः, हयादिभिरहिते तेद्रणयागमीाश्रद्य प्राह्लाद्भ्रतापतस्या ततश्च तुर्या दपि इति । तत्परृहुरति मा भदू पाञ्चुयाज ब्द यजनिर्दो मव्रिष्यतीति । विधौ ह्यत्यन्तमाज्ञस्येन का नाम- पथ तु य।न्रा्तानुतद्ररूपण प्रवतेमानं ।न५चत्तादृप्यानुगमऽप्यावेर्‌।ध. ॥ ९ ॥ कर्मषोद्‌ना (उपाह्ुयान यज?" इत न समुदायानुबाद्‌* | कुतः । परक्नानाममद्धाव। दम्यते न्युगद्ता। न 0 यागा ।कप्पव्राटस्तयुकर्गे ।ह्‌ वाकं नवायते | १ पा० मू" ( ७-३-५२ ) २ तथाऽप्यनुपदिषे द्रभ्यदेवते रूपाभावात्‌, इति पाढाभ्तरम्‌ । १ तै° स ( २-५-२) ड (अ० १ पा अण ३ सृ० ४) [अश्द्षा०रअ०४] मीमांसादशेने | ४९१ नन्विदानीमेवोक्तं विष्णुदिगुणकाः पकृता यागा वियन्त इति। न धिदन्ते । न हि ते विधयो विष्णुरपांज्ञ यष्टव्य इत्येवपादयः । अथे बादा हिते कथम्‌ । अस्मिन्वाक्ये विध्यन्तरस्य भावात्‌ । उपां्च- याजमन्तरा यजति इत्येतदेतस्मिन्‌ वाक्ये विधीयते । यदीमेऽपि विधी- येरन्‌ भिथते तदं व्यम्‌ । अपिच याग्य विष्णुदीनां च सेवन्धोऽ ज्र गभ्यते घाश्ये न च यागस्व प्रधानम्‌ | यथा वैश्वानरवाक्ये द्वाद्राकपालेनोपक्रमोपसंहाराम्याण्त्वाद्य एकवाक्यतमापद्य- मानाः प्रथग्विधित्व न प्रतिपन्नास्तथात्रापि ‹ जामि वा एतदिति ' विभ्युपक्रमे दोषपर्कः- तैन कस्यचिद्धिषीयमानस्याऽऽकाह्वितं तदपनयनद्भारेम स्त्यथमिति गम्यते | जामिता च पुरोडाशयोरन्तरारे कस्मिध्िदविधीयमाने मवनीति यदन्तराल्कालसंयोगेन विषाम्यते तस्याजामिकरत्व प्रशेपेत्यवध।रणादुपाङ्याजमन्तरेतयस्य स्तुलयरहतवेन ज्ञानादविप्ण्वादियुक्तेषु च तदपेक्तिताजामिरूपस्तुतिसंकीतैनादनपेक्षित विवित्वमनादत्य स्तुत्या गृह्यते | न हि विष्ण्वादिसयुक्तेप्वन्तरालकारपयोगोऽम्ति येनोपक्रमोक्तया जामितया तद्विधिम्तद्रतं वा जामित्वं स्तावकतयाऽपेक्षित सनध्येते | अन्तराटकाटसयुक्तस्य पुनविंस्पष्टजाम्युपक्रम- वाक्यविधानाहत्वात्द्रशेन चेतरेषा स्तावकत्वोपयोगे सति नानेकादृष्टकर्पनानुबन्धि, ध्यभ्युपगमो युक्तः | कं च । विप्ण्वाद्वियागसंबन्षे कृते यागोऽधेतो भवेन्‌ 1 उपप्ननेनमृतस्तु श्रौते चेतन्न युज्यते ॥ कमोत्पन्नस्तव्यपरत्ययो यागोपपरमेनविष्वादिप्रघानस्तत्रा्थान्निकृष्य यागकतेव्यता कर्पनीया, न चासौ युज्यते, अन्तरा यजति!” इत्यनेन प्रत्यक्षप्रथानोपदेशोपपतते. । तत्र यद्यपि तावद्विष्ण्वादियुक्तानि एयग्वाक्यानि मवेयुम्तथाऽपि तम्मिन्नेवान्तरारविहिते यागे देवता विद्युन कमान्तराणि । न च देवताऽप्येवविभैः पम्यगमिधीयते | न ह्यते सेप्रदान देवतात्वं वा वदन्ति, किं तरि, कर्मोपप्तज॑नद्रव्यव्चनाम्तत्र कमशक्ति प्रधानीकृत्य दिरतीयातुल्याथैता तावह्ठन्धल्या, न च तावता देवतात्वे प्षिध्यति । त्यागायेत्वाद्धि यजते; परमा्तस्त्यज्यमानं द्रन्यमेव कम मवति । ततम्तेनाऽऽप्यमाना देवत। पश्चात्कमे सेपद्यते | ततन द्विकमेलक्षणप्रस्क्तौ 'समापिः शब्दार्थ! इत्यनेन न्यायन पूर्वै त्यञ्थमानक- मैतिरोषानेन प्रपूज्यमानकमाविमौवादिककर्मत्वाघारणेन सपरदानत्वशक्तिममिभूयैव नि- देशो मवति ^ विष्णुं यजति '” ५ विप्ुर्य॑टव्य ? इति, न तु तत्र॒ देवतात्वमभिधी- यते । किं तरि, कर्मत्वान्यथानुपपत्तिलक्षणयैव गम्यमान निश्चीयते । ननु च यजतर्देवना- १ श्रक्मान्न नियम्येत" इति षष्टाच्यायद्वितीयपादाधिकरणस्थ नभ्योक्तनेत्यथ । ४९२ सतन्त्रवार्तिकक्नावरमाष्यसमेते-- [अ०२१०२अ०४) पूजात्मकत्वा्तदीयकमेदेवतोशव्दौ पयौयवेत्ति न कक्तष्यंरक्तणया गम्यत इति । नैष साक्षादिवत।पृजावचन. | कुन. । स्तुतेरपि हिं पृनात्वाञ्ज्ञायते यजिवाच्यता | न वाऽतिथिवदेतस्या पूज्यतेति च वक्ष्यते | न [है देवताः स्वुवानस्तत्पूना्याएृतोऽपि सन्कश्चियजत इत्युच्यते । रूपाप्तमवायि- त्वाच्च नातििवदेवता पूज्यमानता प्रतिपद्यते । न च यजिस्तत्पर इति नवमे वक्ष्यते । दानेन वोपाध्यायादिः पृज्यमानोऽपि न कम सेषद्यमानो दृष्टः । एवं तर्हि तद्वदेव नित्य देवताया. सप्रदानत्वनैव निदेशः प्रमञ्यते । नेतस्याम्तादशे सपरदानत्वमप्यस्ति, प्रति. ग्रहीतृत्वामावात्‌ | अपि च ददयते हि कचित्संप्रदाननिरदेशञः) “५ योऽदाम्यं गृहीत्वा सोमाय यजत ” इति । सेये देवता न वाञ्न्यैः सेप्रदनम्ुस्या, न च कमेभिर- साधारणैनव त्वात्मनो केवल यजिविषय करम सप्रदान वा मवति । तचैतम्याः क्रिया पताधनत्वात्सपतमकारकसंमवानैवं कल्प्यते | न हि देवताश्चव्द्वाच्येनाऽऽत्मना धात्वथे- सेबन्धित्वं प्रतिपद्यते । तेन तदुदेशत्यागाशेन प्रतिग्रहीतृ्यापाराद्भिनाऽपि कथचित्सा- कल्यदःस्पनया सप्रदान नि्दिदयते । यद्रादेश्मतमाप्यमानत्वे त्यागाक्ेऽप्यध्यस्य सक- टस्य यजे. कमत्पनोच्यते । तेन यत्र पंप्रदानत्वानिदेशम्तत्रतदुक्त भवति । परश्वत्व- मिवाऽऽप।दथितु तदुदशेन द्रस्य त्यजेदिति । यत्रापि कमैनिरदशम्त्रषोऽथैः, त्यक्तं द्व्य देवतामुदिशेदिति । तथा च केवलोदेश्व्यापारेषु त्यक्तुत्वरहितेषु यजेति प्रैषो भवति । तदेतदुभयमपि लाक्षणिकम्‌ । तत्रापि सप्रदानत्व त्यागाङ्ञान्यमिचारित्वादप्तमम्तातमक- त्वाद्दूषितमपि स्त्यास्तननतर्‌ देवतात्वस्य । कमत्व तु क्रियान्तरेष्वि व्य।प्यमानत्व- सभवात्सव्यभिचारमिति विप्रकृष्टतर्‌ देवतात्वस्य । न हि तदेवतात्ववत्केड यनि प्रति कर्मेत्यवधायेते । परमार्थतः पनर्देवताब्देन तद्धितशब्देन वा देवतात्वममिधीयते, न कारकविभक्त्या कयाचित्‌ | तथा च | देवतातद्धितोत्पदि न हि पाणिनिना तथा| इदमञ्नय इत्येव तेन ऋीतमिवोदितम्‌ ॥ ये हि विभाक्तेवाच्या अथां मवन्ति तद्विमक्तेपतमर्मेभय एव तेम्यस्तद्धितविधानं दृशयते | = तद्वहति; तन्‌ क्रत तमै हूत, तत अगत.) तस्यापत्य, तत्न नव इतं | ततु दव ताया तस्या उद तामनन यनततोतं वा नद्या दरयतं । कथ ताह, साऽस्य दवता इते] १ देवताया. प्रतिग्रहीत॒त्वाभावान्न सामस्त्येन सप्रदानत्व संभवतीस्यथं । र पाण मू० (४-४-७६ ) २३ पार सू° (५-१-३७) ५ पार सू° (५-१-५) ५पा० सु० ( ८-३-७४ ) ६ पाण सु (४-१-९२ }) ऽपान सू* (४-३-५३) ८ पारसुर (*-र- २४) [अ०रपा०२अ०४] मरीमांसादशने | ४९३ तस्मानूनमनन्यवाच्योऽयमये इति गम्यते । ततश्च स्थितमेतन्न ‹ विष्णुर यष्टव्य " इत्यनेन देवताऽप्यमिषीयत इति । तत्र छेरोन ता कल्पयित्वा यजिमावना कल्पनीया । ततश्च वरमथैवादत्वमेवाऽऽश्रितम्‌ । अन्तरा यजतीति तु यद्यप्यन्तराटपंबन्धविषि- परत्वान्ञ स्वरूपविधानाथमित्याशाड्क्यते तथा ऽप्यनन्यगतित्वा्विशषिष्टविधानम्‌ । न हि यथेतरेषामथेवादत्वेनाथैवत्ता तथेह केन चित्परकरेण । ननु च समुदायीकरणेनाध. वत्तेत्युक्तम्‌ । यथा नेनेनाथैवत्ता तथाऽन्याैदशेन व्याचक्षणा वक्ष्यामः । कषँ च । न क श [> , ष अन्तरारेऽनुपादेये कम तत्र विरषीयते । तादृभिपरिवृतश्च ने्युत्पत्तिरपीप्यने ॥ यादृशी ह्यास्यातेन स्वभ्रधाना पूर्वापरीभृता भावनाऽन्तरालमनुषादयं प्स्युपात्ता न तादृशी विप्णुयं्टम्य इत्यादिभिरुपस्थाप्यत इति नोत्पत्तिविधिकल्यनामङ्क. । तत्र सत्य- पीतरेषा कर्मविधित्वे कमन्तर स्यान्न प्रक्ानुवाद इति मत्वाऽऽह-- कर्मान्तरस्य वाचकः स्यादिति । देवतायाः पुनस्पदयत्वात्वमेदेशेन विधिः सेमवतीति नानुवाद्‌- बुद्धिरपेति । कमेविध्यम्युपगमे तु सत्यपि प्रकृतसद्धवि तदूपाणा प्रकृतानाममावादित्य- भिप्रायः | अथ वा यदिदमाप्नेयादिम्य कमोन्तर चाद्यते तस्योपाश्ायाजं यजतीत्ययं १ ननु वेति भाष्येण अन्तरालवाक्येऽप्यन्तराटविषिप्रतीतेयागविधानप्रतीततवाशद्रिताया बाढमिस्यादिना उपाद्ुत्वान्तरालसंवन्धविधेयत्वाभयुपगममात्रेग श टृ कापरिहारमभिप्रत्य भाष्यस्य संब- न्धदाब्द्‌ च रष्षणया दविशिष्टपरज दगीकृत्य अन्नरालाद विङि्ट्यागातरेधाने वाकयानथंकयापत्ते "नत्व न्तरालसषबन्धस्यान्यस्रयोजनमप्ति ' इस्युत्तर भाप्यसूचितमनन्यगतिकल्वस्य देतुत्वमु ररीकृद परिदारभ्र- न्थाशय ुपवण्यं अरस्मिस्तु व्या्याने 'उपांत्वादि सुवन इत्यस्य “न तवन्तरालसंबधस्य इत्यनेनान्वया- पत्ते. एक हौद्‌ वाक्यमिर्यारभ्य विष्ण्वादिसबन्धो ऽनयत इत्यन्तस्य “यदीमेऽपि विर्धायेरन्‌ !इति पूवं- भाष्येणान्वयापततदुरान्वयदोषमालोच्य नन्विति भप्यण विष्वादिव।क्यविहितयमिष्वन्तरालगुणविधा- ना्रमन्तराख्वाक्यमिति शङ्कित चिष्ण्वादिवाक्याना कमन्तिरविधायकत्वेऽप्येकस्मिन्नन्तराख्वाक्य उपादचत्वस्याऽऽदिशब्दोपात्तान्तरालस्य च प्राप्तसमानुवोदन विवानाराक्ते कमविष्यवदयंभावादित्येव बाढमिलयादि ˆ विधातुमैतालखन्तेन भाष्येण परिहते पुनक्रिपण्वादिवाक्रयप्राप्तोपाश््वाजुवादोऽन्तराख- वाक्ये भेष्यति । कथं गुणन्याय इति कथमित्यनेन पष्ट जामि वेल्यारभ्य संबन्धो ऽनृद्यत इत्यन्तेन भाष्येण विष्ण्वादिवाक्यान विधायकरतवस्यैव निराकरणन्कय तद्रःक्यप्रप्ठोपाश्चत्वानुवाद इति ¶रि- हरेऽभिद्िते कमोन्तरानुपस्थितरन्तरकालरूपानुपादेय ुणसन्वाच॒ अनुपदेयगुणसदकृतानुपरस्थिति- ऋपश्रकरणान्तरन्यायेनाप्यन्तराङ्गाक्ये कमंविधिरित्येव, प्रयोजनमस्त्यतो विधानादिस्यनेन माध्येण कभ्यत इत्येवं यथान्याते भ्यं न्यल्यातुमाभते चेत्यादिना । ४९४ सतेन्त्वातिकशाषरभाष्यसमेते-- [अ०रषा०२अ०१४] नजु च उपांशुयाजमन्तरा यजति दृत्य त्राप्यन्तरा लसेबन्धोऽवरगम्यते । बादरम्‌ । सतु विधीयते उपां्ुन्वादिसवधः। एफ हीदं वाक्ये नानेक शिधातुपदते । कथम्‌ । जापि वा एतचज्गम्य क्रियत इत्येवपुपक्रममेतदा क्यमजामित्वायत्यवमन्तम्‌ । तस्य पध्ये समाम्नातं विष्णुदिवाक्यम्‌। तेन संबध्यमानं न वाक्यान्तर भवितुमरानि । तम्मादू, विष्णुरुपांशु यष्टव्य इत्येवमादयो न विधयः, कि तष्ट, जथवादाः कः पुनरथबादः] अद्नियाग्रीषोमीययोनिरन्तरं क्रियपाणये,जामितादोष उक्तः । तं भिष- जितं, उपांश्चयाजमन्तरा यजाति ति विहिनम्‌ । कथं तेनं भिषनि- ष्यते । तस्मिन्‌ क्रियमाणे ज्ञायन एव यथा विषप्णुर्यष्व्यः भरजापतिरग्री- षाम वेति । ततश्च व्यवधानादजामिनाऽवगम्थत एव । तेनाजामि ता्थवादं वक्ष्यामीति दिष्ण्वादि सवन्धाऽनूदयते न ॒त्वन्तरालसंबन्ध- स्यान्यस््रयोजनमस्त्यनो त्रिधानात्‌ | वाचकः स्यान्नेतरेषाम्‌ । तस्मादन्तरादानुपादयत्ववदानाम्यै कान्तिके कर्मिचित्वे सती. तैरैरभैवद्रिरेव मवितन्यम्‌ | धात्वर्थं॑चान्यत्र व्रिद्प्रत्ययः संनिङृष्वृत्ति्षिष्यति। सतु विधीयत उपांशचुत्वादिसंवन्ध :दि--उपाशुधाजशब्दं गुणविधिं मन्यते । यस्ववाचकत्वमस्मिन्पले कुत्वपरसङ्गादिति । तत्रात । तु्यमत्छत्पे । कुतः | वाच्यवाचकसंबन्ध ९-शाव्दाधयोः परा | पथाद्धिध्यनुवाद्त्वे स्याता मावारणाश्रये ॥ बाच्यवाचकत्वेऽवधारिते पश्याद्विधिविनरयत्वमनुद्यानुवादकत्वं वा कर्प्यते । तप्रो मथोरपि व।च्यवाचकसनन्ध. साधारण इति तद्वतो गुणदोषावपि पस्ाघारणौ । तेन शफ़री बोधो मवति । स्यादेतत्‌ । अनुवादत्वमवाचकम्यापि कथचिदृदृ्टं न विभित्वमिति। तदुच्यते । ममापि हि यजिना विहिते यगे यान इत्यनुवादभाकू्‌ । विविस्ंबन्ध्युपाहत्वं न वैतदसमच्रसम्‌ ॥ न च तत्प्रल्यूपेण नामेतदुपपययते । विहित न हयुपांडत्वं शाखेणान्येन केनचित्‌ ॥ न तावद्धिष्ण्वदियुक्तेन विहितम्‌, अर्थवादत्वात्‌ । न “उषाङ पौणमास्याम्‌ › इत्य. नेन । काटविधिव्याएरतेनानेकाविव्यशक्ते । तम्मादुर्पाततस्यनेव विधीयते । तथा च सूत्रकारो उक्षति गुणोपबन्धातु इति । जामित्व।पनयने च सवैपरकारं द्रव्यतः स्वरतो देवतातश्च । ज्ञायत एव्र यथा विप्णयष्व्यः प्रजापतिरमरीपोमौी वेति- [अ १ ्न्यतरतेधारण न शवतीत्यथं । (अ०२ष०२अ०४] मीमां सादशेने । ४९५ कथं विष्ण्वादयो यष्टव्या इत्यवगम्यते यषटव्यानथष्व्यान्वी विष्ण्वा- दीबुपां्ुयाजाभिष्ट्वाय संकीतयतीनि गम्यते। त्न केचित्तावदाहुः पराप्ता एवेति । कुतः । शाखान्तरे विधाना. दिति । यद्यप्यप्रात्तिस्तथाऽप्युपादुन्वसतामान्यास्मजापतिरदवता विष्णुश. त्यनुवादाचेव । उपाश्युधर्ाणौ हि विप्णभरजापती । तस्मायत्किवि त्माजापत्ये यज्ञे क्रियते तद्पारतव क्रियत इत्येवमादिसंकीरवना- न्मन्त्रसमाम्नानाच् विष्ण॒मभप्तपपि अ्ाप्तमिव वदेत्‌ । अश्रीषोमयोस्तु विधायकमुदाहिमरत ए तावता पोमावाज्यस्यव नावुपांश्चु पौणे- मास्थां यजन्‌ इति । तस्मावागान्तरम्‌ ॥ १० ॥ यागे चोदितेऽवद्यमाकिन्या उतायम्‌ ननमप्रप्तक्ती केविद्धिप्णवाद्यः प्राधान्यप्रि- दधया ववित्यप्रदृशनान पकी | तेन यद्यपि परमेन न यष्टव्यास्तथाऽपि सतुतिपरत्वादुपादान गुणवान भनिटच्य) । शाखान्तरे व्रिधानासाद्ना इति अनुदाहरणाद्स्फटमेवमामेवाय न ह (ष्वद्य स्यात्‌ | न च तस्िन्पति दशमे मद्वच देवताथा स्यात्‌ इषया वे।4 (तप्णुत। स्याद्धीत्रास्नानतत्‌ः इत्यादिना मान्त्र- वाक्त्वं जेमेनिराश्रयिष्यति । नद्य" 4१1 ।९ति चेहापि स्वयमेवाऽऽशङ्का दयिता । यद्प्युक्तमुपाुवमत्नात्ापत ¢ तमायपतिनित््राजपपत्यम्‌ ' इति तदुप्रयुक्तम्‌ । वचनन्यक्तिविपयापरात्‌ । न द्ये क्च चट्‌ गाशा तत्पराजपत्यमिति। कि तरं | यत्प्राजापत्यं तदुपाधिति | तेन नोषादुत्वेन प्रजापत्थता दभ्धा | अश्रीषोमयोस्तु विधायक्रयुदा- हियत पवेति--एतदपि चतुव द्धितमन्यव५॥न।त्मकत्वाद्‌ विधायकम्‌ | यद हि तावञ्षोमावनरूता तते।ऽप्म।% रि: [द विजानन्ता यजमाना न वयं देवताया प्रव तिता इति करपययुः। कालवे(धपरत्वच न ८वत्‌।ऽप्यनेन शक्या विधातु, देवत।प्रत्वे वा कारमिधिपरित्यागात्पी५म्‌(मी रठ.।पि = नानू्ेनपि पृणेमपशज्देनाग्रहणादपति प्रषा- नत्वेऽङ्गत्वप्रतङ्ग. । पूत्रकरेण च द्चम॑ऽमानःम्यायामुपाराषाजमनिच्छतेत्देव पौणमा. कारपिःपेपरत्वेनोषन्यम्तम्‌ । अत्र समातिः } मान्त्रवासको देवतविधिरिति स्थितम्‌ । उफाञ्चयाजकरमे दि रेष्णवप्राजपत्या्यीपामीयानि याञ्यापृरोनुवाक्वायुपखन्यान्ना- यन्ते । तैश्च तुल्याथ॑त्वाद्धिकरपम्‌। म. पक्वे एव देवताः प्राप्यन्ते । तदेव ह्र १ तै° सर ( ५-५-२ ) २ (अ०१० पा०८ अ० १९ ० ५३) । ३ विष्णुर स्याद्धौ. ज्राज्नानादिति दाशमिकोपान्दयाधेकरणे स्थितमिय्थ. । ४९६ सतम्त्रवातिकशावरमाप्यसमेते-- [अ०र्पा०२अ०४] गुणोपवन्धात्त ॥ ११ ॥ यदुच्यते न ज्ञायते कतमोऽसावुपांञुय।जसङ्गको याग इति । यस्यायं गुण उपकषद्ध उपाच पीणपास्या यजन्‌ इत्ति । तस्मान्न दाषः ।॥ ११॥ भराय वचनाच ॥ १२॥ प्रथानकभैपाये वचनं प्रथानकभेतायुपोद्धलयति यथाग्रयपराये छिखितं दृष्ट भवेद यमग्रच इति पतिः । तस्मान्न समुदायश्ब्द्‌ इति ॥ १२ ॥ शाखान्तर मित्याह । आध्वयेवेऽपि तु कचिदस्त्येव याज्यानुवाक्या्नान हौन्रूपेभेति दमिप्राथ वा शाखान्तरवचनम्‌ । उपाङ्षमेख चास्यैव चयोतनार्थम्‌ । अन्या हि दरैवताऽ- ्रानीयमानाऽऽत्मीये धमेमुचषटर जद्यत्परधममुा्ुतवे प्रप्नुयादिति विरुद्धम्‌ । विष्णु- परन।पत्योस्तु प्रत्यापरन्नधरमकत्वाद्विरोय । तथा, अग्रीषोमयोस्त्विति-- विधायक देवताकिध्यत्तमवाद्यया प्तमव्रहणेन पौणमा पीकालस्य विधायकेऽग्रीपोमानुवाद्‌ः प्राहठिमुषे- दइरुयाति ॥ १० ॥ तित यक्याये गुण उपबद्धो दयते कालव्रिपिषरे वाक्ये उपकु पणेमास्या यननिति । न त्वेतदेव गुणस्योतपत्तिवाक्यमयागविधिपरे पत्यनेकाथोविपरपङ्गत्‌ | अत “ उप् याजमन्तर। इत्यनेनैव प्राप्तस्य पकीतेनमिति ॥ ११ ॥ ५ हदयमुपङ्चथान " इति यज्ञपुरुषस्य प्रघानप्रायेणावयवेन सस्तवात्मधानमित्य- वगम्यते } कथं पुनरभ्रवानत्व पृषते प्रप्तञ्यते । उच्यते । त्रयाणा वेष्णत्रादीना समुदूयऽवरिते | अग्नीषोमीय एवैकः पौणैमास्या विधीयते ॥ तावत्रत्‌(मभ्नीषोम्‌।विति योऽगनीषेमदेवत्यः स एवैकः कालविशेषप्यक्त पूणेमाप मरहणेन फटे चोद्यते । तत्र वेष्णवध्र।न(पत्ययोगणमावात्सकटो पाङ्ायाजप्राषान्यवचना- यपपत्तिः । ननु तवापि ेकलसिकदपत्वादेवतापु यरैवाग्नीपोमीयदेवत्यस्ततदैव प्राधा स्यमिति नित्यवत्प्रधानत्वप्तकीतैनं नैव घटते । नैष दोषः | काट्देवत्तयोनात्र बन्धोऽयं विधीयते | यत्त॒ तलछक्षित कमं तदन्यत्रापि वियते ॥ यदि ह्यम्नीपोमयोरेव पोणेमासीसबन्धः क्रिथने ततो विष्णप्रनापतिपक्े न स्यात्‌ । भये पुनदुवतोपरुक्षितस्य यागस्य मजन्धः । सवत्र चोपलक्षणापयेऽप्युपकषयं गृह्यते यथ] वक्ष्यति; ‹ अनपायश्च कारस्य लक्षणं हि पुरोडाशौ ' इति | न वैक १ शिरो बा एतशस्य यदप्नेय. पादवरगगीषोमीय इति पर्वोत्तरशेषौ । २ ( अ० १० प ८ सु० ६९ )। ॥ [अ०रपा०२अ०९] मीमां सादने । ४९७ [ ५ ] आवषारागिनहोत्रमरूपयात्‌ ॥ १३ ॥ पू आंघारमाघ।रयति इति श्रूयते । तथेमान्यपराणि, उध्भमाघारेयति, संततपराघारंयति, ऋज॒माघौरयति इत्येवमादि । इदं च, अंग्निहोत्र जुहोति, तया दध्ना जूहोपि, प्रयसा जुद्ेति इत्येवमादि । तत्र संदेहः । कि, उध्वैमाधारयति, दध्ना जुहोति इस्येवमादिभिराघारा होमा विष्टैताः। तेषाम्‌ आघारमाघारयति, अ्निोतरं जुदोति इत्येतौ समुदा यानुबादावुतेतवेवापृत्योराघारहोमयोंधातारात्रिति । कि ताव- समाप्तं नापूर्वयोर्विभरी इति । कुतः । अरूपत्वात्‌ । न ह्येतयोः पूर्वेभ्यो = ~ --~=नन~----------~ स्येव कर्ममः कद्वित्प्रधानत्वे कदाचिदङ्गत्वमित्युपपद्ते | नानात्वे त्ववरं स्यात्‌ । न च समवति तत्‌। तस्मादेककरमत्वाय ^ उपाश्चयानमन्तरा यजति ' इत्ययमेव विधिः ॥ १२॥ ( इति-उपाथाजाधिकरणम्‌ । 8 । ) ------~ ------- =-= --~--- + उध्वैमाघरयति तण्डुडैजहोतीत्यादिरमिरेव॑मूता एवाऽऽधार। होमाश्च तिहिता विपरि- वत्तन्ते । न हि ‹ विष्णुरूपा यष्टव्य › इत्यादिवदुद्रवयप्राधान्यन यागहोममावनयोरभि- भवः | कि च| न वैषामेकवाक्यत्व न च स्तिपर्‌ा श्रि. । रेकान्तिको विधिस्तेन गुणवत्कमेौचरः ॥ नोपाङ्भाजवाक्यवदेषामेकवाक्यत्वमिष्ट, न च स्युत्यथेता, तेनोमयपक्े निशिते विषित्वे मुणमात्र विधरीयता तयुक्त व। कमेत कमेविधाने युक्तम्‌ । कुतः । निधित्व प्रत्ययो रात्त न ना(मपद्रृच्छति । तद्विषिमवनातश्वेततेव पू विधीयताम्‌ ॥ न तावद्ध्यादिशबै; स्वये विधित्वममिधीयते | न च प्रत्ययां सद्धावनाव।- त्वथव्यतिरेकेण स्वतन्तरैदध्यापिमिः सबध्यते | न हि भवति दध्ना य(दविति । 9 तरिं द्ध्ना कुर्यदिति सनध्यते । होम वाऽनेन कुथ दति । तस्माचयत्प्पतादेन दध्याद्‌" कत्ते- ज्यता तविव मावन।धात्वरथः न विधीयते इति कुत एतत्‌ | न हि तद्विः्यनपेक्ष कथ॑ चिद्पि युणक्रिवानं शक्यं दशभि्‌) यदैव हि दशचयिदुमुपक्रम्यते तदैव पूतं माव- १तै० स (२।५,२।) रतै स०(१।५।९।) ३ यादिखतवबन्मानक्कमयोग- नदैष्वेपे चिप यरुस्य निदो यमुदा प्रवि यानादधिथनि गरविवपन्युषयोकतमू्‌ । ०६ भ ( ४९८ सतन््वार्तिकश्ञावरभाष्यसमेते-- [अ०रषा०२ज०९] होमाधरारेभ्यो विशिष्टं रूपमस्ति यतः कमन्तरमध्यवसेयभ्‌ । अतः प्नानां रूपवरच्वातु पकृतानुवादौ ॥ १३ ॥ सज्ञोपवन्धात्‌ ॥ १४ ॥ संज्ञो पवन्धश्च भवति । अग्निहोत्रे नाम दोयं जुहोतीति, आषारसंहकं क्म करोतीति संज्ञाविशिष्टवाघरहोमौ बिधीयेते। न च विज्ञायेते कोऽसावापारो नाम कमेविशचेषः) कथाभिहोत्रसंह्रक इति । ननु बिद्ना- यत आघ।रणमाघारो हवन होम१ः। यद्याघारणस्तामान्यं होमकस्तामान्यं च गरिधीयेते विज्ञातपूबों तद्यघ।रहनेमो । तेनाद्वादौ । अथाब्युत्पना उ. मयोरपि सङ्गा तथाऽपि नाऽऽघाराभनिहोत्रसामान्यमुच्येत । विकशषेषाश्रय- रात्‌ संज्ञायाः । न चस विक्षेपो गम्यत इत्यपूबौवाधारहोमविषी नाषकरप्येते । अपि च कयं क्रिया साषंनरुब्देनोच्येत । हम्तिततमं ~ क ॥ भ ^ १ नाधाप्वथ॑विपिनटादापद्यते । तस्माद्धोमद्ध्याद्िषिशिष्टमावनैव विषीयते । ततश्च तासा रूपवतीना प्रचारः समुदायोऽस्तीत्यमिहोत्र जुहोतीति तदनुवादो विज्ञायते । निभित्तफरनोद्नयोश्च एकत्वोपजनः समुदायानुबादे प्रयोजनम्‌ । एवं च सति दध्या- 2े(मप्कमविषयत्वादन्यास्थो विकरपो न प्रप्तञ्यते | तथोध्वमाघारयतीत्यादिषु यद्यपि ्ष्यदेवतं न श्रयते तथाऽप्युपदातवन्यायेन व्यवच्छेद्‌कारणत्वाद्वत्वादिभिरेव रूप- वत्ताया कसयतायामावरर्माघ।रयतीत्यर्पः सन्‌ स्वार्थे विनियौक्तुमशक्नुव्तनुवादो भवति । तम्य।पि प्रयाजन ‹ इन्द्रउरष्वे[ भध्वर्‌ " इति मन्न्रविनियोगे, ‹ तस्यऽऽघ।. रम[घ।य ' इति च द्वत्यतिवावेकत्वतिद्धिः ॥ १३ ॥ जपि च| गिसपप्रतिपत्य4 न्ता सव प्रवते | यद्‌। तदा पोऽ \ कऽप्येति न निरूप्ते ॥ पामान स्याद्‌ क्े4 ज्ञतेत्वान्न कियान्तरम्‌ | तदस्तयतेया नात्र मिथानमवकससते ॥ मिभयादचाकयश्कत्वेन युज्यन्ते त द्वितीयया । ताि^तु स्।न्यम्‌।नत्वात्तमृद्‌।यस्य कर्मता ॥ १ अम्थवस्मरम । > भाष्येत साघनक्षव्द कारफवाची । ३ टौ माघारसरूपेकजातीयानमिकपदे. श्र ४९ ् ववि 1 ५. ट न~ 9 प्ीत्तवलसृभकवमयोयाद्पेन प्रचयेन सपादितः समुदाय इव्यय । ४ चतुहि वा एतदभूत्‌ इति परप । [अ०रेपा०२अ०९] मीमांसादने । ४९९ हि यत्साषनं तद्‌ द्वितीयन्तेनोच्यते । क्रिया तिङन्तेन । अनुबादपकष कियाणां समुदायोऽथौन्तरं तदीप्सिततमं साधनं मविष्यति ॥ १४॥ अप्ररतत्वाज्च ॥ १५ ॥ न च प्रृतमपि द्रन्यदेवतमाघारे वियते येन रूपवान्‌ स्यात्‌ । तस्मा- देताबपि सष्ठदायश्ब्दाविति ॥ १५॥ आधारमद्निहोश्रमिति द्वितीयानिर्दशः क्रियेप्पितस्य कारकस्य युज्यते । न च नुष्ो- स्याघारयतिम्यामात्मैवाप्तुमिष्यते | स्वात्मनि क्रियाविरोधात्‌ समुदायः पुनर्निप्कष्य शाब्दे नाथोन्तरात्मनोच्यमानः शक्यः साध्यत्वेनमिधातुययोदनगाक पचतीति विरेषः सामान्ये. नेप्तिततमः करमतवेनोच्यते । ननु च पतमुदायस्य समुदायिम्योऽव्यतिरेकाच्च कथ चित्प्ा्यत्ष- मवस्ीयत इत्ययुक्तमेव कर्त्वम्‌ | न | अवयवक्रियाग्रचयस्ताध्यत्वात्समुदायस्य । सम- स्ताम्यो हि समुदायस्यान्यातिरेकादेवमुपादानं न स्याल्पत्येकरूपाज्॒ समस्तरूपमथनतर- मिष्ट, न च प्रव्येकर्पैरविना समस्तरूपनिप्पत्तिरित्युपपन्तमीपिमततमत्वम्‌ । ननु वचेवम- द्यः समुदायिक्चनत्वेनावधारिता इति समुदायिना स्वात्मनि करियाविरोधस्तदवस्थ एव स्यात्‌ । नेष दोषः । प्मुदायिवचनेन।पि प्रातिपदिकेन पमुदाये।ऽपि छक्षणया गम्यते । ततश्ेकत्ववत्कमेत्वे समुदायस्य प्रेष्यते ] न च सामान्यविंेषमेदेनापि मवतः क्रिया- त्वकरमैत्वे पाकवत्पंमवतः । सामान्यविशेषश्चन्दयोभदेनानुपादानात्‌ । एत्व पौणमाप्री- मिलयत्रापि सिद्धान्ते योज्यम्‌ । तस्मात्तद्वदेव परमुदायानुवादत्वम्‌ | १४॥ अथोच्येत यथा ‹ गुणन्तु श्रतित्तयोगत्‌'' इत्यत्र पक्षेऽन्येपा गुणविवित्वष्ूपलम आशङ्कितस्तथाञत्राचिहोध्रं जुहो ीत्युत्प्तिवाक्यत्वेन तण्ड्टादिप्तयुक्ते रूपलाम इति । न | तत्र स्ववाकेयगतपौनेमास्यमावस्यापदनिमित्तत्वादनुवादाशाङ्कायाः । न चेह तण्डुला- दिवाक्येऽ्निहोत्रशन्दोऽस्ति, यस्त्वस्ति जुहोतिशन्दः स्र समैहोमसाधारणत्वान्नाचिहोत्- विविपर एव | ननु च प्रकरणाद्विशेषोऽवगम्यते अत॒ आह-अप्रकृतस्वाचेति । न ह्षपत्तिवाक्य जसिति कर्म॑णा प्रकरणम्‌ । फटपतनन्पेत्तरकारुत्वेन कथमावाप्मिकस्य प्रकरणश्य पयोगवाक्याधीनप्रूतत्वात्‌ । तत्तत्स्या तदारूढस्यैव द्रन्यदेवता सन्धो भविष्यतीति तदुच्यते । अनापिज्ञातरूपस्य फटे विध।तुमशचक्यत्वात्‌ । अतः प्रसिद्धरूपाण्येव बेन १ यद्न्र माष्यकारैरेतत्सूत्रमाघारे प्रकरणिकवाक्यान्तरेणापि रूपालामेनारूपत्नोपपादनपरतया- भ्या््यातं तश्च तत्प्रव्याधिकरणे वाक्यान्तरेणद्रन्यदेवतालाभस्थोक्ततेनायुक्तमिव मत्वा सयमाषा- रागिदोघ्रवाक्ययोररूपत्वेऽपि वाक्यान्तरेण रूपलाभोपपरतेविधेयत्वाहोकानिराकरण यैतस्सूत्रमि्येवे व्यण्ह्यवुं शंकां तावदारचयति-जयेलयादिना । २ (अ ग्पा.२अ रम्‌. ५) ५०१ सतन््रवार्तिकश्चावरमाष्यसमेते-- [अ०रषा०२अ०६] चोदना वा शब्दार्थस्य भरयोगृततवात्त्सनिषे- गुंणार्थन पुनःश्रतिः ॥ १६ ॥ सि° चैतदस्ति सञुदायश्चब्दाविति । कमौन्तरचोदने स्याताम्‌ । इतः शब्दायैस्य भरयोगभूतःवात्‌ । आघारयाति, जहोतीति होमाघारौ प्रयो क्तव्याविति श्वब्दायः । तेन कमन्ते विधीयेते इत्यवगच्छामः । आघाराग्निहोजशषव्दौ च हवनाघारणसामान्यवाचिनौ पर्ञातावतो नावि- ्ातार्थो । तेन रूपवन्तौ सन्तौ विधीयेते ॥ यदुक्तम्‌, उर्वेमाघारयति, दध्ना जहोति, इत्येवमादिभिरविंहितत्वादनु- बाद्विति । नैनदेवम्‌ । नेत होमाधारौ विधातुं शक्नुवन्ति । उध्वै- मायारयति, दध्ना जुहोतीति च नेतदक्तं भवति-आधारः कतैव्यो होमः कतैभ्य इति, कं तहिं उ्वैताघारसंवन्धः करमन्यो दाधिहोम- संबन्धः कर्तव्य इति । तस्मादभा्षत्वा्नानुबादौ । ननु संबन्धे विहितेऽथाद्धोपाघारौ भविष्यतः । नैतदेवम्‌ । अस्मिन्‌ हि सति विधा- नेन सेषन्धः । तस्मान्नायोदाप्येते होमाघारावतोऽपूदौँ विधीयेते इति ब्रूमः अहीप्यन्ते | ननू च ^ तस्याघारमाघायं › (इन्द्र उर्वो अध्वर, इत्याघ।रमिति च द्रव्य मानत्रवाणकदकवेताकवेषा नमप्रयागाद्रुप विज्ञास्यत । न | जघारशब्दस्य घात्वथाव्यातरक्णा विशेषणकत्वात्‌ | तत्र नान्ना विशेषः प्रतीयते, यत्न कं चिषदविशेषमुपादाय नामानि प्रव तन्ते | अन्न पनं सनाहुतवियवाचत्वात्समुद्‌ायप्राप्ताद्धमन्तरणाऽऽवारशचब्द्‌ लरणमत्रवाः चित्वान्न विशेषे वतेते । ननु च प्रकरणाशेषो रप्स्यते । ततापि सुत्रम्‌ । न घ्याषारः प्रहृतः परप्रकरणपातित्वात्‌ ; दशंपृणंमापप्रकरणमेतत््कङं नान्यस्यं प्रकरणस्यान्यत्रा वकाशः । सन्निधेरविशेषागम इति चेद््ापि सूत्रम्‌ ; न वाक्यबीयस्त्वेनात्र प्रङृतैरपिं समन्धात्‌, तदव वाक्यप्रकरणयोरविरोधो याद्‌ द्रष्यद्वतास्रयुक्तान्यवात्पात्तवाक्यान्य्‌" स्युपगम्यन्ते यत यः कश्चिदूपटेशोऽस्ति तेत्र निरूपिते कर्मणि केन चित्परकारान्तरेण गुणान्तराणि कल्पन्ते सवेषु चोध्वैत्वे तण्डुलादि किं चिद्रूममस्ति न त्वाधास्माधारयति) जश्निहेघ्र जुहोतीत्यनयोः । तस्मात्समुदायानुवादौ ॥ १९ ॥ कमेचोदने स्यातामिति वक्तम्येऽन्तरग्रहणमुषङ्याजाधिकरणव्नयम्‌ } आधारयति- जुहात्यारनन्याक्ष्ठावाचक्ल।क्तत्वात्कसंश्रयागविषानमेव शब्दाय इत्यवगस्यत | ने च प्रक्र ताघारह्यमसद्धवि. । प्रङतवाक्यस्थाना वधानामप्राएदध्याद्ाक्षछ्याया विाद्क्ता करभौ युवाद्ुदधयनपायात्‌ । “ न चेदन्येन शिष्ट" इति वाऽपवादूत्न विरिष्टविघानन्याय [अ०२१०२अ०९] मीमांसादशने । ५११. नन्वाधारयति, जुद्टोतीति होभाषारमतो व्यापारः श्रूयते न दध्यू- ध्वैतादिसंबन्धः । सत्यं न श्रयते । तत्संनिषेगुणार्येन व्यापारथवण- मवकरिपिष्यते । नलु पदाथोन्तरगतं व्यारारं श्रुति ₹क्रोपि वदितुम्‌ । सेमवति । तदशेयति-अस्मिन्हि सति पिधाने । प्रत्यक्षे न संबन्धः शक्तोत्ययोद्‌, लेपित्यथंः | अथ वाऽप्िन्हि सति सेबन्धिबिघावितरेण गुणविधानेन संबन्ध एव. केवर आश्रीयते । तस्भाननेतद्वक्यनिरपेेः संबन्धविधिभिरथोदपरौ कलयिसु होमा- रौ शक्येते यहठेनानयोरनुवादत्वं स्यात्‌ । मावनाघात्वथाोवुष्क्प्वा न विधिदेध्या" दिभिः संबध्यत इति चेत्सत्यमेतत्‌ | न विधित्वं मावनात उत्तार्यते तद्वतेनैव तु गुणः स्श्यते, गुणस्य कारकोविमक्त्या भावनामध्यनिक्तपात्‌ । तेनैतदुपदिषट भवति। सवैरेव विशिष्टविधानोचरकाटं किं प्राप्तं किं नप्रा्ठमित्यनवेषणायामप्रा्ठमात्रविषयेपतहा. राद्िषिमोवनाघात्वयेयोरनुवाद्‌ इत्यभिधीयते । न त्वादित एव तावनू गूणो दरव्यं वा विधीयत इति कदाचिदपि शाच्ा्ाभिन्यक्ति. । तत्र पश्चात्ते व्यापारे मन्दबुद्धिभर- तिपत स्थलेन न्यायेन कथ्यमाने श सरकृता एवैता वचनव्यक्तय इति मन्यमानाः स्वयमिवान्येषाभपि भ्रान्तिमुत्पाद्यितुम्टौ श्रतिप्रकरान्‌ परदैरस्थवतः केचिदश्ैयन्ति प्रथमः किठ श्चतिप्रकारो घात्वथेविधान, द्वितीयः सगुणं धात्वथेविधाने, तृतीयः कि चिदु. दिश्य धात्वथविधाने, चदुैस्तत्रैव विशिष्टविधानं, पच्वमस्तु घात्वधेदिशेनान्यस्य विधानं, षष्ठस्तु धात्वथ॑नान्ययाः सेबन्ध, स्मः पुमद्धोत्वथेविरिष्टन प्रत्ययेनान्ययोः सबन्धः, अष्टमस्तु मुक्त्वा धात्वथेमन्ययोरेव संबन्ध इति | तत्र तावचयदुषयते ८अग्नि- होत्र जुहोति" इत्येतद्धात्वशविधानमिति । तदयुक्तम्‌ । न हि विधि मावनामुच्खज्य धात्वर्थे निपतति, न च मावनां मुक्त्वाऽन्यन्र पुरुप. प्रवर्तते | सा हि पुरुषस्य स्वव्यापारो धात्वथेस्तु कदा चित्कमौश्चितोऽपि भवति | यथाऽयमेव प्रक्षेपो द्वयवदानाश्रितः, न चान्यदीयं भ्यापारमन्यः शक्तेति कतुमित्यवय भावनाविकेषणत्वादेव दभ्यादिवद्धात्व. थो विधातव्यः | इदं च मा्वथौधिकरणेऽभमिहिते यथा न पात्वर्थः साध्यत्वेन विषी- १ नम्वित्ति भाष्येण दष्यादिवाक्येषूपपदश्रवणेन केवलषोमावारकतेव्यताविषानाश्ञष्कावपि होमाधारसंबन्धितया दध्यादिषिष्यभ्युपगमास्संबन्धस्य च संबन्धिद्याधारत्वातपरतिसंबन्धिभ्यां होमा- धाराभ्यां विनाऽनुपपत्तेरथोपत्या तयोरपि प्रपिराघारामिद्दोत्रवाक्ययोरलुवादलत्वं दुर्भिवारमित्येवमादौकषय नैवदेवमित्य दिना क्रम इयन्तेन समादितं तत्तवद्वेधा योजयति--तदथेयतीत्यादिना । माष्यस्थ- संबन्धदाब्दस्य विरिष्टवाचित्वं विधानङाब्दस्य च सप्तम्यन्तत्वमभिप्रेत्याऽऽधथा योना । द्वितीया ठु सव. न्धशब्दस्य यथाश्चेतदोमाषारसपेन्धपरत्व॑विधानशब्दष्य च त्तीयान्तत्वमभिप्रत्येति बिज्ठेयम्‌ । २(अ.र्प्र १ १) ५०१ सतन्त्रषार्तिकश्ाब्रमाष्यसवेते-- [अ०२१०२५०५९] यत इति । न छ्करणभूतोऽसौ स्राध्यपिक्षत्वद्राक्यान्तरेणापि फटे विधातुं शक्येत । “सोमेन यजेत" | इत्यत्रापि तदधूतादिकरणक्तेन मर्गेण षात्वथेकारकाणामर्मेकहाय- म्यादिवस्परस्परेणाक्बध्य मावनाप्तबद्धानामुत्तरकालं परस्परोपकारित्वम्‌ । तथा च स्ठमनवमाद्येवेक्ष्यतीति न विरिष्टघात्वथंविधानम्‌ | भावना च प्रति यागस्य करणः त्वद्‌ दर्यं प्रति कमेत्वे सति, ^“रेकदान्ये परौयेवत्‌ ५ इत्येतदापद्यत इत्ययुक्तमेतत्‌ । तथा बीहीनपरकषतत्यत्र न प्रोक्षणेन व्रीहीनिति कथित्तबन्ध. । तेनोमयोः करोत्यथ सेबन्धान्न धात्वर्थो बीहिषु विधीयते | यदि तु मावनामिप्रायेणान्यत्र॒विधानमुच्यते तत्सवैष्राविशिष्टम्‌ । न चास्य विशिष्टविधानाद्दुबेडत्वमस्तीति तृतीयस्थाननिबेशोऽष्य- युक्तः । पक्षद्रयोक्तमपि निराकरणं ¢ दशापवित्रेण ग्रहं समां " इत्यत्नाप्यापदयत इत्ययुक्तमन्यन्न विशिष्टषात्वर्थविधानम्‌ । दध्ना जुहोति इत्यत्रापि न कदा चिद्वि होमे करोतीत्ययमथैः इढ्देनोच्यते ] न हि होमस्याधिकरणत्वं शब्दा्रम्बुतो वा सिद्धं, न च द॒ध्नः कर्तव्यता, नित्यं करणात्मकत्वात्‌ । इयमपि च श्रतिद्विदिषादपि विरिष- विधेटीयपती, एकबिपितमवेऽनेकशक्तिकत्वानुपपत्तेरमयपक्षमाविनश्च विप्रकृष्ट. यैविधेरप्यनुयोज्यत्वात्संनिकृष्टाप्ंमवकृतमेव चास्य विप्रङृष्टस्य॒अ्रहण, तघ्रो- मयाश्रयणे युगपद्विपरतिषिद्धतेमव।संमवापत्तिरगत्येव गृहतिऽन्यत्र॒विरिष्टषात्वथेविषा- नान्नातिगु््यवेति न पश्चमे स्थाने निवेदायितव्या । कामं वा॒शुद्धात्वथेविधानात्तस्य बुाऽन्यन्र विषेरनन्तरा कर्तव्या । यत्तु ¢ प्राकौशावभ्वरवे ददाति '” इत्यनेन ददाति. षात्व्े प्राकाशाध्वयुसंबन्धो विधीयत इति । तदयुक्तम्‌ । वघनन्यक्त्यविवेकात्‌ | सवशर हि यच्छब्देनानूद्यमानमुपनिबध्य तच्छन्दयुक्त विधेयमपनीयते । तदिह यदि तावदयददातीत्यत्राध्वयप्राकाशयोः सन्ध इति विधीयते टतः सकच्दानानुवादत्समस्त- दक्िणाविकारप्रसङ्गः । प्रत्ययस्य चानेकविधिरक्तिकस्पना चोदिते ति कमण्यपरि- हिव । प्बन्धो हि विधीयमानः सबन्धिने तावदाक्षिपेत्‌› घत्वे तु पनः स॒ विषात- व्य एव सबन्धौ । अन्यथा संबन्धस्यैव संबन्धी हेषः स्यात्‌ । न क्रियायाः | तत्रै तत्स्याद्धात्वथानुरक्तः प्रत्ययो विदयदक्दयमेव तेत्र विधास्यतीति । एवं त्ुं्तरयो- रपि श्त्योरत्ैवन्तमोवाद्धेदनोपादानं व्यथे, न [हे “वायव्यं शचतमाटमेत' ““दन्नन्दिब- कामस्य जुहुयात्‌? । इति घात्वथाननुरक्तः प्रत्ययः सेनन्धं विदधातीति । प्रृतिटिङ्गमात्रफ- ठश्वाटमतिरुचयायेमाणो न द्रव्यदेवताप्तनन्धिनिघावात्मानुरज्ञनेन किं चिदुपकरोति न चाऽसौ सेबन्ध आलमतिना स्पाद्यितु शक्यो यागविषयवादुदरन्यदेवतयोः । यदि चान्य- १८अ.११ा. १अ.७)२८भ.१पा.४अ्‌. ५० ८ )३ प्रकाशो नाम इुवणेद्पेणम्‌। [अ०९पा०९अ०९) मौांसादशन । ५०६ सबन्धकरणे प्रत्ययोचारणतिद्धिव्यतिरिक्तं प चिद्‌ धादुः कूयौत्ततो दषीन्धियपेबन्ध- विधानि किमिति होमः परित्यज्येतत, किमिति वा प्रकरणछम्योऽम्युपगम्येत । तस्मा धातवरऽन्यबन्धविधिः । पूवैवज्च घात्वथाधिकरणत। कारककर्तन्यता च निराकर्तम्या । न च धात्व सन्धस्यापि प्राग्मवनासंगतेमिधि रिषयुक्तम्‌ । एवं तावन्न दानमात्रे सेब- न्षविधिः । अथाभ्वनविशिष्टं दानमनृचतामभ्वयुवां तद्विशिष्टः । एवमपि विशिष्टानु- वादाद्वाक्वभद्‌; । शुद्धाध्वस्मनुवादे तु यद्यपि संप्रदानश्रुतेरणीदानमाक्षिप्यते तथाऽपि सेपरदानकप्रदेयपतंबन्धस्य ददातिमन्तरेणानुपपद्यमानत्वाद्‌ द्रम्यदेवतासेबन्धा द्वि यजेः करुपनमिति न धात्वथे ऽन्यं" इति वचनन्यक्तिः भवति । अवदयं चान्न दानाध्व- सश्वोद्केन प्रापत्वात्मराकाश्ञ।वेव विष।त्थौ | तत्राथात्सिबन्धामिषिरिति न श्रतित्वोप- न्यासो घटते | व्यति चैतन्न घन्यधिकरणे यत्रान्यतरदुपरा्ठ॒तेत्रैवेतरोदेशेनेतर षे रथौत्संनन्ध उमयप्राषठावनुमयप्राप्तो वा॒केवङप्नन्धविधानामिति । तिपुणामपि च सेब- न्धविधिश्रुतना प्रत्ययवि्ेपप्ताम्यान्न बावे कश्चिद्विशेषो, नापि समवायविरोषप- मवो यत्न तज्ज्ञानमुपयुज्यत इति मम्द्फङ क्रमगणनोपन्याप्तस्य । तस्मात््स्तुताधिक- रणन्यायेन सवेत्र विशिष्टमावन। विधिरेव तत्त्वम्‌ । इतरत्तु तत्र तत्र स्थुख्बुदधिपरतिषा- दनोपायमात्नं भाष्यकारेण तमिति द्रव्यम्‌ । यच्च सनिकपैविप्रकषमिधानं तद्धाव- नास्थ एव विधित्वे कारकाणा भावनाविशेषणत्वं प्रतीति मन्तव्यम्‌ | कथं पुनः प्रष्ठा सती मावना वियते । विरिष्टा न प्रातेति तदाल्येन विधास्यते | फलतश्च तदा विशेषणार्थो विधिरिति व्यपदेकष्यते । नन्पेव स्ति पिशचेषगेष्वनवतरन्विध्यको मावना- द्वारेण पूवं विधिवत्पापतकमेविधानेऽप्यनेकं विधातु स्मयं इति ^ चोदिते हि तदथ॑त्वा. स्य तस्योपदियेत '› इत्यस्यानिपयत्व परप्तज्येत । मैष दोषः । परय ॥ वित्वे मावनास्थेऽपि तद्धयं प्रविमञ्यते । विदष्णफले चास्मिन्वाक्यमेद्‌ मविध्यति ॥ यद्‌। (हे मावनारूढ रि धित्वं भावनात्वेनेव गृह्यते तदाअयोद्धशेपणविपौ सति अ. काक्यमेद्‌ं वक्ष्यामः | यदा तु तद्विरपणायमित्यवधायैते तदा मावनायाः निहितम. वितत्वाद्‌नेकविशेषणयौगे सति यद्‌ विधित्वमवद्ठीयते तस्थैमैकप्य विधानं नेतरस्य तदेशस्यापि चक्षुपेव स्पशौदरिति वाक्यभेदो मविप्यति । र्मत्र समानदेशमपि विधित्वं फलतः प्रचकितमिवेकत्रोपपंहत दतम्‌ तस्माद्विरोधः । यस्त्वम्युदितेषटिपाकाशादि- वििष्वनेकाथविधिद्‌षः स सवैपकषेषु तुरथः । यथा चास्मत्पक्षे न मविष्थति तथा १(८अ०२पा० ३अ० १०) इत्र भाष्यसर इते शेषः।२ (अर पा० २अ०३ ०६), भ ५०४ सतन्जमातिंकश्चावरभाष्यसमेते-- [अ०२१०२अ०९] सत्यमेबमेतद्‌, स्वपदाथ॑गतं वक्ष्यति तं तु स्वपदार्थं गुणश्म्दो चिन हति, सि एष विशिष्टः भर्येष्यत इति । मवरदेतद्िरिष्यात्स्वपदाथ गणश्चष्दो न त्वेवगुणयती व्याप।रः भरतीयेत तन्न फं भविष्यति । अन्यामिर्यमाणेऽपि गणे शम्दार्थोऽवक्लृषो भविष्यति । गुणवचनसं- निषिरिदानीं किमः अचरथकस्तु । कथं पनरन्थक्रो नाम वेदे भवितुम- रेति । सत्यथ नान्थकोऽतति त्वर्थे किमन्यदुच्येत । एवं तहिं वाक्या विष्यति) शरत्यये सति न वाक्यार्थोऽवव्ररप्यते । सत्यमेवमेतत्‌ । अविव्र- क्षिते स्ववकटिषष्यते । कथमविवक्षा । गुणवचनस्याभमाद्पादात्‌ । स्वपदायथेस्य च शब्दान्तरेण विदितत्वात्‌ । तस्मात्सिद्धं युणंपन दध्ना ज़होतीत्येवमादीनां पूनःश्रतिरेति । जहोतेश्चारणं चन्नबादो ~ = तदुषिकरणेप्वेव वक्ष्यामः । भवेदेतद्विःरष्य(देति । यदि सक्ाद्रुणो न विधीयते ततः पुरुषस्य तत्राप्रवासितत्वात्तत्परिलयाभेन।प्यनु तिष्ठतः कृताथता स्यादिति मन्यते । तत्र किं भविष्यति वाक्यर्कषणिष्यभिप्रयेण प्रन्नः । अव्याभियमाणे इति--स्वामिप्रायानवरणम्‌ । स एव वा स्वय कमै निषयति । तेनै वभिप्रायेण पुनः प्रन्नोत्तरे गुणवचनसाननिधिरितिं । तथा कथं पुनरिति ! दुस्थ च सापरदाविक्रम्‌ , हत्यमिभायेण । असति तर्ये किमिति । त्वेवं क्रियते येन तदानध- क्यमाप्यते । मत्पत्ते चु सत्यथ नानयं मविप्थति । एवं तदति । वाक्येन विक्षि टाया मावनाया प्रवतमान. श्रोतीऽपि त्िधिवाक्याद्‌ मिष्यतीत्युच्यते । पर्‌स्ठु यतप्र- सादेन स्त विधीयते दैव तावद्धिषीयतामिति श्रत्ययं सति न व।क्याये इत्याह-~ सत्यमेतदिति । विधिशक्तिपऋ।नति न चेदन्येन शिष्टा इति च दशेति । कथमिति सानुश्षयः प्रश्नः स्वोकतिवं । तस्माप्त्प्निषेगेणस्य मावनानुप्रवेशाद्धिवेयत्वमथवा गुणप्तजिषेः शक्तिेचरणम्‌) मावन।चात्वयप्रापित्तरिपेव। शरत्यतरोधाद्‌ गुणक्िषानम्‌ | १ स.~-स्वपदायेमुतो धालषेः, एप भावनःस्यन्यापारविरषणीमृत. सन्‌ ; दध्यादिगुणवि शिष्टो विधिश्चत्या विषास्यत इयं भाष्याथं. कथं पुन. परासेत्यादिवारतिके शड्कपुरः सरं ्रदितः । ९ अन्याप्रियमागे इति व्ययिद्धरणरप्तमी । तथाच गुणे पुस्यम्याप्रियमाणेऽपि गुणानपेक्षघात्वर्षावच्छि- स्भावनावि धानेन विधिशष्दार्थावग्तेगुणानुष्ठानं॑नसेत्स्यतीत्याशङ्काश्चयविवरणं हेयम्‌ । २ आद- किंता अन्येनाघृट एव स्वयमनु्ानं निरूपयपीयथं । ४ ( ज० १ पा अ०१ सु ८ ) । ५ अतति. स्वथं किमिति म्यं सिद्धान्तेऽपि द्यदिवाक्ये विधे्मोवन।रूढत्वेऽपि भावनाया. स्वरूपेण प्रा्तलाद्रणा. बु्ठानाथेत्वावणतरयुक्तमिवभासमामे, मध्यप्रतीकेन परवेयक्षएवा$ऽनयैक्यापादनपरतया व्याचष्टे नेतीति । (अम २ पार अर स*६?। [अ०२पा०२अ०९ मरीपांसादरेने । ५०५ गुणसंबन्धाथः । यदि जुहोतीत्यनुवादः केनेदानीं गुणो विधीयते । दािशब्देनेति मा वाचेत । नन्विदानीमेव बाक्याद्गुणगतो व्यापारो गम्यत ईव्युक्तम्‌ । सत्यमेवपेतत्‌ । अविधीयमानस्तु कतो गम्यत इति भमाणमस्य नावगम्येत । अत्ति प्रमाणे व्यामोहः स्यात्‌| एव तिं विधायकौ जहस्याघरयतिश्चञ्यौ । कस्य तद्नुबादः; । धात्वयेस्येति ब्रुषः । यदि विधायकौ पूर॑मेव विहिते स्वा थं किमर्थ पुनरुचार्येत ! वाक्यार्थो यस्तं॑विधतुमित्यदोषः । तस्मा- त्कमौन्तरचोदने । यदुक्तं नास्त्याघारे भदत द्रन्यदेवतमिति । किमेष सति द्रच्यदेवतेन यदा मरसिद्धायोभिवानानिज्ञातपेवास्य रूपम्‌ होतेरिति स्पष्टमपि धातृचारणमनवनुन्य सकलारुपरतानुरादामिप्रायेणाऽऽह-- यदि जुहो पीत्यनुवाद इति । द्धिशब्दनेति मा वोचत इति । याजपेयाविकरणवदुग्न्थ- छाया योजनीया । प्रत्ययो विधिरेव धात्वर्थोऽनुवाद इति विवेकः । यदि विधाय- काविति--म्‌(वनाया प्राहाया कथ व्रिधानपेल्यमिप्षयः । बराक्यार्थो यस्तं विधातु. मिति । दध्न. पदायंत्वाननैव वाक्यार्थत्वे समवतीत्येतद्पि दप्रिविशिष्टमावनाभिप्रायमेव । तस्मास्कर्मान्तरचौदने इति--उपा्ायाजवदेव भ्यार्येयम्‌ । जुहोत्याघारयतिक्षिता- प्ाधारणागैविषयत्वाच्च संत्तोपबन्धपतिद्धिः । इह विधीयमानत्वेन च कमान्तरेम्यो भ्यव च्छेदः } प्रकरणाच्च द्रभ्यदेवत छप्स्यतं इति न।रूपत्वम्‌ । न चोत्पत्तिवाक्ये करथभावो. नास्ति फलप्रनन्धं तु यावत्प्रती्तिष्यते । न चाविहिनद्रःथदेवतस्य फलविध्यनुपपात्त होममात्नतया विहितम्य पश्चादपि तदर्रहण।विरोधात्‌ । इप्ते चैवमादि पनिधिवशेना- प्यनुवाद्‌ः | प्रप्त्यपेक्षो ह्यपो यथा कंथचित्मत्यमिज्ञान प्राथयते | न च परप्रकरणे पाठदाचरस्यान्तवान्तरप्रकरणलोपः । तस्यापि द्याख्यातप्रत्ययवशेन किं केन कथमि. त्यस््थपेक्षा । तेन शक्य प्रकरणेन द्रव्यदेवतपिवानम्‌ | बहनि चारणानि त्वया करप्यानि | न च तण्डुलदिहोमानामृप्वदयात्रराणा वा विहिता देवताऽसि | नच देवतावद्‌द्रभ्यम्‌ । पर्वे चेतेऽपूषैकमेविधित्वाज्नान्योन्य गुणविवयो भवन्ति । ततो यथोक्ते. मेवास्तु । यत्त॒ क्रियायाः क्मत्वनिर्दश्ो न युञ्यत इति । अत्रोच्यते । भवति हि क्रियाणामपि तकल्पादिभिराप्यमानत्वात्कमैत्वम । तेन जुहोत्याकषिप्तमेकस्पावपेलयाऽशचि- होत्रमिनि द्वितीयानिदरैशाद्विरोधः | ननु च ‹ यद्ये च प्रजापतये च साये जुहोति ' ‹ यत्पुयांथ च प्रजापतये च प्रातः › इत्यनयोरनेकगुणत्वत्‌ । ° चोदना वा गुणाना युगपच्छाज्ञात्‌ ' इत्येतदापद्यते | तथा नामेति केचित्‌ । एवं च यथपृवेम- १८अ० ११०४ अ०५)। ६४ ५०६ सतन्त्रवातिकश्चावरभाष्यसमेते-- [अ०्रपा०२अ०९] हती जुहुयात्सायमचचिहेत्र प्रातर्िहोत्रमित्येवमादयो भेदव्यवहाराः तिद्धा भवन्ति । न चात्र ज्योनिषटोमम्येव म्रहाम्यासेष्ववयवनुद्धिः । उभयत्रापि स्राकल्यप्रतीतेः । एवं च दशेपू्णमाप्नवदुमयत्र समम्तेतिकतेव्यतावृ्तरुपपदयते । अन्यथा तु पडतन््रविप्रकषे- >थयेन पङ्के पकूरयात्‌ । न चैककरमैत्वे कवित्मयोजनमस्ि । तस्मादृहवयेरा- इत्योः प्मुदायानुवाद इति । अत्राभिधीयते । समुदायानुवादस्य न तावदूदृर्यते फलम्‌ । प्रयोगवचनैकत्वे लप्स्यते राजसूयवत्‌ ॥ यर्थैव हि समुदायानुवादत्वमवयवश्िषटपमुद्‌यैकत्वद्ररेण मवत्येवमेव प्रयोगवाक्य- गतम्‌। ‹ अ्चिहोत्र ज्‌हुयात््वगेकाम › इति मविष्यति | यथा च ‹ राजसूयेन स्वाराज्य. वशम्‌ › इति विन।ऽप्यन्येन समुदायानुवादेन िद्धिरवमिहापीति । नन्वेव स्त्यापराद्धिकानामपि होमानां प्रधानत्वं म्यात्‌ । समुदायानुवादि वा केन तेषामपकर्षः । न हि यथा पौणेमास्यमावास्यशब्द्येः प्रयाजादिम्य. कालप्तयोगेनावच्छे. दम्तयेह केनचित्करियते । नन्वघ्नये होत्रमसिमिनिति विशेषण भविष्यति | न | तेष- मप्यशचदवत्यत्वात्‌ । अपि चैव सत्यनिष्ट तव प्र्ज्येत । प्रातराहुतेरारितेयोगामावाद्‌. न्चिदोत्रत्वेनाङ्गत्व प्राति । तम्मात्सत्यतति वा समुदायानुवदि न कश्चिद्विशेषः । तथा यद्यापराश्िकाना होमाना मेदो यद्र बा सरवाचिष्वेकमेवाम्यस्तकर्मं करियते सर्वेथाऽ- धिरोत्ष्देन सनिधय्चिप्रयोगहो मत्व विशेषात्फलप्तयोगेन समप्रषानत्वम्‌ | तथा चैकेषा समैतामानाधिकरण्पनभिहोव्रशब्दभ॑येगो गाहपत्यान्वाहाय॑षचनयेश्वतसश्चतस्र आहु- तरीराहवनीये च द्वे विधायाऽऽह ‹ य एव विद्धानिरादूप्तपन्नमश्निहोन जुहोति ' इति । तप्ादनन्यप्रयोजनत्वादश्निहत् जु तीत्ययमेव कमंविधिः । ततश्च तण्डुलादिवाकंयवदेव गाहेपत्यादियोगस्य गुणाभेत्वात्त कभ॑भेदहेवुरस्ति । तदेव हि प्रकतं क्मं॑तत्र तत्र परयभिजानीमः | कंस्मात्पुनरेककमीविषयत्वादुध्यादिवदेवाञ्नयो न विकल्प्यन्ते | केचि टाः । जदृष्टाणत्वादिति । निरावारम्यापि हि प्रसेपस्याप्रतिष्ठेऽपि द्रभ्ये समबाद्दृष्ट. यऽक्चिसय।ग, । त्च स्वेमद४ सुभावनीयमित्यावतैते हम४ । एवं तु सति पदादिभि- रप्याहवनीयो न बान्येत । अथ तत्र सङृद्धोमश्रवणादवृत्तिमयाद्भाधः, हहपि तततल्थ- मिति किकिसपप्र्गः । तस्माद्र टूसपननमित्येतस्मादेव वचनात्‌ ५ संहयाविहितषु ठु समुच्चय. › इत्यनेन न्याभन समुच्चयः । अन्यथा हि । ५ नभि त्रशषडरस्य सेविपय वमापादयन्नपपन्नो भवर्तति हेष. । २(अ० १२ पा० ३ प्० ३० )1 भ [भ०२षा०२अ०९ मीमांसादर्भने | ५०७ अञ्निम्योऽपृवेतिद्धिः स्यादाषारत्वोपरक्षिता । न वैकेनावरुद्भत्वादाध।रान्तरस्तमवः ॥ सव्यप्यञचिपयोगस्यादृष्ट्थतवे सप्तमीध्रवणादराधार्‌त्वप्रतिपरिद्रारं॑तदित्यवगमात्तस्य च प्रयक्षप्रतीतेरेकेनावरद्धे कर्मणि नान्यत्समवतीति विज्ञायते । तेनैकान्तेन विकल्पः प्ानोत्येव । कस्मास्पुनः ‹ तिर आहु तीरंहोति › इत्यादिवत्सख्यया कर्मभेदो न भवति । न | उत्पन्ने पतति कमणि तंूयोपजननात्‌ । उत्पत्तिम्था हि सख्या भेदिका मवति भति जाहूतीरित्यादिष । इयं पुनरवधारिते कमेण्युपनायमाना ‹ एकादश प्रयाजान्‌ › इतिवदम्यापेनैव पूर्यतेति न स्वरूपमेदाय प्रभवति । तेनैकमेव सर्वामिष्वभ्यस्त कर्मेति निरी थते । यत्त॒ सायप्रातवप्यियोरनेकारथत्वात्कमीतिधित्वामिति | तत्र ब्रुमः । ‹ साय ज॒होति ' ‹ प्रातर्जुहोति इति › वाक्यान्तरप्रा्ठः कारो देवताम्यवम्धाप्रे वाक्ये सकी- त्यैते । नन्वेवमपि कालविश्िष्टकमोीनुवादाद्राक्यमेदः स्यात्‌ । न । प्रकरणरन्ये कर्मणि कामात देवताविधानात्‌ | स तु कालो न स्वरूपेण देवतय। सेव्यत इति प्रकरण. रम्यक्मानुरक्तः संबध्यते । अथ वा विधीयमानमप्रदानमुनदेवताकाह्ितप्रकृतहोम- पयुपस्थापनेन कारस्योपयोगः | न च लक्षणया भ्यमानो होमो वाक्यं भिनत्ति । न च सायकाटेनान्यत्र स्थिता लक्षितः | तेन सायहोमम्याथिधनापरती मरिष्यतः | एवं प्रातहोमम्य पूयप्रजापती इति सिद्धम्‌ | नन्वेवमपि भिन्नपटोपत्त दवे देव विद्रषती वाक्ये भिदयेयाताम्‌ | न । एककारकत्वादिति केचित्‌ । कारकान्यरतवे हि विषेन्यापारमेदो मवति । एककारकनिबन्यन त्वथैप्तहस्मप्यकभ्रयतनपाध्यमित्यक्तम्‌ । अत्राभिधीयते । अनेकेपदसंबद्धं ययेकमपि कारकम्‌ । तथाऽपि तदनावृततैः प्रत्ने विधायते ॥ विमक्त्या हि कारक प्रत्याय्यते | प्ता च यत्रैकाऽ्ीषोमादौ तत्र सक्रेव प्रत्य यस्य व्यापारो मवति । यत्र पनर्मिन्नविक्तिसंनद्धानेकपदोपाततमेकमपिं कारक मवति यथाञतरेवा्जये च प्रजापतये चेति, तत्र युगपलमत्यवे्षणामावादव्दय मेदेनाशिप्रन(पती भरत्ययेनाऽऽरोचयितम्यौ । कारकत्रिमाक्तिहि नामपदागादिचन।य प्रत्ययं प्रयुड्क्ते सा १ अयं चात्र श्टोका्थं । अस्ये द्त्र इततिवद्विरोपणविचोप्यभावाट्ीकरणेन प्रजापतित्वगुण- विशिष्टस्यामेदवतात्वायद्यप्येकं कार तथाप्यनेककारकपदोपात्तयोर्निप्रनापतिरपकारकयोर्विमा्ति. शरुला क्रियान्वयम्रतीतेस्ततः प्रार्विशोषणविरेष्य भाव।नवगमात्पयकं विधिव्यापारावदयंभावाद्वधायक- भ्रययाहृ्तिः स्यादेवेति वाक्यभेदो दुर्निवार । वस्तुतस्तु प्रनापते स्वातन्म्येण देवनात्वप्रसिदर्विरेप- णत्वामावेन दारकैक्यमपि नास्तीति सुद्र वाक्यभेद दति । ५०८ सत्त्र वातिवर काषरभाप्यसेते-- [अ०२पा०२अ०९] च नानोश्चारिताना नैव प्रयुक्त इत्यावृत्तिप्रस्च. । तस्मान्नैष परहार इत्येवमभिधीयते । वाक्यद्वयेऽप्यम्मन्धरभापतिरेवको विधीयते । अश्निसूर्ययोः पुनर्मन््रवणदिव प्राह", वाक्यान्त रेणैव॑देवत्यौ मन्त्रौ विहितौ । ताम्यामेव च ते देवते प्राते सत्यौ प्रनापतिविधावौचित्येन स्तत्यधेमुपादीयेते यदपि च ‹ टत्प्स्यं वान्यशाच्नम्‌ ' इत्यत्रैते वाक्ये निद्रिते तदपि मन्तरवणेपराहठि्योतनार्थत्वेन द्र्टभ्यम्‌ । एवं मन्त्रविध्योनं पैनस्क्त्य भविभ्यति । अन्यथा तैदथैशास्तदोषपरिहारप्रयोजनगुणत्रिधिषरिसंख्यायैवादादीनामन्यतमेऽतिङ्केशः स्यात्‌ । तस्मात्त वाक्यमेद्‌ इति सिद्धम्‌ । यन्तृ सतायप्रातरहमयोरवयवबुद्धिनौस्तीति । दाक्षाय- णयज्ञादिवत्सकटकमीवृ्तिप्रज्ञानात्दित्यवगन्तभ्यम्‌ । नन्वेवं सति सकरकमेपरिच्छेदात्म- कत्वेन पायप्ातःकाल्योस्तुल्यार्थत्वाद्विकल्पे सति पाय प्रातवंऽशचिहो् होतन्यं नोमय- रेति प्रप्नोति । नैतदस्ति | यावञ्जीवचोदनया त(वल्नीवता साये हुते पुनजीवत एव प्रातःकाले सति स्मस्तनिमित्तोपजननाननै मित्तिकहोमकरणं मविप्याति । सत्यमेवमपि सिभ्यति । अयं तु विशेषो यद्‌ सराय प्रातरम्यस्तोऽयमेक एव प्रयोगो मवति । तदा साये होमे कृते यदा नाम यजमानस्य कदाचिद्‌ापद्धवति तदा यथा कथचित्प्रातर्होमः कतेभ्यः प्रक्रान्तासमात्िनिमित्तदोषपरिहारार्थम्‌ । अथ तु वसतन्ते ज्योतिष्ठोमवत्साय॑काने समाप्त केम ततो नावेदय प्रातर्होमः कतैम्यः | किं च । काम्यः सवोह्धसंयुक्त. प्रयोगर्च फल(यिना । सायप्रातर्विकल्पेन प्रयोक्तव्यस्तदा मवेत्‌ ॥ अभ्यस्तेककमंपक्षे तु कारुदवयेऽपि प्रयत्नेनाकैगुण्यं संपाठनायम्‌ । कथं पनन विकल्प इति । वचनङ्ृतात्समुचयादिति व्रूमः । ' प्रवर्ग्यो वा एप › इति हि प्रहृ नरवीति ' स्वै सायं च प्रातश्च जुहोति ' इति । मेदपक्षेऽपि चशब्दात्समुच्चयः | न च प्मुच्चये सति सराहित्यापत्तिमवति । अनुपदियत्वात्कारुस्यत्यविरोधः । प्रा प्योदच वचनान्तरेण कालयोः समुच्चयामेवेद्‌ वाक्यमिति न वाक्यमेददोषः । तस्माद्म्यस्तमेकं कमे । यच्छद्घाना भेदेन प्रयोगो न प्राप्नोतीति । नैष दोषः] कार प्रति हि करमोपादीय- मानं विव्तिताज्ग संयोगं मवति । तेन परायतनस्य प्रधानस्य तत्कालाङ्गान्यवोपकुरवनिति १ अमिनज्योतिज्योतिरमि स्वाहेति साय जुति । सुयो ज्योतिज्योति" सुय स्वेति प्रत. रिति वाकगद्रयनेत्य्थं । २ (अ० १ पा० ४ अ०३मू०४)1 ३ यदश्नये च यत्पयाय चेतिवाक्य- स्यभिसूयेश्रापकत्वे तदथेदाल्नत्वाख्यदषपरिहारण़ यत्‌, मन्तरणिक्रणोक्तयुणविधिपरिख्या- थवादायन्यतमर प्रयाजनं तस्मिन्‌. कलयमानेऽतिद्धि्च स्यादित्यर्थं । [अ०२१०२अ०६] मीमांस दरधे | ५०९ आपि घ चतुगहीतं बा एतदमत्तस्याऽऽधारमाघार्येत्याज्यमस्य दर्यं मान्त्रवा्गिको देवताविधिः । हन्द्र ऊर््वोऽध्वरो दि्रि स्पृशतु महतो यङ्ग यज्ञपते इन्द्रवान्‌ स्वाहेस्याधारमाघारयतीति । एवमता दिन्द्रवान यदथस्येन्द्रो देवता । तद्यदि देवताभिधानपेतदाष।रस्य ततोऽनेनाऽऽधारः कृतो भवति । तस्मात्कमौन्तरे न समुदायशब्दा विति सिद्धम्‌ ॥ १६॥ [£ ]दष्यसंपोगाचोदना पशुसोमयोः प्रकरणे हन- थंको द्र्यसयोगो न हि तस्प गुणार्थन ॥ १७ ॥ ्ति° ॥ नान्यकाल्ानि । वैगुण्यात्‌ । एव प्रानस्तन्यापीत्याव्ते । यन्न॒ प्रयोजनं नास्तीति । तपनोच्थते । कुण्डपायिनामयने ‹ माप्तमश्निहो् जुहोति ! इत्येककमेविधानद्केत्िकते- व्यतपेकषमे सति सांहोमस्य प्रातहोमस्य वा धमां आगच्छमतत्यिकधमयुक्तं सकृदेव ्रयष्येत | अभेदे तु यथा्रङृतीति ॥ १६ ॥ (इति-आवधारादनिहोतराधिक्ररणम्‌ | ९ ॥) शो दष्रतिपादनतरत्व्पूवोमिधानम्‌ । ह चात्र शब्दौ पतमुदायानुवादत्वेनाऽऽश- येते पशुशब्दस्तद्रपोमपतबनवानुमितश्च यन, । ईदृश हकं कवतानुभितेकवेश- निष्पन्नं यद्नीपोमीयेण पडुना यजेतेति । तत्र॒ हृदया्गाना पषुशब्दोऽनुवादोऽव- चत्यनुमिताना यागाना च यनि", उतापृवैः पटा श्च विधीयते ततरैतरे गुणविधय इति संदिह्यते । तमैनद्रवायवदिवकयदरन्यदेवतासबन्धानुमिता यागास्त्रतश्च सोमरतः किं यजतित्तोमशब्दाम्यामनुदचते किं वा दरन्ययुक्तं कमे विधीयत इति । १ (तै प° ( ६-३-१०) । २ आघारापनिदोत्रमरूपतवात्‌ ` इति भत्रे तयोरङ्गा- इगिभावाभविन, अभ्यदितं पं निपततील्यस्याबिषयपवादत्पाचूतरत्वेनाःऽऽषारश्ब्दस्य पूवेनिपातो युक्त.। अस्मस्तु सूरे सोमस्य प्राघान्येनभ्य्हितलालचो पू्वाभिवानमयुक्तमाशच्क्य न्यायप्रधने चास्मिन्‌ शाहञे न्यायन्युलादनाद राषैषयस्यै१भ्य्ितत्वात्‌ । पञुवाक्ये च पूर्ेपक्षस्यातिक्षि्टत्वेन न्थायव्युतयादनादरविषयलात्परो. पूर्वनिपातो दुक्त इति रुम दषाति-- परोरित्यादिना । ५१० सतन्तवानिकशावरभाप्यसमेतै-- [ज ०९१।०९अ०६) तथा सोमेन यजेत इति । तथा पेनद्रवायवं गृहणाति, मेभ्राषरूणं गृह णाति, आशिनं गृह्णास्ये मादि । तत्र संशयः किमवध्रति ग्रह्णाति चोदितानां कमेणामेवाऽऽखंभतियजनती समुदा यस्यादुवदितारावथापू- वैयोः कभणो्िधाताराविति । क्क तावत्याप्षम्‌ । सश्ुदायस्येति कुतः । ये इमे आछमतियजतिभ्यां कपेणी विधीयेयात्तामिति चिन्त्येते पमेव ते अवद्यति गृहाततिभ्य(पवगमिते । न चावगमितोऽर्थो विधीयते । हृद यादीस्त॒ पशुशब्देन चुबदेति । किपवधातिगृह्णातिभ्यां चोदितानाभेति । अनयो यागप्यायत्वामावात्तत्तेबम्ध्‌। नुमितानां तद्वताख्यातम्रल्यविहिताना वेत्येतत्मदशनायं तद्ध।प्यम्‌ | आल्मातिरपि च तदनुमितयज्युपलक्षणाथेः | अथ वाऽवद्यतौ नैव यागानुवाद्‌ इत्युपन्यस्यते, कथं तहि, तवृा्षि्स्य पतस्पशनस्याऽऽलमातिरनुवादस्तदद्वारणव च प्रत्यवद्वान दृवतासयागात्तावता च॒ य्‌।भनामनमानम्‌त पह सयक्तं एकम यागारऽनुमयत इति | तथा सोमेऽप्ययमेव यागो यदेवतोदेशेन द्रग्यमरहणमिति । तथा पतति यथाश्चतेनेव माध्येण स्देहोपन्याप्तः । तत्र पौणमासतीवदेव समुदायानुवाद्त्वम्‌ । तथा {ह | यथाऽभ्ेयादिवाक्याना न प्राग्यागानुमानतः । स्वार्थपर्यवस्तायित्व तथा समेऽपि गम्यताम्‌ ॥ न हिन्द्रवायवमित्यादिद्र्यदेवतासंयोगोऽननुमिते यागे निराकाष्षुौ न मवति | न चापरिपूणं वाक्यं वाक्यान्तरमाकद्घिति येनानुमानवेलाया ८ सोमेन यजेत ' इत्ययमनु- ्ाषरोत्‌ । एतद्विहितस्य वा देवताविरहदरूपस्य स्तसर्दैवता विधीयते | यद्‌ तु तै कालपितो यजिस्तदा नेव यागस्य यागाःतर्‌ रूप भवतति बलात्प्रकृतानुवादत्वमापद्यते । यश्चात्र पक्षे विद्िष्टविध्याश्रयणदोषः स॒ मततपक्षेऽप्यविशिष्टः सोमद्रन्थकयागविधा- नात्‌ | अपि च तवेह चैन्दरवायवा्िवाक्थेषु च | मत्पक्षे तु तेष्वेव केवेत्विति विरेषः | कं च | यादृशं द्रव्यप्तबद्धं मवान्कमे विधित्सति । तादशस्याविधेयत्वमनन्तरमुदाहृतम्‌ ॥ वतरैवदुशे गुणे श्रूयमाणे विविशक्तिः सकरामतीतयग्निरोत्रेऽभिहितम्‌ | अतो न कमोनुवादनुद्धरैतीत्यनुवाद्त्यै धनेः । तत्र॒ प्यीमशब्देन दरन्यमेव गृह्णातिना सामान्याक्षि् नियम्यते । श # [1 वोन ) १ [^ अथवा ‹ सतोमं ऋणाति ` ‹ सोममभिषुणोति › साम पावयति इत्यादिभिः ्राकरणिकैंणवाक्यै; सोमर कल्पिते गृ्णातिचोदनाः प्रवृत्ता इति । ~ ---------- - १ कृमणामिमावालमताति पारान्तरम्‌ । [अ०्रपा०२अ०६] मीमांसादरशेने । ५११ सोप्रकषब्देन च रसम्‌ । तस्मात्‌ ' सोमेन यजेत इत्यनुधादो यजतिः। यजेत स्वगैकामो वसन्ते वसन्ते इति फषटगुणसंबन्धायेः । पक्चमालमेत हति चाऽऽलमतिरग्रीपोमसंबन्धार्थः । अपि च दद्नैतानध्वयुः भातः सबने ग्रहान्‌ गृहणाति इति सषचयो दृश्यते । तथा आश्विनो दश्चमो ग्रत, तृतीयो हूयते इति च क्रमः । यदि चापूतरौ यागौ विधीयेते तत्ैन्द्रबायवादिमिर्रेषना विधीयेरस्ता एकाथाः सत्यो विकर्प्येरन्‌ यथा खादिरे बध्नाति पाले बध्नाति रोहितके बध्नातीति । तत्र रमसषटुचचयदशेने नोपपयेयाताम्‌ । सोमो न विधीयते । ततश्च । स्वामाविककरणत्वयुक्तयागसामानािकरण्यात्‌ (तत्प्यं चान्यशाल्रम्‌' इति नामधेय भवति । ननु ज्योतिष्टोम इत्यपरं नामयेय- म्त्येव | यदीद्मप्यवगम्यते कर नो बाध्यते | तथा च याज्ञिकाना। व्यवहारेषु नाम- हयमुपलमामहे । ममस्तवाक्यानुवादूम्य तु तदेव प्रयोजनं यत्मरयोगवाकयगतैकत्ो- पजननं नाम । तस्मादनुवाद्‌ इनि । मवद द्रभ्यदेवताप्तयोगादेवम्‌ । पशौ वु त्मा मेत › इत्येतत्परदरोन देवत।रङिनह्‌ {यादि द्रस्यमात्र्तयोगिन।ऽवदयत्तिना कथ यागवि- धानं, कथं वा हधयायनुवादः पशरग्रहणेनेति वक्तव्यम्‌ 1 उच्यते । यथैव पश्ञपामान्ये मन्त्राच्छगः प्रतीयते | येव हयादुना ममामी प्रङृतिमेत. ॥ ह्दयादिभि' ५कृतिदरम्येपेक्षिने मन्त्रवणाच्छागे ल्ञ्धे तद्न्तमैने पशुत्वं तावदनृदयते तत्र तु देवताया विहिताया यागा विषयता नाम | अथवा ' तार्नीय्य वा तत्मव- त्वात्‌ ' इत्यनेनैव न्यायेनायमवधति. पारप्यःत्सान,य पवचतिपरकृतिः | स च दशेपृणेमास यामद्रन्यसंस्काराथ॑ः प्रपिद्धः | तत्र 4। वादिति या्द्रन्याण ततस्तत्प्योगमाश्नि वन्ति नान्यथ। | तेन ययव पृतीकानाममिपवसबन्धे श्रूयमाणे तदहेत्वन्यथाऽनु पपत्त्या यागस्तगतिरश्रपमाणाऽवि गम्यते, तथ।अत्रेतयुत्प्रेकष्यमाणे याममनुमाय तदनुषपत्तेथागोऽ- प्यस्सीति गम्यते, तथाञनुमिताना च प्रतिद्रभ्यमवाधथिताना समुदायोऽनृद्यते | साधारण- श्वाय तवाप्यानमानिकयागाभ्युपगम इति नेतेनास्मात्पक्षदीैल्यम्‌ । सोभयागौकत्व वुस्याधांनामिनद्रवारम। दीना विकस्पे पति ऋमप्तमुश्चयदर।ने नोपपद्यते पशय | १(८अ १पा०४्अन्डसू०४)।२ व्ये ङढतल्तोमकषष्दो यागनामस्वेनानवमात. मानोऽपि यागनामवेयमानथेक्यपरिद(राथेमद्गीकः्यंमिति च्विप्रयनेन सूच्यते । ३ स एष गन्धः पश्विधोऽभिदोत्र दरपुभेमासौ चादुमाश्याति पञ्चः सेम. ! को यज्ञ अचनिष्टोम ज्कतिषटोम इयादि- ल्यवहूरोन्ित्यथे. । ४ (अ० ८ पा २अ०२सू० १३)। ५१२ सतन्तवातिकश्चाबरभाष्यसमेते-- [अ०२१०२अ०५) अथ पुनरस्मिन्समुदायवचने यजतौ, सम्यगेवदबक्छप्ं मवति । तस्स्मात्समुदायानुवादौ । एवं पति ब्रूमः । असूर्वयोः कमेणोर्विषान- चोदने पशुसोमयोः । कुतः ! सोप्रश्ब्दः क्षीरेण्यां तायां मिद्धो न रसे, आकृतिवचनो हि सोमशन्दौ न व्यक्तिवचन; । तथा गुङ्किणि पुच्छवाति छोमन्ञे चतुष्पदि द्रव्याविशेमे पलयशब्दमाकृतिद्चनमुपचरन्ति । न चैवमाङृतिकद्रव्या. पकृता यागा मियन्ते । येषामिमो समुदायस्या- नुषदितारौ भवेयाताम्‌ । ननु पञयात्रेकारो हृदयादि प्शुशब्देनार्भीषो- मसम्बन्धार्यमनृदयते । नैतदेवम्‌ । पशरुररीषोमीयो भवतीस्वेतावदुच्यते, नायं भरकृतो हृदयादिः पञ्चुरिनि । तत्र यदि लौकिकस्य परशभ्हणं ततो मुख्यः पञ्युश्चब्द्‌ः । यदि हृदयादेस्ततो जघन्यो विकारसंब- न्पेन । तथा सोमशब्दोऽपि विकारसंबन्धेनानुवाद्‌; स्यात्‌ । तस्माद्‌- ययेकबन्धनायेत्वात्यलाशखादेरादेयः । तत्सबन्धे विकल्पन्ते यायेऽस्मन्देवस्तथा | मम तु भित्तयागविषयत्वादेवताना यागाना चदृष्टाथौना युगपदेकशन्देन फले विषाना- दुषपत्स्यते । पशावपि ‹ हटथस्याम्रेऽवद्यत्यय जिह्वाया › इति क्रमदशैनम्‌ ‹ एकादश वै प्दोषदानानि' इति च समुचचयदृश॑न सदपि नोपात्तम्‌ । एकयागत्वेऽपि समस्तपङ् साधनत्वेन तदुपपत्ते । न हि हदयारिप्व्तमुचचीयम नेपूत्पत्तिवाक्यश्चतेन समस्तेन पु. नष्ट स्यात्‌ | यन्मातरं तत्र वचानान्तरवरेनापनेप्यते तन्मात्रन्यतिरिक्तेन स्वैण यष्व्य- मिति न्यायः । सोमे तु नैव समस्तचोदुन।त्पत्तावस्पीत्युद्ाहियते । तस्मात्पमुदायान्‌- वादातविति प्राप्तेऽभिर्षायते ॥ ्रकृतप्रत्यभिन्नान वाक्ये यत्रापटक्ष्यते | तन्न स्यादूनुवादत्व न चाव प्रणीयते ॥ यदि पौगैमाप्तीवदरोपर् प्रत्यभिज्ञानं मेत्ततोऽनुवाद्‌; कस्प्येत । यदि वा यजि- मात्रस्यानुवादत्वनिप्यते ततः परिवयक्तविेषणोऽनुवाद्‌ ईत्यवधार्थेत । अत्र पुनः भ्ङ्ृत। ददयादिद्न्यका रपदरत्यकाश्च यागाः । इमौ च पृहुसोमद्रभ्यकौ, न नैवे सति रत्यभिज्ञानमस्पत्यनुवाद्त्वाप्तभवः। तत्रैतत्स्यात्‌ + विकारेषु प्रकृतिवदुपचःरात्‌+ हदया- रिष्वे+ रपे च पशुपतोमशन्दौ वत्ते इति तन्न | पिना रणेन ठक्षणानाश्रयणात्‌ । विस्पष्टे हि परशब्दसामानाविकरण्ये सप्यनन्यथासंभवे च जवन्यद्चिः श्ञ्दो मवति | (स~~ ~ == ॥ १ येन हरयादिश्ब्दसामानाधिकरण्यान्यञयुशन्दो लक्षणावृत्त स्यादित्यादयय, । ~प अ०रेपा०२ेज०१] मीमांसादशमे । ५१३ सूर क्मणी विधीयेयातां नानुदादौ । अथ रेन्द्रवायवादिषु भरकृतेषु योगेषु लता विधीयेतेति । उच्यते ¦ न सा शक्या वाक्येनिन्द्रवायवी जातु । श्त्या हि रस रेन्द्रबायवः । पड्तावदेवताविभिप्रत्वादनुत्न्तिवाक्ये सति अक्क्य एव विधातुमिति नैवोषन्य- स्यते । सरोमलताऽपि वाक्यविषेया श्रोतरपरविरोधे पतति न सभ्यते । कमे पुनरनुात्त- ्रभ्यविशेषेष्न्दरवःयवादिकिधिषु रपय श्रौतत्वम्‌ । अधिकाररभ्यो ह्यसौ । ततरच वाक्य. प्राप्ता तैव बरीयपती स्यात्‌ । उच्यते | तयैव द्रन्यपतबन्धो दैवतातद्धितैः कृतः । अधिकारेण तस्थैव केवलेष्टा विशेष्यता ॥ गुणश्च पुवतयोगे, इत्यत्राधिकरणे वि्तरेणाभिधास्यते, यथा तद्धितश्रुत्या वाक्य- प्रकरणादिलम्यस्य विशषस्यैवास्य शाज्वाच्यस्य देवतासंनम्पे कृते कोऽप द्रन्यविकचिष इत्यपेक्षायां वाक्यप्रकरणादिभिस्तदवाप्तिः केवहा न तु तैरेव देवतासे्न्ध इति । किच । उत्पत्तिवाक्यशिष्टदच रसो वाक्यान्तराहता । ्रहृतपिक्षिणस्तेन दुररेषाऽवगम्यते ॥ तेतक्च गुणाद्पि ते भेदः प्राप्नोति । क्यपरिहारं विदम्‌ । कतः । यथैवाष्टाकप।खदौ श्रौतेऽपि सतति वाक्यतः | रह्यादयो विधीयन्ते तथा सोमो विधास्ये ॥ विधीयमानं हि दुबे विरुद्धं बाध्यते नानुगुणम्‌। अनुगुणई्च सोमो रप्तस्थ प्रङत्य- मेक्िणस्तादर््येन तेनन्धात्‌ । तद्यथाऽऽनयोऽष्टकपार इति श्रुति तिहितेऽप्यष्टाकपटे १८(भग्द्पारभ.९्स्‌ २३१) ।२ प्रकृतेषु यागेषु श्रौतरसविरोधाहताया- भरदे- अतया बिभ्ययोयेऽप बरीह्यादिमहमदेयग्रहृतितया रिध्युपपत्े. । श्रुला हि रस हव्यदिना भाष्येशकष्तं षणं शक्यपारिद्ारमिध्येवं॑परिहारभकारमुपन्यस्यति-शक्यमित्यादिना । ६५५ ५१४ सतन्त्रवार्तिकश्चावरभाप्यसमेते-- [अ०२१०९६अ०६) सति ब्रीहियवो विधीयमानौ न विरुभ्येते । पुरोडाशपेकषितप्रकृतिरूपत्वात्‌ । न हि जीहीन्‌ गृणननष्टाकपालं न करोति । तेन चात्र न ॒कमान्तरत। । तथाऽत्र न सोमे गृह्यमागे रपः परित्यक्त इत्यविरोधातपैतरैव सेमवन्न गुणो भेदकः स्यात्‌ । अपि च तिद्धानेऽप्येतततस्यमनमिषुतङतदानानभ्युपगमात्‌ । तत्र यथा तव॒ रप्तपरङ़तिकेता मवति तथा पू्॑पषेऽपि भविष्यति । अपि च विरुद्धतरं तवाऽऽपद्ते | कथम्‌ । उत्पत्तिवचन।स्सिद्धा रता चेद्यागस्ताधनम्‌ | न सा वाक्थान्तरैः परचाद्रसीमवितुमर्हति ॥ रसस्य प्रकृत्या विना निष्पत्यमावादाकाह्वितः प्रकृति्नन्षो वाक्यान्तरेणापि क्रियमाणो न विरुभ्येत | प्रकृतेस्त्वविक्रृताया एव स्ाम्याद्नपेक्षिता विकारापत्तिशुत्प- त्तिवाक्यविरेधिनी न युक्ता वाक्यान्तरे. कतुम्‌ । तस्माद्रीहियवव।क्यमुद्रामुद्रितत्वा- दनुद्धाटूयैव गुणविधित्वं॑समुदायानुवादमात्र॑निराकार्यं पदौ तन्मत्रिणापि स्िद्धेः। सोमे ठु त्रहिवाक्यतुस्यत्वाशाङ्कामधिका निराकपुमुत्तरं सूत्र प्रस्तोतव्यम्‌ । अथ॒ वा मडुकतवव पू्पपततिमु्तरयैव निणेयः । पूवेपत्रेण वा पूर्वप्ं परिगृष्योततरं तु सूत्रं तुश््दस्थानचशव्दमृत्तरपक्े योजयितव्यम्‌ । कथ पुन्द्रवयसयोगादित्थनेन पृवैषतोऽभिधीयते । तदुच्यते । शहृदयस्यरेऽयति, 'देनद्रवायवं गृहणाति! इत्येताः किं दध्यादिवहूणायौ. श्रुतयः । ततश्व त्तरथारुत्पत्तिचोदनायेत्वम्‌ । उतैता एव कमेचोद्ना हति ॥ कि प्रातं नताः पृवुणाीः एनः श्रुतयः (फ तत्पत्तिचोद्नाः | कं, द्रव्य- संयोगात्‌-ददयादिद्रव्यस्तयोगात्तिरेव वाक्यश्ोद्न। पशुपतोमयो; | किं कारणं, इतरथा हि भरकररणन हृदयादित्तयो" यागङ्गत्व प्रतिष्येत) न चाप्त तस्य युणायैन संमवति) १ द्रव्यसतयोगादितयस्य पूवपक्षपरलेऽयमये । हृदयादिवाक्यं -एृहणातिषाक्यं च कमेचोद्ना प्रयेतन्या । अ यन्न संभवन्निषेशस्य हृदयरसादिद्रग्यस्य सयोगात्‌ । तथा हि । प्रश्चसोमवाकययो. श्स्पत्तिचोदनात्वै हि भ्र परणे--प्रकरणस्तपेक्तावदयतिगृहा वाक्येषु व्रन्यसंयोग-हृद्यरसादिद्रन्यसं- छारा भिधीयमानो न यागादूगत्वं प्रतिपद्यते, उत्पपिशिष्टपञ्सोमावरोधेन हदयादीना साधनल्वाु- पपत्ते । न हि तस्य, उरपत्तिशि्टदम्यस्यावदान्रहणादि संस्कारकं भवति नाराकतवादिति भाष्यकार. मतशल्या सिदधान्तपरत्वे त्वेवं सूत्रयोजना--पश्चरोमरूपापुवदरन्यसंयोगात्पह्टसोमव क्ययोरेव कमेचो- दन।, यत. द्रभ्यकतयोग.--प््यशब्द. सोमरब्दश्च, प्रकरणे द्यनर्थक"- प्रृते हदयादावन्थंडो जक्ष णाप्रसद््यात्‌ । न दिं हृद यद्विक्यविद्दितयाग एवे ग्रदेयग्रृतित्वेनं पष्ुसोमविधि. संभवति । प्शचु- कषये तावत्‌ प्राप्तक्मायुवादेन देवताविधिः अरकृतिनिधिषेति बाकष्यभेदात्‌ । तौमवाक्ये त्तर प्र वक्ष्यत इति । [अ०रपा०२अ०६] मीमां साद्चने । ५१५ तस्म दूद्रन्यसंयोगवचनः कृतेषु योगेष्वपि सत्मु बिषातुमनुषदितु बा न भक्नुवलनथकः स्वात्‌ । तस्मदपृदकमणी विधीयेयातां म प्रहता नामनुवादापिति ॥ १७॥ अचादकश्च सस्काराः ॥ १८ ॥ एवं ताबर्मकृतेषु सर्स्वपि नानुवरादावित्यक्तम्‌ । अथेदानीं भृता एव यागा न सन्तीत्युच्यते । कुतः । अचोदकाः संस्कारा; । न चेन्द्र वायवादिभिर्यागा विधीयन्ते । तेन ग्रष्ण्रपकरपनमात्रं दृष्टष्‌ । उपफरप्यमाने तु देवतासंकीतैनमदष्टाय । अत रेन्रगायवं गृह्णाति इति इन्द्रवायुभ्यां संकर्पयतीत्येताबदुक्तं भवात्ते । तजर यागमन्तरेण संक- रपयतीर्येतन्न युज्यत इति यागः करप्येत । स एवाऽऽम्नातो यागौ उत्पत्तिवाक्यशिष्टपशुखुताविरोधात्‌ । अथ वा पृवेक्तिन म्यायेनान्यत एव पहुपसोमयोः तिद्धत्वाददषिम्प्रकरणे पुनरनेथेको द्रभ्यस्ेयोगस्सवत्पक्षे भवेत्‌ | मम तु सोमञ्न्दरो नामधेयमग्रीषोमीयवाक्यं न देवताविवाना्थमिति न किंचिद्‌नथेकम्‌ | तस्मादवद्यति- गृह्णातिसंयुक्तैव यागोत्पत्तिचोदना स्यात्‌ | १७ ॥ नैवैतौ समदायानुवादौ ‹ चोदना वाप्रढरुनत्वात्‌ ` इत्येतस्मदेव हेतोः । कथ ्रहृता न सेमवन्ति । यतोऽवद्यतिगृहणातयो न यागाना चोदका, कं तर्हि, सेस्कार- मान्नविधयः। तन्मा्रपयेवस्तानात्‌ । तन्मात्रपयवस्तायिनि वाक्ये निष्परमाणकत्वान्नश्रुतयागकर्पनं शक्यम्‌ । एवं हि स॒ करप्यमानः कर्प्येत देवते दशन गृहीत द्रभ्यं न यावद्यागेन संबध्यते न तवत्तदेवत्यं कृत्यं कृत मवतीति | तत्न यदैवान्यथानुपपच्या यागं करप. यितुम।रमते तदैव संनिहितः प्रत्यक्षो यजिरविरेषात्सर्व्रस्यदेवतारयोगानुपपादयि. दुमुपतिषठम्यागान्तरकरपनप्रमाणं निरुणद्धि । तरमश्ाप्रमिते कस्य पमुदायानुवादो मविष्यति । यदुक्तमाननेयादिवन्नापरकस्िते यजौ वाक्यान्तरेति । तत्र ब्रमः । एुव्यापारनियोगेन व।क्य सवेत पूयते | तदामे त्वपू्णत्वं तल्छामे वाक्यसंगंतिः ॥ आश्नेयोऽष्टाकपाटो भवतीति न यागाद्न्यः पुंम्याप्र. प्रतीयत इति प्राक्तदनमाना- वपरिपु्भै वाक्यम्‌ । हह तवैनद्रवायवं गृह्णातीति अरहणमावनाया पुरुषो नियुज्यते | तत्न १८अ.२पा०२ ०४ सू १०) । म, परिमाक्षिरित्यये. । ५१६. सतन्धवातिकक्ञाषदमाप्यसमेते-- [अर्रपाण्यमर६. परमपि विंचिदपेकष्यते । सर्ेमेव हि वाक्ये स्वार्थे पयवसिते अयान्तरपितां न जहाति, न च तावता तद्तमाप्ते मवति । या स्वप्तावपेक्षा सा वाक्यान्तरेण प्रयिष्यत इत्यव" गमान वाक्यान्तरसंबन्ध न सहते । तेन यज्यनुमानवेटायां प्रतिवाक्यं ‹ सोमेन येत इत्यस्योपस्थानं न विध्यते 'अञ्जियोऽष्टाकपाछः' इति तु मवतेर्पुरुषन्यापारात्मकत्वा- तपराभ्यजेनं ईिविद्विहित न दिंचित्प्रतिषिद्धमित्यसमासे वाक्ये वाक्यान्तरे चानपेक्षिते यजिरनुमीयमानो न वाक्यान्तरगतः संबध्यत इति वैषम्यम्‌ | अथ यदुक्तमुत्पत्तिशिष्टयोः पशुसोभयोनै बाक्यान्तरगता वरिकारापत्तियुक्तेति । ततर ब्रुमः । द्भ्येणात्यन्तमिन्नेन सह चिन्त्यं बरबरम्‌ । हृदयादिरिसदवारमङ्गत्वे पसोमयोः ॥ यधश्रौत्पत्तिकौ पडुसोमौ परेत्यज्या्यन्तव्यतिरिक्त किद्‌ द्रन्यं विधीयते वतो विरोधः स्यादिह ठ प्ानैव हदयादिद्वारेण यागः प्ताध्यते । सोमेन च रपद्रारेण । न चेतिकतैव्यतापबन्धे कारिचद्विरोषः । पदसोमौ हि यागसाधनत्वेन चोद्यमानाविति- कर्तन्यतामाकादृघ्तत । तत्र च रसहद्यादिनिषपत्तद्वरिणेत्येवे कथंमावः पूर्यते, तेनानु- प्राहफत्वान्न तत्कसपने विरोषापात्तिः । यतत प्राकरणिक. कयादिवाक्थैरेव प्राप्तत्वादिह द्रव्यस्तयोगोऽनरथकर इति । तत्रापि अचोदकार्च संस्कारा इ्येवोत्तम्‌ । न॒हि ते वि- धयः सोमस्य पश्चोवो चोद्काः) किं तदं तयेरेव सस्कारकाः । तेन चीदितस्य द्रव्यस्य यथाकथंचिटूषादानेन यागस्ताधनव्वे प्रपतक्ते कयोपात्तेनेवाभि- षवादिसस्छृतेन च साधयितन्यमिति विधीयते । न च मन्त्रवणैस्यालयन्ताविहितच्छगप्रापण- सामथ्यै, पडचे।दनाविहितस्य तु सेदेहापनयनमत्रमुपयुज्यते । न चावदयातिरेकाम्तेन यागम- मुमापयति । विनाऽपि तेन सण्डनमाच्रतया रोके वेदे चोपपत्तेः ।द्रवयदेवतासयोगस्तु न कंथचिदधागद्धिना सिभ्यतीत्यनुमानवैषम्यम्‌ | न च सानास्याषयतिः प्रकृतौ चोदितोऽ् यृहीत्वाचतस्तद्धेभरोप्तिरपि स्यात्‌ । न चास्य यागद्रन्याैत्वमित्तिकतेन्यत। } येन तदति. दिश्येत । न वेदशेऽ्थे सामान्यतो दृष्टं प्रकमते । पृतिकामिषवफङ्चमततमक्षयोसतु वाक्यप्रकरणाम्यां तादारम्यविज्ञानापित्यस्तमानता । सोमवाक्येऽपि विरिष्टविषौ प्रत्यक्षो. पत्ति सत्यानुमानिकाप्मवादेवादुल्यत्वम्‌ । न चैन्द्रवायवादिवाक्येऽप्यष्टाकपःरादिवाभ्ये- भ्विव गुणवाक्यत्वेऽपि वाक्यमेद्‌ | कुतः । १ श्तौ सानाप्याचद्ानस्य ˆ चतुरषेतते जुहोति ' इति विष्याक्षिष्तत्वेनाविधयत्वादारवभेयेस्य च प्रहृतित्वाठ्गम्रा्कल्तयोरसंभवान्न ततौ धर्मातिदेक्षः सभवतीदयभिग्रायः । [अ+२फ,२अ५६] मीमां सादशैने । ५१७. यद्िम्सति संकस्वोऽबकरप्येत । तस्मान्न, रेन्द्रवायवं शृहवासीस्वेकमादि- फियागा विधीयेरन्‌ । प्रकृतानां यागानाममावाभः सपकाकषब्दो यन्नि! । तथाऽऽलमतिक्ञब्द इति ॥ १८ ॥ तद्धिदात्कर्मणोऽयापा दव्य पृथक्तवादनथकं हि स्पाद्धेदो दरव्यगृणीभागात्‌ ॥ १९ ॥ पक्नौ वृत्ता कथा दश्षमे पुनरुद्धविष्यति । सोम इदानीं वैते कयं करम- ` प्मुष्चयापिति । इनद्रवाय्वाथा देवता नेव श्रयन्ते इन्द्रवायुभ्यां यागो निर्बतयिहन्यो मित्रावरुणाभ्यां यामो निैतेयितव्य इति । यथेवमश्रोप्यन्त यामं भरति विधेयानेकमविऽपि देवताग्रहणत्मना । क्रियान्तरप्रसादेन विशिष्टविधेसंभवः ॥ शक्यते हीन्द्रवाय्वादिवि शिष्टग्रहण मावनाविधिराश्रयितुम्‌ । अर्थप्राप्रे का मरह सभासोषासैकदेवताविधानमात्रमविरुद्धम्‌ । प्रकरणलम्यश्न प्रघानसंबन्ध इति गुणबाक्रष, स्वैदप्यदोषः | तम्भदिषां सेम्कारत्वाक्यतो यागमगेक्षमाणानामविरुद्धोऽन्येन यागविधिः, एवं च सतति उयोतिष्टोमनेत्येकवचनं मुख्यमेव भवत्ति । न च सोमशब्द्ः दशोनानर्थक द्वितीयनामत्वं प्रतिपत्स्यते । न चाऽऽवाराशनिहोत्रपूवपक्षपदटशः समस्तवाक्यानुबादोऽ- नर्य आश्रितो भविष्यति । तेन चोदना ्पोमयोरिति पिद्धम्‌ ॥ १८ ॥ कमसमुश्चययोः पशावपरिचोदितत्वादृवुत्ता कथा परेकहविषटम्‌' इत्यपरो्विभ्यंति किं समस्तादवदातन्यमुत प्रत्यज्गमुतेकप्मादथवा हदयादिम्यः परिगणिततेम्य इति । स्रः तु परिचोदनापरिहारोऽभमिघीयते । वाक्येन यदि यागस्य श्रयेरन्‌ देवताः यक्‌ । व्यकह्िपष्यन्त सवोत्तु युगपद्यागसंगताः ॥ यत्न वाक्येन बन्धो निरपेक्षेण चोदयते | तन्न तुह्पा्थवरतित्वा्ोपपन्नः समुच्चयः ॥ खथेन्द्रवायतेन यमेत, इन्द्रवायुभ्या वा याग निवैतेयेदिति शरुयेत ततोऽन्योन्यनिरपे- तेवो क्यस्दस्पाथेत्वेन ज्ञायमाना विकल्पमाजो मवेयुः; इमाः पुनग्रहणसंबद्धाः शताः , १ देषतता, प्रहरण चेत्येवैरूपेण विधेयानेकत्वेऽपि परररणखन्ययागास्यकियान्तरग्रखदेन भङ्ग कजिकोश्ारणकमतवसंवन्देन देवताविदिरमहणवियिसभवान्न वाक्यभेद इति शछोकायेः । २ ( अ» १० पार ७ अ० १० १) ५१८ सतन्तवारतिंकश्ाचरभाप्यसमेते-- [अ०२१०२अ०६] देषता व्यकरिपष्यन््र । केवलया हि देवतया तदा यागो निर्बत्यत हति बिहितपभविष्यतु । अथ पुनरिमा अष््टौपं॑गरहातिसंस्कारं भति देवता विधीयन्ते | तजन्द्रायुसंकस्पादन्यो भित्रावरुणसंकर्षः । तेन गरहातौ वत्कृतादद्ष्टाददृशन्तरमुष्पादबति । एवमपरेष्वपि प्रहणेषु तस्मात्सयुश्चयः । प्रकरणेन यागसंबन्धं प्रतिपद्यन्ते । म च प्रक्रणव्यापारः पयोयो येनान्वोन्यनिरपेक्षाः सेमध्येरन्‌ | सवेग्रहणेषु हि युगपदितिकतम्यतात्वेन गृहीतिषु तद्वता देवतास्तन्मात्रेणा- पयवस्यन्त्यः प्रकरणिना यामेनाऽऽकष्विता युगपदेव स्बध्यन्ते | तत्र नाम्‌ वकल्पो युज्यते यत्रतरेतरनिरपेक्षा. समानार्थे नियुज्यन्ते । किं करणम्‌ । ्रस्येकं हि सरमर्भत्वं वक्रयदेवावधारितम्‌ । सपिक्षत्वे विषदयेतेत्येवे स्वं विकरपते ॥ न त्विह प्रत्यकं उ्योतिष्टोमनिवैतेनस्ामच्यमिन्द्रवाय्वादी नामवगम्यते, तादृजिनि- योजकामायात्‌ । सत्यपि च प्रत्ये यागनि्ेतैनसामर््यं तद्विशेषञ्मोतिष्टमनिरत्तर्वया- वचनं विज्ञायत इति नैव प्रव्यकं तु्यायैत्वम्‌ । प्रत्यकं तुद्यारथाश्च व्रीदियवादयो विकल्पन्ते | वक्य्तयोगिनो हि ते परस्परनिरपेक्षाः स्वेन स्वेन वाक्येन विनियुज्यन्ते । ननु ‹ रेनद्रवायवं गृहाति ? इति वाक्यमेव विनियोजकमुपडभ्यते | अतश्च ‹ मेना. वर्णम्‌ › इत्येतस्य पूर्वीनिरपेकषमेव देवताविधिस्रामथ्यै विज्ञायते । सत्मम्‌ । अहं रत्यन्योन्यनिरपेक्षा विधीयन्ते न तु तत्रैका्त्वनदुष्टायेत्वात्‌ | कथमदृष्टायैत्वमिति बेत्‌ । उच्यते । पूवं प्रषान्द्धं तेस्कारे श्रयते यदि ) क तदा विना तेन यदि वाऽसौ न स्षिष्यति |, यदि हि प्रथम यमिन संबद्धाः स्थो देवता निर्वापावाहनादिष्विव अरहणेषु पनः श्रयेरन्‌ यदि वा तामिर्विना ब्रहणमेव न निवर्तेते ततस्तत्र श्रवणं दृ्टामनागतस्पति- रूपेण कल्पेत | न विविन्द्रवाय्वाद्यः प्रथमे ज्योतिष्टोमे श्रुताः । नापि तद्‌मावेन ग्रहणं पिध्यति । तत्रैव च हत्यपि यदेवतायुक्तं अहणं कतैन्यमिति श्रूयते तत्रादृष्टाहते न १ सत्यपि प्रहणानां पूतभृदाथवनीयादि पात्रस्थसोमरसस्य परदैजद्दोति, इति बवचनविद्ितमरद- करणकृोमसंस्कायैतवानुषपच्या दोमनिर्बतेकतया दृर्थत्वे ग्रहणा गतया विदिताना देवतताना तत्का शौनोश्वारणद्ररिव तद ङगत्वावसायात्‌, उचारणरूपदेवतोदेशेन च हणे इस्यचन टृष्टस्यानननाद- इषटदररिव तद्‌ स्गतबद्विशि्वेषेण प्रहगान।म पि अरद्टायतवाभेति भाव. [अ०रपा०९अ०६] मीमां सादक्षने | ५१९ किंकित्मयोजनमस्ति । ननु च यागस्यैता देवता मविष्यन्तीति ज्ञात्वा विनाऽपि प्रथम विनियोगेन तद्विषयस्रत्यथत्वं विज्ञायते , नैतदस्ति । कुतः । सर्वेण विधिवेराया प्रयोननमपेक्षयते । तद्ेव्मयामतः करप्ये दृषटादृष्टाथनिभेयः ॥ ° एेन््रवायवे गृह्णाति ' इत्यतद्राकयप्रवृ ्तिकाले र प्रयोजनमित्यपेक्षा मवति । तत्र यद्यपि प्रकरणवशादवितिकतन्यतात्मफम्य ग्रहणस्व यागस्तबन्ध. कथमपि भवतीत्यवधा्ेते तथाऽपि देवतानामन्यपयु ्तत्वाद्क्रियारूपत्वाच्च न प्रकरणेन यागार्थत्वं विज्ञ।यत इत्य. व्य यागपुबन्धनिरपेक्ष तावद्धहण प्रति प्रयोजन करप्यमित्यदृष्ठकरपनमापद्यते । तस्स्तु शाख्वेायामवघारिते यचनुष्ठानकले टष्टमप्यनुनिष्पादि भवति केन तजनिवार्यते | न बु तेन शाश्ञपरवृततिः प्रतिबध्यते । तेन प्रतिवाक्ये देवताप्तयोगानामच््टाथेत्वात्समुचयः । तत्न ¢ न च यत्पमित्तबन्धेन क्रियते तत्‌ तनूनपात्संबन्धेन › इत्यनेन तरयायेन भेदेन श्चुता देवता ्रहणत्तबद्धा नोपपद्यते य अरहणं ना5ऽवतते इति प्रतिदेवतं पतामो प्रहीतन्यः । एष तावत्ूत्राथ॑. । तद्धेदत्-देवतास्योगमेदाद्‌ , ग्रहणकमंणोऽम्यासो देवतापयुक्त- ग्रहणसंस्कायद्रम्यष्थकत्वाद्नयंक हि- संयाग।न्तरश्रनणमननुद्धीयमानमनथैके स्यत्‌ । तेन अरहणस्य मेद्‌; स्का द्रव्यं प्रति गुणमावात्‌ | एतदेवतावन्ति प्रहणानि याग. ्रकमात्मक्त्वाक्न यागादते दषताय द्वन्वे संस्कत शक्नुवन्तीत्येवमपेक्षित भविष्यति कश्चि्यागा य एतनि दरन्याणे देवत।सनन्धमापाद्यिष्वतीति । यागेऽपि चाविहिनदेवनाकं, श्र॒तिटिष्धवाक्य्देवतामदभमानः प्रकरणस्य चेदशे वसतुम्य- क्रियात्मके व्यापारामावादूम्नल्णेपु तावादिननोनक्रं मकति । तानि चापयायविषाना- दधिन्नादष्टसंबन्धित्व।चच युगपद्रहय'ते तदवेदेन देवतानाम प समुच्वयततिद्धिः । ननु प्रक रणगृहीतानामप्येकाथोना परोढा शातिमःगमन्तर्मृतीनामिप्यत एव विकल्पः, सत्यमिष्टो नतु तत्र प्रकरणं केवर व्थाप्रियते । टिङ्धनुमितया श्रुत्या प्रत्येकं विभागाङ्गतव विज्ञते दरंपूणैमासविमागाचैत्वनात्रं ५१ ,०द्धवति विभागान्तरेऽप्यानयेक्यत्‌ । तत्र यद्यपि दरं पूणेमासी समुच्चयेन गृह्णीतम्तथाऽपि न वरिभागदभःरनिरपेक्षयोः सामथ्य॑मस्ति । यच्च ह्वार्‌ तद्धिकल्येनावरुद्ध न समृच्चयगन्यम्‌ › इह पुनिपरीतमेब्रत्‌ । यान्येव हि द्वा- राणि अरहणानि तेष्वेव देवताः समुचिताः । तत्र प्रत्येकं ब्रहणयोग्योऽपि द्वारसमर्षण- वहोन प्रबरमानः केमिद्‌ानी करिप्ति । नयं ग्रटणानामरि प्रत्यकं द्र्यप्रकल्पनरूपेण देवताप्तमर्पणेन च प्रधानोपकरारसाम्वमस्ती मिमागमन्तरवद्धिकस्पेन मवितत्यम्‌ । १ सन्यास्मनिफरमं नाष्थकशोक्तन्ययिनेत्ययः । 1 ५० सतन्तवातिकक्ावर माष्यसमेते-- [अ०२पा०२अ०१] अहं च नियतवरिमाणेषुध्यैपात्ेषु पादेश्षमत्नेषु नियतपरिपाणेषू- ककलञेषु संस्कृतस्य दशगुष्टिपरिभितस्य रसस्य सोमस्य नावकरपते । भवेदेवं यदि पूवं नानदेवतो यामोऽवगतः स्यात्‌ । ततम्तदर्बोऽये द्रन्यप्रकल्पनमेद्‌ इत्यवगम्यते , न त्वसावेवमवगत इति प्रकस्पनभेद्‌न्नानमदृष्टा्य विज्ञायते । अवश्यं च गुणाद्पकरपनानि मेत्तव्यानि । न ह्यकरिम्प्रकस्पने युगपत्प्यिण वा देवताः सेकल्प- वि कषक्यन्ते । योगपद्यं तावत्कमवतिन्या वाचा नैव शक्यम्‌ , अदेवतामूत एष प्मु- दाषः संकलिपतः स्यात्‌ । न हीन्द्रवाय्वदिषमुदाये देवतात्वं केन चिदु्तम्‌, प्रतिषदो- तत्तद्धि; प्रयेकं प्रतीयमानत्वात्‌ | न च करमेगेदिशः । कथम्‌ । द्रभ्यस्य गृह्यमाणस्य देवतोदृशचोदन। । न चैका देवता मुक्त्वा तदुदेशस्य संभवः ॥ अदि ठु प्रागुध्यै वा अरहणादुदिशेदचोदितमेव कुयात्‌ । किं च । एतस्या इति संकरप उदे शोऽताभिषीयते | अन्यस्मिन्करियमाणे च पृवेसतत्र विपद्यते ॥ यदुदरवयनिन्द्रवायुम्या दातम्यामिति सकस्तितं तस्य त्यक्तप्रायत्वादनीशो यजमानः कथमिव वक्ष्यति मित्रावरणाम्यामेतदेवेति । ततरैकामुदिश्य देषतान्तरसंकस्पे क्रिय- माणे पू्वदेवतातस्तदद्रभ्यमाच्छिन्ने स्यात्‌ । पूैसकलगाोचनेन वा नैवोत्तरः पारमाथि- कलव प्रतिपत्‌ इत्यसत्प॑व्यवहारमात्रमेवानुष्ठीयत न चोद्नाथंः | तेन।वदयं यावदेवतं प्रणमेद्‌: कतेन्थः । किं च । शक्यते चागुदीतेऽपि यत्र कचिटृवस्थिते | द्रव्येऽस्मिन्देवतेदिष्ुभित्यद्टा्रता विपः ॥ देषतेदेशस्वत्वत्यागात्मक दि याग॒। शक्यते च पूयमानावस्येनापि सतोमेन क्रयो- रकां वा सवावस्थावियुक्तेनापि निरतं यिवुमित्यशेषोत्तरपस्कारिधानमद्ार्थम्‌ । यत्र र पृरोादयादि द्रभ्यं चोध्ते तत्र यावद्वदन्त्यादिविधान तत्स्प त्निष्प्य्त्वादूदष्टायै भवति । न च प्रहवमपस्थेन सोमेन यष््यमित्युलत्तिचोद्ना, छतामात्रपरयवत्तानात्‌ । तेनऽत्मीयादषमेदनिद्रैस्येमपि ग्रहणानि पमुचेकत्थानि ° दशमुष्ठीमिमीते ' इति ष अकरणे परिमाण शतम्‌ । अतः “ सरन यजत › इत्यतद्व वनमेव विशेष्यते दशमुष्ि. मा सरोमेम यनेतेति । स च निपपपरिमणेनोदकेनाभिषुतोऽ्यपरिमिणिषु भिनत प्रवसेषु न ब्रहणमेदमन्तरेण २.1 म्रहीपुतिति भेदेन ययते । तथाव्स्येन ष यागो निरवढवेतन्यः । सोऽप्यनभ्यस्तस्तय। ऽवस्थितं न दक्नोति सत समावयिदुभिति (अश्रेपा०२अ०६] मीमांसादर्धने । ५२१ यथपि चाचकर्पेत तथाऽपि नित्यवद्िहितानां देवनानां विकरपपक्ते ताब- त्मयोगवचनो मा बाधति, अवयवग्रहणमेव न्याय्यम्‌ । ङृत्लग्रहणे हि तदेबेन्द्रवायुभ्यां संकल्पितं तदेव मिन्नावरुणाभ्यामिति नावकस्पेत | तस्मात्करपनभेद)्पृथगवस्थितः सोमो नानादे वतत्वादेव नैक्येन शक्यः कतम्‌ । न चासति देवतायागे देवताभ्यः शक्यते संकरपयिलुषू । तस्मादवश्यं यथासकटिपता देवता यष्टव्याः । तासु ॒वेञ्यभानासु ज्योतिष्टोमेन यजेतेति श्रते यागो निषटेत्त एष भवति । न देचतान्तर- माकाङ््षति । दृस्तेन च दशषमुष्टिना सोभन यागः श्रुतः, सोऽसति अभ्यासे नावकरपत इति अथत्स गुणो भविष्यतीत्यभ्यसितन्यौ यागः । न ह्मनभ्यस्तः सकीभिर्देवताभिः सवेण च सोमेन संपभ्नो भविष्यति ! तस्मिशाभ्यस्यमाने क्रमसमुद्चयौ युक्तायेव भवतः । तस्मा- योद शनं युञ्यन एवेति ॥ १९ ॥ संस्कारस्तु न सिचत पराथत्वाद्दभ्यस्य गुणत्रूतसात्‌ ॥ २० ॥ यदप्युच्यते- यथा खादिरे बध्नाति, पाटा बध्नाति, इति खादि- रादयः संस्कारे विकल्पन्ते तदरदे्ता विकस्पायेष्यन्त इति । तच्च मैवं युक्तम्‌ । तत्र सेस्कारमभिनिवेतयितुं खादिरादयः श्रुयन्ते । यदि चेनद्रवास्वाद्रा अपि ग्रहदेवता यागमभानिवतीयितुं श्रूयेरस्ततेऽत्रापि विकर्षः स्यातु । न स्वेता यागे श्रता; । तस्मात्सष्टचीयेरन्‌ ॥ २० ॥ परथोजनवदोन,भयम्यते, तेन तत्रापि सूत्रम्‌ । तद्भेदात्‌ -प्रकल्पितसोममेदाद्यागकमेणोऽ- म्या, स्वी्तद्रयध्यकतवाद्रोषमन्यञ्यमानमनकं स्यात्‌ । अत उत्पत्तौ सष्च्छू- तस्यापि वाक्यान्तरप्रकल्पितावम्थैत्पाततिकद्रम्यगुणत्ववश्षेनानुष्ठानमेद्‌ : । तद्धि द्रव्यपवक््य यथागृहीतमेव द्‌।तन्यम्‌ । एनरेकीकरणे पूकृतग्रहणमेरवेयथयंरसङ्गात्‌ । न च यथापंकसि- ताः स्वैमानैदेगाः सेवध्येरन्‌। न च त्यागकाले भर्वा "करतु शक्यन्ते, येनाम्यासमीतिः स्ेदिशेन सः {व स द्रव्यं मिश्रीकृत दत । तथा कृ?ऽ५ च भागह्करः प्रत्येव | प्रकल्पिते च मागनानात्वे वचनाहने ऽव परिहाया ५,रापत्तिः । तस्माद्यधासे$पतस्य प्रदानान्समेदे"रापमुचये प्त्युपषननमेत ष्देत.न -वः प्रातः सवने अ्रहान््रहति' (जा. श्विनो दशमे गृहते ` ‹ तं तृतीयं जुहोति इति । तेन सिद्धमेककमंत्वम्‌ । प्रयोजनं ४६ धरर सततन्त्रवारतिंकशावरभाप्यसमेते-- [अ०रप०अ०७] [७ ]पृथक्त्वनिवेशास्सरुयया कमकेदः स्यात्‌ ॥ २१ ॥ सि° अस्ति वाजपेयः, वाजपेयेन स्वाराज्यकामो यजेत इति । तत्र भाजापत्याः पशवः । सप्तदश्च भराजापत्यान्पश्ूनाङमते । सप्तदशो वै भना- पातिः । भजापतेराप्त्ये श्यामास्तूपरा एकरूपा भवन्ति, एवमेव हि परना- पतिः समृद्धये । तत्र संदिद्ते । ॐ सप्षदशचेतानि कमोणि । अथ सष्ठदश्च- पर्वपक्े सोमविकारेप्ेकभ्यैव ग्रहस्य धमः मङृदरुष्ठनेन मवितव्यम्‌ । सिद्धा्ते तु प्रज- तितुर्यमेवानुष्ठानमिति ॥ १९ ॥ २० ॥ ( इति-- पापोमाविकरणम्‌ ॥ ६ ॥ ) कय ~~ गतेऽम्याप्तापवाद््रसङ्न. । संख्यया भेद इदानीममिधीयते । ततर “ति आही होत" ादश द्वादक्ञानि ज॒होपि इत्यवमाद्य उत्पद्यमानकमे्तामानाविकरण्यचो- दितः ससंख्यायुक्ता उदाहतम्य।, । सङृउजुहतिश्रवणात्क कत्वे सति स्यानुप्रहोऽ- मयान भविष्यतीति प्रापतेऽभिधातव्यम्‌ | उत्प्यमानस्थैवान्न होमस्य सख्यापबन्ः श्रुयते नेोत्पन्नस्य प्श्वात्‌ (एकाद भ्रया्जन्‌” इतिवत | न॒ च पृथक्त्वेन विना सेरयाया आत्मलमः समवति | न चाम्याप्तपूरिता सेख्या समज्ञा भवति | अगत्या हि सा नियतपरिमाणप्रयाजोपप्तद्‌ादिविषयत्वेनाऽऽआश्रयिष्यते | संमवति चात्र प्राग. नवधारितप्रूथान्तरत्वात्स्वरूपत एव भेदः । तस्मात्कमेपृथक्त्वनिवेरिन्येतेका नाम्यापत- पृथकन्वाश्रयाऽऽश्रवितन्या | तथ। च वक्ष्यति ‹ जागमेन वाऽम्याप्स्याश्ुतेत्वात्‌' हति । नन्‌ च जहोतिश्वव्दरात्पमथममेको होमोऽववारित्‌ इत्यम्यापेन प्रणमे प्र्नेति । न । जरोतिश्षन्दाधिहतस्य कम५ोऽपतस्वमृतत्वेनास्॑ख्यत्वात्‌ । या हि तत्र जहोतिषदे सरथा, कतैः < सा भविप्यति न मावनाघात्वयेयोः | तत्र पङ्कद्‌ज्नानवशाद्थदक- सख्य हयोममृततितुमारभमाण एव स्ववाक्श्चेतया स्रख्यया वार्थमाणस्तत्सरिच्छिननमे. वा्नाकुवन्सवरूपमेदं सवेन प्रतिपद्यते । तस्मात्त^मद्‌ इति { यत्त॒ माण्यकारेण (त्- द्र, ५।ज।पत्यान्‌) इतयुद्‌ दूते तत्र द्रन्यगत।ऽपि सर्य। कमभेदं॑करोरीत्येतदूदुष्पति- पाद्‌ प्रततपषद्यामीत्यनेनेवामिप्रायेण | कुतः संदयः | उच्यते | १ तै त्राण ) १-३२-८) । २ विकल्पे पू्वेपकषयुषन्प्रष्तखादिर।दि दृष्टान्त्व॑षभ्यप्रदशना- भम्‌ , ‹ सैस्करस्तु न भिखेत ) दटेतत्सृघ्रस्थं भाष्यं स्पत न्याल्यतिम्‌ । २ ( तैर द° २-२३-९ १४ ( वै° सै° ६-२-५४ ) ५ (अन १० प०५अ०६सू० १६) [ अ०र १०२अ० ७] मीमासाद््धने। ५२३ पशयगुणकमकं कर्मेति । क तावताप्तम्‌ । एकं करमोति । इतः । भना- पतये सक्ठदश्च पञश्चवः संकरप्यन्ते । किमे यागमभिनिर्वरयितुम्‌, उत बहूनिति संशये, एकमिति न्याय्यम्‌ । यो दि कहन्यागान्कस्पयति, करपयत्यसावेकम्‌ । तत्रैकस्मिननेव परिक्टे ससदशानामेव पूना परिकटपनुपपन्नं भवति । केन च द्ितीयादीन्यागानवकस्पयेम । एव मर्पीयस्यश्षटाजुमानपसङ्घकटरपना भवति । तस्मादेको यागः सश्तदश्च किं न्वये तद्धितान्तानामेककोपः कृतो वेत्‌ । करि वा कृतकशेषाणा प्श्चात्तद्धितसंगतिः ॥ यदि प्रजापतिरेतेष। देवतेति कतौकशेषेण स्नाश्न। निर्दिद्य तद्धितः क्रियते तत एकं एव सबन्धः सदशाना द्रव्याणामिकस्याश्च देवताया शत्यककर्मत्वम्‌ । अथ तु प्रनापतिर्देवताऽस्येति प्राजापत्यश्च प्राजापत्यश्चेति प््ठदशक्ृत्व उच्चयं प्राजापत्या इति सरूरकशेष. कियते तत. सष्ठदरोव द्रव्यदेवताप्योग।. पृथक्‌ कता इति प्रति- सयोगं यागानुमानत्कर्मभेद्‌ः | क्षै तावत््रा्म्‌ । एकरकति । कुतः । ्रत्ययाधेनहुत्वं हि प्रत्यक्षमुपरभ्यते 1 तत्कृतं चैकरोषत्वमिति न प्रङतौ भवेत्‌ ॥ यो हि प्राजापत्य. प्राजापत्यश्चत्येवमेकशेष करोति तेनोमयोः श्रकृतिप्रत्यययोर्ता- वेभ्युपगतो मवति । तस्य च निमित्ते बहुवचनान्ययानुपपात्तः | न च तत््रात्तिपादिके बहुवचनमुपरम्यते येन तस्याप्येकशेष, क्रियते । न च तदेकशेषमन्तरेण प्रत्ययार्थस्य दश्ेथितुं न शक्यते । विगृह्यमाणवेहाया सर्वनाश्ना कभ्यमानत्वात्‌ । तस्मात्पक्ृच्छत्‌ एव प्रजापतिबेहुभद्रवयैः संबध्यते । किं च । कमोण्यश्रूयमाणानि तदपूर्वाणि चात्र मे । क क = न करप्यानि मविष्यन्ति सिद्धेऽर्थे स्तोककल्पनात्‌ ॥ कृत्वाऽपि हि तद्धितान्तेनैव चैकरोषे न तानन्मत्रेण मुच्यते | एुनरदष्टश्रुतानि कमोण्यपुवाणि च क्पपितव्यानि | न च तानि यथेष्ट कल्पयितु ठम्यन्त इत्युक्त शब्दा न्तरौधिकरणे । यन्मात्रेण विना चोपितद्रन्यदेवताप्तबन्धानुपपत्तिरतन्मात्रमेवादृष्टाश्रुतम- याप्या कल्पयितु शक्यते नान्यत्‌ तेनाम्यधिकं न छम्यते । अवद्यं द्कादिकरमेण सदश कमौण्यपुर्वणि च कर्पयितव्यानि । तत्र प्रथमकरपनेनेवानुष्ठानतनत्रत्ववदनृद्य- धि माणविरोषत्वात्तवैद्रस्याणिं यागवन्ति जातानीति नोपरिष्टदन्तुं शक्यते । क्रं च । १६भ० २ पा २अ० १० १)। ५२४ सतन्त्रवातिंकशादरमाष्यसमेते -- [अ०२१ा०२ग५] 6. ए भिः पृ्युभिनिवतंयितव्य इति । एवं प्रतत बरुभः । संख्यया कमेभेवो भवेत्‌ । पृथक्त्वे प्रानां सति सप्दश्चसंख्या निविशेत । तश्च पनां पृथक्त्वे बहुषु यागेष्वदकर्पते । नेकस्मिन्‌ । कथम्‌ । एकादैशभिरवदनि- रसौ यागो निर्वसीपयितम्य इत्येवं चोदकः भरतिदिश्चति । तानि चैक. स्भादेव प्शोरवाप्यन्ते । तत्र द्वितीयदेरालम्भो नावदानसंपादनाय न चान्यभेदेनान्यस्य मेदो मवितुमरहति । हृद याद्यवद्‌(नाना न भेदात्क्म भिद्यते यदि हि द्रभ्यभेदात्करियाणा भेदः स्यात्ततो हदयादिभेदेन द्वयवदानमेदेनापि वा भेदः स्यात्‌ । न चाहैति भविवुम्‌ । वक्ष्यति दि-“अपि वाऽभ्यतिरेकादपरन्द्‌।विभागाच्चः ६ ए धिक प (कष) = [४१ [५३ इति । प्रङृतौ च कृत्स्ने परौ यागस्ताधनत्वेन चोदिते तयेवोत्लष्टव्ये प्रापे हृदयाथेका- द्श।वदानरकृतित्वेन पञ्चाना यागः स्राघयितव्य इति वाक्यान्तरवशाद्वगम्यते । तेनासौ क न _ ^^ + पशचोर्मो न यागस्य । इहापि स्ठटशाना यागस्ताधनत्वेऽवगतेऽतिदे शन प्रत्येन' सषै- धमो; प्राप्यन्त इत्येकेऽपि यागः सर्ठदृशावदानमणानतिदेशेन गृहन मिहन्यते । तस्म।देकं कर्मति प्रापे, उच्यते । एककर्मत्वपल्े स्य(देक एवात्र चोदकः | ततश्ैकगणप्राप्त्या न स्वैपहापतमहः ॥ न हेतदेतावत्येव वाक्यै पयवश्यति प्राजापल्यान्पलुनिःति, किं तर, प्रङेतिवदित्य- प्रो वाक्यशेषः । एकव म॑त्वे चात्र सवनीयः ५ङृतिभेवेत्‌। तत्र वैक)ऽवदानगणो याम्य साधनमारसःदिलत्नाप्येक एव प्राति । सोऽपि विवक्षितेकषरूयपङानिप्पनन आसीरिति तादगेव केभ्यः । ततश्चकेनेव प्ान। सिद्ध सानन पश्वन्तर्‌॥9ि प्रन(पतिना सबध्यन्त इति स्वपद्‌पात्तं बहुत्वे वाक्यप्रापरं च सष्ठद्शत्वमुभयमःपे नानुष्टायेत । यद्‌ त्‌ु सष्ठ दश यागा इति बुद्धिः क्रियते वद्‌ प्रतिकमौवस्तायिभिश्चोद्केस्तावन्त एवावदानगणाः प्राप्यन्ते । तत्तिद्धचर्थं चाश्चतनामपि स्ठदशाना परूनाम।गमः क्रियो) 9 पुनः श्रुता- नामुपादानम्‌ । ननु च प्रत्यक्षं यागैतत्वमुन्दन्य न युक्तमानुमनिकचद्कानुरोेन नानात्वं कल्पयितुम्‌ । पश्य । यागे पदेदवेायामेकानेकत्वकल्पना । तद्वशे गतिवेश्चश्च नोपदेशस्तदाश्रयः ॥ १ पद्यौ ताबत्‌, हृदयं, मिदव, वक्ष , तनिम, वृकनद्रय, सव्यं दोः, दक्षिणं पाश्च, सन्यं पा, दक्षिणा श्रोःभ-, गुदत्तीयम्‌, इत न्येम 1दृक्यावदेयानि इवालाखथं । २ (अन ६ पा ३अग ६ भू* १२); [भ०२क०२अ०७] पीमांसादशने । भभ, भवितुमहीति । एकमारभ्यमानमन्वालभ्येरजद््टाथायापरे । तथा सति, अदर्यत्वाञ् ते माजापत्या भवेयुः । तत्र प्राजापस्यानिति भवणुप- ध्यते । तेनेकरि्मन्पसौ पृथक्त्वनिवेशिनी सष्ठदश्चसंखूय। नावकर्प्येत । उस्प्िकेछाथा हि करमेणामेकानेकरत्वनिणेयो मवति | उत्पात्तश्च स्त्रोपदेशेम गम्यते नातिदेशषेन । न ह्यनुत्पन्ने कर्मणि कथमावो भवति । न च तसि्नसत्यतिदेश्चः प्रष- तते । तस्मा्िरपरहचभेदामेदन्ञानावसरभ।पत्वा्तातिदेशवशेन भेदज्ञाने युक्तम्‌ । अघ्रोख्धते । सेदिग्बे वाक्यरेषेम्यो निर्भयः व्रकामर्थितः । सामथ्यन्वि तदत्रास्ति हय निनथक्रारणम्‌ ॥ नात्रास्मामिरतिदेशेनेव कमभेदोऽवधाग्ति. । केन तहिं । ्राजापस्यानित्युपदेशेतैव । स्त तु द्रम्यदेवतायनिसद्धाबमात्ररूपेण निर्णीतः । परिमाणे प्रप्यनिश्चितपतामथ्यविश्ेषः ्ागुपदिषटतदिष्यमनिकरषतद्धितपीवौपयैरूपः मन्नतिदेशात्मकेन वाक्यशेषेण तदूमहणा- नुरूपसामध्येन च निर्णीयते । यद्वि च पश्चात्तनोऽतिदेश्म्तथाऽपि सोऽत्र मविष्यती. त्यादि एव ज्ञात्वा तदविरुद्धाथ॑वृत्तित्वमुपदे शस्याध्यवपतीयते । ततश्च यथपि प्रनाप्ती- देवतिषामिति विगृह्य वाक्यार्थोज्नयने प्रक्रम्यते, तथ।$प्यन्ते विेवाद्दक्चनाद्‌ शान्त्या मयाऽसौ विग्रहः कत इति न बुद्धिपूककारौ नाध्यवस्यति | न व्व प्रकारोऽक्ति येनातिदेश एव पूव॑ज्ञानानुरोधेन प्रवतत । न हसौ प्रकृतावपर्यमानान्सप्तदशावदानगणा. नेकस्मिन्करमीणि ज्ञापायैदुं समथः | नाप्येकम्यैव गणस्य पषदश्च प्रकृतिदरन्यौणि | न वाऽप सरदिग्धो येनोपदेरानि्णीयेत । न च प्देहावभ्थत्वादुषदेशेनेकान्तिको ऽतिदेशस्य विरोधो येनैकगणप्राधिनाध्येत । न दयककर्म॑त्वमुपाद्म्‌ । सवैत्र चाविरोधसेमवे विरोषो माऽऽभ्नीयते | इक्यते चात्र कमबहुत्वाम्युपगमेनाविरोधः संपदथिहुम्‌ । तस्मादेवमुप- देशव्वनं व्यज्यते | प्रजापतिर्देवताऽग्येति विगृह्य सषठदश्याना तन्वेणोश्वारणम्‌ | ततश्चाऽऽ- ञयाद्नगोमीयादिवदेव भित्नदेवताकषवानर्भत्न। यागाश्नोयन्ते । यदुक्तं, भवति पशोरयं चमं एकादशावदाने नाम | त चैककमेत्वेऽपि प्रतिपङ्ा मेत्स्यत इति । तदयुक्तम्‌ । कुतः । न हि द्रम्यकथंमावादतिदेशोऽत्न कल्पते । र कर्मोदधूतः कथेमावः करमेषमन्धतीच्छति ॥ १(अ०१ परा ४ म १३) इत्यन । २ यश्वोपदेशस्यातिदेश्षचरोधङृत्तितवे संदिग्धत्वषो विरोधूपश्च प्रश्रः सोऽन नास्तीस्यणेः । ३ आ पयि समर्थ इदयनुषङ्गः । ५२६ सतन्त्रवातिंकज्‌ाबरमाष्यसमेते-- [अ०९१०रभ०७) बहुषु यागेषु बहुभिरवावदान्गणे; भरयोजनम्‌। तेन सप्तदशभ्पो यागेभ्यः सक्रदश्च पशूनुपाददीरंस्तत्न सं ख्यासामञ्चस्यं मविष्यति।तस्मात्सप्तदश्च याः गाः। नन्वेकस्मिन्नपि यागे सप्तद राभिरवद्‌ानगणैयक््यते । वचनात्‌ । नेत- देवम्‌ । पृषु हिसा संख्या शरूयते, नावदानगणेषु अव्रदानानि इर्वीषि यागसा{पनानि न पन्वाङृतिः । सा हवदानप्रकतिद्रव्यं बिन्ञषन्ती प्रतौ भघानस्योषदृतवतीति विकृतावप्यवदानपरद़ तिद्रव्यं विशिषन्ती भधान. स्योपकरिष्याति। तञ च पशोः सद श्रसख्या विकारिका नाददानगणस्य। तस्मादेकस्मै, अवदानगणयैक्ः पञ्ुरालन्धव्यः भराञ्ओोति । तत्र सप्तद. शरसंरूया नोपपद्यते । एवमेबावकसिपप्यते, यदि गृद्काभिभाया वणाभि- भाया रूफाभिभाया बाऽभविष्यन्पप्दश् प्व स्वत; ष्णो रोहित इत्ये- वमाद्यस्तेषामन्यतमो गृह्यत्‌ इति। अथवा तृषगः शृद्धिण एकशृङ्ग इ्येषमाद यस्तेष।मन्यतप इति। ते हि दयामास्तूपरा एकरूपाः भ्रयन्ते। [ .--- पराजप्त्यप् यागेन मावयेत्कथमिति हयेश्षयते, न पहना कथमिति) ल्यज्य- मानत्वेन द्रव्यस्य ज्ञतप्रकारत्वात्‌ । भ्कृतावपि चैकपनिष्पततैकादशावदानगणप्ताभ्यत्व यागघरमो न पदोः | निष्फर्त्वात्‌ | तद्धमेत्वपकषे ह्यवदनिरमौ सरिक्रयेत । न च तेन प्रयोजनम्‌, विनाश्ितत्वात्‌ । यागेन तु॒स्िद्धेनाभैम्तत्स्वन्धिनासपूरवेण वेति सवेमिदं तजनिवृत्तिप्रकारत्वेनाऽऽश्री "ते । तस्माज्नको यामोऽनेकगण समर्थो ग्रहीतुम्‌ । न च तद्प्रहेऽनेकपदु ग्रहणम्‌ । यद्यपि चावदानप्रकृतेरेकत्व॑ सष्ठदश्चसख्यया बाध्यत इति नानाप्निष्पन्न एक एव गणो गृह्यतामिति नुद्धिभवेत्‌ । तथाऽप्येकादश पशव उप- युण्येरन्न सदश । नन्वेकस्मिन्नपि यागे सप्घदशमिरवदानगणेयैक्ष्यत इति-- अनेकादृ्टकस्पनामयात्पशुशब्देनावदानगणं यागप्रत्यासत्तेथ्षयित्वा॒ तत्परिच्छेदार्ा स्दश्चसतस्या विधास्यत इति मन्यते । नैतदेवम्‌ । लक्षणाकारणाभावात्‌। न ह्यपतति विरोषे छक्षणा युक्ता । तेनैतत्सकटम।पद्यते- सदश्च पशवः कर्तव्या एकेन चावदानगगेनैक- पशुनिष्पन्ननेको यागः स्ाघयिततम्य इति । न चेततकथ चिदनुष्ठानं शक्यम्‌ । अथा. स्थन्रामि श्रता संख्याऽन्यत्रापि नीयते ततोऽपृवेपरत्यापन्नतरेषु वरं यागेष्वेव कलिता । न चाविरोघसंमवात्किंचिदपि चोदकस्य बाघनीथमित्युक्तम्‌ | प्रमाणवशाचनेकाष्ट- कल्पनाऽपि निदोषा । कःजञवाक्यगमनिकायै शङ्गामिनयाचुपन्यासतः । एतदुक्तं भवति । ये पषदश्षवादिमेदभिन्नाः परशवम्नेषा काश्चतप्ाजापत्यः कर्तव्य इति । तत्राऽऽह-ते हि श्यामास्तूपरा एक.रूप।ः श्रुयन्ते तरमान्सप्घद श योगो इति । रयो. १ कुचजवामनादिसंस्यानभिभआयको रूपद्ष्दह । २ शद्गरदिता इदययथंः । [अ०द्पा०९अ०७ मीमांसादश्षने । ५३७ तदेषु बहुषु यगेषूपपयतेनेकस्मिन्‌ । तस्मातत्नदक्च यागा इति। परयोज- नम्‌-एकासमन्ष्टे दष्टे कृर्लः पञ्चगण आवर्तेत | एकमालभ्यमानमन्वाल- भरन्पूर्वपकषेऽदृष्टाथेम्‌ । सिद्धान्त एक एव पञ्युरावर्ते। न हि केमेदे पल्युः पन्वन्तरमाफाङ्क्षतीति । २१॥ जनं यथपि पवैपलतवादिनो नामिमेत तथाऽप्येकसंथेव सरा्षाचचागप्ताषनत्वमितरे तत्त षयासंपादनाथमुपादीयन्ते, इत्येकस्मादवदातम्यम्‌ । तद्विनाशे वेतरेऽप्यावर्तरन्‌ । जप- वाऽधेङृतेषु सेस्कारेषु यै एव नष्टम्ततरैव स्मम्तानामवरृ्तिः । ननु च यथेव सदस यागेषु सह क्रियमाणेषु एकविन।े मति ' अहर्गणे तु यसलिन्नपच्छेद्‌ः ` इत्यनेन न्यायेनेतरेषु प्रतीक्ष्यमाणेषु स एवाऽऽवतेते तयैव द्रन्षत्ताहित्येऽपि म्यात्‌ । नेतदेवम्‌ । तथा हि । सप्तदश्चसख्यैकाथपमवापयिन्यापरङ्घेयामसधनत्वामिति तादशस्थैवोपाकरणािमि- सैवित्यम्‌ । तन्न यदेव द्रव्यं न तेनैव विना यथाश्रृतस्ताधनविनाशो जति इति स्वे संस्का रासितिषठत्स्वापि द्व्य्पु घ्नाधनात्प्च्युता इति पनरा दिति एव कतग्याः । तथा यस्थाप्याभिनवानीतस्य ते क्रियन्ते तस्यापि ते साधनभूतस्य श्रुताः । न च सप्तदश त्वेन विनाऽम्य साधनत्वमस्तौति तत्िद्ध५ऽवदयमि तरेऽप्यपेप्षितन्या इति । सिद्धान्ते त्वन्योन्यनिरपेक्षसाधनत्व क्तियुपना सहध्रयोगमातर क्रियत्‌ इत्युपपन्ना तन्माश्रब्त्तिः 4 भन्वेवं सदि पू्ैपतन्यायन स्ततशस्त्रेषु ‹ ता॒चलु[म॑रादत्ते ' इत्यादिषु चेकमन््रवि- नाशे प्मस्तात्रातति. प्राप्ति । न । तत्र प्रत्येकं प्ताधनत्वे स्ति वचनेन समुचचयाश्रय- णात्‌ । यत्कररवाणा हि ते मनः स्तोत्रादीनि साधयन्ति ततरषा परत्येकाकाहानिवरतेम- सामथ्यम्‌ । अन्दरया हकरमन्तरतैव स्यात्‌ । निमिरेव च प्रात्यातिमकैनृकाैः सेहत्व कोयौन्तरमारभ्यते न मन्त्रेषु ठपताङ्खे सावनत्वम्‌ । पशूना तु ज्यापङ्गीत्युक्तम्‌ | 71 १ य्यपि माप्योक्ं पृवैपक्षप्रयोजने श्रजापतये सप्तदय परव. सकृसस्यन्ते' ईति पूरवपक्षोपकमष्‌ ° एकी थाग. सप्तदल्ाभे. पद्मि नकैतस्य॑ते ` इव्य॒पसहाराच यागे सर्वपसष्यलस्यैव पृनेपकयभित्रेत+ त्वाव्तायादेकयपडासधनत्वस्य॒पश्वन्तराद््टर्थे्वत्य च ॒पएवेपकयनभिमतः-वसायादयुक्तमिव भाति तथाऽपि सिद्धान्तनष्येऽभिदहितस्याप्येकपश्ु्षाधनत्वस्येतरद्ष्टाधत्वल्य शचाऽऽपाथोक्स्यथतवेनोपपा* दयति यद्यपीत्यादिना । २ य एव कश्विदेकोऽनेको न। पञ्युनेषटस्तदा छमस्तपश्व वत्तिः । न त्वेकस्मिषधेः ष नष्टे परली, सर्वेषा य.गसावनत्वाविरोषादिति तात्पंयम्‌ , ६(अ० ६पा० ५ अ०२१ सु ५६) ४ संरयायुक्तववनविनिदुक्ताना स्तोत्रादिमन्ध्राणा प्रये यदि वाक्यायोभिषाननिम्पादनशक्कि्ोग भविष्यत्तं विभज्यमानसाकरद्रतवि स्त्ये कार्थत्वापततेरषस्तोत्रादिसाधनानामेकमन्त्यं स्यविस्याभेः भ्राय. ¦ ५४८ सतन्तरवातिकश्चाबरभाष्यसमेते- [अ०२ा०२अग०८) [८ ] संञा चोतपत्तिसंयोगात्‌ ॥ २२॥ ति° अयेषव उयोनिरथैष विदवज्योतिरयेष सवैज्यातिः-- एतेन ससल दक्षिनेन यजेत इति श्रयते ! अत्र संदेहः । किमेभिनौमेवैः ज्योतिष्टोमं संकीत्यं तत्र सहस्रद क्षिणादिर्गंणो विधीयते, अथवा वक्ष्यमाणकिक्षेषाणि कमौन्तराण्युपदिश्यन्त इति । कं भराप्म्‌ । प्रकर णानुग्रहास्द्तस्य गुणविधानमिति । ननु वाक्यसामध्यज्ज्योतिरादी मन््रकयागां तहिं सेहत्यकारित्वाठेकविनारे समम्तावृक्तिः स्यात्‌ । नेत्तदस्ति । ष नकिनाश्चम्यतिरेकेण कयेविनाराभावात्‌ । स्ाघनेप्वेव पुरुषस्य व्यापार इति तद्धेना- छातुरोपेनैवानुष्टानमिति विशेषः ॥ २१ ॥ ( इति-प्रख्माधिकरणम्‌ ॥ ७ ॥ ) बहुविच।रत्वाद्गुणप्रकरणमेदा वपय सेज्ञा तावदुदाहियते । तत्र ^ अथेष ज्योतिः ' इत्यादिष्वथशब्दैषराब्द्योः पृवेभकतापेक्तत्वातपकृतहान्यप्रकरतप्रकरियाकल्यनदौ बैल्यादेक स्यापि च दाक्षायभयज्ञादिवद्व्ष्थमणेन गुणयेगिनानेकनामवेचैत्वतिद्धः | न च गुणफड- सेजन्धपरे वाक्ये सति कमोन्तरं कमौनुसरि चापू तत्तिद्धचथोनि चात्यन्ता्ुतेतिकते- व्यतादीनि कल्पितानि मविष्वन्ति | वे.धमाव।पेक्षया च ज्योतिष्टोमः सहसरदा्िणादि गृहक्न वारितो मवि्यति । न च कमौन्तरविषावथशब्देन पृवोपेतेण किंचित्फट- मति । न हि करतुः करत्वन्तरमपेदते । न च कतूना क्रमविवक्ेति व्यामः | तेन क्रभायेमपि नायदान्द्श्रवणम्‌ | न च संज्ञा भावना ब्रवीति । नापि घात्वर्भौ यज त्मादिवत्तदुप शिष्टः) येन तद्धेदनुद्धिः स्वात्‌ । न चेय विषत्री श्ुतिरयेन विहिते कर्मा न्तरे पुरषं प्रवर्तयेत्‌ । न चाप्रवरिते एदे मेदः प्रतीतोऽपि अंहैकत्ववाद्विवकष्यते । यस्त्वत्र विधौयकः स गुणाद्यतिपान्नि कर्म.वह्ूपे निपतति । न वेदृप्तावािपतप्ततोऽम्यासा- देब मेदः स्यान संन्ञातः। ^फलत्तब.घ) ऽपि च सनिभौ त्वविनमात्‌ इत्यनेन न्यायेन न १ यथैव प्रतीमपादे ˆ अयनेषु चोदनान्तरं सेजञोपबन्धात्‌ ' इत्यधिकरणे एकत्य दशेपणे- वार्यस्य इभण-, अयनपदेन्तावृत्य,ख्यरःणयोगेन दाक्षायणयज्रूपसंहान्तरमिष्यते तथैव ‹ अश मरय, सृत्यादिवकषयमाणमान्यो कद्ोतन।दि गणयोभनैव स्यैव ज्योति्योमस्य बहवः संहा उपपन्ते\ अन्नो न कृमोन्तरलनिखन्यादह्‌।यं पजम्यन्तं पूरणीयम्‌ ।२ (अ. ५.३, १२) इस्यशरेति शेष, । छ येत, इत्यत्र शयमाण आछ्यातमत्यय शत्यः । ४ (न, २ पा. ३ भ, (अ०९पा०२अ०८] पर्पासादरने | ५२९ नामेते गुणा विधाधेप्यन्ते । नेष दोषः । ज्योतिष्टोमस्यैवैतानि वाच- कानि। ज्योतिरिति स्पोतिष्टोपस्य भतीकमुपादी यते, विदरञ्योतिरिति । नि्ठदादीन्यस्य ज्योतींषि वाक्यश्ञेषसकीतितानि । तान सर्वाण्यस्य । तेनासौ विश्वज्योतिः सबेज्योतिश्च ज्योतिष्टोम इत्येवं माप्त । एवं प्रति बूमः । संज्ञा हि तिस्रो भेदिका; । तेषां ज्योगिराधाः । उत्पत्ति कमान्तरनुद्धे करोति । यद्वा दधिगोदोहनादिवत्मकृतकमाश्रयात्सहतदक्षिणदेगुंणा- देवैतत्फलमित्यध्यवप्तानादकरमान्तरत्वम्‌ । उथे तिरा दिषु त्वयमपरो विशेषः । यञ्भ्यो तिष्ट मनमिकदेशत्वेन तदुनुद्धयनप।यः। तथा वप्रे वतन्ते ज्योतिष्‌।' हृति तत्न तन प्रयोगो र्यते । तस्माच्छन्दान्तर(म्यापतततरुथापृचकर्मायोम्धगुण +करणान्तर।णाममावाद्भेद्‌ इति प्रा्ऽभिषौयते । अनुक्ते कर्मशब्दे या संज्ञा पू प्रवतैते | न वद्त्वन्तरबृदधेः सा कथे चिद्पनीथते ॥ या ह्न पृरच्चारित आख्यातशञद संज्ञ प्रवतैते, सरा पूवैमेवाऽऽरूयातेन भेद्‌।- मेद्योरन्धतरतर निश्चय रते पचात््कतैमाना न निन्द्यात्‌ । इय पुनरुत्त्स्यमानपयक्ता सेए्यावच्च प्रथकत्वनिवेरिनी । कथम्‌ | प्वैतरैव तावदनेकराथनिकशन्दरयोरन्याय्थत्वादर्थौ- न्तरदश्चेनात्सन्नान्तरम्पेक्षपे। सनज्ञान्तरदरं नाच्ा्थातरत्य, तच्चे(भयमपि बटीयसन्तहाघव- प्रत्यभिन्ञानाट भ्यते । यावत्त त्तादृम्ब(काविज्ञान न।भिति तावद्नपीदितम) त्त क मेदज्ञा+ नमाम्ते । तदिह पृवभस्ठतञ्तिष्टामविलक्षणमनन्तरम्‌ (जभेष भौ." इति पत्तान्तरमुचायै. माणमेव पूरस्ननयानुमवाद) तत्र सुद्धिमनादवाप्मानुरजि त्वतय 4य॑न्तरनुद्ध करेति। ततर प्राष्य ष स्तत स्यारित्मनिषप्णम,। यकः पगु तरता यजतयत्ते स्पृ उो- तिेमनुद्धाते.च्छरया प्रवृता दिप पेना १३।२त। नायन्तरत्म॑सज्ञान्तरमाकत्व बा लमन्ते | यस्ठु प्रतूचमान, सत यच फल्गु 9 प्ज-वादेन्यत्र व्याप्ते विवायके तदू शेन न भियेति तथाङप्वनद्धपठत्थवाथनव।पन भ,यठ्द पृवंत73शिभाने तद्नृदध.- वननुषज्मानाय। “करणविच्छेः ज्ञाति वानपरकटुितावा च वृद्धौ नितत्त्ञान्तरावि- रुद्धे च भ्योतिधमे गन्तुमाकनुबनितिच्छित।वुधवान(दयान्तरे वतैते । तथा हि-- सज्ञानदीव्यवच्छिन्नो यमि. पू न गच्छति । न च पुदेस्तभवयेव बट।..थोन्तर्‌ गतः ॥ = -----~~~ ~~~ [गि + ज्योतिष्येमदब्दरस्येति पाठान्तरम्‌ 1 ६५ ५३० सततन्त्रवातिकश्षावरभाष्यसमेते-- [अ०९१०२अ०८] वाक्ये छेताः श्रयन्ते । नासाभिमाः पुनः श्रत्तयः । तस्माद्ये ज्योति रित्यपृवैस्य कमंणो विधायकं वाक्यम्‌ । अनुवादे हि सत्यषषत्तिविशे- पकृरमनथकं स्यात्‌ । प्रकृतस्य च गुणविधाने व्रिकल्वो भवेद्‌ । तत्र पक्ष बाघः। न च ज्योतिरादया ज्यो्ष्टिमस्य बादितारः। सरु दायान्तराणि श्ेहानि । न चावयत्रेन समानेन समुद्ायान्तर तदर्थमेव मवति । यथा शाखाशन्द्‌ ृहवचनः) तन्न न श्।लाकब्दसामान्यान्मा- त्ाशञव्दाद्‌योऽपि गृवचना भवन्ति । यत्त ज्योतिष्टोमस्य ऽधौतिरिति भतीकयुपादीयत इति । भकरणस।मथ्या[द तत्र ज्योतिष्टोमर्म्देन परो. ्षणेकवक्यता मत्रेत्‌ । सा परत्यक्तं ज्योतिःशब्देन सहैकवाक्यतां बाधेत । न चैतन्न्याय्यम्‌ | वाक्य ६ प्करणद्वर्ट(यः। अय पुन रयं द्योततनाभत्वाद्रा उयानिप्पच्द्रा कमीन्तरे वत्स्यति । यश्च निष्दादीनि उयोनवि तेषां साकसयवचनो वि्व्यातिः सर्बैज्यो- तिरोति चनेति नृमः। न दि जिवदादिषु ज्योतिःशब्दः मासेद्धः । एव एव च प्ति ननरष्द्‌ पृचन्रकृतापतणानन्तयौयप्तमवात्कर्मान्तराभिकाराथं एवा वगम्यते | एष: ऽपि सनिहितप्रत्यक्षवचनः सन्येव च पु्वपरकृते तद्रपत्वाद्रतैते तथात्तरे प्रस्तृयमनेऽपीत्यनिशग. | प्रङ्ृतविच्छेदप्रक्नप्रक्रिय च सत्ताश्रतिवशादश्रीय- माणे निद | नासाभिमाः पन श्त्य इनि । प्रथमोचरितत्वाक्नैव पुन. ुतित्वाशङ्काऽम्तीत्येवे वण्यते । नोत्प कमभि पुन; श्रूयन्त इत्यमित्रायः। समस्तमवे च व।क्यमनथन, भवेत्‌ । अथैष उयोतिरिति घ्यनक्त्वाऽपि शक्यन्ते सहसद्िणादन गुणा पिधातुम्‌ | करकत्वपक्षे च द्वाद्शशतपरतुताना सहसत- द्तिणादना च एस्यानपवाद्धिकेदपः स्यात्‌, स चान्याग्थ, । कमन्तरत्वे तु नैष दोषः । न चे गुभात्फटमवप्तयते) तज्ञानिच्छिन्नाश्रयलमास्तमवान्‌ | प्रम्तुयमनकर्म्॑तनन्धश्च सज्ञागृमफलाद्।नी काकंथन; पतकतह्वन्प, प्रकरण । तेस्माद्‌।१ केम।न्त्रम्‌ | ने च १ नासामिमा -इति माप्य पुन. धत्तितवादाड्‌ भनिरासार्थतवेना-ऽमासमानं मधमोयचारितत्वेन पुन शतिच्वोश्चदकादुपपस्याऽपक्षिप्य “एतेन सहृशदक्षिणेन यजेत ईति गुणसकान्तशक्तिनाऽऽख्यातें अभेद वारणान संज्ञाया नेतत समवतीत्यारुड्कामाल्यतस्य॒विशिष्टविधित्वोपपत्तरभेदावधारणाः शक्तत्वानिर।कदुमभेद(वभारणेत्तरकारल पुन शब्देनोच्यते नाऽऽटृत्तिरित्याश्चयेन समादधाति नो- तन्न ह्यादिना । अर्य चेत्र माघ्याथं । यद्यभिन्नतयाऽववारिते कमणि पथ। योततिरादिसक्न।* भिमानि श्रवणानि स्युस्ततो न भियुने त्वाल्यातेनामेद्‌ सक्योऽवधारयिदुमिति । [भ०२१०२अ०९] मीम साद््ने। ५३१ हवन्‌ भरसिद्धि बाघेत । यज्ञ॒ वाक्यशेषाञ्ज्योतिःश्षब्दस्ि्टदादि वचन इति । वस्मिन्नेष वाक्ये स तत्र प्रयुक्त इति गम्यने प्रमाणान्तरेण न शष्देन । यत्न तु तत्रमणान्तरं नास्ति, न तत्र वर्तितुमदयति । यथा सिंहो देषदत्त इति सिदषम्दौ देवदत्तवचनः मर्माणान्तरेण) न तु सिंहमारमेतेति यन्न, तत्र तु तत्‌ प्रमाणान्तरं नास्ति । तस्मान्न विश्व ज्योतिः सर्मैञ्योतिरिति च ज्योतिष्टोमस्य वदितारी । न चेञ्ज्यो- तिष्टोम उच्यते, सर्वाणि क्ीन्तराणि इति ॥ २२ ॥ [ ९ ] गुणश्वापुदसंयोगे वाक्यो समत्वात्‌ ॥२३॥ (सि०) चातुमौस्येषु वैश्वदेवे समामनन्ति ' तप्ते पयसि दध्यानयति सा श्वदेव्यामिक्षा वाजिभ्यो वाजिनम्‌" इति । तत्र संदिह्यते किमाभिक्षा- गुणके कपेणि वाजिनं गुणविधिरुत तस्पाद्राजिनगुणकक्मान्तरमिति । ऽयोतिरादीना ज्योतिष्टोमावयवत्वम्‌ । न हि कण्वरथतर।वयवो रथ॑तरमिति निश्वी- यते । यत्त॒ ‹ वसन्ते ज्योतिषा यनेत' इति प्रयागो दृष्ट इति स प्रमाणान्तरावगमवशा- द्रौण इति द्रष्टम्यम्‌ । न चेह ताद्क्रमाणान्तरमस्ति, येन तदि पयत्वमवभम्येत । योऽपि तिवृदादिषु ज्यातिःशन्दध्रमोगः सोऽपि तत्रैव वाक्य मामानाधिकरण्यारी- पचारिकि इति न स्वैत्र सम्यत | तथा हि। तिहशन्द्‌ः कवचिद्वौणो माणवादौ निरूपित, । नाऽऽलम्म श्रयमाणोऽपि तेदथः परिगृह्यते ॥ तस्मान्भृषधाथैपरि्रहदेदिका सत्तेति सिद्धम्‌ ॥ २२ ॥ ( हति ~ सन्नाधिकरणम्‌ ॥ < ॥ ) "~+ ------ ४६) अतः प प्राकप्रकरणमेदादुगुणानिमित्तो मेदातेदक्चारो वर्तिप्यते । चातुर्मास्येषु वैश्वदेवे पर्वणि ^ वश्वदेव्यामिक्षा " इति द्रन्वदेवताप्यागानुमित याग तिधायोच्यते < काजिभ्यो वाजिनम्‌ ' इति । तत्र संदेहः किं तस्मिन्नेव कमेणि गुणविषिह्तानेनापि द्म्यदेवतासंयोगेन यागान्तरं कदप्यते । तनोमयमपि द्रभ्यदेवतं पूर्वत्र विधीयत इति पक्षः समवन्नपि नोपन्यस्तः 1 प्रमाणान्तरप्राप्त कर्मण्यनेकयुणविधानस्य पौणमारययि- करणे निराकृतत्वात्‌ } तेन वाजिनमेव केवर किः पृबेसिमिन्करमेणि तया च देवतया सब~ ` १ द्एुतानि वाव तानि ज्यो म एतस्य स्तामाः' इत्येव शरुतिनिर्दिष्टननिडदादिवाविस्तामश. व्दशामानाधिकरण्यङ्पश्रमाणन्तरेण ज्योति शब्द. स्तोमवाची गौण्या न शब्द्शक्यत्यर्थ. । २(अ०२परा० २ अ०३मू० ६) अस्मिनिति रेष । ५३१ संतन्त्रवातिंकशचावरभाप्यसमेते- (अ०६१।०अ०९] दघि भाप्तभ्‌ । गुणदिपिरि्ति । कुनः | वाजेनान्नेन आपिक्षया वानिनो विन्वदेवास्तानस्‌च् वाजिनं बिधीयते, तेनोभय वैश्वदेवमामिश्ना वाजिनं च। तस्मिनेव च कमणि वानिनगुणाकीषः। यथा, अमिहोतरं जुहोवीन्युक्ते दध्ना जुष्टोति, पयसा जुहोति, इति । एवं भाप ब्रपः । गुणधाप्रड- तेन देवताभिधानेन संबध्यमानः कमौन्तरं विदध्यात्‌ । समे हि तदैते वाक्ये मवतः । उभे अपि अपूदयोयागयोरधंधातृणी । कथे पुनरषुषद- ध्यत उत देवतान्तरेण यागान्तरेण चापूवेण सेबध्यत इति । फं भाप, पृत्रैव वाजिन. गुणविधानमिति । कुतः । अनन्तरोपदिष्टेन वानेनान्नेन वाजिनः । विश्च देवाः प्रतीयन्ते तच कर्मेह वाजिनम्‌ ॥ वाजिनो नाम केचन नैव देवतारशेषाः प्रपिद्धाः । न चाप्र्िद्धाः पदाथा वाक्यभे निष्पादयन्ति| सर्व समुदाशभ्रासिद्धावरम्यमानायामवयवप्रसिद्धिर्ृ्यते । तदिह ' वैशवदेग्यापिक्षा + इस्यनेन वाक्येनाऽऽमिक्षावत्तया वाजिनो विश्वेदेवाः कल्पिता. । ते च वाजिनपंयोगेना. वगम्यमाना न शक्याः प्रत्यक्तम्‌ । ते च तन पृवौनुपितेन यगेनानुरक्ताः | ततर वाजिनस्तयोगान्यथानुपपच्या यागे कर्प्यमाने वाजिपदोपात्तयागातिक्रमकारणामावात्त- त्सद्धवि चान्यविषयाथपत््यनुत्थानात्त एव यागस्तदेवापुतर पैव देवः ति निश्वयन्न व्यतिरिक्तकस्यनं छम्यते । तस्मात्तत्रैव करमण्यामिक्षावाजिनयोविकल्पः समुधो वा | सत्यपि चोत्पात्तिवाक्यशिष्टतवे निष्कृष्य यामं गुणान्तरं विधास्यने । यद्यपि च द्रन्यदे- वतासयोगानुमितत्वाद्मो न निष्कृष्ट श्रुतम्तथाऽपि क्रियात्मनाऽस्त्येवाऽऽनुमानिकी व्यतिरेकीनद्धि' । यागपदमेव वाऽतरानुभीयते । तदाऽऽमिक्षापरित्यागेऽपि न विनश्यति । वाजिशब्दोऽपरि च तदनुमतयागभ्रतिपत््य्थमेवो चायते । न हि तन्निरपेलो वाजिषानि- नपतनन्पोऽवकरपते । कारकाणा परस्परमेनन्धामाव।त्‌ । तस्मान्न कमन्तिरमिति । अत्रा- भिधीयते । य॒णान्तरावरुद्धत्वातपूवेकमण्यसं मवात । करियान्नरमति कुयद्त्मप्तगतये गुणः ॥ अपृतैः कमोौन्तरसयोगानर्हो वा गुणः कर्मान्तरं कल्पयति | वाक्ययोः समत्वात्‌-इतरे- १ वाजिनद्रेम्यरिरिटमिदर्थ- । २ दन्यदेवतानुरक्तस्नेनाप्यनुमितस्य याग्य क्रियारूपतया ऋरङरूपाभ्यां श्रम्यदेवताभ्यां भवत्येव निष्कर्षं इत्याराय । [अनग्पा०२अ०९] मीमांसादशेने । ५३३ वताभिधानं यदेदानीमेवोक्त विश्वेषां देवानामनुबादो वाजिभ्य इति । तदुख्यते । इ शिनवेषां देवानां देवतात्वं इविच्छरत्या, इदिद्रक्येनं । तद्धिवनिरदशे'्रत्या, चतुर्थानिर्देशे दाक्येन ॥ यत्र श्त्या दे बतासवं तत्राऽऽ- मिक्षया संहेकवाक्यत्वम्‌ । यत्र चतुर्थीं तत्र वाजिनेन । तज्रैषामिक्त्र श्त्या देवतास्व षाक्येन द्रव्यविशेषसंबन्धः । र तरनिरपक्षत्वात्‌ । उभो हि द्रव्यदेवतासयोभावात्मविरोधेनान्योन्यावकाशमप्रयच्छन्ती एथक्तमेणी विधत्त. । सर्य, पूर्वत्रासमवन्गुणोऽन्यत्कर्पयति । कथं नु पु्वकर्मेणा तदै वतया व वाजिनं न सबध्यते । तत्कार्यवर्रिगुणावरोधात्‌ । कथं न समुच्चयः । : एका्ौम्तु विकैरुपरन्‌ ' :ति हि स्थास्यन्येन्त्‌ । विकर्ष एष।स्त्वति चेत्‌ । न । अदुस्यबर्त्वात्‌ । तद्‌ शेयति--श्रुन्या विश्वेषां देवानां तदुपात्तस्य च कर्मेण अआमिक्षासेमन्धः) वाभिनतनन्धस्तु वाक्येन । सवत्व तावत्‌-- ताद्धितेन चतुर््या वा मन्त्रवर्भून च्यते । देवतासभतिस्तश्र दुनटं च परं परम्‌ ॥ आह । मन्त्रस्य ताकदुविायकत्वालङ्धवच्चृतितो दौेस्य भवेत्‌ । चतुर्थतिद्धित- योस्तु को षिशेष इति वनछन्यम्‌ । तदुच्यते । देषतागति- श्रुत्या तद्धितान्तासपरतीयते । चदुथ्यन्तात्तु वाक्येन पदद्वयसमीपतः ॥ वैशद्रेवीति हि श्रुत्यैव देवतासतबन्धः प्रतीतः । इतरश्र ठु "वाजिभ्यो वाजिनम्‌ ' इति पदद्वयमामीप्याद्रम्यते । नन्विहाप्यामिक्षापरसनिधानवश्षेनैव द्रव्यदेवतासंबन्धः प्रतीयत इति ठुल्यं बाक्यगम्यत्वं भवेत्‌ । अथ वैश्वदरेवीति शरुत्या देषतात्वे वाक्येन द्रव्यतंबन्धः स इहाप्याविश्िष्टः । चदुर्ाशरुन्या देवतात्वेऽमिहिते वाक्येन द्रन्यत्ेगतिमात्रकरणात्‌ । अथ द्रत्यमारपुबन्धे तद्धितान्तेनैव कृते विरषमात्रमामिक्षापदसंनिधेभेविष्यतीत्युच्यते । तेद्प्यविशिष्टितरघ्रापि । वाजिभ्य इयेकपटेनैव संप्रदान त्ुवत। सेप्रदेयाद्भिना तदनु- पपत्तेः तामान्यापेन्ले सति वाजिनपदसंनिधानिन विेषमान्परतीते;ः । अपि च मवतु नाम तद्धितश्चतेरव्यमात्रपतमन्वः । त्र द्रम्यमात्रे वाजिनेऽप्यविशिष्टमिति न विरुध्यते । विद्चेषयेस्त्वामिक्षावाजिनयोर्विरोघः । तयोश्चोषयन्न वाक्यलम्यपुंबन्पत्वादूप्िशेषः । तेन विकल्पः प्राप्नोत्येव । तदुच्यते । तैव हि द्रभ्यमातरस्य तद्धिदवतोच्यते | अस्य शब्द्‌ाभिषेयस् विद्षस्यैव देता ॥ १८अ०१२पा० ३ अ० ४सु०९)। ५३४ सतन्त्रवातिंकश्चाबरभाष्यसमेत - (अ०र्पा०२अ०९] एकभोमयमपि वाक्येन । तदिह देवतात्वं प्रति श्रविवाक्ष्ययोर्षिरोषः। विरोधे च श्रुतिर्षखीयसीत्यापिक्षाषावये देवतास्वं विश्वेषां देवानां न वाजिनबाक्य इत्यध्यवसीयते । विशवे देवा देवताऽस्या इति हि न सवैनान्चा द्रस्यसामान्यममिधीयते । किं तर्हि, संनि्ितो विशेषः, स एव व्यवहारक्षमो नानिर्धपितं द्रध्यमात्रम्‌ | अतः प्रातिपदिकेन योऽथ उपात्तः स प्रमाणान्तरगम्यस्य द्रन्यविशेषस्य देवतेत्येतत्तद्धितन ्रुत्येवोच्यत । ततश्चान्तर्णी तप्तभन्धदेवतेपस्र्भनद्रव्यविद्ेषप्रत्यये पदान्तरनिरपेक्षे तद्धितान्तेन पदेन निवर्तिते कः पुनरसौ द्रव्यविशचेषो यस्य तद्धितेन देवतेक्तेत्यन्वेषणायामयमित्या- मिक्षापदेनोपनीयते । तच यदा तावल्यागेव विशिष्टप्रत्ययात्नधोऽमिहितस्तद्‌ा न रृष्ष्यमाणो मवति । अथापि प्रकृप्िप्रत्यययो; स्वायैवृत्तयेरेव नैरन्तयीदन्तरारे सैबन्धोऽवगम्यमानो मवति । तथाऽप्यतरैकपदस्थत्वात्पदद्रयसनिपिगम्याहडीयान्विज्ञाय- मानः श्रोत इत्युच्यते । तेनैतो द्वौ समन्धविको द्रस्यदेवताबन्धोऽपरो विरेषणविशे- प्यमावः । तत्र पूवैः श्रौत उत्तरो वाक्यलक्षण इति विरः । अतश्च नैवात्र नालि- त्पङाद्धिवदथंदवार्‌ वैश्वदेन्यामिक्षाशब्दयोविदोषणविशप्थत्वं, किं तरिं | आमिक्षा देवतायुक्ता वदत्येवैष तद्धितः । आमिक्षापदस्तानिध्यात्तस्यैव दिषयापंणम्‌ ॥ नैवात्र तद्धितान्तेनैकोऽये।ऽभिहित आमिक्षापदेनान्यः पश्यात्योर्विेषणविरेप्यता) तद्धितान्तवाच्यस्य प्रथमप्रतीतेः। किः तरं तद्धितान्तस्यानुषयुक्तानमिधानशक्तेरेव प्रती- क्षमाणस्योपपदेन विषयदानमात्र क्रियते | तेनाऽऽमिक्षापदसानियबलष्धिधदेवीश्चब्द एव तामामिषत्ते । न चेदानीमामिक्षापद्‌- स्यानुवाद्सम्‌) तेन विना तद्धितान्तस्य तद्विषयत्वाप्रतीते. । न च वाव्ययेत्वं तद्धि- तान्तपदा्थंस्य प्रथगप्रसिद्धेः । न हि द्वौ स्वतन्त्रौ प्दाथौवगृहीत्वा वाक्यार्थः प्रतीयते । तेनामिषेयोपनयनमान्नकारित्वान्न तद्धि तश्तेरामिक्षापदेनाथविपरक्षैः क्रियते । तथां चाऽऽह । ्रचेवोपपदस्याथे. सवैनाप्नाऽभिधीयते । तदर्थस्तद्धितेनैव चयाणामेकव।च्यता ॥ तेन यैवाऽऽपिक्ता सैव देवतराप्तवन्ध यास्यतीत्येवमुक्ता सती वैशवदेवीश्ब्देनोच्यते । तेन शब्दयोरेवात्र सामानाधिकरण्यं नाभयो. । इतरत्र उ-- १ उपपदस्वेनामतद्धिताना्मकाथ्ये पुवोचायसमपतिं दशयति-- तथा चेत्यादिना 1 २ शक्टयैवेत्यर्थ, ! [अ०र्पा०२अ०९] मीमांसादरशने । ५३५ न प्रातिपदिकेनोक्त न विभक्त्या हविः स्वतः | न वाऽस्य देवतायोग इति वाक्यतत्परतीयते ॥ वाजिभ्य इति तु नात्र प्रातिपदिकेन विभक्त्या वोमाम्यां वा दरव्य्तामान्यविरेष- तत्सबन्धानामन्यतममप्थमिधीयते । करं तर्हिं प्रातिपादिका्थ. संप्रदानमित्येतावन्मात्र- मित्युक्तम्‌ । तत्र न कथंचिदद्रन्यपतबन्ध्‌. पदेऽन्तर्गत इत्यव्य वाक्येनैव वाजिनपद्तता. मीप्यात्प्रत्याययितत्यः । अपि च| यथेहास्यपद्‌रथोऽपि तद्धितेऽन्तगेतः स्मृतः । (^ न संप्रदरानमस्येति चदुरथ्भवं पिथीयते ॥ पमाऽ{१ देवता इति अस्य पदार्थे देवनातद्धितो विधीयते; नत्वेवं तत्संप्रदानमश्येति चदु विधीयते, येनास्य पदारभऽप्युपादीयेत । कि तर्हि; सेप्रदानमात्नमेव तद्मिषेय- तवेनोक्तं तथा च प्रतीयते । तेन त्वन्यधानुपपद्यपानेन सप्रदेयविषवमाकाद्घामात्रं केवल. मुत्पाद्यते । न चैतावताऽनिधेयत्वं मवति, स्वैवाक्यार्थाना पदृैतवप्रसद्नात्‌ । आका- इसतया त्वेतावाच्कियते । येन पदान्तरच्च।खणो सति सजन्धो जायते । निराकाष्घत्वे पुनः तोऽपि न स्यात्‌ | तेन यद्यपि चतुथश्रुत्या देवनात्वमुक्तं तथाऽपि द्तयसंबन्थो वान्ये. नैव | तत्न चास्माकं विवाद्‌ ति दुबैटो वाजिनप्तबन्वः । च| श्ुत्यथ॑. सनिङकृ्त्व वाक्यार्थो विप्रकृता । विपरङृषटप्रकारोऽत. सै एव प्रपञ्च्यते ॥ तव्रकरमामिक्षासजन्धस्य सनिक्षैटक्तणं श्रौतत्वम्‌ | वजिनसंनन्ये च विपरकयोद्रत्थीयलय तदयवा) ययि तावदुद्रयविदैषस्य तद्धिता न त्रुयादेवतात्व, तथाऽपि सामान्यस्य ताव्रवीति, न चतुभ्यन्तेन सामान्यमप्युच्यत इति विशेषः । यत्तु॒सामान्ध वाजिनि यविरुद्धमिति, तदयुक्तम्‌ । वैश्वदेवीति हि खीप्रत्ययन प्तम।नपदगतेनैव खी द्र किमपि संनिहितमित्यवधारयेते ! न च वाभिनस्य ङ्त्व संनिषिवौऽस्तीत्यनाश्रयणम्‌ | अपि च| वाजिभ्यो वाजिनं कुयोदिति नैवास्ति संगतिः । तत्र तत्सिद्धयेऽवदय दानाध्याहारक््पना ॥ कतन्यतावचनमामिक्षावाम्येऽप्यभ्याह्‌ारात्प्रयोगनचनाद्रा = लन्पञ्यपिति न पयैबुयु १पा स्‌ (४--र्--रक) २ भाप्यस्वश्रतिवक्यराब्दौ यथाश्रताथंपरतया व्वाङ्याया्ुनां छनिङ्टवि्रहृ्ययेपरतय। व्याकरोति--र्चित्यादिना । ५२६ सतन्तरदार्तिकश्ञावर माष्यसमेते-- [अ०र्षा०२अ०९] ज्यते । ‹ वाजिभ्यो व्रानिनम्‌ , इति तु ददातिमनध्याहत्य न शक्यः सेबन्वः प्रत्येतु यथा वैश्वदेन्यामिक्षेति । कुतः । नान्ना द्विमैव संबन्धः सशवाक्येष्ववस्थितः । सामानाधिकरण्येन षष्ठ्या वा प्रतिपाद्यते ॥ ने चात्र प्तामानाधिकरण्यं पष वा पदयामः | न च वाजिभ्य इति कारकविभक्तेः क्रियाप्दाद्न्येन संबध्यते | न वेह तदुपात्तम्‌ । तत्राघ्याहारकल्पनादेको विपक्षः | भिपदसंबन्धगौरवादपरः । इतरत्रापि यजिकट्पनादविशष इति चेत्‌ । न । तस्य सब. न्पोत्तरकादानुमेयत्वाप्‌ । वेशधदेभ्यामिक्षेति हि निप्पतने घ्जन्धरे यजिरनुमीयते न तद्घीना सेबन्धप्रतीतिः । तव तु परस्वत्वापाठनासंभवात् च भविष्यत्यर्थप्तबन्धार्थम्‌ । आदि. तश्च द्रन्यदेवतापरकवाक्यत्वतिद्धये ददातिरिति विशेषः । कर्पते च ददाती कर कृयोः परस्परसंबन्ध,मावात्तेन तावत्सह संवन्धः । तत॒ एकायेत्वात्परम्परनियम इति विप्रङृष्टता । न त्वामिक्षाया नद्रतिकिनिदिति निक्षः; । सत्यपि च वाजिवाजेनयोः सा्ात्संबन्पे षैयधिकरण्याद्विप्ङृष्टत्वम्‌ । वैशवदेन्यामितेति तु सामानाविकरण्यात्तेनि कृष्टता । तथा च व्यति ^ प्मरथतराणि हि समानमिभक्तीनि भवन्ति दुर्बेदो विविम- क्तिरिति ? । किं च। सप्रदानत्वमति च चतुध। वा।जना वदत्‌ । देवता लक्ष्यमाणा तु पुनदरेण वाजिने ॥ न हि तद्धितवदैवतायां चतुथ्युत्पत्ति. स्मयेत । कं तरिः सेश्रैदाने । न च संप्रदा- नस्थैव देवतात्वं मा भूत्‌ “ हिरण्यमात्रेयाय पदाति † इत्यत्राऽऽञयो देवता | यदि घ देवतासुपरदानं स्यात्ततो यागदानयोरभेद्‌ एव म्यात्‌ । प्रतिग्रहे भ्याप्रतं च कारकं संप्रदान मवति | न च देवला ॥ "ल्मः ५ "मतन । तेन।वद्यं यः सुप्रदानत्वा- त्ागभावी तदुदेशः स चड्ध्व द । रद्वा परस्वत्वापादनप्तनन्धोत्तरकाठमा. ल्यैशवयै, तादात्म्य ^तिद्धर्दुवतात्वम्य । यदप्य[ति२,२२णात्मक्रत दानमेव देवतेत्यभ्युप- गमस्तथाऽपि सामान्येन व्यभि प३.पलत.ग। ^ कृऽन्वष्‌ | अपि च । चतुर्थपश्चमीरूपतदहाद्िधष्-टता । तद्धितम्य त्वरष्ेहान वुद्ध(वभ्र्गप्यने ॥ वाजिभ्य इति रूपप्तामायालसतं सद्यवित्प्मीत्वमवनीय वचतुर्थत्व साध्ये तातपरिनिक्षिरः । ननु तद्धिते ऽप्यनेकापत्याद्यथसपेहातुह्यमे त्त्‌ । विधम उपन्याप्तः | १ (अर ३ पा०१अ० ई स= १२ ) जत्रद्परमाभ्यसमनि दष्टोयत्ति वश्ष्यतील्यादिना। ४ पा» स॒० ( २-३-१३ ) चतुर्थः सप्रदान इति स्स्येति नेष । ३ तदुरेश इति--तस्या. देव- ताया उहह इष्यः । तथा च प्रतिग्रहीतर्वे सति त्यज्यमनदरन्योदेद्यस ह स्तप्रदानत्वदविन्य। बहुभ्यो वदेकदेशपते, हविरत्यारकार न चपुजधन्तपदोच,रण $मेतसू देवतात्वं लक्ष णंयब ध्रवि, पाशत शष्याशयः । [अ०२षा०२अ०९] मीमांसादर्धेने | ५३७ शब्दसदेहो मयोपन्यस्तः) त्वयाऽयेसंदेहः । सवथा तावततद्धितत्वमदिग्म्‌ । अधेः पुनयोग्वित्वादितरा मवेन देवतत्मको निर्गष्यते । भवतस्तु निर्णतिऽपि शब्दे चतुय. यौनेकत्वादुपपदकारकठ्क्षणकदेहादस्स्येव विपक्षः । तेनारथ॑सेदेह उमयेः समत्वनिक- श्वोधते । श न्दसंदेहस्त्वसाध।रणत्वाचदितः । किंच । सभमिक्षोत्पद्यमानेन कर्मणा सह युज्यते । ततो वाकयान्तरोपात्मुत्प्नेन तु वाजिनम्‌ ॥ यथा चोत्पतिरिष्टस्य बटीयस्त्वं न च क्रियामात्रं निष्कृष्य गुणान्तरं विषाद शक्यते तथोक्तं चित्रभिकरणे वशवदेवाभिरगे च । वैश्वदेवाधिकरणन्यायेन च प्रकरण- मपेक्षितव्यमपरं वाजिनवाक्येन । कुतः | द्भ्यदेवतसंनन्धो यागमात्रमपेक्षते । आमिक्षायाग एवेति तत्र प्रकरणाद्धवेत्‌ ॥ वाजिने हि विना यागेन वाजिभिनै संबध्यत इति रकंचिद्यागमपेक्षते । तत्र यदा- पिक्षायागस्यैव तदप्यज्गापिति करुप्यते तत्मकरणात्‌ । ततश्च यद्यपि वाक्येनेवाऽऽमि- क्षायागे विश्वे देवा विधीयन्ते तथाऽप्यन्यनिरपक्ता्िहितत्वाद्‌।मिक्षायाः प्रकरणसपिक्षव।- क्यविहिताद्वाजिनाद्वढीयसत्वे मवेदिति विशेषः । प्रकरणानयेक्षयाग\बन्पे चान्येष(मि- हापरतीतेरपूर्वयागः संबन्धी भवतीति भेदः । न चेवमादीनामनुपाततपुरुषव्यापाराणामन- युमिते यागे वाक्यान्तर पेक्षाऽस्तीत्युक्तम्नयादिषु । विशवे देवाश्च रूढयेव संबध्यन्ते पयस्यया । वाजिनेन तु संबन्धो मवेद्वयवानुगः ॥ वाजिन इति ्यवयवप्रपिद्धया विशव देवा; प्रत्याय्यन्ते । षाक्यायैवश्चवयवारथो पतम्‌ - चित्य बन्धं कल्पयित्वा स्ता भवन्ती श्रुतिमाओोपनिपातरम्पाया; समुदाचप्रतिद्धेदु- बेर। भवतीति दुबेलतरः प्ंवयोगो वाजिनस्य । वाजिश्ब्दोऽपि वाऽश्व।दौ सुनिरद. स्वमावतः । ङेरोतैव विमा कायद्िःवदेवेषु वतैते ॥ देवतात्वं नाम यस्यैव शब्देनोक्त ॑तस्थैव योग्धस्यायोग्यस्य वा मवतीति न जाति- निमितं, येनायं बाजिरान्दो बहाद्न्यत्र नीयेत । अतश्च वाजिशब्दरोऽश्वाना देवतात्व वदान्विना कार्येण दुर्बहयाऽवयवप्रसिद्धचा पिश्वदेवेषु करुप्यत इति विभकषैः । सत्यप्यवयवार्थे च वाजिन्यन्याऽपि देवता । पुरोडाश्चादिनेवयेवं हेशाल्मङृतनिश्चयः ॥ १(अ० १ पार ४अ०२)२८अ० १पा०४अ०१०} ६८ ५३८ सतन्त्रवातिकञ्चाबर भाष्यसमेते-- [अ०२पा०२अ०९] तेनावमम्यतेऽपकृतेन देवतापदेनास्य संबन्ध इति । तस्पात्कर्मान्तर- मिति ॥२३॥ सरवै ह्यमन्याद्यः एरोडारादिभिरनै्वाजिनो विज्ञायन्ते । तत्राऽऽमिक्षाया तावदन्न- शब्दः प्रयुक्तो न पुरोडाशादावित्येकः हशः | पनरपि चाऽऽमि्तामत्रग्रहणे सति वै्वदेव्याऽऽमिक्षयैव तरता ब्रहणमित्यपरः । ततश्च स्वरसेन श्रुतिरन्यन्नापि वर्तमाना सती परकरणनेव विषे स्थापयितन्या । न च तज करिविज्निमित्तमस्ति | गुणमविनोदादीय- मानत्वादेवतायाः | सस्कायेत्वे च ' ्रदीनधोत्षति ` इत्यादिविव कर्थविद्ूर्व्ाषन- छक्षणाया प्रङृतप्रहण। भवेत्‌ । न चात्र तदसि | विनाऽपि तेन कमणः प्रयोजनवस्वो. पपृत्तेः । कमे वाजिन्यैव प्रतिपत्तिः स्स्कारो मवेन देवतायाः । प्रङृतग्रहणे चाग््या- दीना सद्धावाद्‌नवघारणम्‌ । अय विश्वश्वेषु प्यं संगृहीता मविष्यन्तीति तेषा प्रह णम्‌ । तदयुक्तम्‌ । सवैपम्रहस्याप्रमाणकत्वात्‌ । बहुवचनश्रुत्या प्वेग्रहणमिति चेत्‌ । न । तस्य त्िष्वेव चरितायत्वात्‌ | न च त्रिष्ववधारणज्ञानापिति चेत्‌ | न । ध्रूप॑वा पृवेचोद्मा्ोकवदध' इत्यवध।रणहेदुपद्धावात्‌ । तस्मान्न विशवदेवग्रहणे किित्प्रमाणम्‌ । साकादन्ला च देवता द्रव्येण सबध्येत । सा चात्र वानिशब्देन द्रव्यवत्येवोपादौयमाना निरकाद्नेव प्रत्वायितेति न द्रन्यान्तरसंबन्धं क्षमते | तस्मादतुल्यबशत्वम्‌ | किं च ्रुपव समवापित्वं देवतानां खक्रमेमु | विश्वरैवश्रुतिस्तत्र वाजिशब्दरेन दुरुमा ॥ यदि हि बाभिनयागेऽपिं विश्वे देषा एव देवतात्वेनाम्युषगम्यन्ते ततोऽवदये निगम. स्थानेषु विशवेदेवश्रतिरेवाच्।रणीया । सा चात्र विधषिशब्देऽनुशरितत्वाद्शक्या श. जुम्‌ | तरेव हेरेन ठम्येत । वाजिशब्दः दिनिद वदति । सोऽपि सूपाप्तमवाया- दिशवदेवश्दे लक्षयति । ततोऽसौ वाभिनत्यागवेायामुक्ायेमाणत्येन विधीयत इति हेश: । तत्रपि वचर्यन शन्दरक्षणायामविषत् देवा निःशेषा देवा इत्याद्यः सै पयायाः प्राप्नुवन्तीति विशेदेवशब्दो दुकमः । न चान्यशब्दोचचारणे तेषा देव- तात्य भवति । पवििशव्दस्य मन्तत्वे मावः' इति वक्ष्यति । वाजिनशन्द्‌ एवाश्र पुरुषः शाच्ञेण प्रवर्तित इति तदुच्वारणेनैव वाजिनध्य देवता प्ेपादनीया } ततश्च यद्यपि विश्वदेवा एवेह वाजेशब्देनोच्यमानो देवता भवति, इतरघ्र विधेदेवश्षब्देन तथाऽपि महेन्द्रन्यायेत॑विनियोगभेदा द्विष्ट देवतापृथकत्वमित्यपरोऽयं द्रन्यदेवतासनन्धो विज्ञा- १(अ र्षा अ. १५ सु २५)।२(अ १०्पा.ज्अ. १३ स.२३)३ (अ, २, १अ. ५, ९६ ) अनघ्लन्यायेनेत्यये ॥ [अ०९प्र०२५०११] मीमां साद््ेन । ५३९ अथ यदुपबणितं यथा अग्निहो जुहोति इत्युक्ते, दध्ना जुति, इत्येषमादयो गुणविधय इति । तज्रोच्यते-- [१०] अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीयेत ॥२४॥ सि” युच्छं यचत्र गुणविधानं न तत्राभट़ृतेन केनविदरणेन संबन्धः| कृतेन रबरिति यागेन । तस्मादजुपवणेनमेतत्‌ । अथवा, अधिकरणान्तरम्‌ । दध्ना जुहोति इत्येवमादीनि कर्मान्त राणि बिकरपपरिनिदीरयाऽ्रकरप्यन्ते । तदेव तु कमं जुहोतीतिश्वब्दा- दवगम्यते, न कमोन्तरम्‌ । तस्मात्तत्रैव गुणिधिर्मैचनाद्विकरपशरेति सिद्धम्‌ ॥ २४ ॥ ११] फलश्ुतेस्तु कमं स्पात्फटस्य कर्मयोगिलात्‌ ॥२५।प्‌. अननिहोत्रे भृत्य समामनन्ति दध्नेन्िषकामस्य जुहुयात इत्येव- मादि । चत्र सतयः । किमश्रिहोत्रहोमाद्धोमान्तरं दध्याद्रिश्ोप उत दध्या- देगी मात्रमिति । यते | न च प्राप्ते करमण्येकारथगुणविषानं ्तमवतीत्युपपन्नमेतत्‌, गुणश्वापृवेतयोगे मेदक इति ॥ २६ ॥ ( इति गुणाधिकरणम्‌ ॥ ९ ॥ ) अगुणे तु कमंशञ्द इति प्र्युदाहरणमसुत्रम्‌ । अन्येनानवरुद्धे हि गुणो यत्न विधीयते । तस्मि्गुणवरिविः शक्य इति कमे न भिद्यते ॥ २४ ॥ ( इति गुणप्रतयुदाहरणाधिकरणम्‌ ॥ १० ॥ ) ‹ अग्निहो जुहोति ' इति प्रकृत्य प्दध्नेन्द्ियकामस्य' इति श्रूयते । तत्र संदेह; । किं पृवेस्मादिद्‌ं कमौन्तरमुत तस्यैव गुणात्फरमिति । द्वयमेव पुरस्ताद्वस्थितम्‌ । अगु- णोस्पत्तौ कमणि तत्रैव गुणः । प्गुणोत्पत्तौ तु प्रकारान्तरेण चाविधीयमानानेकगुणसं गतौ सत्या कमान्तरत्वामिति । तदिहागुणश्च कमेशब्दोऽनेकार्थोपादानं च वाक्ये श्रुयते । तेन प्ेमवाक्तभवयोः देहः । तत एतत्सिद्धय्थामिदं विचारयितभ्यम्‌ । किमिह होमा- त्फमुत गुणात्‌ । किमये पुनः गोदोहनेन पडकामस्वय, इत्येतद्‌ दृत्यन्तरोदाहतमति क्रम्यते । मेदामेद्यो- १ गोदोहनमिति---पात्रविशेषुसजञ। । ५४१ सदन्नवातिकश्षाबर माभ्यसमेते -(भ०२१०२अ०११] रनुपयोगात्‌ । कत्वथपुरुषौयेविचरे हि तस्थतस्य बोदाहरणेन कशिद्विशेषैः स्यात्‌ । इह घु मेदामेदर्क्षणे तदनगुणमुदाहतैच्यम्‌ । न च प्रणयनस्य देशान्तरप्रातिस्कारा- त्मकत्वाद्वदमिदयेर्विशेषः। यदि च गोदोहनात्फरं यदि च तद्वतः प्रणयनादुभयथाऽवि ताद्गेवानुष्ठानम्‌ । इह पुनर्वद गुणात्फटं ततः ्ायेप्रातराहुत्योरेव दधि प्रयोक्तभ्यम्‌ । अथ होमात्ततो तेयमिकहोमन्यतिरिक्तमानियतकाठे द्धिसाधनके होमान्तरे सकेव दर्विहोमस्वादपृव क्रियत इत्यस्ति मेदज्ञने विशेषः । ननु च होमाद्पि फठे ‹ सेनिधौ स्वविमामात्‌, इत्यनेन न्यायेन रमयावऽनीवयोरिव तदेव कर्म विधीयते । नैतदेवम्‌ । यदि नामाविमागः स्यात्कर्मगः प्रत्यमिन्नया । ततस्तदेव कमं स्यादन्यथा मेद्निश्चयः ॥ फठनिमित्तादौ हि विधीयमानं कमोनुत्पन्न तैः संबन्धं न शक्तो पीत्यथौदुत्पत्ति- विवित्वमप्यनुमविुमुपक्रमते। तत्र याद्‌ बलीयस्या विपरिवृस्या ताद्रप्यादुपरच्युतया पूव कर्मोत्पत्तिरूपं स्थाप्यते तघरोत्पाद्कदाक्तिविरो षातपत्यभिनज्ञानबहेन तदेव कमौभ्यव्ीयत इति न मिद्यते। यद्‌। तु पूवकरमरूपातिकाविदप्याधिक्यं विज्ञायते तद्‌ नेवाविमागज्ञान- म्तीत्ययादुत्यत्तिविषिमंवननन्येन तदणेत्पत्ति्मर्थेन विध्यन्तरणानिवारितशाक्तेः सत्य. प्यन्थपरत्वेऽनुपादेयं प्रत्युपादानात्कर्मं भिनत्ति । न च (द्ध्नेन्द्रियकामस्य जुहुयात्‌ › इत्थतरन्द्रियं प्र्युपादानदभिविशिष्टहोमान्तरनुद्धि भवन्ती केनचिततदरपोत्पत्तिुपस्थाप- यता वायते । कुतः । होमो हि प्रकृतः शुद्धः स्ववाकंयाद्वधारितः । सोऽक्िन्द्भिविशिष्टत्वाद्भिमागेनेव गम्यते ॥ ‹ अ्निहोश्र जुहोति ' इति होमः शद्ध उत्पन्नः, इह च दधिविशिष्टः शरूयते, तेनाविमागादित्यस्यामेदहेटोरपिद्धत्वा द्वि्यते । ननु ‹ दध्ना जुहोति › इत्यस्त्येव दधि- विशिष्टो होमः । न । तस्यानुत्पाक्तिवाक्यत्वात्‌ । येन ॒तावदसावुत्पादितो न तत्र दि. विशिष्टः, यत्र द्विसेबद्धस्तत्र नोत्पादितः । तत्संनिषेगुणार्येन पुनः श्रुतिरिति साधित त्वात्‌ । उस्पत्तिवाक्येनैव च फटवाक्यस्योत्पादकत्वं प्रतिबध्नता कमौन्तरत्वं निरा. १ चतु्याभ्याय शत्यथं । २ क्थिद्धिशेष इति--कर्मण- फरसंबन्धे द्थिगोरोहमादे --कतव्॑- स्वास्फल्क्छामनां विन्रसलुष्ठानम्‌ । विङृतौ चातिदेश्ञ सिध्यति । गुणस्य फलस्बन्पे तु पुरुषाथत्वान्नो क- भ्रयोजनामित्यनुषाने विशेषः स्यात्‌ । तथापि करत्वथुरुषायं चिन्ता चदश एव गता नेहेत्याशयः । ३ (अनर पा० ३ अन १३०२६ )।४(अन्र्पा* ३० १३) हत्यत्रोति ेषः। [अ०दपा०२अ०} १] मीमांसादशने ५४१ यते न गुणवाक्येनानुत्पादकत्वात्‌ । उत्पत्िवाक्येनैव च सर्वाणि प्राकरणिकानि गण- फठनिमित्तवाक्यानि संबध्यन्ते न परस्परेण । कतः तान्युत्पत्तिमपेक्न्ते सा चास्यवहिता यतः । गुणादीनां त्वमेबन्धाद्व्यवधिः स्यास्परस्परम्‌ ॥ अनुत्पनस्य गुणादिभिरसंबन्धादुत्पा्तः सरैरयेक्ष्यते । न इ प्रस्परपिक्षायां कि चित्कारणमस्ि । पैव च सर्त्रानुस्युतत्वाद्मजन्धिनाऽग्यवघीयमाना सनधघ्यते । गुणानां च प्रार्थत्वादस्बन्वे सति एकेनापि उथवहितानामननुषङ्ञान्न केनविदेकवाकंयत्वमस्तीति न , दद्नद्धियकामस्य ' इत्यत्र ‹ दध्ना जुहोति ' इत्येतदुपतिष्ठते । वक्ष्यति वैतत्‌ ‹ एकस्य तृमयत्वे सेयोगपृथकत्वम्‌ › इत्यत्राधिकरणे | तत्रैतत्स्यात्‌ । सैवोत्पत्तर्वाक्या- न्तरेण दचिमती कंल्विताऽनुषज्यमानाऽतर मेदनुद्धि निराकरिष्यति । तदनुपपन्नम्‌ | एवै हि सति--- वाक्यान्तरेण तत्कर्म यथा दध्ना विशेषितम्‌ । तण्डुलादिमिरप्येवमिति नैकात्मिकं भवेत्‌ ॥ उत्पत्तिवाक्ये तावत्केवछे निरीक्ष्यमाणे शद्धहोमावगमादपरत्यभिन्ञानम्‌ | अथ प्राकरणिकगुणवाक्यानुरक्तमाखोच्यते तथाऽपि तण्डखादिद्रन्यविशिष्टत्वाज्ैव केवरदधि- युक्ते वाक्येऽपि प्रत्यभिज्ञानम्‌ । अथ द्धि सद्धावमत्रपि्िर्णीन्द्रियकामवाक्ये सत्यपि तष्डुलादीन्यनपेत्ितत्वादसततस्यान्यनाश्रित्य केवरं द्धि प्रहीप्यत इति । तथा सति तदेवाऽऽपतितं भवति। ° दध्ना जुहोति › इत्येतदेव वाक्यं केवरं गृह्यत इति । निवा. रितं वैतत्‌ । अपि च दध्यत्र दशमे पक्षे तद्धोमस्य विशेषणम्‌ । नित्यं चेन्द्ियकामम्य तेनापि न निरूप्यते ॥ यद्यपि तावदध्यादीनि नित्य होमे समुञ्चीयेरन्‌ तथा सति विचिघ्रमपि करमकेदेश- ग्रहणेन चोदितमिति कथंचित्कल्प्येत । दध्यादीना ठु वेकल्पिकत्वादेकैकस्थैव दशमे पके होमाङ्गत्वम्‌ । अतश्च दृधिवाक्येऽप्याोच्यमाने पक्िकं दधि दुर्यते । नित्यवच्च तदिन्दियकामहोमे श्रूयते । तस्मादपि न प्रत्यभिज्ञायते । न च यद्‌। द्प्ना जुहुयादि- त्येवमनुवदि तुं शक्यते । फटस्याविषेयत्व।त्‌ । एषा शयत्र वचनन्वक्तिः । यदीन्द्िय- काभस्तद्‌ा नित्ये केवल्द्धिविरिष्टं होमे कुर्यादिति । न चापतौ तादृगन्यतः प्रा इति १(अ०४्पा०३अ० ३० ५), २ आदिदन्देन-परयो दधि यवगृश्च सर्पिरोदन- तण्डढाः । सोमो मासं तथा तैलमापस्तानि दशैव तु ॥ इत्यादिना नििश्यनि प्राह्माणि । ५४२ सतन्नवारतिकश्च।बरमाष्यसमेते-;अ ०२१०२नज ०११] षि प्राप्तम्‌ । होमान्तरेमिति । इतः । फटश्चतेः । फटमिह शरूयते । तश्च करमेणो न्याय्यम्‌ | किं दृष्टं हि कमणः फलं कृष्यादितो व्रीब्नादि। नेति ब्रूष; । न ेतदृहृष्टेनानेन सिध्यति । यदि दनं हेतुः फरन्नाने, मिद्यते । ननु होमरूपमात्रं तावत्प्रतिज्ञातं तत्मत्यमिन्ञानाच्वामेदतिद्धिः । सत्त द्रन्यं न प्रत्यभिज्ञायते न तत्कमेमेदकारणम्‌ । तस्मात्तदेव कम गुणमात्रम्यधिकं फले विषौ. यते | नेतदेवम्‌ | कुतः । प्राते कमेण्यनकाथैविधिः पृष निराज्कतः | त्वत्प्ेऽनेकपेबन्धाविधिश्यात्र प्रसज्यते ॥ दधिहोमसंनन्धं होमफटकबन्धं च विदषद्वाक्यै भिद्यते | तेन।वयं विशिष्टविषिर- म्युपगन्तन्यः । ततश्च सिद्धं कमोौन्तरत्वम्‌ | यथैव च।थौदानियतानेकंद्वन्यकत्वे र्ति केव्द्‌विनियमादेकार्थविधानं, तथेव परस्परानपेतस्तण्डुलादिविधिवाकेयेवैकल्पकदष्दर- न्यकत्वे कलिते तण्डुलादिन्युदासेन केवरूदधिनियमकरणात्‌ | न ह्यततवितस्मादवाक्या- १ कथेचिद्पि प्रः, तेन होनत्फरे मवति कमोन्तरत्वम्‌ | अतः पृवपक्षः परिगू- | करमशब्देऽगुणेऽप्यत्र कमं मयो विधीयते । फट हि श्रुतमेतस्मिन्कमेतस्तच युज्यते ॥ समस्तमेव मावौथौधिकरणं पर्वपक्षः । तत्र दयेतदवस्थिम्‌-- आख्यातशब्दः फल- पदेन संबध्यन्ते न द्रव्यगुणशब्दा इति । तस्मात्फलस्य कर्भयोगित्वात्फलश्चुतौ सत्या कर्मं विधीयते न कर्मणि गुणः } कथम्‌ । प्रा्स्तावह्ुणो नैव विधानं ¶ृनरहैति । अप्राठविधिपक्षेऽपि भवेद्यथा फटश्रतिः ॥ तत्र नामागुणे कर्मशब्दे सतति गुणो विधीयते । यत्र प्त गुणो न मवति। यत्र वार्थान्तरं न श्रूयते । न वेह द्रयमपि तदस्ति । दध्न वाक्वान्तरेशेव प्राप्तत्वात्‌ › फटस्य चाम्यधिकस्योपादानात्‌ । अत आह--फरुमिह श्रूयते तच्च कमणो न्याय्यमिति तत्र किं दे हि कमणः फलमिति प्रभस्य द्विषा पभरतिमासः। एकस्तावन्नेति ब्रुमः । न तद्‌ दृष्टेनानेन सिध्यतीत्यादेर्निराकरणपरत्वेन सिद्धान्त- च्डायानुसाराक्किमिवयेतावानेव प्रश्रः } किमित्येतन्न्यास्यामित्यथैः ] इतर आह ~~ ष्टे हि कमेणः फलमिति । तस्योत्तरं नेति ब्रूम इति । यदीत्यादि तावत्स्वयमेवाऽ5- 4: ----- १ कमेन्तराभेति पाठान्तरम्‌ । २ एव चव।क्यन्तरतोऽप्रा्तद्धिनियमश्येव एटान्वयस्यापि विषेयस्वावदयंभाव।दपरिदयो बाक्यमेदोऽकमान्तरत्व इति देषप्रणम्‌ । ३ (०२ परा०१ ०१) [अ०रपा०२अ०११] मीमांसादर्षने । ५४१ कृष्यादौ पदार्थे तद्चनं न होमे । अथ कृषौ ृष्टमन्यजापि भवति । ्रस्यादपि पभरसञ्यते । अथ कृषिसदश्चाद्धवगीस्युर्पते कृषिसष्श्लो होमः । कियात्वान्न द्रव्यम्‌ । असदृशे हि तदिति होमोऽप्यसदश्चः । मन्नेदेवतादिसाधनत्बाद्धोमस्य | खाद्गखादिसाधनत्वाच्च कृमेः। त्यागा- त्मकत्वाद्धीमस्य । पाटनामकत्वाच् कृषेः। अय किंचित्सादश्यं शृष्चते । द्रव्यस्यापि सदनिन्यभित्येवमादि िवित्सादृश्यमास्ति। अथ द्रग्यादन्य- त्सषटश्चतरमस्तीति इत्वा न द्रव्यं सदित्युच्यते । हमादप्यन्यत्छृषेः शङ्क्य निराकरोति-यावत्तस्मान्नेवजातीयकेष्वेतद्धवर्व।ति। तत्र तु कथं तर्द होमा न्न्याय्यं फरमित्ययमेकान्तिकः पिद्धान्तव। दिनः प्रः | स चाऽऽत्मीयवचनोपरसंहा- राद्नन्तर दुःख्छिष्टः प्रतिमातीत्येवैव म्रन्थचोजन। युक्ततरा । त्च कर्मणो न्याय्य मिति प्वेपक्षवादिनऽभिहिते सषिद्धान्तवाद्‌) द्धिपदानथैक्यमयेन मावाधौषिकरण- न्यायासमवाच्छब्दस्यासामय्यै मन्यमान, पृच्छति दृष्टं हि कमणः फलं कृष्यादित इत्यनेन न्यायेन प्तामान्यतो द्षटेन होमात्फ> मन्यस इति । यद्यपि च चोदनाल- सणधमाम्युपगमादनुमानादीनामीदशष्वरथेप्पतामथयै स्थापिते तथाऽपि वेदाथंनिणेवे तेषा कारणत्वानिषेधात्तदथनिणेयायमनुमानोपन्यासः | परः पुनमौवाथोधिकरणवािता- न््रकरण आक्षिपननाह-- मा मे अध्यारोपमेवं दा. | शब्दे सति न छयनुमानं बरवीमि | न तेन प्तामान्यतो दृष्टेनास्मदेनिमत स्िप्यति । अ्षिद्धानैकान्तिकविरुद्धार्दिदोषदष्टस्वा- दुयुमानस्य । कथम्‌ । यदि तावद्धोमः फल्वा.फख्वत्तया दृश्यमानत्वादिप्युच्यते ततः प्रतिन्ञातयैकदेशत्वादसिद्धत्वम्‌ । अथ टृष्यादृना फर्वत्तया दरयमानत्वादिति ततोऽप्यपक्षपर्मत्वम्‌ । जथ विनैव पक्षपरमत्वादयदच्छामात्रेण कस्प्येत ततस्तदुदरनयेष्व. विशिष्टम्‌ । अथ प्ाददयद्ररेणेपमया वरप्यत तच साटदेय फठ्वद्धिः कृष्यादिभिः सह होमस्य क्रियात्मना कियते न द्रव्यस्याक्रियात्मकरत्वात्‌) इति । तत्र द्रन्यस्याप्य- स्तमेव विभ्विरसाटरथमिति मनसि कत्वा यदि प्रत्याप्तलनावान्तरप्तादश्यपेक्षया तन्निरा- क्रियते ततः शक्य त्यासन्नतरपेक्षया होमस्यापि निर क्रतैमिति मन्यमान जाह-- होमोऽप्यसद्श्षः | पताधनस्वरूपफटमेद्‌।त्टृषेः । अथ पिःचित्सादृश्यं गयते-नद्‌दरव्यस्यापि पदनि द्रव्यषत्कायेमित्यादिषमेभदा हस्तीति पृवोभिप्रायव्िवरणम्‌ । अथ द्रव्यादन्यत्सदश्चतरमस्तीति- अपित्िकत्वात््ा. श्यस्य सतदशेऽपे पिते विकृष्टं विद? मेव मवति । तेन कियात्वे कृषिहोमवर्तिन्य. पेते विभङष्टत्वात्सदनित्यादियुक्त द्रव्यमसदृशमेवेत्युच्यते | तथा प्ति क्रियान्तरमर ५४४ सतन्त्रवातिकशावरभाप्यसमेते- [अ०र्षा०९अ० ११] सद्श्चतरमरसित दषटाथैमिति ढृत्वा हेमोऽप्यसदखः स्यात्‌ । न चैवत्सिद्धं यतविदृषश्यते, तदन्यस्मिन्सदृश्षमारेऽदृ्टमपि भवितुमरतीति । यद्धि यस्य कारणभूतं दृ्ं॑सिद्धे तेत्साध्येऽपि कारणभृतमित्यवगम्यते । भवति तत्तस्य साधकम्‌ । यन्न ज्ञायते कारणभूतमिति न तत्सदश्चमपि साधकम्‌ । तस्मात्सदशमपि साधघकमसाधकं वेति प्रीक्षितन्यमिति। अथ यत्कमे तत्फलवदृष्ष्म्‌ । होमोऽपि कमे तेनापि फङवता भवितञ्यमिति । उपरते कणि 5 2 ॥ श ॥ विहोमयोवि त्व। । किप ] दष्टर्थमोजनगमनाचवान्तरसादृक्यपेक्षया छषिहोमयोरविभङृष्टत्वाद्पादईयमेवेत्यकारणं स्यात्‌ ॥ जाह च~ नासमिन्परमसरादश्य दश्यते कृषिहे मयोः । किचित्सादृर्यराटिसय्‌ द्रः५ऽप्यम्ती त्यनिश्चयः ॥ न चैतिसद्धामिति- उपमानेन प्तधम्यमाश्राुमानेन वा सरबधर्माठिरनुमानोक्त- म्याप्यन्यापकमावनिरपेल्ताऽयुक्ता । सवषदायौनामेकत्वप्रशङ्गात्‌ । तथ। चेक्तं--न हि देवदत्तस्य इयामत्वे यत्ञदत्तस्य इयामत्वे मवितुमहेति । तथा हि | न सान्ञानुगतिषेष्टा गवये प्तदश्चे गव। । पर्ृतेश्च एखादौनि न यान्ति विकृति कचित्‌ ॥ यद्धि यस्य कारणभूतं ॑दृ्टं॑सिद्धे-दशन्तषमिंणि, तचेत्साध्येऽपि-पके, कारणभूतमप्रिति गम्धतो भवति तत्तस्य साधकमिति । अतो वचनात्कार्- कारणयोरेव गम्यगमकभावो भाप्यकार। भमत उति केचिन्मन्यन्ते । तत्त्वयुक्तम्‌ । अका्ैकारणमूतानामप्यनित्यत्वङ्ृतकत्वादीना गम्यगमकमवप्र्िद्धेः । कायेकारणयो- रपि चन तथा कारणं गमकं ग्यभिचारबहुत्वाद्यथा कायम्‌ | तस्माष्िङ्गमेव व्याप्य त्वेन इष्टं सपक व्यापकस्यान्यत्र स्ाध्यभृतस्य गमकत्वसंमावनया गृह्यमाणे कारणमि. त्युक्तमिति द््टनयम्‌ । एव च हेतेवधिकरणे व्यार्यातम्‌ । तथा च विवृणोति तस्मा त्सदञ्रमपि साषकमसाधकं वेति परी क्षितव्यमिति । चदि तरि परीक्षितेनं च कारणेनामिहितेन का्यमिदमभिषीयते । ‹ द्ध्नेन्द्रियका- मस्य › हृत्यत्न वाक्ये यत्कमे ततफट्वतकमत्वात्‌ छृष्यादिवत्‌ । कम॑साध्य वेदं फं फट त्वादतरह्यादिवत्‌ इत्येतदनुम।नायाय यत्कमे तरफटवादिति, प्रति्ाधनामिषानेना- (अ. १पा.१अ १ स्रु. २) इन्र भाष्यकरणेस्यथेः । २(अ०११ा०२अ०३) (म०२पा०९अ०} १] मौमांसादरशने | ५४५ द्रव्याणां तत्संयोगानां च द्रव्यान्तरं फं दृष्टमिति द्रव्यमपि फलव स्याद्‌ । अपि च ृषेनादृष्टमिति तत्सादृश्याद्धोमादपि नां भवेद्‌ । छ पिसादरयाद्रा व्रीदिरेव भवेत्‌, नेन्दियम्‌ । तस्मान्नेवेजातीयकेष्वेत- दवति इष्टाद्दृष्टसिद्धिरिति। कथं तहिं होमान्न्य।य्यं फृकूमिति । उच्यते । शब्दे नावगम्यते तत्फलं, यतः फलमिति शब्द्‌ आह ततो न्याय्यम्‌ । होमाच्च फलाभिति श्त्या शब्देन गम्यते, दध्नः फलामिति वाक्येन । श्तिश्च वाक्याद्वङीयसी । तस्माद्धामात्फलमिति न्याय्यम्‌ । दध्नः फलमिति चान्याय्यमू । अपि च दध्युमयपसम्यं कर्त, फं साधयितुं होमं च। नञ कम्बरनिर्णेजनवदतद्धाविष्याति । नि्णजनं ह्युभयं करोति- कम्बलरद्धिः पादयोश्च निमलताम्‌ । न त्रम एकस्योभय प्रयाजनमभिः ~~ --- 6 स~ क~~ नेकान्तिते। करौति, उपरते कमणि द्राणां -तन्त्वादीना) तत्सयोगादीनां च द्रव्यान्तर्‌-पटादि, फलं दृष्टमिति । उपरतम्रहण च करम॑न्यतिरेक- प्रदशैनाथ॑म्‌ । एवं हि शङ्कयते कदाैदिह्‌।पि कर्मानिमित्तमेव फं वदेत्‌ | तेन जवति, इन्दियफ।मवाक्ये दृचि फल्वदुदरव्यत्वात्तन्तुवत्‌ । इन्द्रिय वा द्रभ्यजन्यं फट- त्वात्पटाठैवत्‌ । अपि च षषेनाटृएमिति देतो ररुद्धत्व वदति । यथेव छययं हेतुः कर्मण, फटवल फटस्य वा कर्मजन्यत्व प्राधयति एव दृष्टाकैरत्वम्‌ = अरान्द्गम्य- फठत्व वा पवयति । तम्माभैवनःतीयके कायैकरारणभवे समस्तहेतुदोषसन्ग देतद्भवति कचिदूदृशाद्‌नत्राद्म्यापि मिद्धिरेपति। यदेतदूनुमान त्वव निर्‌।कृत कयं ताईं दमा, म्न्याय्थं फर पि व्युच्यते। यद्धा, इतिक्ररणान्त एव प्रम: | उच्यते | शब्देनावगम्यते तत्फल {भिति मवार यिकरणे पन्वा तनोत्तरम्‌ । तस्माद्धोषात्फल भति । न्या- य्यमू्‌। दध्नः एलमिनि चान्याय्यव्रित्यभसिद्ध सदुच्यते तततुर्यबल्व्छनिराकरणा- यमू । कदामि (दर यमपि स्वास्थ ममेत्‌। अपि च द्व्युभयमसमय कतुमेति । न तावत्क मानपेक्षस्य द्‌ 1; करणत्वमस्ति । येन केवल फटप्तजन्भ्येव स्यात्‌ । जत उभयत्र विध। तव्य) न च तच्छक।; ति । ननु कम्बखनिर्णजनव्‌ दिति भपङ्गिककभतेनन्वाभिपरायेण वस्त्व सामथ्थनिराय, णाव वा | तथा हि दध्युभयमसमयमति-यथाध्चतगूह।तेन प्रवननन वस्त्वपतामध्यमनौक्तमिति दृदयने | [1 ५. ॥ ‡ ६ (फ न बम एकस्योमयं भरयोजनं न युक्तमिति | न वयं वस्ठुप्ामथ्यमपह्‌उमहे, । १ सप्रतिस।धनस्य,पि संदेददेतुत्वेन अनैकान्तिकां करोतीत्युक्तम्‌ । २ साध्यधमंविरोषविपरी- तंसीधनत्वं विरुदतम्‌ । ३ दोऽ एकं यस्येति विग्रह्‌ ! “ एव॑जातनीयके-शब्दै कसमधिगम्ये । ५५ ५४६ सतन्त्रवातिंकश्षाबरभाष्यसमेते--[अ०९१ा०२अ०१ १} निष्पादथितुं सामर्थ्यं नास्तीति । किं तर्हि, फले गुणभूर्तं दधि होमे चेत्येकं वाक्यं वादितुमसमयैमिति । यदि फं दध्ना कुर्यादिति ब्रयान्न दध्ना होममिति । अयदेध्ना दपं साधयेदिति ब्रूयान्न फलः पिति । उभयवचने भित वाक्यम्‌ । अधिन्नं चेदम॒पलभ्यते । तस्माम गगात्फलमिति, अतोऽप्िहोत्रहोमादपिहोमः कमीन्तरमिति ॥ २५ ॥ अतुल्यत्वात्‌ वाक्ययोगृणे तस्यं भरतीयेत ॥ २६ ॥ सिर तु्न्दात्पक्षो विपरिवतते । न कर्मान्तरं, किंतु युणात्फरुमिति । कथम्‌ । अतुरये हेते वाक्ये । आमिहोत्र ज़हुयात्सवर्मकाम इत्यत्र के" समभिग्याहूृतं फलं स्वर्गकामो होमेन डुर्यादिति । दध्नेन्दियकामस्य जहूयादिति गुणसमभिन्याहूनम्‌ । न हतर होम इन्द्रियाय कतैन्य इति मतीयते) क्रः तर्हि, दध्ना होम इद्धियकामस्येति। तरि । समर्थऽपि वम्बुन्यविहिताद्‌ वृष्ट नाद्वदय दध्युमयाैत्वेन विधातव्यम्‌ । न चैतदतति, अनेक्नन्धकरणे वाक्यभेदप्रसङ्गात्‌ । सेनिरृषटासंमवेन विप्रङ्ृ्टोऽ्यो विधौयते । तदिह दधिहोमसतमन्धे रनिहृष्टे द्धिफलक्नन्धे च॒ विभङृे युगपद्विभीयमाने युगपदेव सेमवाप्तमववम्युपेतन्भौ स्ताम्‌ । तस्मादन्यतरपरित्यागे स्ति त्वत्पक्षापिद्धिमवतीति सेनिङ्ृष्टरेन द९५१ि होमेन सभ्यते सोऽपि फटेनेति कर्मयुक्ते सति फरे सिद्ध कम।न्तरत्वभिति॥ २९॥ यारेषु वावयेषु धात्वथात्फटमिति भावाथौधिकरणे स्ताचितं तेरननुगम्यमेतत्‌ । कथम्‌ | यावद्धि विवि पात्वथादनपोद्धृत्‌ । तावद्य. फलसंबन्धः प॒ ध।त्वधेस्य गम्यते ॥ मवेत्फलश्रुतियां तु गुणप्तवरिते विषौ । स। तद्रतविधिस्पृष्ठा तेन यात्यकवाक्यताम्‌ ॥ भावनाप्यमेव विधित्वं तादस्थ॑मेदेन तत्र तत्र सक्रामति } तद्यदा षात्वरथप्तक्रन्त्थ- वस्था फट्वतीः मावनामास्ताद्यति तदा धचात्वथ॑मेव करणी करोति । अन्यश्च तद्य मवति | तेश्च ‹ अश्चिहोत्र ज॒हयात्वगंकामः ' इत्यादिषु नाप्नो विधिशक्त्यपहाराप्तम- भैत्वाद्‌मिरतम्‌ । टह तु टथिषदमरोषनामयेयरक्षणासंपशदवशयं विषातभ्यं सदत्तारयति (~ च १ दधि बेशिषटोमस्य फलोदेदैन विधौ स्वपदा्॑स्येव संनिङकृटस्यापि विध्युपपते. सिद्धान्स्य. भिमतो विप्रह्ृ्टाथविधिनं सिम्यतीत्यभिप्राय 1 {भिरर्१०२म०११] मीमतद्शन | ५४० हेभस्य दधिसंबन्ध इन्द्रियाय, न होमस्योत्पत्तिः। य उद्धियकापः स्याद स दध्ना होमं फुयौदिति । कतमोऽप्र शब्दः पुरुषषयतनस्य बक्तेति । जुहुयादिति बरुभः। नेनु श्रुत्या होमसंबद्धमेष पुरुषप्रयत्नं वदति, वाक्येन दधिसं- बन्धम्‌ | न च वाक्यं श्रुतिपपबाधितुमदैति। न च युगपदुभयसं- बन्धो न विरुध्यते । वाक्यं हि तथा भिेतेति । अत्रोच्यते । ये मव- दीयं पक्षमाश्रयेरंस्ते श्रतिपपवबापेरंस्तराम्‌ । अस्मदीये तु पुनः प जुहुयादिति धास्वय॑ः केवलोऽपबाधितो भवति । युष्मदीये तु कृत्स्न एव दध्नेति शब्दः । ते चापरमाधन्तः समामनन्तीति गम्यते । न चैत- घात्वथोपनिपतितं विधित्वम्‌ । अतश्चाऽऽकाद्वितधात्वथानुवादाया दध्यनुरक्ताया मावनायां कलमुपरम्यमानं द्धिपाधनकमेवावधायेते न होमसाधनकम्‌ । न हविधीयमानानाम्थीना साधनत्वं सेमवति। न च विधेयान्तरोपादाने सति मतिक्रान्ताभविधानमवकर्पत इत्युरम्‌। यथा च दध्न विध्याक्षपान्न होमविधानं तथा फट्पदुपरत्यवेक्षणान्न हमे दथिविधानम्‌ | किं तर्हिं । फरमावनायाम्‌ । तस्मादृध्नः फटमिति । कतमाऽत्र श्च्दः पुरुषभ्रय- त्नस्य वक्तेति | दधिफर्पदयोमोवन।नमिधायकत्वेन सा्षा्विधिविषयत्वानुपपत्े राखूयातप्रत्ययापिक्षणे च ‹ आश्चितत्वास्रयोगस्य ' इत्येवं धात्वैत्यागाशाक्तेस्तत एव फटठेन मवितव्यपिति मन्वानस्य प्रश्नः । सिद्धान्तवादी तु प्रत्ययाभविधित्व घात्व- यौनुवादुत्वं च विभक्त पयन्नाह-- जुहुयादिति । ननु श्रत्या होमसंबरद्धेष इति- प्रस्य स्वाभिप्ायविविरणम्‌ । पुरषप्रयत्नश्च विध्युपेना मावनाच्यते । सत्यं मावार्थाधि- करणन्यायेन शतिनरीयस्त्वदिवमन्यत्राऽऽभ्रितम्‌ । इह च य भवदीय पक्षमाश्रयेरस्त श्रुतिमपन।पेरंस्तराम्‌ । कथम्‌ । स्याहद्धैविधान ते स्ताक्राथविधिप्तभवे । मत्वर्श्चो पट्क्ष्येत पदत्यामोऽन्यथा मवेत्‌ ॥ १(अ० २, पा० २,अ० ५, सू० १६ ) इत्यत्रेति रोष 1 २(ज० २, पार १,अ०१ सु° ४. )1 ३ विधित्वम्‌-रिधिरबन्ध , विधेयतेत्यथेः । ४ भावा्थायिकरणन्यायेन धल््ंविधिपक्च दधिपदानथेक्यापत्तेस्वत्परिदारायैमेकपदोपादानलक्षणश्रत्यासत्तिरूपायः श्रते शब्द्‌ बरमेतवेन धर्मि हपाध्ठरक्षवणरक्षणश्रुतितो दुबेखाया बाधो नायुक्त इत्याशय" । ५४८ सतन्त्रवातिकश्चावरमा्यसमेते- [अ ०२पा०२अ०१ १] त्ममत्तगीतमिल्युक्त -- तुल्यं हि स†दायिकमिति । तस्मान्न क्ैसमभि- व्याहृतं फलम्‌ । गुणसमामिव्याहूते तु न कञिरपमादपाठ; । अवश्यं हि जुहुयादिति दधीन्दियकामयोः सेबन्धविधानार्यं वक्तव्यं भवति। ननूच्यमानेऽपि न केवलः करोत्यर्थोऽवगम्यते । केवले न ॒वचःमयो- जनम्‌ । स च होमसेबद्धः । तस्मादसपञ्चसामिति । नेति नूमः। होपसंबद्धोऽप्यसौ करोर्यय एव, केलं तवस्य होमसेबिन्पे विश्चिषः, न तु करोत्यथेतां बाधते, इन्दियकामस्य होमसंबद्ध स्तोकाथैविषिप्तेमवे तावद्विवायको बहुतराभविषानमुवेकषते | होमन्य च फरमावन- करणत्व,द्धावयेदिन्द्िय होमेनेत्येवमवस्थितस्य करणभूतेनैव दध्ना समत्वात्तबन्पेऽनु- पपद्यमानेऽवरयं मत्वर्थलक्षणा परिग्रहीतन्या दथिमता हेमनेति } न च तस्या $िंचि- त्ममागमत्ति | न च दविकशब्दस्याप्तति प्रवृत्तिनिमित्त कर्मनामवेयत्वे घटते । सोऽय- मुमयस्माद्रष्टो दथिश््दोऽनर्थक एव प्राप्रोति । ततश्च शाव्दधरेसनिकरषानुप्रहेण घर्म्ैव शब्द्‌. परित्यागाद्वावित इति बाध्येततरा श्रुतिः । गुणप्तमभिव्याहारपके तु न केस्यचिहाधः । ततरैतदुच्यते । जुहोतीति शब्दो बाधित इति तत्परिहाराथमाह- अवदय जुहुयादिनि वक्तव्यम्‌ । कथम्‌ | न दधरीद्ियसबन्धो मावनाप्रत्ययाद्धिना | न चास्योच्च।रण शक्यं केनचिद्धातुना विना ॥ प्रत्ययम्तावदवङयमेव दधीन्दरियविशिष्टा मावना विधातुमच(रयितन्यः | प्त च केव- टश्रयोगास्तमवाद्धातुव्यतिरिक्तप्रक्ृत्यनुपपत्तश्च यतः कुतशिद्ध तोः पर उच्चाराथेतव्यः | ततश्च यत्र॒ क्रचन धातावुपादात्ये प्रापे प्रकरणप्राप्तहामोषादानमङ्कीकृतम्‌ । दधिसबन्धोऽपि चास्य प्रकरणादेवाऽऽश्रयाश्रयिरूपः प्राप्तोऽनुवदिष्यते । यथा च न पिमक्तेवैचनमेवैकं प्रयोजनमिति अहादिषु कारकमातरपरतिप्यथमुचचार्यमाणनान्तरीयक- त्वाद्विवक्षितामवि स्या प्रत्याययतीति वक्युते तथाऽत्र प्रव्ययानुग्रहाथमपि धातु- सुचायमाणः सेबन्धबलाद्‌विवक्षितमपि स्वायं प्रत्याययति | न हि तस्याथंग्रत्यायनमात्र. मेवैकं प्रयोजनमिति वक्तव्यम्‌ । ननृच्यमानेऽपीति- प्रत्ययानुग्रहाथं धातुरुचार्थमाणः स्वायं प्रत्याययतीति । न च।स्य अहैकत्ववदविवक्षाकारण रकिविदस्ति | तस्माचयाभे- लषितकेउकरोत्यथोपस्तमवादूसमयमेतदिति । नैष दोषः । सत्यपि होमसंबन्पे करोत्थथौ- १(अ.१पार२्अ भस ८) 1> केवलेन च न प्रयोजनमिति पाठान्तरम्‌ + ३ होम्बन्धो विक्चेष इति पाठन्तरम्‌ ! ४ (म ३ प १अ० ६ सू० १८} इत्यत्रेति देषु, \ [अन्रेषा०२अ०११] मीमांसाद्चने | ५४९ भयत्नंदषिरसंबद्धं कुयौदिति । नन्वेवं सति स एव दोषः, होमसमभिन्याहृतं फरपिति । उच्यते । जुहुयादिति- शब्दस्येतस्सामथ्यं यद्धोमविरिष्टं प्रयत्नमाह, न तत्र होमः साधनत्वेन विधीयते साध्यत्वेन धिशष्टस्तु भयत्नो वाक्येन दध्याभितोऽधग- म्यते । अत एब च इत्तिकरेणोक्तं, होपमाभतो गुणः फर सापे. ष्यति । यथा राजपुरुषो राजानमाधितों राजकमे करोतीति। तस्मादध्नः नपायत्तावन्मात्रेण प्रयोजनतिद्धिः । यम्तु होमसन्धकृतो विशेषो नापौ किंविद्धिर- णद्धि । प्रकारान्तरेण वा मावनां विरोक्ष्यति । नन्वेवं सति स एव दोष इति। अपरित्यज्यमानोऽपि होमो बटात्करणी मवतीति मन्यते । सिद्धान्तवादी त्वाह-- वाक्यान्तराम्यस्तम्य जुहुयादिति %न्दस्येतत्साय्य येन तवेयं भान्तिमेति होम एव करणमिति । निएणतस्तु परयता यथेव प्रत्यासत्तेः स्ताध्याशमुपध।वन्तयोम्य- त्वातप्रच्यान्यते तथात्र द्धिपदानुरोघेन सराधनाश्ञात्‌ । यथाच तत्र प्रतीयमानं मावना- विशेषणत्वमेशान्तरे ऽवस्थितमेवामिह।पि गुणाश्रयत्वेनवस्यास्यते | यथोक्तं वृत्तिकारेण. होमाश्रितो गुणः फलं साधयिष्यतीति। कः एनराश्रयाश्रयिपनन्धो नाम ।किंकेन कथंमावन्यतिरिक्तं उतान्यतिरिक्त इति । केचिरषद्‌।हुभ्यैतिरिक्त एवायमिति । कथम्‌ । यथैवाङात्नयपिक्षा मावनाऽन्यन्न गम्यते | तथा गुणविशिष्टाया चतुभऽशोऽप्यपेक्ष्यते ॥ यत्र धात्व्करणिका मावना चोदते तत्राशत्रेयेणेव सम।प्यते । यत्र गुणः करण त्वेन चोदयते । तेन॒ च करणमृतेन फलमुत्पादयितन्यं नोद्‌ पीनेन । तत्रास्य कोवि द्धास्वधमकू्वतः करणत्वानपरततेः कं धात्वथे प्ताधयता तेन फं मावयितन्यमिति चतु मेक्ान्तरं जायते । यश्च धात्वथैः साध्यः स एव गुणस्य करणत्वोपजननाद्‌श्रय इत्य च्यते । तत्र वाक्येऽन्य॑बन्धपरे वाक्यमवप्रसद्ध।तवयमाश्रय॑ दक्षं यितुमशकनुवन्ति । प्रकरणादभ्निहोत्रहेम आश्रयो रम्यते । तथारन्पश् प्रत्ययानुम्रहार्थपरवृत्तनाऽऽलम्मा- दिक्च चोद्नाटिङ्गमूतेन धातुनाऽनूये । धयेदैकस्मादपृं तदेतरत्तदधेमिति' च न्यायेन धात्वर्थो नामपदागौनुग्रहाये।ऽध्यव्त. यते | शक्यते त्वत्र न चतुच्ैवक्षाऽस्तीति वक्तम्‌ । करणापेतेव हयेषा प्रवितततरा जाता । धात्वर्थेन हि सा शीघ्र निवत्यैते | गुणस्य तु क्रियासतवन्पोत्तरकाटं करणत्वं निष्पत इति विरतरेण । तस्मात्तित् रए्वपिक्षाः । तेन होमोप१जनितकरणत्वे फठवति ५५० सततत्रवातिकशावरभाष्यसमेते-;अ०२१०२अ०११] फटे, य इृन्द्रियकायः स दध्ना कुगौदिन्द्ियपिति। कथमिति | अनयाऽ- त्निहतरेतिकरैव्तयेति । कुत एतत्‌ । फलसाधनस्य दध्न इतिकरमव्य- ताक्ादृक्षत्वात्‌ । अस्याथ इतिकतैव्यतायाः संनिधानाबोदनालि- घस्य च शुहोत्ययैस्य दशनात्‌ । यस्मादेव चायं जुहोर्यर्थोऽनुषादस्त- स्मादविधायकः ! न चान्यद्धोमस्य विधायक नास्तीति । तस्मात गुणेऽवधारेते कथंमावपक्षाया सत्याम्ेहोतरेतिकरतत्यतैव पूरणी भवतीत्यादितस्याधि- करणविषयः प्यव सितेऽभिकरणार्यप्रसन्नादमिधीयते । तत्र-अन यात्िहेत्रेतिकरव्यत- येति । केचित्तावदाहु.-अश्चिहोत्रमेवतिकनम्यतेति | तत्त्वयुक्तम्‌ । करणव्यतिरिक्तत्वा- दितिकर्वैम्यतायाः } होमम्य च प्रागुक्तेन म्यायेन करणाज्ञाव्यतिरेकात्‌ | अतोऽभिप्रणय- नादिकैवाशचिहोत्रेतिकतंव्यतत्युच्यते । करुन एनदिति । कथमधात्वभस्येतिकतेम्यताप्त- बन्ध इत्यभिमानात्‌ । फलसरूाधनस्य दध्न इति } यथैव होमम्य करणत्वादितिकतै- व्थतानुप्ा्चत्व मवति, एव॒ तत एव कारणादू्नोऽपीति । अम्या्रतिकर्तन्यतायाः संनिधानादिति । सेस्थाधिकरणविप्रतिपिद्धसमानविधानत्वाम्धूपगमःपत्तेश्चोद नालि- ङ्ःस्य चेति पुनरतिदेशन्यायोषन्यास्दसबद्धत्वम्‌ | यदि तावत्तनिघानात्तबध्यते कि चोदनालिङ्गसद्धवेन । अथ चोदनाटिङ्धपद्धावः प्रमाण स्र दरस्थस्याप्यविशिष्ट इति व्यथां सेनिषानवाचोयुक्तिः । अत्‌ एव वक्तयम्‌ । आश्रयतयेपस्थितेन होमेनोपकारप्र- द्‌ानक्रमेणेतिकतैम्यतायाः सनिधानादतिदेशनिमित्तस्य च चोदनालिङ्ध स्य जुहोत्यथेस्य दक्षेनात्‌ । यस्मादेव चाय चोढनारद्गत्वेन जहोत्यथः प्रकरण।त्प्राघ्ोऽनुवदिष्यते तस्माद्स्योत्पत्तेः फटे वा प्रति प्रत्ययो न विधायक | केन प्राप्तस्यानुवाद्‌ इति चेदत आह--न चान्यद्धोमस्योत्पत्तिव।क्यं विवायक्रं नास्तीति । केचिक्छन्यथाऽस्य जचनस्यार्थं वणंयन्ति | न चान्यदधिफलादिन्धियाद ्रिहो्होमस्य स्वगं दिफटं नास्ति | स्वव।कंयेन प्रा्त्वादिति । तच्वनाशङ्किताग्रसुनोषन्यास्राद सनद्धमिति पूर्वोक्तमेव ज्यायः | तस्मान्न कमौन्तरम्‌ । किं तर्हिं । तसमिन्नेव कम॑णि दन. फल होमश्वानुग्राहकः। अथवा तेनेव कारणेन, दधिशब्स्याग्रमाव्पाटात्फेवलाचच दन. फठ्सिद्धय्तभवादुभय- तिरस्कारेण सनन्धादेव फलमुमयोश्च दविहोमयोम्तादय्यैम्‌ | अत्र तु पृवेक्तिन १(अ० ३ पा ९ अ० १६) २ हौमस्याविषरेयतेऽभिदिमे फरविष्याश ानुत्थाना ` दभरस्तुतेपन्यालापक्तिरिवयाशय- । ३ तेनैवेति--पनेद कारणेन दभ्र फलभिस्युक्तं तेनै कारणेन दधिकचब्दस्याभ्रमाद्‌ पटरूपेण दधिदोमोमयरसंबन्धादेव फरल त्यन्वय. । [अ०षा०२अ०११ मीमांसादर्चे । ५५१ कमौन्तरम्‌ । तस्मादध्नः फलमिति ।¡ अथवा द्पिश्चन्दस्य क ¢ ~ 9 क ५ न ४ @ _ ० १०५३ धव विवक्षित यलादायिहोमसं बन्धोऽयं वाक्येन विधीयते | तेन दध्नो हो- मेन संबध्यमाना फलं भविष्यतीति ॥ २६॥ न्यायेन दधिहोमत्तनर्२कृतो दाक्यम्यास्य॒चेकव।कंत्वामाव'हूधिफलेबन्पे चानिर्वत्त होमसनन्ध. प्राकरणिको नास्तीत्यननैव वाक्मन होमसनन्धं कृत्वा फडं प्रति निघावा- श्रीयमागेऽनेकायविधानाद्राक्यमेद्‌. स्यात्‌ । अतो दध्न एव कल्मित्येैव भ्याख्या युज्यते । तथा च स्माप्तवुपप्तहत तेन दध्नो होमेन संवध्यमानात्फलमिति । तेन अथवेति विकरपमात्नप्रदर्ना द्रष्टव्यम्‌ | अन्ये तु वदन्ति। एक एवायं पर्त सोपपत्तिकं अरित जरम्येपस्हियत । तस्मादध्नः फरम्‌ । अतो दधिश्चन्दस्य विवक्षिततापिति च पाठः| अ4वेति तु प्रमादटिखितभेति | ‰क्यपरिहारं त्विदम्‌ । कथम्‌ | यैव दृप्नेन्द्िसकामस्य भावयेदिति बध्यते तदैव करणमृताद्धः फलमि- त्यवगमात्करणत्वान्यथाटुपपात्तका णिति. [किय.म।च\.बन्धोऽवगम्यते । शक्तिस्प एव च क्रियाकारकनो सत्रन्ध इति करणि मक्त्यन्त्मतत्वात्प्त्ययारथेस्य च प्राघान्यात्प्राति- पदिकापपतजेनः पजन्य एव फलाय व्रिधीथने | तर्मिस्तु विहिते पूववदेव प्रकरणा- क्करियानिरेषे होमे लभ्यत । तत्तु द्रव्यनवतास्बन्धन्यायेन क्रियाकारकतनन्धस्य फरपतनन्ये वृते कोऽथौ क्रियापिसप रत्यवेज्ाया पिशेषणविञचेष्यमेनन्धं क पकर्‌- णेन होम उपनयते | नोच्यत द येह म्बन, फलाय विर्धायत इति । ततश्चाथवेति सम्यकप्‌।ठ एव | समः८युपततहारम्पवाद्रपज्स्य द्रष्टव्यः । अथवाऽस्येव सेवध्यमानग्र- हणेन दध्युपप्तजनलनन्वनिरद् इत्यदः | ननु दभनेपि चेन्दरियकामम्येति च पदद्वय- व्याप्‌र्‌द्राक् (भयन। नेष दोप. | कु । म ४१ 2 म वथ गिव हयनेकनन्धाद्वानेय५९. ५५ज्यते | अनेक3 (वेदवत्या हि नद्‌ नारितिच तौञत्रनः॥ = श ९ न = 9 ® 9 ® महये ऽ हयम य॒ुगपतकेन सवध्यन | न च तदत्‌ वाक्यं भिद्यते । अनेकविधितो हि वाक्यम॑द्‌ उत्त,| स चात्र नर्त्यव। फटस्या विधेयत्वात्‌ । एष। ह्यत्र वचनन्याक्तेः। यदिन्द्रय माव्यदिल्यनृ्य तठंदूभनति विषायते । य हि यदिच्छति स तत्करोतीति हीन्दि भावयतु स्वरप्तत एव एरुपः ९वतत । ततश्च तदृ शयुक्ता भावना प्रत्थयोऽनूच करणाशमात्रयुक्ता विवत्त इत्येकाथकिधान।न्न व।क्यमभेद्‌. | तस्माद्‌ धिषदस्याय॑व्वाय गुणात्कट्मकपान्तरत्व चति प्िद्धम्‌ ॥ २६॥ ( इति-इन्दरियक।माधिकरणम्‌ ॥ ११॥ ) (---- ५५२ सतन्तरवातिंकश्चाबरभाष्यसमेते-- [अ०९षा०२अ ०११) [ १२] समेषु कमेयुक्ते स्यात्‌ ॥ २७ ॥ सि तिद गिषटदश्िष्टोमस्तस्य बायम्यास्वेकविश्चमगिष्टोमसाम कृतवा ब्रह्म- बर्च॑सकामो यजेत इति । एरैस्येव रेवतीषु वारवन्तीयमनिष्टोमसाम कृत्वा प्यकामो हतेन यजेत इति । अन्रायमथेः सांशयिकः । किं तस्येवाश्नषटतोऽमिष्टोमस्य गुणाद्वारवन्तीयापश्चवः फलम्‌ । एतेन यजेतेत्यमुबादः । अथ म्‌ । एतेन यजेतेति कमौन्तर मिति । कं म्राप्तब्रू । न कमौन्तरं गणत्फलमिति । कुत; । एतेन यजेतेति विदितस्येतद्रचनं, नाविदितस्य । अते। न विध्यन्तरम्‌ । प्यकाम एवं यजेतेत्युच्यते, न यजेतेति । कथ ढृत्वा, वारवन्तीयं कृत्वेति । अपि हृदानीमस्यापवादाभमुत्तरमधिकरणमारम्यते | तश्र विषयं तावदशेयति--“भवृद्‌- शिष्टदभिषटोमंः ' । (तस्य वायन्यस्वेकविशमनिष्टोमस्ताम कत्वा ब्रहमवषेसकामो यजेत इत्येतम्चिटधतं प्रकृत्य ८ वारवन्तीयमिष्टोमप्ताम कार्यम्‌ › हति च गुणं विधाय एनतेवीति * एतस्येव रेवत)षु वारवन्तःयम्निष्टोमप्ताम कृत्वा पशुकामो ह्येतेन यनेत ? हति । तत्रापि पूववदेव सदेहः । किं गुणविशिषटो यागः पूैस्माद्वयतिरिक्तश्चो्ते वा पूवेस्येव गुणादिन्दरियवत्पशचवः फलमिति । करि तावसमरा, समस्तेनैव पूवाभिकरणेन गुणात्फरमिति । तथा हि-- रेवतीवारवन्तीयसंबन्धव्याद्ृत्‌ विधौ । ्रुयते फमत्रापि यागोऽतो न विधीयते ॥ ५ ५ [| रेवतीवारवन्तीयप्तबन्धं च करेष्यति । विनेव प्रत्ययावृत्या कृत्वा श्ञब्द्‌. पथक्‌ श्चतिः ॥ यस्तु रेवतीवारबन्तीयसनन्धोत्पत्तिविधानात्तस्य च फं प्रति विधानात्परत्ययाव्रत्तिख- क्षणो वाक्यमेद अ।शङ्कचते सोऽपि न(ऽ51 द्धितव्यः | स्वयमेव वेदेन तत्फरस्यो पात्तत्वात्‌ | रेवतीषु वारवन्तीयं त्वेति निप्पादिते हि सेबन्धे यजे. परेण छिड। फलप॑बन्धः केवलः कर्तव्यः | तेन नाऽवृत्तिदोषो भपिप्यति । तत्नाप्याधारनिर्देशद्रेवतीना परार्थता प्राषान्याद्वारवन्तीयं फटं प्रति पिधीयते । गुणोपादानवेन धात्वथादुत्तारितो विधा. यकः फराय गुणं विदधद्यदन्यतराज्ञातशेषत्व विषत्ते । रेवत्यश्च स्मनिर्देशाद्वारव- ग्तीयशेषभूतत्वात््योजनान्तरमनपेक्षमाण। न फटेन प्ेब्यन्ते । तद्ुणकं तु वारवन्तीयं द्वितीयानिरदेशाद्वगतप्राषान्यं करोत्यभिहेता मावना प्रति चात्वथस्थानीये प्रतीयमानं १तै० स= (७-१-3१) । २ तै दर (१-८-१८ )। अन्कन्--~------------ [अ २१०२अ० १२] मौमांसादशने | ५५३ # १ [4 3 १.९ [4 चेतस्येवेति विस्पषटमकमान्तरबचनम्‌ । तस्मादूयुणास्फलाित्येवं भाप्तष्‌ । एवं प्रतते वृषः । प्रयोजन पेक्त्वात्फवत्ता प्रतिपद्यते । अयव मयातिरस्करेणात्रामि संबन्धादेव फठमिति वक्तव्यम्‌ । एवं च सपति पिषरवृततिनाघो यजिः प्रकृतार्था्ररम्नी वैतच्छन्दः) तस्माच्च यनिसम्‌(न((चिकरणात्परा षष्ठा फच्वत्‌ा गुणेन सह्‌ प्रकरणात्प्ामाश्रयाश्रयिपबन्ध वदृन्ती, प्रमाणामव्‌।च[ऽ5श्रयान्तरासन्धततजिदरूतिरूपभवृत्त एवकारः, प्वोचर- तेन वचनान्तरेण च प्राठम्िक्ठेमस्तामलन-वपिरिष्ट ब।रवन्तीमित्यादि पषमकर्मा- न्तरत्वान्नित्यप्रा्तमनृद्यभा त न प्रत्ययमायाप्तयिष्यति । कमौन्तरपक्षे वु सवेमप्राघ्त्वा* द्विषात्यम्‌ । न च तछ्छम्यते । कुन. । एकश्ाक्तः स्वभावेन सथैदैव विधायकः । अल्पा मिधि्षद्टो ननिक।यपिविक्षमः ॥ तेन कत्वाशब्देन रेवतीना व्‌।रवन्धायष्चबन्धमान्नं॑८्ड। च फरसनन्पमातं विधी यत्‌ ३।५4 ज्यायान्गुणषवे।च क्षः । सव चतञदुवादा यङनुनादनत तेनमृटत्वाल्रद्‌। रता वन्तीति न भाप्यकारेण प्रत्पकमुपवा५ता; । तस्मान्न कमान्तरमिति प्र तेऽमि नीयते | आश्रयत्वेन गृहाति ५। गुणः प्रकृता क्रियाम्‌ । तत्घृनन्वानुवादत्वात्तत्र मेदो न गम्यते ॥ ३९ तावद्धाकथमेत्यव रेवत) प्वत्थाद यजिमच्छगते | पत॒ च यनियौदगत्र श्रवते तारग्यदि कृतश्चि्मा्प्ततः शाक्यमकमोन्तरत्वमन्यवपा डम्‌ । तयथा -दूविहोमपबन्ध- ङामादिन्धियकामय य । ध्रुतफटततनन्वमात्रे वरकयेन पिव थमाने प्रकरणदेवाऽऽश्रया- दक्षाया न्धो होमततवन्व इत्यनृयते । क्तेति (र ९५ सक्षद्व होम्‌ निर्त॑विडुन ठु रेवतीगुणकं वारवन्तीय यागनिवेत्ति्तमथभद्र्यरेवत।त्मकत्वात्‌ । तथा हि । देवताद्रन्यकम्यो नातिरिक्तमपेरते । यागः साधनमित्येवं पन्ना तेनैष साध्यते ॥ तस्मा स्मकरणवशोन बुद्धावुपष्ठवमान)ऽपि यागः प्माश्रधत्वमधोग्यत्वादप्रतिष्य- मानो न रेवतीवारवन्त+यवाक्ये राक।ऽनुबरितुम्‌ । प्राधिप्रमाणामावात्‌ । यत्त॒ वारवन्ती- यस्य साध्यत्वेन।ऽऽश्रयत्वप्रतिपत्तक्षम स्तो न तस्य प्रकरणम्‌ । आ तिदेश्िकत्वाद्न ति स्तेत्राणाम्‌ । आह्‌ च । १ दकयमकमौन्तरत्वमष्यवसा मभित्यस्यानुषटह्‌ग । ५५४ सतन्त्रवार्तिंकश्चाबरभाष्यसमेते-[अ०२षा०२अ०१२॥ स्तोत्रत्ाधनमृतत्वं सान्न योग्यतया स्थितम्‌ । स्तोत्र च प्रकृतं नास्तीत्याश्रयो न प्रतीयते ॥ अथोच्येत यथाऽनेन शक्यते याग" कंतु तथा कुरवदाश्रयिभ्यति । यथा च शक्रेति याग आश्रयत्व प्रतिपन्नं तथा प्रतिपत्स्यते । सर्वाख्यातप्हकारिशक्त्यनुसारेणावगमात्‌। ५ ओन्थक्यात्तदङ्कषु ” इत्यनेन न्यायेनाङ्गमृतस्तोतरद्वारेणऽऽश्रयाश्रयिसंबन्वः सेस्स्व- तीति । तदनुपपन्नम्‌ । उक्तं हयतत्‌ । तन्नामाङ्गषु कट्प्येत यदङ्गत्वेन चोदितम्‌ । प्राधान्यावरिवतं यत्त॒ तदङ्गं नोपसर्पति ॥ “प्दशारतिनरवाजपेयस्य युप. इति पदश्ञारत्नितवं गुणत्वेन चोद्यमानं सा्द्वान- पेयस्यापसंमवाद्यथा शक्रेति तथोपकरिप्यतीत्य्यवपतानात्तदङ्गपरुयुषाङ्गसवेनाव- धायैते | यदि तयैव करवन्तीयमपि यागाङ्गत्वेन चोयेत ततस्तत्रात्तमवात्तदङ्गानि स्तोत्रा- ण्युपपमत्‌ । इदं एनः फटे विहिते गुणभूता क्रियामाश्रयत्वेनपिज्लमाणे यदि योभ्या मते ततो गृह्णाति । अथ न मते तते। वाक्याद््थोन्तरत्वं प्रतिपद्यते | न वैतदन्यथाऽ- नथकं मवति । कमौन्तरविषाने सनरामथैवत्वात्‌ | अत्यन्तमेदाच्च यागस्तोत्रयोने स्तोत्र साधिते यागः साधित इति शक्यं वक्तम्‌ । तत्र यथेव ऋ्रत्वन्तरे श्रते क्वनतरे क्रियेत्‌ तादगेत्रैत््यात्‌ । वानपेयस्येति वु सामान्येबन्यमाश्रवाचिनी षष्ठी पारम्धयोद्यौगेऽप्य- विरुद्धेति पेषम्यम्‌ । ययि स्तोतरद्वरेण क्रतोराश्रयत्वं स्यात्तथाऽपि सवस्त्रे प्रस. ज्धमनिष्वभिष्टोमप्तामेत्यनभकं मवेत्‌ । तत्राश्िशेभतान्नि वाक्येनवाऽऽश्रये करप्यमानि बाक्यमेद्‌", पुनरपि च वाक्येना्िषटोमसाममा्रसेबन्पेऽवगम्यमाने यदयेतस्थवेति विशेष्यते ततोऽपि वाक्यमेद ` । एतस्थेवेति च पू सन्ध तथेव सवैतदीयस्तोरसनन्ध।पत्तेरक्नि- छोमस्तमेति विशेषणात्स एव वाक्यभेदः | ऋकपामत्तबन्धकरणक्त चातिगौ रवं स्थित- मेव । ननु चास्मन्नचिष्टुत्याश्रयत्वेन ञ्पे पैविधिनेव र.षमवाप्स्यते । वारवन्तीयं हि क्रतुमाश्रययत्र स्थाने स्थितं साघयदृडृष्ठं न ततोऽन्यत्र मविष्यति। करदुरपि च तन्नान्य- स्तोजगामित्वेनापे ष्यते । पङतक्रत्वभ्निषटोमसामसतनन्वि वारवन्तीयातिक्रमकारणामा- १(अ०२पा० १अ०९सु० १८), २ ओंटुम्बराधिकरणषतिंक इति रेषः। ३ यागे$- प्रीति--पश्चयामेऽपीत्य्थ. । उ प्रसज्यमनेष्विति--भाश्रयतयेति शेष. । ५ भभिशोमसाक्नि-मशिष्टो- मस्तोत्र शत्यथे. । ६ पूवेनिधिनेव रषभिति- प्राकरणिकेन "व।रवन्तीयमपरिष्ठोमसाम क्यम्‌ ' इत्य नेनैव निधिना वारबन्तीयस्वािष्टस्संबन्ध्यमिोमस्तोत्रसव-धम्रापेने वाक्यभेद इत्ययं । [अ०र२षा०९अ०१२] मी्मासादकषने | ५५५ वाच्च न करत्वन्तरस्तोजान्तरसबन्धाशङ्का । नैतदेवम्‌ | यदि हि वारवन्तीयाभिष्टोमसामवि- विवाक्यं रेवतीवाक्येनापेषयेत तत एवं विज्ञायेत । न तु तदपेक्षाऽम्ति । गुणादिवाक्यानां परस्परपतबन्धाभावादित्युक्तं प्राक्‌ । पूवसेबन्धविरक्षणश्चायं करनोरवारवन्तीयेन सेनन्धो न तत्कसपितस्थानविष्यत्वं प्रतिपत्स्यते । कमङ्गमूतस्य हि तस्थैतत्क्रत्वभनिष्टोमपामतव विज्ञातम्‌ । इदानीं पुरुषाभैमृतत्वादवेदस्तावन्न तदेव स्थानं कंटपयति । सामान्यतो दृष्टकरपनायाश्चैवं जातीयकरेष्व्माणत्वमुक्तम्‌ । आह च । फटाय विहिते साम स्वतन्त्र रूपमत्रत. । वेदस्वाध्यायमेवैकमुत्पतयर्भमपेक्षते ॥ यदि वारवन्तीयमञ्जषटुत्येव प्रथममुत्पा्येत ततो गत्यन्तरामावादनुक्तमपि तद्विषयं विज्ञायेत । इदं एनः पतमान्नायमात्रा घीनोत्पत्ति तत्त एव गृहीत्वा फटाय चोद्यते | तत्र करत्वन्तरस्तोत्रान्तररेतत्करत्वश्निष्टोमपताप्नो न कथिद्धिशेषः । यदि च वारवन्तीयसेस्कारः कश्चि द्विषीयेत तत. कथचिदत्रहिपरोक्षणादिप्विव ्रङृतभ्रत्ययो भवेत्‌ । न चैवमस्ति | तस्मान्ना्चिष्टोमपामसेनन्धतिद्धि. । ननु च पुरुषथेमपि सदेतत्क्रदुम्ताधयन्न शक्नोति पुरुषार्थ मविदुमिति प्रासङ्गिक्या कतुतिद्धौ पूर्वव स्थानं ठम्थते । यथेज्यीर्ये दधिष यप्ती भ्रणीताघमानुपलमेते । ततैवैतद्धवति यत्रे गुणभूता भमौ मवन्ति । न वेहाभनिष्ट- मसामत्वं नाम वारवन्तीयस्य गुण. । प्रकरणग्रहणे हि सति रुणत्वमपि स्यात्‌ । तदेव त्वद्याप्यतिद्धावस्थम्‌ । यदि तु केनचित्परकारेणा्नष्टो मपतामसबन्धो ऽवगम्यते ततस्तद्धमी- स्तस्य प्रणीताधर्मवननैव कशचिद्धारयिष्यति । तस्मन्निषोऽपि पद्ििग मवतीत्यपुवैकमेविषि- नेवेकवाक्यत्वमुपपाद्‌ नीयम्‌ । तथा सति हि यद्यपि पवेमग्राठ तथाऽपि विरशिष्टविधिना शक्यं विषादुम्‌ । किं पुनयेद्‌। निकायित्वात्पृवािषुदधर्मप्वत्रादिरयमानेषु बहेव प्रम्‌ । एतच्छम्दस्तावद्धमेखक्षणयाऽनुवादो भविष्यति । न चानुवादे लक्षणदोषः । प्रस्तयमा- नकरमंवचनत्वेन व। * अयेष उ्योतिः ” इत्यादिवन्मुरूयरूपेणैव वरतिंष्यते | तदा वार वन्तीयं क्रत्वथंमूतमातिदेशेनैव भ्ाोतीति तदप्यनुवादिष्यते । इत्व।शब्टकश्ितरेवती. वारवन्तीयत्तमन्धविशिष्टयागमात्रविधानात्त खाघव विधेः । नन्वमिष्टोमपाम्नो रेवतीवार- वन्तीयसबन्धो यागश्चात्र विधीयत्‌ इत्यन्यैविरिष्टविधिभिर्ैषम्यं व्रिधायकस्य स्यात्‌ | तथा हि। १ यथेग्यार्थे, इति--अम्युदितेष्टौ यमा्योरपि दधिपयसो “ सह श्रपयति ' इति प्राद्र णिकेन वक्येन तण्डु. स श्रपणविधानेन भ्रसड्गास्रणीताङायौपन्नत्वेन यथा तद्धमौ. ्राप्ुबन्ति तथेति दृष्टन्तभायादय, । ५५६ सतन्त्रवातिंकल्लाबरधाष्यसमेते- [अ०रेपा०२अ०१श] समेष्ेवजातीयकेषु भिन्नवाक्येषु क्यु फं भवेत्‌ । एतस्यैव रेषतीषु वारवन्तीयं त्वेति । नैकप्रयत्नसाध्यत्वं क्रियान्तरविशेषणे । तेन क्रिया विधायान्यस्तत्र कायः पुनर्विधिः यान्येकक्रियारिशिषणानि मवन्ति तानि तया विधीयम।नयाऽ्थादाक्षिप्यमाणाति न विधायकम्यापारं भिन्दन्ति । क्रियान्तराविशेषणे पनर्विषीयमाने तया क्रियया सेब न्धरहितयाऽनाक्षिप्यमाणेऽक्दय विधायकस्याऽअवृत्तिरेष्टव्येति वाक्यमेद्‌ः प्राप्नोत्येव | नैष दोषः | कृतवा शा्दार्थमेयैक गृह्णीते मावनोत्तरा । सोऽपि स्वगोचरपरा्ं अहीष्यति विरेषणम्‌ ॥ नवेन क्रतुना पश्चादकसामग्रहणे ते । कलृ्ठस्थानेन सताम्मैव रेवतीस्थानकर्पना ॥ रेवतीवारवर्तीयसेनन्धं निप्पादोत्तरमावनापेक्षोऽवस्थित; स्वविरेषणिशचिष्टः कत्वा. शब्दाथैः करतुना गृह्यते | अतश्च स्वविशेपणक्षेप एव करतो. । स तु तत्तबन्धं साक्षाठनुपजीवन्ुणमूतत्वादङ्गेषु निक्िपन्नतिदेशविज्ञातस्थानव।रवन्तीयवरोन रेवती रपि तद्विषया: करयति । ठन यद्यप्यत्र वावयेऽग्िष्ठामपसताम न विधीयते तथाऽपि कतुविशषणमपि तन्न संक्रामतीत्यदीषः । अतश्च प्रङकतयागसेनन्धस्त्वत्पक्े वारवन्ती- यस्य नासि | प्दय। आत्मना ह्यक्रियाख्पै्युणेराश्चीयते क्रिया । वारवन्तीयर्गीतेस्त्‌ क्रियया फं प्रयोजनम्‌ ॥ दथिगोदाहनादीनि किययः विना करणस्वमरमम।नानि तामपेक्षन्ते | वारक्न्तीय पन्गायतिषातुवाच्यकरियात्मकत्वाद्धिनेव कियान्तरेण यागवत्फरमवनतमर्थभित्यनेक्ष. त्वाद्यागेनासबध्यमानं स्वतन्त्रमेव रेवतीषु गीयमानमभिष्टत्प्रयोगाद्‌{हरेव फट साध. येत्‌ । ततश्चेतस्थैवेति चाथिष्टोमप्तामेति च कृत्वाशब्दश्च यजेतेति च सर्ममसनद्धं स्यात्‌ । तस्माद्यागात्फर्म्‌ । स च पृववेरक्षणविषणावारोष्टत्वात्कमान्तरम्‌ । समेष्विति--अयोग्यत्वाद्यागगुणयोर। ध्रयाश्चयिसेनन्व नयेक्षत्वामिप्रायम्‌ । क्रिया- त्मकत्वाद्वा क्रियान्तरानपेक्षत्वमुच्यते । भिन्नवाक्येष्विति । प्षद्रयेऽपि गुणफ- ठपबन्धस्य यागान्तरविधानस्य वार्थान्तरत्वात्सेत्स्यत्येव लक्षणतो वाक्यभेदे पूर्वक्र- दुसंनन्धे मवत्येव कंचिदेव वाकंयरूपम्‌ । कत्वन्तरसबन्षे त्वत्यन्तमेद्‌ इत्यभिप्राय; । [अ०२फ०२अ०१३] भ्रीमासादशषने । ५५ न दयेतस्य रेवत्यः सन्ति, यास्वस्य वारवन्तीयं भवेत्‌ । तश्र रेकत्यो भव- न्ति,तासु ख वारवन्तीयं धिघीयेतेति वाक्यं भित । अथोच्येत-- अस्व पूवा रेवतीरूपादाय तासु च वारवन्तीयं कृत्वा, एतेन यजतेस्यनुवद तीति। तथाऽदनष्टोमसामेति नायकसरप्येत । अथा्निष्टोपसामकार्ये मवतीरयु- च्यते ¦ एतस्थैबेत्येतदविवक्षितं स्यात्‌। उभयस्मिन्विवक्ष्यमाणे भिधेत वाक्यम्‌ । तस्मा्कर्मान्तरम्‌ । अथ कमान्तरे कथमवाक्यभेदः । रेवतीषु षु वारवन्तीयं साम दत्वा पशचुकामो यजेतेत्यपुबो यागः सवशे षणोर्विशिष्टो बिधीयते । तेनैकायेत्यं विभागे च साकाद्म्षरवमित्यक- वाक्यत्वह्चुपपद्ते । नन्वथभेदो यागभैवं हयपूवैः कर्तव्यः । रेषतीषु ष्।रवन्तीयमपूवैमिति । नेति नूमः। निटेत्तसारवन्तीयरेवतीगुणको यागो बिधीयते । न षारवन्तीयनिरोत्तः। न ह्चेतस्य रेवत्यः सन्ति--आनन्तयात्तावदेषा वचनव्यक्तिः प्रतिति, एतस्य य। रेवत्यस्तासु वारवन्तीयं कृत्वेति । तत्र यद्यपि प्रकरणकङम्यत्वादेतस्येति विरिष्टानुवादो न वाक्यं भिनत्ति तथाऽपि रेवतीस्वरूपकरतेव्यतैव तावद्ध्राह्तेति नानृदयते । ततर रेवत्यः प्रयोक्तम्याः, तासु च वारवन्तीयमित्थको वाक्यभेद. एतच्छन्दवैयथ्यै च | अथ त्वेतच्छब्दानुप्रहा्थमेतस्य रेवत्यः कतेन्या , तामु च वारवन्तीय, तथ फटायेति विधीयते यजिश्वानू्यत इति तथाऽप्ययन्रयनिमित्तवाक्यमेद्‌म्युपगमेना- शिष्टोमप्तामपतनन्धो विषावुमनुवादितुं वाऽाक्यत्वादुमयथाऽपि न।वकर्पते । अथ सोऽपि विधीयेत तथा सति पूतेम्माद्विप्यपगमाद्रनि्टोमस्ताममत्रप्रसङ्गादेतस्थ- वेत्यनर्थक, विधीयमाने वाकयभेद्‌ इत्येका अन्धयोजना । अथवा--यथाक्र- माव्थित शएवैतच्छन्दो रेवतीविरेष्णे प तथःमूत एवाम्युपगम्यते । ततशेवं वचनं व्यज्यते-एतस्य या रेवत्यस्ताप॒ वारवन्तीयमिष्टोमस्ताम त्वेति । तत्त कस्य करतो. (रित्य विरेषणादे तच्छब्दस्य च रेवती विरेषणत्वेनोपक्षीणत्वादेतस्याधनिष्टोमस्तामेति न म्ण्ते | तद्विवक्षाया वा पुनरपि वाक्यभेदः । इहैव सवाः पवंपक्षउचनन्यत्तीनिराक्त्य सिद्धान्ते कथमवाक्यमेद्‌ इति प्रष्टभ्ये पवग्श्वादी विस्मितः पृच्छति | तथा नाम संभरति विहिते सति अनेनाऽऽकाश एवेयन्नो वाक्यमेद्‌ा इन्द्रनाख्वदेव दरिताः । ततः पच्छामि तावदेतस्य कथमवाक्यमेद्‌ इति । सिद्धान्तवादी त्वप्राठकमे विधीयते | विरिष्टाविषानोपपत्तौ सत्यामकार्थत्वादरत्याह । नन्वथेमेद्‌ इनि --क्तान्तारूयातोषात्त मावनाद्वयकवाक्यत्वासेमवाभिप्रायेण । नेति नूम इति--य॒णमूतेकमावनाविरिषटप्रषा- ५५८ सतन्तवार्तिकश्चाव्ररभाष्यसमेते-- (सण०रपा०२अ०१९] अथीदरेदतीषु वारवन्तीयमभिनिर्बत्स्याते । शक्यते ष तभि- वैसेयितुम्‌ । उच्यते । रेवतीनां वारवन्तीयस्य च संबन्धा न विहितः स्यात्‌ । तन्न च रेवतीष्वन्यान्यपि सामानि भषेयुः । घारवन्तीयं चान्यास्वपि क्रष्षु । नेष दाषः । कृत्ेत्यभिनि- षैः सेषन्धो यागायोच्यते तेन संबन्धो गम्यते । द्राषप्येता- बं कृत्वेत्येष शब्दः शक्रोति वदितुपभिनिवृति पूर्वकाषूतां च । यथा शोणमानयेति रक्तगुणसंबरद्धोऽभ्वः शन्दमेवाऽऽनयतौ विधीयते नमृतमावनान्तरविधानामिप्रायम्‌ । रेवतीनां वारवन्तीयस्य च संबन्धो न विहितः स्यादिति- विशेषणविरेषणानामविधयत्वाटि डा तावन्न विधीयते । कृत्वाशान्द्श्च नैव विधौ स्मयते | तेन यद्यपि संबद्धा मावनाऽभिधीयते तथाऽपि विध्यघीनप्रवृत्ति- त्वात्पुरषः सतीमपि तामस्ततीमिव प्रतिपद्यते | तेन याग मावनामात्नविशेषणत्वद्विवतीवार्‌- बन्तीययोस्तदबहिर्मावमा्रेण प्रयोक्तव्ययःरन्योन्यनियमप्रमाणामाव।देकस्तोन्विषयत्वे तदेकदेशनियमे चाप्तति रेवतीषु ऋष्वन्यान्यपि गायत्रा महीयवादीनि सामानि प्राप्नु. वन्ति । सामापि वारवन्तीयमन्यास्वावापभतामु गायत्रबृहत्यनुष्टुप्ु प्रापनोति । तत्र रेव. तीष वारबन्तीयमिति सेबन्धध्रतीतिन्ययां स्यात्‌ । अतो वारवन्तीयमेव यथावधृतस्था- नमुदिदय रेवत्यो विहिता इति । नेष दे।षः। विधित्व यपि श्रुत्या न त्वेति ब्रवीत्ययम्‌ । तथाऽप्येवविघे तस्य विधित्व फरमिप्यते ॥ सर्वत्रैव यत्रेदं कृत्वेदं कुर्यादिति श्रूयते । तत्र यदि ताव्त्वान्तघातुवाच्या कैयाऽन्यत एव प्रा्ठा ततो निमित्ता श्रवणं भवति | अथ तु न प्राप्ता तत उत्तरस्याः करणं पृवे- निरव्युत्तरकारत्वेन विहितं तामननुष्ठाय यथा कर न शक्यत इत्यथीद्वयं कत्य सती विहितवद्रिजञास्यते । न चेह रेवतीवारवन्तीयसबन्ध, प्रािेः कुताश्चे येन निमित्ततयाऽऽश्रीयेत । तस्मादनुष्ठेय एव विज्ञायते । यदि तद्यनुषठेयत्वेन संबन्ध उप. पन्नः कथमुत्तरयाऽनु्ठेयत्वोपात्तयेव सह सबभ्यते । तदथमाह - द्रावप्येतावथौं डत्वे स्येव क्षब्द; शक्रोति वदितुमिति | कथमेकेनानेकाथोवगतिरिति चेदत आह--दृष्टा हि कचिदियमपि गतिः । यथा श्लोणमानयेति । प्रमाणान्तरपाेऽप्यानयते। रक्तोऽश- श्ोद्यमानो न रक्ताश्वरब्दाम्यामिवाभिहितो बाक्यमेद्‌ जनयाति | तथात्र त्वा्ञब्दोपात्ता निवृतः पूवैकारत्वे चेति । अथवा । १ ‹ श्रीणि हइ वा यह्स्योद्रणि \ गायत्री बरत्यनुष्प्‌ च । अत्र हयवावपन्ति › इति बच नादुराषेनेति ग्रेष, । २ येत्ति--यथा विदितं तथेयं. । [अ०रपा०२अ०१९] मीमांसादृ्चने । ५५९ इति न वाक्यभेदो भवत्येवमन्रापि द्रष्टव्यम्‌ । नन्वेवमपि बह- बोऽथी रेबस्यो बारषन्तीयं॑तर्संबन्धो यागः पशुकामशेति । नेष दोषः। बहवः श्रयन्ते । एकोऽत्र विधीयते यामो विशिष्टः । ननु रेवत्यो ऽपि विधीयन्ते बारवर्न्दयमपि । य।दे न विधीयेरभेव तद्विशिष्टो यागः भरतीयत । न ह्यविधाय विशेषणं शक्यत विशिष्टो विधातुम्‌ । तस्मा- दवहूषु विधीयमानेषु नेकाथ्येम्‌ | अत्रोच्यते । अर्थं इति भयोजनम- ततैव न विधीयेत विरेषणविशेषणम्‌ | यत्र द्रन्या्धमूते तत्न कमा प्रतीयते ॥ ॥। ५५ त्रैकत्वमयज्ञ ङ्गमूनमर्थस्य गुणभूतत्वात्‌ "' इति द्रभ्यविशोषणानां विध्यप्तसप्शो वक्ते । रेवतीवारवन्तीयत्तनन्धम्ठु कर्‌ति्विरोषणम्‌ । स्ामान्यभूतत्वा च करोत्यर्थ- स्तद्रहितो नानुषठेयत्वं प्रतिपद्यते । तेन मृप्यामहे हविषं विशेषणमितिग्यजिमावनाविशचे. षणस्य करोत्यध॑स्यावशयं॑रेवतीवारवन्तीयसनन्धविशिष्टताऽम्युपगन्तम्या । तथा च क्रियाविशेषगानामपि प्रयाजादीना विशेषणानि द्न्यदेवेतादीनि द्षेपूणेमासादिषू- पयेक्षयन्ते । तस्मानिप्यन्न्बन्धविरेषिताया म।वनायास्क्तामयो्नियमः सेत्स्यति । छृत्वाशब्दुव्धान्न प्रतिपत्तिक्रमनियम निवृत्य एव द्रष्टव्यो नानुष्ठाननिवच्यर्थः । अग्नि शोमसतान्नः प्राभ्यागादुध्रयोगात्‌ । अतो नैवं विज्ञायते रेवतीषु वारवन्तीये प्रयुञ्य॒ यष्ट भयमिति | किं तर्हि) एव करिष्यामीति परिकल्प्य यागः प्रक्रमितन्व इति । नन्बे- बपपीति । यावटमियेय तरिभिकरपनादनेकाथैत्वासैकवाक्यत्वेति मन्यते । नैष दोष इति । न तावद्भिपयनानात्तरेनानेका्ैःष मवतीत्युक्म्‌ । अथ प्रयोजनभूतविधेयनाना- त्वमेव मन्येथाः | तत्राच्यते | श्रूयन्ते बहवोऽत्राथां एक एष विधीयते | विशिष्टा भावना साच याग इत्युपलक्षिता ॥ नमु रेवत्योऽपि विधीयन्त इति । यदि श्रुतमात्रानुपव्येवानेका्त्वं मवेत्तत॒ एष प्रिहारः स्यात्‌ । एते तु र्वै िधीयमनतवात्प्रयोजनमुतास्तस्मादनेकार्थत्वमस्त्येवेति । उच्यते | १ (अन ष्पा १०५० ११)। २ (अन्ञपा १अ० ५) इत्यत्रेति शेषः । ३ ° म॑स्योमयं दविरार्तिमारटैत्‌ ` ईइयत्र नित्यस्याऽऽ्तिमात्रस्य कादाचित्कत्वन्याप्यनिभित्तत्वायो- गेन मभाऽञ्तेदेवी रूपनिरेषणमावर्यक तद्रदिमि दृष्टन्तभागाश्चयः । ५६० सतन्ञवादिकञ्चावरमाप्यसमेते -{म०रषा० ९१० १९] भिघीयते । यावन्ति पद्ये भयोजनमाभिनि्रेयन्ति तावन्त्येकं वाक्यम्‌ । न चात्र बहूनि प्रयोजनानि । न शत्रानेकस्याभिमेतस्यानेकं पदे विधायकमस्ति । रेबतीष्विति नेतत्केवेङं रेवतीनां विधायकम्‌ 1 रेवतीषु वारवन्तीयमित्यजापे पद्ये वारबन्तीयश्ब्दौ द्विपीयान्तः । नास्मात्सबन्भोऽभिमेतो गम्यते । भरािषदिकार्येऽस्य भ्यतिरेषौव्‌ । हृत्वेत्यपि करोतिने सबन्धमात्रे पर्यवसितः परमयोजनसंबन्धमाह । एवं विशिष्टस्तु यजतिन परायः । तदेकमेषां पदार्थानां भयोजनम्‌ । तस्मादेकवार्वयत्वम्‌ । गुणे पुनः फले भङ्स्यमनेऽपनि- छोमसाम्नः काये वारव-दयमू । एतस्य च यदश्िष्टोमसामेति बाक्य- भेदः स्याद्‌ । अयोस्पत, रेवत्या दिसर्वविेपणविदि्टो याग एतस्या- प्षटूतो विधीयेत । तथाऽपि पटक,मसबन्पाद्‌ भिद्येत वाक्यम्‌ । अै. बमुच्येत । रेवतीषु कृतेन वारवन्तीयेन पकामो यजेतेति । नैव विभेयमात्नमप्यत्न नाथं इत्यभिधीयते ] प्रवानकिभियुक्तऽयं॑प चेकेऽ विधीयते ॥ तेदाह-न श्त्रानेकस्य प्रयाजनत्वेनामिमेतस्यानकं पद्‌ विधायकमिति । तथा क्षषेन्तर्‌ कमेत्वात्ताकरियाणा न प्ररयजिमावनातः पर्वसानम्‌ | विरिषटविध्युत्तरकाल तु न दविचिद्प््यते । तस्मातिद्धमकायत्वादेकव।कंयत्वम्‌ । गणजिते चोक्ता उ।वयमेद्‌; | अथ)च्येत इति। एतच्छब्दूत्मयेनाथम्‌ । तिद्धेऽपि कम न्तरत्ये कमुयुक्तफलपक्तातक्षा- न्तरमिति निराक्रियते । तत्रैष वचनल्पक्ति.-- रेवतः वारवन्तायमशनिष्टोमसताम कत्रा, एतस्याङ्गत्वेन यजेतेति । किमेव मविप्यति | प्रकरणं तावन्न नाविप्यते । एतस्यै३ति च प्रकृत्र। हि पमी पत्थिततनन्षिपद्मनुग्रहु प्यते । तत्रोच्यते | न | पडकामपदान्यक्य- भसद्घात्‌ { तद्परिप्यागे वाक्यमेद््ङ्नः । न दकस्य करतु फं च प्रति युगपदधिषान- मवकरते । भये्मुच्येत रेवतीषु कृतेनेति । प्रवमोषन्यस्तमैव पत्तं दषन्तरामि. वित्सिया पुनर्पन्यस्य।ति केचित्‌ । अ44। तवम्‌ । १ प्रतिपदेदयमातरे थमाया एवायुश्चासनादिति भाव. । २ प्रतिपदिक्स्यान्य॒तिरेश् रिति पडान्तरम्‌ ३ अथेवभिप्यादि इाड्कामाष्यु गुणकखान्वयस्परैवाभिषानात्युनस्कमिव भासमानं धरमते वारवम्तीयस्य रक्तीधु प्रभाणेन वायन्यर्ा वारलदहान'द्प्रयुैवक्षण्यष्ठपदोषान्तरक्स्यर्थत्वेन भ्वाकरोि- भयेत्वाद्ना १४ अभिष्टय "चैव अथान्तर्विरिष्टस्य फलन्वयामिवानार्थमेतद्धन्यमिति । स्वमतेन यण मत्वा पारेतथामेनैवार्थान्तर अद्रैयियुमाद-अयतरेलादिनः । [अ०२१०१अ० १२) मौमांसदशचने । ५६१ शक्यम्‌ । ऋगन्तरमगाणा द ्ेषहनद्वियुण्यं स्यात्‌ । नन्विद्‌नीमेगोक्तं शक्यते हि रेवतीषु वारवन्तीयं कतुमिति । सति बचने शक्यम्‌ । असति वचने न वारवन्तीयग्रहणेन गृह्यन्ते । वचने तरिं भविष्याति । पञ्ुकामो रेवती वारबन्तीयमभिनिषतेयेत्‌ । तततो यने- तेति यजतिरनुबादः । यदि वचनं रेवतीषु वारबन्तीयसंबन्धस्य, सिद्धं कमान्तरं) नाश्निष्टतो गुणविधिः । ननु ततो यजेतेति यागा- वुकादादगेनास्याद्घम्य।जनसंबन्धो भविष्यति । नेवं शक्यम्‌ । कथ तरिं गृणकामेषु यान्ञिकाना द्वया प्रतिपत्तिः, केषािन्मीमाप्तकेवदेव गुगात्फ- छम्‌ । अप्रेषा तु गुणः कत्वथं एव तद्रतस्तु क्रतोः फलान्तरसंबन्धः । अगरैषा वच- नभ्यक्तिः { निष्य तावदनेन बह्मवचैसकामो यजेत । यदि तु पुकामः स्यात्ततोऽनेनैव रेवत्यादिविरिष्ठेनेति । तभा प्रति च~ प्रस्यय. सनिकृष्टाथविि तावत्करिप्यति । न चन्यपर्‌ उत्प्पिं विधानाच्च विशिष्टता ॥ याग हि फटे पिद्वतप्रत्यथ) न विप्रकृप्यते । न चानुत्पत्तिपरः सनुत्पत्तिमपि कल्प. पिप्थति । अनेकायतिधान च ययैवोत्पत्तिपिधौ कम॑विधाननिमित्त छम्यते, तथ। फङतिधावपि फल)देरेन कम॑पिवानापित्येवं मन्यमानो वदति--अथ रेबरोपु छृतेन वारबन्तीयन पञ्युकापो यजेति । स्तेद्ररेण यामसताधनत्व)पपत्ते. करणतृ्ये. पषा । जयवेत्ममृतठक्षणा । अनेनैवेत्थमृतेन पशुकामो यनेतेति । तत्रोत्तरम्‌ । ने शक्यम्‌ । ऋगन्तरमग।णाद्विरेषह(नादिगुण्यमिति । यदि तदेवेदं कमं ततस्तस्य वायन्याम्वातिष्टमक्ताम भिहित पदगन्तरे रेवत्य गीयमान पूरवविहित- वायग्यारूया>दषहाना द्विगुण भवेत्‌ | नन्द नमिवाऽऽत्मीये पक्षे भवतेव तत्र रेवतीषु ऋ्ष्वन्यान्यपि सामानि प्राप्नुवन्त्येव पये+वुक्तेनामिहितम्‌। नेष दषः | कृतवति निधेः सबन्धो यागायाच"त । द्ववेताव्थौ कत्वस्प शब्द्‌. शक्तति वदिदुमिति । पिद्ध।न्त- वादौ त्वपूवैकभतिव(वनेकाथतिवानं इक नान्यत्रेति मन्यमान अ।ह-सति वचने मत्पक्षे श्चकंथ भवत्पक्षे त्वक्तति वारवन्तयप्रहुणमात्रेण कम्यम।नातु रेवतीप्वकक्थमिति | परः पुनराह~-वचनं तहिं भविष्यतीति । तेनेवामिप्रायेण | फटे पिरिष्टकमैविवाना- त्हृत्य।शाब्द्स्थ चाविधायकत्वात्‌ । यजिरनुवाद्‌--ईइति च सत्यपि फटे प्रति विधान उत्पत्यविधानामिप्रायेण । सिद्धान्तवादी स्ाभमेननेकाथकभ्यन्यथानुपपत्तिफठं कथ यति--यदि वचनं धिद्धं तां कमौन्तरं न पृषस्चश्िष्टुतो युणविधानभिति । ननु ततो यजेतेति यागानुब्रादादिति वचनेन(निराङतत्वाद्चापि स्वपक्षमेव बद्धीयापं मम्यते । मेषं रक्यपिति तिद्धन्तञिवरणम्‌ । यदि हि रेवनवुणकं वारवन्तीय्‌ याम ५१ ५६२ सतन्तरवारतिंकल्ावरभाष्यसमेते-[अ०१ा०२अ ०१९] यानं पर्यङ्कः यावे विधीयमाने ष्काम भत्यसंबन्धः । उभयस बम्ब बाक्यं मिथ्ेत । अय यागसंबधोऽलुबादः प्रकरणेन चाङ्नता । नेदमुपषन्नम्‌ । प्रकरणाद्धि वाक्यं बरुवत्तरम्‌ । तस्मात्कर्मान्तरं यागभु. णक वा रेवतीषु वारवन्तीयं, तेद्गुणक्ते बा यामः । तत्र यामपश्चका- मयोः संबन्धस्य विधात्रीं यजतेरपरितनीं बिभाक्तिशुपमामहे खिडप्र्‌ । न तु रेवतीवारबन्तीयसंबन्धस्य विधायकं सापार्किकिद्‌प- कभ्यते । तस्मात्सर्वविश्चेषणविशिष्ठो यागः पश्चकामस्य विधीयत इवि सिद्धम्‌ । अथ पुनश यागे विधीयमाने तद्रेव्तीषु वारबन्तीयं कथम- प्रति गुणत्वेन विधीयते ततोऽष्यं सत॒ उदेष्टन्यः । ततश्चोदिदियमानत्वादेव फ्पदं न तेन गुणेन वा सिनध्यत्‌ इत्यनथकमेव स्यारेतनध्यमानं बा वाक्ये भिन्दात्‌ | गृणविि- कमं विधाने वाऽप्रत्यभिज्ञायमानत्वादेकान्तेन कमोन्तरत्वम्‌ । न च यत्पश्कामो यने- तेत्यप्रात्वादनुव।दः सेमवति । एतेन रेवतीवारवन्तीयविरि प्रत्यस्य निमित्तत्वं प्रयुक्तम्‌ । अतश्च न वारवन्तीयं केनचिद्धखवत्तरेण प्रमाणेन रेवदीभिः संबद्धमिति विरेषहानाद्विगुणं मवेत्‌ । अथ यागसंबन्धोऽनुबाद्‌ इति। गुणादेव फे सति प्रकरणाद्वगतं यामाङ्गत्व. मर्तिन्वाक्येऽनुवदिष्यत इति । कः पुनराश्रया्नयि्तनन्वात्पूतरैनिराृतादस्य विशेषो येनोपन्यस्यते | स्र उच्यते। तत्र हि (ओ नथेक्यात्तवङ्गष" इ्येतन्निराकृतम्‌ | अन्गतवक्ञनि च तत्संमवादश्निष्टोमसतामसंबन्धः सरम इत्यभिश्रायः । तज्निराकरोति--परकरणाद्धि बाक्यं भरवत्तरामीति । आश्रयाश्रयित्तनन्धो हि पङपंनन्वानुगुणत्वात्तमवन्गृह्यते । स ठु न र्भववीत्युक्तम्‌। अङ्का ्गितनन्धस्तु क्रतुकयं मावग्रहणात्स्यात्‌ । तच नास्ति। “अत्युक्तं रके. णात्‌ ” इति वक्ष्यति । पयुक्तं चेतत्फटेन | तस्माद्विरोषादरुणफटविशिष्करमान्त- रवि ५नम्‌ । तत्रैतत्स्यात्‌ । सत्यपि कमौन्तरत्वे तदनुगृहीत।द्रुण।देव कटमिति । तदि एर्प्य मावा्थायिकरणन्यायेन प्रत्ययपत निकर्षण यागफठनन्धावगमान्निराकरोति। तस्म त्कमेविषिः । अथ पुनर्विशिष्टे यागे विधीयमाने करियाँन्तरस्याश्चिष्ठोम्नो १ सेबध्यमानमिति-फलपदं शुणविशिष्टेन यागेन संबध्यमानं धाभस्थ शुणफलोभयसंबन्ध, पादप छव्ाक्यं भिन्धादि्थेः । ९ थाऽपि च पूवे "यदि मु पञ्चकम- स्यत्ततोऽेनेम रेवत्यादि. टेन जेन इति ' वचत॑म्यक्किरंभिहितः साऽपि भ्रमाणाम्तराप्रप्तफछान्भया्चषादायोगादयुकेत्माश्च- येमा -ऽद्-न वेध्यादिना । ३ (अन इषा १अ०९स्‌० ११) । ४ (अन्द पा ३, भन स्‌° ११) । + क्रियान्ररस्येति-क्रियान्तैरस्य यागाख्यस्य विशेषणेन रेषयाभारेम वारषम्ती. येन तह, जअभिष्ोमक्तन्न.~--अप्निोमस्तोत्रस्य कर्थं पेवन्ध इत्यन्वया्ं, । [म र्रेग०२अ० १] मीमां सादने । ५६३ शिष्टोमसाम भवतीति । उच्यते । वचनाद ्रिष्टोमसाश्ञः कारये भविष्य- शीति । किमि हि बवन म कुर्यात्‌ । नास्ति बचनास्यातिभारः। अथ यदुमेतस्येबेति । अनन्तरापेस्ं बवनमिति । तघराध्पविरोषादेवदध्मफ- श्येति रुक्षणाश्षष्दो भविष्यति । तस्मान्न गुणात्फढं कमीन्तरमेवंधर्ष- कमिति सिद्धं समेष्वेवंजातीयकेषु कमुक्तं फमिति ॥ २७॥ ( १३ ) सोर पूरुषश्रतेर्निधने कामसयोगः ॥ २८ ॥ पू यो दृष्टिकामो योऽन्ना्यकामो यः स्वमैकामः स सौभरेण स्तुवीत सर्द दै कामाः सौभर इति समान्नाय ततः समामनन्ति हीषिति दृष्टिका माय निधनं फुयोत्‌ उर्गित्यभ्ाचकामाय उ. इति स्वगकामाय इति । तन्न िा्ते। किं सोभरं वृटेनिभिततं हीपित्येतदपरंवृषटेर्िमित्तम्‌, अथ सैम रपेब वृषटरनिपित्तम्‌ । यदा तद्निमित्त तद्‌! हीषिति सौभरस्य निधनं विशेषणेन कथं संबन्ध इति । तत्रोत्तरं वचनादिति । प्रागुक्तन्यायेनाऽऽतिदेशिकं कचनं द्ष्टन्यम्‌ । अिष्टोमस्ाश्नः फायं इति। न किचिद्श्िष्टोमास्य सामावाध्थिततं विद्यते यस्य बारन्तीय कार्यापन्नमिति कल्यते । तेन प्राक्ृतयज्ञायज्ञीयकायोपत्यमिप्रायेणोक्तम्‌ | अथवाऽमिष्टोमप्तान्न इति स्तोध्रस्यैव करय तादर्थ्येन वर्तिप्यत्‌ इत्यथः । तस्मात्स. मेषु कमयुक्तं फलं स्यादिति सिद्धम्‌ ॥ २७ ॥ ८ इति रेवरयधिकरणम्‌ ॥ १२ ॥ ) ज्योतिष्टोमे सौ मरमुक्ध्यानां ब्रह्मप्ताम विहतम्‌ । पुनश्च तदेव ° यदि रथतरसामा ! ४ यदि बृहत्सामा ” इति च निपित्तयोविंहितम्‌ । ततः पुनः भ्यो वृष्टिकामो योऽल्ला्य. कामो यः स्वगैकामः स्र सौमरेण स्तुवीत" इति नित्यस्यैव सतः फठश्रयेनन्ः कृतः| तथ। च वक्ष्यति एवंजातीयकेषु कामेषु “निरयस्य समत्वात्‌ › इति | कत्वथेपुरुषा ध चेवजा- तीयकतं मवतीति वक्ष्यति ‹ एकस्यं तृभयत्वे संयोगपृथक्त्वम्‌ › इति । एतदपि वक्ष्यति यथा विकस्पेनेतान्यश्य फलानि मवन्ति ‹ योगतिद्धि ब ऽथेस्योत्पत्ययोगित्वात्‌ ' इति । तदेवं रूपं समरं भ्ङ्त्य पनः श्रूयते “ हीषिति वृष्टिकामाय निधनं कुयौत्‌ › ऊर्भित्यन्ा्यकामाय › ‹ ऊ इति स्वर्गकामाय ' इति । निधनमिति चान्त्या सामम- क्तिरमिषीयते । तत्रैतद्धिचायेते । कं समरं निरपेक्षं फलानि स्राषयति, इमानि वृष्ट्वा दीनि हीषादिनिषनफलानि पृथगेव भवन्ति, उत सर।मरस्थैव तत्तत्फलं स्ाधयतस्तत्त- १ आतिदेशिकमिति-- सभिष्टत्रकरणे श्रयमाण ‹ वारवन्तीयममिष्टोमसाम कायम्‌ ' इति बचने कमोन्तरेऽतिदिशभित्य्थः । २ (अर रेपा० ६अ० १६ सु० ४३) 1 ३(जन्४्पा. ३ भन दे सृ* ५) । ४ (जर ४पार ३० ११०२८) ५६४ सतन्त्रवातिंकक्षाषरभाप्यसमेते- [अण०्रेपा०२अ०१६] कतेव्यामिति । एवमृगित्यन्नाथकामस्य उ इति स्वगंकामस्य च तुल्यो विचारः। कथं निधनादपर फले फथं वा निधनव्यवस्थार्थं श्रवणमिति। यथ्येवमाभिसबन्धः क्रियते हीषिति दृष्टिकामाय कुयादिति, ततो निष- नादपरं फलम्‌ । अथेवमभिसं बन्धः--- हीषिति निधनं कुर्यादिति, तदा निधनव्यवस्थार्थं भवणम्‌। तदा दष्टिकामायेति सोरभविननेषणं क्रियते, न हीषा संबन्धः! कं तावत्माप्तम्‌ । सोमरे निधनेऽपरः कामो विधीयत इति । कुतः । पुरुषश्चतेः । पुरुषप्रयत्नस्यात्र श्रवणे भवति कुयादिति। तदूवृष्टिफामस्य हीषश्च संबन्धे कतेव्ये वक्तव्यं भवति, नतु सोभरनि- धनसंबन्धे । तत्र हि साङ्ग सौभर कुयदिति भयोगवचनसामथ्यादेव सिद्धम्‌ । तस्मातछकुयांदिति पुरुषभयन्नवचनादवगच्छामो यतरस्मिन्‌ पक्षे पुरुषमयत्नवचनमर्यवत्ततरोऽयं पक्ष इति । तत्रारिमन्‌ पक्षऽयैवद्‌, निधनादपरं फरमिति । तम्मात्सोभर एकः कामः | मदेन निधनादपि द्वितीयः काम इति । निधनं नियम्यत इति । यद्यपि चात्र करमभेदाभेदो न स्तन्तथाऽपि प्रसङ्गादुषन्यभ्येते | अथवा कर्ममेदामेदवत्फदापूर्वमेदामेदावपि टक्षणाथोविति सन्ध. । एव चानुष्ठानेऽपि विशेषो मवति । यदा वृष्टिकामेन सौमर प्ररान्ते तदेतरयोरपि निघनयोः स्वफटप्रायै, नावकशेन प्रयोगः । अपि च वृष्टप्रा्नयोरपि भेदः कर्वभ्यो यदि निधनादपरं फठम्‌ । अथ तु निघननियमस्ततो हषेव प्रयोक्तव्यमेकैव वृष्टि. प्रायेयितव्या | एवमन्नायकाम- स्वगकामयोरपिं दशंयितभ्यम्‌ । कुत॒ संशय. । केचित्त वद्धाप्यकारकृतेन वचन्य- सिद्धयप्रतिमानेन वर्णयनि किं रहीषादिक्ब्दाना वृष्टिकामादिषदैः संबन्धोऽथ निघनपदेनेति । यद्यपि चोत्तरयोनिंघनमिति न श्रुयते तथाऽप्याकाह्।वरेनानुषञयमानं सवेप्बन्धित्वेन कथ्यते । किं तावत्प्राएम्‌- पनर्विघानसमाय्यात्स्वायंत्वाच्च फलश्चुते. | फरभूयस्त्वलामाच्च हीषादेरपरं फलम्‌ ॥ यदि हि सौमरफलान्येवेतान्यभविप्यस्ततः प्नवैचनमनथेकमापत्स्यत्‌ | न हि विधेय तस्य तदा किंचिदपि रम्यते | हीषादीना श्रालान्तरेषु सौ मरनिधनत्वेन पाटा. देव प्राप्तत्वात्‌ । नियमाथौ श्चतिरिति चेन्न । श्चतिप्रा्ठाना नियमेन निवतैषितुम- शक्यत्वात्‌ । प्रवै एव तावन्नियमोऽन्यम्यावृत्तिफर्त्वाद्न्यास्य, | तथाऽपि तु यत्राथ- किप्तावस्थानि वश्त्वन्तराणि मवन्ति तेत्रैकश्रवणवशेनेतरननिवतैते | न प्विहं दहीषादी- [अ०पा०२अ०१६] मीमाँसद्चैने। ५६५ अथवा हष्िकामायेति पुरुषश्चतिः । इष्टिं यः कामयते स पुरुषो वृष्टिकामन्देनोच्यते । तदस्मिन्‌ पक्षे श्रतिर्विनियोक्ती । इतरस्मिन्‌ पक्ष पुनटेषटिकामक्षब्देन पुरुषवघनेन सता सौ मरं लक्ष्येत । तथा रक्षणा शब्दः स्यत्‌ । श्तिलक्षणाविश्ये चश्रतिन्याय्याः न लक्षणा । त॑स्मात्यश्यामो निधने द्वितीयः काम इति । एवं च फरुभूयस्त्वं भवि- ष्यति । तस्माक्निधनेऽपर; काषः ॥ २८ ॥ सर्वस्य गोक्तकामत्वा तस्मिन्‌ कामश्रतिः स्याज्निधनार्था पुनः श्रतिः ॥ २९ ॥ ० वाशब्दः पक्ष व्यावतेयति। न चैतदस्ति, यदुक्तं निधनेऽपरः काम इति । नैवे संबन्ध. क्रियते दृष्टिकामाय हीति कुयादिति । कथं ति। हीषिति निधनं सौमरस्यति । कथम्‌ । हरषि दृटिकापसेबन्पे करिय- माणे, निधनं इयदिति सेबन्धो न कृतः स्याद्‌ । तत्र हीपिति निध- नपिति नावकरप्येत । तत्राभयसंबन्धे वाक्यभेदः । तत्र निधनक्गन्दः मरमादसमाम्नात इति गम्यते । न वचैवेनातीयकः प्रमादसमाम्नात इस्युक्तमू । तस्मान्न हीषो वृष्टिकामेन सेबन्धः । तन न निधनाद्षरं फरम्‌ । नामथौलप्रयोग., येनैकविधानादितरनिवत्तिगंम्येत । सौमरश्रतया हि तानि प्राप्यन्ते । तश्र न शक्यं विधिमा्त्रवृत्तया पन.श्रुत्या गत्यन्तरे समवति बाधने कुम्‌ । अभ्मत्पक्े तु काभ्यत्वाद्न्यतरट्रचन कऋत्वथपराितरबाधेनैव भविप्यति | वाक्यान्तरा- विहित च वृष्टिहीषादिसबन्ध विदधद्भाक्यमयेवद्धवतिं । वृष्टिकामशाञ्द्श्च स्वाथेस्वेन समवन्न निधनव्यवस्थापरे वावये सौमरविेषणायैः क्तो मदिष्यति । पुर्षाथे- मूयप््वं च विध्यात्मके वेदे पुर्षभ्रवतैनसौकयो दिष्यते । तस्माजिधनाद्पर फल मिति॥ २८ ॥ उच्यते निधनश्ुतितरयथ्यान्न दीष. फटतगतिः । निधनेन तु संबन्धे फररिष्टं विशेषणम्‌ ॥ हीषा वृष्टि कृयोत्ता च निधनमृतेनेति वाक्यमेदः | तद भबन्धे चाऽऽनयथेक्यम्‌ | अस्मत्पक्षे न रकिंचिदनर्थकम्‌ । स्म्य सौमरम्य॒वचनान्तरैरुकतवृ्टयादिकामस्वेन तत्प्‌- ५६६ सतन्मरवार्तिंकञचाषर माष्यसमेते- [अ ० र्पा०९अ० १३ अय हीषो निधनसंबन्धे कथमवाक्यमेद्‌ इति । उच्यते । वृषटिका- भाय सौमरमस्त्येव | सौभरस्य निधैनपातिरस्त्थव | तत्र हीषिति कुपीदित्येव एवार्थो विधीयते । तस्मादवाक्यभेद्‌ ईति । असो निघनभ्यवस्थेति गम्यते । एवमेव उरिति, ऊ इति च बदि- उश्टष्ठिस्व £ क्र च ॥ १ ष्यम्‌ । सस्य सोभरस्य गंकामरवाच्छक्यते कामवचनैः सौभरं लक्षयितुम्‌ । किम रुष्यत इति, रिघनाथी पुनःशचतिनिंषन- © ल्यबस्थां करिष्यतीत्ययः ॥ २९ ॥ इति शीश्बरस्वामिनः डते मीमांसाभाष्ये द्वितीय।ध्यायस्य द्वितीयः पादः। दानां च प्राप्तत्वाद्धीषादिपबन्धमात्रे विघीयमाने वाक्यमेदामावः | न च वचनमन- कं, विषनविदेषनियमारथत्वात्‌ । विनाऽपि च गुणकामत्वेनास्तयेवान्न सामान्यविशेष रक्षणो बाधः, सौमरशब्दस्य सवक्तिपतामान्यवचनत्वात मर्त्या हि परोक्षवृतत्या िषनान्तरं प्राप्नोति । इदं पुनः प्रत्यक्ष, तस्माहरीयः । यथा चार्थादाक्षिप्यमाणं कौतिन निवत्ते तथा परोक्षवृत्याऽपीति । अथवा सौमरशब्द्वाच्याया गीतेर्नैव कि बिद्धाध्यते । अक्षरविधानेनाक्षरान्तरमात्रवाघनात्‌ । यदि हि गीत्यन्तरावयवो विधीयेत ततः सौमरावयवोऽपि बाध्येत । स्तोमाक्षरबाघर्त्वयं निधनविषय इत्यदोषः । तस्मा- निधननियमाथो पुनःशरुतिरिति । एव तु व्याख्यायमानेऽस्ति किचिद्राच्यम्‌ | व्‌ छ तदुच्यते न तावल्प॑शयो युक्ते वचनव्यक्तिभेदतः। हीषो निधनसबन्धो नेष्टो हि ग्यवधानतः ॥ हीषिति निधनमिति व्यवहितकस्पनादोषादनिष्टः सबन्धः | तथोत्तरपेऽपि-- निधने हीष्विधानं चेद्‌वृष्टिकामविशेषिते । विरिष्ट्थानुवादुत्वाद्वाक्यभेदः स्फुटो भवेत्‌ ॥ निषनानुवादेन हीषादिविधाने फलपदमनथेक पन.श्तिवैयय्य॑ च स्यात्‌ | सौभर. अरहगेनैव हि निघनमात्रसबन्धः श्रा इति न तन्माजव्चनेनाथ. । तत्र यदि वृष्ि- कामाय यद्यत्सौमरं तस्य यन्निघनमिति विशिष्टमनृचय तत्न हीप्पदं प्रयुञ्ञीतेति विधी. यते ततो ऽनेकसंनन्धकरणाद्वाक्यं मिदित । यद्यपि वृष्टिकामसौमरतक्निधनानि प्रा्ठानि १ निधन सौभरप्राप्तिरस्त्येव, नियते सलमात्िरस्स्येव, इति च पाठान्तरम्‌ । २ स्वेभक्काति- सर्वासां प्ष्तावोदवीयप्रतिहारोपद्रवनिधानाख्याना भक्तीनां यत्सामान्यं तदरबनत्वादित्वथः । [०रवा०२अ०१६] मौर्मासाद््नै । ५६७ तभाऽप्वनेकेषामपि सनिषिरस्तीति म्यक्च्छेदायैनवदयं यत्नः कर्तज्वः । ततश्चनिका्- त्वमिति दुरः सिद्धान्तः । पवैप्निराकरणमपि न प्म्यकूकृते, समाज्ञायादेव हष दीनां निषनत्वतिद्धे; । तर॑मदेवं वणेनीयम्‌ । वृष्टिकामपदेनैव सेबन्षे सति संशयः । फटेन साधनेनेति वाक्यप्तामथ्यैवीक्षणात्‌ ॥ अत्र ही पिति वृष्टिकामयेत्येवभेवावाधयते देहः फं साज्ञात्कटेन हीषः संबन्धोऽय फटलक्षितेन सधनविशेषेणति । तदा च हीरिति निधनमिति, शएतत्फठे भबतीति बचनन्यक्तिरिव माप्यकारेण दुरिता । वृष्टिकामायेति सोभरविश्ेषणमिति सोमरस्य निषनवाक्ये स्वपदेनानुपाद्‌।नाहक्षणारूप०व विशेषणत्वम्‌ । न हीषा सेबन्ध इति फढस्वरूप।सबन्ध।मिप्रायेण । तत तथेव विविपुन.शरत्यपेक्ष व्याख्यानं, प्रयोगवचन सामध्वौदेव तिद्ध स्यादिति, अपर। व्या्या । यदि हि स्वथप्रवृत्तस्यैव पौर्व निधनमात्रं नियम्येत ततस्तत्मयोगवचनेनैवोपनीतमात्रहीषादिविषिपि द्वे विष्यानर्थक्यं मवेद्‌| फरुपंबन्धपले तु न प्रयोगवचन. समथ इत्यर्थवता । फं च वृ्टिकामपदेनातर ्रुत्येवाभिहितः पुमान्‌ । साधनपक्षिणस्तस्व हीषादिपद््तगतिः ॥ अन्यथाऽनेन सौमरं प्रकरणावगतमपि वृष्टिसाधनशक्तेयुक्त रक्ष्येत । न ब तद्‌ श्रयणे रिचित्प्रयोजनमस्ति । तथा श्च॒तिलक्षणाविक्रये चेति तरुवतो माप्यकार्‌- स्याप्येतदेव व्याख्यानममित्रेतमिति गम्यते । पिद्धान्तस्तु- परमरस्य त्मस्तस्य यः कामोऽमिहितः पुरर । नियन्तुं निधनं तस्य स एवायमनृद्यते ॥ सवैस्यैव प्ौभरस्थाय कामप्तथोगः पूर्वोक्त एव प्रत्यभिन्ञायमानः कीत्यैत इति नापू, फलप्रतिपाति; । किंमयो ठे प्रा्ठम्य पुनः श्र॒तिरित्यत आह-- निषनायौ एनः श्चि. शिति । कस्मल्िनशत्युपात्तेन फटेनेव हषाद्यो न सेबध्यन्ते । तत्रोच्यते यथैव वारवन्तीय नेएमाश्नयमप्नुयात्‌ । फले तथैव हीषिदि नाऽऽप्रोत्याश्रयमीधप्ितम्‌ ॥ = ¢ ¢ > हीषा बि साधयेदिति हि गृह्यमागेऽवदयं॑किमाश्नितेनत्यरेकष्यते । तत्र यत्सौभरं रहते तत्तावन्न शक्तमाश्रयत्वं प्रतिपनुम्‌ । समस्ते हि नाम ॒सौमरशब्देनोच्यते । न १ ‹ यदेक्मभिसंब॑न्धः ` इत्यादि-अधिकरणत्तमापतिपयेन्तप्य मध्यस्य परेषां भ्याल्यामं + केचित्तावदित्यारभ्य पुन. श्चतिरिति ` इत्यन्तेनोपन्यस्य, तज च ° एवं बु व्धाख्याथमनेः इत्था दिना दूषणमभिधाय स्वमतेन भाष्य ग्याख्यातुसुपक्रमते-तस्मादेवमित्यादिना ¦ ५६९ सतन्तरवातिकशाबर भाष्यसमेत --[अर्रेषा०९अ०६१६] च तद्धीषा साषयितु शक्यं, यथा दध्ना हामेः । तद्धि सकट होम॒ व्याह शक्तोति । न तु दषा प्तौमर भ्याप्यते | बहुकषरसताभ्यत्वात्‌ । न च तदप्ताषयत्‌ आश्रयाभ्यि- सबन्पोऽवकस्पते । यत्त तेन व्याप्त्या साघयिदु शक्यते निधनं, न तस्थ प्रकरणमस्तीति न वाक्याद्धिनाऽऽश्रयत्व प्रतिपधते। तत्न यदि वाक्येनैव फटपंबन्धस्तनैव चाऽऽश्रयटाम- स्ततो वाक्यं भिद्यते । तथा निषनमाघ्नानुवादेन हीषादिसंबन्धे प्रकरणं बाधित्वा स्वै सामस्तनन्धम्र्ङ्ञे एनः सौमरस्य यदिति कथमपि निशेषर्णाये, तत्रापि पुनमेततिः डेशनीया । किं च यद्यप्यवयवद्वा९ भवेत्प मरसाघनम्‌ । तथाऽपि भक्त्यनकत्वात्क टाषिति न गम्यते ॥ न तावत्सौमराक्यमेन निधनेन स्ोयितेन रकरणरम्यतौ मरे प्तािते मवति । जव- यवस्य स।मरत्वेनाप्रतीतेः ! न च यय। इाक्नुयात्तथाऽऽश्रयेदित्येषा कपना ऽस्तीत्युक्तम्‌ । उपेत्यापि त्व।श्रयत्वमनेकप्रस्तावादिभाक्तेनि सौभरे कतमस्य मक्त दीपादयः प्रयुज्य सतामिति नैव ज्ञायते । भुस्व वा पूर्वचोदनाल्धोकवत्‌, इति भस्तावे वा पराप्नुवन्ति । तश्र निधनभिस्वनुवादो नावकरप्यते । अथोच्येत यथीोक्थ्यादीना कलाय चोदिताना प्रकरणाञज्योति्ोममाश्रयतामस्तमस्तन्यापित्वेनानेक।वयतवेत्वेऽपि सति वाक्यान्तरवशच- नान्ते निवेशो मवति । एवमच्न।पि फटे तिहिताना रीषादीनामाश्रवत्वेन सौ मरमुपस्तपता समान्नायवरोन रन्धस्यानाना निषनत्वमनुवादिप्यत इति । तदयुक्तम्‌ । कुतः - अनन्यविषयप्वेन स्थानमुक्थ्यादिषु सितम्‌ । द्‌षादिस्द्‌ बहुस्थानः क स्यादिति न गम्यते ॥ य॒क्तमक्थ्यादा ना प्रदेशान्तरेष्वदेर र किकत्वा चख ऋत्वनतरनिवेशित्वम्‌ । न हि तेषा स्थानान्तर्‌ दपृतेम्‌ । न च।विज्ञातम्धानविरेषाणा र्पावधारण फठप्नन्धो वा | न चान्य व्तमानाना स्वरूपप्रयुक्त उक्ध्वादिन्यपदेशसमव, | योऽपि वचनान्तरेण स्थानरिशिषद्यम, प्तोऽपि प्रथकूकरत्वयत्व। विन्ञानादनयैव फल्चोद्नया गृह्यत इति तदय एव विज्ञायते । दषादाना यः एनः समाद्नायप्राप्तः स्थानविद्चिषसंबन्धः स ताव- तमौ।मरिधानेन ऋत्वयत्वेन सौभरफलर्थत्वेन चोपयेजितः । इदानी इ फल भरति स्वतन्त्रस्य ॒र्‌'षो िध्‌।नाछकवेदस।१।न्त्‌रभक्लयन्तरभङृतमफिवित्वादिविरषो न ज्ञायते क।केति्ठताम्‌। यद [है ५छृत ९३ विहत शे विन्ञायेत ततस्तस्य ज्ञातस्यान- त्वात्तपहो न स्यात्‌ । ननु मैकत्वाच्छन्द्म्य य एवाय ग्रहृ. स्यात्स एव खोकादि- ०व५।ि तद्वतमहणे अप तदेव [परेषस्थान भविष्यत) ति । नैतदेवम्‌ । कुतः- १ (अर १९१० १२अ०१०प०२५)। [अन्रेपा०२अ०१६] मीमांसादर्भने। ५६९ एकत्वेऽपि हि शब्दस्य क्षक्तेमेदः प्रयोजने । तथ कार्यान्तरस्थानं न स्यात्कार्यान्तरेष्वपि ॥ न रब्दैकत्वेन यतिकिनित्काय स्थानं दष्टमामथ्यं तदेवान्यत्रापीति शक्यते वक्तुम्‌ | न हि यत्‌ , देवदत्तस्य युध्यमानस्य स्थानप्रवगते तदेव मज्ञानस्यापि मवततीति गम्यते । काय्युक्ता हि स्थानविशेषादयो न प्वह्‌प्युक्ताः । स्वरूपस्य स्थानान्तरेऽप्यविम। यात्‌ । अतः कायौन्यत्वदेकस्यापि स्यनमेद्रा्निः | नच यत्पौमराद्गमतस्य हषः स्थानं तदेव पुर्पयेस्यापीत्यवेधारण दव्यम्‌ । प्रासङ्धि कसती भरसाधनत्वादिति चेत्‌ । न) तस्थैव स्थानमिरेषटमात्भागक्निदधत्वात्‌ । इतरेतराश्रय हि स्यात्परौ मरपत।धनत्वेन स्थानविशेषर्तस्माच साधनत्वमिति । ननु यथाञभ्युदितेष्ट्या मध्यमादितण्डला उपा. यमानत्वेऽपि भक्ता गृह्यन्ते तथाऽत्र द्‌ष।द्यो अ्रहंीष्यन्ते | युक्तं तच्च प्रकृतमामिविम्‌ जतिवाक्यपे्िताना देवत्ताक्षयोगवाक्याना तेद्धिषयत्वाचच्छब्दो पबद्धमध्यमादिविमा- ग्य च प्रङृतश्रत्ययानतिरेकाद्न्धषामग्रहणम्‌ । इह तु न दषादीना तादक्नारणम- स्तीति न टौ किकप्रत्यथो निवत्ते । तस्मान्नैव वाक्याथ; समवततीत्ययमपर; परिगृह्यते । यद्‌। सवेप्रकारमन्विप्थमाणोऽपि श्रौतः फट्तनन्यो न न्धः) तद्‌। मा बपितरा श्रुतिरिति परकृत।षनलततेण। विज्ञायते तत्रैपोऽथ्‌[ मवति । प्रकृताय वृ्टिसाभनाय हीपशञ।ऽङगभिति । प्रकतगामी च ृषटिशब्दस्तत्स्ाधनमभूत सीमरमेव क्षयति नान्यत्‌ । न चान्यप्तायनमृतमध्रत)प । सत्यामपि च दषादीना प्राह नियमा्थतवा- दथेवदह्व।कयमित्यक्तम्‌ । ते च ईह।प।दयौ यथाभूता, श भरेणाऽऽतिष्ठाम्तथाभूता एव निय. म्यन्त्‌ इति विनाऽपि निषनब्दप५।भन तिद्ध निषनत्वमनृ्यते । तदरेयति-दषटिक- माय सोंभरमस्त्यवेत्यादि । तदतदगिकिरणं गणक्रियाफट्भरतिषाःनपरयोरनन्तरा- पिकरणयोरमधोरप्यपवाद्‌ भतम्‌ । वृषय।दिरव्दैनेवेद्‌ फट पाधनरक्षणयेति प्रतिप।द्‌- नात्‌ | यम्य बक्यमेदश्वादित आत्स निवनसबनमे मति ्रत्यावा प्रौमरे विशे परणत्वनोपाद्रयमाने भवेत्‌ । न त्विह तदुभयमप्यस्ति । वृष्टिकामपदेनैव बन्धात्‌, प्रकरणछम्यत्वाच्च धौभरविहेषणत्वम्य | न च प्रकरणटभ्या विशेषा वक्थ भिन्दन्ति | तस्माद्द्‌) १: । इद्‌ त्विह वच।रयेतभ्य भवेति । ‰ यत्र कचन शाख।यामषीतस्य समरस्य वृष्ट्यादितावनमतप्य हप।द्यो नियम्यन्त उत यत्र द्‌।षूनिषनकं पठयते तच्छलागत वृष्टिकामस्य प्रयोक्तव्यम्‌ । एवमूट्‌निधनकम्‌ , उनिषनकं चेति सदो विच।रः । तत्रानिथधमेन सहस्ररख(गतप्रोभरप्रया निकले सपि व्िकामादिनिमितते हपादिमात्रानिध्म इति प्राठेऽमिरकीथते । यत्र तनिषनकं पद्यते तच्छालागतैव बरष्टि कामादेः समन्ता गीतिरूपाद्तिव्येति | कुतः 4२ ५७० सतन्त्वातिकश्चाबर माप्यसमेते- [अ०रपा०६अ० १४] अथ द्वितीयाध्यायस्य तृतीयः पादः । [१४] गुणस्तु कतुसयोगात्कम। न्तरं भरयोनयेस्हयो- गस्याशेषपृततात्‌ ॥ १ ॥ [१०] असति ज्योतिष्टोमः “ज्योतिष्टोमेन स्वभ॑कामो यजेत" ईति। तं भ्रत्य श्रूयते यादि रथतरसामा सोमः स्यात्‌, रेन्धवायवाग्रान्‌ ग्रहान्‌ गर्ह।य।त्‌ यदि बृहत्सामा छकरा्रान्‌ ; यदि जगत्सामा आग्रयणाग्रान्‌ इति । तत्र स॑दिह्यते, किं प्रहाग्रतावेरेषो अयोतिष्टोमस्य विधीयते, उत कमौन्तरस्य रथतरसान्नो वहत्सा्नशवेति । परपद्यते रपविनाश्चभीतेम तिन गत्यन्तर मात्तिःयोगदं । अत, समसौव मिकर्प्यमाना यथाप्तमान्नायमस नियम्या ॥ सरामरूप ।हे समान्नायादवगम्यते तच्च।सपेनान्यत्वेनाप्रत्याभिन्ञान।दन्यदेव भवति । तत्र यदि शाखान्तरीयाया गात श।खान्तरीयनिधनं प्रयुज्येते तते। रूपान्यत्व स्यात्‌| न च वचनाटहते एरैवद्धिकारः । तच्छाागतमीतिप्रहणेनाविरोधोपपत्तेः सरवत्रासतमवा- दविकाराश्रयणम्‌ । अस्ति चात्र गतिः | विकस्पपाठौ चाय नियम. । समस्तस्य च सान्न; पदाथ॑त्वा द्विकर्पप्रासिनौवयवानाम्‌ । अतो नान्यदीयनिवनविधानम्‌ | अत॒ एकदेश- नियमे प्ति कास्यंभोनिन्यायेन समस्तनियमः । एषोऽपि चात्र वाक्याथ; तमवति | उमयोः प्राप्तय।. सनन्धमात्र विधीयते । यद्रूशिकामाय सौभर यच्च हीपित्येवं॑निधनं तदेकत्र सपादर्नायमिति । तस्मात्समम्तमीतिनियम इति ६िद्धम्‌॥ २९ ॥ इति सौमरापिकरणम्‌ ॥ १३६ ॥ ) ३ति श्वी भट्कुमािरविरचिते भमास्। माप्यन्यास्याने तन््रवातिके द्वितीयाध्यायस्य द्वितीयः पादः | „= (^ ~ ष =, „श ९ म उय्‌।।तष्टम त्रयम बृहद्रथतर्‌ तक।रपकं प्रष्टसाधनत्वन चादृतं तततः पनः श्रुयते ^ यदि रथतरप्तामा सोमः स्यदिन्द्रवायवाग्रान्‌ म्रहान्गृहीयात्‌ ` ‹ यदि बृहत्सामा शक्राथान्‌ ' इति । तत्र सगुण कमं श्रूयमाणे संदिष्यते किं कमौ- न्तर ज्योतिकटोमादत तस्यैव प्रहमताविरोषविधान ५ति रथतरावर्छठन्नस्य निमित्ता १ एरवदिति--न भिराभिरेति घ्या ' दरं छृबेद्धेयम्‌ ' इति वचनवलाशज्ञायक्चोयसम्नो गिरापदत्योगेन इराप्ररे गानेऽपि न प्रहृते, इति ग्यतिरेकदषटन्ता्थः । २ कास्यभोजिन्यायनेति- छप्याचाथेयो. सद जनमरत। रिष्यस्य कस्यमोजिलनियममनियतपत्रमोज्याचर्योऽुष्धानो छोके ष्स्यत ह्ययं न्यानो द्वादश्चाध्याये साधयिष्यमागोऽरानुरधेय \ [०२१ ०६अ०१४] मी्ांसादचने । ५४७१ यदि रथेतरसामग्रहणेन बृहत्सामग्रहणेन च ऽयोतिष्टोपोऽभिभीयते ततस्तस्य प्रहाग्रताविशेषः | अथ नाभिपीयते, ततः कमीन्तरस्येति । ङि तावत्प्ाघ्ठम्‌ । प्रकरणाञ्ज्योतिष्ठोमस्येपि प्राप्ते, उच्यते । गुणस्तु क्रतुसंयोगादिति । तुशब्दः पक्षं व्यावर्तयति । तदस्ति, ज्योतिष्टोम स्येति । इतः । क्रतुसयोगात्‌ । कथं तहिं । कर्मान्तरस्येति ¦ ननु ऽयोतिष्टोमक्रतोरेवेष एवंजातीयको वाठः, रथंतरसामा बृहत्सामेति ।' नेति ब्रूमः । यदि न कृत्स्नक्रतुसेयोगो भवेज्ञ्योतिष्टोमस्य बादः । रसक्रतुसंयोगस्त्वेषः । कथं दररलक्रतुसंयोमो मवति । कथ वान हृत्सक्रतु्तयोग इति । यदि रथतरसत्ता वा, वृहत्सत्ता वा निमित्त ग्रहाग्रताविश्षोषस्य, ततो न इत स्रतुसंयोगः दः श्रवणमिति । तत्त एतत्पिद्धचर्भमिदे विचारयित्यं किमय कृतनक्रतुसयोमो र्थ॑तरस्य अथ पत्तामात्रप्तथोग इति । तत्मद्धचरथमप्येतचचिन्तनीयम्‌, कि क्रठोविशिषट रथ॑तर- मुत रथंतरविशिषटः क्रवुरिह।ऽऽश्रीयते । ननु च यदिशब्दोपबन्ाठह निमित्तं प्रतीयते तस्य चोदिरयमानत्वाद्विशेषणविहेप्यमावो नावकल्पेत । मवन्निभित्ता्त्वमेतस्य यदि यादृगय प्रत्यष्यते तादृकाम्य कुतित्प्रा्िवज्ञायेत । अप्रा्िपके तु बाद्िधानमाप- द्यते । निमित्तत्वमपि च यारश्स्येह श्रूयते यदि तादृशो ज्योपष्ठोमस्ततस्तस्यैव गुणा- भत्वेन श्रवणमिति सेगेम्यतते । यदि तु ताद्‌ न मवति ततस्तादृशषत्वमापच निमित्ती. कतन्यः । यत्मबन्धाच प्राडनिमित्तत्वमेव नोपजायते भवति तन्निमितस्यापि विशेषणं यथाऽऽत्यधिकरणे वक्ष्यते ८ मृष्यामहे हविषा विशवणमिति › तम्मान्त विशिष्टानुवाददोष इति | किं तावत्प्राप्तं प्रकरणाद्रयतरपामत्वस्य बृहत्सामत्वस्य च वचनान्तरेण प्रापय दिशब्देन च प्राप्त्यपेक्षत्वनिमित्तत्वप्रतीतेग्हा्रताविशेषस्य च प्रयोगवचनेन ग्रहणा इयत्ता च विरोधिना गुणान्तरेणानवरोधात्‌ , ' तत्तनिपेुणार्थेन पनः श्रुतिः ' इतयकमन्तरत्वम्‌ । एवं सिद्धान्तं प्रा वुशब्टेन व्यावत्ये सौत्र. पूवेपल्लः पारेगृहयते केमोन्तरमिति । कुतः । समासः सति समर्ये तच्चा्पाष्ट विशेषणे । विशेषणं ग्यवच्छेत्त ज्योतिष्टोमे च नात्ति तत्‌ ॥ ८ णश्चापुवेसयोगे ' इति पूवैक्मासिबद्धो गुणो भेदक इत्युक्तम्‌ । इह च बहनी १(अ० ६ पा ४अ० ६) इत्यत्र भाष्यकरिणेति शेष 1 २ (अन्रेपा०२अनप्‌ सू १५) 1३ (अर रपरा २अ० ५ सृ० २६३ )1 ५५७२ सतन्रवातिक््लाबरभाष्यसमेते- [अ०२१०६अ०१६] रथंतरं बृहद्र यदि सामास्ति, तेत देन्द्रवायवाग्रता शरुक्राप्रता चेति, ततो ज्योतिष्टोमस्य गुणविधिः । अथ रथंतरसामसत्ता बृहरसा- भसत्ता बा न निमित्त, ततः कृन्पनक्रतुसंयोगः । यदि रथंतरसामेति कोऽथः । अयमर्थः-यदि रथंतरसाम अस्य विशेषणं क्रतोरिति । कुत एतत्‌ । समासपदसामथ्योत्‌ । समर्थानां हि ष्दानां समासो भवति । साम्यं च भवति विश्ेषणविकेष्यभावे । असाधारणं च भवति विरेषणमू । तत्रायमर्थो-- यदि रथंतरमेव साम, वृष्देव वा नान्यदिति । ज्योतिष्टोमस्य च बहूनि सामानि गायत्रादीनि । तस्मान्न 9 हर्भपद्धावस्य यदिशब्डोपनन्पेन निमित्तत्व गम्यते न गथततरपत्ताया उपसजेनत्वात्‌ | न च करतुविशि्ट रथंत्तरमिह प्रतीयते । येन तदेव निमित्त वर्प्येत । न च तत्‌ क्रतुनाऽवच्छेसुं शक्यते, भन्य- त्रापि विद्यमानत्वात्‌ । एव हि तदवच्छिद्ने यदि रथतरमस्यैव सपति, न त्वेव पेमवति । तम्मादवदयमेवं क्त्यं यदि रथतरमेवास्य स्तामेति | न चैवमात्मकत्वं उ्योतिषटोमस्यान्यस्य बाऽवगत, यत्निमित्त भवेत्‌ । अतो निमिततप्रतीति परित्यज्य तद- न्यथानुपपस्यैव केवरूरथ॑तरसामककमौन्तरविधिरभ्यवीयते । शक्य हि तदप कम्‌ । न च रथंतरसत्तामा् विरेषणमन्याप्कत्वात्‌ । न विरेषणादूते स्राम्यम्‌ । न च सतामर्थ्येन विना समासोऽवकरपते । दयते वौऽसवित्रेति पृवेस्यात्र प्रत्यभिज्ञानम्‌ । अथ कम्मात्स एव केवर्रथतरसामक. पक्षे न क्रियते, न शक्यमेव कठुंम्‌ । सक्षा- दिहितस्तोक्रसनन्धिसामान्तरविरोधात्‌ । इदं हि ऋरतुसबन्धेन श्रुतेम्‌ ‹ आरन॑थक्यात्तद्‌. ्ेषु ' इत्यनेन न्यायेन स्तेत्रप्ववतरति, गायञ्यादीनि तु स्तेघ्ेषु साकाद्विधीयन्ते तस्मादखवन्ति । कत्वन्तरे व प्रव्यक्षशिष्ट रथेतरं तेम्यश्चोदकभ्रातेम्यो बल्वत्तर मवनीत्यदोषः ] एवे चान्यपदायैविधानातततप्रधानो बेहनीहिरनुगरहीप्यतते । अन्यया हुष- सजेनपरत्वं ोहिोप्णीषादिवाक्यवद्गत्या परिगृह्यते । यदि च प्रहाग्रतातिधानेन सरै- तदेकं वाक्यं ततस्तच्चापि रथंतरविधान चनेकत्वादपूवैमावनािधिनैव निस्तीयते । सोम. स्यादिति चाऽऽनन्तर्यात्तस्कतव्यतेव विज्ञायते, रर्थतरप्तामत्वकतैन्यता तु स्यव- हितङृखनयैव स्यात्‌ । सोमशब्देन च प्रकृतिदिद्गेन ज्योतिषटोमप्रहृतिरेवायं मविष्यति। तस्मत्वर्मविधिः । इदमेव माध्यकारो दर्शयति--यादे रथ॑तरसमेत्यस्य कोऽधै इत्थादेना । मरहाम्रताविरोषश्चाम्येव क्रतोवक्यिन।वनतरप्रकरणेन वा भविष्यति | १ असाविति - समास इत्यथ. । २ (अ० ३पा० १अ०९ सू* १८ )। [०दषा०३अ०१४] मीमांसाद्ैने । ५७३ ज्योतिष्टोमस्य वाचक्वेतौ शन्दाविति । तेन यद्यपि भरकरणाञ्ज्योति- रोमस्य गुणविधिरिति गम्यते, तथाऽपि तद्वाधित्वा वाक्येन रथत रसाभ्नो बृहत्साम्नश्च भवितुमहैति । ननु यथा ज्योतिष्टोमो न र्थं तरसामा, एवमन्योऽपि न रथंतरसामा कश्चिदस्ति । उच्यते । कमोन्तरं रथतरसामकं कलपयिष्यत्येतदरक्यभ्‌, यदि रथतरसाम। सोमः स्यात्‌, इति । ननु नाम्त्यज्र विधायकः श्रब्दः । उच्यते । अस्ति य एष स्यादिति। आह । नेष विधातुं शक्रोति यदिश्चब्दसंबन्धाद्‌ । विद्यमानस्य निभित्तार्यन, एवेजातीयकः शन्दो मवति) न बिधाना- नेति | अत्र ब्रुमः । यदेतत्‌, सयदिकं व।क्यम्‌, यदि रथंतरसापा सोमः स्यादिति, अच्रावान्तरवाक्यमभ्ति, रथत्तरसापा सोपः स्यादिति। यदवा- न्तरव।क्यं तम्यान्योऽ्थोऽन्यश्च सयदिकस्य । सयदिको न श्रक्रोति विधा- तुम्‌ । यद्‌, अवान्तरवाक्यं तद्विधास्यति । न च रथेतरसाज्नो बृहत्सा- सान्नो बा भावो निमित्तत्वेन श्रूयमाणोऽप्यथेवान्भवति । तस्मादाबिव क्षिता यदिसंबन्धः । तर्सििश्चाविबश्षिते परदद्रयमिदं रथंतरसामा सोमः स्यादिति शक्रोति रथंतरसामान करतुं विधातं, यदीत्यनयकम्‌ । अथ वा, यदि रोचेतेरयध्याहारः । अय वा, ययेरद्धवति- पयसा षाक शञ्जीत, यदि श्रां अज्ञत, तत्र दध्युपसिश्चेदिति । एवंजातीयकेन वाक्येन शालिमोजनं विहितं मवति एवमत्रापि विषितं द्र्टम्वम्‌ । यदि रर्थतरसामा सोपः स्यादन्द्रवायवाग्रान्‌ ग्रहान्श्रहणीयादिति कथं पुनः शालिभोननं तेन वाक्येन विहित भवतीति । उच्यते । व्यत्या- सेन संबन्धः करस्येत, यदि दध्युपसेचनमिच्छेनछालि भुञ्जीतेति । यद्यपि मह्‌वाक्यष्ववान्त्‌र्‌वाक्यान्यप्रमाण तथाऽप्यथासमवादकिव्षिते महावाचयेऽ- वन्तरवाक्याश्रयणाद्धाधशकरमाषः। परित्थागादरमध्याहत्य पूरणमिति मत्वा अथ वा यदि रोचेतेति दश्च॑यति । तत्करतव्यताक्षिप्तायाश्च स्चेः पभ्रमाणबानिवाध्यादहार इति न स्वमनीषिकामात्रमभिहितम्‌ । अध्याहारादपि स्वपदवृत्तिरेव व्यवहितकर्पनया लघीयसा धमेमात्रगाघादिति मत्वा यदि शालिं भुज्जीतेत्युदाहूत्य पक्षान्तर कल्प- यति । परस्तु इष्टान्तस्यैवापिद्धेः कथं पुनरिति पृच्छति । व्ययेन बन्धः, १ परिसागादिति यदि शब्देति पूवं देषः । ५७४ पवन्भवातिंकशाष्र माध्यसमेते - [अ०रपा०६अ०१५) नलु न खरिवच्छतेः परां छिद्‌ विभक्तियुपटमामहे, सिश्तेहं तां परां समामनन्तीति सिश्चतेः खड सा परा सगुश्चरन्ती कमेरथै गमयति का- मपरदेदने हि तां मन्यामह इति, एवमिहापि येन््रवायवाग्रान््रहान्‌ एही. यादिति प्रहीतुमिच्छेदित्ययः, ततो रथंतरसामानं क्रतुं कुयीदिति। नन्वेवं सतीच्छामात्र भवेन्न ग्रहाग्रताविशेषविधानम्‌ । उच्यते । यथाऽ स्मि्टीकिके वाक्ये यदि दध्युपसेचनमिच्छेच्छां भुञ्जीतेति दध्युषसे- वनसंकीतेनाषध्युपसिक्तं शारि भुञ्जीतेति तेनकवाक्यत्वाद्वम्यते, एव- मश्रापि ग्रहाग्रता्िरेषसंफीतंन)त्तेनेकवाक्यतवाद्ग्रहाप्रताविशिष्टो रथ॑त- रसामा गम्यते। अथवाऽत्र हेतुहेतुमतारिङ्‌, रथ॑नरसामा सोम देन्द्रवायवाग्राणां ग्रहाणां हेतुः कफरठै्य इति । तर्मात्कृरलक्रतुसेयोगादूगुणः कमीन्तरं भयोजयेव्‌ । एवं ृत्लक्रतुसंयोगोऽयेवान्भविष्यति । क मप्रबेदने हि रिद्‌ इच्छा प्रत्यायतीति सिद्धान्तविवरणम्‌ । तत्रेष वाक्यार्थो मवति यद्नदरवायवान्‌ ग्रहान्‌ म्रहीतुमिच्छेद्रयेतरसामाने कतुं कुयांदिति । ततश्च यदिशब्द्र. हितं सोमः स्यादिति पदद्वये विधायकं, ग्रहान्‌ गृह्णीयादित्येतत्तु यद्चप्यविधायके तथाऽपीच्छा्त्वा्यो हि यदिच्छति स तत्करोतात्येवं विधिफटठं प्यते । अथ वा इच्छामान्नयुक्तमुपात्ते अ्रह।मत्व स्यादित्येषेव टद्‌ विधास्यति । विनैव व्यवहितकर्पनयाऽप्यय पक्षो मन्‌ बट्वत्तर इति मन्वानोऽथवा हेतुहेतुपतो- सि डिमयुपन्यस्यति । तत्र सोमः स्यािति हेती िड्‌ गृह्णीयादिति विधावेव । तेनैतदुक्तं मवति रथतरपतामपोमहेदुकनिन्द्रवायवाम्ान्‌ अहान गृह्णीयादिति । न चाक्रियमणेऽपी हेतुत्व प्रतिपद्यत इत्यथ हितो भविष्यतीति | अथ वा हेतुमति गृह्णीयादिति टद्‌, सोमः स्यादिति विधावनुक्तमपि च सौमस्य हेतुत्व हेतुमद।सेपात्सेनिधेश्च मकिप्यति । तन प्येषोऽर्थो ग्रहाग्रताविशेषकारणमतः सोमयाग. कर्तव्य इति । यदिश्षन्द्परित्यागो रूव्व्याहरकरपना । प्यवधानेन बन्धो हेतुरेतुमतोश्च छिद्‌ ॥ इति पक्षविकरपसमरहछोक. } सथै चैतदवष्टयधिकरण्िद्धान्त ९वोपयोक्ष्यत इत्यन्न # कामग्रवेदनेऽकचिति । पाणिनिसूत्रम्‌ ३-१-१५२--स्वामिभ्रायाविष्करणे गम्यमाने लिङ्‌ श्यात्‌, न तु क्विति । -------=---~--“ ननन १ “ देददेदमतोरिडं ` ( २-३-५६ ) इति पाणिनीयसूत्रा्ुरोधादित्यथेः ¦ [अ०रपा०६अ०१४] ीमांसादर्शने | ५७५ अपि च पवेण निमित्तेन भवितव्यं, प्रेण नैमित्तिकेन । कथम्‌ । सति हि निमित्ते नैमित्तिक मवितुमरंति, नासति । यश्च मविष्यत्तन्न सत्‌, भविष्यश्च रथंतरसाम, तत्कथं पूवेकालस्य ग्रहाग्रतातरिशेषस्य निमित्तं भविष्य- तीति। अपि च निःसेदिग्धं जगत्सामा फमौन्तरं तत्सामान्यादितरदपि कर्मान्तरमिति गम्यते । तरमानन ज्योतिष्टोमस्य गुणा्िधानमिति ॥१॥ एकस्य तु रिङ्गपेदात्मयोननार्थमुच्येतैकत्व गुणवाक्यत्वात्‌ ॥ २॥ [ सि° ] तश्षब्दात्पक्षोऽन्यथा भवाति । नैतदस्ति, यदुक्तं ऋत्वन्तर- पिति । कथं ताह । ज्योतिष्टठोमस्येष ग्रहाग्रताविशेष इति । कुतः ¦ भकरणसामथ्यात्‌ । नन्वेतदुक्तम्‌-वाक्यसामथयीत्क्रत्वन्तरस्य प्पश्चितम्‌ । कि च| निष्पन्नन तपित्तन निष्प प्रतिभूयते । न रथत्रसत्ता च निष्पन्ना क्रतुसतववत्‌ ॥ पानः सवन हि ग्रहयरता मवति माध्येदिने रथतरम्‌, न चानिष्यन्नस्य निमित्तता युक्ता | कारणपर्यायत्वान्निमित्तशब्दस्य, मम तु नेव कचिन्निमित्तम्‌ | अथ वा क्रतुः स चाऽऽित एव विद्यने | जगंत्सामा च न स्यातिष्टोम इति 'जगत्तान्नि प्तामाभावात्‌ + इति वक्ष्यते । अतश्च ‹ तत्सार्मन्यादितरेषु तथात्वम्‌, इति कमौन्तरत्वमिति ॥ १ ॥ वरे हेतुभिज्योतिषटोमस्य गुणविधिरय न कमौन्तरम्‌ । एकस्यैव हि तेन लिङ्गिनि रथ॑तरसामत्वेन ब्ृहत्सामत्वेन च म्रहाग्रताविधिप्रयोनना्मुा- रणं क्रियते । गुणव।क्यत्व। चकम) न्तरप्रत्यये पत्येकप्व॒ विज्ञायते । अथ व १ ब्रहब्रथंतरसामसंयोगस्य प्रदाप्रत्वलक्षणाट गरूपशेषाचुष्टानवेलायामप्नेत्ात्‌--अनिष्पन्न- ह्नात्‌ इत्येवम्‌ " सेयोगस्याशेषमृतत्वात्‌ › इति सूत्रावयनन्याष्यानायम्‌ * अपि च ' इति भाष्ये न्याख्यास्यति--किचेत्यादिना । २ अथ षा अगत्सामसंयोगश्य ज्योतिष्टोमं प्रल्नक्गभततात्ततता- हवर्येण बहद्र्थतरसंयोगये।रप्यनइ रत्वात्कमौन्तरग्रयोजकतेलेवमथान्तर परतया सूघ्रन्याल्याना्थम्‌ 1 4 सपि च नि.संदिग्यम्‌ ' इति भाष्यं न्याचटे- जगत्सामा चद्यादिन। । ३ (अ० १० पार ५, क्म० १५ सू* ५८) ४ (अ० ११ा०२अ० २ सू २३ इसस्यसूत्र्रयव.)। ५७६ सतन्त्रवार्तिकश्चाबरमाण्यसमेते-- [अ०रपा०६्म० १४] य र्थतरसान्नो बहत्सान्नश्रेति । परिहृतमेतज्ज्योतिषटोम एव रथ॑तर- सामा बृहत्सामा वेति । पुनदूषितमनेकसामत्वाज्ज्यो तिष्ठोमस्य, विके षणं रथंतरेण बृहता वा न भ्रकस्यत इति । तदुच्यते । भरकल्पते विशे पणय । बुहद्रधतरयार्वकसिपकरत्वात्‌ । मव्राति स प्रयोगो यञ्र रथंतरं नास्ति । भव्ति च स प्रयोगो दिद्यमानरयतरसामकः । तदेतद्रथ॑तरं सत्तयेवासाधारणत्वाद्विशेषकम्‌ । [>4 रथ॑तरादिविधान।ञ्ज्योतिष्टोम्य गणवाकेैरेवम।त्मकत्व चोदितपिति नार्यान्तरत्वं प्रती यते । ततश्च कर्भकत्वम्‌ । यत्त॒ विरेषणामावत्सामान्तरपतपेक्षविशेषणत्वाद्वा रथ॑त. रप्तामेति समासतो नावकर्पत इति । ततर नूमः । इष्यते पाक्षिकं वस्तु सत्तथैव विशेषणम्‌ । विग्रहे यद्विशेप्यत्वं तस्य चेह निमित्तता ॥ यदि हि रथंतरं नित्ये उ्यातिष्टोमेऽन्य्षहित वा स्यात्ततो न व्यवच्छिन्द्ादपि, यतरत्वरषेतरोऽपि ज्योतिषटोमप्रचोगोऽसत्येव ततस्तद्त्यकच्छे मुखनाम्ति विरेषणफलम्‌ । यदि चेवकार विन। विरशेपणबुद्धिनै मवति तत एवमसौ दर्यितन्यो यदि रथंतरं सामास्याप्त्येवेति 1 बहुतरहेश्च मत्वथवरित्वान्मतुपश्वाप्ित्वये गविषरयत्वानैवकारम्या- श्रुतसत्तासंबन्धकसपना । चदा यदि रथनरं सनिनास्य मततीति । तत्र कोऽयं एव- शब्दस्य । तद्धि रथंतर यद्यपि सवदा समम तथाऽपि यद्‌। क्रतौ न भवति तदा तं परति ्मकायीसत्तादपमियेति । सनापके रथेतर समिति कक्ष्ते । अवद्यं च क्रत्व पेक्षमेतैतत्त्ामत्वं वक्तव्यम्‌ । र५तरस्वस्पे प्तामत्वस्य नित्य पौनल्क्त्यात्‌ | नच रथंतरभ्य सपरितेत्व उवोतिरोमे, पन समानो न स्यात्‌ । द्वधनिठिषु हचकस्नोत्रवि षयेषु चैतद्धवेति । केवल्ु ठ पिन्नर्तन विषय धनेषु प्रत्येकनिरयक्षमेव प्ताघनत्व्‌- मिति प्ाम्यं न विहन्धते । यद्रा पतक. व स(मराब्दम्ततपाध्यस्तो्ट्क्चणा्ः समू रथतदपयुपम्ध।वि, प्र ठसथति 1 अथवा वृहद्थतरवोरवान्तरप्रकरणादवा- न्तरकावथेयगच पिरोधिनोः स्पधमानन पवाञवन्यितानुव्ादसारूप्यात्सामान्तराण्यन. पेक्ष्य पर्परावच्छेदमै+, विशेषभत्व।पिद्धिः । तनपपन रथ॑तरविशिष्म्य करतोर्निमित्त. त्वम्‌ | जअथवाऽस्ठु रयतर्‌ ऋतु१९.८ निमिषति । ननु च तदेव न प्रतीयते | उच्यते । पत्य न प्रतीयते फं तु यदा समस्तक्रतुयोगामावाद्रथंतरविशिष्टः कुतुर् यृहीतस्तदा विगृह्यमणि समाप्ते यो व्िरीतो विदेषणवि्चेष्यमावः प्रतीयते रथंतरमस्य वेति स अहप्यते | अ०रषा०१अ०१] मीमांसादशने । ५७७ तेस्माज्ञ्योतिष्टोम एव रथंतरसामा बहत्सामा चेति । अथ यदुक्तं प्वेण निमित्तेन भवितभ्य्त्तरेण नेमित्तिकनेति । नेतत । नियोगतो भवति हि भविष्यदपि निभित्तम्‌ । यथा वर्विष्यतीति कृषि कमौनुष्ठानम्‌ । जपि च तद्दृष्टमू, इद च वाचनिकं निमित्तम्‌ । तयथा. वचनं भवितुमहेति । स्यादिति चेयं छिंङ भनिष्वपि काषेषु भवति तस्माद्धदिष्यद्पि निभेत्तम्‌ । यत्तु जगन्सामेति कमौन्तर तत्सामा- न्याद्रथ॑तरसामाऽपि कमीन्तरमिति । षष्ठटयन्त्‌त्व। चख क्रतुतडाषरणनव समान्नाभव्यट्ग्यावर।प्यततमविात्तथा ।ववाक्षिप्यत । यद्याप च कत्वन्त्रष्वाप वस्दुस्वषूरपण रयतर्म।रत॒॒ तथाऽप्यत्र तावाद्वद्यत्‌ तावन्मत्रण च विशेषणत्वोपपत्ति. । स्ववाक्ये चाप्ताभारणत्वे विरेपणकारणं न वम्बुलक्षण मा म छमुत्प देवदत्तस्य गौरित्येवमादीना विरेषणत्वोच्छेद, । तेया हि । न लोके देवदत्तस्य गोप्तबन्धोऽति केवलम्‌ उत्परस्य च नीरत्व तर्थनोच्थेते येन तत्‌ । यदि च वम्तुत एवापसराभारणत्वं मवेननैव शब्देन मिरपणमुपादीयेत | न छत्र विरेषणफरमस्ति अश्चिरुप्ण इति । तस्मादव्दय वावेयगतमेव। तता वारणत्वमश्रयितन्यम्‌ । अस्ति चात्रापि तत्‌) ज्थोतिष्टोमगतस्यव रथ॑तरस्य निमित्ततरेन्टत्वात्‌ । प्रथमततर- प्रतत च रथतरं निभित्तत्वेनोत्छञ्य न निभित्तान्तरकर्पनाया प्रमाण त्रियते | तस्म दुमयथाप्यद्‌षान्निमत्तमिति न यदिशव्द्परित्यागादुनामाश्र्रणं युक्तम्‌ । न च कामप्रवद्नहेतुमत्ततिस्तावद्धरवाति यावन्निपित्तत्वमेव ने प्रतीतम्‌ । तत्समे च ना- भरतीतम्रहणं युक्तम्‌ । मूतममिष्यदवतेमानाना चानिसमन रके वेदे च निमित्तत्वं दृष्ट मिति रथतर्‌मवप्यत्वमचोचन्‌ । अपि च यदेकन्पेनावदरितं तन्निप्पन्नमेव | ज्या विष्ठोमप्रकरमे चवधारितमेकेषन्तेन रथतर्‌ भया ३५१ ति पवेकसिकाना क्रतुप्रकम- एवावघ।रणाद्‌क्देयमृत्कियनम। ेरवेमिद्‌ कतेज्यमित्यवयाय प्रवतितव्यम्‌ । तदर्चेन प्रयोगकोरखमभ्यात्वदििद्धेः | न च निमित्त नेमित्तिकस्थ द्पप्मनिधानेन)पकरोति कय तदं, ज्ञायमानत्वेन । तस्मादुपरयुत्तमपि प्करिपतत्वाद्र+तरं निमित्तम्‌ । यदा शस्थेनापि तेन विश्चेितः करतुनिभित्तं तद्‌।ऽस। वतत एवे्यादधः | न च चिढः काटटविरेषतबन्धेनोत्पत्तियनान्थतर पिषथभव निभित्त बरूयात्‌ | सध्या हि शक्यं १ छिद्दत्थनेग रिद्धविभक्तिरभिग्रेयते । २ यदि तु नष्पननननेव मिमित्तन भाव्यमित्याम्रटृन्ततः कल्पितत्वेन, भनवु्टितस्यापि भोजनस्य समाजेना विव निःमत्ततवोपपर्तोरत्य पपादयति-अपि देस्यादिना । ५१ ५७८ सतन्नरवातिंकङाबर भान्यसमेते-- [अ०्र्या०५अ१०२] जनत्साम, असंभवात्कर्मान्तरं संभवति । र्थ॑तरसान्नो बहत्सा- च्नश्च ज्योतिष्टोमस्याभिषानम्‌ । तरमान्न कमोन्तरमिति ॥ २॥ [२] अबष्टो यज्ञसंयोगात्रतुभधानमुच्यते ॥३॥ सि ® असति राजसूयः, राना राजसूयेन स्वाराज्यकामो यजेत ईति । त॑ अृत्याऽऽमनन्ति-अवेष्टि नामेष्टेम्‌ । आप्रेयोऽ्ाकपाखो हिरण्यं दक्षिणा, इत्येवमादि । तां प्रकृत्य विधायते । यदि ब्राह्मणो यजेत बाहैर्पस्यं मध्ये निधायाऽऽहुतिमाहुतिं हुत्वाऽभिघारयेत्‌ , यदि राजन्य पेन्द्र, यदि वैद्यो श्वदेवम्‌ , इति । तत्र संदिश्चते । क ब्ाह्मणादीना पाक्ठानां निभिता्थन अ्वणय्‌, उत ब्राह्मणादीनामय यागो विधीयत इति । -----+ ४ 9 = -- द्रुयितु यदि रथतरप्तमा सोमो मृतो भवेति भविप्यति चेति । ततरहाथवशेनेवे बि. जञायते यदि रथ॑तरं मविण्यतीति । यत्न जगत्साम प्तामान्यतो इषटमुक्त, तदयुक्तम्‌ । तस्थैवेजातीयकेष्वप्रमाणत्वात्‌ । अथ वा प्रकरणे दवित्वबहुत्वयुक्तप्रतिपद्विधौनादिव जगत्सामत्वासंमवात्तदिति वैषम्यम्‌, अपि चतेत्रापि नैवापृषंकरमत्पततिः) कि तई, अप्रकृतस्य विरवुवतो निमित्तत्वेन ग्रहणम्‌ । तस्मानिमित्ताथानि सवाणि श्रवणानीति ॥ २ ॥ [न [3 ( इति-रथतराधिकरणम्‌ ॥ १ ॥) { म ्ः वनः च क = भ भ ध राजा राजसूयेन स्वार्‌।ज्यकामे। यनेत॒ ! ईत्यस्य प्रकरण † अन्निया$ष्टाकषार हि* यं दोणा 2 -त्यारिमिद्वैवयदेवत, य) गैरेहि6न्तकाभिषटिं विधाय श्रूयते ‹ यदि ना६.५्य „जत्‌ न्‌।६स् १४५ निचय ऽऽहुतिमषहू[ते हुष्वाऽभमिध।रयेत्‌ ? ८ यदि जः = | ^~ > ] यैश्वद्‌ 3 ^~ # अ, =, + र।जन्य एन्द्र ` । “1८ १३९५ चश्वदवम्‌ ` ६।त | तेत्र पववदव सदह; ।क राजदयम- ध्यस्थाया एवावेष्टेरणविरे,पस्न-ध भाप्तमेव निभित्तत्वेनो दिङ्य तेत्र नैमित्तिकं विषीयते १ प्रत्तिपद्धिधान(दिवेति--' युवं हि स्थ. सवपती इति द्योर्यनमानयोः प्रतिपदं कुयात्‌ ` “एते अ$-उमिन्दब इति बहू नयः यजमनिन्य. ' इति व कं५।भया द्विबहयजमानकत्वे निमित्ते स्तोघ्ीयाग्‌* रूप्परतिपरत्कायोद्रिन वेदतयोभेन्त्रयोनियतेकयपमानके ज्योतिष्टोमे निवेशाधभवाथथा कुलायाही- नार. बुत्कषलद्वष्िहेति टष्ठन्तार्थः । २ विघुवेत दपि । एक्यषटपधिकशतत्रयसुदयास्परे मदामयने, अ नशत पूर्वं पक अरीनियतसुतंः पक्ष, म्न" 'वघुवत्सहकमदः । तस्मि बिपुवति ¶४- ह्य, ˆ पिभा वृति ' इति नगतीच्छन्दसूनयाद्ि महादिगारखं स्ामोत्पधमू । भतष्स्येष सगस्तामसेन शक्रोप्रतमितिं ! {ब*२ष०६अ०२] मीमांसादर्शने । ५७९ कं निमित्तार्थता भवेत्‌, कयं बा यागविधानमिति। यदि राजक्षष्दो ज्राह्मणादिष्बपि केन चित्मकारेण ततो निमित्तार्थता । अय क्षन्निय एव, ततः भापकाण्येवं जातीयकानि अवणानि । $ तावत्माप््‌ | निभिकला्तेति । तत॒ एवं तावदुपवरण्वते- यौगिको राजशब्द इति । राख्यं यस्य कमे स राजा। कि पुना राजकर्म । जनपदपुरपरिरक्षण ततश्ो- उताप्राष्ठमेव ब्रा्षणादिततबद्धं प्रयोगान्तरमुदिक््यत इति । तस्िद्धचर्थै चैता्धिषारयि- तम्य किं रामसूयेऽधिकार्लयाणामपि व्णानामुत क्षश्नियस्येवेति । तत्तिद्धचवंमिकारि- विशचेषणमूतो राजदाब्दरेतयेव विचारणीयः । ततोऽप्येतद्धिनारयितम्यं किं क्षत्रियत्व . निमित्तो राजशब्द्‌ उत ॒राज्यकरणनिमित्त इति । ननु च॒" एतयाऽन्ना्यकामे यान येत्‌ † इति व्णीविदोषेणसबद्धं॑एथम्रानसुयप्रयोगवचनादेवविषटेकेचनमस्तीति वणेत्रय- स्यापि प्रास्य निमिता्थमेव श्रवणं मवेत्‌ । नैतदेवम्‌ । तद्‌ हि निज्ञतिक्षत्रियकते- कायाः कत्ैन्तरे वचनान्तरेणाविधीयमानायाः प्रथक्‌ प्रयोगकारणामावाच रानसूयमध्य- स्थाया एव ‹ एक॑स्य तूमयत्वे सेयोगष्थकत्वम्‌ इत्यनेन न्यभेन साधारणे ् स्वाराज्यं फले प्रात्यात्मिकं चान्नायं विज्ञायते । पृषभ्वा राजन्यैनैव फलार्थिना प्रयुज्यते न वणान्तरसंबन्धः । तद्याऽष्षनाघानयो- निज्ञोततरैवर्णिककतकेत्वात्तद्धीनसिद्धीनां कमणामर्थिमालेवन्धावगमेऽपि सति भपशृद्र- विष्यत्वमेवावातिषठते | यथा चा्रैव स्वाराञ्यकामाविशेषेऽपि रानकतुकत्ववरोन माोक्त- विशेषो विष्यति । तस्माद्राजसूयाधिकारेभैवेभितं वचनैः प्रा्ठिरिति द्वविवेव पलो । किं तावत्प्राप्तम्‌ । पृवोधिकरणेनेव निमित्ताधोनि श्रवणानीति । राजपूयाधिकारश्च सह क राजखन्देन त्रयाणामपि वर्णानाम्‌, राज्यकरणं च शब्दप्वृत्तिनिमित्तमिति । तथा हि । कतो राउयस्य रजेति सवंङोकेषु गीयते । महाविषयतेवं च शाल्ञस्यापि मविष्यति ॥ उमयसंमवे तावत्त्ैवणिकविषयता युक्ता कल्पयितुम्‌ । एव हि निमित्तपरतीतिस्ततर- करणादीनि च न बाध्यन्ते । राजसुयायिकारश्चतिश्चानस्पाविषयत्वेन स्वरप्तात््वतेमाना न निवर्तिता मिध्यति । तस्माद्राज्यं कुर्वन्तः सरवत्ेवर्णिका राजानः | तच्च राज्यं जनपद्परिपाढनं नाम स्वेटोकप्रतिद्धम्‌ । ततश्ेद्धरणे राज्येऽपि कण्टकोद्धारणमभि- १ तथैवेति त्रयाणां वणानां वाचक उत क्षत्रियस्यैवेखथं ।२८अ०४ पा०३अ*६३ सू* ५)। ५८१ सतन्परवातिक्लाषरभाष्यसमेते- [अ०९१० ६७०१९] द्धरणे राञ्यश्नब्द सार्यावनिवासिनः भयुञ्चते । र्गः कपे राऽयमिति चाभियुक्ता उपदिशन्ति ¦ तेन मन्यामहे, यस्थतत्कमं स राजति। यथाये उदमेधं नाम कंचित्‌ पुरुषं नावेदिषुः, तस्य तु पुत्रमीदमेधिरित्येवं विदुः ्क्गयुस्ने यस्तस्य पिता स उदमेघ इति कल्पयितुम्‌ । उदमेधपुरस्यैवं समभिग्याहारो भवतीति । एवं राज्ययोगाद्राजश्ञम्द्‌ इति बिज्ञायते । ममु जनपद पुरपरिरक्षणहृत्तिमनुपजीवत्यपि क्षधिये राजश्चन्दमान्धाः रतम्‌ । आर्यावतनिवासिन इति--" शाखर्था वा तन्निमित्तत्वात्‌ › इत्यस्य प्रद्‌- संनार्थम्‌ । राज्नः कमै राञ्यामित्येतदभिथुक्ता उपदिशषन्तीत्येतदूनुवता ननु राजश- व्दम्यैव प्रृतिमृतम्य स्वातन्त्यमम्युपगतं भवति । तथा हि । नेवौदमेधिसबन्धादुदमेषः प्रतिष्थति । स्नतन्तरेणोदमेचेन सर एव त्वनुगम्यते ॥ उच्यते ॥ राना नि्ञात एवेह स्वातन्ञ्येण चिरतनैः । तचोगात्कल्ितं राज्यमस्माकं तु विपर्ययः ॥ ¢ न यथैव गामानयेत्यभिरिते यद्यपि व्यवहतभि; यो गौः स॒ आनेतस्य इति वचनं कासते तथाऽपि पाश्चंवस्थितस्य यस्य गोत्वमप्रसिद्धमानयनं च प्रसिद्धे स छेदनादिम्य इव युपमेवं प्रतिपद्यते य अनेष्यते स॒ नून गौरिति । तभैवात्र यद्यपि मन्वादिभिः पाणिनिप्रमृतिभिय्ैव स्यत यो राजा तेन॒ जनपदादिरक्षणं कतंन्यम्‌ › यश्च राजा तस्य कमं राञ्यमिति । तथाऽपि वय सदिग्धराजका प्रिद्धराज्याश्च सन्त एवं प्रतिपद्यामहे येनैवं स्मतू- भिरुत तेन नून बन्धनम्मर्थ द्रभ्ये यूपवत्‌, राञ्यकरणसमर्थद्रन्याङम्बन एव॒ राना तैर्निरूपित इनि । तच्च राज्यमविशेषेण चत्वारोऽपि वर्णाः कुर्वाणा दृश्यन्ते । तस्मा. तरवे राजान. । तत्न ठु न्यायान्तरेण ब्राह्मणादिषु चरिता्थायां राजश्चुतविध्ययना- दीनामभवि सति कामं शरद्र. पर्युदस्येत न त्वितरपयुदासे हेतुरस्तीति श्रयाणामप्व- धिकार । ननु च क्ष्नियसतबन्धेन राञ्यं॑विहितमन्यायेनेतरौ कुर्वाणौ न राजानौ स्याताम्‌ । नेष दोपः । स्वेथा तावद्राज्यकेरणात्ताम्यामपि राजत्वं न्धे तावता च राजसूयचोदनाया* प्रयोजनम्‌ । यौ ठु म्यायान्यायौ तयोः पुरुषधरमत्वन्निकोऽपि करतुना गृह्यत इत्यविकेषः । ननु जनपद पुरपरिरक्षणष्टत्तिमनुपजीवत्यपीति- सिद्धान्त. १६८अ० १पा० ३अ्‌* ४ मूु०९) [अ०्पा०द६अ०९] मीमांसाद्ने । ५८१ भयुञ्जते भयो्तारः । न ब्रूमो न भयुञ्जत इति । कि तरिं क्मषिके- षनिमित्तत्दाद्राजश्ब्दस्य, तथ्ोगादपि राजश्चम्दो भदतीत्येतदुपपाद- यामः । भुञ्जते च ॒तयथुक्ते रजशृब्दमक्षान्नियेऽपि । तद स्मश्चषपनने भकरणवच्चाधदिशब्दसमभिव्याहाराश्च राजसूयस्येव गुणविधानं भवि- ष्यति, न ब्राह्मणस्य बैरयस्य च कमान्तरं विधायिष्यतीति । अथ वा, असाबैलौकिकस्य भ्रयोगस्य साषेललौकिकेन भयोगेण विरुध्य मानस्यापरामाण्यं स्यात्‌ । अभ्युपगच्छन्ति हि ते जनपदिनः सार्दभौषं योगम्‌ । अपि चाचिमगीता लोकिका अथौ विभगीतेभ्यः भत्ययिततरा भवन्ति । तया, आ्योवसेनिवासिनां शन्दार्थोपयेष्वभिशुक्तानाम- भिव्याहरतां क्मीणि चानुतिष्टतामन्त्यजनपदवासिभ्यो म्हेज्छेभ्यः । सभीचीनतर आचारो भवति । रस्माथौगिको राजश्चम्द्‌ः, निभि. तानि श्रवणानि, राजसस्य गुणविधिने कमीन्तरमिति । बीजोपन्याप्तः । उक्तं ्तद्वहिराज्यादिशब्देु यथेकदेशेऽपि जातिनिभित्तत्वे म्य मने निमित्तान्तरं न कलपनीयामिति । परः पुनर्यौगिकमहणमन्रोपकारकमिति प्रदे यति- भकरणवश्नाधदिरब्दसमभिग्याहारास्चेति । न कमोन्तरं विधायिष्यते इति-प्रयोगान्तरामिप्रायेण । अथ वा यद्‌। यदि शिं मूज्ञतित्यादयो वचनप्रकारा गृह्यन्ते तदैकेनैव वाक्येन जाह्मणप्तनन्धो नाहंस्यत्याभिषारणं च न शक्यते कतुमिति मुरूयमेव कमौन्तरत्वम्‌ । एवं तावदुमयप्रतिद्धि प्रमाणीृत्योक्तम्‌ । इदानीं तु राज्यरहिते प्रयोगः प्रमाणमेव न मवतीति प्रस्तूयते सावंलीकिकेन भरयेगेणासतावी- किकस्य बाधात्‌ । अपि च विपरगौत्ता इति तदेवं परत्ययिताप्रत्ययितत्वेन पृनरूपन्य- स्तम्‌ । न हि प्षैरोकापपरछोकविदितत्वन्यतिरेकेण विप्रगीताविप्रमीतत्वे वियते । यद्वा पूवण प्रतिद्धेः सदसद्भावमत्रमुत्तरेण तु विग्रतिपत्यविप्रतिपत्ती । मवति चा्ञान. विपर्ययज्ञानयोर्भद इत्यपौनसक्त्यम्‌ । तथाऽऽर्यावतेनिबासिनापिपि-शान्ञस्यनटी- यस्व पर्वोपलिषं दशयति । समीचौनतर आचार इति-शब्दभयोगोऽभिधीयते । तस्माल्ाप्तानमिव बराह्मणा. दीनां निमित्ताय श्रवणम्‌ । अपि च ‹ यदि राजन्य एन्द्रम्‌ › इत्यसंदिं निमित्ता. मतश्च तत्सामान्यादितरयोरपि तथात्वमित्यव प्राते बूमः । १ (० ११ा०४अ० ७ सु० १० ) इत्यत्रेति शेष. । २ तदेबेति--यौगिकभ्रयो- गस्य सावैखौिकत्वाभिधानेन सिद्धमविप्रगीतत्वमेवेद्यथंः । ५८३ सपन्नवारतिंकशापरभाष्यसमेते- [अ०रपा०३अ०६) एवं प्रपि नमः| अवेष्टौ तु खु क्रतुभधानं ब्राक्मणादिभकणं ब्राक्मणादीनामरेष्टियामं विधातं न निमित्तार्थं । कुतः । अमा- तस्वाद्राकषणवैश्ययोः । कथमपा; । क्षभ्नियस्य राजसूयविधानातु । राजा राजसूयेन यजेत इति । ननृक्तं-योगिको राजक्षष्द्‌ इति । करतुप्तबन्ध वायं त्राह्मणादेर्विषीयते । अपरापतत्वान्न राजा हि र।ज्ययोगात्प्रतीयते ॥ ्षरियवजन शवाय राजशब्दो न यौगिकः । स हि राज्ययोगद्। मवद्धात्वयानुसा- रेण दरीषियोगाद्वा । उमयथाऽपि चानुपपत्नः । तद्रहितरूदिशन्ददशेन।त्‌ । एकदेशस्थाऽपि रटटिरिवयवप्रसिद्धि बाधते । न चावयवप्रसिद्धिरप्यत्रैकान्तिकी विद्यते, न॒हि दीप्य मानिप्वन्यादि¶ु राजशब्दो विद्यते | न चानमिपिक्ते जनपदपरिपाखनन्याएृतेष्यायुकतके । ननु चाऽऽ्युक्तकेस्य परप्रयुक्तकारित्वादत्विज इव यजमानत्वं न राजत्वं मविष्पति । नैवे शक्यम्‌ । पराघीनेष्वमि केषु चित्‌ प्रथिवीश्वराभिविक्तेषु माण्डरिकेष्वपि प्रयोग- दशनात्‌ । तेन तष्षैव्यभिचारात्स एवाभिषेको निमित्त प्रप्नोति । नैवं भविष्यति | कृतः । अभिषेकोऽपि धर्मज्ञैः क्षत्रियस्यैव पठते । सहासौ राजशचब्देन तेन नाकषत्रिये मत. ॥ ततोऽमिषेक्य निमित्तत्वं ज्ञायते । यदस्य स्वातम्व्ये मवेत्‌ । अयं तु स्त्रिय जातविव स्मतमिनियतो विधानवेखायामेव ख्वनादिवहर्हिःशब्देन, राजशब्देन स्यु उयते । तेनैव चोमयनिमित्तत्वं समुदायशब्दन्यायेनेतस्यानिष्टम्‌ । यदि हि जात्यमिरे. कयोरत्यन्तसमुदितयोरेव प्रयुज्यते न तु केवरायां जातौ जा्यन्तरेवाऽभिवेको विधी- यते तत उमये निमित्तमिति कर्प्येत । सर ॒त्वभिषेकातपरागेव तत्सेस्का्ये प्रयुक्तः 4 राजानमभिषेचयेत्‌ › इति । तस्माद्रानजातावेव प्रज्ञायते । न च माविसंज्ञाविज्ञान, म॒तत्वनेवोपपद्यमानत्वात्‌ । अगत्या हि स।ऽन्यतराऽऽश्रीयते । न चैकस्मन्निमितते तिद्ध निमित्तान्तरं कल्पयितुं शक्यम्‌ । विनाऽपि तत्कर्पनेन प्रयोगोपपत्तेः । भमिवेकनिमि- त्वेऽपि च न्यायानुसारिणा नेवाक्षत्रियविषयत्वं॑सिष्यति । यस्तु षर्मशा्ञातिक्रमेण क्रियते न तस्य निमित्तत्वे स्पात्‌ । यथा शूद्क्ृतस्याऽऽषानस्य नाऽऽहवनीयादिप्रयोग- (निभित्तत्वम्‌ । अपि च| नित्याः शब्दृथप्तनन्धा यथावस्थितगामिनः। ~ = + थ ^ नाऽऽश्रयन्त्य्रुवं हेतु स्वच्छन्द्परिकेरिपितम्‌ । [अ०रपा०६अ०२] मौपांसादर्ने | ४६८३ एतदप्ययुक्तम्‌ । यतो जातिदचन शते । ननूभयभिधाने यदि श्षम्दसंबन्धाचु, मकरणाच न कमौन्तरविधानं न्याय्यमित्वुक्तम्‌ । ^ ~ ^ नित्यस्य हि राजशव्दृस्य नित्येनैव निमित्तेन भवितव्यं नित्यानित्ययो; तेयोगा- मावात्‌ । सता च नित्यता व््वपक्षया वा पिध्यपेक्षया वा निरूप्यते । तन्न न तावद्‌- भेको वह्तुूपेभेव ज।तिवत्केषुचित्समवेतो हदते । तेनावदय विषानापेक्षमेव निरूफ्णमाश्चधणीयम्‌ | न च विषानमक्षत्रिये राजशन्दस्यास्मीति जात्यन्यमिचार एवाऽऽपद्यते । ततश्च सैव निमित्तम्‌ । एतेन राञ्यनिमित्त्वं॒भ्र्युक्तम्‌ । तदपि हि विषानाल्ममृति, अभिषेकवदेव क्त्रियत्वसनद्धम्‌ । दष्टश्चानभिविक्तेऽपि, अपायति च जनपद, क्षश्रिये राजक्षब्दप्रयोगः । तद्वत्यपि वाऽन्यजातीयेऽनमिधानं द्रविडानाम्‌। तस्मादपि न त्रैवर्णिको राजा । तथा च रान्ञोऽपत्य राजन्य इत्यैकान्तिककज्नियनाति- वचनस्य राजन्यशब्द्स्य राजश्चन्द्‌५३तित्वमेवान्वाचक्षते । अन्यथा तरैवार्भैकानां राजत्वात्सेषा त्रवणिकानामपत्ये्ु राजन्यशव्दप्रयोगः स्यात्‌ । कृतः । राजन्यः क्षत्रिये रूढो राजानः स्वै एव चेत्‌ । अपत्यापत्यवदयोगे वैषम्यं वद्‌ कीदश्चम्‌ ॥ नन्वेवमप्यनुपपन्न एवायमपत्यप्रत्ययः । तथा हि । भृती तदपत्ये च न।तिशचब्दस्य वुस्यत। | तेन राजैव सर्मत्र राजन्योऽप्यमि्धीयताम्‌ ॥ यथेव काकस्यापत्य काक ए राज्ञोऽपत्ये राजेल्येव स्यात्‌ । नैष दोषः । पयाय एव हि राजशन्दस्य राजन्यशब्दोऽनेन प्र रेणान्वास्यास्ते स त्वेकजातिविषयत्वे सति तथाऽन्वाख्याच युज्यते नान्यथा । ननु ‹ रा्ताञपत्य जातिग्रहणम्‌” इति वच नात्कषश्नेयजातिक्चनो भविप्यति | नैतदवम्‌ । इहाग्यतमनात्यनुपादानाद्रानवन्मनुष्य- लातिमात्राविकारात्तद्वचनत्वं स्यात्‌ । ननु च रानराजन्यर.न्दयोस्तत्र तत्र कमेभेदोप- देशेन स्यतिविदा याज्ञिकाना च भेदेन परतिदधिदृष्टा । सत्यं च्छा सादु ब्राक्षणषरि- नाजकन्यायेन राजन्यशब्दस्याभिषिक्तपिः पगाभित्पेन = पामस्येरम्यत्वात्‌ । चक्र परधिद्धिद्धयसभवे राज्यनिमित्तत्व प्रक.णाॐम्यो (विन्ञास्यत इति तनिर।क्रियते | १ देश्वर्यात्मके राज्ये दछिप्तयैव प्रृततर्वियिरिषयत्वानावान्नित्यताचुपपत्तेरनिस्वस्थैवागध्या, सोरशस्दपरयसो स्तेयस्येव, राजशब्द्शरवत्ते राप्य, निमित त्वै म वध्य्त(स्याराट्कायाम्‌ । चरत. प्कर ददेतमदासाद सक दिम. । पच्यमाना. म्र=। रक्षेत्‌ > यतश्च ॒विकिषत. । शत्यादि विधिदकषि" नद्राज्यस्यापि निथिविपयतासस्येदेति समाधानमाद-- तद्पि हंत्वादिना 1बिषानास्ननृति--निधा- नत ह््यवेः । ५८४ सते्बवातिंकश्चाबरभाष्यसमेते- [अ०्र्पा०६अ०२्‌] अत्रोच्यते नोमयाभिधानमवकट्पते । कुतः । यदि तावन्नाति- ब्दो राजोत, ततस्तत्कर्मत्वाज्जनपद परिपालने राञ्यक्न्दो मबि- ध्याति । तेनाऽऽ्यावतैनिवासिनां प्रयोगो न विरोत्स्यते । अथ यदि राञ्यश्चम्द; परिपालने नित्यसंबद्धो भविष्यति ततस्तस्य कर्तेति राजक्षम्दः क्षभियजातौ तनिमित्ते भविष्यति । तज्राऽञ्ध्राणां भयोनो न बिरोरंस्यते । तस्मान्न मयोगद्रनादुमावपि राजराज्यक्नम्दौ जाति. परिपारनाभ्यां नित्यस बद्धानित्यभ्युषगन्तव्यद्‌ । कोनु खट नि- णयः । राजजातीयस्य कम इत्यतः परिपारनं राज्यश्चब्देनो स्यते । एवं हि स्मरन्तोऽभिगुक्ताः, तस्य कमे हति ष्यञ्त्ययं विदधति, नतु तस्य कर्ति परत्ययरोपं वा परातिपदिकमर्थापत्ति वा समापननिति । तथा दि । नैव तावुभौ शन्दी स्वात्तयेण परािध्यतः। क्टृप्तायामेकशक्ती हि द्वितीयो यौगिको वरम्‌ ॥ तदेतद्‌शयति--यदि तावल््रातिशन्दो राजेति ततस्तस्य कमै राञ्थमित्यवयवप्र- तिद्धिसमवान्न तजनिरपे्ं शकत्यन्तरकरपनमुपपद्यते । विनैव तेनाऽऽयाबरतेनिवाप्तिना प्रयोगो न विरोत्स्यते । जथ तु प्रथममेव राज्यमिति प्रतिषाटनं रूढिरूपेणामिषीयते | ततस्तच्छकत्यनुपारेणैव तत्करतरि राजशन्द्रयोगकतिद्धेः शक्यन्तरकल्पनमन्तरेशेव- द्रविडाना राज्याभिकारयोभ्येषु कष्रेयेषु प्रयोगो न विरोत्स्यते । दीक्षिणात्यत्वस्तामा- न्येनाऽञध्राणामिति माप्यकरेणाक्तम्‌ । तस्मान्न तानदुमावमि रूढिशब्दौ नामि यौगिकी । अन्यतररूदित्वे तु राजश५९्य तेत्केद्षना युक्ता । कुतः । आचारयेरतमनप सदेह पति निर्भयः । सज्निबन्धनया स्त्या मरा यसत्वादृवाप्थते ॥ राज्यशन्दाभिपेयं परिपाटन।दे कम॑क्षश्रेयस्येति मन्वादयः स्मरन्ति | प्रणि. निपरमृतयोऽपि राज्ञः कर्मद राज्यानित्येव ब्युत्पादयान्ति । ‹ गुणवचननराह्मणादिम्यः कमणि च ? हत्यावि्कत्य स्वतन्त्ररूढाद्राजप्राति५दकात्त्ययाकवैः । तत्र प्यनुपरत्यवं विदषतीत्यत्न वदन्ति । पत्यन्तपुरोदितादिषाटाशाजशब्द्स्य विशेषविहितेन यका मवि. तस्यम्‌ । तथा च यवप्रत्ययस्वर्‌ इहोपटम्ते नाऽऽदयुद्‌ त्त्वम्‌ | तस्माद्रानशब्दा- द्व ज्यकब्दव्युत्पत्तिे तु विपरीतेत्यतावन्मात्रपरमेव मार्यं द्रषटम्यम्‌ राज्यशब्दाद्धि -------_--~~___-_~_~-~__*~-ढ--~- १ असबन्धे--विरोधनिमित्तक इत्यथः ! >( पा० श्‌० ५-१०-१२४ ) [अ०रेवा०६अ०२] मीपांसादशेने । + +| तस्माद्राज्ञः कमं राज्यं, न राज्यस्य कतौ राजा) नचु यो यो जनपदपुरपरिरक्षणं करोति तं तु लोको राजश्च न्दैनाभिवदापि । उच्यते । योगाष्छोकः युङ्क्ते । परिपालने राज्य- शब्दः प्रसिद्ध इति । स तु परिषटने रज्यक्ब्दो राजयोगादित्यस्मा- भिरुक्तम्‌ । तस्मा्राजशनब्दः भसिद्धेभूलम्‌ । त्योग द्राज्यशब्दः । तचो- गादपि ब्राह्मणवेहययो राजश्न्दः पयुज्यते । न त्वेवं स्मरन्ति, राञ्ययोगाद्रानोति । यतृक्तपू--अनुमानाद्राज्यस्य कर्ता यः स राजा, यथा ओदमेधेः पिता उदमेघ्र इति । उच्यते । अनुमानालयोगो बल- वान्‌ । राञ्यस्य कृतौरं राजेत्यनुमिमीमहे । क्षभजिये त॒ भत्यक्षं ्रयुञजानानुपटभापहे । तथा योगपप्यनुपिमीमहे, राज्यस्य कत राजेति । राङ्गः क्म राज्यमिति तु स्मरन्ति । अनुमिमानाच्र स्मृतिम्‌ नुभिमते स्म । स्मरन्तस्तु प्रत्यक्षृपलभन्पे । तेन तत्र स्मृत्तिविलीय- राजनि व्युत्पाद्यमाने यलोपाम्नानं वा राजशब्दादेशात्मके वा स्मरण; स्यात्‌ । तस्मा. दियमेव वचनन्यक्ती राज्ञः कमं राज्यमिति न त्वधपत्या राञ्यस्य कतां राजति कल्पनीवं, देशान्तरे विज्ञातत्वादराज्ञः । कारिपतायामपि वार्थापत्ती मन्वादि स्तवेन क्षत्रिथस्यैतत्कमत्यववारणात्स॒ एव राना विज्ञायते | सकर्श्च रानेतिशन्दो राज्येऽनुभरविष्ट इति स यौगिको युक्तो न द राज्यशब्दो राजन्यनुस्यूतः सकर इत्ययौगिकल्वम्‌ । सत्यमेव र।ज्यशेब्दस्य॒योगेकत्वमुपपद्यते । यस तत्का- तिथि जात्यन्तरे राजशाब्दप्रयोगः सर क्षत्रियत्व(मावान्न प्ति । तेन नाऽऽयौवपनिवा- सिना प्रयोगः प्तकछो न विरुष्यते । यथा, न शूद्रराञथै निवतेदित्यादीनामाषभरयो- गाणा बाघ; स्यादित्यत अत आह-य)गाट्धाकः; प्रयुङ्क्त इति । प्रथम त।वद्र/न- योगद्राऽ्ये पुनस्तबयोगाद्भाह्मणादिषु राजशन्दोपच।र ईति । नन्येव सति राञ्थवागा- द्पि राजेत्येतदम्युपगतमेव । नेष दोषः | गौणत्वाम्युपगमात्‌ , मुरूयत्वाम्युपगमे ह्यधि- करणं परावर्तत । गौगत्वं तु मुरूयेन बाधरितत्वाद्भ्युषगतमि सिद्धान्ते न विरुणद्धि । तेन तत्कायौपनने प्रतिनिभिन्यायेन ब्राह्मणादौ राजशब्द इति द्रष्टभ्यम्‌ । तया च दुीयति- न त्वेवं स्मरन्ति राञ्ययोगाद्राजोति । तचैतदाचारस्य दौबेद्याद्रण- कटपनाश्रयणमित्यवमेव म।प्यं नेयम्‌ । यच्ै द्मेधिशज्दादिवन्महृत्यभौनुमानं तदद्रवि- प्रयोगेण प्रत्यकेण बाध्यते | भय राज्यस्य कर्पैवमभिवौयत ईति । निभित्तमूतोऽपि कर्मकतृनन्धस्तस्य च स्मरणमनुमातन्यम्‌ । राज्ञः कमं॑राज्यमिति परत्यक्षं स्मरणं # ॥ 1 ५८६ सतन्त्रवा्तिकश्ाबरभाप्यसमेते-- [अरव ० ६अ०२] सीति । आह | यो यो राज्यं करोति) तन्र राजक्न्दं भयुऽ्नते । न यद्रङ्गः कमं तद्राज्यमिति । तेन मन्यामहे, राञ्ययोगो राजशनब्दभहततो निमित्त, न तु राजयोगो राभ्यक्चन्दभदरत्ताविति । न नूमः-- प्रयोग दयं राजयोगं राज्यक्षन्दभ्त्तो निमित्तमवगच्छाप इति । कथं त्। स्मरणाद्‌ । प्रयोगाच स्मृतिबडीयसी । परयोगाद्धि स्मृतिरनुमी येत । अपि च राञ्ययोगस्य निमित्तता व्यभिचरति । जनपदपारपाङनमड्‌- वैत्यपि राजेत्यान्धा बदन्तील्युक्तमू । ननु राजयोगाद्राज्यभित्येतदपि व्यभिचरति । न दि रज्ञः स्पन्दितं निमिषितंच सब राञ्यपित्वुच्यते। यदि बयं मयोगानिभित्तमादं बूयाम । तत एवमुपारुभ्येमहि । स्मृत्या त बयं निमित्तमावं ब्रूमः । तेन यद्द्रानजातायस्य कमं जात्या तस्मादवलवत्तरम्‌ । पर आह--यो य) राञ्यं करोतीति । सवेथाऽन्वयन्यतिरेकाम्या बाच्यवाचकसतबन्धा विज्ञायते । प्त च रजशब्दस्याव्यमिचारेण राज्यनिमित्ततया च गम्यते न वु राजक्रमनिभित्तत्वेनः स्मृते. एनः शब्द्‌।पशाज्द्‌ विमागमात्तविषयत्वाद्विषय एवायम्‌ । उभ हि राजराज्यशब्दौ साधू तस्माद्युक्तः स्भरणोपन्यास्‌ इति । तत्र. च्यते । सत्यं प्रयोग एव) न च स्यतेः कस्य न्योगनिमित्त्वामित्येष स्यापारस्तथाऽपि तु साध्वत्तापुत्वपरतथेवान्वार्यानान्निमित्तत्वमवगम्यते । राज्ञः कम॑ राज्यमिति हि ्युत्पादने तद्योगनिनित्ते राञ्यमित्यथादुक्तं मवति । तेन स्छतिनरयिस्त्वाद्रानशब्द्‌ एव स्वतन्त्र इति । प्रयोगोऽपि च द्रव्डिषु म्यमिचारीत्युक्तमेव । मत्पक्षे दु प्रवोगस्या- तन्रत्वादवचाभिचाास्विमद्षणम्‌ । यत्र॒ तावत्‌ प्रयोगस्तन्नास्ति राजकर्मत्वम्‌ | तेन प्रयुक्तस्यान्वारूयानकरणादप्रयुक्तनिमित्तान्वास्यानामावाचाद्‌पषिः | किं च | अप्ताघारणमावेन स्वतरेष्टं विशेषणम्‌ | तेन तस्येव करमपि चिन्तितादि न गृह्यते ॥ जनपदरक्षणं दयस्ताधारणं राजकमं तेन राज्यमित्युच्यते । चिन्तितिनिमिषितादि तु राज्ञश्वान्येषा चेत्यभ्यवेच्छेदान्न राज्यशन्दाभिषेयं भवतीति । तेन सावरोक्किकादि भ्रगोगात्‌ ५ श। जलस्था वा तन्निमित्तत्वात्‌ ` इत्यननेव राजशन्द्स्य सत्रियवचनत्वम्‌ | त॒ल्यथ्ान्त्यजनपदवाक्िनामपि द्र्थत्वाच्छ।ज्द्व्यवहारे प्रमाणाभाव इत्युक्त ‹ चोदित तु भरतीयेत ` इति । तस्मल्त्रियस्येव राजसूथोऽस्तीति ब्राह्मणादीनां पराप्काणि श्रव णानि । ततश्च ‹ एतयाऽन्ना्यकामम्‌ › इ्यतद्‌पि ५९ बहिरेव प्रयोगाद्धरिष्यतीति । (म १(८अ. ११ा.रेअ.पसू. ९५१।२ (जर १ पान रजन ५ पू* १०}। , [मन्द्पा०६अ०२्‌] मीमां सादर्षने । ५८७ - विकेभ्यते, तद्राञ्यमित्यभ्युपगच्छामः । यसूक्तमू--आन्धा अपि राञ्ययोगाद्राणानमभ्युपगच्छन्तीति । परिहतमेतत्‌ › प्रयोगो दुबखः स्पतेरिति । यदुक्तम्‌, आर्यावतनिषासिनः भमाणमितरेभ्य आचारेम्य इति । तुर्यः शब्दप्रयोग आषारेष्वित्युक्तम्‌ । तस्माज्नातिनिभि- कतुमध्यप्रयोगो हि स्वार्‌ाज्येनेव पूरितः । साकाङ्क्तस्वतरस्तस्मात्तस्थेव फटपंगतिः ॥ भनु वेतयेति प्यक्षविरेषवचनात्परोक्षसामान्यपरवृत्तां राजमूयचोदनां बाित्वाऽ- स्ाद्यफटतयैव मवितस्यम्‌ | ततदेवम्‌ । विरोधामावातू | तथा हि । [ क निक ५ विरोधित्वात्प्तण्येते विकस्पावृर्तकश्ष्पने । बाधरतेनाभ्युपेतम्यो ष्यवस्थायां तु नैव ते ॥ न हयनेकफरमेकस्य विरुद्ध प्रयोगान्तरस्य वचनान्तरेशैव कल्पितत्वात्‌ । समुश्चयेन हयृत्तिवोषोऽन्यत्रामिधीयते । सा त्वघाऽऽवृ्ित्ीहषणादिनन्षाद्राजसूयम्रहणाच्चावशय- माविनी । यदि च ‹ एतयाऽतनाधकामम्‌ " इतयुतपत्तिवाक्यं मवेत्ततः पश्चातपरवर्त- माना राजसूयचोदना बाध्येत । न । योरपि दयकनियादिचोदनोत्पादितेषु कर्मसु भवृ- तेषु युगपत्काङत्वेनायृह्यमाणविशेषत्वानुल्यबरुत्वम्‌ | यथेव हि राजसूृयचोदना सेनि" हितानाडोच्य प्रवर्तेते तथेवान्ना्यकामचोदनाऽपि, न हि तच्रविशिः केनचिदपि शब्दे. नोषासता । न च राजसूयेनेति सामान्यशब्दः पोणेमासीशब्दवत्‌ । प्रकृतस्मृदायवि- शिष्टसतमुदायिवननत्वात्‌ । अत एव तत्कृतमपि न दौर्बल्य ठमत । इयांस्तु विशेषः । एकेन बहवो गृह्यन्ते, अन्येनाश्पे । न च तावता काश्चिद्तिशयोऽस्ति । ननु चेतयति शचत्येव भरत्यक्षवचनाद्स्ति विशेषः । स्याद्विशेषो यद्यतच्छब्द्‌ः फटेन पेमध्यते । यदि . बा ‹ अथैष ज्योतिः › इत्यादिवत्परस्तूयमानं ब्रूयात्‌ । प्रत्ययसंनिकषात्तत्रापि यजिश- न्दगृहीतिववेषिरलाधेन सेनध्येत । एताव्च राजसूययजावप्यस्तीत्यविशेषः । भक्तमपि च ब्रुवज्नेतच्छब्द अश्नियादिवाक्याटोचनाइते नैव जवीतीति । ततश्च राजसुययाजेरापि तावता यत्नेन शक्रोति अहीवुभिति तुस्यबरत्वम्‌ । नन्ववान्तराधिकारस्याप्ति विशेषः। उच्यते । अयमेव विशेषो यदेकत्र बहूनां म्रहणमपरश्न वास्पानाम्‌ । अरहणकेखा बु तुल्यैव । यदि चैकाम्तिकमश्राकर्मान्तरत्वं स्यात्तत एवमुच्येत । करमान्तरमपि वैत- दिति दितम्‌ । ततश्च विषयान्तरत्वादेव स्वाराञ्यान्नाद्ययोरविरोधः । कर्मान्तरत्वेऽप च बाहैस्पत्यादििङ्गदशेनात्प्रङ्ृतविष्टिपरकृतित्वमेव प्रतिपत्तन्यम्‌ | राजन्यस्यापि तुल्य्वृततः फटपदानुषद्ध।च बराह्मणवेर्यवदेव कमान्तरेण प्रयोगानतरेण वा संबन्धः | एवं च तस्यामि ५८८ सतन्तषातिंकक्षाषरभाप्यपतेते-- [भ० ९१० हभ०६] त्तो राजशब्दः । एवं वेचन्नसंयोमार्षजियस्य राजसूयेन, यागविधि- रवष्टारते ॥३॥ [ ३ ] आधानेऽस्वेशेषत्वात ॥ ४ ॥ सिर इदं समामनन्ति-- वसन्त ब्राह्मणोऽप्रीनादधीत, भ्रष्मे राजन्यः) शरादे वेश्य इति । तत्र सेदि्षते । किं ब्राह्मणादिभवणं निमित्तार्व- ब्राह्मणादय आदधाना वसन्तादिष्वादधीरक्निति, उत ब्राह्मणादीना- माधाने विधीयत इति । कथं निमित्तायैता स्यात्‌ । कथं चाऽऽधान वेधानमिति । यदि ब्राह्मणो वसन्ते इति पदद्वयं परस्परसंषद्धं, तसो निमित्ताय श्रवणम्‌ । अथ ब्राह्मण आदधीत हति, आषानविषानं ब्रह्मणस्य । एव राजन्यादिष्वपि । दि तावसरप्तम्‌ । निमित्ता श्रवणमिति । कुतः । निमित्तसरूपा एते ------~ == = ------* मध्यनिधानवाक्य तन्त्रप्रयोगे सत्युपपत्स्यते ॥ राजसूयमध्यस्थायां तु द्तिणाभेद्‌- सरता व्रयागान्यत्वे मभ्येनिधानविधिरवरुभ्येत । तस्मालापकण्येतानि भवणानीति सिद्धम्‌ ॥ २ ॥ ( इति--अवेष्टयधिकरणम्‌ ॥ २ ॥ ) “ वन्ते बह्मणोऽ्नीनादधीत ' इत्यादिषु मप्राप्तयप्राप्त्याशङ्कायां पृववदेव सरह । तत्र यदि कथेविदपि प्राठिरम्ति ततो विनाऽपि यदि शब्दा्ञमित्तायेत्व, तदा च ब्राह्मणवम्तन्ताद्सबन्धः परस्परानियमात्मके फटे मविष्यतिं | अथ त्वप्राह्चिस्ततेः प्रापकाणि ब्राह्मणवसन्तादिविशिष्टस्याऽऽधानम्य) तदा च पूवत पुवै्रोत्पत्तिवाक्यशिष्ट- गुणावरोघादत्तर उत्तरो गुणः कमोन्तरं कल्पयतीति प्रीण्याघानानि मविष्यन्ति | स्वायां ९्व वाऽन्नय आत्मनेपदनिरे्ाद्िक्ञास्यन्ते । शूद्रस्य चाप्रा्तिः । निमित्ताथैपलते बु सवै विपरीतमेव । एतेन ‹ वप्तन्ते ब्राह्मणमुपनयेत्‌› इत्येवमादीन्यपि तुस्यदेदुत्वाहि।रि- तानि द्ष्टव्यानि । तत्रैतावान्संेरपा्षः | सामथ्या्ि्ठमाधानं सामान्यवचनेन वा । € तस्मा्रणंविशेषाणां निमित्तारया पुनः श्रतिः ॥ एकस्तावत्पुवपक्षहेतुरच्निहोत्रादिचेदनाभिरेवाऽऽधाननिप्पाद्याहवनीयादिपिाषनत्वा. दविनाऽनुपप्यमानामिः प्रापितत्वाद्भाह्मणादीनामाधान निमित्ताय श्रूयत इति । यदि तु १ चै° त्रा ( १-१-२ ) । २ सटेपेणाधिकरणायं इत्यथ, । {अन०२पा०६अ०६] भीषा सादने । ५८९ छ्द्‌ाः । ईं निपिससारूप्यम्‌ । ब्राह्मणादीनां वसन्तादिभिः सष्बार- णम्‌ । तच्चा विदितं बेधत इति । ननु ब्राह्मणादीनामादषातिनाऽप्यस्ति सद्ठश।रणम्‌। बाढमस्ति समु्ारणं) न त्वमीषामाघानसंबम्धो न बिदितः। केन भ्रात विदित इति । कामश्रुतिभिः । काः कामश्रुतयः । अपिरत्र शुहुयात्स्वरीकामः) दश्ेपूणेमासाम्यां स्वगेकामो यजेत इस्येदमादयः । रत्यक्षवचने सति सामथ्यमप्रापकमिति कल्प्यते ततो ऽस्माद्ुणापहतशचक्तिका द्विषेरनपहत- शक्तिरपरो निगुंणो विधिरस्ति य एवे विद्वानश्निमाधतते' इति । तेन प्राठेरभापकंत्वमिति। तिद्धान्तहेवुस्तु । ्रत्यक्षविषिसद्धावाछ्म्यते नाऽऽनुमानिकः । प्रापकत्वमतो नाथवतेमानापदेशयोः ॥ न तावज्नित्यमर्थस्व प्रापकमस्ति । उपायान्तरेणापि प्रतिग्रहादिना पृरुषान्तराहिता- नामातमनेपदेनानियताना सुखमत्वात्‌ । प्रत्यक्षवचने सति अन्यथानुपपकतिपक्ते सति, अ्ोपत्तिकम्यश्ुत्यपरिग्रह।् | ‹ य एवं विद्धान्‌ ' इत्यपि वरतमानापदेश्चः प्रलक्षायां डि त्राह्मणादिवाक्येषूपलम्यमानाया न विधिशक्तिं रमते । अस्ति नैतदुषन्यासस्व ्रसयक्षविधियुक्तोद्कोपपजेनादिस मौरविषानार्त्वमित्यभ्राष्मेव ब्राह्मणादिविरिष्टमाषानं विधीयत इति । कं निमित्तसारूप्यमिति-- यदिशन्दा्नुपनन्धामिप्रायम्‌ । ब्राह्य- णादीनां बसन्तादिविषिभिः सश्ु्ारणापिति-परपदप्तबन्धस्ंचारितायां विधिशक्तौ निमित्तफङत्वात्‌ । नु ब्राह्मणादीनामादधातिनाऽषीति-- अप्राप्तौ विरिष्टविधा- नोपपर्यमिप्रायम्‌ | इतरस्तु प्रा्ठत्वेन विधेयत्वं निवतैयति-- न रवषीषामाप्न- संबन्धो न विदित इति । केन पक्षो विदित इति--परापकाक्षेषः । इतरस्तु निराकरणमपश्यन्बलीयासं च प्रत्यक्षविर्विं किमयं प्रथममेवोषन्वस्यामीति मत्वा कामश्रुतिभिरित्याह । काः कामश्रुतय इति-- सक्रोधं प्रापणशक्तावालिष्ठायां स्वरूपमेवैष न जानातीति मन्यमानो दश्षेयति--अश्निोत्रादिफटािधय इति । कय. १ अथस्येति-अर्थापत्तेरिस्यथे- । २ समारविधानाथैत्वमिति-संभारबिधिशेषतया तत्स्ताषक- त्वेनायेवस्वाज्नाऽऽनथंक्यमिया विद्वद्वाक्यस्याऽऽधानप्रापकतवं वक्तन्यमित्याशयः । कथं स्तुतिरिति चेत्‌ । “ एवं संपन्नं ्रातृभ्यमवर्ति सट कुरते ' इत्यथेवादसद्ितं ˆ य एवं॒॑विद्रानभिमाधत्ते ' इति वाक्यं “ अपर उपसजति ' इत्यादिविेषविदहितानामुद कादिसंभाराणा ‹ जथ संभारान्संभरति ' श्ति यत्स्ामान्यतः स्थापनविधिस्तस्य शेषः । यो विद्वानेवमुदकादिस्यापनपूवेममिमाघत्ते त स्थापनरूपा- इशसाम्यात्सदहायरसपन्नमपि वैरिणं ब्तनरहितं ऊुख्न दतयेवं स्थापनभशंसा जेया । ५९१ सतन्नषातिकक्षाबरभाण्यसमेते- (अ०२१०६५११) कथमामिः श्रुतिभिराधानं पाह्ठमिति । उच्यते । सामथ्यीत्‌ । यथाऽप्निहोष- मभिनि्ैत्येते तथा कयत्‌ । यथा दशपूशमासाबभिनिरषत्यते तथा कुयौ त्‌ । न च माैपत्याहवनीयान्वाहा्यपवनादिभ्यो बिनेतानि कमणि सिध्यन्ति। समामनन्ति हि यदाहवनीये जहोति, तेन सोऽस्याभीष्टः प्रीतो भवा इत्येवमादि । तेन सामथ्यीदेतदुक्तं मवति, आहषनीयादि कतभ्य- मित। वकषाऽऽषानेन विना न सिध्यतीस्याधानमपि कतेश्यमित्यघगमभ्यते। हत्केन कतव्य । यस्य कामश्रुतयः । ताश्वाविरेषेण ब्राह्मणादीनाम्‌ । तस्मादमीषापाधानसंबन्धो विदित इति । अपि चोभाभ्यां ब्राह्मणादीनां संषन्षे विषीयमाने वाक्ये भिद्येत । न हि तदानीमेकोऽर्यो विधीयते । अतो निमित्ता; श्रुतय इस्येवं पाप्तम्‌ । एवं प्राते ब्रुमः । आषनेऽ- स्ेषषत्वात्‌ । भापकाण्याधानस्यैतानि श्रवणानि । कुतः । स्वकर्मणां ध्ेषभूतभाधानपिति न श्ुतिखिङ्कादीनामन्यतमेनोष्यते । किं तहिं । अप्रीनां सर्वशेषत्वात्‌ , तच्छेषतवा्ाऽऽधानस्य । किमतो ययेषम्‌ । मन्यपरामिः सतीभिस्तत्प्रापितमित्याशङ्कचा्थापरतिं दशयति । तेन ‹ कमेने कमं यूपवत्‌ › इति आहवनीयादिमराहिभिः कममिरनन्योपायत्वाटही तमाधानमिति । संवप्रकारासैमवे च विश्शिष्टविधिम॑वतीति ्तमवापेक्षया वाक्यमेद्माह । एवं प्रा नमः । आधानेऽपि पूववदेव प्रापकाणि श्रवणानि । कथम्‌ । अपवैशेषत्वात्‌ । यदि हि स्ैकर्मेणा शोषमूतमाधानं मवेत्ततस्तैराकषिप्येत वा न वा | तेषां तु “रूपं वाऽ. षमूतत्वात्‌ › इत्यनेनैव न्यायेनाऽऽहवनीयादिग्रहणमाश्रपरयव्तानान्न कशिद्प्याधाना- क्गत्वप्रतिपादने हेदुरस्ति । यत्त॒ ‹ सेवार्थं वा › इति वक्ष्यति तत्सवैकर्माथोग्य्ेत्वा- दिति म्याख्यास्यते । किमतो यदेवमिति- भङ्गाङ्गमप्यन्यथानुपपतत्या शक्यमान्त. पुमिति मन्यते । सिद्धान्तवादी त्वन्यथानुपपद्यमानत्वाद््नयः कामश्रुतिभिः प्रापुवन्ति १तेत्रा० ( १-१-१०) । २ (अन ७ पारदेख०९सु० २८) । ३ अपिरोति भाष्यं वसन्ता- दिवाक्ये निदिष्टविधाने वाक्यमेदाप्रसक्तेरयु्माशडक्य विशिष्टविधानयुक्तगौरवासि्रयिण वाक्य भेदोक्तिरित्येवं म्याचष्टे सवैभ्रकरेत्यादिना । (अन ५ परा ३ सू० २९) ।५(अन३षार ६ सम ५स्‌० १५)। [०२ *६अ०६] मौमासाद्र्ने । ५९१. अग्नयः कामश्रुतिभिः प्राप्तुबन्ति, नाऽऽघानपिति । नन्वभ्रीनामगभ्युषाय आधानमिति उच्यते। नेतेषामजेन आधानमेवेकोऽभ्युपायः । किं वरि। यथाऽन्येषां द्रव्याणामुत्पादने कयणाद यश्चाम्युपाया एवमग्रीनामपीति । न नियोमत उत्पादनमेव । तेन पक्ष आधानं भराभरोति, पक्षे न । यतर- स्मिन्पक्षेऽपा्षिस्वतरः पक्ष उत्पति भरयोजयिष्यति ब्राह्मणादीनामाषा- नस्य । ब्राह्मण आत्माथेमाद्धीतेति । यदैतद्रचनं तदाऽऽत्मार्थमेवाऽऽ- हिता आहवनीयादयो भवन्ति नान्यथा । एवं च सति, न दूत्रिमेण याचेतेन षा कमौष्य्न्ो्ादीन्यनुष्ठातभ्यानीति गम्यते | तेनाङत्रिम एव केवरोऽप्निस्तेषां साधक इति निश्वीयते । कयं चाऽऽत्मायेताऽऽषा- नस्य गम्यत इति । कमैभिप्राये हि क्रियाफटङ आदषौतेत्येतदात्मनेपदं संभवति | असत्वस्मिन्वचने कामश्रातिपरिग्रहे नाऽऽधानस्याऽऽस्मायेता नाऽऽघानमित्याह-- नन्वाधानमग्गीनामभ्युपाय इति । तत्र नाम रूपमात्रं यष्टौकिकोपायसताध्यं मवति वञ्ञशकटादि | न चाऽऽहवनीयाद्यो रौकिकोपायस्तस्माद्व- श्यमेषा वेदेनेवोपायोऽप्य्षेपतन्य. । स॒ तु नाऽऽधानन्यतिरिकतोऽस्तीति तदप्याि्ठ- मिति | उच्यते । न । अनेकान्तिकत्वात्‌ | अश्नीना हि याच्जक्रयापहाराद्योऽम्युपायाः सन्ति । पर्यश्च तैराहवनीयादिमात्रपरायिन्यः काश्रुतयो निराकाङ्क्षाः क्रियन्ते । तस्मा- नेकान्तेनाऽऽधानं प्राएमिल्मस्ति नियम विेरवकाराः । तत्रैतत्स्यात्‌ । नैवोपायान्तरो- पात्तानामाहवनीयादित्वं सेमवति संस्कारनिमित्तत्वादिति । तत्रोच्यते । सत्यं प्रथममाधानादुत्पचन्तेऽद्यस्रयः । पश्चात तरीहिवत्तषा नोपायान्तरवारणम्‌ ॥ चयैव हि ब्रीह्यादीन। न तावत्कृषिमन्तरेणोत्पत्तिः । अथं च नं तरवपरैस्तयैवाऽ$* प्यन्ते । करयादिमिरपि छम्यमानत्वात्‌ । एवं तावत्प्रथममेक आधानेनोत्पादयि- ष्यन्ति 1 अपरे तु तस्मादुपायान्तरेण प्राप्स्यन्ति । ततश्च यथा घटादीन्‌ कुम्भकार्‌ उत्पाथोपा्य विक्रीणाति ददाति च तथेमेकः कथित्पृनः पृनरञ्नीनाघ।यापरेम्यो दयात्‌ | अतः प्रतिपुरुषमाघानं पे प्रां पक्षे ने्यस्ति विधानप्य विषयः । पलेऽपि वा नैव ्राधिरस्तीति वक्ष्यामः । प्रत्यक्षविधिपक्षे पृनरुपायान्तराणि निवतैन्ते । तदा शादी. तेल्यात्मनेषदेनाऽऽष।तृगाम्येवाऽऽधानफरपमिति गम्यते । तस्य॒ च फटमाहवनीयादि कैदकषतैमे भवतीति तं परत्यनाहवनीयत्वमेव स्यात्‌ । अ्थ्िपपले त्वानुमानिक्याः श्रते- दात्मनेषद्पस्मेषदविकेका मावाद्कवृेषयेऽप्यविरोधादुपायान्तराणि न निर्वरन्‌ । ५९२ सतन्तवातिकक्षाबरमाभ्यसमेते-- [अ०द१०२अ०३] भेत्‌ । अपि च सतीष्वेतास्वाघानश्चतिषु न कामश्रुतयः शरक्मुबन्त्य- परामापानश्चतिं कल्पयितुम्‌ । यथापराप्तस्याऽऽषानस्य पुनः श्तय एता मबेयुः । असतीष्वेतास्वाधानश्चुतिमपरिश्हन्त्यः कामश्चुतयोऽ- कषक्यानभिहो्रादीन्वदन्तीति परिगृहयीयुराधानश्रतिमर्‌ । सतीष्वेताप्न क तानधिङृत्योचरकाराः कामश्चतयो भवन्तीति गम्यते । अत्राऽऽह । अस्ति कैवलस्याऽऽधानस्य विधायिका श्रतिः एवं संपमं श्रातुव्यमवतिं सहते, य एवं विद्वानश्निमाधत्त इति । तया प्राप्तस्य निमित्तायांनि ब्राह्मणादीना अवणानि मविष्यन्ति । उच्यते । संभा- रविधानार्था पुनः शतिरेषा । नेति ब्रूमः । भिन्नं हीदं वाक्य संभार- विधानवाक्यात्‌ । अन्यो ह्ययं आधत्त इत्ति, अन्यः) अप उपटजति इति। एकाध।वेधाने हकं वाक्यं भवति, भिन्ञौ चेमावर्थो । तस्मादत्र वाक्य- भेद इति । उच्यते । वसन्ते ब्राह्मणोऽग्रीनाद धत इत्यस्या श्रुतो सत्यां पुनः श्रातिः रैवलस्याऽऽधानस्यातिषायिका । अपाष्ूपसननं तु विषी- यते । तदेकसिमि५ विधोयमनि ननेकाय भवति । नन्वा- धानस्यतद्िधानम्‌ । युणाथो सा पुनः श्रतिः । नेति वरूषः। सा ब्राह्म ण। दि संबद्धा मथमा श्रतिः । इयं केवला पनः श्रतिः । कतः । सा हि छन्देन विदधाति । तत्न छिडमयुचरन्छ। पश्य।मः । इयं परशस्तमाधानमि- अतो ऽवस्यमेव विषेयमेतदिति । अपि च सतीष्वेवाऽऽधानश्रतिष्डिति पाक्षिकी. मपि प्रापि निराकरोति । पृवेमेव हि व्यारूयात नियमादनामप्रा विधित्व श्रुतपमाव. नायामक्चतकल्यनानवप्तरात्‌ । सन्ति चाऽऽपानस्य प्रलन्ञा श्रतय हति नान्याः कर वितु रम्थन्ते | यदि क्ता न स्युर्तत्।ऽऽधघानादतेऽश्निहोत्रादीनामशक्यानुष्टानत्वाद्वि. धयोऽनथका मवन्तीति स्वतिद्धयथेमाधानश्रुति परिगृहीयुः । सतीषु त्वशरुतकरपनाम- ययेषमितामिः प्रापिते तेषामेव कामश्रुतयः प्रयोजिका इति न कर्पयन्ति । स्ैपूरवो- क्तदोषपरिहरेणेदानी प्रत्यवतिष्ठते । प्रत्यक्षमन्यद्विषायकमस्त्याषानस्य वचनम्‌ | यसिन्सति निमित्ताथौनीतराणीति “ य एवं विदवानश्चिमाधत्ते ' इति । तत्र प्रतिवि. धत्ते संमारबिधानाययौ पुनः श्रुतिरेषोति । परः पुनः प्रकरणेन संभारपतवन्धं मन्वानः पस्बाक्यत्वमापायैतदेवोत्पात्िवाक्यामित्याह । न हुदकोपसर्ननादीनामाधनिनैकव।. कंयता सेमदति । भवेदत्नायमेदे नानःवाक्यत्वं यद्चाधानं विधीयेत । तद्भाक्षणादित- [अ०२वा०६अ०३] मीमांसादश्चने । ५९३ त्याह । ततः प्रश्चस्ततामाधानस्यानुमन्यामहे । एव चः वसन्ते ब्रह्यणोऽ* भ्रीनादधीत्त इत्येषा विधायिका श्रुतिरिति नमह । नेतसमर्षंसाव चनम- स्मत्पक्ष बाधते । शक्यते ह्यन्येन विहितमन्येन प्र्ञस्ताभति वदितुम्‌ । यदि त्वेतद्विधायकमित्युच्येत ततोऽस्मन्पक्ष विरुध्येत । कथम्‌ । अज्ञातस्य ज्ञापनं विधानमेतत्‌ । यदि भरशंसावचनेनापुतवै वि्गाप्येत, तदा डा नापूर्वं ब्ञापितं भवेव । तत्रापूर्वज्ञापनवचनः शब्द उपर्येत । न तु कडा विहिते प्रश्रसावचनमुपरुध्यते । विदितेऽपि हि वाक्यान्तरेण प्रशंसावचनमवकस्पते । अपि च यद्य विधानं तच्छरूत्या, वाक्येन तु भशुसा गम्यते । श्रुति वाक्याद्भलीयसी । नन्विदमपि वाक्य ब्राह्मणोऽप्रीनादपीत इति । उच्यते । रवपद्‌ा- येमन्न श्रतिर्विदधात्याधानं तब्राह्मणादेसेबन्धेन परपदायं परशंसति, य एवं संपन्नं आ्रातृव्यमवत्तिं सहतं इति । नन्वनेकयुणविधाने त्वया वाक्येनाध्यवसितं भवति । नेष दोपः । अगुणविधिपरे हि वाक्ये भवस्यनकगुणविधानमित्युक्तं, तद्रणास्तु विधीयेरन्नविभागाद्विधा्ये न चेदन्येन शिष्टा इति । तस्माद्राह्यणादिसंयुक्ता विधायिका श्रुतिः । 14 युक्तैयिहितमिति गुरणाैमेवेह पुनः श्रूयते । कुतो नु खट निभेय, कतरदनयोरुत्पत्तिवा* कथमिति । तदृच्यते । ्राह्मणत्वादिसयुक्ते पत्यक्त श्रूयते विधि. इतरश्राधेवादेन कल्पनीयो बलदसौ ॥ यदि शेते द्रे अपि वाक्ये परिधातृणी स्यातां तनः समानपरिषये सनी स्प्याता कतरद्विषत्तामिति | अच्र पुनरेक मिवायकरमेक स्तावकम्‌ | न च स्ताव्रद्न ब्राह्मणादि सेयुक्तस्य विधायकत्वे निवायेते तदानुगृण्धात्‌ । यदि दु‹ य णव विदान्‌ › इत्यपि विधिरूपं स्यात्ततो विहितस्य पुनपिवानानुपपततरम्भत्पक्षं॑निरन्ध्यात्‌ । ल्डि। तु विहितस्य संबन्धिसंमारविभि ररोचनारथं इ स्तुतिपराहितम्य पनः श्रवणमित्यविधायकम्‌ । ङिडि च तावद्धात्वधेविधाने स्वपदनोपात्तत्वाच्छतम्‌ । प्राशम्त्य पुनव)क्येन, तत- श्वाऽऽनुमानिको विधिरिति विध्रङृप्यते । नन्विदमपि वाक्यमिति-- ब्राह्मणा दैपदा- [^ यौपरित्यागामिप्रायम्‌ । तिद्धान्तवाद्‌ वदति, आधान तावच्छुल्या) हेष वाक्येन नाम १(अ०= १पर० ४अ०६ सु० ९), २ गुगानेवेति--स्तुतिवाधिनः गुणशब्देन ' अपार रुपसजनं दु विधीयते ` इति भष्यस्थो मिद्धाति प्वुतिपरो व्याख्यात । ५५ ५९४ सतन्ब्रवातिकद्चाबरभाप्थसमेते-- (अ०र१ा०९अ०४] इयमपि केवलस्याऽऽधानस्य पुनः श्रतिः सैमारविधानमुपक्रमयितुमिति सिद्धम्‌ । यदुक्तमनेकगुणविधाने वाक्यं भिधेतेति । यदीमौ गुणा- वाधानविशिष्टौ बिधीयेयातां, भवेद्राक्यभेदः । द्वाभ्यां तु विकेषणाभ्यां विशिष्टमेकमाधाने विधायिष्यते । तेन न भविष्यति बाक्यमेटः। तस्माह्ाह्यणादीनामाधानस्य प्रापकाणि श्रवणानीति सिद्धम्‌ ॥ ४॥ [४] अयनेषु चोदनान्तरं संज्ञोपबन्धात्‌ ॥५॥ पु ० दशैपुणमासौ प्रहृत्याऽऽमनन्ति-दाक्षायणयङ्गेन यजेत प्रजाकामः, साकमस्था्यीयेन यजेत पश्चुकामः, संक्रमयज्तेन यनेतान्नाचकाम इति । तत्र संदेहः । फं देपूणेमासयोरेव गुणात्फलमुत कमीन्तरमेवैजातीय- कमिति । कं पराप्म्‌ । कमौन्तरापिति । कृतः । संज्ञोपनन्धात्‌ । यथपि पकरणाद्यजतिश्वम्दाचच स एव पवे्रहृतो याग इति गम्यते मवद, स्वपदोपात्तायाः म्तुतेरमावात्‌ । ‹ एवं द्विषन्तं भरातृन्यमवरतिं प्रहृते › इत्यादि पदत्नन्वनव स्तुतर्‌प वाक्यम्‌ । कैतैकालविशिष्टपषानाभानविषानाच्च वाक्यमेदपरि- हार्‌।[त्तद्ध्‌ प्रापकत्वम्‌ ॥ ४ ॥ ( इति- विरशिषटाधानविषेयत्वाधिकरणम्‌ ॥ ३ ॥ ) युत्त, द्ष्नेद्दियक्रामस्येति गुणात्फलम्‌ । न हि तत्र दध्यादीनां होमप्तामानापि करण्य येन सन्ञालक्षणो भेदः स्यात्‌ । द्ञायणयज्ञादौना तु यागत्तामानाथिकरण्यातू- वेयागे चप्रयक्तत्वाद्‌त्मर्ूपावच्छिन्नयागान्तरप्रतिपादनमविरुद्धम्‌ । न च काश्चद्ध्या. १ तैरसं०(२-५-४)। २ अपि चोभाभ्याभिति पूवेपक्षमाघ्य नन्वि्यादिना विशिषविधिगौरषाभि. येणानूद्य नैषदोष इत्थादिन वििष्टविष्यन्यथानुपपत्तिरसूतै्िशेषण्िषिभिरेव तेषा विधिरिद्धे. श्रौत. मिंधिम्यापारनानाल्वाभावास्परिहूतमपि पुनत्राह्मणादिजाते कार्वदनुपदेयतया निनमित्तत्वनटतात्कार- निमित्तयो्वियसदेश्यत्वापतते. प्रतुदेदयं वाक्यर्परसम। ्िलक्षणव।क्यमेद्‌।शयेन यदुक्तमिलादिना जु, भाष्य यदामावित्यनेन जतेनित्यतया निभमित्तत्वायोयात्कत्ेतयेवान्वथावगते- कवुराुदेश्यत्वान्नोक- रीद्या व।क्यमेद्‌ इत्येवं परिहृतम्‌ । तदेतत्सर्वं क्षिप्य व्याच क़ कलित्यादिना , नाष्ये युणत्वो. क्तस्तु निमित्ताभावेऽनष्टितस्यापि कमणो नेष्फल्यापत्तेस्तस्यापि क्रिोपकारित्वादह्गत्वोपपत्तिरिति ने विर्ष्यत इति ज्ञेयम्‌ । [स०रपा०६अ०४) मीमासादरशने । ५९५ तथाऽपि नासाषेवसंज्गक इति यागान्तरं विपेयं गम्यते ॥ ५॥ अगुणा च कर्मचोदना ॥ ६ ॥ न चात्र गुण उपरुध्यते कश्चिधद्विधाना्था चोदना वेद्‌, यदि च न यागान्तरम्‌, आनथक्यमेव } अपि च, यदि गुण उपबध्येत ततो यागगुणसंबन्धो गम्यत इति तदनुष्ठानं विहितं गम्यते ॥ ६ ॥ समाप्तं च फरे वाक्यम्‌ ॥ ७ ॥ इतथ कपरीन्तरम्‌ } कथम्‌ । फले समाप्तं वाक्यम्‌ । प्रजाकामो यजेत इति प्रजाकामस्य याग उपायो विधीयते । बिधीयते चेत्कर्मान्तरम्‌ ॥ ७ ॥ विकारो षा प्रकरणात्‌ ॥८॥ सि दशपुणमासयोरेव विकार एवंजातीयकः स्यादाक्तायणयज्ञादिः । दिभिसतुस्य एवंस्ञो गुण ' प्रिद्ध` । तस्माद्धावााविकरणन्यायेन फटे यागविधाना- यागान्तरम्‌ ॥ ९4 ॥ विधिशाक्तेः क्रियातो नोत्तौरितेत्यमिप्रायः ॥ ६ ॥ फठप्यानुपादेयत्वान्न ‹ त्रीहिमिर्यनते ' इत्यादिवत्कमेदिशेन विभिः संभवतीत्यवश्ं कमे तत्र विधात्तम्यम्‌ । ततश्च सिद्धो मेदः ॥ ७ ॥ सत्यपि फङं प्रति विधाने ^ निधौ त्वविभागात्‌ " इत्यनेनाकर्मान्तरता | दध्या दिवच्च गुणफरसंबन्षप्रत्ययास््कृतयागबुद्धेः । यन्तु गुणो न प्रसिद्ध इति । नैष दोषः । उक्थ्यादिवतप्रकरणखम्यत्वात्‌ । एवेविषा च वौक्यान्तरेण गुणरूपविधानादस्ि प्रपिद्धिः । दध्यादिवदेवाक्रापि वैयधिकरण्येनैव सबन्धः | विः च | अवस्थान्त्ररूपत्वाद्ध्यदेरविक्षणाः । प्रत्यासत्तेः प्रतीयन्ते सामानाधिकरण्यवत्‌ ॥ तस्मादृशेषूणेमास्तयोरेवावस्थान्तररूपाद्विकारात्कं न कमौन्तरात्‌। एवं च प्रकरणविच्छेदो नात्यन्त कृतो मविष्यति । यथपि फटवतः कथंमवेनाग्रहणादेतद्विषयेऽस्त्येव प्रक. १ नो्तारितेति- दाक्षायणयज्ञपदे खोकप्रसिद्धथभावेऽपि वैदिकप्रसिद्धधाऽऽउत्यादिगुणोपादनिऽपि भावायाधिकरणन्यायेन धात्वथेस्थैव फरसाधनत्वमिति न गुणफलोपबन्ध इद्यथं । २ ( अ०२ पा०३ ° १३०२६ )। ३ दाक्यान्तरेणेति-द्व पौणेमास्यै। यजेत दवे अमावास्ये, सद कुम्भीभिरभिक्रामेत्‌ , इत्यादिश्राकरणिकवाक्यान्तरेणेत्यर्थं- ५९६ सतन्त्रवार्तिकश्चावरमाष्यसमेते-- [अ०१पा०१अ०४] एव प्रकरणपनुगहीतं भवति ॥ ८ ॥ लिङ्गदर्शनाच्च ॥ ९॥ लिङ्कमप्येतमर्थं दशयति । त्रिंशतं बषौणि दशैपूणेमासाभ्यां यजेत। यदि दाक्षायणयानी स्यात्‌ ¡ अथो अपि पश्चदशेव वषांणि यजेत । अत्र षद सा सपद्यत ! द्र ह पाणमास्या यजत द्र अमावास्य ! अक्र हयव खट सा सेपद्धवति, इति । यदि दाक्षायणयज्नो दशेपृणेमासावेव, पय ताह [च्रस्पद्‌ा पयाजनप्‌ । ततस्तस्य जश्त्सपदनुग्रह युञ्यत | तस्मादपि न कमान्तरम्‌ ॥ ९॥ गुणात्ज्ञोपबन्धः ॥ १० ॥ यदुक्तं संज्नोपबन्धार्कमीन्तरमिति । यदि दाक्षायणश्र्दो न फेन- विदपि प्रकरेण दक्ेपू्णमासवचनः शक्यते कल्पयितु तत उच्येत कमीन्तरमिति । शक्रोति त्वात्तिगणसंबन्धाद्रदितुम्‌ । अयनमित्या रुच्यते । दक्षस्य इमे दाला, नेषामयने दाक्षायणम्‌ । कः पुनदेक्षः। उत्साहा । तया साक्प्रस्थायायजप) सहम्रस्थान गुणसकन्धः | एव सर्वत्र । शक्यते चेद्प्णमासयोगेणसंबन्धो वदितुं, किमिति स एव यागः प्रतायमानाऽन्य दृत्युच्यत; क्रामति वा प्रकरण बाध्यत ॥१०॥ करणनाधम्तथाऽप्याश्रयत्वेन मबन्धादुत्तराणे च वाक्यानि प्रत्यनषद्गपिद्धेरनम्रह इत्युच्यते ॥ ८ ॥ [8 [9 ८. = = [,९ ९ ्रिक्त्सपत्पूरण पौणमास्यमावाम्यासकीर्तेने वा मेदं बोधयति । न हि दाशपृणेमा- सिकन्विशद्रषपक्ष" कमौन्तरेण पराथेडु शक्यते | न च नियमस्यातिदेशः । येन कमा- न्तरम्येवैतत्पश्चदशव्पक्षविधान ध्यात्‌ । न च दाक्षायणयानितवेन निमित्तेन दशंपूभे- मायोरेव पश्चदक्शषवषपक्ष उपजायते । सबन्धा मावात्‌ । द्वे हि पौणैमास्यौ दवे अमावास्ये इति चाम्यानुपपत्ति ॥ ९ ॥ क 5 ० ५ [क च न [स क ७ उत्पन्तिमयोगे पएृवासनन्धे च संज्ञा भेश्री मवति | न वेयमृत्पत्तिसंयुक्ता ‹ अथैष उयोति.' इत्यादेरिवं प्रक्रमामावात्‌ | सभवति च पृवेकमोश्चितगुणवानचित्वेनेवेति न भिनत्ति। दाक्षायणयन्ञे हि वाकंयान्तरव्ाद्वयवप्रिद्धेश्वाम्यरतत्वममिधीयते। तेन च प्रकरणाद्शै- पृणेमाप्ता्चितेनेव फल साध्यत । दक्ष इति वचोत्ाही शीघ्रकारी यजमानः, तदीया ऋत्विजो दाक्षा. । स्तेषामयन--प्रयोगो यज्ञाध्रितत्वादा्षायण इत्युच्यते । प्के. प्रस्थायीयेऽपि सानास्यमनवदाय कुम्भीम्यामेव साक प्रस्थीयत इत्येवममिधीयते | तस्मान्न प्रकृतप्रत्याभनज्ञनवाधः ॥ १०॥ क १ नियमस्येति-निमित्तस्येखर्थः । [अ०२१०६अ०९] प्ीमासाद्ैने। ५९७ समापिरबिशिष्टा ॥११॥ यदुक्तं फठे षाक्यं समाप्तं मजाकामदियागानुष्ठानं बिधीयत इति । नेषम्‌ । अविशिष्टा फरे समाप्तिः । यान्यन्यानि धक्तसंशयानि गुणे फलस्य विधायकानि वाक्यानि गुणस्य फलवचनानि पर्यवसितानि यथा दध्नेन्दियकामस्य जुहुयात्‌ हृत्येवमादीनि तैरेतदविशचिष्टम्‌ । अत्रापि हि गुणात्कटपुच्यते । कथम्‌ । नैतदेवं संबध्यते--भजाका- म्य यज्ञमनुतिष्ेदिति । कयं तहिं । प्रजाकामस्य आवृक्तियद्भमचुति- दिति । आ्क्तियज्ग इति यब्नाहत्तिसंबन्धोऽनुष्ठातच्यो निर्दिश्यते न यज्ञः । तस्मालङृतयोदेशेपुणेमासयोभुणात्फटमुच्यते, न यागान्तरं विधीयत इति । एवं साकंभस्थायीये संक्रमयङ्गे च द्रष्टव्य. मिति ॥ ११॥ [ ५ ] संस्कारश्चापकरणेऽकर्मशब्दत्वात्‌ ॥ १२ ॥ १० अनारभ्याधीयत्ते रिचित्‌--वाल्यं श्वेतपाणभेत पतिकापः) सौर्य च॑रं निवेपद्रह्मदचसकामः। द्रीपूणेमासोरप्यामनन्ति, ईषाभा- रमेत, चतुरो धृष्टीजिर्वपाति, इति । तत्रायम्ेः सांशयिकः । कि दा पूणेमासिक आरम्भ आरम्भो गुणविधिदीशपूणेमासिके च निषपे यद्यपि कमेदेशेन न फर विधीयते तथाऽपि कमैफरसंबन्धामागाद्‌कर्मान्तरता । यथेव हि कमेण: फरमिति मावा्ाविकरणे साधिते तथेव ‹ अतुल्यत्वात्त वाक्ययोः ? इत्यश्च गुणफटपतबन्धपर्यवप्तायित्वमप्युक्तमिति संदेहे सति पदान्तरानुप्रहारथं गुणादेव फटं न कर्मण इति सिद्धम्‌ ॥ ११॥ ( इवि-दाक्षायणयङ्गाधिकरणप्र्‌ ॥४॥ ) न कस्यिद्पि करमेणः भकरणे श्रूयते ‹ शवेतमाछमेतः ‹ चरं निवपेत्‌ › इति । ततन सदेहः । किमनारम्यवादाना प्रङ्त्यथेत्वात्प्ाङृतयोरेवाऽऽटम्मनिवापयोः श्चेतच्ः गुणौ विधीयेते, किं वा कमान्तरे यावच्छते, उत यजिमती वेति । तत्रानारम्याषीत- त्वोपन्यासः सश्चयनीजापौनस्कतयप्रथमपक्षपरिम्रहतन्निराकरणाथेः । कथम्‌ । यदि तावदाटम्मनिवोपौ प्रकृत्य श्रूयेयात। ततः भ्ङृतपरत्ययानुवृत्तिेव प्र्तञयेतेति कमौन्तर्‌- १तै* सष (२-१-१)। २ तैर सेन (र-३-२)। ३ (अर र्षा १अ१)) ४(अ०२फान्र मनन ११ स्‌० २६) ५९८ धतन्त्षातिंकश्चाबरमाध्यसमते- [अ०२१7०३अ०१] निवोपो गुणविधिरुत न प्ररृतिमपेक्षते, इतरबेतरगेति । यदा न प्रकृ िमपेक्तते, तदाऽपि 8 यावदुक्तं उत यजिमती एते कमेणी ईति । फं तावलाघ्चम्‌ । पराकृतयोरारम्भनिवोपयोगुणविधी इति । इतः अकरमशम्दत्वात्‌ । नात्र कर्मणो विधायकः शब्दोऽस्ति । नन्वाल- भेव निर्षपेदिति च। मैतौ बिधातारौ । अविदितस्याथेस्य वक्ता विधायको भवतति ¦ न चेतयोरविदितोऽषः । आलम्भः; कतैव्यः, निर्वापः कतेध्य शति तस्मादनुवदितारौ । किम्धमनुबदतः । आट- म्भने श्वेतं विधातुं, निवीपे च चरू । तस्मा्ञाऽऽटम्मान्तरं निवौ- पान्तरं च । प्राहृतयोरेव गुणविधी इति ॥ १२॥ याषटुक्तं षा कर्मणः श्रुतिमृरत्वात्‌ ॥ १३ ॥ शङ्का न स्यात्‌ | अनारम्यवादे तु सतति श्चतादिगुणस्योपादेयत्वात्कदाचिददुरस्थानु वदिन गुणो विधीयते कदाचिद्वा विषरिवृत्यमावात्कर्मान्तरमिति जायते संदेहः । तथा ‹ द्र्यैसंयोगाचोदना पडुपतोमयोः ` इत्यनेन गतप्रायामिवन्न यजिपत्करमविधानं छक्ष्यते । तत्त॒ प्रक्रतयागामावादनुवादशङ्कायामप्तत्या श्रतदिश्च गुणस्योत्पत्तिकदरेग्य- सेयुक्तेऽपि कर्मणि विषानोपपत्तेः कथं स्यादिति पुनरुपन्यस्यते । पूर्वपक्श्चान्ययो- राटभ्मनिवौपयोरप्रकरणादवरयं पकृतवेव ग्रही तन्यावित्येवं प्रवर्तते । तन्निराकरणमरि च प्रकरणामावादत्ताधारणोपरक्षणामावाज्च न प्रकृतयेँकिकव्यावृत्तरूपयोः अतीति. रस्तीत्येवं मविष्यति । गुणविधिविषयत्वाच्वाऽऽलम्मानिवापौ गुणभियिक्षन्देनक्तौ । किं तावत्प्रा्ठम्‌ । यथेवायनेषु गुणपबन्धपरे वाक्ये कमेविभिश्चव्द।मावादकरमान्तरत्व तथेहापि मविष्यतीति वशब्देनान्वादिरयते । क चासौ गुणविधिरिति विषयावधारणा- येमप्रकरणम्रहणम्‌ । अथ॒ वा॒यद्प्येतावता पृवैवैलक्ण्येनाभ्रकरणे श्रूयते तथाऽपि कमणो विधिशन्दानवरोषाटरुणा्भैव पन; श्रुतिरिति । दशैपृणेमासयोः शकटेष। सा शवतीङृत्याऽऽरन्धन्या, नि्वापिश्च चरौ कतंग्यश्वरपरिमितो वा । मूतिनरह्यवचैप्तकाम- योश्च सदभ्यो दुशपर्णमास्ाकित्येवं प्राषठयोरनुवादः । तथा वायव्यमिंति सवैवनस्पतीनां वायुदेवतात्वात्कथंचिद्षिाया एवानुवादः । सौयमिति चाऽञ््रेयस्येव तेनोदेवत्य्तामा. न्यदिनुबाद्‌ः | तस्मादुणां विधीयत इते ॥ १२॥ १(अन्र२्पा.र्खअ ६ सु १७)। २ उक्तापिति । अनेन चवै भाष्यं व्याष्याते भवति 1 आरम्भविषयो निवौपविषयश्च यो गुणविधि, स दादापृणमात्तिकालम्भनिवोपविषय इति । [अ०रेपां०३अ०५] मीमांसादशैने । ५९९ न चैतदस्ति भराकृतयोयणविधौ इति। ष तर । आरम्भान्तरं विधौयते इति निवौपान्तरं च । यदयारम्मानिव।पी विधीयेते ततौ न पराृतौ तौ विहितौ । यदिन विधीयेते ततः भातौ रक्ष्येते । यावारम्भानै- बौपौ कतैव्याविति । ततस्तौ लक्षयित्वा श्वेतो विधातव्यो भवति, चरथ ! तौ च भूतिकामस्य ब्रह्मव्ैसकामस्य चेति द्वाचप्यर्यौ विषयौ स्यातां, तत्र वाक्यं भिद्येत । अथवा योऽसौ विधायकः श्रब्द्‌ः स लक्षयितग्योपयुक्त इति विधा- यकाभावादेकोऽप्यर्थो न शक्यते विधातुम्‌ । अथ स एव रक्षयिष्यति यदि ह्यारम्भनिवांप वि देयत्व न मृष्यत; | ततो गुणविधित्व स्याद्विषेयो त्वन्न तौ मतै ॥ ४५ वायभ्यपदं पूर्ववदेवोपेक्ष्य फलपदपरिग्रहेण ताब्प्त्यवस्यीयते | यदि ह्यारम्भनिवा- पावनृ श्तचरू विधीयेते ततः फटपद्मनयकमेव स्यात्‌ । पवैकामग्र पानु देऽपि पात्तिकत्वान्नत्यवद्रहण विरुध्येत । विरेषणत्वे वाक्यभेदः स्यात्‌ । अथ गुणफलठ- सेषन्धो विधीयते तथाऽप्याटम्मादेः प्रङृतस्याऽऽश्रयस्यामावाद्ाक्येनेव तत्तंबन्धकरणे वाक्यं भिद्येत | गणविरिष्टारम्भविधाने तु न काथिदोषः । तेनोच्यते कर्मणः श्चति मृरत्वादित्ति । कमत विवेयत्वेन शरृततिमूडं न गुणः । स हचोदनारु्षण एव स्यात्‌ | अथ वा यावदुक्तमेव स्यान्न यजिमत्‌ | कुतः । कमेणः श्रुिमूरत्वात्‌ | न होदितो यञ्यर्थे[ऽध्यवसतादु शक्यते | न च तेन विनेह किंचिन्न प्िध्यति । आ{टम्भनिर्गषयो. रेव फर्वस्वेन प्राधान्योपपत्तेः । न हि यदेकत्र गुणमृत्‌ दष्टं तेनान्यत्र प्राषान्य वाचनिकमपि न प्रतिपत्तम्यमिति दिविप्रमाणम्‌ । यथावचन्‌ हि गुणप्रघानमावौ न्‌ स्वाभाविकौ । वायन्यादिज्गन्दशथात्र सक्र द्रव्याणा यथाकथंविदेवता्ंबन्पो. पपत्तेरनवाद्‌ः । अथवा यत्केनचिद्ाय्वादिम्यः संकलित तदालम्भादिभिर्योज्यमान. मम्युदयकारि मवति । विशिष्टिवानाश्च न ॒तत्परिमरहेऽप्यतिमार, | अधवा वायु, सूयावेवोदिश्य स्ख निरुप वेत्येतावतेवेन्तितावराधिभेकप्यति । न चाद्य याग एव देवतोदेष्टव्या । यत्र यत्र हि चोद्यते तत्र तत्रोदिष्ष्यमाना भ षिरुभ्यते । तस्मायत्किविच्छेतं वायुदेशेन स्रटव्यामेति यवदुक्तचोद्न* प्रात्‌ । गुणविधिपक्षे फटपदप्तनन्धे वाक्यमेद्मभिधासदानीं तत्परित्यागमम्युपेत्यापि +, ज्रवात।[त | अथवा यारा वपायकः खद्द्‌ ईत्याद्‌ । तेस्याभत्राया यदद्द्मनार 1 == ) १ इती ति-इति वा्याथौ यावडुक्तचोदनानुसारादवसीयत इति शेषपूरणम्‌ । ६०० पतन््वातिंकश्चाषरभाप्यसमेते- [अ०दपा०६म०९) तेनैव च विधाधिष्यते गुण इति । न मिथो विधानरुक्षणसंबन्धोऽवक- खपते । अथ धात्वर्थोऽनुबाद्‌ः प्रत्ययो बिधातुमिष्यत इत्युच्यते, थ आरम्भः स एतदूगुणः कतैव्य इति । तथाऽपि न परारतो रक्ष्येत । लोकिकोऽपि श्चारम्भोऽस्ति । भत्ययार्थऽनृथमाने भाकृतोऽनूधेतेवि । स हि कतेन्यो निङ्गातो, न ङौकिकः । अतो न प्राृतानुबादो परत इति याबदुक्तमारम्भमात्रं निवपमात्ं चापूर्वं कतैण्यम्‌ । कमेणः श्चतिमूल- स्थात्‌ । भतिकं हि कमेत्यक्तं, चोदनाङक्षणोऽ्यौ घर्मं इति । ठस्माकमा. न्तरे ॥ १३ ॥ यजतिस्तु दष्यफलको कृतयो गदेतेषां कमसंबन्धात्‌ ॥१४॥ सि” यदुक्तं-न प्राकृतयोगणविधी इति । पएतद्रहीमः । यतृक्तमू-आक- स्मात्र विधीयते, नि्वापमात्रमिति । एतदपजानीमहे । यजिमसी एते क्मणी राति । कृतः । द्रन्यफरमेक्तृसंयोगाद्‌ । दरभ्यदेवतासंयोगात्‌ । द्रम्यदेवतासंयोगोऽत्र विधीयते, भूत्तिकामस्य ब्रह्मव्यसकामस्य ॒च। कथम्‌ । न दीदमेवोच्यते भ्वेतमारभेतेति । यदि श्ेताबदेबोच्येत्, त्तः भ्वेतालम्भसंबन्धोऽवगम्यते । १ह हि शेते वायव्यम।रभेतेत्युस्यते। भ्यवादना प्रहृत्यथेत्वमभिघास्यते नैतद्वाचनिकं) कयं तरि) द्वारान्यथानुपपचिकारि- तम्‌ । न चाऽऽरम्भानि्वापावन्यत्रानुपपन्नो ¡ छोकेऽपि विद्यमानत्वादिति । तत्न यदि तावद्ध किकल्यात् स्यथ विहितत्वेन विशेष्यते तते ऽन्यविशिषणामावाहिद्ैव विरेष्टन्यौ य आछम्मः कतेन्यतय। चोदित इति । तावता चोपक्तणशक्त। विधायके गुणविधानं नोपपद्यते । न ह्य विाए टक्षयितु च प्ङ्कदु्चरितः स्मयः । केवरुषात्वयौनुवादे स ठोकेऽपि गुणविभित्वपरसङ्गः । तत्र च निष्फरुत्वादानर्थक्यं, न ॒चैतावन्मश्रेभेव विनैव प्रकरणादिर्भिरवदिकारम्मनिर्वापगरहणमुपपद्यते । तस्मात्पाकृतप्रमाणामावाद्पूषै- योदिधानमिति ॥ १३ ॥ यथा फरपदं प्रक्ष्य गुणपल्तो निराकृतः । देवतापदमाछोक्य तथेवाऽऽठम्भमात्रता ॥ विधिस्तावदुततरोत्तरपदानुरोषेन द्रव्यदेवतापदसंबन्धसकान्तः । स॒ चान्यथानुपपतत- राक्षिप्तयनिकरियः सन्विधौयते । न ह्यनमन्या क्रिया सेपादयितु समर्थां । यदि देवतो- | । ब १८अ०११पा० १अ० २२०२) [अ०र्पा०६अ०९] मौमांसादशचने | ६०१ तेन श्वतवायन्यसबन्धो विधीयते | यया पटं वयेति पटवयनसंबन्धो विषेयोऽबमभ्यते | पटं दीर्घं वयेति पटस्य दीर्घता विधीयते । दीरष्ष- न्द्भयोगादू । एवमिहापे सौधवायव्यश्म्दपभरयोगादद्रन्यदेवतामिसंबन्धो विषेय इति गम्यते । इतरथा देवताञब्दः प्रमादसमाम्नात इति गम्येत । नन्वज्नापि नेत वायव्यं कुयोत्‌ त॑ चाऽऽखमेत इत्यथद्रयबिधा- नाद्धिघेतेव वाक्यम्‌ । नेति बूमः । न हयालभेतेत्यस्यायमतिभारो, यदद्रम्यदेबतासं बन्धेन पुरुषप्रयत्नं ब्रूयात । तं चाऽऽलमेतेत्य्विशिष्टम्‌ । श्रुत्यैव दि पुरुष्भ्रयतनो विशिष्टो गम्यते । वाक्येन च द्रग्यदेवताश्रय इति । नात्र द्वाभ्यां वाक्याभ्यां प्रयोजनम्‌ । यथा रक्तमन्वं योजयेत्ति यदा युणविधिपरं भवति व।क्य, तदा द्वाभ्यां वाक्याभ्यां प्रयोजनं गुणद्रयविधाने । अथ शोणमानये स्यस्येत तन्न गुणविधिपरेऽपि वाक्ये पयवसित एव गुणद्रय विधानम्‌ । श्रत्थैव विशिष्टगुणद्रम्यस्य प्रतीतत्वान्न भवत्येकस्य वाक्यस्यातिमारः एवमिहापीति । संबन्धश्च बहुभिः पदेविरिष्ट एक एवोच्यत इत्येका. यत्वम्‌ । विभज्यमानानि चात्र पदानि साकाङ्क्षाणील्युपपन्नमेकवा- क्यत्वमू । न च यागमन्तरेण देवताये द्रव्यं सेकल्पितग्यमित्येष संब न्धोऽवक्षर्पते । तस्माश्चाजमती एते कमेण इति ॥ {४ ॥ ठेङ्गद्‌२नाच ॥ १५ ॥ लिङ्गं खस्वप्येतमर्यं॑दद्षेयति । सोभारोद्रं चरं निर्वपेत्‌ इति भुत्य) परिभ्रिते याजयेत इति परिश्रयणविधिः । एतस्य वाक्ये +~----- --- - ------ क देशनापरित्यजन्नेव द्रग्यमालमेत न तद्वायस्यं इत स्यात्‌ | न च प्र्िद्धवायुदेवत्थमेवे छष्टव्यमित्यवगम्येत | अनृषठानपाचत्वादे वतात्वस्य । तेनावरयं वायुमुदिश्य ध्ेतगुणक दभ्यं द्‌।तन्यमतश्च यजिविधानमेतदिति निश्वौयते | तथा च रक्षणे करिष्यति 4 य्नतिचोद्‌न द्रन्यदेवत। क्रियं समुदाये कृतायत्वात्‌' इति । ततश्चाऽऽटम्भनिर्वापौ शोद्कपरा्ठविवानुवदिप्येते । तत्रऽऽरम्भगिरिष्टत्वा दिति गौरवोपन्याप्तः फ्गुरेव कथं निदम्युपेत्यवादेनोपन्यस्त इति नातीवाऽऽदत॑न्यः {| १४ ॥ सोमार।द्रमित्युक्ते विनाऽपि यजतिश्न्द्न परिश्रयणविधिपरे वाक्ये यजत्तिनाऽनृ्- १ तै ०-२-१० )1 ९ (अ. ष्पा, अर. १२०२७) ५७९ { # ६०२ सतन्तरवातिकश्चाबरभाभ्यसमेते-- [०२१०३५०६] यनतिशचन्देन संकीषैनमवकल्पते । यदि यजिमती एते कर्मणी । अथ प्रतौ गुणविधानं यावदुक्तं वा, यजतिक्ञम्देनाङुबादो नावक- स्पेत । तस्माद्‌ वगच्छामो यजिपतती इति ॥ १५ ॥ [ & ] विशये परायदशनात्‌ ॥ १६ ॥ सि किमिहोदाहरणम्‌ । न तावत्ूत्रेणेव परिष्होतं यथा, अवेष्टो यन्न संयोगातकरतुप्रथानमुच्यते इति । नापि च साध्यं प्रति्नातं यया भय- नेषु चोदनान्तरम्‌ । केवरं विशये संशये प्रायदृश्नं हेतुरिति निद श्यते । कस्यायं हेतुरिति न विजानीमः; । प्रकृतं यजिमदे तत्कमेति तदपि न संबध्यमानमिव प्रयामः । तदेतदगभकं सूत्रमेव तावद्नयै- कम्र | अथ काञत्र परतिज्ञा, कञ्च सदेह इति वक्तन्यम्‌ । इत्तिकारबच- नालसतिङ्गा सञ्चयं चावगच्छ।मः । अत्र भगवानाचाय इदय्ुदाहूत्य परत्समारमत व्रत्सनिकान्ता 1हे पव इति, इमं संश्रयमपन्यस्याति स्म माने यजतिमत्कमविष।यित्वमेवमादी च मित्यवमम्यते । अद्माषोमायेऽपि चानेनैव यनि. 3 [^ #~ मरवािद्धि. । ११ चैतावदेव विचारिते ‰ प्रङृतानुवादत्वम्‌त मिवायकत्वानिति । तिद्ध त विषायकःप किमात्मन, तत्कभत्येतद्‌पिकरणाधीनमेवेतदित्यपौ नस्कत्यम्‌ ॥ १ ९॥ ( इति-द्रव्यदेवताप्तयोमे वागविषायकत्वापिकरणम्‌ ।। ९ ॥ ) सुतरपवेव ।है सतप१ यद्रत्तो यच्च व तिके | मूत्र योनिरिहिथाना पत सूत्र प्रतिक्ठितम्‌ ॥ दृति ये षन्ति त्प्रसयुच्यते | न कचित्साधनमप्रददितविषय स्वायं प्ाषयति। सृश्र^रेण चह हेदुमात्रमुपात्तम्‌ । न चायश्रकरणादिनिरप्युदाहरणप्रतिन्ञाघ्रशयेतृना- मन्यतेममुपटम्यते । तस्माद्गम॑के सत पति अवय दोषभतित्तमाधानाय॑ वृत्तिकारा- दिभियीतिततम्यम्‌ । पत्थव प्ममेऽध्याह्‌ार।द्कमनमुत्त म्‌ | सथा द्िप्यभ्ञाहस्कारे सूत्रकाराद्ःना श्रवतेम्‌(नाना नेव तदनुगुणं यत्कृत तदेव ग्रहुीतन्५॒नातद्रहः; वत न्यः । इद्‌ सूत्रकारेण न।पत्तभिदं वृत्तिकरेणेतत्मद्शनायेमेवद्वभयन्ति । तदिह मगवा- ११० सं ( \-१-४ )। २ शाल्ञाद्‌ा माप्यकारणेति शेष. । ३ कतेन्य इति- युकिग भ्येऽं पुरषविशेषस्यान।दरणोयतवादक्तियु्तं, यइ हात्तकारादिभिकचं तत्स््रकारादुपात्ततवान्न ब्राह्म- मितव्यतद्ह ने कतन्यद्त्यारय । ४ वभयन्ताति-~सुन्र सरानुकस्य।प्य्थस्य इत्तिकाराङकषस्य प्राद्यसवप्रदेर्नावैमतद्धाप्यपिति यदुक्तं तेदतपर्वेऽपिं व्यास्यातारो वणैयन्तत्यर्थ. । [भ०२प०६अ०६] मी्मांसादशैने । ६०३ किं यजियदभिधान एष आषटमतिरताऽऽष्टम्भमात्रषचन हति । इप- पते वेतदुदादरणं, संश्चयथ । तत्र च पूर्वपक्षं भरतिलानीते स्प यजिम- दभिधान इति । इदं तु भस्युदाहरणस्‌् पूरेस्याधिकरणस्य । नात्र पृपस्ेणातीव भयोजनम्‌ । तथाऽपि पुरुषाणा्ुशावचनुद्धिविन्ेषाना- लोस्य भवति मन्दानां सामान्यतो श्टेनाप्याश्चडय । साऽपि निवतै- नीया। न डि मन्दविषेण वुधिकेनापि दष्टो प्रियेत न जातुचित्क- दाऽपि तश्र चिकित्सा नाऽऽदरेण कतैम्या भवेत्‌ । अतस्तां निवतैयितुं ूरवपक्षमुपन्यस्यति स्म । आलमतिरस्माभिः माणिसंयुक्तो यजिमद्‌- भिधानो च; । अयमप्यालमतिः प्राणिसंधुक्त एव । तेनायमपि यजि- मद्रबन एवेति भवति कस्यचिदाशद्का । अथवा यजिमदभिधानो श्ट आरु मतिः भागसंयुक्तः । तस्यायपदुवादो वर्सविधानार्थः; | तथाच फलं न कल्पयितज्यं भविष्यतीति । एवं माते नूम; । अस्मिन्संश्ये आरम्ममात्रं सेस्कारः । कुतः । परायदशीनात्‌ । यत्रान्यान्यपि सेस्का- रक्माणि मायभूतानीतयुचयन्ते । तत्ैतदपि श्रूयते । प्रायाद्पि चा्थनि- श्रयो भवति। यथा, अग्रयपाये छिखितोऽग्रय इति गम्यते। ननु शिङ्ग भायदरधनम्‌ । कथमनेन सिद्धिरिति । उच्यते । यथा परायदशेनेन सि. ध्यति, तथा बणेयितव्यम्‌ । कथं च भायद्श्चनं हेतुः । न्यायतः रापो सत्याम्‌ । कः पुनन्योयः । देवतासंबन्धाभावान्न यागवचनः । दृष्टये. क = न नुपवषः किलाञ्जिोतर धनुदोहापिकारे श्रुतमिद वाक्यमुद्‌हतवान्‌ 'वत्समालभेते' इति । तत्र च पूववदेव ष सशयमुपन्धस्तवान्‌ । $ प्रात एवाऽऽलम्मे वत्सो विधीयते तथाऽ5- ठम्ममात्रमथवा यजतिमदेतत्कमेति । तत्र विशेषणामवास्प्ाङतप्रत्ययो नास्तीति पृवौधिकरणसिद्धमेवेति नोषन्यस्तम्‌ । तेनैवानुकरमेण यनिमदमिषाननुद्धौ प्रसक्तायाम- पवादोऽयं क्रियते । तत्र मोकतृ्येगप्र्युदाह्रणतवाद्धतपरायोऽपि पूर्वपक्षः श्रोतृुदधि- ैविन्यातकरियते । यो नाम तािकवाप्तनया सामान्यतो टेन वेदथेमु्निनीषे्तस्य तनिवृत्तिरम्रदरिताशङ्का न शक्या कर्मत प्रदश्यते तत केषातितपूवाधिकरण एवाऽऽ ठमति्ुजतिपर्यायत्वेन प्रतिद्धोऽन्येषा यज्यनुमापकत्वेन, तदुमयमत्रापि तथेव मन्यन्ते | तत्र पृ्॑यागविानं प्रासे वा वत्सविधानमिति पूर्वे द्वैतम्‌ । सिद्धान्तसड द्रव्यदेवा" सेनन्धान्धथाुपपस्या पूवंमस्माभियजिः करिपतो नाद््पूवंशक्त्यामत्यमिधानेनः १ लिङ. प्राकृता्नीषोमीयपश्वारम्भविक्षेपणत्वाभ्युपगमे विधायद्ममावापततेरति शेषः । ६०४ सन्तर वातिक शाघरभाष्यसमेते-- [अ०९१ा० १७०७] त्वाच बःस आखभ्यमानो गां प्रस्लावयिष्यतीति | सस्मादेषं न्याय- मापते भायदरनं चोकं भवति । तस्मादालम्भमात्रं सरकार; ॥ १६ ॥ भर्थवादोप्पत्तेश्च ॥ १७॥ अथेवादश्च भवाति बर्सनिकान्ता हि पशव इति । यस्माद्रर्समियाः पश्चवस्तस्माद्रतस आरञ्घव्य इति । यदि गां भसनावयितुमाटभ्यते, तत्रतद्वचनमवकल्पते । अथ संज्ञपयितु, ततरैव॑जातीयकं वयनं नोपप- देत । तरमादप्यालम्भमारं संस्कार इति सिद्धम्‌ ॥ १७॥ ७ ] सेयुक्तस््वथंशब्देन तदर्थः श्ुतिरंयोगात्‌ ॥१८॥ सि अस्ति अद्भिः । तत्र नेवार्वरमंवाति, इत्युक्त्वा यदेनं चरयुपदधाति इति समामनन्ति । तत्र संदिद्यते । किं चरु्यागार्थो यागं इत्वाऽब- शिष्ट उपधातच्य उतोपधानार्थं एवेति । यागार्थं इति नूपः । षरोरहि भसिद्धं कायं यागो नोपधानम्‌ । उच्यते । यद्यपि यागार्थ॑ता चरो भरसिद्धा, तथाऽपि देवताचचनसंबन्धामावाद्यजतिकब्दासंबद्धाच्च न म्यभिचायेनुमानामाततेन वा । न बेहासावस्तीति यावदुक्तता | तथा च दोहनादिस्का- रकमेप्रायद्श्ेनमुपपद्ते । दृष्टाथत्वे च गप्र वनहतुत्वात्‌ ॥ १९ ॥ ‹ वत्सनिकान्ता हि › इति प्रस्नावनाथै च वत्सोपचारस्पद्ौनविषौ हेतुवज्निगदोऽे- वाद्‌ उपपद्यते । मारणायत्वे त्वाङम्यमाने वल्सप्रियत्वे पश्ूनाभुच्यमानमसंनद्धमेव स्यात्‌ । यम्मादसी मातुः प्रियो वत्स्तस्मात्सेज्ञापनाथैमारन्षन्य इत्यसंनद्धमेव स्यात्‌ । इतरतर पुनवेत्सप्रिया माता पुत्रे च।टुकरणात्तेन वा कृतचाटुना सेयुज्यमाना जेहात्परस्नविष्यतीत्युपपद्यते । तर्मादपि प्रयोजनवत्सस्कारमूताङम्ममान्नविधानमेतदिति सिद्धम्‌ ॥ १७ ॥ ( इति--देवतासंयोगामावे यागाद्रिधायकत्वाधिकरणम्‌ ॥ ६ ॥ ) पृवेम।टम्मस्य प्रत्युद्‌।हरणमिदं तु चरुद्रेण निर्वापस्य | देवताश्षङ्धा वचा्राम्य- न्तरेऽधिकेलयारम्भः । तत्नौत्पत्तिकमेव चरपुरोडाक्चादीना यागाड्त्वम्‌ । सर्वया चैत- स्याऽऽत्मीयत्वपरित्योगः कर्तस्यः | ' चरुमुपदधाति › इति च द्वितीयानिरदशादुष- धाने प्रतिपत्तिः , न चान्यत्रानुपयुक्तम्य प्रतिपत्तियुक्तेत्याकाह्विते योग्यत्वाद्यागोप्यो. १ अभिरिति-चयनमित्यर्थ, । २ तै° ब्रा ( १-३-७ } ! ३ परित्याग इति-उत्पन्नस्य चरोरविष्यान्क्यपरिदाराय स्वत्वत्याग, कनैव्य इत्यर्थ, 1 [अ०२षा०६अ०७] मीमांसादर्भैने । ६०५ यामार्थतेति गम्यते । तदुच्यते । तस्यै वाक्येते शूयते, बृहस्पतेवा एतद्र यज्ीवारा इति । तेन देवतावचनेन सेनिितेनेकवाक्यता भविष्यतीति बृदस्पतिदेवताक उपधातम्य इति । तस्माद्यागायैबरुरि" त्येवं भातम्‌ । एवं प्राह वृमः । संयुक्तस्त्वथश्चष्देन कायेशब्देनोपदधातीति तदथं एव ॒स्यादुषधा- नारयैः। उपद्धातिना चास्य भत्यक्षमेकवाक्यत्वम्‌ । परोह देवतावचने- नानुमेयमू । चरुमुपदधाति इति हि भत्यक्तं वाक्यम्‌ । बादैस्पत्यमपुप- दधाति इत्यानुमानिकम्‌ । तस्मात्छृरसखश रुरपधातन्यः । ततश्च किंचि. दिज्यायां दिनियुज्येत । तदन्यत्र श्रुतमन्यत्र छृतं भवेत्‌ । गित्वमेव विज्ञायते | वाक्यशेषे च वृहस्पतिः श्रूयमाणो यदि विध्युदेशचेन न सेबध्यते, आन्थक्यमेव स्यात्‌ । तस्मादाप्नेय्रकृतिकं बाहैस्पत्यचरुयागं निर्वत्यै॑रेषकार्यान्तरा- ण्यकरत्वोपधातन्यश्चररित्येवे प्राठम्‌. । एवे प्रात बूमः । ७ क € | ,*4 चवदीना स्वभावेन तैदमथ्यमवस्थितम्‌ । यथाप्रमाणमेतरैषा विनियोमो ऽवगम्यते ॥ ‹ तवारश्चररभवति › इति इयुत्यन्नमात्रस्यैव प्रयोजनापेक्षया सत्वां यागाङ्गमूतताभनि- चारणा्स्यटनिवत्तिशेषत्वेन प्रत्यक्षविधानं र्यते ‹ यदेनं चरमुपदधाति › इति । तया निराकाह्वस्य च चरो; श्रुतेनापि कायोन्तरेण सेनन्धो न स्याक्िमुतश्चुतेनैव यामेन | न चेयं प्रतिपत्तिरिति प्रथमे प्रयोजनवत््वानवगमात्‌ । अथैकमेण्यपि चोपधाने प्रति प्राषान्यमस्ि, तेनास्छृतस्थलं न निवेतेयतीति दवितीयानिर्देशाविरोषः । तरेषा च देवतायोगश्चरोरस्याऽऽनुमानिकः । नीवारस्थाथेवाद्स्यताद्धित।दिकिवर्ननात्‌ ॥ नीवारपनद्धः सन्‌ वृहस्पतिश्वरावनुमातव्यः । तथा वाक्यरोषस्यो विध्युदेशमना- काद्तदेवत।संबन्धं नेतम्यः । तद्धितचतुरथीमन्त्र्णांदिभिश्च विना कथमपि देवतात्वं करपनीयम्‌ । यागाचनुमान्ेदाश्च रिथ एव । तर्मादुपधानाथत्वमेव युक्तमिति । १ स्यण्डिलनिष्पत्ययेस्योपधानकृ्मणोऽयकमेत्वेऽपि स्थण्डिरनिवेतेकत्वादु पधानं प्रति चरोः प्राधान्या दद्वितीयोपपत्तिरित्याद-अथकृमेष्यपीति । वस्तुतस्तु-वदसंस्कारकमेवोपधानम्‌ । न नेयं प्रतिपत्तिः । प्रायणीयनिष्कासे उपयुक्तसंस्कारपिक्षयोपयोक्ष्यमाणसंस्कारबरीयस्प्वस्य स्थापितत्दात्‌ । सतः सेरृारविच्यन्यथानुपप्या "अप्व वृणीते इतिवश्चरोः सामभ्याद्यायादगमृतामिधारणायंस्थम्डिल- निष्पस्ययैतया विनियोगकर्पनावृद्धिनीया सूषपर्नैवेति । ६०8 सतन्परषातिंकघ्राषर भाष्यसमेते- [अ०९१०१अ०८] यत्तु बाेस्पत्या नीवारा इति । अर्थवादः स इति । यतृक्तं सिद्धा खरो्यागार्थतेति । मसिद्िषाक्येन बाध्यते । रस्मादुप्धाना्ं इति सिद्धम्‌ ॥ १८ ॥ [ ८ ] पात्नीवते तु पुवेत्वादवच्छेदः ॥ १९ ॥ सि° त्वां पात्नीवतं विधायेदमुस्यते यत्ैयेमिृतं पात्नीवतमु- त््जन्ति इति । तत्र सदेः । ई त्वाष्टस्य पयैभिकृतस्यैष उत्सर्गो विधीयते, उत तस्मा्यागान्तरापिति । यदि पर््निृतमुत््नन्तीति पददयं परस्परेण संबद्धं ततरत्वाषटस्योत्सरमः । अथ पएाटनीदतशषब्द उत्छजतिना सेबध्येत, ततो यागान्तरम्‌ । कै तावस्माह्ठम्‌ । यागान्त- | > 9. मिति । कुतः । पूर्स्त्वा्टः पात्नीवतश्च । उभयविशेषणविशिष्टः कथं येष च ‹ बार्हस्पत्यो मवति › इति चरुप्मानाधिकरणेन तद्धितेन वाक्यशेषे देवता- श्रयण तेषामपि प्रथममुपधानायत्वे विध्युदश्चास्सिद्धेऽनाकादिक्षतत्वादेवता विधावुम- शक्येति वतमान।पदेशानुरोधेन यादृशं वयमस्य बारहम्पत्यत्व वर्तमानं पदयामस्तादश- मेवैतत्परंसा्थं केीर्तितमित्यवग माद्य एव शालान्तरीयस्य वचनस्य ‹ बृहस्पतेर्वा एत- दन्नम्‌ ” इत्येतस्याथः स एव ‹ बाहसपर॑यो मवति › इत्यस्यापि त्तिरीयवचनस्य निश्चीयते, तस्मदिषोऽपि न यजिमद्वचन इति यतवदुक्तत्वसषिद्धिः ॥ १८ ॥ ( इति-- चरोरुपधानार्थताधिकरणम्‌ ॥ ७ ॥ ) ^ एतेनैवाधिकारेणोत्छुनतिरपि यजिमद्मिषानो न वेति विचायते । ‹ त्वां पालनी. वतमाुभते › इत्येवं यागं विधाय पृनरा्नायते ‹ पयंभनिङृते पात्नीवतमुत्मृनन्ति * इति । तक्र गुणविधिरुत कमौन्तरमिति वचनन्यक्तिदवयप्रतिमानेन पदेहे सति वाय- व्यश्वेताटम्मवदेव विधिशकतदवभ्यदेवतासंबन्धविषयत्वेन कमीन्तरत्वम्‌ । किं च | न च त्वषटुर भावेन प्रत्यभिज्ञायतेऽत्र सः | र्यचिङृतयोगाच्च वाक्यमेद्‌ः प्रसज्यते ॥ यदि ह्यत्रापि पूवंवदेवोभे विशेषणे श्रूयेयाता ततस्तदेव कर्मेति विज्ञायेत । न त्वघ्र महे १ तै स° (६-६-६) । २ यषा चेति-अनेन च मघ्ये बदेस्पत्या नीवारा इत्येवंबिधनाक्यशे. धध्रहणं, वाैस्पत्यो भवतीति तैत्तिरीयनाक्यस्यापि श्चाश्वान्तरीयवाक्यसमानार्थकतया प्रशसाथैत्वमेवे. त्येवंबिधतास्प्येणत्युक्तं भवति । ३ तै* स° (५-६-२) । [अ०रपा०३अ०८] मीमांसाद्शेने । ६०७ पाटनीबतशग्देनानूचेत । अपि च त्बाषटस्योसर्गे विधीयमाने पवेधि- कृतमिति विरेषणं भावक्ल्पेत । अतो ब्रूमः पर्य्नि्तस्व पात्नीष- तता विधीयते । स एव याग इति । एवं प्रपि वूुमः न कमीन्तरं, पवैस्यैषोरखजतिश्चम्देनावच्छेदो विधीयते । किमेवं भविष्यति । यजि. न्रस्यवेन्द्रभगाये कथिद्पि प्रलमिन्ञानर्शोऽस्तीति देवतान्तरप्तयोगादपि बानिनयाग- वद्धि्यते । पात्नावतोदेशेन वचोत्पञ्यमानार्थ विधीयमाने पर्श्निकरणावस्थाविरेषगा- द्वाक्यं भिचेत । व्यवहितकल्पनया चोत्स॒जतिः सेबध्येत । प्राप्त एव च तस्योत्पत्तिवा- कंयेनोत्सगे इति व्यथा पुनःश्वतिमेवेत्‌ । न च पथ्निकरणविषनिनत्रा्थैः | तस्याति, देशेनैव प्रा्ठत्वात्‌। न च केवखपात्नीवतताविधिरमैकल्िकः शकष आश्रयितुम्‌। उत्वतति- वाक्यशि्टत्वविरोधात्‌ | न॒ च ब्रृतक्छ्ोपकारकेवरपय्निकरणपुनःश्चत्या गृहमेधी. यवद्पूषेता] शक्या दशेयिुम्‌ । पिद्धवदुपसननी मूतपयेन्निकरणनिरदृशात्‌ । न च परयभिकरणशन्दस्तदन्ताया अङ्गरीतेवाचकः | येन तम्मात्रग्रहणाश्रयगादुत्तरकम वच्छे निज्ञायते | न चापी कास्य वक्ता) यन परयश्निकरणकाल एवोत्छनतीति कल्प्येत । न च ठक्षणाश्रयणहेठर त्ति । श्रुत्याऽपि वाकयप्तमवायोपपत्तेः । पवङ्गषु चोदकप्र षु वच. नान्तरेणानिषिद्धेषु प्॑श्चिकरणवेराया समस्तेप्वनष्टी वमानेषु सत्सु नैव ज्ञायते पिः करियता- मिति। स्वैकरणे काललोपात्तत्क।लकरणे चाज्गन्तरल)पात्‌। एतेन।वस्थाविधिः प्रत्युक्तः | चोदकेनैव तावत्‌, पयश्चिकरणागस्थ उत्छृञ्यत इति प्रापितम्‌। अथोत्तरावस्यापर्सिरूयो- च्यते । तत्र त्रिदोषत्वमुक्तमेव । तस्मान्न पूवेकमो9 चिद्विषेयमस्य वाक्येति कम न्तरमेव द्रन्यदेवतापयुक्तः देवतागुणस्तामान्येन च पूव्रहृतिकम्नीषोमीयपरङृतिकमेषव वा विषवत्‌ इति भरापतेऽनिवीयते । परकृतप्रत्यमिन्ञानान्न यागोऽन्यो ऽवगम्यते । पयभिकरणात्तस्मननङ्गरी तिर्विषीयते ॥ पात्नवितश्चन्दस्तावन्मनोतायामिवाश्िशन्दः सत्यप्युभयविशिष्टत्वे शक्तोति प्रकृतं यागे वक्तु ‹ पयंद्निकृतमुत्सनति' इति प्रकरणात्तस्यैव युणविधिरविज्ञायते । ननु च सरवे गुणविधिप्रकारा निराङ्ृताः । सत्य हेषा निराङ्ताः | पर्य्चिकरणान्ताङ्गरीति- १ षियिष्टाच्ुव(द वाकयरभदापत्तेरिति शेषः । > अप्निदाब्द्‌ इति--द्विदेबत्याप्रीषोभीय- पद्यागग्ररणे श्यमाणाया ' ववं दयन थमो मनोता ' इत्यस्या मूषि यथ।ऽपनिशष्देनाभीषोमावुच्येते तद्वदित्यवे. । ६ण्ट सतन्त्रवातिकश्चाबरभ्यिसमेतै-- [अ०र१०६अ०९) मत्ता तावत्कल्ययितन्या न भबिष्यति । उत्स॒जतिश्षब्दश्च श्रत्योत्सर्ग विदषद्वाक्येन न बाधितो मदिष्यति । कमान्तरपप्े बाक्येन पात्नीबत- तायां विधीयमानायाम्थौान्न उत्सर्गो धाठुनाऽनूयेह । अपि च पयै भिष्ठदस्य वात्नीचतता पृच॑स्य विदितैव । सा दिधातुं न श्षक्यते । तस्मातूर्वस्य कथेणोऽवच्छेद; । यततक्तं त्वाष्टस्योरसरगे विधीयमाने पयैभरिषृतमिति विशेषणं तावन्नाबकर्येताति । नेष दोषः । अतन्त्रमेवात्र पात्नीवतक्षब्दो) नासो विशचष्वते । अत एव त्वाष्टूः पात्नीवत उमय- विरेषणविरिष्टः केवरेन पात्नीदतश्चब्देन लक्षणयाऽनूयेतेति न दोषः \ वस्मादयच्छेद्‌ इहि सिद्धम्‌ ।॥ १९ [ ९ ] अदव्यलात्केवले कभेषः स्पात्‌ ॥ २० ॥ सि न कस्याचेदपि भकरणे श्रयते । दष यै इविषा हविर्यजते योऽदाभ्यं गृहीत्वा सोमाय यजत दति । तथा परा वा एतस्याऽऽयुः माण एति पक्षस्तु न निराक्रियते । यद्यप्येष शन्द्‌ इड।न्तादिवत्तद्न्तत्यं न नवीति तथाऽरि गम- यि शक्रेति । न हि निवृत्तपयञनिकरणत। पृवंङगेप्वकृतेषु सेमवति । तस्माच्दुपादाना- देवानुक्त15पि तद्न्तताऽवगम्यते । कथमावपती च त्वाष्टुपरयोगवचनः प्रकृती दष्टसराम- सयपयेमिकररणान्ताङ्गकलपस्यातिक्रमकारणामावान्न प्रकृतिस्थानि सरवाण्यङ्गन्यपेषते । ततश्ितावन्त्येवास्याङ्गानीत्यवधारणस्स्वरूपमराततिम त्रस्य च चोदकेनापि स्िद्धेरु्त- राङ्गावच्छेदाथभेवेद्‌ं वाक्यमिति फटेन न्धपदिद्यते | तेनोच्धते पृ्त्वाद्वच्छेद्‌ इति । एवं च सति यागान्तरापृवान्तरानुमानाद्वषेशो न मवतीति | न च परपदसनन्धविषान- विभरकषः । पयेभ्निकरणान्तविशिष्टे तत्तम विषीयम।ने यद्यप्युत्पर्भस्वरूपं प्राप्तमेव तथाऽपि तदुदेशेनाङ्नकलापविधानाद्नत्यन्तकरिरकषौ त्त एव विषेयत्वेनोक्तः । त्वत्पक्षे तु 'दुध्नेन्दियकामस्यः इत्वादिष्विव धातोरत्यन्तपाराथ्यं स्यात्‌ । तस्मादप्यकमान्तरत्वम्‌ । प्रकरणदेव च पयेभ्निकरणान्ताज्नग्रहणपिद्धेः पात्नीवतग्रहणं नित्यानुवादत्वादतन्त्र- [^ १. ^ मिति विशिष्ट।नुवाद्कदशन्यपदश।पाङम्मपारहारः । तस्मादुगविषिरिति पिद्धम्‌ ॥१९॥ ( इति- पात्नावताषिकरणम्‌ ॥ ८ ॥) ~ ० क क १ तै° त= ( ३--२--४ ) । २ इडान्तादिवदिति--इडान्ताऽऽतिभ्या संतिष्ठते ' श्वत श्वममाम इति देष । २ विदि्टानुष।देति-पयेननि ररणावस्याविश्िष्टपात्नवतानुवादछक्षणस्य पात्नी. इतत्वरूपेण चैकदेयन, त्वा्ूपात्नीवतन्यपदेरोपःकम्भस्य परिदार इति समासा, । [भ०२१०६अ ०९] मौमांसादश्नै । ६०९ योऽयं गृह्णाति इति । तज संदेहः । फं यागान्तरमेतद्रहणकञुत ज्योति- छोमयागे ग्रहविधिरिति । दिं प्रातम्‌ । यागान्तरमिति । इतः । अपुवेनामेयसंयोगात्‌ । न प्रृतावेतभ्नामपेयफो यागोऽस्ति, न ग्रहः कचिद्योऽभ्यस्येत । तस्मा्यागान्तरम्‌ । ननु द्रव्यदेवतं न श्रुयते । मा भृदुद्रभ्यदेबतं, साक्षादेव यजतिशब्दो विद्यते । तस्मात्कमान्तरमदा- भ्यसंत्रकमश्चसेङ्नकं यागं करोतीत्येवं प्तप । एवं मापे बमः । अद्रन्यदेवताके केवले नामधेये भ्रूयमाणे ब्रूमो ज्योतिष्टोम एव ग्रहाभ्यासविशेषविधानमिति । कुततः। एतत्ताषदुग्रहस्य नामषेयं) न यागस्य । ग्रहणेन साम्षात्संबन्धावु । व्यवहितत्वाध्ा- गस्य । अंश्युरिति च पुक्तसंशयमेव प्रहनामपेयम्‌ । न च ग्रहभेदे याग. भेदो भवति । न च द्रव्यदेवते श्रुयते । यतो गृह्ातिर्यनिमद्रचनो अनार म्याधीतयोरंशदम्यग्रहयोराम्मादिवत्‌ त्रेधा सदेहः । तद्वदेव च पक्षद्वयं निराकृत्य यजिमती चोदनेति प्रतिन्ञायते । किं च | कृतादपि मेचृत्म नामधेये व्यवस्थितम्‌ । व (व 1 किमुताभरक्ृतेम्योऽत् यत्र नेव।स्त्यमेद्धौ. | न द्चितन्नामधेयं प्रतौ कस्यचित्प्रनिद्धं यम्य पृनःश्रुतिपतामथ्याद्िरम्यासः करियते । तस्मादृहातिचोदनाप्तामान्येन ज्योति्टोमप्रङृतिरेकाहोऽयं चोदयत इति मन्यामहे । न च वत्म्रालम्मतुस्यत्वम्‌ । एकन्न यजतेः प्रत्यक्षत्वादम्यश्र चा्यमिचारिण्या सेन्ञयाऽन्यत्वे कलिते गृहातिना समस्तज्योतिशोमधमेप्रिद्िभ्यदेवतासबन्धधिद्धिः । अतो यागन्तर- त्वमिति प्रापेऽभमिधीयते | महणं नामधेय च केवरं यत्र गभ्यते | वल्प्तालम्मादूि न्यूनं तदद्रभ्यतयेष्यते ॥ देवता ताबदुदुरभ्र्टेव । यद्‌ गृह्यमाणं द्रन्य तदि न केनचिदुपात्तम्‌ ¡ त हि जाप्या गुणेन च विना द्रन्यमुपछृक्षयितु शक्षयम्‌ । न च यागेऽनवधारिते ज्योति- मवद्धावोऽस्ति । येन सोमग्रहणमेतदिति विज्ञायते । न च गृह्णातिर्जयोतिष्टोमं न त्यमिषरति । उपादानमाश्रवचनत्वात्‌ । नवैते यागनामनी, येन तं भिन्याता, प्रहणसामानाधिकरण्याद्धि तन्नामत्वमनयोः । इष्यत एवास्माभिरत्रग्रहणमेद्‌ः । न च तावता यागान्तरत्वं मवति | द्रभ्यदेवतासयोगेऽपि चै वेजातीयकानां यजिमन््ं निराङ्क- छी ६१० सतन्त्रवारतिकश्चावरमाप्यसमेते- [अर्रेा०६अ०१० भवेव्‌ । यद्युक्तं - साक्षादत्र यजतिश्चभ्दो विधायक इति । चं श्वक्यं कर्मान्तरं विधातुम्‌ । बिहितयागवचनो हि सः । विषेषाभावम्त्‌ | तस्माच नतिना ज्योतिष्टोम एवोच्यते । अंन्वदाभ्यक्चब्दाभ्यामप्यषरो ग्रहाभ्यासौ विधीयेते इति सिद्धम्‌ ॥ २०॥ [ १० ] अग्निस्तु लिङ्गदशना्रतुशब्दः प्रतीयेत ॥२१॥ प° अस्त्यक्निः य एवं विद्रानर्भिनि चिनुते इति । एवं विधाय श्रूयते- अथातोऽग्निमग्निषटोभेनेवानुयजति, तमुक्येन) तमतिरत्रेण;) त॑ षोड- शिन इत्येवमादि । तत्र संदेहः । फिमयपग्निशब्दो यागवचनो ज्योति छोमादिभ्यः कमीन्तरं चिनुत इत्यारूयातेन विधीयत उत दरु्यवचनो ज्योतिष्ठोमादिषु गुणविधानमिति । कि प्राप्तम्‌ । यागवचन इति । कुतः । छिङ्कदश्चनात्‌ । छिङ्गः हि दृश्यते । अग्नेः स्तोत्रमगनेः शसम › तम्‌ , ‹ अचोदकाश्च सस्काराः › इति । अत्र पुनस्तदपि न विधते | योऽप्यदाम्यवाक्ये यजि; सोऽपि रेवतीवारवन्तीयपुवैपक्लन्यायेन सेक्ौन्तविधिशक्तिना प्रत्ययेन विधी यते । तस्माद्यागमनदय अ्रहणविधानमेकैतत्‌ । जशोः कथं यागसंबम्ध इति वेत्‌ । गृहा तिप्तामान्योपस्थितेन ज्योविशोमेनेति काचित्‌ । अस्त्येव त्वनयोस्तैिरयाणा ज्योतिशे- मप्रकरण पनः श्रवणं तदन्यन्न प्रयोजनत्वात्कमेविनियोगं करिष्यति । यथा सादृश्य स्यान।रम्यवादेन सामिधेनीस्तबन्धितयोत्पत्तेः । प्राकराणकैश्च वचन विनियोगादथवस्व. मेवमिहापि द्रष्टव्यम्‌ । तेन ‹ सक्रारश्चाप्रकरणेऽकर्मशन्दत्वात्‌ › इत्ययमेव पत्तः | २० ॥ ( इति--अश्वदभयग्रहयोऽर्योतिष्टामाङ्घताधिकरणम्‌ ॥ ९ ॥ ) ०अ्ि चिनुते? इत्यत्रापि भरेथेव संदेहः । किमपृत्रैयागविभिरुत॒ चयनमा्रविषानमुत प्रकृतिविकतिषु गुणविधानमिति । तश्राश्वदाम्यवल्ध्रकरणे पुनरततकीैनात्संस्कारमाघ्रस्य च केवस्य प्रयोजनातेमवात्संज्ञयेव ऋत्वन्तरं कंर्प्यते । तथा च फलश्नवणम्‌ “ ऋध्नोत्येव ` इति । न च गुणात्फरमिति शक्य वक्तं, भ्रकृताश्रयानुपपततेः । तथा चेकन्तिकसोमयागचिहन्युपस्दादीन्युमयन्न सेबद्धानि श्रयन्ते । तयेमानि वचनानि ‹ अथातोऽ्निमशनिष्टोमेनेवानुयजाति ' इति । तन्न ‹ अर्चि यजति ` इति * समिधो १० पं (५-६-२३) 1२ (अ.र्पा.२अ ६, १८ )। ३ गृदीत्वाशब्दार्थे संक्रात। विधिशक्तियंस्य प्रयस्येति समासार्थः । ४ (अ, २ पा.३अ.५सू्‌ १२) [अ०२१०३अ०१०] मीमांसादशने | ६११ ति । वथा, षडुपसदोऽपरेभित्यस्य भवन्ति शति । यस्य स्तोतश््ज- ुपरसद्शच त्वागरिषठन्दो काचक इति गम्यते । यागस्थेतरसवेम्‌ । तस्मा. चागम्रचन इति । ननु लिङ्कमसाधकं, परापिरत्यताभिति । अत्रोच्यते । अयातोऽगिमगनषटोमेनेबानुयजति इति यागममिनिरवैतंयतीत्युस्यते। वम- भरिमिति विशिनष्टि । तस्माद्मिसंज्गक इति गम्यते । अनुराब्दोऽप्युप- सर्गो यजतेर्विंश्ेषफ एबदयुपपधचते । यद्यप्रियागः । तस्मा्रतुरूब्दः भदीयेत ॥ ९१ ॥ द्रष्य वा स्याक्षोदनायास्तदर्थत्वात्‌ ॥ २२ ॥ सि० दभ्यं बा अग्नश्ब्देनोच्येत । कतमदुदरभ्यम्‌ । यदेतज्ञ्वरनः । अघर यजति " इतिवत्‌ ° तत्प्रख्यं॑वान्यशाच्म्‌ › इत्येव सिद्धनामयेयविशिष्टयागविधानं विज्नायते । तस्थैव चाश्रिटोमादिेस्थत्वं विरोषणम्‌ । द्विराश्राद्यश्च काटविशेषा विक- रप्यन्ते । अथवा संस्थाविधिपरे वाक्ये यजःत्यनुवाद्‌ एवमवकल्पते यचु्पत्तिवाकये चिनोतिर्येजतिमद्ववचनस्तस्मादुत्तरकारटेन यनतिप्तामानाधिकरण्येनाऽऽदावेवाश्निशब्दः करतुनामधेयमिति निश्वीयते । अनुशब्दश्च य एतेनानिषटेत्यनेन प्राप्तं ज्योतिषो- मात्पश्वाद्धावमनुबदति । यद्वाऽ्निमनिष्टोमादितस्थेयोनैरनुयजतीयुक्ते यथ्न्नियोग एव- मस्तावनुय्ट शक्यते । स्त्र हि तुश्यरूपाणा दुल्यघमेणा विमागे पौवापय मवति । तथा देषद्तममुगच्छतीति । यदि देवदत्तोऽपि गच्छत्येवमनुगमनमवकसपते । तथाऽ. कुयजनभपि। तस्माच्छृतानुमितेतिकतैव्यतावत्क्रतुविधानमेतदिति । पश्चिमे तु व्याख्यानेऽ- ति्टोमादिभ्यः पश्चात्करियमाणोऽयं तदङ्गमेव भवतीति फटश्तिरथेवादः स्यात्‌ । पूर्वत्र तु स्वतनत्रत्वात्‌ "फटमात्रेयो निर्दशात्‌' इति फठविधित्वात्पुरुषाथेमिति विशेषः ॥२१॥ अत्यन्तरदिशब्दत्वाद्वाक्यमेदादिभिर्विना । जयनं न परित्यज्य क्रतुरभिः प्रतीयते ॥ न ह्यश्नशब्द उद्भिदादिवद्यौगिकः । नापि वाक्यमेदतत्प्यतद्व्यपदेशैयुक्तो, येन कमेनामेयत्वे विज्ञायते । यत्त॒ तत्प्रर्यमस्तीत्युक्तं, मवेत्तद्यदि कत्व त्वेनामिर्विधीयते, घ्र तुप्रा््त्वज्कमाव एव चयनसंस्कारतया श्रूयते । न च ताद्रूप्येण कुतथित्प्रा् इति तस्प्रूयान्यशाखान्तरामावः । तस्मादुद्रभ्यमेवाभ्निरिति । कतमदूद्रव्यमिति--चयनसा- नाकिकरण्यविरोधामिप्रायेण प्रश्नः । सिद्धान्तवादी तु ‹ वीहीनवहन्ति' इतिवद्वेयथिकर- ण्येनैव संस्का्मंस्कारसंनन्धोपपत्तरविरोषं मत्वाऽऽह-- यदेतञ्डवरून इति । तस्माद्‌- १(ज.११ा,ष्ज.देसू ४) २(अ. ष्पा. ६ मू.१८)) -------> ६१२ धतन्त्रवातिंकशाष्रभान्यसमेते- [अ०२पा०६अ०१०] हेष भरसिद्धः । चिनुत श््येषा हि चोदना चयनाथो, न॒ यजत्यर्थं श्क्नोति वदितुम्‌ । चयनेतैनं संस्कुरुते चितौ स्थापयतीति । अनु- शब्दश्च पश्चादर्थो भविष्यति । चयने निवृत्ते पादगनिष्ठोमेन यागेन यजतीति ॥ २२॥ तत्संपोगाक््तुस्तदास्पः स्यात्तेन पर्म- विधानानि ॥२३॥ यत्त॒ लिङ्कदर्शनषटक्तं यागवचनोऽप्निश्चन्द इति । तत्‌ तेष्वेव लिङ्क. संयुक्तेषु वचनेषु, न स्र । तेषु चित्याभ्निसंयोगात्‌, यागे रक्षणशब्दः। द्िशब्द्स्य प्रतिद्धार्थमराहित्वाचिनोतेश्च यागामिधानाशक्तद्रम्यदेवतामावाशचाञ्नि चयनेन सेस्कयोतीत्येतावानेव चोदनार्थोऽवधा्यते । तथा च द्वितीया समर्थिता मवति । कर्म. नामधेयत्वे त्वा्निहोत्रवल्ेशः स्यात्‌ । अनुयजतीति शब्दः कथमिति चेत्‌ । उच्यते । एकाहाहीनसश्राणि यजिस्ताबद्भहीभ्यति । अनुशब्दश्चिते तेषामनुष्ठानं वदिभ्यति ॥ यदि द्ययमञ्चिशन्दः समानाधिकरणः स्यात्ततो दुःखं नीयेत । यदि वैषा कमेणि द्वितीया स्थात्‌ । अय तु व्यधिकरणः) कर्म्रवचनीययुक्ते द्वितीया । अश्रायमर्योऽञ्चिचयनमन्वद्नि्टोमादिमिय्टन्यमिति । अञ्निशब्दश्च सामान्यवचनोऽपि सन्नश्र प्रकरणवक्षाच्चयनसंङ्ृते वहौ प्रवते । चयन्तच्कारोत्तरकाछं यष्ट- ज्यमित्यर्थः | तेन क्त्वद्कमावोपनयनाधैत्वनैवैतानि वचनानि । चोदकेनैव प्राप्तानां विङ्ृतिषु पृन.श्रुतिः किमर्थेति चेत्‌ । दशम वक्ष्यते ‹ ग्रहण स्मानविधानं स्यात्‌ › इति । न चावदयं तुल्यजातीययोरेव पौवापय मवति । अदुल्यजातीययोरपि पौवापय मवति । तथा पाकमनुमुक्त इत्यविरोघोपपत्तः । यज्ञ देवदत्तो यज्ञदत्तमनुगच्छतीयतत्त्‌- स्यकमेत्वे गम्यत इति । युक्तं तत्र कतुमात्रोपादाने सति क्रियान्तरानुपादानात्‌ । इह पुनर्नि॑स्कारोपात्तं चयनकमैव विद्यत इत्यस्मान्‌ ॥ २२ ॥ ° जगन; स्तोत्रम्‌” इत्यादिष्वगत्याऽऽश्रयणं ज्वलनेन संबद्धं स्थलं रक्ष्यते नापि तद्वान्कतुः । न चैकत्र लक्षणाश्चयणामिति सवैत्रैव साऽऽश्रयितव्येति । तस्मात्सत्यं गतौ द्रम्यवचनत्वमेव युक्तम्‌ | यस्त्वत्रैकधिकरणे मा्यकारान्तरेणा्नेः फख्वद्फल, त्वप्राज्तवेङृतत्वनित्यानित्यत्वोत्तरवेदिविकाराविकारत्वविचारः कृतः स॒ उदाहरणा- १८अ. १०१. <अ, ११. २७)। [भ०९पा०६अ०१ १] मीमांसादु्धने। ६१३ तेन कतुषयनानि तद्धमदिधानानीत्यदोषः ॥ २३ ॥ [ ११ ] प्रकरणान्तरे भरयोजनान्यत्वम्‌ ॥ २४ ॥ सि* कण्डपायिनामयने भ्रयते-मासमग्निशोभं जुहोति, मासं दपुणे- मास्ताभ्यां यजत इत्येवमादि । त्र संदिक्षते । किं नियवेऽभ्नि्ोतर नियवयोश् दश्पूणेमासयोमीसो बिधीयते कालः, अथ किं नियता- परिहोत्राभियतामभ्यां च दश्ेपूणेमासाभ्यां कमौन्तरविषानमिति । कि तावत्भाप्तम्‌ । नियतेषु काटविधिरिति । कुतः । कारविधिसरूप एष शब्दो मासमिति । कथं काठविधिसरूपता । यदे्निहोत्रं जु्ोतीति विदितं, मासमित्यविदितम्‌ । एवं चा्निहोत्रशन्दो दशपृणमासक्चम्दभ नाथौन्तरवृकतौ भविष्यतः । तस्मात्कालविधिः । ननु कुष्डपायिना- नतरष्वयिनरणान्तरततिदध इहासंनद्धोऽपि स्मरणमानद्ेणोषन्यस्त इत्युपेलितन्यः । तस्मा तिवेनातीयके गुणो भेदक इति सिद्धम्‌ ॥ २३ ॥ ( इति--चयनस्याभ्चिप्तस्कारत्वायिकरणम्‌ ॥ १०॥ ) गते गुणलक्तणमेदप्रसक्तानुप्रसक्तं कीटशो गुणः पूरवत्ासंमवन्‌ भिनत्ति कीदशो वा तत्रैव सेमवतीति । इदानीं पर्यवतितेषु पश्सु मेद्कारणेषु प्रकरणान्तरङक्षणो मेदः प्रस्तूयते । तत्र तावत्‌ । अभ्निहोत्रादिशब्देन पृं कमोवनोधितम्‌ । न विप्रकरषमाश्रेण मेदं प्रपद्यते ॥ यथेव वरम्या पाटलिपुत्रे वाऽग्निहोत्रादिशन्द उच्चायेमाणो नायोन्तरं प्रतिपादयति, ए प्रकरणान्तरेऽपि | न हि प्रकरणारतरं तस्याथोमिषानशक्तिममिन्यनक्ति । तद्विशे. षिताश्च यजतिनुहोत्याद्योऽपि न।यौन्तरे वतेन्ते । नाोन्तरेण विना किंचिदनयकं मवति । न च प्राठविधानं तेषु न संभवति । यावज्जीवादिविविमि- सह तुस्यमढत्वेन विकर्पोपपत्तेः । यो वै तेषा काम्यप्रयोगस्तस्यानवगतकाठविशेषत्वान्माप्तपरिमाग- विधानमित्यदोषः | प्रकरणस्य च वाक्यं बाधकमिष्टमेव | अथ वा दृक्षितत्वनिमित्तेन प्रतिषिद्धानामपि माप्तपरिमितः प्रतिप्रसवः | स इ प्रयोगमध्य एव क्रियते} अथवा तान्येवाञ्निहोत्रादीनि अश्र परयपस्याप्य सोमयागसहितानि सत्रप्रयोगवजनेन फले विधीयन्ते । न हि केवरमोजी देवदत्तोऽन्थेः सह पद्कत्यां मुज्ञानोऽन्यत्वं परतिपद्यते । न च फटान्तरक्नन्धः कमान्तरत्वेन विना न घटत इत्युक्तमवेष््धिकरणे । न १(अ.र्पा.३स.२))। ६१४ सतेन्त्रवार्विकश्चाबरभाष्यसमेते- [०२१० १अ०११। पयनपकरणं बाध्येतेदप्‌ ¦ कामं बाध्यताम्‌ । षाक्य हि दर्वत्रभ्‌ । एवं भप्त ब्रुमः । मकरणान्तरे भूयमाणं वाक्यं यस्य प्रकरणे त्य वायङ भवितुमहीति ) नतु परत्यक्षोऽ्निहोत्रस्य दरेपूणेमाप्तयोध गुण- विषः । नेत्युच्यते । कथथ्‌ । चावक्यमङ्गेरेव कत्वन्तरं गन्तव्यम्‌ । प्रधानमपि हि अपरिर्णे करणाशे स्वशब्देन विधीयमाने न विरुध्यते | तस्मादेवमपि तान्येवा्चिहोत्रादीनीति प्राप्त उच्यते । उपसद्भ्ः परं हेतदय्निहोधं विधीयते । न च तरैयमिकस्थेताः सन्तीस्येतेन भिन्नता ॥ यदि हि मासः श्रद्ध विधीयेत ततः पूर्वकमोनुवादे नुद्धिम॑वेदपि न त्वेतदसित | उपप्तदुत्तरकाषुत्वेन श्रवणाद्वि्यमानाभिरुपसद्धि. शक्यः काटो लक्षयितुम्‌ । न च नैयाभिके ताः स्वायोः पराथां वा विद्यन्ते | यदि तु तास्तदुत्तरकाङत्वं॑ मासश्च विधी- येरन्‌, एवं पति अनेकायैविधानाद्रक्यमेदः स्यात्‌ । एतम्मादेव हेतोदुकितदानहीम- पाकप्रतिषेधेन प्रतिषिद्धस्य प्रतिप्रसवरूपेण वा संत्रकदेश्त्वेन वाऽयं विधिः प्रत्युक्तः । तत्रारि श्ुपसदुत्तरका त्वे मासत्यनकारथत्वमेव । कमान्तरविधाने त्वनेकायैत्वमदोषः । तस्मात्कमौन्तरमिति माष्यकारः । इदं त्विह वक्तव्यम्‌ | यदि वाक्यभेद्प्रसङ्गात्कमौ- स्तरत्वमेवं तरं प्त एब भेदहेतुः प्राप्नोति न प्रकरणान्तरम्‌ | अथव्‌। गुणादेाने- कात्मकत्वेन पूर्वत्ासेमवद्धेद्‌ इति प्रकरणान्तरानवकाच; । तथ। हि । यदपि प्रकृते तस्षिन्न्रिहोत्रे भवेदिदम्‌ । तथाऽप्वसंमवात्तसिन्‌ ्रुयात्कमान्तरे गुणः ॥ किंच| अशिहोश्रस्य चैतेन मेद्‌ः ज्श्चेन समवेत्‌ | उत्तरेषा तु नैव स्यादुपसत्संगतेर्विना ॥ ‹ मासं दद्पू्णमापाम्या यजते? इत्यादिषु हि केवटमासरसन्धविधानान्न वाक्यभेदः प्राप्नोतीति कर्मान्तरत्वप्रसक्गः । तत्रैतत्स्यात्‌ । इृहाप्युपसद्धिश्वरित्वेत्यनुषङ्गाद्नि- हो्रतुस्षत्वमिति । तदयुक्तम्‌ । कुतः । विना यत्रानुषङ्धेण मवेच्छृतिरन्धिका । तत्रैव हकृताथोनामनुषङ्गो न बेह सः । १ स्वशब्देनेति--उपदेशेनेयथं । एवं च कर्मणस्त्वप्रवृत्तित्वात्‌" इव्या्टमिङन्यायेन शरणाः स्यानतिदेशेऽपि उपदेशत. प्राप्िनं वि्देदाशय. सूचित. । [अ०र्पा०६अ०११ मौमांसाद्ने । ६११५ तश्रानुषङ्गो युक्तो यत्न तेन विना न श्िचिदुक्तं वत्ति । यथाञतव “मासु वेशवदेवेन' इत्यादि यावद्यनत हृति नानुषञ्ञ्यते तावन्न किंविद्त मित्यवशयमनषक्तम्यम्‌ । इह पनरदशेपूणेमापतादिवाक्यानि तावत्स्वपदैरेव निराकाद्तीमूतानि । ‹ उपतद्धिश्वरित्वा › इत्ययमपि पूर्वत्व चरिताथेत्व। न किंिदपेकषते । तत्र न कश्चिदपि हेतुरस्ति येना- नुष्ग्येत । यस्तु वाक्यमभदप्रसकत्यथमेवादुषङ्ग पिच्छेत्कुरयाद्पि सः । तत्र तु पुनः पृनश्वरित्वेत्यस्य विधानाद्यावदनुषह्गमुप्तदामनृष्ठानं प्राप्नोति । अनि वैतत्‌, वेद्‌।म्यनुन्ञानामावात्‌ । अथानिहोतनस्यैव पुरस्तात्छृतामिः सर्वानुषङ्का्प्तपादन- मित्युच्येत । तथा सति शब्दोश्चारणमप्येवमेवावस्थितमञ्िहेत्रादौनां पाठकरमानुरोषेनो- पकरिष्यतीति नार्थोजनुषङ्ेण । तस्मनितदुव्यारूयानमुपपद्यत इति श्वं वणैनीयम्‌ । उपदेयो गुणो यत्न मेतप्करणान्तरे । तत्राकमौन्तरं युक्तमुषदये त्वन्यकर्मता ॥ इह तावन्नैव प्रकरणान्तरसदधाव। ददो ऽवगम्यते । 19, तं । पूवप्रकरणविच्छेदात्‌ । अविपरिवतेमाने हि पवेकमेणि केनापि प्रकारेणोत्तरस्य भेदः प्रतीयते | न तु प्रकरणा- स्तर्‌ सदपि किंचिदुपकरोति । तथा च ‹ फलं चकरमेसेनिषौ › इत्यत्र वक्ष्यामः | सवत्र च विच्छिननप्रकरणस्य कमणः सनन्धि द्विप्रकार श्रूयते । उपदेयमनुपदेयं च | तन्न यदुपदिथ यथाऽऽहवनीयप्रतिषंदादि तत्प्देशान्तरस्थोदेशेनापि शक्य विषाद्‌ । यत््वनुपदेये देशकालनिमित्तफटपतस्कायोत्मकं तम्य प्रदेशान्तरावस्थितस्य कमे प्रति विध्यश्चकतेरेषा वचनव्यक्तिर्भवति तमैव कमं॑कर्तव्यामिति । परोदेश्चेन च कं विधी यमानं यद्यन्येन तद्रूपमेव वाक्येनोपस्थाप्यते ततस्तदेेल्कमान्तरबु दध मैव ति ।अथ त्वीषद्पि तिरोघानाज्ञोपतिष्ठेत ततः परं॑विर्धीयमानत्वेनैव विहितादन्यत्वुद्धिः स्थिता न शाक्याऽपनेवुमिति कमोन्तरत्वं मवति । एवे हि स्र विधायकस्तभरोपादिक्षतति अविधेयं पदाय प्रति पयेत्त्कमे विर्धायते । तेच स्वरूपेणानुत्पन्न न शक्यं तत्न विषादुमिति बहछदत्पाद्ते । तद्यदि कश्िदेविवं श्ोतयुत्पाद्‌ यितुं तत उत्पादृयतु, यावदहमप्यत्र विधि करोमि । अथ नोत्पादयति ततो मंयवोत्पादिते मा कश्ित्पश्वाद्‌।मत्य ममापराधं म॑स्तेति । तेनैवमाच्छोषिते यदि कथ्ित्तयाविधमुपनयति ततोऽप्तावपि तदेष देशादौ विधत्ते । अय नोपनयत्ति ततः स एषोत्पाद्यत्यपीति निरूप्यते । तदिह भासस्तावदद. रस्यहोभानुषादेन न शक्ष्यते व्िषादुम्‌ । न हि कथिद्धामाचनुरोषेनाथैव मां सपाद्‌- यितु स्मथेस्तेनास्यन्तं स्वतन््रमनुपादेय माप्तमेव प्रि होमादिषु॒विधीयमानेषु द्रस्मै- रत्पत्तिविभिमिरुत्पादनश्चक्तावलुप्यमानायापिदानोमेवोत्पात्तः क्रियते । ----- ---- -- -~ नं चात्पन्ञस्य १८अ०र२्पा०३पु* २५ )। २ प्रतिपदिति--स्तोत्रीयाया छर्‌ इयथः । ६१६ सतन्तरवातिकक्षाषरभाष्यसमेते-[अ०२१०३अ ० १] पृनरक्तिः संमवतीत्यपूवेविधान विज्ञायते । ननु चाभ्निहो्रादिषदेनेत्पत्ति्हषारिणा तत्कर्मोतपत्तावपनीयमानायां मापसप्तबन्धमात्रव्याए्तोऽय विभिरुत्पादकत्वाद्विहन्येत । सेनिषानोपनीतं बेत्कमै नोत्पद्यते पुनः । नामषेयोपनीतं तत्तत्र नोत्पधतेतराम्‌ ॥ यत्र वाक्यान्तरगतमपि सेनिधानमाश्नदेव प्रत्यमिज्ञायमानं न भिद्यते तश्र स्ववा क्यगतेन नाम्नोपनीयमानं न प्रलभिज्ञास्यत इति कुत एतत्‌ । उच्यते । यथामिदवितं यत्र दुबेठेनापि हेतुना । कर्मोपस्थाप्यते तश्र तदेवेत्यवसरीयते ॥ संनिधानेन हि याहगेव देशादिवाक्येषु कमौवगम्यते ताटगेवोपतिष्ठत इति न भिद्यते । नामेभेये पुनरादितस्तावदाख्यातपरतनध्रत्वान्ैव मेदामेदयोभ्यापरियते । तस्मि- श्वाऽऽख्यातपरदृततिभतीक्षिणि अवस्थिते ‹ माप्तं जुहोति › ' मां यजते › इति न॒हो- तियजतिपद्मात्रस्गतावालोच्यमानावामन्वस्य जुहोत्यदे; स्ववाक्यस्वपरकरणेषु अवि- परिवतंमानत्वादुप्रत्याभिज्ञानम्‌ । किं च । नाम्ना ात्वथमात्रं च सनिषाप्येत शक्तितः । सावना त्वनुपस्पानाद्धिधमानाऽवधायते ॥ सामानाभिकरण्येन हि सवैनामधेयानि धात्वर्थाना नामधेयत्वेनावस्थितानि न मव नायाः | तेन मावनान्यत्वानन्यत्वपरीक्षवेलायां सत्यपि घात्वर्थकतवे मावना तावद्‌ नस्यप्रमाणत्वादाए्यातप्रस्ययान्तरेणानुपनीयमाना न॒ कथंवित्परत्यमिज्ञायत्‌ इत्युपपन्नं प्रयोजनान्यत्वम्‌ । अथवा । धातवर्थोऽपि यथाऽऽर्यतिऽपत्वमृतः प्रतीयते । सरवाभिधायिना नाम्ना तादृद्नेवोपनीयते ॥ अप्तसमृतो हि षात्व्ोऽत्र जुहोतन! विधेरुपनीयते । न च तादृश्येव द्रभ्यमूतरि. ज्सरूयायोम्यायोभिधाधिमिरश्निहोत्रादिपदैरमिषीयमानत्वमिलयप्रत्यमिन्ञानात्सोऽपि भि. यते । यत्र तु प्रकरणान्तरेऽपि तथाभूतो नोपादास्यते मावना वा तावदुरक्तीतना न १ नामधेयं पुनरिति--भयमाश्य. । नान्न पुवक्मौपस्थापकत्वस्य पूरवंकमेवाचितवनिभततफ- श्वादाख्यातस्य च पूवकमेविषयत्वै बिना तत्यरतन्त्रस्य नान्न पू्वकमवानित्वानदधारणातवेक्मोप- प्यापकल्वानपपततेनोत्पत्तिप्रतिबन्धकत्वमिति 1 ° असत्वभूत इति-सुषुपात्तलिड्गसस्यान्वयायोरथ- भृत शयं. । १ तथामृतं इति--असत्त्वमत इत्यथ । * अनुरक्ततेमनोति--भसश्वभतधातथोडधर- कषास्मनेखरयः । [अ० र्पा०६अ०१२] मीमांसादने। ६१७ उपसद्धश्वरित्वेति दयक्तवेदमभिधीयते । न चोपसदोऽग्निहोत्रस्य द्- एूणमासयोशच सन्ति । तस्माद श्क्यस्तत्र प्रासविपिः । अथोस्येत-- उपसदोऽपि बरिधीयन्त इति । तथा गुणविधानार्यऽस्मिन्वाक्येऽनेकगु- णत्रिधानाद्राक्यं भियेत । अस्मिन्पक्षे पुनरतन्त्मभिहोत्रशब्दो न कमे विकेक्ष्यति । तेन वाक्यभेदो न भविष्यति । नस्मात्कममान्तरमिति सिद्धम्‌ ॥ २४॥ [ १२] फलं चाकर्मसनिधो ॥ २५ ॥ सि विवक्ष्यते तत्र तदेव कर्भुकेन वचनेन पयुपश्थाप्यापरेण फटे विधीयत इत्यवगमात्काम मकमीन्तरं मवतु । तद्धा 'अतिरत्रश्चदुर्विशः › प्रायणीयम्‌. भ्चत्वारोऽमिषवाः पडहाः' (पृष्ठ्यः षडहः! इत्यादिषु । यथा च वरुणप्रघ सेषु (अवभृथ यन्ति इति । यदा तु प्रकरणान्तरगतफलादित्बद्धं विधित्वमत्पत्तिमपि पंस्णदय यावद्धलीयस्योत्पत्ति विधिविपरृस्या विभकषौदनिवाय॑माणं भिनत्तीति निश्चीयते तदैवमा।दप्वपि मेद्‌॒धएवे वगम्यते | परमार्थेन तु- भिद्यते भावनामात्ं धात्वर्थो नायजिश्तेः । नाम्ना हि तवुषादानमाद्रनोपायिचोदिते | नामविलक्षणधातुश्रवणे हि तद्भेदो मवति । सत्रे तु यञ्यश्रवणान्ताममात्रोपनीत- प्रहेतयागप्रत्यनिन्ञानात्तद्धावनामान्नभेद्‌; । तस्मात्साधृक्तं प्रकरणान्तरे भ्रय। जन।न्यत्व- मिति । मा्यकरार्‌ उपसद्धिश्वरित्वेति तष्टक्षितकामेवानुपादेयरूप मेदहेतुत्वेन तीति व्रष्टव्यम्‌ । अथोच्येत--उपसदोऽपि विधीयन्त इत्यादि चाम्याप्ताधि- करणवद्‌ म्यपत्यवेद्‌न समथान्रतन्यम्‌ ॥ २४ ॥ ( इति-प्रकरणान्तरापिकरणम्‌ ॥ ११ ॥ ) एषं षडपि भेदहेतवः पथेवसिताः । संप्रति प्रकरणान्तरस्यैव प्रकारान्तरप्रदशंनं क्रियते | यो नाम प्रकरणान्तरकरतमव कारपनन्धृते वा मेद्‌ मन्यते न।पतनिघानानु- पदियवस्तुसंबन्धमश्रक्ृत त प्रपि विस्पष्टठीकरणार्थं ‹ फलं चाकर्म्निधौ › हत्यारम्यते । तत्त्वमेतत्सछम भेदाविकरणम्‌ । तत्र॒ देशनिभित्तयोरनुपदेयत्व सक्ञानमिति पृवोधिकरणे सिद्धत्वादिहानुदाहरणम्‌ । पृयत्रैव त्वेवमादि दशेयितन्यम्‌ ^ = श तद्यथ(-“सत्रायाऽऽगृये विश्वनेता यजत › साम्युत्थाने दिश्वनित्‌ ` इत्यादीनि निमिते । १ आसनोपथिचोदित दति--असीरन्‌ , उपयुरियादिचोदनाचादिते सध्रादिकम्ालथंः । ॥/ ६१८ सतन्नवार्तिकश्चाबरभाष्यसमेते-- [अ०२१०३अ००१२] अनारभ्य किचिच्छरयते-अग्नेयमष्टाकपारं निवेपेदरकामः, अग्री- पोषीयमेकादृशकपालं `निश्पद्रह्मवभ्रसकामः, रेनद्रा्मेकादश्चकषालं निबेपेत्मजाक्राम इति । अत्र॒ संदिष्यते । कि ्राकृतेष्वाग्नेयादिषु फलं विषीयते, उत पराकृतेभ्यः कमौन्तराण्येतानि । किं प्राहम्‌ । प्रातेषु फलविधिरिति । ङतः । चिदिता आग्रेयाद्‌यः प्रत्यभिन्नायन्ते । तस्मा- तषामनुवादः फलसंबन्धाये इति । एवं परापत बरृभः । फलं च येद्‌ कमक्मसनिधौ श्रूयमाणम्‌ । कथम्‌ । अनुवादे सति न शक्येत फर विधातुम्‌ । वरिधायकस्याभावात्‌ । न ह्यविधीयमानो हुपायो ख्चो भव- तीति गम्यते । अपि च सकामेऽ्र विधीयमाने कामस्यानिलत्वादाग्ने- यादीनां नित्यत्वास्संबन्धो नावकल्पेत । एवं स्त्र । तस्मात्कमा- न्तराणि ॥ २५॥ देशेऽपि दक्षिणेन तीरेण प्तरस्वत्या आभ्नेयेनाष्टाकपालेन' ‹ र.्यापर्‌समीयात्‌ › इत्या- दीनि । यद्यप्यत्रातिरत्रादिक्देव यञ्यश्रवणे तथाऽपि प्राग्यञ्यनुमानात्तद्धितान्तषद्‌ युक्तवाकय्ापरिसमिवौक्यान्तरस्यानपेक्षणात्कमन्तरत्वम्‌ । फठतंस्कारययोस्तु दुच्य- हेतुत्वादिह विचार. । तत्र फरमुदाहृतमेव । सस्कायमप्युदाहतैम्य ‹ मेषातवीया दृत णीया इति ] यजमानप्तस्कारायव्वेनोपादानात्‌ । अनारभ्य फिचेदिति-- प्रकरणान्त- रावरोधामावज्ञापनायम्‌ । तत्र यागोदेशेनाऽऽहवनीया।दवत्फटं विषेयम्‌ । शक्य हि तत्पुरुषेण दशपृणमासस्थनापि कामयितुमिति मत्वाऽऽह--प्रङेतेषु फठविभि- रिति | तिद्धान्तवाद्‌) त॒ स्वभैकामाधिकरणपतिद्धं प्रत्य चाभिप्तयोगात्‌' इति कठो. देद्यतंवं मत्वा वदति न शक्यते फं विधातुमिति । विधायमानं क्रियाङ्गत्वाद्फल्मेव प्राप्नोति । क्रियाऽपि वा विधीयमाना ताद्य प्रतिपद्यमाना निष्फटेव स्यात्‌ | न चोमयेरदिरश्यम।नयेरुपादीयमानयोव संबन्धो ऽस्तीत्येकान्तेन फलमुदिक्य कमे विधात. म्यम्‌ | ततश्च पृवेवदेव द्ध भेदः । एतेन पस्कायैमपि व्याचेक्षात | $ च | न चानित्यस्य कामस्य नित्येरगन्यादिकरममि;। कथविद्‌पि सबन्धः साध्यप्ताषनरूपतः | तस्मात्कमा-तराणीति तिद्धम्‌ ॥ २९ ॥ ८ इति-फटंस्काय॑यो; कमेमेदकत्वाधिकरणम्‌ ॥ १२ ॥ ) = ~~ 9 १ आहवनीयादिवदिति-“ यदाहवनीये लुदहोति ` इत्यत्रेति देषः। २ (भ०६पा० १ भ० ११०३१। (भ०दपा०६अ०१६] मीर्मांसाद्ैने । ६१९ [१ हनौ ववि्नागात्फलार्थेन पुनःश्रुतिः ॥२६।ि० अस्त्यवेष्टिः-- आप्रेयोऽष्टाकपालः पुरोदाशो भवाति, हर्येवमादिः । तां परहृत्योच्यते, एतयाऽक्नाघकामं याजयेत्‌, हति । तत्र संदेहः ! कि कमोन्तरमवेष्टेरतवेष्टििवेति । किं प्राप्तम्‌ । कमान्तरमिति । उक्तेन न्यायेन । एवं प्रात बूमः । संनिधो फलार्थेन पुनः श्रतिरबेटरेव, न कमोन्तरमिति । कुतः । अव्रिभागात्‌ । एतयेत्येष शब्दो न शक्रोत्य- देष्टया विभक्तं यागमन्यं वक्तुम्‌ । संनिहितस्य पतिनिर्देशक एष शब्दः । सर्वैषामेवासंनिध्यंशपर्युदाहरणार्थमिदमारम्यते । फटग्रहणे प्रदरनमात्रम्‌ ॥ सर्वाधि तु देश्चादीन्यप्युहतैव्यानीति । ‹ समे दश्पूरणमाप्ताम्ा यनेत › (पौणमास्यां पौणेमास्या यजेत ! ‹ यावउनीवे ददोपूणमासाम्या यजेत › ‹ दशंपृणेमासाम्या स्वरग- कामो यजेत › ‹ शेषात्स्विटङृतं यजति › इति । सर्वत्र पृवौधिकरणेन देशादीनि प्रति विधीयम।नत्वात्कमोन्तरत्वं प्रापम्‌ । आह च । विहितस्य विधिनौस्तीत्यनुवादः प्रस्तञ्यते । अनुद्यमानमुदश्य न चत्रोदेशसंमवः ॥ अनूद्यमानानि त्वेकान्तेनोदेष्टव्यानि कमणि । न चेदेस्यानामुदेश्यैः संबन्धोऽवक- स्पते । देशायुदेशेन त॒ विधीयमानानां कर्मणां स्वरूपानुवाद्क्पनं युगपद्िभ्यनुवाददो- षादयुक्तम्‌ । तस्मात्कमौन्तराणीति प्रा्ेऽमिषीयते-- भिने हि विधिसामर्थ्ये उत्पत्तिविनियोगयोः । तश्र सत्या गतविकमसत्यां तदूद्यं मवेत्‌ ॥ अगत्या हि तेनैवोत्पत्तिस्तेतैव च विनियोगः क्रियते । स्त्यां तु गतौ विनियोनक- स्योत्पत्तिविध्यर्थापत्यनुत्पादाद्न्येनैवोत्पादिताना च विपारेवर्तमानाना विनियोगसतामथ्यै- मात्रमेव ज्ञायते । न चाप्युदिश्यमानत्वमनुवाद्त्वकारणम्‌ । नोपादानं विषेयत्वे प्राप्त्यप्रा्िवशे हि ते ॥ यथपि देश्ादीन्यनुपादेयरवमावत्वादुदिद्यन्ते तथाऽप्यप्रात्वात्तेषामवे ज्ञायते विषे- यत्वम्‌ । उपादयमानस्य च कर्मणस्ताद्दास्येवान्येन पयुपस्थापनादनुवादत्वम्‌ । असंनि- धाने त्वपयुपस्यापनाद्िषिर्नोषादानमात्रादित्यविरोध. । तस्मादमेद्‌ः। विपरिवृत्तिरेव चेहा- विमागशब्देनो क्ता | विशेषेण त्ववेष्टवेतच्छब्दप्रत्यय।रिति । प्रयोजने तु चोदयन्ति । कमीन्तरेऽपि किङैतच्छब्दङ्तात्ताद्दयप्रत्ययादृश्चेयादीन्येव हवीषीति कथमन्यहुविष्को ६२१ सदन्त्वातिकशचाबरभाष्यसमेते-- [भ०९१ा० ६५०११] तस्मादवषटिरिषाल्ाश्कामस्य विपीयत इति । किं प्रयोजनम्‌ । यथ षटिरागरेयादीनि हवीषे। अथ कमौन्तरमन्यहषिष्को याग ईति ॥२६ ॥ याग॒इति । तस्वचोचम्‌ । ऽयोतिरादिवदेतच्छ्दस्य परस्तृयमानमुख्यारयोपपत्तो प्ता सादष्यठ्तणालुपपततेः । तस्ातमुष्ट्त कमोन्तरेऽम्यहनिष्को याग इति । एवमुक्तानि सापवाद्‌ानि षट्‌ मेदकारणानि । वृत्यन्तरे तु च्वारथैव मेदकारणानि शब्दान्तरसज्ञा- गुणफल्न्युदाहतानि । पृन.शरतिपेर्ययोः शान्दान्तर एवान्तमोौवात्परकरणान्तरस्य च फलायनु्हमातातवात्‌ । तत्चयुक्तमिव दृयते । न हि पञचृस्वोऽम्यस्तो यजाति; शब्दन्तरत्व प्रतिपद्यते । नःप्येकशेषेण तन्त्रोचारिताः सदश प्रानापत्य- शाब्दा तमवन्ति | शनैकत्वपत्यभिनज्ञानात्‌ । तथा चोक्तम्‌ ‹ उदित्यवदयौ गद्यम्‌ › इति । ‹ सेखयौमावात्‌ ' इति च । वक्ष्यति चैवैज(तीयक नामेकल्वम्‌ “नपि वाऽन्यततिरे- कादरूपशब्द्‌विमागाद्वा ' इति । तम्मादैकशन्धे सत्येव कारणान्तराद्धेदमपरयतः शब्दा न्तरकद्पनं तत्रभवतो माघ्यान्तरकृतः । प्रकरणान्तरत्वाच् विना फलादीना मेद्कत्व्‌- मक्तमपि न दृष्टं ‹ निप त्वविमामात्‌ › ५ तत्निषेगृणा्थन पनश्रुतिः ! इत्यादौ । तेन प्रत्यमिज्ञाननिमिततवात्कला्नुगृहीतं भ्रकरणान्तरमेव भेदकारणं मवेदप्युपेक्षि. तम्‌ । फठ च प्रकरणान्तरान्तरूतत्वेन न निरीक्षितम्‌ । यद्पि ¶ एक व सयोग पनोदनाूयाविशेषात्‌ ' इत्येकतवे हेतुनिपर्ययचवुष्टयमस्य ज्ञापकमितयुक्तम्‌ । तदपि मसततेऽभिकरणेऽन्येषामसमवारिति नाऽऽलोचिदम्‌ । तस्माययोक्ताः षडेव मेद्हेतवः । त्रापि द पिधाने संज्ञाशब्दान्तरथोग्णपख्ययोश्च भेदो वक्तव्यः स्नोत इत्यमि- पियते । स्वरूपानमिधानत्वात्सेज्ञा शब्दान्तर थक्‌ । व्यासज्ज्यप्तमवायाच्च संख्या भिन्ना गुणान्तरात्‌ ॥ स्ता हि द्रव्यरूपापन्नामपि क्रियामंमिद्धाना विच्छ दमाक्ताद्धिनत्ति । तैख्याऽपि युगपदनेकोत्पद्यमानसमवेता पूवीपंभवदृगुणान्तराद्धिदयत इति ॥ २६ ॥ ( इति- संनिधौ फलादेः कमेमेदकरवामावाधिकरणम्‌ ॥ १३ ॥ ) कन १(अ० १पा० १ स= १५) २ (अ १ पा १स्‌०२० )। ३(अ० ६ पार ३ भण ३ सु० १२)।४(अ० रपरा २अण्पमू्‌० १६१।५८अ० पार जर ९० ) [भ०२पा०६अ०१{४] भीमांसादने । ६२१ [ १४ ] आग्नेयस्ृकतेतुसवादासेन भतीयेत ॥ २७ ॥ पू दशेपूण॑मासयोः-- आम्नेयोऽ्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति इति विधाय पुनरुच्यते- आगेयोऽशकषालोऽमा- वास्यायां भवति इति । तत्र सेदेहः । किममावास्वायां दिराग्नेयेन यष्टन्यमुत सकृदिति । क्षे पराप्त । आनेयस्तृक्तरैतुत्वादभ्यासेन प्रती यते, एकस्यैवं पुनः शतिरविकेषाद नरथक हि स्यात्‌ , इति ॥ २७ ॥ अविकागात्त कमणा ।दरुकतंनं विधायते ॥ २८ ॥ नैतदस्ति, पुनरभ्यसितन्य आग्नेय इति । इतः । नाभ्यासस्य वाचकः श्रड्दोऽस्तीति। नन्वाग्नेयः पुनरूचरितः परं कम रिधास्यति । नेति ब्रुमः । शब्दः पुनरुचरितो न पुनरथेः कतेन्य इति शक्रोति बदितुम्‌ । योऽस्य प्रथमयुच्चरितस्याथेः शतकृलोऽप्युच्चरितस्य स एवार्थो भविष्यति नान्यः । नु विहिनपेव पुनरविशिष्टं बिदधदन- येको भवति । भवतु काममनथेकत्यं न त्वन्यं शक्रोति वदितुम्‌ । (अन्नियोऽष्टाकपालोऽमावाम्याया मवति, इति श्रूयते । विः य एवासावुषयत्राप्यच्यु तस्तस्यैवैषा पुन.श्तिः केनापि प्रयोजनेनाय कमोन्तरमिति संदेहः । तत्र ‹ संनिषी त्वविमागात्‌ › इति सत्यप्यनुपादेयाममावास्या प्त्युपादाने तदेव कर्मेति सिद्धान्ते प्र्ठिऽभिधीयते | पुन, श्रतिरनन्या् मेदिके्यवध।रिता । ताद्य चेयमित्यव द्िराग्नयः प्रयुभ्यताम्‌ ॥ प्रयोगद्वित्वद्ररिण च करमेदधित्व्रातिज्ञानमेवेतदद्रटन्यमिति ॥ २७ ॥ तत पक्षान्तरमाह अविभागात्तु कर्मणो द्िरक्तंन विधीयत इति। युक्तं समिदा- दिषु प्रत्यक्षयागपुन ्ुतेर्ेदकत्व मिह तु द्र्यदेवतासंबन्धाद्सावनुमातम्यः | तच्च द्रग्यदेव. तमभिन्नयृपरम्यमानं पू्बन्धानु मववशादेकान्तेन तमेव यागं बोधयति | दरन्यदेवतमप्य- न्यदिति चेन्न । अविमागप्रत्ययोषटम्भात्‌ । यदि दु व्यक्तिङ्तो मेद्‌ श्रीयते स प्रयोगान्तरे तस्याप्यस्नेयस्याविशिष्टः । तस्मद्विकस्िकेन वचनद्वयेनामाबस्यायामाभे- यविषानम्‌ । अथवा युगपत्परवृत्तेः “ यथा स्यातसत्वदशैनम्‌ › इत्यनेन न्यायेन तदेव कर्म, एकेनेतरेण च प्रतिपाद्यते | न च गम्यते विशेषः कतरेण प्रतिपाद्यते कतरल्फी. नरक्त्यादनथकमिति । कामे मवत्वानथंक्यं, तदेव हि युक्त्याऽन्विष्यमाणमिहोपपन्नतरं १८० द्पा०२अ० र सु० २) 1२ (अन पा०२ज० १ सू०२)। ६२१ सतन्त्रवातिङककशषादरभाष्यसमेते-- [अ०२पा०१अ०१४] भवेदुपपन्नमनथकत्ये न त्वथौन्तरवचनता । तस्मान्न द्विरभ्यस्पे- ठेति ॥ २८ ॥ अन्पार्था वा पुनःश्रतिः ॥ २९ ॥ सि अथवा नानर्थिका पुनःशरतिः । अथेवादाथौ भदिष्यतीति । उच्यते । किमर्थबादेन प्रयोजनं यदा पूवेणेव वाक्येन साथैवादकेन विहित आप्नियः कमन्यमर्यं विधातु स्तुतिः प्रयुज्येत । स्तुतिपातरे यज्ञ कस्यचिद्धिधाना च तदनर्थकमित्युक्तम्‌ । ओन्नायस्य क्रियायैत्वादान- क्यमतद्थानामिति । स्त॒तश्वास्तुतश्च तावनिव सोऽथेः । यथा स्तुता ब।ऽस्तुता वा देवताऽङ्कभाव साधयति, एवमेतदिति । तदुच्यते- अन्याय वा पुनःश्रुतिः 1 नाऽऽ विधातुम्‌ । देनद्रा्रविधानायौ । आग्रेयोऽष्टाकपारोऽपावास्यायां भवस्येव । न केवलेनाश्निना स साघु- भवतीतीन्द्र्तदितोऽभिः समीचीनतरः। तस्मादंन्द्राम्नः कतेज्य इति॥२९॥ इति शरीग्रबरर्वामरिनः इतो मीमांसाभाष्ये द्वितीयस्या- ध्यायस्य तृतीयः परदः ॥ मवेन्नायौन्तरवचनत्वं, शब्दाथोनित्यत्वप्रसङ्धात्‌ । तम्मार्सङ्कदेव प्रयोग इति । स्व त्विव्मम्याप्ताधिकरणे निराङृतमपि प्दुत्तरमूत्रदरप॑ण विध्रन्धममिधीयते न तु परमा- यनाऽऽनधेक्यामभ्युपगमं वेदः क्षमते ॥ २८ ॥ सर्वा पुनःश्रुतिश्रयोजनेप्वत्रान्िप्यमणेषु गुणस्याश्रवणात्परिपंस्यायाश्च त्रिदोष तवादु्थवादात्वेऽम्युपगते कस्याथेवाद्‌ इति विविच्यापतकीतैनान्ूनमाघनेयस्यैवेति मत्वा वदति--साथवादकेन विहिते किं प्रदेशान्तरस्येनेकवाक्यतामनागच्छताऽर्थवदिनेति । विधिंशेषत्वं॑इयथैवाद्‌।न।मवस्थितम्‌ । परिचोदना तु पूव॑पल्ताभिप्रायेण कता | तत्र यथा स्तुता बाञस्तुता वा सेव देवतेत्यविवरणान्न विज्ञायते किंविषयमिति । त्ेतदतिक्र।म्तालोचनेन महेनद्राषिकरणे “ वणश्चानथैकः स्यात्‌ › इत्यत सूत्ेऽमिहितं पराखरष्टमिति दयते | ययैव हि महत्वे देवतानन्त्गेतमिति प्र्षे केवलस्यवेन्द्रस्य सराघनत्वाद्ि्यदेशे ऽयैवदेऽवस्थितमन्थकं प्राति । तयेवेद स्वतन्तम्तुतिमात्रमिति मन्यते | तत्रोच्यते । १ ( स० १पा० २० १सु०१ )।२ (जर २्पा० १अ०५ सु° १८ ) ३ विध्यु- दैशेऽथेवाद इति-समापे हि विधिवाक्येऽथैवादान्वयोपपत्तरविधिवाक्यमध्येऽथंवादोऽनर्थक इत्याशय, । [अ ०९पां०४अ०१] मीमांसाद्ने । ६२३ अथ द्वितीयाध्यायस्य चतुर्थः पादः। [१] याव्नीविकोऽयास्ः कर्मपर्मः प्रकरणात्‌ ॥ १ ॥ प° -बहूवुचत्राह्मगे भ्रूयते-यावल्लौ बमग्नहोरं जुहोति इति । यावज्जीवं दशपूणैमासाभ्यां यजेत इति । अत्र संदेहः | किं कमेधर्मोऽभ्यासो याचञ्जीविकता, उत. कतुधर्मो नियमश्चोदयते यावज्जीविकतेति । कथं कमधर्भोऽभ्यासः, कथं वा कतधरमो नियम इति। यादि छहोतिरदुवादः) यावज्जीवमिति विभिस्ततः; कमेषर्माऽभ्यासः । यदि विपरीत, ततः कधा नियम इति । कं तावत्माकषम्‌ । भरशस्तशब्दरवधारितेन वाकंथान्तर्‌।त्केवदैवतेन | केतु सहेन्द्रेण पुनः रोस एनःश्रतिः सम्यगिहाऽऽश्रितेयम्‌ ॥ २९. ॥ ( इति- आग्नेय पुनःश्रुतेः स्तुत्ययेताधिकरणम्‌ ॥ १४ ॥ ) न -~--~~~- इति श्रीम्कुमरिढपिरचिते मीमापतामाप्यन्यास्यानि तन्त्वार्तिके 13 द्वितीयाध्यायस्य तृतीयः पाद्‌; ॥ बहवृ चत्राहमणेऽध्वयुतरह्मगे वा श्रूयत ईति नातीवाभिनिवेष््यम्‌ । ननु कुमः कर्मघम इति रेषटक्षणविषयत्वादिह न स्बध्यते | केचिद्‌।हुः । पवाते छक्तणा्ये तदीयोऽि विचारः प्रत्यासत्तेः क्रियमाण) ने विरुभ्यत्‌ इति । तत्वयुक्तम्‌ । शखान्तरे कर्भमेदगिचारस्या्याप्यपयवप्तानात्‌ । अत एव ॒सनन्धनीयम्‌ । यम॑व॒मेद्कारणानि कमंस्वरूपमेदे व्याप्रियन्ते तथैव भ्रयोगमेदऽपि । तदिह याकवऽनीवगुणपतयुक्तानामशनि- हेत्रादीना ।% प्रयोगा भिद्यन्त उतेक एवायं प्रयोगः काम्यः म॒ एव यावञ्नीवकाट- परिमित इति । तत्र यदि याक्ञ्नीवकाटः कमधमेत्वेन विधीयते ततः सतायप्रातवाक्य- वशेन तत्पाठत्तमापनमञचिहोत्रं न शक्ति त)वन्त काठ प्रयितुमित्यथाज्ज्योतिष्टोमवद्‌. म्यस्तरूपमेव प्रयोगे प्रतिपत्स्यते । यदि. पुनजवनं॑ निभिततत्वेनोदिदय कर्मं विधौयते ततो यावत्कतमाविनि नियते निमित्ते विना कामसबन्पेन चोद्यमानमकरणे दोषप्रसक्ते- रव्य परमेण जीवता स्वाथतिद्धचमैमनथपरिह्‌राय वा कतंम्यमिति कतषरमो निय॑- मेऽनेन चोदितो भवतीति । तदा च सायंप्रतःकारयोजःवनस्य च सदतना निमि- त्त्वातमतिदिवसं निमित्ते त्ठयैवक्तित कमे पुनः पनः क्रियत इति भ्रयोगान्थत्वम्‌ | तेन प्रयोगभदामेद्‌विवैतत्फडत्वादधस्यकारेणोपन्यस्ताविति मन्तन्यम्‌ । फ प्रा्तम्‌ । =------ १ भाष्यकारोक्तापरितनि शेषः । २ प्रयोगमेदामेद्‌फर.वादिति पाठान्तरम्‌ । हैश् सतन्त्रवातिकश्चाबरभाष्यसमेते-- [अ०२१०४अ०\] कमषर्मोऽभ्यौसः | कुवः । प्रकरणात्‌ । यदीयं वचनग्यक्तिः, जुहो- तियजतिश्चन्दावनुवादौ, यावज्जीवमिति च विेस्ततः परकरणमनुग- हते । तस्माद भ्यसः । एवं छरा सत्रसस्तवो युक्तो भविष्यति । जरम चा एतत्सत्रं यदमनिहोतर, दरेपू्णमासौ च इति दीर्धेकालसमा- न्वत । तस्मादभ्यासः ॥ १॥ ¶,९ # [अ कतुवा श्रुतिसंयोगात्‌ ॥ २॥ कि अत्र ब्रूमो, यावज्जीविकोऽभ्यासो न स्यात्‌, कतुर्षों नियमश्वोधत शति । कुतः । श्रतिसंयोगातु । एवं श्रतिषरिच्छिन्नोऽर्थो भविष्यति । इतरथा लक्षण! स्यात्‌ । कथम्‌ । याचन्नीवनं तावता काटेन ङ्यादिति, शकः प्रयोगोऽम्यस्तरूपः कमैरमो यावऽनीवकता काठोपदेशश्चायमिति । कतः । कर्मस्थो हि कथंभावस्तदङ्मभिका्क्षति । कालोपदेश्चपस्षे च तत्तयेवोपपद्यते ॥ कारो हुदि्यमानस्तज्निमित्तश्वाम्यासः कमीङ्गं भवति । ततश्च प्रकरणमनुगृह्यते । ननु च पुरुषधरत्वेऽपि तस्यैव कर्मणो जीवने विधानानैव प्रकरणं बाध्येत । सत्यम. धिकारो न बाध्यते कथंमावात्मके पुनः प्रकरणे करतुधरममपेक्माणं पुरुषधर्म विधीयमा- नेऽत्यन्तं बाधितं मवति । यथपि कारम्यापि निमित्तवदेवानुषादेयत्वासुस्या वचनप्यक्तिस्तथाऽपि फरुत. कारविधानं यागानुवाद्श्चेति विपरीते कथ्यते । अथवा जीवनपरिमितकाङ्द्ररेणाम्याप्तश्चोदयिप्यते । स च कमेदिशेन शक्यत एव विधा. तुभित्येवमुषिश्यते । कतुधरमेपते पुने कथंचित्कम देश; । एव चेकभयोगत्वे सति दषिघ्रप्रयोगहस्तव उपपन्ना मविप्यति । इतरथा पुनः प्रतिदिने पयवसानान्न कथ- चित्पत्रपारूप्ये मत्‌ । तस्मत्कमेधर्मोऽम्याप्त इति ॥ १ ॥ धमे इत्यनुवतैते । तेनैषा प्रतिज्ञा कतुधरमोऽयं चोदत इति । सोऽपि च नियमो न यथाकम्यम्‌ । कतः। यावज्जवपदास्यातश्चुतिदत्तित्वसेमवः । मत्पक्षे मवतस्तत्र ठक्षणाद्त्तता भषेत्‌ ॥ इह हि यावज्जीवमिति यावत्केतौम।विजीवनं॑निनित्तमूतं श्रुत्यैव प्रतिपादितम्‌ । मुहोतियजतीत्यमि षत्वथोनुरक्तमावनामात्रवाचं प्रत्ययाशः श्रोत एव | तदुमयमपि भलेऽनुगृद्यते । मवत्पते तु नौवनेन कालो लकष्येत । जुहोतियजतिम्यामप्यम्यासः । १ अभ्यसापादक. कारो याव्नवपदोपात्त इस । [अ०रपा०४अ०१] मीमाँ सादश । ६२५ तदेतसदोषपरिसयपा्ठमिहो्रमनभ्यस्य न शक्यते याञ्जीवनक्षाटेन कुम्‌ । पौणेमास्यमावास्यापरिसमाक्ष च दशेपूणैमासौ । यद्युच्येत जीवनकाटस्येकदेश्चेऽपि छृतं तेन कलन ढृतं भवतीति । नेतद्‌षम्‌ । [74 भ धवित [^> [+ ) यत्र हि ववष; प्तमाप्यत प्त च।दुनाथ। भवातं | मवत॒श्च जवन्‌ध।त्वभषर्‌त्यागनं च क, # ॥ कालाम्याप्त विधीयेते । तेन रक्षणापयवन्तायौ पिधिः प्राप्नोति 1 तत्रतत्स्यात्‌ | याष- ज्ञीवमिति यावच्छब्दः श्रत्थेव काल ब्रवीति । तद्यधा-- यावदोह्‌ स्वपिति । युक्तमत्र कालग्रहणम्‌ । वतेमान।पदेशो ह्ययं नात्र काचिनिपित्तपक्षा | तेन श्रुतिवरत्तं दोहन- मतिक्रम्य काटो गृह्यते । यदि तविह।पि यावदोह स्वप्थाद्‌ापतीत वेति निवीयेत तत; केन वा दोहस्य निनित्तत्व वायत | यवरज्लीवचोदनाथा ठु न फिचिदनिक्रमकारणमाप्ति। प्राणघारणक्रियाया एव निमित्तत्व।पपत्तेः । न च य।वच्छब्द्‌, कारवचन. कवित्प्ररि दध. । क्रियामेव तु स्तमा्ठिपभन्तत्वेन वरिरिन्ि । क्रियाकराट्योर्‌मेदान्न खक्षणेति चेत्‌ । अत्र वैरोषिकानपरानित्य प्रिहारायोषम्थातन्यम्‌ । अपि च सत्यपि त्रयाणा क।रुत्प काचिद्वयवस्था विद्यते यतो न स्वासु कालपरतिपत्तिर्टोकम्य । तत्र देषाः क्रिया उपलक्षण कृत्य चन्द्रादित्यपरिवतैन क्रिषु कालठह।र। व्यवस्थितः । ता एवावान्तर्‌- कियापरिमणिन प्रत्यासत्तेरन्यक्रियापरिच्छेदाथैमुपादीयमानेन।पलकष्यन्ते | तथा हि । भनवे स्थतेमानत्वाद्व।द्‌।ह्‌।दष्‌ छूपतः । ^ ~ चेह स्यवस्थनच्छ।न्ते (नत्य सूवधाद्चा्तम्‌ ॥ क्रिया कालेन गौदुद्यत इत्युक्ते नियतान्येव मुहूनौदीनि परिच्छदकेत्वेनो पाद्‌ यन्ते । तत्परिच्छेदश्च नाडिक्रारक्षणटकन 2१५१ म>थ) वह्‌।रिकिक्रियाव्यातिरिकतैरेष क्रियते | तदम्याप्तवरोन ठ व्यावहारिकाणाममि प्रायेकपरिमिणत्तानात्पार्च्छःकन्वं मवति | न च जीवने नाम निमपाठिवन्नियतपरिमःण्‌) यन परिच्छटकत्वस्ामश्शौत्काट- त्वेनाऽऽश्रीयते । तम्माद्वयतिरिक्तकाटल्लषणा दुष्परिहरा | पुनश्चाम्यामनक्तणा । कथम्‌ । न नि + ५) व न केन प्रयोगेण जीवकाडोऽवरुभ्यत । विततेनापरिन्ञानादन्यया वा वृथाश्रुतिः ॥ + अनभ्यस्तं प्रयुज्ञाना यदि तावद्धितत्य प्रयुद्द जीवनषरिमिनम्यं॒काट्स्यान्तर्‌। किंवित्क्मावयवे यदाकदाचित्कुवाणस्तता मरणस्यानिरूपिनकाटत्वा्यदरि कथनिदन्त्य"- यामवस्थाया सम।पयत्त च श्रियेत तदून काट प्तम।पनादयवाचदितापत्तिः | अथासर ॥ £| ६२६ सतन्त्रवातिकश्चाबरमाष्यस्मेते-- [अ०२ष१ा०४अ० १] अगपाप्तं हि तन्न विधातव्य श्ष्देन । जीवनपरिमितः कालो यस्तेन परिसमापयितम्यमित्यथाद्भ्यासः | स हि कतव्यतया श्रयते । न चासौ जुदहेतियजतिभ्या्रुच्यते । लक्षणया तु गम्यते । यावज्जीवं जुहुयात्‌ , यावज्जी वमभ्यस्येदिति। श्रतिथ प्रकरणाद्धरीयसी । यदीयं वचनन्यक्तिरस्य वाक्यस्य, यावजञ्जीवमित्यनबादो, जुहोति यजतीत्ति च विधानमित्येवं यजतिजुद्ेतिशषन्दौ स्वाथौवेव भविष्यतः, यावञ्जीव- माप्य म्रियेत तथाऽपि प्रक्रान्ताप्तमापनं दोषः स्यात्‌ । न च सर्वस्वारवद्वचनमसिि येन मृतेऽपि समाप्येत । सरायप्रातश्चोदन च यावल्जीवकाम्यचोदनासमीपान्नाति सत्यौ विना प्रमाणेन केवल्काम्यविपये कंरपनीये स्यातामस्षिन्पके । यदि तु तदनुरोधेन सङृदेव प्रयुज्योमय समावितमिति मन्येत । यथा मपौणैमास्य। पौभम।स्या यनेत्‌' इति च्वोदिते तदेकदेशकरणनापि श्ाख्ला्थः समाग्यत ति न व्याप्यते तथा जीवितपरिच्छि न्कारेकदेशवर्िनोः प्तायप्रातःकाटयोरनुष्ठानाचोदनाद्वयमप्यनु्ठितायै॑भिप्यतीति | तत्रोच्यते । पौेमास्यतिरिक्ताहम्यैवच्छेदफखा श्रुतिः । अव्याप्ठावपि तत्र स्यान्न त्विहेवं प्रतीयते ॥ यद्यपि तेत्रल्पत्वात्करमेणः पृबाहचोदनावरेन वा परौणेमाप्ी न व्याप्यते न र्किचि. दुष्यति । प्तवैथा दिवस्तान्तगण्यतिक्रम्य पोणेमास्या तावलछृते कर्म॑ तावन्मात्रं च श।खेणोक्तं न व्यातिः | इतरत्र ॒पुनर्जावितन्यतिरिक्तकालासमवाद्भयवच्छेय न किचि. दस्तीति व्याघ्रावस्तत्या समस्तमेव वाक्यमनयक स्यात्‌ । प्तयप्रातश्योदनयोरपि जीवन- कालान्तमैते, ति द्धत्वाद्यावच्छन्द-्च स्मस्तनीवितावधिपरिग्रहाथं एकदेशानुष्ठाने बाधित, स्यात्‌ । अतः स्तायत्रातश्चोद्‌नामिभ्रेयमम्यात्तमना क्षिपन्तौ न॒शक्तोति पुरुषं नियोक्तूमि- त्यपरिहायौ ठक्षणा । ननु चयदम्य।प्तो ज।यम्‌।नस्तवत्पक्षवदेव न दूपं॑जनयेत्‌ | तथ। हि | स्व श्रुतो हेमः क्रियमाण, पुन, पुनः । न शाब्दे भारमाधनत्ते पामथ्यीरोपितश्चम. ॥ अथ योऽयं मम दोष स॒ तवापि टोष एव, कक्त्यो वा विशेषः । उच्यते | १ सवस्वारवदिति--मरणकामी ह्येतेन यजेत य. कामयेतानामय स्वम खोकमियाम्‌' इति वाक्येन विहिते सवैस्वराख्ये कमेभि 'आमवे प्रस्तूयमान ओदुम्बं सद्रोन वाससा परिवेष्ट्य ज्राह्मणा परिसमापयत मे यन्ञमिति सप्रेष्या्ं प्रविशति' इति प्रैपविधानाक्तं यजमानमरणानन्तर- मपि क्रतुसमापनमित्यथैः । [अ०्द्पा०४अ०१] मीमांसादृरन । ६२७ शब्दोऽपि जीवनवचन एव नाभ्यासलक्षणो भविष्यतीति जीवने निभित्ते © (= @ _ ५५ @ ७० क क ज क ^ $ [घ कमं बिधीयते । जीवंशेद्धातव्यमिति । जीवनं निमित्तं न काटः । नि- यतनिमित्तस्वाश्भियते कमे। तेनोच्यते कतुध्मों नियमश्चो्त इति ॥२॥ क # श [ ्वृभ्य क लिङ्गदशंनाच कर्मधर्मे हि प्रकरेमेण नियम्येत ४ तजानधरके्मन्पत्त्यात्‌ ॥ २॥ लिङ्खः च भवति-अपि ह बा एष स्वगौ्टोकाच्छिद्रते यो दशैपूणै. 8 £ ५ [4 = [3 ५ मासयाजी पौर्णपासीममातरास्यां बाऽतिपातयेत्‌ इति। कथं लिङ्खम्‌ । मम प्रतिदिन स्वश्चोदनाथैः समाप्यते | काम्यवच्च पृथक्तेष्टा तव त्वन्ते प्रम।प्यते ॥ मम जीवनसहितसायेप्रात.काटोपजने हि सकष कमं कृत्वा निराकाष् एस्पे सति पुनरपि तादृडनिमित्तप्ेभवाद्‌षटितीयादिष्वहःम्बनुष्ठानम्‌ । तत्र च प्रतिदिन कर्मसमापे- नोम्याप्त इति शक्य वदितुम्‌ । त्था काम्ये य. फलमूमारथीं पुन. पुनः प्रयुड्क्ते न तस्याम्यम्तरूपमेतत्करमतयेव बुद्धिर्जायते तथाऽ्ेति । तव पुनजीवितपरिमितकाटविधा- नात्कर्मणोऽपरिसमाप्न्थवेन््रवायवादिग्रहाम्यासतुल्यमनुष्ठानम्‌ । तच्चैतयावजीवचोदना- कृतमित्यापन्नमम्यापतविधानम्‌ । नन्व्थादम्यास इति । शत्यमेतत्तैव तु खक्तणाऽन्यया श्रुतिरेव स्यात्‌ । तैदुमयतः श्रत्यनुरोषेन प्रकरण बधित्वा नीवनमुदिशष्य होमयाग- विधानात्कर्तृकमविधिरित्युपपन्नम्‌ | २ ॥ अतिपत्तिरिति स्वधमोतिक्रमोऽभिधीयते । जीवेनपरिपितश्च दशेपृणेमासयोः काटः | न च तद्तिक्रमः कथचिद्पि सेवति । प्रक्रमेण हि कमेकाटं संसशदनतिक्रान्तमित्व, [+ द, भिधीयते । न च कश्चिदपि पृणमाप्याजी सतन्नेप्रक्रममाण एव जीवनमतिटड्घयति । न ह्यपौ दशेपृणेमासयाजी स्यात्‌ | अथ स्वकाापरिसमापनमतिपातनमुच्येत तथा यृतस्य॒तद्धवतीत्यनधेकमेव प्रायश्चित्तविधानम्‌ । मत्पक्षे हि प्रतिमाप्रं दरेपृणेमाप्त परक्रमपमाप्त्योनाविने निमित्ते विधान।त्समवत्यतिक्रमस्तदुत्तरकालश्च प्रायश्चित्तविषय- त्वेन । ननु पूवेपक्ेऽपि प्रतिमासरमम्यापताम्युपगमात्तदतिक्रमनिमित्तप्रायश्चित्तविधाने ह न ^ ^ न भविष्यति । न शक्यमेवं वदितुम्‌ ¦ यत्र हि निमित्ते यच्चोदित तेन तत्र मवितव्य न १ नतु विधयत्वेऽप्यभ्यासस्य जीवनपरिमितकालान्वयान्यथानुपपत्तित एव भर्तीतेधौतारभ्यास- लक्षणाया प्रमाणाभाव इति नन्वित्यादि नाऽऽरद्क्य सान्दत विनाऽन्यासस्य शाब्दविष्यन्वयायोगे- ना्ौत्मतीतितमवेऽपि धातुन्यापारावदयंमविनापरिहायो रक्षण्त्येवं समाद्धाति--स्यमिद्यादिना । २ तदिति-तेस्मादित्यथ,। ६२९८ सतन्तरवातिंकशाबरभाप्यसमेते-- [अ०्र्पा०४अ०१] करमध्ये हि प्रक्रान्तं धरं याचउजीवनकाखेन परिसमाप्येत, न तन्न कालात्तिपातः स्यात । नत्र चानयेकमन्यरस्यासायधित्तादि वर्षीय मानम्‌ ॥ २॥ व्यपवर्ग च दर्शयति कालत्कमंपतेदः स्यात्‌॥४॥ >्यपवगस्य समापनस्य दशनं भवाते दशेपृणेमासाभ्यामद्र सामन यजत इात । याद्‌ दृश्पुणमास्ाभ्यामषट् सामस्य कालाअस्त, व्यक्त न याविज्जावनकर्न तो पारसमाग्यते । अथ जवन नामत्तम॒पपद्यतं कमभदः | दृश्चपृणमासा परसमाप्य साम कमान्तर्‌ कयादिति । आप यथ्टम्‌ । इह च पौणमास्यमावास्यातिपत्तिनिमित्तसेन श्रता, न चाम्यासस्तच्छब्द्‌- वाच्यः । यथा न ग्रहाम्यासः कश्चिज्ञ्यातिष्टामषन्दवाच्यः | तेन जीवितपरिमिताम्या- ससेयुक्तयोरेव पौणेमाम्यमावाम्याशब्दवाच्यत्वमिष्टमिति नावयव(नामतिपातनं निमित्तं स्यात्‌ । ननु च पौणमास्यमावाम्याश्ब्देनात्र काटोऽमिधीयते, स॒ चावयवविषय एवे- त्यवयवातिक्रमो निमित्त स्यात्‌ । नैतदेवम्‌ । अतिपातन नामातिप्यमानम्य मवति । न च काभ्यातिपन्नत्वे धर्मोऽनतिपत्तरविधान।त्‌ । यम्य हि याव।निविषयोऽनतिक्रम. णीयत्वेन चोद्वितम्तम्य तदतिष्लनमतिपत्िरितयुच्यते । न च कारस्य कमनितिक्रम- णीयत्वेन चोदित, कः तर्हि, कर्मणः काल. | तस्य हि सोऽङ्ग न तस्य कर्म | तदेव च तत्सद्धावाप्द्धावयाः सगुण निगुण च मवति न कालः | तदेव चानुष्ठानात्मकत्वा- दतिक्रमानतिक्रमौ प्रतिषद्यते न कालः | तम्य स्वमाविद्धत्वात्‌ । तस्माद्य. पौर्णमासी स्वं कालमभिपद्यमानामेतिपानयेदित्यवधारणात्कर्मण एव निमित्तत्वम्‌ । न चावयवस्त्‌. च्छ<्टवाच्य इत्युक्तम्‌ ॥ ३॥ दशेपूणमाप्ताविद्ेति पूेभैव म्यायेनाशोषाम्याप्तनिवतुत्तरकाख सोमयाग स्यात्‌ । न च मृनेनाप्नौ कुं शक्यः । जथ त्वस्ति सोमानष्ठानकाटस्तत ४५ एकान्तनेव दडापृणमापताम्या जीविनकाटो नावरोद्धम्यः । सत च कर्तघमेपक्षे कम्रयोग भेदान्नावरु्यते नान्यथा | सूत्रमप्यवमस्ति चेदृश पणंमासविनिमुक्तः सोमकारस्ततो यथाक्तं एव कमभ्रयोगमद्‌ स्यात्‌ । कारशचेत्कमेभदः स्यादिल्यस्यापरा स्या्या। यादे यावल्नीविक्र कमषमेकालश्चायेत तनो दशेपृणेमास्तमध्य एव सोमोऽन्यानि च केमाणि कतेन्यानि स्युः | ततश्च विततस्य कमेण कमोन्तरेणाकिच्छेदे सति दशेपृण- माप्नाविषटतिं बाध्येत । अथवा (एष स्वगा्ठाकाच््छि्यते एतद्यज्ञर्रखद्यत्‌ं ` इत्यवम- (+ 1 १ सत्रमिति-दीवकालसाम्यादृशाद तद्रथपदेश्च. । [अश्र्षा०४अ०१] मीमांसाद्शने । ६९९ च, आदिताभ्रिवां एष योऽग्निं जुहोति न दरीपूथमासौ यजेत, या आहुत्तिमाजो देवततास्ता अनुध्यायिनीः करोति, इत्यनुध्यायिनी वचनं भवति । नियतो य जाहूतिभागस्तस्मिभ्दीयभानेऽतुध्यायिनीवचनं भवति यस्त्वानियत आहुतिमागो न तमनुध्यायन्तीदं नो भविष्यतीति। नियतश्च भागो नियमपक्षे भवति, न क;म्यपक्षे । कमेधर्मे च काम्यम. भिहोतरं च दशपूणेमासो च । नस्यान्नियमपन्ष; । अपि च शरूयते-- जर।मयै वा एनत्सत्नं यदहो दशपृणमासो च, जरया हवा एताभ्यां निषयुच्यते मृत्युना च, इति जरामरणनिर्पोचनावधारणवचनं च नियपपक्ष उपपद्यते । काम्यपक्ष ्मयोगादपि मुच्येत ॥ ४॥ अनित्यतवातत्‌ नेवं स्पात्‌ ॥ ५॥ तुश्षब्दोऽन्वाचये । इतश पदयामः, कतुधरमो नियपश्नोधत इति । यदि पूर्व॑स्य होमस्य गुणविधि भैवेन्स एवेक; पूरवोऽग्निहोत्रहोमोऽनित्यः स्यात्कामसंयोगेन श्रतो नान्यः क्चिननिन्यः | तत्र लिङ्क विरुध्येत । जरामर्यं वा एतत्सत्रं यदग्निहात्र दपृणेमासौ, जरया वा पताभ्यां निमुस्यते ृल्युना च, इति । कथं विरुध्यते । जरामरणनिर्मोचनाव- दिमिश्च निन्दितिमनुष्ठीयेत । तस्मादपि न काल्विधानमिति । मरक्तकान्यायेद्शनद्भयं पवघूत्रमोचरभूत दशयति । तद्यथा । आहिताभ्निवा एष सन्निति दीक्षितस्व दानादौ निषिद्धे विध्यन्तरशेषमूत परिवेद्नसरूपाथंवादो भवति । एतावन्तं हि काठ्पपतावक्नि- त्रादिदेवताम्यो मागमदच्वा ता अनुभ्यायिनी करोति नायमम्मभ्य दद्‌।तीत्येवं चिन्तायुक्ता करोतीत्येनन्नियमपकषे युय । कारुकिविपक्षे तु काम्यत्वादृ्निहोत्रस्य यथे. प्रयोगे सतति नियोगतो दात्तव्याभावादनुभ्यायिनीवचन नोपपद्यते । तस्मादपि नियम. वचनम्‌ | एतेन जर।मयेवचनव्रिषान व्याख्यानम्‌ | काम्यत्वकस्पनायामप्रयोगादपि निर्मोक सति जरामरणनिर्मोकवचनतैयथयंपरसद्ध | 9 | 1.11 यदेतन्मुक्तकमभिहितमेतदेव सूत्रारूढ करेति । नियमपले द्यतदवे स्यात्‌ । अनि. त्यत्वात् मवत्पकषे नैव स्यात्‌ ¡ अथवा यावञ्जीवशब्देन काठ गृष्यमाणे लक्षणादोष उक्तस्तमम्युेत्यामिरघौयत सत्यामपि लक्षणायामनित्यत्वन्निवे स्यात्‌ । तन्नाम कारोषलक्षणं युक्त यन्नित्य [क्रियताऽपि कारेनाविनाम्‌त, यदहश्चन््रमा न दश्यते ताममावास्या विचादित्यादिवत्‌ | न च मवप्राणभृतामेव जीवनपरिसमाक्तियैतः १ पू्वसुञजगोचरमृतमिति-ङिदबहराननाचेति सूत्रगोचरनिसथं. । ६३० सतन््रवातिकलाप्रभाप्पसमेते-- [अनरपा०४म०१] धषारणवचचनं नियमपक्ष उपपद्यते । काम्यपक्षऽप्रयोगाद्‌पि मुत्येत ॥५॥ विरोधश्वापि पूववत्‌ ॥ ६ ॥ इतश्च पश्यामो न पूवौभ्यासो गुणश्चो्चत इति । कुतः । विरोधात्‌ । विराधो भवति । ददीपणेमासविकाराः सोयोद योऽपि याबञ्लीवमभ्य- सितन्या मत्रयुः । सोऽनारभ्याथेः प्रति्गातः स्यान्‌ । अतोऽपि पक्यामो नियम इति । सन्नसंस्तवश्च संततभावमुपपरस्यते ॥ ६ ॥ कतुंस्तु पर्मनियमात्काटशाच्ं निमित्तं स्यात्त ॥ ७ ॥ यदि करुधर्मो नियमश्रोयेत, ततो जीवनं निमित्तम्‌ । जीवने निमित्ते कतै विधीयते । तत्र भयोगे परिसमातं फे । तथा व्यपवर्मस्य कुताशिदृन्यवस्थितेस्वरूपा, यया कारो टकष्येत । तदेतदेवम।पदयते यदैवेदं मवति ततश्चानि- स्यत्वान्निमित्तमेवैतदिति सिद्धम्‌) कथं तर्हि नियतनिमित्तत्वान्नित्यमित्युच्यते, यावच्छरी- रमावित्वामिभ्रायमेतदित्यद्‌ष. || ५ ॥ नियमः सन्पुरुषधमंत्वान्नातषदियत इति च वक्ष्येते । कालः स्तिदिशयेत । ननु काटोऽपिं द्वैयहकाल्यवत्पद्य कारतया बाध्येत ¡ नैतदेवम्‌ । यावज्जीव पौणैमास्यमा- वास्ययोः सद्यः कुय॑दित्यवधारणप्रसन्नात्‌ | ६ ॥ ~ ५ कतृघमेपकषे यदिदं त्वमिमते यावञजीवमिति काटशाद्ञमिदे निमित्ते मविष्यतीत्ये- ^ €.€ (थि न ~ तावस्सूत्रम्‌ । यत्त॒ माप्यकरिण व्यपवगेदशैनमुक्तं तद्यदि दशंपृणेमा्ाविष्ेत्येतदेवा- मिप्रतं ततः पुनरुक्तम्‌ । अथान्यत्तदप्यनुदाहत्वान्न ज्ञायते । तेनानन्तराटोचनयैवं योजयितव्यम्‌ | त्वत्पक्षे विक्तीनामपवगेः स्यात्‌ । मत्पक्षे तु तस्ता म्यपवगंदृ्॑ं पिद्धान्त उपपत्स्यतत । अथवा निगमनसूत्नमेतिति स्यास्येयम्‌ | अथवा सूत्रकारेण कवैधर्मो नियमोऽयमिव्युक्तम्‌ । यावज्जीवशाब्दस्य तु का गतिरिति नाभिहितमत आह्‌ । एवे सति कारुशाखमेव निमित्तं स्यात्‌ । अथवाऽचिहेत्रे दरेपणेमापयोस्तावद्यावज्जी- बग्रहणात्कतधमेनियमत्वं मवेत्प्ुसोमचाुर्मास्येषु तु कथम्‌ । तदुच्यते । तघ्रापि बाप्सायुक्तं काठशाखमेव निमित्ते स्यात्‌ ‹ वतन्ते वसन्ते ज्योतिषा इत्यादि । न तावदेतत्काम्यस्योपाठिदियते । स हि यावदिच्छमङ्गत्वनैव स्थितत्वानैवं वक्तु शक्यते । अथापि नैयमिकस्य सङ्तपरयोगः स्यात्त्रापे वीपताऽनर्थिका मवेत्‌ । न च वसन्ते यत्तावधारणाप्रमाणमस्ति । तम्माद्यावज्जीवं ये वसन्तास्तेप्विति विज्ञायते । सपम्यपि च “भिन्ने जुहोति" इत्रादिवननिमित्ता्था भविष्यति । तेनोच्यते सर्वतरेवनार्तीयके कतृ. १(अ०८पा० १अ०४ 9) इत्रेति देषः । अ०रपा०४अ०२] मीमां सादने । ६३१ द्शेनमवक्लृपं भवति । तस्मात्कतधमे। नियमश्रो्यत इति सिद्धं भवति ॥ ७ ॥ [ २] नामरूपधर्मविरेषपुनरुक्तिनिन्दाशक्तिसमाति- वचनपरायधित्तान्पाथदशनाच्छाखान्तरेषु कमंभेदः स्यात्‌ ॥ ८ ॥ पूर इह श्राखान्तराण्युदाहरण काठकं कालापकः पैप्पलाद्कमित्येव- मादीनि । तत्र संदेहः । किमेकस्यां शाखायां यत्कमाधरिहोत्रादि श्रयते, तच्छाखान्तरे पनः श्रूयमाण भिदयेत तस्पादूत न भिये भियेतेति पश्यामः । इतः । नाममेदात्‌ । एकं काठकं नाम, अन्य त्कालापकं नाप । एवं नाममेदाद्धेद; । नु ग्रन्थनामेततू । सत्यम्‌ । नियमावधघारणात्कालशाख्र निमित्तशाच प्रत्येतव्यम्‌ । एतेनैव पडचातुमस्यादिष्वषि तयमिकत्वतिद्धिः ॥ ७ ॥ ( इति--यावज्जीवाधिकरणम्‌ | १ ॥ ) उक्तमेद्कारणषटुकस्य्रतिसक्तिकारणनिराकरणायैमिद्मरभ्यते । तत्रैवं कानिनित्केन- वित्भकारान्तरेणाऽऽशङ्कय प्रतिषिध्यन्ते । तत्तु प्रत्युदाहरणे प्रविविश्वन्तो योनायि. प्यामः | कय पुनरत्र वेद्न्तराणि नोदाक्ियन्ते । केचिदाहुः । शाखान्तरशब्देन तान्यप्युद।हतानीति । न त्वेतदच॒क्तम्‌ । कुतः । श।खान्तरे यथा कमं कृत्लरषूप प्रतीयत । िविदरुणपमास्नानामेत वेदान्तेषु तत्‌ 1 यत्र हि कम निरक्राद्क्षमा्नायत्‌ तत्र नेदधेदभ्रतिपत्तिक्षमं मवति । यथा पर्वा. ध्व्यशाखासु = दशेपूणेमाप्तज्येतिशमातीनि समम्तदरन्यदेवतादियुक्तत्वादन्योन्यानिर्‌- पेक्षाणि विधीयन्त इति मेदाशङ्क। सहन्त न त्येव वेदान्तरेऽपि । तत्र हि द्रन्वदेवता- रहिते कर्ममा प्रष्ठत्य स्तोत्रशल्लयाज्यानुवाक्थादिमात्र पिथीयते | न च तावताऽस्य नैराकाङ्क्ष्यं मवति । दृशार्यानमेव द्रभ्यदेवतातत्सस्काराणाम भावात्‌ । यत्त तत्र दरव्यदे- वतायुक्तमाखछायते तस्याऽऽव्वयैवे गुणमाजविवानात्ाकार्क्षत्वम्‌ । तथा च वक्ष्यति- ५ भूयस्त्वेन। मयश्र।त ` इति । तस्माच्ञखन्तरण्यवाद्‌ाहुर्णम्‌ । तच्च च नाममेदध्ताव त्कारम ₹र१त । तयवा--क।ठकऽ।मह्‌।न ० तर।यज्नहात्र इद्‌ प्रयत्‌ इत्यादि । तथा १ व्तिरिक्कारणति-शा भन्तरल्येत्यथे । र स्वामिप्रायमाद-तत्रैबेखादिना ६ (भण परर ३ अर ३ पू० १०) ६२२ सतन्त्रवातिकश्चाबरभाष्यसमेते-- [अ०र१०४अ०२] [ कमेणामपीति घ्रूमः । क्मभिरप्येवमादीनां सामानाधेकरण्यमेकविम- क्तित्वं चेति । रूपमेदाच्च ! एकस्यां शाखायामग्नीषोमीयमेकाद चचकपा- टमामनन्ति, एकस्यां द्वादशकपालम्‌ ¦ एवं भिन्नरूपं कथमिव न कमा न्तरं भविष्यति । धरमैविशेषाच्च । कारीरीवाक्यान्यधीयानास्तै्ति- रीया भूमौ भोजनमाचरन्ति, अपरे शाखिनो नाऽऽचरन्ति । तथा) अधिमधीयानाः केचिदुपाध्यायस्योदङ्कम्भानादरन्ति, अपरे न । अश्व- मेधमधीयानाः केचिदश्वस्य घासम।हरान्ति, अपरे न । परेऽन्यं धमे माचरन्ति । अश्वध।(सादेरकेषापुपकारपाकाइश्षत्यश्वपेधादिः,) एकेषां नाऽऽकाङ्क्षति । स एवैकः कथं नाऽऽकाङ्सेत, कथ व्‌ाऽन्यदाकाङ्क्षि तुमहेति । अतो गम्यतेऽन्यदिति । पुनरुक्तिभसङ्काच । यदि सवेश खाभत्ययमेकः कै, एकस्यां शाखायां विहितस्य कमणः शाखान्तरे वचनं पुनरुक्तमनथक स्याद्‌ । न तु भेदपक्ष एष दोषोऽस्ति । रस्मा- दपि कमभेदः । निन्दावचनाच्च । प्राततः मात्तरटतं ते बद्न्ति पुरोदया- ज्जुह्ृति येऽ्निहोत्र दिवाकीत्यैमदिवा कौीतेयन्तः सूर्यो उ्योतिनं तदा ञ्योतिरेषाम्‌, इति केचिच्छाखिनोऽनुदितहोमं निन्दन्ति । अपरे पृन- रुदितहयमं निन्दन्ति । यथाऽतियये मदुतायान्नमाहरेबुस्तादक्‌ तद्‌ यद्यु दिते जुह्वति; इति सवेशखाप्रत्यये विरुद्धं; न तु कमेभेदे । तस्मादपि रूपभेद एकादश्चक्पालत्वादि । गेशवानरद्वादक्चात्वादिवदा मिक्षावाजिनवच्च न द्वादशतवै- काद्शत्वयोरितरेतरपतकरान्तिरुपप्यते इति गुण एव भेत्ता । कोरीयैरयशचमेभेप्वपि मूमि- मोजनोद्‌ुम्भ.शघ्रापता गुणा एव पन्त इतिकतन्यतास्या.पशत्वेन बाह्यतरत्वापपू्वसमादधे- देनोपात्ताः । परेऽन्यं धममाचरन्दीनि विरोपियृणान्त प्रदशनार्थम्‌ । अश्वयासाद, रिति-- पञ्चम्थन्त मध्ये पटितमुनाम्या सह्‌ सवत । पूवण तावद्‌ धघापदेरन्यम्‌- त्तरेणाप्यश्वधरापदिनिष्पन्नमुपकारमाक्ाडतत्मधमेषाद्रिति । पुनरुक्तत्वेन पुनश्रति- भदिकोक्ता । निन्दाय(मप्युदितानुितकारत्यागमःर!द्रुण एव मेदकः । उदितहोम. वादिनो छयनुदितहेम निन्द नत्युतवादित्वन । सुरथ ज्यातिर्ज्योति. सूयः स्वाहा › इति नुदित सूथऽभिधीयमानमनृने जायने । त्मदुदवितहोम, कवैन्य इति । इतरे पुन राः, यः पूजा पृज्याय प्र५ममेव गृहीत्पोत्िष्ठने स साधुः । यम्त्वतिक्रान्तं स्याहत्य पूजयति नसौ पम्यकपूनक्‌.। तस्मादनुदितहोम ९१ कतस्य इति । तत्रैक विपरनिषि- = -------- १ त° ब्रा° (२-१-२ ) । [भरे ०४न०द्‌] मौमांसादशंने । ६३१ भेद इति । अश्षक्तेथ । न छवनुयुः खस्वपि सवश्ष।खापस्ययञ्रुपसंहतुमू । तत्रानारभ्योऽरथो बिधीयत इति परतिङ्गातं भवेत्‌। शक्यं तु कम॑मेदे । अतः कर्मभेद हति । समा्षिवचनाच । असमापतेऽपि समाकेषैचनं भवति । केचिदाहुः) अत्रास्माकमभ्िः परिसम।प्यत इति । अपरेऽन्यपरि- समाति व्यपदिश्चन्ति । तदेककर्मत्वे नोपपद्यते । न हि तदेव तत्र परिसमाप्येत) अन्यत्रन। भेदे तु युक्तम्‌ । तस्माद्धेद इति। भ्रायधित्तविधानाच । केचेदनुदितहोमव्यतिक्रम पाययित्तमामनन्ति, केचिदुदितदयोमव्यतिक्रमे, व्यद्धे च परायित्तम्‌ । न च क्मैकरव उभ- यया व्यृद्धिः संभवति । कमभेद तु यदनुदिते हे मकमे, तदुदिते व्युद्ध- भितरदप्यञुदिते । तस्मादपि भेदः । अन्याथद्नाच् । इदं श्रयते- यदि पुरा दिदीप्नाणा; स्यर्यदि रेषां शहपतिगेहपतर्वाऽुसत्रिण इति, त एनमेव बहत्सामानं क्रतुमुपेयस्पेतं चेषां रथंतरम्‌ । अव यथ- -दिदीक्षाणा इपषएवतामनिषटपू्ाणा च द्वादशाहे दश्चनपुपपद्यते यदि कम- भेदः । एककर्मत्वे नावकरपते । कथम्‌ । ताण्ड्य शरूयते एष वाव थमो यज्ञो यज्ञानां यञ्ञ्योत्ष्टिमां य एतनानिष्टाऽथान्येन यजेत गर्तपत्यमेव तज्जायेत म बा मायते, इति । तत्सर्वत्र स्यात्‌ । तत्रादि दीक्षाणा द्रादश्चारे दशनं नोपपद्यते । तस्मादपि कर्मभेदः । अथापरं खिङ्कद शनम्‌ । यत्पक्षसमिता मेनुयात्कनीयासं यन्गक्रतुमुपेयारकनी - यसो मज्ञा कनीरसः पशु-कनोयोञन्नाच् पापीयान्‌ स्यात्‌ । अथ यदि द्धमेप्तमवायप्रसङ्नः | नानात्वेत्‌ न कश्चिद्धेरोषः। अश्याक्तद्ररेणापि गुण एवे।पन्यस्त 1 १ श।खान्तरौयाणा गुणानमेककमण्युपसतहाराराक्तरपूवे्योगः । समािमेदोऽपि गुण एव । निन्द्या गतारभोऽपि पन्प्रायध्चित्तमेदः पुनरुपन्यस्यते कद्‌ाचिदत्र वैकोश्पिकंस्वपरिहारं बरुयात्तरवम्युपत्योच्य? । वेकटिपकंषु ह भयथाऽप्यवेगुण्य मवति | अत्र च प्रायित्त- विषानादुभयत्र।ि वैगुण्यं दयते । न च तत्कर्भकत्वे घटते | तस्मादपि मेद्‌. । परि- हारपूत्रवरेन पश्चान्यायदरेनान्यच्यन्ते । यद्वि पुरा दौलितवन्तस्ततो बहत्परामानम- पिरात्मुपेय. । पूरवदीक्षावा रथतरम्य प्रयुक्तत्वात्‌ । अथ न ॒दीक्षितवन्तस्ततो रथतर- सामानभेवोकेय॒रिते । द्वाद्शाहेऽनिष्टप्रथमयज्ञत्व कमैभदे मवति । ताण्डकवचनेन ज्योतिष्टो मान्तरस्य प्रायम्यानियमे सति एतेच्छाखागतस्यानियमात्‌ । एकत्वे वु सरव शाखास्यऽपतिषटोमप्रायम्यनियमाददक्षिताना दशन न स्यात्‌ । तथा युपेकद्िम्यां श ~ --~ ~~ ~ -- ~ = १ १तै० पस (५-अ-८)। ६०, ६३४ सतन्वातिकश्चाबरभाष्यसभेत-- [अ०२१।०४अ ०२९] 3 [4 [कोन भ + ^ [ संमत्या मिनोतीतति पक्षसंमाने भरतिषिद्धे बेदिसंमानस्य दशरनं भवाति । तत्तु कभमेद उपपधते । पाक्षिकस्य वेदिसंमानस्य दकेनमेकक- मत्वे नोपपद्यते । कथम्‌ । एके हि समामनन्ति। रथाक्षमात्रानि यृषान्त- राानि भवन्ति इति। तत्सत स्यात्‌ । तत्र च नो पक्षसंमानं नो बैद समानं स्याद्‌ । बेदिसंपानदशनं नोपपद्यते । तस्मादपि कमेभेद्‌;। अपरं ष िङ्कदशेनम्‌ । केषाचिज्ज्यो तिष्टोमे श्रूयते । ट संस्तुतानां विराजमाति- रिच्येते इति। परेषा तिः सस्तुतानां विराजमातरिच्यन्ते इति । एक- कभेत्वे विरोधः । नानाकपत्वे करिमचिज्ज्योतिष्टोमे दे, कर्सिमश्च त्ति्लः । तस्मात्कमेभेद ३० ¦ अपे च सारस्वते भूयते । ये परोढा. शिनस्त उपवसन्ति | ये सानायिनस्ते बत्सान्वारयन्ति । सांनायिन इष्टमथमयन्ना; । प्रोडारिनो विपरीता; । उभयेषां सारस्वते दश्ैनम- बकफट्पते कमभेद । एककमेत्वे सर्वषा अयोतिष्टोषपूवेत्वं स्याद्‌ । तप्र दशनं नोपपद्यते । अपि च श्रूयते । उपहन्योऽनिरुक्तोऽप्रिशोमो यदङ्गः, रथेतरसामाञ्धवः श्यावो दक्षिणा । परेषा श्रूयत । उपहन्योऽनि- रुक्त उक्थ्यो यज्ञो बदत्सामाऽदवः श्वेतो स्क्पल्खाटो दक्षिणा इति । कभकरवे रथतरघचन बहद्रचनं चानयकम्‌ । शाखाद्रयमस्यय- त्वात्‌ । बृहत्सामा रथंतरसामा वा स्यात्‌ । स चायं प्रकृतित एवंलक्ष [4 यः 6४५ 9 पक्षवेदिमानयोरयप्र ्ोरेक निन्ित्वेतरपारिग्रहो वचनान्तरप्राप्त्यप्तस्वं द्योतयति । वचनान्तरे हि भिभेकम्य निन्दया) ॐ, वेतरस्य स्फुटविषाने सरति स्त्या । तस्मान्नूनं श्ाखान्तरीयो रथालमात्रान्तराल्विधिरेषा नास्ति । ततश्च कर्ममेद्‌ इति । दवे स्तोत्रे विराज दृशकमातिरिच्येते इति तिस ऽतिरिच्यन्त इति च ज्योतिष्टोमातिरातरैकत्मे सति उपपन्नम्‌ । भेदे ठु यथापिथि मवतीत्यविरोधः । पुरोडाशिप्ानाय्यिदसंन दीक्षिता दलतितपतदशषने॑व गत परिह्‌रप्रकारान्तरत्वादुदाहृतम्‌ । क च । ृ्ठद्वयनिकस्पः स्याच्छलान्तरविधानतः । सत च प्रकृतितः प्राः कमकत्वे वृथा मवेत्‌ ॥ १ तै सं (७-४-१० ) । २अरथप्राप्नयोरिति--“ भरैमन्तर्वेदि मिनोति ' “भरषं ददि ` इतिवचनेन वेयर विहितस्य यूपमानस्य दैश्षातिदेकपरम्परय। यूपैकादथिनीं प्राप्तस्य वेदिरदेशाति- कमायोभेन वेदि्मानस्य \ एव वेद्याघारस्य स्येनादिपक्ष्याकारस्यखावयवभूतपक्षद्रयसंमानस्य चार्थ" अप्नयोरघ्वषे । (अ०२१ा०४अ०२] मी्ांसाद्ने । ६१५ णकः पराः । नानाकमेस्वे चवन्यो बहत्सामाऽन्यो रथंतरसापेति युक्तं भवति । तस्माच्छाखान्तरे ङमैभेदो मवितुपरति ॥ ८ ॥ एकं वा सेयोगरूपचोदनारूपाविशेषात्‌ ॥ ९ ॥ सि° न वेतद स्ति, यदुक्तं शाखान्तरेषु कमभेद इति । स््षाखाप्रत्य्य सवेश्राह्मणमत्ययं चैकं कर्मं । अयसयोगस्यादिशेषाद्‌ । तदेव भयोजन- धद्य तदेव विधीयमानं भरत्यभिलानीमः । रूपपप्यस्य तदेव द्रन्य- देवल । पुरुषपयत्नश्च तादृश एष बोधते । नामधेय चाविशिष्टम्‌ । उपहम्यमेदे तु नियमार्थाया पन. श्रतावर्थवत्ता । तस्मादपि कमभेद: ॥ ८ ॥ सवत्र प्रत्यभिज्ञानात्पं्तारूषगुणारिभिः । एककर्मत्वविज्ञानं न शाखास्वपगच्छति ॥ सत्राह्मणत्रत्ययमिति-- एकस्यामपि शाखाया ब्राह्मणानेकत्वेऽपि तदेकं कर्मे त्यमिप्रायः । तचयोद्रातृणां पश्चविंशपद्र्विशब्राह्मणये।्योतिषमद्वादशाहौ । सयोग इति-प्राधान्यात्फलत्तयोगग्रहणम्‌ । छूपमिति-परत्यासततद्रंभ्यदेवतम्‌ । चोदनेति- तवं त्वर्थेमावन। विषये विधिः । ज्योतिष्टोमादि नामपेय च सशाख।स्वविशिष्ट दद्यते । तस्मादितः प्रल्भिन्ञानकारणकलापादमेदसिद्धि. । न चान्यः कश्िद्धदहेतुरम्ति । प्रकरणान्तरवच्छाखान्तरेषु परस्परासंनिधानमिति चेन्न | तेनैबेतराग्रहणात्‌ । येन हि प्रदेशान्तरे किंचित्कमे गृहीते मवति स एव तत्सदृ्मन्यत्रोपरुभममान, शक्नोति तत्रेऽन्यदेतदित्यध्यवपतातुम्‌ । एकराखाविषये च सर्वशाखाध्ययनादेव भवति । शाखान्तरे एनरन्यशाखागतज्योतिष्टोमाद्यनवबोघाद पवेवदुच्यमानिषु न मेदबुद्धि नायते । यस्तर्हि दवे शाले १३ति तस्य प्रकरणान्तरम्यायेन भवितन्यमेकशाखागतषु च ब्राह्मणा. स्तेषु । नेष दोषः । शाखान्तराभ्ययने तावदेक्य पृपतो नेवेष्यते | किं कारणम्‌ । स्वाध्यायग्रहणेनैका श्राखा हि परिगृह्यते । एकाथौना विकल्पश्च कर्मैकत्वे मविप्यति ॥ यथेवाऽऽकृतिः प्रतिभ्यक्ति समिति तथैव स्वाध्यायत्वमेकैकम्या शाखायाम्‌। अतश्च (स्वाध्यायोऽध्येतन्यः इति कमीवबोधने प्रतयुपादीयमानत्वाद्विवक्षितकपेख्थैका शाखाऽ- ध्येतन्या । नन्वेवं वेदान्तरस्याप्यध्ययनं न प्रसज्यते | न | वचनान्तरेण प्रतिप्रसवात्‌ (अनया त्रय्या विद्यया" इति | तथा वेदानधत्य वेदौ वाः इति मानवम्‌ । साका त्वाच्च वेदान्तराभामहुल्यकार्यत्वकारितः समुच्चयो ऽवगम्यते । शालान्तरेषु प्वन्यान्य्‌. निगपेक्षस्वतेश्रज्योतिषटमादिरूपप्रतीतेस्दुस्यायेत्वनिमित्तो विकल्पः । सताकाङ्ुत्वादेव ६३६ सतज्तरवाविकश्राबरमाष्यसमरेते-- [भर०२१०४०२] तेन तदेष क्म सर्शाखादिष्विति प्रत्ययः ॥ ९ ॥ न नात्रा स्यादचोदनाभिधानतवात्‌ ॥ १० ॥ यदुक्तं नाममेद्‌ इति । परिहन तद्ग्रन्थनामत इति । अथ यदुक्त, कर्मणोऽपि नामसामानाधिकरण्यदश्चनादिति । नैष दोषः ग्रन्थसंयो- गात्कपै काठटकादि, न कमेसंयोगाद्ग्रन्यः कटकः । कयं गम्यते | यत्क काठटकादिसंयुक्तं तत्काटकादिशब्देनोच्यते । किमतोऽपि यद्र- न्थसंयोगात्काठकं कालापकं कर्मोच्यते । एकत्वेऽपि काठकग्रन्थसंयो- गात्काठकं कालापकग्रन्थसंयोगान्तु कारापकं भविष्यति ॥ १० ॥ सर्वषां चेककरम्यं स्यात्‌ ॥ ११ यदि शब्दभेदाद्धदो भवेत्‌, शब्दैक्यात्तहिं कर्मैक्यं भवेत्‌ । तत्र काटफराब्दाभिधानदेक्यं भवेत्‌ । अग्निहोत्रस्य दृशपूणेमासयोऽ्योति- वैकशालागतत्राह्मणान्तरसमुचयाश्रसणम्‌ । नन्वेककरमत्वाद्विकर्पो विकल्पाचेककर्मत्व- मितीतरेतराश्रयत्व मवेत्‌ ¦ न । प्रत्यािन्ञानमात्रेणेकत्वे विन्नति संए्यावशेन विकर्ष. सिद्धेः | अतश्च यो नामातिमेधावित्वादेकवेद्गतानि शावान्तरण्यप्यधीते स समरद्धः सन्‌ व्रीहियवरपि भिश्रेयनेत्‌ । तस्मादेक कर्मेति ॥ ९ ॥ यद्याप तावत्काठकाीदेके नामधय स्याच्तथाऽप्यत्पत्तिपतंयोगाभावाननवे भन्द्यात्‌ | इदं तु नैव क्मनामयेयम्‌ | अन्यायो हयनेकार्थ्वमित्यनेन न्यायेन अन्थनामत्वे सत्ति कमणि छक्षणयैव प्रयोगोपपत्ते. । कथ पनरवगम्यते म्न्थनामतत्कमेण्यपचयेते न्‌ ४७ पन्विपयय इति । तदुच्यते । शाखया द्यकया योगाद्ह्कर्मावबोधनम्‌ । युज्यते कमेनानात्वन्नेकशचाखोपठक्षणम्‌ ॥ काठकादिशब्दो हि परस्परापनद्धेषु नहुष कमसु प्रयुज्यते । सर यवि कमेनाम स्यात्कमन्तिरे न प्रयुज्येत । न हि तत्र लक्षणोपपदयते | सेबन्धामावात्‌ । पवोमिषानं तु म्यक्तिवदूदुरुपपादम्‌ । तस्माच्छासयेव कमणि रक्ष्यन्ते न कमेभिः शाखाः । ततश्च संज्ञया काम शाखा एव भि्यन्ता न कमणि | सबन्धामावात्‌ । तस्माततान्येवाभिहोत्र- दीनि सेबन्धिमेदादन्यथाऽन्यथा च स्यपदिष्टयन्ते ॥ १० ॥ प्रायेण हेवुविपर्यये कार्यविपर्ययो ददेयत इति काठकादिन्ेकत्वादेकशाखाघीता्नि होत्रारकत्वप्रसङ्कः । पराध्यस्यमिचारित्वादियमर्थापत्तिप्तमा नाम॒ जातिः पूवंपक्षहतोर+ [म०्र्पा०ष्अ०्द्‌] ्रीमांसादशने । ६१४ होमस्य च तच्छम्दत्वात्‌ । न चैतदेवम्‌ । तस्मादप्यमेदः ॥ १११ छतं चाक्िधानम्‌ ॥ १२॥ शृदानीतनं चेतदभिधानं भवेत्‌ । अस्य न पुक्मासीत्‌ । यतेः भृति कटस्य पृष्टं इचनं ततः पमृति प्रहतम्‌ । पूर्व नाऽऽसीद्धेद श्दा्नी भेद शति विरुद्धम्‌ ॥ १२॥ एकत्वेऽपि परम्‌ ॥ १३ ॥ एककमत्वेऽपि रूपमेदो मवति वचनात्‌ । न च वाचनिके रूपभेदे स्यापि भदबुदौ कर्मणो भेदोऽध्यवसीयेत ॥ १३ ॥ वियायां धर्मशाखम्‌ ॥ १४ ॥ अथ यो धर्मविशेष उक्तो विाग्रहणाषैः स न कमेण उपकार कुः; । कयं गम्यते । श्रत्यादीनामभावाद्विधासेयोभाच्च न कर्ममयुक्त तिं ॥ १४५॥ वर ४१ अभ्भिषवत्पुनवचनम्‌ ॥ १५ ॥ अथ यदुक्त-यथाऽमावास्यायामाश्नयस्य पुनसक्तदोषान्मध्यमः पक्षो सिद्धत्वोपारम्भपरदशेनार्थमेवामिरिता । सर्वत्र च दुष्टे पूवेपते जौतीनामृत्तरत्वं केषा चिदिष्टम्‌ ॥ !११॥ कृत्रिमे काठकायुक्तमाख्याप्रवचनादिति । न वाऽनादौनि मियन्ते कर्माण्यादिमना सता ॥ यथपि काटकादेजौतेर्नित्यत्वान्नित्येवाऽऽख्या तथाऽपि प्रवचर्ननिमित्तेये स्मर्यते न च कर्माणि प्रोच्यन्ते । दाब्द्विषयत्वात्प्रवचनस्य | तस्मादपि न सक्ञया कर्ममेद इति ॥ १२ ॥ न च कपाटरूयामेदद्धेदः । तत्पंबन्षदरारमेदानम्युपगमात्‌ । तस्मदिकरिमतेष कर्मणि साघनविकलपो मविप्यति । ननु चोत्पत्तिवाक्य शिष्त्वाद्विकस्पो नास्तत्वुक्तम्‌ । त्रैष दोषः । उमयोरुत्पत्तिवाक्यशिष्टत्वाविशेषेण दुस्यबटत्वात्‌ । कयं पुनरनेकव।क्यो त्पादितस्यैकत्व विज्ञायत इतिं । तस्योच्रभूत्रे परिहारं वक्ष्यामः ॥ १६ ॥ ॥ १४॥ १ विद्ासयोगाच्देति- तपोविदेषीिविर्तैश्च श्रुति चोदितैः | । वेदः करस्नोऽधिमन्तन्यः सरहस्यो द्विजन्मना ॥ इत्यादिनेति दोष । २ अस्दुत्तरत्वं न।तिरित्यभिधोयते । ३ ‹ विद्यायां घर्म- शान्नम्‌ ' इति सूत्रं भ्यकारे. सूस्परं॑न्य्ार्यातमित्युपक्ितं वार्तिकङ्ाद.। ६६८ सतन्त्रवातिफशाष्रर माष्यसमेते-- [अ०२पा० ४अ०९] निरस्त एवमयमपि तस्मादेव दोषात्कपरैकत्वपश्लो निरसिततम्य हति । एतत्परिहतैव्यमित्यामाषान्तं सूम्‌ ॥ १५॥ भद्िषंचनं वा श्रुतिसंयोगाविशेषात्‌ ॥ १६ ॥ त्रैव खरवेतददरिमेचनय्‌ ! स एवायमर्थः पुनः श्रावषितोऽप्निहोत्रादिष- हर्षो बहुभिस्तु पुरषः । न चेकोऽ्यो बहुभिर्च्यमानः पुनव्क्तो भेवति । यदि मवेत्‌, एकस्मिशनेव वेदे बहुभिरुच्यमाने भवेद्‌ । भनु मावशपुत्रमेतत्‌ । अथवा पुनरुक्तत्वपरिहाराथेमेवेतत्‌ । पुमःश्रततेरथवाद्‌- गुणायेत्वेनान्या्त्वात्‌ ॥ १९ ॥ द्वितीयभ्यारूयाने परिहारान्तरनिवृतयर्थो वाशब्दः । तत्रान्यार्थां पुनःश्चतिमंवति यत्र तावन्माननमेव शरूयते । यत्र चेकवाक्यगतं विधेयान्तरं विद्यते । न त्विह तदेकमपि । समस्तेतिकतैन्यतोपेतप्रधानपुनःश्रुतिभ्वणात्‌ । एतमेव श्रृतिप्तयोगाविशेषे मन्यते | न वेषा पुनःशुतिः । कृतः| एकशाखानिनद्धानां ज्ञायते हि पुनः श्रतिः । कटादिचरणानां तु प्रतिशाखं पृच्छति : ॥ प्वेक्िन शाखाध्ययनिकिद्पेन येन काठकममिहातर श्रुत नासौ कंदाचिततैत्तिरीयकं शणोति । शृण्वन्नपि वा स्वशाखयैव प्रतिपन्नत्वाततेत्तिरीयकप्रतिपत््यषमेवैतदिति करस. यित्वा न पन.श्रतिं मन्यते। एवमितरोऽपीतरदिति सवै एवैकश्चतिक्षयोगाविशषराद- ्रिहश्रादि प्रतिपयन्ते। न च तत्र पावापयमास्ति यन न्ञायेतानया शाखया प्रथमं विहिते श्राखान्तरीये पुन.शुतिभूत्वा मेत्स्यतीति । आह च । शाताना युगपद्दृततेने पुनः श्रुतिकद्पना । न हि तत्रकशाखावत्क्रमेणाध्ययन स्थितम्‌ ॥ तस्माधयेकशषालीकमे देशान्तरपरुषान्तरादिषु पुनः श्रूयमाणमि प्रतिपाचमेदान्न पुनरुक्तं मवत्येवं राखान्तरेष्विति । नयु चैकयाऽपि शाखया स्मस्तपुर्षप्रतिपादने सति, अनर्थकमेव शाखान्तरम्‌ । नानर्थकम्‌ | न हि कथिदूद्रे शाखे अधीते । न च पुरुषान्तरगत तत्प्रतिषाद्नेनाथेवद्‌- न्यान्रत्यनर्थकं मवति । यस्तु तेऽपि किल शाविनस्तामेवाषीत्य प्रतिपत्स्यन्त इत्यभि. प्रादछपस नित्यत्वद्वेदस्य तदध्ययनाध्य(पनप्तनन्धानादित्वादनुपपन्नः | किं च| ५ संपरद्ायागता मुक्त्वा स्वा समाख्यानिबन्धिनीम्‌ । प छशा शाखान्तर युक्त नाध्येतुं सदे श्रमे ॥ १ एषसाखाया कर्मेति पाठान्तरम्‌ । (गन्र्षा०४म०द्‌] मौमांसादधैने । ६१९ तस्माश्न बहुकरमसमवायोऽयभ्‌ । एकमेवेदं कर्मेति ॥ १६ ॥ व्‌क्यास्रमवायात्‌ ॥ १७ ॥ अथासंनिपेश्च ॥ १८ ॥ अ्थासंनिषश्च शाखाश्नन्द उपपन्नो भविष्यति । शाखा इव हीमाः श्राखाः । तथ्या दक्षस्य शाखाः, एवमिहापि दक्षस्थानीयस्य बेदस्य श्राखा; | कि श्ाखासारूप्यम्‌ । यथा नानावस्थानमू 1 न वचैकेकस्यां रत्तं पुष्पं फलं संनिहितम्‌ । एवमिहापि, नेकेकस्यां इत्स गुणकाण्दं संनिहितमित्यर्थासनिषेः शाखाश्न्दोपपत्तिः । तस्मादप्येकं कर्मेति ॥ १८ ॥ ण्ट, $ क क नकिष्‌ नं चेक प्राति [रैष्यत ॥ १९॥ म च यत्काठकेऽबिहोतरे तत्काठकमेतैकं पुरुषे भरति विधीयते | तैत्तिरीयस्यापि तद्विदितमेव । पुरुषविरेषवचनामावाद्‌ । यजखश्रिहेः रस्य िविदङ्ग विधीयते, सतरीवस्यस्य तदतनिशे्रस्य | यश्च काठक तस्मात्परकीयश्चाखाज्ययनेऽप्यसत्येव पुरुषाणा श्रम इति यथावस्थितशालाध्यथन, मेव | न श्र वेदः पुनरुक्तादिदोषद्धार पयनुयोगमहेति । अत्रान्तरे माध्यकारस्य सूत्र भ्रष्टम्‌ ‹ वाक्या समवायात्‌! इति । तदेवं व्याख्येयम्‌ । नैकसिमन्पुरुषे शालाम्तरवाकषयं पमवैति ॥ १६ ॥ १७ ॥ एकस्य वेदवृक्षम्य किंनित्कमेफलाश्रयात्‌ । एवे शाखाः प्रपतिष्यन्ति बहुशालेकवृह्षवत्‌ ॥ यदि प्रतिशालं कर्ममेदः स्यात्तत एकमृलामावादादित एवाऽऽरभ्य भिद्यमानेतवा, समस्तकर्मा्यपृष्पफडान्तरत्वादुवृ्षान्तरवद्वदान्तर'ण्येवोयेरन्‌ । न श्वाखीन्तरानि । एककर्ममृखनििस्कन्धरूपत्े पतती तिकतैम्यतायाः कवित्किविदधिकित्या्ोचय पाङ प्यादुपपललः शासखान्तरभेदप्यपदेशः । अथवा पीनस्क्त्यपरिहारायेमेव सूतम्‌ | तश्र नाम पुनरुक्तता मवति यद्र प्वोतोऽयेस्तस्यैव पुतः संनिहितो भवति । ।नं विवि शाखान्तरगतस्थ संनिधानमित्यपुनरुक्तता ॥ १८ ॥ म्युेत्यवादोऽयम्‌ । सत्यपि कर्मभेदे ये तदवक्यसंयुक्ताः शेषासतेऽपिष्टतरादे" भाप्रोदेशेन विधीयमाना. स्षथत्वेन ज्ञायन्त सइत्यवदयोपादातष्या इति नेव प्रालागु & ज्नपरितोषन्यवस्या दम्यते | न च ूत्कारागोभमि कश्चित्स्वश्चालोपपरहरमातेणाव्‌" [र यपि अत्वे ६४४ सतन्जवातिकशाबर भाध्यसमेते-- [भ० २१०४५०६] स्याश्निहोबस्य तच्च तेत्तिरीयकस्येति । विश्षेषषचनामागावु । तस्मात्स- बेश्नाखाभिरेकं समाप्तं कर्मोस्यत इति ॥ १९ ॥ समातिवच संपर्षा ॥ २०॥ अन्रास्माकमभनिः परिसमाप्यत इत्युतेक्षितारो भवन्ति । अन्वारोहेषु भत्रायणीयानामभनिः परिसमाप्यते, अस्माकं तेषु न परिसमाप्यत हति। यथन्यदेव मत्रायणीय।नामन्यच् तेषां, कथं ते बूयुरेष्वस्माकं न परि समाप्यत इति । एकःत्वमुपपन्न, तेषामपि हि ते सन्ति ॥ २० ॥ -एकत्वेऽपि पराणि निन्दाशक्िसमापिवचनानि ॥ २१ ॥ [ ^ भा "अ न हि निन्दा निन्धं निन्दितुं प्रयुज्यते । किं तहिं निन्दितादित- रत्थश्चंभितुम्‌ । तन्न न निन्दितस्य प्रतिषेधो गम्यते, फं स्वितरस्य .बिषिः । तज्कस्मिशनप्निहोत्रे दो कालौ विहितौ विकर्प्येते । अतो न कथिदिरोधः । तथा, असमथोनामिकस्मिन्नपि बेदे विहितकर्लमङ्कनातमृपसंदठैम- स्थितो येन प्रतिशासं कर्मव्यवस्था समर्थ्येत । भ्रषानान्यपि प्राधान्येन यजमाननियमे अति) भप्रमवन्तीभिः प्माख्याभिरथिमात्रमुदिश्य विधीयमानानि समैशालागतान्येकेकं पुरषमु प्रतिष्ठन्ते । तेत्रकफठत्वाद्समुच्चये येन केनचित्ताध्यमाने फटेऽन्येषा पैयय्य- प्रतङ्कः । अथ तेषा किकस्पेनाथेवत्वं, तद्वरं शाखान्तराणामेव व्यवस्थितप्रतिपद्यमाना- नामनाकुहतर परिकरिितमित्यपुनरुक्तता ॥ १९. ॥ अप्तमाठिवदिति वा छेदः । कर्मभेदपक्षे हि यावदेव येषा समाश्नानं तावदेव तेषा समा. .प्यत इति न ब्रयुरत्नास्माकं न समाप्यत इति । अन्वारोहो नाम स्थलारोहणमन्त्राः । तेषु मेत्रायणीयाना स्माप्यते नास्माकमित्यभिषानाद्ध्येतृणाममि कमैकतवे परततिद्धनि- त्यवस्तीवते ॥ २० ॥ ` . अन्योन्यनिन्द्यतरेतरविधाने तुच्याययोरुदितानुदितत्वयो; कमणि विकरपो मवि- ध्यति । त्वत्पक्षेऽपि चात्तौ कमणो; फटे प्रत्यविशिष्टः । तथा शक्त्यशक्ती सरवपुर- ~ _ १ समभ्येत इतति---एतावतः भ्न्येन वचेरूमपिहोत्रादिकमे भरखङ्गं न शिष्यत इयेष सृत्रन्या- कयानायै यक्िंदश्रस्य किविदिति भाष्यं व्याख्यातं ज्ञेयम्‌ । २ प्रधानान्यपीलादिवार्तिकं दु न वैकं कंटादि पुरषं परत्येवाभिदोत्रादिकमे शिष्यत इत्येवं सृतरव्याख्याना्थं न च यत्काठक इलयःयभाप्यन्य- हयानां हैयम्‌ । ३ म्यवदिथतेति-- व्यवस्थिते. कठादि चरणेरिष्यथं. । [अ०२१ा०४अ०द्‌] मीमासादशने। ६४१ शक्तिः । समथानां तु सवेश्चाखाम्योऽप्यागमितमाधेकं विधिपरपसंह्तु क्रिरस्तीति तेनेककमत्वेऽपि न विरुद्धमिति । तयैकार्मिन्नपि कर्मण किंचिद्वस्तु समाप्तमिति कृत्वा समारी्न्द्‌ः मयज्यते । यथाऽऽध्वयेवे समाप ऽयोतिष्टोमस्य, समाप्तो ज्योतिष्टोम इति भवति ॥ २१॥ भरायाश्चतच् निमित्तन । २२॥ यदुक्तम्‌ -उदितहोमस्यापि भायधित्ताज्नानादूच्यृद्धता गम्यते, अनु- दितहोमस्यापि । तदेकत्वे विरुध्यते । अविरुद्धं नानात्व इति । तत्प- रिहतेष्यम्‌ । आभाषान्तं सूत्रम्‌ ॥ २२ ॥ परकमाद्वा नियोगेन ॥ २३॥ वाशचन्दः पक्षं व्यावर्तयति। नैष दाषः । उदिते होष्यामीति भक्रान्तेऽ- पाणाम्यवस्थिते । स्वैशाखास्वधिकविषवेकशाखाया च स्तोकान्तरत्वादविरिष्टे । केचिच्वान्न छाघवाधिन एवं वणेयन्ति । य एव शरिट वक्यतयुक्ताः शाखान्तर- विषयस्त एव सकीरयैन्ते । ये तु प्राकराणिकास्तेषा भ्यवभ्थेवेति । कुतः । एककमैगताः पुंसां विकस्पन्ते विधायकाः । तत्समीपसमाम्नाते ब्रह्य प्रकरणस्य च ॥ शाखान्तरेषु विकस्पमानेषु यथेव प्रधानं विषीयतेऽयिनस्तदीयः कथेभावस्तमिव व्याप्नोति न श्षाखलान्तराणि । अतश्चान्यगता गुणाः कथंमावेन नविक्िता. प्रयोगवचन" नानुपसतहता नाङ्गं मवन्तीति नानृष्ठेयाः | ततश्च वाक्यद्य॒क्तानामस्पत्वाद्विषीयमान।* नाभस्त्युपसंहरणशक्तेरेति | न त्वेतदयुक्तमिव । तथा हि । शाखान्तरगतस्यापि यदङ्गं कर्मणः स्थितम्‌ । तस्यान्यन्नापि ताद्य प्रां केन निवार्यते ॥ प्रतिवेद्मपि च प्रकरणं पुरुषस्य धर्मानुपदिरति । न च तद्दान्तरस्थ प्रत्यप्रमाणम्‌ तथा शाखान्तरेऽपि द्रष्टव्यम्‌ । कंमंधर्माश्ेते विज्ञायन्ते । तच्च कर्मं राखान्तरेष्वपि तदेवेत्यङ्कत्वाविशेषः । यद्यपि प्रकरणरूपमन्यत्तथाऽपि शाखान्तरस्थेनानेनैतेऽपि धमां गृहीता इत्यवधारणान्न स्वप्करणगृहीतिम्या विशिष्यन्ते सर्वास्वपि च शाखास्वधिक- विषयो न कथंचिच्छाखया परिमिता मवन्तीत्यल्प एवाऽऽयास्न इति नाश्ाक्तः | पमादिश्चाधीतपिक्षयोपपन्नत्वान्न भेद कर्पयति ॥ २१ ॥ अनुमाषणपू्रं सामान्यपरिहारपत्रे वा ॥ २२ ॥ ८१ ६४२ संतन्तचार्तिकशाषरभाष्यसमेते- [अण्द्पा०४जण्र्‌] न्यथा क्रियमाण भवति दोषः । तच प्रायधित्तम्य विषयो भविष्यतीति कमकत्वेऽपि न दोषः ॥ २३ ॥ समापिः पृैव्चायथाज्नानि परनीयेत ॥ २४ ॥ एववनि समािवचनं भवति । यन्भारब्भं॑तत्परिममाप्यते । ततरा म्माके पः सपाप्नोऽ्निर्ति योऽस्माभिज्ञोयन, परिसमाप्यते । प्रारब्ध- शरेत्यभिपायः || २४}; दिङ्खमविगिष्टं सर्वशेषत्वान्न हि तज कर्म चोदना तस्मा- दद्।दशाद्स्पाऽऽहारव्यपदेशः स्यात्‌ ॥ २५॥ यदुक्त -यदि पुग दिदीक्षाणा इनि द्रादश्चाद, रष्टपयपसन्ञानामनि एमथमयज्ञःनां च दशनं कपभः) उपपद्यते न मवेश्ाखाप्रत्ययेककमे- णीति । नप रषः | यदि दिक्षणा द्रादश्ारन, अटिदीक्ताणा दाद शाहनेन्यनं तन्‌ । न दि सामत्रदे उ्योतिष्टमस्य विधानम्‌ । किम तोऽपि । पत्र विहितरनत्र नदत । तेन कपमेदेऽपि सबल्योतिष्टोमा- नामष घमः प्रथम्यं न।प । अता नानाकमप्ेऽप्यवश्यं दादश्चाहम्याऽऽ हारच्यपदे गः कल्पनीयः । तस्पाददापः ॥ २५ ॥ + वेकालिपकानाम दिति एवाद्धीकरणादाधरितक्रमातिकमे प्ाशित्तविपिरुपपत््य, ते॥२३॥ एकत्वेऽपि नम। ेहिङ्तनोक्त] } पमाप्िवच्च मपरक्षा › इति समाछठिवचन नाना त््रेऽपि । त्त्र व्यार नुमारित्यादेव्ततवस्मैव साधिका | तद्रचनस्येयमपयत्ति पववत्तवा दाते, आरम्मे श्ेत्ात्‌ } अथवा शब्दप्रयोगस्य प्रमेद्धिपर्मकत्वायादःी क्य समाधि परयामम्तादटरः मय युक्त इति नेध्िनुम । म च वम्तन्यमम्‌्िऽपि नच्छाखा वित्ञेयपदाथप्तमःतो युत्त डा रस्यते } नम्मादकिः।धघ ॥ २४ ॥ अदुीक्षितद यन द्वादशाहं तवाप्यनुषपन्नम्‌ | ठ.ण्डके सर्वन्नाखागतव्योतिष्ठोमान- वादेन प्राथम्यनिवानात्‌ } न हि नत्रापरम्यापि ज्यतिष्टोमस्योत्पत्तिरम्ति यस्य नियम स्यात्‌ । अत आध्वयेगणामेव नियमे, उमयपक्षे समे च दोषे मति उमाम्यामेषोऽ्ा वणनीयः) वदि हवादराहेन पुरा दिदीक्षाणा अदि्दताणा तेति | तम्मादनिशिष्टमेतत्‌ ॥ २६ ॥ १ आहारन्यपदरा इनि~ प्रयो भेद इत्यथे ! स च द्वादशाहस्य काम्यप्रथमप्रयोगसस्वास- प्व्राभ्यामिति यावत्‌ । [अ०२षा०४अ०२्‌] मीमांसाद्रने | ६४३ दव्य चाचोदितत्वाद्धिीनामव्यवस्था स्पाननिर्देशाद्व्भवति- छेत तस्मानित्यानुवादः स्यात्‌ ॥ २६ ॥ द्रव्ये चा्नाबचोदितसदेकादश्जिन्याः संमानपरिमःणं परनि नेषा व्यवस्था म्यात्‌ । नेवाप्रावेकादक्षिनी चोद्यते । कुतः पक्षगमानं वेदि समान वा स्यान्‌ , द्रयमप्तत्परा्थं कीर्ते, पमेकादजिनीविधाना- य॑म । यदि पक्षसंमितास्यारयं दोष; म्यात्‌ । वेदिसंमानन दषो भवेत्‌ । क एनत्संकटम, यव्रसातुमरति । एकस्मन्गुप एकादश्च पश्वो निया- क्तव्या इति । वानस्तोमाद्रषु तु युपेकादिन्यामस्य नित्य .नुवादत्वा- दरथाक्षपादाण्यद युपान्तगलानि भविष्यन्ति । नित्मानुबदत्वा- स्[सत्यपि पष्टमंमने त्रदिमंमाने वेकादद्िनीतरिधानाश वचनयुपपद्यत एवेनिन दोपः ॥ २६ ॥ विाहृतभधरातवपध्‌सक्ष4वरकः दयात्‌ ॥ २५७६ निरात्र गृह्णाति ५'इदिनम्‌, उति निहित्तः प।डदग नाति. तरे गृह्यात्ति पोड्िनप्‌, इति प्रतिषिद्धः । तन पक्ष द्रयाः ८ तोत्रीययारार्कः) परह तिष्धणाम्‌ । तस्मादटोपः। सथ पृनभ्यं अथ यदुक्तभेकादसिन्या पक्लद्रिसमानरशन न म्यादिति । तव चेष. । अन्यथाञपि ठ नवासिति परसवेद्यादिमानना ] एका दरिन्यम(वेन स्तयते ' वेकयुपत। || एकु एदनाद(१शव स्मय तिव जपारवं तववकतामिना।+ २६ | एकार, शिन्या दि स्त्यानन्यनरक्मान्‌। वयणात्टज्ञो मवे , तम्माटक्यु. एव वरमिति। पक्षस नान तावदत्य-ताप्र.प्मलनि नेत्यवुढ, | तहि -मानोपदश्चाऽव -अतास्पेने- कयुपपक्ञस्त एरत्वत्तापनाथ ] रथाधमात्रान्रातना चे यतरकादरशिन {, हना नत्र मवि गरतीन्यविगध । तट वममनस्य प्रास्या वेवत्वदरतानेगशवे भमन्यम्तुत्यथत्व कंस्पयित्‌५ । भत. पक्षममान्म्याताप्तस्येव वेदिसमानम्<त्यम| नित्या {व द इति सम- थयिनव्यम्‌ । ५।करःणकत्वाच्ाम्मवाभ्ची बीनस्त्वापित्यनारम्थानीनो ग्थाक्षमात्रान्तरा- ठति विस्तद्िनिमुक्ता विङ्ृतीगभिष्यति । पूत्रमप्यमे नेयम्‌ ¦ यि हि रव्य वेदिस्रमान न चयेत तनावाना-- पल्षनमानादिव्ेवौनामव्यवनथा म्यात्‌ | साच रथान्तरान्त्वन बाध्येत, न व्वव्म्तीत्यविगोध ॥ २६ ॥ १ पयन्‌ इलव. । “ विवयानामित्यषर । ६५५ सतन्त्रवारतिकक्षाबरभाष्यसमेते-- (अ०र१ा०४अ ०१ दयोस्तिसर्णां वाऽतिरेकः । शिद्हिष्पवमानं, तत्ताचक्चवकम्‌ । पश्चद शवान्याज्यानि, तानि तावचत्वारि) तेन सा षष्ठिः । पदशो पध्यं दिनः पवमानः । तया पञ्चदश्रसंख्यया सह पूवेया च नवसंख्यया चतुरशीतिः । सप्तदशानि पृष्ठानि चतवारि, सप्र्श आर्मेवः पवमानः) पञ्चमक्षदशकानि तानति पञ्चाश्चीतिः । पुवैया चतुरशीत्या सहैकोन सप्ततिशतम्‌ । एकविंश यङ्ग यङ्गियं, तयकर्विशर्या सह, तस्य नवति- शतं स्तोत्रीया इति ब्राह्मणवादः । अग्नष्टोममाज्ममिमेत्योच्यते, सा विराट्‌ सेपुणां । विराडिति दश्चकारूया । तरय एकरविंशका उक्थ्यप- यौयाः, सा जिषष्टिः । एकविंशः षोडशी । तयैकविक्षत्या सह चतुर शीतिः । पञ्चदश्चका रात्रिपय(याद्धयः । तत्रेकेकपयायश्चतुःस्तोत्रः तदश्रीतिशतं॑संपृणो विराट्‌ । जिवृद्रथंतरं प्चसाम, तन्नयकमू । तत- श्रतुरशीतेरेकं नवकमागच्छति । तयथा तिखः; संस्त॒तानां विराजमति रिच्यन्ते । यदा षोडशी न गहयते तद्‌, एकविंशत्या व्रिना दे संस्तुतानां विराजमतिरिच्येते । एवमेककमत्वेऽपि लिङ्कमुपपद्यते ॥ २७ ॥ सारस्वत वृप्रातर्षधायद।त स्यात्‌ ॥ २८ ॥ यदुक्तं, पुरोडाशिनां सांनाय्यिनां च सारस्वते दशनं भवतीति „9 ~ 2. 0. 0 ^~ (~ ~ पि [र | 3 ञ्योतिष्टोमपूवेकत्वारसर्मकर्मणा विमरतिपिद्धमेतदिति । तेन यंदा साँना- स्न इति कर्प्यते ॥ २८ ॥ [‰३ न _ [न [^ (५ । १क।स्प्क, १।डसन्यगृह्यमाण हयर्‌ तर्कः | (क्रयमाण त्वककदश्ात्रचयारद्धयान [भाक = देकातिःकेण तिस्रो भवन्ति | तस्मादमिरोधः ॥ २७ ॥ सारस्वते हि द्वादशाहन्यायेनेव। मयोः पक्षयेज्येतिष्टोमपूेकत्वादव्यमेवे वक्त व्यम्‌ | यद्‌ पुरोडाशिनः पौणैमाह्वापदो तदृपवप्तन्ति, यदा सतानाध्विनोऽमावास्या. पते तद्‌ वत्सानपतकुवन्तौति । मवति हि काठभेद्‌द्षि कपुमेदोपच(रस्तस्माद्प्यदोषः ॥२८॥ १ यद्‌ सान।य्यिन इति । अयमादय --मिन्रावसणयोरयनाख्ये सारस्वतसत्रे ' यथाऽमाबा- स्याथार्मत्तरत्न. स्यात्तथा दाक्षरन्‌ । तेऽमवास्या्मातिरत्र सस्थाप्य वद्देव वत्सानपाङ्यु. । ष पक्षममावस्येन चनित्वा पौमेमास्या गामुपेचु । पौणमामनोत्तर॒ब्रजित्वाऽमावास्यायामादुषसुपेवु. \ एवमावतंयन्तो बनेगु. ` इदयनेन वाक्येन प्रपिमासमकैकस्मिन्पक्षे पौणेमास्यमावास्याख्यक्मविधाना- दुरोडशिदान्द पौभेमास्याक्यकर्मोप्रयोगिपक्षोपरक्चणायै. । सानाभ्यशन्दश्वामावास्याख्यकमोपयोभि पृ्षोपरक्षुणाथं इत्येवं पक्षद्वयेऽपि वकन्यमिति । [भ०रेपा०४अ०२] मीर्मासादर्ने) ६४५ उपहव्येऽपरतिभसवः ॥ २९ ॥ अथ यदुक्तं, उपहव्ये बह्थंतरबिधानं पऱतिभाप्तमेव । एककषमैतव परतिप्रसवतयाऽप्यसंभवाद्विधी यमानमनर्थक स्यादिति। तत्परिहतैव्यम्‌। आभाषान्तं सूत्रम्‌ ॥ २९॥ गुणार्था वा पुनःश्रतिः ॥ ३० ॥ यदा रथंतरसामा तदा, अश्वः स्वेत दक्षिणा, यदा बृहत्सामा तदा सक्मरखाट इति ॥ ३० ॥ परत्पयं चापि दशयति ॥ ३१॥ यदा न सवश्ाखामत्ययमेकं कर्मेति, कथमेकस्यां शाखायां समा- श्नायतेऽन्यस्यां गुणो विधीयते । यथा बेत्रायमीयानां समिदादयः भ्रयाजा न समान्नायन्ते । अथ च गुणाः श्रूयन्ते-ऋतवो बे भयाजा; समानीय होतव्या इति । तथा येषा श्राखिरना) कुट्रसि, इत्यश्मादान. मन्त्रो न(ऽऽम्नातस्तेषामपि हि दृश्यते-कुक्छटोऽसीत्यवपानपुपाद से) इट रुरसीति वा इति । तस्मादेकं कर्मेति मतीमः॥ ३१ ॥ अपिवा करमस्षयोगाद्दिपिपृथक्त्वमेकस्यां व्धवृतिष्ठेत ॥ ३२ ॥ या क्षन्यश्चखावरिथतनिविधीुपसदराते, स स्व शाखाविदित कमु रुणद्धीति । तेन शाखान्तरेषु कमभेद इनि ॥ ३२ ॥ अनुभाषण तामान्यपरिहरो वा ॥ २९ ॥ ॥ि द ९ * पि ८८ [^> सेस्थाव्यवस्थाय। वा नृहद्रपतरयो. पृनः्रतिभेमिष्यति ॥ ६० ॥ साखान्तरविहितप्रयाजानुवादेन पह होम वदन्नन्यशाख वीते च ' कुटररतति ' इति मन्तरमरमाद्‌ाने विद षत्सदराख।भत्ययत्ष दीयति ॥ २१ ॥ प्रतिश्चाल षा विधिप्रृथकत्व व्यवतिष्ठेत । तथ। सति हि क्रममेद्‌ं न यास्यन्ति स्व शाखाविहिताः क्रियाः । परिमाणे च तद्वति नान्यत्वं प्रतिपत्स्यते ॥ ६२ ॥ न । १ परिहार इति । अत्रेदमाकूतम्‌--उपदन्ये बहद्रथंतरपन श्र तेनास्माकं प्रतिग्रसनः पयोजन. श्वेनामीप्तित. । येनोपारुभ्येमहि । क दु, अन्यस चिदिलयेव सामान्यत. परिदहार इति । २ र्था म्यबत्थाया वेति प्राकारे, एवं च भाष्येक्त प्रयोजनमुपरलक्षण वित्तयम्‌ । भन्यया दक्षिणा- भ्यनस्यामात्रायेतवे सेस्थापन.ध्रसानथकमापरिदहारात्‌ । न च वाक्यभेद. दाड्‌* नीय. । मनिदेशतः पव्या निशिष्टवि्यङ्ौकारेण तदयोगादिति । ६४६ सतन्त्रयातिंकश्ञावर भाष्य समेते -- [अ०९पा०४अ०१ विरोधिनां तसयोगादैककम्यं तत्संयोगादिषीनां सर्वकम॑परत्ययः स्यात्‌ ॥ ३३ ॥ उच्यते । नैषं शाखान्तरविहितानाभैककर्म्ये सति विरोधिनां स॑यो- गः। न ्टिक्रमो वाक्यन विरुध्यते । दु्ेखो हि मः | बलवद्राक्यम्‌। वाक्येन च शाखान्तरीयाणागुपसहारः । तस्मात्मग््ाखाभरत्यय सर्म. बराह्मणप्रत्ययं चेक कमे चोद्यन इति सिद्धं भवति ॥ ३३ ॥ + 4, इति श्रीशवरस्वामिनः कृतैः मीमासामाप्ये द्वितीयाध्यायस्य चतुः पादः | सपा्।ऽय द्वितीयोऽध्यायः ॥ यन्न रमतो. पदाथा न क्रमकारपरिमाणानुरो प्रन बाथिनास्तत्र श्रौतः नाभिप्यन, इति कुत एतत्‌ । तेनेव गतत्वादवाच्यनिति चन्न । सूत्रकारस्यत्रैव प्रथमामिघानात्‌ तत्र हि कारणाग्रह्णमात्रमुपपत्तिरक्ता । शेष त्विह पिद्धमनूतरितमित्यपुनरुक्तत्वम्‌ । तम्मात्तदेवेति मते न कमं भिन कथचित्प्रतिश्चाखमिष्टम्‌ । न कारण स्तममम्ति चान्यदैनो यथोक्तेैव तु भेदसिद्धि. ॥ ३३ ॥ ( इति--शाखान्त पिकरणम्‌ ॥ २ ॥ ) ^~ इति श्रीम्कुमारिरविगचित मीमासामाप्यन्याल्याने तन्सवा्तिकं द्वितीयाध्यायस्य चतुशश्चरणः समाप्त. ॥ समाघश्य दितीयोऽध्यायः ॥ १ नैषामिति पा र. \ २ रनैवेति-कि्टाक्ोपधिकरणेनचत्यथं । ३ एवमिति न्यायसू धगत. पाठ । उक्तेन प्रकरेण शन्दन्तरादिषटप्रमाणिकव भावनाभदीसीद्धन शाखान्तरप्रमाणिके- स्येबमध्ययायपसदारावैधवतुबध्वरण इति तयम्‌ \ (. .पर०१अ०६) मीमांसादश्ने । ६४७ अथ तृतीयाध्याये मथमः पदः ॥ [१] अथातः रोषलक्षणम्‌ ।। १ ॥ ( िज्ासूत्र । ) नानाकर्मलक्षण दत्तम्‌ } अनन्तर रेषलक्षणं बतयिष्यामः । द्विरक्षण्या. पर्‌ शिष्ट यावत्किचन छक्नणम्‌ | तत्सव वक्तमारन्धमथातः रषलज्ञणम्‌ ॥ रे तथा च प्रथमसूत्रपात्तःतिन्ञपिण्डव्यारूयादशग्रदशैने चमेप्माणम्वरूपाविषयल्क्त- णद्धयायै चोदनालक्षणपूत्रशकरेनैव सूत्रित वेणेभित्वः कानि अम्य साधनानि-जङ्गानि- कानि च मावनाभापारि--अनङ्धानीति फत्पथेत्वातदथत्वाम्या क्र पुरुष. प्रधानं धर्मस्य क्त दा पुरुषो गुणमृत इत्यादि यावत्किनन मौीमाितन्यै तत्परे शेषरक्षणेनेव व्याख्यातम्‌ ¦ शेय. प्रमररेव क्ता) रित्य4. । इह टक्षणाना बहुत्वेऽपि यदेकवचनं कृतं तदक्षणत्व्तामान्यसख्यामात्रविवक्षयः । यत्त॒ रोप, पराथ दित्यनन्तरलक्षणम्‌ । तदद्घत्वर। वाच्यत्यादादो तन्मत्रमाचरम्‌ # बह्वपि हि टक्षणाैष विवक्षितेषु करमवशादेकम्तावदङ्गत्वरूप" शष एतलक्षण- गोचर परार्भत्वहेतकः प्रतिपादते । समासश्च द्धा विगृह्य द्वयोवाक्याथयो प्रद, नीय । शेष च तदछक्षण च षम्य वाऽयम्य लक्षणमिति । पष्ठीसमास्माच्राश्रयणेन वा यथाम्यार यायमानाथम्‌ । अङ्खश्षणमवेदमिरक्त शाषटक्षणम्‌ । तद्विशषप्रपश्चत्वात्तत्रान्यान्तगर्तिम्थिे. ॥ सर्वेषा हि लक्षणान्तरार्थाना प्रयोञ्याप्रयाज्यप्रयाजकाप्रयोजकषडधक्रमनियमफठ्व- त्कर्मविषयकयिकाररूपाणा तावदङ्धात्मकरोषविक्ेषप्रकारत्वालक्षणान्तरगोचर।ण।सपि शचेषपलक्षणान्त्मेतत्वावधारणस्थिति । तथा दहि-- प्रयोजका प्रयाक्तारः शेषाणामेव कषिणः । क्रमोऽपि हेष एवैकप्रयोगवचनाश्रय' ॥ एकफरसाषनानामरथोना द्कफद्वटुषकरारोपनिनद्धाना वैकप्रयोगवचनचोदिताना यौगपचानुषठानाशक्ते. सामर्थयेनाज्गभूतः करम आपद्यमानः श्रुत्य्थपठनस्यानमुख्य- ्ावृत्तिकक्रमाख्यप्रमाणषटूकवशेन भ्यवम्थाप्यत । १ प्रदरनादसर्‌ इत्यथ. । ५ ६४८ वक्ष्यति हि ‹ पुर्षश्च कमौथेत्वात्‌ ' इति ने्िं तश्र तु- सतम्भवातिकराषरभाष्यसमेते- (अ०३१०१अ०१] अधिकारोऽपि येषु कवु: शेषस्य चिन्त्यते | माग्यानां मावकः कतौ द्वभ्ये को नाम कर्मणाम्‌ ॥ तथा चास्य विषेण सूत्रबद्धैव रेषता । पुर्षश्च पुनः शेषः कमौथैत्वेन चोदनात्‌ ॥ [^ 4 [+ + तथाऽनाम्नातन्नेषाणा हेषिणा सष्ठमादिमि क ® शेषसद्धावतदरूषपरिमाणादिनिणंयः ॥ सष्ठमेनातिदेशेन शेषा. सन्तीति सापिते । ततोऽष्टमे नये यस्य यतश्चेति निरूपणा ॥ नयमेऽर्थप्रघानत्वात्तदधीनाऽन्यस्पना । इयत्ता दशमे शेषनाधाम्युश्चयचिन्तया ॥ प्रयोगपरिमाणं च तत्तन्ब्रावापरक्षणम्‌ । एतदेव प्रसङ्गेन पराथांद्धोपनीवनात्‌ ॥ अन्पारथानुष्ितः रोषैरुपकारेऽरपकस्पन। | प्रसङ्गे तदमवि च स्याद्भथिष्टपरकर्षना ॥ अथवा ऽस्त्वदमेवेकं तृतीय शेषरक्षणम्‌ । तदेव सूचिते वक्तुमथातः शेषलक्षणम्‌ ॥ अन्यानि परथगारम्भेरडक्षणानि करिष्यति । इदं सपरिवाराणा शेषाणामेव टक्षणम्‌ ॥ तत्रायश्चन्द्‌ आनन्तयपूवेभङृतपेक्षाधिकाराणामेकं सवौन्वा विवक्षित्वा प्रयुज्यते । प्रागुक्तमेदलक्षणानन्तरोक्तत्वात्पृवंपरकृतमपेक्षय शेषलक्षणमारम्यते । कुत इति हत्वपे. लया अत्‌ १ति हेवुग्यपदेश्चः । यस्माद्धेदमाधिज्ञाय न शक्यं शषरक्षणम्‌ । विन्ञातुमत एतस्य तैदनन्तरमृच्यते ॥ भिन्नाना हि पदाथौना शेषशेषित्वस्तमवः । एकत्वे नापदिश्येत कः शेषः कस्य शेषिणः ॥ भेदानन्तरवक्तभ्यं शेषलक्षणमेव च । १८(अ०३ षा १अ० ३ सू०५)। २ ऊह इत्यथः ३ तदानन्तर्यमुच्यत इति पालन्वरम्‌ ५ 1५८७९१० १५०१] मौमांसादशचने | ६५९ प्रयोनककमादीना शेषत्वापधीनचिन्तनात्‌ ॥ अयमेव च सबन्धः स्ेभतोऽध्याययद्वैवोः | अस्मिन्‌ हि सति सूत्रोक्ते नान्धो भाष्यक्ृतोदितः ॥ पर्ेयो्नास्ति सबन्धः सूवोक्तोऽध्याययेद्रेयोः । प्रथमेऽध्याब इत्मादिमाष्येणातोऽम्धधायि प्तः ॥ अथद्रो इ्यध्यायादिककपो न प्रन्थसवरूपाश्रय इति पलेपोक्तेपिण्डीङृतवृत्व. तिम्यमाणाध्यायायपरद्रोनपू्यं माप्यकारेणेबर संबन्धः पृवोध्याययोरभिहितः । इहं दु सू्रकरिणैवायात.शब्दाम्यामुपनिभद्ध इति स॒ एव व्यास्यतः--नानाकयेलक्षणं हृत्तमिति च । परपानमात्रमेवीक्तं नोपोदुत्रातादिविस्तरः । नानाकर्मैत्वमात्रं हि शेषच्स्षणपिद्धिङृत्‌ ॥ प्रथमाध्यायप्रतिषादितो हि प्रमाणविवेकविध्यभैवादमन्तरस्टरतिगुणविधिनामयेयवाकंय- शेषाथ॑कृतस्तदिग्यावेषिनि्णंयप्रविमागः प्रत्येकं भेदादरिरक्षणेषु मेदेनोपयोक्ष्यत इति परपशचेनानु मात. । तथा च।म्यासाविकररणे ग्थितवेदप्रमागङ्त्षणमडेनोक्तम्‌ ‹ अवि- शेषीदनयकर हि स्यात्‌ ' इति । विषेयान्तररहितश्वानन्यपरो विधि. कर्मस्वरूपमेव विदपतपैविहितादवदयमेव कमौन्तरं करोतीति विधित्वनिणैयफलोप्जी वनम्‌ । तथाऽथैवादविन्ञानाद्विष्णवादिगुणकास्रयः | यागा न कलितास्तेषा विषिशक्तेरसमवात्‌ ॥ जामित्वाजामित्वोपक्रमोपततहारमध्यपातिनो हि ‹ विष्णुरुपाश यष्टन्योऽनामित्वाय » इत्येवमादयो ऽन्तरा ठसनन्धविन्येकवाक्यत्वेनायैवादृत्वातछयग्विधित्वमलममाना न देवड ताविशिष्टकमेतरयत्िषानाथ) विज्ञायन्ते । मन्त्राणामपि यत्कार्यं विहिताथ्रकश्चनम्‌ । तेन मोदानगोयामौ नाम्याप्तद्धेदमागती ॥ यच्छन्द्‌मन्बणेत्तमपुर्पाञ्चपहतविधिशक्तयो ह मन्त्रा पतैपराधनत्वेनोच्यमौना + देवाश्च यामिपरैजते ददाति च) इत्येवमादिमिररूयानपदैः पनः पुनः शतैरपि न कमीन्तरं कपयन्ति । तथा राब्दायेस्तबन्धस्द्रतितत्वावेधारणात्‌ | प्रतेपाविकतामान्राधागाद्धोमम्य भिन्नता ॥ १(अ० > वा २अ० २)! २ एकस्यैवं पुन रतिरिति सूत्रारम्भो क्य: २ जालो यमाना इति पाठान्तरम्‌ । € न~~ ६५० सतन्तरवातिंकश्चावरभाध्यसमेते-- [अ०११०१अ० १] वथा न्‌ मिद्यते कम काठकादिसमाख्यया । ग्रन्थनामस्मरतेलोके निमित्तस्मरणादपि ॥ कृतकं चाभिधाने यदन्धैरादिमदुच्यते | निभित्तप्रमवत्वेन सूत्रकारस्य तन्मतम्‌ ॥ क वि [ , = 9 ® एप कठेन प्रोक्तमित्येव तेन॑ शरोक्तमिति स्पते; । अन्यश्च प्रोच्यते नाथः प्त ह्यनुष्ठीयते नरैः ॥ तेनानुष्ठितमित्येवं यदि नाम स्रतिभेवेत्‌ | कमे काठकमुच्येत कठेनानुष्ठित हि यत्‌ ॥ कठेनाध्यापितं प्रोक्तमित्यथं तद्धितो यतः । स्मयेते ग्रन्थनामातस्तस्याप्यापनप्तमवात्‌ ॥ गुणश्चापृवैसयोगे नामेयं च भेदकम्‌ | भेदोपयोगिना तेन गुणन।मत्व्रोषयोः ॥ प्राजापत्येषु यागानामेकानिकत्व्तंशये । 5 म ९ कृतः प्रकृतिवच्छब्द्वाक्यशेषेण निणयः ॥ पहप्घदश्त्वस्य न यागेयत्तया विना | पिद्धिरस्तीपि चयेन सिद्धः सेदिभनिणैयः ॥ एवमत्र प्रपञ्चेन पृवोध्यायायंव्णेनम्‌ । उत्तराध्यायसिद्धचयमनुक्रान्तमशेषतः ॥ शपत्वे कमभेद नाधिकार्थोपयोगिता | तस्मात्र एव बृत्तोऽत्र सेक्षपेणोपर्तहतः ॥ ्रह् न त्वेतदेकान्तात्पप्षपोक्तिपरयोजनम्‌ । यतः पूर्ववदेवेह प्रपश्चोऽप्युपयोकष्यते | ण ~ (न दः = [8 * उपोद्धातोदितेनैव देषत्वमभिधास्यति । ष्‌ = † [^ [> च + भावाभफल्वत्वेन कमेणामपि नेमिनिः ॥ तथा चापूवैभेदेन कभभदानुप्तारिणा । आज्यैषधादिषपीणा व्यवस्था पियिष्यति ॥ पया च। प्रसक्तानुप्रसक्तक्तङ्भ्यन्‌.सामलक्षणम्‌ । १ ( ० प्र॒° ४--२--१०१)। २ तेषामथोधिकरण इति शेषः, [भन्दपर्१अ०१] भीर्ासादशैने । ६५१ तेभोतायिकारः स्यादित्यस्मकषुपयोक्ष्यते ॥ तस्माद्विस्तरसक्षेपावथंमागाुमावपि | म्यारूयायामुपयुण्येते इति कथ्ित्कचित्कृतः ॥ एवमर्थद्यये तावदयश्षब्दस्य वर्मितम्‌ । सबन्धोऽध्याययोरुक्तो यद्वाऽ्थात्तिद्ध एव सः ॥ ततथापुनरक्तत्वादरष्यमाणाथेगोचरा । अधिकारा्ैता वकतुमयशब्दस्य शक्यते ॥ प्रथमाध्यायप्रयमसूत्रे हि षमेज्ञानेच्छाया वकष्यमाणव्याख्येयत्वेनानुषन्यात्ादन्तरानु- छेयत्वम।तरमेवोपदेषटम्यमित्यथिकारारयत्वं नोक्तम्‌ । यदपि तदुपसजेनत्वेन धर्मज्ञानमु. पत्ते तदप्ययेव्याख्यानकरणास्स्वयमेव शिष्याणां भवतीति न सूत्रकार्‌माष्यकार- न्यालूयातृवचनोपात्ताधिकारकमेत्वनावधारितम्‌ । वक्तुवाकयगतं यत्तु स्यात्किविदधिकारमाक्‌ | न जिज्ञासापदं तस्य श्रोतुः स्वाथंनिरूपकम्‌ ॥ इह स्वध्यायद्पं वा तदर्थात्मकमेव वा । ग्याूयायामधिकर्तु हि शक्यते शेषलक्षणम्‌ ॥ अतः परं शेषटक्षणमयिकृतं तदाद्रेण श्रोतन्यम्‌ । यतोऽध्यायान्तरावकाशोऽच।ि नास्तीति । जतः शेषक्षणमाधिङृते वेदितम्यमिति शक्य वक्तम्‌ ] षस्यैवाधिकारोऽतर युक्तो नान्यस्य कस्यचित्‌ । शेषीिद्धचपेक्षत्वादन्यरक्षणवाग्वियाम्‌ ॥ सठमादिषट्कस्त।वटु पदेश पृव॑कातिदश्षविषयत्वादुपदेशविचाराथ॑प्रयमषट्कसमार्ि प्रती. सते । तथाऽपिकारोऽपि यथोपदिष्टकमौनुषठानसामर्थ्येन कवुरवघायेत इति क्रमनि. यमपयेन्तोपदेशक्ञानेत्तरकार्मारप्म्यते । तथ। हि । क क भासे यो येन वोढम्यः स्र प्रागातोहितो यदा । तदा कस्तस्य वोदेति शक्य कतुनिरूप्णम्‌ ॥ च = क [न प्रयोजकवक्तौ वेष्टौ मुरूयप्रावृत्तिकक्रमो । चतुथेरक्षणादूध्वै करमतश्चिन्तयिष्यते ॥ न = ~ = „+ * व १ प्रयोजकोऽपि शेषाणां शेष्यन्यस्त्वप्रयोजकः । १६अब्२पाच्३े मर १ ष्‌. १।) +न. ----------- ६५२ सतम्ध्रवातिकश्ाबरमाष्यसमेते-- [अश हि ०१अ०६., कः श्रुष्ः, केन हेतुना शेषः, कथं च विनि इति । श्रुत्यादीनि च करिष्यते षरा तस्मात्तचिन्ता शेषटक्षणात्‌ ॥ तेनातरेवेदभारम्यामिति सिद्धेऽमिधीयते | प्रकारिबेहुमिश्ेटे कतस्य शेषरक्षणम्‌ ॥ स्वरूपहेतुसेनन्धतत्परमाणमलानरैः ॥ ननु ज्ञेया यथा शेषाः शेषिणोऽपि तथेव नः । नैकस्मिन्नप्यविज्ञाते व्यवहारो हि सिध्यति ॥ उच्यते-- जञातम्या उभये सत्थं सूत्रणोया न तूभये । अ्थीपत्त्या हि सिध्यन्ति दितीया एकलक्षणात्‌ ॥ तत्र सृत्राणि शेषाणा किं का्योण्वृत शेषिणाम्‌ । फलप्रयासतुल्यत्वाल्परसज्येत यथारचि ॥ प्राघान्याच्छेषिणा साक्षादुक्तं वा शेषिलक्षणम्‌ । न तु तत्कियत्ते तत्र कर्तव्यं हि द्य मवेत्‌ ॥ शिषो ऽस्याम्तीति मत्वयादेवं शेषी निरूप्यते । न प शेषमविज्ञाय ज्ञातु शक्येत केनचित्‌ ॥ तेनोप्रजेनस्यापि शषस्थैवेह छक्षणम्‌ । क्रियते शेषिणस्त्वथात्तजज्ञानेनैव सेत्स्यति ॥ श्रुत्यादिभिः प्रमागेश्च श्ेषत्वस्यैव निणेवः । शेषी तद्धिषयत्वेन रक्ष्यते नान्तरीयकः ॥ श्रुत्यादिप्तमवाये च वक्ते यद्बलम्‌ । तच्छेषिण्यविरुद्धत्वाच्छेषगे चरमेव नः ॥ तस्मच्छिषलक्षणमेव समस्ततद्मतप्रकार विशिष्ट वक्तमिदं प्रतिन्धतम्‌ (अथातः शेष छक्षणम्‌, इति । तत्र कः शेष इति~स्वरूपामिवानप्रतिज्ञा । केन हैतुनेति-येनापो शेष इत्युच्यते । तस्य च कारकहेतोस्तद्धमेस्थैव रक्तणं वक्ष्यत इति श्रतिज्ञायते । तथा पिनियोग प्रकारज्ञानं क रोषिणि कः देषः कतमेन प्रमाणेन कतमसप्रमाणान्तरं बाधित्वा $ यद्धिना यदनुपपन्नं तत्तस्य नान्तीयकमित्युच्यते । २ (अ० ६ पा» ३ खर ७] इत्यत्रोति हेष. । \ [ज०र१० १०१] मौ सदने । ३५१ बिनियोगे कारणानीति वक्ते । तेषं च क वददबलषता । एतता- त्पर्यणान्यदप्युपोदधातादिना ॥ १ ॥ [२] शेषः परार्थत्वात्‌ ॥ २॥ सि° शह सूत्रे शेषस्य रक्षणं, येन ष हेतुना शेष हस्युख्यते, तदुभय- विना बाषेन वा विनियुर्यते । तथा विनियोनकश्ुत्यादिषटकस्वरूमज्ञने तेषां बखा- [^ ^ + भध बलक्ञानं च | तत्न प्रथमे पादे तावछूतिविनिषोगः किंषिख प्रा्ङ्गिकम्‌ | द्वितीयपादादौ रिक्कविनिखोगः । ठृतीयवाद्ादौ तदेव परमाणद्रवमुपन्यस्योपक्रमो परंहादवारेणेकवाक्यत्वेन तिद्धान्तस्थापनाद्विनाऽपि वाक्यप्रहणेन ‹परयद्शेनात्‌ ' इति वाक्यविनियोगमुक्त्क परकरणक्रमसमारूयाभिर्विनियोगः सूत्रोपनिनद्ध एव वक्ष्यते । ततो बहक्दयिकरणम्‌ | ततः परं च श्रतिटिङ्गवाकयाना प्रकरणेन सह॒ विरोघावियेषनिन्ता तावधावत्‌ “द्यः सर्वेषा पडविधिः इति । ततश्चतुणी करमेण सह पुनः पैव चिन्ता यावत्‌ शज्ञफठं भयोक्तरि' इति । तत उपोद्घातपृवंकं पश्चभिः सह॒ समाख्याया विरोधाविरोषविषय. विचारेणाध्यायपरिरमाधिः । एतत्ताप्येणान्यदुपोद्धातप्र्क्तानुप्रसक्तरिति वक्ष्य" माणमनुसंकीत्य॑ते । भरद्रितमुच्यमानं सुखं ्राहयिष्यते । सर्व॑ वैतेच्छेषरुक्षणप्रतिन्ञ- येव पिण्डीकृतं भरतिज्ञातमिति न भेदेन सूत्रितम्‌ ॥ १ ॥ ( इति-शेषभातिज्ञापिकरणम्‌ ॥ १ ॥ ) फिंच। शिषलक्षणमात्रोक्तावथौत्स्याच्छेषिरक्षणम्‌ । अतः शेषः परा्॑त्वादित्ुक्त शरेषचक्षणम्‌ ॥ शेषशब्द्स्यानेकाषिकाद्यथैवचनत्वादिहाङ्गगुभघमोदिपयोयवावित्करेमरहाय॑हेदुवि- शषामिषानं परार्थत्वादिति । यद्वान्यद्विनामावप्रयोज्यत्वादिकारणम्‌ 1 तष्ठ सवै निरा कतुं पाराथ्यमिह गृह्यते ॥ द्वारे चर शरुत्व्ोपततिम्यामुपात्ताविति चोदनारक्षणसूत्रद्राक्यभेददोषं श्र इत्य न्यारूवेयम्‌ । तथाहि । न उषोेऽन्यः वरार्थस्वान्न च हेत्वन्तरेण षः । १८अ० दपा २ अ १० २) एतत्सृत्राबयव.। २ (अ~ ३१ ९ भुन जङ्‌ ° १८) । ३ ( चदुभोमिति-देतिडिद्ानाक्यम्रकरणानामित्यये. । ई (भ° १ प्र* ५ च*८ ९० १८) । ६५४ सतन्त्रवार्तिकरश्ाषरभाण्यसमेते-- [भ० ६१०१५०१] अन्योन्यनियमेनैवं पकषहेत्योः १।९ग्रहः ॥ हृह च। शेषत्वं केचिदिच्छन्ति ्यविनामावलक्षणम्‌ | प्रयोउयक्षणं त्वन्ये तदाधिक्येन चापरे ॥ अन्ये स्वन्ततया तस्य विध्यन्तत्वपरिभ्रहात्‌ । उपकारेण शेषत्वं बहुमिश्यैव रक्षितम्‌ ॥ तद्धावमावित्वेन तावद्य येन विना न मवति स तम्य शेषः । तद्ययाऽङ्कुरस्तोया" दिमिर्विना न मवति | षटश्च मृततिपण्डदण्डवक्रादिभिरिति तयोस्तानि शेषत्वेन ज्ञायन्ते । तत्रोच्यते । अयुक्तमेवं शेषत्वमविना मावलक्षणम्‌ । व्यमिचारात्तथाहीदमकशेपेष्वपि इरयते ॥ सवैद्‌ा ह्यविनामूता रूपस्पशाद्यः कितौ । न चेषा तुस्यकर्पत्वाद्धवल्यन्योन्यशेषता ॥ स्वामिना च विना दासा न मवन्ति कदाचन । तथा गृहाद्यस्तेषा शेषः स्वामी च नेष्यते ॥ भ्रषानाना प्रघानैश्च विनामावो न दृश्यते । तत्र स्याच्छेषोषित्वं तेषामपि परस्परम्‌ ॥ एवमङ्धप्रघानानामङ्गाना च परस्परम्‌ । प्रसज्येतेव शओेषत्वमविन।मावटक्षणम्‌ ॥ एतेनाध्ययनाघानकृषिद्रन्याजेनादिषु ॥ वाच्यं प्रसङ्गिरोषित्वं तैर्विना करत्वसंभवात्‌ । तस्मास्तत्यक्रिनामावि विनामावेऽप वा क्रचित्‌ ॥ १ पश्चहेत्मेः परिग्रह इति- अत्रायमनुमानप्रयोग.। भयजादिः रेषपदवाच्यः । परा्थत्वाव्‌ । यग्नैवं तत्रैवं यथा षटादि. । यद्यप्यत्र रेषपद्दाच्यतावन्छेद्‌कं परारथत्वमेच पक्षतावच्छेदशृमिपति हिवुम्यापकसाष्यसमानाधिकरणो हेतुरिति न्याप्िप्रद्ाल एव हेतौ साध्याधिकरणशृत्ितवे भासमाने मानष विर्सवेद्यतया देषवधिकरणवृत्तिस्वस्यापरि साध्ये भानात्साध्यिद्धिरनुमि तिप्रतिबान्धिका संभा- भ्यते तयाऽपि साध्याभाववदवृत्तित्वरूपसाभ्यसामानाधिकरण्याघटितन्याप्तिक्ञानस्यैव देठ्‌त्वादगीका- रात्‌ । अथवा म्यतिरेकषयनुमानत्वादस्य साध्यामावन्यापकामतामावप्रतियो गित्व्पन्याररे्न्यापि- हानस्येबायुमितिदपुत्वास्णाकारात््चतावच्छेदकदेतवारेक्येऽपि न ऋवित्षतिरिति दिद्च्‌। [न०६वा०१अ०२] मौमांसादधैने। ` ६५६ प्रयोज्यो यस्य यस्तस्य स हेष इति निश्चयः । न च स्वामी दासेन स्ूपस्पशौभिवां यथोद्‌/हौरन्योन्य प्रयुज्यते । येनातिप्रषङ्गः स्यात्‌ । न त्वेतद्पि शेषत्वलक्षणं घटते । कुनः । रक्ष्यटक्षणयेद्ो व्यभिचारे द्वयोरपि । एुरोडाशकपाछ हि न च तावतपरयुज्यते ॥ सिद्धस्इषे।पवापेन शेषस्तत्तस्य चेष्यते । तया होमाः प्रयुज्यन्ते मेद्नस्कन्दनारिपि; ॥ निमित्तेन च तेष्वेषा होमाना शेषता मत। । तस्माद्यो गिहिते यसमिन्नयिकोऽन्यो विधीयते ॥ तस्य तं प्रति शेषत्वमतिरेकेण रक्ष्यते । स्त्रैव फटवत्प्रवानवियेरङ्गविधयोऽङ्गानि प्रधानेम्योऽतिरिच्यन्त इत्यतदेवातिरेक- छक्षणे शेषत्व युक्तमित्यक्तेऽमिर्थौयते । व्यमिचाभेतिरेकोऽपि प्रधानेष्वपि दनात्‌ तान्यपि क्यतिरिच्यन्ते ३ पे्थोऽधिकश्ेषवत्‌ । अन्ये विध्यादिनिर्दिषटमघनिन्यः परान्विधीन्‌ । दष्वाऽङ्ग।न्यध्यवस्यन्ति विध्यन्तत्वपररग्रहात्‌ ॥ विध्यन्तो वा प्रवतत विङ्ृते प्रकृताविव । विभ्यन्तविहितास्तत्र शेषान्वक्ष्यति नेमिनिः ॥ तस्माद्धि्यादिविहितपपानकथंमावाकाद्घ पूरणप्तमथेवि्यन्तविहितत्थरक्षणमेव शेषत्व सूत्रकार (मिमेतमित्ुक्तेऽभिर्षीयते । उपक्रमोपतहारमध्याप्नातषु शेषताम्‌ | विचित्रामुपटभ्येतन्नेष्यपे शेषलक्षणम्‌ ॥ यदि हि नियोगतो वाक्यप्रकरणान्तेप्वेव व्यवस्थिताः हैषविधयः प्तमान्नायेरंस्तेत एतदन्यमिचाराह्क्षणमाश्रीयेत । न त्येवमान्नायन्ते । तिष्वप्यादिमध्यावसानेषु पमा" न्न नात्‌ । प्रधानादौ निधीयन्ते ये शावाच्छेद्न।द्यः | विध्यादिविदितत्वात्ते नाऽऽप्ुयुदर शेषताम्‌ ॥ कर्म॑णा सह चोचन्ते ये हविरदवताव्यः । शेषास्तेऽपि न युग्प्ररस्तदन्ताश्नानवननात्‌ ॥ १ सिद्धेरिति--पुरोडाशप्रयोज्यतवा शयथे. । ६५६ सेरन्परवारतिंक$्ावशमाध्यसयैते-- [अ०३१ा० १७०१] अङ्खविध्युपक्रमेषु तपवद्वाक्यपरकरणेषुतद्रतकिमावाकाह्विपयोजनकर्पनविलायां कथमव युकतपर्घानविधिदशेनात्तदपेिते पकारति द्ध््त्वेन = तेभद्धाचैमाणानां विध्यादिगतानामपि शेषत्वमस्तीति न विध्यन्तविधानमेवेकं देषरलणत्येनपककरपते । शेषं तस्यैव तं बिधादुपकारेण रक्षितम्‌ । मवत्येवे च होमर्देिन्नादि प्रत्यशचेषता ॥ न हि भिन्नोपकाराभेः स तद्ध्येषोपकारकम्‌ । वेदे च ऋमन्यदङ्कत्वकारणं ररयते कचित्‌ ॥ न ्ानुपकुवोप्िबिदप्यज्ग कस्यचिद्धवेत्‌ । तस्मादुपपन्ञमिदं रक्षणमिति । क न व्‌ [4 ५ तथा शरोपारष्टादपि तत्र तजर प्रदेशे भाष्यकारो वक्ष्यति---भ्यो क्स्योपकरोति स तस्य शेषः | उपकारलक्षणं हि शेषत्वम्‌! इत्येवमादि | तद्थ्यैमपि मेवान्यदुपकारात्मतीयते | तेनोपकार एवैको विन्तेयं शेषलक्षणम्‌ ॥ न त्वेतद्पि घटते । कुतः | एवं सति प्रधानानामङ्गना च परस्परम्‌ । अङ्गाङ्भानां च सर्वेषा सेकीर्यैतैव देषता ॥ यथेव हाङ्गानि प्रषानानामुपकुवन्ति तथेवानुष्ठापनेनोपकारभातिग्रहणाशच प्रधा नान्वप्यज्गानामुपकुवैनत्येव । कुतः । अधनिर प्रयुक्तानि कूयोन्नाङ्गानि कथचन । उपकथर्थिना तानि नोषकदु च शरकनुयुः ॥ प्रषानान्यप्यतोऽङ्गानामज्ञ।नि स्युरनुगरहात्‌ । स्यादन्येन्योपकाराच्च तेषामन्योन्यरेषत। ॥ तकेनापि प्रधानेन विनाऽन्यैः साध्यते फलम्‌ | तेनैतान्युपकुषैन्ति फलसिद्धौ परस्परम्‌ ॥ तस्मास्परस्पराङ्गत्वमुपकारातपप्तज्यते । नायमङ्गकृतदिषामुषकारद्धिर्क्षणः ॥ एवमङ्गानामप्यन्योन्यापाद्नं द्ंयितभ्यम्‌ | ततथ्िकपरोनेनिकारेष्वेकाञ्गगमनेऽपि समस्तसाङ्गप्रधानगमनादनियमः प्राकषोति । तया द्रन्यानेनाधानस्वाध्यायाध्ययनादिषु । सषैकमांजगतापिः कर्थः परकोपकारिषु ॥ (अ०रपा० १०२ मीमांसादर्शने 1 ६५७ ० ----------------- न हि त्दु्रहरहिते किंवित्तिभ्यति । ततश्चा्थिमात्राविषयकामश्चुतिपरिग्रहात्‌ "वसन्ते ब्राह्मणम्‌" इत्यादीनां निमित्तायत्वच्छूराधिकारादिदोषप्रङ्गः । ज्ञाते च लक्षणे सव रक्ष्य रक्षायितु क्षमम्‌ । , तत्र दृष्टापकार्‌ाणा तत्कृता शेषता मवेत्‌ । अदृष्टे तु संस्कारे पयंभ्िकरणादिके ॥ प्रयाजादिष्वपृवशिस्तथाऽऽरादुपकारिषु ॥ अनवगतशेषत्वावस्यषूपकार्‌दशं न्द नावधारणं शेषत्वे न स्यात्‌ । कसित ॐक्कारे भविष्यतीति चेत्‌ । न । प्रागज्गत्वादुषकारकरपनप्रमाणामावात्‌ । यो हि यस्य फटस्य फट्वतो वा शेषत्वेनावधारितो भवति स्त॒ कथ तस्योपकरिष्यती त्यपेक्षिते सतति ृषटमुपक।(रमपरयद्धिस्तस्माददृ्टः परिकर्प्यते । यावन्त शेषत्वमेव नावगम्यते तावत्केन प्रमाणेनादृष्ठकस्पना स्यात्‌ । ततश्येतरेतराश्रय" प्रप्ञ्यते | तथाहि । उपक।रेण शेषत्वं शेषत्वाच्चोपकारिता । स्वातन्त्येण प्रतिद्ध 1हि न हयन्यतरदेतयोः ॥ ृष्टाथौनामपि चावहन्त्यादीना निथमान्न कश्चिदुपकारो दृश्यत इति न नियोग. $ङ्गत्व म्यात्‌ | न च प्राप्तङ्धिकत्वाच्छाज्ञेणोपकारः प्रतिपाद्यत इति । प्रक्षादिभि- क * [न 0 = कावा ^> % » अ रेषोपकार गृहीत्वा शेषत्वं गम्थेत्‌ | ततश्च श्ुत्यादिभमाणकं शेषलक्षणं नैवनिनाऽऽश्री- येत । तथा प्राप्तङ्गिकान्यन्यप्रयोजनान्यङ्ग(न्यन्यायोन्यप्वन्यस्योपकारीणीति तन्धि्र- योजकवदितरस्यापि शेषत्वं गच्छेयुः । तत्र * भरासेह्गिके च नोत्कर्षेत्‌ ' प्रासक्किके प्रायश्चित्त न विद्यते ) ‹ न वाऽपत्रत्वाद्पात्रत्वे त्वेकंदेश्चत्वत्‌ › ८अपि व शेषमाना स्याते › इत्यादिन्वायकिरोधः । एवमेतस्िन्नपि पके स्मै तन्त्र विघटते । तस्मादुच्यते ५ शेषः पर्‌।थैत्वात्‌ ' इति । नना म एन च न उपकारमटृन्धवेव यो यदर्थोऽवगम्यते | तादभ्यटम्यद्धोषत्व, स्‌ तस्योपकारिप्यति ॥ आह-- पि" तादु््योपिकारयोभद्‌)ऽप्यस्ति । बाढम । कृत; । अपकुरव्नपी8। रि तदथन्यपदेशभाक्‌ । उपकुन्नपि त्वन्यस्तद्थे इति नोच्यते ॥ >+ उदेामा्रेण तावत्तादध्यप्रतिद्धिः । सा चोपकारापकारयास्तुद्य। | तद्यया-मश, १(अ० ५ पा० १०१५ २८) । २ (ज० ९ पा० ४ अ० ७ मु २८ ) । ३ (८ अम ष पा० १अ० १४ सुर ४) । ४ (अनप जज ९" ५३ ६५८ सतन्रवातिकश्चाबर माष्यसमेते-- (अपार १अ११) ` मारुयायते । यः परस्योपकारे वतेते स तेष इत्युच्यते । तद्यथा, ` ये पराथौस्ते वक्तारो भवन्ति शेषभूता बयमिहेति । ननु योऽपि भषा- काथो धूम इत्यपकारिण्यपि प्रयुज्यते । तथोपक्ूवन्नपि प्रसद्म्यप्रयोजकयोने तार््यैन व्यपदिश्यते । न हि कश्चिदपि शाच्कल्यास्थमृदके पिबन्मदथमेताः प्रणीता इत्यध्यव- स्यति । तस्माद्न्यत्तादच्यमन्यश्चोपकार इति विज्ञायते । नन्वेवं सत्यपकारकोऽपि शेष. प्रामोति। खोके तावत्परामरोद्‌ नाम । वेद्‌ पुनरनपेक्षितत्वान्न मविष्यतीति । यो हि ताद्््यनावध।रितः स किमुपकरिप्यति, अथापकरिप्यतीति सेदिग्षे रेषिभिरपकारो निक्षित इति तं ररित्यज्यपिक्षाप्तामथ्यीदुपकारः कट्प्यते । नन्‌ चोपकारनिरपेष नैव तदध्यै शक्य कस्पायेतुम्‌ । कुतः । आकाङ्क्षति प्रधाने हि न यावदुपकारकम्‌ । तावत्परामीप्ययुक्तोऽपि नद्ध मित्यवधार्येते ॥ न हि प्रथाजाद्य,. स्ामीप्यमत्रेणेवोपकारनिरपेलास्ताद्थ्यै प्रतिपद्यन्ते । तस्मादुप कारपूवेकमेव ताद्थ्येमिति स॒ एव शेषत्वकारणे प्राति । नेष दोषः । श्त्या तावत्तदथेत्व कवित्पूमै प्रतीयते | अन्यत्ाप्युपकारित्वाद्पेक्षामात्रपूषकम्‌ ॥ ८ दृश्ोपवित्रेण रहं समां ' व्रीहीन््रोक्षति ' इत्यादिषु तावच्छत्थैव तादर्थ्ये. मिहितेऽङ्गवमवधायोपकारः कर्प्यते । यत्रापि बु प्रयानादौ तादय्यामिषानामावा- दुपकारपूव॑कत्व रक्ष्यते तत्न।प्यपेक्षामात्रमेव तस्य, प्रथमं न निष्पाते; । न ह्यनवगता- ङञववेषु प्रयाजादिषूषकारदश्चैनं कल्पनं चास्तीत्युक्तम्‌ । अतो द्शैपृणेमासयोरपकार- मपेक्षमाणयोः प्रयाजादिषु चोपकायेमपेक्षमगेप्वनिप्पन्नावस्थ एवोपकारे प्रकरणात्ता- द तावत्मतीयते । तद्न्यथानुपपत्तिमात्रेणोपकारकल्यन। । तेनोपकारपक्षामात्रामिह तादच्यन्रमाणानुमाने व्याप्रियते । नोपकरारादेव शिषत्वे ताद्य वेत्यनवद्यम्‌ | एवं च सतति श्च्याद्न्येव ताद््यप्रतिषदनरूपेण शेषस्य विनियाोनकानीति तद्विवेक।य हन्त. णमारब्धन्यम्‌ । सत्यपि चाङ्गग्रघानादीनौमुपकारसकरेऽताद्थ्यदपकरप्यितििद्धिः तस्मात्परार्थत्वुक्षणमेव शेषत्वे निदषिम्‌ । यः परस्योपकारे वरत इति-१२।१्द. मेवोपकारेण फठेनामिनीयत इत्यवगन्तम्ये न त्वत्रैव छ्षमोक्तिन्नाम्तिः कतेन्या । तेथा च स्फुटी कराति यं परायास्ते वक्तारो मन्तीति । परः पनरूपकारटक्तषण- कक्कर -------- -------~--~ = न्ध १ द्श्चापवित्रेणेति---वन्ञखण्डेनेद, [अ ०३षा० १अ०२] मीमां सादरे । ६५९ नभूतः सोऽपि कदाचित्परार्ये बतेते, यथोपाध्यायः प्रधानभूवः चि ष्याणां विधाबिनयााने वतते । सत्ये बनेते । यस्त्वत्यन्तं पराथेरते बयं शेव इति ब्रृषः । यथा, गभेदासः कमाय एव स्वामिनोऽनडांष क्रीयते षक्ष्यतीत्येब । ननु गभदासस्यापि स्वापी संविद्धानो गुण- भाषमायात्‌ । नेति ब्रमः। आत्मन एवासौ संषिदधानो गुणभावं गच्छति । नान्तरीयकत्वाद्रभेदासस्योपकरोति, अनडुहो बा । यस्त्व- यन्तं प्रायेस्तं बयं शेष इति ब्रुमः । अय तपर कग हृत्त, यैस्तु द्रवयं शिकीष्येते गुणस्तभ्र पमरतीयेल इति । तभरापूवायैता म्यावतिंता दृषटमयो- भान्त्या बदति-यथोपाध्यायः शिष्याणामिति | सत्यं वतत इति-ताद््योपकारंव्य- तिकरदशेनादिषारक्षिते शेषत्वमित्युपेक्षयेतदुदाहरणंमेकान्तिकपाराथ्य॑युक्तमुदाहरति- सद्यथा ग्भेदास इति । स दुत्प्यैव स्वाम्यर्थन प्रिद्धः | अनट्वांश्च वहनार्थतया | न तु स्वामी तादुर्थ्येनावगम्यत इति विवेक. । परम्बु॒तघ्नाप्युपकारकत्वादस्त्येव क- धित्तादथ्यडेश हति प्रत्यवतिष्ठते-नलु ग्भेदासस्यापीति । सिद्धान्तवादी त्वाह आत्मन एवासौ संदिदधान इति । उदेशेन हि ताद्य विविच्यते । न च स्वा- मिनो गभेदासाचुदेशेन तदुपकाराय प्रवृत्तिः । किं तर्हि, स्वायपिद्धिप्रयुक्ता, नान्तरी. यकतत्संविधानादङ्ोषत्वम्‌ । यस्तु द्रव्यं चिकीष्येत इति-- पुनरु्तश्कयोपन्यासः। ननु च तदध्यायोक्तेनेव ठक्षणेन गताेतवान्नातर वक्तन्यमत आह तत्रापवायेता भ्याव' ितिति। तत्र केचिदेवं व्याचक्षते । तपर द्टाथानामवहन्त्यादीना शेषत्वमुक्तम्‌ । इह तु सरवैषामेव टष्टा्थानामदृष्टाथोनां च द्रव्यविषयाणा करमेविषयाणा च शाषाणां छक्षणमुच्यत इति। एवं ब सति एतस्यापुनरुक्तता स्थात्‌ । तत्पुनरेतेन गता्थमित्यपहतमेव । तम्मा देवं वणेयितव्यम्‌-अथ तत्र किं त्तं यस्तु दरव्यं चिकौप्यत इति । तदमिधीयते । १ (अण पा १अ० ३० ८) । २ व्यतिरेकेति पाठान्तरम्‌ । २ उदेशेन ीति- इदमच्राऽऽकृतम्‌ 1 निङ्ूपकताबन्ये यश्निषटोदश्यताविशिष्टक्ृतिकारकत्वन विदितं यत्‌ , तत्तवं तदह गत्वभिति । ' दशपणेमासाभ्या स्वगकामो यजेत! इतनेन दशपूणमासयो स्वशनिष्ठदयताविशिष्टक- तिष्छारकत्वेन विदितत्वा्वक्षणसंगति । अत्र च रक्षणे इद्यन्वित्त्यै केखयन्वितक तृत्वा्न्यतमान्वि. तत्वम्‌ , विितत्वं च स्वनिष्टप्रकारतानिरूपित विशेष्य तावनच्छेद्‌ कतावच्छेद्‌कत्वसंबन्धेन विधिविशि* शत्वम्‌ १ भतः करणत्वादीनामेष कृत्यन्वितत्वाद भावनाया एव च विधिविषयत्वाननान्यप्त्यादि्- इकावकारा इति दिक्‌ । ६६९ सतन््रवातिकश्चाबरभाष्यसमेते- [अ०दपा०१अ०१] जनानामारूयातानाम्‌ । इह तु सर्वैषामिव प्रेषाणां लक्षणमुच्यते ॥ २॥. ३ |दव्पगणसस्कारेषुं बादरिः ॥ ३॥ १० बादरिराचार्योऽत्र द्रग्यगुणसंस्कारेष्वेव शेषशष्द इति मेने च यागफलपुरुषेषु । द्रव्यं क्रियायेम्‌ । यदि प्रयोजनवती क्रिया व्यक्त पाः द्रव्येण निबैतैयितव्या । तस्या निवततिदरम्याहते न भवतीति तभिर्वत्तमे ्रम्यमेषितन्यं भवति । तस्माल्करियार्यद्रन्यम्‌ । गुणः शक्रोति विशिषं न्यं चोदितं छक्षयितुम्‌ । लक्षितेन च तेन प्रयोजनम्‌ । विषिष्स्य क्रियासाधनत्वात्‌ । तस्मात्सोऽपि द्रव्यद्वारेण क्रियाया उपकरोतीति क्रियाय एव । संस्कारो नाम स भवति, यस्पिञ्ञाते पदार्थो भवति याग्यः कस्यचिदयस्य । तेनापि क्रियायां कतेव्यायां प्रयोजनमिति सोऽपि परार्थः । तस्माद्रव्यगुणसंस्काराः परार्थत्वाच्छेषभूता न तु याग- फलपुरुषाः; । यागस्ताषतछतैम्यः पुरुषस्य । न हि तस्मिनिर्वैतिते कै- हन्त्यादावपि श्षत्वमेतस्मादेव रक्षणात्‌ । दष्टथेत्वादपुव तु ततो नेति पुरोदितम्‌ ॥ सवेविषयव्यापि रेषत्वमिहं छम्यमेव तत्र॒ नीतमपुेभदनिराकरणार्थम्‌ | अथव पूर्वोक्तं गुणप्रधानमावलक्षणमनमेकष्यापुवेवत्सप्रति कारणान्तरनिर।सेन पराथत्वशक्षमे शेषत्वेऽभिहिते 'ये्त रम्ये चिकिप्येते इत्यनेनापकाररक्षणाम्युपगमाद्धिराषमाश्ङ्कय पार हरति । तत्रापुषैभेद्करपनानिवृच्यर्थमुपकारद्शीनमुक्तं न शेषरुक्ेणतवेन । अन्न पुनः पै शेषाणा पारमाथिक टक्तणमेगोच्यत इति मिन्नविषयत्वाद्विरोष इति ॥ २ ॥ ( इति- शेषत्वनिषैचनाधिकरणम्‌ ॥ २॥ ) इदानी शेषत्वस्य विर्यं कथयति । तत्र॒ ब।द्स्मितेन तावश्रय एव शेषाः । द्रव्य हि प्र्याणा कमेस्योगे गुणत्वेनामिसनन्धः) इति स्वभावत एव श्ेषभतं नियमाननिष्प्र- योजनत्वेन केवलं भ्यावत्येते | गुणोऽप्यरुणादिः क्रियायाः स्वस्ताघनम्‌तद्रग्यपरिच्छेद्‌. सामथ्यादुत्पतयैव शेपः । तथा सस्कारोऽप्यवहन्त्य। दियागप्ताधनपुरोडा शादिनि्ृत्तये चोदिताना ब्रह्मादीनां स्वह्पेणायोभ्यत्वाद्वहताना योग्यत्वाद्वहतानां योभ्यत्वमापाद्‌- नुत्पस्थेवाङ्ग मवतीति। न तु यागादावीर््वत्िकं शेषत्वे ख्दयते | न च शब्देन चोदयते } याग स्तावन्सर्वकारकैरयुष्ठीयते । न चान्यत्र व्याप्रियमाणो हृदयते । फ इति चेत्‌ । १ इहत्यमेवेति पाठान्तरम्‌ । २ रक्ष्यमित्यथे । ३ ( अ० ६ पा* १अन१स्‌०१)4 ४ जओतपत्तिकमिति--स्वाभाविकमिख्थे । [अ०६पा० १अ०६)] मीमां सादने । ६६१ निदपरमस्ति फतेष्यम्‌ । स हि पुरुषाः । यदन्यदद्रव्यादि ततु, तद्य सस्य श्ेषमृतम्‌ । स तुन रकिचिदभिनि्वतेयितु करियते फरमपिन तेन क्रिये । ताश्स्तु कते स्वयमेव तद्भवति । तस्मिन्कृते फलमस्य भवतीस्येतावद्वम्यते । नास्ति श्चब्दो यागेन क्रियते फरमिति । तस्मा- द्यागो न शेषभूतः कस्यचिदथेस्य । फलमपि न पुरषं भत्युपदिश्यते । यः स्वर्ग कामयते स यागं कुयादित्येतावच्छब्देनोपदिश्यते नाऽऽत्मनः परस्य वेति । स्वर्ग मतीच्छामात्रेण स्वगीकाम इति भवाति । सस्मास्पु- खषं प्रति गुणमावेन न श्रूयते स्वैः । तस्मात्सोऽपि न शेषभूतः । न चेत्फलयागौ गुणभावेन चोघरेते, कस्य पुरुषः परधानमूतो भवति । - प्रत्यक्षथास्य द्रभ्यतवात्कमे भरति गुणभावः । तस्मादृद्रव्यगुणसंस्कारेः ष्वेव शेषभावं बादा्मेन इति ॥ ३॥ कमौण्यपि जैमिनिः फलार्थत्वात्‌ ॥ ¢ ॥ सि जेमिनिस्तु खस्वाचायः कमाण्यपि शेषभूतानि मन्यते स्म, न बाद्‌ रिरिवावधारणामनुमेने । स हि ददश, न यागः कतैन्यतया चोद्यते । फटकामस्य तु तत्साधनोपायत्वेनेति । एवं श्रतोऽयेः परिग्हीतो मि ष्यति । अथेवाश्नोपदेशः । एनमेव षष्ठेऽध्याये सूत्ररेव साधयिभ्याते। इह तु तट्सिद्धनेव फखाथेत्वेन शेषभावं यागस्याऽऽपादयति स्प। . तस्मरादनवधारणा, द्रव्यगुणसंस्काराः शेषमृताः । यागोऽपि शेषभूतः फलं प्रतीति ॥ ४॥ फलं च पुरुषार्थत्वात्‌ ॥ ५ ॥ न । चिरनिवृंतते यागे फठोत्पत्तिप्रतीते । ननु च मावा्थौधिकरणे करणत्वं यागस्यं क्तम्‌ । सत्यमुक्तं न तु साधितम्‌ | स्वगेकौमाधिकरणाधीनाधिद्धिना तेन नामपः करणत्वमात्रनिराकरणात्‌ । अते इदानीमसिद्धावस्येनैव करणत्वेन व्यवहरति फटमपि याग प्रति साध्यमानत्वात्प्रघानं, पुरूष प्रति त्वस्य शेषमातो त्रैवोषात्तः काम्यमानत्वेन सुतरा प्रधानत्वात्‌ । पुरुष एव दु कामे द्भ्यत्वा्ागे गुणत्वेन स्यात्‌ तस्मादु्रन्यगुणपंस्कारेष्वेव शेषभाव इति ॥ २ ॥ गताथेमेतत्‌ ॥ ४ ॥ १ पृष्ठाष्याय{याधिकरणमित्य्थं, \ २ तेन--मावाथधिकरगेनेखथ. 1 ६६९. सतन््रवातिकशाबरमाष्यस्मेते-- [भ०९१० १७०९६] फषमपि पुरुषं प्रत्युपदिश्यते । यः स्वर्गो मे मवेदित्येवं कामयते तस्य यागः | न यः स्वर्गः स आत्मानं लभेतेति । कृतः । आत्मनेपद. अयोगात्‌ । कञ्रमिपभाय एतद्धवति । प्रियाफलमनुभवेतकथं पुरुष इति यागः मयु्यते । तस्मात्फलं पुरुषार्थं यागाच्छरयते, नाऽऽत्मनि्ैत्य- र्थम्‌ । तस्माच्छेषभूतमिति ॥ ५॥ पूरुषश्च कमाथतात्‌ ॥ ६ ॥ युक्षोऽष्यो दुम्बरीसमानादिषु गुणभूतः श्रूयते। तस्मादनवधारणैषा द्रम्यगुणसंस्कारेषु शेषत्पं बादरिर्येन इति । अयेदानीमत्र मगवान्‌ तिकार! परिनिभिकाय । द्रव्यगुणसंस्कारेप्वेव नियतो याजं पति वभावः । अपिप्िक इतरेषाम्‌ । यागस्य द्रव्यं परति अधानभाव कामपदोपादानादेव फटस्य पुरषार्थत्व गम्यते । न हि कथिदजुद्धिपुवंकार्येवं कापर. यते स्वगे आत्मानं ठमतामिति | किं ताहि, ममोपमोग्यः स्यादिति । पुनश्वाऽऽत्मने पदनिर्दशात्कदरेवोपमे्यो नान्यस्येति गम्यते । तेनोपमोक्तारं प्रति फलमपि शेषु. मृतम्‌ ॥ ९॥ पुरुषोऽपि यजेतेत्याछ्यातेन गुणमूत आकिः । जैौदुम्बरीसमानादौ विहित इति रोषः । एवं बतुःूत्रेणाधिकरणेन समस्तः रे पत्वविषयः प्रतिपादितः | अत्र चोद्यते । यत्तावद्‌ 'दरव्यगुणसेस्करेषु" इत्यत्र न ठु यागफलपुरुषेषु शेषत्वमित्यभिषयन्ते पह षस्य शोषित्वनिराकरणं तदसबद्धम्‌ । यत्त॒ शप्रत्क्षश्चास्य द्रग्यत्वात्कमं प्रति गुणमावः, इति । तदपि स्यातं पुनर्क्तं च । पुवमेवाभिहितत्वात्‌ । न च यागफढाम्या शेषत्व्‌- निराकरणवद्भया सहास्याबुस्यप्रवर्तित्वादुश्वारण युक्तम्‌ । तस्मादसदेतत्‌ । यदेष्य. पिकरणस्तमा्ठावृक्तम्‌-- अयेदानीमत्र भगवान्दत्तिकारः परिनिशिकायेति । तदपि प्रथममेव द्रव्यगुणतस्काराणा निरपेक्षशञेषत्वाभिधानात्कमफटपुरुषाणा च द्रम्यादीनि परति प्राघाम्येऽवस्थिते सूत्रैरेव परस्परापक्षरोषत्वप्रतिपादनादुक्तायेमिति मन्दफ दृयते । तेनैव परिहर्तम्यम्‌ । अस्याधिकरणस्य व्यारूयानद्वय कृतम्‌ । तत्र प्रथमं ताव त्सवमतेन “ शेषः परायेत्वात्‌ ` इत्यभिहिते बाद्रिमतमुपकारलक्षणरेषत्वामिपा येण द्न्यगुणसंस्कारेष्मैव शेषत्वमित्येव पूर्वपक्षीकृत्य जैमिनिमतमेव सिद्धान्तत्वेन वर्णितम्‌ | तथा च पुन्न दष्टोपकारानुक्रमणमेव मध्ये द्यते । तन्न च पुरुषस्य द्रस्य. १ भभिधायेति-- न तु यागफलपुरुषा इसयनेन भाष्येणेत्यथं । २ भन्तः इति-द्स्य पुदष भ्रधानभ्त इयादिनेति शेष॒! ३ भस्य-पुरषपद्स्येप्यथं । [अ०प।०१अ०३] मीमांसादशने । ६६३ फट मरति गुणभावः । फटस्य यागं मति भाषान्यं, पुरुषं मरति गुणता। पुरुषस्य फट प्रति प्रधानता, ओदुम्बरीसंमानाद भति गुणत्वषू । त्वात्प्रयक्षमेव क्रियानिकृत्िहेतुत्वादिष्टमेव शेषत्वम्‌ । यागफख्योस्तु न किंधित्प्रति प्रस्य साघनत्वमुपरम्यत इत्योषत्वम्‌ । यत्तु न यागफटपुरूषेष्विति प्रयाणामपि माप्य सेकीर्तनं म तत्महृतरपपदावुषड्धाद्वे कर्पयेतव्यं न तेषा रोषत्वामिति । किं तर्हि, चस्तिद्धाम्त. बादिप्तमतं तत्त मव्तत्येनं सबन्धः | समत्र हि पूैपक्षवादिन। सिद्धान्तवादिमतं भरति- पेद्धभ्यं न यत्किवत्‌ । शेषत्वमेव हि अप्त तद्भिप्रेतमेवेति प्रतिषेधति न स्वरूप मात्रेण । सिद्धान्तवादिनश्चतन्मतं यदुत यागफट्पुरूषाणा द्वचाकारत्वे किदेव शिषत्वं किचिदपेक्ष्य शेषित्वमिति तद्ध।द्रिमतानुपतारौ मा्यकारः प्रतिषधति । न इ यागफृढ्पुस्पेषु सिद्धान्तवादिपतमत दयाकार्‌त्वम्‌ । यागफरयेरेकन्तेनैव शिषित्वात्पु- रुषस्य च।त्यन्तशेषतवात्‌ । सथ॑थ। य एवैक आकारः प्रतिषिद्धस्तेनैव तद्वयाकारत्वनिराकरणं शक्यमिति च्रयाणामप्थतावता दुस्यघमैत्वात्सह निदेशः । 'कमाण्यपि जमिनिः, इत्यादिभि- तण तदचाकारमेव क्षेषत्व प्रतिपादितम्‌ । पारार्थ्यरक्षणशेषत्वाद्ध करणात्‌ । नन्वेवं स्ति पर्ष्य द्रव्यत्वात्पूव॑पन्तवादिनेवाभ्युपगम्थ दोषत्वं, शेषत्वे निराकृते स्िद्धान्तवादिना तदेव भ्रतिषाद्नीवाभोति न वक्तव्ये (पुरुषश्च कमेयेत्वात्‌ › इति । नैष दोषः । तेन हि यागरट्योरशेषत्वात्तस्य सेषित्व निराङृतम्‌ । ततश्च यावदेव सूतरद्येन यागफष्यो,; रत्वं प्रतिपादित तावदेव यागेोवरपर्नन फलं प्रति प्रधानत्वादुमौ भरति केवढं शेषि. त्वमेव प्रपतक्तमिप प्रधने द्वचाकरेत्व पुनः शेषत्वपरतिप्रस्वाथमुच्यते । पुरुषश्च कमोयत्वात्‌! शति । अथवा प्रेणोपकारद्मरेण शेषत्वमम्युपगत्‌ तद्युक्तं मभ्यमानः फल्यागयेरिवास्याप पार।य्यकृतमेवेति प्रतिपाद्यिष्यन्नाह--“ पुरुषश्च कमार्पतवात्‌ ! न तदुपकरित्वादिति । वृ्तिकारमतेन सूत्रचदुष्टयमन्यथा व्यार्यास्यन्नाह--*अथात्र भगवन्‌ इति | नेवेदर्न बद्रिमत पूवेपक्षः । [ॐ तहं, शेषः पराथैत्वात्‌ इति सामान्येन छक्णमुक्त्वा तस्यैव पियपरदरानदवारेणोत्तरः भपच्चः फरियते । तशर पृवेन्याख्याया रन्यगुणपतत्कारण्वेव रे।पत्वमित्येवमवध।रणं पृवैपकषे कृतम्‌ । इदानी दु तिद्धान्तरूपेणेव नाद्‌(रेमतमप्रतिषेषेनानुमत्‌ कृत्वा सक्षणप्रपञ्चाम्या शेषत्वे वभेयिप्यते । द्रन्यगुणसतस्कारेषु दषत्वमेतेत्यवधारयति | अतश्च द्रव्यगणद्तस्वारा; रेपत्वेन नियताः शेषित्वं न प्रतिषचन्ते सेषत्वं पृनर{नेयतत्वादयागफल्पुरुपेष्वप्यस््वेवेति तस्परतिषाद्ना्ान्युत्तरमूत्राण्यवक १नत्ु यागफलपुरषा इति भाष्याथं प्रदशंयति-न तु यागफलरेत्यादना 1 २ सृश्रद्रयेनेति-- * कर्माण्यपि जैमिनि. एलापत्वात्‌ ' ' पल च पुरषा्मंतवात्‌ ' इति सूत्रद्रयेनेत्यमंः । १ ग्यागोपसर्जन- पप्ति-~याग इपसजैने यस्यो विप्रदः 1 ६६४ शतन्-व। तिंकश्चाबरभाभ्यसमेते-- [अ०रेषपा०{अ०६] धव प तस्मास्संमताऽवधारणा । द्रव्यगुणसस्कारा यागं प्रति नियोगतो गुणभूता एदेति ॥ ६॥ सपन्ते 1 तस्मादपेक्िकरोषरो षित्वमा्मेवैमि. सूत. प्रतिपाद्यते । तथा च माभ्ये दशितम्‌ । ततश्च द्विप्रकार एष शेषविषयो नेयमिक भपेक्षिकश्यत्युक्तं मवति । ननु च द्रन्यगुण- सेस्काराणामपि स्वाङ्गानि प्रति प्रषानत्वाद्याग च प्रति गुणमावाद्पिक्षिकमेव रोषरेषि- त्वम्‌ । तथा हि । बरष्वादीना प्रानत्वमवधातादिषु स्थितम्‌ | मू्तदद्‌न्यपेश्यैवमवध। प्रधानता ॥ नीह्यादयो ह्यवघतादुःन्प्रति प्रधानमुताः पुरोडाशनिवृसि प्रति गणमृताः | तथा गुणः सख्यादिः संख्येयं प्रति पाएछेदाच्छेषः । येषा तु गुणाना निष्पाद्य प॒ तान्म्रति शेविणी । तथा संस्कारः समागौवघातादिरमितीह्यादेः शेष, स्वप्ताधनानापिप्म- सनहनोटृखच्मु्दयदीना शेषी 1 तस्मान्तावधारणं ्िध्यतीति । तदुच्यते-- द्रम्यदिरयत्र शेषत्वं तत्र नैवास्ति रेषिता फठयागनराणा इ दून्याकारत्वं परस्परम्‌ ॥ द्रन्यगुण्तस्कारा हि फखवन्ते यागं प्रति निथोगतः शेषमूताः । सत्यपि स्वाङ्गानि भरति शेषत्वे तं प्रति नास्तीत्यनिषीयते । अत एवे माष्यकारोऽपि ‹ नियोगतो यजि परति शेषभावः ? इत्याह । न त्रवीति नियतः रषम।व इति । ‹ आपेत्तिक इतरेषाम्‌ › .इत्यतापे यजि प्रतीत्यनुवर्तेते । तथा ्चैकेकस्य द्धौ द्वौ प्रति गुणत्वं॑प्राधान्यं च इयते । यागस्य ताबदद्रव्यात्मके निवत, पुरुष प्रति प्राचान्यं फं प्रति गुणत । यश्च फटे प्रति गुणः सत शक्यते फट्स्य स्वामिन पृरषमपि प्रति सुतरा गुण इति वक्तुम्‌ । तथ। यस्व पुरुषं प्रति प्राधा तस्य॒ तदुपप्जेनं फं प्रति सुतरा तदित्यि शक्बनिरूपणम्‌ । एवं फटस्व याग प्राति प्राघान्यात्तत्साघनं पुरुषमपि प्रति प्राष्य) पृरूषं प्रति गुणत्वात्तद्नष्ठे५ यागेऽपि गुणत्वम्‌ । तथा पुरुषस्य फं प्रति प्राधान्यात्त त्साधनं यागमपि प्रति भ्रवानत्वम्‌ | याग च प्रति गुणभावात्तत्ताध्ये फटेऽपि गुणत्वम्‌ | त्वेवं द्रभ्वगुणततस्करेष्विति विशेषः । यत्तिद पारम्पर्येणापि श्चपत्वे प्राधान्य चोक्तम्‌ , एषुमयेर्णे वस्वुमात्ररूपेणे्यवगन्तन्यम्‌ । न व्यवहाराथ॑म्‌ । मा भृदड त्वान विकृती फरपुरुषयरपि अतिदेशात्िद्धन्तविरोधः । तस्म देत।वत्प्रकार्‌ एव वक्ष्यमाणप्रपश्च्चै" ` पत्वविषयदसेप इति पिद्धम्‌ ॥ ६ ॥ ( इति- शेषत्वस्य चक्ष्थनिरदृ शाधिकरणम्‌ ॥ ३ ॥ ) स्य १नब्रीतीति--भ्न्ययेति चेष. ` ----~ ~ [मि०६पा०१अ०४] मीमां साद्चने । ६६५ [[ ४ ] तेषामर्थन संबन्धः ॥ ७॥ सिर वषे स्ता दश्चेपूणमास्तः दशचपूणमासाभ्या स्वगकाम) यजेत इति । तत्र श्रूयन्ते धम।; । निवेपण परोक्षणमवदननमित्येवमादय ओषध. धमः । तथोत्पवनविखापनग्रहणासादनाद्‌य आज्यधर्मा; । तथा शाखाहरणं गवा प्रस्थापनं, गयं भ्रस्नादनामत्यवमादयोऽपि साना य्यस्य । तेषु सदेहः । कर सय) ओष अज्य सानाय्य च कतव्य उत ये यत्र क्रियमाणा अयैवन्तस्त तत्र कन्व्या इति। ननु संदुक्ता एमेते श्रयन्ते । यथा तवर,दटनवहन्ति, तण्डुलान्पिनटि, इति । बादं सयुक्त; । अवघ।तादयस्तु पद्‌।थ। विधीयन्त श्त्या । वाक्यनेषा उत्तः सरहेदुः प्तमिषयच्ध देषः | इदानीं ‹ कथंच [िनियुज्यन्त ' इत्ययम्‌ शो िचाथते । तत्र (नेप्वधिकरणषु कमेण सस्कारद्रव्यगुणाना विनिधागः कथ्यते | तत्रापि किष प्रथम लिङ्गन द्वितीय वाक्थन तृत्तीये श्रुत्या निनियाग इति केचित्‌ | तच्वाचाय। नेच्छन्ति । यद्यप्यत्र विचित्रभरमाणन्यापारपरामरंस्तथ।ऽपि श्रुतिविनियोग एवात्र पाद्‌, टिद्धादिमिनियोगस्ु द्वितीयपादात्म्रभृति मविप्यत।त्युक्तम्‌ । अ षध घम इत्यायप्यतनपिकरणसाध्यमपि सिद्धान्ताभिप्रायम।च्छम्‌ । नलु संयुक्ता एवैत इति तिद्धान्तवा श्रतिनदेन सशायम। क्षिपति । परः पुन. पद्‌ न्तर्बन्धङ्त ब्य दि- सकय राद्धानध।तविधिना बाध्यमानं मन्यमान जाह--अवघतादयस्तु पदाय ~ १ विधीयन्ते श्रत्येति । तचेतदयुक्तिव । कतः | प्रयज्यते पद्‌ (षूचीद्वना न हि पद्‌न्तर्‌त्‌ । वाक्यापिकरणे चोप श्रतित्राधप्रतिक्रिय्रा ॥ [| न ६ त्रीह्यादिमि, सबन्यम्‌न। अतधात्‌द्‌थ। न।वच।तद्‌य। मर्वन्ति । यदि द्व भवेयुत्तत्‌, श्रुतिविष्द्भत्वाद्वाक्य बाव्येत । अत्र पुनः केवलानामतावघात्‌दीन। मनुषठादुमदकंयत्व।द्वरथमेव सवर्व्यन्तेरे काया. । न (ह मवत्पतेऽपरि अवघातदुयः केना; कयन्ते | तत्र प्रकरणलभ्यद्रन्यमात्रप्तनन्व. कस्शान्तरेण करप्परेत । अवामि करि- विद्ध्याद्य सजन्व. करियते तथाऽपि छश, । अपा 53पादुपक(रकत्येन प्रवानपेवन्व इप्यते तत्राप विभवे. । जथ तु नैव च्वनचित्सबन्थने । ततो मिव्य(ननक्थवरसङ्गः । तस्मा. दुसदेतत्‌ । तेन¶ं व्यारूपयम्‌ । १ सयुक्ता इति--उदद्यविरेषतय क्ता इत्यथे 1 २ (अ० २३ पा० ३अ०१)। ३ सेबन्भ्यः भ्तरेण कायेभिति पाठनन्तरम्‌ । [1 ६६६ सतन्तरवातिकश्चाबरभाष्यसमेते- [अ०३पा०१भ०४] व्रीह्यादि संयोगः । अतोऽस्ति संश्यः } किं तावत्माक्षम्‌ । तेषामर्थेन संबन्धः | अर्थेन प्रयोजनेन । ये यत्र क्रियमाणाः भरयोजनवन्तस्ते तत्र कतेव्याः ) प्रथनादय आञ्यसांनाय्ययोरनुपकारका इति न तत्र रणीयाः । एवयुत्पवनादय ओषधसांनाय्ययोः । क्राखाहरणादय वाक्यभेद तदेकत्वसेदेहान्नाश्र सश्चयः । परमावान्तरापूवप्रयक्तत्व्ृतो ह्यसौ ॥ नैवात्राय पर्वपक्षहेवुरवघातादय. पदार्था, स्वतन्त्रा, श्रत्या विधीयन्ते, वाक्येन नीह्यादिभिः संबध्यन्ते । तच्च श्त्या नाम्यते | तम्मात्केवलविधानातिकि सवथः कि वा दष्टे पकारप्तामरथ्थन यथाघ्योगमेव मवन्तीति । किं तहिं-- विधीयतेऽवषात। पिः श्त्या व्रीह्यादि प्रगत. । न्नीहित्वादयर्थता चास्य निष्फछत्वेन नेष्यते ॥ यदि ह्षा यथाश्चुतत्रीह्यादयर्थत्वमध्यवसीयते । ततः सयुक्तत्वात्से सवैश्र न ्रप्नुयु. । एते पुननेव॑माद्याधिकरणन्यायेन श्रौत त्री हित्वमृषध्यापृवैप्ताधनत्वेन संब- ध्यन्ते । नेच्च प्रकरणापेक्षापुतैसाधनाश्चलक्षणागम्यत्वाद्वाक्यगम्यतिति मन्यमान आह-- बाक्येनेषां बीह्याटिसनन्भ्रो न श्रुत्या । यच्च तद्पृवै्ाघनाशलक्षणात्मकं वाक्यं तत्परकर- णाविशेषाद्यधौषभे तथाऽऽज्यस्तानाय्ययोरप्यविशिष्टम्‌ । एवमुत्पवनविरापनशाखा- हरणादीना रक्षणयेवाश्च॒तहविरन्तरपेनन्भो दशेयित्तम्यः | तश्र किमेकं दरशपूणमासा- पृथ धमौणा प्रयोजकमनानेकम्‌ | यदाऽप्यनेकं तद्‌ऽपि किमप्‌५मात्रमुत किंचिदेवेति । यद्येकमपृ सर्वाणि वा पर्देषा प्रयोजकानि ततः सेकरो षमांणाम्‌ | भय त्वनेकमपृषै पिमचिदेव प्रयोजके ततः प्रत्येकं व्यवस्येति। तन्न ्िद्धान्तेनेव तावदुपक्रमते ‹ तेषामर्थेन सबन्धः ' | यद्यपि ताव्केवरपद्वाच्याः श्रुयेरंस्तथाऽपि क श्रियेरभित्यपेकषिते यत्र क्रियमाणाः प्रयोजनवन्तो भवन्ति तत्र कतैव्या-| न चेते संकीयमाणाः वेत्र प्रयोजन- वन्तो ददयन्ते । सत्यापि चापृवप्रयुक्तत्वे दृष्टप्रयोजनद्वार एव सेमन्धोऽवकल्पते अथवा शाल्व यत्र क्रियमाणाः प्रयोजनवन्तो विज्ञायन्ते यदपृवेस्ताघने त्रीह्यादि" १ ननमाथेति--यतत्र प्रोक्षणावषातदिषमां म श्रतनैदित्वाथर्ष्डिनदेरेन विधीयन्त उततापू्वसाधनखवाण्नछनेददेनेति सक्षय्य जीद्यादिस्वरूपस्यावधापादिन्यतिरे णापि सिद्धत्वात्तदुर्थत्व विष्यानथक्यपत्तेलक्षणय्‌।ऽपूवसाधनलावच्छिनोदेशेन विधीयन्त इति साधितं तत्पर २ ९्यते । २ केव- छेति---रक्याधुदरयषाचकपदग्यतिरकेण, पोक्षति, अषहम्ति, इत्यादिरूपेणेसयभे. । २ यदपूवैसाधने- लवामिति पाटन्तरम्‌ ) (नन्द्पा० १०४] भी्पासादशेने | ६६७ आञ्योषषयोः । ननु श्रयन्ते सदे सत्र । एतदेव न जानीयः श्रयन्ते न श्रयन्त इति । तद्विषारयितन्यम्‌ । यद्यपि श्रयेरंस्तयाऽप्यनुपकार- कत्वानेव कतेव्या भवेयु; | ७॥ विहितस्तु सर्वधर्मः स्यात्सयोगतोऽविगेषा त्पकरणाविशेषाच ॥ ८ ॥ उच्यते। योऽथा स्यारस यत्र भयोजनं तत्रैव क्रियेत । शब्देन तु सर्वेऽमी पदाथा विदिताः तेन न यत्र केवलं भरयोजनं भरत्यक्त दृयते तत्रैव करव्या; | तहिं। यत्र यत्र विहिताः । ते चामी सर्त विहिता गम्यन्ते । इतः । संयोगतोऽपिरोषातसरकरणाविशेषाच । सर्वेषां तावद्‌ ज्योषधसांमाययानामपूरवेण साध्यसाधनसंयोगोऽविकिष्टः । यत्र करिय- शब्दैः स्वामिभेयनल्कार्थतमवाथे क्षित तद््ैत्वेनावधातादयो विन्ञायमाना. सन- न्षामावाद्पृवान्तरपाधनेऽरक्षिते न॒ मविष्यन्ति | ननु श्रयन्ते सर्वे स्व॑त्रेति-- अपवकत्वादधेद्‌ चाप्तति रक्षणानियमापरिन्ञानाल्परयोजनस्य च विध्य॒त्तरकाटलम्यत्वान्न तदशेनद्धारेण स्वस्येति मत्वा परिचोदना । एतदेव न जानीम इति । नावदयमेक.- मेवापूवं प्रयोजकमपूर्वमात्रं वेत्यभिप्रायः | सत्यपि द्यविरेषश्रवगे ‹ अदर वल्पनैक- शत्वात्‌' इत्यविरुदधैव म्यवस्या। अथवैकापृवंपू्मातरपरयक्तत्वपक्षये।; सकरो नानापूषं प्रयक्तनीह्यादिजातिरुकतिते्ताधनसबन्धे तु व्यवस्था | न तैतयोरम्पतरस्यावधार- णम्‌ । अतो न जानीमः र्वे परवेत्र श्रयन्ते नेति ॥ ७] परः स्वाभिप्रायं विवृणोति । फटस्य हि सूक्षप्तामथ्यंरूपावम्थाऽङरस्थानीया पर्व बुत्पन्नोतपतेरपवैमित्युक्तं प्रू । तच्च फलैकत्वादेकमेवाध्यवसीयते । तत्स्ाथनत्व ताऽऽज्योषधसानाय्याना स्वेषामविशिष्टम्‌ । अतम्तदुदेशेन विहिताना सधर्मं विज्ञायते ! यद्यपि चाऽऽेयादीनामवान्तरापृवाणि प्रात्यासिकानि मवेयः | तथाऽपि तेषा निप्फटत्वायागादिस्वरूपवटेव प्रयोजकशक्तिनस्तीति परमापु्वमेव प्रयोजकमव धूयते 1 भिन्नापृवप्रय॒क्तत्वेऽपि प्रक्रणमगतापृवप्राधनमात्रददुरन वचघायपानाना शचषाणां विकषेणायुषादानादुगदाने च वाक्यमदुप्रप्गात्सारव्निकविधानमस्तीत्ति स्वधमेत्व हेऽ: । तत्सिद्धयथं च ‹ प्तयोगतोऽविशेषात्परकरणाविरोषाच्च' इत्युक्तम्‌ । यदेकस्यापर्व साधनत्वे धमेप्तन्धकारणे तदितरत्राप्यविशिष्टम्‌ । यत्त विदिष्ट नीहेत्वादि तदक्षणा- १ (अर १पा० ठर पम सू २५) > सृद्ेमदाकंलयातमकं वा तत्फलमेवोपमायत इत्यादि नाऽपू्ाभिकएण इति शेषः । ६६८ सतन्तरवातिकशाषरभाष्यसमेते- [भ०६१०१अ०४] माणा अयूर्वस्य कृता भवन्तीति विज्ञायते । तथा भकरणमविरिष्ट। यरिमन्विहिताः सर्वेषां विहिता भवन्तीति गम्यते । अतः सर्वे सवेत करीव्याः । यत््वमी न सर्भ्रोपकुरवन्तीति । विधानसामथ्यात्सवन्ोप- कारका इति गम्यते । स चायम उपकारो भविष्याति ॥ ८ ॥ अथलोपादकमं स्यात्‌ ॥ ९॥ नैतत्‌, सर्वे सयत्र करणीया इति । ये यत्र नोपकुर्वन्ति, न ते तत्र क्रियामदन्तीत्युक्तमेव । ननु निधानसाम्यात्सरवे सर्वत्रोपकरि- ष्यन्ति | नेति ब्रूमः ॥ ९ ॥ ) [३ र [अ क फट तु सह वष्टया शब्दाथा्ाबाद्भ्यम स्यात्त ॥१०॥ नास्ति विधानं, यन सवे समैग्रोयकरुषैन्ति । न च परयक्षादिभि- रुपकारमवगन्डामः । अर्थापत्तिरपि नियोगतस्तत्रेव भवत्‌ | यत्रैव शब्देन चोदना भवति, नान्यथा } यदि च प्रथनादीनामाज्यसांनास्ययोरनुप- डुवतामपि तत्करणे समाम्नायोऽनुषपन्नो भवेत्तनोऽयीद्ट उपकारः कर्प्येत । ते त्ववश्यं समाश्नानीया ओषधाथम्‌ । फलं हि सह चेष्टयाऽ- मा्रोपयिकत्वादनियामक्रम्‌ । यदपि कारकत्व लक्ष्यत तद्पि सर्वषा प्रदेषत्वाद्‌ विशिष्टम्‌ । तम्मादपू्वास्बद्धमप्रदेयमपरकृतापूवाषने च व्नथत्वा॒ पर्वे सवेत कर्त्या । यो ह्यथात्पराप्नोतीति --अचोदितः सन्सामर्थ्येन ौक्तिकिप्रयोजनेन वाय भ्ाप्नोति स॒ तद्वशेन भ्यवतिष्ठते । अथवा यत्र प्वतरप्राप्रयोजनद्वारेण षमः प्राप्नुवन्ति नच घर्मम्य एव प्रयोजनकर्पना यथा विृतिषु, तत्र॒ यावदर्थं भवेत्‌ । अत्र पुन. प्रकृतावुपदेशेन, प्राक्थ्रयोजनेम्यः स्वरूपमत्रेण कठ्पयिष्यमाण- प्रयोजना सन्तो विधीयन्ते । तेन नैषा वचनव्यक्ति, यत्र प्रयोजन तत्रे | किं तर्हि\ यत्रैते तच्र टृष्टमदृष्ट वा प्रयोजनमिति ! तम्मात्सवेधर्मा" ॥ < ॥ दष्टाथलोपाच्छा्लगभ्याथरोपद्वेति निगदन्याख्यातं माप्यम्‌ | ९, ॥ यदुक्तमद्टकरपनानव्तरत्राप्यथेलोप इति ततरामिधीयते । यदयाहत्य चधायरनास्यऽ[प प्रथनादयः। अदृष्टाथौ अगत्या स्युष्ट वा न भवेद्यदि ॥ जाक्नानान्यथानुपपत्या ह्यष्ट कर्प्यते ! त्चाऽऽश्नानमन्यथैव दष्टा्थतयोपपन्नमित्य. यापततरसमवः । तददरौयति । अवधात्तादीनामनुष्ानप्रहितं फल त्रिषु दश्यते । अन्यत्र तु नेष्टामा्रम्‌ ] न च प्फट्चेष्टानृष्ठानपंमवे विफलानुष्ठाने विधिः पुरूष नि. = १ अनेन च सौत्रं सह्‌ वे्येति पद्‌ विदतं ङ्ेयम्‌) ` [अ०६पा०१अ०४] मीमांसादर्ैने। ६६९ घहननादिकयाऽवगम्यते तुषविमोचनादे । पयोजनं च तेन । न तस्म हते पुरोटाशषः सिध्यति । सति चास्मिन्नथवान्पकरणे समाज्नायः । अर्थवति च तस्मिन्नादृष्टकल्पनार्यां भमाणमस्तीत्यतो न शक्यं कल्पयि- तुम्‌ । यदि च तत्र तण्डुलादिनिष्पादनं दृ नाभविष्यत्ततो चिम्रयो तण्डुलादीनाममावादुपकारस्य, शब्दायमानं दृष्टोपकारानपेक्ञं कतैग्यमि त्थाज्यसांनाय्ययोरपि क्रियमाणानामद््पभविष्यत्‌ । तस्मान्न भयना- योक्त शक्रेति | न च तेनानियुज्यमान कटकरपनानिमित्त ठभते । तदितरेतराश्रयं मवति । । फलाद्धिधिर्विधेश्च फरमित्यमभ्युपगमात्‌ । न छत्रैकमपि स्पष्ट प्रसिद्ध तरीषु द्यम्‌ । अन्योन्यनिरपेक्च च प्रत्य्षमुपलम्यते ॥ तथोत्पवनादीनामाञ्यपानाय्ययोरिति योजनीयम्‌ । तथा हि । योऽथः प्रत्यक्षृष्टोऽपि क्रतुना पुरषेण वा | नापेक्ष्येतोपकाराय सोऽग्रह्मो न त्वय तथा ॥ अवघातादिनिवर्यो हि ठुषकणविप्रमोचनादिरर्थ परोडाशसिद्धि प्रति षड्मिरपि महिपुरोडाशक्रत्वपुवाभ्वयुंयजमनिरपेक्षित । न हि तम्मासत व्रीहिमिषटं पुरोडाशो बा निवेतेयितु शक्येतेति । तदशंयति-भयोजनं च तेनेति । विप्रयोगे तु दृ्टग्य फलम्य तदभावा । तेषा श्ाठ्दार्थमात्रत्वात्म्याददणर्धकल्पना ॥ ततश्चावध।त अज्यस्तानाय्ययोरपि स्यात्‌ । सनि तु दृष्टे काल्पनिक।सिमवाद्यथाथमेव व्यवस्थापिद्धि, । तथा हि । कचिदृदृष्टनिराकाष् क्षीणाथापत्तिशाक्तिकः। नादृकर्थोऽपि सोऽन्यत्र शक्य करपयितु तिधि ॥ अथवा तत एते सर्वत्र विहिता भवेयु, यद्वि परमापृवं्यक्ता- सर्वापवप्रयुक्ता वा स्युः । तदा चैव ते भवेयु । यदि भिन्नानि व्रह्यादिकमवबणि न स्युः | यदि चीं प्रयोजकरक्तिन स्यात्‌ । तानि तु प्रयोजकराक्तिमान्ति प्रतिकमं भिन्नानि विद्यन्ते । तन भेदस्तावद्र्वाधिकेरणे साधित" । यद्यपि चषा ॒सतक्षाद्फङ्त्वं तथाऽपि स्वरूपत्ि- द्ध चन्थयानुपपत्येव प्रयोजकत्व मविष्यति । न च निप्फल्यानि । तन्नाम निप्फलत्वाद्‌- प्रयो जके मवति यदुत्यन्तनिप्फलम्‌ । तन्निरपक्ष वा द्रभ्ययागादि स्वरूपवलल्धात्म- कम्‌ | आघ्चेयाद्वान्तरपुवोणि तु परमापृबेपि द्वचज्गत्वात्पारम्पर्येण फठवन्ति । न १ आग्नेयादिजन्योसत्यपूर्वाणीलथ । २ एषा-उत्पस्यपुवाणा, प्रयोजकराि--अस्गमराहक- त्वश{क्ररिलयर्थ, ! २ (अ० २ पा० १अ० २)! ८ तज्निरपेक्षम्‌ू-अङ्गनिरयेक्षमिव्यं. । ६७9 घतन्ध्रमारतिंकशादरभाष्यसमेषे- (अण०दपा०१अ५०४ देयः सर्षैत्र । एवद्ुस्पवनादयः श्ाख।हरणाद यश । तस्मान्न सर्द सर्षृजर कर्वव्याः | भ्रथनादयो नाऽऽज्यरसानाय्ययोः । ओषध एव ते । उत्पवनाद्य आज्यस्य, नोषधसानाय्ययोः । शाखाहरणादयश्च सनि चयस्य, नाऽऽज्यौषधयोरिति सिद्धम्‌ ॥ १० ॥ च षरमेम्य. प्राक्‌ सिद्धानि निज्ञोतपायपरिमाणानि वा | तम्मादात्मलामाथेमेव प्रयुज्यन्ते यन येषु धर्मेषु विधीयमानेष्वपर्मुपतिष्ठते तततेषा प्रयोजक भवति न यावतिकनित्‌ । बह्यादिशद्धेश्च स्वकमेसाध्यमेव केवरमपर्वमुपस्य।प्यते नान्यत्‌ । अप्तबन्धात्‌ । ततश्वा- दधाताद्यस्तदेवेकमपू्व प्राप्याथेवन्तो जाता न परमापूर्वं कमोन्तरापू्धै॑वाऽपक्न्ते । तदशंयाति । यस्माटवहननादि वेष्टया सह श्रुतेषु व्रीह्यादिप्वेव म्वापू््ाधनद्वरेण विधेः फल दुश्षयते तस्मान्नान्यत्र सक्रान्ति" ! यदि बु तत्रापवे न स्यात्ततोऽ्ाददृष्टं कर्ष्येत । बरह्यादिशेरतुपस्थामितोऽप्युपकार, प्रयोजक. कर्प्येत । अस्ति दु तत्‌ । सूत्रमप्ये- वम्‌ | विप्रयोगे-- तण्डुटादिनिष्पाद्म्यापए्वस्य । प्रयाजनामावात््ानास्यापबन्धोऽपि स्यवहितपरमापुद्रारेण कमान्तरापृवदररिण वा शब्दाय" म्यात्‌ । प्रत्यासन्ना पृवैसद्धवि ठु न शन्दस्तावन्तं सेद सहते । तस्मादप्रमाणकः सानाय्यादिसेबन्ध. । एवं तक्चने- याचपृवंसंबन्धाविशेषात्सुगादीनामवप्रातादयः प्राप्नुवन्ति । नैष दोष. । कारकान्तरत्वेन तेषामरक्षितत्वात्‌ । यथैव हि प्रदेयत्वाविरेषेऽपि सानाय््रदिरपृवौन्तरपाधनत्वादप्रतीति- रेवमेकापू्संनन्पेऽपि त्रीहिव्वेकाधपतमेवतप्रदयङूपकारकत्वामावा्घुगादीनामग्रहणम्‌ । यत्त॒ तस्मिजेवापूरवे समानकारकत्वेनोपकरिष्यति तम्य मविष्यन्त्येव भम); । यथा धवानाम्‌ । सवं चेतन्नेवमे विस्तरेण वक्ष्यामः | १० ॥ ( इति-तेषमथोधिकरणम्‌ ॥ ४ ॥) ~ १ न च-निक्षतेति-भभ्नियादिजन्यावान्तरएृवांणामप्यदृ्टरूपत्वेन तदृत्पत्तेरनिज्ञोतश्रकारत्वादि- छखथेः । २ यथा यवानापिति-- ' बीदीन्प्रो्ठति, अवदहम्ति ` इयादौ रद्यादिपदेनाऽऽभेयायुत्प- स्यपुवनिष्टकार्य॑तानिरूपितकारणतासमानाधैकरणकारयेतानिरूपितप्रदेयअकृतितण्डुशन्या पारदकारण- ता्ामान्याश्रयत्वं लक्षयित्वा तदवच्छिननोदेशेनेव श्रोक्षणादयो विधीयन्ते । निरुक्तोरेश्य तावच्छेककोट भ्रयोजनाभावादिना बरीदित्वादेरभ्वेशात्कारणतासामान्यप्वेशाच्च धमोणा यवसाधारण्यसिद्दिः । क्चगा- दिभ्यादृत्तिसिद्धिश्व, विवक्षितन्यापारेण निरुक्तसाधनतायाप्तत्राभावात्‌ । त्दहियवयोप्तु, भमरिया्य प्पस्यपूर्वनिष्ठकायेतानिरूपिता कारणता--अआश्नेयादियागनिष्टा, तदयिकरणवर्सिनी या कार्यता-जरी- श्यादिनिष्ठरणतानिरूपिता, आन्नेयादिनिष्टा कांता, तन्निरूपिता या निरुक्तव्यापारङ्कारणता-- जीहियवनिष्ठा कारणता, तत्सामान्याश्नयत्वस्य सत्वादवषातादिथमेप्रप्त्यविंषात इति दिक 1 [अ ६१० {अ०५] मीमांसादशने ६७१ [ ५] दव्पं चोतत्िरेयोगात्तदथमेव चोयेत ॥ ११॥ क्षि* स्तो दशपूणैमासौ । तत्र समामनन्ति स्फथैश्च कपालानि चाभ्निहो- ब्रह्वणी च शूप च कृष्णाजिनं च श्चम्या चोलूखलं च पुसं च दष- चपला चेतानिवे दश्च यद्नायुधानि, इति । तन्न संदिहते। कियो य इह शक्यत एभिः करु तस्थे तस्थे पदार्थायेतानि समान्नातान्य॒त यद्येन संयुक्तं तस्मा एवेति । फि तावताम्‌ । यद्येन शक्यमिति । इतः । एदं विधयो भवि. ष्यन्ति । तथाऽथेबन्तः । इतरथा तेऽनुब्ादा निष्मयोजनाः । प्रकरणा. विशेषश्च सर्वपदार्थान्मरति । यज्ञायधानीति च यज्संयोगोऽविग्रिष्टः । तस्मात्सर्वे सर्वत्र इत्येवं पराम्‌ । एर मापते ब्रूमः । दरव्यं चोत्पततिसये- 4 श (श वघ।तादिवदेव द्रम्याणामपि यथास्तयोग विनियोगे सिद्धे किम्ेः पुनरारम्भः उच्यते । एवं तावत्तत्र दृष्टमयोजनवरान यथाप्योग बिनियोमं पूर्वपक्षवादी मन्यते । स चात्रापि विना इेन प्रय।जनेन तवाडऽश्रयितेव्यः | सति हि दृष्ट्थत्वेनान्यत्राप्रसङ्गे न कश्चिदपि यथाप्तयोग व्यवस्थाहेतुरप्त । यथा च तस्य व्रद्यादितनन्धद्धिन्पृवै- ्रयुक्तत्व मेव वेद्युद्धननादिप्मके दविदृपूपं॑प्रयोजकम्‌ । एक एव च तत्र ये: । इह दु दवौ स्यात ‹ एतानि प दृश यज्ञायुघानि › ईष्यकः ‹ स्फयनोद्धन्ति › इतव्येवमादिरषरः । तयोश्चको विभिरपरोऽनुवादः। तद्य पृ मिधिस्ततः सा्तादयागह्नबन्ष यतुर्थाधिकरणेन व्याव सद शारत्नित्ववदा नथ॑क्यात्तद्े प्यवे।वतरन्त्यङ्गत्वापिशषा- दययास्तामथ्यै सर्वाथानीति विज्ञायन्ते । ततश्च) द्ध ननादिप्तयोगानामवयुत्यानुवादत्वम्‌ । अथ पुनरुद्धननादिप्नयुक्ता एव पथय ॒ईतरोऽनुवाद्स्ततः पृवाभिकरणन्यायेनैव यथाप्तयोग म्यवस्येति । कि प्राम । अपूरमेदननन्वाभवाद्दृष्टायत्व।विरेषाच्च यथापतामथ्यं विनि योगः । <वं यन्ञायुपतयु्ता पिथ मृत्वाऽभवन्तो मविष्यन्ति | बहुवचने च पिेयः५- शब्दबहूत्वाभिप्रायम्‌ । इत्या त्वेकवाक्यत्वाररेक एव विधिः । तस्मा्ययास्ताम्य विनियोग इति प्रापतेऽभिषं।यते | स्फयारेरुत्पततिसंबन्धः कारिरुद्धनना मिः । १ तै स० ( १-६-० ) 1 २ मिन्नापूवभिति--विशेपाप्व॑मियय. । २ सयौम इति-- सेयुज्यते बिनियुस्यतेऽनेनेति संयोग । िनियोजकवाक्यमित्यथ । « (जण ३ पा १अ०ब})। ५ बहुवचन चेति--भाष्यस्थमिति शेप । ६ _विधेयान॑शब्देति--विषेयायसम्पकाणा स्पयश्च कप क्षति वेत्यादिशर्दानाभित्य थे, । ॥ 1 ६७२ वतत वातिकशाबरभाप्यसमते-- [अ०२३१०१अ०५] छिव गात्तदथमेव चोद्येत । यो येने पदार्थेन सदोरपत्तिवाक्येन संयुक्तः स पदार्थस्तेनैव करैव्य;ः । यया स्फेनोद्धन्ति, इत्युद्धननायंता स्फ्यस्य वाक्येन । तदुद्धननं न स्फयादन्यन कथ्यम्‌ । यद्‌! चेवं तदा प्राप्त एव स्फ्य; । तस्यायमनुवादो भवितुमरैनि, एतानि वै द्र यद्गायु- धाने, इति । एवमकेकस्यानुवादस्तेन तेन वचनेन प्रास्य } यथा कपालेषु श्रपयति, अबगिदोजहवण्या हवीपि निवपति) सूर्येण पेनाक्तः छृष्णाजिनभधस्तादुलूखलस्यावस्तृणाति) शम्यायां दषदयुपदेषात्तिः उषखलपुसलाभ्यामवदन्ति, दषदु पलाभ्या पिन इति । भरकरणात्स- वाणि सरयू भराप्तुयुः । वचनान्त ययावचनम्‌ । य्गाय॒धशन्दौऽपि सामान्येन प्रयोजनं विदधकचद्धाध्येठेव । पराक्षं एह सामान्यवचनेन विशेषक्रिधानं भवति । प्रत्यक्ष तु विशेषवचनेन विशेषनिधानम्‌ | तस्माययेनोत्पस्या संयुक्तं, तत्तत्रैव विनियुज्यत इति सिद्धम्‌ ॥ ११॥ तत्र यज्ञायुधानीति प्रापमेवनुकत्थैते ॥ ‹ एतानि वै द्रा यज्ञायुवानि ' इति वेशन्द्रयोगादस्यानुवाद्त्तारप्यम्‌ । न चात्र मोवनावचनो विधायकोऽसिति यो पिनियुञ्ञीत पिदध्यद्विति । बहुतर्‌9 च वाक्यानि तवत्पकेऽनभैकानि भवेयुः । न दषमनुवादृत्वे किविल्मरयोजनमर्ति । परा्ाचचेतन स्वामिषानिरुद्धननादिप्वेव विनियुज्यन्ते | परोक्षवृ्या यज्ञायुधवे।क | यज्ञशाब्दस्याद्नटक्षणात्वादायुषशब्देस्य च युद्धप्ाधनवचनस्य यान्तरत्ताधनेष्नोष" चारिकत्वात्‌ । न चात्र सष्दृशारत्निन्यायोऽवकस्पपे । न ह्यत्र वाजपयस्५तिबततबन्व- मात्राभिधायिनी यन्ञशब्दात्परा षष्ठौ दरयते । पतत्यपि चाऽऽनक्यात्तदहृ।वततर्‌५। सामान्यशाख्ञाणि विशषशाशचरुद्धननारिसयुकतेरपसदियमाणानि न कमन्ते, सबध्ये- रन्‌। तस्मादुद्धननादिवक्यपापिताना स्तता यादृश वय यन्ञायुबत्व पदयामस्ता दशम्‌ ८ एतानि वे द8 › इत्यनेनानद्ये । यच्वपृतमेदः प्रयोजक नास्तीपि । तत्र त॒मः ॥ कपालानां तेवद्स्त्येव पुरोडाशाचपृचेद्‌;, | इतरेषामप्युद्धननादद।रत्वादन्यत्र तत्कृ. तोपकार। मावाद्पकरः । तचथाऽवधाताद्यः समानापूतेनिबन्धनेष्वपि छमादिषु कार. कीन्तरत्वात्त क्रियन्ते । तस्मादेतेषामपि यथतयोममेव विनियोग इति तिद्धम्‌ ॥ ११ ॥ (इति द्रम्यदिषय उदेरयतावच्छेद कानिरूपणाधिकरणम्‌ ॥ ५॥ ) १ भने तन्न विदध्यात्‌ । स विशेदेण, इति पाडन्तरम्‌ । [अ०३१०१अ०६] भीमांसादभैने । ६७३ [ ६ ] अर्के द्व्पगणयोरिककम्याननियमः स्पात्‌ ॥१२॥ सि ज्यातिष्टोमे क्रयं प्रकृत्य श्रूयते, अरुणया पिङ्काक्ष्येकहायन्या सामं करौणाति, इति । तत्र सदेहः । किमरुणिमा हृतखमकरणे निवि- ्ेतोत क्रय पएवेकहायन्यामिति । कयं पुनः, अरुणया क्रिणाति, इत्येव "------- अक्णाश्षन्दो गुणवचनः, विद्धादयेकहायनीशब्दौ द्व(वपि सामानापिकरण्याद्कद्र- ल्यक्चरने। । तत्र गुणे सदेहः । किमेकवाक्यगतेनैव द्रव्येण सह॒ प्चभ्यते उत भक्तेन द्रन्यमात्रेणेति । ननु च पिङ्गकथकहायनीशब्दयोरपि गुणवचनत्वाजैवात्र वाक्ये द्रव्य मस्ति । कथं गुणवचनत्वमति चेत्‌ । उच्यते । बहुीहिस्मासोऽय मतुबर्थे विधीयते । सोऽस्यास्तीति च प्तबन्पे मत्वरधायः प्रवर्तते ॥ गोमानित्येवमादिषु हि गोषु प्राततिषदिकेनामिदितामु त्वत्य मवुपाऽमिधातम्यैऽ- वश्यं तावत्ेवन्ध,. पूवैतरपरभिधातस्यः । कुतः । न हि मोभिरसनद्धो गोमानित्यभिर्षीयते । तस्माद्विशेषणं तत्र सन्धः पूवंपिप्यते ॥ विशेषण तावत्सवैतर पूवैतरमभिधीयत इति स्थितम्‌ । इह च सबन्धो विदेषणमि- ष्यते न गोमात्रम्‌ । अपबदधेषु प्रत्ययानुत्पादात्‌ । यदि गामात्र विशेषण मवेत्ततम्तामु मातिपदिकेनामिहितासु विशेप्य प्रत्ययो ऽभिद्ध्यात्‌ । सेबन्पे पुनर्भशेषणे नियोर्ैतः सोऽभिध।तव्य. केनचित्‌ । न चास्य प्रातिपदिकममिषायकम्‌ | आङृतिमात्रामिवा- यत्वात्‌ । न च प्रातिपदिकार्थो ग॑भरकः । विनाऽपि स्मन्धेनोपपद्यमानत्वात्‌ । केव- खगोश्षब्दश्चारण०ऽपि चाप्रतीतेः | गामत्पद्‌च्चारणेऽपि प्रत्ययवेखयामेव सबन्धनुद्धिः । अतश्च ‹ तदागमे हि तद्दृश्यते ' इत्यपि प्रत्ययायत्वम्‌ । यच्च विद) वतेते तेन तत्पत्यासन्न विरोषणमुपादातम्यम्‌ | न च प्रातिपदिकं विशेष्ये वते) रतस्त्वकेष. णमृते सेवन्वमुपाददीत । प्रत्ययस्तु तत्र वनेत इत्युपादत्ते । स चेदु पात्तस्तेनैव सन्धि ्रत्ययसिद्धेरमिधानशक्तेभतिबन्धाद्विरेप्यानमिषानम्‌ । न च विरेप्यप्रत्ययात्सन- न्धप्रस्ययो मवति । प्राक्पेनन्धाद्धिरप्यत्वामावात्सिद्ध च विजञेप्यत्वेन सनन्पे न पश्चात्किचित्प्रयोजनमस्तीलयप्रतीतिरेवास्य प्रापनोति | तस्मात्प्रथमतरपरत्याय्यत्वात्प्रत्य- यार्थ; संबन्धः | हतश्च प्रत्ययाभैः संबन्धः | श्टवृतिनिित्ते हि मावुप्रत्यय इष्यते । देवदत्तस्य गोमर्वं सजन्धश्च प्रतीयते ॥ १ पतै, स= (६--१--६) । २ अकृत्यधिकरण इति शेष ¦ २ नियोग --नियमेनेत्यथं । ए गमक.-ललक प्यथ. । ९५ 8६५४ सतन्नवारतिकश्चाबरभाष्यसमेते- [अ०३या०१ग०६ 1 यथेव श्ञाबलेयस्य गोत्व विशेषण यथा च विरेषणमूता जातिमवप्रत्ययेन निष्ड- एाऽभिधीयत इति ग पद्स्य सैव वाच्यत्वेनेष्टा | तथा देवदत्तस्य गोमत््वमित्यक्ते गवि प्रतिपच्यमाव।त्सनन्धनिष्करपप्रवीतेश्च स एव मावप्रत्ययार्थोऽध्यवस्तीयते । यश्च माव- प्रत्ययाय, स प्रातिपदिकस्य विरेष्ये वतमानेस्य निमित्तम्‌ | यच्च निमित्तं तद्विशेषण- त्वानमुर्यमभियेय, सक्षाणकं॑विरेष्यम्‌ । यदि च मतुप संनन्धोऽमिहितस्ततः मकृतिपत्ययौ प्रत्ययायै सह्‌ ब्रूत इति गोमल्परातिपदिकादुत्पन्नो भावप्रत्ययः सबन्धमभिधादुमहति नान्यथा | तस्माद्‌पि सबन्धोऽथः | एतेन स्वे यौगिकाः कतत. द्वित्तमासेषु व्याख्याति; । सनेत्र हि मावद्रत्ययः पनन्धमभिषते । राजपुरत्वमेष. गवत्व पराचकत्विति । जत एते यौगैका. यतस्तेन निमित्तेन वर्वन्ते । तप्मान्मत्व- यविषयत्वाहहु्रीहेर कहायन्यादिशब्दैः सबन्धोऽभिरषीयते । # च । यरिमिन्नन्यपदाये चे बह्वीहर्विधीयते । तन्नापि प्रत्ययार्थत्वात्पुबन्धस्य प्रधानता ॥ एवै, ह।यनमम्या इति षप्ठ्यन्तेनान्यपद्‌ाथः प्रदह्यत । ॥एचरभस्य च प्रत्ययार्थत्वा- परह प्रावान्यम्‌ । तदूपदृशनिमेव प्वैनामप्रयोगः । केवयया मिभक्तरप्योगात्सवै- नामायुवरततीत्यमावाच्च | षष्ठ्याश्च रवस्वापिस्बन्धावेक।रावयवादिसिबन्धो वाच्च इत्ये. तलमिद्धम्‌ । अतोऽपि एबन्ध।मिषानं बहुव्रीहिणा । न चाप्यन्यपदूर्थत्वे जातेरघ्यवद्वीयते | न हि पिद्धासिसंबन्धम्तस्या नाध्यकव्ैता ॥ यक्तिधर्मा ह्यते, पिन अक्िणी जस्याः, एकं हायनऽमस्याः, चित्रा गावोऽस्यत्येव. मदय, | तास्ता च स्यक्त।नामनन्तत्वेन सबन्धानुषरन्येन्यमिचार्‌ाच।वाचकः शाब्द इत्युक्तम्‌ । न यद्य जाताया पिङ्गाक्ष्या प्रथमः प्रयोगो मवेत्‌ । जतोऽव्य सामान्यं किचि च्यमाश्रयित्यम्‌ | न च तदिह सनन्धादन्यदुपषद्यते । गरं च | वयोवम्थाऽभिर्षीयेत यद्यपि त्वेकह्‌।यिन | तथाऽपि गुण एवा्चौ न द्रन्यमिति गम्यते ॥ तेम्मान्न दवन्यशरष्दः कश्चिदत्र विद्यत इत्यनु दाहरणत्वम्‌ । न चान्यदुदा्रणं समव. ति । ाक्षदुद्र्यवचनराब्दामावात्‌ । सवैत्र हि रूदिशन्द्‌ान। जातिवचनत्वं यौगिकाना नव॒ पबन्वाभरिघायित्वम्‌ । यम्त्वकान्तेन द्रिज्यवचनः स्याङ्कित्यडतित्थादिशन्दः स नैव ऋ---- द === = ) सद्--प्कृत्यथेन सद्यं । २ तदुपदश्षेनाथैमेषेति पठान्तरम्‌ । [म०६१०१अ०६] मीमांसाद्ैने । ६७ [^ > [2 विष [3 [ब बेदे पय॒श्यते | तस्माञज्ञातिगुणयोगुणयोरेव बा नियम स्यादिति सि योअयितग्यम्‌ । अथवाऽयिकरणमेव निर्विषयत्वान्नाऽऽरपस्यमिति । उच पर्थत्र यौगिकरैः शादैद्व्यमेवामिषीयते । न हि सैबन्धव।च्यत्वं सतमवत्यतिगौरवात्‌ ॥ यथेकहायन्या दिभिः शब्दैः स्बन्धोऽभिषीयेत ततो नोदाहियेरन्‌ । न त्वत. संबन्धोऽ मिषीयते । कयम्‌ । अतिमौरवात्‌ | इह हि सबन्धमात्र वाऽमिपेयं कटप्यते तद्विशेषो वा | यदि तावत्सबन्धमाजं ततः स्ेयौगिकानामेकविषयोपानिप।तात्पयांयत्वप्रसद्न | अथ संबन्धविशेषस्ततस्तस्य स्वतो विशरेषामावादवदईय सबन्धिकृत एव मेदोऽम्युपग. स्तव्यः । सबन्ध्यपि चानभिधीयमानो न ॒शक्तोत्यमिधीयमानं सन्धं व्यवच्छेत्तभित्य- व्य सोऽप्यमिध।तम्यः | न चेकस्मिन्सबन्धिनि सबन्धोऽवसम्थित । न च तन्मात्रेणा- म्यस्माद्भचवच्छिन्नः प्रतीयत इत्युमावप्यमिधतन्यौ | तत्र मोमानित्येकः सनन्वी गोश्ब्देनामिषीयते | द्वितीयस्य म कश्चिदभिधाता द्यते | तेन मत॒पा विषिष्टं सेजन्धममिद्धता तद्वन्तं सन्त संबन्धिनमेकमनुङ्तवाऽमिवातुमशक्नुवता निरोगत सोऽप्यमिधातन्यः । ततश्च तमभमिधाय संबन्धामिधायामतिगोरव म्यान | अपिच। सेनान्षिन3 सबन्धः प्रत्येतु यदि शक्यते । पुनस्तस्यामिधाशकक्ि कः श्रुतेः परिकल्पयेत्‌ ॥ यद्‌] च पव॑तराभिहितपंबन्धिप्रतीत्यैव सनन्धोऽप्याक्षिष्ठस्तदा नेव प्रत्ययेनापि साऽ भिधीयत इति शक्यं वक्तम्‌ । तस्मादर्थाक्षिप्तनैव संबन्धेन मवितन्यम्‌ । यत्चप्रतीते सजन्पै विष्यं न प्रतीयत्‌ इति । तत्र ब्रुमः । विशेषणाद्धिना नेष्टो विज्ञेष्यप्रत्ययेद्धव; । विशेषणं च गावोऽत्र न संबन्ध. कथचन ॥ 3 भ देवदत्तो हि गोभिरवाच्छिन्नो विवक्षित. | ताश्च प्रातिपदिकेनोपात्ता' सन्त्यव । त्त [र 1, ना पबद्धामिरवच्छिद्यत इति । सत्य नावच्छिद्यते । तेनैव तामि सननधाक्षपोऽ्र- १ अनेन पैदिकशब्दानामेव विचारविषयतया लौकिकाना डित्थादिशब्दाना विचाराविषयत्व मुक्तं भवति । २ स्वत इति--ग्रतियोग्यनु योगिभ्या निरूपणीयस्येति पूं रेष । २ सबन्धिद्वयविरिष्ट रबन्धाभेति पूर्वं देष. । ४ तेनैव-- मसंबद्धस्य विरो्यन्यवच्छेदकःप्वानुपपत््य स्यदेतुनैवेद्थ । ५ दृबन्धाद्ेप.-- सेदन्धभ्रतीति, ! ६ अथौत्‌-भयोपत्तिपरमाणादेति । ६७६ सतन्त्रवातिकश्चाषरभाण्यसमेते- (भ० ३१०१ ०१] हछभ्यते सर्वथा तावद्धोमच्छब्देन गोविशिष्टोऽयमित्येतदभिहिते कथमनवस्थितास्ता सावस्तं विरिषन्ताति ताप्तामेवैष व्यापारो न शब्दस्य । तथा हि। न विक्षिषन्ति गावोऽरयं पथिन्यामनवस्थिताः | तत्र किं शक्यते वक्तं एरथिव्यप्यमिषीयते ॥) न हि येन विनाऽर्थात्मटामो नाभ्ति तत्तदमिषातव्यम्‌ । किं तर्हि । यावता विना विरिष्टुद्धिनेत्पदयते--गोभिशापरतीतामिस्तद्वति बुद्धिनोत्पचते न सेबन्धेनापि । किंच वक्तृम्यापारमात्र च सेबन्धप्रत्यवक्षणम्‌ । स हि गोभिरसंबद्ध न गोमन्तं विवक्षति ॥ सवन हि वक्तकमविपयेयेण श्रोतुः करमो मवति । स॒ हि प्रथमं तावक्किविद्धि- शेष्ये विवक्षति ततस्तस्य केनचिद्धिशेषणेन विनाऽमिषावुमश्क्तरविकषेषणविवक्षां करोति तत शब्दोच्वारणम्‌ । श्रोता एन. प्रथम तावच्छह शणोति ततो शिकषेषणं ततो शेप्य ततस्तदुपपत््यर्थानि वस्त्वन्तराणि प्रपद्यते | तेन यद्यपि वक्ता पूर्वं ॒तेबन्ष आलोचितस्तयाऽपि श्रोता पश्यादेवैन अरहीप्यति । न त्वत्र वकत्राऽप्यतै। प्व्॑तरमवशा. रितः । सेबन्धिनारगृहीनयेभ्रहीतुमश्चक्यत्वाद तस्तदीयेनापि क्रमेणोत्तरकालमेव प्रतीय मानः सजन्धो ना्ाक्षिप्त्वं परित्यजति । वस्तुघरमश्चेष यदृप्तबद्धा गावो न ॒विशरिषन्ति स तासा व्यापारो न श्ब्द्म्य । तेन य यथावस्थितं शक्नुवन्ति विशेष स॒ तथाऽवस्या- स्यते । सेनन्धौासौ विशेष्यत्व प्रतिपद्यत इत्ययौत्सबध्यते | विशेष्यत्वेन सपनन तद्विशञेषणप्तगतम्‌ । गोविरिष्टोऽयमित्येवं गोमच्छन्दोऽभिषास्याति ॥ तम्माद्प्यनामिषेयः सबन्धः | किं च | विभक्तिवाच्यरूपेण संबन्धो नावगम्यते । रूपान्तरेण वक्तव्य इति नाम्ति च ठक्षणम्‌ ॥ षष्ठी्प्मीम्या हि यादृक्‌ सनन्ध स्वप्रधानोऽसच्छमूतश्च प्रत्याभ्यते न तादक्‌ मत्व- थीयेन | न च कृदभिहितो मायो द्रभ्यवद्धवतीत्येवमिव रूपान्तरोषादानं केचिद्‌ मिदघति । तत्र किमसत्वमूतसंबन्धामिधानमाश्चीयतामुत सेनन्ध्येवायेरम्यतद्धिषिष्टोऽ- मिधीयतामिति | तदु्यते । परकप्रततिकरषबन्धिरिशिषटेऽमिहिते परे विषे र । सजन्धिन्येव सबन्धः प्रतीत इति नोच्यते ॥ ५ --- ------~-्न् ~ न १ सबन्धौ चासाविति पाठो युक्त, । (भ ० दपा. १अ०१] मी्ांसाद््ने । ६७७ यत्तु पिद्धे विशेष्ये न पश्ात्पबन्धप्रस्ययेन कामिति । सत्यं नास्ति। विनाऽषि श्र तैन नान्तरी यकत्वास्परतीयत इति 9 कियताम्‌ । यच्च मावभत्ययेनामिषानादस्य भत्व. यत्वमिति । ञत्रापि ब्रुमः । यद्‌। स्व्तमबेतोऽत्र वाच्यो नास्ति गुणोऽपरः । तद्‌। गत्यन्तरामावात्संबन्धो वाच्य अध्रितः ॥ ४.१ ४६.५ १ ४ [44 [> गोमतां भावो गोमत्वमिति हि-- यन्निमित्तमपेकष्यायं गोमच्छन्दः प्रवते । प म स एव गोमतो माव उच्यते त्वतलदिमिः॥ तत्र यास्तावत्पातिपदिकार्थे विशेषणे गावस्तासतां तद्वतः पृरुषादस्यन्तमेद्‌द्वावप्रत्य, येनाग्रहणम्‌ । समवेतगुणग्राही हि मावद्रत्ययः | न वाऽन्योऽभिषीयमानस्तन्न गुणः समवति, यो निमित्तमावाद्धाव इत्युच्येत । न च पुरुष एव तस्य मावे इत्यवे म्यपदेश्चमेदं रमते । तेन भावप्रत्ययः ‹ आनर्थकेयात्तदङ्केषु ' इत्यर्थप्रा्ठं पबन्धमवश्म्बते | निमि. त्वमपि च तस्य वस्तुलक्षणमस्तात्यमिधेयनि मित्त संभवे तदपि तावदक्षतामित्मेवमा- श्रीयते । तस्माद्कारणमेतद्यौगिकाना सबन्धामिषानशक्तिकेसपनायाम्‌ । अतश्च दण्डशब्देन सन्ध्येवोच्यते यथा । तथैव योगिकैः शब्दैः पिन्ञक्ष्यादिपदैरपि । सेबन्धस्य च मावत्वं व्यारूयेये तेषु पृव॑वतू । बहुव्रीहेरतो द्रभ्यमभिषेये न तद्रुणः ॥ यद्येक हायनमस्य इत्यन्यपद्‌।्ये पष्ठयथप्राघान्यात्सब्न्वे नहुतरीहिरिति । तत्रा- भिधीयते ॥ अभमिषेयो बहुनीहेयेदयप्यस्येति कथ्यते । तथाऽपि प्रथमन्तेन तुस्योऽसतौ संप्रतीयते ॥ यदि त्वन्यपदार्थः षठचन्त एव सेबन्धी स्यात्ततो यथैव रज्ञः पुरुष इत्यत्र बषठयन्तस्वा- द्राना पुरुष्विशचेषणे मवति, प्रथमान्तत्व।च पुरुष. प्रधानरूपेण समापतार्थो मवति { एव मेव वित्रणवादिरब्ैदेवदत्तादिविशिष्टा भाव एव प्रतीयेरन्‌ } न वित्रगोदिशिष्टो देषदु. त्तादिः । तस्माथित्राणा गवामयमितीदशेऽये बहुतरीहिवेतेते । यद्यप्यन्क्धा विग्र, स्तथा ऽप्युत्तरकाटमीदगथेदशंनदेवमेव विग्रहोऽपि कर्तव्य. । ततश्च सेषन्धविशिषटाभि- मोमिर्देवदत्तादि विशेष इति समापतार्थो विज्ञायते । यथेव च राज्ञः पुरुष इत्यध पठं १(अ० ३ फ़॒* १ सअ ९ मूु* १८)}। १. ६७८ सतन्परवातिकशराषरभाष्यसमेते- (भ०दपा०१अ०६] 1 प्रयुज्यमानायां सेबन्ध. श्रघानमूतोऽभिधीयते, छने च समासे निवृत्ताया विभक्तो पूर्वो त्रपद्योः प्रतयेकप्रयोगदृष्टाधापरित्यागात्समन्धाधिक्यम्य च सामीप्यावगतविज्ि्टयप्र त्ययादेव पिद्धेन सेबन्धपरः समासो मवति, एवमेव पष्ठयप्रयोगादेव बहुव्रीहावपि न सबन्धप्राधान्यम्‌ । तच्च न पूर्वत्तरपदाथयोनोप्यन्यतरस्येत्यन्यपदाथेमृतद्रन्यप्राषान्या- ध्यवततानम्‌ । स॒ चान्यपदायंः सेबन्धी योग्यतावशेन जातिद्रन्यगुणाक्रेयाणामन्यतमः पार. गृह्यते । तद्यथा । [9 चित्रव्याक्तेरियं जातिद्रभ्यं नानागुणं त्विदम्‌ । गुणोऽनेकछश्रय. कश्चिदिय त्वकाश्रया क्रिया ॥ सर्वत्र च योग्यत्व।त्समानाधिकरणपदान्तरोपनीतोऽन्यपदा् विशेषो गम्यते | तदिहैकं हायनमस्या इति जाततेरनादित्वाल विक्षेषण समभयनीति स्यक्तिराधीयते । ननु व्यक्ती नामानन्त्यन्यभिवचाराम्यामनमिधानमृक्तम्‌ । नैष दोषः | आनन्त्येऽपि हि मावानामेक कृत्व) पटक्षणम्‌ ! चक्र, शाब्दः सुकरसंबन्धो न च व्यभिचरिष्याति ॥ प्य्तै। पर्व॑त यत्र तावज्जात्यैवान्यपदार्थउपरुक्ष्यते तत्र॒ तयेवैकया त्तरकाटमेव पर्छता व्यक्तय देशादिमिन्ना अप्यमिधास्यन्त इति पूज्ञानः स्बन्ध । न च तदुपलक्षिताम्योऽ न्यत्र प्रयोग इत्यस्याभिचार्‌. । यत्र ठु व्यक्तिमिरेव भ्यक्त्यन्तराि विशेष्यन्ते तत्रपि मृढोपरुक्षणे जातिरेवाम्युपगम्यते । सर्वथा दूरमपि विरेषणमारायामनुवततमानायां परथमोपरक्षणस्यामेद्‌त्तबन्षदर्शनमुपपत्स्यते । रवप्रथमप्तवौन्त्ययेोश्च शब्दत्वम्‌ । आन्तरा छिकाना तु लक्षणासिद्धज्ञनत्वादनभिषयत्वम्‌ । अतश्च पिङ्खत्वाक्षिस्वाभ्यां स्वव्यक्तयो गुणावयवाभिका रक्ष्यन्ते | ताभिरवयवि द्रव्यमूपरुकष्यते । तच्च स्मापतर्थो मवति | स पुनः किमाभेषेयो क्षणिक इति । प्राघान्येन प्रतीतेः सामानापिकरण्यात्‌ (अनेकमन्यपरदथे? इति च स्मरणादेवतातद्धितमत्वर्थायािभेरिवाभिर्ीयत इति केचित्‌ । अपरे त्वाहुः | युक्त देवतातद्धितद।वनन्यप्रयोजनत्वा च्छन्दा विक्याचचान्यपदार्थामि- धानम्‌ । न च तत्र प्रातिपदिकार्थेन सोऽथ शक्यो लक्षाधैतुम्‌ । म्याभचारात्‌ । केवटान्च प्ातिपदिकादप्रतीतेः । नहु्ीहौ तु पूरवोत्तरयो. पदयार्भयमानस्वारथैत्वादन्यस्य चाम्यथि. कस्य शब्दावयतस्यामावातिपद्धत्वाक्षित्वाम्यामेव च द्रव्यप्रस्ययसिद्धेन शक्यम. भिषेयत्वे करूपयेदुमिति। न त्वेतद्धयापित्वेन शक्यमाश्रयितुम्‌ । कर्मधारये हितद्वयाि- त्वेन स्यात्सवैथा रक्षणानिमि्तोपपत्ते. । इह तु वि्गुरिव्येवमादिषु वित्रगोशब्द- १ तच्च नेत्यत्र न चेतति पाठान्तर । २ ( पा° सू° २-२-२४), [अं०६पा० १अ०६] मीमांसादशने। ६७९ विस्पष्टे कयसंबन्परे गम्यमाने सेश्चय इति । उच्यते । इह हि गुणमर- णिमानममूते सन्तं क्रियायाः करणमिति शब्द उपदिशति । यत्क- रणाभिधायिन्या तृतीयाविभक्वा संयुज्य निदिश्षति, अरुणयेति । न चामृताऽथेः क्रियायाः साधनं मवितुमदयति । अतोऽसंबन्धं कौणाति- नाऽरुणगुणस्यावगच्छामः । न चाशकनीयम प्रमाणभूतः श्रब्दोऽभि- धास्यतीत्येवं प्रकस्पना कदाचिदुप्येतापि । केनचित्मकारेण संबन्ध यो रत्यन्तव्यतिरिक्ताथीभिध।यित्वादेवदत्तादिक्षव्दैश्च न श्त्या लक्षणया षा सामानाषि करण्यमवकलपतं | त्रागप च देवदत्तादिश> 1दन्यपद्‌ापरतीतेन वाकंयार्थत्वकल्पना | न च केवर समाप्तवेढाया यै। पदार्थाववव।रितै। तौ देवताच वतनन्धिनौ, यतो वाक्यार्थो देवदत्त. स्यात्‌ । तस्मादवछय प्रतीते, स्मरणाच्चन्यपदार्थोऽस्य वाच्य इत्यमभ्युपगन्त- म्यम्‌ | एव च प्राधान्यमविरुद्ध भविप्यति । अनव्धैवमादिषु बहुतरीहेरन्यपदार्थाभिषान. शक्तिटे्टेति यत्रापि कथविलछ्णा सेभवति त्रापि पृनक्लपशचक्त्यनपायाद्‌मिषेयत्व- मेवाध्यवप्तीयते । तस्मादुप्पत्त वपिद्नदयादीना द्रम्यवचनत्वम्‌ । यत्तवेकह्‌।यनं।ति वयो- वचन हृति । तदनुपपन्नम्‌ । वयप्तो रक्षणयाऽवगते. । उक्षादिशन्द्‌।ना हि वभौवचन.- त्वम्‌ । एकहायन्य।दिशब्द्‌ा. पुन. क।लविशषयुक्तदरव्यवचना; सन्तो वयो छक्षयन्तः प्रवन्त | न दछ्यक ह।यनमस्या इत्येव वयो निर्दिरयते। फ ता | दरभ्यम्‌ । तस्य दकं हायन जातस्य न वयस्त. । तम्मादुभाम्पामप्येत।म्यामात्भकटेशोपात्तयुण्ेशिष्टदम्य. ्रत्यायनादपपन्नोऽयं सश्चयः किमरुणिम। इृ.सभरकरणगतक्रया ह द्न्थरोषत्वेन निविशते | अथवा समानवाक्यस्थार्यातयद्परत्यायितक्रय एमेकह।यन्यामिति । अत्रापयुद्धननादि. वदिप । सेयुक्तश्रवणादसततेत्िकत्वे प्राते त परिहरति । एष गुणः क्रभणेकहायन्या वा समानवाक्ये पाद्‌नात्तबध्येत | तत्र तावत्कारकविभक्तिनि्शाद्नाशङ्कनायतरे षति रभ्यत्रनये, कयसंबन्धः श्रुतिनदीयस्तवाद्धवेत्‌ । न चाप्तावमूतत्वानिप्कियस्य गुणस्यो- पपद्यते | यदि त्वगत्या प॒नदरस्ये वन्ध आश्रीयते तत्राप्यकह।यन्याम्‌ 'देकरभ्ये परावत्‌ इत्येव क्रयारूणिमान्‌। प्रति मैरूप्य स्यात्‌ । भिन्नविमक्त्यथयोगश्चापतन्नम्युप- गन्तव्यः | क्रियाप्तबन्धम्य कारकाविभक्तिताध्यत्वात्‌, गुणसंबघस्य च षष्टयधी- नत्वात्‌ | अतश्च वाक्यगतेन सवन्धिना पामयत्ामावादन्यमानः प्रकरणिना गृहीतः सर्वायै स्यादित्याशङ्कचते । तेन तद्येयमवार्थो निश्चीयत इति क्रयत्त. बन्धो नाऽऽशङ्कितन्यस्तदथंमाह-- न चाशकनी यम्यं ममाणमृतः शन्दोऽभिधास्य तीति । यदेतत्समानवाक्योपादानं करणविभाक्तनिदेशश्वैतेनापि कथैकहायनःविरोषणतव्‌. १(अ० ११० ४अ० ५ स० ८) "------------ ---- ट - - --- ~ --- - -- -= ६८. पवन्नव,तिकश्चाबरभाष्यसमेते- [भ० दषा० १अ०६] हि शक्नपरामाण्यमकरन्वेषणे बुद्धिम॑वति । तथदि परं विषारयन्तः क्रियासंबन्धसामर्थ्यमवयमिष्यामः-एकव।क्यतया क्रथ एवारुणिमानं नियेश्धयिष्यामः । अय त्वपमाधद्धिरन्विष्यमाणो न कथंचन संबन्ध इपुप्रतयते, ततो वाक्यमेदमम्युपगम्य प्रकरणधर्ममेनमध्यवस्यामः। वरमाद्‌ ब ¦ विचारणीयमेतदिति। कँ ताबत्पाप्म्‌ । खे प्रकरणे निबेश्ञः। कस्मात्‌ । सेयोगतेऽविशेषाटकरणाविकषेषाच्च । ननु परकरणादराक्यं मद्धिरंडया नायते | तेन शब्दप्रामाण्यद्रस्वुविरवादाच् किं समज्ञतत किमपतमज्ञत्मिति जायते सदेहः । तन्न प्राथम्याच्छन्द्‌नुरोघन तावत्कियाद्बन्धमुपन्यस्यति । पेदिकशब्दस्याति- मारामावात्‌ । तत्र विनियोगबटेनास्य वस्वुप्तामथ्येसद्धावान्वेषणे वतिष्यामहे । तद्यदि केनवित्परकारेणोपपत्स्यत ततः क्रय एव ॒निवेशमङ्गीकरिष्यामः । अथ तुन कथंचनापपरस्यते ततो वाक्यभेद मभ्युपगम्य परकरणधनेमनमध्यवस्यामः। न चात वाक्यमेदः प्रत्ययाद्यन्यतमवृत्तिरक्षणः। कम्तरहि, विमागरूपः | क्रयवाकयस्य मेदं विम।- गढ्षणमम्युपगभ्येत्ययेः । यद्रा भिद्यत इत्येवं घञ्जयं कर्मकर्तरि । अरुणाशब्द एवे च भेदो वाक्यस्य गम्यते । एवक्‌मवद्वकये मेद्यतीति वाक्यमेदः । तादश चाम्युपगम्य प्रकरणधर्माध्यग्सा- नम्‌ | एतदुक्तं मवति यावच्छूतिवाक्ये व्याप्रियते तावल्प्रकरणघमत्वं नास्ति | यद्‌ बु वस्तुविसवादाद्विहतशक्तिनी ते निम्य।पारे भाकप्यतस्तदा प्रकरणविनियोग इति । किं ताबलमाष्ठमतभाह-- विहिवस्तु सधर्मः स्यात्सयोगतो ऽविरेषात्मकरणाविश्ेषादयेति । श्रतिवा- कैयोश्च तवदपतामर्येनोदापीन्यात्‌ । कथं पृनगुंणस्याक्रियात्मकस्य सतः प्रकरणेन पहम्‌ । उच्यते नैवात्र प्रकरण व्राहौकत्वेनष्टम्‌ । कथं॒ताह । अरूणयेत्यन्न पदे या सृतीया तया करणानि प्रकरणटम्यज्योतिष्टोमापूसाघनानि सोमप्रमृतीन्यनृ्ारुणप्रा तिषदिकार्थां विधीयते । अतश्च पदमेवैतद्वाकयेनैवं विमञ्यते | ¡ ध्यक्तिः करणत्वेन चोदितापेप्ताघनम्‌ ॥ १ (भरे पो १ अ ४पू० ८) । २ कथं पुनरिति--इतिकतैन्यताकादक्षात्मकेन श्रकरणेन शृद्यमाणमितिषसेन्यत्तारूपमेव स्यात्‌ । क्रियाया एव च करणानुमरादकत्वरूपरतिकतंम्यता- त्वास्कवमक्गियारुष्स्याशणिन्न प्रकरणेन विनियोग इति रा टृाराय । ३ आहुकत्वेन-विनियोजकत्वेन । [भ०दपा० १अ०६] मीर्मासादश्ने। ६८१ बरीयो भवतीत्येकवाक्यत्वाद्रुणिमा क्रयेण संभन्त्स्यत इति । नेतदेव- मवगम्यते । न हि वचनश्तेनाप्यनारमभ्योऽयैः शक्यो विधातुम्‌ । यो हि बरुयादुदकेन दग्धन्यम्िना ङदयितव्यपमिति, किं स वचनप्रयो- जनसामञ्जस्यमरनुवीत । न चामूर्तोऽथः क्रियायाः साधनञुपपद्यते | तस्मादक्णया रक्णातीति सेबन्धामावादेकवाक्यता न भवतीषति। ननु नैवायं गुणवचनः । किं तहिं । द्रव्यवचनः । कुत. । प्ीलिङ्ग- संबन्धात्‌ । द्रव्याविशषा हेते सी पमान्‌ नपुंसकमिति । चियां यसा- तया तत्साघर्यनित्यमरुणत्वविशिष्टया । एवं वेद्रुणं कार्य करण यद्भहाद्यपि ॥ तस्मात्पवैकरणान्यरणीकतैष्यानि | यत्पुनयेजमानादि विहितं कारकन्तरम्‌ । न तम्यायं गुणः शेषः ्र्वार्थेऽप्यवधारित. ॥ यदुच्यते गुणवचनत्वाद्रणाश्चव्दः क्रीणातिना न सनध्यत इति तदाक्षिपन्नाह--- ननु नैवायं गुणवचन इति । रूपरम्रादिशब्दाः केवटयुणवचना. | तथा हि । यदा तेषा द्रव्येषु प्रयोगस्तदा न मल्वथाभन विना प्रवतेन्ते । य पन, शुद्धारणादिङ्चज्द(्ते कदाचिदेव षष्ठयन्तद्रव्यपदृप्तनिधानाद्धावप्रत्ययरहिता गुणेषु वर्तन्ते | पटम्य शष इति । नित्य गुणोपसर्जनद्रव्यवचनाः । तथा चान्तरेण^पि मत्वरथाय द्रव्यस्तामानायि. करण्यं प्रतिपद्यन्ते | यथा रुक्. पटोऽरूणो घट इति । नन्‌ च मतुढंछोप।म्नानादरष। मव वृत्तिमैविष्यति । नैतदेवम्‌ । शन्दाना न हि लोपेन वाच्योऽधै,. प्रतिषाय | तस्मादुमयस्रामथ्यमेवं तत्रावगम्यने ॥ यथेव किबन्ताधुनादिषु॒प्रहृतिप्रत्यययो; प्रत्यक्मुमयाय।मिवानमम्यं सेव लोषहमरेणान्वाूय।यते तथेवान्न प्रतिपदिकमेव मत्वमप्युपादातु समय॑मिति मतुन्चे- पाम्नानम्‌ । रक्षणयेति चेत्‌ । न । कििबन्तादिषदेव मृख्यद्पप्रतीते. । न च रक्षणामू श।स््रेणान्वाख्यान क्रियते । रूपादीनामपि च रक्षणो पपत्तेमेतुपा विना वृत्तिः स्यात्‌ । शन्द्नस्य गन्ध इतिवश्नन्तरेण मावप्रत्यय गोररुण इत्यपि प्रयोगः स्यात्‌ । यथा च गन्धत्वभेत्युक्ते चन्दनादिसंबन्धमपास्य तदटिशेषाणा मन्धत्वततेनन्धो मवति । एवमस णत्वमित्यपि द्रभ्यप्तबन्धो न स्यात्‌ | सूपादिशव्दवदेव चारुणादेरपि द्रव्यमामानाभि- = ~ १ ' गुणवचनेभ्यो मतुपो दुगिष्ट. ' इति वार्तिकादिनि रेष. । ५#। ६८२ सतन्त्रवारतिकश्चाबरभाष्यसमेते-- ([अ०र१०१अ०१] तिपदिफं वतैते तस्मात्त्ीसत्ययो भवतीति ल्ीप्रत्ययं चारुणयेत्युषल- मामहे । तस्मादुद्रव्यवचनेाऽरुणाचब्द्‌ इति । तदेतदयपेश्रम्‌ । तदेव हि द्र- म्यमरुजिम्ना परिच््छ्मानपरुणाशषब्दाभिधानीयतां छमतते । तदेवान्य- गुणकं नारुणाशचब्दः शक्नोत्यभिवदितुभू। अरुणिमानमेष शब्दो न व्य मिचरति । व्यभिचरति पुनद्रन्यम्‌ । अन्यभिचारि च फारणं कारणवता. करण्यं न स्यात्‌ । यो हि मन्यते लक्षणयाऽरुणाषु सामानाधिकरण्यमिति तस्य रूपादिष्वपि तथैव स्याद्रुणत्वादिषु वा । न हि ते किविदप्याधिकं वदन्ति। एतेना- रुणत्वादिम्थो मतुञ्रोपप्रसक्तेव्यौरूयाता । फ च । लिङ्ग ्ख्य।दितनन्धो गुणाना न च विद्यते । तदयोगाद्‌पि शहा देद्रःयवाचित्वामिप्यते ॥ ननु (्ुणवचनानामाश्रयतो टिङ्गवचनानि मवन्ति' इत्यव सत्स्यति । न । रूपादिश्ुह- त्वादिष्वपि प्रसङ्गात्‌ । अभि च| गुणवचन इति न गुणाभिषानमात्रेणोच्यते । किं तर । गुणभुकत्वा यो द्रव्ये वतेते । न श्यन्यया वचनशब्द्‌ः प्रयुज्यते | कथनमेव स्वरूपं शब्द्‌" स्येलेवे गुणशब्दनेव व्यवह्‌।रतिद्धे. | ज <व रूपाद्‌नामग्रहणम्‌ । एतेन मदुन्डो- पवाक्य व्याख्यातम्‌ । तस्मादुद्रग्यवचने।ऽरुणा न्द्‌, तस्य च कारकत्वामिधानोपपत्तरेक- वाक्यत्व।पिद्धिः । अने न प्वेवभेत्वमिति । तदे तद्पेशरमिति । आंत्ययिकरणोक्त. न्यायविसषवादादश्षोभनमित्यमिध्रायम्‌ | तय। हि । अन्वयव्यतिरेक।भ्या य कद्‌।चिन्न मुश्चति । स्र एब तम्य वाच्य)ऽम॑। गुण चेष न मृश्वति ॥ एकानतद्रन्यसबन्धिनि तावद्रणे विेषणत्वात्पूवेतरममिहिते तत्तेबन्धादेव प्रतीयमा- नघ्य द्वभ्यस्य न शक्य वाच्यत्वे कस्पयिवुमित्युक्तम्‌ । व्यभिचाराच्च न द्रव्यस्वरूप वाच्यमिष्यते । तद्ुणिऽन्यत्र वृततेश्च निवृततेश्वागुणात्ततः ॥ ननु गुणान्तसेत्यत्तिकाटेऽन्यदेव द्रन्यमिति न व्यभिचरेत्‌ । न तावद्यमेकान्तः कायद्रन्यान्तरोद्धवः । स्थितेऽपि हि मवत्येव द्रव्ये फिचिद्युणान्तरम्‌ ॥ येवौ तावत्कार्वद्रभ्याण्येव घटादीनि पच्यन्ते यथा वैठरंणा तन्मतनामेद्‌ एव । १ वचनमेव--अभिधानमेव । २ (अ० १पा०३अ०९)) ३ येषा-नैयायिष्ानाभि. घ्येथ । » पैठगणा-पिठरपाकवादिनाम्‌ । [अ०ध१०१भ०६] ममां सादन । ६८३ मिष्टम्‌ । अतोऽस्य गुणः स्वाथ इति गम्यते । तदस्य भर्यक्ततो युग बचनता गम्यते । ब्खीप्रस्ययदर्धनान्त नृनयरुणाप्रातिपदिकं द्रव्ययच- नपिस्यनुमानम्‌ । भरत्यश्े चानुमानाद्नलीयः | तस्म दुणवचनः ! कर्थ ददकानामपि ठु परमाणुषु व्यभिचारः । यादृश त्वस्मामिदरैगयममिहितं तादृशस्य सवन गृणमा्रनेव मिद्यति न स्वरूपम्‌ । यानि च घटादीनि द्रव्यान्तरेण गैरिकादिना रक्त॥न संयुक्तपतमेतगुणद्वरिणारणादिरब्यैरमिषीयन्तः ततरैकसभैव द्रव्यत्यानेकनीख्पीतादि श्टदविषयत्वापत्तः स्पष्टं म्यमिषारित्वम्‌ | अतश्चाऽऽकृतिभ्यवहारद्दुरेण स्थूलतरःऽ यमित्यरेशढ्ता । मदुन्टोपश्चाव्यन्तनिरूढल्तणावदादन्वाख्यायते । यत्त॒ पुख्यप्रत्यया- नैवमिति । तत्रोच्यते । गौणत्वं यो वदेदत्र पत॒ एवमनुयुज्यते । सेनिङृष्टामिषेयाथङक्षणाया न दुता ॥ अ्निमणवकं इत्यत्राप्निमाणवकयोरत्यन्तमेदातपाद्दयेन शाब्दः प्रवतैमान्‌. भत्यय. वैर्ण्यान्नामिधतिति सर्वेण ज्ञायते । ये ठु जातिगुणवचना मृत्वा द्रम्य प्रत्याययन्ति तेषाममिषेयरक्षयमाणवस्तनो विपरेकामावातती तावप्यनिवेकः स्थित एव । स॒ कथ विदन्वयग्यतिरेकाम्या निपेणैः परीक्षकररपनीयत इति । छोकस्य त मुष्यनुद्धिरेव । न च परीक्षकाणामनभिवेयत्वे वदता रोकविरोध. । प्रतीतमात्रव्यवहारी हि टीकोऽभि धानलक्षणाविवेकमकुेकुदा नावस्य. सामान्यविशेषनाधाटिसिद्"्यय परीकषक(वेक क्रियमाणे न नानुमन्यते । तस्मादविरोध. । कथं न रूपादिशब्देप्वपि तलक्षणया मतु- न्छोपः कथं वा सक्षणाृत्ति. शाच्रेणान्वःख्यायत इति । अत्राभिधीयते । निङढ। छक्षणाः काथ्ित्सामथ्योदमिधानवत्‌ । क्रियन्ते साप्रत काश्चित्काश्िननैव त्वशक्तितः ॥ ह वेषुवचिद्यष्वभिधानवदेव = सक्षणाशक्तिरप्यनादिकालग्वृत्त्वेन = निरूदाः, ए । यथा शरादिषु । केषुचिन्॒ क्रियते यथ। रथाङ्कनामा चक्रवाक इति । केषु चित्पुनः कवुमपि न शक्यते, यथा शन्दृस्पशेरूपरसगन्धेपु । कथं पुनरहाविराष्ट सुमन्पे सति न क्षणेति 1 तत्रोत्तरममिषानवादोति । यथा मवतः पतमान गुणशब्दले शुहधदीनं गुणोपसभनद्रम्यवचनत्वं न रूपादीनमेव मम॒ रु्तणेति । तततरस्यत्‌ । अमिषानश्चक्तिः स्वामाविकी । सक्षणा तु न सनन्ादधिके निमित्तमक्षत इति । उच्यत । यदच्छाशब्दत्व एतदेवं स्यात्‌ । तव तु शुद्छादीना समवतगुणद्ररण द्रव्य वृत्तिः । वैरकाना-पीदशस्दव।च्यपरमाशु$ पाकबादिनो वैेपिकस्तिषनिखयंः ! ६८४ सतन्तरवारतिंकशाबरभाष्यसमेते- [अण््पा० १०९] तत्विश्िष्ट रूपादिप्वपीति द्रव्ये वृत्तिप्रसक्चः। तथावश्यं गुणगत. कथित्म्ामर्थ्यमेदोऽ- ङगीकतेभ्यः । येन ते शब्दाः केविदेव गुणिपरा मवन्ति, अन्ये गुणप्रधाना; | एवं टक्षणायामपि मविप्यति ॥ तस्माद्यथेव शब्दाना शक्ति मेदोऽमिषां प्रति | ्रल्येतम्यम्तथाऽर्थाना रुक्ष्यार्थान्तरगोचर ` ॥ सत्यपि न फठानुमेये ददयमानाभैप्रत्यायनसामर्थये, सत्यपि चास्म।कमप्यदष्टशेक्ति गै।रववुस्यत्वे, अमिषेयमातरपरत्ययेन निवृत्तव्यापारे शब्दे ऽथैपरस्यये चा्घतार्थे सति करप्यमानत्वादभेश्चक्तिः प्रमाणवती न शब्दशक्तिः । तेनादृष्टकरपनातुर्यत्वेन पक्षयो सतुस्यबरत्वम्‌ । अतश्च रूप।दीना लक्षणाक्त्यमावान्मदुपा विना न द्रव्ये वृत्तिः । तथा च 'रततदिम्यश्च ' इति प्रत्ययान्तरनिवृत्यर्थं मतुश्नियमपुनः श्रुतिरमुमेवाथं द्योत. यति। नच रूपादिप्रत्ययेन न द्रव्य पर्यास्थत गम्यते हि धूमादिनेवाभरिरविनामावा* टदरव्यम्‌ । शब्दम्य त्वतत्परत्वालक्षणानध्यवप्तानम्‌ । प्रषानत्वाप्रधानत्वप्रतीतिस्तु द्रव्यगुणयोः स्वामाविकी । नित्य हि रूपादिषु स्वप्राघान्येनाभिधीयमनेषु द्रम्यं विशे. णत्वेनोच्यते शकादिषु विशेप्यत्वेन । अत एव॒ चानादिकाल्प्रषिद्धाथैत्वादस्या ठक्ष- णाया मतुन्ेपान्नानेनानुगम । या त्वादिमती नात्यन्तप्रनिद्धा नाप्त शाल्ञेणानुग- म्यते । विनाऽपि चानुगमात्स॑बन्ध्यन्तरवशेन सा कदाचिडूपलम्यते | तद्यथा मपुते रपरः ज्लिग्धः शीतो गुरुरिति न्निग्धशीतत्वादीना गुणान्तरविशेषत्वान्न रतेन सबन्ोऽ- स्तीति रमरहतितेन द्रव्येण पेवध्यते । तत्माच्छक्तिपयैनुयोगामावान्मतुन्लोपमावौ मावो । एतेन मावप्रत्ययप्तदसद्धावस्तामानायिकरण्येवेयधिकरण्यव्यवस्या व्याख्याता । इुहत्वादि- शब्दश्च मावप्रत्ययनिष्डृषटविरेप्यमूतगुणवचनत्वाद्रन्धवदेव नित्य वैयधिकरण्येन से्ध्यन्ते | एतावाम्तु विशेषोऽत्र यत्रापि विशेषणम्‌ । विशेष्य एव शङ्कते इको द्रव्यविशेषणम्‌ ॥ द्रन्योपमनेनीमुतः स्वप्रातिपदिके स्थितः | तादभिष्कृष्यते द्रव्यात्पश्यान्ञ त्वतलादिभिः ॥ तेनैतस्य दविरूपत्वं गन्धादेरेकरूपता । तथा च इङ्क इत्यस्य पुनरन्या द्विरूपता ॥} कदाचिद्गुणमेवाऽऽह गुणिनं छक्षयेत्क्वचित्‌ । षष्ठचन्ततद्विमक्त्यन्तवाच्यद्रन्यो पसजेनः ॥ १ शक्तिकल्पनेति पाठान्तरम्‌ ! > पा° सु° (५-२-९५) ३ श्कादिरूपदिशर्दयोरिति शेष. । [अ०हेपा० {अ०६। मीमांसादरने । ६८५ तरिं सपरत्ययसबन्धः । भवति हि गुणवचनस्यापि स्ीलिङ्गता । यथा करुणा बुद्धिः, एवमरुणेति । गुणवचनधेतक्रीणातिना न संबध्यते तस्माद्राक्य मेदं कृत्वा भरकरणे सवेस्मन्नेव सैनिवेश इति । अथय यदि कीणातिना न संबध्यते तस्मिन्नेव वाक्य एकहायनी- श्॒न्देन सेभन्त्स्यते, न भविष्यति वाक्यभेद ईति । तन्न । केवलं हि गुणमरुणाशब्दोऽभिदधाति, न द्रव्यगुणौ । केवरं च द्रव्यमेकदायनी- शब्दो न गुणसदहितमित्ति तयोः संबन्धस्य वाचिकां षष्टीमन्तरेण कथं संबन्धो गम्यते । आह । अन्तरेणापि षष्ठामेकविमक्तिनिर्देश्चात्सामा- नाधिकरण्यमवगमिष्यामः । यथा नीरग्युलपलामिति । तदुपपन्नम्‌ । पटस्य शङ्ख इत्यत्र निष्डृष्टो गुण आश्रितः । पटः शर्क इति त्वत्र द्रभ्यरीनोऽमिर्षीयते ॥ लिङ्ग पंस्यादिपंबन्धः स्वाश्रयदवारेण पूववदेवोपपत्स्यते । तथा गुणवचनशब्दश्च द्रम्यपधाधान्ये वतेते वैयाकरणाना युणमुक्त्वा गुभिनि वतेमानत्वात्‌ । न हि वैयाकर्‌- णानां वेशेषिक्रवदरुणा; परितख्यायन्ते । कं तहि, अङ्ग ्गिमावपिक्लया गुणगुणिन्यव- हारः । शृङ्कादिशव्दाश्चोपसर्जनीमूतमर्थं वदन्ति न रूपादिशचब्दा इति टलिक्गसंर्यासंब- न्धापंकरः । मा्यकारेण त्वेतमेव परिहारं मनसि छत्वोक्त, भवति हि गुणवचनस्या-. पि स्लीछिङ्गता यथा करुणानुद्धिशन्दयोः । गन्धादिशब्दतुर्यावपि चैतौ प्रदर्शनमाश्न- विशेषादुदाहृतौ । एतदुक्तं भवति । येऽपि तावत््वप्रधानगुणवचनास्तेऽपि कथंचिदिन्ग- सेख्याम्या युज्यन्ते कं एनरयेषु द्रन्यप्राधान्यम्‌ । एवमनया युक्त्याऽरुणेति गुणवचनः | गुणवचनश्चेत्रणातिना न संबध्यत इत्युपसंहते परः पुनराह--अय यदि करी. णानिना न संबध्यते तत एकहायन्या संबन्यतामिति । शक्यते हि गुणवचनस्य द्रव्यसंबन्ध. कर्वुम्‌ । सिद्धान्तवादी ठु श्रुत्या त्रियात्तबन्धावगमादुद्रव्यप्तबन्धो वाक्य लक्षणो दुैरत्वाद्वाध्यत इत्येतत्प्रतिपादायेतुमाह-- तन्न । केवरं हि गुणमिति । द्विप्रकारो हि नाम शब्दाना सबन्धः सामानाधिकरण्येन वैयधिकरण्येन वा | तश्र यदोभाम्यामुमया्थौपादानं तदा प्तामानाधिकरण्यं मवति । षष्ठयन्तद्रन्यपदोचारणे वु त्ैययिकरण्येन संबन्धः ! तदिह केवट्गुणगुणिवचनत्वादरुणेकहायनीशब्द्योः श्रुति- सामानाविकरण्यं तवन्न विद्यते । नापि षष्ठीशच॒तिर॑स्ति । तस्माततृतीयाश्चुतिबरीयस््वान्न द्रन्यगुणयोः संबन्ध इति । बछाब्कृतं संबन्धनिराकरणमवगम्याप्रमाणक्तत्वामिपरा- येणायं ब्रवीतीति मलैकविभक्तियोगादित्याह । तदनुपपन्नमिति-बराबलप्रदर्नम्‌ । १ तदुपपन्नाति पाठान्तरम्‌ । २ तेन वैयधिकरण्येनाप्यन्वेयो नोपपयत इति पूरणम्‌ । ६८६ घतन्नषातिंककाबरमाष्यसमेते-- [अ०द६पा०१अ०६] रपाद रुणाश्म्दस्य गुणवचनता, कटपनीयं स्ेकरिभक्तिसंयोगादेकहा- यनीकशष्दसंनिधानाद् तदेकवाक्यतामभ्युपगम्येकहानीशब्दसामाना- विकरण्यप्‌ । न च लिङ्खाद्राक्यं वलीयः । तस्मादस- दशत्‌ । तत्रोच्यते । यदा केवलगुणवचनतायां शब्दः भरवतैमानो ना- न्येन संबन्धं लभते, सदाऽनुपदेश्षकत्वादानयेक्ये मा भूदिति द्रम्यपर. तामापद्यते । तस्यामवस्थायमिकविमक्तियुक्तेनेकहायनीशब्देन संनिहि- तेनैकवाक्यतामापद्यमानः समानाधिकरणो भवति । तथा च छत्व नीलद्रु्परमित्युपपधते । स चायमरुणा्ञन्दस्तस्यामव्रस्थायां वतते । न शस्य स्वायममिद्धत इतो विच्छिन्नस्य प्रकरणऽप्यथेवत्ता । कुतः । येनेव हेतुना क्रीणातिना न सेवते, नामूर्तोऽथः क्रियायाः साधनं भवतीति । न च ज्रियासाधनैद्रव्यैः । न हि केवलगुगवचनः शक्तीति द्रष्यमरभिधतुमिति । स एव हेतुः परकरणसंबन्धाभावेऽपि । तन्नापि संबध्यमानः क्रिपाभिर्वा संबध्येत्त तत्साधन द्रव्यैः । तच्चोभयपप्य- सुपपन्नम्‌ । अतोऽनयकत्वपरिजिहीषया सनिहिःनेकहायननीशब्देनार णाश्न्द; संबध्यते | नास्ति वाक्यभेदः । नेतदेवम्‌ । न ह्यमरणा- शब्द्‌ एकफदायनीविसेपणं मवितुमहोनि । किं करणम्‌ । करणविम- क्त्या तृतीयया सम्वरितोऽयम्‌ । तेनैतेन तुर्तीयाश्रुतिसामथ्यात्किया- विशेषणेन भवितन्यम्‌ । कारकाणां हि क्रियया संबन्धो न द्रन्यगेति। सएष श्रततिसामथ्यत्करियाविशेषणं दाक्यादेकहायनीव्रिश्ेषणम्‌ | श्रुतिश्च वाक्याद्र्टीयसी । तस्मान्नास्येकहायनीसंबन्ध इति । नमु च गुणस्य क्रियासंबन्धामावादविवक्षिता कारकविभक्तिरित्येकहायनीसंबन्धोऽय- मध्यवपितः । एवमपि नोपपच्ने । यदि कारकामिधानमविवक्षितामिति प्रथमे तावत्स्वप्तामर्थ्यैनारुणप्रातिपदिकस्य गुणक्चनत्व गम्यते | १द्‌ान्तरसनिषान्‌।च सामानाधिकरण्यामिति बछाबरम्‌ । तत्राऽऽह । केवछछरुणवावित्वं हिज्ञाद्यद्यपि गम्यते । तथाऽप्यगतितो वाक्याहछक्षणावृ्तिरश्रित्ा ॥ इदानीं तृतीयाश्चुतिनटीयप्स्वात्कियाप्तनन्धावनोधादुद्रम्यसबन्धवाध दृशेयति । तत्रा. प्यगल्येव प्रत्यवस्थानम्‌ । ननु गुणस्य क्रियासंवन्धामावादिति । तस्योत्तरं तृतीया- १ हपात्‌--सामर्यात्‌ । [अ०दपा०१अ०६] मीमांसादुर्ने। ६८७ गुणशब्देनेतेन द्र्यमभिधातुरिष्यते, तदा प्रातिपदिकायस्यान्यतिरेक इति प्रथमा विभक्तिः परामोति | न हि तृतीयान्तस्तमभिसंबन्धं शक्नोति वक्तुम्‌ । न चान्ययाजुपपत्तिरित्यन्योऽस्यानुपपद्यमानोऽयै; श्चक्यते करपयितुम्‌ । यथाऽपरौ तिष्टति माणवक इत्युक्ते ज्वटनेऽनुपपधमानो नाश्वे गवि वा कल्प्यते । अभ्निसमीपवचन एवाध्यवसीयते । तद्रदिहा- प्यप्रथमान्तः शब्दो न कथचिदप्यन्यातिरिक्ते भ्ातिपदिक्रा्थे भवितु. मर्हतीति । तस्मात्काममन्कोऽवगम्यतां नास्यैकहायनीस॑बन्धोऽध्यव- सातन्यः । आह । न वमो न कारकमरुणाङब्देनाभिधीयत इति । व्यक्तमरुणगुणविरष्टमतेन कारकमभिषीयते । कदातेत्त क्विद्ि- पित्सितं भवति) कदा विदुपसजनी मृतोऽर्ो विधित्सितः धानीमूतोऽ नुबादः । तद्यथा दण्डीत्युपस गनीमूतदण्डकपुरुषम्रधानकः शरन्दोऽवग- म्यते । कदाचित्त निङ्गाति पुरूपे दण्डगुणविधानाथमुचायेते दण्ड परेषा- नन्वाह इति । यया टोहितोप्णीषा ऋत्विजः प्रचरन्ति, ईति । एवमि. हापि यद्यपस्तननमूतोऽरुणो गुणः, पधानमूतं कारकम्‌ । तथाऽप्यनूदिते क।रकेऽरुणगुणविधानाय वचन युज्यते । तस्मादेकहायनीसबन्ध उपप्यते नास्ति वाक्यभद्‌ इति। न॑तस्सारम्‌ । अत्र देकहायनीक्री- णास्योरनवबुद्धं संचन्धं बोध[५तुमपभकहायन) शब्द्‌ उच्चरितः ष एष कथमिवारुणाञ्न्देन संवध्यते । तदेतद्‌ भिदितमपि पमः पनः पयनुयुज्यते । कथं पुनरेकदायन) शब्दस्य क्रीणातिनाऽरुणयगुणेन च समाने समभिव्याहार कं\णातिना सेबन्धोऽभ्युपगमनीयो न पुनरा. मषेकयपरसङ्गादिति । न द्गत्याऽनभिषेयोऽथः शकयः प्रत्येतुम्‌ । न चात्र लक्षणयाऽपि सकुद्धिती यवत्नतीयाऽथवती । कयरकप्तामान्यत्थाप्यनि्त्वात्‌ । परसत्वाह--िङ्गप. शयावद्‌।श्रयद्वारप्रापं कारकमनुद्य र तपरिकाथ। विधास्यत इति । अस्ति द्चितदपि दक्षन यदुगुणशन्दम्य विनाऽपि कारकत्वेन क(रकिरपणपवदद्िपा वादयो मवन्तीति | ननितत्सार पिति । यद्यपि कथविदरुणयेत्यस्थैकहायनी घनन्वयोग्यत्वं तथाऽपि करिया. पिष्ठायामेकहायन्याम्‌ ‹ ए्कखन्ये प्रामवत्‌ ' इत्येवमुमयपबन्वामावे बीयत्ता क्रय- सृनन्पेन गुणस्रमन्धनिराकरणम्‌ । नह्यत्र क्रिथसेबन्धतिमक्तिवद्भुणसेमन्धविभक्तिः पष्ठी "~~~ - -- १ सक्तून्‌ जुद्योति' इत्यत्रेति क्ष. । २ (अन १ पो ४अ०५ मू० ८) ।१ कियो हबम्भकिमक्ति.-कारक्षिभक्तिरििथ. । ६८८ सतन्नव।तिंकश्चाबरमाण्यसमेते-- (अ०२१०१अ०६] प्न दण्येनेति । शब्द्भामाण्यात्‌ । भवति हि क्रियासंबन्धस्य वाचिका विभक्तिरेकदा यनीरब्दमनुनिविष्टा न तु गुणसेबन्धस्य वाचिका ।का पुनः क्रियासेबन्धस्य वाचिका, का वा गुणसंबन्धस्येति । कारकल- क्षणा । क्रियासंबन्धे विवक्षिते भवति द्वितीया दिः । अविवक्षिते पुनः कारके संबन्धमात्रविवक्नायां षष्टी । न चात्र षष्ठं पयामः । पर्यामस्तु खलु तृतीयाम्‌ । अतः क्रीणातिना सेबन्धमभ्युपगच्छाम एकहायनीशब्दस्य, नारुणाश्चन्देनेति । कथं तहिं भवत्यत्र संबन्धो नीलमुत्परमिति । उच्यते । भवति; न तु श्रुतिलक्षणः) किं तु वाक्यरक्षणः । उत्पक- श्म्दसंनिधाने तद्पेक्षी नीलश्नब्दस्तनेकवाक्यतामभ्युपगच्छन्नाजहत्स्वा येद्तिरुत्परविपेषामिधानपर उच्ाय॑म,णः सेबन्धमभ्युपैति । नन्विहापि बाक्यरक्षणस्तद्रदेवारुणिन्ना क्षपं संबन्ध एकहायन्या युज्यते । नेति, मः । श्र॒तिदिं वाक्याद्बलीयसी श्रृतिश्वास्याः क्रियासेबन्धमाह न गुणसबन्धम्‌ । यदि पुनः श्रुतिसाप- ध्यात्किासंबन्धऽभ्युपगम्येतः एकवाक्यत्वादपि गुणसंबन्धः । नेवं शक्यम्‌ । यो छन्थन सह संबन्धुषु्च(यते न तत्घमीपगतोऽप्यन्यस्तेन सह संबन्धुमहैति । यथा भायौ रह्नः, पुरषो देवदत्तस्योति भार्या विशेषणायसुचा्यमाणो राजशन्यो न पुरुषेण संबध्यते । तद्दि क्रियाविशचेषणायथेमुचायेमाण एकहायनीशन्दो नारुणाश्चब्देन संबन्ध- मेति । आह । सत्यमेवमेतत्‌ । असत्यामाक(ङृक्षायामानन्त्यमकार- दश्यते । नीटोत्पले तु श्रुतिविरोघामावाद्वाकधरक्षणोऽपि प्ंबन्धोऽवगम्यत इति वैषम्यम्‌ | येतु सामानापिकरण्यव्रिकरपास्तान्‌ ‹ नियमो पैकाथ्यै हि ' इत्यत्र षष्ठान्त्याधिकरणपूत् सर्वानेव वक्ष्यामः । सवथा लाक्षणिकं सामानाधिकरण्यमिति दुषंखम्‌ । न चर कारक. विशेषणत्वादूगुणाना कारकविभक्तिः । फं तर्हि, कारकत्व देवेति, । एतदपि पश्चकत्व- गिवक्षाधिकरणे वक्ष्यते ! आह ! सत्यमवमेतदिति । पनरपि श्र॒तिविरोधपरिदाराष- मेवे यतते । कथम्‌ । = [वातप "क न तन्त्रेणो मयसेबन्धे विरोधित्वं प्रसञ्यते | प्रासद्धिके त्विरैकस्मि्नविरो षो भविप्यति ॥ ~---- -----~ -~ - ~ १अ०९१ा० ¢ अ० १०० १५। ) [०३१० १अ०६] मौमांसादर्शने । ६८९ णम्‌ } स्वेत तु बोधिते पदं वाक्यां उपपते नान्यथा । सामान्य- टृत्ति दि पदं; विशेषात्े वाक्यम्‌ । सामान्येनाभिग्रदरत्तानां पदार्थानां यदविेषेऽवस्थानं स बाक्याथेः । तदेतदुक्तं तद्धूतानां क्रियार्थेन समा- स्न(योऽयैसय तन्निमित्तत्वात्‌, इति । ततन प्यक्षतः पदार्थो, वाक्यार्थः पुनराज्ुमानिकः । पदेतदवगम्यताम्‌ । केवलस्वाथद्रत्त पदमनुपदे- श्रकमिति पदान्तरेण संनिदितेनेकवाकंयत्वममभ्युति, नान्येति । तदिह यद्यप्येकहायनीक्षब्दः ऋीणातिना संबध्यमानः दृतार्थो न पदान्तरेण संडन्धमाकाङ्क्षति । अरुणाशब्दस्तु पदान्तरेण सबन्धमरभमानोऽ- नयक इत्येकहायनीश्देनकवाक्यतामभ्युैति । ननूक्तं क्रियासंबन्वार्थो नारुणासंबन्धाथं इति । आह । अरुणाशब्द स्याऽऽनयकदपरिदारायोभय- संबन्धाथे इनि बद्‌(पः । अन्याथंमपि कृतमन्या्थमपि शक्नोति कतुम्‌ । त्था क्ारय्यं कस्याः मणीयन्ते ताभ्यन्य पानीयं पीयत उपस्पृश्यते च । एवपरिहापि क्रयसंबन्धाथमेकहा यनीशब्द उच्च।यमाणोऽरणाङब्देन सह संभन्त्स्यते न ङ्ग िद्दुष्यति। तस्मान्न वा्यमेद्‌ इति । नेतद्‌ स्ति। यद्यप्ययमस्णाश्न्दोऽनयको मा भूदित्यकहायन्या संबध्येत, तथाऽपि सर्मस्मिन््फरणे निवेष्टुपहेति । न चैनं सोमं क्रीणाति इत्येष शब्दः सर्मत्र तु शीषिते पदाय इति कोऽयमुपन्यास्त; । उच्यते । पथा बायिता तावत्पद्‌र्थाना स्वतन्त्रता | क तेननिकोऽपि सबन्वः करप्यमानो न दुप्यति ॥ असुणाशब्दर्तावद्वशयरेव केनचिदुणिना संबन्धनीयः । एकहायनौशब्दस्यापि क्रियासबन्धात्सवातरू्यमपनीतम्‌ । तन्न पदान्तरपतनन्धेऽमि सहृत्प्ृत्तायाः किमवगुण्ठ- नेनेतिवत्तस्य तावत्येव श्चुतिपीडति । अतो गुणपदनापि सबभ्यतामिति । नेतद्‌्स्ती ~ अम्युपेत्य द्रम्पगुणप्तनन्धम्‌ । वगगनद्रव्यक्तवन्वनिराकरणातकरणोते र्यवुचद्थौगप- द्यश्रयणविरोधः । यत्न © क्रियाविदिषणानि सगण भवन्ति तंज विशिष्टविधानाद्‌- केशो मवति } यत्र तु क्रिया विधीयते द्रव्यस्य च विचित्त प्त्यथावृक्तिठक्षण ३।कंय भेदभम्युपेत्य नियमामावो भकतीपयुच्यते । विशेषण हि प्रसिद्ध मवत्ति। न च वर्ष मानावस्थः क्रयः प्र्िद्ध इति प्रकरणगतेकहायनीमाच्सबन्धप्रसङ्गः । कतमा पनरन्या १(अ० १पा० १अ० ७सु० २५ )। रे प्रत्यक्ठादिभिरिति परा । २ बाधित दति षा०। ४्याग यत्र करय इति पाठ उचित. 1 ५ फीणति प्राक्‌, नबणेस्य, अन्य॒थति पदस्य बरा पै ्षेषोयेक्षित. । ४५ ६९० सतन्द्रवार्तिंकशाबरभाष्यसमेते-- [अ०द्पा०१अ०६] न ¢ क दाक्नोति विशेष्टुम्‌ । न ह्ययं विश्चेषणत्वेनोन्ारयते, किं तहिं । अपूर्वोऽयं विधीयते नन्व्रपूर्बोऽपि विधीयमान एकदायनीकश्चब्दवदितरेण संभन्त्स्यते | ् कथम्‌ । प्रयोजनाय हुच्चायैमाणः शब्दो येनायैस्तस्मै तावसयोजना- यावक्रल्प्यने । संनिदहितश्च बुद्धौ भवति । तेन बद्धां सनिदितेन शक्यते साकाङ्क्षः शब्दः संबन्धयितुमिति । नेतदेवभ्‌ । यो ह्संबध्यमानोऽ- नथको भवति स सेवध्यते नान्यः। कुन एतत्‌ । संबध्यमाने हि सामान्यं विक्ेषेऽवस्प्राप्येत तत्र वाक्येन श्र॒ति- पीडिता स्यतु । न चायमसंबध्यमानः कीणा- तिनाऽनर्थको भवति । प्रकरणेगतैरभिसमन्तस्यते । नन्वेतदुक्तं प्रकरणेऽप्यस्य संवन्धोऽनुपपन्न इति । नानुपपन्नः । एक. स्मिन्वाक्यऽन्योऽ्थो विधीयमानो नान्येन सेबध्यते बचनव्याक्तेभेदात्‌ । अन्या हि वचनव्यक्तिर्विधीयमानस्य, अन्या गुणेन संबध्यमानस्य । अ्नातवज्जञाप्यते विषीयमानोऽर्थो ज्ञातवदूनृ्यते गणस बन्धार्थम्‌ । न च सददु्वायमाणो ज्ञातवदज्ञातवच्च भवितुमहीति। एकहायनीशब्दः कये योतिष्टोमध्रकरण एकहायनी । वैया तावद्धाक्येन तस्यामपि गणः प्राप्यते | यादि ठु सान पिद्यते फ क्रियता दर्िणा तु वा काचिद्धविप्यति । अनूबन्ध्याया वा| अथवेद्िद्यमानत्वाद्िवक्तितचिद् पंख्यकहायनमाञग्रहणात्सवनीया्नीषोमीययोरप्येक- दायनय)मररणाद्निचम, । सदरान्यायेषु वोदाहरणान्तरेष्वेव तद्भविष्यति । तधधा ८ दहामृष्टानमीत ) इत्यत्र स) ममानादन्यषामप्यङ्गषटिनिवोपमष्टीना दशंख्यत्वप्रसङ्गः । पर" पुनरकहाभनीवैरप्याम्युपगमवादरन्ध्र्तर. शङ्कते--नन्वपूरवोऽपि विधीय- मानो मनासि विपारवतमान" प्रतङ्गादव ववश्चप्यतं इत । नतद्‌वामरत्युत्तरम्‌ | याव. न र म दव, दध पः।५4। 1वरप्यत तावत्तावेच्छूत्‌. स्वरस॒मङ्धः | तन सङृत्परवृत्ताया. [कमव एव गुण्ठनेनेत्यवमेकेन केनचिद्विशेषित" परेणापि विजञेष्यतामित्यम्युपगन्तम्यम्‌ | न चाऽऽ. नथैक्यम्‌ । प्रक्ररणेऽैवन््वात्‌ । तत्राप्येवमेव सेजन्ध इति चेत्‌ । न । वाक्यान्तरभरा् रभ्यानुवादेन गुणविधौ वैरूप्यप्रसङ्ग(मावात्‌ । मवत्पसतेऽपरि स्वरूपतः सोमं च प्रति छे विधीयमाने द्स्यै च प्रति विशेषणत्वनानू्यमाने वैरूप्ये मवति । एवमेकहाय- न्यपे कथ गुण च प्रति वेरूप्यान्नैव सभ्यते । पूवै॑त्वम्युपेत्यवादमात्रेणाङ्गीक्ृतम्‌ । "न" --------- -- १ प्रकरणगताभिरेकष्टयनीभिित्ति षार | (भ०६पा० १०६] मीमांसादक्॑मै। ६९१ विधीयमानोऽङ्गातवत्स्यात्‌ । अरूणाश्चब्देन संबध्यमानश्च ज्ञातवत्‌ । वाक्यभेदे पुनने दोषो भवति, भरकरणे तु वाक्यान्तरैः क्रियाद्रम्यान्त- राणि च प्राप्तानि । तैरिदं बाक्यान्तरविषहितं संवध्यते । तत्रान्यस्मि- न्विधीयतेऽन्यस्मिन्वाक्येऽनुच्यत इत्युपपन्नं भवति । तस्मात्‌, सयोगतोऽ- विशरेषात्मकरणाविषेषाश्च सवेस्मिन्परकरणे द्रग्येषु निवेश इति । एवं मापते रूपः । अयेकत्वे द्रव्यमुणयोरैककम्यालियमः स्यादिति । यत्रा कत्वे शरूयते द्रव्यगुणयोस्तत्र द्र्यगुणाबेकर्मिन्पदा्ये नियम्ये- याताम्‌ । कतः । पेकफम्यादेककारयत्वात्‌ । एकं हि का द्रव्यगुणयोः भूयते फयसंबन्धः । कथमेतदवगम्यते । एकवाक्यत्वात्‌ । कयम- कबाक्यत्वम्‌ । अरुणया पिद्खाह्येकहायन्या इत्यपयेवसिताऽयः साका- शतत्वादभिधातुपरतिपत्ोः । सोमं क्रीणाति उति तु पर्यवस्याति । तयो तदिदानीं तत्रैव परस्य दुष्टाशा मा मदिति निराक्रियते । तेनायमेव परमार्थः; ] कारकं विमक्त्याऽनृद् प्रातिपदिकार्थो विधीयत इति । परे त्वविवक्षितकारकं गुणमात्र प्रक- रणयुक्तं॑प्रयोगवचनेनागृहीतम्‌ ‹ आनथेक्योत्तदङ्धेषु › इत्येव द्रव्येप्ववतीणि सवार मन्यन्ते । तत्त॒ प्रकंरणेनानितिकतंस्यतात्मकगुणग्रहणा मावाद्‌ नर्थक्यतदद्घन्यायम्य न ऋयाद्धैकहायन्यामुपपन्नतरत्वेन पृकवपक्षमृटामावग्रसङ्ञादुपक्षणीग्म्‌ । तम्मात्पुरवणेव न्यायेन कृत्स्ने प्रकरणे निवेश इति । एवं प्रातेऽमिधीयते । यत्र द्रन्यगुोका्यै श्रवणादेव गम्यते । अन्योन्यानियमस्तत्र तयोः स्थाल्यादिवद्धवेत्‌ ॥ अर्यँकत्वोति-- वाक्यविशेपोपलक्षणम्‌ । रेककम्यादिति- -पृनम्तदेव हतु- त्वेनोपदिष्टम्‌ । अथवा वाक्यार्धुकत्वे यत्रैकवाक्यना समवतीत्यर्भ- | तत्र म्विद- षणिशिष्ैकभावनाविधिः । ताद्शीं कत्वा कृतार्थो नवतीति परिग्रहा्वनियमों [^ च नि [+ क्त भ क मवाते । यया दवदत्त. कष्ठ स्थास्यामादन पचतात्युक्तं सवपामकपाकावष्तत्‌म्‌ | न एवमिहापि केवल्योस्तावदुद्र्यगुणय)रनुष्ठानमेव नास्तीति न विधीयते । क्रियान्तरसनन्ध- मवि ऋणाति: परः प्रत्ययो न रक्तोति कुम्‌ । द्रज्यसंबन्वे तु सवत्र विधीनामेव शक्त्यमाव | सर्वत्र हि मावनानाद्विरेषणा्ातिरिक्तेर्ऽथे विभरिभ्यापारो नास्तीत्युत्तराधिकरणे वक्ष्याम । तृतीयानिर्ेशाश्च द्वयोरप्यर- ९ ्े ५५ क ~ क „प ¢ [ण्य ष्‌ मकहायन्य।, प्रस्परमनप्ष्य स्वप्प्यक्रयामाततापीक्षमावाक्वन ताद्भरषक्रयपनेन्य। विन्ञायत | कृतः ॥ (१अन्डेपा१अ० ९स्‌ १८) २ प्रकरणेन--इतिकतव्मताकाट््वात्मकेनेत्यथं । ६९२ सतम्बषातिकक्षाषरभाप्यसपेते- [भ०दपरा० १५०१) कारकं ह्युच्यते कुरवन्नाक्रिया तत्करोति च । तस्मान्न देव्यसंबन्धः कारकस्यासि कस्यचित्‌ ॥ निष्पन्नत्वािरोषाच्च नपेेषा परस्परम्‌ । गुणौना च परा्ैत्वादसंबन्ध. समत्वतः ॥ न चाप्यन्योम्यसबन्पे विधिरेषा प्रवतैते | तदधीना वय चेति क्रियासंनन्धकल्पना ॥ क्रियाऽपि न विना कैश्चित्राध्यते कारकै, कचित्‌ । भूतभभ्यवशत्वेन क्रियाकारकरतगति. ॥ यथा च द्रव्यमिच्छन्ति साधकत्वेन कर्मणाम्‌ । तथा गुणमपौत्येवं नाऽऽरुण्यस्यान्यस्ंगतिः ॥ यथेव द्रम्येण विना क्रियानुपपत्तरेकहायनीं कयो गृह्ाति- तथा गुणविशेषेण द्रव्य यावद्लक्षितम्‌ । तावत्तेन क्रियापि द्िरनास्त्यतोऽपक्षयते गुणः । तम्मात्पोऽपि कियाङ्मिति । तथा च * द्रन्यगुणसतस्कारेषु ! इति गुणग्रहणं कृतम्‌ । ननु नान्तेरीयकत्वादुद्रनयग्रहणे गुणानुष्टानासप्थकूप्रयत्नामावान्न द्रवयवदुणापक्षा युक्ता । तथा हि । न द्रभ्यमनुषादाय प्रवृत्तिः कर्मणीप्यते । पृ द्रव्ये गृहीते दु तद्गुणोऽप्यनुवरैते ॥ 4 | कमेण्यपि कृते पूवं न द्रभ्येण प्रयोजनम्‌ । द्रस्याकाडक्षाऽथ पूरव स्यात्सा गुणेऽपि प्रतीयताम्‌ ॥ यथैव हि त्वयोक्त ्यम्रहणेनैव गुणोऽपि कथिदूहीत एवेति न एरथगुषादानं प्रयो- जयति तथा क्रियोपादनि ऽपि यत्किचिद्द्रग्यमुपात्तमिति नपिक्षितव्यम्‌ । अथ तु प्रागु पादानादुदरनयिशेषापेक्षा मवति तदितरत्रापि प्रागूद्रन्योपादानाद्धवल्येवापेक्षा किंगुणकं द्भ्य गृह्णामीति । सवैथा त्वेतावानन्न विशेषः | प्रज्ञानोत्तरकःरमपि क्रियायां द्रव्ये व्यापार्यते । गुणम्ु प्ञानान्न पृथग्‌ द्वभयम्यातिरेकेण व्याप्रियते । तावतेष चरिता त्वात्‌ । न च तथा व्यापुतस्याभ्याए्रतत्वम्‌ | अनेकम्कारत्वाद्न्यापाराणाम्‌ | परिच्छेदक त्वम्याधिकभ्यापारत्व विविच्य) । तथा हि । १ गुणाना--काररूणामित्यथं । २ (अ०देपा०१अ० ३ सू* ३ ) । ३ यद्विना यन्नोपफ्यते तत्तस्य नान्तरीयकमित्युच्यते । [अ०६वा०१अ०६) मौमांसाद्शमे । ६९३ दरन्यण स्ताधनीयेयमिति ज्ञाता यदा क्रिया । कीदशेनेत्यपेक्षाऽस्या गुणेऽप्युत्पद्यत तद्‌ा ॥ तेनाश्र यदि तावद्वेद एव केविद्धिशषेषं दाम्यति ततम्तेनेत्यवधारयिष्यते । यदि तु न दास्यति ततोऽर्थाक्षिषठ एव यः कश्चित्प्रमाणवान्पविष्यतीत्यवगमे सति विधीयमानश्या- रुणादेरङ्कत्व मवति । सरमत्र च शब्दादचोदितेऽये"अथद्भ कर्पनैकदेशत्वात्‌› इत्येवम- ज्ञामप्तरायस्युदाप्त इष्टः । तदिहारुणत्वेन कया साधयेदिति विस्पष्टे चोदिते शब्दान्त- राणामध्याहारादीनाममावाद्यया शक्नुयादित्युप्बन्धे पतति तत्साधनमतं द्वन्वे ९्रिच्छि नदतेत्येतावद्‌ वधार्यते । कृतः । गुणानामेवमात्मत्वे पवेत्र ह्यवधारितम्‌ । नान्यथा निच्कियत्वाच्च विपेश्चवमनुग्रहात्‌ ॥ क्रयगतस्तवद्विषिसतृतीयोपनीत कथंचिदरुणिमानं न मुश्वति । स॒ अ नान्येन प्रकारेण तद्नता मजते । न चैकस्वर्ूयैव सर्वेषा साधनता । न च स्वसमवाविन्येव कवटा चनात्मिका वा क्रिया सवेत्रष्यत्ते | नच प्रधानक्रियायाः सर्वाण्येव साक्षात्प्ाधनानि मवन्ति | अवान्तरव्यापार्‌।घीनत्वात्संबन्ध्य । अरुणादीना च योग्य त्वादुद्रभ्यपरिच्छेद एव स्वन्याप।रो विज्ञायते | तत्रैषा कत्वादितरच्र करणत्वं माप्य | तेनारुगपददितावदवगतं दिचिदद्रन्य परेच्छिन्दताऽरुणयुणेन कय. साधयितम्व इति । तथेकहायन्याऽप्यन्यथा सराघनत्वापमवात्केनचिदरुणेन मे परिखेदः करतम्य इत्येताबद्‌- पक्ष्यते । तत्न गुणो यत्किचिदूद्रव्यपरिच्छे्यमाश्रयत्वनपिक्षितुमारमते । द्रन्यमपि यं कं" चिद्गुणम्‌ । उमयापेकषारक्षणश्च सबन्धः शीघ्र निवैत्येते । न च द्रन्यान्तरगुणान्तरा* णामत्र वाक्ये सपेक्षत्वं प्रतीयते । तेन नशन्धदग्धरथवद्विनाऽपि षष्ठयाऽनयोरेव संबन्धः| सनिहितातिक्रमकारणामावादप्येवमेव वित्ञायते । किं च । क्रयश्चावगत्रन्यगुणः प्राधान्यप्तमतः ] अनिच्छननश्रृत कंचिद्‌ गुण द्रभ्ये नियच्छति ॥ यन्नाम गुभोऽन्यथानुपपत्तरश्चत द्रव्यमानयत्ति तत्करय. श्रुतैकहायनीद्रम्यकत्वान्न ्रताच्छति । तथेकहायनी य॑ गुणमश्रुतम,नयति तमपि क्य एव श्रुतारणिमगुणत्वाज्ञ, च्छति । यदि श्यप्तावनियतद्वव्यगुण. स्यात्ततो यात्किविदप्यानीयमानं सहित । निरपेक्षद्स्यगुण विशेषपतनन्धे नैव यथाचोद्तिः क्य उमयाविशिष्ट. क्रियते | १८(अ० १ पा ४ ० १४ सू° २५) 1२ अवगतद्रन्यगुण--इति । अवेगतौ दरन्यगुरणौ यस्येति विप्रहू. । ६९४ सदन्पवातिंषशाषरभाष्यसयेते-- [अर ३पा०१अ०६१] रेवं नैररंसुक्यात्‌ । ययेककायता किमिति विकल्पो न भवति ८ यद. भिधीयते नियम्येयातापिति ) । नैतदेवम्‌ । एकीयौस्तु विकस्पेराननिति विकल्पधमांणौ भाप्वुत इत्ययुक्तोऽयं पैनुयोग. । कथम्‌ । पयेनुयोगो नाम स भवति, यः स्वपक्षं साधयाति विपक्षस्य च प्रतीपमाचरति। न च विकल्पोऽस्मत्पक्षस्य प्रनीपमाचरति। कयेणारुणिमासंबन्ध शइत्येष अश्रुता च प्रधानस्य सत आवृत्तिराप्येत | विक्स्पे वा ॒पुनविंशिष्टविधिनौ- ध्येत | प्रधानत्वादेव च गुणद्रव्याम्या द्रव्यान्तरगुणान्तराषेपं क्रयण निरुणद्धि । को्यमोजिन्यायेन वाऽमुरूयोऽप्यनियम वारयेत्‌ । किमुत मुख्य एव सन्‌ । न वाऽश्चुत- कटपनया विनाऽनुपपत्तिः । श्र॒तयेरेव परस्परसंबन्पेन परिपृणेत्वात्‌ । एव च स्ववाक्यग- तमपि स्तामानाधिकरण्यं समर्थिते मविष्यति । न चात्र श्रुतिविरोध" | यथा वक्ष्यति ‹ न.भ्रुतित्रुते वाक्यार्थो न ' इति | तथा हि । कयपेक्ित एवाय सबन्धः करयते पुनः | न चात्रानुगुणा वृ्तिु्ढाऽपि निरुप्यते ॥ रय एव हि द्रभ्य गृहणननेवमपेक्षते को गुण एतत्परिच्छेस्स्यतीति । गुणमपि गृहत्र- वेक्षते कं द्रम्यमेतस्याऽऽश्रयो मविष्यतीति । तेनैव तयोः क्रयवरेनान्योम्यानुगुण्ये परतिपद्यमानयोरपि न ॒परमभ्पराङ्गाङ्गित्व भवति । यम्तु मन्यते परिच्छेदकत्वादुगुणस्य द्रव्याङ्गत्वं प्रतीयत इति । स॒ वक्तव्यो गुणस्यापि क्रयमन्यथ। साधयिवुश्षमक्नुवतो द्न्यमाश्रयत्वं प्रतिपद्यमानमङ्गामिति । तस्मात्करयाज्ग मृतयोरेव नान्तरीयकः परस्परोप- कारो मवन्नङ्गत्वमापाद्यतीति द्रष्टम्‌ । यम्तु प्रकरणे निवेश मन्यते तस्य केन गुणो विधीयत हति वक्तव्यम्‌ । कयविधिना तावत्सह नेव सनन्ध इष्ट- । प्रयोगवचनस्त्व- क्रियात्मकं दरादुपक्षते । न चारुणपदस्यैवं विधिशक्तिरस्ति । यथपि कारकत्वेन द्रव्याणि प्रतीयन्ते तथाऽपि तत्पदान्यविधायकान्येव । येऽपि तत्संबन्धिक्रियाविषया विधयस्तेऽपि पर्यवसिताः सप्रति प्रतीयमाना अपि न विधातु समथौः | न चैषा द्रम्यवि. शेषणेषु म्यापार । तस्मान्न कथचित्परकरणे निविशते । एकार्ाम्तु विकल्पेरननित्यवि- शेषप्रतीतेः | अवान्तरम्यापारानेका्त्वमगृहीत्वा वदति-- यचेकका्यता किमिति विकरपो न भवतीति । सिद्धान्तवादी त्वाह--नेतेनास्मत्पतिपक्षः कृत्स्प्रकरण* निवेशः सिष्यति । कयस्बन्धो वा बध्यते | तम्मात्सिद्धान्तान्तरदृषणत्वािग्रहम्था- १ कैप्तमप्यस्य; पाट. कविन्नास्ति \ : ( अ० १२ पा० ३अ०४सु०९)) [अ०्दपा०१अ०६] मौमांसाद्रने । ६५५ नः पक्षः । न च बिकल्पः। नानाकार्यत्वात्‌ । नन्विदानीमेषोक्तमेक कामिति । तचापि विरुद्धम्‌ । एवं हि पूर्वमभिहितम्‌ । अमृतेत्वाहणो न क्रियया संबध्यत इति । इदानी विपरीतमाभेधीयते। उभावपि ्रव्यगुणावेकायौ ऋयमभिनिवेतेयत इति । उच्यते । नेतद्िरुद्ध्‌ । न च विकरपः । एकं कार्यम्‌ । सामर््यभेदस्तु । साक्ताद्धि द्रव्यं क्रियां प्रत्युपकरोति । गुणस्तु विनष्ट साधनम्‌ । यदेवं न तदहं गुणः क्रियाममिनिवतयति साधनस्यासौ विश्चेषकफ इति । नेत. देवम्‌ । गुणस्य क्रियामभिनिव॑तेयत्त एतदेव साम्य यत्साधनं वि ष्यात्‌ । आकाट्क्षति च त्रिया साधनाविश्ेपणम्‌ । चिह्नभूतो हि गुण; साधनं लक्षयति । असति चहल न रुश्येत कतमत्साघन € ~ [+ क्रियाया इति { ततः क्रिया ना्यवस्येम कतुमिति भवति क्रियासा- ¢ [ज ९. _ ^ ^ १. १ ह _ ५ नमिति । न च विकल्पः, नानाकायेसरादिति--अवान्तरम्यापारभिप्रायेण । परस्तु प्रषानकारयनानात्वमेवोक्तामिति मत्नाऽऽह-नन्विदानीमेोक्तमिति । तद्योपि विरुद्ध यत्पवैमक्तममूर्तवानिप्करियो गुण इति । ननु पूर्वपक्षवादिना तदुं्तमिदानीपि- [^ द्वान्तवादी न प्तक्रियत्व ब्रवीतीति युक्तो विरोधोपन्याप्तः ! उच्यते । सदेह. कियते मवैः स(धारणपदे स्थितः । = ति [+ न तेत्र चामु ेतोक्तेति िद्धान्तेऽपि विरुध्यते ॥ अथवा पृतपन्तवादिना तद्धेदतवनोक्तम्‌ । हेदुशनोमयकतिद्धो भवति | यदि चाय मिद्धो मवेत्ततर्तद नीभवाद्ध व्यत, यतस्तु नोद्धवितस्ततोऽम्युषगतः । तथा प्ति चेदानीं पिद्धवनपुकत्व।मिधानात्तक्रियत्वममिदधते विध्रतिषिद्धमापदयते । नैतद्विरुद्धम्‌ । न च विकस्प इति । शक्ति५दनिमित्तावान्तरम्यापार्‌ान्यत्वात्‌ । तदश्ष॑यति-- दरन्य स्ात्साधन, गुणसतत्परिच्छेद।५ इति । परस्त्वेतावतेव तदेतर ्दुर्थमितिवद्रुणस्य द्रम्या्त्व मन्धमान आह~--यद्व न तहिं गुणः क्रियामभिनिर्वतयतीति। तदेवमिति -- द्वरमातरत्व तवदद्रस्यम्य दशयति । परिदते दोषद्वये वस्तुङृतमेकहा- १ एकं कर्यमिति--यद्पि दम्यगुणयो शयनिटधत्तिरू युय कार्यमेकं तथाऽपि तामभ्येमे- शनिभित्तावान्तरन्यापरमेदान्न विकल्प इति समृदिताथे । > तदापीति - विरुद्धोक्तिप्रसष्नादन्यदपिं विरुद्धामेति प्रदर्धयति । १ तदुक्तं-निष्कियत्वं गुणस्योक्तमित्यथं । « स्थितैरिति पा* ।५ तदधेतुस्मे. नोक्तमिति-गुणस्य निष्कियत्वेऽमूतैव्वं देदुतेनोक्तमित्यथ । ९ तत्परिच्डिदायं इति-क्रियाा* धरनदन्यपरिष्ेदायं इभे. \ ६९६ सतन्त्रव।तिकश्चावरभाष्यसमेते-- [अ०देषा०१अम० १) घतरं गुणः । न चैवं सति विकल्पो भवति । यथाऽबिकरणस्य कश्रौ- दीनां च । अधिकरणं हि कज्नीदीनि धारयति । तान्यधा्यमाणानि न छकनुषन्ति क्रियामभिनिर्वतयितुम्‌ । तथा कर्ता करणादीनि समाषतते। तान्पसमाहिताने न शक्युवन्ति सवं स्वम्थमभिनिषतयितुम्‌ । यिम स्तु साधनोपकारे कार्ये तस्मन्नेबोपकारेऽन्यत्साधनं बिधीयते, तत्र किंकरपः । यथा व्रीहिभिर्यजेत यवेर्यजेत इति । उभयेऽपि तण्डुरनिषै- स्यथोः । एवं तरं तदेवेदं संजातम्‌ । भवत्येकहायनीविधानं, तद्विशे" षणं चारुणो गुणः ) तत्र स एवं दोषो वाक्यभेदः भसज्ज्येतेति । न बूभोऽरणाश्चब्द एकहायनीशब्देन संबध्यत इति । किं ततरिः क्रीणातिनेव संबध्यते । एवं हि श्रूयतेऽरुणगुणेन क्रयममिनिर्बतये- दिति } यथा च तेन निर्वत्यते तथा यतितन्य भवति | न चाविधिष- न्साधनं गुणः क्रियामभिनिवतयतीत्ययीत्साधनविशेषणतां पतिष- ते । यथा स्थाल्यां पचेदिति क्रियासाषनत्वे निदिंटेऽथांत्संमवने धारणे च स्थार्खं व्यापारयति तद्वदिहापि द्रष्भ्यम्‌ । तस्मान्नास्ति ब।क्यमेदमसङ्कः इति । मन्वेदमपि वाक्यं भिचेत । कथम्‌ । मस्येकं बाक्यपरिसमाष्विेति। यथा दैवदत्तयत्नदत्तविष्णुमिना भ।ज्यन्तापिति प्रत्येकं युनिः समाप्यते । यथाच यस्य पिता पितामहः सोमं न पिबेदिति। एवमिहाप्यरणया क्रीणाति, एकहायन्या क्रौणातीति । नेतद्‌स्मत्पन्तस्य बाधकम्‌ । एव- मपि क्रय एवारछणमा निवेक्ष्यति । न सवस्मिन्पकरण इति । सस्यमपेष दोषो न भवाति । कै त्वनरूणयाऽप्यकदायन्या क्रयः प्राप्रोति, अरुणया [+> यनीद्ररस्वमपश्यन्वाकयेनेव द्वारद्वार्सिजन्धकरण दवरूप्यापत्ति बोदयत्ति-एवं तदहींति । म मोऽरुणाशन्द ईति--स।मय्थकारितमेकहयनीमतरन्ध दक्षंयति । नन्वेकमपि कयं भिव्रेतेति- नियमनिराकरणाथ॑माह्‌ । सत्यपि क्रयजन्ये प्रतिकारकं क्रिया. म्यत्वादयेभेदूनिमित्तो वाक्यभेद) ऽस्येति । तथ। च छोकवेदयो्टनित्युदाहरणद्भयम्‌ | ्रव्यकं देवदत्तादिषु भोजनं, परिह. पितामहम्य वाऽन)मपत्वं ब्रात्यपरोनिमित्तत्वेनो. ध्यमाने पराहित्याविवकया पनिद्धम्‌ । तत्र न िनिदिति सजन्वः पहायागतनन्धश्चोमय- मध्युदाहरणम्‌ । नेतद्‌ स्मन्पप्तप्य वायकमित्ति--पिकस्पपक्षवदेवासंजन्धोपन्याप्तः । पृः पुनराह--सत्यमेष न दोप ति | क्रिपप्रागान्धे तु तद्वरीकृतविरोषणत्तू- [०६१०१ ज०१। मौमांसादशचैने । ६९७ चानेकहायन्या । तत्र यदुक्तं द्रन्यगुणयोनियम हति, सा प्रतिन्ना दी यते। न तहं ब्रूमो वाक्यभेद इति। कथम्‌ । कयस्य हि द्रन्यारुणिमानाबुपादिशयेते, न क्रयस्तयोः। न च परधानं भातिगुणं भिद्यते, प्रतिभानं हि गुणो भिद्यत इति । आस्त चायं दृष्टान्तः सञ्घुदाये बाक्यपरिसमाप्निरिति । यथा गर्गाः शतं दण्ड्यन्तामिति । तथा, अभिषुत्य हुत्वा भक्षयन्तीति । तस्मादुभय- ि्तेषणविश्िष्टः क्रयो वि्घौयत्ते । कथं पुनस्तास्मनरेतरार्मश्च दृष्टान्ते सति एकान्तेनावधायेते समुदाय एव वाक्यपरेसमापनिनं भत्य- वयवमिति । अत्र बरेमः । इहं दरग्या सणिमानाबुभावपि क्रियासबद्धाबु- परभ्येते परस्परेणासबद्धौ । क्योऽपि द्रन्यारगमभ्यां विवे उपल- भ्यते नान्यतरेण । तत्र यदि द्रन्यपरमङणिमपरं च भवति वचनमिदं ततः मत्यषयवमसंश्चय क्रयसंबन्धः । अय क्रयविधित्तयाञनिर्धायते, ततो यथेवायमकहायनी विचि एवमरुणिमविश्चिष्ट इति नियमत्त उभ. यसेबन्धोऽभ्युपगमनीयः । न चत्र द्रव्यारागमानावीप्हित) । हप्सतस्तु क्रयः । तेन हि उ्योतिष्टोमद्रन्यं सोमः परिप्राप्यते । द्रम्यारुणिपषानौं दाये वाक्यपरिसमातिः । गम॑शतदण्डनहोमामेषवमत्तवदिति परिहारः । ननु दण्डस्य द्ण्डप्तस्कारत्वाद्धोजनादिवत्प्रतिगरममावृत्तिः प्रप्नोति । नैष दोषः । शारीरो निग्रहो यत्र तत्र प्रत्येकभिन्नता । हिरण्यादानदण्डस्द्‌ समुदाये समाप्यते ॥ अपराय निमित्ते (हे शतप्तस्याविशेषित। । तदृनुष्ठात्रपाद्‌ाना राज्ञा वृत्ति्कीयते ॥ येवाध्वस्वादना दत्तिगा परिकथा कमप्त्ोगातु । ए५ राज्ञ भप्वर्दृण्डो नेभित्तिि) पापवारनव्रृते. । ताता च भ्रति तत्र तत्रापरा निमित्ते शताद्‌न्युपादौय- मानत्वाद्धिवक्ितकततस्यानि भवन्ति । यश्चप्तावपरावो गगहृतः स एकक. कोऽनेककर्तृको व। राज्ञः शताद्‌।ननिनित्त भति । तत्के च|पर।यिनामपाद्‌(नत्वे- मावस्थानात्समस्तगगौपादानकं रज्ञा शते अरहीतव्थमित्यगवते सति परत्यक ग्रहणे सत्ये- केन शतेन।पर।धनिभ्किये करते रेषभश्रुत ब्रह्मप्वहरणं स्यात्ख्थान्तरं च वृ्ाव। पयेत्‌ | १ वृद्धानिति--भनेकशतग्रहणे इतं ॑दण्डशन्तामित्यत्रैकवचनार्यानयुष्टानाच्छतिविरोधापन्त. #। रिति यावत्‌ । . ६९८ सतन्तरवार्तिकशाबरभाध्यसमेते- [अ०३प०१अ०६) क धन ऋयार्थौ सन्तावीम्सितौ स्यातां नान्यथा । तस्मा्रयो विषीते | स च नान्यतरविशिष्टः मरतीयत इति समुदाये वाक्यपरिसमा्िरिष निशीयते। यद्‌ चेवं तद्‌ नेकहायनीं मृक्त्वाऽन्यदुदरभ्य कयसाधनमस्ति । न चारुणाटन्यः साधनस्य बिश्ञेषको गुण इति नियमः सिद्धो भवति । अत्र वदामः | यदि कयस्य साधने गुणोऽभिसं बन्धशुपेति, वदा वाक्ये भिन्नेऽपि कऋयसापनत्वाद्‌ रुणिमाऽन्यस्मिन्‌ द्रव्ये न निवेश्यते, किम- यमेकवाक्यता प्रयत्नन साध्यत इति । तदेतदभिधीयते । भिभे हि बाक्य एकहायनीसाघनेकः क्रयोऽवबुद्धो भवाति । अर्णासाषनमपि क्रयान्तरम्‌ । न तरिमन्नेवेकहायनीस।धने कयेऽरुणिमा विदितो मवति । तत्र यत्क्रयान्तरमरुणगुण विक्षि तत्राथात्मा्ुमन्यदपि साधनं भवति । तदपि विकसिषन्नरुणो गुणस्तेन स्बध्येत । एकवाक्यत्वे तु तस्परिहतं भवति । तस्मात्सा्वमिधौयत, अर्थैकत्वे द्रव्ययुणयेरिककम्यीननियमः स्यादिति ॥ १२॥ ~ _ क तस्मापपमुदाये वाक्यपरिसमाति. । परः पुनरमिहिपऽपि हेठुविरेषे दन्तद्यात्सदे- हम॒पन्यम्याति । क्रयस्य यागप्ताधनतामप्राप्त्यभत्वेन मृतमव्यप्तमच्चारणन्यायेन विधाय- कटघर च प्राधान्याद्‌ द्रव्यगुणयोश्च पूवंहेतुतिपयंभण विर तत्वा दितर एकव।क्यत्वप्रति- पादुनफल प्राप्नोति । तत्रापर आह--सवैथा तावद्श्च॒तकरूपना मयाद्धिन्नवाक्यचोदित- योरपि नियम. ्षिव्यत्तीति नाथ एकवाक्यत्वेनेति । सिद्ध।नतवाद्‌; वदति । वाक्य मेद्‌ सति उभयविशेपणविशिष्टक्रयप्रतीत्यमाव।ययाश्चतप्रत्येकनद्धक्रयादुष्ठाने सति गुणेनापि योतवचद्‌द्रनये गृह्ेत द्रज्येणामि यः कञ्िदुगुणः } न॒हि तदीनामन्येन्या- सनितरवीप्तिपनरतिबन्धशक्तिरस्ि । न चैका क्रिथा गुणद्रन्यवीकारत्मया स्यात्‌ | अर्णगुणक्रो ह्यनियतदरन्यकत्वा्किभति गुणापस्यापरित यत्कििदुद्रम्े न शहधीयात्‌ | एकहायनीक्रया वा ५ कविदुगुणम्‌ । अथ।१ि वाक्यान्तराशे्टानि कयद्रन्याण्येव गुण आस्कन्दति तथाऽपि केषु बप्तप्मृतिषु दशस्वपि प्राप्नोति । तस्माद्विशिटैकक्रयति- द्य वक्तव्यमेकवाकयतवम्‌ | अतश्च नियम इति सिद्धम्‌ ॥ १२ ॥ ( इति-अरुणाभिकरणम्‌ ॥ ६ ॥ ) १ तदानी--बार्व्यमेदपक्षे । [ज०द६पा० १५०७] भीरमांसादर्भने । ६९९ [ ७ ] एकतवयुक्तमेकस्प श्ुतिर्तयोगात्‌ ॥ ३३ ॥ पू अस्ति ज्योतिष्टोमः । य एवे विद्रान्सोमेन यजत इति । तत्र श्रुयते देश्वापवित्रेण ग्रहं समष्टं इति । तथा, अग्निहोत्रे श्रयते, अप्रेस्तृणा- न्यपएविनोति इति । तथा दश्चपणमासयोः श्रयते, पुरोडाशं पयेश्रिकरोति हति । तत्र सदेहः । किमकस्य प्रहस्य, एकस्याः, एकस्य पुराटाश्षस्य च संपरालेनादि कतैष्यश्ुत सर्वषां ग्रहाणां, सर्वेषामग्नीनां, सर्वेषा पगे डाश्चानापिति। [ ^ “सरक एवं यथास्तयोगे कैषवितियोगः स्थित. । इदानीं तद्विशषचिन्ता । किमिकम्य प्रहुम्य ममार्गे उत प्राकरणिकग्रहुमात्रस्योति । यथा वैकत्वयुक्तं तथा द्वित्वबहुत्वयुक्तमप्युद्‌ाहतेस्यम्‌ | “य्य प्रोडाश्रौ क्षायत ` ‹ यस्य सर्वाणि हवीषि नद्ययुदुष्येुः › प्रयाजशेषेण हरवीस्यभि- घ।रयति ' इत्यादि । स्वेत्र च किंचिदुरकय क्रिया विधीयते । तेप्रोदिर्यमानम्य रिः सख्या विवक्ष्यत उत नेति संशयः । ननु च वेद्वाक्येष्वयुक्तोऽ् विचर, । कुत । प्रतीतिव्यतिरेकेण विकक्षाञन्या न विद्यते | नित्यत्वद्धिदवात्यान श्रुतोऽतो नाविवक्षितः ॥ यानि पूरुषप्रणीतानि तानि पुरुषविवक्षाधीनवचनत्वात्सथवत्प्रमादामिप्रायान्तरप्रमा- णान्तरगम्याथानि मवन्ति। तत्र प्रतीतोऽप्यर्थो वक्तुरनमिप्रनत्वाद्‌ विवक्षा छमत | म। च देषा विज्ञायते । यद्धा वक्तेव कथयत्यन्यपर ममेदममिप्रत प्रमादेन वा| तम्मदितावन्मात्र- मिह न प्रहीतम्यमिति । यद्वा प्रमाणान्तरवज्ञेनान्यथयऽवधारेते वक्त्रनपेक्षा श्रोतार एवामिप्रायान्तरं भ्रमाद्‌ वाऽध्यवस्यन्ति | नतु वेदुब्राक्येप्वभिप्रायान्तर प्रमादा वा कस्यचिदस्ति । न च वक्ता, योऽन्यथात्व कथयेत्सवेपुस्षाणाम्‌ । ‹ उत्ते तु श्द- पर्वस्वम्‌ › इति केवश्रोतुत्वाश्रयणात्‌ | न च प्रमाणान्तरगम्ये(ऽथे. । यतम्तद्ररेन स्वयमेव श्रोतारोऽन्यधात्व प्रतिषयेरन्‌ । विवक्षाविवक्षे च वक्तुणा प्रत्ययाक्षाषाविच्छ निच्छाविश्षषौ वा | तेन विवक्षितमविवक्षितामिति द्वयमप्येतद्वक्ञमावाठ नुपपन्नम्‌ | अत रुताश्चतयेरेव केवठयोरत्र अहणम्रहणे । नातः पर रकिचित्कारणमम्ति । पृवाक्येऽप्यन्ययो क्त्वं यावन्नान्येन गम्यते । तावद्यथाश्ुतं मुक्त्वा नान्यथात्वपरिग्रहः ॥ १ संभवति प्रमादोऽभिभ्रायान्तर च येषु तानि । भ्रमाणान्तरगम्योऽ्थो यषा तानि । सनवत्प्रमा- दाभिग्रामान्तराणि च तानि प्रमाणान्तरगम्याथोनि च सेभवत्प्रमादार्भिप्रायान्तरप्रमाणार्तरमम्थू] कानीति विप्रहः।२ (० १पा० १अ० ८ सू० २९ )। ७०० सतन्घारतिंकल्ञाषररभाध्यसपेते- [भ ०६१०१५०७] उच्यते । प्रतीतिं प्रति नैवात्र विसवादोऽस्ति कस्यचित्‌ । प्रतीतेऽपि वु सत्येषा विध्यविध्यो्विचारणा ॥ एकत्व तावदघ्ासशयमूक्तम्‌ । तच प्रहसेबन्धीत्येतदप्येदिम्धम्‌ । इह वु सव. यानाम्‌-- ‡ अभिधात्री श्रतिः काचिद्धिनियोकतयपरा तथा । विधात्नां च ततायाक्त प्रयागा यान्नेनन्धनः | ्रङतिप्रत्ययश्ुत्यो. स्वस्वार्याभिधातृत्वम्‌ । पद्स्य कारकाविमक्तीना च विनियोन कत्वम्‌ | दिडल।ट्‌तव्यपश्चमट्काराणा तु वेधिसतामथ्यम्‌ | तत्रानुष्टानकाटं ।वाष ्रुत्यधीनः पुरुष. । स॒ हि यत्न तया प्रवत्येते तत्राभिहितेऽनमिहिते वा विनियुक्त विनियुक्ते वा॒वुल्यवत्प्रवतेते | यत्र तु विधिना न नियुञ्यते तत्राभिहते विनियु केऽपि न प्रवर्तते । न ह्यप्रावनुष्ठानं प्रति तैयोरेकयाऽपि प्रयते । इदमिहास्ति, अस्ये- दमिति बैतन्मात्परिर्छेदाद्विषयकर्म्यतानुदधचलुत्पततेः । तेनामिदितविनियुक्तस्यापि विविमनुष्ठानं च प्रतीत्य विवक्षाविवहे विधित्पिताविधित्ितचिकीरषिताचिकीषिता- त्मिके भवतः । नन्विदमर्पौच्छया विना त्ैवोपपद्यते | उच्यते | नैवात्र पारमारथिकीमिच्छा वद्मः। किं तहिं | परिग्रहपरित्यागाविच्छानिच्छाफटे स्थिते | तद्छक्षणायेत। त्वत्र स्याद्विवक्षाविवक्षयोः ॥ ७९ [द ५ > क यथैव कृ विपतिषतीत्येवमादौ पातकराटपरत्यासततेरिच्छामुपचरयेवं ग्यपदेशो भवति तथा पौर्षेयेषु वाक्येषु परिप्रहापरिप्ररौ विवक्षाविवक्षयोः फत्वेन प्रज्ञाता विति तावभिपरत्याय विवक्षाविवक्षोपन्यासः । कथं श्रुतम्यापरिगरहः स्यादिति चेत्‌ । नैष दोष. । विध्यधीनः परिग्रह इति प्रागेबोक्तत्वात्‌ । यथैव पौरषेयेषुं पुरुषो हि प्रवतेकः । उक्तेऽप्यर्थे तथेवेह लिडादिर्गिषशक्तित. ॥ परुषस्थानीयो हि वेद्‌ विधायकः । परूपेच्छास्थानीयं॑ विधिम्‌ । अतो यादधिषि १ तयो. भभिधात्नविनियोकत च व्यमिध्य इत्यथ" । २ परिच्छेदात्‌-भिभणेयात्‌ । ३ प्रतीव्य- लक्षर्णाकृलेत्यथेः । विधिज्ञापनश्रयोजनकं, अुष्टानक्ञापनभ्रयोजनकं च वचनम्‌ गकृत्य विवक्षाविवक्षे भवत इते तात्पयांथं । ४ विधित्व--अयमन्न अ्रवततामित्याकारक' प्रेरणाख्यो लिड्निष्टो न्यापार. विषेषु, । [भ०्६पा०१अ०७] मीमांसादुर्षने | ७०१ स्वेन ससदृष्टं तत्कतेभ्यं नेतरदित्यवधारणाद्विषिन्यापारसेम्पदौ परिमाणमन्वेष्टम्यम्‌ । कथं एनसतु्यायां समानवाक्ययतोकतिपरतीतौ किंविद्विभिः सेसशति किंचिततेति। तदुच्यते। विधानाय प्रवर्तन्ते स्वक्षाक्त्येव विधायकाः | योग्यशब्दोपनीतेऽये सर्वस्मिनन(स्मादिच्छ्या ॥ यद्यस्मदमिप्रायानुरोधेनाभिधानविनियोगश्चुतिवशेन वा लिङादयो विदध्युस्ततः प्व विधीयेत | ते ठु स्वशक्तिमनुरुभ्यमैनाः किंचिदेव विदधति न प्वैम्‌ । तथा हि । विधित्वं श्रौतमाै च मावनाकारकाश्रयम्‌ । तोयां तु व्यतिरिक्ते नैकमप्येतदिष्यते ॥ श्त्या तावत्म्रयोजनमावना विौयते | तदन्यथानुपपत्तस्स्वेथास्कोरकान्तराणि । यस्तु श्रुतोऽप्यर्थो मावनाकारकतदाश्रयत्वेन नावधार्यते तत्रैकमपि विषित्वं नस्ती- त्यनृषठाने प्रत्यनङ्कत्वम्‌ । तेन सेमागाद्यष्ठाने किं ग्रहैकत्वाद्यपि करतम्यमुत नेति जायते सदेहः । त्र यद्येकत्वादि कारकत्वेन मावनाविकेषणं ततो विधित्स्पश्चाद्विवक्षितं मविप्यति | अथ द्रभ्यविशषेषण ततो न विवक्षितमिति । तदेतद्परतिद्धाटीकिकवेदवा- कयारभव्याख्यानप्रकारकःणाशक्तः पौरुषेयवाक्यग्याल्यासतादस्यापादनाधमन्तर्णीतोषमा- नगौणवृत्त्याश्रयणेन फटप्तामान्यद्‌ शना द्विषि शक्त्यशाक्त्यधीनपरिग्रहापरिग्रहयोरेव विव. कषिताविवक्षितवाचोयुक्त्युच्वारणं मन्दबुद्धिशिष्यप्रतिपादना्ं अ्न्यकाराणा व्वारुयातृशा चान्यश्नापि वेद्षिषयमेवमेव गमयितन्यम्‌ । अथवा | न्यायेन सेप्रदायाद्वा ये मीमासकयाक्षिकाः | वेदं व्याचक्षते तेषामभिप्रायोऽयमुच्यते ॥ शन्दशकंत्यनुसारेण वाक्याथ गमयन्ति ते | तेत्र यः हक्त्युपारूढः स तैन्यांख्यादुमिभ्यते ॥ यस्तु शक्त्या परित्यक्तो न म्याचिरूयास्यते स्न तैः । तेन ग्याखूयातुमिष्टोऽर्थो यस्तेषा स विवक्षितः ॥ अनिष्टो यम्त्वदाक्तित्वाद्विवक्षित एव सः १ अनुवर्तमाना इति पा० । > तान्या--मावनाकारकाभ्यामित्ययं । ३ श्रत्या--समाना- मिधानश्रवयेय्थ. 1 ४ अथोत्‌--विश्िटविध्यन्यथानुपपत्तरूपादर्थापत्तिप्रमाणादित्यथं ।५ कारषा- न्तरराणीति---षात्वषेरूपकारकं तु पद्भुत्यैव विधीयते न ॒त्वथोदित्येव तात्पर्येण कारकान्तरेस्युकम्‌ । ७०२ लसतन्प्रवा तिक्रा वरभाष्यसमेते- [अ०्६षा०१अ०७) अतः पू्वसमावृत्तन्याख्याश्चिष्ट विवक्षितम्‌ ॥ तेनोच्येत तथा तेषा त्वनिष्ट त्वविवाक्षिनम्‌ । ल _ [क षो तस्माद्वयारूयातृगतमेव चिवक्षिताविवक्षितत्वमुपन्यस्य विचारकरणाद्देऽप्यविरोष. । अर्गेदाठिसमृहेषु के्रज्ञा ये श्रिष्टिना । तेषा वाऽयमभिप्रायः म्याद्विवक्ताविवक्षयोः ॥ महामेतिकरेहम्था यथाऽऽत्मान. सचेतना । कंचिदर्थं विवक्षन्ति न विवललन्ति चापरम्‌ ॥ तेपामन्तगताऽपीच्छा तद्राक्याशविचागिभे' | ज्ञायते शाव्दृहाक्यैव स्फुरन्तीव बहि" भ्थिता ॥ देहभेदप्रकाराश्च कर्मशक्तिव्ानुगा । प्ङृत्यारम्मेचिव्याटृ्यन्ते परमात्मनाम्‌ ॥ पार्थिवावयवधाया" दषतायायनुग्रहात्‌ । जरायुनादये देहा ट्टा मुपि चतुर्वि ॥ मूतान्तरानुबद्धन तोयेनेव विनििता । श्रयन्ते वारुणे छक देहा" म्वन्छा्लक्षणाः ॥ अन्तरिक्षे च बहवः प्राणिने वातनिर्भितरै. | ^ ^~ १२९, रमन्ति खघरुभि. मूक्रदरैमूम्यायनुगरहात्‌ ॥ १(* ओः [कन्व म्वटाक तजप्तत्राया बहा अद्धप्रभान्वता | आप्यायन्ते विकर्णेन नानर्वायन ननमा ॥ तथा च नक्षत्रषटिवाक्यशेवेऽभमिहित “ये दि जनाः पुण्यक. स्वर्ग छोक यन्ति तेषामेतानि ज्योतीषि यकनक्षत्राणि ' । तथा च मन॒नाऽपि स्वर्ग लोक गच्छन्नमिहितः, न २८ ४ ० तनोमि, प्थ॑ुनेति । ४ ^ * 2, ४ तथा व्योमक्षरीरोऽपि परमात्मा श्रत श्रृतः | इज्यते वारिणा नित्य य स्व ब्रह्मति चोदित. ॥ रूपम्पश्चायो येऽपि महाभूतगुणा न्विताः | १ पूवे्मत्रत्तोति--संव सरवाचिसमारब्टेन कःठत नणतपर्वकाटे वत्ता --सेनाता ये व्याख्या. तारस्तेषा यदिष्टं तदवोदीनेन व्याख्यात्रा विर्वाद्तिन्युन्यत इलि कारिकार्थं । २ एवय सवभ तानि ब्राह्मणो.निसयमचंति । स गच्छति पर स्थान तजोसृति परथरजुना । इति पूरणम्‌ । ३ षथजञ- नेति--जुमागेणेत्यथ. । [अ०६पा०१अ०७] ममां सादने । ७०३ किं प्रापम्‌ । एका ग्रहः एकोञ््चिः, एकः पुरोडाश्च इह ग्रहमतन्यः । इतः । श्रतसयायात्‌ । एक्रत्वश्चातस धुक्ता एत पदाथा एकं हि द्रन्यमेषु श्रूयते । शब्दलक्षणे च दि कमणि यच्छन्द्‌ आह तदस्माकं भमाणम्‌ । ~ + परत्येकमात्मना तेऽपि दहा. सभोगहेतव ॥ शब्दब्रह्मेति सच दाख वेदाख्यमुच्यत | दप्ययिष्टित सवेमेक्रेन परमात्मना ॥ तथर््दाद्यो देहाः ता यपि पृथक्‌ एथक्‌ | मोभ्यत्वेनाऽऽप्मना तेऽपि चनन्यानुगत।ः सदा ॥ तेषा चान्तगेतेच्छाना वाक्यायत्रनिषादने | विवक्षा वाऽप्रिवला बा ज्ञायत शाव्टराक्तितः ॥ विथिशक्लया गृहन य =? हि विवसितम्‌ | तथैव तु परित्यक्तं स्वारूभयमविविनम्‌ ॥ श्ान्द्ब्ह्यात्मन) ऽप्यत भमैतदानुमारिणः । विवक्षा वाऽविवक्ा व] दन्छन्या विधिश्क्तित, ॥ अनादविनिवनेऽप्यव च वदावमाचंर्‌ | व्याख्यान मुख्यवृ५।५।५ स्या्िवक्षातरिवक्षयाः ॥ ततेग्धतद्धहेकत्वे ५, वेदन तिनाितम्‌ | पि, नेति ्यायमारेष्‌ विवास स्थापयिष्यति ॥ किं तावलराष्ठम्‌-- स्या्वद्ुकत्वयु प, ८ वान वाऽपि वदिकम्‌ | द्रभ्यम्थेकम्य तञ्तेयमनघ् + केतू. ॥ सर्वत्र निधित्रतिपेवात्मकपय,३२ २ यावतफचिन्यृतत तत्सव ततसजन्धित्वेन गम्यते | तत्र येन प्रकरण [विद्य न।तप भवति तथा स्वौत्मना योनन।यम्‌ । तत्नैकस्तावत्पन्त, । सत्यपि 2.२.५८ 1 ५१ द्व्या विद्िष्टमावनाविवाव्थाद्विरे. वणेषु विधिभवति | न तन्या र व्रिहिता म्यादत्छेवमेकत्वविश्िष्टपरहगिशि- समामीविध्यम्यथानुपपत्तेरथौपत्मन्तर.कंत्व(निवानम्‌ = । एव विशेषणमालायामपि सत्या सेयुक्तपमोगपारम्पयण तरि [च त्म५ | परुम्परमबुन्धिषु गुणेप्वेकस्मिन्विहि- तेऽन्यो विधीयत इत्युक्तम्‌ । थेवा 0 नाम द्रव्यविजेषण रावद्वियिप्रत्ययो न गच्छेततत एकयैवाथीपस्या स मिव।तुमिप्यतं । ततो यथा दुशापवित्रतदेकत्वप्हुसं- ४०४ सतवन्नवातिकश्चायरभाष्यसमेते- [अर ६पा० {अ ०७] मागोणा मावनाविशेषणत्वम्‌ , एवं म्रहेकत्वस्यापि प्रतिपादनीयम्‌ । ननु बेकपदलक्ष- णया श्त्येकतवं ग्रहविशेषणं गम्यमानं न युक्तं वाक्येन मावनाविशेषणमापाद्पिवुम्‌ । नैष दोषः | विरोवामावात्‌ । ग्रहपतबन्धाविच्छेदेनैव हि मावन।संबन्पोऽवकटिप- ष्यते । भिन्नविषयत्वाद्वा विरोधामावः | यदि हुभयत्रापि ताद्थ्यरक्षण एवाऽ$श्रया. अयिविदषणविरेष्यषूपो वा सबन्धः स्यात्ततः सम्‌।नविषयत्व प्रतीयेत । न त्वेवम- प्यति । अहैकत्वयोर्‌।श्रयाश्रयिह्पेण विरोषणविश्चेष्यमावाद्धावनया च ह॒ रेषशे- वित्वाम्युपगमात्‌ । तेन अह।श्रितेनैकप्वेन समामेमावना कुयोदित्येवमवगमयिष्यामः | ताद्य॑सबन्धे च म।वना प्रति निवृततेऽरुणकहायनीन्यायेन पश्चात्तनो विशेषणविर१्य- मावः | सोऽये पदेन प्रत्याय्यते । अथवा यदेकत्वं स्वार्थस्वन रहो नोपजी विर समर्थं इत्यवधारितं मवति तदाऽसौ तद्धावना वाक्येनापि गच्छन्न निवारयति । यद्रा सुतरा प्रेरयति । मावनां ह पतदेतद्विधिना गृह्यम।णं पश्चादपि तावेन्नियम्यमानं मा परिच्छेत्स्यति । अन्यथा तु मयाऽगृहीत विभिनोपक्षित ताकद्धावनाया न मम स्यात्‌ । अथवा अरहार्थमेतैतदस्तु । तच्च प्रहार्थत्वं॑येन प्रकरेणोपप्ते स्त दृश्यितव्यः | तत्र यपि ग्रहः स्वरूपमात्रेण मावनायामनुमाविरत्तत एकत्वं॑पश्वाद्धविष्यद्गृह ते मावनया माबनागत न स्यात्‌ । प्रहस्वरूपस्येव स्यात्‌ । अते।ऽपतमकत्वपुर्‌ःसरभेव तत्समानदेश वा पूथक्पदेपात्तारुणादिवदेवाऽऽत्मान प्रतिपद्यते । कुतः । विधिः कृत्स्नो नाप्रक्टृष्ठविशेषणः । [+ [ब न्ट [^ भि शिनष्टि तत्प प्रविशत्यत्ती ॥ गृह्त। भावन।ऽप्येवमेकततरूय महं श्रत्‌ । । + += „भ & न गृह्णाति विशिष्ट तमगृहीतपिरोषणम्‌॥ [न्व्‌ यप वि ०1 एवे च सत्ति मावनाप्रविष्टं॑तद्भिभिनाऽपि सस्प्रस्यमान द्रन्ययुणयेनियमे सतति महस्य जाते भवति । जय श्रुतिबदटीयस्त्वाद्स्य्‌ द्रन्यक्षबन्ध उच्यते | तदेवात्यन्तवि- परीतम्‌ । प्रातिपदिकोपात्तं हि द्न्थ स्तमानपदोपात्तत्वेन प्रत्याप्तन्न स्यात्‌ । इह त॒ समानविमकत्युपादानादेकत्व कारकःविरेषण इीघतर गम्थते । कारकं च विभक्ति भरतिपादितमाविृततपृषपरीमूतमाधनेकदेश इत्युक्तम्‌ । परत्यया्त्वादेतदेव प्रधानम्‌ । प्म च सेमवत्प्रधानगामि मवति । तेन प्रह्ेकत्व चोभयमपि कारकीमूत पिमक्तिश्ुतयैव मावनाया प्रिप्यत इति विधीयते । तत्त विशिष्टविधानात्‌ । क्यपि हि “ शन. वतपछम्यते तदागमे हि तददुरयते तस्य ज्ञान यथाञन्पषाम्‌ › इति । ययव दृश्ञापति- १८अ०४पा० १अ०५सू० १५ )। (मरद्पा०१अ० ७] मीमांसादशचने। ७८५ यथा पृशमालमेत शृतयुक्त एक एव पृष; पुांश्ाऽऽरभ्यते । एषमत्राप्येको ग्रहः सेमाजेनीयः, एकस्यप्नस्तृणानि अपचेयानि, एकः, पुरोडाशः पयेभ्निकरैष्य इति \ १२ ॥ सर्वेषां वा टक्षणव्वादविरिष्टं हि रक्षणम्‌ ॥ १४ ॥ सि° नैतदस्ति, यदुक्तं ग्रहादिष्वेकत्वयुक्तष्वमी पदायौः करैन्या इति । खयं प्रहाः सेमष्टेन्याः, सर्वैभ्योऽप्निभ्यस्तृणान्यपचेयानि, पृरो- डादुमातरे च प्पिकतैन्यमिति । कृतः । ग्रदजात्या द्रप लक्षयित्वा ` संमागीदि गिधीयते । अविशिष्टं च लक्षणं सवद्रवयेषु । तत्र न गम्यत्‌ मेण श्रु नान्येन क्रियते, समाग श्चुता नावधातेः क्रियते, प्रहस्य श्रुते नामरहस्य करियते, तथेकस्य श्रुतो ननेकम्य कतैन्यः | सषा चेतेषा पृवोधिकरणन्यायन ११- स्परनियमः । तस्मदुपादौयमानपश्वादिवदेवोदिदयमानम्यापि मस्या विवक्षत । ६प- शुभेति प्रसङ्गदुदाहूतम्‌ । न त्वत्र लिद्गमपि दुस्यन्यायत्वात्तर्याविचरिण विचारित भरायमवेत्युदा्ियते, मा भूत्‌ ‹ ठिङ् विशेषनिदर।तपयुक्तमेतिरा यन. ' इत्यस्य पुनर्‌. क्तता ॥ १२३ ॥ ग्यक्तीरुदि्य यत्क स्वनात्याचुपठित।; । विहितं गुगभावेन तत्सव) प्रतीयते ॥ हह तावत्‌ ' दुस्श्ुतित्वद्धेतरः स वमः स्यात्‌ : रेत्येव द्वितयानिदशासवो. जनवस्वाच ग्रहुभ्ाधान्य ममार्गस्यं च गुणभाव। विज्ञायते । तत्रारि महत्वम्य नमागा- नहैत्वादुम्यक्तयः कषसतवनावतिषठनत । तापा परतल्मलयायनामवाद््त्व रक्षण- त्वेनाऽऽश्नितम्‌ । एष चोदनार्थाऽवगम्धते । यदुप्रहक। य तत्पेमा्ेण पगुण भवति। तत्र य्व न तमरञ्यते तेश्येवे ३५ विगुण ५नत्‌ । अतः सर्य प्माजेनीयाः । चद इ संममेशुणत्वेन यःगाङ्गपशुवेद्‌ अह्ोचेत तन एकेनैव सिद्ध कार्य नापरो गृह्येत | न हि तदानी अहान्तरष्वगृहयमाणेषु कस्यनिद्गण्यं इदयते । शसत्ास्य निवरतत्वात्‌ । प्राषान्यपे तु प्रतिप्रथानं शाक्तमदादेकामिन्नप्यसंस्ियमणि तद्रतशा- स्मषापप्रसङ्गः । भयापि शान्वतत्नत्वास्तमर्ैः स्वात्रतिप्रदम्‌ । तथाऽप्यकरणे तस्य ज्ञान बाध्येत तद्गतम्‌ ॥ १(अ.*६ पार १अ०३पृ० ६). >? (अर्२्षा १अ०४१्‌० १०)" \ पक्र धन-पदप्दरद््वसयष. ' ` ` ॥ ॥ ५५. | १ # (म | ७०६ सतन्त्रवातिंकञ्चाषरभाष्यसमेते-- [अ०३१० १०५०७] विशेषः को ग्रहः सेमाष्टेन्यः कं नेति । भामान्यावगमादिकेषानवग- याश्च सवैमत्ययः । तयाऽिपुरोडाक्ञानामपि । नन्वेकवचने श्यतेः तद्रिशेकष्यति । नेतदस्ति । एकतवं हि भरूयमारणं ग्रहादिष्वेकत्वं ब्रूयान्न द्ितीयादीन्तिषेषेत्‌। एकत्वस्यासो वाचक न द्वितीयददेः भतिषेधकः। अबाधिते त॒ विज्ञाने योऽन्यो न क्रियते तथा। विहित।करण।त्तत प्रत्यवायः पसञ्ञ्यते ॥ नम्मादुम्रहत्वापूभसंयागाविरोष।त्प्रकरणाविशेषाच्च संप्रत्ययः । ननु चैकवचनं श्रूयत इति-- मविवक्षाक्रारणमपर्यन्नाहं । तनोत्तरम्‌ । श्रतमात्रभ्य समस्य नानुष्ठयत्वमिध्यते | विधानविनियोमौ ३ तत्रापेक्ष्यौ श्रताश्रै) ॥ विहित) विनियुक्तश्च गृह्यते ह्श्चेतोऽपि सन्‌ | श्रुतोऽपि इ न गृह्यत योऽधैस्ताम्यामुपेक्षित #-) 26 पदेकाम्मन्व(क्य ङृतिपरस्ययपदशचतिप्रतिपादिताना नहूनामर्थानां को विधिवि- नियोगाभ्या परिगृहीत. का व त्यक्त इति चिन्तायाम्‌ | वचनव्यक्तिमदन समषामेव दृर।नात्‌ | विहित। वनियुक्तश्च क. को ने विचत्‌ ॥ मामा्का हि वाक्याधतैचारे भर्तुत पतति | रोकेद्टौः प्रतिचनिति वचन्यक्तेपामुमिः ॥ वतमानसर्ू५० िदयस्सतित्ताधुना । पश्चमन करेण क नामात्र वियते ॥ केवल! भावना नावन्न कदाचि द्विषीयते । अननुषठयङ्पत्वाद्भिशिष्टा सा विधीयते ॥ सा पि, षात्वभमात्रेण समर्गिण विद्यते | खोक्रपिद्धरूपण शक्याऽनुषठेयतात्मना ॥ अ्रद्रभ्येण्‌ तरिः किवा तदपकत्वतंख्यय। । पुशापतविचिशब्दम्तु सवाेषु गविः ॥ तुस्यापत्व।त्पर मेदेन नान्थैः सह विचार्यत्‌ | १ सत, आङ्‌ ` ममम्यमाने दि विश्पे ` इस्यपिक पाट क्क्व २ तदिति-तस्मादिक्, । [अर६पा०१अ१०७] मीमांसादर्ेने । ७०७ ्रहदीना ब किं बेह नियोगेन मिखूपणा ॥ सपागेप्रहयोः किंवा विकस्पोऽय समुखयः । सबन्धः समुदायो वा वििनष्टीह भावनाम्‌ ॥ जथवाऽन्यतरेगैको विशिष्टोऽम्यतरस्तयो ' । विरिषन्मावनामिव तदूदारेण विधीयते ॥ ममार्गीकत्वयोरेवमष्टपक्षी विचारणा । विचार्यैव पनः तैव प्रहतैकत्वयोरपि ॥ तथा कृत्वा द्वथो" पृ विद्ञेषणविशेष्यताम्‌ । तृतीयेन सैकेन तादृद्येव विचारण। ॥ तथा। किमुपादेयता तेषां स्यादभथोदिश्यमानता । समाग प्रति संहत्य प्रत्यक वा समागमे ॥ तश्र किंयाप्रधानत्वे स्ाहिन्व द्रम्यसख्ययोः । प्रकृ तारी कृत्वा कृत्स्ना कतौ कृती मवेत्‌ ॥ ग्रहेकत्वे यदोदिश्य सेभागे उपदिश्यते । एकैकस्मिन्समाप्येते क्रियावाक्ये तदा तयो. ॥ तत्रापि तु ब्रहस्यैव सेमागः किं विधीयते । एकत्वस्थैव किं किंवा विकल्पेन द्वयोरपि ॥ कि समृद्धितयाः किंवा सजन्धप्तमुदाययो; । र्विः वैकत्वाविशिष्टम्य प्रहम्यैव विधीयत ॥ ग्रहेण वा विशिष्टा कि सस्या प्रति विधीयते | क्रिया वा प्रत्युषादान किं प्रहस्यैव गम्यते ॥ एकत्वम्यैव किं किंवा विकस्पेन द्वयोरपि । रि समुच्ितयोः किं वा सनन्धसमुदाययो. ॥ क्रिमेकत्वविशिषटम्य प्रहस्यैव विधीयते | १ प्रहादनामिति--परहतदेकत्वसंमार्गाणा म्ये प्रहसंमागंयोस्तावेत, एवभष्टपक्षी विचारणः काय । छि भह एव भावनां बिदिनष्टि किंवा समाग एव उत प्रदो वा सेमार्मो वा ' मथवा प्रहदव संप्रागंङ्व । मादोस्विदुभयोः संबन्ध । अथ समुदायो वा| भथा प्रदविशिष्ट. मागः, हमाेषिशिष्टो बा भ्रई इति । ७०८ घतन्त्रषार्तिकश्चादरभाष्यसमेते-- [भ०१पो०१अ०७] किं वा म्रहविरिष्टेकरूया समागेगामिनी ॥ एवं सदेह एतामिवचमव्याक्तमिः कते । उपदियतया संख्या विषेयां मन्यते परः ॥ येन येन प्रकारेण सख्योपादीयते प्रह । संमार्गे वा वि्घीयेत स्र तमापादयिष्यति ॥ यथा वोदिश्यमानत्वे विधाने देशकाख्योः | कियद्वा तथेव स्याद्प्रहत्वैकत्वयोरपि ॥ यां या स॒ वचनन्यक्ति विधेये रचयिष्यति । वाक्यमेदेन ताता तु सिद्धान्ती दूषयिष्यति ॥ प्राधान्यान्न म्रहस्तावदुपदेयो मविष्यति । तदवशत्वात्तथेकत्वमुपादातुं न शक्यते ॥ अह बोदिश्य समामविधानाश्रयणे सति । तन्मा्क्षीणशक्तित्वदिकत्वे न विधास्यते ॥ न तावत्तदग्रहे शक्य विघातुमपुनःश्तेः । द्वौ तश्राऽऽवैनीयौ हि स्याता ग्रहविधायकौ ॥ रुवं विधीयमाने हि सनन्धे अहसंस्ययो* । प्रहसेमा्प्तनन्धादधिकेऽय विधित्सिते ॥ मरहोऽप्यावतनीयः स्यातपंबन्धद्रयतिद्धये । विधायकेश्च नैकेन विधिना तौ हि सिध्यत, ॥ विदधदुदरौ हि सबन्धौ युगपद्वा कमेण वा | द्विरनुायेमाणस्तो विदध्यातपरत्यय. कथम्‌ ॥ मख्यासंमा्गसंबन्धौ रहोऽपि प्रप्नुवनरुमी । दिरनुच्चार्यमाणस्तौ प्राप्नुयान्न सङ्च्छरृतः ॥ प्रहे विधाय सेमा क्षीणमृच्चारणं यदा । तदैकत्वविधानाय कायमचारणान्तरम्‌ ॥ पूनरुचायेमाणश्च समाम्नायाद्हिः स्थित. । प्रत्ययः पौरपेयत्वादप्रमाणं प्रपतज्ञयते ॥ सवेप्रकारमन्विष्टं वचनव्यक्तिभिः एथक्‌ । न शक्यते विधातुं चेदेकत्वं न ग्रहीष्यते [अ ०९पा०१अ०७] परीपांसादर्धने । ७०९ तेनाभतिषिदधे द्वितीयादौ सामान्यवचनेन प्राप्चं समाननादि किमिति न क्रियेत । तत्रतरस्यात्‌ । एकवचनमिह भूयमाणं पराप्त एवैकस्मिनद्रभ्य दितीयादिषु च किमन्यत्कुयादन्यतः परिसंख्यायाः । न चेदेकवचनं परिसंवक्षीस द्वितीयादीन्‌ , अनथकृमेव स्यात्‌ । शक्नोति च दिती यादीक्षिवर्तयितुम्‌ | यथा, अष्वामिधानीमादत्त इति गदैभाभिषानीं परि संचष्टे । एवमभ्रापि द्रष्टम्यमिति । नेतदेवम्‌ । त्न मन्त्रस्याभिषान्याश्र केनचिन्न प्रकारेण विभिरस्य मवेद्यदि । अरहादिवदनुष्ठाने क एकत्व परित्यजेत्‌ ॥ तत्र क्रियाप्रधानत्वे तद्विशिष्टविपेबखात्‌ । विकशेषणविधानं स्यादार्थविध्यन्तरोद्धवम्‌ ॥ यदि क्रियाप्रधानत्वं रप्प्यते पृवेपक्षिणा । ततः सवैविवक्षाऽपि तद्वरेणास्य सेतम्यति ॥ तम्मान्न श्रुतमात्रत्वं विधिग्रहणकारणम्‌ । अत. वर्ठदिमिस्तुस्य नैनदन्यर्विरेषणैः ॥ रम्यस्य क्रिययोर्वेतदेकत्व म्याद्वशेषणम्‌ । येनेदमात्मसत्कुयगरह्मागेमावना ॥ ततर द्रन्यविज्ञिषणं त।वन्निराक्रियते । नाद्धि म्वरूपश्क्षेपण वा मवेदनेकत्वनिरा- करणेन वा । तत्र स्वरूप्रलेपविशेषणफल तावसर्वष्वपि संमृज्यमानेषु संमवत्येव । कथम्‌ । यो हि बहून्‌ अरहान्संमा्टि तेमाष्ट्पावेकम्‌ । अतश्च परहत्वसंबम्धेन प्रा एकवचनेन चाभ्रतिषिद्धः क्रिमिव द्वितीयदि ` समारगो न क्रियेत । तत्रैतत्स्यात्‌ । प्राति. पदिकदेवैकम्मन्नेकम्मश्च अहे समाजेनीये प्राते पुनरेकवचनश्ुतिगुणाथेवादत्वेना- भवन्ती परिपर्यायां मविप्यतीति । नैतदेवम्‌ । कुतः । यत्र सामान्यतः प्रापस्यन्विशेषे श्रूयते पून । परिस्ये्यते तत्र न व्विहैवं पुन श्रुतिः ॥ तच्च नानावाक्यत्वे सत्येव मवति । इह त्वेकेनैव वाक्ये भ्राषिः परिस्या च क्रियत्‌ इत्यक्तम्‌ । तच्च त्यन्तमेवानुषपन्नम्‌ । न चैकवाक्यमत्रेण द्यमेतच्चिकीर्षितम्‌ । किं त्वेकेन पदेनापि तच्वाऽऽश्वयमतीद्धियम्‌ ॥ १ ° सोमार घते चहं निवेफेच्छह्नाना नीदीणाम्‌ ` इत्यत्रोपादीयमाननिशेषणं श्क्षादिभि. रित्यथे । ७१० सतन्तरवार्तिकशाबरभाष्यसमेते-- [अन्दपा०१अ०७) यः सेबन्धस्तदभिधानपरं वचनम्‌ , इमामगस्णन्नित्यन्वाभिषानीषू) दति। नामेन मन्नरणाऽऽदत्त इति । लिङ्केनवाऽऽदान प्रापत्वान्मन्बस्य रिं प्रातिपदिकेन हि सर्म्रहबन्ध. प्राप्यते । प्रत्ययै क्चनेन तत्रैव पद निदत्येते | न चैेतदुसपर्षिदुमपि शक्यते । अन्या हि वचनस्यक्तिवाक्ये प्रापकहायके | यथ। तथा पदव्यक्तेभेदोऽप्यत्र प्रसञ्ञग्रते ॥ तत्रैव च क्षणे प्राहिम्तत्रैव च निवर्वनम । कथमेकपदेनैतद्विरद्धमभिर्धीयते ॥ कं च| सामान्यप्रापणाज्ञङ्का वाक्यायत्राऽऽनुमानिकात्‌ । ्रुतात्प्ा्िविंशेषे च परिसंख्या तदाश्रया ] निर्दोषत्वं हि तत्रास्या विधाने सति म्यते | कल्प्यत्वेन हि तम्यैषा क्टृषठादाश्रीयत फत्‌ ॥ समानवाक्यपद पवैभागावस्थितप्रातिपदिकप्रापित्तवगमद्तमागेज्ञानप्रत्याखूयानेन तद्‌- घीन।त्मलामपरत्ययप्रतिपाद्याया" परिस््यायाच्चिदोषत्वमपरिहायंम्‌ | यत्तु माष्यकारेण निरदोषपरिसे्याविषये प्रदशायतेषटानिष्टवचनतयक्तिद्वय प्रद्ितम्‌-- इत्यश्वामिधानी- मिति । नेत्यादत्त इति । मन्त्रस्य रूपादेवाऽऽढाने भा्तत्वादिति च कारणमुक्तम्‌ । तदयुक्तम्‌ । कुतः । इत्यादत्त इति ह्यस्माद।ख्य।ताद्विधिसतभव । सनन्षेऽश्वाभिधान्या तु नाम्ति कशिद्धिधायकः ॥ आदाने च यथा प्रा्षिरमृम्णन्निति रूपतः । तथेवाश्वामिधान्या स्रा तुल्या म्याद्रशञनापदात्‌ । न वाऽधैविप्रकर्षौऽम्य रज्ञ॒ना प्रति कश्चन | पेयोगतो विशेषेण युगपतप्रत्ययादह्रयोः | सुतरा विधिवाक्ये तु विषः श्रुतिवाक्ययो. । धात्व्नामघबन्धविवेकेनोपलम्यते ॥ पदुत्रयाद्धिना नामस्तबन्धो नावकल्पते | इत्यादत्त इति त्वेष दवाम्यामेव समाप्यते प्रत्ययश्च यथा मन्त्र विधत्त घातुमोचे । म्वपदर्ि श्रुते शीघ्र न नामारे तथा श्रुते ॥ (अ०६१०१अ० ७} पीमांसादशने। ७१९ मन्त्रोऽपि रशना शीघ्र यथा याति म्पुटश्चताम्‌ । न त्था ग्रहण कष्ट छन्दूसायपदो दिनम्‌ ॥ न चाश्वररानाया स प्रप्त्यन्तरमपेक्षते । विशेषश्ब्दतुस्य हि प्रापण रशनापदात्‌ ॥ अपृवेप्ताधनत्वाशटक्षणाऽकदयमेव हि । सर्त्रैवाऽऽश्रिता श्रुत्या विधि, म्यान्निषप्रयोजनः ] तत्रा्वरशनाशब्दो लक्षणा याति यावता । तावता रशनाशब्द्‌ इति तुस्याथता तयोः ॥ तस्मान्नाऽऽदत्त इत्येतद्रपास्रा्मनृद्यते। न केत्यश्बाभिघानीमित्यतदत्र विधीयते | & त्व्रशनामन्तरधात्वययुगपश्रिमि, | विशिष्टा माकौमैका प्रत्ययेन विधीयते ॥ न चाऽऽदानेऽम्ति मन्तरम्य रपाल्माि. कथचन । न हि श्रुत्यनुमानातप्राकम्वये मन्त्रो विषीयने | रूपप्रकरणद्वारा श्च॒तिथ।वन्ञ करप्यते | तावत्प्रत्यक्षया श्रुत्या विधिः शीर समाप्यते ॥ अप्रा्विधिरेवायमत। मन्वरस्थ निश्चित. । परिपररूया फटेनाक्ता न विरषपुन.शरुतेः ॥ प्रयोनन विधे, ‰ स्यादस्यति दु निरूपणे । न गरदूभामिधानीतः फनमन्यान्निवतनात्‌ ॥ न तु वाक्या५ एवन्यनितरतिर्भृदप्षवत्‌ | अप्रवृत्त तत्तिदधे' प्रवृत्ते ह निवर्त्यते ॥ न च गदुमबःवरन्या ५6।ऽननुमितश्चति. । मन्नौ यन निवर्त्यत वाजिर्‌ञनुन.शुतः ॥ शीघश्रत्था पुर्‌ ५/४ पत्वा रवतन तिः न गदेभश्रतिश्रप्त्या युक्ता त्वश्चपुन.श्ति, ॥ अशवश्रुत्यैव स घ्त्वान्मन्त्र ५।अदिति पतति । निराकाद्घीकृताऽऽप्ना५ तथा प्रकरणिन्यपि ॥ लिद्गप्रकरणद्वारा शुतिनैवानुमीयते | नम्गागप्रािताया च मन्त्रि गर || नम =¬ ~ ~ ~~ १ इपात्-षान नदि, ¦ ७१२ १ ्ौध्रापहूेऽयं मन्थरानथकयमित्यत्र छखोकप्रसिद्धे प्रमाणयाति-स)ऽयमित्मादिना । सतन्तरवातिकश्चावरभाष्यसमेते-- [अ०६१० ११०५७] सोऽथमामाणको रोके यद्शवैन हृत पुरा । तत्पश्वादरदमः परां केनोपायेन शक्नुयात्‌ ॥ प्रयोजनं वु प्रत्यकषश्रुतेराछोच्यते यदा । भवत्या कर प्रमत्वेन निरुद्धा ठेङ्गिकी श्रतिः ॥ यद्‌।ऽनुमितयाऽप्येष श्ुत्याञरशना प्रति । प्रप्नुयादेव मन्त्रः कि त्वरया विहितस्त्वया ॥ त्वं त्वद्विहितस्यास्य श्रुतिनास्त्यानुमानिकी । तथाऽपि तन्निरोधस्य फल किमधिकं तव ॥ यद्यश्वरशनाप्रा्नि केवछामानुमानिकी । रतयक्ष्रुतिवत्कुषात्तितः म। म्यादनरथिका ॥ लिङ्गानुमितया श्त्या प्रप्नुयाद्रशनद्भय । प मा प्रापत्तथत्येवं प्रत्यक्षा त्वरति श्रृतिः॥ केवलाश्वामिधान्या हि विधिः प्रत्यक्षया यथा | न म्यात्तथाऽऽनुमानिक्या श्रुलेत्यान्नायते ह्यसौ ॥ भतश्चापुनरुक्तत्वात्पत्यक्षाऽयवती श्रति. । तस्या सत्या निरकाद्घ(्मत्राननान्याऽनुमीयते ॥ यदस्य विनियुक्तस्य प्रत्यत स्यात्पुनःश्रतिः । तेतश्च परिभरूयानालमप्ञ्ज्येत चिद्‌षता ॥ यद्‌। तु प्रतिबद्धत्वात्सामान्यविनियोगङ्रत्‌ । न क क नैव चेच्छूतिरस्त)ह न ओति जिदोषत। ॥ ॥\ तदिदं परि५९।ति सूत्रऽ्मनुपवा्णतम्‌ । निरदषित्व तयेवेह वाच्य न पुनरन्यथा ॥ ततश्च वाप्यकरेण यिहेोक्तमचिन्तितम्‌ । (अ १पा-२ अन ई सू दे४)1 २ यद्धान्यकारेण ` इयश्वाभिधानमादत्े ` इष्यक्षि- न्वाक्य इयणश्वाभिधार्नोभिति वचनन्यक्त्यन्तरमाध्रितं तत्र यथा<त्त्वादते न काथैः। एतु विशि- छद नभादनविष्यु्तरकाङीनो यो ऽरमैय हयन्यो रेव मन्त्राश्च मिधान्यो. परस्परनियमस्सत्परा बचन“ न्यक्षत्यम्तरोक्ति. । एवं “ नाऽऽदतते' इद्यनेन अ।द्‌द।तिसंबन्धबोधकव चनन्यकिनिरासश्वाऽऽदानसामः" म्यान्वयनिरास्ा्थ- । तथा चिङ्मेनैवाऽऽदानि भनवभ्रापयुक्तिश्च समक्माज्भिम्रायेत्येवं भा^पतात्प्य- पराहू--उतब भाष्येल्यादिना । [4 (म० ३१० १अ०७] मीमांसाद्भने । ७१२ सेख्या पृक्ता । इह पुनयंदेकवचनं द्रन्ये श्रूयते, तच्चरपमाणमप्यवि- पीयमानत्वेन न निवककं भवितुर्महति । यथा कश्चिदोदनं निदिश्य नयात्‌, य एनं भक्षयेत्कविच्छरवा माजारो वा, स निवारायेतेन्य इति। तत्र यदि भक्षणं निभित्ततवेन दिधीयते, न उतरमाजारसंबन्धस्ततः कोकोऽप्यागच्छनिवायैते । श्रयमाणेऽपि श्यनि माजीरे बा शइवमार्नार- संबन्धस्य निमित्ततवेनाविधीयमानत्वात्‌ । एवमिहाप्येकत्वसंबन्धस्या- विधीयमानत्वाच्छूयमाणेऽप्यकत्वे ब्रह्मात्र संमृज्येतेति । न चात्र व।क्यभद्ग यन्तर तत्र कैतव्य) ऽतीव नाऽऽद्र. ॥ ने चेकत्वतनन्धमात्रविषिः शक्यः । समामेग्रहसबन्धमात्रविधानोपक्षीणश्चक्तित्वा. द्विषासकम्य । यथेद्नोपघातनिवारणमिधिपरे वाक्ये श्रुतानामपि न्वमाजारादीनामवि- घीयमानत्वादविशेषणत्वम्‌ । कुतः । न द्यन्नमक्षणाद्रक्ष्याः धमाजीराद्योऽत्र नः । तुस्यान्नाचोपघततात्त॒ काकदरपि वारणा ॥ तथा चाऽऽह । ` क(केम्यो रकष्यतामन्नमित्ति भारोऽपि चोदितः । उपवातप्रध।नत्वान्न श्वादिम्यो न रस्ति ॥ न त्विदुमत्रोद्‌।ह्रणे घटते । कुत. | पदायै एव, काकादि. सर्वो ध्त्राविवितः । तल्यामात्राकिवक्षा वु प्रहस्येति विक्षणम्‌ ॥ चमपेप्वरपि तिमारमप्रहञो यत्र वक्ष्यते | तैवेतदुदाह्‌।म स्थाठपमाजेनादिवत्‌ ॥ स्थिततिद्धान्तादाहरणमपि पृुभरकरणे श्रूयते * यद्यपि चतुरवत्तं यजमानः पश्चावंत्तव वपा काय। ' इति । यदवत्त तत्पश्चसंख्य कायंमित्येतद्विधिपरे वाक्ये वपाम्रहणम- विवक्षितं वाक्यभेद्‌प्रसङ्क।देति दशमे वक्ष्यति । तत्र धमाजनरादिपबन्धाविवल्ोदाहरणं घटते । इह तु । तेरूयामाजविवक्षाया छोके यच्छृयते षच, । 9 तुदा६रण देयं वृपटस्थबहुत्षवत्‌ ॥ १ प्रहैकतरेति प्र । ८(अ०१०्पा* ७ म्‌ 3 ) सृत्यतरेति शेष. । # ७१९ सतन्जवातिंकश्ाबरभाप्यसमेते- [अरदषा० {भ०७| दर्थेकत्वसबन्धविधायकः कविच्छन्दोऽस्ति । ननु संमा्ीति। न हेत- द्रव्येकत्वसंबन्धस्य विधायकम्‌ । कस्य तहिं । द्रव्यसंमागेसं बन्धस्य विधायकम्‌ । एवं श्रस्या स्वपदार्थ विहितो भवति । इतरथा बाश्येन परपदाथ। विधीयेत । श्रस्यसं भये च वाक्यं कमते न संमबन्त्यां श्रती । अतोऽविधीयमानं विरेषणत्यनेश्तव, न द्वितीयादीन्मतिषेद्महति । एव सति न द्वितीयादौ सपागादि क्रियपाणपचोदिते भवति, भरति न क वषट ब्र4ष्ः+ गृह्‌ ऽ हमाने।व च दतं | न परत्वे, सहताना च प्रवेश. प्रतिपिध्यते ॥ बहु.वस्यौविवक्तितत्वात्‌ । ननु समा ति-अयमेव अरहेकत्वसबन्धम पि विधास्यति । न । ्ु्िविप्रतिषेषात्‌ । न दकं! विधायक. एकत समा मावना च विधातु ्रहेकत्वसे. गन्ध च | तन्न (रोय सति सनिकरपनरयस्त्वत्समार्मभावनाविषान आध्रीयमणि विभ्यन्तरानुपपत्तरग्रहणमेकत्वम्य । यत्तूक्तं विरषणािशेप्णम्‌पि विधीयत इति । तदनुपपन्नम्‌ । यदि तवेद्रह्‌. सस्या किय न प्रयच्छति । शदधेगेव गिशष्टत्वान्न विरएविरिटना ॥ धदा हक्य शिषटमात्मान प्रहे मावनाया ५१ तद्‌।ऽवशय्‌ वेषणं पू्ैतर प्रतेषयम्‌ । न्‌ ह्यन्यथा [पश्चिन विपित स्यादित्येन भावनाऽप्यकत्वविरि् प्रह गृहणी तकतनमगृही"वा तद्विशिष्ट ह इकनोति ग्रहीतुम्‌ । तयथा शब्दो नाता. रिष्ट द्रन्यम्‌(५६ वन्न तिरपणमनमिवाय पिष्ट वते । तनाव्य भ्‌।वनाविदषण्‌ तावदेकत्वमिल्या्नसभायम्‌ । तचोपटिष्टानिराकरिप्यामः । हाद्धद्व्यनिशषणतवे त मावेन।ऽपि ग्रहुमातेण रद्ध) न पर्यया | सख्याऽपि अहमात्रेण स्बद्धा न भावनया। तेत्र ।व्षटातावन। भावतातकरपणमानरद्वपपयनवसातयना नायान्तरा 6१; शक्यः १ ॥ न ।हं भावना ।3।रोषतस्तस्य तदेकत्व [िरषणम्‌ । न चेकेत्वविरि तं प्रह गृह्ताति माना] पवरूप न्तरितत्व।द्ि प्ता सख्या नैव परयति ॥ नामि मावनाविशिष्टस्य म्रा पयुत्पुनर्पि मावन।विशेषणत्वमेव | न हि भावमाऽबि- १ स्वरूपत पहवक्षषण्पसूताया. सल्यायाः प्रदस्वरूपेण--भावनाविङषणेन, व्यव।हत्ततवा- दित्यथं । २ भषवनाविदिष्टस्य-- भाषना प्रति बिरोध्यभृक्स्यापि प्रस्य, नाप्येच त्वं विशेषणमिद्यध्या- दारेण पूरणम्‌ 1 [अ०६प०१अ०५ मीमांसादशचैने । ७१५ विद्धं शा । यथेव हि तदेकस्य श्रुतमवगम्यते तथा दितीयादेरपि । अयं चापरो दोषः । न तदेकत्वं द्रष्यस्य समागादौ विषय नियम्यत । नहि संमागादि्थस्मन्द्रभ्य एकं नियम्येत तस्य विररेषणत्वेन भवति । दिपीयते क्षत्र संमागादिः। न पानो टक्षणत्वन द्रव्यस्याऽऽम्नायते | न हि योगपयेन विधातुं शक्यत, लक्षणत्वेन चोारयितुमर्‌ । भसिद्ध- संबन्धो हि शक्नोति लक्षयितुम्‌ । न चाविष्ित एवंजातीयकः शन्दा- बगम्यः प्रसिद्धसंबन्धो भवति । विधीयत च संमागादिः। तस्मान्न विशेषकः | न चेद्विक्षेषकः, न द्रव्य एकत्वं नियम्यत इति शक्यमा- श्रयितुम्‌ । अथैकत्वं समाग उच्यते । तत्रापि द्रयी गतिः स्यात्‌ । पकत्वं प्रानं, संमार्गो वा । तश्नोभयमप्यनुपपन्नम्‌। न तावदेकत्वस्य सष मागेः शक्यते कतेम्‌ । न च द्रव्ये क्रियमाण एकत्वस्यापकरोनि कन- चित्पकारेण । न चेकृत्वस्यपदरृतन किचिसखयोजनमस्ति। न दि तहू णभूतं श्र॒तम्‌ । अथेकत्वं समाम प्रति गुणमतमिति । तदपि न । क- यम्‌ । अमृतेत्वात्‌ । न हि तत्संमाग निष्य।द यति । यदप्यन्यदमृनं क्रियां निष्पादयति साधनं विर्िषत्‌ । तथाऽप्येतन्न भवितुभहति । न द्यत्र प्रहः संमार्गायैः । संमार्मोऽ प्रहाय चोदयते । स॒ दि प्रयोजनवान्‌ । करप्यप्रयोजनः संमागेः । यदि ग्रहः समा्गस्योपढुयात्तदुपकारिण उप- करोतीति संपा्स्योपकारकमेकत्वं भेत्‌ । न तस्वेतदेवम्‌ । तस्मादकत्व- शिं मरह विशेष शक्नोति । तस्मान्मौरिकेन विधिनाऽनाकाष्वितत्वान्न द्रन्यविकशषणा हेष तभवति । तथां सत्यपि चद्विषिरम्यपगम्यत तत्प्रत्ययावृत्तिमन्तरेण तदनुपपत्ते- वाक्यमेदः स्यात्‌ । अभ्युपेत्यापि तु, सम।गेवेायां नेकत्वमादतन्यम्‌ । स्वतन्त्रस्य अरहरयेवैकत्वपंबन्धाविधानात्‌ । न हि विधीयमानावस्थ क्रयो गुणेन सबभ्यमान द्रभ्य विशिन्टीत्यक्तमरुणाधिकरणे । तम्मात्ताव्न द्रव्यविशेषणभूतम्य ग्रहणम्‌ । अथेतर कत्वे समाग मावनायाश्चोदयते तथाऽपि न गुणत्वेन नापि प्रधानत्वन समवति | तत्र धराघान्यं तावदनुपपन्नम्‌ । अमृतमय सेस्कदुमश्क्यत्वात्‌ | न च द्रव्यपतम्कारेण तत्प. स्कारः । अन्यत्पीत्‌ । ग्रहस्य वाऽयमेकत्वद्वारेण विधीयते | तस्य च स्वयमेव विहि- तत्वात्पनरविंधानानर्थक्यम्‌ । अनष्ठानकाठेऽपि च ग्रहस्याऽऽत्मीय एव समार्म. प्रत्यभि ज्ञायत इति तैकत्वनिमित्तबद्धिः स्यात्‌ । एवं गुणभागोऽपि निराकरस्यः | कथमरुण त्वस्य गणत्वामिति चेदत आह । १ अबिषिष्टमिति-एकवेनेति शेष. । २ अयं चापर इत्यादि-रक्यमाध्रयितुमिखन्तं भाष्यं न्याख्यास्यति-तथा घतीत्यादि-ग्रहणमन्तेन । २ (अ० पा १अ ०६) ! « व्याति शेषः ७१६ सतन्त्रवातिकश्ाबरभाप्यसमेते-- [अ० ६१ ० १अ०७] समागीयोरसेबन्धः । ननु प्रधानभूतमपि ग्रहादि संमार्ग निष्पादयत्येब्र। अतस्तत्साधनं तच विपत्‌ तदुएकरिष्यति । यथा, इज्यार्थे दधनि फ यसि च प्रणीताधपीः पाक उपकुर्वन्ति । परिधानां च परिष यूष- धमां बन्धने । तस्मादयमसमापयेरिति । अन्रोच्यते । न बरुमोऽतदय साधके न श्रवनुदन्त्युपकतमिति । कि तदि । यदा प्रधानभूतं ग्रहादि लक्षणसवेनोच्यते, न तरैकरवस्य ग्रहादिना संबन्धो न संमागादि- नेति । कथम्‌ । यावदिह लक्षणत्वेन किंचिदुच्यते, संवादस्तत्र भवति। न तु तद्विधीयते विज्ञानाय किप तदव्चयेते। अन्यत्तस्य चिद्धि धायिष्यत्‌ इति । तदेतद्ग्रहादि रक्षयित्वा तस्य समागादि विधीयते । तथयेकत्वसंबन्धोऽपरौ द्रव्ये संमार्गादौ वा विधीयेत, दयोः संबन्धयो- विंषानाद्धिधत दाक्यम्‌ । अथोच्यते । ग्रहादि रक्षयित्वा तस्थेक्रत्व- संबन्धो विधीयते, न संमागोदिसबन्ध इति । तथा च संमागदीनाप्र- ध्ययने भमाद्‌ इत्यभ्युपगतं स्यात्‌ । न चैतदेवम्‌ । तस्मादुमाभ्यमेक- वचनर्यासेबन्ध इति । एवमेतदेकरवं ग्रहस्य न किंचिदुपकारं करोति, न संमागंस्द॑वमेव सदनूधते । तस्मान्ेतत्‌ किंचिदपि कपु परिवक्ष्यत इति सर्वेषा ग्रहादीनां संमागौदि कतेग्यमिति । कुतः । संयोगतोऽविक्ेषास- करणाविरेषाच । वि --* --“ करयद्रेम्यपरिच्छेदाटणोऽपि गुण इष्यते । > ५ €. ध [१ न तु निष्फटप्तमाम॑गुणो अह इहेष्यते ॥ > ॐ अनङ्गमाश्नितो हि गुणोऽप्यनङ्कमेव स्यात्‌ | ननु भधानभूतमपीति । यद्द्रन्य स्थाऽऽदौ निवर्तकत्वं प्रासङ्किक तदद्वरेणेकत्वं सेमास्योपकरिप्यति । प्रघानमृतोऽपि ९ च ग्रहो रुणमृतद्रन्यधर्मै क्रियाज्ञ गुणपरिच्छेयत्व प्रतिपत्स्यते । न हि रेषमाश्चितः शेषः | किं तहिं । उपकारिणमाभित उपकरोतीति सर्वत स्थापयिष्यामः । शेषत्वं तु ्रुत्यादिप्रमाणकमेव भविष्यतीति । सिद्धान्तवादी तु वतुमयुपपदयमनिऽप्यनेका्ेतव विधिशब्दस्या्तामथ्यंद्वयवहितो वा गुणो वा हातम्यो मवतीत्यवमेकत्वपत्या्ें १ कयदरन्येति--सोमक्या इग मतेकहायनीदरन्यपरि छेदद्वार ऽऽदेण्यं गुणोऽपि कयाद्गमिष्यते । प्रस्य तु निष्फलसतमागो हूस्वासंभवाश्न तत्परिच्छेदद्ारिकत्वस्य ग्रदाद्गत्व संभवतीति कारि्ायं. । [भ०६पा०१अ०७] मीमांसादरशे | ७१७ बदति । न त्वेतदेवमविबाक्िते मवितमरईैति । कथम्‌ । अविवल्लोपपन्ना स्यात्त्य द्र्यविदषणे । तेमार्गेण तु संबन्धो न द्विधाऽपि गिराङृतः॥ यत्तवदुक्तममृतेत्वात्संसकरतै न शक्यत ३ति । ततमानिपदिकार्थेऽपि प्रहत्वे तुल्यम्‌ । जतिरमृतेत्वात्‌ । अथापि व्यक्तिदररिणास्या. संस्कारः स सरूयायामरि तुल्यः । अथ म्यक्तो कृतो जातेः कृतो मवतीति तथैकत्वम्यापि | तथा यदि जातिद्र॑व्यक्षणा्था तयेकत्वमपि । अय नतित द्रन्यान्यरेकं चाऽऽशरितय सराक्षदिव सेस्कार इत्यु च्यते । तदप्येकत्वस्याविशिष्टम्‌ । यदप्युक्तं न च द्भ्ये क्रियमाणः सैरूयायाः हृतो भवतीति | तदपि त्वत्पक्षे जातिरवििष्टम्‌ । अथ ग्रहश्म्दस्य व्यत्तिवाचित्वात्परिहार उच्यते | तत आदृत्यभिकरणन्यायो बाध्येत । न ॒द्यनेकदेशकारवर्तिज्योतिष्टोमप्रयो. गस्थग्रहव्यक्तिसंबन्धानुमवोऽस्ति । अदय रषषु ग्रहेषु प्रथमः शब्दप्रयोगो न स्यात्‌ । अतोऽवश्यं सामान्य किचिदुपरक्षणमाश्यितन्यम्‌ । न च तदुम्रहत्वाद्न्यत्समवतीति तदैव विरोषणत्वा्पूवंममिपेयमापद्यते । न चा5ऽक।रक्चनत्व ग्रहशब्दस्य । प्रतिग्रह- मवयवपेनिवेशस्य किबिन्नयुनातिरित्तावयवत्वेन भिन्नत्वात्‌ । न च तत्सामान्यं द्रम्बा- न्तरेभ्यो निवृत्त तेषु तेषु चानुवतते प्रह्वाः न्यदस्ति । तस्मात्तदेव वाच्यम्‌ । यत्त ग्रहस्य कियमाणः कमार्मस्तदीयत्वावभारणेनकः्वविषयो विज्ञायत इति मन्दफटा च पुनः श्तिरिति । तत्राभिधीयते । एकत्वेनापि सेबभ्य तावत्येव क्रिया यदि | ततो निष्फठतोच्येत भेदम्त्वस्त्यकस्म्क्रतेः ॥ अयमेवकत्वसंनन्धाद्विशेषो ये क्मिनकियते | अन्यथा हि ग्रहमा्रसंस्कारः स्यात्‌ । तस्मादुद्रस्यगुणयोनियमकतिद्धरसत्यर्णारन्दस्यरकत्वसंबन्धस्य ए्यकूपरयोजनानिति स्े- सकार्यत्वोपपत्तिः । गुणत्वपरतिन्ञान तु प्रणीताधमवद्ध।ष्यकारेणेव प्रतिपादितम्‌ । मन्द्‌- युक्तिक एवायमम्युपगमो यदूगुणमेवाऽऽश्रितन गुणेनपकतेस्यमिति । कुतः । माक्षादयोग्यसंनन्धाः क्रियाबन्धिनि स्थिता । 2 अपनदैरपबद्धाः साधयन्ति गुणाः क्रियाम्‌ ॥ असंबद्धेषु क्रियमाणा गुणा. क्रिया न परिच्छिन्युरिति क्रियाप्तबन्िनमाश्रयन्ति। १ अत्रोच्यते । न त्रुम इत्यादि तस्मा्नतत्किविदपि कतुमित्यन्तं भाष्यं सिद्धान्तवादी. वित्यारभ्य--परित्यागं बदतीत्येवमन्तेन सक्षेपतो व्याख्याय क्रियानिदोषणत्वपक्ष एकत्वस्य विवक्षा. निरा्तभाभ्यमाक्षिपति---नवित्यादिना । ७१८ सतन्त्रवातिकशावरभाप्यस्मेते- [अ०६वा० १५०७ नतु तद्रतगुणप्रषानत्वयोः काथिद्विेष इति तयोस्पक्षा । यथा-च क्रियासाधने किप खयमेतद्धविष्यतीत्येवमपेकषयते । तयेव प्रधानमपि किपतस्यं यस्य॑ मये(पकतेग्यमिति । एतावच्च संबन्धे कारणम्‌ ¡ अपि च | या गुणस्येपकुवीणमात्मप्तात्कुरुते गणम्‌ { मरहीष्यतितरामेषा त तु संस्कायवर्तिनम्‌ ॥ क्रियया हि प्रधानम्योपकततव्यं गुणेनापि | न च 'साधनगतोऽप्रौ तथागतां याति। यथा प्रधामगत. को नु ग्वटु मम प्रधानम्योषकुवन्त्याः किंचिदनुप्रह कुयोदिति । महाश्चायमनुग्रहो यतघनियत्तावधारणं नाम । यजमानसस्काराणा च याग- गुणमूतकर्जशातिरेकेण एटप्रतिग्रहणयेम्यरपक्रणाद्धोक्तेत्वारपातिनामपि यागाङ्गतव वक्ष्यते | स्र एवात्र न्याय इत्यविरुद्धं प्रधानाश्रसिणा गुणत्वम्‌ । एषे रिथितेषु तु यद्धि- धेरपस्तामथ्यमित्युक्त तदुषादीयमनिष्वपि पश्चादिप्वनिरिष्टम्‌ । तत्रापि हि दरव्यदेवततायागवि. शिष्टमावनातिपिपरे वाक्ये यदि टिद्धसंर्यासवन्धोऽपर, क्रियाया द्रव्ये वा विधी- यते ततो वाक्य भिद्येतेति शक्यं वदितुम्‌ । अथ तु विशिष्टविधानादवाक्यमेदः । प संमऽप्यप्रात्वादविश्चि्ट । तदिदतावानेव विशेपो ऽवाशेष्यते यद्‌ग्रह उदिश्यमानः पशुस्पादीयमान' । न चतावता किनित्तिन्यनि । अन्यथा फग्रहसेबम्धमान्नभेदेनाि विवक्षिताविवाक्ितत्वा पिः स्यात्‌ ¡ अपि चास्िन्नेव वाकयं ्रहमुदिश्य संमार्गे विधी- यमनेऽपि दज्ञापवित्रतदेकत्वादीना तरिवक्षाञभ्युपगम्यते । न चः धियभेद * | तथा ग्रै. कत्वेऽपि मविप्याति । यस्तु पदान्तरोपहानाद्िशेष बरुयात्तम्य प्तरै्र यः कथिद्विशषोऽ- स्तीति न कचिददृष्टान्तो नोपमा । ठुल्यन्यायाना विपयामावात्‌। किं च । पदन्तरगतो यस्य गुणोऽमीष्टो विवक्षित; [१ तेस्य तु्यपदुपात्त, कथ स्यादृविवक्षित. ॥ तस्मा द्ररैकत्वमपि विवक्षितम्‌ । अम्ति दुदिस्यमानम्यापि ग्रहस्य विभिसस्पशे । अन्यथा हि विनाऽपि ग्रहण समार्गे कृते तत्कृत. शाखा ५ मवेत्‌ । अथ प्राप्त्वादु्रहस्थाविधानमु. च्येत। तदयुक्तम्‌ । समामे प्रतयप्रा्ठत्वात्‌। अथ उयोतिष्टमे प्रापेरविधिश्च्यते । स॒ पधादे- रपि छोके प्राप्ततवासप्रामोति । अथापरौ यगेऽपराप्तो त्िधीयते | 'तदग्रहस्याप्यविरिष्टम्‌ । अय समास्य ्योतिष्टमप्रकरणावहिमावद्हािथानमुच्येन । तत्पकुयागस्यापि १(अ०३पा०७अ०२) इयर्ति दाष । २ तस्य सधेति-यदि रथिथाकिविद्- लश्चण्यमन्रेणातुल्यन्यायत्व व्रयात्तदा तस्य॒ ट व्यन्यायविपयाभावान्न कचिदण"्यनुमाना इं दृ्टन्तौ नाप्युपमानन्यवहारा टगमुषमा सिर्येदत्याशय 1 ह शने [अं०रपा०}अ०७] मौमासादशेने । ७१९ लोकान्तमेतत्वाद्तरिरिषटम्‌ ! शक्यं हि यो ग्रह ऽतिवधः पडरित्यपि वक्तम्‌ । उदिरष- मानत्वात्‌ याऽत्र ग्रहस्याविषानाशङ्का सा विव्यनुवाद्योरुदिर्यमानोपादीयमानयो- श्वात्यन्तमेदादयुक्ता । तथा हि । उदेस्यस्यापि द शादिरेका-तेन विधिः स्थितेः | उपादेयोऽपि च।ऽऽटम्म, प्राप्तत्वान्न विधीयते ॥ त्मादविशिष्टसमागेविध्याकषेपादू्रहत्ववदेकत्वस्यापि विधिस्प पत्यथौद्गुण- परधानमाव इत्५कत्व॒निप्प्रयोननत्वाद्गुणमृत ग्रहश्च प्रयोजनवत््वात्प्रघानमूतः ॥ क़ च| प्रह वियति युक्तो न चक्रपदमाचरौ । पदभेद्‌ा। न च न्याय्य. प्रकृतिप्रत्ययौ प्रति ॥ एकस्मिन्नेव च पदे युगपद्चरिते प्रहानुष्ठान प्रति मिधिराश्रीयते तैकत्वमिति विप्रतिषिद्धम्‌ । न च व्रिभक्ति. पदान्तरम्‌ । स्वात.ट्थणानियतपूरवापरत्वेन चप्रयुज्य- मानत्वात्‌ । ममकत्वात्पदभिति चेन्न । भूमाद्रिप्वतिव्रसन्नात्‌ । एकसिन्नपि चाऽऽ- ख्यातादिप्रव्ययेनै २९५" प्रतीयत ६ प्रय पदलतप्रसट्न | पदमिति च टौकिकः शब्दः स यत्र लोकन प्रयुज्यत यत्र न म्मतृभिः म्भरते न ततोऽपनेतु शक्यते । भ ‹ सुठिन्त पदम्‌ ' इति च स्दिः । तेनव च पदशब्द, प्रयुभ्यते । तस्मात्पकृति. ्रत्ययप्मुदायः पद नावयवः । अम्युपेत्यापि तु| तरिभवत्युपात्तकमत्वपिवत्ता चदिहेष्यत । सख्याऽपि तदपत्तः 4न्न शक्या न मिवक्षितुम्‌ ॥ अविवक्षाया शठदृस्याश्चतनमल्वमाश्रयते | यावच्छतोऽपि शब्द्‌, म्नात परिकरप्यते । तावतदुक्तम को वातय टपनेष्यति ॥ तदिह यदि ताषत््तस्यापरित्याद्िनक्ति; परत्य तत कमेत्वपरित्यागोऽपि प्रामोति । ततश्च महस्य धस्कायेत्व हीयत | ोजनवच्छात्ठंस्कायंत्वमिति चेन्न । कारकविभक्तिमन्तरेण जरिया सनन वाभावात्‌ । = द्यविभक्तिकरय ग्रह इत्येतावत. समध त्यनेन सबन्योञवकसत । नता पद्य समत्व विनाक्षिनिव्यम्‌ | अतश्चाऽऽदताया ११पार सण (१-४-१४) यथा प्रयाजस्पण हरवीप्यभिशारयाति इत्यत्र प्रमाजनिरवत्ति- $षहपप्रयोजनत्वसय।जशपस्य सस्कायत्वामिष्यप । तद्रद्ापि भविष्यतालाञ्चय, । ७२० सतन्नवातिकश्चावरभाष्यसमेते-- [अ०रपा०१५०७) विमक्तावेकदेशपरित्यागा मावात्सस्याविवक्षा दुर्िवारेत्यशक्यः सर्वषां संमार्गः । तेया हि। समाम यदि ्प॑दामेकत्वस्याकिवक्षया | न कस्यचिद्धवेदेष ग्रहकर्माविवक्षया ॥ न द्िकस्मिनपदे युक्त. पतौ प्रत्ययेऽपि वा | ध्ताश्चुतत्वतकस्पो विरो वात्सदसत्ववत्‌ ॥ ्रतशब्दामिषेयाना नाथोना युगपत्तथा | ग्रहणाग्रहणे युक्तम द्र लक्‌ टपा कवन्‌ ॥ प्रप्नोति हि प्रधानस्य उिम्पष्ट। सर्वस्या | गुणमृताविवक्षा तु न द्वितीयाविरोधत. ॥ भ कु यदा हि प्रहैकत्वोदेशेन समार्गो विधीयते तद दिदयमानयोः परस्परसबन्धा- मावातप्त्येक वाक्यपारे्तमािक्तणस्तावदका वाक्यमेद्‌ः | उषादेयनानात्वे पनः सबेविदिष्टमावनाग्रयोजनत्वादेककार्यत्व सत्याज्ञम्येनेवेकवाक्यत्वं स्यात्‌ । असिनेव च पते प्रधानमूतक्रियावशाकाराद्विरेषणानामन्योन्पनियमिद्धिः । उदिरहयमानाचा पुनरव्षीङतत्वात््त्येक क्रियाग्रहणसाम्यौत्कियैव वीता तैराङृष्यत हइत्यकैक- स्यान्योन्यनिरपकष्य कतेन्यन्‌।ऽवगम्यत | तत ग्रह एकत्वनिरपेतः सेस्करतन्वः, एकत्वमपि ्रहनिरपेक्षं सम्कतेव्यम्‌ । तत्र॒ यरि तावदग्रहगतमेवेकत्वं धरिक्रियते तत, प्तविक्तकरणादुमयोरमिरपे्प्तेबन्धाबधृतं प्रावा विहन्येत । अय द्रम्यान्तरगतम्‌ | तन्न ज्ञायेत किंमिति। न हि ग्रहवत्किचिटक नाम प्रकरणे पदयामः | यदेव हिकं तदेवान्यविक्षयाऽनेकम्‌ | न च।वच्छदे करण [कचिदस्ि | येनान्यनिरपेक्षत्वनकमव- धायेत । ननृत्पत्तो यदेकवचनान्तशब्दच। देत तदेकं मविष्यति । न । तेषामपि बह. त्वाक्किमिति निरूपणाशक्ते. । अथ सवष कस्मा मवति । न । तत्रापि बोदितहा- स्यचोदितकरणापत्ते; । तथा हि । यदि तावद्धिकंलपेन भवचित्संरृत्य तिष्ठति । अन्येषा चोदित पन्ते विना हेतोस्ततस्त्यनेतू ॥ ------> १ अरषंफुककुठिपाकषदि ति---कृककुव्या अर्धं पच्यतामधं प्रसवाय धायेतामिति केननिवुक्ते कथं वदस्य बतुनोऽधस्य पको धारणं वा प्रसवायापेध्य शक्यते कठमिध्येवंरूपमयजातीयं ्रोशवादायातमन दृष्टन्तं. । \ एवमादिपतं सिद्धन्तमष्यं समाधादुमारमते~= अत्रेत्यादिना । (भ०शपा०{अ०७] भीषांसाद्ैन | ७२१ गुणमृतेन दकेनेकत्वयुकतेन क्रिया सध्यमाना नान्यमपेक्षत इति यक्किचिदभ्यु- पादाय शास्त्रायैः कृतः स्यात्‌ । प्रघ न्ये पुनयदेवेकत्वयुक्त न गृह्यन तम्धल वैगुण्य रयेत | यदि त्वन्यद्पि संस्क्रियत तताऽनेकैकत्वसेनि५।तात्सछ्यान्तर्‌। म सन ्तैकत्वपरित्यागेनामेकपरस्काराच्छतं हीयेतश्चते च परिगृह्यत । वीप्साश्च कर्ये क्ेकं समाति । जाव्युदेशेन श्षदिगुणान्तरोदेशेन वा सस्कारे विहितेन संस्कृतावपि न आतिगुणान्तरापत्तिमेवति । तथा हि । न प्रहान्तरपमर्गि तस्माञनात्यन्तरोद्धवः । सख्यान्तरवदित्येवं नैवाऽऽवृत्तिर्विरुध्यते ॥ ततरैतत्स्यातु । सर्वेष्वपि पेच्रियमगेप्वनृष्ठानेायमेक्ेक एव दृश्यते | तस्मा- द्विरोध इत्युच्यते । तथा सति अरहैकत्वमस्तु नाम विवक्षितम्‌ । लषः समारैवेखछाया प्रह एको विष्यति ॥ न हि कश्चिदपि युगपदनेक प्रह समष्टि । ततश्च विवक्षितेऽपि ताद्टशमेवेति भन्दं ४ विवक्ताफठम्‌ । ननु युगपत्समगिविरोध एव फं भवति । नैतदपि । प्रत्येकं गृह्यमाः फ शाना नद्वदैव स्कार सति यौगप्यप्रसङ्कमावात्‌ । अम्युपेत्यवाद्‌मश्रं चेतस्स्तन्तरै- कत्वाप्रतीतेः | अतथेकल्वाशसेबन्धस्यानवधारणेना शासस विषयत्वात्केवल्ग्रहपरमेव शासं विज्ञायते | यद्यपि च द्रव्यान्तरगतबेन तद्धिवत्षितमेव तथाऽपि प्रहस्य तावदविव्षि- तमिति सिद्ध सर्वेषा सेममैः। तस्माहक्षणमेवेतद्‌द्ष्ट "यं हि स्वगो षरे । सरूयोदेशेन संस्कारो नैव काश्चिद्धिषीयते ॥ अथ तु गुणमूतमेकत्वे विधीयेत तन द्वितीया तषेद्गुणमावं नैव अ्रवौतीति म्याछ्यातं संक्त्वथिकरणे । पा यद्यविवक्षितेप्पिताथ कारकमात्रसक्षणायेति विवक्षते ततः स एष तावदेको दोष टृत्येकत्ववश्च ग्रहम्यापि गुणत्वप्रसङ्नः | अथ ्रहस्य प्राघान्यमेकत्वस्य च गुणत्वं परिृहयेयाता तथ।ऽपि स्ृटुचवारणे गुण धान. त्वश्चुतिलक्षणाश्रयगाद्भिमक्तिवैरूप्यारिनिमित्तो वाक्यमेद्‌. ! तत्रैतत्स्यात्‌ । रेकरूप्५।- येमेकत्ववदभहम्यापि ताव्ुगत्वमेवाबगमयेत्‌ । ततः प्रयोजनव नावशेन प्रहस्य प्राध।न्यम्‌ । म चा्ाद्धकच्छडदुस्य वेरूप्यमापादयतीति | ततर नूभ. । १ नन्विति--स्प्रह्समि पि प्रव्येकमनु्टान िदिरेकष्व धिवक्षाफएरं भविष्यती त्येषदेश्या सयः, ५ (अर ण्पा० १अ०४म्‌*१९)। ९१ ५२२ सवन्त्रवातिंकश्चावरमाप्यसमेते- [अनदद्‌ा० ० ५] फथम।दूावसननेव गुणमावो विवक्ष्यते । केथं॑ च मवच्छब्द्‌ादथौलाधान्यपिष्यते | सर्वैव शव्द्वृत्तिरपंमवाद्विप्रकवै प्रतिपद्यते | नास्मदिच्छमात्रेण | तदिह यदि तावच्छतिवशासप्ाधान्य परिगृह्यते ततस्तदेवेकम्‌ । अथास्य कथंचिदतेमवं कस्प- यित्वा लक्षणाऽऽश्रीयते । ततः पुनः समवकल्पनाविरो षातसत्यपि प्रयोजनवच्त्रे शाख- वशन गुणत्वभसन्नः । युगपत्तुमवापमवपारेमरहाल्माघान्यगुणतरयोः प्राधान्याटेचनेन विसतेषा।च्च शब्दक्टेशः । प्रथते हि श्रतिवश्चात्प्राधान्ये प्रतीयते ततस्तद्‌ ज्छित्वा मध्ये गुणत्व ततम्तस्याप्यप्तमवादृ्ते पुनः प्राधान्यतिनि विक्षेपः । पश्चात्तनमपि च प्राघान्यमवदयं शब्द्‌ एवाऽऽरोपयितम्यम्‌ । न ह्यो नाम किचित्प्माणम्‌ | र तहि । शब्दश्क्तिकर्प. नहेद्‌.। अतश्चानेककल्पनानिमित्तो ह्यस्त्येव वाक्यभेदः । कं च | विधौयम्‌।नमप्यभमन्यतो वाऽवधघारितम्‌ | अवदय माविन प्राप्य न शब्दो ऽन्यत्र वतैते ॥ यद्यापि च ग्रहस्य प्राधान्य प्रयोननवत्तयव सिद्धं तथाऽपि द्वितीया तदापाद्यन्तौ सती नानुवाद्मात्रमपि रममानाऽथौन्तरे वर्तेत । तद्यथा ‹ दध्नेन्धियकामस्य जुहुयात्‌? इत्यत्र भकरणप।एमपि सन्तं ह)ममेव षाठुरनुवद्‌ति न विधानाथमप्यन्यदेव गमनादि धात्वथान्तर्‌ ्रतीतीति | ततश्च अहस्य प्राान्यान्‌ब।दादकत्वस्य च गुणंसवविधानादपरो व(क्यभेदः | शरुत्या चवदयमाविनि प्रह्ाधान्यविधाने रम्यमाने के नादुविद्थातछे. शेन कटपयिष्यति । कचिदुद्रभ्यप्रिच्छेदादकत्वमपि च।थवत्‌ । नतो न तदभशनापि द्वितीया स्वाधमुच्छ्ति ॥ तस्माच्छब्द पामथ्यौदुभयत्र प्राधान्य ग्रहीतव्यम्‌ । तेत्र नानिरूपणादविव्ेतयुक्तम्‌ । भाष्यमप्यतेष्वेव वाकयमदेषु योजयितव्यम्‌ | ननु च 'अ्धेस्तृणानि, इत्यत्र द्वितीयासेयोगा- मावाद्याक्तव।क्यमेद। मावादे कत्वविवक्षा स्यात्‌ । नैष दोषः । यद्यप्येषा षष्ठी विरषणत्वा हणमूतमिवाश्चि प्रतिपादयति तथाऽपि त्ेबन्धान्तरामावादङ्ग्धि्तनन्ध एव ज्ञायते | तत्राप्यमने. श्रय जनव्वातृणापचयस्य तद मावादरा्ञः एष इत्यश्र यथ। राजा परुषस्य सवाम्येवम्चिम्तृणाप्चयस्य स्वामीत्येतदेव गम्यते । यद्यपि चैषा पश्चमौ स्यात्‌ । तथाऽप्यगन्यपादानकंस्य तुणाप्चयस्य फा मावाद्वदये । मध्यात्पृवोषोच्च द्विरवद्यति ईतिवदविव्ितगुणाथा कोयेवरेनानिप्राघा५ लक्षयन्ती प्रवते | ततश्वगनः [भ०६९।०१{अ०५] मीमंसादर्षने । ७२३ यद्विवक्षितमेकत्वं कथं ॒त्धकवचनयुश्वायेते । ननु बहुषु विवक्षितेषु बहुवचनेन भवितभ्यम्‌ । उच्यते । न वयवतद्धिवार- याम एकवचनभुच्ारायेतन्ये नोध।रयितन्यमिति । उचार्येम।ण सति $ पतिपत्तन्यमू्‌। एकरिमननेव संमागदि, उत सर्वेष्विति । तच्च सर्वेष्विति स्थापितम्‌ । अपि च न विभक्तेवेचनमेवेकं पयाोजनम्‌। किं तिं । फार कसबन्धोऽपि । अविक्षित एकत्वे कारकसवन्धायमस्याारण भदिष्यति । तस्माज्नानयकम्‌ । अपि च| पहः प्रातिपदिकायं एकत्वं विभक्तयर्थः । किमत चये न्‌ + (कव्‌ ^ ० [^ „०९. रू । एतदतो भषति । पातिपदिकार्थगतं हि िभाक्तेः स्वमर्थ श्ररयेव षद्ति । अथैवं सति किम्‌ । न संमर्मेण सेमनस्स्यतत इति । तेन हि प्राघान्यमेकत्वस्य च गुणमाव इत्यादि पृववेदेव योजनीयम्‌ | तृणानीत्येतदपि बहुवच. नमविवक्षितमिति व्याख्येयम्‌ | तथा “भिन्ने जहोति' इत्यादिषु । यदि तावद्धिनैकत्वयो- नियोगविकरयस्तमुचयादिमिनिमित्त्वं॑स्म्योच्येतत ततः प्रत्येकं वाक्यपरिसमातिः प्र्परस्बन्धामावः । अयेकत्वमुपादेयत्वेन प्रतिपायेत भिन्नमनुपादेयत्वेन ततो यद्यपि गुणत्वभ्रधानत्वविरोधो नान्ति तथाऽपि पूवेवदेव विरोध. । एकवाक्यत्वे नानाद्पत्वं नामेत्यविवक्षा । सत्था चाऽऽकाद्षाया विवक्ष्येत | सा चोपादीयमानिप्वाका. दक्षोपजायते नोदिहयमनिषु । उददिर्यमाने हि प्रातिपादिका्सतनन्धिम।चपेकषत्वान्न सरूयाकादक्षा | प्रमाणान्तरादेव विज्ञातस्ख्यत्वात्‌। अतो यादृ प्रहा प्रमाणान्तरे ऽवधृत तादृशस्य संमागौद्य इति निश्चीयते । सवैरक्षणेषु प्रतीतिमाजोपयिकत्वादनुष्ठानानङ्खत्वम्‌ | यथा योऽय शद्वा्ता दश्यत तमानयत्यादिषु वाप्तःप्रमृतीनाम्‌ । तत्र यावता विनाऽ- नुष्ठान न स्षिध्यति तावदुपादातम्यापरिति ग्रहादिमाश्र परिगृह्यते । नलु बहुषु विवक्षितेषु बहुवचनमिति--अविवक्षितऽप्यविद्यमानोऽरथा न शक्यो वक्तुमिति मन्यते । तेत्र वेदस्य नित्यत्वा्ययोचरितार्थन्वेषणमत्रे पुरुषाणा व्यापार इति न कर्तेव पर्यनुयुज्यते । तेन प्रातिपदिकाथानुग्रहा्ा विभाक्तरिति द्रष्टव्यम्‌ । कारकपरतीतिषरा वा सती नान्त- रीयकत्वात्प॑हया प्रतिपादयति । यया प्रकाशनाय प्रज्वाटितोऽिरिन्धन मम्मी करोति, एवमतामि प्रथमे वा नियम्येत इत्येवं कमेत्वप्रतिपादकमेकक्चनम्‌ | ¶यम्य पुरोडाश्चौ ' इत्यादिषु चाऽऽधिकारिक हविरुमयत्ववदुद्विवचनम्‌ | अन्यथ। हि (मुरंय व! इति कदाचिदा ्रेयम्रहण्र (तत स्यात्‌। अपि च ग्रहः पातिपदिका्य इति-यदाऽन्विप्यमाणमपि क्रियासं १(अ० ११पा० ११४२) २ (जर १२पा०रसू०२५)। ७२४ सतन्त्रवातिषश्चादरभाष्यसमेते-- (अण ३११० १अ० 4 सेवध्येमानं वाक्येन संबध्येत । न च श्रत्याऽन्येन सेषध्यमानं काये नाऽऽच्छिध्रान्येन संवन्धपहति । असंबध्यमानस्सवेकरवेन समाग यदि नेकत्वविषिष्टः क्रियते, न दिंचिद्िपन्नं भर्वति । न चैकत्वविष्िषटः संमागोदिः । ग्रहादिमातरस्य च॒ दिधीयत इति फिमेति द्वितीयस्य तृतीयस्य च न क्रियेतेति ॥ १४॥ चोदिते तु परा्थेत्वायथाश्रुति प्रतीयेत ॥ १५॥ अथ यदुक्तं यथा, प्युमाखमेत इत्येक एव पञ्चः पुप्श्चाऽऽल- भ्यते, एवमिदेमपीति । अर्त्यन्न रपरीत्यम्‌ । इह ग्रहयैः सेमागेः। तत्र दुनयागाैः पश्च: । किमेवं सति भवति | यो यागाथ परिच्छि. नत्ति स यागस्योपकरोति । अपरिच्छिकेन न क्यो यागः कतमिति। नतु ब्रहेण केनविद्रिशचिष्न सेमागेः कर्तव्यो यदहं विद्विषत्संमारगस्पो- पडा । पशोैतदेकत्वं याग पत्युपदिश्यते । ननूक्तं भातिपदिकाथै- गतं श्वमर्थं॑बिभक्तिः श्रत्यैवाभिवदतीति | याग एतद्राक्येन विधा. स्यति । ततर वाक्यच्करृतिवैलीयसीत्युक्त्‌। सत्यं, यत्र भ्रोतोऽभिसंबन्धो विवक्ष्यते । अतरिवक्ष्यमाणे च वाक्याबगतः सश्नपययदसितन्पो भवति। तस्मदिकः पुपश्चवाऽऽलभ्यत इति । प्रहकत्व न सेमागीस्योपकरोततीति न रह शक्रोति विष्टम्‌ । तस्यादविवक्षितपमिति ॥ १५॥ [८] संस्कारा गुणानामष्यवस्था स्यात्‌ ॥ १६ ॥ पु बनत्वं न घटते तद्‌! तुल्यायामविवक्षायां वरं दरम्यविशेषणमेवेदमित्यमिप्रायः । ततश्च सेमागंस्तेन विनाऽप्यविगुणः | जातितेरूया वेषा प्रत्येकं सेर्ज्यमानम्यक्तिगता वा स्मये नवि ॥ १४॥ पशो पुनदरम्यस्य निप्प्रयोननत्वातक्तुवदविवकषतिप्सितार्थया द्वितीयया कारक. सामान्य एषयित्वा तद्विशेषाका्षाया सत्यां मृतमभ्यत्मु्ारणद्न्यकमेसेयोगन्यायें करणत्वेन गुणमविऽवगमिते सर्वेषमिव ज।तिद्रवयर्याटिद्गाना मावनां यागं च प्र्यु- पादौयमानत्वादवेरूप्येण वििष्टैकमावनाविषानादुर्थापत्तिटम्यविशेषणागिध्यन्तरागिरमा- वाञ्धैकवाक्यत्वसषिद्धिः ॥ १९ ॥ ( इति- म्रहैकत्वाधिकरणम्‌ ॥ ७ ॥ ) [रि भ च १ ष्ठाष्यायाधाषिकरणन्यायनतवथ, ॥ [अ०६पा०१अ०८] मीमांसादर्ने । ७२५ अस्ति ज्योिष्टोमः । तत्र श्रयते दशापवित्रेण ग्रहं संमाष्टिं इति । तेन्रषाऽयाऽधिगतः सर्वे ग्रहाः संमानितन्या इति । इदमिदानीं सेदि क्ते । $ चमसा अपि सेपाव्या उत नेति। किं ताबतक्षम्‌ | चपरसा्चपि सर्व संमाज्य॑मिति । कुतः । संयोमतोऽविरेषात्यकरणाि भेषाोति । यथेव हि प्रहाणामपू्वसबन्थ एवं चपसानामपि । यथेव च ग्रहा अस्मिन्प्रकरणे, एवं चमसा अपि । तस्मात्सर्वत्र संमार्मः । नयु ग्रहाः श्यन्ते ते चपरसानां निवतैका भविष्यन्ति । उच्यते | मदश्ना् ्रग्रहणं भविष्यति । ग्रहादि सोमपात्रम्‌ । यस्मिन्‌ शृष्यमाणः सोपो ल्यकातिच्यतेत्येवमराश्चहम्यते तःसवं संमार्जितव्यम्‌। यथा भोजनकालो वतेते, स्थालानि संसूृज्यन्तामिल्युक्ते यानि यानि भोजन उषयोगमह न्ति, तानि तानि.सबीणि सैमृज्यन्ते । स्थारग्रहणं रक्षणाथमिति गम्यते । एवमिहापि द्रन्यमिति। उच्यते । लोकेऽयलक्षणः संब्यवहारः। येन येनाथैः सशृ्ेन, उक्तोऽलुक्तो वा, स संमृञ्येतैव । इह तु वेदे शब्दलक्षणः । अब्द प्रहस्य समागेमाह । तत्र किमथ श्रतो संभवन्त्या ग्रहशब्दो लक्षणया करप्यत | उच्यते । समाति संमार्गे १ रषप्रयरनं विधातुमेष शब्द्‌? शक्रोति भरवणेनेव)। ग्रहसंबन्पे तु वाक्येन । श्रुतिश्च वाक्याद्बलीयसी । तस्माटक्षणया ग्रहशम्दो बण्यैते न यथाश्रुत इति । तेन यो यः संमानैनसंस्काराईः सस संमानितव्यः। न ग्रहेष्वेव श्यवत्िष्ठेत, एवजारीयको गुण इति ॥ १६ ॥ एकत्ववदेव अ्रहत्वस्यापि प्रदशनारथत्व(चमसेष्वपि समाम इत्यपन्यस्य प्रदकशेनाथैत्वे प्रमाणाभावद्भाक्येन च तबन्धोप्‌द्‌ानाद्रह।द्‌३च्छय श्रुत्या केवछसंमामेविधानात्पृकपक्षः परिगृहीतः । इह त्ववध्षातादिवदेव भङ्गोद्धारो क॑र्तन्यो । नन्वेवं पतति तेनैव गतत्वाद्‌- षरिकरणमेव नाऽऽरन्धव्यम्‌ | सत्य नाऽऽरम्येत यदि ्रहाधिकरणेनातिवष।काङ्ष्यबु- द्विम स्यात्‌ । एवं त्वेकत्वविवक्षासत्रामितः सर्वमेवाविवक्षितं मन्यते | अथवाऽञ्धे- याचपृ्वाणां कममदाद्भेदे सति युक्ताऽवघादना स्यवस्था । ज्योतिष्टोमकर्मणस्वेकत्वादेः कापु्व्ताषनयार््हचमप्तयाधमेसंकर इत्यभिप्रायः । संस्कारा्वेति चापूवै्ताघनपयुक्तत्वेन प्रतिप्रघानावृत्तिक्रियोपपाद्नायम्‌ ॥ १६ ॥ १ भदृभोद्धारौ--ककषेपपरिहारावित्यथे । > कतेग्याबिति--'विधीयतेऽकधतादि. शरुत्या ह्वादिकंगतः' । इत्यादि तेषामयोधिकरणस्थवार्तिको च प्रकरिणेत्यथेः । ७२९६ सतन्त्रवातिकशावरभाष्यसमेते- [भ०६पा०१अ० 4. इयवस्था षाऽथस्य श्रतिसंयोगात्तस्य शब्द्‌- प्रमाणत्वात्‌ ॥ १७ ॥ सि० व्यवतिष्टत वा ग्रहेष्वेव संमार्गो न चमसेष्वपि प्रसज्येतेति । कुतः। अस्य श्रुतिसंयोगात्‌ । श्रूयमाणो हि ग्रत नोत्सष्टव्यः। उरछज्यमाने श्रुतिरेव बाध्यते ग्रहमिति । प्रमत्तगीतं तत्रभवतामिर्यषगम्यते। न चेत स्याय्यम्‌। तस्मादूग्रहश्ब्देन ग्रहं लक्षयित्वा तस्य संभौगंसंबन्धो विधी. यते । न चाविदधत्सेमारग शक्रोति तत्संबन्धं विधातुम्‌ । अतो बिदधा- स्येवेष शब्दः समाम्‌ । न च श्रतिबौषिष्यते । हतः । संमाति सेमृजिगतं पुरुषप्रयत्नं श्रुत्या शक्रोति विधातुम्‌ } न तत्र कथि शेषः । उत्पाथ्माने वा संमृजौ, परेण वा संवध्यमान इति । तेन न ग्रहसेबन्धेऽपि शरृतिवधिता भवानि । अतो ग्रहेष्वेव संमार्गो व्यव. स्थातुमहतीति । । नन्वपूषसं योगाविशेषारकरणाविशेषाच चमसेष्वपि प्रसज्यते, न ग्रेष्वेवास्य विधानमित्युक्तम्‌ । अत्रोच्यने । मकरणवद्धिरेकवाक्यतां कृत्वा शक्रोति तत्र विधातुम्‌ । नाद्त्वकदाकुयनमर्‌ । साच भ्करणादनुमीयते । इय पुनग्रहशब्टन सह प्ररय॒क्षा । तस्मान मकरणे विधानम्‌ । ग्रंहकंत्वसंबन्पे पृनरुन्खञ्य स्वायै न शक्रोति विधातुभर्‌ । तस्माैषभ्यं प्रैकत्वविधानेन । यदुक्तं, यथा स्थालानि - संशृञ्यन्तामिति लक्षणा, तद्रदिहापीति । परिहृतमेतत्‌ । रोके कर्मा. यथास्थुढ तावदुत्तरम्‌ । ग्रहासबम्भे सति समागंविषानामावादवद्येभाित्वाच्च पब. नभ्यन्तरम्य न केवरपेमामेविधानम्‌ । अथवा ग्रहशब्देन यदपुवै लक्षिते तत्प्यक्त- त्वादुम्यवम्था । नन्वपृवै्योगाविशेषादिल्येकापुवोमिप्रायम्‌ | सत्यपि दु कर्मकत्वे तद्‌ पवामेदे च अहचमसाम्यापतानामयुगपत्काटत्वातमवरूप्ताहित्यतेकसिन्कमेण्यपवे वा न सैमवेतीत्यवहयं प्रत्यम्यापमवान्तरापृवैमेदेन मवितन्यम्‌ | विनाऽपि चाम्यसेन याग्‌- स्वरूपसत द्वेरदष्टाथं एवाम्याप्तः । ततश्च प्रहराब्द्‌पस्थापितपरत्यासन्नावान्तरपृवातिक्र. मकारणा मावादुम्यवस्थासिद्धिः । अवघ।तादिवदेव ‹ फट पु प्रह चेष्टया › इत्येषोऽर्थो १ प्रहेक्त्वसंबन्धं ुनरलुत्सज्येति पर । २ (अ० ११पा० १अ० ३सू० २६)।३ (भ, ३ पार १अ० ४ सू० १०)। [ज०दषा०१अ ९] मीमांसाद्न 1 ७२७ रक्षणं, शब्दलक्षणं पुनर्वद इति ॥ १७॥ [ ९] आनथक्पात्तदङ्गेषु ॥ १८ ॥ सि° वाजपेये श्रयत्त, सक्तदशारत्निवौजपेयस्य युपो भवति इति । तत्र संदेहः । #ँ सपद््चारत्निता बाजपयस्योर्ध्वपात्र निविश्चत उत पशोरभपे निविशत इति ।. .ई तावत्माप्तम्‌ । उरध्वेपात्र इति । इतः । वाजदेयस्य यूपाभावात्‌ । यद्राजपेयस्यास्ति परातरं यूपसद९ तत्र भवितुमहति । अस्ति च पोडशिपाजम्‌ । तच्च खादिरतवादुवस्वाच युपसदृशम्‌ । तत्र निवेशे सति वाजपेयशब्द अ।ज्ञप्यन भवतति । इतरथा वाजपेयाङ्कपश्चु- यागे लक्षणया वाजपेय्दा त्त इति गम्यते । ननु त्वत्पक्षेऽपि यूष- शब्दो लक्षणयोरध्वपाते । उच्यते । समथा वय लक्षणाशब्दान्न सच्या- महे । मत्पितु वाजपेयप्रकरणमुगूह्यते । तस्माद्‌ध्वेपात्रे निवेश इति । योजयेतत्यः | न चैकत्व विवक्षावदभहत्व विवाय वाक्यमेदो भविष्यतीति पूरवारिकरणेन भरमितम्यम्‌ ॥ १७ ॥ ( इति-चमप्ापिकरणम्‌ ॥ ८ ॥ ) कक + (न न यदि पर्ठदशारात्नल 4 जपेयस्येति निवीयत) युपश्ाञ्टो यथाकयचित्तदनुवादः तत. षोडशिपात्र निर. । अथापि य वानपेयम्य +बन्धी स सप्दृश्षारत्निरिति विधीयते तथाऽप्येवम्‌ । अथ य युष. स॒ सदश्चारत्निरिति वच्रनन्थक्तिः; वानपेध- श्न्द्‌। यथ।कथचिद्धिरषण प्रकरण ्ाठवाद। वा । ततम्तद्गपशुयपस्येदं परमाण पिति | @ प्राठम्‌ । आनन्तयौत््धानत्वात्तथा प्रकरण।च्छृने. । वाजपेन सबन्य साक्तान्न पकाना सह॥ माक्ात्करमण. सए4शारत्नित+ न प्तभवतीति तद्गद्रव्य गृह्यते | यत्र यदेव साक्षा त॑बन्षि तदेव अहीतव्यम्‌ । यद्यपि पशुरपि वाजपयप्रकरणान्तमैत इति तत्सनन्पेऽपि प्रकरणादेनतिरेको भवत्येव, वाजयेयम्य तद्धि भवति । तथाऽप्यद्धप्रधानाना मित्तकथ- मावयोभित्वाद्राजपेयक५ भवेनाग्रहणात्प्करणब। 4 ऽभि वयते । वा जेयम्येति च पष्ठी. श्रुत्या सन्धो मवति । भवतस्तु सूपसत।मानात्रिकरण्याद्वाक्येन म्यात्‌ । न च वाजये- यशन्दुगेाया कश्चिदविरोवो न सक्षणाऽश्श्वीयते ' भणे त्वन्यायकल्पन। ` इति तद्वरं १ ॥ अ० ९पा० ६ अ० ५० ५५ 2) १५९. सतेन्त्रवातिकशाबरभाष्यसमेते- [भ०६पा०१०.०६॥ एवं पातत ब्रूमः । आनयैक्यात्तदद्ग षु । वाजपेयञम्दस्ताबत्सोमयाग- विरेषवचनः | तस्य साक्षादूपेन न प्रयोजनम्‌ । अस्ति तु तस्याङ्ग पथययागः । तस्यतु प्श बन्धु यूपेन कायम्‌ । साक्ाद्राजपेययुूपस्य अटि सष्दश्चारत्निता विधीयते, तरया भावादनयेकमेष चचनं भाप्नोति। तदनर्थकं पा भूदिति योऽस्य पडयागे युपस्तत्र न्बिकषमरैति । उर. पात्रे च यृशन्दो लक्षणया स्यात । नन्वितररिमज्गपि पक्षे वाजपेय- ्षम्दो लक्षणयेति । नेति ब्रूमः | वाजपेय एव वाजपेयशब्दो भबि- ष्यति | ष्यति च स प्युपं विरम्‌ । सोऽ्याङ्गस्योपकारकः । यश्च यर्धोपकारिण उपकरोति, भवति स तस्य संबद्धो प्स्येनेव संष- यूपशब्द्‌ एव लक्षणा । तस्मदु्वपान्र एव निवेश इति प्रतिऽभिधीयते । अगत्या क्षणावृक्तिः सममिन्याहतर्मवेत्‌ । न चोध्वैपात्रपतबन्धी युपशब्द. प्रतीयते | यो हि परकरणमत्यवहितप्तबन्ध चानुजिधृकषति तस्य यूपशन्दोऽन॑क. स्यात्‌ | उध्वेपत्रे रक्षयिष्यतीति चेन्न । अस्ति सामानाधिकरण्येऽन्यया तमवे दा सक्तणामा- वात्‌ । अस्मत्पल पुनने किंचिहक्षणाटृततम्‌ । षष्ठयाः सबन्धमाश्रवाचित्वेनानङ्गऽप्युपका= रकमा्पिक्षयोपपन्नत्वात्‌ । न श्यपावद्गा ङ संबन्धमेवैकं वीति । अनङ्गमपि स युष- स्तदङ्कपश्वयेत्वादुपक।रको वानपेयम्य । यत्वानन्तयण वष्ठीश्रुतिनिनियोनिकेति, तथुष शब्देनापि सहाविशिष्टम्‌ | अतश्य प्रषठदश्रात्नवि।वपर्‌ऽनयमानत्वाद्यारश्च वय षा" पेयस्य युपं पश्यामस्तादृशस्य ग्रहणमिति पशुयुपाश्रयणम्‌ | असति त्वेषाऽपि जिज्ञाप्त यदि वाजपेयस्य साक्षादुपः स्यादिति । यदा तु स नोपलन्धस्तद्‌। प्षान्तरभवरम्नि- तम्‌ । किं च| वाजपेयेन संबन्वस्ेधाऽपि न निरूप्यते | साक्तास्सेनन्धिम्रेण तयूपेनावव्‌। म्पुटः |} पाक्ात्तावन्न प्त्दशष।रलित्वं युज्यत इत्यक्त । ` बावृमात्तेम८." 2, व „~ घस्यत्यतावम्मा्रेण न ज्ञयेत । यूप्दामूरवनरजन्धित्वददरभ्रष्टः । तप्माचयपोक्त- मेवास्य विशेषणत्वम्‌ । अविकरप्रकरणप्राप्तमनुवदिप्यति । कक्षयति द्येत्‌ ‹ आं. १ सोऽस्याङ्गस्थति-स -युप., अस्याडगण, -वाजपेयाड्गस्य, प्ष्वयागस्यैत्यथं । ~ यध्योः कारिण इति-दौजपेयस्योपकारिण पद्युयागस्येत्यथं । ३ (अन २पा० ७०१ सू०३)। [अ०दपा०१अ०१२] मीमांसादशेने 1 ७३७ वाक्येन प्रकरणं बाधित्वा भवन्ति । तत्रैष संदेहः । कँ पवमानेषु निविश्चन्त उत दरशैपृणमासादिषु सबैयागेप्वितति) किं तावस्माप्तम्‌ । पव- मानहविःप्विति। कुतः । उक्तमेनत्‌, भधानेऽसंमवन्पदाेस्तदरुणे करप्यत इति । अग्न्याधेयमकरणे च समान्नानात्पवमानहव्रिषां तहुणता । तस्मा- त्पवमानहविःप्वित्येवं प्राप्तम्‌ । एवं प्राति नूमः | गुणानां समत्वात्‌ । पवमानहेकिषामरन्याघेयस्य च न परस्परेण सबन्धः । यथाऽऽधान- म्ेगुणः सस्कारायं एवं पवमानहद)प्यप्यन्नेरेव गुणमूतानि । कस्तत्र परस्परंण संवन्ध इति । यदुक्तमाधानस्य प्रकरणे समाश्नायन्त इति। यद्यपि समान्नायन्ते तथाऽपि परकर, बाधित्वा वाक्येनापरेमवन्ति। किमिह वाक्यम्‌ | यदाहवर्यये जुषोत्ति तेन सोऽस्याभीषएः भीतो भवति इति । नन्वाहवन। योऽत्र यागस्याधिकरणत्वेन गुणभूतः श्रयते । सत्यम्‌ । अधिकरणमाहवन\यः । तथाऽपि त्वाहवनीयाये एव यागः । भयोजनवत्ाद्‌हवनीयस्य निप्प्रय।जनत्वात्पवमानहविषाम्‌ | कथमेषा निष्योजनता। फलाश्रवणात्‌ । कल्प्यं फलमिति चेत्‌ । सत्य करप्यमू | अश्रिसस्कारस्तु तत्फलं, न स्वगेः । स्वर्गे करसप्यमाने द्विरदष्टं करप्येत। होमाच्च स्वग भजति । तस्य चाऽऽहवनी पनापरोऽदृषट; संस्कार इति । मार्थानि च पात्राणि यज्ञमातित्वेन विहितान्यधानध्रकरणं बाावेत्व। कतमस्य यत्तम्य भवन्त्विति ' आनक तदङ्गे" ३ पवमानहवि.पु विज्ञायन्ते । तथः प्र्ेऽमिषीयते । वावयेनाऽऽधानुस्यानि पवमानहवप्यपि । तेनापतति तदङ्कप्वे सवेयज्ञाथतेप्यते | रकररणगम्या = पवमानहविषामाधानय॑त्‌। बाधित्वा वक्यनागन्य्थता विज्ञायते °यद्‌]ह्वनीये जहति ' इति । त चोद्यते | यद्यस्माद्वाकंय।द्‌]हवनीयः परवमानह्विपा सस्ये मवति तत. समानवाक्यनिदुशाद्चनिहोत्रादौनामपि प्रापनोति | अथ तेषां फटवस।द्‌।हबनीयोऽ न्न तत. पवमानहविषामप्यङ्घ मेव स्यान्‌ | न द्येक वाक्य फर वता गुणमूतमफङाना च प्रानमूतमाहवनीयं वक्तु प्तमथेम्‌ । विध्यनुवादोददयोपादेय- गणमधानाना युगपद्विरोधात्‌ | क्षमी चेक द्वितीयार्थं लक्षयति । अन्यत्र स्वार्थमेव वदूतीति विरोधः । तथा च वि.वनिदद्‌नामश्ुतफलखानामङ्धत्वप्रसङ्गः | म॑न॑॑चायुक्त- मेतत्‌ । निप्पन्नश्वाऽऽहवनीय पियत । फटवत्कमानुरोयेन च मान्याहवनीयपनज्ञ ` इ. अन्नये पवमानाय › ` अपनये पावकाय “ अभे श्चुचये -इ्येतैवोवधवहितेष्वि-य्थ । ९ (अ= पा १अ०९ ) इत्यत्रेति शेष । ३ (अ० ३पा० १अ० र्मु १८)। ४ एषमु- पपादिते सिद्धान्तमाष्यमाक्षिपति-त म चोद्यत इत्यादिना । ५ उपदिर्यत इति-फलवदमिदोत्रादि- कर्मणामिति शप. । ५६ ७३८ सतन्त्रवातिकश्चाबरमाध्यिमेते-- [अ०३पा०१अ०१२३] तम्मादग्न्ययेता पवमानहविषाम्‌ । नैषामाधानेन संबन्धः । तस्मा- ाऽऽधाने श्रूयमाणं, पवमानहविषां मचितुमहेति। किं तरि । सर्वया- गेषु दशुपणमासममृतिष्वाधानस्य भधानभूततेषु नवेश इति ॥ २२॥ [१३] मिथश्वानथसेबन्धात्‌ ॥ २३ ॥ सि दशपूणमासयोः श्रयते । बत्रघ्नी पौगमास्यामनूच्येते, हषन्वती अभा वम्यायाम्‌, इति । तत्र संदेहः । किमनुवाक्याप्ैरवस्य पधाने निवेश्च ~ वित्ञायत । तम्भात्किडैव वणैनीयम्‌ । द्वे द्यत वाक्ये इुस्यूपे । प्वमानहविष्प्रकरण एकमपरमनारम्यव।> । तन्न प्राकरणिकेन निष्पादमानत्वात्संस्कारापेक्तिण आहवनीय- स्याप्रटाना पवमानहविष्प्रथृतीना सस्कारत्वेन विवानम्‌ । अनारम्यव।देन तु निष्पन्नस्य सतः सगकम।ण्युदिङ्याभिकरणत्वेन विधानम्‌ । तम्माद्‌तरिरोष इति । वयं तु ब्रुमः | किमननाश्र॒तवाक्यकस्पन।द्ेरोन । अन्यथाऽप्येतदुपप्यत एव | भवन्तु नाम पवमानहवी- प्याधानाङ्धम्‌ । तथःऽपि न तत्र पात्राणि भवन्ति । वाजपेवस्य युप इति हि युपग्रहणा- यवहिनि्तवन्यऽपि पषष्ठदचपपत्तेम्तथा कलितम्‌ । न त्विंहेव किंचिदस्ति । यत्त तावचरग्रहण तत्पक्रृतयनज्ञा भावाद्‌ नारगभ्यवादरूपेण सवत्र विदधाति । तचैतत्पृषाचनु- मन्तपन्यायेनेव सेत्स्यतीति नार्योऽविकरणेन । सूत्र तु पूवेस्यैव पदोरथरत्वेन नेयम्‌ । ननु निविदा स्ामिभन्यज्गत्वानन व्थववायकत्वं स्यात्‌ | जत आह--गुणाना च परा. त्वादिति । तद्वचाख्यातम्‌ । तथा हि । वदन्ति सतामिधेनीवन्निविदोऽञ्चिस्मिन्धनम्‌ । सयुक्तत्वादतम्तास्ता नाङ्गं प्रकरणेन ताः ॥ २२ ॥ ( इति-ारणादीनां सवैयज्गाङ्कताधिकरणम्‌ ॥ १२ ॥ ) यथामंयागं निेश्थमारम्मः | कुतः सदेह इति । सेयोगस्यैव देषा प्रतिमानात्‌। साधारण्येन सयोगः सदिग्ः काटर्कमेभिः । पिरुद्धः कमेप्तबन्धे न क्रमः कालप्तगती ॥ तुस्यकक्षौ हि संनन्धौ विरुद्धौ न विलक्षणौ | १ ° अभनिद्त्राणि ज टषनध्‌ । द्रविणस्युविपन्यया, इ्यादि । एव त्वं सोमासि सप्तति । त्व॑रा जोन वृत्रहा इ्यादि च व्नप्री युगलम्‌ । † भन्नि प्रलिन जन्मना । ञ्यभानस्तवुवै स्वाम्‌ । कविर्ब प्रेण वाक्लः इत्यादि । एवं < सामयाभिष्टूवाक्यम्‌ ' वधयामो वावचो विद.“ इद्यादि च त्रृषन्वर्तीयुगलम्‌। ते° ब्रा ( ई-+-६ 1) । २ एवमाक्षपत भाष्यं परमतन समाातुमारभते-तस्मादित्यादिना 1 ३ प्रवस्यक--सदिग्े तु व्यवायात्‌ ' इति म॒त्रस्यव शेषतयत्ययं. । »* पदोत्तरलेन--शड्कापदो ततरन्वेने्यवं । ५ यथ।सकरोगमिनि--भाज्यमभागक्रमाम्नातस्य वत्ेष्नीवृधन्वत।मन्धरचतुष्टयस्य कमा बुगताज्यभागसङ्न वाणेन निवेशा्थमित्यथं । [मण प०१ भ०१६] मीपांसादर्ने। ७३९ उताऽऽञ्यभागयोरिति । प तावत्प्राप्तम्‌ । भधान हति । रुतः । पौणमा सीसपभिन्याहारादपावास्यासमभिन्याहाराच्च । पधानं पौणमासी चा- मावस्या चः नाऽऽज्यभागौ । तस्मात्साक्दराक्यासधानस्येति प्राप्तम्‌ । ततर बूमः । भियः सह द्वाभ्यामनुवाक्याभ्यां न प्रधानस्य कायैमस्ति ' यत्रतुद्रे अनुवाक्ये तत्र तयोर्वात्रध्नता दृषन्वत्ता च विधीयते । प्रधाने चैकाऽनुवाक्या। तत्र द्वित्वं वात्रघ्नतां इधन्वत्तां च विदधद्वाक्यं भिचेत । आज्यभागयोस्तु दवे भरप्ते आग्नेयी सौमी च । तत्र वात्ता हषन्वत्तां केवलां श्यति विधातुम्‌ । ननु प्रधानगाभिव्वेऽपि दयोः प्रधानये्हे अयुवाक्ये अप्नेयस्याप्रीपोपीयस्य चेति । उच्यते। एका वात्रेध्न्याग्नेयी, एका सौमी । तथा हेधन्वस्यौ । तत्र याऽऽ) सा विधीयमाना संबध्येतन सौमी | अमावास्यायां तावनास्त्येव सोमः। पौणमास्यामप्यद्नीपोमीय एव क्रियमाणे क्रियेत । तताप्येकदेवन्या न क्षक्नुयादेवतादरितवे का कतम्‌ । अथोभ अश्रीषोमीये मापते रन तुर्यत्व करमसबन्धे वैषम्यं कालसगतौ ॥ नित्यं तत्रानुवाक्यामिर्यायानामेव संगति । न काल्यो, करमस्तम्मल्पधानाङ्गतया हतः | गुणाना च परा्त्वादिल्यनेनापि हेतुना । संबद्ध नाऽऽञ्यमागम्यामनुवाक्याचतृष्टयम्‌ || तस्मादाञ्यमागक्रमे बाधित्वा वाक्येन प्रषाना्त्वे प्राप्त ऽभिधीयते | मिथश्चानथसबन्धादिष्टो नाङ्गाङ्ि गमः । न वेहास्त्यनुव।क्याना प्रधानैरथंलगति ॥ दे तावन्नानुवाक्ये स्तः कर्भकत्वे कथचन | द्वयोरपि च नवैते देवते कमणोरिह ॥ अमावास्याया तावत्सौमी नैव विद्यमानार्था | न ह्मावास्याया सोम. प्रधानदेवता | पोणेमास्यामप्यश्निस्हितस्य चोदितत्वात्केवलम्य प्रकाशनं महेन्द्रायिकरणे निराकृतम्‌ | न॒वाग्नीषोमयोद्धंयोरपि प्रयोगः ' परोनुवाक्यामन्वाह ` इत्येकक्रमणि विवक्षिनैक- संखूयत्वात्‌ 1 अथाप्रा्तमपि द्वित्वे विधीयते ततो मन्त्रविरषस्य द्ित्वम्य च विार' दूवाक्यं भिद्यते । आञ्यभागयोस्तु काट्कृत व्यवम्धामान्र सुकरमित्युक्त॑म्‌ । १(अ००३पा० १अ० १२ सूु० २२) २ पौ्ेमास्यधिकरण इति शेष. । ७४० सतन््रवातिंकशाबरभाप्यसमेते-- [अ०३१ा०१अ०१४] नेकस्य यागस्य द्राभ्यामनुवाक्याभ्यां प्रयोजनम्‌ ! उपादेयत्वेन ह्दुषाक्या चोद्यते ¦ तत्रैकलत्वं विवक्षितम्‌ । तन तत्रापि न द्र । तस्माद्‌ाञ्यभागया- िंवेश्च इति । २३॥ [३४] आनन्तयमचोदना ॥ २४ ॥ सि ज्योतिष्टोम श्रयते-युष्टौ करोति वाचं यच्छति दीक्षितमाबेद यति इति। तथा हस्ताववननिक्त, उलपराजिं स्तणाति) इति । तत्न संदेहः । किं मुष्टीकरणं वाग्यमश्वाऽऽबेदना्थमुत इृत्लपरकरणे निवेश इति । तथा हस्तावनेजने किञुलपराज स्तरितुपुत प्रकरणे सैपदाथौन्कतंमिति। किं ताता । हस्तावनेजनं हस्तसस्काराय, वाग्यमः पुरुषसस्काराथः। आमन्त्रयमाण एकाग्रो भेवति, पदाथाननुतिष्ठति । तेन केषां केषां पद्‌ा- यानामिमां संस्कारावित्याकाङ्क्षाऽस्ति । सरयापाकाङ्क्षायामानन्त- तम्मात्काडाथे एवाय सयोगोऽ्वाङ्गिकल्पनात्‌ । न्याय्यः पृवेप्रतीतत्वात्कले हि दुरतिक्रमः ॥ २३ ॥ ८ इति-वार्जघन्यादीनामाञ्यमागाङ्कताषिकरणम्‌ ॥ १३ ॥ ) [ गी [5 १ > क च [भ 1 ¢ _ यो ५ क्रमविनियोगोऽनन्तरमवस्थित, । इदानीं तद्पवाद्‌ः क्रियते । मुष्टयोः करणं वाम्य मश्च याजमानम्‌ | अविदनमाध्व्यवम्‌ । तत्र कथमद्धाद्धिभाव आशङ्क्यते । नेष दोषः | आ्वयवेप्वपि प्रयोक्तृतवेन यजमानस्य कर्तृत्वात्‌ | अथवा यत्तत्र॒ दीक्षितस्याऽऽवे्य. मानं तस्याङ्गत्वेनेतरौ सदिद्येते । क्मात्पुनस्तुल्य आनन्तर्ये पृवंस्थैवा्गत्वमुच्यते न परस्य । केचिदाहु" | अनियमप्रदशोनाथंमेव प्राथम्यात्ूरवोपादनम्‌ | अथवा सवेमाव. नासु किमित्युपकायपक्षण प्रथममुत्पदयते । सवापक्षणेषु च पुरस्तादुच्चरितम्य प्रन्थानु- गुण्या्पुवेमालचनं भवति | तेन मुष्टिकरणवाम्यमाम्यां कं कतंम्यामित्यपेक्षते "दीक्षित मविद्यति' इत्युपतिष्ठते । न च तदतिक्रमे हेतुरस्ति । शक्यते च तस्यापि परतः परयोजनवत्व कल्पयितुम्‌ । अतस्तदथ॑त्वमेव युक्तम्‌ । एवै हस्तावनेजनस्योपरानि- ९. 9. 6 ~ [3 क [५ स्तरणाथत्वम्‌ । ऊ्वस्तणिरदचि वेदिमध्ये स्तरणमुपरानिम्तरणं प्रत्येतव्यम्‌ । सर्वत्र च वे ५१ [ब ¢ क [^ योग्यत्वमवान्तरभ्रकरणपकवाक्यत्व च महाप्रकरणाहटीयापि विनियोजकानि । तस्मा. १“ उलपराजे स्तृणाति ' इ्य्ोरपराजिशब्दाथंम!द--ऊष्वारित्यादिना । उन्पू्व्य खनतेः कपन्प्रस्ययान्त उरपदाव्द्‌ । उप --ऊरष्वखवनयोग्यसुगन्ध्यादिकटिनतृण इता रानि -रेखापर- पप्रोयराज्याकरारत्वमिदरथ, । [अ०२पा०१अ०१४] मीमां सादशषने। ७४१ येण निराकाङ्क्षीकरणम्‌ । तस्मादानन्तयोदविद नायो वाग्यमो श्ुष्टीकरणं च। हस्तावनेजनं चोरपराजि स्तरितुम्‌। एव पराप्ते बमः । सर्द; भकरणा- धातः सेबन्ध इति । कुनः। वाक्यभेदात्‌ ! कथं वाक्यभेदः । अर्थद्रयस्या- भिधानात्‌ । न 1हे दोक्षितमावदयितपित्यस्मिन्नथे आवेद्‌यतीति। न च स्तारेतुमत्यस्मिन्नर्थे स्तणाताते । स्तरणमापं विधी यतेऽवनेजनं च| मुष्टीकरणं वाभ्यमधे विधीयत आवेदनं च। न वेषां परस्परेण ~ == त्तमं पृव्तमाम्नातमृत्तरपतमाम्नातम्याङ्गम्‌ | योग्यत्वामावान्त मुष्टिकरणवाग्यमयोः पर स्पराङ्गत्वं नापन्यस्तम्‌ | न ह्युमया, प्रवानार्थयोरन्योन्यपिक्षा | तेनायोग्यमात्रमति- कम्य न दुरं गन्तन्यमित्येव प्रा ब्रूमः | न तावदेक्रवाक्यत्व दहयते योग्यता स्मा । अवान्तरकथमावम्तदार्न। नावगम्यते | न॒हि दयोराखूयातयोः कैनचिदुपचन्धेन विनेकव।क्यत्व॒सेमवाति | यल्प्करणं बाधेत । योग्यता पुनरनन्तराथेत्व च समा । यद्वा स्वात्वे युक्तरा । बहुषु हि पदूर्येष्ववधानमुपयुज्यतेतराम्‌ । एकस्तु यथाकथचिदःपे क्रियते | न चावान्तरप्रक- रणमिह विद्यते । यदि तावत्पूव॑म्य कथंमावस्तत उत्तरमेवाद्ध प्रामोति| नचैव मवितुमरति । साध्याशस्यापरिर्णतवात्‌ | न चोत्तरेणाक्षाववलप्रयोजनावस्थेन शक्यः प्र्यिदुम्‌ । एव तस्य।प्युनरेणेति यावत्प्रवान प्राष्ठम्‌ । यद्येवं ततो योऽन्तराटे गण कामन्तेन सह सर्ममाधस्त्यमङ्घ सन्ये, नैव प्रधान य।व्पराप्न॒यात्‌ , अवान्तरकथंभावस्य निष्पन्नत्वादिति । उच्यते । यदि नामास्य विज्ञातौ स्याता वाक्यगतौ गुणौ । अवान्तरकथं मावम्ततस्तावनतर। मवेत्‌ ॥ प्रधानकथमावस्त्वमितोऽन्यसंबन्धमात्रमुक्त्वा य।वद्न्तं गच्छतीत्यनुषञ्गाविकरणे व्यायाम्‌ | नन्वेव पति स्वावान्तरप्रकरणोच्छेद्‌ एव प्रामरोति । उच्यते । परपरकरणस्थानामङ्ध श्रत्यादिभिखििः । ज्ञाते पुनश्च तैरेव सदशेन तदिष्यते ॥ १ असौ--कर्थभाव इव्यथं । २ गुणकम इति-“ गोदोदनेन प्कामस्य प्रणयते › इत्यादि, वाकयविषितो गोदोदनादिरित्य्थं ¦ ३ परप्रकरणस्थाना--दशेपृणमासादिप्रकरणस्थाना प्रयाजादीन।, श्र्यादिभिन्निभि कस्मिधिदट्‌गे ज्ञाते, पुनश्च तरेव प्रमाणरपरप्मिन्न दये क्ाते, सदशन -सदशसंभवेन तदिष्यते--अवान्तरप्रकरणामप्यत 1 न सकत्रेति कारकाय. । ७४२ सतन्त्रषातिकश्ाषरभाष्यसमेते- [अ०६पा०१अ०१९] कथित्संबन्धोऽस्ति । न च पद्ाथाकाङ्ललायां सत्यामानन्तर्यमेकवाक्य- स्वे करणं भवति । तस्मासकरणधर्मा एवंजातीयकाः ॥ २४ ॥ वाक्यानां च समाप्तत्वात्‌ ॥ २५॥ स्वेन स्वेन पदसमृहेन पारिपणेमेके वाक्यम्‌ । तथाऽपरे, तथा स्वणि यान्युदाहूतानि तस्माद्विस्पष्टमयेद्रयं, विभागे च निराकाडक्षता । तन वाक्यमेदः । अतः संयोगतोऽविशेषालसकरणाविशेषाश्च इृत्स्ने प्रकरणे निवेश्च इति ॥ २५॥ [ १५ ] गेषस्ु गुणसयुक्तः साधारणः प्रतीयेत मिथस्तेषामसंवन्धात्‌ ॥ २६ ॥ पू° दशेप्णमासयोः समाम्नायते - आग्नेयं चतुधा करोति इति। तत्र संदेहः । किमाम्नेयेऽग्ीषोमीये वेदरा्े च समत्र॒ वतुषांकरणं कं वाऽऽपरेय एवेति ¦ किं प्राप्तम्‌ । ओेपः-चतुधोकरणम्‌, आग्नेय. सर्वेषा हि प्रयाजादीनामञ्च र्िंचिदुक्त्वा एन. प्रामर्योऽस्तीति तत्पयैन्तावान्त- रप्रकरणकश्यना भवति । अन्यभा ह्यम्यवस्थैव म्यात्सवेशपाणा परस्परशेषत्वभ्रसङ्गात्‌ । यत्र पुनः सेकीतैन नासि तत्र सः प्रधानार्नेवाभ्यवप्तातध्यम्‌ । तस्य तु किं केवल. स्याथ साङ्खस्येत्यत्न विवेकं ‹ प्रकरणविदोषादसयुक्त प्रधानस्य › इत्यारभ्य वक्ष्यति । तदिह योग्यतया मृष्टिकरणादीना साङ्खप्रधानार्थत्व निश्चितम्‌ । यदि त्वविद्धितुं स्तरि- तुमिति च श्रूयेत ततः 'ुमुनूण्वुलौ क्रियाया क्रियार्थायाम्‌ › इत्यकवाक्यतया विनियोगो मवेत्‌ । न त्वेवमस्ति । तस्मात्सर्वाथस्वमिति ॥ २४ ॥ इनश्चाऽऽनन्तयेमप्रमाणम्‌ । चत एकवाक्यतालक्षणमेषु प्रत्येकं दशयते न सर्वेषु । तस्मादपि नान्योन्या्ेता ॥ २५ ॥ (इति--मानन्तयौनियामकत्वाधिकरणम्‌ ॥ १४ ॥) यथासंयोगं षर्मेव्यवस्थोक्ता । प्त तु सयोग: किमिकेदेशेनापि भवत्युत सम- स्तनवेति विचारः | पि चतुधौकरणविधावाग्नयशषब्देन द्विदेवत्यो गृह्यत न वेति | गृह्यत इति ब्रुमः । कुतः । शाक्यते हि द्वि््वत्यः सरक्षभितुमेकय। । अर्नीपोमहविर्योमो मनोतायापिवागिना ॥ १(अ०३पा० ७० १सू०१)) [अ०६पा०१अ०१५] मौमांसादशने | ७४१ भिति देवतागुणसंयुक्तः साधारणः प्रतीयते ¦ अग्नीषोमौयेऽपि स्याद- द्राप्रेऽपि । कृतः । तावप्याग्नेयौ । यस्याग्निर्देवताऽन्या च भवत्यसावा- ग्नेयः । तद्यथा, या डित्थस्य उवित्यस्य च माता, सा इवित्थस्य भवत्येवमिहापि । यद्याग्नेयस्याग्नीषोमीयस्य च पुरोडाश्चस्य मिथः संबन्धो न भवेत्तत आग्नेय एव चतुधौकरण व्यवतिष्ठेत । भवाति तु संबन्धः । तस्मादव्यवस्था । यथा, आग्नेयस्य मस्तकं विभज्य पाचि जमवथति इति सर्वेभ्यः प्रारित्रावदानमेबं चतुधांकरणमपि ॥ २६ ॥ व्वस्था वाऽथसंयागाद्िङ्गस्पाधन सवन्धाहक्ष- णार्थ गुणश्चविः ॥ २७ ॥ सि वाक्षब्दः पर व्यादतेयति । व्यचतिष्टेत या चतुषाकरणमग्नेय एव न साधारणं मवितुमहीति । तः । अथसंय।मात्‌ । आप्रिना देवततयाऽ. येनैकदेवत्यस्य सयामो न द्वददत्यस.श्रीपोमी यस्यन्दराप्स्य चेति । ङतः । यस्य द्यधरापामौ देवता) उभयबिरेपणविक्चष्टः संक.स्पः यद्यप्यग्निरदेवता न त्वमनमेत. । प्मवेतत्व चोपलक्षण करण न देवतात्वम्‌ | न चात्रा्निः कार्ययोगी । येन।त्यन्तमाद्वियेत | > तादु । उपलक्षणार्थ, | न चोषलक्ष णानि चथाश्रुतान्येवोपाशुथानान्तराट्काठर्लणाधपुरो ट शद्वयवत्कायप्वाश्रीयन्ते | तथा पात्नीवतेऽप्युक्ता तेन त्वष्टुर तन्त्रता । तथा डित्थस्य मातेति माता डित्थडवित्थय।ः ॥ उपलृक्षणकायेयो्भिय. सबन्धामावात्साघ।रणत्वम्‌ । माप्यकारेण त्वेतदेवानु षज्योक्त मिथस्तेषामसंबन्धादचोद्ना स्यादिति 1 भवति चैवविधाना साधारणत्व तथ। च प्राकधत्र इयत इति ॥ २६ ॥ यथैव हि प्रहत्वेन चमप्ता नाप॑टतिताः । आगनेयत्वं तथा न स्याद्‌दविदेवत्थोपटक्तणम्‌ ॥ उदिद्ष्यमानं तावद्धिवक्षितमित्युक्तम्‌ । न ॒वचाग्नीषामीयिन्दरामनयारागियत्वमतति | म धत्रागिसत्तामात्रमुषलक्षणम्‌ । कि तर्हिं । तद्धितोपात्त देवतात्वम्‌ | अभिः पए्नस्त- विशेषणम्‌ । या नोदय दन्य त्यभ्यते प्ता देवता । न घ द्विदवत्योऽ्चिमिदय त्य्यते | 2 ६ न हि व्य.मद्िविज्तानमेकेन व्यपदिश्य | नारनीषोमीय आगनेय एन्दो व। तदुच्यते ॥ ७५४ सतन्त्रवपिकश्चाबरमाप्यसमेते-- [अ०दषा० १अ०१९| (3 कि र क ० [/ बिष ^ क्रियते । तस्या्भिः सोममपेक्षमणो देवता न निरपक्षः । यस्य चाञ्ः सोममपेक्षमाणो देवता, न तस्मात्तद्धित उत्पद्यते ¡ समर्थानां हिस उच्यते । सापेक्ष चासमथम्‌ । तस्मान्न तद्धितान्तेन निरपेक्षामिदेवत्येन द्विदेकत्यस्याभिधानम्‌ । अतो यत्र निरपे्तोऽमि्दवता, तत्रेव चतुर्षाक- रणमिति । देवताचिङ्गस्य दहि सामस्पन संयोगे। भवति तद्धितार्थस्य नासति सामथ्यं । अथ यदुक्तं यथा पभारित्रावदानं सद्यः क्रियत एवं चतुधीकर- णमपीति । युक्तं भारित्राबदाने । न तनव संबन्धः क्रियते, अग्रेय- स्य प्राित्रमवद्त।ति । कथं तर्दं। आग्नेयस्य मस्तकं विभजञ्यति। एकं हेतद्राक्यं॑परारित्रमवद्यतीति । द्वितीयमाञ्नेयस्य मस्तकं विभ- तद्धितायाऽत्र दिङ्ग हि समथाना च तद्धितः। अप्तमथातमापतस्थानन चाग्नेरम्ति तद्धितः ॥ आन्नेय इति यो निरपेकाशपरिवस्यः सोऽभिधीयते | न च द्विदेवत्ये निरपेक्षोऽ- ्निदेवता । तेनाय॑तद्धिते। नाश्चीषोम।दिगतासिशन्द्‌।दुत्पद्यत इति न तद्भ॑स्य देवत- त्वमाह । यद्र त्वत निरपेक्ष देवता स॒ शक्य आग्नय इति वक्तम्‌ । यत्त प्रा्ित्रव- दति । ततरेच्यते । देशविषलक्षणा्थाऽम्मिन्नसनिययुणश्चतिः । प्तामान्यवाक्येन सरथ प्राक्चिजाकद्‌ानि प्राप्ते मस्तकावर्‌ागावराषाववानानमतद्वच मि षम्यम्‌ । स्थतञयक्ररण त्वेव व्रत्यवम्भायते पुनः| अविक्ेषादुभीं वेति कातीयवचनश्ते. ॥ उक्त कात्यायनेनेह दृष शातपथी श्रुतिम्‌ ॥ त चतु कृत्वा पुरोडाश बर्हिषदं करोति इति । अत्रोच्यते | प्त्यमसति श्रुतिय॑यमंविरेपण दृश्यते । विशेषे स्थाप्यते प्त त॒ नित्यं शाखान्तरीयय। ॥ प्ाित्रेऽपि तमेति चेत्‌ । न । गुणायत्वात्‌ | मस्तक विह्ज्येति गुणप्रत्वादशक्यः सामान्यविधिरपतहयेम्‌ । इद तु निर्णं पुनर्वचनं शक्रोति सामान्यं स्वविषये स्थापयि- बम्‌ । द्रस्थत्वादषकंयोऽप्येपत्तह।र इति चेन्‌ । न । यस्य येनाथ॑प्तनन्ध इति न्यायात्‌ । तेन- [ --~ - नी -- ---- - (न ~ == === १ यस्य यनायक्तवन्वो दरस्थेनापि त्य स, । थता द्यसमर्थानामानन्तर्यमकारणम्‌ । इति शिकपूरणम्‌ । [अ०३१।२०अ०१] मौमांसादशने। ७४५ ज्योति । तज्राऽऽ्रेयस्य मर्तकादवद्यती ति गम्यते । अन्यस्य मस्तकाद्‌- न्यस्पद्ित्यनियमः । यदि तु तत्र केवन्दाभ्िदेवत्यो नाभाविष्यत्‌, . तदाऽऽनयैक्यपरिहाराय द्वदे बत्योऽप्यग्रहीप्यत । यत्तु डेत्थस्य मातेति। युक्तं तत्र । अव्यासङ्धिः मातुत्वम्‌ । तता जातो डित्थः । एतावता संबन्धेन, मातन्युच्यते | नात्र किंचिद्‌पक्ष्यते । स च ता्वांस्तत्र संब- न्धौऽस्ती।ति डित्थस्य मातेति युक्तं वचनम्‌ ॥ २७ ॥ इते श्रीशबरस्वामिकृतो मीमां सामःप्ये तृतीयस्याध्यायस्य मथमः पादः ॥ अथ तृतीयेऽध्याय द्वितीयः पादः ॥ [ १ ] अर्थाभिधानस्ताम्यान्मन्त्रेषु शषभावः स्यात्तस्मादुसत्तिसंवन्धोऽ्थन नित्यस्तयो- गात्‌ ॥ १॥ ्षि° श दह मन्त्रा उद।दरणं वहदिवसदनं द।भि, दत्यवमातरयः । कै मुख्य कन्त ५ [नि प अवदयमेव सामान्य्‌ विरष प्रति गच्छति । गतमन्नं च तत्तेन विशेषे स्थाप्यते ध्रवम्‌ ॥ [ "क ~ ~ [8 9 [न अधवा विशेषेण प्रातत्वात्सामान्यमनू्यते रुष्तकरणविधानाषम्‌ | अश तदपि प्राप ततः कम।म श्रवणमिति वक्तव्यम्‌ । अतश्चाऽऽद्नयम्थेवे चतुधाकरणमिनि सिद्धम्‌ । यदि तु तत्र केवलाद्भिदेवत्य नामत्रष्याति- सक्तणायो गुणश्रुतिरि्येतस्यैव ग्याछ्य। | केवल्देवत्याभावे हे मन।ताय।१२दिदन्य उन दक्तयेव्‌ । तद्वां वा गुणश्च तिभवेत्‌ । अस्ति त्पकदेवत्यम्तम्मात्तम्थैव चनुवराक्रणम्‌ | यद्य चोपलक्षण कायै योगि न मवति तथाऽपि तेनानुषलाक्षत न हक्य म्रहतुभितयकदेवत्यपपव प्रहभमिनि सिद्धम्‌ ॥ २७ ॥ [र £ [जः ( द्त-चतुघ।करण॥पकरणम्‌ ॥ १९ ॥ ) रेति %महकुमारिविरचित भीमाप्तामाप्यन्याख्यनि तनत्रवातके तृतीय- स्याभ्यायस्य प्रयम्‌, पादः समाः ॥ हानी लिङ्कनितियाग, म्तुयते । लिङ्गं नाम मन्त्राणाम्मत्यायनप्तामभ्यम्‌ । तच्च ९६ ७४६ सतन्बवार्तिकश्चाबरभाष्यसमेते- [अ०६पा०२९अ०१)] | काः एवाभिपेय मन्त्राणां विनियीग उत ग।णेऽपति | कः पनघ्ुख्यः क) वा मण इति । उच्यत । यः शब्दादेवावगम्यते, स भयम्‌ ऽर्था यग्व्यः । मुखमिव भवतति मृर्य इत्युच्यते । यस्तु खलु प्रतीताद्‌- यत्केनाचेत्संबपेन गम्यते, स पथाद्धावाजघनमितर भवतीति जयन्यः । गुणस्वन्धाच्च गौण इति । यद्येव सव॑ एष भरुः । स्थ हि शब्द्‌षद्वम्यते । ययेत्र हयभनिज्यछतीत्यक्ते उवरनसेमत्ययः । एव- मेवाभिमाणवक इति र्द एवोचारिति माणवक संमरत्ययः । अथोच्येत । यारिमनि रुपपदान्छन्द।रसपत्ययः स ख्यः, यस्मिन्सोपषदास्स मण हृति । नेतदयक्तम्‌ । यस्य हहे शब्दस्य रूपं कस्याचिद््॑स्य निमित्त, सापपदस्यापि तदेव रूपे, निरपपदस्यापे । न च शक्यं निमित्ते सति मृष्ये गो9 च केनविकारेण विद्यते | तञ विनियोगः कि मुख्य एवा्ये मवस्युत गौगेऽपीति पदे नेव गणो नाम काथिदस्तीति मन्वान आह--कः पुन्ुख्यः को तै तत्मिद्धिसूत्रे ठ धपिद्धे गण तन्निमित्तमेदः स्वायापरत्यागवृत्तित्वं वाद्धिचार. १ प्रत्येतन्यः | तत्र च | शज्याथ॑स्थैव मुरूथत्व मुखवत्प्रभमेद्रतेः । अभगम्यस्थ गणत्व गुणागमनहेतुकम्‌ ॥ श्यखादिम्यो य इत्येवमिवार्ये मुख्य इत्ययम्‌ । श्षच्द. शब्द्‌।मियेयत्वात्पयप्वव प्रसज्यते ॥ परगुणाना प्रध्रामव्रादवक्य गुणेभ्य आयाति इत्यवलक्षण गोणत्वमित्यतः स्वै एब शब्द उचचरितेऽभिषौयमानत्व।दनन्धगति. शब्द्शक्तिकल्पना कुर्वन्रथौन्तरेणान्यवहि- तत्वात्प्थममेव मुखमिव भवतीति मुख्य. । तत्र परपरिकश्ितानि तावद्रौ णत्वकारणा- नयुपन्यस्यन्नाह-- अथोच्येत । यस्मिन्निरुपपद्‌ दित्यादि । सेधा लक्षेण नाम यद्‌ञ्यवच्छेद्‌कारणम्‌ । परायीन्रदरतिश्च गौणो नित्य प्रतीयते ॥ न हि यथा केवखदिश्न्दाज्ञवलनप्रत्यय्‌। मवत्येव म।णवकप्रत्यवः । पदान्त रापीनतवात्‌ । यत्रापि पदृन्तर्‌ न श्रूयत तनाप्यथपरकरणादिदम्य तदेव व्याप्रियत इर्यव्यामिषार. । तदेव च सामान्य नाम्‌ प्रवत्तिेतुगेण इति । नेतदेवम्‌ । कृतः । ११० मूर (५-२-१०) * पगना कव रत्तियसिमनन्ये घ गौण द्यवं. । [भ०६पा०२अ०१) मीममांसादर्षने। ७४७ नैमिचिकेन न भवितुम्‌ । किमतः । ययेवमू्‌, इदं न शक्यते वदितुपु. पपदते न सोऽर्थो भवारि) उपपदे तु संजाते सोऽथ: सजनिष्यत हति । न चासौ समुदायाः शक्यत विज्ञातुम्‌ । अन्वयग्यतिरेकाभ्यां हि विभागोऽवगम्यते । अथ बाक्यार्येऽयमित्युच्यते । नेवं शक्यम्‌। न ह्यन- न्वितः पदार्थो भवति बाक्याथेः। तदेवं दृश्यताम्‌ । अ्निशषब्द एवायं ज्व- टनवचनः। अभ्निशषब्द एव माणवकस्याभिधातेति । तस्मान गौणो युय ति कथिदतचेषः । शान्दार्थस्यैव साहित्याद्मिभ्यक्तारियं कृता । विनप्‌ अन्यस्य द्यातकत्वातत॒ नापेत मुर्यरक्षणम्‌ ॥ ययैव बक्षुषः प्रकाशानुग्रहपेक्षित्वेऽपि रूपमथो, यथा वा मुत सेशयस्य मुख्यस्य वणकरममाघ्रग्रहणसम्कारस्टतिसबन्धानुमवाचयेततित्वं तथात्रोपपदमपि नैव विना घा मर्य्यं॑नामापेकषिदुं शक्यते । अपे्यमाणमपि च चोतकत्वेनतिकतैस्यतास्थानीयत्वान्न मुखूयता विहन्ति । तेन विनाऽप्युपपदेन स॒तस्यार्थां मवत्येव । कथचित्तृ नाभिनय" एयते । तद्यथा गवादिशब्दाना प्रिम्यादि. । अथोपपदृम्य द्योतकत्वं परित्यज्य तुर्य करपतोच्यते । यस्मान्नित्ये माणवकास्निशव्दस्तमदायादस्याथमय प्रती तिरतोऽश्वक्णादि बत्समुदायवाच्यत्वे सत्यवयवस्य गौणत्वमिति । तदुच्यते । न चासौ समुदायाथेः शक्यो वक्तमिह त्वया । अन्वयव्यतिरेकाम्यामेभेदो हि दभ्यते ॥ तत्र समुदायप्रतिद्धि मवति यत्रावयवार् तिरो षाय त्यक्तमद ` समुदाय एव प्रतीयत्‌ । गम्यते त्वत्रा्निश्ब्दस्य वैद्धल्यं माणवकशब्द्म्य च िण्डस्वरूपं त्िविक्तं वाद्यम्‌ । अत उमादपि प्रात्यत्मिकयेःरमि वाचकत्वारमुरूयाविति । इदानीमवयवानुसारेणेव सम्‌ दायार्थत्वं समयेयमान जाह-- अनुगतस्वाथेपटद्वयगम्यत्वान्नी लोत्पख्वद्ाक्याः | अतश्च तस्य पदारथपरत्याय्यत्वाच्छब्दं प्रति पएृवेवदेव गौणत्वमिति । तन्निराकरोति । अञ्निमाणवकत्वाम्या यदयेकोऽर्थो विशेषित । नीरोत्पद्वदिष्येत ततो वाक्यायता मवेत्‌ ॥ न त्वत्र तदीयो मुरूयार्थोऽभित्वमसिति। न च मवतः वेङ्गल्यं वाच्यम्‌ । अस्मत्पक्तामद्प्र- सक्वात्‌। तस्मान्न वाक्यार्थ; । तेन उवलने माणवकस्य च पे्गल्ये दुस्यवच्छन्दप्वृत्तिरिति मुरूयत्वम्‌ । माणवकस्योति म्ये पेज्ञद्यत्यतिरेकननिता पष्ठी । नाभिधातुव्यतिरेक १ प्रकादापेक्षितत्वेऽपाति पा०। ५४८ सतन्त्रवातिंकश्चाबरमाष्यसपेते- [अण्र्पा०्रअन्१ अथोच्यते, यः सृष्ट परसिद्धः स पख्यः, यो पनागिष स गौण इति। इदमपि नोपपद्यत । भरसिद्धिनाम प्रज्ञानम्‌ । न च मन्नान कथि श्रषोऽस्ति । अथाच्येत । यस्य बहुशः प्रयोगोऽस्ति स धख्यः। भस्पशचः युज्यमानो गौण इति। नेतदेवम्‌। अलपश्षोऽपि मयुञ्यमानो नासति साम- ध्ये भत्याययेत्‌। अत्तः सोऽपि शब्दा सपर्ती यत इति मुख्य एव । अत्रोच्यते । अस्त्यत्न विशेषः । माणवको नाभनिशचब्दालमतीयते । कथमवगम्यते । उक्तम्‌, अन्यायश्चानेकार्थत्वमिति । कथं न विपयेयः । उच्यते । अना- ट्त्यैव माणबकभत्ययं ज्वलनमश्चिक्चन्दासतियन्तो दृश्यन्ते । न त्वना- दत्य उ्वलनपरस्ययं माणवकपग्नि्चव्दात्मतियन्ति । कत एतत्‌ । यो योऽश्निसद्शा बविदक्ष्यते, तत्र तजाथिशब्दो नियत इति । अत एव विगतसाश्यादंयं तु दश्यते । अतोऽस्निसाषटश्यमस्य प्रत्तां निमित्तम्‌ । न च उबलनेऽपरनीते तत्साषश्यं प्रतीयते । तस्माञ्ञ्वलनस्याभिश््दो निमित्तं, न माणवकस्य । तस्पाञ्ज्वलने पृख्यो न माणवके । ~> = ० जानता । नं हि माणवकम्वरूपमयिरब्दाद्म्यते । न हि पयौयत्वे माणवकङान्दः प्रयुज्येत । अथोच्येत य सुषु प्रसिद्ध इति मुक्त्वोपपदभ्यापार्‌ यत्कृत तस्याऽऽ श्रयणमनाश्चयणं च ते एव मन्दसूष्ट्रिद्धी गौणमुख्यविमागाय दशेयति । तत्रोत्तरम्‌ । प्रभिद्धिरित्ति विज्ञान न चास्योनातिरिक्तते । तस्मान्न तत्कृतः शक्यो विशेषो वक्तुमज्ञपता ॥ इदानी श्रोतृगतप्रसिद्धिमेदमूल वक्तुगत बद्वल्पप्रयोगित्वं॑विमागाथे दशयति । यस्य च बहुशः मयोग इत्यादि । तन्निराक्रियते । अल्पशाऽपि प्रयुक्तस्य सच्छक्तिनिरूपिता । न निवतेत इत्यवमुमयीस्तर्यत। पुनः ॥ इहापि च गोराब्दस्य पृथिव्यादौ मन्दसुष्टुपसिद्धिभ्योगौ < शेयितन्यौ । तया चाऽऽहु. | मण्डकैबेहुशस्तूपिः कदाचित्लण्डमोद्कैः । न चाच मण्डका मुख्या भौणा वा खण्डमोद्काः ॥ इदानी विशेष कथयति ! सत्यपि तावन्माणवकमामानाधिकरण्येऽरणाशब्दन्यायेने, सति सादृश्येऽभिधानादस्तति चानभिधानद्न्यत्राप्ादृदयवति वृत्तिदशोनादप्तति चादश्चैना- [द्वह्षणत्वददवदयमादग्रयमप्रत्यायन सारदयमव प्रथम प्रत्यायायतत्यम्‌ | न चानवग. १ विगतसतादस्यवति तु--इत्ययं पाटो भविपुमुधचित इति भति । [अ०६पा०२अ०१] मीमांसाद्चने । ७४९ एवमेव तुणपत्ययस्य बहःशब्दो निमित्त, न तृणसदृशषभत्ययस्व । ` तदेव द्वैते सति मृख्यपरता सब्दस्य, उत॒ गौणवरताऽधति युक्तो विचारः । फं तावत्माप्तम्‌ । मख्ये गौणे च दिनि" योगः । कुतः । उभयस्य शक्यत्वादुभयमपि बरहिःकब्देन कयते प्रत्यायायतु तृणं च तृणसदृशं च । तृणे साक्षात्‌, तृणसटक तृणपरत्य- येन । यच्च नाम दक्षपुणमासयोः साधनभूतेन बर्िशरब्देन शक्यते पत्याययितु तेत्सर्वं प्रत्याययितव्यम्‌ । विनिगघनायां हेत्वभावात्‌ । अपि चेवमाश्रीयमाणे पूषाद्यनुमन््रणादीनि दशपृणमासाभ्यां नोत्छ- ष्यन्ते । तत्रैव गौणनाभिधानन प्रकृतां देवतामभिवदिष्यन्ति । एव प्रात ब्रुमः । मुख्य एत्र व्रिनियोक्तव्यो मन्त्रो न गौण इति। कुतः । उभयादाक्यत्वात्‌ | प्रकरण हि समाम्नानासखधानेनैकवास्य- तामुपति । तत्रैतद्‌ापतति, यन्छक्नुयादनेन मन्त्रेण साधयितु तथा साधयेदिति । स चासाव्थामिधानसंयोगाच्छक्नोच्युपकर्तुं न गौण- तेऽ नत्प्रतीयत इति प्रथमनरमग्नेरमिभानम्‌ । ततश्च तत्सनन्धादेव शषप्रत। तव्य वदनमिघयत्वम्‌ । सन्ति चवमाच्षु कानिनिद्रूपादिपामान्यानीत्युत्तम्‌ । तस्मादति गौणमुरूयाविम।ग इत्यारम्यमधिकरणम्‌ | एने न ततम द्विसत्रोक्ते. सह नव ॒गौणपन्ञा द्र्टभ्या' | जहत्स्वायाौभिधायित्वं सात्‌. परिकल्पना । तथा सोषपद्‌ वृत्तिः समृदायप्रमिद्धिता ॥ वाक्यार्थोऽल्पप्रतिद्धित्वमवमल्पग्रयागितः। । अष्टवितान्निराछृत्य सापिता गुणसक्षणा ॥ तत्र नित्य पराथत्वादुमयत्र प्रयोगिता। साक्ान्न ह्यमिधानस्य रकिचिढमभ्यधिकं पटम्‌ ॥ एवै च सति गौण्या वृत्या पृपादिशदैरग्नयाद्यमिषानादनुत्कर्षो मविप्यति । अन्यथा यत्र एषादयस्तत्र नीयेरन्‌ । तेथाऽग्यादिशब्दैः सूयौद्यमिधानाद्विकारे सत्यार्ष. चोदको ऽनुग्रहीष्यते | इत्यवे प्राते रूम । अधोमिधानमयोगान्मन्त्राणा कतुदषता । मुख्येन च छृताथाना न गने श्रुतिकरयना ॥ १ किषप्रतीते -अवशिष्टायग्रतीतेषत्यथं । २ व्यक्तिवादेति- आङ्त्यधिकरणन्यायेनैरयर्थः । ७५० , सतन्ब्वार्तिकश्ावरमाभ्यसमेते- [अ०६पा०२अ०१ मर्ध क्षक्ोत्यभिधातुम्‌ । तस्मान्न गौणे विनियोगः। ननु यर्यभरस्ययाच्छकषयते गौणः प्रत्याययितुम्‌ । सत्यमेतत्‌ । मुरूयभत्यायनेनेषास्य प्रयोजनवत्ता नि्वत्ताति न गौणे प्रति विनियोगे फिचत्मरमाणमस्ति । मस्ये विनियोगेन त्वानथक्यं परेहियते । परि- हत आनथेक्ये न गौणामिषानमापतति । न द्यनमिधाय मुख्यं, गोण- मभिवदति शब्दः । अतः प्रमाणाभावान्न गौणे विनियुज्येत । अपिच। गौणस्य प्रत्यायने सामध्यद्वहवोऽभ्युपायाः प्राप्नुवन्ति । सामर्थ्यं च श्ब्दैकदेश्च इत्युक्तम्‌, अर्थाद्र! कल्पनैकदेशत्वादेति । तत्र मन्त्र नियोगतो गौणं माति बरिनियुञ्यमान उपायान्तर, बिना भमाणेन बाध्येत। मन्तराम्नानं भभाणमिति चेत्‌ । न। तस्यापायान्तर निषत्तो सामथ्यमस्ति। ननु मुख्येऽपि विनियुञ्यम।नस्येष एव दोषः। नेत्युच्पते। याद अुख्येऽपि न विनियुज्येत नेव प्धानस्योपङुयोत्‌ । तज चास्योत्पत्तिरनथिरंव स्यात्‌। तस्मादस्ति गोणे मुख्ये च विशेषः| अपिच। यो गौणे मन्त्र विनियु- स्क्ते स वक्तव्यः-किमथ मुख्यं मत्याययसीति । स चेदन्रूयाद्‌, ना न्यथा गौणप्रत्ययोऽस्तीति । परतिन्यादेनमन्येऽपि गौणमत्ययस्याभ्यु पायाः सन्तीति। अथ स एवमभिय॒क्तः परतिन्रूयात्‌- पुख्यपत्ययोऽपि वे) “अपि वाँ प्रयोगसाम्यात्‌ ' इत्यनेन हि स्यायेनामिप्रेये तावद्धिनियोगाय मन्त्राः श्रुतिं परिकरपयन्ति । तत्र यदि जहत्स्वा4ौ मौणी वृत्तिमेवतततम्तुर्यवदुमयत्रापि श्रुतिः कटप्येत | यदि तु गौणमपि वदता पवतर स्वार्थोऽभिवयस्तदा तदतिक्रमक।रणामावात्त- दविनियोगश्चतौ कस्पिताया निराकाड्षेषु मन्वप्रकरणम्बाध्यायाध्ययनविधिषु न पनः भ्रुतिकल्पनहेतुरस्तीति न विनियोगः । किं चं | कतार मन्त्रपाठे च गोणाना स्मारकान्तरम्‌ | अनिव।रित्तामथ्यंप्रात किमिति वाध्यते ॥ अपिच। ४ क = ¢ _ मुख्य. प्रत्याय्धत कस्माद्रणऽप्य५ विवाहित | अन्यथानुपपत्या चेन्न ध्यान।दयुपपत्तितः ॥ १ (अ० १पा० अन पणस्‌० २५)। २ (अ० > पा० १अ० ६ सू०३१)।३ ° सपि च मौणस्येयादे-मुख्ये च विशेष ' इयन्त मप्यं व्याचष्ट -1$ चेद्यादिना बाभ्यतेन्तेन [अ१६१०२अ०१)] मौमांसादश्ने । ७५१ [+ कके =, पाक्षिकोऽभ्युप(य इति । त्रूयादेनं- न तर्हिं नियोगतो "णे बिनि योजनीयः । यदा गौणमत्ययाय मुख्यमुपादत्ते, तदैतदापातितं भवति मुख्य एव गरिनियोग इति । अर्भेन च प्रतीतेन परथाज्यः न प्रत्याय केन मन्तरेण । अतोऽन्येनाप्यपायेन गौणः प्रत्याययित्तव्यः । न स एव मन्त्र आदृनव्यः | अथापिं मन्त्रेण प्रत्यायकेन प्रयोजनं स्यात्त याऽपि मुख्यमत्ययननेव निवत्त भयोज तमिति नतरां गौणे विनियु- उपेत । तस्मान्पुर्यगोणय) मुख्यं क।यसंमत्यय इति सिद्धम्‌ ॥ १ ॥ सुस्कारकत्वादचो।द्प न स्पात्‌ ॥२॥ अथ यदुक्त--पूषा्लुमन्त्रणदीनाद्त्कर्षा न भवेष्यतीति । युक्त- स्तेषामुत्रषंः । सेस्कारको हि मन्तरः। सोऽसति संस्कापुऽनयेके इति यत्रायेवास्तत्र नायदिष्वते । न च कश्चिदोषो भविष्यति ॥ २॥ ५५ [8 र र ( ९ प।। क्षन्‌ ऽ८८५ नत्यत्त्रात्पक्त ऽनयकर्ता भवत्‌ ॥ ~ न नित्य मुरूयापरित्यामान्मत्पन्तश्चाऽऽश्रित। भवेत्‌ ॥ न चायेत्रत्थ सिद्धे मन्त्रः करार्याऽमिधायकः । मन्त्ाञ्नानाथवत् च मुूयनार्यन सत्स्यति ॥ तेनैष सूत्रा. । यस्माद मिवानसथायान्मन्ेषु शोषमावस्तम्मादौत्पतिकेनैकाभ- नैषा सयोग. स्यात्‌ | कुन. । नुनेवाव्यमिच।रिनया नित्यक्तयोगात्‌ ॥ १ ॥ अवोदिते-पृषादो, दश {५मासयान-मन्ध्ा न पिनियुज्यन्ते युक्तमेव तत्‌ । संस्का- रस्य सस्कायैपरत्वालिह्ञिन च प्रकरणबाधात्‌ | कथ ॒पुनरेषामुल्कृष्टाना वैदिकैः कमै- मिर्योग. । कथ १ क्र्वद्गसामान्समिनियागमन्तरेण लद्धं देवतायामेव केवद्मया विनियोनकमिति । तदच्थते । यागानुमन्तरणार्नः त स्मारू्था क्रतुभोनिन । तस्माच्छकत्यनुर्‌।चेन प्रा्िम्तदैवते कतौ ॥ यागानुमन्त्रणप्तमाल्या दपा यागभबन्वाहतेऽनुपपद्यमाना याग्तामान्याङ्गतव गमयति । अतो विशेषनिन्तायामराकवेप्यनियाजनात्‌ | ९ ~ [३ म सक्याधतानचगवय उद्धत्यापार्‌प्रमव्‌, ॥ रे ॥ ( ति --मन्त्रा५। मु्याथतिनियोगाधिकरणम्‌ ॥१॥ ) = - ~ (७५२ सतन्तरवातिकश्षावरभाप्यसमेते-- [अ०रैषा०२अ०१] [२] वचनात्वयथाथमेन्दर स्पात्‌ ॥ ३॥ सिण अग्नौ श्रूयते- निवेशनः संगभनो वसृनामिस्यन््रया गाहपत्य- मुपातिषटत इति । तत्र संदेहः । करिमिन्द्रस्योपस्थानं कतैव्यमुत गाईै- पत्यस्येति । कुतः पुनगाहंपत्यमुपनिषटत इत्येवं विस्पष्टे वचने संश्ञय इति । उच्यते । यद्ध बाकपन।पस्थान तरम्तुतिवचनन संस्करणं न समीपस्थानमात्रभू । न चैन्द्रेण मन्तरेणागनेरमिधानं शक्यते कतुम्‌ । अतो गाहेपत्यमपतिषटत इति न माहपत्याय॑मपस्यानमेतदिति जायेत शद्ग । गाहंपरय उपस्थानाय; भवेदिति । तादृशश्च शब्दो नास्ति तुतोयान्तः सप्तम्यन्त वा । तस्माद्विच।(रः कथमुपपन्नं भवतति । कि तावत्मराप्तप्‌ । सामथ्य।दिनदरपस्यानम्‌ । अशक्यतवाच् गा्हेपत्योपस्था- नस्य । कथं द्विपीयाविभक्ति९।५ चद्‌ । अविवक्षितेप्सिताय। वा संद॑न्धमातरमधाना । अपवाद आरम्यते । निवेशनः संगमने वसूनामेत्येन्य्ा गाहपत्यमुप्‌(तषएत इति । यद्यपि मन्तरर्थोऽम्रवप्युपप्यत तथाऽपि तद्धितश्ुत्पवेन््रामिधानत्तामनमत्र मु- ख्यभिति विज्ञःथते । फेपातित्त्‌ ' कदाचन स्तरति › इत्येषा ऋक्‌ पठ्यते । तत्र पृथवदेव तदहः, 2 म॒ख्यत्व। दिन्द्र (वात्य उत्‌ वचनसतामथ्याद्रौणे। गाहपत्य इति । सत्यपि च प्रयक्तश्रवणेऽरुणावदुद्च प. ५द६्‌। नो नन।4. | ततर द्रभ्यप१च्छेददरराऽपि प्रयस्तबन्धो छन्ष. । इह ५ राञ्द। १५.१६५) ८५ ति कत्ेनाश्ञास्त्रहेतुत्व। त्यन्त शक्त- त्वमू । न हि कवतिद्दसन्दो गाहप तरथा | अनिवान चेद्‌ च।दितम्‌ | उप. तिष्ठत इत्यात्मनपदनिद शात्‌ । मन्न१२०२५।१।२।भिवान ह्येतत्‌ । न चामिवानं मुकत्व।ऽन्यत्र मन्त्र, करण भवति । तेन॒ ५९.०५।५।त8' इत्येतावता तावदिन्द्रपस्वान विज्ञायते । गाह्पत्य मति च क्ितययाञ, परतवदयत्नम्‌ । तत्र 0, समन्चप्तं किम समज्ञप्तामेति जायते सरायः | न दद्र पस्५।न एव वनान्तरं गाहपत्यी ज्ञायते | म पाठम्‌ । पृवभिकरणनेन्द्र१९५।न।१।१ । कथ [&त। पाप चतु । तक्तुवत्त्ताघना- न्तरमधिकरणापादान।द चक्षत । दाते।17 ।१र्‌। १।९)(रतततमत्वम्‌ विषेकथम्‌।ण कारकमातन दलयितुम्‌ । तत्र व ' द्रण कमथ गे › इत्यनेन गाहुपत्यस्याङ्गत्व १ सबन्धमात्नप्रधाना--कारकमा्रप्रधानेचर्थं । वाराष्दस्तु यद्वेति पक्षान्तरनिकश्पार्थः । १ विज्ञायत इति- इति कृतवा भाष्यषदुदादरणं यु्तमिन्यग्याह्वर । 3 ( अ० ६ पार १अ०१ ९ १) [अ०६पा०२अ०२] मीमांसादश्चने। ७५३ यदरोपस्थान विशेषणं सेबेन्धाद्वाईैपरयशब्द्‌ः । तस्पाद्वाहैपत्यावि- शिष्टुपस्यानमिन्दरायं करेन्यमिति । गादैपतयञ्च देशेन विरिष्यान्धु- रूयमेव का मन्त्राणाम्‌ । एवं भ्त बमः । वचनातत्वययायमनद्रीस्यात्‌। नैतदस्वीनद्र्थपुपस्थानामिति । अयथाथेमेन्र स्यात्‌ । कुतः । वचनसा- मथ्यौतु । वचनमिदं मवति, रेन्द्रथा गादषत्यमुपतिष्ठत इति । गाै- पत्ये द्वितीया विमक्ति; माधान्यमाह । किमिव वचनं न कुयौत्‌ । मविष्यति । यद्रोपस्थानविशेषणं सबन्धाद्वाईैपत्यश्चय्द्‌ इन्दरक्षणार्थं इति केचित्‌ । एतदुक्तं मवति । विमाक्तेवां ठक्षणावृत्ता प्रातिपदिकं श्रुतिवृत्तम्‌ । प्रातिपदिकं वा यन्ञताघनप्ताषम्याक्षणा्यं द्वितीया मृरूपति । जथवोपस्थानमिशेषणमित्यन्न धात्व- यमातमुक्तम्‌ । एककमेविषयत्वे हि गाहपत्यमन्त्रयोरविप्रतििद्धम्‌ । यस्य मन्त्रः करणं न तस्य गार्हपत्यः कर्म॑ | रस्या्तौ कमं न तस्य मन्त्रः करणम्‌ । द्वौ वेह प्रकृतिपरत्ययस्समृहेन म्यापारावुपात्तौ । प्रत्या समीपर्धान प्रत्ययेन प्रकारोनम्‌ । तत्र प्रकशने यादृशो गाहेपत्यस्य कारकत्वं ताद्य व्याख्यातम्‌ । इदानी मुख्यमेव कर्मत्व ङ्य प्र्युच्यते | तेनेतदुक्त मवति । गाहंपत्य सम प्ीद्निन्द्र॒ प्रकाशयेदिति । यद्यपि च प्रत्ययाथप्राधान्यात्तत्कमत्वं युक्त तथाऽप्ययोभ्यत्वात्ततो निवृत्त सेबन्धा- तमहृत्यथेमुपसंकरामति । तम्मान्मुखुयमेव कायै मन्त्राणामित्येव प्रच ब्रूमः । वचनाद्‌ यथात्वं मन्त्राणामिति । कुतः । गौणत्वं यत्न नाम स्यत्कचिद्राद्यणमन्श्रयोः । तत्रानुवादरूपत्वान्मन्त्राणा गौणतेष्यते ॥ गा्हपत्यस्तावदुद्धितीयया प्रधानस्य प्रत्ययाथेस्य कर्मृति श्त्या गम्बत्‌ । तेनन्द्रचा स॒ प्रकाश्षयितन्यः | तश्र यद्यययारथत्व वचनानुरोषेन संजातं तथा नानेत्यभ्यवप्तात- म्यम्‌ । अवदय मावि छत्र ब्राह्मणस्य मन्त्रस्य वा गौणत्वं | तत्र ब्राह्मणस्यात्यन्ता- प्ा्विषित्वात्पयमपरवृत्तेश्वानन्यप्रमाणकेऽ्य गौणत्वमयुक्तम्‌ । मन्प्रस्य तु ब्राह्मणच दिता्थप्रकाश्चनात्तत्परतन््वत्तेः । ~ > ५ 0 ^ =, ~ १८ [^ विराधं स्वाथमतात्य मुख्य युक्ता ह गाणाथनिमेत्तमावः ॥ १ स्वबन्धाक्ेति- -स्वश्चक्यव॒त्तियज्ञसाधनत्वाद्यात्‌ , गृदपते --यजमनस्यायमियवयवयो- गाल्याद्रा गाहेपयप्रातिपदिकमिन्दपरं सदुपस्थानविशेषणमित्यथं । > यस्य--प्रकाश्चनस्पेत्यथैः । ह यस्यासौ-खमीपस्थितेगाहेपत्य इत्ययं. । * अरकाशने-समीपस्थितिविदिटमकाशन इत्यथं.। ॥१। ७५४ सतन्त्रव(तिकक्षाबरभाष्यसमेते- [अण प०२अ०] नास्ति वचनस्यातिभारः । तस्माद्वापत्यायमुपस्थानेम्‌ ॥ २ ॥ गुणाद्ाईप्यक्िषानं स्यास्तबन्धस्याशाखहेतुत्वात्‌ ॥ ४ ॥ अत्राऽऽह | नन्वेतदुक्त-नेन््रेण मन्तरेण माैपत्योषस्यानं भविष्य- तौति । उन्यत। । वचनाद्धदिष्याति । आह । न वचनशतेनापि शक्य भतत्‌ । हनद्रशम्देनाभ्िं प्रत्याययेदिति बरुवन्विहन्येत । यथाञञ्निना सिञ्दुदकेन द्‌^पयदिति । न दि शसदेतुकः शब्द्‌,थये(; संबन्धो भवति । नित्योऽसो छोकतोऽ्रगम्यत इत्युक्तम्‌ । ओत्पत्तिकैस्तु शब्द- स्याय॑न संबन्ध इति । ननु क्ब्दलक्षणोऽपि भवति 9ब्दा्थयोः संबन्धः कतिः । यया देवदत्तो यद्गदत्त इति । भवति कथिधत्र संबन्धस्य विधायते वाक्यं भवति, न त्वेतद्राक्यं शब्दायेयो; सबन्धस्य विधा- यकर, गार्पत्यस्येन्द्रशब्दो नामेति । कथं तरिं । सिद्धसंबन्धनेन््रशम्देन गादैपत्यमुपातिष्टतत इति । न च शक्यते प्रशन्दन परो वदितुम्‌ । किमत्र वचने करिष्यति । अज्नाच्यत्ते । गुणाद्राञप्पभिधान स्यात्सेवन्धस्या. तेन कारकप्तामान्य रक्ष्यते न द्वितीयया | यनात्र गाहेपत्याऽपिं संबन्वात्म्याद्धिेषणम्‌ ॥ न चवयवेस्बन्वादि-द्रौ ृहुपतयत. । तेनात्र मारस्य स्यादरव्य(ऽभिपरत्ययावुदटात्‌ ॥ ३ ॥ नेत्‌ च मन्पर।ऽप्यशक्य एव गाहपत्ये विनियोक्तम्‌ । तया ६1 म. ^ न ^ छ ५ = २।।५,७।१ तावद्‌तस्य वृत्तः ‰&2।न जायत्‌ | अल्यन्ताम्षद्शत्वात्त न गणोऽप्यत्र इदयतं ॥ 4 रि कचनशतने.द्रशेच्. शक गाहपत्याभिषानत्तम५ः कर्तुम्‌ । न वाद ुगवच्छास्त्रादिन्द्रोऽनि, पारिभापिकः | न दि र व्दार्थत्तजन्वः भद्िद्धः शाखरदेठक. ॥ त्रास्ये | १८ अ ११०१ मु० ५) 1 २ यदध्यत्र व्राह्मणवाकये गादपव्यश्ब्दनाच्योऽवयवयो। दिन्छ स्यादिल्युक्त तदपि रूढ्या यागब,वाज्न युक्तमिति कारिकाथं । ३ पा सृ० ( १-१-२}। सतृ.एड च मथा प्रिनिपया युगो नवमि परिभाषयेन््र इत्यर्थ. । [भ०६षा०२अ०३] मीमांसादरषैने | ७५्‌ शाखदेतुत्वादिति । यथपि नेदं वाक्यं शब्दार्थसेबन्धस्य विधाने एतु भूत, तथाऽप्यननेन््रशब्देन शक्यं कु गाहपत्याभिधानम्‌ । इतः । गुणसंयोगाद्रौणममिटभिधानं मरिष्यति। मवति हि गुणादप्पभिधानम्‌ । यथा सिह दवदत्तः, अभ्भिमाणवक इति । पएवमिहाप्यनिन्द्रे गाहेपत्य इन्द्रशब्दो भविष्यति । असिति तु चस्येन््रसादयम्‌ । यथैवेन्द्रो यन्न- साधनमेव गाहपत्याऽपीति | अथवा, इन्दतेरेव्यकण इन्द्रो मवति । भवति च गाैपत्यस्यापि स्वस्मिन्कार्य ई्वरत्वम्‌ । तस्मादिन््रश्देन यः भत्याग्यतेऽयैः स प्रतीतः साषश्यादर पत्ये प्रत्याययिष्यति । पेवयोद्रा परत्याययिष्यतीति न दोषः ॥ ४ ॥ [ ३ ] तथाऽऽह्वानमपीति चेत ॥ ५॥ प° न + क स्तो दश्चपूणेमासो । तत्रेदं समाम्नायते । इचिष्डृदहीति श्रिरवघ्न भाह्वयति इति । तत्र संदेहः । किमेष मन्ञोऽवहन्ति भ्रत्युपदिदयत उत हन्तिरस्य कार लक्षयतीति । कथं हृन्ति प्रत्युपादिश्यत फथं॑वा कां टक्तयेत्‌ । ययेवं संबन्धः क्रियेत-हविष्कृदेहीत्यवध्नन्निति ततो हन्ति ्रयुपदिक्षयते । अयादध्नन्नाहुयतीति ततोऽस्य काट खक्षयतीति । ज तावस्मापतम्‌ । तथाऽऽह्वानपपि । यथेन्द्र गाैपत्यं भ्युपादियते, एवमेष मन्त्रो हन्ति प्रत्युपदिश्यते । एवं श्रुतिरनुष्दयीता भवति । इत- स्यादपर्गोणमिन्दत्वं यन्ञस्न्धकारितम्‌ । इन्दत्यथानुसाराद्वा स्वकाय सोऽपि हीश्वर ॥ तस्माद्न्यथानुपपत्तर्गीणमभिधानमिति सिद्धम्‌ ॥ ४ ॥ ( इति-रेन्दरयधिकरणम्‌ ॥ २॥ ) एव तानन्ुख्यं कायै मन्त्राणािति सापवाद्मवस्थितम्‌ । अततः परमेतद्विवा्यते कः उत्सगेस्य विषयः कोऽपवादस्येति । तत्र ‹ हविष्छृदोहि ' इति या हवि. करोति यजमानस्य पत्नी तद्‌ाहवानभकाशनप्तमर् मन्त्रः, स किं तमैव विनियुभ्येत, अवहन्तिप- यागस्य केलायत्वेनाविरो षात्‌ । अथवा वचनादयथायै पूवैतरप्रतीतावघाताङ्गमेवेति | यार ह वेषकृदृदीत्यननावननन्नाहृयरतति विधीयते ततोऽवधाताज्ग त्वम्‌ । अय।वघ्रत्ेते नाऽऽद्वयतत्येव समन्ध्य रूपादेव प्रा्ठमाहयानकाटे मन्त्रमनद्य भिरिति विधीयते, तताअवह्न्नत्यस्य स्वका्टक्षणायत्वान्नाययायं वचनभैति यथायं एव मन््रः | कर ७५६ सतन्त्रवातिक्ादरमाष्यसमेते- (अ०६प।०२अ०६] रथा छृत्तणा स्यात्‌ हन्तिकाटस्य मन्त्रस्य च संबन्धो भवेत्‌ । न न्तमेन्जस्य । एव च सत्याहृयतीत्ययमनुवादः । आह्वानं करोति । यो हीति नृते स आह्कयति । तत्र केनविहुणेन मन्व हन्ति प्रत्याय यिष्यति । तस्मान्नाऽऽहने विनियोक्तव्यः; ॥ ५॥ न काटविधिश्चोदितवात्‌ ॥ £ ॥ सि नैतदस्ति हन्ति मयुपादश्यत इति । क तिं । काटलन्षणा स्याद्‌ । कुतः । त्रिराह्ृवयतीति त्रिस्वमन्न विधौयते । यथस्मिन्नेव वाक्ये मन्त्रो विधीयेत, अनेकगुणविधानाद्राक्यं भियेत । तस्माननैवमभिसंबन्ध एव- मवघ्रन्निति । कथं तहि । अवद्ननाह्वयतीति । नन्बस्मिन्नपि पञ्च मन्नो विधीयते कालच । तत्र स एव दोषो भवेत्‌ । नेति ब्रूमः । अवहनन- काल एवारथेन हविष्छृदाह्वातव्या । तत्रायमेव संबन्धोऽनूधयते । केवला तु जिरावु्तिविरधयते । यत्त॒ काटलक्षणाथेः शब्द इति । नैष दोषः। लोकिङी हि लक्षणा । मन्त्रोऽपि च रूपादेवाऽऽह ने परापठः। सोऽप्यनृद्यत एव । चोदितश्च वाक्यान्तरेणावघातः शक्रोति कालं रक्षयितुम्‌ । प्रातम्‌ । अवहन्तिश्रुलयनुग्रहादाहयतेश्च मन्तररूपाटेव प्राप्त्वा बहम्तेरेव हविष्कर कत्वं क्थचिद्स्तीत्ययया्त्वम्‌ । गुणयोगातपरत्यायनं च | ९ ॥ त्िरम्याप्तपरत्वात्त्‌ न मन्त्रोऽ विधीयते । लक्षणे च शवुचरत्िः प्राप चान्यदनृ्यते ॥ अवत्तज्नित्यत्र हि ध।त्वर्थोप्तजनः करती छ्तणार्थय॒क्त, प्रतीयते । ‹ रक्षणहे क्रयायाः › इते शतूप्रत्ययात्‌ । तेन न कचिच्छतिपीटा | तस्मात्र्वमेतदनद्य नरिति विषायते नान्यत्‌ । वाक्यमेदप्रसङ्ात्‌ । योग्यत्वेन च सिद्धत्वात्काटोऽपि न विधीयते | अभिधामा्नमेवास्य विधिरित्यमिषीयते ॥ ०.१ सङदुज्चारणाचो वा तरिरम्यासतेन जायते । अम्यापे विहितेऽर्थेन स्र कालोऽस्मिन्विधीयते ॥ १ पा० = (२-२-१९६) । २ सकृदुश्रारणादेति कारिष्ठाया अयमथं- श्रिरभ्यासे विहिते य स्ृदुच्ारणकाङादधिक कालन्निरभ्यासेन जायते सोऽस्मिन्वाक्येऽर्ापत्तिममाणेन विधीयते + अन्यथा तत्रापि श्रौतन्यापारत्वे वाक्यमेदापत्तेरति । [अ० ६षा०२अ०६] मीमांसादर्शैने | ७५७ तस्मादाहवने बिनियोक्तभ्य इति | ६ ॥ गुणाभावात्‌ ॥ ७ ॥ इदं पदोत्तरं सज्मू । अथ कस्मान्न गुणादब्रहन्ति बते । हविष्क- रोति ह्यवदहन्तिः । तस्माद्ध विष्टरत्‌ । किमेवं भविष्यति । रूपादेवाव- हन्तो मन्त्रे भा कैवं त्रिरावृत्तिमेव वक्ष्यति । न भविष्यति वाक्यभेद इति । अत्रोच्यते ! गुणामावाद्रौणमभिधानमवदन्तौ न संभवतीति । न हसावादूतोऽस्मीस्यवगच्छति । तत्राष्टायैमाह्वानं स्यात्‌ । यजमा नम्य पन्यां हविष्कृति दष्ाथमाह्वानम्‌ । तस्मान्न हन्तिमन्त्र इति ॥ ७॥ टिङ्गाच ॥ ८ ॥ लिङ्गं च भवाति । वाग्रे इविष्कृदरःचमेवेतदाह्यति इति । न च वाचोऽवहन्तिना सादृश्यमस्ति । अस्ति तु यजमानस्य पल्या।सा [भ] तथा च ^ यावल्जीकिकोऽम्यास. ' इत्यन्न कालाम्यास्नयोरन्योन्याति धिहेदुत्वं म्या्या- तम्‌ ॥ ६॥ अथ यदुक्तं हन्तिरेव हविष्कृदधाविप्यतीति । तत्रोच्यते । गुणो मावाद्धविप्कृत्वमन्तरा मावो यदेच्यते | आमन्तरणादिप्तामथ्यं दिङ्ञमाश्रीयते तदा ॥ जयवा पदोत्तरमेतत्ूत्म्‌ 1 तिरम्यापतपरत्वात्त न मन्त्रोऽत्र विधीयते | रूपादेवावघाताद्ग भवत्विति तदुच्यते ॥ यद्यप्यस्य हविष्कृत कथचित्कर्प्यते त्वया । तथाऽप्याहुयतीत्यतद्‌न्यथं तसमिन्नचेतने ॥ अआमन्तरणविमाक्तेश् प्रषद्यहीति मध्यमः | व्यथं मन्त्र मवेत्वेमवघातपरे सति ॥ चेतनवत्या तु पटन्यामथवत्‌ । तस्मान्न रूपादेवावघाताङ्गत्वमिति एवं च वागित्ययरूपेणेकान्तिकेनेव स्वीत्वेन संस्तवो मा ॥ ७ ॥ ति ति | अन्यथाऽनपात्त १(अ० > परार ४अ० १ सु० १) २ गुणाभावादिति--अचेतनेऽवषात आहूवानादिवि- षयत्वलक्षणगुणान वाद्धविष्कृत््कारकस्य मन्त्रस्य तत्र विनियोगाभावो यदौच्यते तदा ‹ छिड्गा इति सूत्रे किद्गपदेनाऽऽमन्त्रणादियोग्यत्वरूप पल्या सामथ्ये मन्त्रस्य पल्न्यादवानाडगत्वेनाऽऽ- श्रीयते न तु ज्ञौछिद्गस्वेन स्वुतिरित्यथं । ७५८ सतन्तरवातिंकशषावरभाप्यसपेते-- [अ०देवा०२अ५०४] हिष्ली। वागिति च स्ञीरिङ्खः। अब्रहन्तस्तु नल्ली न पृमानन नपुसकामते । नन्ववहन्तरपि स्ीखिद्खः शब्दोऽस्ति क्रियेति । अत्र ब्रूमः । न नेयोगताऽवहन्तेः स्ीलिङ्कः शब्दः । पुंलिद्गोऽपि तस्या- स्ति, अवधात इति । नपुंसकलिद्कोऽपि कर्मेति । अपिं च । परन्याः स्वरूपेण साषृशष्यपवहन्तेः पररूपेण शब्देन । तस्मात्पतन्यां हविष्टृति लिङ्कमयुरूपतरं भवति ॥ < ॥ विधिकोपश्वोपदेगे स्पात्‌ ॥ ९॥ अवहन्तिमन्त्र सत्यरिमन्मन्त्रे विध्यन्तरकोपः स्यात्‌ । अपहतं रक्ष इत्यवहान्ति, अपहता यातुधाना इत्यवहन्ति इति । तत्र पक्षेऽभावान्नि- त्यवच्छरतिरुपरध्येत । तस्मादवघ्रान्निति कारलक्षणा्थं इति ॥ ९॥ [| ४ ] तथोस्थानविभजंने ॥ १०॥ सिण ज्योतिष्टोमे श्रयते-उत्ति्टन्वाह, अश्नीदय्रीन्विहर इति । तथा, वरतं कृणुतेति वाचं विखजति इत्ति । तत्र॒ सेदहः | किमुन्थानं बाग्विसजैनं च प्रति मन्त्रयोरपदेश्च उत कालार्थः संयोग इति । अचर पूर्वाधिकरण- न्याया ऽतिदिर्यते । यस्तत्र पूतैः पक्षः स इट पवः पक्षः । यस्त सिद्धान्तः स इह सिद्धान्तः । अग्रीदग्रीनित्येनमततिष्ठ्न्वादेति । व्रते कृणुतेत्येवं वाचे विषजतीति पूवैः पक्षः । लक्षणामावा- दुिष्ठसन्वाहेति सिद्धान्ते संबन्धः । व्रतं कृणुनेतयुच्यमाने वाचं विसूजतीति वाक्येन पूवैः पक्षः । लिङ्घन सिद्धान्तः । यथपि च शक्यत उत्थानक्रियाऽप्नीदश्रीन्विहरेति वक्तुम्‌ । उत्थानेनाध्रिरि ध्यत, बरह्भिश्च वचाहुयत राते | तत इणुतात च वागाभघनिप्र्‌ | त सीटिन्गक्रियादिपदेननेकान्तान्यक्तटिद्गेन शब्दधर्मतया कथंचित्करप्यः स्यात्‌ । तस्मादाहनाङ्गत्वमिति ॥ < ॥ अवघातमन्तरान्तरविरोधश्चान्यास्यः स्यात्‌ । आहन त्वयमेवेत्यविरोधः ॥ ९ ॥ ( इति-हविष्डन्मन्त्रविनियोगाभिकरणम्‌ ॥ २ ॥ ) अतिदेशमूतरत्वात्सवे पृवंसत्राथं योजयितव्या । पूर्व॑त्रानुवदे काटाथत्वमुक्तम्‌ । इदानीं विधानार्थेऽपीति विशेष. । िरम्याप्तपरत्वाचच तत्र मन्तरपदेकश्षो न जातोन त्विह तथेति पूवेपतते बीजम्‌ । उत्थानेनाभ्रिरिष्यत इति-अनेनोत्थाने प्रकार्य [अ०रपा०९अ०५] मीमांसादशने । ७५६ थाऽप्यदृषटटां वचनं भवतीति न मन्त्रयोरत्थानव्रिसभना थता करप्येत । करप्यमानायां च मन्त्रान्तरं विहितं बाध्येत । याः षनागृषभो वाच इति । अपि चोत्थानवाग्विसगौ भति मन्त्रौ बिधीयमानावद. षाय स्याताम्‌ । मरेषण तु दृष्टाय | तस्मा्धक्षगेवात्र न्याय्या ॥ १० ॥ [५] सूक्तवाके च कालविधिः परार्थत्वात्‌ ॥ ११ ॥ पूर दशेपृणमासयोः श्रपते-स॒क्तवाकेन प्रस्तर प्रहरति इति । तत्र सद्हः | + स॒क्तवाकः भस्तरपरहरण भत्य॒पदिश्यत्‌ उतेयं कालटक्ष- णेति । तदुच्यते । कारलक्षणेति । कुतः । सृक्तवाकस्य देवतासंकीत हृति प्रतिपा्यते । यदाऽयमूत्यानाङ्च भवति तद्‌। श्रषामावात्पराधिकायो नास्तीति प्राप्त. काठताया राट कल्पात्वाऽध्वयुकतुकण्यवामिविहरणादीनि मवेयुः। अतश्च तदयमू- त्थान तेषा कतत्वेन विवक्ष्यमाणम्री दित्वादभिः शक्य प्रकाशयितुम्‌ | एवे ‹ तरतं कृणुत › इति वामाभिवान वाक्तप्यलितिवदाम्याष।रत्वाद्वाचो यद्‌।स्यम्य व्रतकरणे कृतृत्व तच्छक्यं वाच्यव।पचरितु तत्र तरते कत प्राप्तः काल इति । तास्वाद्यापिष्ठानमे, दच्च बहवचनम्‌ । गुणामावात्‌-मन्त्रगुणामावापित्येतदेवादृष्टायत्वप्रपङ्गमृखेनोत्तरम्‌ । न हि मध्यमपुरुषः परप्रेषणमन्तरणोपपद्यत्‌ दृति व्यामः । टिन्गमपि रकिचिद्न्वेषटव्यम्‌ | विषिकोपश्च वाजिततजेने शया, परनामूपभो वाच' इनि मन्त्ान्तराम्नानात्‌ ॥ १० ॥ ( इति-- अभिविहरणादिमन्त्रविनियोगाभिकरणम्‌ ॥ ४ ॥ ) -~-------- (| न ५ € ॐ देवताभरकारघश्ारणाभ्या कते धत्वादज्घ द्वि मावपिक्षानास्तीति काटाय॑ता । सव्र च कताथयो. वन्ये कालायेत्व स्वारयति } तृतीया चेत्वमृतदक्तणाथ। मन्यते । प्रसते रक्ृताथेत्वामिधान च प्रतिपायमानप्रषानत्वादस्य सृक्तवाकाङ्नत्य तद्र(च्यदेवेताङ्गत्वं १ नास्तीति-( अ० ३ पा ८ अ० ११यू० २२) इनेन न्यायेन. । २ कवाथे- छ्ाति--सूक्तवाकम्रस्तरयोरिति रेप । २ सयत्र च--दपृणेमासाभ्यामिष्ट्वा सोमेन पजेतेत्यादाविल्यर्थ । » (अन ४पा० > ) अवरेति श्प 1 ५ प्रस्तरस्य चेति भष्यतात्प भेमाद--प्रस्तरेत्यादिना । यद्यपि प्रस्तरे छृताथत्वासिधा नादगत्वनिराकरणाथम्‌ 1 सिद्धान्तिनो ऽ- प्यनभिप्रेत.षात्‌ । तथाऽपि यदि कथिल्रहरणस्य सक्तवाकाट्गत्व तत्प्रकाद्यदेवताटगत्व वा श्रूया- तदा कालथंपूरयेपक्षासिद्धे प्रहरणस्य च ग्रस्तरषरताथत्वमन्तरा तदयेत्वायगा दिव # अ्हूरणस्य भ्रस्तराथेतवग्रतिपादनदवारा स॒त्तवाकाडगव्वानराकरणाथंमेव तदिति वेदितन्यम्‌ । ५६५ सतन्त्रवार्तिंकश्चावरभाष्यसमेते- [अ०दपा०२म०५] ना्थै्वातु । भम्तरम्रहरणे च प्रत्यशचक्तेः । पस्तरस्य च सुग्धारणाथ- स्वात्‌ ॥ ११॥ उपदेशो वा याज्याशब्दो हि नाकस्मात्‌ ॥ १२॥ सि° उपदेशो व। प्रस्तरप्रहरणे प्रति मन्त्रस्य स्याद्‌ । एवं श्र॒तिविदितोऽ थो भवति । सूक्तवाकेनेति करणविभक्तेसंयोगातु । इतरथा लक्षणा स्यात्‌ । सूक्तवाकेन लक्षणेन प्रस्तरं मदरेदिति। एवे च कृत्वा याज्याः बान घटत इत्यस्य प्रतिपाद्नाथम्‌ । तथ सदवतस्य सूक्तवाकस्यावि तदङ्गत्व" मिति॥ ११॥ 4 सूक्तव केन प्रस्तरं प्रहरति! इति प्रत्यक्षात्कियाप्तनन्धात्करणत्वं गम्यमानं न शक्य. मुत्लषटम्‌, कारकविमाक्तबर्ट यस्त्वात्‌ । एव च श्र तिवृततः सूक्तवाक एव कार्येण समन्त्य । अन्यथा तदितः काटः सवध्येत । तथा चाङ्गत्वे सति साधम्याद्याज्यादराब्द्‌ उपपत्स्यते £ सृक्तवाक एव याज्या › इति । फ पुनरस्य प्रमार्थिकमेव याज्यात्वमुतोपचार. मात्रम्‌ । कश्चात्र विशेष. । सति याञ्यात्वे तद्ध्भ॑वितम्यम्‌ ‹ आसीनो यजति 4 अनवानं यजति ! “ याज्याया अभे वपट्कराति ' ‹ पुरोचुवाक्या च प्रथम प्रय॒दक्ते इत्यादिभिः । अथ स्वतिमात्रं ततो नैषा कश्चिदाद्तेन्य इति । कि प्राष्म्‌ | भवितस्य धमः । ययेज्यते सा याञ्या | सृक्तवाकेन नेज्यते । तस्मादस्ति याज्यात्वम्‌ । नै तत्स्यात्‌ । अल्रीटिगत्वादन्‌चि च्रपरत्यये। न प्रामोति । नेष दोषः । समिदादियाञ्या स्वनृकष्वपि याञ्यात्वप्रत्िद्धेः । अथाच्येत, आध्वयवेषु द्विहोमप्ताधनेषु सत्यपि याग- करणत्वे याज्यात्व न दृष्टमतो नैतदैकान्तिक कारणमिति । यत्रैव याज्याशब्दः प्रयुक्तः सैव केवला याज्या । तेन तारं ‹ सूक्तवाक ईव याज्याः इत्यत्रापि प्रयोगाद्धवितव्यं घ; | न चास्योपचारिकत्वम्‌ । मुख्यकारणप्तनिपे. प्रत्यक्षत्वात्‌ । अपि च सामान्य शन्दोऽय याज्यति। प्त न शाकये। सक्तेणमन्तरेण प्रयोगतो विनिक्तविषयोऽवध।रयिबुम्‌ | तैतलक्षण स्यात्‌ । दौत्रेण येनेञ्यते तद्वसु याज्येति । तथ। सति सृक्तवाकेऽपि प्रसङ्गः । तस्मान्मुख्यमेवास्य याज्यात्वमित्येव प्रा ब्रुमः | येन मन्त्रेण यागाङ्गं होता यजति देवताम्‌ । क प्रपिद्धेस्तस्य याञ्यात्व स॒क्तवाको हि नेदशः॥ १ एवै प्रस्तरप्राधान्यप्रतिषाद्नेन प्रदरणस्य प्रतिपत्तत्वावगते प्रतिपत्तेष्च देवतया कायौ. भावादेवेताप्रकाशकस्य सूक्तबाकस्य प्रहरणाइगत्वं न धरत इयेवमर्थं॑च प्रस्तरस्योषयुक्तत्वाभिषा नमिति पयोजनान्तरमाद-~-तथखादिना 1 (मज्देभा०९अ०६] मीमांसाद्ने । ७६१ भक्तौ हि स्मेव तादथ्योत्पत््या वस्तु निरूप्यते | याज्य च त्यञ्यम।नह्‌ पि^म्य. ५ देवतेदिशाधनिहितमन्त्रत्वेनावधारितम्‌ । न च सृक्तवाकर्त्यञ्यमानप्रस्तरद॑वषदेशाथ- ुत्प्ः । इष्टदेवतामिथानस्वरूपत्वात्‌। दिद शच्या बाध्यत इति चेत्‌। न। श्र 9. ५ ४, योगाम्यनुज्ञमन्तरेणाश्चिप्तेकदिवदसतामथ्योत्‌ । तथा चोत्तरसूत्रे वक्ष्यामः । तेन र्वतस्त।- वन्न याज्यात्वम्‌ । न चान्या कचिदेनेविषया याज्याऽस्ति । यस्याः काय वतमानो याज्या. धमारमेत्‌ । भाक्च यस्य यागत्वमवधारिपं तस्य सघ पश्चाच यमानं या्येत्यवगम्यते | न त्वत्र प्राक्सक्तव।कसूबन्धत्यिनविद्यागत्वमवध। रितम्‌ । तदितरेतराश्रयं भ्रति । याञ्यायोग। द्ग याग्बन्य.चाज्येपि | अयेन १२हियेत | रैव तावद्याज्यान्यपरेदधेन सूक्तवाकम्‌ तया गृह्यमाण यागे विनियुज्येतत तते याञ्यातम्तद्‌मिपेदेवतानन्धट- म्ययागत्वभ्रघानप्रहरणप्बन्धाय्याज्यात्वं छम्यत्‌ इति । तदुच्धते । नोत्पत्तौ न य।ज्यास्व्‌ तिनिथोमे च उभ्यते | तस्य प्श्चत्कथं नाम तदछ्छाभौऽ्यवस्तीयते ॥ ये हि युपादिश्दो न कवचिलमिद्धः स॒ एवं प्रतिद्धि टमते । अवे पुनयाज्या. शब्द्‌ उत्पत्तिवेलयामेव विनियोगनेदया वाऽयं ठमम्‌।नो नोत्तरकाटभा वभपत्तते । येऽपि च याज्याधमस्तेऽपि प्रथमतिद्धेषु १६ दञ्मानो मेद्‌ देन रम्यम याज्या प्रतीक्षन्ते | यदि ठ विङृतिभेवेतततः परिधिखटेवा्य२१ युपत्व, कारेण याज्यात्वम्पवसतीयेत । भङृतिरित्वयं नान कायपृवेकं धूमनि्पणमतोऽपि न याम्या धर्माः । तथा च ‹ सूक्तवाक एव याज्या › इत्यञकार्‌ उपचर्‌ द्योतयति | अय. ज्याया [र याञ्थपचरे सत्भवमुपपद्यते न मस्य ए याउथातत । मृरूवाया। (हुरो नेवकार्‌ः प्रयुक्तः । तदाहूतिः १।९५।५ब} । न च प्रहुर्‌५ यागमाजरू१अवपिष्ठते | होम एव त्वय स्पष्टः परहोपापिक्यचोद्नातू ॥ आवारादि यथा द्रन्यक्षारणाद्धोमता गतम्‌ । तथा प्रसेपरूपत्वाद्भरणस्यापि होमता ॥ होमाङ्गस्य च याज्यात्वं न कस्ययिद्पीप्यते | मिगद्त्वाद्िसेषेण सूक्तवाके निषिध्यते || १ ° $ पुनरस्य पारमायिकमेव याज्यात्व ₹इध्यादिनां प्रलडगाजिन्तान्तरं प्रस्त पराममते च याज्यालव परदृष्य निदुषट स्वामिप्रेत यस्यात्र निबक्ति-य।ञमात्व चेयादिना त्व तु होतृभ्वचन विद्धिस्यमानदरन्यरबन्धुेशाडगमतदेवताप्रकार्कमन्त्रज याज्यां यज्ञिकग्रसिद्धयवमःे विजेय । ५६ ७६२ सतन्तरवािकशाबरभाध्यसमेते-- [भ०६पा०९अ०१] शब्द उपपन्नो भवति । सूक्तवाक एव याञ्या भरस्तर आहृतिः इति ॥ १२॥ स देवताथस्तसत्सयोगात्‌ ॥ १३ ॥ यदुक्तं --देवतासकीतने सूक्तवाकः समर्थो न प्रस्तरभहरण इति । उच्यते । स देवतमचचनः प्रहरणेन सेवध्यते । भहरण हि यजिः । मान्त्रवर्णिक देवताविधेः । एवमभमिसंबन्धः । अभ्रिरिदं हविरज़ष- तादीवृधत इत्येवं देवतामनुक्रम्य, आ्रास्तेऽयं यजमान इत्युक्त्वा, इदेभिदमाक्ास्त इति च । यदनेन इवि ~ द ६] [^ क „~ ऋ ० षाऽश्ास्ते तदस्य स्यादिति भस्तरं दविनिदिश्ते । (न्त ---- -- ० [र = 1नत्रा गदसमानत्वानेगद्‌। द्यष गद्यत | नेगदाना च याज्यात्वमाहत्य प्रतिषिध्यते ॥ अय।उ्या एव निगद्‌¡ चर्चैव यजतीति हि । निषिद्धमपि याज्यां प्ररप्ताथीपिहोदित्‌ ॥ तत्मन्धातु सूक्तवाको याञ्यात्वन स्तूयते । न चोभये, स्तुतिः । अत्यन्तं निरा म्बनत्वप्रसङ्नत्‌ ॥ १२॥ याच्चिषटदेवतास्तकीतेनेन सृक्तवाकस्य छतायस्वान्न मृयो विनियोगः संभवतीति । तत्राभिधीयते | भेदेन श्वुतिलिङ्गाम्या सुक्तवाकाङ्गता यदि । स्यादिरोधम्ततः ॐ ट वुस्या्थत्वेन नास्त्यप्तौ ॥ क ® यत्त्वस्य स्वपामर्थ्येन देवताप्रका्ञानप्ता वनत्वे, प्रस्तरप्रदरणेऽपि तिनियज्यमानस्य तननै- वापगच्छति। तत्रापि प्रकारान्तेरणादुपयुज्यमानःवात्‌। इह हि यदिष्टदेवताभिधानसामय्यै तस्पक्तवकनेत्यनया श्त्या सहाविरोधं प्रथयते | श्रतिरपि च प्रस्तरप्रहरणानभिधायनं मन्तमसाति साम ।वानयक्तमहकनुकन्ता तामथ्यान्तर्‌ चानुत्पादृयनत। यद्यमामेषातु समसः कथ नाम तदवाभिदधन्मदयं कुय। दत्येवमपेक्ते। सवैनर क्रिया तत्साधनं वाऽभिद्ध न्मन्तरोऽद्ध भाव गच्छति । तद्नापि प्रथमं तावादयं गतिः, यत्प्रसिद्धं शरेषिणि पं तन्मन्प्रणा. मिघातस्यमिति | यदा खस्तामथ्यौत्तादथ्यै न प्रतिष्यते तदाऽथ द्विपयैयो मवति यदयम भिधत्ते तन्ननमस्या क्रियायामम्तीति । न ह्यन्यथा तस्य श्रुतमङ्गत्वमुपपधते । तम्भःत्प्रतकेनत्यनया श्रुत्यतरप्रातपाद्यत्‌ | चच्वम।नपत्सु तद्व।। धदघानः प्ररत, >~--------~--_ ~ ---------_-~~~--- ---- १ न देवततावचरं प्रहरणेन म पवष्य्त इति पा*। (अं०६१ा०२अ०५)] मीमांसाद््भने। ७६३ भग्पादींथ देवताविपरेषान्‌ । तेन भहरतिर्यजतिः । एवे सूक्तवाकेन भस्तरः अहु शक्ष्यते यदि महरतिर्यजतिरगन्यादिदेषताकथ । तस्मा- त्सृक्तषाकस्य हरातसंयोगेऽपि देवताय॑ता घटन एव । यदि, अभ्नारेदं हविरजुषतावीवृधत इत्येवमायेव श्रयेत । न, आशास्तेऽयं यजमान इत्येवमारदन्यपराणे ततोऽगन्यादय वेष्टा नान्तर्ति इन्येव पर्यव. सितं बाक्यं भवेत्‌ । यतस्तु खल्वाशास्तेऽय यजमान इत्येवमादी- न्यपराणि शरूयन्ते तेनेह पयैवसानम्‌ । अग्न्यादयः पुगेढाशादिभि- रिषः । अपरं तु यजमान आङ्षास्ते । तदनेन प्रस्तरेण प्राप्नुया. दिति । ननु सत्स्वप्येतेषु देवतासंकीर्तन एव पयैवस्येद्‌, परोडश्रा- दिभिरिष्टा अग्न्यादयः । तत एव यजमान आयुरादीन्यप्याश्षासानः भाप्नुयादिति । उच्यते । उभयथा संबन्धे सति प्रहरणे विनियो. क्तव्यः । लिङ्गं च न बाधितं भविष्यति । वाक्यं चानुग्ररीप्यत इति । अथचाऽभनिरिवं हविरजुषतेति प्रस्तर एव हविनिदिशयत णवमिद्‌- मिति । संनिहितवचनष्ुपन्नं मविष्यसीति ॥ १३ ॥ प्रहरणं सराषेयेति | मन्त्रोऽपि वेत्थमेव ब्रवीति । इष्टदेवतामिषानं कुरव्नहं यत्करोमि तत्सव करोमीति । तज यदीक्टा देवताः पूर्वयागसेबन्धिन्य एव नेवा मवेन्ति ततता न किंचितपरहरणस्य कृतं स्यात्‌ | अथ तु ता एवाम्याप्यङ्कभताम्ततम्तर^काशनद्वारेण सूक्तवाकेन प्रस्तर. ग्रहतो मवति । न च तासा देवतात्वाद्न्येन प्रकारेणोषयोगो विज्ञायत इत्यत्रापि देवतात्वम्‌ । अतश्च प्रस्तरद्रव्यस्य हविष्कीतनादम्न्यादीना ज देवतात्वाद्यागोऽय विज्ञायमानो “ हरणे तु नुहोति. ' इति प्रसेपथिकत्वाद्धोम ₹इत्य- वधाते । तस्माद्विरोधः शरुतिटि्गयोः ] एव च सूत्रमिहापि प्न देवार्थं एव । कुतः | तामिरस्यापि हरतेः संयोगात्काटाथेताऽपि च प्रसङगादधविष्यत्येव । मन्त्रपाटकरमेण सूक्त- वाकस्य ज्ञातकारत्वात्‌ । यथ्रिरिदं हविरजुषतेत्येवमाव्ेव श्रूयेतेति | प्रागपि सृक्तवाकेनेति शतेरसतयेषैकदेशस्य प्रहरण प्राति साम्यमिति दक्ेयति । यद्यपि च साधारणे मन्त्रस्य प्तामथ्यै तथाऽपि श्रुत्यनुम्रहायं प्रस्तर एव ॒भ्यदनेन हविषा" टति निर्दटन्यः | अथवाऽऽदित एवाऽऽरभ्यदशब्देन प्रस्तरनिरदेशः । पुरोडाादीनामप्रत्य- त्वात्‌ | अजुषतेत्यनथ॑कमिति चेत्‌ । न । पूवतेनितप्रतिदधद्ारेण स्तुत्यभेत्वात्‌ | अत उपपन्तमङ्गत्वम्‌ ॥ २३॥ १ (भर जपा भन बसू० १०) ७६४ धतन्तवारतिकश्चाबरभाष्यसमेते-- [अ० पा०९अ४ ०११ प्रतिपत्तिरिति चेत्‌ ॥ १४॥ अथ स्ुग्धारणे विनियुक्तस्य भरस्तरस्य श्रहरणं प्रतिपत्तिरित्यु- च्यते ॥ १४ ॥ सिष्रद्ुभयसंस्कारः स्यात्‌ ॥ १५॥ तत्र प्रतिवचनं स्विषृ्रेतस्स्यादिति । ययेज्यायास्पुरोडाश्चाद्च" नभामाण्यात्स्वषट्ृदिष्यते यागश्च स भवति । प्रतिपाद्यते च पुरो डाशः । एवं प्रतिपायेत्िव हि मरस्तरो यागश्च निवेत्येत इतिन दोषः । ्रतिपा्यमानोऽपि हि स्यञ्यते । प्रत्यक्षतः भतिपाचते । वचनादिज्यां साधयततीत्येवं गम्यते । तस्मत्सृक्त वाकः भहरतिमन्ञ्र इति) १५॥ [ £ ] छत्लोपदेशादुभयत्र सर्ववचनम्‌ ॥ १६ ॥ पूर -~~------ द = ~~ अनुभाषणं परिचोदना वा ॥ १४ ॥ कथमग्रध।नकमेणः ृक्तवाकोऽग्याद्यो वाऽद्धमित्यत उत्तरसृत्रं पठति-स्विष्टृद- दुभयसंरकारः स्यात्‌ । आचायेशेस्या द्व सूत्रे मन्यामहे । यथेव स्विटङृत्प्रतिपत्त- यागश्च तथाऽयमपि मविष्यति । यथा च तत्र मन््राणामङ्खत्वे तयेह । न हि प्रतिप. तित्वेन यागत्व विरुध्यते । द्रभ्यदेवतत संबन्धेन हि यामो मवति । तस्य च स्वरूपाव- घारणोत्तरकाे प्रतिप्यथंकमेत्वादिविच।रे सति “उत्पत्तौ येन संयुक्तम्‌" इत्यनेन छक्षणेन प्रततिपत्तित्वम्‌ | न च तावता कशचिदोषः | तेन॒यागप्रतिपत््यात्मकत्वमुभय, सेस्कारशब्देनोच्यते | अथवा यथा सिवषटङृदृद्रव्यतंस्काराथंः, चिष्टकृतोऽञः कताय. त्वेन दषत्वात्‌ । जथ च यागत्वं न जहाति । एवमुमयोः कताथेयोः संस्कारः | रस्परनियमान्चादृषट साघयन्यागो मविष्यति । अथवा चििष्टक्ृत्यपि (भयाडश्चिरमनेः परिया धामानि" इत्येवमादिभिरिषटदेवताप्रकाश्ञनमम्तीत्यमयसंस्कारत्वेनेव दृष्टान्तः । न च प्रतिपत्तरमन्योऽङ्ग न मवति । निष्प्रयोजनस्य त्वङ्गं नेष्यते । प्रतिप्रतिस्तु द्टैत्वेन सुतरा प्रयोजनवती । नियमादृष्तिद्धचथे चापेक्षते वैदिकानि साधनानीत्यिरदधं सूक्तवाक्ग्रहणम्‌ ॥ १९ ॥ ( इति-सूक्तवाकाधिकरणम्‌ ॥ ९ ॥ ) १(८अ० षप्र० २अ० ७सू* १९)। [अ०रेषा०२अ०१] मीमां सादने । ७६५ दृशपूणमासयो; सूक्तवाकेन प्रस्तरं प्रहरति शति श्रूयते । तज संदेहः । प पीणेमास्यां कृत्छलः स॒क्तवाकः पयोक्तन्यः कृत्स्नेऽ- मावास्यायामुत यथासामध्यं निष्कृष्य यथायथ प्रयोग इति । तदु ष्यते उभयत्र समैवचनपिति । इतः । कृत्स्नो हि मन्त्रः सूक्त वाक इत्युच्यते । स पदेनापि विना सूक्तवाको न स्यात्‌ । तत्र सूक्तवाकेन न प्रहुतं भवेत्‌ । तस्मादुभयत्र कृर्छः सूक्तवाको वदि तव्यः ॥ १६ ॥ यथाथं वा रोषकूतसंस्कारात्‌ ॥ १७ ॥ पसि ये पौर्णमासदेवतावाचिनः शब्दास्ते पौणमास्यां प्रयोक्तव्या नापा. वास्यायाम्‌ । येऽमावास्यदरेवतावाविनस्तेऽमावास्यायां न पौर्णमा स्याम्‌ । शेषभूृतमथं संगकु्वन्तो मन्त्रा उपकुर्वन्ति नान्ययेत्युक्तम्‌ । तस्माय यत्रोपङुषैन्ति ते तत्र प्रयोक्तव्या इति न हृत्स्नः पौणमास्यां न कृत्स्नश्ामाकास्यायामात ॥ १७॥ वचनादिति चेत्‌ ॥ १८ ॥ 1 + [^ अथ यदु्त वचनमिर्द भक्ष्यत, सृक्तवाकन भ्रहरात इति| तन्न प अधिकारमुपजीवयन्विचारयति । किमुभयोरदपृ्णमासयोः सकः सूक्तवाकः प्रयो- चव्य उतेषटदेवतानुरोषेन निष्कं इति । प प्रम्‌ । एकैकत्र सकर इति । कुतः । मन्त्रो यथा समान्नानः सूक्तवाकोऽभमिषीयते | तस्य निष्टृप्यमाणस्य नेव स्यात्सुक्तवाकता ॥ [प प्र ततश्चासुक्तवकेनेव प्रहतः स्यात्‌ ॥ १६ ॥ एवमादीनामपकषे इत्युक्तं स्ततक्ंम््रायिकरणे पृषाद्यनुमन्त्रणेषु चोक्तम्‌ । ययेततानि केव्प्रहरणाद्मूतानि देवतान्तर।णि मवेयुम्तत उभयत्र सकलः प्रयुज्येत । त एवं तिवह्यप्यम्यादयः प्रत्यभिज्ञायन्त इति न भदहेपुरम्ति । अतशेष्टदेवताप्रकाश्चनापजीवि- त्वादप्रयाजक प्रहरणं सृक्तवाकस्य प्रघानप्रयुक्तदेवताश्रयत्वात्त॒ तदधीन विज्ञायते '। तानि च प्रधानानि यथादेवतं प्रयुञ्जते नाविक्षषेण । तम्मादपकषे इति ॥ १७ ॥ १ मधिकारयुपजीवयन्निति-- अनेन च रेन्द्रधधिकरणापवादतया श्चेतिविनिरक्तस्यापि सक्ताः कस्य॒ मुख्याथर्मिनियोगत्य पृवाधिकरणोक्तस्याऽऽस्षेपसमाधानथतया सगतिः सृचित्ता भवद्ठिः (अन रपा १अ०५)।३ (ज ३पा०१अ० १सू०२) इत्यत्रेति देषः ७६६ सरेन््रवातिकश्चावरभाप्यसमेते-- (अ०६पा०२अ०६] पदेनाप्युनेन न सूक्तवाकेन पहतं भवेत्‌ । इन्लस्य हि पूक्तवाकर्पो- पदेश इति ॥ १८ ॥ तदुस्यते-- प्रकरणाविभागादुमे प्रति टत्स्लशब्दः ॥ १९ ॥ उमे पौर्णमास्यमावास्ये भत्ति एष टन्लशब्दः। उभयोः परकर णात्‌ । उभयोरसौ छृत्ख उच्यत, अवयवेऽरयव इति । नेतदेवमू । न हि सवेक्षाणामित्तिकतेव्यतया, संवन्धः । न दीतिकरतैव्यतेत- विशिष्टा श्रूयते । इतिकरतेग्यनाधिशि्टस्स्वेते गम्यन्ते । इतः । न [+ हौतिकतैव्यतां प्रति कमाणि विधीयन्ते । फं प्रति तेषां विधिः। सृक्तवाकराब्द्‌ः कथामत चेदत जह ॥ १८॥ द्रौ हि प्रस्तरप्रहरणप्रयोगौ । भिच्चकाटपौणेमास्यमावम्यार्थानत्वात्‌ । अतश्चोमे प्रति कत्नः सूक्तवाकशब्द --तयोरुमयोरपि सकटपृक्त वाकः साधनम्‌ } प्रकरण स्याविमक्ततवाद्िज्ञायते । यदा तु भेदेन ए हरणमाच्नमार)च्यते तदा प्रा्यणीयोदयनी- थेैकादरिनीवच्चादुरवदयधनवच्चावयवशा. सेजन्धा भवति । तम्माच्चृतिटिङ्ग्रकरणानाम- विरोध इति सूत्रम्‌ । तदिदानी भाष्यकारो दृषयति-- नैतदेवम्‌ । न हि सपेक्षाणा- मितिकतैम्यतया संबन्ध इति । कुत. । विपियैदि प्रधानानामितिक-+व्यता प्रति। उभे प्रति ततः कृत्स्नः सूक्तवाको भवेदयम्‌ ॥ प्रधानानि हि फट प्रति विधीयन्ते नेतिकेतेव्यतायाम्‌ । अतस्तेषा फटे विव क्तं प्ाहित्यं नेतिकतेन्यतायाम्‌ । इातिकतम्यता हि प्रति ता उदिदयम।नानि भवन्ति | अविधौयमानाया- स्तस्या गुणत्वामवप्रसज्ञात्‌ । सा सेद्विधीयते द्वयोरन्योन्यं प्रति विधानाप्तमवादसबन्धा, दवं प्रषानोदेशतेन भवितभ्यम्‌ । तत्य) दिदथमानाना द्धैद्धावगमितमितरेतरसाहित्य न विवक्ष्यते । तेन प्रत्येकमितिकतम्यताव।क१६.1एरकैक प्रधान समस्तेतिकतम्यताय॒क्तम. १ प्रायणीयोदयनयेकादशिनीवचचेहि~ द्र श्ाहे त्न एक दक्षिनान्प्रायणायोदयनीययो राभेरन्‌ ` इति वचनेन द्रुदोपात्तेतरेतरयुक्तप्रायणायोद्य"7य।प्ठटि तवर कर्तस्यतया विहिताना. मेकादक्षपश्ययागाना यया प्रायणीये पेदद्यनये पच्वशिषटस्यापि स्निधानट दनय एवेदेने वि- भज्य विनियोग (अ० १० पा०६अ० ८) इत्यन्न यदयतत , यथा वा लोकेऽपि चातुर्वियेन्यः शत॑ देयभिस्यादौ चतुर्वेद विदेयस्वेनोक्तस्य रातरस्यकैवयेद धद <९शश्चट भाग इ.यवयवो विनि- योगः प्रतिद्धस्तद्रस्सक्तवाकस्यापि दरापृणमासकाटिकप्रटरण्द्रयानव व्यवह सेभवतीत्य्थ, । २ ‹ द्दोपणमासाभ्या स्वर्गकामो यजेत ' इत्यादो दरोपणेमास्(^याभिति द्द्ावगमि तमित्य, 1 [अ०६ पा०र्‌ अ०६] मीमांसादशने । । ७६७ वगतम्‌ । तथैवानुष्ठानेऽपि प्राते भङ््कृतानामेनैककाख्वर्तिना प्रत्येकं कात्स्यमस्तीति तन्त्रेणानुष्टानं भविप्यति । तदिहापि प्रत्याग्नेयादि प्रधानं मा नाम सूक्तवाक आव. [र 1. क (त तिं । प्रयाजदिवत्त्‌ परणम।स्यामम्‌।वास्याया च सकठेन मवितन्यम्‌ । इतरथा वा मयाजादयोऽपे विभज्पैव भ्रयुञ्धैरन्‌ । न चेद प्रमाणवत्‌ | अतः श्तिनीयस्त्वा- षिङ्ग बाधित्वा गौणत्वमदृष्टाग॑त्व तद्विषयं वा प्रहरणस्य देवतान्तरमध्यवस्यामः । कथं पुनः समुदाय फरप्ताघनत्वेन च।धमाने स्।घनत्वराहितान।मवयवानामितिकतैव्यता- सन्ध इति । उच्यते । यागस्य फटघ्बन्वात्येकत्तमवा।यिनः । समुदायः फर14, स्थादिति केन(कगम्यने । @ _ „~ ५ [3 ज्म __ = (९ यागत्व हि प्रत्येक समवेतः तद्रा चिना च धतुनमे"कस्येतरानपे्षस्य साधनशक्ति- रवधा्ते । ननु प्मुदायवाचनःमापिर पितत्वाद्धतुरपि समुदायरक्षणाथं एव मवेत्‌ ¦ ~ न्‌ नः (क [ग „ = ९ १9. ^ न । नाम्न एवं च धात्तीनेप्मेन भत्यवृत्तिः।त्‌ । तदुक्तं पौण॑मास्ययिकरणे | तेन सहापि नाम्नेतरेतरय॒क्तप्त५।न१ वभऽम्धवक न प्मुदायः फलवान्‌ | नन्वेवम्र न ~ ~ ^~ [> (१ यथेव साधनत्वभितर तरयक्तान।म॑न॒ तेदनु्रह।थ॑त्वा2ितिकतेम्यताऽपि तथेव स्यात्‌ ३ ज । तस्यैव प्ाहित्यध्येःदेरयमानत्येनेिकतेम्यता प्रत्यविवक्षितत्वात्‌ । एकमपि हि वस्तु टक्ेणतः कनिदेव पिद पते न समत्र । कथमेकस्य युगपदुदिदयमानोपादीयमा- नत्वमिति चेत्‌ । अपेकष। २६५२९ दन्य भवन्ती त्यत्तैम्‌ । ननु भेरूप्यादवाक्यमेद्‌ः 8 त, भ [के व [+ कष्‌) वि स्यात्‌ । २ वा प्रवनाद्‌ न \त्च। दब. ५५.२०] म्नानानु। मतस्य शताह्वा कयान्तरत्वं नेच्छति । 7७ 3,4१६.५ ५, प८। चनप विवक्ष्यमाण इतिकतन्यता- तबन्ववेडायामपि च।त४७+५। न ६५५१ १.रयिदुम्‌ । सत्यं प्रतीतितो न कषकयते । भिपितस्तु शक५१ । कथम्‌ । टह हि विरिष्टभावनाविध्युत्तरकाङमवान्तर्‌" विविषु करप्यमानेषु कमेण फठपतावनारे प्रप, भकन्भमानः करमेतताहित्थेऽपि पशचक. त्ववत्परवारतितः प्रघानेतिकःन्थत। नन्या भ्रवाना।ने प्रत्यप्रवत्ममानत्वात्तदीयप्ताहिः त्येऽपि प्रबतितोऽद्गानि ५ पहि 1 ५0 'नयुत्त । तस्मा{तिकर्तव्यता प्रति प्रह १(अन २९पा० २५० २ ` २ लवण --उ५।द्‌ पषृदरगततरूपलक्षणमेद्‌ादित्यथंः \ ३ आचार्यो मातुलशवेति द्रव्येकल+ ५५५१7 । जपक्ताहतुमदेन व्यरदार्‌ प्रयक्तया ॥ इत्यादिना स्ततक्षल्नाधिकरण उक्त? त्य५ ४ ०र्‌मतस्य--प्रया" (नदकापणेमासानुपङ्योदित्थेषं क्पे, वेत्यथ. 1 ५ शतान-- दसपूणमाखानना स्वरयामो यगत › इयस्मादित्यभे, । ? ---~ ७६८ सतन्त्रवािकश्ावरभाप्वसमेते-- [अ० ३ेषा०२अ०६ इृतिकरेव्यता तु कर्मेणां विधीयते । तत्र सेनिधानाविशेषात्कस्य किं विधीयते कस्य नेति न गम्यते विशेषः । साधनत्वेन च सर्वेषां निद ्नादितिकतेव्यतायाः संनिधानादेवचनाच, अस्य प्रकरणलिङ्कस्या- विशेषादेकेकस्य कृत्स्ने प्रकरणं निराकादृक्षस्य न सहायमयेक्षमा- णस्य । तस्मादेकेकं मति इत्लः सूक्तवाक उपदिश्यते । संविभा- गेऽपि भधानानां कृत्स्न एव मयोक्तव्य इति यानि यत्रानर्यकानि पदानि तान्यपि तत्र भरयोक्तव्यानि. । अदृष्टाय मविष्यान्ति । सूक्त बाकेन प्रहरति इत्ति वचनात्‌ । नास्ति वचनस्यातिभारः । गुणेन वा केनचिदभिधान तासा देवतानां निवतेपिष्यन्पोति । अत्रोच्यते । नैतदेवम्‌ । उक्तं मुख्यमेव कायं मन्त्रणा न गौणमिति । संस्कारा 2 कफत्ववतप्रधानसाहित्यमविवक्षितम्‌ । न दवेनिव प्रषानशब्देन प्रवानोन्यज्गा्थमुदिशत। तस्स्ाहित्यमुपादातुं शक्यम्‌ › वचनव्याक्तेमेदात्‌ । तस्मात््त्यकमितिकपन्यत। । तदश" यति--सेनिषानाव्रेरेषाद्‌ । साधनत्वेन च सरदेषा निरश्ादेकरस्यापि चेतिकर्त. ध्वताम्तरानुपदेरात्‌ । अर्थ च कथमाकरूपस्य भकरणत्तामस्यस्यारिरोप।दकेकस्य कृत्मन्योन्यनिरपेक्षस्थ भकरणमिति | ततव्च * वचनादिति चेत्‌ › इत्ययमेव पक्षीऽ, अशिष्यते । एवं च मक्त्वा सूनमननोच्यते । नेतदेवभिति-स्वयमुत्तरपक्षमामिषते | न तावद्वोणत्वमदृष्टाथ॑त्व देवतान्तरं वा युक्तम्‌ । पुरस्ताज्निर।करण।त्‌ । अतो यथाय. निष्के सति सूक्तवाकराग्द्‌ उपपद्यते । सूत्तवाकबहुत्वात्‌ । न हि भिन्नकर्मगतभिन्नदेव. तापरकाशनप्तमभानामन्योन्यनिरपे्षनानाप्रयोजनयुक्तानाम्‌, ¢ अश्िरिद्‌ हविरनुषत इत्येवमादीनामेकवाक्यताङुक्षणमरिति । तस्मात्पूरस्त।त्परम्त।च पद युत्त। बहव एते सुक्तवाका इदशा द्रटभ्याः । ‹ इद्‌ चावाष्थिव) › इत्यारम्य ‹ आ्चिरिदं हपिरजुष, तावीवृषत महो ज्यायोऽक्रत--मघ्यास्पेद्धोत्राया देवगमायाम्‌ › इति याक. भातिः । ततः पुनः शद द्यावाषरमिवी, इत्यरम्य ८ सोम इदम्‌ › इत्यक्त्वा ‹ अस्या. मृषेद्धत्न।याम्‌ › इति सम।प्यते । तेन प्रतिदेवत भिन्नाना सूक्तवाकाना स्मानप्रयोग. मानामाम्नानवत्तनत्रेण कतिपयाना पाठः । यन केनचित्तु प्रहत सूक्तवाकेन भृतं १ यदि वस्यविश्मधानस्येतिकतन्धतान्तरं निराकाटृक्षीत रणसम्थं साक्षाद्रवनोपदिष्टं भवे. तदा सग्तिरिक्तानामेष प्रधानानामि7िष तन्यत।काद्कयत्मक प्रेरण भवेत्‌ , न त्वेतदस्तात्येषम- मिधानायं यदवचनाचेति भाष्यं तद्ध्याहृत्य व्याच्टे-एषस्याधात्यादिना । २ ' भस्य प्रकरण" परस्वं ` इति भ्यं ग्याकरोति--भस्य च केथभवित्योदिना । [अ०३पा०२अ० ६ मौमांसादर्धैन । ७६९ येत्वादेवोक्कषो न्याय्यः । न मौणममिधानावति । कस्तां ढृत्स्न- संयोगस्य समाधिरुच्यत हति । एष समाधिः । न हचेतदेकं वाक्यं यः कृत्स्नः सूक्तवाकः । बहून्येतानि वाक्यानि । येषां प्रधान. दबताभिधायौनि पदानि मध्ये, साधारणानि तन्त्रपदानि पुररतादुच(- यन्ते तया परस्तात । यथा, अभ्रिरिदं हविरजुषतावीषरधत महोञ्यायो क्रताभ्नौषामाविद्‌ं हविरजपेतामवीषधेतामिस्येवमादीनि । तेषां पुरस्ता त्तन्तम्‌ । ययाः इद्‌ चावपृथिकी इति । परस्तादपि, यथा, अस्यामृषे- प्ति । तान्येत्तानि सव।णि सृक्तवचनेन सूक्तवाकरशब्द्‌ रमन्ते । न च पषा स्रुदायः कंचिदयं वदति ! तस्मान्न समदायः स॒क्तवाकः। न च साक्षात्साधनम्‌ । सक्तवाकसामान्यस्येकत्वात्‌ । स॒क्तवाकां बतेत इत्येकबचन भवति । सूक्तवाकेन प्रस्तरं प्रहरति इति तु येन फेनचिरसू क्तवाकेन प्रहियमाणे ययाश्चतं कृते भवति । तस्मान्न समदायः सृक्त- वाकः । यत्छमावास्यादेवतावाचीनि पदानि न पौणमास्यां भयुञ्यन्ते न तत्र सृक्तवाकशचब्द बाध्यते | प्रकरण तत्र छलिद्खंन बाधितम्‌ । तच मवति | ज।तिवतमरत्यक सृक्तवाकत्वस्य समाषितयोगात्मकस्य समाप्तत्वात्‌ । तश्नोषपनन सूक्तवाकशढ्दे यद्न्यदेवतावाचीन्यन्यत्र न प्रयुज्यन्ते न तत्न श्रतिः पीड्यते । रै ता्‌ । दिद्धवाक्याम्था भरकरणम्‌ । तच्च न्यास्थरमेवेति निष्कृष्य प्रयोगः | दृदमपि प न भक्तममिदितेशू । तन्तपदूधानरवाक्यवदेकवाक्यतायाः प्रत्यक्षत्वात्‌ । न हि प्रति पदं परस्पर।काड्ल। संबन्धो वा मवति | पि ता्‌ | केननिदेकेन संबध्यमानानि स्तवा. ण्येकवाक्यता गच्छन्ति । तयथा ‹ अरुणया विद्ध क््थैकहाय>५। † इति परस्पर०॥1. बद्धानामपि कऋणानिनाऽमिसबन्धदेकवाक्यत्वम्‌ । एवमिहापि, ‹ यदनेन हविषाऽऽ. शास्ते ईत्यादिमि. संजन्वादेकवाक्यत्वं मरिष्यति । अस्ति चष्टदेवताप्रकाश्चनं नामक प्रयोजन तेन््रप्द्वशेन्‌ प्ताकाद्।वयवत्वम्‌ । तस्माययपि तावद्यत; प्रत्येकं वाक्य१र. समापिस्तथाऽप शब्दतः सिद्धमेनकवाक्यत्वम्‌ । किमुन हरत प्रत्युपाद।यमानत्वेन समुदये वाक्यपरप्तमाप्तयज्ग)करणात्‌ । यदि च भिन्नानि वाक्यानि मवेयुस्तत उपपद्‌. १ स॒क्तवाकनानाघ्वमभयुपगम्य मा्योक्तमपि दृत्ल्ोपदे ्टपरिदारं यथा्चेत दृपयितुम॒पकरमते~ हदमपि दु न बुक्तमियादिना । अयमाशय. । यमेव ‹ वैश्वानरं द्वदश कपाटे निवपेतमत्र जति ' इति नतषट पक्रम्य * यस्मज्ञातत एतामिषटै निवपति ' श्यादिना मतिषटचेब पद्‌ रदेक बाक्ष्यत्व प्रतय- श्वमवशम्यते तथैनाच्ापि, उपक्रमोपददारयेस्तन्त्रपदयोःनेकवाक्षयस्दस्यानगमादूष्यनानास्वमयुक्त भिति । ५४ ७७० सतन्धरवारतिकश्चावरभाभ्यसमेते- [अ०\पा०२अ०९। न्याय्यमेब । तस्मात्पोणमास्याममावास्यायां च विभज्य सूक्तवाकः रयोक्तन्य इति ॥ १९ ॥ लिणादिमन्त्रवलसयोगकाटे देवतापद्प्राघान्याद्धदेनैव प्रयोगः भ्रामरोति । प्रस्तश्प्रहरणे च विवक्षितकए५त्वात्तावता कृत येत्वदिकदे वत्यस्याय॑ कस्यचित्प्रयोगः प्राभोति । तस्मात्समस्तमेकं वाक्यम्‌ । अतश्च वक्तव्यः कृत्स्नवचनस्य परिहारः । प उच्यते । निन्दौ च प्मुदाये च तोयशन्दो ययेष्यते । सै्भिद्रन्यरूपत्व।तसूक्तव।कपद्‌ तथा ॥ पक्तवाको हि पामध्येतः प्रयोजनतश्वेटगवेषायते । प्रयोगमध्यवपिदेवतापदसरित- ममित. श्रूयमाणतन्त्रपद्‌पेतमिष्टदेग्ताधरकाश्चनं कैवद्राक्य सुक्तवाकः । ततशचैकसिन्दे. वतापदे ति अनेकवमश्च पराजत येते च तन्तरपद्मध्यम्थे कटः सुक्तवाकः। प्रयोगा. सद्देवत।१द्‌६।६८५ तु दुरुक्त।१। भवति । तेन॒ पौणेमास्यमावास्यये. स्वदेवताप, द्‌पत. स्तव।१ युक्तपारेतेन प,ठन,नुष्ग दिपृ(रेतमन्तरवद्कधारित इत्यप्तमवेता्प, द्भयोगेऽप्तत्यपूक्तव।वत्वाततुतरा श्र॒तिप,डा स्यात्‌ | अतश्च हरत्िरपि यथा व्दिमा, नमुक्तवाकप्ताघ्थत्वत्छृसेनेव ९।पितो भवतीत्यदोषः । तेन जिंधेव मन्तम्यः सूक्तवाकः प्रतिष्ठितः । स्वाध्याये कमेकाटे च प्रकृतौ विकृतावपि ॥ सपभ्राकृतदेवत्यः स्वाध्याये तावदिप्यते । पठल्नन्यादर। तत्र त विन।शयति धवम्‌ ॥ निष्कृष्टदेवतामध्यः कृत समुदाययो, । सूय) दिपद्मभ्थश्च मिङृताववघायते ॥ सूक्तवाकः प तेनैव यत्र याड्निङूपितः । जहाति सूत्तव।कत्वमर्तगतनिरूपणात्‌ ॥ माप्येऽपि च यावहेवत सूक्तवाकपमव।देकस्यापि बहुत्वममिहितमिति दरटभ्यम्‌ । तथा ूतरभप्युमे प्रति स्वदेवतापद्प्ताहित्यमा्रेण कृत्स्नसूक्तवाकशाब्द्ः प्रकरणाविमा. गात्कल्पित इत्येवमेव गमयित्यभिति सयषामविरोष. ॥ १९ ॥ ( इति- सूक्तवाकस्य विमज्य विनियागाधिकरणम्‌ ॥ ६ ॥ ) १ खयं खात्र सुध्राय. , प्रक्रणस्य--प्रकृटकरण्स्यावयवस्ारसूपस्य, अविमामात-- प्रस्य हनदृषकलनादुषपत्ते, उपे अति, अवयत्योनेभपि इत्लशृकवारसस्दाध नपपत इति। [अन ६१ा०९अ० ७] मीमां सादधैने | ७७१ [७ ] लिङ्कक्रमसमाखूयानात्काम्ययुक्तं समान्नानम्‌ ॥ २० ॥ सि% ११ काम्ययाञ्यानुवाक्याकाण्डमुदाहरणम्‌ । हन्दराप्री रोचना दिषः, भवषणिभ्यः, इन्दराप्री नवतिं पुरः, थट्‌ ृत्रमित्येबमाद्या ऋचः । अपरा अपि काम्या इयः | एनदरप्रपकादश्चकएलं निषेपधस्य स- जाता यायुः, चन्दराप्रप्रकादक्चकपाणट निवपद््‌च्ात्व्यकान्‌ । अग्रयं वश्वानराय द्वादशकपालं निवपदक्तामः । अप्रये वैश्वानराय दादकफपारं निवपत्सपत्नपरमिद्रोप्यन्नित्येवमाधाः । तदेता याज्यानुवाक्याः प्रति सदेः । फं या्र्किचिदन्द्राप्र फर्म तत्र स्त्राननेन्द्रा्नन याज्यानुबा- क्यायुगरन भवितव्ययुतेतम्यामेवेन्द्रारन्यामिष्टो काम्यायामिति । पएवं वैश्वानरीययोर्याज्यानुबाक्ययोः । एषे सर्वत्र । किं ताचल्पराकचमू । याव व्किचिदन्द्राग्र वेश्वानरीयमध्रीषामीयं जातवेदसं च सवत्रैता याज्यानु- घाक्या भवेयु; । कुतः । लिङ्खयत । ननु क्रपसमाख्यान विशेषके भविष्यतः | सत्यम्‌ । तथाऽपि क्म म्माख्यां च क्रानि खिङ्खः बाधितुमिति ¦ एवं परति रूपः । छिङ्ककपसमार्यानातताम्बेव काम्या. स्वेता याज्यानुवाक्या इति गम्यते | य पुव हि छिङ्गक्रप एषां कर्मेण, स एवाऽऽमां याज्यानुचाक्यानामू । तेन तासामेव ताः शेष भूता इति। ननु लिङ्गं बख्वत्तरमिन्युक्तम्‌ । सत्यमेतत्‌ । इह तु समाख्या बलीयसी । न ह्येताः समाख्यानाटत एषां काम्यानां कर्मणां परप्तु- येन कमेणेन्द्रभ्नादीनि काम्यानि कमाण्यश्नातानि तेनेव क्रमेण तदेवत्यानि काम्य समारूयायुक्तानि याउ्यापुरोनुवाक्यायुगखानि । तानि रिः ममुछद्ध्य तदेवत्यकमेमा- ्रार्थानि सिद्भाद्धवन्त्युत केनचित्प्रकारेण तास्वेव काम्याविष्टिषु यथाक्रमं विनियुज्यन्त इति । उदाहरणबहुत्वं हि पूत्रोपात्तविशेषणविषयप्रकल्पनायंम्‌ । तत्र टिङ्गान्सवोरयस्व पर्ठऽमिधीयत । नासति कदुसंबन्ये सामथ्यै विनियोजकम्‌ । येन च करतुसंबन्धस्तेन कोम्याथेता स्फुटा ॥ लिङ्गं हि देवतासंबन्ध कुर्यात्‌ । न च तत्म्वूपप्रयुक्तत्वे फलमस्ति । यज्ञसेन न्षित्ता तद्युरक्तदेवताप्तबन्षिता व/ नैतावता वाक्यप्रकरणा्रराहितेन शक्यो प्रदातुम्‌ । १ बीयुरिति कचित्पादः \ ७७३ . सतन्भवारतिफश्चादरभाप्यतमेते- [स०६पा१९अ०७] घन्ति। न भिश्नदेशषानां कर्मणाम्‌ । कृतः । समास्यामन्तरेणाऽऽसागृचां याउ्यालुवाक्यास्वमेव न विङ्गायते, इतो भिन्नदेशानां कर्मणां याज्यानुवाक्या भविष्यन्तीति । या चेषां समास्या सा काम्यानामेव याज्यानुवाक्यात्वमाचछ न सर्वेषाम्‌ । यादे समाख्या नाऽऽद्वियते याञ्यानुबाक्यात्वमेवैषां न भवति । यथाद्रियते तदा काम्यानामेब । एवं हि तत्समाख्यायते काम्ययाञ्यानुवाकष्याकाण्डमिति । अथ किममुभयडुपदिश्यते लिङ्कक्रमादिति समाख्यानादिति च । अस्ति तत्र पायिङृतीयं व्रानपतीयं च कर्मे । सामिधेनीकार्यमप्यासति । याज्यानुवाक्याका्यमपि । यदि लिड क्रमादित्येतावदेवाच्येत, सामि. धेनीकायँऽपि छिङ्कन तासां विनियोगः स्यात्‌ । अथ किमथ लिङ्ग- क्रमो व्यपदिश्येते । सर्वा याज्यानुबाक्याकायं एष विनियुज्येरन । नच ज्ञायते कशे विनियोग इति । तेनावक्यं समाख्या तावदाश्रयणीया । नया ह यज्ञसभन्ध' कायविशेषश्च सिध्यति । इज्यतेऽनयाति यागस्तबन्धः ! तस्याश्च हवे प्रदा- ना्थत्वात्कायैविशेषोऽप्यवधृतः । ततश्च केन यज्ञन पेबन्ध इति टिङ्धातदेवलयेनेति विज्ञायते । नन्वेवम्पीष्ठं न सिध्यत्येव । कथं न सिध्यति | यद्‌ काम्ये याज्याकाण्ड. मेत्येतावत्या समाख्यया काम्ये्टिविषयत्वं॑ नियतम्‌ । अपि च । यद्यपि पतमाख्या यन्ञमात्रप्रवन्ध कर्यात्तथाऽपि बीयपता करमेण बध्यतैव । तस्मात्काम्येष्टियुक्तमेवे- तत्समास्नानमिति । किमर्थमभयं सत्चितमिति । कमानुगृहीतेन खिङ्खनेव काम्याष्टे, बिषयत्वसिद्धेरथवा काम्य याञ्याकाण्डमिव्येतावंतैव सवै॑पिद्धामिति मन्यते । तत्राभि" धीयते । सत्यम्‌ । एेन्द्रप्नदिषु लिद्धक्रममात्रेणापि सिध्येदचा याज्यानुवाक्यात्वा- दन्यन्राविनियेोगात्‌ । यानि स्वाम्नेयादीनि कमणि ° अञ्यये बतपतये › इत्येवमादि चोदितानि तत्र स्थानद्वयण्चामशचिप्रकाशने सामिधेनीत्व याज्यानुवाकयात्व च | ताप दद्यास्नानान्चास्ति पामिपेनीना दव ऋचौ प्रत्यक्षा । तत्र यदि याज्याप्तमाख्या विनि. योजिका नाऽऽध्रीयेत ततः सामिभेनीप्वपि दिङ्गकरमावुपषयेते इति ! प्रथमातिक्रमे कारणामावात्तत्ैव विनियोगः प्रानोति । समाख्यया तु तन्निवर्तित भवति । तेन तह तन्मात्रमेवास्तु नार्थो टिङ्गकरमाम्यामिति । तदुच्यते । यत्रष्टिपरिमिता एवात्यन्त तदेवत्याश्चाप्नायैरंस्तत एतदेवं स्यात्‌ । इहं त्वन्यदेवत्यस्य स्वानुख्षयाज्यानुवाक्या- १ ‹ सामिधेनीका्यैऽपि ` इति भष्यस्थापिशिम्दमेवकाराथेपरतया व्याचशटे-प्रथमातिक्रम इ्यादिना । [५ ६वा०९अ०८] मीमांसादशने | ७७१ सामधनषु विनियांगां न म्यात्‌ । अथ पनः समास्यनाद्धङ्कुःक- माञ्च नटत्त याज्यानुवाक््याका्ये, सामधरनोषु विनियोगः सिद्धो भवात । यथा, आग्मिवारुण्या 2; क्प्रऽताते सामाराद्राणापनागते मनाक्ऋचस्ताः सापधनापु पास्या उत्यच्यन्ते ) तथा) पृथुषाजास्त साधा इत द्र घास्य कल्प्यते | तस्मरादूभय व्यपदष्व्यापात |¦ २०॥ ८ | अधिकारे च मन्व्रविधिरतदास्यषु शिष्टत्वात्‌ ॥२१॥ पू यात्म श्रयत । अ्नय्या अप्राध्रप॒पातषएत, णन्द्रधा सदः वेष्णन्या हविधौनमू्‌, इति । तत्र सदेहः; । फ मकृतामिरवंलिङ्गवतीभि- रपस्थातन्यमुत दाश्तयीभ्य षएवेटिद्न आगमायतेव्या इनि । किं प्रितम्य कमेण" करम या अन्ने्य ऋच. पठ्यन्त ता. समाख्यया केवख्या विनि. युज्यमाना याञ्याकार्ये विनियुज्यरन्‌ । न चाभ्ि प्रभवः । विदिङ्गत्वादन्याभ्यां तिङ्घाम्या बाधितत्वात्‌ । तेनाविनियाग एव स्यात्‌ । टिद्धक्रम।श्रयगर पनः समाख्यायां नवृत्तव्यापाराया ताम्या विनियोग सति सामिघनापु प्रयोगः सिद्धो भवति | ते विष्यं दशेयाते-आश्भेवारण्या इष्टयाज्यापुरानुवाक्ये पटित्वा सोमार द्रीणामिष्टीना याञ्या- पुरानुवाक्यास्वनागताप्ु मनाक्च पस्चन्ते । ता. लामिवनीपु धाय्या मवन्तीति। तथा परभुपाजवेत्यावपि द्रष्टम्य । तत्राि पृवस्या सामिवर्नीकममातिक्रम्य याज्यापुरो. नुवाक्थोत्तरकारपाटादुत्तर्टिविषयत्व विज्ञायत । यदि च क्रमो नाऽऽश्रीयेत ततो लिङ्ग. समाख्यामात्रेण प्रथममेन्दराञ्युगट द्वितीयम्या्नद्या विनियुञ्येत द्वितीयं च प्रथ मायाम्‌ | क्रमे तु सतति समाख्यातः पृवतर्‌ तेन॒ करठुमवन्धकरणाततत्सनिरुद्धमेव लिङ्गं श्रुतिं कपयर्तात्यक्रमविनियोगः परितो भवनि । तम्पात्सम्यकू सूत्रितमिति ॥ २० ॥ ( इति-टिङ्धस्य द्बेद्रमाणेपजीकित्वा विकरणम्‌ ॥ ७ ॥ ) उयोतिष्टामे प्रथमम्नय्यन्याद्य स्तोतशच्वाप्िसाघनत्वन ‹ अग्र आयाहि वीतये ? इत्येवमादयो विशेषरूपेणाऽऽस्नाता विहिताश्च | पुनश्च सामान्येन 'अप्रेय्याऽऽञ्जीघमप, तिष्ठते! इत्यादिपृषदिदयन्त | तत्र सदेह । #ि तद्रचनिरिक्ता प्रहीत्या उत ता वा, अन्या वाऽथवा ता एवेतिं । म्रन्ात्रय" पल्ला प्रतिमान्ति | त चिहाप्रकृता एवेत्यस्य पक्षस्य प्रमाणमपि । महता हि प्रबन्वेनाविशेषग्रल्ण प्रनिपायते न केवछाप्रकतनिश्चयः । येन हि प्रमानेनाऽञ््रेयीश्ञव्टादिङेपणाप्रङता गृह्यरम्तनव प्रकृता अपि । नच रकि १ भष्यप्रन्थाह्यराभिमतं सदेहमुपन्यस्य दपथितुमारबत-न तिहेयादिना । ७७४ सकम्जवार्तिकश्चावरभाष्यसमेते- [अ०१पा०२अ२०८ ताबस्परा्षप्र्‌ । पकरणे च मन्त्रो लिखन विधीयमानो दाक्षतयीभ्य एव्ाऽऽगमयितन्यः । आप्रेयीत्येबमादिभि्हिं शक्या दाश्ञनय्योऽभि- षदितुम्‌ | यश्चायं प्रहतः, स कार्यान्तरे विनियुक्तो नदप्युपदेश्ष- परैति । उपद्िष्टोषदेश्चो हि न न्याय्य एवजातीयक्रस्य । कथजातीय. कस्य । यः करस्मि्िदिशेषेणोपदिष्टः । नासौ सामान्येन लिङ्कनान्यश्रो- पदेशमद्यति । कथम्‌ । यदि तिङ्क तस्य लक्षणत्वेन, ततः स विशिष्टौ चित्कारणमस्ति येन प्रकृताः परित्यज्येरन्‌ । न च माप्यकारेण त्रय. पक्षाः प्रदर. ताः । किं तहिं । अविशेषपक्ष एवाऽऽदरावपिशब्दरहितनारकृतशञ्ेन परिगृहीतः । येनाभ्रकृता एवेति ध्रान्ति्भवति । यत्त तत्र प्रमाणे तदवि्ञषपक्षमेव साधयति । तथा च प्रम्तादिवृतमध्रकृतेऽपि प्रत्ययो मवति प्रकृतमप्युपाददीरज्निति च । यदि त्ववद्यं तृतीयोऽपि पक्षः समथनीयम्तत एतावती श्रो त्नियोपपत्तिः । प्रकृत्य कायान्तरोषयो- गेन यातयामत्वादग्रहणम्‌ । अथवा सामान्यविधानमिदम्‌ ' तानि त्वाभ्नयीविशेषविधानानि परिषुत्य च शेषति विषये सामान्यक्चाच्राणि प्रवर्तन्त । यदि तु तत्रापि विकेषग्रहणन तुस्यमित्युदाहरणत्वेन गृष्यत । तस्मादप्ङरता एव ग्रहीतव्या. । अथवाऽऽग्रेयादि- शब्दैरविशेषप्रत्ययो जातः | न चान्यत्रङ््‌तम्रहणक्षम विशेषणे १३याम. । प्रकरणस्य म्ाहकत्वेनाविशोषकत्वात्‌ । सनिषिरक्षणदोककप्रकेरणस्य च यौगिकश्चुतिजारनताविरोष. प्रत्ययेन बाध्यमानत्वात्‌ । तम्मात्सरवप्रत्ययः । उपदिष्टोपदेशो हि न न्याय्य इति। इह उपदिषटस्थवेत्यथः । एवेजाती यकस्येति- विरषणरहिनम्येत्यथं. । कथंजातीय- कस्येति-- अस्ति विनाऽपि विशष्णन विशेषग्रहणप्रमाण प्रकरणापिति सिद्धान्तवादी मम्यते । परः पुनः स्वाभिप्रायणेव सिद्धान्तवाचाभिमना विरा्ै्रहणोपपात्तिमनमिमता- मेव परिकर्प्य कथम्‌ । यदि त्ख तम्योपलक्षणत्वेनेन्याह । न वत्रो- परि ककष्यमाणदेवताटिज्गाभप्रायेण चिङ्गपद युक्तम्‌ । कि तरिं । आस्यातपरत्य- यप्नामथ्यै तद्िहितत्व वा । तदपक्षाणशक्तौ तस्मिन्विन्यमावप्रसङ्गापन्यासात्‌ । नासौ सामान्येन छि्गेनेति-अभिना चिन, सासु प्रतीयमाना स्फुटेन विह १ यातयामत्वादिति--यथा पक्वध्यैदनदि प्रहरे गत॒ सुति गतरसत्वा्यातयामस्वसु- च्यते तद्रदन्यदपि गतवीर्यं यातयममिल्युच्यते । २ एतावता प्रीडा माभ्यमग्रकृतपरलरेनापि सयोञ्याधुना स्वमतेनाविरोषपक्षाविपयतया संयोजयितुरुपकमते--जथवेत्यादिना । ३ विरेष. भ्रहुणोषपत्तिमिनमिमतार्मिति--ययाऽऽमेय्यः स्तो्न।दि करोति, इव्यवमास्यातभ्रव्ययविदहितत्वरूपोपदि- छत्वोपलक्षणषूपा श्रहृतम्रदणोपपर्ति परमाथत. सिद्धान्यनभिग्रेता तदभिमता परिकल्प्येति समुदिता. । [अ०६१०२अ०८] मौमांसादशेने । ७७५ लक्ष्येत ॒येनानेनेव॑लिङ्खनैतत्करोतीति ततो नोपदिष्टो भवति । अथोपदिश्यते, एवंलिङ्केन करोतीति । ततां न लक्ष्यते । तेनोषदि- स्येवंजाती यकस्येवजातीयकः पुनरुपदेलो न न्याय्यः । तस्माहा- शरतया लिङ्खवन्तो मन्त्रा ग्रदीतम्याः । ननु प्रकरणसामथ्यैतः प्रहता ग्रहीतु न्याय्म्राः । नेत्युच्यते । लिङ्गं हि प्रक्रणद्भरीयः | आह । विरोभरे सति लिद्धिन मकरणं बाध्येत । न चेतयोव्रिरोधः । न वयं प्करणमनुनिषृक्षन्तः भ्रकृतं लिङ्घवन्तघुपाददाना लिङ्घमपवाधेमहि । यदि तु प्रतं वििङ्खुपाददेमहि तनो बाधिमहि लिद्धम्‌ । उभयं संपादपिष्यामः भकरणं लिङ्ग च । नेत्तदेवम्‌ । लिङ्गन प्रत्ययो भवति षणेन विना न शकधो मर4विशेषः प्रतिततुभित्यमिप्राय. । तदिह यदि विरशेषणमि. प्यते ततो द्‌।शपणमाततिकनिवपाटम्मन्य।येन कत्यत।वचनेन टिन्गेन॒विशेष्टन्यम्‌ । तद्धयकमङ्भूतम्थ द्‌।रतयेस५ नवृत्तमत एव विशेषणम्‌ । तथा च दर्शयत्नि-येना* नेनेवं लिङ्ग तत्करोत।(त ( कव्यम्‌ ) । येनानेनैवलिङगेन--अभ्निरिङगनेन््- धेन वा) किवित्करोतति-- ज।रूवातपरत्ययाविहितत्ेन)पलमतेतेनाऽऽज्नीधोपस्थानमिति, ततो मिषायकस्योपलक्तणत्तेनो पर्तीणत्वान्नोपदि8े मवति । अथोपदिहयेताऽऽेय्या- दिना करोतीति तता न विशेमितो मवति । ततश्चाविरोषितश्नेयीमात्रमहणप्रपद्धः । तेनोपदिषटत्यैव तदुपलितस्य पनरुपदेश्च इत्यप्रमाणकरम्‌ । तस्मात्कतेम्यतावचनव्ित- केवङग्न्यादिदेवतेपरक्षणस।मय्य।त्पुनद्‌। सतया अपि प्रहीतन्या इति । ननु परकर णसामथ्यौदिति-- सिद्धान्तामि५मण।क्तम्‌ । लिङ्क परकरणान्दर्टःय हइति-शरिङ्ग- शन्देनात्र देवतसतन्यायो निक श्चतिरमिषीथत न तामय्येमात्रम्‌ | उपरिष्टद्वहुप्रयो- गगतोऽपि ठिद्नशब्द्‌ एवमे यौ गिकश्युतिक्चनो व्यार्येयः । आह । विरोधे सतीति--यदि प्रहतम्‌ नमेथ गृहः मस्ततो विरोधो मवेत्‌ । प्रकृता्नेयम्रहणे बु द्रय- मप्यदगृहयते । तथा तेदधूत।पिकरणे श्रतिवाक्ययोरविरद्धत्वमुक्तम्‌ । नैतदेवमिति । १(अ०२पा० ३अ० ५) अत्रलमध्योक्तन्ययेनेल्थं.। २ गौरश्व हति वा श्ररथा यद्रो श्वाद्यवबोधितम्‌ । विरोपे यादि तन्न स्यात्तत्र स्याच्यृतिबाधनम्‌ ॥ नातिग्यक्की गृहीतमेव बर्थ तु शति छषविते । कृष्णाद यदि माम का तिस्त्र बध्यते ॥ इत्यादिना तद्भ॒ताधिकरणस्थश्टोकव्रा, सिके (अ० ११।० १अ० ७ श्लो ३४७--३४८ ) श्रतिवाक्ययोरविरोव उक्त । त्न्याये* ने प्रकृतेऽपि श्रतिप्रकरणयारबिधेव इत्याशय, । द जआन्नेप्यादिरण्दाना व्यकतिवाचि्ेन जातित्रा िवदिसम्द्रपम्याद्भरोधर्पस्दिरसिमवेपपाद्नाय नतदेवभिति भाप्यमिदाह-- नैतदेवमिति । ७७६ सतन्तवार्तिकक्षावरमाष्यसमेते-- [अ०६पा०२म०८] दाश्चतयेनापि कर्ैव्यमिति । दाश्तय्योऽपि ह्य्रे4 शब्देन शक्यन्ते बदि- तुम्‌ । स प्रत्ययो छिङ्गजनित यन्मिथ्येत्ति करप्यते तत्मकरणानरो- धात्‌ । स चेल्रकरणमनुरध्यते, मिथ्येति कर्ष्यते । अय नानु रद्धयते, सम्यगिति । तस्माद्विरोधः । परोषे च भकरणदौबेस्यम्‌ । उच्यते । तदि ङ्कवत्ताञऽननोपस्थानेनाचुग्रसतव्या न दारतयामन्न- व्यक्तिः । साच मद्रप भन्न उपादीयमाने निरवशेषा उपात्ता भवाति। दाश्चतय्या पुनम॑न्वव्यक्तावुपारीधमानाया मकरणायया मन्त्रन्याक्तः भाभ्नोत) सा वाविता भव्रत्यस्तति विरे । न चह छिङ्घमकरणयो- विरोधः । मकरणाद्रयक्तिः मतीयते लिङ्धगरसामान्यम्‌ । अन्या च न्यक्तिरन्यरसामान्यम्‌ । तस्माल्मछृत। छिद्ध बानुपादेय इति । उच्यते । सर्यमवमेततु । पर्त उपाद्‌ोयपाने प्रकरणं न बाधितं भवति लिङ्गम प्यनुखरातम्‌ । चिङ्गजानितम्तु प्रत्ययः काशचान्मिथ्याति कल्पितो भंवाति। ननु व्यक्तिरपदायः | कथ व्यक्तबनुपादुीयमानाया प्रत्ययो व।धयेत | उच्यते । एतदेव न विजानीमो) चिङ्घवत्ताभ््राङ्घः न वेति । रितु त- द्धितनिदशोऽयम्‌ । तत्र देवतया मन्ब्र। लक्ष्यते । मन््न्यक्ते दिं साधनं न सामान्य नाम्‌ पचदपरम्‌ । दवत्वात्र सामान्य्‌ यथा साधनं लक्ष दाशतयानाम्‌ निकरपन प्राठाना न युक्तः प्रकरणानुरोवेन बाधः | तस्मान्नोमयम्‌- नुमरह्‌।तत्याप(१ । सामान्यस्य (1 व्वक्ति माछ; भरक्रतायामपि व्यक्तो समस्तपद. भततभवान्न के्िदठरोव ति ८55ह--तद्िङ्कवत्ताअनेनानुग्रह तव्येति । तस्मा- छिदहयक्तन्य वाक्थन्य ताम्‌ न्थविय-वाल्य्रकरणन तदाक।ड(तितविदपप्तमरपणाद्तति पमवायनिरोषे न यक्त। बावः । टेनर्‌म् व्यक्त्याभिषानानिप्रायेण द्‌ाशतयप्रापिनिवपे- नाद्धिरोपं समथयन | नन्‌ व्वा २१६५ दत्यमिध्रायप्रत्यादेश्चः । परस्त्वाह्‌ । एत. व न विजानपस्त्टिङ्ग पत्वा सामान्यमृनाञतराङध नत्रैति । यदि रि गवादिश्द वच्दक्त्ययमिान। तनवस्ततः; ९।भान्येचदुनाया पत्यामश्रतव्याक्तग्रहणानुषाङ्गेण) प्रकृत. व्यकिमरह्‌५)ऽप्यद्‌ १54 तु ०११८१ व्यःफरव इन्दाथस्ततः भ्रकरतम्रहणे सति श्रुपरिननितभत्यपकपर।१।वः स्थाप | ता चेह व्धक्तिरव सानं न सामान्य्‌ नाम किमिव । म पुनरि 2तनपिकरण। क मान्य। पह माप्यकार्‌ः केरोति । नेति @--- -~ १ उच्यत इति भाप्याभिप्रायमाद्--तामान्वत्यदयाषद्ना । आपनम्यादिदयष्दस्य जातिनाभि. लाभेऽपि वैयाकरणवत्तवन्ववामि.व। + पगमान्मन्त्रदेवतासंबन्यक्ूपस्य सामान्यस्य च प्रति सन्तन्यक्ति पिशरान्तेजतिवा [चत्व द्र विर वपरिदार सुखम्‌ इत्याशय. । + [अ०दपौ०२अ०८] मरौमांसाद्ैने । ५७७ वितन्यम्‌ । न च गम्यते विश्चेषः-- अयमसौ मन्त्रो नायमसाविति । अनवगम्यमाने विशेषे सवे हछिद्धा ग्रहीतव्या इति । दाशतय्यामपि भन्तव्यक्तौ भवति पर्ययः स प्रकरणानुरोधेन बाध्येतेत्यन्याय्यम्‌ । एवं सति न दा्नतय्य एवोपाद्‌ातन्या भवन्ति| भक़ृतमष्युषाददीरन । नन्वेतदुक्तं-काय।न्तरे भरकृतस्योपदेशो नासावर्थान्तर उपदेक्ष्यत हति । उच्यते । न नियोगतः स एवार्थान्तरे पतते । स चान्यश्च सामान्येन लिङ्घेन । नेवं सत्ति किंविद्‌दृष्याति । नन्वेतद्दुष्यति । नोभयमनुय- नमः । तस्या्धत्वासमवमात्रमाहेति केचित्‌ । तदयुक्तम्‌ । तथा सति व्यक्तीनामश्च॒त, स्वाद्पर्हेऽपि दोषाभावात्‌ । अतः प्रकृतपिक्षया सामान्यमपहूनूयत इति वक्तन्यम्‌ | व्यक्तिशब्द ह्ययं यै गिकत्वान्न जातिरब्दत्वं प्रतिपद्यते | न चात्र जातिः काचित्परती. यते । नानारूपासु नानाच्छ्द्स्काच्वपि च देवकत्वमत्रेणाऽऽ्धेय्यादिशब्दप्रयोगात्‌ । न हि अञ्न आयाहि वीतय › ‹ अश्च हेतारं भन्ये दस्वन्तम्‌ ` इत्येतयेरद्वतन्य तिरिक्तं फिवित्सामान्ये दृष्यते । देवताप्तबन्धमेवैष न व्यभिचरति । व्यमिषरति ठु ्रदनाति) द्न्धकेमो दिप्वमि प्रयोगात्‌ । अतो देवतवाश्र स्मनेत्याह । संबन्धस्तु समानः सन्नपि ना(भिपेयत्वेना्थतिद्धत्वाद्धाप्यकारेणोषन्यस्तः । तस्या एव च देवताया. समा. नत्वादुन्यकत्यान्त्यादिदोषनिवृत्िः । पृषोभिहितेऽपे भ॒ विशेषणे प्रकृतिप्रत्ययोः शाक्तिमेदात््त्ययेन विशेप्याभिधानमपिरुद्धम्‌ । यत्र घु ताषानेव शब्द्‌ उभयत्र व्यापा. रयितव्यस्तत्र विरेष्यानभिषान, यथा गवादौ । न चाघ्न विरेषणाभिधानमात्रस्याश्चिर" वदस्य कदाचिदपि विरेप्ेष प्रयोयो नाप्यन्य रदस्य यतो विशेष्यं यावर्ञीयेत | यदि वेह विरेषणमात्रमभिषीयेत ततस्तस्यैव कायक्षमत्वान्नैव विशेष्य पारगृष्येत ) तस्मदत्यक्तय एवात्राभिषेयाः । तदुक्त पिङ्ग क्ष्थेकहायनीशब्दयोः | नतश्च पते ्रकृतमप्युपाददीरन्‌ । नन्वे्दु क्तमिति--आदयपक्षाभिप्रयेण । ननु त्वयेव यातया, मत्वादिदोष,८स्यानुपादानमृक्तम्‌ । परस्तु मभ्यपपं प्रिगृह्याऽऽह । केवर्प्रछ्तप्रहणे हि प्रत्ययस्य युगपद्विषिटक्षणव्यापाराद्भिरोषोऽभिहितः, म्पे तु ने नियोगतः स एवात्राऽऽप्नी्ायुपस्यनि । + तारं । अविशेषवचनेन, त बान्यश्चत्यविरोघः । नन्वे, १ द्रम्मकमादिष्नपि प्रयोगादिति" यदामेयोऽ्टकपार. ` * रिरो षा एषथ्स्य यदामेम, +तियो चै ब्राह्मणः! दघ्यादाविति रेषः ।९ ( भ० पा › भर ६} सत्त्रे शेष, | ष ५९ ७७८ सतन्तरवातिकश्चाबरभाष्यसमेते-- [० दफ०९अ० <] हीतं भवति लिङ्क प्रकरणं च । सत्यम्‌ । नाचहीतं भवति । किन्त्व ननुग्राह्मेव प्रकरणं, लिङ्गपत्ययविरुदधतवातु । अपि च। न शङ्क प्रकरणं बाऽनुग्रहीरन्यभिति तत्परिच्छिनन भदत्तिभवति । यदवगम्यते, एतःफटवदिति । तत्न भवतेते । किमतो ययेवमू । एतदतो भवति । न लिङ्गमनुश्दीत क विदित्यपरास्मस्तत्पारेषच्छि्ने ' न मदृत्तिभवितुम- हेति । तरमादारतय्यो ग्रहीतन्या इति गम्यते ॥ २१ ॥ तदाख्यो वा प्रकरणोपपात्तियाम्‌ ॥ २२॥ सि० तदाख्यो ज्योतिष्टोमसमाख्यात एव ग्रहीतव्यः| कुतः । भकरणोपपत्ति ~--------- तदूदुप्यताति--विना कारणेन प्रकरण्पौडामप्हमानो बदति । परस्तु देवताङङ्गयुक्त- श्रुतिबदीयस्त्वमवेोत्तरं ददाति । अपि च । न लिङ्क--यौगिकश्चु्यात्मकं, मरकरणं चानुग्रदीतव्यमिति--छोकम्यातिपमुग्ध। वाचोयुक्ति निराकतुमुषन्यस्याति । सरवप्मा. णच्यवहारेप्वेव न प्रमाणमनुग्रहीतुं पुरुषाः प्रमेयेषु प्रवतेन्ते । फ तहिं । आत्मानम्‌ | ततः किमिति चेदत आह्‌--एतदतो भवाति । बहुप्वप्यकरूपं प्रमाणं कषिदनुथृही. तमिति इृतारयत्वा्न पुरषारथापयिकान्यपि सन्त्यथान्तराणि न गृह्यन्ते । सकृत्पयुक्ते गा काम्ये फटमूमार्थेनाम।ै न मूय. प्रयागो मवेत्‌ । तस्मात्ममागानुप्रहमनादत्याऽऽत्क- वुमरहायै॑तत्र तत्र प्रवतितन्यामित्यविरेषग्रहणस्ामथ्येम्‌ । सिङ्गमत्ययनेद्त्वा- दिति-अश्रापि टि राग्दस्तसमिनेव प्रयुक्त इति द्रष्टव्यम्‌ । भूत्रमप्यतदारूयप्रापणे करोतीति नातदा्यमात्रनियमायमिति व्यास्येयम्‌ | तदाख्येषु त्वपतेवाद्‌ एवेति न पराण्रयन्ते ॥ २१ ॥ अधविकारार्योऽपिकृतसंक्क इत्ति । अथवा तत्न!ऽऽल्यायत्त इत्येवं तद्‌ारूयः । तदी. धत्वेन षा य आस्यातः स्र म्रहीतव्य इति । कुतः । क्रतुकोयेविशेषोऽथ मन््स्यास्योपदिर्यते । दः ४ [^ ष्ये ॥ „~ सामान्यप्राप्त्यपेतश्च विरोषो नित्यमिष्यते ॥ । ‹ आप्नेय्याऽग्राधम्‌ › इति हि नाऽऽीधस्वह्पप्रयुक्तमुपस्थानभरु । नापि सतन्त् पुरुषाथम्‌ । फलाश्रवणात्‌ । अतेऽवश्यमेवमाश्रयितव्यं॑ज्योतिषटोमापुवैततिद्धचथेमाभी- ^ श + कुः [कस ५ न _ ~ [व +> ६ >, ऋ _ € श्रापम्थान कराततीति । ततश्च उ।।तेरामकायविश्चेष।वेधानमेतादेति निश्छायते । तच १ सुत्रा्ति--* अमेस्याऽऽमीधम्‌ ` इत्ययं मन्त्रविधि , अधिकारे--भषिकृतमन्त्रनिषये, भतदाल्येषु-तद्धिशेषु चावगन्तन्य. । यदि पर प्रकृताना रिष्टत्वाभिरषशङ््त्वमरेच्यते ततोऽस्य (कषनेप्वेचेदेवे भ्याद्येममिस्यथे. \ [भ०दैषा०९म०८] ` भौमांसादर्धने। । ७७९ न्याम्‌। शकृतो धरसौ । प्तपस्ययश प्यायय । कथम्‌ । न ज्योतिः # $ न ^~ ज क २ ९ छ्टोमं प्रति मन्व्रस्य घ्यापारबिधामगुप्पधत । पराप्तत्बादव । ध्यापार विश्चेषािधानं षपपथते । अपराप्तस्दाटव्यापास्विशरषस्य । अनप्रत्य वं 0 2 4 विशेष्‌; सामान्यप्राह्तौ सत्यां शक्यो विधातुं नान्यथा । तत्र यदि द्वावपि सामान्य. विरेषसंबन्धाविदमेब वाक्यं कुयीत्तते। वाक्य भिद्येत । ननु चानेन विशेषमाश्रमाभ्नीध सैबन्व; कियते । प्रकरणात्मामान्यरबन्धः सेत्स्यतीति । सत्य ॒प्रकरणास्तिप्यति न तु श्रतिमकर्पयिष्वा । सा च श्चेति क्टृपतायां सत्या क्पयितु न शक्यते 1 ननु विरोषे विधीयमानेऽथादेव सामान्यमन्तभोकिप्यति । न} अरभस्यौपि प्रकरणतुल्यत्वात्‌ । यदि स्वश्ीध्रतेबन्धे कने मोजनादिवक्तिर्योतिष्टोमपतबन्धो नान्तरीयकत्वेनानुनिष्पादी स्या- ततः शा नाऽऽयस्येत्‌ | जय तु दरभ्यम्बरूपेण सेबन्धस्य निप्फलत्वात्प्रथमतरमाश्रीयते । न च शास्ते तदुपपद्यत हत्यस्त्येवाश्रुतकर्पनङ्धिशः । किं च । टौ किकिऽप्युपपन्नत्वात्सबन्धोऽयं यथश्तः | नेकान्तत्कर्म्तबन्युपपादयितु क्षमः | तेनाव परकरणानुमितैव श्रतिः कर्पयितभ्या । सर्वत्र चेवमादाव्थपततेः प्रामा- ण्यम्‌ । सा चान्ययानुपपत्या मवति । तथदीद विशेषसनन्धवाक्यं॑सामान्यसेबन्ध- ्॒तिमकरपयन्नोपपदयेत्‌ तततः वस्पयेत्‌ । उपपय्ते त्वम्य क्टृप्तामान्यसेबन्धासवृक स्वायेमान्नविधानम्‌ । तावता च सिद्धा्त्वान्न गुवां कस्पनामवरम्बते । तदशयति-- न श्योतिष्टोमं मरति मन्त्रस्य ज्यापारविधानमुपपचते । अन्यत एव प्राप्त्वा 1 यथा वस्न्तादिश्रुतिभिः प्रपतनं कामश्रुतय आधानातिपस्तम्था इत्याहिताभ्नीनिवाधिकुवेन्ि । तथेतरः भा्ज्योतिशटोमसबन्धाधिकारिण्य इत्यमिप्रायः । इतरथा यदि तावदग्रकृत। एव गृह्यन्ते ततो गत्यन्तरसमवे पतति वेदेनानम्युपगतः सन्नतिमारो निष्प्रमाणक आपयेत । मयाविशेषग्रटणं तथाऽप्येकत्र प्राएपामान्यपबन्धानुवादेन विरेषमाननक्रणादपरन्र च सामान्यविङ्ञेषप्रापणद्रिरूप्यनिमित्तो$ऽपि वाक्ययेदः स्यात्‌ । प्रङृतग्रहणे न कश्चि. दोषः । एवं च प्रत्याप्तः प्रत्ययविप्रकषों नभविष्यति । ननु च प्रकर णेऽपि यथामिखषित. सरामान्य्तबन्धो नव कस्यचिरदरित । यद्यपि स्यात्तयाऽपि कायोन्तरे विनियुक्त इत्यादि विरुध्येत । उच्यते । नैष दोषः } कार्या न्तरविनियुक्तानाभेव अहणाद्‌ । नन्वेवं सति सामान्यसतबन्धपारिवाचोयुक्तिन घटते ! कथं न षटते, यद्‌। सर्वविंरोषेषु स्ामान्यमन्तगतम्‌ | तेन यत्त्र विशेषरूपं तद्धि १ अपेस्पापीतति-रुताथाप्याख्यस्य अरमाणस्यापि शुतक्पङसतेन प्रर रणु्यतवभित्यये. \ ५८१ सहस्त्रवािकशावर माष्यसमेते-- [० ६१०२अ१८] प्रफरणे दाश्षश्ये विर्षायमाने वाक्यं भिचयेत्त । उपस्थाने च कयत्‌ । तच्चैवं लिङ्गनेति ॥ २२॥ - अनथंकश्योषदेशः स्यादसबन्धात्फलवता न दयुप- स्थानं फरषत्‌ ॥ २३ ॥ ~ नतु च प्रकरणाञ्ञ्योतिषटोमरयोपकारफं स्यात्‌ । यच्युपस्यानस्यो- तिष्ठोमसंबन्धो विवक्ष्येत तदोपस्थानं ज्योतिष्टोमे उपदिश्येत । मरक- रणात्तनेकबाक्यतामियाद्‌ । यदा तु खल्पस्थानस्य मन्त्रसंबन्धो दिष्यते, सर्वोपस्थानेषु तदा मन्त्रः प्रा्मोति भकरणं बाधेत्वा । न॒ प्रकरणं विशेषकः भवितुमरति । उभयसंबन्धे वास्यभेदः; । अस्मत्पहषे न पुनरयं दोपः । येनाऽऽरयेनैन्द्रेण बा ज्योतिष्टोमे व्यापारः क्रियत्‌, तेनोपस्यानव्यापारविशेषः। तदा ज्यौ तिष्टोिको विधीयते । अन्यत्सवै- शेषान्तरेऽनुपयुज्यमानत्वादविवक्ितं कृत्वा तद्द्रारसिद्धसामान्याश्रयणमविरुद्धम्‌ । यस्तु माप्यकारेण वाक्यमेदो दक्चितः स॒ सरेविशिषटविधानेषु तुस्यः । याग कुयततिं च सेमनेत्यपि शक्यं दशयितुम्‌ । अपूवंकमविधानाच्च नायमन्येम्यो विशिष्टविधानेम्यो मयूनतरो विज्ञायते । सिद्धान्तेऽपि चान्यदिन्नानाश्रयणात्‌, तवैवं छिङ्धेनव्येतद्‌- तयेव | न ह्यविधीयमानः प्रकृतोऽप्येवटिद्नमुपस्यानाङ्गम्‌ । तस्माचचथाकयचि्पूर्वो्छ एव्र वाक्यभेदो योजयितन्यः । तत्र, उपस्थानं च कुयादिति-- एतज्ज्योतिष्टोमका यविकषषप्रदशेनं, तचैव॑लिङ्केनेति-- प्रकरणनिरपेशाप्राठज्योतिष्टमसंबन्धदेवताधिङो- पडक्षितमन्त्रमात्प्रदशेनारथम्‌ ।। २२ ॥ अथ वाक्यभेद परिह यथाश्चताम्नीघादयुपस्थानतनन्धमन्रमित्युच्यते । तत्राऽऽह- अनथंकथोपदे श्वः स्याद संबन्धात्फलवतेति । ननु प्रकरणाज्ज्योतिष्टोमस्योपकारकः स्यादेति-- अन्यतः सामान्यप्तबन्ष पिद्धि मन्यते । न त्वपतावप्याविधीयमानः सेमवतीति द्यति यधुपस्थानज्योति. षोमसंबन्धो विवक्ष्येत ततस्तेनेकवाक्यतामियात्‌ । यदा तु खलु तमविधायोप. स्थानमनुद्य विशिष्टाविषानेन वा मन््रस्न्धो विधीयेत तदा] लौकिके निष्फले शुद्ध एवोपस्याने मन्त्र. प्राञ्त्यननुमितश् तिप्रकरणं बाधित्वा । न हि तद्‌ प्रकरणादि षप्रत्ययः । अभ्मत्पलते तु प्रथममेव ज्योतिष्टोमेन स्वीकृतत्वान्नान्यत्र प्रातिरित्यथैवत्ता २ विधिगौरवमेव भाष्ये बाक्यभेदत्वेनोपचरितमित्याश्य \ २ भरव रणन्रयद स्याप्राप्तज्यो- तिष्टोमसबन्धस्य देवताल्यचिदूनोपलक्षितमन्त्रमा्नस्य ज्योत्निशेमान्वयम्रदक्ेनाथेभिव्यथे. । (भर्द्पा०२अ०८ पीमांसादर्ने। ५94१ मनृयत्तं इति न दोषो भवति । अथवा, आप्रीधहवि्षांनसदःसं- बम्धमान्नं विधीयते । उपतिष्ठत इत्ययमनुबाद्‌ः । अनेन मन्त्रेणाऽऽ भ्रीघहुपतिष्ठत इति समासीदति, इत्ययः । तस्मात्मटृवा मन्त्रा एव- जातीयक्रा उपादाततभ्या इति ॥ २३ ॥ सर्वषां चोपदिष्टत्वात्‌ ॥ २४॥ यदप्युक्तषुपदिष्ठा हि ते प्रकृताः काभेन्तर इति । तदुस्यते । उक्तो चेरमेतत्‌ । अपि चन केव॑रमेन एवोपदिष्टाः । सर्वे वाचस्तोम आश्िने शस्यमाने सूर्येऽनुग्रति । तेन न प्रते कश्चिद्विशेषः । तस्मा" सदृतस्ये ग्रहणम्‌ ॥ २४ ॥ ---- प =-= ^ = छाघव च । अथवाऽऽग्रीघादीना कमह्गमृनाना मृन्त्राणा च करणाना स्ेनन्पे विधी- यमान उपस्थानमप्यनृद्यत इति ल्धुतरम्‌ ॥ २६ ॥ यत्तु यातयामत्वात्सामान्यविरेषवाधादरः न प्रकृतम्रहणमिति । तन्न । वचैनाद्या- तयामविघानादरुणमूतमन्त्ावृत्त्या च समुच्चये प्ति विरोषामावादुभयमप्यदोषम्‌ | तथा, यनैव॑लिङ्गनैवं कुयौ दित्येषाऽपि वचनव्यक्तिनाऽऽ श्रीयते । सर्वेषा कविदुपदिष्टत्वेना- विशेषणत्वात्‌ । यत् प्रत्ययेन विरेष्टम्यामिति । तदन्ययैव विेषतिद्धेरपबद्धाध्यारोपण- मात्रमेव शोभते | तथा हि । यद्यप्यहमरचा कयौ प्रत्ययन विशेषणम्‌ । तथाऽपि नैव मुच्येय सवौ ग्रहणादिह ॥ सवा ह्यध्ययनस्थेन ब्रह्मयज्ञा्चितेन च । वाचस्तोमाश्चिनावस्थागतेन विहिता हि ताः ॥ अतो नैवेद्माशङ्कचमास्यतिन विशेषणम्‌ । [^ सर्प्रत्यय एष स्यात्कृतेऽपि हि विदेषणे ॥ तस्मादर्थापतिप्रतिनन्धमात्रेणव प्रकृतप्रययािद्धिः ॥ २४ ॥ ( इति-ञ प्रस्यधिकरणम्‌ | < ॥ ) १ उन्तात्तरमिति-तदाट्यो वेति सिद्धान्तत्रन्याल्यानावसरे ˆ न ज्योतिष्टभिं प्रति मन्त्रस्य म्यापारबिधानसुपपयते इति भाप्येण, उपदिध्तन व्िषणं सिद्धान्ते दैतुनांभिप्रत इत्युत्तरम्था- दुक्तमित्यधे. । २ न विश्नोपदिष्टा इति पा । २ वचनादि ति--कुशा दन्यौदयो मन्त्रा ब्राह्मणाश्च बहुता. । न ते निर्माल्यता यान्ति िनियोज्य। पुन शुन ॥ ्यस्मद्रचनादिलयः ! ५९९ सत्तवातिकशादरमाष्यसमेते-- (अ०६१०९००९ [९ ] रिङ्गसमारूयानाष्या पक्षर्थताऽनुवाकस्य ॥ २५ ॥ पू" भक्तयन्भः शूयदे--भक्ष दि मा विश दी्ायुखाय शंतलुत्बाय रायस्पोषाय रस भुभजारत्वाय । एहि षसो पुरोकसो प्रियो मे हृदोऽस्यषविनोस्त्वा बाहुभ्यां सघ्यासम्‌ । तरचक्षसं त्वा देव सोम सुबक्षा अषख्येषम्‌ । हिन्व मे गात्रा हरिवो गणान्मे मा वितीतुषः। शिवो म सम्षालुपतिष्ठस्व मा पेऽवाङ्नाभिमतिगाः । मन्द्राभिभूतिः कृुष्रानां बागूजुषाणा सोमस्य तृप्यतु । वसुमद्गणस्य रदरवदरणस्य आदिल्यवद्रणस्य सोमदेष ते मतिविदः भातःसब्नस्य माध्यंदिनस्य सवनस्य तुतीयसषनस्य गायत्रच्छन्दसस्त्र्टपछन्दसो जगच्छन्दसोऽ ग्निष्टत इन्द्रीतस्य नराश़ंसपीतस्य पितृपीतस्य मधुमत उपषटूतस्याप- हूतो अक्षयामि इृत्येदपादिः । तश्र द्देहः । किं ङृत्स एषोऽनुबाको भक्षणे विनियोजनीय उत- कथिदस्यावयवोऽन्यतरापीति । फिं प्राप्तम्‌ । लिङ्कसमाख्यानाभ्यां प्रप्तायताऽनुवाकस्य । सर्वोऽनुवाको भक्षणे विनियोजनीयः । कुतः । भक्षयापीत्येष शन्दो व्यक्तं भक्षणे विनियोजनीयः, भक्षणमेष शक्रोति वदितुं नान्यारकाचित्‌ । अन्यानि चास्य पदानि भक्षणविशे- षणवचनान्येव । यत्र यत्न भक्षयामीति तज तत्र प्रयुज्यन्ते । ननु, एदि षसो इत्ये बमादि, सष्यासमित्येवमन्तं ग्रहणार्थं स्वेन पद्समृदेन पर र = == = समस्तानुवाकोदाहरणं कानि पदानि क समथानीति वक्ष्यमाणविषयविवेकाथैम्‌ } अश्च मूक्तवाकवदेव प्रातःप्वनादिकन्दास्तत्सामानाधैकरण्यपतस्वुताश्च वसुमद्रणादयो गायत्रच्छन्द्‌ःप्रभृतय इनद्रपीतादयश्च क्रमेण यथाप्तवनं निष्कृप्य प्रयोक्तव्याः । इदं तु विार्ते । किं समस्तोऽनुवाको मक्षण एव विनियोक्तव्य., उत ्रहणविक्षणसम्बग्नर- गरेष्वपि यथादिद्ञमिति । तत्र मक्षस्य चोदितत्वाद्धक्षयामिपदस्य च तत्परकाश्नपरामरथ्या. दा्न्तपदसेदंशगृदीतितरपदानामनन्यगामित्वात्‌ " ततश्च वचने तेषामितरा् प्रयुज्यते १ हतिषद्‌ प्रहणादीनामपि चोदितमक्षविशषणत्वेनेकप्रघानाथौनमिकवाक्यत्वात्तत्रैव विनि. योग इत्युक्ते, परिचोदना । "मक्षे हि मा विश" इत्यस्य मक्षणेऽप्युपपत्तिः "एहि वसो» इत्यादेस्तु सप्यासमित्येवमन्तस्य प्रहणारथत्वम्‌ । यद्यपि “पथि ईिपायाम्‌ः इति पाठत्सर १ १८०९ पाग १अ० ११२० ३७)। (०१ पा०रे ७०९] ग्ौमसाद्ैने। ७८-१ स्पराकाङ्ीसिणेक्रा् विभिन्नं भक्तणवाक्यात्‌ । दरवक्षसषमित्येवमादि, अव्ख्येषमित्येवमन्तमवेक्षणवचनम्‌ । हिन्व मे गात्रा इरि हृत्येबभादि च मामे वाद्नाभिमतिगा इत्येवमन्तं सम्यगूजरणार्थम््‌ । तदूबहुर्वा- दथीनां बहूनि वाक्यानि । कथमेतच्छक्यं वदितुं स्वैमिदरपेकं वाक्यं भक्षणे विनियुज्यत इति । उच्यते । स्ण्येत्यनि बक्षणवि- केषणानीत्युक्तम्‌ । आह । एवमपि भिद्येत वाक्यम्‌ । विकेषणविशेष्या- णां युगपद्वचनासरंमचात्‌ । उच्यते । न विशेषणानि चिवक्निष्यामः। - विरेषणेग्हणावेक्षणादिभिचि्ट एकोऽर्थो विवक््यते । नेव सम्यम्‌ भवति । विशेषणवचनानामविवक्षितस्वायनचनता, भक्षणविरेषणप- रता चेति लक्षणया तु गम्यते । श्तिरक्षणाविश्ये च शरतिन्याय्या न लक्षणा । तस्मान्नेकं वाक्यमिति । अन्रोच्यते । यद्यमी ग्रहणाद्यो बहवोऽर्था गम्यन्ते न तु सै शप्सिता इति । भक्षणमेकं ` प्रत्याययितव्यम्‌ । तद्धि श्रेत्‌ । विकेषणान्यश्रुतानि । न तैः प्रतीतैः मयोगनम्‌ । भयोजने च यावतः पदसमृहस्येकं तावदेकं वाक्यम्‌ । तस्मादिशिषएटमक्षणायमेतदेकं व।क्यपरिति भक्षणे बिनियोक्तम्यम | समाख्यानं च भवाति भप्तानुवाक इति । कृत्स्नञचानुदाको नावयवः । नैनु च समाख्या छोकिकः शब्दः कथं वेदिकमङ्गः नियंस्वतीति। वव वम्र वव नवव र वीतिः) ध्याप्तपरित्यस्य प्रहणाथता न विस्पक्च | तथाऽपि बाहुकरणकत्वान्निवपतिवहहणप्रतीतिः । आति चनेकाथत्वं धातुनाम्‌ । ग्रहणङकतैव वा दसा विषक्षयेतेत्यदोषः । तया “नृचक्षसम्‌ ' इत्यादेरव्षणाथत्व यद्यपि श्चक्षिड्‌ व्यक्ताया वाचे, इति स्मर्यते तथाऽपि प्रयेगेषु प्रकाश्च नमात्राधैता गम्यत्‌ \ तेन नु, यः स्यातः स॒ नृचक्षाम्हपघस्येषानिति "वकि रुयास्‌ ॥ हृत्यत्र स्येन इत्युपप्ख्यायते । तेनविक्षणार्थत्वम्‌ । 'हिन्वमे मान्राणि' इति सभ्यक्षपरि णतः शक्रोति गाजा9 प्रणयि नामेश्वाषस्तादगन्वुमिति सम्यग्नरणारथता । वसा. लिद्ना्रोधादयुक्तमकवाक्यत्वमिति । तदुच्यते । सवाण्येतानि मन्षणस्य प्रागृध्व च वर्तमानानि विशेषण मनन्ति । तेन॒ विरिष्टमक्षप्रकाशनेऽथोद्धिशेषणापेपादेकार्थत्वाविं रोषः । यथपि च प्रहणादीना स्प्राधान्यापरि्यागाच्छरौतत्वाचच मेदेने प्रकाशने युक्त, तेथाऽप्यचोदितप्रकादने न॒रंचित्फलमस्तःति च दितशेषत्वमेष युक्ततरम्‌ । तुत निवांपमन्ते । तस्मिज्गमविरुदधम्‌ । तथा च समाछ्याऽनुप्रहीष्यते । तत्र चोदयन्ति । सा नाम समास्या विनियोक्तौ युक्ता या वेद एव पठ्यते । मक्तानुषाकस्मारूया स्वस" ० -= ~ १ क्रियाववित्वमाद्यातुमेकेकोऽ्थो निद्रितः, प्रयोगतोऽनुमन्तभ्या अनेकधा दि भातषः यदिस्दुरयेति देषः ७६४ सतन्त्रवातिकशावरभाष्यस्मेते-- [भ०६पा०२अ ०६) यद्यपि छोकिकस्तथाऽप्यनादिस्तस्यानुवाकेन संबन्धः| किमतो येषम्‌। एतदतो भवति । मक्षणसममिन्याहूतमनुवाकं ने । समभिव्याहार सति संबन्धे भवति ) यथा पाचके छावक इति । समभिग्याशहारात्सं- बन्धपनुमास्य(महे । आह । नानुमानमम्य पएवंनातौयकेष्वद्ध भाबः । विधानदेवावगम्यते नान्यथा | न च समाख्या विधात । अत्रोच्यते। समाख्या सबन्धिनौ बुद्धौ संनिधिञुपनेष्यति, भयोगवचनो विधास्य. तमति । तस्मात्छृरस्नोऽनुवाक) भक्षणे विनियोक्तव्य इति ॥ २५॥ तस्य सूपोपदेशा्यामपकष।ऽथस्प चोदितत्वात्‌ ॥ २६ ॥ सि० नैतदेवं कृत्स्नोऽनुवाको भक्षण विनियुज्यत इति । रूपाट्र हणवा- क्यं प्रहणे विनियुज्येत, एहीत्येवमादे सध्यासमित्येवमन्तमर्‌ । नृचक्ष- समित्येवमादि च, अवर्येषाभित्यवमन्तं दशने । कुतः । मुर्याथमेव तद्वाक्य भवति। इतरथा लक्षणायेता स्यात्‌ । युख्याथ॑ता च न्याय्या, न लक्ष्याथ॑ता । माञ्नानात्कयं विनियोक्ष्यत इति । तदुच्थते । लोकिकं वैदिकं वाऽपि प्रमाण दोषवर्जितम्‌ | सवेमाश्नीयते स्वार्थे न चासििन्दो षपषभवः ॥ यथैव वेदस्य वक्तदोषरहितत्वात्प्रामाण्यम्‌ ; एव ठौ करिकस्यापि पदस्यानादित्वा- विश्चेषात्‌ । न चात्रान्धपरम्परान्यायः | अमिधानामिधययोः सर्वप्रयक्षत्वात्‌ । न द्यश्चि, हो्रस्वगोदिताध्यसाघनभाववद्‌नुवाकस्याभ्त्यक्त्वम्‌ । अता भक्षावुवाकशन्द्रवाच्योऽय. मित्येतत्तावल्पममाणम्‌ । अतश्च प्रकरणे पठ्वमानमनुव।कमाखोच्य समाख्या हदयमाग- च्छति । सा च मक्षस्यानुवाक् इत्येव पिगृह्यम,णा मक्षप्तनन्ध इत्येवं मनति निधाप. यति । ततश्चामयोबुदूवुषड्ठवमानये(रपलावयेन तदेव॒समन्धतामान्यं॑विरेषसबन्पो भवति । महतोऽपि हि स्मारकमपेक्तते । जनुवाक)ऽपि प्रकादयम्‌ । अस्ति चोभयोरपि योम्त्वमिति । तथावस्ितयोः ` प्रकारयभ्रकारकयोः प्रयोगवचनेन विधानम्‌ | तेनापि मक्षायत्वमिति ॥ २५ ॥ परिचोदनोक्तेनैव मरगणापक्रषैः कतेव्यः | श्र ति धान्यानुम्रहात्‌ । ब्रहणदिष्च दूरेण सम्या(लसकरणेन)त्मक्ेन दिङ्ञेन वाक्यस्य ब्‌,।तत्वात्‌ । ननु मक्षमैकवाक्य, ह्वम्‌पि शिद्धङृतमेव { सत्यम्‌ । तथाऽपि श्रुतितनेतकपःदौनैल्यम्‌ | प्रहणाचमिषान्‌. (पामन हि श्रुतिमनुमाय साधरि विनियोगः क्रियते । इतरेण पुनरेकव।क्यता । ततो छक्चणाद्वारेण महतं प्रति स्मथ्य॑ ततः श्ुत्यनमानमि(त (भक्षैः | तेन मक्षस्व प्रत्या ह~ ~-----------------~------ ~= “ भहूणादिव्--प्रहणादिरकाशना ण । ९ सपेण--सौतरूपक्दो फेन । ८ [अ०दपा०९अम०१०] मौमांसादशचने । ७८५ उच्यते । विशेषणानामभिधाने न किंचिदस्ति पयोजनमित्युक्तम्‌ । अत्रास्यते । नवैतानि विशेषणानि । पृथगयैतानि ग्रहणादीनि स्वैः स्वेषोक्यैरुच्यन्त इति । कुतः । अस्ति हि तेः भयोजनम्‌ । चोदितानि हि तानि । कानिचित्त पृथग्वाक्यः कानिविदयेपाप्ानि । तान्यवश्यं भरकराश्चयितव्यानि । तानि प्रकाक्चयिष्यन्त्येनानि वाक्यानि । रूपं चेषां तत्यकाश्चनसामथ्य॑मू्‌ | अनो नानायत्वामेकं भकत्यते । ननु भक्ष- णवाक्यज्ेषीयवितुमप्येषां रूपमिति । उचते ¦ वादढमस्ति रुपम्‌ । न तु तद्विेषणान्येतानि करप्यन्ते | कस्य देना: । अच््रायौनि तथा भवन्ति । उक्तेरनुक्तेवी विशेषणैरपावानेव स।-थः | इतरथा ग्रहणा- दीनि मकाचयिष्यन्ति | तथा द<ाथौनि भविष्यन्ति । तस्मादृपोपदेश्ना- भ्यापपकर्षों मवेत्केषांचिदत्रति ॥ २६ ॥ [ १० ] गुणाक्तिषानान्मन्द्‌ादरेकमन्ः स्यात्त- येरेकाथरसेयोगात्‌ ॥ २७ ॥ सिण मक्ादुवाक्े शरूयते । मन्द्राभिभूतिः केतुर्यननानां वाग्जुषाणा सोमस्य तृप्यतु , वसुमद्वणस्य सोमदेव ते मतिद्‌; प्रातःसवनस्य गायत्रच्छ- न्दस।ऽध्िष्टेत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति । तत्न सन्नतरेण मन्त्रादिनाडवरुद्धात्वादेतेषामपि च स्वयमन्यत्राभ्वृत्तरपकतषः | नन्वशप्रा्ठान प्रकाशन निष्प्रयोजनम्‌ । केण ॒निध्भरयोननम्‌ | यदा तान्यप्य'काश्िता ततवर शक्य न्तेऽनुषठाठुम्‌ । तन्नामा न प्रकादयते यदेवमव [विन भ्रयत्नेन निष्पद्यते । प्रहण।- दनि वु स्वाभि पएरथक्धयत्नह्यध्या(^ तान्यरतानि = कथन्त कदुमित्यवदये स्मते. म्यानि । मक्षपिधिरपि तान्यचोद्यित्वा न दतः, म्ब।पमनुष्ठापयितुमिति तान्यपि चोदयति | अतो मन्त्रस्वषूपात्तेषा चोपदेरात्सम्न्नर र न्मन्ज^श्वोपदेशादेवापकर्पोऽ- धस्यैव चोदितत्वात्‌ । तेन यद्यप्यनुद्‌हृतत्वात्प्र ९५ -५५। ॥ न शक्ये! वक्तं तथाऽ. प्यदोषः | म्यरनरणं तु वमनविरेवनयो, प्राधिश्चिनान्तान।ःरत्यक्तोषदिषटमेव दष्ट व्यम्‌ ॥ २६ ॥ (इति-मानृक्कत्य यथाठिहनं िनियोगािकेरणम्‌ ॥९॥ ) १ प्राययित्तान्ननादिति--वि षा एष इन्दियण वीयणष्यंते य. सोम वमिति तस्मात्सोमेनदर श्रम निष्पेत्सोमवाभिने,' दादिनेत्ि शेष. । , पे ७८६ सतन्त्रवातिकश्चावर माप्यसमेते-- [अ०३पा०२य० १] [० (न संदेहः रवि मन्द्रादिः, तुप्यचित्येवमन्त एको मन्त्रः, वसुमहणादिरः ८ रः । उत मन्द्रादिभेक्षयाभ्यन्त एक एवं मन्त्र इति । किं तावत्पाक्षम्‌। टौ मन्यौ, द्रौ हचताव्ौ । अन्या त्॒िरन्यद्धक्षणम्‌ । ततोऽथैमेदाद्राक्य- भेदः । तदुक्तम्‌ । तस्य रूपेपदेशाभ्यापपकषे।ऽयस्य चोदितत्वादिति । एव प्राचे वृपः । गुणाभिधानान्मन्द्रादिरेकमन्तरः स्यादिति । त्ठिमक्ष- णविश्चेपणत्वेनामिधीयते । भक्षयामि वाक्तप्स्येतीत्ति । नु त॒प्यत्वि- त्थषोञन्यः इब्दऽन्यञ्च तप्म्यतीति । एषा भविष्यन्ती क्रयायामुपप दभृताया मदी । तत्र दयोः क्रिययोरस्ति संबन्धो भक्षयामि वाक्‌ तप्स्यति | पुनभंक्षयाम तृप्यात्वाति नास्त कश्चित्सबन्धः। उस्यत्ते । न ह्ययं विधौ तुप्यच्िति जिद्गायतते । क तर्हिं) माथनायां वा प्राक्ठकटेिवा | यदि भक्षयामि बाक्तप्स्यतीत्येवमाभेसबन्धः क्रियते । यदि दा भक्षयामि वाचम्तर्प्ुं पराप्तः कार इति! तेन विशे. पणविकेप्यभ।वाद्‌कायतायापेकवाक्यतवे मन्नेक्यञरुपपद्यते । ननु निरा- कार्षि एते वाक्ये भदक्त्वा रूपं साकाङ्क्षे क्रियेते । अत्रोच्यते । यद्यप्येते बाक्ये भिन्नाय निराकाङ्क्षे दवथावमिवदेयाता नथाऽपि भक्षणस्य भरकाश॒न षटं भयोजेनं, न तरपणस्योति कृत्वैका्य॑मेव भवेत्‌। किमङ्क पुनगुणमातर मम्यमान एवात्र | तस्मादूगुणामिष(नान्मन्द्रादि. रेकमन्तः स्यादति ॥ २७] [ ११ ] लिङ्गविरेपनिरशात्समानविषानेष्वनै- द््‌।णाममन्बतवमू्‌ ॥ २८ ॥ पूर प्ररणादिवदेकाथौक्षिएतृपि पका शनात्‌ । तृप्यत्तन्त.थद्मन्त्र इति पर्तेऽमिधीयते ॥ येषा परृगनुष्ठानभर्थाक्षिघ प्रतीयते । तेषा मन्तरपरकादयत्व नानुनिप्पादिना मवेत्‌ ॥ अहणादीन्यङ्कतवा भक्षानुष्ठानाशक्तसतेषु एथकपुरुपस्य शाकस्य च म्यापारो यु्यते { न त्वेव मक्षणटन्य्तृत्तो व्यापार दति ना्स्तत्प्रकाश्चनेन । तस्मात्माभेनायां प्ा्ाल्ताया वा लोटमन्वारूयायैकवाक्यतामापा्य तृ्ठिवििष्टमक्षप्रकाशनाथः सक इत्यम्युपगम्पते | २७ ॥ (भ०दपा०२अ०१ ६ मांसाद | ७८७ एष एव मन्त्र उदाहरणम्‌ । इह च प्रदानान्येन््राण्यनैन्राणि च विधन्ते । तेषां मक्षणान्यापि सन्ति । तत्र संदेहः । किभेनद्रष्वनेन्द्रषु च मन्त्र उतैन्द्रष्वेव मन्त्रः । अनैन्द्राणापमन््रकः भक्षणमिति । किं ताव त्माप्तम्‌ । अनेन्द्राणाममन्त्रकं मक्षणामिति । कृतः । समानविधानान्पे- तानि प्रदानानि । तेषवन्दरपीतस्येति मन्त्रोऽनिन्द्रपीनं न घनक्रोति वदि- त॒म्‌ । न च समानपरकरण उः संमवनि ! असति वचनेऽन्या्थांन- भिधानात्‌ । तस्माद्मन्तरकं भक्षणमेवजानौयकेष्विति ॥ २८ ॥ यथदेवतं वा तत्परुतित्वं हि दशयति ॥ २९ ॥ द्ि° पण अथवा यथादेवतमृहेन छक्षयितग्यम्‌ । कम्पात्‌ । धुरचमसा हि प्रकृतिभूताः । के पुनध्रुवचमसाः । ये शुक्रापन्थिप्रचारे सदनमुखीयाः | पेन्द्रास्ते भवन्ति । नेषां पदृतिभृतं प्रदानं, विकरतिभृतान्यन्यानि । कथमवगम्यते । तत्मकृतित्वं हि दशयति । कथम्‌ । अनषटुष्टन्दस इति षोडशिन्यतिरात्रे भक्षमन्त्रं नमति इनि । किमत्र दनम्‌ । नमतीति विपरिणाम दशयति । ननु वचनमेतन्स्यःत्‌ । नेन्यु यने । नेनन्नमतीत्ति श्रूयते । कथं तिं । एवं नमनीत, अनुषट्ठन्दस इति भक्षमन्त्रं नम- तीति। स एष उरो विकारेपुपपदयत । तस्मादत विकाराः । अतोऽ नेनदरेष्वपि चोदकमाप्तो मन्त्र उरितव्यो मवति | उच्यते । विकाग एत इति लिङ्कमपािषटम्‌ । न्यायोऽभिधीयतामिति । उच्यत । णन्द्रः सामा गृहते मीयते च । तेनैन्द्रेषु सामोाऽनन्द्रष सोम एव्र नाम्तीति सर्वे सोपधा रेन्दरेष्वेव । अधमका उत्ते साकाङ्क्षाः कथं पुनज्गायतः, प ^~ इन्द्रपीतम्येति सोमसामानाधिकरण्यादनैन्द्राणा पिनिद्त्वाल्मकृतौ चाहामावाद्म ज्ध्रकं मक्षणमिति ॥ २८ ॥ उनिन्द्रष्वप्युहेन प्रयोगो विङ्ृतित्वात्‌। समानेऽपि कमणि प्रदानमदास््कृनिविकार- मारो मविष्यति | भ्रुवचमसाशचन्द्रा प्रकृतिमृता । कथमवगम्यते | ग्रहणमन्त्रेण सोमस्य द्रप्रदानविषयत्वात्‌ । मगति हि साघनवरोन साध्यस्य नियम । त्थाऽऽहवनीयादि- वद्ेनातरिहोत्रादेः । यत्र च सोमम्ततर स्वै तद्धमौ । तेनन्द्रामि प्रदानानि पर्मवान्ति। इतरीण त्वधमेकत्व।दतिदेशेन ग्रहीष्यन्ति | ततश्च सिद्ध उहः । न१। च सिद्धवत्‌ ' नमति! इत्यनूय “अनुषट्छन्दस्ः इति विरोषविधानमुपपत्म्यते । सम्थाना च विकारत्वमदाप्य तिद्धमिति दशेन मन्यते | विकारत्व त्वन्यथाञस्त्यवोह इत्यददोनमेव स्यात्‌ | ननु ७८८ सतन्त्रवातिरशाष्रभाप्यसमेते- [अ०६१०६अ ०१२ सोमो ग्यते पीयने चः, ८६ ज्वणौतु । इन्द्राय त्वा षसुमत शस्ये. वमादिपन्न रेदं स.म बादतु शक्नोति, नान्यम्‌ । तस्पदिन््रः सोभः। तेननद्रेषु सोमधर्माः । अन्यानि तु प्रदनानि साकाङ्क्षाणि । अतो धमान्प्रदीष्यन्तीति न्यायः | तस्माच्रयादेवतमूहितन्यो मम्ब इति ॥ २९॥ एवे स्थितं ताघदपयवसितमू्‌। ततत एषं सति चिन्ताम्तरं वातिष्यते । [१२ ]पुनरपयुन्नीतेषु सर्वैषामुपलक्षणं द्विशेषत्वात ॥ ३० ॥ सि° सन्ति पुनरमभ्युक्नीताः सोमाः, शक्रामन्थिभवार एव सवनमुखीय।ः। तेषां होतु्॑षट्कारेऽनुवषट्कारे च वतुभिरेध्यतःकारिणां चमसेदत्वा होष्रफाणां चमसे; सकृत्सङृदरषट्कार एव हुत्वा पुनः सशेपेष्वेव पातेषु सोमोऽभ्यु्नीत- । एषं हि तजाध्वयुः संमेष्यति । पभ्वेतः- कारिणा चपसाध्वयेवो वषटकृतेऽनुवषटृडते जुहुत । होत्रकणां सैस्था विकारमभतैवेत्यटिङ्ग विपग्णामदशोनम्‌ । नति व्रमः | अस्निष्टोमान्ताना हि प्रदानाना समानविघानत्वे संस्थाना विकारत्वऽपि प्रकृत्िवद्वक्कतावप्यविकतन्येवोपकारकत्वसमवा- त्कृतो विपरिणामदृश्ेनम्‌ । ठन्द्राणा त्‌ प्रकृतित्वे तार्वीयप्तवनिकेष्वप्यश्निष्टोमादिषु विप रिणत एवेत्यपपन्न विपारणामदक्लनम्‌ । ( िशिष्टपदक्षिपथैष विपारेणामन्यपदेशः | न विधिनाऽनुष्टूपृछन्द्‌. श्दाक्षेप इते | ) तस्मद्यधादवतमुह इति ॥ २९ ॥ एवं पूर्वपक्षम्य एवाधिकरण छृत्वाचिन्तयोहविषयत्वे चिन्तयत्ति । हतेषु चमसेषु सशेपेप्वेवाम्युन्नीताः सोमाः पुनरभ्युन्नीता इत्युच्यन्ते । तेषा तु यथा पुनर- भ्युन्तित्व यथा चोहचिन्ताविषयता तथा विभज्य दशयति | सन्ति दक्ष चमपरास्तेषा य मध्यन.करिणा ब्रह्मादीना चत्वारस्ते तुवेषट्‌कारानुवषटृकारयेद्विंहंत १ कंसचिन्‌हितपाटस्थनेष्य पाटो ग्याख्यानानुस्परी भवितुसुचित इति भाति । रिष्टपदम- पेक्ष्य चप विपरिणामन्यपदश्चो न तु विधित्सितानुषटष्छन्द पदमप्येति । शिष्टपदलादिभन्स्याय- माशय । पोडशिन्यतिरात्रे च पित्देवलप्रदाने श्रेयमाणे " अनुष्टष्डन्द इति भक्षमन्त्रं नमति ' इति वाक्ये ययि जगतचिन्द पदे, ऊदस्थप्रस्ततवाश्न तद नुवादेनालुष्टुप्डन्द पदमात्रधिधे पुवेप्षि- णाऽपि वकुं शक्यते तथा प्य्रस्मि मन्त्रे पदान्तरेऽपि तावद हस्य तन्मते प्ाप्तत्वाुकप्तात्रानुष्टु- प्पद्वििषटो दवि वि , छन्द पदवस्वक्ताधम्योच जगतीपदस्थानत्वखभ । २ दोतनद्योद्रात्थजमाना- अत्वारो मध्यत कारिण. । ३ भेत्रावणव्राड्मणच्छकिपोत्नेष्ट्च्छावाकाम्रीभा षड्ढोत्रा. । [भ०१०२अ०१९] मीमांसा । ७८९ चमसाध्वयैवः सकृटुत्ा ुक्रस्याभ्युकभीयोपावर्ध्वमिति । तन्न होत्रका नानादेवता यजन्ति । भेघ्रादरुणो मित्रावरणो, मित्र वयं हवामहे हवि ब्राह्मणाच्छेसी इन्द्रम्‌, इन्द्रं त्वा षभ वयामिति । पोता मरुतः, मर्तो यस्य हि क्षय इति । नेष्टा स्वष्टारं पत्सीश्च, अग्ने पतनीरिदाऽऽवह इति । आग्रीधोऽभ्निम्‌, उक्षा नाय वशा नाय इति तत्र तैथमसैः पुव रिमिन्वषट्कार इन्द्र इष्टः । पुनरभ्युन्नीय मित्राचवरुणाद्या देवता दृष्टाः । शेषास्तनेन्द्रस्य मित्रावरुणादीनां च । तत्र संदेहः । किं मरस्थितेदेवतायेन्द्रस्य पिज्ावरुणादीनां चोपलक्षणमतेन्द्रो नोप- रष्तयितव्य इति । फं तावत्मराप्तम्‌ । पुनरभ्युत्रीतेषु सर्वेषाुपरक्ष- णम । कस्मात्‌ । द्विशेषत्वात्‌ । चमसे चमस तच्र दरयो; शेषः । भ्द्तो यस्ये हुतं तरछेषस्तत्पीत इत्युक्तम्‌ । इदापि तद्देव वादितभ्यम्‌ । तस्मा- चमसे चमसे दरयो सपरक्षणप्‌ ॥ ३० ॥ अपनयाद्वा पूर्वस्यानुषलक्षणम्‌ ॥ ३१ ॥ पू अपनीतं प्ररिथतदेवतायाः शेषं मन्यामहे । कनः । मिज्ाचर्णा- दिभ्यस्तन्पात्रस्थमम्याश्राष्यते | कथमेतत्‌ । उच्यते ¡ मित्रावरुणा. दयो हीञ्यन्ते । तचथा, आचायक्ञपं देवदत्तो भुद्धानो यादि शेषं होघ्रकचमसेम्तु मलृद्रषट्कार्‌ एव हुते, सवे चन्दर] देवता । ततश्चमंेषु सतरेपेप्वेव सोमोऽम्यन्नीय हूयते । कथमवगम्यत तत्स प्रैपेण दर्शयति । ततर द्वितीये होमे होत्रका नानादेवता यजन्ति | मैत्रावरुणो मित्रावरुणा ‹ मिं वयं हवामह इत्यादि. याज्यमिरेव दशयति । तन्न यदेते चमप्ता हत्वा मक्षणाथमानीयन्ते तद्‌। द्धौ द्वौ शेषौ इरयेते । पृवंहोमरोपशचन्द्र उत्तरश्च मित्रावरुणादिदेवत्य । तस्योपलक्षणे क्रियमाणे पदेहः; किं प्रस्थितदेवता--अतिक्रौन्तोऽर्णान्दर उपटन्षयिनग्य उत्तराश्च मित्रावरणाद्या इन्द्रमिन्ावरुणपीतस्यत्यवमुतन्दरमिश्रावरुणादाय एव केका इति । कुतः सशयः + किं देवतान्तरपचरेण पूषेदेवतासषेन्धोऽपनीत उत नेति । यद्यपनीतम्तत. केवलानि. ्रावरुणाद्युपलक्षणम्‌ । अथानपनीतस्तत इन्द्रोऽप्युपल्क्षणीय इति । किं प्रातम्‌ । तिद्ध, नतेनैव तावदुपकरमः 'सरवेषामुपरक्षणम्‌ द्विशेषत्वात्‌ ! इति ॥ ३० ॥ जआश्नावणत्रत्याश्नावणादिमिः प्रदानकाटे देवनान्तरम्वादादस्य उन्यस्यापनीता पचै १ खतिक्रान्त -- अतिक्रान्तयागान्वय । अनेन च नाप्यस्थं प्रस्थितपदं न्याल्यार बेदितन्यम्‌ । ७९४ सतन््रवातिफशावरभाष्यस्मेते-- [अर दा०२अ० १२९ पूणैकाय परयच्छति । पूणैको देवदत्तघुपरक्षयति । देषदत्तेषं ञ्ज इति, नाऽऽचायशेषम्‌ । तस्मान्न भरस्थितदेवता इन्दर उपलक्षयि- तव्य इति ॥ ३१1 अग्रहणाद्वाऽनपायः स्यात्‌ ॥ ३२ ॥ सिर न चेत्दरिति, इन्द्रो नोपलक्षणीय इति । तस्यापि ह्यसौ शेषः भरत्य- सषमवगम्यते । नन्वपनीत इति । उच्यते । नासावपनीयते । सकृ- दुतश्विमसानभिद्रोणकलराद्रहयाति । सशेषञ्चमसो लक्षणमन्यस्योन्नी- यानस्य । न च चमसस्थो होतुरृन्नेतन्यः प्रेषितो वा । यत्त॒ यक्यमाणा देवताः परते, आश्रा वित इति । उच्यते | आश्राग्यते तत्र देवताभ्यो न त्विदं वा तद्रति । तेन यद्धोतुं गहीतं तदाश्रावित्तमिति गम्यते ] न चाऽऽश्रा- वणवेरायां देवताभिसबन्धः । यद्यदेवताभिसंबवद्धे, तदाश्राव्यते | तस्मादस्तान्द्रश्ेषा भक्ष्यते च । अतः सरवेपायपलङ्तणमिति । दृत्वा- व क व देवता । न च भ्कृतावपनीतदेवतासंबन्धोपरक्षण छतम्‌ । तस्माषिहापि न कततन्य मिति ॥ ३२१॥ सथवा नप्नीतमिन््रस्य देवतात्वम्‌ । कुतः । देवतां या यदुदिशय द्वञ्य स्वत्वेन गृह्यते । तस्यास्तदेव सेनन्वि नान्यत्तन्मध्यपात्यपि ॥ शरास््रलक्षणो हि देवतासुंबन्ः शास्मेणिव ग्रहणवेलाया देवतात्वे प्रक्रम्यते । यश्च प्रक्रम्यते तदव समाप्यते नान्यत्‌ । इह॒ च॒ वचनात्पशेषेषु चमपेष्वन्यदततररवता्य दन्य मरहीतव्यप्िति गम्यते तत्र चमसतोपरुक्षणत्वेनोपपन्नः शेष. | यदा च म्रहणवे- छायामस्य दृकतायत्वं नावधृतं तदा प्रदानपेखयां यथागृहीतहोमात्सनिहितोऽप्यप्ताव- सकर्पितत्वान्न दृवतार्थां मवति । न वाऽस्य तदानीं मकल्पान्त्रमस्ति । वचनामावात्‌ । न चतरसकस्पेन प्रषङ्नातसंश्यते । विभक्तवेटाया सकसिपित्वात्‌ । न च प्रदानकाले पुनः सकस्पान्तरमर्ति । पृत्पकल्पितस्य पुन. सकर्पयितुमशक्यत्वात्‌ । न दयक भेव द्वन्यमस्तङृत्यज्यते । तस्मान्न प्रदानकाठ़े प्तकरपोऽस्तीति । यद्यपि तावदेवता त्यक्ष मूज्ञीत तथाऽपि हत इृवोदकातक्षीरं पश्यात्तनमेव सा सोमं विविच्य मञ्ञीत किमुत यदोदेश्मात्रोपकारिण) देवता पुनरम्यतीतेसयैवोदिदयते न पूदेषस्य | तेन भृनरम्युती दीयमाने पूवशेषः केवलमुतपृज्यते ने तु दीयते । यस्तु भक्षणवेछाया [अ०३ पा०२ अ०६{३ भौमांसाद्ैने | ७९६ पिन्तषा । ननि प्रयोजनं वक्तम्यम्‌ । पृबोधिकरणस्येवेदस्मयोजनपव- धायेतं ।॥ ३२॥ [ १३ |] पालनीषते तु पूर्वत्‌ ॥ ३३ ॥ धूर अस्ति पात्नीवतो ग्रहः, यदुपांट्यपात्रेणाऽऽग्रयणात्पात्नीवतं गृहा ति इति । द्विदेवत्याना शेषा आग्रयणस्थास्यायुपनीताः | ततः पात्नी- चतो श्यते ! अथ हुते पात्नीवते तच्छेषे भक्ष्यमाणे भवति संदेहः । किमिन्द्रवाय्वादय उपलक्षयित्तव्या न वेति फ तावसाप्तम्‌ । उप- लक्षयित्तन्याः । तेषामापि ह्यसत श्रषो यथा प्रस्थितदेवताया इति ॥३२॥ ग्रहणाद्वाऽपनीतं स्पात्‌ ॥ ३४ ॥ सि अपनीयते दिस देष इह, न यथापूर्ववतु । तत दि पात्रलक्षणत्वेन संङःत्यते न सोमो ग्राह्यत्वेन । इह तु आग्रयणादृष्ृहाति, इति स्या- तमस्थः सोमौ निदिश्यने होतुं यक्ष्यमाणदेवतां मति । ननु स्थास्या- माग्रयणऽनाग्रयणञ्च । तत्र सस्तस्मादाग्रयणादृग्ठते, स पात्चतः यस्तु संपातान्नामों पा््म,चत्त इति । उच्यतते । आग्रयणोऽपादानम्‌ । देकदेश. कचित्पाऽनपनीतेन्द्रप्न्धित्वात्तयेवोपरक्षयितन्य इति ॥ ३२ ॥ ( इति-- एुनरम्युन्नीतभक्षणे दनदरम्याप्युपलक्षणाधिकरणम्‌॥ १२ ॥ ) पृवपवादायमारम्भः । द्विदेवत्यानमिन्द्रवायवादीना शेषा सादित्यस्याल्यां नित्ति- प्यन्ते । तनाऽपि पुनराम्रयणस्थास्याम।गच्छन्ति । ततश्च पात्नीवतग्रहण श्रूयते “उरा शुपात्रेण पात्नीवतमान्रयणात्गृहे।ति ' इति । तस्य हूतशेषे मक्ष्यमागे पृषवदेषेनद्रवायु* पत्नीवत्पी तसपवमुपठक्षण कर्त्यामेति पूवैपन्तः ॥ ३३ ॥ नैतत्पर्वेण सदशम्‌ । कुतः । यस्य प्रहणवेाया संनिधि. सोऽपनीयते । स्तेन हि भकस्पः कतेभ्यस्तन्न चोद्यते ॥ अआग्रयणप्रापचेष हि द्विदेवत्य पत्नीवत्सकस्पश्चोद्यते । तञ यद्यपि तावत्परकीय एव सकल्परस्तथाऽपि प्रसङ्ग पिद्धिरनिवाया किमुत यदा सऽपि सकरपनीयः श्रुत एव । ५ हि । ~ [न [१ (३ योऽपत्यभ्रयणात्छामः प पाल्न।वते शष्यतं } शेषश्चैव ततोऽपैति तेम सकहम्यते तदा ॥ - ---- ---~-----~्म १ वाचिवन्द्रवायुभित्रावरुणाधिपत्लीगध्पीतप्येष्येषमूष््रकार भदिशष्देन सूचित. । ४६२ सतन्तवार्तिकशावरभाष्यसमेते-- [अ०६१०९०० १६] तस्मरा्योऽपेति, आग्रयणोऽनाग्रयणो वा स सवैः पार्नोवतः । आश्रय णाचेष सर्वऽपेतः । नन्वनाग्रयणादप्यपेतः । नैष दोषः । आग्रयणात्तावदपेतः । बरेनाऽसौ पुषदेबताभिः पीत इति न शक्यते वक्तुम्‌ । यो दीनद्राथेस्य सोमस्याबयवः शेषः स इन्द्रपीत इति भरङृताबुच्यते । इदापि तद्देव पूैदेवताभस्यावयवे वदित्यः 1 ननु योऽसौ पूषदेवता्स्तस्यैवाय- प्रयवः । नेति ब्रूष: । न हि ुतस्याबयवो दृश्यते । ननु प्रकृतावपि इुतस्यावयबो न दृश्यते । उच्यत्‌ । हुताहुतस्य समुदायस्य तत्राच- यव उपलक्ष्यते तद्ेव्रतस्य । नन्विहापि समदाय एवाऽऽसीत्तदेवत्यः । तस्यैवायमवयवः । नेत्युच्यत । आसीदयं समुदायस्तदेवस्यः । इदान तस्याबयबोऽन्यदेवत्यो जातिः । तेन समुदायस्तदेवत्यत्वादपेतः । आह । पूदेवतापीतस्यासाववयव आसीत्तन भूतपूवगस्या भविप्यति। उच्यते । भ्रढृते। न भृतपूवगन्याऽभिधाने कृतम्‌ । हाप तद्देव न यद्‌] ह्याम्रयण पात्नीवत कर्‌ ति श्रूयत तत; सूनिहितोऽप्यनाग्रयणत्वाच्छ।खयन रेन रषः कथचित्पंकेर्पादपनीथत । अग्र पुन. / माभ्रयण।दरह्ध'ति › इति श्रूयते । नाङऽम्यणस्याऽऽग्रयणमिति वा । तद्यथा वृक्तात्पण पततीत्युक्त कङ्ककुररादिपत्नमपि प्रतायते । वृक्षस्थापादानम्‌।च्पक्{णत्वात्‌ । एवमिह।प्याग्रयणादेतर पर्नीवत्मबन्धका- रणं नाऽऽग्रयणत्वम्‌ । समानदेद्चयोश्च प्प ताग्रयणयोय् एवारैति स एवाऽऽ्रयणाद्‌- पेत इति £क्यते वक्तम्‌ । त.वलेह [भित्तम्‌ । यत्तु तन्मिश्ादनाअयणाद्प्यपैति न ततम्रतिमेषे मधौ गोपनुज्यत्‌ । न द्यनाग्रयणाद्पेतो न पात्नीवत इति क्वनमस्ि । यदि वाञयमर्थ. स्यात्ततो य)ऽप्याग्रयणरतत। अपेति सीऽप्याम्रयणानामयणापेनत्वाद्षा. ह्नावतः प्रामोति । तस्माद्‌ग्रयणातवेदयरेवाश्क्यत्वाद्प्रमाणकत्वाच्च)विदयमेवमाश्रपि- सम्यम्‌ ¦ आग्रयणात्तावदपेतत ईति । तच्च सपातस्याप्यतिरिष्टमित्युपपननं देवत्‌।संन- षत्वम्‌ | न च पृमेदेवताधत्वमनप्‌न ५) ्रत्तनन्ध। ऽवकल्पत इत्युपप् पृ५कभोजनव- दनुषरक्षणम्‌ । नयु योऽसौ पूवदवतायस्तस्मेवायमवयव इति --मूतपूरयष्थमि- प्रायम्‌ | आचायरतु स्वयमरनमन्दुफामयामीति मन्वानः परह्‌. ताव्त्‌ । नहि हृतस्यावयवो इश्यत इति । न हि ह तावन्वत्तस्या देवताया वर्ते तस्यापनतत्वा- दित्यभिधरायः । परस्त्वभ्युत्पन्नाभिप्राय आह-- ननु मकृतावपीति । सकस्पवेडायां तश्र देवताम्यपदश इत्युत्तरम्‌ । इतर आ!ह--अनन,प्येवमेवाऽऽप्ःदिति । पिद्धान्तबादी बूदुति । एनदेव प्रकृतिविर्णमिति । न चापनीतस्य तत्रोपलक्षण कृतम्‌ । इह इ ` १ ५पातः--द्विरेषदोषः । ॥ [अ०९ १० 9०१४] मौ्मासिाद्ने। ७९३ € [4 [९ [० [,) कतेभ्यामिति । अपि चेन्द्रदेवरयस्तन्ेन््रपीत इत्युक्तम्‌ । अनपनीना च तस्येनदरदेवत्यता। अस्य पुनः पूरवदेवतासंबन्धोऽपगतः। तस्मान्नात्र पूर्- देवतापलक्षणीयेति ॥ ३४ ॥ [ १४ ] चष्टारं तृषरक्षयेरपानात्‌ ॥ ३५ ॥ पू अस्ति पात्नीवतः सोमः । तत्र मन्तः, अग्ना ई पर्नीवन्सजुर्बेन तवष्टा सोमे पिब, ईति । तत्र संदेह; । कै स्वष्टोपलक्षायित्तव्यो न वेति। फं मापतम्‌ । उपलक्तायित्तम्यः । कुतः । पानात्‌ । पानं श्रूयते । सजूर्देवेन स्वष् सोमं पिष, ईति । तेनायमग्नये पत्नीव्ते सह त्वष्टा दीयत इति गम्यते । यस्मे च येन सद दीयते, उभाभ्या तदीयते । एवं तत्सददानं भवति । यथा देवदत्ताय यज्गदत्तेन सह श्रतं दीयताभि्युक्ते तत्रोभाभ्यामपि दीयते । तस्मात्त्राष्ट्रोऽप्यसौ सोम इति तष्टोपलक्षयि- तभ्य । अतावपीन्द्र इवे पिबतीति ॥ ३५ ॥ अतुल्यत्वात्तु नेवं स्यात्‌ ॥ ३६ ॥ सि नैतदेवम्‌ । शष्द्भमाणक। वयभ । यच्छष्द्‌ आह तदस्माकं प्रमा- णम्‌ । सन्दश्ाेः पत्नीवतः पानमाह त्वष्टुः सहमावमात्रम्‌ । न हन- ुष्टीयमाने सहभावः सिध्यतीति त्वष्टरि पानमनुायते | ननु त्वष्ट पानं चोदितम्‌ । सत्यं चोदितं मन्त्रवर्णेन न चोदनया । चोदना हि पत्नी -~---- =-= ् स्फटेमपन।तत्वमुक्तम्‌ । तस्मात्परन।वानव।पठकत०।य हात [द्धम्‌ ॥ ६४ ॥ ( इति--पात्नावतभ्ष। पृतेद्वतानुपरन्तणायेकेरणम्‌ ॥ १३ ॥ ) > ^ > <=----~~--~- ~~ पेपिन्नेव पात्नीवते पश्नीव्ता ह॒ ॒पातृत्वनिरदशान्मान्प्रषि क्रे त्वष्ट त्वमिति पवैपक्ष, ॥ ६१ ॥ नेवोपषक्षयित्यश्त्व्टा । कुतः । मन्त्रधोदकयोस्तावददु्यत्वं बलाबले | पातृप्मेनाप्य ुह्यत्व सह मात्राऽमिवानन. ॥ विधौ हि केवटः पत्नीवान्देवता नान्यस्हितः । तद्धितेनापो चोद्यते। न च॑ तेद्धितोऽन्यप्तपिक्षादुत्पद्यते । तेनापि मान्त्रवाणक) दुबहा । न च मन्त्रवर्णम्य तदेवता- त्वकपनया विना कमौनङ्खत्वम्‌ । पत्नीवदमिधानेन तनिसिद्धेः । न च त्वष्टरमिधान- मन्यथा नोपपद्यते । स्दुस्यथैमात्रतवेनोपपद्यमानत्वात्‌ | अत एव च मन्त्रार्थो मवति १०१ ७९४ सतन्त्रवातिकश्ावरभाष्यसमेते-- [अ०३पा०२अ०१५] बते गृहातीति । लोकेतु कार्य दृष्ट्रा चोदितमचोदितमष्यनुष्ठीयत एष । छोकतथेतत्परि च्छिन्न, नेर्वजातीयकेन वाक्येन त्वष्टुः सोमः कृतो भवतीति ।॥ ३६॥ [१५] अंश पराथत्वात्‌ ॥३५॥ सिर तस्मिन्नेव पात्नीवते मन्त्रः, एेभिरम्ने सरथ याद्यवौङ्‌ नानारथं वा विभवो ह्वा; । पत्नीवत्िच्चतं चश्च देवानदुप्वधमावह्‌ मादयस्व, इति । तत्र संदेहः । पि जयस्खिश्चतो देवानामुपलक्षणं कतेग्य- त नेति । ‰ि प्राप्ष्‌ । त्य्खिशतं देवानुपलक्ष्त । कथम्‌ । दीयते हि सोमद्घयल्धिशचते देवेभ्यः । एव द्यप्निमद्रीद्थीन्छति, आयाहि अग्रेऽवाचीनं, ्रयस्विशता देपैः सह समानं रथमविष्टाय नानारथैवौ, विभवन्ति हि तेऽखाः। तदिदमनुष्वधमावह त्रयश्चिशतं पत्नीवतों देवानागमय तपय चेति । अत्र हि, अध्रिमस्नीदधौच्छति जय्चिश्षतो देवानां तुभ्य इति गम्यत । यत्मधानश्चात्र मन्त्रस्तत्परः सोभः । तस्मादुच्यते त्रयञ्खिशदेवा उपलक्षायितव्या इन । ननु चोदनायां यस्त्वं त्वष्टू/ सहितः स सोम पितेति । इतरथा पातृत्वगः तावत्क देवतामिधान) देवताया उदैशमाश्रोपकारित्वात्‌ । ‰ पृनेद। तत्त साहित्यमात्रश्रवणात्कैवल- ुतमेहञा । न चाप्तावैकान्तिके) | विनाऽपि काययोगित्मन सटशब्दप्रयोग।त्‌ । तद्यथा | सहैव दशभिः पुतरैमौरं वहति गदभ । ततर घ्चावनिवा[ परक्ञायने सत्स्वपि दशसु पत्रेषु पैव वहतीति | त्मानन त्ु्ुवतात्वमवगन्यते । = 1; नपस धेतव्य. ॥३६॥ ( इति-- पत्नी वतमक्षणे त्वषटुरनुषलक्षणा तण ॥ १४ ॥ ) अपिकरणातिदेश)ऽयम्‌ । एतेत्‌ तु विरेधणातु९८१२.६। | येन य एवापतावश्ि. दवतामूतः स एवत्र प्रयिशदेष मोक्तु परिपषटृषन प (ियुज्यत । तेन मन्त्रवर्णा. (प न 9 ल, नोऽपि ¢ [३ ततष(मेव प्राधान्येन देवत।त्वं ्िज्ञःयने । गणमृनी ञि. । पूवर च महत्वमात्रामिधाना- दतुस्यत्वेन त्वष्टा निराकृत । तदिह मिपरी मनुस्य । पत्नीयत्वगुणमाजदेवतात्व प्रतिपादनमध्राध्र च तद्धितचोदना । सा यथा / जदा र्‌ पत्नीवा › इति मन. वगोत्पाप्नुवताऽयिना गुणिना न विर्ध्यते | एव त्रय्लरनाऽपि देवै; । अविश्चि्टे १ पर्नाबत्त्वस्य देवतागुणमात्रनया देवतास्वप्रतिपादनमःत्रा च ठाद्वतयक्ता चोदना "पात्नीवते शृह्ाति ' (तास्थः 1 [भ०दपा०९अ०१६] पीमांसाद्ने। ७९५ पस्नीवान्केवष्टो प्रिद वतास्वेन श्रयते । सस्यम्‌ । चोदनायां पत्नी. षान्दवतात्वेन श्रूयते न तु देवतान्वरं निषिध्यते । किमतो यदेवम्‌ । एतदतो यवत्ि । मान््व्णिकाह्लय्धिशनदेषा अविरुद्धाश्चोदनायां प्रतीयन्त इति । एवं पर्ति श्रुमः । ने त्रयस्िशषदेवा उपलक्षयितव्या इत्ति } नात्र मन्त्रेऽ्निराह्वाता परि वेष्टा वा तपयिता वाऽध्येष्यते । नात्र त्रयस्सिश्षदेवेष्वषटषु प्रयोजनं निष्यते | कस्तं यव्य: । पत्नीवान्‌ । कृत एतत्‌ । स हि चोधते, पात्नीवतं गृह्णाति, दृति । नन्‌ मान्त्रवणिकानां त्रयद्धिश्नतो देषानामन्र संकीतनम्‌ । एच्यने । परार्थस्वेन ताः संकी. येन्ते। कथम्‌ । न शरत्तम- हि तेषामपि मन्त्रवर्णः ‹ पत्नीवतिक्ात व्रीश्च देवान्‌ ' इति । न च चोदनया देव. तान्तं प्रतिषिद्धम्‌ । येन मन्चरवर्णगम्य नेप्यते | न च मान््रवर्भिक्या घोदितापरि- त्यागेन गृह्यमाणाया कश्चष्ठिराधः । न च प्रमाणान्तर्गम्याया तद्धितस्य सविक्त्वम्‌ । यदि स एव व्िशद्पे्ष परत्नीवन्त विदध्यात्ततः सपेक्षदोष प्रतिप्येत | मन््रस्य तु सापेक्षमपि वदतो नेव काश्चद्िरोध' । समृश्वयाश्रयणाच्चाविरो धित्वम्‌ । कथं तुरुयाथेयो प्रचय हतं चत्‌ । न स्यात्प्मच्चयः | यदि मन्त्रणामयपरामश्चो न क्रियते । सतु चोद्नावगतमभनिमपरित्यजननेव परिवेषटत्वेन च सिद्ध दवतात्व्ममिदधश्रयस्िश्षतो देवता. त्वमाह । तस्मात्समुञ्चय सति सर्वेषामुपलक्षणम्‌ । तःमन्तरस्याख्यानेन दशेयति-यज्या- मभिदषदेवं ह््ेरञ्चीदध्येषण करोति । स्नमानपृैको नियोगोऽष्येषणम्‌ । तदेवं क्रियते आयाहीपि। छन्दति ‹ व्प॑वदिताशच " इति म्यवहितस्याऽऽटः प्रयोग एभिरिति । उपरि वक्ष्यमाणत्रयचिक्नता दैः महैकरथारूट।ऽश्वविभवाह्वा नानारथाूढः । ततश्वावा. गागत्ये ताश्च पत्नीवतच्िशत देवान्‌ ›, अनुष्वधं-स्वधां-अन्ने सोमास्यमनु, आवह । तत्तश्च मादय-स॒तपंयेत्यय. | तन स्फृटमपा मोक्त॒त्वमित्येव प्रात ब्रमः । त्रय्िश्चतो नोपटक्षणीया इति । कुन. । चोदिताथानुरो वेन मन्त्रः सवः प्रवतेते | तेन त्वषटवदेवात् त्रिहताऽगेरमिष्ुति, ॥ पात्नीवतचोदनाभैम्मरणहेतुना मन्वेण न शक्यमचेदितमन्न, परिके्टत्वमितरेषा च प्रोक्ततवं प्रकाश्षयिवुम्‌ । अतो मन्त्रस्य पराथत्वान्न नोदनामातिक्रम्य स्वातन्भ्येण त्रय सिशत्परकाशनप्तामथ्यमवेकटपन । विधानसामथ्यं तु दूरभ्रष्टमेव । न च रिंश्तो ठेवता. १८ -;° सृ १-४-८२ } २ अनु--उपलक्षणोकृख । ७९६. सहन्भवार्तिकश्ाषरमाप्यसमेते- [भ ०६१०९०११) ्रेस्तद्धबति । न च परकीयस्य दानमवकरपते 1 सस्माद्‌ , स्वममूभ्यद्- यल्खिश्चदेवताभ्यो देदीस्यसमञ्जसं वचनम्‌ | अभ्रे स्वनेन दानश्चकतं भवति । कथम्‌ ) शशानो हि रिकम्भयाति द्रव्यम्‌ । तादे विरूभ्भनं सीय्‌ स्वमस्य ईशान इति प्रस्याययति । नयु मादयस्वेस्युच्यते न विरूम्भयेति । उच्यते । न हि माद्यन्ति देवताः । तस्मान्पदकरणसंकी्ैनमदष्टाय स्यात्‌ । दृष्टाय तु त्यागसं- कीर्तने लक्षणया। लक्षणा श्टकरपनाया ज्यायसी । प्रमाणाद्धि सा भषति । ननु त्यागेऽपि लक्ष्यमाणेऽमिः कतोऽधौष्यते । तदुच्यते । अभेरप्यध्येषणाऽषष्ठायेष । तस्मादग्ेरे्वयकरणमेतदवाक्यं रक्षयतीति न्यास्यम्‌ । अपिच पात्नीवते सोमश्चो्यते, पारनीयतं गृहाति, इति । ननूक्तं मान्त्रवणिकं न प्रतिषेधति चोदनेति । उच्यते । तदपिं मान्न वाक नास्तीत्युक्तम्‌ । अपि च । सामथ्यास्मातिसेधतीति गम्यते) न हि सापेक्षः पत्नीवच्छनब्दस्ताद्धितार्येन संलक्ष्यते । तस्मात्केबलः पतनी. वान्देवतेति । पएत्ोदनावशेन मन्त्रो बणनीयः । तस्माचयेवास्माभिवे- णितो मन्तरस्तयेव भवेतुमहेतीति । पटनीषांधाप्निः । अग्ने पत्नीवन्निति त्वमेव स्मारयति वोदिता्यैशवयप्रकाशनपरतिन त्रयक्िशात्प्रकीतैनात्‌ । कथम्‌ । अ॑प्रतिद्धेश्वरत्वस्य दातुत्व यस्य कीत्य | तदमंमाव्य मुख्यार्थ देश्वयोे प्रतीयते ॥ रे 13 यदि हयपरत्तवस्पमेव द्रव्यं त्वं देहीति मुखूयमेवोच्यते, ततः प्रत्तारणमेव स्यात्‌ । अथ तु स्वमेवा्र दाता स्वामी न वयं स्वामिन इत्येतत्परं मवति । यथा लोके कश्चिदुच्यत क्षं त्वायि मवत्ति निमम्तिते त्वयेवान्ये निमन्त्रणीया इति । ततो वाक्यं तवद्ध मवति ] चोदितकरणाच्च दृष्टायै मवति । मादयम्बेत्यपि मुख्यस्य मंदस्याप्तमवदितेभ्य इत्ये तहछक्षयति । दातृत्वमप्येत्दृष्टयिमेवति सप्रदानरक्षणार्यं॑ विज्ञायते | विष्पष्टं च तद्धि तेन यद्म्यनिरपक्षमवगतं तन्मन्तानुरोषेन बाधित न स्यात्‌ । कथं पुनः पात्नीवतमिति चेीदेतऽिर्देवताऽकगम्यते न पनख्रयद्िशदेवता स्यात्‌ । अत आह-- परत्नीवांश्रा- १ अप्रतिद्धेत्तिकारिकाया अयमथः-- यस्यान्यतोऽप्रसिद्धेधरत्वस्यागरदातृत्वै कालंते तस्ैश्व- यौ तद^तृतवं कौर्तितं प्रतीयते । न हि तस्य दात्त्द्धीतेनस्य मुख्यो दा त्रलरूपोऽथ. संभावना इति नवणेमष्याहृदय ज्ञेय. । २ मदस्यासमवाेति--शब्दरूपत्व दवताया विम्रहादिपश्वकाभावादिति भ्राषः । [भ०६पा०२अ० १६] मीमां सादशेने । ७९७ सामानाधिकरण्येन निर्दिषयते । तस्माद भिदपलक्षयितष्यो न यलि शरष्ेवता इति ॥ ३७ ॥ [१६] वषट्कारश्च कर्तृवत्‌ ॥ ३८ ॥ सि अस्त्यनुवषट्कारदेवता । सोमस्याग्ने वीरीत्यनुबषट्‌ करोति, इति । तत्र सदेहः । किपलुबषद्कारदेवतोपलक्षयितम्या न वेति । किं भराप्तम्‌ । उपलक्षायितव्येति । न तत्र पारा्ध्यं किंचितपू्ववदुषपरक्ष्यते । तस्मादुपलक्षयितभ्येति । एवं प्राने बूमः । अनुवषट्कारदेवता नोपल कषथितव्या । कवत्‌ । यथा कता नोपलक्ष्यते होतृपीत- स्याध्वधुपीतस्येति । एवमेवाजुबषट्‌कारदवताऽपि । न हि सा भकृता- वुपलाकिता । यच्च नाम प्रकृतौ कृतं तदिह करणीयम्‌ । तस्माश्नोषलक्ष- यितभ्येति ॥ ३८ ॥ भिरि गृह्यते, न त्रयक्िशत्‌ , अग्रे पत्नीवन्निति सामानाधिकरण्यदृशेनात्‌ । ननु धरि शताऽपि सह सामानाधिकरण्यमम्ति ‹ पत्नीवतखिदातम्‌ , इति । सत्यमस्ति | तथाऽप्यत्राभ्च. पत्नी वान्‌गृष्यत | तद्धितनिर्दशेन दि प्रातिपदिकार्थम्य सख्यविशेषा- मिग्यक्तिर्मवाति । तत्न प्रातिपदिकावीनन्यथासमवःदेकवचनान्तेन विग्रहो मवति। पत्नी वान्देवताऽस्यति । तरिशच्च नित्यं बहुवचनान्त. । तम्मान्न तेभ्यरतद्धित इति देक्ात्वा- भाव इति ॥ ३७ ॥ ( इति-पात्नीवतम्षणे त्रयाछ्िशतोऽनुपलक्षणाधिकरणम्‌ ॥ १९ ॥ ) अनुवषट्‌कारदेवतायाश्चोदुनया मन्त्रवर्णेन च देवतात्वमेकान्तिकम्‌ । तस्मादुषल" क्षणीया इति । एवं प्राप्तेऽभिधीयते । यथा पश्यात्तनः पाता पृवपुपलक्षणम्‌ । अप्राकृतं न कुवीत तथेनामपि देवताम्‌ ॥ न ह्येषा प्रकृतावुपक्षिता । न चेह प्राकृतकार्यापन्ना | तस्मान्नोपरक्षयित्‌" म्येति ॥ ३८ ॥ ( इति-अनुवषट्कारदेवतानुपलक्षणाधिकरणम्‌ ॥ १६ ॥ ) १ ्रातिपदिकाथोनन्यथेति । भयमाशाय - नि संख्यप्रतिपदिकार्थायोगात्तख्याया कप्ल्यमना्बां नियतक्मत्वात्सल्यानामेकादिक्मेण कलप्यत्वादेकत्वव र्पेननाुपपत्ती परिहत।या दस्वादिकस्षने प्रमाणाभाव इति । ७९८ सतन्भ्रदातिंकश्चाषरभाप्यसमते- [अ०६पा०२अ०११। छन्दः प्रतिषेधस्तु सर्वगामित्वात्‌ ॥ ३९ ॥ स्थितादुत्तरच्यते } नैतदस्ति ' यदुक्तमूहेन सन्त्रवद्क्षणं करै- व्ययि । अमन्त्रकं भक्षणं कर्तव्यम्‌ । कस्मात्‌ । उच्यन । सपान- विधानत्वातु । नास्त्यत्र प्रदरतिविकृतिभावः । फथम्‌ । प्रकरणस्य तस्यत्वात्‌ । यद्िङ्कश्ुक्तं, छन्टःप्तिपेषः स इत्युच्यते । तृतीयस- वनत्वाज्गतीछन्दस इति प्राप्ते, अनुष्टुप्छन्दस इति षो- शानि भक्ष मन्त्रं नमतीति समानविधानेऽप्यचकरपते । यततक्तम्‌ । देन्द्रः सोमो गृह्यते मीयते चेति । नेत रेन्द्रा अनैन्टराश्च भिन्ना यागा. । एकस्येवै- तेऽभ्यासाविशेषाः । न चाभ्यासविशेषाणां धर्मः; । गुणत्वात्‌ । सवै एते यागधर्माः । तेन कृत्स्नः यागस्य चोद्य सोधम: सोम. स्थितादुत्तरम्‌ } न यथादेवतमृहः । पि. तर्हि । अनिन्द्राणा ममनः तमेवेति । कृतः । = भ [वा क ^ स न [१५ तस्यप्रकरणा दचेषा जयोति ठोमकरयेप्यते । परकृतिर्विकृतिश्येष्टा न चा८ऽतवाऽऽत्मनः कचित्‌ ) यदि ह्यम्यासाः एथक्कर्माणि भवेयुम्तत प्रदरुतिविकारमाव स्यान्‌ । न त्वेवमर्िि | न चैषा सोमो धमांवा केनचिद्धिहिना- । येन ठु प्रकारणे २ह्ाति तेन सर्वे| यथा वक्ष्यति ‹ तद्भरसवनान्तरे प्रहाम्नानम्‌ ` इति | न च ~ -त्वदनैन्द्रविषयता सोमस्य । भर्यक्षया श्त्या सवेविषयत्ववः वात्‌ । न च यथा-नारम्यवदिना$ऽह्‌- वीयः सर्वहोमाथ इति तद्रहितकमान्तगमावादाहितागनेराकार एवमिह मन्त्रः स्वैसोमाथ. । प्रकरणपठितः समथ्योदिन्टःय प्रकाशयिष्याति । -न्यन्तु तेनान्का. शित एव प्रहीप्यते माभ्यते वा । अथवा विपकामावात्सवेम्मन्नेव गृह्यमाणे स्कद्प- मात्रेण म्यवस्थाम्यते | अथवा सुब्रह्मण्य,वन्पर्यतयेनद्रप्का्टना* : मवति । तत्पभ्- तये देवतापरमुदाययित्यथैः । अथवा 'वेधिदाव्दे वसुम त्वस्य भावात्दरुणप्रकाशनं [~ म्यथेमिति वसुमच्वेनेतरदेवतासहितायेव्येल्दमिधीयते | तम्मा च समानविधानः प श ८ च्छ रष्छन्दसो श ^ ^ _ ~ _ श सामः । ततश्च ककरत्वामावः | यत््तयुष्ुष्डनदत्ता कनामा नाद्धहयतत्वमति १ इन्द्रपीताधिकरणपूरवपक्षप्रयो जनस्यनिन्द्रनेभलणानाममन्त्रक्लवस्य यथादेवतं च ' इति सूत्रेण कृतमाक्षेपमपे्षयेत्यधेः ! २ (अ० ३ पा० ९ अ० ^ सु० ३०), ३ यद्टिरममुक्तम्‌ , इति आष्यमसंबन्धिपदन्यवायात्तत उक्छृष्याुना चयाकरात्ि-यच्विव्यादिना । जगर्त'च्छन्दस इति पद्स्थानेऽनुष्टुष्डन्दस इति पदग्रषेप॒ कायं इत्य , 4 ७ [अ०द्पा०२अ०?७] मौांसादशेने । ७९९ शोत । यचैन्ट्रो गृह्यते मीयते चेति । इन्द्रस्य मन्त्राम्नानान्भन्तरेण ग्रहणं भकार येतव्यमू । इतरासां देवतानां ध्यानादिनेति । तस्पादने नद्राणाप्मन्त्रः. भक्षणमिति ॥ ३२ ॥ [ १७ ¦ एदि तु लिङ्गपावात्स्पात्‌ ॥ ४० ॥ प° एवं स्थिनं चिन्त्यते । अस्ति तवन्द्रागनः सोमः | रेन््रामनं गृहा- ति, इति । तब संदहः। ङि मन्त्रव मक्षणममन्तरकं वेति । फं प्राप्तम्‌ । चेन्द्रे तु मनवः भयात्‌ । यस्य दीदद्रा्री देवता तस्य नेन्द्रः | शक्यते हिस इन्द्र इनि व्यपदेषुम्‌ । यस्य क्वयवान्तरमिन्द्रण पीते, स इन्द्रपीतः । स्यद्रःञ्चभ्यां पिदा पीतमवयवान्तरमिन्द्रण । तस्मा. न्मन्ववद्धक्षण भाति ॥ ४० ॥ एकास्दन्वा दवतान्तराद्रपागवत्‌ ॥४१ ॥ सि तत्समा(नमिधानते८पि तनीयप्तवनत्व।जगच्छन्दस्त्वे प्राप्ते विशचि्टविधानत्वनोपपत्म्यते | अथव सरधना {-.क।रत्वादुपपन्न एव,यह्‌ इत्यद्रेनमेव | तध्मदन्दरे्पे मक्षणमन्बो मानम्रहणवच न , ्रोन मक्षनियम इत्यन्येपाममन्त्रक भक्षणम्‌ ॥ ३९ ॥ ( १1 -इन्द्रपीताभिकरणाक्तद्िती योहपृवपक्षनिराकरणम्‌ ॥ ) ् अथ यत्नान्य६त ट्त . न्द्र देवता तन फिमन्द्रपीतन्यपदेश) ऽत्ति नेति सदेहेऽस्तीति मूमः । कुत. । न दपतःत्वमिन्धम्य तेत्पीत नन कष्यते । १. नाऽउगनेयतुरयत्वममाम. वौ दिह्यते ॥ आग्नेये हे य नान कस्पो विशोपणत्रे सक्धीत्येते | स्त च तद्धितेनान्यनिरेक्षा- प्रिविषय उपात्त टत सतेन न प्रतिपाद्याः | अत्र पुरदिनदरपीत इति सेप्रदानम्या. पारो विशेषणम्‌ ; स चोभयोरपि सकर्यमानयो. प्रष्येक केनचिदंशेन विद्यते | यस्य च यापान्८।१रः प॒ तन पातेत्युपट यने | तेनेद्रागनस्येन्द्रामिम्या पिबद्धचामे धुमन्द्र१।तमद&५ः ११.५१ दक त।दतुत्‌ | नच वेतुमानस्य साक्षादिन्द्र तत्व. मिति हताव ववद ॥ ठ पदेशः | न च तम्यत्तानियमोऽस्ति, एतावता पीतेन व्यप. दष्टव्य इति । तर. दविर.पणोपपत्तेमन्बच्द्क्षणामिति ॥ ४० ॥ ` १५यन्य ह्य यवा रम्‌ ' हति माप्य पै गष्येणासंवद्धत्व दुष्य व्याल्यैयता मध्वा कथमु भाग्या पेये, (कस्य पातृ द्‌ च्ानरासाथतया ` तस्यन्द्ाभनिन्याम्‌ ` इति भाष्य तावदादौ भ्याचष्ट--पनद्ररू, यादि" ' २ इतविपयप्वार तप्वन्यपदेशञस्य कवलेन्ददेवतेयेऽपि हुतशेषस्य नेनदपातत्वर्मिति च~ निर'सायं ' यस्व हेपत ` पूवसुपेन्षित भाप्यमघुना न्याचटे-न च वर्तमान, ध्यित्यादिना । ८०० सतन्त्रवासिकश्चावरमाष्यसमेते-- [अ०६१०९अ० १७] नाश्यावयबान्तरमिन्द्रेण पीयते । न चाबयर्वान्तरेणेनद्रपीतेन तत्पीतं भवति । तेन पात इति लक्षणाञ्चब्दोऽयम्‌ । इन्दरमुदिश्य यः संकरटिपतः, इन्द्रो यस्य देवतेति । यथेव ॒च साकाङ्क्षस्य तद्धितार्थ नासंवन्ध एवं समासोऽपीनद्रपी तस्येति साकाङ्क्षस्य नावकरपते । तदुक्तं, ध्यवस्था वाऽयैसंयोगादिति । आई । नु तेनवाधिकरणेने तद्रतं फिमथे पुनधिन्त्यत इति । उच्यते । यत्तत्र॒ विघारितं सिद्धमेव तत्कथं पुन विचायते । नैव साकाङ्क्षस्य देवतासंबन्ध इति । तवेह देवतासंबन्ध इति पूर्वैः पक्षः । पानमात्रसंबन्ध)ऽत्रेति । पानमा- न्रसंबन्धेन यत्र द्राभ्यां पोयते तत्रैकेन । देवतासंबन्ध इत्युत्तरः पक्षः। तस्मान्न पूनरुक्तमिति ॥ ४१॥ बत्य यदि देवतान्यापारः पाुत्वमिह विरोषणं स्यात्तत रेन्द्रपरोऽपि गृह्यत । न त्वस्माकं देवता पिवति । किं तरं । सकर्पविषयतवेनेवोपयुज्यते | न च मिभ करपेऽन्यतरभ्यपदेश्चः भवति । तद्धितवत्समापतस्य सतकषष्वपरवत्तेः । तस्मादृभ्नेयचबु. घौकरणवदेव केवटेनद्रदेवस्यविषयत्वानेव व्यपदेश उमयदेवत्यः सेमवतीति मन्तरनि त्तिः । अनेनैव च विरेषेणास्यापुनरुक्ततवम्‌ । यत्पूर्वपक्षव।दी न देवतात्व.मिह विशे घण, क ताह) स्प्रदानगत पातृत्व) तच्च प्रत्येकमप्यस्तीति मन्यते । िद्धान्तवाद्‌ वु मुख्यपापृत्वातमबदेवतात्वमेवानेन द्यत इत्यापाद्यति । यथपि च मुख्य पतृत्व देवताया भवेत्तथाऽवि द्रन्यप्य तत्पीतत्वमशक्य वक्तुम्‌ । कथम्‌ । यो हि ताद्धत. सोम. सर नैवमभिर्ौयते | न च तस्येन्द्रपौ तत्वादहुतप्येन्द्रपीततेा ॥ चमततस्थो हीनद्रपीतत्मेन भ्यपदिदयते । न चाप्तावि्धपीतः, हुतविषयत्वादिन्र- पौतम्यपदेशस्य । तस्माद्वयतियमानघम्‌।मिघानादिन्द्राय सेकस्पित इन्द्रपीत. भरत्ये- त्न्यः । ततश्चाऽऽपन्न देवततात्वमेवोपटक्षणमिति | न च हुततोमगते पीतत्वं तपनोपचरिद शक्यम्‌ । अत्मघमेधव सकसेनामि वानोपषतते, । एकदेशेऽपि हि दूय > सममिदं द्वव्य देवतेोदेशेन त्यज्यमान याग साधयति । अतेऽपरौ निर्वपतेसिव धनिरेवान्न पिनतेरथः। पनेन्द्रयागसाधनादिनदरपीनपरत्ययत्ताम्य मन्तरनिवृत्तिः ॥४१॥ ( इति-रेन्दरासमक्स्यामन्त्रकत्वाधिकरणम्‌ ॥ १७ ॥ ) म म ` ५ अस्याथथवान्तरम्‌--सोम्याहुतमवयवान्तरम्‌ 1 ९ अषयधाम्तरेणेनदपोतेन तस्पीतमिति- हृतेनावयवान्तेरेण देवतया पीतेनाहुतमवयंनान्तर देवतारपीते भवतीति पदसोऽये. 1 ३ ( अनदेपा* १ भ० १५स्‌० २७॥। [भरस्वा०९२ग०१६१] मीमां सादने । <५४ [ १८ ] छन्दश्च देवतावत ॥ ४२॥ पुण अस्मिन्मन्रे गायत्रच्छन्दस इत्युच्यते । तत्र संदेहः । किमेकच्छ मदसि सोमि मन्न उत नानाछन्दस्यरषति । उच्यते । छन्दश्च देवतावत्‌ । यथाऽन्यसाहितेन््रे न मन्त्र एवमनेकच्छनरके सोमे न स्यान्पन्त्र इतिं । अत्रापि हि गायत्रच्छन्दस इति सविशेषणस्य समासो नावक- स्पत ॥ ४२ ॥ । सवषु वाऽभावदेकच्छन्दसः ॥ ४३ ॥ सि सवेषु वा मन्त्र; स्यात्‌ । डतः । अमावादेकनच्छन्दस. । नैव कथि. देकच्छन्दाः सोमोऽस्ति। तेन यथाम॒तोऽयं तथाभृतम्य च्छन्दो विश्चेष- णम्‌ । तस्प्रादनकच्छन्दस्के साम॑ मन्तः स्यादिति ॥ ४३॥ सव॑षा वेकमृन्त्यम्‌तशायनस्प भे।क्तपानतात्‌ सवनाधिकारो हि ॥ ४४॥ अ० ३३-ि* यदुक्तमनेन््रणाममन्त्रक मक्षणामिति । तन्न । सर्वेषा समन्त्रकं भक्ष- इृदमपवादाधिकरणम्‌ । तन्न पृषेवदेव तावत्साप्तमायत्रच्छन्द्‌ःधनके समाप्ा- भावद्धायतरच्छम्दस्त्वानुपपततयेश्र केवला गायत्ुपयुक्ता स॒ एव मन्त्रणामिधातन्यो नान्य इति प्रातेऽभिधीयते | ४२ ॥ यत्न नामोपपर्यत निरपेक्षं विशेषणम्‌ । सापेक्षम्याप्रह्तश्र न घु यन्नापि नासिति तत्‌ ॥ उक्तं धेतश्चतुषकर9ऽपि । यदि केषलाथिदेवत्यः प्रकरणे न स्यात्ततः सरपेक्षदेव त्योऽपि गृह्यतेति । तदिह केषदेन्द्रदेवत्यसद्धानाटिन्रपीपत्वं॑स।पसेन््रदेवत्याजनिवृत्त नं इ के्वर्गायत्रच्छन्दस्त्व कस्थयिदस्ति | त्रयाणामपि वेदाना क्रमित्माघनार छन्दोन्तराणामवश््यमावित्वात्‌ । अतो रथतरप्ामत्वपमिव नान छन्दम्काम्वेव गाय. ्रच्छन्दस्त्वम्‌ । अत एष नित्यस्तपेक्षषु नैतद्धविष्यति सापेक्षमसम्ापिति । तस्मा त्तानाछन्दस्केऽपि मन्त्र इति सिद्धम्‌ ॥ ४३ ॥ ( इति-गायत्नच्छन्दप् इत्यादेननडिन्दस्पे विनियोगाधिकरणम्‌ ॥ १८॥) स्थितादुत्तम्‌ । अनिन्द्रपीतेष्वप्यविकृत एष मन्ध, प्रयोक्तव्यो नामनं भक्षणम्‌ | धतः । १ (अणे षा. १अभ० १५) हयेत्रति षुः । १५१ ८०३ संतन्बवातिकश्षाबरभाप्यसमेते-- {म०३१०२अ०१ १ णमिति । यथासमाश्नातशच मन्त्रः स्यात्‌ । न, इन्द्रपीत इति सोम उच्यते । कि तदि ¦ सचनम्‌ । प्राततःसवनश्षन्देन सापानाधिकरण्यात्‌ | ननु समेऽपि षष्ठी । सत्यमस्ति ष्ठी, नतु तेन सापानापिकरण्यम्‌ | नासाविन्दरेण सोमः धातः, नापीन्द्राय दत्तः । अन्य एव पीतो दत्तो वास गत एव । न चातःतः समुदायो व्यपदिश्यते । भ्यक्षवचनो हयं शब्दः; । सवनेतु न दोषः । इन्द्रपीतं भवति सवनम्‌ । यत्रन्द्रेण पीतम्‌ । तर्मादनन्द्र ऽपीनदर्पातसवनेऽन्तर्भवर्दीति शक्यते मन्तरेण वदि- तुम्‌ । शक्यते चेत्समानविधाने कथमिव मन्त्रा न मविष्यति। भक्त्या कषपीतः पोत इत्युच्यते । एवभ्ब रएेतिशायन आचार्यो मन्यते स्म। अस्माकमप्येतरेव मतम्‌ } आचार्ग्रहगं तस्मादागतमित्ि तस्य स्का त्प्॑म्‌ ॥ ४४॥ डति श्रीकवरम्बापिते पीमांसामाप्य तूषीयाध्यायस्य द्वितीयः पादः ॥ त रत्‌ ५ स! ~ ------- इन्द्रेण यमन्सवने पीतः सोमो निरूप्यते | तस्य योऽन्योऽपि सबन्धौ पत एव व्यपदिक्यते ॥ - - ---- --- --- नेवमभिपतबन्धः) इन्द्रपीतस्य पोमस्यति । कि १६ । इन्द्रपीतस्य प्रातःसवनस्य यः समर्धि । न च प्रात.प्तवनशब्द्‌, सोमप्तमानापिकरणः, कुभागवचनत्वात्‌ । तद्रत- सोमषाचित्वे च प्रात.सवनीयस्मति प्रपद्धात्‌ ] अत, सवनम्येनद्रषीतस्यति च समाना. धिकरणे सोमसंनन्पत्यतिरेकजनिते पठ । सोमभ्याति तु व्यविकरणा सोमविषयाऽ- घयवव्यतिरेकनिमित्ता षष्ठी । तेन पद्‌न्तरपास्प।त्तयोगम्रकरणा विरे षच प्रयोक्तव्य एष एष मन्तः । कस्मादेवं गृद्त इति चेन्‌ । ताम भाक्तत्वप्रसङ्वात्‌ । पूर्वपकसिततो हि समुदाय इन्द्रपीतो मुरूयस्तस्य चायमवयव उपच।रादेवममिधीयते । न चैतद्युक्तम्‌ । तस्मास्सषतामानामिन्द्रपतप्तवनपतनपित्वान्मन्धव्दधक्षणमिति सिद्धमिति ॥ ४४ ॥ ( इति--दन्द्रपीताधिकरणम्‌ ॥ ११ ॥ ) इति श्रीभञ्वकुमाररुमिरचिते अमाता माध्यस्याख्यनि तन्त्वातिके तृतीयाध्यायप्य द्वितीयः पाद्‌ । [भके १ गृह्यत शति--दन्द्र पठशब्द सवनपरतयेति \५. । २ सोम हति--द्दरपीतकष्देनामिभी, समन द्ये. । अनेन व "भक्त्या द्यप॑त इति भाष्यं न्यद्यारत ेदिसन्पम्‌ । भरद -पा०६ अ०१] मीमां साद्षैने | ८०३ अथ तृनीयाध्याये तृतीयः पाद्‌; ॥ [ १ 1 श्रतेर्जाताधिकारः स्पात्‌ ॥ १॥ पूर ञयोतिषटोमे श्रयते । उच्च्ैचा कियते, उचैः साना, उपाच यजुषा, हः । फिमृगादजातिमधिदृत्येते इब्दाः भष्त्ता उव बेदमाधकृत्योति । फं ताषर।प्तम्‌ । जातापिक्रारः स्यात्‌ । इतः । भूतेः । एषां शब्दाना श्रवणादेव जाति प्रतिपद्यामहे । तेनोपांद्ुतवं जात्याऽयिदतया संबध्यते । वेदानापथिकारकः शब्दो नातीति । 2" = ---- - -- -- --~~--~~ एबं टिज्ञविनियोगमपवण्य संप्रति वाक्यविनियोगः प्रगतयते | तघोदाहुरणम्‌ | ‹ उचय्तर्वा करियते › इत्यादि वाक्यम्‌ । ‹ तद्यदि ऋक्त उसर्बणं क्रियते गार्हपत्यं परेत्य भूः स्वाहेति जहुयात्‌ › ‹ यदि यजुष्टो यदि सामतः? इत्यादि च | तश्र किग्रग्यन्‌ सामशदैरुचेऽत्वेपाश्ुत्वध्विधौ महाव्याहत्यश्चघ्रयसबद्होमविधौ श पवोसिरपदसनन्धानिरपस्लामिधानश्चातिवेरोन ८ तेषामृग्म्ाथैवदेन पादव्यवम्था ! इत्येषे- लक्षणानामृमादिजाताना ग्रहणमुत समम्तमन्तरतराह्मणात्मकाना वेदानामिति । कुतः सशयः । एकवाक्योरक्रम।परह।रश्चत्य य. तिपत: । उपक्रमे ।हे वेदाः श्यन्ते | उष- संहारे बु ऋगादिजातानि । तत्र॒ यदि वोपक्रमम्धवेदपद मबयवभूतजादकक्षणार्थम्‌ | अथवोपकहारम्थमृगादिनात = सब्राह्मणकममदायलक्षणा्धपरिति = समज्ञपः समञ्ञप्तयोः सदेह. । स च (अक्ताः श कराः) इतिवदाक्षिप१हाराम्या समथर्नायः। एव तर्हि तेनैव गतत्वान्ेतदारन्धच्यम्‌ । नायमुपाम्म. । सदिभ्वेषु हि वाक्य्ेपग्य तत्र प्रामाण्यमुक्तम्‌ इह पुनविभ्युदेशवातिनागृगादिदव्डाना निःसदिग्धमन्त्रमेदजात्तवचनत्वादसदिग्ध एव विध्युदेशः | तेन-व्यवघारणकस्पनयाऽन्यतरपक्तावधारण कायं पित्यारभ्यते। (क प्राष्म्‌ । तदीयपृवपक्लम्यायेनेव विध्यदेशश्चुतिबटीयस्त्वाउनातताधैकार इति । किं च । यथा च द्रन्यसामान्यं क्रिया वा न विरम्यते | विरोपैर्वाकयक्षषस्थैनवं वेदैगाद्यः ॥ न कथनिहगादैराब्देन ब्राह्मण वक्तु शक्यम्‌ । शक्तेति घु बेदशब्द्‌ एकदेशेऽपि वर्तितु, समुदायकशशब्दानामेकदेशेष्वप्युपर्व्वेः) यथा प्राम जायात इति । तथा चा्ये. तारस्तत्रैव सुतरा प्रयुञ्जते वेदमधीमहे येदो वतत इति । न च ब्राह्मणमघीयानास्तथा १ पूर्बेत्तरपदेति--उपक्रमापसद।रस्यपदत्यर्थ । २ (अ० रपा १अ १०० ३५)}। ३ तेनैवति--भक्ताधिषरणेनैवेदर्थ. <९द सतन्तरवातिंकशावर भाप्यसमेते-- (नरप०६न११] अपि च, ऋग्ेदव्यतिक्रान्तानामृचां यजुर्वेद इन्ैः भयोगो भवि- ष्यति । इतरथा तस्या एव क्च उभौ धमं तैकस्यिकौ स्याताम्‌ । तत्र पक्षि बाधः स्यात्‌ । प्रकरणं चेवपनुशरहीतं भवति । इतरथा वेदसं वदन्ति-। फं च | ` जातस्य हि व्ययस्थानाच्छक्ये धर्मावधारणम्‌ | पकणित्वान्त॒ वेदाना मतरे्तद्धमेप्तकरः ॥ -- --- -- --------------~* क = क ऋचो हि ता ९३ काश्चि्रिप्वापे वेदेषु पठचन्त । तथा यजूषि । तश्र यदि वेदत्व धर्मस्तबन्धहेतुतम्तादशेषु न ज्ञायते को धर्म. क्रियतामित्यन्याय्यो वा विकस्प आश्री. यते । वेदान रण्यपदेशम्य तुर्यबटत्वात्‌ । जातिपक्षे तु नैष दोष्‌. । न द्यकस्मिन्बणे- प्रमुहे जातिद्वयं समवेतम्‌ । उयो तिष्ट मः करण वैवमनुग्रहीप्यते । अन्यथा वेदस्य समक्त- टिष्धकाहाही नसत्रविषयत्वाद्यावद्वेदानृारी भमै: प्रकरणमुद्ष्य सावैश्निकः स्यात्‌ । ननू जातापिकरेऽपि वेदृवेउनातस्य प्रकरणोन्तरेष्वमि मावाततद्यमेतत्‌ 1 अथ प्रकृतना- तातिक्रमकारणामावादरिहं व्यवस्था, सता वेदपक्ेऽप्यविश्चिष्टा । याबान्भ्रकरणे वेद्‌ इत्य वधूरणात्‌ । नतन्तुस्यम्‌ । कुतः । प्रतिसघ।तवार्तित्वाजातं प्रकरणेऽपि नः। वेदो महासमृहत्वातपकृतौ न समाप्यते ॥ सवेगादिसमृहषु जात व्यापताङ्गे चेद्धेत्‌ । परकृतौ न समाप्येत ततस्तद्पि वेदवत्‌ ॥ मन्तत्राह्मणतकागा समुहे काठकरादिके । वेदत्वं वतैते नित्यमनेकक्रतुगाभिनि ॥ समृहास्त्वेकवाक्याना ये पाद्पदपवेणाम्‌ । तऋग्यजःमामज।तानि प्रत्येकं तेषु सन्ति नः। यथा वनादिष्घाता,. प्राक्पतामान्यप्तमन्विताः । 2 १ अपि चेदादि भाष्य व्याच चखादिना । २ मन्तरब्रह्मणेदयादि्टोकदयस्यायमथैः-- * विधिर्विधेय तकंश्च वैद्‌ ` इति कातीयाना विधैराब्दा्तस्य ब्राह्मणस्य विषेयक्षम्दे। काना मन्त्रण तकैपदोक्तस्य ‹ यतो वा इमानि श्रतानि जायन्ते ' इत्याययुपनिषद्धागस्य च वेदत्बस्यतेस्तत्समूे काटकाद्याल्ये करतुविषय वेदत्व व्यासज्य वतंते । पादपे एकवाक्य मृतस्ग्जातं, पवसरृषे यनु्जात- मकच्छेदरूपभकवयवातम इपवेतमूहे सामजातं च पर्प्य वतत इति । । [भ ६०६०१) ममां साद्चने। ८०५ योमे स्ेस्मिशषपि करताधुपा सवं स्पात्‌ । तस्माल्लाताधिकारा एते शब्दा हते॥ १॥ वेदो वा प्रायद्रनात्‌ ॥२॥ सि बेदं बाऽधिषत्पेद्ुच्यते । कुतः । परायदशेनात्‌ । किमिदं मायद- शैनादिति । देदभाये वाक्ये बदोपक्रमे निगम्धमाना इमे शब्दाः तथगौदिसमृहानां सामान्यं जातमुच्यते ॥ जातिरेव तु यज्जातं माष्यकारेण वर्णितम्‌ । नयारुयातृभिश्च तननैवखरगादौ जाल्यप्तभवात्‌ ॥ द्विवर्ण च पदे जातिर्मोज्ञव्द्त्व न कल्पिनम्‌ । वाक्यत्ववत्कथ नु स्य्रभ्यज्न स्रामज।तयः ॥ यथैव हि वाक्यत्वं नाम जातिमिनम्थानकरणप्रपन्नाभिम्यज्चचक्रमवदव्णात्मकपदसमृहेऽ- सत्यक वा विलक्षणावयवपद्‌येसतेबन्धप्रत्ययाका्ाव्यवधानाद्धूमणत्वाद्विन्यायेन कल्प यितुं तैडूताधिकरणे नाध्यव्षितम्‌ । तथेवक्त्व॑यनुष्रेसामत्वानि ऋमवद्रणेस्वराश्रयाणि न छ्यक्यानि कल्पयितुम्‌ | विं स्वेका्थप्मृहस्थमृम्यन्‌ सामसेज्ञितम्‌ । भातं समृहस्तामान्यं न जातिनांम काचन ॥ यौगिकाना यथा जतिरन्यत्तामान्यिप्ते । तथा समृहसामान्य जात जातिविलक्षणम्‌ ॥ [कि + लोकेऽपि चैषैव जातिज।तश्चन्दा्थपरपिद्धिरित्येवमेव व्याख्येयम्‌ ॥ १ ॥ किमिदं प्रायदश्चेनादिति--नेदमन्धैः प्रायदश्ैनैस्तुल्यमिति पदयन्पृच्छति । प्रायवचनाच › इत्यत्र हि प्रषानप्राये यत्नान्यानि प्रधानानि तत्र वचनादिन्युक्तम्‌ । तथा ° विद्धेये प्रायद्श्चनात्‌ › इति सम्कारप्राये यत्रान्ये सरस्कारा मोदोहनादयस्त- शरस्य दश्ञनमिति । न त्विह यत्रान्ये वेदास्तरैषार्गा्दीना दर्शनमित्यपि शक्ये वक्तम्‌ । न हयेतद्व्यारिरि्ता वेदाः सान्ति, येषा मध्यपति सकीर््थरन्‌ । अतो नेह प्रायदशयनमस्तीति । तत्रोत्तरमाह-- वेदभाये बेद।पक्रमे- वेदनुद्धननितप्म्कारग्यात्ते १ वैषञन्नयत्नम्यरग्यश्च निलय सवैगतैरपि व्यतिरक्तपदारम्भो वर्गेनत्रोपपद्यते ॥ अना- र्थे च गोशब्दे गोशब्दत्वं कथं भवेत , इत्यादिना श्टोकवातकोक्तगोशच्दत्वन्याय प्रकृतेऽनिदिरशति- दविषर्ण चेष्यादिना । २ ( अ०१ पा०१ अन ७) इत्यत्रेति देष ।३ (अन स्पा २अ०्४्सूर १९) 1४ (अऽ २ पा २अ०= ६ सु १६). ८०६ सतन्परषारतिक्श्ाषररभाप्यस्मेते-- (अ० ६१०३५०१) भयन्ते । प्रजापति इदमेक आसीत्‌ । स॒ तपोऽतप्यत । तरमात्तप- स्तपानात्रयो देवा असरञ्यन्त । अभनिवायुरादित्यः | ते तपा प्यन्त । तेभ्यस्तेपानेभ्यस्यो बेदा असृज्यन्त । अग्नक््वेदो बाया लु्वेद आदित्यात्सामवेद इ्येव्पत्रम्य निगमन इदं श्रूयते -उश्चे क्रचा क्रियते, उच्चैः साश्ना, उपाच यजुषा, दति । एतररपारकारण देभिः भृते रपांश्वादि कतेव्यं, न जाप्या क्ूगादिभिरित्यच्यते । कुत एतदषगम्यते । वाक्योपसंहारे श्रेतरवात्‌ । यस्मादित एते वेदा जता मनसि, इये शब्दाः श्रूयन्ते । तदरोयति-- भज।पत्तिवौ इदमेक आसीत । यत्तु विध्युदेशबीयस्त्वादयैवादपद्स्थो वेदृशाब्दोऽवयवविषय मविप्यतीति । ततर ब्रूमः | विध्य्भवादसंबद्धमन्यदेव ब।बटम्‌ | म॒ख्यपश्यात्तनत्वेन ज्ञानानामन्यदेव तत्‌ ॥ ेध्युदेशात्परम्तादथवादाः श्रयन्ते तेषामास्ति दूबस्यम्‌ । ये एरम्ताच्छूयनते ते मछ्यत्वाह्टीयासो भवन्ति | सवेम्भव हि शब्दमय स्व्‌धातिट्डवन विराध कारमम्‌। स च प्रतियोगिनि दृष्टे विरोधो विज्ञायत । तटिह यदा तया वेदा अख्ञ्यन्त | उग्नि्ेद्‌ः ' इत्याहि श्रूयते न तदा जातवचनानामृगादानमुच्चारणमस्ति | यदशेनेन वेदशब्दोऽवयवलक्षणाये। मवेत्‌ | अतस्तेन तानन्द्रतिवृत्तेनेव स्याता बुद्धिः । अथदानी- ह त [> ५) मगादिक्षब्ाः स्वार्थपराः सन्तो न पवध्यःत इति बलाहक्षणा प्रतिपद्यन्त इति । तेन सत्यपि विष्युदेशचगेतत्वे दौबेस्य ‹ गख्य वां पुव॑चोदनाह्धोकवत्‌ › इत्येवमितरबटीय- सत्वात्‌ । ननु ` पौवापय पृवंदौबल्य प्रकृतिवत्‌ › इत्यनन।त्पन्नमप्यभवादानमख्यवेद्‌ ज्ञानं बाधित्वा विभ्युदेशन्ञानमेव गृह्यत । नैतदेषम्‌ । पौरवापर्यबलीयस्त्वं तच्च नाम प्रतीयते | अन्योन्यनिरपेक्षाणा यत्र जन्म धिया मवेन्‌ ॥ ये हि मिन्नवक्यगताः परस्परनिरपेक्षा पिरोधिनोऽथ: श्रूयन्ते तेषा पूर्वम्योत्तरानु- पमर्दुनैव ठज्धात्मकत्वादुत्तरस्य पूरवोपमर्ेन विनाऽऽत्मला भायुपपत्तः पौवापर्यबटीयस्व- न्यायो मवति । यत्र त्वेकवाक्यतया परम्परपिक्षाणा श्रवण न तेत्रतद्धवति । तत्र ह्यकाद्ल्षवोनेकवाक्यता मवति । पुतरभरतीते चोत्तरमात्माट्गुणमाधिक वाऽकाद्लषति | जतश्च यद्नाधेकमननुगुणं वा तदनकेक्षितत्वान्नेव तरिमिन्वावयऽम्ति | न चाविद्यमानेन १८ कुत एतादेति ` भाष्ययवतारयति-यवल्ादना ) २ क्रगादिशब्दानामिति क्षः ३८(अ०१२पा०२अ० ८ सू० २५) * (अन्द पा अ० १९०५४] । ५ [अ०रपा०६अ०१] ` ` मीमासादैने । ६०७ स्तस्मादेतैरुपांश्वादि कतेव्यामिति । ऋगादेमिरपि वेद वचनैरेवोपसंहा. रेण भवितव्यम्‌ । इनरथा वाक्यमेव नावकर्पेत । तत्रानर्थका एव भवेयु; । तस्मद्रेदाधिक्रारा इति ॥ २॥ लिङ्गाच्च ॥ ३ ॥ लिङ्खमप्यस्मिननथे भवाति। यथा ऋगादयः शब्दाः शक्नुवन्ति बेद- मभिवदितुमिति । ऋग्भिः माता्दत देब ईयते यजुर्वेदेन तिष्टति मध्ये अह्नः, सामवेदेनास्तमये महीयते । वेदरगून्य खिभिरेति सूं इति दवौ बेद। संकीत्य ऋक्‌शन्दं च, तरिषु पादेषु, चतुथं पाद्‌ उपसहराति बहु- वचनेन, बेदैरश-यसिभराति सूयं इति ऋक्‌श्दं मेदबचनं द श्चयाति । तस्मादपि परय्रामा उदाकारा एते शब्दा इति ॥३॥ [93 पचाघः शक्यत इति पूरववयस्त्व भवति । तदिह विध्पथ॑वादयो; स्मानविषयत्वा- द्ावदेवा्ेवादे वेदाः सवे] तितास्तावद्व किंमप्षा तिधास्यत इत्येतदबधृतम्‌ । ततश्च किमेषा िधेयमित्तावन्मात्नभवेततते । न चु कस्य फ विधास्यते इति । तेनोत्तरस्माद्‌- वयवाद्पेतितमा्नं गृद्ये । (भवेय च।पतित न विधिपिषय इत्युचेरतवादिमा्नं संब- ध्यते न त्दृगादय" । ततश्च पिवसितत्वामेयेषा विध्युे२ऽप्तित्वामिति नायवाद्‌ बाध. न्ति । अ्वाद्म्य एव तु पिध्युदैशमिषपत्वेनापि वेदोऽवधायेते | तस्म द्वेदलक्षणार्थत्वमू गादु।नीम्‌ । वटश्च व्यापक्रत्वादद्ठटक्षणयुक्तः सन्न रक्ते त्थवावयवे ठक्चाचतुम्‌ | ऋगा- ह्यस्तु नियम्धत्वात्मुदाय छक्त५न्ति | यथा चान्यत्राथैवादानामनुचादत्वहक्षणर्त. रदोषस्तथाऽत्रातवाद्‌।वेगतपिप१ पि ।वृग(2ज्द्‌न।भनकादकत्वादस्षणायामप्यदोषः | तेनैषा वचनप्याक्तेः, यस्म।देवमेते वेदा ज।त।म्तस्माद्‌ मचेप्त्व। दि कर्व्यपिति वक्तव्ये तमवाथ॑प्िद्धमद्ा लय ऋगाद्थ उच्यन्त । अन्यथ्‌ ह्यप्तबद्धमेव स्यात्‌ | विध्यथेवा- द॑योनाना विषयत्वात्‌ । तसमानद्‌ विकार इति ॥ २॥ टक्षणाञपि च या च्टपूवो तस्यामेव शव्रतरनुद्धिभवति । ऋणाद्यश्च वेदे इ्ट- धौः । तदकयति- करम्भिः भरातरिति । निप्वेव ताबत्पादेषु वेदशन्दूसाहषर्याहकूश- भ ब्दस्य वेद्‌ विषय^व ज्ञातम्‌ | च94 तु १९र्ून्य इत्यवरयमृकरान्दः सब्राह्मणके वेदे युक्त इति गृह्यते । यस्त्वभ्यतुणा वेदराब्दश्यग। मन्त्रेषु इष्ट॒ इति । ्त्यमस्ति । [9] अत्रापि शक्षणा तथाऽपि वु ' ्सस्था वा तन्निगित्तत्वात्‌ ' हृतातरैष उयायती ॥३॥ ° भहैतुरक्षणयुकतं --व्याप्यष्वरपहेतुभ्षणण्न्य दध्यथ. 1 २ (अ० ११० २अण् सञु० ५) 1 चै ८०८ सतन्त्रवातिकञ्चावरभाप्यसमेते-- [भे० श्ण ° देम ० १] धर्मापदेशाच्च न हि दव्येण सं्वन्धः॥ € ॥ धमोपदेशश्च मवति सान्नः, उचैः स।म्ना, शते । स वेदाभिकारषे युञ्यते । जाताधिकार तु ऋच उचैस्त्वेन साम्न उच्चैस्त्वं पम्‌ । नास्य सापद्रव्येण सह संबन्धो वेदितम्यः | तस्मादपि बेदार्धकारा इति ॥ ४॥ चर्य) विद्याख्या च तद्विदि ॥ ५॥ त्रयी यस्य विधा स तयीग्रिद्यः। य्नीन्‌ बेदानधीते स वं परख्यायते । त्रयीति चेष शब्द्‌ ऋक्‌सामयजुःषु प्रसिद्धः । यदि ऋक- सामयजुषौति रयो वेदा उच्यन्ते, एषं तद्दिदि व्रयीविध्ारू्या युज्यते, भवनि च । तस्पाद्रेदाधिकारः एते ॥ ५। व्यतिक्रमे यथाश्रतीति चेत्‌ ॥ ६ ॥ अथ यदुक्तम्‌, ऋर्बेदमातिकान्तानामृ चां यजवदेप्ुस्त्वं भनि. ष्यतीति । तत्र मत्पक्षे यथाश्रुत प्रयोगो भविष्यतीति यदुक्तं, तत्परि. हतेष्यमिति । आभाषान्तं सूत्रम्‌ ॥ ६ ॥ न सर्वस्मिन्निवेशात्‌ ॥ ७ ॥ नेष दोषः । सवैस्मज्ण्बेद उचचस्तव, सर्षप यजुर्वेद उ्पंशु- त्वम्‌ । त्न यदि ऋग्ेदग्यतिक्रान्ताया ऋचो यजर्वेदे उर्पाशुतं यदि च टौकिभेनापि प्रयोगेण कार्यं सोऽप्यस्ति वेद्‌ श्रगादीनाम्‌ | कथम्‌ | चुरथज्‌ सामानि तावल्त्रयीत्येव प्रसिद्धानि । ततश्च श्यी विद्याऽप्यत्येव त्रयीिचक्ञ्द्‌- व्युत्पत्ति. } प्र च वेद्त्रयाध्यायिनि भ्युज्यते न जातश्रयविदि । छन्देगेषु ज।तजय- ्ञेप्वप्यप्योगात्‌ । अतस््रयीविद्यशन्दे त्रयीशब्दो वेदेषु प्रयुक्त इति तत्समानाभिकर- णानामृग दिशन्दानामपि तद्विषयततर विज्ञायते । तस्मादपि वेदेषु ऋगादिप्रिद्धिः॥९॥ अनुभाषणमतत्‌ ॥ ६ ॥ न पाठमात्रेण वेदान्तरब्यपदेश्चो मति । ययेन वेदेन विधीयते हतेनैव परमागेनं क्रियत्‌ इप्युच्पते । ततश्च यस्यैव मनस्य यत्न विधानं स एष तेन वयपदेशष्यते । यदि २ ( धम।पदेशाचच ' इति सृश्रमसनडपदन्यकायापत्या स्तत्यानादुक्कत्य ' धर्यनिद्याद्मा षं तद्विदे ` इनि सूत्रं तावदादौ भ्याच्े--यदि चेत्यादिना । [अ०देपा०३अ०२] मीमां सादने । ८०९ भवतीति । नैतदृदष्यति । वेदधपैः स न ऋग्म इति । वेदस्य च न घर्महयेन संबन्धः ॥ ७॥ वेदसंयोगान्न प्रकरणेन बध्येत ॥ < ॥ यदुक्त भरकरणमेवपनुषहीतं भवतीति । वेदसंयोगाद्राक्येन प्रकरणे बाध्यमने न दोषो मदिष्यति ॥ < ॥ [२] गुणमुख्यव्यतिक्रमे तद्धलान्मुरूपेन वेदसंयोगः ॥९॥ सि" अस्त्याधानं) य एं बिद्रानध्निाधत्त इति । तद्यायुर्वेदिकम्‌ । तन्न सामगानमामनन्ति । य एवे चिद्रान्वारबन्तीयं गायति, यणएवंवि दाम्यज्ञायज्ञीयं गायति; य एवं द्िद्रान्वाम्देन्यं गायति, इति । तत्न संदेहः । किमाधाने सामगानमृचैरतोपांञ्च, इति । उन्वैरेते प्रापम्‌ । ^ कुतः | सामवेदेनैतत्क्ियते यद्रारबन्नायादिभिः । तम्पादुचैरेताने तूभयत्र विधास्यते तत्र मयत्र ^ मूवम्त्नोमः शरेति ! हृत्या>ि न।स्ति तश्नागत्था वि. कपो अ्रहीप्यतते ॥ ७ ॥ बापेतेति वा पाठ. ॥ ८॥ नतपरभपले ' ऋच्यध्यूढ साम गायति इत्युकसामयोरपियोगाद पमेव मामथ कषिदधव्ेथा प्नरुपदेशः न हि कश्चत्सामाधारम्‌ 7ृचमुचए्च.रय-त मान्यन्परथोच्च र | मथ. | वेदापिकररे त्प ्ट्रे.न विरवोथने । अनच्च पामनदतेत्यवेवदृष्दे द्रम्‌ । अन॒कून।पति क्यपिति भिति चेत्‌, न्‌ । तम्यङ्प्िसचन्दर भ्‌, प्रकरणे ह्यथ स्तत्रन्नमुषदरेशः । न चतय नूके एषा धनोय । जप प नत्व मन्दपरिहलमेवाऽऽनयेकंथम्‌ । तस्मादपि बद्‌ धिकरर इति पिद्धम्‌ ॥ ४ ॥ ( इति-वेदोपकरमापिकाणम्‌ ॥ १ ॥) हृदानीं यत्र वेद्‌ न्तरीयम्य प्रधानस्य वेदान्तरीयम्ड्धं मवति तत्रङ्गम्य बेदधमै' कतमः कर्त्य इति वदेहे प्राप््यात्मकलाटदचपः र पमणाथम्य त्र समन्ननं नना १ सामवेदेनेत्यादि भाष्यस्यायम्थं --सत्ताम्वं द्र दारन्तीयादसाय सत, सा. ददलत शाक्षार्करियते ' यजुर्वेदेन तु प्रधानद्र रेत्येवं तर्द"यस्वष्यय न्लभ्वतवनति २८ ट-ग्च्च स्ते सुत्रानन्तर पठितमपि श्रम्पदश्चाचचन हि द्न्ेण चथ प्र सर्र एवद८ारररथन-दारप्रत स्याख्यस्यति-सातधर्मरक्ष इवयादिना । ३ उपपद्‌ कप पगा ति~ 2दय्प "ह पमि रन् वन २५२त्द्‌/ धमण प्रलात्मनियतोत्पत्तिवेधिविपयतदि यध. । १०३ [# ८१० सतन्त्रवार्तिकश्चाबरभाप्यसमेते-- [अ०६५०३अ ०२] सामानि मयान । एवं पातन ब्रूमः । गुणानुरोधेन बा यख्यं म्यतिक्रमे नयुरूयानुरेपेन वा गुणमिति, गुणो व्यतिक्रमितन्यो न्यास्यः, मुख्यश्चा- नुग्रधैतम्य इति । तः । मुख्यायत्बाद्रुणस्य । गुणस्यानुष्टानन शरूयः गुणः कथं स्यादिति गुणे रवतते । गुणपरहर्या चेन्भुरू्यस्य गुणदानि- भेवति, गुणम्र्त्तो फलमेव नावाने भवति । अय प्रधानं सगुणं करिष्या- मीति गुणे परचतेमानो गुणस्य गुणे विनिपात, नास्य स्वार्था हीय- ते । नासो गुणं सगुणे कतुं प्रवतेते। गुण सामगानं पधनमाघानम्‌ । धर्म; स्यादिति प्रापेऽभिषीयते । गुणे स्वपतो धमे; प्रानद्वारतोऽपरः । यत्र स्यात्तत्र पिज्ञयं गृणधमेस्य बाधनम्‌ ॥ सव्ये कतेव्येऽन्यतरघमा तिक्रमे गृणघरमोऽतिकरमितन्यः । तथा हि -प्रघानमविगणं छृतं मवति | तच्च गुणस्यापि काम्‌ । सोऽपि हि तदयेमेव प्रवतेते । यदि त्वात्माय- घमानुरोषेन प्रधानं विगुण कुधीत्ततोऽस्य यद्धे प्रवर्तिस्तदेव हयेत । तत्सव्पे सगुणे जाते यद्यप्यज्न विगुणम्व तथाऽपि तत्र गुणत्वस्याचिकेरवितत्वान्न कश्चिद्धिरोषः। तस्मादाधानस्य याजुपेदिकत्वात्तदद्गमृताना पतान्नामुपाशुत्वं कतंम्यातिति । ननु यावन्मा- त्रमाधानस्य यनुरेदृविहित तन्मात्रम्येवोपा्त्वमित्यवगमानेव सामगानस्य प्राप्रोति । प्षानमात्रं चाङ्गान्तराणि च याजुपदिकानि । तेन तेषा केवटमुपाञ्ुत्वभिति । नैतदेवम्‌ | वक्ष्यति हि~" अद्क(नि तु विधानत्वाल्यधानेनोषादेश्थरन्‌ › इति । तथा ‹ वियेरत्वे- कश्चुतित्वादपयोयविधानात्‌ › इति । तस्मात्यरघानप्रयोगवचनपरिगृहीतत्वादन्यत्राप्युत्प. ज्ानामङ्गाना यतेव प्रषानं तत्रैव विधिः| अतश्च साङ्गस्यव प्रधानस्य यानुर्ेदिकत्वदुपाशच- वेनैव मवितम्यमिति । एव तां स्वयमेवाङ्गाना यानु्पदिकत्वादुपाक्ुत्वे न गुणप्रभान- घमेविरोषद्वारम्‌ । यच्च ामगतमुषा्ात्वं तदज्गवतित्वादुचेरत्वेन तुर्यम्‌ । मैतत्तश्र वत- माने प्रधानस्येति शक्यं वदितुम्‌ । नापि तद्धते बाधिते प्रघानधमंबाधः | न हि तदा पभानमुपाक् न कृते स्यात्‌ । अथ केनचित्रकारेणाङ्गधरमोऽपि प्रधानस्यामिधीयते तत उद्ेस्त्वमपि प्रधानधमं एव स्यादिति पृनस्ुस्यबरत्वम्‌ । उच्यते । उत्पत्तिषिषिमारोच्य साश्ना वेदान्तरीयता । साङ्गप्रषानप्ंबन्धादुपाक्चत्वे तु गम्यते ॥ [^ काक यदि हि यजुर्वेढ॒एवैषामुतपत्तिः स्यत्तत्स्वरूपनिमित्तमेवोपा्ल्वं स्यात्‌ । एतेषां १८अ० १११० २अ०१सृ० ८) २ (अ० ११पा० १अ०२स्‌* १६) [अश्द्पा०६अ०२) मीमां सादने । ८११ तु सामवेदोत्पन्नानां स्वरूपत उचेस्त्वपसङ्गे पधानमंस्पसनिमिततमु्पाङत्वमिति भषान- घमेता । ननु यजुर्वेदेन साङ्गं कुयादिव्युपन्धात्साङ्गस्येवोपाङत्वमिल्यवषारणादस्त्येवा- जस्वरूपंस्पशे इति । न । साज्गकथनेनिवाप्राधान्यनिरदशात्‌ । उपसमेनमृताङ्गं हि प्रान. मेव निर्दिश्यते। तेन प्रधानमेव याजुर्वदिकमुर्ाहत्व तु तद्धर्म एव प्श््गान्युपसपे न्नैव कथ्यते | न त्वेवमेव चोद्‌नाऽप्यस्ति। ततः प्रधानधर्मोऽयमङ्खं प्रा्ठोऽतिक्रभ्यत । प्रधाने- न दि स्वधरमऽद्ष विक्ि्ठः । स यत्रैव बाधितस्तत्रैव प्रधान विगुणं न त्वेवमदचस्तव प्रधानधम इत्यवधा्यैते । न ह्यङ्कघर्मा; प्रधानानि सेक्रामन्ति । नन्वेवमप्यङ्कघमैः साक्षात्प्रामोति । प्रधानधरमैः पुनः परद्वारेण परोक्ष इति चिपरीत बलाबरे प्राप्नोति । सत्यं, साक्षात. क्गधर्मः शौघतरमवगम्यते । प्रयोगवचनग्रहणोत्तरकाख दु पश्चात्तत एव प्रघानघर्मः ८ पाप्य पूव॑दौबल्य प्रकृतिवत्‌ ' इत्येवं बाधते । ननु याजुर्वदिकज्योतिषटोमाधज्गानां स्तोत्रशख।दीनापप्यनेनैव न्यायेनोप्ुत्व प्नोति । सं प्राञ्नोति । वचनात्तु सरवर स्वरान्तरलामः । कथम्‌ । दरशीपृणमासयेोम्तवद्रेददवयविहितप्वह्धेषु नानविद्स्वरे प्रि गुणमुख्यन्यतिक्रमन्यायेन याजुरैदिकप्रधानधमे उपाञ्चत्व प्रामोति । ततो वाचनिकः स्वरो मवति ‹ मन्द्रयाऽऽज्यभागान्त › ‹ प्र्‌ मध्यमया, 'उत्तमयाऽनुयानादि › इति । तथा विङ्ृतीनामिष्टिपबन्ादीनामेतस्मन्नेव प्राङ्ते स्वरघरये प्ाप्नुवति भ्रस्यक्षोपदेश्च- वशेन प्रधानवेदस्वरप्रसत्तौ ' तद्भहंणाद्वा स्वधमे; स्यात्‌ * इत्यनेन न्यायेन प्रयोगवच- नस्य चोदकापेक्षितवेन दुवंखत्वाच्चोदकभरापितस्वर्रहणमेवेष्टम्‌ । एवं उ्योतिष्टोमाज्गाना- मपि दीक्षणीयादीना श्राङ्कते म्बरे प्रापे प्रत्यक्षे पदेशवशेन बाध्यमाने चोद्कनद्ीयस्त्वेन पूनरूपस्थिते उ्योनिष्टामस्य याजुरयदिकत्वात्कलतोपकारपरातथरमां्रहणाच्च गुणमुख्य- व्यतिक्रमन्यायेनेव तद्रतोपादुत्वधमंपरप्तद्धे सति ‹ यावत्या वाचा कामयेत्त तावत्या दीक्षणीयायामनुतनरूथात्‌ * इत्येते स्वरा गुणमुर्यन्यतिक्रमन्यायबापेनेैव साङ्गानां परा्ठाः । त्या उयोतिष्टामस्य वाचनिकस्वनविमागविहितमन्द्रमध्यमोत्तमोच्चारणाव- धारणात्तदङ्गानामपि सर्वेषा प्राङृतवुस्यमन्द्रमध्यमोत्तमोच्चारणान्येव प्रधानद्रारेण ्राष्टानि । ततो ‹ यत्किवित्प्राचीनमश्नीषोमीयात्तेनोपा चरन्ति इत्युपाङकतवे साङ्गाना दीक्षणीयादीना प्राचे प्रघानमात्रवाचिदीक्षणीयादिशब्दोहेरेन विहिताः १(अ० ६ पा० ५ सन १४ सूण्थय) 1२ (जन्देपार ७ अन दडसु० ५१)) ३ सपेश्चियावदरगाभ्नानेन हृत्स्नविधानत्वाज्ज्योतिष्टोमस्य धमोकाङृक्षाविरहादिनाऽश्मे दकष पू्णमासविकारत्वस्य निराकरणादिदयमिगर्याऽऽद--्राकृतधमोप्रदणाञ्चेति । » तथेतति--परपते सतीदयभ्याहायम्‌ । तत इति वा पाठान्तरं ख्वीकार्यप्‌ । ८१२ सतन्त्ातिकश्लादरमाष्य्ररेटे-- [अ०६१०९अ०३] प्रधनम्प्वेते स्वरविरेपा मवन्ति “ यव्या वाच्रा कामयेत्‌ तावत्या दाक्षणयायामटब्रूयत्‌ ' ^ मन्द्र प्रायणोयायाय्‌ › 'मन्द्रतरमातिथ्यायाम्‌, (उपा्रूपसत्मुः इति । तेत्र पकुत्वम्य पूरणैव स्ैटवापिनेपाङुन्विधरिना प्रापत्वादीक्षणीयादिस्वरधर- दसर्थो निन्मानुवराद एव । अक्रान ठु मवनविमागस्रेधव ° मन्द्रधाऽऽञ्यमागा- मग " इमाति कृ स्वजति .मव । स्वनपिभागतुल्पे वा सर्च प्रयाम तरैषा वरिस भद्रम), मच्चारणमपादन काम्‌ । पतन.नृननवमुशोदयनी योदवमानी. स प्वप्य॒च्चःग्णनिरपा न्यारू (ता. | सन्याकालमवनी. धाद नामप्येव स्वरे प्राति प्रात. स नद्यतमनत्वाद्धशासवनमेव स्वरा भजन्ति | ननु मवनशचडराना सोमयाग।वयववच- नत्वा णायाच्द्धवत्तदःयम्वर्‌ा मावप्रतज्ग इति चत्‌ । न । प्रमीनिदरेन तत्काल युञ्पमानत्वम्‌त्राश्रवणत्‌ | यदि षष्ठी भवेदत्र सवनेम्य" परा ततः । तदद्धमन्तरमात्रषु मन्दरत्वादिविधिभवेत्‌ ॥ मष्ठम्या तु तदाधारा यावान्मन्त्ः प्रयुज्यते । तम्य स्म्य मन्द्रादिस्वरयोगे)ऽद्गमाध्नित ॥ केचिद।हुयैदाऽऽधारमा्रत्व सवनेप्विह्‌ । तदा तेषा न मन्द्रादि. स्यादुनामयताश्रनेः ॥ आधारे सवने भिन्न यदाप्रेयतया श्रुतम्‌ । सवनीयादि तस्यैव मन्द्राद्यु्च,रण मवेत्‌ ॥ स्तोव्रश्ानुवाक्यादिशषन्तु सवनस्य यः । षष्ठयमावान्न तम्थेत युक्ता मन्द्रादयः स्वराः ॥ इत्युक्ते नैष द)पोऽस्ति यत. षष्ठया विनाऽप्ययम्‌ | षष्ठ्यथ; संमवत्येव तद्‌ बारत्वकनल्ितः ॥ यथा हि शकुनिर एष्पा्मि तथप्यते । ततश्चाऽऽपेयधमऽथः स द्वयऽवि विर्थःथते ॥ यदि वा 'स्तोत्रश््त्रादि करसं सुत्यङ्गभ्व नः । आधर एव तस्यापि सत्नानातराङ्गवत्‌ ॥ नान वेद्म्वरन्तस्मारन्तोत्रदेः प्राप्त अदितिः | प्रधानाज्गतया प्शदुपाङ्ुतवेने ब।भितः ॥ [अ०६ १०६ अ०र्‌] मीमांसादशैने | ८११ तते वाचनिकेनैव यथासवनमािना | मन्द्रादिना समस्तानि सुत्वाङ्गानि पयुञ्जमहे ॥ एतेन सर्वे ज्योतिष्टोमविकारा म्याख्याताः । क पुनरिदानीं नानविदस्वरस्याव- कारो मविष्यति | उच्यते | ' तदुग्रंहणाद्वा स्वधर्मः स्यादधिकारसामथ्यदम्यक्तः शेषे † इतिकंल्पनीयः । यतप्राकृतस्वराज्गयुक्ताया विक्कतौ वेदान्तरीयमपृव॑मङ्गं नो्यत इति । नयु तत्रापि गुणमुरूयन्यतिक्रमन्यायेन प्रधानधरमेमाव एव । एवे तर्हिं या विङ्ृतियैम्मिनवेदे भवति तस्याः रेषेषबङ्धु यथाप्रङृति प्रासेषु यत्तसिकेव वेदेऽक्ना- स्तरमपृवै चोद्यते स विषय इति । मोऽपि प्रघानद्वरिणैव रढ्घत्वात्‌ | तदेव तर्हि | ^~ [4 [4 मरषान विषय इति । न । तस्यापि प्रङ्ृतावरुद्त्वात्‌ । न) तहिं प्रषानद्ररेणापूवै- क~ ® स्याङ्गस्य प्रिरिति तदेव विषय इति । नैवमपि यः प्रघानम्य धर्मस्तस्यैव तत्रापि = | ^ हयक भावात्‌ | अपि च त्रेधा विभक्तेषु यज्ञमागधर्मे च स्वरे ध्थिते यदपुवमपि तद्धागपाति मवाति । तम्य न युपावटम्तरणनाहम्तुल्यत्वमिति मवितम्यमेव प्राङक्तेन परमेण । छ तस्मादपि नास्ति विषय. | प्रकरणाम्नानं चात्यन्तमेव।नथकं स्यात्‌ । अत्र समाधिः । उप्वा यजुषा › इति तावत्पवैदूरिोमेप्वथेवत्‌ । ऋक्पामवदेयो रपि काम्यनिमिन्ति- केष्वङ्ष्वर्थवत्ता । “ मन्द्रं प्रातःसवने › इत्यादि हि नितयत्वादनिन्थैः काम्यनैपितति- केर संबध्यमानं नित्याङ्गविषयमेव मवति ! तन यदमेद्सामवेद्‌म्या रःचेत्काम्यं तैभि- त्तिकं वा चोदयते तत्सवैमबैः कर्तन्यम्‌ । तथा ८ तं भिन्नमभिमृरेद्यते विदमिधिष्‌ इत्यादि । एव यानु दिकमप्युपक्ुतवमुदाहतम्यम्‌ । तथा यानि पुत्योत्तरकऋलान्य. ङ्धानि तेषु सवनग्रहणाभावाद्यथवेदमेव स्वर इन्यवमृ^रामारदनामप्यच्ेन्त्वतिद्धिः। अन्यथा हि यथेष्ट प्रयोगः स्यात्‌ । दीक्षणीयादिपरेसामपु वु * प्राचीनम्नाषामी- यात्‌ ! इत्यनेनोपाङ्त्वम्‌ । प्रवर््यप्ताम्ना पून ‹ उच्चे प्रवगण › इत्य्वमुैश्त्वम्‌ | भाधानप्ताम्ना तु याजुषदिकश्रधानविषिर्विहतत्वादेवाशुष्वम्‌ । ‹ य एवं द्द म्वामदेभ्यं गायति › इत्यादीनि यजुर्वेदनक्यन्येवे । तम्मा(हानुदाहरणम्‌ । तश्र १(स०३पा० ७ अग्रेसु ५१)) २ दतिवलष्पण्य इति- यथैव श्येनादाचौद्रा- ्रादिसमा्याप्राप्तस्य कदं प्राृतादृगम्यतिरिक्तएवा द्‌ "विप यत्वं कट यते तद्दहापि नानविदस्वर- प्यापूवाहगविषयत्वं कल्प्यत दत्याशय. । २ ऋक उामवदय रपाति-- ऋकसामवेठनिमित्तकयोः स्वरयोरित्ययं. । ४ एवं घामवद्विहित अ्रवग्यौदगमदहार्वं,रभद ननिमित्तम्मदूगमुराहरति-तमेत्या- दना। ८१४ सतन्त्रवार्तिकक्ताषरभाष्यसमेते-- [अ०३पा०६अ० २] आधानस्य याजुर्वदिकरत्वादुपांड्चुता गुणः । स गुणधरमघुचेस्त्वं सामवे. दिकं वाधते । तस्मादुपांश्च सामानि गेयानीति ॥ ९ ॥ केविदाहु"-- स्वरूपोत्पत्तिमाश्रपेक्षया तेन क्रियत इति न कारकहेत्वभिभ्रायेणोपन्यास इति । तत्त॒ न युक्तम्‌ । धुवं सरति हयुत्पत्तिविनियोगनलाबख्चिन्तैव क्रियते न गुण- गुरूयविरोधनिन्ता । तत्र च विनियागाधीनत्वाद्नुष्ठानस्य॒तद्धछीयस्त्वमित्येष निर्णयः स्यात्‌ । तस्मात्सामवेदक्षाखायामपि कस्याविद्स्त्येषां विधिरत उदाहरणमित्यपरे । तदा हु यजुदएनःशरतमेन्दं फं स्यात्‌ । अथापि शाखान्तराविधरवदाश्रीयेत स्वरत्िक- सपश्च पूर्वपक्षे क्रियेत यद्यद्‌ाहियेत। अनुदाहरणान्त नैतदुपपद्यते । तम्मादुत्पा्तिविनि- योगयोरेव गुणमुरूयत्ठमित्येवमधिकरणमारम्यते । यत्र वेदान्तरोत्पन्नं वस्तु वेदान्तरेण विनियुज्यते तत्न किमुत्पाततवेदधमेः केभ्य उत ॒विनियोगवेदधरम इति । उत्पत्तिपूव- कत्वा द्विनियेगस्योत्पक्तिवदधमे इति प्राच । विनियोगवेदधर्म इति गृह्यते । कुतः । उत्प॑तेस्तदरथत्वाद्विनियुभ्यमानस्य च स्वरपप्ित्वात्तदानीमेव यः स्वर ऽवगम्यते सर एव चोदितो नोत्पत्तिम्थ. । तत्काटे विधानाम,वात्‌ । अथवा नैवात्र व्यतिक्रमशब्देन बाधो विरोषो वाऽमिधीयते । किं तर्हि । म्यमिचारोऽन्यत्रान्यत्र च वृत्तिः । तेनैवं नि. नत्यते | यचोत्पत्तिविनियोगौ व्यतिक्रान्तौ, अन्यत्र त्-त्तिरन्यत्न विनियोगस्तन्न कतरवे- ष, =. द््योगो मवतिति । तथेवोत्पत्तिस्योग विकल्पे वा प्राप्त विनि गवेद्मयोगः प्राधा न्यादित्यत्तरम्‌ । अय॑वैव चिन्ता । यत्रान्यत्र च प्रधानभन्यत्र चाद्ध तत्राङ्गम्य केन वेदेन व्यपदेशाऽस्त्विति | ततश्च तथैव प्रघानवे.न व्यद इति नि; | अमस्तु पे ८ तदग्रहैणाद्रा स्वधर्मा म्यात्‌ › इत्येतद्बापित्वा प्रघानमम.रूपत एके एव प्रकृती विकतो च कती प्रामरोति | अथ तु चोदकचलीथरत्वादङ्गवदपम।ख्यात५ तृ्रहण, ततः स्वरोऽपि तयैवेत्ययुक्तं ्रानस्वरग्महणम्‌ । जन उत्पत्तिविनियान पक्ष५वै। चार इत्ये- चैव व्याख्या शोभना । तथेवाऽऽघानोदाहरण समाथतं भवति । यदि तु गुणमुरूयम्य. तिक्रमोऽङ्प्रथानधमविरोधो व्याख्यायते ततः ‹ अज्ञ" विरोषे च तादु््यात्‌ ' इत्य- नेन स॒हापौनरुवलयं सेप्रषारणीयम्‌ ॥ ९ ॥ ( इति-- गुणमुख्यन्यतिक्रमायिकरणम्‌ ॥ २॥ ) १ उत्पत्त.--पागख्याया उत्पत्तेः । तदर्थत्वात्‌--विधानाथत्वात्‌ । > (स०३षपा०५ अन २४ सूु० ५१) ।३ (०१२ पा २अ० ९ सू०२७)। [अ०दपा०६अ०१] मीमां सादशरने। ८१५ [ ३ ] शृयस्तेनोपपश्चति ॥ १० ॥ ° यजुर्येदे ज्योतिष्टोमं समामनन्ति, उयोतिष्ठमेन स्वगंकामो यजेत इति । तथा सा५वेदेऽप्यस्य वमव समाम्नानम्‌ । सड कृताया बुद्धौ द्वितीयं गुणय श्रवणं भवति । तत्र संदेहः । किं याजुर्वेदिकम।्नानं क्रियाय सामेदिकं गुणात विपरीतमिति । यतरचाऽऽन्नानं क्रिया तद्ध भरिष्यन्ति । पः तावत्प्राप्तम्‌ । सामवेदिकं क्रिया य।जुवे देव॑, वेत्यनिश्वयो पिशेषानवगमादिति । एवं प्राने नृम. । भूय- स्त्वेन गुणाना परिच्छिदयेत । यत्र भूयांसो गुणाः; समाश्नातास्तत्र क्रियाय चदनेति गम्यते । यत्र हि कतभ्यतया चोदना, तनेति. कव्यताऽऽकाङ्क्यते । यत्र1ऽऽका।ङ्क्षतेतिकरन्यता तने(तिकतेव्यता. वचनं न्याय्यम्‌ । ये च भृयासे। गुणाः सेतिकर्व्यता । ताति व्यत।छिक्गेन करेव्यताचंदनामनुभिनोमहे यथा बहुषु राजमतिमेपुप- विषेषु यस्य श्वेतं छत्र बारृन्मजनं च स राजेत्यवगम्यतेऽनाख्यातो ऽपि राजटिङ्गन । एषं करव्यत। लिङ्गन गुणानां भूयस्त्वेन ज्योति. [आ + 0 हद्‌ यानि गदान्तरे श्रुयन्ते परधानानि तानि केन व्यपदेष्टव्यानीति विचायते | तत्रैष निर्भयो य्रोत्पद्न्त न यत्र गुणायै श्रूयन्ते । किं प्रातम्‌ । श्ालोन्तरकत्सवैत्रो त्यन्त | ततश्च धभकिकिर्प, | अयेवोमयत्र स्वरूपस्य गुणाना च श्रवणात्वद्‌।चिप्कि- विदुत्पस्यभम्‌ | एव विकर्ष तावुच्यते । न इ।खान्तरवद्यक्ते विकर वेदमोचर्‌ः । तस्मादेको गमगायञत्र कश्चिदको निधायकः | प्र घु ज्योतिष्टोम।दे; कतम इति । गुणाना यत्र भुयस्त्वभितिकतेब्यतात्मकम्‌ । तत्र तेनैव लिद्धेन तस्य कतन्यतेष्यते ॥ यज्॒॑दज्य) तिषटोमस्य दुत्तणीयादिकेतिकतैस्यता बहौ । तस्मात्त्ैवास्योत्पततिः । अतश्चासतौ यनुदेन क्रियत इत्युच्यते । तेन प्रमौयमाणत्वाततन प्रमाणेन क्रियत इत्यर्थः अथवा तेनेव व्यापरिणानुष्ठानमपि तेनैव क्रियते इति व्यपदिद्यते । म त्वेतद्मूयसत्व- व्याख्यान युक्तम्‌ । कुतः । १ वेदभेदे चाखान्तरवरदष्येनभेद्‌'मावान्निय सदु पेदेपृर्पस्यानथक्यापत्तरसियामकामाबेन्‌ ्ान्यतरन्रोतच्यनिणयादिदयभिप्रेख पक्षान्तरमदुववति--अयवेद्यादिना । ८१६ सतन्त्रवार्तिकश्चाबरभाष्यसमेते-- [अ०३पा०९अ०४] वि वि ष्ोमस्य याजुनिकम्य चोदनाऽनुमीयते । तस्माञ्ज्योतिष्टोमस्योपंश योगः । यजुःदन हि ज्यातिष्टोमः क्रियते यत्तेन चोधते । अचोदितं न श्चक्यते कपर) ॥ १०॥ [ ४ ] असंयुक्त प्रकरणादेतिकरव्यतारथित्वात्‌ ॥ ११ तिर उक्तानि व्रिनियोगक्रारणानि श्तिलिङ्खं वाक्यमिति । श्रतिः, रे- ग्या गार्हपत्यम्‌ , इति द्वितया बिमक्तः। लिङ्गं मन्त्रेषु वचनसामर्थ्यं यद्यम्थ गमकत्वेन स्वरक्तेरवधारितम्‌ । तदसं बहु षा तस्य प्रतीतौ न वि्िष्यते ॥ यादृशस्य हि धूमस्य गमकत्वावधारणा । त्त तादृग्‌ बहुररपो वा वहूनि गमयति धुवम्‌ ॥ तयेहेतिक्म्यता टिद्गत्वेनोषन्थस्ता । सा यत्राप्यस्पा तत्रापि कर्तव्यतया विनाऽ नुषपद्यमाना शक्तो गमयितुम्‌ । नैव हीहान्नमूथस्त्वमितिकर्तभ्यता मता । फ तदङ्गं यदेवाऽऽहुरितिकतेम्यताऽपि सा ॥ तत्र यदि वेदान्तरस्थभ्रभानानुवादेनाल्पा विधीयत इति । उच्यते । शक्यं वक्त बहुयपि तैव विधास्यत्‌ इति । तैतत्स्थात्‌ । जरपा सुखं बेदान्तरस्थस्य विधीयते । बह) तु दु.खमिति | नैतदेवम्‌ । बवूहुचामपि वाक्यबहुत्वस्य कतेमत्वात्‌ । तम्मादकारण- मिल्येवं वणैनीयम्‌ | इह द्रन्यदवताक्रिव कर्स्वरूपत्वेनावधायै तच यजुर्वेदे प्कलम स्ना. यते । वेद्‌(न्तरे तु क्रियामान्न सेकीत्यं स्तोत्र्स््रादीनि पठ्यन्ते । ततश्च द्रव्यदेवताक्रा- ्वित्वमपनी तनित्यश्ञक्यं स्वतन्तक्रियाविधानम्‌ । तथा च शाखन्तरापिकरणे न्धाख्या. तम्‌ । यनुर्वदे तु समस्तस्वरूपान्नानाद्विनऽपि स्तोजादिनिः शक्यते यामे। निवतैयितुम्‌ । वचनतामध्याद्दृष्टायीना स्तोत्रादीना ग्रहणम्‌ | जतोऽय सूर्यो यदुमयवेद्श्रुति करम तदपमूयस्त्वेन सामस्त्येन निराकाहीकरणप्तमर्येन निरभतन्यमिति । ऋक मकरेदयोश्च तुस्पध्त्वाततद्रनमेदे पादानं निप्फडमिति मत्वेमयश्चुतीत्युक्तम्‌ ॥ १० ॥ ८ इति-- वेदभेदेन श्रूयमागेषु करमेत्पत्तिनिणेयाधिकरणम्‌ ॥ ३ ॥ ) [ब [® ^ एवं तावच्छरतिटिङ्धवाक्यानि प्रधानज्ञेयसेकाणिविविक्तविषयाणि प्रत्युदाहरणं भ्या- १ ननिष्वपि वेदेषु ज्योतिटमाम्नानास्सृन्र उमयग्रहणमप्ययुक्तमित्याशद्क्य तदभिप्रायमाद्‌- प्टकसामवेद्योश्वेति । |स०दपा०६अ०४] मीपांसादश्ने । ८१७ वर््दिवसदनं दामि इति । वाक्यम्‌, अरणया तऋणानि इनि । अय किमेतान्येव विनियोगकारणानि ¦ नस्युनयते । किमपरं कारणमिति क्षिनेबोपक्रमः । भवति च प्रतननेवापक्रमः । यथा का नामेयं नडा । को नामायं प्रतः | किमिदं फलमिति । तदुच्यत । असंयुक्तं परकरणा- दिततिकतेव्यताथत्रात्‌ । यद्‌ सयु श्त्या लिङ्घन वाक्रयन त्रा) तलक रणात्‌, इतिकतेव्यताथिर।त्‌ । यदितिकत्व्यताकारुक्षिणः संनिधौ पूरणसमथगुपानिपतति यद्रचनं तत्तेन परकरतेन सदेकवाक्यता याति 1 तस्मासकृते विनियुज्यते । किभिहोढाहरणं श्रिच प्रयोजनमिति । द र्पात॥म । तत्र तितिविनियोयानितानाहलिक्ाया च्रुनेतिनियोगमामणयौत्मकेम्य च द्ष्गस्य केवट्पदपरयोगामावात्पदन्तरतनिपेरवद्यभाव्ित्वादतथमन्तमतप्रायमनाति न साताद्महभेन सूत्रितम्‌ । अथवा वेदो वा प्रायददनात्‌ › रल्युपकमोपश्रह्‌।रवशनैष वेद्भेल्यववारणादिदिमवे काकेयादातियोमसूत्रपिति न पृतरन्तमतिमात्रण वाक्यम्य विनियाजकरत्य व्याख्यरथम्‌ । यत्त॒ नष्यक्ररेण * जल्णया' इत्पुद्‌- हूत, शत्य नतराप्यावत्ततायाश्रूतिन्व मिनिवानिक्त वक्तन्‌ । अथ क्रियामाचननन्व श्त्या डने विरेपनकनयो वाद्‌ तत्यनिध्रव, | म पद्रवामपि तुरधः । त्र दनयल्युपम्धतव्यमात्रपि षण्‌ द 'हपत्थमिति च स।बनमात्रपित्तित्व।. द्विशेषसबर। वाक्यमेव । नम्मादुभयत्रापि तदृन्तमति. शाक्था दरःयतमित्युभयो. श्रतिवक्ययारभयमुदाहरणम्‌ 1 ३२ बटात्रल्विष्ता व्रत्यामननेलयुत्तराण्थपि णि प्रमाणानि स्वं पेण मिनियोगमामरपुन च ददययति | तत्र प्रकरणा विनियोगान्तान- सायविपनर, : [मन्यतमेनोपन्धस्यति स्म | यावच्वान्यत्त कथ्यत तावद्‌ तानं भवति । अयवा सद्‌ प्रमङ्गामागान्ाऽऽख्यात म्यादिति सदेह्‌ाथवा नेव्षरश्रव्रगतत्ताम स्थानुप्तरणकाद तयोरवाथपदान्तरततनिवानम्यो ऽन्य. शव्दभक्ार्‌। ऽन्ति । तस्मात्त प्रक. रणादीति प्रमःणान्तरा्ण)(त प्रा्ेऽमिवीयते । अविच्छिते कंथमावे यत्रवानस्य पल्यत | [क अनिन्ञातफट कमं तम्य प्रकृरणाङ्कता ॥ १ एन्य पपत ' रेच्धया गहपलनुपातष्रन ` दयप । > मव्राधानङ्ञानध्य पृष. सृजरकार. कथन।स्राक्तशयज्ञानविषय या, स्वमावि। दइतुपपादयति--भावच यद्न्‌। । १५६१ ८१८ सतन्त्रवातिकश्चावरभाप्यसमेते- [अ०३पा०३अ०४] पूणमासर परकृत्य श्रूयते । समिधा यजतिः तनूनपातं यजति, इडा य जति, वद्वियेजनि, स्वाहाकारं यजति । तानि तत्रैव प्रकरणसापध्यां दिनियुज्यन्ते) नागनेहात्रे ज्योतिष्टाम वा॥ ११॥ दकपृणमानाम्या स्वभे माधयत्कयमित्यतम्यामाकाह्वयामविच्छिन्नायामश्रु तध्रयोजनानि कमणि पहमन्त (समि यजति! ‹ तनूनपातं यजति " इत्येवमादीनि । तत्य दशपृणमाप्तयेः कुतश्वनुग्रहतिद्धचा भवितन्यम्‌ । प्रयानादौना च केन मित्न्यन | न व ठद्पृण्मापयोः पिदधमुपक्।र स्वपटम्बवक्यम्वप्रकरणप्रकरणान्त- रषु प्रत्य्ाटिप्चकेन प्रसयक्षादिपश्चवाषवगनेन वा शव्नोपटमामहे । तथा प्रयाजादी. नामवह्य च।मयनापि कुतश्चिद्धावनेव्यम्‌ । यि तु कनचिलकारेण नावगमिप्याम- स्तता नास्नत्यकगमिप्याम. । जसति चे प्रमाण प्रकरणम्‌ | न ह्यत्यन्तस्निकषं एवैकं सकवक्ारणम्‌ | यथा यथा हि पनिष्ट न म्यते तथा तथा विप्रक वदहहाक्तिः सचरति | तटिह्‌पकरारककल्पनाद्रमाभम्‌ | मनिक्षटमल्डःवा विप्रक्रृएटमप्यनन्ञा तमित्य. मयाकाट्स्लवदूनय ित्तायन ५ (दवृणमातानुपकरम।कार लत स ननमेभिः प्रयान। दवि त्रियते | भच प्रयानारय प्रयाजनमपेक्न्ते तदश्चपणेमाप्तापकार इति।नह्यमथो. रप्यन्वतमनिएतरमान्त । यचान्यतदरप्थते । तम्यान्यन सह्‌ सवध्य निराक।दल्ती- मूनस्य तेह मनन्याकाड्ता विद्ते । तन न प्रयानादोना विशवनिदायिवत्कल्करसनम्‌ | नापि ददूपृणमामफलानुपद्न । उमया डदप्सक्षणपजन्यामाप हयन्धतराकाडसा लक्षण. मन्धो गृह्यते न लभर । तस्माल्ल्टः धटररयवदेव पर्‌स्परनियमः सतद्भः । प्रयुक्त ग्रहण कमचम्‌ | शु 01 द 14 सचान द्तवनहृत्वयुक्तश्रतेपाहपान~ पृपाठिशव्द -नच्छपणा करणतया वव्छम्‌ । प्रकरणविरोविना वाऽ. युक्तमिति दरषटव्यम्‌ । अविरातरितय घता ‹ कंहुवप्रोज्ञति ` ‹ बरदूत्द्न दाति ८ अरण्या ऋणाति , इष्येवमाना ~ २० ध्न दह्‌बाह्‌ क 1, सन्‌-यमानाना प्रकरण पमवेशोषपचे, । नन् प्राम<4(द्धः ।त्ब नरेण नोक्तम्‌ ॥ ११॥ ५6 न ( इति--प्रकरण्रः सगा विदरणम्‌ ॥ ४ ॥) = न ९ य्य॑प नवपोचराणां प्रयताय तोणतानरुष्दावापत्तिरपागमुपकारप्रापकरपारासेर्गब सन्दस्यापि तौनराचत सपय । तथापि पु लिपि लक्िहगनरामिप्रयभानि यम्‌ 1 [१ -~3 [| {भ०दषा०६अ०६] मीमांसाद््ध॑ने । [५] कमश्च देशसामान्यात्‌ ॥ १२॥ ति अथ किमेतादन्त्येव विनियोगकारणानि । नेन्यच्यते । किंच करभ देशसामान्यात्‌ । क्रमवतामानुपर्न्येणोपदिद्यमानानां यरय पयाये ये धममामनन्ति, तस्य तं रत्याकाङ्क्षाऽनुमीयते । सत्यामा- काट्घ्ायामक्वास्यमावः | तस्मात्तता तानयाग इति | ।कामहाहाह रणं, क्षं च योजनम्‌ । आनुप्व्येवना यागानामनुमन्त्रणेष्वाम्नाते- पृपांश्ुयाजस्य क्रमे दव्धिनीमासि, इति समाम्नातः । तस्याऽऽक्राद्‌- जषायुत्पाद्च तेनैकवास्यतां यावा तत्रैव विनियोगमहंतीति । तथा वै. द्राग्रं कम वियात्तसजातस्यास्ति श्रातुच्यवतः । तस्य याञ्यादुवाक्या- युगल प्रप्याम्नायते पेन्दरान्नम्‌, टनछरद्ची रोचनादिव भवपिणिभ्य इत्य पूवेवदेव कऋमममाख्ययोरप्यनज्ञानापिभिरृपन्यामः केन्य: । तत्र करमो द्विपवेटो ठेशमामान्यलक्षण" ¦ पाटानुष्ठानसाददया विनियम्य काणम्‌ ॥ विनाऽप्यनुष्ठानदेशपाम्येन यावति प्रदेशे ब्यम प्रवानं पट्टने तावत्येव मन्त्रेषु मन््र | तयोश्वाङ्गाङ्गचपेक्षवेदाया यथांपरर्यन्ययिन समानदशत्वादूनद्धो सनिवानं॑ भवनि । प्रथमस्य हि प्रधानस्य मन्त्रमन्विच्छन्वद्य मन््रसमाश्नायमादटित आरभ्याऽ-लोचयति | ततश्च प्रथम एव मन्त्र. प्रथम हृदयमागच्छति | न चाम्यातिक्रमे देतुरस्तीति मण्व गृह्यते | तथा मन्त्रस्य रेपिणमवक्षमाणन्यानयेव प्राक्रेययाऽभ्येन रेपिण। मह्‌ संबन्धो भवति । ततश्च तान्नेराकाडक्षतया द्वितीयादोनामतपवमव द्विनीयादिभिरेव योगेन भवितव्यम्‌ | तत्राऽऽ्येयायनुमन्तव्रणानामषट्यासिदधत्वात्तनापि च्यवस्या मित्य तीत्यव्यक्तरिद्धमुषडयानक्रमावति दलिपनामानिः इव्युदरहराति । ननु चःम्य प्रकरण त्सर्वात्व विज्ञायते तच्च बलाय टृत्यन्यत्रापि विनियोग. प्रामोति | अत्र कविदाह्‌ | उपाशुयाजम्रहणादृहयमप्यनुगद्यते तेम्मात्तद्रहणमिनि । दक्य तु वक्तमननुग्रह्य एव॒ क्रम प्रकरणप्रत्ययिरुद्धत्वादरिति । रपस्य हि सवाचत्व प्रतिदवाना- नृत्तः प्रकरणावगत न शक्थं बावितुम्‌ । तत्रैतावदटुत्तरं मवति । यन्य दपण आभनेया- द्यस्ते विस्पष्टलिदधिं ऋमघ्रकरणव द्धिमन्व्रान्तररवरुद्धःवानैनमपलन्तं | न च विकस्प. | अस्प्टरेङ्गत्वेन मैषम्यात्‌ । अृष्टथीना समुच्चय इति चेन्न | प्रकुतयागवरत्यवसणन १ प्रतिप्रधानात्रत्तेरिति-- प्रतिप्रधान गुधावृत्तेन्यायलनयत्वायकरणामवावनवे ना. ता ध्यःसकत्पना मन्त्रणामाषयत इयादाय । ८२१ सतम्नवातिकश्षादरभाप्यसमेते- [अ ०६१८६अ०६] फम्‌ । अपरम्‌, इन्द्राप्नी नवतिं पुरः श्छथदृवृत्रम्‌, इति । तत्र लिङ्गा. द्रनेयागमे सिद्ध विश्चेषातनियागो भव्ति । पूर य॒गर पवस्येन््र्नस्य उत्तरपुत्तरस्यातं । एतदुदादरण भ्रयाजन चक्ति ॥ १२॥ [६ | आस्था चेवं तदरत्वात्‌ ॥ १३॥ पि° अथ किमेतावन्त्येव षिनियोगकारणानीति । नेत्युल्यते । किच, समार्या चेवं म्यात्‌ ¡ कथं विनियोगक्रारणमिति । समाख्या सति संबन्धे भवति, यथा पाचको लावक इति तत्र पाचक व्दयुष- लभ्य पचतिनाऽस्य संबन्ध इति गम्यते । एवं बेदेऽपोति । अकृत कायंसवन्धं समाचक्ञाणं जरब्दपरपरःभ्य मयति सवन्पे तास्मिन्सपरत्ययः | ोकेामदह्ोदादरण। प्रयोजनं च । आध्वयेवमिति सपाग्यातानि कर्माण्य “वयु्णा कतव्यानि । टात्रामिति च होत्रा ¡ णतदृदाहरणं प्रयोजनं चात॥ १३२॥ ्[चत्वात्‌ । मत्या चादृषटाथतवे निरपलाणा गत्यन्तर मति समच्चनानाश्रयणात | आयाम, क्न च५तित, सत्तगत्या पृनस्तेप्रेव मवेत्‌ | अस्ति चास्य गतिहपा्ञ. यान ट।ते।॥५ च| नवा न्नति।तटिज्धाना प्रक्रि विनियानन्न | अभयस्य च साम५ सनिभावपतहम्‌ ॥ (ठ्घन। मपि ` इत्यम इ प्यम्‌। न चेहर । सन्त परकेरण किनि त क्षमम्‌ | अयं त्वासिशव्टो युप्मदद्िपयत्वात्सनिदितमाभिम्‌ख वाऽमिधरे नान्यम्‌ । उपादायानश्च पी हितोऽभिपृवश्ेत्यापेधानसामः,। कम।रपाद्चयानत्रिपय चत्तायते । ततश्च ।द्घन प्रकरणे नणयत्‌ एवेत्यःाष्‌, । काम्ययाज्याकाण्टकरमर्तु व्यारूपात्‌ णव | अनु छान शक्मा 5१ पशु तमाणमस्रापामीयाभत्वेन भविष्यति | १२ ॥ ति~ क्मविनियोगाधिकरणस्‌ | ९ ॥ ) ५ या समाद्य पमेन्यरप्रातपादिनी | ९।३।५ वेद्धाुपस्धाप्य २। प वन्येन वक | आध्कयवादनाल्याना चेद्‌ एव प्रयाग स्ति न दापरिकत्वचोदं क्रियते | तत्राभ्व- १ मन्रसचरयत्रव मन्त्रायलेन संस्मरन्‌ । [५० तन्मना नन्व्‌ स्यादतदनुमन्त्रणम्‌ । <व्यियुक्तव्रास्षाद(तद्‌ टक्तणमाभव्रलाऽऽ्ट--द््ाथत्वारप । यन्मन्त्रा> च।रणेन ईपिमना भत्वा पिण मनत्रायत्वन सस्परनस्यत्तदतदनुमन्चणामिति च कारिकथि । २ प्रक्रियेति प्रकरणभित्यभ्रै । [अ०दपा०६अ०७] मौमांसादशने । ८२१ [७] श्रुति-लिङ्ख-वाक्प-प्रकरण- स्थान -समा- स्यानां समवायि पारदोद॑ल्यमर्थविभकषात ॥ ११ ॥ [प° युदृत्तमात्रमेवविक्षते । किं मया कतेव्यमिति । तदयेक्षमाणस्य च यदि न कुति. ® न क १ न _ न ^~ [न ^ £. ५ १ ४ ० = द्विशेषे ऽवगम्यते ततो यत्किचिदिति माविप्यति | तथाऽऽ्व्यवसंत्तिते कर्म, कोमे कता मविप्यतीत्येवमेव शहपमपक्षते । तत्र शव्यनज्ञम्याऽऽदित एवेषोन्प्क्ा प्रत्येकं मवति यदस्याभ्वर्यो. कमे तदाध्वर्यवाठ्टवाच्य्‌ मविप्यति | तथाऽप्यम्याऽऽप्वयवस्य य; कर्त तम्याध्वयुनामिति प्रता विकारस्तदनुरूपोऽनुमीयते विकाराद्वा प्रकृतिः + यद्यपि शब्दान्तर विक्रार इत्युभावप्यतौ परम्पर निरपेक्षौ नित्यसंबन्धौ च तथाऽपि नित्यया एव श्ब्यप्रवृत्ते्निय सबन्धा निमित्ताभेति सर्व यौमिकानामेवमन्वाग्न्यानम्‌ | न हि २।अय९ ठदस्याप्यादिमनी भवृत्तिरित्यंक्तम्‌ । निमित्तनेपीततिकमावम्त्वनात्वेऽपि राच्दाथयासविहाविरुद्धः । तत्न केचिद्वदन्ति । प्रागतस्मात्समास््याविनियौगाद्वय्वीप्वयेवयोरसवन्वाददहयक्य यौणिकत्व समाख्याया किज्ञावुम्‌ | अथ तु प्रथम मिद्धे रबन्धरे प्ात्समग्न्याया प्रवृत्ति । ततो न समाख्या ~^ "^~ [= चो ^ निक पिनिथोनिक्ा स्यात्‌ । अतः परम्पर निरपेलयोरेव रूटयोः मारूप्यादुपतिष्टमानयोरेष विनियोग दति | न त्वेतचुक्तम्‌ । न हि रुढाना मारूप्यादुपस्यापनतामध्य षत [8 [क ५ _* धरम ननिरःकरि ^ श [न ©+ पि बन्पेऽप्यम्ति । यथा वण्वरदतरे रथतरधमानिरकरिप्यति त्रिमुतात्र करियाकर््नन्पे । पाचकोदुदाहरण वा युक्त "यान्‌ । तरमाद्योगि कत्वमेव।भ्युपगन्तव्यम्‌ । यत्त प्राकप्रयोगा- तप्रमाणं नान्तीति | सर प्रत्यक नार्तीति । समास्ययेवानुमाौयमानं भविप्यति | वेदे ।हे प्रथममेव क्रियक्तृमनन्यो निष्पन्न. । ताभ्मिनसति समाख्या प्रवृत्ता । व्यं तुतं क सबन्ध व्रमाणान्तरेणाश्तिपयमाना सतम।त्यादशेनेन प्रतिपद्यामहे | तेन ज्ञायते १३ समाख्या प्रश्यात्छबन्ध दति । वम्ट्तम्त प्रथममेव सबन्ध । म॒ चाप्रतीतोऽपि सत्ता मानरणैव समारया प्रवातितवान्‌ । यदि द्येपाऽऽटिमती स्यात्ततः प्रयोक्तुः प्रथमं सेन. स्धावगत्या भवितव्यम्‌ । न च सा तथा भवतौति न पयनुयुञ्येमहि । नित्यस्नन्धा- श्रये तत्र नित्यप्रयक्तया समाख्यया नून कश्चिढभ्ति लजन्ध॒ इनि प्रतिपादितेऽन्य- थानुपप्या शेषरेपिमाव. पश्चारित्तायदे । तस्माय गिक्थेव सतमारूयया विनियोग इति सिद्धम्‌ ॥ १६॥ ६ ( इति-- पमाख्याविनिथगाचकरणम्‌ ॥ ६ ॥ ) ¡ १(अ० रपा ३अ० २) इत्यत्रेतिरेप । २ (ज० १० पा० ८० २३) इत्यत्रेति सष । ८२९ सतन्तरवारतिंफश्चाइगभाप्यसमेते- = [अ०६१ा०३अ०७] उक्तानि षिनियोगक।रणानि श्रुतिच्ङ्कं वाक्यं प्रकरणं स्यानं समाख्यानमिति । तषां समवाये किं व्खछीय इति चन्त्यते | एकायवृत्त- इदानी ६ण्णामपि श्रुत्यादीना बाबर विचायते । तच्च मिन्निविषयाणा न समव. तीति समवाय एकार्पापनिपातो विषयत्वेनोद। हन. { तत्र केचिद्‌हुरविंरोधग्रहण कतव्य, मिति । कुनः | क णात्यर्णयेत्यन्न समवाये हि सन्यपि । वेरोघाभावतो नैव चिन्तयन्ति बराबरम्‌ ॥ एकर एव ह्यरूणादिः शेषः श्त्या सामान्यक्रियासनन्धी, वाक्येन तद्विशषम्य कय. स्य, प्रकरणेन उयौतिष्टोमिवस्य | सत्यपि वाचनिकध्रकरणसमवये परस्परानग्रहनिमि. त्त्वादविरोध इति बलाबछविचारो न मवति | निर्विशाषममान्यानपपततेः । कयस्वर- पमाश्र्रय्तत्वे चानर्थकत्वादपक्षित हि श्रतिगक्यार््रा वाक्यप्रकरणे । तस्मात्कनैष्यं विरोष्रहणमिति | न वा कतैस्यम्‌ । कृतः | सम।नविपयत्व हि समवायोऽभिवौयने | न चैकोर््यं प्रमाणाना जञेपणामवगम्यते ॥ ऊरुणादौ तावन्निव प्रमाणसनमवायोऽस्ति } न दक्र सभवमात्रं समवाय; । कि तर्हि विषयेकत्वम्‌ । इह च।रुणम्य क्रिथाल्तबन्ध. श्रुत्या | तस्य॒तु श्रुतिकासिितक्रियाका- रकमेबन्वस्य भूयोऽप्यपेक्तावहोन कऋयविपयत्वम्‌ । तावता च प्रयोजनानवापतरषे. हन्ते सयपवेप्तनन्धवतत. कऋयस्य उयोतिषटमायत्वमिति तिपयनानात्वम्‌ । अतश्च सर्वेषा विनियोजकत्वमविष्डधम्‌ । न चान्न प्रि्रकृष्ट्रहणे सनिङ्कषस्य बाधो ददयते । न॒हि कय गृहन्नदणायाः क्रिया्तवन्ध बाधते | नापि ज्योतिष्टोमे कुवन्‌ क्रयसंबन्धम्‌ । यत्न त्वेक. शेपम्तावानेव च भजन्थान्तरविरो विनैकेन प्रमाभेनान्यश्ञेष्यर्था विज्ञायते । प्रेण तदन।घानुपपत्तिना शाष्यननराय. | एकमनन्ये च कृताथ स्याऽऽकह्(मावात्पुनर्धिनिनगान्तसनुषपत्ति | तत्र प्रमाणयोः प्रस्पराप- हायै्तमानविषयत्वलक्षणः समवाय । तश्रा यत्र देपमेदेऽप्यकम्मिन्नेव शेपिणि तुस्यो. पकरनिबन्धन एकेन प्रमाणेनान्य. रोषः पाधनत्तेन प्रतीयते | अन्यरनापर. | न चैक. सापितोपकारः शेषी शेपान्तरमोक्षते । तत्राप्येरकावपयापहारित्वातसमवायः] स च वि- रोभ एव सति भवतीति समवायग्रहणेनैव द्धो विरोधः । यत्र एन. स्पष्ट एव शेष- भेदो यथा ^ स्तमिघो यजि › इत्यादिषु | यत्न वा त्म्ये किचिढायिक्यं भवति यथाऽरुणाया व्यारूयातम्‌ | तथा यत्र शोपिभेदो यथाऽऽगनेयादिष्व्टकपालदौनाम्‌ । यत्र वा तेद्तमाधिक्यं यथा द्ञेपणेमाप्रा्ञानमेवोपक।रमेदस्तत्रापि विषयान्यत्वादूप्तम- ` १ एकाधचत्तित्वादिति-जयम्थं , एकेकस्मिञ्धव्यादिषूपेऽप व्र्तित्वा्रकनल्वाच. षण्णा युगपदभिधानारक्तेरे्कस्य द्वितीयेन बलावदव वारणेति । [अ०दपा०३अ०१७] मौमांसाद्शने । ८२३ स्वाद्राचो युगपद संबन्धादृदयेद्रयोः संमवारणा । तत्र श्रुतिलिङ्गयोः किं श्रुतिषली यसी, आदेस्वििङ्धमिति । क्ष पुनरत्रोदाहरणम्‌ । रेन्या षे ~ [9 ३ न = क माहपत्य्चुपतिष्ठन, इति । अत्र चिन्त्यत | किमिन्द्रस्य गादैपत्यस्व वाय इति | यच्च श्रुत्या विनियुञ्यते, यच्च समारूयया, तत्पं तुर्यम्‌ । यप्तु सरवाङ्गजन्य एकः प्रधानेपकार) तेषाम॒पयायवि वानदिकमव प्रमाण रेपत्व चेति व्यापारमदाद. समवायः । तथा यत्र स एव शषन्तम्मिननेम दापिणि सनिक्ृष्टन विप्रकृष्टे च प्रमाणेन विनियुज्यत तत्राप्येकम्थेव प्रमाणत्यनतरम्य प्रथोजनान्नर्‌ामैत्वादप्तमवाय इति। तम्मा. द्विरोधविपयमव समवरायग्रहणम्‌ । त्र पण्णामप्येकमव वन्ाचटे क्यायिततम्ये क्रमव- तित्वाद्वाचो यनपदृहयक्तरकेकम्य प्प्रवाग्णा । यतत द्वितीय।पाटान तत्सतियोमिना विना बलानल्कथनारक्तेस्तेनी र्यते -द्रयोद्रयारिनि । एकाथवापित्वाद्राच इत्यस्यापर्‌। व्याल्या यथ तटाव््वागपा प्रत्यकं च्रुत्यात्रपु समवैति न समुढाय। तानि हि शेष. त्रिनियोनाथवन्ति न बह्मवटम्‌ । अतन्तम्धा. प्रतिप्रधानदृत्ति पादय गपद्यनेकरकस्य सेप्रघरणाया कत्याया द्वितोयापाद।न पिरोनवन्यबद्तरा धाना प्रतिय।गिन्यनुपपाति दर्श. िदुमसमवात्‌- द्रये्रयो; सपधारण्पुक्तम्‌ । तयरकस्थ पञ्चमे प्रचि, सह विचरे कर्तव्ये यद्ेरेन पह कियन तदह्॥पेतव। -थम्य जधकवाधकेन चाषस्य सुज्ञानत्वात्‌ । प यनि हि श्रतितावयर्िह्गाटिमिव। यन ताने श्रुत्या ब।ध्यन्पतर(मितिन तया सह सथरध।राथष्मन्त , तत्रे प्रधम तेवत्केसव्रत्ति रतिदे, सप्रकरणाम।ते । 1 कमि. 2. > दोदादरणापमति--रेवटपरप्रयागामार सवत्र वक्त्वे प्ति न श्रुतिषि्ग स्वसामथ्यौनिरेक्रो दश्यत टमि मन्यमानस्य प्रतः | व्प्रमाणविवेकामि. (र प्रायणा55ह ~ रेग्या गाहपत्ययुपतिष्टत ३ति ¡ किमिनद्रःयेनपस्थान करतन्यमुतेन््रस्य १ तानि दहै--हव्यस्य मअन्वश्यायम। ययं । वावल प्रति धखादछना प्राधाम्या्तिप्रवीरमे शणावृत्तिन्यायेन बछावरखकसधर्त्नयेतति । 2 ‹ अत्र विन्ध्यत ' इतिभागपरे न्यनतो परिहुरिष्यन्व॑- ह्यमाणमीप्याछोयनया च द्विभटिरसजयपरनया नातयानमपि चातुष्कोदिकसरयोपलक्षणतया भ्यु[* केरोति--किनिन्द्रस्यवेन्यादिनिा' ८२४ संतन्त्रबातिकज्ञावरभाष्यसमेते -- [अ०३१।०६अ० १७] वोपस्थानं कतव्यमित्यनि यम उत गार्हपत्यस्यैवाति । यदि तुरपबले एते कारणे ततो विकरपः । अथ श्रतिवरीयसी, गार्हपत्य एवो- पस्थेयः। का पुनरत्र श्रतिः । मं लिङ्क । श्र॒तिगाहपत्यरन्दश्रवणम्‌ | िङ्खः पनः, कदाचन स्तरीरसि नेन्द्रसश्चसि दाङ्ञपे, टतीन्द्र्न्दस्य विरिष्देवतामिधानसामथ्यम्‌ । अथ क्रि वाक्यं नाम| संहृन्य अर्थ मभिदधति पदानि वाक्यम्‌ । यदयेवमिदमपि बाक्यम्‌-देन्धरया गाद पत्यमुपातिष्टत उति, इदमपि-कदाचन स्तरारसि, इति । उभयत्रापि संहत्य अथममिद्धति पदनि । तेन वाक्यस्य वाक्यस्य वषा सथ धारणा, न ्रतिलिङ्गयाः । यारि वा, भरनििङ्खतवाक्यानि वरिवेक्त- व्यानि, इद्‌ श्रुहिवाक्ययोरन्तरामिदं लिङ्घवाक्ययोगिति। तदयिप्रीयते | [व्‌ गाहपत्यस्य वाऽथवा प्मचितयर^वा गाहेपत्यस्यैवेति | यदि चिह्र बीयम्तन इ्धोपस्थानम्‌ । अभ तुस्थवलत्व विरो वेश तनो विकर. । जथ दुरपरचलतवेऽप्य. विरोधम्ततः समु्वथ॒ । अथ रिरि श्चतेवलीवम्त्े च ततो गाहुपत्यम्परवपम्धान. मिति | यतत सिद्धविषया हरणे । वचनात्वयथारमन्री म्यान्‌ › इत्यक्त तदह स्थापयिष्यमाणन्तिकदरीयस्तवानिध्ःयण | ततेव पत्वावयत्वामिप्रामण श्रति- एिङऽयं वाकपत्वन्रन्त्या पुन षए्च्छते--का पृनरत्र श्रतिः # लिद्घमिति। त्नोत्तरं गाहैपत्यशब्दूश्रवेणं मन्त्रम म चति | १५ धुनराह--ययवनिवपद ममृत तिरे हन्त तदि वक्थ नम ( दरकमव्दप्यन्ि । तदूच्यताम्‌, अथ वराक्यं नाप ५ क किमिति। पषिद्धान्नवादी तु तथैव २३. केलानत्व मण्यमान आह-संहत्यार्थमापि- दधति पदानि बाेयपिति | यःपिच न सहताना काश्चदेकोऽमियेयम्तथाऽपि गम्यमानानि्ायणोक्तम्‌ । अथक व्दयमागायत्रयक्ततथा सवातत्वमापादितानि यद्‌ स्वा्थेममिदघति तदा तद्ूतोन्थव पतित उवथल प्रतिपद्यन्त ति । यत्रं तत उमयो. रप्युदाहतयोमन्तर्राह्मणमे वीक्यरतण कगद्व कंययोरिय सप्रवारण। न श्रतिलिङ्गयो- रिति } यदि वाऽवदय श्रापलिज्धयो। १२१. समम॑नीवम्तत श्रुतिलिद्धवाकयानि छ णतो विवेक्तम्ानाद्‌ नाम तेपा परम्प मन्नर १० । तद्‌भिवीयते । यच्छन्दस्योक्तिप्ता११ तहि द्धं निषिवा श्रुतिः | ॐ ~ ) विभ्युक्तावनियागङ्गा वाक ए प्राड्नद्‌सितिम [२० ६पा०६अ०७] प्रीमांसादर्षने । ८२५ ¢ |] ५ ~ ७ 4 यत्तावच्छब्दस्यायपभिधतुं सामर्थ्य, तदिङ्कम्‌ । यदरथस्याभिषानं ब्दस्य भ्रवणमात्रादे वावगम्यते, स श्ुस्याऽवगम्यते | भ्रवरणं शरुतिः । ननु सामथ्येपुवकत्वदुक्तिविप्िविनियोगानाम्‌ । ‹ टेन्या गार्हपत्यम्‌ ' इत्यत्रापि शब्दपसामथ्येमस्ति । ‹ कदाचन स्तरीरति ' इत्यत्रापि चेन्द्रामिधानमित्यविशेष एव भ्तिलिङ्गयोः प्रप्नोति । तथा हि । विध्युक्तविनियोगा हि न विना क्षब्दशक्तिभि | न चेन्द्रशच्दप्तामस्यममिधाश्चतिवर्जितम्‌ ॥ सत्यमुभयत्रोभयम्यस्ति । फि चैनद्रा गार्हपत्यस्य नोक्ति. शक््याऽवगम्यते | इनदरा्त्वमतिश्चास्या नाक्षरश्रतिकारिता । या हि“ देःद्या गाहपत्यम्‌ ' इत्यषा शाक्तिम्तयैतान्येव पदानि प्रस्य छोके विनियुक्तानि न मन्त्र ठे^द्रो गा्हपत्याङ्कम्‌ । अन्यत्र गतया शक्त्याऽन्यम्याविनियो- गात्‌ । स्वपतामर्यप्तृतैम्वु ब्राह्मणै, शकेत्या शक्त्यनपेक्षमङ्कत्वमपिधीयते | न चा सामथय प्रथमे गृह्ये । नितवृत्तामिवानान्यथानुपपच्येव तस्य गम्यमानत्वात्‌ । तेन ज्ञाति विनियोगे शाक्तिः केरप्यत इति नासी विनियोगकारणम्‌ । यत्रपि वस्तुतः प्रथमं विद्यत तथाऽपि प्रमाणतः पश्चाद््यत इति कारकतुत्वे सत्यपि ज्ञापक्रत्वेनाकार- णतित्युच्यते । यदि तु पोस्पेयमिद्‌ भवेत्तथा सति वक्तुरमिधानशक्तिज्ञानं॑विनियोगा- मिधानत्प्रथमतरं मवेत्‌ | न त्वेवमम्ति । वैदस्य(परषेयत्वात्‌ । तम्म।त्वैपुरुष।गा प्रतिपत्तत्वातपश्चात्तने शक्तिज्ञानमित्यक्षरश्रवणङ्ृत एवायं गाहंपत्याज्ग वप्रत्ययः । ५ कद।चन स्तरीरक्नि' इत्यत्र पुनर्ययषीन्द्रशब्देनन््रो ऽभेषीयते तथाऽपि विनियो" नामिभरीयत इति श्रुतेरम्यापार । न हात्र कस्यचिच्छब्दुम्य श्रवणा दिन्द्रम्य शेषित्वं मन्त्रस्य शेपत्वं प्रतीयते । यथनरतर द्वितीयाश्रवण)द्रहपत्यम्येप्तिततमत्वमेन्या थ तृती- याश्रुत्या करणत्वम्‌ । केवल तु मन्त्र्य(मिघानपताम्यद्धिनियोगयोगयत। दद्य । न च तावता विनियोगोऽभिहितो मवति | न च विहितः | मन्त्रस्याविघायकत्वात्‌ । ब्राह्म. णव(क्ये त्वविधानं विधान चोमयपि निष्पन्नम्‌ । ननु मन्त्रस्याप्यमिषानपुवैकमेव सामथ्मकेस्पनम्‌ । सत्यमेवम्‌ । न तु तद्धिनियोगस्यामिधानम्‌ । > तर्हि । अरभम्बरूप- मात्नम्य | अन्धव च तेन प्रथम तदभिधानश्चक्ति. करप्यते । अन्या च तह्न विनियोगशक्ति. । कथम्‌ । १०६ ८२६ येतन््रवारतिकश्चावरमाप्यसमेते- [अ०९पा०६अ०७] एकायमनेकं पदं वाक्यमिस्युक्तमेव । तदेतरपरषेस्बेव वाक्येषु समवेतं विविक्तं च दृश्यते । इह तावत्‌ , कदाचन स्तरीरसि इत्यनेन मन्तरेण इन्द्र॒ उपस्थातव्य इति नेतत्कस्यचिच्छब्दस्य श्रवणादे वावगम्यते | नापि क्षब्दान्तरस्य समीप उच्ारितस्य सामथ्येमस्ति, येनेतदवगम्ेत । एतस्यां खलु छवि इन्द्रशब्दो विद्यते, यो विशिष्टं देवतामवरगमयितुं शक्रोति । तया चावगापितया प्रयोजनमस्तीति । तनेन्द्रोपस्थान इन्द्र शब्दः प्रयुज्यते । तदेक वाक्यतवाच्चावशिष्टारे पदानि । न त्वेवमस्या- मृचि कस्यचिच्छब्दस्य सामथ्याद्राहपत्यस्योपस्थानं भवति । भ्रवणा- देव तु गाईैपयङब्दस्य बयमर्ि भतीमो, न लिङ्गात्‌ । यदितु लिङ्गः यो हि यम्यामिधानाय शक्त इत्यवगम्यते | विनियोगेऽप्य्धौ क्तो न ह्यहक्तो नियुज्यते ॥ ततश्च द्वितीयस्तामध्याद्धिनियोगः कलर्पपिप्यते | न प्रथमात्‌ | प्रथमेन हि विनि- योगनिरपेक्षमिन्द्राभिधानमात्र कृतम्‌ । अत इहेदृशो विवेक- प्रतिपत्तव्य । न एकक्नासति सामर्थ्ये मन्त्रः रेषोऽमिधीयते | अन्यत्रानक्तरोषत्व्‌ पाम सेप्रतीयते ॥ जअविद्यमानमकैद्या गाहेपत्यामिधानसामथ्यमभिहितविनियोगविधानात्करनीयम्‌ । न्व्‌ र विनियोगम्तु प्रथममेव वलः । इन्द्रं प्रति तु प्तामध्यै वलृप्तमारोच्य विनियोगोऽभि- हिता विहितो वत्येतत्कस्पनीयम्‌ । वाक्ये पन"-- अथे प्रति न साम्यं न च शेषत्वमृच्यत । केवलः पदसप्रात प्रतयक्षमुषलम्यते ॥ कथंमावदेशसामान्ययैगिकरूपाणा त्‌ प्रकरणक्रमसमाख्यानाविवेकः सज्ञान एवेति पृष्टा न निरूपितः । तदेतत्सर्वेष्वेव वाक्येषु समवेतं विविक्तं च दश्यत इति। न हि किंचिदपि वाक्यं ङव्दुसामथ्यनाथोमिषानेन पदान्तरपतनिधानेन वा धिना विद्यते । विवेकश्च पुरोदितः । कचित्कम्याचित्पूवेतरप्रतते, । तेदश्चंयति--ईह ताब- त्कदाचन स्तरीरसीति । न विनियोगोऽभिधीयते न पदान्तरस्तनियेवा गम्यते | तहि । एतप्यामृचीन्द्रशन्य इनद्रामिधानप्तम्था विदयते, शेषाणे च पदानि तेनैक. वाक्यता गतानीति समस्तो मन्त्र इन्द्रमिधानप्तमर्थो मम्यते | सोऽपि चेन्द्रः कर्माङ्ग- त्वादमिषान.हं इत्यप्तत्यपि वचने मर्वत्यामिधीयतामित्युतपपना | गाहंपत्ये पुनर्भिनैव मन्त्र १ अस्‌ रक्तान्‌ द्यरक्त इ'तपदान्या कर्मेत्पन्ननिष्ान्तपन्या शक्याश्कयावभिधीयेते ॥ २ भवत्यभिधीयतामितिस्थाने मजव्यभिधीयतामिति पाठो युक्त । [अ०दपा०६अ०७) मीमांसादश्ैने | ८२७ बलीयः, इन्द्र उपस्थातव्य । यदि गापत्यश्रवणे, ततो गाईपस्यः एषं तिं लिङ्कवाक्ये विरुण्यपान इह संमधार्य, न श्चतिशङ्गे । इद्रशन्दस्य बिशिष्टेवतामिधानसमध्यादिन््रोपस्यानं, यदि लिङ्क बीयः । अय नु वाक्यं, गाहपत्य उपस्थेयः । वाक्यं देतत्‌, रेन््रथा गाहपतेयमु पत्त इति । नेतदेवम्‌ । यवप्येतदराक्यम्‌ । श्रुतिरप्यत्रास्त, सामश्वन ववानयाम्‌ बाह्यणमामधत्त इते बनले चिन्तायेतव्थम्‌ । अत्र केविदाहः । पव्‌ तहं ल्ङ्कवाक्य इत्यतस्मातप्रागय मन्था याजयितव्यः| ' अथवा नात्कवाक्य. त्वाद्न्द्रप्राचान्यम्‌ ` इत्याद } कृतेः | रिङ्गत्वमभ्युपेत चेदिन्द्रोपम्थानक्रस्पने । उभयत्रापि वाकंयत्व कथ मृयोऽवकस्पते ॥ यत्र वाकयद्रयमेतदित्युपन्य॑स्तं ततै्द्युञ्यत वक्तुम्‌ ‹ अथवा नत्रिकवाक्यत्वादि- द्रपाधान्य गाहृपत्यप्राष.न्य वोषस्थानम्य ' इति तथा हयमयत्रोप्येकवाक्यत्वम्यापारनिर।- करणमवकस्पते । अन्यधा तु मन्त्रस्य जिड़विनियोञ्यत्वे प्पक्षवादिनिवाम्यपैगते नम्तदनपक्ति्द्रोपन्यानमप्येकवाकयत्वकृ नमवे, यादाद्क्ं निराकरणमपतद्धमेव स्यात्‌ । तम्मा्परमादादु^्कष्टमय ग्रनधम्यापङप्य ध्यारूयान कतेभ्यम्‌ । न त्ववदयमेतदादर्तम्यम्‌ । वत्येव हि बहना परिचोदनाना मध्ये परिपोटनापरिह।रकाठेऽपि पूर्वपरिचोदनाप- र्हः | अपि च| यदा ‹ अववा नात्रैकवाकयत्वात्‌ इत्यतप्रथममुक्तं तद्‌।ऽपि पन । ‹ एव्‌ तर्हिं रिङ्गवाक्ये ' दृत्यन्न वावक्यग्रहणमसरनद्धमेव स्यात्‌ | ततो यथा. न्याप्तमवस्थिते ऽम्यपेत्यवादमात्रेण पूर्वपक्षवादिनेकतर लिङ्गत्वमुक्तमतोऽप्य वाक्यत्वान. शयशेषमपनयामीत्ये माह अथ वा नन्रिकवक्यत्वात्‌, इति । यद्रा ब्राह्मणगतमेतैक- वाकयत्वमकरारणं विवक्षनद्रसङ्गनमन्वरेऽप्युक्तवानिति व्याख्येयम्‌ | तत्र वाक्यं द्येतदैन्या गाैपत्यञुपतिषटत इत्यम्याभिप्रायः- गदैन्यम्ततीयाश्रुत्या शेषत्वमात्रमनवगतशेिविशेषं प्रतीयते । यत्त गार्हपत्यमिति हि तीयया किमपि भ्रति शेषित्वमात्रं न तस्य लिद्धेन सरह कशचिद्वरोधः । पदान्तरपतबन्ये द्यति यथायमेवेन्या; करणत्व स्यात्‌ । गाहेपत्यस्य वाया कानिदारेथौ प्रति शेषित्वं मवेत्‌ । परस्परप्ननिषानं तुभयोरिन्द्रोपर्थानं ब।घते तच वाक्यमिति । नेतदेवाीति- गाहेपत्यामि वानश्रुतिं तावदुषन्यस्यति । परस्परपंनिषानमपि १ उपन्यस्तमिति-- ययेवमिदमपि वक्रम्‌ ` इयादिना माष्येगेदर्थ. । २ अभ्युपगत इति-' एव ताद लिङ्गवाक्ये विश्भ्यमाने › इतिपवभरन्धेनेत्यथ. 1 ३ आशङ्क्य निराकरण मिति--' अथवा नात्रेकवाक्यलादिन्द्रभाघान्यम्‌ ' इत्यादयुपरितनभन्धेनेव्य्थं । ८२८ सतेन्जवातिकश्चाबरभाष्यसमेते- [अ०६पा०३अ०५] या त्वत्र श्रतिः सा लिङ्कन विरुध्यते, न यद्वाक्यम्‌ । कथम्‌ । बरी. यस्यपि हि खिङ्ख, रेन्द्रधोपतिष्ठत इत्येतद्राहपत्यशब्देन सहेकृवाक्य- तावत्येव । यदि हि नोपेयात्ततो छिङ्खन विरुध्येत । यस्तु गाहप स्यश्रषणादेवार्थः भतीयते, स॒ शङ्गः षरीयासि परित्यक्तो भवति । नासावुपस्थानेन संबध्यते । तदा हीन्द्रं गाहपत्यशब्दो ऽमिषदेदच्िस- मीपं वा । अथ नु श्रतिः प्रमाणं भवतति, ततो लिङ्कनावगतमिन्द्रष स्थानं बाध्येत । तस्ान्छ्तिलिङ्घगयोरवैष षिरोधो, न लिङ्कवाकय- तै पीडयित्वा शाकयमविरोवेन नेतम्‌ । यदि तु गाहुपत्यशब्दे। गृहपतेरयमित्येव मिन्द्रममिवदेत्‌ , यज्ञप्ताघनतेन वा लक्षयेद्नि्तभीप वा ततो टिङ्ञाविरोषेनेव ततं निधिरुषप्ते । यतस्त्वं समुदायनरिद्व्मिषेयापरित्यागेन वतेते ततो विरुध्यत इति ्रृतिविरोधः । अयता नात्रैकवाक्यत्वादिति- विमक्तिश्चुतिविरोधोपन्याप्तः } यदि हि सप्तस्य वा तृतीयाथे वा द्वितीया वदेत्ततोऽपि नैव विरोधः स्यात्‌ | यतस्त्वी- प्तिततमत्वमाह्‌ तेन विरुध्यते । लिद्भविरोधम्तु प्रागुक्त एवैकवाक्यत्व्यापारनिराक- ष ऋय ५ ह. ध १ [केप ० न [क > [क रणमात्रयिमुषन्यस्यते । कथं ुनयथोक्तेन न्यायेनोमयथ। विरोधंमवे श्रुतिलिङ्गविरोष एव परिगृह्यते न वाक्यविरोधः । उच्यने | यथा श्ीधप्वृ्तित्वङ्गदिबोयिका श्रुतिः । न ८ 0 = न च ९ तथैव विनियोगेऽपि सैव पूर्वं प्रवतेते ॥ + त्प 2 यच्च शीघ्रतरं विनियुड्‌क्ते तस्येव प्रतियोगिना सह विरोधो रक्ष्यते । ननु च श्र॒ति- मात्रे न विरुध्यत इत्युक्तम्‌ । कथं न विर्यते, यदा प्रतिनियतवितौ श्रुतिवाकयघ्- बन्धविकः हेषरेपिरूपोऽन्यो विशेषणाविदयेप्यात्मक" | तत्र च श्युतिरेवं वदति वाक्य म्यस्य विशोषस्यैवविधं रोपशषित्वमिति । लिङ्गं तु शषशेपिप्तबन्धेनैव सह विरुध्यते न वाक्यगम्येन विशेषणविरप्यमावेन । अतश्च निप््रतिदरद्धिना वक्येन यद्‌। विरेषण- विकशप्यमावः कृन.) तदा श्रुत्या सह॒ लिङ्गविरोष उपडभ्यमानो विचाराधेतम्यः | अथवा यदेवन्येतयक्तं तदैव तदरथश्ाशन्येयिनेनद्रभ्यतिरिक्तः कोऽप्युषस्थातष्यः पत च लिङगगम्ये्द्रविरोधीस्येतत््तीयते । तस्माच्टरूतिलिङ्कयोरिवेष॒व्रिरोध इत्युपपनो विचारः । किं तवत्पर(म्‌ । सवप्रम।णानि तुस्यबलानीत्यवगन्तस्यम्‌ | कुनः। कवि्यस्य प्रमाणत्वं स्वदाक्तेरवधारितम्‌ । न द्यन्यापेक्तया तस्य सा शक्तिरपगच्छति ॥ १(अ० ११० २अ१४ ०३१) इयत्रोक्तेन न्ययेनेत्यर्थ. । [अ०दपा०३अ०७] मीमांसादश्षेने। ८२९ योरिति । अथवा नात्रेकवाक्यत्वादिन््रभाघान्यं गारैपत्यप्राधान्यं बोप- स्थानस्य । कृतस्तहीनद्रशब्दवत्वान्मन्त्रस्यन्द्रधाधान्यं, दि्ीयावे- [प £ क = (~ भक्तेश्रव्रणाद्वाहृपत्यप्रावान्यम्‌ । तस्पाच्छृतिलिद्योर्विरोधः । र्विः स्त्र प्रत्यक्षादवपि दवय्येव गतिः प्रमाणम्वर्पं प्रमाणामाप्त च । न तत्र यत्प्रमाणं तत्कदाचिद्पि प्रमाणामाप्तो मवति । योऽपि तदामाप्त. सोऽपिनैव प्रमाणं मवति । नित्यच प्माणामास्तनाधो न प्रमाणम्येव । नच तत्र बाध्यस्य प्रामाण्यमम्युपगतम्‌ ] नाघनाक्षमत्वा त्प्रमाणस्य | श्रत्यादिषट्‌ कस्य च समस्तस्य स्वविषये प्रामाण्य स्थापितम्‌ | न चैषा विषया. न्तर्चारोऽस्ति यत्र दस्यम शड्क्ये न चैतटुपम्थापित ्ञानमनुत्पननं शक्य च वेदितुम्‌ । न चोत्पन्नस्य स्वरप्तभड्गुरत्वादुत्तरेण विनाशः | न च सस्कारापनयनम्‌ । स्ग्रतिहेतो सस्वरस्य सव॑नानुच्छदात्‌ । नाप्यनुष्ठान,रूयात्फलाद्विनियोग शक्यते करम्‌ 1 अनु- छानप्रत्ययम्य ददन्वात्‌ । तम्मातप्रवतर तुल्यबरत्वाद्धिकस्प, । चावम्तु यदि करप्यत विपरीत. प्रसज्यते । न हि पएवेमनापरित्वा प्रेषा जन्म भ्यते \ ८ न ्रुत्यादीना हि पू पूव शी्रनरं प्रवतेते। तेन पश्चाततनम्य तदुपमरदैनैवा ऽऽत्मला- मेन मवितन्यम्‌ | अनश्च विप्रीतबाधप्रमह्ग" | क्रि च। श्रत्यादिना समयस्य विनियो) ऽवकल्पते | न्‌ प।सभ्यादरिरूष स्यादकताक्यादाम।वना ॥ उत्पत्तिकः यम्यान्यविषयप्ताम्यमवधृतं न त्य तद्विनियोगकाल परावतंयितु शक्यते । वि गगम्तु सामथ्यानुसरारीनि युक्तमध्यवसातुम्‌ । एवं यम्य येन सह सबन्ध एकवाक्यतया न विदिते न तम्य तद्विषया शक्तिः क्प्यते । सबने सति तदन्यथानुषपर्त, शक्तिसिद्धिरिति वाक्यस्य वीयम्त्वम्‌ | तथा सवेतरैकवाक्यत्वमा- काडश्तामृलम्‌ ! अतस्तम्यामुपलम्यमानाया तदेकान्तेन प्रतीयते । तद मावे तु नैतदस्तीति परवैतरमातित्वाद, दा दृक्षात्मकं प्रकरणमेव न्याय । तद्विरोधिनी तु याऽन्येन सहैक वाकृयतावगति, सा भ्रान्ति. । तथा पएरवाकरड्नता. सनिदितावरम्बिन्यो मवन्ति | न ह्यत. निहितमपेक्षितं मबन्धु वा शक्यमत। यत्र सनिधिस्तत्र स्वमिति बटीयन्त्वम्‌ | समाख्या ९ वरिनियोमोऽपि कल्पते इति व्याख्या नानुसारौ पाठ । आस्म पठे यथपि श्रला विनि. ग. प्रतीयत, तथा<प्यशक्तस्य विनियाग नवकृत्प्यत इति, अपिशन्दस्वारस्य केयम्‌ । ८३० सतन्तरवातिकश्नाबरभाष्यसमेते- [अ०देपा०३अ०७] पुनः प्रत्यक्षमेव सेवन्वं वदति । तस्पाद्धिपरीतं बलाबटम्‌ । अथवा विरोधे सरत्येत- चिन्त्यते । न चेह विरध. । उभयत्रापि विनियोगोपपत्त. । अतः समवयऽपि स्वैषा प्रामाण्यमिति प्रापेऽमिधीयते | श्रुत्यथेविप्र एष त्पर्‌ परमेषा बाध्यत इति । कुतः । विनियोकतरी श्तिस्तावत्सरवप्वेतेषु सेमता । धीस्तम्या सनिकर््ेण किप्रकर्वेण च स्थिता 1 यदि श्रतिविज्गाद्‌ौनामपि स्वतन्त्राणां प्रामाण्यममविष्यत्तत एतदुप।पत्स्यत तेषा तु स्स्रतिवच्छत्यनुमानद्र(र प्रामाण्यम्‌ । श्चतिरेव यत्रैकं प्रणम्‌ । सा तु ग्रहणो. पायषट्‌कानुरषेन पोदाऽवनिष्ठने । कथं॑पनरेषा स्वातन्त्पेण प्रमाण्यं न मवति। उच्यते । ¶्चे ‰नाछक्षणोऽ्थो घर्म" इतिं स्थापितम्‌ । तथा चोक्तम्‌ ‹ अशन्दमनपेक्ष स्यात्‌ › इ।त । तत्र परतयक्षगृहीतानि यान्यक्षराणि विनियुञ्धते सा श्रत्व तत्वात्‌ ्रतिरित्युच्यते । यत्र त्वनियोनकान्यत्र।० म्रत्यक्षिग गृहीत्वा मिनियोनक्रन्वरथा पत्या करप्यन्ते तत्र लिङ्गाद्‌) भवन्ति । ततेन्धवमभविप्रकप। मवति । रन्द्र पिनियोग हि भ्रति श्रतिलिङ्नवै. सह प्रस्वैतयोयद्‌। शतिनियेनकान्यक्षराभि ददथन्ते तदा रिद्धि स्मरणप्तमनथौनि तता) यावत्तेषा प्रकरणाञ्च(नान्ययथानुपपच्था तिनियोजकानि करपयितुमारभ्यन्त तावदितरैः प्रक्षानियोग, प्रल्यापित, । तान्मश्च प्रतीति मन्त्रोऽपि पकरभिनं प्रति निरकरष्मून | पकरण्यपि मन्त्रं प्रति | तथा सति प्रकरण प्(नस्यान्यथाऽप्युपपद्यमानत्वजन्द्रामिवातश्चतिकलनायामनपत्ति. प्रभति | न च ध्रतिमन्तरेण मिनियोम. पतिष्यति । बहुधा वितं चेनतपुरस्तान्‌, यथा प्ाकाद्ते वेदय यत्करप्यते तद्दि नेतरदिति | तस्मच्छतिबेद्ीयक्ती । नहि तस्या, [-विदुन्यदपक्षणीयमस्ति यथा निद्ध6व श्रुरिरेवम्‌ । आह च | नापेक्ञा यस्य यत्रासि स तस्माट्व्वान्भवेत्‌ । य. परापीनवरृप्िः स तं कथमाचरेत्‌ ॥ १ श्रत्याद्‌ाना (ह प्‌ पवनृत्तरत्तदनेरनतं प्रवतमान बल्वद्धयति परं पर तु पवर्धी- नप्रामाण्य न दन क।10॥ तस्व बाद कब्‌ । न ।ह श्रतिमननुमाय खङ्ध[द्‌ः प्रामाण्य मध्यवसीयत इत्युक्तम्‌ । नन्वेतदप्यक्त न।्मम॑प्रिनेयुज्यत इति । सत्यमुक्तम्‌ । अयुक्तं तृक्तम्‌ । कुतः | न श्रतेर्गिनिये।क्तृत्व रिक्नाधीन प्रतीयते | [० ५ विज्ञाते विनियोगे व तद्रशाच्छक्तिनिणयः | १(अ० १ प्र १ सृ०२)२ (अ०१ पार २ अ= १ सु० १) इष्यत्रेति रोषं । ३ प्रस्वितय।---परवरृत्तयामप्य इयय । ४ पुरस्ददिति--अयुपट्ग।पेशूरणवीर्तिक इत्य, । [अ०३पा०३अ०७] मीमांसादचने | ८३१ वणि) विनियोगोत्तरकालं हि कथमेतत्।घयिष्यतीत्यपेक्षते यथा शक्तोततीत्यवध।रणा मवति | तत्न यद्यपि स्वरूपेण तद्विषया शक्ति दृश्यते तथाऽपि व्रिनियोगददीनादेवानुमीयते । तदुक्तम्‌ ‹ ¶चनास्वयथाथनेन्द्रौ म्यात्‌ › इृवयत्र । ननु च प्रागमानप्ताम््यंस्य विनियोगो न स्तमवतीति पूत्ैदरं सामथ्चमनुमातव्यम्‌ । ततश्च प्रत्यक्षाषठिङ्गाददुरटत्वा पत्तिः । पत्यम्‌ । पृवेम।वित्वेन तत्कर्प्यते न तु पृकमेव गम्परते । न ह्यविनियुक्ताया एनद्रया गहंपत्यामेधानमामध्यप्रतिपत्तिकारणम्ति । निर्वत्तविनियोमान्यथानुपप्या पृवेमपि विद्यमाने पश्चदिव।नुमीयते । नन्वेवमपि तुरयोऽयविप्रकरप. । तथा हि । विक्षपो यावता टिङ्ग स्याच्छनेरनुम।पके । टिज्गानुमानमताया तावतैव श्रतावपि ॥ सैथ ह्यटद्यमानानुमानेन प्रत्यविप्रकरषो मवति | तचो मयत्रापि समानम्‌ । सत्य. मेतावत्समानं न दुं तेद्रल्रटं प्रल्युपयुज्यते । कुत. । विनियोगाभिधानस्य दृरत्वाद्‌दुर्बरत्वधी. । तेच पृवानुमाया स्यान्नोत्तरज कथचन ॥ चि हि प्रागमातिना श्रुत्थनुमानेन विना मिनियागामिघानाभावादूदुरत्वं मवति । श्तौ पुनरवगते पिनियोगामिधाने यस्मादेतदेवं तस्मान्नूनं किमपि साम्य॑मस्तीति पश्चा. त्मवर्तमानमनुमानं न विनियोगप्र्ययविक्षेप करोति | सहप्रस्थितयोहं प्रमाणयर्येन [> वेनियोगद्श चिरेण प्राहिभेवति स किक्षपो दूेद्यकेरो भवति | अगारे ठ विनियोग यद्यपि पश्वादनुमानप्तहसर मवति न तथाऽपि कश्चिद्धिभकषैः | एतेन द्वाक्थादियुगलनि व्याख्येयानि | स्त्र हि परस्य पृचेमननुमाय विनियोगा. नुपपतिः । पूरेण तु कते विनियोगे परस्य नान्तरीयक ॒सद्धावमात्रकल्पनपिति प्रति- पाति, । आह । शरतेम्तावत्पव्यक्त्वन लिङ्ग, द्टीयस्त्व युक्तम्‌ । अभ रिङ्ग३।क्याद्‌/* नामनुमीयमानश्रुतित्वाद्रिेषे सति रिक्तं बटाब्रलमिति । तदुच्यते | एका्वित्रिचतु.पञ्चवस्त्वन्तरणकारितम्‌ । त्यय प्रति वेषम्थं लिङ्धादीनामपीप्यते ॥ ्रतिमन्नानुमानान्तरिते। हि टिङल्य शरु्यवैः । वाक्यस्य पुनरि्चत्यनुमान्यव- हितः । कथम्‌ । य चक्रनकवावेयत्वादिहातदव।धिनां सताम्‌ | ==44 =. 13 १(अ०१पा० गअण्रसूृ० ३), २ वाव्नेति श्ोकस्यायमर्यं । प्रयोगासमवेताथै- भा चिना तत्तमवेतार्थवाचकेनेकवाकयतत्तेषा समत्रेताधाभितवानयक्ति कलायित( पद्विनियोगमि" धायिरन श्रुति, कर्ध्यत इति । ८३२ सतन्त्रवातिंकश्चावरभाष्यसपेते -- [अ०३पा०२अ०७] कल्पयित्वाऽमिधार्शाक्त श्रतिः पश्चात्पकस्प्यतं ॥ सर्वत्र हि मन्त्रे किचिदरैव पदं करम्तगवेतमध वदाति | यथा ^ अम्नये जुष्टं निर्वपामि ! इव्यक्निनिवैपामिपदे । शिष्टानि त्वस्षमवेतार्थाभिपायित्व।दप्रयोगाहाणि सन्ति ददयमनि- कवाक्यतान्यथानुपपत्याऽनमितस्तामय्योपिघानानि सन्ति स्वा्थमुपतननी कृत्य तद्विरिष्ट- समवेताथैप्रकारनेन प्रयोग।येत्व प्रतिपधन्पे | ततश्च श्रुतिमनुमाय विनियु्यनते । तचा विरोषे सति स्वेममनुन्ञायते | यद्‌ा] दरयमानकवाकयत्वयामन्त्रयोः प्रथक्‌ पृथक्‌ प्रकशयितम्यावभ कर्मृप्तमवेतौ दृयते तदो मयोरपि भेदेन प्रकाश्चकविक्षणात्पमकाशकः. योश्च प्रकारयपेक्षणाद्विनियोगाय प्रस्थिते सति यस्य॒ यत्र क्लप साम प्ततत्र शीघ्रतर प्राप्ुवन्नान्य्ैकवाक्यतया नदुं शक्यते | नप्थन्यम्यस्तत्राऽऽगच्छद्वय, तऽ. वकार ददाति । कथम्‌ । एकव,कयतया यावत्पाम्थमनमीयते | सामश्थन श्रुतिस्तावत्करप्यते विनियोजिका ॥ समुदायो हि विनिधृञ्यमानो नावयतानविनियुज्य त्रिनियोक्तुं राक्यत । तत्र परमा त्रयो मगयेरेकव।क्यत्वं प्रत्यक्षम्‌ । लकायामिधानसरामभ्यम्‌ 1 । भन्नाधानवानसामभ्य तवाथ प्रत्ययदश्षनाप्पिद्धम्‌ । तत्न समूदाथावथवविनिथोगाय वाक्यसाम्थो सह न प्र्थितयोरपस्तमथविनिभोगाप्तमवाद्याद्द्ाक्यन पूर्वा माग उत्तरायामिधानप्तम्थं उत्तरे वा पृवैप्तमथ इत्यनुमीयते ताव्प्त्येकनागवातना साम्येन पृमैम्यापि स्वाय पर स्य,पे स्वायं श्रतिरनुमित।। ततश्च याव।दतरञ ।वनियोजकश्रत्यनुमानाय प्रयत्यते ताव # ¬) ^, नेप दिह विनियोगे तिद्ध निराकाङ्व्वल्मकरणाभ्नानस्य न कधिदषि हठः श्रत्युमान त्यय पनातमूलो विनियोगो बाध्यते । मन््म्य पि रि पृक पूर्वतरा शीघ्र मिनियग उत्स्य चिरेण । तथोत्तरोत्तरस्य शं पूतस्य तत्र भरेण । शीघ्रतिनियुक्तश्च मन्तर्चिरतरिनि- योगे नाऽऽद्वियते | तथाऽथाऽपि प्रभमावगतम.्रवरुद्धो नेतर गृह्णाति । स्वपाधान्भै च समवाति न परोपप्तजनत्वं प्रातिप्यते । पस्म।हिङ्ग बाय इति भित्वा वाक्य विनियोग हृति । नन्वेवं सति ‹ निवैषामि › इत्या.देना क्टतामथ्न शीघ्रतरपराेनावरदधेऽप पिप्रहृष्टप्रा्ठाना ! देवस्य त्वा › इष्यादीना बधाद्विनियोग, प्रामोति | नषा भिन्नप्रयोजनत्वात्समुच्चयः । तथा स्त्यकवाक्यत्वामावात्‌ । अवद्थं मेतै्याकथ. निन्ञिवाप एव भ्रकाश्चयितव्यो नान्यप्रकाशन) कमौनङ्गव्वप्रपन्न।त्‌ । अनः समान. विषयत्वार्तमवाये सति वाक्यधरप्यपदान्तरजायेन भमितन्याप्ति । नबोच्थते । १ प्रस्थित सति--भस्थ(ने स्तय, 1 [अ०दषा०६अ०७] मीमांसादशेने । ८३३ पटान्तराणि यत्रायं वेयु" कर्मवविनम्‌ ] ततरैवमितरषा तु वाक्यमप्यगते्वरम्‌ ॥ यानि ह्यप्तमवेताथ॑वचनानि तानि यदि स्वनन्परी कियन्त ततोऽनश्रकानि भवन्ति| तेन वलप्ततबन्धेनिराकाद्कौद्नोऽप्यथं इतरेषा साकाद्त्वातपुनम्तत्भरक।इश्त्व प्रतिपद्यते | यथा प्रकरणपृरितानामवरि करमेण पुनम्तद्धमध्रा्िभवति | यथा प्रकृती निराक्ुमूता घमं विकरतीमैमिष्यन्ति । तथा च वट व्यारुवातम्‌ । तम्मदेवमदन्यपि सवध्यन्ते । येषां वु प्रकार्भोऽथ. समवतो दरधे, तेषामनभिवेयेनाद्रनन्यमानानामप्यरथवत्ताऽस्तीति नाऽऽनथक्यनिमित्तमवकाशं भन्ते । सर्ेषामेव च श्रत्यादानामान्थकयध्रतिहनाना दुब- छेरपि बाध्यत्वमिष्यते । तयथः- क्द्यादीना प्रक्षणादौन्प्रति श्रुत्या शेषित्वं प्राप्नु वदृप्यतिद्ध्य प्रकर्णरम्धापृचप।धनत्वृतः सजन्वो भविप्यति । तेनौकभ्थित्‌ वाक्या- दिद्गभ्य बहटीयम्त्वम्‌ । तथा च मक्षानुवाके दरिनंम्‌ | वाक्यप्करणयो. प्रकरणम विप्रक्षादुदुनेटम्‌ । ठथ। हि । त्यक्ता छगत्तिवोक्य न च प्रकरणेऽन्त्यदु । आकाटतात।ऽनुमातन्या तावत्‌। विक्रङ्ृएटता ॥ प्रकरणे हि स्वाथ रिपृणानामङ्ग द्धि क्य।नामुपॐ ५ पकरार्कत्वाकाट्‌लामाच्र दरत्‌ । वाक्ये तु प्रत्यक्षः स्बन्व । ततश्च सहतन्थितय। शो वतथ्रकरणनेकववियता करप्यते तावद्‌(- कथेनामिषानप्तामय) यावदितरत्र वायन पाम त।वदिहि सामथ्मन ध्रुतियौवदितर्‌त् सामथ्युन श्ुतिस्तावदितरत्र श्रुत्या विनियोगाञमरहित <ति पिच्छन्ताामाकाद्त्ताया ्रुत्यनुमाने मृल्ाभावा देहत कल्पितम्‌ शपत्वनिप्प(मगत्य) ऽ "तरेव विलीयते । तस्म।- द्वाक्य बद्व; | तवा क्रमप्रकरणया कमर्थ सविदक; | कथम्‌ | आकाडलात प्रभृत शुर प्रन स्ति । ता्मामि त्वन्यत छढ-वा श्र तिरेक वररप्थते || क्रमो नाम्‌ निरपेक्षाण सता पौटानुष्ठानेऽशप।म्धमत्रम्‌ । सद त्वाकाडावतः सेनिधावास्नायत ततः प्रकरणमव स्यात्‌ । अत्र च येण महाप्रकरणोपानपातिन्व) विद्कतय उदाहरणम्‌ । ताप हि यप्र छृताद्धम्‌-यपा(तत्4 नोत्पन्च तत्पुर-तात्परस्ता- द्वाऽबात्थतक्रमम।रभवति | प्रर्रणस्य पल््१२५९. पराद्रवत । तन्न यन्निवृत्ताकाडक्षस्य केर्यचित्सभपे पठ्यनेऽन्धम्य चाऽऽ३।द्‌त। तत^तद्‌ १५ गृह्यमाण यावत्क्रमवतो निवृत्तमपततीभाक।द्षमुपननथति तावत्पकरणवता संहेकतातरथता १ अनुषड्‌ धिकरण इति शेष, । २ ततोऽव्थितभिति पार । १ (अ०्देपा० रभम ९) दृष्यत्रति शेप. ! ठ अकत्पितमपि शपत्वामेति प(० । १०५ ८२४ सतन्नवातिकञ्चावरमाष्यसमे+- [अ०३षा०३अ०७] गच्छति, याक्चतरत्रैकवाक्यता भवति तावत्प्रकरणिन प्रत्युपकारसरामभ्यैकल्पना । यावदितग्त्राह्नौ तावदिह श्यनुपान यावदितरत्र श्रुतिरनुमास्यते तावदिह सिद्धे वि- नियोगऽनुमानबीजहीननाक्लृ्शच॒ति सवैमप्रमाणी मवति | तथा क्रमप्मास्ययोः क्रमे वेदक््पितमवा्धाञ्धिनोदशसामान्यनिमित्त परम्परप्युपम्थापनम्‌ । सर्वत्र हि केनचिद्‌. भिन्नदभेन स्वन्धोऽवङस्पने | न च स्मास्यानवत किंचिदेशसामान्य वेद्क्लृपमुपल. मामहे । येन पबन्व्रामिमुख्यत्तमव, । ननु च समाख्या तबन्धमेवाभिद्धाना प्रवतैत [3 ^~. = (~ ॐ, = दते ध्रातेदल्या प्राञ्ना्ति । न॑तदवम्‌ । अन्य एव हि सबन्यः क्ररप्यते य. समाख्यया । अन्यच्च दाषरो पित्व स्ट दत्या प्रतिपाद्यते ॥ सथाना परम केनचिन्ध्रकारणानवगतस्तवन्धाना समास्या प्रवतेते | प्ता च हेष. २ पित्व तावत्व प्रतिपाठयति । कनवितमबन्येनोपपद्यमानत्वात्सबन्धमात्रमपि नैवाभि- वत्त । न हि थाके, भवन्धोऽभिषायत दृत्युक्तम्‌ । ममास्यान्यथानुपपत्याऽनुमीयते। सनन्वमाचम्य तदप किविदमिन्नमेष)मस्तत्यवगमः | ततश्चाऽऽपननं क्रमाञ्जघन्यत्वम्‌ | न हि किचित्तय सामान्यमनुमातव्य दशस्रामान्यस्य प्रत्यक्षत्वात्‌ । इह तु तत्पदस्य. प्रत्यक्टवाद नुमानिकत्वभित विप्रकष. । समाख्या हि यावक्किचेत्सामान्य. मस्तीति तेस्पयनि तावत्क्रमेण नृनमनधोः काचिदपेक्षाऽ्ि येनेन्थं समान्देन्नी पठितानि प्रकरण वस्प्यते | यावच्च किचित्मामान्यमपेक्षा वस्पयति तावि. तत्रकवाक्थता कट्ठं । तथा यावदिरेकवाक्यता भवति तवदितरत्रोपकार्‌. सामन्त । यावचरे.पकारसामथ्यकल्पना तावदितरेण श्रुतिरुन्पादित। । नश्च यावटिह श्रुतिमनुमादुमपक्रमते तावदितर्र विनियोगे पिद्धे निराकरादक्षीभूने प्रकरणपाठ प्वमतत्मरचिनमप्थपरिपक्तविच्छेदाद्‌ाममस्यामिव लून निर्वान भवति | तस्माद्‌. विप्रकपीततु पर पर बागयत इति चिद्धम्‌ । आह च। नि.यरण्याराहणन्ाप्य प्रात्िमात्रापपादि च। एव्व फट प्रातुमुभावारोहतो यदा ॥ एकस पानेवत्यक। भृमिषठश्चापरम्तयोः । उपध जवस्नुल्य प्रतिमन्धश्च नान्तर्‌ ॥ विर्‌ विनाम्तक। हि तत्फट प्राप्नुयात्तयोः । प्रथमेन गृहीतेऽसमिन्पाश्चमोऽवतरेन्मुवा ॥ तन यद्यपि प्म्थं प्रत्यक सिद्धमन्थद्‌। | तथाऽपि युगपद्धावे नवन्वस्य निराक्रिया | [अ०दपा०६अ०७] मीमांसादशेने । ८२५ अन्यथेव हि शून्येषु दुर्रपि चर्यते । अन्यथा बलवद्रमतैः सर्वशक्तक्षये सति ॥ तस्मानेतद्‌।ठम्बनं युक्त यत्‌ कविदुत्तरेषा प्रामाण्यरष्टम्‌ । तम्मा खवद्विरो ेऽपि तेन मवितन्यमिति । यतु प्रमाणामासो बाल्ये न प्रमाणमिति | तत्र ूधोऽयमपि यमा- णामा एव । कथम्‌ । नैवैतेपा प्रमाणत्वमासीदत्र कदाचन । अन्यत्र दृषटमेतत्त समारीपेण कस्पतम्‌ ॥ नहि यत्र विषये बाधस्तत्रैषा प्रमाणत्वम्‌ | किं तदि । प्रञेशञान्तरे केवटान।मुपल कषितं सामान्यतो दृष्टरूपणात्रापि प्रतिभाति । तत्तु ब्ीयमाऽपहनविषयत्वात्मी - दनीति पश्चाद्धितत्वेना-यवप्तीयते | अधवा यप्तत्राम्य उ्यापार आपीत्तमिहापि प्रक्रमत एव । स॒ तु जववनाऽन्येन विपयेऽपहने मृलच्छरेदाचदरा ते न गच्छति पक्क क्रियताम्‌ | तेन मृगतृप्णादिवदेवाघ्राप्य प्रमाणमेव बायने । अनुत्पन्नमेव चह श्रु्यम।वाच्छपक्तानं बाध्यते | आन्तराट्किक्ञानमिभयात्वकरस्पनयेति नोत्पत्तिसामान्यन तुल्यत्ल वम्‌ | अतश्च ज्ञान सकरोच्छेद्‌नादिरूपो बावरो नैवाऽ दा ङ्खितस्य । योऽपि चोन्पन्चवायम्तमपि फटवियो- गात्मनोदपादयिप्याम्‌, । एव तावदुद्रयोदंयोर्विरोघ वार्भतम्‌ । जथतिद्धत्वात्त भ।प्यकारेण- तरैः सरह न प्रदर्धित व्थाख्यातृभिस्त्वेव प्रपच्चयितम्यम्‌ । यथा श्र॒तिवाक्ययोर्वेराघे, अरुणादिवाक्यत्तामथ्योद्‌नन्तय॑तामानाविकरण्याम्यामकहायन्यादिङ्ेपत्व प्रप्नुवत्तती- ^ ^3 याश्ुत्या कयुनन्धित्वेन विज्ञायते । हिती्प्तोपानभूृगनारो कयोरिव ह्यत्र यावद्क्थ साम कल्पयति तावच्छृत्या विनियोगः कल्पित इति महदन्तरम्‌ । श्रतिप्रकरण- योर्विराषे परकरणदिकविशत्या्नुवचनाना दशोपणमासाद्नत्वे प्र श्रुत्यैव प्रतिष्ठाक।- मादिषु एरुषा्ांवधारणत्परकरणत्रायः । अनुवननाना च क्रियात्मकत्वा।2निकतव्यतार- पत्वात्परकरणमग्राह्यत्वेन तद्टिरोधोदाहरणत्वम्‌ । ‹ तख एव साहम्योपप्तदो द्रदक्ञाही- नस्य › इति तु द्वादशरत्वम्याक्रियान्वादनितिकतेव्यतात्मकत्वे मति कंवमावरूपप्रकरण. ्रह्मतवा नुपपत्तेः सनिधिमो्रेण प्रकरणकटपनपृवक्वन्ध यवशानाच्छुतिस्थानकिगोषो" दाहणत्वं युक्तमित्थेके । तत्त नैवमाशध्रितम्‌ । त । १ तत्कि क्रियताकिति , तत्तदा, बलवता विपयापहारेण दुबल प्रमागानसलता यानीलाञ्चय ॥ २ आनन्तर्यलामानायिकरण्यान्यामित- तान्यामवगताद्र।क्यसाम“यादिल्यन्यरयतोञ्य । उ निप्रण्या रोहणम्राप्त प्राषिमात्रोपपादि च 1 एकमेवफल प्राप्तुमुभगवारोहतो यदा ॥ एकरुमोपानवलम भरिष्र- श्वापग्स्तयो । इलयादिना ब्रदधश्टोदधोपपादिपः टषटान्त (वप्रय तुसार्‌ण प्रकृते योजयति-- द्वितीयस।- पानेत्यादिना । ८३६ सतन्प्रवा्तिफतावरमाप्यसमेते- [अ०६पा०३अ०७) (3 यदि द्रम्यगता संख्या स्वतन्त्रा वा भवादियम्‌ | नत्थ॑मावेन गृह्येत क्रियारूपेण वज॑नात्‌ ॥ इनिकर्व्यतां शस्था येनोदिर्योपसत्कियाम्‌ । द्वादशत्विषेम्तेन कथं मवेन गृह्यते ॥ इहापि च कथंभावविनियुक्तोपपतदरता । यावत्प्स्यैकव।क्यत्वामर््ये केस्पयेप्यति ॥ तावत्प्रत्यक्षया श्त्या पष्ठयाऽहीनाद्नता गत। । नैव ह्यह्मण।दन्यदहान्यहीनमुच्यते ॥ शरतिक्रमविरोधे किमुदाहरणमिति । उच्यते रशनाधमां द्म॑मय्यादय. कमात्‌ | अथ्ीपोमीयरोषाः म्यु श्रुत्या युपा्धता गताः ॥ एतदयूपपरिव्याणश्तेष। हि रशना श्रुता । सह धरमन सा याति कमेण पशुशेषताम्‌ ॥ यावत्प्रकरणादीनि तम्या" कयि कमः । चतु(भ्ततयैपेनत्वाच्छृत्पा तावत्पर जीयते ॥ आकाहवामात्मेव, यावत्कह्पयति कमः | द्रेण तावत्र रशना हरति श्रतिः ॥ श्ुतिसमाख्ययोर्विरोषे किमुदाहरणम्‌ । पौरोड) श्िक्मिति समाख्याते दश्च॑पू्ण- ५ मापकाण्डे पाठितो मन्त्र स्ताधारणे प्रकरणे वतमान कमेण चानुन्मीटितिटिद्नाविनि- युज्यमानः परो दाशस्थव वा प्राथम्यात्रापनुवन्‌ ; श्त्या सानास्या्थश्चाखाङ्घत्वेन विधी- यते ‹ इषे त्वेति शाखा छ्रिनात्ति ऽति ] त्रापि यावत्समाख्यया िचित्स्ामान्यं कल्प्यते तावच्छृत्या विनियुक्तत्वातप्रकरणव।क्यपतामय्यश्रतिप्वकसिपिताग्वेव बाधः | एव टिद्गम्य प्रकरणादिकिरोध उदाहर्तव्य, । तत्र भकरणवरिरोपे तावत्पृषानुभन््रणा- न्युदाहतैम्यानि । यावच्च प्रकरणेनेकव,कंयत्य॑करप्यते तावाददधेन श्रतिः । तथा यावटितरत्र प्रकृनाग्न्यादिप्रकङ्चनप्तामस्य तावाह विनियोग इति बाधः | लिङ्कक्र- मयोविरोधः म्तुतशच्राधिकरणे दित ८“ अर्थेन त्वपक्ृप्येत › इति । स्थितोदाह्‌- रणमपि चथाऽम्यनुन्ञापन।भ्यनुज्ञयोः प्रज्ञातक्रमयोः * उपहूत उपह्वथस्व › इत्येव मन्त्रावाम्नातो । त देशप्तामान्यात्तैवङ्गतया प्राप्नुतः ‹ उपहून › इत्यनुज्ञापमे १८(अ०र्पा० १अ०५ स १४})। [स० ६पा०६अ०७] मौपांसादशने । ६९७ ‹ उपह्ययम्व › इत्यनुज्ञायाम्‌ । न तु तथा सामस्यमस्तीति विपरीतं शेषत्वम्‌ | यावाद्धे स्थानेन प्रकरणमुत्पयेकवाकयत्व कर्ष्यते तावलिद्धेन श्रुतिं कस्पयित्वा साधितो विनियोग इत्यकल्पितटि्गश्रतिषदर्यैव कमस्य बाध. । तथा परिन्याणक- रणक्रियमाणानुवाडिनोः ' परिरवारति ? ° युवा सुप्ता. ! इति वाऽग्नीषोमीयपरिव्या- णाङ्ते प्राते रिङ्धात्पवनीयायद्वितीयपरिय्य्यणाङ्गत्वमपि | कथ न मनोताश्नीपोमीय क्रमबाधनसमरयेन ठिद्धेनाऽश्रेयसवनीयपङ्चायागाङ् मेति चेत्‌ | न | ` वचनो ्वयथाधै- चन्र स्यात्‌ ' इतिवद्‌ बलवत्तरश्ततिकनविनि पोगक्रदिपितस्क्षणष्टारेणाभ्नीषोमीयाङ्ग- त्वात्‌ । एव ह्याह ८ यद्प्यन्यदेवत्यः पग पनेरमेव मनोता काया ' इति । अनया हि श्रत्या दिङ्गनेत्कृष्यमाणा मनोता वारिता } द्विदेवत्येऽप्येकदेवत्येव न केवलाभि- देवन्यत्वनाञ्चाषाम।सादत्तारण।यत्यथ । यट्वक्र(र स्वस्थानादपनयि यथाक्रम कायव- त्यत्र सयोजना कार्यत्यवधायेते । जिङ्खसमाख्याविराधप तु भक्षानुवाके प्रहणादि- वाक्यानि समाख्यानाद्धकषाद्धत्वेन म॑चन्धमामान्यादिकर्पनया मक्षाङ्गत्वविनियोगाय प्रम्ितानि टिद्धेन म्रहणवेक्षणभम्यग्नरणेपु विनियुञ्यन्त इति र्तम्‌ । याज्याप्त. माख्यान।येन च मनोवा पथप।जवत्येोश्च लिङ्गन सामिधेनीत्वेन विनियोग इत्युक्तम्‌ । वाक्यक्रमयोर्धिरोपे परिम्याणकेरणक्रियमाणानवादिपरि वीरस्िपरिवी तपटन्यतिरिक्त- ~. = क पदाना ‹ युवा मुवामा आगात्‌, स॒ उ भ्रयान्‌ ' इत्येवमादना रिविनियुक्तपरिवी- तपैदेकवाकयत्व।त्वनयपरिन्यागे विनिय।ग । व।क्यसर्मास्व्ययाविरोपे मक्षानुवाक ४] एव सत्यासमित्य्वमादिषु म्रहणाठी विनियुज्यमानेषु तेदकवाक्यगतशषपदाबरात्तसदाह- सेव्या । तथाऽऽष्वदवादिसमाख्यानाजज्योतिष्ठोमादिप्रवानेषु तदभैप्वेव प्राप्नुतसु स्वगीकामनयकवाक्यतवादनिमात्रमिपयत्व विज्ञायते । मनु च श्रुतिरेवेषा भवेत्‌ । नन्र कस्यचिच्छब्दस्य श्रवणादेतद्धिततःयत । लिड कंत॑रनभिधानात्‌ । किं तर्हि । पदद्वय- सनिकपदितैतक्षणया सामानाविकररण्यावदगम्यते । तस्माद्रक्येनेव समास्या बाध्यत इति । भरकरणसमाख्ययोर्धिरोये पर।डारिकपमास्यातव्राह्मणप्नाताना प्रयानादूना १(अन्डपार्ञअनरसृ० द) 1र (जन उपाजर ) इत्यत्रेति शेषे । ३ ( अ० ५ पा २अ० ७ ) इत्यत्रेति दषपपूरणम्‌ । ^ व।क्यसमाल्ययोर्िरो च इति--भक्षानुवाकगततस्यास्‌- भिल्यादेकिड्गादघ्रदणादौ विनियोः, ऽवगततदेकवाकरतापञनरेपपदाना समाद्यया भन्ञाटगलन्रसक्ता वाक्याद्श्रहण।यदट्गत्वमिखारय । ५ शेषपदाव्रत्तिरिति--आडो ऽवागथकर्वाच्छेषपदाना भक्षणादवा- गनुष्टयमनिषु ब्रहणादिपु वृति --ष्निभोग ईइत्य4 । 5 कन्रधिक्ररणे निषत्स्यमानमास्यातस्य करनमिधानमप्रयौसोच्यास्य श्रतिसम।स्मद्हरणल तरट्‌ फने--नन्वियादिना । ८३८ सतन्मरवातिवङदेरभाप्यस्मेते- [अ०६१ा०६अ०७] प्रकरणारतान.स्योषाङ्ायाजार्त्वमित्युदाहरणम्‌ ¦ एव तावदेकंस्य शेषस्यानेकं शेषिणं परति नीयमानम्थ विरोध उदाहनः । एनथैव तु दिश्ञाऽनेकस्य हेषभ्यैक शेषिणं प्रति नीयमानस्य विरोध इदानीमुदाहतैव्यः । तद्या श्रुतिलिङ्कयोर्विरोपे ‹ एेम्या गाहे. पत्यमुपति्ते' ईति मन्त्रकर णक्व्यापारविधान कृते लिद्ात्कसिमिशिदाप्नेये मन्ते शेष- त्वेन प्राप्तुवति श्रतयन््रौ विनियुज्यते | तदवरुद्धे चोपस्थाने नेतरम्यावका्चो विदयते | भ्रतिवाक्ययोरिरोप्रे यज्ञायक्तीयप्रगाभेकाक्यमृतमिरापदप्रा्ठाविरापद्विवानमुदाहर णम्‌ | तथा विदवेषा देवाना श्ुत्याऽऽमिभेव, शेषो हि तेषा वाक्येन वाजिनं तद्वु लभ्रमाणत्वात्तया शरुत्या निराकृतम्‌ । श्रतिभरकरणयोर्विरोधे प्रतिषठाकामदशपृणमप्त- प्रथोगे प्रकरणात्पञ्चद्शस्ररुयसामियेन्यनुवचनेऽङ्गत्वेन प्रति श्त्येकर्विशेतिपरूयानुक्व नान्तराङ्गत्व(वगमालराकरणि कनित्य नुवचनवाध" । श्रनिक्रमविगेषे-- पशकामध्रयोगे च क्रमेण चम्ताङ्गता | प्रोनादवेनोहनात्तत् चमसस्य निराक्रिया ॥ शुतिसमाख्याव्रिरोषे-- वाजपेय" स्मार्यानात््ाने स्यप्वयुकलुकः । श्रुत्या स्वाराउ्यकामरय तथाञप्वयोरिराक्रिया ॥ तथा (यजमानन्य याञ्या' इत्युदाहरणम्‌ । ऋतुयानेषु हि दौत्रप्मारूयया होतुः प्राता याज्या यजमानकनृकत्वेन करतुसवन्धवाचिन्या पष्ीश्त्या प्रतिपावते । लिङ्कवा- क्यविरोध ` त रत स्यानदेगपि शेषत्वं वातकथेन सदन प्रति । ्ीदत्यम्थेव लिङ्िन तेनाय पृवनाधन,. ॥ तथाऽभिघ(रणे नस्मिन्पीदेव्यस्यापि केषना । स्योनादेरेव टिद्धिन तम्भात्म परबधन: ॥ अनेके पिशेषत्वातपूभेतावुद।ह। । अनेकररोषदबन्वात्सप्र्येकम्य शेषिणः ॥ पृथ स्योन त इत्यादि सदने साभिघरणे | वाक्येनाङ्गतया प्रां टिद्गाच्छुद्धेऽभितरार) ॥ तस्मन्रदेत्ययं बावयात््रा्ठः रेषेऽभिव्रर । िद्गु सदनम्यत्‌ प्रेयात्‌ परयुञयते १) ए्कैकनमम्तु शेषत्व वाकथाल्माप्त द्योरुयो | दकंकन्य ठु छिडिन तच्च संप्रति गृह्यते ॥ 1 स्वाराज्यकामस्येति.-करटतेद्यष्यादार । [अ०६पा०३अ०७] मौमासादचेने । ८२३९. एकस्मिन्नेव माग तु यत्सकीर्भचतुष्टयम्‌ । अमणि माप्यक्रारण विवेक्तव्य तदात्मना ॥ लिङ्कस्यं परकरणक्रमसमार्ध्याविरोये निवोपादिषु दिद्धेन देवम्य त्वत्यादिना प्रकरणप्रापतमन्तान्तरज(धः । प्रथमस्य काम्यम्थेनद्र्म्य क्रमात्सामिवनीकायप्रापतत्य याञ्यानुवाक्यायुगर्स्य चिद्धन वाव । समाख्यया मनेऋचा सोमारौद्वियषु याञ्यानु* वाक्यत्वेन प्राप्ताना सोमरुदरलिङ्धामिय।ञ्यानुवाक्यामितरौषर इ्युदाहरणानि । वाक्य प्रकरणयोवरंरोपे ^ परवेद्युरम।चस्याया वे करोति ' इत्युदाहरणम्‌ । प्रकरणेन हि हविराभिवास्ननोत्तरकाल यद्विधान तम्य ग्रहण प्रप्नोति । अमावास्यासमभिन्याह्‌।- रेण वु पद्यः । न चात्र श्रतित्वम्‌ । न हि सप्तमी शपश्षेपिप्तबन्ध वदति । यत्तधि. करणत्वममिधत्ते तत्तत्कमणोऽनुपपन्नमेव । तस्मात्पदपनिधानेनैष संबन्धः । सच शीघ्रतरं मवतीत्युक्तम्‌ । वाक्यक्रपयोवरि सभे ज्रिमुदाहरणम्‌ । अ्योतिषटोमे काम्यनैमि- तकेषु प्रतिपत्कस्यषु पतीकग्रहणात्पादमातर श्रुत्या विनियुज्यते | तत्र द्वितीयपादात्् शति यथारख्यक्रमेण नित्यानामेवचः प्रसङ्ग । तद्यथा ८ वृषा पवस्व धारय › इति राजन्याय प्रतिषे कुयोदित्यत्रे ८ पवमानायेन्दे | अमि देवा इयक्षते ' इत्येतावेव द्वितीयतृतीयपादौ प्राप्नुत. । वाक्याच्च ( मरन्वते च मत्सर. । विधा दधान ओनप्ता इति । ननु विभक्तिभेदादत्र लिङ्गविरोष, म्यात्‌ | नैष दोषः सर्वेषा सोमटिङ्ग. स्वाद्भिभक्तिमदेन त्वेकरवाक्थत्वमेव नोपपद्यते । तयावद्‌ करु पृवेकमेकव।क पत्वादि करप्यते तावाः तरेणाऽऽनन्तयात्स्मान वरि पयत्वाचच पामादि कलयित्वा विनियोगः करत ईति बीयम्त्वम्‌ | वाक्यसपार्पयोविमये ततस्मानत्रावकणः प्रेप्यति चानु चाऽऽह" इति हंत्रपतम्ठति धकचने ्पानुवचनमा्तम्‌ । तस्य कतृविरेषकाष्खिणः पमास्यया हता ५ | वकिथन भवावर्ण. | एकन च कृतार्थस्य न कत्रैन्तरपिक्षा भवति । तन्न शीध्रनरपरप्ति भतराचन्णे प्रकरणकटपना यावत्त समास्या बाध्यते | न चाय श्रतिगिरोषः | आपा = करनानिवानान्मेत्रावर्णवत = कारकमिभक्ति' मथोगामावात्‌ । मरकरणक्रमयानिर' + मिर्‌१ रपद एव िवोदाहरणम्‌ | अचचिषटोमप्ततः कमेण गिरपद्‌ प्राप्नेति प्रकरणापरिराप्दम्‌ | तच वर्छय्‌, । पूवं तु सामापत्तयोद्‌। दतमक देत्यत्तकाणि तिषवत्तम्‌ । ५करियासमाख्य यिं रोधं ' तत्मान५* १ [खड्गनेति-लिटगधरमाणतातितिनलयनय । + जनिद्यनवान्त इनि --अर्मिष्टामस्ना पय्‌. अट५, । ६ प्रक्रियति-~- भअकरगमिस्यय । ८४० सतन््रवातिककशावरमाष्यसमेते -- = |[अ०३१०६अ ०७] त्रावरणः प्रेष्यति चानु चाऽऽह! इत्येतदेव व्योतिष्टोम प्रत्युदाहरणम्‌ । तस्य हि समा- खथया होतृकतृंक प्रषानुवचन प्राप्नोति । प्रकरणात नैत्रावरुणक्ृक निर्णीयते । भ्रषानु- वचनस्वहूपापषं च पृवेत्ोद्ाहरणातिति मेद । क्रमसमाख्ययोर्विरोषे किमुदाहरणम्‌ । काम्ययाउ्याकाण्डाघीतयेरैन्रञचयुगट्योरमयोरपि विकलेन कमेदवयेऽपि प्रथोग. समार्या- नुरेषेन प्राप्नोति । ऋरमबलीयम्त्वातत प्रथमम्य प्रथम द्विताय द्वितीयमेवेति व्यवस्था | लिङ्गं ठु पक्षद्वयेऽपि तुल्याथीमिति कमस्तमार्ययोरेव विरे।घ । एव शंधैकत्वेशेष्येकत्वे च ्रत्यादिपतमयश्चिन्तित. । यथा चेषामधरेविधरकपाद्विनातीये सह॒ बलबलमेवं मनातीयै- रपि यत्र॒ हेतुसामान्य तत्र दश्यितत्ण्म्‌ | तद्यथा श्रतेरेव तावत्मामान्य- विरष।दिभावेन शेषविषय समवायः] ‹ पुराडार चतुर्बं करोतिः इत्य. विदेषश्चवणादर्चीपोमीयादावपि प्राप्नुवत्‌ ८ आधेय चतु ' इति ठु विशेषश्ररणेन विशेष चतुधौकरणमुपसेहिथते । तथा रोपिप्मवाय ८ यदाहवनीय जुहोतिः इति सष्मीश्रुत्या ज॒होतिप्तामानाधिकरण्येनावभ्‌येऽप्याहवनीय. प्राप्यमाणो विदोषपतयुक्तया € अप््ववभृथेन ? इत्यनया बाध्यते । सरिग्धाप्तटिग्धत्वेन च बहाबरविदेषो भवि. प्यति | एव पौवापयोविरोघाङ्गगुणविरोषादिप्वपि श्रतिद्रयमुटाहरतयम्‌ । तथा पदश्धभेकंत्व पदश्रुत्या प्रतीयते । समानप्र्ययश्त्या बटीयन्या क्रियाङ्त। ॥ तथा धात्वधकमेत्वे पदश्ुतयेपपादिते | मावनाया विविश्रुत्या पुर्षावम्य साध्यता ॥ तथा लिङ्खदयत्रिरोषे ‹ स्योन ते प्तद्न कृणोमि इत्येवोदाहरणम्‌ । द्व हि तेत्र टिङ्धे। परम्परैकवाक्यतागमनप्तामथय त्मकमकमथःभिवानशक्िरूपमपरम्‌। एतच श्रल्य- नुमानस्य प्रत्यासन्नम्‌ । विभङृष्टमि बरद दपि जधन्यत्व। दित्युक्त भाव्ये । वाक्य योधिरोपे “ पञ्चदश सामिवेनीरनुवृ्ात्‌ ' ° सदृशा यम्य › इत्यत दुदाहरणम्‌ । उभयत्रापि हि पामानाविकरण्यादेक बाक्यत्त कृते विनियोगे सति निमित्तविशेषत्तयागा- स्साप्तदहय बीना भवति । प्रकरण पावि व ^ अभिकाम जहति इत्युदाहरणम्‌ । महापरकरणेन ह्यस्य दशपणेमाप्ताथ॑त। । अवान्तरभरकेरणेन बु प्रयानायेत। । त बलीयः | तत्र हि प्रत्यासत्तरेनयुभृते महाप्रकरणपस्पर। पृव॑तरं वाक्यम्थानीयः पुन्धोऽवकलपते । क्रमयो(रोये काम्य एव याञ्याकाण्डे पवापयप्रत्यापत्तक्रमेण तय रवन्राञ्ययो- १ इुक्तमिति--किड्गवाव॑ययोर्विरोधोद्‌।दप्णप्रद्तनावसतरे मध्ये 'तद्षोऽथविप्रकरष., त्‌ ' स्योनं ते' द्यस्य प्रत्यक्ष सदनक्र्मणो~+ +नसामथ्य्‌ तन्मुत्यप्‌ ` दरत्य{दिनोक्तमिष्य्थ. । [अ०६१।०६अ०७) मीमां सादशेने ! ८४१ तावत्प्राप्तम्‌ । तुर्यबरे एते कारणे इति । कथम्‌ । रदमपि कारणमि. यैगयोरनियमेनेटिद्येऽप्यनियमेन प्रप्युवतो्थाततस्यक्रमेणात्यन्तदेश्माम्येन प्रत्णसन्- त्वाद्विनियोगो मवति । सम।रू्ययोस्तु वरिरोपे सामान्य विरेषप्तमाख्ययोः सूत्रबद्ध एव बाधो मविध्याति ' तस्योपदेशसमाख्यानेन निरंश ` इति । शेषरोषिप्तमवायश्च प्रत्येक विविच्योदाहनव्यः । एव तावतपर्यक्षषु श्ुत्यादिषु तरिच।रितम्‌। एतमेव दिशाऽनुमाना- दिगम्यष्वेपि सरजातीयविजातौयममवाये विचार यतव्यम्‌ । तत्र च प्रत्यक्षगभ्यानामानु. मानिकैरानुमानिकाना चाऽऽनुमानिक. पह पूक्तेनेव मारण सजातायविनातीयचस- बं व्याख्येयम्‌ । तद्यवाऽतिदेशप्रा्ाः श्रुत्याद्य, प्रत्यक्यिङृतिषु बापिष्यन्त । विप- रीतेऽपि चह बाधो मवति । पृ पूतमपि ानुमानिक प्रण परेणापि परत्यकतेण तयत । यथा कृप्णद्षु स्ामभ्यनवेत्रातः । सवेवम्ठुिपय च मामु, लिङ्ग केव मन्त्रगतमे. व।वगन्तव्यम्‌ | तथा च यान्यप्यन्याथदङन)न्यनन्यगतीनि तेषामपि टिद्धत्वमाभेगा- स्यत | का एनरस्य लिद्धम्य परा्तिरनन्यथाममव इत्या । यत्र पनः श्रतिरानुमानिकी टिद्ध च प्रत्सल तत्र कथ । यथा स्मतिनिडिकेटिद्घविर्‌।वे। तेत्र स्मूनभुलान्तरमपि संमा व्यतेनत्‌ ६िङ्जभ्यति तदेव बथवठत्यनुक्तेव्यम्‌ । सन्न दुबल्यापि प्रमाणस्य बाधि यदि (ननिदनथकः) मवति तता निपत्‌ बाव। योन(तव्य. | तेदुत्च, श्रीह प्रोक्षति ' इत्यत श्र(तमुरसुज्यापृष मनत ्रहेणानि।न | तेथा-- दुवस्य प्रमाणस्य नल्वानाप्रय। यदा । तदाऽपि विपरीतत्व शिष्टाक)पे यथोदितम्‌ ॥ सपरमाणानामिवायद्रार. परम्पर्विरोष) न स्व्छपातिमित्त. | तत्र येद) पदाभ्रतद्ध- विषये १५ विरुध्येते तंत्र यपि प्रमाणतोऽन्याद्दा बलाबल तथाऽपि प्रमयानुरो. न तदश्च" पत्छ्पदुतलनापि बहवहःत्यमान तदनुगुण्थे प्रतिपद्यते | तदुक्तमाच. मनाद्यः परर थाम्नेषा करम इति । तथा च ठोके-- अत्थन्तलवन्तोऽपि पौरनानपद्‌ा जनाः] टुचरेरपि बाध्यन्त पस्य. पाथिवाप्रित. ॥ एष पन ्रुतिरिद्ग पिधे।पपादुनान्त च माप्य व्याख्यातम्‌ | इदान साध्यशेषम- नुक्रमिप्याम,. । श तत्र ठुरयम्खत्वा। स, स्वतः प्रामाप्यवश्नमात्‌ | प्रदेशान्तरदष्ट च रूष ८₹५ द्वयोरमि ॥ १(अ०> ६पा० ७ अन २१०४१ )1> विजात्ायस्मवायौ विचारयित्तन्य दि पा०। (अन १०३ जन ) 1 ६ + ¬ + च ८४२ सतन््रवातिकशबराप्यस्मत- [अ०६१०२३००५४] दमये, श्रुतिरपि लिङ्कमपि । नदि विज्ञानस्य विज्ञानस्य च कथिद्धि- शेप उपलभ्यते रूपं प्रति, अस्य भङ्कुरस्यव रूपमस्य दृटस्येवेति । ननु चिङ्खस्य भङ्गुरस्यव रूपम्‌ । सविचकिन्सो हिं भवति सिङ्घाल्- त्ययः । निर्विचिकित्सः श्रतेः । नेत्युक्तम्‌ । यतो लिद्खगत्साविचिकि- त्सः भन्ययः | तम्य चश्च नेव सैग्रधारणाऽस्ति । यतस्तु खलु न वट ्] ~प 3) ॐ 2: ) = ' £ 4 9 4 ल (५ + (५६ „ 2 3 ॐ 7 [= “ &। =| ध. [~ । 4 ५44 4 १ ` | १.दाव्िद्िङ्खाननितरचकितसः प्रत्ययोऽस्ति । नेतदेवम्‌ । एवं हि सति नव लिङ्क नाम किचिन््रमाणममविष्यतु । कामं जा भृख्माणमर्‌ | स्वत एव मन्वर्पदृषटरा ्त्यजुमानमन्तरप१ पिनिय।गनुद्धिभ॑वतत ति श्रुतिडल्यत्वम्‌ } नाहे वेज्नानम्य ववज्ञानस्य च पन्ेप उपटभ्यत इति-- मन्त्रास्रानवेय।- भिनदराभत्ं ज्ञात श्रत्यचारणक्मटऽपि ग]रपतसनत्त(मत्यमरचर्वान्मन)र्‌।तक्िटत्वम | न ह्यतेन्ञातर१ मन्त्र श्ुत्था दाका तिनियाक्तमिति शरुत्या ५५५ रूपनिर्पण कतन्धम्‌ | नतश्च तटवेतारणवदयायानि त पस्थानप्रत्ययो जाता न शक्या निवरतैयितु- भिति मन्यत । ननु चेद्धस्य भखगुरर्यवरपं सविचकिनसो ईति श्रत टरवमान।यामनुमानानमवाद्धद्रत्वद्‌ । प्विल्िक-प्ो हि त्वय वपित्तपजन्म॑त्वान्‌ | न १११ पमण वित्थनिप्रीय | ५९, प, पत वानपाद५ ।1-त्‌क मृत्वा सविवि किमत मदटतपययानव्यदे्वायानामन्यतम मन्यमान आह--ग तदयुक्तं यतो सिङ्ग. सविनिदित्सः 1८4"; तस्थ श्वेव नन संपधारणाऽस्तीति। कानिच न्वा न मवनात्वनि दव, । तय श्रुलरोतेरप्रमाणत्वात्नैव तया सह वदायनायिन्ता । यन, (निन कपत एवम तन दृषष्योऽ मन्त्र इति प्रत्यय, प्र ध्रत्या सइ जलवरत्वानविस्प. मदत । गयु नत्र कदाचिदिति--पवेवदेव नद्(विशिदिहप्‌ ति मन्यत्‌ | ३२ न्वा नेभरतनव पविचिक्रित्त्व गरह।त्वाऽऽहू-- एवं हि नाप चव तनं नाम चिचित्मराणममाविष्यादेति | सिद्धान्तवाद तु वद्पि-यदि सविह्तपपरत्वयात्पादनमा-ण १ लिङ्ग पमाण्यमेव मच्रति काममा भृत्ममाणं भर्त्रा तु स्या हिद परनापप्यर्यप्विति | कथं पुनः पविकषपत्वं परेत्य सद्य एव द,नितिपिततमुदाध्ते । कथ वा टिद्धपरिन्ञातत्वं सिद्धवद. मिदोयतते | नेप दप. | सद्र रित्तातत्य तावर ववेद्यमिध्रायम्‌ । सदिग्वत्वं विरेव- ( > नद्मयान्‌ | एतदुक्तं भवति । यदुपिरोधकां शिद्नम्यावगतं विनियोजकत्वं तन्न [अगन्डेपा ६अ ०५] मीमां सादश्ने | ८४३ भवति तु संशयो लिङ्घषपरित्तिप्वभ॑षु । यदि वा विस्पष्टमवामाभाण्यं न संश्रयः । कथम्‌ । समर्धपेतदिममथममिनिवनयितुमिति छिङ्धदेता- बदवगम्यते । न च यद्यस्य निरवर्नायालं तदमस्येव वचने नान्न यितुमैति । तस्मान्न रिङ्धं विनियो जकपिनि । अघ्रामिधीयते । परकरणवतोऽथस्य संनिधाने यमथमामनन्ति स॒ तस्य साधनभूत इत्येव गम्यने ¦ कथं खेृपकरिप्यतीति संदिद्यमाने भवति सामथ्यात्परिनिथयः । यत्रायं सम्रथस्नच्र च क्यो विनियोाक्तापिति । तम्मास्वति लिङ्क प्रमाणपिति | न च छिङ्कप्रामाण्य पिनिगमनायां हेतुरस्ति । तम्पात्तल्यवले एदे कारणे । कदाचन स्तरीरामि. दति चिङ्गाद्िन्द्र उपर्थातव्यः ुतेगाहेपत्य इति । अविगोधान्खल्वपीममेवाय प्रलिपद्ामटे । वीया" लयैव सवेत्रैवावतिष्ठने । कित । चदधत | अन्यत्राकिगेधाद्िनियोगोऽद्तीकनः स टह कि तयैव भवत्यथ कनचिद्रयावात्यते उति । यद्रि वा विस्पष्मवापरा माण्यमिति--तावन्व स्टेहो भवति नवतप्रतयक्ता धत्तितषलम्यते | तम्या तु सत्यामितरकल्पनानुपपत्तेरप्रमाण्यम्‌ | चिद्धि हि सामभ्यमात्रं प्रत्यक्षम्‌ | न च तावता विनियोग उन्तो भवति । न चानुत्तस्य क्रियाया प्रामाण्यमन्ति । यथा- सत्यपि साम्ये विप्रराजन्यौ न ठटनस्तोम कुरुतः | तम्मान्न चिद्व पिनि योजकमिति । परस्तु विरोवनिषयमप्रमाण्यामिधानमन्तात्वा मावत्निकमेवदमक्तमिति भीतः प्रामाण्यमार्म दृक्षयति-- प्रकरणवनाऽथरय सनिवाने यमथपापनन्ताति | तदेतत्‌ ‹ अपिवा प्रैयोगसामभ्यान्मन्त्रोऽमिवानवाची म्यात्‌ ' टत्यत्र अविरिष्टम्तु व(क्याथ. ' इत्यत्र च वाण॑तम्‌ | अथवा [सद्धान्तवादनाञप ।कराव्‌ सुग्वतरमप्रपणत्‌ वक्ष्यामीति मन्यमानेन प्रथम स्वतन्त्रमेव तावदप्रामाण्य द्चितम्‌ | तथा च छते स्वस मेवैतस्य॒श्रत्यतमानद्वारप्रामाण्यकरपनमापत्स्यते । ततश्च मम॒ सुनयो मविप्यति । ततरेतरेण विसेधविपयमनारस्य प्रामाण्य नावटरम्तति निरूप्य ट्ल्यवटत्वमभिरिम्‌ । अभ्युपगम्यापि बलाबटमविरोधादबाध । तयनोपदेशातिदद्याम्या प्रयाजादुभकारस्य प्रकृतिविक्घ्यर्थत्वादप्रिरोधः । कृचो दित-यासक्त्करणेऽपि प्रषनानुगषेन गुणानुवृत्तः १ वस्ततस्तु श्रतिविरोये लिट्गस्याप्रामण्यमेव 7 तु श्रामःण्यसद्यय इत्यवमाभिधानाय यादे वेति भाष्यं न्याचष्ट्-यदिवा विस्पष्टमिलादिना।र (अ०र १० १अ० € सृ० 2१) ३ (अ० ११० २अ० यसृ० ३ )।८ अविराधात्सत्प्रीप टताद माप्य व्याचष्टे -मन्युपग- म्यापीलयादिना । ८४४ सहन्रारतिकशादरमाप्यसमेते-- [अण दपा०२क०७] नपि हेतविरुध्यपानमबलीयांसं बाधितुमहति नाविरद्धम्‌ । न च कृशन विरोधो यदिन्द्रमृपतिष्टतानेन मन्त्रेण गाैपत्यमपि । नन्व- यमेव विरोधः रकृदुपरथानं चोदितमसकृदभिनिन्रत्येत इति । उपस्थेय- भेदासरतमिधानमावत्न्ते गुणा इति न्याय एवैष न विरोधः । अय तहिं विरोधः । गाहंपत्य उपरथीयमानेऽग्रिवचन इन्द्रशब्दो गुणक्रिया- योगं बाऽपेक्षमाणो भवितुमहैति । इन्द्र तृपस्थातव्ये निरपेक्ष इन्द्रवचन प्रव । गाणपुस्ययोश मुख्ये संप्रत्यय इति । नेति बूमः । विरोषेपमु ख्यन गोणा बाध्येत । नच कश्चिद्रिरोधः। युगपदभिधाने हिवि. स्ध्ययाताम । इह चान्यरिमन्पयोगेऽभनिवचनोऽन्यस्मिनिन्द्रबचनः । अतस्तुल्यवल्े एते कारणे इनि । एवं पाते तरपः । श्ुतिटिङ्कयोः श्रति- वल्मयसी । इतः । अथेविग्रकषातु | किमिद्मथविप्रकपादिति। अ- धस्य विप्रकप।ऽथोनिप्रकपः । कः पनरथः । श्रुत्यथः । गाहपन्यमुप- तषएत इति सेनिकृषटः श्रत्यथ । इन्द्र उपस्थेय इति विप्रकृष्टः । कथम्‌ । कदाचन स्नरीराति' इत्यनेन मन्त्रणेन उपस्थात्तव्य इति न श्रयते । सत्यपीन्दराभिधानसामर्थ्यं वचनाभावादनुपम्थानीय इन्द्र इत्येव गम्यते। नान्विदमुक्तं भरकरणास्नानादङ्ध मिप्यवगम्यते । सामश्योद्रिनियोग इति । नेतद स्ति । उक्तमेवेतदूधंमस्य शब्दमृखत्वादशब्दमनपेक्षं स्यादिति । यदेतलपक्ररणं लिङ्क चे मयमप्येतद ब्दम्‌ । न चातिक्रान्तपत्यक्षत्िषय सवत्र्त्वात्‌ । इनदरशव्यम्य गाहैपत्ये गौगत्वादवयतपरसिद्धयनद्े मुरूषत्वा्समू- ठायप्रतिद्धिरोष इति चेत्‌ । न । प्रयोगभेदेन परृहयरात्‌ । युगपटुपादर्यमानं दयेतत्पमवाप्तेमवाश्रयण। रम्यते । प्रयोगभेदे त स्ति गार्हपत्यामिधानवेलाया यज्ञसा- घनत्व वा गुणमभिवदृति करियास्ये्र्ययोग वाऽङ्ाकृत्य प्रवत्स्यति । इन्द्राभि. घान्काने तु मुर्य इत्यविरोध- । तम्मान्नाम्ति बाध इत्येवं मे बूम, । श्रुति- ज्ञहलीयसी । कुत" । ॥ मन्त्रोऽय गार्हपत्या्ं शब्डेनैवाभिभीयते । इनद्रा्गत्व तु सामर्याद्ञव्दमनुभीयते || यत्तु प्रकरणात्सामाथ्यांच्चाडत्वानमानमुक्त तच्छन्देनापुस्पृष्टमी दरेपष्वयप्वप्रमाण- ४मत्युत्त८ १ ५२. ८२५ ८.२२ \ठ रवलतमप्पत्‌ एन्यप्रान्‌) त ते)ह्‌ चिरा. 9 16 ० 9/० र मअ १ स १ ५) 1 [अ०६ पा०६ अ०७] मीमां सादने । ८४५ एवंलक्षणकेऽये शब्दमन्तरेण परिन्छदोऽवकरपते । अतो मन्यामहे विकृष्ट शरुत्य्था्िङ्खमिति । यचेवे, श्रनिरमै्र विरोधिनी न विते तत्रापि न लिद्काद्थपरिन्छेदः । तत्रैतदेव नास्ति लिङ्गः पमाणमिति । कुत एवेतेन श्रुति्व॑रोरस्यत इति । तत्र श्रतिलिङ्गयोबेटी यस्त्वं भरति संभधारणेव नोपपद्यत इति चरूमः । अन्नोच्यते । इत्तिकततग्यता- यिनः प्रकरणवतोऽथस्य संनिधावृपनिपातिनो मन्त्र आम्नानसापथ्यौ- दिनिकरतैव्यताकाङ्घस्य॒वाक्यशेषत्ामभ्युयेत्येतेन मन्तरेण यजेतेति । कियुक्तं भवतति । यगनाभीप्सिते साभ्यमानेऽनेन मन्तरेणोपकुयी- दिति । न चान्तरणे्द्राभिधानपमयं पन्त्र उपक्रतु शक्रोति। तेने. तदुक्तं भवति । अनेनेनद्रोऽभिधात्तञ्य इति । अतः श्रुतिमूल एवायमर्थः । यदि श्रुतिमृढो न श्रन्यन्तरेण बाधितुं शक्यः । तदेत- छिङ्खं यदिवा नैव प्रमाणम्‌ । यदिवा शरुत्या व्रिकरिषितुम्हैतीति । नाप्यप्रमाणं भविष्यति, नापि विकस्पिप्यत इति ब्रूमः । कथम्‌ | श्रुतिटक्षणोऽयमथं इत्युपपादितम्‌ । तस्मान्नाप्रमाणम्‌ । यतस्तु खसा. नुमानिकीमेक्रवाक्यतां चिङ्गसामर््यं चतवेक्ष्य श्रौतोऽयमर्थो यदिन्द्र स्योपस्थानपनेन मन्त्रेणस्यवगम्यते । पत्यक्ना तु श्ुनिगदपर्यमुपति- एन इति । स एपोऽयविप्रकषः । प्रथमं तावद्धिङ्ग्ञानम्‌ । ततः साम्‌- घाद्वाधः } किः तर्हिं । अप्रमाणत्वादवेति विवक्षन्यग्रेवमित्याह । सिद्धान्तवादी तु यथा प्रथम पृवेपक्षवादिना लिद्धम्य प्रामण्यमुक्तमासीत्तयेदान स्वयं प्रतिपादयति । भवति हि प्रकरणद्रपोऽरथो यथा शननुयात्तथा यागम्यानेनोपकुयादिति । न च स्वायौ- मिषानाद्न्यथा रक्तोत्यप्तावुपकदुमिति तत्र विनिगरीगश्चोदितो मवति । परम्तु मदीय- मेवा पूर्वोक्त मा्गमायात. करेदानीं गमिप्थनीत्युत्सहिनाऽऽह--यदि श्रतिमृखो न श्रस्यःतरेण त्राधितुं शक्पः । तेन यदं तावशव्दोऽयमथेस्ततो नेव प्रमाणम्‌ । अथ शाञ्टम्तनस्तुर्यवल इति । सिद्धान्तवादी ठु द्वयमपि पारेहरति-- नापीति । आनु मानिक्याः श्रृतेरविरषे सत्यात्मा मो विरोषे चानुत्पादात्‌ । यत्र हि परत्य्षया श्त्या मन्त्र न विनियोग प्रपि निराक।दक्ीकृतस्तत्रास्य विनियोग सिद्धयय यावत्करप्यते तत्पर्वमा्नाना- न्यधानुपपत्तिमुदरमुद्रितत्वद्विदिकं मवति । यत्र विम्पषटमेवावगतमनेन गाहुपत्य उप- स्थेय इति तत्राऽऽम्नानपरये जनेन सव्ये प्रयोमोपकारे विन्ञति नैतावत्कल्प्यमानं वेदः सहतेऽनेनन्द्रोपस्थानं कर्तव्यमिति , तस्मादद्ैढ टिद्गम्‌ । च ८४६ सतन्वार्तिकशाबरभाप्यसमेते- [अर द्पा०६अ०७] ध्याच्छ्दे नायमर्थोऽभिहितो भवति । तदतच्छरतिविरोधे नावकरपते । विस्पष्ट ्ववगतमेतदनेन मन्तरेण गोपस्य उपस्थेय इति । तश्र चिज्ञा- समेतदेवमयमुपकरोति मन्त्र इति । एतम निङ्गाते दंतसामय्ययोर्वा- क्यमकरणयोरतदेवं करपयितुं शक्यमिन्द्रोपस्यानं शब्देनाभिदितामिति । तस्मादर्यविभकर्षारकछत्या छिङ्ख वाध्यत इति । विकल्पस्य चान्या य्यस्वात्‌ । अन्यास्यथ विकल्पः । तत्र ह्यभावः पक्षे । नित्यवच 'रेन्या ग।दैपत्य्ुपतिष्टे › इति श्रूयमाणे यदभावः पक्ष परिकसप्यते, तद श्रुतं भवाति , श्रतं च हीयते । यावांश्च श्रुतस्याभस्योत्सर्गे दोषस्तावानश्र- दपरिकसपनायाम्‌ । उभयत्र हि प्रसिद्धिवाव्यते । तस्मादन्याय्यला- द्विफल्पस्य श्रुतिलिङ्गयोः श्रतिष्रटीयसीत्यवगच्छापः | अथ यदुक्तं सति विरोधे न्याय्यो बाधः। न चात्रासि बिरोध इति । अयमस्ति विरोधः) यदकृतसामथ्पयोर्बाक्यपरकरणयोरिन्द्रोप- सवेत्रैव विकस्पानामन्याययत्ममवस्थितम्‌ । पे हे सदसद्धावावेकन्राये दराश्रयौ ॥ स्वतन्त्रा श्रुत्या निस्यमेव गाहपत्येोपस्थान चोढिन, िद्धेन स्वतन्त्रणनद्रोपस्थानम्‌ । तत्रान्यतराश्रयणे सठीतरश्वोदित सन्न कियत तदपक्षया चतरदचोटित सत्कृतम्‌ । तद्करणमप्यचोदितम्‌ । श्रनहान्यश्रुनकटानगोश्च ठुस्यो दोप, । प्रतिद्धिनाधात्‌ | चोदि. तस्य॒ कतैव्यताप्रपतिद्धिरितरम्याकतेव्यत्वं तेद्‌ मयमानिक्रभ्येत । तस्मात्तावन्न किकस्पः | यस्तु विरो धपरिहार'५ प्तमुचयोऽभिहितस्ततर व्रृमोऽम्त्येव विरोध ।कथम्‌ | श्रुत्या ह्यत्र निराकाडले मन्त्रकरणे ते | दिध माक्राडक्षपता-या तथकान्नाद्विर-थते ॥ एकोऽय मन्त एकं च प्रकरणम्‌ । सक्रच्चा ऽऽम्नातस्थेकरूप्येण मवितन्यम्‌ । तत्र शतिविनियोगवेदाया मन्घप्रकररणिनानिराकादक्षत्व भवेद्वा न वा । तद्यदि तावन्नास्ते ततो विनियोग एवासिद्ध । न हि विनियुक्तम्या5ऽकादक्षा युज्यते । अथ त्वक्‌ ततश्ाऽऽकादूताधीनतिदधितवाेद्धिकाि नियं मानुपा । युगपद्धावाश्रयणे ह्यसत्या- काला नान्ति वेति विभ्रतिपिद्ध स्यात्‌ ! एव सत्यपि तु यदि प्रमाणयोस्तुल्यभवृ्तित्व | १ करतसामन्येयोवंकयप्रकरणयोरिति--मन्तरवक्यस्य तयागोपकराराल्यप्रयोजनत्व प्रकर. णस्य च कूतयागाड्गत्ववाधाम्यग्रयोजनत्वमिव्यथं । २ तदत भवतीति--अथत कृतं भव्तव्यथः । ३ श्रतदान्यश्चुतपरिकल्यनयेस्नुनग्रदोषद्वेपपाद्नायं ` उभयत्र हि ' इत भाप्यं व्याचषटे-प्रिद्धि- वायारीति । तदवोपपादयति-- चादेतस्येति । श्र तहाने चोदितस्य कतन्यत।प्रसिद्धिरतिक्मणीया , अश्र तपरिकन्परनायामचेीदतस्याकतेन्यताग्रसिद्धिरतिक्रमणयेत्याशय । ४ साकादुक्षसाध्यार्थमिति-- सकादद्यल्या मन्तरप्रकरणान्या साण्रो विनियोगरूपेऽथों यस्येनि वरिग्रह 1 ५ खौश्च्किति पा । [अ०देषा० ६ज०७] मौमांसादर्ने । ८४७ स्थानवाचिनी श्रुतिभेवति । कृतसाप्रथ्ययास्तु नावक्रसपते । न च वक्यत्रकरणार्यां युगपत्कृतसामथ्यभ्यामदरतसामथ्यम्यिं च ब्ञक५ भवेतम्‌ । तस्माद्विरोधः । विर च शरुतिषिङ्काद्वलीयसीति । लिङ्गवाक्ययोविरोपरे किञुलाहरणप्‌ । "स्योन ते सदनं छणोमि घृतस्य धारया सुशेवं कल्पयामि ' तम्मिन्‌ स्वदुमृते तिति ्रह्ैणां मध सुमनस्यमानः › इति । अत्र संद्ह. । कि कृन्स्लो मन्त्र उपस्तरणे ९राडाशासाद्न च मयक्तैव्य उते वस्पयाम्यन्त उपस्तरणे, तस्मिन्‌ सदत्यवमााद्‌ः प्रर रासादेन इति । यदि वाक्यं बलछीयस्ततः कृर्छ उभयत्र । कथम्‌ । रारावं कल्प्यामौन्यतदपेर तस्मिन्‌ सीद्‌ इत्येव. मादः पूरणकरवक्यतामुमन्त । वतकन्पयापरे तमिमिन्‌ सीदेपि । अथ ल्ग ब (यस्तत; करल्पय।म्थन्तः सदूनक्रणे । कथम्‌ । (स्योनं ते त | युगपदेवोमाम्या- शेष, । श्रुतेः शोधतर्‌- बदायस्त्वस्िद्धि. । मत्ततो पिदोपाग्रहणान जला उन प्रधमतर्‌ निः कड्प् दाक द्ातित्माण उभा भदत | अत्ति तु प्रभाणये भवतेत्वात्‌ । जतम्तया विनवुक्तमन्तरन रिद्ध^यावक। श ऽस्ताति श्र मरण परदूवरथ मित तति नाप्य्त्‌ | आय पनज धात तदनाद्रान्‌ ॥ सङ्गवाकवयािर्‌4 एक तावद्द्मुदाहरणम । उथोतिषटेम हीजप्रवचन।. ॐ ^~ ह [प 9 धतिः प्रेषा वक्येन भेत्रावरेणम्य मियन्ते नन्मानमजावसृण. परेप्यति चानु चाऽऽह इति | तेषा मन्थे क्वितप ए क्या " व्रदयप्र्यन ! ८ । सोऽयं स्वता मथ्युन भैत्रारुवण नयते । तत्र मि ववधध बदयम्तत। पै्ावरुण, मष्येत्‌ | आत्मानि च रप 6१उद्धता यजत्‌ | अथ तु लिङ्ग बर्टयस्ततो मन्त्रेण तरै्रावरुणो नियोक्त्यः । न चाऽऽत्मनवऽन्भान नि तृष परेण िनियोक्तव्य; । सच नेषा यतो विदप. स्थात्‌” ३६५१ ित्त।य1 । नःमान्यस्ममास्यया पृव॑मयं होतुरेव प्रापित. सन्वाक्येन बाधित आपतत्‌ । तदा वाक एिद्धिन बा्यते तद्‌] प्मास्ययेव प्रतिपरसू. तया हेोतृकर्तृकल्म जञायते । १५.१६] भचर चिज्ञ।यत एव | यद्यपि ¶तस्मानमैत्रानरम. इषयतद्रल् + त 15" पदुसानपमात्रालकत्नाश्रित्वाप्मत्यतन्नत्‌ १ निराश ६12 1 २11 १० ॥ ~ ( ज ६२ ८ ५० ३० मु ९॥ ) ॥ ८४८ सतन्त्रवातिकशषाबरभाष्यसमेते-- [अ०रेपा०६अ० ७ सदनं ृणोपि इति सदनकरणमभिवदितुभयमल मिति । (तस्मिन्‌ सीद्‌! इत्ययमपि पुरोडक्ञं सादयितुमिति सादने विनियुञ्यते। किं ताव 3 शतिकस्पनेन लिङ्गेन बध्यते । यदि हि भेत्रावरुण. प्रे्येत्ततः प्रशास्तशषन्दो होतथेन- यैकः स्यात्‌ ! ननु चमत्रावरुणोऽपि परप्यमाणो (हेत यक्ञत्‌? इत्यादिरेवःयदयून्यः स्यात्‌ । गौण इति वेन्न । प्रशास्तृशब्देऽप्येवे प्रपङ्गात्‌ । अपि च पश्ात्तनत्वादुपनातविरोधः प्रशासतृ्चव्द एव वरं गौणो न प्रथमोन्चारिता विनैव विरोचेन होतृशब्द्ः । तस्मालि- इयोरेकैष विरोधो न टिङ्गवाक्ययोरिति । अत्रवरृभः | सवथा तवदनयरन्यतरस्य विरोधे गौणत्वं कल्पनीयम्‌ । तत्र प्रशाम्तृशन्दस्य होनय॑त्यन्तमनिमित्तः प्रयोगः । होत. शब्दस्य तु होतृकायापन्नमै्ावरुणेऽन्ति निमित्तम्‌ । प्म एव प्रवानातिखचनास्तत्पुरु. पेषु प्रयुज्यमाना दृष्टा न ठ विपयय, । तम्मातप्रसच,स्तृटिङ्त्वान्भन्त्रसतमेव मिनियुज्गीत । न चेतदवक्यमत्यन्तमनधकमेव मवति । प्रैपान्तरषु चरिताथेत्वात्‌ | अतोऽस्मिन्विषये बाध्येतेति । भवोन त सठन णामि! दृत्यतरोद्‌ाहरणे चोचे । भिन्ने एते यते वाक पुरम्नाप्प्रतिपारिने। तस्मात्न समुदायोऽप वेतकिधन तिनियुञ्यते ॥ सत्यपि विमज्यमानसाकाष्तवेऽ५ नदा द्ित्तवाकवतसनेते पेरस्तात्पति।दिते । तस्मा न्न समुदायस्यैव सदनाभिधारणे पुर'दाश््रतिष्ठापने च समुच्चयेन त्रकिस्मेन वा विनि योग आश्च्कितस्यः | तत्र केचिदा" ] नैवात्र सकरन वक्येन सह मिच।र्‌ः ४ त॑र अरोख सह्‌ । अथवा | प्कादक्षावयवत्वन प्रा५ण६तव।क्यत। । पिद्धा सद्धवीयम्तनात्प्रतुक्ता भिन्नवाक्यता ॥ * तसमन्प्द्‌ ' इयतत्करृ स। 74, ८ माश्रित्य कवाक्यत्मेन। दहन भिदमेव प्रवान- क्षरणम्‌ । शक्यते दि तद्वशेन यथ 2 ।१२ बणविरेप्यभाव कस्ययितेकाथत्वेनकवाक्य, त्वम्‌ । यच्यधा-पूव्य तावदुत्तरेण ह॒ चय्द्ट वृत्य वारया सुपु तव सदन कलप. यामि त्िनेवमितिकतंव्यताके प्र वमिपोतिकतन्यतापिरिष्टपुरोडाराप्रतिष्ठापन. मेकं प्रथाजनम्‌ । अथवा परोढा? (7्पनफल सदनानिघ्ारण करे(मीत्ये4 विरि. फटसदनकरणं प्रकाद्यन परथजनार्भा। स यभ॑कवाक्यतवम्‌ । यत्तु पुरर्ताद्यनानाता- जञानावाक्यत्वमुत्तं तदिह स्थित लिद्घग पस्त्व । थदि रि चिन्न बीचस्ततः पभ बदून्यतर्‌पिरोषणत्वेनेकवाक्यत्वं परि ङग यो; प्रत्येके स्वेप्ाान्य लिह्गावगतमाधित्य १ = १ एवतावन्चि दगव।क्ययोर्विरोपे स्वण.मतयु" [हरणं प्रदये, म पुना माप्योक्तसुदाहरणं द्षयि. त॒हपक्रमते--स्योनं त इत्यादिना । २ (अ० < पर १ अ० १४) ह्यत्रेति देष. । २ प्रद्‌ हप पा०। [० दपा०३अ०७] मीमांसादशैने। ८४९ त्ाक्म्‌ । तुल्पवने एने कारणे ङ़ति । यथा लिङ्क भति श्रनेवैली यस्त्व क्तं? न तथा वाक्ये परनि लिङ्खम्योच्यते , अथवा वाक्यमेत लिङ्ग दवलीयः । कतः । तद्धि श्रुत्याऽपि बाध्यते। न च बलीयः करणं शक्यत बाधितुम्‌ । तेनास्य भङ्करतामन्यवस्यामः। यस्त्वकेन वाध्यने, शक्योऽ- साबन्येनापि बाधितुमिति । एं प्राप्ते बमः लिद्गवाक्ययोखिङ्ग वलीय टति | कुतः । अथमिप्रकपोत्‌ । कोऽत्रायनिप्रकपः। भकरणव्रनः तरिशेपणवरद्धातिरस्कारण प्रथोजनमदृाहाकयमेदा मवति । तनाय विनियागद्रारण वाक्या. त्मलामम्य चिद्प्राधान्यम्यात्र बहाबद्धविचर्‌ । ततापि पैवीनेकल्वात्मके वाक्ये धनि चाधकंपरत्ययादतद्धावेविनार दति द्र्टन्यम्‌ । फ प्राप्तम्‌ | तुस्यव्रल इति । तदां चदश केम) कदाविद्टिभ.य मन्त्र प्रथाक्तव्यो, | कठाचित्समुदायोऽन्धतरत्र, क: 1वित्म एवोभयत्र । कथ पुनर्यमित्थमनवस्थित शाम्ब्ार्थेो भवति । समथा यद्‌ प्रमाणत एवपवगम्य। ॥, नो बामन | दिद्गवाक्यतुल्यतरत्वाटाचने प्वेतःप्रतिभाति । यदा श्रतिवलि्ा्यमाणान्तरत्वषहक्यमव चावकित्यववाथन । तदा निधन एष ममु- दायप्रयोग ८.44 प्रि व, | २५।नादि कय म्यन्त्‌. स्वम्‌।म्‌^-न राक्यत्‌ | निगकाु सव्याय पाक्रद्ुत्य प्राध्रथम्‌ ॥ सवस्त। ३ दादधित आरम्य विनियोग निगीजतने । नपिह कल्पवाम्धन्ताजम्य न कद वित्परजापत। द्दथत इति तावति पनवप्तानं निधित्य प्रयाजनाकुःनितरेतर।(िष्रार- णाङ्गत्वेनाऽन्ध्रीयने । ने्मैष तावत्वतिषठपन यावत्ते के चिन्तयत । न च परम्धतेन विनाऽनन. पाति, | यतस द्वयन नीयत | माऽपि हि पतिष्ठापनाद्धतवनाभैवान्‌ भविप्यति ! यदपि च तच्छल्द पूतपेक्षम्तयाऽपि प्रक्रित निर्दे आ पूत्रवाकया- भमाडोच्य {मेच्स्यावि प्रवरमानम्य न कथिद्धिरोध् | तयथा ` तत्त पयति द्नयानयाः ` इनि सम्कारविधाने पवितं * सा भवदन्यामिन्ा ' राति वाक्यान्ते. मेव द्वन्ध, सवनस्य क्रियते । तम्माद्धदन मिनियोनेस्य प्रत्य सत्ततरशरतित्वान्नेनरे- तरमिप स्त्विति । एवमूपम्तरणे “ तस्मिनधराद्‌ ! रत्यस्य नन्ति सामन्धमिति पमेव ग. | सनिरुपणदातत पन पराखदथते । यचयैकत्रात्त तम्येतरत्रामाव १त {वमिपिपा०\र२ त्रत।तरिनि--साका डश्चावयवतनाऽऽपतता वाक्यात्मखानग्रतातरि- व्यं । २,- चल पूपा विशेषं ददयनि-तद। चेत्यादि ' ठट निकर्विनियोगपत्ते विमञ्य प्रयोग. । व ५ पयविनियोगपकषे ्रिकलेनोपस्तरणसाद्‌ नयौ मभ्येऽन्यतरव् समुच्चयेन बोभयत्र समु. ष्य, प्रय -५ दइव्यथं ॥ १० क ५ ८५० सतन्तवानककशषावरभाष्यसपमरते-- (अण्डेषा०३अ० ७ पनिधावाश्नानादशपूणणंमासाङ्गमयं मच ह्यवगम्यते । तरिपन्‌ सीद्‌ इति पुरोटाश्चासादनाभिधानसामथ्यौत्सादने विनियुज्यमाने हतसाम यं मच्र।स्नानमिति, नास्ति मपाण यनोपस्तरणऽपि विनियुज्येत । तया, स्योनं ते सदनं कृणोमि इत्येषोऽपि भ्रकरणान्नानसामथ्यीदेव दर्पूणंमासाङ्क तामापन्नः सामथ्यदिब्ोपस्तरणे विनियोगात्छृतप्रयो जनो न पुरोडाशासादने विनियोगमहति } न हमस्मिन्विनियुज्यमानस्य दिगिचदापि भ्रयोजनमस्ति । एवघुपस्तरणे तस्मिन्‌ सीद्‌ इत्यस्य नास्ति साम्यम्‌ । पुरोटाकासाद्नेऽपि. स्योनं ते इत्यस्य । पूर्ेगेकराक्य- तायरपेत्याप्तरण सामथ्यम्‌ । पूर्वस्य परेणक्रवाक्यत्वात्सादने, न तु स्वरूपेणोभयो । तदेषाःयविपरक्षः । यत्स्यानं त इत्यस्य परत्यक्षं सदन- कमणोऽमिधानसाम५ तन्परुर्यम्‌ । तस्मिन्‌ सीद्‌ इत्यस्य पुनः पूरेण संहेकवाक्यतायुपगतरय भवति जघन्यम्‌ । तद्त्र पूवस्य मन्नस्याभि- धानसामथ्यादुपरनरण पिनियाम उक्तो भवतीति संनिकृष्टो छिङ्गस्य श्रष्ययः । उत्तरस्य तृपरजानतेऽभिधानसामय्यं तनः रत्य हति लि. द्धान्तरितो विप्रो भवनि ) एवमुत्तरस्य सादन संनिकृष्ट. पूर्वस्य च लिङ्कान्तारेतः । तस्मादधविभकपाटिङ्गवाक्ययोचिङ्ध बलवत्त- रम्‌ । ततः स्थोनामित्यप शब्दा यत्रप्यत्तरेणाऽऽकार्क्षित दृति सादनेऽपि प्रयागमहति; नाऽपि भिचा वाक्युपस्तरण एष विनि. यक्त; । तस्मिन्‌ सीत इन्पच राद्ने । न्तु स्योनं मे इत्यस्य शष्टस्य यथव्‌ःपरलरग्भा वानर ।मथरमेवघुत्तसणेकवाक्यतायुपगन्तुं सामध्यप्र्‌ । सापथ्य च ६ ्{प.यु=मत । तस्प्माद्धद्यमाने वाक्ये लिङ्गमेव बाधितं भवतीति । सतभेवम्‌ । एनदपि लिङ्गम्‌ । लिङ्ग. मपि खन्वेतदेवेलक्षणकःं विभ प्रायेरेव मदति । लिङ्गदेकवाक्यता । तस्मादभिधानसामथ्यम्‌ । तः : श्रत्पथ इते विपदरषटायैवा । किपृष्टा- येता च वाधने हेतुमता । तमान च्रेणेफवाक्यतां यास्यतीति । एवं दयित्वा पृनरात्मधमंमुपनीयेतरधरमरि राकरणमिति म्न्य निराकृीकर्तभ्य, । पूर्वः ४ ष रम्ताव, प्रमाणमरमद्धावाम्या) मध्यम रकत्यशक्तिम्पामन्त्यश्च इष्टर्थत्वादृष्टाथत्वा. [अ० इेपा०६अ०५] मीमांसादशने । ८५१ तस्मिन्‌ सीद्‌ इत्युत्तरं न पूर्वेणापि । अपि चोत्तरेणकवाक्यतामुपगतस्य न ईिंचिदपि दृष्टमस्ति कायैम्‌ । उपस्तरणपन्यायनं तु दम्‌ ¦ कुतः । श्रनत्वादुपस्तरणस्य सादनस्य च | एमुत्तरम्य सादनपत्यायनं, न तु पूर्वेणकव।क्यतायाम्‌ । न चेतो पूररोत्तराभ्यामेकवाक्यतामन्नरेण पृथग्‌ यथाययं कार्ये न ढुरुतः । तस्मात्पतः पूमैत्र विनियोननीय उत्तर उत्तरतरेति । । अथ यदुक्तं श्रुत्याऽपि तद्धाधितपिति वाक्येनापि नद्वाधितव्य- पिति । नैतदेवम्‌ । नदि वाथितस्यान्येनापि वाध्रनमेव न्याय्यम्‌ वाधितं द्र्‌ग्रहीत्तन्यमथेदत्छाय । श्रुति परति विभृद्रृष्टाथ, वाक परनि संनिङ्कष्टा्थम्‌ । तस्पािङ्ग वरीय इति । अथ वाक्यप्रकरणयोविरोधो कथमिति । क्रं पुनः प्रकरणं नाम | कपैग्यस्येतिकतैव्यत्ताकाङृक्षस्य वचन प्रकरणम्‌ । प्रारम्भो दिस [१ भ्यामिति विवेकः । तम्माद्राक्रयादिद्ध बटीय ठति सिद्धम्‌ । क्रि पनः प्रकरणं नामेति। स्त्र सिद्धवत्परकरणेन व्यवहारो न भैतत्कतिनिरूपितपुपै तदिह्‌।पि तावदस्य स्वरूपं निरूप्यताम्‌ । नित्त तस्वरूपम्य हि बल्यं म॒जायन इति | अथ वा नैवाभ्य वाक्य. करमाम्या मेद । साकाड्क्षपटसनिधिमवरे हि वाक्यमिच्यच्यते । तच्च प्रकरणेऽप्यति- शिष्टम्‌ । न च वाक्यस्य पदेयत्तास प्रमाणपम्ति | विभञ्यमानपाकाडनमहन्यमानेक- प्रयोजनमात्रोपरक्षणत्वात्‌ । तेन वाक्यमेवेकमर्पपदमपर बहुपदम्‌ । अवान्तराथैव्षी- कृताना महाप्रयोजनवरोन महापघानापततेः | वेदयति हि वाक्य दयक दननपू्णमामाम्या सहधर्माणामिति । अथवा सनिध्यात्मके कम दत्युच्यते | स च प्रकरणेऽ प्यवर्यमावी सनिविः । अत कमादप्यभिन प्रकरणमिति मन्यते | तदिदानीं ्त््वमेदपर्ययेनिरूपयति । तत्र तत्तव तावट्च्यने-- कव्यस्येतिकर्व्यना ङ इम्षस्य वचनं भरकरणमिति । कर्नव्यमिनि साव्यमूनमपूवैमथवा विधेयत्व नु्ेयत्वाम्या माते एव प्रत्ययवाच्योऽभि्ीयते । प्राध्याश्ोपानिपातातम्वग)दिफट करतैव्थमिति चेन्न | तस्य काान्तरमातित्वेन प्रयोगाममवायित्वे सनि तेतििद्धचथो पृतेस्थेव कनग्यत्वावधा- रणात्‌ । तेनीपुषं॑कृत्वः नान्यथेति । तथा ° चत्लफ़मे प्रधान तद्धि चोढनाभूनेम्‌ इति तस्थैव प्रयोजकत्वं वक्ष्यते । ‹ फचटवतयाश्च › उत्युपन्यस्य निगकरिप्यते । तत्र १ तच्वेति--गरथारुट्य दन्यस्य यादिमाष्यत्रये्णेति छप । तत्र चाद्श्यं भाष्यं चक्ष्णो- क्स्यथंम्‌ । द्वितीय च रक्षणोपपादनायावेयवव्यु'प्र्यथेम्‌ । तर्ताय स्पद्व्वद्यडकानिरामाय योरिकाव सुपपादयिदु पयौयोक्य्थं च वेदितन्यमित्याश्चय + २ अवेस्य दतन्य व नावार्थातरिकरणभाप्यसे- मस्या दढ्यति--तेनापूवमित्यादिना , ३ (अ° ९.पा० १ज०१ू०१)1 ५ {अन ९ पा अणे सू०८ )। ८५२्‌ सम्प्रषातिफरावरभाष्यसमेते-- [भ०६१।० ६०५०५) तेस्या वचनक्रियायाः । स एष दिध्वादिर्विध्यन्तपेक्षः । वाक्यं तृक्त- मेव । तयोविरोषे किमुदाहरणम्‌ । सूक्तवाकानिगदः । तत्र दि पौणै- कथमित्यनुग्रहोपायाकाहणमाकाष्वति घरजन्त व्याख्यायते । यद्ेतिकतेम्यतामाकाह्न तीति- कतेञ्यताक्‌। ८ स्वापृवेयोरेठक, तर्य यद्वचनमिति समानाधिकरणे षष्ठचन्ते । वचन- मि्ति--शब्देन प्रन्यायनम्‌ । एतदुक्तं मवति वम्तुरूपेण ज्दिमानाऽप्याकादन्षा न प्रकरणापित्यमिधरीयते | क्रे तहिं । प्रनीयमाना । साऽपि च कतेम्यतार्थैप्तनेन. त्वेन गृह्यमाणा, न स्वातन्न्येण । तेनाऽऽकादक्षाऽभिरघीयमःन प्रकरणम्‌(क।इक्षावतता वा भावनेति द्र््यम्‌ । इदानीमवयव्युतपत्यात्मकेन मेदेन कथयति । तत्र प्रशब्दम्ताव- त्मारम्भमाह | करणशाव्द शिया प्रकरण प्रक्रियेत्यथेः । का पुना क्रिया गृह्यत तामाह-- वचनक्रियायां अर्थाभिधानक्रियाया इति यावत्‌ । मावनाभिषानक्रियाया हे परयोगवाक्यप्रवृत्तिरारम्भ | फल्करणश्पुरण पदद्वयमात्रस्ा्यमितिकतैव्यतालम- स्त्वनेकवक्यान्तरायत्तततिद्धिः । अतस्तत्समम्तालोचनापेक्षया कथमावः प्रकरणमभिध।- नविधानक्रिययोरारम्भ दृत्युच्यते । करणश्व्ठश्च भरियामान्रवाच्यपि सन्नागमव्िषयः प्रयुज्यमानोऽभिधानाक्रेयाया वर्ते । स एष विध्याद्दीरिति पर्यायकथनम्‌ । आदय न्तयोः सवन्धिशाव्यत्वात्किमपे््याऽऽदित्वमित्यत अ ह--विध्यन्तायेक्ष इति । रिन्त नामेत्थमावस्पमितिकरतन्यतावधारणम्‌ । तम्य चानकाद्धवाक्यतद्थनल्धयोजन।टो- चनमव्यम्य कथमाव आरिरत्याचार्याणा विभ्यादित्वेन प्रिद्धिः । तत्र च स्वपद्गणेन 3 = प्रियत्यपि प्रयोजनेऽवक्तितानामेव वाक्याना पनः कायान्नरापेक्षावशेन सनन इति वाक्याष्ठि्ेषप, । तत्राऽऽदित. क्निदपि प्रयोजनटेदो तरिभज्यमानाना [ वृत्तिनाभ्ति संबन्धनेवार्थदामः | क्रमेण तु सह रैरक्षण्यमनन्त्रमेव व्यामः | तस्मासपरमाणोन्तर प्रकरणम्‌ । किमिहोद)।हस्णाभेति } तेनैरवाक्यतानयना- भिप्रायेण पृच्छति । सिद्धान्तवादी तु विधायकस्मारकत्वेन भिन्नवृत्तित्वान्मन्त्रह्मण- योन कथचिदेकवाक्थता घटन इति सृक्तव।कमुद।ह्रति । टिह्वादेवतापदेषु निप्डृष्टेष तच्छेषा किमुत्करप्यन्तामथ तद्रहिता अपि प्रयुज्यन्तामिति । प्रकरणेन तावत्सवैशेषा उमयत्न प्राप्नुवन्ति । लिङ्गमपि साधारणम्‌ । द्विक्चनेकवचनय।रुमयत्र विद्मानाथै त्वात्‌ । ननु चाऽऽत्मीयेनैव दोषणावरुद्धेषु देवतापदेषु रेषान्तरमनवकाश- मेव स्यात्‌ | स्ल्यम्‌ | एवमपि तु वाक्यप्रकरणयोर्विरोधो नैवाति । प्रकरणेन द्यप नतदेवततको ऽपि रेषः प्रयोज्य पोति वाकनयेनेतर्‌ इति वाक्यबहीयस्त्वादेव तदश्च. १ टृष्टान्ततयाऽन्तश्चब्दापादानम्‌ । [अ०पा१६अ०७] मीमांसादर्ने । ८५३ मासीदेवता अपरानास्यादेवता्ाऽऽश्नाताः । ताः परस्परेणेकवक्यतां नाभ्युपयन्ति । तत्र लिद्धसामय्यान्पी्णपासीपयोगादिन्द्राधिश्चम्द उतक्रषटव्यो ऽमावास्यायां भ्रयोक्तव्यः । अथेदानीं संदिश्यते । योऽस्य शेषः, अवीवृधेतां परहोज्यायोऽक्रानाम्‌ इति, स दिं यावत्कृत्वः सुक्तवाके समान्नातस्तावत्कृत्व उभयोः पौणमास्यपावास्ययोः प्रयो. क्तव्यः प्रकरणे बटवत्तरमिति, उन यतरनद्रा्िशब्य उत्कृष्य नीतस्ततरैव प्रयोक्तव्यो वाक्यं यटवत्तरमिति । एवं सर्वेषु संशयः । किं तात्र. साप्चम्‌ तुस्यते एते कारणे इनि । कृतः । ईइतरत्राप्याकाङ्क्षेतर- त्रापि । तुरयायामाकारक्षायां नास्ति विनिगमनायां हेतुः । तस्मात्तु स्यवले इति । अथवा वाक्यं दुद्टम्‌ । बाधितं हि त्िङ्गेनेत्येवं भ्त तरम: । मरकररणाद्राक्यं वीयः । पथम्‌ । अथिभ्कर्षाद्‌ । कोऽत्रायवि- पकपः । वाक्य ए कं पदे विभज्यमानं साका मवति, स्तं परि पूर्णं भवाति। तेत्र परत्यक एुकवाक्यभावः | प्रकरणे न्वपरत्यक्लः। कथम्‌। इतिकव्यताकाट् क्म्य सभौप्‌ उपनि प्रतितं पृणमिति तस्य प्रकृतस्य साका. इम्तस्वमचगम्यते । नेकवाक्यमृतमित्यनुमीयते । एकवाक्यतया चाभिषधन- सामध्यमवकल्प्यामिहिताऽयमेवं भवतीनि परिकल्पना । एषोऽताथोकिभ. कर्षो यद्राक्यस्य समासन्ना श्रुतिः । भरकरणम्य विष्दरषटा। तस्मात्सृक्तवा- केन प्रहरति इति पौणमासीदवतावाचिनाममाव।स्यादूवतावाचिनां च निष्कृष्य प्रयोगे तच्छेषाणामापि निष्कृष्य प्रयोगः । तेन यद्यपि प्रकर. णसापथ्यारपौणमासीदवतापदरषाणायमावास्यदिवतावायिभिः सहै. कवाक्यताऽनुमीयत, भरर्यक्षा त्वमावास्यादेवतापदेः सह । न च भ्रत्यक्षविरोयेऽनुमानं संभवति । अथवति - च प्रकरणे सनाते न निरा- काङ्क्षाणामाकःडक्षा शक्यापपाटयितुम्‌ । अथ यदुक्त, लिद्धेनापि हि ठद्धाभ्यते । अतः प्रकरणेनापि बधि. तव्यमिति । न यदन्येनापि वाध्यत, तद्‌ भङ्कुरमन्यत्रापीत्यवगन्तव्यम्‌ । अथ भङ्गुरं प्रमाणमेव नाभविष्यत्‌ । िचित्ञ॒ भति कस्यचिल्मावः। वाक्यस्य प्रकरण प्राति वपधक्शक्तन \ लङ्क प्रतत ¦ ङ्ख भ्रात विभङ्खष् यमतत , प्रकरणं भाति सनिकृष्टाथम्‌ | सन वाक्येन प्रकरणं बाध्यत दाति | ८५४ सवन्त्रदातिंकशाबरमःप्यस्मेते-- (अ०३१०६अ०७) अथ प्रकरणस्य कमस्य च विरोधे किञदाहरणम्‌ । राजसूयप्रक" रणेऽभिषेचनीयक्रमे श्ौनःङेपाख्यानाद्याम्नातम्‌ । यदि प्रकरणं बल वत्‌, सर्वेषां तदङ्कम्‌ । यदि क्रमः, अभितेचनीयस्यैव । किं ताव ह्मा्चष¶्‌ । तुस्यबरे एते कारणे इति । कतः । न ॒तावद्विशेषमुपलभा- महे, येनावगन्छाम इदं वीय इति । तस्मात्तट्यवले एते कारणे हति । अपि च भकरणं वाक्येन बापितम्‌ । तस्मःद्वाध्यतत करमेणापीति। एवं पराप्ते घ्रमः । भकरणं क्रमाद्भलीयः | कुतः । अथेविमकषाोत्‌ । कोऽ- "------ - --- --- ---- व= यणम्‌ । असङ्द्रा प्रकरणेन तादत्प्रयोग. प्रापनोति । वाक्येन तु यथादेवतापदानुपारा- त्सङृदिति विरोधः । कटपतपबन्धत्वाच्च वाक ब्ोय. । कथमावेन हि, इत्थं यजेतेति प्रकरणिना सह सेबन्धमनुमाय यावद। स्नान रेषप्रेोग. | तथा कट्प्तप्रयोगशेषैरात्मी- यै्देवतापदैः सह पनः सेनन्धकस्पनामिति विकर्ष. ' तस्माद्यः | ततश्च देवता. हेषाणा नित्यमेवापकरषो न पाक्षिकः । सर्वदा वा तरिनियोग इति सिद्धम्‌ । अथ क्रम- प्रकरणयोरिरोये क्िञ्ुदाहरणभिति । ययामख्यटन्षणक्रमविरे वोढाहरणाप्तम- वात्पुरस्तात्परम्ताद्राऽऽग्नातस्य संनिविलक्षणेनावान्तरमकरणेन प्रासेर्रैव किचिददाहरण. भिति विपयददत्वेनान्तानप्रश्ायावतिक्रम्यापि प्रश्ल, | शक्य स्विहावान्तरप्रकरणत्व प्रसङ्निराकरणमित्यमिपरत्योदाहरणो पन्या. । राजमूयभरकरणेऽमिषेचनीयस्वेपरि (शै- नःशेपमाख्यापयाति ' ^ राजन्य॒ जिनाति ' ‹ पष्ठी दीव्यति ? ‹ अभिषिच्यत इत्येवमादीन्यान्नायन्ते । तषा चाद्धत्व नैष कम्याचितमदरेहो विप्रतिवतर्वेति शेषिशेष- संबन्धनिश्वयायेमिदे विचायते, मः समर्तरानमूचम्पेतान्यज्ञानि, उतामभिषेचनीयस्पव अथ पतसः समुच्चयपन्षप्तमवादिति | एकरणम्य क्रमस्य च बदाबलदेतद्विजञात प्यम्‌ । ननु चाभिपेचवीय्याव.न्तरप्रकेरणात्प्िरिति महप्रकरण बाध्येत | तेष दोष. । यद्यनिराका्भीक्रतेऽभिपेचनीय तेपा पाठ; स्यात्तत) ऽवान्तरपरकरणमवगम्पेत । स्तु प्रामेव विदेवनारिम्य. प्राकरधममराकाद्घीकतः | सत्यामपि प्रत्यापतत्ताकवलणे- पक।रानेतानुप्काराप्ष. ऋतुख्टद्वच प्रङृततिमवेक्षते । तेया च यीम्योपकारप्रद्‌ानेन पूरिते कथमवि निदत्त प्रकरणम्‌ | पमापाद्नातवमानशकयाप्तिमयःदेव पुनरुत्पायेत ततश्च कमत्वं मवति । निराकाह्वम्य हे सत॒ अकाल यावद (मपेचनीयम्योत्पाद्यते १ नैर कस्यविदित्ि--चतर्याप्यःयचत्तयपादाद्यायिकरणन्यायेनैवा -गतदस्य निर्णीतित्वादिति देष. । २ मिप्रतिषात्ति--विपयंय , [अ०३ पा०३ अ०७] मीमांसाद्चैने । ८५५ ताथैविप्रकषः ] पकरणनतः साकाङ्क्षत्वात्‌ । तरसेनिधावाश्नातेन परि- पुणनाप्यवकल्पतेकवाक्यत्व, न तु क्रमवतः कम आन्नातेन । अनेक- स्याऽऽख्नायमनस्य सनिधिविशेषाश्नानमात्रे हि कमः । तत्र संनिधिति- शेषाश्नानसामथ्यात्क्रपवतः संनिधावाम्नातस्यानुपलम्यमानमवाऽऽका- इ्षावत्त्वमस्तोट्यवगन्तव्यम्‌ । प्रकरणे तु प्रकरणवतः प्रत्यक्षम्‌ । न च प्रकरणदता क्रमवता च योगपयनेकवराक्रयता सेभतव्रत्याम्नातस्येति विरोधः । तन्न प्रकरणे परत्यं माकाड्क्षन्वं करम आनुमानिकं बाधितुम- हति । साकादक्षत्वादेकवाकयन्वम्‌ । एकवाक्यन्वादाभधानसामध्यम्‌ । सामथ्यौच्छत्यथ इति सेनिृष्टः पभकरणस्य श्ुत्यर्यो त्रिपकृष्टः क्रमस्य । तस्मार्क्रपपरकरणधोः मकरण ववत्तरमिपि । अथ यदुक्तं वाक्येनापि हि तद्धापिततमतोऽन्येनापि तद्ध!धितव्यमिति । नैतत्‌ । वाधित्तस्यानु- ग्रहो न्याय्या न बाधितव्यापिति। अथ क्रससमारव्ययाविरो५ किमुदाहरणम्‌ । परै बटवत्तरयिति। पोगेडाशिकमित्तिममार््याने करण्ड सानाय्यक्रम हरुन्धध्वं देव्याय कप्णे उनि शुन्धनाथ) मन्त्रः समाम्नातः । तत्र संदिह्यते । क समा- तावद्वानस्‌यकशमावेन प्रन्य्ण षिद्ध विनियोग । तदीयो हि कथमाव. पक्िनिदृरम्य त्रस्य धृति यावदनुसून शक्ताति विदवनादनि सशषटुम्‌ | जनो ना्त्यन्रावान्त्र. प्रकरणमनिपचनीयम्य । सम्या तु विन) ५३१ । प्चिदद्ध सक्त्य तस्य पुरस्ता. त्परस्ताटरा यङ्ृतमज्ञम।म्नायत तत्र कथमावयृही तद्ध मधयरवोित्वात्प्रकरणपाठो विज्ञायते | न चेह तदतति क्रमस्यव व्यापार । सनिधवाश्नापतन परिपूर्णेनपाति- वाक्याथ. पूर्णत्वामिपरायम्‌ । अनेकम्याऽऽश्नायमानस्य सं[नधिविश्नेषाश्नानपत्रिं हि करम इति-- केनचि,्निवानस्य नान्तयकत्व दरया | यो हि बहूनामथनाऽऽन्नायते तस्य स््थानप्रत्यासन्नप्रदेशानभवादूवदयमापनी केनाचित्पह प्रत्यासत्तिः । न तु प्रकरणपःठध्येत्‌ नान्तरी य्नत्वम्‌ । अकः; सदं प्रवृत १, करमप्रकरणयो, प्रकरणस्य शीधतर श्रुत्यथ॑पा्िरेति बीथस्त्वम्‌ । क्रमसम।ख्ययो रोषे क्रिमुदाहरणमिति । अत्राप्यन्तानस्तथयठतप्र्षानन्तर्‌ यौभकत्वत्म सयाया. श्रुपिवच्छन्द्‌ पबन्धहेतुत्व- मिति बीयरत्वं मन्यमानस्य व्रिपर्यस्तनतेः श्ल । पोरोडाशिकमिति समस्तमेव दद^ पणमाप्तकण्डमभिधीयते | तत्र सानारपरपात्रहन्वनक्रम शुन्धध्वमिति मन्त्रः पठित स्च प्रकरणाड्िज्धाच्च द्‌।रोपौणमापिकपव्ररन्धनायं इतिं सामान्थनावधारिते तदि = १ पवित्रादनि--रनपय पनाय आर्त समिध्राप । आन्तम्‌ कषब्रह्च वतिरिति । ८५६ सतन्त्रवादिकशावरभाप्यसमेते-- [अ० ईैषा०२अ०७] ख्यानस्य बरीयस्त्वात्पुरोड्षपात्राणां श्ुन्धने विनियोक्तम्य उत कमस्य बरीयस्त्वारसांनास्यपात्राणामिति । करं तावत्पात्तम्‌ । तुर्यवले एते कारणे स्याताम्‌ । डतः । अविक्षेषात्‌ । यादि वा समाख्येव बी- यसी । वाधितो हि कमः भकरणेनापीति । एवं प्राचि व्रूमः; । क्रमो वली. यान्‌ । कुतः । अर्थविप्रकर्षात्‌ ¦ कः पूनरत्रथविमकषैः । निर्गते भकरणेन केनापि संहेकवाक्रयत्वे यत्संनिधावास्नायत, तत्राऽऽकाङ्न्तां परिकर्प्य तेनेकव(क्यतेत्यवगम्यते । लोकिकश्च शब्दः समाख्या । न शेषे जिज्ञासाया सदिद्यते । ‰ि, समाख्या पुरोडा्पात्रार्थो भवत्यथ क्रमेण सरानाय्य- पात्राथं इति । यतरहदीनम्तेन विनिधोदयन । वुल्यब्ररत्वद्विकस्पो वियेधामावाद्रा समुचय. | क्रमम्य च टव घस्य संतन्थानमिवायिनश्वादेषटवाया संबन्वामिधायिन्या- च समाख्यया बाध इति प्रत्त | अगनिव्रकपात्समास्या बाध्यत इति तेम, । तथा हि| मैदिकः देशमामान्य प्ररु दद्क्ते कप । समाख्याया तु सामान्थ कलप्यत्त्रदविषकभ्यते ॥ कः पुनरत्रथविभकष ति पमार्यायामन्तभ।नततननपमनन्त्यमिषापित्वन्न समवतीति मन्यते । निङ्गाति परकरणन केनापि सहकतराकयल्र इति-- प्रकरण।वि रोषिनं करमनिनिथोग केवलतमा्यापावियानित्मेन च दह्यति | ॐ पुन, प्रकरण न विहभ्यत । यदा] तेन॒ मवाथैन्व य नमृत्छञ्य क्रमवन्चन केवटपतानास्वाथत्व । वज्ञायते । नैष दोपः । यदे यत वथ कमविनियेगमम्युमगच्छरेम तत एव स्रत | ६ त॒ प्रकरणेन दश पृणेमासान्यतर। 1९५५३ रिते तद्विशपाकाड्ताया केवट एव करमो व्याप्रियत इत्यविरोधः । ननु 1४ अनाववार्णाद्तः कुतश्चिदपि निवृत्तौ ५करणं बाध्यते | न चावदय पत्‌ \7५ ए कएणेनाववायेत | मन्त्म्थेकेनापि सचध्य कृतायेत्वात्‌ । द्रक्रणिना च मन्त्रन्वद्रः वथातिदधे । सामान्यविनियागश्रातिमा्रमेव बेह करमात्पर्वतर निष्यते । तत्र [4 पशरुतिमक प प्रति केरपयति तावत्क्रमे- णापि कदिरेवेति प्र करणिकं। विर ‰८।हिय । समर्था पुनः कमविपरीता- सेत्वाद्धिरुध्यते । विप्रकषाच्च दुबला | ¡| ; सजन्ध. केनचिदवान्तरप्तामान्येन मवति । न च मन्त्रपुरोडाशयोस्तददकटप ५ {५.९१ । यथा सानस्थेन सह देशसरामान्यम्‌ | रौकिकस्तु शब्दः समार्येति -- मदनु रक परिह्लमपि मद्विठिकक्तमन्वविप्रकरषा्- १ द्वाधस्येति-- श्रुत्ययं प्रति [मरढपरेचर्थ. । २ नद्टनाधयेति त्य प्रति सनिङकः यद्यय, । [अ ०३पा०६अ०७] मीमां सादक्षने । ८१५७ नच टोक एवेविधेष्वरथेषु प्रमाणम्‌ | नम्मा-कमो वली यानिनि । पचे भवत्येवंलक्षणकेषु कमेण विनियोगो, न स्व्मृविप्रकपी-कपो व्ल. यान्‌ । कथम्‌ । द्रां भमाणयोललीयस्न्वं प्रति संप्रधारणम्‌ । न चेवं सति समाख्या प्रमाणम्‌ । रौकिकन्वाच्छब्दम्य , रुषस्य भरमा णता भवतीति । नेष दोपः । नात्राङ्गमावः पुरुषप्रामाण्याद्वम्यते । पोरोटाश्िकश्ब्द एतस्य काण्डस्येत्यतदत्न पुरुषप्रमाणकभ्‌ । भवति चास्मिन्न पुरुषः प्रमाणम्‌ । यथ, सानाय्यत्रम आम्नान प्ररुषप्रमाण- क्म्‌ । यथा प्रकरणमेकवाक्यत्व पदशब्दश्चायमि।ति। न चतेऽनिन्दरिस- विषया अशः । उपर्प्यत एष्बभियुक्ताना प्रामाण्यम्‌ । ये त्वनिन्द्िय- विषयास्तेष्वमभियुक्ता न प्रमाणम्‌ । तम्मात्समासत्या क।रणम्‌ । कार णत्वे च सति वीयसे परीक्ष्यमिति । मुपन्यर्यते । प्रतु दिज्घानिरकरणोक्तेनेव माण मृलत्कनेननैव भमार्या निराकृता मन्यमान आह यन्रेवपिन्याि । मिद्धाननवा तु मलानुतरा लिकमनोत्तर्‌ दशयति । यदि दय्ाङ्धि५ाव।ऽत्र परुषप्रत्यय।द्वेत्‌ । तन स्यादप्रमाणत्वं मदु त्ैिकणएवन ॥ पौरोड।रिकशठ्रो मन्त्वरह्यणये(र्पटिनत्वाद्ैठकि नाद्धह्धिनाव. | स च शठ स्यपरिदिकत्वेऽप्यनादिभिवन्वत्वाद्वि्यम।नम्मृतिमृख्त्वच्च = पमणिम्‌ । भौरोडारिक- शब्दोऽम्य वाचक इति नेतदतीद्ियम्‌ । इठदाथव्यवहारिणा वक्तादखिव [3 [श 4 ल 1 प्रत्यक्षत्वात्‌ । समदत ह मवषामन्वतं उपलभ्य प्रसाग, | त दर्शयति--भवति चास्मिन्र्यं पुरुषः प्रमाणम्‌ । यथा सनय्यक्रम अ।म्नापं मकरणपेकव।कयत्वं वद शव्दश्चा यमिति । मत्र हि पृरुपन्तरस्थदशनपृथिका पुर. 9 यदेव, भवत्वेवं खदणेनि पार । २ न पुरपस्यति पटो उक्त । पृवापस्मन्थसदमसंगद्य । ४ थथा सानान्यक्रम ह्त्या{द्ट्रन्तनाप्यत्यायमथ = । नात्ात्मपात्रयुन्वनक्रम “ गुन्वव्वम्‌ ` हि सन््राननाने, दखपृणमाल्योरिद प्रकरणम्‌ , " छन्धवं दन्याय ' इद्यादिपदानामेकबक्यत्व, काठक्ा- दिसमास्यातवाक्यलमृददरपर राष्दो १द , हत्यादिष्वर्यैषु यथा पुरुप प्रमाण नवा पररोडदिकश्च- हदोऽस्य मन्त्रस्य वाचक इल्यरिमन्रथं परस्प. भम.ण मविठुमहतति । ४ उपपद्यत इति माध्यम्‌, अत शब्द्‌ध्याद्‌रेण पुखप्रामाण्योपरुदाराथं शिङेयम्‌ । ५, उपन्यस्यते इति-न तस्या समाख्याया भवेदिकतेन वैदिकेऽयं परमाण्याये गोकलधमित्यानय । १०४ ८५८ सूतन्त्रवातिकदःाद्रभाष्यसमेदे- [अण्द्पा०३अ०७] उच्यते । अवि पकरषैस्तर्टिं वक्तव्यः समारूयाया; । अयमथेविपर- कषः । उपदिश्यते हि क्रमे नमाम्नानात्सांनाययसंबन्धो, नोपदिहयते सपाख्यापराप्‌ । रब्दमृच्चायमाणमुप्लभ्यायीपत्त्या नूनमस्तीति कल्प्यने । तम्पात्पू्रवेदवायविप्रकपात््रमेण सपाख्या बाध्यत इति । अथ यत्तत्र त्राच्यते । इद्पनेन वाध्यते, इद मनेनेति । तत्र यद्वाभ्यते तत्कि बाधकविषयं पराप्मताप्राक्चमिति । कं चातः। यथ प्रापम्‌; कि वाध्यते । अथ प्रापत्‌, कथं शक्येत बाधितुम्‌ । प्रपत पान्तराणा ्रवरृत्ति. । समानदेश्य।म्नान प्रकरणपाट पदाना परस्परस्तानिधिं संबन्धं वा नवेद वहि । कि तहं । एस्पप्वामनन्सु तथा दृदयते । तैरप्येवमन्येभ्यो दृष्टमित्य ने।ढिव्वऽप सपा ठरेनप्तभवात्‌ । अन्धपरम्परान्याये निवृत्ते मवति प्रामाण्यम्‌ । अन्यता हि केदोवदप्रकरणाप्करणादीन्यप्रमाणकान्येव भयु. । अनेकपु्पस्थत्वाच्च नात्र क चित्स्वात-ज्य रद्‌।पण दोषाशङ्क। स्यात्‌ | तस्माद्धवत्येवान्वत्र प्रामाण्येऽधै- गिप्रकपौटतच बहवः । प चोक्त. पूत्व्य्यायाम्‌ । एतेषा यथामाप्यमवस्थिताना ्रुत्यादनाम्‌ । ाविकैन श्ुत(त्य समाख्या वाध्यते सदा । यमाना त॒ बालयत्व बाधक्त्वमपेलश्रा ॥ दनी ब।वृस्य स्वरूपमालपहरेण कथयति अथ यत्तत्र तत्रार्थे द्वयाह्ुया व इदमनन वाध्यत टद मनन।प । श्त्या छन्न टिङ्न व।क्यमित्यादि । तद्वा घकाविपय प्राप्त बाध्यरताद्राप्त त्‌ा { तम तावदुप तत्‌. पस्रमवाय एव नस्तीति कि नाध्येत्‌ | पन वायनिष्धच + त्यथ प्राप्त नान्यत तत उभयोरपि प्र(एपरमेयत्वाततुरयनरत्व. (^~ ^ [मित न नाष" शापण्विम्‌ 1 तन्ात्तर्‌म्‌ | गामान्५कारणत्पाप् पू आधकगाचरम्‌ । व।धयैन बटीयर्तवनमूषेतदिति कर्प्यते || य५१ सृगतृरनादिजञानान्युन्पतनानि मिथ्यात्वकल्पनया बाध्यन्ते हानपाद्नादिष- ५ जन्यथा टीत्ति-जर्नाद्रयत्व इवत । जनेन च ये त्वनिन्धियविषया इयतद्धाप्यं दिप. रातापात जवि कत्वरदीकरणायेतया व्याल्यातं विज्ञेयम्‌ । २ तदेतेषामिखधिकरणार्थोपसंदहारभाप्य ग्रयक्षादमानादिबावद्रकरान्तरप्रानिपादनपरान , अथर य॒त्तत्रेव्यादिभाप्य्परागपङ्प्य ग्याक्यास्यति- एवमेनेपामिन्यादिना । ३ ‹ अव यत्त › इन्यारन्य ' न तन्मिथ्या › इत्यन्तं्य भाष्यस्याऽऽक्षेपपू- पैमतदवरिकरणोक्त रति गादिवधप्रकारोक्त्ययततया परामिमता न्याख्या द्धयितुमारभते--इद्‌।ना. {िव्याद्विना । [अ० ११।०१अ१७] मीमांसा | &५९ बाधकविषयं पूतेनिज्ञानमिति व्रृमः । कथम्‌ । सामान्यस्य कारणस्य विधमानस्वात्‌ । (1 -- == = लवियोग,च् बायव्यपदश्ं कमन्ते तथा हिङ्घादिना त्।नमप्युत्पन्नं सच्छत्यादिनाननानु- षानरूपात्फलाद्वियज्यमानं बपिषप्यते | न त्वेतप्युपपद्यने } कुत -- बापम्योक्तप्रकारत्वातपश्चम्तावन्न युज्यते । स्थिते चाप्र तनाघत्वे प्र प्त्ाधोऽपि नोत्तरम्‌ ॥ तञ्च नाम प्रश्नो मवति यत्परथम नोक्तम्‌ | ण्नानि तु लिङ्धादीन्ययविप्रकर्पादननु भितश्रुतीनि बाध्यन्त इति ज्ञातत्वाक्ैव परश्षमहन्ति । यद्यपि च पच्छयने तथाऽप्यप- तिद्धान्तेनोत्तरं न दतिन्यम्‌ | अननृमितश्रुतिवायेन ह्यप्रपवाध थितः | म इदानीं प्राप्तनाधोपवणेनेन प्रत्युद्धियेत विनोपपत््या । यदच्यन समान्यम्य कारणस्य विद्यमानत्वादिति । तलिज्ञादीना सात्तदपरमाणत्वात्प्रपाणमृतायाध्य श्ृतेरविद्यमान- त्वादनुपपन्नम्‌ । जथ तु तामनुमाय प्राभिरिष्यने तना लव्वतलकरवादानुमानिकया श्रुतेः परत्यक्षायाश्च न कश्चिदविरेष दति तुस्यवटत्वमेव प्रयाति । यदे वा मिथ्यात्व- केर्पनरपनाधाम्युपगमाद्विरोय सति तत्कल्पनाद्विपरीतवः वपरभद्घ. | वथम्‌-- पृ परमजातत्वादबाधितेयैव जायते । परम्यानन्यथोत्पादान्न त्वचायेन ममवः | रत्यादौ श्ौघ्रतरत्वात्पथमं प्रवृत्ते चिद्धादानि प्रवतेन्ते | तमे यटि प्रापत्राधमि- दुध्यथे पश्चा्वतैमानमपि हिद्धं श्रनिमनुमापयति तत॒ स। तुन्धमिपयमं नषा पूव” मब[धित्वा नाऽऽत्मान लमत इति मूगतुप्णादिप्विव निथ्यात्व कल्पयन्त्येव जायमाना नाधिका स्यात्‌ । तम्मानेष श्रुल्यापरपु रभो च्टनं इति | यदयप्युधिकन्णान्त।षह रात्तदिषय- प्रतिभाति तथाऽपि सम्वोप्पृप्यनुमत्रमवदन्करपत । विज्नातप्रत्ारत्वा- न्ैवायमय यत्तत्र तत्रति श्रुत्यापु बाय क्वयने | कि रि उ.प नि+1रपहाऽ८- चार्यभ्य यावन्त, श्ाखपनिवद्धा बाधनदास्+ मः ःयमनप्रप्त ,तपाचन श्रत्यादिपदशो ब व उपपद्यते | मवत चकरूपण बावमार्थण नवरिनञ्भम्‌ । अ गदि वा तदीय प्रकारः श्रुत्यादिप्वावु श्रुत्यार्परिकारा वा त्यु ' तन्न ध्र गद्विगन्नावत्पे- प्रत्येव कापित इति किं तेन पटेन | ये स्ेनह्नयति7ितानतपु कनिति मन्यमानो वदाति | अथ यत्तत्र तत्रोच्यत इदपनन बाध्य प्र-द्षणान्‌पान) सृगतुप्णण्दि १ अधिकरणान्तोपसंद्रादिति--बखावखाविर रणस्य वावमन्वाग्न उपततटागदिस्य्थं । ६६१9 सतम्वरधातिकशाबरभाष्पपतमेते- [अर दपा०१अ०७) "~~ - -- -- --- प्रत्ययाश्च, यथास्व षड्मभरपि प्रभाणंः पमाणामाम, श्त्या स्सरातः;) आषठावगततस्मु- त्याऽनापतविगीतस्मृतिः) अदृष्टाथया दष्टाथा+ श्र॒तिभ्रमवया लिङ्गादिप्रमवाऽथवादरमवा ल, स्मृत्याऽप्याचार › सोऽप्यमियुक्ततराचारेण; मदिग्वमसदिग्येन, दुबाश्नयं ब्व टाश्चयेण, उपपहारम्थमुपक्रमम्येन, अत्यन्ताय नियमादृ्टरथेन, आरादुपकारकत्व सामवायिकत्वेन, अनेकार्थ्िधानमेकाय विधानेन, अनेकराव्दार्थत्वमेकशब्दाथत्वेन, बहु नाधोऽद्पवाधेन, वेदान्तरोत्पन्न वेदान्तराविहितत्वेन, परश्चाखात्रिहित स्वशाखाविहितेन) नित्यं नैमित्तिकेन, दिप्रकारमप्येततकरत्वरथं॑पर्षार्थेन, अनारभ्याधीत्‌ प्रकरणाधीतेनः पौर्वापर्येण विरोचे पुश परेण प्रात व्रतेन, प्रमोवचना श्रित चोदकश्रयेण निष्प्रयोजनं सप्रय।ननेन, व्राह्मणक्रमो मन्तरकरमेण, ठेवताश्रय द्रयाश्रयेण, पश्चादास्न।तं पवाश्नातेन, अल्प भयसा, गण मुख्यन सामान्यविहित विशेषनिहितन, सावकाश निरवकाशेन, अङ्गं प्रधानन, अङ्धधमः प्रधानधर्मेण, तत्सर्वमेव कि प्राप्त बाध्यते, अथ श्रुत्यादिवदरेवप्रा्त. मिति । तद्यदि त।वन्छरृः्यादिवत्सामान्यविरेषातिदशौपदेशिकादिप्चप्यप्राप्तनधम्ततोऽ- वदथ लिद्धादाथिव श्नेविनियोनकम्य शाखस्यामावोऽम्युपगन्तन्यः । तथा सति तस्यै कत्वाद्िरोधःवपयवदितरत्राप्यमाव इति मावत्रिकबाधप्रसन्धः । अथाविरोधापक्षया सद्धावेऽभयुपगम्येत तत इतरत्रापि प॒द्धाव एवैति उर्द्बरकत्वापत्तिः | विशेषशाचराय- नुपमर्देन नाऽऽत्मलामामावात्तदभयुपगमे विपरी ताधप्रमङ्ग. । न दस्यैव शाखस्य कि्चित्प्रति म्द्धवः किवित्परत्यसच्वमिति युज्यत । तेन दपि त्रद्यनेभ्थो दयता तक्र कौण्डिन्याय) प्रह तिवल्कुयौच्छरमय बर्हिरित्यादौ प्रः बराह्मण प्रत्यङ्गं च शास्नाभावा देक शाखम्‌ । तद्यदि शरतक्र लोचनेन कुशकण्डिन्ययोनास्तीत्यवधायैते तत. प्रया जादिम।टराद्विप्वप्सपरतरततिः । अथ तप्यन्ति ततः कुंदाकं।ण्डिन्ययोरपि भवितव्यम्‌ । अथ तौ प्रति नास्तीतरान्प्त्यम्तीत्यतदप्यकवस्तुनि विप्रतिपेधाजिप्परमाणकम्‌। न चार प्रतेषत्तभेदो विद्यते । येन सन्धग्रहणाग्रहणपरेदविरो ब, म्यान्‌ । न च महृदृह्यमाणत्वा- च्छम्ल भद्‌ ऽवगम्पते । येनान्यम्पेव स्छमन्यम्य चामत््वमित्याभेषीयेत । व्यक्तिपक्षे च कदाचिठतद्धवेन्‌ । आक्निपकषे तु यागगततव्यापारातिदेशाप्षे च विषयकत्वाद्यगपदेकभेष शाख प्रवतेते 1 णनेनैवोत्काटनबाधन प्रयुक्तम्‌ । ब्राह्मणपरतिवच्छच्टयोम्तुस्येहेदुत्वेन किचिद्रजेनास्तमवात्‌ । तया च (तद्रज चु वचनग्रि' इत्युक्त्वा “न चोर्ुनाथेकास्सन्यौत्‌।* १ सेबन्यग्रहण।दविरोध इति पा० २ सबन्धप्रदणाग्रहणचदविरोष इति-- ज्ञानं हि पुर्षाधारं तद्धेदान्न विरोत्स्यत । पुपान्तरसरस्थ च नाङ्ञार तेन बाध्यते ॥ स्लयादिसंबन्धाक्षेपपीरदारस्यन्मो. बातिक्रक्तन्यायेनेत्यथं । २ (अन रपा, ६अ० १ स० २) 1८ य ३ ए अ= १० ८1 १ [भ०दपा०६अ०७] मीमांसादशने। ८६ 4 क [न य अथ कथं निवर्ते । नेषि तन्निबतते | कथं तहिं । मिथ्याज्ञानमिति प्रत्ययान्तरं भवति । इत्युत्तर दास्यति । पौरुपेयेऽपि तावद्वाक्ये हयाततया, विना शब्दम्यापरेणेव तदव मया प्रयुक्तमिस्येवमीश्वराज्ञानुरूपेण मवेतन्न॒सेतद्वरेऽवकल्पते । न वेह ॒सामान्यशा- स््रात्परतो विशेषश्ास्त्रणि कल्प्यन्ते । यन सामान्यश्चाम्तस्य तत्पक्रातित्वमाश्नमाश्रित्य विदोषशास््रपिक्चया सदसद्धावविरोधः परिहथेत | तम्मादवदयमाविन्यैकदूप्ये नाभि. प्रेतबाघोऽवकलपते | अथ कथवित्पर्बाधमेव मिभ्यात्वकस्पनयाऽऽप्रित्यैवमादिष्ववि. रोघ इत्युच्यते तत॒ एव श्रुत्यादीनामपि प्र'पनापोऽङ्कयकनन्यः । तत्र चोक्तम्‌ । अतो न बोधमर्केरप्य घ्रटत इति । तदुच्यमे । न बावस्थेकरूपत्वमेपितस्य नियोगत, । ९ # ^~ न किनिद्धिरणद्ध।ह नानारूप्य चरम,णवत्‌ | यथेवेते प्रम्ताह्ाधमोचरा भदा वरता नैतेप्वैकरूप्यमङ्गीककते तथाऽ न जाधप्रकारनानात्वेऽपि गम्यमाने कशचिद्ठिर। ३. । तत्र श्रुत्यादिषु तावयपोक्त एवाप्रा् बाध. । न च तत्र किनद्धिभ्यते । तद्विषयप्रपत्यन्तरानभ्युपगमात्‌ । येऽप्येत- * €^ च्छायानुपातिनोऽपैवपकषाडेव म्ृत्थादिवाधा भवन्ति तेऽपि हेुसामथयैकयनाच्छ- स्यादिबापरनैव व्याख्याता, । ये तु प्रमाणतद्‌।भासनिल्यनैमित्तिकक्रत्वथेपुरुषाथैपोवा- पथताङृतयेक्ृत्मान्यविशेपनिप्परथोजनप्तपरयोजन।स्पमूयस्त्वसावकाशच।नवकाशाङ्गपरधा" नतद्धमेवाधाम्तेविदमुक्तं प्राप्त वायत इगि । कथमिति । शुत्यादिवेरकषण्यविन्मितस्य परभ्षः । उत्तरमाह--सापान्यम्य कारणस्य विद्यमानत्वादति । दाश तमेतद्राह्मणप्रङ्तिवच्छव्ययो- । यत्तु प्रास्य ज्ानम्यानुत्पादोच्छेदसंस्कारविच्छेदानाम- ाकयत्वातान्ति बाघनमिति । ताऽऽह-- नैव निवनते । कँ तरिं । मिथ्पाज्ञान- मेतदि।ति एव्ययान्तरं भवनीति । शाखान्तर ह्यनन्यगति दद्र मृगतृष्णादिवदेव सामान्यापहतुद्धममेयं श्र निः पनमेतहिपयपनिकिल्पनया जातित्यभ्यवस्यति । तस्मा- सयानाविमाटरादिपाकिलायमुपजाताऽपि कुशकौण्डिन्यवुद्धि्ान्तिरेति निश्चित्य फट" विमुक्तत्वानुबद्धमभर शाख वा नाधित मन्यते । कंनु खलभिथ्याज्ञानस्य रूप १ हृदयर्थतयेति--ककहृतये ्रियमानतया वर्जनरूपररथो भरेदिव्य्थं । २ यत्राभि माष्यार्थुपसंहरति-- तस्मादिति । ३ न दावमार्करप्यनिति-- अनेन व यद्यापे स्वेत गार्ध्र रूम्यनित तस्य चासभवान्न कनिद्रदे वाधा टत टस्येव प्रश्चभाष्या्चयो दशित. ¦ # ८६२ सतन्नवातिवश्राबरभाप्यसमेते- [अण दपा०३म०८] क्षिं नु खसमिध्याङ्गानस्य स्वरूपम्‌ । यस्य बाधकः प्रत्ययो विभू ष्यपाणस्यापि नोपपद्यते न तन्मिथ्या । तदेतेषां श्रतिखिङ्धवाक्यप्रक- रणस्थानसमाख्यानां पूर्व पर्वं यत्कारणं तत्परं परं प्रति बलीयो भवति। नेतस्योरपन्नस्य विमृष्यमाणस्य बाधक विज्नानान्तरमस्ति । तस्मात्तेषां समवायं विराध परदविदयमथावेपकपादिति ॥ १४॥ ‰ १ = [ < ] अदीनो वा प्रकरणाद्‌ गौणः ॥ १५ ॥ प° ज्योतिष्टोमं प्रद्त्य समामनन्ति, तिख एव साह्स्योपमदो द्वाद क्षाहीनस्य, इति । तत्र संदेहः । किं टद्रादश्ोपसत्ता ज्योतिष्टोम उतादहीन हति । 1 तावत्माप्तम्‌ । ज्यातिष्टाम इति । कुतः । भ्रक्रणात्‌ । एव प्रकरणमनुगृहीतं भवति । ननु वाक्येन वाध्यते | न बाध्यते । अही मिति--य्य॒-पन्ना अपि प्रत्ययाः प्रत्ययान्तरैरित्य निराक्रियन्ते ततोऽन्यत्रापि क आश्वास इति मन्यते । तत्कथयति । यम्यान्वेषणऽपि कते बधकरप्रत्ययान्तरं नोत्पद्यत इति । यत्तु कारणदोधज्ञान द्वितीयमुपटक्षण तछा कविपयत्वान्न वेढे समवनीति नोष- न्यस्तम्‌ । प्रासङ्गिकमुक्त्वदानीमवरकरणगुपसहत्याविकरणान्तरमारमभ्यते || १४ ॥ [क ( दति--अल"नरपिकरणम ॥ ७ ॥ ) | नन्वध्यायादौ यावान. प्रपिज्ञात, स सव॒ पवक । किंमिदानीमवशिप्यते, येन चतुभेलक्षणं नाऽऽरम्यते | तदुच्यते । नलाबरविविक्त।ना श्रत्यादीनामत परम्‌! विरोधः काम्ति नास्तीति विषय परिहा।ध्यते ॥ तन्न प्रकरणस्य तावच्छूतिटिङ्वाक्थै, सह विरोधाविरो वों संप्रधोरयैते । ज्योतिष्टोमे ्रुयते शतिर एव साह्नस्योपस्द कार्या द्वादशाहीनस्य! इति । तेत्र माहूनशब्देन तावदहना समाप्यमानत्वात्‌ “पहैवाह्‌। मेस्थाषयन्ति' इत्येव ज्ये।तिषटोम्‌। गृह्यत इति अ्युपसत्तव तम्य | द्वाद शाहीनस्येति तु द्वादुशोषमच् रि उ्योनिष्टामम्यायाहीनम्य द्वदश्चाहदिरिति सदिं ह्यते ¦ यद्यहीनशेन्द्‌" कथचिऽग्यातिष्ट मेऽप्युपपद्यते तन॒प्रकरणम्याविरोषात्तास्मननैव निवेशः । अथान इत्यटगेणनामयेचै त 7: श्त्या संयुक्तत्वादृततयुक्तग्रहणस्वभवेन १ अधिकरणमुपरहृव्य-- अनेन " त्देतेधामिति ` माष्यस्याध्याय. पसदारपरताग्रान्ति. निरस्ता वेःदेतन्या ! ६4 ज० ३ पा ; ५० ७ / इत्यते प्राचनिप्वपरिक्रणेध्वति दोष । [अ०१पा०६अ०८] सोमानादर्ने | ८६१ नशब्देन ञ्यातिष्टामं वक्ष्यामः । कृतः । न दीयत इत्यर्हनः । दक्षि =, ¢ = = = न क = [1 णया क्रतुकरणेवां फल्नवा न दीयन्‌ तेन उयोतिषटोमाऽदीनः। बा- शब्देन संशयो निव्रत्यन॥ १५ ॥ 9 शः [३ असयगात्त मुरूपस्य तस्माद्पटृष्पते ॥ १६ ॥ सि भ क क अपङृष्येत द्वादश्ञोपसत्ता । इुनः । अम॑योगाञ्ज्योतिष्टोभेन । कथमसंयागः । अरीनेनेकवाक्यत्रस्य प्रत्यक्षत्वात्‌ । ननु ज्योति ष्टोम एव गौणोऽहौनः । नेन्युच्य । न दहि परुख्यसं मते गोणग्रहण- प्रकरणेनप्रहणम्‌ । 4 हि तदान तप्र रणयो्िराय. । 9 प्रम्‌ । तिद्धान्ते- नोपक्रम वादान्देन व्यवेत्य प्रकरण।ज्ञ्यानिष्टामा्त्वामिति प्रतिजानीमहे । नच शरतिविरोध. । प्रकरणाद्वा नदाव्टम्यापि उव तिष्टोमगामित्वात्‌ । अस्ति च नलूतमा- सान्वाख्यानन तदमिवानमाम५५१ | ॐ ययपर । जह. खः क्रतुममृह्‌ ? इत्येष व्युत्पा्यमानोऽहगेणवरच्यरीनश्‌न्दा भवि तथाऽपि पिराघपरिहारावनहीनगुणयोग- देव उ्योतिष्टामा4 समथनीय. । स टि दृन्ततिवानात्तनभङृतित्वाच्च न कुतनिद्धी- यते | न भन केचिदपि करतेव, प्रछतित्वन जहत । यत्त माप्यकारेणोक्त दक्षिणया क्रतुकरथेत्रंः न यन हि । तदततवद्धम्‌ । ददिणाक्रडुकरणपरतिपर्तिनिभित्तदुषाद्‌- नाचयारति विकसताया वा -नवःम्थतपमामाय- सङ्गान्‌ । सहखदतिणादिक्रदुम्वश्च द्तिणानिहुनलात्कउवंरारपि विक्रमता वातस्पारवाऽि्ोम्म्यत्य न्यूनत्वात्‌ । तस्मा द्विव्यन्तदानिनाय न कचिज्टाति) भनजिद्वा न हीयत इत्यहीनः । प्रकरण. सामध्यौदनेन गुणयमिने(च्थन दत मौण। न गोगतू५श्र+णात्‌ ॥ १९ ॥ मुख्यः प्रथमकायतय। उ ८ाम्‌। निधीयते । अटीनदाठ्दपया, न तु तम्य कथचन ॥ अततथोगत्च तनाग्य्‌ भा म्या पेन मयत | न प्ता करणात्तस्य तनाम्मदृपट्प्यतं ॥ द्ादशत्वमह्‌।तन पष्टवव पगतम्‌, | नह्‌ ऽह्‌.पम्‌ट ३९।१६।५ ।६ तदिन ॥ त्तं गणात्तन्न परवत्म्य॑त।।त ता€कस्त्य ।नराकराति | याद तैविटण दतव्युवचारी. त्प्वृत्ता अभिधावत ततो न व्रकरणोनुर।व्‌न ्रलशपरत्वागरा युक्त | न यदमथवादा्थं + -- -- -- 31 ‡ {बग +न {11६ 5{धष्‌र प्च ८६४ सैतन्तवातिकश्ाबरभाप्यसमेते-- [अ०३पा०३अ०८] भति । ननु नञ्समासो भविप्यति । नेति ब्रूषः । तथा सत्यात्रुदा- सोऽहानशब्दोऽमविष्यत्‌ । मध्योदात्तस्त्रयम्‌ । तस्मास्मकरणे बा- पित्वाऽहीनस्य धर्मः। अपि च व्यपदेशो भवति । तिक एव साहवस्यापसदो द्वादशास्य इति । यद्यन्यः साह्लोऽन्यश्चा्ीनस्तत येनैक हे।ऽपि ध्रशभितुमहगणवदुपचयते । न चम्य शब्दान्तर नास्ति यन च्िहगुणप्त- मृह इवेत्थ छयेन प्रतिपाद्यते । तम्म'दं,पच।रिकत्व तावद्युक्तम्‌ । न च नरप्माभेना- ववववयुत्पत्ति. । प्मुदायप्रपिद्ध्या तन्निरदरणात्‌ , न च नपमाप्स्य लक्षणमस्ति । नडपमाते हि सत्यन्ययपृवंपदप्रङतिम्वरप्रत्तराद्‌युदात्तत्व स्थात्‌ । मभ्योदात्तस्तवयं पठ्यते | तेन खप्रत्ययान्तताध्यवस्तानम्‌ । तथः हि सति “ आयन्नादिपुपदेशिवद्वचन स्वरपिद्ध्य्थम्‌ ' दत्येवमीनादेश् आश्रीयमाणे प्रत्ययरादय।त्त्वनेक्रारे स्वरः पषिन्यति । तस्माद्हर्गणनामधेयमतत्‌ । अपि च-- साहनशढदेनेव द्र दशत्वसंबन्धेऽप्थवकन्प्यमा नऽ नपतो पादानादृस्य जञाखम्यारभान्तर- बा वितवं विज्ञायते । प्रकरणा द| जित्वद्दृशचत्वथो. त>५ ठठ (वपि मा हनाहीन उद्‌ वन धको स्थाताम्‌। अन्तरत त्वह्‌।नस्थ स तावदवहवापादतः 4) तद्वाऽऽनन्तयौ तरत्वस्यापि तत्पबन्ध परप्तञ्यत एव इ।त व्यवस्था ५ पाह नग्रहणमप्थथवत्‌ । तरमा पक इति । न य फ. केतयुक्तम्‌ । परप्रकरणऽन्धधमे विधे९>+.यथत्वा सन वाऽपतचन्वपदूत्यवा धविच्छिनिस्य प्रकर- णस्य पृनरनुष्ववानङ्शा्‌ द्र दशेपस2.' ३ च द्वादशाह रण महिनत्वात्तत्म्ृतित्मेन सवाहनेषु तत्र पे: । अतच्ित्वेमवा,टभन्वाक+ सद्‌।पताहित्वाद्विषीथते द्वादशत्व त्वह नपेनन्धिव।कयान्तरादेव भाष विलयर्ूप०।स्थ म्दुत्य५ निर्व त।दिवदनद्यत ईति । १५ तद्ययिकरणं नेतन्म्‌ । तदटच्थते । उय।तिषो यद्यहीनत्व तत। तिरय भवेत्‌ । अहगंणे © तस्येद प्रा म्तुत्थथमुच्पते ॥ एतपुक्तं मवति । क ज्योतिष्टोमे ऽट्'नन्नम्य चेद्‌ प्रकरणादङ्ग विवीयने । हगैणस्तस्य च प्राप्मेकान्याथमनुद्यत इति । नन्वेव मत्यहगंणसंबरद्धमप्यतञ्ज्वोतिषटोम सयैव स्तुत्ययमुपयुक्तमिति प्रकरणविरोवविवारामाव, प्रस्नाति । नेष दोष. | पृपते ९ हि द्वादृशत्वस्य विधीयमानस्य प्रकरण प्रह्क मरतीप्यनुगृह्य । सिद्धान्ते त्वहर्मण- क क अ न ४ ण्ठ यमपमएम्‌ त्वद्धि वगण्याय तत्र स्वािपरायं वक्तमरमते-न {लत्यादना \ [म ० ६१० ३अ०९] मीमासाद्चने । ८६५ एवं च्यपदेशोऽवकर्यत । विद्यते च व्यपदेश्षवचनम्‌ । तस्माददहीन स्येति ॥ १६॥ [ ९ |] दविखबहुखयुक्तं चोदनात्तस्य ॥ १७ ॥ सि° ज्यातिष्टामं श्रूयते युवं हि स्थः स्वपेतीं इति द्रवायजमानयोः प्रत. कुयात्‌ , एतं अखग्रमिन्दव इति बहुभ्या यजमानेभ्य इति । तत १ । उयात्ष्टप्र एव नाचश्चत पातिपदाब्रन द्रयज्ञ कचत्छुट।याद्‌ शे चं द्रात्रादयत्करष्न्य इति 1 क प्रापम्‌ । प्त्वव्रहुलवधुक्त उयातिष्टमेनासंयोगादुर्कृष्येयातां प्रतिपद्‌। । न दहि ज्योतिष्टोमस्य द्रौ यजमाना श्रूयते, यथा कलायस्य, एतेन राजपुगेहिन) सायुञ्यक।म यजेयाताम्‌, इति ॥ १७॥ पद्‌ द्‌ 4 युक्तस्य प्रकरणं नेषटभिति बाभ्येत । अन्यत्त तत्‌, यत्तथा स्यपि प्रकारन्तरेण प्रक ण एवेपयुक्तमिनि । यदा तु दवित्वबहु वन्यं यनेत्कपे।ऽपि कथचिदाश्रीधते, त्रालान्त- रवि) च सत्थपि शाखान्तरयम्य भरथो जनान्तर्रहिनस्य तिपरित्वनुपपद्यो तदा यथा भाष्यमेव शक्य समययितुम्‌ । सर्वया ' द्रादद्यादीनस्य ' दप्यतत्तवदहुगणमिषयः रपरकरणादुत्टृप्यत इति सिद्धम्‌ ॥ (६ ॥ ( इति भहनापिकरणम्‌ ॥ < ॥ ) पूववदेव तचार । एतावत्तु मिदर । पूञच प्रघानान्नस्ण प्रह्ृतसमवश्चठ्यामि- धेयेन सरह सबन्ध आसीदिह दु गुणन यजमानष्ित्वादिना कथनिदादयङ्धिनत्कृतप- न्येन । तेत्र पूथन्यायेनेव तिद्धान्तापक्रम सूतम्‌ | न ताञदिह वजमानद्धित्वनहुत् [+] विधीयते । भिद्धानगादेन निमित्ताक्रत्य प्रवृत्त. ५।तेप्वेपरत्ात्‌ | अनेकविध। च वाक्यभेदात्‌ | अविरितत्वाच् न उभा तिष्टामयजमानद्धित्वबहुत्वे वेदयत | कुलायादिषु कि त्वेकहिष्वहानेपु च प्रत्यसविहिपे चिचिते । । राजध्रोहिती यजयताम्‌ ! ^ एतनैव द्वो याजपेत्‌ › ‹ एतेनव्‌ न।न्यजिधत्‌ “ एका हा बहव वाऽह्‌।नयन॑रन्‌ ' इते | तस्मादुत्कषैः ॥ १७ ॥ 2 भुक्त बा चोद्नात्तस्येति पा०। २ ग्रकारान्तरर्भोपि-प्रकरणस्यानिनियोजकः १५१ दराद्रात्वस्य प्रहत. उय्ोतिष्योमसबन्धितरित्वस्वुत्यथेलेनेत्यथ, अयमाशय । उक्तरू{ण "द्वादशाहस्य ' द्यस्य व क्यन्तर- प्राप्तादानसंबन्धिद्रःदशप्वादुवाद रस्य प्रकरणपायाचैवत्वेऽपे प्रकरणस्य विनियोग एव प्ामाष्याद्रिनियो- गभे परप भवदपि । १ द्ितवहटवन्यायेगि--जनन्तराधिभरण्ककमायन्याकेनतलम, । ५७९ ८६६ सतन्त्रवातिकश्चावरभाव्यसमते- [अ०दपा०३अ०९] पक्चेणाधछतस्येति चेन्‌ ॥ १८ ॥ इति चत्‌ पदयासि भरातिपदानु-कष्टव्ये इनि । नैतदेवम्‌ । प्रकरण हि बाध्येत । बाध्यताम्‌ । असेयोगादद्राभ्यां यजमानाभ्यां बहुभिश्च यज. माव्योतिष्ठोमस्येति चेत्‌ । असत्यपि वचनेऽथौदट्रौ यजमानौ मवि- प्यतः ) य एकोन शक्ष्यति ससहायः स॒ उपक्रस्यते | अवह्ययष्टव्ये सत्ति यथा श्क्यत्त तथा यष्टव्यमिति बाचत्वाऽपि काचिस्प्राप्ति यजमानः सहायमुपादास्यत । प्‌ भक्रण प्रतिपदं मरिष्यत; । तस्मान्नो- तरष्टम्ये इति ॥ १८ ॥ न प्रलतेरेकक्यगत्‌ ॥ १९ ॥ परकृतिं ज्यातिष्टठामः | प्रव्यक्षास्तत्र धमा आशन्नाता न कुतश्रिच्ो- दकेन प्राप्यन्ते । किमता यद्येवम्‌ । पत्यक्षश्चेता न शक्या वाधितुम्‌ विद्ते तु चाल्कपाप्ताः सन्त आद्मानिका व न्येराज्नाति । विवाक्ित दि उ्योतिष्ट५ कतैरकरवं मन्यक्लश्रत्‌ न सामथ्यन बाध्येत । यत्रापि प्रकरणाञ्ञ्यातिष्टाम्‌ निवेश. । न चाहोनवद्५क्ृतयत्तप्नन्ध) ऽस्ति | यजमानाद्भितवा. दिंबन्धस्तु निमित्तमाञ।पथिकवान्नादज्ञिभावाय प्रभवति | न च तदूदररेण क्रतु- संबन्धो घटत । ठक्तणाप्रसङ्गात्‌ | न रि धरुत्थापयुक्ताना लक्षणयोपयेगान्तर्‌ युज्यते | द्वित्वादिस्वरूपप्तबम्वे ह वे{वरवानथको भवेत्‌ | फर स्पनायाश्च प्रकेरणसबन्धक- स्ना ज्यायष्ती } यन्तु निनित्त प्रकरणे नामपि । तदुच्यतेऽ्थाद्धविण्यति । न हि विदहिनमेन निनित्त भति । जय एम्याप्युपपयमानत्वात्‌ । अत्ति भेकाल्ताक्तेपप्े द्वि्ाटधियनमानप्रसिः | न॒ चाचापि सजम(नक्-वविवक्षामनधारयामः । सत्यामपि च विवक्षायाम्‌ + जपि" वाञप्येकदेे स्तु ' इत्यन्न यथैवाश्चक्तेरन4(तकविदङ्धं ह्यते तथेव यजम्‌।नकत्व१पि कदापित्परिदह।प्य द बहो वा यनेर्‌स्ततश्वा्ति निमित्तम्‌ । अथपेतदेव प्रतिपद्धिवान द्ष्रऽभ)द्‌ द्विबहुननानकश्ुति कल्पपिप्यामः । सा भैतस्मिन्नेव पते भवति न भतिषदन्त्‌ १०३१ नेकत्व च दना विततित्स्यते ॥ १८ ॥ प्रकृतिग्रहणं भङतपरतिपत्यथम्‌ । नौपदशरिकत्वाद्वाऽत्यन्तानतिक्रमारथम्‌ | आति. दिकं ह्यथैवसेन बाधभतापि । प्रत्यक्षमेव त्वतत्काम्ये नित्ये च | यजेतेत्येकवच. नश्चवणात्‌ | न चास्याविवल्ाया करणमस्ति | यथा च विवक्षा तथा षष्टे प्रतिषादयि. ११अग दपा ३अ० १२०२11२ {ज ३ पा० २अ० २} इत्यत्रेति देषः। [भ०पा०६अ०९] मीमांसादक्ने । ८९७ हषश्यकततव्यता भूयत, तत्राप्येक एव यजपानः भ्रूयने, वसन्ते वसन्ते ज्योतिषा यजेत इति । तस्माज्ञ्योतिष्टोमादुस्कष्टव्ये एते प्रतिपदाविति । अथ कस्मास्परन्ययिपायमेदत मयते! एकस्यां पल्यां यजमाने च युवं दहि स्थः हति, द्रयोवहूषु वा पन्नीषु ˆ एते असग्रमिन्दवः ` इति । यथा क्षौमे वसानावप्निमादधीयाताम्‌ इति क्षौमवसानपर वचनमेवभि- हापि मरतिपद्विधानषरम्‌ । उच्यते । असंभवात्तत्र मुख्यस्य, लक्षणा- शब्द्‌; पुंसो वाचकः सियाम्‌ । इहतु द्वियन्न बहुयज्ने च संमवतिन लक्षणाश्चनब्दो भवितुमहति बहुभ्यो यजमानेभ्य इनि । यदप्येतदृद् वचनं द्रयोयजपानयोरिति, अत्रापि य पए्कषः, पुमान्ल्िया इति अघावपि लक्षणश्षब्द्‌ एव । अपिच उपास्मै गायता नर इति प्रतिपदो निरचक।शत्वपेव स्यात्‌ । तम्पादुत्कष्व्ये एने प्रतिपद्‌ाविति सिद्धम्‌ ॥ १५॥ प्यते | यदरप्यशक्तिङ्कतं हापनं तदप्येकमो यथा ज्क्ुयादित्यपबनपाटन्याड्िपये विज्ञायते । शक्रोति हि दक्षिणापरिमाण परिव्यग्पैरोऽपि निररवयितुम्‌ | उतत्ति प्रयोगचोदनाग्थत्वाच्च पर््यानुग्रह एव युक्त" । तम्मादेकयजमानक्त्वान्न प्रक्रनी निमि- मस्त स्ुलकरप्ये यच्िदमेव वचन समयौदषप्स्यतीनि । तन्न । अन्यथाऽप्वुपप्‌, दयमनत्वात्‌ । यदि द्यतनिमित्तमनाक्षिषदन रकी मवेत्तत॒ आपकिपेत्‌ । कथ ॒चैनदनभक मवेद्यदि परकृनाविवान्यत्रापि द्वित्वबहुते न स्याताम्‌ | ननु ते अन्यत्र नम्तः। करुखायादौ विद्यमानत्वात्‌ । इहं च सिद्धवन्निपित्तत्वेनोपाद्रानाद्वाक यमेद्‌प्रसङ्ग च नार्था दाक्षेपम्हैतः | पलन्यमिप्रायै तु द्वित्वे नित्यत्वा्निपित्तोपाद्ानानथेक्यम्‌ बहुभ्य हूति च विरूपैकशेष.; स्वरपततः पंबहुत्वपरतीतौ सत्या विधिनिप्प्रमागः कर्प्येत्‌ । श्लोमे वप्तानौः इत्यत्र स्वगत्या पर्या द्वितीयश्चञे इष्ट. । न हि द्ियज्ञवद्‌द्विपुरुषकम,धान कचिद्विहितम्‌ । एकद्धिपत्नीकपरयोगावसेषाच्च नित्यायाः प्रतिपद आनर्थकेयं मवेत्‌ । विषमशचिष्टकिकिसो वाऽम्युषगम्येत तस्माटप्युल्ृष्यते । यत्त॒ कतुभनन्धो न।भिहिन इति नैष दोष. । प्रतिषच्छन्दादेव क्रवुगापित्वप्रतीती सत्या द्वित्वादिना विषति. पत्तिपिद्धेः । यजमानशब्दो वाऽन्यथानुपपस्या यज्ञमुपम्थापयिप्यति । तम्माद्रयतिरि- क्मंयोगे सत्यम्ति प्रकरणविरोधस्तत्र च श्रतेबेली यम्त्वम्‌ ॥ १९. ॥ म. ~ ^ [भाष ( ₹7- नेभेत्तिकपरतिपदोरु-कर्षात्रिकरणम्‌ ॥ ९ ॥ ८६८ सदन्धरवा तकशा घरभाष्यसमेते- [अ०६पा०३अ०१०] [१०] जाघनी चेकदेशत्वात्‌ ॥ २० ॥ प” शेपणेमासयोः श्रूयते जाघन्या पन्नीः संयाजयन्ति शति । तत्र संक्षयः । किपेनद्िधानं दशेएूणमासयोरूत पक्षाविति । कथे दश्च पण्यासयोः कथं च पश्चातरिति । मदि जाघन्यां पत्नीसंयाजा विधी यन्ते ततत उल्कषः । अथ पन्नीसंयाजेषु जाप्रनी विधीयते तता दश पएणपासयोरेव । करं पराम्‌ । उत्करषेः । कुत॒ पएतदुन्ृष्यते । जाघन्यां पत्नीसंयाजा विधीयन्ते ऽति । कथम्‌ । शब्दात्‌ पत्नीसंयाजानां विधानं, वाक्येन जाघन्याः | ज्ञब्दश्च वखतरान्‌, न वाक्यम्‌ । नु परनीमंयाजा विहिता एव । सत्य विहिताः । जाघन्यामिदानीं पुन विधीयन्ते । सा तत्सेवद्धा कर्मव्येत्युच्यने । एव साति दद्ेपूृणमासयोः परनीसंयाज। विनाऽपि जाघन्या न विगुणाः। जानी तु तत्र भरति पायते ) तस्माद्‌ यत्र जाननी प्रयोजनवती तत्र तस्याः प्रतिपत्तिः पश्चोचसा न टरपृणमासयोः | एकदेश जाघनी प्रतिपाश्रमाना न प्च प्रयोक्ष्यते । तस्मादस्य विधानस्योत्कष इति ॥ २० ॥ उत्कषनुद्धेरपवाद प्रस्तूयते । ‹ जाघ्रन्था पत्नी" संयाजयन्ति ' इति गुणप्रधानत्व- वचनव्यक्तिद्वयात्मदेह. । यदि जाघनी पम्का्यत्वेनौदेद्य पत्नीप्नयानाः सस्कारका विधीयन्ते ततः भम्कार्यम्य प्राधान्यात्स्वम्थानापरित्यागे सति यत्र जाघनी तत्र पत्नी- सेयाना न यत्र ते ततासौ | सा च लोकम्था निष्प्रयोजनत्वान्न सस्करियत इत्यभ्नी पोर्मायगता ऊताथैत्वात्सम्करनव्या । यदि तु पत्नीसयाजोदेशेन जाघनीं विधीयते ततः प्रकृतानुबादबुद्धयनपायादशेपृणमासयोरेव जाघनीविषानम्‌ । कि प्रा्ठम्‌ । आर।षकार्‌ कत्वात्सामवायिकत्वम्य(म्यहिंतत्वा दन्यत्र पात्व्विधानाद्विषिप्र्ास्त्तरेकरेशद्रभ्याणा चाप्रयेजकत्वात्तथा सति च परप्रयुक्तकृताथग्रहणन प्रतिपत्तिछक्षणपततेर्नी पोमीयजाघनी. सेस्कारविषानादुत्केषं इति । सा तत्संबद्धा कतेव्येत्युच्यत इति च्छेदः | परं च कमेकथनमेवं सनीत्यादि । यदि पुनः, उच्यते एवं सतीति योऽयरते ततः परिचो- दनाच्छायापत्तः | न च तदयुक्तम्‌, उत्तगानमिवानात्‌ । तस्मादरात्मवच.त्वेनैव योऽयम्‌ । नन्वेवं सति प्रतिपदादिवदेवोत्क गौत्पक्तो परत्नीप्याजानामङकरणे प्राप्नोति । प्राप्नुया देवम्‌ । यदि परो पत्नीप्तयाजा न स्यु. । ते त्वतिदेशपरा्ाम्तत्र विद्यमाना एव कैवं ज(घनीपतबन्धित्वेन विधीयन्ते । नैव त्हत्कषं इति वक्तव्यम्‌ । सत्यम्‌ । न कस्यात्र त्यदाथैस्योत्कष इदमेव तु वाक्ये विङ्ृनो कायै कुदुत्कर्यत इत्यच्यते ॥ २० ॥ १ कमकथनमिति-कम-अनुष्रान कथ्यतेऽनेनेति व्युत्पत्या, एवं सतीतिम(प्यमनु्टानविकशेष् ग्रदशेनाथमित्यथं । [भश१पा०६अ०१०] मीपांसाद्षने | ८६९ चोदना वाऽपूरत्वात्‌ ॥ २१॥ सि० जाघनी वा पत्नीपतंयाजानां गुणस्वेन दिधीयते । इतः । अपूर्व स्वात्‌ । अपापा जाघनौ पत्नीसंयानानां गुणत्वेन । तत्र स्वशब्देन पतन सयाजा विहिता जाषनीसंबन्धस्तेषामविषटितिः । यश्र च संबन्धो विधीयते) ततान्यतरस्यान्यत्र विधानम्‌ । सेक्रम नान्तरीयकः । यद्वा संबन्धस्य विधानं, नान्नरीयको संबन्धिनौ । यजोभौ लक्षणत्वेन, तत्र स्वशषन्देन संबन्धो बिधीयते । यत्र त्वन्यतरो रछक्षणस्वेन, तत्रैकं लक्षयित्वा ऽन्यतरो विप्रीयते, लक्षणत्वेन चात्र पत्नीसेयाजाः ! कथम. वगम्यते । पतनीसवन्धान्न सर्वो यागः , किदेव तु लक्ष्यते यस्य पत्न्यः साधनत्वेन । अथ कस्मान्न जाघनी लक्षयित्वा परत्नासंयाजा विधीयन्ते । नास्यापूतैस्य यागस्य पटन्यः शक्यन्ते विधातुम्‌ । जाघ्र. ष न्यां तु रक्ष्यमाणायां यागे सपन्लीके तिधीयमाने वाक्यै भिद्येत । न वाऽम्य विधेरत्कषं इति । कुन । [य जाव्रन्यादूद्‌षमाना म्यात्त्रम्कायात्कषकारणम्‌ | न १द्‌।पाट।यतऽद्धत्व। यागष्वराञ्ववदवे स्रा | ^ र सरवत्रैवविधे वाये गुणे विभिदक्ति. संचरतात्युत्तम्‌ । पत्नीपयाजाश्चानन्तर- विहिता मनि वन्त इति न त्रिधातु शक्यन्त । न चेह स्थितेन पङगतपत्नीेया जानुवादो युक्तः । तदृनुद्धयमावात्‌ ! न च जाघन्थाः कालादिवदनुपादेयत्वं, येनेमं वि विमावेत । सेम्कार्यत्वािति नेत्‌ । न । तृतीयावगतगुणत्वातिक्रमप्रमणामावात्‌ | दि च कताथ जाधर्न प्रमतुयायं विधि प्रवर्तत तथाऽपि तावत्कदावित्प्याजशेष- वद्‌द्धितीयायं तृतीयेति व्याख्यायेत । पा त्वपुरवा विधीयते । तस्मान्नीत्कर्षमरह॑ति । न च प्रकरणबद्धत्वदिते पत्नी प्याजा उत्कपं सहन्ते | वाक्यवलीयस्त्वादिति चेन्न | वाक्यस्य प्येवमादेरधिङ्तापाक्ित्वेन प्रकग्णाद्दु्ररतरत्वात्‌ । यद ह्यतदेव पत्नीर. याजानामत्प।तेवाकपं मरेत्ततः प्रकरणादाच्छिन्यात्‌ । एते तु वाक्यान्तरोत्पत्तित्वात्सं- रिथिवक्चेन यावता काठेनैतेन वाक्येन सगृहयन्ते तावता दशेपूणेमसाम्यमपि शक्या ्रहीतुम्‌ । न च जघन्थ: फक्त सित्तात? यनेषा प्रयोनन(का्ामपनयेत्‌ । अतो ८४० सतन्त्रवातिक इाबरमाष्यसपरेदे- [अ०दपा०६अ०१०) स्ति रवन्न विहितः सपरनीफो यागो यः पत्नीभिरुक्ष्यते । तस्पाद्‌ यागं लक्षायेत्वा जाघनी विधौयते । यत्त॒ वाक्येन जाघनीविधानं श्रुत्या यागस्येति । तदिह यागविधानं न संभवतीत्युक्तम्‌ । बाक्यभेद- परसङ्खाह्‌ । तस्माज्लाघनी विधानम्‌ । एवं चेदशेपृणप।सयोर्विना जाघन्या विगुणः पत्नीसेयाजयागः स्यात्‌ । तस्माद नुत्कषे इति ॥२१॥ एकदेश इति चेत्‌ ॥ २२. ॥ अभ यदुक्तमेकदेशो जाधनी न पश्यं मयो्यते, तस्मादुत्कष इति । तत्परिहतं्यम्‌ ॥ २२॥ न प्ररतेरशाचनिष्पत्तेः ॥ २२ ॥ न परकृतौ दशेपूणमासयोजौ र्न श खेणोच्यते । एवं परशोरनिप्पन्नया जाघन्या परत्न।संयाजा यष्टव्या इति । अविशिष्टा जायनी बिधीयते । +~ ~ --- ः ~ ~= = यावदसौ किमयत्यालोच्यते तावत्फल्वदक्षपणम।पप्रसृतेन कर्थमविनाङ्गत्वमापादरितम्‌ । न चेहाप्वयागविघान, यजिमात्रवविन।ध्रवणात्‌ । पत्नीसबद्धयागश्रवण तत्‌ । ततर यदि जाघन्युदेशेन च कमे विधीयते पलन्यश्चाम्य विधीयन्ते ततेऽनेकाथेविधानात्‌ +देफशब्ये परावत्‌" इति वैरूप्यलक्षणो वाक्थ भेद. स्यात्‌ । अल्पाेविषिप्ंमवाच्च न व्िशिष्टविधानेन परिहारो घटते । तम्माद्िशिष्ट यागमुदिरय द्रव्य विधीयते । नन्वे- वमपि पिशिष्टानुवादात्स॒तरा वाकयं भिद्यत | नेष दोष. । प्रकृरणपरापेः पत्नी. शब्दस्यातन्रत्वात्‌ । यथैव ‹ अभिक्रामं जुहोति ` इति सामान्यशब्दो ऽप्यधिकार्‌।- तप्रयाज विषयो मवति तयैव यत्सयाजयन्तीत्येनावतेवायिक्ृता; पल्नीपयाजाः प्रत्ये. ष्यन्ते । तस्मादनुत्कषः ॥ २१ ॥ यदुक्तम्‌ ‹ एकेद्दरव्यश्ोत्पत्तौ वि्यमान॑योगात्‌ ' अप्रयोनफ़ इति । तत्रो- च्यते ॥ २२॥ स नामाप्रयोजको मवति यम्य भरकृतग्रहणाद्विनाऽर्थो न ज्ञायते । यथा ' उत्तराधौ. स्स्वि्टकृते समवद्यति" इति । जाघनीश्व्दरम्तु हृदयादिश्ञठ्दवदाकरतिवचनः । सा चान्त- रेणापि पशूपादानं परप्रयुक्तपश्पजीवनं बा शक्येपादातुम्‌ । रपं वऽशेषभृतत्वात्‌? । इति यथ।कर्थचिदुत्पन्ना येन केनचिदुपादाय शक्याऽनुष्टातुम्‌ । न चेयमवयवमूना के न प्रचरति | माप्तविक्रायिणो हि प्रत्यद्धपिभक्तानेव पडन्विक्रीणते | तत्र शक्या जा- १(अ० १पा० ठ्अर ५ स्‌० ८) 1२ (अन < वार १अ० १६ सृ० २८)! ३ (अण #पा० ३२ अ० ११ सू २९ )। [अ०्दपा०३अ११] मौमांसादकषने । ८५१ 1 [> द: "0 [4 र सा संभवति दशेपृणमासयोः कीत्याऽप्यानीयमाना । तस्मादुत्कर्ष इति ॥ २३॥ [११] सेतर्दन भररूतो कयणवदन्थलोपा- त्स्पात॥ २५ ॥प9 ञ्यातिष्टामेऽधिपतव्रणफलके भकृत्य श्रूयते, द।धसोमे संतृचाद्धत्या इति । तत्र संदेहः । किः संनदनं ज्योतिष्टोम एव, आहोसििहीर्धकारेषु साममोष्वति । उच्यते | नेतल्लृप्ताय परकृतौ, तस्मान्नोक्रष्येतोति । आह । नन्वसंतदनपमपि श्रूयते । असंतृण्णे भवन इति ¡ उच्यते । कऋयणवदद्धि- धरना कऋयात्नापाटतुम्‌ | न चावरेयामेय ऋगादव म्रह्‌।तसव्या | जघधनावयवमात्रत्वन श्रवणात्‌ । अस्यषामायञपि दयाढाना समवत्यव ठछाकादुपादानम्‌ | तथा स्रत्याप तु तेषा भेदेनैव जातिविशेष उत्पत्ति परश्च सं्तपनादि्ियत इति फयाद्यनाश्रयणम्‌ । न त्विह तथा श।खङना निप्पत्ति. } कृतिम्हणं च दरोपृ्णमाप्तप्रतिप्यर्थम्‌ 1 तस्मा ¢ ® द्‌श्चषणमासिकपत्नाभयाज।ज्ञमूतनाऽऽज्यन मह्‌ भ१कन्प्यमाना जाघ्रनीति पद्धम्‌॥२२॥ ट्ति--जावन्याविकरणम्‌ ॥ १० ॥ 11 इह वाकेवप्रकरणयोपिरोधािराधचिन्त । अपोिशटाम सोमामिषवाषारत्वेन फडके. द्वयमाम्नातम्‌ । तत्पहृचय श्रूयते ‹ दीघपतामे भतृदयाद्भत्यै! इति । निच संवातयेदि- त्यथः | तत्र दीर्घप्ोमशव्द, मि प्रकृतावेव केथचदुपपद्यने ततश्चा िरोधः प्रकरणस्य, अथ दौ्ैकाटपत्राहीनम्रादित्वादनुपपचमान उत्कर्षेति संशय. । एते चात्र पक्षा भवि. ष्यन्ति । फं शद्ध एव थ तिष्ट निेशा दुचयनमानके वाऽथवोक्य्यादिपसयास्वेवाय- वा सत्राहीनयेरेवाथवाऽञिष्टमान्धमात्र इति । करि प्रात, दावं सोमश्दस्येशिपडद्‌- विंहोमायक्षया प्रकृतवेवोषपतते , सेनदनप्रयोजनस्य च द(दथैस्य समवात्‌, अन्तेतदन- विधिना च सरह ॒व्रीहियववद्िसपसिद्धे. प्रकरणानुप्रहायाचुत्क१े इति । क्रयणवद्धि कल्प इत्यप।रे्टाःप्मुञ्चयस्थापनात्पृवपततण दृष्टान्त इ।त ग्याख्ययम्‌ । न चदय सतर सिद्धान्त एव दृष्टान्ते भेवति । यस्य॒ कम्यविनिदृजञंनस्य प्रतिपत्तिकारणत्वर सिद्धेः । असंतदनव,कयमनुपन्थस्भ्व = वाऽनदोषदृ्टान्तः क्रयवदिति समथेनीयः ~~ ------*-* १ मित्वेति-- दरयो. समानय) फफ़यो संषाय भेदनेन से्छेषमरदेशं तरूषृत्यैकस्यो पय“ पूर स्थापयित्वा भलाददिना सश्टषयेददिति यावत्‌ । २ (अ° १९ प्रा ४अ० द ) इत्यत्रेति शेपुः । ८७९ सतन््रवातिकशावरमाप्यसमे)-- [अ०दप०२अ०११) करिपष्यते । यथा, हिरण्येन क्रीणाति गता क्रीणानि, इत्येवमादीनां विकस्पः । एवमत्रापि विकल्पो भविष्यति । संतदैनमसंतरदनं बा भविष्यतीति ॥ २४॥ उत्कर्षो वा ग्रहणाद्विशेषस्य ॥ २५ ॥ सि उर्ृष्यते वा संतदेनमू । शर्ते हि विशेषो, दीघसोमे संतृचाद्‌; इति । जयोतिष्टोममपेक्ष्य सत्राणि कारतो दीघाणि भवन्ति ॥ २५ ॥ केतृता वा वराषस्प तनामत्तवात्‌ ॥ २६ ॥ त्छृष्येत वा संतर्दनं ज्योतिष्टोमात्‌ । एवं प्रकरणमनुग्रहीं भवति । दीवसोमशब्दश्च केतो भचिष्यति । दीधस्य यजमानस्य सोमो दीधसोम इति ॥ २६॥ तत्रैवं योजना मवति । नन्वलपकार्त्वात्मोमम्य प्रकृतौ मन्दफडं पतर्वनम्‌ । तष दोषः । क्रयणवदभैत्वात्‌ । यथाऽल्यमृट्यत्वात्पामस्य वासु.प्रभृतीनामेकेन = केनचित्करये सिद्ध शेषाणि वचनपरामश्~हीयमानानि तस्थेवाऽऽनतस्य सुतरामानतिं कु्न्पीति न लृष्ार्थानि भवनि । म्वानतात्करतः भोमोऽनयुदयकारौ मवतीति च शास्त्रार्थो विज्ञा. यते | तथाऽत्र सत्दप्यपतृण्णयारपि प्रतुनाभिषवश्षमत्वे वचनपताम््याद्ददतरङृतोऽ- मिषवः प्नेयस्कर्‌ इत्यवगमादलु्ठाथत्वम्‌ । तस्मादनुत्कषे इति ॥ २४ ॥ बाक्य्॑ृतद्वा दीवमोमततयेगादुत्कपः । कुत । रा हस्वं जातीय दधिनुद्धि. परवतैते । तस्मात्सोमस्य चत्व मेत्मोमान्तरेक्षया ॥ न हीष्टिपकादमिहोमपेक्षथ सोमस्य दुर्वत्व युक्तं पिजातीयत्वादुन॒पात्तत्वाच्च | सवत्र प्रतियेोगिन्युपात्ते दार्बहम्वादिपिम।गो मवति । न चात्र्ट्य।द्य उपात्ता याना- छोच्य ज्योतिष्टोमे दी इत्युच्येत । ननु सोमयागमेदोऽप्वनुपात्त एव । यधप्यनु- प्रात्तस्तथाऽपि तु्थनातीयत्व तावदम्त्यप्ष।कारणम्‌ । विश्चेषणविर्यमावाच्च सोमत्वे पतति दीरेत्वमुपादीयमान सोमान्तरस्य न्यवच्छेद्‌भमेव वित्तायते । तेषां कः पुनदीर्ः कुतो वा वध्र इत्येक्षिते उ्योतिष्टामस्तार न कुतशिदशर इति ततोऽन्ये गृह्यन्ते । तेषा श प्राथम्ात्त एवपक्षाकारणं मवति ॥ २९ ॥ यथाकथनिर्‌रवसोमशन्देऽवकरप्यमाने न युक्तः प्रकरणवाधः । स च कतदरारेणोष- पत्स्यते । न च स्वरगतः कथित्पमासे विशेषोऽस्ति । उभय१।ऽप्य गोदत्तत्वात्‌ | अत्‌; षष्ठ पमस इति ॥ २६ ॥ [अ०रपा०६अ०११] मौमांसादर्ने ८७३ करतुतो वाऽथवादानुपपत्तेः स्पात्‌ ॥ २७ ॥ न सैतदाश्व, ज्योतिष्टोमे सनिवेज्च इति । दीधकाले सोम करियेन तुत एव दीधेत्वे, न कुतः । कुतः । अथवादानुपपततेः । धृत्या इत्य्थबादो मवति । धारणायेत्यथः । दीघकाले सोमे पुनःपुनर््ावभि- रभिहन्यमाने सोमाभिषवणफटकयोदरणच्द्ायां, धन्या इत्यथेत्राद्‌ उपपद्यते । तस्मादुत्कषं इति ॥ २७ ॥ संस्थाश्च कतृबद्धारणाथाविरेषात्‌ ॥ २८ ॥ इदं पदोत्तरं सूत्रम्‌ । कानि पदानि । अथ किमथ संस्थासुन निवेश्चः । तथा सति प्रकरणमनुग्रहीतं भविष्यति । दीवमोपश्चब्दश्च । दी्क्रालो ह्यभिषटोमपवेकष्योक्थ्यादिषु संस्थास॒ सोम इति । उच्यते । न संस्थासु दीघ॑कारत्वेऽपि सामऽथबाद उपपद्यते । तावानेव टि तत करतुत एव दै समानाधिकरणस्तमास इत्यथ. | {> कारणम्‌ | एवमुमया. स्वार एच वादो मविप्यति । अन्ययैकस्य परविद्ेषणत्वात्म्वप्रथानभृताथवादानुपततिभैवेत्‌ | एव च बहुमोमाभिषवादूहदत्वाकाष्या सत्या टृष््ञय वादो मकिप्यति । अन्यया मन्दत्नादूदत्वाकाड्‌न्लायस्तद्‌नुपपत्तिः स्यात्‌ । तथा दृतय दृत्यनैवाठोऽमुमेवा५ द्योतयति । तस्मात्र फलट्कयेदरणश्चङ्कः तनमे द्विवानम्‌ । इतरथा दुर्गेण कत्री विक्षपणमत्यन्तादृष्ट।५ भवेत्‌ । दार्व हृम्वे च कतरे कमेणम्ुट्यरूपत्वात्‌ । ब चत. त्की विरेपणम्‌ । स्वतो विज्ञेषणं त्वन्तरङ्धम्‌ । तम्मादुत्कप. ॥ २५ ॥ प्रिचोदनापद तरमूतमेवत्सूत्रम्‌ । मा नामाच्े्टोमसतस्थाया नितेशोऽमृदत4वागिु त्वञ्चिष्टामापक्षथा दषेतमशन्द्‌ उपपत्स्यते प्रकरण चागरीप्थ) | तम्मा तिसृष्वपि स्यात नविश्च इति । प्रकरणाविरेष स्स्वात्रिकरभनायापि न निराङत इत्येव युक्तम्‌ । अथवाऽहत्येव सस्थान प्र्रणम्‌ | तन्न मपा भताणामसिषटोमाभत। सुभवति तेषु॒नित्थानित्यत्तगविरोचासवपेत्‌ । सतदनम्य पुननसेन।प्रहणत्केवला. नित्यविषनत्वं न विर५ते । तस्मात्तस्या निवेश्च इत्युक्तेऽभिवीथते । ्स्थास्वपि तु तावक्ात्परोमस्था{मिपव, स्म. । करीपक्षवदुवानो धृत्या इति चना स्वति ॥ १ नादं चेति--दयस्य यनमानश्य सोम इति ततपुश्पपक्त कतु्यागासमव (स लाद्रहिर ट्‌ गत्व मि्यथः। « स्वतो विद्यषणभिति-~कमघारयपक्षे द्यस्य यागस्मवायिलाद्न्तर्‌ ट्मलभित्मथः \ १५० --* ८७४ सतन्जवातिंकश्चावरभाप्यसमेते-- [अ०३१०३अ० १६१] क, सोमो, दक शष्रीमिमीत इति वचनात्‌ | तत्र धारणे न विश्ेषः 9 कथित्‌ | तस्म।दुत्कषे एव ॥ २८ ॥ उक्थ्यादषु बाज्थस्प विद्यमानत्वात्‌ ॥ २९॥ न चेतदस््युत्करपं इति । प्रकरणानुग्रदादनुत्कषः । दीर्सोमशब्दश्च दीयेक्राटत्वादुपपद्यते । तत्राप्यधिकोऽशचिषटठोमात्सोपः । अरदानानि हि विवषन्ते । तान्यविदद्ध भदेये न इक्यानि विवधयितुमू । पूर्णे च प्रह ग्रहर््दो भवाति । तेन न शक्यानि न्युनानि पात्राणि ग्रहीतुम्‌ । तस्मादारणाश्गङ्कायां धारणमाशसितेच्यं भवतिं । तत्र॒ धृत्या इत्युप पद्यत रति ॥ २९ ॥ वा अविशेषात्‌ स्तुरन्यथति चेत्‌ ॥ ३० ॥ दति चत्पशयास, सस्यास्वप्ययवददऽवकल्पत प्रदयावदृद्ध॒च।, इत । नेत्देकम्‌ । व्यस्य हि स्तुत्तिभवेत्‌ । कतः । सोपाविशचेषात्‌ । यावा. नेवाग्रष्ठाम सामर्तावानेव,क्थ्यादप्वप सस्यास। उक्थ्यादिष्वपि दश्च. म॒ष्टिरेव सोमो ग्ररीतन्य; । नन्वयात्मदयं विवत्स्यत।ति। दरश्घ्रषटिः कथ सक्यत विवधितुम्‌ । पवते च पचसंख्यानियमान्न श्रक्यो बहुपवा ग्रहतुम्‌ । तरमाद्धःरणावेशेषादथवादानुपपत्तिः सेस्थासु स्यात्‌ । तस्मादुत्कषः ॥ २३० ॥ स्यदानत्यतात्‌ ॥ ३१ ॥ नैतदस्त्युप्क इति । क्षस्यास॒ स्पात्‌ । मकरणानु्रहात्‌ । अयौच् मदयविदद्धया दारण्षद्ूययाप्यवाद्‌ उपपद्यते । केन प्रकारेण प्रदेयं सत्यप्यत्र कमकालयोदतरत्य तनानेवा्देतश्रा्ते दशमुषटि. सोमोऽभिषृयते । धारणम्य तु तुल्यत्वाद्दृ्टाभत्वाथेवारयरयुषपत्तिः स्थात्‌ । प्रदनवितृद्धचा न्युनपतराग्रह- णाच ोमवरृद्धिममिष्यतीति चेन्न । दयामुत्रिपर्वपरिमाणयोः शाब्दत्वासदान विबद्धिस्नोयादिवृद्धया स्पाद्नीया | तम्मादूतिरिष्टं धारणमित्युत्कषः ॥ २८ ॥ ॥ २९. ॥ ३० ॥ स्या्र। तेनैव हेदुना सर्धातु निवेशः । प्रदानविवृद्धचा च प्रदेयविव्रद्धौ सत्याम. म € ^~ ^~ वाद्‌ उपपम्ते | तोयेन वदद्धिरिति चेन्न । सोमप्ताधनकत्वे प्ति षचनाद्धिना उक्थ्यादिषु वाऽस्य विदमानल्वादिति सूत्रस्थभध्यतात्पया्थमाह~--अरदनेष्यादिन। । > सविधोप्स्डतिन्य्थेति चेदितिपूत्रस्थनाप्याभिम्रायं विष्रूणोत्ति-दश्मुषटील्यादिना 1 [गन्ेपर६अ०११] मीमा्ाद्र्धने । ८४४ दिषधिष्यत इति ¦ धिधणषटपवा सोमो ग्रहीष्यते) अपि च तनाय सषरनऽश्रेकोऽभिपयते } तस्य प्रमाण च नाऽऽर्तिम्‌ | तपरनफपत्रण स्थषपघाण खं प्रहष्यात् । तन प्दूयपिरद्धमादष्याते | अताऽथवादऽ घकष्िपिष्यते । तस्मात्सस्थासु निवश्च इति सिद्धम्‌ ॥ ३१ ॥ ्रम्यान्तरप्पानुपपत्तः । तस्मात्सोम एव व्धनीय, । स च म्थौर्यबहुपवैत्वयोरसम वादर्धपवा अरहीप्यते । तथा सति प्रदानविवृद्धियथौक्त च परिमाणं प्रभावित मवि ष्यति । प्रकरणदीर्सो मक्शब्दौ चोपपत्स्येते ¦ शाक्य चेदानीं छतदेष्येणापि भौमो दरं इति वक्तम्‌ । अनित्यस्वादिति- नियत्तपरिमाणत्वस्यानियतत्वादिति मन्यन । शक्य हुपायान्तरेण पएवपरिमणमतिकमिनुमिव्य्थं । न त्वेतचुक्तम्‌ । पेत्राहीनेष्वनेभवात्‌ । अतः “अवशिषटानेशानभ्युहेत्‌ इत्यम्यृहो योऽनियतपरिमाणम्तदाभिप्राये भयाद्‌ नेत्य. त्वात्‌! इत्येतद्वयारूयेयम्‌ । सेम्थायिकरणन्यायेनव व। प्रकरणविरोध ब्रुबाणम्य नेत्य नाम्रहणादित्यनित्यत्वम्‌त्तरममिषीयते } त॒तीयमवर्नऽशरेक) गद्यत इत्यत्र विवदन्ते । तम्यापि ततत एव॒ पोमादपादानादतोऽत्रापि विप्रक्रष्टपवेत्वमात्रमव करण वक्तव्यम्‌ । तस्मादपि सस्यासु निवेश इति । न त्वत्र सस्वस्विवत्यवधारयितम्यम्‌ । कर अश्िष्टोमान्यमात्रे हि दवशब्दोऽवक्रपत । अधान्यने तिवत्तम्मात्मंस्थाक्रत्वन्तरग्रह ॥ यथैव ८ य एतेनानिष्ञन्यन यजत ' इत्येतन्न प्म्थाम्वेव स्थाम्यति । # तर्हि । अभिष्टमन्यतिरेकमात्रे | तथा दषन्वमप्यश्चष्ठामापिरिक्तमात्रावटम्बनमकध प्रकरणेन स्थास्वेव स्थापयिदुम्‌ । रकरुतिवच्छव्टपणत्वाच्च न ताला प्रकरणमाम्ति। न दह्यतदू गृहीति प्रातं किविवद्घ पुनरुचायं विधीयते । प्रवमोपदिङ्यमानज्यानिष्टाम वममत्यपानि- त्वात्‌ | इतश्च म पस्स्थाना प्रकरण्मास्त | कथम्‌ । अप्तनद्धस्यवाये हि मति तद्धिनिववते । तनाऽऽसा ज्यातिषव्रमात।र स्त नानुपज्ञषा, ] यदि हि सतदनमुक्थ्याद्‌न्विधायावान्तरप्रकरणे शरुयेत तत स्यादि प्रकरणत्रहणम्‌। इद तु सन्थाचक्ररणन्यायन तदमाद्यज्यानिष्टामधमरन्तारतत्वर्न्न द्ष्यक्रथमावानुषङ्कम म्यते । तस्मान्न प्रकरणं संस्थानं वा प्स्थापु विनियोजकम्‌ । कि तहं । वाक्य मेव । तच्च दीर्घपोमत्वाविद्यषत्सत्राहयनप्वाष वुट्याम्‌।त सनवनता ॥ ३१॥ ( इति सतर्दनाधिक्ररणम्‌ ।। ११ ॥)। ~~~ ~~ १(अ०३ प्रा ६ अ० १६ })1 ८५६ सतन्त्रषातिंककावरमाप्यसमेते-- [अ०दपा०६अ०१९) [ १२] संस्यायुक्तं क्रतोः प्रकरणात्स्यात्‌ ॥ ३२ ॥ पुण ञ्योतिष्टोमे प्रवर््यं भ्रत्य समान्नायते न भथमयङ्गे रश्ज्यात्‌ । द्वितीये तुतीये बा अद्ज्ज्यात्‌, इनि । तत्र संदे । कि ज्योतिष्टोमे सर्वेष्वेव प्रयागेषु न प्रवर्जितञ्यसुत परथमे प्रयोग प्रतिषेध इति । क तावत्पराप्षम्‌ । ज्योतिष्टोमे प्रतिषेधः । कुतः । यन्गसयोगात्‌ । प्रथम. शब्देन यज्ञोऽभिधीयते ज्योतिष्टोमः) तस्य हि पभरथपरसंयाग एवं सम- श्नायते ¦ "एष वाब प्रथमो यज्ञो यन्नानां यञ्ञ्योतिष्ठामो य एतेनान. प्राऽथान्येन यजतः इति । यन्ञानां परथप इति ठृत्वा पथपश्नब्देन ज्योतिष्टोमोऽभिधीयत । एवं च करणमनुगृ्यते । यदि क्रतोरेष द ~ = भ्रव्येऽनारमभ्य कचित्करतुविशषमास्नायते । ‹ यत्पवम्यं प्रतृञ्चन्ति ' इति । स च वाक्यमयोगेन कतुसबन्ध प्रतिपद्यते ° पएरम्तादुपसदा प्रवरण चरन्ति ' इति । स॒ च £ प्रकृतो वा द्विरुक्तत्वात्‌ ' इत्येवं ज्योतिष्टामं गच्छति । तत्र हुपसद्‌ः प्रतयक्तविहिताः सन्ति । विङ्कनौ तु यावदनमानेन ता गमिष्यन्ति तावत्प्रकर्योऽपिं यास्यत्येवति नार्थ उष्टेशेन । तेनाऽऽह्‌ -- ज्योतिष्टोमे भवभ्य प्रकरत्य श्रूयत इति । यदा कौषीतकिन्रा- हणे ग्योतिष्ठामप्रकरण एव स्वक्रमम्थम्य प्रवग्म्योत्पत्तम्तदा तद्विषयः श्रवणोषन्यासो यथाश्रत एव भवति । त प्रवय श्रङ्त्य श्रुयते * न प्रथमे यन्ते प्रवृञ्ज्यात्‌ ” हृति । तत्र सदेह । कि प्रथमयज्ञमहणेन सवैसस्थः स्वप्रथोगावस्श्च उयोतिषटोमो गृह्यत उत प्रथमप्रयोगमात्र मिति । तत्र किं प्राप्तम्‌ । यज्ञशब्दसामानापिकरण्यात्‌ ‹ एष वाव प्रथो यज्ञो यन्ञाना यजञ्ञयोतिष्टोम. › इति च प्रयोगातप्रथमशूब्दम्य ज्योतिष्टोम. पयोयत्व विज्ञायत ।८ य एतेनानिष्ट ? दृति च सर्वयन्ेम्यः प्रथम प्रय॒ज्यमानत्वेन विषा नदित^यैव ग्रहणम्‌ । तथा च प्रकरणमनुग्यते । ननु च तर्दीयप्रथमप्रयगेऽपि प्रकर णानपकषादम्त्यवानुग्रहः | कथमनग्रहो यदा दु)क्ितहोमदानपाकादिप्राठिपिधवदयं सर्व. प्रयोगतिपयः प्राप्नुवन्वक्येनेकप्रयोगनिबः उनः क्रियते । न हि तदा प्रकरणेन चन व्याप्रियते | व्यै तिटोमिक्येगाश्रयणस्यापि वाक्यत्वात्‌ । यदीहान्यः कश्चि. १ तप्ते पथ परसप श्र्ज्ञनम्‌ । त्र यस्मिन्कमंणि वतेते स प्रवग्यै । तस्य च बह्वीषु शाखस्वनार न्या वौतत्वाज्ज्योतिषटोमे प्रवेग्यं कृत्येति भष्यमयुक्तमाश टृक्याग्यभिचरितक्रतुसंबन्ध- सदङृतद्विरक्तत्वन्यायेन ज्योतिष्टोमे सभवन्तं अरवष्यमित्येवमथेपरतया प्रमनेन भाष्यमवतारयति-- भरवग्ये।ऽनारभ्येत्यदिना । २ (अ० ३ पा० ६ अ० १२० २)।३ ञटुमने-- अःतदेषनत्यरथ,। [अ०दप०६अ०१२्‌] मीमांसादरने । ८७७ वादः । तस्मात्स ल्यायुक्तः पतिषेधो उयोतिष्टोपस्य पभरवर्य पतिषेषे. दिति) ३२॥ रः = ®= 9 ९ $ ० [ 43 9 क नीर्ीतकं षा फतसंयोगद्िङ्गस्य तन्निमित्तत्वात्‌ ॥३३॥ सि न चैतदस्ति । यज्गस्यैष वाद इति । चतुष्यपि वेदेषु न थप इत्येषंसंज्ञकः कश्चिदक्नोऽस्ति । भवतिं तु प्रथमो यज्ञस्य भयोगः। = क [घ मपरयोगाः स्यानैवैष प्रतिषेधो उग्र तिष्टोम एवावतिष्ठेत । तद मावान्ञ यदि पारशेषादिदं वाक्यं तेयुक्तप्राथम्यानुरोधेन ज्योतिष्टोमगामे भवेत्ततः प्रकरणस्य किमित्यवषारणाद्भाधः मपत्येतैव । तस्मालकरणानुप्रहम्धमपि परवमरण्टोपात्तादपर्यायुक्तमिदं उयोतिष्टोत्न स्यादिति ॥ ६६ ॥ यदि प्रपमश्चब्दोऽय नाम म्याउग्योतिष. स्वत. । तत एव भवेदेष प्रयोगम्य तु वानक्र. ॥ प्रथमशब्देन हि यत्कतरप्ृततपर्वस्याऽऽच प्रवर्तनं तदभिधीयते । न कमे किचित्‌ तघोगाततु कमणि प्रतीतिः स्यात्‌ । साऽपि च नत्प्योगगतप्यैव | न हि द्वितीयादीन्ध्यु- ज्ञानः कश्चितप्रथमे यजत इत्युच्यते | न चैवमयजमानस्य प्रथमयन्ञो नाम मवति | ततश्च पृवाभिहितप्राथम्यगुणरक्षणय। तदति गृह्यमणिऽपविप्रकपं अपदे । तत्र चप आश्रीयते यत्र तेन विनैकवपक्यत्व नावकल्पते | यथा ‹ एष वात्र प्रथमो यज्ञानाम्‌ ' इत्यत्र । न त्विह प्रथम्यम्य प्रतिपे निमित्ता न सभवति । यन ॒पृवेपरनीते सत्तदु- ह्वय तत्परोगम्धोऽपि तावत्कृ । प्रथोगान्तरम् दूरविषङृष्ट एव । नन्वेवं सति यस्य कम्यानित्थमप्रयोगो निमितं प्ामोति । परप्वुया्यदि विधिरेष स्यात्‌ | अयं तु प्रतिपेषत्वाल्िमपेत्तमाणो टो तरि कव्धाप।रभ्या वेदिकेभ्यश्चाध्ययनाषानाभनि- हो्दरपूणेमासादिम्य, परव्मरप्त्यमावानिवतेमान, साम्न सोम गच्छति | तत्रा प्यन।रम्यवादन्यायेन ज्योतिष्टोमे, प्रथमदचठा चच तम्य।ऽऽय प्रयोगम्‌ । एवं च प्जाती- यतेन प्रत्यासत्तश्च तस्यैव द्वितीयादिप्रयोगपक्षण युक्ततरं भविप्यति । इतरया तु दूरस्भयज्ञान्तरपक्षाया सत्या विपरृष्टतरत्व मवेत्‌ । तस्मात्करणं बाधित्वा वाक्येन प्रभमप्रयोगश्िषयता सिद्धा । तच वु केपाचियौततिरीयादीनाम्‌ “अश्चिष्टोमे प्रवृणाक्तेः इति पृनिधानमन्ति | तद्यदि तावद्‌ द्वितीया दिपरयो विष कर्प्यते तत. प्रतिषेषामावा- ्पूदेवननेनै4 सिद्धे दिथानानथेक्यम्‌ । तम्मादाचप्रयोगाकषयमेवैतत्‌ । ततश्च प्रतिषेधो १ प्र्रमयज्ञ इलेवसन्नक इपि पा” 1 ८७८ दतन्भ्रवातिकशाचरभाष्यसमेते-- [अ०३१०६अ० १२] करुसंयोगात्‌ । पूरैस्य द्वितीयादीनपेष्य भरयपशब्दो भवाति । सघ पयोगस्योपपदते न कतोः । भयोगः भ्रवणाद्रम्यते । ऋतु; प्रयोग सेबद्धत्वात्‌ । शतिथ वीयसी न लक्षणा । तस्मासथमे पयोगे न भषर्जितत्यभिति । = श - ------~> ¢ ^ न बाध्यमानः क्रत्वन्तरप्रयमप्रयोग पावकाशत्वाद्‌ गच्छतीति केचित्‌ । तत्त॒ न युक्तम्‌ । अञ्निशेोमस्यापि तेस्थारूपस्यान्यत्र विधमानत्वात्‌ । न च प्राथम्यं सावकाशम्‌ | ‹य एतेनानिषटर › इति केवरयतिष्टोमविषयत्वात्‌ । प्रथम हि यजनं प्रथमं यज्ञो न चेतद्‌- न्यस्य करतोरन्ति | तम्माऽउज्योतिष्टोमन्येवातिरात्रसम्थस्य प्रथ॑माहरि प्रतिदेधोऽनिष्टोम विधिरित्यपरे । विहिनश्ातिरात्रम्यापि पाक्षिकः प्रयमाहार, ^तस्मतप्रथमं यजमानोऽ- तिरत्रेण यजेत, दृति । सोऽयं सरामान्येनोमयोः सस्थयोः प्रतिषेधोऽचरि्टमे तु विशे. षविधिः स बलीयान्‌ । एतदपि न युक्तम्‌ । अिष्टोमस्यापि बहुप्रयोगान्तरक्रत्वन्तर्‌- गामित्वेन सुतरा सरामान्यर्ूपत्वात्‌ । अतोऽतिरात्रप्रथमाहरि नित्य प्रतिषेधोऽभनि- ष्टोम तु विहितप्रतिषिद्धत्वाद्धिकंल्प इति केचित्‌ । अत्र पुनश्चोद्यन्ति | ययेष प्रतिषे. घतत एव स्यात्‌ । पयुद सास््वेवं विषा इति टक्मे वक्ष्यते “क्षमि ठु वाकंयदेष, स्यात्‌" इति। न चाप्तादद्निष्ोमदाक्यशेपो मवति | यदि ह्यपरथमयज्ञेऽिोमे प्रतृणक्तीति कल्प्येत तत- स्तस्मादेव सामान्यशाखासात्वाद्निष्ोमयुक्तविध्यानयक्थमापद्यो । तेन सामान्यविषेरे- वेष शेषो यत्प्रवश्यै कुवन्ति तद्प्रथमयज्ञ इति। ततश्चातिरात्रविषयत्वमेव फलतो मवति । न चैक एव देष उमयोवकिययो- समवति । एकपनन्पेनैव कृताथेत्वात्‌ । तस्मादभनि- टोमविधेनिंरपवादत्वाननत्यमेव तत्र भवितव्यमिति } उच्यते 1 म्यादेतदेवं॑ यद्यय पय. दासो मवेन त्वयं पयुदा्तः | वाकयङ्ञषत्वानुपपत्ते । तत्रातनिषटोमवाक्ये तावद्धवंतैव प्रति पादितम्‌ । अतिरान्नवाक्पेऽपे यदि तदीयकथमावपूरणक्टायामेतदुच्येत ततः शेषो मवेत्‌ । न तु तथोक्तम्‌ । पस्थानामप्मानविधानत्वाद्वान्त्रभ्रकरणे च प्रतिषेषाश्रव. णात्‌ । न ह्यनेकञ्योतिष्टोमिकवाक्यान्तरस्यवेहितातिरतपरकतिवच्छब्दरम्येष रेषोऽवक- स्पते । तस्मात्‌ ‹८न तों परौ ' इतिवत्मतिपेध एवायं विज्ञायते । ननु प्रतिषेधोऽपि सन्परकृतिविषय एव प्राप्नोति । प्राप्नुयायदि विकृतावपि नोपपद्येत | स तु प्रा्तिमात्रा- पे्ित्वादुपदेशमातिदेरं वाऽनादत्योमयत्रापि रवतते । शक्यं त्विह वक्तुं ‹ भरतौ वा १ प्रथमाहारे--ग्रथमभ्रयोगे । २ ( अ० १० पा ८ अ० १ सु०४)1३ (अरे प्रा अ० १०२), [भर ६ १०६ अ०१{२] मौमांसाद्यने । ८७९ द्विरुक्तत्वात्‌ हृति । ननु च दुर्य।स्व एतद्‌ यक्तम्‌ ¦ आस्त चेहाथभेदः । भक्रुत्‌। वैकश्पिकत्वाद्तिरात्रे च चोदकप्राततम्य नित्यप्रतिपिधात्‌ | भैतदस्ति | वक्ष्यति ह्यतत्‌ ° प्रतिषेधः प्रदेरोऽनारभ्य विधाने च प्रापतपत्ििदधत्वादविकल्पः स्यात्‌ › इति । य॑स्य शाच्राहते प्रा्िना्ति तस्य प्र्चिमनभपनन्ताय प्रतिपेधाप्तमवाद्वरये प्रतिषेषेनैव तदि पयोऽवि विषिरीकःतव्यः । स॒ चेदृङ् कृत. इ।खत्वाथिरोषान्तस्यनरत्वम्‌ । अतः सर्व याऽतेराने (ककरस्पेन भवितव्यम्‌ । तस्माटृद्धिरुक्तत्वादुपदेश्षातिदेशयोश्च प्रा्िकारपैष- म्याल्कृत्ययतंव व्रमिन्‌ | नन्व सुति ‹ अश्चि्टोमे प्रवृणक्ति › इत्यनेनैव प्रकृति. विषे. पिद्धत्वादनारमभ्यवादोऽनयैक. प्राति । नैष दोषः । तेनोत्पत्तिरनेन विनियोग इत्येवं व्यापारभेद्‌त्‌ । जधवाऽनारम्पवादोऽ्चिशोमव्यतिरिक्तातरिषयो भविप्यति | नन्व ्चिष्टोमवात्रथनापस्तहियते । न शक्यमेतद प तहठम्‌ । तन्नाम विेषवचनेनोपप्तहियते यत्क्र. दुपंयोगायाप्तमभ कयचित्परा्षवरेस्या सयुञ्यत । यथा सरा्ठद्रयम्‌ । अथ तु पाक्चषाचज्ञ. सबन्धस।मय्यात्ोपपतहारमहति । अनश्च विलयो भविष्यति । तथा सति चन प्रथमयज्ञे › ३त्यनार्भथवाद्रोष उपपद्यत इत्वर पथमाहार्‌ नित्यमप्रयोगोऽशनिषटोमे च केवलविधिप्तस्पशा नित्य प्रयोगः | न हि तद्वाकंयशेषोऽप्यथ भवतीत्युक्तम्‌ । एताव. स्िह।वपारयितु शक्यम्‌ । नोयमनार्‌भपरवाद्‌. परकृतेरन्यत्र गच्छति । यदि गच्छेत्तत इषटिपदाबन्धानपि गच्छेत्‌ । न च गन्पुमहत । “ एरस्तादुपततदाम्‌ ? इति स्थाननियम्‌. स्य तश्रानुपपतते. । अते। यत्र।पमदस्तव गच्छति । ततश्च परतिकारमेषम्यालङ्कतौ तावत्ता. सन्तीत्यन्तरेणापि वथनं गच्छेप्किमन यदा विम्पष्टमेव वचनं, स्फटक्तामान्यस- बन्ध्यापि भैवमादेरुपप्तहार इति व्याख्यात चरवौ रकरण | तस्मदुत्पतिविनिवोगाम्या- मेवापुनरुक्ततवम्‌ । एव सति येषा प्रकरण एव प्रक्पाठस्ते, सहं प्गतामेत। भवि. प्यति । यदि तरिं द्वमरप्यकवावेधत्मेन ८ अभिष्टोमे प्रदरणा क ' इत्ययमयो निष्पन्न स्ततो ‹ न भवमयत्ञ › इत्येतन्याभ्रनभयक्तऽदचिषटोम्‌ इत्यव प्रवतेमानघ्य न कथिद्धिरेष दति पर्दा प्तानित्यमेवाकरणेन मतितन्यम्‌ । अत एव वभनीयम्‌ | अनारभ्य" वादस्य प्रहत्यताया सिद्धायाम्‌ ‹ असिष्टमे प्रवृणक्ति ' इत्मतस्यानन्य. प्रघोननत्वालतिविद्धमतिप्रपवायता गम्बत । ननु गवाय प्रतिभेव इत्युक्तम्‌ । अच्नि्धोमयक्तवाक्यायवच्वाय प्रतिपव ६१ ब्रृभः। न ह्यनन तहं पर्युदसि(वकष्पतं ९8 ददतम्‌ । न चानारःपयदोरन्िटमा५। यतस्तक्षिषय, पयुद ेऽवकट्पते । १ (अ० १० पा ८ अ० १ सू १)। > निरुकपूत्राथ बणयति-यस्य शन्नादतं इत्यादिना । ५(अ० पा १अ० १५) इत्यत्रेति शेष । 1 &- वि ९८० सतन्नव्‌ा तिकशाबरमाष्यसमेते- |*० ६१०३५०१३) अथ यदुक्तं ज्योतिष्टोमेन सामानाधेकरण्पात्तदरचन इति । रक्ष णया सामानाधेकरण्यामेति तत्परिहृतप्‌ । यत्त॒ प्रथमयज्न ईति यज्ञश- ब्देन सामानाधेकरण्यं, तदपि यज्नशब्दस्य यागवचनत्वादस्मत्पक्तस्या- बाधकम्‌ ॥ ३३ ॥ [१३] पष्णं पेषणं वितो भरतधिताचोदनालररते ॥३४॥ षि ° दश्चपुणमासयोः समामनन्ति । तस्मात्पृषा भरषिष्टमागोऽदन्तकरो हि स इति । तत्र सदहः । किं पोषणं पेषणे प्रकृतावुत विकृताविति । किं भातम्‌ । मृताविति । कुतः । भरकरणातु । ननु प्रकृतो पूषणं न कस्य- चिद्धविषो देवतां समामनन्तीति । उच्यते । पराङृतीं कांचिदेवतां पूष. शब्दो वक्ष्यति । एवं धप त्रुपः । यत्र पोष्णं हव्रिरस्तिः तत्र तस्य पेन द्वथोरप्येतयोरञचिष्ठोमविषयत्वम्‌ । अतश्च यद्यप्ययं पयद्‌पतस्तथाऽप्युमयोः साम. ध्यौद्विकस्पेनेव भवितव्यम्‌ । कुत ; नित्य हि करियमाणेऽसिमन्पयुद्‌प वृथा मवेत्‌ । नित्यमक्रियमामे वा पूनभिपिरनयंकः ॥ तेतश्च यस्माद्विकरपाद्धिभद्धि. पयुदास आश्रीयत स॒ तक्षिन्पत्यप्यागत इति षरं शाब्द्स्वरसरम्यः प्रतिषेध एवाऽऽभ्ितः । तेन प्रयमाहारेऽश्चिष्टोभे मिकस्पः | तत्रापि यदा केषाशिददरों वचन ‹ काम तु योऽनूचानः श्रत्रिय. स्यात्तस्य प्रवृज्ज्य।त्‌ ! इति तदा प्रतिपरप्तववचनस्य विकररपकारिणः कतृ विङाषग।मित्वात्तद्विषय एव विकस्पोऽन्पेषा नित्यमेवामावः । कथं पुनरश्रोत्नियस् 1 कमण प्रवृत्तियन तद्विशचेषणस्वेन श्रूयते । पत्यं प्राप्य पुनवैचने तावन्मात्रफटमनये कामिति सामय्य।तपरकपगतिरिज्ञस्यते । यथाऽमि. रूपाय कन्या दयेत्यत्रामिरूपतरायपि गम्यने । जनृचानग्रहणं वु त्रह्मणस्य(नुवचनप्त- बन्धात्‌ स्त्रियेदयनिवृर्यथं भविप्यति ¦ (देतदतिरात्रेऽप्येवमेव प्रापनोति । तत्न न प्रथ. मयज्ञ इति परतिषेधादनश्चि्टोमत्वेन च भ्रतिप्रसतवामावाजित्यभेव न कतैन्यः | वहत्य. न्तरेषु प्रथमप्रथोगानुपपततेर्नित्यमेव वरणम्‌ । ननु तत्रापि न प्रथमयन्ञ दत्यतिदेश्चाद्‌. भिष्टोमस्व्पस्य च प्रतिप्रतवनिमित्त यामावात्मयमप्रवेगेप्वभावे एव प्राप्नोति । नैत- देवम्‌ । प्रथमशन्दस्याविर पितस्य स्वाय प्रवतमानम्यान्यतराप्रवृत्ते. | तस्मात्केव्रडञथ।- तिष्टोमप्रथमप्रयोगविषय एव नेष प्रतिप :ति शिद्धम्‌ ॥ ६३ ॥ (इति प्व्रीविकरणम्‌ ॥ १२ ॥ ) १ द्रवोरपाति--पदुरासप्नि्ेमवक्ययेद्मोरपौलथे. । 1 |अ०९पा०३अ०१४] मीर्मासादरशने । ८८१ पेषणं विधातुं शक्यम्‌ । न च प्रकृतौ पूषाऽस्ति । तस्पादुत्करष्व्पं पेष- णमिति । यदुक्तं, कांविदेवतां पृषशब्टो वष््यतीति । त्रुयाच्च्न्यत्रापि मुख्यः पूषा न स्यात्‌ ! नन्न्यत्र क्रियमाणे प्रकरणमुपदध्येत । उपक ध्यतामरू । वाक्यं ह्यस्योपरोधकम्‌ । अथवा नैवात्र संदेहः । एषपेव आ्ाप्नपुस्यते | पोष्णे पेषणं विदधती न प्रकृतात्रिति । नास्ति पूष्ण. परकृत चोदनेति । किमथ प्रापठमुच्यते । उत्तरत्र कथा वर्तिष्यते ॥२३४॥ [१४] तत्सर्वाधमविशेषात्‌ ॥ ३५ ॥ पू ष्णं पेषणं प्रकृतौ श्रूयमाणं विङृताविल्युक्तम्‌ । तत्र संहः । किं चरौ, पशौ, पुरोडाशे चोत चरवेवेति | 1 तावत्माकतष्‌ । तत्सर्वत्र स्याचचरी पशौ पुरोडक्ञे च । कुतः । अविशेषात्‌ । न कधिष्िशेष आश्रीयते । तस्मात्स्ेत्रेति ॥ ३५ ॥ ॥ श कष (क चरे वाऽध। क्ते पृराडगरऽधविप्रतेषधातशा न स्यात ॥ २३६ ॥ (° चरौ पौष्णं पेषणं विनियुज्येत । पुरोडाशे तावप्पेषणमथीदेव प्रामो- ति । वान्यथा प्रडाश्षो भवति , तदथ तावन्न वचनम्‌ । पशे च न स्यात्‌ । दयादिषु पिस्यमाणेषु तेषामाकारविनारः स्यात्‌ [3 [4 ततद दिन्ययेनैव वाक्यपरकृरणक्ििये प्ति किहृत्यथ॑त्व सिद्धमुततरिवक्ताय प्ररम्यते ॥ ६४ ॥ ( ट्ति--पेपणाधिकरणम्‌ ॥ १६ ॥ ) भत्सवायमविरेपातु ॥ ३५ ॥ यदद ‡ श्चद्रद।ककाप१्।पादानन।।¶ परडट।शािद्ध नका नपनवा<प २५ त प्रत्युः च्यते | अय नाम प्राङकेत उपकार; | तम्य 9 पपण सावनमाक्त।द्नस्तेन पूर्वतर श्प्राप्तनात्त पर्‌ डा पषण | पश्चाच प्रधानिकैगण्य स्यात्‌ | तद्ध हवा तकत ततशावतेन साधयितव्यम्‌ । न च पिष्ट तक।त९।१०।५१ । 4१५ करके रणेऽपि मृद्रवयापिवद्रौणादवदौ यमाने कगुण्वमत्‌ 1 (उत्सादनःशादस्यति' इति च श्रुवे । न च हृद्य पिष्टस्य ज्ञायेत कतरेण शरदेशेनेद परोत्क ता१।१ । तप्माच्चरावभतिषि- १ ततस्सुत्रस्थभाष्यत्य स्प्टाथत्नादन्वाद्यय गुवपदक्सव्रपात्र पाट 1 वद्तन्यम्‌ । २ पव तरप्रापितेति---वरवष्तदसन पिरसिद्धयाल्योषकारग्राह्नमन्तसा पेगो(पद्शायागत्तद्व वृत्तस त्नातिदेशेनव पेषणस्य पि त्रपतिसिदधरपदेशत्यथ्याविनति भाव । १११ ८८२ सतन्त्रवातिंकशावरभाष्यसमेते-- |अ०३१०२अ०१४। का दोपः । द्टुदयस्याग्रऽवद्याति' इते न हदयाद बदायिष्यते। तथाञन्य. दप्यबदानं न यथाश्चत्ताद बदास्यते । ननु शक्यते पिष्ेभ्योऽपि हदया- दिभ्योऽवदातुम्‌ । नेति वरूपः । आकारा हृद्याद्यो न मांसानि। उक्तमेतदाकरतिः शब्दाय इतिं । यद्यपि पुनस्तदाकृतिकः क्रियते; तथाऽप्यस्योत्सादनभदेक्तं मति मुचेः । तस्माचरो पौप्णं पेषणं भति ष्यतीत्येवभय वचनध ॥ ३६ ॥ चराति चेत्‌ ॥ ३७ ॥ इति वचेत्पहयाति भवान , अथैविपरतिपेधान्न पश्वथमिति । ननु चगवप्यथं्रिभातिपेषः । वेश्दसिद्ध ओदने चरशब्दमुपचरन्ति । पिप्यमाणो रि पिष्ठकं यवागृर्वां म्यात्‌ खलिव ॥ ३७ ॥ न पक्तिनामत्वात्त ॥ ३८ ॥ अन्राच्यते । मन्यं विक्षदसिद्ध ओदने चरश्ञब्द; प्रयुज्यते । वि. शद्ःसद्ध शरद! मत उत्ति, न त्वस्य विशदसिद्धिनिंमित्तम्‌ । यदि विश्द्‌- सिद्धिनिभित्तं स्यात, न पिष्टसषिद्धे भयुज्येत । तत्रापि हि परमृञ्यते, पिष्टकचरुः साध्यत इति । अनोऽन्यदेतयोः सामान्यं तन्निमित्तम्‌ तदेतदु च्यदे-न पक्तिनामत्वादेति। न चरा विप्रतिषेधः । कथघ्र - द्धमनभेप्राप्त च पपणमिति तत्रैव विधौयते | ननु (अदन्तको हि हति हत्विशषत्पश- प्रोडाशयेोरपि प्र तदच॑वदानानि तच्छय।श्च पिष्टा दस्यन्ते | न च प्राततिविप्रतिषेषो मविप्यत | उच्यते | द्वचवदानस्य प्रदानप्रक्रमत्वाननान्तरा पेषणेन व्यवधानं युक्तम्‌ | हेठुवन्निगदम्य च म्तुतिमात्राथतः दयते | तेन स्वक्रमस्थस्येव पेषणम्य विधिः| उपनी तमातरमेव च पेण पुरोटारोऽनुबादवुच्य। मृष्यते चरौ च निवतेमानं प्रतिपरपतवत्वेन } परौ पुनरत्यन्तोप्र पविधित्वन । न चेतान्कनथव वाकयर्यतावन्ति रूपाणि विज्ञायन्ते । तत्राक्दयभकरुप्यऽम्युपरन्तव्ये लोधवाद भवत्व च्च ॒प्रतिप्रसवत्वमेवावधारर्णीयम्‌ । एव तिद्ध कवटचर्विपयत्वम्‌ ॥ ३६ ॥ चरावपीति चेत्‌ ।॥ ३५ ॥। न चर्‌वध॑चिप्रतिषेध, | कथम्‌ । गतिः पत्ैपदार्थाना टी क्रिकध्यवह्‌।रत्‌, । तत्र पाकविश्चषश्च चर्ष्वेनात्रधाभने ॥ जदनपिष्टकचरपरयुक्तस्य चद्दान्द्म्थानेकाथंत्वमन्धारथमित्युमयप्तामास्यवचनत्व कज्ञियते । तयोश्च सामान्यमनवस्लगितान्तरूप्नपक्तत्वम्‌ । तस्माद्विप्रतिषेषः । १ एततपू्ह्य भाभ्व युस्प्ट मत्वा सद रुमूनस्य पाठमात्रं कत वेदितन्यम्‌ । [भशदपा०२अ०१९] प्रीमांसादश्ैने । ८८१ पक्तिनापत्वात्‌ । पक्तिनयितत्‌-चरुरिति , अनवसाविनान्तरूष्पपाकेना- भिनिरष्यस्य भवाति चरुशब्दो वाचकः । तन पिष्ट ओदने विशदौदने च प्रयोक्तारो भवन्ति चररिःते , पक्षक्तमेव भयोजनमू । पपकत पञ्चा" वपि पषणम्‌ ¦ सिद्धान्ते चरागरेव ॥ ३८ ॥ [ १५ | एकसमिननेकसयोगःत्‌ ॥ २० ॥ सि पौष्णं पेषणं विक्रृतौ भवति चर वेवन्यक्तम्‌ । अयेदानौ संदिह्यते ! किमेकदेत्ये पौष्ण एतद्धव्युन दविदेवस्येऽपीनि । षटरेवत्य उदाहर- णम्‌ 1 राजसूय उत्तरे तरिमंयुक्ते सोपापौष्णे एकादशकपारे णद्रापो प्णश्चरुः व्याव दाक्षणा इति । तत्रन्द्रापांप्ण उदाहरणम्‌ । क्र मप्‌ । एकदेवत्यस्येव पेषणमिति । केवटसंयोम्‌।त्‌, यथा चतु. धपकःण॥ ३९ ॥ धर्मदिरप्राणपिधाच्च ॥४०॥ द्विदेवत्ये पिप्रनिपि्येन्‌ परमः । पृप्ण; पेषणं नेनरस्य । तत्र यद्र पक्षोक्तं भयोजनमिति । मन्ट एटमुक्तम्‌ । एताकान्ममभरि, । अ्िऽपि न एरा- डाक्ाभत्व प्रयोजनम्‌ । करि तहि । पश्रयेल्वमिति ॥ ३८ ॥ 0 ( इति पेषणम्य चस्िनियोगाविकरणम्‌ ॥ १४ ॥ हृदानी किमन्यप्तरिते पूषणि देवनयिमिनटपृप्णि चग पपण मवत्यतेकम्मिन्नवति सेहे चटंधौकरणेन्द्र॑पी तस्यायात्सिद्धातेनेव तावदटपक्रमन । पपेत्येकममागश्रव्णात्तथामुत्‌ एवार्थे म्यादिति ॥ ३९ । इतश्चेकवत्ये | कन । पिप्याद समस्त ता द्विदवत्ये चेर मवेोन्‌ । मन्मिन्पाकेपम्य परम्मिन्मागक्तकर ॥ अधवेषणे हि पऽ श्घ्रतः सिध्यतीतरश्चिरण । तत्र पिष्टपाकानन्तरम॒द्रासने स्त) तरस्याऽऽमत्व भवेत्‌ | तत्पाकप्रतीक्षणेऽ।१ वा ।पषटस्य विद्धयनादचरत्व स्यात्‌ । प्वशरैशयेन हि पिषटकचररपि चरभवति । न चेनदार्मन्वति भतत । अ तण्डटान्प्‌4 १ अविरेषिऽपीति--एतर्दधिकरणानन्ताय) पदुपुरोडागयोरविभेपेऽपि पूरोडक्ि पेषणस्य पष येऽपि सच्वेन पेषणस्य पुरोडाशाथलनिवृत्तिन चिन्ताया व्रयाजन, (न तु पर्रभरल्नित्रा्ताित समुदि ताथ । २ ( अ० २ पा० १अ० १५ ) 1३ ( अ० ३ प° २ अर १४ ) ॥ ८८४ सतन्प्रदातिकशावरभाष्यसमेते- (अ०्पा०६अ०१९ पूष्णो मागः प्ि्यत, अपिषठ इतरस्य स्यात्‌ । तत्र षिषमः पाको भवेत्‌। पाकनिपित्तश्च चरुश्षब्दः स विप्रतिषिध्येत । अथाविरोधं मन्यमाना अपरस्यापि भागं पिष्युः, भागसंमोहः स्यात्‌ । तत्रको दोषः अन्यस्य भागोऽन्यस्मा अवदौयेत । तथाऽयथाश्च॒तं क्रियेत । तस्मादप्येकदेवत्ये पपणापिति ॥ ४० ॥ = =, [4 ^ ® (~ ~ [न > म क्षिप्य पश्चातिपिष्ट॒निक्षिपेत्ततो यौभैप्य गम्यमानं बध्येत । पृषानुरोषेन त्वैन्द्रेऽपि भगे पिप्यमागे मागप्तकरादन्यदीये मगिऽन्यस्मै दीयमाने वैगुण्य प्रप्नोति । ननु चैत तप॑ ह्विदेवत्येषु मवतोऽपि समानम्‌ | तथा हि । प विप = ५ कभ = चरौ प्ली पगोदाशे दीयमाने द्विदैवते | । पृवं हविष एकत्व।जायते मागप्तकरः ॥ ^] स॒ चङ्गीङतो मिश्रस्य हविषो मिशचदेवतोदेशेन युगष्डाने वरिरोधामावात्‌ । भ उच्यते। ॥ ५ न 4 यागापृनभ्रयुक्तेषु धर्मप्ववं भवेदिदम्‌ । क मवनः पेपर्णं त्वेतदेवताषर्मनमतम्‌ ॥ अस्मत्पक्षे पृन. पृपदेवत्ययागापुव्रयुक्तं पेषणम्‌ । न च तदद्विदेवत्ये तथावस्थित- मित्यपरवत्तिरेव 1 इपिगन्तरेष्वपि च हविदवत्यप्वेवप्रकारत्वमेवेति देव्ता गुणमूना । न च गुणानुरेयेन प्रघानमावतैनीयमिति सजृदानाभ्युपगमात्सवस्मिन्सह क्रियमाणे से. करदो पानाश्रयणम्‌ । मवत पुनरम्मदभ्युपगमेन द्विदेवत्ये पेषणं वक्तुमशकनुवताऽवरयं देवतानिमित्तत्वमभयुपगन्तव्यम्‌ । ततथ्थ ठेवतयो प्राघान्यादेकैका स्वभागमप्तकण ्राथेयत्त इति तथेव इानमनुष्टयम्‌ । आदितश्ैक ९व मागः पेषणाहं इत्यवधारितिम्‌ । ततश्च पक्तिदोपः म्यात्‌ । अथ तण्डुलात्मकोऽपि मागः पाक्ताम्या्यं॑पिप्यते। तत्र ब्रम. । यावदनुत्पन्न माग वेकं हविम्तावक्कियान्कम्य माग इत्यनवधारणात्तकरदोषों न जायते | कलिते तु विवरम क्चनाहे पृनरेकीकरणानुपपत्तरप्तकीणेदान प्रममोति । तत्रान्यस्य मागादन्यस्मा अवदीयमनि वैगुण्य मवति । पमेदेन प६यतीति चेन्न । चरपति याग प्रत्युपादौयमानत्वेन विवक्षितैकपतस्यस्य पात्रकृतमेद्‌ाश्रयणे शाच्ञतराध- परषद्धात्‌ । अनोन कथचिदुपि प्रतिपरिद्धधम॑क द्विदेवत्ये पेषणं मवतीतिन कतेन्यम्‌ | ४० ॥ १ यौगपदयापति--पिष्टतण्डलमागयद्योरप्येकयागाधनव्वेनेकदविष्ट्व्छृरस्नस्यपि दविषः धपणयोगपदयविधानालद्‌थस्य निन्षेपस्यापि यौगपद्यमातिदेशेनेह प्राप्यमाणं बाध्येतेत्याश्षय, । [अरदपा०दअ १५] मीमांसादशचने । ८८५ अपिवा सद्वितीये स्यादेवतानमित्तत्वात ॥४१॥ दे वतानिमित्तमेत्त्पेषणं श्रूयते । पूषा प्रपिष्टभागः कतव्य इति । स च द्विदेवत्येऽपि भाग पिष्यमाणे परदिष्टभागः कृतो भवति। न यथा चतुधाकरणे । तत्र हि तद्धितो निरपेक्षस्य भवति, न सद्वितीयस्य। इन्द्रपीत हापि समास्ाऽपि निरपेक्षस्य, न संद्ितीयस्य । इह तु भरपिष्टश- ब्दस्य भागक्चव्देन सहान्यपदार्थो वहूव्रोदिः समासः । एषोऽपि समथे- योरेव, न त्वत्र द्विदेवत्ये कथिदेवंजानीयको दोषः । तस्मादेकदेवरये द्विदेषत्येऽपि वा घरावस्य भागः पेष्टव्य एव ॥ ४१॥ वा पषाण स्वाडव पर्पणम्‌ | णि विपे। यदि पौप्णम्य तद्यागाज्गम्य वा मवेत्‌ | अनक्तत्वाद्‌ द्विदेवत्ये न म्रत्वेषण ततः ॥ पृषभद्ध।वनिमित्तमेतत्पेषणम्‌ । न च तद्धिरेपितवस्तृनिमित्तम्‌ । व्याङ्गित्वाशच देवनात्वस्य द्विदेवत्ये पृषविशिष्टता न स्यात्‌ । न तु पृष तद्धागो वा नास्तीति। यथा मनोताया वक्ति नतत्रािग्देवता न त्व्तमवेत." इति । तेनाप्त्वप्यत्र पृष्णो देवतात्वे समवायमत्रेणोपटक्षणत्वाद्‌ दयोदेशेनापि च त्यज्यमानस्य ‹ समे स्यादश्ुतत्वात्‌ ` इत्यनेन न्ययिना५ पुष्णो माग इति गम्यते तस्य पेषणे क्रियमाणे यदि तावत्काम्धेमोजिन्ययेनामुरूयेऽपीत्येवमितरमागपेषणमपि क्रि- यते तथाऽपि न किचिद्‌ दुष्यति । अथापि किमेतेनाश्युतेन कतेनेत्येवम्ेमात्पेषणमे- वाध्यवप्ीयते तथाऽपि केनचित्वौशटेन पाकप्तपाद्नादुगपत्निक्षपपत्रिकत्वयोव गुणत्व" द्रं बाध इति निरुप्य का्मेव पषणमिति । अय यटुक्तं चतुघौकरणेन्दरीतवदिति । तत्राभिधीयते | समासतद्धितोत्पत्तिनौप्मथेपदाश्रया । अप्तमर्थत्वमेकस्थ द्विदेवत्येषु चेभ्यते ॥ तेनाऽञ्येन्द्रषीतशब्दाभ्या प्तमथग्ीन्द्रमराहिम्या दविदेवत्याग्रहणं युक्तमिह पनः पृषषद+ म्याप्तमापतमाकत्वात्प्पि्टमागराव्डयोश्च सरपेेऽपि पृषणि स्तामथ्योविघतान्नकचिद्‌ दुप्यतीत्युपलन्षणता ॥ ४१ ॥ १(अ० १० पा० ८ अ०२२ स ४२) इद्यत्र भाष्यकार इति रोषः। > (अ० १ पा०३अ० १३ सू०५३)। ३ कास्यमोजिवदिति पा०। * निर्प्योति-पाके दोध्राभावसुपपायेलध. । ५ (अ० ३पा०१ जन १५)1७ (अन्दे पा० २ ञअ०१७)) ८८६ घतन्तरवार्तिकशःबरभाप्यसमेते- [अ०ई६पा०३अ०१९] टिङ्कद्शनाच ॥ ४२ ॥ लिङ्कपप्येवे भवति, तस्मात्पूषा प्रपिष्ठमागोऽदन्तक्रो हीति, देव तानिमित्तं पेषणमिति स्तुतिदशषयत्ि । तथा सोमापौष्णं चरं निवपेनने- मपिष्टे प्रकाम इति नेमपिषितां दश्यति । तथायं पिषए्पधपषट भवति द्विदेबन्यत्वाय, इति देवतानिमित्तमेव पेपणं दर्शयति ॥ ४२ ॥ वचनत्सर्वपेषणं तं भरति शाघपसादथिावाद्धि चगवपेषणं भवति ॥ ४३॥ ईद पदात्तर सच, नय मवतात कस्मादेत्न उचनामात्‌। उन्यते । यदि चचनभेतद्धतरेत्‌ । समापोप्णमात्रमनूद्य सचेत्र पेषणं विदध्याच्चरीं पश्चो पुरोडाशे च । तत्र सापापेप्णम्य चरुसंवन्धे नेमपि- एस॑वन्पे चोमयरिमन्विधीयमाने वाक्यं भिद्येत । तस्माद्यो यः सीमा- पोष्णस्तत्र तत्र नेपिषटिता । तं प्रति सोपाफीप्णपात्रं प्रति शासवस्वप पैपेषणस्य । पुरोढाशेऽ्थाःसवपेषणे भातेऽथामिावाच परौ चरौ वाऽपे- षणे प्रपते वचनमिदं भवेत्‌ । तत्र चरुशब्दो न विव्षितस्वाधैः स्यात्‌ ~--- = = ~ ~~~ ~~ 4 अद्न्तको हि' इति हेतर्दवतःधमत्वे दशयति । न च सद्वितीयस्य पूष्णो दन्ता जायन्त इति हेतुसराम्यादुक्त पेषणम्‌ । तथा च सौमापोप्णे नेमपिषटतानुवादोऽन्यत्र च द्विदेवत्ये “ अथ॑ पिष्टमधमपिष्ट दवेरवतत्वाय ' इति देदताथमेत्वदश्चेनमवक⁄स्षि- ष्यते | ४२ ॥ क क [+ क [4 ह "गः क क ५ ४५ विधित्वान्नेमपिष्टत्वमदिद्धं विपर्यमाधन वेत्यत आह--पग्ेतद्रचनं मवेत्तताऽ- नेकाथेविध्यस्तेमवान्नेमदिष्टत्व विधीयमान चरु गेदिकषय विधीयेत, सौमारौप्ण वा| तन धवि ०3 ७ ज ^ श ५ वतरिकः ह ^ न न > य एवोदिटम्तस्थवेतरेण विरेषटुमश्चक्यत्वात्सावेत्रिकल्प्रतीते, मवेपेषणं प्रप्नोति । तत. शान्यतरपदानयेतयप्रसङ्गः । तद्य तावद्श्वर स नेमपिष्ट इति विधीयते ततः सरव चरुविषयावधारणे सति सौमापोष्णराव्ड एकदेशानुवादोऽनभक, म्यात्‌ | अथ समा पो्णममुदिश्यते तोऽपि सवेपेषणमेव तदेवत्यहविमोत्रपतीत्या पडापुरोडाशयोरपि ग्रहणात्‌ ¡ ततश्च पुतरवचरुशव्दानभक्यप्रमङ़. । तं ्रति- हि सौमापौप्णमविरेषितं प्रति पणस्य शा।खवत्त्वं विरेषणाथामावत्‌ । एतस्मिन्पक्षे चर्‌।वपेपण भवति | नन्व भ्र पत्वात्परोडाशस्यावक्तव्य पदो श्टाभैविप्रतिपि वारित्युक्तमितिचेन्न। अत्र तये रुभयोरप्य्‌. प्रसङ्गात्‌ । सर्मपेषण हि प्रति एरःडाङाम्यार्धपथण। परिधीयते । तावताऽपि च कथचि. १(अ०र३पा०३अ० १४म्‌० ३६ ) इत्यत्रेति शेष । [अ० ६०१५०१५] मोमासादङने । ८८७ भद नार्थः करप्येत । पेपणानुवादपलते पुनरतैष विरोषो भवति । तस्मा- वत्येव लिङ्गम्‌ । ननउङ्कना्चभयान्पक्ञारपेषणम्‌ । नेति ब्रमः अधेपेषण। नाङ्कनाशः . अपिष्टादवदास्यते । पेषण चाषटा्म्‌ ॥ ४३॥ एकस्मिन्वाऽथपमतारन्दारवदुभयोनं स्यादचो- दितत्वात्‌ ॥ ४४॥ एकदेवस्ये वा पौप्णं पेषण मवितुमहति, नेन्द्रापौष्णे । कतः । नेष देवताधरप विधीयते, पूष्णो भागः पिष्ट उपयोक्तम्य इति । कस्य । अथस्य घः । कः पुनरथैः । यागः। कथमवगम्यते न देवताधमे इति । उन्यत । न हि तस्या भागोऽस्ति । ननु यद्‌ देवतायै दयतेः तत्‌ तस्या भागो भवाति । उच्यते । एतद्धि देवतापृदिश्य त्यज्यते । नच त्यागमातरण देवतस्वत्यं मवति । परिग्रहणेन हि स्वस्वाभैसबन्ध अपयते । न च परिगृहीत ठेवतयति पिचन प्रमा- न पुरोडाशो निष्पत । हृदूयाटीनामप्युत्ाठदेरेकदेश्चकेय पिष्यमाणाना नाथति पेधो भवति । न चाल्न्ताद्षतिषरयत्‌ । न चोतसादुदरशमाहः स्यात्‌ । इतरोता९- देशस्य स्पष्टत्वेन च पिषटोऽपि सन पृथमाग, उप्यते न प्पेपेषणवन्मघ्येत | अथवाऽ म्मिन्पसे वाचनिकरत्द्द्।य पेषण सत्यापषटादवाकटयेन | न हि तदैतदेवत। नित्त पेषण म्यात्‌ । तस्मा तमतनिकत्वप्रसन्नाल परिरेपरिद्र चरे. पेषणमिति तच्छातिरन- र्का प्रापनोत्येनेति चरुदेवता सनव वपर वाक नमपिदत्वमनू्यत इत्यवद्यमभ्यष- गन्तव्यम्‌ । अनश्च लिङ्गता), ॥ ५२ ॥ ध एकम्मिनेव प११। देवनायामतत्वधण मवेत्न त्।५ । न द्य दवत 1५ त तेद््‌यम्य गम्वतते | पुषत्वर्छयातान वस्त्व परीवत ॥ न ताशदैवताया भागोऽस्ति य्य व, कर्ये । न टि तदुेशत्यायभातेण भागो भवति । क ते।ह्‌। परिप्ररेण | कमनेन [हि भागशञ्दरः। मञ्यत इति मागः | तेम्यत इत्यथ. । तेन य य भनपेप्ततस्य माग | ने च हविर देवता मनते । मोक्तावस्य नवम्‌ [तपवात्‌ । जनामि भनततथ।ऽपि तस्था प्रथौजकल्वं तैव निवार. येप्यते । तेन देवतावद्‌ वमतुपपत्तेयनिहराऽ१ृ4वम एवाय नवमचन्यायेन देवतपिकरणननन च विनवत | भप्यकारण त द्वतावम्॑वानिर्‌करणपरेम याम. ~ ~+ १(अ०९पा० १अ०३) २ (जन ५पा०१नग्य 9)। ८८८ सतन्त्रवातिंकन्चाबरभाप्यसमेते- [अ०देषा०२अ०१९] णमस्ति | यच्च यं भजते स तस्य मागः। न च हविर्देवता भनजते। तस्मान्नास्ति पृष्णो भागः । अथापि कथंचिद्धवेद्धागस्तयाऽपि न देवताया धर्म; पेषणं भवितुमहत्ि । निष्मयोजनो हि तथा स्याद्‌, अयागधर्मत्वात्‌ । कयं हिं प्रकरणान्तरे समान्नतो य।गधर्मों भवि ष्यतीति ¡ उच्यते । वाक्यसंयोगात्‌ । ननुच देबत्तथैष संयोगः श्रूयते, न योगेनेति । उच्यते । भाग।(भावादनयकत्वाच्च न देवतासं- योग इत्युक्तम्‌ । तथाऽपि तु यया यागसंबन्धो भवति, तथा वक्त श्यम्‌ । तदुच्यते । अयमत्र पृष्णो भागो यः पृषणप॒दिर्य त्यज्यते । यस्य द्र्यस्य त्यागे पषा देवता । न चेन्द्रापोष्णे भवाति पूषा देवता, नस चरः पृष्णः स्वरल्ेन संवध्यते | तस्मदेनद्रापौष्णे न कश्चिदस्ति प्णश्चरणा संबन्धः । केवले तु पूषणि देवताभूते तस्यै संकल्पितो भागो भवति । कथम्‌ । यञुद्िय संकस्प्‌। भवति स तस्य भाग इति भरसिद्धिरेषा । तेन यद्यपि पषा स्वेनोस्वारणेनेन्द्रपृष्णो रुपकारकयुचा- रणं कु्वञ्चपकारको भवेत्तथाऽपि न तस्य द्विदेवत्यो भाग इ्युच्यते । असंकर्पनात्‌ । केवले पषाण देवताया चरो; पेषणं त्रियते, नैन्द्रापौष्णेषु द्विदेषस्येष्विति ॥ ४४ ॥ धरमत्वममिहितमिति द्रटभ्यम्‌ । कथं तदहि परकरणान्तर्‌ सपान्नातो यागधमो भविष्यतीति । ब क्यप्तयोगस्य देवताविपयत्वालमरकरणेन च विनाऽपृवतावनत्वरक्षणा- भुपपत्तेनं कथचिद्यगेनापूर्यण वा संबन्ध रति मन्यमानस्य प्रक्ष. | तत्र वाक्यसंयोगा- दिष्यते परेण स्वाभिप्राये विवृते मागशदेनव मुरूपाांसतमवाद्यामोपादानमिति दशै- यति । परस्वस्वीकरणात्मकस्य मागरूपरतियम।नत्व।द्न्तदुदेशेन त्यञपमानत्वना- माऽक्षो विध्यते तेन यागो ल्पते । स चैकटेवत्ये पृषविरिष्ठो मवतीति तद्धपस्यप . देशो घटते । द्विदेवत्ये पुन्या भिश्च. प्करपोऽन्यतरेण व्यपठेष्टुमश्चक्य इति | यवनराजस्य पुरोडाशस्य ग्रहस्य चाऽऽतनेयन्द्रपीतशान्दाम्यामम्रहण तयैन्द्रापौष्णदिः पृषमागत्वेन । यद्यपि चेवविधशब्दोच्चरणा दिह प्म।सपारम्भो नाम्ति तथाऽप्यथै एव मागक्ब्दमरह्यो न विद्यत इत्यभव।त. | यदपि च द्ववोरभयोदवतात्वं प्रतिप्यमानवोः समुदायप्रसिद्धचपेत्वेनावयववुपयु्येते तथाऽपि संकल्यप्यन्यतरेणाग्वपरशादनुपलन्त णत्व सिद्धम्‌ ॥ ४४ ॥ + नप रन्न [०दपा०४अ०१] मीमां घादशषने | ८८९ हेतुमात्रमदन्तत्वम्‌ ॥ ४५ ॥ यदुक्तम्‌, अदन्तक्षो दहति देवताधर्मं दक्षयतीति । अर्थवाद एष इतरस्मिञ्नपि पक्ष उपपद्यते ॥ ४५॥ वचनं प्रम्‌ ॥ ४६ ॥ अथापरं यत्कारणहुक्त, नेषपिष्टमिति द्विदेवत्ये पेषणं दशेयत्ति, अध दष्टं मवत्यर्धभपिष्ठं द्विदेवस्यत्वाय, इति देवताधर्मं दशेयतीति । अजोस्यते । एवं सति वचनमिदमभाप्त भवतीति । नन्वनक्राधविधान- मेकं बाक्यं प्राप्नोति । उच्यते । सति पक्षान्तरेऽनकरषथेविधिः पक्षान्त राश्ररणन परिहियते । असाति पुनः पक्षान्तर उच्चारणानर्थकपपरसङ्खः परिजिर्हषयाञनेकाय॑॑वाक्यमम्युपगन्तव्यं भवति । तम्मान्न द्विदेवत्ये पेषणमिति सिद्धम्‌ ॥ ४६ ॥ इति भ्राशवरस्वामिनः कृती मीमांसाभाष्ये तृ रीयस्याध्यायस्य »3) त॒तः पादः समाप्तः ॥ ८ ------ ~~~ अथ तुतयेऽध्याये चतुः पादः ॥ [ १ ] निवीतमिति मनुष्यधर्मः शब्दस्य तस्रपानत्वात्‌ ॥१॥ पू दद्पूणमासयोराम्नात) निवातं मनुष्याणां प्राचीनावीषं पितृणा मुपवीतं देवानामुपन्ययते देवलक््यमेव तत्छुरुत इति । निर्वीतं पनुष्या- यत्त ` अदन्तको हि ' दति हेत॒निदशन।द्वत। वरभेत्वमिति । तत्रोच्यते । हेठवनि- गद्‌ाथवादत्वाद्स्य यागधमंप्रशेप्तायत्वमप्थविरद्धमित्यकरारणना ॥ ४५ ॥ नेमपिादिषु प्राप्त्यमवद्वचन मविष्यति । तिरिष्टविवानाच वाक्यभदामाव' | अर्ीकह्‌।यतनी + परस्परनियमादप्तवेविषयत्वम्‌ । अभिरोष्टवरिधि चिक्य विशिष्ट विधिदुबेरो मवति न त्व्ाप्तावान्ति । तस्माद लिङ्ग मित्येकदेवता विषयत्वमिति ॥ ४६ ॥ ६6 श्रीमकुमारलिरचिते मीमाप्तामाष्यव्याष्याने तन्त्वातिकं तृन यान्यायम्य तृतीय. पद्‌. ममा: ॥ प्तए्\ श्ुत्यादिक्निनयस्य प्रकरणेन सह विर।घाविर।घविचार्‌ । तत्र ^ निवीत १ तं” सं० ( २५११ १। ११३ 3 ६ ~ ८९० सतन्त्रवातिकशाबर्माप्यसमेते-- [अन्पर०४०६] णामिस्यन्र संदेहः । किंमय व्रिधिर्तायवाद इति । यदा विधिस्तदा किमयं पुरुषधर्म उत कमैधमेः । अथ यत्मकरणे मदुष्याणां तत्र पिथिः, उत परुष्यप्रधाने कमणि निविशत इनि । फं प्राह्ठ्‌ । विधि- मलुष्यधर्मशरेति । यदि विधिरेमपूवम्यं विद्धदयैवान्‌ भवाति। इतरथाऽ- यवादमात्रमनयैकम्‌ । विधिषरतपुरुषधर्मः । निवीते मनुष्याणामिति पुरुषान निर्देशः । कथप्रवगम्यते । नात्र मनुष्या विधीयन्ते । मनु- प्याणा निवीतं वेध्रीयते । न चाविहितमङ्क भवति । यदि मनुष्या आप विधीयेरन्‌, वाक्यं भिद्यत । तस्मान्निबातं मनुष्याणाञुपकारकम्‌ । नसु भकरणाद्रपुणेमासयोरुपकारकम्‌ । प्रकरणाद्धि वाक्यं बल्तरम्‌ । अपि च गणभृतेषु मरुष्य्पु कारफसवन्धस्य विवक्षितत्वात्तृतीया भवेत्‌ । षष्ठ त्वषा संवन्धलक्षणा } तत्र गुणमूतेष मनुष्येषु मदुष्यग्र हणं नेव करव्यं स्यात्‌ । मनुष्यैरेव तत्‌ क्रियमाणं क्रियेत । मनुप्यपर- धानधक्ते तु करपव्यम्‌ ॥ १ ॥ मनुप्यणाम्‌ ? इत्यत्रते पक्षा मवनिति, किमयं शुद्धमनुप्यधमे. कमेयुक्तमनुष्यघर्मो वाऽ शुद्धकमे ११. । अथवा ५कर५ यन्मनृष्यप्रधानं कमोन्वाहायैपचनादि, तस्य धभ उताधरवररणे या मनुष्यपूृनाऽऽतिध्य।त्भिका तस्या निवेश इति । यौ तु विध्य ववादपत्तौ तौ शेपरससणेउनीपयिके) प्॑माणटस्तणविषयत्वाद्विधिवानिगदार्थवाद्मध्ये च निणतित्गिहं तवा पन्यननीय) } यम्बु माप्यकारेणोपन्याप्त. कृत. तत॒ कृत्वाचिन्ता. न्यत्यन॑ति व्रटव्यम्‌ | न हि विवित्समनभ्युप्य मनुप्यधमादिपक्ष उपपद्यत हति । मिविरति कृत्वा भयम पस्तुत्य पर्चाक्षणानुरूप विचार्यन्ते पूवावत्यितमेवार्थवादत्व. मुप्तह्र्पथाति । प्रप्वप्यविकरणप्ते चस भव योजधितन्यम्‌ । तत्र “विरि स्याद्‌. पत्वष्रद्मात्च ह्यनथक५ ' इत्यनेनं१ तावद्धि । अहीनाद्यपिकरणन्यायेन च पष्ठोश्चत्यो मनुप्भवभः । तेषा स्वतमन ततप्रत।यते न मनुष्यास्तदङ्गत्वेन | युणविम- किनिरदूरामावान्‌ । ५।९३ च १८१।६। सत्था १ मनुप्यग्रहणं क्रियेत । कृत चैतत्‌ । जत्‌ ञ५ भनप्यधम इत्यवगच्छामः ॥ १ ॥ १ निवीत म्ुध्णानित्य्रेति--उपकसग्र"वौनावौतवाक्ययेवक्ष्यमाणतर्वपक्चासंमवानिवीत. भराचयमातरे विचार क्रियत इति ध्येयम्‌ । २ प्रनागलज्ञणविपयत्वात्‌ -~प्रयमध्ययन्रपयलादि, मथ 1३ {ज ११।० २०२० १९) म) ि । [१ [अ *देप्‌०४अ०१] भीमांसादृर्थने। अपदेशो वाऽर्थस्य वियमानसात्‌ ॥ २॥ अपदेश्च हति ज्ञायमानस्य वचनन । स एष न विधिः । अनुवाद एषः । इतः । अथस्य विद्यमानत्वात्‌ । भाच एवार्थो, यान्नबीतं मनु ष्याणाम्‌ । निवीतं हि मनुष्याः प्रायशः स्वार्थं कुन्ति । तस्पाद- नुषादः ॥ २॥ विधिस्सपुषवेखात्स्यात्‌ ॥ ३ ॥ विधिरेव भवेत्‌, तथा प्रयोजनवान्‌ । इतरथा वादमात्रमनयकम्‌ । पूवेवाननुबादो मवति । अयं त्वपूर्बो, यन्नियमेन निव्यातव्य- पिति ॥३॥ स प्रायाकर्मधर्मः स्थात्‌ ॥ ४॥ यदुक्तं विधिरिति, एतद्गृ्यते । यत्त॒ मनुष्यधम इति. तननानुम- वम्‌ । ऋतुपर्मोऽयं प्रकरणात्‌ । ्रकरत्यैव हि कमपायेषु धंमषूर्यमानेप्ते- तदभिधीयते । तस्मात्कमंधमः ॥ ४॥ वाक्यशेषात्‌ ॥ ५॥ निवीतं मनुष्याण।मित्यस्य वाक्यशेषः समाख्या, अ।ध्वयत्राभिति । यदि दशपूणेमासयोः रेषस्नतोऽध्वययणा करैव्यम्‌ । तत्र समाख्याऽनु- ग्रहीष्यते ॥ ५॥ निवीत केचिद्वख्वेणिकाबन्धे स्मरन्ति । वेचत्पुन,. परिकरबन्धम्‌ | तत्र गरछ्रणिकातरन्यो युद्धदन्यत्र न प्रम्रातं । पारकरबन्धभ्तु सवेकरमस्वव्यग्रत।करत्वात्प्रष्ि उति तदश्रसण. नानव।दमाह ¦ स॒ तु रविप्रयोनन ईत्युत्तरत्र वश्ये} २॥ विपिरेवायम्‌ । कतः । पृव॑वत्वाद्धयन॒वादा मवेदत्यन्तप्रापठावित्यधः| न चायमत्यन्त प्राप्ठः । तन ववनाऽप्यतन्यम्रतायाः शक्यत्वात्‌ । कण्ठबन्ध. पुनः प्रायणाप्राप्ठ णक्त्य्ति मियमविधेरवकाशः ॥ ३ \ सति विधित्वे कमधरमप्रायप्रदज्ञा्नानात्कथमावध्स्पदपेत्कमधर्मः ॥ 9 ॥ वेषा समवे तादृशी प्रमाणगतिराश्रयणया या प्रमाणान्त न बाधते । यजुवेदा- प्नानाच्च निवीतदिराध्वयैव्तमारूयोपबद्धं वाक्म्‌ । तत्र यदि कभधर्भोध्य नत व विशेषपिक्षाया सत्या समाख्यया ऽ-वयुनियमःत्पभ.छ्याऽधवती भविप्यति । मनुप्यधमौणा तु न सम्या नियामिकेति वषामः । त्त्रासो बाध्येत । इतरभाञरुमहीप्यते। तस्मादपि कम॑धमैः ॥ ९॥ अभवादो वा प्रकरणात्‌ › इत्यस्मिन्घुत्र उपवीतस्तुत्यथे इति वक्ष्यत इत्यर्थ. । ` ९९२९ सतन््वातिंककराबरभाप्यसमेते-- [अररेपा०४भ० द| तत्करणे यत्तत्स॑य क्तमविपतिषेधात्‌ ॥ ६ ॥ उच्यते । भकरणात्समाख्यानाच कपेषर्मो विज्ञायते । बाक्यान्- वुभ्यधर्मः । तर्मादुत्कषमदहति । नेति धमः । प्रकरण एवाभिनिषि कमानस्य लष्यप्रध।नताऽवफल्पिष्यते । कथम्‌ । यदर्पृणमासयोपे नष्यप्रथान, तत्र निवेक्ष्यतेऽन्वाहार्यकर्मणि । भरकरणं चेवमनुग्रह्यते, वस्यिच॥६३॥ तत्धाने वा तुल्यवत्‌ प्रसंस्पानादिनरस्प तदथत्वात्‌ ॥ ७ ॥ षि मरैतदरितः प्रकरणे निवेश्च इति । मनुष्यप्रधाने कमेणि निदीतं स्या- दातिथ्ये ¡ कुतः । त॒ल्यवत्मसंख्यानात्‌ । तुर्यानि चैतानि भसंख्या नते । यत्तावदुपवीत देवानाञ्ुपन्ययत इति, तत्‌, प्रकृतयोदशचपूणमास- योरुपव।तं दिदधाति । यत्‌, भाचीनावीतं पितृणामिति, तत्‌, पितपरधाने फमणि माचीनावीतं वेदधाति । यदप्येतद्‌, निवीतं मनुष्याणामिति तदप्यातिथ्ये निरपेक्षं वेदधाति । कथं गम्यते मनुष्यप्रधाने बिदषा- तीति । मुष्याणाभति पष्टयन्तेन संबन्धात्‌ । मनुष्याणामेव भामोति, ८, =-=. =-= परथमे तावन्मनुप्यधमेनटीयम्त्वेन कर्मधरमस्वं निराकरोति । तथा हि भुसं सूचितः पक्ष. परग्रहीप्यत । श्रुत्या हि प्रकरणसमारूये बाधित्वा मनुष्यधमे एव प्रप्नोति । तदुच्यते । सवौनुमरहाथेमय पक्षोऽस्तु । मनुष्याणामिति तत्प्घानकमेव्यतिरेकननिता षष्टी न निवीत गृह्णाति । तदपि च प्रकरणादन्वाहायदानादि प्रतीयते नान्यत्‌ । अत एष वाक्यार्थो यदिह मनुप्याणा कमं तत्र निन्यातभ्यमिति ॥ ६ ॥ प्रकरणरहितमनुप्यप्रधानो वा स्यात्‌ । कुतः । ठस्यवद्धि प्रसेख्यान दरयतेऽम्मिम्विित्रये । तम्माञरप्रधानि म्यात्पितुदवप्रधानवत्‌ ॥ यथैव ‹ उपवीत देवानाम्‌ › ‹ प्राचीनावीत पितणाम्‌ ' इति च प्रस्परनिरपेक्षदेव- पितू्रधानकरमेण्यप विधिरेवं तदुनुद्धचयुवृततमनुष्याणामित्यपि तत्प्रघानक्रम प्त्येष्यामः 4 कथ गम्यत्‌ इति-- ए मटुप्याणामिति षष्ठधन्तेन संबन्धात्‌--इत्येत।व्युततर दत्ते पङ्ष्य.णामव्र भास्नोदीति पुनश्चोदयति । अथवा स्मृस्त एव चैकः प््ः | १ ममस्त एवे चेति--'क~ गम्यत दत्यादेना--न मनुष्यप्रधाने › इ्येवमन्त यर्थ. । [मभ्देष०४अ०१] मीमां सादन । ८५९१ न मनुष्यप्रधाने ¡ उच्यते| मनुष्याणां कल्प्यमाने फं फल्पनीयभ्‌ । मदुष्य प्रधाने पुनः षष्टी भ स्यति, सेवन्धद्ैवमवकरिपष्यते, फलं चैवं न करषनीयम्‌ । तदुक्तं, समेषु वाक्यभेदः स्यादिति। न तु मनुभ्यमघानेन सहैफवाक्यतां माप्तमू, पुनः भअकृताभ्यां दकपूणमासाभ्यामेकवाक्यतां यास्यति । न हि द्रौ संषन्धावेकस्मिन्वोकये विधीयते । भिद्येत हि तथा वाक्यम्‌ । इदरस्य--मनुष्यग्रहणस्य निवीतसंबन्धायत्वात्तेनेव सदैकबा- क्यता भविप्यति पत्यक्षेण शब्देन । तदेकवाक्यतया चार्थे सति न॒ भरकृतेनैकवाक्यताऽवकल्प्यते । तस्मासकरणं बाधित्वाऽऽतिध्ये निवेक्ष्यत इति ॥ ७ ॥ अथकादो वा प्रकरणात्‌ ॥ ८ ॥ नैतदस्ति, विधिः स च मनुष्यप्रधाने कर्मणीति । मनुष्याणामिति मनुष्यसंवन्धोऽत्र श्रूयते, न मनुष्यप्रधानेन कर्म॑णा संबन्धः । मनुष्य प्राधान्ये च सति फर कल्पनीयम्‌ । आतिभ्यकमेणा त्वनिदिष्टेना- प्रृतेनानुपेयेन संबध्येत । तत्र को दोषः । भरकरणादुर्छृष्येत संभवंस्तन्न । कथं सेभव इति चेत्‌ । अथ॑बाद एषः । स प्रदतं स्तुबन्पकरणे समवि. प्यति, विधः समुलछृष्येत । तस्मान्न विधिर्मनुष्यभधाने कर्मणीति ॥ ८ ॥ सत्यमेवं प्रप्नोति । फट्कस्पन।प्रसङ्चगौरवात्तु परित्यज्यते । तस्मात्तदीयकमेन्यतिरेका- देव षष्ठी । तत्स॑बद्धस्य निवातस्य नाबद्धफलकटपना भविष्यति । मनुष्यग्रहणं च ततप्रधानकरमप्रतिपत््य्थमिति नानुपात्तप्रबन्ध।पात्तिः । न च तम्मिन्पतति प्ररतेकवाक्वत्त घटते || ७ ॥ सवेथा नत्रेकोऽपि पक्षो निदोषः | परक्ररणसनन्ये वाक्यसंबन्धनाधादन्वाा्यादि. सजन्ये वाक्यमेदात्प्करणम्य च विकेषकत्वानुपपत्तरातिथ्यादिसिबन्ोऽत्यन्तनिमृक एव । षटूमिरपि श्रुत्यादिभिरसेस्पशान्मनुप्यसबन्धेन तदनुमीयते । तच न युक्तस्‌ । तस्या अपि षष्ठया निवीतपदपेबन्धिव्यतिरेकननिनत्वप्रनीतेः | न हयनुपात्तसनन्धिष्य- तिरकैविमक्तय उत्प्यन्ते। तस्मान्मनुप्यार्यव प्रासोति। तन्नापि च प्रकरणस्मारूयना- धफडकल्पनापरषङ्जः । सतति च गत्यन्तरे न युक्तं तद्‌ श्रयणम्‌ । भसति चौ दुभ्बराषिक्रण- सिद्धमभेवादत्वं मतिः ॥ ८ ॥ १(अ० रप्र १० १५ सू०४०)1 २ मनुपात्ता संबन्धिनो येषा संबन्धाल्यानां व्यीतरद्मणा तैरिति निग्र. । ३ (भ० १ पराण २ज०२)। ९९४ सतनत्रवातिंष काचर भाप्य मेते [अश्दरपा०४अ११| विधिना चेकवाङ्यतात्‌ ॥ ९ ॥ शृतश्च न विषैः । कतः । वििनेकवाक्यस्रात्‌ । उपव्ययते देष हक््ममेव तत्कुरुते इत्येष विधिः । अनेनास्य सदैकवाक्यता मवति । यदीतरोऽपि बिधिः स्वद्रक्यं भिधेत। न हि विपेर्विवेभेकताक्यता भवति । वचनन्यक्तेमेदात्‌ । तत्रैकवाक्यतारूपं बाध्येत । किंपेकव।क्थ तारूपम्र्‌ । निवीतं मनुष्याणापेति प्राप्तानुवादः । प्राप्नस्य किमर्थेन पुनवचनम्‌ । उपवरीतस्तुत्यथन । कथुपवीतस्तुतिः । निवीतमयोग्यं देवकर्मणि दशपूणमाससंज्गके । मनुप्याणा हि तेतु । तथा माचीना- वीतं पितृणाम्‌, न देवकप्रेणि } उप्तं तु तत्र योग्यम्‌ । तस्माहुपच्या- तव्यमिति । यथा यादृशोऽस्य वेषम्तादृशो नटानाम्‌ , यादृशो देबदचस्य तादशो ब्राह्मणनाभेतिं देवदत्तवेषपरशसाथेमितरवेषसेक्रीतैनम्‌ । एव भिहाप्युपन्यानस्तुत्यर्थन निर्वीतसंक्तनपरू । नास्त्यत्र विधायकः श्ञठ निवीतं मनुष्याणां कतैव्यमिति । अतिध्यप्रयोगवचनं तस्य कर्मन्पता विधायकमिति चेतु । नैतदेवम्‌ । स्तुत्यंथैनाथवत्ते सति न श्क्यं कल्प- यितुम्‌ । परोक्षं हि तदानयक्यपरिलिदीषया कर्प्येत । प्रहुते त्वान- प ~ 1, == ~ भ -------- ‹उपल्ययते, इत्यनेन च वियिनैकव।कयत्व॑ निवीत प्ानीनावीतय। द्यते । त्वानु. बादद्रारेण स्तुते सत्यामवकल्पते न॒ विधौ । न ह्यङ्काङ्धिन्रदहियारुमयोः स्वत. सत्रयोः परस्परासंबद्धयोर्विधीयमानयोरेकवाक्यता मवति | वचनग्यक्तिमेदात्‌ । अन्या हि प्रधानविधिस्तावन्मा्ोपठहारिणी वचनग्यक्तिरन्या च स्ततेः पराज्गमावानुगतरूपा । न चात्र विधायको दश्यते । स॒ यदि वाऽन्याहर्तव्योऽथवाऽऽतिथ्यादिगतस्माप्यज्ग- त्वाय परिकर्प्येत | न च तत्कल्पन युक्तम्‌ , अविहिनम्यानङ्खत्वादनङ्गस्य च प्रयोग, वचनेनाम्रहणात्‌ । रक्षयति हि न चाविहितमङ्गं मवतीति । तत्राङ्कत्वाद्विधिरविेशवाङ्गत्व कल्प्यत इतीतरेतराश्रयत्वे प्रभोति । प्रत्यक्षेण च विधिना यथाकर्थचिदेकवाक्य- वाया स्षमवन्त्या न पगेक्षिकवाक्यता युक्ता । तथा पतति चानेकरादृष्टकल्पन। स्यात्‌ । तस्माद वित्येन स्वनि. । यथा निवीतप्राचीनवीते मनुष्याणा पितृणा च प्रसते तथोपवीते देवानामिति । लाकेऽपि चैव इदयते] यथा वमिष्ठम्यारन्धती, यथा शङ्क्य रोहिणी १ (अर ३ पार ४ अ०४ सु ०३) दुत्यत्न भाष्यकार इति रेष. । [अ०३पा०४अ०१] #पांसादश्ेने | ८९९ येक्य इह पुन किचित्कस्पनीवभ्‌ । तम्पा्द्यवादः । एवं च वाक्ये. नाविरुद्धं पकरणमथेवद्धवति ॥ ९ ॥ यथा नटस्य दमयन्ती, तथा देवदत्तस्य यज्ञदृतेति । विपर्थयेण वा स्तुतिरिति । तयो; वितृमनुप्यविषयत्वेन देवान््त्ययोग्यत्वादुपवीतमेव देवाना प्रशस्तम्‌ । अतश्च देवकर्मणि द्शेपणेमाप्ताख्ये तदेव कर्तन्यतरिति ॥ ९ ॥ ( इति निर्वातापिकरणम्‌ | १ ॥ उपवीते लिङ्गद्नातर्वधर्मः स्यात्‌ ॥ १॥ पूण अतः पर षटटपृत्राणिं भाष्यकारेण न ह्खितानि | तत्र व्याख्यातार किवद्न्ते । कविदाहुस्ृतानि । चिवितो अन्धः प्रलीन इत्यपरे | फल्ुत्वादुपेततितानीत्यन्ये । अनार्धयत्वादित्यपरे । तथा च ‹ पनिमागश्च तद्वत्‌ ' इति निवीतापिकरणाति- देशस्तदानन्तयादपपयत ठति । वृचयन्तरकरिम््‌ स्मैव्यीठयातानि । सन्ति च मेमि. नेरेव प्रकाराण्यप्यनत्यन्तकनारमूतानि सूत्राणि । व्यवेहितातितरे शाश्च ्वानन्यपृश्च तद्वत्‌ ? हृव्यादिष्वाधिताः । तस्त्पू्रमात्र स्यास्येयम्‌ । तत्र कैश्ित्रिण्यषिकरणानि कर्षि तानि । अपरश्वत्वरि । प्रथमे तावदिदे चिन्त्यते | यदेतत्पृवपिकरणे द्शेपृणमाप्तयो. विधीयमानत्वेनोपवीतमुद्‌]हे तत्र सदेह. । क तह ये पृणैमाप्तयेरेवावतिषठतेऽयव। सर्ब, कमौयमिति । य त्वभिकरणन्यं प्मन॑यन्त । तेपमिव सदेहः । % दरपू्णमातयोरवस्वानं विषिथाथ सनकमय॑त्वमवुवदिश्वति | प सवेवमै, स्यात्‌ | कृतः | कमान्तः ऽनवादोऽस्य धिद्धव्य. प्रतीयते | ६।ऽन्यतानुपपरतछता । चन्न त्वात जथत्‌ | दृता्िरोत्रे ए पितरदेवपय श्र१ ' प्राचीनावीती दहेत्‌ । यज्ञोपवीती हि देषेम्यो दोहयति ' इति । तवदि सव।यमुपवीत त~ऽ पिज्येऽप्िहोत्सबन्धी नित्यवध्ञो. पवातानुवादेऽकट्पे । न चायं दरपृणमातस्पनयवानुाद्‌ः । किृशवात्‌ । हतु. वनिगदायवादानभक्याच्च । यदि [ई तसिनेते करमण्यन्यावस्याया धम; मवति ततश्च तदव्थापरिनिहीप॑या देतुवानिगदेऽक१े । न तु कत्वन्तरस्यं परिहतनयमत्यन्तविपर- कयेैवा्रपक्तलात्‌ | न च देवेम्य ईपि बहुवचनं दर्शपर्णमापथोरवकरपते । कसि कन्द्रमेनैकदेकत्यलात्पानाय्वम्य । चचिह्‌ वु मायभातर्दवासचनेन पपकत नहुत्वम्‌ | तस्पादभिहध्रस्योपवीतानवादान्यानुषपत्तः पवेधनैत्वामिति ॥ १ ॥ १ = == - त १ अनेन च पर्षि्स्वास्यमनभियववुपेक्षा जं॑परामिमते निरस्तं वेदित्वम्‌ । २ ( भ० ई भूग्४्मण १२० २२९) 1 = १ 1 क ८९६ सतम्त्रवातिकसाबरमाप्यसमेत- [०९१०४ | न बा प्रकरणात्तस्य दशनम्‌ ॥२॥ सि° न वा प्र्वघमैः | कृतः । प्रकरणादपौरणेमासयेत्वप्रतीतेः । अथ यदुक्तं लिङ्गं शेनादिति । परिहतं तत्‌ । तस्थैवैतदशेन दश पृणेमापस्थस्येति । संनिकृषटानुवाद्‌।समवे च विप्ङषछ्यनवादोऽप्याश्रीयते | यथाप्र पत्यपक्तऽहि स मवति । बहुवचने चापिवक्षि तम्‌ । अथवा प्रङृतिविकृतिदेवतालोचनेनोपपत्स्यते । ततश्चायमर्थो मवति । यस्मादेव युक्तकमांम्तरधर्मोऽयमतः पिञ्येऽञ्िहोन्रे न कतेव्य इति ॥ २ ॥ दिधि स्पाद्पुवलात्‌ ॥ ३ ॥ सिं तदेवोदाह्रणम्‌ उपम्ययते देवलक्ष्ममेव तत्कुरुते ` इति । तत्र॒ विधिरनुवाद्‌ इति संदेहः । कथं पुवरनवधारिते विधित्वे सर्वायैत्वदशैपृ५ माताैत्वविच।रो वृत्तः । सिद्धेन व्यवहारादिदमधत)ऽपिकरण पच द्र्टम्यम्‌ । कँ प्राप्तमनुवाद्‌ इति । कुनः । स्मृतिभिः पुरषो नित्य ृते। यज्ञ पीतवान्‌ । वतेमानापदेश्षश्च न विधावुषपते ॥ ^ ‹ नित्योदकी › ¦ नित्ययन्ञोपवीती " इति हिं ्रवैदा यज्ञोपवीतं प्रप करतावध्य- सलि । न वेष विधिप्तरूपः शब्दः । तस्मादनुवाद्‌ रति । एवं च॒ निवीतप्राचीनार्वौता. म्याम्वेसक्षण्यं मविप्यतत्येव प्राते ब्रुमः । [^ मक) क न्य, ^ क विधिरेष भवेदेवमप१;ऽ५¡ विधास्यते । सवानुबादो व्यथ! हि स्ठुतेश्च विधिकर्पना ॥ न हि समस्तानुवादवाक्यम्य किचेत्फडमसिति । निवातपराचानावीतसंकीतेनमपि च विधीयमानोपवीतस्तुत्यथत्वनेव।धवद्धविप्यति । वतेमान।पदेशान।मपि च तदाभासत्वा- त्प्रयोगवचनाथयादपञ्चमर्कारेम्यो निधिशक्तिम्यौल्याता । तस्माद्विधिः । यत्त स्मृतेरेव प्राप्तमिति । तननाप्यपृवैत्वादिदमेवोत्तरम्‌ । अन्य एव यततो पुरुषधः, प्राह्ोऽन्यश्चायम- पूवैः करतुषमे। विधीयते । तस्माजञनुवाव्‌ । अभ्य च प्रयाजनं कवरैविकरणे वट पामः । हैव वा। यत्त॒ मृताशनहोतर श्रुयते ‹ भ्राचीनावीत्‌। प्रोहयेत्‌ । यज्ञोपवीती हि देवेम्बो # पव [^ यते प्रि.मि +} स्थि [+4 ५ + 8 दोहयति ' इति । तत्वे विचायते भरिमिदम्हीनस्थितमिव द्वादश्चत्वं दश्चपौणम।सगतमेव सुत्यथमुक्तम्‌ । उन जीवदद्निहोतरे विधानाथमिति । कं प्राप्त ततः पृवेवदेव सूतं व्या- --~-~ -*--~ -----~, १८७०३ षार ४ अ० ४) 1२ ‹ विधिव स्याद्पुत्रत्वात्‌ ` इति सूश्र षरटसृश्रीमधिकरण- शदु्टयेन व्याल्यातृमलसव्वा सिद्धान्तपरतया व्याल्यायाभरुना त्यधिकरणवादिमतरीलेदमेवत्रसुषु" ूप्णान्तरे पषेपषपसच। व्यादयादुमारमते~~एवं वेयादिना 1 [म०११०४] मीमां सादने । ८९७ स्यातन्यम्‌ । एवं च सति प्रकरणबहुवचनयोरनु्रहो मविष्यति । तस्मात्सत्यप्यनुषाद्‌- सरूपत्वेऽथवत्वाय प्रयोगवचनादिम्थो विधित्वं कल्पनीयम्‌ । एतस्मिश्च उरारूधाने स्थितं तावदूपर्यव्नितामित्येवमुसरममिकरणमारन्धव्यम्‌ ॥ २ ॥ | (न्न म वः उदकत्वं चापूर्वेवात्‌ ॥ ४ ॥ प° ता्चिहोतर श्रयते । ^ ये पुरोदञ्चो दभौम्तान्दक्षिणोम्रास्तृणीयात्‌ ' इति । महापितृयतते श्रूयत इत्युद्‌।हर न्त । तत्र धे पुर।दश्च.' इष्यत्न संदेह. । # वधि. रमुवाद्‌ इति । रं भराम्‌ । ततश्चशब्दनन्वादिदथनेऽयमपि विषिरपुकरत्वादिति । ह्यनुवादा मवति । न चास्य पृरुषानतयाञऽप प्रा्तरास्त | न चाम्य स्तुत. [न ¡ ह्यन॒व्‌। थेताऽपि युज्यत । हिशन्दा्परयागात्‌ । तस्मात्तिद्धवद्‌ क्ान्यथ।नुपपस्प॑वाम्यापि विधि थप ९ [न सतो वा रिङ्कदशेनम्‌ ॥ ५॥ पति आचारभाप्तम्योदगम्रत्वम्य योतकमात्र लिङ्गदशनमेतन्न विभिः। द्रुतः । टिड।पिरहिते वाक्ये तदा विषिरूपेयत । न कथंचियद्‌। युक्तया प्रिटिन्ञोऽपि गम्यते ॥ यच्छन्दयोगादाख्याततद्विरोषर हितत्वाचच रफथमिह।नुव(दत्वमवधातिनम्‌ । तद्याक- धचिद्पि प्राप स्त्या नातिक्रमितव्यम्‌ | अस्ति चत्र प्रक्षि. ‹ अग्रवानति प्र(गग्राण्यु- दगम्राणि वाऽपवगेवन्ति प्रागपवभाण्युदगपवगेमिणि वा › इमि स्पते, | तम्मात्तत्समानामै एवाय पिद्धवदनुवाद्‌. । तथेव च स्युत्यथैः | पुर। घयनदुक्त न पु परप्रतं प्रतावन्धा यामिति । स्तादप्येतदेवोत्तरम्‌ । दिशब्दवदारूधातेन यतः कूुतधित्मततिएप्तित्वात्‌ | प्रकरणे च तद्‌ माबात्किमनवगम्मानमव विधित्व कल्पितमुत यत्रतत्रम्धा प्रािराश्री. यतामिति । तत्र प्रपत्या्रयणमपेक्ितं न ठ विभित्वमिति। तदेव उधाय. | प्रकरणमहु वचनयेध्योक्तम्‌ । अस्त्येव चान्योऽत्र विधिरिति नाऽऽनथवयम्‌ । तस्मादनु्द इति नित्येऽ्निहोत्रे दहे विनाऽप्युपवीतेनावगुण्यम्‌ ॥ ५ ॥ विधिस्तु धारणेऽपर्ववात्‌ ॥ ६ ॥ सि° हदानीमेवविधशन्दाभ वेऽनुवादत्वस्यातिप्रनक्तस्यापवाद्‌ आरभ्यते । तत्रैव दिटग- तिहर मह।पितृयज्े वा ध्रूषते ५ अवरप्तात्पमिधं ˆ धारयन्ननुद्रवेदूपार हि देवेभ्यो धारयति › इति । तन्न ‹ उपरि हि देवेभ्यः ' इत्यत्र पुरैवदेव विभ्यनुवादत्वसदेहे हिश- -ब्दयोमाहतमानकपदेशाद्विध्यन्तरेण चैकवाकंयत्वाद्‌ चारतश्च प्रारनुवादे इति प्रभोति । ११६ | ८२.८ सतन्ब्रवार्तिकशावरमाष्यसमेते-- = [अ०दषा०४अ०१] [२] दिमिभागश्व तद्वस्तेबन्यस्याथहेतुत्वात्‌ ॥ १० ॥ सिण ज्योतिष्टोमं प्रक्र्य श्रूयते, भरवां देवा अभजन्त दक्षिणां पितरः परतीचीं मटुप्या उदीचीमसुर इति । अपरेषाम्‌, उदीचीं दद्रा इति । त्र रंदहः। किं विधर्ता्थगदः । विधिः सन्‌ किं परुष्यधमे उत कमेधमेः। अथ वा मकरणे मरुष्यमधाने कमेणि निवेश्गः किं वाऽऽतिथ्य इतिं । किं तावत्माप््‌ । दिग्बिभागश्च तदरव्‌, संबन्धस्या्थहेतुत्वात्‌ । य षष दिग्िभागः, स निदीतवद्विचार्यः। यो निवीते पूवेपक्षः इह पु्ेपक्षो यो मध्यमः स म्ध्यमः; यः सिद्धान्तः स सिद्धान्तः । अयेवरवाद्विधिमेरुप्य स्वन्धानमुप्यघमं इति पूवपक्षः । प्रत्यङ्एखा उटङ्षुख। वा पृषत आदित्य प्राज्य पदाथाननुतिष्टन्ति मनुष्या इत्य. सुब।दः; । विधिरेव १करणाट्‌ग्रहमच ज्य।तिष्टौमधमः । बाक्यमकरणानु- ग्रहाय ज्यातिष्टेमे मनुष्यमघाने दक्षिणाव्यापारे निवेश्च इत्यपरः पक्षः। भिनेप्वाद्राक्यानामात्तिथ्ये निचे इत्यपर मतम्‌ । अर्थवादो ऽयं प्रकर कथमानारतः प्रापिरिति चेत्‌ । उच्यते | समञ५।ह्‌त द्रव्य प्रच्छादनमपेक्षते । यत्र कचन च प्रपि समित्त्र नियम्पते | दरुवाथ॑स्य सेच पक्िप्तम्य इनिप आहवनीयदेशच न॑ यमानस्यावदयमेव हस्ता १5. न्यह्‌। [िषचिदद्मममाच रदुषरि द्‌।तम्धम्‌ । तत्र प्रत्यापतते. प्भिज्ियम्धत । ‹ सुररण्डे सामषमुपभद्यासुद्रति ' इति चाभ्य।पि विषेराचारापे्िताथकधानादेतदेव फट किज्ञा- यत्‌ । तस्मादुषःर्‌ वारयतीति प्राप्तरध।पनाताद्‌ारवानुवाद्‌ः | सते वा सिद्नदश्चनमिति पराप्ेऽमिषीयते | वारणे विपिरेव स्यान्न हि ति. कुतश्चन । प[रच्छ,द्‌नाश ततन ऽऽनार।दुपरिस्थता ॥ परल्यमाच।रातच्छ दन कतन्यं न तु तत्र प्मितसेऽपि प्रमोति या संनिवेनियम्येत । हस्ताचव हे तेत्र सागत्वत््ाप्नुयान्न समित्‌ | ननु च स्ोमचमप्तादीना वचनस्तामं थ्यो्या काचिदानत्यभता भवत्येवमन्रापि या काचितमच्छित्तिमैविप्यतीति । मेदेव यदि तदुयद्तेणाप्तयागवह्‌।प प्रच्छद्नसयोग. श्रृथेत | न चु श्रूयते । उपग्रह मात्रविधानात्‌ | यदि सामचमत्तऽपि दृक्षिणाप्योगरहिते दानमात्रमश्रोप्यत ततो बैवाऽ€. नत्यथत्वमाश्राचेष्यत । चग्दण्ड इते च देशनियमत्सुतरां हविषः प्रागप्तौ धारयि. 1 „^ ॐ युनि ॥ १ ध० प्त ६-१~१॥ [भ०११०४अ०३] मीप।सादृर्चन । ८९९ गनुद्रहाय । पावीनवंसं करोति, इत्यनेन विधिनेकव।कयतवस्य प्रत्यक्ष सिद्धत्वादिति सिद्धान्वः ॥ १० ॥ [[ ३] परुषि दितप्‌५ध[२द्ग{ च तद्त्‌ ॥ ११ ॥ क्षि दशपूणेमासयोराम्नातं * यत्पंलपे दितं तदेवानां, यदन्तरा तन्मनु- ष्याणां, यत्समृं तत्पितृणाम्‌ › इति नथा ‹ यो विदग्धः स नेतः । तम्या । तेनोपरि धारणमप्रा्तम्‌ ! न चाप्राप्च हतुवलिणदेन वतैमानपदञन व।ऽनुव. दितुं शक्यम्‌ । अनोऽप्य व्यववारणकलपनयाऽनुबादूसरपत्वं॑भड्कत्वा वाक्य भित्वा विभरित्वमाश्रीयते । विव्ये होमेऽषम्तात्‌ स्ररण्डम्य समिद्धारयिन्या । दरे च पुनरः परि्ट।दिति । विधित्वे चैवमादीनामुक्तः करपन।प्रक।रः। त्माद्भिभिरिति ॥ & ॥ ( इति-- वानिककारीयपटुपृत्रीव्याए्या ) | [^ दिज्िमागवर्षिदिनघूतादीना निवीनायिकरणवत्से प्रकारा अवगमयितम्याः । का पुनरत्रातुहेथाऽऽशङ्काया व्यावरतयिदुमतिदेशः क्रियते । किम वाऽपि करणद्वयमारम्यते | तदुच्प्रते | पुराकलपम्वर्ूपेण मनल्य्थानुषङ्किणा । दिभिमागस्य सबन वनिवीनातुल्थतामति, | इतरेषा तु षषठचन्तमबन्धेऽपि फलोदयः | परुषं प्रति विम्पष्टम्तक्कियान्तर्मतात्मनाम्‌ ॥ स्वाभाविकं दिगादीना सतवेक्रियाङ्गत्वे न निवीतवेदपृ3 विवातम्यम्‌ । तत्र मनुप्य सबन्धेऽपि नियमफलमात्नकस्पनमेव न क्रियाफकर्पना } तदपि च रौक्रिकीनामव क्रियाणामाविघ्तपतमापनमपेललावक्षात्कल्प्यते नान्यत्म्वगादि । तेनैवमामाति | यार्वहिक. विन्मनुष्याः स्वायै कमोनुततिष्ठन्ति तत्र प्रतीच्युदौ ची चाज्ग॒ भवति । यावच्च दभभेलवनं तदन्तरा केत्यम्‌ । यावन्मीयते तम्प्भेन॒मातव्यम्‌ । यावच्च स्नेहकार्यं तत्प्‌ विटी. नवनीतेन निष+क्ायुतसभ्द्वाच्परेन कतेभ्यम्‌ । नकेतरे द्रयौश्च विद्ऽवत्वाश्रृतत्वे कव्ये इति । तेनात्रापि एृवेतुर्यत्व प्त।धापितव्यमित्यारभ्भ, | तत्र ^ मनृष्थवरमैः शब्दस्य तत्प्रधानत्वात्‌ ” इति निनाऽपि षष्ठीनिर्देशादमजन्तेति मनुष्यसतचन्ध त्ताद्‌५चेम्‌ । इन. रेषु षष्ठ्येव । तथा “अपदेशो वा' इति सोकयोत्पाह्िरमिधीयते । पएृव हे हि पृष्ठन जा. दित्यं कृत्वा सुखं व्याप्रियन्त इति प्रतीचीप्राि. । तथाऽन्तर्‌ावनपृणेयोरप्रयत्नप्ताध्य. त्वात्परातिः । तथा विदेग्षे हृष्णत्वादे स्वणनिैत्याख्यपृिर्मवनव माप्त । अघने च १ सै० त्रा १-६-८) । २ तै” सं* ( २-६-३ ) 13 अनिन निवाकपस्थनिष्क्कशष्दो. भाष्यस्यायुतशषम्द्श् न्याख्यातौ विज्ञेय । ९०४8 सतम्परषािकक्ाबरभाप्यसमेते-- [अण्डेपा०४अ० $] योऽत स रौद्रः, यः चतः, स देवत्यः । तर्पादेषिदहता श्रषायै- तव्यं सद बर्वाय ' इति उणातिषटोमे श्रयत--यत्पर्ण तन्मनुष्याणाष्ुषय धो देवानामधः पितृणाम्र ' इति । तथा शृतं देवानां मस्तु पितृणां भि ष्पक्‌ मनुष्याणाम ' इति । तत्र पनुष्यसंबद्धषु राद्रेच सदेहः । किंमघ्ु ष्याणां धर्म विधय उत कमेधमा अनुबादाः । अथ यत्मकरणे मनु- 4 ष्यप्रधानं रौद्रं च तन्न दिक्चेरन्‌, उताऽऽतिभ्य उतायवाद इति । एकि तावल्पाक्षम्‌ । एतान्यपि त्र्‌ । यो निवीते पूर्वः पक्षः स एतेषां पर्वः पक्षः । यो मध्यमः स मध्यमः । यः सिद्धान्तः स॒ एव सिद्धान्तः । अधवत्वान्पनुप्यसंवन्धाच्च विधयो मनुष्यध्मश्ेति पूवैः पक्ष; । उपारे मले चानियमाष्ाघवम्‌ । अतं रोगदत्वाद्‌ रौद्र, पूर्णेऽपि दर्ष्णत्वा- छाघवम्‌ । एवमायुत शिरसि निहिते मनुष्याणां सु खकरमेव । अ्थ- पराप्नन्वादनुवाद इत्युत्तरः पक्षः । विधिः कमेधर्मपरायात्समारूयानाच कर्म. धम इति पक्षः ¡¦ अन्वादाये दक्षिणासु चेति वाक्रयपकरणानुग्रहात्‌ पक्षः । आतिथ्य हानि वाक्यभेदप्रसङ्खात्‌ । अथयैवाद्‌ इति, प्रकरणाद्‌ वाधनकव्रक्यत्वाादति । "पव प्रत्त दुनाति, उपार बिलाद्‌ हाते) नव- नीतिना भ्य दन्ते+ अविदहता श्रपयितय्यम्‌' इत्येभिः संैषामेकवाक्यमावः तस्मादत न विधयाऽथवादा इति ॥ ११॥ [| ४ ] अकर्म क्रतुसयुक्तं संयोगाित्यानुषादः स्यात ॥ १२॥१्‌० दर्पृणमासयोराश्नायते (नानृते वदेत्‌! इति । तत्र संदेह; । किमयं मरनिपेधो दाश्चपौणैमासिकस्य पदार्थम्य, प्रकरण एव निवेश्चः । अथ रागदत्वाद्रोद्रता । नियागतस्त्वेप्रपे, वेत्र नियमविधिः । प्रकरणसमाख्याम्या च कंमचम सवप्रमाणारग्रहा्ं प्रकरण मनुष्यप्रघान निवश्ञः । वाक्यन प्रकरणत्तमाख्य. योध, फटकस्पनामयाचाऽऽगनिश्यादौ निवेश. । तेनापि सह॒ सेबन्धप्रमाणामावा- तकरणे स्माविनश्वानुत्कपौत्प्राचीनविधिशेषत्वाचाथंवाद्‌ इति द्धान्तः ! सम्यकूश्चत- यथ।पिदितविषयान्यविपयम्तुतिषेवकारिद्धिः ॥ १० ॥ {१॥ ( इति दिजिभागायिक्ररणम्‌ । परुषिदिताधिकरणं च ॥ २ ॥ २ ॥)। तनव श्चत्यादत्रसस्य प्रकरणेन सह्‌ विरोघाविरोधविचार प्रस्तावेन दशपौणैमापतादि, प्रकरणगताः पृचमनवपारतक्रत्वथपुरुषाथपद्‌थावषया ८ नानत वदत्‌ इत्सवमाद्यः प्र-पेवाः सामध्यद्राप्ठान्‌तवटनादौनि प्रतिषेधन्त उदाहरणम्‌ । तेषु सदेहः । ॐ ~~ = १० स (६-१-१)) [मरदेषा०४अ०४] परीमांसादशने। ९०१ कत्वथाः पुरुषार्था इति । ठत. सर्दप्रतिपेधानं प्रवृत्तिविषयत्वारदवधारणाघीनो नि्भव इति पैव प्रथमं विचारयितव्या किमथ सती प्रतिषिध्यत इति । यदथा चासौ निर्षीर. यिभ्यते तदथप्रतिषेषो विज्ञास्यते | न ्न्या्थायाः प्रतिषेधोऽन्यार्थो मवति | अनाक्रा- हि तत्वात्‌ । सवं एव यो यदर्थप्रवृत्त. सननिवा्यते घ॒ तदर्भमेव भ्रनिविद्धो मवतीत्य- वधायते । तम्मा्दृ्करेमध्येचिन्ता । प्रवृत्तीनामप्यमिषायकःरुयतवनिद्मध्यै निरूप्यत इत्याख्यातशब्दाशचन्तायेतम्या,, किमर्था: पनः प्रवृत्तीरपादातुं शक्नुव" न्तीति । तावच्च प्रतिषेवैरुदापित्य यावद्‌।ख्यातनिर्णयो न जातः । तेनैतदुक्क मवति । ये एएरुषाधपद्‌,न्तरेणाप्रबद्धाः प्रकरणगता विधयप्ते किमथी मावनाम. भिदधघतीति । ततश्चेतसिमिन्नेव काल ‹ समिपो यजति ' ‹ तनूनपातं यजति इत्येवमादयेऽपि सवं उद्ाहग्णम्‌ । रि त्वथ ‹ समिधो यजति ' उत परुषा. मिति | तथा कत्वे वदेदुन एस्पर्थमिति | यदथ॑ च वदनं तदरथयैवानृतपदं विशेषणम्‌ । प्रतिपेधवेदाया च तत्परो विधिरिति शेषमवधारतेदमथ्यमनुवदितन्यम्‌ । तत्तथैव वननं व्यज्यते यत्पुर्पार्थमनृतवदनं तन्न कुर्यात्‌ । अपरत्र त्वेवं यत्करत्व्थ. मनृत वदेततन्नेति । ततशचैतस्य सर्वस्याऽऽख्यातनिरूपणायत्त्वात्तद्तोऽय विचारो मवि, प्यति । किमास्यानेन करताङमि्ीयते नेति । तन्न यद्यमिीवते ततः श्रौतत्वात्प्रयो, जनाकाड्क्षिणी मावना प्रकरणगम्यक्रत्वथैत्वनाधनेन पुरुषाथां भवति । अथ नामिषी- यते ततः श्ृतिविरोधामावास्करणेन कत्वैता । ननु पतत्यपि कठुराभिषाने मावना- परधानस्वागख्यातेन ता प्र्युपादीयमानस्य श्रोतोऽपि संबन्धः प्रकरणानुगुणत्वादृविरुद्रो नैव कत्वथेता बाधते । विरोभिनौ हि ट्ल्यकक्षी सबन्धौ परम्परं बाषेयाता न गुण" प्रधानमतौ । तद्यथा : दश्ापात्िण ग्रह समष्टिं? इत्यत्र दश्षापवतरोपसजनस्य संमाम॑स्य अहं प्रत्युपादीयमानस्य नैवमाशङका भवति कि दक्षापवित्रेण सेनध्यतामुत अहेणेति । तथात्रापि युणभूतकतुकायाः क्रियायाः कतुं प्रतयुपादायमानाया न कश्चि दिरोषः । यदि त्वाख्यातेन कठ; प्राधान्यमुच्यत तत" प्रकरणगम्येन क्तुप्राधान्येन विरोधः स्यात्‌ । यदि वा कदुश्वि क्रनोरपरि गुणत्व स्यात्तत उभयोः शेषयोः केपिस्तमवायविरोषो लक्ष्यते । न तु तदुमः मप्यम्ति । अततः श्रुत्या कदुगणमावात्पक. रणेन च क्रतोः प्राधान्यान्नानाविष्यतनाप्तमवायादतिरोधः । तदमावाद्नाधः स्यादिति। नैतदेवम्‌ । यद्यप्यादौ गुणत्वेन कना कर्मणि गम्यते | तथाऽप्यस्य प्रधानत्वं न पश्चालनिपिभ्यते ॥ ` १ एकमरेति-विधाययलिद्ो नवेवपरत्व इत्यर्थ. । २ जपरव्रत्विति--भविधायकनभो निदधे धपरत्व इत्यर्थं 1 १०९ सतन्तरदा्िष शाष्रमाष्यसमेते-- [अण्पा०४अ०४] सद्वि प्रथमं पाथकमवेह्षमाणा क्रिया कतर्‌ं गुणलेन गृहणाति तथाऽपि तस्याः भरयोजनाकहविलायामपि करिव संनिहितम्तां निवैतैरयितुं समरभेः । सोऽरि च साधकत्वं प्रतिषमानः विमये ममोपकरिप्यतीत्येवमपक्षते । तयेश्चकशब्दो पात्तयोः परस्परस. अन्ये निवैतेमाने विप्रकषौ्ागसंबन्धो न गृह्यते ! न च सामवाथिकत्वे समवत्यारादु- पकारवस्थना युक्ता | तथथा (ज्नीपोमीयस्य वपय। प्रचयभ्मीषोमाय पडपुरोडाशमनु- निंषैषति › हृत्यश्र सत्यपि तद्धितन देवतोपपरञेनत्वोपादाने यागस्य प्रयोजनाकोद्कूमयां सत्याभेश्रीपोमयोरेव सेनिहितयोः सैस्कारय्वं विज्ञायत इति न ॒रँशोरारादुपक्रारकप्वेन कंरुध्यते | न हि पृ गुणत्वमुत्तरेण प्राधान्येन विरुध्यते । अवदयेमाविन्यां प्रयोजन. कस्पनाबा कंस्यनचित्पराघान्यमेवमव्रापीति । अथवाऽऽस्यातिन कतौ केवलममिषीयते गुभपषानमावरत्वरयादयेष्टं यथायोग्यं मविप्यततीत्ति | तेनोभयोः त्रियाकत्रीरपक्षापतनि- ियेोम्यतैरन्योन्यं गुणप्रघानमावावुपपतस्येते | । यद्वैतद विरेगेण स्थित कमवश्ादुभौ । प्रत्ययार्थं सह्‌ ब्रूत प्रकृतिप्रत्ययातिति ॥ तेनाऽऽख्यातिऽपि कर्मैव प्रकृत्यरथोपसर्जनः । ाधान्येनाभिधीयेत द्वाम्यामपि कृद्न्नवत्‌ ॥ न हछयभ्योत्समिकष्य न्यायस्य स्मरणस्य वाऽपवाद्भूत॒न्यायान्तरं स्मरणान्तरं जप्टभ्यते । तेन इनत्तद्धितान्तवदव प्रत्ययाभप्र धान्यं प्राप्नोति | ततश्च शब्देनैव धात्वयेस्य रोषत्वमुक्तं नातिक्रमितु शक्यते । ननु सामान्यमूत्सृषटं प्रतीतिविशेषणा- पीयेत । तथा हि | धोासर्थस्य प्रधानत्वमारूवातेपु प्रतीयते । कतेप्तजेन तम्य प्रधानत्वे ह्यपगतिः ॥ दयोस्तावत्परधानयोगणयोवा सधैतरैव सेचन्वो नावकल्पते । ततरावदयै कल्पनीये गुणप्रघानत्वे यथाप्रतीति न्यवस्थाऽकधायते । तत्प्रतीतिश्च यथाऽन्यत्र प्रकृत्यर्पोपसमै- नप्रत्ययापेविषयत्वेनोषरम्यते तथ ऽतर प्त्ययायेपमर्जन कृत्यनृविषया सर्वस्य स्वप. के्ा। न च ततोऽन्यह्ृटवत्कारणमस्ति । तस्माद्परसङ्कः कतुः प्रधानत्वस्येति । उच्यंते । धात्वर्थस्य प्रधानत्वं न तावारदेह जन्मनि ) ओत्सर्मिको न च न्यायो मत्पक्ष हि निवत्स्यति ॥ १ सामवायिकलतव-तनिप्योपकारकत्व इय ‡: । २ न पशोरिति--प्यपुरोडाशयागस्य प्च "यग यदिकतसंह्छारकतवेन रेनिपद्योपकारस्त्वे सभवदयद्ठा तरकटयनागौरवापादकत्वेनाऽइरादुपकार -कर्वकरपनमन्याय्यमिति माव । पशो. पुयागस्य । कःप्यत इति-पटपुरोड।शयाग इति पुर्व रेषः । [१०१०४१०४] मीमांसादशने । ९०६ मविप्रघानत्वादख्यातेषु न कव्‌ाचिद्धात्वथेस्य नित्ये करणभूतस्य प्राधान्वमिति स्थितम्‌ | न च धात्वर्थं एव माव इत्यक्तम्‌ । ननु प्रतीतिवशषात्कर्तपराधान्यं तावश्नि वत्तम्‌ । स्त्य निवृत्त न तु भवत्पक्षे । [कै तर्हि, अस्मत्पक्षे । यो हि मावयेव प्रत्य. याय॑ वदति तस्य प्रक्तिप्रत्ययाधप्राधान्पन्यायो छक्ेकी प्रतीतिष्टमयमपि न विरुध्यते । यस्य तु कव शद्धः प्रलयस्य तैव केनचिद्धाबोपादानमिति त्म्राघान्यानुगमहक्षणं न स्यात्‌ , रक्षणत एव कतः प्राधान्य प्राप्नोति । तच्च प्रतीतिविरुद्धम्‌ । तत्र यदि परतीतिरनुगन्तन्या ततस्तदनुपा्यव प्रत्ययाथलक्षण प्रणेतन्यम्‌ । तच्च भा्प्रत्यया्- वादिभिरेव पर्णीत नेतरे. । अतस्तेरनिक्रन्त्या लोककमरतिद्धावामिमेयत्ववत्कर्तुः प्राधःन्य- मम्युपगन्तन्यमिति क्रियायास्ताद्थैपरसङ्ग" । आ।ह । तत्रतत्परपज्यते यत्र॒ तादध्यै- सेबन्धमेव शरुतिर त्ते | प्रकरतिपरत्ययमेयो; पनरपेतताद्व॑विंरेषणविशेष्यभावमाग्र प्रतीयत । तत्र यद्यपि विशषशत्वेन धात्व्थस्ापसनंनता तथाऽपि राजष इत्मादि. ष्विव कद्‌निदङ्गाङ्गेभावो विपरीतः स्यान्‌ | तथा हि । , विशेषणतया राजा पुर्पम्यापस्तनेनम्‌ । अयो. शेषशेषित्वे तस्थे प्रधानता | अपिच। निःसदिग्धप्रवानत्व पाचकादिषु कारकम्‌ । तथाऽपि तु न ताद्‌ध्५ क्रियाणामवधार्येते ॥ तथा च पशवेकत्वपुमत्वादिपु समानपठोपादानल्षणशचुतिसेनन्ेषुं वाक्येन क्रियार्त्वे- मावधायेमाणेषु व्यते * न श्रतित्रूने वाक्यार्थो नेति ' | तेनात्रापि शक्यं वक्तु न ्रतिभरते प्रकरणार्थो नेति | अपि च। प्रधान्यनेह कत्वे यदि नामामिधीयते | ततम्तात्पर्यता व।८4 गुणत्वमववारिनम्‌ ॥ प्राघान्येनामिधान तात्पथ॑णामिषानं न शेषित्वेन | तदिह यदि केतत्वपस्मारूषातं स्तः सुतरा गुणत्वममिहितं मवति । न ह्कर्वन्कःयुस्परतै । यश्च यत्करोति स तस्थै. कान्तेन गुणमृतः । तेनास्यानुपपन्न शेत्वेन प्रावान्यम्‌ । एतदौदापीन्यामिषानपतेऽवि तभ्यम्‌ । यततक्तमभिधीयते केव प्रत्ययेन कनां रुभप्रचानमावस्त्वथाद्धरिष्यतीति | तत्रापि यदि वस्तुमात्रत्वेन कतीऽमिधीयते, तत अं दृपतीन्वावम्पानायबेकमङ्गा क्गिमावं ~ = ` ~~ १ मादायाधिकर इतति देव. २ (जन ४ पार १०५ मु १५) इूयत्र माध्वकृत्ञर्थः 1 ९०४ सतन्त्वातिकहाबरभाप्यसमेते-- = [अ०रपा०४अ०४) भ्रतिपयेत । स तु कतुरूपत्वेन गुणात्मनेवामिभावत इति नासत्यो दापीन्यावस्थानम्‌ । यद्युक्तं गुणत्वेनामिहितोऽपि द्वितीयया ऽऽकष्चया पुनः प्राधान्यं प्रतिपत्स्यत इति । तदि श्रतिविरोषादयुक्तम्‌ । आख्यातेन हि त्येव गुणपर्याथात्मना कतृत्वमभिहितं तस्वशवाद्वयावर्तयतः श्रतिविरोधष आपदयेत | न च तत्कर्पनामन्तरेणाऽऽनथेक्यप्रपतक्तिः) यत एवं कर्प्येत | प्रकरणेन प्रयोजनश्षबन्ध्िद्धेः । यथैव चानमिहिते कतरि निप्यतिद्धद् प्रकरणं विनियोगाय पवात्त मवति तयेवरूपेणामिहितेऽप्यविरोधः । न चैक एव प्रत्यय. सकृदु्वरितः श्क्तति गुणप्रधानत्वे युगपदभिधातुम्‌ । -तत्रैकस्मिन्नाश्रीयमाणे यदि प्राघ।न्यमाश्रीयते ततः क्रियागुणत्वतेणं कतुत्वमुत्सूञय तयाऽऽप्यमानत्वेन कर्मत्वप्रधङ्धात्तयैव टकारोत्पत्तेयेग,त्मनेपदादिकरणादन्यरूप शव शब्दः स्यात्‌ । अधोच्येत सर्वः कतां क्िचित्मयोननमनुदिदप छरियाया न प्रवतेते । ततश्च द्वयात्मकमेव कर्तत्वं साधकरूप किय।करम्वामिरूप चेति । उभयरूपेणामिहिते सत्याक्वाद्यं #खते क्रियातो निवैतेयिप्यत इति । तदयुक्तम्‌ । कुतः । कतृत्वं साधकत्वेन तिद्धं तचाभिषीयते | स्वामित्वं तु ततः पश्चात्पममाणान्तरगोचर. ॥ यद्यपि स्वामित्वेन विना कतत्व नोपपद्यते तथाऽपि प्रमाणान्तरलम्ये तम्मिन्ार्या- तरनषठातृत्वाशमात्रममिधीयते । तथा च म्वामित्व्रतिप।दनारथास्तत्र तत्र स्वग॑कामादि- शब्दाः प्रयुक्ताः । तस्मादुणत्वमेव केवड कत्वम्‌ | अतश्ैनदेवम्‌ । तथा हि । न = ५ १ ए ^ अचेतनेऽपि काष्ठादौ कतुत्वममि वीयते । न च तत्र फलदेरम्तस्मानेषाऽवधारणा ॥ भ्यापि हि कतृटक्तणमङ्ग)कतष्यम्‌ | न च फरेद शस्य उप पित्वम्‌, अवेननेधव. मावात्‌ | साधकत्वं वु व्यापि । तेन तदेवाऽऽश्रयितम्यम्‌ । तस्मान्नैव पुरषे युक्तेति । तस्मान्नाऽऽरन्धभ्यम्‌ । अत्रानिर्वायते । यद्यपि श्त्या शेषत्वं नामिहितम्‌ । तथाऽपि यदेव तद्धिरेषणत्येने पततजंनत्व तदेव देषत्म१।प।द्‌थति । तेन दक्र तावत्तादश्षमभि. धानात्मकमुपात्तमेव | केवलमनुषठानेऽपि तद्वा ङ्धकतेन्यम्‌ । राजपुरुपादिप्पि शब्द्‌ येवृ्तपा राजादीना गुणत्वमेव प्राप प्रमाणान्तरवशेन तु विपरीते कर्प्यते । तच सकषत्वौधिकरणे दारितम्‌ । न चैतावता शढ्द्थैत्व मवतीत्युक्तमेव । यश्च वस्तुतोऽपि तत्र राज्ञो गुणत्वाशस्तमेवोपादाय रदः प्रवते | भलि चासौ । कथम्‌। क ~ स= = १ अनभेति--दतऽर¶ात्यध. । २ ( भ० ५५० १अ०य४ सू० १२१। [अन दषा०४अ४] मीमांसाद्रने । ९०१ निभ्णः पुर्षे राजा गुणत्वं तादच्छति | स्वामित्वे भजते पश्वद्विवक्षा तु यथारवि ॥ तत्र यदा राजव्रिशिष्टः पुरुषो विवक्षितस्तदा शन्दायानुगुण्यादेकान्तेन वस्तुगतभ* प्युपकारकत्वं॑विवक्षितम्यम्‌ । यद्‌ पुनरपकायैत्वे विवधथते तद्‌ा तस्य विरेप्यरक्च- णपपत्ते राजाक्ञाकरस्वेनोपकारकमूनाः पुरुषा विशेषणं मवन्तीतिं पुरुषराजशव्द एव प्रयाक्तव्यः । प्रयोगद्भयस्य विद्यमानस्य तावद्वचवस्थाहेतावर्थद्वये संमवति किमिति व्यमाण क्रियोपयोग पेक्षया विवक्षामेदमत्रेण हिष्ठा व्यवष्थामाश्चयिष्यामहे । तेन मूते निमित्तमारोच्य शब्दे प्रयुज्यमाने राजपुरुष इत्यत्रोपकाराशङृतं शेषत्वमेव विवक्षित. मिति गम्यते | यत्रापि गोगमेदापतादिस्वामिन्यत्यन्ताविद्यमानमेव शेषत्वं तत्रप्युषा- रकततपंभवादुपचरितनिति द्रव्यम्‌ | अधाप्येवमार्दाना मुरूयत्व्िद्धचयैमुपकारकत्व. मेषोपप्तननत्वं न शेषत्वम्‌ । तथाऽपि शेष्ये फटवत्तवादेतत्मत्यासत्ततर्‌ं न शेषिण इति शिषत्वप्रतिपत््ययेत्वमेव विज्ञायते । पाचकाद्‌।वपि सवत्र तल्कृतवृत्तिला मादुपकारकत्वसद्धावात्कियाणामुपतजेनत्वं न॒निवेत्येत्वेनावस्थान्राधान्यम्‌ । नन्वेव सति 'परक्तिताम्यामृनृलटमुसलम्याम्‌ › इत्यत्रापि प्रोक्षणस्य द्रभ्याधैतवपर्नोति । कस्य वैतदनिष्टम्‌ । नन्वेवं सति हन्तिपिपिभयुक्तत्वापूपरयुक्तत्वविचारो विरुयते । कथं नाम विरुध्यते | यद्‌।ऽन्यदेव तत्रयुक्त्मन्यच्च तादथ्ण॑म्‌ । अवसिते हि द्रव्या्त्वे करयप्रयुकते हि धमे. क्रिमनन्तरकायेण हन्तना पिषिणा च प्रयुज्यतामुत व्यवहितेनपू्वेणेति। योऽप ` च ताद्थ्यैनिवारस्तत्र सोऽप्येवमेवीदृलटमुसदयपरित्यागेनेव द्रष्टव्यः । ग यत्तये न्ति पिविप्तानत्वे तदथमेतःपोक्षणमुत यदपृवस्ताघनत्वं तदथमिति । तिरोहि आविभू ष तं च कर्मत्व न गृह्णीयादपि क्रियाम्‌ । तं तु कतृत्वमास्यातम्थं ्रहीप्यति ॥ कृदः 1मिहेतानि कारकाणि तिरोहितत्वान्न शक्नुयुरमि नामाभ॑त्वेन क्रिय ९, म , स्ठिडिन्तस्था।ने त्वाविम्‌तत्वाच्छकंनुवन्ति | यत्त पश्वकत्वाुदद्रवद्पतताद्ध्व्रप्त- ॥ > य घो न करतरथस्मेन विरेत्स्थत इति । तजोच्यते । कारकेण गृहीनत्वदेकत्वादः क्रियाता । कारकश्ुततिगम्त्वाद्धाधते द्रन्यशेषतम्‌ ॥ ~ कार पषननीमूतस्य द्भ्यस्य भरत्यासत्तिमाननेण सेरूपादयः शेषाः तेभ्यः | ते त्वत्यन्तप्प्नप्सपधानमूतेन कारकेणापहत्य क्रियायै नीयन्ते | न तेव धात्वर्थानां । ११४ ॥ 1 ^ पि ९०६ सतन्त्रवातिकश्चावरभाप्यसमेते- [अ०६पा०४म०४) केनचिद्धल्वत्तरेण प्रमागन कऋत्वयेत्वमवगम्यते, येन कठेत्वशेषता बाध्येत । यतत कर्तृत्वस्य, गुणारमकत्वात्पाधान्यामिधाने सति सुतरां णत्व प्ारोतीति । तदत्‌ । कुतः । कतृणा शाल्लगम्येऽर्ये चतनानामधिक्रिया । विचिश्च न भवेत्तेषां फटपतकल्पनाहते ॥ यदयप्यनुष्ातृम्रात्मके कतृत्वं॑ तथाऽपि तदृबुदविपूवैकरिणा फठपकल्षनमिश्नम्‌ । तादशानामेव वैदिकेषु कर्मस्वपिकारो नचननानाम्‌ । वै्ियुक्ताशेताः पर्वा; क्रिवाः | प्रतिमेधानामपि विधिप्रत्ययपतनन्धाधीनत्वात्‌ । न च पुर्षा्थैकततञ्यतामन्तरेण विधिः संभवति । तनावश्यमएषठातृततेने,च्यम।न, पुरपः किमपि ममैषा करिया स्त्पारमप्येम वोपकरिप्यतीत्य्यवस्यति । साक्षादुपकारके च प्रमति न पारम्पयोपकारकस्पना दम्यते । न च पन्कारानहः कता | क्रतुफलधारत्वेन सप्रयोजनत्त्‌ । कस्तप्यो१- कर इति चत्‌ । सर्वथा तावल्ामान्येनापका।रमत्रमवध।रितम्‌ । तावता च क्रत्वर्थ न्थवतनम्‌ । ताद्वश्चेपावधारण च यथेष्टं कलपायेष्यते ] न तदुत्रोपयुज्यत्रे । तस्मान्न ्रस्वमता | यदपि च प्राधान्याशः कतत्ववचनेनानमिहितस्तत्र चानन्तर्मतस्तथाऽपि तदन्वयाट्‌ पपत््व प्रत्यायेतत्वात्तन-यते । यथा स्वगकाम।दिरब्देन परुषविरोषवचने. नानुक्तमपि स्वभप्य साध्यत्वे कल्पयिष्यते | तया स्वामित्वमपि बुद्धपुवैकारिणः एर. पम्य फटटिप्पयेव कतृतप्रतीत्य। परतिपत्स्यते | तत्र ययैव देवतायाः क्मणाऽमितरिय- माणायाः प्रधान्यं यागततावनत्वभ्रतिपत्त्य्मेव ज्ञायते न प्रधान्यस्वर्वपरयवपतायितवेन, ' तयेह गुणत्व प्राधान्यतिद्धयषमव द्रष्टव्यम्‌ । गुणभावो हि कणा न पत्वथौन्परतीप्यते | मावनाया तु शेषस्य वत्व; फिंनते गुणः] यम्यापि कत्‌ प्रत्ययाथस्तेनाप्यवदयं प्रतीतिवश्चद्धावनाऽभ्युपगन्तेष्या ! तेतशचैक. मह्ययेषाद्‌नतपपान्याचच सेव कतीरमङ्गी करोतीति न धत्वयोङ्ता मषदीति । स तु सावनाया व्याप्तर्तापन्यथा कमशवेनुदन्पात्वधेमेवाद्गी करोति । न बोमयात्मकत्वं विप्रतिषिद्ध, निपयान्यत्वादेवे | यद्वि कात्विभमेव प्रति गुणत्वमेषे कल्प्येत ततः दु पादानि विपरतिगिद्धमिव स्यन्‌ । दृह ठु माकन प्रति गुणत्वं धातव ्राघान्यतित्य. विरोधः । सभाव %।भ॑थ।तमक क्त्‌, यदि तथेव शव्ट उपादत्त {क तत्र वितरतिदि- सम्‌ ! अथक २्द्‌दृक स,मध्य।£त्यरिरषः । सवेयाऽस्ति तावत्वतु, प्राधान्य क्रति पुरपा प्वयैःपरा्नोति । अ¶ चापरो विशेष, | [न०द्पा०४अ०४] मौपाँसादुर्शने । ९०७ अविल बरपतस्य कमणः पुरुषे भराति प्रतिषेधः, पुरुषधर्मोयमिति । ष मा्‌ । दुरषधर्भः स्यात्‌ । पूडुषम्यायमरुपदिश्यने, न दशप्णमासयोः। त; । पुरुषपयस्नस्य श्रव्रणान्‌ । बट द्िति । वदनमनुनिष्ठेदिति श्रुत्या मम्यते । तस्य पुरुषसंबन्धः श्चन्येव । क्सवन्धः परकरणातु । शति अ~ ----- - = = ~~ स = क्रियान्तरेण संबन्धः पाचके" प्रतीयते | तत्र शब्दरर्थमात्रेण भवेद्धातर्विशेषणम्‌ ॥ शब्दाथवस्त्व्थात्मनो मयप्रकारस्योपसर्मनत्वस्यायं तितेक, । पचक राजपुरुषं वाऽ5- नयेत्यन्न पुर्षस्याऽऽनयनत्ेनन्धिन, पाचको राजा वा शेब्दा्थमात्रतयेपमर्ननतवं प्रति- पर्न इति शेषत्वं यावन्न गच्छेदपि । वदेदित्येवमादिषु तु कतुः का्यान्तरमबन्धानुपा. दु(नान्न शब्द्‌ े।पततजेनत्वमाका्ितमिति परिशेषद्वस्त्वथोपमजेनत्वमेव शपत्वपवधा- येते । तस्माद्म्त्यमिधानपक्े धात्वथाना पुरुषाभित्वे प्रमाणमिति । नन्वेव सत्य- नमि्ीयमानोऽपि समानपदोपात्तमावनारक्षित. प्रकरणात्स एव प्रत्यामन्ननरः शक्ते!“ ति घात्वथ्य प्रयोजनाकाङ्क्ा निवैतयितुमित्यमिधीयमानपकलनुस्यत्वं प्राप्नेति । मेष टाः 1 स शब्दो लक्षणां याति यः श्रुत्या नोपयुभ्यते । ्चत्यर्थनोपयुक्ते तु रक्षणा नान्तरीयकी ॥ अभिधीयमानो ह्यगम्थमानविजेषया श्रवण न्न्त्रेणोपारो यदत्का्मपतिष्ठने तत्त. त्सव निगकाष्ठकदुं समथ इति न कविच्छाल्ागन्वाद्धयते | टष्षपमाण- पनरादित एव नैष श्ञेणोक्त इत्यवे तावल््रततीयते । न च तेनानुक्त आदर्वन्यो भवति । तयति सक्षणानीनं शाखं तत्रोपेहरिष्यते । ततः शाखायंत्वमध्यवप्ताय प्रमाणी करिप्यत्‌ । सतरमेव शासे यद्‌। श्रुत्यथैः कमेणे नोपयुज्यते तदा ल्षणार्थमात्मानं प्रापयति । श्चव्यय॑ एव चेह मावनेोपयुज्यते } न च युगपद्दरनिरक्षणादरस्युपयोगित्वमवकसपते । तस्माद्यथव पूर्वो धावतीत्युकते संव्न्धित्वादपरो गम्प्रमानोऽपि न काण संबध्यते तथे- हान्यपरऽपि शान्दभलात्सेबन्धी कतां गम्यत एव केवलित्यवधारणात्नोपयोपीत्वन गृह्यते । या चासौ प्रतीतिः सा गुणत्वेनाप्युष्यक्तेति न पनः ्राधान्यङ्गल्पनामपि कर्ति तदा च मकिना कन्‌।रमात्म(तद्धयथमनन्धथासतमवमत्रणपप्तजन ॐ गम्‌. यति न प्रघानभूनमिति निष््माणिकरैव प्राधान्यप्रतिपत्तिमैमेत्‌ । न हित प्र नभृन मोवना गमयित स्मयो । तेन यदैव कत प्रधानत्वं प्रतपत्तमारमे तैव किमेतस्य ९०९८ चहम्बरवातिंक्ादरभाष्यसमेते- (अणद्पा०४अ०४] परकरणाद्धलीयसी । इतरथा षदनं भवरतीत्येतावत्यर्थे बदनमनुतिषठि- दित्यविवक्षितस्वायः परार्थो दिष्यर्थो भवेत्‌ । पुरुषस्योपदेश्े एनरविव सितस्वाथ एव शब्द्‌ । तस्मारपुरुषस्योपदेशः । यश्य चीपदे शस्त श्यायं प्रतिषेधः । स चायमर्थं उपनयनकाल एव पुरुषस्य प्रतिषिद्ध तेन संयोगेनायं नित्यानुबादः । नन्वेषा श्ुतिस्तस्याः स्थृतेमृटम्‌ । प्रमाणमित्यन्विष्यमाणे शब्ो सावना चोभयपप्युदाक्तीनम्‌ | न च तत्तोऽन्यतपरमाण. मस्ति । तस्मादथवानमिषानानमिधानविचार्‌ः । क्षं प्राप्तम्‌ | प्रायेण वाचोऽनृतवादि नीप्वायत्पुतपस्याऽऽत्मा्ये बदनेऽनृत प्रसक्ते तस्यैष प्रतिषेषः एल्पाणां प्रत्यवायपरि" हारार्थो विधीयत्‌ इति । कुतः । वदेदिति श्रतेरतर पुरुष. संप्रतीयते । विपिरेप्य्थव।नेवे करतवर्थऽनथैको भवेत्‌ ॥ > समानपदे पात्तेन हि कत्री सबन्धः प्रीतत्वात्पकरणे बाधते । योऽपि विधिन्यापारः सोऽपि पुर्पाथषर्मपक्षऽत्यन्ताप्र्तो विधीयमानोऽथेवान्‌ । कतवरधपकषे तु प्रयोगवचने- नैवोप्रनीतमात्रवात्व्रिधानातप्रात्याममिको व्िधिरनथैक- स्यात्‌ । तदशेर्या--इत- रथा वदने भवततीत्येतावत्यये सक्तु सतीरधेकं च पद्‌ बदनमनुनिषित्येवरूपम- नथके स्यात्‌ । तम्मद्विषयम्ताव्त्पुरुषारथाः । ततश्च प्रतिमेधानामपि तदनुषारितवात्पुर- षथेत्वापिद्धिः । तेत आत्मोपकाराय परुषो नानृतं वदेदिति श्राखरेऽवधर्यते | सूत्र. मिदानीं योजयति । स॒ चायमथ, प्रपत्य परामेव दुश्॑पणेमासायिकार।दुषनयनसमका- भेष स्मृतितः प्रपस्तेन पृरुपर्य॒सयोग।करतुसंयुक्तवदनं नित्यायूव।द्‌ः | कथं पुनः पुर्षाथताया कतुयुक्तम्रहणम्‌ । उच्यते । पिद्धान्ते कतुस॑युक्तं सम।प्नयेन वोच्पते । यद्वा प्रकरणप्राप्त्या सेयुक्तं बाघगोचरः ॥ परतत्तकदतयुक्तम्‌। मरतः वतुपयुक्त वा समाप्नाते, प्रकरणाद्वा यत्क्रतुतयुक्तं प्राप्त तत्पुरषाथमृतत्वातेत्यानुवाद्‌ स्यादिति | नन्वेषा रुतिस्तस्याः स्मृते- भरुबाति। सवा तावतस्यृतिनि्ये श्रतिमृल्प्रमाणिका | तन स्सरत्यथवाचित्वान्नानुषादो भवेदनी ॥ यदि | गमरृतः स्वातुन्त्य॑ण प्रापराण्य मवेत्तततदशेन श्तिरित्यानुकादो मवेद्‌पि । करो [अ०१वा०४अ०४) मीमांसादचने । ४५ भेषा तस्या मृष्टं भवितत । यदीयं तन्पूरेका भवेत्‌, ददीपूणमाः सयारिति स्मर्येत । इपनगनकाषट एव चास्योपदेष्टारो भवन्ति । अपि प पुरखषधमं इत्युपदिशन्ति । तस्मान्नैष स्मृतिरतः शुतरिदि ॥ १२ ~ --- -~ - - ~ -~ तस्यास्तु मृलमृता श्रुतिरवश्यं कर्पनीया । ठत्किमन्यां कोँचित्कस्पयित्वेयमनुवादी करियतामुतेयमेव मूलं मवत्वित्यस्यां प्रत्यसेणेषनम्थमानायां नान्यस्याः करपनाया प्रमा णमस्ि । इय हि तथा निप्प्रमाणकमाश्रीयेत । श्रुतपरित्यागाश्रुतकपनाम्युपगमात्‌ 1 तस्माननित्यानुवादो नेति । यत्वघरोत्तरं दकपौणेमासयोरिति हि स्मर्येत । उवनय- नकार एव वास्योषदेष्टारो भवन्ति । अपिं च पुरुषधमे इत्युपादे शन्ति । तस्मान्नैष रमृतिरतः श्ुतारोति ; नैवैतत्वौवोपथण संबद्धं दस्यते । तथा हि । यदि प्रकरणं त्यकत्वा पुरुपर्थयमिष्यते | ततः स्यरति्तमाना्था नेष्टा मृं कथं शरुतिः ॥ + यदि हि क्रत्वर्था सती श्रुतिमलत्वेनाम्युपमम्यते तन॒उभयोर्मुलमूछिनोरेकरूप्यस्वा- मान्याद्स्याश्चतिदरुपत्वान्मृटत्वे न स्यात्‌ । इयं तु यत. प्रकरणं नाधित्वा पुर पाधेधमेत्वेन स्थापिता तेनोपनयनप्तमकारमेव प्र ्लुवती शरिमिति श्रुतिः म्मृतेमूढं न ५ वे भविष्यति । ककरपिति वा दशपौणैमासयोरिति स्मयते { का चोपनयनकालपुरुषाय. 9 म, त्व।पदेशयािरुद्धता । तेनाय॒क्त मृलत्वातिराकरणमिति | नैष दोषः । कथम्‌ । पवेषस्तास्त्रयो ह्यत्र भाव्यकारस्व ममता: । १ क 1, "जद पृवेसमन्मृलमुङित्व प्रयो सत्वनुवादता ॥ यद्यत्र केवलरुषधरमेत्वमेव पूर्वपक्षः स्यात्ततोऽयमसंबद्धो अन्थो मवेत्‌ । इह स्येतदुग्रःथान्यथानुप्पत्येव त्रयः पक्षाः अमवन्तो हृदये वृत्तिकारस्य विपरिवतेमाना गम्यन्ते । तत्र प्रथमे तावत्सूत्रनिरपेष्षः केव्एरुषार्थत्वपक्त. । तरिमिश्च नैव स्मृति" सेपन्यस्यते । यदि त्वद्यमुषन्यप्तितन्या ततो मृलमृक्लिमावाभ्युपगमेनिव नेत्या ॥ तममस्तु॒विभ्यनुव।द5कस्परहिते पारगृहीते मत्रपदागमितं प्र्यन्ननुवाद्त्वस्मर्थनर्थ कुयुक्तपरुषधरममपक्षं हदि कत्वा ‹ स॒ च।यमयं उपनयनकार एव प्रतिषिद्धः इति बवति । तन्न परस्तमेव केवरुपुरुषायेत्वपश्लमद्भीकृत्य मृरुत्वप्रातिवत्त्याऽ- नुबादत्वमाक्षिपति ^ तिद्धान्तवादी तु ‹ नैषा तस्या मृम्‌ › इति ब्रुवज्निमं पकं परिगृह्णाति । नैव केवट्पुर्षारथत्वं मयाऽङ्गीकृते, किं तर्हि, ' प्रकरणविशिषाद्रा १ भाष्यद्राभिग्रायाधि्ञानविलकितमाक्षेपं समाधातुमारमते- नष दोष इत्यादिना ! २ (अ* ३ परा०४अ०५स्‌० १५)। ९१४ सतन्तवातिंकशरभाष्यसमेते- [अ०१९०४अ०४] तैधु्तश्य॒तत्सस्कार द्रम्यवत्‌ › इत्यनेन कदुयुकतपुरुषधर्मोऽमिक्रमणवद्धिज्ञावते न साेनरिकः । एवं शरुतिः प्रकरणं चो मयमप्यनुगरहीप्यते । सतश्च स्मृतिर विशेषेण प्रवृत्ता ने विशेषस्थया श्रुत्या मृतो निराकादल्तीकतु शाक्यत इत्यवदयमास्मानुरूपश्ु्यन्तरं मृधे कर्पयति । तन्मि कलयते तदर्थकदेशष(नत्मतत्वादश्पौ्णमासयनिस्यः प्रतिपेधोऽ* मुवादी मवति । यो ष्ूपनयनादारम्यानुतं व्यति षर्जयतितरामपौ दशपोणमासस्थः । तम्मादुपनयनमरणान्तराल्वतित्वद्शेगो्माप्तयोरनित्यपाठ = एव पुरुषस्यानुतवदनपति* पेषोऽनूधते न मृषत्वम्‌ । ‡ अपि च पृरुषधरम इत्युपदिशन्ति › इत्येतदपि केवपुरुष घमेोपदेश्िष्वन स्मरतेः गेव योनवितम्यम्‌ । अभवाऽनेतैव पक्षान्तरं परिगृह्यते । नै" वात्न क्त्वर्थपरूपार्योपन्याप्तः क्रियते । किं तर्हिं । दशपृ्णमापयोरद्तवद्नपरतिषेषः श्रुयते । स्त॒ किमप्राष्ठविधिरुत प्राप्तनुवाद इति । कर प्रा, समृतिङृतात्संयोगान्नित्या. नुवाद्‌ इति । ननु चान्य एव स्मातैः संयोगः परुषार्थोडन्यश्ैष कत्वं इति । सत्य, मेवम्‌ } तथाऽपि नित्यानुवादः | कुनः। परुषं हि परित्यज्य नानुनं पराप्यते ऋत । पुरुषे तक्ञिषिद्धं चेलिषिद्धं तत्कतावपि ॥ यद्यपि पुरुषाथोप््निवेधात्कत्वेः प्रतिपेधो विषयान्तरं मवति तथाऽपि प्रषद्धो- पनताथत्वान्न विधित्वं प्रतिपद्यते । न हि पुरुप स्वां चानुते वजयिप्यति ऋत्वथं च वक्ष्यतीति सेमवति । तम्मात्पुरुषायप्रतिषेधान्तराटपानित्वात्कनरिप्यम्त्येव प्रतिषेष इति नित्यानुवादुना । न चैतस्मिन्पतते मृलमृष्िभावशङ्का । स्तं पृरुपधर्मत्वोपदेशात्‌ । अथैकाऽऽदित एकाऽऽरम्य दजेपोणमाप्योरिति हि स्म्थतेत्यादि समस्तमेवेत्तरम्‌ । अतो. मखान्तरप्रमवम्मरत्यथानुवादमात्रमेव क्रवुप्रहेपायैम्‌ । अनयार्प्रसक्तैरप्येवमादिभिः क्रनयज्यमानो बहङ्गत्वेन प्रशस्तः प्रति मातात्यथरवादता ॥ १२॥ ------- -- =-= == -- = ----~ १ कतुयुक्तपर््धमेत्वपक्षणवेसयथ. 1 २ पक्षन्तररमत्ति-द्धपुस्षधमेक्तुयुक्परषधमेपन्ा्यां परश्ठन्तरभित्यथैः । ३ अथव।ऽऽदित एवेत्ि- अयमाशय । (त चायमथे ' इत्यनेन माश्येण कतुयुक्त- पुदश्वभत्वाशषयत्वेनानुवादत्वेऽभिदिते तदाशयमविज्ञाय पुरुपधर्मत्वाशपेन “ नन्वेषा श्रति. ' इत्यनेन कृतायाः शहकाया- कतु वृक्तपुरुषधमेत्वायतवेन "नैष! तस्या मूलम्‌ ! इव्यनेन “्रिहारमभिधाय अगि बेदयादिघ्न्थमपि कऋतुयुक्तपुष्यधमंत्वपक्ष एव “सय त्रासय च्रयान्न ब्रयत्सव्यमभ्िग्रम्‌ । प्रियं च नातरतं ब्रूयादेष धरम" सनातन ` ॥ इति स्द्तौ छद्धुस्पधमतवोपदेशादित्येवं परतया संयोज्य अपि ख ' हत्यादिभ्न्धस्यं करत्वथतवानुवादरूपपक्षानररपरिभहाय॑तया व्याख्यानपक्षेऽ्पि क्रत्नयेत्वानुवाद्‌ा. योगाश्कापरिह।राथःवेन "नैषा तस्या." इत्यादित एव भाष्य योजयर्ताति । [अ०पा०४ज०. भौमांसादर्धने | ५११ विपिषां सेपोगान्तरात्त ॥ १२३ ॥ सिर विधिवाऽयं दक्चपृणमासयाः, नानतं ३देत्‌ इति, नानुबादः । कृषः ।. सेयोगान्तरात्‌ । नियमानुषानेन पुरषस्व संवन्धः स्मर्यते । पदा्पतिमेषे- नेह सयागः परुषस्य । कयपन्यच्छयमागमन्यस्यादनुराद्‌ा मावेष्यात। केवख्पर्षारथत्वपक्े तावद्धप्यकर।रः स्योगान्तरं वभेयत्ति । म्मृतौ ह । सत्यं यात्‌" इति । घमौय मत्यनियम श्रुयते । नानृतं वेत्‌ इति त्वनुनपरतिषिधः । भिन्नौ चैताव न चन्यच्छरधमाणमन्यम्य न्ूयमाण्यानुवाद्‌ मवति । तस्माद्विषिः । ननु दयेव पुरुषम्य वाक्यप्रतराततिः, सत्यवचनमनृतव्दनं च | तत्र चदा सव्य नियतं तदाऽथोदेवानृतं प्रतिषिद्धं भवतीत्यनुवाद्त्व प्राप्नेस्येष | सतदेवम्‌ । कृतः | पयोण्तरारेव । म॒ नामानुवादो मवति यऽत्यन्त्तमाना, सत्वेनावधायते | असि च विपिप्रतिपेवयोः फलटमेदादूमेद, । कथम्‌ | विधि. परवर्ममानो हि प्रय.मिद्‌तपै प्रवतैते । परतिपत; पन, परापानिवत॑यति भेदत ॥ (त्य ब्रुयात्‌ इत्यम्या हि मवताया भ्रयोननाकाड्ज्ष सवेविधीनां पुर्षाथफलत्वा सप्वगादिना निवत्वन | नेनेपो शः) सति वचनद्धथेन व्यवहारे सत्यवचनेन ग्यहर. न्भ्युदयेन सुच जन इति । तज सत्यं तुवाण्य स्वरम मवति | अनृतबाद्ैस्वु न गुणो न दोषः । तथा ८ नानृतं वदत्‌ ` इत्यननापि प्रतिपेषेनानृततवदुनानरकगरपति, भेवति । प्त्यवद्नान्त्‌ न दोषो न गुण. | ते्मादधमदादुमयोरप्थपुनरक्ततया विचि. त्वम्‌ | जाह । मवेदेतरपयोगास्रम्‌ । यदि रतौ सत्ये ब्ूधादित्येताकरमात्रनेनो- च्येत | तस्या त सत्यवचनध्रोपेवदनुन्रातिपे वोऽपि मदेन स्मर्यते । तस्मान्न षयोगन्त. रमिति ! उच्यते । परनपारिितस्थत्वात्त्रानीक्षणयुक्तितः । पयुद्‌(सेन सन्यन्य विधिरित्यवगम्यते ॥ अनवरतं हि षदेरित्येवं हि तञ नियम्यते । तंतशवा्येव संयोगात्‌ । मै हि दाशंपभमािके कश्चितलवदुदापतहेदरस्ति ततशन्दपरयोगो पिक पक्ति । शाल, १ प्रजापतित्रेस्वत्वादति--यथेव ` नधतोयननमादित्यम्‌ ' क्ष्ये प्रजीपतिवरतान्तगरष" ध्वीडुपक्रमस्यव्रतरब्डानरोधाद्क्ष णभावरंन८विधि पर्वं तयैवात्रापि ‹ सत्यं टूयाखियं त्रयाप्न व्रंबा. हैसत्यमप्रियम्‌ । प्रियं व नानृतं सूयादेष धमः सन्‌ःतन. ' । ईत्यत्या स्मृतावुपलंहरेऽनुषेयन्तिवा बाजिधमेरन्द ठिरोभेन * नृतं वदेत्‌ › ई्यनेन गिविधायोगात्पयुदासस्यैव विधिरध्रवणौय दिं होकतात्तधोये. । ६११ सेरन्नवातिकशाचरभाप्यसदैतै- [म०६या०४अ०४) पाहप्रतिषेेषु हि विकटपो नाथम सिपूकेप्विति वति । तस्माद्विधिरिति ! यद [ [ + क त्वेवं प्रस्यवस्थायते यथा प्रजापतित्रतन्यतिरेकेणाप्येवमाद्यः प्रतिषेषाः स्खतिषु सरन्ती तदैवं संयोरगान्तरं व्याख्यातव्यम्‌ | स्मात पहषमात्रस्य सयोग स्वार्थािद्धये । अवं तु क्रतुपंयुक्तपुरुषाथः फनान्तरे ॥ ननवेतेनैव हेतुना समान्यप्रप्त्यफे्या विशेषभ्यानु षत्वं युक्तम्‌ । नैनदन्ति । पूर्ववदेव फठमेदात्‌ | यो हि स्मर्तोऽनृतपरतिषेधस्तेनैतावदवगतम्‌ । आत्मद षपरिह।र।य पुरुषेण नानृतं वदितन्यमिति । तत्र यदा दरपणैमापरस्थोऽपि तदतिकम करोति तदा नाह्यातिकमवदस्य स्वये प्रत्यवायमात्र स्यान्न कमेफलप्रतिबन्धः । न हि शुद्धपुरषध- मातिक्रमैः क्रतवः परत्यवयनिति | तथा हि । यो न,म क्रतुमध्यस्थः कटज्ञादीनि मक्षयेत्‌ । न क्रनोस्तत्र वैगुण्यं यथाचोदितप्निद्धिनः ॥ क्रतवो हि स्वभबन्धिनो वियिप्रतिषेधावपक्षमाणास्तदतिक्रमे सति विगुणा भवन्ति । ये पुर्षगत्ता विधिप्रतिषेधास्ते कऋत्वन्तरगत। इवास्य ॒प्तदप्तद्धावयोरविशिष्टाः । न हि रषु गुणबुद्धिर्पज, येनातिक्रमे पगुण्यवुद्धः स्यात्‌ । तेन दशवौणैमाप्तयोरनतं वदन्‌ , नरकं च प्राप्नुयात्‌, दशंपुणेमापफलं चाविकरलमेवाऽऽप्नुयादिति च स्त्यः । श्रौत. पुनः प्रकरणयुक्तपुरर्पमे इत्यरैपोऽथो विज्ञायते । वर्नितानृतवचनकेन पुरुषेण छत दशेपौणेमासी फलं साधयत इति । प्रङरणसामध्वाद्धि पृरषगतमृपूरव्ापनतवं छक्षयित्वाऽनृते प्रतिषिद्धम्‌ । अतस्तदृतिक्रमे दरोवृणमामापूवैमेव वैगुण्याचच स्यात्‌ । न इ पुरुषस्यैव कश्चितप्रत्यवाय, । न॒हि (तदान प्रत्यवायः करप्यमानः स्वतनत्रपुर- पमन्धित्वेन कसयत शक्यते । तम्मादन्ति स्ंयोगान्तरामिति विधिः । एवं शुद्धक्र दुध्मेपसेऽपि कदुपरपप्रत्यवायतिशेष(त्सयागान्तर व्यास्येयम्‌ । नेन निल्यानुवाद्स्त।- धन्ञ मवति । यम्तु क्रतु वमेत्वतद्रतपुरषपरमत्वयारनिरोरवस्तमुपचिद्व्यामः | उभय. १(अ० १० परा < भर १) इयतेति शेव । २ एतावता यथाभाष्यं केवलपुर. वेपन्ते सेथोगन्तरलवं व्याष्यायाघुना | यदि ताचद्‌व्रतरष्द्यतिरेफेण धर्मै्ष्दुन्यतिरेकेणापि श्र "न संशयं प्रपयेत नाकस्मवुभ्रियं वदेत , नादितं नानतं चैव ` इखादिस्मार्तनिषेवतद्धावेन शुदपरषा्तवयक्षे न सयेगान्तरमिति क्न प्रतवतिष्त्तदा कवुयुक्तपुस्पार्थलपक्षे सयोगान्तरं घ्य्‌।ल्येयमिदयवेमभिभ्रयेणाऽऽह--यद्‌ा ( त्वेवमित्यादिना । \ स्योगान्तरमिति~-्ेयुम्यते -~ विनियुजप्रतेऽनेनेतति,न्युत्पस्या फरसंबन्धवे। वकरनिध्यन्तर्‌ं निपेधस्यस्य्थः । ४ पुष्धमे इति-कृष्वेति कथ्‌. । भत्र--धते, निषे इयर. । एषोऽये.-वक्ष्यमाण इयय. । ५ विशव --प्योजनविोषृ यष. । ४ 1 [शिणर्षा०४अ११] श्ीमौसाद्मे । ९१३ ) नः रस्माद्‌बिषैः परतिषेधम्यायम्‌ । आह । यीम एतदूविषिरिति । पुर- पपं इति तु शृीमः । पुरुषपयन्तम्य श्रुतवत्‌ । अत्र वमः ' सरै- - ष्वार्यतिपु कियानुष्ठाने श्रूयत, न कारकं किंवत्‌ । कथवेतद्भम्यतते । - भ॑त्यमात्‌। यतः क्रिपाभनुष्टयां प्रतीमः ¦ नु कतीरमपि प्रतियानि । सरस्व थाऽपि विविसिद्धरिदानीं नोपयुज्यत इति नोच्यने । परस्त्वाह। गरृहीप एतद्धि रिति । पूर्वौतेनैव कारणेन पूरुषधरमे इति वदामः । उमाविदारनी पूर्वपक्षावाप्तति । यश्च पुरुषमात्रषमे एव॒ सत्यविधेः संयोगान्परत्वेन यश्च क्ङुयुक्तुरषधमे इति । तत्रा- ्ुतरम्‌ । ७ ्े £ [> ह क ० सव।ख्यातषु कतृणामेष्टा नवामिधयता । यातु तेम्यः प्रतीति प्ता सयोगान्तरतो भवेत्‌ ॥ सवेतरैव तावच्छब्दादुच्रितादनेकोऽरथो गम्यते । न च तावता सवै एवामिधेयो मवति । तद्ध।वमावित्वान्यथानुपषस्यधीनत्वाद्र।चककशक्तिकल्पनाया, । स नामार्थोऽभि. घीयते यत्र शब्दस्य वाचकशक्तिः कस्प्यते । क चापरा सती कस्प्यते यत्र तत्क. स्पनामन्तरेण प्रतीतिप्रयोगौ नावकल्पेते । यन्न त्वन्यविषययैव शक्त्याऽकल्पितया तयाऽन्यत्नापि तौ सिध्यतस्तत्नानुपलन्ध्या शक्त्यमावः प्रतीयते । यथाऽऽकृतिक्षब्दानां व्यक्तौ सिह।दिशब्दराना च माणवकादौ तदिह पचत्यादिशब्दोच्च।रणादियन्तोऽ्था गम्यन्ते, मावन।घात्वथक्रतेतत्पेरूपपुरष प््रहकारविशेषाः । तेषा तु कः शाब्दः कोऽथादिति विभागो न ज्ञायते रक्षणे वैत्ावद्योऽाज्न मम्यते प॒ क्ञब्द्‌ थ इति। मावनायाप्तावन्न शब्दन्यतिरिकतं प्रत्यायक प्रयामः | ततर कालादीना व्यभिचारि त्वात्‌ । सेभवन्ति हि विन।ऽपि भावनया काटपेख्य।दयः ! कतृधत्वथाम्यामव्यमिचा- रद्रम्यत्‌ इति चेन्न । कृदन्तवदप्राघान्यप्रतीतिप्रसङ्गात्‌ । यदि कन्न धात्वर्थेन च भावना गम्बेत तत्त: प।चकादिशब्देष्विव तिर! हितस्वरूपा गम्येत | प्राघान्यप्रत्ययात्त शन्दाषैत्वाध्यवप्तानम्‌ । न च तया काखदय, प्रतिपा्न्ते । काटान्तरसखूयन्तरधा- त्वयौन्तरपुह्बोपग्रहान्तरेष्वपि द्वात । एवे कारपेरूयादीना परस्परव्यमिचारदिवा, १ पुक्ः--प्रथममभ्यमो्तमपुस्षरंङ्ञकाख्यातवाच्योऽथ. । २ उपप -किाफरस्याऽऽत्म. परर्गामित्वविभागाल्थः । परस्मेपदात्मनेपदरूप इति यावत्‌ । ११५ ९१४ ततन्तवासिकश्षादरपाष्यसमेते- (अर ३५०४१०१) गमङत्व वाच्यम्‌ ¦ याटशश्च गृणमूतः कर्ताऽजावगभ्यते न ॒तादरेन वन। भावनो पपद्त इत्यथापतत्याऽनुमानेन वा शक्ता गमयितुम्‌ । कारकान्तरेऽपि संबन्धेन व्यमि- चारादशक्नोति चेत्‌ । न । अन्यसबन्धमात्रात्मङस्यमिचारानम्युपगमात्‌ । द्विषा इ्यकः सैबन्ध्यनेेन तेबध्यते । कथिरसेनन्ध्यन्तरे परित्यजन्‌ , कश्चितपर्वापरित्यगन । तत्र यः परित्यऽ्यान्यक्नान्यत्र वतैते स ग्यमिचार।द्गमफो मवति । यथोप्वत्व स्थाणुपृरुषयोः। न च तेत्नान्यसेनन्धः कारणं व्यमिचारम्य । किं तर्हि । तेन विनाऽपि प्रवृत्तिः यषतवन्यत्रापि वर्तमान. पू्वावगतसनर्ध्यपरित्यागेनेव वतैते यथा शिशपात्वं वृत्वा. िषत्वद्रनयत्वपतछेषु । न तम्यानेकान्तिकत्व, स्वषु प्रत्यायनक्त्यविध।तात्‌ । मावना व्‌ कारकेषु वतमाना न विषेल्पपण वर्तत ! किं ताह (सर्वेषु युगपत्‌ । न बद्र ध्यमिारित्वमुच्यते | अन्यत्रापि वृत्त पूवपरित्यागात्‌ । अतः सवेकारकाण्वपरंशयं गम्यन्ते । यक्रापि नामाकर्मकत्वातपप्रदान।पादानयोम्तु बाह्यतरत्वादप्रतीत्या व्यभिचार आशङ्कते, तञ्रापि तषमिव नतु कर्तुं कंदाचित्‌ । न हि कचित्करतैरहिता काचि रिक्रिया विद्यते! तःमृरत्वास्करियाप्रवृत्त. । तदव्यमिचारेण वेह सतरां प्रयोजनम्‌ । यावदितराणि व्यभिचरन्ति तावत्केवल्कतृप्रत्यायनप्तामथ्येमस्याः स्फुटतरं म्यञ्यते । स्म्थनीय एव चेपोऽथेः स्यो सनन्धे कतुरसाघारणतापिद्ध च्थम्‌ । आति तिष्ठत्यादिषु करणानपेक्षणाच्चलनपतनादिषु चाऽऽधारानाश्रयणाद्करमकेषु कमा मावात्‌ , आ्तनम्थानवचनादिषु सप्रदानापादानामावात्कर्तिव प्वैमावनास्वेकान्त्तनि- हित इत्यसाघारणत्वेन तिद्वाच्यया संख्यया समन्त्स्यते । कतृविशिष चेह सस्या गम्यते न कारकान्तरगतेति सर्वेषां प्रत्यक्षम्‌ । तेत्र यदि कश्चिद्रदेत्समाने सवकारकाणा गम्यमानत्वे कस्मात्र्वैव सेख्यापेनन्धो न करणादिभि- रपीति । स कक्तर्यो यथेव मवत इति । प्र चेदूयान्मम कतौ संख्या चैकेन शब्देनोपात्तौ परस्परं नियम्येते इति तेनानभिभेयेम्यो बाह्यम्यो निवृत्ता सस्या कंतरयेव वर्तिष्यते इति । तत्रैव प्रत्यवम्येयमू । अथ पमाने कारकत्वे किं कारणे मवतः कर्तेवामिषीयते न कारकान्तरामीति । तावदयं फखावगम्या शब्दशक्तिरेव शरणं प्रतिपत्तन्या गतस्तद्धिषया बुद्धिरुत्पद्यत्‌ इति । सा चास्मत्पकषेऽप्यविशिष्टा । € १, ६ _ 6 =, यतः कतृगता सख्या प्रतीमः केवलमतः । तस्मादेतावती शक्तिस्तिडा कायातप्तीयते ॥ ५ ~----~ ---“ --- --- ~~ ~~ ----~ ~ =-= १ एषोऽः--भावानाया कारकान्तरव्यभिचाररूपोऽथेः । २ सेल्यास॑बन्ध एति--धरनीये इति शिषः {भन्द्पार०्४अ०्४] मीमासादकन 1 ४.६४ समाने 'भावनया कारकोगम्याने कः शक्तिनियमे हेतुरिति बेत्‌ । उक्ते यस्तव समानि कारकत्वे कत्रमिधान शकिनियमहेतारेति । न च शक्तयः ष्ुयुख्यन्ते यथः. कये ्यवस्थयाऽनुगन्तव्या इूतयु्तम्‌ । अपि च । मवता कर्थैमिषाने शक्ति करः यित्था मुवस्तद्रतततख्यामिषाने शक्तिः करपयितेभ्या । नन्वेकप्रस्ययोप्रदानदिव `तत्ति. धेने कटपनान्तरमाभ्रयिष्यते । कुतः खल्वनेकशक्तिकल्पनया विना निचमः तिष्य. अवश्यं ह्यतदपि कक्पनीये यत्समाने सख्यामाक्त्वेऽमिहितस्यैव सेख्यामाह नानमिहि तस्य । शक्त्या हि भिनैतदेष विपरीतमपयुच्येत यतश्चामिषीयते कतां तत एवास्य ज वक्त्या सेख्या वरमनामिहितानामेतावता सेविमागः कत इति । न च।मिहितेत्वं केव न्यवस्थाकारणे मवति । तेनेव प्रत्ययेनार्मिहितानामपि मावनाकालोषग्रहपु्वविशेषाणां सेर्यासंबन्धामावात्‌ । प्राधान्यप्रतीता मावनैव सुतरां सनध्येत । यदि त्क्योग्यत्वा्तदरत- मन्धोऽभिधीयते तदरम्यमानेषु कारकान्ेष्प्यतरिशिषटम्‌ । अथोच्येत । अस्ति तेषा सेरूयापेबन्धयोभ्यत्वं येम शज्दान्तरामिहितया सेन+यत इति, तद्धावनादिष्वपि माबनोदि. शब्द्‌ निहिनेष समानम्‌ । अयेह्‌ तेषामपमृतत्वादयोग्यत्वमिति । तदयुक्त१। अपत्त- भावस्यैव पय॑नुयुक्तत्वात्‌ । न हि सैूयादिसंबन्धायेम्यत्वादन्यदम्वमुनत्वम्‌ । ततर. देवाभ्युपगन्तम्यम्‌ | तादशोन शष्डेनामिहिता। सेख्या मावनाद्येो वा न परस्परं पबन्धु शावनुवन्तीति । वच दुस्यम्‌ । एतदमिहिनायाः कारकान्तरसंबन्धायोग्यत्वत्‌ । कथम योग्यत्वमिति नेत्‌ । शदृशक्तिवरोन मावनादिषिवेत्यक्तम्‌ । ननु चाऽऽखूयातामिहित- सख्यायोभग्यत्वं कमेणो दृष्टमिति तस्य सेबन्धः प्रामोति | यथा पच्यत ओदन इति । नैतदस्ति । कुतः । यथेव क्विदुक्त्वाऽपि कमान्धत्र न वक्ष्यति । तयेतेतस्य स८थऽपि शब्दशक्तेर्यवस्थिता ॥ यो हि मन्यते कर्मणः कचित्तिडमिहितपेख्यारहत्वं॑दृष्टमतोऽन्यापि तेन मवितभ्य- मिति, तस्य कचित्तिड.ताभिपेयत्वदशन।ततकत्रापिषेयत्वमरि स्यात्‌ । अथ तत्कथं चिद्धुयवतिषठते ततः सेरूवाऽपि तयेव व्यवस्यस्यत इत्यचोदयमेतत्‌ । तत्रैतत्स्यात्‌ । कतुविरिष्टा सरूयाऽभिधीयमाना न शाक्या कतारमनभिाय वक्तुमिति । उच्यते । विशिषटग्रहणं नेष्टमगृहीतविश्चेषणम्‌ । अभमिधानभिधने तु न केन चिदिहाऽऽध्िते ॥ य ------ - ----~ --- ~ च - ~ --~-- ~~~“ १(अ० २पा० 3 अ० १) इयत्र-रूक्तय. सवेमावानां नानुयोज्याः एवभावतः : तेन॑ नाना वदन्त्यथौन्प्रृतिप्रस्ययादय. ॥ इत्यादिनत्यथे. । ९१६ सतत्त्रवाककक्रादरशण्यसमेते- [०६१०४७०३] न न शमहीतविशषणे तदनुरक्ता विकेष्ववद्धिमोपजायत इति तद्र्णमादतन्यम्‌ । न स्वनमिहिषविशषमत्वेन किचिददप्यति । यदि नामानमिहितमपि विशेषणं देनविद्म्येनं ्रस्याय्यमाने विक्षिष्टमत्ययारपादनाय परयत मवति किं तत्रामिधानानुरोषेन । अत्ति बेह मवनैयेव प्रत्यायितस्य कतुरवकषेषणतवरक्तिरिति नामिषानमपेहते । सरव विशिष्ट ्रतवेयेषु॒॑वैतद्बध्थितम्‌ । न वेद्न्येन रिष्टा इति। तश्र बिरिष्ठभ्रत्यये भते किवशविदष्ययोः करं शब्देनोपात्तं किमन्येनेति परीक्लायां यथ यत्र विशेष्य. अम्बः सिध्यति तत्र॒ विशेषणे दष्दन्यापारो यत्र विरोषणमन्यतो रम्यते श्र विशेष्ये । सर्त च विरिष्टपरत्ययादेषाथीप्त्थेकस्य हयोवऽवयवयोविशे- परणविरेष्ययोभ्यापारः राष्दे कंर्प्यते । सा चान्यथानुपयत्तरूपस्वाद्नन्यङभ्य विषये मवति । तदिह विरोषणमूतं विशे्यभूतं वेकत्वं॑तावन्नान्यतो ट्प मेनानमिभेये कश्प्येत । यदि हि कतां ॒तत्प्तिपाद्यितु शननुयात्तत आङ्कतिन्ययिन स एवामिषेयः । इतरत्‌ ग्यक्तिवद्रम्यमानमित्वाश्रीयते । तध्य दु व्यमिचरिणाशक्तत्वा. वकत्वमप्थमिषेयमेवाऽऽश्रयणीयम्‌ । ततश्च तत्र॒ संचरितायाममिषानशक्तौ गम्यमान- उक्षण।पन्नः कता सत्यपि विशेषणत्वे नाभि्ेयः सेपदयते । यद्‌ त्वेकत्वमेव बिकञेषृणे तद्‌।(प्यवक्य तदेव प्रथमं तावद्मिधातन्यम्‌ । तचद्मिहित क्षाणश्षक्तिः शब्दः कती रमन्यतः सिध्यन्तमपेक्षते । पिष्यति चाप्त मावनात इति नाभेषानशक्तिकदपनाहेतुमेवेति । यत्छन्यान्यपि कारकाणि प्रतीयन्ते, न तैः रतीतैरपतीतरवो कथिदुपकारोऽनुपकारो वा मवति । स्वैथा तव्यः प्रार्थितः केतौ स प्रतीतः | यदि त्वन्यदपि प्रतीयते ॐ नो बाध्यते । तेन हयपरतीतेन वयं न।च्यमहि, नाम्यपिकप्रत्ययेन । प्रतीतान्यपि तु करणादीनि शब्देश्चक्तिवशात्कत्रभि- लषिण्या संख्यया न अ्रहीष्यन्ते । न हि तया यद्यतपरतीतं तत्तद्‌ ग्रहीतव्यम्‌ । सर्वत्र हि प्रतीत्यप्ञायोम्यत्वादि अ्रहणे कारण मवति । तद्रोमथिद्धेन सेल्याग्ाः क्तृगा. मित्वेन कारकान्तराण्यनपेक्ितत्वादयोग्यत्वाच्च सृनिहितान्यपि न संबन्धित्वं प्रतिपघन्ते । न॒ च तेषामपि त्िडभिहितसंरूपामिलषो विद्यते ¦! सर्वत्र सुबमिहितपंख्या. परिच्छेदयत्वात्‌ । न चेषा संख्या सामान्यरूपेण प्रतीता म॒ती सबध्यन्तरम- पेषते । क्थिती हि पदवाक्ययेधिरेषः पैौर्वापर्य॑नियमात्‌ । तथेह १ कथितो हीति-द्ा यथा हि साकारृक्षापदाय- केवला. कचित्‌ । स्वातन््येण गृक्चातःच िदिष्टाथोवबोधका' , प्रकृतिप्रत्ययौ नेवं कदाचिदपि रक्षितौ । कृतयथादुरकतो षटि अत्ययाय खदेभ्यते ॥ ( भ* १ परा १ अ० ७ सू २५ ) अघ्रत्य छोकवारसिकस्याभया ३५६--३५५ शो. गयामति शेषपूरणघरू । [भश्षी०४अ०११ वीमासादकने | ९१७ धत्वथः प्रतीतस्तावदेव काऽपि यावमा कती च कथिद्धविप्यतीत्यव वायते । ततश्च शूवैतरपतीते कतरे संहया केवहेवामिषीयमाना विरोषणत्व विशेष्यत्वं वा प्रतिपत्स्ये । यद्रा मावनया क्ता प्रथमं प्रतियते | न्‌ परूबापरगतेश्चाम्ति ततनिक्रमकारणम्‌ ॥ सत्यपि कारकपबन्धाविशेवे मावना पूर्वं तावत्कतौरमोक्षते गृहणाति च । तदषी- नस्वादितरकारकममवधानम्य । कृव्यापारसामान्यरूपेव चामौ तमेत विशेषतः पर्ुपम्था. पयति । कारकान्तराण ठु धात्व्धसबन्धित्वान्सेनघरन्येतिकनेवयतात्मकत्यपार निबन्ध. नत्वा बहिरङ्गतराणि मवन्ति। न च क्िचित्कारणमाम्ति, येन प्राथम्यप्राधान्योपस्थित. क््रतिक्रमेण कारकान्तराणि मेया गच्छेत्‌ । अपि च । यस्य॒ कारकस्यावन्तर्ठ्यापारं धातु प्राधान्येनाऽऽह- घ कति । व्याकरणेऽपि कारकान्तराणि करनारमेवाऽऽविभूत- रूपं ज्ञापयन्ति । तेन स एव तेरूयया सेबभ्ये । अमिहिनवच्च विरेषरूपण प्रतीयते| कारकान्तरेषु तादगर्थामावादुनादेरण मद्पि गम्यमानत्वमनति प्रतिमाति । परमा्नि- रीतणवेद्भाया त्वविन।मावात्तान्यपि माबनथा तुर्यवदुपम्थाप्यन्क इति नात्यन्तमन^द्नानि | नमेवं सति ‹ ओदनः पच्यतां त्वया" इत्यादिषु कमैमेख्यामिवाने न प्राप्नोति । कुतः । प्राधान्येनत्र नोपात्ता धातुना ह्योदनक्रि्र । मा मूत्तस्थैव कर्तृत्वममिधेय न भावना ॥ मात्रौदूनम्याषारो धावुना प्राघान्येनोपा्दुयते यतः कर्मणो विरषप्रतीतम्य सख्यो. च्धेत । म मृततस्थेव कतृक्षणापन्नत्वात्कमैत्वमुत्पुञ्य कनन्वम्‌ । अकतैत्वारेव च न तद्यापारो मावमा | तेन तथाऽपि न विशेषरूपेण कमणः पयुपस्यानम्‌ । अवद्यं च परुषय्यापार ९३ प्राधान्येन वक्तन्यः । अन्यथा हि परव्यापारेऽस्य नियोग एव न मवेत्‌ । आस्यातपदेन चाकसपितं कत्वं पदान्तरोपात्तस्यापि नाऽऽविभेन । ततश्च त्वयेल्यपि तृतीया न स्यात्‌ । तंद्वचापरिण वाऽनमिमृतव्यापारं कम तेनानाप्यमानत्वा- स्कमेतवं हित्वाऽऽविभूतव्यापरतया करुत्वमेव प्रतिष्येनेति स्वसंबन्धत्यागेन कतुपेरूय- शैव प्नगध्येत । तेन पचतिशब्दवदेव पच्यत इत्येवमा्यभिहिताऽपि संखूयाऽनमिभूतत्वा- स्करुरेव प्राभोति न कमेण इति । उच्यते । 9 1 दध ५ यस्यापि कारकं वाच्यं तस्याप्येतत्प्रपञषतं । १ एवे सति-पुवेतरमरतीतिपराषान्याभ्या कुति पात्तरस्यानवयेऽदइमोक्रियमाण इत्यथे. 1 ९१८ सतन्प्रवातिंकरापरभाष्यसमेते- [अ०६पा०४अ०४) न चामयाश्चये दोप्रतेकशभोचा विनौरयन्‌ ॥- = मर्था | यष्टक्षणो हि मवतः कनां सन्निधीयते । कमं वा तादशम्यैव यत्न सरूयाऽमिषीयते ॥ तदय मम कर्मोत्पन्नटकारप्वपि कर्ुरेव सेख्या प्रप्नोति तवादि तर्हिं तत्र क" भिन्न मव्ल्नय्म अथ ठन्न तव कथचित्कदुरनमिधानं तद्वन्ममापि तत्सष्यानमि- धन्श्मःस्दधु तटनद- दरम २य्व ० हु्व्य्म्‌ | सवित्रैव तावदीप्पिततमन्वाद् म्रक्षणं कारचन्तरम्य कमण प्राधान्य भाव्याज्ञेन च तद्भयापारस्य मावनान्तगे तत्वम्‌ । तत्र यदा तत्प्राधान्यम।ख्यातनैव दुश्यामीति विवक्ष्यते तदा सत्यपि कवु ९ व्ट.श्ह्पेण स्डिधाटुम्य मभिधीयमान्प्रधानमूतसामन्यविोषरूपन्यापारत्वे तावता च करतुत्वामेऽपरग्य वम्तुटक्षणम्य प्राधान्यस्य विवितत्वात्कमोणि तत्संख्यायां वा लकारोत्पतति, । य्दा तु खल तद्वियमानमप्याविवाक्षतत्वाद्धातुविशेषवशेन वा नैव तद्‌“ सीत्यव्गम्यते श्ट यैरूपश्राधान्यमात्रे विवक्षा मवति, तद्‌ सुपा कमेग्रधरान्यामिव्य- क्िःङ्कीकत्य केर त्मख्याया बा हकार उत्पद्यते । करणादीना तु न वम्तुल्षणा नापि शब्दरक्षणा ' 1 न्यविनक्षाऽस्तीति नित्यमेव बाह्यशब्दे। गदेथत्वम्‌ । केनित्पृन रषु येवविध शब्दमामथयवगम्यते यथाऽय कुरव पर्या शक्त ति वक्तमयं कमेण एटेति तदाऽन्नरेणापि मावनोपम्थापने पैव संखूयाऽनन्यविषथत्वेनाभिहित त्वात्क्तारमुषःद। म्यते | तद्थ। शोण न्दोऽन्येनाटुपत्तेऽप्यये तेद्रतं गुणं बदन्नतम नेवाश्वत्वमपि गम्यत । तथा च सत्यनेनेषे न्यायेन पर्वे गवाद्योऽप्यनमिभेय।ः प्राप्तुवन्ति । कथम्‌ | वःश्ित्तद्रत्‌ एवेह लिङ सस्यादि रूच्यतम्‌ । स एवामिहिनः पथ्चाद्रवादीन्ज्ञापायेपति ॥ एतावती चेच्छठदशक्तिः वसिता तद्रतमेवेष्‌। ुरणं व्रवीति । क्गि ततः परं शाक्य. न्तरकेर्पनना । पृ१५ब व्थवहार)पपत्तेः । अये व्ेवमादिप्पेकशब्टपा्तत्वेन बन्ध. तिषमो न द्दक्तिवरेन । ततः कनृसेख्यादिष्वपि तैदेवाभ्यपगन्तत्यापित्यनमिये- त्वहानि. । तत्रापरे मन्यन्ते | -- + १ विचारयन्निति--अनेन न द्वयाध्नितमपि दौषमेको शरामयितु परयनुयुज्येत ¦ मौमासद्स्तु पुनि" [रथ रालत् ° प्रामयिन्ुनशक्य इति सूचितं विज्ञेयम्‌ । २ तदेपेति--यद्ष गबादिशब्दे सुपा केवलसंर्यमिधानमभ्युपग्ते तदेवेत्यर्थ. । [भ ०६१०४७१] ्ीमौतादैने । ९१९ श्लोगिऽपि नव बाजित्वमनुक््वा तद्रतेऽभिधा | दष्टा हि न फचेदवुद्धिरगृहीतविरोषण। ॥ कथं हाशचतवेऽनुच्यमाने तदवच्तररक्तवप्ययो नयेत । रकत्वविशष्टो पौ गुणे गमैयिप्यतीति चेन्न } गवादिषु म्यमिचरात्‌ । एकान्तिकं हि गमकं मवति । न च रक्तत्वमश्वत्वाव्यमिच।।र । दरप्यमान्न दैकान्तिकत्वाद्रमयेन्न तद्विकषेषम्‌ । तग्मादु मयोरप्यश्चत्वरक्तत्वयेरन्योन्यव्यमिचारिषनागमकत्वाहवम्त्वन्तरो पस्थापितिन्यतर- अहणासभव। च रोणरोव्दाभिवयत्वमभ्युपगन्व्यम्‌ । न हि तत्र वक््वन्तरपताधारण्ये- नाश्वत्वमतैकाम्तिक केनविदटरमितम्‌ । कतं पुनकानितिकं मावनयोपादानं विशेषरूपेण चेत्युक्तम्‌ { अथवाऽम्तु शोणशषब्देनाश्वतैकाथपतमवायिगुणम त्र मिधानम्‌ | कयमनव- गतविदेषणा विशेष्ये बुद्धिरिति चेत्‌ 1 उच्यते । अश्वत्वं नैव रणस्य विरे षणतयेप्यते | गुणजात्यन्तरं तवतदैवात्तत्ं"तिं गतम्‌ ॥ यदि हि रक्तत्वम्रमथ वरयत्ततोऽश्न्वेन विंरेषणमाकाद्च्छकरन्तरं वा, येन तदे. कायसमवाय्मेव रक्तत्वै केन्‌ । एय तु यैव सत्तागुणत्वयोरव।चकस्तथा रक्तत्वमति- क्रम्य शोणल्वै नाम रक्तावन्तरजाति वटति । सा चनप्येव विदयते न गवादिष्वित्य- श्रत्व प्रतीयते न रक्तत्वादविवत्तशयो भवनि । कौदृशं पुनस्तद्धवादिरक्तत्वातिरेकेण शोणत्वे युदश्रेषु समवेतमन्यत्न चाप्तमवेतमिति | उच्यते । सवत्र स्वस्तकेय प्रतिजाति युणान्तरम्‌ । कवित्तस्य विषेण क्रवित्प्ामान्यतोऽभिषा । सवैजातिषु तावत्स्वव्यत्तिमात्रानुसारिणः कृष्ण शङ्करक्तत्वादयो विलक्षणाः प्रत्यक्ष. मुपटम्यन्ते | तत्र कचितेपतो विरेपस्य वाचक्र शब्दो नाम्तीति प्रमाणान्तरगम्यिशे- न षपङ्गाकृत्य पामान्पमात्रेणामिययत्वम्‌ । कवित्पुनः शोगादिविक्षेषशब्दद्धावा्विशेष (वा सूपेणामिघानम्‌ । तमा कनिदृपश्ररोन कथिद्विरोषः प्रतिदेशमभिषीयते । यथा रहि. णिका मीरिति। न कदानिद्श्वाया शस्य वा रक्तगुणायामेवमभिषानं मवति। १ गमयिष्यतीति गुणिनमश्वमिति शेष । २ अभिधानाभरैति- तथाऽपि स््यायाः कर्तरेका- न्तिकत्वामाबेन न सोणद्ान्तेन कतैगमकता युक्तेति रेषप्रणे हेयम्‌ । ९११ सतत्थरवातिकशापरमाप्यसमेदे- [अर द्पा^४अ०४] तरमाज्जःस्यन्तराण्येव दहोणत्वककंस्वगंरत्वादीन्यश्चमनुभ्यांदमबन्धीन्वमिधोयमानानि तेष्वपि प्रत्ययमाद्धति यथा गोत्वं सासादिमस्स्विति न वाच्यत्वमाशङ्कयम्‌ । एतनैष कूमौरकरमकलमकषिशोरवत्सबकंरादयो विशिष्टनातिमेबद्धवयोविशेपवघनत्वेन मनुष्यो. एहभ्त्यश्वादीर्नां अहणे सत्यप्यवाचका इति व्यार्यातम्‌ | तथा हि । बारुत्वादौ समानेऽपि तद्वश्च्टिनादिमिः। वयामदाः पएरसिध्यनिति प्रतिजानि व्यवस्थिताः ॥ अथ यदुक्तं गवादिष्वपि तद्रतसंख्यादिमाश्नाभिधानादेव जातिविक्नषसि द्धे रनमिधयस्वं प्रसज्यत्‌ इति । तत्र बमः । न शो णत्वादिवतरूथा नातिमदेऽपि मिते | उभयेरभिषेमत्वे नाश्र शब्देन तावता ॥ यदि हि शोणत्वादिवद्रवाश्वगतानामेकत्वादीनामपि प्र्यल्लण विषो रक्ष्येत तत एवे कल्प्येत ¡ यदि च॒ यथा शोणप्रातिपदिकमविमक्तावयवे रुणाश्वत्वयोर्वांचकमापथ. मानमनकश्षक्ति कल्पनामयादन्यतरवाचित्वेनाध्यवस्‌ौयमानमश्वस्वस्य व्यमिचारित्वेनग- मकत्वादुष्यभिच।रिगुणक्चनत्वेनाकधारितमेव गोत्व॑रुययोरपि समानशब्दामिषानमानो- रन्यतरस्याव्यमिचारितया व।चक्रत्वमवधर्येत । न तु तदम्ति । सख्यायास्तावत्सर्व्न परिच्छेदारमकत्वान्न कश्चद्धेदो द्द्यते। न च तावानेव श्रवद्‌ उमयोरबाचकत्वेन समाव्यते । अन्वयन्यतिरेकाभ्या प्रातिपदिकेन जात्यमिषानाद्विसक्त्या च संसूया. भिषानात्‌ | न चनिकशब्दस्यनिकाथकरपनादेष. । यदि तक्नानेक्रम्य शब्दस्य शक्त्य. नेकत्व न कंर्प्येत ततोऽन्यतरम्यानर्थकत्वमेव मवेत्‌ । न च द्पासख्येययोरभ्य- भिचारितवं, मेनान्यतरदुच्यमानमितरम्य गमकं स्यात्‌ । तथा हि । परिच्छदो गवादीना न कयाचिन्न सिर्यय। । न क्वचिच्च न सख्यये सरू सैव प्रवर्तेते ॥ ननु च लिङ्खं प्रातिपदेकेनेवोच्माने प्रतिजाति विलक्षणमर्यामेचारिरूपेण प्रवत. मानं शो'णत्वादितुल्यं स्यात्‌ । नेत्तदेवम्‌ । अचेतनेषु यत्तवद्रम्यते न रिलक्षणम्‌ । तेन वृक्षादिजात्तीना वाच्यत्व न निषेधति ॥ १ अश्वलैा्भसमवायिङ्ञर।बान्तरजातिः ककत्वम्‌ । २ मद्धभ्यतेकाथसमवायिश्त्रागन्तर्जाति- गौ एव्‌ \ ३ अनुप्वत्वैकाथेरमवायिनी च।स्याबान्तरजानिः कुमारत्वम्‌ । उष्टरवैकायसमवायिनी च सा करभलतम्‌ । दस्तितवैकार्थसमवायिनी च सा कलमत्वम्‌ । अश्चतवैकाथ समवायिनी च किशोरत्वम्‌ । गे. तका्थलमवायिनी च वत्सत्वम्‌ । महिषतेकाथत्तमवाधेन) च बास्याबान्तरजातिभकंरत्वम्‌ । [स०इषां०४अ०४] मीमां सादश्चने। ९२१ भरतियन्ति, न तु न्दत्‌ । इतस्नहिं । अथौत्‌ ! यदा क्रियाऽनुष्ठातय्या विधीयते, तदाभथीर्क।र व्यापारो गम्यते । यथ्ाथाद्रम्पते। नस श्रोतः यश्चनश्रौतोन स वाक्याद्रम्यते । कथमसौ भरकरणं वापिष्यते। तथा यत्रापि टानादिधनन्धात्ज्ञी प्रतीयते । तन्नापि राक्‌ तल सततेवच्यत्वमवधायेते ॥ यद्यपि टाबादयः च्नीलिद्गभ्य दोतकत्वान्न मदेन व।चक¡ मवन्ति | पूरवम्यैव च शकत्यन्तरमा विभावयन्ति तथाऽपि प्राक्‌ टाबादरिम्यो यच्छन्द्रूप तंस्याप्रतीतावम्य लिङ्गि जापि प्रति इकति; कल्पिता न प्श्चाद्पनेतु शक्या | तथा यत्न विमाक्तेप्त- अन्पात्‌ पैस््वं नपुततकत्वे चाभिभ्येञ्यते तत्राप्येवमेव जत्यमिचान योग्यम्‌ । यत्रतु परमेव विमक्तस्तन्नवृत्तौ वा सत्या शुद्धादेव प्रातिपदिकादन्यतरनिद्धमत्ययो भवनि यथा हस्पी ना देवदत्तः श्रीः रित्‌ तेय वारी) तत्र तथात्वाम्युरममऽपि न वै 1चद्धरुद्धम्‌ । अयना विनाऽपि शन्दविमगेनाभप्रतोतवुत्पादयमानाया पवैभ्वसवेद्न विभागेन प्रथमृतेर ज।तिं प्रतिपद्यते । ।च | व्यक्तिषर्मशच पुम्त्वादिः प्रा्तते। न प्रतीयते | न च जातावनबुद्धाया व्यक्तः केथित्मतीयते ॥ तेन कमं ठिद्घमेव नातिगम्यं भवेन्न जातिरिन्नगम्या | नित्य॑चोपप्तननीनूनमरेत- द्म्यमानं नाहति भाषान्येन प्रतीयमानाया नतरमिधयत्वे वारयेत॒म्‌ | न च माप्रा दिशब्देष्वन्यत्रशिङ्गाभिन्यक्ति नोतिवदसिति । तत्म।उजनातिम्ताचदनमिषेय | पता चत्र टङ्क न व्यमिचरिप्यति तत्र गमिष्यल्याप | यत्रापि व्यभिचारे सत्थन्यत्‌. तीयते न तदेव गमकं तदनुगृहीन। 1 जाति, प्रातिप्िके वेति यथषटं करप्थत । तम्मान्न शोणा- दिदुल्यता । पचत्थादिशब्देप्वपि यदि स्था प्वैकारकान्तरव्यावृनरूपा कूमाघ्ानुना- रिणी शोणत्ववदुषटम्येत ततस्तया नाम कता मम्यता) तावताऽप्यनमिधथा मकप्येव । यद्‌] तु पयक्तन न्वयन सषभदो न टम्धते, भ्रतिवम्तु चानन्ता-यकत्ना।नःत्य- न्तराणि न शक्यन्ते वस्पाथैएु तद्‌ भावनचात्वथाम्पामेवोपदानमदूनेव्यम्‌ | मित । शोणादीना न चान्धेन जातिनद्ध निर्धायते । हशम्तेनाऽऽभ्ितस्तत्र न व्वत्राप्यप्यत्‌ (| थदि शेणस्यापि कशिदन्यो ऽश्मुपनथनेवामर स्वय ह्िदयेत्‌ | स्ख्यायाश्च माव- नाघात्वथोवुषनेतताराविति न स्वयमायस्यति। मचनोपर्थान च।क्तेो रषः | तप्माद्न. मिभेयम्यैव कतुवशेपत्वविरषणत्वपपपेरप्रषाणमानैवानशरक्तिकस्वनमित्यनगच्छमः | ११ ९२६ धतनबषातिकश्षायरमाप्यसमेते-- = [अ०३१०४अ० १ आह | ्रकतिप्रस्ययौ प्रत्ययार्थं सह भरत इत्याचा्ोपदेशारकना शब्दाय कम्‌ वेत्यवगम्यते । फर शप्‌, कमणि यगिति प्रत्ययाय कनोरं कपे एव न्ययिनावधारिते कथ्िदागमविरोधं दशंयन्नाह-श्रकिपस्य पौ परत्य याथ सह चूत हृन्याचायेपदे शास्त शच्दाथः कमे चेत्यवगम्यत्त इति । ल केमुणीति सूत्रेण चशब्दरात्कत्तरीति च | ेशचस्थापिवाच्च लिङर्थ कर्तकर्मणी ॥ नन मन्नारथतैवाऽऽगमविरेत्रे दिते प्रकृतिभत्ययौ प्रत्ययायमित्येतदपतनद्धम्‌ । कथमत द्धम्‌। यद्‌] पुण न्पयेन कतुः श्ववान्यमपिपूरवपक्षवाष्ना दक्यितेः५ तदेतद्भिधा- ने प्राधान्य चोमयमपि स्मतिसिद्ध दृशैयति । यस्माल्कृतिप्रत्ययो सह ब्रूतः प्रत्ययश्च कतां कम च स्मयते, तस्मालियातिशिष्टये स्तयो रमिधानादृसत्येव शरुतिपरकरण विरोध इति। नूत्न ' छ, वामि च › इत्यत ता्ेकान्तेनाभियेयत्वेन कर्कर्मणोस्पादानम्‌ । ५ केनरि कापु › टत्यत्र पनरकमभिधेयत्वदश्नम्‌ । अन्यत्त कत॑रीति परप्तप्तमी । न च शान्द्‌तनि. वेशो कता परञावम्थितः समवत्यतः ‹ आतथकयात्तदङ्खेषु । इति शब्दै क विज्ञायते । तेप --रदवाचिनि सर्वधातुके प्रस्य पर्रावभ्थित इति । पर्या तावसमत्यययै कर्व्यक्तमाचाय॑. । तम्प्रदयक्तमनमिवेयत्वानुमानामाने । तदुच्यत | व्‌ च्यवाचकर्मबन्धे। नाऽऽचायृरुपट्दियने । अन्यथाऽनुपप्सा हि व्यवहारात गम्यते ॥ तेत्र नामाञऽगमनिसेषो यक्त उद्धावयिवु यत्न न्यायागम। समानविषयां मतः| इह तु न्यायम्यान्य एव विषयः कि वाच्य गम्यमानमिति | अनथ एव व्याकरण. स्मनरेकावपयक्ताना कः पवर कोऽपधरश्ष इति । न च।न्यविष्येभान्यत्रेपयस्य दुर्वह स्यापि बाधो यक्त, | सिमत वाच्यगम्यमानवेषयत्वेन प्रत्यतेमेव स्वेस्वप्तवेधस्य तेन यदपि कता इव उत्यवमाचां ठदेयुम्तथाऽपि स्वविषयादन्यत्र बद्न्ता नाऽइद्‌ सव्या भवेय. | ते ठु तैव तथा वदन्ति | ननु प्रत्यक्षमेव सूत्रमुदराहनम्‌ । पत्येन तु श्ाःखरम्वरटपमाटोच्य । कि तहि । एकटेश्चालोचनेन । न च तवन्मात्रण शाक्चतिरोषा द्धावन शक्यम्‌ । कुतः । सर्वाण्येव हि शाखाणि स्वप्रदेशान्तै. पह । एकवाक्यतया युनपुषदेशं प्रतन्वते ॥ यदि शासक शषालोचनेन तद्धिरुद्धत्वमम्यपगच्छता शाख्रविरोध उद्धाव्यते तत धुरा न पात्या" इत्यस्याप्कोे्ेन पानं हि विहितमकुवन्‌ श/खविरद्वं कुयोत्‌ । तथा १ कर्मणि च भवि चकिमेकेनय इति, षान सू° { ३-४-६९) 1२ पा० स॒ (३-१- ६८} ३ (भरर परा १अ० ९९० १८) |अ०६पा०४अ०४] मीमांसादश्चैे | , ९२३ व समापनन्त्यावार्ः ) तस्माच्छव्दायः कता कपे चेति | उच्यते । नाऽऽचार्येवचनात्सूभफः वचनाद्रा शब्दार्थो भवति । भरस्य्यादसौ गम्यते । अनुषटेया च क्रिया प्रतीता सती क(रक।णि प्रत्य(ययती स्यबगतमेतत्‌ । अपि च नैव क्ता मरत्ययाथः कम वेत्याचा्यां आहूः। [ = = ~ ४ च छ? = = ^ 9 [व कप निन्नवाक्येषु ' यावञजनीवमश्चिहोत्रं जुहोति इत्यादिमात्र पेक्षया दीतितेोऽप्यनुहन्‌ प्रत्ववे- 1 यात्‌ । म्याकरणेऽपि ‹ मिदेगण. › इत्येतावन्मात्रे दयमाने भिन्न इत्यत्र गुणाकरणं शाखरविरुद्ं स्यान्‌ । तस्मान्नैकदैरेन विरोध उद्धावनीय, | जह च-- अन्य एवैकदेशेन शाचखम्यार्थः प्रतीयते | अन्यश्च परिपूर्णेन समम्ताद्धोपहन। | विशेषेण तु व्य,करणे | तत्र ्यक्ैकम्मिन्पे प्रायेणाशाध्यायी व्य्रियते | तेन ५: कमणि च! त्यम्येकदेशार्तरपरिपृणंस्य योऽ्म्तेन सह तिर). पणहिनेव्य., । हह चैतावता प्रत्ययविविः परिपृयैने } प्रत्यय. । परश्च । जयुदृत्तश्च । अनुदानी मु पितौ । धातो" । तत्रोपदं सपमाम्धम्‌ । इषे । वाऽ्ह्पोऽख्ियाम्‌ । वरै- भने न्य्‌ । ईतेरि छन्‌ । ठ; कमाणि च मावे चाकमकरेम्यः| न्य | तिबादयः अनुदात(डेत आत्मनेपदम्‌ । सेपाक१र परम्भेषदम्‌ । युप्मदुम्मदुपपदादिपु मध्यमादयः। टेखीणि ऋणि प्रथममध्यमेोत्तमाः | त.न्यकेतननादविवचनबहुवचनन्येकशः । बहुषु महुवचनम्‌ । द्व चेकय। वचनैकवचन इति । पराणि च सत्तापरिभापादिरूपेण रोषा गमवर्णविकारादिशाख।,ण सव्येक, वाक्यम्‌ | एकवाक्यत्‌। च सति विरोषणविशेष्य- भावे भवति नान्यथा । परोऽपि च पतामानविक्रण्मेन वा मरति समानमिमकत्यन्ताना) पेयविकरण्येन वा । क्रियाफारकरूप शेपश्ेपिरूपश्च । तदिहानोपापिकत्वादवयवान्त १ मात्रपेक्षयेति--“ द्वितो न जुति न पचति इव्यायप दै रेव वाक्यतसच््ेऽ्पालर्थं । २पा० मु (७-३-८२ )। ३ एतन्मात्र इते--पा म॒ ( १-१३-५) ` कितिच ' इति सन्नान्तरेकवाक्यत्वा प्रयसे चन शत्यथ 1 ४ कियद्धिरेकदेशान्तरे ‹ ल कर्माणि ` इति प्रत्ययविधि पारपूणा भवाति विरेपयेक्षायामाट--दह चेत्यादिना । ५ पा० मृ (३-१-१) । ६ ( ३-१-२- ) । ५ ( ३---३ } । ८ ( ३-१-४) । ९ ( ३-१-९१ ) । १० (३-१-९२ )। ११ ( ३-१-९३ ) 1 १२ ( ३-१-९४ ) 1 १३ ( ३-२-१३ ) ५४ (३-४-६२) ) १५ ( ३-४-६९ )। १६ ( ३-४-५७ ) 1 १७ ( १-३-१९ ) 1 १८ ( १-३-०७ ) । १९ ( १-४ १०१) 1२० ( १-८-१०२ ) 1 २१ ( १-४-२१) 1 २२ ( १-४-२२)) ^ ९२४ सरन्त्रवातिकश्चाबरमाप्यसमते- [अ०३१्‌०४अ०४] नपु कतरि कपौणे च छकारः श्रयते । नासौ कतैरि कथीणि वा श्रूयते 1; स्वेकस्मिन्नेकवचनं, द्रयोिव चनं वहुषु वहुचनापीति तत्रापर बच. राण्युपकष्य द्देशाः कपैरि करमणि च भवन्ति । एकरिमिन्नकवचनम्‌ । दमोदिवचनम्‌ । बहुषु बहुचनमित्येतेषा विशेषणविशेष्यभाव, साम।नाधिक- रण्थवेयधिकरण्यप्रृत्तिश्च चिन्ध्यते । तेत्र तावद्धहुदयकशन्द्‌ा: सरूपावचनार्तामनाभे- धाय सर्येये वृत्त्यक्तभवादित्य।कृत्यापिक्ररे स्थापितम्‌ । ५।तज्जेऽपि च पथु बहुप्विति ५ इनपु्ैकमुपक्रम्य तेत्र दपानमिधाय दुर्याक्ननत्वमेवावध।रितम्‌ | बहुत्वे द्वितवैक- त्वये रिति विवरणात्‌ । कथमन्तरेण मव्प्रत्यय मवकप्रधानो भवति मिरदेश इति प्रे मवति यदा प्रथम्‌ एव गुणः स्वप्राघान्येन विव््यत्‌ इति म्यात्‌ । तथा & । पृथेमेव गुणः कश्चित्सवातन्ञ्थेण विषीयते | कश्चिद्‌ द्रम्याज्ध भावन तते। निष्कृष्य चापर, ॥ यत्न गुण, प्रथममेव स्वभ्रवान। मिव्ितस्त्रनुत्पायेव मवप्रत्यय किनि च पामा नाविकरण०्य सनद्धा मव प्टत्य शक हति । चत तुद्रव्योपघ्तजनत्वेन च न निकर विवक्ष्यते तत्र सु।मान।धिकरण्य १1 शष्के. १२ ३ति। यत्र पूनरपप्तजेनत्येन मव्‌ ्षिप्वा पृश्वा्निप्कषैविवक्ष( भवति तत्र यस्य गणम्य हि भावाब्‌ द्रम शठ्यनिवेशस्त- द्मिधनि ' त्वप › इति माविद्रत्ययेत्प।ते, | स्वप वान्थानिवताया स्वतावनङ्गत्वाद्‌ गुण एव न मवति न तदृदरारेण द्रन्५ ३७९निकश, । तन न्‌।१॥ तद्‌। तस्य द्रन्यम्थ इव्दुपरयोगं भावयतीति मातपरत्ययन नानिभीयन | पृ॑मभव निष्डृषव्वा निष्व.३५रिणः प्रत्ययसय निष्फरत्व स्यात्‌ , तदा १९ नित्यं ५२५५ पष्ठयञ। भ. सम्यम्‌ । त्यमेष उत्त । कदाचित्‌ यैवे गुणवेवन शब्द्‌ गुणोपततमनव्ररध्पि- पिषाद्यिषया तच्छन्द्तमा न तिकरण्‌। भतत वमेव गुण्युपक्षजनगुभतिवताया गुणन पुरोषेन सामान।िकरण्य भवत | ९८ [ह हदु +द।५च।रस्षणर।. । तथाऽपि त्येष श्रयाग न प्रचर्‌ तिन राप्र.मतर्‌व तिना । यदा द नम कथनिदरपतति ॥॥ ततन च्समनेदुसनन्य ३ १८५ | (स.दुस्लन्त.णापि माकपरत्यय प्रत्यययोरथव. रतुपवाना निद्रा, | एत च स, । दूतम 4 इ क्वन्‌, तयते भकिप्यति | अन्यथा हि। प) (ः [1 % ५ द य३५६८५यच।१ बहुत्वमु वनाथ | द्यकेष्ि।ते भवततत यदि प्रू यतन्त्रत। ॥ * म न ® ® ज्य ह ॥ ऋक + प य्‌ भव्‌ ध + य भ सर्यप्रधानं ।ह्‌ 1१९९ ह। 72411 ङतं बहु वचनमवे प्राना ति । सद्याप्राचान्य तु द्वितेकत्वय।; प्रवान्यादात्मायन्तस्य। तदसत भवति द्वयेकथोरिति प्रयोग; | कस्मा ~ ~-- -8 १६९ अ० १पा० ९ ज०९) । द पा० सु° {५~१-११९ )। [अ०दपा०४५०४] मौमासादशचने । ९२५ ् व # नप्‌ । ततरवमाभिसेबन्धः क्रियते एकसिन्‌ कतरि, दयोः केविहुषु कनैष्विति | एदं कण्येकत्वादिसंबन्धः । तत्र नैते मवति । क्रि ^ भवत्येक(र्भेति। कथं तदहि । कतेर्यकस्पिनेकव् चनं कतरेक"व इत्यथः । । +> न नै।द्यतं । वक्तु।ववह्लार्या बहु7करित्वात्‌ । अथवा (५१ म य पुना वशिष्टमेव मावप्रत्ययेन न नि दि बहुत्वे ब्हुक्चनमिति क्रियेत तते यथा वस्य महतं वा शन्दम्याथं , बहु. समुद्रो बहुरोदन इति । यच्च तिप्रमृतीना द्वित्वातिरेकक्तामान्यं तयेरुभये।रप्थविशेषग बहुरचने प्रति । ततर बहुपिवन्युचते । कथ नाम भदनिनन्धनपरर पव।चपेव बहुवचनं स्यात्‌ । अतश्च बहुरोद्न इत्येकवचन सिद्धम्‌ । यत्तु सरुपप्रा्रन्यपते तदेके मन्य स्न इत्येकत्वप्राधन्यादेकवचनप्रसङ्कश्चोदितः सोऽन्यत्ववारयरत्वेन परिहन । तम्माटरहु स्वादिषु बरहुचनादीनति सिद्धम्‌ । एव च सति तिड्‌ वधाने छदेशत्वात्कतैरि तिज. येक वचनम्‌ । एकवचनपंक्ञतवाचचैकते तिनि्यपम्‌ । तत्र यदि वाऽनयोः परस्ररम. सेनध्य तिपैव केवलेन संजन्थः स्यात्‌ कतार तिनेकत्व वेति | अथैकम्मिन्कररी ति प्रातिपजावशेषणाविभप्यन्वयामन्तिन्विषगरत्वन्‌ । तत्र न तावदतरिर षितय)म्तिषा सबन्धः । कूर" । अनेकम्मिन्नपि प्राप्ति, कनैरि स्यात्तिपक्तथ। । मपकारकपतम्पे च भकत्वे च प्रतञ्यते ॥ यदि हि स्वतन्त्रमेव कतर्यऱतवे चन्योन्यनिरपेतेवाक्यमेदन तिन्विवानामिप्यने तत. प्रभोगकाटे तद्धदेष नैगपे्ष्यमिति द्विबहुष्वपि ,कठैप्‌ प्राप्नोति । कारकान्नरगनेऽपि तैकत्वे । तस्माद्वद प्रथम्‌ विशेषणविरोष्यसच-पे।ऽभ्युपन्नव् | स॒ चैकविमक्रय- स्तत्वत्सामान'यिकरण्येन । तत्रापि ,श्रोतत्वामावादेकम्य लक्षणाृत्तिविमक्तिविपरण- मेन वा वेभरिकरण्यमंनन्वः । सामानाधिकरण्ये त।वद्वस्थिनप्रर्ाग्राधान्यानरोयेन कगशढ्य ठक्षणामनेद्च(रं वा भजते नेकशब्द्‌.) । सरूपेयप्राघ्ान्पप्रमङ्कात्‌ । ततश्च सामानपिकरण्यतेबन्वमय मुख्यया वृत्या दशेयिुमुपसनेने षष्ठ प्रयुक्ता कतुरेकल्व दृव्यथ इति । अथवा भिन्नथविषये सामानाधिकरण्ये न मवति | न च व्यधिकरण. योरेकविमकत्यन्तयो. षष्ठचा विनैवन।तीयकः सनन्पोऽवकलसत | न च सबन्धमन्ते. १ एवं चु सूत्रकारस्य पाणिने शन्यहदयतापत्त. स्वमतेन महमध्यसवितमेव प्रथो जनं प्रदेय ति--अधरेत्यादिना , २ तन्न नं ताबदिदयादिना "तत्र नेवं भवति "व्यदि भाष्यं स्याङ्तं विदनेयम्‌ । ३. सामानाधिकरण्वसंबन्धमर्थमिति-- सामानामिकरणपोकसया निवदधित कवृरबन्पङ् मू्थमित्यवेः \ ॥ | ९९६ सतन्त्रयातिकश्षावर भाप्यसमेते- [अ० १६१०४०४] एषे प्िसवे वत्वे, कमीण च । एवं वण्यमने छोक्षिकन्यायानुगनः सृघ्रार्थो बणितो भवति । सूत्ाप्षराणि च म्यायानुगतानि भवन्ति । आगमोऽपि सायमेव, यदैकस्वाद्यो बिभक्त्य्ास्तदा कमोदयो विशे णामितरेतोऽ५" सिध्यति । तदाऽवश्यं करतव्येऽन्यतरत्रिमक्तिविपरिणामे तेतरैव न्यायेन १ त्‌ सेख्याप्राधान्याननत्ये च विक्ञेषणे पष्ठ प्रयोगादेव विपरिणामेन कथ्यते कतुरेफत्व इति । ४ द्रा पगतश्चत्रिकत्वम्य विभक्ति विपारेणाम. । अर्यानतरवुद्धिमरसङ्गात्‌ । यदि चैकत्वस्य कनेर कमे चेत्यच्यते ततोऽन्य एवार्थं आप्तरेत । एकत्व यः करोति यश्च तम्य कर्मेति । तम्मात्कतुरेकस्व इत्येवमादिन। द्षिते कर्तृकमेविशिशा एकत्वाद्यः प्रत्यय- वाच्याः प्राच्ानुगता इत्यविरोध" ! एवं च व्यारूयायमाने यहलौकिकेन न्यायेन माव नातः प्र पत्वात्कोरकानमिधानमवगन तदप्यनुगतं सूतरमकि्यति । सूत्नाक्षराणि च 4 वरयेकयो इत्य्वमा्दीस्येतदपेद्य नियम्थमानानि विशेषणविशेष्यत्वादिन्यायानुम- तानि भविष्यन्ति । छौ किकन्यायानुम् सूत्रा इत्यम्यापरोऽप्यभिप्रायो यथा टके कर्तृकर्मविकि्टम््याप्रतिपत्तिरियमेव व्यारूयायम्‌निऽनुगना मवति । अन्यथा हि स्वातम्च्यणततरनिरयक्षरक्षणत्यास्याने खोकप्िद्धिविपरीतपरस्परासंनद्धपेष्याकारकम।- तरवाचित्वग्राह मुत्राथ" स्यात्‌ | न केवद्मेतावन्मात्रम्‌ । किंताहिं । स्व॑गोत्रेणापि सतरा्षराणि न्यायापेतानि स्यु. | विरेपणविकञेप्यनया तु व्याख्याने स्वं न्याय्य मवि- प्यति । ततेतरम्यात्‌ । त्वया मामासकेन वचन्यक्तिकुषटेन मुत्वा स्वमनीषिकयेवमु च्यते | न तु स्याकरणष्प्रदाय एवमवम्थित इत्यत आह-अगमोऽपि चायमेव यदा एकःव।दय। विभक्त्यथास्तिदा कर्मादयो व्रिरेषणत्वेनेति । द्वाभ्यामपि वाक्यकारम।प्यकार।भ्या बेहुवचनवार्तिकेऽनमिहितवार्तिके च द्वावपि कर्॑त्वायेकत्वाि. व।च्यत्वप्षौ दूरमनेखत्यान्ते निदोषतयाऽवधारितम्‌ । कमौदिविशिष्टा एकत्वादयो विभक्त्या: । इतरथा येषु केषुनिद्‌बहुवयने प्रापनोति । अनमिहितापिक्षरश्च न कतै. स्यः स्यात्‌ । अन्यत्राप्यमिहितेऽभिधानामावातिड्‌ङ्ृत्ताद्धितसतमामामिहितेषु कर्मादिषु क परसद्चो द्विनीयादीना येनानभिहिताधिक,र. क्रियेत । अनभिहिताना तु कमौदीनामेक स्वादिषु द्वितीयाद्य इति नैतदनुक्त गम्यते । न हि न्यायेन तेषामभिहिनानामनमिहि १ स्वगोव्रणत--व्याकरणमोन्रेणानुमत्तो योऽय न्यायो व्य्राल्याप्रकारस्नेनापि षर्जितानि सत्रा. क्षराणि भवन्तीं. । [अरदषार४ज०्४] मीमांसादशेने । ५२७ षणर्वनोति । नन्वेतदप्यस्ति | यद। कर्मादयो विभकत्यथास्तदैकत्वा- दयो विशेषणत्वेनेति । उस्यते । अर्धपराप्ठा हि कमोदयस्ते न भवन्वि शब्दुस्याभिषेयभूताः । न ववेकल्वादयोऽथौत्पाप्नुबन्ति । तेन ते शब्दायमनाः । तस्पाच्रधपि पिक्ेषणपकत्वाद यस्तथाऽपि विशेषणमेव" भिधीयते । यथा, दिरण्यमपाछिन ऋत्विजः प्रचरन्ति इति दिरण्यमा- लित्वं विशेषणत्वेन, तथाऽपि तदे विधौयते । तस्मात्कतुरेकस्वं [ क) क 33 = <== ताना च कथिद्विषेषो दश्यते । तदेतद्वार्तिकोपहारे २१४६ माप्यक्रौरेणोक्तम्‌ ‹ एक. स्वादिषु विभक्त्यर्थेषु कन॑व्योऽनमिहितःपिक्ररः कमोद्रिषु त्वनथः ' इति । नन्तरेतद- प्यस्ति । यदा कर्मादयो विभक्त्यथोस्तदैकत्व।दयो व्रिनेपणन्वेनेत्यनत्पू्पक्षव्र- लनत्वादनुपन्यसनीयं सदम्युपेत्यवादेनोषन्यस्तम्‌ । एतदुक्तं मवति | यद।ऽपरि कर्मदेया विक्िप्यमूनाः प्राधान्येन पिमवेत्यश्िन्तयन्ते तदाऽप्येकत्वादय श्व व्रिरोपणत्वेनाव- ग्थिता. सन्तोऽभिधयिनते । अनमिहिताना विदषणत्वानुपपत्तर्विशषस्य चान्यत्‌ एव मिद्धे: । मवति हीरैर्यामवम्थायामुपसननप्रत्वे विषेयेथा छोहितोष्णीषादिषु । अय वाऽ्ेशाव्देन प्रयोननमभिधीयते । यद्‌।ऽपि ते भ्रयोजनम्‌ -- तादथ्येन विभक्ति. प्रयुञ्यत इत्यथैः । यद्रो मयोवंचनयोरुत्सष्टोयैथासंम। निवेशदरेकं तिद्‌विषयं यत्पूवमुदाहनम्‌ । अपरं तु सुव्विषयं मविप्यति । तत्र कमीदौना विमक्त्यथैत्वाम्युपगम।त्‌ | ननुच ममानत्वाह्हुवचनादिङ्ासम्यैकरूप्मे सति यमेव निड। कपौदिविदिषटमरूयामिषानानन कारकामिघान जाते तमव मुपामपि प्रप्नोति । ततश्च ‹ यत्ररणामिषायिन्या विभक्त्या सेयञ्य निर्दिशति ' । ^ तदा्मम हि तदृदृर्थते नम्य ज्ञानम्‌ ' इत्यादित्यक्हारविरोषः स्यात्‌ । तेत्र केचिदाहुः । एकमपि शास्रं प्रयोजनवशातबन्धिमेदेन भिद्यमानमन्यथा च विकशेषणविरशेष्यभावमतिपततस्तिरक्ष विरीष्यत्वे सख्या च वक्ष्यति । सुप्सु व्शिष- गत्वेनेति । अथेतेनापरितोषः, तत्‌।ऽन्यधोच्यते । शाखे यद्यपि नैतेषाममियस्वमाध्रितम्‌ । तथाऽप्यश्रितविद्धयथंममिधेयत्वमिप्यते ॥ १ पतद्धटिनत्य थ. । २ दददयामैत्ति-विशेपणस्यान्यतोऽकिद्धि , विशेष्यस्य चान्यत सिद्धिरिती- दृद्यामिच्यथ । ३ उःमृष्टयोरिति--अर्निगदरवषयशेषयोरित्यथं । ४ ( अ० ३ पा \ अ ६) भच्रत्यं भाष्यम्‌ 1५ (अण ४परा०१ अर ५ सु १५ }1 ९२२ सतन्तरवारकश्चावरभाष्यसमेते-- [अ०३१।०४अ० ४] शा्े हि कार्यवरेनानमिधेयम्याप्यमिषेवत्वं पारिमाविकमाश्रीयते । न च तावता लोके तथेव प्रप्ञ्यते । न च कमादयोऽनाभिषेया एवेत्येतच्छलेऽभिितम्‌ । किं तरि । एकान्ताभि्धेयकत्वादिविशेषण तावद्धरन्तीत्येतद्रयाल्यातमेव । तस्माद्रशेषणतमेवैते प्रतिपस्स्यन्ते | तययत्र न श्ाख्ेण न न्यायेनामिवेयत्वप्राततिस्तन्रानामिमेया विज्ञ. स्यन्ते । यत्न पृनः शालक्त। विशेषणतामनानिरकीयमान।(; प्रतिपन्तं न शक्ष्यसि तत्र नायल परामनन्यगतित्वाद्निषेवत्‌(मपि प्रतिपत्स्यन्ते । जथापच्या वा शाकेगाप्यनि. पेयतयोक्ता भेष्यन्ति । तेत्र तिङ्क भावनेपम्थानाद्विशेषणत्वतिद्धेनवरथममियेयत्वम- हवीकर्तस्यम्‌ । पुप्प पनः प्रातिपदिकाथानामेकत्वादौना चाक्रकेपु कारकृन्तरेषु च व्यमिचारादन्यतर्रतिपाद्नशक्त विहनायामन्यम्य च मावनाप।त्ववौदेगेनकष्यानभि- घानान्न िचिदुपस्थापकमम्तीति स्वथं कारकमनमिवाय तद्विरि्टतसूयाभि वानानुपपत्तः क(रकमप्यमिधेय मवति । नन्‌ च , केवट्कार्‌कपद्प्रयोगामावाद्वद्यभाग्ध,ख्यातपद्‌।भि हितमावनोपनीत।नामेव करारक्णा तिदूद्षिवव ससूवात्रःमो जवकलिपष्यते | कथमवक कल्पत । यदा वाक्ये स्वनियतपद्‌क्रभप॒ १८द्‌/चिद्‌।र्य। तशब्द्‌।तथम पयतेन सुबन्त वृ्षमिति कारकेपरस्ये। जन्यमानो नाभिवानमन्तरण पिवति | ननु तनाति [करवन्‌ न्वात्पराक्कारकन्वानपपततेम्ताचत। २११ ५के ८५ नोत्पत्तव्थ यावन्करिथासजन्वो नोपदर्सित. । ततश्च क्रियापृथकतं 4नतिषद्यत ईति । स-यम्‌ | वक्तुरक, श्रोता पुनय" प्रथमभव वृ मिति शृणोति न तेन क्रिया तत्सनन्पे। ०ा5-धतः पूेमनवारिति, । (क तहं । शब्दम नात्कारकं प्रतिषच्यानुमानेनाय।पत्था वा वक्वा पूवनरपकरसतत फिया प्रतिप | जनधा हीतरे. तराश्रयत्वं स्थात्‌ | कृतः । क्रियया कारकं गम्य कारदैण करिया तथा| एकस्याप्यनपेक्षत्ये न मृखमवघरारितम्‌ ॥ हयोः संमन्धिनोरवदयेकस्येत-निरपेन परती तिमृदमम्युपगन्तण्यम्‌ । तदिह यदि क्रियागम्थं कारकं ततः क्रिया केन स्त्याय्मत दृति वक्तव्यम्‌ | नच तावद्त्रृ्तप्राति. पादकं क्रियाया वाचकं, शाखादिमजञ्जातिप।्रवचनत्वात्‌ । नापि प्राद्रिपदिकिर्थो ग. मको, विनाऽपि क्रिययोपपत्तः ¡ अ {चयन } न नातुचित्कश्चिनिप्करियः समवत्यतोऽ. स्तितिष्ठत्यादिक्रा काविदेकानोनाऽऽतिप्ा फिया मविष्यति | अथव। * अत्तिर्भवन्तीपर; परथमपुर्षोऽगरयुञ्थमानोऽप्यस्तीति मम्यते" ईत्येवं पक्रियल्वात्कारक्षेपः सेत्स्यतीति । तदनुपपन्नम्‌ । कुतः । "~ ~ -~-- ~ = ~~ ~ & -- ----~+ 3 भक्रिछ्वादितप्ि--स्वंश्य प्रा पेपादे+ धत्य सक्रियिलाक्कियक्षेपद्वरा कारकिपशिद्धेभे दसि । तनवृतनन दन कामिप्राय, 1 [१०६१०४०४] मीमां साद्ने। ९२२, तिष्ठत्यादावुषात्तेऽपि क्रियामत्रि हयकरमैके । कतृमाघ्रमुपात्तं स्यान्न कमौदि नियोगतः ॥ सामान्येन यत्रास्यादिक्िया काचित्परातिपदिकायेनाऽऽक्षिप्येन । न चात स्कार. का्ेमे समर्थेति कमोदीनामन्यत्मापकं मृग्पम्‌ । न च विमक्ति, करिया त्रवीति यय। कमऽऽक्िप्येत । न च सेरूथा क्रियाक्रारकविशेषक्षिपपतमरथत्युक्तम्‌ । अतो न कारक- प्रतीतिं मुकत्वाऽन्यत््ियायाः प्रत्यायकमस्ति | तप्र यदि कारकम्यापि क्रिया प्रत्या. यिकेप्यते ततः स्फुटतरमितरेतराश्रयेणोमयेरपि निमलत्वम।पद्यते । तम्मादिहानन्य- गतिकत्वात्कारकं विभक्तिव।च्थं तत्तनन्धाच्च तदनुरूपकरियाक्षप इति वक्तव्वम्‌ । यद्‌। तर्हिं क्रियापदपुतक कारकपद्‌ प्रयुज्यते तद्‌। तत्तनन्धयोग्यायाः क्रियायाः पूर्व तरधतीतत्वन कारक्प्रत्यायनपामर््याद्धिमक्तिभि, संरूपामात्रममिषीयेत्‌ । सत्यमेवमपि ्राप्स्यद्यदि नित्यम, तोपक्रमाण्यव वाक्यानि प्रयेक््यन्त तेषा त्वनियमेनैव प्रयोगः तद्‌] त्थितः। गा प्य पश्य गा चेति । तस्मान्नानाभिषेयत। । नन्वेवमप्यमिधानक्कतेरप्थानियमेन भवितन्यम्‌ । न शक्यमेव भवि यदा हि सुबन्तपू्वभयोग।वेतया कश्पिता वाचकशाक्तिम्तद्‌। किमसौ प्रयोगान्तरे ऽपनेद शक्थते । न ह्यनित्य. शब्दा चप्तबन्धः, शक्तिद्वयनियमश्च बन्ध इत्युक्तम्‌ । अथोच्येत । आरूयात्‌- पभयोगवेक्षया विभक्ते, शत्तचभावेऽवप।रितेऽवरश॑भाविनि चैकरूप्यऽतयन्तमशक्तिरव भवत्विति । तदयुक्तम्‌ । कुत. । सत्यप्यम्यापृता शक्ति; छताधत्वान्न दुष्यति । अप्तत्यास्तु फलं तस्याः प्रात दटेमं भवेत्‌ ॥ सर्वश्रव यस्य कस्यचित्कायैप्य सदसद्धवदशैनाद्िरुद्धमदपद्धावात्मकत्वान- भ्युपगमे सत्यैकरू०५ परिगृह्यते । तत्सद्ध'वः परिग्रहौ व्य. । सतामपि प्रतिजन्धत्कार णान्तरामावाद्रन्यतो व तिद्धेः कायानारम्भाविरोधतत्‌ । अप्ततश्च कायेवेलायां देपैरप्य. प्राठिरनिमित्तकायःत्पादप्रसङ्गा त्युक्तं ॒पर्जन्धनित्यत्वे । तस्मात्कल्िता वाचकशक्ते- नोमपूषै ताकत) स्य।परिप्यते । तिपै्ये एनरूदाएिष्यते । रन्धात्मकरत्वाद्व श्रौततव सति अनुमानप्रत्यय निर।कुवैन्ती कायंमारप्स्यते । अतश्च षिद्ध: पा कमौदयोऽप्यौ. | १ प्रतिपत्तावुपादानात्सादित्ये च विवक्षिते । नियम्यते यदेकस्या सेवन्ध- सोऽथैन्ञच्दयोः ॥ १३ ॥ इत्यादिना "लोक वातिके संबन्धक्षेपवाद उक्तमिद्थः । २ विद्यमानस्य चस्य ृ्टमन्र- हणं क्चिपर । न त्वस्यन्तासतोऽस्ति्वं पचस्त्युपपयते ॥ ३३ ॥ इत्यादिना श्छोकवार्तिके सबन्धाक्षे, पपरिहार उक्तमिष्यनै. । ३ विप्यये-पदय ामिलादर(त्यातपृकेमयोग इयथ. । ११५ = ] ९३० सतन्त्रवातिंकश्चावरभाष्यसमेते-- [म० १०४०४ | शब्दार्थो न कती । ननु कतरेकत्वदेक बचन, कतुद्तवाद्‌द्विवचने, कुहुत्वाद्वहुवचनम्‌ । तेन नूनं कता श्दाथ इति गम्यते । उच्यते । विड तु नियतपीवंपयैवश्ादेकान्तेन धात्वथमावनाम्यामुपस्थपितयोः कतुकमणोः पश्चात्पर्याऽवगम्यतत इति न कदाचिदपि कारके विशेषणे वाचक्रशाक्तिकस्पनावसतरः । ततश्च नित्यानमेये कतैकर्मणी इति द्धम्‌ । धात्र काश्चददयेमानकुष्ट आद्‌-ननु कतैद्विर।द्‌ द्विवचनं कपुरेकत्वादेक- वचनं कंपुबहुरवाद्धटुवचनम्‌ । तेन नूनं केता श्ब्दाये इति । कोऽभिप्रायः । कवि ्वपप्रत्यायनायं यः श्ट उच्यते देवदत्तादिस्तेन सह पचत्यादना प्रयुज्यमानानां तदनुयतनं सवेप्रकार्‌ दृस्यते । तत्त सामानायिकरण्याद्धवति । सामानाधिकरण्यं च द्येरप्यकविषयत्वे करप्येत । तेन यदि हि देवदत्तादय- सामान्यतः पचतिशब्द- नामिहितास्ततम्तः मामानापरकरण्य रम्यते । लक्षणयाऽऽङत्यरेण। करणो क्तन्यायेन भविप्यतीति चत्‌ । ने } तण्डुछम्येन पाकेन ठतितुमशकयैत्वात्‌ | तपमवेतमेव दह्यक- त्वादि ९५1५ इत्यते नान्यर।मवायि | तत्रैतन्त्यात्‌ । अआगिश्रयण।दृयोऽवि देवद्त्तस- मववास्तम्य पाकत्वेनीच्यन्त इति । प्त्यमुच्यन्ते न तु तद्वारं सामानातिकरण्य मवति | गौतवारणत्वादीनि हि विशेप्य स्वातमानुद्पपरत्ययेत्पाद्नान्मतुम्डोपामेदोपचा- रनिनित्तना तपय दद्द प्रवपयन्ति सामानाधिकरण्यं कारयन्ति नत्ववमविश्रयणादि. न्पाधन्ता दद्दा गम्धने यनाभेदोपचारमतुन्लोपौ स्याताम्‌ । अनो यथा दण्डादि ८=। ८१त्ादित्तामाने।त्िरण्व न प्रतिपद्यन्त दण्डा देवदत्त इति, यथा वाऽपि. श्न 2, भल वा दवदत्त इनि प्रध्मो न भवति तथा पचति देवदत्त इत्यपि न दयान) तम्मात्पचति>द दिवाचक; कनक०।. । 7१५42 1प्वावपपक।द्‌शञ्दवत्‌ ॥ [प अनयत हि तेत्पदमामानाविकरण्यमस्नदिग्वव्राचकेप दन्तेषु पक्ता देवदत्त पर्त, +।द्न इत्य ६2] चते चे कत्तुकमवचनतव नास्ति तेव सामानाविकरण्यम १(भ० प्रा अ. २) २ (अनर पा. १अ०६)1 ३ विकतेदनधष्वयेवादि- मने तवत्तण्टुलतमवेतध्य पाकस्य देनदत्तनषठेन कथतवेनकार्थसमवायामावरक्षणाक्चकति बदति-- दाक्यन्वादिति । ४ पक्वादिदच्द्‌ वदिति । अनेन च ' क्रेकतवादे वचनम्‌ > इत्यारिभाष्याक्तमन. नमेवं विदत विज्ञेयम्‌; पचतिरच्छ कतृवाची, देवदत्तादिक्प्पदामेदर्वरिता। पक्तृरन्दरन पच्यतय्द्‌ + क्मवा वा, ऊोदुनादि,पद्‌।भदर्वात्वात्‌ , पकरद्करत्‌ + इति ' [अ०६१०४अ०१] मीमासाद्ैने | ९३१ नैतदजुमानाष्ठक्यम्‌ । कतौऽनुषटेयक्रियावगपादेवावगम्थत इति भ्रत्य" क्षम्‌ । त्ताषत्केनाचिन्न षाध्यते । एकवचननिर्दशे क्चकत्वं गम्यते, द्विवचननिर्देशे कतै, बहुववननि्ेशे फतेबहत्वम्‌ । तदपि प्रत्य (० ~ -~ ->+ टृ यथा १।कादिशब्दे । क च । तच्छब्दो पात्ततद्धतेरूयामेदानुवतेनात्‌ । तथेव वाचक्रतवं स्यादुदृषटान्तै। ताविह।पि च ॥ पचति देवदत्तः पचतो देवदर्तयज्ञदस्तौ पचम्ति देवद तयत्तदत्तव्िष्णुमिन्रादय इति यैव करैवानिनि देवदत्तादि सख्या तवा ऽऽख्यातेऽपि दश्यते । यत्र चाधौ दृश्यते ष॒ वाचको दृष्टो यथा पक्ता देवदत्त. पक्तारावित्यदि | तथा करमण्धपि पच्यत ओदनः पच्येते ओद्नशावौ पक्र ओदनः पकौ शाकौद्नातरित्यादौनि परतदश्र. स्तोदाहरणानि वक्त्यरानीनि । करिः च) तयोरमिहितत्वेन विभक्तिप्रतिबन्धनात्‌ | साधम्यं पृवमेवान्यदेवदनत्तेन पच्यत ॥ इतश्च वाचको येन।नभिहिताधिकारविहितकारकविमक्तिप्रतिवन्धो दृश्यते पचति देवदत्तः पच्यत ओदन इति । यदि हि वाचकत्वं न स्यात्ततः ‹ अनाभिहिे › ° कंणि हितीया › ‹ कतूर$रणयेोस्तृतीया ! इति च विभक्तिातिने केननिनप्रतित्रध्येन | यथा पच्येत देवदत्तेन पचत्योदनमिति । यतस्तु खल प्रतिन्धस्तनावगम्यते पक्तपकमधरम्ं भिव वाचकत्वम्‌, साधम्याद्नपद्वैषम्यै तदेवं दरमितन्यम्‌ | यत्र च वाचकत्व नानि तत्र क।रकविभक्तेप्रतिबन्धोऽपि नास्ति, यथा पच्यते देवदत्तेन पनत्थोदनमिति । इतश्चं बोधकः शव्द स्तद्विशेपावबोधनात्‌ । यथा श्रोत्रमकारस्य बोधकं हाब्दबोधक्रम्‌ ॥ क) [९ ^ ए... ® न [+ क ॥^ = ९५ १च्‌[त॒श्‌ङ 11 +; कतृकर्मणां नच्ययतति कथ तद्ुरयषः प्ह्याञमवायत | तन्नाभिधत्ते ताद्विशेषमभिषत्त इति हि विप्रतिषिद्धमेतत्‌ । न हि श्रोत्र ~ --- + -- ~ थ १८ ननु व तुरेक्त्वादेकबचम्‌ ` इत्यादि भाष्योक्तेन साक्षाद्धतुनाऽनुमानप्रयो गन्तरं दशयति- रि वेत्यादिना--पचतिशच्द , कवचन , कतैगतसंख्याविशेषानुवतैनात्‌ , पक्ता देवदत्त इति व।कयस्थपकंतृदास्दवत्‌ । पच्यतेशब्र , कमेवचन , क्मेगतसंख्याविरोषायुवतंनात , पचः ओदन इति वपक्यस्यपक्षराच्दबदिति चलुमानप्रयोगो द्रश्न्य । २ पा० सू० (२-३-१) ३ पा० सू०( २-२३-२) च पार सू° (२-३-१८) ५ ननु कतु. ` इत्यादिमाभ्य प्रयोगान्तरपरतया व्याचषटे-- इतश्वेत्यादिना । अगं च शोकतात्पर्यीयै । पचतिप्च्यतेशब्दौ, कतैकमबोधको, कपकमेविशेषयोधकल्तात्‌ , यत्‌ यद्रेशषवोधं॑तत्‌ तद्रोधरूम्‌, यथा शदरविक्ेपाकारनोधकं श्रोत्र शद्रबोधकमिति । । ९२२ सतन्ातिकञाबरमाष्यरमेते- = [अ०६१०४अ०४१ शद्सामान्यमगमयत्द्विेषमकार ममयति । न च शष्दस्यामिषात्त्वद्न्यादृशं गोध- कत्व मवति । मावनया हि गम्यमानत्वेऽथे एव नोषकः स्याल शब्दस्तस्मादुषि वाचकत्वम्‌ । गिं च । विशेषणेश्च सेबन्धुर्यते कर्तृकर्मणी । न छनुक्तस्य प्रबन्धः स्वगुणेरवकरपते ॥ इतश्चामिधीयते विहोषणै. सबध्यमानत्वा्ेह शोभनः पचति शोमनः एच्थते य॒त्रानयोर्विरोष्णसबन्धस्तत्रामिषेयत्वमपि दष्ट यथा श्ोमन. पक्ता रमणीयः प्क इति। यश्न त्वामिधेयत्व नात्ति तत्न विशोषणसंचन्धोऽपि न ट्ट यथा श्ोमनमास्यत इति । न च गम्यमानस्य विेषणप्तबन्धो यथा धृमशन्ट द परवगतस्य न उ्वलनादिभिः सेचन्ध इति । तदेतन्सवै ‹ नन॒ कटुरेकत्वादेकवचनम्‌ › इत्यादिनैव दरितत्वाद्भाप्यकारेण न प्रपश्चितम्‌ | तेदधतसंस्यायोग्यत्वं॑सामानाधिकरण्यादिभिरिना नोपपद्यते | तम्माद्‌- मिध।नपक्ष एव न्याय इति | अत्राभिधीयते } यत्तावदुक्तं वाचकः पचत्यादिशब्दः कतैकर्मेणोः सामानाभिकरण्या. दिति । तत्र यदि वाचकरक्याऽसतित्वमनुमीयेत तत. पू्ेक्तिनाथापत्तिमङ्गन सवेपम्‌- णानुपपत्तरनुपलब्धिविरोधः। सर्वशक्तीनां चार्थोपत्तिरेवैक प्रमाणम्‌ । सा चरान्यथाऽप्यु. पपतेर्निराक्ता । अनुमानविरेधश्च । नाभिघाता। कतृकरमणोः प्रचत्यादिशब्दम्तदत्यन्ता विनामूताथमिधायित्वात्‌ | यो यदत्यन्ताविनामृताथोमिधायै। स॒ तस्य न वाचक ›, यथ। शिशपाशान्दो वृक्त्वनियतशिशर्प॑त्वस्य | त्था कतकरमणी नामिवरेये तिड।, तदमिषे- यापरित्यागात्‌ | तद्वयापारा्नाऽपि च प्रतीयमानत्वातुद्रन्यत्ववत्‌ । तस्िननैव रिशपाशब्दे व्रक्षत्ववत्‌ । कारकत्वादाख्यातानमिधानं करणादिवत्‌ । तिद्‌- शन्दम्यावाचक्रस्वमाख्यातत्वादास्यत इत्यदिवदित्यबमपि शक्यं वक्तुम्‌ । नन्व चन्द्रः शक्चीतिवदेतहटौकिकविरुद्धमनुमानम्‌ । नैष दोषः | यदि वयं प्रत्या स्थत्वं प्रत्यायकत्वं वा निहनुमहि तता लोकविरुद्धं ब्रुधाम । वाथवाचकशक्ति- [+> भ्‌ 4 रं परतिपेवस्त्क्ये करियते] न च तेन छोकप्रसिद्धिविरोषः | प्र्योत्पादमात्रेण* कृतस्य १ तद्यन्तेति~द्ैर्मे*यामलन्तमविनाभेतो यो मावनारूप. अ्रययार्थश्तदमिध।यित्वा- दिन्य्थं । २ [र.शयात्व्यत्ति- वाचको न व्रक्षत्वस्यति शेषपूरणम्‌ । ३ कल़कमेणोनरभिषेयलतवे प्रय. गमाद--तयेदयादिना , कतेकमेणी तिदय नाभिधीयेते, तिद्वाच्यया भावनया कदाऽप्यत्यन्यमान- त्वाच्‌, यत्‌ विद्वाच्येन न त्यज्यते तन्न तेनाभिधीयते, यथा कैव मैत्वश्रयमतदेवद्चीदनादि- द्म्यमिति । तथा कतैकमेणी तिडा नाभिधोयेते, तिङ. कत उम॑विषकन्यापाराभवेऽप्यमिधयभावना- विनाभावेन प्रतीयमानत्वात्‌, यद्यापाराद्विनाऽ्पे च प्रतीयते, त्न तनामिधीयते । यथा विदपाकशब्दन्यापाराद्रिनाऽ प्रतीयमान वृक्सत्वमिति च तारभ्याथे, । [अ०१्‌ा*४अ०१] मीपांसादशेने । ९३१ लोकस्यामिषेयैगम्यमानयोत्पदिप .रूपार्थचतुष्टयविवकानादुरात्‌ । यदि तु छाकप्रसिद्ध ्रत्याय्यप्रत्यायकत्वमाघरं साध्येन ततः प्रागुक्तेन मावनाद्वारप्रतीत्यभ्युपगमान्िद्धसा धनम्‌ । छोकविरोषोऽपि तमैवाऽऽ१्येत ) कुतः । खोक यदन्यतः सिद्धं नाभेषेय तदिच्छति । यथा श्रोत्नगृहीतत्वात्स्वरूप नामिर्घीयते ॥ शेषा अपि प्रतिज्ञादोषाः पूवोक्तिन मर्गिण व्णपफेटनात्यादिश्चज्दरगिकल्पनया शक्ति" ्रव्यकारकविकल्येन प्यतिरेकाम्यतिरेकप्रननेन च वैयाकरणं प्रति योजयितव्या: । तथा सामानाधिकरण्यं श्रोत लक्षणिक वा हदुरुच्यते । श्रौते तावदुभयोरप्यतिद्धम्‌ । कस्मात्‌ | अस्माक मावनामात्रामिघानात्‌ । तव॒राक्तिमात्रकारकत्व।म्युपगमात्‌ | देव. दत्तादिश्चब्द्‌ा हि द्रभ्यवचनो न शाक्ते ज्वीति। क।रक चामिदषत्प्रत्ययः कश्क्तिम्रर्प- णाभिदध्यान् द्रन्यरूपेण तम्याकारकत्वात्‌ । यम्यापि हि द्रम्ये कारक तेनापि शक्तिर्विशे पणत्वेनावदयमम्युषगन्तन्या । तद्रहितदरस्यस्यापरा मवत्‌ । ततश्चाऽऽङर्दयाचेकःर . णाच्छरक्तरेवामिधानमिति द्रव्यशब्देन पह सामानाधिकरण्यानुपपात्तिः । राक्तिवचनस्तु त्रैवाऽऽए्यातप्तमभिन्याहृतः कश्चिच्छब्दो ऽस्ति येन सह श्रौत तामानाधिकरण्यं स्यात्‌ । स हि कारकविमक्त्यन्तो भवेत्‌ । न चेदानीं कारकविभक्ति प्रगुज्यते । यस्यं तु द्रव्यं कारकं तम्य यद्‌ द्र्य केनचित्कारकात्मन।ऽवधासितिं तम्य जातिवत्‌ तत्वानपायात्‌ य। वत्वं कारकान्तराविवक्ष प्रापो ति । शक्तिपक्षऽप्यविदिष्टामिति चेत्‌ । न । एक- द्रम्पश्रितान तास्तामावि्मावतिर्‌ मावविवक्षावशेन तथा तथाऽमिवानान्‌ । द्रव्यम्य स्वेक।रमव.स्व दपक्ष"करणर हितस्य न विवक्षान्तरं प्राप्रोति । यदि च द्रररवाचित्वे सुप्तिडन्तेप्वपीप्यते । ततो टिद्गादियोगः स्यातपतस्छमावात्‌ कृद्न्तवत्‌ ॥ यमेव पाचकःादिशब्देषु द्रव्धप्राधान्यात्तच्छर्ूपपरत्ययो भवत्येवं॑सुष्डिन्तेष्वपि स्यात्‌ । ततश्च यथेतेष्वेव पाचकं नहि पाचकेन कतं पाचकाय देहीति कारकान्तर- १ अभिधयेत्ति-गवादिच्दानः मोत्वादिजातिरभिपेयोऽय. । गम्यमानोऽर्थो व्यक्ति-, प्रदौ- नामुपसमाणां दयोत्योऽ५.--गमनादित्तिष्टरीत्यादि घत्विधे › योगरूढाना पङ्कजादिशब्दाना विषय. पद्मत्वादिरित्यथ. ' २ पृवो्तनति--वक्त्यथेष कः शाब्दो नशितेन प्रसाध्यते ॥ ३१८ ॥ त्रिगुणः पौद्रलवाऽ्यमाकाशस्थाथवा गुण , वणोदन्योऽथ नादात्मा वाबुरूपोऽथेवाचक. ॥ ३१९ ॥ पदवा- कयात्मके स्फोट सारूयान्यनिवतने । इत्यादिना शब्दनि-यत्व.धिकरणे शछोकवातिकोक्तेन ममिभे- लसथे. । २ तद्रहितेत-निव्यपारस्य द्रव्यस्य काररत्वाय)नच्डक्तिन्य.तरिकस्य च व्यापारस्या- सेमबादिव्य्े. । ४ (अर १ प्र ३ अ०९)। ५ यस्य तु शक्त्यनभ्युपगन्दुवेरेषिकस्येख्ैः। ९६३४ घतन्ःवार्तिद शावरभाप्यस्मेत-- (७०६१०४५ ०४] =-= योगो मवत्येवं पचल्योदनमित्थादिष्वपि प्रप्नोति । तस्माच्छक्तिमवुद्रभ्यक।रकपेऽप्व, वद्यं निष्डप्य शक्तिमात्र सुषिद्भ्यामभियेयमेष्टव्यम्‌ | तथा सति हि । आविमतैकया शक्त्या द्रव्यमात्मवशीकृतम्‌ । न शक्त्यम्नरयोगित्वे त्रैव प्रतिपत्स्यते ॥ तेन कारकान्तरायोमो दिद्धप्यारहितत्वे च द्रभ्यप्रथानक्त्रैलक्षण्येन भिद्धम्‌ । ततश्चावस्यितं श्चतिसामानाविकरण्यस्योमयोरपिद्धत्वम्‌ । अथ टक्षणया सामानाधि करण्यमविक्षेितं वा हेतुस्ततः धिह माणवक इत्यादिप्वन्तरेण।रि वाच्यवाचकमावं सापानाम्किरण्य दृएमित्यतैकानितकिना । यच्च श्रौते सामानाविकरण्यं तस्य कोऽथः | समानमपिकरणमिति समानं वाच्यमित्यर्थः । न ह्यन्यथा शब्दस्यार्योऽयिकरणं भवति । सपैशव्दान,मनयित्ररणत्वादाकाश्चाविकंरणत्वा. ह। । वाच्यस्य तु विपयत्वप्रतिपत््याऽपिकरणत्वमृच्धवं । तदपि च लक्षगादिनिवर- त्ययं भुखयत्वेन विशेष्यते | तेतश्च मृर्यया वृत्या प्मानाग्रिकरणे --प्मानो विषयः) पतम।नमभिषेयमिति यावत्‌ । ततश्चैव प्ाभरनं भवति । वाचकः पचतिंशब्दो देवदत्तस्य, तच्छब्द समान।यैःव।देवदत्तवचनत्वादितयर्थ । ततश्चानितथ, शब्दरोऽनित्यत्व। दितिकस््रति. ज्ञात ४कदेर। देवः स्यात्‌ । द्धैतातरिकरणो क्तेन च न्यायेन ष्तवद्‌ पमाणेन च शब्दयो सतद्‌नुद्ध्यरथयारभनुद्धचोरित्यादिमिन्धवहारकाले सामानाधिकरण्यं विकिरप्य सवैप्रक- रमतिद्धत्व मवाश्वादिशब्य्‌।3िशेषाद्धाऽनैक.न्तिकत्वमुद्धावनीयम्‌ । अनुमानविरोषोसतैःरेव हेठभिमुरूयसाम।नाधिकरण्यनिर्‌ाकरणादक्िद्धता निर्गतस्य । प्तपरतिप्ताधनता च वक्त व्या | दृष्टान्तोऽपि यदि तावच्छक्त्यभिधानत्वेन तत. सताध्यविकलता । न हि प्।चका- दिशब्दाः शक्तिपराः । फ तरिं । इकत्यन्तरायोगित्वाच्छक्तमत्पर्‌ा इत्युक्तम्‌ । मति च शक्तिपरत्वे त्येव पृरूयसामानाभिकरण्यात्मक मेव देतुविकटत्वम्‌ । पाचकादिशब्द्‌. वदेव प्रधानमृतशक्त्यनानिषानप्रष ङ्ग तिपापयिविनधम्‌ विशेपतिपरीतस्घनत। | अथवा यद्‌] मख्य स्तामानापिकरण्यम।िद्धं तदेतरद्वाचकेप्ठ्व दृष्टमिति विह्द्धता । नच १ मनधिकरणत्वादेनि-मासकमते शब्दस्य दन्यत्वभ्युपगम।दुद्रन्यस्य चानाश्रयत्वादि- व्यथ. । » वैयाकरणमतेनाऽऽद - आकाश्चति । ३ (अ० १ पा० १अ० ७) इल्यत्र पदनि वाबद्र्ण वा स्वरूपैनं कदाचन ॥ १० ॥ इयारभय, न च वस्तवन्तरारम्भ पद्‌।यस्तदनुग्रहात्‌ ॥ ५६ ॥ इलय- न्तेन ग्र-थेन श्रोकवा्िकेनाहितेन न्यायेनत्य. ५ ४(अ० ६ परा ८ अ० १० सृ° ३६ )। कव्र्यभाष्ये क्तेन च न्ययेनेदयथे, । ५ व्यवदारकले--अयुमानस्यवहारक'ल इत्यथ. । [अ० ६०४०४] मौमांसाद्रने । ९२१५ कतरदत्रानुमानं बाधिहुमरहैतीति । यथाऽऽढृतिवचने शब्दे द्विवचने द्रम्यभेदो ऽवगम्यते, एकवचने द्रव्येकत्वप्‌ , एवमिहापि दरष्व्यम्‌ । ^ १ लक्षणाया गौणत्वे वा वाचकत्वमस्तीति तनिदिद्धिमृत्र ‹ अथौ मिषानस॑योगात्‌ ! इत्यत्र च साधितम्‌ । तेन विपक्ष एव नास्तीत्येव शक्यं वक्तम्‌ । एवं परेष्वपि साधनेषु यथास्षमवं योजयित्यम्‌ | तद्रतप्ख्योपादानमपि शक्तिगतत्वेन तावद्‌पिद्धम्‌ | न हि शक्त्यात्मककारकाश्रयाः सूयाः केनचिदिप्यन्ते । द्रन्याधितत्वात्ताप्ताम्‌ । अथ वु यद्रतामसौ ्रामुपादतते तस्यैव परतिद्रभ्यस्य वाचक इति प्रतिज्ञायते । ततः पृत्ौम्युपम- मविरोषः । न हि कशिदवेयाकरण आख्यातस्य द्रम्यवचनत्वभिच्छति । यदि इु वाच्य. रक्तितगतततरूथामदेपाद्‌ानममेदेपचाराद्वा गौणमवैतद्वेतुम्ततः धिहो देवदत्तः सिंही देवदत्तयज्ञत्ते पहा देवदत्तयत्तदत्तविप्णुमित्रा इत्याद्रिमिरनैकान्तिकम्‌ । प।चकादौ यावति पचतिकनैमिघानं तावति प्ख्यामदोपादापित्व नारिति विभक्तिवाच्यत्वात्प् ख्याया इति हेतुविक्ख्ता | यत्र ठु विभक्तौ तदस्ति तस्या कर्वमिषानामावात्पराध्य- विकलता । तेन तृतीयान्तमेव कि तित्पदमुदहनैव्यम्‌ । तपप्रि तु पव सामनाषिक- ण्यवदहोपाः सेमवन्तीत्यमाघनत्वम्‌ । ददुमपरमनेकान्तिक^्वम्‌ । मोशव्यो न व्रवीति द्र्यम्‌ । अथ तु तद्रतसर्यामेदमुषादतते । नैवैष विपल्त इति यदि वदेद्‌ कुत्ययिकरण- मभ्मै व्याख्यातव्यम्‌ | कतग्द ्ानुमानं बाधितुमर्हनीति-पपरतिसाधरनता यथोक्ता टक्ष॑यित्वा यथाऽऽकृतिबचन शब्द इनि परकयम्यनिकान्तिकनामुद्धाव्याऽऽत्पीयेन निभेयः हृत. । यदपि च करकविमक्तेः प्रतिबन्धनं तदपि यदि तावेत्सर्वस्यास्ततीऽ. सिद्धम्‌ । प्रथमाया अप्यभिहितकरारकविमाक्तेत्वात्‌ । अय यम्या. कस्याध्ित्तनोऽनभि. धायकेप्वप्यपवदिषु तदृन्तीत्यनेकन्तिकिद । । उभ॑यप्रतौ कमणि › इति परेषण्या- नात्कमेगता पष्ठी न तवित्कतोरमामिधने | अन च कृटन्तामहि षक्‌ राभवन्पवतू पिमक्ति. पी प्रतिनःनाति | यक्सनमिहिनविङ् गते दितीयानृनी प्राप्न टि} हदनुपपन्नम्‌ । कुन । पर्याया कारके वा घौीवमतन्या हि व । उमय चात्र तात्तिद्ध भावनातिद् पक्ति" ॥ पचति वरेयदत्त दत्यत्र कषतव तावद्धनं नोनितय्‌ । ^" म्यां साऽपि तिड, । किमन्यदवङ्धप्यतते यद५ विभत्तिरुूपदयेत | ५ पुनरनक एार१निपाने स्ति कतुरवमेव भावनया देवदत्तस्ात्ममित न कारकरन्दरत्वतिति । ना सरति केचिन्‌ । १(अ० पपरा कज १२०९६) 1२ (जर दषा ९ज० १० १),३(अ १ पाग अ ५ ) ॥ & (र ४ ( ९-२-२९ ) । वः „५ ; ६३६ सतेन््वातिकश्चाषरभाष्यसमेते- [अ०११ा०४अ०४) तेन संबन्धोऽवकश्पते । तस्मात्कतैत्वं गृह्णातीति । न त्वेतत्काष्ठानि पचन्तीत्यत्र सेभ- वति। न हि तानि कर्तृत्वयोग्यानि । कि तहिं । करणत्वार्हाणीति प्रपषिद्धमेतत्‌ । अथोच्येत नैवात्र कष्टाना कृत्वम्‌ । किं तद । करणत्वमेबेदमुक्तेन न्यायेन कतृत्व- बत्स्वा विमक्ति नोत्पादयति । एव स्थाली पचनी्यपिकरणत्वं स्मीम्‌ । तण्डुलाः पचन्तीति कभेत्वं द्वितीयाम्‌ । कुदाल. पचतीत्यपादानत्वं पञ्चमीम्‌ । त्र हयणाः पचन्तीति संप्रदानत्वं च चतुर्थीम्‌ | सर्वत्र योग्यत्वस्य निणेयकारणत्वादिति । तदनुपपन्नम्‌ । कतुपरतीतेः सवस्य स्वसंवेयत्वात्‌ । आह । नैवेयं कतत्वप्रतीतिनानाकारकप्रतीतिरेव तु सती तिद्वाच्यक्रतृन्वपिद्धिवाप्तनावशेन तत्सामानाधिकरण्यनुद्धचा कंतृप्रत्ययवद्‌।- माप्तते । यम्तु निपुणः पश्यति तम्य भवत्येव तन्न तत्र कारकवितरकः | तथा हि । म्थास्यादर्योऽपि कुत्वे तदानी मध्यवम्याति | नाऽऽधारद्न्यथाभूत त्यापारं सोऽपि विन्दति ॥ यंहि व्यापारं प्ताधरयन्ती म्ल्थपरिकरणत्यं प्रतिपन्नवती कतुत्वेनप्यमिषी. यमाना तमेव प्रतिपद्यते | तम्माद्वरमाविकरणत्वेनैव स्थार्युच्यत इति कल्पितम्‌ । लकरारवाच्ये तु सति कर्मयेधिक्रणाठिपु टकःरानुतपादाततामानाव्रकरण्यानुपपतेतितिड। च तख्याममिष्‌ानत्सप्तम्यादिपर क्तौ सत्या प्रथमासिद्धयधं ति मिवानाहेकनृत्वमेषामु. च्यत इति बलाद्म्युपगमनीयं स्यात्‌ | अनिधाने ठु यस्थेव तिड्क्तप्तर्यासंबन्धो विव क्ितस्तदेव पिद्धफल्त्वात्फरभूता विभक्तिमनुत्वाद्यदरपि गम्पते शिष्टानि पुनस्ताद्यि.- प्यन्ति | नन्वेवं पतति सर्वेषा मावनया गम्प्रमानत्व सं्यासनन्वथोगधत्व चास्तीति समैदैव द्ितीयानुत्पादः प्रममोति । नेप दोष । यद्यपि करकाणि स्वरूपतो मम्यम्‌ान+ स्वात्‌ तदयं विभक्ति न प्रयोजयन्ति ~य" तिष्पात्ता सरूपा केन पबध्येपयुञ्यत इति शेषपर्याथ॑मवदय विभक्त्यन्तराण प्रवेक्त-यानि । ननु तिदुपात्तेवागृह्यमाणविशेपत्वा- तपम. प्चन्थते । कथमेका पती स्क ते सूवन्धुम्‌ | सवव्यमानाया च सेरूथान्तरोपनन एव प्रापनोति । विकट, स्वादिति चे(, इट एवामो , यथप्रथरोमं॑तु-त्यवस्यितो न प्रथोगन्तरकरठं यवष्टकलसनया । यव प्रभमान्तमादितः प्रक्तं तदेव ति्‌ वाच्य. स्याये.प्त्वेन विवक्षितमि्यव^०। उ.पपु यथास्वे विनक्त्यन्तरानि प्राध्वने | यद्‌ तई नह्वचनप्रयागस्तदा साच, ०..िमव।च्छेषेु॑विमतत्यन्तरासं मवप्रस्ग; । इष्ट एषोऽपि यदा सर्वाणि तुहथकलपत्वन विष्दयन्ते यथा काष्ठादीनि पचन्तीत्यत्र | 0 = ~~ -~ ~ - -- ~ ~ -----------~-नब १ कटूवदिति पार्ष [अ०द्पा०४ज०४] मीमांसादशैने । ९२७ यदादु खलु कतृमत्रगतमेव बहुत्वे रिवद्यते, कारकान्तराणि च श्रुत्यैव गुणभूतानि दशगि्न्यानि तदानी प्राथम्यधाघान्याम्या कतेयेव समवात्तदतिक्रमकारणामाषाश् ने केरकन्तराणि गच्छतीति कतृष्वेव लीयते । कारकान्तराणा च म्वविमक्त- भिरेव संख्याऽभिषीयते । यद्येव तनः स्वेदरैव तिशमिहितया संख्यया कतौ नातिक्रमितप्यः । कथं त स्माटी पचतीति प्रयोग उच्यते | किं पुन. रत्र युक्तं किं कुतश्चित्कारणात्कतारमािक्रम्याधिकरणं संख्ययाऽऽप्रितम्‌ । अधथना तन्तेख्यारं कवैत्वमेव म्थाट्थ विवध्यत इति । कतुतःक्रिवक्षा युक्तेति मन्यामह । कनः । न मुख्यातिक्रमे चिद्‌ दृदथने करणान्तरम्‌ । मुर्यत्वस्य विवक्षा तु यथ्टं ननु युञ्यते ॥ सवेत्ैवर्थद्वये समवत्थन्यतररूपविवक्षा युक्त! । समवनि च सर्वकारकराणा म्ब्य पार(पक्षया कत्वमिति ईुरमस्तात्पतिपादितम्‌ । न हि मधानक्रियागत कारकवैचिज्पर स्वन्यापारविषयात्कतृतद्धिनोपपयते | तस्मात्तदेव विवक्षितमिति न्यायं न करका. न्तरसंष्यामिधानमिति । एवं च पति यत्करम्रय। ऽपि कचिदभिधीयत तत्रोक्त केरणम्‌ । न च तद्न्यत्राम्तीनिं व्यवम्भा । तदा त्वनाभहिनापरिकारोऽप्यव क्ररिप्यने | अनभिहिते कपण एकतरे द्विव बहुत्वे चेत्यादि । कु, । विभक्तयो विर्घाथन्ते यत्र तम्य विशेषणम्‌ । युभ्यतेऽनमिधानं हि न पृनम्तद्विशेषणे ॥ न ्ुपसतनेनभ्य विरेषणर्बन्पो युऽ्थते | विशेप्याम्तवेकत्वादय एव पनरदिरेषणा- र्नरसबन्धं सहते प्रधानत्वात्‌ । तथा च समासाधिकारे ऽप्युक्तं ‹ भवति वै प्रवानम्य सपे. कषम्यामि पतमाप्तः" इति । तम्मादेकत्व। दिष्वनभिहितेष्ििति सबन. । एतनमम्यु व्याख्याने छत. कट ऽति शब्दधोरपि द्वितीया स्यात्‌ ! उभयत्रारि करमकत्वम्यानमिईतत्वान्‌ | सथ. परयमयैवाभिहितत्वान्न माष्यतात्युच्यत । तदयुक्तम्‌ । प्रागेव प्रथमोत्पत्तम्त्यभह्नात्‌ । अपि च कटं करोति भप्ममुदारं दरौनीयमित्यत्रापि कटदवितीयथेवाभिहितत्वाद्धीपमादरष्व" मावः प्र्तज्थते। ननु कमी दिविमकत्यैधवा्टनो ऽप्यविशिष्टमे तत्‌ । न | तस्य तिर्‌ ठत्तद्धित- „ नन्वित्ति-यस्मादिष्ययैः । यस्मास्फत॒स्रस्य निवक्षा यथेष्ट युञ्येत तस्मान्सुल्यातिक्मे-- क््वरंतिकये न किचि्कारणं दद ,लि श्छोकार्थ; २ स्वन्यापारे च कषाद्‌ - करणत्वा दतम्‌ ॥६६॥ दश्यादिना शोकवे कयः रण इवः 1 ३ विभक्स्यथस्य वरेपणमनमिदितल्वामपि 7 दिने एधः ' ११४ ९२८ सतम्तरवारतिकश्चाबरभाप्यसमते- [अ०६१०४अ०४) ~~~ ~~~ ~ ----- ~ --~ -- -- समािरनभिरितेप्विति परिसर्यान।तू ¡ न च कंटद्वितीया तिड।दिष्वन्तभूता यतस्तयो- छाना पर्युदासो मवेत्‌ । ननु ममापि परिपर्या मविष्यति । मवेत्‌ । यदि दादी नामपि सस्या उाच्यास्यात्‌ | न तेते सेरूथाया स्मर्यन्ते | नापि वदन्तो द्यन्ते । न द्विड. केवलस्य अ्रहणमुषपद्यते नेनरेषाम्‌ । कमोदयम्तु सरवेषामथां इति वैषम्यम्‌ । ञ्जत कृतपाचकादिरब्देम्यः प्रप्नुवन्त्येव द्वितीयाद्य इत्यन्यः परि ९ ^~ १ हारे क्म्य | घ चैन पमवत्ति । यहं कमीदिविकञेषणमनभिदिनाभिकारः । त्था हि) # ~ छत. कट इत ह्‌।पि कमेत्वं निष्टयोच्यने । नेसिमि्मिहिते मस्यान द्वितीया ग्रहीष्यति ॥ यम्यन क्मोदय। वान्या यम्य च तद्विद्धि एकत्वाद्यम्तवारभयोरप्यनमिहितत्वं केमीटिविश्षपणम्‌ । अनभिहिते कमणि हितीवाञनमिहित वा कर्मणि च एकत्व।दया बनैन्ते तेषु हितीयेति | यद्यपि जोपमजने कमोद्यस्तथाऽपि विश्चपणेन स्ज्ध्यन्ते । समामम्थं हुरपजेन विङषनेनं सन्यते | वावयम्य तु (ऋद्धस्य रान्तः परुष. ईनिवत्‌ सनध्यमान दृषटभवम। पनि | एव च वृत्तिवात्ययािशेषो मरिप्यति | वातयम्याश्च कमी य, | अन्‌, गयुप्मुवमरमनसवे शनृनुवनति समानविनक्कतरनामिहिनापिकषरमिशष्यत्ता प्रति- पतम्‌ । तनु पतति दरेकृत्त इति 0ड।2मि९५रि14 +© तुगा 1 [क ततीय प्राप्नोत्यय } मने,वत३।द५।तिहिति चत्त । माप्माद्भिरनेकान्त।त्‌ । रक्तं ह्यत. पटद्तयपात ठप कपण भीपमादिम्यम्तदृत्पत्तिरिनि | बदर च तुर्नाया गताचतवन्ना- स्यद्‌ ततः परयमावाच्यःउप यद्या गतत कमं सा नोस्प्यते | केवट निषदि यौगाममनात्दुत्पमिति चेत्‌ । न } एवे पति यवातिहितनृतीयापनद्गन्‌ 1 म भैष न्यागेन प्रमद्ध अपादित. | फ तहं । आगमेन | न बाऽऽगमविरोय न्याय, काचदामा वलि । नम्मौदनमिहतश्चन्द एव लक्षणया व्िशेप।त्मनाऽनवग- तत्वे १1 | पयतिपच्यनहब्ठाभ्था न पत्यापनन्धाद्राद्धेरोषरूमेण कर्मकरणं गम्ध्ते | तमत्तत्तद्विमक्तिने।पत्स्यने । करक न्तराणि न फक.वि;व प्िरेषद्पेम पनीतन्त इति स्वविभत्तीरुपादर्या । करवा विशवऽपि च य^ कत णोर हि ८ ठथाबकश- वेषः घन शङकते--ततशेत्यदिनः । १ द्ण्ाया५+ > शार्वन- प्या हि प्रवतते हन्यादिवार्विरेन दततोत्ान तृतीया पिरिलिषः , - दन्त पद्मं सथा. कषशि--तरनादित्यौदिन (मग ६्पा०४अ१६] प्रीमांसादर्षमे | ९११ प्रिशेषप्रतीतिः सख्यासेबन्धश्च मवतीति तथेोक्तैम्‌ । यत्त भावत्पन्नठकारपक्तेण भ्यमि. चारो नेह पच्यते नेह मुञ्यत इत्यादिषु पनिमात्रविवक्षाया कतैकमैणोरनाश्रयणाद्भात्व- थ मावनयेराश चते ततश्चागमकःय।५१ । तत्रोच्यते | च॒क्प्रोऽपिषघानपक्षिऽपि प्त दोष. शब्दगोचरः । व[चकर्याप्यनेद्न्तो गमकस्येव नेन्परने | यंयैवात्र करिमाया मनैकान्तिकत्वादन्यत्रागमकत्वम्‌ पादे तयेव शन्दरग्यापि कर्मा. नमिधानात्‌ , ओटनः पच्यत इत्यत्राप्यनमिषातृत्वपमङ्गः | सथ व्यभिचायेप्यप्तो केनः चिदनुगृहीतः सन्नमि।स्यति तथा ममपि तदर्थो गमयिष्यतीत्यविदोषः । तच स्वन्र सकमेङ्ाकमिकदयन्विकरणेनरतिकरणोपपद्विेषज्ञानदनैभिषातृततवद्धमकत्व॒विषिद्पत हत्यन॒पारम्भः। इतरथा तेशबन्दस्य भावकर्तुकमेमु त्रिष्वपि दशनं यतेशब्दम्य श्यन्विकर- णात्मनपदीययकूयद्न्यद्‌प्त्यमेषु॒चाविरोष इत्यत्यन्तपंशयहेनुत्वमेव। निषानपरतेऽपि स्यात्‌ । तम्मात्तद्ुनाधिकरणोक्तेनैवान्वयन्यतिरेकमङ्धपरिह।रण पक्षद्धयमपि समथेनी. यम्‌ | ततश्च विशेषहेनामिः शक्यो गमकस्वपक्षो निर्गेतुमे | भधा मुय एगानभि. हितशब्टः | कथं तहिं पचाति देवदत इनि तृतीया नोत्प । पचुदम्तत्वान | म५ पयदस्नस्वम्‌ | तिड।ऽभमिहितत्वात्‌ । किमर्थ तरि पुरम्तादनमिगन्हेशः करतः । टक वेदाय न व्याकरणा्म्‌ । किं लोकतेदन्यत्िरेकेणापि व्याकरणव्यवहारः. मन्ति । बढम्‌ | नहि वृद्धिणश्चन्दौ ोकवेदयोरदिजटेडां वाचको दृष्टौ | मवतु स्ञापदिमाषाणाम- लीरिकित्वम्‌ । प्रकृतिप्रत्ययारथाम्तु न रोकवेदूव्यतिरिकताः प्रयूञथन्ते | कथं न प्रयु- उ्थन्ते यदा ^ इ; कणि च इति वेदल्योकयोरव्यननमपतनेव टकार, कर्कपोभेना. पित्वेन कथ्यते । ननु लदेशानामन्न लकराग््रहणेन अरहण युन्छम्‌ । र्णनिनि वाऽथोदशनमदेशषाथम्‌ । नैतद्युक्तम्‌ । कुन करे टक्षण। नावद्‌दशार्ये प्रसन्यते । स्थानिद्वाराऽपरेक्ष, च वृत्तर्‌देशमाग्भवेन्‌ ॥ ॐ लकारे श्रृयमाणमुन्सज्याऽऽदेशा गद्यत इति श्रृतिचःधः । मयापि छकारम्यै वाच्याः कमाद्योऽप्युच्न्ते तथाऽपि तेनानमिघीयमाना, सन्त. प्रागदरोत्पतत्न शवथाम्नथाऽध्यवप्तातुम्‌ । अन्ते च न्यायतिरोघः स्थित एव | अनश्च कन्मिद्यिद्त- १ यद्नक्षणो हि भवत. कता सत्रमिधीयते । दत्यार+य--म्रादौना तु न बस्तुखक्षण्‌। ¦ नापि छब्दलक्षुणा प्राधान्यविबक्षाऽस्तीवि नित्यमेव गाद्यशष्दोपादयत्वमिध्यन्तेन मन्मन प्राशु. मित्ययै, । २ अमिधातृष्वश्रदमकलनं न बिरुप्यत इति पार 1 दे ( भ १ पा-१७० ७); ९४१ सेकत्षातिदश्वादरमाप्यसोते-- [अ०६१०४अ०४ तस्मा भोः । न चेच्छौतो न प्रकरणं बाधिष्यते । यतु पुरषपय- = मञ्जपेऽवसकर्पनाये दरममिधेयत्वमेव पारिमाविकं कास्पतमेकान्तस्याऽऽग्रयणीयत्वात्‌। न हि कभेचिद्पि छावम्थायामपारिभाषिकममिषेयत्वं मवति । तेन छ- कर्मणि च इत्यदिशद्वरेण रोकवेदाथमथदिशनमुत स्वका व्यवहारार्थमिति परीक्षाया यदि लोक. दयोरितिङ्)च्यत्वं युक्त्याऽवकरपायिष्यते ततस्ताद्थ्यंपरिकष्पन युक्तम्‌ । अभानवक॑ल- पिभ्ततः स्वशषाख्रायेत्वामिति । तत्र दु रोकवेदायत्वस्य पूर्व निरा्रतत्वात्‌ । परिशेषतः स्वशान्ञार्थता । तेनैतदुक्तं भवति । पाणिनमेम कतृकर्मेणी लकारामिःहिते द्रष्टव्ये इति । किं पृनरस्य प्रयोजनं यदा न॑ टोकवेदयेस्ते तथोपलभ्यते । यद्यपि च तश्र नास्ति प्रयोजनं स्वशाचे त्वम्ति | कथं नामानमिहिताधिकरिण कारभयोगे तयेरमिहितत्वा- अयणात्पयुदा्त म्यादिति । तस्मायश्यपि परमार्थतो नामिषीयेते तथाऽपि शालेऽमि. हिनवद्‌।श्रयणादना्महित।धिकारविहिते विभक्ती न रक्ष्यते उति परिहत. क।रकतिमक्ति+ प्रसङ्ग | यतत तद्विेषामिधानादिति । तच्छिश्शपादिश्ैरनैका नित्‌ । सि शपाशचन्दो हि न तावदवृक्षत्वपाभिवत्वद्रनयत्वपत्तप्रमेयत्वन्ञयत्वानाममिषायकोऽथ च तद्विरेषमेव शिकषपा- मभिधत्ते । तेन यथाऽस्य सामान्यमनमिधाय विकेषमिषानशक्तिने विरुध्यते यथा च चक्षुषः सामान्यमनित्यत्वमगृह्णतोऽपि ूपम्ररणदयक्तिनं विरुध्यते । यथा च मवतोऽपि दभ्यम,. नभिषाभेच तिडः तद्रिशेषः कर्तृत्वमुच्यते तथा मम ॒कवरभिधानाइते तद्विशेषेरूपामि. धानं द्र्टव्यम्‌ । यदपि गम्यमानस्य व्रिशेषणमेबन्धो नाम्त्यनम्तस्सेबन्वदशेनादृपिषान. मिति । तदप्याङत्येणाधिकरणयोर्मयथाऽपि दश्च॑नाननिराकृतम्‌ ¦ अपि च मधुरो रम' ज्िग्धः शीतो गृरुशचेत्येनानेकान्तिकत्वम्‌ | अघ्र हि मधुगरमम्य गुणत्वाद्‌ गुणा. न्ते. श्वीतारिभि. संबन्धो नावक्रल्पत इत्येतत्प्रतिप दित द्रभयं सभ्यते | न च कथ. चिदपि रप्तशब्दम्य द्रव्यवचनत्वम्‌ । तथाऽदवसद्रेण नगरं मुषितमिति मम्धमाना- निव ( सादिनां ) मोपक्रिधापतनन्वः । यत्त॒ कविद्धूभादै। सूषदौ वा न ददते न नावत। सवत्र म्थितिः कस्पपिद शक्यते । तम्मान्ञामिधेयः कर्ता । तत प्रौतत्वा- मावानन प्रकरण बाध्यते | यत॒ कूमंषमेपके दशंपृणमाप्तवि्िनैव विहितत्वात्‌ प्रात्या- त्मिके विधिरनथेकः स्यात्‌ । तम्मात्पुरुषाथतेनि । तत्र ब्रूमः क क 9 ट ४ यावन्न विधिसंस्पश्चम्तावन्नाम्य प्रयोजनम्‌ । विन। च तेन धात्वर्थो न क्रत्वङ्ग प्रतीयते ॥ ~ ® _ ® = न © ष [^ कं भ प विापराहता ।हं धात्वथः स्वयमेव साध्यता प्रातिष्यमानाऽनपतेतप्रथधाजनत्बन्न १८अ० १पा० २भ्‌० ९ ),२ (अन ३फर १अन६)। [भ ०६ष०४अ०१४] मरर्मासदचैने । ९४? स्नोऽनयको भवनि । कमधर्मपके भयोगवचनेन कर्मग्यतावचनाद्िति । तदूस्यते । अङ्कः सरपक्रणेन गद्यत । न चाविहिनपङ्कः भवति । तस्मादङ्धत्वाय व्रिधातव्यपस्मिन्नपि पक्ष | अनो मन्य।पहे प्राकरणि. कस्यायं निषेध इति । तरमरादङ्ख यद वृतं तन्न वाय्यापिति । तेन य. स्तंकट्पितं तदद्खं तदेव कतव्यम्‌ । व्रीहिपयं संकरप्य न यवभयः पद. यः | आह | यदे।भयेरपि पक्षयोनांनूतं वदित्यं, तदा को तरिचारे. शाय इति । उच्यते । पूरमरिमन्यकषे पुरुषः । तप्र भ्रं स्मारं शक्यते दशेपृणमाप्तकपमविन प्रहीदुम्‌ । न॒ च तेनागृहीतः प्रयोगवचनेन व्रिषादुं शक्यते । तस्मादवदयं प्रत्यात्मिकेन वरव्रिना सतज्ञात्परभ्प्येण वा पृरषोपक्रा. स्त्वं बोधयिष्वा धात्व करणीछत्य तदतिरितत प्रयोजनसाध्यापेलाया प्त्यां सनिहि- तद्र पृणमसोपक्रारसजन्य तयाऽद्गत्वं कल्पयितस्यम्‌ | अन्यया चेतरेतर्‌श्रयं म्यात्‌ | अङ्गत्वाद्विविविःरश्वान्गत्वमिनि । तभ्मादवान्नविवि. । अतश्च वददित्यनेनैता. वदवगते दरशर्मामोपकारं वदनेन साधयटिति ¦ नतोऽननपदपामधगोदेवं मवति यद्द्‌. नेन कु्ौत्तठनृतनेनि । पुनश्च नजुषृबन्वायदनृतजदनेनो पु धरत्तजनेति वचने भ्यञ्यते | तम्मादशपणेनासोपकाराय वदना यदृनूत प्रमञ्यते तत्प्रतिषेधो वियते । ततश्च यावत्कः मव।द्तत्र सवैत्रानूत वजेनीयम्‌ । नेन यवभयः पुरोडाशः कर्तन्य इत्येवमादावध्वर्यमृकतवा सक्तं मे यवा भविष्यनति । तम्मादत्रीहिमथः करियतामित्येवं न विमेवदितव्यम्‌ । संक्रस्पस्येति- त नत्पवत्वाद्वदनमेव प्रतिटक्षयति । अथवा स्वेन दचनन।धवर्युमेव सङ्स्प कारयित्वेति द्विणिजन्तम्य रूपं द्र्टन्यम्‌ । आह । यद्‌। स्पृति- भा्ठनित्यानुषेदे, सयोगान्तराचच विषौ, नानृत वदितव्यामित्ययमेश्स्तुर्यः कि कदा चिन्तायाः प्रयोजनमिति तदुच्यते । सतिप्र्ातुवादे हि म्माते नेमित्तिकं भवत्‌ । विधिपक्षे यजुरेदविधेम्तद्धेपनक्रिया ॥ # नि [त सलौ अ यदनुनवदननिमित्त प्रायश्चित्तं तदेव केन्य यद्यनुवाद्‌; | धौ पुनरस्य यानु दिकत्वाद्‌ भ्रषम्य यजुवदतो यज्ञ विनष्ट इत्यन हायैपचने मुष: स्वाहेति हात्यम्‌ । मृतेस्त्वन्यतरमूत्वानववारणात्त वेद प्रपनिमित्तप्रायध्ित्ताववारणे स्यात्‌ । एवं भूल. मूलिमवाम्युपगमेऽपि स्थरत्मव तदर्ैस्तदनिकमश्वाजुखन इति तदीयमेव प्र'यश्चित्तम्‌ । १ स्मृत्येव तदथं इति नानतं ब्रूयात्‌ ` इत्यनया रमत्या निषिधार्थो विधेयतय्राऽन॒नृत इष्य । २ तदतिक्रमश्वानुप्रत इति--" गायतीमनूते जवन › इत्यनया च निपेवातिक्रमश् प्राय- भित्तनिमित्ततयाऽनु सत इस्यथं । ९४१ दतन्तषातिकक्ादरमाध्यसमेतै- = [अ०६१ा०४अग्४ -------------+~------~~-------“ ननु तवारि यनुैदिकलज्ञानात्तद््राथश्ित्तमेव मवेत्‌ । नैतदस्ति । एतद्ध्याहवनी - यादिविष्यत्व।द्‌हितारूथपिकारमवरम्बते । अनृतपतिेषश्च पुरुषम्नमत्वाद्नाहि+ तक्नेरप्यवम्पितः । तेनास्य तावद्य स्मातै प्रायधित्तपपेक्षणीयम्‌ । तचेदपेक्ि तमेकत्वाननिमित्तस्या ऽऽहितञ्नेरपि तदेव युक्तमिति वैदरिकपरायश्चित्तामावः । फ च । यज्ञेऽन्यतमवेदा ङ्गे धष तैमिततिकं श्रतम्‌ । अयन्ञङ्गविनाशे तु न तस्यावक्तरो भतरेत्‌ ॥ ‹ यदुक्त यज्ञ आतिमियात्‌ › इति हि सवे श्रेषा॒यन्ञसंमन्धिनो निमित्तत्वेन यने । उोतिष्टोमपंमन्विनश्च प्रकरणादापतन्‌ । तत्र ‹ वेदपयोगान्न प्रकरणेन बाध्येत ! इत्यनेन न्यायेन वाक्यबलीयम्त्वास्मकरणे तावदीक्रम्येत ¡ न तु यज्ञपेबन्धपरित्यागे हितुरसिति । तप्मादवगतवेद विशेषमृहेप्वपि पुर्पधरभेषु न तजनिमितं प्रायश्चित्तं कतेभ्यम्‌ । यद्‌ तु फल्कर्पनामयात्‌ प्रकरणा कतुयुक्तपुरुषधमो मवन््येननातीयक। हति पूवे प्त. । द्धक्रतुषमेत्वं च मिद्धान्तस्तदोमयत्रापि यानुवेदिकयज्ञपरषनिमित्तमेव प्रयश्चित्त- मिति प्रयोजनान्तरं व्भ्यम्‌ । तदुचरते । विधयोऽपि हि पू्ैमिमिन्पते म॑स्करता गना. | ते सव याजमानाः स्यर्क्षासम्कारनर्गवत्‌ ॥ 13 सरवै हि समिदादयः ऋत्वन्तरगताः स्नोत्रशसरनपद्यश्च पुवैपक्षवाद्रिनः एर्व. सकाराः | ते च ‹ या्जमानाम्तत्परवानत्वात्कमेवत्‌ ! इत्यनेनाभिकरणेन याजमानाः स्युः ! त पमिदादीना वागत्मकत्वाद्‌ द्रतयत्यगन्धापारेण दक्षिणीयादिवदु ममथ(ऽपि याजमानतवात्‌ । तद्वदेव च यजमानविवृद्धावपि तन्त्रेण प्रयोग हृति न कश्चि दशेषो दृदेयते । ये तु म्तेत्रशखजनपादयम्ते गुणमूनकतृकमंतियमसमरथा प्रघाननियमानधिकृतं प्रपानंद्रत्रादिपतमास्या जाभित्वा दन्तधावनादिवद्यनभानकर्नुका भवेयुः । यजमान. शिवद्धो ष साधारणद्रन्यल्यागन्यायेन तन्त्रत्व न म॑भवनीति प्रतियजभानं पिधेरन्‌ | प्रतिषधेप्वेपि च यद्‌। विधये एवमवधारितः क्रतुयुक्तपुरुपे पकर यनृतवदनमिति तदाऽ. स्थेवानूनविशिकप्रतिषेधादयमर्थो भवति यजमानेनाऽऽत्ममंम्काराथमाज्ञीःपरवोगाद्विषु यद- ८ च्यते तत्र वैकलिकावधारणे म्वहूणेच्वारणे वा रूषात्यं न कर्मव्यमन्यन्न स्वन्येषा च यथेष्टवादित्वमिति । दुद्धक्रउुवमततिवेपरे वु वावत्करती किनिद्धरन यजमानस्यल्विजा १ तद्वेदभ्रायश्वित्तमिति--“ यदि यजुषो भुव स्वदेष्यन्याहःयंपचने टोतम्बम्‌ ` इत्यनेन वि. हिनमिन्वथ ।> (भन ३ पा० १ जन १०८) 1 ३ (अन दपा ८अ० सृ. ४)। [अ०३१्‌ा०४अ ०४] मांसाद | ९४३ भायश्नितम्‌ । सिद्धान्ते दरेपृणीपासधर्मः । तत्र शरश्च यारुर्दिकं प्राय- अत्तम्‌ ॥ १३॥ वाऽन्रतं प्रपतज्यते तत्पपे ने कतव्य करतुम्न्धित्वाविरेषान्‌ । अतश्च यथैव यजमानेन त्रीहिमयं स्करप्य न यवमयो द्‌ तन्यस्तयवाध्वय्ी दिमिरप्यन्यतरं पैलं करिप्याम इत्युकत्वा न छाघवादिवोन पन्िपिवद्धितव्यम्‌ | यदपि च एनः स्काराथं किचित्त. दपि ऋत्वथाशनैव वजीयेतव्यम्‌ । ननु च प्रनिषेधार्ये गुणमृत. पुर्षस्तेत आध्व्यवस- माख्या तियापिकेति पर्ण।ताप्रणयनादविवव्वचुरेको°नृतपतिमेषमवलम्बरेत । सल्यमवल- मेत यदि प्रतिपेधाध।ऽचुष्ठयो मवेत्‌ | अये स्वनुष्ठानामावात्मकत्वान कतृविशेषमपततने | शरत्यैव च प्रतिषेषः प्रप्य पेजद्. । घ यत्र प्राहतम्तत्र म्ब गम्येन गच्छन्न इाक्यते प्रमारूयरया वारपितुम्‌ । ननु वदेदित्यनावद्रिन्यरामात्रमाटोच्यमानं समाख्या नियम्यति । ततश्च प्रनिपेभोऽपि तदनुप्तारित्वालियत। भविप्यति | नैतदेदम्‌ | पर्यवसित हि शा. खाये तत्क रपक्षाया प्सा सम व्व्ाञवतरति | न च उदेदिलयतावतः शाखार्थं विज्ञायते । प्रतिपवसनन्वा द्धै तदनुवादेन [व्थितम्‌ । न चानद्यमानस्य श्रुतमपि विशे. पणं भवतीति प्रहाधिकरणे सथितम । किमुन परमास्य विभीयमानपदार्थकतूविरेष. सजन्धमात्र एव व्याप्रेधने | तम्माउनृदयमानत्वाहूदन न तिशप्पते | धतिपेषाऽपि नद्वामी वशु मै शक्यत ॥ तम्माद्म्ति पवेत प्रजनमत प्म्यजिचारितमिति सिद्धम्‌ ॥ १३1 [3 ( इनि-कतरेपिकरणम्‌ ॥ ४ ॥ ) १ अन्यतरं पक्षमिति पोडदिब्रहणतदभवादिहपते!स्पिरना प्रयोगारम्मेऽष्यय्यादिमिर, म्यत॑रपक्षबधारण कड! पुम पक्षन्तर्रहुर्णन म विन्बदतञ्मिव्यय । २ प्व्यति--निषण्यषद साह वचक्षणव्य. । ४ पपद-- पिपर येद्धय । ठ घ -निपष्योऽथ ह्यथ. ¦ ५८ अ० पाण ५०८७) 1६ (र्न्‌ रत्ति ~ यदागदापदण्याद्‌रेण योजन, अयमाय" । नि. ध्यमा्रे श्चाद्दाथःपनैघत च रर श पेक्षलुपरतेरदेध।न्यये चाुब.दन्दानपेष्यस्य, य क-वधिषरणन्युा- ्रुरनपि कनो विे्यतायोगे पिस्‌ वध्यं सामास्यौतिद्न कवरो विरेष्तायामिति । £+ ९४१ सतन्त्रवातिकश्षावरभाप्यसमेते-- = [अ०६१ा०४अ०९)] [ ५ ] अहीनवदुरुषस्तदथत्वात्‌ ॥ १४ ॥ प° उ्यातिष्टोमे श्रयते, अङ्गिरसो वा इत उत्तमाः सवर्यं छेक्रमायन्तेऽ प्म दीक्षातपसी प्रावेश्षयंस्तीयं स्नाति रथमेव दहि सजातानां भवति इति । दषपूणेभासयोराभ्नायते, तसपा जज्ञभ्यमानो नुवर यान्पति दक्ष. तू इति, भाणापानवेत्राऽऽत्मन्धत्ते इति । तत्र संदेहः । किमयं धे प्रकरणे निनिशत उ१ पुरुषध्यापदि रपत इति । रि तावत्‌ प्राप्नप्‌। अही नवत्पुरषस्तदभैत्वातु । एष विधिः परकरणादु्छृष्पेत । कृतः| पुरष- श्रुतेः । ब्रूयादिति पुरुषपयन्नस्य विवक्षितत्वात्‌ । नन प्रकरणं वाध्यते। उच्थते । बाध्यतां प्रकरणं, बाक्धं त्वस्य बाधकं जञ्चभप्रमानसंयो- गात्‌ । पकरणादश्चपूणेमासयोरुपादि श्यत इति गम्यते, वाक्यान्न. ञ्जभ्यमानस्य । वाक्यञ्च प्रकरणषद्रलीयः | तम्मादुन्कृष्येतेति फल- पृवश्र श्चत्या तह प्रकरण विरु-4 न ।ऋर-थत इति विच।रितम्‌ । सदान सिङ्ग. वाक्थाम्या सह तरिचायते । तत्र ज्धातिष्ठोम "करण विहितस्य तीयस्रानम्य दृशंपृणमाम्‌- प्रकरणविहितम्य ज़र्मकातमिततरय भन्त्राचारणभ्य क्रिमय पून. म्यादिति निवीता, पिकरणवदेव पक्षा रचयितेभ्याः | पामि पारवत्तरनव।दनन्तर्‌। धकरण त्रय उपनय. स्ताः पह्पमत्रधम्‌ः प्रकणयुत्तपुरपमः ऋतम इति । त एवत्रप्युवननने | तय पृधिकरणेनैव प्रकरणात्‌ कत्थते प्रा पृत्पलः परिगृष्यते | यथा प्रकरण हित्वा द्वाडशत्व वर्पक्रनम्‌ | अदनेन तया पुत्रा वम्‌ ॥ वरोड्‌त ॥ ज्ञानं तावयोग्वनेरव मल्मपकपेण ५ वा पुरपा -ते | तीयविरोपण च सखा. भतरत्वाद्‌ दु.खावतरह्‌ 712 स्यावततयन्‌ पुरु पम्य(पकरि = करतो, | दूषि ष स्वर्णं भोजनादिपूर्वभाविनियमरूपण तद्वि तदथर्‌ {व नियमा पुरुषगाम्येव करति । तेना- वधारितपरयोजनेन सनध्यमानस्तीयनिवम। ऽपि पुरुषार्मा विज्ञायते । तत्राप्येवं तावद्‌. ृष्टमव प्रयोजनमवतरणसुग्म्‌ ¦ अनप्यदधे दकातिनिवृत्तिरूषौ नियमो न इष्ट साधयत १7० सण ( प-१-१)।२ तै^स्० ( {--~ )। > "+ तलप्म्‌ ' इति भाष्यं {छि उब्‌[दद्यतघनाः छ तयडन्क,पिति फे प्राः भिस्यसन--यत्पृाश्चेकरणेन प्राप त क्तभि , छदण्तुथमपषोकत्यय तया उान्याय पतेन्य ' वेप परिगत ह्येव (टना व्यचष्ट नत्रन्याम किति 1 % &मरगमिदि-' भंह्नषारा मै भुक्त ' दयर्दरुपभिल्मथेः ¦ [अ०६१०४अ०६] मीमां्ादशने | ९५६ मप्यामनन्ति, पाणापानतरेवाऽऽत्यन्यत्त इनि । सच शपरोगे। दल्यते । तस्मात्‌ परुषधमे प्रकरणदुनकृष्यनाहीनवत्‌ । यथाऽ नमयााद्‌ द्वादशोपसत्ता परकरणदुन्दप्यते ¦ एवं जज्ञभ्वमानसंयोगन्पापे दक्ष. क्रतू इति वचनम्‌ ॥ १४ ॥ परकरणङ्िरषाद। तथुक्तस्य संस्कार न्म वेत्‌ ॥ १५ ॥ मि न वोत्करष्व्यम्र । कुतः } प्रकर्णदिङघेपान्‌ । प्रकर्णयुकत एवज ज्ञभ्यमानो वचनेन संस्त्रियते | यथा यवाद रोक्षणश्रिना । ननु न शक्ति परश्रणं जज्ञभ्पमानरब्दपकदे यऽवस्यापायतु व्‌ । २१६ ल्यदृष् कर्ष्यते तथोऽप्यस्येव फ ‹ दीदभव हि मनाताना भवति ) ऽति । न वं वाकंधात्‌ परगपसयृक्तत्य प्रकरणमीररम्‌ ^ अमुक्त ५२१4 " २ (> न्वत | तथा यदपि ब्रृघादिल्यनेन कता न पनम्नथाऽपि जज्ञम मष्नशठः ८:1८ "कतर छ्‌? ३/7 चानन्यपरम्मरणात्कपूविगेषण पुरुष तु गद्त्त । त +वब 4१ पयु ५०८. धान -करणम्रह्यत्वे न प्रतेपयते | एर्‌ (प्रयोज चास्त्थव तफडप्‌ | पणायान्‌ भ्‌ घारणाचिरजीवितवम्‌ । तमतमुरषमात्र यम्‌ एवन नाचक्ा २१ ॥ १४ ॥ पुर्पधमं॑इत्मताबटूरहमः । यत्त पृरवभात्रभमस्ततव्वत्कष इ-१६नयब्‌ | व:| अरिर्‌घात्तमावेने कम्बमाने प्रपणवा | बधो न यज्यते ऋउ न १ दृदत्क र्त" ॥ परुपमात्रभरो हि मिनि, करणेन प्रकरण वाधनं | 11311 {411} ना्येथा म्‌ । सतय बादयाना ययुर तवन ोऽभ्यु षस्त | वेन 1 प्रकर भगतं सुपथं वरुणा न परिचिदरपि वामिह । न भाकरणिकै जजम्ण्ने छते च सकल्शब्दार्यो योगत्व वा न्ति | नन्त्विशपनरुद्धिनलवमाणपरमृन, दुर्वन्प।१. मृधः विशेषनुद्धचा न युक्त] निवतेयिरेम्‌ । ए नाच यद्‌११३ १११५ | न्य सिदुषोऽसमथेस्य व।ऽपिकररः सेभवति । नन्वेव तकण िदावकनभ्कर वत ११ | नैतदेवम्‌ | प्राहकमेवत्र(पि पकरणं, यन।दिदवम(नजज्गमचनान्‌ 7 पवन्त ते यतं 4 १ (अनरे पार ३अ० ४स्‌० ११ )। २, सू (३-५-१०) ३ नच ३९ प्निदितस्य कनपकारण्पश्य फलस्य संमते वि बर्हा स्वगोल्यरक्हा कतत नच लेप १११५ ५६६ सतन्तरवार्तिकञ्चाबरभाष्यसमत्त-: [अ०६१०४अ०५] प्रकरणाद्‌ ववत्तरामोति । उच्यते । न ब्रूमो जज्ञम्यमानक्षन्दः पकरणे- नापराकरणिकात्पुरुपानिवत्यैत इति 1 कितु फलं ततर करपनीयषू । नलु परत्यक्ं श्रयते फट, भाणापानावेषाऽऽन्मन्धत्त इति । नेति ब्रूमः । नात विधायकं इररमुपल्भापहे । य एषः; प्राणापानावेबाऽऽत्मन्धत्त हृति । षतमानापदेर्‌ एष न विधायकः । स्ताव्रकस्तु भवति मन्त्रवच्‌- नस्य । तस्मादद्यपृणमासाग्यामन्यत्ेतनन फलवत्‌ । अतः पुरुषस्य दश्च पृणमासौ कुर्वतः संस्कारकरमेने गम्यते । आह । पृरुषसंस्कारकर्मति न॒हि तम्यष व्यापारोऽवकस्पने ; कौथमावम्येत्ंमावाद्न्येनाप्बन्शत्‌ । योऽपि प्रकरणगृहीतपुरुषमपेत्तमाणः प्रकेरणाद्वि्षेषटामं मन्यते तस्यापि व्यावृत्ते प्रकरणव्या पारे तद्हौतत्वापक्ा मवनीतिं ~व तद्वक्षेपणमवकरस्पते | क ताद प्रकरतपुरुषप्रत्ययः ] उच्यते विनत विदपभत्वनतेि प्रकरणम्यपरस्षग्रहणसिद्धिः | तथाहि । ह।८,। श्रल्ञ + यद्रहटोतिककानामनथकम्‌ । तदन पुत्येव फलाय पकर मतम्‌ || क यथा हि तद्वारि प्रःणादिमि, संथ्न्यमान्‌ न च तावलकेरणन विक्षेप्यन । अव चाऽऽननकयनया्टि्कृ८फकय त स्पनाप्रमाणानावाश्च क्रतुस्ताधनत्वेन प्रये जनवन्त। भकृते गृह्ये तथ उ फल व ल्पनामयाप्मत्याप्त््नर्‌येन ।करणिक्रजञ्ञभ्यमानगरहणं क्रियत । न [हं तेत्मवेऽन्यकल्कः पनाप्रभाण त्म्यं | नयु च केटृपमेवानयाः फटमत्यक्तम्‌ । सत्यमुत्तः 1 प्कहदमन ३न्द्न फष्टमुच्यते । क मर।ज्द्‌पनन्धामावात्‌ । एतदव च नात्र (प्न यक २,८.मपटटम। स्ह इन्वाह । फचविवानं हटशेन शब्देन न क्रियत इ तदम । २५ पुः वुतादिथनाप्म्त्यव पिविभत्ति.रेययुक्तमेव विधायका भाववचन |> ए चत्त इ्ष्धतम्थाविवोथकत्वादु लम्भ भवति| समनेव फलयस्यावियि. यत्वात्‌ । नेम्मायश्रदत्तम वागन] " द्ररत्न्कार्‌तमेस › हइृष्यनेन चैवादत्वं न६4त | ` प ठ तत्वानायाम्‌ 2 २/१ च क्यमपद्‌।पनद्धाया नंदुयत्वम्‌ । आह । कन. हरत्यनानादन्येमासदन्वादितिन-त्यरितिग्रद्मरण्कादक्वाषपस्य प्रकरणस्य इत्यभि. {4१ तञ दय शर्य + न कर्ह्पदन्येन विदप्याद्नाऽनन्व पदिवय 1 ३ गवतत्ि--दत्ि- [नपाटतवण्यदपित्य।.. पसह (यक, 1 पवा व यथाप ५करणटृहुतनबपक्षा भवति तथाऽ्पि घ्या ~ व्यानि, [तर भन्ा २ यव प्रकरण वि्वपक भवत्ये पे.वनय,ऽ [हेय । ६ धनेनच शिश फल नत्र १५८ य इति नाप्य व्यायतं शयम्‌ ' ज (नरज १।०३अ००) दूतात्रेत्य्थ. ! ५ (५ एषृ, अन १६० १]) ६ {जण्४ पार ३० ¶ भुर) [भ०रषार४्ज० ६] मीमांमाद्ने । ९४७ ग्रहयते, दशषपृणमासावरेव कुर्वत ?त्येवन्न । कथम्‌ । योऽपि दन्यत्र दक्ष. पू्णमासाभ्यां जञ्जभ्यते, साऽपि जञ्म्पमानशन्देनोच्यत एव । न च प्रकरणेन व्यावत्येत हन्गेतदक्तप्‌ । तस्पादूत्कृष्यने । अत्रोन्यते । नेव व्यादत्ते । सँस्कृतेन तु तेन नास्ति भयोजनम्‌ । ननु प्रकरणे पुरूषसंस्करिणापि नास्ति प्रयोजनम्‌ । उच्यते । सेस्छृतपुर्पो दश्च. पर्णपासबनुष्टास्याति । अआ!ह । उत्कर्वेऽपि सति संस्छनोऽन्यदुनुष्टा स्यात | उच्यते | नान्यस्य संस्कारो गुणो मवति । अपनत्वात्‌ | आह । प्रकृतस्यापि न गुणः । वाक्येन परुषधपं इत्य व्रगमान्‌ । उच्यते | आनयक्यान्ञ पुरषधर्मोऽवगम्यते । तस्पादस्य पङरनाभ्यां दशेपूणमा- पुरुषस्य मंम्क।रकमिति गृह्णीम :ति सस्कारशब्टखारण।त्क्रतुथुक्त परप वमेत्वमम्युष- गच्छति । न हि म्वनन्त्रः फलवच्ातहंम्कार्‌ इत्यभिधाय । दर्शपूणमासामेव कृष दत्येनक्नति-कोऽभिपायः । सवेथा नावञ्जञ्नम्यमानधर्मलेनेप गम्यमान आनरथैकमेन दौ किकान्निवर््यैत । य्तु ऽयोनिष्टोमादौ जङ्गम्यमानः म दारशपूर्मसामिकक्देव) सपर यानन इत्यश्चक्यो वजयिदुमिति । अतः करतुमा्रयुक्तएसपधरमो मवति । अस्योत्तर गूढाभिप्रायम्‌ । सेस्छृतेन तु तेन प्रयोजनं नास्तीति । कुन. । न सजन्या निवीतम्य यंयेवाऽऽतिभ्यकर्मणा ] ्रत्यादिभिर सैयेोगात्तयैवास्य तियान्तै ॥ यदि पर्न त्रिहिनः सच्ननभ॑क्त्वेन ाकरिकानिवस्यत नत एतद्र र्यात्‌ | न त्वप्तविवे निवतेयितु शक्यते । न हि प्रवृत्तानि शाश््राणिं केन चिक्निवत्यैन्ते । किं तर्हि । आदित एवेषा प्रवृत्तिप्रतिबन्योऽवधायते | पता चैर प्रति. बध्यते | यदि रव्यपुर्याहेतुपमुदाय व्‌! ' इत्यधिकरणन्ययेन स्वर्‌ पस्रगन(वनर्4कन्व(- उनज्ञम्पमानक्षन्देनापपधनत्वं रक्ष्यते । तहक्षणा च न प्रकरणाहन छ्म्धने। नच दक्षपणेमाप्तापतै मक्त्वारन्यस्य प्रकरणमपि । तस्मात्तदपृवेम।भरन यो नत्रम्यपानम्त म्थैवैष पस्कारः । एवं तीरथल्ञानमपि वक्तव्यम्‌ । एतौ च परिचोद्नापरिहागै मधकार्‌ पव व्यति । ^ आरद्पीति चेत्‌ ? ‹ न तद्वाक्य हि तदभत्वन्‌ इति । यत्तु परभ गवचनेन सिद्धेति -वानयक्यमिति । तश्राऽऽह्‌ । वरं तस्यानुवादत् न न नितफलपुत्षमा- ५ >` 1 १अनेन च स्सस्कृतेन तु तेन नार्ति रनौ जनम्‌ ' टत अण्य कान्तत पन्ये र| सगदो दाक मपूवभन्मय नाग्तेनि व्यप्यात्‌ चिद्यः, । = चेष दप ५५५८१८५८} | ९४८ ससम्प्रषातिंकशाष्रभाष्यसमेते-- [अ०६पा०४अ०९] सभ्याः कवक <ता, नान्येन फलवताऽपि कमणा । पकरणाभावात्‌ । तम्मा्नो-कपः। ततु प्रकरणे नि्ेशच इत्येतम्मिन्पकषे बरूयादिस्यवुष्ठानवच. नमादिवक्षितस्वायापिनि ' एतं सति अनुवादो भदिष्यात न पुरुषसेबन्ध- विधानम्य प्रय।जनपस्तीति॥ १५॥ ठपपदेशाद्पर्ष्येत ॥ १६ ॥ अग यट्‌पूत्राणन, द्ादशोपसत्ता यथोन्कृष्यते, तयेदपप्युनक्रष्टन्य- गरभमेवानामनि इह माप्यत्ारण निरन्तरये्यारयथिकरणयेरेकम्याः पारिचादनाया- परम्परविरुद्धपरहाग्द्यमृक्तम । ' अद्ध सत्परये।गवचनेन गृह्यत । न चाव्िहितमद्क मवति ! “ इत्येक । एव सस्यनुव।दा भविष्यति, इत्यपर. । तत्र कर्थ सत्यत्व कम्यानतत्व- मिति विवित्तव्यम्‌ । यथा तावत्पृवत्र व्याख्यातं तथा तिधित्वमेव सत्यम्‌ } अवुवाद्‌ः" भिधान `“भ्युपयवादमत्रमिति रेम्यत्‌ , श्ये त्वनुवाद्त्वं समथयिुम्‌ | कुनः अपयःयनिप्रायित्व।ः कऽङ्खान विधित, | पत्या त्मिमेनुत्पदन्व शाक्यते मावतु तत ॥ ८ [कप ध ष ^ ॥] = क र = वन्तवकशतिनवादपया^ विधानात्‌ ' इत्यत्र सदैषमिवाङ'नमेकग्रयो ननक्प नरक विधि व्यति: मच प्रयोगवचनेन विधीयमानाना भविष्यति | प्रात्यात्मिक- विर्ुना प्णप्रतरृत्त ! एस्पश्च यन प्रवत्यंते प्त निरि, | अङ्गप्यानवत्या च माव नान्य युगपर्णर्पनिरेगः | तस्मात्‌ प्रात्यत्तिकानामनुव,दत्वम्‌ । अत्रीमिधीयते | द्वाक्सदी प्रन्थौ साधू । क्यम्‌ | र्वम्त।वत्‌ ५ न चाविहितमङ्च भवति" इत्यनया नोपपल्या निरद्ध । उक्तं ह्यतद्धिषावनाश्रीयमागे घ।त्वर्थमात्रभ्य प्ताध्यत्वाञिप्ययो जनव भति न हाकमञ्त्व कर्पते तन तावद्विवि. } अथर चानुवाद्‌ः कथम्‌ | पूरण निथिन<द्तवे प्रकरप्य प्रय।गवचन यावक्ञौयत तावन्तं च काठमत्तो विधिरूपे णावपिषठने । (योगवचनम्रहणे तु सति तेद्वतविधेसम्पशषदेव पुरुप त्ति द्धेरनच।द्‌- त्वम्‌ । अते, प्रकृ प्रयागक्चनप्तमप्णाद्विषितवेन विना न व्यवह्‌।र्‌ पिध्यतीति विधिः| उत्तरकल तु नत ए भवृत्तिषिद्धनुबाद हस्यमस्मपि प्त।पृत्तम्‌ ॥ {१९॥ ठ) १ इति चिदिति त्प । २ एतेदोतिकेरणान्तष्यव परिदटारग्थय स्व्यत्वमित्ति वदतां परेषा मतमनु, £ 155ह--ठक्यमि यादिना' > (अ० ,१पा० १अ०३ सु० १६) ४ स्वामिप्रायमाह- यन्नाभि चत इ्एदिना । ५ अत्यात्मिब वाक्यथीलोचनवेटाया विधित्वे प्रकरणदल्पिताड्गवाक्यै- वचाकस्त,पन्नदरवानव,क्या५>० शमभ,वन।वधिवेलायां प्रयोगविधििदधपुरुषरवस्यनुवा्वभित्येचं विरो. चपरि द्य तेद्नि~ परवेणत्यादिन्‌।। [अ ०६पा०४अ०६] मीपांरादक्षने | ९४९ मिति । उच्यते । र कयन नाना व्यपदिश्यते | फलवन्तथा- हीनाः ।न च तत्र -योतिप्रपऽदीनरत्दंः। गौणस्वरातु, व्यपदेशषाश्च त्ख एव स ह्व"यापसदा द्वादश्ाहीनस्यात्त । ततो युक्त द्रादशोष- सत्ता यतम रणादप्कृष्यते } न नवह पुरुषसेबन्धो निष्पयाजनत्वात्‌, अन्यस्य च प्रयोजनवनः प्रकरणऽभावात्‌ ॥ १६ ॥ [&] शया च सवपरदानात्‌ ॥ १७ ॥ किर दशेपूणमासयोः श्रयते) द्ररानद्य व)हम्पर्यमनुवन्‌ हव्यं नौ वमति भरकरृत्य व्चनपिद भवाति से प्रजया इति । तेऽ्रुवन्‌ यो ब्राह्मणाय)यगुरेत | तं शतेन यातयात्‌ , यो निहनत्‌ तं सद्येण यात- यात्‌, यो लतं केरचनृ यावतः प्रम्कन्य पांसून्‌ संगरृह्णात्‌ तावतः सवन्सरान्‌ पिनेन्धाक न प्रजायीयात्‌ इति । तस्मान्न ब्राह्मणायावगुरेद्‌ न हन्याद्‌ न चाहत कुयान्‌ हत । तेत्र सदह | वकर दश्पृणग्राक्षया रदगोरणपानिपेध उ१ पुरुपस्मापदेश्यत इति । क प्राप्‌ । प्रकरणाद्‌ दीपूर्णमासयोगवेगोर णादिमनिपेषः । न दरपृणमास्रयो्ाह्यणस्यावगो- रिनिव्ये वधोता कार्या क हिनवा प्रस्कन्दनम्‌ । अन्य उपाय प्रकरण ऽह नम्यास्यन्तमतिद्यमानत्वाह कंवपयुक्त द शोपमत्तव॒प्रकरणेनानुगृ्यमाण- मृतछप्यत दत्धटष्टानन. ॥ ! ८ इति ~ जजम्यपमानावरित््णम्‌ ॥ ९4 ॥) शेयाविति व्राह्मणावमोरणाप्रतिपववाक्योःटक्षणम्‌ । तेत्र पूर्ववदेव पक्षाः | तेषामपि प्रक्रमि, (वन्वद्यमप्येवरतय निदि८। कऋतुधमः शुदधएर्पधर्मशचेति द्विव पलो । समस्तेन चानुनवदनभतिपेवन्यायेन कन्वयेम्यावगोरणस्य प्रपज्यमानस्य प्रनिवेध. । का च तत्र प्र्क्ति. । चतुत्राह्मणप्ताध्यत्वादरापणमासयोभ्तदानत्ययै स[दाननेददण्डेषु प्रमञ्यमानेप्वन्वाहारयटा नेना ऽऽनमयेदितिः गम्यते । यद। तन्मात्रेण १ शयु च--रयूव्रसके व्ये याऽयमवनरणादिप्रपयेत्र स प्रररणादपट्ष्येतयनु- षटग । कुत । सवपरिदानान्‌--र वोचस्थस्य दथेपणमास्करोत्वावम्थानयपेक्षस्य पुस, परि-नरणष्ट- वःरेटाराथ द।नान्‌-अवृथर्णादानासण्डनान्‌ (सपधा देति यदित । एवे मध्यक्रारा ¦ वार्तिककार सव॑प।रेदःनात्‌-सवन्य“ करव्वर्न्योनवविगम्यश् व्राह्रण्न्य , षरिपठनाल्यवरदानादित्येवं सूत्रं न्याख्यास्यन्ति । २ तै ९८० (२-\८-*०) । ३ वपव्राह्मणेति--त्रह्मावदयहेत्राभीधास्याश्चत्वार ऋत्विजो दपृणमासयोरिस्यर्थं \ महपपटस्फीतमनप्य पयरन्वाहायस्याऽऽनतिजननासामभ्यदोतनाय्‌ चन शब्द्‌ प्रयुक्त ! ८ दति नियम इति पा० । ९५४ धतन्तदाविंकरावरमाव्यसमेते- (अ०६१।०४अ०१) आस्थाप्य आनततय, ते नान्बाहयेगाऽऽनमन्तीति ब्रकृरणासरभो- ति । एवं प्रपत तूभः | धैयो च अकरणादुत्कपैः | कस्मात्‌, स्वैपरिदा. नात्‌ । स्वौवस्थस्य ब्राह्मणस्यायं॑परतिनेष उक्तः । न दशेपृणेमास- मतेन नावगोरणादे फतैव्यमिति | ननु परकरणादरपूणमाखधर्ोऽयम्‌। सत्ये भकरणादेवम्‌ । वाक्येनावगुरमाणस्य परमः | वाक्ये च पकर द्ररीयः । नञ जज्ञभ्यमानस्येव प्रकरणे निवेशो भवेत्‌ । नेस्युध्यते । तश्र फले करयनीयम्‌ । इद बटृषठम्‌ । अस्ति ध्र विषायकविभक्तिः | शतेन यातयात्‌, सध्सेण यातयात्‌, स्वरम लोकं परजानीयादिवि। तस्मादुन्कषे एवं जातीयकःर्येति । १७ ॥ क _ नाॐऽनमन्ति तदा पुन्या दानादाननिर्भवति तया प्रयत्यमाने लौकिकरोपायप्रमक्तौ सत्यमयं द्ण्डप्कारोऽवगे।रणादि. पे प्रप्नोति प्त प्रतिपिव्यते } = कर्तव्ये तेन, तदृव्यतिरेकोपायान्तरश्रयणं कायेमित्यक्तं भवति । तथ प्र तैऽमिघीयते । वावेयेन प्रवतयोगात्सर्वम्यो वरद्‌ाननः | फलम्याकल्पितत्वाच नेष्टः प्रकरणम्रह' ॥ यन्छद्तावच्ृरयेव पृरुषभुपादतते । न च प्रकरणयुक्तपुर्पधमेः । न छेष कश्चि- त्तस्कार. । किं तर्हि ¦ नरकपरिहारारथोऽयं प्रतिषेधः । म॒ च पुर्षगत एव | नरकपातः सेकर्तितो नतु ऋलुगतः | यभ्य॒च प्रत्यवायम्तस्य तत्परहाराथैः प्रनिषेवः। 4 शतेन यातयात्‌ पहन्नेण यातयात्‌ › इति शतगुणं सहखरगणमनुमवेद्िटथ॑ः | अग ष तल्येयान्नरानुपाद(नादुपारे सवत्सरग्रहणादि्यापे सवत्सरशनेन यातना निस्तर. त्सहसेणेत्येव सेबध्यने । निपेषफल च प्दशंनमात्रेणेव सचध्ये न विभिफ्वत्काम्‌, दोपबन्धमपेक्षते । न हि कश्चित्सल्यक्तन्यम्थं कामयते । न चान्यः कथचित्तस्योषा- दानप्रकारोऽन्ति | तेनानुमतरेदित्येतावतिवोषादानं विज्ञायते । तचेहाविकलमस्ति । यत्तु मा्य्ारेण दिद्प्रदशेनं इतं॑तत्फलस्याविषेयत्वादपतनद्धम्‌ ¡ यपि तावदिषठ तद्पि न विधीयते यच्वनिष्ट॒तंन्न पृरषप्त्रस्यक्तमव।दृत्यन्तव्रिपरीत एव विध्युषन्यासः । तस्मादनि्कोपादानमत्रेणेव तद्विषयनिेधतिद्धेरनि्टफलस्य च पुरपगामित्वारपुष- घभेता | तथा च , सोऽनवीत्किं मे प्रनाया इति › प्रनामातरानुग्रह एव शोयुना प्राथितः । देमेश्च यत्कामयतत इत्युक्ते शोयुना व्रा्मणमात्रमेव तेम्थः प्रत्त परिपाड्ना, योपाक्िएठम्‌ । तैश्च ब्राह्मणमाजमेवोदिशषयानुग्रहः प्रत इति वाक्यशेष. समर्थितो मवि- ध्यति ॥ १७ ॥ (,इति-सवेपरिदान विकरणम्‌ ॥ ६ ) | [भण्द्पा०४अ०७] मौमाषाद्ने । ६५१ [७] भागपरोषान्मटवद्रास्सतः ॥ १८ ॥ हिर दशेपूणमासयोः शरूयते, मचवद्रासंसा न संवदेत्‌, नास्या अन्नमच्यात्‌ डति | तत्र सेदेहः, क्रं मलवद्वाससा सह दश्पुणमासाङ्गस्य संकरादस्य भतगेध उत पुरुषस्य सवेत परनिषेध इति । क प्राप्तम्‌ । प्रकरणाद्‌ दशेपृणेमासयोः परपेधविधिः । एवं पतति ब्रुमः । पलबदहाससा सह सवाद्‌ उर्छृष्यत । परकररणात्‌ । कस्मात्‌ । भागपरोधात्‌ । एवं शरूयते, यस्य व्रत्येऽहनि परन्यनालम्भुका स्यात्तामपरध्य यजेत हाते । पत्न्या च सह संवादोऽध्वयेदक्षपूणमास्योरस्ति, पत्नि पत्येष ते रोक सति । परसञ्यपानः पराहेपिध्येत्‌ । स चापप एद्‌ प्रागपरोषादपनीय तां यागमयुतिष्तां कथं सवादः प्रसज्येत । यतः मरतितेषरमहत्‌ । तरमादुष्कृष्येत मलवद्राससा सट संवादः ॥ १८ ॥ अन्नप्रतिषेधाच्च ॥ १९५ ॥ अन्नप्रात्सपशच भवनि । नास्या अन्नपद्यादम्पञ्चनं ब खिग्रा अननम्‌ ८ नास्या अन्नमदयात्‌ › हूति व,क4न्ारमपि मदन्याथेदृरौनैपयिकत्वान्धहोदाहनम्‌ । मच्वद्रासा -- ऋतुमती स्त्र | तत्मवादृदरनिपत्रेदपि त एव पल्लाः । तत्र वच्छब्दुजज्न. म्थमानशब्दवुल्यापादानशाव्टामावात्संवादूः च कनौ पुरषे = ियेषपप्रप्क्तरभटिनि' नानृतवेदनेपरतिपेवन्यायन ^ पलि पर्य तदक ' रत्थाद्‌ः केतव स+९९५ प्रतिषेध इति प्रषेऽन्यथा प्रत्यवम्धीयते | नपय. प्राक्षिपृनऽय ५।8 पुरुषे स्ता | = हि प्रगपरुद्धायाः प्रापपिरम्ति करन्‌ प्रति ॥ 4 तामपर्‌ य यनेत्‌ › इति हि पमान्यत्‌. सवम्मादेव कत्वनुष्टानाठसौ निवता कथं स्वादे प्रसज्येत । एर्पम्य तु म्वातठान्पवक्षालपवादे प्रापि निपेधस्याधवत्ता | यद च म्मूगिरेवमथां व्यपे ततो मृलमूद्ेमाव एव्‌भ्युपगन्तभ्यः | न हि केनविन्नि. व्यानुखदत्वमक्तम्‌ ॥ १८ ॥ इतश्च पृहपमात्रषमे. । कनः । प्रयोवचननिभृवे सदिं क्तु दभितम्‌ | ह सम दगवध्च एवमे। नार्था अन्नतनि स्वन ॥ ~~ --- दमण न १० त१२-५--१) । २ " यस्यं बऽटन्प्यन।नमच्छ स्थात्‌ ' इति १११. । तै° बर, { १०५१ }) २ (७०२ पा० ३७० ९ {पतेति रेष । ९५१ सतन्त्रवातिकशावरमाप्पम्मेने-- = [नण्दूषा०४अ०८ ह युपगमनपातिषेध एष विधीयते । स च प्रकगणन प्रसक्त इनि) परक र्णादुक्छृष्टः पुरुध एष निधीयते ॥ १९ ॥ [८ ] अप्रकरणे तु तद्ध्मस्ततो विशेषात ॥ २० ॥ सिण अनारभ्य श्रयते, तर्मात्सृवण हिरण्यं मार्य दुवर्णोऽस्य च्रातृन्पो भवति इति ' सुवाससा भवितव्यं रूपमे विभक्ति इति । नत्र किं भक. रणपर्म उत पुर्पधरमं इति क्षयः । अत्रोच्यते | अप. करणे तु तद्धमस्ततो श्िशेपाते। पुरुषधमे एवंनातीयकः स्यात्‌ । कुतः । ततः-पकरणापतान्‌; व्िरेपोऽप्य । नायं प्रकरणावीत । यद्यप्रकरण समाम्नातः, सवेपकरणधमेः स्यात्‌ । अप्रकरणे सपाम्नानं न कंविद्वि१ कुयौत्‌ । तस्मदिवजागीयकः परषधरमं इति ॥ २०॥ ‹ ना्या अन्नमयात्‌ ! इति ‹ जभ्यज्ञन १ ।खथा अत५ इति वाक्परपदृपम- मन्प्रतिवेवः । तथा हि । टाटानामप्म्यद्धनपयावान्तर वच्य सममुवममनं प्मिद्धम्‌ | तच्च न कद्‌ चिच्छन्दादौदा कवय प्रकतम्‌ | पल्ष तु मत्रि पपिद्धम्‌ | यदथ च प्रा्िर्तदथ॑. प्रतिपध इत्युक्तम्‌ । त्रय चशरतिवानाच्च न कऋुकाट पृर्पायम्यापि प्तस्ततपक्तक्तेरयेन स्वक्रालि निविध्यते | नमादलडघय तावतमकरणमप्‌ नेवेत्युटषय्मे मवति । ततश्च तत्सामान्याप्रःषु त्वात्वा नि सवद्रतय्यैशद्धिः ॥ १९ ॥ ( रति पकादातिङर्णम्‌ ॥ ५ ॥) हृदानीमप्रकरणाघीतानि श्रुतिलिद्ध पातयानि प्रतरणननवाय गच्छनि नति पिचा- ते । ‹ तम्मान्सुवणं हिरण्य माय दुव्ोञम्य श्रे नस्या भवति ? दृहयवमादिषु मह. | फिं कर्मसु हिरण्यधारणमनृय हृव्णेत। मिथ्य । नरपारमने च शोमिनत्वमुतं विशिष्टविधानकूप्ण नित्यः पुर्षवम्‌ (वायत रति | 7२।न३।५त।वमयात्कमस्यहि९ ण्यवास्तोदुवाद्न सुवणेरामनप्वनििप्ापत वरत्‌ १८१ एति । कुन. । हिरण्यवापप्ती धरम ५वन्न.वटन५क, । कमणा पह सबन्वे प्रमणतु न मद्यते ॥ प्रकरणान्नानस्य छ्यतदेव भथानने कथ नाम तदङ्गत्व विज्ञायेत्तति । यचप्ङरणा तस्यापि काङ्ग रयात्तत. प्रकरणाद्नानमनथक मनन्‌ । यतस्तु वेदनव प्रकरणाभरकर्‌- भाञ्नानविवेकः कृतस्ततो ऽवगम्यते नर प्रक -ण।वीताना पृरुपघैत्वमिति 7 -र्‌० ॥ `~ क ~~ = स्व = १ तरता {~~ [अ०दषा०४अ०८] मरीपांसद्ने । ९५३ अदब्धसन्ु शेषः स्परत्‌ ॥ २३ ॥ लुशसयः प्तव्याषलौ । न पुदपपर्मो भवेत्‌ । अश्निहोत्रारीनां शेषः स्यात्‌ । कस्मात्‌ । अद्रपसत्‌ । नात्र द्ररयदेव्रनं श्रूषने । तच्छ भात्‌, भार्य यष्टव्यमिति परिकल्प्येत । अति तु द्ररपदरेबतापवन्पे बिपरतिरयं षारणावचनः संस्कारव्राची । संस्कारश्च हेषमूनस्यावकसपने, नान्यथा । तस्पाकर्मणामदनिदतरादीनां मेषः । एवं सुवाससा मवे तण्यमिति ॥२१॥ वेदसंयोगात्‌ ॥ २२॥ आध्वर्यबमित बेदसयोगः शेषभतस्य युज्यते । शेषभृनो द्ध्व यथपि तावद्धिरिष्टविधानं तथाऽपि कमेरेष एव स्यात्‌ । अन्यधा हिप के. सप्येत । ननु कतुसेनन्धोऽपि कर्त्यितस्य एव । मत्ये प्रमाणवती हि तत्कट्पन। । क. णश्च सामभ्येन प्रयोजनाकृष्वया क्तोपनिषठते । तेन तत्पेबन्ध प्रमाणान्‌ , न स्वग सबन्धः | एवे च मन्ये | यथा यागदानहोमान्मुक्त्वा नान्यत्प्रषानकर्मत्व प्रतिप्ते | न चेह यागादित्वमस्ति सेप्रदाना्यमावात्‌ | अन ओत्पत्तिकेनाद्‌गत्वेन कमशपत्वम्‌ । अथवा धारणमेतच्छयने । तच्चोत्पसयैव धा्यमाणशेषमतम्‌ । न च दछौकिकम्य निष्प. योजनत्वा्तस्काराहष्वम्‌ 1 अत. कमौड्गमुतयेोवासहिरण्थयेर्विधि. । अथवा तत णवानिकायैविषिदोषन्सति च सेभवे बलाटूभे विध्रिशषक्तिसचारणाद्धिरण्यघारणं ‹ हि रण्यं हस्तेन मवति › अय गृहणाति › › हिरण्ये हस्ते सृप्रदाध पोडङिना स्तुते ? इष्यवभादिवाक्यविहितमनृ् सुवणेता व्रिधीयते | ‹ वाप परिधत्ते ' इति वेतद्विहिने वास्ति श्षोमनत्वम्‌ । एवै च सत्काराणां (हिरण्यमिति जातरूद भरतीथात्‌ ` इत्यादििपरि- भापणन्यैतदरेव मखम्‌ । अन्यथा रजतजातदूपप्ताधारणे सति हरण्यशजञ्डेऽन्यतगवधा रणमृलमन्यत्वस्प्यं स्यात्‌ । ^ अद्रव्यत्वात्‌ › इति च नात्र द्र्य विधीयते | नि तहि । तद्टिरषमाशरविधानमेतत्‌ । अतश्च चत्र द्रव्यं तत्रनेन गन्तल्यमिति । ख्वन्र माघ्थरकोरेण देवताग्रहणं कृतम्‌ । तदुत््रमयुक्तं च प्रधानं हि जपद्यपि ॥ अयागानामवि प्राघान्यद्नान्न मिचिदेवत।ग्रहभेनेति ॥ \१॥ करमाङ्गत्वे चास्याः क्रियाया आध्वयवसतमारूपरा विनियोकत्री मविप्यति । पुर्‌ष- धत्वे बाध्येत । यदाऽपि हिरण्वानुत्रादेन सवर्णता विधये तद।ऽपि तकित्िवशव- तित्वादकियात्मकरत्वाश्च नवे समास्या त्थाप्रियन इति वेदिकलतवप्तमान्यं वेदयो गस्य; | १२९० ९५५ धितन्मरवातिंकन्लादरमाष्यसमेते- [अ०६पा०४अ०८) यणा क्रियते, न पुरुषधर्मः । दर्पृणेपास्तादीनां हि कर्मणां साङ्ख- नामध्वगुः कतौ । तस्मादपि कममी एवैजतीय ङा इति ॥ २२ ॥ इष्यसंपोगाच ॥ २३॥ द्रश्यपरशषात् भवति निदृशः । सुवण मा्यैपिति द्वितीषाधैसंयो- गात । दरष्यसंस्कारश्च कर्मेषपे भरयोजनान्‌ , अनयेकः , पुः पधूर्पं ॥२३॥ [र [1 ५,५.अ स्याह।ऽर्य्‌ संयोगवत्फटेन संबन्धस्तस्मात्कर्भति- शुप्रिनः ॥ २४॥ स्याद्रा फनेनेवेनातीयक्ानां सेचन्धः । पुरुषधमं इत्यथैः । सुच- णस्य व॑सो वा धर्मो भव्रननिष्पयोजनः स्यात्‌ । ननु सैस्ृतेन सुद. णेन वाससा च कमे सेत्स्यति । नैतदेवम्‌ । सूत्रणेस्याङ्कः न करमेण उपड्कयात्‌ । भुत्यादीनाममातरामन कमाङ्गम्‌ । तस्पात्‌, दुबैर्गोऽस्य तेन यो नाम बठेष्ठोकतोऽप्यस्त्येव वासेहिरण्यधारणप्राप्तिरतस्तदनुवादेनापि शक्यं गुणविधानमिति सोऽपि म्यावततितो मवति ॥ ९२ ॥ पूर धारणस्य स्वामाविकमेष सेम्कारत्वमि्युपन्यस्तम्‌ । इदानी तत्रैवो प्चयहेदुरु- ख्यते कैत्वनिरदशादिति | तत्र हिरण्यमित्यमन्तत्वददनाद्‌ द्विती याथैधयोगादिति च माप्वादुनीहीनितिवत्‌ द्वितीयेयमिति स्रान्ति्मविष्यति कृत्यप्रत्ययेन त्वभिहितत्व- न्नात्र कर्मणि दवितीयेोत्पनना प्रथभेवेयम्‌ । द्वितीयाभस्ठु मार्यमिति ग्वत्प्त्ययेनोक्त इति द्रम्यपरत्वामि वानम्‌ । अत एव माप्यङरेभापि द्विती यायेत योगादित्युक्तम्‌ । अन्यधा द्विती वासयोगादित्येवावदेत्‌ । तस्मात्तस्क।रत्वात्कमेशेषत्दं चारणम्प ॥ २३ ॥ कमपबन्धस्तावन्न केनवित्कियते । सर्वो छ्यनारम्थवाद) व.क्थतयेगोनाङ्गं॑विधत्ते, लिद्धिन वा केनविदरम्यभिचारिणा । तदिह वाकयप्यागस्तावन्नस्त्येव ।हिरण्यध।रणमपि व्यभिचारादलिङ्गम्‌ । तदेव करनव्यत।वचनेन विशेष्यते । यदं कर्तव्यत्तावचनं विष्णं तश्च नद्वच'पार्‌लय)दविषायकत्वेप्रतङ्कः | तेन द्र्थस्वरूपपनन्धमात्रमेव प्रमाणवत्‌। तत्र चा८ऽनयेक्यमिति न सस्कारता । न चेहापृवेतताघनताक।रितः संजन्पोऽवकल्पते। परकरणलभ्यत्वादपृवाषनलक्षणायाः । तस्मादभुतमन्थतमुच्चरणन्यायेनै4 रिरण्यताधनकं वासःताधनक्रं च धारणं परिधानं च कर्तव्यम्‌ | करं प्रयोजनमित्यथाक्िपनापि तावत्कतरा सेनन्ध इति पुरुषोपरारकस्पना । सुवापसेति बहुत्ीहेरन्यषदार्थ्षानत्वा- द्विश्वष्टमेव पूस्षपराधान्यम्‌ । नन्वेवं सतति फं करप्यम्‌ { नैष दोषः । सामान्यतः पुर पार्त्वेऽवधारिते तस्य सुकरप्पत्वात्‌ । स्व्गायत्पततेशच करिभरात्मकत्वादुन्त्र वेदमूलतवा- दुभयमपि सावारणं पयुपस्यापकमिति कमपिस्यापननिदतिः । अपि च स्ववाकयगतमेव [म०दपा०५०अ०९] मौमांसादर॑ने । ९५५ तुग्रो भवतीत्येवमादिना, एवंजातीयकानां फठेन संबन्धः । नु बतेमानापदेशोऽयम्‌ । सत्यमेवमेतत्‌ । आनर्थक्यपरिहाराप फल- चोदनया संबन्ध एपितव्यो भवति । अन्धस्माद्ैवितव्यादेकवाकंयग- तस्य विपदिभाणे छयीयान्‌ । कुतः । प्रत्यक्षा तेनेकवाक्यता, परो. क्षाञन्येन । विपरिणामश्च वतमानकालस्याबिवक्षा । संबन्धस्य च तारपयाध्यवसानन्रू । तस्मदे्जातीयकः पधा नकर्मोपदेशषः स्यात्‌ । यथा परजापतित्रतानां फेन संबन्धः । एतावता हैनसाऽत्रिथुक्तो भवतीति । एवमत्रापि द्रष्टभ्यम्‌ । तस्मदेवेजातीयकः पुरुषघमे इति ॥ २४ ॥ [ ९ |] शेषोऽप्रकरणेऽरिरोषात्वकमणाम्‌ ॥ २५ ॥ पृण १ह कम॑संयुक्ता होमा जयादय उदाहरणम्‌ । येन $मणेतेततत्र जयाऽजुहुयात्‌, राष्टमत जहोतीति अभ्यातानाञ्जुहोतीति । ततरते ङ्ख सर्वैकर्पणां कृष्यादीनां ॐषभृना उत ॒बेदिकानामग्निशोत्रादीना- पतुव्यदुवणैत।करण) रूप्घारणं फलमुमयत्रापि श्रूयते । सत्यपि चायेवादृसरूपतम पार्‌ाध्योनवधारणादेवनातीयकेषु फटविधित्वं वक्ष्यति ‹ फर्टमात्रेयो निदेशात्‌ ! इति । तत्र हि क्ट्ठतबन्धस्थैव कामत्वमात्र परिकरप्य क्रियायास्तादृय्यैम्यवततातन्थम्‌ | अन्यत्र क्रटुहबन्धलत्प्रभूति ९१ करपनीवम्‌ । तम्मात्सर्वक्राम।दिपदप्रयोगवदिदापि फटे सेनन्व द्िःशष्टविषानाच्च कमपदरर्यते । तथा च र्सृति.-'न जीणमलवह्‌(मा. स्यात्‌ । वारयद्रेणवं दण्ठं शमे रौक्मे च कुण्डंट" इत्यादि सृषपत्न्यत्‌ ॥ २४ ॥ ( इदि-हिरण्वधारणाविकरणम्‌ ॥ ८ ॥ द काकृयाषैषारितकर्मशेषत्वानां तद्विरोपशवन्पधिन्यते । पूत॑पक्षवादू/ तत्र पय कन" याहवनीयप्तयोगं होपानां प्रः वान्याचद्रशेनाऽऽहवनीयप्रत्रतेः कृषिभेवादरीन।मपि खरद्धिसा वनवतमत्वापिरवाच्छकयते येन कर्मणा कऋरद्धिमिच्छेदित्यवमुषटक्षणं केतुमिति मन्दमान आह-सुरवकरमैणा शेषो जयादिरिति । तेन सेवदनाऽपि ऋद्धिमिच्छन।ह- वनीये जयद्‌ जुहुयात्‌ । न चाऽऽहवनोयस्येने न प्रयो नकाः । ह'ममात्रोदेशनाऽ5ह* वनीयरिवानान्‌ । तेनानाहितञनिम नाम भून्‌ । आहित्रिना इ वणानुरूपं रौकिकमपि करमानुकषिषठता कतेव्वाः । एवं चानारम्यवादृस्वर्तो न मम्नो भविप्यति । न चैवमाद्यः १९ तै" षन ( ३--४--६) २ (अन ४प्० ३ अन ८ समू १८ ))३न जीणर मलषटूसा दिशे ऽति ॥ ६ति लात व्तमरक्रयात्रातस्य शगोरत्वोतरा् व, । ५५६ सत.जवाहिकश्रावरभाप्यसमते-- = [अ०३वा०४अ०६] १ + ¢ मेति । केपःवं तु निन्नातकमसंवन्धात्‌, फटाश्रबणाच्च | करं ताबा. मू । सवेक्मणां उषाः, विक्तेषानभिधानादिति ॥ २५ ॥ होमस्तु व्पदतिष्रेरज्ाहवनीयसंयोगात्‌ ॥ २६ ॥ सिः नवेतदस्ति, सवेकमणां कपैणादीनापप्यङ्कभूता इतति । टमा एने । अतो व्यवतिष्ठेरन्‌, आहवनीयस्योगो मबति दोषेषु । यदाह वनीये जुहोति तेन सोऽस्याभीष्टः श्रौता भवतीति | तेन यस्वाऽऽ- वनीयर्तस्यैतञङ्कम्‌ । न च कृष्यादुन्याहवनीये वसेन्ते । न चैषा गाद्पत्योऽस्ति | यततः प्रणीते, आटवनीयः स्यात्‌ । तस्मान्न कषणा. दनां जयादयः ॥ २६॥ रष्व समास्पानात्‌ ॥ २७ ॥ हतश्च परयामो वेदिकाना श्पमूता इति । कुनः । समारूपानत्‌ | आवयवपमिति हि समाख्याते वदे जयादयः समाम्नाताः सन्तोऽध्व 34 ~~ साश्षात्कमसनावनः प्रकृन्यया; स्वाम्यान्त्‌ | कामं वा पुनरुक्तमयाद्रक्र'त्‌ वर्जयेयु 1 करुप्यो(देषु तु न ऋ चत्पुनर्तम।द९/ द्भ यतेननमव रक्तम्‌ ॥२५॥ न ^ ठयव।तेष्टरनत्‌ हमा =।दकं्वेव त सवत्र भवेयुः | कनः । समानदेज्ञता नित्यमिष्यतङ्धप्रवानयोः | न चे दप्यादिभिः प्तकरमेष स्यातुल्देशता ॥ परपण हि मूमौ क्रियते राजद च सेवा । जयादयश्च होमस्वद्विहितानिकरणा- मतरा ए-गन्तनाऽऽह्वनीयै कतन्याः । त्च विना षयनेनाद्धप्रधानवेदेदहयम।पद्यमान देगुण्थं जनयत्‌ । अपि चैपामन्यो त्पनो यत्राविगुणा मवन्ति । तस्मिश्च सति नाथापस्या वैरद्यमम्यनुक्ताम्यते | न च राल्ञेणानम्यनुत्ताते कृते फटे ददाति । अतः स्गुणस्तपाद्नाधवानाहिताघ्ननामणिदु गममनुप्फना चैते न भरन्ति 1 तथा कर्मान्तराणामपि । ननु सेत्रमेवाऽऽहवरनः 4 नीत्वा होष्यते । न | तथाऽपि विख्छनहे- मयेद भद।१।२ह्‌रत्‌ । प्ताभौप्यमात्र हे तञनुगृष्येत ने च समानदशत्वम्‌ । न हयम कप्मिन्वद्‌।रण आहवनीय निक्िप्य -बतु शक्यते । न च तावताऽपि समानदेशत्वं मवति । होमारिन्वति च हेतुव्यपदेशः । ५त,ऽमी होमास्तस्माद्रयवा7षठेरन्‌ ॥ २६ ॥ हनश्च पेदिकानामेव नयादि. देषो वत. एम.ख्पानुग्रहो मवति । दश्॑पृणेमाशदै घ्वध्वय। कस्तं | तद्द्ध्ृताः छन्त एत र ल्तृतेता प्रातेपद्यन्तं । कुष्यति तु चतत भ्न न्वी ध दं == ----- -+9 - - -- -- १ त° सर ( ३-४-९६) ~ ॥॥ 1 [अ०६१०४अ०१०] पोपांसादशने । ९५७ यणा करिष्यन्ते । कपणादिष्वध्वयःरभावादनध्वयुणाअप क्रियमाणाः समाख्यां वापरेरन्‌ । तम्पद्वेदिकानां शेषमूना इति ॥ २७॥ [ १० ] दोषाचिष्टिलः कके स्पाच्छादद्धि वेदिकिन दषः स्पत ॥ २ ॥प्‌ण० अस्त्यग्वपातिग्रहष्टिः--उस्णो बा एतं गृहणाति, याऽ प्रतिगह्णाति, यावनोऽन्ब.न्मतिगृरह\यात्‌, तवतो बारणाशरतुप्फपालान्नि पेत्‌, इति । तत्र सेटः । रैः सोकरिकेऽन्वपप्रहे) इष्टिः, अथ वेदिक) इति । कः पृनटौकिकऽवपानिग्रहः) कं वा वद्रिक इति । छेके भिक्षमाणो वाऽ. भिक्षमाणो वा यत्रान्व रमत, त्र न्यौ केकाश्वप्रतिग्रहः । वैदिकेऽपि पौण्डसकेध्वमहय्‌ दक्षिणा उयातिष्टा५ मौचान्वश्रेति । तत्रोरप्रते | ददि कन्वसापान्याद्रा.गे,, टति प्राप्त । उरपते | दोपा्त टल केके स्यात्‌ । गमवकद्धदेन च जयादीना वरणादानमन.्नानादपूराचोदकेन प्राततिनास्ति । यदिच तदधमेबाव्नयुत्रथेते तते कन्‌ नदाऽप्पापद्यते । न हि कषिमभ्वयु; करोति । तेनं समास्यानाद्यो वातयरेषाऽ्वयुता कत्पमध्वयुतरं य, कपोत्वेन शपभूतः स॒ एवमनुगु. हता भवरत नि ववम्था(द्धि ॥ २०॥ ( रति जयादीना तदिवकमेद्धनाधेकरणम्‌ ॥ ९ ॥ ) तैतिकसकिकयवानसवगवञच।रपरपङ्घायत्र निनित्ताना द विकवदिकत्वाशङ्क। तनि विवार्यन्त | तत्र वावतीोञधत-प्रनिगृहुसाि0ि याव्च्छन्दरोपर्ाद्श्रततिप्रहाणा निमि. तत्वम्‌ । तत्र प(दहयत क्रिम वपति्रहमात्रस्याथ ट करेकरपवाय वेदिकम्येमेति । कः पुन- ट।केक(ऽन्वपरतिग्रह, कातरा बरेदक्‌ हनि क प्रातेषवाहूद च प्रतिग्रह्‌ तस्यमित्येवर मवेधान।दुभगतराप्कथवरापम्र्‌। नस्तित मन्ममानम्य प्रत्न | ठनृर्‌। कयप्रतिषषानर्‌ पत्तस्वूपमात्र दरार्याति, अकमोद्धम्‌-द न.श्रपुरुपानप्वानिम। दक्गिक. कर्माङ्धभन दानाश्रयम्तु 224 इति 1 {+ प्राहम्‌ | अविरेप.मिवानादुःदैरवमानविदेषणापमवाचा. श्प्रतिग्रहमात्र नभित्ताा। त५। धाते दा तिषकपतपार्य्रद्‌ | माप्यक्रारेण स्वविष. पक्षमन,माप्य तुरठ्दराथतताय निद्धान्तापक्रम. कृतः । यदिकसत्तामान्यात्फर ङ क्यनाभयाच्च प~क 2 । तमिति), [६ विथम।न निनित्तमपि वैदिकमेव बुद्धौ न= ~~ ११ \ 1९.11 “+ सरप्य। पा (गनरम्‌ । ३ आदिपदेन दक्िणादानमधर- पश्यो उर्यह , नाला वव परनान। पना 1 ग ०4 वान --जयादाना दर्विदयमस्वादरिदयेममना चाऽऽएमिरन्याथर प्र (रा दास्य? + व..ाद।ना प्रापषिरस्वीलयथं । ५ नाष, थे्रनिति रामास्यारयोऽव4 स जयादि मार्‌, दपि जयाद्दयिषाक्यस्य शेषं।ऽवगतः सोऽपि तरिछक्तव्यपस्थायाम. यचैत । सम्‌ाल्यानाछ,०६ग्द नय.दोना रेषोक्णप सोऽ्फीव्येषं देवा सृषं हुशेयि-रेन नादिनः, व. ९५८ पतेन््रवातिककावरमाप्यसमेते- [अ०दषा०४अ०१०] देो१। हि भूयते, बख्भो वा एतं गृहणाति योऽश्वं परतिगृह्णातीति। स चायमनुवाद्‌। यत्र दोषस्तत्रेति। सच लौकिकेऽ्वषतिग्रहे इ्राद न्यस्माद्रा पापकमेणः कृतो मवर्वस्युपपथ्ते । दो षपय।गाहटौ किक, इति गम्यते । आह । न दोषसेकक्रोतिनं भायच्धित्तपिषयविर्षणं, किंतु प्राय सनिष।पयाति । तेनैव निराकाडक्षीम॒तत्वान्न टौकिकिन सनध्यते | फं च तत्र कसप. नीयम्‌ | इतरत्र वु सबद्धस्य कोस्य भृसेनैव करहिःप्यत इति प्रठिऽमिर्षीयते । लोक्षिकि स्याद्विति । करनः। श्रुयन {पर्मयक्त, स च दाऽ टीकर | तैरिन तिगम्यत्वान्न हि दोप, प्रतीयते ॥ वरूणो वा एतं गृहणाति योऽव प्रतिगृह्णातीति पपन अहं यदिमक्ञश्वपरतिग्रहे स निमित्तं प्रतीयते । तदपि च परपग्रहणं प्रछमनृद्यते । यदि हि विर्घायते तत. कदा- विदेतद्वाक्यपताम्भीदेव वैदिकेऽपि स्यात्‌| न तु विधीयते, स्पैफलानामविपरेयत्वात्‌ । न च तत्न कविधानं, विचेयस्य कमणः ष।पफटठत्वाप्तमवात्‌ । न चेहाश्पर तिमरहः प्रतिषि. ध्यते, तदश्रव्णात्‌ । निमित्तत्तबन्धमात्री पयेग।च | तस्मादत्यन्धनन्धाचत्र प्रतिवेधस्तत्र दोषः | स्न ट केकस्य प्रतिषेषो (न कमरिणो ददाति नाोभयतोदतः प्रतिगृह्णाति! इति । नन्क्यमपि प्रतिषेषः सामान्यमेव श्रयते । पत्यं॑तेनैव तु टौकरिकस्येति ज्मः | इसरम्य विरेषविधिश्रटस्य प्रतिषेधरिपयत्व।पतभवात्‌ । अतश्च दोषस्तमामि व्याह्नत्वादिषटिरपि ल िकिविषया स्थात्‌ | ननु च निनित्तमाव।दददिद्यमानोऽश्म्- क, तिग्ररो न द्‌।पण विष्ट इक्यत इनि व्रिवायमानषिम्तुतिमात्रपरे देषसंकीनने १. कोऽपि निमित्तं मवेत्‌ | उच्धते। पिरेषगतया तैव द्‌पोऽय कल्प्यत्‌ मया । दृ पनित य्टिसामस्यंलेकिकाङ्गता ॥ नद्यव क्रियत दृाषवान्याऽवमरनि्यहः । ~ नहि | निभित्तेलया तावन्त्मान्वम।* रमेव गृह्ये । यदा लिषटिमवन.या प्रयाजनाकाह्घा भवनि तद्‌।ऊन्यस्य स्वादि, केष कारङूय व। तनिध्यपक्षर।रमविादस्य च दपम्य सम।नवाक्यापात्तप्वेन प्रत्यासत्तेः "स्वरूपेण क्पानपल्तिनन्वन करन्वप्रातपरयधम न सपा पाेक विपिमदन्वाहं निषानम. 1 -~----*~----~- -~ --- ~~~ --~--* = ~~ १: अ बन्तसब-पादति--दोपग्रतिे धये रविनामावख्वतेबन्ध्लियेः । २ न बिशेष धे इदि दिरिन्युत्प जनिदस्धनष,बयमेदापत्तरिति रेप ¦ २ दोषमिधोत दायं यस्या द्यः {पवि क्लुीहयपो जेय. । र दन्न, यमिति देपर्रणम्‌ । [र्ब०दपा०४अ०१०] मी्मांसादैने । ९५९ धिसम्तुस्यथन। उच्यते । दोषनिर्धातार्थे सति एवं स्थात्‌ । बरणैषो पनमिदं कपे तौ के भवितुमहति । लोके बरुणग्रहणरय व्रिधषान- स्वात्‌ । वेदिक स्वश्व प्रतिग्रहे तन्न स्यात्‌ । श्राह्ञाद्धि वचनेन वस्व कते. ष्पता ऽवगम्यते । यादे च ततः पापं स्यान्न तस्य करैव्यताऽवमस्पेत्‌ । अकर्तव्यं हि पापफलयम्‌ । ननु वैदिकेऽपि परतिग्ररऽपति्रा्यासतिगृहनः येक्षमःणस्सपनीयम।नतय कर्मणा बन्ध" । एक्रन च नैराकाङ्कष्ये सेमवनि न प्रयो. जनान्तरं करपयिदु शक्यम्‌ | अनश्च यत्र दोपनिर्बातात्मक्ं फटे तत्रेयपिष्टिः। यत्र ख दोषस्तत्र नि्धतोऽपि प्रतिवेषानुपारी ¦ सच प्रतिषेधो टैकरक्येत्यन्तरेणापि विेषणमर्भवदात्तमैव निमित्तत्वम्‌ । एनदशयति-बरुणभमोचनं न्विदं क५ तद्टौ. किक मवितुपदहाति । यत्तु म.प्यकारेण दों परदशेयतेोक्तं स च रौकिकेऽ्वपतिग्रहे श्रदरादन्यम्माह्वा पापक्रमणः क्रियमाणे भवतीति । पुनश्च वैदरिकेऽप्येतत्तमानमिति मन्यमानेन ननु रेदिकेऽप्यमतिग्राह्म सातियह्तः पपग्रहणमस्तीति चौ इत्वा परि. हार्‌ उक्तः । भवेदेतदेवं यदि प्रतिग्रहीतुः स्यात्मा खलु दातुरिति । स ठीक्तिकेऽ- प्यिशिष्टः | तथा हि । टीकिकऽपितु यो दाता दद्रा स॒ दे,षवान्‌ | प्रतिग्रहीतृदोषरत्‌ एनरप्यभयो. समः ॥ यदि वैकि दातरििरेति कृत्वा सत्यप्यप्रतिग्रह्याय।उवय) जननिमित्ते प्रतिप्रहीतणां पापे दोष्राहितनिमित्तमुच्य) | ततो नोकिकेऽपि शद्रादिम्य उषः दनि दुष्यत्यपि प्रत्रही- तरि दतुस्तद्द्रारेणादृष्टतादे एग हिनमेत् निमित्तम । अट प्रतिग्रहीतृतापारो निमित्त स्त च दुष्ट इति गृच्ने तत्तर्य वैदिकेऽपि । अथ वद्िके द्‌तुदकिके प्रतिग्रहीतुरिशिरिति कल्प्यते ततराप्युपप्तिविशेषो वक्तव्यः । किं च । योऽश्वप्ाहमरह।देव दाप सोऽत्र प्रतीयते । दातृढोषस्तु सर्वत्र इस्योऽधने विकेप्यते ॥ न ह्यप्रतिगरह्यानतिगह्णसेवं विशष्टं शक्यते । योऽषं प्रतिगृह्य तीति । सरबद्रव्थ- प्रतिरहाणा दातृदोषेण दुष्टत्वात्‌ । तेनैष अन्थः ११ प्रतिग्रही्प्रपारोपन्यापतात्प न्च दातुब्यापार्‌ श्रयणादत्रद्धः ¡ तत्र केचिदाहुः । अनेक््नोत्तरापिकरणकिद्धान्तं प्रति. अरहीषुरेषेशिरत्यश्र भिच[रितम्‌ । टोकेऽदकाना प्रणिग्रह एव तावत्‌ “ नोमयतोदतः प्रतिगृह्णाति › इति प्रतिषिद्धः । भिमुत शुद्रादिम्थ उपादानम्‌ । यज्ञे त्वसब्रूलिनां पुन. प्रसूतः । ततरेतत्म्यात्‌ । दानमात्रं यत्ते विहितं न प्रतिग्रह इति । तदयक्तम्‌ । दानविधनिनैव प्राक्‌ परस्वत्वापादूनाद्पथवस्५ता तस्वाऽऽकिप्त्वात्‌ । अपि च| सर्वत्र १ प्रमोचनं छिद्‌मिनति गाठान्तरम्‌ 1 ९६० सतन्त्रवार्तिकशावरभाप्यसमेते - [अ०३१।०४अ०१०] पापमस्ति । उश्यते । भवेदेवं, यादि पतिग्रहस्य क्ुरिष्टिमवेत्‌, सा तु समाश्िविघानं सिद्धान्तः | तेन दद्यादिति सापस्यंगहीतः म्वप्रित्यामं परस्वत्वापाद्‌. नमेव विधत्त इति प्रतिग्रहविधानम्‌ । अपि च| ~ मन््रवानयतैर्यु्तः कममःयेऽङ्कमगनः | फियमाणः कथं नाम तिप्रिना नतरिगम्यने यदि प्रतिग्रहे न विधीयेत कथं त्येतिकतरथता विधीयेन | किमिति वा तसि. लङो कमेतरगुण्यं स्यात्‌ | अत्र वदामः | ऋत्वि दक्षिणा दयादिति दानं विधीयते । लोमदेवार्जनाहत्वात५ाप्तम्तेषा प्रपिग्रहः ॥ न हि दद्ादिव्यस्य प्रनिगृह्णीयादित्ययमर्थो मवति । मेदपि सामर्थ॑त्‌, यदि तदालेपमन्तरेण दानविध्िनेपिषचेन । पन टोमप्रःपपरतिग्रहनेरनोपप्मानो न शक्ते" स्यक्षप्तृम्‌ । न हि विधिशनेन।पि तथा पुरुपः प्रवर्तते यथा लोभेन । यद्यपि च ममासिश्वो्यते तथाऽपि दातृत्यापार्‌ एवाध, परम्वत्वापादनं नाम | ट्वी हि तचापि स्याणरवेकः प्रतिग्रहीतु स्वीकरणमपगे दतु तत्ममथाचरणं समरपणादपम्‌ | तन्माश्नमेव विधाम्यते नापरम्‌ । तेन यथ पोमक्रन विव्रीयमानेऽह्निमेन परा्ठो विक्र न प्रिधीयतेन च काङ्ग मरत्यवमिह्‌ प्रतिग्रहो न विधाभ्यन्‌ नाप्यद्ध मवि प्यति । यदुपीतिकरतन्यताविवान तदथेप्रात्तानुवादिनव भरि धति । यद्‌। वृच्यथे दक्षिणा प्रतिगृहणीयात्तदित्थमितथे चेति । नन्वव मनि परिग्रहस्य पृरुपार्त्वान्भन्त्रादीनामपि एर्यायेत्वमेवे प्राप्नेति | नैष दोपः | प्रकएणप्तिमपरोरवमितिकतेन्यताकपरतिगयरहावस्तानं दाने क्रतोरषकररोदीत्य्यवस्तानात्‌ | नेन प्रतिग्रहमबन्पेऽपि दानस्यैवेप्िकमैन्यता | तेच्च तरिविक्षणमिति नेरव्यम्‌ | तत्र च।दिपेऽपि प्रतिग्रहे गवादीनां प्रतिषेधोऽपि नाम्तीति न कथिदोष. । अश्प्रनियहम्य ठ प्रतिपिद्धत्वाय्य नाम्‌ प्रतिवेधमतिक्रम्य ग्रहीष्यति तं परिक्रीय यजमान आति कारयिप्थति । यथा ‹ ह्मह्‌ाऽरवमेषेन यजेत › इति । यो लो मात्पतितयाजनम द्भौकृत्य याजयिष्यति तदपेक्ष पिधानम्‌ | न वु तद्धिधानान्यथानुपपच्या याजनमितरेपःमपि हतमिति करप्यते | तमेहादपरति. अरहध्याविधानमिति दषटव्यम्‌ । अतश्च यमव चके दाषिम्तथा वेदेऽपि म तदुद्रिण पिदषविषयत्वं गम्यते । क्रनित्पुनराहु । टज्रिकपते प्रनिप्रहीतरििदिकसे वु कमोङ्गत्वाद्‌।तुः । भतिगरहश्यो मयत्रापि द।पवानविरितत्वासतिदधत्वाचच । दाने पुन. १ दरं कस्मा अदात्‌ › इ्यादिगनो मन्न. । ' अततीपे अत्रे ददाति ` द्यादि विभिबि्ि. तक्रमेविशेषप्रादूमुखत्वादिनियमश्च हेग, । [म०देषा०४अ०१ ०] मीपांसादश्चन | ९६१ खलु यथा हेतुकतुस्तथोचराधिकरणे वक्यामः । तस्मान्न बेदचोदितेऽ- श्वप्रतिग्रहे, इष्टिरित्येतावदिहधिकरणे सिद्धम्‌ ॥ २८ ॥ अथवादो वाऽनृपपातात्तस्मायने प्रतीयेत ॥ २९ ॥ सि° न चैतदस्ति, यदुक्तं, यः शद्रादन्यस्पाद्वा पापकृतो केऽ रतिश्रही ास्स एतामिष्टिं नि्ैपेव्‌। स हि वरूणण्हीत इत्युच्यते, जरो. दरेण यो ग्रहीता, यस्योदरे जलद्भ्या इवयति । जषोदरमिरयव मदविकं विहितमतो यधामाप्यमेव परिहारः । जयवोमधत्रापि दातुरिषटिः । तत्र दानं लौकिक प्रतिषिद्धम्‌ । तथा च दत्तिणापिकएणे वपति । अवा उपक्रकतर। भवे. युथेदि तेषा दानप्रतिग्रहौ न प्रतिषिद्ध स्यतातिति । विश्नित्यपि सवष्वदराने प्रति- विद्धत्वाद्श्वादीनामदानामिति वेक्षि । पोण्डरीकेऽद१तद्छमिति तु पत्यत पदेशाजञ्जय किष्टोमे शैकस्याद्वस्यावदथं॑विधेयत्वात्सामान्यप्रापनिपेधन।वान्न दषो विज्ञायते | तस्माय एव छेके भ्रान्त्या मित्रदायादिना वा ददति तदवे, यो वा विक्रीणीते | विक्रयेऽपि दि स्वत्वपरित्यागपरस्वत्वापद्नपरद्धावात्सकल। ददत्यथ विदयते । न्‌ हयदष्टा्ुमेव पेवलं दामं विनयते । नत्वे दशदृशकट्करपनावपतरान्‌ । यद्यपि च तस्थ विक्रयशव्दामिचयत्वे तथाऽपि सामान्यविशेषतेन्तथोः स्मवेदाद्विरोधः | तथा च ठोके विक्रौव वक्तारो मवन्ति, अप्माभिषान्यं दत्तमिति | ऋत्वा वद्न्त्यसमामि- ्घन्थि गृहीतमिति । तस्मात्सोऽपि ददातिरिति निभित्तम्‌ । ननु [+ च वसोऽटवा मूमिरिति देयदरग्पमध्यास्नानान्नादवदरान दुष्येत्‌ । यत्न तद्विहिते तत्र तष दे६१ि। देयद्रव्याणि ह्वतानि समयन्ते न ठ दानमेव वियते । तत दूनविध।- मिवा पे्त्वायत्रासो िहितसणद्रतभेपेदं देवस्मरणम्‌ । यानि तु गवदीनि परमा. न्यतो ऽ न परतिपिद्धनि तानि द्‌ानमत्रचोद्नायाममि मिप्यनिः । तस्मान्न ई रिकोऽ इ्वपतिग्रहो निमित्तम, ॥ २८ ॥ ययव। दरषनि्घानायी मे्रेत्ते छकिकि करुप्यत न वु तद्या | कुतः । १ = ह द. ९ (८ अन्यतोऽवभते दोषे तनिषाताचैतेष्षते । १ व कप [+ न यश्चात्र काल्यते दषा नाप्तावस्तीति गम्यते । (र ~ = न ^ [व ९५, , ् ॥ि क प वेधानवाकये यो दोषः श्षते प्त निपरत्यत्वेनवधाथते | यश्चात्र दष उपातो नै रि म्य सत्यपि अ्रतिषिद्धत्वे कुतश्वितमाणाद्वम्पते | जलद्रं क्त्र वर" ग्र- + (अर १० पा० ३अ० १२ स्‌० ३७) इत्र भाष्यकार इदयं, ! २ (अ० ५ पा ५.अ० ` सू* ४), द्यत्र माध्वार इति शेष. । ३ मित्रदायदिवेति । मित्रस्य दयिन-द्नेन, आदिः --आदानं खी शरस्तेन प्रयोजनेन ये । १६१ ९६२ सत्ञवार्तिकश्ावरभाप्यसमेते-- [भ०६पा०४म०१०) लोके तत्मसिद्धम्‌ । न च तस्यान्परतिग्रहो लौकिको निदानमिति प्रति ज्ञायते । न चानेन विधीयते । तस्मान्नाञ्वपतिग्रहानरोदरेपपानः । अथ पपं व्रुणक्न्दरेनोच्यते, द्रणीत इत्येषोऽभिषाय इति! ददा परिद्धौ व्यक्तायां क्टेशमात्र दण्वद्रव रुणश्चब्देनो स्यते । तत्र यज्ञेऽपि मतिग्रह वस्णगृदहीतः स्यात्‌ । रक्षणपोषणविविकित्सादिना रेन नैष पक्षो व्यवतिष्टत । ठ।किकेऽश्वपरातिग्रहे, इति परातिद्धिश्च वध्येत । तस्माद्थ- वाद एषः । यावद्ररुणग्र्यतस्य वरुणेन्मोचने भ्रयः, तावदेतेने सयुपपानेनेषा स्तुतिः । योऽस्य प्रातिग्रहसतद्ररणग्रहणमिव, येष्टिः सा तदुन्मोचनीव | यथा वरुणश तेनोन्भोचनमवश्यकरतन्ये, ताहगेवेतदिति। हणरूपणापात्तम्‌ । न चे कम्याद्द्रेधकमहिताया छीक्रिकोऽदवप्रतिग्रह्यो निदानं श्रयते । नापि प्रत्यक्षानुमानादिभिगेम्यते । न च वाचये न केप्तरिणो ददाति › ‹ नोभयतो. दतः प्रतिगृह्णते ` इति श्रुथतं | न।प्वेतस्य वाक्यस्य तत्प्रतिपत्तौ व्यापारो, विद्मा, न।नुवादन तत्र निवतानकमविपिमात्रपरत्वात्‌ | यन्त॒ दोष ॒प्रतिपेधवाकय।नरकषा. तारम: काल्यः स इह्‌ नाप्रात्तेा कव्स्णावका एत गृहात।त्यननाभषातमशक्यत्वात्‌ । थ पापमात्र वृणोतीति वेस्णस्तदृह्तीत्येवमनिषीयते ततो या तावद्ररुणगृहीतश्च- ल्दस्य जलद्द्व्पया हमुद्रयत्रतादद्धः ता परित्यक्ता । या त्ववयवग्रापिद्धेः सा ए १दक50, त्यागं दू.खेरशनान्‌ | प्रतिग्रह च गक्षणपोपणादिना शक्किचिद्रसुणा- समके तरिधत इत्यक क्षभतीति न॒ रक्य तट रेणेटेदाकिकाकेपयत्वमवध।रथितुम्‌ । रक्षणपोषणादिना ठर्नपि-प्रतिपरहीतृम्यापारस्य निमित्ततवेनानिवारितत्वादेवं न्रवीति । अथव। द।तुर्‌।१ प्राक परस्वतापादनादेष रोऽस्नीति गमयितःयम्‌ 1 घम्‌{ऽपि च व्रणात्यव नर्‌ सेमारवातिनम्‌ । न हि केवटप्‌।पेन देरैनाऽऽच्च्यते नरः ॥ तस्मादु मथापि दाकिकारक्रप्रहणगतोऽयं दोषी न प्रपनिध्यततीति मल्योषपाता- मताद्थनदोऽयं सित्ञायते । तव पुरपतदुपारपानपातं ` प्रनतिनैरुणायास्वमनकत्‌ इत्यधभिदार्ततनेऽ काटे पकप यार्‌ प्य प्रशप्तति | यथैव प्रनापतिषैरणेनं गरह।त जष्िततवाञ्यत<प्वरवप्रग्रहश्वम्नतिः पस एव वर्णग्रहणद्‌।ष्‌ा भषति | यथाच वसापतकर्र्िप्तत उन्मौयन्याम। प्वोञ्यवे$प्यपतावुन्मोचनी व्ततियते। १ वेदिकेऽगरति-निमित्त शति भप. । बदिके निमित्तेऽस्ी क्रियमाणेऽपि दाननिपित्तव. पृष्ठे पप्यध्यगटुटु सदुसेनं -पिधदहुनिभित्त वप॑तेयं रक्षथ दिना द.वदरोनमित्यपयवा्थ, [भ०६१०४अ०११] मीमां सादश्ैने । ९६३ लस्माध्ञे भरतीयेत । खौकिकरि हि फर कल्पनीयम्‌ । वैदिके यस्मि्ञ्व- भतिग्रहस्तस्याङ्कःभूता भविष्यति । तत्न मरयोगवचनेन सहैकवाक्यता संबन्धाद्वकरप्यमाना परोक्षायाः फलवचनेन सदैकवाङ्यताया रधी. यसीति युक्तपिष्ठरिंदिके दान इति ॥ २९ ॥ [११] अचोदिते च कर्मभेदात्‌ ॥ ३० ॥ पूण यावतोऽइवान्परतिगृहीयात्तावत्तो बारुणांशचतुष्कपालान्निषैपेत्‌। इति । तत्रेतत्समपिगते, वैदिकेऽश्वपरतिग्रह, इषिरिति । अथेदार्नं संदिद्यते । तस्मादवरुणग्रहन्याधिगृहीतेनेव तेन ॒तद्विमोचनायावङ्य ॒कतेनयेषटिरित्यतावानर्भो विव क्षितः । ततश्च वाक्योपात्तफटाभावाद्‌ -याहारेण वा स्वर्ग; कल्पयितव्यः करपाड्कभावो वा | तत्र स्वमपनिधिक)रणामावद्रैिकाक्रयात्वसामान्येनाङवप्रतिम्ररेण च सनिषाप- नात्करतुसबन्धः सुकस्पः । वैदिको ह्यदवप्रतिग्रह" कमौन्त पानीति निमित्तत्वेन प्रतीय मान्ते शवर्तिकयेमावापन्तमङ्गि नमुषनयन्न॒ पयोः स।काङ्घत्वाठङ्गाङ्गिसत्रन्धं कल्पयति । तस्माद्ये प्रतीयेतेति सिद्धम्‌ ॥ २९ ॥ नेमि ८ इति--व,रुणेवैदिकाधदाननिमित्तताधिकरणम्‌ ॥ १० ॥ ) ततेवेदानीमिदे विचायते कं प्रतिग्रही दुरिष्टिस्न दातुरिति | कथं पृनर्योऽशं प्रति- गृह्णातीति विस्पष्टे भतिग्हीतृपजन्ये सति संदेहः । उपक्रमे दातृतरिद्धेः । ^ प्रनापति- वैरुणायाश्वमनयत्‌ ' इति दशेयिप्यामः । यदि ताह वाक्यशपादातु. प्रतीयते ‹ "तदि ग्पेषु वाक्यशेषात्‌ ' इत्यनेनैव गतारथत्वादपिकरण नाऽऽरन्म्यम्‌ | उच्यते । सदिग्वं वाक्यदेषण निर्भयमवधारितम्‌ । विध्यदेशन निर्णे ऋ तु शेष करिप्यिति ॥ यत्र विभ्यदेश्षः संदिभ्) तत्र॒ वाक्यरेषन्निणेयो न विर यते | यत्र त्वधदिग्द स्तत्र तद्लीयरत्वादरक्यशेषव।येतैव भवितम्यम्‌ । अते इह यद्यपि ८ ग्रनापतिविरुणाय,+ श्वमनयत्‌ ' इति प्रजापतिदाता सकीरतित। करुणः प्रतिग्रहीता । पुनश्च ८ सम्ब दव ताम्‌ ! इति प्रजापतिरेव समानपिभक्रत्यनन्‌. सामानायिकरण्येनपात्त । स्वा च तस्य देवत। वरणः, पूत प्रदानत्वेनोपात्तत्वात्‌ । नाऽऽत्मा, कतृत्वसेप्रदानत्वयोविरोगरेने ज रेकन्न करपनेऽन्यतरस्य गौणत्वापत्तेः | नापि प्रजापतेरुणो दाता, विभक्तिभ्यत्यय परसङ्ात्‌ । तेन प्रजपतिरं दत्वा वरुणं प्राप इत्यथः । स तयामृनः परिदरणि. । उदर ॥। १(अ० 9 पार अर १३०२४) ९६६ सदन्भरवात्तैकश्चाबरभाष्यसमेते-- [भ०६पा०४अ०१ १] किं परतिग्रहकजी करैन्या, यस्मे दीयते, उत हेतुकत्रौ यो ददातीति । कि भाम्‌ । अषोपितं च कर्म॑मेदात्‌ । न दानस्य कररिष्टिथोचते । प्रति- ्रहकतुस्तामषगच्छामः । यावतोऽन्वान्मतिगृहीयालावतशतुष्कषाला- न्वारुणान्निवेपेदिति । तस्मालतिग्रहीजा ऋत्विजा करैष्पेति ॥ ३० ॥ मस्य श्चयैथुना विदर्णम्‌ । ‹ स एतं वारण चदेष्कपारूमपदरयत्तं निरवपन्‌ › इति प्रना. परेव तच्छब्देन परामर्गत्‌ । तज्निरवपादिति च कतत्वनिदेशः, तस्यैवावकर्पने न वरुणस्य । सप्रदानत्यन स्थिततत्य.तू । न ॒वरणस्याऽऽत्मेदशन यागः सिमवति | न ह्यात्मने सकर्प्यमानं यक्तं स्यात्‌ | तेन प्रजापतिना द्त्वा वरुणाय वरुणगृहीतेन व हणेष्ट्ा तुन्मौयनमात्मनः कृतम्‌ । अतोऽ्येोऽपि दच्चैवं कूयौदिति द्‌तुरिति विज्ञायते } 8 ३ । यज्ञा ङ्त्व तच्छेषः प्रधानेनेककतुकाः । परतानस्य च यः कतो स्वामी दाता प्र वाजिनाम्‌ ॥ तथाऽपि विव्यदेशाथवादयोरवपरातिपन्नायेत्वात्‌ , सदेहामावेन ‹ संदिग्वेषुं वाक्यो षत्‌ › इत्यनेनागच्छरदन्यतरजरषेन व्यवधारणकर्पनय।ऽन्यतरविषयं वाक्यमुपक्रमोपत* ह।रचिन्तया कथमपि छेन गमयितस्यमित्यारम्मे सति किं तावत्परा्ठम्‌ । अर्थवादस्य विध्युदेशा धनप्र तेस्तच्छेषत्वा च्च विनाऽऽनयेवयप्रसङ्गात्‌ । वि१युदेशस्य च तेन विनाऽपि स्वाथपिद्धे. । यच्च विधीयते तम्य स्तुतियेष्य स्वुतिन तस्य विधाने, विधिनैव स्तुय कषायाः कृतत्वात्‌ | तस्मात्‌ ‹ उद्धगुर्भविशेपे च तादर्थ्यात्‌ ” इत्यनेनैव न्यायेनार्थ- वादम्यासमञ्जप्तत्व न्याय्यम्‌ । नित्य चार्थवादाना प्रमाणान्तरावगता्थविषयत्वमतोऽपि तद्रनमेव रक्षणाश्रयणं युक्ते न॒विभिगतं, विधीनामन्येनात्यन्ताप्रा्ठविषयत्वेन श्रुता स्यथात्वकस्पनम्याश्रमाणकत्वात्‌ | यथा च ‹ उगुदुम्बरः ' ‹ आदित्यो यूषः › इत्या- दयोऽभवादा नीयन्ते तथाऽये न यास्यतीति को हेतुः । तस्माद्विस्पष्टऽपि परस्ताद्थवद दातृव्धापारम्बुतिः * आपो वै शान्ताः ' इतिवत्ंबन्धद्रारेण प्रतिगरहीतु- विषय।ऽवधारयितव्या । तेन॒ दनिप्रतिग्रहकरमणोर्यदात्पतिग्रहसंनन्धित्वेन श्ृतमेतत्के दातुरचे दिनमिति मन्यामह । वुशब्दरस्य स्थाने चशब्द) फ चेह मवत इतिवद्रमयि- तव्यः । यजमाने वाञम्या, क्त्वेनाचोदिते विजानीम्‌; | तत्क चेहेनिमित्त चे. नाचदरिरमिति मु्4. ॥ ३० ॥ + -वयथुना--जच्छद्धेत्य + २८अ०१पा० ८ अ० १३ सृ० २४) 1३ उपक्रमोपसं- दारचन्तया- इपक्रमोपरसुहारवराबलचिन्तःेत्यथ, । » (भ० १२ प्ा०२सू०२७) [मन६पा०४अ०१ १] भीमासाद््ैने। ९६५ सा लिङ्कादात्विजे स्पात्‌ ॥ ६१ ॥ ति° नेषा रतिग्रहकर्तः, रि तर्हि, हेतकतुः स्याद्‌ । कृतः । लिङ्घात्‌ । क सिङ्घम्‌ । पूवेपदानाइु्तरैः पदैययार्थममिसंबन्धः । इदं श्रयते । प्रजापतिषैरुणायाइ्वमनयत्‌ , इति पमरजापतिरद्वस्य दाता कीर्तितः । ब. स्णः भतिग्रहीता, स स्वां देवतामाच्छैत्‌ इति } स इति सापि पर्व. भरकृतं वाक्यश्चेषपपक्षते । स इति प्रजापदि प्रतिनिर्दिशतीति तेन सरै. कवाक्यता याति । सामानाधिकरण्याच्च प्रजापतेरेव प्रतिनिरदेश्नोऽवकर- स्पते नतु वरणस्य, दैयपिकरण्यातु । स पयैदी्यैत इस्येषोऽपि प्रजापतिपेव प्रतिनिदिश्चति पूत्रेपङृतम्‌ । तेन च संैकेवाक्यतां याति । स एवैतं वारुणं चतुष्कपालमपदयत्‌ , इति प्रजापतिरेबेति, त॑ निरवपत्‌ भजापतिरेवेति, ततो बै स बरणपाश्ञादमुच्यतत भनापतिः । वरूणो वा एते शृणाति, इति देत्वपदेश्वोऽयम्‌ । यस्मादेव प्रजापतिवैरुणायाछ्वं पा खस्विष्टिरा्विने स्यात्‌ । यजमाने स्यादित्यथ: । स ॒इ्ुतविजामयमिल्येवमा- तिविजोऽभिधीयते | अथवा ‹ स्वामितषप्तदशाः कर्मप्तामान्यात्‌, इति यनमानस्थामि, बरह्मा दिवदत्विक्त्वं व भति | तेन शक्यं याजमानमपि प्रदानमादिवजमित्यमिषादुम्‌ | अथवा स्वामिकमािविनयोः कतरस्िन्स्यादिति सेदिर्पे यत्र लिह्गं पामथ्योत्मकमवकलपते क क ॐ ®, तत्रेति पू्रायेः | कथं पुनयेनमानन्यापारोनिमित्तमिति लिङ्क गम्यते | तदुच्यते । सामथ्यै कर्मणस्त।वदेकं लिङ्गं विवक्षितम्‌ | अपरं वाक्यप्तामथ्यं पौवीपयेनिरीक्षणात्‌ ॥ [ „~ „प ० प्वधिकरणनवेतत्परतिपादितप्रायं यद्र द्‌तुरिष्टिरिति । यदा ह्यशप्रतिप्रहवत. कर्म. णोऽङ्गमेवेत्यवधारितं तदाऽङ्कपरधानानमिकेदेशकाटक्तैकन्याया्य एव क्रतोः कता तेनै. वेयमपि कतैव्या | यश्च क्रतोः कनां स॒ ‹ स्वामिक्रमेपरिक्रयः › इत्येवमश्वस्य दाता । ) { अन ३ प 3 ज० १८सु० ३८ ) 1२ (अन देपा ८ न १सृ०१ )। ९६६ सतन्त्रषारतिंकश्ाबरभाष्यसमते- [अ० दपा०४अ०११) पदिति । आह । ननु योऽश्वं प्रतिगहणाति स निषपेदित्युच्यते । एवं सति अन्यथोपक्रान्ते वास्येऽन्यथोपसंहृते उपक्रपो-प्यनथकः स्यादुपसं- हारोऽपि । तम्पादुपक्रमे वा शब्दाय उपसहारश्ेन करनीयः, उप संष्टरे वोपक्रभवशेन । तत्र मजापतिैरुण।य।§वनयदिति, वरुणादश्वं प्रत्वगृदादिन्युपसहारावुरेधेनं करप्येत । यद्रोपक्रमवश्चेनोपसं हारं, योऽ- षव परतिगृहणातीति, योऽश्वं मरतिग्राहयतीति । तत्न मुख्यं॑वबा पूर्व पोदनाद्टोकवदिति भथममनुग्रदहीतव्यं विरोधाभावात्‌ । प्रधात्तनं तु षि- रोधा्टक्षणया करपनीयम्‌ । अपि च । प्रजापातिर्ैरुणाय।दवमरनयादेति वरणदश्वं पत्यगृहूणादिति बह्समञ्सं कट्पयितव्यम्‌ । प्रतिगृहाती सदुपक्रारं शक्त ति कठं न भिनकतृक्रम्‌ । तेन प्रधानवदेवेतरैम्तस्यामप्यात्विज्यं कतैम्यं न यानमानमिति । एवं सिद्धेऽपि, वक्येपक्रमोपहारविरोषकृत्रान्तिसंशयम्ुदास- मान्नायेमुत्तरमथिकरणमारव्षव्यम्‌ । तस्यापि च वाक्यप॑नन्धोपक्रमोपपतहारस्येदटशमेव सामथ्यं यदतुर्विषत्ते ¦ न द्यतावदेव वाक्यं ‹ यावतोऽशवान्प्तिगृहीयात्तावतश्चतुप्क. पाठान्वारूणाननिमेपेत्‌ ? इति । कि तर्हि । अन्याऽप्युपक्रमः ^ प्रजापतिर्वरुणायाश्चमन- यत्‌ ! इत्यादिरस्य विधते । स च दादुरिषटि प्रतिषादयतीत्युक्तम्‌ । नन्तेतद्प्युक्त विध्युदे शबर्लयस्त्वादूजाध्यतेऽप्ताविति । तरतदम्ति । कुन । स्व॒तिरेज्धात्मकत्वेन विध्युदशन बाध्यते । परतिपरहीतरि त्वत्र विध्युदेशो न कटिपतः ॥ यदि ठज्घत्मकोऽशर प्रतिगरहीतृविषयो विध्युदेश्ो भवेत्ततो विच।र एवं न क्रियेत न त्वप क्घात्मकः । कुतः | परप्ताद्थंवादेषु स्वतन्त्रो जायते द्यत | पुरस्तादयव।देषु तत्पृद। विधिकर्पना ॥ सत्यपि प्रधानगुणभवे विध्यधवादाना पूर्वाप्रे।च्च।रणछ्रनों ऽन्यो विशेषो मवति । सवैत्ैव तावन्‌ ‹ मुल्यं वा पृवचोद्नाह्छोकवत्‌ ` ईति च श्रुतिरिद्गधिकर्णन्यायेन च पं विन्ञानमनुपजनातप्रतिदवन्द्ि द्वितीयविनज्ञाना> 1 रानुत्पच्यवस्थत्वाद्‌।चभ्येनाऽऽत्मानं रम. ते । प्श्वात्तनं वु पवविज्ञानावरद्धन्ञानविषय उपजायमानं सला विरोधावम्था- या तदानुगुण्यातिरिक्तिन रूपेणोत्पत्तुमेव न ९ करोतीति) अन्यथात्वमति प्रतिष्ते | तदिह १ उपक्रम इति कचिदथिक पाडः । २ (अ० १२ पा० २अ०१० मु ५) । र प्रभृत्यथेक $इतिषार । तेन॒ च चतु्थोनयत्योरिवे देवताशब्दा सामन्नस्यप्युषटक्षणःद्वा न्तं बहूवसामन्ञस्यं विख्ये । ४ (अ० ३ पा०३ अ ७) [अ०६पा०४अ०११] मौमासादशैने । ९६७ र. विध्यथवाद्त्वज्तं विरेष पूर्वपश्चाद्धावितयाऽनाश्नित्योपक्रमोपपहारयोद।तृप्रतियहीतृबि षयत्वेन दिप्रतिपद्यमानारथ्वात्तथा सति चेकवाक्यत्वाप्तमवार्टरधक्त्वे तो मयोरपि परस्पर सीनधिवशेनाकलिपतविध्यन्तरप्ररोचनान्तरशकत्योः साका तवेनापरिपृणययार+ नथेक्यप्रङ्गादवरयमाव्यकवाक्यत्ववेन समानविषयत्वे करप्यमानेऽनुपनातविरो बा. वस्थपृवावध।रितद्‌।तृगामित्वपरित्यागाप्तभवादुत्तरमटन्धावस्थनेव प्रतिभ्रहीटृजञानं गौ. णगृह।तिकल्यनया दतूविपथत्वनाध्यवसीयते । 7 च । भूयत्ता च सथनत्वमस्िन्पषे मविप्यति | अन्यथा हि मवेत्पू सनमेव।पसमञ्ञमम्‌ ॥ प्रनापति्रणादश्च प्रत्यगह्णाम्वा देवतामपाद्‌नमृता वरुणमेवेति बह ममज्ञपं स्यात्‌। ममतु ग्णतिरेव कथवित्प्रयोनकम्याप।रे वतयितम्यः | यत्त॒ विधिरथेवाद्‌द्च्वत्तर इति ¦ पत्यम्‌ । यो विधिः स बहीयान्‌ भवति । न इ प्रतिग्रह दुरिषटिरिति विषिः। स्त्र हि वाक्ये यत्पर्वपदेरनवगतमपेत्षित च तदुत्तरपदेम्यः परिगृह्यते, नेतरत्मरतीय मानमि । त्था ^(त्रादुद्वप्ताय' ईति कत्वप्रत्ययेनैवोत्तरम्या पियायामुद्वपान- दन्योन्यनिरपेक्षा बहव. कतौरोऽवघ।रिताः । उदिश्यमानत्ताच्चाविवतितप्ताहित्या इति ` पृष्टशमर्म।थन यजेरन्‌ ! इत्यत्र सृत्यप्युपादीयमानत्मे सहुत्रहुकपूपरत्ययः दिणानदेक्षितत्वादविवक्तितेो मरिप्यति । एवमिह यावदेव ^ प्रनापतिवैरणाया- सवमनयत्‌ › इत्यथवादेन द्‌तुररुणनिमोचने हेतुत्वेनेष्टिः प्रशस्यमानाऽवगना तावदेव तम्य किमपि वत्तन्यमिपयमेवषटिविवास्यत्‌ इत्यवधार्ैते | ततश्च पव।वधारितविधिविपयः पएुरप। विध्यनुमानानिमुखम्तन्मात्रमेवोच्यमानं प्राधयते नाधि- कम्‌ । तुस्या च विषयावनोघने मिभ्थधवाद्ये, शक्तिः | यतत्थवादम्य विधि शक्तिमोस्ति तावन्मात्र विधायकाटृहयन एव, न तु तावना सवैमेव तदत विवकष्यतेऽन. येक्षितत्वात्‌ । अते निमित्ता दिड्चारणं धातुमन्तसण न समवनीति यत्र कचनं धाततौ प्रयोक्तव्ये द।तृव्यापारानगहीतो ग्लाति, प्रयुक्त इति द्रष्टम्यम्‌ । अन्यया हि चन्मात्पुर्‌कस्मे दापुर वृत्त तस्मादद्यत्तऽपि प्रतिप्रहीतृभिरेवे कर्ण्यमित्य्बद्धमेव वाक्व स्यान्‌ । तस्पााक्ष-यददृरानकत्य पवृपन दाताङध्रेत इत्यारोपः । तदेतत्‌ रुते भनायिक्रार्‌ म्यात्‌? इत्यत्र प्रपश्वितम्‌ । ननु च तैनैव गतत्वादिह नाऽऽरब्षन्य. भतत्‌ । षल्य, गतप्‌।यमततत्‌ । भाप्तरजनितन्रान्त्यमनवाये तु पनर्‌।रम्भः | ५(अ० रपरा ३ज० १०१) । \ भाप्वान्तरजनितथान्घ्ेति--भ्यान्तरकरि. सौश्व्िविजराब्दस्या (वदः 1 उप्रतिप्रदवारित्वगदूगीहृत्य प्रतिम्रदी यु रधिसिद्धान्तकरणात्तनिमित्तप्ान्ति. शुर्सनाय पुनरारम्म वथ । ९६; पतन्तवामिकद्ावरभाष्यसमेते-- [भ०६१०४अ ०१! ] त्येष शब्दः भतिश्राहयतीस्येतमर्थं शक्रोति यया कयाचिच्छक्त्या वक्तु. म्‌। योहि उदाचरति, येन च क्रिया मणाड्याऽपि सिध्यति तस्याः क्रियायाः क्तेति शक्यते बदितुम्‌ । यथा पदमे; कषे तीति संविधानं इवन्विलेखनमडुव प्युच्यते, तस्समयैप्राचरतीति । इतरथौ हि शक्यमः सूत्रद्वयं पृवाधिकरणेऽपिम्याख्यातुम्‌ । यो नामा ऽऽम्भनिवौपवहे'क. योरशवपरातिमहाररोषादनेकान्ते प्ति न नियोगतः कमङ्कत्वं गम्यत्‌ इति मन्यमानो वदेत्‌ › या्ञेऽप्यचं। दितमेतत्करमेमेदे सति निणेयकारणामावादिति, तस्योत्तरं "सा शिन द्‌स्वजे स्यात्‌ ` इति । यदतिरथोऽधदानं तन स्यात्‌ , वैदिकत्वयन्ञियत्वञिद्ग पशे. वात्‌ , निमिक्ततवोपयुक्तस्यापि ठिडि एव ठिङकत्वात्‌ । वैदिफी हि एड्पद्धो चशे न हौकिकः | अथैतदेव बोद्ध ॑विना सूत्रेण कृतत्व्सत्रदरयमप्येक्कि्य परिहारो [4 न, द्वि 1 „न $ कस श वनय; | यस्मादृचोदितं किक न तत्र निमित्तत्वेन बुद्धिरिति पृतव- देव योज्यम्‌ । तपैतत्स्यदेकमिद्‌ं कमं यथा वैदिकं पभि।तित्ते भवीति तथा लौकिकमपि सेमवर्तात्यत आह । तेतत्‌ | कतः । कर्मभेदात्‌ । अस्ति हि चोदिताचोदितत्वृतो देशादिनदङ्कतेकनन्धकतङतोऽपि कर्ममेद्‌ येन॒ निभित्तम्यव, स्था मविष्यति । प्रतिषिद्धत्वाच्च ठी किकस्यामावे एव वेदकषिद्धानेन । अनो यस्थ।सं पिबः पद्धावस्त्पैव निमितत्वम्‌ । न चावरयमस्य निभित्ताम श्रवणं समन्धमात्रपय्‌- वप्तानात्‌ । अतश्चा्दूनरववेयभितिकतेव्य्तेत प्रथीजनक्तेन दकं ममिप्ति | स्माज्नाचो दितेन सथन्व इत्येव॑पेमवत्यपि ग्यारूथानेऽथवसेनाप्रिकरणा-तर्‌करणम्‌ । गृहातिशन्दश्च पथनकक्रिवायामदषपृना टदा चत कुवहतेणवृच्या नेतव्यः | प्रथाजक्रन्यापारे प्रयाउववदु चरत्‌ । ऊधव हुक कतृत्वेमाप्ते | तत्र यद्‌ हेलय पिष्यते तदा हेवुमद्वच।१र विषतितेऽपि णिजुत्पद्यते । कत्वमातिवक्षाया किव गि योऽशप्रतिग्रईं ययाकमचिजनितरतैयःति स पतिगृह तप शक्यते वक्तुम्‌ । यथा षट्भिः छ षतीति पिर्खनवचनः सन्कषिः षडदयोपरदानत्तमथ्नाद्िरलि तृपक्याततिभवात्तत्योजकज्यापारे वत । न हि हतपर्‌$नेकः कन वसि शक्नोति । न परण्णामेव विठेलितृणा यः संनिघानेन प्रयोनकंः प्त तदृव्यापरेण कृमेरमि का मती त्येवममिधीयते । तद्वदयवाद्वेन वतमानो गृहातिः, तत्पमरयोनक्र्यापरि वि. ध्यते । पिचिवशक्तय। हि ध।तवः प्रथञथप्रभोन स मयत्यापारवचनत्वेन मावा १ यद्यप्यत्र सव्रकदछणा मध्यानि सनतद्रास्वपनादनावैभारनौ गात, 1 पदु माष्यक्तं एव शृत्र्याख्याधम।रम्भो यष्छ ईटथव भत्व प्रकारान्तरण पनस्कतय परहारं ककतुम।रमते--, इतरयेत्यादिना । २ वैदिक रति- निग्रह इति छेः । ३ णिदृरद ईइति--किडा विषा. दिपेयभावाणयस्यन्धेन यद्‌ इयय, । ४ ( अ० २ १० १ अ० १) 4 [अ०६१।०४अ० १६९] मौमासाद््ैने । ९६९ गृह्णातीति शक्यते वदितुम्‌ । तस्पादभ्यबधार्येदमवक्लष्ष्‌ । ददत्यति. गृहातील्युच्यते, तस्य च वारुणीशिरोते ॥ ३१॥ [१२] प्रनव्पापच तद्रत्‌ ॥ ३२ ॥ पूण इदं समामनन्ति, सोमेन्द्रं चरं निवेपच्छयापाके सोमवामिन इति । तत्र सदेहः । छोकिकस्य सोमपानस्य वमने सोमेन््रश्वरुरूत वेदिक स्येति । रि रौकिकं सोमपानं, 0 च वैदिकभू । उच्यते । वैदिक सोम- पनं ज्योतिष्टोमे तद्विकृतिषु च । लोकिकं सोमपानं यत्सप्तरातरषु शषरात्रेषु च धातुसाम्यायमास्तव्यमाने सोमे । क्रं तावसापतम्‌ ) करणे दिताः । तेषा पहकरिकारणतनिधानात्कद्‌ावित्काचित्मपिद्धिव्यतिरेफेणापि शक्तिरभिव्यज्यते । तस्माददृत्यर्थ॒प्रतिगृहणतिशन्दः प्रयुक्त इति दातुरिष्िः । एवं स्थिते केचिच्योद्थनिनि । यथा कि भैत्रायणीयाना । प्त एषोऽधः प्रतिगृह्यते १ इत्यकरूपेपक्रमोपतह।रनिधिना विस्पष्टमेव प्रतिग्रहीतुरिष्टरिति गम्यते । तत्र च बद्न्ति न्यायेन ताव्ठय वीयाप्ता यदि तु वचनान्तरेण जीवामहे क्रि क्रियतामिति । स ठु गिप्कारणख।पत इति पहवाणः | कथम्‌ । 1 प्रतिग्रहीतरि स्पष्ट यदि वाक्यान्तरं ततः । भवेत्तस्यापि तेनेत न निवाते ॥ यभोदाहतेन तावतेत्तिरीयङशासवावाक्यन दादुरि्टः पिद्धा । सा न न्यायान्तरेगा- पयते न वचनान्तरेण | वयपि प्रतिवेधवचन स्यात्तथाऽपि विहितपपीकिद्धत्वा्रि- कर) भवेन्न स्वीकृतन्यायव्युद्‌।तः । यत्त प्रग्रह्‌ उिवायक त्यद्‌ तावत्करमङ्वरोन विना ऽप्युपकरम्‌3िदोपापू्ववाक्याथानुपतापव भवति ततम्तेनापि बान्रेव | अथ तु ९व। त्‌ ५[ (तम्‌ हु त १२।।८.५५५५९१ ५ 1* पवनवं + ख ९ ५५९९५ ॥ +(*८५64 पिपर तग च कनदः त५।२८य८्य्‌ ५ कत छम्य व्वा चन्तु ^ जतन स्यात्‌ ? इ८्मतत५न५९; १५५ (ग) ४।९४५६।५२११ चेरत तन तत्करत्‌न, कम॑ द्धत्वाभावादटृष्वज।पम र्‌] ध . रप +++ ट्प तर~4त्वते «३५.७५ > त्तत्या केन प्रमाणेन 4 ५९भदन्न ‰त।41 ˆ ¬ पद्‌। + १। नतु ई।त व९.०८्५ब्‌ ५-५ {उन तेवि- दतु(२।१ द्धम्‌ ॥ ९१ ॥ ( इप--- *~पातम्र प्य।तकरणम्‌ ॥ ११ ॥) अयमप्यनारभ्यवाद्‌ एव | सोमेन्द्रं चरं निनकेयः सोमे वमति इति । तत्रापि पूव॑वदेषाधिकरणद्यमपि [विचार | ख), उकषापपानं रतायन ते चेभर्नने व्यापन्न धषीमेन््याग उत वैदिके; उनोभस्चापि , तत्र तदुदित्सनेन सामान्यपतत। ! दोषत्ति* पैषेद, १० ९७० सतन्त्रवारतिकश्षाषरमाप्यसमेते- [अ०द६पा०४अ०१९) पान्यापच तद्र | ल्दौ्कके वमने; इृषटिभवितुप्येति, न वैदिके | तद्रदिति पूर्वः पक्षः परत्तिनिदि्टः । यथा तन्न दोषसंयोगेन भ्रवणा- हौ केकेऽश्कमनिप्रेह इत्युक्तम्‌ । एवमिहापि दोषसतयोमेन श्रवणं भवाति, इन्द्रियेण वा एष वीयेण व्युध्यते यः सोमं वमति, इति खोरे, धात॒साम्यार्थमासोवैते वमनेन विनष्टे पातुसाम्यव्यापदा, इन्द्रियेण ्युद्धिरपपद्यते । शाचाद्धि वैदिके न दोषः; स्यात्‌ । ततर) शेषः पातव्य इति शब्दाच्चोदिते निदैत्ते नास्ति दषः । वध्पि वम्यते, तथाऽपि पानक्रिया तत्र॒ निवेतिता; कृतो वचनाये इति न दौषः स्यात । तस्माद किकस्य सोमपानस्य व्यापदि सेमेन्द्रः स्यात्‌ ॥ ३२॥ [न भ्र नक क दोषात्त वेदिकैः स्यादथाद्धि राकिके न दोषः स्थात्‌ ॥ ३३ ॥ सि° धेद्िकस्य पानस्य व्यापदि भवितुमदति, न लौकिकस्य । कस्मात्‌ । दोषात्‌ । दोपयबन्धऽज श्रयते , इन्द्रियेण बाप वर्येण व्युध्यते इनि । लौकिके. पुनध।तुनाम्याद्रयं क्रियमाणे न क्विविददुष्यति) किक स्यात्‌ ' इत्यय च।तिददयते | अथवाऽविकरणद्रयमपि तिद्धन्तरूपेणा- धिकरणद्यऽप्यतिदिर्यते, केनचि. पेण पवैपक्षरचना । तत्रेह तववद्वदिकेन पानेन ्रव्थमरतिपादनम्य कृतत्वान्न कदाचिद्‌ रप पुनः प्रतिसमाधानपिक्षाऽस्नीत्यनयंकमि- एिपिषानम्‌ । रीकक तु वमनेन व्यापले रप्ायनगुणामावादिद्धियेण कमण च व्यृद्धिः पभाव्यते | न जदादरवेदन्यन्नोसमावना । ताप्थोगे च श्रूयमाणिषटिस्तत्समाध्यथैव विज्ञायते । तस्मात्तत्र स्यादिति ॥ ३२ ॥ तैरवं उिकत्वमामान्यादिमिर्वदिके मवतीति कस्मान्नोच्यते | न हि वमने ३६. कत्वे सभवति । अतरादितत्वात्‌ । अतो य एव दोषो रौकरिकाम्रित्वे हेतुः स॒ एद्‌ वेदकविधगत्वे स्यात्‌ । तथा हि । सम्यग्नरणूपान्ता प्रतिपत्तिर्विधीयते । तद्धचापदि प्रधानस्य न मवेत्पृव॑वत्फटम्‌ | न च तावष्ठौकरिकपानव्यापदि दोषोऽपि । वमनार्थमेव पानात्‌ । अधापि भवति तथाञपि वेयकेनेव तस्य प्रतिप्तमाधानमिति न वैदिकोपायपिक्षा । वैदिके तु पनि प्तम्ब. +~ १ तैरेति-परवाधिंकर्णतिदान्दसाधकटेतभिरेवेख्ं. , [भ.०६पा०९६अ०१६] मीमांसाद्र्धने | ९७१ बमनायेव हि तं पिबन्ति छोके । अथाप्ययर्मथवादस्तथाऽपि फन. रपनापरी हाराय वैदिके, एवेति कस्पना न्याय्या } ३३ ॥ [ १३ ] तत्सवैत्राविरेषात्‌ ॥ ६४ ॥ पृण तदेतत्सोपप नेव्यापादे सभिन्द्रं कभ, सर्वे वमने स्यादाल्विने याजमाने च । कुतः । अक्ि्िषात्‌ । न विशेषः बरथिदश्रीधनऽस्य मने स्यान्नाम्येति । तस्मान्सर्वत्र भवेत्‌ ॥ २४॥ स्वामिनो बा तद्थसात ॥ ३५ ॥ भि° स्वामिनो वा वमने म्यात्‌ । कुनः । नदथत्वान्‌ । तदथं कभ यज. मानार्थ यत्र सोमो वम्यते । यत्त्र मन्द्र कमे, तदापि तद्मेच । इदं हि स.पवापिन उपकाराय श्रयते । तन्सोमनामिनो यजयानस्य मदुप- कु शक्नोति, निजः नहि तद्रातिगयै कमे, यत्र सामो वम्यते । गजरणपाठाउजर्णन्त। प्रतिपत्तिरव रिता । मा च वमनेन त्य्रःपद्यने } नतश्च प्रधान फल्वेगुण्याशङ्काया तत्पमावानाभषि विज्ञायते अथ त्वये कल्दाधवादम्नत सुतरा फटकस्पनामयाद्टं कि काविवृतिमम्यन वैदिक नु वमनन पानि प्रत्याथेतम्‌ | तैन क्रतम्थम्येटिरङ्गमिति सक्र: संबन्ध | २३ ॥ ( इाते-वमनािकरणम्‌ | १२॥) अश्वप्रतिग्रहष्टिविदव कमाद्धत्वारस्वामिकरतृकसरे मिद्धेऽपि नम्य क्रिषात्मीथ वमन निमित्तमुताऽऽतिविनमपीनि विचाथते | र प्राप्तम्‌ । विशेपानपादानादुमग्घराि 3 स्यात्‌ । यथा च स्वामिवमनेन प्रनिपत्तिविनाशस्नयाऽऽरतिजेनापि उममेदरेग्यपम्ारा* रमकत्वात्‌ । तम्पा्यदि रोपनिघातातपेनन्कमोचाप्स्पुर्वापकारमुभयया वमनद्वयरेऽपि ५५ केनन्यम्‌ ॥ ६४ ॥ [न भ र यद्यपि तावदारादुपक।रकत्य तथाऽपि स्वामिवमने मान्तयम्‌ | कनः | पृ यच्छठदुपवन्पाज्निमित्तत्व न जःय | तत्मेबन्ध्त्परम्तातत्‌ ककः स॒र्ततयते ॥ परमं व क ~ ९५. ल नच्छञ्यतच्छञ ध मोरे कर्न ध्य. सीमे वमपि म निवत्‌ ” इति चच्छब्टतच्छठ्टूयोयाद्यागवमननोरेकः करता गम्यते । तत्र नैमित्तिकं तावत्वामिक्ुकन्वेनापदिग्वम्‌ । तेनासंदिग्येन मदिगं वमनं निर्णीयते । तदपि स्वमिकठकमेव सजनिभित्तमिति न च स्वतन्त्रमेव निमित्त) १ दहद्िन्वमे गात्रा रस्यदिमामे वाड्नःभिमतिगा इति सम्यरनरणप्रकरा रकमन्त्रपाडादिलथ. । २ सम्यरजरणक्पान्तेति पाठो व्याल्यानममत इति भाति । ९७२ हतन्तरषातिक९।दग्माप्यसमेते-- (म०६१०४अ०१६१ अधोच्येत, सोमवामिनोऽप्वरयोहितु्दाऽऽस्पीया ऋत्विजस्तदीयेष्वप्निषु निवैयिष्यन्तीति । तथा सति यदि धा व्यद्धसोमस्य कर्मणो नाङ्गः [ ॥ == न ट - --~~ ~ क शराद्धनाऽऽखूयातेन निपित्तप्रतययानत्पादात्‌ । यच्छब्दो षबद्धं॑तन्निमित्तं प्रतिपादयति । तेन चेन्सबद्र पर्वत ममानकर्दकत्वे पश्वाननिमित्ततध्रतीनिः । अथलिविनो देबना- येमृचिवकूपरिक्यारधं च दर्ये यजन्ति । ततस्तेषां स्वात्मनि प्रिक्रयविरोधाद्वर्यं तेर- प्यन्येऽध्व््वीद्ये। वरीतव्या । आ{धानमनेन त्वत्मिनिपदेना्ीनामाषातृन्यतिरिक्तपुरुष- सेबन्धामावात्स्वात्मारयप्वकिषु यष्टव्यम्‌ । ततश्च यदि तावद्वन्तसतोमकर्मोपकारनुद्धया कुन्ति तते देश्चकाटकरमदाद्धिगुणं न तेन प्रधानेन गृह्यते । न चाऽऽहत्य देशादि. मेद्‌ आ्नायते । येन तत्सद्धावेऽप्येवैगुण्यमाश् यत । स्वामिवमनेन च इतायंत्वन्नाने नैव श।ख्रेण देशान्तरादीनामनुज्ञानम्‌ | कथं वैक्रमेव शाल्ल स्वामिवमनपन्षे स्मान. देशादित्वमाश्ररटत्विश्वमने च तद्धद्‌न्‌ । अथ त्वात्मा्नुदधयेव ते प्रयुञ्जीरन्‌ } एवमपि चरत्व्धनाउघारितस्य पनः पुरुपायत्वामावाततःदर््येन क्रियमाणस्य ऽऽनपैक्यमेव म्यात्‌ । अथ त्वेनत्मिद्धचर्थं परपायतेव शाखेणाऽश्रीयने तया सति उपम्भितक्रतुत्यागादर्मनि. हितम्वगाटिकर्पनाचच विपक्ष । सरश लोकिकवमनेऽ्येतदिति न याज्ञे स्यान्‌ । तच्च पवमन निराकृतम्‌ ; तम्मात्स्वाभिवमन स्यात } अथ त्वध्तस्वीदिवमनऽपि म्वाम्येव द्रल्य म्गजेचथा मति तदेव मिन्करतृकल्वमापद्यने । तत्पम्थने वाऽश्नषष्रभकर्पना समानाधिक्ररण्यनाधश्च | तथा कल्पनाया च भ्वरापिवमनस्यानिमित्तत्वप्रमङ्गः | उमया श्रयण वा वरह्टप्यनिमित्तो वाक्यम म्यान्‌ | य मोम वमति यस्य मोममृतििग्वभनीति घ।ऽऽश्रयणादन्यतरपरिगरहे तु स्वामिवमनम्रहणे युक्तम , शब्दमामञ्ञम्यात्‌ । एवं नाग. दारानुपकारकत्व यदा तु वाक्यङनोपोपनीतयागशेषद्रःयप्रतिपत्तिनियमप्रषोपजनित- फटलाग्गयेोर्यत्वे तेन प्रतिममाधीयन इति कस्प्यने, तदा यजर्मानिफलोत्पत्तेरत्यम्तार- एत्वात्तैदाशङ्केति तेनैव प्रतिमाथानष्टिः कतेव्येतयपटिग्म्‌ । यत्त दक्षिणालामात्मक- मतिना फट तन्सति चासति वमने रम-मानं टशयते इति निराङ्कत्वाद्नपक्षिनप्रति- ममाघाने नेषि गृहणाति । यद्‌ाऽपि प्रकृनकमेकतुनिपमाशेन भक्षयितृम्कारा्यं मक्षणम्‌ , अन्य तदभ्नेष कदुर्वगुण्यमुपनातं) द्रव्यसेस्कारस्य॒तदुपयोगात्मकस्य निवृत्तत्वारिति करप्यते तद्‌।ऽपि तेद्धेषङृतयाजमानफलविघनप्रस ह ्तिवृत्यभेत्वायत्तच्छब्दनिषशाः ख यजमानवमन एव मवितन्यम्‌ । एतेनापृवंस्कार्‌ाथंल्वमपिं स्याल्यातम्‌ । यदाऽपि हि सोपवमनान्न विहित।करण नापि प्रतिषिद्धसेचनमापदयन इति कृत्वा दोषनि्घातारभत्व- १ तदादाद्केनि-फरदटाभायोग्यत्वागषकेत्यर्थं । [भ०६पा०४अ०१४] मीमांसाद्ैने । ९७३ न सोपधामिनोऽध्वयोषतेवौ । तत्रास्यन्तगुणभ॒ता अध्वथ्वीद्यः सैकत्विग्मिः कारयन्तो न फं ्राप्तुवन्ति । तदर्थं च क्रियमाणं न यजभानस्यापकृ।रं वतेत इति न ऋत्विजो वमने क्रियेत ॥ ३५॥ लिङ्कदशनाच ॥ ३६ ॥ लङ्क च मवति, यजमानस्य सोमवामिन $ति । कथम्‌ । सोमपी थेन वा एष व्युध्यते यः सोपं वमतीति | यजमानः सोमसंस्कारे विनष्टे विगुणमस्य कर्मेति व्यृध्येत, न कथंविषटस्विजो व्यद्धिः । करद्त्वजो यस्य सामं वमन्तीनि वमनेन संबन्धः स्यान्न यः सोमं वमताति । तस्मादपि परह्यामो यजमानस्य वमने सोमेन््रपिति ॥ ३६॥ [ १४ | सर्वप्रदानं हविषस्तदथलात्‌ ॥ ३७॥ प° स्तो दश्पूणेमासौ । तत्र समाम्नायते यदामरेयोऽटाकपालोऽमावा- स्यायां पौणमास्यां चाच्युतो भवति, इति । तत्र संदेष्टः । किं कृत्सं मिष्टरनाश्रित्य नेमिरिकः कमाह्न तदाऽपि च यन्छ्र्डेन परषम्योपात्तत्वाञ्नज्ञम्यमा- नन्यायेन प्रकरण्गतपरपपतस्कारत।ऽध्यवमीयते, तदाऽपि ° याजरमानास्तु ! इत्यनेनैव तत्क्तृकता । वमनस्तमानविषयत्वाच्च यजम्‌।नवमनभेव निमित्तम्‌ | यत््वदिवम- नेऽपि द्रस्यप्रतिपत्ति्रेष", कतृतेम्काराद्धिनाशो वा समाधिमपेक्षत इनि । यद्प्यपक्षते तथाऽप्यविषानानन ग्रहीष्यते | सर्वेषु च क्त्व्यपुरपाथेपकेषु चत्वि्मनेऽविधानमित्यु- क्तम्‌ । अनश्च यदि तद्वमनमदुष्टमेव ततस्तृप्णः मेवाऽऽप्ितन्यम्‌ । अथ दृष्टं ततः सता- मान्यविषहित किंचित्कतेभ्यम्‌ । न चात्र कत्वथायन्यतमपक्षावधारणप्रयोजनमस्तीति नातीवावध्र(रणे यनितन्यम्‌ | अथापि तत्वज्ञान प्रयोजनं तना नज्रम्यमानपक्षः परि. ग्रहीतम्थ. ¡ तथा च मुत्रक।रः स्वामिनो ३ तद्षेत्वादिल्याह ॥ ३९ ॥ व्यभ्यत्‌ इति स॒वक्तव्यो यस्य सोमपानाद्धिः पराथ्यते । तद्वयुण्याच् व्यद्धिगश- इयते स्वामिनश्च तदुभयमपीति तम्यवे्टि ॥२३६॥ ( इति-यनमानप्तोमवमने) इष्टिविवानाविकरणम्‌ ॥ १३ ॥ ) अष्टाकपाठादशन्दैः समस्ते द्र्य देवताभैमवगमितमाहवनीयप्रेपेण च हविषो देवतारथ॑ता मवति । ‹ यदाहवनीये जुह्वनि ` इति विधेः * अदधा वै देवाः ' इति चावादात्‌। एवं च सति तनश्रेतिकचिदप्थपनीयेत तदाऽन्यच्छूतमन्यच्छियेत । तम्मत्सव रिषः । कच पनरथं पर्वपकतवादी ओषकार्यांणा स्िष्टङकदिडापशित्ररोयुवाककाटमक्षच- १८अ०३प्रा० ४अ० ५) अत्रत्मनयायनेत्ययै । २ (भन ३ पार ८ अन सू० ४)) ९७४ सतन्त्रवातिंकल्चाद्र भाप्यसमेते-- [ग०१पा०४अ०१४] हयिरम्रये भ्रदातच्ययुत शेषयिततव्यं वित्‌, फिंचिदात््यमिति । कि प्रापतपर । ृस्स्नं हविः प्रदीयेत । कुतः । तदथत्वातु । परोशक्च आग्नेयः कत्तव्य इति वचनम्‌ । तस्मारगर्यं प्रदानव्यमिनि ॥ ३५ ॥ तुधौकरणानां विधिं न परयति । सत्य न पश्यतीति केचित्‌ । न त्वेतद्यक्तमिव । न यवे क्चित्पृवपक्षो न मवेत्‌ । अनः पद्यन्नेत्रनिनामिपायेण भन्त्रयत इनि वक्तव्यम्‌ । विद्यमानेषु शेषेषु दन्धाणामप्रयोनका" । मवेयुः शेषमानो हि नि.शेषे वु प्रयनकाः | यदा हि द्रेयवदानमात्रे हते पगोदाक्लादय. सरेपाः करियने तदा ' उत्तराधौत्छिष्ट- छने समवद्यति * इव्येवमःदिचोदनावरोन ‹ टकदशाद्रन्यं चोन्पत्त विद्मानसंयोगात्‌ * इत्येवं श्विष्ट<दादीनामपयोजकत्व मवनि ¦ यदा तु खट्‌ सर्वपरदानमवगम्यते तदा विद्यमानमेखगा्ममवाचोदिनैकदश्चानुष् नानुषपत्या दाक्यमकःदयुत्पादनमच्यवप्तातुमितिं सिवष्टकदाय्य पुरोदाद्षान्तराण्युत्पाद्यरन्‌ , दपशेव्ट. * शषाल्मवङृष्टत पमव्यति › इत्यादिषु कथमेति चेन्‌ । उच्यते | हतिरन्तगमालोच्य शपशव्डो भरिप्थति। न ^ जआज्यन्‌ राषाताततवेत्तच्छपण्‌न्‌ ॥ यथव ‹ शव्येन शेपे सम्थापयरति ' ठति पूवद्रमणः परयवमानादाविके पृवेपतदशे वा हेपरव्टः प्रयञ्यत । यथाच तत॒ शपण व्िक्षिधदेश्चनात्यादिमन्तो जन्म प्रति पद्यन्ते इति स्वगकल्कपणा ति ज्ञपापयगादन्ययदम्य चान्यत्र व्यापारारममवात्ततोऽ- न्येनेति वक्तव्य ततः दपणति गीमाचायणाक्तम्‌ , पवप्रिहापि यत्प्रघानहवि््योऽ- न्यद्धविस्तनैवान्यत्वेना ऽऽ वेनयेन वा भवष्यति । अथवा गुणत्वेन वा शपादित्येव मभिवाम्यन । हपशन्यो द्यपयक्ततण्द्विदयान व्रवीति । न च प्रषान- हविषां प्रिथिद्धियते । अन्यपा च ममतद्रपमल्ति ! नम्मादद्रव्यान्नर्‌ाभि [> गृद्येरन्‌ ] यवा व्यनि ^ निरसाततयान्यदशदिति नैट्‌ ' इति । अथाप्यत्यन्ते ह्ाषजाव्टानुरेः व क्रत्वा तेषामेव िचिन्ट्रप्यनं } नथाऽप्यम्न्येवान्यद्विचारम्य प्रयोजनं नावदय पश्चाक्तेनेव प्रयोञ्नन भवितव्यम | टदमपि तमवति | यद्रा प्रधानवाक्यादृशेष. प्रदुःनध्रसक्ती सत्या तषका्यवशन कराषा. स्वप्यन्ते, तदा ययैव प्रधानं तस्य हविष प्रयो जकमेव म्वि्टङ्कटादीन्थपी ति । तदथ{वदाननादाद)ष्‌।पहरिष्वपि प्रधानवदेव हविरन्नर मल्पायेतप | यद्‌ पूनः प्रषाननोदनाक्षिप्तम्यव देषस्य भ्विएकृद्‌ादीनि अ्र'हकाणि भवनि १ (अर पार 1 भण १३ ०२८). (जन प्प १अ० १३० २९)। |अ० दवा०४अ० १४] मीमां सादशेने । ९७५ निरवदानात्त शेषः स्यात ॥ ३८ ॥ निष्कृप्यावदानं निरवदानम्‌ । तद्धि श्रयते द्विरैविषोऽवद्ति इति । अपरमपि वचनं द्वयवदाने जुद्योति इनि । नेन दयवदानमा होतय्यमन्यत्पारिेषणीयप्‌ ॥। २८ ॥ उपायो वा तदधत्वात्‌ ॥ ३९५ ॥ न वेतद सिति द्यददानमातं टलव्यमिति। यज्जुद्नेति तदद्विरबखण्डनेन संस्कतव्यमित्ति होतव्यमिति होतव्ये द्विर्रखण्डनमातं विधीयत, ना- द्िरबखण्डितस्य टोमः प्रनिपिध्यने | छतसं च टोतव्यामति तद्व न्याय्यं, नान्यथा । ३९ ॥ छतत्वातत कर्मणः महत्स्यादद्न्यस्य गुणकर- तत्वात्‌ ॥५०॥ उच्यते । यदा द्विरवखण्डनविश्चि् दमे श्रते, तदा सदद्द्रयवदा- तदा तेषा पप्रयुक्तद्रसये।पजीवनादप्र५।नकरत्व मात न[मदे,पापहारेष्वप्वक्रेया सिद्धा मवति । तम्मात्तत्यप्यमयोः पलतयारसवप्रदानेऽमिनि प्रलाजनमित्यथवान्िचार" |\६५७॥ यदया्नेयोऽष्ाकयाट टन्यवमायेतरे भवेत्ततः सवेप्रदानमवाववरादत | अत्र पुनम्तम्मा- राटाशातेनिप्ठप्य पचिन्व्‌ हनेव्यं वृथत ' द्विमिपोऽवद्यति ` ‹ मन्यात्पृवीरधाच्च द्विरवद्यति " ‹ अद्कष्टपनमातरम्‌ पदान ५4ति ' ` द्वयवरानं जहति ` इत्येवमादिवाक्वा- लोचनेन हि शनिदेव लतव्यः, 1 -मत, पथितव्य क्रचित्‌ ॥ ६८ ॥ यदेतानि वाक्यान्यत्पत्तिवनथादय नम पहोममज।वमानानि न निविशगन्‌ ) यदि चैतानि प्रधानम्य प्रत्यासनननराशना मदयुर्तता नावर्‌ | एनानि तु प्तस्कोर्वाक्धानि अविरोधेनेवोपपय्न्त । उब द्यदुषटवमानेभ"यवुवार्तोरदश, प्रवुतेरवनै, पस्हत्य स्कृत्य निःश इवि. "दातुम्‌ | अत. सवाक्थवशोनव शानो मवति। यद्शेपं हतितति तेवमुषायनिति | तन न कम्थनिद्धनः प्रतिपिन्यते । तत्मात्स- प्रदानं कव्यम्‌ } यत॒ सनाश्यरिकस्यताको युगपन्न शवेते काुमद्वचवडानहोम. प्रसद्घादिति । ज्यातिष्ठामकदूर्यस्षिनमो होपः । तेदृचत्वात्‌ | देवताथैत्वायागार्यत्वाद्‌- पूवधतवाहा हखम्या्टाकपाटम । नै ¶देशमाव्रहोमेनोत्पत्तिवाक्याभतमावना भेत्‌ | अथवाऽवद्निसल्रस्य दत्वाधावात्‌ ॥ ९१ नैतदस्ति । पुनमपुने्वुरवखण््न त्च होमाऽभयसितव्य इति । कुनः । ५*------ = ध ~ -के १ सङ्दवदान इति पटान्तरम्‌ । २ प्र५ सन्नतर 'णाति-सा्वाद्यदेयद्वयदिधायकानीष्कूै. । ९६७६ ्वम्जवातिककदावरभाष्यसमेते-- [अ०्रपा०४अ०१४ 1] नेन यावष्छृतं ततस्सर्वं कृतम्‌ । तदा नापरं द्रन्यमस्तीति दुनर्यागो नाऽऽबतितन्यः । कथम्‌ । तद्धि द्रव्यं यागनिषटे्यथं, न द्रन्ं यामेन सेबन्धयितस्यिति । यदि हि यागेन हवि; संबन्धयितग्यं स्यात्ततो यागेन द्रथवदाने सेबन्धितेऽपरमपि संबन्धनीयमस्तीति तत्संबन्धा्ं पुनयाग आवर्ते । न तु यामो द्रव्यसंबन्धः । ङ तरिः द्रव्यं यागे गुणभूतं, यामः कये निवततियुपेयादिति द्रम्यभुपादीयते । तेन निरते यागे सिद्धे च पुषा न नियोगेन गुणावुरोधेन प्रषानावृत्तयुक्तेति । कथं न द्रव्यं भधानं, येनाऽ-वृत्तिनि भवेत्‌ । यतो यागात्कछम्‌ । भूतभन्यस्षमुज्चारणे भूतं भव्यायोपदिश्यत इति । न च यागेन द्रव्य खण्डनं गुणमृतत्वादम्यप्येतेह्‌ ययि | होमः प्रघानभावाततु नाऽऽतृति प्रतिप्चते ॥ 4 दविईविपोऽवधति › इत्येतस्य सम्कारत्वाद्यावत्सस्कायं म्रियते तावदावृत्तिभ॑व- त्विति शक्यते वकम्‌ । होमस्य फलवत्वात्‌ ‹ यैनतु द्रव्यै न विकीर्ण्यते तानि प्रपान ूतानि ' ‹ द्रव्याणां कमेसेयेगे गुणत्वेनामिृनम्धः । इति च प्राधान्यावगमादेकेन द्यवदानिन निवृत्तस्य न द्रव्यमस्तीति न पनरावृत्तियु्ता । तस्मिश्चानावर्तमनेऽथमा. वद्यतिरपि नाऽऽवर्ते । कर्य हि प्रतरतमानं द्रव्ये सस्कारं गह्णाति नेदास्रीनम्‌ | न च द्वयवदानव्यति।रेक्तसय हेविषः का्मस्ताति न सस्कारमपक्षते | तस्मात्सोऽपि नाऽअवतेते । यदि हि द्रभ्यार्थ होमो मवेत्ततस्तद्वशेन स्वयमावतावखण्डनं चाऽऽवत. येत्‌ । अततदर्थस्य नाञञवुतिः । न चेष वाक्यार्था यञ्नुहोतीति हुयमानस्य द्विः वस्ण= नमपवो विधीयत इति ।¡ न हि जहातिशब्देन द्रन्यमपादयते | न चैष ३५५ छ्केरो यतो हूथमानानुवादत्वं प्रतिपद्यते । क्रियायामेव त्विदं द्वेयवदानं पधी । ५।5पि “उ्जहो्त)ति यच्छब्द दु्रन्धभ्रत्ययो मवति सोऽपि यच्छन्दम्यातदिकता- (क्रा 0दषनमृतस्यानुवादन्वपरद्दनायं भ्याछ्यातुमिरच। रतस्य परमार्थानालचनाद्ध. पिप्य पवयुप्ष५ः । यत्तु उवोतिष्टोभवःत्पत्तिकंथावगतम्य समस्तद्ववयप्राप्त्यधमाव- िष्यत इति । तदयुक्तम्‌ । कुतः । अशेषग्रहणे दधे मवत्पोमेन तुस्यत। । अपवादत्तदेवेह न त॒ सिद्धं कथचन ॥ अपरयघोद्नाया द्यनुमानिकषो होमसनन्धः सर्वपुरोडाश्षावयवतामान्यदृ्तश्य पं == ~ ~ ~~ ~~~ ~ ~ ~ -----~-~-~+~ १८अ०२पा० १अ०२स्‌० ७) २ (५० ६ पा०१अ० १ ९० १} । [म भद्पा०४०१४ मीमांसादश्ने । ९७७ स्योपकारो नियते भत्यक्षः कथितु । तस्मादुदरधबदानं हुत्वा श्ेषयि- तव्यमिति । यततुक्तम्‌, आत्रेयं हविरिति वचनात्छ॑\ होतन्यमिति गम्यत इति । तत्राऽऽनुमानिको दहोमसंबन्धः । इद तुं भ्रत्यक्षो द्विरब- दाने । अगि चाहृर्लसबन्येऽपि तद्धितस्य पत्तिः । ततो प्रहीतन्य- पित्ति | सामान्यं खस्वाग्रय इति, द्रयवदानं जहातीति विशेषः । तस्मा. ख्टछेषयितम्य क्रिचिदिनि ॥ ४०॥ गेषदरन।च्च ॥ ४३१॥ शेषादिडामवद्यति, शेषारिस्वषटषेतं यजति, इृत्यनुब्रादाद्स्षि रेष इति पयामः ॥ ४१ ॥ यावन्न निवैतते तावद्म्त्यवे : द्वयवद्‌।नं जुहोति › इत्यनेन निष्टप्य सेचन्ध. कल्पितः । तभ्मिश्च तिद्ध नाऽऽनुमानिते) वकल्पते । नेन यत्सामान्यपरवृत्तमाम्रयत्व तटृद्वयवदानचोद्नया माप्तद्दयमिव भाकरणिकेद्धचेवदानव्िपयमेवोपवहिथने । तत्रै षोऽ विज्ञायते द्वववदानमसिय करति | अताञवयन्तराणामचोदिनत्वान होम. सङ्गः । # च | पिः _ न चावस्य प्रदानेन हनिर्‌ा्चवमिप्न | ह चवदाने गृहीते {हि प्चामियत्वप्रभव, ॥ तद्धतन टि तादस्थमात्रमुक्त न प्रदानम्‌ | द्ववाऽपि व ताद्थ्य मवति प्रदानेन परदानागद्रव्यत्तषनत्वेन वा | तथा ।हे । ^ वी हिनिवनेन ' ईति वचनान तावदू्ीहयः सालालसदीयन्तऽथ च प्रटयपरङृतित्वाद्वमु५दिरयः । तस्मायद्पि पुर दाशः प्तमम्तः प्राप्तानि प्रयते तथाऽपि दचवद्‌।नप्रकृत्ित्वादामेयो भ॑विष्यति | तेन द्वचव दननेव ताव्‌ यम; तस्याऽ्ेयत्व डत भवनि । दवावव त्र ५ व्याख्याप्रकाी | एक, दवताप्तनन्भ.य द्वयवदाने संक्रान्तिरिति । अपर; पुनरिदमेव पर उशाम्याऽऽभेयते दवयवेदान ततौ गृह्यत्‌ इति । तस्मान सवैहोम, | ४० ॥ [ 0१ ब्द थे 5 4. ~ न ¢ [9 ९. एषं 3 शेषशब्दो गुरुप एवोपयुक्तेतरविदयमानवचनो भविप्यति । उत्तराषौ दिश- म्द्श्च ना ममिवेधकल्पनाथापतिङके्माश्रयिप्यति। अवामि वीयते । यत्तावदुक्तं प्र दरयवदामन ^त्वं द्वयवदानमा् उपपंहतमिति 1 तत्न वरते । कथम्‌ । 2. _ ® ^ [वि भ ~ सामान्यतिभिरस्पष्टः सं्टियेत विशेषतः । स्पष्टस्य पुं विधेनान्वस्प्तदारततभवः ॥ १स [दानमनगभ्ग्रत इति पायन्मरम्‌। २५२८ हचिश्रस्ति। ३ स माम्यिपेरदाद्रणं पुरोडाश च.धौ करोनि । १२३६ ९७८ सतन्त्रवार्तिकश्चावरमाष्यसमेते- [अ ० रेपा०४भ० १४] साृदश्यं॑ हि सामिधेनीनामुक्तमनारम्यवदेिन न ऋतूनाम्‌ । तस्य वु कतुमेबन्धम्तदद्रिणाऽऽनुमानिकः करप्यः | न च प्रत्य्षपेबन्भे सत्यानुमा- निकः कप्यत्‌ इति युक्त उपहारः । न त्व्टकपाटम्याम्फुटो देवतासंबन्ध । तद्धितश्चत्याऽभिहितत्वात्‌ । स्र हि द्वयवःनग्थैवाऽऽमुमानिकः स्यात्‌ । उत्पत्ति. वक्थ च कर्मण)ऽष्टकपटेन समन्ध, श्रुयते | द्वयवदानिन पुनरत्पन्नवाक्ये । तत्रैत. त्स्मात्‌ । करमहबन्धो ऽष्टाकपाटम्याऽऽदमानिको द्वचवदानस्य प्रत्यक्ष्तद्धावे वाऽ5- यमानिककस्ने न समवनीति । नैतद्युक्तम्‌ । एवं सति षद्वयवदानं जुहोति! इत्येतदेबो- त्पक्तिवाक्यमम्युपगते भवेत्‌ । यदि हष्टाकपाख्वाक्यं जुहोपिताक्येनोपहतं ततत) ऽनेनैव करमोत्पातति, क्रियेत । ततश्वाऽऽप्नेयव।क्य "चोदिते हि परदत्वात्तस्य तस्योपदिरयेत' इर्ये वाक्यभेदः प्रसोति । न चाननुमाय यागमास्नयादिवक्याना वाकयान्तर्‌ पक्ता ततपनन्धो वाऽवकरत इत्युक्तम्‌ । अतो यद्यप्यानुमा निकः सेनन्धस्तथ।ऽपि स्वाथेपयवप्तायित्वा- म्यथातुपपत्ते. ४ -मतेरमलेभैत इति सिद्ध सेनन्पे न श्क्यं प्रत्यक्षशनेनाप्यन्यात्व कतुम्‌ । न चेह सामरविदषमावः समवति । जवयवाक्यविनो, प्ामान्यविशेषस्पव. हाराभावात्‌ । आ।कथ टचा द प्रप्यरमेव समस्त, पुरोडाशा उपदिश्यते । टुञ्भवटानने।द्‌नचा5पि) ननिभ्एल्यतरेलत्वम । +तु देसव्यवदानव्थतिरिक्तावयवप्राधिः समा न्येन पराडाशशन्देन क्रियमाणा दुन न्यत्‌ । उच्यते । यि ह्यवयवार्येन पुतो मिनीयते। ननः पामन्यत्रृतिः मधात वु म्ताद्िवोयने ॥ ०॥ दत सा साप्याक्रतावसमवन्त व्यक्तर्दण। (न भवन्ति । तानि ०. कतु प्रो. सत्वाद्दुज्यनि जायन | न त्ववयति परिः कम॑ सु।वयिदु न शक्नोति । यतस्त- च्छब्दस्यावयतवट्लणाथना कर्प्यत । अ विनेवे करमन रक्षणान्नयणम्‌ | ततोऽवय. वशास्म्याप्यवयतान्नर्‌्<तणावत्वाद्‌ 4९५ स्यान्‌ ] तम्मादयथेव दृम्यवदानं र्वावयवनि- रपक्षमात्भतव केवटे विनीयते तमैवा्टक्पाटस्य दन्यवद्‌।नमवयवान्तराणि चानपेक््य प्रलक्षविघानात्माषिस्तसाएौ = यद्‌।अवनवान्तराण्यनुपञन्ते को वारयति । नेतु तानि स्वमहिम्ना प्तजन्यन्ते तत्परा वा चौद्न। | न चात्यन्तमवयवावयकिनोन्यंतिरेक इति यद्‌।ऽऽखोच्यते तट्‌[वयवान्तराण्यपि प्रत्यत्ताण्यव मन्ति | तेनाष्टकषर्षो- १ जस्पष्टस्य तु विधेरदाहरण दश्यति--एाक्दय हीत्यादिना, २ (जन ९ पा १अ्‌० १ १०६}। (अ हेपा०४अ० १४] मीर्मासादर्चने । ९.७९ (= न न ~ भ > दृता दुम्यवद्‌नचोदनावशनेवे कर्म प्रा्नोति द्न्यद्‌नं द्वा पुनः शेषप्रदानम्‌ । अथवा विकरः कदाचित्सकरुस्य प्रदानं कदाचिददुम्यवदानमाश्रस्य | अथवाऽष्टकपाचस्योत्पास- वाक्यशिष्टत्वादामिक्षावहरीयम्त्व पति दुभ्यवदानं तेन पह बाधविकद्पसमुश्चयान्न प्रति. पद्यत इति श्युणश्चापएुवसयोमे' इत्येव कर्मान्तरं कल्पयेत्‌ । यत्तः कुतथिच द्रस्यान्तरादुपादी येत, अष्टकपारुतेबन्धामावात्‌ । पवैकमसंबन्येऽपि च पुनदरवयान्तरादेवोतपनस्या्टाकपा,. टेन सह विक$ट्पसमृचयावुपस्यसितन्यौ । अथवा छृत्लपुरोडाहरग्रहणऽवधारिने दृग्यवद।. नचोद्नायाश्च गुणपरत्वात्कमौन्तः विध्यरक्तेरटकपाङविषयत्वावगमात्सस्कारस्य याव. त्तम्कायमातृत्त, प्रधानस्य च यथाश्रतगुणसंपादनाय ज्योरतिष्टोमवदाचतरिषटत्वान्‌ (उपयो वा तदभेत्कात्‌' हृत्ययमे पएस्च प्राप्नोति निरवदानप्रमाणामावात्‌ | निरवदानाश्रयणे चात्य- नतदृष्टा परिसिल्या स्यात्‌| न ह्यत्र नियम उपपद्यत, ्वेपुरोडशावयवाना नित्यवतपर ैः | यदि हि कतम ऽवयवः प्रक्िप्यतःमिंत्येव नियमापेक्ञाया सत्या मघ्यपूधदूब्यवदानं विधी- यते ततः म्यान्नियमायंत्वम्‌ । निन्यप्रा्ने त्ववयतिनि दूल्यवदानएन श्चुतेरवयवान्तरनि- बतिपरत्वाद्स्वायग्रहणमित्यादिदोपरत्रयमपरिहायं स्यात्‌ ! तत्र हि ततपरिद्ठ॑ शक्यते यत्न परिप्ख्यायमानप्रिदासरमवद्षमलप्क्ाभिमुख वतेते । न चाचाष्टकप।टशाखमवल्- एम्‌ । म च कटे सति दोषपरिहार: स्भवति । तस्मान्न निरेवदानम्‌ | यदि च निरवदानश्ा्रादभरयत्वे यागार्यन्यवदानविषयमुपसंदिेतत तत" शेषावयवानामदेवता- मैत्वान्न स्वत्वमपेतं स्यात्‌ । ततश्च (क्षाये। वा द्रव्ये समत्वात्‌, इत्यादिषु यदृत्विममः पाम्याद्स्वामित्व यजमानस्य तत्र तत्रोच्येत तत्सव विर्ध्यते । तेशरतर्स्यात्‌ । देषतो- देशंबन्धो दव्यवदानस्थैव त्यागः पुन समस्तस्य हविषः । त्यागकृता च म्वत्वनिनृत्तिनं देवताप्तजन्धकरत। । तम्माद्विरुद्ध तद्मिवानामिति | तद्त्‌ । कु+. | मिर्वेपन्ेव जानाति ह्यन।वदिह दाम्ये । तनाधिकपरित्याग. कर्प्यने केन हेतुना ॥ देवतताये हि दतु दव्य त्यजन्ति न विभवेन । तत्र यदेवताथा।द्म्यद्भिकं तदहाव. स्थितद्रन्यान्तरवदपरित्यक्तम्‌ । न चात्र त्यागस्य मेदेन विधानमस्ति । देवतादनन्ध- करणविितनैव ह्यपतावर्थापत्याऽऽ क्षिप्यते । सा चायौपत्तियौवता विना देवतायै दानं न संमवति ताचत्येवावस्थिता नान्यत्र । न हि शेषद्रव्यपरित्यागाद्धिनाऽनुपपत्तिः | सर्वत्र च सतम।सिविघानामिष्यते तेनापि यावत एव यागसमाप्त्यङ्धत्वं तावत्‌ एवाऽऽक्षि. छस्य यागविधिनोवयवान्तराणाम्‌ । अतो यथ। चतुभख्यतिरिक्तानामनपि स्थिताना १(अ० र पान्न सूर २३) २ (अन ३पा०४्ज्‌० पष सु० ३९ ) 1 ३ भादि. पदेन स्वायेपरिलयागप्राप्तभेधयो संग्रह 1 ४ (भन ३पा० ४ अ० १७ सु०५० }। ९८9 धपन्नवातिकशाषरभाष्यसमेते-- [भण श्पा०४ज०१४) व्रीहियवानां न निवापवेलायामत्यागाद्स्वत्वमेवमिहयपि नावयवान्तराणा तत्स्यादिति । अथोच्येत निकौपविलायामनुपनतिमध्यपृवौधोदिविमागे द्न्यमनमिपरतत्यागमपि बडा त्यरित्यक्तभ्यम्‌ । न हि तदानीं विज्ञायते केम्ये। व्रीहिभ्यो द्वेयवदानं निष्पत्स्यते केभ्यो नेति. भगम्यमाने विशेषे यानेव न त्यजेत्तेम्य एव कदाविद्वदीयेत । तत्र व्यक्तान।मदानाद्त्यक्ताना च दूनादयधाश्रतकरणपरसङ्कः | तस्मात्सरवत्याग इति । नैतदेषम्‌ । न हि सामा्यशासेण व्यवहार कृते एति । विशषशाम्तर।व्तरम्तम्मादादित एव सः ॥ यदा हि पामान्यशषाग्ने प्रवृव्यवहारं भवनि तदा न शक्यं केनापि व्यावर्त. यितुम्‌ । तदि समस्ताष्टकप।ट नित स्यथ वचहयो देवतोदेशेन निरप्तास्ते स्वे दत. व्यत्वेन प्रक्रामतास्ेषा य एवन दीयेरन्‌, ततैव प्रकऋान्तापरिपमापनदोषे मवेत्‌ | ततश्च सर्परदानमेव प्रप्नोति । सदितु द्यवदारश्षापरेण शिदष्टुमिष्यते तत आदित फरैवम- वधारयितस्यम्‌ , अ्टकप।लनिरव येष चतमेव ये द्चवदाननिवर्यथास्तानगनये जह निर्वपामीति | स्यमि च विरेषे। न गम्यते तथाऽप्येनेषा मध्ये येऽत्र दवववदानं साध यन्ति तकता न ममेति शक्य हकस्पयिदुभ्‌ ) तद्यथा टोके काश्चिदटहुद्रन्यसमदायेऽव्‌, श्थने कवचिदूमिधत्त टृतःत्वं यावत्तपति गृहाणेति | तन्न न नदुवयवविशेषो गभ्यतेऽप नने सरवैत्यागोऽयवक्तीयते तथेहापि द्रष्टन्यम । यत्त तवमान्नमेव न मिर्यते तेव * चतरं भृष्ठीन्निवेषति ` ‹ अ्वकफमातः पुरोराश्ो मवति ' टृत्यादिवचनपताम श्यादीटकपरिमाणाद्रहीतं इचवदान देवना्ेता प्रतिपद्य टृच्यवम+यते | यत्तदन्यत्तत्तद्‌. नुगरह्‌।थं नाधिकत्यागाधेमिति दर्व्यम्‌ । भतो सथैव ‹ अनस्रोऽधिनिर्वपति ' त्यक्तो निव पपरिच्छेद्‌थमपाततिष्वपि शकटरिथतेषु कीडिष न मवत्वमपति तथैव द चवदानापाद्‌- नमते परोडाशोऽपीति स्वत्वे सति शक्याः परिक्रयाद्यस्तेन कतुमिति स्मत्ववचन- विराधः | एतेन दयवदानप्रकतित्व दतरष्टाकप।लट जग्नेयः कनो मवतीत्येपोऽपि पक्षः पर्युक्तः । नक्रापि शेपपरित्यागानुपपत्तः । न च ्ीहिवत्पुरो दाशस्य धङतित्व युक्तम्‌ । नीहयो दछयनदृनीया वाक्यान्तराकष्टाश्च प्रकेरणादुत्पत्तिवाक्यशि प्रकृति दरव्यपिक्षपरो दाश्चावरुद्धयागानुवादेन विधीयमाना न क्रकनुवन्ति प्रकृतित्वप्रतिपत्तिमन्तरेण यागस्ता- धनत्व प्रतिपत्तम्‌ । अष्टकपाखस्त्वद्नीय उत्पत्तिवाक्यशिष्टश्च रशक्तोति साल्ताचामं माधयितुम्‌ । न च पृवे्रपरपच प्रकृत्येति द्वचवद्‌नि चो -ते । तप्मान्न तसहृति. त्वेन यागं साघयति । कप्त सवेपरदानघ्य परिहारः । उच्यते । [ज ० ६पा०४अ०१५] पौमांसादर्धने । ९८१ यागहोमावभेदेन चैरमोहात्परिकस्पितौ । तेषामपरिदहार्यत्वं भेदे त्वेषोऽमिषीयते ॥ यद्याम्नेयादिनोद्नवैव हवि. प्रपोऽमिधीयते ततो द्वयवदानचोदनया परिसख्या- तृमश्चक्यत्वात्सवे्कषेपः प्राप्रोति ॥ तदा न तयाऽऽप्रेयचोदनयैव प्रपश्येत यदा यागहोमयोरभेदः । तयेोम्तु मेद्‌; शब्दान्तराधिकरणन्याय्िद्धः । ‹ तदुक्ते श्रवणा. उनहोतिरिचनाधिकः स्यात्‌ › इति सृत्रकारेणोच्यमान तत्रैव समधेयिप्यामहे } यथा देवतोदेशेन म्वत्वत्यागमात्रं यागो देवतोदिष्टत्यज्यमानस्वत्वद्रव्यप्रकेपो जुहोतिः | तत्र ये दोषा दश्च॑पृणैमापज्योतिषटोमादिप्वहेमत्वादाहवनीयो न भवेदित्याद्यस्तानपि तत्रैव परिहरिप्याम, । उमयोश्च मेदे सति ‹ आग्नेयोऽष्टाकपालः ' इत्यनेन ताचद्रा- क्येन यावता पिनाश््टाकपानस्याऽऽग्रयत्वं न मवति तावदेव चोदयते । तस्य च म्वत्वपरित्यागदेवतोदेश्लौ केवलावन्तरेणाऽऽपनेयत्वे न जायते न प्रक्षेपमपि | तत्र यदि वाक्यारतरं न स्यात्तत इटशं कैम मवेत्‌ । सुपक्मतिकटमष्टकपाल्राचारतः शुचौ देशे नि- पाय देवतामुद्िश्य नायं ममेति सकर. कवयः । तत्परिपालनार्थं च पुनः कदाचिदपि न स्वं द्रव्ये कनीयात्‌ । यद्रि हि न, नीयात्ततः पृवंकल्पं विन।शयेदनृतं च वदेत्‌ । यो हि प्रथममेव जानाति पुनर्प्यहमन्र स्वतवमावाम्यामौति तस्य न मरैतदेवतायै स्वेनदिति सकप एव न मवेत्‌ | तेन देवतोदेशत्यागोत्तरक। टं यदम्य मवति तदू मवतिित्यवघार्य न केश्चिहधचापारो बोदभ्यो भवेत्‌ | तथा प्राति तु वाक्यान्तराणि मवन्ति उपप्त. णाति ' । द्विहविषो ऽवद्यति ' ८ अमिघ।रयति › ‹ चतुरवत्तं जहोति › इत्येवमादीनि । तरस्तावदिदमवधायैते द्वयवदाने हषो होतव्यमिति । स्वीणि चैतानि प्रज्तद्रव्याटम्नि, त्वात्तुपाद्ाय प्रवतेन्ते नापृवद्रन्यग्राटित्वेन । तथा हि । ‹ चतुरवत्तं जुहोति › इत्यत्र होमस्याप।पत्वात्त तमुदिदय देव्ये विधीयते | चतुरवत्तं ॒च पर्ववक्यकस्ितं प्रयोजना पे्षमाप्ति । तस्मात्तस्यानेन प्क्ेपमात्र शक्यं विधातुमिति न चुरवत्तविशिष्टहोमवि- धानमवकल्पते | हेमस्यापि च उय्षस्य समाधिपयैन्तत्वारसर्वान्त्यंऽशे प्रक्षेपे चोयपाने व्यागतदेवते देशयोः किमपृवंयोरयौपत्या तषि; करुप्यतामुत कुतश्चिताष्योरेवाऽ5. श्रयणं क्रियतामिति । तनाऽञ्ेस्यधिकेरणन्यायेन लघवे सति मौरवस्याप्रमाणकत्वा. दवगतत्यागेददाकद्ध यान्यष्टाकपादादुन्येव गृह्यन्ते । न च तेषमित्पात्तकं यागप्ताध- १(अ०््पा० २ अ० १० सू्‌०२८ ) २ वक्यान्तरभिपि--अवदन्रकेपविधायकपरिति केषः । ३ कर्मेति---भसुष्ठाममित्यथं । ४ आचरितः श्रतािति क्चिद्याठः । ५ पर्ववाक्षयषटन्ित- मिति--उषस्तणाति ` ' द्विदेबिषोऽवश्यति ` इत्यादिवाक्यविहितभित्यथं. । ९ (अ ३पा०र्‌ स ८) ९८१ सहन्परदातिकश्च बरभाप्यसपते- [अ० ६१०४०१४] -~------- - - --- - ~ ~ -*-~ नत्वं विरुध्यते । प्रक्षिप्यमाणानांमश्चियाग पाघनत्वातिधातकत्वात्‌ । देवतान्तरहबन्धेन हि यागविपरीतक्रियासंबन्येन वा विरोधः स्याज् त्वसरावस्ति । तेनैषोऽथो मवति, भष्टा- कपेत यत्र क्चित्म्रदेशे स्िततेन यजेत तदीयं च द्यवदानं यत्र कचितपक्षिपे. दिति । तत्र ‹ वेद्यां हरवाप्याप्तादयति ' ‹ र्हिषि † इति वचनात्त्र स्थितेन परोडा- शेनेज्यते । ‹ यदाहवनीये जुहोति ' इति वचनात्तत्र द्रचबेदानं हृयते । स तु होमः 1 पर्वस्माद्यागादर्थान्तरमितिकतैम्यता मवति, उत तथैव यागस्यांशान्तर- विवृध्य रूणान्तर नामिति चिन्तनीयम्‌ | तमव रूपान्तर पजननापिति बभ; कमीन्तगले हि द्रव्यान्तरं देवतान्तरं च॒ नारिष्ठहोमादिवत्प्राप्नोति | यथोक्तेन म्यायेन पत॒ एव यागः प्रविततरो जहोतित्वमापद्यते । न चैनावततौत्पत्ति- कयजिखूपविवातं आश्ङ्कयो जहोतेयनिविशेषत्वात्‌ । सामान्ये हि कथिद्विशेषो म- वैस्याप | ने तु नेः प्तामान्य कथिष्भिशेष उषष्द्यते ¡ ततश्च य्था वृष्षमान्यत्युक्त सिकञपामित्यविरोधात्पश्चादुच्यमाने न विरुष्यते तथा यजेतेत्युक्ते नुहातित्वाविगेषोऽ- वगन्तय्य । सोऽयं याग एव द्वयाकारः स्मम्तेन प्रोदाशेन कियते । दचवदानेन जुहोत्यवस्थानीतः शेषेण तु सामान्यरूप एकारमन्नपि च क्षणे द्वयक्ररोऽपि निष्पद्यते | यदैव हि द्वयवदानमाहवनीये निक्षिप्यते तदैव य।ज्यानुवाक्याम्या समस्ताङरषय- देवतास्कस्पोत्थापनं कियन | तेन नैवं भ्रमितव्यं यरम।उ्नहस्थं द्वयवदानमाश्रौवरणैप्र्या- स्ावणाम्यां ल्यागायेादृतं च तस्मात्तदेव केवह देवतै सैकल्पितं नेतरदिति | विद्रदधयाम- ध्वेयुयनमानाम्या वेदायमनुसत्य॒समम्तेपरित्यागदेवतेदेरौ यथाह कतन्यो | जध्वयुणा द्चवदानधरषेपोऽतिरिक्तऽनुष्ेय इति । न वेतावता यागस्य वैरप्यमन्नोभनं मन्तन्यम्‌ | वचनप्तामध्याद्‌रशस्यैव शोमनत्वप्रतीनेः । यथा कस्यवित्पुरुषस्थैकः मादः पुरस्ताद्रत इति न तावता िचिद्वरक्षण्यं मवति । तथाऽत्र द्वयवदानपदेऽपिकमपि प्रपां गते सत्युत्पाततिवानयिष्ट यागस्ताधनत्वं समम्तनाष्टाकपाटेन प्रतिपन्नमेवेत्यविरे।घः | तस्मादुदरचाकारमेवैतत्प्रघानं द्रष्टव्यम्‌ । अथवा यस्तत्र यागस्तस्य प्राधान्यं यतु प्रषः सोऽङ्कमेव । तथा हि । फटवाक्ये यजेरेव सेनन्धः श्रूयते \फुटः । तत्सनिषौ समान्नानार्जुहेतेरङ्खतेप्यते ॥ यद्यपि तक्षिन्नेव द्रभ्ये होमोऽप्याश्रितस्तथाऽपि प्राक्ष्णादिवद्स्याङ्घःवमविरुद्धम्‌ । १ नामपि तथनि, इति पाठान्तरम्‌ । २ आशधावणमिति-देवताये दरव्यं दादुमभिमुख्येन यजमानं श्राबयस्यथकः ' आश्नावय । इत्यामीध्रं प्रत्यभ्वयणोच्यमान. वैष इत्यथः 1 ३ प्र्याधावणः मि्ि-यदाश्रानयितभ्यष्वेनाच्व्युणोक् तद्।श्रवितमस्त्विदयथैक * अस्तु भोषट्‌ ' इदयपरीभेणो- च्पमानो भन्तं इत्यर्थः । [अ०६पा०४म्‌०१४] मीमांसादशन । ९८६ ग~ == = न हि स्मानद्रव्याश्नयत्वेन सवेघ्य प्राषान्यं मवति । स्कारांणामपि प्रधानद्रन्यवर्ति- त्वोपपत्तेः । सुरकोराश्च केचित्प्रथममेव प्रधानेम्यः क्रेयन्ते केचिद््पै केचिद्युगेपत्‌ । तत्र केचिदाहुः । परस्तात्सस्कारोऽय होमः । निवपिवेदायामेव देवतोदेशत्यागात्मक- तया यागस्य निवेत्तत्वत्‌ । तदयुक्तम्‌ । न द्यनठनीयावदयत्रीहिभि; प्रोडाशप्ताधन. को यज्ञिः शक्यः साधयिवुम्‌ । यदि च निवापबेलायामिव यागनित्तिमेवेत्तथा सति तदुत्तरका रं नदा९।१।१ह्‌२१्‌ द्रव्यान्तर न्पाथीयेत । तत्र ' निर्दश्ऽन्यदामभयेत्‌ ! इत्यादि \भरुभ्यते । मप्यक्रार)ऽप्युषा छते (श्वह्‌ ‹ परकोयोऽपतौ र्यते कालेन देवत्तया तमन्त्स्यत › ३ । तेन निव।पतरेायामेतस्थे द।स्यामात्यत।वन्म।त्र स्तकर्प. त्यागः केवलः क्रियत न यागः । म॒ वु पृवनित्तत्यागपेक्षया यथाश्तेतिकतम्यताक- देवतोदेरूूषः प्रतेपवेलायामिञ निविगे [ तेत तेमन्नेव क्षिणे समस्तेन पुरोडाशेन याग. साध्यते । तरसा वनैकदेशश्च द्रचवदान यागम्याद्धेन परसेपेण संरिक्रयते । तदुपल, कषितत्वादेव यामनिवृत्ते प्र।कूमलेपाठनिवृ्लयागातगमःन्ञाशादिप्वन्यद्रन्यागमनम्‌ | सत्य, पि होमस्य मुग्कारकरमे नाम्रसोजनकत्वेम्‌ | नि्ृत्तयागमावित्वात्त स्िष्टकृदादीना स्फु मेवाप्रयोजकत्य मविध्यति। यद परेष प्रेष. प्रधानं भगत्ततो द्पूर्णमासादिपु जुहोति व्यवहार एव स्यात्‌ । किछ्किपपु च प्रधानानामनतिरेशाच्जुहोतावस्तति जप्रक्िष्ठ- नामेव सौयादौना दानं स्यत्‌ | अह्नत्वे बु तषामप्याहवनीये प्रक्षेपः स॑त्स्य, ति । ये इ जहोतिचादनोत्पत्तयस्तेषु पूवी वमृतोऽपि यजिरात्मा वा भकरिष्यति | अथवा तेषामपि सोऽह्नम्‌ । तत्र हि त्यामदेवतोदेशाववे तनैवाऽऽनिष्यत । यजाति. चोदनोत्पत्तिषु एनः सिद्धयासनगे वनदे कषयो जहीति, प्रवतेमानः ‹ आहवनीये यूपश्च. कला होतव्या. ` इतिवः<पमत्रिवचनो वित्तानि । ततश्च भ्िद्धमद्गत्वम्‌ | एवे च सति पुरोडाश यमे श्रुयते न हमे | णेऽपि हचवदानस्य विहितो न समस्तपुरोडाश्च.- स्येति तन्मात्रस्य । समस्तस्य पुरोडारि*थ देवती प्रतयुत्सृष्टत्वाद्धिनाऽपि प्रक्ेपाद्स्वत्व. व्यवहार उष्प्यते | न॒ च परिस्स्यादोपा मविप्यति | निरबदाना्च हेष. भिद्धिः। भयव] नेव भियेते यागह्‌मी परस्परम्‌ । पृवौपरौ हि सदश तेद्धागौ नरपतहवत्‌ ॥ ४१ ॥ ५ दति सवप्रदानाधिकरणम्‌ ॥ १४ ॥ ) „+, = + ~ ~+ ~“ ~ >» -- १ संस्वाराणामपीति--रेस्करत्वेनाद्गभृक्ानामर्प) तथे. । २ द्रन्यवर्तिस्वेनं ्रधानत्वापत्तरिति पाठान्तरम्‌ । ३ ( ऋ ६ पा० ८ भन १०१) । भ (अन ९ षार २७० १२१० ३६) यतेति शेषः ९६८४ सरन््रबातिकञ्चावरभाप्यसमेते- [भ० इपा०४अ०१५] [१५] अपपोजकत्वादेकस्माक्कियेरञ्छेषस्य गुण- भूतत्वात्‌ ॥ ४२॥ पू स्तो दशेपूणेमासो, तत्न रेषका्यागि, रेदयाशित्रसौषिषटडृता- दीनि । तन्न संदेहः । किं हविषो हविषः करव्यान्युतकस्माद्धबिष इति । फं मराप्तधर्‌ । अप्रयोजकत्वादे कस्मात्करियेरन्‌ । अपयोजकानि शेषकार्याणि हविषाम्‌ । यदि रेषकायैः प्रयुक्तानि, भवेयुः सवोमि अयुक्तानीति सर्वेभ्यः क्रिैरन | अन्या्थानि त्वेतानि, नावहय शेष- कार्येवु विनियाक्त वानि । संनिधानात्त यतः ऊुतश्चिदनुष्टातन्यानि । ङेषो हि सापनमभीषामिति ॥ ४२॥ संस्छतत्वाच ॥ ४३॥ सद्बैवं नातीयकेन शेषकारेण संस्कृत प्रधानपिति कृत्वा नाप. रस्मादपि कतेग्यमिति । ४३ ॥ यद्‌।5ऽहवनीये प्रसेपेण, अक्षमित हवि.शेषः प्रतिपादितस्तदा शेषकार्याणि म्विष्ट- कृदाद्ीनि कथं क्रियन्तामिति विचायते ¦ तत्रा करमत्वे मन्यमान एकस्पादित्याह्‌ । सत्य॑प्यर्थकरमत्वे यदि तदयमवेतानि द्रव्याण्युत्वन्नानि भवेयुस्ततः सर्वेषा समाव नाय परववदानानामिवेकम्माद्‌पि तिभ्यति यागे सर्वेषा सन्धः क्रियेत । तत्तु नाभ्ति अप्रयो कत्वात्‌ । अतम्तुषोपवा।पकपाटवदेकेनेव सिद्धिः || ४२ ॥ यश्च प्रधानानामेवादृ्टः सस्यरः स एकदरम्यनिप्पादिति, शेपकाथः सिध्यत पि न द्रभ्यान्तरमपेक्षते । सनृच्छब्दश्च सञ्द्वद्‌नाभिप्रायः । इतरथा ठ स््वावदूनेऽपि तन्त्रेण प्रयोग।त्सक्नस्वोपपत्तेरवक्तव्यतेव स्यात्‌ | अथव। तलः रेषक्रायागि सेभ्यः क्रियेरम्यदि संस्कारकाणि मवेयुने स्येतानि पे्कारकाणि । कृतः । संस्वःरन्तरेरेव सेसकृतत्वात्‌ | अयमप्यविरोधाद्तिप्यपीति चेत्‌ । तत्राप्येष सूत्राथैः | सेस्कारेक्रम- स्यातिक्न्तत्वात्‌ । यावद्धयङृतप्रयननं द्र. मगति नावत्स्कारमवेक्षते प्रषाननि्ै- स्यु्तरकाठं वु त पस्करिगिति सैस्काराणामनवस्ररः ॥ ४६ ॥ ९ यदि शेषकःयैरिस्यादि भ्यं व्याचटे--सत्यपास्यादिना । ९ भकस्मादिति पाठो भवितु. एरि तः । ३ सिष्यतीवि-ेषश्यमिति कष. 1 * स्स्छारान्त\ः-पर्यमि स्गादिभिर्थ, । ५ रस्म रुन भुस्पति-8रसारावशरस्येष्यथ. । [अण्दपा०४अ०१९] मीभांसादने । ९८५ सर्वो वा कारणाविशेषात्तंस्कारस्य तदर्थ- त्वात्‌ ॥ ४४ ॥ सि° सर्वेभ्यो बा हविभ्यैः सेवकायाणि कत्तष्यानि । कतः ¦ कारणा- दिशेषातु । यदेकस्य हविषः शेषकरायक्रियायां कारणं, तत्सर्वैषाम्‌ । स हि डेषः अतिषादयितन्यः । यस्यैव न प्रतिपाद्यते तस्थ तन संस्का- रेण वजन स्वातु । तस्मास्सवैभ्यः कतैन्यानोति ॥ ४४ ॥ विङ्गद५नाच ॥ ४५ ॥ छिङ्गः च शदयत--देवा ३ रिवष्टतमन्ुवन दव्य नो वहेति सोऽग्रबीदररे इणे भागो मेऽस्त्विति, व्ीष्वेति तेऽतरबन्‌ , सोऽ्रवीदुत्त- रार्षादेव महं सङृरसङृदवचान्‌ , इति पार्वादसनम्‌ । तरमात्सभ्पः शेषकायागीति ॥ ४५॥ « यैम्यु द्रन्यं चिक्ये ' इत्येवं तम्कारकमोण्पेतानि | त३।५ । उत्पत्ती यन॑ सेवकम्‌ ? इति प्रतिपत्तयः । ताश्च स्वः इनादत्वातिशपादुपक्िना' । यद्यपि येन, मिदधव्या9ि न प्रयास्वन्त तथाऽपि द्रव्येरव तप्ता प्युक्तपवात्सवेपिषयतता । निवृत्तेऽपि ख प्रधाने तदौवाना सतामका 7 प्रतिपत्तिमिवात्वित्ययातित ककय प्रतिपक्तिनियमो विधातुम्‌ ॥ ४४॥ ‹ सकृत्सङृत्‌ ' इति रिनष्टकदवदानवीप्सा दवम्याऽवदान =पस्वरपति पसप नान्थया । पैयोजनसूश्राणि भेतानि । याद्‌ नाम शपकायनहान पूचपल्चऽतयपतवप्रद्‌ान @ भवति तद्‌ विचारस्य प्रयोनननिति । तत्र ५. पृनमनम्मानिरमिट्तोऽयन्ततर पच योज्यम्‌ । पूप हतपि दपकायोणामप्रयोजकानीप्यकम्मा(्किमर । बन्च्चपह्‌(, प्रवानेम्थः) सङ्के प्तमस्तः कृत इति सस्कृतत्वात।न्यत।७पि केनन्य; | निद्धन्ते तु पर्वहः,पा प्रथोजकत्व। विशिवात्सर्वेम्यः । टिङ्गदरान च पणमाभ्यविकरणवत्स्योननऽ* व्यित. पद्ध।न्पं चोतथ ॥ ४९ ॥ ( इति--सङम्य' रेषकरायानुष्ठान।पिकेर५५ | १५१ ॥ ) [णी १ (अग पराग १अ० द सु० ८) 1 > (अन <पा० ग्ज ७०१९) "३ त।वध्थ' भाल्यमविकरणाम्तरपरतय। पत्र्णि न्यायाय तन्न॒ चैतार्‌ विपये प्रततिपत्तिचमैः क श तुोऽ,यद्वितीयपाद एष भ्यवस्यापयिष्यमाणतया पौनसुक्स्यापततेरपरित बर्छयं पवना ग~ धरप्रयोजनकथनायेततया सूत्राणि ऽ्याकरोति--प्रयोअनेलखाविन। । षद ९८६ सतन्धरवातिकशावरभाष्यस्मेते-- ([अ०६१०४अ०१ प] [ १६ ] एकस्मादेयाथाक)म्याविरोषात्‌ ॥ ४६ ॥ पूर अथ कृतव।चिन्ता । यदेकरमात्कतग्याति भवेयुः, किं तदा यतः कुतक्चिदुत मथमादिति । किं पराम्‌ । यतः कुतश्रिदिति । इतः । न कथिद्विश्चेष आश्रीयत इति । तस्मादनियम इति ॥ ४६ ॥ मुरूपादा पर्वकारुलात्‌ ॥ ४७ ॥ ति°. म॒खयाद्रा करैव्यानि । कुतः । पृरैकःरुत्वातु । ततः करेब्येषु, ना- स्ति निमित्तविघातः । अरति निमि्तविघाति नैमितिकं कतैन्यमिति । ततः हतेषु द्वितीयादीनां निमिचविधात शत्यक्रिया । तस्मान्दुख्यादेब क्रियेरन्निति ॥ ४७ ॥ [ १७ | भक्षाश्रवणादानगन्दः परिक्रये ॥ ४८ ॥ पूण. दकपृणंम।सयोः श्रयते, इदं ब्रह्मणः, इदं हतुः, इदमध्षर्बो?, इदम- रोधं इति । तत्र संदेहः । विमसमृतिविनां विभागः परिक्रयायोत भक६्ण।२ा१। 8, भप्म्‌ । परेकरयप्था रदिमागः। इतः । भक्ताश्च देष्णत्‌ । न श्रुते भकयितञ्यमिति । य एव श्रतरयोत्सर्गे दोषः, स एव।ध्रतपरकस्पनायामू । कमकरेन्यश्च दीयते । तस्मारपरिकम) एषः ॥ ४८ ॥ ॥ यायाकाम्यमिखस्थैव वुद्धिप्तामानापिकरण्येन सीविवक्षाया ' पिद्रौरदिम्यश्च › इति डीपि इने ^ हरस्तीद्धितस्य › इति प्यद्थक)रे लुप यथाकाम) मवति ॥ ४६ ॥ द्ेषनिभित्तकं हि विहितावदमकतैन्यनानिमितते चर शेषकाय प्रथमस्य तावत्पारक्रम।- सुसारात्पूवैमापतति । न च तद्‌ कथिद्धिरोष इति क्रियते । तिश्च कृते निवृत्तःथ* पारा चोदना न निमित्ती मवतीति विद वादकरणम्‌ ॥ ४५७ ॥ ( इति--पथमोप्थितेन शेकायोगुष्ठानाविकरणम्‌ ॥ १६ ॥ ) पुरोडाशस्य चतुषोकरणे ‹ इदं बरह्मणः › ईइत्यादिनिरशषः श्रयते 4 कथं च तन्द्र छयादव्यपदेक्य मवति युद तेभ्यो न वीयते |, तेन दाने दिद्ितम्‌ ,1, ततु ङिमृत्विना ययेषटविनियोमाय प्रिकयायाऽऽन्नायते, अय मक्ष्यमणरोषपतिपत्यथंमिति । परिकिया. येमित्याहं । न ह्यत्र ‹ यनमानप्श्चमा इडां प्र्षन्ति ' (तिवद्दन्य्र्न्यं - क्षणं स यते । तमददनयाणा कमेरेषतव्युकतेभयश्च दानादन्तेभ्नरि भरिकयश्ति दलि, वि ^| ४५ 14 ^ ^ ~ णर 23 रकिकयत्ककरीमि सां भना ५; ५ ष ५ प्णद परियुगति # ८ .॥ ४४ १ + "4 नि [न कोणो). ४, जः ° (*-१-र१ 11 ६ "फार १ ८४-४५) | 711.) (भर्दैपा+४ज० ६७] मीमां सादने । ९८७ तस्ंस्तवाब ॥ ४९ ॥ एष वै दृपूणमासयोरदक्िणा इति दक्षिणाप्तस्तवाश्च परिक्रय मन्यापरहे ॥ ४९ ॥ पक्षार्थो वा दव्य समत्वात ॥ ५० ॥ सि° भक्षाय एष विभागः । इतः। दानस्यामावात्‌ । कथमभावः परम- बता एह कश्यं दातुं जापभवता। कथं न पशुत्वम्‌ | संकरिपतं हि यजमा- मेन देवताया एतदिति । नच देवतायै सक्रलिपतेन विष्ठाः स्वेनेषं य्यबहरन्ति । तरमाच्छिष्टाचारमयुवतमाननाशक्यं भभवितुम्‌ । तस्मान्न परिक्रयः 1 अथ यदुक्तं न श्रूयते पक्षयितव्यमिति । यावा श्रुतस्यो- स्स दोषस्तीबानश्तपरिकलर्पनायापिति । उच्यत । इदं ब्रह्मण हत्ये बमादिभिग्रद्मादीनां भागेरमित्तंबन्धः । तत्र भागा ब्रह्मादीनापुपकुयु- अद्यादयो वा भागानाप । जह्यादिभिर्पागानाष्ुपडुद्धिने किं बिद््एटम स्ति, भागेषु ब्रह्मादीनामुपशारकै; गेकपते केनचित्प्रकारेण दृष्ट उष. कारः कर्तु भ्ष्यपाणेः वस्पाद्धक्षणाय त्िमाग इति । कः पुनरुगकार व ८ एषा 8 दशंपुणंमाप्तयोद्िणा ! इनि दक्षिणा ह्युलिनामुत्प्ाहक।रिणी परिक्रम्य चेतदरपम्‌ ॥ ४९ ॥ न वैष विभागः प्क्रियथेः । कृतः । परिक्रयो हि प्वेत्र स्वेन द्रव्येण कल्पते । देवतार्थे परित्यक्ते स्वामित्वं न च कप्यचित्‌ ॥ समस्तस्य पुरोडाशस्य देवतोदेशेन त्यक्तत्वादम्वामी यजमान हति बह्मारिभिः समः । तेर यथेव तेषा दातृत्वं न सेमवति तथ। यजमानम्यादि । तेन हि परिक्रीणानः पुनस्त इभ्यं स्वी कुर्यात्‌ । तत्र पौरस्त्यः संकरपो विनदयेत्‌ । तम्म। त्वन परिक्रय ' | कथे खट मललथनिति । तदुच्यते | योग्यता छिद्गभित्युक्तं तचेषटं विनियो नकम्‌ | मस्षयोभ्यः पुरोडाशः स्वरूपेण च दश्यते ॥ बरह्मादिभिमोगानायुपकु्द्धिने किंचिद्‌ दृ्मितयुक्तं वदति, द्यक्षपणस्या- पेक्ितस्य इष्टत्वात्‌ । मनस्तु ब्रह्मादीनामुपकारकेरित्यनेनापि सुतरा परिक्रय १ स्वेगेवेति पाछान्तरम्‌ । २ ब्रह्मादि भेरित्यादि मा्यत्य गतसस्कारभश्रावैत्वेोक्स्यथेतया के. घाविषम्याष्ट्यानगमनिडा “टरटभिखनेन कतु ष्ारमत्र थंत्वं न बदति' शयादि रूपा पदक्ति. प्रजीनेति अति 1 ९८८ सतन्सातिकशावरभाप्यसमेते-- [ज ० ६१०४५०१५] [न इति चेद्‌ , तुपानां कपैशेपपारि समापने साम्य भदतीति ॥ ५० ॥ व्यदिगादानततस्तुतिः ॥ ५१ ॥ अथ यदाक्षिण(सस्तव इति व्यदेश्चमापान्यात्‌, तदपरिक्रयार्वेऽपि भदिष्यती( ॥ ५१ ॥ षति शीशवरस्वामिकृनौ मामांसामाष्ये ततीयस्याध्यायस्य चतुषेः पादुः कक००। =-= = = --- ---- ~---------~~-- -~ अपपद्यते 1 न चानङयं मह्न तेषामुक्गियते । गृहानयनादिनाऽप्युपक।रोपपत्तेः । सवेत्र च द्रवयसम्काराथेना मत्तस्य ५$वेति | तताद्विमितिवृस्यनमिनानात्‌ । पुरुषस. स्करा हि रर्नितयरन्‌ | तत एव वक्तयम्‌ । पत्यं मागानां परतिषत्ति, तथाऽपि त ङककतनियमःय भया जनयेक्ञवेाया रेषे मति भदष्टवौरगल्यादृदृष्ट एव कतुणां साम ध्थरूप' सेम्कार कटप्यते | कतृमम्कारश्च स्वान्तरह्नो मक्षणं नाम 1 गृहमपि च नता याकदधधणं न क्रियत तावततदनुपयोगादनुष्कार. । तेनावदयं सुदूरमपि गत्वा मक्षणे पयैवेतिनस्यम्‌ । तेत्र प्रभमातिक्रमे कारणामावाद्चोभ्यतविश्चिन च व्यादेश्द्रारभ- छा-१मतसमपनम्यावहय वनव्यत्वाद्रद्यावीनामेव मक्षणेनोपकतन्या्रितिं गम्बते | शेषध्यापि च भपणापेक्तन्य मन्लणकृनमेव क्षपणं योग्धनय।ऽवधारयते ॥ ९० ॥ दिगिति -- प्पद्धिकापकार।पक्तया, ह्मण इत्यादिनिर्दुशसारूप्या दा मविष्यति । नस्मायक्ष।५)ऽयमुपदृश्च इनि मद्धम्‌ ॥ ९१॥ ( ईइति-चवृषोकरणम्य मक्षपितािकम्मम्‌ ॥ १७ ॥ [मीर इ।त शीभद्युभादिलिविरनिते मीमाप्तामाप्यस्याच्यनि तेन्वरवार्तिंके तृनीयम्या*या- सम्य चदुर्श्गणः निवीतपादः ममाघ्ठः | न~ ~ ~ ~ ~ न~~ ~ ~ = ~~ ~= ~----~---~------~-= = (अर १० पा १ अ० १ कर २०) (वक्रि शषः । [भ०६पो०५अ०१| भ्ीमांस।दधने । ९८९ अय तुतीयेऽध्याये पच्चमः परदः | [ १ ] आज्याच सर्वसंयोगात्‌ ॥ १॥ १० स्तो दशेपूणेमासौ तत्र श्रयते-उत्तराध।स्स्ष्टकृते सपव्यति इति । तथ।) इडाष्टुषहयति, इति । तथाऽन्यानि पराञ्चित्रावदानादीनि तेष योणनि। तत्र संदेहः । किमाज्यादुषाशुयाजदर्यास्सिवष्टकृदि डमवदातष्य- मुत नेनि । फं पातम्‌ । अबदातन्यपिति | कुतः । सर्वैसेयोमात्‌ । साषारणपरकरणसमाम्नानास्सर्देषा शेषकार्याणि | अपि च स्बैसंयोगो भवति, सर्वेभ्यो हविभ्यैः समवद्यति इति । तस्मादाञ्यादपि ॐष्- कार्याणि क्रियन्ते ॥ १॥ करणाच ॥ २॥ कारण धूयते-देवा वै स्विष्हृतपनुवन ष्यं नो वहेति, सोऽत्रबी- टरं हणे भागो मेऽरित्वति, वृणीष्वेत्यदुवन्‌ , सोऽब्रदीदुलराधादिव म सहररृद्बधादिति । तुल्यं कारणमन्मेषामाज्यम्य चायेवादे संकी. त्यते । तस्माद्‌प्याञ्याद्‌वदातव्यपिति । २ ॥ एकरिमिन्‌ समवत्तशब्दात्‌ ॥ ३ ॥ आदिन्ये चरौ प्रायणीये श्रूयते, भग्रये रिवन समवद्यति शत । ओञयादेकषस्मार्च हविषोऽवधयतीति, मिश्नस्यान्येन हविषा समबध्- ‹ सरवकयो वा कारणाविरषात्‌ › इत्यस्यातिपरैप्त्ध्यापवादः क्रिये । त्तमेव ताव रपे पे स्मारयति । तथा च ‹ स्मयो हविम्य॑. › इत्यनुवाट उप्यते । निःशषह- विर्विषयत्वात्‌ ॥ १ ॥ प्राक्पे भ यत्कारण गिव्टङदयेऽवदानि सेकीतिंतं तद।ज्येऽप्यविदिष्टम्‌ । यदे. वेभ्यो हविरपरी वह? तप्य तेन भागः प्राथितः । आज्यमपि चोपादरुयाजदेवताम्ब- श्तेनावक्यै वोदस्यम्‌ । अतश्च ततोऽप्यम्य मागेन मवितस्यम्‌ ॥ २ एकाप्मिजनिति-कममशित्कर्मणीत्यपः । अथवा युप्मदामिप्रायेण, एकस्मिन्हविवि ग्विकृत्यददौीयमानि प्ति समवत्तशब्दौऽन्यसहितादवदीथमानवचने नावकस्पेत । म- सते त्वाज्यमपि ततरावदीयत उत्यवकसिप्यते । क पुनरिदं श्रूयने तद्मिषीयते “आ दित्यः प्रयाणीवः पयति चर. इत्येको यागश्चोदितः । पुनस्ततरैवोक्तम्‌ ‹ आज्यस्यैनं चरुमाभिपृयऽऽउ्यभागाः पथ्यादयश्चत्ो देवता ख्टव्याः ' इति । ते च द्रव्यस्तामान्यादु- १ आञ्परादिति क्षषिनराप्ि ! २ (अ० \ वार ४ अ० १५. सृ० र) 1 २ अतिगरसस्येति" शकार, ९९५ सतन्त्रवातिकश्चाषरभाष्यसमेते- [अ०६पा०९अ०१] तीति । यदि चाऽऽल्यादपि रिषष्ङृतेऽवदीयेत, वतश्चोदकेन पायणीये, आज्यावदाने क्रियमाणे समदद्यतीन्युपपदयते । इतरया चरोरेकरमाद्‌- वद्यनीरयभरिष्यत्‌ ॥ ३॥ आभ्ये च द्शंनात्‌ सिविष्टछद्थवादस्य ॥ ४ ॥ ध्रौवे चाऽऽञ्ये दिषष्षदथवादो भवति, अवद्ायाबदाय धुवाँ प्रर्यमिघारयति । रिबष्ङृतेऽवदाय न भुवां प्रत्यभिघारयति । न हि ततः पगमाहुतिं यश्यन्‌ भवाति, शी पत्यभिघारणस्यैतस्रयोजनं दशेति, ततः परामाहुपि सेप्यति, इति । सौ विषटकृतेऽ्॑त्ते ततः परा- हुतिनोस्तीति न प्रर्यभिषार्येत । ग्विषठङृदये प्रवाण भवति प्रत्यभि धारणमिति देश्ैयति ॥ ४ ॥ । अशेषत्वात्त नेवं स्यास्सर्वाद्‌ानादशेषता ॥ ५ ॥ सिर नषे प्रोषाञ्यात्त्वषठकृटि डमवद्‌) तव्यमिति । करपात्‌ । अर षत्वातु । डतो नास्य शेषः । सबीदानात्‌ ॥ ५॥ साधारण्यान्न धवायां स्यात ॥ ६ ॥ ननृपाञ्चयाजा्य॑गृहीते यदुघुवायां रिष्ट तत्‌, ेषभूतम्‌ । नैतत्‌ । ~ - - ~ न फयाजविकाराश्चत्वारोऽपि यागाः | आादित्यक्चरुगभ्नयविकार. । नेत्र “अग्नये चष कृते समवद्यति" इति श्रयते । तदि चरोरेकम्यातिदेशेन च्विष्टकत्प्ाप्तम्ततोऽवयती - त्येव स्यात्‌ । यदा तु प्रङृतावाञ्यादुप्युपाशुयाजद्रव्यास्मवष्टहृत्तदाऽत्राि यष्टव्य इत्युमयोश्चर्वाञ्ययोरवदनि समवत्तशब्दः समर्थितो मवति । तस्मादपि सन्त्याज्ये देष कायाणीति ॥ २॥ ‹अवद्ायावदृय ध्रुवा भ्रस्यमिघ।रयति, ‹ स्ि्टकृतेऽवदाय न्‌ परत्यौयष्ारयति › इति रवात्‌ एवावद्यिति परतिशब्द्‌द्दृप्टांयत्व। च्चावगम्यते । यदपि सिष्टकृतेऽबदीयते तदि शरुवात एव+ येन तदरयेऽवत्ते धरुवायः. परत्यभिधारणं प्रतिषिध्यते | ' न हि ततः प्रामाहुतिम्‌ " इति हेतुवचनात्पृवौणि प्रत्यमिघारणानि चििष्टकृद्थीनीति दशयति । ततश्च तत्सामान्यादितेषु तथात्वमिति वै. शेपक्राभभेवित्यम्‌ ॥ ४ ॥ सति प्रघानद्रव्यशेषे हेषकायौणि करियन्ते । न चोप्ायानहविःरेषो विधते, हवीद्‌।नात्‌ । कथं सर्वादानमिति वेन्‌ । तदुत्तरमूत्रेणाऽऽह ॥ ९ ॥ धुय तावत्तोषशुयाजभ्य शेषो विधते । प्र वस्या्तयुक्तोत्पत्तेः सवाज्यकार्याप. १ वृते, इति पा० १३ असंयुक्तोसत्तेरेति--' चतु्ुवायां गृहणाति ' इति वाक्येनेति देषः । [अनदषा०५अ०१) मी्मासादरशने । ९९१ साधारणं हि तत्‌ , उपांशयानायान्येभ्यश्च प्रयोजनेभ्यः । योबदाञ्येन यष्ट्यं, तत्तदाञ्यं धरयोजयति । यस्य यस्याऽऽज्यं, तस्य तस्यैवं बरही. तन्यं संस्कतं्यं चेति । तस्मास्साधारणे भरौषमाञ्यम्‌ । दशयति च, सवस्मै वा एतध्ज्ञाय गृहते यद्ध्रुज।यामाज्यम्‌ , इति । किमतो यथेव- मिति । यत्साधारणषुपांद्ुयाजायावत्तं प्रुवायामाज्यं, तेनान्यानि प्रयोजनानि करायौणि.नतु तत्‌, प्रतिपा, यद्धि कृतभयोननमाङा- णौकर पवनिष्ते, तत्‌ , प्रपिपादयितच्यमिति । कचिच यत्‌ , प्रतिपादयि- त्यं, तदेब्‌॑भरतिषाद्यितव्यम्‌ । तस्मान्न धुवायाञुषांशुयाजाथैस्य सोबिषटछतस्य कथिच्छेषः प्रतिपादनीयः । यथा यतैकस्याद्खायां बहू- नामोदेनः शृतो भवानि, तजक सिमन्भक्तवतिः न तस्य शिष्टं मस्येभ्यः म्रतिपादनीयबुखावामस्ती.ते गम्यते । प्रयोजनवद्धि ततु । एवयुपांश्च याजाञ्येऽपि द्रष्टव्यमिति ॥ £ ॥ आहे । जुह्वां तर्हि, आज्यस्य रेषा भविप्यति चभसवत्‌ । यथा मादानात्‌ सवैम्मे वा एतदन्ञाय गृह्य ' इति वाक्यात्‌ । तैत्तिरीयाणा ठु कतिपयो . [४१ परुतरणाभिघारणादिकायानुक्रमणात्तन्मभ्ये चोपाश्नयाजस्यापि संकीतैनात्तावतां साधा रणम्‌ ‹ उपम्तृणन्नभिघ्र।रयत्नाञ्यम्य यजन्‌ 1 इति वाक्याद्रम्यते । साधारणेषु च पषद्धनोपहारमोष्ठी भोननादिपियं म्थिति. । यदेकस्य मागेऽपयात्तिते तावन्मान्नमेव तस्य । अवशिष्टं ठ्‌ तत्समानमाजामवधार्यमाण न पूवैशेष इत्येवमङ्ृता्थैत्वेन प्रति. पततिमपेक्षते । यदा तु स्मः ममानभामूमिथेधायोगमुदूधता मागा भवन्ति तदा तस्य॒ साधारण्यानुगुणेव प्रातिपक्ष भवति । तदिहोषाज्यानापिं मेऽ पनीते न क्रभविदपि तदीयः रेप विद्यन्‌ । शिष्टस्य परस्ताद्धन्युपस्तरणाभि- घारणादिगृहीतत्वेनाटृतायत्वात्‌ । कताथ॑प्रतिपत्तयश्च शेषकार्याणि न स्वये. बाकृतप्रयोननमपि द्रम्य प्रयुज्ञते । तस्मान्न धरुवाया शेपोऽम्ति | यम्तु समस्तकारय. नि्तयुततरकाख (धरणः शेषो भविप्यति तस्थ तस्य॒ समिष्टयजुर्‌।स्य प्रतिपस्यन्तर्‌. मोका † उक्‌ ' 1 सिविदमुपततरभ दिवदेनपेमा कमते , तद. ुत्िमावस् एमे". "तेकिरिचकाक्यापभोत्प्ककभयागपरसमि्टयतुष श्च. - लुह चिनपितततेनुः प्रशत्कपतिपरिवएवभःरयिडधय्‌ , । निरतवेन प्पाकवक्तिदीः शधक्राभसपणि दाभये-| वर्मादष्ुकया सवनात. ५, +^) ०४ ततरततम्यात्‌ , यतकेवलो पायन नुहाभवत्तं तस्यैव प्रहमधमपतव्विव ` सोमस्य न र नक --नमोन्न -+---+न--1 ~ -+--न-> +++" ----~+ ' १ सभरणेपुःचेत्यदिनोपप्ादिके प्रेनिर न्यं अहरद द्रयेऽछदिशरूति--तदिहिस्माङिनाः। र ९९२ सतन्तरवातिकक्षाबरभाप्यस्पैत-- [अन्दपा०्६अ०१) चमसेषु ब्रहेषु च सोमस्य चोदनेति । वत्र षत्याह- अषचत्वाच जुहां तस्य च ोमसेयोगात्‌ ॥ ७ ॥ धुबायां तावभ्नास्ति पेषः, उपांश्चुयाजस्य साधारणत्गदिव्युक्तम्‌ । भय कस्मान्न जहां यच्छिष्टं तेन सेषकाय, यथा होषा्ये चमसे शेष इति । उच्यते । यञ्जुह्क।मवत्तं तस्वं॑होमेन संबद्धं, स्माशन ज॒हा शेषः ॥ ७ ॥ चमस॒वदिति चेत्‌ ॥ ८ ॥ इति पुनयदुक्ते, तत्परिहतैन्यभू ॥ ८ ॥ न चोदनाविरोधाद्धविःप्रक॑त्पनल्वा् ॥ ° ॥ नेतदेबक्‌ ¡ कतः । चदनाविरोधात्‌ । सोमस्याग्ने बीदीत्यनुबषट्‌- करोति, इति तत्र चोदना । अपिच तज रेन्द्रबायवं गृहणाति, ईस्येबमा शेषे मविप्यनीति । तदनुपपन्नम्‌ । कुतः । तस्य॒समर्‌१स्य॒ “ चदुरकत्त जुहोति ' हति हामद्षयोयात्‌ । उक्तं हयतदुपधानयं चर्‌ नान्यत्र श्रुतमन्यत्र विनियोक्तः्पमिति तस्मान्न जुह्वा रोष उष्प्ते ॥ ७ ॥ अथ दुक्त, चमसवत्सत्यमि हे।मक्तय।१ रष। भविष्यरत्‌ति । तत्परिहतेन्यम्‌ ॥<॥ भैतत्ोमेन तुल्यम्‌ । त्न हि अहेचमप्पुः हमि.पकटपनमत्रि कत यथा न त्वे. होमस्तया “तामेऽवचन^द्क्षो न वियतः इयत्राधिकररणे ककष्यामः | तन च।द्नाविर्‌\ष त्र वक्ष्यमाणं परिहरता न प््वैहोमो भविष्यति । रेषकायान्यार्थदक्चनं च ‹ सोम. स्यामे वहीत्मनवषटकरो त्ति" इत्याद, ° पनैतः परिहारमाधिनं भक्षयति › इत्यादचभ. सप्तमाखूया च न विरोरम्यते | अन्यन्‌। तद्विरोधः स्थात्‌ । जथवे। न तत्रासमस्तहोमे सति कालिशच)द्न। विह््यत शत्या +२।१..सनहोमः । ईह तु विरोधः स्यात्‌ । भयमेव चाविरोषो हेतुरिति मूत्रगमनि का । यथा ठ म/८ध।२ण पृ चमप्तमनुदाहत्य भ्वमप्तवदिति चेत्‌ ? {ति ूत्रमूरन्थस्तं तथा परिचि नसुत्रमेव होनस्योगानिकान्तिकत्वपरदसनायै करप यित्वा परिहारो वक्तव्यः। तञ वचन -तर्.तत्वाच्छेपः स्वादुत्र वचनान्तर्‌रहितत्वे पीति विशिष्टस्य हेतोरम्वामच।२।त्‌ । अ५व15ः तत्वात्त जृद्‌।मत्येतदेव वुश्न्दस्थाने चशब्द हृत्वा पूतपल्वापर्यवप्यानं व्याचस्त(0यमप। चन्त) दाततन्धः । पर्‌ चा$दुमाषण. == = -----~ ~~ = -- --~ ~ --- ~~ -~ -~----- -*--- - १(अ०२ १० ६ ० ७) । ईइघ्यत्र ततश्च किविरिज्याया विनिुज्यत । तदन्यत्र हतमन्बनर हृतं भनन्‌ ' सू्यद्नि। नघ्यकरिरित्यवे. । २ ( ज० ट १० ५अ०५ ९० १९. । [५० ६१।०५अ०१] भोमांसादरषन । ९९१ दीनि ग्रहणानि न हमसयुक्तानि, हबिःपकरपनान्येव । {६ पुनम संयोगः, चतुगकषतं जहो, इति ॥ ९ ॥ , उत्पन्नाधिकार।स्साति स्ववचनम्‌ ॥ ३०॥ अथ यदुक्त, सर्वेभ्या हबिभ्यै; समवध्रति, इति । उरते | उष शेषमधिङृत्येतदु स्यते, नाव्िक्षेषणम्‌ । तसपा इह सेषास्तेभ्यः सर्वेभ्य इति । यथा सवं आदनो शुक्तः सर्द ब्राह्मणा भुक्तवन्तं इति प्रतापतः सेशब्द एवमत्रापीति ॥ १० ॥ जातिविभेषात्परम्‌ ॥ ११ ॥ अथ यदुक्तं, माय्णीये केवटे चरो समवत्तसब्द्‌) नाचकृस्पने । यदि न तत्र चोदकेनाऽऽञ्याद्पि ।स्वषटद्बदानमिप । उच्यते । असन्यप्यः- ज्याच्छेषकायं समवत्तक्षब्दो जातिविशेषापक्ष उपपयते, भाद्नना,न माज्यजातिं चिक्य । अनुबाद दहि सः । ययासंम्रं चानुवादः करप्येत ॥ ११ ॥ ¢ अन्त्यमरेकाथं ॥ १२॥ अथ यदुक्तं, स्तिषटङृदयं धव्रायामामिघारणं दश्चयतीति। न तरिरिव- एद, सेषाभावाद्प्युक्तम्‌ । तस्मादयं तम्यायः । न [ह्‌ तत आहति यक्ष्यन्‌ भवति, इति? न रे््यते । धुवाता यचाह्ानरपरा हतव्या- सूत्र वत्तव्वम्‌ । एतदुक्तं भवात्‌ । अक्तृत्व। त्त जह्वा चमम्वच्छप।५म्त्‌ | तम्यात्तर्‌, तस्य च होमक्तयोगादिति गताम्‌ ॥ ९ ॥ यतत सभ्य इति। प्रप्त्यपक्षोऽनुव.ः | तत्र यादय वम दे सवत्व ५२ पर दशस्य, नुबाद्‌ इति मन्यामह । तवेत्रैव च परमसप्र1 ठ २।५व्‌ाद( क्‌. सर्वश! गृह्यत हति न विरोषः । तन येषा शेषपद्धःवन ५। पत्तिकायौविमार। ये वा ~दयम्‌ानत्वेन प्रङतरेषाः . तेभ्यः स्वेभ्य इति गम्यते || ६० ॥ पूर्ववदेव समवद्यतेरनुवाद्त्वाद्ययातमवमञ्यैऽपीति चर्‌।१३ ८ यमाने पदम्य 7. व्यव वि वितमप्यवदानं बद्धवति । तदेतत्पखषटद्रःयनतिप्वयपपेक्य भदा ।5- वादः ॥ !१॥ अन्त्यं यत्त॒ कारणं सि्ङृद्थऽथवाद्‌ हत्यक्तः तदस्मत्पतःप्युपपयन ए | अरकाथत्वात्‌ | ‹ खिष्टकृतेऽवदाय › इति तावधतस्तस्यावद्‌नं भवति यादः, वा प॒मवति त दशमिति गम्यते । प्रोडाश्चादिभ्श्च तस्थावदान, धुतश्चोपस्तरणा घ(. १ यथासंमवमर्यो ऽपीति, पा० ! २ तद्वयवस्यानु्यतस्याेकपंतभिनि, 71० | १२९५ ९५९४ सतन्जवारिकश्ाबरयाष्यसमेते-- [भ०रपा०५अ०६] भवेत्‌, न च प्रत्यभिधायेत । प्रुवा दतः किट रिश्येत्‌ । ने रश्वते | अपरस्या आहुतेरभावात्कि अत्यभिधारणेनेति ॥ १२ ॥ [२] साकं प्रस्थायीये स्विष्टदिडं चै तदत्‌ ॥ १३ ॥ सि दशषपृणम(सयोः श्रूयते, साकंभरस्थायोयेन यजे, इति । तत्र संदेहः । & रिवष्कृदिडमरित, नास्तीति । अस्ठीवि ब्रूमः 1 कंसः । दक्षपूणैमासधरिक्रारो हि साकेमस्थायोयभिति । शवे पत तृमः । नारतीति। कतः । अशेषत्वात्‌ । सवौद्‌ानाश्चाेषता । कथम्‌ । एवं तत्र श्रुयते । आज्यभागाग्या भरचयोऽश्रयेन च पुरोडासेनाक्गीषे छचो भदाय सह्‌ कुस्भौमिरभिक्रामन्नाहे(ति । तस्मान्न ततः केषका्यमिति ॥ १३ ॥ [३] सोतरामण्यां च ग्रह्षु ॥ १४॥ सि° अस्ति स।तमथो ' तत्र प्रदाः श्रूयन्ते, आविनसारस्वसैनद्राः । तत्र चोदकेन सिषटृरिडं भाप्म्‌ । अवेदा सदेहः । किं निवतेते उत नेति । र १।५ । चोद्‌ "रुग्रहाय करैव्यपमिति । पव॑ भात रण। न चतुथर्न्तन ्रोतमवावदाने सन्यते । सा हि देवतायेद्रन्यान्ऽरावद्‌नेऽप्यु. पर्तरणानिघ्रारणोपय। गित्वात्त्यभिघ्र रण मपक्षते एवे । तेन प्रक्‌ चिष्टकृतः परस्तादपि भ नपयगे।ऽर्ती यवत्तेऽवत भ्रतिपृरसतस्या+ ततः परं तु न विचित्कायेमिति नाथैः भरपपूरभन । न दितस,पूरणं पृषे्य।वद्‌(नस्य सेस्कारकमदृषछथत्वप्रसङ्गान्‌ । भरेक- एतृररकार्थरथ, प्रत क्षः । तस्मादन्तरेण।पि स्वि्कृदर्त्वं तदवातिकारेकापरस्वेनोपननोऽ- ५१८. ॥ १२ ॥ ( इति-- उपाशु“ ना्यग्हवि*च. शेपकायाननुष्ठानापिकरणम्‌ ॥ १ ॥ ) जभावार्याया निय चिष्टकृदिड रेन.य्थादवदीयते । तेदरुभविकारश्च ाकंमर्य(- थाय. । अने इ८।८५वद्‌/ ऽग्यित्येताकना विशपेणातुल्याश्ङ्कायामतिदेशः करियते । तद्वदवादष जवे स्वात्‌ | सवदानाद्६वतेति । एवं हतर सवैदानं) होमाय प्रषपेतः सह्‌ कु*५, भिरिति) अनवत्तस्येव पाह्य कुम्भीम्वा सहेति विदेषदशेष्होपे विद्षाति । ॐते। न शयं फिचिच्छष्‌।येठ्‌म | १२३ ॥ ( इनि- पाकेध्स्यार्थीये शेषका्थौननुष्ठानाधिकरणम्‌ ॥ २ ॥ ) तद्धरित्यनुवर्ममै । सौत्रामण्या सुरा्रहाः पयेोग्रहाश्च(5ऽदविवनाद्य म^न्रात(; | शन =, ल = = ~ ~~~ १ निवत इति-- दिव दे७मिति भेष. । ---+-- क [०३ ०५अ०६] षीमांसाद्ैने | ५९५ मः । सोामण्यां च प्रेष न फतैव्यमिति चरश्ब्देनान्वादिश्यते । कुतः । अशेषत्वात्‌ । सवीदन।दशेपता । तत्रापि हि प्रहेरवं हेतुं भतिषटन्ते, यत्पयो प्रहा सुगाब्रहमम शन्त एति । ग्रहस्थं खरबपि तद्द्र व्यम्‌, अभिश्हीतमम्यनुक्रमपभ्वाभ्रःितं देवतां मति । यथागुदी- तमन्‌ ज्हमनृत्विज आददते, आन्विनमभ्व्यु , सारभ्वतं ब्रह्मा, रेन भतिप्रस्थाता, इति होमायमकञेषादानं भवति । होमसंयोग्षा श्रुयते । जशरेऽपनो पयो ग्रदाञ्जुङति दकिणिःप्नौ सराग्रहाञ् हति, इति ॥१५४॥ तदच शेष्व चनम्‌ ॥ १५ ॥ एतमेव न्यायं सेषवचनुपोद्धलयति | उ च्छन्न सर्वं जुहोति इवि । सर्वहोमे भोति भतिपेधोऽबकसपते । वाचानक्त्वाच स्वषटकृदिडं न भवि । रस्पान्यननोपयोगदचनात्‌ › ब्राहमणं परिक्रीणीयादुन्ठेपणस्य पातारम्‌, इति । अपरस्यापि शेषस्य वाचनिको विनिगर॑गः, खतातु- ण्णायां विक्तारयन्ति, इति ॥ १५ ॥ तेषा प्रथक्‌ प्रकट्पनमात्न।त्मकत्वाचचमसवत्सवहोमभ्र नास्तीति विरै.षःश्क यामतिदे श्ात्तश्रापि यथागृहीताना होमाथन)ऽऽदानिन संबन्धो यथोपात्ताना च हामेन श्रयेत ; यथ।गृहीतान्‌ ग्रहानृत्विज उपाददते । उत्तरऽग्नो पयाग्रहान्‌ जहति दक्षिण सरा- अहान्‌ ' इति ॥ १४ ॥ अनन्यकेषमृतथ्य प्रतिषेधोऽनुवाद्‌ ‹ उच्छिनष्टि न सव॑ जुहोति ' इति । उच्छ. नष्टीति विधिः । तदबुवादस्वु निषेषः, स्ोषहोमप्ाप्त्या रेषका्यनिवृत्ति दक्षयति । वाचनिकंस्य च शेषस्य प्रतिपच्यन्तरम्थकमे व।ऽन्यदृस्तीति ^ वतोऽपि ' इति ध्वष्ट- कृदिड न कतेभ्यमिति ॥ १९ ॥ ( इदि--पोरामण्या शेषकायोननुष्ठानाधिकरणम्‌ ॥ ३ ॥ ) "~~~ ~~~ --- - -- ~ ~~ ~~~ ----. ि १ अतिदेखदिति--पू्वीधिकरणन्यायातिदेशादिर्यय. । २ ततोऽपाति--अयमाक्शय 1 ५ ब्राह्मणं परिक्षीणीयादुच्छेणस्य पतरम्‌ । यदिन विन्देद्रस्मीकवषायामवनयेत्‌ । ततोऽप्यवशिष्ट शतानृण्णाया विश्षारयन्ति ' इति धाचनिकप्रतिपत्यन्तरविधानेनाऽऽतिदेशिकभ्रतिपस्यन्तरषा्धान्न कषकृदिं क्ंव्यभिति । बल्पीकवपा-बल्मौकच्दम्‌ । शतात्ण्णा-- सतच्छिदरा कुम्सी । ९९६ शतन््रवातिद्ञापरभाप्यसमेते- [अ०६पा०९५०४] [ ४ ] इष्येकले कमनदासतिकमं क्रियेरन्‌ ॥ १६ ॥ पुर अस्ति सर्बपुरष्टि.- इन्द्राय राथंतराय, इन्द्राय बाैताव, इन्द्राय चरूफाय, हृनद्राय वैराजाय, इन्द्राय शकराय, इति । त्र पुरोदाशो बट्नां कणां साधारणः । नत्र सदेहः । कि प्रतिकर्म सिषष्टङ्ािदं फनैव्यं, सकृदेव वेति । कं प्राप्तम्‌ । चोदनानुग्रहासतिकमे इतै" व्यम्‌ । एकाम्मिन्नपि द्रव्ये बहुरवा्मेणाम्‌ ॥ १६॥ अविागाच्च शेषस्य सर्वान्प्रत्यविशिष्टत्वात्‌ ॥१७॥ सि° सकृदेव कन्यामिति वृमः । अविभागाच्छेषस्य । नात्र बिमागः सवषं फमण पृरडाश्चभ्य । उत्तर धात्सवषटडदवदातव्यम । एका = इदान मल्मु २पकायेषु तद्ठशेषाश्िन्त्यन्ते । तत्र सवेष्ष्ठायामन्योन्यनिरपेप्तच- तथ्यन्तपरिकल्पत पद्भिगुणेिन्दरम्यदेवतासेयोगीदेवताम्तरावरुद्धयमि देवतान्तरमे- भव हुन भेदकेन पट्‌ कमणि । तेष केषानिद्धिक्नन्येव हषषि । अन्थिषा पुनरेक एव रथचक्मात्र पुरोडाश आप्नान- ¦ म यदाऽङ्गीक्रियते तदा विचार, करं कमेमे- दान्तरपकायोण। मठे उत द्रसमैक्वा्नत्रमिति । ननु वेकादशविचारोऽवं तत्र॒ निर्णे प्यते" एद्रन्य सम्काराणा व्याल्यातमेककरमत्वम्‌ ' इत्यश्र । अन इह न विचारणी- थम । उच्यते | प्रतिषाद्यमिद द्रन्प मदेन सहने क्रियाम्‌ । नण्डराश्च प्रथ नानामद्गत्वान्नास्ति तन्त्रता ॥ यदयप्ययमकादृशानुगुणो तरिचारस्तथ। ऽयत्र शेषकायप्रसद्गच्छेषशेषिविचारातमक- स्व [करसन | तत्र यैकद्रव्यत्वा तन्त्रतव प्तिभयति यत्र द्रस्य तदृवस्थितमेव सवेकभे- छामुपक्योति । मेदुकरण च प्रयोजनान्तर न दृदयते न च कतु श्षक्यत । क्व्टश- म्म्य श्रवानापयागित्व तदुपकारद्रारश्च सम्कारः प्रषानमेदाद्धेरदं प्रतिपथमानो न द्वन्धकतवासन्तरीकरतु शाक्यते | मवति नैकदेशे प्रतिषादितेऽप्येकदेश्चान्तरप्रतिषादनम्‌ । अवननदेशाना भिन्नत्वादततरा्दक्षिणदेश्मेदोऽप्यम्तीत्याषतेनीयं व्वि्टङदिड ५भ्यत्‌ ।॥ १६ ॥ पकृःकरणम्‌ । कुत । ने ह्यष करमेमस्कारो हूयमानस्य केष्यने | ह तश्च पसमानत्वात्तन्तरत्वे तु प्रतीयते ॥ कमृमम्परारपत हष्मानघ"कारपल १। तननेदाद्धेदो मवेत्‌ । शेषपस्कारस्त्वयम्‌ । १(अ० १११ा० ४ अण १२ सु० *२)। [अशधपो०९अ५०९] भीमांसादश्ने । ९९५ सादु्तराषेः, ततोऽबदीयमाने न गम्यते विवः | कस्यादतत, कर्य नेति | एवमरिडायामपि । तरमात्स वदा तय्यपरिति ॥ १४ ॥ [ ५] रेन्डवायवे तु वचनात्रतिकर्म भक्षः स्यात्‌ ॥ १८॥ सि° अस्ति ज्योतिष्टोमः । ज्योतिष्टोमेन स्वर्गकामो यजेच, इति । वतै- नद्रबायवे प्रहे संदेहः । कि सद्धद्क्षणय्त दिरिति। सोपसंस्काराथ- रवात्सकृदिति भाते ष्ूमः । रे्द्रवायदे द्िभक्तयितन्यपिवि । इतः । बचनातरु । बचनमिदै भवति, द्विरेन््रवायवस्य भक्षयति, दिर्बेतस्य प्त च रेष स्ाधारणतः । तम्य च दक्षिणोक्रा्ये गृह्येते । न प्रघानावद्‌नदेकाः तेस्य प्रकृतावचोदितत्वात्‌ । ततश्च शाकयमगृह्यमाणविरेषत्वं॒वक्तम्‌ । यद्यपि ह्यक- प्ानोदेशेनोत्तराधै गृहठीयुस्तथाऽपि तथा चोदितार्थमपच्या प्रधानान्तराण्यपि इता- पानि मवेयुः । तस्मात्तन्म्‌ । यत्त प्रतिपाद्य विमवतीति, प्रतिपत््यन्तरे चत्ाकरणे तदुषयुज्यते ॥ १७ ॥ ८ इति- समेगृष्ठायां रेषका्यंतन््रताधिकरणम्‌ ॥ ४ ॥ ) ‹ सोमेऽवचनादक्षो न विदिते › इति सामान्येन यक्षवरिच।रं कृत्वा विङेष- विचारोऽयं कनेव्य आपतीत्‌ । स्ततु प्रथमतरं क्रियते ततपुर्वीधिकरणाऽ्वाद्त्वेन शंच. तरोपर्थानोने । पृवैवद्धिद्रनधैकवातच् हिति कृतः @खाथं इति न्यायात, कचनादुष्िमेक्षणं ‹ द्विरेनद्रवासवम्य मक्षियाति › इति । भवन्ति चेदद्ान्यप्यधिकरणानि येषां न्यायेन पृपक्षं कृत्वा वचनेन सिद्धम मवति । न त्वेतदयैतम्‌ । सेदेहामा. वात्‌ | तत्र वेततिकयते यश्च र्यायेन प्रतिपा दिते। कचन।ह्।धित , टदमाबात्समानन्या- येषुपकरिष्टति { म चेह्‌ न्यायः पृवाधिकरणेनैव प्रदक्टित इति मन्दफलो जिचारः । तस्मातेव वणेनीयम्‌ । ॐ तर्हि । सर्वशृष्ठायामेव प्रतिकमं चलि्टङ्ृद्विदं कर्त्वं प्रधा- नभेदात्‌ । तथा हि । सिद्धवत्प्रधानभदनद्रवायवत्तमकारहेदुमःह ‹ दविरन्दवायवस्य मक्ष. १ एवै तवद्भाप्यमनुसृत्याधिकर णान्तरपरतया सत्र व्याल्याय तञ्च चास्वरोद्धाबनपर्वक पवाधिकरणशचष्षतया ्याष्यानं दूषणं तावदादौ दशयने न प्वैतदित्यादिना , २ देन्वायवर्सं स्कारदेतुभिति-पेग्व।यवस्य सस्कारभतमक्षणमेददेतुमिख्थ. । इदमन्राऽऽवूतम्‌ । यथैव बदुगृहीतान्याज्यानि भवन्ति , न छयत्रःन॒याजान्‌ रक्ष्यन मवति इत्यत्रानयाजसामान्याभावरूप हेढविषिबरेन चतुर्थचतुर्महीतमिन्र्तिपयं विठेन चतुगहीततबहुत्वषूपसाध्येन, अनुयाजसामान्यामा- बरुपहेतोन्णं ति" कत्प्यते तदरदिदापि " द्ि्येतस्य वषट्कगेत्ति ` इति दिशय्दश्चत्या रेषकायंभेवे प्रधानमेदस्य दहेतुत्वेनोपःदानासदन्यथानुपपस्या व्या्िकतह्पनावदयभावण्दावर्तनीयमेब स्विष्टकृद्‌. इमिति। ९९; सतन्त्रवािक्शयाकरमाप्पसमते- (अ०६प।०५अ०६] कषदूकरोति, इति । नास्ति बचस्यातिभारः ॥ १८ ॥ [ ६ ] सोभेऽचनाद्जक्षो न विद्ते ॥ १९ ॥ पू ऽयोतिष्टौमे समामनन्ति समान्‌ । तेषु संदेहः) किं तेषां चेवो अक्तयितव्य उत नेति । क्ष पक्षम्‌ । समे भक्षो न विद्यते | कस्मात्‌। अदनात्‌ । न सेक्यमसनि वचने$*यवसातुं भक्षणम्‌ । तस्मास्सोशेषो न भक्षयितम्य इति ॥ १९॥ यति । द्िद्येनम्य वषट्करोति › इनि | तम्मा वद्रषट्कार २,पस्कार इत्यक्तोत्तरे दत्ते दष्टान्तमनुभाध्य सूत्रेण परहार वक्तन्यः । रेन्रवाये वु सङृद्धकषणे प्ते क्चन।द्‌- द्वियो न प्रवानमेदनिभित्तः | हैत्वधिपररण हेनानिराकृतरत्वात्‌ । एवं च सति पृष {भिकरणरोष9व सता सोमभक्षसतम।न्यविचारम्मारणान्न परमको मविप्यतीति ॥ १८॥ ( इटि~-रेन्द्रवायवघ्य भदेणतन्त्रत्वानावािकरणम्‌ ॥ ९ ॥ ) रद्य नाबदिरिष्टविधानादपि भके; मवेत्‌ । अथतरप्रहगने चमक्म्थे च सोमे सदेहः । ।५ मक्षोऽस्ति नेति । दज.पि ‹ सर्वत, १२ह।२म।श्िनं भक्ष ' इत्यादि. चमैनदरवायवन्याय एत म्यात्‌ । इदं तु स्वेथा तत्रापि िनारयते प्र, प्राप्ते मक्षे विश्च. दणमात्रं वचनेन व्रिधायते उते विशिष्टविधानमतदिति। कश्चात्र विरेषः। स यदि वाच. तरिकस्तते यावदरूचनमेव कतेव्योऽथ त्वन्यतः कुतेशत्तन॒ एकदे शस्थमपि टिङ्गं स्याही. ुखाकन्यायिन सषमस्त्चातकं मविप्यति । तरयशवह पक्षाः प्रभवन्ति । करिंमन्या्दश्चः नानां प्राप्त्यवित्त्वाद्विषानाच्च नेव भक्त उत प्राप्त्यमावाटन्यार्भद्नान्येव षचनीङ्त्य यावद्गमं मक्ष उत समाख्यवपट्‌ रहो मामिप निमित्त) ऽपि भक्ष इति । किं एप्प । आग्यत्तकंपस्यायीयसौ तामणागरहणवल्वम्नह्‌ मप पोगाच्छष एव नास्ति कुतः पृनमेक् इति । न चात्र प्रकृतितः प्रा्तिने च प्रत्यल्तपरेसः । यो ऽप्युपदेश इव सोऽ्यन्यवर्‌. त्वदपतमथैः । तस्माक्नामिति भक्षे इति ॥ {९ ॥ १(अ०१पा०२म० ३) > निर्तन्वादेति--। ' तेन छन्नं क्रियते ' इतिवत ¶द्वद्येतस्य वषट्‌ रोति ' इत्यत्रापि वर्तमाननिंईददर्तणानका।लिकस्य च वपर्करभेदस्य हुल समदाय शूतकरलक्तणावस्येमावालक्षणाया शच `= विधौ पर. शब्दाय ' इत्यनेन निषद्तवादिस्ारि कस्या निरा्दत्वादितयमे, । “ न धत्रातूयानान्‌ ययन भेवति द्यत्र तु रभणकारणामादा दधेदुतिषिरवेति वेषम्यम्‌ । ४ [अ०६पा०५अ ०७] मौमांसादभरने । ९९४, स्याद्राऽन्याथंदर्शनात्‌ ॥ २० ॥ क्षि० भद्रा भक्षः । अन्या हि वचनं मं दकंयति। स्वतः परिहारमा- न्विनं भक्षयति ¦ भक्षितधप्यायितांश्वपसान्‌ दक्षिणस्यानसोऽतररम्बे साद. यन्ति, इति । नासति भक्षण एत्रंनातीयक्रा मक्षविशेषाः संभवन्ति॥२०॥ वचनानि व्वपुव्रैतवाचम्मायथपदेशं स्युः ॥ २१ ॥ ननु दश्षनमिद्‌, भाषिक्तव्या । उच्यते । वचनानि तहिं भवे. ष्यन्ति । सवैतः परिदारमाश्वनं भक्तयत्ति । तस्माच्छ दिश; शुणोति इति विशचष्ट मक्षणं विधीयने । अपृतैरवाद्धक्षादुवादो नावकल्पते । अपि चैवमपूर्वमर्यं बिदधतोऽथेनत्ता भविष्यति । तस्मायत्रैव विशिषं भक्षणे श्रूयते तत्रैव भवाति नातिपरसज्यते ॥ २१॥ [७] चमरेषु समाख्यानात्तयोगस्य तानन मित्तत्वात्‌ ॥२२॥ पि ° ज्योतिष्टोमे, एव श्रयते, परेतु हेनश्रमसः भ ब्रह्मणः पोद्गानूरभां मर यजमानस्य भयन्तु सदस्यानाम्‌, इति । तत्र संदेहः । किः चमासिनामस्ति भक्तो नेति । कि प्राप्तध्‌ । नान वृमः । भक्ता नात्तिप्रसनज्यत इत्युक्तम्‌ । एवं माप ब्रुमः । चमसप्वसिनि भक्त इति । इतः । समार्यानात्‌ । दातु. मसो ब्रह्मणश्चमस्त उदृगतुश्मम इति समास्यया निरद्यते । ह।त। यत्न चमति चमिष्यति) अचमीद्रा स हातुथमसः | यद्यज होतानं षभन्न हतुधमसो भवत्‌ । तस्मात्तपर्ताति । आह । कारस्य रिङ्कस्य यद्यन्यार्थद्‌शेनानि मतरेयुम्ननेःऽन्थत्रापि प्रघ म्याद्रचनानि त्वेतानि | नस्पाच्चोप देशं भक्षोऽयं नान्यत्रेति ॥ ० ॥ ९६{॥ ( इने-ममे मव्रतिपद्नातिकरणम्‌ ॥ ६ ॥ ) गृहाम एनचयोपदेशमिति । स तु समास्थारिमदनिन्न उपदेशोऽनुमततव्यौ ने तु ्वतेविरेषमात्रनिष्ठः | तत चममेपु तावद्‌ यदपि ब्राह्मणगनः भ्त्यक्षोपदेश्तो नोषट. म्यते तथाऽपि प्रषशतया स्मार्यः उनुपीयने । होतृचमपतत्वादेविश्ि्ठं हि द्रम्यनयन मरेषरण न कथेचिदु पपे यदि तेषु टत्राद्यः मोम न चमन्ति । कथम्‌ | चमकत इति, भादुना्थंस्य चमेरौणािकेऽचिकरण साभनऽसन्पत्यये छते भेषवेलाया भूतमविप्यदवत मानाना कनितपेनन्धेऽय माने भूतपर्तेम, नयोरदोनाद्धविप्यत्वमनुमीयते | न ह्यन्यथा होतुश्चमसः प्ितवित्येतस्यःनुष्ठाने शक्थने । नम्माचचमितव्ये होत्रः दिमि. । सोपशेषवन्त- श्वम; प्रपिता इति तम्यैवपिकितम तिपत्तिविशषस्य प्रत्यासत्तमे्यत्व गम्यते । पुरोऽ १८०७ सेतन्बवार्तिकशावरभाष्यसमेते- ' [म० ६१०५ ०७) प्ाङ्गिरिति । सामथ्पैमिति ब्रमः । होतुश्वमसेन भेतन्यमर्‌ । यदि चात्र होता न चेन्न §क्यं भवेद्धोतुधमसेन पेतुम्‌ । न चात्रान्यद्धाता, ओद- नादि चमिष्याषि । सोमचमस दानि हि 5 समचक्ेते ! अपिचनतद्धो तदन्यं थजनमानस्य तदृदरन्यम्‌ । होतुस्तनन चमनं कतेग्य्र्‌ । सोमे च भ््यमाणे तेन होषोऽरकल्पते । पवित्रं हि सोमो, न तस्मिन्‌ भक्षिते पात्रं ठ्यापद्यने । तत्र चप्रसेन सक्यते हातुम्‌ । वचनपामाण्यादु स्किन होष्यति चेव । तेतदेषभ्‌ । असति अर्कश्च वचनं बाधकं भवति । अस्ति चावकात्ः सोपभक्षणम्‌ । तस्माचमासिभिमेह्षायैसन्यः सोप इति । अथ तक्षणादीन्याश्रीयेरन्‌ । तथा सेबन्धापह्वबादतशमसतेव स्यात्‌) द्रन्यान्तरं स्यात्‌ । तस्पाचाब्राह्मणस्य सोमे परतिकेधति । येदि राजन्यं वैच्यं वा याजयेत्‌, स यद सोमं बिमक्षयिषेत्‌, न्यग्रोधटितं भीराहतस्य ताः संपिष्य दधन्युन्मृञ्य तमम्पे भक्षं भ्रयन्छेन्न सोमम्‌, इति भक्त निति दकषेयति। सेषा भक्षाशञदूवं सत्युपपद्यते यदि चमलिनोऽ- स्ति मक्षः । तस्मादस्तीति मन्पाबहे॥ २९॥ षश्चमसो ह्यते "जसं नृहोति इनि वचनान्‌ । न चान्यादोदनदिदरम्य प्रतीयते, यस्य. चमनाश्वमसत्वमुपपद्यते | न च तच्चमनम्य कमोङ्धम्‌।वः स्यात्‌ | नत्र प्रकरण बाध्येत | ्रषोऽपि चोत्छत्येत । सोमचभससमाख्या च नाध्थते । यदि चौद्नादि भक्ष्येत तत उच्छषटेन पत्रेण पुनरहमे। न क्रिथेत। दाद्वचय५ तव तक्षणादयाश्रयणे यस्य होतुचमस- स्वा्यवषारितिं तस्य विनाशाद्‌द्रन्यान्तरं तत्तमास्य न मवतीति प्तमाख्य।तद्रन्यप्ताध- नकहोमविधाननाधः स्यान्‌ । एतेन चमभन्तर्‌।पादान प्रत्यक्तम्‌ । तदु्पाद्न च ्रतच- भसप्तरूयातिक्रम' म्यात्‌ | न च वचनमागश्य।दुच्छष्टेन होतु शक्यम्‌ । कचनस्यान्तरे- णाप्याचारमङ्ग सोमभस्ते सवकराशत्वान्‌ । स्ोममलऽपि मर्वैमेतततुस्थमिति चेत्‌ । नैतदेवं "न सोमेनोच्छिष्टा मवनिनि' इति धतेः | तस्माचमसिमिभक्षायित्य सोम इति। माप्यमप्यनेनेव करमेण नेनव्यं न यथालिःग्तम्‌ । उषपर्यन्नराणामुपपत्यन्तरम्यवधानेन हिषटत्वात्‌ । तस्मचत्राह्मणम्य सोमभलभ -तिपेवति । यदि च श्र यनश्मनस्य इति सम्‌ छ्यया न सोमभल्ः प्राप्ये ततः फटवमस्विधौ “स यदि सोमे विभक्षयिषेत्‌ › इति म सोमम्‌, इति च प्रतिषेषनमंकमोतंन न।ककस्पेत | तम्मादरित चमतिना सोमभ्ष शति ॥ २२॥ ( इति-- चमसिनां सामम्षप्रतिपादनाविकरणम्‌ ॥ ७ ॥ ) "~> ~~ ~ १ ख यदि, इति ग. । \ स्तिभिनारति पा०। [० ६पा०५अ०८] भीमांसादशेने । १०५१ [८] उदुभाठृचमसमेकः भुतिरसयोगात्‌ ॥ २३ ॥ पुर आरति ज्योतिष्टोमः । ज्योतिष्टोमेन स्वगेकामो यजेत, इति । तत्रा- स्ति, भेह दोुशवमसः प्र बरह्मणः भोद्गातृणाम्‌ › इति । तत्रास्ति समा. रू्वानाद्धक्त शत्युक्तम्‌ । तेत्र सदेहः । किमेक एवैनं चमसबुदगाता भक्षयेदुत स्वे भक्षयेयुः । अय सुन्रह्मण्यवजितारछन्दोग। भक्षयेयुः, अथवा सह सुब्रह्मण्येनेति । फं ताबत्राम्‌ । एको भक्षयेदृद्रः(तैव । डतः । श्रतिसंयोगात्‌ । उदृगातिकः श्त्या सेयुञ्यते चमसन, मोद्ग।- तृणाभिति । ननु बहुवचनं श्रयते, तेन॒ बहवो भक्षयेयुः । उच्यत । श्रूयते बहुब चनं, तदुद्गातुभातिपदिकगतं, तद्विवक्षितं सदुदग।तुवहूतवं रयाद्‌ । एकथोद्गाताः तत्र बहुत्व श्रूयमाणमपि न शक्नुयादुद्गात्‌- मेदं कतुम्‌ । तस्मादविवक्षितं बहुवचनम्‌ । अनुमानं हेन्‌) वदूना चमस इति । कथम्‌ । यद्बहुषु भा्तिपादेक चतेते, तता बहुवचनं भबति । बहवचनं तु ततो ददयते, भोद्गातृणामिनि । तस्मान्नूनं बहूना चमस इत्यनमानष्‌ । भरत्यक्ष तक उद्गाता, न द्वितीयो न त॒तीयः। अनुमानाच भत्यक्ञं कारणं बलबद्धबेत्‌ । तस्मादेकस्य चमतः, स द्गाुरिप ॥ २३ ॥ ह्दान वषटकारहामामिषवमक्षाननुक्तवेव प्रसुज्ञात्समाग्यामक्षत्िरेपाडसरणमे तावस्करोति । त्िज्ञेव षे ‹ रोद्धतृणाम्‌ ' इति श्रूयत । तत्र चतुर्धा देह. । किमक एवेद्राता मक्षयेदुत सवेन उत म्दात्रकारिण जआाहोप्विच्चत्वारोऽपि छन्दोगा रति । केचित द्वितीयचतुधयो; पक्चयेरेकत्वमिच्छन्ति । मूघद्वयऽपि समश. ब्दुपयोगात्‌ + रक्षणायाश्च प्रत्याक्तसः केवरच्छर्द्‌ गविषयत्वात्‌ । कुन. पदेह. । विसेवाद्‌ः स्फुटो हतर भ तिप्रपवयाथेयो. | तत्र फस्यानुतोषेन ङस्य त्तिमेगेदिति ॥ तश्र वाञ्चाभिकरणन्धायेन ‹ गु स्वैर ।य्यकस्पनैकदेशात्वात्‌ › इति प्र तिषदिका- मेमाघान्यात्‌ ‹ उद्रातर दते › ३ ति चो पत्तविकत्वादेकष्मा एषोद्राे चमा दातव्यः श्रुवे । तस्मादेको मक्षयेत्‌ । तिप काथो्ुमविनो बहुवचनर्‌ 174 ८नत्वादिति पूरैः १९. ॥ २६३॥ १ तग्रेति कचिघास्ति । ° स्तः गेपः हेत्वं प्रसङ्ग रति कथ्यते । ३ (अन ५ पार भर ५ सुर ५५ ) एतत्सूत्राब्यवः । १२६ १००२ सतन्त्रवातिकश्चाबरमाभ्यसमेते- (भ०द्पा०९अ० < सर्वे वा सवसंयागात्‌ ॥ २४ ॥ सर्वे बा भक्षयेयुः । एफस्मिन्नुद्धातरि भक्षयति षहुबचनं परमा- दादधीतापिति गम्यते । न हि तदनुधते, न विधीयत धति । भनु सर्वेष्वपे भक्तयत्सुद्रातृशषम्दः भमादो गम्यते । उस्यते । छक्षणार्थोऽषि तावन्सेम विष्यति, उद्वातृपमतय इति ॥ ४ ॥ स्तोजकारिणां वा तस्सेयो गा इदश्रुतेः ॥ २५॥ उच्यते । नेतदस्ति, बहूनां चपरस इति । इतः । उद्वातृशचम्द्स्य खमपरसेन संबन्धः प्र्यक्ञेण वाक्येन । बहुबचनस्य पुनर्द्रातुदधभ्देन श्रुत्या सव्न्धः । अन्येन कदात्विजा तु बहुवचनस्य नैव क्िदस्वि बन्धः । तस्माद्हूनां चमस इत्यनुपपन्लामिति । अत्रोच्यते ! ्क्नात्य- यष्टदतृश्ब्द वदहत्वं वदितु क्रियायोगेन, उद्धायन्ति, इत्यद्वातारः । के ते, भस्ताता, उद्वाता, प्रतिहृत, इनि । तदेतन बहुवचननिरदे सेनाऽञ्नु मानिकक्रिं रय(गनिमित्त उद्वातुशचन्दो बिवक्षितं इत्यवगमिभ्यायः । वहुवचनं छवमवक्टृषं भविष्ति, उद्रातृश्चन्दश्च । तस्मास्तोत्रकारिणां चमस इतं ॥ \५॥ स्‌१ त षदक्षपरगित्क।रणाद३क९२ स्यत ॥ २६ ॥ [किर मं छन्दर,ग: सहसब्रद्यण्या भ्तययः । किप्रिति । गानसयोगा- (त ना५ पक्ष उप्यते । कथम्‌ । एकस्तत्राद्रानेन कवद्धः) इतर ग।नेन । अन्य(द गानमन्यदरद्भनभू । गातिभात्रे गनं ककिर नेद्‌ ग युक्तेऊन्थर बहूत्वत्याग, } पासमन्तस्य प्रकरण बहुत न नन्यचित्परकारेणा- स्ताल्यनिवक्त। यु। । अत्र पुनङ्लणायमुपपद्यतानाया नाविके । तम्मात्सष- त्विनाभिप चमप्नः | अववाञवान्तर्‌ तवन्वात्सवच्छन्दोगग्रहणामिःत्‌ न्।स्५यम्‌ ॥ २४॥ यम्भ्‌ाद्हुवेवनस्ये ट तुन्यतिरित; पह म।तिषदिकेनान॒पात्त्वारतेन> 4) ।वकहपते । + च निवर्ित्ता यस्तणाञवकल्प) | न च दक्तणया ।१न्‌ा३ऽननकयम्‌ । अवयगपरततिद्धया स्तात रधुपपद्यमानन्यान्‌ । तम्माद्रानिस्षयोगात्यः स्तत्रकारिणा सक्तवः ॥ २९ ॥ न चूवत्समुदायप्रकिद्धौ समकन्स्यामवयव्पतिद्धिः प्रातिपदिकस्य युक्त! । न चाव. रवप्रसिद्धिरप्यत्र स्तो्रकारि विये । गातारौ हि परस्तेतप्रतिहतीरौ नेद्भातारौ -- ~~~ ~~ -- -- ~ ~ ~ ~ “~ -- -------- -- ~~ ~ ---~ १ वहूत्वमिति प° । ९ न छर्यविदिति~एद्पारद्दिकषपशुयाग्यीति दुपुरणम्‌ । [अहैक०९य०८] मरीमासादर्श॑ने । १००३ कं च | द्वितीयं साश्नः प, उतपू्स्य गायतेरभिपेयं भसिद्धम्‌। तत्र एदो तीथं करा तीत्येक धव) दाहा, न बहवः | तस्मराद्रानसंयोगाद्हवे भविष्यन्तीत्येरदपि नोपप । कथं तहि । वेदसेयोगात्‌ । ओदात्नं नाम प्रवचनम्‌ । तथा, ओद्भाज्राग कमाणि । ओं द्वात्रस्य क्ता, अध्ये- ता षोद्रतसयुस्यते । कथम्‌ । उद्वातुः क्म, ओंद्वात्रमिति रसिद्धम्‌ । एवं वेद्रधक्तमोद्रात्रस्य कता, उद्रातिति गम्यते यम्योद्राता प्रसिद्धस्त- दितिं कपौनारव्यातमप्यौद्रा्रयिति वदति । १व्दशच यस्वद्रत्रं भसिद्ध स तस्य कहीरश्ुद्रातेनि दद्स्यनारूयातमपि। यथा यस्योदमेवः प्रसिद्धः स तेस्यानास्यातमप्यपत्यमोदमेधिरिति नने । यस्यौदुमधिः, सतस्य पितरमनारू्यातपप्युदमेषं प्रतिपद्यते । एवमोद्रात्रसंबन्धादृ पपद्यत उद्वा न॒श्चच्दः, परस्ताताऽपि, उद्वाताऽपि भरतिहतोऽपि सृत्रह्मण्योऽपि। एवं तेने बहुवचनमनुपपन्नमेव । द्वितीयं साम्नः परचे्पिविस्य गायतेरभिपघयमिति-- मक्तिरिति वक्तव्ये ्रमादार्पवे$म्द्‌ः प्रयुक्तः । तस्मान्न परणनिमित्त उद्गाननिमित्ता ष] बहव उद्गातारः संभवन्तीति वेदपेयोगनिमित्ताः कर्प्यम्ते } ठःटे गप्रवचनं हद्‌. गाथरव्देनामिषीयते । ततपरवेचनस्पे कमे | तत्तंबन्पाच्च पुरषाः भवक्तृतवेनानुष्ात्‌. सवेन चौदमेधिन्ययेनोद्रातार इत्यनमातु शक्यते । ननु नैष न्यायोऽङषटयेधिकरणे निराकृतः । तथा हि । उदुगातृषदमोद्गात्े प्रसूने तद्धिते कृते । न स्वद्गात्रपदादृम्यं ध्युत्पततिरुपपदयते ॥ स्मरति ह, उदृगादुरिदामित्यण्‌ प्रत्यये न तु तम्य करनेति प्रत्ययन्‌पम्‌ | नम्मा- नौदुगाश््चन्द देषो ऽवुगन्तञ्य. । तथ। च॒ वरणनिमित्तमिति वक्ष्य॑ति । नेनायुक्तमिद म्यारूयानमिति । उच्यते । उद्भाता गोण एवात्र युरूयोद्रातुरसभवान्‌ । कल्पितोऽयै परावृत्तया ब्राह्मणादिषु राजवत्‌ ॥ ययैव रत्र ‹ योगाह्छोकः प्रयुङ्क्ते ` टत्यारम्येवं व्यारूयातम्‌ । प्रथमं नाति. निमित्तो राजा । ततेस्तत्सबन्धात्पाखनं रज्ये, ततसनन्धादपि ब्राह्मणादिषु स्थानपित्या वाऽनुमनिन वा र।जङ्ब्दस्तयेवात्रापि वरणादेक एवोद्धाता ! ततस्तत्संयोगात्कर्मप्रचन. योरौदरत्ररब्दस्तद्योगाद्पि स्तोत्रकारिषुद्रातशब्दः । घ च इ्दुम्यनिकार्थत्वासंमवा. १८अ० रेषा २अ० २)! २ अस्य--उद्वातष्दश्येत्यथः। २३ (अ० ३ पा ७ > ९) दयत्रेति देषः । ४ तत्र--अगरेष्टयधिकरण इत्यथैः । १००४ तैतन्त्रवातिंङशावरभाण्यसमेते- (अ०हप०९अ ०९] वहुवषन प्रद्र तृशम्दशो मयमप्यपपश्जं भविम्यति । न वान्यः इथि होषः । तरमादंद्राप्रेण संबद्धाश्त्वार उद्वातृचमसं मक्षयेयुरिति । यत्र कारणमस्ति, तत्रापसुब्रह्मण्या उद्भातारः । ययोद्रातृकष्दो बिनिषधो- दवात्तारः साश्ना स्तुवत इति स्तोऽकारिषु । ययेदमपि दषनम्‌, उद्वा तारो नापव्याहरेयुरततमायामेषोत्तमा, इस्यपसुब्रह्मभ्यानामेब ॥ २६ ॥ [ > ] अ्वस्तृतो भक्षो न षितेऽनाम्नानात्‌ ॥२७॥ पृ उयोतिष्टेमे प्रावस्तेन्नामहोतुपुरुषः । सथर सदेहः । किं स सपर द्रौणः । मुख्यासभवाचचह गौणत्वाश्रयणे पवमेवोक्तम्‌ । केवलं तु निमित्तं नोक्षम्‌ | विभ + मेदिदानी प्रवचनं सनन्धान्मकं कायेतम्‌ । तस्मादविरोषात्सर्वच्छन्दोगानामयं मल ति । नं त्तेतदयुक्तम्‌ । मक्षणवेलाया हि ये व्याप्रियन्ते तत्सनिहिताश्च प्रेषक ते भक्तन मेबध्यन्ते । न च सुनह्मण्यस्य तमिन्काछे कश्चिदृन्यापारोऽतो नाप्य सद- म्यन्तेया वा सनिधानमम्ति येन भक्षेऽधिज्तः म्यात्‌ } तेत्र यथेव प्रव्चन्तयोगे सत्यप्यन्येषामक्रममेयुक्ताना छन्दोगाना मक्षो न॒ मत्रि, एवं सुत्रह्ण्यस्यापीति मन्वा महे । कपिल्ञलवच्च तरिप्रेव बहुत्वश्रतिरवस्यास्यने । न च मक्षः कतृसस्कारो येन यद्रनेनमयात्सरत्रावधार्यने । दरस्यमंम्कागोऽयमिति तत्र तत्र स्थापयिप्वामः । तस्मादु. पपत्यन्तरं वुशब्देन प्यावत्यं॑म्तोत्रकारिपक्षपाश्ह एवायमिति सम्ेनीयम्‌ । एत्‌. दृत्तं मवति । सवै त्वनन शब्देनामिवीयन्ते ने स्तोत्रकारिण एव केवलास्तथाऽपि तु यथोक्तात्कारणादेकदेरे पुत्रह्मण्यवजं प्रवतेते यथा ‹ विनिष्रयोद्रात।रः सन्ना स्तुवन्ति ' इत्यत । अथव सर्वै विल्यवान्तरमृवपक्च परिगृद्य ८ कारणदिकदेशे स्यात्‌ ' इति सूत्रा मतरं म्तोचकागिपक्षे नियोक्तव्यम्‌ ॥ २६९ ॥ [+ ( इति- उद्रतृचममे समब्रह्मण्याना मक्षप्रतिपाद्नापिकरणम्‌ ॥ ८ ॥ ) गनः समास्याभक्षः । इदानीं वाचनिकमवानुगच्छति । तश्र “ यथ।चमप्तमन्यां ध. मप्ताश्चमसतिनो म्यन्ति | जथेतस्य हारियोजनस्य सर्वै एव ॒ङिष्सन्ते ” इ्येतद्रचने १ एव तावद्यथामा्यं समुत्रह्मण्याना चतुणौमुद्धात॒चमखे भषणं प्र्ण्याधुनः सुष्रह्मभ्यष्य तावद्वश्षणे तथा प्रमाणं नोपरडभ्यत इत्येतदुपपादयितुमारभेते--न त्वेतदिघयादिना । २ {मन ११ पा० १अ० = पू० ४२) अत्रयन्ययिनदलयय. । {५०६ ०९अ०९] भरीयांसादुषन । १०५५ भक्षयेशेति । उर्यते । प्राबस्तुभ मक्षयेष्‌ । इतः । यतोऽस्य भत नाऽऽमनन्ति । [ हारियोजने षमसिनामधिकार इति मन्यमान एवं ह रमाह, नास्याऽऽन्नायते भक्ष शते ] ॥ २७॥ हारियोजने वा सवेसेयोगात ॥ २८ ॥ सि° हारियोजनस्य षा ग्रावस्तुतं मक्षयितारं मन्यामहे | एवं ्ामननिि | यथाचमसमरन्याधमसांश्चमपिनो भक्षयन्ति । अथेतस्य हारियोजनस्य सर्षे एष रिप्सन्ते, इति । यदा हारियोजनस्य सं ˆ लिप्सन्ते तदा ्राबस्तुदपीति ॥ २८ ॥ चमसिनां षा संनिधानात्‌ ॥ २५ ॥ बाश्चष्दः पक्षं व्यावतंयति । तैतदस्ि प्रा बस्तुतो दरियोजने भक्त हति । चम्तिनां तत्राधिक्ारोन सर्वेषाम्‌ । क्यम्‌ । चमात्िनामेष विभागः । चमात्िनोऽन्याश्रमसान्ययाचमसं भ्तयन्ति, इरयनृथ चम. सिन एव बदति । अथैतस्य हरिये जनस्य सै एव ङिष्सन्ते, इति । एं हीदं वाक्यम्‌ | अभैनस्येस्यथश्चव्दमयोमादनन्तरडत्तमपेक्षते । सवे एवेत्येवक्षन्दः सामध्योत्सर्वन्पूभ्तानपेक्षते । अतो मन्यामहे यथा. चमसयन्यांथपसांश्चमसिनो भक्षयन्तीन्यनेन पूर्वेण) अथैतस्य हारियो- जनस्येत्येतम्येकवागेयता भवतीति । तेन चमसिनां संनिहितानामेष विभागो यथा चमसमन्यत्र, हारियोजने तु सवे एवेति ॥ २९ ॥ सर्वेषां तु दिपितातदथां चमरषिश्रुतिः ॥ ३० ॥ तुश्षम्द- पक्षं व्यावर्तयति । नेतदस्ति, चमसिन एव हारियोजने हिप्सन्त इति । सवै तु विधीयन्ते हारियोजने । स्वै भक्षयन्तीति, कि प्रकरणादशेष विष्यं सत्‌ + भवस्दवतोऽपि भक्ष प्रापयत्यत स्ववाक्योपात्तचम।मिविषय. त्वाजनेति सदेह, तेभैव तावदृभिप्रायेण न त्रियते इत्याह ॥ २७ ॥ न शक्ये सवैशब्दो पिना कारणेन प्रकृनकतूमात्रक्चनः सन्नकदेशे म्यापयिवुम्‌ । अतो हारियोजनं प्रावस्वुदपि मक्षयेत्‌ ॥ २८ ॥ प्वेपक्षामिप्रायविवरणम्‌ । यथाचम्तमन्यानित्ति पृनःश्तेनं किंचित्प्योजनमस्त्यन्य दतः सवैशन्द्विरोषणत्वात्‌ । अधरब्दैवकाराम्य स॒तरा तेष्वेव प्रत्ययः । ये छन्यन्न प्रत्येकरूपेणोपात्तास्तष्वेवकारो मवति । तस्मान्न मवस्तुतप्रत्येतम्यः ॥ २९ ॥ न युक्तः वैशब्दः पुरुषमान्रगामी प्न्नधिकरेण विशेषितः एनश्वमतिशब्देन भ्यो. जनान्तरौपामिरेन सत। विशेष्टुम्‌ । यावद्याव।द्धै शन्दोऽस्पा्षयी क्रियते तावत्ताक्त्‌ १००६ सतेम्परवातिंकशादरमाप्यत्तेते- [अण ६पा०१अ ०१०] पनश्चपसिन इति सबन्धः छक्यत पिधातुष्‌ । द्रा हि संबन्धाषदिभन्बा- वयेऽपर्वौ न श्वक्येते विधातुम्‌ । तरमरादेन्या वचनग्यक्तिः । क पन- रसौ । यथानमसमन्यांथपसाशथमसिनो भक्षयन्ति, इरंयनुवादः। चमति नश्वमसान्मक्षयन्त्येव । ते यक्षयन्तो यथाचमसमेव, अथेतस्य हारियो- जनस्य न केवेटं चमसिनः सव एवेति । किमेव भविष्यति । सर्ब शम्दथ सवाम्वदेकेके कल्पितो मविष्यति। न च द्री सेबन्धावपृवा- वेकारिमन्वाक्ये. भविष्यत. । तस्मादेष पक्षा उ्यायानिनि । तदा ह्येषा चमसिश्चातिः । हारियोजनस्य परशसाथां चमसिनः कीत्यन्ते हारियो जनं प्रशंसितम्‌ । कथर्‌ महाभागा टि हारियोजनः। यरमात्तत्र सर्वे छिप्सन्ते, अन्यांचपसनकरैकः, नते महाभागाः, म्यूना हाभ्यो. जनादिति।) ३० ॥ [| १० ] वषट्कार।च्च भक्षयेत्‌ ॥ ३१ ॥ भिण अथ करं समास्यैवेका भक्षकारणम्‌ । नति व्रृभः। वषट्कारा श्तिर्नाध्यते । तस्माचचमसिनो न प्रत्येकं चमससबन्धायेमुपात्ताः । तेऽपि चास्पविषय वेन प्रतिषायन्ते हारियोजनस्य महाविपयरतेन प्रशमा कतुम्‌ । अते हारियोजने सवं एवेत्येतदेव सिद्धम्‌ ॥ ३० ॥ ( हति-हारिय। जने भावम्तुतोऽपि मक्षप्रतिपादनाग्रिक्ररणम्‌ ॥ ९ ॥ ) इदुमपरं वचनं ‹ वषट्क्ठः प्रथमभक्ष ' टति। तत्कि पयटकारं निमित्तीकृत्य प्राथम्यविङ्षिष्ट मक्षणं त्रिधरत्त उन भणमनुद प्रायम्यमात्र परिधत्त रति विचारः | किं प्राठम्‌ । ‹ नचद्र्येन किट. ' इति कयनिदनुवादृत्वे मतति पिरिष्टविधानानुपपत्तः प्रथम्यस्य चप्रा्ठत्वात्तदुचुवाद्न मलदकिवानाममवाटव्‌ कचनं स्यस्यत्‌ भा वषटुकतु भक्षः स प्रयमडत। ननु चप्र।एत्वाद्धस्षारप्नुताःतु ने व्रारक्यत। समस्या प्राप्रत्वदरचुः वादु गम्यते | अभ्ति हि तभ्य समास्या नममेषु भक्ष.) म शक्योऽनुवदिवुम्‌ | तेवौ चयो यद्‌ वपृटृकरोनि म तदा प्रथमो भक्षयेत्‌ | ततरैनःस्यान्‌ । ्रहेषु चमसरन्त. रषु च प्राप्त्यमावादनुवारो नोपपद्य इति । नैष दण | न दयवध्यं यदैव पर्ष प्रा तदेवानवदिनस्यम | मर्वानिवादाना यथाम॑मवं प्रप्त्यवेक्तत्वात्‌ । न च ग्रहचमप्तान्तराणां वषट्कनाभरम्ष्यमाणाना क्िनिन्न पिध्यति | प्रतिपत्तिरिति चेत्‌ । वेदूपिहितधरतिपत्य, भवं ट{ककप्र।त१त्तात्रद्धः | वक्यमाभनिनित्तद्रारेण त्रा ब्चणापषपाच्ः | अथोच्यते 1 १८(अ० १पा० *अ० ६५० ° ) पतस्सृचावयव. , २ तस्य~वषर्कुहोध्रादेरित्य्थः । ३ तेषा च--चमसिनां मध्य इत्यथः ¦ ४ वयमणिति-- मनन्तराभिकरणवक्ष्यमःणहोमामिषवरूप. निनितद्वारेण अ्रहादिषु भक्षणोपपत्तिरियर्म. । [मर द६पा०५अ०१०] ममां सादर्चैने। १००७ क्षयत्‌ । वषट्कारश्च भक्षणे निमित्तष्‌ | कथम्‌ । वचनान्‌ । एवंहि भूयते; व१८्‌तु; मथममक्त इति । मक्षणस्यापापत्वान्न मायम्यविधानायं समारूययया विप्ङृष्ठा प्राने सक्यते शौचमर्वान्या श्रत्याऽनुदि वम्‌ । अतः प्राप्त्य. माववेलाया श्रतिः प्रवतंमाना। यवर यत्र वेपट्‌क्ृत्‌ नत्र तत्राविरेषेण विधास्यतीति। तदयुक्तम्‌ । तेच हि भनिकव्केप।वपेह्येने यत्र रचः कश्चिन्‌ । इयं तु श्च॒तिर- नेकाथवियिद्धिश्च नया यथाकथनिद्‌मि भाप्नुवन्त भक्ष प्रतक्षे । यद्‌ केनाचिदुषि प्रमाणेन नान्ति प्राहरियवगम्धते नदा प्रिदिष्टविधानमङ्ग करोति । तथा च प्रकरणा दिप्राषठाधीनुवादन श्रुतय गुणाना विवाच्य टाः | तम्मत्प्राथम्यमात्रानिपित्तत्वान्न वषट्कारो भलकारणमिनि प्रा । उच्यते | समामाथाहिनिप्कृप्य नेकाश्चाऽनु्यत्‌ यन्‌ । उगद्धवत्तन सरवोऽयमपृऽप) विधधते॥ यथव ` व्व. ग्क्त सजति ` ३त्यत्र नाद्कान्यनृध्य तित्वं विर्भायते | पि, तहं । पृचानप्मतते, समाता विवय भेवति | तेयहापि परिपृभेस्य पदुभ्य पदान्तसयोगादकद्मन्नपे न समर मावादस्वयमकन्‌१६ या वपट्‌करतुर्मक्ष इत | न रि प्रकनमातराद्धततस्य वपतकमवसया सू, । कापलत्म मनि समाप्तानुपपत्त. । नु = "भवानि 3 पानस्य भतिद्यरतपि समाग्नः' हति सत्यपि वपट्कतेसंनन्वे समा- ९।।ङवकानपप्यन | मत६4) सनि भल एव्व) मपह स्यादिह तु प्राथम्यमपि युष बा न्वरलात्ततिदोमू | त [ह्‌ प ५र4म मत्ता ।नानत्तम्‌ | ।त त।ह | वषट्‌क्र पत्वमत्‌। उपट्क1. पृथम्‌ द्यत कवर { आप्ते | वतेश्च ।वद्पषएटमत्तामज्ञम्य स्वात्‌) य्‌ा वपट्‌कदुनल ईति वानदान किसानवाददापः, मलमात्रेण वषटकपुरनासिषात्‌ । वषटुकुत्वस्य च वितयान्तरे. ष्यत चवयात्‌ | अन्धनसनुाद्‌ नु पनभ्णा प्रायस्य सिथे।पेत सकवपरकषस्यापार्‌त्र। च | तचः दत १,१५ | अते। वपट्कतेप्रायम्य9‰- हापवमतपिषानमेतत्‌ | तयाव परम्पर्‌(नसमद्पयन्तस्तमानतिषयतवम्‌ | अतो याकि १२ वपटूकार्स्तावत्यत प्रथमभत, | कम युनतपरकारा निमित्तमूनः प्न्तपादुवत कथं चानपाद्‌वमानस्य्‌ {वम्‌ 5३१.८६११ । उच । ॥ नियमः स्या नाकदककमतमित्कर; | उपादानानपादूनि न विशेष. प्रतीयते ॥ म च वषटकतृत्वमनुादेयम्‌ । न रात्र ५दशञदुसप्तम्थादिङ्कतं नैभित्तवम्‌ । कि तहि । वषटुकपेरि क्रियाज्गत्वेनोपादीयमार उयो निमित्तःवं भवति | नप्णद्दोषः } १ विधिङकेरेति-त्रयमाणविधिना नायम्यविसिष्मक्षणान्तरदिवाने विदेषपरिवानर्प विष्यः न्पिरकल्पनाङ्केर द्पथ. । १००८ सतन्तरवाहिकक्षाबरभाष्यसमेते-- [अ ईषा गधम० १] एष कन्दः । अथिम्यविरिष्टं भक्षणमेव्र विदधाताति॥ ३१॥ ११ ] होमाक्निषवायां च॥ ३२ ॥ सि° अपरभपि कारणं होमाभिषवौ । कथम्‌ । हवरिपौने प्रावभिरकिषु- स्याऽऽहटवनीये हरेवा पत्यश्चः परेत्य सदसि मक्षान्भक्षयन्ति, इति । न तावदेष कपो विर्धयते होमे नित्त ततो भक्षणमिति । भक्षणस्या- पाक्तरवात्‌ । दरयोश्र कमयोवंधानावु, अभिपुर्य हृत्वेति वाक्यं भियेव । अर्येन च प्रापतस्दादस्य कमस्य । न हङते भ्रयाजने कश्रिपहिपदन- मरक । न च भक्तषणाङ्गभावेन होमाभिषवौ चोदते । अभिषवस्य ननु च ‹ तस्मादेकं समम तृचे करियते स्तोत्रीयम्‌ › इति समाप्तसथामप्युचमनृच् त्रित्व- विधानं इष्टं तेथा प्रायस्यविधानमपि सेत्स्यति । न । तत्रापि समाप्तायैस्येव विधाना भ्युपगमात्‌ । सवस्तोधपतान्ना हि तेचा एवेोपादयन्त । तत्र यदि सकः समाप्य न पाठः स्यात्ततः कपविषिमवेत्‌ । नअ च५ समचेद्नयेव पाठक्रमेण च प्रा ददयन्ते । तेन ° न चेदन्थन शिष्टा, ' इन्यत न्‌ विधीयन्ते | ' कटकः प्रयममन्षः ? इत्यत्रापि यावद्वषट्‌क।र मस्य िधीयते | तत यतचुशदेव पवेत भक्षः प्राः स्यात्ततो विधिशक्त्या मृच्यन । पततु वधु चमु ग्रहेषु चप्रा्ठे निमित्तत्वेन चोपनीतो न हातुमनुवदि वा शक्यते | यि तु ऋचामपि कचिद्पराहिभवेत्ततः समासे विरेषामावाद्धकेदेव मिविः । सतैस्तोत्रमाममु तु ताः प्राठः । अवि च जित्व टवा विषायते | ताश्च प्रध।नत्वात््वेक्षत्येऽपि समस्यन्ते । नत्विह्‌ प्राथम्ये मक्षमात्र सबन्धत्युक्तम्‌ । तस्मद्धपद्क।रनभिपत भस पत कृत्वा भूय, समारूवामन्ष; कर्न्यो न तस्यव आयम्यनिति तिद्धम्‌ ॥ ३१ ॥ ८ ६प१- वषट्‌ रानाभत्तकभक्षान्तरप्रपिपाद्नायिक्ररणम्‌ ॥ १० ॥ कमतावद्धिरेव निभिः । नेत्युच्यते । होमामिषवाभ्यामपरो मन्तः | केयम्‌ | एवं ह्याह ‹ हविषाने प्र१भेरमिच्‌-५55हवनय हुत्वा प्रत्यञ्चः परेत्य पदति मक्तान्म, सयन्ति › इति । तत्र होमधनिषनौ तावत्हगुणौ प्राप्तो न विधीयेते । दतबाक्यवत्क- ` १ निवृत्ते, इति प्राठः । २ तस्माति। ` ऋक्‌ सामोवाच मिधुनतमवावेति । सोऽजवै,शवै तवै ममां जायाव्वे वेदो मम महिमेति ? दव शत्वेचतुः । सोऽदन्न वै वा ममां स्थौ जायत इति । तास्तिक्लो शत्व चतु, । स्५ऽन८मव्‌।५ति ' हत्येवमुपकरमो ्चेयः । ३ (अ० ११० ठ अ० ६ सू०९) । ४ दाक्षावाक्यवदेति । अप्यवगतं दीक्षयित्वा ्रह्मणं द्वति, ततत उदवातारं ततौ होता, तत्ते प्रतिप्रस्थाता दृक्षावन (र्थन द^क्षयति--त्राह्मणाच्छसिनं ब्रह्मणः. परस्तोतारमु. द्रातुः, मेवावदणं हतुः, ततस्तं नेथ दीरमित्वा तृतीयिनो दीक्षयति--मामरभर त्रह्ममः प्रतिहतो. श्ुद्रदुरण्डबा होतः, ततस्तयुनत। ५क्षथित्वा पदिन दीक्षयरि-पोत।ः बरह्मणः सुवरह्मणवयुद्धावुः, आशतं होतुः, उतस्तमन्यो ब्रामण दयति बरद्मयारो राऽवार्त्रेषित. ›इत्ेदं उत्रालकद- दण टूकरणपटितवाक्यच।दि यर्थः । [भ०६क०५अ०१२] मौमौसाद्ने । १००९ होथेस्छत्‌ । होमस्य च करा्र्वात्‌ । तस्माद्धोपाभिववयो; कणां भक्षणं विधीयते । येऽभिषुष्वन्ति जुह्धति च, ते मक्षयन्तीति ॥३२॥ [१२] प्रत्यक्षोपदेशाचमसानामव्यक्तः रोषे ॥ ३३ ॥ पृण इदं शरूयते, परेतु होतश्चमसः प्र ह्मणः परोद्गातृणाम्‌, इति । तत्र सदेहः । खमसेषु होषाभिषवयोः कतीरो बषट्कतीरश्च किं मक्षयेयुरुत नेति । किं पराम्‌ । न भक्षयेयुः । परत्यक्तोपदेक्ाखपस्तानां चमािनः प्रति, परेतु हेतुश्वमस इस्येवमार्दिमिविशरेषवचनेः, होमाभिषवादिकरिणां सामान्यवाक्येन, यः सोमो भक्षणेन सस्कतैव्यः स चमसेषु चषतिभिरि. ति । अथेदानीमन्वनिषित्तं क भविष्यति । अच्यक्तः, सामान्यनिमित्तः। क, केम भविष्यति, यज न चमसिनः ॥ ३३॥ स्याद्रा कारणकावादनिर्दशश्चमसानां कतस्तद्रचनतवात्‌ ॥३४॥ सि० स्याद्रा चपसेषु बषटकजदीनां भक्ष; । प्राण्यते हि तेषां तत कारणम्‌ | न च प्रतिषिध्यते । ननु चमसिनां प्रत्यक्नोपदेशालिवरस- रन्‌ । उच्यते । अनिर्श्ष्चषसानां कतुस्तद्रचनत्वातु । परेतु होतुरचमस माथा श्रुतिरिति चेत्‌ । तच्च नास्ति । अयोदेवास्य कमस्य सिद्धत्वात्‌ । न हि हुत, स्याभिषवः समवति; न च महितस्व होमः | आहवनीयदश्ाच्च सद्‌ आगच्छनत, त्यश्च एव प्रतिष्धन्ते । रोत्रषठीना च सदपि करमप्ततेरवर्यं वट्‌ कारप्तमाल्यानि. भि्तमलायं सदः सोमा जनेतन्याः अध्वयण। चे।पहवो दातम्यः । तेन सदस्ीत्यनृद्यते | केवट तु मक्षणमपराप्ठं विषीयते | तत्र हुत्वाऽभिपुत्यत्येतदपादानम्धेतत्रयो जनं कथं नाम तत्प्मानकतृको मल्ल; पषिष्येदिति । न हि निसततप्रयोननयोहमामिषवयोरमन्न. भाङ्गत्व सभवति ¡ मक्षस्य च सोम्तस्कारत्वमवगतमेवेति नाङ्कत्वा्थमितरसनन्धश्रव. णम्‌ । अतथा्ौद्धोमामिषवयो निमित्तत्वं ज्ञातम्‌ । अतो टोमाभिषतकायपि सोमं मक्षयेदिति ॥२३२॥ ( इति--होमाभिषवनिमित्तकमन्प्रतिपादुनाविकरणम्‌ ॥११॥ ) अथ यत्र निमित्त॑पातो भवति तन्न किमन्यनिमित्तको मक्षः समुच्चीयते, अथ विकरप्यते, अथवा ध्यत इति | तुद्याभेत्वादिकरपप्रा्ावभिधीयते । प रोतुरित्या- दिना विशेषपतयोगादविशेषशाज्ं होमामिषवसंनदधं ग्रहेषु चरितायै शक्ये बाधितुम्‌ । अतः रेषे तत्स्यादिति ॥ ६६ ॥ स्ाहमा पर(षिनिमिततत्वात्‌ । वषटूकरणादिनिमित्ते सति ्रल्यकषोपदेशेनैव वटका. दिसेषन्धेन प्रातिः । न च तत्य सामान्येन प्रवृत्तिः । वषट्कृतेषु सोमेषु विक्ेषर्पेतीव १ निहञतेति--हयमस्य फलातन, भभिपवस्य सोमतस्कारायश्ेन च निह्वप्रयोजनयोरिद. १२७ १०१०५ सतन््रवातिक्चावरभाष्यत्तमेते- [जं०६पा०६अ० १६] इत्येवमादयः शब्दा न श्षक्नुबन्ति बषट्कर्थादीन्मतिषेदुम्‌ । उष्दे्षरो हि ते, न मरतिषेद्धारः । तस्माद्रषद्कत्रदयोऽपि चमसेषु भकष येयुः ॥ ३४॥ चमसे चान्यदशनात्‌ ॥ ३५ ॥ चमे चान्यांशमसिनो दशथेयति ! चमसां श्रमस(ध्वर्भवे प्रयच्छति । तान्स वषर हरति, इति । एको हि स्वश्चमसो वषट्‌ हियते । तेन वहुदरणदश्नं नावकल्पते, यदि बषदक्ादयो न चमसेषु भक्षयेयुः । तस्माद्धक्षयन्तीति ॥ ३५ ॥ अथ यत्रेकस्मिन्पाते बहवो भक्षयन्ति, कस्तत्र क्रम इति । उस्यते- [१३] एकपात्रे कमादध्वयुः पूर्वो परक्षेत्‌ ॥ ३६ ॥ तस्य ` हि क्रमो भक्षयितु, यस्य क्ते सोमः ॥ ३६ ॥ होता बा मन्त्रवर्णात्‌ ॥ ३७ ॥ सि हता वा पू भक्षयेत्‌ । मन्नवण।तु । मन्त्रवर्णा हि तया, होतु ्त्व्षरि्टत्वत्‌ । कामं वा समारूया विप्ङृष्टत्वादुदृनेखा स्यात्‌ । सऽपि त्वनब- का।रात्वाद्वरयमङ्ग।कव्था | तथा सति च प्रासिभातरेऽपौ न्याप्नियते नान्यन्निवतेते | समवति हि साव्रयवस्य द्रभ्यस्यानकेन।पि मततं, विदषतस्तिक्तकटुकस्य सोमस्व । श्रुषते च ‹ अल्प भक्षेत › इति | न च॒ निःशेषमक्षगेऽससत्वमवकरपते । रेषे च प्रतिप्रति मवति मक्षान्तरस्यावकाश्चः । तम्मात्समानेशः कर्तम्य इति ॥ २४ ॥ २५ ॥ ( इदि-एकपत्रे भक्षपमृच्चयाविकरणम्‌ ॥ १२ ॥ ) एका्मिन्पन्रिऽनेको मक्षयिता मापितः | ददाना तद्रताः कमादिविशेषाः प्रतिषा- यमो | तत्राधवे/ पथमे मन्यति न समरेणमूयस्त्वेन प्रयोगो वितदस्यते । अन्यया पुनरप्वेयुणा समत पुनरपि तस्मे सपमा देषः स्यादिति मत्वा क्रमाद्ध्वयुः पथ इत्याह ॥ ६६ ॥ बन्ति प्रमाणे [विहिते द्लयेपन्यासः हिष्ट मवति मन्त्रवर्ण तावदुपन्यस्यति । तेत्र म्र तस्वुातपर्‌। मन्त्रो ह।त्रक। रेणा प्रशम मल्ल दृह्यति | एते वदृन्ति-- अभिषवे क्रियमाण शब्द्‌ कुत, शतवत्तहतवदनकन्दुन्ति-दनमेवो त्तरेणामिक्न्दूनेन निस षितं, ६२१५२ तमक्रतुः । विष्ट कमणि, प्रावाणः सुकृत १० स ( ८--«--२९ )। २ ' चमसे चान्यदशेनत्‌ ' दति [लद्गदेनस्जस्थं माध्यं स्यष्टत्वाच व्याष्यातम्‌ । ३ विन्षेन्स्यन्‌ इति । मभ्वयोदौमकरोतेन तद्धस्त एव पात्रसस्वेन स्वयं भक्षणं तेन कृत्वाल्यस्म दनेऽ्यणप्रत्यप्रणादिगरवं नाऽऽपद्यत हति भावः । ४ विद्य श्रयति वेदस्य | [गम६क०९अ०११] भीमंसादर्धन । १०११ तपू हबिरथम्ाश्चत, दति । दया, होतेव नः प्रथमः पाहि, इति| ३७॥ वचनच्च ॥ ३८ ॥ षचनमिदं भवति, दष्दट्कतुः भयममन्ष इति । बचनमेवेदम्‌ । न मन्तव्यमनेकगु णविषानादविवक्षितं प्राथम्यमिति । अप्राप्नलास्राय. भ्यस्य, गायषनुवादः । विधिरेष ¦ समासेन च विदधतो नानेक- शुभविषानं दृष्फरम्‌ ॥ ३८ ॥ कारणानुपूर्व्पाचच ॥ ३९ ॥ भथमं हि बषट्‌करणं निमित्त होतुः । ततो होमोऽय्व्योनिमित्तम्‌ । न: याश नेमित्तिकानुपृन्यै कभानुरोषः | २३९ ॥ १४ ] वचनादनुज्नातक्षणम्‌ ॥ ४०॥ मि° अथ य एकपात्रे सोमोऽनेकेन भक्ष्यते, फ तज्रानुह्घाप्य, अननुङ्गाप्य डा मक्षयितश्यश्रुतालुज्ञाप्येबेति । लाघवादनिय बे प्राते । उस्यते । अनु ्गाप्य भक्षयितम्यमिति । कस्मात्‌ । वचनात्‌। इदं वचनं भवति, हस्मात्सोमो नानुपहूतेन येय इति । उपदानं चानुङ्ापनम्‌ । प्राति सूभरमेतत्‌ ॥ ४० ॥ शोमनकारिणः, सृहृत्यया-सुकृत्वेन, होतुभित्‌-होदुरपि, पूरे टविरद--रोदुयत्मय- ममद्नीये, तद्‌।रत-मुक्तवन्त इति बुवन्‌ वधट्कवुः प्रथममक्ष इति दरंयति । एवं 4 होतेव नः प्रथमः पाहि! इति । यथा होता प्रथमे पिनतीत्युपमानात्परपिदधि. गेम्यते | ३७ ॥ ‹ वषट्कतः प्रथममल्षः › इति विरिष्टविषानं पूमेवोक्तम्‌ । अपुवेत्वाचच नानेक विषिदोषः । प्मापतश्चातरिकः समासेनैकपदीमृतिककारकविधानात्‌ ‹ तस्य तैस्योपरिहिेत ' हस्येतत्नास्ति ॥ ३८ ॥ यथानिमित्तं नैमित्तिकोपनिपातात्‌ शवदट्कृते जुहोत्ति इति प्रथमे होतृन्यापारो निमित्त पश्वादप्वहिमिः । ननु च तस्यप्यभिषवः प्रथमतरमापरीत्‌ । सत्यमाप्तीत्‌, न त॒ तावतां निमित्तत्वमुमाम्यां वा | न हि तयोधैमैशाञ्ञमिःत्येवं सहितयोनिमित्तत्वात्‌ । यस्य च नाम ' होदु्वितपूवे हविर्माशते ' इत्येतस्माद्धोदुरेव केवटस्य प्रथमं मक्षशरान्तस्तप्याप्येतेन सशचदयेन वषट्कतृमा्रे होतृशब्द इति प्रतिपादिते मवति ॥ ३९. ॥ ( हति-वधट्कतुः प्रथमे मकषप्रतिपादनाधिकरणम्‌ ॥ १६ ॥ ) ५ तस्मात्सोमो नानुपहूतेन › इत्येतस्याैकथनारथुत्तरविवक्षायै चेतत्सूतरम्‌ || ४० ॥ ( इति-अनुज्ञापूवैकं मलणाधिकरणम्‌ ॥ १४ ॥ ) | १(भन स्पा रजर३ेपू०६)) --~ ~~ -- १०१२ सतम्परवाति कशावरभाम्यसपेते-- [अ०६१०५अ०१५] अथानुङ्गातेन भक्ष यितम्यापिति स्थिते, ड रोकिकेन वचनेनानु ्ञापयितव्यमरत वैदिकेति । अनियभराह्लौकिकेनेति भरति, उष्यते - [१५] तदुषहूत उपहयस्वेत्यनेनानु्नापमेदिक्कात्‌ ॥ ४१ ॥ति* अनुङ्गापनालेद्खेऽयं मन्त्रः । लिङ्कात्‌ । अनुद्गापने समाश्ञ।तः, साम. ध्याद्विनियुञ्यते । तन्न कृतेऽथ लौकिको निवसते ॥ ४१॥ [ १६ | तत्रार्थाखतिवचनम्‌ ॥ ४२ ॥ सि° पएतदबगतं, तदुपट्‌न उपह्वयस्वेत्थनेनानुन्नापयेेति। अक ्रतिबचने संदेशः । किं रिकं परातिवचनपतेतदेवेति । किं भाष्‌ । एतदेकं परधने विनियुक्तम्‌ । लौकिकमन्यतमातिषवचनं भविवुति । एवं प्रह नमः । तत्रैतदेव मतिवचनामिति । ननु प्रदनलिङ्गमेत दु पह गस्वोति । उच्यते । यदस्य पूरुपदूत इति प्रतिवचनस्य समथ तरपातेबचनका्ये भविष्यति । आह । विपरीते. त्समास्नानम्‌ । पूर्वं हि पभरभनेन भवितव्यं, ततः प्रतिवचनेन । उच्यते । अर्थात्‌ › पूर्वे प्ातिवचनकायं यविष्याति । अर्थो हि कमाद्धनीवा- निति ॥ ४२॥ [१७] तदेकपात्राणां समवायात्‌ ॥ ४२३ ॥ ति° इदं संदिष्षते । कं यः कश्िदनुज्ञापायितन्य उत समानपान्र इति । अविक्षषाभिषानाधः कश्चिदिति प्राप्ति । उच्यते । तत्खर्वनङ्गापनमेक पात्राणां स्थातु । इतः। अनुन्नपनमिहाङ्कम्‌ । अनु्गापनस्व चैतदरूपम्‌ । तेदुषह्ानं केन कतेम्यमत्‌ आह्‌-“उपहूत्‌ उपहयस्व' इत्यनेनेति. उमयेरनुन्तास्या- नज्ञापकयोन्यपारप्रदशेनायं॑स्कटोच्वारणम्‌ । सवथा लौकिकेन तावत्न करतन्यमि- त्वधः ॥ ४१॥ ( इति-वैदिकमन्त्रेणानु्ताप्नाविकरणम्‌ ॥ १९ ॥ ) ~~ वदनमिति वा प्राठः | समस्तमेव प्श्नप्रतिक्चनयेरेकव्र दा लौकिकः प्रयोग इति ्ा्ावुच्यने । अथेकरमेण पाठक्रम बभिन्ेपहूत इत्येवमभ्बतज्ञायं प्रयोक्त्यः ॥४२ | ८ इति-वेदिकमनतरेणानत्ादानोषिकरणम्‌ ॥ १९ ॥ ) यथेतद त्वन्ताप्राे विषीयेत ततो यतः कुतथित्यैतं | ट क्विकमेव सेतक्निव" ˆ [भ० द१०५अ ०१६८] भीर्मासाद््ैने । १०१३ श्ान्येन करैष्यमन्यशिक्ीरवेरसोऽनुमन्यस्तेति षते, सदमोननाहि वाऽऽखर्तिकामित्तमन्यस्वानुकलयाति । तदेतन्नानापातरेषु तेव संभ. इति । म हि वश्रन्येन एरैव्यमन्यो वा चिकीषति | स्टमोजनाकौ षा पदा सपानवाति | एक्पत्रे तु सोमर सापारणे सैस्कर्तन्ये न्यायेन समो विभागः भाप्नोतै । वज्राविभञ्य गीययाने कद्‌ाचिदन्येन एत व्यमन्पः पिवतु ! तत्रानुह्ठापनं सं मवति, तयां पाहव्यं, पयाऽष । कदाचिदटमभ्यधिकं न्यूनं बा पेय, तद्नुन्नाहुमहसीति । एकपात बा पानं त्वया सशाऽऽचरमहं तब वित्तसादनं व्याहन्यापिति संभ. दत्यनुङ्ञापना । तस्मादे कपात्रष्ववे तत्स्यादिति ॥ ४३ ॥ [१८] याज्यापनये नापनीतो भक्षः प्रव्रवत्‌ ॥ ४४ ॥ पु असिति ज्योतिष्टोमः, तच्र ऋतुयागेषु श्रूयते, यजमानस्य याञ्चा, सोऽभिपेष्यति होतरेत्यजेति, स्वयं बा निषद्य यजति, इति । यदा स्वयं यजति, तदा संदेहः । फिमस्य मक्षोऽसिति नास्तीति । तदुच्यते । याञ्यापापपनीयमानायां नापनीयेत मक्तणम्‌ । दोतुरेव तु भक्तणं स्यान्न यजमानस्याति । इतः } अन्या हि याज्या, अन्यद्धमक्षणम्‌ | न चान्यदिमिन्नपनीयमानेऽन्यदपनोयते । यथा तस्यामेव याञ्यायापपनी- यमानायां प्रवरो नपिनीयते, तद्दे तदपीति । ननु याञ्याया अधि वष- म्यते । तस्य यारे विषये प्रातिः सा न निवारयैते । सतमानपात्राणा ठ" समे स्याद्‌- श्रुतत्वात्‌ ' इत्यनेन न्यायेन समविभागे सति वैषभ्यप्रतक्ताबनुज्ञाप्य कायम्‌ । सत्यपि सेमिनानुच्छि्त्वे तत्कृते चादृ्टदोषामवि प्रत्यक्षणेव सरहभोजनाद्न्यरीको ्पत्तरूपप- ततेरनुज्ञावसरो भवति । तस्मादेकपाश्राणापिति ॥ ४३ ॥ ( इति-- एकपाश्रागामनृज्ञाप्य मक्षणाविकंरणम्‌ ॥ १७ ॥ ) [ उयोतिष्टोमे ऋदुग्रहञ्याम्‌ यजमानसष्ठमाना याउ्याप्रयोमाथै वरणमाम्नातेम्‌ । तेषु यजमानस्य याज्या) तस्व। श्च पशद्रयै विहिते होत्रे प्रत्य्वेण स्वय॑वोच्वारणम्‌ । तत्र यद्‌] स्वयं यजति तदा †ि, वषट्‌कारस्तनिमित्तश्च भलोऽपनीयते नेति पदेहे, नापनयो वचनामावात्‌ | अन्य।पनये न नान्यस्यापनयः । असबन्धात्‌ । याज्यामात्रस्य इष नयनं श्रयते न वषटकारभक्षयोः । तस्माद्यथा याज्याया अपनये सत्यपि होदुरवरणं मापनीयते तथा मक्षोऽषीति | ननु च यदा स्वये यजते तदा भैवापनयो मवति -------- -- १ भ्ण होतरिति पा०। ९ (अ० १० पा ३ श्‌० ५३)। १०१४ सतन्पवातिकषादरमाप्यसमेते-- [०६१०९०१८] ट्करोति, हति, यत्र याज्या वज्र वषट्कारः । यत्र यषटूकारस्तश्र भक्षणमषीति । नेत्युस्यते । न तादद्याज्यायामबवबभूतो बषदफारो, ( वेनं याभ्या्रहणेनासौ शषवेत ) । यत्तु तस्या अभि ववद्करोति, इति । अन्येनापि प्रयुञ्यभानाया उपारे होता वषट्करिष्यति । याञ्या- नेयो हि बचनातु । न व्ट्कारापनयः । याषृदचनं; वाचनिकं भव्‌- त्येव । षशनं हि तद्विषयपेष ॥ ४४॥ यष्टुवां कारणागमात्‌ ॥ ४५ ॥ क्षि ° ष्ट्वा भ्त; स्याद्‌ । इतः । कारणागमात्‌ । भक्षस्य कारणं वष- टकारः । स च याञ्यायामागच्छन्त्यामागच्छति । एवं हि श्रूयते, याज्याया अधि वषट्करोति, इति । नन्वेतदुक्त, यजमनेनापि रयु ज्यमनाखा अधि हता वषट्करोतीति । नैष समाधिः । अनवांनता ५ यजमानस्य याज्या › इति वचनात्‌ । यदा त सोऽभिप्रेष्यति तद्‌।$पनयोऽतत एवं विकारयित्ये किं याज्यापनये यजमानाद्धतषोऽपनीयते नेति । उच्यते | याज्याम्षवषटूकाराः प्रा्ठा होतुः समारूकया । यजमानस्य याञ्येति ततोऽपनयनं श्र॒तम्‌ ॥ होत्रप्तमारूयया हि प्राक्‌ ˆ यजमानस्य याञ्या ' इति ह्यतो वचनात्सर्वं होतुः प्रापितम्‌ } तत्र वचनेन याऽ्यामात्रे यजमानप्तनन्पि कृते, वषट्क।रादयन्तु होतुस्तद. वस्था एव | यदि पुनयैजमानाद्पनय इति व्यारूयायेत ततस्तस्य याज्यामात्रं पापि सदपनीयत इति वषट्कारादिप्ापट्ममावाद्पनयाशङ्खव न स्यात्‌ । तस्मात्‌ “ यजमा. नस्य याज्या ' इत्यनेन याज्यामात्रापनयाद्रषट्‌कारस्य च याज्यातोऽत्वन्तम्यति. रेकादङ्गाङ्गित्वामावा्च यजमानेन प्रयुञ्यमानाया उपरि होता वधटङ्ृत्य मक्येत्‌ । वषटूकारनिमित्त हि मक्षो नं याज्यानिभित्त इत्यनपनीतः ॥ ४४ ॥ यदि ‹ यजमानस्य याज्या ' इत्येतावन्मात्रमेव श्रूयेत ततः कदाविन्नापनीयेत म्लः । इह त्वेवं श्रयते ‹ स्वयं निषद्य यजति ' इति । कषटूकारेण च हविःप्दानार्॑- त्वादिञ्यते न केवख्या याउ्यया | तथा ‹ अनवानं यनति ! इति याज्यात्‌ आ।रम्य यावधचनते. १ याज्याग्रहणेनासौ न गृष्यते, इदि पा० । २ अनवानं गति, शति पार । [म०६पा०९अ०१८] मीमांसादईनै । १०१५ यष्टव्य, वषट्कारेण यागः क्रियते, न यास्यामात्रेण । तस्माद्‌ाबषट्का- राज्नाबानितन्यं यजमानेन । अन्यशेदरषटूकुयोदवान्याधथजमामः । न च यजेत । यष्टव्य चासौ चोदते । न याज्यामाश्रबचने । स्वथं निषय यजति, इति साङ्गस्य निषचयागे विधानात्‌ ॥ ४५ ॥ भरवृत्तत्वातप्रवरस्यानषायः ॥ ५६ ॥ अय यदुक्तं, यया भरवरो नापनीयत एवं भक्तोऽपीति । उच्यते । अशक्यत्वात्‌ । भवरो नापनीयते । अतिक्रान्तो हि स कयमपनीयेत होतुः । शर्ट चावसरेश्नुष्ठीयमानो यजमानस्य विगुणः स्यात्‌ । न च विगुणः कथविद्र्थं साधयेत्‌ । नात्र चोदकेन प्राप्नोति । अथो- च्येत, यच्छक्यं तदोदकेन मापितं, यन्न शक्यं न तेत्मापित्तमिति। भकृतिरियम्‌ । अपूरवस्यात्र विधानं यादश्ुक्तं, तादृश्चं यदि क्षक्यते कतव्यम्‌ । यदि न श्क्यते, यत्रैव शक्यते तत्रैव कार्यम्‌ । न यत्र रथ॑ः पतम।प्यते तावन्न(वानितन्यम्‌ । एककर्तकत्वे च॒ याज्यावषट्‌कारयोरिदमुपपधते नान्यथा । तम्माचत्र याज्या तत्र षषदूकारभक्षावपीत्यन्तरेणाप्येकत्वमद् मावे चापनयो विज्ञायते | &९ ॥ यतत प्रवरवदिति । तत्रोच्यते | प्रवसे.न त्वतिक्रान्तो याञ्याकाटेऽपनीयते | मह्लणस्य तु मावित्वाच्छक्याऽपनयकट्पना ॥ तन्नाम निमित्तपनयादपनीयते यदपनेतुं शकयते, अन्यत्र च योनयितुम्‌ | न च प्रषु र्य याज्यापनयवेखाया हे तुरषनयनं शक्यम्‌ । नापि यजमानेऽतिकरान्तकाङ्स्य करणात्स गुणं वरणम्‌ | भक्तस्य दु द्वयमपि राकये, तस्मादिह ट्टान्तवैषम्थम्‌ । हदं त्विह वक्तव्यम्‌| किमिति तत्न प्रवरापनयो न श्षक्यते, यदा ॒स्तवैवेकस्पिकान्यादिित एवान्यतरतोऽवषार्य प्रयोग आरभ्यते । कश्यं हि प्रवरवेलायामेव निशवेठु करि यजमानो याज्या वक्ष्यति, उते होतेति । तथा निथिते चान्यतरस्य वरणं करिप्यते । यदि ह्येतयाञ्यावचनमुर्करम- "~ ------- -- ~~ त = ~=, १ एषे तावद्यथाभाप्यं व्याष्यायापनाऽन्यथा व्याविस्यासुरादौ भाष्य ताषदेपक्षिपति-श्दं लिदेखादिना । २ उस्करमविष्णुयागवदिति-- । वश्रदेवं चरं निवेद प्रातव्यषोत्‌ । तं बर्हिषदे कता कभ्यय। स्फयन च जग्रहेत्‌, इदमट्ममु चाम = व्यूटमीति । ये इत्ति ध्यायेत्‌ › यदधोऽवमृयोधक्च हस्य भाण्छिष्येत्‌, तष्टिष्ण उर्कमायवद्यति ` ई. वा्थयेन, जोवमंदनस्स्या्टेषयोरमिर्भिते विधीयमानेस्कमविप्युयागवदित्ययं- 1 १०१६ सतन््रवातिकश्चाबरभाष्यसमेत- [अ० ६पा०५अ०१९] ङिगुणामिति । तस्मासवरस्यानपायो युक्तो न भक्ष्यति ॥ ४६ ॥ [१९] फृटचमसो नेमित्तिको पक्षषिकारः श्रुतिसंयोगात्‌ ॥ ४७ ॥ पृ ज्योतिष्टोमे श्रूयते, स॒ यदि राजन्यं वेश्यं बा याजयत्‌, स यदि सोमं॑बिभेक्षयिषेत्‌) न्यग्रोधस्पिभीराहन्य ताः संपिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छे सोमम्‌, इति । ततर संदेहः । कं फकल- चयसं। मक्षविक्रार उत इज्याविकार इति । क फरचमसं भक्षयेदि स्यये उत फल चमसेन यजतेति । क आर्षम्‌ । फलचमसो नमि पिप्मयामवनमितिकं भवेत्ततः पाइ गनिमित्तोपनननादृनववतततद्धावं सन्न क।रयेद्‌पि भ्रवरणम्‌ | नेत्य व॑तेच्छक्तानि प्रथममेव म्वानप्रार्‌ चरणं नियन्तुम्‌ । यदपि होतुने शक्यमपनेदम्‌ । कथमेनद्धोतुरपचयत) यदा तम्याऽऽत्मीयय।ज्यावमवदयकतन्येवेति । ्रिबिदेतद् प्यस्रणे यम्यापनय जाशद्तमेन । शत्य हि याञ्पागहसरधमपि तन्त्रभेकमेव वरण कमदृष्टा५ च | अन. फमस्तज्यातिहोमतयोम्‌।च प्रथममेव वृति सति क्रियत इति, अगृदयम।णविशेपत्वाद पि तन्वम्‌ ] यदपि यजमानम्प भ्रष्टावसर क्रियमाणं विगुण मवतीनि तदपि ' गुणप च मृच्यम्य ! टत्यनन विरुद्धम्‌ । नच तत्र प्रकृतिविङ्कत्योः कशच््रयोगविर५ा। मवति । यदपि यथाश्रतमेव प्रकृतो कतेव्यः मिति । तत्सरः पविक्ररमन निरुद्धम्‌ । शक्यमेव यथाक।ल ्ादृथिनुमिन्युक्तम्‌ । अत एषं सूत्र नेत्य, ऋरणान्तरघनःर पिद्धिमद्ध कृत्य नान्यस्यापनयऽन्यम्य।पनय इत्य॑तावत। पृकमृद्‌।हनम्‌ । ददान तु ब्रवीति ' प्वृत्तत्वात्मरवरम्यागपायः, योज्याम्तरायं प्रवत्तत्वादित्याभित्रायः | तेन सनमानोऽपिं यदि केदुयनि यदि च प्रेष्यति तथाऽपीत- रा भकितन्थमेव्‌ प्रकरणेन । एतता त्‌ उपभ्य यदम) न वपट्कारमह्लवदेतद्याज्यान्‌ सारं प्रतिपद्यते ६१ ॥ ४६ ॥ (दति-यनमानम्य वपटूकरनतवरतिपादुनापिकरणम्‌ ॥१८॥ ) * ® न ५ चऽयं उय(नि८।म राजन्येन वेदन च निमित्तन नेमिम्‌, फरुचमसः श्रयते) भयप्रोधसितिमी.-- न्यो षःद्कुरान्‌ र्स्य्रायफटानि वा, ता. सपिष्य दुनयुममरज्य तम्मै + म छ ^ र = ~ ^~ न 2 मप प्रयच्छेत्‌, दृति | स (व, भनिकषर उनत्याक्किर टन सदह) जिमक्षयिषेदिति रुतिसंयोगात्तमिति पहम्राहिप्रतसतःगातपृनद्पि मलश्रनितयोमादानन्नयश्रुतेः समान. [ये = <= €> =-= 1 स्विभिनीरिति पार ९९ (जन 4० पुर ९२०२९), (जन रपा ६अ०१। [नर्द्षा०९अ० १९] मर्मासादन्ने | १०१७ त्को भक्षविकारः । मक्षणेन हि श्रतेनेकतराक्यता भवतीति । तमस्मे भं भयच्छेदिति, न तैन यनतेतिशषब्दोऽस्ति । तस्म॑द्वक्षवि- कारः ॥ ४७ ॥ इज्याविकारो वा संस्कारस्य तद्त्वात्‌ ॥ ४८ ॥ सि इज्याविकारो वा फलचमसः । फलचमसेन यनेतेतधर्यः । कथम्‌ । यदेवदधक्षणमू, एतरसोमसंस्कारार्थ, फलचमसस्यापि यदि भक्षणं फर. घमससंस्कारार्य, फरचमसस्यान्यत्रानुएयोगादनथेकम्‌ । अय भक्षणं धानम्‌ । तथा, न सोमम्‌ , हत्यनुबादो नवकस्पते । यदि लिदिज्या- विकारो भवेत्ततः फलचमससंस्कारोऽवकरपते । तस्मादिज्याविक्रारः । आह । कथं यजि बन्पेऽसाति, इज्यादिकारो मदिष्यतीति | उच्यते । अर्ति यजिसेबन्धः । कथमिति । यदि राजन्यं वेषं वा ष्‌ कयोपादान। च मलो मत्वा तत्समानस्थानं मक्षगतमेव सोमं विकुर्यान्न यागगतम्‌ । न ह्यन्यश्र श्रुतभन्यतिषयस्य नाधने समधम्‌ | यागरबन्धश्वास्य प्रकरणाद्विज्ञायते | तञ्च दुबेलम्‌ । एवं चोत्पत्तिवाक्यशिष्टः मोम यागाद्थंकमेणो न निवरमिप्यते | प्रतिपत्ति- चापे तु विनाऽपि ताक्च्छया मन्दोऽपराधः क्रिमून श्रनगिव मत्याम्‌ | तम्मा. दक्तगिकारः ॥ ४७ ॥ ` लिङ्गद्रनेन तावद्धाप्पक।र उपक्रमते । सति ही उवातिकार्‌त प्ोमिक्मक्षपतनःय।ऽम्य म्यते | ततश्च तत्स्यानापत्या निराकृतत्वात्‌ । ° न भिय भिरपि नयान्‌ ` ईतिवन्‌ ‹ न सोमम्‌ › इत्यनुवादः सेत्स्यति । सिग ॑त्वेनमपतत्या यागमेचन्यत्रात तावति मन्यमान आह । कथमसति वजेसबन्े तद्विकारत्वमिति । इत्‌ष्च॒ दय । ¢ स यदि राजन्थ्‌ ठेरथं वा यानयेत्‌ › न्यग्रोधसितिनर्‌ाहत्य ता. पिप्य दुचन्युन्मृञप ताभियाजये दिति संजध्यते | न ह्यतह्यं परत्रैव श्रुतेनाऽऽख्यातेन परह्‌ सबन्धौ भवति । ने च पठातेक्षय। पृवेकाठत्वे कंत्वाशब्देनोच्यते५ भवति हि गच्छति मुक्त्वेत्यपि मनमपेह्य भोजनस्य पूम॑काठत्वम्‌ { अतो वाक्येनैव यभि्ननन्धः | सत्थपि चानय. १ इतिवदिति--- ˆ एेरं कृत्वोदरेयभ्‌ ' ह्थनेन प्रठप्रपि मन्तरं हरापदाषेधाने गिरापद्नि दस्य पथ! ` न भिरा भिरेति ' निषेधो नियलुवाष्स्वथा ` न सौपम्‌ ` इत्यश्मपघियिथं । १२८ १०१८ सठन्त्रदातिकश्षाबरभाष्यसमेते- [ग ० ६१।०९अ०१९] याजयेत्‌ , न्यग्रोधस्तिभीः संपिष्य तभस्मे मन्नं भयच्छेत्‌, याजयित मिति गम्यते । भक्षसंषन्ये हि न पूवेषुत्तरेण संबध्यते । यदि से भक्षणेन संस्कतमिच्छेरन्यग्रोधस्तिमीः संस्छृयादेति । तस्मान्न भक्तम- संबन्ध; । यागो हि प्रवोऽस्ति, तेन सह संभन्त्स्यते, न दोषो भवि. ष्यति । ननु, तमस्मै भं प्रयच्छेत्‌, इति वचनाद्धक्षसधनपिति गम्यते न यागसाधनमिति । मक्षशन्दरानन्तर्थात्‌ ! उच्यते । श्रूयमाणे संबन्धेऽ. तिसवरन्थे यजिनन्य एवायं द्रव्यो ‹ भ्रामक याजयेत्‌ ' इतिवत्‌ । अङ्गकः प्राप्र्वादष गष्फरुत्वेन चानुपदेद्यत्वात्‌ । एव च प्ति “ तमस्मै मन्तम्‌ ' इति न सोमम्‌ इति चोभयमपि प्र्मनुवदिष्यते । न त्वेषा यजनाऽवकर्पते । कथम्‌ | व्यवधानात्तमिंत्यम्य त।घादतिविश्चक्तितः | निमित्तत्वापयुक्तस्य पुनश्च विधिकसपना ॥ तृतीयाश्च करप्यः स्याद्‌ द्वितीयार्यम्य बाधनम्‌ | पमस्तसोमब्ाघश्च यजिनिःकर्षकस्पना ॥ श्त यदि सोमं निमक्तयिवेत्‌ इत्येतदून्यवघाने सति याजयतिपेन्धः कस्पयितम्यः ‹ तमस्मै ' इति च सवैनाग्नः श्रुत्यैव प्रकृते्रहणसाम्यमानन्तयै च बध्येयाताम्‌ । + स्र यदि राजन्यं व्यं वा याजयेत्‌ › इत्यभ्य यदि शम्दसंबन्धादुपहतैविषिशक्तिनं फडचममसमीमं विवत्ते । निमित्तत्वेन चोपयोगे पनिं निराकाह्कीमृनम्य सतः पुनरत्य- स्तविपरीतं विधित्व केट्पनायम्‌ । तानियाजयेदिति चात्यन्तान्रततृतीयायैः कर्प्येत । तम्मा इति च प्राधान्येन िदृशोऽवगम्यमानोऽपदूनूयेत । प्रयच्छेदिति चानन्यपरे विस्पष्टे विधौ सति नानुवादत्वाद्मीकरण युक्तम्‌ ¡ न च याजयतिशन्दरादुपस्तन॑नीभूतं यान निष्करप्य फटचमसमबन्धो य॒क्तः [ स्ेण च ज्योतिष्टामेन सबन्ध।त्मस्त सोमं ावित्वा नेनैव यागः क्रियेत पव रिरुद्धं चेतत्‌ । माप्यकारोऽपरि याजयितुमिति गम्यत्‌ इत्याह) न याजयेदित्यनेन मेबन्धम्‌ । सूत्रकारोऽपि च शतम्कारम्य तदथ॑त्वातू | इति हेदमाहः न यानयति्बन्धादिति । तस्मादयुक्तमेतत्‌। अन्ये त॒ यागो हि परकृतोऽ. स्तीत्यतो वचनाद्यागसंबन्धानवकरः 8 मन्यमानास्तमस्तै प्रयच्छेत्किमर्य प्करणाद्यानाधैदु. मिति गम्यत इति वभेयन्ति | तेषामपि ठ समस्तसोमिकारत्वं तच्छन्दो पनीतस्वव।- १ उप्ता चिविक्चक्तिमै परुवमरसंयोगे विधत्त इति पा०। २ फचमससयोपमितिन फटठःवगचिकिरयारमित्पर्थः 1 [भ०हेषा०९अ०१९] भीमां सादने । १०१९ नथेकमिति हृत्वा प्रवसंबन्ध इत्युर्पते । कथं तु भक्षमंबन्ध इति । यद्धि यागद्रन्ये, -भक्षयितेव्यं तदोदफेन भषति; तस्माद्वक्षसवन्धं लभते, मक्तसंषन्धेन च यागसंबन्ध एष र्यते । यदि तेनेऽयते ततः -- न= ~न = == क्यावगतमक्पंनन्धन।पस्तमिति च पृटिङ्गनिदेशो न घटते । मक्षयम्यवहितेन च प्रय. च्छेदित्याछ्यातेन बन्धः | तस्माद्धक्सेयोगापरित्यागेनैव सिद्धान्तोऽपि व्याख्येयः । कथम्‌ | अपूर्वो वैष चोद्येत भक्षः प्रकृत एव वा | सेस्कारोऽथक्रिथा न म्यात्प॑स्कारो यागसाषनम्‌ ॥ यदि तावदपुवै एव मक्षश्चोद्यते ततोऽप्यार्‌दुपकारकत्वै॑न मवति । अदकल्प- नात्प्रकरणविनियोगविप्रकषदृ बद्धोपकारित्वाज्च | तथा तं प्रयच्छेदिति द्वितीयया विष्पष्टं संस्कायैत्वे गम्यते । अन्यथा हि तेनेति प्राप्नोति । तम्मात्सस्कारः । सेम्का- रस्य चैष स्वमावो यदुपयुक्तमुपयोकष्यपाणं वा द्रग्यमवहस्बने | तत्रापि सक्षितम्य पुनरूपयोगासेमवादुपयुक्तपतस्कारत्वमेव ज्ञायते । तेन फटचमपः स्कारभूतं मक्षु. पपेनेव शक्यो नियोक्तुं यदि कचिदुपयेागं गच्छक्ति ततो मक्षणेन प्रस्कियसे नान्येति । स॒ चोपयुज्यमानत्व प्राथयमानः प्रकरणाद्यागोपयोगित्वे प्रतिपद्यते । तश्रापि यावत्यनुपयुज्यमानो सजमानमक्षप्॑स्कायंत्व न प्रतिपद्यते तावतैव यज्ञमागे. नार्थापत्या भबध्यत्‌ इत्यवधारणाद्यजमानचमसाम्यासेनेषैकेन संबध्यते | न हि प्रच मसान्तरेष्वनुषयुज्यमानस्याम्य यजमानभक्तत्वमनुपपन्नम्‌ । अतः सोमोऽप्यनुग्रहीप्यते । यद्रा ज्योतिषटोमप्रकरणेन संबद्धोऽये मक्षश्ब्द्‌ उच्चायमाणः प्रकृतं सोमभक्षमेवाटम्बते । सत च यागोषयुक्तद्रव्यरोषसेस्कारत्वेन प्रज्ञ।त इति फर्चमप्तमपि तादृशमेव सस्कलु शक्रोति । न त्वक्तातिदानामन्यप्रयोजनः शक्यः कस्पयितुम्‌ । न च तस्य कमो. स्तरते किविच्छन्दान्तरादि चछरणमस्ति। उपि चयस यदि सोमं विभक्षयिषेत्‌ ; इति स्वव।क्थोपात्तेनेव सोममक्षणेन संबन्धो विज्ञायते । मन्यथा ¡हि तदुपादानं व्ये. मेव स्यात्‌ | न च न सोमम्‌ › इत्यनुबाद्‌ऽवकस्पते । यदि भक्षान्तरमेवेदमारादु- प।रकं चोत्‌ ततः प्मानकार्यत्वामाव। ननैव सोमे निवतैयेत्‌ । अनिवर्तिते च तस्मिन्न भतषिषानुवादः स्यात्‌ । न च विधिधुक्तः । वाक्यभेदानेकाटष्टकस्पनप्रस्ङ्गात्‌ | १ अथेक्रियेति--आाराईपकारिशत्य्. । २ विपिरिति-- विधित्वं च प्रकृते पनुबादश्रतियोगि- त्वक्ूपं विधिनिषेधसाधारणं विहियं, न तु निषिधप्रतियोगित्वरूपम्‌ । तस्य न्षिषेऽसंभवादेति 1 , १०२० सतन्ववातिकलाषरभाण्यसमेते- [अ ०३१०५०११] स भो भवाति तस्माद्रक्षवषनात्सुरं तेनेज्यत इति गम्यवे । सेषा व्यवधारणदस्पना । तमस्यै पक्ष परयर्छेद्‌ तमस्यै मत्तं इयादित्पथेः । यथास भस्तो भवाति, तथा यदिति । यदि च तेनेऽयते, हतोऽयं भक्षो भवति । तस्मात्तेन यष्टव्यमिति ॥ ४८ ॥ होमात्‌ ॥ ४९ ॥ दोमविरेषवचनं भवति, यदाऽन्यांभमसाज्जुहति । अथैतस्य द्भ तरुणे नोपहरय जुहोति, इति । इञ्याविकारे सति दर्भतरुणक्ेनेति जुद्येतौ गुणवचनमवकःर्पते'] तस्मादपीञ्याविकरः । ४९ ॥ चमरेश्च तुत्यकाललात्‌ ॥ ५० ॥ यद्‌ाऽन्याश्वमसानुमयन्ति, अधेनं चमसमुल्ञयन्ति, इति । इज्या विकारे सति, उन्नयनद्शचनं युज्यते, न भक्षविकारे । तरमादपीज्या- विकारः ॥ ५० ॥ लिङ्गद्शनाच ॥ ५१ ॥ इतश्च पश्याम इज्याविकार इति । कतः । छिङ्खन्दशचेनात्‌ । & लिङ्क भव।ते । सोमपरतिपेषाटुवादः । तमस्मे भक्षं परयच्छ सोमम्‌, इति । इज्याविकारे सति सोपो न म्यते । तस्पात्पहयाम इञ्याबि- कार इति॥ ९१॥ आपतनद्धं न वाक्यं भवेत्‌ , यदि सोमं मक्षणेन पस्कदुमिच्छेतततः फठचमममक्षणमारादुष- कार कुयोप्कन्चमसं वा ेस्कुंयढिति । यदा त्वयमर्थो गृह्यते, येन मल्तणेन यधा- मूते सोम पतम्कतुमिच्छेत्तेन तथामृतमेव फर्चमपतं तेम्कुयादिति) तदाऽर्थापरस्या यज. मानचमसयागम्यामप्तनन्ः कृतो भवति । तम्मादिज्यायामयं सोमविकार इति सिद्धम्‌ । सेषा व्यवधारणकल्पनोति । यथेवाशचपरतग्रदेटया ‹ यावतोऽशधानप्तिगृहीयात्‌, इति रत प्रतिमराहयेदिति म्यवधाय कलपते तथवात्र ‹ भक्तं प्रयच्छेत्‌ ' इति शते याग- सषन प्रयच्छेदिति कर्प्थते | एतेन पूतीकानभिपुणुयात्‌ ' इत्यादीति व्वाल्या- तानि॥४<॥ होमानुवादेन दमतरुणकाविभिरिज्याविकारत्वेऽवकस्पते ॥ ४९ ॥ सदिग्भयागमा वनौ नयनेकवाक्यता रैततल्यःवेऽवकस्पते नान्पषाते ॥ ९० ॥ सामप्रपिषवष्चवाद्श्च दिद्मिति व्याल्यातम्‌ ॥ ९१॥ ( इति-ष्टचमप्ताध्रिकरणम्‌ ॥ १९ ॥ ) १ न्यवारणेनि--वाकंयान्ययात्ङरणमित्यथः । [अ०६पा०५अ०२०] मीमांसादर$ने । १०२१ [ २० ] अनुपरसर्पिषु सामान्यात्‌ ॥ ५२॥ पू अस्ति राजसूये दशपेयः) सत्र श्रूयते । एतं व्राह्मणाः सोपान्मक्ष- यन्ति, दशदरैकेकचमसमनुपरसवेन्ति, इति । अत्र राजन्यचमसे सदेहः । क त राजन्या अनुप्रसर्पेयुरुत ब्राह्मणा इति । ङ पाक्ष । राजन्या हति । फएथम्‌ । दश्च देफैके चमसपरुपरर्ेयुरिति, अनुमरसपतां संख्या बिधीयते | एकस्यां राजन्यजातौ दव्रसेख्या विधीयते । राजन्यजातिः सैव | तेन तं दश्च राजन्या अनुपरसपेयुः । एवं शतं ब्राह्मणा राज न्या । तेषु शरतश्चन्दोऽनुवादः । अदुवादसस्पश्व; श्तं भक्षयन्तीति । दशपेये ! शत ब्राह्मणाः सोमान्‌ मक्षयन्ति | दश्च दरोकैक चमसमनुप्रर्युः' इति। तत्न राजन्यचमप्तोऽपि किं त्राहमणेरेव द्रामिमेक्तायेतम्य उत र।नन्यैरिति पदेहः । कः पन, पेदेहहेदुः । केनिदाह. । वचनन्यक्तिमेद्‌ इति । यदि हिद्श्च दुशौकैकामिति विभिम्ततप्वुस्यनातीयेषु सवत्र तिहितेपु ‹ शतं ब्राह्मणाः › इति यथप्रा्ठानुवादो ब्राह्मणग्रामद्धूस्ना मवतीति राजन्या दश | अथ पुनः श्रातं ब्राह्मणाः" इति विधिः ‹ दृश दरौकैकम्‌ › इत्यनुवादम्ततो विधौ गौणत्वासेमवात्सर्वत्र बराह्मभेरेव मक्षयितव्यमिति ब्राह्मणा दश्च | कं तावत्प्रा्ठम्‌ , अनुप्रसर्युरित्यस्य विषिसामर्य्या. द्वषतयन्तीति नानुवादसामध्याद्शदशेकेकमिति विधौ सनि के दशेत्यमेक्षाया दुस्यजाती. येषु प्यावृत्तिम्वामाव्याद्रद्यणचमनेषु ब्राह्मणा र।जन्यचमसे गजन्या दक्नेति गम्यते | सामान्यादिति च दशस्या चोदयित्वा निवृत्तव्यापारे शास्रे तत्पूरणार्थमश्चताप् व्यक्तिपृषादीयमानामु याप्ता किचित्मत्यायकमस्ति ता प्रहीतत्यास्ु्यनातीयानां च सामान्ये गमक विये न जात्यन्तरानुगतानाम्‌ । अवा सामान्यादिति --विषयप्त- मन्त्‌ , : अर्थकत्वे द्रन्यगुणयो. ' इति हि फटचमस प्रत्युपादीयमानयोः कषत्रिय त्वद्श्चत्वयोः परस्परनियमे पति यावति विषये दशत्वं तावति रजन्यत्वमित्यव्‌. गम्यत्‌ इति बटाद्‌श राजन्या विज्ञायन्ते ¡ अथवा स्ामान्यादिति-- तुस्यकार्य दुरेयजातीय च तुर्यस्य बाधकं मवति । तद्यदि रानपुयचोद्‌नातो र।जन्यत्वं प्रां प्रकृतितेशेकत्वे, तत्र दश्चतव विधीयमानं सामान्यादातिदेशिकत्वाचैकत्वं बाषते न जाति, भिन्नकायत्वात्‌ । ततश्चानिवृत्तज।तिरेव यजमानचमसो दशतत्केन योजनयितव्य इति दश राजन्या भवन्ति । ननु च दृश्त्वे विधीयमाने यदेकेके चमप्तमनुप्ररपन्तीति १(अ० ३पा० १अ०६ म्‌ १२) १०२९ सतन्ब्रवातिकक्लाबरभाष्यसमेते-- [अर शेषा०५अ०२०] तस्माद्राजन्या राजन्यवमसमनुपरसर्पयुरिति । कनद्‌ाहुः । ब्राह्मगरान- न्यानामेकरिममसे भक्तणं विरुध्यत इति । म स दोषः । न हि सोमे नोटा भवन्ती भूयते ॥ ५२ ॥ म्हणा वा तुल्यशद्दत्यात्‌ ॥५३॥ सि° ब्राह्मणा दा रजन्यवमसमनुपरसर्ययुः । कथम्‌ । शते ब्राह्मणाः सोमान्‌ भक्षयन्ति, एति बिधिः शरुत्या ब्राह्मणगतमेव संख्यामाह । $ [ € न्प १ हस्माच्छतं ब्राह्मणाः । तेषां भष्षणा्मुमसपैतामिकैकस्मिं्मसे विरिष्टानुवादाद्राक्यं मद्यते । नैष दोषः ] चम्तमिति द्वितीयान्तं केवटमनृध्ते । तावता त सस्कायैत्वे गम्यते | न च चमसताना म्षणं मुक्त्वाऽन्यः संस्कारः । तेन प्र एवानुकसर्पेणशब्देन द्ष्यते । तश्र न प्रत्येकमेव म्षणं प्रघ्मिति तद्प्यनृधते । तस्मान्न वाक्यभेदः ॥ ९२ ॥ न वा राजन्या मन्षयेयुः । कुतः । ्ातनाहमणसंयुक्तो विधिरत्रावगम्यते । अन्यथा तदुपादानं गौणं स्यच च ते मवेत्‌ ॥ दुस्येन बाह्मणश्र्देन सवैचमसेषु ब्रह्मणाः प्रतिपाद्यन्ते | ते न कृतचिद्‌पि च्यावर्तेयितन्याः ¡ न च गौगत्वकारणं र्रिंचिद्भ्ति । प्रमाणान्तरेण विम्पषटरानन्या. नुषादानात्‌ । प्तमस्तमेव चैतदनथंकं पनः श्रवणे मवेत्‌ ¡ अम्मत्पकषे पन; प्रयोगवचना- दिम्यो विधिशक्तेमनुमाय ब्राह्यणशने विहिते ‹ दश्चदकतैकैकम्‌ ' इति विमागा्था पुनः- श्रुतिः । अथवा समे स्यादश्रुतित्वात्‌” इति न्यायेन दश दश प्रा्ठ मुख्ययैव वृत््याऽ जवदिप्यन्ते । ब्रह्मणशतेन च दश दशकैरवस्थितेन दुशषस्वपि चमरेप्डषरुद्ेषु न कथिद्राजन्य।नामवक्राशो विद्यते । तस्माद्रा्षणा दशेति } न विवि व्याख्या षरते | यदि हि ‹ शतं बराह्मणाः › इत्येष विधिः म्यात्ततो ऽतिदेशचध्रा्मक्षानुवादादविशिष्टक्रषा- नात्मवेनान्यतरन्न विधीयमान यदि शते विपरीते ब्राह्मणा इत्यनथेकं तिद्धान्तदानिश्च। ्राह्मणविषौ तु शतामित्यनयंकम्‌ ¦ अथ यच्छतं भक्षयन्तीत्यनूदय ब्राह्मणा व्रियन्ते केन शतं प्रा्ठपिति वक्तव्यम्‌ ¡ अथ यद्भाह्मणा भक्षयन्तीत्यनृ्य शातं विधीयते तने राजन्वव्यावृत्या ब्राह्मणश्चतेर्विरेपगत्वादिशिष्टानुवाद हवाकयमेदः । राजन्यवमपे १ मैष दोष इति पा०! २ (अ० ९० पा सूु० ५३) ३ दशेति-रालन्यचभसं भक्षयेुरिति रेष. । [अ०६१।०५अ०२०] मौमासाद्ैने। १०९१ दश्च दशो पदिश्यन्ते । तस्माद्राहंणरुतस्यं दश्च ब्राह्मणा राजन्यचपरस- मनुपरसर्पेयुरिति ॥ ५३ ॥ इति श्रीरबरस्वामिहृते मीमांसाभाष्ये तृतीयस्याभ्यायस्य पञ्चमः पादः ॥ न च किंचित्कृतं स्यात्‌ । तमकेकापित्यस्य राजन्यचमपेऽनुव।दासे मवात्तत्रान्ये राजन्या द्रा विधायेरजनितर्र च ब्राह्मणरातं नवसु चम्तेषु न विकचः केन विभगेन स्यादिति । अथ सोमप्तन्धात्‌ , ब्रह्मणा इति प्राानुवाद्‌. करुप्यते तथाऽपि फ्चमप्तन्यावृर्या विशिष्टानुवादो दोषोऽस्त्येव | फलचमते च पुनरपि न ॒कथिद्रचपार्‌ इति पृषंवदेव प्रसङ्गः । न च सोमरशब्दन्रह्मणराब्द्योरयं न्तरेऽपि फल्चमते राजन्ये वा प्रयोग इति विबित्ममाणम्‌ ¡ अविश पितमक्षानुवादे पश्परोडाश्ादिमकषेष्वपि शतप्पङ्गः । न ह्यतो प्रधानेन विशेष्यते । ° सवधा वा॒शेषत्वस्यातत्पयुक्तवात्‌ ' इत्येवमङ्गप्रषाना्थत्व- प्रतीते, । सोमशन्दश्चात्यन्तमेवानथैक. स्यात्‌ । अय सोमानित्यतावन्मात्रमनूचच शतं विधीयते ततः कयाद्‌ररम्थ यावान्सोमसम्कारः प्त सवैः क्षतेन कर्तनयस्तत्र मक्षयति- रनर्थकं एव म्थातू | अथ मक्षयतै श्रतत्राह्णसंनन्ध। विधीयते तथा पुरोडाश्ादिष्नपि प्रपद्धान्‌ । सोमशब्द्‌(नरथक्यमस्त्येव । सामे तु नह्यणशतसंबन्धविधानमक्रियाशन्द- त्वादेवाशक्यम्‌ । पनरपि कल्चमत स्तिभारूपत्वेनासतोमे राजन्यप्रार्धििव वायते | तेमैतदवाकयमनुपपन्नम्‌ । तथ। ‹ द्राद्रैमकम्‌ ' इत्यस्याप्यनुपहतविधिशक्तेः स्वतन्त्र विधित्वावधारितस्यानुबादत्वं निष्फलमप्रमाणकं च । कय॑ हि पूर्वेण वततमानापदेशः पतन्ति; स्यादयं चानुवादः | न च निमित्तत्वाटिभििनाऽनेकास्यातेकव।क्यत्वे प्रटते । न च यदिश्षञ्दादिरहितम्य निमित्त्वादिपरतीतिरम्ति । न च ‹ दश्च दृशैकैकम्‌ ' इत्यत्र काचित्स्व॒तिः प्रतीयते । येन तदर्थोऽनुवाद्‌ एकवाक्यत्वं चोपपद्यत । तस्मा्पू. यम्भृतस्य व।क्यभ्य समस्तानुकादत्वमयुक्तामिति किविद्विधातन्यम्‌ । तत्र यदि तावच्छतम्यानियमप्रपङ्के दश दशेति विवायते, ततश्च एकंकामित्यनुपनन, विनि वाक्थभेप्र्क्तेः | वषट्ेणा चनेकचमसप्राहो सत्यामनुवा्दत्वापतेमवाद््- हेप्वेपि पूर्णे पराप्त्वाच्मपतशब्दोऽनयेक. । निसिपंशच वाक्यं भिन्धात्‌ । नच ५ _ ~ ५ ~ [द ५ १ दश दशेकैकमित्यनुवाद्‌ः संभबति । शतस्यापि चमप्तपस्कारायेमुपादौयमा- नस्य प्रतिचमसं सामस्त्येन प्राेः । कवस्कारारथे हि सति दक्तिणवद्धिमाग- प्राप्त्या "समरं स्यात” इति दश दशैकमिति प्राप्नुयात्‌ 1 तत्र सत्यपि विधो परितरूय ` १ (अर्दा ५ जर) सु० २) २ विनान इति-एरैकमित्यस्यापि विधाने विपे. यानेकलवपरयु रवा ्यमेद्‌।पत्तोशव्ययै । २ अनुवःदत्वासंमया किपे--एकेकमि खस्येति शेषः । * पूर्वेण पआराप्तलदिति--शतं ब्रह्मणाः सोमान्‌ भक्षयन्ति" इत्यनेन --:.नवाक्येनाविशेषादृप्हेष्वपि भक्षणस्य पराप्तत्यादिस्यथेः। १०२४ सतन््वातिकसाषरमाभ्यसमेते [अ ० षा ०६अ०९०] ---- -------+ स्यात्‌ । अनेकस्मिलपि वा दश्च दृश मक्षाथेतरः प्रप्नुवन्ति । एकस्मि्तपि बा चमे द्शानो दशानां भर्गः, शतस्थैव दशदशकेभभे; शवित्वा चमतते भल्तणं स्यात्‌ । तस्मा द्वाकयद्वयमरिमन्‌ भ्यार्थानेऽनुपपन्नमिति, एवं व्याूयेयम्‌ । दवे अप्येते वाक्ये विपायकर, तत्सरूपत्वात्‌ । तत्रपि (दश द्रौैकम' इत्येतदेव पूर्वपक्षवतपयमपाश्रीयते । यथोक्तेन न्यायेन क्रमःन्तरस्यानुपपत्तेः । अनुप्रपपन्तीत्यनेन तावदतिदे शपाघ्मषोपर्तभगतबन्धा. चथा फलचमसमस्ेण यागोषलक्षणमुक्तं, तेन॒ यच्चमस्तमनुप्रसपेन्तीति, अन्यतरस्य साकाङ््वाद्िशेषणविशेप्यमावमङ्गीकृत्यानुवादो, द्रा दशेति विधिः | चमपतप्राषा- स्याच्च रत्येकं दत्वमेदाद्वीप्ता मवति । ततः पू१॑शतमितरेण वाक्येनानृद्य यच्छतं सोमान्‌ क्षयन्ति तद्भाह्यणा इति भिः । न हि विधिम प्मस्तवाक्यानुवादत्वं युक्तम्‌ । ब्राह्मणशब्दस्य च ॒गं।णत्वम्‌ । शतमात्रसंबन्धेन च छनार्थत्वादतन््रमेव सोमशब्दो मक्षयतिश्येति न विरिष्टनुवादृदोष. । नापि सोमशब्दादयागस्ताधनमात्र- क्षणया फर्चमस्परतिपाद्नेऽपि देप; | तेन ॒सर्यापरणायै यावद्रा नन्यकसयना भ्रकरम्यते तावद्रादयणशच त्या सरूयान्तर्‌ व्रिधाय ¬ राकाङ्कष्यं॑क्रियते | न चैवं सति अरेषु परघद्नः । दश दकषेत्यष्य चमपतविपयत्वान्‌ } राजन्यचमपेऽपि दशकप्राहठो सत्या ब्ाह्मणदशकेनेवावरोष इति द्रव्ये संस्कृते कतायेत्वा्यनमानस्य नैव मक्षणेन भवित व्यम्‌ | तस्मादूत्राहमणा देति सिद्धम्‌ । ` यत्त माष्यकारेण ब्राह्मणराजन्याना सहमक्तणपिप्ातिषेवस्य ‹न सोमेनोच्छिष्टा मवन्ति › इत्यु ६९ दत्तं ॑तत्र केचिच्चदयन्ति । फल्चमप स्।मत्वा मावास्कथमनु, च्छि्टत्य समवतीति | न स्वप दाषः । स्थानाप्त्था सोमघर्मद्ममात्‌ । व्यति हि ८ नेमित्तिकमतुल्यत्वाद्स्मानविधानं स्यात्‌ ' ८ षमस्याथहृतत्वात्‌ › इति च । ननु पृ्षधरोऽयमन्‌ च्छक न यक्ते र्थान।पत््याऽन्यत्र करपयिदुम्‌ ¦ न कर्प्येत्‌, यदि परुषधर्मोऽथ स्यात्‌, न त्वयं पृर्पधर्मः) फल्करपनामौरवप्रनङ्गात्‌ । सोमभक्षविषये चोचछिष्त्वपर पद्ध नुच्छिषटत्वममिदिनम्‌ | स च कमम इति स्थितम्‌ । अतो यथैव सोमः सैस्करियवाणः कषठरुच्छिष्टना नाऽऽपाद्यति) एवं तत्काथपिन्तः फठचमत्तोऽपि । तस्मात्पू्वयेवोपपत्त्या ब्रह्मणलामसिद्धिरिति मावः ॥ ९३ ॥ ( इति राजन्यचमस ब्ह्मणाना मक्षव्रतिषादुनापिकरणम्‌ ॥ २० ॥ ) इति श्रौमद्कुपारिछिरिराचेने ममास माप्यन्याङ्ूपाने तेन्त्रवािके तृतीयाध्यायस्य पश्नम;ः पादः । ` १ बोति--राजन्यचमते भक्षमित।र इति शेष. । २ उत्तरं दत्तमिति-र्वपक्ष्न्ये केथि. दाहरिखयादिना कृतायाः शद ्या इनि शेष, \ १ ( अण्डे पा० ६ अन १३० ६६) 1४ (अर %प० २समण्१र्‌ सु० ४० )1 [ ४) ्रन्थनाम्‌ । मृल्थपू रू० आ० ९१ गौतमप्रणीतन्यायसत्राणि-भाष्यवतिभ्या समेतानि... ४ ८ ९२ श्रीमद्धगवदरीता-सदीकरामानुजमाष्ययुता । ७ ८ ९३ दर्हापृ्ण॑मासप्रकाराः-किंजवडकरोपाहवामनशाचिरूतः। ६ १२ ९४ संस्कारपद्धातिः-अम्यकरापाहमभास्करशाख्िविरवचिता । २ 4 ९५ कार्यपरित्पम्‌-महेधरापदिष्म्‌ । ३ १ ९६ करणक्तस्तुभः-रुष्णैदवज्ञविरवितः । ६ ९ ९७ मीमांसादरीनम्‌-सनन्तवार्विकगाबरभा ° भागषटूकाःमकय्‌। २५ ९ ९८ धर्मतत्वनिर्णयः-अभ्येकरापाहवासुदवताच्ि प्रणीतः ० ९ ९८ धर्मतच्वनिणंयपागिशिषटम- ४ 9; "व ९९ भास्करीयवीजगणिनप-नवाड कृगरीकासहितम्‌। ... २ ० १०० प्रायाश्रिनतन्दुराखरः-नागिगमद्रविरवितः। कुण्डारकुयुनः । १ १० १०१ शांकरपादमूषणम्‌ -पवनद्त्युपाहरघनाथगाखिरुतं द्विभा० ८ ५५ १०२ बह्मववर्नपगणम-भागद्रयान्मकम्‌ । क: ४ १०३ श्रुतिसारममृद्धरणम-मिर्यपगनामकताटरकाचायपणीतम्‌। ० १३ १०४ चिरच्छलकी-टिप्पणीविवृतिभ्यां समना । पर्पराच्ग्रन्यः। २ ३५ १०५ आन्वलायनगृद्यमुत्रम-आधनटायनाचारय प्रणीतम्‌ । २ १२ १०६ दुरापनिषद्‌ः-पृरमात्राः। । 9 १०७ लीटावती-भीमद्रस्कगवायपरणीता। दीकाद्रयोपिना द्विभागा। ३ * १०८ व्या < पहाभाप्यपर--\अङ्ग पत्रादि प.उ.यु.द्िभामगम्‌। ४ ४ १०९ श्रीमद्धगवद्रीताप्रथमाध्याया-म.म, अग्यकगणीकायुतौ | २ ध ११० य्रहगणिताध्यायः-भामद्रयालकः। भाष्यरीकोपतः। ५१ १११ काथपरिश्द्धिः-प.प. अभ्य॑करोपाहवासुदराचिपरणीता । १ ४ ११२ श्रीमद्भगवदभीता-राजानकरमकविरूतरीकायुता । ३ 9 ११६ मध्वेतन्नमुखमदनम्‌-भपयप्यदीक्षिततम्‌ । १ ८ ११४ सुद्राध्यायः-विप्णुसूरिद्धतभःप्ययुततः । अद्वैतप्र ० १२ ११५ रमरत्नसम्‌ चयटीकरा-वामनात्मजविन्वायणि विरचिता । २ ८ श्रीमत्पद्नपुराणम-महापुराणान्लर्मेत चतुभागालकम्‌ । ,..२० ० सिद्धान्तदरषनम-महर्पिवदस्यासपर्णात निरञ्ञनमप्ययुतम्‌ । 3 ४ आधानपद्धतिः-किजवटकरेपाहवामनदाखिभिः छता । १ १४ पश्वालम्भमीमांसा-किजवडकरापाह्वषामनराग्िविरचिता । ° १५ हिषभारतमू-कवी-दषरमानन्ददिरचितम्‌ । ,.. ... $ $ 21 ¢ अनन्डा्रमप्द्रणालयमुदरितग्रम्थावस्या अकारादिविणानुकरमेणं अन्थाङ्केन मृल्याद्ेन च सहितं सचीपजम्‌ । अन्यान मूल्यम्‌ | अन्थाङ्कः मूल्यम्‌ र० आर ० आण ४१ अश्रिषूराणम्‌ ५ ४। ~° जीवन्पक्तिविवेकः ३ १२ ८७ अमिहतचन्विका २ १४।२४ जेमिनीयन्यायमादाधिस्रः ° म २ १ सवन १ ` । ५८ आदरिनदुः ध =. आधानदधतिः १ १४ ३४ वैततिरीयनाह्णणम्‌ १४ < १०५ आश्रलायनगृहमसूषम्‌र १२; ४२ तैत्तिरीयसंहिता ४८ १० ८१ आश्वछायनभौतसूतरम्‌ £ ११ ३६ तत्तिरीयारण्यकम्‌ ९ १ ६२ हेशकेनकटाय्ुप०(रामा०)२ ८ १२ नतनिरीयोपनिषत्‌ १ १२ ७६ ईवाकेनकटोपनिषदः १ ° १३ तत्तिरीयेोपनिषद्धाध्यवा०्र २ ५ ईशावास्योपनिषत्‌ ० १४ ७८ तिस्थरीनेतुः ३ १२ २९ व इ २ १०९ तिंशच्छरदाकी २ १५ ० , ९ द्‌ १ व ९३ दृ्शीपृणमामपरकाराः ६ १३२ र तनि 4 त ६ दृकोपनिषद्‌ः २ 9 ॥ ॥ क 4 ७४ दा्पणगृनुतचवूतः १ ० ७ काठकोपनिषत्‌ १ ४ ५ ०. १ 0 र ॥ १११ कायपारेशुद्धिः १ ४ ९८ मैत न्परिशिष्म्‌ ० १३ 1; ९ ४ ५६ नित्याषोडरिकार्णवः३ ४ ८९ काव्यप्रकाराः ३ ४ ८८ निरुक्तम्‌ १६ ध ९५ कश्यपरित्पम्‌ १ १ ३० नमिहपवात्तरतापनीयोप० १ १२ ६ केनोपनिषत्‌ 1 ० ९१ न्थायसूत्राणि ४ € ५२ गणेशगीता # ० पद्मपुराणम्‌ २० ० १ गणेशाथवेदीर्षम्‌ ° ६, प्श्वारम्ममी्ांसा ° १० ७३ गायत्रीपुरश्वरणपद्धतिः१ ८ | ७२ प्रिभषिन्दुशेखरः >, ० ६१ गोतमस्‌ २ <| ४५ पातञ्जरयोगसूत्राणि ३ ० ११० अहगणितध्यायः ४ ५। ३ पुरुषसूक्तम्‌ ० 1 १४ छन्दोग्पोपनिषत्‌(शां०)५ ० | ५५ पुर्षार्थचिन्तापणिः ४ » ६३ छान्दोग्योपनि °(रामा०)३ १२ ८ प्रश्नोपनिषत्‌ १ | ७९ छन्दोग्योप ०(मिताक्षरा०)२ ० ।१०० प्राप्रितेन्दुशेखरः १ ११ [२] मन्थाडूमः मह्यम्‌ ग्रन्थाङ्नः ० आ०' रृहश ९९ बीजगणितं सदीकम्‌ २ ० २. रुदध्यायः १ १५ सृहदारण्यकोपनिषत्‌ < ० ११४, अदतष्रः। ० ६४ ,, (रामानुनरी०) ३ ४ १०७ दीटावती ३ ३१ ,, (मितक्षिरा) २ १२ ८० वक्यवृत्तिः ० १६ वृहद्रण्यकेोपनिषदूभा०२२ ८ ४९ वायुपुराणम्‌ ४ ७१ बह्योगतङ्किणी १० १२ ८६ विधानमाटा ४ ६८ बृहदत्रक्षमहिता १ १२ २७ बन्द्माधवः ६ २८ ब्रह्मपुराणम्‌ ६ " "^ तनान्नमवमक्ताव्िः २ १०२. ब्रहमैवर्मपुगणम ९ २१ ब्रह्मसूत्राणि (गां ०)१२ ६४७ ,, बह्लामृनवर्षिणी - दरीग्कि।समनानि ८२ ब्रह्ममुत्रवनिः ३४ मगवद्रीता (गां ४ ,, ( सटीकत्रां° ४६४ ,, ( पेदाचभाए ४५ ,. यग्रसद्नीभ्री ९२ ,, ( गमनुजीषं १०९ .., (अद्वैताइकुः ११२ ,काश्मीरपायाः ७५ भाष्याधरलनमाच ५४ मत्स्यपुराणम्‌ ११२३ मध्वतन््मुखम्‌ः १० पाण्डुक्पोपनिष्‌ ९७ मीमांसादक्नम्‌ ९ पुण्डकोपमिषत्‌ ६० यतिधममसंग्रहः ५० यतीन्द्रमतदीपिका ४६ याज्ञवर्स्यस्मृनिः ४ योगरत्टाकरः १९ रेस्रःनसमुच्चयः ११५ रस॒रलनसमुच्य4९ार%! २ वोर सेवा मन्दिर पस्तकालेय ८ , ५५ ६९५।4१द;