आनन्दाश्रमसंस्कतग्रन्थवखिः अन्थाद्भः ९७

श्रीमनैमिनिप्रणीते मीमांसादश्ने

अष्टमाध्यायमारय दशमाध्याय चतुर्थपादान्तः प्श्चमो भागः

भ्रीकुमरिरमहविरवितदटुपटीकारूयन्यारूयाप्तहितशाबरम)ध्यसमेतः सोऽयं पुण्यपत्तनीयमीमांसाविद्यालयाध्यापकपदापिष्टितैः प्ीर्मासाविद्रान्‌ ' पदमागिमियुं सव ववधनायशाक्धिचर- गान्तेवासिमिस्तीवेषटग्र माभि जनसुग्वाशाद्धिभिः सश्चोषितषिप्पण्यादना समपटवष एततपुस्तक दी, ए, हइत्युपपदषारिभि। नाय क्‌ विनायक गणेश आपटे इत्येतैः पुर्या पत्तने भीमस्‌ ' महदिव चिमणाजी आपटे ' इत्यजिये- यमहभागप्रतिष्ठापिति आनन्दाश्रममुद्रणाद्ये

आयसाकषरेमुद्रयित्वा प्रकाशितम्‌ |

इाखिनाहन ाष्द्‌ा; १८५५ जिस्ताब्दाः १९३६

( भस्य सवैऽधिकाश राजशासनानृषरिण घवायत्तीकृताः ) | पूल्पमेकद्श्चाणङयुतं ङूपकत्रयम्‌ ( ३५११ )।

तत्सद्ष्यणे नम; ट्टीकासहितशाबरक ष्यसतमेतं | श्रीमज्ैमिनिपणीतं (५ &@ 9 (५ मीमां मीमांसादरानम्‌ अथटिपाल्णायतस्य प्रथमः पदः

यमयस्व जसम

(

( विशेषाततिदेश वतित्ताधिकरणम्‌ ॥.१ )

[ ] अथ पिरषठक्षणम्‌ १॥ प्रण सुण

एव तवित्सप्रमनप्यायन स्ामान्यवताजतदश्लन्नषणद्युक्तम्‌ अववा तथरमकेभैनद्रा्ादिष कमस विदितयमङेभ्यो दरपर्णमासादिभ्यो षमा अतिदिश्यन्त इति तत्र चिन्ता भवाति क्मिकसमिन्‌ कमणि सवकम. स॒ धमातिदे उतेकस्माद्‌ति अव्रैरेषत्स्वेभ्य इति पराम्‌ एकेन तु निराकङक्षीषते कणि द्विप्ययभनाक्ता किचित्कारणं नास्ति। सस्यम्‌ तदेव त्‌ ज्गायते कर्मन्‌ कस्याति तदय विशषरक्षणं

[1 ---- =" ----+~ -"---~ ~^"

= ~~

किमेकस्मिन्कभणि सव्कभसु पम पिदश इपि एकस्िन्कभणि ये धर्मा; प्तमाम्नायन्ते ते प्वेकभस्वतिदिदिथन्त उताहो नेकस्मात्सवकमैस्वतिदेशः एतस्िन्य्न्थाये न्वायो विध्यते परस्तु मन्धो सुवध्यते इतरेणं, यथ^ कप्यां पिकप। सतेधम्‌।तिदेर इत्ययं पक्ष आश्रितः स्यात्तदेदमृत्तरं युञयते, एकेन्‌

विध्यन्तेन निराकाङ्क्ीकृते द्वितीयस्य प्रापषिनास्ति अथेकदिन्कम्‌णि स१ध-

मािदेश उतारे १९८म।६ति समकम॑पम। तिद इत्यथ पक्षा निराकृतः

अय कसमादुमे इतिकतेव्धते भवतत, " मि विप्रतिषेधात्‌ इति सुत्रेण निराङ्क-

तोऽयं प्तः एकय्‌। निराकाङ्ीृते दविता प्रवते प्रमाणामावात्‌ तस्मा ९. ®. ड. 0 * _ ^

त्प षम। तिदेश इति नि254 प्रत दद्यः तशवा यक्तः--किमनेयमेन

यस्थ क्यनित्सकार।द्तिकष्यता प्रवतेते, उतासि कश्चिभियम इति। तत्रानियम

~ = ~~~ --- ~~ ~= -----न~------~ ~~ *~~--------~~ ~ = ,--- -----+---~--~ ~. ~+ , ^ ~ ~~ क8

सवकृमभ्य्रः-- परस्तु भन्वः-~ एकन निदक्रड्क्षाकृ1 ` दस्याघपदित्तनभाष्य. ्रस्थ इयथः इतरेग-पचयप्रन्पनेति देषः नै रस्मदिति-नेवं, किंतेकस्म(देवेत्यथः ्वेतेते दपे--4सर 0 पूरणम्‌ (अ० प्र०४ सु ६) 9 निैलः-निरकर" णाह दस्यवः 1११

१५८४ इष्टीकासदहितशाषर माष्यसमेते- [अ०८१।० {म ०२ वक्तव्यमस्मिन्नस्येति तदिद्पध्यायादौ प्रतिज्ञायते अथ विशेषरक्ष- णापिति अथेदानीं हत्तात्सामान्यातिदेश्चरक्षणादनन्तरं विशेषरक्षण व्यामः तदुच्यमानं यथाकाड्‌ ब्रोद्धव्यामाति

( सादर्यविशेषेण नियतप्रकृतितो घमोतिदेश्चाधेकरणम्‌ | ) तदेतःसेक्षपिगेबोच्यते- | श. ९.9, (ष | | यस्य टिङ्गमथस्तयोगादभभिधानवत्‌ २॥ सि° यस्य वैदिकस्य बिध्यन्तस्य शिङ्क ।ाचित्‌, चछन्दगततमथगतं वा वेृत्यां कपमेचोदनायां, तद्‌गुणवाक्ये वा दरयते तत्र विध्यन्तः स्यात्‌ कृतः अथेप्तंयोगात्‌ तस्यायैस्य लिद्घःस्य तेन विध्यन्ताविशे- षणेन संयोगोऽनुमूतपृंः सं मागिनोश्ान्यततसे दृश्यमान इतरमद्श्य- मानमप्यनुमानादूबुद्धौ संनिधापयति अभिधानवतु यथा, अश्निहोज- मित्यमिधानं के्डवायिनामयने श्रूयमाणं नेयामिकाम्निहोत्रधमान्‌ बुद्धौ सेनिधापयति किमतोऽत्र एतदतो भवति अपूण यद्वाक्यं तत्पूरण- समर्येनावयतेन बुद्धौ सनिदितेनेकवाक्यतां याति यया दश्पूणमासाभ्यां

।, , ग्य |

इति पवेः पक्षः| उत्तरस्तु नियमनेव प्रवतेते अथ विशेपर्तणम्‌ इति--एकम्मान्नि- यमेन प्रवतत इत्यथैः | विशेष इत्यप्ताधारण्यमुच्परते यदि ३ाऽनियमेन) ततोऽ- साधारण्य स्यात्‌ असाघारण्यामावाच्च विशेषो नस्यात्‌

अथवाऽन्यः सूत्राथः | विेषाद्धिरेषस्य घमः प्रवतेन्ते | कतरस्मात्क तरस्यत्यत भाह-“ यस्य टिद्गमथतयोगात्‌ इति प्रशयप्तु नैव कार्यान्‌ प्ते {

तस्यायस्य लिङ्गस्य तेन विध्यन्तवरिशेषेण सयागोऽनुभूतपूत्रः सयोगिनोघान्यतरो दृरयमान इतरमद्दयमानमनुमानाद्धद्धौ सनिषापयपी- ति-अयुक्तोऽवे अन्धः | कथम्‌ यथाऽग्निधूतया; सनन्धेञतरगते पूम्‌ ६२५५।न्‌5- मगिमवगमयति, एवं निवापद्या रक्युवन्त्वनुभपथिदम्‌ | चाभीपषां प्रथा जादूनां पजन्धोऽस्ति | प्रधानेनैव सहमा पतन्वः | परस्परत्चनम नात्ति तेषां प्रमाणम्‌ | यत्र निपद्य ध्रूधेरन्‌) तेत्रारन्यन्यायानदूनमवनीधो स्यात्‌ | यथा पूमामावेञन्यवताधामावः) एवमिहापि |

जये च्येत) कम रमाभिरितिकतव्यतायुक्तं फट्पावनं दषम | इदमपि कमं तस्या ५।१कत॑ग्यत्‌ कतन्यम्‌ (५ सति द१।ह्‌(मनामपातकतन्यता | अवाच्वत्त

1 ~~~ ~ = + ५“ = [" गि

------- नी

1 [मभता प्रप्त पार एष(पद्‌(नतमन्भप्य पर, चमकना

[अ०८पा०१अ०२्‌] भीमांसादशने ` १५८५

यजेतेति विध्यादिः, कथमिति विध्यन्तापक्षः, अग्न्यन्वाधानादिविषा- नकाण्टेन पादादबुद्धो संनिदितनेकवाक्यतां याति दशेपृणेपासाभ्यां यनेतेत्थामिति एवं विध्यन्तपेक्षो या वेकृते विध्यादिः, सोऽपि बे दकेन विध्यन्तेनानुमानाद्वुद्धौ सनितनेकवाक्यतां यास्यति | यथा, सोयं चरं निवेेद्रह्यवचसकाम इति तत्र कथमिति व्रिध्यन्तापेक्षाया- मनेफविध्यन्तसंनिपातेऽसाधारणेन निपतिशचब्देन दाशेपोणपासिक- िध्यन्तसंयागिना रिङ्घन तदीयो विध्यन्तः प्रसज्यते तत्राप्या्ेया- दने कापुविःध्यन्तप्रसङ्क, एकदेवतासवेन बौषयिना वाऽसापारेण छि- इ़ःनाऽऽगेयविध्यन्तो -नियम्यते तदेतदेव विज्ञायते, सोयं चरं निब. -पेयदाम्रेयवत्‌ आग्नादष्णवपेकादश्चकपाट निवपेदभ्नीषोपी यवत्‌ सव- त्रैवम्‌ प्रतिपदाख्याने तु गौरवं परिदराद्वरत्तिकारेः सवेसामान्यः शब्दः परिगृ्ीतः भ्रकरृतिवेदिति एवं यत्र॒ सृक्ष्ममपि किंचत्सापान्य, शब्दो बाऽर्यो वा, हविर्देवतादे तदयुणा वा रूपादय उपरभ्येरन्‌, तत्र तदीयो विध्यन्तः कल्प्यः तदेतत्सक्षपेणात्रैव सवपुक्तम्‌ रिष्य-

|^ _ - ++ ^ 9 ५५५५५ = = 2 8 ~. = = ~~ > = ~+ [भि 1 ति 8 1, क) (ज ~~~ = [कि कत गि 11 |

यदेकंदेवतं प्त्फटप्ताथने परोडाशद्रग्यकं वा तदित्िकतेम्यतया युक्तं ट्टम्‌ इह. प्येकदेवतःवात्पुर।ड[शद्रम्यकत्वाचचेतिकतेव्यतया भवितन्यम्‌ ) | उच्यते | अनुमाना- दितिकतेम्यत।सद्ध।व उक्तः चाऽऽपनेयात्पवतेत इति नेतद्विषयमनुमानम्‌ अथो. च्यते, येनैकदेवत्यस्य फर साधयतोऽग्यन्वाधानादि दष्टमयमपि चेकदेवत्यः, तस्मादस्य मवितत्यमश्न्यन्वाघानादिभिरिति तन्न देवदत्तस्य प्रयोजनं साधयतः ( शष्के वस्र ज्ञते, यदन्यस्यापि प्रयोजनं साघयतः; ) ते एव प्रपनुतस्त्वदीयिन क्रिच फतोऽङ्गं प्रयान। दृषा अग्निहात्रस्यापि फच्वत्वात्तस्य स्युः तस्मादनु- मानेनेत्रिकतेम्यतायां बहु पमज्ञप्तम्‌ अत उपमानेन पमेप्रात्तिः यजेतेत्युक्ते -किं, केन, कथामित्याकङ्क्ात्रयं मवति तत्र किं) केनेति कककरणाम्यां निराकाङ्क्ीकृ. ते कथमिति, अव्यावृत्तायामाकाङ्क्षायां संनिघानेऽनाम्नानाद्वितिकतम्यतायस्तुस्य वक्यं बुद्धौ सनिधीयते | तत्संनिधापितमात्मीयमर्थं तेनिषापवति अनेन द्वरेणा- ग्यन्वाघानादिकेतिकपैव्यताऽनुषञयते एवं वेद्यत्र सादय तत्र धर्मा; प्राप्यन्ते | अपति पदर नसि धमेप्रा्ठिः |

11

( ) चिद्रनैन्पर्मतः पाठः कचिन्नारित अथैद्वरेणपरन्यन्वाधानेतिकतेन्यता-पा

१५८६ दुष्टीकासदितश्राबरभाप्यसमेते- [अ०८१।०१अ०६).

हिताथपृत्तरः मपश्च; शटोकमप्युदाहरन्ति - वितीयं हि महन्नारमृषिः संक्षिप्य चाब्रवीत इष्ट हि षिदुषां शोके समासव्यासधारणम्‌ इति २॥ सोमे, एष्टिकधर्मानतिदेशाधिकरणम्‌ ) [ ] परषृ्ततवादिष्टेः सोमे प्घरृत्तिः स्यात्‌ ३॥ प° छ्योतिष्टोमेन स्वगकामो यजेतेति भूयते तत्र वध्यन्तं प्रति विन्ता कुतोऽस्मिन्‌ विध्यन्तः स्यादिति तदुच्यते प्रवृत्तत्बादिषटः सोमे प्रत्तिः स्यात्‌ दारपौणपासिको विध्यन्तः सोमे स्यात्‌| कुतः पर््त्वात्‌ दीक्षणीयादिष्विष्टिषु दाशेपौणपासिको विध्यन्तः प्रत्तः दीक्षणीयायाम्‌ , आतिथ्याया, प्रायणीयायां, पश्च वद. नन्तरं सोपः तत्रापि एव प्रहृच्या विज्ञायते यथा, देवदत्तो भोजयितव्यः, विष्णुमित्रो भोजयितव्यः, माठरः कोण्डिन्या भारदान इतमुत्तरेष्वापि भोजयितभ्य इति भवृतयाऽलुबध्यते तस्मादैष्टिकः सोमे विध्यन्तः रिङ्गदशंनाच्च तस्येकशचतं प्रयाजानुयाजाः, इति रेष्टिका धमाः सोमे दृश्यन्ते तस्माच्चास्मन्‌ पएष्टिको विध्यन्तः | ४॥

छतख्षिधानाद्यापवस्वम्‌ सि° अपवतषमव हस्प | सन इतब्द्धमान्‌ ग्रह्णात। इतः एृत्ल-

---=---.

~~~ -----~~---- -- ~ ----- --~~ -- ------- - --- ~~ ~~~ ---~----~-~-“ ~~~ ^ +.

ननु चेवमाकादक्षायामुत्पन्नायामितिकते्यतापतनिधाने नास्ति तस्मादु्रान्तिरा- काङ्शेति तदाऽपौ भ्रान्तो मवति प्रकृतावप्थाकाद्क्तापद्धवे, इतिकतेन्यताप्-

क्ष क्ष्णः क,

बन्धः एव चेत्परकृतिविङृत्योनं कथिद्धिशेषः [ |

अत्र सूरं माप्यं चोमयमप्ययुक्तम्‌ ज्ञायते कियत्येतिकतेन्यतया निराका- ङक्षीकृतो मवतीति अथोच्यते, यप्य सनिधान एकी द्धौ बहवो वा पदाथः; समा- प्नायन्ते, तावत्या निराकाङ्क्षी मवति एवे सरत्युपहोमादिभिनिराकाङीकृतत्वाद्‌. तिदेशो प्रप्नोति तत्रैवं वणयन्ति- उपहामाः प्रयाजानुयाजमष्ये श्रुनाप्तत्तेन-

-------~ ----~---~---- 0 ाा- -ााााा -

प्रवृत्तित्वात्‌--पा° प्रदृत्तित्वात्‌--पा० निराका्क्षीहृता-पा० उपहोमा- दिति निरा-प्ा।

[भण (पा०१अ०१। मीमांसादकैने १५८७

विधानात्‌ शतिकंतेन्यतािषेय जतेः पूेवर्वभुक्तम्‌ विहितेतिकवेव्य- ताकथायम्‌ तस्मादपुब; ५॥

सगात्षःरणाक्नावस्य नस्पानुबादात्‌ £

3 ~ =+ , ---- "~~न

द्वपदभ्यवायेऽपि कभंमावनियन्तिता एव गृह्यन्त एवं वण्यमाने यत्रापृव॑मङ्ं -श्राक्तेनासंनद्धं॒श्रूयते त्र तेनेव निराकाङ्क्षी मवति कुःसरविधरानताकूनत्वादति-

देशो प्राग्नाति। चेष्यते |

, तस्माद्यया वण्यते | कथमिव्याकाङ्शायां यत्र पतनिधाव।स्नानं निराकाङ्क्षीकरण. क्षमे, तत्न तेनेव निराकाङ्कत्वाद्भवति कृतछविपानता दृह पनिषल्योपकारकाः . सवै आस्नायमानः निराकाङक्षीकरणसमथौः उप्होमादिषु, संनिगत्योपकरारकरामा- वात्कृत्ल्रविघानता नास्ति तस्मात्न्राऽऽकाङ्क्षा संनिचतैते अथव। प।दृदथेन विध्यन्तो नियम्यते | सोम्य दरपृणमास्।म्यां सराद्दयम्‌ अग्वक्तचोद्न. त्वात्‌ ननूत्पत्तिवाक्ये सोमेन यजेत इध्य्यक्तचोद्‌नः प्रयोगव।कये बु देवतानां विद्यमानत्व द्वचक्तवोद्नः |

उच्यते | ग्रहणे देवताश्चव्णं, यागे | प्रप्द्धत्त यागं निवेतैयति,नत्‌ ताप्तां यामं प्रति तादथ्यै प्रमाणमस्ति। कथम्‌ कतवर्भेन ग्रहणेन देवताः युक्ताः, ता यागममिट्षन्ति यागोऽपि देवतामिटाषी तयोः संबन्ध) ऽथाद्धविष्यति यागोऽपि द्रव्ये गृह्णन्‌ ; तदशितं देवतां गृह्णाति यथ। प्रणयनं क्रत्वथेमात्म- ति्व्तकं साधनमपेक्षमःणं गोदोहनं परषायं गृहति गादोहनमपि पुराथ सदाश्रय- मपेक्षमाणं प्रणयनं प्रसक्तं गृह्णति यथा तरप्बन्ध एवमिहापि तस्मात्तदि्या देवतामावः | एवं वेदत्यक्तचोदनः अत आह सूत्रकारः ) अभ्धक्तापु तु सोम- स्य इति |

ननूपां्युयाजस्योत्पत्तिवाक्ये देवतामावाद्व्यक्तता उच्यते | मन्त्रवणत्त्र देव- तायाप्तादथ्यौदव्यक्तवोदनः अतः सादरयाभ।वादपूवे, कृजविधानादेति- यद्‌ा- म्नायते धमैजातं तेन निराकादक्षत्वादथप्राप्तं गृह्णति

~~ =-= ज~ -9-न ~~ = -~ ~ ---- न~ --------~---^" "~न

१(अ० ७पा०४अ०१सु० १) उपहोमादिषु-यत्र नक्षतरष्य्थादिसनिधावुपदोमां स्ान्नायन्ते, तत्र निराकाटष्चीकस्णसमथसंनिपत्योपकारकाङ्ानाम्न।नाल्कृत्स्नविध नाभरिनापूतरूपहो अदिभिराका उक्षा निवतैत इत्याशयः अनुतपत्तिवाक्ये इति सवत्र. पाठः कत्वथेत्वात्‌- पा०। तादभ्यादिति-प्रहणःङगत्वादेवतानां. यागाङ्गतया देवतामाव इत्यथैः ¦ ( पाष नृ 9 स॒० १६ )

१५८८ इष्ंकासदरितश(बरमभाप्यसमेते- [अ०८१०१अ०१]

सुगमिघ।रणस्य चाभावानुबादः सोमे भवति धृतं वे देवा वं कृत्वा सोममघ्रन्‌, सचा बाहू तस्मात्घ्राचे सोपहविनाऽऽसाद्यते। सोममाग्येनामिप्रारयतीति तदुपपथ्ते, यथ्पवः सोपः अथ दकष पणैमासप्रहातिः स्यात्‌, आज्येनाभिषायं सग्भ्यां हूयेत | ततव्रेतदश्ेनं नांपपश्त तस्मादप्वंः ।॥ ६॥

विधिरिति चेत्‌ ७॥

हति चेत्पह्यसि, सुगभिघारणामावानुवाददशेनादपूः सोप इति| अथ कस्पाद्शपृणपासप्रदृातित्वन त्रापुस्य सुमगानरवरणतस्य प्रातचव्‌- कोऽयं विधिम भवतीति, स्थितायां प्रतिन्नायां सृत्रण परिचोद याते

वाक्यशेषत्वात्‌

नायं विषे; कस्मात्‌ वाक्यजेषत्वात्‌। अन्योऽत्र विधिराम्नातः; यदाह, अन्युरंशु्ते देव सोमाऽऽप्यायतापिति तस्य वाक्यशेषोऽयम्‌ | कृं ज्ञायते तेनाऽऽकाङ्क्षितस्व।त्‌ अवधिषुवां एतत्सोमं यदमिषु- ण्वन्ति यदस्य स्रचौ बाह कुवन्ति यच्चाऽऽज्यमन्तिकिमकापु; यदाह, अ्युरंशस्ते देव सोमाऽऽप्यायतापिति यदेवास्याध्नन्तं क्षुरम ुर्वस्तदाप्याययन्तीति ¦ यथयमपि विधि; स्यादराक्यं मियत तस्मान्न विधिः ॥८॥

शङ्कते चानुपोषणात्‌

स्मे शङ्कते, यदनुपोष्य भयायाद्रीववद्धमेनमशुभर्टीके नेनीयेर- न्निति दाशपौणमासिके विध्यन्ते सति नियतमुपाषणं स्यात्‌ तदाऽ- तुपोषणाश्चद्कय युज्यते अपुवत्वे तु प्रागुपोषणविधानादुपाप्यानु पोष्य वा प्रयायात्‌ तत्रानुपाषण्चङ्का युज्यते तस्मादपुत्रः ९॥

दशनमेष्टिकानां स्यात्‌ १० यञ्च प्रयाजानुयाजानां दश्चेन छङ्घत्वेनापदिषटः तस्यकशत भ्रा

~ ~ = + ~~ - "~+ 1 ५.

विकी 72 11 =

[६।॥७।८॥ ९॥

9

०० -०-

यदेवास्याऽऽदातुः ष्ुरमक्षुरस्तदाप्याययन्तीति पा० बर्हिषश्वानुपोषणात्समे--पा० भयुवैतव तिित्यारभ्य युज्यत इन्तो भरन्धः कचिन्नास्ति रिक्रतवेमोपदिष्टम्‌- पा ॥:

[म०८पा०१अ०६) मौमासादर्े। १५८९

जानुयाजा इति तदीक्षणीयादीनां सोपाङ्घभृतानां कमर्णां ये प्रया- जानुयाजास्तेषां समुचयवचनम्‌ किं कारणम्‌ सोमस्यापूषेत्वातु तेषां तावतां तत्राभावात्‌ अङ्धाङ्गमपि तस्येति शक्यते वक्तुम्‌ यथा वाजवेयस्य युप इति तस्मादपषेः सोमः १०॥

( एन्प्रा्चादिष्‌ दृश्चिपणमाप्रकवमातदसावेकरणम्‌ )

: [४] ष्टिषु दशपणेमास्तयोः प्रवृत्तिः स्यात्‌ ॥११॥ सि°

इष्टय उदाहरणम्‌, रेन्द्रा्नभकादशकपाठं निवपेसजाकाम इत्येव- मायाः तत्र संदेहः कि दाश्ेपाणमासिको वा, सोपिको वा विध्यन्त उत द्(रेपोणपाभिक एवेति | किं राप अनियमः दशेपूणेमासयो- रापे विध्यन्ते[ऽस्ति समेऽपि ईइपाधेषटयो विध्यन्तपिक्षाः एकेन विध्यन्तेन भवितन्यमित्युक्तम्‌ गृह्यतेऽन्यतरनियमे विशेषः तस्मादनियमः

एतरं॑प्रापत उच्यते इष्टेषु दशपृणमासयोः त्तिः दैतुनक्तः ज्ञात उति कः पुनरसौ चोदनायां प्रकृतिलिङ्खसंयागः। [ॐ पुन- स्ततस़्ातिलिङ्घम्‌ तद्धितेन देवतेपदेज्ः) कपालवक्ता, निवपतिचब्द्; एन्द्राग्रमकाद््कपारं निवेपदिति इतरत्रापि तथव, एरान द्रदश्च-

पा इति निवेपतिरपि, अथिहोत्रहवण्धा हवी निवेपतीति। मपिलिङ्गेन विध्यन्तितेष उक्तः) स्य लिङ्कमयप्तयोगादिति तस्मादाशपोणमासिकस्तासु विध्यन्तः तच्च द्श्चयति, परयाजे प्रयाजे कृष्णटर जुह।१।त अल ङ्कास्वाप स्थवृरकरब्रा्तादः ११॥

( अपामी पर द्पृणमापिकधमोतिदे्ापिङ्रणम्‌ 4 ) (१ [ = 4 [ |५ | पश्‌। ङ्गद्शन(त्‌ १२॥ पि पशचावद्मीपामाप चिन्त्यते दारपाणमासिक्रा वध्यन्त उत मिक इति आप्तुम्‌ चयव्‌ पूचपक्ष; | तत्ात्तरमभिपौीयते पञ्च

टङ्नद् दनात्‌ पया द्दपामताक्तकर एव ववद्यन्तः | इतः लिङ्गदञ्नाव्‌। एकदश मयाजान्यजत्ति, एकाद्‌साचुयाजानाति। तथा) लीचमाव्रारभाप्रायं जुह्वा पद्युमनक्तोति। नतु लिङ्कमगदेष, इतः १० ११॥

क्ख. ~ -----------------“~-~------“~-^~~- ; | * तत्रभवता ९(अ०ग्८पा० १७०२०२९२) रे पूवैः पक्षः-पार | - 9 लवतत दुद्धिद्सतके पः

> 4

-=~+. ~-- -~~ -.* ---~--------~- --"~-~--- ---*----- ~ ननम

^ | | १५९० दप्टीकासदितश्ावरभाष्यसमेते- [अ०८पा०१अ०५.

भा्निः चोदनासापान्यात्‌ क्रिः सापल्यम्‌ | व्यक्तचोदनाम्‌ का व्यक्तिः दरव्यदेवतावत्ता, अर्रीषोभीयं पञ्युपिति इतरत्‌, रन्द्र पय इति अग्यक्तचोदनस्तु सामः १२॥

( सवन।य।दपदष्पस्नाषाम। यघम।तिदज्ञापिकरणम्‌ & )

[६] दैक्षस्य चेतरेषु १३॥ पि

इह पशुबन्धा "उदाहरणम्‌ सवनीयो, निरूढः प््ुः, सम्य दयश्च तेषु कै दारंपोगमासिको विध्यन्तः) उत दैक्षस्येति | देक्ष हत्यश्राषामाय उच्यते द्‌ाक्षासंबन्धातु कं पराप्त यथोक्तेन न्यायेन द्‌।शपणमासिक इति तथा प्राप्तेः उच्यते दैक्षस्य चेतरेषु पशुषु सवनीयादिष्वस्नीषामीयस्य विध्यन्तः अ! मतिचोदनासामा- न्यातु, पञ्ुत्वच।द्नासामान्याच्च तच्च द्रयाते, वपया प्रातःसवने चरन्त, पुरोड।खेन पाध्य॑दिने, अङ्घृस्तरीयसवने, इति वपपरोडाशा. द्वारं द्श्याति | भेदेन तथा कचितु, ओदुम्बर्‌ युपा मवतति युप द्शेयात तस्मादप्र।१।५।व; पञयूना होतः ६९

( ए्कादरिनपु परपु सवनीयपद्ुषम। तिदे शाविकरणम्‌ ) [७] एेकाद्रिनपु सत्यस्य दरशन्यस्य दशनात्‌ ॥१४॥ 1०

एकादिः पञ्चव उदाहरणम्‌ ष्ण अन्नेय इत्यारभ्याऽऽ. श्नाताः अन्येषां चं, आग्रेथन वापयति, भियुनं सारस्वत्या करत, प्रजनयति स।म्पनति तेषु संदे; क्रिमप्नीपभीववरिध्यन्त उत्‌ सवन पातध्यन्त दति | (क प्रातम्‌ | पूबाक्तेन न्यायेनाप्रपानावस्यति मापे

उच्यते एकापराश्िनेषु सत्यस्य सौर्य {ते सुतयाकारस्वारसव- नौयपरादुः तदीयो पपेध्यन्त रएेकादारनेप कुतः द्रैररन्यस्य द्‌ नात्‌ अभष्टादुद्र रशने आदाय द्वान्यां स्शनाग्यामकरकं युप परिव्ययतीति अङ्नौपाम। यप्ह्ातित्वे एरेकरशन्य स्य।त्‌ अय वचन्‌- मिद कस्मान्न मवति अप्रष्ठदूद्र द्र रञने अदूपयेत्यतद्‌ज विरधौयते।

क्ष

यादे रशनद्विस्वमपि विर्धायते तद्‌। वाक्यं मिच्रते वस्मात्तद्नु्रपे।

~ = = ~~ ~~ ~~ --- --~- ~~~ ~~ +, = -- --~~ ~ नन ~ ~ = ~ 4 = कमन्य

१२॥ (२३॥

जक ------ ~~~" ~~ ~~~ = ~~ --८--~--- -----~-+* ~~ -*~ "= नन ममधणम

न्धक्तचद्नत्वं-~प।* ! वेनम्‌-प।°

[अ० (पा० {अ०९] मौमांसादर्चने १५९३

नतु छिङ्गमपदिष्ट, इतः माक्निः उच्यते समाने पञ्चते सुत्याक!कता वैरेषिकं छिङ्कन््‌ ततः प्राप्तिः १४॥

( दरगगेष्व॑कराद्रिनघमातेद्‌श्याधेकरणम्‌ ८.। ) | < | तस्मवृत्ति्गेणषु स्यासतिपशु युपदशं-

नात्‌ ३५ सि

इद पञ्चुगणा उदाहरणम्‌ वसन्ते ठरपांद्लीन्‌ वषभानारमते तयाः मंत्र श्वतमाङूभत, वारुण कृष्णपपा चषा सघावन्नकाम इति तत्र विचायते ककिपप्नाषामीयस्य विध्यन्त उतेकादशिनाना- भिति.। ययाक्तेन न्यायेनाद्चीपोमीयस्य

एवं प्राप्न उच्यते | तलहत्तिगंणेषु स्यात्‌ तेषधिकादशिनानां भरवरत्तिः पश्ुगणपु स्यात्‌ इतः मरतिपञ्यु युपद शनात्‌ यल्त्रिषु युपे ष्वाटभत बहिष(ऽस्मादिद्धियं बी दध्यात्‌, ्ातेन्यमस्य जनयेदेक- युप आङूमेतेति युपत्रित्वं प्रतिषिध्५,कं युप स्तात्रापण्यां विदधाति तदुपपद्यते, यदि एकाद्‌ाश्चनविध्यन्त्‌ः | तत्र हि परतिपद्य युपाः | अर््र- पोमायप्रदरतित्व एक एव यूपः स्यातु तनतन्नोपपद्यते तस्मादेक।द्‌- 1 येनानां वेध्यन्तः पञ्गणेषु १५

( अन्यक्तयाेषुद्धिदादिषु स।५कघ१। तिदे धेकररणम्‌ )

| | अष्यक्तसु तु स।मस्प॥ १६ पि°

इद्‌ श्रयते, आभाजता यजेत; विन्वाजता यजेत) इत्यबजात।यका यजतयः तेप विष्यन्तचिन्ता कमेषु सोभिक्रो विध्यन्त उत दश्च पीणमासेक इति अविशेषदानियमे प्राते उच्पते अन्यक्तासु तु सोमस्य फाऽन्पक्तता द्रव्पदवतस्यामावः | द्रव्यदेवतेन हि यागोऽ- भिव्यज्यते एता चाद्रव्पदेवताधादनाः, अभिजिता यजेतेति एतास्व- ग्यक्तासु स((िको विध्यन्तः स्यातु कुतः अन्मक्तापल्याद्‌ | सामोऽप्यन्क्तच।दनः ज्यापिषटमेन यजेतेति ननु, समन पज स्येषा ग्यक्तचादना तथभ्पि दवताया अमावारग्पक्तता तथा च; दयेनेन यनेतेत्यग्यक्तचोदिते, दृप्त गीयार्‌ नि सोपाङ्ग दवै

१४ {५

दण्येन~-दइति पाद चिते मद्धि) दर्यते।

षै 9 @

१५९४ दष्टीकासदितश्चाषरभाष्यसमेते- [अः <पा०१५ ०१२] यतिः दीक्षणीयायां द्रादश्षमानं हिरण्यं दक्षिणा चतुविंशतिमानं पराय. णीयायापिति तस्पात्तास॒ सोपिको विध्यन्तः १६

( अहगेणेषु द्वादश्ञाहिकधमोतिदेश्चाधिकरणम्‌ १० ) | १० | गणेषु दहदशाहस्य १७॥ सि° इद; अहगेणा उदाहरणम्‌, द्विरा्रादयः शरतरात्रपयन्ताः तेपु देहः कं ज्यातिष्टठोमिको विध्यन्त उत द्रादश्चाहिक ईति पूर्वेण न्यायन सापिके प्रप्ठ, उच्यते गणेषु द्रदश्चाहिकां विध्यन्त इति। कुतः चोदनासामान्यात्‌ द्रदशादहेन यजेत, द्विरात्रेण यजेतेति अदःशब्दोऽप्यहोरात्रवचनः रात्रिशब्दोऽपि एतच्छब्दगतं लिङ्घम्‌ अथगतमापे गणत्वम्‌ गण एत्र संघातघभगगमनुग्रहतु समर्था. नेकाहः द्वाभ्यां लोभावाति, द्वाभ्यां मांसमिहयतद्‌ारभ्य द्रदशोप- सत्वं द्रादश्षाहिकं धमं गवाप्रयने दशेयाते तस्मादहगणानां द्रदशाहः प्करतिः; १७ ( संवत्सरपत्रषु गावामयनिकथमौतिदेशाधिकरणम्‌ ११॥ ) | ११३ | गव्यस्य तदादिषु १८ सि° हद सवत्सरसत्राण्युदाहरणम्‌ ; अदित्यानामयनपरमृतानि तेपु चिन्ता, कि द्रादश्चाहिको रिष्यन्त उत गवामयनिक इति ¦ पचान न्यायन द्रद्न्गाहक प्राप्नजमधायते गन्यस्य तद्‌।{द१ | गम्मा दि; गवामयन व्रूमः | गो्षबन्धात्‌ गात्रो बा एतत्पत्रपासत, इति तस्य बरिध्यन्तस्तद्‌ाद्रिष॒ सवरत्सरसत्रेषु स्यात | कुतः सं्रत्सरसा- मान्यातु परलय उपगायन्तीति मादाव्रतिकं धर्म संत्रघरसने दशं- यति चडत्विन उपगायन्ति सहस्सवत्सर्‌ १८ ( निवतयनामुत्तरपु ववनिकययिवमातदशायिकरणम्‌ १९ ॥) [ १९] निक्ाधिनां पृषस्याततरषु भव्ति; स्यात्‌ १९ पि

लवाय दत सप्रात्त जात्तराधयमावरास्यत उच्यत | चष ते निकफायिनः यथा, साहस्राः) सावस्काः तेषां पूवस्य कचिद्धमा आ-

(७८ ~ =-=

----- ~-----------~-~ †~~ -- --~-- -“~ "नम अमण्ह पि ----~

१६९ १५७॥ १८॥

की 0 ~ ~~~ ~ -* ~ (५ जनके 1

[6५ चवर ना=-५-~१।०

[अ०८पा० {अ०१३] मीमासादशने | ` १५९५

प्नाताः उत्तरे त्वधमेकाः तत्र चिन्त्यते किं ज्योतिष्टेपस्य बध्य- न्त उत प्रथमस्य निक्रायेन इति अन्यक्तचोदनत्वाञ्ज्योतिषटोपस्य प्राप्त, उच्यते | निकायिनां पूवस्यत्तरपु प्रहतः स्यातु | कुतः नक्रायल्वस्ापान्यात्‌ ग्हस््णां सादसरपतापान्यत्‌ सायस्करा्णां सादयम्क्रमामान्यात्‌ एवं सवेत परमिप सादसे सहस दृक्षिणामाश्न!मोत्तरर्मिन्‌ दशेयति याबदस्य सादस्रम्योत्तगा गोः पाटिता मनति, तावदस्पाष्टोकादसो रोक शति तया पूत्रभिमिन्‌ सा्य- सक्र, साण्ठाक्िसवत्सरः सोभक्रयणः स्प्थमानानामित्यान्नासोत्तरापि- .न्नपि तमेव दश्चयति। प्ली गोः सोमक्रयणी व्यत्त चेषां स्पर््ेता ` इति | तस्मातप्स्यात्तरेु धमा; १९

( फटादु।नामनतिदेशापेकरणम्‌ १३ )

| १३ ] कमणस्वपवृत्तिवात्कटनियमकरृसमुदापस्पान-

न्वयस्तदुबन्थनलात्‌ २० सि० इह फटनियमकतेसमुद्‌ाया उदाहरणम्‌ फले स्वगेः, नियमो या- वत्नीविकोऽभ्यासः, कती स्वगेकरामः, समुदायो दश्पूणमासाविति। तत्र चिन्त्यते। किं फलनियमकतुसम्रुदायानां सोयादिषु प्रत्तिः, नेति। प्राप्तम्‌ उष्टिषुं दशेपूणमासयोः प्रततिः) इत्यनेन न्यायेन प्र्ृत्तिरि ति प्राप्तम्‌ | तेया प्राप्न उच्यते फटनियमकतुस्ब्दायस्याप्रहत्तिः | कुतः कपरणोऽभदर्तित्वात्‌ तद्ध-धनस्वाच्च फकादीनाम्‌ कपे तावन्न प्रव॑तेते | कं कारणम्‌ विध्यन्तेन धपाः प्रवतन्ते |

कमं॒॑विध्यन्तविहितम्‌ विध्यादिविहितं ततु तस्मान्न प्रबतेते। तस्याप्र्तित्वात्फरनियमकतेसघुदा यस्यानन्वयः, अप्रवृत्तिरित्ययेः कृत; तद्धन्धनसवात्‌ फं तावत्‌, दशपृणेपासाभ्यां यजेतेति दशपू णपाससयुक्तं श्रुतम्‌ तथत्र दशेपणमासौ, तत्र भवितुमदंति सोयादिषु तो स्तः अतः स्वमेस्यापि तत्राभावः एवं नियमोऽपि

क्क

।॥ १९. | सौय करणस्य प्रत्यक्षत्वात्करणान्तरस्यापरवृ्ति;, अनुमानिकत्वात्‌ इतिकतेभ्य. ताकाङ्क्षायामितिकतेम्यता ऽतिदिश्यते फठमितिकतेभ्यता यावज्ीविको

नियमः कतृषमेः) पत पूरषाभत्वान्नातिरिदयते फटेन व्याप्यमानो यः कता पत

|

1 =+ ~~ 9 ७०0०७. जिथो 0 ोिण भमो ००५५

न= 7०

1

सादयरकधरममसामान्यात्‌-प०। (अ० पा० १अ० ४सूु० ११) ।३ सोयेकर. स्य-पा०

१५९६ दष्टीकासहित्(बरभाष्यसमेते- :[अ८८पा०१अ४०१६]

कमवन्धनः वन्तीवं दशोपणमासाभ्यां यजेतेति दशेपृणमासा- ^ 9 © © © 3 भावे कथं स्यात्‌ तथा कता कमेबन्धनः दशेपृणेमासाभ्यां स्वगे. काम इति सोऽपि कथं तयोरसतोः स्यात्‌ सम्ुदायोऽप्यागनेयादी- नाम्‌ तानि सोयादिषु सन्तीति तरसषुदायः कथं तत्र मवेत्‌ तस्मा तषामप्रहत्तिः २०

प्रवृतो चापि ताद््यात्‌ २१

अपि धमाणां परहत्तः कमोथां, कमेण उपकतुम्‌ फरादीनै कमेण उपकुवेन्ति फक तावतपुरुषस्योपकरोति, कमेणः उक्तं हि,

फं पुरुषायेत्वादिति नियमोऽपि कपैधपैः कतैधर्मोऽ-

कर @

साविस्युक्तम्‌ कौतेवां शरुतिसंयोगादिति तथा, कतां स्वगेकामो

#

कर्माः कमे स्वगेकामायेम्‌ हि स्वगेकामः कर्मण उपदिश्यत,

[ (9

स्वगकामो यजेतोति फं तदं कमे स्वगेकामस्योपादिहयते स्वगं- कामो यजेत, नान्यत्कु्ादिति तथा, सष्ुदायो कमोयः। फलार्योऽसौ, दशेपृणमासाभ्यां स्वगेकामो यजेतेति एवमेतेषां कभ- णोऽनुपकारकत्वालहृत्तिरनाथका स्यात्‌ तस्मान्न प्रवर्तेरन्‌ २१

~~~ --- --~-~-^~- ~~ 0 = ५०७०० ७००००

1,

ककन (अक = ~न -----~---- ------ -----~- 11

नाीददयते तनांशेनान्यत्र प्रधानत्वान्न क्रत्वर्थः यः पुनय॑नेतेत्यत्र कतौ क्रतुं निवेतैयतीति कत्वयः, सोऽतिदेशात नोति रितु यत्न बहवः कतरः श्रूयन्ते, तत्र त।वदानुमाौनिको नातिदिरयते ्यचप्येकषख्यस्तत्र।प्यनुवादो ऽतिदेश्चः तस्मा. दथाछामात्कतंरनतिदेशो गणमभतस्यापि |

समुदायः करणपरिच्छेदेनोपङृतवान्‌ इह प॑रिच्छे्यामावान्नातिदेदय; सपू दाये गृह्णताऽऽगनेयादयः काया; | ते तु क्रियमाणाः स्वम प्ताषयेयुः | तथा सरति यथाश्च॒तफङन्याघातः अथोच्येत, समुदायं गृहनान्तरीयकतय।ऽऽभनेयादीन्करिष्यति फठपताघनत्वेन उच्यते समुदाय एषां युणमूनः | गुण आङ्ृष्यमाणो गुणिनमाकषति अतादथ्यात्‌ २० { २१॥

तस्मादेषामप्रव्तिः- प्रर २(अ०रेपा० १अ०र२स्‌०५)।३ (अन्रपा०्४ अ० १स०२)।४ तेनाशेनेति-फटिष्पेणेदयथैः सआमुमानिक इति-एकरंल्यः कत। प्राकरत इति पुवं रेषः। यदयेक-पा० ! परिच्छेद्याभावादिति- विकृतो सायादेः करणस्येकतव।दिलथ. यत्राप्यष्वरकह्पाद। करणबहुत्वेन परिच्छेद्यलभ इति मन्यते तदाऽपि प्रत्यक्षसमुदायसद्धवे नाऽऽ- लुमानिकस्य प्राकृतसमुदायस्यातिदेशस्भव इत्ययम्‌ |

[अ०<पा०१अ०१४] †ाँसादश्चमे | १५९७

अश्रुतित्वाच्च २२॥

अश्राऽऽह यदि द्पृणमाससयोगात्फङादीनामप्रवत्तिः, प्रयाजा- दीनापापि तत्संतचन्धादपरवत्तिः प्राप्ठा तान्यपि हि तत्संयुक्तानीति। उच्यते यद्यापे तानि दश्पणमासयोः श्रताने विध्यन्तन तु सौय- दिष्वप्यातदिषठानि | फटादीनि तु विष्यन्ततातिदेश्यन्ते तेषां याद्‌ प्रत्यक्षा प्रवानिका श्रुतिः स्यात्‌ , ततः प्रवर्तरन्‌ | चसाचस्ति। तस्मादश्रतित्वाश्न प्रवतन्ते २२॥

( काम्यगुणानां विकृतावनतिदशापिकरणम्‌ १४ )

[१४] गृणकामेष्वाभरितत्वाल्मवरृतिः स्यात्‌ २३॥ पृ

इष्ट गुणक्रामा उदाहरणं, गोदोहनेन प्रणयेत्पश्युक्ामस्य, उपास्मै गायता नर इति ग्रामकामाय प्रतिपदं योदिस्यवप्रादयः तत्र बि- चार्यते कं गुणकामानां वैकृतेषु प्र्टत्तिः, उत नेति ततः सूत्रेणेवो- पक्रमः | गुणकामेष्वाधितत्वाल्रदरसिः स्यात्‌ परत्तिगुणकामानाम्‌ | कुतः आधितत्वात्‌ गोद हनं प्रणयनाश्रितं गोदोहनेन प्रणयेदिति षश्च प्रणयनं प्रवतेते | आश्रये प्रबतेमाने तदाच्रितमपि प्रवतेते| यथा पट आकरृष्यमाणे तदा†श्रतं चित्रमप्याद्कृष्यते यथाच चमसः परवतेते यथा च, खादिरं बीयकामाय युपं कुयोदिति एवं गोदो. हनमपि भरवतेते गोदो हने भरवत॑माने तदाश्चितः कामोऽपि पवतितु- महेति तस्माहुणकामानां प्रवृत्तिः २३

निवत्तिवां कममेद।त्‌ २४॥ सि°

निद्धततिवां गुणकामानामपवृत्तिः कुवः; ! कमभेदावु कायभेदा- दित्यथैः!। अन्यत्कार्थं गोदोहनस्य, अन्यच्चमसस्य चमसः क्रत्वर्थो, गोदोहनं तु पुरुषाथः | तदुक्तं, यस्मिन्‌ मतिः परुषस्य तस्य छिप्ताऽ- टक्षणाऽविभक्तत्वादित्यत्र अक्रत्वथः किमथे पवेत क्रतृपकाराय दि तस्य भवु्तिः। एवं मरतिपदः। तस्मान्न परर्तेरन्‌ गुणकापाः ॥२४॥

यत्तपन्यस्तं, यथा खादिरं बीयंकामाय यपं कुयादित्यत्र प्रवृत्ति रेवपत्रापीति तत्र ब्रुमः-

धम

२२॥ २६३ |

यत्करत्वय तदतिदिदयते | गोदोहनादीनां क्रत्वथता २४॥

----~ ~= ~~~ --- ~~ ' ----- ~~" ~---------०--मनि

----.---------~~- ~~~ ~~ ----------~-~~-*- वि 0 7 1

तत्र-पा० 1२ (अ०४पा० अ० स्‌ृ २.)1

१५९८ दष्टौकासहित्चावरमाप्यसमेते- [अ ०८१० १अ० १९

अपि वाऽतदिकारत्वाककरत्वर्थसासवृत्ति स्पात्‌ २५

आष वाः एवरविधपु प्रचृतत्तिः स्यातु कृतः अतद्रकारत्वात्‌ खादिरः कत्वथविकारः | अयमापे क्रत्वथं एव तदुक्तप्‌, भूकस्य तभयस्वे संयोगपृथक्तापिति कन्वथघरेत्पला शरवसवर्तेत | तरिपिथि प्रवतथाने तदाथितः कामोऽपि प्रवतेते | खादिरेण दिस सिभ्यति। ` सच खादिरेऽस्ति। तस्मात्कामं साधयिष्यति २५॥

3

सौययगे विक्लनाऽऽमृयह्यधम।तिदृशाभिकरणम्‌ १९ ) | १५ | एककर्मणि विकत्पोऽविभागौ हि

चोदनेकतवात्‌ २६ सि”

सौर्यं चरं॑निरवेद्रद्यवचंसकाम इति श्रूयते आप्ति तु पर्ताव- भिमशनदयं, चतुरोजा पोणमासीमभिमृशेत्‌, प्श्वहोत्राऽमावास्यापिति तदिह चोदकेन प्राप्यते | तत्र संशयः ररि सोर्थो यदा पौणमास्यां भ्रयुञ्यते तदा चतुर्होत्राऽभिम्रषव्यः, यदाऽपावास्यायां तदा पञ्चहोत्रा; उतोभयश्र विकरः, चतुदोत्रा वा पञ्चहोत्रा वेति कँ प्राप्नप्‌ व्यव- स्थेति कुतः ! चोदकानुग्रहात्‌ भकृतां व्यवस्था छता दृहापि चौ- दको व्यवस्थां प्रापयति

-- -.-~-- - ------- ~ -- - ---~ ~~ ^~ ^ ------- - 0 ` 1 1

नन ०५१ + ~न-+----------- ~ - -- --~ +

गोदोहनादि पुरषायेत्व।चमसं विकृत्य निविशते खदिरस्त॒ क्रत्वथत्वान्न कंचि-

(५

विकरोति एवं चेत्वदिरः प्रवतेत एव | तस्मिन्प्रवतेमाने तदाधितः कामोऽपि

वतैत इत्येतदयुक्तम्‌ यत्करत्वर्थ तदतिदिद्यते वीयैकामो यदि सदिराधस्ततः

खदिरे प्रवतेमाने तदाध्रितत्वाल्यवतेते प॑ विपरीतः, खदिरस्तदथैः | खदिरः

परुषार्थत्वान्न प्रवर्तत इति चेत्‌ उच्यते | येन रूपेण कऋत्वथ॑स्तेन प्रदृत्तिरिष्यते, ® 2 @९ ०६

द्वितीयेन २९॥ सौय॑अप्नेयादुषमितलक्षितप्रापणेनेतिकतेम्यतां गृह्णाति अश्चेयस्य पोणेमा-

|

स्याममाव।स्यायां विद्यामानत्वादृशकयमवघारयितुं, किं पोर्ण॑मस्यितिकतैव्यता

~-----------------~ -* ~~------------- ---- न" भ-का

१(अ०४पा०३अ० स॒०५)।२स विपरात इति- अङ्गाद्धिमावोविपरीत ` इत्यथः द्वितीयेन--पुरषाथदेन पाणमस्येति-पौणेमासीकाटलिकाम्नेयसंबन्धिनीव्रिकपं

श्यतेः

[अ०८१०१अ० १६ मीमांसादशने १५९६

एवं प्राप्त उच्यते| एकस्मिन्‌ क्ण्यत्र सौर्ये विकरपः इतः अविभागो हि चोदनंकत्वात्‌ एकैषा चोदना, सौय चरे निषेपेद्रह्म- वससकाम इति तत्राविभागो भवति उभावप्यभिमश्चेने प्राप्येत | तयोरेकाथतवास्वभुचयो सं मवति तस्माद्िकस्पः। यत्तु, प्रकृती व्य- वस्येति नासौ का्ष्ता तहिं स्रूदायदछरता नच सोयं ततो सबरुदायो स्तः। यन्येवमभिपशचनमेव तहिं प्राममोति, तयोः सरु ` दाययारभाव।दति अस्यते प्रासा) यदि सदब्चुदाययोरमिम- शेनपुस्येत तयोस्त्रनभिम्रष्टन्पतवात्घमुदायिनां (तदुच्यते लक्षणया। स्मूद्‌एयिविकारश्च सयः तस्पात्तत्रापि चोदकः प्रापयति ततु ॥२६॥ ( सार्थे चरावाभनेयमौतिदेशधरिकरणम्‌ १६ ) | १६ | चिङ्गप्ताधरण्पाद्विकलः स्पात्‌ २७ पृथ सार्ये कमणि दारश्पौणेमासिको विध्यन्त इत्युक्तम्‌ , इष्टेषु दश्चपृणं- मास्याः प्रहृत्तिरिति सन्तित्‌ तत्र कमोण्याग्रेयादीनि। तत्र विचारः। $ यस्य कस्यवचिदूद्‌ासेपकष्णंपाक्िकस्य कमणः साय विधन्त उताऽऽ्र- यस्यति | रि माघम्‌ विकरः कुतः छिङ्खकप्ताधारण्यावु सौय दाशपोणेमासिकविध्यन्तमापौ यलिङ्घमपंदिष्टः प्रयाने भयाने कृष्णं जहातीति, तत्साधारणं सषा विध्यन्ते पंमवरति सपुस्चयः। तस्पाष्टिकर्पः २७

) [क १५, 0 ५... [न एकाध्याद्रा नयरम्थेत परववन्वाद्विकागे ६॥ २८ स्ि° आभ्नेयस्य विध्यन्तो नियम्यत कुनः एेकाम्यात्‌ एकदेवत-

स्वरारदित्यथः अय्य पकदूनत्यः सायोऽपि तनकदेवतत्येन

री | -गोगीिरिीीे ~ -- - ~ -- ~ ~

प्रवतत उतामावात्वाया; | तस्मादगृद्यमाणविरेपत्वाद्धिकलः जपत्तानि हवी- ष्यमिमुर्‌ति ' ३।त्‌ रामभसत भन्नस्य -रणत्वद्धिकलः प्राः चयि काट छता म्यन।गा हमिर्‌परव्ेन ५ङतौ जता तवाञपि पिङतावशकथा व्यवस्य कचु म्‌ | नेतञ्तायते सौय कतरस्याञञमेवस्य यमैः प्रवतत इति तस्म।दामनेयाविशेषा- , द्विकलः २६ [ २७

[ 11 =+

१(अ० पा०१ अण्ड सू ११)।२ अपदिष्टमू-पा० अमावास्याया इति-भम) ह्‌ऽ धयतन।न्धन।तेरतयपरतथयचः

} ! > | ~ ५.५ १६०० टप्ीकासदितश्चाषर भाप्यसमेते- [अ०८पा०१अ० १६

रिङ्गेनाऽऽपेयविध्पन्तो नियम्पेत पूर्ववस्ातु पूैवानयं सौरषः। पुवेनामिहितं रिध्यन्तमपेकषते विकारो हि विषृतिरेषा सर्वाश विद्ेतयः पूववत्यः च।द्नावाक्यानामस्तमाप्नत्वात्‌ तत्र लिङ्केन विध्यन्तनियमा। भवतारयुक्तप्रू अत्ति चेक्रदेवतत्वं छिङ्गप्‌ तेनाऽश््र यविध्यन्तः २८

अश्रुतत्वान्नेति चेत्‌ २९ अत्ाऽऽह स्यादेतदेवं, यद्यत्रकल्वं श्रुपेत तु श्रूयते कथम्‌

[ ऋष्‌ | |

तद्धितेनायं नरदे्ः, सोयामेति | तथा, अप्ने पमिति तत्र वचनव्य- ^~ य॒ = (4. +) दि क्तिने ज्ञायते, सू देवताऽस्य, उत सूय। सू्यशरोति | तथा,

|

स्याल्छिङ्गपावात्‌ ३०

स्याद्रूयवार्य।तरकत्वस्य कृ7; लिङ्ग मावात्‌ छिङ्गपत्रा्ति किष वक्पर्ष एत्व श्रूयते, स६।५ तावत्‌, अपुपवाऽऽदित्यं स्वेन मागपेयनापधावातः एवन्‌ ब्रह्मवचपतं गमवतीति। आप्रेयेऽप) अङ्गि

रसा वा इत उत्तपाः स्व" ठऊकमाय॑स्त्‌ यद्नबस्तवभ्पायंस्ते पुरोडाश 4 % [निः = कू५ मृत्वा प्रतपन्तमपद५स्तमत्रुवन्‌ , इन्द्राय प्रेपस्व बृहस्पतये धिषस्व

५१ षि)

पि्वेभ्य। ९१४५। ध्रषस्वति तानाहन त्रे\ तमत्रुबन्‌, अप्रये परिवस्व१। सोञत्रष।त); प्र५ऽदम्‌ यद्चेयाशकपारञपागास्यायां <

पणमास्यां च्यत मवति अभिभव स्वेन मागत्रेयन सम्ष-

यत॑।(प॥ ६० तथा चान्पाथद्रनम्‌ ३१

अनुवक्यायामेकस्वश्रवणम्‌ , अन्निमूवा दिव हत्याप्रेये, उद्यं मातवरेदसभिप स।५। ननु पुनरक्तमतटिङ्कद्रवपदशेनमिति तदु- च्यते नतत्पन ग्क्त ए६५अ च।द्नागतप्‌) पक म॑न्त्रणतषू चद्‌ नागतं भाप) मन्नगतं पातस्य द्ोतकरामति ६१॥

~ -------- ,---५~ ~ चय

, 2)

९८ २९. | ६० २१

कि 0 8;

ॐ५५।५८्व नात्र पवू-पा० |

. (८. ~ [अ०्<पा०१अम०१७] मौमांसादशने १६०१ ( देवताषटितप्तादृरापेक्लया द्रन्पवटितप।दृदयस्य बदीयस्त्वाचि- करणम्‌ १७ ) ®= . [क [ १७] विभरतिपत्त हविषा नियम्पेत कर्मणस्तदुपाख्प- त्वात्‌ २२॥ सि

इदं श्रयते, पेन््रमेकादशकपारुं निवेपादिति। तया; आप्रेयं पय इति | तत्र संदेहः फः देवताप्तामान्याद्‌न्द्रपुरढायचे सानास्यस्य विध्यन्तः) आग्नेये पयस्याषधस्य, देवतासामान्यं बलवत्तरष्‌ अथ दवेः.

+ प. | +> > (।

सामान्यादुत्तरत्र सांनाय्यस्य, पृवे्षधस्य; हविःसामान्यं बर्डाय इति किं भराप्ुम्‌ उच्यते देवतासरमान्ये बरङाय इति कुतः मरूपत्वातु मु ल्यनियन्तिता देवता पेन्द्रमागनेयमिति जघन्निय- न्तरितं हविः तयोविरोषे मुख्यादुग्रह न्याय्यः मुरूवस्याविरुदम- त्तित्वादु जघन्यस्य तु मुख्येन विष्द्ध। परति; तस्मादेवतासामा- न्य बरटौय इति मत, ब्रमः

विभतिपत्तौ हविषा नियमत {पिमतिपत्तावेतस्यां दविद्वत५ः, हविषा विध्यन्तो नियम्येत कृतः; कभ॑णस्तदुप।रूयत्वात्‌ कम देवतां प्रति द्रव्यस्यात्णः सच दविःपूष।ख्पागते, उपरृभ्यत इत्ययः दविस्त्यञ्यमान दृश्यते (किमतः अपो हतेः कमणः भरत्यासन्नमू प्रत्यासत्ति लिङ्ग्‌ नयु देवताञपि वागन संबद्धा तया विना यागा माति उच्वते सत्यं स्बद्धा आरादुषक्ा- रिणी तुसा नासता त्यज्यते | तस्मादहेरङ्करू अत्‌। हविःसामान्यं बर(यः ३२॥

तन्‌ कमरस्वर्गत्‌ २२॥

तेन हविषा सयुञ्य क५ च।यप, दनभ, अनेग्रभिति हवि; परघानः छन्द्‌; | किमतः अत दविरत्र बुद्‌। स(नदिञ,) तदिङ्ग भ- बति | यथा धभ बुद्धिदिषयतामपनाञरङ्ग) रिवम(नः ॥३३॥

नयु द्वबत्राऽप्यत्र श्रयते, पेद्धमापनेवामति उच्यप-

[ 9) का श) ~क ॥् सा ०५१

१६२ २३ तथेति कविशस्त सानायस्य रिध्यन्पः- पान नवियमानः-पा° ३०१

१६०२ टष्ीक्रासदिनश्चावर भाप्समेते- [अ ०८१० १अ० १८

त्वेन देवताश्रुतिः ३४

विशपणस्मरेन देवता श्रयते, दविर्विशेष्यत्यन विशनष्यं व्रदध्‌। सं. निति भवति; तरिसरपणप्‌ तरिप्यं विद्ध्य नवततं कथ ज्ञायत। विशचेष्यानुबन्य्षयागावु यया राजपरपः पृञ्य इृपपृक्त परपर पज्या गम्यते, राजा एवमिदापि, रन्द्र पय इत्युक्तं दविबुद्धा संनिर्धायते) देवता यच बुद्धं सनिहिते, - तदि ङ्गमित्युक्तम्‌ तस्पद्धुव्रेःसा- मान्यं बदीयः। अत रन्द्र पुरोडाश्च अप्रेयध्य विध्यन्तः अभ्रिषे पयसि सांनाय्यस्येति

गुणत्वेन दंवताश्रतिः-दव्येतस्य सूत्रस्यापर। व्याख्या | ददं पद्‌ा- तरं सूत्रष्‌ यदुक्तं दवेःसामान्यं वीय ९; नेत्युक्तम्‌ देवता. सामान्य बरटौीय इति ङतः स्वरऽय भयास दूवतार(धनाथं पतर। साऽस्य प्रसन्ना फं ददाति एवं श्रूयते तप्त एतरेनमिन्द्रः परजया पटाभस्तपयतताते यत्न्द्रस्य प्रसाद्नापाय रति ज्ञतः) पन्वा भस।दयितव्ये एवाऽऽस्ययो भवानं तस्मादेवतासामान्यं वरीय २।१

अत्र प्रु५; | स्यादतदूवं) यदि देवत्तातः फं स्यात्‌ या{गात्त प्ट, स्वगेक्रातो यजतत श्रयते यत्त, तप्त एवनयिन्द्र्‌ इति तत्रद्‌- युप ¦ भुणत्वन्‌ दूववाश्रलिः | पाम गुणमभृवा दवता तस्या दतत स्तुर५।च्यते। यया) अमात्यनमे ग्रामा दत्तः, सेनापातन।म ग्राम दत्त दूति चामात्यः सनापातेव। ग्रामस्य प्रभवति राजैव प्रभवति। इतराभ्मन्‌ गणमूते स्तुत्या दूतुृलत्राद; तस्माद्याक्तनैव न्यायेन ट्विःसामान्यमव दाव इति ३४॥

( कप्णदचर्‌वसियधमातिदृयाव्रकरणम्‌ १८ ) |१८ | हििण्यमाज्यधभस्तेजस्वात्‌ ३५॥

परामापत्य प्रत चर्‌ नवपच्छतकृष्णदमायुष्फम ३।त१ श्रयते | वाद्धू-

रथ्यमाज्ययनः स्यातु उपांद्चुभाजविप्यन्तस्तत्र भवत्‌ | कु; तेन-

0

+~ ~ --- ~

|| ६५४ ||

श्ट

1 वदस्य विततार वगो दयापा |

[अ०८पा०१अ०१९ मीमां सादश, १६५३

स्त्लसामान्यात्‌ तेजस्त्वं सामान्यम्‌ दिरण्यपदपनां तेजः आन्य- परपि गवां सीर हत्यथः अथत्रा दिरण्यपपि तेनरिवित्वादुरज्वरम्‌ आज्यमपि सिमलादज्ज्वरपेव तस्पात्सापान्यादुपांरुयानधषां सत- ृष्णरुश्चरः ६५

धमानुग्रहाच ३६ हिरण्ये वष्ट्व आञ्यधर्मौ अनुगरद्यन्ते, अवेक्षणादयः ¦ भपवधमी-

अ.

स्तु हायरन्‌ , अवहन्त्यादयः। तस्पादप्याञ्यधमाः। आवचव वा ववरदत्वात २० [मस9

अथवा, आओषधस्य द्िरण्ये विध्यन्तः कुतः वैशदत्वात्‌ दिर- ण्यमपि विशदम्‌, ओषधमपि विश्चदम्‌ कः पूनरनयोः सामान्ययोरत- शेषः खलु कचित्‌ तु विश्दत्वस्य क।रणद्रयमुपाद्वलक्रम्‌ | तेजस्वितागास्तद्धमानुग्रह एकः \ ३७

परुरन्दच ३८

चरशशष्दथात्र भवाति, प्राजपरयं चरमिति। चरश्ब्दशरांपधस्य बक्ताः

तद्भटवदोषधस्य छिङ्गभ्‌ ३८ तास्मश्च श्रपणश्रुतेः ३९

तरिम च्ाऽञ्ज्ये श्रपणं श्रयते, प्रृते श्रपयतीति | क्रमतः अत्‌ एतद्भवति ओषधाविध्यन्तेन श्रपणं प्राप्यते तत केवरलवाज्यं विधा- यिष्यते आज्पयरविध्यन्ते तु श्रपणपाज्य विधीयेयाताय्‌ | तया वाक्यं भिद्यत |

तारिमश्च श्रपणश्रुनेः-- इत्ये तस्यापरा ग्यार्या आह साप्तदेबे- ह्‌। ऽ१ज्य श्रयते | तस्मात्तस्य विध्यन्त दति तत्‌ उत्तरमिदमय्‌ | तरसिमश्च भरपणश्चतेः | दाश्पोणमासिकं श्रपणं तीस्मश्वाऽऽञ्य श्रयते गुणगतं तत्सामान्यम्‌ हव्रिगतं तु वेशय, चरुशब्दथ | तस्मात्ते वरती ॥३९॥

( मधदकयोरुपाशुयाजघमातिदेश्चायिकरणम्‌ १९ ) | [१९] मधुदके दवसामान्यात्पयोषिकारः स्यात्‌ ४० प” च्‌त्रायापिष्टौ श्रयते, दपि मधु घृतं पयो घाना उदकं तण्डरास्त- ३९ ३६ ३७ ३८ ३९ |

9 ~ ~~ + ~न जल. ---- ---~*=~ --- ------ --~-- ~ ~~ ~^ = न, "ज

सारमित्यथः-पा०।

१६०४ दष्टीकासदितक्षाप्रभाप्यसमेते- [अ०८१०१अ०१९]

त्स्ष्टं पराजापत्यं भवतीति वत्र, मधूदके पयोविकारः स्थात्‌ कृतः। दवसामास्यात्‌ द्रम मधूदके, पयोऽपि द्रवम्‌ ४०॥

9 आनक भी 12

7 17711 > =-= +~

प्रथमपदन्त--परधूदक द्रदस्षपान्यत्ययाविकारः स्यत्‌

सदिति स्नान्नकवचनान्तेन यत्परामक्यत तदवतापतचन्वि | पानादीनि परा. मयन्ते | यदि परामहयरस्तानीति बहुवच स्यात्‌ यदि वा तत्तदिति वप्ति- नदशः | तस्मन्नि धानदना प्रामश्चः | यदि वा; एतानि परामूरदय दवताया त्च्- ध्यरन्‌ प्राजापत्यानीति बहुवचनममविष्यत्‌ | अतः सवनाम्नेकवचनःन्तन त्धृष्टामति ( सख्ञ्य ) परामृश्य देवतातबन्धः |

त॑नरेवं वणेयन्ति सवेनाम निर्दिष्टस्य प्रतिनिर्देशकम्‌ द्रव्याणे निर्दिष्टा. नि, पंप्तगः | बहुवचन।मावः कथम्‌ | प्रातिपदिकविरोघादाविवक्षितं पाश्चवत्‌ अथवा-गुर्णत्वायद्यत्पर। मृशति तदीयं लिङ्गस्यां मनते तस्य चेक्ेकप्य पर।मक्ाद्कवचनमविरुद्धम्‌ अपत्यामपि वीप्सायां वीप्ाकार्ये वतेते | संसष्टभि. त्येकभ्रधानत्व दन्ते प्राजाप्यपित्येकदेवतामिप्रायेणे कवचनम्‌

इदेमपि दशंनमश्चोमनम्‌ सनिहितस्य प्रातिपदिकायंस्य वाचकम्‌ अतो यत्र नपुं्कटिन्ग॒विद्यते तदनेन पर म्रष्टव्यम्‌ धानानां तण्डुखानां नैवुप्कपरामशे- निदेशः अतो तेन परामशः | भयं न्यायेऽन्यत्राप्यमिहितः , ' जिङ्गंविशे- षनिर्दशात्समानेष्व्राप्ठा सारस्वती ज्ञत्वात्‌ ' इति पु्िद्धं मेष्या सेबध्यते, खी- त्वात्‌ एवमिहापि तरदष्टशब्देन नपुंपकटिङ्ञिनास्य संबन्धः तस्य चेकत्वदेकदे- वतापंमन्धे, एकवचनं विरुध्यते अत रेको यागः | ^ मधूदके द्रवसामा- न्यात्‌ इति विरोषे धमाणां मृय्त्वेन धमेनियमे कह्यति तेन सिद्धेनेदमाषिकर णमारम्यते, किमाज्याद्धमप्राठिरत सानास्याद्ति ४०॥

किन कन

तदिति-दधि मधु धृतं पयो धाना उदकं तण्ड़लास्तत्संसृष्टं प्राजापयम्‌ ` इति प्रकृतनि- पयवाक्यस्थतच्छब्देनेयथः संसृ्टमिति-भ।वन्युत्प्नेन प्षसष्टपदेनोपालं दध्यादिसमुदा्यं परा मृह्येव्यथेः एवं द्रन्यदेवतासंबन्धैक्षय।देको यागोऽनेन वाक्येन विधौयत श्याशयः अस्मिश्च वाक्ये यागभेद्‌ वदतां परेषां मतमाद-तन्रैवमित्यादिना गुणत्वात्‌--मुणवचनतवादिस्यर्थः इदमपि शोभनम्‌-पा० नपुसकति-न्पुसकेन स्वनाम्ना तच्छब्देन परामशयोग्यो निर्दशो नाप्तीत्यथेः ( स० ९पा० १अ० १६ स्‌०४५ )। < संसृष्टदब्देनेति-भत इति पूर्वं देषः। एको याग इपि-एतावता प्रालापत्यवाक्येऽविश्चेषेण मतद्यमा्रं प्रदर्शितम्‌ नात्रेकस्मिन्नपि. पक्ष आग्रह दर्तः) परंतु यागभेदपक्ष एव ज्यायानिखनुषंधेयम्‌ १” ( अ= १२ पा स्‌. २४) इत्यत्रेति दषुः

[भ०<पा०रेज०१] मीरपंसादशने १६०५

आज्यं वा वणसरामान्यात्‌ ४१॥ आय वा, इमं वकुयाताम्‌, उपांश्चुयाजस्य तयावध्यन्तः स्यात्‌ कुः वणसापान्यात्‌ समानवण। मधूदके अन्यन ४१॥ धममानुग्रहाच्च ४२॥ आन्यधमोश्च बहवो मधूदकयोः त्रक्याः कतुपरत्पवनादयो, तु ` प्योधमां दोहनादयः ४२॥ पवस्य चाविरिष्टत्वात्‌ ४३ यत्त पूवं कारणमुक्तं द्रवत्वसामान्यं, तदविशिष्टम्‌ आज्यमप्या्न - संयोगादुद्रवी मवति तस्पादुषांशुवाजवध्यन्तो मधृदकयोरति॥४२॥ इति भ्रीश्वरस्वामिनः कृतौ मीमांसामाष्येऽ्टमस्याध्यायस्य प्रथः पादः

अथाष्मस्याध्यायस्य द्वितीयः षादः ( वानिनयागसुराग्रहयेरिष्टिकधमातिदेशाधिकरणम्‌

[ ] वाजिने सोमपृषेतं सोज्नमण्यां ग्रहेषु ताच्छन्यात्‌ 9ˆ॥ प° मिति। सौ

चातुपास्येषु षानिनेञ्या श्रुता, वाजिभ्यो वाजिनपिति | सौरा पण्यां सुराग्रहाः, आन्िनं ग्रहं गृहणाति; सारस्वतमेन्द्रमिति | तत्र संश्चयः किम॒भयोः सौमिको विध्यन्त उत दाश्रपौणमात्तिक इति तदुच्यते। वाजिने, सौत्रामण्यां ग्रदेषु सोमपवत्वम्‌ सोमिको विध्य. तः कृतः ताच्छन्द्रात्‌, सोपश्नब्दत्वात्‌ सोपश्चन्दस्त्वत्र श्रूयत, सोमो वै वाजिन, सुरा सोम इति ताबद्राजिनं सामो, सुरा। तयोः सोमेन सादृश्यमस्ति सादरयाच परशब्दः परत्र परबतैते। तस्मार्साटदयमन्र विधीयते सादृश्यं चात्र सामधमकर्वं शक्यं विधातु,

[4 =

[४१॥ ४२॥ ४६॥ | हति श्रीमद्कुमारिटविरचितायां मीमाप्रामाप्यन्याख्यायां टुष्टीकायामष्टमाध्यायस्य प्रथमः पादः

----------------------------------------------------~ = ननयमनकण््यननदायोनििि

१-आम्यं वा विङ्योतां ते-पा° सोमधमेतछृतं -पा°

१६०६ द्ष्टीकासहितिश्चाबरम।प्यसमते- [अ०८१०२अ११]

नान्यत्‌ एष नाम्ना धमातिदेश्ो, वियन्तेन | यथा, कोण्डषा- यिनापरयनेऽपिहत्रे १॥ अनवृषटूकार'च २॥ अनुवषटका।रं सोमध्र दञ्चयाति, बाजिनस्यात्रे वीदीत्यनुबपदू- ` कराति, सुराया वीदीत्यनुवपद्करोतीति २॥ समुप्य पक्षणाच ३॥ | समुपहूय भक्षणं सोमधमेः, तत्र दृश्यते देप संपं॑विभञ्प ` समुपहूय भक्षयन्तीति ३॥ कयणभ्रपणपुरोरुगुपयामग्रहणासरादन-

वासापनहनं तद्रन्‌ 9 क्यणादीथ सोपधरमान्‌ सुरायां दशयति, सीसेन करीवात्क्रय्या, कुव टसक्तभिराश्विनं श्रीणातीति | एका पररोरुक्‌, एका यान्या उप- यामगृहीताऽस्यच्छिद्राय त्वाऽच्छद्रिणाऽऽश्विनं ग्रहं गृहणाति गृरी- त्वाऽऽसादयाति चिरत्रै संहता वपन्ति क्षौमे वासस्युपनद्धानि तोक्मानि शष्पाणि भवन्हीति विधौ सति, अनेकाथनि वाक्यानि स्युः क्रय।दीन्‌ सीसकार्दधि विदधति तस्पादुमयाः सौमिक विध्यन्तः ४॥ हविष्‌। वा नियम्पेत तद्विकारतात्‌ ५॥ सि° हविःसापान्पेन वाऽत्र द्‌्पोगेपास्तिको विध्यन्तो नियम्येत | कतः तद्विकारत्वात्‌ देपाणपमापिकरप्यं हविषा विक्रारः सुरावा निने ओषधव्रेकृतिः सरा, सानास्यविह्रते वाजिनप्‌ ५॥

प्रशसा सापशःः अध यदुक्तं, ताच्छन्द्रादिति तत्र ब्रुमः भशंसार्थोऽयं साम- शब्दो, विध्यय॑ः | व्रिधायकस्यामावातर सोमो वषै वाजिनं) सुरा सोमर इति प्रहृष्टफट्वस्ात्सोपस्य तद्धविन सुरावाजेिनयोाः ्रश॑प्ता यथा, सिह देवदत्त इति परुषस्य तस्मान्नायं नाम्ना षमा. ` तिदेशः \॥

क्न - ---- ---------"~- - ----- - --------- ~ -- - ~------- -- ~ ~ --- --~~ ----- = - ~~ ^^ न्न्न्ै

|॥ १॥ २॥२३॥४॥५॥६\॥

------~ - -* -न------ - ~ + ~~ = = -------~-+~-~न ~ ~न

सप्तभा--पाम

| भ०(पा०२अ०२्‌] मपरसादशैने | १६०७

द्चनानीतराणि इतराणि तु सं।सक्रयादोनि ब[चनिङ्गानि प्रापरभावाद्‌ अगत्या वाक्रयानापनक्रायता,) सभुणक्रपातव्रधानेन ७॥ व्परपदशुश्च तद्त्‌ < , शष्पेरव दीक्षणीयःमाय्रातति) ठोक्ममिः प्रायणीया, सिंहलोपमिरा- ` तिथ्यामिति सोप्विक्रारत्ये परत्यक्षमव दक्षणोयादानि प्राप्नुबुः | प्राप्तानां शप्ादेमिस्तदाप्निवचनं नोपपद्यते पशुपुरोडाशस्य टिङ्ग६१नम्‌ पशयुपुरडाशता ग्रहणां श्रूयते; नेतेषां पशनां पुरोडाशा विच्- न्ते ग्रहपरडशा ह्येते पाव इति तन्न तावदत्र ग्रहाः परोडाश्चाः। ग्रद। एव ते यदि तु पुरोडाशधमकास्तत्त एतदुपपद्यते तस्मात्पौसे- ड।चिकस्तषु वध्यन्त; ९॥ ( अग्नीपमा चपा; प्ानासपत्रक्रपत्वाधक्रणम्‌ २॥ ) | | पशुः पुराडाशविक्रारः स्यादेवतास्रामा- न्यात्‌ १० पण एम्‌ प्ल्युराषाभोयः या दीक्षिता यदग्नीषोमीयं |

असिति उ।तिष पटुमाटमभत इतत तत्र सदृहः | ।कं पश्युः परोडाव्रविक।र उत साना. य्याविकार्‌ दृति पिं मापष्‌ पु; पुर॑दश्ञात्रेकारः स्यात्‌ कुतः। देवतासामान्यात्‌ अ्रषोमायः पुः पुरोडाशोऽपि तदेव्रह्य पव | १०

प्रोक्षणाच्च ११॥

भक्षणं पुरोडाञ्चव्रभैः पशो दस्यति असयस्तोपपीम्वा जुष्टं

भक्लामाति पञ्च भक्तताति ११॥ पय्चेकरणाच्च १२

५य प्ररममापि पु२।६।दय५; तद पशं द्ृदयरत | आहवन

यादु रपुकेन पदु पयस्चिकरोतपि तस्मात्पुरा श्विक।र्‌ः १२

4 ७॥८॥९॥१०॥ ११॥१२॥

४" ~ न~ नज्या 1 गरि ^

दत--पार 1

१६०८ दष्टीकासहितश्ञावरभाष्यसमेते- [अ०८१।०२अ०४]

सानाय्यं वा तस्मभवत्वात्‌ ३३ सि° सांनाय्यं बा पञुियान्न पुरोडाशम्‌ इतः तत्मभवत्वात्‌ पश्युतः सान।य्यं प्रमवति, पदाश्च तन्पिथः प्रत्यासन्नम्‌ परत्यासाततिश्च लिङ्ग¶ दविःत्तामान्यं द्वतातामान्याद्रर्छय इ्युक्त१्‌ १३॥ तस्थ पाज्नदशनात्‌ १४॥ तस्य सांनाय्यस्य यत्पात्रमुखा) सा प्च दृश्यते | यदि पञ्चह- खायां १चेदिते १४॥ ( अस्नौषोमावस्य पशा; पयोतिक।रत्वाधिक्रणम्‌ ) [ | दपः स्पान्मृतिस(मान्यात्‌ १५॥ पूण सानाय्यदिकारोऽपि दध्नो विक्रारः स्या्पक्ुः, पय प्रः | कुतः मूतिसामान्यात्‌ घनतरं मृतिः १५॥ पयो वा कालप्त(मान्यात्‌ १६ सि पयो वा पठापिकयान्र दपि सवःकाकः पञ्युः, पयोऽपि सयः- काबू | दाप तु द्रवहकलम्‌ ( पयोऽन्तरित, तद्भदिरङ्कम्‌ ) ॥१६॥ पपवानन्त्यात्‌ १७ पश्चोच् प।ऽनन्तर्‌, तत्पमत्यासन्ने, दधि १७ दवत्वं च(वनिष्टम्‌ १८ द्रवत्वे पश्ुपयसाः समानम्‌ प्युरपि द्रवि, पयाऽपि बस्मात्षया- विकारः पडुः॥ १८ जमिन्नायागं प५ायायषमतिदेश्चाधिकरणम्‌ ) [ | आभिक्षेत्तयक्नाव्यतवादुत्तयविकारः स्यात्‌ १९ १० १्वदेग्यामिक्षा) उभयोद्‌यिपयसोविकारः स्यात्‌ उभयभाग्प- त्वात्‌ उभाभ्यां हिसा भाव्यते तत्र न्ते वरि्षषोऽस्येव, नेतर- स्यति तस्मादुभय।ः १९ एकं व्‌ चददनकव्वात्‌ ॥२०॥

----~ ~ ब्ल ~~~ ^ ------ * ~~ ~~--~---------~--+- नामान 1

१२३॥ १४॥ १५ १६ {७ १८॥१९॥

~ ~~ ---* ~ ~ --न्वे--- ~+ ~~ 1 (अ~ [क ; ' 1 1

१८ ) निघ्वनारतवन. पाठः कचित्तास्ति ‡उवते-पा |

[अ० ८५।०२अ ०५] भारकसादशने। १६०९.

एकं वा विकुयोत्‌, दधि पयो वा, नोभे चोदनैकत्वात्‌ एङेषा चोदना, वेन्वदेव्पापिक्षा, इति सकरन विष्यन्तेन निराका।डन्षी करयते तस्मादेकं व्रिङयाच्‌ २० यन्तन शर्ते विशेष इति। तत्रोच्यते-

दायि संघातसामान्यात्‌ २१॥

संहतं दधि, आमिक्षाऽपि संहता पयो द्रवम्‌ एष विक्षेषः। तस्मादध्नाो विकार इति २१॥ पयो वा तसधनत्टाकवद्दध्नस्तदथतात्‌ २२॥ सि°

पया वाऽऽमिक्तया विक्रियते, दा पय;पघानत्वादस्य संस-

मस्य किं माधान्यं पयस्तः। भूयस्त्वम्‌ ममृतं तत्र पयः, अल्पं दधि। दध्नश्च वदथत्वातु दाषें तत्र पवा घन(मावयितुप्रुषाद्ययते। खाक वत्‌ छ।केऽपि पय एव घनीभावयितुं दध्युपादीयते कथदू दध्य- भवेऽन्थनाम्डेनापि ज्जिक।दिना क्रियते तत्रापि चाऽऽमिक्षाश्ब्दं भवति दभिनियमोऽम्टे हृष्टाः तस्मात्पय एवम्डसंयोगेन षनी- भृतमामिन्नदुच्यते पयश्ेदापिन्ता, पयस एव विकारो न्याय्यः ॥२२॥ धमांनग्रह।चच २३॥

सद्यःकालता घमः पयाविकारलरेनासुग्र्ष्यते चश्वदेवस्य सः काङत्वातु द्भिविकारत्वे बध्येत देश्वदेवोऽपि द्रयईकारः क्रियेत तथा तस्य धम्‌¡ बाध्येत सद्ोभा्वं द्श्यति जुषन्तां युज्यं पय इति याद दध्नो विकारः स्यात्‌ तथा द्रवहकाकमवे द्‌तन्पं, कथंचन पयः स्पातु तत॑तदद्नं न।पपद्चते तस्मत्पथ॥बर्(र- आपिन्ता दन्नेन्चाधमकत्वम्‌ <२॥

( सत्राहीनयाः सतराहीन।मयात्मकदवाद्‌ शाहषम्‌।णा व्यवस्य 4।५तिरर।.

धिकरणम्‌ ) [ ] सत्रमह्‌ा।नश्च द्रदशाहस्तस्पापपथा प्रवृत्ति

९ककम्यत्‌ २४ १9 दाश शादाऽद्गणः; प्रायणमायाजतरत्रः; पृष्ठ्यः पद्‌ ११९छन्द्‌

~~~ ----- ˆ" ~ [1

॥२०॥ २१॥२२॥ ९२॥ | ` ° बुज्यते-पा०। पमोनिकारवाऽऽमिक्षा--पा० ६०२

~न

नन

१६१० दुष्टीकासदहितश्चाबेरभाष्यसमेते- [अ०८५५२अ०५।

पाः ¦ अविकाक्यपहः, उदयनीयांऽतिराज्र इति उभयसन्नकः, सत्र महीनश्च कथं ब्नायते। अभिधुक्तानापुपदेश्नावु) एवं ह्यपदिशन्ति) सत्र हीनथ द्रदशाह इति शब्दाथाधिगमे चाभियुक्तोपदेश्ः प्रमाणम्‌ संज्ञाव्यवस्थया तस्य घमा आनताः एको द्रो बहबोऽपि वादी नेन यजरन्‌ | तान्‌ दीक्षिता याजयेयुः गृहपतिस्दसाः स्वयमूलति- जा ब्रह्मणा; सत्रमुपेयुरित्यवमादयः। धमभेराच्च संन्नान्पवस्था| यथा ब्राह्मणः, पर््राट्‌, गानप्रस्थ इति तदद्‌ श्मेऽध्यापे वक््यत- द्रादश्चादस्य सत्र्वमासनोपायिचोदनेन यजमानबहुलेन सत्रश्चब्द्‌ा- भस्तयागात्‌ यजतिचाद्‌नादरदौनत्वं स्वामिनां चास्थितपरिमागत्वा दिति। द्िरात्रादिष्वहगेणेषु प्रवतेत इ्युक्त-7णेषु द्रादश्रादस्येति | तत्र स॑दिष्यते क्रिमुभयपकरोऽसो विदत भरवतेते, उत ज्यत स्थया, कचिददहानमूतः) कृचत्ततरमूत्‌ इति कं प्राप्तब्‌ तस्या भयथा पचतिः स्यात्‌ एककम्य।त्‌ ¦ उभयविघस्तत्र प्रवर्त क्‌१; | एककम्प।त्‌ एर्मिदं कम।मयविषमित्युक्तम्‌ तस्य प्रवृत्ता (वरै- पां गृद्यने, इवं विध इह नेतरि दस्मादुमयविघः प्रवतत | नन्दक) चेद्‌ द्विषा पत्ता, द्वितीयया ^प्यनास्ति। रक्रकम्याद्धिकरस)ो भम | यथा; अप्रेयविकरेष्रमिपशेनस्य ९४॥

अपिवा पजतिश्ुतरदनभुतभ्रव्तिः स्पा- सूत्या त॒ल्यशब्दत्वात्‌ २५॥ [म 9

अपि वा-नैतेदेवं, समग्रोभयथा प्रहृ्तिरिति यत्न यजतिः; श्रयते, तत्रादहीनमृतस्य परति; पारिरेष्याद्त्राऽऽसनोपाभि चोदना) तत्र सत्र- मृतस्य कस्मात्‌ प्रदरत्या तुरथश्म्दस्वात्‌ प्रकरत्या हि तरिकृतिस्तुटय- शब्द्‌ भवाति तप्माश्ौद्नासामन्यालसकृतिनियमः अदौनमूतशच यजत्तिचोदनः दादशाहिन प्रजाकामा यजंताते | सत्रभृत आसनेपाः यिचोदनः द्रादृश्याहमृद्धिकापा उपेयुः, द्वादक्ाहमृद्धिकामा उपाद्- रन्निति २५॥ |

कि जनान 949 मव ७० = ५, (श 7,

|| ९४ ।। २५

ज्‌ ०, >" =>

बह्व। वा-पा० (अण १० पाण अ० १६ सु० ५९) (ज १० पौ ज० १६५१०६५ )।४ ( अ० पार भ० १० र्‌” 154

[भ ०८१।०२अ० ६| मीपासादुरधे १६११

दद्वर[जादनामकद्गराजद्हनितव पजतति-

च(दनात्‌ २६ अत्राऽऽह | फे पुनस्तेऽर्गणा यजतिचोदनाः, येष्वहीनभूतः प्रव तेते के वाऽऽसनोपायिचोदनाः, येषु सत्रभून इति तदुच्यते | द्विरा व्रादीनापेकादश्चरत्राददहीनत्वम्‌ ! तत्राहौनभूतः भवतेते तेषां यजति- - "शब्देन चोदनात्‌ ¦ द्विरेण यजेतेति २६॥ योदशराचादिष सत्रपतस्तेष्वास्रनोपायिचोद्नात्‌ २७ त्रयोदशरात्रपृद्धिकामा उपेयः, चतुदश्चरात्रं पतिष्ठकापा उपामीर न्निति सहदन्वाऽऽचष् | . - एवं वा| यस्पाय्रजतिचोदनोऽदैनस्तस्पादुद्रिराजादीनामप्यदीनलम्‌। तेऽपि दि यजतिचोदनाः। यस्पादासनोपायिचोदनं सत्र, तस्पात्व पाद- शरात्रादीनि सत्राणि तान्यपि तच।दनानीति २७॥ | टिङ्ग।च २८ अभिरामो वे परजापतिः, उत्तरानकादहानसजत तपेतं द्विरात्रा योऽदंगणा उचुस्त्वपस्मान्‌ पा दासीरिति वदेषाषदीनत्वमिति द्वि रात्रादीनापहीनत्वं दशयति २८ ( पशवदुशारात्रकुण्डपायिनामयनयोः सत्रत्वत्तत्रात्मक्दवदु्ाहभम।ति- देशाश्िकरणम्‌ ) | & |] अन्यतरताऽतिराज्रवावथदशरात्रस्पारीनतं कु ण्डपायिनामयनस्य तद्ुतेष्वरीनतस्य दश-

नात्‌ २९ पूर पञ्चदशरात्रं, ङुण्डपायिनामयनं चोमावप्यहीनी कस्मात अन्य- तरतोऽतिरात्रत्वात्‌ उभःवप्येतावन्यतरतोऽतिरत्रा, तेनाहीनाविति पश्चदरराचस्तावत्‌ , चिषटदशिष्टुदभिषठे पञ्चिरात्रो दशरात्र उद्यनीयोऽति- रात्र इति ¦ कुण्डपायिन(मयनपपि, पासपथनिदयत्रं जुहतीत्यारभ्यः याव्‌-

-------- गा ७५५६

बिक ~ ~ ~ ~

२६ २७ ।॥ २८ |

-

यथ्रःतिरात्रौऽन्ते दरथते सोऽहीनः | अव्रान्तेऽतिरा्रः तस्मादर्हीनत्वम्‌ | एवं

तेनाहौनानिति कचिन्नास्ति। अद्-प्रवदश्चरात्रे कुण्डपायिनामयने चेव्यधेः

१६१२ दुष्टौ फासहितश्चबरभाष्यसमेते- [अ०८१०९अ ०६]

हथरात्रो पहाव्रतषुदयनीयोऽतिरात्र इति यश्चान्यतरतोऽतिरात्रः, साऽ

हीनः कथं न्यते तद्ृतेष्वहीनस्वस्य दरोनतु तद्तेषु-अन्यतरः

ते।ऽतिराज्नभूेप्वदहीनखं शरूयते; यदन्यतरताऽतिरात्रस्वेनाहीन ईइति॥२९॥ अहीनवचन।च्च ३०

अदीन इति चायं पञ्चदशरात्रः भरत्यक्ष्ुक्तः | यदन्यतरताऽविरा-

त्रस्तन।दन इति तस्मादप्यहीन इति ३०॥ सत्रे वोपायिचोदनात्‌ ३१ सि °

सत्रे बेते, नाहीनो कुतः उपायिचोदनात्‌ एव भूतिकाय- मच्छन्तस्त एन पश्चदश्राजपुपयुः इुण्टपायनापयनऽपि, भतिक्षिा उपेयुरिति ¦ फः पुनरेतर्यालिङ्कम्योर्विक्ेषः चोदनागतमेक, वाक्यान्त- ` रगतपन्यच् वोद नागते यत्तदन्तरङ्कः मवति, बहिरङ्कमितरव्‌ अपरं चापरो विशेषः अहीनलिङ्धन निव्येनाहीनध्य सम्तुतिरने।पप्श्रते उंपपरयेतद दहीनत्वभ्रुस्यते, यदन्यतरतोऽतिरात्रस्तेनारीन इति ' सा यदि तावदुपपत्तिः साधिका, ततोऽन्तरेणापि वचनं, सिद्धमदहीनत्वम्‌ अथ साधिका, उच्यमानमपिन सिध्यति तस्माज्नेतद्रवनम्‌ | तहिं अनुवादोऽयं स्त॒त्यथेः स्तुतिश्च निस्येनादीनलिङ्केनान्य- तरतोऽतिरात्रत्वेनाहीनस्य नोपपश्रते यत्कारणे, सवं एवाहीनोऽन्य- तरतोऽतिरात्रः सज्रस्य तृपपद्यते, येन तावद्‌ यमन्यतरतांऽतिरात्रः, ते- नाहीनः आत्मना सत्रम्‌ अत उमयात्मा विव्रिष्टाऽयमन्यभ्यः सत्रभ्य इत २१॥

सजटिङ्ख दशयति ३२

सत्रलिङ्कः दुण्डपायिनामयने दशेयति गरहपतिगुह पतिः, सुत्र- ह्यण्यः सुब्रह्मण्य इति गृहपतिं सत्र आम्नातः गरहपतिक्षप्नदशाः सश्रपुपेयुरेति सत्रे तेन।थः क्रत्वथान्‌ याजमानान्‌ कतुम्‌ अन्ये-

~ ^~ "~~~ कणः

वोकक-

चेदहीनविध्यन्तोऽत्र २९ [ ६० | अध्येतारः सत्रमिदं स्मरन्ति वचेदग्वचनमस्ति, योऽन्यतरतोऽतिरात्रः पोऽही- इति यदध्यतारोऽदहीन इति उषायेचोदनेन सत्राङ्घन पतरत्वम्‌ ३१॥

[ 1)

~+" --------“ ~ "न~

यत्कारणम्‌ स्वै एवादहीनोऽन्यतरतो ऽतिरात्रादुपन्ञातः तददीनःवमुच्यते-प।° अद्रीन इतीति-दति स्मरन्ति सोऽदीन इत्यथः

[अ०८पा०६अ०१ परीरमांसादर्धने | १६११

षां यजमानानां व्याहतत्वात्‌ तस्मात्सतरे एवैते इति ३२ इति भीशबरस्वापिनः कृतौ मीमांसापाप्वेशपस्याध्यायस्य दितीयः पादः

अथषटपस्याध्यायस्य ततीयः पादः

®

.( आघ्चविष्णवाद्‌। दवत. परामान्यादस्राषामायाद्षमातिःशापेकरणम्‌ )

| | हविगणे परमुत्तरस्य देशसामान्यात्‌ १० इह वरगण उदाहरणम्‌ अभ्नवरष्णवमकाद्‌ शक्रपार निवेपत्‌, सारस्कतं चरम्‌ , धा देस्पत्यं चरम्‌, अग्रम पावकाय, अप्नये श्रुचये, , इत्येवभादयः तत्र॒ चिन्त्यते। कि श्चिदेवतस्याग्नीषोमीयविध्यन्तः, अम्रवेष्णवस्य,प्यात्रेयदिध्पन्त उत विपयय इति रि प्राप्तम्‌ हवि. गंणे परं श्ुचिदेवतम्‌, उत्तरस्याभ्रीषोमीयस्य विकरः पृवेपप्याप्रा- रेप्णवं, पूवेस्याऽऽ्रेयस्य विकार; कुनः देशसामान्यात्‌ क्रप्सागा- न्यादित्ययेः। इह शुचिदेवतो द्विती यः भकृतातप्यप्नीषोमीयो द्वितीयः | इतरन्राप्याभ्रवेष्णवः परथमः प्रकृतावप्याग्नेयः प्रथमः | देक्सामान्येन लिङ्गन परय॒त्तरस्य, पूवं पवस्य विकारः देवतया वा नियम्येत शब्दवसादितरस्या- भ्रतितात्‌ २॥ नि° नवा देशेन नियमः स्यात्‌ तहिं देवतया देवतासमा- न्यात्‌ कुतः शब्दवती देवता } आश्माविष्णवमग्रये शुचये, इति इतरस्य देश्चस्य, अश्रुतित्वात्‌ देशो श्रूयते किं तर्हिं भचया- रम्यते किमतः एतदतो भवति देवतभरत्ययः कभेचोदनायामन- न्तरत्वान्परुख्यः इतरस्तु पोबापयापेक्षयतपथत तस्माल्घन्यः

वाधक ------ ----------~ --~- ~~~ + "~ - - --

| ३२॥ | इति श्री मद्कुमारिटविरवितायां मीमांत्तामाध्यन्याख्यासं दुष्टीक्रायामष्टमाध्यायस्य दिनीयः पादः

|

= ~~ ~= "न्न ~ ~, ~----------~-~---~ ~

[ १॥

^~ "~ --------= = स्न ~ ------~ -~

ट्वि"णाः-प्[० प्र्ययाद्रम्यते-परा

१६१४ टष्ठीकासहिनशषावरमाष्यसमेते- [अ०८१०६अ०२]

पुख्यानुग्रहश्च न्पाय्यः। अतः शुचिदेवत्य अप्रियस्य विध्यन्तः | आभ्नावेष्णवे चाप्रीषोमीयस्य | २॥ ( जनकप्रात्रे द्वादशाहिकानां सप्तनामा कमेण भति देशाधिक्ररणम्‌ | २॥ ) [२] गणचोदनायां यस्य लिङ्गं तदाव्ृत्तिः परतीयेताऽग्रेषवत्‌ ३॥प्‌° जनकः.सप्तसते श्रयते, चस्वारि त्िदन्त्यटानि भवन्तीति तथाऽ-- न्यत्र श्रूयत, नव त्रि्न्त्यहानि यवन्तीति | तत्र संदेहः | किं पष्ठ कस्य प्रथमस्यायमभ्यास उत नानाह्वां द्वादशाहिकानां स्तामव्रिधि-. रिति एकं प्रा्ठम्‌ गणचोद्‌ नायां यस्य लिङ्खः तदाष्रत्तिः प्रतीयेताऽ5- प्रयवत्‌ गणचोदनायापेवेविधायां यस्य लिङ्क पाष्टिकस्य प्रथपस्या- हसि, तस्ये वाऽऽवृततिः प्रतीयेत चोदनासामान्यात आद्रेयवत्‌ तथथा, अभ्रये पावकाय, अप्रय शुचये, इति देवनैक्पाचदनासाप- न्यादा्ेयस्य विध्यन्ताम्यासः एवपिहःपि

नानाहानि वा सवातवास्पत्रत्तटिङ्न चोदनात ।॥ ¢ सि ननहान बव ददश्चाटकान प्रवत्तरन्‌ , पटक प्रयपमह्‌

कस्मात्‌ सपघातत्वात्‌ सघात एष उच्यत, चत्वारे तरिवृन्त्यहानी ति पृथक्त्वनिवेश्चिनी हि चत्वारीति संख्या, पृथक्त्वेनाह्वां भवरत. ति। सन्ति तत्र सपरा चोदनया प्रव॒त्तानि नानाहानिं दरदा. हि कानि चत्वारि तान्यनृ त्रे विधातु शक्पते।

॥२॥६॥ |

सन्ति तत्र चोदनया प्रवृत्तानि नानाहानि दर।दशादिक्रानि चत्वारि तान्यनृश् त्रिवखं विधातुं च्क्यत इत्येतदयक्तम्‌ | (जनकप्रप्रात्रण यजेत! इति प्रयोगचोदनेयम्‌ प्रयोगश्चोत्पति त्यजति | अहुःश्व्दो यागविरेषक्चनोऽश्रन- मपि विरोप्यमनुमापयति | नेद्‌ विशेषणं यागमन्तरेण संभवति यथा, वज्जीतीन्द्र-

[ गैरी

--~----~------- ~~~ ------------~ -------~~--~----- -~------~ ---

"प्रयो गश्चोत्यत्तिनं व्यज्यते इति यथाश्रतः पाट उपरभ्यते। उत्पातं यजति-उघ्त्तिम., पेक्षत इत्यथे. प्रयोगचो दनय।ऽपेक्षिताया अपि कर्मोत्पततेरन्यतोऽलामास्स्वयमेवोत्पत्तिमपि चोद- यतीति शाङ्गायामाद्‌- अदःशब्द इति “चतवारि त्रिव्रन्त्यहानि ` इति वाकयस्थादःशब्द इव्यर्थः

[अ० ८१।०६अ०३] पीमां्ाद्ते | १६१५

&

नतु तिष्टन्ति वहू-यर।न्यनृद्य तत्र चतुःसंख्या विधीयते ४॥ तथा चान्याथदशनम्‌

चत्वारि ्षटन्त्यदान्यश्रिष्ठोपपुखानीति यषामग्रिष्टोमः प्रथमः इतरेऽनयिष्टोपाः) ,त एवमुक्तं प्रतीयन्ते, ये सर्वेऽशरिष्टोमाः। यथा,

, अयोपुखं पिण्डच्छेदनपित्युक्तं सवायसं प्रतीयते यदि त्रिष्रताऽभ्यास्ः स्यात्‌, सवेऽगिष्टेमा भवेयु; अग्निष्टोमो ह्यसौ

तस्म द्दरादशचादिकनां चादकपाप्तानामह्व। भवत्ता विधौयते एवं नव त्रिन्त्यहानि भवन्तीति ५॥

( पटू्शद्रात्रे षडहवम।तिदेशाधिकरणम्‌ ) >, =; श: | | काटा सेऽपि बादरिः करम॑पैदात्‌ प° चित्कपविरोपे शरूयते पडदा भदरान्त चत्वारो भवन्ति, पश्चहा भवान्ति तत्र सदहः दरद्‌ शाहकानाण्डां पत्तः; उत षड- हस्येति किं प्ाप्तयरू काटाम्भासेऽपमि बादरिः पडहकालाभ्यासेऽ- प्येतस्मिन्‌ श्रूयमाण वाद्रिराचायो द्रदशादिकानामह्वां प्रहात्तं मन्यते

9८०"

मनुमापयति बहुवचनादनिवतबरहुत्वेपु नत्वादति निम्थते | तेषां त्रवरृत्तमधिष्टो. ममुखत्वे विषीभत ननु चत्वारिं त्रिवरन्त्यहानि भवन्तिः अत॑ उत्पन्नानि 'जन- क्तप्र चण यनेन इते फल पिधीयन्ते पव॑पन्षे, त्रिवृत्ेन छिद्गन प्रथमस्याहो विध्यन्त्य५१५ |

^५,

पिद्धान्तेः यागानां गुमः प्रवतिः | तदये गणेन नानाहूनां यो धनैः सोऽति- दधते, सवरतस्ामान्यात्‌ नवरा पनरद्धावस्थित, तद्र हिरङ्गत्वादृदुबलम्‌ एव॑ तणवततव्यम्‌ विकरणम्‌ यथा मष्यक्रेण वाण तेया बह्व दूषाः | कय। चत्ादीत्यनुय निर्दा (वाधते सपरत चत्वार सन्ति | अत्रिष।वम्‌ान्‌- त्वच ०) यान्यनूर्‌न्‌ अभ्यव व्रु1: | सन्द बा चत्ारि ततचिषटामभू ख।चाति द्वितीयो युगा विधव | ततव वाव मिसतेति ति&म॥ ४॥|५॥

नानाहनां---पाः* त्ै--५1° एवं चेदयः ¡ अत उत्पन्नानाति-द्यनेन श्वार्वधेनात्पन्नामि कमाण्यनद्य जनरसप्तरातरेण।प वाक्ये फलं विधीयन्त इष्यः त्द्‌ येन गणे. न--प्रधानसतवान्वना सपाल्मेन बलता गुभेनेलथः वाणतन्-प।० विधीयते-दृव्युक्तं भाप्य१५ सपः जपरसतुरः चरमा पार्तककता व्वल्यत्तिः।

१६१६ दुष्टौ कासदितशावरभाष्यसमेते- [अ०८प०२अ०४]

- स्म कुत; कमेमेदात्‌ षडदश्चन्देनात्राहपितानि षट्‌ सौत्यानि कमी- ण्युस्यन्ते तेषां षटृकानां मेदो मम्यते चत्वारः षडहा इति पृथक्त्वनिवेशत्संख्पायाः (यदेकस्यैव कमेषट्‌कस्य पार्टिकस्याऽऽभे- एविकस्य वाऽर्ासः कर्प्येत, ततश्चतुःषडहा इति स्यातु अय एनः) चत्वारः षडहा इत्युक्तं चतुर्वेश्त्यहानि प्रतीयन्ते साऽहःसषा- तचोद्ना प्रृति{रङ्कःखाद्‌दद यादेक पहःपटतच्त ग्रहति तस्माना- नाह दर(द््राहकानां पतः ६॥ तदात्र तं ज॑मिनिरह(मपर्यक्षतर्यत्वात्‌ सि

तदावृात्ते पा्टकस्येव परन्नातस्य षडहस्याऽऽरसि नेमिनिराचार्यो मने कृतः अह्न ।ममर्यक्षसंखूयत्वातु चतु्यतिरह्व(पमत्यक्षा सख्याऽनुपानाद्वम्यत तस्याश्च षडहचतुषएटयेनेवानुमानम्‌ तेन पूवं तावरषडहचतुष्टयमेव परत्येति तत्समाहृत्य चदवशतिसंखर्पाम्‌ यथा; पच धृष मरिष्यतः पाद्न्निमू्‌ यथ धूभप्रत्पयनेव कृता भवाति नासावाश्नेमत्ययमाद्रियत इहापि षडहभत्ययादेव तत्मत्ति, प्रसज्यते तया कृतायः) चते(चश्तिसंख्यया मतीतया करे ६१ति तस्म।त्व्डदहा न्धाः

अथ यदुक्त, पृथक्वनिवे(र्नं। संख्य।ऽॐत्तो वव्येतेति ततर भूमः षडह ईइ ्र्ञततः; १दह्‌ः सनिता शह्यपे तस्य चतुःख्या- सबन्धः साक्नान्नास्तत्यावत्तया मारष्याते यया, उपर्तद्‌ा प्रयाम. नुयाजानां यस्या, उ6।१२।तरात्रशत्वार्‌; १३६। इत्यव चाध्ते) तस्यापप दच्रात्न प्रवत्मत अववृर4व्‌ र्स्वादृूरणम्‌ ।नन्नाना षड हानाममावाद्‌ यश्वौमपोद्‌।५। नाप्तावेकं परत निवत॑यति ७॥

( शतव४१।देस्थाग५१ृ द्(द२।हकपम१।१३२॥प क्रम )

[ | संस्थागणेषु तद्ीपासः प्र।१त छृतलक्षण- ग्रहणात्‌ १६ सस्थागणा उदाहरणम्‌ अन्रेष्टामः परचक्ष्यः) बत।१,५ भवात, शतातरत बवतत्यत्मद्धवः अतर (चतवव 1 14 उवर्णः

~~न ~ वे

|

, + - ~ का 1 1 1

५०८; समहू {-- ५1० प्र्त्‌9प१-५417>1

[० <पा०३य ०६] मीमांस।दरने १६१७

छ्ठोमस्यायपभ्यास उतव्रसख्यानां सस्थाविरिष्टानामह्वां बाद इति। किं प्राप्तम्‌ , संस्थागणेपु तदभ्यासः प्रतीयत तस्येव प्राकरतम्य ज्योति. शोमस्यायमभ्यासः कृतः ¦ कृतलक्षणग्रहणात्‌ तस्वैतच्छृतं लक्षणम्‌ अ्िशोषः) उक्थ्यः, षोडक्ी, अतिरात्र इति तत्पंयोगेनेताः संस्था उत्पन्नाः ताभिः शक्यते ठक्षयितुम्‌ तंच रक्षायेत्वा संख्यां केवरं विधास्यति } नानाह्वां त॒ वादे शस्या सेख्या चोभयं विधी. यते उकथ्पसस्था भवन्ति, ते पञ्च भवन्तीति तथा ब्राक्य भिद्यते तस्माञ्ज्योतिष्टठोमाभ्यास्तः॥ अपिकाराद्रा प्ररूतिस्तद्िशिष्य स्पादकषिधानस्य तनिमित्त्वात्‌ ।॥ नेतदेवं, ज्यातिष्टोपाभ्यापस्त इति कथं तर्हिं प्रहृतिस्तद्विशिष्। स्यातु द्रादत्ादिकन्यहानि संस्थाविशिष्टानि स्थुः कस्मात्‌ अधे- करत्‌ तान्यत्र चोद फेनाधिृतानि ! एवं चोदकानुग्रह्य भविष्यति नयु भरत्यक्षविदहित। जयातिष्टामोऽम्रेष्टोपादिभिः शब्दः नेत्याह कथम्‌ | अभिधानस्य तनिपित्तत्वात्‌ अशरिष्टोपा्यमिषानं सस्थानिित्तं, र्योतिष्टो माभिधायक्रम्‌ पततसंस्थ क्रतुं वदितुं शक्नोति, जथातिषट- ममेव यत्त॒-अनेकरायेत्वमिति नानकयत्वं मविष्याति गणचोद्नया भाप्तानामह्वां पञ्चानां संस्थामात्रं विधायिष्यते श्रताग्निष्टोमामित्यपि स- मास उभमयविशचेषणवििष्टं गगमाह्‌ | एक एवायंः यथा, कोदितेोष्णीषा ऋतिजः प्रचरन्तीति | प्र यक्षत्वनिवेथिनी चवे सर्याऽनुगृहीता भविष्यति तस्मादददशारै कानां नानादनां बादः ( शतोकध्प्रद। उ५।तिक्चमिकक्१दित्ते चनुषठ नापिकरणम्‌ ) | | गगादुपचयस्तसरूतिसात्‌ १०॥पू° श्रतोक्थ्यं भवाति, शतातिरां भवतीति श्रयते | तत्र द्रादशाहिका ` न्यहानि भषन्ते तानि प्रायणोक्थ्यसंस्थानि द्रावश्मिष्टेमा। शतो.

[11 [षी

< ॥९॥

एका (८ उक्भ्याः सस्थाः---पा० ज्योतिष्टोमवां वकम्‌-पा० तत्सस्थ--पा० अनेक. धमिविन्~पा० जनि स्थंप्‌---पा० ६०३

निमि पी

१६१८ दर्टक।सदितशावरमाष्यसमेते- = [अ०८५।०६अ ०१

| यु प्र्टपमथौस्कथ्यस्तात्रोपरचयः प्रापुः शतातिरान भवतीति सवपु रात्रिपय।यापचयः। तत्र चेन्त्यते। कि द्रादशादादुपचयः उयातिष्टमादिति। कि पराक्त्‌ गणादुप्चवः। कृतः। तत्मदरतिखातु द्रादज्चादयङृतय एतेऽहगेणाः तेषु द्रादशारिको तर

ध्यन्तः प्राप्यते यदि द्रादशाह।दुपचयः, एवं चाद्कानुग्रहो भां तस्पाद्रणादुपचयः ।॥ १०॥ एकाहाद्रा तेषां समलतास्स्यात्‌ १३ क्षि°

एक हाद्रा उयातिष्ट(पादुपचया द्रादसादात्‌ कस्माच तषांस- पवात्‌ द्रादश्चादिकानापह्व।पितर१त; सपत्वं मवति तान्पप्यन्यतः सस्यामाक्राङक्षन्ति, इमान्यापे नच भिक्षुका भि्ुकादाकार्स्षन्ति सर्यन्य स्मिन्‌ भ+सवसमयञमिक्षुके करिपत्दुक्तं भवति द्रादवाहे स. स्थार्ते(त्राण्यनाम्नातानीत्यत्तो यत्राऽऽम्नातान तत आकाङ्क्षन पेतेष्वहःस॒ ताने नाञऽम्नातानीात तस्पाद्कतान्यदानि यत्र ब्रह. तानि तत एवाऽऽक।ङक्ितुमदन्ति | ज्योतिषटामे तान्याम्नातानि। तस्पाज्ञ्यातिष्ठामादपचयः॥ ११॥

( बहम्पतिक्वाद) दारातथाम्य उत्पनमायत्ाणा समानयनाविकररमम्‌ ६॥) | & | मा््रीपु भारतानामवच्छेद्‌ः भर्त्यपिकारास्ं- सपाला 2।११६८१(तरेकातदास्यत्वम्‌ ॥१२॥ १० उपचगधि।न्ततः अपचय इदानी चिन्त्यत इदं श्रयते वाजय नेष्टा वृदृस्पततिश्षरेन यजतेति ततद्‌ समाम्नात, गायनमेतद्‌ह्‌मवर्तीति। अन्न विचायते | (तिः प्राकरतनां जष्टन्नगतीन।पक्षराबलपं कृत्वा गा- यनं तदह; कतेग्यमुत।त्पात्तगायनाणां दारत्तयीम्प आगमं त्वेति | जन सूत्रेणदोपक्रपः गायनीपु मराकृषीनामवच्छेद्‌ः गायत्रीषु श्रष- माणास मायत्रपतदूहमवरततिः पाह्कतीनां तिषुन्नगवनामवच्छेदोञप्त- रावलोपः कतेव्यः | इतः पह्त्यधिकार्‌।त्‌ चादकेनात् ्राङृत्य- च्निष्टन्नगस्यः प्राप्न आधेदृता वियन्ते यद्यन्यासपचामागमः क्रे- `

येत; प्राकृतः प्रत्ययो बध्येत |

१०॥ ११॥

, मिं “= --+ ~~~ =-- -- -

पि गीष 2 रि

जा = 1 जन "नमकक

^ वभव-{---ए०* |

[०८१०३०६ पीप[मादशने | १६१९

नयु प्रर्यक्षश्रुता गायच्परः। तामिथोदकपाप्रा इतर बाधितव्याः | नेत्याह करमात्‌ संख्यःत्वात्‌ अयं गायगी्चब्द्‌ः सख्पावाचकः क्थ तायते | मव्यतिरेकाच्चतु्वगतिमख्यामेष व्यभिचरति। कचिचतुविशतिसख्यया तिना दृष्टः चतुर्विशति मं्याही नास त्रिष्ु-जग- तषु कदाचिद्धवति | तरमार्मख्याश्ब्दोऽयम्‌ सस्याश्चब्दशेद्ष- * रावरोपः करैन्यः: अभ्निटोपवतु यथा, शताथिष्टोमे भवर्दस्युक्ते द्राद- शादिकानामह्वामुक्थ्यावलापः क्रियते एवपिहापि १२॥ तन्नित्यवच्च॑ पृथक्प्तनीपु तद्रचनम्‌ १३॥ तन्नित्यवरसर्यामात्रं श्चुवन्तं गायत्रीरब्दरं मत्वा, पृथक्सतीषु पृथग्मूतासु गायत्रीभ्यो जगतीषु, अगायत्रीपु तद्रचनं भवति, गायर््र- वचनं भवति येहि दरे गायच्यौ, सेका जगतीति | यदि सख्यायां गायत्र श्ब्दस्तता जगत्यां द्रे चतुतिशतिसंख्ये इन्येतद्रचनपरुषपयते अथ, त्रपचि ततो द्रे ऋचां जगत्यां स्त्‌ दृत्येतद्रचनमसुपपन्नं स्यात्‌ तस्एएट्पि सर्यायां गायत्रीशब्दः तथेदमपरं दशैनभ्‌ तिस्वीऽ- नुष्टमश्चनस्रो गायत्रीः करोतीति १३॥ विंशती दशेति चेत्‌ १४॥ अथ, कचिदरव्रूयातुः विशतीं द्यसंख्याऽसि | संरूया संख्या- न्तरे वतेते गुणो हि संख्या गुणा गुणेषु वर्तन्ते | एवमषएटाच- त्वारिंशत्सस्याखं चतुविशतिसस्या नास्ति तस्ात्सख्पार्थेऽपि गायत्रीश्ब्दे, एका जगती, द्रे गायञयी, इत्येतदनुपपन्नमेव ¦ यश्रोभगो-

कि

दपा नापतावेकरस्य वाच्यः १४॥ एकतेसख्यमेव स्यात्‌ १५॥

अन्नोच्यते ! वरूपः संख्यायां सेख्या वते इति किं तदि | अषएाचत्वारिशरसंख्यापरिच्छिननेष्वक्षरेष्ववयत्रमूते द्र चतुवशतिसंरूपे, नतद ऋचौ, दाति ।न संख्या संख्यान्तरं निव्रच॑यतिं यदि निवतंयेदेकसंख्यमेव स्यात्‌ यस्य दश्च गात्रस्तस्य द्वौ पञ्चको गवा मिस्येतद्रचनं स्यात्‌ भवति तदु | तस्मान्न सख्या सर्यान्तरं

` निव्तेयाति।

| १२ १६\॥.१४॥

१६२५ दुष्टीकासदितश्नाबरभाष्यसमेते- [अ०८पा*६अ०९)

एवंबा॥ विंशतो दशेति चेत्‌ यश्पि संख्यायां गायत्रीश्ब्द एवमपि नाक्षरावलोपः कतेन्यः किं कारणम्‌ व्रिशतौ दर बिधन्ते | किमतः हद ताव्रदतः येन विंशानरुपात्ताः, उपत्तास्तन दश्च भवन्ति | एवं येन तिष्टुग्नगत्यः प्रयुक्ताः, प्रयुक्तास्तेन तदन्तगेता गायञ्यो भवन्ति| तस्पादिकारेण प्रयागः एवं चादकानुग्रहथ भवाति गायत्र चाहुः कृत भवति|

एकसंख्यमव स्यात्‌ अत्राऽऽह जगत्यां त्रिष्टुभि चापत्ता्यांन गायञ्य उपात्ता भवन्त कथम्‌। साधन पारच्छन्दती सख्य कपाण, अङ्की भवति जगत्याः, ज्रिष्टुभो वाऽवयवः साधनम्‌ तरहि। तिष्टुग्जगर्यः भयोच्येत, गायत्रमेतद हमे वतीति वचनादवयद्र पए्गात्र साधनमिति ¦ तथा सत्यक्षरावछाप एव प्राप्नाति उत्तरस्यावयवस्पान- द्ःर्वात्‌ चानङ्कःऽनुपादीयमाने चोदको बाध्यते तस्माधदुक्ते, यद्यापे सख्यायां गायज्राश्चब्द्‌ः) एवमप्यावेकारण प्रयाग १५।

एतदयुक्तम्‌ द्यति नोत्तरस्यां संख्यायाघ्ुपत्तायां पूष संया उपात्ता भवन्तीति | यद्यमेका च्‌ दश्च इतं सहस्रं पराध चेति सवेस॑र्पा अनुक्रामति यादि चौत्तरस्यां संर्यायामुपात्तायां पृः सख्या उपात्ता भवन्ति, रेकसंख्यमेव स्यात्‌ एके प्राध॑सख्या भवेत्‌ सा हि सव।भ्य उत्तरा यतस्तवेका्या अप्यनुक्रन्ताः अतो विज्ञायते, नोत्तरस्यां संर्यायापुपात्तायां पुत्राः संख्या उपात्ता भमव- स्तीति १५

क~

णाद्व दव्यशन्द्ः स्वादसवविषयत्वति १६. [स° नेतदेवं संख्यायां गायत्री्चम्द इति कथं तर्हिं गुणादृद्रग्यश्चव्दः स्यात चतुर्विश्त्यक्षरयुक्तस्य द्रव्यस्य वाचकः कस्मात्‌ असवे- विषयत्वात्‌ यदि संख्याश्चन्दः स्यात्‌, सवेसिमधतुर्विश्तिसंख्यस- ख्येये वर्तेत गोयुथादौ वतेते तस्मान्न संख्याश्नब्दः १६

१९॥ १९॥ एव॑-प।० ! दशयति च-प भवन्ति-पा० चेतदेष-पा० चतुविशतिसं्येये-- प्‌ |

ककव 1

[अ०<पा०६अ०६] पीमांसाददेने १६२१

गोत्ववरच समन्वयः १७ यथा, गीरिति सत्यपि गमननिमित्ते सामान्यद्रव्याभिषाने सास्ला- दिपस्येव समन्वयो, नान्यज्नेति तेद्रवन एव गोशब्दो विज्ञायते | एवम. यमप्युग्ब वन एव विज्ञातु न्याय्यः १७ संख्यायाश्च श॒ब्दवखात्‌ १८ चतुविरतिसंस्यावाचकः शब्दोऽस्ति, चतुर्विश्षतिरोति नास्यापरेण गायत्रीशचब्देनायः संन्न।या ग्यवहारायत्वादेकेन व्यवहारसिद्धेः ॥१८॥ इतरस्याश्रतित्वाच्च १९५ ` इतरस्य ऋद््रम्यस्याश्चतित्वात्‌ अश्ब्दत्वादित्यथः तस्यापि व्यवह्ारार्येन संन्नादृन्देन प्रयोजनम्‌ तत्रायं गायत्रीश्ब्दोऽ्यवान्‌ भवति संख्यायां निष्पयोननः तस्मादपि करक्शन्दो न्याय्यः | अतो गायत्रीणामूचामागमः कतेव्य इति १९.

=

2व्पान्तर्‌ नसवगादक्थ्मरटपाकाशषछ स्पात्‌ ॥२०॥ यदुपव्राणितम्र, अग्िष्ठोमवदिति ! तत्रव्रपः अग्रिष्ठोमश्नन्धस्य द्रव्यान्तरे करदिम्िन्निवेशो नास्ति यथा गायतरीश्चब्द ऋग््रभ्ये अयं हि केवलागिष्टामान्ततां त्रृने चोक्थ्यलोपमन्तरेण द्रादश्नादिकाना- मह्वामग्निष्टोमान्तता भवतात्यवदयक।यं उक्थ्यदोपः अयं पुनर्गायत्री- शब्द्‌ ऋद्रन्यस्य वाचक त्युक्तम्‌ चाक्षरावरोपेन तरश््रभ्यं प्राप्यते | तस्माद्िषपोऽयद्नुपन्यास इति २०॥

अशाखलक्षणलास्च २१

अश्चास्ररष्षणानि चोक्धस्तोत्राणि शताग्निष्ठामे, तानि शास्ररक्ष- णयाऽग्रिष्टोपान्ततया बाध्यन्ते इद्‌ पुनावरंपरीतं, शाब्वटक्षणा गायच्यः, आनुमानिक्यास्ष्डुग्जगत्यः ता शक्नुवन्ति गायत्रीं बाबि- त॒म्‌ २१॥

उत्पत्तिनामधयत्वाद्धकत्या पृथकृसतीषु स्पात्‌ २२॥

अथ यदुक्त संख्यायां गायत्रीशन्दो दृष्टः ये हि दवे गायच्यौ, सेका जगतीति तस्य कः परिहारः उच्यते ओत्पत्तिकमेतदचो

= ~ ~ नन ~

' १७ १८ १९ २०॥२१॥

1 " ------~ ~ ---------------------- ^-^ =

काय प्रयोजनं-पा०

१६२२ दष्टीका।सहितेशावरभाप्यसमेते- [अ०८१०१अ०६1

नामधयमि्युक्तम्‌ अत उत्पात्तनामधयत्वाग्रोऽयं जगत्यवयवे चतु- ्विक्षत्यक्षरे पदसंचये प्रयोगः, भक्त्या तित्नेयः | शक्रस्य शस्दस्यनिकायेत्ता सत्यां गनो न्याय्या कृथा पुनभक्त्या परिमा- णसामान्यात्‌ यत्परिषा्णं द्वयोगायञ्योस्तदेकस्या जगत्याः | अत ` एतदुक्तम्‌ ये गायञ्यौ, सैका जगतीति यथा, यद्र कौरवी एको वाहक इति एतच्च गायज्रदरयम्ंसाग्र वचनम्‌ कथष्‌ |. इदं श्रयते, दाभ्यं गायत्रीभ्यां वेदयस्येति तदेतदयक्तपिवोच्यते। ` जगत्या वेहयस्य कायम्‌ जागता हि वेरः तदेतद्दराभ्यां गायत्रीभ्यां

क्रियते जगत्यव तत्कृतं भवति येदहिदरे गायरगरो सेका जगतीति, तरपादहेतुरयं सख्यायथेत्वे गायत्रीश्ब्दस्य २२॥

वे चनामात चत्‌ ५२॥

शक्यं ताव्तत्रेतदर्तु, यत्रानुवादो गायत्रीशब्दः | यत्र तु विधि. स्तत्र कथम्‌ यथा, तिस्लोऽरृषएटमः, चतस्र गायत्रीः करोति, इति पुनर्विधो विशेषः विधो शब्दायेन व्यवदह(र) भवति तिस्ोऽनु- एुमश्वतस्तो गायत्यो शक्याः कतुम्‌ शक्यास्तु चत सधतुर्वशतयः | तस्मात्तत्र संख्यायां गायत्रीश्चन्द्‌ इति २३॥

अय ब्रूमः-

पिटकम्‌ +४॥

इदेवैकतर संख्यायां नान्यत्र कचिदशनातु आह यदेनं संख्यावचनः कथपिह धस्यरार्यो जात्‌ इति उच्यते टक्षणयाऽपि विषान भवतति | यथा लःके, अधी पिष्टपिण्डाः धिहाः क्रियन्तामिति। वेदेऽपि, पष्टेसपतिष्एत इति तत्र सिहश्न्दः प्रतिङृतिवचनो हृत्यन्यत्रापि प्रतिकृतिवचना विज्ञायते पृषटशन्दो वा पृषटसाघ्रन- मन्त्रवचनः रक्षणया प्रयोगे श्च्दायः परिच्छिद्रते यत्का- रणं, स्वाथे एव वतेमानोऽथान्तरं ठक्षयति एवायं नदनव रक्षमेव्‌ तस्माद यमप्यदे्तः २४॥ |

(गी ------ --- ---* --- -- ---- = ~~~ ~---------*=-------~~------ ~~ = -* ~~ =< 0

२९ २६ ।॥ २४

=

_ भक्त-पा०। कौरकौ--प्ा वाहिकः प्र ततरैतदत्त--पा० पृष्टसाधन--इति कचिन्नास्ति \ अशब्दाथेः- पा

[अ०८ प० अ०६ ] मीमांसादेन | १६२३

अपुर विकल्पः स्यायदि संख्याव्रिधानम्‌ ५५ अपूर्वे द्रपूणेमासकमागे विकरः स्यात्‌ यदि संख्यायां गायक्नाशन्द्रः तत्र हि श्रूयते, गायच्या परिद्व्यादिति। एवं श्रुते, ` आजु तायाशतुविश्त्यक्षास्य पदसंचयस्य दिक्खा; स्यात विकरस्पे पक्ष आजुहाताया बधः चायुक्तः सत्यां गतौ . तस्मादपि नेतत्सरूयाविध्रानम्‌ ६५ कर्गणत्वाननेति चेत्‌ २६ अवोर्यते | प्रषतो विक्रसपो मरिष्यति कनः ऋगगुणत्वात्‌ क्गुणा दि सत्र प्रयागोऽङ्गकृतः ऋचस्तस्य सापिपेन्य आस्नताः। यदि, अनुचा परिदधीत; कऋयुणलसे बाध्येत तस्मात्तत्राऽऽजुहतयेव परेधास्यति तथा सन गायञ्छरा परिहितं भविष्याति ऋर्गुगर॑ चपसंगृदीनम्‌ २६॥ तथा पृवति स्यात्‌ २७॥ पूथवत्पपि वरस्पतिसये तया स्यान्‌, यथाञपू््‌ अत्रापि) ऋरगु- णकः प्रयोग इङ्ग) कतथोदकन तत्रापि कऋक्षपादीयमानासु गायत्रं चै. याहः रेत मताति | ऋगगुणकस्वे बाधितम्‌ तस्पान्नाक्तराव- ङ।पः २५७ गणावेशुश्व सवत्र २८ तुचष्दस्य स्थाने चशब्दः दषश्च तुशचब्द्स्याय वचश्चञ्द्‌ः। यथा, क्िचेद भवतति गुणस्य चतुतशतिसख्याया; सवेत्राऽअेशः इ- रस्नायमाज॒होतायां) नाचयवे अहस्तस्याबुपादोयमानायाषृगुणत्वं चोपररीतं भवति, संख्या वहप्पतिस१ ९न५। ऋवश्चोद्केनाङ्- कृताः, तात्तामनयवे चत५५तिसंख्या नि(पष्टठा तस्मिन्नुपाद्‌यमान कऋ्ग्ग गत्वमनुपात्त मवत पक्रतिग(५पु तुपात्त भवाति तस्मान्न सख्यामिधाने गायनयन्दे प्रह्वातगायनामामागमः प्राप्नोति अप्र आह्‌ इदं तावदयं संस्यावाद्‌। ४एन्पः कस्मादक्षरगताया- पव सख्याय मवानवस्यत्‌।) पुनरन्यस्रूपरयगतायापपि, ग्रहग-

.॥ २५. २६ २७

------------- --7 ~~~

1 ३१.८६ ।--१।-

१६२४ दष्टीकासदहितक्षाबरभःप्यसमेते- [अ०८पा०३अ०६)

तायां चमस्तगनायां वा यावरताऽविशेषेण श्रतं, गायत्रमेतद्‌हमंववीति। एवं सति सवत्र गुणावेश्षः, सख्याबेशः प्राम्नोति २८

निष्पन्नग्रहणान्नेति चेत्‌ २९॥

चेदूनरूषातु ) यत्रायं निषपन्नो गायत्रीशञन्दः, भसिद्ध इत्ययः तस्य ग्रहण न्याय्यम्‌ अयं चाक्षरगतायामेव संख्यायां प्रसिद्धो सवेत्र तर्मान्‌ स्वेसंस्ययगतो गृध्रत इति २९

वक्तव्यः--

तथेहापि स्यत्‌ ३०॥

यथाञक्षरगतायामव सस्याय ष्ठा नान्यत्र पएवमृष््तरव टण्राना न्य दिमश्चतर्वसत्यक्षरे गये वा यथा चाक्षरष्वेव इति नानक्षर विज्ञायते एब्रमृक्षु इति ननृक्षु विज्ञातुं न्याय्यः अत्राऽऽह | यद्यप्ययमृक्ष गायत्रीशब्दः, एवपप्यक्नर(बलोपएव कयः किं कारणम्‌ मरृस्युपबन्धनात्‌ चेदकेनात्र प्राकृत्या्चएम्जगत्यः प्रापिताः ता इम। नोञ्तिता भविष्यन्ति गायत्रीशनब्द्श्च संख्यासामान्याच्छक्नावि

भः = ९१ (क को तद्वयवान्‌ वक्तुम्‌ एवपुम। विधी अनुगतो मवरिष्यतः-- प्राकृतो वैकृतश्चेति ३०

अत उत्तरं प१२ति--

(4 क. ट; ~ च्रे (० भिद्धं ¢ यद वाअवशय नयमः तस्सुपवन्पाच्छरष्वाप प्रातः स्पात्‌ ३१ यद्यविश्ये--अपशयेऽपि, गायत्रषु विहितास परकृत्युपवन्धनादगा- यत्यां गायर्जशचन्द्‌ः कस्ते, ररेष्डपि, शमये बरहिमवतीति कुशेषु शरशब्द्ः फरपयितन्यः काकमेव बर्हिः कायम्‌ वक्तव्यो वा

परिश्पः ३१॥ =, [,॥ ९५ ट8; प्रयाग्‌ दात चत्‌ ॥२३२९॥

क्षि, च, भ,

अय विद्धेषां दः | चतावश्चातसस्यायापक्षरगतायां मायरजजीन्चन्द-

= + ~~~

२८ २९ ६० ३१\॥

| ~ पिं ~ --- ~-- - ---~-+^------~-~- ^ क-म ना ना काः सनय० थै

सस्यवेरा ईति कंजिन्नास्ति यद्यप्यृष्ु-पा०

[अ० ८१० ९अ०६] मीमां सादशैने | १६२५ स्य प्रयोगः ये द्रे गायन्यो सेका जगतीति तेन श्चक्यते करपाये- तुम्‌ २२॥

तथा शरेष्वपि ३३ शरशब्दस्यापि कशचपु पयोगो दृदयते, शरवणमेवेदं कुश्चवनमिति ३३ | भक्त्यातिे चेत्‌ ३४॥ अनोच्यते | तत्र चरशब्दो भाक्तः भयुञ्यते दधेत्वासृथुपत्र- त्वार्सादश्यवादोऽसो, चरवणमेमेदं कृशवनामिते स्वायं वतमानः सादृश्यं गमयति स्वाय जहत्कयं गपयेत तस्माच्छरेष्मेव तत्र शर चब्रस्य पयोगो कुत्धेष्विति॥ ३४॥ तथेतर्‌स्मन्‌ ३५ तयतर(स्मिन्नपि) २६ ग।यञ१ सेक। जगतीति भाक्त एव गायत्री. शब्द इत्युक्तष्‌ सोऽपि स्वा५ एव वतमानस्तत्सदथं गमयतीति, ऋक्व भयुक्त। सख्य(याभ्‌। तस्मान्न संरूपायां गायन श्चन्द्‌ञ। अत्‌ नाक्षर।वर।पः कतं०पः ३५

अधस चर्त्वि त्मर्‌ स्यत्‌ ३९॥

अपं चेषटन्नगतानानकदसे बक्धमपारे्तपाप्त मवति चाप रिस्तमासेन वाकयन(५ः कथिदमिवी वते अवमिधनायत्र मन्त्रपयोगः। तत्र पन्नभयाग एव(नयेकः स्यात्‌ तस्मान्न तातां जिषटुननगर्तनामक- देशे ग।य। ब्दः स्यात्‌ तस्मादुत्पसिगायत्रीणामेव दाश्तयीन्प आ{गमः; कतव्य

इति श्रीशबरस्वा(मनः इता पी्ाद्ाम्यंश्पस्याधपय्व्‌ त्‌१।य; पाद्‌ः॥

कमि~ „= ~ ८५५ ०१५ ~: "~~ ~ ~------ -- ~ --- ~~ ~~~ ~~~ ~ "~~~ ~~ ~~~ ^ - --- - ---*~------न~-- ~ ~~~ +

६२३३ ३४॥३५॥६३६९॥ |

हाते श्रीमह्रकुमारिकविर्‌।चताया मनतिामान्वन्वा्पा्या दुष्टीकायामष्माध्यायस्य तुततीयः पद्‌;

१६२६ इष्टीकासदितश्चाबरभाष्यसमेते- [अ०८१०४अ०२्‌.|

अथाषटमस्याध्यायस्य चतुय; पादः दर्विहोमशञब्द्ध्य केम॑नापपेयत्वाविकरणम्‌ ) | | दर्वंहोमो यज्ञा्निधानं हेमस्तयोगात्‌ १॥ सि° थदेकया जुहुयात्‌, दर्विंहीमं कुयादिति श्रूयते अस्मिन्‌ दर्वि होमश्दे भवति संश्चयः गणव्रेधिरुत कभनापपेयमिति। परि भरप्तम्‌ दर्विहमो यज्ञाभिधानं, कमेनापपेयमित्ययेः कृतः होमसं- यागा हामर्चन्दोऽत्र श्रूयते ¦ तस्धानधधायं समासः ; द्विश्वच्द उपसजन, होमश्च कमं अथवा जुहुयादिति कर्मोच्यते तेन सघ्ु- चितो, यदेकया जुदुयाद्िति तस्मान रिथतं तावत्‌ | ततोऽयौन्तरं प्रक्रियते १॥ ( दविहामशब्दस्य स्मातानां वेदकानां कमर्णा नावधेयतापरिक्रणम्‌ २॥) [ | ठकरकानां स्पात्कतुस्तद्‌।र्पलात्‌ २॥ पृण यद्‌। कपनापप्रेयं, तद्‌। चिन्त्यते, % कोक्िकानां स्मातानां कम णामषटकाद्‌।नां नामेयं द्वरिदोमकरब्द्‌ रत सषाम लौकिकानां मेदि- कानां चेति। कत पातम्‌ छाकिकानां स्यात्‌। खलु दविहयमश्नन्दरो लौकिकानां कपमेणां नापपरेयं स्यात्‌ कुतः कतुस्तद्‌खूयस्वातर तेषां कता, तेन दवदा५शब्द्‌न समःख्पायते | लिनीनां दािह्‌।भिकं ब्राह्मणः, अम्बष्नां दा्रिदयोमिको ब्राह्मण इवि यथ यत्छरर।तिस तनाऽऽख्यायते यथा, छावकंः, पावक ईति यदि चएकदीनां नामपेयमेतवु ततस्तषां कमणां कतौ दावरदेमिकसमारूपामरैतति | तरमाटोकिकरानां नाममरेयप्‌ २॥ स्पा वा दगनाहस्तिश्चमे ३॥ सन॑पां छाककानां वैदिकानां नापमेयमतवु डीक्रिकना- भव | कस्माद द्य्नाद्रास्तुदभ बास्तुह५ हे वदिके दुर्विदमत्वं दशयति यद्कय। जुदूयादवेहमं इयौ पूरानुवाक्यामनूच्य याज्यया जुहोति सदेवतःवायेति ननु विपर्‌तमेतदशैनं, यदेकया जुदटुयाद्विदेपं इयात्‌ अदर्वहोमं सन्त्रमित्य।पय्यते यदि दविहयेष एवाप्त।) तत एकया द्राभ्यां दयमानो दुर्पिहम एव भवति| तत्रै

भज =-= मन =

~~न

1 एव दुर सुम्ममपि साप्यं पुस्पष्टमिति वातिच्छता ०१८८ तमीः। ३५६

[अ०८पा०४अ०१] प्रीमांसाद्शचने | १६२७

तदशन नापपश्चते यदेकय। जहुयादविषठोमं कुयादिति

अत्रोस्यते यादे टोफिकानापेव नामधेये, वैदिकानाम्‌ तत एकयाऽपिं हूथमानोऽस नत्र दर्विहोमो भवति अलौकिकत्वात्‌, तत्र. तद्रचनं नोपपद्यते यदेकया जुदुयादरव्ंहोमं कुयादिति तस्माज्ज्राप- कमेवेदं वेदि कानां दर्विहोमे : एवमपि ज्ञापकपुक्तम्‌ कुलः प्राप्िः | उच्यते टोपशब्दस्य सामान्यामिगरापित्वासाद्निः तस्पाह्टोकिक- वेदिकानां नामघेयमेतत्‌

( दर्विंहोमशब्दस्य होमनामघयत्वाभिकरणम्‌ ३॥ )

| ३| जुहतिचोदनानां वा तत्संयोगात्‌ सि° छोकिकानां वैदिकानां नामवेये दर्विहोपशच्द इति स्थितम्‌ इदानीं चिन्त्यते कै यजतिचोदनानां जुहोरिचोदनानां सर्वेषा नामधयम॒न जुहोतिचोदनानामेवेति अविशेषात्सर्वेषामिति भप्त उच्यते लुहतीनां नापधेयं यजतीनाषू कनः तत्सयोगात्‌ होमश्ब्दसंयोगात्‌ अयं होपक्षन्दा जुहातेवाचको यजतेः ! यजतो कक्षणय। स्यात्‌ तम्माञ्ज॒हातिनामधेयम्‌ ४॥

( दर्विहमशठ्दस्य गुणविधित्वनिराकरणापिकरणम्‌ )

[| दव्योपदेशाद्वा गुणाभिधानं स्यात्‌ ५॥ पू

स्थितादुत्तरमुर्यते | यदुक्तं कथनाय दर्विहोम इति तन्न तष्टं गुणाभिधानं स्पात्‌ | गुणविधिरित्ययः कुनः द्रव्यो पदेश्नात्‌ | रथ्यो पदेशोऽवगस्यते, दन्यां होमो द्विहोम हाति। एवमेतौ दर्विहोप- शब्दौ यथापरसिद्धिकल्पित्तो भविष्यतः तस्मादगणविधिः ५॥

हेकिकानामाचारग्हणत्व च्छब्दवतां चा-

न्याथविधानात्‌ ि° नायं गुणविधियुज्यते | किं कारणम्‌ लोकिकानां तावदाचार गृहीता दर्विः | न्यश्विलया मृखदण्टया द्यां जुहोतीति सान विधातव्या भरौतानापप्यन्यानि होमायानि पात्राण्याश्नातानि सवेण जुहोति, चमसेन जुहोतीति ! तेः सह दर्वेविकरपः स्यात्‌ चाम्या- यय्‌; यत्कारणं, शवादीनां विधारकः इब्दोऽस्ति; सवेण जुहोदीति। नत्त द्वेः) तत्र ह्यानुमानिको विधिह्ृष्दः॥ £ |

1 1 "त या 1

कान ~, ~ - ~~ "~~~

सुचाद्मना-पा०।

१६२१ दष्टीक।सदितशामेरमाध्यसमेते- [अ०८पा०४अ०६)

छङ्दश्नस्य परिहार उच्यते | यदुक्तम्‌, अदुम्बरीहोमे सिद्-

षट्स्वाहकारस्य दक्षनान्न साप्रिको विध्यन्त इति | अत्र व्रमः।

उत्तराथस्तु स्वाहाकारो यथा साप्तदश्यम्‌ तद्यथा, साप्तदकशष्यम-

नारमभ्यापीतं, सप्तदश सामिधनीरन्शाहेति अनारभ्यवादानां पन्न

स्यथत्वाहशपणमासावागनम्‌ ततः प्राकरणिकेन पाञ्चद्श्येन बाधि-

ते सद्िृत्ययं जातम | एत्रपयं स्वादाक्रारोऽनारभ्याधीतः, स्बाह्म, फरण वषट्कारेण वा देवेभ्यो हविः प्रदीयत इति तेनेव न्यायेन ` प्रकृतिं नििविक्षुः सोमं दशषेपृणमासौ तत्तथैव वपषटूकरेणोप-

रुद्धस्तद्रनमन्यानि प्रदानान्यपसक्रामति तचाविप्रतिषिद्धा सोमधर्षै-

प्रवृत्तिः, पशुवत्‌ त्था, पशौ साप्तदृशये श्रूयमाणे दाश्पौणमा. सिष्ौ तत्र प्रवू्ति्िपरतिपिध्यते व।चानकत्वातसाप्तद इथस्य ¦ एवपिहा-

पि वाचनिकःवात्स्वादहाकारं भरति रिद्नदरेनान्न सोपिक्धमेपवृ्तिर्दिप-

तिषिध्यते | पनःशब्दश्चानथेकः ¦ यथा किं पुनरिदमिति १४॥

अनुत्तराथा वाऽथवक्वादनथक्याद्धि भरारतस्योप- रोधः स्यात्‌ १५॥

यदुक्तम्‌ , उत्तराय स्वाहाकार इनि तन्न कुतः अनुत्तराथैः अथेवत्वातु प्रद्रतावेवास्यायवच्छं, नाषटटयप्रपु प्रावेणहापयोश्च, पृणेमासाय सराधसे स्वाह!) इति अनथकन्वाद्धि प्राकरनस्योपरोधः स्यात्‌ यदि प्रकृतावनयथेकः स्यास्वाहाकारः, ततः प्राकृतस्य वषद्का- रस्य विकृतौ प्रप्ुस्वानरभ्यवादेन स्यादुपरोधः, वपट्‌कारबाध इत्यथः | त्वस्याऽऽनथक्यम्‌ तस्मान्नोत्तराथेः। चेदुत्तराथः, छिद्घमेवेतद्व- त्यसोमपूवरे दविहोमानां, मूमिगते स्वाहा करोतीव | १५

प्ररतावपीति चेत्‌ १६॥

एवं चेत्परयसि, नारिष्टहोमेषु पावगहोमयोश्च स्वाहाकारस्य निवेश इति प्रृतावपि नारषटहोमादो नास्य निरो घटने तत्रापि दषट्कार एव प्राप्नोति द्यविरेपेण दकषपृणेपासयोव्रंहितः द्रथ- क्षुरो वषट्क।र एष वे प्रजापततिः सप्तदशो यक्नऽन्वायत्त हति ननु

0 ----~-------~~~--~ ~ ---~ ~ (2 ---“ ~ "~~~ = ~^ 0 2 1 1 [ =+ ~= ---~~-"

"आश्रावयेति चतुरक्षरमस्तु श्रीषडितिः चतुरक्षरं, यजेति द्रथक्षरं, ये यजामह इति पश्चा्चरं यघ्ये वषट्कारः एष वै सप्तदशः प्रजापतियेश्मन्वायत्तः ' इत्येवं खण्डदेवादि धृतः पाटः

[अ०<प्र०४अ०५ मांसाद्‌शने १६३१

स्वाहाकार्‌ऽपि परत्यक्षं प्रटितः। सस्यं पठितः वषट्कारस्तु विहितः। अतश्वोदनेति। नास्य यज्ञो व्ययते भरजापत यज्ञेन प्रतितिष्ठतीति स्वाहा- क्‌।रं पाठेन राप बधते पाटे ह्यानुमानिक्रो विः प्रक्ेण विधिना

[>

ब।ध्यते चेत्तत्रापि निवरेबः; उत्तराथं एव स्वाहाकारो भवाति विद्रत्यथः ।॥ ६६॥ उत्त म॒मवाय पारदाबल्यम्‌ १७॥

अत्रऽऽद्‌ नतद क्तं, चषट्‌क।रेण स्वाहाकारो बाध्यत इति कुतः यत्‌ उक्तं श्रत्यादरोनां समवाये परस्य दुबलत्वमू्‌ इह वाक्यप्रक- रणयोः निपातः भकरणेन वपट्‌करः परामोति नारषटहमेपु, ठन्म- न््पदैरकवाक्यत्वात्स्व हाकारः वक्यं भकरणाद्भङयः ननु स्वाहाकारस्य) पारिष्टासदानाय वपटकार्‌ः प्रयोक्ष्यते खदु स्वाहा- द्‌।रेमैव भद्‌(न निवेितम्‌ कथमवि्दितः प्रदानाय स्वाहाकारः पदा नासं निसरतप्याति विदत कथम्‌ स्वाहक।रण वा वषटुक।रेण व्‌] देवेभ्य दविः ५९।यत इति ननूभयो; स्वाहाकारवषट्कारयोः प्दताबाम्नादनार ्५वादरयाऽऽनयकंयभरू अत उच्यत्‌ प्रदानायेत(- मनयो विधास्यति तस्मान्न सोमभकूतय। द्‌वदामा; १७

तच्‌।दना वेष्टः प्रवा चतत द्रापः स्यात्‌ १८

३1३2; सान्तरपरिद्रहे तय।द्ना वा तदित्यनेन दर्विहोमा, मसिनिदियन | जुधनिचोद्ना द्पूणमाप्तयोरङ्गकमेविशेषास्ते द्‌्दमेष मरवपरन्‌ ¡ कै नस्त ना रदमाः कस्मात्कारणत्रु हि भत्तधमौणः, सर्रषटयु सनपलयुबन्तरपु मवतेमाना दए; यस्य यो धमः प्रायण ट्टः तस्यटृरधमानोऽप्यनुभायत यया यः परा. थान्‌ प्रायेण करत) अन्य र्५न्‌/५ परायकरणे एव समान्यत | तस्मातषा प्रदत्तः १८

५।२९स्‌[म४५।च १५

श्भ्द साभ चद्नासायान्य दुविहोमानाम्‌ नारिषटहेषेऽपि हे जद तिचदना नरिए।जद।।ते, मिन जुदताति चोदनासाप- न्याद्धभपा प्तिः ५९

५.५ ति 6 2 1:4० ;

१६३२ दष्टीकासदहितशा वरभाष्यसमेते- [अर<पा०४अ०५

लिङ्गदशनाच २० लिङ्घः चेतमय दद्चयति यथा नारिषुहोमपूबत्वं दविहामानाेति मि लिङ्गः मवति अनितर श्रूयते, यदि कीटोऽतरपदतान्तःपरिधि निनयेदिति तथाञ्रो श्रयते, अन्तदि तिष्ठन्‌ सावित्राणि जुहोतीति

परिधयो वेदिष्ाङ्घपधानाथल्रनारेएदोमाङ्कम्‌। यदि तेषां धमाः परवत रंस्तत एतदशनघ्रुपपय्यते तस्पात्तेषां पत्तिः २०

तत्न(भ(वस्य हेत॒त्वाद्गुणाथ स्यादद९नम्‌ २१

यदेतद्गुण(य नारिषठदहाभ्य दशनपुषदिष्टः नारिष्टदपानां प्रच त्(वित्यथः अदशनं तत्‌, अ्वक्रपिह्ययः | कतः तत्राभावस्य हेतुत्वात्‌ उषम्बरकेषु, अरतिष्टिता उयम्बका इत्याहः नेध्पाबर्हिः सन्मते प्रयाजा इज्यन्ते, नायुयाजा इञ्यन्ते, सामिधर्न(रन्वा- देति, अम तिष्ठितत्वं पम्बकाणां प्रातिन्नाय तदुपपाद्नायपिषध्मादीनाम- मावो टेपुत्वेनपदिश्यते यादें नारिषटमाः प्रवर्परंस्तताऽङ्म- धानायत्वादिष्माबषोः सामितेर्नाना उषम्यकेषु भाव एव स्याद्‌ तत्रायं॑तद्‌माव)ऽसक्ता तुतेन युज्यतं। तस्पान्‌।रिषटदोमान- प्रत्तः २१॥

त।६्‌।२।तं चत्‌ २२॥

ति चरपद्य्ति, दशनमतदि(प१। जथ कस्माद्विधिनं मवति, नारि. दमक तित्वालमाप्वानामिष्मादीनां पतिमेधके मिपि; सनपृ१य॑ विधास्यति अनुनाद्‌) उभदेत्तिविरपकरोऽनयक; स्यान | स्थितायां प्रतिङ्नायां सत्रेण १६वाद्गरति २९॥

वाक्वरपताद्गण।५ सम!धानं नान्‌ा- त्वेनोपपयषं २३॥

नाय॑ विियेञ्यते | क्रि करणम्‌ अन्यऽ पधिर्न(त; | आदित्यं घने चरं निध१्तु, पुनरेत्य गदेष्वति। तस्य व।क्यञेषोऽ- यमू | कथं ज्ञायते| तेनाऽऽकाङ््षितिल्वाद्‌ अप्रतिष्ठिता उपम्ब- का इति दोषमतुकीत्येद्‌ं श्रूयते, अदित्य धूत चरं निवपेत्‌; पनरेत्य ग्रदेष्िति इयं घा अद्तिरियं प्रतिष्ठ) यदादित्योऽस्यामव प्रतितिष्ठतीति तदेतत्तस्य द्‌ षस्य परेदाराथ{मति धिज्न[यते अतस्तेन सदैकवाक्यतां याति | तन्मध्ये चय इध्माद्यमाववचनास्तञपे तच्छेष

[ (क)

[अ०८पा०४अ ०९] मीमासदशने | १६३३ एव सष्ुच्रारणन्न्याय्याः ते यादि विधवः करपेरन्‌ पयग्बक्यानै भवेयुः तत्रैकदाक्यरूपं बाध्येत व्यवहितकररपना स्याद चेषां विधायक्त्वभ्‌ अर्युब्राद्‌ सरूपत्वात्‌ तस्मान्न विधयः अथ क)ऽ्र विशेषो, यरंसमाने टिङ्घत्वेऽन्तःपरिषिदक्षेनमसाधकमितरत्स- धकमेते विशषदयुपरिष्टादरह्षापः॥ २२३॥

येषां वाऽप्रयोह।मस्तेषां स्पाद्विरोषात्‌ २४

यर्षा वः यामानापप्रय।(रगन्योदहूोभः) तेषां +टः स्थात्‌ संयाजानामित्यय; कृतः अवेरोधात्‌ तत्र विरो नास्ति) ना -रिष्टदोमानां प्त्तावुक्तः तत्राभ(वश्य हेतुत्वादिति तेषा ई।४्मा- ` बटदःसामिषेन्यश्च नेवाङ्खष्‌ तद मावदशेनं तत्र पिरध्यते। शह तिषम।णस्तेऽपि जुदा तिचादन।च ! सह पन्या जदहाताति तस्मात्ता भरत्तिः २४

तत्र षधानि चोयन्ते तानि स्थानेन गम्पेरन्‌ २५॥

नेत्युक्तम्‌ प: कारणम्‌ यतस्तत्रार्धानि चोधन्त द्‌(वह५। सथा; च्पम्बज्षु प्रराडाशः करंमपत्राणि तण्डखा इत्यवमाद्‌नि। तानि स्थानेन गम्यरन्‌ अ।ज्यस्थानापरत्याञञज्यधम; भरप्यरन्‌ न॒ रक्यास्तत्रनुषएातुम्‌ अचुष्(यमना वप्राहरृतकाय(ः स्युः| त॒त्र चादको ब।व्येत | तस्मान्न तेषां प्रत्ता ।{कवितसमयाजनम।्त। याज्यानुब्‌ाक्यं अपि पन्त्रान्तरेण नवत्त, वष्टङारः स्वाह करेण २५॥

[लङ्क २षहमय।; २६

।१४८४१फङ।करणदमय व| प्राततः स्यतु कृतः 'सङ्गःप्‌। पध ।५।२५।त्‌ यश्च पत्ना ५(जानां ५दत। दाष उक्ता धम।गा- भ।न ५५) पदन्न नास्त , पत्।ववघमा निवेपगददूषः रक्वा; कुम्‌ १९५. 1: वु .त(रप१॥ २६

प्रपपर्त। तु ते भवत्तह्म(दतदेक(रसम्‌ २७॥

नं से१द्‌५५्‌ इतः यतः; १।१५त १५ पएत। ह।१। द्‌- ह्‌।माख भषानक्माय पषा दूरत भेदः क्तामन्पितत् पमपातिरि

अनुवादम्नमपल नू--पा० सानान्पतश्रेत--ताद्दयेन भेत्यथैः ¦ २०१

------~------- = ननन ---- -- * ~

जनान 900

१६३४ दष्टीकासदितसचाबरभाष्यसमेते- [अ०८पा०४अ०६

ष्यते यन्चोक्त्‌, ओषधघम।; शक्यास्तत्र कतुमिति | परतिपत्तित्वा- द्भयोजकवेव निव॑पणादानां पर्षाणाप्र्‌ अतस्तसमकृतित्वं तेनैव न्यायेन नोपपन्नम्‌ नापि प्रयोजनवत्‌ तस्पादे तदप्ययुक्तम्‌ एवं कुतथिदपि दविद्येपानां घभपाप्निषुञ्यते तस्माद पुतवैः २७

सानपात वरावनमत्रवूतिः भरतवत्‌ वध्यति

2प्रवस्थानादथस्यापरिणेयलादचनादतिदेशः स्पात्‌

अथ॒ कस्पाहुमयपक्षप्ताधनानामपि लिङ्गानां मवेऽप्तिरेष मरत यते, पुनः भरृत्तिरिपि उच्प्रते। संनिपाते वरोधिनमतेषां. छिङ्खः।नां, पत्तिः परयेतुं न्याय्या कुतः विध्यृ्पत्तिग्यवस्थानातु विधीनापृत्पत्तिः पठः | व्यत्रस्थितः। केचिदशरपृणमाप्तयोः प-

यन्ते, केचित्सोमे तषापयस्यापरिणेयस्वम्‌ यत्र पठितास्ततोऽन्यतर

परिणी यमानेपु प्रकरणे बाध्यते तस्पादपरवत्तिः प्रः।येत।

त्‌जाऽऽद किमेष एवत्सगेः सवत्रमा्तिरति एवं खदु १६ स्यते | बचनाद्‌तिदेश्वः स्यात्‌ | यया, रूमताबुदरदकभस् अत्त्य्‌. .व्‌(वधे व्रचन॑ञपूवा अथय रङ्गः अपरिषटेः यद कीटेऽजपचे त; अन्तःपरेपधि निनयेत्‌) अन्तचदि तिषटन्‌ सातचरनाग जई१।4। तया; कः गमाधिः; | उच्यते | अन्यायपूचत्वहकप्तमया वदः बि- ्ञायत्त अन्तःपरिपिद्‌स) अन्तद्‌दय) ६५ परिषानां बद्ध तत्र भावावु यथाः रजन कण्डूष।५) तिलका म॑ स्पन्दत रगा- भावे तिरकाभमि तदेश्छक्षणया मवान्त वक्तार ईइति॥ २८

इति भ्रीशचवबरस्वामिनः कृता मासमाप्यञटमस्याध्वायस्य

चतु ५; पाद्‌;

4 41

धभाप्रथण्रमाोऽध्यायः॥

| (अ +

दते श्रम

- ¬ ---- ~ ~------- - “~~~ ---~ ~~न ्कयोमि

रिख्विराचेताय मीमपामाप्यव्य।स्यायां वयामष्टमाध्यायः स्पुणः

सपपवतधयणवसतयचासययकसन्य

कुम ट्ठ

कवक ------------- "द -- - ˆ --------~~-*

शिद्रानमप्रवृत्तिः प्रत्यतुं न्याय्येति पाठान्तरं दस्यते तत्र च--लिङ्गानामप्रवृत्ति भयेयं -पाया, पाठः सायकान्‌

[अ०९१० {अ० १] प्रीमांसादशेने १६३५

अथ नवमस्याध्यायस्य प्रथमः पादः ( धर्माणापृनेपरयुक्तत्वाधिकरणम्‌ ) | |] यत्तकमं प्रधानं तद्धि चोदन तस्थ दयेषु सस्कारस्तस्मयुक्तस्तदथत्वात्‌ ॥१॥ सि°

: अष्ट्मेऽध्याये व्रिग्रेषातिदेशटक्षणं उत्तप्‌ इदानीपृहरक्षणं बतेयि- ष्यामः जि व्रिधध्ोहः मन्त्रसामसंस्कारप्रिषयः। इह प्राधाम्येन ह्यते। अन्यदपि किंचिदुपोदृघातेन प्रसङ्घेन अदितस्त्वयपयथति- स्यते छक्षणसिध्ययेष्‌ अग्रिहोत्रं दरंपृणमासो उ्योतिषटोमचोदाहर णम्‌ 1 तत्र पृथग्धपौः तमाम्नाताः। तेषु संश्चयः। $ तेऽपूरवेपषुक्ता उत यजिग्रयुक्ता इति अपृषेपरयुक्तंषु स्पृ: सिध्यनि यजिमयुक्तेषु तु

ननु दशमानन्तरमदहश्चन्तयिते युक्तः कतः उपरा तिदशे सत्वहा ऽवकररपते। शास्रातिदेरे सत्युहामावः यथा, परङताक्यन्वायानादीनि त्राह्मणततपेणान्तानि गृहीत्वा कथमेतान्युपकरप्यर॑तीति, तत्र कानिनिदारादुपकारकाणि कणनिवित््नि- पत्योपकारकाणि एवे शाखरातिदेये पौ पेषणं प्रम्‌ तचचपि प्रकृतौ दृष्ट, तथाऽपि शाद्लस्यातिदिष्टत्वाददष्ट उपद्नरः कलसनीवः पेषणस्य, प्रयाजादुनामिव एवमेव अद्ये जुष्टं तिव॑पापि ' इति तस्मादष्टमानन्तरं दृशमश्चिन्तनीयः | बाधे कायोपर्यधटापादिमिः स्थिते तते नतरमम्यापारो युक्तः

सत्यम्‌ रितु प्तपेऽतिदेशपद्धाव उक्तः! अश्चेयात्परीयं हतिक्रतैव्यता मवती. ति, अमे विंशेषातिदेशः नते पर्ये, टृतिकनैव्यतायां प्राप्तायां जरिमविकृतः प्रयो- क्त्य उत विकारो ऽपीत्यनेन प्रपद्धेन नवमो द्रामस्यापारमनुमन्यमान एवोत्तिष्ठति ¢ [वधेः प्रकरणान्तरम्‌ ' इते सतर नवमाक्षेपणव्राऽऽरम्यते तस्मात्तवमदशमयाः अपि" वाऽमिधान्तस्कारदरम्यम्‌) इत्यनेन सद्धावः तेनष्टमानन्तरं नवम अ।रम्यते

निविधश्चोह इत्येतदयुक्तम्‌ कथम्‌ ऊहो नाभ विततर्णा ता पक्षा मन्तरसामपेस्कारेषु क्रियमाणा सैव प्ता, तस्थाः कथिद्धिशेषः | सरामग्रहणानध॑क्ष | मन्त्रग्रहणेन सस्कारग्रहणेन चोप।त्तत्वात्‌

यि

>.

शि ~

उपकरिष्यन्ताति-- अपेक्षायां सत्यामिति दोषः एवमेवति-यथा शाच्नातिदेशचपक्षे स्ये चरी, अतिदिष्टगान्नप्राप्तस्य पेषणस्योपकारान्तरत्पनया बाधो स्यादेवमेव (अभ्रे जुष्टम्‌ ` हइतीटशस्थैव मन्त्रस्य शाच्नप्राप्तस्य सौयेऽटष्टरूपोपकारान्तरकल्पनादृदोऽमि स्यादित्यथंः ¦ (अ० १० परा १अ० सु १)।४(ज० १० पा १अ० १०२१

१६३६ दष्टीक।सहितश्वाबरभाष्यसमेते- [अ०९१०१अ०१

संकरो धपाणाप्‌ फथपरिव सदे हि ते यजतयः यजतिसापान्पे यजतिशब्दबाश्ये धमां विधीयमानाः सवत्र भवितुमहेन्ति अपवपयु- कत्व तु तदायविशेषे विधीयमाना अन्यास्पन्नपि तदीयविश्ेषापन्ने म- दिष्यन्ति | तस्मात्तबोहः सिद्धो भवति।

|

7 1 = 4 - नन ननन

अश्र वणयान्त्‌ नव वयमहमद्‌ प्रातजानामः | क्रतु विषयमस्य [नद्पयामः। एषु षु वक्ष्यमाणषु मवतीति। तस्माद्विषयमेद्‌ः प्रद्रयेतेः तृहमेद्‌ः यजिसामान्ये यजतिज्ञब्दवाच्ये विधीयमानाः स्वेत्र भविनपहन्तीति - कोऽमिप्राधः। करणानु्राहिणीतिकर्तस्यता तन चापेक्षिता तस्मात्करणयुषय तत्रेतिकतेन्यता विधीयते उद्विदयमानस्य विदषणमविवाघ्तेरम्‌ तस्माद्यागमात्र विधानं वाक्येन |

अत्र चोदयते | यागः फटे विधीयमानत्वादुपादेय हृतिकतव्यतां प्रति चोद्‌रय- मानः सकृद््चरिते चोपारदीयमानोेहयमानत्व सेवतः, विवक्षामेदात्‌ | तस्माद्राकथेनेतिकते्यत।पिज्न्धो घटते |

उच्यते दशोपृणमाप्ताम्यां स्वगंकामो यजत इतीदं यागोत्पत्ति विदधाति यदुञ्चेया ऽष्टाकपालो मवति ` इत्येवमादिमिय।ग)त्पतेर्विधीयमानत्वात्‌ फठ्ष. बन्धमपि करोति | उत्पत्तिवक्येन कतत्वाद्विधजिन्न्यौयेन प१रेशेषदितिकते- म्यतापबन्धायम्‌ यथा (जध्वयुगहपतिं दा्षायेत्वा श्रह्माणं दीक्षयति इति दता विधीयते ' नाती यजमानस्य वाऽध्वयुः कैत सवैस्य चोदकेन प्राप्ठत्वात्‌ | क्षं तर्हिं दीक्षाक्रमाऽनियमेन प्राप्तः पन्नियम्यत एवर्मत्रापि यागमनृद्य घमां विधीयन्ते , उदिरयमानस्य विक्षषणमविवक्षितम्‌ तस्माद्यागमात्रे धमेप्रा्तिरि- त्यमिप्रायः

अपृकेपरय॒क्तत्रे तु तदीय्रेशेषे विधीयमाना अन्यस्मिन्नपि तदीयविश्नेषा- पन्ने भविष्यन्ति तस्पात्तत्रोहः सिद्धो मवनीति कोऽभिप्रायः | माग्पम- नेन करणेतिकरतम्यते आकष्िते याग इत्िकतेन्यतया विना

भः @ ०५

[4 पिध्यंतिं निन्नातोपायत्वाद्यागम्य रोके | तन विशिष्टो मान्यो विशिष्टेन करणेन

1

[कि

~~ - --~--~ ----- ~ ~ ~ - -~--- - ~ ~~~ कण

ऊहभेदमिति-ऊदहर्वरूपस्य भदमिदयथः कोऽभिप्राय इति- कथं धमाणां यञ्ति- प्रयुक्ता, कथं वः तेषां सांकयमिति शद्गुभिप्रायः। शङ्कां समाद्धाति- करणेलयादिना। विश्वजिन्न्यायनेति-{ अ०्पा० ३अ. ८) अ्रटनेति देषः। कतत विधीयत दति रेषः एवमन्यत्राधि- पाग » स्तिध्यतीति- पा विदि भाव्य इटि-अपर्वाल्यो भान्य इत्यथः

[भ०९१०१अ०१] मीमासादशने १६२७

नन्वेतत्सर्वं सप्रम विचारितं, निर्णीतं उच्यते पनस्तदष स्मरायेते, उत्तरचिन्तात्रिवक्षया अथवा, तत्र योऽर्थो नोक्तः, तद्िवक्ष- येदघ्रुच्यते ¦ कथास तस्य द्रव्येषु सैस्कारस्तत्प्युक्तस्तदथत्वादति।

` एतेन चेह मैयोजनमहो विवप्रतः एवं हि सिध्यति तत्रेतश्रो- तथ्‌ नेतेन तत्र प्रयोजनमिति तत्रत्येतात्रती चिन्ता किं प्रतिप्रकरणं

; नियतता धप उत्त सरे सर्मत्रोति ¦ तदपूर्मप्युक्तन्वे यजियुक्तत्वे माव्यत इति धर्माणां करणेन सबन्धः अरुणायिकररणन्यायन तु करणेतिकरते व्यतयोः संबन्धः| तस्माय दशेपृणमापतप्रकेरणे परिगृहीता घर्मा तेऽन्यत्न सन्ति, प्रमा- णाभावात्‌ तत्र विकृतौ मीव्यं ब्रहमवर्चपम्‌ तस्य प्रसं वःक्यविहितं करणम्‌ मान्यमानं प्मानाकार्ति, करणानुगरहद्धारेण | सेनिधने षमा; सन्ति| त्मा.

तेदनापामान्यादसनेयधमाः सीर्यऽतिदिदयन्ते | साकादक्षत्वाद्रानयस्य

तत्र चेष वचनत्यक्तेः यथःऽऽ्नेय उप्तं तथ। प्यैऽप्युपकरतत्यम्‌ | आश्रये मन्तरेण मान्यमार्नप्यं देवता प्रकारिता | इहापि तथेव प्रकाश्चयित्या | चेहा. ते शक्यते प्रकाशयितुम्‌ तभ्मादृहः कत्य इत्ययममिप्रायः नन्वेतन्सपे गतम्‌ | उच्यते * यन्ञकमं॑ प्रधानम्‌ इत्यनेनावयवेनापूवारथा्परयुङ्क्तं परमान्‌, अथवा पराथान्‌ भिन्ने जुहोति इतिवत्‌ यथा मेदूनस्य प्रयाजकत्वे सत्यपि भेदन होमः | पितु कत्व, एवमिहप्यपूवं तु प्रयोजकं, यागायीश्च षमा; | एतेनापि ्क.रण समे प्रतिप्रकरणं नियता धम्‌। इत्युहरत्वपूवाथतामन्तरेण पिध्यति

1

© अत्र चोदयते ये दरपृणमासाथा घम।स्ते सार्य सनिति | तप्माततत्राप्रव्तिरेव धमाणां प्राप्रोति |

उच्यते | वरैकृतय वाक्यस्य पाकाद्षत्वादतिदेरेन वाऽनुषङ्गण वा प्राकृतेरङ

सप्तम एव-परा० प्रयोजनमहं विवा्षेतः-पा० : (अन३पा० १अ०६)। प्रकरणपरिगरदहीताः-पा० परिगृदीता इति-दशपूणमासापृवपरिगृहता इलः मान्य. भिति-प्रव्य्षामिति पूर्वे शेषः तप्प्रयक्षम्‌-पा०। भःस्यमानस्य देवतेति-अपृसंबन्धिनी देवते. "र्थः 4 ' अपूर्वान्‌ प्र्रुट्क्ते ' इयनयौः पदयोमध्ये वहुम्रन्थो टुप्त इति, व्याल्यानानुसा- रेणानुमायते लिशितपुस्तके परं नोपरभ्यते चिच पुस्तके पराधाः प्रयुक्ते ` एवं चिह्नितः पाठ उपलभ्यते अतो .यथावद्रातिकम्रन्थोपलम्मे सुधाीभियेतन ञास्थेयः

१६३८ दष्टीकासहितशाषरभाष्यसमेते- [अ०९्प०१भ०१|

सथच्यात, द्रम्यसस्कारस्यापवायत्व ताह सिद्धम्‌ तत्रापवप्रयु- कत्वासद्धा य्यवबह्टाराथमसात्रतप्रपादायत तस्पादपनरुक्तप्‌ |

अथवा, अन्यामव चिन्तापिह वक्ष्यामः| कं यजिनिपित्ता पपा @ © 2. अपवपरयुक्ता उनापूवानपत्ता अपवपयुक्ताश्रोति

इदानीं त॒, यनिपयुक्ता अपवपयुक्ता वा इति चिन्त्यते किं ताब- सपाप्चप्‌ यजिपरयुक्ता इति कृतः यजिशचब्दनतिकतव्यताया आप- ` सबन्धात्‌ एवं यागं कुयादिति एवं यागेन कुयादिति |

एषं प्राप्त, त्रमः यजत्यथस्य यत्रायं तत्मधानप्‌ | तद्धि कत- व्यतया चोद्यत यत्र कतव्यता, तजरवतिक्रतव्यता अथ यदुक्त, यज- तिश्चब्देनामिसयागा धपपाणामिाति तदुच्यते तस्य द्रव्येषु यजता यः सरकारः, तत्मयक्तः- अपव्रपयुक्तः तदथत्वात्‌ यजतेद्र- सबन्ध्‌ इति | तस्मादपवाथता प्रातपद्याहासद्धय अथवा--सष्मऽपवाथा चमा इति स्थितम्‌ तेषामपृवाथता प्रकरणन तच्च प्रकरणमसयुक्तानां ग्राहकम्‌ ये ध्रतिटिद्गवाक्यैः संयुक्तास्ता्न गहू! ति, सयुक्तत्वदेव ! तस्मा तऽपूर्वोथा मवन्ति। द्रोपणमाप्ताधिकारे पाटात्परयुक्तानामपि प्रकरण एव निवेशः | अनेनापि प्रकारेण सप्तमाष्टमयाने किचदनुपपन्नम्‌ उरे तु यद्यपृवा् प्राक्षणं मवति, तथा सति नीवारेषु तन्न प्राप्नाति तस्मात्सनिपत्योपकारका ये ध्मास्तिऽप्यपवार्था इति नरधम प्रतिपायते, उरहपिद्धय अथवाऽन्यामेव चिन्तां वतेयिष्यामः अप्वा धमां इति स्थिते समे, नवमे निमित्तं परीक्ष्यते, किमपुवे निमित्तमुत याग इति चानिमित्त प्रवृत्तिः, ये. विचार एव स्यात्‌ तत्र मव्यमानत्वादृशपृणेमासापृषै निमित्तं मवति अननेव कारणेन फटमपि निमित्तम्‌ परिरेषा्यागा निमित्तं, निप्पन्नरूपत्वात्‌ |

ननु यागस्य फट उपदीयमानत्वाननिमित्तवेखायां तेदिश्यमानत्वाद्विवक्षामे- दः स्यात्‌ |

क्ष ----------------- ~~" ----------------------- - ---- - -- ----- ~

-- ----न्नन्मे

इद्‌(नीं त्विद्यादिना वणकद्रयमारचयति भाष्यकारः एवं यागेन कुर्यादिति इति पाठा लि्ितए्स्तकषु नोपलभ्यते प्रतिपःदेति-दहैवे.ते शेषः संयुक्ता इति-- सनिपातिन इति शेषः सयुकतानामर्पति-उदृश्यविरोपसयुक रानां संनेपलयोपच्रकाणामपीत्य्थः नवमे~ आथापिकरण दति देषः 1 उपादीयमानत्व.दिति-करणत्वेनोपादीयम नत्रादि यथः

[०९१०१७०१] परीपां्रादशेने | १६३९

व्याणां चतदीयसरेन धर्भैरमिसंबन्धो, स्मेनाऽऽत्मना हिं धात्व- यस्य धर्माणां परस्परेणाऽऽकाडक्षा विद्यते प्रत्ययार्थन दहीति- कपैव्यताऽऽकाङ्श्ष्यते, करतेव्यं कयपित्ति, यजि; एद इति। = तस्मा्स्कतेग्यं, तस्येबेतिकतेन्यतया संवन्धः अपू ततु तस्मा-

| ति 1) ^ ~> ~ न्क ~ -*~ _---- ------ ~ ~ ~ ~न किक भाक)

` उच्यते दक्पृणेमा्तपद्‌ निमित्तम्‌ अर्किचित्कारित्वात्‌ प्रहृतयागादशेपृणे-

पास्तपदामविऽपि विधीयन्त एव तेन॑ यदयेतन्निमित्तां प्रतिपदयेत।नथकमेव स्यात्‌

9 (~ (>

ननु प्षठम्यन्तं निमित्त भवति,

उच्यते | निमित्तफरहेवुपु सव॑ प्रायदुर्यनमिपि द्र्टम्यम्‌ अपि चोदिरवमान- त्वात्करणविभक्तेरविवन्ैव तरमा द्विङृतावपूतैमात्ति ) दरेपृणेमाप्तयोगो नास्ति तद्भावे धममोणारप्यमा्रः | यथा मेदनामवे होमामावः पय प्ताकाडक्षत्वाद्‌- पूैस्यातिदेेनानुपङ्गेण व। प्राह्ृतरङगरङ्गव। न, प्ीथवागः पिध्यति ऊहा मावप्ु

त्रो च्॑ते-अथ द्‌ोषोऽम्मिन्व्याद्याने जर्यमागादीनामपि फटतजन्धः स्यात्‌+ कतत्वाद्विरेषणौत्‌ अपि दश्पृणमात्तशष्दो टाके क<वाचकः प्रपिद्ध

®.

यात्य वाचकः | साम।न।यिकरण्या्यागवचन। भवेत्‌ | निमित्तानैच्छतः सा-

१५ निमित्तभितपि-प्रतियाद्यकाति दपः अगिपिकरतवद्‌-द्रपृणमाप्तपद्स्य प्रयोजना. न्तरामाव।दित्य्ैः तेनति-यभिनेव्यथः » तत्सदिति-यस्मादेव दृ पृथमातपदवाच्य। यजि- निमित्त, तस्मादायपि विकृतावपूरवैमस्ति, तथाऽपि निभित्तभती दशपृभमाप्तथीगो नास्तीत्यथः अतिदेदन वाऽनुपद्रवखलष्-पा० उदामानसिवति--जयमनिप्रा्ः यथा सिद्धान्तेऽपूतै- विशेषनिमित्ता पम। जपृवोन्तरऽपिद्‌ घन भवन्ति, तथा यास पिदरपनिमित्तानां धमाणां यागन्तरे ्र्रत्तिरतिदेशात्तिष्यत्यव ऊदस्तु सिध्यतः कुतः यथा यायनुद्रादुक्णां या निमित्त " भवति, एवं मन्ब्राणमवघतादोनां चारन्याद्यी ब्रीह्याद्यद निभित्तं भुः ततश्च साधीदौ नीवारादौ निमित्ताननिाद्धमांगामप्रपतेहद्ध सिध्यति जत ऊदपादूषाततयाञचतरेय चिन्ता करणीयेति धृणमासपदस्य निमित्तत्रतिपादकैत्वन दृतं व्याम््यार्न दृपयति-जत्रच्यत इदा. दिना < गरकृतत्वादिति--आज्यमागार्दनाम्‌। हृततेन य[जनानुवादूर्ममवादित्ययेः अविभ- प्रणादिति-' दस्वूणमासाभ्यां स्वकरापो यतत" रि ववर दु्ृणमःसपद्स् निभित्तपरल्वे - धूनिवितपकवानादादिलिव, (१५ वादव) 1 11 वयतत

६४० दष्ट कासदहितश्चाबर माष्यसमेते- [अ ०९पा०१अ०१ |

द्पूवभयुक्ता इति १॥

एवं वा॥

एतेष्वरेवोदादहरणेषिवि ति चिन्त्यते किं यनिनिित्ता मयुक्ता उतापूतरं प्रयोजकं निमित्तं चेति किं प्राप्तम्‌ यनि

अपव प्रपोजकपेति कुतः नकस्व प्रयोजकत्वं निमित्तमावश्वोपप-

कि, (क

दयते यद्‌ हि क्रियन्ते पमास्तससोजकम्‌ यस्मिन्‌ सति क्रियन्ते, `

=

2 . 2 ~

2.

¢

तन्निमित्तम्‌ चेकारिमन्‌ शब्द अधूर्वाथौ एते, अपुमे साति मव- ९१८ न्तीति शक्यं वदितुम्‌ अन्या है वचनव्यक्तेरपुच।यषु, अन्या चापू

क~ ® ®,

स्तात्‌ याजानामत्तत्वं तु चन्द5बकरपत्‌ एव यागमन कृयद्ति |

यागे सति, अपूवंस्योषक।रकाणि, असतययुपकारकः।ण्यद्धान)ति तस्माश्जि्निपित्तम्‌, अपृत॑ तु प्रयोजकमिति

एवं भतः व्रूमः यज्गकम प्रधानं, यजतेः क(थम्‌ तद्धि फलव चाद्यते | तद्‌।यप॒ द्रुव्थपु यजत। चयः; सस्करः; स।अपृरेषयक्तः | तद्या स्त छरुत्वा क्रियन्ते यञ्पथुन तेष।पमिपवन्धः भरयोग- वचनेनेते प्रत्ययायन स्वध्यन्त्‌ सहि साङाङ्क्षो पास्वथः।

तस्माद्प्‌व५यक्ता अप्त्रनामत्तात्र यद्क्तषूः अपरस्य प्रवरार्मेकृल

[

मानाव्रेकरण्वमुपपच्यतं परकुनान्ग।न्वरषेयेदत ताम्‌नाधिकरण्याच्ागवचन भेत्‌ चेकष्मिन्नच।२५ निभित्तं मतिर) पामान।(पकर०1 प्रतिपत्स्यते | तस्मानिमित्तभिच्छतः काटवननः पयत्‌ दृन्यय दषः |

जयाच्थत, यागः (ने।मत्तम्‌ तत्॥टरयमानत्वादयागमात्रस५२द शः ५।४।ति तत्र प्रकृत 1१27 निमित्तमक यागतमन्धम्‌ अतू ६/५ विद्यत | तस्मादनेन व्यास्व्रानेन ५६.9३८; प्रावरणा वमः; प्राप्युवन्ति | त।१९२; माव; | तस्मादूयमपि पा दुःछष्टः |

जवव;5प्‌५।५। धरम इति (रवते पिपत पकर अद दुपकर्कवशय प्रकरणं ्रमाभन | तत्र प्रकरणे अञ्न) नध ५३१ इति मन्व जानातत जम. नप।१४५। तेनो पकतन्य भक; | तेत्र के सट 1करिप्थतति विदेषाकःड। जायते किमृच्च।रणम(्रगात्‌ प्रका ५६. ५/त। अवतर ५क।२।१५।१। ङ्‌ केत५।

@ू---------- ---- ~न हह = ५०० --~“~---- ~~

~ ---नवन्

अपवायंते--पा० अप्व मबन्तीत्ति-पा० उपकारक।ण्यड्गाम~-पार अपवं चपति-अनेन च, विकृता निपतते स्व्यपि “योजनाभावाद्धम,णामनदात्ति।रते सङ्‌ निस्त. दित्या सएव॑ण देढ~--पा०

(1

[अ०९१।० {अ ०२] पौपांसादशेने १६४१

निपित्तभावश्च नापाद्ते, बचनव्यक्तिमेद।दिति | तत्रोच्यते प्रयो. कत्वं वाचनिक निपित्तमावश्च नव वचनाद्धदिष्यता'ते। यद्धि येन प्रयुज्यते, भव्ति तत्तस्य निमित्तम्‌ यथा, अ{रमपोष्कस्याऽ5- रामो बेतनद्‌ने भ्रयोजक्रो निमित्तं आरमे साति तस्मे वेतनं दीयते बेतैनेन समर्थो भवत्यारापं रक्षतु तस्माद्धमांणामधूेमेव , प्रयोजक निपित्तं चोते॥ १॥ | वकपदिनियुक्तेषु प्राक्षण दिसंनिपत्यापकार्‌केप्नप्‌पयु क्ततवा- विकरणम्‌ ) २] संस्करि युज्यमानानां ताद्ध्पांचधरयुक्तं स्यात्‌ २॥ प° दशपुणमापत मरति समामनन्ति, परोक्षिताम्पायुटूखलमुसलाम्वाप- वहन्ति परोक्षित।भ्यां दष्दुपल)स्यां पिनर्टति तत्रायमयेः सांशयिकः पोक्तणं इन्तिपिपिपयुक्तपुतापूव्रमयुक्तामति प्ाप्भ्‌ सम्कार--उन्तिपिष्याङपे, परूर्यमाचस्य मोक्षणस्य वसयुक्तता स्यात्‌| सस्क(रभयुक्तत।। सस्क।र। टि इन्तिपिष कत एतत्पयुक्ततेति। तादथ्य्रतू याद्ध्‌ यन कते भवति; तत्तस्प प्रयोजकम्‌ यदप मनेन क्रियते, ततोऽस्याप्‌ष मषोजकम्‌ यादे हन्तिपिषी, ततस्त पया. जङ। प्रकर ण।च प्व कतेव्यं गम्यते | व।क्याद्धन्तपिष्‌। वाक्यं प्रकरणाद्भख्पय ईते

शोक ~ -- ~ -- == ~> "~^ -~~ ~~~ +~ - ~~~ ~ = ~ ~ ^~

एकनोति चाथ तत्११्‌ तायकारनदःरमवपस्तर( : २१४ काद य्नुपकरिष्य नत | दि.नेसेन सा मविनुत्म्‌ तताजिनितित्तमस्य पररय दाप्नि- ग।॥ सत्‌ | तन्‌ (न (मत्ताभाञनतननह्‌ नदत; | ला नदना वाद्ध।मतस्द्‌ [नद्तद्‌ रपणेमा ५; ननवधस्ताद्पृ।५। घम्‌। इति स्थिते हन्तिपिनिपयृक्तं प्र्षणनिति पसस्यावुत्यान- . मेव सत्यम्‌ पु श्रतिचिद्धय१ पथुकतास्तेऽपृ।य। सभवन्तीति मन्य मानः पूर्वपक्ष करोति तिभिर५क२५; अत्र चोद्यते किमटतशच्मतटम्रयक्तं प्ाक्षणमूतापतप्रयुक्तभति धरय) य॒क्तः।

किया 9 - "व+

¬ =, नका

केतनसंबन्यो स्वति--पा० द्यपृ"मास्यारिपि--दति पचः पश्चः @द्धन्तस्चू- भद्रमेव निकषितं नैरन्यादिस्वरपमिति शषः ६०१

१६४२ इष्यीकासहितश्चाबरमप्यसमेते- [अ ०९१० {ज ०२]

नु हन्तिपिष्योः क्रियमाणमपूवा्यं भविष्याति तत्र प्रकरणं वाक्यं चौ भयमप्यनुग्र।ष्यते | उच्यते शव्यगरुमयमनुग्रहीतुम्‌ | प्रकरणसभाम्नायपात्रेण प्रकरणवतोऽ्थन समप।म्नातापति गम्यते | भर- करणसमभाम्नानास्मङ्रेतेनेकवाक्यता भवति ततस्ताद्थ्येपवगम्यते | इद तु भरत्यक्षाभ्यां हन्तिपििभ्यां पोक्षणस्मकवाक्यता। सा भ्रकरतेनेक- वाक्यतां परोक्षं बाघेत।न द्वभ्यपपिं सहैकवाक्यता स्यात्‌ यदे- केनकवाक्यता, तदा तेन निराकाङ्क्षस्य नान्येनाप्येकवाक्यता करप्यते। तस्मासतेनेकवराक्यत्वाभावान्नापुवाय प्रोक्षणम्‌

आद ननु हन्तिपिपौ अपृवौया तदयं प्रोक्तम्‌ तस्पराद्‌पुवेस्या- पकारकमिते उर्यते मवति प्रगाडयोपकारकम्‌ | स्वपवेयधू तप्‌ द्विचधं ह्ङ्गमङ्गस्यापकारकं मेवात [कचिद्‌पूर॑स्यतदद्धं वि शिष्टमित्यनेन कारणनाद्कन संवध्यते पिचिदनपल्स्यवापवसवः स्वरूपेणैव कारणेन संवध्यते पदपवसबन्धं फ(रणत्वेनोपादाय प- जातमङ्कतरिरेपण स्प्यः तदूपृवपधुक्तं भवाति तदक विक्ताव- य।न्तरे तत्का सपने, उदितम्‌ भवति

"ये

गरीद्यथमेजमिह्‌।पि निएाध्रवणादृटुखयपृदययसव श्र्वमम्‌ |

उच्चते : अहीन्पक्लति रत्य मद्य प्राह्ण ववि | भरोततवःति भावना विद्यते | नर्या्च मान्यल भवितन्यय्‌ | तत्र काथ्िद्धिकिवम। तया मन्यः) कश्चि त्त्रकावतनेन, काव्चदुत्पायत्न) काल्चप्वसवेन |" व्रहुन्नरक्षिति ' ६0) द्विती. यात्तयबाद्‌ त्या भाश्या; | कैत प्रत्तमन | (कष्ान्त्‌ पनन्त मावना | तद्भा. वाद्धास्यमानप्याप्यमानः | सत्यति कत्य पोक्षण्मृदखदमृप्तचनमिति नोक्तम्‌

~~ - ~ -~~---*- = ~~ ~ ~~~ ~~ ~

समाम्नातमात्रेण---पा० ¦ ^ समाम्नाता वषार दप्तितामेत---रोप्तपतममि. व्यथः * यथा ' नीदीनव्दन्ति ' दलयत्रविघातमवनाय। जीदय इति सपः यथा जीद एव्‌ प्रोक्चणमत्रनाया इत्यथः यथा ^ अगीतामिरद्धिदवीपि सवीति इत्यत्र सयवेनभावनायाः पुरे.

धय इति पूरणम्‌ \ वथा ` भं पथो दोग ' इत्यत्र ोरोदनभावनायाः पथ दति रेपः!

[अ०९१ा०१अ०२] मीमांसादशने १६४३

थत्र पुनः स्वरूपमङ्कस्य धमंसंबन्धे करणं भवति, तर्स्वरूपपयु- क्तम्‌ तत्र यद्यपि तेन धर्मवताऽपु्रं साध्यते तत्र साध्यमानमपूत्रं धमेस्य प्रया गहेतुमृतं भवाति, रत्रयोजकं, तस्य स्वरूपं विशत इति धपः प्रयुज्यते तत्र विद्तावथान्तरे तद्रूपाभावादूदो नावक्ररपते एवं सति वाक्यान्नेणयः; यदि वाकंधमपूदरेस्य कारणतां वदति, -हतोऽपएवपयुक्तम्‌ अधाङ्घय, ततोऽङ्गभयुक्तम्‌ तथोक्तप्करणादपू- = र्प्रयक्तं स्यात्‌ वाक्यास्वद्धप्रयुक्ततेनि तम्माद्धन्तिपिषिप्यृक्तं भक्षणमिति | यत्र यत्र दनितिपिभी प्रयुज्येते, तेत्र ततर्वधभेके भवत इति २॥ वे $ भ, ^ $ तन्‌ त्वृधन यज्ञस्य सपामाद्धमसवन्पस्तस्मयन्ञष युक्तं स्यास्सस्कारस्य तद्थलात्‌ सि” त॒शब्दः पर व्यावतेयाति | त्वेतदास्ति, इन्तिपिषिप्रयुक्तं भोक्ष- णमिति तेन त्वर्थेन हन्तिना पिपिणा वा यस्मादपूतरस्य संयोगः, तस्मात्तस्य प्रोक्षणसंबन्धः। अपूैसाधनविशेषक।रितः प्रोक्षणसंस्कारेण सैबन्धो हन्तिपिपिकारितः ) कथम्‌ निष्परयोजनौ इन्तिपिषी | यादे तत्पयुक्तं पोक्षणं, तदपि निष्पयोजनम्‌ अततां तल्युक्तप्‌

द्वितीयाचदुर्यो त्यां मावनायामात्मायी क्रियां कुरतः तृतीयायाश्च मावनया- मेव स्त्यामत्मानं क्रियाथेमेव कुन्ति | अथवा-द्ितीयोद्धूते शक्तिकमं प्रतिपाद्‌- यति निष्ठा न्य्मूतम्‌ कथं ज्ञायते आह--उद्खलमुसटे अत्र कममुते ते कारके कारकान्तरेणात्र युऽ्यमाने दृदयेते उदटृखल्मूसलाम्याम्‌ इति दितायान्त कारकं क।रकान्तरेण संयुज्यते उद्धूतशक्तित्वात्‌ तस्माचयदुद्ूतशक्ति- कारकं तत्कथां वक्ञी करोति, त्वनुदधूतशक्ति अनुद्भूतशक्तित्वात्‌ अपि च, एवमुृत्लमुपख्योः प्रोक्षणस्य संबन्धायं हनितिरुचार्यत, तत्राल्यन्त्‌ वाक्य स्यात्‌ | तस्मादधन््थय॑म्‌ | अथवा वाक्यान्तरेण करणतया प्रप्त उदृखटमुपरे, अधप्राप् वा ते अनूद्योपप्तननार्थो विधीयते |

अत्र पूवैः पक्षः | वक्याद्धनितिपिष्यर्थ प्रोक्षणे, प्रकरणाद्पृवारथम्‌ वाक्यं प्रकरणाहखयः २॥

अत्र केचिद्रणेयन्ति | वाये परिगृद्यमाण अनभक्य प्रोक्षणस्याऽऽपद्येते तस्मा-

न~~ -------- ~ - == --------- ----- -~ ~ 4 4 पा =-=

दन््यथीमति-ग्रक्षण, नारखल्मुसलार्थमिति रोषः वणंयन्ति--सिद्धान्तमिति देषः

१६५४ दष्ठीफासहितश्चादरभाप्पसपेते- [अ०९१० {०९}

आह अपूर्वस्योपकारकौ हन्तिपिषी, निष्पयोजनादिति , उच्यते भोक्षणस्यापूषस्य कथिदस्ति संबन्धः यादि प्रोक्षणं श्रियते, हन्तिपिषी अपृस्य साधन्‌भावं गच्छतः तस्पाच्चश्रपि हन्ति पिषी अपूवस्योपकरारकौ, तयाऽपि ताभ्यां संबध्यमानं परोक्षणमन- कमेव

अथोच्यते, यदर्थं हन्तिपिषी उपादीयते तयाक्षणसबद्धो शक्नुतः कत, नान्ययति उच्यते नेवजातीयकः शब्दाऽस्तीति तत्राऽऽह | अयमेव शब्द एतमर्थमभिवदतीति कथम्‌ प्रोक्षिताभ्यामवहन्ति, प्रोक्षिताभ्यां पिनष्टाति यद्धन्तिपिपिन्यां क्रियत, तल्माक्षणसवद्धाभ्याः मिति हन्तिपिषिकार्येण प्रोक्षणं सवध्यते, ताभ्यामिति उच्फ्ते |. नैतदेवम्‌ यादे यद्धन्तिपिषिभ्यां क्रियते, तत्परोक्षगनाभिसंबध्यते, संबन्ध एव प्रोक्षणस्य स्यात्‌ तद्धि तभ्यापभिनिवस्येते किमप- ` तत्मोक्षणमभिनिदेतेयत्‌ अय पोक्षिताभ्यामपुवं क्रियत इति संब न्धः | तर्हिं दन्तिना पिपिणा वा अथ तत्सवबन्धोऽप्यूच्यत इति अनेकसबन्य वाक्यं सिन्त | तम्माद्धन्तिपिषिभ्यां प्राक्षण सवध्यमान- मप्रयोजनमिति प्रकरणादपूत्रेण संव्रध्यते।

नन्वेवं हन्तिपिषिसंबन्धो नावकर्प्येत अवकटिपष्यत इति ब्रमः

| "~ ---~ ~~---- ---- ------------ ~" ~ "~ 9०

द्राक्या्ों बाध्यते | तत्र सयुक्त पदान्तरेण प्रोक्षणमपू्वेण सेमन्तस्वते अपूव चमृत- महक्य प्रोक्ितुम्‌ अता ब्रीहिद्रारेणापूे प्र्ष्यत इति

एतदयुक्तम्‌ कयं प्रोक्षणमपूरवेण गृह्यते तच्च प्रयाजवद्‌रादुपकररकं प्रामोति तत्र कथं ज्ञेयमिदं सस्क।रकमिति अथोच्येत, टके पस्कारकं दृष्टामेति। तन्न इष्ट शन्दण्क्षणः सस्कारो गृह्यते ।न काश्चिच्छन्दपस्कारकं प्राक्षणमाह प्रकेरणास्नानद्‌- रादषकारकं गम्यते। अपि च, टोके नैकान्ततः सेस्कारकमेवेद, कदा चिदृपतस्कारकमपि स्यात्‌ अभ्युपेत्य ब्रुमः | सेस्कारकं प्रा्षणम्‌ चापू शक्यं प्रा्ितुम्‌ दवमपि तदवस्थमेवाऽऽनर्थक्यम्‌ अधोच्येत-- जं।नथक्यात्तदृङ्ग्वाति अङ्खत्वा- विशेषात्पवज्ेषु स्यात्‌ अपूर्वस्य पनिकपाद्र द्वयवद्‌ने

कोक

--ू~~-------- = ---^-~ -------- ---~--~~ -=.~~ ~~~

व्रीहिपदं त्रीहीन रक्षति ' इत्येतदपि, उ्खलमुसलवाक्यतुत्यन्याप्रमित्याभे- प्रेय प्रयुक्तमिति ज्ञेयम्‌ एवमर्षति-- प्रोक्षणस्य प्रकरणविनियोग करेऽपि वाक्यविनियोगा* द्वीकारपक्च इवाऽऽनथेक्यं तद वस्थमेवत्यथेः (अ पा० १ज० सू° १८॥।

[भ०९१० {अ०२ मीमांसाद्श्न १६

कथम्‌ इृहावघाते प्रति यत्तमानस्य द्य निष्पद्यत अवहान्तरूप्‌, तण्डुखनिष्तिश्च प्रणाड्या चापूरपावनाविश्चषः तण्डुकनिषातत्य- पर्वापकारः सोऽवहन्तिक्रियया चिकीषितः। तेन प्रोक्षणस्य सबन्धः। यथ्प्यवहन्तिरूपेण संबध्यणने प्रोक्षणे श्रत्या संबन्पां मवति, तथाऽपि तत्र निषपयाजनसाह्वक्षणेवाऽऽश्रीयते लक्षणा हि प्रत्यक्षा!

साऽदृष्कसपनाया ज्यायसी चावहन्तिरारादुपकारकोऽपूवं निष्पा- द्याति | दृष्एपकारं कुमन्नदटेन सामर्थ्येन समीचीनं करोतीति गम्यते

[^

यद्यपि निष्पादयेत्‌, तथाऽप्युपकररेणासवध्यमानं पराक्षणं केवरावह्‌- न्विसंबन्यनानयकमेव स्यात्‌ अतोऽब्रहान्तिरक्ितेनापकारविश्चेषणास्य संबन्धः तस्मादनवहन्तिरपि यस्तत्कायापन्नस्तत्र परोक्षणं भवत्येव | यथा नखनिर्भिन्ने चरौ, नखेषु तर्माद पवंपयुक्त एवंजातीयको धं ३।१॥

®$

< अथत्रा-- दक्षणीयावादूनियमाधिकररणम्‌ ) एवं बा--

अस्ति ज्यातिषटटामः। तत्रदं समाज्नायत यावत्या वाचा कामयेत, ताचत्या दीक्षणायायापनुब्रनयात्‌ मन्द्रं प्रायणीयायां) पन्द्रतरमातिथ्या- याम्‌ , उर्पांशुपसत्स॒, इति तत्रायमयथः सांशयिकः कि परमापवेप्रयु क्ता एते धमा उत दीक्षणीयायपृबपयुक्ता हति करं प्राप्तम्‌ परमाप्‌- व॑सस्कारे दीक्षणीयादपूर्े युल्यमानस्याप्य घमस्य परमापबयेतवादी क्षणीयादीनां परमापृबांथेतेव स्यात्‌ परमापूर्वं हि फवत्‌ यत्कतै

अथवच्यत-त्राह्‌।णा श्रत्ण.त्तपषा मावष्यात काक्यततनन्ध्‌। मतैव [नर्‌करत्‌

४५

-----~^न = -न-9कि

| 1 |

एवमवहन्त्यारिष्वप्येते दोषाः प्राप्नुवन्त्यनेन व्यार्यानिन तस्माद्राक्धमनायित्वा योऽथः ग्रहीतव्यः वाक्ये चोच्चारिते द्विव मवति | प्रकेरणपाटात्ष्डुलनिवृ- तिप्रणाञ्या शक्यमप्‌१ं॒॑रक्षयितुम्‌ इक्यते वह्यं प्रक्षणं प्रतिपन्नम्‌ | तप टृक्षितरतेणायां गृह्यमाणाया फटकरपना भवति | धर तवृत्ते फटकसन। स्यात्‌ तस्म।त्फर्करपन।मयाद्क्षितरक्षणयाऽपृष।य॑ प्रक्षणमिति पिद्धम्‌

भौ ¢

एवे वा | मस्कर्‌- दात्ताणीयास्ये यो घर्मो विहितः प्त परमापृवप्रयुक्तः। कृतः।

6.9; ---------- -----~ . ~~ -- - ---~~---=- ~~~ ------------ - - -~--- “~ ~ --- ~=

=----~~--------- --- ---- - --- -~-----~

बदीयती-पा०

"वे

१६४६ दृष्टीकासहितशाबरमाष्यसमेते- [अ०९पा०१अ०१]

ध्यतयाऽभिसंबध्यते, तदेव धर्मेरभिपंबध्यते, नाङ्घापूवम्‌ निष्पयो. जनं हि तदिति २॥ तेन व्वर्थन यज्ञस्य संयोगाद्धमंसंबन्धस्तस्मायन्नप्रयुक्तं स्यात्सस्कारस्य तदथतात्‌ ३॥ सि9

तन त्वर्थेन दप्तणीयादिना, यदमात्परमापवस्य संबन्धा, तस्मात्प- रपापवपवजातीयकन यपमरेण पपवत्‌ तस्पादङ्खयत्नपयुक्तपेवंना्ी- यकं धपमजातम्‌ तथा श्रतिः शब्दो भवाति इतरस्मिन्‌ पक्ष क्षणा स्यात्‌ नच प्रायणीयाद्यपृव्ं निष्मयोजनम्‌ | उ्यातिष्टमस्य हि तदुप. कारकम्‌ तद्विनवजातीयकेन धर्मेण प्रायणीयाद्यपूवं सिद्धम्‌ अवहन्तिपिपषिषव्‌

यदु च्यत, विनेव धर्मेण तदपृव भविष्यतीति तन्न कुतः तदपि पुर्व शन्दादेवासगम्यते अस्तीति भाक्‌ श्ब्दाद्न्येन प्रमाणेनोप. संख्यायते एवजातीयके श्ब्दप्रमाणके यच्छब्द आह, तदस्माकं प्रमाणम्‌ श्रथ प्रायणीयाद्पचस्योपकारकमिपं घपमाह, प्रमाप षस्य वचनप्रापाण्यातु एवं चाऽऽपरमापुवेनिष्पत्तरजरमाबिनाशि

कक-+ ते

परमापृवप्रयुक्तत्वदीक्षणीयायाः तस्मायम्तत्र धर्मो विहितः प्रो्षणवत्परमापृवप्र- युक्ता स्वरूपध्रयुक्तः २॥। दीक्षणीयाद्थेन यो धमः सयुक्तः तन परम।पृवाथः कतः | द्‌क्षणीया ऽऽत्मीय- मपरं लक्षयति तेन धमाणां सबन्धः असमिन्पक्षे रक्षणा यदा तु दृ्र्णीयापूव परमापुव रक्षयति तदा लक्षितटक्षणया धमाणां संबन्धः तस्माहक्षणां शरुतितवी. ति छक्षितलक्षणपित्तया अथवाऽङ्ग' सबन्धादद्धिनं शक्नोति लक्षयितुम्‌ तेना ङ्प॑बन्पे लक्षणा कङ्क. संजन्धे तु श्रतिः पपकत, त्रैधातवीया दीक्षणीया! मवति इत्य।गनवेष्णवकार्याप््या तद्धमयुर्यते यथा नीवराः प्रोक्षणेन सिद्धान्ते त्वाग्नवेष्णवापृवे्युक्ता घमाज्िषा-

रक्षणेति--लक्षणैव केवलेतयथः यदि सिद्धान्तेऽपि जक्षणा, कथं तहिं ˆ तथा श्रुतिः शब्द भवति ' इति भप्यभिति चेत्‌ , टक्ितलक्षणपेक्षया सनिव पाष्टक्षणामेव श्रतिराब्दैन भाष्य रो व्रवीतीव्याह-तस्मादेत्यादिना अद्ध-दीक्षणास्ल्यमद्गम्‌ सद्भिन-ज्य)तिषटटमम्‌। अद्गिसंबन्ध इति--अङ्किसंबन्ये विवक्षिते लक्चितेनाङ्गिना तदपवं लक्षयितनव्यं भवतीदर्थः,६ पवेसबन्धे ठु शरुतयैव दीक्षाणीयया स्वापूवेलक्षणेत्याह--अ्गसबन्धे लिति

[पु

[अ०९पा० १अ०९ मीमासादथैने १६४७

चात्र धमेः प्रतिष्ठितो परमापूत्रं संक्रमिष्यति | एवमपि भयोजनसप- 9 &\ 9 8 = = यम्‌ तस्मादेव॑नातीयक्तं घमनानमद्गःपूतरषयुक्तमेगेति

भवात प्रपजनामतरस्मानेतरस्मच्‌ का पल्ल 1 उस्वत। अन्तम सपाश्नायत) तववतिताया भक्ता वाद्‌ प्रमापवप्रघ्तं एव्‌. जतियक्रा ष्मः, ततत्तस्यपपिकररवरष नब रत तत्कयाप्न्ाया

नि~~ ~ ~~ ---- `

त॑वीयायां मवन्ति | अपृवौन्तर्‌ ।हे तत्‌ च।(पृवान्तरमपृष।न्तरधमानह्वाति

अनुपपन्नम्‌ प्रय।जनम्‌ कथम्‌ | नधात्वाय। दृक्षणीया मवति इति पामानािक्ररण्वय्‌ तत्र यदि मृयते हद अपि प्रदे गद्येयातां प्ामानापफरण् नोप्नयते 1 तरमःरेकमत्र माणं पद्मन्यन्मुर्यम्‌ | तत्र पराधम्यादूतिरापाच् ५धातर्वी यापद्‌ प्यम्‌ दण याशचल्दष्त्त(र१।4 कनुषकार्‌ सयति | तर्मद्छक्षित्‌ चषातता- या विधीयते सा तिधाधमाना तत्क चापननेत्य। सद्ध५।१५॥ | (तद्धा तऽ) यथ। खकेवाटी यूर (वीयमाना तद्धमा८ वन्‌ तमादुनवोः पत्तवोस्स्वा वप्रा धिरिति

अयार्येत--" तेषातनात द्वक्तणीया मतेति 7 दत्वनन नपातर्वावाय। यतक तनिव।ये द्िणावाकापै प्रति विधःयते | तच द्विम याकावमात्मयरेव पनैरात्मी- येन चपूर्वेण तेवातत्वथायां भविप्यति; न॒ सूतमीयापमोन्प्रहीप्यति तिद्धान्तवा- दिन;

त्‌ ^ ट्‌ }) [१ [१ ५५ | पूवपहेऽपि यदि दूसिमावाकाय्‌ं नेदातवीवाः वदते तवा पलयात्मीयैसव पमस्त्फाय २११२८५६ ! जथ परैर एर्रागाल्मया वभौ र्दन्दाः जरि

(ऋति

¢ परमपूव॑नयुकतायामप्रि वादूनिषमस्थ) प्रहृतावास्वेप्णवो 8.3 समनूत्‌ | तवेह द्र नास्ति तस्मान्नास्ति वाड्‌(नैयमः | नन्वनेन न्ययन नावारषु प्राक्षण वप्नाति | उच्यत पर्य) (१।२।४ ६/२ रक्षणस्य श्हय इति ईइयास्द्‌ वियषः--वह्‌५। दष्टेनोपकुतन्ति वार्‌(शव

तत्कथ रलये साघयन्तो ददयनते तत्र काचपत्या वनेभ्राि्यक्त। इह्‌ त्वदृष्टं दर, तस्य कथ वतत इति नाति प्रमाणब्‌ जगव्र--दृरदिवेद्‌ भ्रष्ट प्रयोनन-

[त्‌ | कथम्‌ नपातनात्‌ सारद्दतरात्वन्ना तह५+ चेत्‌ | तपात्‌त।वाङ्चन्द्न

महि 9 9 - ~ = > > ~ ~ ----

^~ ~ ---~ "~

प्रथाज्ञनस्मयः--पार \ त्रैवतन्या--पा० अमादेध्णवां विदिध्भेनि--भा-

पिदिष्यवःपषनिवथः

= -* न्क ~ ~

१६४८ दृष्ट कासदितश्चावरभाष्यसमेते- [अ०९.१ा०१अ०

तैधातवीयायां भविष्यति | अथ, अम्मविष्णवरापरषयुक्तस्ततो नेदमाम्रा- वैष्णवापृवैमिति तत्र तरैधातवीयापूत्रे तेन धर्मण सेमन्त्स्यत इति ॥३॥ ( फल्देवतःप्रकाशकयोमन्योरपृवैपरयुक्तत्वाप्रिकरणम्‌ ) [३] फलदेवतय्‌।श्च पृण

द्रंपृणमासौ स्तः) दस्पूणमाक्ाभ्यां स्वगेकामो यजेतेति तत्र परुसंबद्ध्‌ा घम! देवतसवद्धश्र श्रूयते सवद्धस्तावत्‌ , अगन्म स्वः सं ज्यातिपा पमा; इति द्वतासंब्रद्धाऽपि, अपरेरदपुज्नितिमनन्ेष, सोपस्याह५न्नितिपनजेषापिर्यादिः तञ सञ्चयः स्वगेसंबद्धस्य कभणः स्वग एव प्रयोनकः, अगन्पादिसंबद्धस्यागन्यादय एवोतोभय- त्रप्यपू+ प्रथजकमिति यद्रेवपाभितब्रन्यः क्रियते) गताः स्मः स्वमेष, अग्न्यादानां चोनज्नितिमनृन्नेषामिति, तत; स्वगौरन्याद्मयुक्त; अथैवं करियते, अगता द्र्पृणमासषएटं, द्‌२पूणभासदेवरतायाश्चो जि तिमनुञ्जे- षपति ततोऽपुवेषयुक्तः (क प्ापरषू्‌ सगा न्यादिपरयक्त इति इतः पन्त्रास्नानसाप्यातू यस्य यन्त्रः वाचकः; इद वादतव्य इति गम्यते | श्रुलधा स्वगःरन्पादीनां वाचक्र) मन्त्रः लक्षणया दर्पण मास्फकद्बत १); तस्पाद्त्फरद्वतमि।त समधिगत स्वगागन्याद्‌

---~------ "~ --~-~+----

सव ।११।९१०५ जल्वातमवाव्‌ 1 क१।न्तरम्‌ा4 तन म३।त्‌ | तस्माद्याहर तत्र [वन्ञाता ताहरदतवात केवव्वा ववष कनन्तर्‌ सवात्तवाज॥ तन्ना षम्‌ न्मृह्य. यान्न चोदति ६॥

दतम्‌ 41प१ततचुक्ता १।७।१५१। १६५।पत दुक्तं ९/५ [पकर ण११।९्‌।यम्‌ |

# { 0

दी्भीयातिद्धान्तेनेव ` दरदवशोय : दृद्य्य्‌ एष्य्ः | अधिरडवयुखऽषं मन्व: स्व: शयङय) दन यब (चलनः | नत एक सद्‌ पन्त णा म्य नारू तरतत दत्तम त्वा पतद्‌ तच वकरमक्रन यद्ध. नाधो युक्तः | तेन कमं वा१4 परकरणन्‌ बाध्वत्‌प छिन तत भदवत्तरं) तत्‌। पिद यक्तम्‌ तेन यथा वादनिवमा २५ तिष्ट मायद्यक्तमीयाचस्तथा मन्त्रोऽ | जथव्‌ा54 मन्तः स्वतामथ्यनषि५क शकः | तत्र ५4 ऽभि; पमध्वौविद्‌-

[ , भी)

~ 41 1

९५९

------ ~ ---- ~ --~- - "=^ ^~ ~~~ ~ रकन वि ---~ -- --+----- चथ १०००

9 नपापव्प्राया--पा समाय्रगतं ।तद्धान्प~पा० च।द्‌क्नेते--दक्षणीयाया शत्पस्यपवप्रयुकतत रमाप्वन्रधुक्तते वा माप्योकप्रयोजनासमवास्योजनान्तरं सग्यमित्याधयः। मन्नाऽपाति-रसपणमससवन्य। यः स्व्‌ श्वाः, पत्र ह५ प्रयुक्तं एष स्वगभरकादऽत्र. अ्रद्र्कश्च मन्त इत्यथैः, |

[सै ०९पा०१अ०९४]| भौमासिद्शेने। १६४९

तत्पयुक्तो धमः स्यादिति ४॥ चोदनातो हि तादगुण्यम्‌ ५॥ षि नैतदस्ति) स्वगागन्यादिमयुक्त इति चोदनातस्ताद्‌ गुण्यं स्यात्‌ यत्फरवचोधते, तदिति कतन्यतयाऽलुबध्यते अप्रं फटवत्‌) स्वगागन्यादि तद्‌य॑ वचनं सद्दृष्टायं कल्प्येत छक्षणया चपूवेफल- , देबतावचने दृष्टोऽथः स्यात्‌ भोरसाहनाद्‌ एतस्मिन्‌ पक्षान्तरं सति स्नगारन्यादिवचनस्यापूदकरपन। न्याय्या शन्दायस्य फंरदेवतत्वेन संप्रतिपन्नत्वाक्षणाऽदुष्टा तस्माद्पूरैभयुक्त एवंनाती- यको धम इति किं मवति विचारस्य प्रयोजनप्‌। यया पुत्रैः पक्षः, -साय कभण्यविकारेण मन्त्रः प्रयोक्तव्यः यथा तरि सिद्धान्तः, उेन, ` अगन्म बह्मवचसं, सृयस्योत्जातेमनुत्जषामाते फके पय॑वसितबू | दवत्‌।या्रुत्त7 चिन्ता वतिष्यते ॥५॥ (८ धमाणां देवतापरयुक्तत्य।म्‌।व।पिङ्रणन्‌ ।! ) | | देवता वा प्रथ।जयेदतिधिवद्धे।जनस्य तद५त्वात्‌ पू नैतदस्ति, अग्न्याद्योऽप्रयोजका इ।१। सवां दवता; सर्देषा षमा. णां प्रयोजिका मातरेतुमदेन्ति इतः भोजनस्य तद्य॑त्वात्‌ भोजनं हीदं देवत्रायाः) यागो नाम भोज्य द्रव्यं देवता परदीयते, सामो- ष्यत ईते देवतासंप्रदानक। ह्ययं यागः श्रयते संमदानं नाम्‌ क- मणोऽपीप्सततमादभिप्रततरम्‌ दर्भान्न युणमृता देवता, देवतां प्रपि गुणभृते द्रग्यकम॑णी अपिच, यागो नाम देवतापज(। पूना एन- नीयं प्रवि युगभूता छक दृस्यते त्दतदतिधिवदद्रषव्यप्र यया, यावात्काचेरात्यः परिचरणं) सत तद्तायप्रयुक्तपू एवमिदमपीति

गयि. पयोर

ध(त्धकारान।वः एव भधरकरणनाषे पतामथ्थन मन्यमानः पृवपन्षमदरमते | प्राक्षणव- पृत्तरम्‌ | ५॥ |

अत्र यागो दवत।र्‌ाघनाथं इति मन्यमानः तत परिगृह्णति माभ्यमनाभ यागः देवतार्‌।घन।ः। कतः तद्धित शर {द्भिद्‌वताऽस्थति | तत्रासिदव- ता शब्द्‌ वस्यश दस्य विरेषणम्‌ अध्यशब्द्शच द्रन्यामिष।य)) इतर। तद्विशेषणम्‌ तद्‌द्रः4 यद्यरन्यदै शेन ५१) ८५५ शब्द्‌ ऽध्य विसषणं भवात) नान्वथा यद्‌

------*"*--- -= ~---~ ~

अगरव॑स्य कटपम--पा०। फल्देवतालसेन-=पा० पक्षम-पवेपतभित्ययः |

१०५

के

१६५० दप्टीक(सहितश्चबरमप्यप्तभेते- [अ०९१ा०१अ०

आह्‌ नन्तं व्रता, विप्रदरी देरतागपृङ्कत चेत्यभ्वुपगतं मव- ति उच्यते | बाढम्‌ विग्रहवती देवताभृङ्क्तं कुतः स्मृतेः उपचारात्‌ , अन्यायेदशेनाचच एवं हि स्मरन्ति, विग्रहवती देवतेति स्मृतिश्च नः भरमाणम्‌ तथा, विग्रहवत। देवतामुपचरन्ति यमं दण्ड- हस्तमाङेखन्ति, कथयन्त तथा, वरुणं पाञ्चदहस्तम्‌ , द्र वजन. हस्तम्‌ उपचारादपि स्मृतेदराहेमानं करप्यामः तयाऽन्यायवचनः विग्रहवत्‌! देवतां दशयति जग्रभा ते दक्षिणमिन्द्र हस्तमिति पुरुष- विग्रहस्य हि दक्षिणः सन्यश्च हस्तो भवाति तया, ईप वचेदिन्द्ररो- दसी अपारे यत्सयभ्णा मघवन्‌ कारिरित्ते, इति काशिगरष्टिः सोऽपि पुरुषविग्रहस्पवोपप्ते तथा) एविग्रीवो वपोदरः सुबाहुरन्ध-

सो भदे। इन्द्रो इ्राणि जिघ्रते, हति अवा, उदरं, वादु इति पुरषावे- ग्रहदश॑नं भवति तस्माष्धिग्रहव् देवतेति।

युदक ! कथमवगम्यते स्मृतेः, उपचारात्‌, अन्यायदशेनाच। एवं स्मरन्ति; भुङ्क्ते देवताति तथा चैनां युज्ञनामेबोपचरन्ति ५द. स्ये विविधाजुपचारनुपदहरन्ति तथ। चान्याय॑वचनं जुञ्ञानां देवतां गमयति अद्धीन्द्र पिव भस्थितस्येति | तथाच) दिश्वासनाने न- ठरेषु धत्त इते एश्या प्रतिघापिव्रत्साक सरांसि जशतामेति | आद्‌। देवता भङ्क्तं यादे मुञ्जीत, देवताय हवि; मत्तं क्षीयत उ- च्यते अन्नरसमे।{जनं। दवता मधुकरीवद्वगम्यते कथभू देवतायं दाष; पत्ते नीरसं भवति तस्मादन्नरस भर्क्त देवतेति गम्थते ६॥

कलस~

~+ ~~

धे दव्य प्रदीयते) तद्‌ञस्िः प्ध्दूनं मवति | प्रदूनं कमणोञपि प्रवानतरम्‌ | यजतिक्रियया दरव्यं ग्वाप्थते, दन्धण पपरदानम्‌ | तस्माद्ग्न्य्भो धायः | यथोपा. ध्यायाय भां ददातीति अपि दव्पूनायां यनिव॑तेत हति मरातत | तस्मात्‌ यजेत स्वरगकामः ' इति यामेन देवतामार्‌।घयेत्ततः स्वग भविष्यतीति

०६० ( जष्ट० जण १५ ६) 1 सण (जट {अन ५व०१)। ४० सन (जण जन १व० ५३) यद्‌्स्य--पार सन (अष्टन अन २१५।६ ° स० (अष्टन १अ०७व्‌० २) ऋ० स० (अष्ट भर तृ ६९ ) स्मरन्तीति- यजदवपूजासंयतिग्रणद्नेपु ` इत्यनया स्दृछति शेषः

[अ०९पा० १अ०४] मीमांसादशने | १६५१

आथपत्या्च

यदि कस्यविदयस्येश्वाना देवता, उपचयंमाणा प्रसीदेत्‌,

ततस्तदाराधनाथमियं देबरतापजाऽभिनिवेस्येत वैतदुभ वमप्यस्ती- ति तदुच्यते अथेपतिर्दृवतेति कथपवमम्यते स्मृतेः तपचा-

रात्‌ अन्याथदश्चनाचच एवं हि स्मरन्ति। अथांनाीष्टे देवतेति : तथा, देवग्रापा देरक्े्रमित्युपचारस्तामेव स्मृतिं द्रढयति | तथा, अ- न्याथवचनीश्चानां देवतं दश्चेयति इदो दिव दद्र ईशे प्रथिग्या इन्द्रो अपामिन््र इत्पवेनानाम्‌ इन्द्रो हृषामिन्द्र इन्तेधिराणामिन्धः केम याम हन्य ईन्द्र ईति तयाः इशानमस्य जगतः सवटेशमीशानमिन्दर तस्थष इति

तथा; स्मृत्युपचाराभ्यां प्रसीदतीत्यवगच्छामः एवं है स्मरन्ति, प्रसीदति देवतेति | तथोपचरन्ति-- प्रसन्ोऽस्य पश्युपतिः; पुत्रोऽस्य जातः प्रसन्नोऽस्य वैश्रवणः, धनमनेन ठन्धरमिति तथाऽन्याथेदशं- नं भवति आदहंतिभिरिव हृतादो देवान पीणातीति तस्मे प्रीता इषमृजें नियच्छन्तीति

ततश्च तेन सबन्धः

ततो देवतायास्तेन फटेन संबन्धः परिचरितुभवति यो देवता- मिञ्यया परिचरति, तंसा फेन सवध्नाति कथपेतदवगम्यते। स्मृत्युपचाराभ्याप्‌ स्परन्ति हि) देवता यष्टु; फटं ददातीति तामे- वोपचारेण स्मरति द्रढयति | प्शुपतिरननोपचरितः) पुत्रोऽनेन रब्ध इति तथा, अन्यायेदश्चनमिममेवाय॑ दशयति इञ्जेनेन विशा जन्मना पुत्रेवाजे भरते घना न॒भिः। देवानां यः पितरमावि- वासति भद्धामना हदिषा ब्रह्मणस्पतिमिति तथा; तप्र एवेनामन्द्रः परजया पष्युमिस्तपयतीति तस्माद्धविदानेन गुगवचनेश्च देवताऽऽरा- ध्यते, सा प्रीता सती फं प्रयच्छति येन कमरणाऽप्निरराधितो यस्य फडस्येषटे, ततओ भरयच्छति, तत्सृयः परदातुमहेति वचनोदेतदवग म्यते, कः पः प्रयच्छतीति यथा, अग्नो वचनं, तत्सु

| ७॥ |

9 नि्वैव्येत-प्र०। संन (अष्ट अर व०१६)1 प्रसीदतील्युपग-पा 1 आहुतिभिरेव-पा० ! ते° स° ( २-२३-४ ) ' तस्य~--पा वचनादेवावगम्य-

ते-पा०।

१६५१ दष्टीकासदितेन्नाबरभाष्यसमेते- [अ०९१०१अ०४]

अपि वा शब्दपृदत्वायज्ञकमं प्रधानं स्यादगुणत्व देवताश्रतिः ि9

आपि वेति पक्षो व्यावत्यते चेतदस्ति, यदुक्तं देवता परयोजि काति यज्ञकम प्रधानं स्यात्‌ यजतजातमपवम्‌ कुतः शष्दपवे- त्वात्‌ यद्धि फट ददातत, तत्पमरयाजकम्‌ इदं फं ददातीत्यतञ्ज्ान शब्दपवकं, परत्यक्षादिभिरवगम्यते | शब्दश्च यजतिबाच्यात्फङ - माह, देवतायाः कथमवगम्यते दशपूणेमासयोाः करणत्वन नि- दक्षः, दशेपुणमासाभ्यां स्बगकामो यजतेति तथा, ज्योतिष्टोमेन स्व. गकामो यजतेति यजत्यथंस्य हि स्वगेकामेन समभिव्याहारो देवतायाः ननु द्रव्यदेवताक्रियं यजत्यथः सत्यमेवम्‌ तु गुण. रवे देवताश्रुतिः द्रव्यदेवतं हि भृतं, भावयितन्यो यजत्यथः भूत- भव्यसपुचारणे भूतं भव्यायोपदिरयते। तस्पान्न देवता प्रयोनिका अथ यदुक्त, कम॑ण इाप्सितादभिमरेततरमिति नास्यामिपेततामप- टसु तद्धिरशब्देन चतुध्या बा संयुक्तस्य देवताथस्य वाक्यादभि- मेतताऽवगम्यते फलसंयोगस्तु वाक्यादेव यजत्वथंस्य तस्य श्ररया करणताऽवगम्यते, देवतायाः तत्र यद्यपि देवततायेता याग-

क््््----------------------------------------------~------------ ~------- ---~-----~---------- - „~~~ ----~------- -=- = ------- ~ -~----------- -----*~---^~-~--------~---~- ~~न

यजेत स्वग्रामः इति यजेतेत्यस्यात्त{। धत्ति आकाङ्क्षा जायन्ते तत्र प्रथमे तावद्धाव्यम।नमाकाडक्षाति, मावयेत्किमिति | तत्फटपदेन निराकाषक्षी क्रियते तद्धाग्यमानं केन मान्यत दति द्वितीयामाकाड्षं पर्वार्घो निराकाङ्क्षी करोति। कथमिति तुतीयामाकाङक्षामम्न्यन्वाघःनादीनि निर्‌।काडक्षी कुवन्ति सनिघानात्‌ | तदेवमस्मादराक्याागात्फट श्रूयते, देवतातः

ननु देवता संप्रदानमिन्युक्तम्‌ | उच्यते यागः फले चोदितो निदेत्तिमपेक्षते स्रा द्रव्यदेवतमन्तरंण संभवतीति अकक्ष्यमाणं द्रव्यदेवते कारकांशेनेवाप- क्ष्यते, साध्यत्वेन तत्र द्रभ्यं तृतीयया क।रकं मवति देवता तद्धितेन चतुथ्यो वा | तच्च देवताकारकं यागं प्रति प्राधान्यं यदि प्रतिपद्येत) तथा सति यागोनैष निवर्तेत यागनित्रैस्यमावाच्च कारकमेव स्यात्‌ | यदि यागस्तस्य गुणतां

प्रतिपदयेताऽऽत्मानमेव मेत तस्माद्यामेन नान्तरीयको गणमावः प्रतिपत्तव्यः

#

क्क्कक्््-~----------~--------------~- -------------~--~-~- ---- -~----~-------- --------- -----~------- ~+

उत्तराधौदिति--जाल्यातादित्यर्थः पवथ इति-यजतिरित्य्थः , संभवती त्रि-द्रम्यदेवतमपेश्चत इति प्रणम्‌

[अ०९पा०१अ०४ ` मीमांसादशन १६५१

स्य गम्यत, फलायताऽपि तन प्रतिषिध्यते। फटे पुरुषाथः पुरु षाया नः प्रहसिः| चासो देवनायाः | तस्मान्न देवताप्रयक्ताः प्रवतिष्यामह यातु संप्रदानस्याभिपेतता, सा फरवतो यजेः साध- ` नत्वे सत्युपपद्यते यच्च, याजद्बतापृजा, सा पृञ्यमानप्रधाना लोक र्यत हति .रोकवादेह भवितव्यम्‌ इह पृञ्यमानं पुनाप्रधानम्‌ यद्धि फवत्‌ , ` 'तत्पयोजक्रम्‌ तस्माच्यज्ञकपे प्रयोजकम्‌ अपि चेतर्मिन्‌ पक्त विग्रह. वती देवता, भङ्क्तं चेत्यध्यवसनीयं मवति द्यविग्रहाये, अशरुञ्ञा- नाये दानं भोजनं बा सभवतीति यचाक्त, स्परस्युपचारान्याथदश्चनविग्रहवती, भङ्क्तं चति त्न , स्मरतेमनत्राथवादग्टत्वात्‌ मन्त्रेभ्यश्चावादेभ्यश्च स्पृतिमठं विज्नानघ्रु- त्पद्यत इति प्रत्यक्षमवगम्यते ते पन्ताथवादा नेवपरा हृत्येतद्र- ह्यामः | आद | यदि नवषरा तरिं मन्त्रायवादमृटं तद्धजगानमिति। उच्यते आलोचनमात्रेण मन्त्रायेवादान्‌ प्रयान्ति, तधां तत्स्मृति- पटम्‌ ¦ ये पुनर्निपुणतः पदयान्त, तेषां तद्धापिनपपि कस्यवचरस्पति- मूकं भवाति तस्पात्तत एव स्परातिः उपचारोऽपि स्मतिमृख एव यत्त॒, अन्यायद्शनयुक्त-- जगृम्भ ते दक्षिणमिन्द्र हस्तापिति नेत- देव॑परम्‌ , इन्द्रस्य हस्तो विद्यत शति | यस्तस्य दक्षिणो दृस्तस्तं बयं गरृहीतवन्त इति तस्माद्राक्यादिःद्रस्य दस्तसत्ता प्रतीयते आह। यादि त्वसौ नास्ति, वयं ते हस्ते गृहीतवन्त इत्येवं नाचकर्पत इति हस्त- सत्ताऽध्यवसीयते, अस्त्यसां स्तो वयं यं गृहीतवन्त इति तन्नोपप- श्रते यद्यप्यस्य हस्तो भवेत्‌, तथाऽपि तमुपग्रदीतवन्त इति मरत्य- ्षमेतत्‌ तयाऽप्येतन्नावकस्पत एव तत्रेतदसंबद्धं वा कल्पयितव्यं, रतुतिवां तच्च मत्पक्षेऽपि तुर्यम्‌ अथेवभ्रखयते, तस्थेतदचनं यो गहीतवां स्तस्य दस्तापेति उच्यते | नेतदध्यवसेयम्‌ ¦ आदिमत्तादाषो वेदस्य प्रसज्यत गुहीतवाना- सीदिव्युच्यते प्रमाणामावात्‌ एतस्पादरेव चचनाद थात्कस्प्यते हस्त-

--+ ----= ~~ > 1 ------- ------------^~-~--~---~--~~----- ---

देवताक।रकेणापि नान्तरीयकः प्रधानभावः | नान्तरीयको व्याप।रो गुणमवि प्रधानमवि वा कारणम्‌ अचोदितत्वात्‌ यागेन हि फले चादितः सन्नहं नान्यथा फटे साघयामीत्येवं नान्तर यकव्यापारेण देवतां प्रति गृणम्‌तेन मवितम्यम्‌

-------- ` यि

तेषामेतत्‌-पा०

१६५१ दप्टीकासहितशाषरभाष्यसमेते- [अं०९्पा०१अ०४]

प्रहीतेति चेष्‌ तन्न अयथाथस्याप्युशारणं संमवत्येव यतः यथा, दश्च दाडिमानि षडपूपा इति यस्यापि चेष पक्षा विग्रहवानिन्द्र इति, तस्यापीन्द्रशब्दनाऽऽमन्त्रणं सबाधनाय, संबोधनमनुवचनाय तत्र संबुद्धं इत्यवगतेऽनुवचनं न्याय्यम्‌ चासो केनविलकारण संबुद्धं इत्यवगम्यते अनवगत संबोधनं ग्यम्‌ |

वचनप्रामाण्यारसंबुध्यत इत्येवं गम्यत इति चत्‌ उक्तैप्‌ अद्ष्ट-. कटपनायां हस्तादिकस्पनानुपपत्तिरिति चासो सबुद्ध इच्यवधायते प्रपाणाभावात्‌ तर्मात्संबोधनवचनं सवोधनाय ¦ निर्देश्ञायपव अविग्रहपप्तेऽपि तान्नर्देश्षाथमेव भविप्यति तत्राऽऽमन्त्रितविभक्तिवचनं स्तुतये एवमिदं दवताख्यं ससाधनं साधयितर्तमं, यचेतनादिषत्स- बद्धां साधयतीति चतनबदिवापचयेमाणः संबुद्धि शब्देनाऽऽमन्ञ्यते तथा, संबोधनशब्देन निदश्च उच्यते, गृहीतवन्तो वयंतव दस्तम्‌ | त्वदाश्रया वयमित्यथः। अस्माभिरिन्द्रकमे कतेय्यमिस्येतदनेन स्मायेते।

तेया, टूमे- ग्रावापृथिच्यो, दूरे अपारे यत्सगृहासि मयवन्नहो ते पुजितो युष्टिरिति सन्तमिव यष्टि स्तुस्यर्थेन वदति तस्यापि मरेन प्रमाणमस्ति नेदं वचनम्‌, इत्‌-मदहान्‌ काञ्चिरस्तीति क्क ताहि, यस्तव काशिः, महानिति अन्याथेस्तव कारिरस्तीति,

यस्तव कारैमहानिति सता हि स्तुतिरुपपद्यत ईति चत्‌ जैतत्‌ नियोगतो यस्यापि पोरषविधिकेरङ्घनीस्ति संयोगः, पौरष विधिकैरङ्कःस्तस्यापि स्तुतिभेवति यथा, एते वदन्ति शतवत्सदस्रव- द्भिक्रन्दन्ति शरितेभिरासभिः विष्ट ग्रावाणः सुद्रतः सुदत्या होतुधित्पूवं दविरद्यमाशत, इति तथा, संखं रथं युयुजे सिन्धुरश्िन- मिति तस्मान्न स्ततिवचनादर्थापत्तिमंवति पुरुषविधस्वे देवतायाः

नाथा 0 ~~~ = १, ०५५. -“-नज्कष्नकणिकषनै

बिकोन्कानकि-~-----

तस्मात्सवन्नाश्टद्यमास्त | तत्र विवक्षत कमवकवाक्लत।मति विज्ञयम्‌ तत्र टाक ऽथकरुता ववश्चा मवात वद्‌ त्‌ शब्द्कृता शव्दन व्रत्यात्तननेस्य यामद्व फटपाघनत्वात्प्राचान्य, दुवतायश्च गृणत्व ववज्ञायत | चप्करारछ्क्षण शत्वम्‌ |

"~~. ~~न "~= -~ ~ - ~ ------,--------------------+-~>

संबद्ध--पा० संबद्ध--पा० सबध्यते-प्रा° व्यक्त--पा० सबद्ध-- पा० साधकतमं--पा० सबुष्य- पा निदिश्य-प ९! दमेचिदिन्दर रोदति अपारे यत्संगम्णा मघवन्‌ कारिरित्ते ' ( स-अष्ट० २अ०२व० १) इयस्य -क्रचोऽ. थमनुवदति-तयेत्यादिना १० पौरुषविपिकेस्तस्तस्यपि--पा० ११ सं (अष्ट० अग वु० ३० ) १३ श्ु० सु° ( अष्ट अण व° )

[भण०९पा१ अ०४] मीपंसदशने | ६५५

तथः, पुविग्रीव इन्द्र इति, नतद्यकत्तं भवति, प्रीवबानिन््र इति के ताह, याऽस्य भरावा, सा पहता म्रवासत्तरे नास्ति प्रमाणम्‌ | ग्रीवास्तुतिरथ। पत्तिः अपुरषविषेऽपिं स्तुत्यपपत्त; अपि च, इन्द्रा टत्रामे जघ्नन, उत्येताम्यां पदाभ्पामिन्द्रथ्ब्दः संबद्धा शक्रोति तविर््रवादामः; सवन्धं यातुम्‌ द्विर्च(रणमस्य सज्यते तुति्रातरावन्‌ इन्द्र वेदितव्यः; वत्राण चन्द्रो दन्ता(ति। ` तथा हह सति भिव्रेत् अभिन्नं वाक्यमपलभ्पते | तदवमवकरपते यदि तुविर्ग्र॑बाद्‌योऽस्य नापादश्यन्त्‌ इते स्तुत्य सवेर५ते तुपि प्रबादिः अन्ध्रसो पदे, ददथ) व्रत्राणि हृन्पीति एषा तु वचन- न्याक्तेः वुत्रवध।पदेरपराभद्‌ बचनाभाप यदपि वचन बहूप , इन्द्र राशो, भक्षा इन्द्र विद्रे) हाते तदाप ब'दह्ा राभश्रत्वमः प्ण प्गसयमाहः वाहुसरामाप्नसत्ता यद्‌ पि, आक्तसत्ता वद्त।(प गम्थप्े च्ठुप्मते ठय व्रब।५।।त तदापि चष्षुः- सबन्पाय, चक्चुष्मते व्रवमावत वचनसवन्ध(येषू तत्सतीभिव चश्ु- प्मत्तां स्तुर्ययटुचारय(ते कुत एतदवगम्यते चतुवानि्दृ्राच्‌ यार परातिपादकाय।ऽध्यवरु। यते) तया वाक्यं भिद्येत चक्षुष्मानेव्यवं चादिश्पत चक्षष्मते ते ब्रवत तस्मान्न किचिदन्यायदन पुरुष्‌ वेधतां दुवत।य(५९्‌ स्यापयतत।१ चद्‌ भाजन हि दवता युङक्तं तस्माद्ध।जनर्य तद्‌ ५त्वा1द{१ तद्‌सद्वचनम्‌ यदपि स्पृत्युपचारान्यायदर्नेथुडक्त इाप। तद्‌ विग्रहत्वेन प्रत्युक्तम्‌ | अप्प यज्जनान दवताम प्रत्त ह्वः जायत्‌ | पुर्‌ वदन्न रसभाजिन्य। देवता इते प्रमाणमास्त मधुकरौषु प्रस्यक्षप्‌ नच तद्रदवतासाम्‌ तस्माज भरतं ११५ ¦ यदुक्तः दवता हव प्रत्त रसं भवतति नष दाषः वात्‌ापदषं नीरसं भवरत) शती मूतं चास। कस्य।चद्यस्यटे | अनश्च कय दारयताति |

& -~ ----- ~~ --~ ----- +~ ---~-- ---* - ~ -- --~ ~~~" ~~~

तदं | चोद्नाखक्षणं तदिति स्थितम्‌ कफं मवति प्रयोजनं चिन्तायाः | यदि देवताराधनाया यागप्ततः पृथ्ग्रमान। देवता | यागश्च पजा | पजा लाक्केकः पदाथः | तत्र येन प्रकारेणाश्चिः पञ्यते तेनेव पयः पञयत्‌ इति आश्वा; | विष

२।तब्‌प१ ॐऋ[[चत्य)त्‌ | ( ----------------------- 0

प्रु घं० ( अष्ट अन १व० २६) 1 > भविनदुवत्रन--7° |

१६५६ इप्टीकास्िविश्ाबरमाप्यसमेते- [अ०९षा० {अ ०४

© ‰&

यदुक्त) स्पृत्युपचार(न्याथदशनर लाना द्‌वतेत्यबगम्पत्‌ इति। तन्‌। स्मृतमन्त्रायवाद्मृरखत्वादिद्पुक्त¶ उपवाराऽपि देवग्र(१। दवस्षेत्रमिति। उपचारमात्रप्र यो यद्भिमेतं मिनियेक्तुमहति, तत्तस्य स्वप्‌ नच ग्राम क्षेत वा यथामिप्राय विनियुङ्क्त देवता तस्मान्न संप्रयर्छवीति। द्‌१५रचारकाणां तु ततो भतेभषाते, देवतामुद्दिश्य यच्यक्तम

यदुक्तष्‌) अन्यायटरयन५। शना दवता ख्यापयति इन्दा देव इन्दर श्ये इत्यवमादति तत्यत्यक्षामनाशानां देवत।मपरम्पाध्यवस्यामो भाक्तं एष शब्द्‌ ६।१। तज 35 वचनप्रमाण्यादेवास्यश्चानताऽचगम्यते) यदेव छोक।[ अयान (नियुद्धे, तदेवतामिपायादेवे्यध्यवस्याप इति। तन्न॒ प्ररयक्ष्ममाणादेवतापरिच।रक(णापमिमाय इन्यवगम्यते स५। व(वतुप्‌। ५/५ दवनाप शानां बभयन्ति, नेऽपि नापह्‌ नुते परेच[रक[ण(५।भभायध्‌ ।¶च[५5हुः त्रा द्‌ब१्‌। करति, यथ। परिचारकाणामाभिमाय भवतत नच दशनो भूवति यः पर भपायमन॒रुध्परते, यध्य स्वामिपरायाद्रिनिनगो वाति

अपि च) चतद्रचनभू | वपपानक्रारोपरेशत्वावु पत्यक्षारा- धात्स्तु(पवाद्‌। अवधा ५१ स्तुपतिव।द्‌ मवति वचनपरामाण्यादी- [ष्यत्‌ ३।२ गम्भते दूबत्ता फरन सवध्न।(, या तदयं परि चर्यत ; यदुक्त, स्मृत्युपचारान्यायद्रन९द।१ मर्दति चेति। समृत्युपय।२५ रक्तम्‌ यदन्यायद् न, तस्म भता ईषमूग भयच्छन्तीति। न्न अन्प्स्य ।4५र्‌म्नानावु | दाकल्षणतः; सप्‌।रहतव्या दत्यादात।

== ~ न> ~ ~ --~-~----~--~--~ = ~~~ ~ --- += ~~~ ~~~ ~ 0भकािकणभ्‌ 0

न=

अपिच पृ एक सनेशपूनया तृ4।२ दवतान्तर्‌ प्हितस्त्वभि(२।१।११्‌- जयेति ततत्५माव्यते | हि देवदततोऽयन्तमधरमवुषयःपमतिमिः प्रीयमाणो यन्न. दत्तत्ाहचयात्वः५५य। मवति तिद्धान्े, मान्य॑ननेन ष्मा; पनध्यन्ते | तत्र लद मान्यमानेनैव षम आक्दष्वन्ते | तत्र स।द्दवाद्धम॑नाधिनवति अदि. त्वाद्भ५०।१्‌ अथव! यद्‌। देवतार्‌।धनाथ; यागस्तदा यदुक्त) द्रन्यदेवताविरोषे

किम ~ ~~ --

देवक्षत्रामघ्युपचःरमात्रम्‌ देवपरि-पा० ऋ० सज ( अषएट० अ०्ष्व० १६}। 2 यदटेवखका--पा० < भभिप्रायेत्यव--पा० सबध्परते-प।० तन्न-पा० ७-भान्यम्‌ा(. भनेति--अपवणेदयथंः यदुक्ताभेति--' विप्रतिपत्तौ हविषा नियम्येत कमणस्तदुपाल्यलत्‌ (जग परार 9 भू० २९) इव्यव यषः

---~ --- ------=----न--- ~ल ~ नमि

[०९१० १अ०५] मीमांसाद्र्चेने १६५५७

तथा, तृ एवैनमिन्दरः प्रजया पश्ुमिस्तपेयतीति [अत्रन्दरस्य इविष

विधानष्‌ तस्पादेवता प्रयाजिकरेति ९॥ अतिथो तसखधानत्नमकभावः कर्मणि स्यात्तस्य ५।तप्रपनवात्‌ १०॥ यदुक्तम्‌ , अतियिवदिति। तत्परिदतेन्यम्‌ आतिध्यमतियिपयुक्त

स्यात्‌ आति हि दलभीतिविर्धीयते आतिः परिचरितव्यः।

यथा परीयते तथा कतेन्यभिति-। दानं माजनं वा कायमिति यदद्‌.

तिथये रोचते; तत्कतेन्यम्‌ यत्तस्मं रोचते, तद्वल।त्कारयितः> ` पिति। इहतु अभवः; ५(तिविधानस्य तस्माद्विषमभतियि , नत १०

(श्र॒तिविनियक्तपोक्षण।दिवन।गामपु्भयु कत्व(विकरणम्‌ | )

|५। दव्य ल्पहितुसमृद्यं वा श्रुतित्तपगत्‌ ११॥ पूण

दश्पृणमासयारामनान्तः तरह १।।त१ तनैव, जन्‌ परिधीन्‌, तिसः समिध मन्त्रम्‌ चतुदोना पोममासौपमिगृचेत्‌, पञ्चहेत्राऽ मावास्यामिति चातुमांस्यानां द्वितीय पवेगि वरुगमघसेष्वाश्नायते, शूर्पेण जुहाति? तेन ह्यन्नं क्रियत इति | ततर संशयः द्रव्पसरूया-

-हैतुसमुद।यप्रयक्ताः प्रोक्षणाद्यं धम। उतपृरषयक्ता इति रि वाव- ताप्तम्‌ द्रन्यादिभयुक्ता पि इह; वदन्‌ भोक्षतीति परकरणेन।पूतं

बकन ~ > वप ~~न 1

द्रन्यपतामान्याद्िववन्त इति तत्नापपयते | देवतार्‌।वनाधत्वायागप्य देवता प्त।मान्य- मेव बावः | भिन्ङृषत्वाददःपरतामान१र५ति | १० |

मरो तेताम्पाभिति वाक्याद्भन्त१ भणम्‌ पतच उक्वकपतवाः श्रोतांचेन निए्- हृतः तवा, सिङ्गतवागश्च श्रोतासेन निराकृतः अल्मिश्चापिकरणे लिङ्खवाक्य- संयुक्ता ११।द्‌।हर्‌ण}, नेराकृतत्वात्‌ श्रुत्या तु यषां तादृ ३ह्‌दाहरणम्‌ ताज्धरुत्या तद्थान्मन्वमानः पृ च्पक्तं करति ' बरहीन्पीत्तति इति दितीवा श्रूय। त्ह्यथेतां प्रा्गस्य प्रतिपद्यपि | अवृवत्बन्धः ध्रकरणत्स्यात्‌ | श्रुतिश्च प्रकरणा- दावा प्णमा्तत्‌ ! इत्यत्रापि तनृद्वावतनितयतं श्रुत्य द्वितीवा प्रति १।द५॥ तन्परिषीन्‌ इति कवितीवा) अम। श्ुत्येव मन्वस्य सरू"

भयम जम

जम कक => भम र-०- ककड

बर्ट.य इते--प्र गानगतताद्ते भावः ' पर्वास्मश्चायिकस्णे ` इते सवत्र पठ उपर छ्न्यते प्रामादृरः भरत्यति--विनकतिशरुःयत्य 4;

५.

१६५८ टुष्टीकासदितश्चावरभाष्यस्रमेते- [अ०९पा०१अ०६]

मयुक्तता स्यातु) वाक्येन द्रव्यप्रयुक्तता | द्रव्येण हि प्रक्षणस्य समभि. व्याहारः तस्मिन्नपि समभिव्याहरे द्रव्यगता द्वितीयाविभक्तिः भाक्ष- णस्य द्रव्यप्रयुक्ततां बदति

तथा, जीन्‌ परिधानिति याल्रङ्न्द्स्याभिषेयं, तदिह्‌ मन्त्राभ्नान- सामथ्याद्रदितन्यमिति गम्यते संस्याच त्रिशन्दस्यार्थः | तस्याः श्रतिाचेका तत्सबद्धऽपच रक्षणा स्यात्‌ यावन्तः परिधयस्तावन्तो वक्तव्या इति। तया, दतुना पमः युज्यते वाक्येन, शपेण जुदहोर्ीति। कारणम्‌ यत्तः) तेनान्नं क्रियते तद्ध्‌।पेन संबद्धन्यमन्नकरणद्रव्यं होमे विधीयते भरकररणाद्‌पूवमदुक्तता स्यात्‌ यस्मादनेन दोमेना- पच करयते, तर्मादततु दध्ण नेतरेतायतन्याम।त्‌ प्रकरणाद्राक्म ब. छायः अहः प्रकरणं बाध्यत यन यनं द्रव्पण द्रविंपरटरादिनाऽ. प्यन्नु क्रियते तन तन द्मः केतन्य दूत्यवमननकृरणं समुणं भवतति |

कजिन ¬ ^+ - ~ = वयः 3 कः हि हि हि | किरः णी

ए: 1 ६७ ५।६्‌ | तरम) चमर था्चरो वन्ता नावृवसुम | ' सु१५ =टे।।त5 पन दन्न > __ ~, 9 9) न्‌ | * ^~ ~ ^~ ^ ( (न क्रियत इत्यत्र २५ तेावदनुद्राहुरण) वर्णवि म। चन{नदयात्‌ | १५। ' >1हे। १५जेत ६ति जन्लकरणन जुहोति : इत्यतप) केरणतिनक्िनिरसादृवान्‌ हरणम्‌

अ।द५५) (ठ सच्द५।।।दने१९०५्‌६।६२५। स्वात्‌ | तने | सुतदय (वपी धमान- स्या(न २५८१६१0 १।८।५य५प्युत्त,५( उच्थरत | (६दनदश्रप्या ह्पुत्वनट।न ४. र}; चर्य दनान (कयत्‌ तनादूचच हतः कतव्य दत स्पातलल्लणाव्रप्धा. त्‌ | यु मन्यो दृदनवपि वथ हामालकरययो; तदन्वोञवगतः प्रमा-

1 ता भात९५) ना ठ.५ 4 रपरः

उचत | 6५५ सक ददुः | १५५ ।६२०६्र१०।६।॥५१न्‌ ५५१) ।५न्न.

(न ~ = - -- ~ " - भ्रमः - --- * -- ~~ ~ ~ ---- ~ --- -~~-------~*

देत्यस्५।ननतर्‌-- वायू दस्यध्य +) (ननु ˆ पनि पा९४न्‌ ` इयत्‌ मन्म. ५य्‌ [३५।य्‌। -+५ मन्त सल्यत्ानाद्‌ जवः, ' सनन मन्धो नू परमान्‌, प्रकाद्रायत्त दति यपर कादतत्‌ तीतस्दाहतय्या दावा सिद्रतिनियोषः सयति नतु उतिक्रेगियोषः अतो यनव मत्य< २४ दपः, वात्यन्‌ त्रितल्याव्रनुक्ता मन्यः) दूप्ववमयकरा वाचमर५। प्त इति माति यत्ता नस्‌ (सस्मिन्नामक्र्‌म ण्य दूवेन ' सल्वराद्ाहरयल्य, चत १।९्न्‌ इत मर, जबरथ स. ६3 यन्त्रवत्‌, जपन्न अतपर पत्त व्यनाधलल्य [सद्धलादनु- दाद्‌ ९५।१1 41 4 रजवकन्‌ ईयाबदतप्‌ 11 न्वा जर्वद्{ः ! सूमुम।यतु

-- ~ ~-९-)

[स०दपा०१अ०९] मौमांसादक्षन | १६५९

यु प्रथपऽध्याय प्राताषद्धा हत्वथता चृपस्याथवादाऽयापत्युक्तप्‌ सत्युक्तम्‌। अपृवप्रगुक्तताय।ं हि सिद्धायां नेकास्मन्‌ वाक्य हाम शुष विधान; देतुविधान चादकसपत इन्यथवराद्‌ः प्रकल्पत, नान्यथा चतु- होता पौणमासीमयिमृेत्‌, पश्चटोत्राऽपमावास्यामिति, समृदायसमाभ- व्याह।राटराक्येन तत्मयुक्तता, प्रकरणसामथ्याट्टक्षणयाऽपूतरेसपभिव्या- ह्राद वगतापपवभयुक्ततां बाधत तस्पाटृद्रव्यादपुक्ताः पराक्षगाद्या धमाः ११॥

अथकारिते द्रव्येण व्यवस्था स्यात्‌ १२॥ -अपूवेभयुक्त एवंनातीयके धर्मे सति द्रव्येण धर्मव्यवस्था स्यात्‌ पयसा मेत्रावसरुणं श्रीणाति, सक्तुमिमान्थिनं, धानामिहारियो- जनं, दिरण्येन शुक्रम्‌, आज्येन पात्नीवतापिति यस्पानपेजावरुणोऽ. पवेम्य, तस्मात्पयसा भ्रयितय्य इति पेन्द्रवायवोऽप्यपत्रस्य सीऽपि पयसा श्रयितव्यः पा्नोतति। एवं सवाणि धयणादीनि सर्वषां ग्रहा- णाम्‌ | तत्र मेत्रावरुणादिग्रहणपविवक्षितं स्यात्‌ तस्पादपि व्यादिः प्रयुक्ताः प्राक्षणादय इति ।॥ १२॥ अर्था वा स्यास्रयाजनमितरेपामचोद्नातम्य गुणभूतत्वात्‌ १३॥ मि° वाञ्चब्दः पक्षं व्यावतेयति द्रव्यादिपरयुक्ता भवेयुः #ि तहि। अथे एषां प्रयोजनम्‌ अथे इत्यपूर्व ब्रमः तद चास्त तद्धि कतव्य- तया श्रयते तदितिकतग्यतयाऽनुबध्यते | इतरपां द्रव्यादीनां कते- व्यतया चोदना क्व तहिं अथस्य गुणभूतस्वेन अं परत्ि,

= - जनके

करणयोः सबन्धकतं तेनानुमितेन वाक्येन हेतुश्रवणमुपपत्स्यते सति हेतुश्रव- णेऽन्नकरण संस्कायै, होमः सस्कारकः यद्यदन्नकरणं तत्तद्धोमेन व्याप्यते यथा यद्यतकृतकं तत्तदानित्यत्वेन स्याप्यते ¡ यथा यत्र यत्र धुमस्तत्रा्चिना म्पाप्यते | तस्माद्धिशग्दश्चत्याऽन्नकरणा्थो होम इति मन्यमानः पृक्पत कराति इदपृतारथ ` होमे स्थिते प्रथमेऽध्याये किमन्नकरणं विषीयत उतान्नकरणं स्तुतिरित्ययं विचार! ११॥[ {२॥ | |

यदि नीहिस्वखूपप्रयुक्तं प्रोक्षणं स्यात्तथा सरति फल्कट्पना स्यत्‌ ¦ नहि स्वरूपाथेत्वे परम्परयःऽपि प्रकृतापूवैप्रयोजनत्वमशचिद्वरणेवाऽऽधानस्य क्रतुप्रयोजनता, संमाति | च्‌. वाक्यस्य द्वध यदं वा तण्डुलनिन्रेत्तिपरण।ड्या यद्पर्वं छक्यते

विच।र इति--अतो नास्य विचारस्य देतभिकरणेन पौनस्वयं, विषयभेदादित्ति भावः

१६६० इष्टीकासष्ितिशाबरमाध्यसमेते- [भ०शपा०१भ०९]

अपूर्व रति गुणभतानामेषां भवणम्‌ किमतो यदेवम्‌ अकर्तव्याना- मित्तिकतेभ्यतया नास्ति सषन्ध इति

ननु प्रीह्यादिसमभिव्याहारात्तषटि सबन्धः तन्र द्वितीयया बरीहिस- षदायपरयुक्तता गम्यत छिङ्खवाक्याभ्यां सरूयाहेतुषयुक्तता न्याह एवं सति फं कस्पनीयं स्यात्‌ तस्मादप्ंपयुक्तता

नन्वेवमपि सत्यपूर्वोपकारः करपयितन्यः सत्यं कर्पसितव्यः | भरकृतेन त्वेकवाक्यतां नीत्वा स्वत्पक्ते त्वपकृतेन फङवचनेनेकव।- कंयता स्यात्‌

ननु प्रकरण वाक्यस्य भरुतेवा बाधकम्‌ सत्यमचाधकम्‌ फला माबात्त भवदीयः पक्षो पच्यते तस्मिन्नानयक्येनाविवक्षिते प्रकरण- वता प्रयोगवचनेनापरिपन्थि परोक्षणादे .विधायिष्यते आह अपु- बसंबन्पेऽपि तदीयेवीह्यादिभिरेव धमः प्रयुज्यते किमेवं भविष्यति ्रभ्यादिसंबन्धेवं हि नावङ्गातो भविष्यति | फलं कट्पयित- घ्यम्‌ उच्यते नेवं शक्यम्‌ व्रीहीन्‌ परोप्ततीति हि त्रीहिनातिर्नि- दिश्यते, व्रीहिद्रव्यलक्षणाथा वा, अपूवसाधनविशेषरणायां वा अन्य- तररक्षणया कृतार्योति, नोभयलक्षाथां स्थातु द्रन्यरक्षणे वा, तत्र छक्षणेव दोषः फटकरपनेति कृत्वा साधनविशचेषरक्षणाथां जाति- रवसी यते व्रीहिजाति खाक्षतं यत्साधनं, किं ततु यतस्वण्डुङा भवन्ति, तरपरोकितव्यापिति तण्डुकानिवृत्तिकरता दहि तत्र साधनत्वं) द्रव्यता एवं संख्यादिष्वापि योजयित्यम्‌ तस्माद्पुवेषयुक्तता परोक्षणादी- नाति १३

तस्यायं घेः | अथव। त्रीहिनातिखक्षितस्य द्रभ्यस्य अत्र ग्रन्थः ब्रीहिनाति- रक्षितं यन्साघनं, कैं तथतस्तण्डुरा भवन्ति तत्मोक्षितव्यापाति तण्डुल - निरत्तिकरता हि त्र साधनत्वं द्रव्यता कोऽमिपायः तण्डुटनिवृततिप्र- णाया यत्साधनत्वं ठक्षयत्ति तदयं प्रोक्षणम्‌ येष्वपि तण्डुलनिवृत्तिरविशिश चान्यदुदरम्यं तण्डुनिवृत्तिकरणाशेन शक्यते रक्षयिदुम्‌ तस्मादन्ये द्रन्येषु प्रोक्षणामावः १२

दव्यलन्षणा वा-पार।

[भ०९पा० १०९] मीमां सादशने १९६

अपृवस्वाद्भ्यवस्था स्पात्‌ १४ अथ यदुक्तम्‌ , अथकारिते द्रव्येण ग्यवस्था स्यादिति साधनविशषटक्षणाथां जातिरिस्येवं सति व्यवस्था मविष्यति परतरा धरुणेन यत्क्रियते) तत्र पयःश्रषणं, तत्‌, रेन्द्रवायवेन अतो मत्राढरगापृवद्न्दरवायवस्य पमाः अपूवा हन्द्रगायवः तस्पातु, .अपुवत्वाद्रथवस्था स्यादति १४॥

ततरयुक्तत्व धमस्य सवावषयतवम्‌ ३५

यश्च मन्यते, द्रव्यादिप्रयुक्ताः पोक्षणादयो धरां शति तस्य सर्व- विषयता धस्य प्राोति येऽपि भक्ता्था व्रीहयस्तेऽप्येवं भरोप्षितव्याः भ्ाप्तुबन्ति वचेतत््वयाऽपीष्यते तस्मादयमस्मिन्‌ पक्षे दोष इति १५॥

तयक्तस्येति चेत्‌ १६॥

इति चेरपर्यासे, सवविषयता धमस्व भविष्यतीति तद्युक्तस्य भरक- णयुक्तस्य भविष्यति एव प्रकरणमनुगरहते सवविषयता धमंस्येति १६

नाश्रुतितात्‌ १७

नेतदेवम्‌ हि श्रूयते, भकरणयुक्ता व्रीहयो निर्पनन्याः, भोक्षित- व्याति ननु प्रकरणानुग्रहायेतदध्यवसानम्‌ नेत्याह नहि वाक्यन बाधत प्रकरणद्युत्सहत धम्‌ नयन्तुम्‌ अथापि बध्यत, तथाऽपि प्रकरणस्य विशेष सामथ्यमस्ति कतग्यतया हि तत्कि- यमाणं चोर्यते, भरसिद्धसंबन्धपिव विश्चेषणत्वेन तस्मान्न भ्रकृतयाग-

[ १४॥ १९॥ १६१९॥ |

भकररणस्य विशेष सामथ्येमास्ति कतेग्यतया हि तक्रियमाणं चो- धते, प्रसिद्धसबन्धमिव परविशेषणत्वेनति कोऽमिप्रायः मावयेत्स्वर्म, केन यागेन, कथमिति प्रकाराक्राङ्क्षा मवति। प्रकारोऽनिज्ञीतूपत्वात्कर्तव्यः यंश्च निज्ञातस्वूप उच्येते, परविशेषणं, यथा शष्धः १६ इति इह यत्कथंमा. वाकाङ्क्षायामग्यन्वाघानाद्ुपनिपताति, तदस्य ंबन्धित्व कारणे, नान्यस्य मवति,

"~~ ~-------~--------------~------------------------ ----~- =

' अपवेप्थक्त्वाद्रधवस्थ। स्यात्‌ ` इति स्त्रनठो लिलितपुस्टक उपलभ्यमानोऽपि भाष्य- करिः सोऽनादत इति यथाध्रत एव पाठः प्रकरितः चोदयत इति न-पा ०। नान्यस्य भव्ताति- श्रकरममन्यस्य सबन्धितवे करणं भवतीत्यथः

१६६२ दष्टीकासहितद्चाषेरभाष्यसपेते- [अणद्पा०१अ०द]

वि्ञादतानं प्रहाणं निवापः पभरोप्षण वा चाद्यत इति १७॥ अधिकारादति चत्‌ १८ इति चेसत्प्यासि, प्रकरणं विक्षषकं व्राहाणापिति बादप्र | अधिकाराज््नास्यत्यध्वयुः इम भक्ताथाः, इमे कायार्थाः | तत्र काया- थान्‌ परोक्षिष्यतीति | १८ तुल्येषु नाधिकारः स्यादचोदितश्च संवन्धः, पृथक्पतां यज्नार्थनामित्तवन्धस्तस्मायततप्रयोजनम्‌ १९ तस्या एते व्रीहियः एव भक्ताथास्त एव कमायाः, पृथक्‌ फ्ीचत्करपार्था नाम ¦ ननु निस्प्ास्त कमायाः सत्यं भवेदेतत्‌ प्राक्षणादिषु दोषान स्यातं | निवापत्‌ दाषः] तत्र कचन प्रकृता विद्यन्ते, पृथवसतां यङ्ना्ेन निवापः श्रूयते | कथम्‌ | अप्रेण गाई- ` पत्यं प्रागीषपनो ऽवारस्थतं भवति , तस्य दक्षिणं चक्रमारद्यानसोऽपि, निवपतीति तस्पाद्धमस्य सवविपयत्वं प्ग्रत्येव पूर्वण देत॒नापपू- प्रयुक्तत्वं प्रक्षणादीनापाते १९ ( उभ्नीपामायप्राममागवर्तिपदाययमस्यापांशुत्वस्य ततत्यद्‌भजन्यावान्तरापूवप्रयु- त्तत्वापिकरणम्‌ )

| ९. | 2२९नद्धमवददुतव तषा स्वच्द्ातानदशा तस्य तत भविति ॥२० [स9

ञ्यातिष्टोमे समाम्नायते- त्सरावा एषा रङ्गस्य, तस्माध्लिचि-

साचीनमग्नीषोपोयात्तनापांड्ु चरन्तीति ; तदमेषाऽथः सा्षायकः |

गि 1 --"*---

चान्यस्य मवति १७ | १८ १९. | आधस्त्येऽपिकरणे समुदायप्रयुक्तममिशनमित्यक्तम्‌ | पमद्‌।यप्रषद्धनान्यो यः सम्‌- द्य इव रक्ष्यत ग्रहरग्यम्याप्तप्मुद्‌।य इत, तत्र विचायते ।क तत्प्रयुक्तमुषाज्ु-

"~ ~> --- “=----+ * ---~> .----- -- --~~ ^~ ------+~-- ~ --- --+*---*~*-----+ ~+ ~----~~----~ ~~~.

यदि प्रकरणं विशेपर्क भवेत्कथं तरि प्रदृतापवेसाधनीभतेषु व्रीहिषु प्रोक्षणे सिष्येदिति दाङ निरसि्तुमाद-त चान्य्स्यति अयं भवः र्थे, वरणं सााददप्कं भवति, प्रतान ब्रीदीर्निति परंतु प्राक््णस्य फलाप्क्षायां प्रलाः त्र्वद्ना २८८ + वरणेन प्वत्मेवव.दयता कत्प्यते--प्र्षणन व्रीहिदरारा एद्ृतापृ वरुपडुयादिति , त्था बटेनेकवाक्यतावत्पनापादनमु- खेन भवत्यव परम्परया करणं तिचेषकमिति नाकृतस्य भक्षणं कत्य भवतीति समुदाय- . ्युक्तमिति--सयुदायापूवधयुक्तमित्यथः त्युक्त मेति-ज्येतिधेम पुवभरयुक्तमित्यथैः

[म०९वा० {ज०६] मीमासाद्दैने। {१६६३

किं प्रागगनीपोमीयाय्ानि कमणि, तत्मपूक्तपवांश्ुत्वपुत परपापूचष- युक्तापिति ककं पराम्‌ पागरत।पोपीयात्‌ ) यान्यदङ्कपूत्राण्यारादुप- कारकाणि, यच्च प्रधनद्रव्यसस्कारक, ततपयुक्तोऽयं धमः | योभ्यंदे शसबद्धः कुत एतत्‌ श्रतिःनर्दशात्‌ मयादया देशलाक्षिता ये पदा- ` यास्ते श्रुत्याः एतेन धमण सवद्धाः। एतस्मिन्‌ दरे पद्‌ाथस्तस्पांश्च चरृन्त।ति | नच वक्येनेष धम विनियुक्त श्रुत्या | ब्रूमो बाक्येनेति। किः तरिं श्रुतेनास्यकवाक्पताः प्रकृतेन छ्षतेन, कलिपतेन वेति उच्यते गोप एतदङ्कपवाममय्‌ धम ६५, नतु प्रधानद्रः्प्य सस्फक(रक यदपृव्‌ तस्यापतत; करत तत्‌ यत्यधनद्रन्पस्कारके प१- स्मिन्‌ दथेऽस्ते।ति उच्यते तप्य तत्र भात्रत्‌ तस्यवजात्‌।प- कस्य पृत्रिमिन्‌ देशं भावात | मस्ति हि सोपभवदणाय नाम सृक्तभू ® तस्मादेद्यधम्‌। भविषत।ते | यथ। भणताः प्रत्यन्‌ वाच यच्छति;

नन >~ ~ + ~~~ - ~-- -*-*~---- ~ ~~~ ^ --~ ~ -~ ~~~ ~~~ ~~ ~~ ~~ --- --- ~ ^

4 ¢ _ ®, ५५१ * न, भ, कः च्‌ 4 = कृत त्वमुत तत्पदायभरयुक्तामति | जनवा. --तरक।२ह्‌। विचायते, प्रहृत वित्‌ नि०याय्‌ | अद्धापामीयात्पराग्न विनां पददनमृपाशुलं श्रा मवति ननु वाक्येनेष

[9

धभ कबित तवावाद्धा ।५१ऋ१।१त्‌ |

उच्यते सत्थ, 40 ५६५०२ 5२५ निराकाष्कतन्य; | तत्र यदि सोम

येन्‌ पबन्धः पतथि, प्रकरणःद्रानानुितन्‌ प्जन्धः स्यात्‌ | यचश्नीषो्येग

सुवध्यते, धुेन दूवत्यमानोञदीपो तयाव पवत विवः पदवासतः परुयदनामपिरेष पे

त्वात्तवथते तस्य तञ भावादिति सुवावयकरेनापूकवन्तो ये पदाथा ईति

नदीति | तेषु चमौ तिवयो नाद्ापननकः | यता दृ्लणीयानादूतषमः पद्‌[यप्युफं टत्युक्तमेत्‌५६।१

ध्रतिनिरच्चासित--प्रुतेन वामेन प्वन्यमभिभत्य श्रुषिमाह्‌ भषवा--पद्‌।-

थ्‌] पेण सवल्यमानौ सक्तणया १२५५५ तु लतेतदटसगवा सवध्यते | प्रथम

-- --* ~ ~ - --- * --- -* ~ ---- ^ ~ ~ ~ --- --"^ ~+ ~ ~~ -- “~~न

तत्पद्ायप्रयक्तमि।त-अङ्र पामा मातिपदाध जन्योतच्यपृ तग्रचुक्तमिदयय निग य।यपि-ऊदानदनिगवाभल्ययः दते वरवीतत्ि-न तु भान्यङृदुक्तसत५।ऽनेन सूत्रावतवैन संनि पत्यापकरकाद्रादूवेप्रवु फलव भृखाधना पनस्क थ(पत्तरिति सेषः ! एग्मिद्‌पःति--भपव ु्ातल्दायाना पदयपरयुक्तोऽयं पमं इय;

१६६४ इष्टौकासदितशावरमाध्यसमेते- [५०९१० १अ०६]

` सहविष्ठरृता विस॒जतीति अस्मिन्‌ देश्चे ये पद्ाथोस्तषां धर्मो बाग्यमो प्रध[नापृवेस्य एवमिदपप्युपा्त्वामाते २०

यज्ञस्य वा त्सपोगात्‌ २१ पृ

वाज्घब्दात्पक्षो विपरिवतेते नैतदस्ति तदेश्चानां धमं इति कस्य तहिं परमापृवेस्येति इतः तत्पयोगात्‌ तरयोगो भवाति यन्नस्य संयोगः त्सरा वा एष। य्नस्य यलाचीनमग्ीषोमायादिति | यङ्नस्य यत्पाचीनमिति संबन्धः, त्सरावा यद्गस्येति कुतः। माची- वि्चिषन्‌ यन्नस्येति चन्दो विधिपददेषो भवति ततः प्रहत्तिविशचे- वकरो भविष्यति इतरथा, अय॑वाद्शेषः सन्ननयेकः स्यात्‌ वाद्‌ पात्रं इनयक(पति

भराचःनामेति यन्गभागं श्रुत्या बदति छक्षयाति तद्धतान्‌ प१्‌- , दाथौन्‌ श्रत्लिक्षणाव्श्चये श्रुतिन्य।य्पा स्यात्‌ तस्मासाग्देश्स्यै- षृ धृष; तेनास्य श्रव्या संयोगः प्रा्देश्रगतानां पदानां, तैर. स्य ङक्षणया संबन्धः स्यातु अथाप्ययवराद्पद्शचेषो यङ्ग प्येति स्यात्‌ , तथाऽपि पाग्देश्चः श्रत्या धर्मेण सबध्यते पाग्देश्चगताः पदाय रठक्षग- येति यद्नपयुक्ततेव न्य।य्या अपिच प्रत्यक्ष उपक्रारः परमापूवैस्य ष्यते यलाचीनमर्नषोभीयात्तदुपांड्त्वे श्ियिलभयत्नः भरचर- शखिन्नः सख बहद्रत्तान्तं सत्यमहान॑वरत्यति तस्मास्परमपूवभयुक्त-

~.“ ~--~~------~-- --~-~ ---9-- नल

पद्‌ <त९१३॥०} त; परम्‌ ११।१।५ एव दछक्ततजङ्त्तणम्‌।मनरत्व रक्षणा त्रातः माह जयवाञ्ीषोभावः पदाय; पत चोचरितः प्रागा विनः पद्र्थन्बद्धावुपस्था- पयति, यज्ञमागम्‌ तमभिभतय श्रुतिमाह २०

यन्ञशब्दः त्तरा शन्देन सबध्यते जततरृत्तिवियषकरत्वात्‌ | यस्मात्ाचीन शब्देन सबध्यमानः प्रवृत्तिविशेषकरो मवति, तेन यन्ञप्य यः प्रामभागप्तस्यायं चम उपाशुत्व ।५५।4त्‌ | प्रचनरर्द्ः पद्यान्‌ रकत॥१ १।९दब्‌ | श्रत्या ममम वचन एष प्रीयते | अक्षरोच्च(रणमत्रेणेव प्र.गभागमाह | इतरत्र ङक्षणया, पदार्था न्यदि ठक्षयेत्‌ अत्र अरन्धः-अजय।प्पयवाद्‌ पद्‌ श्षोऽयं यद्गप्प ते स्यात्तथाऽपि ्ा्देश्चमातरं श्रत्वा धर्मेण संबध्यत इति कोऽथः प्राचीनशञ्दमुदिरयापां शत्व पिधीयते तत्र ययद्चाषोमाःवराठ्देन विसप्येत भावीनशञ्दः) ततो वाक भियेत्‌ |

[1 [2 ~~ ~~~ ~~ नाक

ा\6ि

(अन १० २९अ० सु० १९)।२ नवक्यति-पार ! अदृ्वांणीति-स्तपुषौमि दृष्वभोयानीत्यथः तरिति- लक्षितः स्वापू्रित्यथः

[भ०९१०१अ०६ मीमासादर्धन | १६६५

पपांश्चत्रमिति २१॥ अनुवादश्च तदथवत्‌ २२॥ अनुबादश्च तदेश्पद्यस्येव भवाति | त्सरावाएग यङ्गप्य यसः चौनपप्नीषामीयादिति त्सरा नप छद्मएतिः यथा शङुनिग्राहकस्वं शकुनिं निघृप्तदछ्यना गतिभवति शनैः पदन्यासो, दष्टिपिणिधानपू; 'अश्वन्दकरणं | कथमनवयुद्धः श्रङकनिगष्ेतेति एवपिहःप्यनवबुद्ध- पिव ग्रहीतु यन्न प्रच्छन्नगतिरुपांशुत्वं नाप यथा वङनिग्राहशस्य यस्मिन्‌ देशे शनेः पदन्यासो तदश्ञाथः। आपि तु तदेशाभिगतस्य श्ङ्कनेरर्थन त्रियते एवपिहप्युषांशुन्वं तदेशानां पद्मथोनामथन क्रियते, तदेशाभिगतस्य यज्नस्यार्येन गम्पते। यस्तु त्सराश्वब्द्‌ यन्नबै- ष्यं मन्यते, तस्य सुतरामर्थवादः परापूत्रपयुक्ततां दशयति यत्गस्यै- षा त्सरति यया शङनेः त्सरा, पएवं य्नस्येति २२॥

प्रणीतादि तथेति चेत्‌ २३ $वि दुक्तं तत्परिहतन्यम्‌ २२॥ यज्ञस्याश्रतित्वात्‌ २४

नेतदेवभू तदेशपदाथपयुक्तनव स्यात्‌, परमापूत्रपयुक्ततेति नान्न पदाथानां य्न मागबिरेष्यता ५।ग्यपसं बने तावद्भम्पते यज्ञस्य भतित्वरातु नात्र स्बन्धी यद्नशब्ट्‌ः श्रूषते नन्विद्‌ानामवाक्तं) यङ्ग. तनिष्यन्तावध्वथु यजम।नो वाचं यच्छत इति उच्यते तदैशपदायेमयुर ` क्त तायापप्यतद्‌वकरपते कथुभ् यङ्ग विस्ताराभतु बाचं यच्छतः | तो बाचं१५। सन्ताववि्तप्यमाणवचेतस्क, पदार्थपु क्रेषमणेषवभमाच- न्ता तया करिष्येते, यथान कथित्पद्‌ाथेः पदाथ।वयवां बा इयते अध्वधूव)र्यमेनानन्यचतस्कां पदायान्‌ प्रमदापष्यतति यजमानश्च बऽ यमेनानन्यचेतस्कः प्रमाद येष्वन्तं तं बोधयिष्यति अङ्केरप्यनन्त- `

क.

~~~

तस्मान्न विरेण्यते | कप्य तहं भारमागः प१२ृ तेऽ 0८.१६्येति २१ (३२॥ | | भरणीतादे तय चेत्‌ इति प्रस्वतुमापमपूञ्‌ २३॥

# अयेवादश तदर्थवत्‌ ' इति शिडधेते #दरुपुत्र॑प३, दय व.ग्यमसबन्पेनावगम्यते~पार +, |, ध]

१६६६ इष्टीकासदिवश्चावरभाष्यसमेते- [अ०९पा० १अ०६]

` रीयपाणेयेन्नो विस्तायंते, केवर; स्वैरवयैरङ्गेथ विस्तारयितुं बा.

ग्यमः शक्राति अस्मिन्‌ कटे क्रियमाणा स्वेनाऽऽत्मना | यद्रष- योगश्चात्र विस्तारसंबद्धः तस्पादङ्घमयुक्ततायापप्युपपद्यते, यदध्वयु यजपाने। वाचं यच्छतस्तसज।पतिभूयगताो यङ्ग तन्वति, इति दृषटेन कारणेन, नादृषटेनति वतेमानकारपदेश्ञादवगम्यते यथा वयं वाग्य- मेन तायमानं यज्ञ विद्मस्तयाते २४॥

तद्देशनां वा संघततस्याचादिततात्‌ २५॥ सि°

स्थितादुत्तरम्‌ वाशन्द्‌ात्पक्षो गिपरिवपते | नैतदसिति, परमाव अुक्तयुपांद्युस्वापेवि कथं तदि भा्चनमग्नी गोमयात्‌, ये पद्‌।योस्त- सयुक्तमर्‌ इतः संघातस्याचादितत्वाद्‌ संयत इति प्रहयन्यभ्या- ससंघातं तृमः तस्यायं भाग उपांश्चुखेन संबद्ध इति चोदना। मेवं सबन्धः क्रियते, यज्ञस्य यलमाचीनापिति कथं तरिं | त्परावा एषा यज्नस्य(त कुतः तस्मा[द।त पदेन व्यवधानात्‌ अथापि भाची- नेन संबन्धः एवमपि परमपरवेपयुक्तम्‌। टि यदित्यनेन देशेऽ मिसंबध्यते किं ति देशगताः पदाय।।

(८4 ४००

यन्नस्याश्चतिस्वाव्‌ इपि परदरसूत्रम्‌ २४

अथव। नापिद्धो दृष्टान्त) मव्रतीति दशन्ति द्धयेऽभिकरणं पभरकरिशते ' परणी- तादि वथेते चत्‌ ' इति यथा ! यज्ञेन यागात्‌ ' इत्युपाश्ुत्व परमापचयुक्त- भेवमिह्‌।पि पद्‌ भप्रयुक्त] व।ङ नियम इति | ^ नन्विद्‌।नीमेवोक्तं स्थितादु तरम्‌ ` इ।त चतस्माद्न्यद्‌य५।५तञ वकरणान्तरम्‌ २६

यङ्गस्य ` इत्युत्तरपत सूत्र वणनम्‌ २४

मत्र मरन्यः | नेवमभिसंबन्धः क्रियते, यद्गस्य यतस।चीनाभिति कथं दहं त्सरा वा एषा यन्गस्येति कौोऽमः। पद्‌।यप्रयुक्तोऽपि वौङ्‌नेयमवरदर्थवा- न्मवति परम।पूवेभयुक्तऽपि तत्र॒ यरि पद्‌।ध।पृवभयुक्त)ऽनथको मवति, तत्र भ्यव रतकरपनाऽवाह्‌।र वाऽश्रते।ऽमपे करप्पत इह यथाश्रुत एव वकं) षट~ भने किमयं व्थवरितक्रस्पनाऽध्याह्‌।र। व। करप्यते |

तायमान॑--पाल्यमानमि्य्थः पक्षं विपरिवतये र-प्रा०। एतंस्मावमन्थारिति--~ ¢ यज्ञस्याश्चतिख।त्‌ ` "तद्शानां वा संवातस्या बौदितत्वात्‌ ' इते सृत्रद्वयस्यभव्यप्रम्थादित्यथेः वाटरमियेमो ऽयदा ~प अर्थत्रान्‌ भवनीति~~~उपां्ुलास्यो धमे इति शेषः

[भ०९१०१अ०१] मीमंसाद्ने १६६७

- यदि देश्नोऽभिसंबध्यत, यत्माचीनमप्रीषोमीयादिति भवेत्‌, यलि- .बिदिति षीप्सायां हतद्धवति वीप्सा बहुषु मवति, नैकस्मिन्‌ एकश देशो बहवतन्न पदाय; तस्मात्पदायांनाश्ुपाश्चत्वेन संबन्धो .न तद्शस्यति | कथं पनर्वीप्साऽगम्यत्त इति यदित्यनेन रक्ष्यते किमित्यन्नानवचनम्‌ विश्चेषाथाज्नाता ज्ञातुषिष्टाः प्रतीयन्ते | बहुषु - सामान्यं भिशेषा भवन्ति तस्मासदेश्चाः पदाथा वीप्सया रषयन्ते तै चार्पाश्ुत्वेन सबध्यन्त इति

-अपि च, प्राचीनशब्द्‌ यज्ञशब्देन विशचेष्यमागे ऽपिं यद्श्नीपोमीयपद्मिवातितं, तथा सति साकारस्त्वाद्वाक्यमेव घटते, कतरस्मात्पदार्थाल्राविति तस्मादगनी. दोमीयरृब्दोऽवषयं विवक्षणीयः तम्मादूदयोरपि शब्दयोरग्ीपोमीयश्व्दस्तनवरषू तेन सद्रमपि गत्वा प्राचीनशब्दस्यास्नीषोमीयसबन्धः | तेन पबन्वे कते पद्‌ धषरमो मवतीत्युक्तम्‌

यादे हि देश्वोऽभमिसंबध्येत, यत्पाचीनमञ्नीषामीयादिति भवेन्न यिव दिति कोऽथः | यस्यायं धमे: परमापुवंप्युक्तस्तस्य प्रादेश नारकं क्तु मवत। किंचिच्छब्दाोऽनुव।दो वणनीयः) उत्छष्टम्यो वा | तत्रानुवादस्तावन्न घटते | वप्ता कचिदिति वतेते | वचैकिमन्वस्तुनि वीप्सा मवति | उत्सर्गोऽपि नैव | गम्यमानत्वादसिन्नस्य वाक्ये शक्यतेऽयमर्थो विवक्तुम्‌ तस्माद्रीप्सावाची सन्विवक्षिम्यः पदायघर्मऽम्युपगम्यमाने बहुत्वात्पदाथौनां किचिच्छन्दस्यार्योऽनु" गृहीतो मवति | | नन्वयं वीप्प्तावाची | उच्यते | किशब्दोऽयमन्ञति ज्ञातुमिष्ट वर्तते देशश ज्ञातः प्राचीनशन्दश्रवणात्‌ तत्न किंशन्दऽनुपपन्नः विशेषास्तवज्ञाताः) तेषूष- पद्येत तस्माद्ीप्साफलोऽस्मिन्वाक्ये वतेते दीक्षणीयाय। यानुरवैद्कत्वात्ताङ्गाया' मुपा प्राति तष्लोद्केन बध्यते | ! प्रक्‌ सिवष्टकृतः प्रथमस्थानेन म्य

तन्घ्रमिति--विवक्षितमित्यथंः अप्रीषोमीयसबन्ध इति- -रूप्रीषोमीयरग्देन संबन्ध

एषितम्य' इत्यर्थः तेन संबन्धे ठते इति--आद वेवाप्रीषोमीयक्षष्देन प्राचीनरष्दस्य बन्धे

` कृत इत्ययः * तेषूपपद्यत इति--प्राचीनशब्द्‌त्सामान्यतो क्षतेष्वपि पदाथविशेषरूपेणाजञातेषू. पपद्यते किचिष्छन्द ह्यथ: प्रप्नोतीति-“ उरपाशच॒ यजुप्रा ' इति सामान्यवाक्येनेत्ययेः

२६६८ इष्टीकसहिरस्ाषरभाष्यसमेते- [अ०९पा० {भ ०७]

जनु दीक्षणीयादिष्वन्यो घर्म उक्तः, याद्या चाचा कमेतं ताव स्वा दाक्षणायायापनुव्रयात्‌, मन्द्रं प्रायणीयायां, पन्द्रतरमातिथ्याथा- रपाश्ेपसरिस्वाति कथं तत्रोपांश्युत्वं कर्तं शक्यमिति उच्यते धपे प्रधानेषु मदिष्यति | दीक्षणायादिषु प्रपानशब्दापवन्धत्यतु उपा श्वं परानवजितिष्व्घःषु निवेक्ष्यते सामान्योपदेशत्‌ भ्रथोजनं, कुण्डपायिनामयने, पासपग्निहयत्र जुहतीत्यवषादीने पाग- प्रीषोमीयात्‌ एषुपांशुस्वसंबन्धो भवति, यथा पूतैः पक्त: यथा तहि सिद्धान्तः) संबन्धः २५॥ ( अभ्नो प्रक्षणादेः सक्दनुष्ठाना्िकरणम्‌ ) | | अधमः प्रतीकं सवातात्पौण- मास्रीवत्‌ २६ प”

अस्त्य, एवं विद्रानभ्चिं चिनुत इति तत्रैवं समाज्नायते।

"~~--------~-*= ~~~ ~~~ ~ ~---------- = =~--------------~~ ==> ~ =^ ~~

बेनेडाया; ' राप त॒तीयस्थानेन इत्यतत्स्वरवैचिञथं चोदकपरापतम्‌ तत्‌ अग्नी. वोभीयात्‌ ' इत्युपंशुत्वेन बाध्यते यावत्या वाचा कामेत ' ह्यनेन दीक्षमीया- शष्द्वाच्ये वाङ्नियमो विधीवते दीक्षणीयाशन्दः प्रथानमात्रे उतैते) नाङ्गेषु | तस्मादुपाङ्ुत्वमङ्गेषु प्रधानेषु यावत्या वाचा इति

ननु यर्किचच्छब्देन विशेषा उच्यन्ते। दीक्षणीयादिभिरपि विदतेषा एष | तत्र ईयोरविंशेषवाचिनोन। स्ति बाध्यबाधकमावः तस्माहंक्षणीयादिषु प्रधानेषु विकर्षः प्राप्रति | उच्यते दीक्षणीयादिमिवर्णोपात्तमेव प्रधानम्‌ यत्किविच्छन्दर्‌ कशचिद्र्णोपात्तः | बाधे वर्णोपात्तेनावर्णोपात्ता बाध्यते | उचः प्रवर्भ्धण इति करणविमक्तेनिर्दृशातपाङ्गस्याचेषटम्‌ | उणशुपपततमु इत्य। चित्येन नित्यानुवादोऽयम्‌। यदेतत्प्रयोजनं वरभेतं देशप्रयुक्तत्वेऽस्यापांडत्वस्य मापाधिहोत्रादिषु प्रा्िरिति तश्च | तेषां नाश्नाऽन्यस्वरः प्रा्नोति, चोदकेनोषांशुत्वम्‌ वोदा मामे धेरवत्‌ तस्मादन्यत्मयोजनम्‌ अनामयुक्तं पुरस्तादुपसदां पौम्पेन प्रचरन्ति ! अन्तरा त्व्टूण उपरिषटद्वेष्णवेन इति २९

= ---~---------- --"~--~----------- --------~---~~~-~~---------------------~-~------~--- -------------~----------------~-- ~~) ि

अभ्रीषोमीयादिति-' यरिकचित्प्राचीनम्नीषोमीयात्तेनोपांचु चरान्ते ' इति वचनविहिते- सोपां्तेनेव्यथैः। दीक्षणीयादिभिरपीति-“ यावत्या वाचा क'मयेत तावत्या दीक्षणीयायामनत्र यत ' मन्द्रं परायणीयाम्‌ ` 'मनद्रतरमातिध्यायाम्‌ ^ उर्ाङपसत्पु ' हत्यादिवाक्यधतदा्ष्गीय दि

शर्दैरित्थथः |

[अन्श्पाण्दभन्ड] मीमोसादर्वैते। १६६६

िरण्यङकरसदसेणाभ्िं पराक्षति, दध्ना मधुमिभेणात्नि मोक्षति, वेतस शा खयाऽवकामिधात्निं विफषेति, रण्दुकेनाशनिं विकर्वति , वत्नायभरय सांशयिकः परतीकं किं विकषेणं पोक्षणे करैर्यम्‌, अथ सकृदेव कव स्यामिति तभेवं ताबद्रिचायते | किमिष्टफकासद्दायेऽगनिश्चष्द उव तट्रयति, रिक्त दष्यान्तर इति यदि समुदाये, ततस्तद्टक्षितानामिष्टकानापम-

` भ्यमाने विपेषे सर्वासां पोक्षणं विकर्षणं ¦ यद्‌ द्रव्यान्तरे, वदः सदत 1 पाम्‌ ती्टकापिति कुतः सद्चदाये इभरश्ो षतेते | कयपवगम्यते द्रव्यान्तरस्याभावात्‌ द्रव्यान्तरमेवान्यश्चास्ति, ` कोऽद्चिशब्देनामिधीयेत, करिमन्नभिर्निषीयेतेति कयं ॑पुननस्तित्ति गम्यते द्रव्यान्तस्वेलक्षण्यात्‌ |

तञ 1हेद्रव्यान्तरपस्तति गम्यते यत्रैकस्मिमषयवे गृहीत्वा ष्यमाणे कृतेन; कष्यते ] कोऽभिप्रायः यद्रेक)ऽत्रयवो हस्तेन सैयु- क्त; दृष्यते, द्रव्यान्तर, कः प्रसद्खो यत्तत्र द्ितीयोऽप्यवरयवः कष्ये- ताति अथ द्रव्यान्तरमपि ततर कृष्यते, तर द्रव्यान्तरस्य सपब्ायिनाप. धययानामपि निमोमारकषेणमुप्पन्नष्‌ सेयुक्तसयोगस्य द्र्या- न्तराहटते धमे एषोऽदकराते हयवद्धे काएपृलके, काष्ठ एकस्मिशाह- ध्यमाणे काष्ठान्तराणि कृष्यन्ते यत्र हि परस्पर ठ्पतिषङ्कजनिता एका बुद्धिभेवाति, नावयवबुद्धश्यते, नापि केनचिदनुपामेनानुमीयते, चथ ्रन्यान्तरं जातापस्युख्यते

इह तु येवष्टका मृरैरवा कृष्यते, सवाऽऽगच्छति, नेष्टकान्तसनि संधि छ््ते ¦ तेन न।वयवसंस्यृतिरस्तीति गम्यते तस्मान्नास्ति द्रव्यान्तरम्‌ तज, ह्काभिरभ्रे चिनु7 इति चयनमात्रपिष्ठकाभिः छतेन्यम्‌ चयनपात्रेण तेन किंचिददृषटमस्ति तस्मादभिनिषग- धोना मिषटकानां चयनसष्ुदायोपलक्षतानामगम्थमाने भिरेषे सर्बीसा- मेव भक्षणं विकृषंणं कठेव्यम्‌ रौणमासीवत्‌ यथा, रषं

11

्रतीष्टकं परक्षणादि कर्तन्यम्‌ कुतः स्यतिरिकस्यावयकिनोऽयाकात्‌ |

१६७५ इष्टीकासहितश्रादराप्यसवेते- [अ०९पा० १५०७]

` विदान्‌ पणमासीं यजते, एवं विद्वानमावास्यां यजत इति, आप्या दर्र-एव क्रियन्त) नायथान्तर कचतु एवपरहापीति २६

--अप्ेषां स्याद्दरव्येकत्वादितरासां तदर्थत्वात्‌ २७ ति

बाशब्दाःपक्षा विपारवतेतं नेतदस्ति| परतीकं ` फतेव्यमिति | कथ तर्हि सकृदेवेति तत एतद्रण्यते, द्रव्य न्तरामिष्टकाभिः करियते | तत्राप्रानपतिन्यः तत्र चा्रिश्ब्दा वतेतं इति कथम्‌ परर्थैनेष्- कानां नदशात्‌ 1 इष्टकाभिरचिं चिनुते, इति ततीयया विभक्त्या पा-

क~ " नव~न ~ -~------ -न--- ~ --~--~------~-~~ > ~ "~", ^ --- ~~ =+ ~ नकककहि

च्यातिरक्तावयन्यास्त तन्नरकावयवाकषणन कृत्ल्लाऽवयत्याकृष्यत २९

एवपत्तवारनः प्राक्षणमवानयकम्‌ अथावयवन्य॒तिरिक्तष्टकाऽप्ति, ततोऽप्निर, ५ष्यताम्‌ यद्क्तमकेष्टकाकषणे कृत्स्नः ष्यत हत॒ तद्च्यते। यत्र यत्र द्रन्यान्तरब्‌द्धमवति तत्र तत्र द्रव्यान्तरम्‌ यत्रेकस्मिन्‌ कृष्यमागे कृत्स्नो ऽवयवी ---------------------------------------- शत उत्तर पृवपक्षप्रन्थः सद्धान्तम्रन्थश्च कियांधित्‌ छुप्त इति स्याल्यानानुरोषेनानुमौयते परं तु छिितेष्वप्यादशयुस्तकेषु नोपलभ्यते अत आनुपन्यां तट्‌ परन्थान्वेषणे यलो विधेयः | चर्वं तन्त्ररत्नग्रन्थः। “ईद्‌ त्वकेष्टकाकषणेऽपि द्वितीया एष्यते आकिषणेमैव ह्यवय विसद्धामे भरमा. णम्‌ तश्च दशितं भाष्ये कथं तदभावे तत्पिद्धिः। तस्मादवयव्यभावादिश्म्द द्टकासमुदायष- चनः समदाययूता ६वयते प्रातुमिति तष्टष्टितानां प्रोक्षणं विधीयत हति प्रतीष्टकं कतै भ्यामात \ २९ अप्रवा स्यात्‌ इष्टकाभिररनं चिनुते ' इति शब्दतस्तावदिष्टकानां ततीयान्तानां पाराभ्यनावग ततवात्तदथ प्रोक्षणं भवति गुणानां परार्थावादेति न्यायात्‌ कितु द्वितीयाय शाद्रन्यथ प्राक्षणम्‌ ! श्रशब्दश्च ज्वलनवचनोऽपि प्रोक्षणादिवाक्येषु तदाधारभते स्थठे रक्षणया वतत इति षादतव्यम्‌ नन्वभ्निरदब्देन रमुदायोऽभिधीयत रुवयव्यभावादिय्युक्म्‌ उच्च्यते प्रलक्षणष्टकाभ्यतिरष्तोऽवयन्युपरभ्यते कालान्तरे पुरुषान्तरे ऽवस्थान्तरे वाऽवपयासादभ्रान्त शति शक्यते कल्पयितुम्‌ अथष्टकाः प्रथक्कलयानुपलम्भात्न तावद्थतिरिष्कोऽवयग्यस्ि अव्यतिरेके तु तन्मात्रपातः न्यातरकार्व्यातिरक तु विप्रतिषेधान्न संभवति तरमाश्नावयवी विद्यत इत्युच्यते तथा सात, इध इनामपरहूनवः स्यादिध्याह अपि चाऽऽत्मी यानवथवानय्षये्टकाऽप्यवयविनी भवत्यव , तन ॒तद्रदमरप्यभ्युपगम्यतामिल्याशद्कां विवृणोति अथोच्येत इष्टका सपनीय निदंश्यतां यदि ्यतरिक्तोऽस्ति ने तु निदश्यते तस्मादिष्टका एव परमार्थत सन्तीति परिहरति एवं बण्यमाने भवताऽऽत्मो याव यव्व्यातरिक्तष्टका निदशेयित्या।न भवताऽपि सा शक्यते निदशयितुम्‌ अपि चे्टकानाम वयव।न्तरमेवे तषामप्यवर वाः तराणाम ये°वस वागत. मप्यन्य तेन तेन क्रमेणाऽऽपरमाणुभ्यो गमनात्परमाणुषु प्रोह णमवत्छ्िते त॒ श्षयाः ` ्ोक्षितुम्‌ तस्माः्प्वपक्षवादिनः प्रोक्षणमेवानथे$ स्यात्‌ " इति अन्न टप्तवार्तिकम्रन्थ. स्थान एवाश्प्रतिपत्तय उपयुक्तस्तन्त्ररतनप्रन्थः प्रकाशित इति वेदितव्यम्‌ ।. `

[अं०९पा० {अं० ८1 पीमांसाद््म | ` १६७१

राथ्यमिष्टकान।मवगम्यते याट चयनमात्रमत्रोस्यरते, तदिष्टक।सस्का-

राथेमवगम्यते तत्र द्वितीयया विभक्त्या संयोगः स्यात्‌ तृतीयया

संयोगो बाध्येत तस्मादिष्टकाभिरम्पत्कियते तत्राभनिनिषातव्यः तद्या इष्टकाश्चयनं देति #

आह नन्वेतदुक्तः तस्यामावाद्यमन्यः पक्ष; परिगृह्यत इति अ-

` १।वते नामाव प्रत्यक्षा ततरैकबुद्धिः सा पहं प्विए्कायु नाब- रते चावयवसिददयते पुरी पच्छन्नानम्‌ तस्मात्पकमसंयोगेऽ

'५कबुदधरतपादादेकमिषटकाभ्यो व्यतिरिक्तं दरव्यम निधानामसत

यदि १, इष्टका सस्यतिपप्ेकुदधरवावगम्यते यत्त॒, एककर्षणे

` कृरत्नाक्पगमिति सत्यं) संस्यूत तत्र विच्छेदः क्रियते दविविधानि हि दरम्यान, स्यार जेगमानि ततर स्थावरेषु विच्छेरो भ-

वाति यथा वनस्पत। पे गृदीत्व। छृष्यपाणे ढृतस्न; कृष्यते, स्था-

वरत्वात्‌ एवमिदमपि स्थावरं ददप व्यत्‌ | तस्पात्सषेदेव परोप्षर्णं

विकपणं कतैव्यभिति २७॥ |

वि

चोदनासमृदाय।त् पौणमास्यां तथा स्पात्‌ २८ `

जथ यदुक्त, एवं विद्वन्‌ पोणमासीं यजते, एवं विदानमाः

भास्यं यजत्‌ ईति नात्राञऽ्रेयादिभ्यः किंचिद्ान्तरम्‌ तयेहपीति।

उच्यते युक्तं पणेमास्यां तयामावः चोदनासमृदायो हि ठव् कर्मं |

कम॑साध्यं विद्ते इह तु ६०१न्तरमस्त। युक्त १्‌ तस्मदषभ्यं

पौर्णमास्येति २८

` (द्वदश, उत्तमाहव् पत्नतियानन्ततवमिकिरणम्‌ ८॥ ) `

| पत्ेयाजन्तसं सरवेपामविरोप्‌त्‌ २९ षू*

अर्त्यह्गेणः) ददश्चाेन भनक याजयेदिति तत श्रते | हृष्यते, तत्र तथा दृ्म्‌ यनेकृतमिन्‌ रप्यमणे एकः कृष्यते, तत्र(पि तथा ष्टम्‌ - चेकस्मिम्‌ इऽममाण यत्मत्कृत्नः कृष्यते, त्मादर्यान्तरम्‌ चं द्वितीये हृष्णमाणे द्ररपानतर द्रव्यान्तरस्य कारणं, यत्र द्रन्यान्तरनद्धिनं विपदेति २७

[ २८ ] ` . ^ पत्नीपयाजन्तान्यहानि पतिषठनते इत्यविशेषश्रव गासं पत्नी धधानन्तता

~` ^~------~------~न--~ ~~

~ ~~ "णण

, ` ` पक्तामसंयोगऽपीति- अपिना " पकाम्यागे द्रव्यान्तरम्‌ इति गौतमौयवचमं निभ. निम {बादुप्रमाणनिपि सूचितं तयम्‌

१६७२ दष्टीकासहितशाबरभाष्यसमेत- [अ०द्पा० १०८]

पत्वीसं याजान्तान्यहानि संतिष्ठन्त इति तत्रायमयः सांशयिकः सर्वै षाभह्कां पत्नीं याजान्तत्वुत म॑ गुत्तमादिति दशमं बजेयित्वा संदेद्रः क्रियते | तस्य हि मानसान्तता वचनेनोक्ता वावत्पाक्चप्‌ सर्वषामह्न।मिति इतः। अविश्चेषात्‌। अविश्चेदणोस्यते, पत्नीसंयाजा. न्हमन्यह्याने संतिष्ठन्त इति क्िद्विशेष आश्रीयते वस्मात्सर्देषा- पित्ति॥ २९॥

रिङ्घाद्रा प्रागुत्तमात्‌॥ ३० सि०

इा्दः पक्षव्यातते प्रागुत्तपादह्नः परनीसंयाज।न्तता स्मात्‌ इतः शिङद्ातु लिङ्ग भवति पत्नीस्तयाजान्तान्यहानि सतिष्ठन्ते बर्हिरनुप्रहरति, अस्थितो हि तदं य्न इति यस्मिञ्नहन्यसंस्थिता यङ्खस्तास्मन्‌ परत्ना सयाजान्ततां दश्ेयाते कथम्‌ देत्वथनास्तस्था नि. दिश्यते यस्मादिमान्यसतास्यतान्यहान, तस्मादषु पत्न।सयानजान्ततति |. सस्थितिशान्त्येऽहनि अपि च, येष्वहःसु परबीष्याजान्तता, तेष्व- संस्था दृश्यते कौत्येमाना तस्मादसंस्थायाः परत्नीसंयानान्ततायाशर सामानाधिकरण्यम्‌ असंस्थां प्रागुत्तमादृदृष्ट भागुत्तमादेव पतनी. संयाजान्ततामभ्यवस्यामः २०

अनुदाद्‌। का दक्ष यथा नक्तं स्थापनस्य ॥३१॥

` शब्द्‌ पत्त ग्यावतेयाति नतद्‌।स्त॒ प्रागुत्तमात्पत्नीद्वयाजा- स्तता स्यादिति तरिं सयष।पविरेषाव्‌ यदुक्तं, येषु प्स याजान्तेता, तेष्वसंस्या इदयपे तस्माद तस्थायाः मागुत्तमादहनां पत्नी- संयोज्ञान्ततां नियच्छाम इति नेतदेसम्‌ दं विभिमृढं वनम्‌!

तु गम्यते विभः | अप्त॑स्ते & तदं यन्तः ? ईपि यज्रात्तस्था तजन पृत्‌ सयाजान्तता | अन्त्ये च।हनि तनिष्ठ) तत्र पत्नीप्रयाजन्तता न॒ मवति हे. पामध्पत्‌ `

नैतदेवम्‌ वचनात्सर्वं पत्नीक्त वाजान्तत। प्राप्यमाणा व्नेन्तरेण तिनि क्रर् शवंय। भिदपेऽवस्थापयेतुम्‌ यदुक्तं हेतुपतामय्यीदयत्रात्या तश्र पत्नीक्तयानान्त- तेति उच्यते हेतृबचने परत्नीक्तयाजान्तत्वस्तुत्ययै मविष्यति | चिरेण सस्यामा- छच्य स्तुतिः २९ [ ३०

अ~~" ------ ~र) ------- -~-

[अ०९गा ०१अ०८. ममासादशेने | १६५७६

नान्यपम।णमृलभू अते मृगत॒ष्णारूपमेतद्‌द्रनम्‌ यद्प्यसंस्या देतु रिति, तदपि स्याव उक्तं दि-स्छतिस्तु शब्दपूत्वादिति। नच

सामानापिकरण्यमसंस्थाप्नी संयाजान्तत्योः परी संयाजान्तता स- षाम] शब्देन गम्यते असंस्था पुनन्यायेन परापुत्तमादह्नः यदेतद्‌- संस्थितो हि तद्दि यन्न इति अथवार्‌ एष पत्नीसंयाजान्ता. , -स्तुत्यथः |

तया हि। अपस्यो यज्गयिरेण संस्थास्यत इत्यालोच्यते। यस्माच. रेण प्ंस्थास्यते तस्पादबटप्यतां; पत्नी सयाजान्तान्यह्‌।नें भवन्त्विति पतिष्टमानेष्वेवाहःस, अकर्थावचनं पत्वा तयाज।न्तताप्रशंतायम्‌ सस्थ(वत हि तान्यहानि अवमयाद्य एषां शेषा; पद्‌।थ(; करि ष्यन्ते यया, द्‌क्षोन्मा चनवचनं नक्तं धस्य।पनस्यय॑बादः एवमेत द्रष्टव्यम्‌ बरुणपान्ञाभ्या वा पुष्‌ऽभिर्धौयत यो दीक्षितः अश २३ पे वरणपाद्च। यदिवा संस्थापयद्नुन्धुक्ता वरुणपा्चम्यां स्यत्‌, नक्तं सस्थ(प्या वरणपागाम्यामव्‌।न्मुच्यत, आल्मन।अदताया इद। अनुन्पक्तः बरुणपाश्चाभ्पाः तावद।न्षया मु5५१ अवभुथा {६ द्‌ी ्षोन्मो चन।य; अथवोस्वते वरणपाज्चा 4।मिब निमृच्पत्‌ इति बहव नियमास्तदान। विस॒ञ्वन्ते, यानलच्प एष वाद्‌ भवति एवमिदह्‌।पि चिरण सस्या ठ) च¶सं।स्यतव वचनं मवत।१॥ ३१॥

स्पदाऽन(र)प वेधानदुन्ते लिङ्कपेरोधतत्‌ ३२॥

वाशब्दात्पक्षो विपारेवपेते भवेद्र मागुत्तमात्प्नी॑याजान्तता | ह्य(रभ्यात्तममहः) एष पिर्ध।यते कथं तद समन्पन, पर्न६ याजान्तान्यह्‌।(ने मवन्पा(त तत्रान्पे छङ्कपिरध। भवति का पनन्य।येन भ।प्िरप परम) धय।जान्तान्यद।(ने सतिष्ठन्त हाते, नेत.

~ ~+ - = ^ ~~" ¬ ~----------~ = (ज- --* -^-न--

६१ ,

भावयेत्पन।; | केन दरप्तं तेत्र, ' पै€१५। क५१६. इई्यनेन्‌

थेप > धि [#९ नैः @ न्ययन दद्य यमम स्त जह्ःश्चन्य यागततामानावकरण्वा्क€ 3१

--.-- --- ~ -- -- = ~ (~ 9 9 9 11 पि 111

प्रईत। चनेनाह्‌ःशबदेनोपांश्वादिहारियोननपयन्तो यागः परेच्छिन्नः इहप्येवं .

द्श्व्यम्‌ तत्र द्वादश यागाः; पह फरेन चोदितत्व।रपह्‌ कतेभ्याः तेषम्ीषो-

[णी

9 ००७१०७७

(जग ११्‌/०२अ्‌' मू०२०।।२(अन २१० ९म० ००३१) ११०

१६४४ इष्टीकासदितशाबरमाष्यसमेते- [य०९१ा०१अ०९]

|

दुक्तं मवति, शि्टमवङ्प्यत हति संतिष्ठन्ते नानुर्यन्त इति कत ज्प्राएार एपूपरमतीति तेषु सद रियम णोष्वहःसु, अग्रह कर्सिमि- त्पदार्थेऽवस्थायावक्यमपरस्याह्नः पदाथा अनुष्ठातन्याः तत्रानियमे प्राते पत्नीसंयानजान्ते संस्थाप्यमिति नियम्यते तस्यावस्थानस्येवत- योजनं, कथमहरन्तरस्य पदायोसुष्ठानेन सागपधमनुगरृ्ेतेति एवद्धि दृएटमवस्थानकायंमर्‌ यस्मिनेतदष्टे, शक्यं कस्पयितुं तत्राष्ट्‌ तत्र पत्नीस्तयाजान्तता त्रान्त्यस्य प्रयोजनं विधते वस्मा- स्ागन्त्यात्पत्नीसं याजान्ततेति न्यायेन पराप्ते लिङ्गेदशेनषू, असंस्थितो हि तर्हिं यन्न इते ३२॥

सामिवेन्यां तरिरम्य। स्स्व प्रथमोत्तमस्थानघनेत्वाधिकरणम्‌ ।} ) | | अयासः सामिधनानां प्राथम्पात्स्थानपर्मः स्पात्‌ ३३॥ सि° स्तो द्श्पणेमासो तत्र साभिषेनीः अरृत्योच्यते, जिः मथमाम- स्थाद्‌, ति रत्तमामन्वाहाति ततरेषोऽयः सांशयिकः किम्‌ ऋरवरम एषः, यत्र तत्रस्थाः परवा बाजा त्ररभ्यस्सितव्या, उत स्थानधमैः, याऽन्वाञपि भरथमध्ुच्यपे सा जिरभ्पासितव्वाते कुतः संशयः उभययोपपत्ते; यदेवमभमिसं बन्धः क्रियते, याऽपावुच।रितानां समि घेन [नां भयमदयुच्च।रिता, सा जेरभ्यासितन्यति वतः;पव। वाजाय कचो घमः अयेवं विद्नायते, मायम्यसंयूक्तं जिव्रयादिपि, ततो वच- नस्य स्थानघमंता

~~न = “न = =, = ~~~ --~ 1 य) [1 ~~

-~---- ~~~ ~~~ --~-- -*~------ ^~ थो ०० 09

भीयादयातिकतेव्यता प्ताञगरह्यमाणविशेषत्वात्तन्त्रेण कतव्य अवभूथादीन्यपि तन्म 9व | ये सनिपल्याकारक्रास्त अ।वतन्ते तहमयोगात्कदिश्िद्निवमेनावल्याने

प्राप्ते पत्नीप्तयाजान्तता निगम्यते तत्रान्त्य उत्तरस्य यागस्यामावाद्वप्यानं नास्त्य नियमेन अनियमस्यामवाननियमोऽपि नात्ि। चेतद्वाक्थं कविन्नियमपर्‌, कवै- दपृवैविधिप्रम्‌ विव्षामेदात्‌ अपि च, यस्य॒ नियम।य तस्य दोऽ; यस्या- वहेपस्तस्यानाकार्क्षितत्वाद्दशऽथः तस्मास्ागुत्तमात्पत्नीयाजान्तता निव. म्यते ३२

नन = > = ~ 4 ~~~ -----------न +~ ~~

----*------*“--------------~---~-~--~--------- ~~-------~-----~

सत्थातन्यमिति--पा० ¦ उचरितानां--पा संनिपध्योपकारका इति--दद तत्तद्दमभ्यपात्तेनां सवनीयादुमनामरष्दुपकारकाणामप्युपलक्षणं ज्ञेयम्‌

[०९१ा०१अ०९] पीमांसादश्ने १६७५

तावरम्‌ ऋचो धमं इति कत; प्राथम्यस्य भ्यक्त्वा सेबन्धातु | व्यक्तरभ्यासेन कथपवगम्यते प्ीछिङ्कनिर्देश्रात्‌ व्यक्तिविरेषािस्ली नाम) यदि तद्विशेषणं प्राथम्यं स्यात्ततो शङ्क. विश्चेषनिर्देशोऽवकफरपते ' साऽपि सी, अभ्यासेन समन्त्स्यते अथ प्रथमपनुञ्चुबता त्रिरभ्यसितव्यपिति, ततो व्यक्तिविशेषो विवक्षेत तत्र स्ीङिङ्खःविशेषानर्देशो नोपपद्यते अपि च, वाक्यभेदः प्रसज्येत परथपमुक्तं चरिरभ्यसितव्यं, प्रथपरमुक्ता ऋक्‌ त्रिरमभ्यसितग्येति पत्यक पुनः पायम्यलक्षिताया ऋचो धमं उच्यते तत्रैकायेविधाने भवे- दाक्यभेदः। भपि श्चत्या प्राथम्येन सी संवध्यते | बाक्येना भ्यासः तस्मादगृधर्मों यत्र तजरस्था; परयो वाजा त्रिरभ्यसितन्येति

एवं प्राप्त, व्रमः | योऽयं सामिषेनीनां प्रथमायाक्जिरभ्याप्त उच्यते प्रथमस्थानानिमित्ता धर्मो) ऋचः कस्याथिज्जातिनिमित्तः। कृतः। हि दट्स्नेऽपि ऋग्वेदे पथमा नाम काचिष्टग्‌ विद्यते, या जिरभ्य- र्यत तत्र पायम्यमृग्लक्षणार्यं स्यात्‌ इतरस्मिन्‌ पके श्रुतिनं रक्ष- णा श्रुति ज्यायसा रछक्षणायाः तस्मादर्मतपन्षः अथ यदुक्तः ह्वी छङ्कसंबन्ध।दरमरपक्ष एव श्रतिः वाक्यं भिचते | प्नीडि- क्ोपपत्तिशेति

अत्रोच्यते गुणवचनानां हि शब्दानापाश्रयतो खिङ्खवचनानि भवन्तीस्यविशेष्यमाणायामपि व्यक्तो यदवश्यं प्रापे रिङ्घ, तदाश्रय- भूतं गुणस्य भवति अविधि त्सितेऽपि तस्मि्िंङ्गविशचेषनिर्दशोऽनु- वादभूतो भवत्येव यथा, शु; पुमान्‌, शा स्री, शष्ट नपुंसकम्‌ रक एकः, शुद्धौ टौ, शुदा बहव इति शुक्छां शाटीमानयेति यद्यपि शार्चाद्यानयनं वीयते, शुछ्धसबन्धमात्रविषित्सा भवति, तत्र छिङ्खन विश्चेषणं क्रियते तथाऽप्यनुवादभूतः रिङ्खनिर्देशो भवत्येव शुक्धामानयेति अनुवादभूतत्वाच वाक्यभेदो भविष्यति एवं सति, यद्यपि प्ाथम्यस्य द्धीटिङ्गसेबन्धः श्रोतस्तथाऽपि पराथम्यस्वैवा- भ्यासेन संबन्धो लिङ्खस्य यदि लिङ्घस्येतेन संबन्धोऽभिषीयते, पराथम्यस्यानुबादता कर्प्येत प्राथम्यसंबन्धेऽप्यमिधीयमाने वाक्यं भिधेत

१६५६ इष्टी कासहितशाबरमाष्यसमेते- [अ०९१ा०१अ०१ ०]

अपि ख, नेवाश्न विचदितस्यम्‌ भातिपदिकपिशेषणं हि साश्यः किया यत्मातिपदिकं वतेते, ततष्ाबाद्‌य इति | विशेषणस्य पदान्त- रेण सबन्धो मव्रति। यथा राजपुरुषो गच्छतीति यदा तु प्राथ भ्यरय)म्यासन सबन्धः, तत्र प्राप्नपनूयते स्ीत्वम्‌ यानि सामि. घनीषु वचनानि, क्रुचस्ताः। स्रीलिङ्थ ऋक्‌रशब्दः तत्र यतप्थमं धवन, तर्याऽऽश्रय क्क्‌ गुणवचनानां शब्दानापान्नरयतां िङ्घवचनानि भवन्तीत्यविकषिनायापप्युचि सो{लङ्कं भविष्यतीति यतप्रथमवचनं, तत्त्रिराहाति स्च स्ता ऋक्‌ सामिधना तस्माद्‌, त्रिः प्रथमामम्वाटेति प्रापुस्य लिङ्खस्यानुवादः त्रिः प्रथमामन्वाह, तरिरुत्तमां, ताः पथ्चगश संपद्यन्त, इति पश्चदश्ानां सापरधेनीनां सप- तये तिव चनयुच्यमानं परिपुणाया ऋचो मराति, ऋगवयवस्य | परिपुणा समिन्धनवती, ऋगवयवः तरमााप्तानुबादो सिङ्ग स्याति प्राथम्यस्य धर्मान ऋचः।॥३३॥

( दशपृणमाप्तयारन्वारम्पणीयायः; प्कृरनृष्ठानपिकरणम्‌ १० )

[१०] इष्टयावतत प्रयाजवदावनताऽऽम्पणीया ३४ पू

स्ता दशपणमासा, दक्पणमासाभ्यां स्वगकापा यजतात तत्राऽऽ- रम्भणीयष्टः समाम्नाता ¦ आश्चावष्णवमेक्ाद्चकपाटं निवंपत्‌, सर- स्वत्यं चरु, सरस्वते द्वादशकपालम्‌, अग्र भगिनऽ्ाकपाटं निवपेद्यः कामयतान्नादः स्यामिति नित्यवदेक मगिनप।पनानेत आदत्त दश्ेपणमासयाः श्रयत, यावज्जीव दश्चपणपासाभ्यां यजेताते | तत्- एथाट्त्ता संदहः क्रिमारम्भणोयास्प्यादतते, नाति किं प्राप्रप्‌ | वर्तेतति असकरदेव कनग्याति कनः प्व प्रयोगव चनाऽनुग्रहीता भविष्यति प्रयाजवत्‌ ययाऽङ्कमूताः भयाजा आवतेन्त एवपदङ्क- भताऽऽरम्भणायाञ्प्यावतत ३४॥

[ 2 -~ ---~----~-~-~- *, ------~--~ --------~~--------- ~ ~ ~ ------- -- ~~ -~= ----- ~~ - ------~ ~ ~ --~~ ~न न~~

| ३३ ]

° आपि काऽप्यकदश्च स्यात्‌ ' इति यवञ्जाविकं प्रयाजादावतेकतेव्यना भवत।त्यु- त्तम्‌ | प्रथमपदाधद्रारण श्रयमाणा द्दपृणमापताङ्कमारम्भणाया | सा ।के प्राते प्रयागं कतव्यात सवप्रयाग सक्रदिति किं प्रम्‌ | प्रतिप्रयामं कत्येति कतः | एट।तक्‌तव्यता ।ह्‌ प्रयागद्कम्‌ | प्रयगभ्य भद्‌; तस्माद्वित्तं | ६४॥

--- ~~~ -----------~“~ -~~ --------~---~ ~ मन्यन न्ट

१(अ०६९पा०३अ० १स्‌०२)। भेद इति-भदृ्तिरित्यथेः।

क्कम्‌ + = ~ ~ --- ~ -- ------- -- ~~ ~~. ------- ------

[भ०९बा* १०१०] मीमांसादशैने ¦ १६९७७

सटरदहाऽऽरम्पसंयोग देकः पुनरारम्को याव- ज्जीवप्रयोगात्‌ ३५ सि?

वाशब्दः पक्षं व्यावतयाति नेतदस्ति, यदुक्तमारम्भणीयाऽऽवर्त- तेति सषृदब कत्तव्या कुतः आरम्भसंयागाव्‌ दपूणमास्या- रारम्भण संयुज्यते साप।रणश्च सर्वेषां प्रयागाण(मारम्भः कथप्‌ ` अग्नीनाधाय सवः सेकरपयत्ति पचरणि परवेणि पया दशपृणमास्रो कतेव्याविति एवं चाध्यवसाय दशेपणमासां कतेग्यावित्यारम्भणीया क्रियते एष एवास्याऽऽरम्भो यद्ध्यवसानं नाप तच्च साधारणं सर्वेषां मयागाणाम्‌ यावज्जातरपरयागात्‌ | अथापि प्रथप प्रवतेनमार- म्भम्तथाऽपि प्रथमपवृत्तेन सवे प्रयोगाः कृता भवन्ति तस्मात्सदा

सछृद्वा कतेम्या कुतः | आधानं कृतवा स्तवः सेकर्पयति, मया यवज्जीवं दशेपृणमासो कनव्यावागत आगते के सच संकर्पः सर्वेषां प्रयोगाणामयृह्य माणविहोषत्वात्साध।रणः | सकस्पश्च वुतवस्णां बाधमानोऽप्यवपतानम्‌ अध्यवप्तानं परदः | सर चररवेषां साधारण इत्यक्तम्‌ तस्मात्सक्ृतकरतेम्या | अत्र अन्थः | अथापि प्रथमं प्रबतनमारम्भस्तथाऽप्यारम्भणीयप्रृत्तन स्मे प्रयोगाः ढृता भकन्ताति | नत्रदयुक्तम्‌ कथम्‌ काटो निमित्तम्‌ कमं प्रयोजयति प्रक्‌ पौणेमाप्तका- लात्कमै प्रयुञ्यते | निमित्तामावात्‌ तच्च निमित्तमेकमव प्रयोगं प्रयोजयति | पुरुषश्च पृवीवस्थामीदाघरीन्यं चोज्ज्िन्वा तैतः संकस्पमध्यवसरानं करोति | अध्यव- सानं सकलपो वैकस्यैष प्रयोगस्य, द्वितीयादि: | निमित्ताम।वात्‌ अपि चतिकर्व, व्यता प्रयोगेण प्रयुज्यते, कमणा प्रयोगामेदाच्च भेदस्तस्या: | यदि कर्मणा प्रयुज्येत, तथा सति प्रयाजादीनामपि कमकत्वात्सकरदेव प्रयोगः स्यात्‌ | वैतदि ष्टम्‌ यदृक्तम।धानं कृत्वा सवः संकलयति, -पवोणि पवोणि मया दुर्शपणमाद्तौ कतेव्याविति | मच सक्लः सैकप्रयोगणामगृह्यमाणविेषत्वादिति | तत्रो च्यते | सवप्रयोगाणां सक्रस्प एर प्राप्नेति निमित्तामावादित्युक्तम्‌ | .नन्वाघानानन्तर्‌ सवैप्ताघ्ारण एव सकसपो मवति विद श्चाधिक्रिधते | नानाति, कतेन्यता-पा० पवौवस्थाप्निति-ओदासीन्ररूपामवष्थाभित्यथः पद्‌ थः-आर- म्भपदाथः भाष्यकारीयं वणकान्तरं पववणेऽपरितषादिति दशेयितुं प्रथमवभक तावद्‌द्ष्‌.

यति-नैतदयक्तमित्यादिना तत इति-निमित्तवशदेवेव्यथेः ' स्वेप्रयोगाणामिति--अङ्ग- भिति शेषः कुतः अगृह्यमाणविरषत्वदित्यथः ! नन्विति रङ्कां समाधत्ते--विद्रांश्च पिक्रियत

त्यादिना

१६७८ दृष्टीकासहितक्षाबरभाप्यसमेते- [अ०९१।०१अ० १०]

रम्भणीया कतेष्येति ३५

एवं वा-

६६यावृत्ता प्रपाजवदवतताऽऽरम्पणाया ३४ प9

यस्तु प्रथमः पदाय आरम्भ इति, तन्नैष संश्यः। कि दश्पूण- पसयोरारस्यमाणयोरारम्मणीया प्रथमे पदाथ सम्यश्चं करोति, उत पुरुषस्याऽऽरभमाणस्य प्रथमं द्रेपूणमासयोः प्रबतपानस्याऽऽर- म्भणीया फतोरमारम्भणयोग्य करोति प्राप्तम्‌ दशपुणपासयोः. प्रफरणान्तयारारम्मे स्यात्‌ पूरुषसंबन्धे फं करपयितव्यप्‌ तस्मा हश्पृणमासारम्मे एवं चेदारम्मभदादिषटटथादत्तो प्रत्यारम्भं स्यात यथा प्रयागाहत्तां प्रयाजाः ३४

सृ द्रा ऽऽरम्पस्योगादेकः पुनरारम्पो यावजीव- प्रयोगात्‌ ३५ सि°

सद्द्रा भवितुमहेति इतः पुरुषारम्भसयोगात्‌ पुर्षे दशेपण- प्रासावारभमाणे विधीयते ङतः निचपेदिति हि श्रत्या कतेसंबन्धः क्रियते| त्र पुरुषपभरयत्नवचनं विवाक्षितस्व।यं भवति इतरथा पदाय. माजर विधित्सिते कतुः प्रयत्नवचनमविवक्षितं स्यात्‌ परयगवचनपाघ् मेवानुश्ते यन्त, कतेसबन्पे फटं कल्पयितव्यम्‌ तन्न कर्पयिष्यते

1 पि ---------- -------

नित्यानि कमणि मया कत्यानि, काम्यानि फलयनेति योऽस्याऽऽघानादुत्तर- कार, पक्र इव) प्रयागङ्गम्‌ तस्मादिदमश्चोमनम्‌ | भतोऽन्यत्कि यते ३५

¢ द्शंपूणंम।पावारप्स्यमानः ` इति शानजारम्पकत।रममिघत्ते तत्र सदेहः किम।रम्भो दरशपृणमासाद्ं पदा्थमामिघत्ते मं वाऽप्रतृत्तस्थाऽऽ्य प्रवतेनम्‌ | पूर्व. पक्षवादी मन्यते, यद्ययं कतारममिघत्त, तथा सति फटकल्पन। प्रभरोति। यद्धयाद्‌।र- म्मणीया पुरुष्या | # तर्हि कत्वथा | तथा प्रतिप्रयोगमावर्तेत ३४

द्धान्तस्तु दर्चंपृणमासरम्भय।थ पुरषं कुवती करतुना गृह्यते अपि च, यः शानच। परुष उपात्तस्तस्य विपरिवत॑मान्य नितपदित्यारम्भणीया तदथा श्रत्य।

®

प्रतिपाद्यते इतरथा श्ानजनध॑कः स्यात्‌ | निवे१द-थनुच,रितेऽप्यन्वारम्मणीवा

एवं ताद््र्तिकारमतेनापिद्रणमुपद्ण्यें स्वमतेनाधिर्रणं प्रकरान्तरेणोपवणैयति--~ , 3

एव॑ वेद्यादिना निकेपेदित्यनुच्चरितेऽपीति-“ अन्वारम्भणीयःमि्ट निवत्‌ ' इयत.वतेत्र, भनु- शवरेतेऽपि ' दशपृणेमापावारप्स्यमानः शब्दे भवयेवाऽऽरम्भणीया - कत्वरयेत्यर्थः।

[अ०९१ा०१अ० १०] भीरमातादूर्े | १६७९

` कतारम्मणीयाङ। पुरपः पथोगवरवनेन प्रदीष्यते एवं चदेकस्मिन- वाऽऽरम्भे ृनारम्मर्णापाके कृते पुरषे तन्त्रपयोगात्‌, यावज्जीवं परयोमे छृतारम्रणःयाकः पुरुषो भवति पयपं दर्चेपूणेपासावारभ-

माणः ठृतारम्भर्णायाङो जात, द्वितीयादिष्वपिं मयोगेषु दर्पृणमाता- वारप्स्यमानः कृतारम्भणीयाक्रा जात इसि योगय एव्‌ भविष्यति |

अथाच्यते समानेऽदटनि, आरप्प्यपान इति भवति नच द्विवी यादिषु प्रयागेषु समानेऽहनि छृतारम्मणीयकोञसातातै अत्राच्यते।

--- --------- - ~~" --- -----~-~ ~~ ~ -- ~--------------~-~ =-= 00 -नणि

[

कत्वय॑। भ३त८५व | मह्‌।१५।गवेचन मवनावचनः्तन ववेधान मवष्यातं | पताच नदःप्रयोग।त्करिथमाणा पृर्पम।रम्भयेर५ कर्‌ो/१ तस्५ चे कृत्वान्न ज्ञ।यते$स्यायं प्रयोगस्य यौगथोऽस्य नेति अगृह्यषाणतिरषत्वःत्तवपरयोग।ण।म्‌ | यदि तन्त्रमध्ये क्रियते, तथा सति यस्थ तन्त्र तस्यव चार्थ करत, नान्यप्यति ननु खटः प्तमा. नेऽहन्युत्पच्यम।नत्व।चस्यैव समानेऽहनि प्रयोग्य $ऽरम्भणःया (करियते) तस्थैव पृं या4 कर।4ति गृह्यते पिषः

९११ दवि२५।द्‌्बपि प्रयागेषु समान एवाहाते दचेपृणमासमक्‌. रस्त्यमान।ऽस। कृत।र१० पाक्रो जात इति योग्य एव भविष्यतीत्यनेन निर।४र्‌) ति ६१।न३६नि ददुत्पचत इत्पतन्न युञ्पते मविष््रकछतामान्ये छ्डु- त्प्यत नयु टुट।ऽन यतन छातपमन।५ बाध्यते नैतद्युक्तम्‌ यदि टुडनयतने वि्षीवभान। द्टमब। वमान अतत्मान प्रतिख्मते तते। अ,येत।१ | अवमब।घम न. प्यात्मान छत तत्मान्न ब।घत्‌ तस्मल्खृडनदयतनेऽयतेने भरिष्यति कडठे मवत | दृट्‌ वत्वयस्त्वनद्तन

क्षोभेन यहकम्‌।णः ईत्यननतत्तर।१्‌ यत्रा5ऽधानं कृत्वा त।भेनान्पश् यक्ष्यते) तत त्नेन नह्धमामाडमेमद्तत्‌ ' इति वयतदूनन्तय कृषातो$- नेथकभेव स्वात्‌ | तत्माद्ननःऽऽननपय विवत्‌ | ववपि ठट पामन्यनाततक्स्त वाऽ पि- त्मा वानानन्तनत।१४्द.ददने कप्त प्रमाणान्तरात्‌ | इह तु नास्ति ममाणे, पनायत कर्मत तस्मानप्ःमान्पेना पद्य | अनवा) दृसपृणमात्रौ निभि

तभूत श्रते जररम्भ्युकत तत्र पमानेऽहनि दृसपूथनापुवारम्मगीयापयुक्तो

तस्य चैकःषादिति--आरम्मस्येकत्वादित्यथंः ; निराकरोप्ति-माध्यकार इयथः स्वयमन्यथा चोदपरिदूरमादू--समनेॐनीद्यादेना

१६८० दष्टीकासहितश्चाबेरमाप्यसमेते- [अण्द्पा०१अ०{1)

द्विती याष्रापि प्रयोगेषु समान पएव।हइने दशचपणपासावारप्स्यपानोऽसौ कृतारम्भणीयाको जात इति योग्य एव भविष्यति ३५

( ।नेव।पमन्त्रे स।कत्रादपद्‌नामप्तमवताभा।ना ववकरतावनहाषेकरणम्‌ ॥११॥ ) | ११ | अथ।पिधानत्तय।गान्मन्तेषु रषवः स्यात्त-

` अचोदितमप्रप्तं च।दितामिपानात्‌ ३६ ि° स्तो द्‌र्पृणपास। तत्र निव्‌।पपन्त्रः दूवस्य त्वा सवितुः भसवेऽ- ्वनोव।हुम्धां पृष्णा दत्ताभ्प्राभ्न जुष्टं निवपामीति तनषाऽयः सश्चायक्रः 1क स।वेज(न्वपृष१र्न्दयानां व्रतवद्‌ उतानह्‌ इति तत एतत्तावत्पर कथते कभ समवतमदमते शन्दा अभिदधति, उतास- मवेतरमि।त यदे समवेतम्‌ उदैष्यन१ अथातमवेतम्‌ अगताः प्रयोक््यन्ते तद भयमपि सह पर ६११ त।वन्नः प्रततभातत तत्र समवतममिव्रदन्यति इतः एतद्ध मन्त्रपदानां दृष्टं प्रयोजनं) यत्समचतमय प्रकराञ्चयन्तः।ते | तजासमवे- यप्रकाश्चनं किचद्‌पि दृं पयांजनम्‌ | सपेनानां तु परकाये द्ट- मारत त्यद्‌ समवेत।(भेधा([पिन एप शन्रास्तत; मयोज'वन्तः। क्थ

+~ ~~ "~न

कत | एवम्‌,रम्मद्‌रेणाऽऽरम्भणादा प्रथमः प्रच मोऽपत्षते | द्विती वदू यन्धवभेव | तत्र बहिःप्रथगाक्कियमाणायां योऽत दर्पृणमापारम्माद्यतनकटः पदप पि. दते | |ॐ द्रपृणम्‌।तावरमम्‌भनान्वारम्भणाय। कृता) यन पनः क्रियेत | प्रयागोऽद्यतनेन।प।तितः) द्‌२पृणम,(राब्दृश्नवणत्‌ तस्मा त्तक्ृत्कतैम्या एवं च्‌ वनेम्ये करायिभेव कतन्या) प्रयागमात्रमेदात्‌ , १० मेदममावात्‌ ३९ उपोद्‌घातपर्त्त।नुभ५क्।द वृत्तम्‌ इदे न६।यदन्त्यते | # ५।१अ।दश- न्दा विङृत्‌व्‌ देतन्या उत >े।१। ऊ/हत:4।; कतः ६।१३॥६दञद्‌/ अभभका- रपम यदि श्रतिवृत्तस्त॥। दरा; स्युः १४।२नद्र्‌ रण मन्वेस्य। तचत्वत्‌ याद छक्षणयाऽभिमभिवद्‌न्ति तेत। इ६।५। भवन्ति अनवा =सुवितर।द५५९१ शवाय॑; भ्रत्य।स्थते) तथाऽपि पतमवेत्वचन्‌।; कथम्‌ | मिचत्व(नन्त्(ण।म्‌। मान्त्र८५क) देव्‌. ताविविदरपृणतापयागप्वरन्यादिनिचकस + भविष्यति |

नि & -र ~ ~ ~ ---- -- --- ~ ~ -- - --

काम्य---द्‌पणम।सप्रयाग इतिं सपः ऊदू्वेन्यत इपि-षाक्षा(द६त सपः; अन, प्रकारका दाप--मन्तरःविकरणन्यायादेपि चेतः भपेःततत।दिति~~क. नेति येषः। + यदि ^५

कलश्चरणया स(वन्‌ादिपद्‌रपर ग्रकददूयत,+ ताद सय. +कृता५ रक्षम^~व्‌ ५६ प्रकाशनोपपस ₹हप पक्षा स६५।द९त्५परकुष्य पक्लान्तरनद्ि-अजयत्ल्याददुता

[भ ०९१०१०११) भीमांसादर्धने | १६८१

पुनः समवेतामिधायिनः यदि नाम सेवित्रादयः शब्दा अग्न्यादीनां वाचका मवेयुः | यादे बा सवित्रादयो देवताविशेषा दशेपूणेमासयोः स्युः तन्पन्तरपद्‌ानापदृष्ठायता मा मृदित्यन्यतरदप्थवसीयते, ान्त्रव- णिक्रो वा देवताभिः | सित्रादयो वा चन्द अग्न्यादीनां बाचका वेयुः तस्मादथवच्वादन्यतरद८१व पेयम्‌ अजाऽऽह | नचु, अभ्र4 जुश्राभेर्यत्रावयव भूताः सवित्रादयोऽगन्यादी. ` नां वचना अपि सखन्ताऽग्वादिनिः परकराप्ताया देवताया (चिद प्याप्रेक कषु; नो खरवपि समिजाद्विचन। एव मान्त्रवर्णिक श्चकनु- वन्त्युपकतम्‌ अत्राच्यते पृथग्वाक्षन्येत्ाने भविष्यन्ति तेषां ल्ट निगपामोति सावारणोऽनुषङ्गः तानि वाक्यानि द्शपूणेमा- सयोयुणभूतानि ययेतदबरत्थान्यतन पियन्पे, ततोऽवकरपन्त इत्यथ।(परथा मान्त्र व।५५२५। देवत्‌। विधो यन्ते अग्न्याद्िविचना वा स. वित्रार्द्पनाम्‌ पृथरवाक्यानं वाञप्ेव।क्येन करप (त एव परप बमः नवमदान्य्‌ ६१०५१ अवपा(दतु ऊह्य नप्‌ अति च।(दत्‌((भवान।न्मन्त्रस्यति | तत एतद०५१ अतमवेतामिषा- यनः वै्रद्य इति कथभ्‌ | ह्यत्र स१।द्‌दवत्य कम चाद्यते | च।गन्याद्‌नमयषु सचत्रादयः चन्दाः प(सद्ध(ः अत्राञऽह्‌ नन्यथा. पर्य।ऽन्धतरदध्यव्‌ पत्धुक्त सत; एतदेवं कमणि सवित्रा. द्वाक्ान्धुपपय्यनत अभ्व चनत्वं वा या हविषा देवता, स। मन्ञवचनेन भका्ापतन्या सवित्रदय्‌ उव्दा निबोपवाक्ये भक।ग- नाथौ; दूदिदूवता भकाश्चयन्त्‌ उपपद्न्त, नान्५१८ अनन्य द्यश्च हूिद्वता इति तद्रचन। ९९५४८यवस्‌ पते

किक ~ ----~ - - ~ ~ = ---~~---- 4

अन्न केचिद्‌।दुः--मन्जतभकेन देवत्‌तिवानेन सक्न्तेञ्धाद्‌५। देवता

वितु विषमरिष्टत्वातु तस्म।तसनित्र दिमन्त्र५वागन्तर (० करप्पन्ते पष

मुख्याश्च पतमेतवचनाश्चति नेत्यत ५। एव सति यागान्तरत्वात्वधानतुर पाः

तत्र चोद्केन।तिदिद्ानभप्पतरि करः स्यात्‌ यना प्रवनानाम्‌ | तत्र पृचपोत्तसप- स्यो; पतह ्वरषः तस्मत्त॒ एव प। यत्र हः ।-पभ्यति

एवं प्राक सविवाद्योञन्वदववन्‌। प्रविद्धाः | गुणत्व

` दनमिषातुं पमाः; | यत्र परशन्दप्ताम।न।पिकर०य तत्र सुणेन १२शब्द्‌ः परत्र

9-०न 9 या-क

1

गुणेनेति--युगद्रच्याचयणेनेव्यथेः गुणेनेति--निनित्तेनेत्यथेः ९११

१६८२

= ~ - -------*~---~--------*- ` -----~-~-------. -----~------ ~~------------- ----*~- ~~~ कमनका >~ --

दष्टीकासदितश्चाबरमाप्यसमेते- [अशशपर०{म१.१५])

अतोस्यते यद्रकरप्यमान आनयेक्यमेषां स्यात्तवोऽन्पतरतक- रप्येत अथभिधानसंयोगान्मन्तरषु देषभावो भवतीति त्वेबमक- रप्यमनेऽप्यानयक्यमू तस्माननान्यतरस्यापि कल्पने दिं चिद्‌स्वि भमा, णष्रू। चाद्यन्त एतच्छन्दिका देवताः तत्राचोदिवमप्रापठमहं, चादेतामधानात्‌॥ ३६

अथ यदुक्त, प्रत्यायकेन शब्देन भक।इयन्तेऽत्र देवताः तत्राप्यश्र- तानां प्रकश्ने किंचिदस्ति प्रयोजनमिति तत्परिरतेष्यम्‌ अद्योर्यते-

ततश्वावचनं तेषामितराथं प्रयज्यते ३५७

ततश्च- तेन कारणेन, अश्रतानां वचनं क्रियते सवि्रादिभिः शब्द्‌: केन ताद कारण्न क्रियते इतराय प्रयुज्यते नित्रपस्तुत्य- थ्‌ देवस्य सवितुः प्रसवे-रेवेन सविना यजमानेन प्रसूते, उदिते. वा सवित।र्‌ अशखिनोवोहुभ्यां-- परिकयमपमिमेत्य यनपानयोप त्य।व।हुभ्याम्‌ अदिविनो हि त।- अग्न्यापेयऽश्वद्‌ नेन, अशवितवन्ता. वा तद्ज्गफकमरनुव ते तद्धाहू इति स्वं बाह व्यपदिशति देवताध्व- स्व्‌[व्‌]ऽन्विनारेतां वाहू इति पूषण। तु यजमानमेव मन्यते (ष्णः एव सव॑ नवरापवद्चषप्रकाचनयाः।

अत्राऽऽह्‌ कस्मान्नोच्छृएटः सवित्रादयः छम्दाः प्रकरणान्तरे सवि- तारमा्विन पूषणं चाभिवद्न्ति लङ्गन तत उ्छृष्यमाणाः प्रकरणं ` बाधितुमहेन्ति अन्नोच्यते सवित्रादयः परपिरेषणं पिमरफिश्रुत्या क्रियन्ते परापपदिक।यस्त्वन्यातिरिक्त इति गम्यते | तत्र लिङ्ग श्त्या बाध्यते लिङ्गः हि भातिपदकायमकाशनं देवतायमिति कृत्वा, इह देवतामाबादयत्र देवता तच्रो्कपषति विमक्तिश्रतिस्तु प्रातिपदिकाय

= ~ ~ कणी

वतेते | चेह सामान।क\०१, सिविभरपिनिदसात्‌ | मान्तर्वान देवता- तिः शक्यः कर्पयिदुम्‌ मन्तरभदे हि मवति | एकश्याय मन्त्र इत्युक्तम्‌ , अर्कत्वात्‌ इति कलिते भेदे नेवाग्यादिना पह विकहपः) विपमद्चाप्तनत्‌ | तस्मान्ञे। पर्तत्यथमपषंमचरणमति ६६

क्----------------- ~

~+

परिक्रयमिपरेतयेति-अध्वर्याः परितप्ततवात्तद(यवबाटवोथममनकबन्धित्वं, परिशयमभिप्रे

यत्यथः (अ २प्‌० 3 अ० 9४ सू० ४६),

[भ०९१०१अ०६९] परमसादे | १६८३

पदाथान्तरविशेषणं प्नापयति तवेहासिति पदान्तरम्‌ भ्रति शिङ्गा- इकीयसी वस्माश्नोत्कषेः | आह यदा सविच्रादयो यजमानपराः, तदा सत्र कथपनूह्‌ इति उच्यते ¦ ज)।षणाथमिदं व(क्य, नान्ञ।पनायप््‌ अजोपषितस्य जोषं कतव्यम्‌ | तत्र दृषटोऽथ॑; अनुज्ञापनं पूष इणानेन कृत, तदद््टाथमाष- दयेत अपि च। जुष्टं निर्वपीमीति जोषणकरणं निवेपामीति मावक्चब्दे नोयते सवितुः प्रसवे, इव्यनुङ्गानिट्ा प्रविश्चेषणा्यं कीत्येते अनलङ्गातमपि निवेप॑णश्चब्दार्थं कृयोदेव, त्वजोपितेन यागः श्रयते | -तस्माञ्जोषणायत्वास्पराथाः सवित्रादयः शब्दा नोहिष्यन्त इति ॥३७॥ ( निवापमन्त्रे श्र॒तस्यानश्नव्दस्य प्तमवताथस्य विजृतावृहाषिकरणम्‌ १२ ) | १२ | गुणशब्दस्तथेति चेत्‌ ३८ पू० तसमिन्नेव वाक्ये दशपणपासयोः, अश्रये जुष्टं नि्षैपामीति सपा- म्नायते तजायमथंः सांशयिकः किमभ्निशब्दोऽपि वितो नोह्यते, सोऽपि समवेतवचन, उतोहितग्यः, समवेतवचनो हि $ति। किः प्राप्तम्‌ ¦ एवं चेत्तत्र संशयः; सोऽपि गुणशन्दस्तयथैवासमवेतवचनः। कुतः सवित्रादयोऽस्मिन्‌ वाक्येऽसमवेतवचनाः यद्यभ्निशब्दोऽप्य- समवेतवचनः, एवमवेरक्षण्यं भविष्यति अवैरक्षण्यं न्याय्यम्‌ यदि समानं कारणं, तेन न्यायेनावेलक्षण्यमुच्यते समानं चेह कारणः, एषां शब्दानापथः, इह प्रयोगे नास्तीति अभ्रये जुष्टं निवेषापमे, इत्यस्यापि योऽथः, इह नास्ति | अभ्रये जुष्टे निवेषामि, इत्यनेन जष्स्य निवाप उच्यते ¦ चेह जुष्टस्य निरीपोऽस्ि अजुषटे चेह ` निवेपठम्यप्र | निवापेणेव तञजीष्यते तस्मान्न समवेतवचनः तस्या प्यश्चतायस्य वचेनमितरःथं प्रयुज्येत, निवापस्तत्ययेनेति तस्मादेत दाप वकता नादतव्यामति ३८ [ ६७ || | ¢ अभ्रम जुष्टं निवेपामि इति जुषी ग्रीतिपैवनयोः ' ईत्य्निना यदद्रभये सेवित तश्निवेप्ठत्थम्‌ चाग्निना सविते द्रभ्यमास्ति | तस्मादविद्यमानत्वात्तादशस्य द्रव्य- स्यापमवेतवन इति ६८

, निवंपणं शब्दा्थ-पा० वचनसुत्तरा्थं-पा० इतीति--हति पाणिनीयधातुपठेने- ष्यथः * ससमवेतवचन इत्ति-यद्यप्यस्मिन्कमंण्यमिः समवेतस्तथाऽपि निवापे याटशः श्रतस्वाह- छरस्याविदयम।नत्वान्निवोपस्दुयथमेवाभिः सकीत्येत इत्यसमवेतवचन इति तात्पर्यम्‌

१६८४ दष्टीकासहितशाबर माप्यसमेते- [अ०९पा०१अ ०११

समवायात्‌ ३९ भिण नेतदेवम्‌ समबेतव्चनो हि, अग्नये जष्टं निर्वपामीति नन्वेनदुक्त, जष्टस्यात्र निवाप उच्यते। जुं निवे्तव्यमिति। अत्रोरषते | नैव लृष्टस्य निवाप एतेन व्‌(क्येनोरयते किं तहिं निवापेण जुष्करगम्‌ , अभये जुष्टे करोमीति ¦ एवंहि दार्यं भवतीति अतोभऽतुरयक्रारण, स्वद्ेलक्षण्मेव न्यास्यम्‌ तस्मात्सपेतव्‌ वनोऽ शब्द ऊदितञ्यश् चिदृताविति ३९ एवं वा- गणशह्टस्तथात चत ३८ १० दशेपणेपासयोरामनन्ति, धान्यपति धिनुहि दवानिति दृषदि तण्डु लानावपतीति ¦ तत्र पान्यज्ञन्दं प्रति संशयः! $ समवेतवचनो वेति किं प्रापम्‌ योऽयं ग्भशष्द इव लक्ष्यते धान्यश्चब्द्‌ः, नासौ समवेतवचनः स्यात्‌ धान्यङब्दर हि धान्यमभिव्द्‌ति, नतु धान्य- मेवोप्यते सतुषे हि धान्यज्ञन्दो वते तरण्डुरेष्वेबोप्यमानेषु धान्य प्रकाशन क्रिये | तद्‌सप्त्रेतम्य प्रकागरनेऽटृषटं यथ। स्यादिति | तस्मा दिष्तिषु नादितस्यमिति ।॥ ३८ समवाग्रात्‌ ६९ सि० नेतदवप्‌ समवेना हि घान्यकृग्दा्थः | दि तण्डुररेषु वर्ते तदि कारत्वाह्टक्षणया ¦ यथा; काञ्चिक्पु श्ञायो भज्यन्ते, गावः पीयन्त इात, श्रत्युपादानेऽदृषं कल्पयितव्यमिति लक्षणाश्चवब्दः परिकटष्यहे

सि ~ ~-----~ == ~ ----~ न्न [क ए) [गा ) 1 ~ ~ --------- = ~~न

समवतथचन।ऽेशब्द्‌; निव।पण करणमुनेन जुष्ट मावयत्‌ मन्यमान

एवं म।ग्यत, अभ्िरिद जोपिष्यते द्रव्यमिति ) एव॑ सव्थमाना दर्थ निर्वपो मवि- . ष्यतीति | ~

~~ ~ ~ -----“ ^ ˆ. ~~ “~~~ जन्कण्म्मेि

अप्रये त्वा जुष्ट-पा०! दशेपणमासयोरिदं समामनन्ति-पा० कि तावसाप्त-- पार गुणवचनशब्द-प(० समवेतव चन इति-अटष्टाद्राररसंबन्पेन प्रकृतापर्वै्ाधनीभत कमेसंबन्धिशकयाथेप्रतिप।दकत्वं -समवेतव चनत्वम्‌ अस्ति चेदं देवस्य त्वा इति मन्त्रे, अन्न निवोपपक्यीः निवपि देवतसंयोगस्य दरविवेकसंपस्ययत्वान्निवपस्य पृथक्ष्रणार्थत्वाद्‌भिनिवो पयोस्तत्तददषटद्रारकसबन्धेन तादश्यागरतबन्ित्वान्‌ जपस्तो वरशच्रमन्तरपदानां चादश्दरारकसंब स्थेन यागतबन्धिशकयाथप्रतिपादकत्वाच्च समवेवचनत्वमिति ध्येयम्‌

[अ०९पा* १अ० १३] | पपासा | १६८५

तम्परास्सपवतव चनः विकारं चोहितव्य शते परयाजनम्‌ अस्ति शाक्त्यानामयनं षटुर्रिश्त्संवत्सरम्‌ तत्रेदे सम।म्नायते, संस्थिते स- स्थितेऽहनि गृहपतिभृगयां याति, म॒तत्र यान्‌ मृगान्‌ हन्ति, तेषां तरसाः सवनीयाः पुरादाश्चा भवन्तीति तत्राविकारेण धान्यमसि पिलुहि देवानिति प्रयोगः कतव्य, यया पवः पक्षः यथा सिद्धान्तः , ऊहः कतेव्यः, पषपाप्त धिनुह्‌ दवानाते ३९

( इडानगद्‌ यज्ञपातेशब्दर्याप्तम३त्‌५कस्य विकरतावनृहाधकरणम्‌ ॥१२। ) [१३] चोदिते तु पराथवादिषिवदविकारः स्यात्‌ ४०॥ स्िण

रतो दश्पृणमासों, दरपणमासाभ्यां स्वगेकामो यजेतेति तत्र, डानिगदः, इटोप्हू इत्ये बमादिः तत्रेदमाम्नायते देव्या अध्वर्यव उपहूना उष्हूता पनुष्या इमं यज्ञपवान्‌ , ये यद्गपततिं व्थीनिति | तत्रायम्यः सांशयिकः किं बहुयजमानके यज्ञपतिशब्द ऊदहितव्य उताविक्रारेण प्रयोक्तव्य इति तत्रदं तावप्परीक्ष्यते किं समवेत- वचनो यज्नपतिशब्द उतास्तमवत२चन इति कथं समवेतवचनः यदि यज्ञ पातिवृद्धिवचनं यन्नपत रपक।रकं, ततः समवेतामिधायौ अथेत- रस्तुत्यय॑, ततो समवेतामिधायी |

फं प्राप्त१ उदितव्यः, समवेताभिधायाति कथम्‌ यङ्गपति- टृद्धिवचनाचङ्ञपतयः भोत्सदन्तं इड।पद्‌। नपे पदेयज्ञपातिषाद्धरमि- धीयते तस्मान्मुरूयः प्रत्ययः इडाम्तु7ं जघन्यः तस्मादथविप्रकषा-

= -- ----- == ------- "---~~-~---------- ---

प्रयोजने चौद्यते प्रकृतिशब्देन संबन्धयब्देन विकारास्तण्ड्ुटाः प्रकाशिता छक्षणया | दृहापि चोद्कस्तथेव प्रपयति तम्मान्मृगर्न्देन मां प्रकाश्य छक्षणया

नैतदेवम्‌ | विकरृतावयंश्चोद्केनातिदिरयते, शब्दो वाचक इत्येदरक्ष्यामः | चार्थोऽस्मदायत्ते प्रयोगे किमित्यवाचकरेन करयते प्रकृतावासनानपताम्ादवा. . चकेन शब्देन ५काशने कृतम्‌ | तचः यातनिवृत्तं चोदकः प्रापयति क्चनमस्ति, प्रकृत्या विक।रः प्रत्याय्यत इति तस्मान्मां ३शढदस्येव प्रयोगः ३९

यज्ञ१ वर्षान्‌ ' हति वृद्धया सह॒ यज्ञपतेरेडापद्मनपेकष्य प्रत्यक कवाक्यता, इडा सह परोक्षा

=-= --~---- --- नककनक०्ि)

प्रयोजने इति-भाष्यकारीयद्धितीयवणकम्रयोजन इत्यथः

१६८६ इष्टीकासहितशाबरथाप्यसमेते- [अरहा ०१अ ०१६]

शेडास्ततिः। अतो यक्घपतिशब्द्‌ उःटितष्यः | य्येव वद्धिरनोद्येते एमोत्सादसं्फ,रेग संम्कृनो स्यात्‌ तस्मात्र इद्धिमंस्कारा्यं दिव्याः सर्वेषु वदितण्येष बहुवचनप्‌

च, =

एवं पपत, व्रूमः चोदिते तु परायेत्वाद्विधिवदविकारः स्याच्‌ चोदितमपि यत्‌, समवेत पराय चिकीष्यते स्वमस्कारायं, तदप्य- विकारेण प्रयुज्यते | तज्नादितव्यं स्यान्‌ परायत्वात्‌ अत्र हि य्न. पतिषचनं हद्धि विक्ञेषणाथ, इृद्धिवचनं चेडस्तुत्पयथ्‌ कथमव गम्पते। इडोपद्नेनेकवाकयत्वातु इडाप्रकरणाच अथ यदुक्त- गम्यते ए्डापदानपेक्षं यज्नपातिषटद्धिव चनं तेषायुत्साहकम उपहूता परनुष्याये यङ्घपतिं वधयेयुरिति |

अत्रोच्यते सयो हेवं बिद्रानिडया चरतीरयामेधाय, अथ प्रतिष- यते, इड।पटूतोपदूतेडोपास्मा इटाह्पतापिडो पटूतेत्याह तेनावगम्यते यस्येष आरम्भः इडाया मन्त्र इति दन्पध्यपतितश्च, उपहूता पनु- ष्या इत्यबमादः, यज्ञ१६त वधान्‌ इत्यन्तः तस्मादड परुण्ह(त वदि तव्य दूते वाक्याद्गम्यते सपथद्चदोपाह्वने यजपानं तु मरोत्साह- यितुं बदिदव्य इति नास्ति वाक्यप्र केवरं वदितुं सामथ्यंमस्ति। सापथ्येमात्रेण वाक्रयाटते विनियोगा भवान्ति | ईड।पकरणं चेवभनु गृहीतं भविष्यर्तति . इडया सहैकवाक्यता तस्मादियं वचनभ्य- क्तिः) उपहूता म्रनुष्या ये यज्ञपति वधायितु सपथां इति तत्र यन्नपति- विशिष्टा दृद्धिषरक्तव्येति, एकस्मिन्नपि यजमाने कौर्तिते भवति विश्रेष णक्ायेम्‌ तस्माद्विक्रारः स्यात्‌ विधिवद्‌ यथा यत्र यजमानो

---"~--------------------~---- ^ ता ००0०-०

पिद्धान्तस्तु-यनज्ञपतिशन्रो वृद्धिविशेषणम्‌ ; वृद्धिरिडाम्तुव्यथां इडोपह्नेनेक- वाक्यत्वात्‌ | अथ यदुक्तमिड।पद्‌नपेक्षं यज्ञपतिवृद्धिवचन गम्यत इति | उच्यते | स्तवो हैवं विद्रानिडया चरति इत्यनेन, इडया चरितत्यमिति विधीयते तत्रेडा. प्रचारस्यायं मन्त्र इडोषहूतेत्यादिः ' ब्रह्मदेवृतमुपदहूनम्‌ ! इत्येवमन्त इड पह - नाथैः | दम्या अष्ववैवः ' इत्यादि ऋत्विगु ष्हुानाधः अध्वयुश्चन्दवाच्याः सवै- छत्विनो छततणया, उपहूता मनुष्याः इति एवोच्यन्ते कीदश(स्त इति

-~--------~-~-----------~-~----------------~----~--------------- ~~ ~~~ -----=------~-~--- ~~ न~ = भ-का

कीत्यते-पा० ¦

[अं०९१०.ज०१४] मीमांसदर्मनै। १६८७.

गुणभूतो विभरायते, त्च येन केनचिययजमानेन सत बिधिः स्िध्याति। यथा, यजमानतसंमितेदुम्बरी मवति, चुक्रं यजमानोऽन्वारभत इवि ४० ||

( सूक्तवाके श्रूयमाणस्य यजम्‌।नपदस्य ङृत।वृह्‌पिकरणम्‌ १४ )

| १४ | विकरस्तस्रधाने स्पात्‌ ४१ सि”

आस्त द्शपणेमासयोः सूक्तवाकः, सृक्तवाकेन प्रस्तरं मरहरतीति। तत्रेदं समाम्नायते अयं यजमान आयुराश्ास्त इति। तत्रायमर्थः सांश्चापकः कै बहुकत्‌के विक।रे यजमानशन्द्‌ ऊदहिनव्य उत नेति के प्राप्तम्‌ अविकारेण प्रयाक्तन्यः तथा सपय्मनुगह्यते। नचायं समचतवचनः परायन ह्यत्र, यजमान आयुरासचास्त इति आयुराश्च- सनेन यजमानस्य क्िदृटृष्ठोऽथः सजन्यते तस्मादायुराशासनपद- एयम्‌ यजमपाननिखिष्ठाऽञ्ौरकेनापि यजमानिन कौवितेन यथा भ्रवा, तथा कृत्‌। भवृति यथा, यजमानेन सेमितोदुम्बरीं भवत्तीति तयै ततु तस्माद्‌ वकारेण प्रयाक्तव्याभाते

एवं भाक्तः बरूपः। वकारः स्यादृहः | तत्मघ।> यजमानभपने कथं यजमानभायान्यधू एवं श्रषप, सृक्तय्‌।केन मस्तरं भदरणत यादं सूक्तव।कः भस्तर्रहरणे तरापन? तत्फलं वा, भक राप्‌ ततः सू- त्तव्‌।केन प्रस्तरः प्रहुतो भवाति प्रहरणफलमायुराशातनं करिपतम्‌ | यजमान आयुराश्चास्त एतन कभणेति, यजमानेन प्रस्तरः प्रहूतो

~~~ ~~~“ -------------~------ न~ + ~+ = = + = ~ =-= ~ ~ --- > +>>

उच्यते | यज्ञमवन्ति रक्षन्ति) यज्ञात वन॑यतु . स्लमास्तादन्चा मनुभ्या उपहताः तस्मान्मनुष्५मिसपणत्वात्पर।५। यन्ञपतशब्द्‌; तेन नोह्यते ४० ्रत्युदाहरणभिदम्‌, अथवाङ.पकरणन्तर्‌ कयापि ।२द्‌ कय।ऽ5रम्पतं | यजनान आयुर्‌ शास्त) रत्यायुषः फरत्व नागतं भरमाणान्तरण तस्माचजम्‌।न।१॥४- सबन्भो वच्थोऽदृष्टाथौय यजमानतिवद्ऽ5 सविक्तभ्य सा चङेनापि मवत्येव |` ्म्‌।दनृह; | गतम्‌ " सूक्तवाकेन प्रस्तरं प्रहरति इतिं करणविमक्तिनि तपूक्तवक।; प्रह्रणाङ्गम्‌ चसो प्रहरण प्रक्दयति, तत्ताघनम्‌ | श्रुत्या तस्वङ्गन्म“ निन्ञात। | तस्माच्छतेपामय५।अद्‌नेन प्रक।दयते ततमह्रणप्तवन्वि तेन चाम््बद्यो `

=<> = = - ~~ = --- ------ - --~~- ---* 1 0 ति थ) 1

भायुराशाखने यज--पा

= ान्ाषकितत + 9 [1

१६८८ दष्यैकासदितंशा बरमाप्यसमेते- [अ०९प।०१अ० ९]

[ * 9 _ = = ०. © वति त्रय एव यजमानः फट प्रति प्रधानभूतो संक।त्यते, तेन महतं स्यात्‌ तस्मात्सर्वे समवेताः संक पेथितव्याः समेष कं मानेषु बहुवचनं भवाति तस्मादहो यजमानस्येति ४१

न्‌ ¢ + | |

( सब्रह्मण्यानिगदे हरिवद्‌।दिगुणवाचकपद्‌ानामनृहायिकरणम्‌ १९॥ ) [१५] असंयोगात्तदथषु तद्िरि£ पतयत ॥४२॥ तिर

अस्ति ज्योत्षटिमः। तत्र सुव्रह्मण्यानिगद्‌ः समाश्नत;, इन्द्र आगच्छ दहरिव अगच्छ मेधातियनष इत्यवमादेः। अग्रेष्टते च. श्रयते, अपने सुब्रह्मण्या भवतति तक्रन्द्र्न्दस्य स्यान; उदः क्रियते अपदान हरेव आगच्छ इर५वमादेषु सन्यः उदितव्यं, नेति कि पापम्‌ तद्िथिष्टे भरदःयत | तेन विषम्‌ इन्द्रपद्स्यान ऊहः दूतेन विशेषण तिशिषटमविदतमेव वचनं प्रतीयत कृतः| असंयोगात्तद्यषु नेषा चन्दनां त्ष्यवु सयगः) दरिरत्तादिषु। हरिवदादयः समवेषवा इन्द्र गियन्प्‌ गुणाः भमाणामावात्‌ अवै. धमानास्तस्योस्यन्ते पएवं श्रराऽयः प्रतिज्ञाता मरति इतरथा लक्षणा स्यात्‌ द्‌।रेवत्ताद्‌य उच्५रन्‌ द।रेवत्ताद्‌ामः सस्य गुणो र्११। अाप्तमवेतत्चना एर एव भाविष्यति आत्माय गणं टक्षपिष्यन्तीव्युच्येव तथाऽप्पस्पन्न एव तस्मादद्य गग स्यत इत्यधिकरण प५।गःस्यातु।

तेजव्‌ वचनन्पाक्तभवात ग्र अवगच्छ ६।२३१ अगच्छ) ९।५ ६९ भृद्‌।द्‌।नस्य ग्णननारपसात्त द।२१द्‌।।द्‌। न: सबध्यमननि ईद्‌. यक[र( भवतत चक्यत चाज्जरपप तः स्रन्व्‌ा तुप तस्मदार्गकरण

= =

~ ~ -- ~~न

देवताः परकाद्वन्ते) जयुराद्‌।ने फन | तत्र दृवता; साधनतां ५तपयन्ते, भायुर्‌ दानि प्ताध्यत्वम्‌ तप्मद्‌युर्‌।दने फलनि कतृगनि कियाफडम्‌ | तस्मा द्जमानः प्रानमभूतः फट प्रति| भरवानववादूद्यः ४१

नेते सन्तीन्द्े गुणाः) प्रषाणामावात्‌ ऊहं चेच्छत। सन्तीन्द्र॒ ते गृणा इत्य- म्यपगमनीयमिन्द्रगगप्तबन्यमात्रम्‌ | इन्द्रसवाऽऽत्मा वगणा हति च।म्युपगमभे टक्षणा

क्न --- ~~ ~----~

तेन विशेपणविशशिष्ट--बा धतोऽधेः। जभ्युपगमनीयमिति-- वेनैव प्रमाणान्त. द्रेणेति शेषः

[भण्दपा०१अ० १९ मीमांसादृ्चने १६८९

गुणानां प्रयोगः अथोर्यते अस्मादेव सामानापिकरण्यवषन।दिन्द्र एते गुणा विदन्त हति तन्न अविद्मानेष्वपि स्तुत्याऽस्य सामाना- धि$रण्यवचनपुपपद्यतेव यथा, इनदरो बुदस्पति वदत्त इति ॥४२॥

मजिकराद्वाम्‌[त चत्‌ ४२ हति चेद्धवान्‌ पदयते, अववेकारेण हरिवदादौनां बचनमिति। कमांमावादेवं स्यात्‌, यदेते गुणा इन्द्रेन भवेयुः कभ॑जास्तु, एते गुणा इन्द्रस्य विद्यन्ते हरिव आगच्छति पृर॑पक्षपरपक्षौ वा इन्द्र. स्य हरी, ताभ्यां चेष सत हरतीति भयातियरभष इति, मेधापि। ` कृण्वायर्न मष्‌ मूर्वा जहर एपणन्वह्य मनका नाम दृहता बम्‌- ` व, ताभिन्दरश्चकभे रावस्कन्दन्‌ ३7, गरमृगो भत्वाऽरण्याद्रा जानं स।म पिबतीति वचनेरिम गुणा इन्द्रस्याञऽऽख्यायन्ते तस्मात्समतरेतव चन। हःरेवदादयः शब्दाः तया सपीन्द्रत्ययावाचामन्त इति न।दृएक- ल्पना भावष्याप तन्वं वचनन्पाक्तः इन्द्र जगच्छ) ह।रव्‌ आगच्छ) इति- हरिवत्तादिगु णवान्‌ यस्त्वं आगच्छते ठक्षणा चादृष्क- सपनाप्या ञयायस। तस्माद्‌! तन्या ह।र२वदाद्‌यः खब्दा ६१ ४९॥ प्राथतात्‌ ४४॥

नेतदेवम्‌ पराथ। दि इरिवदादयः चब्द्‌ा। इन्द्रस्तुरथय।; स्तुतये इरिवदादिसंबन्धोऽस्य क्रेयत्तं तत्पुरस्तादेवोपवाणत्तम्‌ स्तुत्य चाप्रेरप्यपेरमिसबन्धः शक्यते कतुम्‌ यततक्तं, सभवेता गगा न्ध्य विद्यन्ते, पूर्वेपक्षपरपक्तौ वा इनद्र्य दर इत्येवमाददिमिषचने- रवगता इति तन्न मान वचनानन्द्रस्य सधवन्धिन।ा दर ।१द्‌ धादे द्येवममिसबन्धः करियते, सातरेतो पृपक्षापरपक्तौ तायिग्द्रस्य ह६२। ९१ तत्र ।& इतर२१।९३यत्‌ तथ्या संव द्रतात। द्द्‌

"५

स्यादनेनांञचेन प्रकाईष मानिषु अयाच्यत, अप्तमवता एषे गणा ज्नपर्‌ १55६५. यत्वं ढलपिष्यन्ति | द्ववपि दोष परिहरिष्यामः। इन्द्रः ६२१६१२४ च।५* हि ¶\ मागारभ्युद्यकार ४२॥( ४२ ॥| ¢ पुनपक्षापरप। ३1 इन्द्रस्य हेर) ताम्पां द्यप ६१ हरति) ईपि यदुक्त; तल | कृतः यवत; पृकपक्लपरपक्तो कर्णभृतो) ताम्वाभिन्यौ हरति) न।र4 रत्य

षषी ~ िााक --० मााा् ---

'कमाभावानेपि चेत्‌' ~+ पा वृपमश्वस्य मनस्य~पा० कृरणमत। प~~ हरणल्य क्षरणमूतातिदयैः ,

९१

----- -----~-- ~-- ~-------=---- ~-----~~---- ~ - -----~ ---- ~

१६९० इष्टीकासहितश्नाबरमःप्यसमेते- [अ०९पा० {अ० {६} भरसिद्ध ताभ्यामिन्दरः सर्व हरतीति सिद्धो दि दतभेवति, प्रसाध्यः। यथा सिविमौ इतरौ प्रसिद्धौ, कटेन स्वैमपक्षीयत इति तथा नेन्द्र स्याग्नेय कथिद्वि्ेषः ततेमिरमिषानमयनेः भाभोस्येव

अथ इन्द्रस्य हतेत्व विधीयत इत्युच्यते | तथा वाक्यं मिदेत।

हनद्रस्येतो यी इत्येतदापि विधातव्यम्‌ अयेतन्न विधीयते तथा ©

एव दाषः, नास्त्यगनेरिन््रस्य वा वेश्ञेष इति अय पू्वेपक्षापरपक्षा- विन्द्रस्येति विधीयते, तो हरी तस्मादिन्द्रो दरिवानिति तथा हेत्वमासिद्धय।(दिः एव दोषः व्ेधीयमाने भशचन्दां भवाति। मसिद्धवचनो हये दृष्टः वे द्ेणाने सख्यानि सन्तीति यथा तथा, मधा(तयमव हइत्पेकमाद- इतिहा सवचनमिव प्रतिभाति तेहासं विध सति, आदिमत्तादोषो वेदस्य प्रसच्येत अस्त्विति चेत्‌ तथा तस्यातराप।ण्यान्मेधातिधे(दं क।ण्वायनस्य भष इत्य. प्रसिद्धिः सवत्र निर्गूदविधानमू तज्रापररिमन्‌ व्रर्धायमाने वक्य- भद्भसङ्गः तस्पानेते गृण। इन्द्रे वियन्त हृत्यसमवेतवचनत्वाद्‌ पिक(- रण॒ प्रयाग इति तदेतन्न रोचयन्त्‌ या्गेकाः उदं कृरैन्ति। अग्न अगच्छ ।दतादव व॒दद्ध(न। धमर्तो जतवेद्‌। विचषेण ईति ॥४४॥ अयद्मन्यदुद्‌।हेवत- अस्तव्‌।गात्तद्थष्‌ तदय प्रती पत ४२॥ सिर अ।र्त स(द्स्क्रः ततद्‌ सप्रामनन्ति, स।णडसिबरत्तः सोपक्रयण आस्त तु प्रकृतावेकदायनो कऋयाय। तत्रेद्माञ्न(यते)

"~~ ~-------~-----> “^ --- --- नन "~~~ -------

=> ~ ग्ब - ---- ------ + -~-~-------- ----~* - -~----- -- ----------- "~

यम्‌। दम्यत | कृत्‌; (वास्या दष ६१ हरत ३1१ हदरयम्‌ हतश्च प्राततद्ध सभन ३/५ | चन्द्रस्य ह्वत्वमवमत प्रभाणान्तर्‌मण | यन॑ हतः स्यत्‌ 4।क्य्‌- *द्‌।।द९।१श्व ।ईयत्‌ ९३ | तस्पात्त्वषा २५।०६।२्गकवक्पता ४४॥

इत्थवम।दि{रतदा<--पार नि" द्व्याल्यानं पिवार्न--पा० “यन हेतुः स्यात्‌ हृत्य्य पवात्‌ वःक्यमेद।दिदोपश्च इत्यस्यावा क्‌ वारतकभन्थे पतः यततस्तद्ववादप्रानपरस्त म््ररत्नत्रन्थ एवमुपठम्यते अत्र पव॑ तन्त्ररत्नग्मन्थः ^ चन देपुः स्यात्‌ नपि चताविन्द्रस्य करणत्वेन द्ध तस्माद्वणे दरेशब्द्वाच्थं कतेतवं विधीयते तस्मारिन्दध हरिवान्‌ भविष्यरतात्ये. नमपि दतवभ्रिद्धिस्तदवत्यव कतेत्वं दीनस्य प्रमाणान्तरेणानवगतम्‌ यन देतुः परमाथतो भवि- प्यति केवलमनवगतकतृत्वस्थ तु भिपयैय एवेत्याह--पृकपक्षापरपक्चयोः करत्वं विषी- यमानं कथमिन्दरस्य स्यात्‌ यो्यं प्रतिज्ञ हेत्वोर्वतोषः पूवेपक्षापपन्षो दतैराविति, प्रतिज्ञा तस्व इपत।दिति ददु; तेन प्रतिज्ञयैव दैतोर्विपयेय इति वाक्य भदादिषदटोषश्च स्थित एव ईति

[अ०९पा०१अ०११] मीमांसादर्षैने | १६९१

गौस्तया ते क्रीणामि, तस्ये श॒तं, तस्यै शरः, तस्ये दाधे, तस्यं मस्त, तस्या आतञ्चनं, तस्ये नवनीतं, तस्ये धतं, तस्या आपिक्षा) तस्ये वाजिनमिति तदिह चोदकेन प्रानम्‌ तत्र संदेहः किं गोशब्दस्थान उह कृत्वाऽवश्िष्टानां पदानामविकार उत सर्वेषामह इति कि परापत्‌ गोपदाथेविशिष्टमेबो दवचनं स्यात्‌ तस्थै शतमित्येवमादीनामिकारः। असंयोगाच्छतादिभिरथेः तेषामेक हायन्यामेकदहायनीत्वादेव हयक हायनी दुर्वे, तस्यां समवेतं वदन्त्येते | तस्मात्साण्डेऽप्यविकरेण परयो- तव्या इति ४२॥ कमीभावादेषमिति चेत्‌ ४३॥

इति चेतु-एवं भवान्मन्यते, नैकहा यन्यामेते समवेतान्थानभिवद्‌- न्तीति भवेदेतदेवे, यद्यकहायन्या इमे गुणा भवेयुः काङान्तरे तु तस्या उपपद्यन्ते, तु साण्डस्य भविष्यत्कारवचना अप्येते पररोचनाथौ भवन्ति ¦ तस्थे शतं भविष्यति तस्माज्नाविकारेण मयो- तव्या इति ४२॥

पराथत्वात्‌ ४४

नेतदवम्‌ अविकारण प्रयाक्तम्या इति असपवेतवचना दयत, नेफष्टायन्यां भवन्ति एकह।यनीत्वादेव अथोच्यते, काकान्तरे भ. विष्यन्तीति साण्डऽपि कालान्तरे मवितुमहेन्ति साण्डादपिहि यां धनुजनिष्यते, सा धोक्यत इति तस्मादविकारेण प्रयोक्तव्या इति॥४४॥

( सारस्वत्या मेष्यामधिगुपरेषस्य प्रवृत््यमावाधिकरणम्‌ ११ ) [ १६ | टिङ्विशेषनि्दशात्समानविषनिष्वप्ाप। सारस्वती स्रीवात्‌ ४५॥ सि° अस्ति ज्योतिष्टामः तन्न पश्चवः समाम्नाताः आभरयः पद्यरभि-

एम जारखनधव्यः, एश्द्रापभ्रः पड्युरक्य्य, एन्द्र वृष्णः षाडच्चान सार स्वता मष्यातरात्र; इत आस्त त्वच्चराषामायजध्रुप्रषः उपनयत

ककि = (व्क ~ ----- --=--------- ~

चुं पश्ष्वेकवचनान्तोऽप्तमथं एव प्रामेश> उच्यते | प्रातिपदिकाथस्तावद्धि्यते वचनन यथा प्रातिपदिकं नोत्करष्यते तथा

तस्थे शरः ' इति कचिन्नास्ति तस्यामसमवेतं--पा० ˆ कमोभावानेति चेत्‌ ह्येवं पाठो छिलितयपुस्तकेषु दश्यते

१६९२ इष्टीकासहितशाबर माष्यसमिने- [अ०९१०१अ०११।

प्रध्या द्र आश्चासाना मधपत्तिभ्यां परथप्‌, इति तत्र सदेः | कि सारस्वत्यां पष्यामान्रगुवचन कतव्य; नेति ¦ नन्व्राषापायाय तत्‌, य!दफनह प्राप्नाति | अत्राच्यत स्वेषां समाना व्राधारति कृत्वा चिन्ता किं तादसाघ्रप्‌ ¦ सपानदघानेष्वेषु पशुषु, अपापा सार स्वती पष्य्रध्रगुवचनम्‌ ' कुतः छिङ्खविरषनिरदश्ञातु विशिष्टलङ्गं हयध्रिगुच चननं निदिष्ः, पास्मा अश्रि भरत इति पपुः खत्वं चास्याः। पुंबचनः सियममिवदित्‌परु भवति शब्दः तस्मादधिगुवचनम- भाप सारस्वती मपीति) ४५॥ पश्वपिधानाद्र तद्धि चोदनां पृविषयं पुनः पशुम्‌ ४६ १०

षावरब्दः पक्षं व्यावतेयाति | नैनदस्ति अप्राप्ठा सारस्वती, अ- धिगुभचनमिति | तस्यापप्याध्रगृत्रचनं स्यात्‌ कृतः प्रकरणात्‌ | समानं प्रकरण सर्वेषां पूनामिति कृत्वा चिन्त्यते तेन सारस्वत्या आपि प्राममोताति रिङ्कविरेष।दयुक्तं तस्यामिति यदुच्यते तन्न | प- श्वामिधानात्‌ ! आस्ति तत्र पशुत्वं सनि।हतम्‌ ¦ तदभिप्रत्य, प्रास्मा अचि भरत पशव इति व्रूयातु तद्धि चोदनाभूतम्‌ सवेनापरन्दस्य पुंविषः यत्वम्‌ ¦ तपश्च नोच्यते ¦ अस्ति ततु, पेष्याम्‌ तद्‌ भिपरेस्य शुशब्दसमानाधिकरणं सवेनामन्दं सद्ुारायेष्याति एवं प्रकरणम नग्रह।ष्यते तस्पात्पाप्तुयान्सारस्वती, आध्रगुवचनपिति ४६॥

क्कि -- ---------- ~ -------- ~ - --- +----- ~ --- ---+---------- --- ~+" ~--------~-क

नकन

वक्ष्यामः पाशाधिकरणे तस्मात्समेतवचनः, प्रातिपदिकायसमवात्‌ | चीत पु ङ्न शक्यते वादृतुम्‌ | नात्र चिङ्ध वचनमिव विमक्त्यथः। किंत प्रातिषरिका. या टेङ्घमित्युक्तम्‌ तप्मान्मेप्याममावो युक्तः, अपमवेतधेत्वादिति सिद्धान्तवादी मन्यते, लिङ्खबिशेषानिर्दृवात्‌ ` इति ४९॥

पूवपक्षवादी तु मन्यते पडाशब्देनात्र सामानापिकरण्यं मविष्यति, प्राम परवे इति तच पदुशठदव। २१ मेप्यामपि विरते | तप्मातमर्थो निगदोऽयम्‌ पन्वमिधानाद्रा ! इत्यनेन प्रतिपादयति ४१

मेधपतये--पा० वचनेनेह--पा० पुशब्द्‌ः--५ा० (अ०९पा०३अ०

सु० १५ ) इत्यत्रेति रेषः इ्युक्तघ्चिति-( अ* पा० १अ० सृ° ३३) शत्यत्र

परापि५६कविरोषणं दि च्रीशब्दः चियां यत्प्रातिपदिकं वर्तेते, ततष्टब।द्य इति ` इत्यादिना प्यक रणति रोपः समथं जति-मेष्यामपीति शेषः

"न~ -------------------¬ ~ ~" ---- ---- ~त कज

[म .९्प०१अ०११] भीमा सादने | १६९३

विषो षा तदर्थनिर्दशात्‌ ४७॥ वाश्चब्द्‌ एतं पक्ष व्यावतंयाति नेतद्‌स्ति | प्राप्नयारसारस्वत्यधिगु- वचनमिति अयमन्यः पक्षः; प्राप्नुयादिति कतः विशेषो वा तद यानि्दश्चात्‌ पुम शब्दो निरेषटं शक्नोति ; स्ीलिङ्गथायमर्थो मपीति क्षिय पुंशन्दा शकनोत्यभिवदितमिति प्रथम एव पक्षः स. ` कमतितः केवटं पर पक्षस्थ।नयक्लप्नृवक्तव्या ४७ पशुखं चेकशम्य(त्‌ ४८ ` अथ यदुक्त, पञ्युत्वाभिपरायपेत्दरचनम्‌ एको हि शब्द्‌; प्युतवस्य प्रश्नो तेन, परास्मे परव इत्यभिसंबन्धो भविष्यतीति तत्परिहन- त्यमिति ४८ यथाक्तं दा संनिधानात्‌ ४९॥ िण यथोक्तं स्यादध्निगुवचम्‌ अपात सारस्वती कुतः पूर्समा- देव कारणा ङ्कावेरोधादिति यदुक्तं, पशुशब्द समानाधिकरणः स. वेनापछब्द; परयोक्ष्यत इति तन्न ¦ कुतः। सनिधानातु संनिहितवचनो हि सवेनामश्ब्द; उच्चरितमात्रो यः पद्‌।येः शब्देन संनिहितः, तेन संबध्यते अथ तस्मिन्नसति, छिङ्खदि सवे विशे पणि शि रूपेण संनि- विशेषो वा तदयनिदेश्ात्‌" इति सिद्धान्तपूत्रण प्रथमपूत्राथं एव स्मायते ॥४०॥ पञ्चत्वं चेकशन्यरातु ` इति परशुशब्दोऽय पुंलिङ्गः अस्मेशब्दोऽपि, तयो- यत्सामानाधिकरणयं पतपत्युच्।यैते ४८ यथोक्तं, वा सनिधानातु " इति पृवेपक्षवादिना यदुक्तं तदेतेन निरक्रियते। सन हतवचनत्वं सवेन।मश्चब्दानां स्वमावः | उचरितमात्रः सपैनामरन्दो यत्पद्‌।न्त, रेण सेनिषाप्यते, तेन सह शीध्रं संबध्यते | चेह पशुशब्द उच्चरितः, येन संब- न्धः स्यात्‌ ताननसति शब्दोपात्ते, सवन्धप्रकार्‌ आश्रीयते प्रकरणाद्यारोचनेन | लिङ्कादिसैविशचेषणविशिष्टेन रूपेण संनिहिते भयुञ्यत इति- कोऽथः जा- ` तिलिङ्गपर्याविरेषणविशिष्ं व्यक्तिममिद्धाति, रूपेण-्वपरामर्यनेत्ययेः सवेना. भ्नानेतदेव सामथ्यै, यदेत।नि विपरिवतेमानमेवामिद्धति प्यक्तिप्ु पपरिवते | अयवा, रूपेणेति रूपशठरेन तिमा व््वभिर्धीयते | त्च विद्यमानं यदि

विदिषटेन स्वरूपेण संनिदितेन युज्पते-पा° त्पत्युचायैत इति-सामानाभिकरप्यं परिद्यमुचथत ह्यथ;

१६९५ दृष्टीकासटिवकाषरभाप्यसमेते- [अ०९पा०१अ०१५]

हिते प्रयुञ्यते | संनिधाने नफेन विशेषणन विश्चिष्टां व्यक्तिपयिवदिवं शकनाति सनिघानात्तत्रैक सामान्यमाश्री यते, नान्यत्किचित्पश्चन्वादि। तबरोश्चायमाणे पशुशब्द शब्देन व्यक्तेरनिष्टृटे पशुत्वे, अस्मे प्रव इति शक्यते संबन्धः कतम्‌ अनुशायमाणे तु छिङ्कविशेषवचनः पराम्रोति ` तस्पादपाप्ता सारस्व्याध्रयुवचनमिति कृत्वा चम्तसम्‌ अत्र प्रयो- जनं वक्तव्यम्‌ किपगरीपोमीया्याः पदयुधमा उत साधारण इत्यस्मि- धिकरणे प्रयोजनाय विचारोऽयम्‌। यादे साधारणाः पञ्चुघमांस्ततः सारस्वत्यधिगुवचनपपाप्ना, अथाग्नीपोमीयधमांस्ततोऽस्यामधिगुवच- नमृहेन प्राप्यते प्रयाजनस्य प्रयांजनें वक्तव्यम्‌ ४९॥

यज्ञायज्ञीये नित्यमिरापदस्य गिर।पद्न[धकत्वधिकरणम्‌ | १७ ॥)

१७] आश्नातादन्यदधिकारे वचनाद्विकारः स्यात्‌ ॥५०॥ सि°

अरित ज्योतिष्टोमः, ज्योतिष्टोमेन स्वगक।मो यजतेति तत्र यत्ना यज्ञीयं प्रकृत्याऽऽमनन्ति- गिरा गिरोति ब्रूयात्‌, यद्भिरा गिरति ब्रयादात्मानं तदद्रतोद्िरेत्‌ परं कृत्वोद्रयमिति तत्र संशयः | फिमिरपदं गिरापदं वा कतेव्यम्‌ अथवेरापदमेवेति एकं भाप्नष्‌ यत्राधिकार आम्नातादन्यदुच्यते, तत्र तद्विकारमृतं स्यात्‌ ज्योतिष्टो पाधिकार अ।म्नाताद्विरापदादन्यदुच्यत इरापदम्‌ तददिशष उच्य- मानं सामान्येन पाप्र गिरापदं बाधेत ५० दषं वा तुल्यहेतुवोत्छामान्यादिकल्पः स्यात्‌ ५१ पूण

वाञ्ब्दः पक्षं भ्यावततेयति न, इरापद्‌ नियम्येत दभ स्यात्‌ | द्रा पभरकारां स्यातामित्यथः। कोद्र प्रकारो इरापदवचनं, गिरा- `

---= * ^~-------~+---- -- ~------- ---- -~ *--- ५१ ---- ~

(क

विपरिवतते प्रकरणसीन।हितम्‌ सनिघानेनेकेन ङ्ेषणन विषिषठं ग्यक्तिमाभ- वदितुं शक्नुवन्ति यद्यत्सनिषार्नाविरिष्ट तत्तदभिदधति तस्माप्तनिषानमेषां सा- मान्ये निमित्तम्‌ सनिहितं पृटिङ्घम्‌ यच्पि ल्ली टेङ्गमपि प्ंनिहेतं तथाऽप्य. यमप्तम्थः शब्दस्तत्र वर्तितुं, पटिङ्गत्वात्‌ तजोच(यमाणे पञ्ुशब्द्‌ इति उचः- यमाणः पदशब्दः ' प्रासे पशवे इति पुलिङ्गन पुटिङ्गरब्दः शक्यः सनन्धयि- तुम्‌ .असिमनपे व्यक्तितो निष्कृष्य पदरात तेन सरह पेवध्यते, अघ्मैशन्दो म्य- कंत्या एतदपि पशुशब्द उचायमाणे मवतीत्युक्तमव ४९ [ ९० ]

यज्ञायज्ञीयं प्रकृत्याऽऽमनन्ति गिरा गिरति ब्रूयात्‌ यद्वि गिरेति बरूयाद त्मानमेव तदुद्रतोद्धिरेत्‌ , एेरं कत्वोद्रेथम्‌ ' इति ` तत्रेति कचित्नस्ि।

[म०९पा० १अ० १७] मीपासादशथनै | १६९५

पद्‌ वचनं तुर्या हि दहेतुः। भिरापदमाम्नातम्‌ तद्रता साम्ना ज्पोतिष्टेमः साधयितव्य इत्येतदप्यव्रग्रम्पते इरापदेन साधयिन्यमि. त्येतद्‌पि समानय चेते द्रे पे एकमपि स्तुत्यधेमपरमभपि तस्मा

[क

द्विकख्पः स्यात्‌ हइरापद्‌ रिरापदं वेति ५१ भ,

उपरर सन्नः ५२॥

अत्राऽऽइ नेतयोस्तुरपता विद्यते गिरापदे समाम्नानमात्र, फृतेर्पता विदीयते इरापदे तु कतेग्यता विधीयते| तन्न ¦ कतः। उपद्रगात्सान्नः उपदिश्यते हि सार यन्ञायङ्गायन स्तुबर०।ति गि- परवच यज्ञ।यङ्गायम्‌ तस्मिन्नपद्शयमनेि गिरपदमप्युपद्षएं भवति तस्मादिकस इति ५२॥

नपमा वा श्रुतिविर्‌प(दितरत्तपतदश्यवत्‌ ५३ त° नयमा वा स्पादिरापद्स्य कुतः | श्रुतिविदेपातु श्रुतिविशपगे. रापदमुपदेषएष्‌ , एर कृत्वोते सामन्पेन ेरषदबू्‌ तत्कथं साम्नः फतन्यत्‌। च्यपं गिरापद्स्य पाठमातर, कषन्यता | त्वन्यथा साम कृते भवरतत्यथापत्या गिरपद्स्य कव्यता कर्ष्यते ईरापदस्य पनः श्रत्व कपव्यता तन सन्नि सिद्ध नास्त्यथापत्तिर्भिरषपदस्य।

च्र पृवेः पक्षः ' देर्‌ कृतवोद्धे५म्‌ इत, इर।पद्स्थानेनोत्पाततिः केव किय. ते | उत्पत्युत्तरकाछ प्रयोजनं प्रति स्ताकडूकस्य यन्ञ।यज्ञौ यप्र वचनेनाङ्गता विध्‌।थतं रपद्स्यापि) यज्ञायत्त।चस्य प्रथागवचनेन॑वाङ्गता तस्मादु मयास्तुर्वप्र माणत्वाद्धिकंटपः | जवा; यद्य्पीर्‌।पद्मनन वाकेन निधीयते स्तोत्रङ्गत्वेन; तथाऽपि नानुत्प्रं श्रतिः २क्रो।ते निनपेयिदमित्यथदुत्पत्तिरपेक्तितम्या | यज्ञाय्ञीयन सुतात्‌ ! इत्यनेन निर्‌।पद्स्य स्तुतिततावनत्वमपतयते पाठान्त गिर(पद्यात्वाततः पिद्धा | तस्माद्कनोत्पत्तिरपेत्ितन्वा+ अञ९व विनियोगः देकाङ्गतिकडत्व- दुद्भयेरपि भत्ययविप्रकषैः | तिवकपाच विकरः ११ [ ९२॥ |

------

यदुक्तम्‌ कृत्वोद्वेध्‌ ' इत्यने १।प;) यन्ञ यज्ञी यप्रथ।गवचनेन स्दति- स्ताघनत्वमिति तत्न | यथेव श्रूयते) एर्‌ मवति ' ईति) तद्‌।त्प्तिः स्यात्‌ इं

1

प्रयोगव वनेनेपति-“ यह्नायज्ञीयेन स्तुवीत ' व्येव रूपेणत्यथः उपपद्यत १इति-यज्ञाय- ्वीयस्य भिरपद्‌ं विना स्वुतिक्ताधनतवाुपपल्येति शेषः एुकन्न~दरापदे * अपरत्र-गिरापद्‌

1 | १६९६ दष्टौकासदहितश्चाबरभाष्यसमेते- [अ०९पा० १अ० १५] अथ यः सामान्येनापदिष्स्तस्य कौ विषयः तदुख्पते इतरताप दश्यवदिति इतर दिति गिरापदघुपदिश्यते त्यया सादशयं) तथा

स्यात्‌ विकृतिषु स्ठदर्य नेविश्चते | इवरदपि विढकृत.रभिनिवरष्टु- महतत ५२

याका

तु एेरं कृत्वा-रेरमभिनिवैत्य, उदवेयभिति श्रत्पेवास्य प्त।घनता विषीयते | यन्ञा- यक्तीयेन त्वन्यथानुपपस्था पिर्‌।पदस्य स्तुतित्ताधनत्वं पिधीयते स्ता प्र्यक्षेणेराप- देनान्यषानुपपाततिनीध्यते | यदुक्तमथ॑दु"पत्तिरपेप्षेष्यैति

[ +

उच्यते श्रत्येरापदृतिशेष्‌ एव विहतः तस्यायौदुत्पतिवदुचपते, शग्दरस्य नास्ति तत्र व्यापारः | इदं तु शञ्देन क््नाद्यद्धिरेषो विषातम्यः तत्र भिर्‌प- दथ. ब्दो पिचते पिरपदं साप्ठरहयवदिति तुर दशन्तः दाश न्तिकिः कथम्‌ प्पदय पामिवतीर्‌पुनूषात्‌ इत्यनार्‌्१ श्रूतते ' १शद्‌- शानुनरथात्‌ इति देपृणमाप्तयोः तत्र क्टुवपजन्येन १।चद२१न प्र्६३५ नापितम्‌ तत्र कपवेद्धिङृतिषु ४६३५ पुनः पठ) तेन॒ चोद्‌ १५।६ निव- तयैते प्रत्याम्न।तेन निरापद्‌ पुनन कस्यानि दको) भन्‌ भवत | +) पदं वटुप्ोपकार्‌ विङ्ृत। चोदकेन प्रप्ते पिद्‌।पद्‌ पूननादृयेन) नातिद्ेन प्राप्नोति तत्माद्कृति्वर्‌।पद्म१त, पच म।प्यं चातुपपन्नमेव

उचते | यथा प्रकृत पप्र पाञ्च दुदयन बा६५१) एवं पिर।१३५२।१द्‌१ बह्ध।(पेतं+ यसु विकृतिषु प्रमाण मवति ततु मकिष्वाति | प्रमागाम,३न क्पे" दपि सा भवतु अथवा, तिनाञपि स्तुतिनावनत्येन प्रमाणान्तरेण भवति काति. द्विप भिरपदम्‌ तथा हयप्र श्रूयते, वत्तायक्त) पृच्छे गायति इति | ततर यथाम्नातमव गेरपदयुक्त प्रयाक्तव्वम्‌ यत्र ह्यसि मल्तोत्रत्त।धनतमन = यत्तव 4 ्रयुञ१त) तमव वक्त पकर२५२।१९न ।१२।१द्‌ बदरे त्‌>१ तस्थ भ्रत।वृषरेश्य- न्यत्र ५६२ ५२ |

किक = ४, १५, ~~न ~ ~ --- ----~ - ~~ 2 2 4

- = -~~ ~~

इतरारति-ईते क्यिन्नाहि अपेक्षितन्यति--इरापद इति दपः इहतु-भरापद ह्ध्यथेः। » राञर्‌ इति-काय पिप विनियाजकः क्लृप्तः शब्दो विद्यते। वा कल्पयि { शक्यते भ्रयक्षशरतेरपपरेने स्तोत्रस्य निराकाटक्ष.वादिः्य्थैः कलक्तसवन्धनेते--प्रकरगादिति रोषः र्डदिति--पड्चा उमास्यमि जविन्ददिववत्यथेः बाध्येत-- 7" तद्रापित्तमिति-- एताक्ता र्तिः

= ^ ~ . : | [अ०९१ा०६अ०१८] मौमांसादश्ने १६९७ ( गिरापदस्यानापननेरापदे गानक_तव्यतापिकरणम्‌ १८ ) च्छब्द्‌[> = = [ १८ |] अप्रगाणाच्छन्दान्यत्वे तथाच्रूतापदशः स्यात्‌ ५४ प° | | ल्योतिष्टोमे यन्गायङ्गीयं हृत्य ऽऽमनन्ति, गिरा गिरति ब्रूयात्‌). | ` विवि ज्योतिष्टोमे गरापदस्य स्थान इरपरं कतव्यमिति समधिग-. घम्‌ इदानीमिदं संदिग्धम्‌ कि मगातमिरापद्‌ कतेव्यपुताप्रमातामाते किं प्राप्तम्‌ गिरापदादन्यस्मिञ्गन्दं भ्रूवपाण ब्रूमः) अम्रगतताभरा-

पदं कतेग्यमिति कृतः अप्रगाणाद्‌ दहि तत्मगीतपपादेदयते . सवै हि यद्यथाभृतमुपदिहयते, तत्तथाभूतमुपय)क्तव्यम्‌

ननु नव तदभगीतघुच्चायेते तद्धितश्न्देनायं निर्देशः क्रियते तेन स्वरविशेषः कशिनिरदिष्टो मवति अवरोच्यते यद्यपि चास्ति स्वर- विश्चेषः | अन्ये तु गीतिविकारा आशई्मवदयां निदक्ष्यन्म अ. कृतात्तद्धित उत्पादितः तस्पाद्‌विटतं भयोक्तब्यम्‌ अधाच्यप। तद्धेतनिरदश्रोऽविबक्षित ईति उच्य अविवक्ष।वां कारणं वक्तव्यम्‌ विवक्षायां तु निदश्च एव कारणम्‌ तस्मदद्प्रग।त भयाक्तष्य-

मिति ५४

वनि

गिरापदमीतिरिरिपदे स्यात्‌ कृतः गलया वग; त्क्किवन्ते गेशषद्‌- बणोनांच या सस्कारिकिा गीतिः, स्ता तानेव वणान्तस्करोति। पर्व ३५; प्रयुञपते | हरपदवर्भेनं भरयुऽ्यते गिर(पद्वभस्वरूयप्युक्तत्वाद्वातेः तस्माद्यषामूताभर्‌ पव्‌ तथाम्‌तमेव प्रयोक्तन्यम्‌ नव ' एर्‌ इति विकारं ताद्धत उत्पन्नः | वाना

स्वर्‌ एव विकारः तस्मात्तद्धितश देनव (ते₹१६िरयते नत्र ।वकार तारत उत्पन्नः 7६ ९३।थ एव य।वद्‌व। क्त ५८ इरा 5०११५. तवत्‌ ' प्रम्‌ हृति यदि प्रगीतात्तद्धत उत्पयते) तथा पतति दद्धं ताकत भरथमस्वर्‌ ` कृत्वा, इकारस्य) अ।५मावः स्यात्‌ तत्र " द्धच्छः;2 हप 2 मवति तथाच + आविरीयम्‌ इति स्यात्‌ चथ श्रूधते तस्त्य तद्धितः ५४

सदिद्यम्‌--प* तदृमूतनिर्देयो विवसितः-7० अकिविक्षाथां छिनित्‌- पार स्यादिति--* त।लभ्यनायी यदवद्धम्‌ ' इति छन्दोगप्तेण गतिद् शायां यत्विमात्रत्न कतयां दद्धं तारूष्यं तत्‌, आयीभवेर्ताययेकेणेखयः ! प° सू° ( ४-२-१२०.} |

५११

१६९८ इष्टौकासदिरक्ाब्रभाप्यसमेते- [अ०९१.९१अ्‌० ६८]

यत्स्थाते वा वदुमीदिः स्पालद्मस्यलपरप्मन त्वात्‌ ५५ हिर

६।१ब्द्‌ पक्ष व्यावतयाति यस्य पदस्य स्थान इरापदं प्रयञ्यते, तस्य पदस्य या गीतिः सा) इरापरं स्यावु इतः पदान्यलमघान- त्वाह पदन्य्त्वपरधानं दद्‌ बक्यम्‌ शिराषदस्य स्थान दराप्दं मषत्तीति नपातं बरयोक्तव्यमेति अन्या हि बचनव्यक्किरिर- पदस्य ेसेषे विधीयमाने अन्या, इराप्दे एवं हि श्रूयते, इरा पदस्य विक्र्‌ ढृत्वोद्धेयमि।ते तत्रानेन भकरेणेरपदं विधौयते, नाम्ब पगाणादिखषदस्य विकर त्रूयावु शरपदस्यत्यतचद्धिते- नोच्यते ममौतस्पैरापद्स्य विकारस्वद्धितन्देनाध्यवयत प- धात्तद्धितायो {कारं ब्रयादित्पस्पवमद्यत श्व यः परहृत्यर्यं (रपद्‌- ` येति, सयत तेन पद्ान्पत्वप्म तदक, गीत्यनन्वयपरमू

क्रक्~-------------------~ ---- ~~ --- ---~ ~ ~ = ~---- ---~--- ~~~

(१५९१९ कनतन्ा | कुत; पते।न्‌।पूतप्रयुक्त। [हे ५। ति, ३५ रूपपयन्सा ६९१ द२।१६॥१(१५।५ ०।॥१२ तष्ठत | पा ल।कःडन्षा इद।१द्म१।१; ।वथयश्मन २110 १।त तक््ड्क्लम्‌ | त्मात्त4।; तन्वः ननु ।कक्ररताकत।ऽ५) न. स्ना यः. म।नयकयप्रपन्धत्‌ तस्माच्छन्द्‌नव २॥त(११।१त ३/१

स्मम्‌ अत्र चतेस। वचनर्५क्त4; ५।१५।निप यद्व, इर।पद्‌गीतिकिकिरि त, 1 ते| ऽयम न्‌२९।१द्‌ ।१३।द५त | अयवरत्दुमनृद् *।। 1५; गब्द। भयम्‌ | अथव) हाद्धमरपद्रम्‌ तनरपद्स्य सकनद ५/7; पद्ध अभतिद्धत्व।च श. कंय(ऽवुनपतुम्‌. २९१ एवम५द््‌त।९व १५ऊदवदितुम्‌ अवि यदुर पद्मन मतदतपते) 0 ५स्य (नदत्ति ५।अ।१ गीला वणप निवत्वन्ते | सुरद २१ वत्वत्‌ | तन्‌ (*९।१६५।११५न्‌१।९। प्नाति तत गिर्‌ापद्स्य भेदेन ्रविषष् व्कनधः; | त;र५न्नु५म।ने व।कं५मद्‌; |

अपि च. गिरपद्‌ निद्िद्धेऽ(नयभेन तत्स्थाने षणः प्रप्नुवन्ति, नावदपमिरा- पद्म्‌ [ ॐ५।मय तमपततमरतद्ध च} तथा वकयम; | त॒रम।रिरेव प्रतिकं

इदपदूरिदपे-पा* २. गाखनन्वयकरम्-प्रर भिरापदे कतंभरति--गिरपदे या मितिः सेरापदे कतेनभयथ: अथवा भिरापद्‌ 1 तिरिरापदे कतन्या ` इति बा वातिकपार भावदुय ङः साकादृक्षति- 14 प्रताति शेषः अनदयि-तद्वित्यानदिता गौतिम्पिति धे अथवोभ्रयमिति--प्रपाताभरपद्‌ कतेम्यभिघयेवमिखभेः दिती वपश्चं दषयिन तृतीय द्षयत्ति-भयेदधराद्ना प्रातिपदिक ति-पुररन्ति पद-द्ि यप्‌,

[भऽदपा९१अ९ १८] ्ीमासाद््शने १६९९

भीतिं विकारः सौनान्थाभ्िदिशयते ५५॥ गानसंयो गा ५६ गानसंयोगो भवति, उदगेथमा इरा चा दाक्तासा, इतीरागानं दशे- यति ५६ वचनमिति चेत्‌ ५७ इति चेत्पश्यसि, गानेदशेनमेतद्धवतीति नैवम्‌ वचनं भविष्यति, उंद्गेयमा इरा चा दाक्षासा, इति ५७ तत्प्रधानत्वात्‌ ५८ नैतदेवम्‌ ¦ तत्पधानं हीदं वाक्यम्‌ | फिंपधानम्‌ इरार्धदपधानर . निर्दश्चात्‌ गीतिप्रधानप्‌ अनिर्दश्चादित्युक्तम्‌ तथा, ईरापदस्या येषादो भवतति, गीतिः इरामहं यजमाने ददानि, इति पदस्थं चा- यमथवादों गीतेः | तस्मालस्ममीते प्रयोक्तव्यमिति किं मवति भ. योजनं चिन्तायाः, नात्र कश्चिद्विशेषः भरन्यस्मिन्नेततसदओे भयोजन- मस्ति, प्रमेति रयात्‌, परभीति ब्रूयात्‌ यदि पुषेः पक्षः, प्रधपदं वा

----------*--~~-~--~---~--------- ~~ "न ~ ता जा ना 9 > ^~

विधीयते | तश्च विधीयमान गिरापद्स्य या मीतिस्तां काय।पत््या कमते | यदि पृवपक्षः-- प्रभषदं प्रभीपदं वा प्रयाक्तव्यम्‌ यदि सिद्धुन्बः- परपीपदमेव प्रयोक्तव्यम्‌ नेतदनन्तर।धिकरणस्य प्रयोजनम्‌ पद्प्रयागविकरपमाह, प्रगाणे तस्मात्पृवाधिकरणस्य प्रयजनमिदं आम्नाताद्न्यत्‌ इत्यस्य) प्रभ्पदं प्परपद्‌ व। पूरवपकते, सिद्धान्ते प्रभीपदमेवेति प्रमौद्‌। लिखितम्‌ अपरग।णौत्‌ " इत्यस्य प्रयःजनम्‌ , भप्रगीतमिरपदं पवपक्षे िद्धान्त तु प्रगीते प्रयोक्तव्यम्‌ यत्पुनारेदं नात्र कथिद्विशेषः अन्यरिमन्नेतत्सदटशओे भयोजनमस्तीति इद) ˆ वेचन।म्‌।त चत्‌ ` इत्यस्य सूत्र्टयस्य प्रयाजनम्‌ | ईइरापद्‌ वचनल्प्रगण चद्‌ वा स्थानापत्त्या, सवैयेरापदं प्रगीतं प्रयोक्तन्यम्‌ प्रपरीपदे तु दाचनिकं प्रगाणमस्ति क्ते ताह न्यायात्‌ तत्र यदि वचनेन गानं प्राप्यते, प्रप्रीपदादीनां वचनामावा दप्रपतता स्यत्‌ ~ तस्मा्पप्रीपदादीनां नैव स्याद्प्रगीतता पद्न्यत्वप्रधानत्वाद्राक्यस्य स्याल्प्रगातता ॥९ ५।।५९।।।१॥

पवाधिकरणस्येति-'आम्नात।दन्यदधिकारे वचनादिकारः स्यात्‌ ` ( अ०९पा० १अ १७ स॒° ५० ) इत्यस्येति शेषः ! प्रमाद्‌टिखिततभिति-ठेवकेः प्रमादादस्मिन्नाधिकरणे छिवितै> नित्यर्थः त्ैस्याधिकरणस्य प्रयोजनमिति चेदाह-सप्रगाणादित्यादिना गानं प्राप्यत इति--ईरापदे गानै प्र प्यते तत इति देषः

निका

१७०० इष्टका सहितशाबरमाप्यसमेते- [अ०९्पा०२अ०१]

क्त्य, प्रपीपद्‌ बा याद सिद्धन्तः, परभीपदमव वक्तव्यमिति ॥५८॥ इति भौ श॒बरस्वामिनः कृतो मीमांसाभाष्ये नवमस्याध्यायस्य प्रथम षदः

अथ नवपाध्यायस्य दितीयः षादः

( सामादिशब्द्‌ानां गी तिवावेत्वायेकरणम्‌ १॥ )

| | समानि मन्त्रमेके स्मव्युपदेशाण्पाम्‌ १॥ पूण

सन्ति सामानि, रंथतर-बहत्‌-वैरूप-तेराजं- कर रेवतपिति,

अभित्वा श्रूर नोनुम इत्येवमादिषु तत्रेषाऽथेः संदिह्यते किं प्रमी ता एते मन्त्राः सामानि, उत गीतयः सापानीति ननु सिद्ध, गीतिषु साप्राख्येति उच्थते ¦ तत्र द्वितीयेऽध्याये मन्त्रगते भावशन्दरे चादकतवं भ्रति विचायमाणे, मन्त्राभावाश्ङ्कायां मन्त्रसद्धाबोपपादनाय, तचो- देकेषु मन्त्राख्या, इति कृने लक्षण, अहे बुध्निय मन्त्रं मे गोपाय य. मृषयस्यव्रेदा विदुः; कचःसामानि यज्‌५पि, इति, ऋादीनां त्रिभा- गाय प्रसक्तानुप्रसक्तं लक्षण, गीतिषु समाख्या, इत्युक्तम्‌ तत्र यदि प्रगीतो मन्त्रः सम, यदिवा मीतिपात्रम्‌ | उपययथाऽपि, कम्य. जुभ्यामन्यत्सामेति सिद्धे विभागे विवेकाय प्रयत्नः, प्रयोजन।भा- धात्‌ | इहतु पर्गते मन्त्रेऽन्यत्कप, गीतिपात्रेऽन्यदिति विरेकाय

प्रयत्यते |

आह्‌ नन्मेतदपि सिद्ध, गानक५णो व।चकः सामश्ब्द्‌ इति उ- स्यते तदेव पुनरपिधीयते स्मरणाय, उत्तरमधिकरणं चिन्तयितुम्‌ गीतिः सापरति स्थित इदं चिन्त्यते, गीतिषु ऋचः प्रषानयृता उत गुणमूता इति आह नेव रमरणाय पूतरपक्षोद्धरणम्‌ हि मन्त्राः

` सामानीत्येषोऽयेः स्मतैव्पः अत्रोच्यते पवंपक्षेऽपे सिद्धान्तस्मरगाय- ` मेवापादौयते यस्मीतं मन्त्रवाक्षं तत्सापेत्येवं परेपक्तं कृत्वा गीति-

- - ------*----~ ~~ ~------------------~--

क्न्न्कककन्--~- ~ ---~---------------------------- " -- -------~ -----~------

९८ | दति श्रामट्कृपारिखविरचितायां मामातामप्यन्वख्यायां टुष्टाकरायां नवमाध्यायस्थ प्रथमः पादः

-----~-----*--~ --~---- ~ -------- ~ "~न कि

+ += -----------~~~

१(अ० रपा १अ० ११ सु० ३६ )।२(ज' प्रा अ० ३२) ब्रार ( .-२-१ )

[भ०९१ा ०२अ०१] पी्मासादशैन १७

-माजरं सामेति स्थापितम्‌ तस्मिन्‌ स्थितेऽयगुत्तरो विचारः कतेव्यः, गीतेषु क्रिमृचः प्रधानभूता उत गणयता इति

किं प्राप्रप्‌ एके मन्यन्ते, परमीतं मन््रचाक्यं सामेति कृतः स्पू-

` त्युपदेश्चाभ्याम्‌ एवं हि स्मरन्ति, प्रगीतं पन्त्रवःक्यं सामेति तत्रमव- न्तक््छान्दसाः | एवं चपदिगन्ति शिष्येभ्यः आह ननु यदव स्म- ,: रन्ति, तदेवापदिश्चान्ति नेवं सत्युपदेशो हेत्वन्तरमिति उच्यते बाढम्‌ अन्यथा तद्युपदेशं वर्णयाम: अयमुपदेश्चः अहे बुध्निय

; मन््ंमे गोपाय यमृषयद्लपिविदा विदुः ¦ ऋचः सापानि यज्‌

इ।त ; मन्त्रपक।रः कष्त्समानान मन्त्रापदूशा भवति| वस्पादष्दश- न्पन्ताः सामान(त्यवगच्छाम

तदुक्तदोषम्‌ २॥ सि०

तस्थतस्य पक्षप्योक्तो दोषः सक्चैमे। ऋचः पदेशो नोपपदयते, कवर्तापु रथंतरं गायतीति ¦ देश्छक्षण। धमेलटक्षगा वा प्राप्नोतीति | तस्पाद्री. तयः सापानि, प्रगीताने मन्त्रवाक्यानीति।२॥ ( अथवा- उहग्रन्थस्य पोस्षेयत्वापिकरणम्‌ ) एव वा- | | सामानि मन्तमके स्मृत्युपदेशाक्याम्‌ १॥ पू इदं सदिष्यते, योऽयपृह। नाम कया नधित्र अयुव इति किपयम- प्यार्षो नित्य उत पुरुषपणीत इति कै प्राप्नु एतान्यहतापानि मन्त्रभूनानि-आग्रणगि नित्यानीत्येक मन्यन्ते। कतः स्मृत्युपदेश्ाभ्या- म्‌ एवं हि स्मरन्ति यन्त्रपतान्येतान्याषाणि नित्यानीति इषि शन्ति चेववेधपेब् शिष्पेभ्वः। अह ननु यदत्र स्परन्ति, तदेबो- पदिशन्ति बाढम्‌ अयमन्य उपदेशो वण्यते, उरहधिकीर्पित इति ब्राह्मणपदे शन्ति चिङगभिम्‌ इतिच, ईष उच्यते इच्छायां हि सन्‌ विधीयते यदि चायम परुषनुद्धिपूवेको बेदतुरयस्तत इष्टः अध पुरुषप्रणीतस्ततो प्रमाणम्‌ यज्ने चाचिकषिमा परषोक्तव्यः बे- कर्षित इति चन्या भवति | तस्मानेत्य ऊद इति १॥ | -१ |

| सप्तम इति--( अ० पा०२अ० सू° १३) इत्यत्रेति शेषः चिन्तयित्वा गत्रिः--पार मन्त्रभूतान्याषोणि~पा°

~= ----- --. -- ~ "44०

१७०२ दुष्टीकासदितक्चाष्रमाष्यसमेते- (अररपार २अ५६]

तदुकदोषम्‌ २॥ सि तदेतदुक्तदोष भवट्रवेनम्‌ भेधतेव हेतुं वर्णयताऽस्थोक्तों दीपिः,

उहथिकापित हति उही पित इत्यनिर्य, दतद्कवबति य्हुक्तम्‌ ,

१४ चिकीर्पितशषम्दो भवति श्च्छायां हि सन्‌ विधीयत इति उर्व बे सत्यम्‌ इं फु यद्धि क्रिबेते, तेत्कतुपिष्टं भवतीति तस्माद.

नित्य उदः यतुक्तं, स्मृतेरनित्यतेति ; नेषा स्पृतिः प्रमाणम्‌ ष्ट | मढा ह्येषा भवति हि वचनं, कवषतीषु रथतर गायतीति तस्षादति- देशबचनान्न्प।यनेवं गातस्यपिति वाचनिक भरथमं विङ्गानम्‌ हत एषा स्मृतिः | तस्मादुप्माणम, ऊुनिम उह इति किं भवति प्रयास

नम्‌ न्य!यविरुद्धमापे परमण, यथा पवः पक्षः | यया तहिं सिद्धाम्तः, न्यायविरुद्धमप्रमाणम्‌

( सास्नाखक्सग्कारकमत्वेन प्राधान्याविकरणम्‌ )

[२] कर्मं वा विधिलक्षणम्‌ ३॥ पू तान्येबोदाहरणानि रेष्वयमथेः समधिगतः, गीतिः समश्रम्देनो- श्यत इति तत इदमिदानीं सदिह्यते, कै सां मीतिः, ऋचः प्रति परषानभूता, उत गुणमूतति ननु सिद्ध संस्कारकपणः सामशब्दा

नके

~~~ ~ --------*-- -- ~ ~~~ ` नण

¢ तदुक्तदौषभ ' हति हयतदयुक्तम्‌ कथम्‌ | कवतीषु रथंतरं गायति इति क.वत्यर्त्मवन्न कृतका$ रथतरमपि मेव कृतकम्‌ यदध्यतिदेह्चवाक्य ¢ केवतीष दथेतर्‌ गायति ' इति, तदपि नेव कतकम्‌ | तस्मादहे रिचिक्ृनकम्‌ |

भत्राच्यते। रथेतरगीती कवर्तेषु क्रियमाणासं पुरुषस्य गीतिक्रियां प्रति यः प्रथमः प्रयत्नः कृतकं; समान्नायेन ˆ अमिवल्यां रथतरमातिषैष्टा अतिदेक्स्ाम- धको सायत्र नियता | यथा प्रयाजानां नित्यानाभ१ि यदनुष्ठानं तत्करतक्रम्‌ + एवमिहापि

ननु. स्मः निर्भाति सस्कारकमं सामेति उच्यते | यदि प्रकमकेमे, सकैयौऽप्य-

- ---- “~---~----- ~~ ~~ -----------~ ~~ ~~~. -----~ ----------“--~--------------- ~क

क@ष्क्--~------ ~ ~ ---- - - --~-~-~- ------------- ---- ---- --"--~---

साभणीतिः-पा० ¡ ऊदप्रन्थक्य. पोरेषेयत्वसाधकं यद्धाष्यकारीयं वणेकान्तरं तत्र सि- दन्त. तवदाक्षिंफति--तदुक्तैत्यादिना ऊह इति-ऊदनामके ग्रन्थे सामगानां प्रसिद्धे, इति शेषः एवमिहाफीति-जयमाद्चेथः स्थं तरगीतियेथा अभि त्वा श्चुर नोचुमः ` इत्यस्यामा- ध्नाता, त्वेवं कवतीषु क्र्षु कितु “ˆ कवतीषरु रथंतरं गायति ` इत्यतिदेशशाल्नात्त रथंतरगीतिः कवतीषु पुषषेण स्वयमनुष्रीयते अत ऊदमन्थे, ऋचां साम्नां स्वरूपेणापौस्षेयत्वेऽपि क्वद्यादि ष्वतिदिष्टन्यायसिद्धतामरचनाप्रकारस्य पौर्पेयत्वाकृदय्रन्थः पौसपेय इतिः प्रधानकरमेति-अथवा गुणकमं, इत्यस्याप्युपरक्षणम्‌

[५९०२९०२] पीमासाद्ने १७०३

वाचक. इति, अॐवि तु कपकम्‌; स्याद्धाबोऽयेः पसिद्धखह्मत्वाद्क। उर्यते सत्यम्‌, आक्षेपेण प्रवतेते एव निणेयो मनिष्कतिं $ पष्‌ वेनेवाभिकरमभन संस्कारकर्मष्वे | तथा पर्त, ब्रमः प्रपानकमं सामश्नन्देनोच्यत दयते। क. कार णम्‌ प्रधानविधिलक्षणं ह्त्रास्ति द्वितया बि्मक्तः-रथतरं म्पि बृहद्र यतीति तस्मासधानकभति आपे च, जकभकाङे मानं मवाति। तयदि द्रव्यसंस्ाराय, संस्छतं द्रव्यषदष्टेन संस्करण, कमक पुनः संस्कु एकपम्‌ हि सिग्धत्य सेदनं शक्यं कतु, पटस्य वा पेषणम्‌ एपोञप्रीनामिव्‌ान्युपगन्तव्यः, अक्रभकाठे क्रियमाणः सं. सकारो . भर्तीति अस्मत्पक्षे पुनः प्रधानकभं फडाय भविष्यति तत्रानिपातेषिद्धमकमकारे गानम्‌ अपे च, श्रवण्यां पौममास्वां व्रतान्युपाहृत्य, अवेपश्मान्‌ मसन्‌ स्वाव्यामधीयातेति। तदेशं फङाय भविष्यति इतरथा परहषाणान्ुपदिश्यमात कमणां कल्प्येत तस्मादपि प्रघानकभति॥२॥ तरग्द्रष्यं वचनात्पाकयज्ञषत्‌ आई मघानकमेत्युस्पते चेतल्मधानकम्‌ दृद फर्‌ फरकरल्पनायां चाश्रुतं कर्प्मत. | तेन यागं प्राते गुणमृतम्‌ यदिन गुणगर्त, क्षस्य ्र०पम्‌; यत्रोत भरधानमूतभततु तदुच्यते व्यत्र्‌ | ऋशस्य द्रव्यस्थानाया यथङन्वस्य कमणा द्रव्य साध कम्‌ , एवमस्य क्‌ साधिका तस्माटचं भति अ्घानमूतमेतच्‌ भूपं ६६ मन्यापोपद्दिषते कय पुनरतदगन्धम्‌। वचन।तु वचनमिदं भक्ते, ऋचि समम ग।यत(ति | यया) पकथङ्गेद्च तसद्रचमिक मक्त, ऊजा) षान, तण्डुलाः) आर्वामत एव्‌।१६ापि ऋग््रन्यं, वचनाद्रि।त॥ ८॥ तज्ाविभतिषिद्धो दव्यान्तरे व्यतिरेकः प्रश्‌श्च ५.॥ आद्‌ या ऋगस्य वचनेनोच्यते, तरददरव्यमेतद्धवाति कथं द्रम्य-

०० न~ ~~

पिन न~ -----------------

१९ यस्य ।त। द; ६ह यमव्रषततारवड4 (वरकार०५दा | यड्‌ वर्धति तता. ग्यः. नुसोषेन वण; | अथ गुणमूताः, ततो विपरीतम्‌ ६॥ [ 1 १(अ००पा०२अ० १सृ= १२) कमेकले--पा० तस्मादुदरष्यमेततद्धव तीतिल्पार ५(अ० १०पा० अ० १०२)

१७०४ दष्टीकासहितक्षावरमप्यसमेते- [अ०९्पा०२अ ०३]

व्यतिरेके साति द्रव्यान्तरभदे्े तदिदं समेति अनत्नोर्प्रते | अवर

भरतिषिद्धमेतत्‌ गीतिमात्र हि सामेति द्रव्यमस्य निवेतकं वाचानिङ्म्‌ मान्यविहितं विश्चैषविहितेन द्रव्यान्तरेण बाध्यते यदञ द्रग्यन्व-

तिरिक्तं गीतिमाज, तदेव बृहद्र रथतरं वेति दोषा भवति तस्पा-

त्मधानकमे सामेति ५॥ शृब्दर्थतवात्त नेवं स्पात्‌ सि

तुन्दः पक्षं व्यावतयाति नैतदेवं भवितुमहति, भानकषे सामेति | . गुणक५ स्यात्‌ कतः छब्द्‌ायत्वत्‌ शब्द प्योपक(रकं साम प्रत्य- त्षमुपटमभ्यते सान्न क्रियमाण ऋगन्तराण्युच्ायेन्ते तस्मिन्‌ सति नादृ कल्पन यम्‌

पराथत्वाच्च शब्दानाम्‌

पराय शब्दाः स्तुत्ययौः स्तुतिं चोदिता, अज्यै: स्तुवते, पृष्ठः स्तुषत इति सा ऋगक्षरेरचायमाणेः परत्यक्षाऽवगम्यते ततः रतुत्यथाया ऋचः सत्या; सापायंता परिकस्प्येत कल्पनायां प्रमाणं नास्ति तस्मादपि साम गुणभूतमृच इति ७॥

अपएवन्पश्च कमना शस्द्वाः वृधम्‌ <

इतश्च गुणभूतं साम कुतः असबन्धव्र साम्न; स्तत्रेण स्यात्‌ वेसेथानमावेन स्तुति; सान्न उपदिद्पे, स।५ स्तुते; तत्र वृतु पष्ट भवति, रथेतरं पृष्ठं भवतीति ववनं वाध्धत रथेतरगुणक्‌ पूष मवति, बुहद्गणकरं पृष्ठं भवरपत्यतदेवयुपदिश्यते | तदुगर्यं साम्न्यवक- स्पते मत्यक्षं हि तद्‌ा पृषटस्मपका९ समर करोति यदस्य वाचक मकाशयाति न्द्‌; तद्रयतरपृषठशचन्द५।; सामानाधिक्ररण्पादेकावतवे शरवंपं विङ्नातुम्‌ पृथगयेते त्वसंदन्यः स्यतु तस्भादवः साम युग- भृतामेति <

संस्कारश्च प्रकरणेऽभिवत्स्यासयु क्तात्‌

अथ यदुक्त) अकमक गनमृचः सस्कारकपरन्याध(नमिव

छरुप्येत प्रयुक्तत्वादिति तत्पारेदतेव्यम्‌

किक] --

॥६९॥७॥ ८॥९॥

णी ८0

नेवं भवितुमदहंति-पा° म, गुणभतमित्ति--पा० तस्य प्रधानभवेन---प्रा तस्पादप्यचः--पा० कमेकके--प्ा०

~ ~ ^ ^~ ~ तन

[अ०९पा०२अ०३] मीमांसादने | १७०४

अकायलाच शृब्दानामप्रयोगः प्रतीमेत १०

यादि दकमकाटे गानं कृतं कम॑काठं यावित, विनयेत्‌ ततः पुनरपभ्रयोगः प्रतीयेत यदि वा पुनने शक्येत कमेकाठे गानं कतु, तथाऽप्यप्रयोगः स्याद्‌ शक्यन्ते तु भरगीताः शब्दाः पुनः प्रयोक्तुम्‌ तस्माद्कमंकारे यक्ता असा यका इति कमेक्ारे प्रयुज्येरन्‌ तस्मान्न दषो भविष्यक्तीति १०

आभ्रितत्वाच ११ अपिच, कमेकाकाधिवं गानं दयति ओदुम्बरी स्पृषटऽनप(- ` प्रित उद्गातोद्‌गयेदिति सदस्य।दुम्बरी मध्यमा स्थूणा भवति। तां स्पु्ट्वेति ब्रुवन्‌ सदसि गानं द्शेयति तस्माज्नाकमेकाके गान- मरन्याघानवकसपायेतन्यामेति ११॥ प्रयुज्यत्‌ इति रेत्‌ ३२॥

अय यदुक्तम्‌, अधपञ्चमान्भासानध्ययनं मयुञ्यतते, तत्फङाय भवि-

ष्यतोति तत्पारेहपेव्यम्‌ १२॥ ग्रहणां भरयुञ्त १३॥

हि फद्धाय भवितुमदति तथा ह्यष्ट करप्येत दरयतेऽत्र प्रयो- जनम्‌ यत्तावदुपाध्यायः िष्यसेनिषावधीते) तद्ग्रहणायप्‌ यच्छिष्य- स्तद्धारणायम्‌ व्रहणषारणे भयोगे मृमिरयिक्वत्‌ , यष्क्टवद्रा ` तद्यथा मूामदायका भूम रथमारल्य रक्षा कराते स्रम्‌ प्राञ्यु- मावा मवितेति। यथाच छत्रः दुष्क; पयुङ्फे) परचगे भाशुकम। भविताऽस्माति एवमतददरष्न्यम्‌ तस्मादृदृष्टे सति नादृ्टायाध्य्रय- नम्‌ तस्मात्तस्कारकम सपति १३

( तुच यत्य स्म्नः श्त्युत्र परूतमापन्‌॥वकरणम्‌ | ३॥

[३] तुचे स्पच्छपिनिदशात्‌ ३४ पु

(

तिष्टोमं समाम्नायते, तस्मादेकं साम तुचे क्रेयते स्तोत्रीय-

१०॥ ११॥१२॥१६३॥ | नन्‌ तचे वां दिङ्कद्‌२।नात्‌ इति द्मे तिपषु ऋक्च साम गेयमित्येतत्स्य-

जा 9 == = --~~-~~------------ ----------

कमकाठे-पा० तस्मा्नाकमेश्रमगन्याधान--पा० दुष्टे \ अध्या पनमू--पा० (अ* ५* पार अभ १स्‌०२)। ३१६

कस्म

१७०६ दष्टीकासहितश्चाबरथाष्यसमेते- [अ०९पा०९अ ०६

मिति अत्रायर्रयः सांश्चयिक; | िस॒षु ऋक्ष व्यासञ्य गानं

तेव्यदुत भत्यूचं समाप्तं गानं कर्तव्यमिति कं प्राप्‌ व्यास- उधेति कुतः श्रतिनिर्देश्ात्‌। एवं श्रयते, एक साम तुचे क्रेयत इति| साग्नि क्रियमागे, तन्नि्े्तौ गुणभूता त्रिसर॑रूया ऋगृगता श्रूयते तत्र यदेकस्यामृच्युपक्रम्य तस्यामेवेतत्परिस्मापयेयुः, जिसरूयया सा- धनमस्य क्रियमाणस्य परिच्छन्दः एकसख्या परिच्छिन्नं क्रियमाणं स्यात्‌ ततर श्रतिबांध्येत तथ्या, अयं पटद्धिषु नागदन्तकेषु स्था- प्यताभित्यक्ते ठ्यासनज्य स्थाप्यते, पयायेण एवमिहापि दरष्न्यम्‌

ननु पयोयेऽप्येव॑जाती यकः शब्दो भवति यथा, निषु शरहैषु दषदत्तो भुक्त इत्युक्तं य।गपद्यमवगम्यते परयायणापि सज्जनं

~| भ.

मवत्येष वाद्‌; एवमिहापि पयायेण पामोतीते अत्रोच्यते तञ तरिसंर्या भुमिं भरस्युपदिश्यते, येनैतदेवं भवति | तत्र गृदशव्देन सेबध्यते जिपु देषु द्रयेरेकस्मिन्बेति यद्‌ भुजिनिष्टो्त परत्यु पदिश्यते, तद्‌ा यौगपघेनेव भो्जयतन्यः इह तु जिसंस्या क्रियत्‌

पितम्‌ आधस्स्ये चाधिकरणे संस्कारकमं॑ पतामेति स्थिम्‌ प्रतिप्रस्कारं परस्का-

(

शवृत्तिरित्यतो भ्याप्तञ्य ग।नपक्षो नेैवात्तष्ठति

उच्यते दशमे ह्येवं चिन्ता) तृचे साम गेयं, द्वमेरेङस्यां वैति इह) तृच- गाने स्थिते षि प्रत्युचमुत व्याप्येति यदुक्तं प्रत्युचं गानं सिद्धमिति श्रुत्या न्यायबाघं मन्यमानः पुवपक्षमारमते एकं पताम तृचे [क्रेयते ' इत्ययं धावु: सामेन्यवचनो विशेषधातुना ( ) निराकाङ्क्षी क्रियते तस्मादयं निर।क।क्षी- कत्य: पताम चात्र द्वितीधाप्रयोगादीप्पितम्‌ तस्मात्तेन निराकाङ्क्षी क्रियते सामान्यम्‌ धादुविशेषस्थानीय सामजनातम्‌ | तस्य धातुविरोषस्थानीौयस्थ निवेतेक- त्वेन तचो विधीयते एवं करोतिरमुतप्रादुमाववचनोऽनुगृहीत मदिप्यति इतरथा यत्साम ऋतं संस्कुयात्तततच इत्यम्याप्तठक्षणा प्रभोति करोतेः

निव्रत्तो-पा० फुरेषु-पा० 3 कुलशब्देन-पा० कुठेषु-पा° भुजं प्रति- पा० 1 सिद्धमिति-- प्रतिप्रधानं गणात्रृतिरिति न्यायादिति देषः सामन्यवचन इति-धात्व थंसामान्यात्मकभावनाव चनः कमेताकाष््चो धात्वथविद्योषवाचिना धातुना निराकाटृक्षी भवति मान्थयेस्यर्भः द्ितीयाक्तयोगादिति-कममोत्पन्नरकारेण क्रियत इत्यनेन सामानाधिक्रण्यादि ष्यथः।

[अ०९१ा२०अ ०६) मीमांसादशे १७०७

इृत्यनन संबध्यते एवं सति क्रियायां त्रिस्ंख्या बिहिषा भबति। तश्र स्वपद्गतस्य किंचिद्विधायकेन विहितं मवति इतरथा, ऋचः स- रूयायाश्च संबन्धस्य पदान्तरगतेन शब्देन भावनोच्येत तथा, अथं- विप्रकेः स्यात्‌ तस्मास्सामनिरटतं परति ्रिसंरूयोच्यते आह ननु त्रसखूया ऋक्‌शब्दनेवाग्र संबध्यते अन्यथा, अस्ति सामर्थ्ये समास एवन स्यादिति अत्रोच्यते त्रूपो संबध्यव इति संबध्यत एव समासथ भवति तु समासश्चब्दः सामानि त्ावुधदिश्यत इति ¦ तत्र भिशब्दस्य ऋक्शाभ्दस्य चार्थो निषटत्तवुपदिष्टो - भवति ऋचि साम निवेतेयितम्यम्‌ , एवं तास्तिस्र ऋचो भवन्ति, न्यूना इति। इतरस्मिन्पक्षऽभ्यासक्जिसंख्यया संबध्येत तत्र, साप क्रियत इति रक्षणा स्याव अभ्यासनिषटैतौ सामनिहैत्तशचन्दो भवेत्‌ तस्मा- दथासज्य मानं कतेन्यम्‌ १४

शब्दाथत्वादहिकारस्य १५

इतथ पयामः तुचे ग्यासज्य साम गातन्यपिति इतः वदार्थोऽयं सापसंज्क्ो विकारः ऋचो गुणभृत इृत्ययेः। यदि व्यासज्य क्रियते, बहून्यक्षराण्यविकृतानि भवन्ति तत्रायं चोदकोऽ- नुग्ररीष्यते तस्माद्धासज्य गातञ्यम्‌ १५॥

दशयति १६॥ अथवाऽन्यः श्चतिपरकारः यदि+ ऋगनुवादेन तृचो विधीयते तथा प्त्येकी विधीयमानत्वटूणमूतः | शब्दवृततेन चाप्रषानमृतः अपर उदिर्यमानत्वातषा- नमृतः | शब्दधृत्तेन चागुणमूतः तयोः प्तिकषत्वादप्माप्तः स्यात्‌ ^ तृचे ' हति समासः तस्मादपि धात्वर्थे करिविद्धिषेयम्‌ | अपि च, पपरम्याऽऽषारस्व तचस्य प्रतिपायते तत्र ययेकस्यां सतामाऽऽघीयेत तथा तमी बाध्येत तिसु

श्रता १४॥ [ १९॥

जज = ~---------~~ मिका न> +

उपयुज्यते--पा० वतेत-पा० एक इति--तृच इत्यत्र त्रिशन्दोपात्तल्ि्रू- पोऽथं इत्यथः ऋक्‌ शब्दार्थो वस्तुतः शब्ददृत्या प्रधानभूत इत्याह--भपर्‌ इत्यादिना

१७०८ इष्टकासहितश्चाबर माष्यसमेते- [अ०९पा०२९ज०३] प्र्‌ सामोवाच मिथुनी सभषावेति। सोऽव्रवीत्‌, वै त्वं ममारमसि जायार्थे, वेदो मम मार्हृमाति ते दरे भृत्वोचतेः सोऽब्रवीत्‌ युवां माङ स्था जायायं, वेदो मम पाहिमोति तास्तिस्रो भूतोचुः, मिथुनी संभवामोति सोञत्रवीत्‌ , संभवामोति। तस्मादेकं साम तृचे क्रियते स्तोत्रीयमिति नेका स्तोजीयसाभ्नः सभवति नापि दे, तिस्रः संभ. न्तीति ज्यासज्य गानं दशेयति १६॥

वाक्यानां तु विभक्तवास्ातिशब्दं समापिः स्यात्तं स्कारस्य तदथत्वात्‌ १७ सषि

तुशब्दः पक्षं॑व्यावतयाति वाक्यानि विभक्तानि ्ीण्येतानि यास्ति क्रचस्ततरकेका ऋक्‌ रसनेन पदम्रामेण कांचित्स्तुतिमभिनि- तयति, ऋगन्तरण सह केचद्‌य सरतत तत्र साम, ऋचः संस्तवम- भिनिवेतयन्त्या गुणभाव गच्छत्साहास्यं करोति तजर यादि भ्यासञ्य गीयेत, ऋचः स्तुतिमभिनिवेपयन्त्याः साम, उपकारकं स्यात्‌ हि सामावययः साम भवतीति ऋकूसमरदायेन किदयः स्तूयते, यत्र सामसंबद्धा स्तुतिं कयात्‌ प्रक्‌ स्तुतिं करोति, सा सापसं- बद्धा कऋकसमुदायः सामसंबद्धः स्तुतिं करोति तत्र प्रत्यु-

"न~~ - --~-------~ ~~~ - ~~~ ~^ ~~ 0 ~ ~ +^ =५ नि पि

के ७०, कन ~

१९ |

्रत्येचं वा गेयम्‌ कुतः पता स्तात्रपताघनतया विहिता सा स्वर्‌ वणानां

सस्कारमनियमेनाऽऽकाङ्क्षति। तत्र साम नियम्यते सस्कारकत्वेन तस्मात्साम ऋक्‌ स्कारद्ररेण स्तत्रेण संबध्यते यथा ऋणः (एकं सताम तृचे करियते" इति निन्ञाति साम्नि संस्कारके गुणवाक्यमिदम्‌ तत्र योऽप्राष्ठो गुणः स्र विधायते | यत्ताम्ना ऋचं सस्कुर्यादित्यनुदयते, तास्ति इति विधीयते व्याप्तज्य गनि साम्ना ऋक्‌ सस्कि. येत ऋगेकदेशः संस्क्रियत क्डगोकदेशः स्वुतिं करोति कऋगेक. देशस्य स्तेत्रीयेण सस्कारोऽेक्षितः कुचः स्तुतिप्ताधनत्वात्‌ तस्माद्वयापतञय गानि कृत्स वाक्यमनथक स्यात्‌

१“ क्क्‌ सामोवाच, मिथुनी संभववेति सोऽत्रवीत्‌ण नवे त्वं ममारं नायात्वे, वेदो मम म्िमोति ते द्वे मूत्वोचतुः साऽ्रवीत्‌, वै वां ममां स्थो नायात्व इति ¦ तास्तिल्लो भूतवोचुः सोऽब्रवीत्‌ , संभवामेति तस्मादेकं साम तुचे क्रियते स्तोत्रीयम्‌ ' इत्येवं भष््दीपिकायां खण्डदेव. धृतः पाठ;

--------~-*>++ ----------- --------- --- “नाण मो कन म)

[भ०९पा०२अ०६] मीमांसादश्चने | १७०९

साम्नि परिस्मापते क्रियमाणे सामचता शब्देन स्तुतिः छता भवाति | सामसस्कारस्य स्तुतिभावनायेत्वातु परव्यच परिसमाप्तं गानं कतन्य- पिति १७॥

तथा चान्याथदशंनम्‌ १८

अन्यायेमापि वाक्यगेतमर्थं दशयति अष्टाक्षरेण प्रथमायामरच ष. स्तोति द्रयक्षरेणोत्तरयोरेति प्रस्तौवमेदं दश॑याति। तथा च, एका वाऽ- स्योत्तमा स्तोत्रीया, तामुदग्योद्रायेदिति--उद्वीथमेदं दश्चेयति। तस्मा दपि भरत्यचं गानं कतेव्यमिति अधचेमगीतेष्वपि ऋच्येव गानं कत व्यम्‌। अपरिपूणणं तद्वाक्यपधचे भवाति ऋवे तु परिप्‌यंत इति पादप्रगी- तेषु- पाद एव गानं कतव्यमिति पाद एव हि तत्परिपू्ण वाक्यम्‌ यथा, गोष्ट वासिष्ठ इति एवं यावति परिपूर्णं वाक्यं, तावति साम परिसमापयितव्यम्‌ फवित्पादेऽपि पूर्णं वाक्यम्‌ ऋच्यपि, इविदर्ष- चेऽपि परिपणम्‌ यत्र यया परिपूर्ण तत्र तथा गातव्यामिति १८

अनवानोपदेशश्च तद्त्‌ १९

अनवानोपदेश्श्च तद्रदयुक्तो भविष्यति यथाऽस्माभिन्याय उप- दिष्टः अनवानं गायतीति, शक्यतेऽनवानं प्रत्युचं परिसमापयितुम्‌ नतु तिषषु व्यासञ्य शक्यते आपि च, स्वाध्यायकाठे परत्युचं गानं परिसमापितम्‌ स्वाध्यायकाले चाभ्यासः) भरयागकाङे कथ प्राश्चुता स्यादिति तयद प्रयोगकाले परत्युचं गानं कतेव्यं, ततः स्वाध्यायकारे तदभ्यासो युक्तः तस्मादपि प्रत्युचं गेयापिति १९

अ्यासेनेतरा श्रतिः २०॥

पादपगीतेषु पाद एव गानं कतेव्यम्‌ ¦ पाद एव हि तत्परिपृणं वाक्यम्‌ यथा गोष्ठो वासिष्ठ इति एतदयुक्तं माप्यम्‌ कथम्‌ ऋच्येवेते प्तामनी उत्पन्ने, पादे। समाना गौतिरिति छाघवात्रषु पदेषु गीयते | यथा, नेभ्यो दन्न प्राचीः इति मन्त्रे अपि च, -पादोत्पन्नायाः पाद्‌ एव प्रयोगर्छन्दोग्ये नैव इरयत ऊह इति १७ | १८ १९॥

-----~ ---------~ -~------------~ "= ~ ~~~

प्रस्तावे भेदं--पा० एते सामनी इति-गो्टवारिष्ठस्के सामनी इयथः उहे- छरदभन्धे

१७१९ इष्टीकासदहिपशाबरभाष्यसमेवे- अण्शस्पा०२म.४)

अथ यदुक्त, तस्मादकं साम तच क्रियत इति। तास्वभ्यासनरा श्तिद्रष्व्या पयाेणत्यथः ह्यत्र ऋक्‌ सामानेदेत्यथमरुपाद्‌ायत | तस्मान्न शक्यमिदं वक्तुम्‌ सापनिटृसिसाधनीमूतामृचं त्श्ब्द परिच्छत्स्यतीति साप स्तोत्रस्य गुणमृतं निर्दह्यते। रथंतरं पृष भवति, बृहत्‌ पृष्टं भवतीत्येवमादि तत्र प्रत्य॒चं न्यायेन गानं प्राक्च, सापनषट्या सख्या सबध्यतं | तदहि ऋमिमिः तत्रा न्यय। नावकटपत इत्यभ्यासो लक्ष्यते तिखष्वभ्यासितव्पं सामेति | यथा त्रिषु कटेषु देव्रदत्तो भोजयितव्य इति यदा त्रिसंख्या कुरे संषध्यते, तदाऽभ्यासा छक््पत | एवपहाप द्रष्टव्यम्‌ तस्मास्मत्यच परिसमाप्र गानं कनेग्प्रमिति २०॥

(८ समानच्छन्दररकःस्वेव तिमुषु ऋक्ष गानाधिकरणम्‌ ॥५४॥ )

[४] तद्ण्यास्तः समासु स्पात्‌ २१॥ सिन

अस्ति उ्योतिष्टेमः ज्योतिष्टोमेन स्वगक मो यनेतोति तेत्रेतत्समा स्नायते, तस्पादृकं साम तुचे क्रियते स्ताजीयमिति। तत्रेतत्समधिगतम्‌ प्रत्यचं परिसमाप्र गेयमिति इदमन्यत्सांश्चायक, समास विषपासवा गेयपरुत सपस्षवाते # तावन्नः प्रतिमात। नियापकस्य शास्रस्य भावादानियमप इति|

एर्थं प्राप घ्म: समास्वेव गेयं, नानादछन्दस्का स्विति किमेवं भविष्यति गीतेः संश्नरविेशौ भविष्यतः | यदि न्य॒नच्छन्दस्का ऋच उप'द।स्यपहे गीति सं॒णीयाम अथ, अधिकच्छन्दस्काः, ततो गीतिं विेक्याम | उमयया चाऽऽ बापेपाहे समास तपादीयमा नासु किंचिद्दुष्यति ; तस्माल्समास गानं कठैव्पमिति अपिच, त्रिशब्दो पचारः समास युक्तो मविष्यति समाने हि कर्डिमध्िदाध्रीय- माणे संरुपाग्यवहारो भवति २१॥

लिङ्गदशनाच २२॥ |

छिङ्ग खर्दप्यास्मन्नय पश्यामः स्याटणां सक्त्ववधीयत इत्याहुः

यद्‌ बहद्वायन्नापु क्रियत, ऋक्‌त्वंनान्त ख्नत। ति, चास्यां समभवताति वेच्छन्दस्क)स॒ दाष त्रुवन्‌ समानच्छन्दस्कास गान दशेयति।।२२॥

~~ ==> ~~ ~~ ----------- -- ~~~ ~~~ ~~" ~~ ~~ --*---- ~ ~ - + ---*~ +~ --=------------ =-= ---= + ~~ --* ~~ ~~ -- नत = ५4 मि

२०॥ २१॥ २२॥ |

[अ०९पा०२अ०१] पीमांसाद््मे | १७११ ( उत्तराश्ब्देनात्तरामन्थपटिनानामेव ऋवामुपादानाधिकररणम्‌ 4 )

[५] नेमित्तिकं तू्तरातल्वमानन्त्यसरतीयत २३ सि°

भ्योतिष्टोमे समामनन्ति स्थंतरषुत्तरयोगोयनि, बृहदुत्तरयागौ. यति, कवर षु रथंतरं गायाति, यद्योन्यां गायति, तदु्रयोग।यतीति। ततरेतत्समधिगते१ समासु गेयमिति अधदानीमिदं संदिह्यते योन्युत्तरयोव।, उत्तराग्रन्थसमधीगत यावा गेयघ्ुत। ्तराग्रन्थप्तपधीते एव उपादातन्ये इति किं प्राप्‌ नियमकारिणः -चास्स्यामाव्राद- नियम इति।

एवं पराप्ते, ब्रूमः नपित्तिकं तृत्तरास्वमुत्तरग्रन्थसमधीतासू पपद्यत इति कुतः समारूयानात्‌ ्रकृतत्र।चोत्तराग्रन्थाधीतानाम्‌ आह भ्यापपि सम।स्पाप्रकरणान्यां वाक्य वर्यः तस्मादनियम एव भ्रा म्रोति अन्र।च्यते | सर्वे हि संवन्धिशब्दः पदान्तरमनपेक्षमाणा वंचिदप्यथेमाहुः तस्मादपक्षितं पदान्तरं, तत्यृतं सनिहितं बा हतरथाऽपरिपूणोयं॑वाक्यमनामिधायकमेव कस्यविदय॑स्य स्पात्‌ सन्नग्रहग एनम पदान्तरमपेक्षते श्रत्येव परिपृणो्थो गद्यते तस्मान्न संवन्धिशब्दोऽध्यवसानीयः उत्तरासज्गेवोपादातव्येति हि सक्गासु ग्रह्यमाणास पदान्तर नन्तयमपाक्षतन्य भवति ॥२३॥

एक।५१ा तद्पासनः २४॥

¢ रथंतरमुत्तरयोग।यति ? इति अत्र पृजयक्तवादयत्त।राठरं पल्याशब्दं मन्यते यद्योन्यां तदुत्तरयोगायति ' इत गाकवायोन्युत्तरे गम्ेते | प्रकरणादुत्तराम्रन्धप्त- माम्नति प्रकरणाच्च वाक्यं बीवः | अथवा, यद्योन्यां तदुत्तरयोः ' इति योन्युत्तरे वाकंयात्‌ | उत्तराप्रन्थपठिते अपि वःकयादेव | तस्मादनियमः | द्धान्तस्तु; उत्तराशव्दा ख्टया अन्ये प्रतिद्धः | उत्तरा वतेते, उत्तर। भध्यापयाम इति तस्िन्गृह्यनणे ॒पदान्तरप्तनिषानमपेक्षितम्यम्‌ योन्युततराघु गृह्यमाणा प्रकृतत्वमेक्ितन्वम्‌ तत्र विम्नितः प्रस्ययः इतरत्र त्वपिक- म्बितः |. २६

कनन ~ --------- --- ~ १» ~ ---~ - --- --- ~--

--+ --- ~~~ ~ ----~ ~~~" ~~~

उतरग्रन्थसम्धातानाम्‌-पा० \ सज्ञसं्चिग्रहणे पुनः-पा०। अपेपितन्यभिति-- प्बन्धिर$द्‌ध्वादिति शेषः

१७१२ इष्ठीकासटितशाबरभाष्यसमेत- [अ०९पा०२अ ०५

तास्वेव चोत्तराग्रन्थसमधीतासु सामाभ्पसितव्यम्‌ एवमेकायेता तृचश्ब्दस्य भविष्यति ए$ कंवचित्सामान्यविशेषपभ्भित्य त॒चश्चन्द्‌- पपचरन्ति एतदेवमुक्त¶ यद्विशेष कर्सिमधित्संख्या भवति इत. रथा हि सवत्र सवेसंर्या भवेयुः तथा हि संन्पवहारामावः स्यात्‌ तस्मात्समानच्छन्द्स्कासु समानदेवतक।सु तचशब्द्‌पचारदु्रा- ग्रन्थस्तमधाता एव प्रहीतन्या इति २४

( अथवा--तरेशोकपताम्न उत्तरा्न्थपरितयोनेहत्योरेव गान धिकरणम्‌ ) एव वा- [५ | तद्रयास्तः समासु स्यात्‌ २१॥ पू

असित द्वादशाहः, द्वादश्चाहेन प्रजाकामं याजयेदिति तज चतुर्येऽ. हनि नैकं नाप साम, अतिजगत्यामृत्पन्नम्‌ आतिजगती-विन्वा पतना अभिभूतरं नरं सज॒त्ततक्षुरिन्द्र जननुश्व रजपे। क्रा बच वर अमुर्‌।पुताग्रमाजष्ठ तवसं तर्न उत्तरे द्रं व॒ह्य। तयो; पूवा) ने नमन्ति चक्षपता भं विप्रा अभिस्वरा सुदत्या बो अद्रह।ऽपि क५। तर्‌।स्वनः समृकृ[भः। उत्तरा स५। रेभाप्त। अस्वरननिन् सोभस्य पतय स्वपति यद्‌ वृषे धृतव्रतो ब्योजतता समूतिभिरेति। तत्रेषाऽथः सांशयिकः किपन्प अतिजगत्वावुपादाय समास गेय- रुत ये एव ते उत्तरे वहत्य; एते एवोपाद्‌ाथ विषमास्वेव गातव्य. मिति। किं भतम्‌ स्रविके। मा मरतापरयन्ये उत्वात्तिनगत्यावु- पादामतत्साम समास्वेव(म्य(सितत्पमति॥ २१॥ एक विश्ातिदकृत्वः षडयिन्यभ्यस्यमने जेज्ञाकस्याभ्यास इति। एतदयुक्तम्‌ हि द्वदश्चाहे ष।डसिन एकानयतिकृत्वः प्रयोगः | तदं सक्र प्रयागः | तस्मादन्य वाकव।थः एकेपि; पोडशी ' इति प्वेप्तात्राणि पोडरिनि, एक (चानि भवन्ति | ( तनकविशचतिरत्वः सपसये ) नैशाकस्य पपकृतवोऽम्पापतः | त[समन्म्स्यम्‌।ने 69॥तजगर५। भवन्त | एव स्ति जगताबहुतवं भविप्यति ॥२४॥

--------------~----~----- वि 2 1 1 0 |

-=~-------------- =--

=-= ~~~ ~ ~~ ~~ ^~ ~~ - ~ = -~-~--- -~--~---~-------~~-~---=-- ०-००-० = =

अतिजगताति-प्‌।० यत्तावद्धाष्यकारः " तद्भ्यासः समासु स्यात्‌ ` इत्यादिरजचपुष्ट- येन वणेकान्तरम।रवितं तत्र ' एकाथ्याच तदभ्यात्तः ` इति सुव्रह्ं भाग्यमाक्षिपति--एकविंश- तीत्यादिना चिदनितस्थाने ' तत्रैकर्विशतित्वकषपत्तयं ` इति पाठ भावर्यरु इति माति

[अ०९पा०२अ०१] मीमां सादश्चेने | १७१३

ठिङ्गदशनाच्च २२॥ लिङ्गः खसखप्यारिमन्नये द्‌ श्यति; अतिजगतीपु स्तुवन्ति लिङ्गम्‌ अत्िजगतीजाति बहुवचनम्‌ तस्मादन्ये अतिजगत्याव्रुषा- दातव्यं ईति २२॥

®

म्‌[मत्तिकं तत्तरात्वमानन्तम।स्त।पत २३॥ सि°

3 ® @

नभाक तुरःरात्वमानन्तयादुत्तरपाठनेःपत्तमानन्तय साते प्रत यंत श्रतिदिं वाक्याद्भल। भक्तीति परहृतत्रादुकत्तर वदत्प।वेवभनुग्रद।- ष्येत्‌ तस्मन्नान्य आदात्तव्ये इति २३

6 एक(ध्वृब्चि तद्षर्ः २४॥ एषं समानद्वताके कै तृच इति त॒चक्षम्दपच(रा युक्ता भ- विष्यति तस्मादपि नान्यं बद।तच्य्‌ ईपि अत्राऽञ्द्‌ अयथ यदू- त्तम्‌) अ(पजगतापु स्तुष. इत्दोपचाराद्‌ातजगतावहुत्वं दश्च यते) गत तत्वारदतन्यप्र्‌ अत्राय तद म्पस सव्‌द्रहव्यः | पड र्य भ्यासः एकाविजुः १ड६२१।०) पएकाचसतद्रतवः पोडशन्यम्यस्य. मानं तैञ्चाकाभ्यासः तत्र सतद्त्वउतरिजगत्यामस्यस्यमानायाम्‌- तिजगत्राषु स्तवन्ताति वचनघरुपपत्स्यत ६।१॥ ५४ ( वृेद्रथतर( स्वधान्युत्तरप्रग्रभतन सप।दत्‌ङक्‌म।रव गनि वकरणन्‌ ॥) | | प्रागाधके तु २५ से

य॑, वदतु पृ भवते) स्थतेर्‌ पृं भवत्यात | २५

£ तरस्य यानिवैददीः अभित सुर्‌ नानुभ। ड्ग्य। इव घेनवः। ईश्चान- मस्य जगतः स्व्रदूटद्म।श्ानामन्द्र तस्थुषः उत्तरा पड्म कः) त्वादा न्‌ अन्यौ दिव्या पा(यंव( जात जनिष्यत अददायन्त। मप्र चानन्द वा" नन। गव्यन्तस्त्वा हवाषर्‌ वृता वासवह्ल्वत) तवापनाज इवामदे साता वाजस्य कारवः त्वां इतरेध्विद्र्‌ सत्प नरस्त्वां का- एास्ववतः उत्तरा पट्क्तेरव; त्वं तथन वज्दृसत वष्णषा महः

स्त॒वान। आद्रव; गावन्व्‌ २२९८१(नन्द्र सर सत्रा वज जम्बुक)

---~-~ -~ “-~ == ~~~ -------------~--- ~ ------- -----~ == = ~

+ ~" (~~

उपादातम्ये-पा ¦ व्रैयरे तचशब्दोपचारो मपिष्यति-पा० स्तुवन्तीयातिजगती भुत्वं -पा* एष-पा० १.५

१७१४ इष्टीकासदितश्चाबरभाष्यसमेते- [स०९१।०२अ ०६]

हृति तयोर्वेच्छन्दस्कं गानमाम्नार्यते, वे बृहदरथतरमेकच्छन्दो = ¢

यत्तयोः पवां वृहती कङमावुत्तरे इति तत्रायमथेः सांश्चायेकः किमन्य उत्पत्तिफककुमावागमय्य गातव्यमत याऽस पूवां बहती, उत्तरा पड्‌- क्तिस्तयोः प्रग्रथनेन तचकमं छृत्वा कङ्कवुत्तरक।रं गानं कतेन्य पिति रकि पराप्तप्‌ | उत्पत्तिकङुमावागमयितव्ये हति कृतः एवमन्यासां ककु भायुत्प्तिरथवेती भविष्यति, यदि ताः कङ्कप्कार्य भयुञ्यन्ते | आह्‌ नन्‌ वाचस्ताषे तास्रामयवत्ता भविष्याति उच्यतं सत्यमथं- वत्ता तत्र भविष्याति ककृपूक(य।यताऽपि तु गम्यते सा नापहूनातञ्५ति।

एवं प्रापे, त्रमः परागाथेकं तु तुशब्दः पक्षं व्यावतयति भाग यिकः सामगानं कतेव्यमिति याऽस पबा बहती, उत्तरा पङ्क्त- स्तया प्रग्रथनं कतेव्यमू एवं दे स्मरान्त काकुभः प्रगाथ इति। आह नु ककुभि, अनाद्यायां काकुम इति प्राप्नोतीति उच्यत्‌ | तस्येदमिति, तत्र भव इतिवा; दषः २५॥

स्वृच॥ २६

एवं च, स्वे छन्दासि गानं छृतं भवति उत्तराप।ठेन हजैषा पडङ्- क्तिरुपदरिता तचक्रमणि | तत्र प्ररतदटानमपमदरतप्राक्रिया कृता भकिष्याति तस्मादा तसाः ग्रथन कतेन्यभिति ।॥ २६॥

पभरगार्ध च॥ २७॥

एवं चात्र भरगायशचब्द्‌ उपपन्नो मवति पभ्रकप हि प्रशब्दो धोतयति। प्रकपेण यत्र मानं मगाथः | कृश म्रकषेः यकिवित्पुनगायति 1 # @ ^~ तस्मादपि ्दृतयोः ग्रथनं कतग्यमिति २७

[३ गः २| [तरेक [< जद नाप्य्‌ त९क।च्व्‌ < अव्यतिरेकेण सवत्र लिङ्गः दशयति कथामिदमन्यतिरेकणेति यसरृतयोरेव प्रग्रयनमुप्पद्यते, मरेतव्यतिरेकणेति हिङ्गु भवाति एवमाह एषा वे भतिष्टिता वृष या पुनःपदा तद्यत्वादं

एवं हि स्मरम्ति काकुभः मरगाय इति एतदयुक्तम्‌ बहत एवाय प्रग थर्छन्देगे। स्मयते अतो भरान्ला परिचोदनापरिहिरो ॥२५।[२६॥२७॥।

-~ ~~ ~~ -- 9

~ शभ ७०

यज्चतयोः--पा० कऊुमावुत्तराकारं--पा °

[०९्पा०२म०६] मीमां सादने १७१५

क, (कि

पनरारभते पस्माद्रत्सो परातरमाभि दहिंकरोतीति पनःपादारम्भः प्रग्र थन उपपद्यते, नान्यथा तस्माचाऽसौ पवां वृहती, उत्तरा पडमक्तः, तयोः प्रग्रथनेन त्चकमे कृत्वा ककृचुत्तराकारं गानं कतेव्यमिति ॥२८॥ ( अथवा--बृहतीविष्टारपर्क्त्यारेव प्रग्रथनेन स्पादिते बाहते तच सरवया- धाजयमता्नोगानाधिकरणम्‌ ॥१॥ ) एव वा--~- | | प्रागाथिकं तु २५॥ सि°

अरित ज्योतिष्टोमः ज्योतिष्टोमेन स्वगेकामो यजेताति | तत्र ति- छन्दा आवापां माध्यंदिनः पवमानः पञ्चसामा गायजामहीयवें गायत्रे तुचे भवतः, रोरवयोधाजये वाहते तृचे, ओश्चनमन्त्यं तरष्टप्सि- ति यदेतदरौरवं यौधानयं दे सामनी, तयोः पवां वृहती, पनानः सोभ धारयापो वसानो अपाक्षि। रत्नधा योनिमृतस्य सीदस्युत्सो दव दिरण्ययः उत्तरा विष्टारपङ्क्तिः; दुहान उरर्दिव्यं मधु प्रियं परतनं सघस्थमासदत्‌ आपृच्छ धरणं वाज्यषेति नृभिधूतो विचक्षणः। ` तदन्न संशयः; किमन्ययो रुत्पत्तिवृहृत्यारागमं दत्वा क्षमा गानं कतव्यमुत याऽसौ पवां वृहती, उत्तरा विष्टारपङ्क्तिस्तयोः प्रग्रथनेन तचकमे कृत्वा वृहतीकारं गान कतेव्यमिति किं पाम्‌ अन्ये वृ- त्यावागमयितस्ये शति कुतः एवमृ चामुत्पत्तिरयवती भविष्यतीति

एवं प्रपते ब्रमः प्रागाथिकं तु त॒शब्दः पक्षं व्यावतयाति भ्रागा- थिकं सामगानं कतेच्य, नोत्पत्तिवहत्यावागमयितव्ये प्रकृतयोरेव ग्रथनं करैव्यम्‌ एवं हि स्मरन्ति, बादेतः मगाथ इति उत्पत्तिवृह-

त्यारानायमानयाः प्रगाथा स्यात | तत्र स्मरातवाप्यत | तस्पालसदू- तयाः भ्ग्रथन कतव्यपपात २५॥

स्वे २६

एवं स्वे छन्द्सि प्रकृते गानं भविष्यति) प्रकरतहानमप्रकृत- क्रिया तस्मादपि नान्ये बृस्यावागमयितव्यं इति २६

प्रगाथे २७

१७१६ इष्टीकासदहितश्चाबरमाष्यसमेते- [अ०९पा०२अ ०१]

एव परगाथक्चष्द उपपन्नो भविष्यति सहि प्रक्षे गानस्य भवति भकरषेह पनःपादे, उपादीयमाने भवति तस्मादपि नान्य वृहत्यावुपादातन्यं इति २५ टिङ्खदशनाव्यतिरेकाच्च २८ अव्यतिरेकेण छिङ्क दश्ंयाति रं ङिङ्खः भवति एवमाह; षपाएसिष्टमो माध्यंदिनं सवनमिति कथं कृत्वा लिङ्कप्र्‌ यदि प्रग्रय- नेन वृहतीकारं गानं क्रियते, ततः सवेस्मिन्‌ सवने या ऋचः समा- म्नातास्ताः षष्टिभिबन्ति इतरथा उरत्पत्तिवृहत्योरानीयमानयोरभ्य- धिक्रा भवेयुः तदिदं निर्दिरयते, गायत्रामदहीयवे गायत्रे तचे भवतः ताः षड्‌ गायञ्यः रौरवयोधाजये बाहते। ता अपि षड्‌ ब॒हत्यः। ओ- दानमन्त्यं त्रष्टुप्सु ता अपि तिस्रक्िष्टुभः अथ होतुः पृषे वृहति रथतरे वा सप्दश्स्तोमे क्रियमाणे पञ्च वृहत्यो भवन्ति द्वादश कङ्कुमः कथम्‌ एषा हि तत्र तत्र विष्टूतिः पञ्चभ्यो दिंकरोति, तिखभिः, एकया एकया | पश्चभ्यो दिकरोति, एकया, तिसुभिः, एकया | सप्तभ्यां हिकरोति एकया, तिसाभिः;

# ®

तिसृभिराते।

तत्र वृहतीभिस्तिसूभिः परथममेकया ककुभा, पुनधैकया कडा

ततः पनरेकया वहत्या तिसभिः ककुन्भिः) एकया क्कृभा एव

+>)

चतस्र वृहत्यः षट्‌ ककुभः; | ततः पनः; एत्या उह्त्या; चनव नत

सभिः ककुल्मिः। पुनश्च तिसृभिः कङकन्भरिति। एवं पञ्च वृहत्यो द्वादश ककुभ इति ताभिश्च वृहरीभिः सटेकादृश्च वृहत्यो भवन्ति ततः पण्णां गायत्रीणां चतस्रो गायच्यो द्रादशभिः ककुन्मिद्रौदश्च वदहत्यो भवन्ति एवं ्रयोविंशतिवृहस्यः। ततो वामदेव्ये सपृदश्चका गायञ्यः। पावमानीभ्यां दाभ्या गायबरीभ्यामवकशरिष्टाभ्यां सहैकोनविंशतिग।यडपो

भवन्ति ततां नोधसकाटरेययोरेकत्र सप्रदश्च वहत्य, एकत्र सपद

--------------- -----*~-----------------------------

क्न

(ष

जत्र ग्रन्थः पषटिखिष्टमो माध्यंदिनं सवनामिति नात्र कपेणि सवनशब्द हति यदि कमणि सवनश्षव्दो वैते, तथा सति ज्योतिष्टोममनर प्रवृत्तो माध्ये-

7 ------*

गीयमने--पा० सवेस्मिन्‌ सवने इत्यस्य स्थाने, अस्मिन्‌ सवने इति पाठ उचितः

[भ०९पा०२अ०६] मी्मांसादशेने १७१७

ताश्चतुसिशत्‌, पूवेसकफङ्ितामि्धयोदिशस्या व॒हतीमिः सप्तपञ्चाशदवु. हत्यो भवन्ति यास्ता एकोनर्विश्रतिगायजञयस्तासां सप्तपश्चारता गा. यज्रीपादेः सह सप्तप्चाशदूवृहत्थः सप्तपश्चारतु तिष्टुभो भवन्ति पावमानीभिद्धिष्टन्भिः सह दष्टह्धष्टम इति सिद्धं भवति। अथ बरहद्रथततरयोरत्पत्तिककुभारागमः क्रियते ततो याः सवने स- माम्नात, तीः षहिभेवन्ति येते द्रे सवने ककुभावसमाम्नाते आ- नीयेत, तयोद्रीद कृत्वः पयोगः तेन सा षष्टिः पूर्यते यास्ता ऋचः सवने समाम्नातास्ता इह सवनश्चब्दे नोच्यन्ते, कमेणि सवनश्र्द्‌- प्रयोगः तत्न हि त्रिपु सवनेषु बह्वयकतिष्टुमो भवेयुः ष्टििष्टमो ` माध्येदिनं सबनपिति तस्माद्याऽसौ पवौ बृहती, उत्तरा विष्टरष- द्क्तिर्तत्र प्रग्रथने कृतवा गातस्यमिति २८

क्न + न-- ~~ 9 ~ = "+ ~ 0

दिनं विहष्यते] तत्राय प्रयोग एव स्यात्‌, ष्टिखिष्टुमा माध्यंदिन स्तवनम्‌ ' इति। यदि सवाशच्दो कमणि वतेते | तथा सति सरामानाधिकरण्यमुपपद्यते यदिच टक्षणया केण स्तवनशचन्दो वर्तेत तथा सत्याध्वयेवे हते बह्त्यनिष्टुमो मवेयुः | तथा सति षष्टि्जिष्टुभा माध्यदिनं सवनम्‌ इति प्रयागो स्यात्‌ | पस्मात्सवन. शाठ्द्छन्दोगे श्रूयमाणस्तत्राऽऽन्नाताप्तु वतते यदि चोत्पत्तिवृहत्यावानीययातां तदा प्रक्रृतानां षष्टित्वामावाद्‌ङातयीम्य आगमः स्यात्‌ | तत्न तयोः प्रकरणर्नन्धः कतव्य; | प्रमाणमिति प्रयथनेनापि स्तुत्युत्पत्तः प्रगाथस्राम्योद्‌वरय प्रग्रथनं कायैम्‌ तत्रोत्पात्तिनहत्योरानीयमानयोः षष्िक्िष्टुमः ' इत्यप्तबद्धं प्रग- थव्चन २८

क-म ~”

१ता इद्यस्य स्थने, नता इति पाठ आवश्यक इति भाति प्रगार्ध-पा०। स्यादि. ति~ त्रिषु सवनेषु बहूनां बरिष्टुभां सत्वादिति शेषः कर्मणि वतेत इति-िंतु लक्षणया सवनशब्दः सवनाद़भतासु ऋक्षु वपत इति शेषः उपपद्यत इति- लक्षणया ण्वाचिना सवन- ` शब्देन जिष्प्ठन्दस्य सामानाधिकरण्यमुपपदयत इलयथेः यदि सुख्येऽपि त्रिष्टु्छब्दे पशितरिष्टु प्सवन्धिलक्षणामभ्युपगम्य सामानाधिकरण्यं निव।ह्यत इत्युच्यते तदा दोषमाह- यदि चेत्यादिना वतत इति--तथा जघन्ये माध्य॑दिनसवनपद्‌ एव रक्षणामद्गीङृखय माध्यंदिनसवनाद्गभूतां याः सामवेदे समाम्नातास्ताः पिरित्यभिप्राय पष्टिननिष्टमो माध्य॑दिनं सवनम्‌ ' इति लिङ्ग भवतीत्ययेः

१७१८ इष्टीकासहितश्राबरमाष्यसमेते- [अ०९१ा०२अ०१]

( अथवा-अनुष्टुषगायत्रद्धयप्रग्रथनेन सपादिते आनृष्टुमे तृचे इ्यावाश्वान्धीगवसराम्नोगानाधिकरणम्‌ १९ )

एव वा- [६ | प्रागाधिकं तु २५॥

पश्चच्छन्दा आवाप आर्भवः पवमानः सप्तसामा गायत्रसंहिते गायत्रे तुचे भवतः; इ्यावारवान्धीगवे आनुष्टुभे, उ्णाहि सफ, ककुभि पोष्फरं, कावमन्त्यं जगतीष्विति यदेतत्‌ , श्यावारवमान्धीगवं

¢

सामनी, तयाः पृवाऽनुष्टुप्‌ , परोजिती बो अन्धसः सुताय मादय. त्नषे अप श्वानं भ्रथिषटटन सखायो दीाजहृधम्‌ उत्तरे द्रे गायच्यो, यो धारया पावकया परिप्रस्यन्दते स॒तः | इन्दुरश्वो कृत्म्यः दुरोषमभी नरः सोमं विवचया धिया यज्ञं दिन्वन्स्याद्रीभिधिति। तपरेषोऽयः सांशयिकः किमन्य यो रु्पत््यनुष्ुमोरागमं छृतवा समासु गानं फतैन्यमथवा, याऽसौ पृवीऽनुष्टुप्‌, उत्तरे गायत्यौ, तयोः प्रग्रथनेन तृचकपं छृत्वाऽनुष्टुप्कारं गानं कतेव्यमिति किं प्राप्म्‌ अन्ये अनुष्टुभावागमयितग्ये इति कृत एततु एवं तासायुत्पत्तिर- येवती मावष्याति

एवं पराप्ते, व्रूमः | भागायिकं तु परागाथिकं गान कतेन्यम्‌ एवं हि स्मरन्ति आनुष्टुभः भगाय इति प्रगायता स्मयेमाणा नाप्ह्ो- तव्या ९५

हीर

स्वृ २६५ एवं स्वे गान भविष्यति तत्र परकृतमनुग्रदीष्यते | नाप्रद्तपराक्रेया भविष्यति २६ प्रगाथे २७ परगायज्चब्दश्चोपपत्स्यते पुनःपादे गीयमाने २७ (क ङ्गद्‌श्नाव्यातरकाच २८ अव्यतिरेकेण छिङ्कः भवाति एवमाह) चतुर्विशरतिजंगत्यस्तृती- यसवनम्‌ , एका कङकुबिति। निर्दिश्यते ! पञ्चच्छन्दा आवाप आमेवः पदमानः सप्तसामा गायत्रसंहिते गायते तृचे भवतः; ताः षड्‌ गाय.

[अ०९पा०९अ ०६ मीमांसादर्धने १७१९

उपस्तिसरो जगत्यो भवन्ति इयावाण्वान्धीगवे आनुष्टुमे, तयोः पूवाऽ- युष्टुप्‌ , उत्तरे गायञ्या तत्न प्रग्रथनेन क्रियमामे द्वयोः साम्नोः षड- लुष्टुभः, ताथ्रतस्रो जगत्यः, पृवीभिः सह सप्त उण्गिाहे सफ, ककुभि प।ष्कलम्‌ एकमप्येकस्यामृचि, अपरपप्येकस्याम्‌ ते द्वे उग्गिक्‌क- कुभां सेका जगती, गायनीपादश् पाभिः सदष्टं जगत्यः; काव तिक्ला जगत्यः ताभि; सदेकादञ्च भवान्ति एकर्वश्च यद्नायङ्गायम्‌ तत्र पूवां वहती, उत्तरा विष्टारपङ्क्तिः ततः; ककुमावुच्तरे एत्वा प्रगाथः करियते एक्विथ स्तोमे क्रियमाणे सप्र वदत्यां भवन्त | चतुश्च ककम; याः सप्र वहत्यः, त्‌।; पञ्च जगत्यः प्वोभिः सह षोडश्च एकथात्र जगतीपादः पूर्वेण गायत्रीपदेन सह्‌ विशतिरक्ष- राणि अय चतुदेश्चसु ककप्सु या द्रादश्च ककुभः, ताः सप्ष जगत्यः। पृवाभिः सह्‌ त्रयोदिश्तिः ये द्रे ककम! शिष्टे, सेका जगती, गायत्री- पादश्च पृवोभिः सहचतुिशतिजेगत्यः गायत्रीपादः प्दशत्य- क्षरः सेका ककुव्‌ भवाति एवं माये क्रियमाणे चतुव्चतिरजंगत्यः एका ककुप्‌ अथ प्रगाथो क्रियते) ततः रउयावाश्बान्धाौगवयो- सतपरयनुष्टुभोरागमात्‌ , यद्नायज्नीय उत्पत्तिककुमोरागमानैषा सख्या सप्ते तस्मासग्रयनेन गनं करपव्यापेति २८ ( अथवा-वामयने दयाद्वया्च।; प्र्रयनेन ब्रह्म्ामगन- धिकरणम्‌ ) एव वा-~

| | भ्रागाथिकं तु २५॥ सि°

गवामयने बह्मतताम प्रकृत्य समामनन्ति, चतुःचतमेन्द्रा बाहवा, प्रगाथा; जय।खघ्स्च सतावादतास्तच। राति तत्र सदट्‌ः 1 किः द्रयोद्रयोत्रचोः ग्रथनं कृत्वा गातव्यञ्युत तिसपु ऋषु मात्तन्यमिति कि परापत्‌ तिष्धषु ऋ्विति कुतः एषं भहतो श्रूयते, तस्मादेकं

साम तृचे क्रियत ईति तदिह चोदकेन प्रप्नम्‌ तस्पात्तिष्टषु गाततन्यपिति |

एवं प्राप, श्रमः भागायिक तु स्वे | मगाये च।

च>

[>

~ ^~ ~-- --~-------- "न ~न ------------- >, = ~---------

= =-= ~ ~ 9

) उत्तरत्रानुष्मोः--पार त्रयर्जिशतं सतोवाईेताज्लिकाः-पा० प्रमाथ--पा

१७२ दप्ठीकासदितश्चावरभाप्यसमेते- [अ०९पा०२अ०१ |

योदये चोरभयम्‌ एवं स्वे गानं कृतं भविष्यति कस्मिन्‌, स्वे परगाये | कथं प्रगाथः स्वः। विहितो हि गव।मयने ब्रह्मसाम प्रदस्य | तस्मादुब्रह्मसताम्नः स्व; प्रगायः प्रगाथशनब्देन वचनार्स्वः मगाथ इत्युच्यते २५ २६ २७॥

टिङ्कदश।नाव्यतिरेकाच्च २८

भवाति हि लिङ्गदयन, पञ्चस माभसु वादंताः मरगाथा आप्यन्त इति तञ्च ग्रथने युज्यते, त॒चगाने कथभू चतुरुत्तरं हहे शत ते पम्रगाथाः। तत्र बरहद्रथतरयोज्य{तिष्टोम मगायद्रयप्‌ नोघस्कारेययोरपि तत्रैव प्रगाद्यम्‌ इन्दरक्रपुः भरग।थ उत्तरस्मिन्‌ पक्षि भवति एते नव नवतिः मरगायाः रिष्ठा अभिष्टयेष कतेव्याः पृषटठेष सतोवरत्यो तरि ध\यन्ते अभिष्टवानां ततीय दिवसे सतोबहत्य; एवमवशिष्ठान्य- मिष्डवानां शतमह्‌।नि तेषामन्ते सतोबहत्यः अन्येष नवनवती द्‌वक्तषु नचनव।तेः मरगाया अप्यन्त्‌ इते हि ङ्गमप्युपपन्ने भव।ते त॒चं पुनगोने क्रियमाणे पट्षाटस्तच।चिप सप्ताधिकेषु मासेषु समाप्येरन्‌ तदेतस्माद्िङ्कदयैनास्रग(य गानं कषेव्यमिति मन्यते |

आह अथ कस्मान्न मरथमतृचं गानं त्वा ततस्तस्मात्तच(दकामयू. चमादायान्प ऋचां गत्व! तृचे गाने क्रिदप तथा हे तृचभानपपी द्कोऽनुगहीता भवति किङ्ग चोपपरस्यत्‌ पञ्चसु मास वाद॑ताः भगाथा अ।प्यन्त्‌ इति उच्यते | अव्यतिरेकेण लिङ्गः दशयति, अन्या सन्या ऋचा भवन्ति | तद्व साति तस्पादद्रवाद्रया कच; भग्रथनं कुत्वा गन कतन्य।५।त॥।॥ ९८

~ ~~~ त्-- ------ --------

गवाप्रयन इति-गव।मयनं दयकपष्टव{कय्यतन्रयं सत्याः तातां कटप्तिष्ताण्डक- सखिनामवेमाम्नता तव्राक्षीति्तं पूवं पक्षः, तथोत्तरं, मध्ये विपुवान्‌ पूवेस्मिन्‌ पक्षा प्राय. णयं प्रथममहः, चतुर्विं द्वितीयं, ततश्चत्व(२।ऽभिघ्रवाः षडटाः तानि चतुविश्चदयदानि एक पृष्टयः पडदः एवं मातः, ताद एव द्वितायस्तरतीयश्चतुथः पश्चमः ततचल्रयीऽभिष्टवाः पडदाः। तान्यष्टदल्चाहानि, एकः पयः पडदः, अभिगिन्नभकाहः) चयः स्वरसामानः, इयद्यविश्दानि माद्यभ्यामदहम्यां सह पण्मासाः। तपदं पच पक्षः मध विपुवरान्‌ अथोत्तरं पक्षः चयः स्वर- सामानः, पिश्वमिन्नाभकादः) एकः प्रटयः पडदल्लयल्ितधारम्भणः, त्रयोऽभिप्ठवाः पटहाः, तान्य्ट- विशदानि, पनः प्यः पडदल्लयलशय।रम्भणः, चत्व।र।ऽगि छवा: षडदाः एवं मासः, तादस एव्‌ ्वितीयस्तरतीयश्वतुधः ततच्लयोऽभि्वाः पडदा: जनु" द्वे अहनी, द्वादशादस्य दशादानि, दानत चातिरात्रधेति द्रच्िशददहानि जयेरघ्यगिक्यदोभिः सद षण्मासाः" इति। प्रगाथ -पा०।

[अ०९१।०२अ० ८] पीमांघादर्थमे १७२१

( गीत्युपायानां शाखामिदेन समाम्नातानां विकद्पाभिकरणम्‌ ) [७] अर्थकतवाद्धिकत्पः स्पात्‌ २९ सि°

सामवेदं सदस ग्॑युपायाः आदह दमे गील्युपाया नाम उच्यते गीतिनाप क्रिया ¦ पा, आभ्पन्तरभरयत्नजानतस्वरावि्चेषा- णामामेन्यञ्खिका | सा सामन्नन्दामिरप्या सा नियतपरिपाणा, ऋचि रीयते तत्सपादनाय। ऋगक्षरविकायो विष्टेषो विकषणमभ्यासो विरामः स्तम इत्येवमादयः स्वे समधिगता; समाम्नायन्ते तेषु स- रयः सपुख।यन्त उत वकरप्यन्त इति ए# तावन्नः प्रतिमाति। स्षां सम्‌(म्नानारसव। द्ग पसंदारित्वाच भयोगवचनस्यः, सपृीये- रननिति

एव प्रप, व्रषः अमकत्वाष्कलसः स्यादिति एकाय। (६ गत्य पायाः मतिः क्थ नेव॑तपेि भरयुज्यन्ते तजरान्पतभेन गीते निवृ- तयां नेतरे प्रयोगमदेन्ति तस्म वकस इति २९

¢

प्रभा ताया एवे चऋते। पेरत।पवेष्त ६।वनत्व।भिक(णम्‌ )

| | अर्थकतेद्विकसः स्पादक्तामयोस्तदथं- त्वात्‌ ३० १०

वचित्क५११ श्र 4) नच! स्तुवत, साम्ना स्तुवते वदचास्त्‌ वत तद्‌सरा अन्ववायन्‌ , यत्सराम्न। ९९१५१ तदसर। नान्वदायन्‌ एवं विद्रून्‌ साम्ना स0५त१।१ पजपमयः सपक किमृचावा स्तोत०५ साम्ना व्‌!) उप साम्ने। तक तात्सप्तुम्‌ तकरपः, ऋचा वा साम्ना वां नमर्‌ पक्व ६६५१ पटप। स्तुच१ तदसुरा अ- न्व बायान्ने(त ऋच ६११ पग सर्‌ा अन्वव्मता इति परिप. तावात्‌ वक्व परयातः एवनव(नद्‌ सकरतवते, कयं नमि गम्पत्‌ चऽच। ९त।१८१५।५।१ (१,५५६्‌ स्मन्‌ +(१२१ श्रवत) तस्याङ्ग

| २९. | ऋच। स्ात०५) पसन | कतः | उनधत्र वतवानापद्‌ याव्‌ | 4६ भानि विषायकः श्रवत; तथा पति कविजन प्रशट्प त्ता स्वुत्थवाकंयत। स्यत्‌

तन्रान्यतरेण नित्त गीतो निवृत्ताया-पा० मिन्नभिद्‌ दि--पार। १६

=-= ----- ~--------------~- --~~~ --~--------~-~~-- -

१७२२ इष्टीकांसशितिशराबरभाष्यसमेते- [अश्दपा०१अ०८]

यथा स्यात्‌ तच प्रयोगस्तापय्य।त्रयोगव चनेन गम्पत इति नन्व- सरस्कीतेनानिन्देषा नेत्याह वयं निन्दिताननिन्दितान्वाऽसुरान्‌ विद्मः सकीतनात्कतेन्यदामध्यवस्याभः एवं सन्ना स्तुवत इति पृ- यग्व्‌।क्यभ्‌ तस्माद्विकलपः ऋक्‌ (भयोः स्तुत्यथ॑त्वाद्‌ भयोरप्येकं का- यम्‌ स्तुतिं निधतयितन्येति, तदन्यतरण सिध्यतीति विकसः॥३०॥

@

वचनाद्धेनियगः स्पात्‌ ३१ ति

नेतद्‌स्ति, विकस्प इति साप्न। विनियगः स्यात्‌ कुतः तस्येह विनियाजकं वचनमस्ति यद्चा स्तु तदसुरा अन्ववायन्‌ यत्सा- स्ना स्तव तदसरा नान्ववायन्‌ एवं वेद्वान्‌ सान्न स्तुष्‌।तेदि सास्ना स्तुतिः पर्च्यते मत्यक्षण भशचसावचनन। इतरथा कर्पा स्यात} ऋचा स्तवनऽपुरा अनुगताः तस्माहचा स्तेतन्याभत्ति अय साम्ना स्तवः मर्चस्य॑त, तत्‌। यदच। स्तुवत तद्सरा अन्ववायानेतातरभश्चसा- यं निन्देषा, फवचि्करस्पिष्यत कय॑ निन्दावचनमत्तदिति गम्यत्‌ इतरस्तुतिवचनात्‌ तस्मात्सास्नेव्‌ स्तोतव्यभित ३१ ( अथवा-(४१२।५ ५१५१ क्च(ऽ5ऽह्‌११।५।पत्५ान।(५करणभ्‌. ॥८॥ ) एष वा-

| < | अ५कवा्धिकत्पः स्पाटकप्तामयोस्तद५-

त्‌ २० पृ9

~= ~ ~ ~~~ -~ ~~~“ - **-* ५4 ~ -~ ~ '---- - ----- -~ + ~ "=" न्क

ठु निधायकेः र) | तस्मात््युतयवोतयत्र पिष।थव, कना4५ | नयु ऋषि नन्द्‌ श्रुत | उच्यत्‌ | (तपरतमिदु कमि मवत | इत्यदकश। मना यदूसुर्‌। जप्यनागतप्‌ + स्तत्रा ॐऽपच्छनत्ति | ६०

सान्ा सतुवत) प्ाम्नः स्तुता तिवानमपुरानमिनगनन(4ादन | अतुराग- मगनिन्दाद्वारण) पम्न। प्क क्यत। चप ' यटच। २३३ | ६त्यतव्‌ इतरथा नन्दया नेद चाः वदद व्टद्ितत। वाकयद्4 पक्रटप्पम्‌ | वाक्वद्रयाच्चाद९- कस्य | तव [परत वावधः | स्ान्नामुपतहयर्‌ श्रवमात्‌) ^ एवं (वद्वनता २३१ ' ६१ ३१ 9 एतच--पा० ।! धधे दति-~य एवं दद्िन्‌ सयम्ना स्तुवीत ' इति, अन्ते

यमाणाञपि यच्छव्द्‌पवन्यातत विधाय दति वीध्यम्‌ अथवादेनेति--“ यत्साम्ना स्तुवते, तदसुरा ना्ववायन्‌ ` इयननेति येपः

[अ०९पा०२अ०८ मीमांसादशचने ! १७२३

कृचत्कमावेशष श्रूयत अय सदस्रपानव इत्यतयाऽऽहवनीयमप- तिष्टत इति अत्रायमथः सांश्यकः किमप्रगातयापस्थातन्यग्ुत प्रगी- याते किं प्राप्तम्‌ ¦ परगीतया) अप्रगीतयावा ¦ कृतः अविरेषोपदे शातु प्रगादाऽप्यसावियमेव तक्‌ , अपरगीताऽपौयमेर | उययया हि तां समामनान्ति तस्मान्न विश्चेष आदतेग्य इति ! चेद्रेषः, स्तुनिपर- त्वादक्सामयार्वकख इति ३०

एवं परा व्रमः- वचनाद्विनियोगः स्पात्‌ ३१ सि°

प्रमीतेव विनियुज्येत, नापगीता कुतः वचनातु किः वचनम्‌ अयं सहस्रमानव इत्येतया-- इति प्दतवचनः शब्दः प्र्गता सामवेदे प्रकृता सा, एतयति संवध्यते | नन्वपरगी ताऽपि तत्र पठते सत्यम्‌ प्रगाणसंवन्धायां त्‌ सा ह्यपरटितायां प्रगाणे शक्यते कतुपिति, ऋक्‌ सामां ¦ ऋचोऽध्ययनं सामा गम्यते चन्तरेण ऋचं सामनिरेत्तिभवाति अन्तरेणापि तु साम, ऋक्‌ निवत्येते।

क्‌ सामाऽऽकाद्क्षत इति तस्मादेव सामदेवे, उपतिष्ठते वा, स्तोति वेत्युक्ते परमीतायामेव ऋचि संप्रत्ययं भवति, नापगीतायाम्‌ |

आह्‌ यादे प्रगतायां संप्रत्ययः प्रकरणात्‌ , वचनादमभगीतायाप्‌ | अप्रगीताऽपि शाखान्तरे समाम्नायते | साप्रकरणं वाधित्वा बाक्यन गरह्येताति

अय्‌ सहस्रमानव इत्येतयाऽऽहवनीयमुपतिष्ठते' इति प्रगीतायामरि संप्रल्ययोऽप्रगी. तायामपि उष्स्थानं, स्तुतिं वा प्रगीताऽपि | तस्मादधिकः २० एवं प्रपते, ब्रुमः 1“ एतया ' इति सनिहितवचनः प्रगीता तनिहिता यद्य- प्यप्रगीताऽपि सनिता, तथाऽपि प्रगतव ग्राह्या | कुतः यदुप्रगीतायाः परायै. £ ९०3

, पाठः | ह्यपाठतायां सामथ्यं निवेतयितुम्‌ नन्वप्रगीताऽपि शालासु प्यते | प्ता वाक्येन अ्रहीष्यते

ऋकृसामसबन्पे, ऋचो ऽष्यय न-पा प्रगीताऽपीति- निवंतयेत्‌ अप्रगीताऽपीति शोषः 1 निवंतयितुमिति-नह्यनवधारितायामूवि सुखेन सासगानं संभवति अतोस्प्रमीतायाः पाठः अगाणाथं इति प्रगीतेव प्रयोजनसाकरादृश्चा ्रह्येयथंः

१७२४ दष्थकासहितश्नाबरभाष्यसमेते- [अ०९१०२अ०८]

उच्यते वाक्येन ऋक्‌ गृष्ठते भरतीकग्रहणं ह्येतत्‌ अयं सहस्रमानञ इत्येतयति पुनः भकृताया ऋचो वाचको पुख्य ऋक्‌ शब्दः त्वर्पक्ष परतीक्श्रहस्य लक्षणा स्यातु श्रतिरक्षणाविश्षये ध्ुतिन्यीय्या, छक्षणा तस्मासरगौतयोपस्यातव्यमिति ३१ ( अयवा--ऋग्यजुमन्वाणां तानस्वरेण कमि प्रयोगाकरणम्‌ | < ) एवं षा- + ६४ | < | अर्थकत्वादिकलत्पः स्यारङसामयोस्तदर्थ त्वात्‌ ३० पृ इह केचित्बेसवर्येणाधीययन्ते, केचिच्चातुःस्व्येण आह यस्मे घा तुःस्वर्येणाधीरयते, फं उदात्तानदात्तस्वरितेभ्योऽधरिकमपरं स्वरं डुवेन्ति नेत्याह तेषामप्येत एव स्वराः, येन्येषाम्‌ किं त॒ कुवन्ति एकं स्वरान्तरगरुतककम्याधी यंते तत्र संदेहः किं सथुच्चय- सरस्व यांदीनामुत विकर्प इति परापत्‌ सबाङ्गोपसंहारित्वासयो- * ( [९५ [> गव चनस्य, सथुस्चय इत एव प्राप्न ब्रमः अयकत्वाद्रकस्पः स्यात्‌| एकोऽथेः सर्वेषां चैस्वयादीनामध्ययननिषेत्तिः तस्माद्धिकसपः ॥३०॥

वचनाद्विनिपोगः स्यात्‌ ॥३१॥ सि°

वचनमिदं भवति स्मृत्थनुमितम्‌ ; तानो यज्गकम॑णीति तस्मत्ता. ` नेन प्रयोगः कतव्य; अथ तरेस्वयादीनां किमथ समाम्नानपिति। पच्यते | अथोवबोधनार्यं भविष्यति ३१॥

-~~-~~-~----------------~----~~-

उच्यते | तस्याः प्रकरणेन सबन्धः कल्प्यः इतरस्य तु वटः “एतय।* इत्यपि नेव प्निहितवचनां बाध्यते ६१

प्रगीतायाः-पा० प्रतीकम्रहणमस्य लक्षणाथं स्यात्‌-पा०। आम्नायन्ते-जधीयते- इति च~-पा० अधीयन्ते-पा० अधीयन्ते-पा० समृत्यनुमित.भेति-“ यज्ञकर्मण्यजप- न्यद्वसामसु ' ( पा० सूृ० ५-९-२४ ) इति म्याकर्णस्टत्यनुमितमित्यथेः तान इति पवा. चायाणामेकश्चतेः संज्ञा 1 क्प इति-श्रकरणसंबन्ध इयथः। तथा चा ऽऽप्नेयीन्यायेन कल्म्यसाम।. न्यस॑बन्धामप्रगीतां बाधिला क्दप्तप्यमान्यसंवन्धा प्रगीतेव प्राहयेत्याशयः

[अ०्द९पा०२अ०९] पीमांसादशरने | १७२५ ( योनिप्ताम्न उत्तरावर्भवशेनोत्तरयोकचोगा नाधिकरणम्‌ )

| | सामप्रदेशे विकारस्तदपक्षः स्पाच्छाचछ- तत्वात्‌ २२॥ पू9 श्दमाम्नायते) रथेतरपुत्तरयोगांयाति, यद्योन्यां तदुत्तरयोगांयाति, वतीपु रथतरं गायते, विराटृस वामदेव्यं गायतीति तत्र सदेः फिथुत्तराच्णवक्न गातव्य, के यानिदणेवश्नेन | कथपुत्तरावणवश्ेन गीते भवति, कथं वा यानिवणवर्नति उच्यते किंचिदुदाहरणं गृहीता व्याख्यास्यामः यद्‌। तावत्‌, दं तार्यपाई भवतीति, योनो य- स्मिन्‌ भाग आईभावः ठृतस्तसिमन्नेव भाग उत्तरासु, आहभावः क्रि- ते, ततो योनिदणवरन गीतं भवति अथ भागान्तरे इद्धं तारष्ये ष्टा, ईभावः क्रियते, तत उत्तरावणेवशेन गीतं भवति क्षे पुनर कतेव्यम्‌ योनिवणेवशेनेति ¦ कथम्‌ यावाते भाग एकारस्य योनावादईभावः $तस्तं विचारयामः कं तज कृतमिति एकर) नोच्ारितः, इकाराकारावागमिताविति एवं चेदुत्तरास्वपि तावत्येन भागे यो बणेः, नोच्वारयितव्यः | इकाराकारावागमयित- व्याविति एवं, यद्योन्यां तदुत्तरयोर्गौतं भवति तस्माद्योनिवर्णव- रेन गातन्यपिति आपि चेवं गीतिन प्रणद््यति इतरथा $विलस- णयत्‌ यत्र महती गीतिरस्पेष्वक्षरेषु गीयते तत्र व्यक्तं प्रणयति यद्ुत्तराक्षरवशेन प्रियते तस्मायोन्यक्तरवगेन कतेग्यमू अपि इवित्क्रम उपरुध्यते, यत्राक्रम आमावभाग्णेः चिदु परुध्यते यत्र पराकृत आगमो नेव्‌ क्रियते, तत्र स्वाध्याय- आम्नाद्न्यत्‌ इत्यारम्यौपोद्धात्िकं वृत्तम्‌ प्राप्धिकं प्रकृतमिद्‌ानी. ममिषीयते | प्ामोहः प्रतिज्ञातः सोऽभिधीयते | अत्र पृवपक्षः नाहः साम्नाम्‌ कुतः वचन।द्‌ तदतिदिश्यते) यदान्या तदु तरयोः" इति यद्यपि साम ऋगक्षराणामुपक।रकमिति समथिगत, तथाऽप्युपकार-

® £ ^.

स्यानात।दषटत्वात्‌ | यद्दश याना तादश्चमवत्तरचारपि नान्न यथातथामावः

4 सामभगे--पा० कृतस्तच्र-परा० ।३ (जअ० ९पा० १अ० १७ सु०५०)}। तथाप्पीपि--नोदः साम्नःमित्यनुषङ्गः यादशं--यथोपकारजनकम्‌ यदीति- मन्यसे . इति देषः समादधाति-नप्रेति

१७२६ दष्टीकासहितशाषरभाष्यसमेते- [भ०९पा०२अ ०९]

फार गानेन कमकाटं गानपविरुद्ध कतव्यम्‌ तस्माद्योन्यक्षरव- श्न कतेन्यमरिति | सापपरदे्ने विकार आईभावादिः। तदपेक्षो योन्यपेक्षः। एतच्छास्रेण कृतं, यद्योन्यां तदत्तरयोरिति यावति सामा योना. वाभावः ृतस्तावत्येवोत्तरास॒ कतेव्यः ३२॥

वर्णे तु बाद्रियथादरग्यं दव्यग्यतिरेकात्‌ ३३ िण

उत्तरावणवशेन कतेव्यं बाद्रिमन्यते स्म, योनिभागवशेन कुतः योऽसौ भरकृतावाईमावः छतो नासावागमः तत्रैकार- षटोपः तर्घेकारो नाम अवणेमू इवर्ण अवर्णं ॒संषटतम्‌, हवणं ववृतम्‌ उभ अपिच दघ | तास्यापपतापुभ्यां स्यक्षरं साध जन्यते तत्र प्रहृतारकारेकारो वि श्छषितो, नापूत्ोवागमितो गुणस्तु तयोः कृशिदपूवेः कृतः सवेत्रात्र परमाणं पत्यक्षम्‌ | तद्यत्र, तावति भागेऽन्यो वर्णो भवति, संध्यक्षर, तत्र संद्छेषाभावे विद्षो शक्यः कतुम्‌ अन्यस्मिन्‌ भागे यत्र संध्यक्षर भवति, तत्र तद्रशादि- छषः क्रियते एवे, यद्योन्यां तदुत्तरयोः कृतं भवति योन्यां हि सश्िषटयोर्विषशरषः कृतः इहापि संशिष्टयो्वि्धेषः तरथा व्यति- रिक्तं कसपितं स्यावु अथ यदुक्त, गीतिः प्रणङ्न््पतीति परण- ङ्््यत।ते विराम त्वाऽनक्षर गायष्यते सन््षाभावाद्वाश्चक्यो

~~~ ^------- ~~~ ~~~ -- ~ -~- ~~~ ------- ^~ ^~ ~~ 2 ८3

न्महयिवन्कन

(पारटन्यथामावः) | यथा टे्टिकानां विकृतिषु | वचनादेद्‌ साधारर्णाकृतम्‌ तस्मा - था सप्तमे पवपक्षे पधारणा धमां इति तथेहापि | वचनप्तामथ्यच्च यत्र मागे योनाव हैमावः कृतः, उत्तरयोरपि तथव कतेव्यः ६२

एवे प्राते, ब्रुमः नेतद्वचनमुपकारस्य निपेधकरम्‌ 1, तरिं उत्तरयोः कर्तन्य- मिव्येतावल्क्रत्वा कृताथम्‌ तत्तत्तरयोः त्रि्यमाणं यथोपकरोति ऋगक्षराणां तथा कर्तन्यम्‌ नेदमदृषटेनापकर्‌ ति तस्माद्यस्य वणेप्य येन प्रक।रेणोपकारकमवगम्यते तस्मिस्तयैव प्रयोक्तन्यमत ज।ह--सवेत्रात्र प्रमाणं प्रत्यक्षमिति विरा कृत्वाऽ. नक्षर गायिष्यत इति एतदयुक्तम्‌ ऋगक्षराणां साम सस्कारके समागतं योनौ | तत्र यद्यनक्षरं गीयतेऽयथ।प्रकृतिकं स्यात्‌ अदृष्टाय स्यात्‌ सवै चैतद्‌. न्याय्यम्‌ तस्माद्यत्राल्पान्यक्षराणि महती गी तिस्तत्रापि तयाऽश्नराण्येव सस्कतेव्यानि |

: तर्हखकारो नाम वादरि्मन्यते स्म-पा०। विनामं-पा० चिहमितस्थाने * अति दार्थः ' दपि पाठ आवद्यकः » ददमिति--सामस्वरूपमित्यथेः .

[अ०९१०२अ०{ ०] मीमांसादशने | १७२७ विश्छषः कतुम्‌ अपेक्रमौ नोप्रोत्सयेते २३ ( उत्तराः स्तो मातिदेर।पिकरणम्‌ १० ) (१ ०| स्तातस्थके दव्पान्तरे निवक्तिमगेत्‌ ३४ १० कृवतपु रथतर्‌ गायाति, रथ॑तरधुत्तरयोग।याति, यदूयोन्यां तदु तर-

य(ग।यत।ते ततर।त्तरवणवरन गातव्यमित्यतत्समाधेगतम्‌ अये- कनततद्‌ साद्द्यत + स्तामाः प्रद्व्यन्त्‌ः नात्‌ | कके प्रात्रषू मरदेरयन्त इति कुतः गतिं समः स्तामाः। या गीतिः साप

द२यत यद्यन्य तदृत्तरय।ग।१०१।।त, मायापेरव्दसङन्धात्‌। अपे च) ऋक्‌ शन्द्‌।५२९वध्यम्‌।नः स्त।म।ऽनथकः स्यत तस्मादपि प्रदिश्येत, अ५५ च, चेद्धवति वचनभ्‌, पन्दरयापवमयस्ताम गायत्तीति तत्रात ११।त्तभवेतु स॑ तकमा रन्द्र वाक्यरपेभ्य)ऽवरगम्यत्ते तस्य तपती- त्यनेन स्बन्धा स्याव तस्भारस्तामस्य ऋगन्तरे निदत्तिः यथा, कगक्षर।णा१,।१त्व्‌ नेष्ट तिरेव स्तामा्तर।णापर१,ति ३४

स१।प६५स्तु सामान्धादकवद्िकारः स्पात्‌ ३५ ति

१तद्‌।स्त स्त भानां निरत्तिरिति सव।तिदेश्चो मवति ऋक्स्तो- भस्वरकराभ्याप्तव्‌।रएषा मतः साम्ना वाचकः कयमवग- म्यत तेन ५५।गातू ५।द्‌ २१।म। नवेपरन्‌) तत्छरृते। (सशेष नोप- संगत; स्यात | तत शब्द्‌ ब।६५त तस्मात्स्तामाः प्रदिरियरन्‌ यत्तक्त्‌, ऋक शम्दायरसवध्यपनाः स्वाभा अनथका मवेयु; अत्र

त्रप ठक्वव्‌ ननयक्ा भाक्ष्यान्त्‌ तद्या लक गायनरद्खव्‌-

(= वि (8 नि ~~ =-= = ~ -----~--~---~-------- १०

तथा यत्राह गा (तनदुनपल्तर्‌५) तन १५ ५६२९३ गन्तन्वा | तेनक- रत्य चैस्व व। कन्यम्‌ एतदेव पाम्नास्चं प्रति गुभभावस्य प्र५।ननम्‌ ६६३ | ६४ |

नक्‌ ८त।यस्वरक(रख। रस शषया मत सपि्चष्द्‌ वाचक ई६त-एतद्‌- यक्तम्‌ | गातेषु प्।माल्या इत्युक्तत्वात्‌ तस्मादन्या केण्व॑त्‌ यद्याष स्तामा समरन्द्वच्यास्तथाञप्थाते।दरयन्प | कथम्‌ प।१।१ॐ२कद्गलतरणाम्‌. तस्य

-- -----------~-->

नोपरभ्येत-पा०। सवादेशो दि- ° त््रेत--क्‌शेपे) ताना यन्न. मणि ' इति स्ूःयवगतमैकशरत्यं, अध्ययनावगतं तरैष्यं वा कतेन्य्रमित्यथः (अ° पा अ० ११० ३९॥।

१७२८ इष्टीकासदितश्ावरभाष्यसमेते- [अ०९१।०२अ० ११]

` स्तुकाने यानि नाम प्रक्षिप्यन्ते, तानि गीतिकारगणनायथीनि, नाथसं- बन्धायोच्यायन्ते सुखं हयक्षरैग{तिकाक; परिच्छ्दिते तद्रदिहापि क(कप्रिच्छेदायांनि स्तोमाक्षराण्यनुवर्दरनिति ३५ अन्वयं चापे दरयति ३६ अन्वयतश्चापि स्तोमान्‌ दशयति यज्न(ऽऽर्चिङानि पदानि निवते- न्त, स्ताम्‌ गेह्यघावुयन्व ति स्ताभाः-स्तोमा एव गेद्याः-स्वराः। तस्प्राद्‌पि स्तामाः प्रदिश्यन्ते ३६ निवृत्तिष्‌।ऽथल) पात्‌ ३७ वाशन्दात्पक्ष। रिपरिवपते निषत्तिः, अ्चिष्टपदीत्येवंनातीयकानां स्तामानामू शी तक१। दन्द वाक्यद्रेषप उपकभ्यते | तेनैर्वजार्व- यकः स्ताम्‌: सबध्यर्‌(न्‌पि अन्वयत्तवन्यन्ते छोकादिति यदुक्तं, तत्पारदत्व्यम्र्‌ ३७॥ अन्वय्‌। व[ऽ५व्‌द्‌ः स्थात्‌ ३८ अन्५।धूव्‌( एवज।तयक्( स्ताम( | दि वयभिन्द्रखूपं मरत्यक्षमुप- ठक भप सच कक्वरपर्वचनः ९।५य५१दः॥ २८ १त।भानां सक्तणावकरणम्‌ ११ ) | ३१ | अपके मिव जेनभिनैः स्तोभश- व्द्त्वात्‌ ३९ ५६१ अथ कः स्ताभ। नाम) तस्य टक्षणं कपव्यपरू उच्थत ऋग- क्षर म्य)ऽपिकः; चपः पवग; सं स्ताभो नाम | इट्य !दे रोकि- क(‡ स।भ्ब्दयुपचरन्त्‌।।प तयथा, दवदत्तन समायां पर्‌ पररपता बहुस्त। (तमिति यद्‌यवचनभ्योऽ.पकं च, तदालोच्येवं- वक्तार) भवान्ति ठक्षणकमणः भ्र५।जनं न्‌ वक्त्व्यपर्‌ रक्षणकभणो 1६ तद्व ११।नन्‌} यद्ध जता भवततत | कमयद्ूनय सूनत्‌ब्र्‌ नन्वन्पतरत्पयःप्मू , आ(पकमिति व। (वचणेभित वेति नेत्याह मव-

--- | कक ~~~ ~~ ------------- ~-----------------, ~~ =-= ~~ ----~-- ---=*--~----- -- ~~~ ~ ---

११६ इ६न 6।६।२.५ न; ९त।५¡ उ५१,१।न्त तद तद्‌ याद्‌ स्तामा न।ऽऽगच्छयुप्तत्डत्‌ उपक्ा२।५।१ द्‌।५त तस्म।द्‌तिदिदय ३९ | ६६ ६५७ २८

पं -----~~ ,.. ~ -------- = के 9 9 नि मीके [

विनिवतते--पा०।

[र ०९्पा०९अ० १२ #मांसादरशेने | १७१९

ति हि रचदशिक) त्रिवणम्‌ | यथा, अभ्यासः, श्बाद्धिः श्बाद्विदिति। कंचिद्विबणं नाधिकष््‌ यया, निकारः) भ्रा ई, इति तस्मा. दुभयं सूत्रायतन्प्रभिति ३९ ( प्रकृततीद्यादेस्थानापन्नेष नीवार्‌।दिषु ीह्यादिधम।णामृहेनवुष्ठाना. धकरणम्‌ १२ ) [१२] पर्मस्याधथर्तवादृदव्यगुणविकरम्पतिक- सभरतिपेषे चेदनानुबन्धः समवा- यात्‌ ४०॥ सि°

` वाजपय श्रूयते बादस्प्यं चरं नवारं सप्तदशशरावं निर्वपतीति अ।रत भरत्‌ त्रिपु पराक्षणपरू तन्नवारषु भवा) वेति सद्चयः। तय।; उद्वतथ। व्‌ एतद व(गमवापे यादं पृष्ठ्यः षडहः स(्िषठते, बहु वदेत्‌ ) नान्य पच्छत्‌, नान्यम्‌ च्रतात्‌ स्रस्यते पडदे मध्वाश्येतु, घतं व(--इ(प मध्वशनं घत।शन उद्‌ पर्वेोन्त्‌ वा) मवं न्ताति स्यः चया, राजसूय श्रयते) नक्र चरं नख(वपूतानां परि. एर प्रः ३१ आरत भदढतावुटखल्दरख्य); मस्णय्‌ पन्न ता ञ्याम्टूलल्भतछःस्यापवह्न्पाति तन्नैखपु भवाम) भवतति सेशयः 1 तथा चातुभाल्यपु श्यते, परे पद्यु नयुज्ञातति १२५ युपघ।; करतव्या कतन्या ईते स्मः पथाः भिरा गेरति नूयाद्ाद्‌ (भरा (गरतं त्रवादासमान १९६।१।।६२द९ कृत्वदयाभात्‌ ६२८५५ ।*२।५५१५। नवान्तः मंव१।।त सद्यः कर तवाबलसरपतप्‌

ह्य. व्पक्ता ५५ मवव्ृ{रद्‌इ तर्पय मड समत एव्‌ माप्त ब्रमः नवार (दषु चोद्नलुकन्यः स्याद | पमनत (६

क~~ -- ~~ ~-------- - - ~ ~ ~ न~ “~ ----- “~---~ +~ = ~> जका

३९ | ८. (ॐ ^ (त यदप्यपूनभयुत्तः ईत लित) तवाम 4५4२ पनाह द्धन स्तीत्यनन।-

[1

तस्मरादुभवभिति एवं छगक्षरम्योऽपिकलते सति, ऋगक्षरविरक्षणते स्ताभानां लक्ष. णम प, भवति अत्र व~--गस्तरपिलश्रणतं यदि, अवोनमेत्धकलयं विवक्ष्यते, तदाऽ. धा्यकेषु ' अनिष्ट 10 इत्या।देत्ताभवन्यराप्तिः ¦ प्रकारान्तरं दुरनविवम्‌ अतः स्तोभपद्‌- वाच्प्रत्व्रकर कव्रसिद्धविदष्यत्वपेव स्वनतभनिप्ते सुवचम्‌ वाच्यतवच्छेदकं स्लाभ. त्वम लण्डामायि(र सज्ञा रान वन्धत(वच्छद्‌क,तिद्धिरेत्य। दद पानव प्च इति शेषम्‌ हिवत. . भि्ति-~्थमप,द्‌ दति शषः

3१७

१७३० दष्टीकासदितञ्चाबरभाष्यसमेते- [अ०९पा०२अ० { २] तेषु प्रातो घमः प्रकृतौ तावद्पूेमयुक्तोऽघो, व्रीद्यादिषयुक्तः। येनापूव॑स्य विशिष्टऽयं साधनाविरेपस्तनेष धम| त्रीद्यदाविति सम- पिगतमेतत्‌ नीव।रादयथ व्रीद्यादिकायकारिण इत्यवगम्यते नीवा- रस्य त।वचोदना, नेव।रध्रसखः कतेव्य इति। नान्येन प्रकारेण नीवारो यागस्योपक्ररोति वजपित्वा त्ण्डुलनिवृत्तम्‌ परत्यस्षेणा- वमम्यते व्र दैकाय वतत इति तस्मादूवीहेवमा नीवार भवे-

यूरिति।

क,

एव, षृटदना पासति चादनयां सां यदा षडहः सतिषएठते, षडदेन्‌।पास्यत त्यथः भरपूर मज्चननपासाताति मम्यते यस्य

) `) ------ “^ - ~ --- ~ ------- ---- -- ~~ ~ --- --- --- -- ~- ~~ --- --- ~ ~ ------- -- ~ --- ----> -~---+^~-

करणेन काय।पर्तिः १११।यते | स। पृश्चवा भवति वस्ती प्ता द्विविषा, प्रत्य प्षानुमान।म्धाम्‌ | शञ्द्त्रेवा | स्वशञ्दात्‌; प्रतिपवन स्वशन्दनुमान, सस्थया भ्र ।तववनुनान ५।तवव २९०4४ | ततन प्रत्यज्तत्ताकवत्‌ 4 ११।२। ब्‌ [ह्यस्पत्यश्चर्‌ |

6

ननु स्वशन्दनव्‌ तरा ६4 (५ वयुरवन्त्‌. |

उच्यते | नीवाररब्द्‌ौ नवारान्वद्ति) तद्धिता विकर) पवतां बाहेस्पत्यशचब्द्‌ः) सरराय्द्‌] द्रव्म्‌ | कतरः क(५।१।पपर्‌; तेस्माल््त्यतेणात्र कायपतिः | ब्रह्य; प्रोडाशाख्यह्‌ा (चस्या य।ग।५।; | नाचर्‌। जपि निद्या याग्नावनाथां एव ्रतयक्षमुपटम्यन्ते तप्मादु्रीदनौ य५।अयृाया इति धमान््युञ्चते तथा नीवार जपि | नलावपूत।ना चह; ईत्वहुननस्य पषकमविध्रमानः फल इषट्।ऽनुमानं मवति, नृनमुटृललमु५९।५ नक्ता वतेन्त्‌ ६ति

° १९२ प३। ।नथञ्च।न्त २।१ ९५२०६ 14 {414 ५।९। पततत मन (गर्‌ भिर्‌। भूय ९।१ १९१९ +.तत तन्‌, तत रल।त ( तन छ&दत्‌ ई९।१६।१।४५; | ब्द टपे शकंथ विधातुम्‌ अत उच्थत्‌ प्रतितवात्स्चन्द्‌ानमानम्‌ | छक्षणय।

धर स्वशब्दः | उद्राथा वा एत्‌ मव, यहं प्यः पडट्‌ः न्रत्ि्ठते ' इति

खज -- ------ - - -- ~ -- - ~ -- - --- ~~ - -- --- ~ ~ ~ ----~ -“~ ~ -~ ~न

( तोवंदृशपृणमा प्रयुक्ता ऽस--पा० मावचोदना-पा० मधुधृताभ्यायु- धास।त--पर० यन्द इपि-स्वदयब्दः कल्प्यत इव्यथः तथ। तच्छयकास्लिरूपा स्थानापत्तिः पञ्चधा भवति-प्रत्यक्वाप्-अनुमानाप्-दरतस्यशन्दन्‌--तपेवानुमितघ्शन्दत्र-अभवे विध्यनु- 'नतप्रतिभषकाल्पितस्वशब्दादिति मठतास श्यन्‌ : रक्षणधते--भत एष परिष्युद्‌।दरणादस्य शेषः प्रिध्युदादरणे दि स्वशब्दः धुतः अत्र दु लक्षणया स्वशनन्द्‌ इत्यथः

[भण्द्पा ०२अ० १२] मीमासाद्र्भने। १७३१

भावे यस्य निषटत्तिस्तत्तस्य स्थानेऽवगम्यते षडदनिषटत्तौ पध्वशरनं नदन्‌ षटहकायं वदतीति गम्यते तस्मार्षडहधरमों व्रतं नियमो वा पध्वशने भवतीति यागाभावात्तन्निमित्ता ग्रहा भ्रवतेन्ते ग्रहवा गृहीत्वा चमसं वोन्नीय स्तोत्रपरुपाकरोतीति ग्रहचमसाभावात्स्तात्रामावः। स्त॒तमनुशसताीति स्तोत्रामावाच्छस्रामावः सवनामावात्सवनीया परवतेन्ते, इत्येवभ्रादि प्रवर्तेते वरतानि नियमाश्च प्रवतेन्त इति यच्वान्यदनयेटुप्, नखावपृतानापिति नान्यथा नखाचपृता भवन्ति यदि तेस्तुषा विपृयन्ते, तस्मात्तपविमोचने नखा; श्रुत्वा इति गम्यते अतथोलूखदष्रसरधर्मेः सवध्यन्त इति |

तथा, परिधियूपका्े वतत इति व्िस्पष्टमेव वचनं, परिपौ नियुंञ्खीतेति तस्मात्तद्धमंकः परिधिः स्यादिति तथा, गिरा गिरोति बरुयादरं ठृत्वोद्रेयमिति नैतो द्वावपि व्रिधीयेते-- प्रतिषेष इरा- पदं तथा हिं वाक्यं भिद्येत चेरापदमप्राप्तत्वादनूय्यते प्रति- पे त्वनुवादः सभत्रति यदा, इरापदं तदा व्यक्तं गिरापद्‌ं भव. तीति एकवाक्यरूपं गम्यते यस्माद्वरापदस्यायं दोषस्तस्मादि- रापदं बरूयादेति मिन्नवाक्यरूपे त्वाश्रीयमाणे भूयसी अदृष्टानुमान-

सैष्थया प्रतिषेषः तेन तत्कायम्‌ तस्मिन्मध्वशनधृत।राने एवमत्र लक्षित- ृक्षणया स्वशब्दः तदतदयुक्तम्‌ कथम्‌ यदि मध्वकन्धुन।शने षडहकारय वर्तेयातां तथा फटता धके स्याताम्‌ तत्न द्ादश्शाहन ^जाका्मे याजयेत्‌ इति वचनं विरुध्येत यागा ततन फले विधीयन्ते ते द्वादश५ख्यविरिष्टा, मभ्वकशनधृनाशने यागौ त।म्यां फरब्ड्धयां चतुदंशसेख्यापजायेत राजपुयवादिति चत्‌ | तन्न ष९्रशदहो वा एष यदुद्रादृशाहः इत्येवमादीनि टिङ्गानि विरुभ्यैरन्‌ यदि चानयोस्तत्कायौ. पततिः स्यात्तथा स्ति षडहं निवतैयेताम्‌ | तत्रास्धात्पत्तिरनायिका स्यात्‌ लिङ्गविपर. तिषेषम्तु स्थित एव कवृसस्कार केऽवगम्यमाने कथं फठपाधिके इत्यम्युपगम्येते ` पै चेतदन्याय्थम्‌ तत्न वणयन्ति द्वयमिह।प्ति फलप्ताधनत्वं साधनत्वं तत्र फटठप।धन-

~

~ नसा ०५-००८०--9- =,

स्तोश्राभावादस्याभावः- पा" नियुज्खन्तीति-पा०। प्रतिषेध इति- लक्ष्यत शति रिषः इद-पड्दे

१७३२ इष्टकासहितश्राषरमाष्यसमेते- [अण९्पा०२अ० १६]

केरुपना स्यात्‌ ह्यात्मानं फरेदेति दोषो पिधीयते शरीर गिरे हमसमभवः परमात्मन्यदाषः वाक्यमदस्तु स्थित एव तस्मादव- रापदोच्चारणमिरापदस्य तत्कायापत्तिप्रदश्चनारथ, नं गरा गिरेति सो. द्रायेदिति तस्माद्विरापदधमां इरापदे भवरेयुरिति सवे पयेवसितप्‌। परिधावनन्तरा कथा वरतिष्यते ४०

( परिधौ युपघमाणामाक्षेपक्तमाघानाविकरणम्‌ १३ )

| १३ | तदुत्पततेस्तु निवृत्तिस्तत्छतला- स्यात्‌ ४१ प° चातुास्येष्वाश्ञायते मध्यमे पणि परिधौ पर्यु नियुंज्ीतेति। तज्नाक्तं, युपधमाः परिषों कतेव्या इति तद्विपारिवतेते ते कतेन्धाः| तदुत्पत्तेः परिपेराहवनीयपरिधानारयोत्पत्तेयपधमां निवर्तेरन्‌ तत्छृता हि तेऽपुवेपयुक्त पदयुबन्धनद्ररेणापूर्वं गच्छन्ति तत्र यद्वन्धनस्याङ्ग- भूतामिति श्तं तद्धन्धनायपेव द्रव्यमुत्पन्नम्‌ यच्चाऽऽहवनीयपारषा-

(धभ

-~------~-------~~~ ~~ ~ ~~ ~~ ~ ~ ~~. ~ग --- - ~------- == --~------------~~-~- -* ~

त्वाद्भमलामः कितु प्तानत्वात्‌ तदप्ययुक्तम्‌ यदयते षडहकार्यं कुरुतः, ततस्तद्धरमैः स्बध्येयातां, यथा नीवारा; चेते पडहकार्ये वतैन्त इत्युक्तमेव ` तदेद्धत्वाद्धमखामो मवति कि तर्हि | कायापच्या तस्माद्न्यदुदाहरणमुदाहि- यते, सै प्रत्यामनेत्‌ स्थानात्‌ इति द्रभ्यविनाक्ञात्कमेविनाश्ञः | कमविनाशेन प्रतिषेषो रक्ष्यते | प्रतिषेधाच्च स्वशब्दः | अयमप्यस्मिन्नषिकरणे नेव सिद्धान्तः तस्मादतत्सदशरमन्यददाहरण मृग्यम्‌ ४०॥

-"------

--------------------~----"----~----"-~------~-~--- “~---------------------- ०कन कणकानहि

५१ गिरा गिरेति बरृयाद्रं कृत्वोद्रायेदिति--पा० परिधावृत्तरा कथा-पा०।३ नियु क्षन्तीति--पा० » साधनत्वदिप-मध्वरानघ्रतानय)ः पडदाङ्गत्वन कतृ पकारकत्वात्साधनत्व. सामान्येन षडहधमंप्राप्रैरेति केचिद्रभयन्तीव्यथः (अण प्रा ठञ० १० सू० ३०) तैव सिद्धान्त हति-सांनःस्यद्रग्यनाये सांनाम्यफलाथं तत्स्थाने पश्चशरावयागो नैव विधीयते सांनाप्यफलध्य सांनास्ययागेनैव सिद्धेः साधनान्तरानपेक्षत्वात्‌ हि द्रन्यनाये याग्छोपे प्रमाण. मस्ति ¦ दविरन्तरोत्पच्या, आल्येन वा समापनसभवात्‌ अतो द्रव्यविनादाप्रयुन्तवेगुण्यपरिष्ारौ" भत्वेन सांनास्याङ्गतयेव पञचदारावयागो विधीयत इति अद्विधिवां निभित्तसंयोगति ' ईति स. प्रेण सिद्धान्तितत्वादिदयथैः मृग्यभिति- तच्वादाहरणं ^ यदि सत्राय दीक्षितानां सूम्युततष्टरन्‌) "सोममपभज्य विश्वजिता यनेत' यः स्त्रायाऽऽ्गुरते विश्वजिता यजेत इत्यादि खूण्डदे वोक्तमनुसं. भमम्‌।

[म ९षा०२अ०!४] भीमांसाद्श्न १७३६३

नाथमुत्पनन, तर्मन्‌ पराङ्कःमते बन्धनं कृतं भबति तद्धमाणां दवारं भवितुमहति हि तत्र क्रियमाणाः पक्ञोः कृता भवन्ति, पाक फस्य अपि च) सत्वक्कः प्रिधिरनुच्छ्यन्च युपधर्पेः परिषित्कद्धी- येत युपायाञ्यमानायति शब्द उद्येत तत्रायं बाधितः स्वाह | तस्मा परिघो यृपघमा स्युरिति ४१॥ आवेश्येरन्‌ वाऽथवखत्सिकारस्य तदर्थत्वात्‌ ४२ ॥सि° आबेश्येरन्‌ वा यूपधमाः परिषां बन्धनोपकारसाथने हि विधीयन्ते ! यख परायां बन्धन नयात नेषपाद्याते, करात्यसां उन्धनाप्कारम्‌ अयं संस्कारो बन्धनं निष्पादयति, तदर्थोत्पत्तिमतदर्योत्पात्ति बा नापेक्षते तस्मारपरिधौ युपधमा; कतेव्या दृति यदुक्तम्‌ , अनुच्छरयशच सत्वकशच परिधिरिति। अ्रोच्यते, ये परिधिस्वाविरोधिनो यूपास्ते करिष्यन्ते, विरुद्धा इति ४२॥

आख्या चैवं तदावेशादिरती स्यादपरैतवात्‌ ४३

अथ यदुक्त, युपायाज्यमानायेति शब्द ऊहितव्यः स्यादिति अ. ब्ोच्यते नोहितव्यो भविष्यति षमाबेश्ञादाख्याऽपि यूप इति मावे- ष्याति धमेनिवद्धा हि सा यथेच युपे, तथा परिधावपि भवितुमहेति तस्माक्नाहिष्यते यृपश्चन्द इति ४३

( अम्युदयेष्टो द्धिपयसतोः प्रणीताघमानुष्ठानाभिकरणम्‌ १४ )

| १४ ] पराथ वथसामान्यं संस्कारस्य तदथत्वात्‌ ४४॥ पू

विवा एनं प्रजया पञ्युभिरघेयति, वधयत्यस्य भ्रातुव्यं, यस्य हापिर्निरुप् पुरस्ताचन्द्रमा अभ्युदति, त्रपा तण्डुङान्‌ विमजेतु मध्यमास्तानग्नये दते पुरोडारशपष्टाकषां निवपेत्‌ ये स्थविष्ठा स्तानिन्द्राय प्रदात्रे दधंश्वरु, ये ताोदिषएास्तान्‌ विष्णवे शिपिषिष्नाय शाते चरम्‌ | शते चरं दधश्चरुमिव्येतद्दाहरणम्‌ तत्रायपथः स्न यिकः | कि जते दध्नि भरणीताधपाः कतेव्या उत कतैग्या इवि।

9 पित

~--~----~-~-------> ~~~.

[ ४१॥ ४२॥ ४६३॥

परा्थेन--इति त्रतायन्तः पटोऽथानवुसारीत्युगेक्षितः अभ्युदियात्‌--पा° 2 मध्यमाः स्युः-पा० येऽणिष्ठाः--पा°

१७२४ दष्टीकासदितशाषरमाष्यसमेत्‌- [ल ण०्स्पा०अ ०१६]

किं भाक्‌ फतभ्या इति परायेमेतसदानाथामिति, प्रणीता थम्‌ दधि तण्डुरविभागथेको भाग डइनद्राय प्रदात्रे दातम्यः। शृतं तण्डलविभागश्च विष्णवे शिपिविष्टाय | श्रषणा्यं दधि पयो वा विधीयते ¦ तत्र हि सप्तमीसयोगोऽनुवाद एव नचं प्रणीताकार्य विधीयते दपि पयो धा | तस्मासणीतौनां धमनं संयुज्यते हि प्रणीतानां दध्नथायेसामान्यं किंचिदस्ति तदयथशायं संस्कारः श्रपण- दारकः तस्मान्न प्रणीताधमाः; पयसि दधनि वा भवेयुरिति ४४॥

कियेरन्‌ वाऽथनिव्रैतेः ४५ सि० चेतदस्ति, पणीताधमां दधिपयसोनं कव्या इति भपणसाधने

हि ते विधीयन्ते, धपणायेमुसपन्न द्रव्ये येनार्थो निवर्तेत तत्र तेऽपूवेभयक्तत्वारिकरयन्ते क्रियते दधिपयोभ्यां श्रपणम्‌ तस्मात्त द्मः संयोगः स्यात्‌ ४९

(र.

बृहद्रंतरघमोणां व्यवस्थया तत्तत्सामगानकाटेऽनुष्ठानाधिकरणम्‌ १९॥ `

[१५] एकाथंत्वादविभागः स्यात्‌ ४६॥ पृ ल्यातिष्टम समामनान्त, बहृत्पृष्ठ मवत, रथतर पृष्ठ मवतात |

व्यक्तो हि वृहद्रथंतरयोाविकरपः। यस्मिन्‌ कार्ये रथंतर प्रवतेते, तस्मि- क्व काये बहःपृषठसद्धद्रारण धमा विहिताः तस्मादृवृहद्धमा रथ- तरधमोश्चोमयत्र कतेव्या इति वहद्ग्रहणं रथतरग्रहणे रक्षण

भावष्यातं ४६॥ [नदश ऋपवाप्णठरन्‌ ४७ 9

क्षिक" = कष्य ------ ----- ----------~------ ---

४४॥ ४५॥

पष्ठशव्द्‌ः स्तुतेरमिघाता प्ता चादृषटर्येत्यक्तम्‌ तम्माद्रचनाद्विकस्पः ¢ बृहद्र पृष्ठ, रथंतरं वा इति तत्र स्दुतिररृष्टाय, साम) ऋगक्षरामिन्यक्त्या , दष्टापक।।९ तस्माय स।््युपनिनद्धा धम। उच्चर यत्वद्‌यर्तेषामुमयत्र पबन्धो

(न

ग्यवस्था यथा त्रीहिपबद्ध भक्षणं नी हिप्वेव। वतिष्ठते, एवमिह्‌।पि ४१

=~--------~------- ~ ~~~ नन ~ ~ ~ नि

------*----~ ~~~“ "= - " ----- ज-वा ००००००००)

----~~~"

चेत्रणीताकर्ये-प।० प्रणीताधममेः-पा उक्तमिति-- स्तुतशच्ना धिकरण इति "चष;

[अ०९पा०२१अ० १५ मीमांसदर्भन | १७३५

निर्दश्चाद्रा) रथतः रथंतरधमः कतेव्याः ने्वरपि, नच बरक, वद्गेयभ्‌ रथ॑तरे प्रस्तूयमाने समीरयेत स्वदृश्चं प्रतिवीकषेतेत्येवमा- दयः; बृदद्धम।ध) वृहति उच्चेर्भेथ, बहति गंयमाने सुद्र मनसा ध्यायादत्यबमादयः एवं निदशाऽथवान्‌ भरिष्यति इतरथा रथ तरग्रहण बहदद्ग्रहणं प्रदशेना५ स्पातु। तथा रक्षणा भवेव श्र॒तिक्तमवं छक्षणा न्याय्या यदुच्यते; अयकत्वाद्‌बृदद्रय- तरय।(रोते।

सत्य।३५; पृठटसिद्धिः एतदप्यस्ति अन्यथा बृहता साध्य. ते पृषटभ्‌ अन्यया रथतरेणति यथा पवेणि विमञ्यमने द्रवप्यु पाय। यथा, ट्‌। पूरेपावन्तयग्रद्धत्वाऽऽकषतः यद्रा तश्णेन श्ण छदन तत्र॒ यच्छस्नस्य त।६०५।करग द्रव्यं तच्छद्नाभ्युपाये सब- प्यते) नाञञकषणान्वुपाये तद्य पननेऽपि एव वृदृद्धम। रथतरे तदथा- पने मवेयुष। वेति जायते विचारणा तत्र निर्दश्चस्रापमभ्य।द्द्मव- गच्छामः अन्यथा वदत्साधयति अन्यथा रथतराभातं भरत्यक्ष

खटवधप्यन्वड्पर्मापह्‌ रथतर यरद प्स्तुरणं क्वत्‌ १6 सद्‌

~ ~~ --~----- ~ --+-~ -- “~ --- -- ~--~------ ----- - | + ,, ~ „~ . ~ -~---~-~~-------------- > ----~ ~ + ~ ------ ---

अन्यथा वदता साध्यते पृष्ुमन्यथा रथतरेणेति नन्वेव तुवत। तरहियवे- योरपि घभन्धवत्यत्युकं मवति | अन्यया व्रीहयः स्ाव्यन्त्यन्यथा वा यवा इति |

उच्थत ब्रीहयस्तण्डठनिदति कचन्ति | तत; वानि) तेम्यः पुरोडाशा दयाय), याग(दपू३ष्‌ यतेष्पेतत्तद्ध स१५ किनतः | एतदतो मवति तीरहियव- योरत्थन्तद९।यत।न।१११द; तत्मद्पूत याग्त।वनद्भरेण धमनिदापि | उभौ न्रीहिथवौ यागक्तावनम्‌ अत उभयत्र पम; | नास्ति व्यवस्या | तीहित्थानाव साम) पर्लगस्यानीय। उचर्गेवत्वाद्यः | ततरे यथपि प।५ दए।१क॥र९) तथाऽपि यस्योपकारि ( तदवंढनि+४५) वे स्थत भेदेन चेदिप अद्टापत्वाच्च तथोपूनमेदः अपृवभयुक्ताश्च पम्‌; | ननेकापननेवाुः दे जपि स्तुतौ चायते | एकत्व विकट तद५१५।।९ | तस्मान ग्धवस्था |

उच्यते | निष्पलमपूवेनास्ते, चतरे चोयेते पित्वाभ्यामेवापूपै जन्यते | तत्रादष्टायत्वात्सतुलयोः, यदेव शू तदिकरया जन्यते तरेव चित्रा दॐ१े१ कुत एतत्‌

स्तृयमाने-पा० चिदूनितस्थाने तवृ्मंद्टनिवेतेकम्‌ ' इति पाठ आवदयदः

१७१६ दष्टीकासहितक्षयवरभाष्यसमेते- [ज ०९१०२०१९]

सति वृहद्‌ विघ्रादिकाम्‌ तस्माद्रय॑तरधमाः शूरादिकायां स्तुत्‌। निन्द! रथंतरे मस्तू पमाने मभवेयूनं बहति बद्धम अपि चित्राद्‌- कायां सुतौ निबद्धा बहति भवेयुः, रथ॑त्तरे तस्पाद्रयबस्था षन्‌. मिद्धे ४७

( क०१रय॑तरेऽविरुद्वाना बृहद्रथतरघमाणां समुचयाधिकरणम्‌ १६ ) [१६] अप्राते तद्विकार दिरो(षादयव(तिषेरत्‌ ४८ षि °

अरित वेरयस्तामः, वेर्यो वेरयस्तोमेन यनेतपि तत्रेदमास्न(यते, कणरश्रतरं पष भवर्तति तत्रायमयंः सां्चयिकः कण्वरथं तरेऽ ण्ब्रतरस्य, रय॑तरध्य वहतो बा घमः कतेन्या उतोभयोरपीति शरक्षपू अन्यतरस्येतति कृतः एवं ह्यक्तम्‌ रथ॑तरस्य रतरा भ-

---------- -+

कि > ^-^ ~~~ --~

तस्माचचित्रा दिका यथा पाचयति, येन प्ताघनेन।पगृहीत। शरा दिकाऽपि तैः पाव पिष्यताति नास््यतत्‌ जत एव वचना दवकरः अनकास्५।तू तसमायथा; भरयणानानमूमेददृन्यवत्या) एवमिद्ापि जीह्थवो पतक्षद्वूतैस्य पताव | यागद्पूैम्‌ स्त च।ऽअपरेदादिमिरुत्वादिते तीहिवववाक्थयोद्रेधविवान।यानूयते | ठु तम्यां यागोत्पत्तिः कियते | यन यागम ञपृचनदश्य स्थात्‌ तमतत्तरा- पनस्य मिनत्वदयुक्ता व्थवस्थ। |

अन्ये त्वाहुः यद्यपि पाम्‌ टङोषकार्‌, स्तम।स्त्द्टीपक।रिणः तेरम।त्स्तो- मप्रयुक्ता उरर्गेषत्व।द्य; | अत्‌। उपरवस्या तथा वहत प्तम्न ऽपि दहम- दृष्ट क्रिथते इत

तद्युक्तम्‌ रथतररन्दः स्तामलततमावैः स्वात्‌ | जपि स्तोमाशोरचगृवतल- द्यश्च म्नि युभमृताः | गुणानां परायत्वाद्तननय सत्वतः | अङ५45- पि न्ति) स्तमनामुचर्त्वाद्‌ाना १२स्धरनिर्‌ा५ङ््त्वात्‌ यत्त॒" स।म्न्‌।ऽपि दष्टमद् चेति ऋगक्तरानमिन्वक्त्या ट) ५न पनरट६।५। स्तुतभुत्पादय(ते तनादृष्टम्‌ ४७

=== ~~~ -- ता ~ ~ ~ ~ = - ---- -------- ~ ~ + ज~म 1

साधयतीपि-स्व(पवेमि यथः श्रयणःनाभिति- पयता मेचावद्ं श्रीगापि (5९ भिग्न्थिनम्‌ ' इत्यादाविति शषः कक्षपतीति-- एकन्तरिताधेकरभे भाष्यकार इत शेषः रथ रशब्द दति-~' रथत९ प्रघ्तुयनाने ' इयारि विधावति शेपः इत्यु कपिति--( अ० पा० १अ० १२ स्‌० २२ }) इत्यत्रेति रेपः अर्गान्धराय इते-(अ० ३पा० १अ० सु १२} अत्रंख ईति शेयः

9

[अ०दपा०२अ० १७; भीमांसादशने। १७३७

यावदुक्तं तवलाप्नामिते | तस्पदन्यतरस्य धमाः कतेष्या एवं प्रप्त, वपः। अरकं कषर्येतरे तद्विकार यस्मात्कण्व. रथतरधुमय।४ का वतते, तस्वादुपभप्रवमद्धमेा दि भिन्त निदयाऽस्ति, यथा भकृतौ अवापत्तित इह धमो मवनिति, चोदकेन कण्वरथतरमुमपःरथवन तस्मादु मयवमीरमेत येतु वरदा षमः, तद्यथा) उचै वलवेद्धेयामत्यवंजातीयका विरोधाद्रयवतिष्ठरन्‌ अपरिरद्धषु सप्रुच्चयः ४८ ( बृहद्रधतरनवतामक कत रवतर्‌(िविमा चतिद कवल्यापिकष्मम्‌ ॥१७।। ) | १७ | उपशमनं पवन 4(पतेः ॥४९॥ पुर सन्त्युम 4 सामानः क्रतवः सतव उम कषात्‌, गोसव उम इ- यद्द्‌ +वार जपवत्नरहं व६द4त4९ १९ श्रूधत सन्ततं ११ ५६4५1 २५१९१५५ २६९ प१।द्‌गन्‌ प्रप्मन्प् ततर सशयः (कपु म्वि) उभयवनःः कतन्या अवेहि तमेव व्य- व्‌1प६९। नाप चः मातू उतत ( तव्‌ २३यद्‌ यया कण्व्र्‌य- तर्‌ | 4 हौर्बन( ५८५।५ वतय) तस्मानर्कवमारद्ध- भत्‌ उन ह्वर्व संहत) उम तमः तंदुर्वदाततू | उ१ पहतं सहत) ए२।यपत; १६१ १५१ २६५ ४९ ९।५त्‌ह्‌[ ०११६ तव(सदतितत्‌ ५० ॥क्ति°

प्।शब्द्‌ः ५६ व्याच प्यातं पतद्वत वदृद्रष रमा; ६१२

[+ ^५ [बू कषे "= वनति वहता वृदद्षमाः | नि्वतामस्पदिति तद्वि ममेऽतुरपमाने

24 ५१५ ५। (६) लोद्कत नवतच९4 | कव्वर्यतर्‌ भवाः कमा पन्नम्‌ | लप्‌ उन जवावद्वतत्‌ दद्‌ वनौ मवन्त) चोदके नेति ०५य।५६१।६

तपतदयुत २१य्‌ | तूरदवतवारसि्टाम सुचः | किमतः | पतदत। मवति, यय८्तयिलःनत्य बदद्वयतर्‌ धटतापनपेनावम) १.१।५;१ त्‌ 447 सि ८१।९- कर९५१९ ५५१२ यतर त।१द्त ( ६१ चतरकद्तव्‌ वम्‌ ष्य्रटाष्व तत ।(४८।।|४९॥]

व॒दद्धमौ इति--पा० एकायोपतरै-पार शयापतिवाद्यतो--रयोपत्तिनवायी- पत्तिमाद्धत्यथः २३१८

१७३८ दष्ठीकासहितश्चाबरमाष्यसमेतै- [अ०९पा०१अ०{८]

सभये धमाः कतन्या इति रथंतरे रथंतरधमा व॒दति बहद्धमाः इतः स्वायत्वाद्धमाणाधू रथंतरधमां रथतराय।;) बहृद्धमां वृहदयाः साम्नेथेते धमोः; पृष्टस्य तच साम्‌ मयुज्यते रथेतर वृहदा रथ तरे प्रयुज्यमाने तद्धमाः भरयोक्तव्याः बृहत्यपि प्रयुज्यमाने बृदद्धमीः साममयुक्ता एषते धमाः साम्नाऽपि दृषएमदृं क्रियते तस्मा- त्सामापि घभपरयोजने समपयथेमू्‌ अतो व्यवस्या धमाणां प्रकृतिवत्‌ तथा प्रतो रथे प्रयुज्यमाने तदङ्गं भयुञ्यते बृहति तदङ्गम्‌ एव- मिहापीति ५० ( पाव॑गहोमय पिक्त(वनतिद्‌ शावेकरणम्‌ १८ ) | १८ | पर्वणहयमव। स्वपरव्रापिः समृदायाथसय-

गाच्द्१।ज्या हि ५१ से°

स्ता दरपणमास। तत्रेदं समामनन्ति सघखतरण पावणा जुदतति। स।यादिषु वेषेप्पु कमसु भवापे सदह; ।क# तेषु पावणहोम। कतन्य।) वेति तत इदं तावत्परी््यमू (क क।काभीज्या पावंगदूषमो) उव समदायाभीञ्यपति। काराभीज्यायां वयाः प्रत्त; समृद्‌(याभीज्याया- मभरटत्तिः कृतः स्ययः। उभयत्र ५सिद्धुः उभय हि प॑शन्दो कोके भसिद्धः कठ सुदा च, अ।{ (देमरवत इुमाररन्यः। किं तावस। पम्‌ काछाभाञ५।१। ततः क. त। १६ द्ध०५पादेश्यवे |

एवं पराप्ते) वमः पाव॑मय।वकृपपु कभस्वमरटरत्िः इतः समृदा- याथेसयोगावर ततः समुदये प्रास।द्धव्यप।देश्यते। कारु प्रसिद्धं परे. हरिष्याम ३।१। अतः समदायव्‌।(चत्वत्पवेचव्द्स्य समदायस्यामयष्ट- व्यत्वाद्रृतष्वपह।त।९।१ ५१

~~~

छानवदन कण्वरथतर्‌ विषः यत्रं त्कण्वरथतरभिति ब्रृहदथतरे नं ृष्ठानुवादेन विषयत चादकन विक्रट)न प्रप्युवतां वचनन पमुचचीयते | तस्मा. द्यधाप्रात्े प्रयाक्तव्ये | यद्ये धृष्ठदन्दी न।च।रत२्‌ ५५ पृष्ठप्ाथने प्रकृतौ हृ इति विहतावपि पष्ठप्ताधने एव मवतः नान्य।मिन्दृये भयाक्तव्य इति ॥९०॥ [ ५१॥

9 ^ उभे वृहृद्रथंतरे भवतः ` इयादो परष्ठाजुवादेन सामद्रयं॑सण्वरथंतरवद्िधौयते तथा धदर्थतरस्य काय एष्स्तत्र तदुमाभ्यां स्यते एव वृहत्कार्यमपि अतः कायंपरयुक्ता धर्मा कण्वर्थतरवदेवा मयत्रोभये स्युरियेवं पूवःक्च प्राप्ते सिद्धान्तमाईद- परषटाुवादेनेति

----- --- ~ ^ भण

[स०९पा०२अ०१८] पीरमांसादश्चने १७३९

कालस्येति चेत्‌ ५२ हति चेत्परयसि, काटस्य पथश्ब्दो वाचकः तस्मात्काराभीञ्येति। तत्परिहतन्यम्‌ आभारान्तं सुतम्‌ ५२ प्रकरणेन विशेष्यते-- नाप्रकरणत्वात्‌ ५२॥ नास्ति फाठस्य प्रकरणम्‌ अस्ति तु सषघुदायस्य तस्मासकरणेन विश्चेषेण सथ्ुदायवाची गृह्यते, काटवाचीं | अत्राऽऽह प्रकर णन श्चक्यते पवशब्दस्य काटवाचत्तां बाधतुम्‌ दुब्रटं हं षटङ्गगलस- -करणम्‌ उच्यते नाय्ुभयत्र परवेश्न्दो वतते यदि कारवचनः, तत्संबन्धारसमरुदाये गम्यते यदि व। समुदायवचनः, तत्संबन्धात्काे। अन्यतरबचनो युक्तो नोभयवचनः तत्र समुदायचचने करप्यमाने प्रकरणमनुगृहीतं भवति। अपि च; पृणातेः पवशन्दः पृणातिन्च दान प्रातद्धः दानानि सप॒दायाः। तस्मान्सम्रुदायाभीज्यः। एवं चन्दावय- वप्रमि द्धिरनुग्द्यता मवतीति तस्मादैकृतेषु पावेणयोरमटत्तिः ॥५३॥ मन््वणाच ५४ मन्त्रण फरुवदनुवादो भविरयति ऋषभं वाजिनं बयं पूणे मासं यजामह अमावास्या सुभगा सृशचेवा, इति | तस्पादाप समु- दायामञ्याति ५४ तदकावेऽभ्चिवादेति चेत्‌ ५५॥ नैतदास्ति, यदुक्तं वेकृनेष्वपटत्तिरेति तदभवेऽपि--यद्यप्‌ समू- दायकच्चनाञयप्‌ ¦! नच वकरतष्ठसपरस्त सप्दायः | तथाप पादणह मौ भवेततामेव कुतः अन्या एवंशब्दिका देता भविष्यान्त सपु- दायो वाऽसनिहितोऽपि यक््यते, सौयादयुपक।रायन। यथा) आश्नमघ्र आवह- इत संर्निदितोऽसंनिहितो बाऽप्रिय।गार्यनाऽअवाह्यते एव- मिहा५।त ५५ नाऽ<पिक। (रेकत्वात्‌ ५६ नैतदेवम्‌ ¦ आधिकारेकं हीदं वचनम्‌ आधकार भवं, यस्या

~~~ ~-------~---~--- ---------~

५२॥ ५२३ ५४॥ ५५4

०० -~------

प्रेण पा० भवति--पा०। भविष्यति-पा०।

१७४० दृष्टीकासदितश्नाबरमाष्यसमेते- [अ ०९्पा०२अ०.१९]

धि कारस्तस्य गुणं विदधातीति | आश्रयादीनां चापिकारः। ते चात्र देवताः तेषां होमो देवताथेः एवं यत्र सा देवता नास्ति, तत्र त. दर्थो होमो करिष्यते। तस्मात्पावेणहोमयोद तेभ्यो निषत्तिः ॥५६॥ ( परवेणहोमयोरन्यतरस्यैव तत्तत्समृदायोपकारकस्य दशेपृणमाप्रयोरनु- छानापिकरणम्‌ १९ ) [१९. | उभभयोरविशेषात्‌ ५७ पृ इदमिदानीं संदिष्यते। किममी होमो पोणपास्यापमावास्यायां च, उत पोणमासीदहोमः पौणिमास्याम्‌, अमावास्यादेमाऽमावास्यायामिति $ भराप्तम्‌ उमावप्युमयत्र इतः उमयाहिं प्रकरण उभा. वरप्याम्नातीं तस्मादुभयत्र भवितुमहंतः ५७ यदकीज्या वा तद्विषयां ५८ सि ५६ | किमुमो दाम॑ पोणमास्याममावास्यायां चेत्येतदयुक्तम्‌ यद्‌ा। समृदायस्य स्स्कारकौ होमाववगतो तदा यः पाणेमापीटिङ्धः पाणमास्यामेव प्राप्नाति | इत- रा ऽप तत्रैवेति, नास्त्यानियदः | तम्माद्न्यथा वण्यते | प्रयजनपूत्रे एते यदि पवेशब्द्‌ः काट्वचनम्तथा प्रति काटस्यात्नस्कायत्वाद्‌।र।दुपकारक] स्याताम्‌ क. थम्‌ यद्यपि काटस्य कमोङ्गताऽवेगम्यते; तथाऽपि संङृदेञ वेदिते कम प्रस्तृयते तस्य मया मृयः स्मृत्या प्रयोजनम्‌ | यथाऽन्यान्यद्धानि मृयो मूयः स्मारकमपे- न्त, नैवं काटः तम्मातकाटवचने पवैदव्दृऽृ्टधं होम) प्राप्नुतः अत अ1ह-- काटा ५,ज्यायःं वक्कतिषु प्रवृत्तिरिति नच प्रकरणादुत्करप्य काठस्य स्कारक। करप्येते फटकल्पनामयात्‌ | तस्माद्यदि कार्वचनः पवेहाठरस्तथा स- त्यारादुपकारकेकत्वान्न टिङ्घं व्यवस्थां करोति अत आह्‌-- उमयोरविरोषात्‌ इति | समुदायवाचकत्वेन तस्य मम्कायैत्वाद्धवति व्यवस्था करणे लिङ्गम्‌ अत्‌ जाह- ¢ यद्‌ मीउ्या वा तद्विषयौ इति ९७

प्रयीजनरात्रे इति-“ उभयीरविदषात्‌ ' * यदभीज्या.वा तद्विपयी ' इति सूत्रद्वयं नाधे- करणान्तरपरं, किं तु पवाधिकरणग्रयोजनपरभिद्यर्थः अवगम्यत इटि तथा पवदास्दस्य काटवाचित्वेऽपि कालस्य कम'स्गतस्येपयोगात , तस्य " ददवा रक््यं ` इत्यादरमृतिबलेन कमोदौ सङृर्स्मृतस्यापि पुनरकालिकत्वसंभावनानिभित्तकाश्रद्धापरिहारार्थं कमवदेव स्मरणोपपत्तेः सामवायिक्त्वलाभाय युक्तमेव करसंस्कारक्त्वाभिते कथमारदुपद्मरक्लमिति शद्रकाद्मयः

[भ०९पा०२अ०२०] मरीमांसादर्चने १७४१

वाशब्दः पक्ष व्यावतेयाति नेतदस्ति, उभयमुभयतरति। यदभीञ्या, तत्र भवत्‌ तस्य उपकारकः अनुपकारक इतरस्य नं चानुपक।रकः कतेव्यः समुद्रयमधानावन्र होमावित्युक्तम्‌ तस्माय द्‌ मीञ्याः तद्विषयो भवेतःमिति | ५८ ( समिदादिपदानां नामघेयत्वेन प्रयानानामारादुषकारकत्वाषि- करणम्‌ २० )

[२० प्रथाजेऽर्पति चेत्‌ ५९॥ पृ

. दशचपूणेमासयोः प्रयाजा अ'म्नाताः-- समिधो यजति, तनूनपात यजति, इडो यजति, ब्ियजाति, स्वाहाकारं यजतीति तत्र संश्रयः क्रियत कै सापिधो यजतीत्याद्िश््देः सपिदादयो देवताबिश्चेषा विधीयन्ते, एतान्समिदादीन्‌ यजतीति फिवान प्रकरतैः समिदा- दाभेः सबन्य उपादीयते, एवशब्दिका दवता प्रकरताबुपदिश्यन्त इाति कं तावसाप्म्‌ प्रकृतानां समिदादीनां यागो विधीयते। समि. दादयश्च देव्ता वाक्यसबन्धादिति। एवं परकृत; समिदादिभिः संबन्पे क्रियमाणे परकरणानुग्रहो-मविष्याति तस्मातपयाजेऽपि प्रकृता देवता भवितुमदताति देवताभाधान्यं यया पाव॑णहम इते ५९

नाचोदिततात्‌ ६० मि

नैतदेवम्‌ नात्र समिदादयघ्ोद्यन्ते ददतात्येन ¦ कुतः द्ितीया- निर्देशात्‌ तद्धितनिरदरेन वा दवता चोद्यते, चतुध्यैन्तनिर्देशेन बा। तज हि ताद्य गम्यते | तादर्थ्यं साति देवता भवति। देवता नाम जात्या काचित्‌ संव कस्यचिद्रपस्य दवता, संव नान्यस्य यस्य यां प्रति ताद्य, सा तस्य देवता द्वितीया दहीप्सिततमे कारके भवति तत्न द्रव्यस्य ताद्य गम्यते। तस्मान्न द्वितीयान्तेन देवताः विधानप्‌ |

अत्राऽऽह्‌ तादथ्यं कस्पयिष्यापः | यथा, विष्णुं यजाति, वरणं यजतीति अत्र विष्णुष्रुण) वा यागः नापि यागाद्थौन्त्र, या

५८ ९९ ] अत्र पषिद्धान्ते म्रन्थः। विष्णु यजाति, ' वरुणं यजतिः इति १२िचोदना अत्रोच्यते { वाक्यान्तरेण वेष्णवयाम्‌] विदितः | तस्यायमनुवाद्‌ः | यदि वा याग

१७४२ दृष्टीकासहितशाषरभाष्यसमेते- [अ०द्पा०६अ० १]

गस्य कारकं यदीप्सतं, तददितीययाऽभिधीयते तेन तत्र कर्ष्यते तादथ्यम्‌ शब्दान्तरेण वा विहितं गम्यते इह त॒ शब्दान्तरविहे- तम्‌ चेषं श्क्यं परिकल्पयितम्‌ ¦ यागस्य कारकत्वेन सम. षति समिदादिश्चन्दकत्वात्तु यजीनां समिदादयः शब्दा वाचका उ. पपद्यन्ते | क्रियायां चाप्सतायामिष्यते द्वितीया यथा पाक्षं पचतीति तसमात्‌ , समिषो यजतीत्ययमथेः, समिश्रनिः कर्तव्य इति यदा यान प्रत्युनुष्टानं चोद्यते, तदा याजरुपदिष्ो भवति यदि पन- रत्र देवतोपदिश्येत, उपदिष्टे यजौ देवतोपदिश्येत तज्रोपादष्टोपदेश् वाक्यं भिद्येत तस्मान्न देवतोपदेश्चः यदा देवतोपदेश्स्तदा पा. न््रवणिको देवताविेंः तदा चोपादेयत्वादेवंशब्दरका देवताथोदयन्ते। तस्मान्पान्तरव्णिको देवताविषेः | ६० इाति श्रीश्चवरस्वामिकृते मीमांसामाष्ये नवमाष्यायस्य दितीयः पादः

अथ नवमेऽध्याये तृतीयः पाद्‌; (८ सौयांदिविङतावतिदिष्टमन्तरे वैकृतद्रम्यादिवाचकषदहाधिकरणम्‌ }

[ ] प्ररतो यथोतपत्तिवचनमथानां तथो्तरस्यां ततौ

तःपररूतित्वादथं चाका्यत्वात्‌ १॥ स्ि°

वैकृतानि कमोण्युदाहरणम्‌ संय चरं निवेपेद्रह्यवचंसकाम इति।

एवात्र विधीयते तस्य प्रकरणसनिधिम्यां मान्त्रवभैको विष्णुः प्राघ्ठः तस्या.

यमनुवादो यागस्तुत्यथ॑ः | चात्र नामेयं विष्णुः द्वितीयान्तस्य यजतित्तामाना-

धिकरण्यामावात्‌ प्रयाजेप्वपि मान्त्रवर्भिको देवताविधिः अश्चिप्रमिद्‌।दिश्धैवमेवा-

नूद्यते संज्ञारूपा वा यद्यपि सामानायिकरण्यमस्ति | सा मेदिका) कित्व. म्याप्त एव मेदकः तदुक्त द्वितीये ६०

हत श्रीमडइकुमारिटविराचितायां मीमाप्तामाप्यव्याख्यायां

टप्टकायां नवम।ध्यायस्य [तीयः पादः

मनरविषय इदानीमृहथ्िन्त्यते स॒ पडद्धः रदयरयपरा मन््राः, मृस्यार्था-

=

--~--------नन

द्वितीये-दति। (अ २पा० २अ०२सू०२) अत्रेति शेषः,

~~~ ~~ न्न ~~ = ~ --~--------~----- --~ न~--- --- -~-- ---- ~ 9 नाकि पकी)

[अ०९पा०६म० १] #मांसाद्र्भन १७४१

पेन््राप्रमेकादश्चक्पारं निवपेत्यजाकाम इति चित्रया यनेत पश्युकाप इति वेन्वरेवी सांग्रहण निवपेद्ग्रामकाम इति अस्ति तु भतो नि वांपमन्न्ः, अग्नये जुष्टे निवेषामीति तथा, इन्द्राय परत्वते नेवारमेका- द्श्चकपाटं निवारेति अलस्तितु प्रकतं त्हिटिङ्घो मन्त्र) स्योनंते सदनं कृणोमि घृतस्य धारया सुधेव करयाप्रे तस्मिन्‌ सीद्‌ापृते प्रतितिष्ठ वरीरीणां मेष सुमनस्यमान इति तचे विकृती चोदक सदिद्यते ¦ किंमविकारेण प्रयोकूव्यपुतोह्नेति प्राप्तपरू अविका- रणति तथा, आमनुगह्यते यत्तौ कतेव्यं, तद्विछताव्िति मडती चाभ्चिव्रीदहिश्न्दौ मयुक्तो तस्माद्धिकृतावपि तावेव प्रयोक्तव्य विति एवं पराप्ते, चरमः सत्य, मरता सथोत्पत्ति वचनमथौनां ढृवं मन्त्र, तथत्तरस्यामःपे ततो तरितं तेनेव मन्त्रेण वचनं कृतेव्यम्‌ वतक तित्वात्‌ तथा प्राप्त इदमुच्यते ; नेतद्‌वभू अर्थ चाक्रायत्व(-

दिति। एतावयी) अश्ेव्रदिच्न्द सू नीवारं नामिद्व्याताम्‌ च-

॥) मिं त= -------~ <~

मिधापिनश्च) जपूृ्भयुक्ताश्च षमः प्रकृतो, समवेतथामिष।यिनेऽप१राय।श्च यदि वोच्यते देवत्‌। वि प२१ तच ह्‌।ऽप्थ्टविवः कवितमङ्ृतिरूह्यते यथ) सुय|येति कपवेद्िज्ञमृष्यपे य» वपुराप रुद्रऽप्ीति। ( प्ख ) कविद्वच नम्यते | मथा प्राजापद्ये, छगाननति कवचिलङ्नातिश्च दिङ्घं च) अदित्यै जु मिति | कवित्मरङ्‌तिवचन+ पेम दवेम्य इति कवििङ्गवचने, प्राम्योऽनि- मिति कचित्र५५।५१(५ यथ घुतनोततणे) घृत देष इद्धम कवचिदम्याप्तः) एकयेकय्‌ति यथा प्रकृ तयुहुर्तने ५५५ १।९ भरयण वचन्तितः इदान वचनोह्‌- धिन्यते | ननु फदुदेवतयीव्य इत्५व५१।पिन्‌। गतावमेतत्‌

उत यत्त न।55श ङ्क तदाशद्कंवते चोदको दिगिषः शन्दचा- द्कोऽभचेदकश् तेत दय चरुं निवेष॑तू * इति विध्यादरिवक्थं विध्यन्तवाक्यै- निराकाडन्षी करिये ववयततमान्धाच प्रयाजादिवरवयानम(पिदेशः | एवं मन्त्रवा- क्यानामपीति पूवः पक्षः| उपकसुपतथा तु पिद्धान्तः जयचोद्कत्वेन

अभे -- ---~ + ------------ ~ -- -- -=~--~-*----~ "*-~ “^~ गणी ~ ---+--~ ~ ~~~ ^~ ~ ----~~ -------* ~ --~ ~

अर्येऽकाय॑तवात्‌--प्रा° त्रयाणां--ग्रकृतिर्ङ्गवचनानमू ह्‌ इत्यथः यथेति-- ्ररृतौ "जप दवीः चुद्धाः स्थ" इति मराक्षण्यभिमश्चनार्था मन्त्रः" यत्र विकृतौ शृतं प्रोक्षण त्‌" इति भितं, तत्र शृत देव श्ुद्धमिः इत्येवं सव।दा उद्यत इत्यथः (अ० पा अ०३५०४ )।

१७४५ दप्टीक(सदहितज्चाबरमाष्यस्षमेते- [अण्स्पा०९अ०२]

श्च्दोऽत्र तु शब्दस्या मन्त्राणां चायेवचनं क।, स्वरूपप्‌ स्व- रूपे हट करपयितन्यम्‌ अयेवचनेन दृष्ट उपकारः तस्मादूहित- घ्य।त्रिवे १॥ टि ङ्ग९।नाच २॥

लिङ्गः खस्वप्यस्पिन्नप भवति पाता वधते रफितान ता .सखा।) इति परत्यक्षं (तरं सखायं वधेमानं प्राम; अतो नायटृद्धिमतिपयदवाद्‌ोऽयष्‌ चेब्दषद्धिमतिषेषस्त-- भ्रातुश्च वर्ण सख्रन्द्‌ ३५। कच तग्र; वणान्तर्‌(पजननप्‌ | सा, एक(रमन ध्र(तेप, दरयोख्। तरपि एतदुक्तं भवाति म्रत्‌- शरन्द्‌ उद्यते, सखश्ञ्द्।प१। अत।ञ्रगम्यते, अन्य उदन्त इति यया, भवन्तः समाम्‌ गच्छन्ति, भवन्तः भरक्षका मवन्तीत्युक्त नन११ गच्छन्प(त गस१त प्च(५१ह।९) भ्रचोह्यते, सखा) इत्युक्तं न॒नभन्य उद्यन्त्‌ (प किङ्कदथैनम्‌ २॥ ( ५। च२। ५।९११।९१९६५२५।५रन॑ ह।५१५६ ६५ %१९६।६।५4करणम || २॥|)

स्थि ताददपथवासितत न्तर चिन्वान्तरं तिष्य

| | जातिन।न(चक यथास्थानम्‌ सिर

३द५।मग्‌(>१ ५) ५६ (नवताच्छ५ श्रक।५ इयि तनद्‌ं विर यते प्ष्डर्‌ः (यि वेदवे भवन्ताति आर्ति भष्कत। मन्त्ः | स्तृणात बदिः परियत्त १द्‌ नामि म। ददेसीरमय। याना दन; स्तृणीत द्रप स०(नत्क। ईनम जनन्य व्रव्न इत इद्‌ चद्कन भप्तः। अत्र द्‌म्‌(रति जापतिः | ६(९प।२५ न(मतिक। गुणरन्द्‌ः तजर संश्चय; 4 म।{तक= उद्य; १(५(तक)9१क।रण ५२ ज्य उवोभावपि सवा त्थानम्‌(६१०५) जा(तिचन्द्‌; सरण) नित्तिकः स्तर्‌- णसापचय व्य २।५।

तत २५ तापसा ह्त्प्‌ पि.नय द२तच्चव्द्‌ा इरेतयुमावेवक्षय। प्रयुरुयत उत स्तरण यु भा चरत्वात्‌ कव्या वद्धव्‌ः वाद

बलवान्‌ | जानिषानतय हि शब्द्चोदुकेः त्रवत॑ते, प्रथक्‌, अददटपन।मवात्‌ | तस्मा नाध्यक्षरातिःयः | ॐ५।।१८६२।।५०।५ | ||

_---~ ~^ -- ^~ -- ~

अथतिदेशस्तवि--अयं सास्ताटसयकिद्धययंत्वादवदयक इयथः

(=-= = 1 ~----- ~~ ~ --- ~~ -- -- - --- - ~ -- ~ *~ »~ ~ -- ---------~~

[अ ०द्पा०रेज०र्‌ ीर्पासाद््चैने १७४५

द्‌ माणां हरितगुगस्तबन्धो वक्तव्यः; व्यक्तपमसावदषटोऽयः तदा पुण्ड- रोकाणामप्यदृष्टायेव हरितसंबन्धो वचनीयो भवतीत्यविकारेण प्रयो- न्यः अथ स्तरणद्रव्यगुणविवक्षया म्रयुज्यते, तत्र पुण्डराकाणामापे स्वगुणो वक्तव्या मविष्याति तदेतद्द्रयमापि हरितशब्दादवगम्यते (करन विवक्षितेति सश्चयः।

कैः तावदपाप्ठद्‌ ' अविकारेण प्रयोक्तव्य इति तते एतत्तावचि- न्त्यते हरितगुणविवक्षया प्रयुज्यत इ।त कृतः दरितश्ब्दस्य मन्त्र भावात्‌ नदियोयो द्रव्यगुण; सीऽवश््यवचर्नयो भवति यस्य यस्य तु वाचका मन्त्रे चन्द्‌।ऽस्ति, गुणा वक्तव्य इति गम्यते। हरितगणस्य वाचको मन्त्रोऽस्ति तस्माद्धारेतयुण वक्तव्य इति

ननु एव स्तरणद्रव्यगुणस्य वाचकः नेत्याह ह्यसौ स्तर- णद्रव्पगुग इत्यनेन कारणेन हरितश्चन्दे नाच्यते कथं तद हरिव- स्व योगण्द्धरित्चन्देनोच्यते एव ह।रित्यं॑श्रत्याऽभिदधात्ति, रक्ष- णया स्तर्णद्रग्यगुणम्‌ श्रतिश्च क्षणाया ज्यायसी तस्मद्धरितयु- णविवक्षया प्रथज्यते विदत नादितव्य इति |

एवं प्रपते, धूमः जातिशचन्दौ नेभित्तिकथ(भावप्यूदितव्य। चत एतदरण्यते स्तरणद्रज्यस्य गणविवक्षया प्रयुज्यत इति यद्यपि दारि त्यं श्रर्या हरितब्दोऽभिवद्‌तिः तथाअपे दृरेतगुगवचनमनथकथू अदृष्टं हि तत्र कर्पन॑ौयं स्यात्‌ तचाद्चक५ संभवति स्तरणद्रव्य- गुणं त॒ रक्षणयाऽभिवद्‌ति। तद्रचन तु ष्टं पयाजनं, स्तरणद्रन्यप्रव्य(- यनम्‌ एवं चेदिहापि स्तरणद्रव्यस्य पृण्डर्‌ाकस्य गणः परत्याययि- तव्यः तस्मात्तद्राचक ऊ।द८०५। रक्त्ब्द ६१

तत एवान्तरागभिणीन्यायो मवदीत्यन्वया सूत्रं ०५त--

लिङ्कदशनाच > जातिनमि्तिकं यथास्थानम्‌ ३॥

इति इतश्च पयामौ विकृतावृहः कत्य इति कृतः लिङ्गः

टृर्यते लिङ्गः भवाति एवमाह विद्वेषं दवनयुन्तणां वपानां २१५

१७४६ दष्टीकासदितश्चाबरभाष्यसमेते- [अ०९पा०२अ०२]

मद तोऽनुब्रदीति ¦ जातिश्चब्दानामूहितानां समुच्चारणं भवति तन्न्त्रा- णामथेवचनपक्ष एव करप्यते उदेऽक्रियमाणेऽनयपरत्वेऽभिच्छागन्चब्दा- वेव प्रयुज्येयाताम्‌ ततरामीषामक्रियायांनां वचनमनयंकमेव स्यात्‌ चातेते छन्दा विधीयन्ते, विधायकस्यामावातु नु भयोगवचनेन विधापिष्यन्ते एवं तद्चदृष्टायतता दोषः तस्मादस्ति, उह हति ॥२।३॥ अविकारमेकेऽनाषेतवात्‌ एके पुनराचायां अविकारमनुमन्यन्ते अस्मिन्नयं छिङ्ग दक्ष्य- ति। तस्येयं ॑प्ाद्निः क्रियते यदि दयेत, आंधोदको बाध्येत | तस्मादनूह इति ४॥ ठेङ्गद्‌५५नाच किङ्खमस्मिन्नर्ये द्यते आप्रेये वेढृते पञ्ावाम्नायते, अप्रपे ग- गस्य वपाया मेदसाञनुत्रूहयति उरदपक्षे विधातन्यं स्यातु विधौयते तु तस्मादनूद्‌ इति अपि चद्मपरं रेङ्कनमग्र षोमीये पञ्च भ्यते, यदेक युपमुपस्पृरव्‌, एषं बाया इति ब्रूयाद्‌ यदि द्रौ; एतो ते वायू इति यादे बन्‌, एतै ते वायव इति यथह भवेदेव. दपि प्रा्तान्न कधातव्य स्यात विश्रोयते तु | तस्मादप्यनूह भवि वेक।र वा तरदुक्तहेतुः वाशब्देन पक्षो भ्या यदुक्तमविक।(र इति तन्न उः स्थात्‌ अस्मन्नय पृवाक्ता देतु; अयं चाकय॑त्वादिति मन्ता ह्यनुरुध्यते चाद्का मन्जाक्तराण अथपराण (द्‌ तान) नस्व. रूपमधानानि तस्मादूहः स्यात्पर्वेणेव देतुना केवरं छिङ्गपरिदारौ वक्तव्यः 8 लिङ्गं मन्तवचेकषाथम्‌ दि ङ्गमृक्तमू अप्रये छागस्य वपाया पेदसोऽनुद्रृदीति, व. म्मन्त्रचिकीषया वियते इतरथा, उाहितत्वादमन्त्रः स्यात्‌ तस्मा. स्पुनदेचनमू

जका मा ०७ ५००५००००००० + +

ता कन ~

॥२।४।१५॥ ७॥

--~--- == =-=

कक 11

विपरिषतेते-पा० (अ० पा० ३अ०१स० १)

[भ०९पा०२अ५०६ परीपांसाद््ने १७५७

नियमो वेोभयभागितात्‌ <

यद्िङ्कयक्तम्‌ , एष ते वायो इति तत्परिहियते यादि हेतम्नो- चयेत, यादे द्ावुपस्पृश्त्‌ , यदि बहूनिति, सवे इमे मन्त्रा एकयुपे भवेयुः उभयमपि मा प्रकृतो मू दित्ति नियमः क्रियते ; यदि द्वावुपस्पुशचव्‌, एती ते बायू इति ब्रूयातु यदि बदून्‌ , एते ते वायव इति ब्रूयात्‌ तस्मा- . देवदप्वङिङ्कम्ति ( ठोक्किकयुपस्पशें पुरुषायतया प्रायश्चित्तविधानाधिकरणम्‌ )

[ | टोक्षिके दोषसयोगादपवरक्ते हि चोयते निमित्तेन प्ररतो स्यादभागिलात्‌ सि०

अस्ति ज्योतिष्टोमः तत्रा्रीपोमीये पञ्चावाम्नायते यदेकं युप

शपस्पशेदेष ते वायो इति ब्रूयात्‌ याद द्रावित ते वायू इति | यदि बहूनेते

ते वायव इति तत्रैषोऽयेः सांशयिकः छो क्षिके वैदिके युपोपस्प- . श्चने प्रायथित्तमुत वेदिकं, अथवा रोक्रिकः इति किं प्राप्तम्‌ रो- ¦ किक वैदिके वाऽनियम इति कथ विशेषानाश्रयणातु

हि विशेष आश्रीयते रोकरिके वैदिके वेति तस्मादनियम इवि वैदिकेवा तथा हि; अस्य मन्त्रस्य सपीपगतेन प्रयोजनामिसंबन्धो भविष्यति इतरथा दूरगतेनाप्रढृतेन परोक्षः संबन्धः स्यातु तस्पै- -दिके युपोपस्पश्चेन इदं प्रायथितमिति

एवं प्राप्ते, बूमः टोकिक उपस्पशेने भवितुमहंति, वेदिके

इतः दा्पसंयुक्तं हि श्रूयत इदं भायधित्तम्‌-युपो वे यज्ञस्य दुरिष्टमा- यश्चते, यद्यपयुपस्परेचङ्नस्य दुरिषएटमामुश्चते तस्मादयूपो नोपस्पृश्य इत्यभिधाय, यद्येकं य॒पयुपस्पशचेदिति समाम्नायते तस्मात्र दोष स्तञ्र भ्रायधित्तमिति। रोकिकि दोषो वैदिके वैदिके हि, अञ्चन- पुच्छरयणे कतेव्यगुक्तप्र तत्कतेव्यं सदकतन्यं भविष्यति सावकाशं चोपस्पशेनप्रतिषेथवचनं टोकिकेऽविरुद्ं भविष्यति

[काणा कोक कनय्ोमकन

|

चानियम इत्रि--पा० > एवं षरसंयुक्तं--पा०

१७४८ इष्ठीकासदहितश्चाबेरमाष्यसमेते- [अण०९पा०६७०६

आपि च, अपृक्तं कमणि चोधते निमित्तेन कथम्‌ यपो वं यन्नस्य दुरिष्मापुश्चत इति यत्कि यत्ने दुरिष तद्रूप आमुश्वते, यत्स॒छृतं तद्यजमान इति सवेमिदं प्श्सायै, विधिपदान्तरेण सेबध्यते | इष्श्चब्द एवैको व्रिधिपरैः संबन्धपमपेति प्र॑सापदेरपि संबध्यमान इह सेनिहितो भवति सनिदहितत्वाच पदान्तरे; संबध्यते खथा, द्ण्टो मनोहरो रमणीयश्च, प्रहर शीघ्रमिति रमणीयमनोहरसब- न्धेऽपि साति संनिदितत्वासरहर शी्रमित्येतेः पदेः संवध्यते एवपिषट- शब्दोऽपि संनिदितत्वारसंबध्यते इष्टे यदि युपयुपस्पृशेदष ते वायां इत्येवमादि प्रयादिति सोऽयपिषट इत्यपवगस्य वक्ता शब्दः अपद्‌ येयं सूत्रावयवन्यार्या, अप्टक्ते दि चोद्यत ईति, ° युपो यज्ञस्य दुरिष्म्‌ धयद्चेकमुपस्पुरोत्‌) इति वाक्ययेरेकवाक्यतया, प्ता युक्ता | अर्थैकत्वदिकवाकयत्व. मिति" द्वम्‌ अथमेदाद्धिने एते वाक्ये स्तुतिस्तुत्थमेद।चायमेद्‌ः युषोवै यज्ञस्य इत्येतया निन्दया प्रतिषेधः बध्यते, तस्मान्नोपस्पृरयः इति य. येकम्‌ ईत्यस्यापरा स्तुतिः दुरिष्टिशब्दः समा्ठिवाचकः इष्टशब्दरेन सो- च्येतवान वा| सोपपदृस्तु समुद्रायतरपिद्धया पापवचनः दुरिष्टं पापमित्य्थैः | यथा दुष्कृतम्‌ | चोपस्पश॑नं निमिततत्वेनानू्यमानं दुरिषटेनोपपदेन विशेषयितुं न्या- य्यम्‌ आर्तवत्‌ | तस्मादन्यथा वण्येते अपृक्ते हि-प्रतिपेषे प्रति, चोद्यते मन्त्र उपस्पशेनेन निमित्तेन प्रतिषेधो ह्युपरमोऽनितिकतेग्यताखूपो प्रयोगाङ्गम्‌ यच्चेतिकतैव्यतार्पं तत्परकरणेन गृह्यते प्रतिषेधस्तु पुरुषाथः प्र हि स्वमावा्ठिचरन्‌ कद्ाचिदुपस्पू- शचेदपि, कर्मंमध्यगतो व। | तत्र प्रतिपिध्यते नापद्प्ेदित तत्र हि पापमाबद्ध- मिति यस्य प्रतिपेधम्तस्य निमित्त प्रायश्चित्त) ब्रह्महण इव तत्रैवं वचन्यक्ति- भेवति, ° ययेकमुपरटसेत्‌ , एषं ब्रूयादिति ! प्रकरणात्‌ यपम्‌ इत्यनुवादः शक्या पेस्यापस््टुमित्यथ। युपानुवाद्‌ः यपस्त॒ निमित्तमतो द्यशक्यः प-

इतीति--इत्यस्य भाष्यकरः कृतेति शेषः इति द्येवमिति-(अ० २पा० स्‌ १४ सु० ४६ ) इत्यघ्रोक्तमित्यथेः > ईइयत्येति--प्रायधित्तविषेरप्यपरा स्तुतिः कल्पनीया कुतः पृवैस्याः स्तुतर्निपेधशेषत्वादित्यथः यस्य चेति यस्थैव पुरषस्य प्रतिपेषोऽङ्ग, तस्यैव प्रतिषेधातिकमणरूपे निमित्ते सतिं प्रतीकारापेक्षया प्रायश्चित्तविधानं ब्रह्महन्तुरिव युज्यते अत प्रतिषेधस्य पुरषाथेत्वे प्रायधित्तस्यापि पुरषाथतं सेत्स्यतीलयाशयः यूपस्य वक्यानिभैत्तान्त- भविऽनिषटं द्रोयति--युपस्त्विति

[अ०९पा०६अ ०४] पीमांसादशे : . -४७४९

क्त चदुपरपशेनं मन्भ्रस्य निमित्त, व्यक्त वैदिकम्‌ तस्माट्लोकिके क्ष, ।षिि [ (र क, यृपोपस्पशने प्रायधित्त, प्रकृतां वेदिके, अमागित्वात्‌-प्रतिपष्रस्या- © [॥ पवगेस्य च, वेदिके संभवतीति ९॥ द्विपारिकायां वि्ृावकवचनान्तनहुवचनान्तपालमन्तरयोद्विवच ~: नान्तनाहाधिकरणम्‌ )

| | अन्यायस्तवविकरेणारृष्टप्रतिषातिलादविशे- पाच्च तेनास्य १०॥ प°

अस्ति पश्ुरप्रीषोपीयः, यो दीक्षितो यदभ्नीषापीयं पहुमालमतं हति तत्र पाञेकत्वामिधायी मन्तः, आदेतिः पाञ्च प्रमुमोक्ते. तमिति तथा पाशबहुत्वाभिधायी, अदितिः पाशान्‌ भरपमोक्त्वेतानिः ति प्रदेती तयोः समुच्चयं वक्ष्यति अस्ति द्विपश्ुविंहृतिः | येत्र ग्वतमारमेतत) वारणं कृष्णमपां चोपधीनां सेघावन्नकाप इति तत्र चोदकेन पाश्चामिघायिनां मन्त्रौ प्राप्त तयोः सख्यः किं बहु- चनान्तोऽविकारेण भरवतेते; एकवचनान्तस्य निषत्तिः उत बह वच नान्तो निवतेते, एकर चनान्त उरहितन्यः, उताभयोरपि प्रहृत्तिर- भिघानविप्रतिपत्तिश्च, उतेकवचनान्त ऊरहितग्यो बहुवचनान्तोऽपि

{ #>4

निवतेत ¦ किं प्रापन्‌ अन्यायस्त्वविकारेण अन्यायनिगदो बहुब-

--~ = ~~~ -+ = नरमयन

क~" -------------“-- - ---- ~ -----------

यया (वेरेषयतु ग्रहवत्‌ इृद्मेवास्याः स्मृतेमृढ, युपचित्यायुपस्पशने स्नायत्‌ इति नन्‌ प्रतिषेधोऽपि प्रकरणात्कमाङ्ग, ° नानत वदेत्‌ इतिवदिति चेत्‌ उच्यते द्विप्ाघनके कमणि बीहिमयं संकर यवमयो देय हत्युक्छम्‌ इहं तु नद्ध प्रयेगो | सोपस्श्चेनकोऽसुपस्परंनकश्च यत्रानुपस्पशैनके स्पथ्प्रतिषे- धोऽङ्ग स्यात्‌ यत्तु तक्षणादयुपस्परोन तद्वाचनिके, तक्षगादिकतैरि इृदमि- करणमुदाह्रणप्रसङ्गेन पवश्चोहः प्रात्िपदिकविषयः इतःप्रमृति वचनविषय एव

पाश; पज्च, पाज्ानितिवत्‌

तयोः समुच्चयं व॒क्त्यति प्रङृतावुभयानिकेर त्यथः नन्वयं ॑पाश्चमन््रः

, -----~-*~---~

[1

तयोः समुचय वक्ष्यति ' इति भ्य यथाश्रतेऽनुपपन्नायेम्‌ कुतः एकवचनान्तबदु- पषुचनान्तपाद्चमन्त्रयोः पादयप्रकाश्नाथेपवेन टाथतया समच्चयापतभवात्‌ अतस्तदभिप्रायमाद~ परहृताविति ननु पामन्वरस्य करणमन्व्रताद्द्विपासिकायां विदरतो प्रत्येकस्मिन्‌ पाश आद्रु- स्यैव प्रयोगापत्तेनोभयोरपि मन््रयो्देन प्रयोजनमिति शट्कते- नन्वित्यादिना

५,१७५.० टृष्टकापसिहिपश्चाषरमाप्यसपेते- [भ०९पा०३अ०४]

.धनान्तोऽविकारेण भवतते एकवचनान्तो निषरतितुमहति कुत; नास्यैकरिमिन्‌ पाच प्रवतमानस्य षट; प्रतिघातः यथेवेकस्मिन्‌ पाश प्रवतत, तथा द्रयोरपि प्रवतितुमहति नासावेकस्य वाचकः, दयोः। एदरपराषश्ोदकोऽनुगरहीतो भविष्यति इतरथा हि, उदयमाने यथाप्रकृति मन्त्रो कृतः स्यातु। दयोः पाश्योः, एकर्सिपिथ पाश्च कश्चिद्धिश्च- षोऽसिति वस्मादविकरेण बहुवचनान्तः प्रयुज्यते, एकवचनान्तस्य निदत्तिरेति १० विकारो वा तदथत्वात्‌ ११

वाशब्दः पक्षं व्यावतेयति विकारो वा स्यात्‌ एकवचनान्त ऊहेन

श्रवते, बहुवचनान्तनि्टात्तिरिति कुतः | तद्थत्वात्‌। यौ पाशे बि.

. छृतौ वक्तव्यौ, तौ परयोगवचनानुग्रहाच्योगपयेन, पयोयेण

.तेत्र गम्यते विशेषः, पाश्षशन्द उच्चरिते कस्य पाञस्यामिधान,

कस्य नेति अविरेषादूद्रयोरपि पाशयोः तत्र तयोः कमेस्वामिसं-

घन्धं द्विती याद्विवचनमेव शक्तोति वदित, नान्यत्‌ तस्पाद्‌ द्विवचनपृहव- बहुदचनपेकवचनं निवतितुमहैत इति ११॥

अगि तन्पायसवन्धासदतिवत्परेष्वपि यथां स्यात्‌ १२॥

अपि त्विति पक्षो भ्यावत्येते, बहुवचनं निंवत॑त यया भरतौ बहुवचनान्तमेकवचनान्तं प्रदत्तम्‌ अन्यायसंबन्धाद्वहुबचनान्तमू। एवं विकृतावप्येकवचनान्तं द्विवचनान्तपृद्यत अन्यायसंबन्धाच बहुवचनान्तं प्रवर्तेत यदि भढृतौ परातिपदिकाथमात्रं पक्षे प्रक- ¦ शितं, - विकृवाचपि तत्पक्षे भकाशपित्व्यम्‌ अथ वहुवचनान्तेनेक- र्वभुक्तम्‌, शृष्टापि वहुबचनान्तेन द्विव वक्तव्यम्‌ तस्मादमिधानविप- तिपत्तिः कतेभ्येति १२॥

---------~-- ~~-------------- (न (9 --5

ता क्यः

करणत्वास्प्ययण स्यात्‌ नाथं उहनेति जपाऽय, पाञ्चोन्मोचनकाठे क्रियमाणा- केक, ® __

..नुक्येव वा अथास्वोत्तराधिकरणं प्रकृतो विचारितायां विङ्तेर्विषयः १० [-११॥१२॥

विपरिवतेते--पा० निवर्त्यत प्र

[अं०९१ा०३अ०४] ममांस(दश्चने | १७६

यथाथ तन्यरायस्याचोदरिततवात्‌ १३॥ सि०

तुश्चब्दस्तभपि पक्षं ग्यावतयाति नामिषानविपतिपत्तिः क्ेन्येति। किं ताह यथाय द्रूवचनम्‌दितन्यं, बहुवनमेकवचनं निवर्तयातापू्‌। तद्धि द्विपारामिधायेनः पावशचब्दात्पर्‌ बहुवचनमकवचनं बान श.

¢ ® ५4 ७५. = = = क्नोति कम॑संवन्धं वदितुम्‌ रोको दि शष्दाथावगमे प्रमाणम्‌ नच कोके दयोरययोबहुवचनान्त एकव्रचनान्तो वा प्रवतेमानो इश्यते तस्माद्हेन द्योः पाश्चयो बहुवचनान्त एकवचनान्त वा प्रयोक्तव्य; १२॥

कथं प्रहतवेक्सिमिन्‌ पार बहुवचनान्त इति चेव्‌-

| छन्दत तु यथाद्धम्‌ ३४॥

यावहर॑नं मामाण्यमभ्युपगन्त्ये छन्दासि, द्शनमतिक्रमितव्यभू1 यों हि दशनमातिक्रम्यान्यद्‌पि करषयतु+ तेन छउनन्दसं छृतं स्यात्‌+ किक, न।पि रक्तणसिद्धम्‌ यदुक्त; च॑ द्‌केनामिधानविमरतिपत्ति- थात्‌ इति >तदेवम्‌ अन्यायस्याचदितत्वावु {हि चोदकोऽ न्याय्यामनिधानात्रेप्रापपात्तपोभेमरापपापे कर कारणम्‌ | महताः करवात्पारस्य, भयुक्तत्वा रच बहुवचनान्तस्य, परत्यन्ञाञमेधान्िग्रति- पत्तिः केयममिषानपिप(तिप(तनेम यदन्धयामिधानमू ) अन्ययाऽ- भिपेयमू्‌ भछठतावेकःर्मन्‌ बहब्रचनान्तं प्रूक्तमामिधानविपरति- पाप कर्तुम्‌ \१ त।६। यत्तन खकं१त वेत्कपषू 1केचानेन चर्कयत। अस्य सिद्धे भयोगेऽथमान्वच्छन्तो यदवगम्यते तद्य; शब्द्‌ इत्यव. रयामः अस्माच पाशद्रव्यस्य मोचनेन सवन्धोऽवगम्पते। तदयंता छब्दस्य भपितुमद्‌ति नैकस्यन बहुत्वेन वा पयोजनम्‌

इह त॒ विदतं पाशस्य पाशस्य यगपद्येन माचनेन संबन्धो बदितन्यः बहुवचनं दवय पाययोरन्या्यमरू कंम।भिधाने इह पुनन प्रयोगः सिद्धः कतु प्रयोग एव चिन्त्यते) क} शब्दः प्रयो-

{६

तुशष्दं एतंमपि-- परा अन्यत्रापि--पा० प्रहृतत्वाचं-पांर तस्याभिं भाने, दद प्रयोगम~~पा०

१७५२ - ` इष्टीकासहितक्चाबर माष्यसमेते- [अ०९१।०६अ ०६]

क्तष्य इति तत्र प्रयोगेऽस्मद्‌ायत्ते किमित्यवाचकं पयोप्यापहे विधय- माने वाचके चायं द्रयोश्छन्दसि दृष्टो बहुवचनान्तः साऽय मन्त्रः परयुज्यमानोऽपञ्चशच एव स्यात्‌, छान्दसः बहुवचनं ्ेत्वपत्यया् रम्यते छोकिके वेदिकेवा। चभिधित्सिते द्वित द्योर्षहव चनं भवति त्था, देवदत्तयन्नद त्ताभ्यां कतेन्यमिति देवद्‌- यन्द तशचब्दद्यादेव द्वितं माप्त, विभक्त्याऽभिष।(स्यते तथाऽपि

द्विवचनमेव भवति; बहुवचनम्‌ तस्माद्धिताव्‌ देतन्य।त ॥१४॥ ( बहु वचनान्तपा शमन्त्रस्य विकल्पेन प्रकरण निवेराविकरणम्‌ ) ] ~ _ _ न, 2 | | भिपतिप्रस। भिकल्पः स्पात्मवादशुणे व्व- [किप न्यायपकल्पनकरग्‌त्व्‌[त्‌ १५ ।स9 असति पञ्चर्जषोभायः द्‌ क्त यदग्नीषोमीयं प्युमाकमत दाते तत्र पा्कत्वामिघाय) पशबहुत्वाभवाय मन्त्रो समाम्ना त। | तयोः किमेकृत्वामिषाय प्रकरणे निविशच, बहुत्वाभिषाय्‌। प्रकर णादुत्टृष्यत उतामाव्‌(प मरकरणमाभान चयेत ६ते। भ्म बहुला भिषाय। उत्कष्टैन्य ३/१ ततः बहूना रं पाञ्चानां माचकः भरकरणे बहवः पाञ्च: सन्ति तस्मासमकरणऽतवध्यमान्‌। यत्र $\ -\ * म~ &\ [ ~ बहवः पाशास्तत्र न।तत ।, यय, युवं {हे स्थः स्वत ईति द६१।५- जमानयोः प्रतिपदं क्‌ ५।।६।१। एते अधग्रभिन्द्‌व्‌ ९ति बहम्प। यजबा- नेभ्यः प्रतिपद्‌ क्थोदिते भरसिपद्विवि(नम्छृप्यत यथा च, प५।ष्गता- वित्रसारस्वतद्यावपूाचनोयाद्यनमन्त्रणन्युल्छृष्यनत) पव प१।ञ्चवहुत्ा- मिधायय१।। एवं भरत) वृमः वेमतिपत्तावेत्यां) का विभतिपन्तिः यत्मृता- वेकः पारः, पाशबहुत्वामिधायी मन्तः एतस्यां विमरत्तिपत्त मन्त्र उत्कृष्यते, नेति उच्वे नोत्कषटव्यः ननु ्रह्तावन्यो मन्त्रः उच्यते तेन सह्‌ विकटो भविष्याते | कुतः। पाञ्चमातिपाद-

{४

गणि भभ ककण का 11

नेदिरे च--पा० 1 विधित्स्यते--पा० अस्ति सोमे पञु--पा० बहुलाभि- धायी यत्र बहवः पाराप्तत्रात्क्न्य इ्ि-पा०

[भ०९१ा०६अ०५] पीपांसादश्चने | १७५३

कयस्य प्रकृतो विद्मानस्वादुत्कपा न्याय्यः ¦ ननु बहुषाश्चवचन एष मन्त्रः | प्रकृतो सेकः पाञ्चः तस्मात्तत्र संभवतीति उच्यते बहूनप्यप्ती पाञ्चान्‌ वदन्‌ बहुत्यःधिष्ठानं द्रन्यं प्रकाञयत्येव | यदिन रकाञ्चयेत्‌, पाव्रविए बहुत्वं गम्येत | परकाशयति चेत्‌, तावता नः परयो जनम्‌ तस्य द्युन्मोचनं क्रियते, बहुत्वस्य, पाञ्चाङृतेवा तस्मात्तस्य धक(श्नं कतेव्पन्‌ तत्नातिपादकेन करिष्यते, नात्करऽधते | अथोस्यते। अस्त्य द्यकञचनान्वं भरातिषपदिकरप्‌ तत्तस्य पमकाञ्चनं करिष्यतीति, अतोच्यते। ई।द्‌ तस्पादन्यत्‌ ययेकववनन्त प्रातिप- दिकं नोत्छृष्यते, पभरकरण।दित्य॒च्पते, सिद्धस्तद्यनुक पस्तदेवेद पिति ननु बहु गचनस्य वहुयाश्चक१थागेऽ वच तस्तादुत्कषटेन््‌ तदुत्छर- प्यपाणमेकदे शल्वास्नातिपदिकमुत्क १पीपि उच्यते गुणे त्वन्यायक- सपना स्यादति, प्रधानं गुणत्व बिमक्त्यथः प्रधनं प्रातपषद्‌- कायः | प्राल्पिरिकाभविचेष विभक्तथाऽमिघीयये सतति प्रातिपदि, कार्ये विभक्स्यर्यन मवेषव्यम्‌ | विता परातपदिकपास्त | अन रम्याप्याभिदितं महति पविक्चपि किपड्कः पुन; भटरतवेव।(भि- हितम्‌ तस्मात पातिषद्‌ कायतत त्रिमक्ट4य। भविष्यति ननु मिदतावति वोदङेन शवं भत्पिदिकतः भात्िपदिकयश्र(- त्त्‌ | वटम्‌ ¦ 'वभढस्यु चारकः वहु चतत मकर तपर्वकाद्क्र चोदका नात्कर्पाप तस्म पवादकम ताद्धदहुरचनमाकष्य- तीपि च॒ ष्कदवनयंकमेव वहुदचने, पवाद तकस्य हि तदन१- चने कंभसवन्धं करत तस्माद्गने वहुवचनेऽन्यायकररपना, प्रथानि मातिपदिकायं) इत दनरन्पास्चन्‌ यद्भु चम वषन- मतिवल्िमित्२५१। तक्करप्यताः तु अरहर भापिपदेकस्य माप दिकायमिथानमन्यास्थं कसतिकव्यप्‌ | अध्य दि गगस्यावाच्यनव्‌ वप यहुप्वं, सनिषनामवात्‌ तस्मालमषृताः बहच्रचन्‌(न्तस्या५ नितेश्र इति १५॥

६१

किदो ~ = +न नन न~ = ----- + ~ ~ ~ ~ ~ ----*~ ~ --------- ' ` ` ~~ - --- -- ^ ' ~ मन्व

#

अआनरभ्याधत दपा) २५

~~

१७५४ दष्टीकासदहितश्राबर माप्यसमेते- [अण्द्पा०९अ०६

परकरणविश पाच १६ पकर गविचेपाचैतदध्यवसी यते, भातिपदिकं बहुवचनमाकषति, प्रातिपदिकं बहुवचनेनोल्टृष्यत इति प्रकृतो हि प्रातिपदिकार्थो विद्तेऽमी षोभीये पञ। बहुवचनार्थं धिषृतिपु तस्मादपि बहुवच-

भे ® =

नान्तस्य प्रकरत। [नवे इति १६॥

उत्करषों वा कियज्ञवादिति यदुक्तं, तत्परिहतेन्यम्‌- ग्य + [भ अथातावात्त नेवं स्याद्गुणमात्रमितरत्‌ १७ युक्तं यस्तिपद्धिधानपुर्ृष्यते, नास्ति प्रकतौ यजमानद्रितवं यजमानवबहृत्वे वा| तत्रन मवेद्िषय एतयोः प्रतिपदोः | इहतु गुणमात्रं नास्ति बहत्वम्‌ अन्यत्त बहुवचनस्य प्रयोजनं, मुचिना संबन्धः चनेकमयाजनमन्यत्तमेन भ्रयाजनेन प्रय॒ज्यत्‌ | दहि, उल्का भकाराननापयुञ्यमाना भस्मना युज्यते तस्पाद्िषमं प्रति- पद्धयामद्‌१।१ १४ @ द्वास्तथ[त चत्‌ १८ अथ यदुक्त, ध(वापृथिन्वादीनापनुमन््रणानां यथोर्कषस्तथाऽ- = ^ ~ £ स्यात तत्परहत्व्यम्‌ {८ नातप [सेर 2 त्वात श्न्द्तात्‌ १९॥ य॒ मू ^. = < \ नेतदलुमन्तरेणेन तुर्यम्‌ दि दशषपूणमासयोयवपृथिन्वादीना- ्ुत्पत्ताः शनब्द्‌ाऽस्ति अस्त तिह पाञ्चस्यात्पत्तौ शब्दः तस्माद्विषम- मनुमन्त्रणेनेति १९ ( द्दापृणमा १५) वहुपत्नीकपयोगे पत्नीमन्तरस्यानृहापिकरणम्‌ ) | | अपृ वविकरोऽदेशासतीयेत २० सि° दपण मस य।२।मनन्ति, भाक्षणीरासद्यध्मावरिंरपसादय, सु घव सभुड(ढ, पत्म सनन्वा555धनाद दीति तत्र, पत्य। सनद्येति चिन्त्यते अस्ति टि यजमान एूकपन्वीको वहुपत्नीकशच। तत्र सवस्य

१६९॥ १५७ १८॥ ६९॥ | ( (क 0५ =. ® ०, प्रत्न प्रतिपाद्यः नवान्‌ तदटतवत्‌, एग द्रबहूपत्नाकेषु परयागवु

-- ~~~----------

"~= „~~~ ~~~ ~= ~~ -----------~-

नन = ^~ ~ 9 नो + ~ -~----~--------~^~ * ~~ ~ "~~ ~ ~ - ~ ~ ~~ ~ --- ~ ~~~ ~^ ~धनन

नग्रहृतौ दि बहुवचनाथेः-पा°

[अ०९पा०६अ०७) मीपांसादृशने | १७०५५

प्रयोगमधिषृत्य पत्नी शन्द उच्चरित इत्येतत्पाशायिकरणेनैव निर्ण॑तिप्‌ | षदं त॒ संदिष्चते | कि द्विपत्नीके बहुपत्नीके प्रयोग ऊहितव्यः परनी. शब्द्‌ उत नेति फं पराप्तप्‌ अभिधानायत्वान्मन्त्राणापूहितन्य इति एवं प्राते, वमः अपूर्वं तु-अपरृतिपुव॑के कमणि, अविकारेण प्रयुज्येत कुतः इकारान्त हीदं परनीमात्रस्य वाचकम्‌ तत्र दिपत्नीके बहुपत्नीकरे प्रयोगे पत्नीश्चब्द उपादीयमाने द्विवचनं बहुवचनं सामथ्यालमामरोति संनहनसंबन्धं कतुम्‌ समाम्नानसा- मथ्य। सतरेकवचनेन क्रियते चात्र द्वित्वं बहुत्वं वा विवक्ष्यते कंक्षणत्वेन हि पर्नीशब्दस्य श्रवणातु चैकपत्नीकालसयोग।दद्वि वहुपतनीके प्रयोगेऽतिदेश्ो भवात यथा, तत्र संख्योक्ता तद्रदिहा ` पीति | तस्माद्विकारेण पर्नीश्चब्दस्य प्रयोगः| अथापि कथाचेदेकत्व विवक्ष्येत, तथाऽपि द्विवहुपत्नीके प्रयोगे संप्रतिपत्यमाव्रादेकवचनाये- मेकवचनम्‌ तदनेकपरनीके प्रयोगेऽतरिरुद्धमिर्यव्रिक(रेण प्रयुज्यत्‌ इति २०॥ ( विकृतावपि द्विबहुपत्नीकप्रयागे पर्नीमन्त्रस्याविकाराधिकरणम्‌ )

[७ | वितो चापि तद्वचनात्‌ २१ सि

~~न ---~ ^ ~ ~ - ~ ~ - ~~ भि ~ 0 नामा मा 9 ७७७

(रतिपदिकार्थे इत्येतयोः साधथिकरने व॑रभितं )अथापि कथंचिदेकवचनं विवक्षिव- मिति-अदृष्टायेमेकवचनमुच्चारितं, पमवेतपररूपानभिवानायै, द्वि ्हुत्वस्यानमिघानात्‌ | यत्र चान्यन्न(भिधानविप्रतिपत्तिस्तत्र पाशन्यायः | यत्र त्वेक ९व मन्बः, त्र पत्नी. न्यायः, (पवित्रे स्थः" इति यथ। | ननु ^ पवित्रयोरुपादीयमानत्वाद्विवक्ितं द्वित्वम्‌ उपादीयमानता पवित्राम्यामुत्पुनाति इत्यादो तयोरिति वये द्वित्वविवकां वारयामः किं ताह त्षमवेतं वदति वदतीति समवेतवचनत्व ऊहो विवक्षितः प्रयोजनमिति २०

१(अ०९पा०३अ०५)।२ कुण्डलितस्थान एवं पाठ भवद्यक इति तन्त्ररलेनानु* भीय प्रकाङ्यते प्रातिपदिकाथों ऽस्तीति तद्वरोन विभक्तिरप्येकवचनं त्रिष्वपि प्रवतेमानमकृतिक्त- एयामिपरायं स्यात्‌ अथ विभक्तिः प्रधान ततो यत्र सा स्वार्॑रमते तशचैव पवितः प्रातिपदि- काथं इति द्विवहुपत्नीके मन्त्र एव स्प्रात्‌ ' इत्यतयोः पक्षयोः किं न्याप्यमियेतत्पासाधिकरणे बरर्णितम्‌ इति (ज०९पा० अ० ५) इयत्रेति रोपः

१७५६ इष्टीकासहिव्नावरमाष्यसमेते- [अ०९१०६अ१९]

अथेदानीं वितां परर्नीरन्दथिन्त्यते किं द्विपत्नीक बहुप्नीके प्रयोग उरहितय्यो नेति ¦ ङ्ग पप्पू द्विबाची बहुवाची वा पत्नी. शब्दो द्विवचनं बहुबचनं चो पाददानः प्रकृतो समाम्नानेन बाधितः इह समाश्नानामावात्ते उपाद्‌ातुमहतीति

एवं प्राप्त, नुमः विकृतावप्यव्रिकारेण प्रयोक्तव्य इति कृतः तद्रचनात्‌ यस्मकृतौ तद्िकृतौ कतव्यमिति तद्र चनम्‌ भृतौ चेकत्व. मविवक्षितम्‌ इहापि द्विस्वं बहुत्वपेकत्वं विवक्षितव्यमिति। तस्माद्विकारः अथवा, तदेव विवक्षितम्‌ तदनेकपत्नीकऽप्याविच- द्धमित्यविकार एवादसीयते।॥२१॥

( प्ाधमस्तामानतिध्यपकषे प्रासा इत्यघ्चिगुपरेषस्याविकाराधिकरणम्‌ ) 5 [कः [> [८ | अध्रिगो सवनीयेषु तद्रत, समानविधानाश्वेत्‌ ॥२२॥ मिण असि सोमे पशुरग्नीषोमीयः, यो दीक्षितो यदभ्रीषोपीयं पञ्चुमाल- भत इनि तत्राध्रिगाविदं मपाश्नायते प्रास्मा अर्चि भरत, स्नणीत बरहिरन्वेनं माता मन्यतामनु पितताऽनु भ्राता, इत्येवमादि यदा चश्री- पोमीयः सवनीया समानदिषानाः, त्रदं विचायते किमध्रिगो, प्रास्मै, इत्येवमादिपदमृहितव्यष्चुत नेति किं प्रातरुषर्‌ ततोऽतिदेश्चः क्रियते अध्रिगो तद्रदिति तत्र यः पलन्वधिकरणे पूत्पक्षः पवपक्षः यः सिद्धान्तः इह सिद्धान्तः उह इति पृवेपक्षः। अविकार इति सिद्धान्तः २२॥ ( नीवारादिसदश्चधरतिनिधिप्रयोमे रतह्यादिमन्तरस्याविकरारण प्रयोगा धिकरणम्‌ ॥)

[ |] प्रतिनिधी चाग्रिकारात्‌ २३॥ सिण

अस्ति प्रतिनिधिः श्रते द्रव्येऽपरचरति, आगमो वा चोदनाथाविश्े- पादिति। सच सदशः, सामान्यं त्चिकीपेति। तद्यदा त्रीिष्वपचरत्स नीवारा उपादीयन्ते प्रतिनिधित्वेन) तदा व्रीहिमन्त्रो यः समाम्नातः)

#^----------------- --~~-------~--- -------- -

[२१॥२२॥

का -क-ा = जण नमकक ~ ~ ~ -----

~ ~~ ~~ भा वण

अप्रिगुः-पार | (अन पार ३अ० ष्सु० १५) (भन्६ पा अ०.१ स० २७१

[म ०९१ ०३अ०९] मीमांसादश्चने . १७५७

स्म्रोनं ते सदनं छृणोमि धृतस्य धारया सुक्षेवं कस्यापि, तस्मिन्‌ सीदामृते प्रतितिष्ठ त्रदीणां पध सुमनस्यमान इति तं प्रति सदेहः नीवारेषु त्रीहिश्चब्दस्य।हेन प्रयोग उताविकारेणेति किं प्राप्तम्‌ अविकारेण व्री दिशब्दः प्रय॒ज्यमानः कायेवता नीवारान्‌ शक्रोति प्रकारशयितुपिति तेषु प्रकाञ्चयिदव्यषु नीवारश्चब्दः प्रयाक्तव्यां मवति। तस्मादहः कतेव्य इति |

एवे प्रप्ते, व्रूमः प्रतिनिधौ चाविक्रारात्‌ प्रतिनिषो चेति, किं- उही कर्तव्य इत्यनुकृष्यते किमेवं भविष्याति एवमविकारो भृविष्याति | तत्राऽऽषेमनुग्रदीष्यते | तस्पादनृहः २३

अनाघ्रानादशब्दत्वमभावाच्चेतरस्य स्यत्‌ २४॥

म्र चैतद स्स्यनृह इति एवमनृहो भरेत्‌ यदि तस्मिन्‌ मन्त्रे वराह हान्दोऽनःस्नःतः स्यात्‌ | अभावाच्चतरस्य, यादे नेदं द्रभ्यान्तर नीवा- राख्यं स्यात्‌ चदथ्रुमयमस्ति तस्मादभिषानसिद्धय उरहितन्यो नीव।रशब्द इति २४॥

तादध्याह्य तदाख्यं स्यात्स॑स्करिरविशिष्ट- तवति >

वाशब्दः पक्ष व्यावतेयति नैतद्स्स्य्‌ह इति। अविकारेण प्रयोग! | कुतः तादथ््यात्‌ | ताद्य, वीह्यथता नीवाराणाम्‌ ये व्रीहौ भोक्षणा- द्यः सस्कारास्ते तछक्षितेषु विशेपेषु कतेव्या; ' तेषां वि्चेषाणां केचि- र्रवारेष विद्यन्ते तदर्थन प्रोक्षणादयः संस्काराः क्रियन्ते | संस्कारै रिविष्टधायं व्रीहिश्न्दा यथाऽन्यषु व्राहेखक्षितेषु भवति, एवमेते- ष्वपि नीवारेषु तस्माद्विकारेण भ्योक्तव्य इति ८५

उक्तं तरखमस्य २६॥ कथं पनब्गांयते, योयो त्रीदटगता विल्लेषः नीवारेष्विति

कि" न----------- ~~

२२३॥ २४ ॥२५॥ | ्रह्यकृतिम्यक्तिसाददयानां व्याख्यानं तत्रैवोक्तम्‌ | क्रीहीणां मेष इत्यस्य

~ "~ ~~~ -----------न-----)

~~~ -~~~-~-~-----~-----

नि

प्रतिनिधौ चेति, छदय--पा० चैतदस्ति प्रतिनिधावनद इति-पा०।३ यथा भव्येषुन्पार

१७५८ दृष्टीकासहितश्चाबरभाप्यसमेते- [अ०९पा०६अ०१०]

` उक्तं तक्वमस्य उक्तोऽस्य विशेषस्य तद्धावः षष्टेऽध्याये, संमान्ं तिकीषां, इति तस्मादप्यविकारः २६ ( पशुगणे ऽधिगुधेषगतानां सरमिद्रम्यवाचकचक्ुरादिषदाना- मनृहाधिकरणम्‌ १२ ) [१०] सप्षगिषु चाथस्यास्थितपरिमाणलात्‌ ॥२७॥ सि° सन्त्यन्िगुभरषे संसर्मेणोऽयाः तद्यथा, चक्षुः प्राण इत्येवमादयः | सूय चक्चुगंमयतात्‌, वाते प्राणमन्ववदखनतादिति द्प्वादिषु पञ्ु. गणेषु किमृहितन्य उत नेति उच्यते नन्वन्यायनिगदत्वादेवायं नोहितव्यः द्र योक्षुषोरेकवचनान्तो यतः श्रूयते उच्यते नायम- धिगावधिष्ठानयोः सूयैगमनमाह ह्यधिष्ठाने सुर गच्छतः तेजो. रषिमिवचनस्त्वयम्‌ एक तत्तजः तस्मान्नायमन्यायनिगदः। द्विपदवादेष॒ वैङृतेषु प्रयोगेषु, भेत्रं उवेतमामेत, वारुणं ढृष्ण. पपां चौषधीनां सेधावन्नकाम इत्येवमादिषु पञ्चमेदात्तेजपो भेदे गम्यगान ऊहः स्यादति पराति नन्वेकास्मन्नपि पञ्चावाषेष्ठानभे- देन भिन्ने एव तेजसी नेस्युच्यते सूयंपस्य चक्ुगेमयत्तादिति, यत्प. छ्रोस्तजस्तद्विवक्षितम्‌ नािष्ठानमेदः पश्वन्तरेपु पशुतेनोभेदादूह इति | एवं प्राते, चरमः संसभिंषु चथस्यास्यितपारेमाणत्वात्‌ संसभ. प्रयेषु यद्यपि पञ्युमेदस्तथाऽपि रदमीनां संसग एतरैकीभ्‌ तास्तेषां रदमयः ययैव पानीयस्य तेङस्य घृतस्य वा स्तोका नानादेशेषु भिन्नाः समानदेश्च एकीभूता भवन्ति तदरद्रमयः तस्मादेकवचनान्त- स्तेषां वाचक इत्यनृहः स्यात २७ टिङ्गदशनाच्च २८ ङ्ख खस्वपि भवति, यथा सेसर्गिणो नोह्यन्त इति माता वधते, पिता) नामिः, भाणो हि सः--इति भाणस्य सिद्धमनहं

प्रयङ्गवादिषु कथं प्रयोग इतिचेत्‌ | यदि व्रीहीणां विकारस्तत ऊहः, यदि यवानां, ततोऽनमिषानमवेति प्राप्त, व्रूमः | कण्वरथतरवदुभयविकारोऽयं, उमय. धर्माणां ग्राहक इति २९ | २७

-- "-----~---------~-~-- "=== ~ ~~न -- ~>" = - ~ ~~ -~ ~---*--~

+ (अ० पार ३अ० ११ सु० २५}, भेदो गम्यत्त। तेनोह~-पा०। मज्जा-पा०।

[अ०९१।०३५० पीर्मासाद्चैने | १७५९

हेतुर्वेनोपदिश्ति तस्मा्संसर्भैणो नोष्यम्त इति २८ ( परुगणेऽचिगुपपगतेकषारन्दस्य यववत्सचमम्पाप्तापिक- रणम्‌ ११॥, | ११ | एकपेन्येकसंयोगादग्पासेनाभिधानं स्यात्‌ २९ ि० असि ज्योतिष्टपे पटूरप्ीषो्ायः) यो दीक्षितो यदभ्रीषोमीयं पञ मालमत्‌ इति तत्राप्रिगुभ॑पं सपा्नायते, एकथाऽस्य त्वचमाच्छय- ता{दिति तद्विष्ती द्विपन्ब(दिष संदिह्यते | किमेकधराशब्दोऽम्यसितन्य उताविक्रारेण प्रयांक्तव्य इति कि प्रपष एकपेत्य यमभ्यसितन्यः | तः एकसं योगाद्‌ एकस्त्वचः प्रकार आ॑च्छ्यता कतेव्य इति तत्र दयोबेह्वीपु वा त्वक्षकछृत्यमानासु नकः प्ररे भवति पययेण हि पञ्चभ्य अच्छ्वन्त्‌ एकस्य त्वं<प।य्ख्यमानायामकेन प्रक(रेणा- ऽऽच्छ्येयु; तस्माद सवमरिपय। भव्ति, अव्रकृतः शन्दरः प्रयुज्यमानः तस्माद म्या्ततव्य इति २९॥ अनिक।र्‌। वा बहूनामेककम वत्‌ ३० वाचचब्द्‌ पक्षा ५परेषतेषे नेतद्‌,स्त्‌, अभ्य।सेतञ्य इति अनि- कारेण प्रयोक्तव्य ६/१ | इतः पए्कष्यवचन एष चन्द्‌; एक्षक्‌- वेषां त्वच इति कि तनक्यभ्‌, एक्काटपदेश्चा घा, पएक्देशोपदे्ो बा वदूनाभककमभवदु यया वहू नामेककाठे कमणि भवन्ति, एकथा गाः पाययताति ए११६।५) एकष्य त्वचः कुर्विति बहूनां त्वेकोकरणं क्षक्यते क0) नक९५।स्त्व चः तस्मादहं पु चवक््वेकं।करगभकषारनर वदत त्यध्यवसेयम्‌ ३० सरं त%८५ स्यारकतासचीऽनकिमेतं तदति तव तपरेष्वायासेन ववदद्धवक्षिवानं स्पात्‌ ॥२१॥

-..--- --.--~--~--~- ~~ -------~-~ ~~ ~ ~ ८७ किय मा ^ ~

२८ ९९ २०

"भश

~~~ ~~~ ~= = => ०००५०, भक

अच्छयता तस्य-ा० व्वच्यपाच्छरयमना्या--पा

१७६० दष्टीकासहितकशषाबरमाष्यसमेते- [अ०९१।०६अ० { १]

तुशब्दः पक्षं व्यावतेयाति। नाविकारः अभ्यसितव्यः शब्द्‌ इि। एककाठे कमेण्यमिधी यमाने सदत्वं त्वचामभिदहिते भवाति ततसकृता- बेकस्यां त्वच्यसंभवाद्नभिपरेतमर्‌ तत्मढृतित्वादुत्तरासां तीनां परेषु वथेमानेषु पङ्चष्वभ्पासिनामिधानं स्यात्‌ ३१॥

( अ्रिमुपेषगतमेधपातिशचलरस्य देवतापरत्वायिकरणम्‌ १२ ) [ १२ | मेषपतितवं स्वामिदेवतस्य स्मवायात्सवत्र प्रयुक्तत्व। तस्य चान्यायनिगदतवात्तव- चेवाकारः स्यात्‌ ३२॥प्‌*

अ(स्त ज्यो {पमञ्प।षोमय पञ्चावध्रवुमपे मथपतिश्न्द एकवनि. गद! परषां शाखिनां द्विबननिगदः तं मरति सश्चयो भवति द्विपा. दिषु प्रुगभेष किमविकारेणेतरशेत्तरशध भयाक्तव्य उत स्वामिप्रः उरहः कतेव्य उत देवतापर ६पि ।२ माप्नष्‌ अविक।रः। कृत्‌ः। भधपतित्वं स्वा(पद्‌वतस्य, स्व।भ पधपतद्वता च। स्व(भिना पञ्युदव. ताभ्यां दत्तः घकदिपित; मेघपतये स्वामिनेऽप्यस्त भवाति तस्य फ।५ कृरिष्यते।।त देवतास्पामपि तामभ्याद्ुत्छष्पत इति याण मपि हिते पयं प्रति, आषिपत्यन समवायोऽस्ति | सव॑त्र चा55पिप्ये १९० प्रयुक्त आ। हिमवत्‌ आ। इमारौमभ्यः एष त्रयाणा भकवचनान्तो वाचक्रो द्विवचनान्तश्च यथा परकृतावविवाक्षितेकलताऽ- विवक्ितद्वित्वश्च सेबन्धमात्रनिबन्धनः) एवं सव।सु विकृतिषु तस्मान्न विक्रियत ३२

६१॥ |

¢ मेषम्‌ ' इत्यत्र चत्वार; पक्षाः | अव्िदरेणा मयोः प्रयागः | व्यवस्थया वा- द्विवन्निगद्‌। देवतायाम्‌ , एकवनिगदो यनमाने | उमौ बा स्वाभि | द्विवनिग्दः परन्यपेक्षया उभ व। देवतापरौ | संवातापेक्षपकतनिमद्‌ इति | त्र धृती पतते -दाषमाह---“ उत्करमी देवतायां स्थात्‌ इति यस्य देवतातचनः) तस्यात्कषः प्ाभरोति एकवनिगद्‌ऽत।नकदेवत्थपु १दु्विति तत्प।रान्यायमन,८छो- स्य | यत्रासि प्रषानमूतः प्रातिपदिकायस्तत्र गुणभूतं क्चनं नीयत इति सर्वा तस्य दृवतात्वमदटृष्रव ३२३

तृर्ती. पन्तं दापमादोते-वृतीयपक्षं स्थित्वा चतुधयक्षस्य दोषमादेयथः ' पाशन्यायं हसययि--यनेति = चच्वनिगद्स्ोःस्पानिवने कारणान्तरमाद--षंवातस्येति

[अ०९१।०३अ०१ २] मीमांसादर्धने १७६१

अपि वा द्विसषमवापोऽर्थान्यत्वे यथारसं प्रथोगः स्पात्‌ ३२३॥

अपि व्रा, नेतदेवम्‌ तयोस्दि समवायः, एकवननिगदस्य, द्विनि- गदस्य तयारेकवननिगदः स्वामिने मयोक्ते, यषां समाम्नातः येषां द्िवन्निगदः समाश्नतिस्तेषां देवते वक्ष्यति तस्माद्विकृतो बः धीषु देवतासु द्विवन्निगद्‌ उरदेन प्रवर्तिष्यते बहुयजपानेष्वेकवन्निगद्‌ उरहिष्यते एवं यथासंख्यं प्रयागो भविष्यति २३

स्वामिनो वेकशम्यदु्कप देवतायां स्यात्पल्यां द्वित यशब्दः स्पात्‌ ३४

धाशब्द्‌ः पक्षं व्यावपयति स्वामिदेवतयोरभयोावाचक इति नेत- देवधर एक एव प्रधपत्िङ्न्द्‌ः, यस्माद्‌द्ेवचनं) यस्मादकवचनं, एव स्वामिदवतयोवाचको भविष्याते नन्वेकोऽपि मघपरिरपर्‌ऽपि प्रतीयते कथमवाचकर इत्युर१ते यद्‌! स्वामिनस्तद्‌ा, मेषपतयें यो मेधस्त मेध्या दुर्‌ उपनयतोते संबन्धः यद्‌! देवताव चनस्तद्‌ा, भधपतये उपनयत मेध्या दुर्‌ इति संबन्धः एष सहृदुचरेव उभान्यां पद्‌ाभ्ां सबन्धुपुत्सहते वचनव्यक्ति मेद्‌ द्र क्यमेद्‌; पभरसञ्यते तस्मात्सा. मिने। वाचक हत्यध्यवस्(यत अथ कमय देवतावचनः कल्प्यते तय। करप्यमान एकवानिगद्‌ उच्छृष्येत, ५कटेवत्य करता तत्र, करणं बाध्येत यजपानवरचने पुनः करप्पमाने द्ैरानमद्‌ उकत्छृ ष्यत्‌ तनव यजमानसोद्पत्योवोचको मविष्वाति | तस्मासकरणानु- ग्रहाय स्वाभिवचनः करप्यपे स्वापिपरस्याह। भविष्यत।ति ३४॥

दवता तु तद [इ(त्तनप्रिवाव्त्ानन्वन्‌-

धकरा स्पात्‌ ३५ (स तुखव्द्ः पक्ष व्यावत॑यात। स्त्रामविचनः | द्‌वतापरा भवेष्याते।

1 == ~--------- “- --- --~+~ - ~ ~ 0 ~~ १99 |

[३६ ३४ | 14 द्&1प१६३ द३तागादपन्त; | आखामपत् कवरकवाय एव तात्रिन धरत अश्च

~ [वि 1]

एकदेवत्यं कु--पा० ६२१

१७६२ टुष्टीकासहितश्नावरभाष्यसमेते- [अ०९पा०६अ ०१२]

ङुतः। तदाशीष्ात्‌ आक्षासाना मेधपतये मेधम्‌, इति देवताभ्यां हवि- राश्चास्यते मेधपतिभ्यां पेधपाज्ञासाना उपनयत ताभ्यामिति यज. मानं मरत्याशासनानुकीतैनमनथेकम्‌, अकर्तव्यं प्राप्न एव स्वा- मिनं मेधः, किमयमाञ्चास्यते नं तेन नित्यमेव स्वामिरसंबद्धेन प्रयो- जनध्रू याग एव दहिन संवर्तेत तस्मादेवतावचनो भेषपतिश्ब्द्‌ इति ३५

= (क ® _ + उत्स्गबि भर्त्या तास्मन्‌ पातत स्यात्‌ ॥३९६॥ उत्यष्ट यजमानेन नायं ममोति केवरं परकौयो रक्ष्यते का केन देवतया सेमन्त्स्यत इति कः पुनरस्य देवतया संवन्धः यत्ताबु- दिश्य परिग्रहोऽस्य त्यज्यते सच यागः पराक्‌ कृतः| तस्माय्यागात्परा- य॑ द्रव्यं नाऽऽत्मीयं, परिर्यञ्याऽऽस्ते आ्मप्रधानं यत्तदात्भीयं, यं प्रत्यात्मा गुणमुतः तादृशे तु भक्त्या पतित्वं भवति | तस्मादेवत. योरेव तत्र मुख्यं मेधपतित्वं) माक्तं स्वामिन इति ३६॥ स्छ उत्छृप्येतेकरसयुक्तो द्विदेवतेऽसभवात्‌ ३७ हते यदुक्त, तत्परिहतेव्यम्‌ ३७ एकस्तु समवयात्तसय वहक्षणर्वात््‌ ३८ अनोच्यते। योदहितती द्रावद्नीषोभौ तयोगणे मेधपातिशब्दः। चात्र देवतासमवतः तस्मिन्‌ कमण्येकस्पे गणाय मेधञ्चुपनयत, इस्यु

नपदानथक्यात्‌ | अपि यजमानाय म॑पपतय यो भवस्तं १६५ दुरः--यज्ञद्ररं, उपनयत | कमम नातव प्रयाजनावयल्वादत्4। वक्वाः | मवरनूय ।क्मच- दियत इति इतरम॑। भ॑ध्वा दुर्‌ उपनयते), मेधपतय मेषे कुमिद्येवमाशाप्ताना दव्यपपन्नों वाक्याय॑ः | चे परकीया देवताये कदु त्क्थत इत्यथायोऽय वनमान- स्य१॥ ३५ || [ ५६१ ॥२७॥२३८॥

स्वामिनो--पान ; चनेन--प्रार मेध-प्द्युः। मेष्याः-लिजः। यद्घद्रार--चातालोतकरयामध्यद्‌शम्‌ \ असमयः- अपरिपृणः ईइतरथेते-मेधपतिशब्द्स्य देवतापरत्वपक्षे, इव्यथः यजमानस्येतति-रवतापरत्ववक्षऽपि मेघस्य पशचयेजमनतंबन्ित्वमधै- टन्धभिति निर।काट्क्षो वाक्याथ॑ः संभवसवयथः

[क९९पा० ६अ० १३] मीमांसादशेने १७६३

संसगित्वाच तस्मासेन दिकत्पः स्यात्‌ ३९

अयं चान्यः परिहारः संसगीं अयमर्थो देवता नाम द्रावथों संख्ष्टो कदाचिदेका देवता भवति यदि द्रयाय परिकल्पितं 1क- चिदद्रव्यं) तत्र द्यं दकता भवति | द्रवयं संृष्टवेकतां यातः त. स्मादेकवचनःन्तोऽपि प्रकरणममिनिविरतेः प्रेण सह्‌ विकस्पेते इहि ३९ एकत्वेऽपि गुणानपायात्‌ ४०

, अन्वारंद्य वचनमिदम्‌ भा तावद्‌ भुदिदेकत्वमथः तथाऽपि भर- करणमनुपरविर्तेतेवेकवचनान्तः प्रातिपदिकं हि तस्य विद्माना- यम्‌ एकवचनं चोपनयनसंबन्धाथम्‌ एकत्वं वाऽविवक्षितम्‌ त- स्मान्न प्रकरणादुत्छष्येतेति अथोच्यते ¦ एकत्वविशिष्टस्य व्रिभक्तेः सबन्धं व्रवीति तथाऽप्यस्मरपक्ष उपप्यतेतराम्‌ सर्वाऽपि हछेकत्व- सेद्ध इति। अथ संबन्धं करोति, एकत्वं ब्रवीतीति तेन विशि. ना, अविवक्षितत्वादविरुद्धं भविष्यतीति अथाच्यते अविव- लितेऽपि वचन एकत्वसंवन्ध एकवचनं भवति, नान्यत्रेति तथा मेषपततिगतमेकत्वमस्य भाव्रेष्यति ततः सोऽनुवदिष्यते तस्माददोष इति ॥४०॥ बहुदेवत्ये पशावेकवचनान्तमेघपतिशब्दस्य द्विवचनान्तेन किकिद्पाः धकरणम्‌ १२॥ )

[ १३ | नियमो बहुदेवते पिकारः स्यात्‌ ४१॥ पूण

अस्ति बहुदेवत्यः पशुः एतान्‌ पञूनादित्येभ्यः कामायाऽऽ. कमत इति तथा वैश्वदेवं धृम्रमालमेताति अर्ति तु प्रकृतावग्नीषो- मीये द्विवान्नेगद एकवन्निगदश् मेधपतिश्चब्दः अत्र चादकमाप्नः संदि- ह्यते किं द्िवन्निगद उरदितव्यः एकवान्निगदा निवर्तत) उतोभावपि

1 कणन

(नका ०१, ~ -न~ + -- ---------~-~ १) ---- ~~~ ~~~ = -~------ ~

६९. ४० || | पिद्धेऽपि पएरवविकरणेऽम्य पूव॑पक्षो यत्क्रियते, तदसङ्गतेः पीप की)

१मा नाम भत-पा० > एकःवसबद्धेऽर्थ--पा०

१७६४ दृष्टीकासदहितश्चाबेरमाष्यसमेते- [अण०्९्पा००६म०१४]

परस्परेण विकरपमानां निविेयातामिति किं तावतप्तम्‌ द्विवन्नि- गदः समवेताभिघायित्वादृहितग्य एकवान्नगदोऽश्क्नुवन्नभिधातुमि- त्येतावता दश्चनेन निवर्ते एष नियमः। आह ननु प्रकृतां दत्व. स्याविवक्षितत्वादविकारेण प्रयोगः परामोतीति उच्यते अविश्चेषक- मन द्वित्वं, नतु तत्र समवेतं गम्यते गम्यमानं निष्पयान. नम्‌ अन्यसख्यापरिच्ेदेन पनः संख्येयपुपस्थापयाति तदस्य दृष्टमेव योजनम्‌ तस्माद्धहृष्वप्युदो भवतीति ४१

विकल्पा वा प्ररुतिवत्‌ ४२ सि०

यदुक्तं द्विवचनान्त उहितन्य डति तद्गरह्णीमः यस्ेकवचनान्तो निवर्तेतति तन्न एकवचनान्तोऽपि प्रकृतिवदिह द्विबचान्तन विक- सिपतमहति उक्तं हि गणाभिपरायं तलपदरतो संसर्भत्वाद्रा देवताना-

[ ®

मेति तद्रदिहापि गणाभिपायातु; संसर्गत्वा देवतानां विकरपेन निवेक्ष्यत इति ४२॥

(कक

( पञ्युगणे, एकवचनान्तमेधपतिशब्दस्याहाधिकरणम्‌ १४ ) 4... % | १४ | अथान्तरे विकारः स्पादषतापृथकतवदि- कामिसषमवायात्स्यात्‌ ॥४ ३॥ सि अस्त्येकादाशिनी, मेवाऽऽग्रयेन वापयति, पिथुनं सारस्वत्या क- रोति, रेतः सौम्येन दधाति, भरजनयाति पौष्णेन, इत्येवमादि अस्ति प्रकृताचधिगुपरेपे, एकवन्निगदो द्िवान्निगदशथ मेधपतिश्चब्दः तस्येह चोदकप्राििन्त्यते द्विवनिगदं ऊटितव्य एव अयेकवननिगदः कि- मविकारेण प्रवर्तेत, उत निवर्तेतेति कि प्राप्न | विकस्पा वा प्रकृति- वदिति | एवं पाते, वरूपः विकार एवैकादशचिन्यां, विकल्पः तत एवेक.

ककन ------~----------~-------~----- ~ ---~~-~--------------------- -------- -----------~-~~~ ~~ -----------~-- ~~~

ननु प्रकृतं द्वितवस्याविवक्षितस्वादिति- अयमपि चयैः प्रायेण गतः | एक. त्वेऽपि गुणानपायात्‌ इति किंतु ततनैकत्वस्याविवक्षोक्ता सर एव ॒हेदुविवक्षाया- मपीति तम्मात्पू्वस्यैवेतत्रथ। जन। विकरणमृत्तरस्यप।दूच।तिकामेति १॥ [४२॥

इष्‌ बोदकप्राप्तिन्त्यते--प।० (ज० परा ३० ५२ सृ० ४०]

- [भण०्द्पा०४अ०१] मीमांसाद्ने , ` १५४६५

चनान्तेन निवतिंतव्यम्‌ इतः देवतापृथक्त्वाद्‌ पृथगत्र देवता अन्यस्य पञ्चोरन्या देवता, अन्यस्यान्येत्येव, नात्र गणो देवतात्वेन तदभावात्संसागिंस्वमापि नारित पदृतो चेतददयं कारणं, एकव चनान्तस्य निवेशे तदभावादिदास्ति प्रततिः यचोक्तम्‌, एकत्वेऽपि गुणा नपायादिति परपक्षमन्वारह् तद्रननं, स्वपक्षः तस्माददोष हते ४२

इति श्रीशवरस्वामिनः कृता मीमां सामाप्ये नवमस्याध्यायस्य

\ 8

तत्तायः पादः

अय नवमाध्यायस्य चतुथः पादः

( पगणेऽध्िगपरेषे समस्तवङ्क्रीयतताप्रकाशिना्थ समस्य वचनाधिकरणम्‌॥ {॥ ) | | पदुर्विंशतिरयासेन पशुगणे तत्मरूतिता- द्गुणस्य प्रविभक्तत्वाद्विकारे हि तास्ामका- सस्यनाभिसंबन्धो विकारा समासः स्पा- द्संयोगाच्च सवारः ॥१॥ प°

अस्ति ज्योतिष्टोमे प्डयरम्रीषोपीयः, यो दीक्षितो यदप्रीषोमीय पषठपाङभत इति तत्राध्रिगुमेष इदमाश्नायते-षट्विंशतिरस्य वद्‌

करय इति तच्चोदकेन द्विप्बदीन्‌ पञुगणान्‌ संप्ाप्म्‌ मेर श्ेतमा- कभते, वारुणं दकृष्णमपां चौषधीनां संघावन्नकाम इत्येवमादिषु

~ -- ~~ - ~ [व

४२॥ | इति श्री मट्रकुमारिदविरवितायां मीमांप्तामाप्यव्याषूयायां इुष्टीकायां नवमाध्यायस्य तृर्तीयः पादः

--------~- ~

~ ~ ०५ अकभा।

अस्मिन्नधिकरणे पश्च पक्षाः पक्षस्य वचनव्यक्तिनिरूप्यते ष्शतिरिति

पश्च पक्षा इति-षडरवविंशतिरस्येयनयोः पदगोरमभ्यास इति प्रथमः। अविक।र इति द्ितीयः। धृर्विशतिपदे वचनोह्‌ इति ततीयः अस्यपदस्योद इति चतुथः समास इति प्म: इति पश्च पक्षा त्रेया इत्यथः वचनन्यक्तिः-तात्मयम्‌

१७६६ दष्टीकासहितशाबरभाष्यसमेते- [अ ०९१ा१४अ ०१]

अयमथः सांशयिकः किं षट्विंशतिशब्दोऽभ्यसितव्यः, किपतिका- रेण प्रयाक्तम्यः, किं वचनमात्रएहितम्यम्‌, अथवाऽस्यपदाभ्यासः, उत समस्य वचनमिति

फि प्राप्तम्‌ षटविंश्तिश्चन्दाऽभ्यसितव्यो द्विपन्वादिषु पश्चुगणपु | फं कारणम्‌ भरकृतावेकस्य पशोः पट्वंशतिवेङ्क्रय उक्ताः इह गुणः प्रविभक्तः पशौ पञ्च षट्‌ विंशतिवङ्क्रय इति तत्र यद्यविका- रेण प्रयुज्येत, इरा वङ्।रभिवदेत्‌ अथ समस्य वचनं क्रियते, तथा षट्‌रदिश्चातिशचब्दो निवर्तेत तत्राऽऽपं बाधितं स्यात्‌ सवाभिवेङ्क्रिभिः शो; संबन्धोऽस्ति पश्ुदरयस्य ताभिः संबन्धः| पश्युदरयं पश्चुः।

ननु पशोः कार्ये यः प्रतो स्थाने, वङ्क्रिभिः सबन्धयितन्यः | तथा हि प्रतो वचनं कृतम्‌ समस्ताभिवङ् क्रमिः पशुदरयस्य संबन्पे कृत एकैकस्य पर्विं्ञत्या सेवन्धः प्रत्यायितः स्यात्‌ अत्रोच्यते

1 रीण

ख,

्निषद्‌ वाक्यम्‌ तत्राऽऽयः पर्षः सबन्धप्रधानः पर्टुशतिरस्यत्यनयोयः सनन्धः)

तस्य शब्दो नास्ति वाचकः येनापरावुच्येत यत्प्रषानं) सर प्रकाडयः तत्राथा.

त्म॒बन्धिनावेभ्यस्येते | एवमल्पमप्राङृतं मविष्यतीति वङ्क्रिशन्दश्य ष्शत्यर्थो द्रह्टभ्यः

हितीयः पक्षः | अकरणोऽयं मन्त्रः, पमाणान्तरण प्रकाशितमयं प्रकाशयति

प्रकाशितस्य प्रकाज्ञान्तरण प्रयाजनमस्ति | एवं यत्प्रकृतं कृत तद्विक्ती मवति, िंचिह्धाधितम्‌

तृतीयः पक्षः षटरविंशतिशव्द्‌ उम।म्यां विश्प्यते सोऽत्र प्रधानभूतः | (तेयो. श्चदेष द्वितीयः प्रकारयते | चाविङ्तेन षटुरविशचतिश्देन पक्ष. प्रकाशयितुम्‌ ) तस्माद्वचनोहः एवमस्पं वितं विष्यति ननु षटुरविंशतिश्चन्दप्रधान्ये वङ्करी- णां प्रथमा प्रप्रातीति-कोऽभिप्रायः। देषा हि सख्याश्ञन्दाः | प्राजिश्यतेः सख्या.

क्न ------------------------------------------------~-.-~-------- ~~ ~~ ------ -- ` ---- 4

किं कारणं--इति क्रचिन्नाश्ल पशोरमिरसंबन्धः-पा० पड्विंशयथः-षटरविश- तिक्चब्द विेषणाथः प्रयोजनमस्ताति-दरटमिति शेपः अतोऽट्टाथत्वादविकार इति द्वितीयः धष् दत्य्थैः , चिहनितस्थानेऽयं पाठ आवद्यक इति भाति-“ दयोध्येषा षर्दिवशति्ष्या प्रकाद्यते ते चाविषृतेन षडुर्विशतिशषम्दनाद्यक्ये प्रकाशयितुम्‌ ' इति

[अ०९पा०४अ०१] मीमांसादशने १७६७

9

नेतर पकृता कृतम्‌ पतौ साघ्तात्पद्विशतया पर्ुसबन्धः | इह पर

सख्यया सवन्ध क्रयमपाण प्राक्षयाञवयवसख्यया सबन्प आनुमानक

(प

स्यात्‌ च्‌ नयायतः १द्‌।वरत्या, एककस्य सबन्धः प्रत्यायत्‌ स्यात्‌ पञ्वर्विगशातरकस्य सप्तवन्लतिरकस्यरचपाप तत्र गम्यत

पौषी --~ ~~~

---- -~ ~~ --------- ~ 0 -"----------~------------न

[,५ [@

प्रवानाः | पिरतेरुमयप्रवानाः | तत्र यद्‌। संरूयाऽऽत्मानमुपसननीकृत्य संख्थेये वतेते, तद्‌। विन। पषटटया स्ामानायिकरण्यं मवति यथ। विंश्चतिगीव इति। यद्‌। स्या प्रधानभूता, तद्‌। षष्ठीमन्तरेण सख्येयक्ञब्देन सामानाधिकरण्यं नाति | पिशतिगेवापमिति यथा इह सख्या प्रघानमुता, वङ्क्यश्च प्रथमान्ता; कथं विना षष्ठ्या सामन।पिकररण्यमित्यमिप्रायः प।र्चोदयतः अत्र छक्षणया सामा- नाधिकररण्य, व।क्येनत्यथः दर्यते प्रयोगः, यथा, इन्द्रानी देवतेति यद्‌। देवत्वेन गुणो विवाततितो भवति) प्रघानमूतस्तदाऽपि विनैव षष्ठया सामाना धिकरण्यं दरयते तथा, द्‌बदत्तविष्णुमित्रयत्नदत्ताः पषदिलयत्र पष॑च्छब्दश्च प्र धानमुतः इतरे देवदत्तादयः शन्दास्तद्विशेषणत्वेन, तथाऽपि विना षष्ठया सामा. नावेकरण्यम्‌ तथा वेदेऽपि १अ।च।शतन्लित्रतः प्वत्पराः इत्यत्र स॒ख्या प्रथानमुता) तथाऽपि विनेव षष्ठया सामानाधिकरण्यम्‌ ननु द्र्य पवत्सरकिये पणाथां | तथा सतति पशव्द्‌) ऽ।कचित्कर्‌। मवति | पश्च।शच्छन्दस्तु विरेषयत्नप्यये. नान्‌ | तस्मारत्तख्या प्रवानमृता |

चतुथपक्षः वडङ्क्रिशाञ्द्‌ऽप्यपद्विशेषणम्‌ ५९१५१ अस्यश्चञ्द्‌ः षष्ठया परायः कथं प्राधान्ये प्रतिपद्यते जाह--यथा इन्द्रस्य तु वीयौणि प्रवोचम्‌! इतीन्द्र पष्ठ वाहत | तच पराथ; | टीकर यथा; चित्रगुर।नीयत्‌।मित्युक्ते वष्ठीनिरदिशेऽपि प्रघानम्‌ एवमिहापि | यत्र दधौ पश वियते तत्र द्वयो; प्रकाशनं कतेव्यम्‌ | तथाऽस्यरन्दन त्रियते पडश्चादितः | सच प्रकाशयितन्यः |

पिद्ध।नतस्द-उभामां वडङ्क्रौयत्ता परिच्छियते , एत।वत्य)ऽस्य वङ्क्रय इति | अस्यशन्द्स्य पषठयन्तत्वत्तर्याशन्दस्य पर्वयप्राधान्यात्‌ तत्र द्वौ पशू, तत्र बुडक्रीयत्त।प१२च्छ्द्‌कः ९।ॐ३ उचछ।रा५तभ्यः | न्‌ पमास्मन्तरणयत्ता शकवधा

मैवम्‌ प्रहृतौ च~--प्।० + पारचोदयत इति--" अआ।म्नातस्स्वविकारात्तंटयासु सवगा भि््षात्‌ ' इति सनै ' ननु पड (चशती इरदयायवाने वङ्क्रीणां प्रथमा प्राप्रति ` इति भाष्येण परि

श्ोद्यत द्दयधेः पष्टनिर्दि्ोऽपीति--चित्रा गावो यत्येति भिग्रहे षष्ठवा निर्दि्ोऽपि पुरषः समासे प्रभावनं भवतीदथैः अस्यरब्देनेति--अनभ्यत्तनेति रेषः

१७६८ दष्टीकासदितश्चाबरभाष्यसमेते- [अ०९पा०४अ० १]

चेवं प्रृतावभिषानं छतम्‌ तस्माद भ्यसितच्य इति अशयासेऽपरि तथेति चेत्‌ २॥ इति चेद्धवान्‌ पक्ष्यति, समासवचनेऽप्राङ़ृतः %ब्द्‌ उचरेता भव. तीति अभ्यासेऽपि, अनभ्यस्तं प्रकृतो वचनम्‌ इह साभ्यासमपा- छतं स्यात्‌ २॥ गुणादथरूतत्वाचच नेष दोषः गुण एष शब्दस्याभ्यासो नाम मत्पक्तेऽप्राढृतः त्वत्पक्े पुनः शब्द एव अङ्गगुणविरोषे तादध्यौदित्युक्तम्‌ अय।स्च पयेतदश्चतयुपादीयते, भविभक्तं गुणं वक्तुम्‌ यच्च श्रत- विर्षेयाऽश्रतं क्रियते, इष्यत एव तदस्माभिः तस्माददोषः ॥३॥ प्षमसिऽपि तथेति चेत्‌ ४॥ इति चेत्पश्यसि, अभ्यास्तवचने चादकोऽचुग्रहीतो भविष्यति का. र्येन वङ्क्रयो वक्ष्यन्त इति सपासेऽपि चादकानुग्रहः काररू्यन वद्क्रीणामाभेषानातु अपि समासवचने यौगपद्यवचनासयोगवच- नोऽनुगृहीतो भविष्पाते तस्मात्समसितञ्या वद्‌क्रय इति नास्तभवात्‌ ५॥ नेत्तदेवम्‌ मम चोदकोऽनुय्हीतः) १द्‌पतिशचन्दभयागात्‌ तव वदितुम्‌ यत्तावत्पशुप्ाधान्ये, तद्ज्ञपतिरन्देन प्रत्युक्तम्‌ यज्ञपते; परविश. षणतया प्राधान्यम्‌ सरूपाभरावान्य ठतणया सामानाधिकरण्यम्‌ | एव्‌ दोषः जदृष्टाचता वा | प्राङतमदृशाथ॑म्‌ सदश्थेत्वे, अदृष्टायतेव दोषः, सत्यां दृष्टाथंतायाम्‌ | पजन्धो वचनेन चंद्तः) यः प्रकारवते | अदृष्टय॑ताऽव्थितेव प्रकृतशन्दुबाघश्च | ता अनृष्ठयोच्यावयतात्‌ इति सवेनामशब्द्‌ वद्क्रिपरत्यवमर॑कः यद्यस्यपद्‌।म्वापतः) तमि प्रामोति यदि तस्यायाः) तानिति १॥ [२॥३॥४॥

(= ~ जडति

=

१(अन १२पा० २० सू २७) अधुना पुवपक्षचदु्टये प्रापिखम्येन दूषण- मनुसदधाति--यत्ताबदिव्यादिना चदुधपक्षे दपणर्माभिधाय तृतीय क्षे दूपणमद--सुल्ये- त्यादिना द्वितीयपक्ष दषयपि--अदृष्ट(थत्वे, इय दिना म्रस्येति देषः + आयपक्षे दूषण- माह~-न चेत्यादिना पल्याय। इति--प्ट्यायाः प्राधान्यमिति तृतीयपक्षे स्ह्यापा एर. प्वात्‌, ˆ तामनुष्ठय ` इति स्यात्‌ प्रते “ता अबुष्टय ` इति निरईशाद्रट्क्वीणामेव प्रधान्यं प्म्यत्‌ इयथः

[अ०९्पा०४अ ०१) मीपांसादशेन | १५६९

एयोगवचनः, समस्य वचनात्‌ संभवति चोदके प्रयोगवचन प्रत्यादूतैग्यम्‌ |. वरीयान्‌ हे चोदकः हि घमोणमुत्पादकः प्राप कश्च प्रयोगवचनः प्रप्ानापमुपमग्रादकः। उत्तरकारोऽथविप्रकषाद्‌- दुबछः तस्पाःद्‌स्यासतस्य्‌ वचनत ५॥

स्वा भश्च वचन बप्ररूत्‌। तथह्‌ स्पात्‌ £

स्व(मिश् वड्क्रिभिः पद्युष्पलक्षितः प्रकते इद।पि तथेवोपरक्ष. यित०५४। सोऽभ्यासवचने शक्यते समासवचने हि प्रसख्या समुदायस्याक्ता भवति तथान स्त्राभिः पर्व उपरक्षिता भवान्ति तस्मादसदेतत्‌ & | वङ्क्र।णां तु परधानव(त्समाईनामषनं सासा- धान्यमधरिमोस्तदधत्वात्‌ स्ति तुन्दः पकं व्याचरतयाति नेतद्वम्‌ अभ्य्तितव्य; षडपि श्रटि५ब्द्‌ हति ¦ 1+ ताद समस्य बद्तन्या वङ्क्रय इति इुतः। तत्र ग्ड्क्रीणां प्रधानत्वात्‌ भाषान्यं दहि तास्ता हरतो ट्‌ युश्चतिरता वर्क्रय ईत्यभिस्बन्धस्तत्राप्ततः पट्‌।यश्च(तिरस्१ति ब्ङ्क्रय। गणतः ताममागताा नः प्द्युरपर। क्तः ।त क(रणमप्‌। रकी (भ।(णत1 दह ५५।जनं) कृत्स्नं प्।न्वेपृद्ध।रष्यत्‌ इत नतु वडत्र(भेगःगतानिः पञ्चावपरक््यमाण किचेदृदृएटमम्यापेक भवात्‌। तस्मान्न पदुसकन्ध) विवक्षतः पूष भावन्य बङ्नरणाभरू अध्रिगो पैङ्क्रथयत्वान्न तस्य सरूवपञुपवन्यः १५।जनपू। तस्मात्समस्य वचनं फमैव्यप्र्‌ एतावतं पर्ेतावुक्तभिति विषृताभतावत्तंव वक्तर्पति। तस्मार्समस्य वचनं कपट्पामाति तासां रत््वचनात्‌ <

तासां वङ्गा त्स्ययुर१) पद्यूनध्‌ ता अनुष्ठुच।- ८८५।बधतात्‌--इति, १०५ तिच द्र स्वाः भयत्नेनोद्धुतन्या इति इतरथा षडविंतिरसय वङ्करयस्तं प्रयत्नेन दिगचि्कुषादिष्येवमामिसं- बन्धा भवेत्‌ प।द्‌ रल्यत्‌) ता कपहवन्त्राय मात्ततनाद्र्वत्‌ | ९६

1 नन ~ ---- =-= ---~-----~--~ = ०---------- कणमनय्कण

०-७9-4 ~ = ~

9 ६९ ३२३

१७७० दु्यौकासदितश्चावरभाप्यसमते- [अ०९्पा०४अ०)

8

षडविशतिरस्य वङ्क्रयस्ता इति वड्क्रीणां प्रतिनिर्देशः कायः | तस्मात्तासां प्राधान्यापति

अपि वरस्निपातिवावलनीवदान्नतिना- पिधानं स्यात्‌ ९॥

आपि त्विति पक्षन्या्त्तिः न॑तदेवं, समासेतव्या वङ्क्रय इति| किं ताई अविकृतः षटायशच।तेश्ब्दः प्रयोक्तव्यः कृतः अपनिपा- तिष्वात्‌ असनिषात्तः दह्याच्रगुः करणतरेन निद8प१ यदि हि करणत्वेन निर्दिहयेत, तताऽनेन मरकाचिप कतेग्यम्‌, प्यानादनेति मन्तरान्तेन कमेस्तनिपात; स्यातु तत्राशक्यमविङ्तन यौगपद्यं कतु- मिति विक्रियेत, अभ्यस्यत वा अय पूनरेतदकरणं क्रिथमाणानुब्रां नयनकाटमधिगुवचनमनेकरिमन्‌ प्रच; चदकेनाज निपतितम्‌ तत्रैषां स्वसंख्यावर्त५टन्कर)रभिषद्‌ तमशक्तं निभतिपन्नरूपं ततु पस्मान्न.तदर- सक्र गापियत्ता बदूतव्या तदि षट्‌।१्रतिसंर्याया सबन्धः कतेष्यः यथा; द्िपत्नाके बहुपर्नीके वा प्रयोगे परनी्चब्द एक्वच. नान्तो संख्यया पत्नीः परिच्छिनात्ते परिः तदि एकत्वेन सव- ध्नाति ¦ एवमिहापि तस्माद्तरिक।(रेण पयायः एवमविकारे, अ- भनुग्रहीष्यत ६१॥

विकारस्त्‌ १४३५८ यजेमानवत्‌ १०॥

त॒श्‌व्दरपक्षा विपरिवत॑ते नाविकारः उदः कतन्य इति तस्स स्यष्वाहत्य तत्सं॑ख्योच।यप) तत्र वचनपामःण्धाद्विमतिपन्नपर्पा- | < | जकरणेनातरिधुणा भकरणं त्मास्नानालकसणिन उपकव्यम्‌ | तत्के) यथा शकयुयात्‌ न्‌ रातोत्ययमिति, फियादयानेन यथा समाग्नि पद्रमिपानम्‌ | तत्र वप्रिपडवेशत्यनिषानाद्ददं वथा प्रक्रत) तेवा विङतावप( ते यदि वडक्रिषड2शलो; समदेत्‌।५ता नामत्रिष्यत्तत्‌ोऽदृष्टाथतामवकस-

ध्यानेन~पा० 1२ तस्मान्न वड्कणा-पा० ।वेप्रपिपात्तसदट्याक्स्प- पा अय- मिति--अपोक्षायामिति रेपः अभिधानमिति--जभिधानकरियामातरं श्क्यं कुं प्रकाशनं) भकरणमन्त्रतादिः्याशयः

[०९१० ४अ०१] मीमसाद्श्चने। १५७१

कस्य शब्दस्य प्रयुज्यमानस्य ऽय(उभ्युपगम्पते यथा, प्रकृता त्नीश्ष्द्स्य. स्विह्यऽहत्य षटूव्रिश(तराञ्दाऽनेकस्मिन्‌ पश्चा पयुञ्यते फिंतु चोद्केनेह पादतवचनं प्राप्यते | तत्र यन्न्याय्यं तक्चोद्कः भाष. पिष्यति, नाऽऽह्य षट्‌ विंशतिशचब्दभ्‌ तन्न्याय्पम्‌ यत्पकृतौ विवा्तितम्‌ भृतो बङ्क्रं मापियत्ता कथिता तम्मदिह सा प्रदिश्यते |

नन्वेतदुक्तं नाधिगोः करणत्वेन निर्देश्च इति यदाचन करणं, तदा कथमय वदुक्रयत्तावचनः श्रत्या षद्ूविशतिसंख्यावचन एव भवितुमहतीति उच्यते यद्यपिनास्य तृनीयया निर्देशः, तथाऽपि ममोगवचनेनोपगहीतः साधक। भवन्‌ कमन्यं दृषटमुपकारं करिष्यत्यन्यः तोऽबदानप्रकाश्चनात्‌ अत्राच्यते नास्यावदानेरमिसवन्धः प्र$त- यागप्रयोगवचनो यागेन संबध्नाति तत्र हृवरिःसकीतंनं दृष्टं प्रयो- जनप्‌ षड्पिशतिशब्दाऽपि तत्स्तुतये भवरष्यतीति |

नतदेवपिति स्मः | पकरणाद्यागमात्रेणाभिसवन्पे सति ऋत्विजां मेष इति गम्यते लिङ्घान्त॒ शपितपेषमनमध्यवस्यामः तथारूपागि ह्यत्र वाक्यानि, देव्याः क्रमितार उत मनुष्या आरमध्वरापिति। तथा, षद्‌- विंशतिरस्य वड्क्रयस्त। अनुषयेर्स्यावयतादाति तस्माट्ङ्कर यत्ताव- चन एषः, ष्ट्ुप्रिरतिसख्यावचनः यथा, यजपानश्ब्द्‌ एकयज. मानवाचिनि स्वसख्यावाच्यकवचनमिति ढृत्वा द्ियजमानके प्रयो. गे स्वसर्यावचनमदेशाद्‌हः [क्रयते) एवमिहापीति १०

अपृवत्वात्तथा पर्याम्‌ ११॥

यदुक्तं पत्नीवादति युक्तं पल्यां, तत्रैकपनौके यजमाने प्न शब्दः समाम्नातः द्विपत्नीके वहुपत्नीके प्देश्नाद्धवति यथा, एकस्याः पल्या; स्वसंख्यावचनः, एवं द्रयोवहूनां स्वसख्यादचन हति | तस्मादरेषम्यं पलन्याम्‌ \| ११॥

"^ - -~-----------~-~-~~------~- --~-~~-----~--- ~ --~-*~~--~-~--~---~----~--------~~---~~~--~-~----"~~-=--- (=-=

येम अति सपवेत।ऽवदानप्तनद्धो वङ्क्रचय॑ः स॒ स्वमावात्षङ्विंत्थैव परिच्छिन्नः तस्यावदातुः संस्कारा दष्टाथेभेव प्रस्मरणम्‌ एवं ताप्ताममि गुगत्वात्र- काशने प्रकृतौ, तद्वदप।ति १० [ ११ |]

बका ननम ममक जर -9-9 > 9 ~- ~

प्रकृतियाग--पा० उपदूता--पा०।

१७७२ इष्टीकासहितशाबरमाप्यसमेते- [(अण्द्पा०४अ० १]

आम्नातस्त्वविकारात्तख्यासु सवगामित्वात ३२॥

तशचब्दाऽन्यं पक्षमवतारयात, समस्य वचन, सख्याहः स्यादिति। यथासमाम्नातषद्‌ंशातिप्राततिपादेक परयाक्तन्यम्‌ एवमावकारे, अ।- षानुग्रहो भविष्यति प्रविभक्तं गुगमाभवदितुं वचनमृदिष्यते षड्‌- विंशती एतयोवेङ्त्रय हति ननु षटविंशती दर्यभिषाने वड्क्रीणां परथमा प्राप्नाति |

उच्यते | यदा षडुर्विञ्चातेगुणः प्रघन्यन विवाक्षितो भवति, बदिः शेषणा संख्येयमृच्चायते, तदा प्रथमान्तेनापि रक्षणया संख्या ति. शेष्यते यथा, इन्द्राभ्नौ देवतेति यदा दिवरेश्वयकर्मणोऽर्थो गुणो वि. वक्षितां भवाति, तदकरचनान्तं द्विवचनान्त एवेन्द्राग्नी इाति शब्दो लक्षः णया विश्िनष्टे तथाच प्रयोगो दृश्यत, पञ्चपश्चाहताख्िदरतः सव. त्सराः, पञ्चपश्चाशतः पञ्चदशाः, पश्चपश्च। रतः सप्तदशाः, पश्चपश्च।रत एफा्विशा इति सख्यावचनः शब्दा क्चिरत इत्यनेन लक्षणया विद्चेष्यते | यथ। देवदत्तयज्ञदत्तविष्णुमित्राः पपंदिति एं षटूविंशती वङ्क्रय हति एवरमविक्रारशथ मविष्याति सवेवदुक्रिगाभी षटुर्धिश्चतिशब्दो भादष्यतीते १२

सख्या त्वेवं प्रधानं स्याद्ङ्क्रयः पुनः प्रधानम्‌ १३॥

ननु षडविंशती इत्यभिधाने वङ्क्णां प्रथमा पाञ्याति। कोऽथः गुण- वचन। हि कश्चित्सरसष्टगुणवचना भवति द्रव्येण | यथा शुह्कः पट इति कश्चाने- पकृषटगुणवचनः यथा दक्टध पटस्यति तच प्राम्िशतः पसष्टगुणक्चनाः पश्च गावो दश गाव इति ' विशत्यादयम्तुमयवचना; यदह द्रव्यं प्रधानं, 'वद्कयः इति प्रथमाबहुवचननिर्दुशात्षड विशातिङव्देनापि प्रथमाब्रहुवेचनान्तन मविततव्यम्‌ ¢ गुणवचनानेःमाश्रयतो लि्कवचनानि मवन्ति इति दुष्परिहुरश्चायम्‌ अतोऽ- न्यः पक्त आश्रीयते | निष्ट गुणः प्रभानमृतः ददुविशतिरित्यमिधी यते नन्वेव वङ्करय इति प्रयपा प्राप्नाति | प्रष्ठा मवरितव्यम्‌ उच्यते ¦ शक्यपरिहारमिदं चोद्यम्‌ तत्परिहनं माष्यकारेण १२

संख्या त्वेवं प्रधानं ्रयाद्रद्क्रयः पुनः प्रधानम्‌" इत्युक्तम्‌ नन्वेवं पति

वदुक्रिगामी च~-पा०.। तत्रेति-संख्याशब्देपु ये प्रार्विशतेः, ते द्रव्यसंसृष्टगुणव- चना एवत्यथः इत्युकमिति--इति सिद्धान्त नि१द्व्याट्यातमित्यथेः

[अण०्९्पा०४अ०१] पीमांसादशेने | (७७३

स्त्वं निर्देशः कतो भवाति षद्विं्चतिगुगः प्राघान्यन विवक्षितः तद्विशेषणत्वेन वङ्करी गागचारणम्‌ बडङ्क्रयः पुनः प्रहृतो पधानं, संख्या तदुक्तं, प्राधान्यमधिगेस्तद यत्वात्‌ तासां दृरेस्नवचना- दिति तदेवं परकृतिवदमिधान्‌ ठृत भवेत्‌ तत्र चोदक एव बाध्ये तस्पात्समसितव्यमव वचनमिति १३ अनाम्नातथचनमवचनेन हि वडकीणां स्यानिदशः १४॥ खस्वप्यस्मिन्‌ पक्षे सवेपेवाऽश््रानपुच्यते, अनाम्नातवचनमपि प्रतीयत इति, षड्वरिशती षडटुविंशतय इति अथ द्विवचनं बहुवचनं बा- ऽथार्षतया क्रियते, नैर्वं तासां वङ्कणां कास्येनाभिधानं स्यात्‌ १४॥ अक्यासा वाऽविकराराच्स्ात्‌ १५ वाशब्दः पक्षं व्यावतयाति समासवचनम्‌ अभ्यासः स्यात्‌| एवमाविकारो भविष्यति तत्राऽऽषचोदकाबनुग्रदीष्येते। सवे समा- म्नात कृतं भविष्यति ¦ केचलमस्यर्‌ब्दोऽभ्यसिष्यते | करस्ना वड्‌- कयोऽभाहता मावष्यान्त॥ {*५॥

कषा ~ ~ ~ --= ~

धटूविशत बहुवचन र।प्नाति। उच्यते | मयत्र प्रत्ययेन प्रातिपाद्कंनापात्त बहुत्व विशेषश्च | तत्र वडक्रय इति य॑त्तद्र बहुत्वं, यच्च विद तिप्रातिपदिकगत विशषर्ूप, तय।- रेकं वरक्रिद्रग्यमयिक्ररणम्‌ | अतस्तया्विशेषणविशेष्यमावां युक्तः | यत्तु १।दशतावक- वचनं त्यक्त विशेपणस्य॑कत्वात्‌ स्वभावा द्विरात्याद्‌नां स्व।भधयत्तरूयाग्राहित्वमेव तु द्रव्थस्तष्याग्राहिन्वम्‌ तयथा †िरातिगाव। गच्छन्तीति द्वभ्यमेव प्रधान बहवचननिर्देदात्‌ सष्याप्रायान्ये हि तस्थेकतवाद्च्छतीति प्रप्नोति | त्वत्पक्षेऽपि तुर्यम्‌ | पख्याप्रा्ान्ये हि वङ्क्रेषु बहुञरचनं स्यात्‌ | त्ष्याविशषणत्वात्‌ | जथ बहुवचनाप्वितामिवड करिभिः पश्चात्पाडं रतिप्त्या लक्ष्यते ममाप्थक्रकचने।न्वता धडदातिर्मृडक्रिविरेषणम्‌ | अथवा, पटशतिप्र।त१।द्‌केन।क्तत्वाहहु वचन नतृत्तम्‌ निरदेश।थमेकवचनमेव युक्तमिति ननु द्वा बहव ईइत्याद्‌। प्रातिपद्‌क्रनोक्तत्वाद्‌- द्विवचनबहुवचने प्राप्नुतः उच्थते अन्यत्र तद्रकष्यामः) नंह।तप्रसङ्ध हृष्यते १६॥ | १४॥ १९॥

१८अ०९्पा० भसन १सु०७)।२ (अ ९पा० भजर १सू० ८) अनष

तथा-पा०। तासा-पा०। गच्छतीति प्रप्रोतति--गच्छतीत्यकचनं प्राप्ति तस्माद्धाव एव प्रधान. तथाऽपि रविदतविकवचनमेव तद्वरकृतेऽपीति भरन्थ पूरणम्‌ नेदतिप्रसङ्ग इष्यत

इति-नेद प्रपञ्च्यत इत्याश्यः।

पिरि "~~--------- ~ --------- ---~ -~~~~--~ ~~~"

{७७४ इष्टीकासहितश्चाबर माष्यसमेते- [ज ०९्पा०४अ०२]

पशुस्तवेवं प्रधानं स्पादयासस्य तन्निमित्ता: स्मात्समास्शब्दः स्पात्‌ १६

तुश्रब्देनावधायते | ननदेवम्‌ समस्य वचनमेवेति ¦ कथम्‌ एवं सति पश्यः प्राधान्येनात्र निर्दिष्टः स्यात्‌ पञ्चाः पशोः षडटुरविंशतिः षड्विंशतिवस्करयो कथिदषद्धिरतिवर्क्रिः प्शयुरिति पशोः सं- ख्यासबन्धेऽभिधित्सित एवं वचनं भवाति | नच प््ुसंख्पासबन्ध, पतो विवक्षित इत्युक्तम्‌ इयत्ता बङ्क्रीणां प्रहृतो वक्तव्या इहा पि सेव चोदकेन प्रदिश्यते तेन नाभ्यासः सह पञ्युनिमित्तकः तस्मात्समस्य वचनं वङ्क्रीणां कतेव्यमिति १६ ( अश्वमेध ऽश्वविषये वड्क्रीयत्ताप्रकाशन।थ वेशोषिकमन्त्राकरणपते त्रयाणां पशू

नामर्थ, षडसीतिरेषां वङ्क्रय इति प्माप्तवचनापिकरणम्‌ )

[२] अशवस्य चतुचिशत्तस्य दचनदधिगेषिकरम्‌ ॥१७॥ १०

अस्त्यश्वमेधः ¦ तत्र सवनीयः पद्यः, अश्वस्तृपरगोपृगौो अस्ति तु प्रङृतावप्नीषामीये, षटुरविंश्षतिरस्य वद्क्रथ इति वचन्‌ तदिह चोदकेन प्रापत्‌ तत्रास्य चतुिशद्रर्क्रयः तूपरगोमृगयो; षड्‌ विकतिः अस्तितु ऋक्‌ समाम्नाता-चतुिशदरानिनो देववबन्धोवं- ट्कर।रण्वस्य स्वधितिः समेति अन्दर गात्रा वथुना कृणोत परुष्प- सुरनुघूष्यािशस्ता, इति तदिद्‌ सेदिद्यते किमम्वस्य वेरोषिकमिदं वचने कनेव्ये, तूपरगोमृगयोः समासेन, उत सर्वेषामेव समासवचनम्‌

ननन ~--------------------------------~---------~--~----~ ~ -~- -------~- ---------~------ ननन ~ यभ

१९ |

अये तावत्सिद्धान्त एव 'चदुश्चशद्वानिनः' इत्यनया ऽवदय वड्क्री यत्ता प्रका- शयितम्या | जौनथकयमयात्प्रकरण।नुमितेन वाक्येन प्रापितत्व।त्‌ ननु प्रतिषिद्धेयं ¢ चतुर्िशत्‌ ! इति उच्यते विधिपूर्विकेयं प्रातिरिति विषिप्रतिषघयोर्विकल्पः पोडदिवदिति पक्षे तावद्नया प्रकाशनम्‌ | यच्वथात््राप्नाति तत्प्रतिदषेन बाध्यते यथा, व्रत्येऽहनि मधुमापताशने .।

^~ -~----~~-------- -+~ ~ ------

क्रु. सं. (अष्टट० २अ०३व्‌० १०) आन्थक्यभयादिति-मन््रस्य प्रकरणाम्ना- नानथक्षयभयादित्यश्ः

=== > ~ ---------- = == ~ = ~ 1 (~ ~ ----- ~

[म०९पा०४अ०२] भीमांसादशेे ) १७७५

किः प्राप्तम्‌ अश्वस्य 'चतुद्धिरदरडक्रयस्तस्य वैशेषिकमिदं बवनं कते- व्यम्‌ कस्मात वचनात्‌ एष, चतुकषिश्द्राजिनो देबबन्धोरित्ये- तद्रचनमथेव दिति इतरथा, एतद्रचनमथेकं स्यातु तस्मादेशेपिकमश-

स्येति १७ ॥। ¢ [ तत्परतिषिध्य भ्रूतिनियुज्यते सा चतुखशद्र- क्म चयत्वात्‌ १८ ि० ^ ^~ ® ^~ < 9 तरमतिपिध्य भकृतिर्नियुज्यते, प्रकृतं यत्छरतं वचनं तत्कतेन्य. मिति कथम्‌ चतु्सिश्चदिति ब्रूयात्‌, १द्‌वश्तिरित्येव वब्रूया- दिति। सा नियुज्यमाना चतुन्चबरद्राच्पत्वाद्रारयतिं शब्दम्‌ तस्पा- ® क, =, # [ [| [+ [] © ततिपिद्धत्वाद्रचेपेकं वचनं कतेष्यं, सापासिकं वचनं कतेव्यम्‌ ननु, पद्‌ वैशतिरित्येव बुयाद्रिति वचनात्तिषिद्धेऽपि वैशेषिके घचनं कर व्यमिति नेस्युच्यते हयय॑षड्‌दशतिशढ्द्‌ो बिधीयते पि, तहं यथाप्राप्तं वचनमनूद्यते : कथमवगम्यते एवकारकफरणातु नन्विहाऽऽनुमानिको विधिः प्रय्तेम प्रततिषेषेन बाध्यते उच्यते विविय- दि ने।ध्यते | अपि चान्यदेतदानुमानिकम्‌ , इदं ठु प्रत्यन्षभिति | तिषिश्चेन बाधि शक्यते एवमुभयप्रा ठौ स्तितायामुत्तर। चिन्ता चेतत्पूवपक्षसूत्रं, पमाम्नायस्य बट्वत्वात्‌ तथा पक्षव्यावत॑कस्य दुशाढ्दृस्यं च।त्तरत्रामावात्‌ | १७]

ककन + -- ~ --~ ~~ ~~~ ~~ ~+ ------- ---~ ~~~ ,"------~----~--- --------*~---~--~~-------~ ----~ ~~

तत्मरतिषिष्य ईद श्रयते, चतुश्लिशदिति ब्रूयात्‌, पडंशततिरित्यिव नूषात्‌! इति तत्र घश्यः। तमस्ता ऋक्‌ पतिषिष्यते, जवध्यापि तमस्य वचनं, उत चदु; सिरत्यदप्रतिषेवः अश्वस्य तरोमिकेवचनं.पडरतिरिति तत्र पिद्धान्तेनेपक्रमः तत्मतिपेध्य ' नदु षाडञ्चतिरिपि त्रन्‌ निगदे परडयतिरिति ब्दस्य ८५ ब॑वयति पवपक्षवादौ ¡ तस्य कमावुषठान, तूररयोदमयोः सामातिकव-

यथा प्राप्तिवचनं-पाः० ¦ बध्यत इति-ददं तावद्परश्षणम्‌ यदि विधिनं स्यात्‌, तद्‌ प्राप्य मवाल्तिपधोऽपि दुःसिथितः स्यादिति \ एवं तावद्वार्तिक्कारा भप्यमनादय स्वथं प्रथम. सुत्रमधिकरणान्तरपरतया न्याद्याय " तस्तिपिष्य ' ह्यादिस्ूत्रान्तरेरपिकरणान्तरं न्याचिख्या- पवस्तश्य विधय तावस्प्रदशयान्ति-इद्‌ श्रयत इत्यादिना समश्य वृ चनमिति-पक्षे समस्य वचनं पक्षे वैरेषिकमित्यथैः वैरेषिक्रेपि-जश्वविषय ' पड्विश्यतिवाभमिन। देवबन्धो ' द्येवं विहृत

वैदेपिकमन्वः तूपरगोगगयेस्ु द्विप्ाराद्नयो: ' इति समासषचनमित्यथंः

१७७९ दष्टीकासदितश्चाबरमाप्यसमेते- [अ०र्पा०४अ०९]

यथाप्राप्त एवकारकफरणमप षट्वयतित्ब्दः प्रापुः षड्विशति- सरूयाभिषानं प्रकृतो कृतम्‌ इहापि तदेव पराम्‌ षटुर्वेशतिश््देन तत्मकृतो ठक्षितमिह।पि षड वशतिशग्द स्तद्टक्षणायेमेवोचारितः षड. विशतिसरूपापरेऽनेकोऽ्थो विधीयते चतुषि शलातिषेधः षटुरविंश- तिसंख्यावचनं तत्र वाक्यं भिव्ेत भिद्यमान रएकवाक्यरूपं

।ध्येत करि ततु साकारक्षत्वप्‌ चतुर्षिशदिति त्रूयातु ) षड्‌-

[ 4

14श्तिरत्यव ब्रूयादिति एतद्धि वचनं चतस्िशद्रचनामावे प्राप्मेव

५) [१

सतकतेव्यतया परात्षध प्रच(सतमुचायत्‌ तदवमक्रवक्यतापापद्यते | सकव्‌[क्यता सख्यापर्‌ बाधिता स्यातु अनकायथावधान चान्यास्यम्‌, एकायथावधन स्मवति। मयतस्त। ।द्‌ तज्ारष्कर्पना स्याद्‌ तस्माद्यथा भाप्तवचन कतव्यामात्‌ १८

कमा स्यादान्न।ततादविकल्पश्च न्याय्यः १९ पू

अ। स्नाता {६ क्क्‌, अप्रतिषिद्धा तस्माद्दवस्य पेरेविकं दचनं स्थातु तथा चापिकरपां भविष्यति अविकस्पश्च न्यास्थः | भिकसपे

------------- - -- ~ ---- (+ -ननन थने

चधनमन्यत्‌ } " ।दुपन्चाशदनय(नङ्करयः ' इते अव्य दपु) १२॥१४ वचनमन्यत्‌ षड।नरातेरस्य वड्क्रथः इत तादितः प्रत्याह नद्य्‌ भित्थत्‌ ईते

क्थश्वाच्रान्यतर।युवाद्‌ः | यदि तावतवतिषेष। विधते, ऋवे परमया प्राते षिद्धायां यरन्यच।द्‌कप। पमियत्तावचनं तत्प्वयमव भवते | ५द्‌५4९154 चनमनु- वादः सह्वक्ारण | पडुतिरतिरितीवता विवीवते | शक) चद त्वात्‌ एवश्रपरद्धत्वाच्च | एवकरारल््वनाप्तः पिवते | तद्य ५रसख्वा- णऽ; यदृन्यत््ाक्रणित् रति णे तन मवति | ११मन्यतेर्‌६4। तुव। ९१5. वदयमापिनि) ऋचः प्रपिपेषवियान) मुद्धत्वात्‌ | इतरस्य चानुवादः) जव्रन्यत्वातर- तिषेधम्वुल्यथं इति १८

वारठ्दातपन्तान्तरम्‌। आश्नतता दि कमिता चाति | पतचद्धा वाकथन | उच्यते | पदविकर्‌ं क्षयाः | तेत्वं तु कचनद्रर्‌वत्‌ | ननु श्रुत्या

पड वरतिरान्देन स्वसंल्यानियान--पार प्रा पडदा शब्देन नलु अरकतौ- परा प्रतियोगीति चठ[जच्द्रामिनः ' इति मनर दइ्‌यथः। तथ। प्राक्यशमन्त्रानेवरत्ति सपैवकाराथविधान।देव निपधस्य प्राप्तत्वात्‌ ' चतु्वशारिति ' निपेध्यैऽनुवादो मवतीलभैः व्याम इति-भनन्तर सूत्रेणेति शेषः

[अ०९पा०४अ०२] पीर्पासादशेने १७७७

(८9९

विरुद्धं वचनमन्योन्येन भवति) मवबतीति चेत्‌, प्रतिषेधः नें चेत्‌, विषिः तस्पाद्रेरेषिकं वचनं कत्‌ १९

तस्या त॒ वचनादरवतदवरकरः स्पात्‌ २०

अथ यदुक्तम्‌, ऋक्‌ तत प्रतिपिध्यत इति नेतदेवम्‌ तरस्य वचनात्पदविकारः स्यात्‌ वचनं हि भवति, चतुश्जञ्चदिति सरूयात्‌, पट्‌(दश्चतिरित्येव व्रृधादिप्ते तत्र चतुसिशत्पद्‌ं श्त्या परतिरिध्यते। ऋग्‌ रक्षणथा प्रतिपिध्यते श्रतिलक्षणाविश्चये श्रुतिन्याय्या तस्माद्र पिकं वचनं कपेन्यमभिति २०

स्व॑प्रतिषेथो वाऽ्तयाग्‌।तदन स्यात्‌ २१ पि°

सवस्या एव वा ऋचः प्रतिषेधोऽयं, चतुचखश्त्पदस्य कस्मात्‌ पद्‌नासंयागःत्‌ चतुद्धिरशत्पद्न ऋचः सयगो स्यु विना तस्मात्पद्‌ा नेव ऋक्‌रेपा वङ्क्रिगणने कुयात्‌ अथ पदुविशत्िपदेन संबध्येत, तथाऽपि नादवरङ्क्रघख्यां ब्रूषाद्‌ तव दृष्टीऽय। नावक- रेत उनं वाक्यभय साप्त उने वाक्य द्‌पत्रबण्‌। मन्त्रो दनः स्वरतो वणतो बा भिथ्पापरयुक्त) तमयमाह्‌ ।स बा- ग्वज्। यजमानं ईिनिस्ति ययन्द्र्तरः स्वरतोऽपरधादिते चदुज्ञन्न- त्पद्‌ं चेदानधंकं स्यात्‌ तस्मात्समस्य वचनं कवेव्यम्‌ ऋचश्च बि- भ्यन्तर्‌ण ।वाहतत्वद्चाषक्‌ वचनाभात।२१॥

-----~-~~~----~~-. ^ - --- ---~--~------~ --*--~ ~~~ ~ ~~ ०-०-44 -

यनन मेदक

(~~ ~~~ ~ ~ ~~ "+~ -*-----~-

धडप्रातििध।नेऽने थ।वेषान।दिदोष; स्यात्‌ | उच्यते एेरवतसतिषेषः कायाप- [त्तप्रद्रनपि म।कष्यात्‌ | अत्य ^ १३्‌। + ५1५५ मन्‌] ६५१०१।३द्‌ १। रध्य ६१॥ {९ | २० | एरवदति तिषम उपन्वाप्तः | यत्राऽऽयपद्‌ गद्यते, तत्र ऋनं ठतवति ६१, सजन्पेनाऽऽपरत्वादेव अथ पहुखनानवः इतिवत्‌ यत्र त्वेनाद्य गृह्यते, तन्न शक्ते ति १९० ठक्चयितुम्‌, अयनापवन्त्‌ तेया पृकोण्यपि पथौ्त्तिभमनात्स्वयमेव तत्पद्‌ कायण प्रयूञ+ते | अतथ ' अन्वस्य चुल्‌ ' ३१ पृवेपकपूत्र, , निवभेन ऋणेव वक्तव्येति तातपिष्य 2 इति निद्धान्ता नियमभेव पार्यत २१॥

+~ ^ ~ ननन ~~ "~~ +न न~ - ~ ~ = नम

वेरोपेकमित-' चतु4खदद्वाजनी इपे प्रकरण।म्नातस्य वदयोपकमन्नस्यं चतुश्ञञ्च. दिति ' वचनेन प्रतिपेधास््राप्तप्रतिपिद्धे पिकस्पः तथ। च, अश्वि पये वै^पिकमन्तर करणप, तुपरणोद्ुगवि गये, द्विप्ाशदनयोवद्कयः--इति समासवचनं प्रप्नोतीत्यारायः चतु्निशत- द्मात्रप्रिषेध इते पूवेपक्षेऽुष्ठानविशेषं यति-- नस्मेयादिना

६२३

१७७८ इष्टीकासदितश्चावरभाष्यसमेते- [अ०९्पा०४अ०१] ( अचरिगुप्ैषगतोरूकरशव्देन वपाभिधानापिकरणम्‌ ३॥ )

[ ३] बनिष्टुसतनिधानादुूकेण वपािधानम्‌ २२॥ सिण

ञ्योतिष्टोमेऽप्नीपोमीये पञ्चावध्िगो चनं, वनिष्टुमम्य पा रा्ष्टोरू- कं मन्यमाना इति तत्रारूकरशन्दं प्राति व्रेचारः | किं वनिष्टुमस्यमा राविषटोदकमदशं मन्यमानाः, उतोरूकं वपां मन्यमाना वनिष्टुं पा रावि. एति कै प्राप्तम्‌ वनिष्टुमृलूक मन्यमाना इति कथमुरूकशब्द्‌ उ. लूकव चनः रयोः समानवृ्निन्वात्‌ पयड्कः पट्यद्कः, रोमाणि कामानि, अङ्गुरिः अङ्गुलिः उलटूकतदशत्वाच वनिष्टाः, वपायां च।पसिद्धः | एवं भाप) ब्रुमः उरूफ़शब्दन वेपामिध।व स्यातु वपां मन्यमा- ना वनिष्टु मा रात्रष्टेत्यषा वद्धिः क्रियमाणा दृष्टाय मवति हि घनिष्टु निधानाय मादन वनेष्ट।रेवबनप्रसङ्कः निवपयन्नेष शब्दो दृष्टपपोजनो भद्राति | हिं वनिष्टु रितव्य एव वपोद्धर. णकाले वपां मन्पमानैने ठविर्व्यः दनरस्मिन्‌ पके, बनिष्टुमा रा. विष्टेति छव्रेतव्ये बनिष्टावन५कः प्रतिषेधः उटृकसदटश्रवचनं चा. दष्ट थेम्‌ कथं पुनवेपायामपयुक्तो वपां प्रत्याययिष्पस्युरूकशब्द्‌ इति | उच्यते अवयवप्रमिद्धचा, उरुशब्दर्तावद्विस्तीमैवचनो दृष्टः तदथा, उरु राजाङ्गणम्‌) उस तेिकाङ्गणामात तथा) उरं हिराजा वर्‌. णथकार सूयोय पन्यामन्तरतवा उ, दृति तवा) उस्‌ सिष्णो। विक्रभरस्व्‌, इति इदयापि विस्ताणेवचन एव। तथा) कशशन्दी मद्‌ मतिद्धः। यया, करदान्‌) रथाः मदोवादिन इति गम्यत्‌ | तस्थक्देद्;ः क- शब्दः समुद्‌।यपर्यमादयात | परद्‌(वनी तस्यव्पा विस्तीर्ण मेदो मन्यमानेन तत्संनिद्धष्टा वनिष्टु शदरेतव्य इते वपावचनता सिद्धा भवति पिः मवति प्रयाजनम्‌ वनषटुवचनपक्ते, उपानस्ये।रकशभ्द्‌- स्यानृहः | वपावचनपक्ष, उररन्द्‌ देतव्यः, कर्ब्द्शाति उरूणी के, उरूणि कानि अयता) उरुके; उरूक्राणि) याद्‌ समासामिप्रायः' २२९॥

( २२

वसि

“---+ "~+ ~^ -~-~~----~~- +~ - क्के

कऋ० ( ४०१ अ० व० १४) समुद्‌ये-पा०।

[भण्९पा०४अ०९] पीमांसादशने १७७१ ( अघरिगुपरषणनप्रशपः शब्दत वष्टु रतयपर्त्वावेकरणम्‌ 9 )

| | प्रशसराऽस्पाभिषनिम्‌ २२॥

तस्मिन्नेवाधिगावास्नःयते, प्रशसा वाहू इति तत्र संदेहः। किं प्रशसा बाहू कृणुतात्‌ , परशषेति त॒नीयान्तः रसा बाहू ग्रदीतव्या- पिति, उत प्रश्सेनि द्विवचनम्‌, आकारे विभक्तेः कृते प्रशस्ता बाहू करेव्याविति किं पातम्‌ भरशसाऽस्याभिधानम्‌ असो हि शासन्चब्दः प्रसिद्धः तथा दि तमनुब्रदति ¦ दज प्रयाजानिष्ट्टाऽऽह शसमाहरति। अधित शासमाचक्षत इति | अनथिक्रा बह्लोः स्त॒तिः स्तुते बाहू किपप्यदषट कुरत इति मान्त्रवणिकं तयादेवन त्वं कद्पितं स्यात्‌| तचायक्तमन्यस्मिन्‌ पक्षे सति। तथा श्ोनःश्ेपे भवाति दशचेनम्‌ अत स्वापि शासदस्तं शमेन विजमनत्वान् द्रष्टुषूरसहे) इति तस्पा- द्सिना प्रशसति गम्यते २३॥

व्‌हप्रशसा वा २४॥

अथवा बाहुमरंकषपा | परश्रसा वाहू कृणुनात्‌ -परञ्स्तं बाहू छत्त- व्याविति तथा प्रहसाशब्दस्य दृषटाथता मविप्यताति कात्छ्यन हि बाहोः प्रशस्ता छन्ना वाह उद्धरतेत्यथः | कृस्ना चषादू उद्धैव्याविति इतरस्मिन्‌ पक्ष स्वधितिना विशसनं क्रियते, अपे वाचकः राब्द्‌ उचार्यने यदि वा मान्त्रबणिकं द्रव्यं विधीयते) असिना बाहू छेत्तव्यःविनि | तस्चायुक्त, विधिविदिते स्वाधतां सति। चन प्रज्ञस्तीं बाहू! ताभ्यां पद्यु गच्छति अवनम्य शमर छरीरं भक्षयति तस्पाद्वाहूपशसा | भवाति प्रयोजनम्‌ अश्वमवः श्रतं राजत। दरितत्धरवोऽक्षयः | तत्रासिपर उद्रो मवति, यथापूव पक्षः यथा तर्हि सिद्धान्त, तथा बाहुपरेण। इन भवितव्यम्‌ २४॥

( अच्रिगुप्रपगतदयनरखकदयपादिशन्दान कत्स्ना द्धरणप्रकाश-

कत्व[पेकरणम्‌ ९^ ) [५] श्येनशटाकश्यपकवपसेकपणप्वारतिव चनं प्रासद्धस्ानयानत्‌ २५ पूण

२६ २४

1111 विं ~ ---------~ ------ -~ ~

शासम।हूर-धा० 1 रमीकरीरे-पा०

~ ---------~------~

९७८१ दष्ठीकासदितश्चादरभाप्यसमेते- (भ०९१०४ ०१]

अस्मिन्नवाधरिमाविदमाम्नायते, श्यनमस्य वक्षः कृणुतात्‌ , षा दोषणी, फञ्यपवांसो, कवपारू, सेकपणा ऽषटवन्ता इति , एषु संशयः फिपाकृनिव चनमपु भवाति, उत का्म््योद्धरणामिति कं प्राप्तम्‌ धरसिद्धसानिघानादाक्रातिवचनम्‌ इह प्रसिद्धस्य सनिधो यदयिधीयते [कचदिद्‌ कतेव्यापाते, तत्राऽऽकरृतिवचनं गम्यते | यया, अपी [पष्ट पिण्डाः सिंहाः क्रियन्तामिति, अजुनबदर। मेखलाः क्रयन्तामिते, सि हक्कितिवचन पखछकरातवचन गम्यत | एव्‌ रउननाक्रातवक्षः क~ ` तेष्यं, शलाकृती दोषणी, करयपाक़ृती अंसौ, कवषाङरती ऊरू, कर- दीरपणादृती अष्टीवन्ताविति २५॥

कास्यं वा स्यात्तथाभावत्‌ २६ वाशब्दः पक्षं व्यावतेयति चैतदस्ति, आफृतिवचन इति सर्द कृरस्नोद्धरणं विवक्षितम्‌ कृत्स्नन्युद्धुतान्यतान्येतद्‌ाकृति, कनि भवान्ति यथा शयेनाद्यादतिकानि भवन्ति तथेतानि दुरत, कृत्स्नान्युद्धरतेत्ययमर्थोऽवगम्यते लक्षणयेदं चोद्यमानं दृष्टायै मवति। छृत्स्नोद्‌ धृते।ह तेः प्रयोजनम्‌ तथा हि तदाह्ृतिकानापवत्तं भवति इतरथाऽतदाकृतिकानामवय्यात्‌ तस्पात्कात्स्पमवगम्यत इति २६ अधरिगाश्च तदथ त्वात्‌ २७ | आध्रगुञ्ाङ्घानागद्धरणाथः अङ्कानां कार्छ्यनाद्धरण कथ स्या- दित्येवमथेः | कथम्‌ | एवं हि भवाति वचनम्‌ , गात्र गात्रमस्यानूनं टृणुताद्‌ति तस्पादापि र्यनादिभिः कृत्सनाद्धरण गम्यत इति प्रयाजन परक्षाक्तभ्‌ २७

५.६ (र [^ ® 9. (क ( दशपृणमाप्ताथद्धताभिनारो उयातिष्मतीेरननुष्ठानायिकरणम्‌ )

| | भासङ्गिके प्रायश्ित्तं विदयते पराधत्वा त्तदर्थ हि विधीयते २८ सि° अस्त्यभ्निहोत्म्‌ एवं विदरनधिह) जुहातीते तत्रदमाश्ना- यते } अप्रये उ्यारिष्मनेऽष्टाकपालं निवेरेत , यस्याभ्निरुद्धतोऽदुतेऽभ्र-

-~----------------------- = ~ ~ ~ ---- ----- -- ----------- --- =

२१॥ २६ २७ |

(षि)

भ, | 9 दराथमन्नावुष्ु1ऽदुगत्‌ २1८; {1 १।त कृतः सश्चः वरकयातद्द्भा |

[मरस्पा०१अ०६] मीमांसाद्शने १५८१

होत्र उद्रायेदितिः याद्‌ तु दर्शयन पौर्णमासारयेन बाऽन्नेर्दधतोऽहुवेऽ. परिहर उद्रायेव्‌, कि ज्योतिष्मती कतेव्या, नेति कनि परान्नम्‌ ` कतेव्येति इग; उपसपाप् दि निमित्तम्‌ भवितम्यं नैमित्तिकेनेति अभ्निरसावुद्धनोऽहुेऽश्िह उदातः एतावच्च निमित्तं ज्योतिष्मत्पः। तस्मात्सा कतैव्येति चात्र शडरोऽस्ति, अश्निहोत्रायशुद्धेत उद्रावे

कायात्‌ तस्पाद्‌ष कृत्वा|

एषं पराप्ते, ब्रमः ¦ पासङ्धिके- एवं रक्षणक्रऽरावनुगते प्रायश्चित्तं करेव्यम्‌ पराय हि तदुद्धरणं छतम्‌ दशरपणेपासायेम्‌ अश्रित्य चोद्धते व्यापन्ने तद।श्नातम्‌ तस्मान्न कतेव्यम्‌ अः ननूक्तं, ना- सत्यत्र शब्दः, अग्निहोत्रायंयदधतऽनुगते प्रायधित्तपमिति अत्रोच्यते यच्पि नस्त्येवजातीयकः शब्दस्तयाऽप्यश्चिहेत्राथमेवोदुेऽनुगते पाय- धित्तं गम्यते कथम्‌ अश्चिहातरप्रकरण एतदाम्नातमिति आह अभ्मिहोजपरकरण अ।स्नानात्तम्योपक्रारकमिति गम्यते नाकि होत्र दिशष्टमद्धरणम्‌ स्वार्थे हि स्वं [क्रयत, परविेषणार्येन |

अत्रोच्यते अघ्निस्रबद्धम तत्प यथित्तयुच्यते, नाद्रानसंबद्धम्‌ फिपतो

कका +~ ~ -- ~ ------ ^~ ~ --- ------- --- ---*~ ~ --=- ~~~

^ ^~ --- ~~ == --- -~--- -----*-~*----*----- ~न -~~ ~ भभ

किपुद्रानमथिविरिष्ठं निमित्तं, अथवाऽग्निरुद्रानवि रिष्ट इति ततरोद्राने निमित्त आश्रौयम।ण सत्तया क्रिया निमित्त स्यात्‌ | अगन्कदंरो वतमाना, पटदराहवत्‌ |

काष्ठावयवेष्वञ्चियुक्तेषु कदानिदुद्रानं नास्तीत्यविशेषणमेव अ्चिस्वु निमित्तं विशेष्यः क्रियया व्याप्यमान ए) पट रक्तं इतिवन्निमित्ततां विमति, नान्वाप्य- मानः। कदाचिद्वयाप्यमानः (प कद्‌ चिद्य प्यते) इति युक्ता निमित्तता वाक्यनापि, भफलं चेदं कमं प्रकरण।द्महात्रसयोपकुदुद्राननिमित्तकमार्‌दुपकारकं प्रयानादिव- ्स्यात्‌। विरेषणस्यात्न्तदध वितुमहति प्ामवाविकं वा लिष्टङदवद्वक्येनामनयर्थम्‌ | विशेष्यः प्रधानं तदाऽ, शकष संवन्धचितुमदरनेने्टया एषं सेदेहे, -उद्वान

` निमित्तम्‌, जरद्वृत्तिः, दसार्थेन कमवदिति पूर्व॑ः पञ्षः। आ।र्‌दुपकारकम्यः साम.

७\

न~~ ---------~---------------~----------~-~---

~" ~~-~---~---~-----------~

-----=> ~=. "नक नक््नय्कोयि

उद्रायात्‌--पा० पदत्तावदयथा सशयस्तथा द्शयति-किमित्यादिन' व।षये नापीति --पशय इति रपः आराद्‌ वृत्तिरिति- नमित्ति कम, आराद्घरत्ति --आरदुपका- रकमित्यंथः

१७८२ इष्टीकासहितशाबरमाष्यसमेहे- [स ०९पा०४अ ०६]

यथेवम्‌ यद्युदरानसंबद्धं भेत्‌, उद्रानस्यानङ्खत्वान्नेनदुद्रानाथेमिति गम्यते भरकृतनाभचिहोत्रेण प्रयोजनेन संवध्यते अिसंबन्पे पनगुण- त्वादग्ेस्तेनेव भायधित्तस्य प्रयोजनसंवन्धः तत्रेवमृद्ध॒तो ग्यापन्नो भवति, यादे प्रयोजनं नाभिनिवेतेयति त्ा्निहोत्राथस्योद्धरण स्यािहोत्रनिरत्तिः प्रयोजनम्‌ दशपृणपासायेस्य ददपणमासनिषेत्तिः। उद्धृतं चानुगतं स्वस्मे प्रयाजनायायोग्यं भ्रायधित्तन योग्यं क्रियते| तच्च यार्यं कुवत प्रायधित्तप्रहात्रस्यापकराति | यस्तृद्ध॒ता दश्चपूणमा- सपयाजनः, तं योग्य कुवन्नात्निहचस्योपकुयात्‌ यस्त्वम्निदोत्रापुद्धतः, तं योग्ये इवदभ्िहोत्रायोपकरोति तस्माद्‌ ्निहोत्रायमुद्ते माय धित्तष

कथ पुनज्ञायत, अ्नना प्रायव्त्तस्य सकनप नद्रूमनति अत्र

श,

विश्िषटेनोद्रानेन संबन्ध इति श्रत्या गम्यते उद्रानपरीतेनाभिनेति वा क्यन | श्रुतवाक्याद्बरछायस्त्वादुद्रानसवन्धः प्राप्नानीति। उच्यत उद्रान संबन्धस्यापरिदहायत्वात्‌, यस्योद्रायादित्यविवक्षितमेव प्रामोति। अदृष्ट यत्वान्न, अनाकाङ्‌्षितेन संबन्धः रदुद्रानपरीतेऽग्नौ परायशित्तन संषध्यमाने व्याप्तो सत्यामाकाङ्क्षितेन संबन्धो दृष्टायेता तस्मा- दुद्रानपरी तोऽ; परायचित्तेन संबध्यत इति

[क

दश्ेपूणेमासायेषुदुतो यत्रानुगच्छति, तत्राशचिदोत्रस्य परकीयोऽभि- व्य।पन्नः परकीयं चोद्धरणामिति तत्र प्रायधित्तं नस्यात्‌ अपिच लिङ्गः भवति | किपिति यस्याध्चिरुदनोऽपिहोतर इत्यनुवादः विधां ह्यतस्मिन्‌ सति व्‌क्यमेद्धसद्खः यद्यप्रिहात्रमयाजनमृद्ध॒रणं, तताऽकृत

भयाजनामात्‌ वववक्षायाम्‌ ; अहूुनञग्रहाज्र इत वचनमनुग्ादतुञुपपद्रत।

तस्मादप्यभ्निहोत्रपरयोजन उद्धतेऽनुणते प्रायश्चित्तं भवितुपहतीति किं

तिं तदा कतेव्यम्‌ अगरिश्चषविहिनमग्ररपञ्चमे प्रसञ्यादिति २८

यमा 0 ०२० ाााािकन - कामनमक > -- + ---- -न- ---------------~--न~--~- -- ---- - ~~ ~ ---- ~~~ ~ 09 (न मि

वायिकानि गरीयांपीति, उद्वानम्याघस्याचचिहोत्राथस्याऽऽहवनं वस्योत्पत्यथमिति हिद्धान्तः २८

~~~ ~~ - ----------~-~-----~ ~ ---- ------ + ~

~ -~----------------- -~ * -- ---------- ~ ---~-~ ~--------------~--------~-- नषे

9 कूवनप्नि-पा°

[भ०९पा०४अ०७] मीपासाद्ेने १७८३ ( धायिना ज्योतिष्मतष्टरननुष्ठ नाधकरणम्‌ )

| | धरणे प्राथतात्‌ २९॥ पिर

हृद पास्नायते, धार्यो गतभ्निय आहवनीय इति अस्त्यव्रिष्ोजरस्या-

युगमे भरायधित्तम्‌, अग्नये ज्योतिष्मतेऽष्टाकपारं निवेपेच्स्याभ्निषद्‌-

तोऽहतेऽप्निहोत्र उद्वयेदिति तत्रैषोऽये; सां शाधेकः यदा घार्योऽञ्ज-

रनुगच्छति, तदा किमिदं मायधित्तं कनेव्यं, नेति ककि भतम्‌ कते.

व्यमिति | उपसप्रप्र हि निमित्तम्‌ एतावदिह निमित्तम्‌ अध्रिरभ्चि- क,

हांचराययुदृष्रतोऽद्ृतप्रयानन उद्रातीति। तथेह सवे प्रप्म्‌ तस्माच्कतेष्यं प्रयाध्ित्तभिति।

ननु सयेकम।येमेतत्‌, केवल।या्निहोत्राय उच्पते य॑द्धि सवे.

भसघुदाया्यं॑तत्केवरप्यार्य भवतीद्युच्यते यत्त्ेकेकस्पा इत्येवं सवय, तरसर्गेभ्योऽपि प्रयुक्तमप्रेदोत्राय मरषुक्तं भवति चेद्‌ सवेकमसपदायायेम्‌ सुदा यस्याचादितत्वात्साघनाने प्रस्याका द्क्षाभावः एकेकं तत्र कर्माद्धरणपाकारक्ष(ते तस्मात्सवायमापि सद- पनिषटत्राय भवति एवं चेदनुगमनप्रायथित्तं प्राम्तीति |: यथा, पयुक्षणं परिसमूहनं तृणापचय इत्येवमादूयः पदाय। धायेऽप्रावहन्य हनि क्रिषन्ते, एवे प्रयधित्तमपि क्रित |

एवं पराप) धूपः | पारणे च, गताश्र५(ऽनुगपन इद्‌ प्रायधित्तं

तव्यम्‌ क7: पराथत्वादु दि तद्‌ाऽ्भिहोत्राथमरद्धरणं, यस्मिन्‌ कारे मवत्यस। गत्र; | तत्रान्यायपृद्धत।ऽन्नः सवाय धायते | उद्ध-

[क

पञ पा सकस्य।१क ररणा तादध्वामति कृत्वा प्रत्यकममुदायप्तनन्वामिप्रायः)

--------- ~ यि

देवदत्तयज्ञदत्त जनवत्‌ यद्धि तेः संबद्ध तदृन्यतमेन।पि यत्तु स्मुदराय।यै, पप॑- द्धोजनभिव तदन्यतरानभिति शक्यते वदतम्‌ | चासन विधीयते तस्मात्प त्थेकं समया ्ेह३। तः द्रणाभति |

पिद्धान्तम्वु--श्रत्या दिर्क्ष तदय) गत्रौ नोद्भर्‌ण प्रयोजयति षारणं

हि तस्य नैमेतिकम्‌ तत्तावहनती्तते; यावत्करमग उदेरनद्धरणं कृतम्‌ तदथ

कि ~ ~ ~~ ~ ~= ~= ~~ * [1

पा*।

(क ~ ~+" -- -~ ¬ ------------~---- ~-~-*^ -- -----------~-----~ "~~~

उद्रयात्‌--प्रा० यदि सवंकमोर्थ, समुदाया तत्‌, केबरस्यार्थन भवतीद्युच्येते~

१७८४ इष्टी कासदितश्षाबरभःप्यसमते- [अ०९१।०४अ०९]

रणे तु तदेकस्मा एव प्रयोजनाय | धारणं तु सवेकपोधपर्‌ | धारणेऽ्रिहोजा्थऽनुगमने प्रायश्ित्तं विहितम्‌ तरिं उद्धरणे परकाय चन्राद्धरणं, परायगृद्धरणम्‌ यद्यंगरुद्धरणे तदथं दते5। त्‌तप्रायावेत्तम्‌ तस्मान्न तजत्रद्‌ प्रायाव्त्तमिति॥ २९

(9९ = क्रियाथव्वादेतरेष क५ स्यात्‌ ३० अथ यदुक्त, परेसमृहन, पयुक्षणभिप्येवपाद्यः पदाथा घ।यऽपि क्रियन्त, एवं परायधित्तमपा(ति अत्रःच्यते युक्तं तत्परिपमृहनाद्‌।ने ज्रियन्ते चोदितानि हि तनि संस्कारायत्वेन, शक्यानि च, अदत. प्रपाजनानि उद्धरणं तु ृतप्रय।जनत्वानिष्टत्त१्‌ नियतदे ्र- फाटत्वाचाछक्यम्‌ तस्मादिदपतुरय प्रायधित्तन ३० ( दरपूणमाप्याद्धरणकारेऽचिह्‌ ताथोद्धरणाङ्गमन्त् नयु्ठान।धिकरणप्‌ )

[८ ] तृसन्ने यस्य चोदनाऽाप्कारलात्‌ ३१ ॥ि°

अप्त्यध्रिदतर, उद्धरणमन्जः) वाचात्वा होत्रा प्रामनेदह््‌जा, इर्य- वमादेः | तत्रायमयेः सांशयिकः यदशपूणमासार्यनाद्धरणं क्रियते, किं तत्रष मन्त्रः कर्वव्यो नेति फं पपू दशेपूणमासायमप्यदतेऽ भ्रवभ्निहोतरं हृयत एव | तत्र चेन्मन्त्रान त्रियते, अमननाद्धतेऽ्निदो प्रतते | तस्मान्म्ननेण तदुद्धरणं कनव्यपू अयाच्यत काटामावे विगणत्वादद्धरणं नाभ्भिद्‌।जस्येति | तन काटपात्रं ह्पगतद। उद्धरणं त॒ विगुणपप्य्भेहोत्रस्य भवेप्यत।(पे। एवं चत्तमन्त्रकं कतव्याभते।

एवं प्रापे, नूपः परायषरुतपन्नेऽप्ना यस्याग्रिहयत्र प्रवतेते | च।दनेपि

--~~- ^ ~ 11

, | (,५ मेव मवतु) प्रसङ्गदृन्प्था१कराति तस्मान्ना५।५ उद्धू 15मेह्‌।१।५ प्रायश्च तमेति |

यदि पनः पायमभिहोतराथमृद्धते मताश्रियो ध।रणं मवति प्रातरभिहत्रकरटे

(के

चोद्वाने, ततः किः प्रायश्चित्ते मवति वा | मवतीति ब्रुमः | सकदान्‌।भतमावात्‌ भवा | त्वप्तावन्चिरोत्रमात्रायद्भूतः | तहं व्यक्त्यपक्षना | यां व्थत्तिमान्नि-

त्याद्ध१।5५॥। सा समाव | प्रातिः प्रयागः प्रपरह्गात्तत्रपं | पतत५।५ वारण) ` पुरुषधम्‌।ऽयम्‌ गतश्नाचापात्‌ २९ | ३०

क््--- ------- - ~

कक ~ ~~ -- ~

नबा-- भवतीति शेषः

[अ०९्पा०४अ०९|] पौासादश्चन १८९८५

कथ व्रुपः | तत्र न्त्रः कनेव्य इति | तदश्निहोत्रस्योद्धरणध्‌ | अतः प्रकौय उद्धरणे कपेव्यिति उच्यते ननूक्तं, विगुणमुद्ध- रणमभदत्रस्येव भविष्यति, गुणभाव प्रधानाभावोऽषीति अत्रो च्यते | गुणः कारः निपित्तपसं। भवतीत्येतदुक्तम्‌ अतो निपि

त्ाभावे क्रियमाणमश्चतं दृतं भवति तस्मान्न तदुद्धरणमभ्चिदोत्रस्यति चेदुद्धरणपाग्नदात्रस्य, तस्मादत्र पन्त्ान क्तव्यः | कृतोअप हता. वनयथक्र इने २६॥

( प्रायणीयेष्टौ पथति प्रदेयधमाननुषानाधिकरणम्‌ ९:॥ ) | | प्रदानदशनं श्रपणे तद्धमपाजनाथवा- त्तस्ग।च मधःकवत्‌ २२ प°

ञ्यतिशेम्‌ समाम्नायते, आददत्य; प्रायणीयः पयांसि चर्रिति। तत्र सदेहः | पिः मदानायोः पयोध्रमौः पपाते कतव्या उत्‌ नेति। . यदि मदानायेमेतत्पयः, ततः कतैव्याः अथ भ्रपणाय, करेष्याः | कयं सशयः सपभीनिरशाच्छरृपणा्यं पय हति गम्यते देवतामंब- द्स्यतु चरोगधषिकरणे पासि भ्रूसमाण वाक्यभेदाश्चङ्का अतः सश्चयः। कि तावत्मापुम्‌ मद्ानायमिति कयम आ।दित्यश्चसभवाति प्यसीत्यवमनेक+यविधाने वाक्य भिद्येत द्रवपि चेभावथावतां वाक्ष्यादवगम्यते यदन्यतरदेतया(िधरःयत, तदाङन्धतरदविधा यमानं गम्यते अतो वाक्यभेदः यथाच व(क्यमद्स्तथाऽऽप्रयित- व्यम्‌ त्नापिकर्णसंबन्ये विधीयमाने देवतासंवन्धावगतिन।वकस्पेत, प्रमाणान्तरेणापराप्रलात्‌ दवरा्वन्यं पवायननि (ह निद्शयेते चरपयसी, तयोन॑द्दसमिय्याद्रचयन ससटं गम्यते तच्च देवतया संबध्यते तवायासवथमावारवसमवि | आह बाक्येन द्र चरुपदसी सम्थते | तयः ससग; | उस्थते। यद दरे गम्येते, तदा पमयोगमचनेन योगय्यमेतयोगेम्यते तत्रायौत्ं

न~ ---- -~-~-- ---- = = न~ ^~ ~ ----- ~~~ - ------ ~~ -------=~ --------------*~- = -------- ~~ ^= ++

-----~-- ~~“ कानना "9 == ~

३१

केोिेोदोनेजयम त-क ~ ¬ ~ ~ = न्न - न्न =

------~ ~ ~ त-न 9 ककम्‌ (न 9 "न ४;

चेदाथ--पा० २५४

१७८६ दप्टीकासदितशाबरभाप्यसमेते- [अ०९पा०४अ०९१

सगे; एकत्वाच व।क्यस्य सथुच्चयः तेनात्र निर्देश्च एव विवक्षितो नाधिकरणसवन्यो गम्यमानोऽपि विधीयते। एवंनु निर्देशः क्रियते, स- सृष्टे चरुपयसी कथं गम्पेयातामिति तत्र चरसंखए पयश्वरो त्यज्य. पाने नियते त्यज्यते | तदस्य प्रदानदशनं भवाति। पयसा भ्रप्यमापस्य तस्य प्रदानं कथ स्यादिति सप्तमी निर्दिदयते। तस्माद्धोजनाथं यागाय मतत्पयः भोजनमिति स।रूप्याद्यागपाह्‌ नम्पाच पयः प्रदानायं पयो. धभ; संबध्यते |

आह नस्यागपत्रि यागः दवताषुदिर्य यस्त्यामः यागो भवाति | उच्यते| अपप्यदितिदेवताघ्ुषदक्य त्यागः क्रियत इति। आह पयसोऽदितिर्दूवता। ददेञ्चपात्रेण देवता मवति। या यस्य श्रुयते सा तस्थ देवतति। चरोधेपा श्रूयते, पयसः; उच्यते उभयस्य निदन्चातु | उभयेन दवता संव्रध्यते संसृष्ेन, मधुदकवत्‌ यथा, दधि मधु प्ते घाना उदकं तकसं भराजापत्यामिपि भवति एवभवेद्‌ द्रष्टव्यम्‌ द्यप सप्मानिर्दिष्ठः सप्तम्ययस्यामिषित्सितत्वा- निद्‌ज्लमात्रस्य वि््र्षितसात्‌ यथारने दधि दर।ऽभ्यवहतन्यापिति, ओदनस्य निद्‌श्मात विवह्यते, नाभिकररणसम्‌ एवभिहापि द्रष्ट व्यम्‌ | तस्मात्मदानाय पयः मदानायोव् पयाव्रमौः कतेव्या इति ॥३२॥

सस्कारप्रतिरपेधश्व द्रन्‌ ६६॥

एवं कृत्ये तदुयसस्काराणां कपाचित्रतिपध उपपन्ना मवति। अयुषः वत्सानपाकरोति, अधायितरवति भां दोदयतीति भप्त हि तिषेधो न्याय्य इति ३३

तत्मतिपेये तथाक्रदस्प वजनात्‌ ३४

ततपरातष -परयतरतखनत, तयन चके वर्धते ¦ पयप्ा सक्त) पयः शुत च।न चप श्रपगायष्य दरत्यध्य पमः | युथा अ्रपणायं पानी यर | हत्ानिपेषं, दें पावि पानीयं पातव्पपिति विष्यं यवागू

कन "न~ +~ ----- ----- -------- --- ~~ ~~~ ~~~ ~ = + =

६२}; ५९\॥

्कवन््>------------- ------ ~

मन ~ "~ ----~-----~-----~-------- --------------~^ = 0 नज यक कन््य्यवानितनीको

ध्रयणा्थस्य--पा०। श्रथणाधं-प।° |

[भ०९५।०४अ०९] पोमासादषरेने। १७८७

पीयते तथाभूतप्य वननासखयो लोक एवं मवति मोजना्ै हितत्‌ ¦ यथादिकेकि पयः, तद्रदिदापि भवितुपदृतीति सामान्यतो ट्ट व्यपादेष्प्‌ ३४॥ अपमत्वमप्रदमनलस्मणाता ।वधानादतटव्‌ त्व[दस्स्मः २५ [पिर

अधयत्यं तु पयसः | नास्य प्रददेयपयोधमी भवेयुरित्यथेः। कुनः | अपदानातु ¦ हीदं परदीयते ननु चरां प्रदीयपाने प्रद्‌यिष्यत्त इत्य- वपर्यं पयसि श्रष॑णमुच्यते नेत्याह | नश्वरः कथं स्यादिव्येवमथंदहि तरज्ञायते गतैस्तण्डठै; प्रयोजनमस्ति | ह्यन्यथा चरुभेवनीति | पु प्रत्तेन पयसा नेतद्ातव्यं श्रूयते कथम्‌ भरणीताय विधानात्‌ | नन॒ वाक्यभेद एवं भवतीति परिहापित एष पक्षः समष्ट- मत्र हविभेवतीत्पुक्तम्‌ उच्यते ¦ अतस्यत्वादससगेः अतुरये चरपयसी प्ररयक्षतोऽयिकरणत्वेन पयः श्रयते प्रदेयतस्वेन चरः | पथस यद्राक्येन प्रदेयं गम्यते, तदधिकरणश्रुत्या वाच्यते | यत्त वाक्यभदपरसङ्खः राति तन्न दहि पयसि चरुरिति संबन्धो भवि- ष्यति | कथं तरिं पयसि आदित्य इति उभावादित्यश्चब्देन सभन्त्स्येते आदित्यः पयसि, आदितस्यश्चररित्यभा चरुपयःच्ब्दावा- दिस्यप्रधानावित्यकं वाक्य भावष्यात्ि, वाक्यमदषसङ्कः पय- आधार आदित्यो भरिष्यति तस्पान्न पमसि प्रदेयधमां भवितु. मरन्ति ३५

परां नित्यानुवादः स्यात्‌ ॥३६॥

अथ याङ्खघुक्तप्‌, अयलुषा वत्सानपाकरोति, अपवित्रवति गां दोहयतीति नेतदेवं सति, अस्यायस्य साधकं भवाति तरहि। एतननित्यानुवादकरम्‌ नित्यभेतमयं सन्तमनुवदति नेवादेयत्वाच. जुषा वत्सा अपाक्रियन्ते। पवित्रवति गोदुहे ननु निस्यानु- वादोऽनयथेकः उच्यते| वयं ्रयोजनवत्तापपयोजनवत्तां ब। [कवचारयामः | क्रमतस्मादद्रक्षाद्रम्यत इत परक्षिपदहद। अमाच्च बवाक्या-

------- "~~~ ~~ - -------- -------------¬-~- ~न

२४ २५

सयमेके तु पयः-पार प्रदेयथमा-पाः प्रयण॑-पा० ! सद्यस्याथस्य~-पा

१७८८ इष्टीका सहित शाबर माष्यसमेते- [अ०९पा०४अ०९.

द्द्‌ गम्यत यजुपा वसा अपाक्रियन्त, पवित्रवति गोदुह्यत इत तचचास्याप्रदयप्वादपराप्रं यजुः पविचरं चति | ३६॥ विहतव्रतिषधा वा २३७॥ अथवा) 1घहृतस्यव प्रतिषध। द्रष्टव्यः विहितं केषांचित्‌, यजुषा

षरसानपाकरातः पावत्वति गां दाग्धात्िं | तस्य प्रतिषधोऽयथवनेव भवतात्‌ ३७॥

वजने गुणभाविता्तदुक्तपरतिषेधात्स्याक्रारणा- त्केवलाशनम्‌ ३८ अथ यदुक्त, पयःपानेषध, पयसा सिक्त, पयसा संखषएु वज्थ- इत | तत्र न्नूमः युक्तं दहि लोके यत्प॒सृष्स्य वजन, तदेव हि तत्र भाताषध्यत ननत्य ्यपस्रजनायत भाजनं पयः प्रचरति | यच्च प्रच र[त) ततप्रात्तषध(ऽयवान्‌ | यन्न प्रचरात, तस्य पसङद्धत्पातषधाऽन- क; ननु कवमाप लाकर पय उपभञ्यतं | उच्यत, {रणत्क वर्चन, व्रतमपषिष बवायस्यमस कवटप्युष्युङ्क्त ¦ ्वततमचुरम्‌ |

तस्माल्ाय्ण युणभरुनल्रात्पयसः पया्ुक्तमव मत्ताव्तन्यामत्यव मथः पयःप्रातपध उच्यत्‌ | ३८

वरतधम्‌। टेप्वत्‌ ३९ अथ कस्मान्नायमन्यः पारेहार उच्यते व्रतवदेतदृदरषटन्यापिति। पथा, ब्रह्मचारणा माप्त मक्षयित्तव्यपमित्युक्तं दर्धिगतमपि छेष वजयन्त,) एवामहापि पयो पातव्यतित्युक्ते पयसा सिक्तं पयसा स्ट वजायष्यन्ताति |

रसप्रतषेषां वा पृरुषधमलात्त ४०॥

वष पारहारः पारह।र।न्तरानदत्यथा वाश्व्दः! कन। | पस. पधमत्वाद्‌व्रतस्य अदृष्ट ब्रह्मचारेणा मांमामक्षणम्‌ तञ तावद- पया भक्षयत, यावत मासरसमात्र वादेत भवति तस्यापि दाष) हष्मपक्राषाद्‌ 1कचदरएमपक्ता | नतु पयःप्रतिषपे तथा| तस्मात्पूव4 एव दारहार इत ४०॥

२९ ॥३७॥३८॥३२॥ ४० |

न~~ ` “` “` ----------- ----- -- कज

1 भात्तमत्र--पा०।

[म०९्पा०४अ० १०] मांसाद | १७८९

| कि

® = ष, घे [क क्‌ अभ्युदितेष्टो द्धिशतया; प्रदेयद्रमोनुष्ठानाधिकरणम्‌ १० )

[१०] अ्युदये दोहापनयः स्वषमां स्यासवृत्तवात्‌ ॥४१॥ सि”

इदं सपाश्रायते, विवा एन प्रजया पञ्चभिर्याति, वधंयत्यस्य श्रतुव्य) यस्य हवरिनरुप्त पुरस्ताचन्द्रमा अभ्युदति, सत्रेषा तण्डुलान्‌ विमय मथ्यमास्तानग्नय दज पुराडतच्रमष्टकपाटख लनवेपत्‌) स्य- विष्ठास्तानिन्द्राय प्रदात्रे दषश्चरु यभणष्ठास्तान्‌ तष्णवे पाव्य हते चरुमिति शृ? चरु, दघश्चरुमत्यतदुदाहरणम्‌ तत्रपाभ्यः सशि

&

यकः | के ग॒तं दधान चञ्यायथाः प्रम्रषिमाः कतव्या उत नात

1कं प्राप्नुम क्तव्या इत कुतः अपदानाथतवात्‌ प्रमति्य वधा नादतुरषत्वज्च चस्णा स्स्षम इत

एवं, प्राप्ते वभः ¦ अभ्युदये निमित्त योऽयं दोहो देवताया अपनी- तः स्वधम! स्यात्‌ | इज्याय तत्र पयोदयिधमाः कनव्याः कुतः इञ्यायेमेव दहि तत्पया दधि प्रदत्तम्‌ यतश्ञ्यायष्‌, अताऽस्यञ्यायो; प्रहर्ता एव षमांः तद्धमाणां दत्तावस्ति कारण, निटरत्तो नास्ति। ननु प्रणीता दधिपयसी विधीयेते नेत्याह वाक्य हि तदा भिद्येत चरो देवतार्थे, चवथेयाश्च दभिपयसोः | आह ननु चरारपि देवतासंबन्ध दधिपयस)रपि तथा भि. प्यति वाक्यभेद इति } नेव शक्पम्‌ विभागः करेव्प इति पुवेवाक्यं त्तम्‌ , त्रेधा तण्डुखान्‌ विभजेदिति तदनन्तरं विभागविशचेषपरमिदं

~^ ~ ~ = "न~~ "न~ -- ~ जम

एते द्वि सूत्रे तुशठ्दृवाशान्दरहिनि पृवपक्षे घमवती दधिपयक्ती प्रतिपादयतः उररे दवं मूत्रे वाशन्दरेनेते पं व्यवतेनप्रदानधर्मयुञयेते दिष्य इति स्थापयत;

एवे सुत्रक्रारप्रस्थानमपास्य वृत्तिकारः पष्ठाविराधना व्याख्यां चकार्‌ तत्रहुक्त तदेपेदम।म।वास्यं कमे, कवटं तदद्रम्य देवतात ऽपनी तं द्‌वतान्तरेण य॒ञ्यते, अनपर्न- तयागाथैत्वमेव प्रत्तस्य कथं यागधम्‌। स्युरिते अतः पृवाधिकरणक्षिद्धन्तेन

` पूर्वपक्षस्य कृतस्थैते सिद्धान्तसुत्रे उत्तरे अप्येवमेव एवं पूतस्य पवस्य न्यायस्या-

-----------------"" ------~------- ~ -- ~ “~

नश्य,

द्र सत्रे इति--“ अभ्युदये दोहापनयः स्वधमय स्यत्प्रवृत्तःवात्‌ ` ^ श्रृतोपदेशाच `

इत्येते इत्यथः उत्तरे दति-“ अपनयो व।ऽथान्तरे विधनाचरुपयोवत्‌ ' लश्चणाथौ शृत-

भ,

श्रुतिः ' इति द्व सूत्रे इयथः व्यावतनेति-ग्यावतनपूवेश्य्थः देवतातः--पूंदेबवातः \ `

१७९१ इष्टी कासहितशा।बरभाष्यसमेते- [अण्दपा०४अ०१०]

` भवति वाक्यम्‌ ये स्यविष्टस्तानिन्दराय प्रदात्रे दध्र, येऽणिष्ठ. स्तान्‌ दिष्णरे शिपिविष्टाय शृते चरप्रिति | अत्राविशेषादधिप्यसोरपि विभागा बक्तव्यः। यादि द्धिपयपी वरिभक्तव्ये संति प्रणीतार्थे अप्यच्येयातां, ततो भिपरेत वाक्पधू अनो नेतयोः प्रणीनार्य व्रिधा- नम्‌ | अबिधीयमाने सप्तम्यये प्रातिपदिकार्थो देवतया संमन्त्स्यते। वाक्यसामय्परोदूषे दधिपयसी देवतया संभनःस्येते चरणा सह दधनि चर्रेको भाग इन्द्राय प्रदात्र मवरीति। यथा विभन्यपानेषु नानाद्रव्येषृच्येत, स्वंपपाठ्यां समाहायां मणयः एको भागो देषद्‌- तस्य रजतपाञ्यां सुवणं निदितम्‌ अपरो भागो विष्णुमित्रस्येति, सह पात्रीभ्यांद्रौ भागो गम्येते विमागविलेपपरलरादरक्यस्य ८।डपोश्र विभक्तत्व(दनुवादश्च सप्तम्यथे। गम्यते | एवपिह।पि बविभा- गपरत्वादेव बाक्पस्य, विभक्तत्वाच्च दधिपयसःरेको भाग इति गम्यते। अयेपापत्वाच सप्रम्पर्थोऽनुवादो भविष्यति तस्पात्पदना्ये दधिष यषी प्रदानाथोश्च दपिपयसोधमांः कनेग्याः ४१॥

शतापदेशाच्च ४२॥

इतथ प्रदानाय दध्नि पयसि चेज्याय। घमः कतेव्या इति कुतः सिद्धबच्छतापदेशो भवाति शु चरु, दधंश्चरमिति। सत्सु पपद्यते इतरथा श्रपणं त्रियतेति | तत्र सिद्धुबच्छरतोपदेशचो नाव कस्पेत तस्मादपि प्दयाम दज्यायो दधिपयसोषेमोः करैम्या इति ४२॥

^. „~+ ~-------------------- --- ------ - ------------- --- --- * - ~~~ ------------~---------*~#

पवादृतया च। त्तरोत्तरमधिकरणामिति युक्ततर आरम्भः इतरथाऽभ्युदय) दाहरणं हेयमेव स्यात्‌ न्यायस्तु एवेति ४१॥ [ ४२॥

-- ---- - -~ षि पे - ~ ~ ~ - ~ == 3

क्रक्मपात्यां मामणयः-पा० तदरुवादश्व-पा० पश्रयण-परा०। ण्स एवेति-व एष षषे अपनयो वा वि्मानत्वात्‌ ` इति सूत्रेण सिद्धान्त. कथितः, एर अभ्युदये दो हैषिनयः-- इत्यादिसुत्रद्मयेन, एतप्प्‌ र+धिकणसिद्धन्तजनिताश्चङ्कस्य बृद्धि व्यावर्तयितुं स्पष्ट

क्रियंते ' मनयो वाऽथान्तरे -इप्यादिसव्रद्यं तधिकरमान्तरभिदयभेः

[अ०९१०४अ० १२] भूपांसादर्थने | १७९१

( पशकामे्। दधिदयुनयोः प्रदेयघमाननुष्ठानाधिकरणम्‌ ११ )

| ११ | अपनयो वाऽर्थान्तरे विधानाच्चरुप-

यावत्‌ ४३ सि

अस्ति पञ्चुकापष्टिः, यः पश्युकपः स्यात्साऽपावास्यापिष्ठा वत्छान- पाकगरोत्‌ ये प्षोदिष्ठास्तानग्नये सनिमतेऽ्टाक्रपारं निवपेत्‌, ये मध्य- मास्तान्‌ दिष्णव्रे शिपिविष्टाय श॒ते चरु, स्थविष्ठस्तानिन्द्राय पदात दृश्वश्चसुमिति शते चर, दधंश्चरुमित्यतदुदाहर्णम्‌ ¦ अत्र सदेहः कि छते दधनि चज्याथां दधिपयोधम।; कतेव्या उत नेति प्राप्नष्‌। पू्वंणाधिकरणेन कतेष्या इति समाना हि श्रुतिमंबतीति सिद्धवज् शतोपदेश्चः, सत्स पदानारय॑षु धर्भपुप यते

एवं प्रतते, नूम; अपनयो वा परमौणां मयतु अर्थान्तरे चचेतत्पयो विधीयते दावे च, घ्रपणार्थ पदानःर्थ | सप्तुमीसंयागात्‌ चरुपयोवत्‌ यथा, प्रायणीये चरो पयसि प्रदयधमा क्रियन्ते, सप्तभीसंयोगात्‌ एवामहापि॥ ४३॥

क्षणा्था शत्रुतः ४४

अथ यदुक्त सिद्धवच्छनोपदेख्ा मवरतीति | नषदोषः। भ्रग्रगन द्रव्यं रक्षयिष्यति | अथप्राप्रं हि चरो श्रयण, तत्तब्रद्धं लक्ष्यते | भय- णवति द्रव्यं चरुरिति तस्पात्देयध्रम। भवेयुरिति ४४

( ज्थातिषटोमे श्रवणधिषु पयञषदिषु पदरेयवमननुषठानाविकरणम्‌ १२॥ ) [ ३२ | श्रयणानां त्वपृतस।सदानाथं विधानं स्यात्‌ ४५॥ १०

ज्योतिष्टोमे श्र पते, पयस मेत्रावरणं श्रीनाति, सक्तुभिमेन्थिनं, धा नाभिहरियोजनं, दिरण्येन शुनम्‌, आज्येन पात्नीवतम्‌ तत्र संश्चयः। कि भरयणानां प्रदेयप्रपां मबरन्ति, उत नेति | कनः संशयः यदि प्रद्‌यानं श्रसमार्य) तत चुं प्रर्कदवा मरन) अजय प्दरूयान) भवन्तीति पि प्राप्त्‌ प्देधानि) प्रदेय; संबध्येरान्नेति।

--------~- ~~न ~ ~------- "~= ^-^ कायि

४२॥ ४४

-- ~ = ~ ^ ~~~ ~न ~

प्रदेयानि धरयणानि--पा०°

१७९२ इष्टी कासदितशचावर माष्यस्समेते- [अ०९पा०४अ०१२]

धणाद्धि द्रय जायते | पयोपिश्रध सोमो भवति संप्िघ्रे हयमा- ने पथोऽपि दमेन संबध्यते यारि पयोिश्रश्च सोमो भवति; तत्र सोम स्य पयसा पिह्यमाणस्प केचदुप्कारं परयापः यागस्य त॒पकारो भवाति निष्टत्तनाम ¦ यदि होमेन संभन्त्स्यत इति मिश्रणाभिप्रायः। तत उपकारक मिश्र दृषटेनाप्कृरेण श्रुत दहि गुणवान्‌ यागः प्रत्य ष; पयसा निवंत्यत इति सामापकारः कस्प्यः स्यात तस्मास्य यसा सामा पर-पते। मित्रतः प्रयोगवचनेन कथे |सेबध्यत हति ¡ प्राकृतं मिश्रणं केनाचेदद्रव्येण प्राप्तम्‌ यत्रेदं द्रग्यान्तर पयो विधीयत इति अगृत्रेखात्सोमस्य तस्मासदानांस्य पयसो विधान स्याव प्रदेयपयाोधमाश्चात्र कतव्या इति ४५

गणो वा श्रथणाथवात्‌ ४६ प्ि°

वाशब्द; पक्षं व्यावतेयति गुणभूतं पयः स्यात्सोमस्य, प्रदेयद्र- न्यम्‌ ¦ प्रदेयत्वेनाश्रवणावु सोपान श्रुतत्वात्‌ ४६॥ ® अआननदशाच होमेन प्योगतरचनेन वाऽस्य संवन्यः अनिरदृशचः, परायत्वेतु। प्रत्यत्तेणापि पयस्त्यागे यागनि्त्तिः पयसा परर्यक्षदेवतासंवद्धौ हि त्यागो यागः | चात्र पयता देवतासवन्धः भेत्रवरणं गरंग. हवति वचनं, भेत्र वर्गं पय ३५ तस्माद्रप्रोपकारामावादच्छः = = [२ कप न्प ५. सोभापिश्रणे सोमत्तस्कार)ऽभ्युपगम्यते तस्मान्न प्रदेय; सवध्यत इति ४७ धरते तल्मधानलात्‌ ४८ इतश्च समाय पयः | कुतः श्रतं समप्रधाना मवा द्विपीया- विभाक्त श्रूयते तस्माच्छ्यणेन स्तोम पएदेप्स्यत्‌ इति ४८ अथवादृश्व त्दैथवत्‌ ४२ अथवादशच श्रयणस्य सोमायस्य मवति ¦ .परोत्रबीत्‌, पयसेव मे सोमं श्रीणानाति। मवति प्योमेदेदुरि" कयं तरि सोम पयस। संस्हुयर१ तस्पाद्‌।पे सोमाय श्रयणम्‌ ४९

„~~ ------------~---~~---~---~--~-~- ~~" ~~~ ~ ~~न ~^ = ~ == ~ =-= ~ 0 9 जजन

[

४९॥ ४६९ ४७॥ ४८ ¦| ४९ ||

&

भन्द्पा०४अ० १६] मांसाद | १७९३

संस्कारं प्रति भावा तस्मादप्यप्रधानं स्पात्‌ ५०

संस्कारं प्रति भ्रयणर्चनं भवाति यत्र सस्काराः श्रयन्ते तत्रेदं श्रयते, पयसा भेत्रावर्णं श्रीणातीत्येवमादि | तस्मात्सस्कारभाये भ्रव. णाद्यमपि संस्कार एवेति गम्यते मवति हि प्रायोदर्या तद्बुद्धिः यथाऽग्रयप्राये सिखिताोञय्य इति गम्यते | तस्भास्पदेयधमनं संवध्यत इति ५०

| ( परस्वद्यागे पनयिकरणान्ताङ्गरीतिविधानेन तदुत्तराङ्धपतिषेषाधे- करणम्‌ | १२॥

[१३] पथयिरूतान।म॒त्तम। तादथ्यमुपपानवत्‌ ॥५१॥ प°

अन्वमवे समापनन्ति, इश्ानाय परस्दरत्‌ आलमेतेप्ति ततम्कत्य श्रयते, पमिह्वानारण्मान॒त्सजन्तीति | तन संञ्चयः। किमारण्या- नामालरम्म्‌ उतर्सगाय एव द्रन्योन्सगेश्वाय, = कमते ष्भतपेषः, पम प्नेकरणान्तैः सस्ता उत्तष्टव्वा इति दि माम्नू द्रव्यारसर्मोऽयम्‌,

- आरृम्मथोत्सगाय एवेति कुन; पवषुःसगपमाप्ते वेदधत्तस्य सततां व्रवन्‌ भ्रत्य! वक्ट्पापति इतरया, उत्सः पराप्तमनुवदेद्‌ वाक्यस्य परतिधधस्य सत्तां वरयालमत्ययः श्रतिव द(क्यद्धर्टायसा एवं सर्पि देबतासंवन्धो प्रद्णे इशानष्ःदिश्य परस्वन्तं आरन्धन्याः पयेश्नि- करण करुतवा त्यक्तव्या ६।त। उपवानवत्‌ | वया, पतच्छलु काक्षादनन, रप चर एनं चरुयुपदधापीत्युपवरानायभेव चरोरुषादानम्‌ एव- भद्‌ प्यरदमोय ए{5ऽ म्न भवष्यः+ ५१॥ २पभरतिषधां दाऽथादावादेडान्तवृत्‌ ५२॥ सि

कवदपपरतिमयो वःऽदमिन्‌ यपरय उरयते दतः अथामावतु | ईशानाय परस्वतं आङमेतः इत्यदय वादमस्यन कश्चिद्‌ भवेत्‌ , यद्य त्सय आरम्भः स्वात्‌ कथम्‌ जःम्भकाङ एवाप्वयं जानीयात्‌ , नेम ईशानाय द्‌ास्थन्त इति | तरमेव जानतो नेयं सकल्पो मवति, ईश नाय दात्‌ प्रह्‌।तव्या इति अस्कयदतवाद्‌नयकानद्‌ वाक्यं मभत्रात्‌ |

^ ------~ ~~ ---^ ~~~ ~----~ ~~~ “= ~~ ~ ०००, नन -~ज-क 11 ~ ---* --*-- ~ ~ ~ ---~---- ~ ~ - -~+*~“ - -~- ----~ ~-----

१० ||| पयभिङतानपुल्समे वाद्थ्पष्ुपधानरद्‌ ५१॥

~ ----~~~------ ~~ -- --~-*~--- ------- ----- --*" ~

---~ "~~ ~--------~~--~ -~ नि | 1

उत्तगाथः, एवं गृदणामीति-पा० | १२५

१७९४ दृष्टी कासदितश्चाबरमाप्यसमते- [अण्९पा०४अ०१६]

एष संकर एवमवकस्पते, यदीश्ानाय दातव्याः तस्मादारम्भ- चनेन शब्देन दानमेव विषीयते इति गम्यते यदाच दानं विधी-

यते, तद्‌[-पयभिषतानुत्प जन्तातः उत्सगेमन्‌ य, एवमत्सनन्वीति वि- हेषविधानाय भवति शास्र |

कथं पुनरत्र वि्चेषो विधीयते, [र कठः पयंप्रिक्ररणे एतस्मिन्‌ फ।ख उत्सुजन्त।ति नत्या नात्र क।रुदचनः सब्टः श्रूयते काठे विधीयमाने कखान्तर्‌ं भरति।पध्यतेः नाङ्खमन्तराणि अथ रिं पयप्निकरणव त्खष्टव्यापापि तदपि नाम्ति | ह्यत्र पयेञ्निकरण. भावना कीतवते तस्यां सत्यां पमृभ्निकरणालाश्चः परश्चश्च पदार्था; सदे प्रतिपिध्येरन्‌ कर्थं तर्हिं नि्ैते पर्भृञ्निकरण उतखष्टन्य इति क्रमेतस्यामवस्था वामिति नेत्याह चोद्‌कादेवैत- तप्तम्‌ एतदबस्थः पडुसतसज१।१ इमे अवस्यान्तरपरतिषेधस्य नायं शब्दो व।चकः चोदकप्राप्त हि काट उत्सज्यमाने कृतपयं प्निकरण एव।स। भवत यादें त्वव्यायाः प्रतिषेघः स्यात, परय॑भ्नि करणाद्प्वपुत्तमल्याक्‌ पदाथाः; प्रातापम्यरन्‌; पराञ्चः; |

कस्तह्यथः पथम्निकरणे कृते या्ट१। भवाति तादश्स्त्याज्य इति नद्ु चोदकेनव्‌ तद ङ्गोऽप। भप: उच्यते पुनरस्येतदङ्घवत्ता श्रयते, अङ्कान्तरपरिसं ख्यायम्‌ एपरेबङ्गरक्त वयुः सव्यः एवं चादकपा- पानि परिसख्यायन्ते) नर १न्यद्कमानि भवन्तीति कथमेष शब्द एवं परिससख्यातुं शक्रात।(त चेत्‌ शक्त॑ताति नून; कथम्‌ प्रस्यक्षेण च्‌ाक्यन प्रव. रक्ता भरव्न चपरङ्गःः सद च[द्‌क्न पराक्षा सत्यकवाक्यता मविष्यताति | तस्मात्प्रति इति॥५२॥

पृववसाच शब्दस्य सस्थापयतीति चापरवृत्त नपपयते ५३ पनवां भवति शब्द्‌। यागमवृत्तिषूव॑डः आज्यन शेषं सैस्थापय-

कि

तीति यदि यग एष प्रारन्धस्ततः सस्थापयतीति सपात्रिसादश्या-

[१३ | |

^ "पपी

प्रराश्वश्वाधः---प(०

[भ०९पा०४म० १६] मीमांसादशेने १७९५

टुपपधते यागस्य हदं यागान्तरं समाप्त्या सदृश यदि .हि पूर्वा यागः प्रत्तः स्यादुत्सगबषाक, तस्य यागः समाप्या सद्शः। तश्र सस्थापयतीति नोपपद्यत तस्मादपि शेषकमेपरतिषेधः ५३

रव नेयत्नहेतुत्वात्मति पेये सस्काराणामक्मं स्यात्तत्कारितायथा प्रयाजप्रतिष्े

ग्रहणमाज्यस्य <2४॥ इद्‌ प्रयाजनसृत्रप्र्‌ याद्‌ द्रव्यात्समा वधायत ततः सस्काराणाप- कम स्यात्‌ कुतः सस्कारप्रहतयन्नहतुत्वात्‌ तल्पातषेधं यन्नामाव, किमित सस्काराः क्रियेरन्‌ . यज्नकारिता दि ते। यथा प्रयान(मावे तद्‌- येमाज्यं गृह्यते, ग्रहणमाञ्यस्य क्रियते अप्रयाजास्ता अनजुया- जा इति यन्न श्रयते, तत्र प्रयाजाभावे तदथमाज्य गद्यते एव. महाप सस्कारान कतव्या इति ५४॥

क्रया वा स्यादवैच्छरदकमं सवहान स्यात +4॥

~~~ ~ "न =~----------------~~~ १1 -+- --~ ~ ----* -- - --~~-~ नन ~ रक ७०

शष स्स्थापयति इति टिङ्कदशनमतदपारेतनाधिकरणग्याख्यानेन शध्यति

तत्कथमिति | आरण्योत्सम्तमानश्च तिक त्वन्यत्पात्नीवत करम तवैतच्छरतम्‌ आज्येन हेष स्थापयति इति| तत्न, परिपरपाप्त्वाच्चाषएकमणः शहषराव्दाऽनपपन्नः | तद्‌ मावाश्व सस्थापयातरप्यनुपपन्नायं एव वातुः प्रत्ययस्तु शद्धाऽवाशष्यत रषत्तस्थयार- मावात्करणार्थाऽप्यनुपपन्नाथ एव आ।उयेन इति परिशिष्टमाञ्येति एतयोः सन्ये कतंव्यतावचनेन स्पृरधम।नमाज्यमीप्सिततमं मवति, आज्यं कुयादिति चतत्केवलाज्योत्पत्तिविधायकम्‌ | आ{नथ॑क्यात्‌ अतः प्रयागवचन उपपद्‌ान्तराभि. टाषी सनिहितेन पर्यञ्चिकरणवः कयः तेन १।त्नीवतपदेन स्ध्यते तदेवं सजात पात्नी- वतमाज्यं कयौदिति | दव्यदेवताप्रगोगच् यागः | चाऽऽरम्मवान्‌ त्मा्षिमाश्व त्यथत्तदङ्ध मावेनाव्यभिचारपस्थायादसपादीयते निवैपतिवत्पा्यं पडुयागाद्‌- स्पेतिकर्तव्यतावांस्तदनन्तरं किथमाणम्तच्छेष हरेति रेषरव्दो ऽथवान्‌ तत्तन- न्धात्ततीया युक्तैव रेपप॑स्थोपमा युक्ता यदि पूर्ोऽपि याग एव अथ द्रन्यो- त्तगेस्तता युज्यते तद्रचाऽऽरण्येप्वपीति पिद्धम्‌ ९३ | ९४

-~---------~-~-------~~--+~-~~-----------~---------> ~~ *--------~~---~-न----=----------"~--~--- -~--~--- ~~~ ---~ ~= ~-~~ ~~-~ [`

लिङ्गहयद्धयर्थमुत्तराधिकरणम।दौ व्याख्यास्यति तत्रेलयादिना > आनज्यंति--भाज्य- प्रातिपदिकमात्रमित्यथैः एवसुत्तराधिकरणविचारं परिसमाप्याधुना पृवाधिकरणस्थं लिद्गदशेन- मनुसधत्ते--गषेत्यादिना

१४९६ द्टक।सदितशाबरभाष्यसमेते- [भ०९पा०४म० {४

यद्‌ तु कमशपपतिपधपक्तस्तदाऽपि किं कतव्याः संस्कारा हति तनैतदवम्‌ क्रिया स्यादवच्छेदपक्ष यागो हि तदा भवत्ति। तस्मार्सर्वे यागपद्ाया; कत्दा; ; यादे यागो मवेत्ततोऽकम सं. रकाराणां सर्पहानं स्यात्‌ यागम्त्‌ तदा भवाति तस्मारकमेशेषप्राति- षेधपक्षे सव कतेव्यपमिति ५५ | ( आउ्येन राव सस्थापयतीति वाक्ये कमान्तरविधानाधिकरणम्‌ १४ ) | १४ ] आज्यसंस्था प्रतिनिपिः स्पाद्द्रव्यो- त्स्गात्‌ ५६ प° परय ्रिङृतं पार्नीवतभुन्छ जति, इति प्रकरत्य श्रयते आज्येन रेष सस्थापयतीति तत्र सदेहः किमाज्यं पृतम्मिन्‌ प्रतिनिधी मृतम्‌, अथवाऽऽञ्यद्रव्यकं पूप्ररमात्कमान्तरं विषौयत इति 1 प्रापम्‌ प्रति निधिराति कत: पात्नीवतामाते द्रव्यमुच्यते उत्सजनाीति तत्रव त्सः श्रूयते चेपपित्युपयुक्तेतरद्वि्धानं गम्यते ; तत्‌, आज्येन सं स्थापयतीति पञ्ठोः कायं आञ्पं श्तं भवतीति ननु पूवेकभ - परिसमःप्रभिस्यक्तम्‌ अच्र,च्यन द्रव्योत्छग रचने प्रत्यक्षे, शेषशब्दे वाऽपरिहूने पुनरसम्प्ं पृवेकर्येरयाश् टुक्यःे तभ्मास्मतिनिधी यत आ- ल्यमित्यात्ङ्कामहे . संस्यापयतीति चापं नोपपद्यते ५६ इतथाऽऽशङ्कापहे- समाप्िवचन।त ५७॥ समाक्निदिचनमिदं भवतति, संस्थापयतीति तेन मन्या, यत्पूरव पश्ुनाऽऽरग्धं तदुत्सषटे प्चादाञ्येन परिसमाप्यत्त इति अपृवंस्यात्र कमेण उच्यमानस्याऽऽरम्भ एव वक्तव्यो भवति यतरत्वनभिधायाऽऽ- रम्भं परिसमाक्षिरेवे।च्यते, ततोऽदगच्छामः पूवेस्येव परिसमाप्तिः, ना- पथक्‌ चोद्यत इति ५७ चोदना वा कममात्सगादन्थः स्यादपिशिषएटतवात्‌ ५८ षि कमोन्तरचोद्ना वा। कुनः | पू्ेस्य कमेणः परिसमाप्तत्वात्‌ ! ननूक्त ्रग्योत्सर्गे शेपवचने वाऽपरिहने पूत॑कषेणोऽसपाप्निराचष्कनता भवति अत्रास्यत्‌ | इद्‌ द्यम पर्‌ष्यत्‌ सस्थापयत(त प्रदरूतन पालना-

+--------------------~ ~--- ~ ---- = ~ ~न ^

५१५ ।॥ ५९। १७

[अ०९्पा०४अ० १४ मीमांसादर्भन | १७९७

धृतशव्देन संवध्यते | तत्रायमयः | पात्नीवतं संस्थापयतीति। एष यागो विधीयते संपुवर् स्थापयातिः प्रयुल्यते अवश्यं कश्चिद्धातुः पूर्मो भावनःवचनम्य प्रयोक्तव्य इति, तत्राविरुद्धो भावनायामुरयमाना यापयपाप्तः संस्थापयदिराटभतिरिव प्रयुज्यते शेषश्ब्देधेवं साद्या. युज्यते द्रव्योत्सगेश्छविरुद्ध एव याग उच्यमाने | तस्मायथारन्ये निवेपत्यादयः क्मान्तरविधाने भवन्ति, एवं तेरविशिष्टत्वात्संस्थापय. तिरपि भवितुमदहंतीत्ि | ५८

अनिज्यां वनस्पतेः प्रभिद्धां तेन दशयति ५९

प्रसिद्धां वनस्पतरनिञ्यामत एव दशंयाति कथम्‌ यच्ष्टारं वनस्पतिमावाहयसि अथ वेनो य््यसि . स्वाष्टौ नव्रमी परयानेञ्या, वानस्पत्या दशमी | अत्रवेताविष्ठौ विरात्‌, इत्यङ्कान्तरेणानुप्रहं ब्रुवन्‌ वनस्पतीज्याया अभावे दशयति रेषपरिसमाप्तौ सत्यां, वनस्पतिं जुहोतीति वनस्पतीज्या क्रियते अथ परिसमाप्रं पू कमे, ततो ल्त स्यात्‌ तत्र(भावदशेनमुपपद्य) तस्मात्पृतेकम परिसमाप्तम्‌ स्दमपि कपान्त्‌रामातं ५९

पस्था तद्वतेलात्स्यात्‌ ६०

अय यदुक्तं, मेस्यापयतीति चापू नोपपद्यत इति तत्परिदत- व्यभ अत्रोच्यते अप्तस्थायां संस्थावचनमेतत्‌- तदापि पूं पार्त्न।बत- पिति समानदेवतरव।त्समास्तसादर्यं ज्ञायते तत्र तत्पात्नीवतमारन्ध- मिह परिसमाप्तमिति एप्‌ सादृरपात्संस्थापयतीते श्रन्दाऽवकस्पत इति ६०

इति श्रीशबरस्वाभिनः छतो मीमां प्ामःप्ये नवमस्याध्यायस्य चतुथः पाद्‌:

संपुणश्च नवमोऽध्यायः १८ ९९. ९० | इति श्रीमटरकुमारितिरचितायां मीमांतामाष्यव्याख्यायां टष्टीकायां नवमाध्यायस्य चतुथः पाद्‌: |

समाप्तश्च नवमोऽध्यायः

भपमः 1 1)

क~~ --=~~ -------------- - न=

सैपवों भाववचनश्च-पा० पटति-पा० 1३ परिममाप्तमिति, साद्द्यात्सप-पा०।

इति नवमोऽध्यायः

[४० 1 ०१०१अ० १] पीमांसादरच॑ने 1 १५९९

अय दशमेऽध्यागरे प्रथमः पाद्‌;

[१] विधेः प्रकरणान्तरेऽतिदेशाल्सरवकर्म स्यात्‌ पृ बाधाम्युचचयमेदार्न बतयेष्यामः। बाधो नाम यदे-

निशित ववेन्नान कारणान्तरण पिथ्येति कररप्यते तथा, अ-

भ्युच्चयः यदिदमिह भवतीति विन्नातेऽपरमपि भवतीति बिद्गानभ्‌ | तज्रा- मयः भयम परीष्यते किं सम प्ाठेतं विकृती कतेव्यमुत किचिद्धा- ध्यत हति कि तावतमापम्‌ वधेः प्राटृतस्य प्रकरणान्तरे विदतौ यतो भवत्यविरेषेणातिदेशः, अतो यच्च यावच्च प्रातं षर्मनातं तत्सर्व विषतो कतेन्यं, यदप्यथेटप्रम्‌ कृतः वचनेन हीदं भाप्पते | वचनस्यातिमाराऽस्ति प्रापयतः। कथं वचनमिति गम्यते। सवस्वेव वेृते।षु देशनासु पराकृतं धमनातमपेक्ष्यते वाक्पश्चषत्वेन वद्ययैव परा- त्यां दे शनायामनुषञ्यते, एवं वेकृत्यामपि कश्चिद्िशेषोऽस्ति | तत्र यथा, कृष्णङानां पकोऽपाठृतायाऽपि वचनपामाण्याक्कियते, एव-

मवहन्त्याद्यप्राकूतायमाप सक कतव्यामत॥ १॥ ८; थं जपि वजकवनस्स्कारदव्पमभथ क्रियत ॥8 [9 तादथ्थात्‌ सि

अपि वेति पक्ष्यति; नेतद्‌(स्त सर्वं प्राढृतं विकृतौ क. स्यमिति कचि राभिधानसतस्कारद्रव्यं निवतितुमहंति यस्लुपरा्थप्‌ कृत एतत्‌ आभेधानसंस्कारद्रः५ हि भयाजने सत्रि क्रियते, नाभयोजनपू | अन्यस्म प्रयाजनाय तद्‌ज्नायते, स्वायम्‌ ननु चोक्तं लपरार्थमपि क्रियते, वचनप्रामाण्यातु यथा कृष्णर पाकः नेत्याह नास्ति

~ ~~~“ ^

पमनातिदशत्त्ता ग्याल्याता द्रामेनेदरना क्रिमतिददियत इति व्यारयायते | यत्परङृत्‌। [कयत तद्‌ते(द्‌रषते त्वां रा खपदार्थोपक।रा विन्ते | अतस्ते, तिदि९१>) तस्माल्टप्ताथमपि प्रवतत |

अथलु्ठ प्रवते कथमाव।ऽय छाक्रिकि वेदिकश्वोप॑क।रमेवपिक्षते | उषका- रद्वरेणोपकारकमपन्रृतिः | तस्माल्टुप्ताथस्य निवृत्तिः |

~-~--~------- -*-~--~---~-------------- ~~~ -~ ~~~. ¬~ ~ ------------- ~ ~~~ = नन ७०,८०- 0. ~ 7 + ~~ = 4- ~ ~ _ |

कभ्यते--पा० उपरारमपेक्षते--पा०

१८०७ दष्टीकासदितश्ाषरभाष्यसमेते- [अ०१०पा०१म०१]

टुप्तायस्य देशक वचनम्‌ वैकृतं कथं परकरौरङ्पदायैः सैः वाक्यतां याते स॑व विज्नायते, यगन फं कयात पा-

छृतेरङ्गरिति कथं तदि यथा पराढृनेन यागेन फं सापेतमभू- तथेति

कुत एततु यागगता हि व्यापारवित्रैषस्तेनाप््यते, व्यापार. मात्रम्‌ यागगतश व्यापारः प्राते यागे भरसोगवचनेन कदिपितः, स- गह तश्च विद्यते शक्यो पेक्ितुम्‌ चाऽऽकाङ्क्षित। निर कामं वरकनोते कतुभिति अङ्कष्वप्यप्यमाणेषु य{गगतो विटरतौ व्यापा- रविरेषः करप्यः स्यातु इतरथा लक्षणा स्याव यथा, दण्डन बु- ध्यत इति वचने दरण्डिरूपं शन्द्नाभिदितम्‌ यदि तु तन छप्ञतन भ्रयोजनं स्यत्‌, सक्यते तेन क्षायतुपम्‌ | एवभिद्‌प्य हूः वत्तं याग्‌- गतो विशेषो नाङ्कष्वप्यमाणपु चअम्दामिदहितोा भवति रक्षणया तु करप्यते रक्षणायां रष्यो बाध्येत | अथशब्दो मा बधते यागगतो विशेषो नेवपक्मइः अङ्गन्ये- व्‌पेश्यरन्‌ ततः, कथिति--ईतिकपव्यताविरेष प्रति चेेतस्य क- मणघ्ोदकश्चन्द्‌ाऽनिटत्ता।ङन्न एवावतिष्ठत अङ्गरपि च।परति+ ष्यत[ऽऽक)।ङन्पेत गम्यमाना परादृनयामेतिक्रतेन्यतोच्सृञ्येत्‌ भाढृतानां चाङ्गना भकरणेऽथवतां दुमो व॑द्ृतेन कभणङ्वाक्यमा- बोऽस्युपगम्येत सम पतद्न्याय्वम्‌ | तस्माद्वमामिसवन्धः क्रियते| यथा प्रद्कृतन वागन सेव्यत तदर्वतनातात | कपना यत्ररदू|। एतदतो भवाति प्र/कृतान्यङ्गाने यस्म प्रधोजनाय भ्रकरन। भवन्ति,

.~---------~-----~--------~-------~-~- ~~ - -~~ू~--~-- ~~ --- ~- --~--------- ~न ----- „4 =

इ्~~~~-------------- ~--------- --- --~-------- ~न

ननक्तं प्रकृतौ शाख्पद्‌ाधोधकार्‌ा पियन्त इपि 1 तत्र छथपुपक्रारी ऽतिदिर्‌वते | उच्यते | सीव उपभानेनाञञसेयविन्यन्त गरहति लने चौतरा अनन्तराः | व्यवहिताः पद्‌।याः व्यवहिततराणि श्ाख्लणि | अतः कथमावोढनन्तरानुपक)।रानू परयति तांश्च गृह।ति पद्यथां उपकृ।रव्यवष्ह्ताः | चपेक्षिता;ः ननु प्रकृतो पदाथा एवानन्दराः; शान्दृत्वात्‌ प्रथमं ते गह्यन्ते पश्ात्तपकरार।; कलिता; विङृतादपि युक्तमिति पयम्‌ प्रहृत पदाथा गृह्यन्ते) तु

[नीं जिय --- -- - --- दु - - ~

निराकाटृक्चं च-पा० उपमनेनेते--एद्दवकलितातिदरदेनेययः आप्नेयवि,. ॥यन्तमिति-जमेयाङ्गर्लापमिखयैः

[अण -पा०्१अ०१] मौमासरादश्ने। ` १८९१

न्वसाति तस्मिन्‌ प्रयोजने विकृतां चोदिताने भवनि तस्पास्टुप्रषद- तपयोाजनं चोदकशोद्‌ पर्वति} २॥ तेषामप्रस्यक्चरिष्टव्(त्‌ २॥

अय यदुक्तं, यथा ढृष्ग्पु ुप्तभाछृतमये(जनोऽपि पको चचनमामा ण्यात्करियते, एवमन्यदपि क्रियेतेति | तन्न। हि कृष्णलेषु पाकथोद- केन पामि मरत्यक्षं हि तत्र वचनभ्‌, घृ) श्रपयतापते। तस्मात प्रयोजनं पाकमाह तजन बचनपामाण्याद्दृष्टायः पाकः; यादे चतत परत्यक्षवचनं न(मयिष्यतु , ते(ममत्यक्षयिषएटत्वतपाकोऽपि नामविष्पदव। तस्पादनुपबणनं पाक्रवदिति

भवामि भयोजनप्‌ कतरदा वेद रमुदाहियत इति विच्छ पते, स्व॑यं दितं बर्हिभवतीति तत्र भातं द्रव्यं नित्रतेते स्वय कृता वेदेमवती(ति उद्धननसखननपरिरेखनानि निव्ंन्ते स्वयं शण। शाखा भवतीति, अपिद्रव्यं निवतेते मन्त्र(्तेवु निव१-१।३॥

अधवा-कृष्णल्चर्‌(ववघःत्‌चध। पिक्रणम्‌ ) एव बा- | ® ^ ०, 8 | | विधः प्रकरणान्तर्‌ऽपिदेश त्वक स्वत्‌ १॥ १9 असति पाजापत्यश्चरः) पराज।पत्य॑ चस निवैपेच्छतकृष्गङमायुष्काम इति तनेतद्विथिषएटमृद्‌। हरणपङ्ग) 8 ८यतदेमे सत चिन्त्यते पि ढृष्ग- ठेष्वव (न्तः ऋ२व्य्‌/ नेति वेषे; भकरगन्तर्‌अपिद्श्चात्तवकष स्या दिति पुवः पलः कर्तव्यः) यया पप्‌।नव्‌ पष्क इति १॥ अपि वाऽमिपानसंस्कारदव्पयम कियत त[६४५।त्‌ (० इति सिद्ध्‌(न्तः, कर्य {ति॥ २॥ तेप्ामप्रतयक्ष(4टवात्‌ ३॥ रधु पव ५नापरिह।२

पद्‌।य]पेतया सिततुवकरपलना | एप कथमभावः श्रुयोपकार्‌न्‌. गृह्णति) ठक्ष- णया पदाभान्‌ | श्रुतिश्च लक्षणाया गरीयन्ं ॥२॥[३॥ |

तेषामप्रयक्षरिलिटलात्‌ ' ईपि सुद्धितपुस्तश्चपु पाठः स्वव कृत्त्‌--प्‌। ° ` २२६

१९०२ इष्टीकासदहितक्षावरमाष्यसमेते- [अ १०१०१५०१.

०९

( अथवा-कैश्वदेवीयदेवतावाहनकारे विष्णोरुरुक्रमस्याऽऽवाहना- युष्ठानाधिकरणम्‌।॥ ) एव वा-

विधेः प्रकरणान्तरेऽतिदे शास्तवेकमं स्यात्‌ ॥१॥ पृण

वैश्वदेवं चरं निवंण्द्रतुग्यवान्‌ | ते बरहषद्‌ं कृत्वा शम्यया स्फयेनं ध्युहेत्‌ इदमदपमं चामुं व्यृहामौीति यं द्विष्यात्तं ध्यायेत्‌ यद्‌- धोऽवमृयेत्‌, यच्च र्फय आशछिष्येत्‌ , तद्विष्णव्र उर्क्रमायावद्योईेति तत्र संश्चयः। कं विष्णुरसक्रम आवाहयितन्य उत नेति फिं प्रापत्‌ विषे; भर्करणान्तरेऽतिदेशात्सवेकमं स्यात्‌

आवाहयितथ्यः ननु स्फ्ये कदाविन्नाऽऽष्छिष्पेदापे, वाऽपोऽव- पद्येत | तन्राऽऽवाहनं कृतमनयकं रयात्‌। वचनबछ (दा श्ेषयितय्य. भवैमदेयितष्यं वा ह्यपादेयत्वेनाऽऽश्छिष्टपवमृदितं वा श्रयते विष्णो ररक्रमस्य यागोऽथैकमे ‰# तरिं आशे षणेनावमदेनेन छक्षितमनेन प्रकरेणाऽऽदहूवनीये प्रतिपाद्यते तथा हि दषएपपनयने तस्य परचीजनं भवाति स्पव्रादिसंशोध्रनम्‌ | इतरथा हि वाम्च् फृश्प्येत

मनु यागादशटपचश्यं कल्पनीयम्‌ सस्य कल्पनीयम्‌ द्रष्य्रतिपाद- मरार शत्‌ अश्रोस्यते। लुम यमाप करतेन्यम्‌ | यथा कृष्णे चरौ पाकः | अपरं च, फदाचिदरश्ष्येत्‌, अधध्राव्रमृग्ेत तजरान्तरित आवाहने वंगुण्यमापदेत तत्राप्रमाद्द्धिरावाहयिहव्या देवता, यदि स्फथय आश्छेष््यते, अधश्चावमदिष्यते नाऽऽवादहनमद्कमन्तरेष्यते प्वकारे ह्याव्‌ाहनेन देवता स्मयमाण। साध्वी भवतति, स्वकालो- तरफारे तत्र ह्ययप्राप्तममन्त्रकं स्मरणम्‌ |

अथ स्फथेनोपश्कक्ष्यते, वाऽ्थोऽतरमदिष्यते तद्‌। $तेऽप्यावाहने किंचिदेदृष्यति नेवं मन्तस्यम्‌ यथा राजा) अमात्यो बा, ब्राह्मणो चा परिचरितं निमान्ित आहूतोऽपरिचयमाणोऽवमानिवमा- त्मानं मन्यमानोऽपचरिष्यरीत्यादद्वमते एवं देवताञ्पाति तश्र देवताऽऽहुयते आहूता सती दविस्पयोश्यते, शप्स्येति वृषा

[म१ {शपा १अ१द्‌] मांसाद | १८०३

प्रसेस्प्यति परसन्ना सती फेन स्यतीति तदतभ्षवमे सिद्धम्‌ तस्मान्न दोष आदाहितायामानञ्यमानायाम्‌ १॥ अपि वाऽभिधानरसंस्कारद्रव्यमर्थे क्रियेत ताद्‌- ध्यात्‌॥ २॥ निभ

अपि वेदि पक्षन्याद्रात्तः | एषोऽमिषानसस्कारो निबतैते इतः भभिधःनसस्कारो द्रव्यं वा, सति प्रयोजने क्रियते, नान्यथा | तदू णित्‌ यदप्युक्त, कदाचित्‌ श्छष्येत, अवमृग्रत वा तत्राऽऽवाहनं नाम्बरेभ्यत इति नेष दोषः अन्तरितमेतदनन्तरितेनेव तुर्यम्‌ यदा, आवाहनस्य कारो तदोरक्रमयागस्य निपित्तपाषतितम्‌। आपातिते हे निमित्ते तस्य प्रयोगो भदिष्यति हनाम, अन- वमदितं वा तत्र प्रतिपादयितन्यभ्‌ चाऽऽरन्पे प्रयागे ृतघरुप करकं भवाति तस्पाद्रिष्ण॒रुसक्रमा नाऽऽवाहयतम्य इति| २॥

तेषमपत्यक्षगिष्टत्वात्‌ इत्यु पवणंनापारेदर उक्तः | ( ज्यातिष्टोमादङ्गमृतदी्षणीयादिविङ्ृतावन्वारम्भणीयाय्ा

नाघाविकरणम्‌ २॥ ) | | इष्टिरारम्मसयागादङ्गकतान्निवर्तताऽ९र- म्पास्य प्रधानस्तयोगात्‌ ४॥ सि° अर्ह ज्योतिष्टोमः, ज्योतिष्टोमेन स्वगेकामो यजेतेति तच्र वुश्. पृणेमासम्रङृतिकानि कमोणि दीक्षणीयादीनि, आभ्रावेष्णबमेकादश्रक- पां निवेपेदित्येवमादीनि अस्तितु प्रकृतावारम्भणीयेष्टिः, आत्रवै- -

@ ^, [8

'्णवमेकादश्चकपारुं निवेपेदशेपृणमासावारप्स्यमाणः, सरस्वत्यं चर,

सरस्वते द्रादश्चकपालम्‌ , अप्नये मगिनेऽष्टाकपाठं निवपेत्‌ , यः कामये-

तान्नाद्‌ः स्यामिति नित्यवदेके भगिनमामनन्ति तत्र संदेहः कि

सकरपो उथोतिष्टोमस्थैव, दुक्षिणीयादौनाम्‌ अयोदापतीन्वप्रच्युतिः, प्ा$पि तस्यैव अथ प्रथमः पदाये आरम्मः, सोऽपि तस्यव, प्रङ्गन दीक्षणीयादीनाम्‌ | नन्वरर्यन्वाधाने प्रथमः पदार्थो मविष्यति |

शा क) = = -------------------=----=----- ------ -----~ ~ - ज~ ---- मन अन = ०-९०.०१ वि 1 |

3 भरयन्नाद-पार

१८०४ इष्टीकासहितश्नाबर माभ्यसमेते- [ज०१०पा०१अ०६|

हीप्षणीयादिष्वारम्भणीया कतेव्या, उत नेति किं प्राप्तम्‌ सव

[1 क~ ण्ड, ७, = ® क, 0 पाद्ेतं विकृतौ कतैव्यप्‌ विधः मकरणान्तरेऽतिदेशात्सवेकमषे स्यादिति

एवं प्रात्र; ब्रमः इष्टिरारम्भणीया ज्यातिषटठोमाङ्गभूनाद्दशपणमास प्रकृतिक। दक्षणीयादेः कमेराज्चनिवतेते ; कारणम्‌ योजत्राऽऽरम्मः ज्योतिष्टोमस्य, दीक्षणीयादेः कुतः आरम्भो हि प्रथमः पदायेः स्यातु प्रथमे वा पुरुषस्य प्रवतेनम्‌ यादे परथमः पदाथः, ऋत्विगानमनं देवयजननोषणं वा तदिह ज्योतिष्टोमस्याद्कः करता- र्थेन कृतं सदीक्षणीयादीनामर्यं साधयाति, पुनस्तेषां कतेन्पम्‌ लुक्मेव तव्‌ तरिमन लुप आरम्मे तत्सिद्धयर्थो आरम्मणी. याख्यो लुप्येत अथ प्रथपप्रवतेनमारम्भः। ओदासीन्याद्रय'हत्तिः परुषस्य व्यापृतता तदा ज्यारिष्टोमं साङ्खः कतुमसावोदसौन्याद्रवा- टृत्तो ज्योतिष्ठोमिकेन प्रथमेन पदार्थेन सततः प्रभति साङ्क- ञ्योतिष्टामसमाप्तेव्यः पून एव पनरुदासीनो भवति यतो व्यानो भवाति.। साङ्कल्योतिष्टोमारम्पेणेत्र प्रव॒त्तो दीक्षणीयादिः्वाति टुप्यत एवेषामारम्भः तरिमन्‌ टुत, आरम्भणीयापदरायं आरम्मासद्धयय। लुप्येत

न्वङ्कभूतस्य दक्षणीयादेरन्य आरम्भो जातः नेत्याह ऋतिव- गानमनं देवयजनजोषणादि वा, परथमं पुरुषस्य परवतेनमारम्भः। प्रथमं प्रहत्तोऽसौ उ्योतिषटे माथमत्र अधायमन्यः प्रथमः पदार्थो दक्षणायदि- जं।त दइ्युद्थते तथाऽपि तस्याऽऽरम्भणीया ्रदरृतावुक्तति। तस्मा-

----------- ~~~ ~--~-----~-- ~~~"

+~ .-------- ~ ~~~ ~ ~-~----------न---+--------- - ~ -- ~~

उच्यते| तदपि तस्यैव | प्रसङ्खन दी्षणीयादीनाम्‌ | यथा प्राप्द्धिकेषु ज्योतिष्मती, एवमारम्मणीयाऽपि | प्रकृत।वरृयन्वाधानं प्रमे) पठेनेव तत्प्थ- मम्‌ परव करियमाणं कर्मान्तरमस्या; प्रथमः पद्ध; प्रणयनम्‌ | तप्य प्रकृतो

-नेयमङ्गमवेन दा अल्षपक्रगश्च पद्‌। थ। प्राप्यन्ते | यथा युूपायाञ्ञन आ्ये सस्कारा करियन्ते एवे दक्षणीयादिष्व।रम्भर्णाया |

~~ ~ ~ , ~~-~-------*

आरम्भणीया पा० ज्यातिष्मतीत--यथव ' प्रासच्धिके प्रायधित्तं विद्यते प्रा्थत्तद्ं हि बिधीयते ` ९पा »४अ०६सु० २८) इलयधिकरणे द्शायथं प्रणी तस्यक्नेरमदचरद्मल इद्राने ज्योतिष द्वीपं प्रायकषित्तं मवतेत्युकत, तदवसृतेऽपीदयेः

[अ० १०१० {अ०६] पीपांसादश्ने | १८०५

दद्कभूतात्पदाथोद्‌रम्भणीया निवर्तेत अपि दीक्षणीययैव भ्योति-

रामे, आरम्माथः सिध्यति एवं हि श्रयते आग्नव्रेष्णवमेकादश्च- ` कपाल निवेपदीक्षिष्यमाणः, आश्र; स्वा देवता विष्णुयगः, देवतैव

यङ्ग चाऽऽरभते आग्रेः परथमा देवतन। विष्णुः परमः, यदाम्रावि-

प्णवमेकादशकपारं निवपति देवतैव यङ्ग चोभयतः परिगृद्यावस- न्ध इति॥४॥

(राजपुयान्तगतानुमत्यादष्टावन्वारम्मणीयाया बाघाविक्रणम्‌ ॥२३॥ ) | |] प्रथानाच्चान्यसेयुक्तात्सवारम्पानिवत॑ता-

नङ्गत्वात्‌ ५॥ सि9

अस्ति र।जसयः, राजसयेन स्वाराज्यकामो यजताति। तत्रष्टिपड सोमदर्वि्ोमाः प्रधानमृताः | एषिकष्वनुमत्यादिष संश्य;। कमार्‌ म्भ्णीया कतेव्या, नेति किं प्राप्तम्‌ कतेग्या विषैः कारणगान्तरेऽ- तिदेशात्धवेकम स्यादिति |

एवं परापत, त्रम: | प्रधानाच्चापरपरधानसंयुक्तान्निवतितपदहाति। कतः सवारम्भार्येन तत्र ज्यातिष्ठामः सपाम्नायते | अध्रष्ठोभं प्रथममाहरती- ति प्रकृतानां प्रधनानामक्रकस्य तन्त्रेण समपान्नातो भवितुप- ईति ; एकस्य हात्र प्रधानस्य तन्त्रेण साधारणं प्रकरणम्‌ तेनानुम- त्यादीनामारम्भार्ये सिद्धे, नाऽऽरम्भेणीया भवितुमर॑तीति ५॥

कोक ~~ - + =

अपि दौक्षणीययव ज्यातिष्ाप आरम्भाः सिध्यताति-- अयुक्तोऽयं ्रन्धः | परुषप्स्कारद्रेणापकरोति दीक्षणीया | नाऽऽरम्भायतया | चास्या वचनमस्त्यारम्मणीया कु वतैते दोक्षणीयति। दी्ञासेजननमस्था उत्पत्तिवाक्यनेव- वगम्यते तस्माद्र वेप्णवम्बुत्यमऽयिमव।दः |

सर्वारम्भार्येन तत्र ज्योतिष्टोमः समाम्नायत इत्युक्तष्‌ कथम्‌ ज्योतिष्टोमः श्त्या फटेन दुजध्यते चोमवराथता युक्ता) विन्‌ वचनेन| अनुमानाद्यपि का्यपत्ति्रम.णं विद्ते | तस्मादयुक्तं प्रत्याम्नानामेषानम्‌ | अथाप एव वक्तव्यः

ननु ऋत्विम्बरणं सवप्रघानानम्‌ तत्र प्रघानत्वादिष्टीनामरम्मणीया भविष्यति | उच्थते तथाऽपि त्वप्राकतकरायत्वाननिप्रततिः यथा युत्रवटचरहिषिं प्राक्षणस्य निवृत्तिः

कानवन ~ ~ "~

----न- नी

9 ~= ~~ -----~ --------- ----- [क 1१1) [72 1

देवतश्ष॑-पा० ' प्रकृतानां-पा°।

१८०६ इष्टीकासहितर।बरभाप्यसमेते- [अ०१०१्‌ ०१०४]

( भारम्पणायायामारम्मर्णायाया अननुष्ठानाकरणम्‌ 9 ) [ ] तस्यां तु स्पास्मपाजवत्‌ पृ*

अरस्यारम्भणीयेटिः, आग्नावष्णवमेकादशकपालं नि्वपेदथेपणेमा- सावारप्स्यमाणः) सरर्वतयं चर्म, सरस्वत दरादश्चकपारम्‌, अभ्रये भगिनेऽष्टाक्पाषटे यः; फामयेत भग्यन्नादः स्यापिति नित्यवदेके भगिनमामनन्ति : ततरेषोऽथः सांशयिकः फिमारम्भणीयायःमारम्भणीयां कतेष्या, उत नेति | किं प्राप्रम्‌ तस्यां तु स्यासयाजवतु संश्चय- निषट्ययं तुशब्दः खलु संशयोऽस्ति | आरम्भणीयायामारम्भ- णीया भवितुमहंति | कुतः विषे: प्रकरणान्तरेऽतिदे शात्सवैकमं स्या- दिवि यथा, प्रयाजा एषमारम्भणीयाऽ्पीवि आह नु तस्या अप्य्षेऽन्याऽऽरम्मणीया;) तस्या अप्यर्येऽन्याऽऽरम्पणीया, तस्या अप्यर्थे ऽम्यत्यवपारम्भणीया व्यवतिष्ठत व्यवास्थितेन शाक्ञ- यैन भवितघ्यम्‌ अत्रोच्यते सवास्वेवानवस्थासु साम्येन व्यव्रथा मविष्पाति |

वाऽङ्गभूतत्वात्‌ मिण

वति पक्ष प्रतिषिध्यते स्यादारम्भणीयायामरम्परणीयति। इतः अद्कभूता हि सा दशरेएणेमासयोः अङ्गभूतस्य प्रधानाः रम्भणेदव सिद्धिरित्युक्तम्‌ आरम्भणीयाप्रदृतेन दशंपणमासो कत- ध्यौ अतः प्रकृत्विदारम्भणीयाऽप्यारम्भणी य्रह्त्तेन कतेव्येति | वस्माःफिलाऽऽरम्भणीयायामारम्भणीया स्यातु तच नेवम्‌ अङ त्वाऽप्यन्यापारम्मणीवयापारम्मणीयां कुवेन्नारम्भणी याप्रत्त एव करो- तीति गम्यते | तस्पान्नारम्भणीयायापारम्भणीया स्यात्‌ अपिच भषटधुद्युदवदग्यवस्थाऽऽरम्भणीयायां व(क्येन गम्यमाना साम्येन

~~ ------ = -----=~ ---- -----= ~~ ~~-- = ~---------- "न ~ --भ कक

-~--=-~ ------- ---- ------~- *

पमनिऽहनीति सामथ्यम्‌

| ¢

अङ्गभूत। हि सा द्रपृणंमाप्तयोः अङ्गभूतस्य प्रधानारम्भणेव सिद्धिः यथेवं दक्षिभीयादिवन्मन्यपे तन्न कम्मात्‌ दश्पृणमापप्रयोगाहहिरारम्मणीया क्रियते | वु तथा दक्षणीय।दि तस्मादयुक्तमेतत्‌ अङ्गं चेथे कथंमावपरि, पृणाऽऽरम्मणीया विधीयते पता दशंपूणमाप्तषमानाक।ड्तति | तो ४न-

(~ -=------"- ---- =-= ~ ~ ------- - -- "-----~-------~ ~ "~ -- --- ~~ ~ --------- --- " ५" ~ मीनकरनलवन्नकणानचणवि

क्त =-= >

समानं दन्त एामभ्यमू-दति भुद्धितपुस्तके षाठः

[अ० {०7० १अ०६] #मांसादशेने १८०७

बाध्येत | अध्पत्यक् नाव्यवस्था, बधः | तस्पानाऽऽरम्भणीयाः यामारम्भणीयेति एकवाक्पद्दच्च इतश्च प्रयामः, एवपेवेति कुतः एकं हीदं ब्र'क्यं, यद्‌।5ऽऽरम्भ- णोयां व्रिदधाति, तदा नासा दशेपणेपासयोर्विहिता तापविदहिता- मित्र द्श्पणेमसयोदध्यात्‌ विहितापमिव चाऽररम्प्णीयायाप तिदिरत नेतत्कतुमरु भवति सषरदुचरितम्‌ तस्पादप्यारम्भणीया- यामारम्भणार्या नास्ति ( खखेवास्यां युपाहुतेरननुष्ठानाधिकरणम्‌ ^ ) भ] न्दु | | कमं दव्यस्तयोग(थमथाभावान्निष्तेत 5 ८) भ, त[द५ तअतिस्चमति « पिर

तस्मिन्नेव ज्यातिष्टोमे पशुरप्रीषामीयः, यो दीक्षितो यदप्रीषोमीयं पटुमालपत इति | तत्रेदमास्नायते, युपमरच्छेष्यता होतव्य हि दीक्षितस्याप्नं जुहोति अ!ञ चारणि चाऽऽदाच युपस्यान्तिकेऽभं भायत्वा युपाहूपि जुहाताति साद्यस्क्रे श्रुयते, खर्वा यपर भवतीति तत्रैषोऽयेः सांशयिकः साद्यस्करे खटेवाटषां युषा- टुतिः कतेव्या, नेति किं प्राप्तम्‌ | कतेच्या | बिषेः प्रकरणान्तरेऽवि. दे शात्सवेक्रम स्यादिति।

एवं प्राप वरूपः कम चेतदद्रव्यसंयोगाय॑- यूप एवमादिभमिःःस-

(भ

स्फरेभविष्यतीति करियते | यूषे पराप्तुरष्यत्त प्वच्छरयते तेनास्य सं रफ।रस्य श्रतिसयोगेन युपायेता अच्छशब्दो हि) आप्तुपित्यस्यारय घतेते चात्र येन प्योजनभू अपूप हि सलवार पञ्चव्यते तस्मात्तत्र युप्करणाया यृपाहु्याद्यः सस्कारा अथलोपान्निवतिं- तुमहैन्तीति तस्मान्नास्ति खलवास्णं युपाहुतिरते

( ादस्करे स्थाण्वाहुनेरनयुष्ठान।धिकरणम्‌ )

[६] स्थाणौ तु देशमाजरत्वाद्निवृक्तिः भरतयेत ॥१०॥ पृ तस्मिनेव ग्रीषोमीये पञ्चौ श्रयते, स्थाणो स्थाण्बाहूतिं जशद्मीति। तत।

(= ~ = -----------~----~-~~ --~~=---- + - -~-न~--~-------> ~ ~ कीज न्ड

-----------

धानद्‌।रम्भर्णायाशन्यों | ७॥ | ८॥९॥

१८०८ इष्टीकासदितश्रावरभाष्यस्मेते- [अ०१०पा०१अ०६]

साव्रस्त्रेऽयमयः सांश्चयिको भवाति 1 साव्रस्करे स्थाण्वाहुतिः कपैः

व्या नेति तत्रेतत्तावनः परी््पम्‌ किमारादुपक्रारफ कं स्थाणा- हतिः, उत॒ यूपसंस्कार्‌ इति यद्यारादुपकारफं कमे तदा कतेग्या। अथ यूपसंस्कारः, निब्ररतति कयमारादुषकारङ कभ स्यातु) कथं वा युपसंस्क।र इति यव्रेत्रमभिसंवन्धः क्रि पते, यूपमच्छेष्यता स्था- ण्वाहुतिः कतव्येत्ि, ततो युषसंस्कारः अथ यूपमच्छेप्पते(ते प्रकृतेन सव्रध्यत, तद्‌!5ऽरादुपक्रारकं कत [न तावलमादम्‌ अरादुप- कारकं कर्भति एतद्वा कमणां प्रयोजनम्‌ भूतं टि तावद्ध. व्यायमिति |

&+ क.

अपिच निहत्तमय।ननेन स्थाणुना संबध्यमाना ऽ5हतेः किमिव युपस्योपकरिष्यपि संबद्धं दि क्रियमाणं सवन्विन्युपङयोव्‌ ष्याटरत्ता दि युषार्स्यणुः अपिच तन्नमेकाद्‌सिन्यां य॒राहतिमि ष्याति, यतद्रदुपकारकं क५ स्यात्‌ तथा ६६ नाश्रुताऽभ्पासः कटा पिष्यते अपि च, अविरिषेन वाक्धन स्थाण स्थाण्व्‌दुतति, श्रयते साच पमकरणन य॒पव्रधनस्थाणुत्सेम कल्प्येत तस्मदारा- दुपकारकं कमं स्याण्वाहृतिः, साद्यस््रे कतन्ा चोद्‌कानुग्रद।ति। एवं प्राप्ुप्‌ १०॥

एवं व्रूमः-

^~ =. [तः * ¢ ~ अपिवा श्पकतत्वा्त्तस्क।रः प्रतत ३३

आप वेति पक्ष्याः वूपलस्कःरः मरतायत। कुपः भकरणविरषा. पमच्छष्यतः स्याण्वाहुतेविभायत्‌ इ।प गम्पते | या वदं भन्यतेऽवे- चिषटेन वाक्धन स्थाणुद्चमाते वधयत ३।५। फं तस्य कलनीय भवति। याञपि मन्यते प्रकरणाद्‌ रा पकारकमभर यस्य मचयति | तस्यापि प्रकरणसामःन्यं अरङ्रणविस्पण वाध्वत्‌ कभयेषभृत यषः, भयोजनव्व( चन = सरध्वनन(टए।य।उपि अर्‌ दुप#।रका सती करप्यपरय।जना स्याद्‌ अतः प्रसिद्धिन्पयन बाध्येत यथा) अन््क्णं ६१ [नटतमयानन स्थन यू प्रद्रयवृतं यू५५।5- स।विति कृतव। तत्र क्रिवमणा युपाहतियृपलवद्ा ढता भवत।।प तद्‌(-

ना 9० = ०० ~ = निर

१०

[अ०१०्पा०१अ०७ मीमांसाद्चने १८२९ व्रश्वने क्रियते यथारिरसा धारितायाः स्नः शिरसाऽवतारिताया देबदसौयाऽसात्रितिं कृल्रा शचिदे्रनिधारादिः संस्कार पएषितव्यो भवति एवं स्थाण्वादुतिरपि एकाद शिन्यां चान्तिकदे शस्याविवक्षित- त्वा्तन्त्र युपाहुतिभविष्यत्येद तस्मात्संस्कारपक्ष एव उ्यायान्‌॥११॥

समाख्यानं तद्त्‌ १२॥ स्थाण्वाहुतिगिति समारूयानं स्था णुप्रधानाया इवाऽऽहुतेमवती- ति। कथम्‌ पर्तमासोऽपभ्‌ कभाग पष्ठी शर्ततततमंच कभ -सप्तमा तमसो टक्षणापेत इति कृत्वा नाऽऽदतेन्यो भवति १२॥ | मन्वणेश्च तद्रत्‌ १२३ हतश्च पयामः संस्कारकभति यत्‌। मन्तवण[ऽपि तद्रद्धबति अतस्त्वं देववनस्पते शतवरश। विरोह, इति यस्त्वं पया क्तः, सोऽत आव्रधनद्धद्ुपक्रारा वरोहेति युषामित्राऽरद्रियमाणा मन्त्रवर्णा भवाति तस्मादपि सस्कारक५ खटेवास्यां कतेष्यमिति १३॥ उत्तसप्रयानस्य सस्क।रकमेत्व।धकरणम्‌ )

७] भरयाजे तन्न्पायत्वात्‌ १४॥ सि°

दपूणेमासयोराम्नायतत उत्तमः मयाजः, स्वाहाकारं यजतीति

00 वा 1

११॥ |

¢ स्थाण्वाहुतिः ' इति षष्ठौसंमास।ऽय, सपमी त्माप्रानुषपत्तः कथम्‌ पर्त भ्यन्तस्य रौ.ण्ड(दे(भेः सतह्‌ समातः। ननु, संज्ञायामिति समाप्ता मविष्याति | उच्यते | तत्रालक्‌ प्राम्रोति यथा, जग्ण्येतिरक़ा इति नैतदेवम्‌ हछख्दनत्प उच्यते | उकारान्त चेदम्‌ तस्माद्टुगेष एव तदयेन्वथा नियमः अनभयुक्तो समत स्मीसम।पऽपिकरणव्रधान) निर्दरः तत्रा ऽऽहुतिर।रादुपकःरिका वष्ठीपमपि सन्धः प्रघानम्‌ | तत्राऽऽदटुतिः प्रका अ।रदुपकारकाच प्रामवायिकं गर्वः ननूमयथाऽप्वदृशाय। किमत्र गरीयस्त्वम्‌ 1 उच्थते | सवयमदरावां स्रतु, प्तमव।यतचन्धः कटः आर्‌दुप एरकतवे करप्ः समन्धः | तत्र प्रकरणनेक- बयत १२॥ | १६॥ ]

ननु पूवेपक्षेऽपि पर्करकरभव | सत्यत्र स्वाहकारो विदितः | तप्य स्मारको म.

"~ ----- ~---- ~~~ -* ^ = ~~ ~~“ भ~ ~~~ ~ = = ~~

ब्रष्णः-प।० ! किंवु सामवायिक सबन्धः कलुप्त इति पाठ उशित ईति भाति क९७

१८१० इष्टीकासदितश्चावरभाप्यसमेते- [अ०१०पा०१अ ०७]

तत्र सञ्चयः; किमुत्तमः प्रयाज आरादुपकारकं कम, उत सस्कार- कभति तत॒ एतेत्तावत्परीक्ष्पते | किपाज्यभागादिषु या देवता यष्ट- व्यास्ता एवात्र देवताः, उतान्यास्ताभ्षा देवताभ्य इति कथमन्या देवताः, कथं वा प्रहताः स्युरत याद स्वाहाकारं यजतीति देवता विधानं, ततोऽन्या प्रङ्ताभ्य। देवता अथ, ये यजामहे स्वादाऽ्र [पिति निगदेन मान्जरवणिको द्वताविपिस्ततः प्रदरता देवता इति।

कं प्राप्तम्‌ आरादुपकारक क्रमति तदेतदरण्यते | अन्या देवता, स्वाहाक!रं यजतीत्यनेन विधीये एवं बचनप्राप्ना माविष्वाति ¦ इत- रथा मन्त्रवर्णे करपयितव्या भवेद्‌ नन्वन्पाऽगन्यादिन्चन्देनं शक्यते वदितुम्‌ तत्राय; ये यजामहे स्वादाऽभ्ोपिति मन्त्रवणाऽपि विमरतिपिष्येत अत्रोच्यते नेतद्विमतिपिद्धम्‌ अनेकस्याप्येकः शब्दो भवति वाचकः ¦ तद्यथा, मातति मात्तरमपि बदति; मातारमपि | माता परभ देवतं, सम। पुतरष्वित्यपेरुपवध्यमानो जननीषचनोऽवग- म्यते | माता समः, क्षिमसत्येमिरप्यनुबध्यमानो घान्यस्य मातुवाचकः। एवं मन्त्रेऽप्यगन्यादयः स्वाहाकारदेवताके यागे प्रयुञमानास्तद्राचै- नोऽवगम्येरन्‌ तथा साति ङ्गां यागध्य कयमदुगृहीतम्‌, आरादु- प्रिया तस्नाद्‌।रदुपक। रक कम्भः प्रयाज इति

एवं पर्त ब्रूमः प्रयाजे तन्नयायत्वात्‌ उक्तमधस्तात्स्याण्वा हूतः सस्कारक्मापे, इदप चरन्द्‌नान्वादिरयत, उत्तपः प्रयाजः सस्कारकभेति। तत एतत्ताब्रदरभयान्ति | या आज्यभाग।दिषु देवहा

व्यस्ता एच॑ह देवता इति कनः स्वादह्‌ाकारस्य देवतास्योगा भावात्‌ तद्धितन वा दूवतासयगो विज्नायते, चतथ्यन्तेन चेह तद्धितो चतुथा अत॑ देवतातेधिः ; यागसरामानाषेकरण्यं द्वि१।यया गम्यते | तसमाद्यामवचनः स्वादहाकारश्न्दा यथा समि हाद्य इति।

8 `क ००७५ 10१७७०८१ निनि 9.०८ जद +. ८-र> 0०6 ८००

विष्यति | नारिषठहतातिप | सान्दपदाभनिरशात्‌ दन्दो ह्यतस्य स्मारको 0 शब्दस्य | मच स्तं हक्रमन्त्रणव चतत | वाचनिक दुवताविधिः करणेन मन्त्रेण दुवत्‌।ऽवगम्यते | यथे सूक्तवाकेन प्रस्तरम्‌ इति | चाय करण नि।२8; |

तव्र--पा० > ददता गभ्यते--पा०।

[अ० १०पा०१अ० <| मीमांसाद्रने। १८११

आह ! यदि द्वितीयया संयोगान्तं यागत्रचनं मन्यसे, आरादुपका- रकस्तहिं यागः इप्टितनये हि द्विरीखा विभक्तिमेवतीतिं अत्रोचय- एवमव प्राप्रे वदामः | तन्न्यायत्वादिति | पएवन्याय इह. यः स्थाण्वाहुतो ओप वा दषमूतत्वात्तत्संस्कारः प्रतीयतेति शेषभूता वाऽऽज्यभागादिष्वगन्यादयः तदर्थो यागः सन्‌ प्रयाजनवान्‌ भवाति इतरस्मिन्‌ पक्षे यागा निप्मयोजनः स्यात्‌ तदयं देवनाभिषानमपि निष्पयाोजनं रयात्‌ सत्यां देवतासंस्कारश्चङ्कमयां यागप्रयाजनं -कफटपयितुं शक्यते तथाऽगन्यादीनां सभवाति स्वार्यऽ्टृष्र स्वादाका- रवचनता शक्या कल्पयितुम्‌ तस्माद्देवतास॑स्कारायथेपत्तपः प्रयाजः देवतास्मरणसम्कारदरारं चाद्ृएमपि तस्माद्रागाद्भवब- तीति १४

िङ्कद “नाच १५

लिङ्धपप्यास्मन्नये भवाति किं ङ्कनप | सप्रतिपन्नदेवताक्थातु- मौ ररे पत्तमप्रयाजस्य निगदो दृश्यत ¦ स्वाहाऽ स्वाह! सोमं स्वाहा सवितारं स्वाहा सरस्वती स्वाहा पृषणमत्यवलक्षणकः देवतास. स्कारपक्षेऽवकफरपते ।. इतर स्मिन्नटष्टायेः म्यात्‌ तस्मादपि देवतास स्कार उत्तमः प्रयाजः स्यात्‌ प्रयोजनं तरिमतिपन्नदेवताकेषु सोवा. दिकमस॒ प्रादरृतानि देवतापदानि निवनैन्ते वपक्षे \ सिद्धान्ते तु निवतेन्ते १५

( आसेयाज्यमगस्याऽऽरादुपकारकत्या्िकरणम्‌ )

| | तथाऽऽज्यप्गायिरपीति चेत्‌ १६ पू

दशेपुणेमासो स्तो दशेपूणमासाभ्यां स्वगेकामो यजतेति तत्रे

---- --~- ~ --~----- ~~~ नन

नन्‌ चाभ्चिश्व्दः स्वाहाकारं शक्तानि वक्तुम्‌ उच्यते | शक्ष्यति, धयथे- त्वान्मातवदिति अच्राभिधीरते हि द्वितीयन्तेन शब्यन देवताः देदयते, प्रमा. ण।मावात्‌ अपि स्वःट्‌ाकारः शब्दपद्‌ःथक सक्ति दवतां वक्तम्‌ तस्मा. न्मान््रवाणका देवताति; ) प्र्रणात्करमसांहेनात्कर०।मःव) ऽवगम्यते | स्मरण प्रधानदेवतयाऽपेकषितम्‌ ¡ अतस्तनेवां नैन सेवध्यते \। १४॥ { १९५

~----------~------

१(अ० १०पा०१अ० सू ११)।२ देवता वोष्यते-पा०।

१८१२ इष्टीक।सदितश्चाबरभाष्यसमेते- [अभ०! णपा०६अ०८]

दमान्न।यते आञउ्यभागौ यजतीति इदं चापरं श्रयते तीं होचतुः फिमावयोस्ततः स्यादेति : यस्यै कस्थैविदेवतायै हविर्निवस्तद्रन्‌ प्रस्ताद्‌ाञ्यस्य यजन्नाति तस्माथस्ये कस्थेचिदेवताये हविनिंवंपन्ति तें पुरम्तादाज्यमागवग्नाषापाभ्यां यजन्ति) तान साम्यऽ्ध्वर्‌ पञ्चा, इति तत्रेतत्सदिष्यते यद्‌ाज्यभागयोरभ्रीषोमाविज्यते, $ तज्राभचियागो देवतासंस्काराथं उताऽऽरादूपकारक इति प्तम्‌ हृति चेरसदेदं परमाप, तथा, आल्यभागाभ्निरपि स्यात्‌ ययोत्तमः

प्रयाजः अपिवा हैषभृतत्वात्तःसंस्कारः प्रतीयेतेति १६ व्यपदेशादेवतान्तरम्‌ १७ सि°

चेतदस्ति, देवतासंस्कार आन्यभागयोरिति करं तरिं आरा. दुपक्रिया कुतः उ्यपदेश्ाद वगम्यते प्रानभ्रद्वतान्तरमेहेञयत इति कोऽसौ व्यपदेशः अश्रेमग्न आवह, सोपमावह, अग्निमावह्‌, हति कथपरिपन्नावाहन एतावत्य दवत्ता इज्यरन्निाति एवपावाह. नेन देवतास्वव्पामोदहायं परिगण्यमानासु द्विरप्रि्व्देन परिगणनं छतम्‌ तदेवतान्तरेऽवकल्पते इतरथा हिं सख्पराद्रद्धच। व्यामुदयेत गणनं चोभयोरपि पक्षयोस्तुल्यम्‌ अपिच त्वत्पक्षे सोधव्यवधाना- द्रणने क्रमो बाध्येत अपिच, असकृदरचनं शब्दनानुबध्यमानपन्य- मिव व्यपदिशति | यथा, व्राह्मण आगतो इषट आगतो ब्राह्मण आगत इति द्रयोरि ब्रद्यणयोभंवति गणनावादः एवमिहापि द्रयो- रिविागन्योभ॑वति वादः एष व्यपदेशो भवाति लिङ्गम्‌ १७

पापस्तु वक्तव्या | स।च्यते-- समल्ाञ्च ॥१८॥

इय पभराश्धिः समाञत्र देवतया यागः देवताऽपि श्रत प्रधनयागे। यागोऽपि वाक्यान्तरे। आल्यभागो यजतीति तदिहोमयोयांगदेवतयोः पयोजनवताद्वताया यागायता न्याय्या भन्नाने द्यागदुपकारकत्वं

~~~ ~

११९ ।॥ १७॥ 1 4१ =, = [उयमा्गा द्उतामप्षत; ( त्रवानवागा दवतार्मारक्म्‌ |) तत्न यागा दवताया

= ------ - -- -- - ~ -- "^ ~न

[ ~~

- ~~~ ~~~ -----~~-------*~-- ~~~ --------

देवतान्तरमेज्यते--पा० फुण्डलितः पाठो छिख्ितपुस्त्रकेषु नास्ति

[भ०१०्पा० १५०९] मीमांसादशने १८१३

यागस्येति ¦ हि देवतां विना यागो भवति तेन देवत्तापाका- दृक्षति, तु प्रधानदूवता यागान्तरमाकाङ्क्षति यच्च॒ येनाऽऽका, दृष्यत तत्तद्य भव्ति | तस्मादेवता यागायां अपिच, आरादुष कारकः कमभि; साम्ये भवति | कथम्‌ अपमौीषू वा एता यन्नस्य यदाघारो, चक्षुषी वा एतां यदाज्यभागा, यल्मयाजा इज्यन्ते वमेषा एतयज्ञस्य क्रियते वम यजमानस्य श्रतुव्यस्याभिभूल्ये, इति १८

( पश्ुपुरोडाश्यागम्य पदु पागीयदेवता स्कारकत्वाधिकरणम्‌ ९. )

[९] पशावपीति चेत्‌ १९॥ प° अस्ति ज्योतिष्टोमे पश्रभ्नीपोमीयः ¦ सामं वहन्त्यभ्चिना प्रति तिष्ठन्ति तो संमवन्त यजमानममिसंमवता बरुणपाश्ाभ्यां वा एषोऽ- भिधीयते, या दीक्षितो यदग्रीषोपीय परज्ुपाटमते, वरस्णपाश्ाभ्यापमेव च्यत इति तत्रद्‌ समामनन्ति अग्नीपोमीयस्य वपया प्रचयाग्रीषो- मीयं प्ठापरोडाश्मनुनिवेपतीति तत्र सदेहः कं पुरोडाश्चयाग आराटपकारकर उत देवतासस्काराय इति

कि तावत्प्राप्तम्‌ ततः प्रयाजाधिकरणे पराजितोऽपि हेतुः कनचि- दप्रेण विशेषण पुनरमुपराण्यत इति पुनरुपदिश्यते, पश्चावपीति चतु

^. ~~~. --~---------- ~" ~न -----~ ---------- ----- ------------ ~. - -~- ~ -- --------~--~~"~--~--~~ ' -+-------- = ~+ =^

विना मवतीति।न तु प्रघानदेवताऽऽज्यमागं स्मारकमपेश्तते] तम्माददशशाथ आज्य. भागः ¦ असिमन्न्याख्यानि स्वाहाकारोऽप्मरवमेवाऽऽपयते यदि कश्चिद्‌नरुयात्‌, त- स्मिन्‌ मन्ते रक्ष्यमाणा देवत! वियन्ते | तम्मात्तत्पम्कारको ऽय) त्वाज्यमाये सलं विद्यते, निवेत्योशचेनेव याग) युणमृतां दवतामाकाःड्ति। तस्माद्‌।उयमागस्वाहकारयो. स्तस्यत्वात्कथं स्वाटाक।राधिकररणम्‌।

उच्यत यागो दि निरत्तः स्न्पिपरिवृत्य देवताप्रकाञ्चनद्रारणेवोषकरति तस्याः प्रकाश्चनमपर्वर्भुवापक््यत तदस्य दृष्टमेव प्रयोजनं त्वाज्यमागेऽरपीदश्मेव प्राप्नोति| स्त्य विधरानात्तादशमपूर्ेण नव्ये ¦ आज्यम गाविति द्विसरूया श्रूयते। प्ता केननित्स्मानयोगन प्रवनेते ¦ तत्र पतोमस्त।वद्‌।र्‌दुपकारकः | यद्यपरोऽप्यार्‌- दुपकारक एवं द्विरीख्या युज्यते) नान्यया १८

अपि यस्य प्रघानमना देवता तस्थ धमां एव प्राप्नुत्रनिति तत्र अनि-

= ~~~ ---------~-~~ ~------ ---~-~ न~~ -- ~~~ =

त।स्मनू-पा वषमत्ताटद्यमवापूतण-पार

१८१४ इष्टीकासदितकचएवरभाप्यसमेते- [ज० १०१० १अ०९]

हृति चेत्पश्यसि, फिमारादुपक्रारको देवनासंस्कार इति पशाव्रप्यारा- दुपङारङृः स्यात्‌ एतद्धि कर्मणां प्रसिद्धं कायेम्‌ अभ्रीषोप्रीयमिति गुणभृतदेवता कम्तद्धिनरृष्टो भति ¦ पञ्ावपि तद्धिन एवशब्दो वाक्यशेषेण बवता उ््रखनमचनो व्यपदिरयते, नियोगतस्तदरचनः पशुपुरोडाशे अतः परसिद्धेरारादुपकारकरत्वम्‌ १९

तद्धतवचनात्‌ २०॥ सिण

नाति परतिषेधक्ः शब्दः आ! सोपं वहन्त्य्निना प्रातितिष्ठन्तीत्यये- घाद वचन एषः यद्ययंव।द्‌वचनादन्या पञ्चौ देवता, अन्धा पुरोडाश याग इति गम्यते | अथेवादवचनादव सेवेत्यवगन्तव्या | एवं ह्याह देवत्यः पञुस्तदवत्यः पञुपगोडाज्च इति तप्मादयेवादसाम्ये देव तासंस्कार इति गम्यते २०॥

लिङ्गदशनाचचच २१॥

इतथ पश्याम; संस्कारकं पडुपरोटाश्च इति कतः लिङ्कमप्य तैम दशयति इन्द्राय वज्िगे टृवभमालमेतेत्यस्य पञ्नोः पुरोडाशस्य क्रमे संमरतिपन्नदेवनाकं याञ्यानुवाक्याद्रयं सपास्न(नम्‌ इन्द्र स्तुहि वल्ञिणं स्तापपृष्ठ, स्तुषे गरं वाज्रिणं स॒प्रतीतमिति तत्सस्क।रष- सेऽवकरपते, नान्यथा तस्पा्पञ्युदेवनासस्ारायंः पुराडश्चयाग इति २१॥

गुणो वा स्यात्कपाट्वद्गुणकूतविकाराच २२॥

विशेषविवक्षया पृनस्तमेव हेतुं व्धपदिश्ति ¦ वाशब्देन पक्षं व्याव. पैयति गुणः स्यःद्देवता एवमारादु पकारकत्वपसिद्धिरनुग्रदीष्यते | अनेकगुणमावश्च कपाटवद्धदिष्यति गथा कपाटं श्रफणेऽपि तुषोप. वपनेऽपि एवमभ्नी पामावप्यभिन्नो पञ्युयाने पुरोडशियगे गृणमूनी भविष्यतः | एवं सादि दाशेपगपासिकयोरप्रीपोमयोगुणमात्रेन

रक्तः प्विटक्रन्‌ इति दशनं @.. _ गद्‌, केप ४9 [० विक्रत। सराददयेन धमप्राठिः

@ = अ\

[गीर

नोपपद्यते के4 घमा प्राप्नुव्ररित | उच्यते

¦ ( विपदशयोम्त्तग्नीपषीमयोः ) प्रकृते युणमूतयार्‌- गनीषोमयो्ेमौ विहिताः) विक्रतौ प्रतःनमुतयारित्येतदवैपाहः्यम्‌ अयमभिप्रायः परिचाद्यतः १९ { ६० २१

क~ ----------~-------------- ` नि

तद्ध एव--पा०।

धं००प०१अ०९] मौपांसादश्ने | १८१५

क. छ, क,

यागे दारभूतयोधपे आम्नातः दृह गुणभूतयोरेयाविरोबेन मबि- ष्यति इतरथा मधानमृतयोरन्यक्राययोने प्राप्बुयात्‌ | दस्यते च, आनेरक्तः रिवष्टकृदिति तस्मादप्यारादुपक्रिया आपि सौत्राप- ण्यामादविनसरस्वतसुत्रामदेवताकषु पुपु, देन््रवरुणसावित्राः पुरो- डाशः पञ्युपकरणानात्टष्यन्ते संस्कारपक्ष उक्ठृष्पेरन्‌ खिद्रा- पधिनतायतायब्धाक्तमथवादत्वष्‌ तस्पद्प्पाराद्पाक्रया।॥ २२

आपि वा शप॑रतत।तसस्कारः प्रतीयेत स्वाहाका रवद्ङ्गनामथर्तपाोगाति २३॥

` अपि रेति पक्षव्यावृत्तिः | नाऽऽरादुपकरारकं कर्मं तत्संस्कारः मतीयत) दृवतासेम्कार्‌ इत कुतः शेपमूतत्वादेवतायाः प्रयोजन. वस्वम्‌ तस्माद्यधा स्ादाक।र्याजानष्पयाजन इति देवतासस्कारः मरतीयते, एवापहापि अङ्गानामयसंयागत्‌ अर्येन-प्रयोननेन

, सयोग इह गम्यते वाक्यन तेनं नाऽऽरादुष्क)रकम्‌ , आरादुपक।र. केभ्यः सापतरायक्रान्यद्घनानि वरौ याति भवन्तीति ¦ यदुक्तम्‌ गुण भूतदेवताकेन तद्धितक्चन्देन निदश्च इति प्रधानमृतदेवताकेन।प्यवर- जात।५केन शब्दन संबन्धे विधायमाने निदृशंमवाति | अपिच, द. कायेपद्षाद्ररीयः | तस्मत्सस्कारकपाति २३॥

युद्धय चनं विभरतिपत्त तद्थतात्‌ २४

इतथ संस्कार्कमतपे सौत्रामण्यां पञयुपुरोडाशदेवतागिमतिपत्तौ ्यद्धवचन। देवत।संस्कार्‌ देवावकरते | यद सौत्रामण्यां व्यृद्धं तदस्याः समृद्ध, यदन्यदेवत्याः प्यपृरडाशा मवन्ति, अन्यदेवत्या; पश्च ६१ ४॥

0 गृणऽप।ति पत्‌ २५॥ एवं चत्पदयास) संस्कारपक्ष व्यृद्धवचनमेवरकरपत हृति तन्न सस्कारपक्षेऽपिं व्युद्धवचने नावकल्पते दहि त्र प्रिचिद्रयद्ध्‌ः विप्रतिपन्नदेवत।कैरव्‌ पुरोडायस्तत्कपं समृद्धतरं भवति पव ह्याह

~ --- - ^ कक अहि = =, =-= ~~ ~-"*---------

९२१ २२ २४||

१८१६ इष्टीकासदितश्चावरमाष्यसमेते- [अ० १०१० {म०९]

यद्न्यदेवत्याः पुरोडाशा भवन्ति, अन्यदेवर्याः पश्व इति, तदस्यां समृद्धं भवतीति यथ्रामयोः पक्षयोदोषः, तमेकथोद्यो भवाति य- यव हि संस्कारपन्े व्यृद्धवचनमथवाद्‌ एवमितरस्िन्नपि परषेऽथैवादो भविष्यति २९ नासहानात्कपाटवत्‌ २६

नैतदेवं, भवदीये पक्षे किचिदपि दीन्‌ यथैमैेन कपारेन तुषपप्यपानेष्वन्येषां कपालानां किचिद्धीयते एवमन्यया देवत्तया पञ्यपर।डाद्रयागं नवेत्यमानं 1कचत्पल्युदवतायां द|यते त॒त्राव्य॒द्ध एव व्युद्धवचनं भवति मदीये तु पक्षे देवतापमक।रनपङ्घभूतं री- यते अन्यदनदुच्पते, यद्म्युद्धमपि समृद्धं मवत्तीति अदीनेतु्यु- द्वश्रभ्द उच्चरिते शब्दाय) गृदीत रति २६॥ |

ग्रहणा रप्रतिपत्ता तद्रचनं तदथतात्‌ २७

इतश्च सस्कारक५।त। स्त्रामण्वां संप्रतिपन्नदेवताकेषु ग्रहेषु तद- चनं वाते पुरोडाशरवचनध्‌ नेतपां पशनां पुरोडाश्चा विद्मने, ग्रद- पुरोडाशा हेते पशव इषि तावन्न विन्ते विबरतिपन्नरेवताकेस्तु संस्कारामावमाट।र५वपृच्ते प्रहा एषां पुराडशाः, प्रहपुरोडशा ते, इपर पषा पुरोड।ओः सापान्यम्‌ | यदेते देवतापेस्काराथाः। यादे परर।ड। श्रा अपि दवतासस्कराथ। एवमेतदवकल्पते तस्मात्सं- कर२पक्ष एव्‌ धरयन्‌ २७॥

ग्रह्(पावे तद्वचनम्‌ २८

एवं श्रते, "वस्य पशोग्ररं गरहन्ति, १रड{शवानेप परञयुरिति। परपर ददादत्‌त> व्रहममद वृकन्‌ प्रहषर(द!षारकायता दद्यात त॒त्र प्रहस्य दवतस्तद्कारयत ववन्नत्त) याद्‌ पृुराडश्िअप्‌ दवताक्त- स्क[राथंः) एव५तद्‌ करपते २८

देवृतायाश्च हेतुत पभरसिद्धं तेन दशयति २९

हतश्च प्रयामः सस्कारकमति एवं ह्याम्नायते) अप्निभ्यः कामेभ्यः | पराव आलम्५न१) कामाव। अग्नयः, अग्रेपा; पुरोडाशा भवन्ति अप्रेया {६ पश्व ३।१। परद्‌वत।हेतुकान्‌ १२ डान्नान्‌ तुवन्‌ द्‌बतास स्का रायता १२।ड्र(ना द्य१॥ २५॥

.-.-------------------~----------~-<न- नण

~~ ~= -*ज = =

न~ ~~~ -----

२३९ २६ | २७ | २८ | २९

[अ० १०९१ा०१अ० ९.] मौमांसादशने ` १९१७

कभ [0 ए. . आवरुद्धापपात्तरधापचः शतवद्गृणक्ता वकरः स्पात्‌ ३०॥ अय यदुक्त; सुणमूतयाप्मः मरषनमूतयरप्षमयात स्याददतत उस्यत अदस्द्धा प्रपननमूतसररस्सन्रपिममवतणप्रुपपात्ता कृत, अयाप्त्तः प्रवतेमूतावाष अहत्‌ कय यागनहत इ१।१ द्र रमूता वाते षनय।स्यते) दातवत्‌ यधा, शृते चर) द्धशसामाते भ्रदाना्य

दापिते प्रणौताफः५ इव।ते इति पमधुज्धते दषा - भवात ३० यथः स्यादुप्योः श्रतिकतत्वाद्विभतिपत्तौ ताद्‌- ध्य्‌। द्विकारत्वमक्तं तस्याथवादतवम्‌ ३१ अथ यदुक्तम्‌) एन््दर्णताकवन्रण पर डब्चति सबज्मणप्रः करणादुर्कषः प्राम्माति तत॑दघुच्यते | द्यथा याग। दृवतासस्क(- २२५ २दद्राकधानाय्न् उमयार्सव) ‰[तमूतत्वावु अता चप्रात- परनुदवतकषु ` दडद्वपत्रानयतया १३,२मदूत्कष। मवक्घ्वात्‌ | तत्प्करणगत एवाय (वकारा भ।१,५त।१। २१ तस्य।प्युक्तमयतव्‌।द्‌त्वमिति यदुक्त, तत्रेदपुच्यत--

विप्रतिपत्तौ तासाभास्याविकारः स्पात्‌ ३२

एवं तद्यनन्‌ पकारेण परकरणादुनुत्कषः देवता सस्कारस्तावलमकर. णादुत्क्पण कय१ बाधितुम्‌ तत्र सत्रामण्यां सेम्रपतिप्न्नद्वताङा एव च।द्कन पुराडायाः भातत तनन्द्रदयः चञ्( परुदवतन(भव वाचकाः यम्‌ पुूदेया टि पवामिमे वमान्तरस।हता उच(रता इति गम्यते श॒वनुवन्वि चेका समुद्‌ यिनः समुदायं मलवस्य स्प दायाथान्‌ गमपितुच्‌ यथा गन्धादयः | यवा च, सरसवर्तदवताकर निगदे, सरस्वते दवानेद्‌। न्वद्य मजा विदवस्पं वृत्तस्य मायिन हति, बस अम्द्‌। बद्च्छन्द्‌। गमयति किं पुनरेवं करप्यते यता देवतान्तरागि पद्युदवतासंस्कारर्येपु यागेषु परस्यास्यमानान्पनय-

1 षि

६० २१

------ --- ~ ---~-~-~-------------~--------------~-~---~---- ^~ कष

(+न

~ ~ -~~ ~ == ~~~ --- -- = 9 भ, ~र - , ~

स० (अष्ट० ४अ० < व° ३०) बृषयशब्द्‌ इति-तेद्भाष्ये पर, ' बृसय ति तवषुनौमधेयम्‌ ' इति वियारण्यस्वामिनः ६२८

१८१८ टृष्टीकासदितश्नाबरभाष्यसमेते- [अ०१०पा०१म०

कीनि भवेयुः तस्मात्पश्ुदेवतानामारूयाविकाराः पराडाशदेवता. शब्दा इति ३२॥

अभ्यासो वा प्रयाजषदेकदेशो<न्देवत्यः ३३

संस्कारपक्ष एव वाशन्दो युक्ति व्यावतेयाति, पक्षम्‌ धाऽऽख्याविकारः सस्कारपक्षेऽन्यथानुपपद्यपान अख्याविकारा भवन्ति अनारूयाव्रिकरेष्वापि सस्कारपक्षोऽवरकरपत्‌ एव कथम्‌ | अभ्यास एव पुरोडाश्चयागस्य भविष्यति | तत्र दहि चोदकेन प्ुदै- पता प्राप्नोति, पुरोडाशश्च प्डदेवताया अन्धदूद्रभ्यं विधीयते ग्रहः पुरोडाश्स्यान्या देवता यागस्त्ववरिकृत एव तिष्ठति पश देवतासंबद्धशेव फैव्यो ग्रहसबद्धश्च तदुभयप्यनमभ्यस्ते यागेःन संमवतीत्यथाद्भ्यस्यते यागः तस्थकदेश्चोऽन्यदेबस्य;, प्रयाजवत्‌ तद्यया परो पश्चानां प्रयाजानां चोदकेन पराप्नानामेक्रादज्चसंख्या विधौयपे सा चान्त्रणाभ्यासं नाबक्रखत इत्यभ्पस्यन्ते प्रयाजाः

~ ------~ ~ ~“ -=~-~------~ "~~" ^^ ` 00 किणि

६२ | अस्यां चद्कंन पददेवता प्रप्नोति, पपयटदाश्च तत पुदेवतायां द्रभ्य

स्तर विधायते | पडपुराडाशस्व देवतान्तरम्‌, चागस्वदिक्त्र एवावतिष्ठते यथाऽम्युदितेटयां सो ऽम्यस्यते | यथ। सोमयाग इति!

एमे सू्मात्ये अवृक्ते | अथा पौतरापण्या पहवाग। आस्न वन्ते देवतात छ्कारह्वारण पडू पुरोडा शा, पप्नुवन्ति तत्र जचनि%)ऽय दूवत।तिधिः। त्मद्प्रा- 14: पूचड सथा, , वन्नना ४।, प्रः, 41. बद्धः, + पशच4९३ ३।य। बत | 4५, 11541414, फे [११९41 अवेवा- नात्‌ | केतमतपातम्‌ अत्र १५२) जत इत, ने तकरण ततर विवादव्रत्ति, ९7 भकु ;

आभ्यु +त्य त्र; ; जनत ५५५; ।५५,२ब्‌. | ५154 लनेप्यते . नैत स्सोमयजिन। उल्थम्‌ ; -त्र * स्मन सजत ) ३57 चमवरिष्टा चागो तिषीवते | एेन्द्रवायवादीनि प्रहुणानि सोमया, द्रव्धन्येव तस्करतण तानि प्रल्भानि प्रकरणेन गृह्यत अथ।त्तत्र यागाम्यानः | इह १३ २२।ड। रान द्रवथस्थ प्रहद्वतय। कश्ित्तस्कारः क्रियः | तम्माद्मगानतर्‌म ननवभ्युदितष्टिवद्धविष्यति नैतद्‌.

ना, ~+, ~ न=

----~--- ---- ~ "------ ------ कक्‌

प्रहदेवताया बा--पा०

[अर ०पा०१अ०१०] मीमांसादर्धने ¦ १८१९

तेषापभ्यस्यमःनानापेकदेशेऽन्या देवताः, दुरउषासानक्तस्येवमादयः। एवमिहाप्यभ्पासः पुरोद्‌(शयागस्य तस्मादनुकषः सस्कारष- प्षऽपीति २३ ( प्ताययागं चरशन्दवाच्यादनेनं प्राकृतहावेबाधां धकरणम्‌ | १० ) | १० ] चर्हविविकारः स्यादिज्यासंषा- गात्‌ ३४ मिण चरः श्रयत सौय चरं निवधेद्रह्मवचंसकाम इति सोय य्न

यविक्रार इत्येतत्समधिगतम्‌ एकांथ्याद्र नियम्येत पुबेवस्ाद्विकारो हि, इति तत्रैषोऽथः सांशयिकः चरः कपालविक।रः, दातरवि- कार्‌ हति यद्‌ा हव्रिर्विकारस्तदा करि स्थास्या दविविक्रयत उतोदने- नाति | किं तावत्पाप्नम्‌ हविविकारः स्यादेति कुतः इञ्यासयो- गए तद्धितार्थ विधीयते चरोः, सोय चरं निवेपेदिति एवमेभ्या- येश्रः तर्माद्धविपरिकार इति ३४ परसिद्धय्रहणसास्च ३५ प°

---- --न~ - ~ ५१

भ्युद्तेषटया तुल्यम्‌ तत्र निमित्ते सति त्रिमागो विधीयते यागम्दु विद्यत एव | षि

त्विह तथा विपागवचनं, येनाभ्युदयेष्टया त॒स्य स्यात्‌

(व

ननु प्रयक्षः प्रपरोडाशयागः आनुमानिकस्तु देवत। संबन्धेन यागः | तस्मात्न यागान्तरम्‌ नैतदेवम्‌ यद्यनिमिन्यागे यन केनचिल्यैकारेण निवेश्नः स्यात्‌ तद्यदि यागान्तरं छभ्येत्‌ | यदि प्रत्यक्षे यागे सत्यानुमानिको ठम्थत) तदा दीक्षणी- यादीनि प्तव।ण्यकमान्तराणि मवेयुः | यदि नेको यागन्तरेक एव विध्यन्तः प्राप्रोति द्वितीयस्य द्रभ्यस्य चोद्कवत्परा्नोति एकेन प्रधानं मवत्‌ द्वितीयस्य प्रोक्षणा- दिविशिष्टाथत्वेन प्र्रोति देवतयोम्तु यदि निवेशः स्यात्‌ प्रयाजानुवदिन तु सेख्या विधीयते तत्र यागान्तराशङ्कैव नाति ६३

चरराव्दस्योभयत्र प्रयोगः स्थास्यामोदने प्रयोगमत्रेणेव शब्दार्थो भवेति | अश्नन्द्ं हि प्रयोगो दृरयते कथं खलु नियमः | ओदने त्ंस्मरण) स्था- स्याम्‌ | ३४

--------------------------------------- ------- ~ ---------------------------~---------~---~----~--न्गभन्णकन्यगन्यक्क्क्य

(० परार सू०२८)।२ सामान्य नियम्येत-पार ) प्रकरणे-पार।

१८२१ दष्टीफासदिरश्ापरमाप्यसमरे- [अ०१०पा११अ०१०

एव. रिथते विशेप उच्यत ¦ हविविकारः प्रसिदधग्रहणतवाच्च स्था- र्या हविविक्ारः क्रियते प्रसिद्धम्य ग्रहणे न्याय्यप्‌ प्रसिद्धश्च स्या सयां चरुशब्दः, हिमवतः, कुमारीभ्यः; प्रयुज्यमानो दृष्टः तरमात्स्थाट्या हावविक्रियत इति || ३५॥

आद्नां वाऽननरसयोगात्‌ ३६ मि

आदनेऽपि चरुशब्दः प्रयुज्यते ! तज्नोदनस्मैव ग्रहणं न्याय्यं, स्थार्याः कुतः अदनीयसंयोगात्‌ अद्नीयेन हि द्रव्येण देवताया- गमाचरन्ति दिष्टाः, नानदनीयेन तत्रभवतामाचारात्तेषां स्मृति- रनुमौयते स्मृतेः श्रतिः ¦ तस्मादेदनन हवि ्रैक्रियत इति ३६

द्रयथतात्‌ २७

ओदनस्य वाचकथरश्ब्दः ¦ कुन; ट्वं एवं भवेत्‌ ¦ स्थ।स्यां प्रास्सद्धः समागतः तस्पादादन लक्षणाङ्ब्दम्तत्सयागादेत्येवं मन्तव्यम्‌ अन्याया द्यवजातीयकष्वनेकायमाबः तस्मार्स्थास्या हविवि क्रियत इति यदुक्तम्‌, अदनीयेन रिष्ठा देदतायागमाचरन्तीति ध॒वमषां रमृति।राति उच्यत ¦ अनुमःनपेतत्मत्यपतेण वचनेन बाध्यते वचनाद वगम्यते रथास्या यागः कर्मव्य इति कथम्‌ तस्यां हि चर- शब्द्‌; मसिद्धः। नासावाचारानुरोपन लक्षणाशब्दः कस्पनयिः | करप्यमान वाऽऽचारण शब्दा बाध्येत चतनन्याय्यम्‌ शब्दानु रथन व्यमाहादाचार्‌ इति कसपायत्‌ न्याय्यम्‌ यथा, शरे मासरण चावभयमभ्दवेयन्तीति प्राजापत्य चरं निवेपेच्छतदरष्णलमा- यष्काम इते ६७

कपाटविकारो वा विशयेऽर्थपिपत्तितयाम्‌ ३८

हरविविकारप्षी सिध्यति स्थाल्या विकारे समृतिहतुराचारा- च्छतिराशङ्कयते ओदनेन विकारे स्यारीसंयोगाद्टक्षणाङन्द आश्न- ङ्क्यः अस्ति चान्या गतिः | कपालविकरारा भवादेति | तस्माद्‌ %ञ्दन पक्त व्यावत्य कपाट विकारथरूरोते ब्रमः कपाटविकारोऽ. प्ययः सूर्यस्य | तन साय इत सक्यते न्यपदृष्टम्‌ उपपात्तश्चास्त। शक्यते स्थरां भ्रपयितुष्‌ | तस्माद्धवि{कारपक्षे संशये कपाङविकर अभ्रयणपः॥३८॥

-- = ~ ~ ------- ~ ~~~ ~ - "~ ,- ------ ~~न 0

| ५१ ३९ ३७; २८

[म०१ण०्पा० १अ०१०] मीमांसादर्चने १८२१

गुणमुर्परविशषाचच ३९ आरसेत गुणष्स्ययोर्विज्ञषः। गुणो बाधितव्यो न्याय्यो भुख्यः। तदुक्तम्‌, अद्गगुणविरषे तादथ्णांदिति॥ ३९) भ. [न तच्छतं चान्यहविष्ात्‌ ४०

चरश्रतो चान्यद्धविद्‌याति भाजपत्यं घृते चरं निवैपेच्छतछ्- ष्णलमायुष्क।प इति ¦ श्तक्रष्णलानि दावः | चरुरषां संबन्धी चत्वारि चत्वार दृष्णद्धान्यवृद्यतीनि कृष्णानां हव्िष्टम्‌ ४०॥

टिङ्गदशनाच ४१॥

एवं ह्याह। मारुतं चरु निचपेत्पृश्नीरां दुग्पे पेयङ्कवं ग्रामक।म इति मृण्मयो दहि चरनं मिय ङ्गुवरिकारः ' तस्मादन्यद्धविः | चररपि कपाल- विकार इति| ४१॥

आओंदनां वा प्रयुक्ततति ४२॥

हवविकार एवात्र चरस्तद्धितसयोगादवगम्यते | सौ्यश्चरुः कते. व्य इति यदि पुरोडाश उसञ्येत, चरुरःसष्व्योऽवगम्यमानो बा- ध्येत सूय॑सवद्धो हि चरः करैव्पः तरिमननशक्ये सोयेसंबद्धः क्रि- येत, शक्ये, यदा हविर्विक्रियते, तदोदनेन ओदने हि चस- शब्दः प्रसिद्धः, द्िमवतः, कुमारीभ्यः तत्रादनाोयस- यागो युक्तो भविष्याति।

यत्त, द्रयथ॑त्वमन्याय्यापाति अन््ाय्यप्रब दरचयत्वभर तत्र कुत एतःस्थालीसयोगेनोदने भविष्यतीति पुनरोदनसंषोगारस्यायां स्यात्‌ स्मरन्ति पाके चरुशब्दम्‌ अनवस्ावितान्तरूष्पपका विश्च- दसिद्ध॒ ओदनश्चरुरिति तदुक्ते, पाक्तेनापत्वादिति अचाराच रमृतिवीयसी तस्मादोदने चरुशव्रः ओदनेन हविर्विंक्रियत इति। तत्रायमप्यर्योऽद नीयेन यागो भविप्यतीति ¦ अपि सुयस्यान्यदुदरभ्यं नेवारिति, येन चरुः टुवध्येत। चदुकप्ाप्ठः पुडाश्च इति चत्‌ नेतदेवम्‌ कभ॑चोदनायां हि निष्यन्नाणं चादूको भवति प्राक्‌ चस. शब्द्वचनान्न यजतिचोदना द्रव्यदेबतालबन्ो हि यच्ययथेः तेन

न-कणन

-------*~----“~-~~-~~ -"~---~-------- ~~ -------- ~~~ = ----------~~--~ ~ ----~-

२९. ५०॥ %१॥

( अ० १२पा० २अ० ९सू० ८१) (अः ३पा० १४ मृ०३८})।

--.-न~----------~ ~~ ~ --+--- --- « ~~ -- ~~~“ ~~~ ---------*--^ "न" -------- ~

१८२२ इष्टी कासदितश्चाबरमाष्यसमत- [अ०१९पा०१अ०११)

चादनावियिशेषशवरुशब्द्‌। पुरोड!शविरेषणं भवाति जघन्यत्वाशचो- दकस्याति ४२ अपृवत्परपदशाच ४३

कि

इतश पश्यामः, ओदनेन हविर्वि क्रियत इति कृतः अपूर्वव्यपदै- शो भवति एवं ह्याह) पुरोडाशेन वे देवा अरिपर्हीक आध्लवश्चस- णाऽमुष्मह्टाक इति पुरोडाननाऽऽध्नति, चरुणाऽपुप्मिन्निति यदि स्थार्यां चररब्द, कपाटविकारश्चरः ततो यस्मिन्नेव पक्ष प्रोड।शस्तस्मिन्नेव पक्षे चरः परोडारोन बै देवा अस्मि्टोक अभु वन्निति ररुणाऽस्पि्टाक इति गम्यते तत्र, चरुणाऽप॒षमिन्नित्यन्यव- द्रयपदेश्षा नावकरपते ¦ तस्मादप्योदनेन हविर क्रित इति ४३॥

तथा ठिङ्दशनम्‌॥ ४४॥

एवं कृत्वा लिङ्कःद शनमप्युपपन्नं भविष्यति कथम्‌ आदित्यः प्रायणीयथरः, आदित्य उद्यन(य हति ततरेतच्छयते आज्यस्येव ब्ररुमभिपएयं चतुर आज्यमाग।न्‌ यजति | पथ्यां स्वस्तिपिष्टा्रीपोमौ अजति | अप्रीपोमाविष्टूवा सवितारं यजति अदितिपोदनेने।ति चतुषु अज्यमागेषु व्यिः आदितः, आदित्यथरूरिति प्राप्नतादनुबादः। तत्र चरुमोदनरन्दन स्वन ओदनेन हविविंक्रियत इति दश्ेयति। तया, इदपपरं लिङ्गः भवात ¦ यादि र्ण्डुद्धां विद्यत आमे तद्धुविः स्यादिति त्ण्डुरे हदविःदृब्दं व्रचन्नादनन हविर्विक्रियतत इति दृशंयति ४४

( सौयचरो स्थाल्यामेव पाकाथिकरणम्‌ ११ )

| ११ | कपाटे प्रत्या स्पादन्यस्य चाश्रु तित्वात्‌ ४५॥ प°

ॐ, | ® ©= चे [ है अस्ति चरः, सौ चरं निवंपेद्रह्मवचसकाम हति अत्रेषोऽथैः

क~ कर्दः

समधिगत! ओदनेन हविर्विक्रियत इति | इदानीपादनः पक्तव्य हति भवति संत्य: कं तावसराप्ठम्‌ | नियमः स्यास्क-

----- ------ --- ---- --- "~= -~ ~~ ~--~- ------- - ~ ---- --- -----+- -- ~, +

क~~" ---+----------- - ------ ~

४२ ४२॥ ५४॥

[अ०१०र०१अ०११] भीपासादूरभने १८२३

पारटेष्ेवेति अयप्रप्न यरिपन्‌ कर्िपश्चिदु्रग्ये पच्येत यदि कपाटं चोदकेन प्राप्येत, कपःटवच्चोद्‌केन सेख्याऽपि प्राप्यत्‌ भ्रकृतो कपाटेषु श्रपयितव्यमितयेवं बदना रि तहि अष्टाकपालो भवतीति | संख्यायां प्राप्माणायामष्टाकपलताऽस्य चोदिता मवति, नान्यया चैत्रं संख्या प्राप्यदे नदि बहुषु कपाटेषु पुरोड।शव- दोद्‌मः पक्त शक्यः | केवटे क्पारे प्राप्यमाणे याऽसाचष्टाकपारता चोदिता सा नैव प्राप्टेत अतो यस्मिन्‌ करिमथिदयपरात्े द्रव्ये पक्त व्यश्वरूरिति एवं परापत) व्रमः। कपाल प्रह्रा स्यादन्यस्य चाश्रतित्वाव्‌ एष चरः कपाट एव स्यात एवे प्रकरतिवच्छन्द)ऽनुगृदहीतो भवति। चान्यत्किचिदुद्रव्यम।स्नायते तस्मान्नियमः॥ ४५

सेरा चापि कपाछ्वदिति यदुक्तं; तत्परेदनेव्यभू एकस्मिन्‌ वा विप्रतिषेपात्‌ ४६

यदि बहुषु कपाख्पु दक्यते चरुः पक्तुं, त्िप्रतिषेधदिकसिमिन्‌ पक्तव्यः यदतदुच्यत, अष्टाकपाल) मवरतीत्येतदुक्तं भवति- अष्टसु फपाल्षु श्रपायतव्य इति | तन्न यद्मएटत्वं वेराधान्न प्राप्यते, तत्कपा- रमविरोधात्पाप्येत ।; ४६

| [न्त्‌ # ५. ® न॒ वाऽथान्तरसंयोग।द्पुपे पाकर्युक्तं धारणार्थं > श~ त्‌ 41 > + च्वृर्‌। भवात तना तचदमिः स्पा द्‌ 0 1 नसम[अवदका्त्‌ ४= नव। कपाषु पक्तव्यः दतः; अयान्तरसंयागाव्‌ | अपृपपाकर यत्कपः छपुपादौयते, तेद्वतेनोष्मणा ऽपूपस्य निवेतकः पाको वया स्या दिनि तत्र कपालं चरोरुपादीयमानपुटकध।रण!५ भवति वदृष्पणो- ` दकगतेनद्‌नपाको निवेत्यते, ओद्नपाको कपालगतेनोष्पमणा निर्वर्ते : तत्रेदकधारणाः कपाटद्ुपाद्ःयमानं परादृतकाय स्यादः

४९ ४९॥

निन --- ~ "~ ~ ~ ~ = ~ ~ ~= =-=

, नि

~ ~~ ---------------------न ~ ----------~ ~~ ~ "००

अ्ाकपाखता भवति-पा०

१८२४ दष्ट कासहितशषाबरभाष्यसमेते- [अ० ०पा०१अ०१२]

ति चोदको नेव दुगृ्यते तस्पादयोरपात्रामः स्यादिति . तदविशै- षान्न नियम्येत, कि तदिति॥ ४७ [क ४४ (क च्र्‌। वा टङ्गरशनात्‌ ४८ क्ण

स्थारवां वा श्रपणं क्रियेत लिङ्ग दि भवति यासु स्थाटीषु सोमाः स्युस्ते चरवः स्युरपि सोपस्थारपु चरु पक्तव्यं त्रुवन्नावेचचे. पेण स्था यरुसाधनाथ। दच॑याते। आह, ददनमिदं व्यपदिरयते ्रात्निरुर्यत।मिति अनीच्यते स्थाल्यां चरसंन्नकः पाको नि. त्यते, कटाहे, कपाटे वा| तस्मारस्थास्यां चरुः पक्तव्य इति

कः मवति प्रयज, यदि कपाटविकारथर्यदि वदनेन दवि(- क्रियत हति यादे कपारविक्।रः, तर्मन्‌ पेषणमनयङेप।त्कतेष्यम्‌ अथ, अ।द्नेन हवि।व्‌क्रियते, आक्रेया पेषणस्य, अपृपहेतुत्राव्‌ प. ण्ायत्व संयवन पूप करव्यं, सिद्धान्ते संवपनमप्येवभू सृतापनं चाधस्ताच्छरपणायं पूरवे कतव्य; सिद्धान उपधानं चेवमेव पृथुश्छ्ष्णे प्रयतते करतव्ये सिद्ध(न्ते अध्यृदशराद्ः राणां पूतेपक्त कपेव्यां सिद्ध्‌(न्ते उप्रिपाक्रायेत्रावु अकवज्वखन- मष््वमेव व्युदधत्याऽऽसादनं पूतवेपक्तऽयातकतव्यम्‌ अर्थो नास्तीति सिद्ध(म्ते। अधत्त (हे व्युदधत्थाऽऽप्ाद्नं इव्द्माप्तष्‌ अर्थाच छृतं चोदकः तापयति ४८

पच पपणन्‌(ब।पिकरणम्‌ ६२)

एव्‌ ब्‌ | | १५ | त्मन्‌ परवममनवलापस्स्वात्‌ ४९ प°

पथमाक्कर्णानच पषणदा्न | मजमद्त्‌ चर तन चर ततप. द्रह्मवचंसकाम इति आदनेन दविधक्रिषत दयेतरत््पधिगतम्‌ | ततेतर्घ॑{ह्य) मि चर्‌ पेपमं कन्थ) ने कि प्रप्त तस्मिन्‌ पेषणमथेल)पास्त्यात्‌ सक्थ दि तण्डुेषु पषण कवुष्‌ ४२

जक्ष वाभ्ववहतत्वात्‌ ५० | [सण

हिमज = > ~~ + -- ~ + ~= -~~-------------~~ - ~ न> =~~ ~ ~ ~~ ----- 1 ---~- न= ~ ------^ न~ ~+ नीषक््णेयर

४७|| ४८ ४९

~= - = ~~ 3 वीः "श तः धभत ~ - ~“ ^" ~~ ~~न)

चरस्था(पनाय।--पा*

[भ०}न्पान्१ज०१७], मीमासाद््ैने। १८२५

यद्यपि सक्यते) तथाऽपि क्रियते अपव; पेषणेन विना नितेतते ओदनस्द्‌ तरनव पपणेन भवति| कृप पेषृणेन्‌ व्याहन्यते

पिष्टक यच।गवो ध्याःख(ख्व। ¦ तस्वाचरोः पेषणं निवर्तेत ५० \ ( ५।५4चर। दयथतनन(वाक्करणम्‌ १३॥ )

| १२ | प५ण्ड(यतरासर्च सयकेननब्‌ \॥ ५१॥ [ण

र्रेवोदाद्रणम तश्च" श्रयते, परणीतामिदे्वतवि सयौतीति।

[२१ [९ ©^ ^

त।द्‌ह्‌ च) सम्टन्‌ ३१२२८) रत | कर्पस्यम्‌ शक्यत्‌ 1हं कतुमात। एव प्राप्त व्रूमः स्कवमाप्‌ ।क्यत्त ।पण्ड(य दहं तदू पिण्डन च्‌।पपस्य मयाजन) चराः ५१॥

( (14९ सउपनत्धाधकरणम्‌ १४ )

| १४ | सषषषनं तादध्य।त्‌ ५२॥ स्ि° साय पव चररदादरणम्‌ ; अ्रष्पे। श्रयपत, सवित॒परसृत इत्ये द्‌वत।1५; सवरपपापि। इद्‌ चरः सद्द: सव्रपनं कपेव्यं, नेति 7, भातम्‌ सक्यत्‌।चदकारुप्रहाय कतन्यामिति पव्‌ भप्त) त्रूषः। सयत तदत कयते) चर); सवुपग्येन प्रयाजनम्‌ ५२॥ ( पोतवरो पतनेन वातिकररणम्‌ १९५॥ ) | ३५ | स्तापनमवःश्रपगत्‌ ५३ पिर चरावेव सदेहः १त्‌। संतापन कप्(रनामास्त, वसूनां सद्राणामादित्यान्‌। भगगाद्गरसा वमस्य तपसा तप्यध्वमिति | चर सत।पनं कन्य) नत संद; | भद्धतिवद्रवनारकतन्यनि।त पराम्‌ अधःपाक्ाय ।द्‌ ततु तस्व च॑रा परदृकः परीवषात् चर्‌ ( ५।५वर।त्‌१५.न१.५।६१५.९५१ १६ ) | १६ | उपधानं ।२४१।त्‌ ५४ ।घ६० चराम खापधान ति संद्दः कपय) नंति परटतिवद्रच- नासाप्ुम्‌ अदपाक्रान्वााननेवतत्‌ ईति ९४ ( दोचचदौ पवन्छदमीकरणवानावातिङरणम्‌ १७ ) || १७ | पृथ ^ट&। व(ऽनप्‌१तत्‌ ५५ क्षि” धुश्छक्ष५ भति चरोरेव स्ददः | मती श्रपते, उड मथा उश मथस्वेति पृरडाशं भ्रयय१। हन्वा तन्‌; सज्यताभितिं जिः

ुमनहमकणिः - कनिोणजकमकि

------~= -----~~ ~

९० ९१॥ ९२॥ १३ ५४॥ >

१८९६ दष्टीकासषहितशाबरभ।ष्यसमेते- [अ ०१ ०पा०१अ०६०)

परिपाटि तद्भयं चरो कतव्य, नेति चोादकनिग्रहाय कतेष्यापि। प्राप्ति, अनपृपत्वत्तान्नवतत ५५ सौयचरौ मस्माङ्धाराध्यारोपनाषःधिकरणम्‌ | १८ ) | ५५ 9 [ (ज | १८ | अश्गृहश्वोपरिपाकाथतात्‌ ५६ सति

भक्तो श्रयते, वदेन भस्मनाऽद्रगरानमभ्यृहतीति तत्स्य चरौ कतेव्यं, नेति सदटः मरदरतिधदूचनात्कनेव्यमिति भरा, चरमः उपरि पाकाय दे तत्पुरोडाशस्यावक्ृस्पत्‌, चरारिति, निवतेते ५६ ( सायचर्‌ववञ्वख्नवाधे।धक्ररणम्‌ १९ ) | १९ | तथाऽवज्वछनम्‌ ५७ सि दशपूणमसयोः श्र धत, दभापञ्जूटर्‌दञ्वेखयतात साय चरो संदेहः तत्कतव्यं, नेति | कै अपतम्‌ प्रकृतिवदरचनातककैष्यम्‌ | उपारेपाक।येत्वानिवतंत इति ५७ ( सौ चर्‌, स्युद्धरणतावाधकरणम्‌ २० ) | २० | ब्युद्धत्पाऽऽसादनं प्ररृतात्रश्रति- त्वात्‌ ५८ सि° श्रूयते, अन्तर्वेयां हवीष्यासदयततीति तसमकृतौ कपा- छेभ्यो व्युदधत्याऽऽसादनं क्रियते सौर्ये चरो संदेहः स्थाल्या व्युत्थाप्य चररासादयितन्य उत व्युत्थानं कतेग्यमिति भृतां छृतत्वा्वरावपि कतेव्यामिति प्राम तदुच्यते ब्युदु- त्याऽऽसादनं प्रदतादश्चतित्वादु ¦ अदत श्रपते। कषारेभ्यो वयुद्धत्याऽऽसादयितव्पः पुरोडाश इाति। अभेत्स व्युद्धयते यच्चाथो छते चोदनायंः तस्माच व्युद्धरणं कतेव्यम्र्‌ अषि चोद्धरणे क्रियमाणे कपित्यवत्प्रिशष्य) द्‌ ध्रये्त तत्र पा्रभेद्‌; स्यात्‌ तेस्माद्रचद्धत्याऽऽसादनं चरां करव्यामिति ९८ दाते भराशवरस्दामनः कृतां मीमांसाभाष्य दश्चमस्या- ध्यायस्य प्रथमः पादः

[^ जनमन ~~ _ =, -=-- "न~ ^ ~" =" ~----------- ~~~" "~~ 6,

$९॥ ९६ ५७॥ ९८ | _ इते भरामच््कमारटवर्‌। चतायां मामापरामाप्यन्याद्यायां टुष्टाकायां दशमाध्यायस्य प्रथमः पद्‌;

कित 9 (न ~ >~ ------*~ ---------------- नमवे

रि २।।९य्‌--पार

[भ०१०१०९अ०२] मीणंसादरने | १८२७

अथ दक्पश्ध्याय दरेतनायः पादः ( कृष्णटचर्‌। प।करानुष्ठनाव्क्रणम्‌ |)

| | रूष्णदेष्वथलोपाद्पाकः स्पात्‌॥ पु9

प्राजापत्यं चरु निवपेद्परूने चतकृष्णलछपायुम्काप इति तत्र सदेहः कि चादकन पाकः प्राप्यते कतव्य, उत प्राप्यते, फतेष्प इति | फं तावत्प्राप्तम्‌ कृष्णलेषु पाको स्थात्‌ | प्रकृतौ हि - पुरोडाश्चायः पाकः | इहान्तरेणापि पाकं, कृष्णलानि कृष्मलभ्पेव भषन्ति तस्मान प्राप्यते अतो कतेव्य इति १॥ स्याद्रा प्रत्यक्षगिष्रवासदानवत्‌ २॥ सि° स्याद्वा पाकः चोदकेन तु प्राप्यते प्रत्यक्षं त्वस्य शरासन, घृते श्रपयतीति प्राकृतस्य कायेस्यार्यं भवात, वचनपरामाण्यादहट- र्थो मवति यथा तेषामेवानदनीयानां प्र्यक्षशासनात्मदानपू एषं पाकीऽषीति २॥ ( कृष्णल्चरावुपस्तरणामिघ।रणयोटपाधिक्ररणम्‌ )

| | उपस्तरणाभिष।रणयोरमृताथलादकमं स्यात्‌ २॥ स2

कृष्णरचर विव संदहः ये प्रकरृतावुपस्तरणामिघारणे) यदुषम्त्‌ प्पाति, अभिघारयान>, अमृनाहुतिधवेनां करोदीति ¦ ते उपस्तरणाभिः धारण कृष्णलचरो कतव्य, नपि, एप सशयः | कि पराक्रम्‌ उपस्त. रणाभिघ(रणयोने क्रिया ¦ कुतः ¦ अप्र रधेत्वात्‌ अमृनायेत्वेन हितं क्रियेते यदुपस्तेणात्मामिपारयात, अपूता हु८मेदनां करोतीति, अपूते नोपपिमानः स्वादुभावायत्ं तयोदरेया।; नच दृष्णलेषु स्वादुभावः सभक्ति ¦ तस्मादक्रिमेति २॥

क्रियेत वाऽथवादलात्तवोः संसषगहेतत्वात्‌ क्रियेत वा, उपस्तरणमभिघास्णं दिषेः प्रकरणान्तरेऽतिदेशा-

त्सवकम स्यादिति यदुक्त, स्वादुस्वायते क्रियेते इति। स््रादुताथः

[ १॥२॥ ३॥

---~-----------~----- - ---- --- -~ ~ ~ ~~ -- ---- - ~~ .*----------- ~~~" ~~~ ---- ~ ~ 0 ननन्नचननतकाण्ययिाकननी

1

१(अ० १० पा० १अ० १०31

१८९८ दृष्टीफकासदितश्नाबरभाष्यसमेने- [अ०१०पा०२अ०२

प्रकृतौ श्रत; स्वाहुः कतव्य इति तस्मादथवाद्‌ः) अमृताहूतिमेवेनां करोतीति | सस्गमाज्नपाजञ्यस्य क्रियते हविपश्च तच्च दष्णदेष्वपि शक्यं कतुम्‌ तरमादनि्टाततः \ |

अकम वा चतु्भिगप्तिवचनात््ह पृण पनश्वतुरवत्तम्‌

वाशब्दः पक्षं व्यावतंयाति अक्रिया तयारिति : कुनः। चतु रािवचनात्‌ चत्वारे ङृष्णटः।न्यवबद्यतीति | काऽमिप्रायः चत्वारि कृष्णलानि, चत्वायंवदानाने एककं कृष्णलपकेकस्यावदानस्य स्थान। तेनापस्तरण'भिघ)रणयोर्निष्रत्तिः। तथा चाऽऽप्भिवचनं भवति चत्वार कष्णलान्यवद्याति चत्रेत्तप्याऽ्प्त्ये, इतिं ¦ अविद्यमानस्यायोन्तरे. णानुग्रहो भसति | तस्पान्नद्त्तिरितयोः सह पृनरुपस्तरणाभषारः णाभ्यां पूर्णं चतुरवत्तमव स्यात्‌ तचाऽऽप्नि्रचनं व्याहन्यत ५॥

कियावा मुस्यावदानपरमाणात्सामान्यात्तदगृणलम्‌ ॥६॥

क्रियावा तयोश्चोदकानुग्रहाय ¦ रएख्याब्रदानभ्य हं प्रकृतां परि माणघुक्तम्‌ अङ्गषटपवमायं देवतानामव्रययीति = ददहापि कृष्णशब्दः परिमाणवचनः श्रूयते चतुःसेरूययार्नुवध्यन) चत्वार कृष्णला- न्यवद्यतीति यानि चल्रायव्रदनाने तानि कृष्णटपारमाणानै भवन्तीति हिरण्यपरिमाणव्चन द्रष्णटस्नन्दा नाञऽज्यस्य परे- माणं बदितुमुत्सहते तच परिमाणं द्रव्यं निवनयात | हि द्रव्य कार्येषु गुणो वरतितुषहति परिधाणे यत्पाद्रुनं तम्य्‌ कार्ये वमानं ताज्नवतंयेत्‌ यथा, इदं दमि घन शाकमिप्र चलः, वदत्त भो रयता, दे वदत्तवयन्गदत्ररेटनाति ¦ तटं दि भोजनं स्ेहननापकसोतति, तत्सेहनायं पराकृतं निवतयितुमहति घनं, क्ञाकं दाच चोदन वा। एवमिहापि परिमाणे मुख्यावदानं परमिमीत, द्रव्यं निवतयेत्‌ प्रकरणात्त मख्यपरिपाणं स्यतु, नःपस्न्ग्णःभिपारणयोः तस्मा.

| जि

तयारानवृत्तारात॥ &॥

-----~-----~-~-~~-------------------~----- --------------~---------------- --‡ - --- --- ¬ --~~ , ~ -------- --- -- = - ~~~ ----------- =-= नक ककि

४।।१९॥

क्ष शययतजयन ----------= ------

----~~- ~-- ~~ --------~~ ~ {ॐ -- ~ ----------^~--- नम

मुख्यपरिमाणमिति--म लयस्य दविरवदानस्य चतुःसंल्यष्ष्णलपरिमाणं स्यादित्यथ;

# `

[अ०१०पा०२अ०२] प्रीभांसादशने | १८२९

तेषां चेकावदानवात्‌ चतुणीं चफावदानतां दश्ंयाते | चत्वारि -कृष्णलगन्येकृमंबदान. मिति इतरथा चत्वायवदानान्यमविष्यन्‌ ततेकावद्‌नबचनमुपरो- स्यते तस्माद्‌प्यानषटत्तिरेति : ७॥ |

आत्तः सख्पाप्तमानव्वात्‌ < अथ यदुक्तमाप्निवचनं भवतीति चतुःसंर्यासंस्तुतिरषा एवं चतुःसरूयाया माहात्म्यं यद्कररिमन्नवेदाने चतवायवबदानानि भवन्तीति यथा, यद्देव; भातःसचने गृ्यने, प्रातःसवने वा पएतदैश्वदेवय् सेस्थ।पयतीनि) वेन्वरे वसंर्तुतिनान्यसवननिष्टत्तिः एवमिहापि चतुः- संख्यासंस्तवाो नोपस्तरणाभेषःरणयानद्रात्तागति सतास्ताप्निवचनं व्यम्‌ तुशब्द एनं चतुःसरूषासस्तवं व्यायतयाति | हि विचमानयो- रुपरदरणामिघारणयास्तदात्रुबरचनेन कथित्सस्तवोऽस्ति यय विव- ` मानमःपयतीस्युच्यते, ततो गुणवानिव्युक्तो भवाति तत्र संस्तुयते अथ विद्यमानमापयतीनि, अनथको भववीत्युक्तं भवाति, संस्तवः। तस्माद्ि्यमानयोरुपस्तरणामिघारणयोराापिवचनं व्यमेव अन्यः परिहारो वक्तव्यः| ९॥ विकत्पस्वेकावदानवात्‌ १०॥ तुशब्द आश्निवचनाननिद्रत्तरुपस्तरणाभघ्रारणयोरित्येतान्निवर्तयाक्ते यथा मवान बते, आप्ठििचनाटङ्गान्टत्तरेतयारिति, एवमेकावदा- नव चर्नालङ्गादनिष्टात्तरतयारिति िङ्कविक्रस्पः खिद विकस्पाच्च 0 नेकान्तता निरृत्तिमाप्निर चनं कटुमहाते ¦। ? ° सवविकारे त्कयासानधक्यं हविषो हातरस्य स्यादपि वा स्वछर्तः स्प्द्तरस्यान्गुवस्प्रत्वात्‌ ११ तुशब्द आश्षित्रचनं वाधते अ।प्िचने वाधिते साक्ते चतर टृष्णटपु सवावदानतिकारेप्वभ्यास।ऽनयकः स्यातु चतवारि चत्वारि कृष्णटान्यवद्मति समृद्धय, ईति ! भरमत्पक् पुनरितग्डधविप्ितीयमव

७॥ ८॥९॥ १०

ना कानन, = ------------------ *------- --- =

आस्मन्पन्षं-पा०)

१८१० दष्टीकसदितशाब्रभाष्यसमेते- [ज ०१ ०्पा०२अ०इ]

दानपपेक््याभ्यासाऽषक ट्पिष्यते अथ मतम्‌, एतम्पमापि स्विषडनम- पेक्याभ्वासो भवतीति तन्नेवम्‌ इतरस्य सिविष्टकृतोऽपेक्षणमन्या- यर्‌ पकरणात्यधानममिसंवभ्यत वचनेन | रिविषटकृतः प्रकर णम्‌ चोदकेन हिस प्राप्यते | तस्मासवर्पक्तेऽभ्यासोऽनयक एष उपस्तरण(भिघारणे कतेव्ये एव ११

अकम वा संसगाथनिव्तितवान्स्मादाति-

समथत्वम्‌ १२॥ अक्रिया, उपस्तरणाभिघःरणयोः कुतः संसगः सुचि परो.

डाशचूणानां सृक्ष्पाणां मा मृदिति, उप्स्तरणेन घुष्‌ स्लिग्धी क्रियते, अभिघारणेन हरेः सुच्यसयुक्तं त्स्नं यथाञ्म्ो पतेदिति नतुवि- रदस्य इृष्णटस्य सुचि संयोगो भवति, यननिमित्तमपस्तरणपभिघारणं सञेदनायं स॒वणेस्य क्रियेत तस्मासमाङृतस्य प्रयोजनस्य निटृत्त- त्वास्कृष्णटेषूपस्तरणामिघ।रणे निवरतित॒महतः एवं चाऽऽप्निवरचनपुष- पन्ने भविष्यति चत्वारे दृष्णटान्यवद्याति चतुरवत्तस्याऽऽ्पत्यै, इति ` १२

( कष्णल्चरौ मक्षणकर्तव्यत्वाभिकरणम्‌ ¦| )

| | भक्षाणां तु प्रीव्यथवादकमं स्यात्‌ १३॥ पण

शतदृष्णलथररुद। हरणम्‌ सन्ति प्रकृतौ भक्षाः, इडापरारित्रचतु- धाकरणक्घेयुवाककालाः तेपु संशयः ¦ कृष्णल्चरौ ते भक्षाः कतेव्या उत नेति रि प्राप्तम्‌ | कतेन्या; | पीन्ययं दि परकृत ते कृताः; सामथ्यं जनायेप्यन्दीति नतु दिरण्वं पीिमुन्पाद्यति मक्ष्वपाणम्‌। अतो करठेन्याः १६॥

~ ----------~--=~ न-हि

११॥ १२॥ |

¢ भक्षाणां तु" इत्यादिकेयं चनुःसूतरी कतुसम्कार।थ। मक्षा इत्येतमयं प्रतिष्रद्‌- यति तेन कृप्णचये प्रप्नुवन्ति अपतम्करकरत्वात्‌ तस्मादप्रप्तो मक्षा वचनााद्रषायत ।ह्‌रण्धस्य १२॥

नान = न> ~~~ ----------------- ~~~ ~~ ~-*--~- -- - = ~ --

अतंस्कारकत्वादिति-ृष्णलानःमनद्नीयत्वेन प्रीलाख्यकतुस्कारायाग्यत्व।दिथेः।

[अ०१०प।०२अ०४] मौमांसादशने | १८२१

स्य। द्रा निधानदशनात्‌ १४ सि

स्याद्रा दिरण्यस्य भक्षः | भक्षणविगरेषदशनात्‌ निरवधयन्तो भक्ष- यन्ति चुच्छषाकारं भक्षयन्तीति, प्राप्ने भक्ते केवरं मक्षोपायं विधा- स्यति शब्द इति | इतरथा भक्षापायं भक्षणं विकतो विदध्यात्‌ तत्र वाक्य भित | तस्पाचोदकेन प्राप्यते भक्ष इति १४॥ वचनं वाऽऽ्यभक्षस्य प्ररतो स्यादभागितात्‌ १५

त्वेतदस्ति, प्राप्यन्ते भक्षा इति . अथल)पादषं निदरत्तिः यत्त॒ भक्षणे विरेषवचनं भवीति | वचनादेतदाञ्यस्य माविष्याति निर वयन्ता मक्षयन्त्याज्यमिति, चुच्छषाक।रं भक्षयन्त्याज्यमिति निधानं चुर्छषाक्रारं चायपाप्रं भक््पमाणस्यानृयत इतिन वाक्प भदः १५॥ पचनं वा हिरण्यस्य प्रदानवदाज्यस्य गुणभूतत्वात्‌ ॥१६५

सत्यम्‌ वचनमताद्धरण्स्य, त्वाञ्यम्य | कुतः भक्षयन्ती- सयेताचच्छृषते नेद्‌ वा तद्राति तत्र यन्निर्दिष्टं प्रकृतं, तस्य तेन सब. न्धो भवतीति दिरण्यं चात्र निर्दिश्यते, नाऽऽज्यम्‌ कथम्‌ पाजा- पत्य चरु निचपद्धरते रतदरप्णलमिति शतकृष्णखश्चसररत्र कायसंब्र- - न्धायप्रच्यत तद्िश्ेषणार्यन धून) स्वनिर्ट्श्ायन तस्माचर्रेव शब्दान्तरे संवध्यते, घ्ुनम्‌ तद्या, एप दण्ड इषएटकङ्करे तिति, म्रहरानेनेति, दण्डनेति गम्यते, नेष्टः वरूटेने एवमिहापि चर्त. णवचनेन सेवध्यते, घृतपू तसमाचरोभेक्षणे, प्रदानवत्‌ | यथा तेषामेव कृष्णखानापनदनीयानां प्रदानं क्रियते, एवमत्रापि द्रषभ्य- पिति॥ {६॥

( कृष्णलचर्‌ ब्रह्ममन्चाणां युगपत्परिहैरणीयत्वधिकरणम्‌ )

| | एकोपहरे सहत्वं बरह्मभक्षाणां प्रहृतो विहततात्‌ १७ सि”

| 1 ~~ -~- ---------- --- --- ------~---- ~ ^ मोचि

| १४ १९ १६ |

चुदचुषाकारं-इति शाखदीपिकादि घृतः पाटः निरवधघयन्त इति--दन्तेन परीडनमङुवे- प्त इयथः

१८३२ इष्टौ कसदित्ाबरभाप्यसमेतै- [अ०१०१०२अ०४]

तत्रेव श्रूयते, एकधा ब्रह्मणे परिदरतीति तत्र सदेहः किमे. तत्सहत्वमुत सद्भु्य५१। के प्राप्तम्‌ ¦ सन्त बा) सदत बा, अनियम ईति कुतः एकप्रक।रव चन एकमति छब्द: सदर समप्येक प्रकारः, सहत्वमपि ¦ तद्यथा, यः सद्द गाः प्रापयति, एकधा भरापयतीत्युच्यते योऽपि सह प्रापयाति सञप्येकवा प्रापयतीति | स्पात्सटृ्ं सहत्वं व्‌] कतव्यभिन्‌

एव्‌ प्रपत, व्रः एकधा ब्रह्मण परिहरप।(त) सदत मम्यते | पव्‌ ब्रह्मभक्षस्याब्रह्ममक्तस्धापपे पारद्यरः कत मविऽप।त। इतरस्पि. न्पक्षे कस्यचिद्रह्य पक्षस्य परिहारा क्रियत तत्र पराहतः प्रयोग वचन्‌! वाध्यत्‌ [विहा मक्षा; प्रहरत | इद चोदकेन विहता एव प्राप्ताः तत्र सदत्वव्चन एकघाञ्चय्द्‌। ऽवक्रस्पते ननु वाचनिक इह भक्षे(ऽपाह्तः, प्राता विहूनाः प्रप्तुमदन्तीति उच्यते परुषसस्कारायत्वेन भप्ठुवन्ति; द्रव्यसंस्कारायत्वेन तु मप्तुचन्ती ति) यादे प्राप्नुवत) परिम तद वचना भक्षपायदि्रानायभर्‌ नचु निधनं चुच्छषाकरणं बाञयपात्तष्‌ अयततुत्वादयुत्राद्‌ः उ२५१ नियमन प्राप्यते नियम्‌ायच्‌ तरिषीयत १७

पक + => ~ ~~ = ~~~ =. -- -- ~ 4 [व 1 1 7 |

ननु वाचानक इद मन्नाऽपङ्कत प्रता विदिताः प्रच्नुवन्व।(ते- कोऽमिमायो ग्रन्थस्य नेते क्तृस्कःरकाः मद्वणकत। गुणमूतः | प्रधानमूता मक्षा; | कथम्‌ | प्रारिवनभिडाभिति द्ितायान्पो मल्ल क्रियां भ्रति प्रवानमृतः, म्रहू- वत्‌ | कत (करेयायां गुगमूनं उपादूवते | कुः छृत्स्न्य स्कारः ६९५ कृतप्रयाजनस्य द्रव्यस्य प्रतिपतिः |

ननु कत ्सकरेऽपि दं प्रयोजनभ्‌ | पत्वम्‌ उत्त बु द्रव्यस्य इृत्लत्य स्करोन कतेन्धः | अपि षाम्‌ उपकर्‌। न्ति | अपकारस्ु कदाचित्स्वात्‌ | अपि कृतनयानपे द्रव्यं प्रतिपत्तिनपततते | तेच कवष परतितायते | तत्य कतृ स्कार) ऽपि प्रयजनमवुनिष्प भेतवा सतयतिहव एव ।न तुस विच्तितः। या च(६ चतुःस ताञनेन न्यायेन विरद तत्थास्पातन्धेव १७॥

चदुःसत्राति--" भक्षाणां प्रीलतयत्वाद्‌ ` इयदिकेयथः ,

[ज० १०१०९अ० ९| मौपांसादर्ने १९२३

| * [> [#९ ( कृष्णरचर्‌। पवेमत.णां एुर्पाररिम्पोऽपनीय बह्म गः परिहार षि- करणम्‌ )

| | सत्वं तेपामपिकेरात्स्यात्‌ १८ पू

कृष्णरचरुरेव।द्‌।हरणम्‌ तत्र श्रूयते, स+ ब्रह्मभे परिहरतीति तत्र सदेहः ; ब्र्मभक्षाणामेवेष परहार उत पृरूपेभ्यः रेषापनय इाति कथ ब्रह्भक्षणां परिहारः, कथंवा शेषापनय इति यादि, ` ब्रह्मणे परिहरतीस्यनू्य सवमिति विषीयते, ब्रह्मणे सवेमिति बाऽनुय परिहरतीति वि धीयते, ततो ब्रह्मधक्षाणां परिहारः अय, सवेमिति ठक्तायेत्वा ब्रह्मणे परिहरतीति विधीयते, परिहरतीति वा रक्षायेत्वा ब्रह्म इति, ततः रेष्पनयः क्क मपू सभव ्ह्ममक्षाणां स्यात्‌ इतः ब्रह्मणे परिहरत।(त प्राप्मेव, विषीयते। स्वपर द्‌।रस्त्वपाप्रः तस्य विधानं मवरितुमदति। अथवा) अस्त्यव्‌ ब्रह्मणं सवा भ।५} तत्र कस्यचिद्ध।गस्य १.

दारः प्राप्तः) कस्याचेन्न प्रप्तः यस्यच प्रात्रस्तस्य परिदर एष यते तस्सादधिदरतानां ब्रह्ममक्षणामप्‌ वाद्‌ इति १८

पुरुपापन५। वा तेपमिव्‌।(च्पतत्‌ १२ स्ि°

प्चचन्द्‌ः पत्तं व्यावतयति पुरुष।वनवः स्यात्‌ यद्येवदयुस्यत, यट्भह्यणे परहरत, तत्सवमेति समेव हि तेद्धिषानमनयकं स्याव अय, यद्रद्मणे, तरत १९६२५५१ विसष्यस्यानिदयान्‌ बरह्यशब्दा विस्षणध्‌ अय यदद्य + ५१) तत्परेदरवीति एवमपि विष्य नैव निदः स्याद्‌ यल्लम॑तत्परिदरपोतिः नेवं वचनभदेपि स¶

--- ----- “~ ------~- -- -----* --------- ~~ --- न्नै का - - ------~ ~ =

१८ यदि ब्रह्मराघ्द्‌।ऽनुवादः पतेन्‌ ? इति विषीनते, तथा सतिन क्षाथते

सवेमिति अथ यदि ब्रह्मषरिह्‌।रशन्दावनूयेते) तथाऽपि सकम्‌ इति पिष यते यद्‌( केस्यविद्धाग्य पर्हारः प्राः) कस्यचिन्न) तदा विवानमूपपयते | सर्वेपां तु ब्रह्ममागानां परिहारः प्राप्त एव | अथ॒! ब्रह्मणे प्वेम्‌ ? ईइत्यनूय १।९-

भप्षाणमेषःपा० =

१८३१४

^\ = [9 9 हार विधौयते, तथाऽपि श्यमपत्त यौ दाषः प्त तृतीये | तस्माक्तिद्धान्ते बरह्म

[प @ *

सवम्‌ तच वज्चपायतन्यम्‌ तस्पात्‌) सव ब्रह्मण परहरत) ब्रह्मसंबन्धः स्य विधीयते चरोः एवंन किविद्नथकम्‌ | तस्मा- त्परृषभ्यः रष्‌(पनय इति १९

( ङृष्णल्चर। युगषदुष्टतानां सर्वषां म्षाणां स्वस्वकाटे मत्तम भिकरणम्‌ ) [ | पुरुषापनपात्स्वक।टतम्‌ २० ति”

(ष

तत्रैव सदेहः समयिगते शेषापनये क्रि५कस्मिन्‌ काले सर्वे भक्षा भक्षयतन्या उत स्वस्मिन्‌ स्वारिमन्‌ काट इति कके प्राप्तप्‌ | भक्त- यितुं तत्पारिदरणं क्रियते अतं यद्धक्षणाय परिहृतं तदनन्तरं भक्ष. यितव्यभव

परापत, व्रभः) पुरुपापनयार्स्वक।टत्वामातं परुषापनयं कृत्वा तायः सन्द; स्वकारतां भन्षणानां निवारयति तस्माद्ययाका- भव्‌ मक्षयतेव्या ।॥ २०

( इप्णद्चर चठुवाकरणादानामननुष्ठान। विकरणम्‌ ) | | एकाथववद्‌वभागः स्यात्‌ ५१ ि° तवद्‌ (चन्त्यत्‌ भद्धेत। व्याद्‌ञ्च आम्नातः; ददं ब्रह्मण इदं हतु- रद१४य॥रेद्‌मग्न।ध इति दहं कव्य कतव्य इति सशयः; चोदकमाप्त्या कंप्व्य इति यस्य बुद्धिः स्यात्तस्य नह्ययं सूत्रम्‌ | मती वटूनां सबन्यः कतव्य; | विभागमन्त्रेण सिध्यतीति वभागा वदहृतनेन्च[य्‌ ।रजचत्त २२ तु) ६4 बक्षण पारहर्तात्यकरस्म सवशर | तत (वभगेन ने प्रयोजनम्‌ क्रियपणाअप प्राढृतायैः स्यात्‌ अद्ृष्टायमेव क्रियेत तस्मात्छृष्णङचरौ व्यादेश्च ६।५॥ २१

^ = ->--- ~ ५~ --

दष्टीकासदहितश्ाबरभाप्यसमेते- [अ०१०पा०२अ०७

षि

।१५।यत १९ | २० २१

[|

व्रह्मपद्‌ विधीयत इति--“ सव ब्रह्मणे परिदरति ` इयत्र सव। हरीन ब्रह्मसबन्ः परिदार-

| न्ब

%

मधि विधायते जयवा प्व्रटच्या परिहारादयेन ब्रह्मपतबन्य विधीये तत्फरं चावच्छेद्‌ कावच्छेदेन व्रह्मसबन्धविधानाद्धागान्तरे पुश्पान्तरव्याद्रात्तिः तथ।च सवेपदमनुवाद्‌ इयथः

[० °पा०२अ०८] पर्मासादशने | १८२१५

क, (= ग्व

-4 च्‌ ~ €, | ( उयातिशटमाद्‌ा। दक्षिणादानस्य ऋत्वगानत्यथत्वाधिकररणम्‌ < )

[ ] कलिग्दनं र्ममात्राथं स्यद्रदतिसाम- ध्यात्‌ २२॥ १५

अस्ति ज्योतिष्ठोमः, उपोतिष्टोमेन स्वगेकरामो यजतेति तत्रेदं समामनन्ति, मोश्वाख्वश्चन्वतरश्च गदेमश्वाजाश्चावयशच व्रीहयश्च यवाश तिरश वाषाथ्‌ तस्य द्वादशशतं दक्षिणा। इद्‌ चापरं श्रूयते, ऋत्विग्भ्यो दक्षिणां ददातीति ) तत्र सञ्चयः दान धपमात्रप॒त कऋहस्रगानपनै मिति किः प्राप्तम्‌ ऋतिविग्दानं धमेमात्र स्यात्‌ तस्य हि कतेन्यता श्रयते ददातिकमतेग्यताऽस्पाच्छब्दाद्रम्यते ऋत्विगान पनं कतव्पं वाग्याद्रम्यते। श्रतिश्च बाक्याद्धर्ट(यसी | कोकेऽप्यटृष्टथेतेव ददातेगेम्पत इ।त सामथ्याद्‌व नाऽऽनमनादि

अपि कमोननुरूपमापि दाक्षिण्य कचिच्छरयते, तरेधातवी यायां, सदस्रमततपये सापचमसः अपिच य्ोचनीचपण्पर॑पणः कियते परिक्रयो भवति, यच नियतपरिमाणं दानम्‌ तस्पाद्धममात्र दानम्‌ अपि नियमवन्मन्तवच क्रियत तददृषएठायेत्वनावकसपते | चिच श्रयते दण्डः, उपानहौ, शुष्का इतिः, सा हि दक्षिणा) इति को दहि दण्डनाऽऽनपेत्‌ | तम्माद्धपमात्रं दानपिति २२॥

परिक्रया्थं वा कर्मयोगा्ोकवत्‌ २३ पिण

परिक्रयार्थं वा दानम्‌ इतः कमंसयोगतु कयेसंयुक्तेभ्यः श्रयत, ऋत्वम्भ्या दाक्षणा ददातत तत्र दष्टे प्रयाजनपुत्सज्य शक्यमदृषट करपयितुम्‌ यदपि नियमादद्, तदपि दृषद्ररमव अ- नेन नियतेन नियतगुणकेन दानेनाऽऽनम्यमाना ऋलिजाऽभ्युद यका" रिणो भवन्ति कथम्‌ आनमने गुणभूतस्त्यागथाय्ते, प्रधान- भतः वाक्यायथेश्वावदयं ग्रहीतव्यः इतरथा ऋत्विग्भ्य इत्येतदेव पद्‌- मनथकं स्यात्‌ अगृह्यमाणे सुनरां श्रुतव्राध्यत यच्च कमानुरूप

दाक्षण्यापात तावता टृषएट(ऽ५ः सनेपदूनूयत पपाद्ृद्रारमच् __.-_-- ~ ------------------~ -~ ---------------------- -- ~~ "---- ----------र्थषि

क~~ --------~ -------- न्न ----

त्रैधातन्यायां--पा० पणीपणः--प?०

१८३६ दष्टोकासहितशाबरभाष्यसमेत- [अ० १०१०२००८]

मित्यक्तमेव वचनपापाण्याच्च दण्डोऽवगम्यते | अपिच मप्राते तत्र या यावती चाऽऽनपनपात्रा लोकेऽपि दि काषटवाहममृतिभ्पां @

यदीयते, सदसंकीतितेऽप्रि परिक्रये, आनमनाथपेव मवति तस्मात्प. रिक्रयायं दक्षिणादानपिति २२३॥

दक्षिणायुक्तवचनाच २४ दक्षिणायुक्तवचनाच्च लिङ्खास्परिक्रयाय दानमिति पयामः, दक्षि णायुक्ता वहन्ति ऋुलििज इति २४ ने [ब्‌ ग्‌ चान्यनाऽम्नेनम्पत परक्रयत्क्मणः पराथत्वात्‌ २५॥ इतश्च परिक्रया्थं दानापिति | कुतः नान्तरेभ परिक्रय परार्थे परः भरवतेते ननु सापादयोऽपि परवतेनोपाया; त्रृमो प्रवतेनोपाया हति 1 1 तरिं परिक्रयः म्रत्यक्षपाम्नात इति | अतस्तनेव परिक्र- तन्या नान्यनति २५ परिकरीतवचनाच २६ परिक्रौतवरचनं भवति, तेनायमर्थो योत्यते दीक्षतपदीरक्षिता दक्षि- णापरिक्रीता ऋत्विजो याजयन्तीति तस्मादपि परिक्रयाय दान- पति २६॥ १८, सनिवन्ये भरतिवचनात्‌ २७ सनिवनिभापरे सनिवन्यं, यास्जापाक्तमित्यथेः। तस्मिन्‌ मृत्ति्रचनं भवति यङ्गोवे द्वतानां समभवत्‌, तं भरत्या सपभावयन्‌ | यद्धतिं वनुते, यज्ञस्य मत्ये द्रादशरत्रीदीक्षितो भृति वन्वीतेति। य. त्रायं यद्धिक्षित ऋत्विजः परिक्रतुम्‌, अन्यच यन्नाथ साधयतु, तस्मि भेव भृतिवचनम्‌ मतिश्च कथकरेभ्य अनत्यय यद्ोयते तकमाद्पि परिक्रयायेमृत्विर्भ्यो दानपिति २७

नैष्कपकेण संस्तवा् २८ नष्करतकेण सेस्तवो मवति यथा वै दारहारो नेष्कतको

+ मी ----------- -----~-~~--~ ~+ जन कक ्म क्- ---> ~ -~-------------- ------------- -- --- ~ -~ ° ~

२॥ २४ २५ ॥२६९॥ २७

2 1 11 ---------- नि 9

सनिवन्येव - इति मुद्ितपुस्तकेषु सवत्र पराटः। |

[अ० ०पा०२अ०९] मांसाद | १८२७

निष्करतेनमतः कमरागे वतते, एवे वा एते यज्नस्य ऋत्विज इति। नेष्कतेको दारुहारः यथाऽसौ, एवमृत्विज इति ब्रषन्‌ परिकरय दानं दश्चेयति २८ ( शेषभन्नाणां शण्प्रतिपच्यथत्वाधिकरणम्‌ ९. )

| | शोष्पकश्चश्च तद्रत २९ प०

सन्ति चेषमक्ष; ज्योतिष्टोमे, दशेपणमासयेःश्च यथा, वषट्कारनि- मित्ता होमाभिषचनिपिताश्च तथा, इडापाश्ित्रचतुपाकरणज्ञयुवाकष- काट: | तेषु संश्चयः | किंते एरिक्रयाथां उत नति किं प्राप्नप्‌। शेषभक्षाथ तद्रद्धवितुमहन्ति, यद्रदक्षिणादानप्‌ प्रीतिं हि करोति भक्षणे, प्रीत्या चाऽऽनपन्ति तस्मात्परिक्रया्थाः शपभक्षा इति॥२९॥

संस्कारा व्यस्य प्राथत्वात्‌ ३०॥ सि°

वाश्ञब्द्‌। पक्षं व्यावतेयाति, परिक्रयाय भक्षणम्‌ द्रव्यसस्कारा- .येमिति कुतः यक्गार्यन हि द्रव्यमल्पन्नं प्रयोजनवत्‌ यादे तस्व सेस्कारार्यं भक्षणे, ततस्तदपि पयाजनवत्‌ दक्षिणाधान्पध्याच्चावद्यती- व्येवमादि चेकदेशषवरचनं परकरृनरोपापक्षं भवति, द्रव्यस्योत्पादकम्‌ | तस्मादूद्रव्यस्य भक्षणयुर्यते, भक्षणाय द्रव्यघ्रुपादीयने प्रङृतस्य भक्षणम्‌ नस्पात्षंस्कारायेपिति गम्यते २० |

षे समत्वात्‌ ॥३१॥

अपि यच्छेषं द्रव्यं, तदेवतायं सकरसिपितं यजपानेन स्वयष्रु- पयोक्तव्यामिति | तस्मान्न तस्योपयोक्तमूत्विन इशत, नो खश्बपि यजमानः साम्यपन्र यजपानस्य ऋत्विःरमः परिक्रोणानश्च सवी कु दद्रव्यम्‌ तत्रास्य देवताः संकल एव नावकल्पते तस्मादपि परिक्रयाय॑ मक्षणमिति।॥ ३१॥

स्वामिनि दशनातत्सामान्यादितरेष। तथात्म्‌ २२॥

स्वामिनि भक्षण दृशयते यजमानपश्चमाः समुषहूना इडां ओक्न

यन्तीति यजपानस्यास्श्चयप्रपारेक्रयः। तरसापान्यादितरषापिपि

५, -------"------- -- ----------- ~~ --~- -- -~ "० ~~~ ~ णम ग्मयम

कनन ------------ ~~ - ---------~

२८॥ २९॥ ३०॥।६३।

१८३८ इष्टीकासहितशावरथाष्यसमेते- [अ०१०पा०२अ० ११

परिक्रयः | फथम्‌ एवं सति नेव तिज्गायते, इड।भक्षणेन यजमनप- श्वमाः परिक्रोयन्त इति किं तत्सामान्यम्‌ द्वितीया विभक्तिः। तस्मादपि परिक्रयाथं भक्षणमिति २३२॥ तथा चान्यार्थदशंनम्‌ ३३

एव मन्यायदरेनमिदमुपपन्नं भवति कुण्डपायिनामयने, अर्स स्क. रमसे: सोमान्‌ भक्षयन्तीति, प्राप्न मक्षे विशेषः श्रयते-- अत्सर् रिति एवं सत्रेषु भक्षणं टरयते | तत्परिक्र पायसे नात्रकसपते तस्मा- दपि परिक्रया्थं भक्षणमिति॥ ३२॥

( सत्रे वरणाननुष्ठानाषकरणम्‌ १० ) | १० | वरणमृचिजामानमनाथवास्ततरे स्या तस्वकर्मत्वात्‌ ३४ मि°

सन्ति द्रादशादपरमुतीनि सत्राणि, ददशादमृदिकापा उपेगुररित्येव- प्रादीनि आस्ति प्रकृतो ज्योतिष्टोमे वरणम्‌ अत्रिपे हयतास मे हाता होतस्त्वं मे होताऽपीति होताराम्येवमादिभिः। तर्सन्ेपु सदिष्यते | कं कतव्य, नेति ततं एनावन्नः परीक्ष्यम्‌ फर प्रकृती धममात्रं बर. णघ्रुत परिक्रयायेमिति यादे धमातर प्रकृतौ, सत्रेषु कतेव्यम्‌ अथ परिक्रयार्य, कतेव्यामिति क्रं पातम्‌ मन्तरवन्नियपवच्चाति कृत्वा धममात्रम्‌ तस्मात्सतरेषु कतेव्यमिति

एवं प्रात, त्रप वरणमृत्विजां सञपु स्यात्‌ कतेग्यमिति। स्वार्थ हिरेषां कभ नच कथधिद्‌।त्मानं दृणीते | परकृत चाऽऽनम- नार्थं बरणं दृषटमयोजनपमिति शक्यपदृ्ं करपयितुम्‌ तस्मात्सतरषु वरणं स्यादिति ३४॥

(८ सत्रे परिक्रयाननुषछानाधिकररणम्‌ ११ )

[११ परिक्रयश्च तादध्यात्‌ ३५ सि° परिक्रयश्च परकृतौ ज्योतिष्टोमे आश्नातः गोधाश्वाश्वतेर्. गर्दभथाजावयश्च व्रीहयश्च यवाश्च तिला पापाश्च तस्य द्वादशशतं

-~------ ~~न -------------~~----------------- - ~--------- --------------------~-- -~-----------~~ -- ~ -^~ ----- --' ~~न

२२ ॥२३२॥ ६४॥

1 ररे

(= ~ ~ - - -------- -- --- ~ ---~~ --~ ~ ~ +~ <~ ~ ~ नन ति कवि

दृव्येवमादति-पा० ! तत एतत्तावनः-पा०

|म० १०१०२अ० १२] मीमांसादशने १८३९

दक्षिणा, इति तदाक्षिण्यं सत्रे चोदकेन पराप्त ;किं कतेव्यं निषटतं वेति सेशयः पिः परापरम्‌ ¦ क्तव्यः पारक्य, चोदकानुग्रहाय अपि -च तत्र गवादयः प्रतिपिध्यन्त्‌, ह्यत्र गोदीयते, वासो हिरण्य. मिति तत्सति परिक्रषेऽवकरषुपते | एवं प्राप्त व्रूमः। परिकयश्च तादथ्यादिति। परिक्रय कतेग्यः। उक्तपधस्ताद्ररणं सत्रेषु कत्व्यामिति परिक्रयश्चति चशब्द. नान्वादेशः क्रियते, कतेव्यः परिक्रयः | कुनः। अ। समायात्‌ नं कशिदात्मानं परिकरीर्णात इति ३५ प्रतिपेधश्च कर्मवत्‌ ६६॥ भातत त्यां प्रतिरेधोऽवक्रसपत उति यदुक्त, ततपरिहतव्यम्‌ ॥३६॥ स्याद्रा प्राप्तपिकिस्य पम॑मातच्रतात्‌ ३७ प्रतिषेष उपपद्यत इत्ययः ` कस्य प्रास्पिकस्य दनस्येति। धमेमात्र हि तत्सत्रेषु चोदकपराप्‌, तन्निवतेते तश्पादुपपन्नः प्रतिषेष इति २७ दक्षि णागन्दात्तस्मान्नत्यान्‌वादः स्थात्‌ ॥३८॥ नायं प्रासरपिकस्य प्रतिप; दक्षिगाज्स्दात्‌ दक्षिणाश्चब्दो शत्र भवति अदक्षिणानि सताण्याहुः, नह्यत्र गौदयते, बासोन दिरण्यापति दक्षिणाश्चन्यथ पारया मव्राति | तत्र हि भ्रयते। गोशान्धधान्वररथ गरमवाजाथवरियत्र व्रीहयथ यवाश्च तिलान्न माषाश्च तस्य द्वदशत दक्षिणः, इति वत्वग्दानं दक्षिणा, प्रास. पिकभ्‌ तर्रवास आतपेष) धासर्पिकरस्य तस्मानित्यमाप्तस्यै- वानुवादोऽसौ सत्रपु दक्षिणेति ६८ ( उदवसानीधस्य सत्रानङ्गत्वाद्‌ सिणादानस्य ऋत्विक्षरिक्रथाथ- त्वाधिकरणम्‌ १२ ) [ १२ | उद्वसानीयः सव्पमां स्यत्तदङ्गवात्ततर दानं धर्ममात्रं स्पात्‌ ८९॥ पू

कि ~ ~ +^ न~ ~~~" ------- ~ =" ------- --------~ ^~ 4 + = = ~ ~ ~ ----~-- --- ~~न -- - -ज -~

६९ ६६९ ३७ ६८ |

कान पनल ~~~ --" ~ -~ ~ ~ ,~, ----- ~ -~- ---* -~-~ ~~ -- * --------~---- "*^-------+~ - -~ ~~~ 9-०-७१ > -णडम०म अनम

तन दद्छ्य---पाण

१८४० दष्टीक(सदहदितश्ावरमाष्यस्तभत- [अ०१०१ा०..अ० १६]

अस्तयुदबषानीषः सत्रादुदयपःय पृषटशपनीयन उप्रासिः मन सदस्लदक्षिणेन यजरननिाः ततरवाञ्थः सांशपिकः दक्षिम दानं धममातमुत्‌ परिकयायमिति हयेदमपरं दरैतध्‌ : सवराद्कपदवः (नी- य, नेति यादे सजाङ्क; धममातं दानध्‌ | अयने सत्राङ्कः भरे. कयायपिति कि प्रम्‌ सतराद्कमिति कुतः सत्रधरकरणादु रर परिसमाप्य कतेव्यापिति श्रये सत्रमकरणःरततरं रक्तायत्वाति गर यते। उद्वपान। यश्च सत्रस्य विघावत दति | सत्रस्य फलातन द्व. सानीयाय॑त्ता गम्यते। सत्रोदबसानक्रार उदवरसःनीयः ट्म हि तया स्यात्‌ अनङ्गतसे फलं कर्पा तव्यभ्‌ | तशप्ादु(ननया- द्‌कव्‌।क्यतास्तचन्धाच संतादपुद्वक्तान।यः | सन ययाक्ते पारसमाप्य संत०ष१्‌ | ताद्त्ेा दत्ता मन्तव्या इदेपपरं तस्याद्भः कतेग्यमुदवत्तानाय ईप्५वम(भत्तत्रन्धः | यथा, अर्चि चित्वा सा।जामण्या यजेत) वाजपयनद्रा वुदस्पापसवनन यमतत | तस्मान नाङ्ग५ एव्‌ परसःस्य सत्रस्य स्वय कृकत्वाद्धनतान तन दानम्‌ | सत्रधमा उद्बसान।य्‌ ३141 ६९

संतलर[पतव्‌ा। पक्त च।।दतत।च्चव ४० [9 तुद्म्दः प्तं व्यावतमपि ) नतद यममाद्रपज द्‌नानिति तद | प्रिनया पनत कुतः | तत्सनाङ्गम्‌ वनमक्तचादितत्वतत्‌

16८ वट्‌ ९५।१९८१३ग्‌ ९।। 1५41 (५८५ | ५५4 £+ | ययक्ताङ्ग त्वा "व सताएव्यम्‌ ; इदपषर्‌ तम्य कषन्यानातं | इद्‌ पनः सत्रघु-

ऋ------~---^----~-~~-“~-~~-^~---~--- ~ ~ ~ - --~--"~---~ ~ ~

¢ पत्र्५दवप्तान क्त ' छक्षमा {६ ६५ स्याद्‌ प्रावः | सतमा(्नन्त(व (ततत | (तत पवि) सन (नमचि(दति) सत्र पर(५मच।(५त ०५१] लला ९५।५८१म्‌ 14; ^ ५।ग१५गष् ६त्रादुद्वे सास ३।त &₹4 १८५] १५५६; २,९।।१ | सरः पतः) गतव रङटता वरकेयन्‌ | वाजपेये निकत्य पृतनधामन्धत्वयान्तर्‌ तवावत | तदद्तव्ा सतमया पु ूदेकियाप्रेतयापउतयन्यत) केर रन्देनोच्यते | किदतिदपयतपामारग्नानु- छानपरिसमा प्यः तस्मात स्याम: इाठ,८११। उत्पवञवलयतिः श्रत्यैव पात्त्यागं रवप | केमण्वन्यत्न यदन्यत्‌ त्याङ्गता नास्ति पृत॑कम॑णो निःतमाप्रत्वात्‌। यदुद्वस्तायराव्द्‌।ऽदुगू्यते) कथमङ्ञवम्‌, | अधङ्घत्वमुद्‌वप्त। चति न्‌(ध्यते ३९

भ०१०पा०२अ० १६ ममांसादशेने १८४१

सज्य, उद्वसानीयः कव्य इति ¦ सन्रादुदवसाय-उत्थायेत्यर्थः | नब्ान्यो ऽये; क्त्वाशन्दरस्य यथोदितं नि्त्यं प्रहातय्यम्‌ | उप्पू <्यात्पूवस्य स्यतेः प्रहायेत्ययः ¦ रहण इह क्त्वाश्चन्दः तत्र पुनर- यृष्ट(नानन्तय तस्माद्रिमक्तचोदितेत्वान्न सत्राद्क, सत्रपरकृति- कम्‌ तस्मादत्र दानं परिक्रयायेमिति।॥ ४०॥

( पृरठशमनीयस्य ऋतिगन्तरपंपाद्नेन भत्येककतुक- त्वाधिकरणम्‌ १२३॥)

| १३ | पेषांतु वचनादुद्विज्ञवत््हभपोग स्यात्‌ ४१॥ पृ°

इदमवाद्‌ादरणं, सादुदवसाय पृषटञमनायन ज्योतिष्टोमेन सदस दक्षिणन यजेरान्नति तत्रैषाऽ्यः समापेगतः सत्राङ्खः पृषटश्चमनीय इति अथेदानी पदं सेदिद्यने रिः सहस्य पेस्तत्कपैव्यमुतेकेकेनेति कि परापरम्‌ संहत्यापि कुतः उपादेवच्वेन यागे चोद्यमानस्य बहु त्वस्य श्रवणात्‌ चदेकन क्रियेत, बदूत्वसयुक्तः प्रयोगा स्यात्‌, द्वियन्नवतु यथा, एनेन राजवपुरोदितो सायुज्यक्राम) यजेयातामिति | यद्यपि राजपुरोहितः लक्षण्येन श्रूयेते, एवमपि यजेयातामिति चग उपादेयत्देन यागे चेष केद्वितवं श्रू चते, यजेयातामिति दरद्‌ पृष्ठश. मनीयन यजेरान्नति | दमस्भात्तदस्य पृषटुशपनीयं भ्रयज्जरानेते ॥४१॥

(^ न~ ~ 0 ----- ~ ~~---~--~-~-~ ----~---~ ~ ~~~ ~य कथोभजिणेेिोक८०१ ०.० ०५७५

| जीन ~न ~~ ~न ~" ~ ---~-* ---- ~~ ^~

४० |

¢ यजेरन्‌ ! इत्युपादैयतते श्रेतत्वाह चनस्य तिवत नन्वितरेतरनिरपेक्षस्तथाऽपि यागे प्तप द्विगज्ञर्त्‌। वथा राजपुरोहितौ फठे परति प्रवानभूलो, यागं प्रति गुणमूता | कथम्‌ | यागो विधीयमानः कतोरमा्षिपति तत्र सख्या श्रूयते रायुजञ्यकामौ यजेयाताम्‌! इति, पैव विरभायते ¦ कतुगाभिनि क्रियाफटे किथामकु 4 न्कियाफडठेन्‌ सुबध्यन हइष्य्थात्करिष्यति | अस्यामवस्थायां द्विवचनं विक््यते यद्र रानपु- हितौ द्धिक्चनतिशचेपणाय॑मुच्वा्ययातां, तथा सति यागं प्रानमूनं कश्चिच्छुषत्‌ | पयोगो विधीयते पपिक्ताश्च कोरः तस्मा द्धिवक्लितं बहुवचनम्‌ ॥४१॥

२३१

१८४२ इष्टीकासदितश्चावरमाप्यसमेते- [ज ०पा०२म० {४|

पृष्ठश्चमनीपे सत्रिम्योऽन्येषामृत्विकत्वाधिकरणम्‌ १४ ) एवं स्थितं ॒त।बद्पयवापितमन्तरा चिन्तान्तरस्य सूत्रं ताबद्रणे- पिष्यापः-- | १४ | तच्रान्पानृ्िजे वृणीरन्‌ ४२॥ सि° अस्मिनेबोदाहरग एषीऽथः सांशयिकः एव सत्रिण भत्विज्ञ उतान्ये वा वरातन्या इति प्रापम्‌ एव कुतः। समानकतृकरता हि गम्यते, उद्बरसाय यजेरन्निति एवोदवस्राता- रस्त एव यष्टार इत्ति भवति भत्यथः ययैव वचनपामाण्याचचोदकषा- ्ामेककतुकतां वाधित्वा वहुकतृकता भवाति, एवं चोदक्रमाप्तानन्या- शरूत्विजो बाघत्वा बचनग्रामाण्यत्त एव भवितुमहन्तीाति एवं प्राप्न, ब्रमः | तजान्यानृत्षिजा इणीरान्नेति हि पृष्ठश- मनौये ये सत्रादुदवस्तातारस्ते कतांरो विधीयन्ते तेषाञुपादेयत्वेन च।द्नेत्युक्तम्‌ चाविदितमद्गः भवति चानङ्क दने विगुणता फ।चिद्धवाति सन्ति चोदकभाप्ना अन्ये ऋत्विज; अपि चात्र यावति कत्रभिपायं क्रियाफले) तावराति एव कतर्‌; \। तदेतदुपग्रह- विशेष।द्‌वगम्यते ¦ ऋत्विजः प्राति यागस्य कत्रमिपायं क्रिवा- फकम्‌ तस्पःन्नाऽऽत्वज्ये एव कतारः मधानयागे तावत्कतनव- गच्छामः ऋत्विजः पुनरन्ये वरतन्या डति ४२

एकेकशस्तवविपरतिषेधासरूपेश्वेकसंयोगत्‌ ४३ पि° (भ० १३॥)

स्थिता दुत्तर तुखन्दः पक्षं व्यावतेयति। पषटठुशमनीयं संह

त्य प्रयुञ्ञीरन वैः तदि एकंकशः कुतः विप्रतिषेधात्‌ उद वसानेन दि पुरुषा छक्ष्यन्ते ! ये सत्रादुद्वस्यन्तीति तत्र चैकोऽ- प्युद्‌वसाता भवाति ये चोदवस्ानरक्षितास्तेषां याग इृत्येकेकस्या पि यागा विद्दितो भवाति केनविलतिपिध्यते | तस्मादेकेकोऽपि

४२॥ | हृतरेतरनिरपेश्ा उदवक्षाने केत।रः कतः! भथप्राप्रत्वात्‌ उद्वततानस्य मा ध्यमानत्वादयादशाश्चद्व्रीन, ताटशा एव प्ृष्ठश्मनीय तस्मादविताेत्‌ बहुवचनम्‌ |

= = > ~~ ~ मी [1 =<

उद्वतान्याभान्यमानतात--इति १० ¦

> 0 ०० ----------------------~--~~------~~+- - -+---- नक

[भ० ०पा०९अ ०१४] मीरमांसादशने १८४३

यजेत ननु बहूनां प्रयोग उच्यते तनेक्रैकस्य भवति नव दोषः एकरकृस्यापि वायते तेन चोदकसामभ्यदिकेकश् एव्‌ यजेताते | |

आह बहुसंयुक्तः प्रयोग ॒एकफेन शक्यते कतुमिति एव- मरपिन दोषः नात्र बहुवचनं विधीयत } ये सत्रादुदवसातारस्तषा- मेव यागः | ते वहवः तेषां वहूनामत्र प्राप्ठानामयपनुबाद्‌ः एके- कश्येनापि उदवसातारः तस्माचषां तथेव यागो भविष्यति यथेवोद्शसाने तेषामसंदतानां वहुवचनम्‌, एवं यागेऽप्यसंहतानामेव भविष्यति अत्रोस्यते वहुवचनमनुवादः अपाध्स्वात्‌ हि बहुवचनं यागे प्राप्तः यटनृ्ेत नन्विदानीपेवाक्तम॒दवसा- तणां यागः तेच बहव ईति उच्यते बहुत्वं तेषामुद्‌- वसाने, ये|

ननु वाक्यसामथ्याध्यागेऽपि भविष्यति नेत्याह परिपूण हि पद्‌ पदान्तरमाकाङ्क्षति ततो वाक्यं भवाति। अये यागः प्रागेव बहुवचनेन संबद्धः तस्यामवस्थायां वाक्येनोदवसातारः पराप्ताः उपादत्ते तु तदा बहुत्वम्‌ ततो वदटुब्रचनसंयुक्तः पदान्तरगतानुदब- सातनपेक्षते तस्माद्भहूुत्वसंयुक्तः प्रयोगः कनेव्यः यथा द्वियनन सत्रेषु चेति आह नेतदेवभ्‌ यत्र केनचिल्करेणानुब्रादः संम- वाति तत्रानुबादो वा स्यात, विधिवोति। यत्प्यपूव्वादन्यत्र विधिज्यौ. याननुवादात्‌ तयाऽप्यत्रानुबाद्‌ एव वहुत्वस्य भवितुमहेति तथा हि यागसबन्ध। बहूनां कृतो भवतति तत्र दृष्टमेव प्रयाजन, इतरस्मिन्‌ पक्षे बहुत्वस्य यागसंबन्पे इषं करपनीयं स्यात्‌ तस्मादनुवाद्‌ इति

अ!ह्‌ द्वियङ्नेऽपि तर्घेवपेव प्राममाति, सत्रेषु चेति अत्रोच्यते अस्त्यत्र विशेष! उदवकत्ाय यजेरन्निति राजपुरोहित यजेयाताम्‌, ्राद्धेकामाः सत्रभासीरन्निति यत्र कतवान्तः शब्दो भवति, त्त्र द्रो भरयोगो गम्येते समानाश्च कत।रः श्रवणादेव तत्रोत्तरभयोगवचनेन

करणव वा

ननु राजपुरो हितवदित्युकम्‌ यजेरन्निति श्रुत्यैव बहुत्वं गम्यते परत्यं गम्यते} दु विधीयते | कथम्‌ प्राप्तत्वात्‌ कुतः प्रधिः कत्वापरत्ययश्रवणादूद्रौ प्रयागो

१८४४ दष्टीकासदितशाघरभाध्य समेते- [अ० ०१।०२अ ०१६)

~. नः ¢ = कबला धाल्वया वकधयतत तद्‌श्रयः प्रयागः, कतार; तद्रना

च्‌ सख्य, एव सकमनद्धाल्रय वधायमान प्रत्रपवानृयत्‌ |

[ [

दद्रयन्न सत्रषु धःत्वयथा वघायत्त) प्रयागाजप,) कवार; वदनाच संख्यात, सवमेव तत्राप्राप्तत्‌ | हि रजपरोदिताविव्येषप शक्रोति प्रयोगे वदितुमर; त्र कतृत्वं त्द्रनां संख्याम्‌ त्था ऋद्धिकामा इति तस्मादेवंजातीयकेषु संर्प्रपादेयत्वन श्रूयते अता द्रेयत्ना- देषु नद्धिवादः। ट्ष बहुत्वसयुक्तः प्रयोगः; कतेव्यः | इहतु तथा। तस्मादेकंकः पृष्ठशप्नःयन यजतेति \ ४३॥ |

( कामेष्ट दा रस्यादृष्रयत्वाधिकरणम्‌ १५ ) [ १५ | कमिष्टौ दानशब्दात्‌ ४४ प°

अस्ति सारस्वते सत्रे कपाटः, प्रक्ष प्रस्रतणं प्रप्याग्रये काणया- कृपां परोडा पं निवपन्ति, तस्यापरहयां परुश पेनुके द्वा प्रति यञ्युनामवरमथममभ्यवयन्तीन्ति तत्र सशयः क्र परिक्रयाय दानमुत धमेमात्रमिति पृषक्मनौय सत्रम्यानङ्कमूते परिक्रयाय दानपित्यु- क्तम्‌ अथेदार्नमङ्कभूतायां काप चिन्त्यते तत्र एक तात्रत्पा्तमू्‌ | यथा पृष््ञमनीये परिक्रयायम्‌, प्वबिहापीति चक्ञड्देनान्वादेरपते। कुतः दानशनब्दात्‌ दानश्व्रो भवतिं तस्यामयं पर्प धन्‌क द्रा, इते | द्‌ नशब्द कथकरपु सन्म पारक्रभाय इत्युक्तम्‌

----~ -“ ---- -- -- ---~ ~~

गृम्धत | पकव।स्पन्प्रयग कनारम्त्‌ पवात्तरास्पत पवस्मश्धतर्‌तरानरपक्षत्ता- टश्च एवात्तरास्मन्‌ | प्रयातिः वावदषद्राशवाप्तः वव्रय्त | तत्मदत्वर्मा एवोदवप्राने कतौरस्त एव प्ृष्ठमनीय वियन्ते | कृतः परामानायिकरण्वात्‌ उद्वप्ताय यजरन्निति यद्वा रन्यकतार्‌ः पृष्टशमनीय भवयुः | पामानात्रिङरण्यमुपप. यतेच ४६

ननु नेवात्र दानं परिक्रिया, दक्िणङ्ञव्दाध्रतणात्‌ परृ्ठक्षमनीये तु विद्यते दि. णाश्चब्द्‌; कथमेतत्‌ उच्यते भमक्षीश्रवणाद्‌नराव्दः परिकर ' इत्यत्र दानं परिक्रय न्यायेन स्थापितं पूवप चात्रापि न्यायः तथा माष्य- दानश्चब्द्श करपकरर्यु पपरक्र पुय सत्युत्त१त्‌ |

क--------~------ ------ --------

१८अ०२ १० ४अ० १५ सू० ४८),

| [अ १९प०९अ०१ ६। 7पांसादशषेने | | १८४५

चैतस्सत्रम्‌ सचस्याङ्कभूतमेतत प्रकरणाच्च सत्रस्य. स्वयं कत्‌कृता, नाङ्गानाम्‌ तच्चादकपराप्रक्रहत्वागभः सयुण सत्सत्रस्यापका रकं भवाते अन्यक्ऋात्वाग्भावेना विगुण सत्रस्य नापङुयात्‌ तस्मा दत्र दान पारक्रयाथामात | ४४॥

वचनं वा सत्रवात्‌ ४५॥ ति

वाशब्दात्पक्षो व्यवस्यते | नात्र परिक्रथाय दानं, धपपान्रमिहि। कुतः सत्रत्वात्‌ सत्रेष्वानतिनिषत्ता आह नेतत्सश्न, सज्रःङ्मिं त्युक्तम्‌ उच्यते सत्रप सत्राङ्खः तु सत्रपध्यपतितम्‌ सत्रस्य साङ्कस्य स्वयं कृतुकता तस्यां क्रियमाणायां सिद्धा

स्या इष्टेः कतारः तत्राऽऽनत्या प्रयाजनम्‌ श्रूयमाणं तु दनिं धममात्र भावतुमहतात ४५॥

( वेश्वानरेश द्ेप्यततपदानकद्‌ानस्यादशत्वाधिकरणम्‌ ११ ॥। ) ` [१६ द्ेप्ये चाचोद्नादक्षिणापनयः स्यात्‌ ॥४६॥ सि

द्र्पणेमासयोरिदमाम्नायते, यादि पत्नीः संयाजयन्‌ कपालमभि- जुह्यात्‌ , वैश्वानरं द्ादक्षकपाटं निवपेत्‌ तस्थेकहायनो गौद॑क्षिणा

को, ककत १9 - ~- ---- -.- --- "~ - ------------------~-~~-~~~ "~~~~~-------~--------- - - ~ -- "~ ----- ----------- ---~----~~-~ ~~~ ^

अनर म्रन्थः | चेतत्सत्रमिति | कोऽभिप्रायः | अस्मिन्‌ सारस्वते सत्रे, श्रावश्च ते गो अयुषी यजमाना पयोगहः; शिष्टिः स्वाह। संदशेवणमाप्त, एतत्तारूस्वतं सत्रं नाच कामोऽस्याश्चोदकेन, तस्मादङ्गं तदेनःसत्रमिति। हृतरो व्रभौति, सत्रस्याङ्ग मवाति। सरङ्गं सत्रं कतभ्यम्‌ तत्र द्ादश्चाह्‌- प्रकरणाच्च सत्रस्य द्धस्य, नाद्कानापिति कोऽभिप्रायः द्वादशाहे, आर्वि- उ्येप यजमाना; कतरो विधौयन्ते तेप्वेतत्म्वयं कवृकता प्रकरणात्मत्रस्य सङ्घस्य प्रकृतौ येषु कतत क्ता) इह चोदकेन तेप्येवाङ्ेपु स्वयं कतृकता प्राति कमे. पवमङ्धम्‌ | प्राक्रतस्य काय॑ वततं | या य॒पावरम्त्रणन्यायः पस हृहपि। .त्वनेन न्यायेन य॒षावटत्तरणेऽध्वयुः कत। प्राप्नाति | उच्यते | सोमे सङ्घे प्रत्यक्षेण कत्‌।र्‌। विधीयन्ते यत्न चोदकेन, तश्र भिये .ष्वेष पदेषु नापिकरेषु ४४ प्रकृता एव यजमानाः कामें करिष्यन्ति, ठछाघवात्‌ कमे प्रत्यक्षेण वचनेन कतरो प्राप्नुवन्ति च।दुकेनापि न) प्रपद्धेनात्र प्राप्नुवन्ति ४९

१८७६ दष्ट का सहित्य बरभाध्यसमेते- [अ०१०पा०२अ० १५

तंस टरष्याय दधाति तत्र संश्यः। कफं परिक्रयाथमेकरहायनप्य दानयुत धेमात्रमिति प्राप्तम्‌ दक्षिणाश्चन्दात्पारिकरपाथैमिति | पारेक्रयार्ये हि दक्षिणशचब्दा भवति।

एवं प्राप्ते, तमः दरष्ये धमम्‌ दानमिति चश्नब्देनान्वादिईपते। कुतः अचोद्‌नादरेष्यस्य ऋत्विजः हि दष्य ऋत्विग्‌ भवाति ऋत्विगा चायां नातिचरितव्या ति यदा परिकरेनग्येनेव क्रा प्रयो. जन नास्ति, तदा क्रं दक्षिणाश्ब्दः करिष्यति अपि च, परिक्रयार्थे साति दक्षिणापनयः स्यात्‌ | चादकप।प्राऽन्गाहा्योऽपनीयेत तत्र चोदको बाध्येत तस्माद्धमम।जमेकहायनस्य दानमनरृलिजे दातव्यमिति ४६३

( अस्थियन्ञस्य जीवद्धिकारिकत्वाषिकरणम्‌ १७ ) [१७] अस्थियज्ञेऽविप्रतिषेधादितरेषां स्पाद्िभरति- पथादर्थ्नाम्‌ ४७ सि°

इदमाम्नायते, यदि सत्राय सदीक्षितानां प्रमीयेत, दग्ध्वा दृष्णा. जिनेऽस्यीन्युपनघ्च योऽस्य नदिष्स्नं तस्य स्थाने दीक्षयिस्वा तेन सह यजेरन्‌ ततः संवत्सरेऽस्थीनि याजयेयुरिति योऽयं संवत्सरे यज्ञः, ` संदिह्यते, किपम्थ््ुत जीवनापित्ति कि तावत्पापतप्‌ सामानाि- करण्याद्ग््रापरिति। करं सामानाधिकरण्यम्‌ | याजयतेरस्थीनि कषे. भूतानि।

नन्वरथीन्यचेतनानि शक्नुवन्ति स्वय तन्त्रधितु, कथं तानि क्रियायां कतैणि भतव्रेयुरिति ¦ उच्यते प्रयोज्यता तेषां श्रूयते तत्ोऽ- न्ये परयोजयितारः एतानि क्रियां कारयिष्यन्तीति। आह हयक्ति कारयतीति भवाति कतु भयोजङो देतु; चैतानि का- ररन्येन करियाघ्ुपसहद शकनुवन्तीति उच्यते वचनप्रापाण्यावाव-

-+~ "----- -------~ न्न

अपिच परिक्रया्ये सति दक्षिणाशब्दः स्यात्‌ चेद्कपाप्तोऽन्वाहार्याऽप. नौयेत तत्र चादको बध्येत इत्यय॒क्त)ऽयं ग्रन्थः | कथम्‌ | परत्म(पतयानवेखा-

यामन्वाहाया दत्तः यद्यपि निमित्त इयमि्टिविधीयते तथाऽपि प्रपङ्गनेव निवत्त- त्वा्नेवान्वहायः प्राप्नोति ४९

[० १०१।०२००१ ७] 7 मांसाद ने। १८५७

ाजपानं कारयितुं शक्यन्ते तावकरारयिष्यन्ते, ओदुम्बरीसंमानं श॒कन्वारम्भणापेत्येवपादीने आह प्रधानमेन शक्नुवन्ति, नाद्गनि द्ुवेन्ति यजंमानानि भव- न्तीति अत्राच्यते वचनसामथ्यात्तच्छवद्रण्यमृत्विजः पतिग्रदी- ` ष्यन्ति तरक्षिणापरिव्रीतास्तस्यष््यन्ति इश द्रव्यत्यागो व।चनिको भविष्यतीति आह्‌ , एवं दप्येमाने याजयितणामेव कतेत्वमुपदिष् भवाति, नारथ्नापिति उच्यत्ते यष्टणामेवेतेन प्रकरिण करतेत्वमपदि- ह्यते ह्यकतेरि कारयतीति भवति देतुकतत्वं चास्थ्नां यागे सति परापमेवानूद्यते यया, मामकामं संयाजयोदिति प्रामकामो यने. तेति विधीयते हेतुत्वं भप्ाुवादमात्रम्‌ तच्च दशथयाति, स्तोतरेऽ- ्थिङकम्भमुपदधाताति अस्थ्नामेव यजपानत्वं दृश्यते तस्मादस्थ्नां यन्ना जीवताम्‌

हृति प्रात) त्रूपः अस्थियज्ग इतरेषां जीवतां स्यात्‌ तेषामविपति- पिद्धो यज्घः | अस्थ्नां परिपरतिपिध्यते | त्यागा नाम मनसा क्रियत, चास्थ्रमारेत मनः यदुक्तम्‌, ऋरिविजः शवद्रव्यं दक्षिणां परिगृह्य तत्परि क्रीतास्त्यागं कुवन्तीत इटशो वाचनिकस्त्यागे भवतीति नैतदेवम्‌ हि यजेतेत्युक्ते, अशक्नुबत्म॒ वचनमामाण्यादन्यो यजञ्यर्थो भवति यागं इवरतिति दहि तद्रचन, नन्यो यजञ्यथे इति। नच वषचनपामाण्यादतद्धवाति, यच्छवद्रन्यं तद्वत्‌ दहि तद्‌स्थिभिद् भेवति | चासति दाने परिक्रयः माणाोऽथा विधिश्घन्दादवम- भ्यते | अन्येन हि प्रपागेन परिजच्छनेऽथे गोगः रब्द्‌ः संबध्यते। यथा, गोरनुबन्ध्म्‌ इति गोजातिवििष्टः पश्चरनुवध्यते;, वाहकः | गौरयं वाहीक इति तु संवादे बाहीके गणः शब्द्‌; प्रबतेते | तस्मान्न त्यागिधानेभ्न्यो यञ्परथैः स्यत | चाग्धा द्रव्यं स्वं संभवति। यदटत्विजो ग्रहीत्वा वयमनेन परिक्रीता इति मन्येरन्‌ तस्मान क्य. चनास्थीनि यष्टूणि भवन्ति अतो विरक्तं सामानाषिक् रण्यमिति |

=---- ~ गन ++ ~>" ~~~ ~ ------ = 0 63477 + + ---~ === " "== ~~----------~--~--~-~-----~-> ~ नय

यदि स्वरोऽमिषीमेतादष्टं कल्विन; यजन्तं थाजयित फिमपि मवतीति, नच

-----~ -- - - -*---~~ ~ *-- ~~~ "~~ "~

| ~ 9 1 44 ~" ~~ -- -- - --

याजमानानि--पा{० तदृक्षिणास्ततपरिक्रताः-पा° |

१८४८ दष्टीकासहितश्चावरमाष्यसमप- [भ० {०१०२५०१८

आह असंबद्धवचनादनयथकं तरदं बाक्यव्‌ | नेति च्रुषः

ह्‌ गम्यमानेऽ्यऽनयथकतं भवा ततः सवरपरर्‌ याजयेयुः, इत्ये- तादत्‌। बाक्यात्कधिद््था ऽवगम्यते इह विवाक्षितः। अस्थीनि याजये ुरित्येष संबन्धो विधीयते आहि किमस्थीनीति प्रमादपाठः प्रमादपाठ इतित्रूषः। दिम एवाप्रमादपयो यो विधानां दर्यायथ अनुबदन्नप्य्यं लक्षणयाऽपि व्रढन्‌ वाक्ये समवायं गच्छ- वि। प्रमादपाठ भवाति | तत्र, अरस्थनीत्यप चन्दो विदधस्स. मय॑ मरूयया द्या तरृवन्‌ वाक्येन समवैति अनुव्रदस्त्‌ लक्षणया समवेष्याति ततः संवत्सरे याजयेयुरिति जीवतः प्रकृतान्‌ बर््पाति | तत्रास्थि्चन्दा प२१्यत्‌ छक्षणया तततः सवत्परेऽस्थिमतां याजये- युसिपि कै तेऽस्यमन्तः येतेन सह्‌ यष्टुं प्रक्रान्ताः | तस्मा्यस् तान्यस्थीनि) परसिथभिः शक्यते रक्षयितुम्‌ तस्ाज्जावतां यन्न इा३े ४७॥

यावहुक्तमपथागः स्यात्‌ ४८॥

अथ यदुक्तमरथ्नां याजमानं दथयति) स्तोत्रेऽस्थकुम्ममुपदध।- स्मेति नेत्य्याजमानम्‌ | स्थान यजन्त इत्युक्तम्‌ ¦ अरे वचन. परमाण्यादेतस्कमं याजमानसरूपं भवत यावति वचने ताव्पे् दद्धजितुमहति, तत्समं याजमानं शक्रोति छत्तयितुम्‌ तस्मार्ञ- यतामष्‌ यज्ञ ३५ ४८ ( अ्मियन्ञप्य मृत।िक।रित्वपकषे जप ८करेदाना छापाभिकरणम्‌ १८ )

[ १८ | यदि तु वचनात्तेषां जपरषस्कारमथट्प्ं सेष्टि

| तदथत्वात्‌ ४९ सि° {द जपसंस्कारापषटिथ चिन्त्यते तत्र सूत्रतरार्पेन जपरसस्कारं

~ ~ ननन्द

(4 भाम = 0 णि त-न 9-9-99 0 काम मा जा = 9 ~ शक ०५

2 ^

कश्िधष्टुमिच्छेत्‌ | अता णव्थाऽनुवाद्‌ः ४७ | ४८

= ----~-~ ---~ ~ 0

नि 3 = £

याजयेत्‌--पाः ण्यथं इत्ति--“ ततोऽस्थीनि याजयेयुः ' इलत्रास्थिपदेनलस्थ्युपनद्न- कृते त्वसंबन्धेन जीवतामेव लद्षणयाऽभिधानात्तपामेव सेवत्सरान्ते विधीयमानो यागोऽन्यक्तल्- ददयाज्ज्यातिष्टमवेकार इते ततोऽतिदेशादविशप्रपिण्यैन्ताथांऽनुव। इयथः

[५० १०१०२०१९] मीमासादर्भनं | १६४९

चिन्त्यते, रेषेणापीष्टेः जपाः, यत्र जवतीति चोदनाः संस्काराः केशरमश्च चपरतीर्येवमादयः करिमस्थ्नां जपसंस्कारं करव्यं, नेति संशयः ननु नेवास्थ्नां यज्ञो, जीवतामसरावित्यृक्तभ्‌ अत्रोच्यते छृत्वा चिन्तेषा अस्थ्नामिति कृत्वा चिन्त्यते अनेन प्रकारेण पूवां धिकरणध्य प्रयोजनं विचायते | यद्यस्थ्नां यज्ञः स्यात, नपस. स्कारं क्रियते, नेति ताबलाप्तम्‌ ; विधेः प्रकरणान्तरेऽतिदेश्चा- सवकम स्याद त्यनेन न्यायेन कतेव्यभिति एवं प्राप्ते, ब्रूमः यदि तु वचनात्तेषामस्थ्नां यज्ञः स्यात्‌ तेषां जपसंस्कारं टुपरा्ं निवर्तेत १; शक्यं जपितुं, नापि केश्चदपश्च वप्तुश््‌ अराक्यं चद्‌को प्रापयति अथ सृत्रोत्तरा५, सेष्टि तद- यत्वादिति दीक्षणीयेष्टिः कतव्या, नेति विचारः किं पराप्तम चोदकानुग्रहाय कतेन्या | एवे मते, त्रप: सदेष्टय। जपसंस्कारं कमैव्यष्‌ इषटिटु्ये- तेति कुतः तद्य। दिं सा यजमानो दीक्षां रदन्ति दीक्षा व्रतानि नियमाश्च पानसं कम॑ चेषां मनोऽस्ति दीक्षाग्रद- णाया चेर; संयगाज्ज्ञ।यते, अप्ररेष्णवमेकाद्‌ श्चकप।ठ निव॑पेदीक्षि- ष्यमाण इति तस्मादि रपि निवर्तेति क्रत्वय॑॑तु रयेत गुणभू तत्वात्‌ ४९ ( अस्थियन्ञश्य मृताविकरारिकस्वपतते क्रह्वथानामनुष्ठानावि- केरणम्‌ १९ ) | १९ | कत्वथं तु क्रित गुणक्रेत- तात्‌ ५० सि9 अस्थियक्ग एपरेद्‌ संदिह्यते यजमनेन प्तपिवोदुम्बरी भवति। तथा; न्युक्रं यजपानोजन्वारमते इति अस्थ्नां यामे सति किपे्रजती. यकं करै; नेति पै परह्िम्‌ अतेतनानापस्थ्नां सवेक्रियासु स्वातन्ठयं न(स्त तस्माद्‌ दुम्बरीसंमाने श्युक्रान्वारम्भण नास्यीनि फतुणि मेधूरिति |

४९ |

0 1 (मो |

+~

(अण १०पा १अ०१्‌०१॥।

१८५० इष्टकासदितशाबरमष्यसमेते- [अ० ०पा०२५०२११|]

एवं प्रपत चरमः त्वयै तु क्रियेत गुणभृतत्वातु यत्करत्वयेमेवं- जातीयकं ततिक्रयत गुणभूरत्वात्‌ ¦ गुणभृतस्तत्र यजमानः यन्‌- मानप्रिमाणसंमेतय)दुम्बयां भय जनन ¦ यजमानान्वारन्पेन शुक्रेण अचेतनेनेव परिमोयते | शक्रश्चन्तरारभ्यते तस्पादेव॑ना- तीयकं फतेन्यमिति ५०

( अस्थियन्ञप्य खताधिकारेकत्वप्च गुणकरामानेमननुषठानाप्रकरणम्‌ ॥२.॥ ) [२०| कम्पानिं तुन विन्ते कामज्ञनाद्रथतर- स्यानच्भमानानि ५३ न°

असि उ्योतिष्ठोषः ; तत्र श्रूयते यदि कपयेत वरपेत्पजेन्य इति, नीचैः सदो भिनुयादित्यवमादि तदिह चोदकेन पाप्र काम्यं कतव्य, नेति सदिद्यते चोदकासुत्रह्मय, कतेव्यमिति नन्वस्थीनि िचित्कम. यन्ते यजमान भाने(मत्तक्ान्रवजाप।यक(; पदाय; अत्राच्यते्‌। भाञ्र यजमानेन कामयमानन प्रयोजनम्‌ एषोऽत्र नीचः सदापि मीयमाने वषटिमिवाति तद्यदि द्या प्रयोजनं, नीचे; सदो मात्य, ब्टिः प्रयोजनवती मत्रप्यताति |

एवं पापतः व्रूमः | काम्बान्यवज।त।यक्रानि कतेव्यानि कुकः। यादे यजमाना दष कापियेत न्मचः सद्‌ा मीयमाने इष्टिभेबतिं यजमानफटदं दुपप्रहविरेपारतान" कम) नान्यां काषवितृणां दातु- महतत नच वरए५नननिस्य पटमि(त्‌ व््नायते ययेतरस्य जीवतां यजमानस्य दद्व्रानाञप कामाञचुस्यमाना मवति। किमङ्ग पुनरभ्धा) यषां क्षम एव नारिति। तस्मात्काम्बानि कप- व्यान ।॥ ५१॥

( अ।स्थयन्ञस्य म॒ताकवरकतधत पक्त4।३4 तगतायर।दकफच्प्रकाश्च

मान < तातकरणम्‌ २१)

| २१ | दहाथाश्भवात्सू कवाकवत्‌ ५२ सिन

कत्वथ तु कियत्‌ भुमयूताु ९० ननु कास्यानमातिदेश एव नाति ! प्तय्‌ |! अस्थीनि यजेरन्‌ क्ति धूयते तत्र फः पुनयाग इति स्तोत्र इति रिद्गात्प्ीपयागः, नष्टिकः सब

रोप

[मवग उपद्रनतयः ।चन्ता वटतं ! भथा ईत्वा (कन्ता ९१॥

=---------- १५००. भम

[अ*१००२अ०२१] मीमासादशेन | १८५१

सन्ति, अस्थियज्ञे दशेपुणमासपकृतिकानि चोदकप्राप्तानि भायणी- यादौनि, तेषु चोद्कपाप्तः सूक्तवाकः ; तत्रेपानि, अयं यजमान आयुराशास्ते सुपरजास्तमाश्चार्ते-पिन्वं प्रियपश्षास्ते यदनेन हविषाऽऽ- शास्ते तदश्यातदध्यात्तरस्मे देवा रासन्तामिति किमिमानि कतै. व्यानि, कतेव्यानीरयपोऽयैः सदिद पिं तावरसापतम्‌ इहाया ये कामाः सूक्तवाक श्रूयन्त, तेऽपनम्युः किं कारणम्‌ अमाबा- त्कापयितुः ्यस्थीनि कामयन्त इत्येतदुक्तम्‌ तस्पान्न कनेव्यानि। -सूक्तवाके, रति सूत्रयितव्ये, सृक्तवाकबदिति स॒परितम्‌ | कथमेवं बण्येत इति उच्यते| इहाथ; सृक्तवाकाहौः अर्हे बातिद्रएव्यः यथा, छन्दोग्यतिकरपाटरयूढे भक्षपतरमानपरिपिकपाछस्य मन्त्राणां ययोत्पत्ति- वचनमूहवरस्यादति ¦ तस्मान्न सूजापालम्नः॥ ९२॥

स्युवाऽथवाद्न्वात्‌ ५३॥

चैतदस्ति, यदुक्तं भवताऽम्धरामीहायाः कापा कतेव्या इति | ` द्युव -पबादत्वातु स्यु एने कामाः ! कस्मात्‌ अधेवादत्वातु अथवाद्‌। एते, अ।युराशचास्ते सुपरनार्न्वमाश्चास्त इति नैते विषयः, ©

अर्थवादा एने! अयेवादत्वाच्च तेषां क्रि चोदक; प।पयति। एवं चोद- कालुप्रहो भवति ¦ तस्पान्पहयाम इहायाः काम!; कतेव्या इति ५३॥ नेच्छभिधानात्तदकावादितरस्मिन्‌ ५४

चेतद्स्ति, यदुक्तं यवता, इहाथ); कामाः कनेन्या इति कस्मात्‌ | इर्छाभेधानाव्‌ इच्छायिवाना कामाः ¦ आयुराज्ञास्ते स॒पजा- स्त्वमाशास्ते दिव्यं घामाऽऽज्ञास्ते, इति ¦ इच्छायागुन्पन्नायां परयुञ्यन्ते | एतान कम निच्छे्प चह यजमाना नाभ्ति अचेतनावन्त्येता- न्पस्थीनि | अस्थ्रामिच्छान विदे : तदमावात्‌-अम्थरःपिच्छाया अभा- वात्‌ , इतरस्मिन्‌-ज(वति, एते कापा भविष्यनि्‌ः नास्थिषु। तस्था. त्पश्यामोऽम्ध्रपीहायोः कामा केव्या इति नन्वतेऽथव।दा इत्यु- क्तम्‌ अत्रोच्यते नेतेऽेवादाः ! विषय एन एवं चेत्परिहृतमेत-

| ५२ ५९३

कया ~

( अ० १०पा० ५\ज० २६ पु ८८ )

१८५२ इष्ीकासहितश्चाबर भाष्यसमेते- [अ० १९१० ९५०९२]

वति तस्मादुक्तं भवता, अग्य्यमौहा्यः कामाः कन्या इति| तदेवम्‌ कनेव्याः नेस्छाभिधानात्तद भाबादितरस्मिन्‌ ५४

ह)

( भ।स्थयज्ञ मृताधक्रारपत्त हतृकामनयाञनुष्टायमानाना गुणकमानाम- नयुष्ठानाधिकरणम्‌ २२ )

[ २२] स्युर्वा होतकामाः ५५ पू

द।दश्चाहपमतीनि सत्राण्युदाहरणम्‌ तानि प्रहृत्य श्रूयते ततः सबरसरेऽस्थीनि धाजयेयुरति चोदकपाप्नानि दीक्षाप्रमभृतीनि कमाणि श्रूयन्ते सन्ति प्रकृतो हातकरापाः यं कापयेताप्ह्युमान्‌ स्यादिति, पराचीं तस्येड।मप्हूयेत, अप्चुमानेव भवति यं कापयेत प्रमायुकः स्यादेति, तस्योच्चस्तरां वषट्‌ कुयात्‌ क।पयेत पापीयान्‌ स्यादति, नीचेस्तरां तस्य याज्यया वषट्‌ कुयात्‌ यं कामयेत वर्षा यान्‌ स्यादिति, उचैस्तरां तस्य याज्यया वषट्‌ कुयीदिति। एत्र तत सेशयः क्रियते किमस्थ्ां होतुकामाः कतेव्याः, अथवा कतेन्या शाते नयु जीवतां यन्न इन्युक्तम्‌ | अत्रोच्यते! अभ्रं यज्ञ रईत्येवं करत्वा चिन्ता प्रचतते | तत्र सत्रणेवोपक्रपः क्रस्ते | स्युहत्कामाः। एतञग्था क्तव्याशस्यः कस्मात्‌ चादकः प्रापयत पव चदि कानु्रहो भविप्यति तस्पःत्पश्यामा होतुकामाः कतेव्या हृति ५५॥

तदागीष्टवात्‌ ५६ सि°

चतदास्त, यदुक्तं मवता होत्कमाः कतेव्या इति। कतेव्पराः। कस्मातु तदाद्चाषटरातु | तदाज्चारपा भवाते। यजमानाश्चारषा | वां फांचन यज्ञे ऋत्विज आशैषमाश्ास्ते सा सवां यजमानस्य, इति यजमानविषयतामाङिषो दशेयाते चेह यजपानो नात अचे. तनान्यस्थीनि अस्थ्नां कामयितुं सामथ्यं नास्ति। अथीं समयेश्चाषि क्रियत इत्युक्तम्‌ कुतुब श्रतिस्तयोगाद्िधिः कात्स्यन गम्यत इति। तस्मात्परयामाऽस्थ्नां ह।तकापा करतव्या इष क्षणा छत्व [चन्ता प्रयाजन नच्यत (न तदाच्चष्टत्‌ )॥ ५६॥

कको ~~ +~ +~ वि ~~न

५४ ५५ ५६९

यजयेदित्ि-पा०। > (अर 6 परा १अ०२सु०५)।

} 18

[अ०१०पा०२अ०२३] पीपांसाद्ने। १८५३ ( यजमानमरणोत्तरमपि पवस्वर्रय सम।पनाधिकरणम्‌ २३ )

| २३ | सवरवारस्य दिष्टगता समापनं वियते कर्मणो जीवसंयोगात्‌ ५७ पु

अस्ति सवेस्वारः करतुः, श्ुनःकर्णोऽच्रषटठोमः मरणगकामो हनन यजत, यः क।मयेतानाप्रयः स्वग लाकाभेयामिति। तत्र सेश्चयः | किं दिष्टगते यजमाने तदन्ते कर्पत्सरश्व्यमुन परिसमापायेतन्यपिति रि तावत्पाप्चम्‌ सबैस्वारे दिष्टगतौ यजमानध्य सत्यां तदन्तं कर्मोत्छषट. व्यम्‌ | कपेणो जीवसंयोगात्‌ जीवना हि शक्यं, नाजीवता | तस्मा- दिदमथादापद्यते, सवं॑स्वारेण ्टगत्यन्तं यजतेति ५७

स्पादोभयोः प्रत्यक्षशिषएत्वात्‌ ५८ सि°

स्धादरा तर्य परिसमाप्रः। उमय हि परत्यक्षशेष्म्‌ कतुः) परि समाप परणकामा हतेन यजेतति-अ।रभ्य परिस्षमापयितन्य, पित्याख्याताथे; | तेन सपािर.ख्पातेनेवोक्ता भवति अपि चेदम. म्नायते, आभ॑वे परस्तूयमान ओदुम्बरीं सदशेन वाससा परिवेष्टय ब्राह्मणाः परिसमःपयतत पे यन्नमिति सप्रेष्यािं विश्चतीति। यादि परष- मात्रं स्यात्‌, अदृष्टाय मवेत्‌ तस्पात्सपेषणद्रारलक्षणया परिसमापि- रेव विधौयते यथा, यदि सोममपहरेयुः, व्रिधावतेच्छताति ब॒या- दिति अथ यदुक्त, जीवन्‌ कतां भवाति, मृत इति नेत्युच्यते जीवता वचनं पोक्तम्‌ आरन्धं परिसमापयतेति अतस्तत्कृतेवापीं परिसमाप्तिः अनराऽऽह यद्‌।ऽसो भरयुक्तवांस्तदा तावत्परिसमाप्ति. स्तेन कृता यदा परिसमाप्तस्तदाऽसौ नास्त कः परिसमाप्तेः कतं(त्‌ अत्रोच्यते मुक्त धशयनेतत्तस्यम्‌ यद्धग्रान्‌ मुक्तसंशय जीवन्तं कतारं मन्यते तेनैतत्तटयम्‌ योऽपि, पारेसमापयतेति मेष्य परिसमाप्ति- काटे जीवति, तस्यापि जीवनं परिसणापनकाटेऽनुपकारक, पूरतरषा-

५७ |

------------- ----------------ना््

कर्णस्तेमः- प° इनः करणस्नो मः-- इति सोमनाथीये पाठो दृदृयते

१८५५ दष्टीकासहितशशाबरमाष्यसमेते- [अ०१०पा०२अम ०२५]

देषास्य कतेत्वमुपपश्चत इति पुरभेषो जीवतोऽजीवतश्च तरयः तस्माजजीवन्निवायमापि कर्तेति अयोच्येत | जीवतः सत्सात्कतैत्वमुप प्त इति एतदपि तुर्यमच जीवनोऽपि, पुरुषः फता, श्रीरम्‌। पातितेऽपि श्चरीरे परुषोऽस्ति ¦ तस्मात्स एव परिसमाप्त कर्तेति। अयोष्येत यजपानासमवादखक्यं हि दिष्टगतावुत्तरं तन्त्रं कतुम्‌ अत- रवशे।दफो प्रापयतीति नैतदेवम्‌ याजमानवर्ज प्रापयिष्याति सः तस्माददोषः अथवा, परत्यक्षमव परिसमापतेवेचनं, ब्राह्मणाः संस्थप- चत मे यज्ञमिति तेर्सामथ्योदेव याजमानं भविष्यति \ ५८

( मुताधिक्र। रपक्षेऽस्थियन्ञ इव, सव॑स्व।रेऽपि बाध्य(बाध्य- विवेकराधिकररणम्‌ | २४॥ )

[२४] गते कमौस्थियज्ञवत्‌ ५९ सि०

अस्ति सवेस्वारः कतः, श्ुनःकर्णोऽप्षठोमः | मरणक्रापो हतेन येत, य; कामयेतानापयः स्वगं लोकमिगापिति , तत्र दिषटगतौ यजपा- चर्य सस्यं ङि कतेव्यमिति प्रश्न. भवात चादगेयित्वाऽपि द्रो पक्तौ, एश्मेनापक्रपः पक्षदरयेऽपि प्रतिभाति, भवाति संक्षयः सवौ पसिद्धा- धरि भवति यथा, को नामायं पवेनः। का नामेयं नदी क्रिमिदं फरुमिति तदभिधीयते गते कमौस्थियज्वत्‌ दिष्टं गतिं मंते यजमाने, अस्थियन्गवत्क५ भविष्यति यया, अस्थियङ्गे क्रत्वथ क्रियते, सान्यदस्थिभिः | एवं दिषएटामपि गाप गते क्रत्व शत्रेन कारथिचव्यम्‌। बान्यतु यथा, शुक्रं यजमानोऽन्वारभते, यजपानेन संमिनोदुम्बरी भवतीति ५९

( सवस्वारे जीवदशायां क्रियमाणधरायणी 4।६। सृक्तवाकान्तभतायुरा रा- सनादृरनुष्ठानाव्रिकरणम्‌ २६ ) ८. ^~ धः [२५ | जीवत्यवचनपायुरागिपस्तद्थलात्‌ ६० पू सवैस्वार एव जीवति यजमाने भवत्येवं संचयः आश्चास्ते यज. मान इति किमायुर शी वक्तव्या, उत नेति पराप्नम्‌ जीवत्यवब- नघायुराशिषः | कुतः तदगतवात्‌ यत्र'ऽप्युराश्चास्ते यजपानस्तत्र

[रि

१५८ ५९ |

------------्ः

{[भ०्१०पा०२अ०२७ भीमांसादश्चने। १६८५५

स्तर प्रयच्छत एव, एरकाभो यजमान इत्यावदयितय्यं भवतति, तद्यनपानः कथं प्राप्नुयादिति चायमत्र यजमानो विपरीत्तकामः- मरणकामः तर्परादायुराशास्तत्र वक्तव्या ६० वचनं वा भागिवासाग्यधेक्तात्‌ &१ ि°

उच्यते वक्तव्य[ऽ्युराश्ीः | भागी ह्यायूराशीवादः आब स्तूयमाने यजमानस्य दिष्टा गातिः मायोपेव्या भवति मागामेवक्ा- रु!दायुराश्चास्ते यजमानः, अ{भ॑वकाटं यारञ्जीव्यास्रमिति चोदक. भैवपनुग्रहीप्यते ठस्पाद्‌ ब्रप्ायुरकीवक्तव्येति ६१

पत्रे, अदृष्टाय कदन॒यःउयावरणहिरण्य दरनयारनुष्ठानाि करणम्‌ ॥२१॥ ) [२६] क्रिया स्याद्धममात्राणाम्‌ ६२ सि°

असि द्रादशहः। द्रादल्ञाहमृद्धिकामा उपेयुरिति असि त्र चोदकयथाप्त घमभानं (चित्‌ | यथाः ऋनुयाज्यावरणम्‌, अत्रयहिरण्य. दानं च| त्र संशयः | विः घ्ममाते काम) नति (क परापत्‌ स्वयं फमैकत्वात्सत्रस्प, वरणं दनं निवतेत इत्युक्तम्‌ चान्यदरचन- मदसि कतैव्यमिति यावानेव श्रनस्पीत्परगे दोपस्पावानश्रुतकरबना- याभ्‌ तस्पात्‌ कनत्यमिति एवं माप्त, व्रूमः ¦ क्रिया स्याद्धममाजामाम्‌ यद्धि वरणं दानं वा; भवत्यानत्यय, दरंस्वयं कतृकेऽप विरोषमरुपति तस्मा्ो- द्कानुग्रहाय क्रया स्यादति ६२॥ ( पवमनेिष्यञ्ह्‌तह १०2१५ नितच।पःनुष्ठानावि. करणम्‌ ६७ , | २७ | गणपे मृख्पस्य ६३ सि°

सन्ति, अग्याधाने पदपान्षएदः | अप्र पवपानाय पुरोढडाशमः

` एाकपाटं निवपेत्‌ ; अभ्नये पावकाय, अग्न सुचये, इति तत्र चोद्‌- केन भातुष्‌, अशचिदोतहदण्या दवी(व निवेषोदेति तन्न ताबद््नि- होजस्य कालः तस्मादनिहोतरहव्रणी नास्ति पवमानष्टषु तदभावे

यन = ~ = ~= ^= "~~~ ~~~ “= --~---- ~ -----~ ~ बः इत ~ ~ + -~----- ---- -----------~- ^ न~ "" -- ००

१० ६१॥६२॥ | नद समाल्पा निकारविषया प्तम्‌ तेत्र वतेमानस्तावत्काडो सम॑वति |

१८५६ इष्टीकासहितश्चावर माप्यसमेते- [अ० ०५।०२अ०२८]

(

किं मिवोपोऽपि कतव्य उत कव्य इति किं माप्तप्‌ यथा- भुतोऽसो शक्यते कतम्‌ चाययथाश्रतेन क्रतेन परिचिदसि भयो- जनम्‌ तस्माद्वियुणत्वान्न १३१ इ६ि

एवं प्राप्ते) त्रूषः गुणखोपे भुख्यस्य क्रिया स्यादिति गुणोऽ भ्निहोत्रहवण मधानं निव।पः यदद नित्रीपो संभवेत्‌, ततस्त- दसंमबादभ्निद्यज्रहवण्पापि संभवतीति निवर्तेत तु गुणप पुरुं संभवतीति तस्मान्नवौपः कपेन्यः अभिहोजहवणीसध- नत्ता तस्य संमवत्तीति निचत॑ते ६३॥

( सदश रर चर्‌। १।४८खपन चवु;५९१।नप्रर्‌।ि- षर्णम्‌ २८ ॥)

[ २८ | मृषटिलोपात्त संर्पालापस्तद्गुगत्वा- स्यात्‌ ६४ पू

अति वाजपेयः श्चरदि वाजप॑यन स्वार।जञ्यक्राम। यजेतेति तत्र ध्यत नवरः पसपुद्दररा; हर चरङ्भवतत जस्त तु प्रकृत्‌। सख्या ष्टश्च, चतुरो मषी निवपप (त उभयं चोदकेन प्रातम्‌ त्र सशयः {२ स्ख्यानुग्रह्यं युएलपः) उत धृषएवपुग्रहः स्रूपरपः) अथवा (२ दल्याया पृष्ठानां र्पः; अगरवराञन्यतरट।प इति कि भापतप्‌ अन्यतरल्षप दाप याद्‌ बरा बष्पु) सदेवा सस्य।याबू। कृत्‌; नयमका(रमः यन्द्स्यामाव्‌(द्‌।(नयन्‌ ईःत।

एवं मापे, बमः बुष्टिर।पः स्यात, सस्यानुग्रदति कतः

0 -~----~- ~ ----------- गन शभ कु ष्ण ~~~ ~ "~~ ~ - ~~ ~~~"

भत्‌। [तदत्‌ म।१प्यऋ।टत गह।म। ।7३। पस्थ त्षमुगत्चाय उचते मविष्यत्काट्त।यास््‌ मतकःठत्‌। >।२८॥ | कथम्‌ अनिः सबन्वः; | मकष्याति कडठे कद्‌ाचिदृस्यामावात्‌ ५२्ड'द्क्पाटे दु मूवत्थ काटस्यामाव एव | अभिदा- तरहुवण्यपि भूत्‌] पवमान।६पु | प्रकृतावभरहोत्रहय५॥ वचनाद्वाति सा मृतकालप्नद्भा) इह च।द्केन तथाभूत प।अ/ | प्राक्प्मानह्‌१०५।ह्‌। संमति तस्मान्नास्ति त्रहव "0 यच प्‌०।दुत्थन्तेऽभिहोज्र सोऽप4 एव होमः १९३॥ |

|, ~ ~~~ --~~~ ~ = ~~न =

साधनता तत्य चद~षार

= {९ म) --~ -~----- ------~-~--.-““~-~ ^~ ~~ ^~ ५-4-+-3 -----िनीरेगेे

|भ० १०१।०२अ०२८] मीपांसादशते | १८ ५७

र्पत्वात्संख्यायाः पूर हि सरूपा निप्रताते सा पूत्रमेवावगम्पते, तदवगमकारे संख्पाविज्ञानस्य परिपन्यि क्िचिद्िज्नानपस्ति | तस्पिन्निष्परतिद्दे सख्याविन्नाते प्राप पष्टिविङ्गानपापतति | तस्संस्या- वि्ग{नपरिपन्थितां नाऽऽचरितुमहति तस्माञ्जघन्यत्वान्मष्टनां छोपः। युख्यत्वारसंख्यानुग्रहः तदुक्तं, मुख्यं वा पूवेचोदनाद्टोकवादिति एवं प्राप त्रूभः बुषटिटोपेन संख्या लोपमहेतीति कतः तदृगु- णतवात्‌ मृष्टिगुणो हि संख्या श्रयते चतुरो मृष्टीनिति चतुभसं- र्याविरिष्टा अष्टः कयं भवेयुरिति संरूपोच्चायते, स्वार्थे तस्मा- त्रया पूवेनिदिं्टाऽनिर्दिषैव सा हि परविशेषणायमेवोच्चायेते तेन नैव तस्या अनुग्रहः कायः युष्ठिलपे सति तद्‌ पिकरणा संख्याऽि रणाभावान्निवतेते अन्याधिकरणायां क्रियप्राणायां प्रहतिवत्करृता स्यात्‌ स्ख्यारोपे एनयुष्टयो निबोपाशिकरणाः श्रूयमाणा अयिक- .रणानिट्स्य( निवत्स्यन्ति | तस्मान्पष्टिगुगत्वात्संख्या निवत, रष्टयः तदुक्तम्‌, अङ्कगुणविरोपे तादथ्यादिति ६४॥

निवपशेषलवात्‌॥ ६५ सि °

न॑पदेवम्‌ सस्या बुष्टु श्रयते यदि मषटषु भूयत, तद्गुण. त्वान्निवतत | तहं श्रयते निवेपि। कथम्‌ नेवमभिसबन्धः क्रियते, चतुरो मुष्टीनिति कथं तहं चतुरो निर्धपतीति पृष्िगुणः ख्यागुणघ्च निवापो निदश्यते क्रिपासवन्धे हि द्वितीयाविमक्ति- भ॑वाति | कथम्‌ कारकविभाक्तादसा कारकं क्रियाया एव भवति, न्‌ द्रन्यस्य अतश्चतुःसख्या श्रत्याञवगता निव।पस्य, वाक्येन पुष्टी नाभू वाक्याच्च श्रुतिवेदायसा तस्पान्धरख्पानुग्रहान्दरुषटेखोप एवेति

६५ संख्या त॒ चोदनां परति समान्यात्तद्विकारः संयोगाच प्रं मृष्टे; ६६ प°

१९४ ।॥ ९५१॥ मुद्याये्वात्‌-पा० (भर १२पा०२अ०८ सू० २५ )। ३(अ० १२ पाड अ० सृ २७) २३२

१८५८ दर्टक।सदितश्चावरभाष्यसमेवे- [अ० १०१०२०२९

न्द एनं पक्षं व्याउतयाति, संख्यानुग्रहो प॒टख।प इति कं तहिं सख्यया चख्या निनेऽप) शरावेश्व सुषयः कथप्‌ साम न्यात्‌ निव।पल्नाधन द्रव्य परदत। घ्य: तासां पारेच्छदेका चतुः सख्या इहं सप्दशधर्पा रः शरावद्रव्यकथरूभेवतीति श्रूयते तच्र मापनाय बुषटद्रव्यं मापनाय: एरावरनिवत्यत्‌. | तत्पारिच्छेदनाया चतुः- सख्या परिच्छदाथया सपदशमेखट्यया निदत्५ते | तद्यथा, इदं दाप घत शाकरमिमे शाटप्रः, देवदना भ,जायतय्यः, देवद्‌त्तनयन्गदत्तस्पेले- नेति, भोजने यदृघूमेन शक्यत कर्तु तसंटन पिवते तस्माद्यद्यपि श्रयते पटेन रनेदायितव्ापिति, नथाऽपि सपरानकायल्वा्तं घृतस्य विनिवत॑कं भवाति एवं सख्या परिच्छद्‌ कुन्ती परिच्छदिकया एष सख्याया निवतिका मतेतुमदति | परं शरावद्रव्य युषटनिवतकं, सयोगात्‌ तस्मारमाकृती सस्या प्राह्रतं द्र निवरतेते ६६ चोदनाभिग्बन्पाध्दछतं सव्कारयागात्‌ ६७ ॥सि० सतद्‌वेप्‌ चद्नत चरम त्रप; यमसवद्‌ा [ह स्प्तदचत्तख्या) श्रावदरव्य | पक्र नित।पससकारसवद्धा चतुःखख्या अुष्टद्र५ च। चन्सूत्र [क्रसमणम पक्धःन्‌क 4 तष्ठन्यृतं तवत भवाति सस्य [ह मत्यक्षन्रुतन चाद्कतव्दस्य कता भानत्लवत) तत्तत नव्त्वताच्रू | याने क्रियमाणे नितेपपक्ा निवत्ते तस्मानिष।पपाप्तं क्रैचिदप्यनेन निव ३५ तररोषात्त चतभिभषटिमिर्मिरुप्यमाणं रव्यं सप्तदद्चसर्‌ाच्‌ भवात तस्वाद्विराधादन्यतरानवरमते) द्रव्यं संख्या वा | तज चतःसर्पायुप्रदान्युषटापां न्यास्यततर इति ६७॥ ( यावाद्पिव्यादु प्रय्तपेन्वारिशढदोपादिष्टगोदरभ्येण प्राकृत।जद्रव्यस्य बवराधेकरणम्‌ २९ )

| २९ | आसात्तके तु दव्यतो विकारः स्थाद्‌- कायत्वात्‌ ६८ सि

= क. ~~~* ~~~ ------ -----

९६९ ६७ ,

[म०१०पा०२अ०२९] पीमांसादशैने १८५१

चच्छयते, ययावापृयत्यां धनुप।टमन, पारत वत्तम्‌; णएन्द्रमू- षभपराति तदत्र सश्चयः [क्रपना धनुमररतरषमा उत गव इूति। क्रि प्राप्तम्‌ चाद्कानुग्रदाय, अजा इते गुमानमत्तास्तं शब्दाः

गुणश्चादकन प्रप्त प्राकृते द्रव्य अववश्च(यतव्यः। ननु गावं गुग- माहूरते शन्दाः। सत्य गव्याहुः।नतुग।रतर ^ पल्लन वचनन चद्‌ केनव। | एष गुणवचना यद्यपि श्रय गच्छनि गण वदतः वाक्गन।ऽ-रम्पद्रप्यपस्कन्द्‌त, तथपि गद्रव्यस्यामभाक्रदारुभातनरा कयम गृह्यते, श्रुतिः

अपि पानेवयवरचन। एत शब्दा; गुणाश्चापनतवान क्रयया संबध्यन्ते द्रव्य॑णेषां सबन्धो भवति | वाद्‌कषाघ्ु द्ररव्यपर्‌ तनषा सामानाधिकरण्यप | यथा, अत्रा द्र घन दद्रा ) तस्य पर्षा षनुद- क्षिणा तथा, अजपमस्याजिनपरम्तृणातीति धानवसोवचन शान्दस्तदकवःकयगतेनव द्रययण संवध्पत एवामदयाप् चादकप्रान्तन

क्न

द्रव्येण समन्त्स्यत इति तस्मादजा घेनुवत्मक्रषभा इति

एवं प्राप्त, व्रूमः ओत्पत्तिक एतस्पिन्ुन्परमेव जातिविशिष्टे युण- शब्दे द्रव्यतो विकारः स्यात्‌ द्रव्यमपि च्िकुःयात्‌) गुणमत्रम्‌ | यदेतज्जातिव्िरिषटं धानं वसथ, तद्‌जपश्युषु शक्यं कतुम्‌ ग(पञ्ुष्वेव तद्धरति नन्वत्र यदपि स्याच्छक्यपावश्यितु, तद्‌ावशयष्यतं यम्‌ शक्य, तत्ममादिष्यत | यथा, अजा धनुवत्सष॑मा इति उच्वत विस्पष्टस्तत्राजशब्देन पेन्वादीनामेकन्क्यभावः इह चादकननजद्रः व्यम्‌ चोद्कश्च विरोधे सति नाजद्रव्यं प्रापयति धन्वादीनां

पमजन ०००० +~ ~ 9 =

परेन्गादय; शठा उभयोरप्ताधारणवचन। एव शाणाद्य इवानपक्ष्य पदान्त- रमेते पदाकस्थायामेव।प्ताधरणमय प्रतिपादयन्ति कैचित्पद्‌ानतरमपक्ष्य प्राघारण प्रतिपादयन्ति यथ नराङ्कः पठ इति कथंतह पूवैः पक्ष. श्रुत्या चनुरेति हाव्दो धान एव वतेते गोद्स्यं त्वस्य रोव्देन) नाप चोदकेन | अनाद्रभ्य

` त्वस्य चोदकेन प्राप्नोति | तत्र चानुमानिकः शब्द्‌। एवं पर्वः पक्षः

(न \

पिद्धान्तस्तु-अप्ाधारणगुणवचन)ऽयमःवरष्ानपन्तरणव गुणः तपादता माति

~ ~~न ----- ~ ~ „~... , ------------ "~ ----~ ~ ~ - --=------~~ कज

तर्न ~ -

प्राकरनद्रव्ये-पा°

१८६१ इष्टीकासहितस्चाबरभाष्यपतमेते- [अ० ०१।०२अ ०३१

रम्येण संवन्धः कारकवि भक्तिरेषा, आटम्मेन संबन्धं करोति गवि साच श्रतिः ; द्रग्पस्तवन्धो वाक्येन स्यात्‌ तच्च दुब श्रनेः। तस्मिश्च जातिविषरिष्टे गुण आरम्पसयुक्ते सति श्क्यमजाद्रव्येण भवितुम्‌ चोद्कपिक्षया पत्यक्षा जातिरस्सष्टु श्चक्यते | तस्मा

द्रवो पेन्वादयां भदिष्यन्तीति॥ ६८ ( वायन्यपज्ञावुषदिष्टधनगुभैन प्राङृताजद्रम्यस्याजाषाधकरणम्‌ ६० )

[३०] नेमिक्तिके तु का्य॑तासर्तेः स्यात्दूपतेः ६९॥ सि

इदमामनन्ति, वायव्यं उवेतमालमेत भृतिकाम इति अत्र संश्रयः, करिमिष्ठापि नानः पर्यु; करनैव्य उगाजः परश्रुरिति उच्यते ओत्पात्त- कोऽयं ्वेतगुणपवन्पे श्वेनङब्दः अता यः कथिच्छनगुगसवद्धः, आलभ्यः। हि श्वेतराब्द्‌ः प्रत्यक्षः सन्‌ कुतधिच्छरतद्रन्याचादकना55- नुमानिकेन निवतीधितव्यः | तस्पादूजो गोरन्यो वा शवेन आछन्धव्य दति

एवं प्राप्तः त्रमः। नेमित्तिकं एनास्पज्त्नगुणनिमित्तके द्रव्ये श्वेत शब्दे सति गुणपान व्रिक्रयते | ह्यत्र जानिविशिष्ट द्रव्य प्रतायते | यदेवाऽऽलम्भसाधनयत॑तदेव परिच्छत्तव्यमित्येतद्राक्याद्‌वगम्यते। यच्चःस्थ चोदकपाप् द्रभ्यं साधनमविरुध्यमान श्रव्या प्राप्नाति, तद्य ग्बेतश्चब्दः परिर्छेत्स्याति नन्वरजादम्यान्यपि द्रव्याणि परिच्छत्तपयं कक्रोति | नत्रूषो शक्रोतीति तेन परिच्छिन्नेन परयाजनपरस्ति। तस्पात्मत्यक्षोऽपि श्वनश्ब्दश्छजापेव प१रिच्छन्यान्नारय पलमिति ॥६९॥

( सायम्करे खटेवास्यां प्राकृनखदिरत्वनियमस्य, चिबेष्टो तण्डुलेषु

प्राकृतन्रीहियव।न्थतरानियमस्थ च।म।व।चविकरणम्‌ ३१ ॥) ३१] विंधतिपेये तद्चनाल्राछतगुणलोपः स्यात्तेन कम॑सयागात्‌ ७०॥ मि° सास्रे श्रमे, खलेवारी युषो पवनीति तत्र सदेहः

ऋ-न + ~~ ~= ---------------~~--- -----------------~----- ~~~ ~ ~~~ --"-----------~----~ ~ ~ "== “~~~

तस्माच)द्क्रनाधः| उत्तरपधिकरणमर५व प्रत्युदाहरणम्‌ यत्र पाध्ररणगुगवचन्‌- स्तत्र चोदको वाध्यते ६८ [ ६९ |

[भ८१०पा०२अ०३१] मीमां सादर्चने ` १८६१

खादिरथोदकेन प्राप्यते, खलेवाली कतव्य, अथ प्राप्ते, खादियखादेरी वा खछेबारी स्यादिति तया चित्रायां श्रयते द्धि प्धु धूतं परमा धाना उदकं तण्डुछ।रनःससष् पराजापत्यं भवतीति तत्रापि सदेहः कैं त्रीहः्चाद्केन पाप्यन्तेः व्रहास्तण्डुराः कतेव्या उत प्राप्यन्ते, वेरा अरहा वा तण्डुरा उपादाता इति किं तावत्नाप्तप्‌ खादिरादिः खेब्रारी कनैव्या, त्रेहास्तण्डुरा; कतेष्याः चोदकेन खादिरादयो व्रं हयश्च प्राप्नु्रन्ति एवं चोदका -सुग्रहो भविष्यति तेषां प्राप्तानां खटवारीतवं व्रिधीयते। यो युषः खलेवाली कनव्य इति शकंपते दि य॒पः खलेवबारटी कतु, खले- वाटी केननितपक्रारेण युषो भवाति खादिरादीनां हि काष्ठानां दस्कर- यषः क्रियते छदनादिभिः, स्वन्येषाम्‌ तत्र, यूपो भवतीति युपकर्ये भवतीत्युक्तं स्यात तथा लक्षणाशब्दो भवत्‌ | व्रीरीणमपि तण्डुखा- श्रोदकेन भराक्षा एव तेषां तद्भूतानां पिष्टमा प्रत्याख्याय देवतासं- वन्धः क्रियते ¦ तस्परात्खादिरादयः खलेवाखतल्रमापादयितव्याः ` व्रीहयश्च तण्डुल पावमापादयितव्या इति ¦

[ +

एवं प्‌, च्रूपः विप्रतिसेध एतास्मन्‌ , प्राृतस्य गुणस्प्र रोपः स्थात्‌ कथं व्रिपतिषेधः तद्रचनव्‌ खछेब्ास्या यूपता विधौयते, यूपस्य खच्वारीता तथा, अग्यवहितेन भवतिना संवन्धातप- त्यक्षं वाक्यम्‌ इतरथा, उ५बहितेन परोक्षं स्परातु खखेवाीशचब्द्श यः खले वारणे प्रवतंते ठस्य वाचक. तथायतच्च युपकार्ये विनियु- उप्रते या खछेव्राी यूप इति शक्यते यपका्े विनियोक्तु५। यत्त॒ युपश्चब्दः कायरक्षणायं इति व्यवधराना्टक्षणाऽपि ज्यायसी

------- --- --~ ~=" - -- ----+*~---------~-- ^-^

यूपस्य खटेवारीत्वम्‌ तया ऽन्य वाहितेन भवतिना संजन्धात्प्रत्यक्षं वाक्यम्‌ | इतरथा ग्यवाहत्न मवातना प्रक स्वात्र~ू-रत्ययुक्तामद्‌ पवपक्लानरक्रणम्‌ | कथम्‌ शब्दस्य धर्मोऽयं कषः | प्राति शव्द गुणमृतः तःमदभक्य एवं द,छ्दस्थ योऽथः ग्रहीतव्यः कमस्तु शठ्द्धमेत्वादुपेक्ष्यः | तस्मास्पृवपक्तनिर।करण-

मिदमकल्प्यमित्यन्यथा वप्यते य॒पानुवादेन खलवाञत्वे विधौीयमानेऽदशथ॑ता

प्रापनोति सदेवादट्या यूवकार्थं विधीयणनाया दृष्टमेव प्शवनपक्रमणं प्रयोजनम्‌

१८६२ दृष्टी कासदहितकषाषरभाष्यसमेते- [अ ०१०पा०२म ०६२]

प्रत्यक्षं हि लक्षणायां, परोक्षं व्यवधाने व।क्यभ्‌ तस्माद्यज्जातीयस्य क्षस्य खरेवारी इता, दज्जातीयस्य य॒प्काये विनियाक्तव्या | नेनां चोदको विक्षेषेऽवस्थापयितुं शक्रोति परत्यक्षं श्रनिस्य्था चोदकेन घाधिता स्यात्‌ तेस्पान्न खादिरादिनियम इति|! ५०॥ खखास्थं तक्षणादनिमननुष्ठानाप्रकरणम्‌ ३१ )

[३ |] प्रेषां प्रतिषेधः स्यात्‌ ७१ सि°

खटेव्ाद्यापेव सशयः करं तक्षणं जोषण+च्छरयणापिस्येवमादयः पदार्थाः करतेव्याः, नेति करं प्राप्त्‌ चोदकानुग्रह।य कैव्या इति

एवं प्राप, ब्रृपः। परेषां प्रतिषेधः स्यादिति तथागतस्य हि युपकाय विनियोगः | खचेवारीभरतस्य हि यूपकार्ये ्रिनियोगे कृते कृतः श्ास्रा्यो भवति कृते शा्ार्ये नापरस्मे गुणाय यतितव्यम्‌ अपिच तक्षणादीनि यप्कारणाने चात्र यूपेन प्रयोजनप्‌। अय॒पो हि यपकार्ये विनियोजयितव्यः | तस्पात्तक्षणादयो करतैव्या इति | ७१

प्रतिषेषाचच ५७२

[ष

इतश्च कतेव्याः विपरतिपधः कृतो मवरेतु, क्रियमाणेषु तस्याः खरेवादयाः यकृ खले व्रारगमत्त, सा खरवार तादय - बोपादातेव्या तक्षणे क्रिपपाण सा विनदयेन्‌, द्रव्यान्तर जायेत यन्न्‌ खछे वारणे प्रत्तम्‌ जापण त्‌ ्रए्ठावरसरमेव ज।पिप तद्‌. म्यार्येनैव दृक्षणां दि जोषणं, नतु विकारस्य उच्छयण॑ चोचिद्र- ताया अश्चक्यपेव्‌ | तस्मात्तक्षणादयो कतेव्या इति ७२॥

( खटेवास्यां पयूहणादिस्काराणामनुषठानाधिकरणम्‌ ३२ )

[३२] अ्थापवि संस्कारतं स्यात ७३ सिन खटबारयापव सदह | 1# भत्रावस्णदण्डन य॒म; समाक्रया,

- ~~ ~~ --9

तस्माद्यथाश्च॒तमेत वाक्यम्‌ तु विहितकरपनापरपङ्गः | कथं तरं पपज्गः | उप- चयत्वेन अय चापरो गुणः अत््रहितेन मवतिना स्त्ध्यत इति ७० [| ७१ ७२॥

िोि ननक = =-~- -- -- -~~~--------- -------- =" - ----------- ~-------------*-~-----~ ------ ----"*-~~---~ -------' ~~ ~~ ~ न्मन

प्रत्यक्षा हि श्रतिः तथा-पा०°।

[अ०१०१।०२अ ०६१] पौपांसादरशेने १८६३

अद्धिरवसेचनं वलवः्वध।नमञ्चनामत्येवपादयः पदाय; कतव्याः+ उत नेति करि पापन्‌ कव्या इति ¦ परेषां प्रतिषेधः स्प्ादित्थु- त्तम्‌ यादृशः खरे वारणे वपते, तादश्च एव य॒पकरार्ये विनियोक्त व्योऽय॒प; ययायाश्च चोटकशप्तः सस्कार।रनसिपिननिवर्तरन्नाि |

एवं प्राप, त्रः अथामावे कायाभाव, यादे खलबास्याप्तैः स- रकारः का भवे, तनो युपत्ववेतर तेषां नमित्तं स्मरात्‌, खले- वासय भवेयुः इह पुनभ्पेः समक्रियया, अद्धिरवमेचनेन, व्टद्‌वध।नेन क! +धरि, द!ढ्यभ्‌ चिथिखादिसा खले वारणेन.

भवाति। खलवरारीरमुपघ्नन्ति। तस्मात्कतेव्याः | अञ्जनमप्य- रुपघादकं चोदकप्राप्त क्रियपाणपयिक्राय गुणायस्प्रत्‌ , दाष।य। तस्मात्तदपि कतव्यभिति | ७३

( महापितयत्ञ धानास्ववातानुष्ठनापरिकरणम्‌ ३३ )

[३३] अर्थन विपयि तादध्पततमेव स्पात्‌ ॥७४॥ सि°

आन्ति मदःप्तिगन्नः, सपाय पपतृमते प्टक्पालं, पितृभ्यो बरहि दयो धानाः) पपतम्य)ऽ्रष्वात्तम्१उभितवरान्य ये दुग्धे मन्यपिति धान। द्यत्र सदेहः निः घानासु दन्तिः कतव्य उतनेति ङ्ग ममन : कतव्य कुतः ¦ विध।तात्‌ क्रयमाणे हन्तो धानां

विदन्यत, स्तव) (द मबेयुः; | तस्मान्‌ कतेव्या ई।त।

एवं अप्त, चरः उक्तमवियातक्मव्रिकाय गुणाय करैव्यमू, अद्चनवादित ¡ आद्‌ | अञ्ञमपविय.नक) दन्तिस्तु धानां विह न्तीति अन्रास्यतं | यथान वेयःतक भवानि) तया करिष्यते | परिप

------*----- -~ ------ ~ -- +> [१ [ 1 [1 == ~ ~~ ----+--~--- "~~~

७२ |

धाना इवयतदयुदाट्रणन्‌ हेवाञप्यवुतपयनानत्वात्‌ केथमनुपपत्तिः च।द्‌के. मापि मिपथात्त एव प्राप्ते | पूवमक्चःतः) ततः श्रपगम्‌ अग श्रपणादुत्तरकाछ. मवधातः प्राप्यते, तयाऽपि तयवानुषे्रः | तत्र अर्भृन विषय।६ इत्ययुक्तम्‌ अयोमयत्राव्रातः प्रप्नोति) तथाऽऽप्यत्वेन विद्यते | विपर्याप्नो युक्तः | अगव. मुच्यते, निष्यन्ञायां यागचोद्नाां चोदक इति धानासु निष्पन्नासु ततश्चोदकोऽव- घतं श्रपण प्रापयति | दुवमनुषठाने १“ अय॑न विष्‌५।प' इत्युक्त, तेद८१*

५००

१८६४ टप्टीकसदितश्चावरमाप्यसमेते- [भ०१०१।०२अ०६६]

येसिष्यते तया, विहनिप्यते विपयौसे क्रममात्रं छृतं भवाति, पदायंस्तु निवतते | तप्तं, गुणरोपे पख्यक्रिधा भवतीति| तप्मात्पूम हन्ति कृत्वा पाकः कायैः तत्र दि दान्तिः पाकार्थो भवि- ष्यति, पानात्वं विहनिष्यत इति ७४ इति भ्ाश्चबरस्वामिविर चते मीमांसामाष्ये दशमाध्यायस्य द्ितीयः पादः

1 णि 2 पर ॥"ििीणररिरिी

हपपन्नम्‌ यदि निप्पल द्रः गृद्यत खज्वाखवत्‌ , तदा षानादीनामक्रिया- च्छेरनाद्‌ौनामिव तद्वि१५।घ्रेङ्कूःष नादिति | अथ नैव निप्पननानां प्रहरणं; तत्रापि यथाप्रापतमेवानुष्ठानं, पि१५। तः

-- ----~ -- -----~ = ~~ - = ~ ---~ =

तह्य रहरणम्‌ | ततेव मन्ध | तस्य श्रपणादुतर्‌ पेषणं प्रपमोतति | तत्र षम मवन्ति मवन्पति पूवप पपणान्तर्‌, व्युत्करम(दिखतोऽवमेभेव पेषणम्‌ | पि. द्धान्ते तद्‌१ ११०१ ५। कतक! वत्वात्‌ | कममात्नमन्यत्‌ अयक्‌ विपये धमां मवन्त्थव कृष्णस्पु पाकवम। भवन्तीति | वचऽ पकं्ततः पाकवमो मव. न्ति। अथ व्रङ्तत्य प्रतिप्रहतवस्तता यम); सन्ति परति्रपतवाञयम्‌ | कथम्‌ | चोदकेन प्त; पाकम्‌ जवृोपानिवृत्ताः श्रप्णनिध नात्रतिप्रपूयनः

ननु प्रतिभरतवे शधरपणदात्रमेव विवातन्वम्‌ घृते विकाम वाकं मिते | यद्यपृचविवानं तथा प्तपि विरिष्टविवानान्ने दूषः | 1घत्वात्‌ उच्यते| अक्ि- नवक धुत व्ययते | कृतः भशिस्य उत्प्तिञ।कं१ घुपभेवाऽ>प।रत्वेन्‌ श्रूयते ° प्राज।पत्थं धपे चरुम्‌ इति सप्मारेमक्तितयागात्‌ , चरुशब्दताम्‌- थ्थौच | यथाऽऽदित्यैपये। विकरणे तमेहपयुत्पत्तिवा कथ तस्माटुणवाक्ये पृत- मयुगद्‌ः ७४ |

इति श्रौ मद्ृकुमारिखविरचितायां मीमांत्तामत्यभ्यास्यायां दुष्टीकायां दशमाध्यायस्य द्वितीयः पाद्‌: ~~

~~न

' .तदुक्तमिति-(भ० १० पा अ० २६ ° ६२३) श्यत्रोति रषः \ मन्थ इति दग्पमेनाः स्वो मन्थाः \ धानापिद्नि सक्तवः भर्जतयव्‌ा धानाः > (ल०स्पा०४जण्थर |

[अ ° १७ ¶०२अ०१] मौमांसाद्थने १६६५

अथ द्ञ्चप।ध्यायस्य तृतीयः पादः ( पश्वदिविक्ृत।वृषदिषटरेकाद प्रयाजा दिभिरङगः प्राकृताङ्ग न्तराबाष- धिकरणम्‌ ) [१] विरतो शब्द्दखासयनस्प गुणनामपिको- प्पत्िः संनिधानात्‌ १॥ पूण अस्ति सपे प्ुरग्रषोापौयः यो दषितो यदर््षोभीयं पञ्चुमाङ. भत इति तत्रेदं समाम्नायते एकादश प्रयाजान्‌ यजति, एकाद्‌- शछानुयाजान्‌ यनतीति। तया चातुपा्यानि, चातुमस्यः स्वभकामो यजे. तेति तत्र(प्याम्नायते नव प्रयाजान्‌ यजात, नवानुयाजानिति। तया, व्‌।यन्थं शवेतमाङमत मृत्तिक इति तत्राप्याज्न(यप, हिरण्य- गभः समवेतान इत्याघ्रारमाघ।रयति तथाञरभूये श्रूयते, अष्घु तृण मास्याऽच्‌( रमार पतो तपषु सशयः प्रा्कतेतिकप.

, व्यता प्राप्यते अत्र्या कमान्तर्‌ण्यततानि चोधन्त) अया १।- प्यते, मष्षायां युणतरिवय इति कि परापत्‌ प्राप्यत इति विषृतौ तस्यां तस्यां शन्दबलमधान) नाङ्गानि तस्माद्वा मायादिपु गुगक५- णानपिकानामुतत्तिः यजति, अघारमाघ।रपतीति कमान्तराण्पे- तानि वियन्ते तथा हि श्रततिरनुगररता भवरत तरेव तानि साङ्ख।नि जायन्ते तस्मात्पाकृत तिकर्न्यता प्राप्यते संनि. भवमृषप्तावद्नु २ह्‌रणद्‌। यदृरत्वात्‌ | सिनं विव्यन्तेन घम; प्रप्नुवन्ति

कथं सशयः उ=4१ | यल्ाकृतमद्ञं टय श्रुथते कपि िर। ऋङज्षतवात्त

कर्‌।(प | यथा गृहमेव आ।जतमायध्रतणम्‌ | श्रूभते चात्र प्राकृतमङ्गं) नव प्रया

~~ ^ ~~ ~न ~ ^ =^ [त 10

जपुवेतरारिप--ज्परीरिदम व्येतककृपारनावमृवं अन्ति ' सयनेनवभृय स्तक वि-

,भाय पश्वाच्छयते * अप्तमन्तावाज्यभ।मौ यजति ' इति तथा चानन कठृप्तोप छरश्योः पराह तयेरवाऽऽन्पभायनरोविवानेन त।म्यामव "<कइस्ाद्तिर्‌याशल नेन श्हृत्तिर दित्य रूपपूवत-

प्याबभृयं सिद्ध. न्तेऽपीष्यमाणलनीद्‌। हरणं प्रकृत धकरणस्मयाश्च 4: अन्वनागश्रवगमिति-

चातुमोस्यान्तगंते स्.कभेवाद्पे तृतीय पवन आरनावेणवभेकद कपाटं निषेपदूदीङ्विष्यमाणः

हयनेन दाक्षणयद् वेय प्ाच्छरयते आस्यमागौ यजति ` इति तम्थरानिव गूद्मपाौयस्य

मैरकाङ्केयमिखयः ६।

१८६६ इरष्टीकासहितशाबरमाष्यसमेते- [अ०१०पा०६अ०१|

| (>

हिता हिसा प्रकृता, प्रतिं संनिहितामतिक्रमिष्यतीति १॥ प्रहृतिवखस्य च।नुपरोधः ॥२॥ एवं नोपरोधा भविष्यति ¦ उपरोधः | प्रकृतिवदिति कल्पना चोदकरशब्दो नदूरे सतामिपामनेकवाक्यव्यवदितां प्रकृतिमपेक्षि. प्यते तस्पात्कमान्तराणि चाद्न्ते प्रयाजयागान्‌ करोति, नव करो. ति, अघर करोति, हिरण्यम; समवतत।ग्र इति करोतीति २॥ च)दनाप्रवःच्च ३॥ हदं परिचोदनात्तरं सूत्रम्‌ नन्वेषां कम चोदयितुं सामथ्यं नासति। कथमिति नेतस्माद्राक्यादिदमवगम्यते यागं करोतीति कथं तरिं याग एकादशसख्यां कराताति यागे गुणस्तत्तां भावयतीति गुणश्च. ष्दभ्रवणात्‌ यागसत्तायां भान्यपानायां गुणब्दभ्रवणमनयेकं स्यात्‌ तस्माद्‌ गुणविपिसरूपा एते शभ्द्‌। इति अन्रोच्यते अश्त्येतेषां चोदूनाममुत्वे सामथ्ये प्रमवन्तयेते कर्मं योदयित्‌प्‌ कुतः अ।ख्यातश्चब्द ह्येते आख्यात्रब्दाश्च कर्मण- शोदकाः समरधिगताः, मायाः कथेशचन्द्‌ा इति| एते सगणं कम चोद पिष्यन्ति यागः कतेव्यः, एकाश्चसंख्या चेति। एवं सर्वत्र| तस्मात्कभेणश्नोरक। एत शब्दाः इतिकर्तव्यता प्रामोर्तीति॥ प्रधानं वङ्गसंयुक्तं तथितमपुव स्यात्तस्य विध्युपलक्षणात्सव हि पवान्‌ विधि रविशषास्रवतितः ¢ ि° तेतदास्ति, इतिकतव्यतता पराप्यते, कमान्तराणीति | भधानं भराठृतमद्घसंयुक्त, तथाभूतमपृवमापि वेकृतं स्यात्‌ ¦ उक्तमेतत्‌ , विध्य

न्ता वा प्ररातवच्चद्नावा तवत्त तचा छद्न्दश्नामति | तस्य प्रादरतस्य कृपण वकाधवदृतष कमसु कपुचदृषपटह्यत तस्मात्सर्बा

--- रन

---- -- -----------

जाः' इति तस्माततेननास्य निर।काडसत्वं॑गृहमधीयतवत्‌ | अधिकानामृत्पत्तैरिति- प्राकृतानां निवृत्तिरत्याभिनायः पर्षभास्पस्यः॥ १॥[२॥३॥

प्रकृतिवत्तस्य चानुपरीधः---इति पृद्वितपृस्तकेपु पाटः २(भ० २१ा० १अ०१ मु० १) (भग ज्पार ठभ मूु० १०) |

[भ०१०१ा०६अ०१] , मीमांसादशने | १८६७

वेकृतो विधेः, पूतैवान्‌-परक़तिपूव॑कः अविरेषात्पवर्तितश्चोद कादवग- म्यते तस्मादिहापि पराकृरीत्िकनेव्यना मरप्यते यदुच्यते, प्रयाजा- दिमिर्निराकाङशक्षत्वातमाकृती तिकतेव्यता प्राप्यत हति स्यादेतदेवं, यदे यागो विधीयते : यागे हि विधीयमाने एकादश) नव, दिरण्य- ` गभः समवतेताग्रे, इत्येतानि पदान्यनयकाने भवेयुः श्षकंषते वदितुमेकादश।दीन्यनेद्न्त इति अपूत्राणि दि तान्वयं विधात- व्यानि ताने वाक्येन यागे | अथ यागा विधीयते यागे संख्या, ` तथा वाक्यं भिरे तम्पादितिकतेव्यतायां प्रायां गुणत्रिषय एत इति ४॥ चाङ्गविधिरनङ्खे स्यात्‌ ५॥ इते गुगाविघय इति हयनङ्ख कभण्यङ्खस्य विशेषविधिः स्यातु भवति पिशेषविषेः, आहवगालः प्रस्तर इति। सति प्रस्तरे प्रस्तरविशषः शिष्येत यथा, यस्य नास्ति पुत्रो तस्य

पुत्रस्य क्रीडनकानि क्रियन्ते एवमिहापि पस्तरस्पाऽऽङववाङता विधीयेत तस्पादृगुणविधय इति ५॥ कर्मणभ्रेकशम्यात्संनिधाने विधेरस्यासंयागो गुणेन तद्िकारः स्याच्छब्दस्य विधिगामित्वादगु- णस्य चोप्देश्यलात्‌

अयं त्वपरो विशेषः, पभरपानक्मणे गुणकरमेणद्रैकश्चव्य्रातु प्रयोग- चनेन हेकेन शग्दरेनाङ्ःपरघान्य॒ रः तस्मास्धानवचनेन सनि- दितान्यद्कःानि तेषु संनिद्धिषु गुणविघ्रनाम गृदीत्वाऽभिसंवन्धी भवति यः पमरथाजसंत्नको यागः, पच गण इति एवं सवत्र यागे गुगन तद्विकारः स्थात्‌ संख्यया च्न्त्रेण संख्यान्तरं मन्त्रान्तरं विक्रियेत प्रयाजादिष्िधिगाभी दि न्दः | गुणध्ोपदष्टव्यः नान- येकं पुनपचनम्‌ तरमादितिक^व्यतः पराप्यने ¦ प्राप्तायां गुणविधय इति

~~~ --्~--~ "~-------------“ --------र --

४॥९॥६॥

१८६८ इष्टीकासदहितश्वाबरमाप्यसमेते- [अ०१ ०१०३७५०१

अकायंवाच नाम्नः

®

शक्यते षदितुं, नामनामिसंबन्धोऽयं विधीयत इति | अन्या हि वचनव्यक्तिः शब्दायेसबन्पे विधीयमाने भवति एकादश यागान्‌ करोति। ते प्रयाजानुयाजसज्नका भवन्तीति वाक्य ह्यस्यां वचनभ्यक्तो भिद्येत अय पुनरेषां प्रसिद्धनामकानाुक्चारणं, गुणवि- धानायमू तस्मादपीतिकतेग्यता भापयते, गुणविधययेत इति

तुल्या भरभरुता गुणे

इदं पदेभ्यः केभ्यथिदुत्तरं सत्रम्‌ कानि तानि पदानि यदुक्त प्रयाजान्चुयाजा असंनिहिताः, शक्यते तेषां गुणा विघातुमिति। तत्परिहतेभ्यम्‌ अत्रोच्यते तुटया हयेषा प्रभुना गुणान्‌ प्रति चोदकस्य प्राकृतान्‌ गुणानिह भरापयिष्यति | ते मराप्ता गुणविधानपरे वाक्य १ह संकीत्यन्ते। यद्वा, उत्पाद्य पापयिष्याति ते गुणवचनेन समन्त्स्य- न्त हति त्रोत्पन्नानां परा्चिरुषीयसी | प्राद्तान्‌ प्राप्य कृतायः श्रब्दो नापूबालुत्पादयिं शक्तोति इदधुनातनं वचनपुत्पादकापोति चेत्‌ ! नेतदेवम्‌ गुणसबन्धायमेव तत्‌ गुणवचनस्य श्रवणात्‌ तस्मादपि प्रप्तेषु गुणविधय इति।

अथ यदुक्तम्‌, आख्य।तशब्दा एते कमणो विधायकाः, भावाः कमशचन्दास्तेभ्यः क्रिया प्रतीयेत) इति तुटयेषां प्रभुताऽऽरूषातश्चन्दा- नाम्‌ ये हि शक्नुवन्ति गुणवचनसदिता गुणं कमं विधातु, चकु. वन्तितरां ते. कवं गुणं विधातुम्‌ योहि पाषाणान्‌ भक्षयति, इषत्करास्तस्य ुद्रशष्डुर्य इति ¦ तस्प्रादपि गुणविधय इति

सवमेव प्रधानमिति चेत्‌ ९॥ इति चेत्परय सि, आख्यातशब्दोऽयं गणं विधास्यतीति एवं सति सर्ब प्रधानम्‌ आख्यातश्च्दव।च्प१त्वादिति तथा्रूतेन संयोगायथाथविषयः स्य॒: १०॥

क~~ -~------~-~----------------~---~-~-------------~------ --------------~------ नन माणाम्‌ ०२०००४४

७८

~~ --------~-~-~----------~-------~---~----------- ककन मकानय

+ (अनर पा १अ०१स्‌० १) पर्यति--ा>) योगतू-पा०।

[भ०१०पा०६अ०१) पीपांसादश्रने ¦ १८६१

्वारूयातशन्दामिषानन प्रधानभूतो गुणतो बाऽ्थो मवति) य्‌ स्वभावतो गणमताऽ्यः, नासाबाख्यातन्चब्दायिषानन प्रधानया भवति | तथायनेन संयागे सति, आख्याच्चन्दभूतेन यथायेविघया भवेयुः यतपमधानं तत्सधानमेव य्दुणभनं तद्गुणमृतमेवेत ॥१०॥

विधित्वं चाविरिष्टमेवं भरारूतानां वरतः कर्मणा यागात्तस्मात्सर्वं प्रधानाम्‌ ११

इतश्च पश्यामो गुणविधय इति कुतः विधित्वं चाविषिष्टष्‌ प्रादृतानां वैङृतेरथवादकमणा यामो विशिष्यते अनि स्विष्टं यजति, यङ्गस्य प्रतिष्ठित्यै, इति पदरुतौ एव, एव विदृतावयेवादो भवात आप्र स्वषटकरत यजात, यज्नभवप्रातषएठपयताति | तथा, चक्षषा वा एते यज्ञस्य यद्‌ाञ्यमागौ, इति प्रकृतौ आज्यभागो यजति, चक्षुषी एव नान्तरेति विकृतां तस्मारसवेपेवंनागीयकं परधानीय विषतो गुणभूतमिति ११॥

समवा तदुत्पतेः संस्करिरधिकारः स्यात्‌ १२॥

हतश्च प्दयामो सर्म प्रधाने, प्रधानायमापि किंचिदस्तीति समा हयुत्पा्तिक्रमता भ्रयाजानुयाजानाम्‌ येनेव क्रमेण प्रकृती भरयानानु- याजानां संस्काराणामधिकारस्तनेव क्रमेण विकृतां दयते कथम्‌ प्रजापरतिय्न पसृजत, आज्यं परस्तादेखजत, प्यं मध्यतः, पृषदा- ञ्यं पश्चादिति तस्पादाञ्येन पुरस्तात्ययाजा वतन्ते, पशुना मध्यतः, पृषद्‌।!ञयेन परथादनुयाजा वतन्ते दाति प्रयाजानुयाजानां स्वक्रपाणां दवन प्रधानायेत्वे सत्युपपद्यते, प्रधानत्वे तस्मान्न सर्वं परधानं

(निक कि

प्रधानमपि किंचिदस्तीति १२॥ ( वायन्यपशो हिरण्यगममन्तरस्योत्तराप्रारे निवेशाधिकरणम्‌ ) |२| हिरण्यगर्भः पृदस्य मन्नलिङ्गात्‌॥१३॥ पू अस्ति वायव्यः पाः, वायव्यं उवरेतमारभेत मृतिकम इति। तत्र श्रयते | दिरण्यगभेः सपवत॑ताग्र इत्यघ।रमाघारयतीनि तत्रायम्ं

१०॥११॥ (२॥

योगे ति-पा०

१८६७० दष्टीकासदहितश्चाबरमाप्यसमेते- [अ०१०्पा०६अ०.]

समधिगतः, पाप्ठ एवाऽऽघारे गुणवारयामेपति इदं तु चिन्त्यते क्षे पवेस्मिन्नायरे गुणविधिरुतोत्तरार्मान्नाति किं प्राप्तम्‌ दिरण्य- गभः पृचस्य मन्त्रलिङ्गात्‌ पृबैस्याऽऽघारस्य गुणविधिरयम्‌ कुतः भन्त्रङिद्खातु एवं मन्त्रार्थो भवाति दिरण्यगरभः समवतेताग्र इत्याघा- रमाघारयतीत्यत्र मन्ते, इदमस्ति वचनं, भूतस्य जातः पतिरेक आसीदिति एक इति पम्रजापतेरभिधानमिति। दहि पमरजोत्पत्ति. सभव।त१।क्‌, परजोतपत्तेरेकसख्पायुरू दाति गम्यते एष मन्त्रः प्रजापतिममिवादितुं शक्रति। प्राजापत्यश्च पूव आधारः | तत्रायं समर्थ र्यं निवतेयितु, नोत्तरस्मिन्‌ अतः पूवस्य गुणविधिरिति १६॥

प्ररृत्यनुपरोधाच १४

प्रकृतिवदिति चोदकस्यानुपराघा भवेष्याते | उत्तरस्याऽऽघारस्य मन्त्रानपनयाव्‌ इतरथा, अपनीय, उर्ध्वोऽष्वर्‌ इति मन्त्रः तस्मा दपि पूवस्य गुणविधिरिति १४॥

उत्तरस्य वा मन््राथिात्‌ १५॥ 9

वाशब्दः पक्षं व्यावतेवति पवस्य गुणा्रैषिरेति कै तर्हिं उत्तरस्य गुणा वविघधायत तस्य मन्त्रणाया; पृच्स्य कथम्‌ | एव- माम्नायते दिरण्यगमेः सपमवतेताग्र इत्याघारमाघारयतीति कोऽथः आधार एतामृचग्ुचारयतीति साचारिता विशिष्टं श्रौते वि्गानमद्ग- भतं करोति कस्मै देवाय हविषा विपेम) इति ! एकस्मै देवायेत्ययैः। एकाररोपेनेतच्छब्द विज्ञानादेद पत्ययो भवति, एकस्मै देवाय हवि

= ~ = ~~

१६॥ १४॥ |

वाक्यं खिङ्गवचनप्रमाणेन न्यायेन दुल्यमेव | ततः सिम्‌ प्रङृतो पदार्थस्य स्मरणे सवेत्रोपायचवुष्टये प्रसक्तम्‌ व्र ह्मणपदमन्तरसूत्रपद्रष्ारः तत उत्तरस्मि- ननाघ।रे मन्तराम्नानत्तामथ्योदितरेषां निवृत्तिः ¦ पवरमम्त्वाघारे मन्त्रो नास्ति अत. स्तत एव।म्युपायाः प्रघनुवनि विङ्ृतावपि तथव प्राधिपरवो न्त्रक इत्येवं विशेष. मात्रं विधायेप्यते इतरथा पूव॑स्मिनाघारे मन्त्रपतामान्यं मन्तरविशेषश्च विधातन्यः | तत्र वाक्य मिदयेत तस्मादुत्तरस्य गुणविधिरिति |

च्ु* स॑° (अष्ट < अ० व° ) |

[ग०१०पा०६अ०२] भीमांसद्रथने। १८०१ द्‌तठ पिति पूवप्मिन्नाधारे श्रौतं विद्गानमङ्गमूतमस्ति ततर करपायत्तव्य स्यात्‌ भ्त विन्नानमङ्गमतं भवतीति तच, दिरण्य- गभः समवतेतश्रे दृत्येतेन कषेन्यामिति कखयनायां प्रमाणमस्ति | इद हि वाक्यं मन्त्रङ्ायिदयेपस्य विधायकं) मन्त्रका५ सामान्यस्य नियामकम्‌ सामान्यं पन्जका५ पाक्तकथ्‌ तस्मिन्‌ पाक्ष मन्त्रकाप वेशचेषविध नामाते चेत्‌ आनयर्ववम्‌, अरपत्पक्षपरिग्रदश्च, उपदेश्चस्य चाचवत्तपम्‌ ज।ह१।य।रावेषयत्वाद्‌ तस्मादुत्तरस्य गुणावेधिरोति |

यदुक्त, प्रज।पत्तिवचन,ऽय॑ मन्त्र इन्द्रमाभव(दतुमश्चक्त। भविष्वताति। नैतदेवम्‌ यथा हि भरजपतिरेक ईति स्तुतः, परजपतशचब्द्त्वाव्‌ | एकोऽ प्राक्‌ प्रजोत्पत्तरि।प ५जापापरक आस पदेत्युच्यते एव. मिन्द्रऽपि, एब५वचनस्वाद्नद्रसव्रस्य, सभयुरपादयितुमयमरमिति तूयते रस्तदरकः पृणात्क यज(त यदुग्रमिन्मघवा विश्वहावेत्‌ पादाविव प्रहरद्न्यमन्य फणा १५१५२ चनि; दति तथा) के उयुष मद्िपनः समस्यान्मःपृ ऋ१५।ऽन्पमापृः; यन्मातरं पितरं साकमजनययास्तन्वः स्वायाः, ६५

फ़ रस्तनटकः पणात्क)। यजतत इतै, रेन्रसूफ वचनाद्न्रौ ऋक्‌ एनं उक्र स्तात्‌, व(ऽ९५ ददति; वा यजतीति सवत्रा- नवक्टू्तैः अयव स१५९ करति | यथ, गच्छन्‌ कथित. पाद्मपरं करेति, अ१९ परम्‌ एवमवषमिद्‌ं ६१ करोदोति। अयं

भज ~~ ~ ~~ न्न =^ "न~~ ~ ~~ , = ~ --+~~ - „+ --~~ = ~ &५. = ~~ ~ -“ ~~~ ~ ~ = ~ ^ कि 9 मरके

अत्र मन्थः द्द्‌ (ह व्‌केय मन्त्रका [१५१।३धायक्‌ मन्त्रस्य स्मरणम्‌ | तन्न पिरिष्टत्मरणोत्पत्५यम१द) मन्त्रक।यस्य्‌ तमान्वस्य निवामकत) नापाया- न्त्र्‌।णा ।नवत॑क्रम्‌्‌ | आ५।र५त) (१२८६११३ स्म९५। तवत न्‌ ततान्यम्‌ | सामान्थ्‌ भन्त्र।५ प[्कम्‌ | तत्र (नवम युक्ता तषि: अस्मिन्पा. क्षिके मन्त्रकायं वेयेपातत्राननिति पेत्‌ यद्‌] मन्तरपरािस्तद्‌। विष इत्यान- दकं, कद्‌।चिद्ध।व। मन्तरत्य कद्‌ (नने | अस्मत्प्ञपसयरहशेति -१य।ऽि सामान्ये भाद विरषा 44 | तेत्र निवन मन्त्रस्य धयान भविष्यति | इतरथा पातिकः स्यत्‌ उपदेश्चस्याधव्व(५(त | यदि नित पत्तम।भ्नातं स्यत्ततोऽन्व-

मन ~ 9 = ~ ~ -- ~ ~+ ~ - | > ~ ~ --- ~ ~--~ = “~ ~ नी

सन (जन रजन जवन ९) सग (अष्ट ५अ०११६१५)।

१८७१ इष्टीकासदहित्चावर भाप्यसमेते- [अ० १५१।०६अ०१

बेत्स4 करोतीति, प्राककरणदेकः तथा, उनु ते पदिमनः! समस्येति, केऽस्य सकरस्य मदिम्नोऽस्मप्पूर्वेऽप्यु षयोऽन्तं प्राप्तु ध्रव॑नुवन्ति, यन्पातापित्तराबपि स्वस्माच्छरौराञ्जनयसीति, मता- वितभ्यामपि पृः, कियुतान्यस्पाज्जनादिति सिद्धमेकत्वमस्येति ! सोऽपि पाक्स्े।तपत्तेरक एव अत इन्द्रामिधायिन्येषा ऋक्‌ तस्माद विरोधः ।॥ १५॥

विध्यतिदेशात्च्छतो विक्रारः स्पादगणा- नामुपद्‌श्यवात्‌ १६

गुणविधिरयपुपदेश्यत आपारश्रत्े तन्मन्त्रस्य विकारः श्यात्‌ उपटदेशया हि मन्त्रा्ैरषोऽत्रोत्तर्मिन्नापारे। अन्यच्छतं मन्त्र विकश्षेषविश्न(न!, उरध्व[ऽध्वर) दिविस्पृश्महतो यज्ञो यज्ञपतेरिन्द्रावान्‌ घृद्द्धाव। ।हं मधारतस्य स्वहा) ६त। तदुङ्गःमूतमुपकारकस्य वि्ना- नस्य साधनमितीन्द्रय ह्‌ावद्‌।तव्यप्‌ इद तु, दिरण्यगम इति विद्नानं भौत, श्रोतस्य प्राृतस्य विङ्गानस्प कार्य विधातुमहति, साभस्थत्‌। इदं दाप घृते शचाकमिवे शारयः, देवदत्ता भोजयितव्यः देवदत्तव. त्रदत्तस्तेटनेति भोजने तेढययुपकारफ श्रूयमाणं, यस्य प्रतत्य फायैमभिनिवेप्यिदु रक्रहि) तस्य क्य विनियुज्यते घृतस्य सामान्यं श्वस्य स्नेहनपाम५ घतेनेति इहापि मन्त्र उच्चायमाणः प्राते श्रौतविज्गञने विगेषुरपादय।ति वचोत्तरास्मननङ्गभतं तदय॑वि- ्रानस्य साधकं, पूष॑स्मिन्‌ | तस्पादुत्तरस्य गृणविपिरिति १६॥

पव्‌ ह्मश्व(मन्तरवरगनात्‌ १७॥

पवेदिमश्चाऽऽघरेऽमन्त्रत्वयेव दरयति) स्वाहेति करोति, मन्तरं ना 55दहेति तस्मादप्युत्तरस्य गुणविधरिषति १७

1

धानुपपस्या पा्िकोऽपि करुप्थत अस्ति चोत्तरस्मिनित्यत्तम।म्नानम्‌ तस्मादुत्तरे भन्भ्रः उत्तरसत्रे काय।पात प्रतिपादयति विधिस्तु तत्रेति पाभान्य (विन)

१५

भन्ञ्स्य प्रयोगा विशेषा विधीयते तत्र नियमेन मन्त्रघागः १९ [ १६॥

१४ | |

` _ ५९ [म०१०१(०३ ०३ ।मसि(दशेने | १८७३ ( सौभिकचातुमास्येषु प्राहृनाप्तादननिधाजनायुवदेिन विहि१।म्यामुत्क- रपरेयिम्यां प्रकरतयाददुयूपयासधायकरमम्‌ )

[३ | संस्करेतु क्रियान्तरं तस्य व्रिधकलात्‌ ॥३८॥प्‌० सन्ति चातुमा्याः सामा; तत्र श्रूयते, उत्करे व।जिनमासद्‌- यात, प१।२५। पञ्च॒ ।नदुञ्ञन्त। (त तन१।०५ साश्ञावकः [करमत्‌- द्‌।साद्‌नान्प२) नि+{जन्‌।*९ च; उ१ प्राकृतस्।ससाद्नानय।जनया- " उ] ग्‌ ब|५ः, ६१२०५२१६ पन्वत्ततर्नः परह्वत्‌ (= पर्मनात्ना- सादन नवजनच) उर दए ६।१।१।१। यद्‌ पमि ततः कयान्तरम। अथ दए 4; पता युव 41९।१॥। कवते उनन्‌ द्ग्कामत्युमय क्हत्य पद्वते (भ ५५५।अ१५१९ब्‌प्रच ःवल्तरयुते द्ए४।५ गणवि- [वदत | ५८ ¦ (4 ५।६ अट चार ई८२ 4 वलक्तादन शाक्य कत्‌ तथा) उ{यत्वार३२१द४क(५क नय।जनपबचक्य कपुभू तर्वालमनमाजय्‌ चवा | (५५11 रण; ब्रह्मणस्य बू. =५।२९।द्‌५१।। पममज्िनात्ाद्चय्‌ ९५।५६।५ चलनि चात्क्यान्त- र्‌ तथा सात अ्तार्त पवेन्रपजत लवापवद्वत तत्र श्रत्या [५4६५ भकष २८२५ तक (वव्रपक्‌ स्वात्‌ अपचः, अस्।त्२क् माल्दतरनपम मत जुनाः जर तजाय ने चवष्वतः भदः त्पक्षे गम्‌ सन्त वातास्‌ू तदह्ना वरवर्ममतस्मद्तरच त्य विष(यकत्वात्र्‌ इवपरगतस्य मववनरट44<4 पर्त्तरतस्य यथाञऽञ घरे गुणा ५र१५।३स्ह५न्‌ तत्कर जसदूनानाजनास्य १८

+ छत्यनु १२। वाच १९ एव्‌ १५4 धनस्य अरापकाद्कं। पर।स्स्वते वया इवा

--- =

ऋ---------------- ---------

नन व्‌[निन्‌ [१२६।नु्‌्‌ ११५१६ 1 उ54्‌। ^३।जन (नेषेच्था- . मिध।१' इति ५ङृतान्ततः श्रू * वनन तकरण ५० दूवाते ` ईते | तत्रात्कर एव विधीयते वाजिनं तु करणाद्म्यते | यथियुननिितत्थवः, इति पहः पामथ्यो- हम्धत १<॥

~ -- ----------“* ~~ ~~ ~~~ - =-= ~ ~ कन कमि

१" उत्करं वाजिनमालदयति ' ° परिये पद्यु निधुञ्धीत ' इव्येवं खण्डदेदादिषूतः पाडः तत एतप्‌--या० २२५ 3

२.

१८५४ दष्टीकसहितशाबरमाष्यसमेते- [अ० ९पा० द६म्‌०३]

~ % .

कभ

ष्यासाद याते यूपे नियुज्ञनत।।१ तस्मादपि क्रियन्तरमिति॥ \९॥

विधेस्तु तच भावात्सहेदे यस्य शब्दस्तदथः स्पात्‌ ॥२०॥ सि०

तुशभ्दः पक्षं व्यावतयतति ना5ऽस।दूनान्तरं नियोजनान्तरं चेति कं तदि ्राढृतयोरासादनानियोजनय)गुणावे्े; तजेतदण्येते दष्ट कायके आसादननियोजने इति इतः कर्मस्य दषटत्वात्‌ आसा- द्नं समीपानयनमू तस्य दोमनिवृत्तदृएं प्रयोजनम्‌ नियोजनस्यापि पश्वनपगमः। एवं चेत्‌, तस्माद्गुणविधिरितरशेतरश कुतः विपेस्तत्र भावाद जस्ताद्नानेयजनविषेस्तन दृएत्वातु चोदकेन तत्र माप्षत्वाच्‌ सदेहे-तत्न गुणात्रिषेः कमान्तरामिति क्मन्तराविधानं युक्तम्‌ अन्नात्‌स्म हि ज्ञापनं विपे; ज्ञते चोद्केनाऽऽसादननियोजने। तस्प्रा्यस्य गुणस्य चोदकः $ब्दस्पद्‌ पतयीच्चारणं स्यात्‌ तस्माद्‌ गुण- विधिरिति अथ यदुक्तं) श्रुतिरेवं व्रिधायिका) त्वत्पक्षे तु वाक्य- मिते उच्यते यद्यापे वाक्य, तयाऽप्यसपीयस्यदृष्ानुमानकल्पना भविष्यत्त।ति | यावेप। केवरकस्य गुणस्य विधीयमानस्य, गुणस्प फमसदिपस्यति २०

सस्कारसामभ्य।द्भणसेयोगास्च २३

®

अथ यदुक्त, तह्णाग्रत्वादुत्करस्य; उपञशयत्वाच परिषेः, दए कृ।यं आसादननिसानने शक्येते कमिति अन्नोच्यते यथा दक्यत उत्करे पिष चाऽऽसादननियोजने ऋ, तया करिष्येते | पृथ्वग्रमुतकर करिष्याभः ¡ महृन्त्‌ परिम्‌ अदः पृथ्वग्रतया स्थविम्ना गुणेन सयागददासादननियाजनसस्क।रसापथ्यम भवि- ष्यति तस्मान्न कमान्तरमिति २१॥

विर्रतिषधात्किया प्रकरणे स्पात्‌ २२॥ अथ यदुक्तं, यथा सौत्रामणीभकरणे पर्म॑माजमास्रादनम्‌, एवि-.

> =-= "~ =-= (शन = ~ ~~ ~न कमभ

[ १९ ९० २६

[भ० १०पा०६अ०४] पीमांसादशने १८७५

® _ © ०, = = हापीति तत्परिहतंग्यम्‌ अत्रोर्यते सौत्रापणीपरकरणे विपतिषेषान वषयं दषटकायकमासादनं क्रतेम्‌ ¦ तेस्पात्कियापात्रमदषएटकायकं सोत्रा- मणीप्रकरणे स्यात नत्विह दृषएकायेकमश्चक्यम्‌ तस्माद्गु-

णावीषेः २२॥

( अत्निषयनप्रकरणे श्रूनानां दीक्षाहूतिमन्तराणा: पौमिकदीक्षाहुतिमन्त्रः समुच्च याधिकरणम्‌ |} || )

[४] षड्िर्द्षिपतीति तासां मन्त्रविक।रः श्रुति- योगात्‌ २२ पूण

अस्त्यप्निः, पयं विद्वान चिनुत इति तत्र दीक्षाहूतय प्राञतयो वह्न्य ¦ आक्रतिमर्धिं प्रय॒जं स्वाहा, मनो मेषामपनं प्रयुजं स्वाहा, चित्ते विज्ञातम प्रयज स्वाहा, वाचां विधृतिम्िं प्रयुजं स्वाहा, भ्रज।पतये मनवे स्तराहा, अश्रये शैदवानराय स्वाहा, इति ` प्रीढरट्टः तथा वंदररयः, आक्र्ये प्रयुजप्रये स्वाहा, मेषाय मनसेऽ प्रये स्वाद, दक्षायं तपसेऽ्ये स्वाहा, सरस्त्रतये पृष्णेऽ्रये स्वाहा) आपो देवीवृहतीरविन्वशंभुवो द्वापुथिरव उवेन्तारेकषे बृहस्पतिर्नो हविषा विधातु स्वाहा, विश्व देवस्य नेतुमतां वणीत सख्य विश्वे राय इषु ध्यसि दयुम्नं इणीत पुष्यसे स्वाहा, इति एताः प्रकृत्य समामनन्ति, षडू(मेदीक्षयताति तत्र संशयः; किं वेदानां प्रयागः, प्राकृतानां निद्रततिः अथवा समुच्चयः प्राकृतीं वकृतीनां चति कि प्राप्तम्‌ षड्भि्दीक्षयतोति तासां पाकृतीनामाहुनानां मन्त्रवि- कारः स्यात्‌ वेकतेमन्तेः पराकृता निवर्तेरन्‌ श्रतिसंयेगातुं परत्य हषश्चतिसयोगो वैकृनीनाम्‌ षड्‌ वैकृता मन्त्राः षट्‌शन्देन वृता गृह्यन्ते तस्मासाकरतानां वाधा सथरुचय इति २३॥

अग्याप्तात्त प्रधानस्य २४॥ सि

तुशब्दः पक्ष व्याचतयातः प्राक्रताना कध इति। बषः समनच्चयः कुतः संभवात्‌ यत्र हि प्राकृतवेटृतयोयुगपन्न संभवः तत्र बैकृतेन प्राकृतं वाध्यते समुचये द्या्टतिः स्यासधानस्योति यत्र

क-म ननन ~~ ^~

३९

१८७६ दष्टीकासहितश्चावरमाप्यसमेते- [अ०१ ०१०६७०४]

पुनरावृत्तिः श्रता कतेन्येव, तत्र नैष दोषो भवति, आष्त्तिः परप्नो- तीति इह चाऽधरत्तिः श्रूयते प्रधानस्य होषस्य, दादश जुहोतीति अतः सभवात्समुच्चय इति २४॥

आव्रृखा मन्कमं स्पात्‌ २५

नेतदस्ति, समुच्चय इति परत्य्ष्चतेवेतैथोदकपाप्ताः पराढृता ध्येरन्‌ अथ यदुक्तं, संमभव्रे सति वाधरित्तव्या हति अत्रोच्यते | नास्ति संभवः | कथम्‌ वैकृताः षड्‌ मन्त्रा अपरौ प्राङृतेषु होमेषु प्रत्यक्षेण श्रवणेन विधीयन्ते ते चेद्धोषा वेकरनेमेन्तरेमेवितन्यम्‌ | तस्मादाटर्या न्त्रक स्यातु | अतः प्राकृता वध्येरन्नत्रेति २५॥

अपिवा प्रतिमन्वत्ास्ाछनानामहानिः स्पाद्‌- न्यायश्च छृतेऽक्यासः २६

अपि बेति पक्षग्यारत्तिः प्रतिमन्त्रपाहुतयो भवन्ति अभ्याप्ताच्च द्रादश्चता परादा अपि मन्त्राञ्ोदरेन पाप्नाः। वेकरृता अपि श्रवणेन सवाङ्ग्राही प्रयोगवचन उभयान्‌ संगरृहाति सध्चयासंमरे वधविकर्पा, संभवति समुचय वपरे हि चोद्कपापिरपदनूयेत होमनिषटत्तो निष्कृष्ट येङृताः शरुशनते तेन द्येमश्ेदापतितस्ततो वैकृताश्च साधका इत्यध्यवसेयम्‌ ¦ दीक्षणे दिते वेदनाः श्रयन्ते, षट्मिद्‌क्तयतीति हामप्रयोगवचनस्तु प्रदानायान्‌ स्वाहाकारान्तान्‌ं सामथ्यन संनिहितान्‌ ग्रह्णाति। उभये प्राकृता वेकरताश्च सनिदहिताः। तस्मान्न विनिगमनायां देतुरस्ति, इमान्‌ गृहात, इपामेति। नच प्रथानाहत्तिरिद दोषा मवसीन्युत्तमेव तस्पालाकृतानां मन्त्राणाम- हानम्‌ अपि चान्यायः कृतेऽभ्यासः सन्दरकृता मन्त्राः पठटचन्ते | तेदींक्षिवः संपादयितव्य इति सकृत्सपादिते पेद क्षिते कृतेऽथ पनर भ्यासो न्याय्यः हस्पाद्‌'पे परादनानामहानपिति २६॥

~~ ~ ~----. --- --------~-------~- +

कामा =-= ~ कज 4 ^

२४ २९ ॥२६॥

+ जन

दति कविदधिकः पाठः! > टव्यवसयम्‌-पा०।

(ज १०पा०३अ ०६] मीमांसादशने | - १८७७

म, ता, पोवापर्यं चाश्यासे नोपपद्यते नेमित्तिकतात्‌ २७ अपिच पूापररब्दां भवतः | षद्‌ पुवाञ्जुहाति षड्त्तराज्जहो | वेकृतानां केवङानामभ्यस्यमानानां परवापरतोपपधते | नापत्तकत्वाद्‌ पूवानापत्त ह्यत्तरश्चब्दः, उत्तरनिमित्तश पूषश्ब्द ` तस्मादापि प्राकृतानापदानमिते २७

तत्पृथक्त्वं दशयति २८

इतश्च पश्यामो निहत्तिः, समुच्चय इति कुतः तासामाहूतीनां पृथ- क्त्वं दश्चेयति उभ्यीजेहाति, आशिकीश्ाऽऽध्वरिकौश्ेति यद्यमयेषां मन्त्राणां सरु्चयस्ततस्तषामारेक्रत्वाद। भ्वारेकत्वाच्च भवत्यष निरद्‌श्चः। इतरथा सवां एवाऽऽभिक्यो भवेयु; तत्र पृथक्वं नोपपयेत भवति

पृथक्त्वम्‌ तस्मादरानिवृत्तिः, समृच्चय इति २८ उाविशेषाद्यपदेशः स्यात्‌ २९॥

इतश्चानिष्रत्तिः, सम॒च्चय इति कुतः स्यपदेश्ञात्‌ व्यपदेशो

|

भवति अध्वरभ्य परवेमथाग्रः; उपाप्न ह्यतर्कम यदभ्निकभ) रा प्येमध्वरस्य, अथाप्ररिति व्यपदे श्च: सगुरचयेऽ१कर्पते, नासति विशेष तस्मात्सप्रच्चय इरे २९॥

( नेमित्तिके पुनराधान श्रुतदक्षिणया स्तामान्यविहितेकादेदक्षिणाया

नाध्‌।वेकरणम्‌ ^ ) [५] अग्न्योधेयस्य नेमित्तिकं गुणविकारे दक्षिणा- दानमधिकं स्याद्राक्यस्षयोगात्‌ ३० पू°

अम्ति पुनराधान; निमित्ते श्रयते माम्ययश्चःभरीकामानां पुनरा- दधीत | योऽग्रीनाधाय भाग्यज्या्निं पुत्रज्यार्निं वा जीयेत पुनरा- दर्धीतेति | तच्र श्रूयते, पुनरुत्स्यूतं बासो दक्षिणा, पुन रुर्खष्टोऽनदवा- निति तथा, आधाने दक्षिणा-एका देया षड्‌ देया द्रादत्च देयातु- . विंश्षतिर्दया; श्तं देयं सदस देयपपरिमितं देयमिति तत्र सशयः के पनराधानेऽगन्याधानद्‌क्षणानामानरत्तः, समृच्चयः अयागन्वा-

घेयदक्षिणानां निृत्तिरिति करं माप्ष्‌ अग्न्याधेयस्य नेमि-

जा [

,...~------~---~ --------~~-*"------ --~“--- ~ ----~~~--=-- "---

१७ २८॥ ९९

१८७८ इष्टौकासदितशाषरभाष्यसमेते- [०१ ०पा०१अ०९]

तिके पुनराधेये दक्षिणादानपपिकं स्यात्‌ प्राक़तीनामनिषत्तिः, सथुर्चंय शति कुतः एकस्मिन्‌ वाक्य उपय्यो दृश्यन्ते ऽभेथी- देदाति, अग्न्याषेयिकीथ पुनरापेयिकीशेति तस्मादनिद्टेत्तिः, सधुच्चयं इति ३०

शिष्टत्वाचतरासरां यथास्थानम्‌ ३१

इदं पदोत्तरं सत्रम्‌ कथं चोदकप्राप्तस्य प्रत्यक्षश्रतस्य समुच्चयो भविष्यति अत्रोच्यते शिषटत्वादितरासां, पराकृतीनां वचनप्रापाण्या- दययास्थानं तमृस्चथो भविष्यतीति प्रत्यक्षं ददं ्चासनम्‌ , आग्न्या- धयिक्रादच्वा पुनराधयिकीददातीति तस्मान्न वाधः प्राढृतीरनां समच्चय इति २१॥

विकारस्तवप्रकरण हि कम्थानि ३२॥ सि

तुश्चब्दः पक्षं व्यादतेयति, सम॒चचयः, विक्रार इति इतः छ।म्यं हयतत्पुनराघेयं श्रूयते ! तदसति प्राते प्रकरणे, आम्नानमवक- स्पते, सति यत्तत्रोच्यते वेदत, तत्माकृतं बाधत इत्यथे; काम्यो वा नैमित्तिको वाभ्यां नित्यपय विकृत्य निविश्चते यथा, अश््यापये गद्वदनभोजनं निवातशय्या चति, नि य॑ चय्यासनं भोजनं विक- रोति प्रत्यक्षं हि वकृतम्‌ आनुमानिकं प्राकृतम्‌ तस्मद्रञ्- तेन बाध्यते अथ यदुक्तं, वचनपरामाण्यात्पादरत्यो भविष्यन्तीति | अत्रोच्यते | ता उभयीदद्‌ातीति नात्र विधिविभक्तिरस्ति। वरेमानाप- देश्चोऽयम्‌ परमाणान्तरमादायायमयेः प्रापितः उभयीदैक्षिणा ददाति, अम्न्डापेयिकीः पोनराषेयिङीथ अग्न्यापेवेऽगन्याघेयिक्रीः, पनरा ३० २३१ | प्रकरणम हि ' पुनरुन्छष्टो ऽनद्वान्‌ ' इव्येतस्माद्राकयात्समुच्चयो गम्यते समू चयशाब्दामावात्‌ ननु ता उमयीददाति इति समुच्चयः श्रूयते उच्यते | अथेवादोऽयम्‌ अप्रकरणे हि काम्यानि इत्यस्य सूत्रावयवस्यायं म्रन्थः तदप्तति प्राकृते प्रकरणे पनरुन्सृष्ठाम्नानं यदि मवेत्ततो बाधेताऽऽधानदक्षिमाम्‌ | प्रकरणान्तरामावादृक्षिणान्तरामावाद्‌क्षिणान्तरत्वात्‌ सति त्वाधानप्रकरणाम्नाने

------------~^->----जतककरडननना +

~ -

~ -----------~-~-- ~~~ ---~~-----~ >~---~~---~- '---~----~--~

|) पि

पुनराधेयकीश्च--इति खण्डद्वादि परतः पाठ;

[म१६०१।०६अ०७] मौमांसाद्ने १८७९

पै ५नरभेयिकी; ¦ तदतदताुवादमात्र्‌ तसपा त्ातीनां नि. तिरति ३२॥

शङ्कते निदततेरुषयत्यं हि श्रपते २३ हतश्च प्राहृतानां निवृत्तिः इनः | नवया ङ्काद््चनात्‌, ्रङकनते 1६ [न्तरा गम्पते कथधू उभयत्वं श्रूयते यदरृतीदंदाति दक्षिणा उभस्प्रास्पि तेन दृक्षिणाः भत्ता भवन्ति | भनभस्थोऽपि भद्‌। यन्त, यत उभय्योऽपि मचा भवन्तीत्याह अगन्यापेयिकी ह्म्या- षेये, पुनरापेयिक्यः पुनरपेप तस्मात तीनां निद्ािरिति ॥३३॥ आग्रयण, उपदिष्टवापसतवत्पदतिणया प्रज्तान्वाहर्॑द्‌-

क्िणाया बावाधिकरणम्‌ )

| & | वाक्तवत्हं सामान्यात्‌ २४ सि°

आग्रयण भवात; हृताचाय यजमानस्यापर्‌(भव।यं नवानामेन्द्राम्नः, प्रणानामाकयः) सस्थः दवामाकरः, १श्वदेवः पयि च्य, धरावापु 1५८५ प्क्कपारु इत तज श्रयते वासो दक्षिणा, बत्सः प्रथमजो दाल्षणा, इति आस्ततु प्रप), भन्वाहाय। दक्षिणेति इह चोद्‌- केन प्राप्यत तदत्र संशयः | वातावरसमन्वा हयस्य निव्तकदुता चचतक।५।प१।।क आततम्‌ च।दकानुव्रहयाद्िरोधामाव।स्वानिवतङमिरि।

एव्‌ प्रत्त, ब्रूमः व।सावत्ल समन्यातु उक्तमधस्तादाप- नद्‌। क्षणाना पुनर 'नषवचरेति चश्चब्देनान्वादेश्चः क्रियते| अन्वद्षियस्य (नृत्तः कृतः कायक्तामान्पातु दक्षिणाका्ञन्म- ६।५; भ। इद तावत्सं तर्मन्‌ 4 दक्षिणाद्न्दृश्रवणात्‌ त- स्मान्न तुच; नटत्तारत। अआपतृतात्तर्‌(ववक्षया रवत ३२।१।२४।॥

( अग्रव वात्तवततयोः प्राङ्तन्वाहायवमायुष्टानप्रेकररमम्‌ ॥७॥ )

| | अथपततेसतद्धमा स्पानिमिंततास्यातिसंयो- ४[[त्‌॥ २५ [स9

ऋ-न ~ ~ ~~~ "~~~ ~ “~=

यद्नेमितिकं पनरत्धष्टापि विधीयते तत्पाङ्ृतं बाधमानमेव निविशते काम्वाच।$ऽ- त्मानम्‌ २३२ | ६६ ३४

तूुभस्याञपि--पा० यावापृथिवीयः--पा० निभित्ताढ्याभिरयोगदिति- दुश्चिणाकयेपरिक्रयनिमित्तकदक्षिणाशब्दपयोगादियर्थः

१८८० दष्टीकासदितश्चावर भाष्यसमेते- [अ०१०पा०६अ०९]

© ¢

तजेव वाससे वत्स सञ्चयः अन्वाहायंधरमांः; कतेव्या उतनेति। {क्क पराप्तम तावन्न्याय उच्यते कतस्था इति तेन(कवैव्या इति मन्यापह इपि

एद प्राप्त त्रृमः अवापत्तस्तद्धपा वत्सः स्यात्‌ तद्धमक चवासः, साधनवेञ्चेषनिबन्धना हि ते घपाः; नान्वाहायनिबन्धनाः तस्पाद्‌ न्यास्मन्नपि तत्कायापनने मावेतुपहन्ताौति कथ पुनवापोवत्सं तत्का- यः पन्ञमिति निमित्ततयाऽऽख्याय परिक्रयेण दक्षिणेति, तयाऽभि- संयोगो भवाति वासरा दक्षिणा, वत्सः प्रथमजो दक्षिणा, इति तस्मादरासोवत्स।वन्वादायषक। स्यातामिति ३५॥

( भाम्रयणे) अन्वाहायस्थानापन्नेऽम वतत प।काननृष्ठान।विकरणम्‌ ) | < |] दनि पाके(ऽथलक्षणः ३६ ° तत्रैव, वत्तः पभरथमज। द्‌{न्िणा, इति तनेतत्समधिगतं, अन्वाहाय- धम; कव्या इति। तदत्र संशयः वत्से पकः कर्मव्य उत नेति। ङि १६५ चोद्कानुग्रहाच्छकंपत्वास्च कपेन्य इपि एवं प्राप्त, त्रधः वत्सस्य दाने पाको करपैव्यः | अपो दि बत्सों वत्स एव्‌ वत्सश्च श्रयते, मांसम्‌ परिक्रपाय श्रूयते, पुरषसंर्क।राय तस्माचच।द्कः पाकं परापयाते। तद्यादे पाकः क्रियेत, अश्रुतः प्राणिवव आचारात्रद्धाऽवुष्टठीयत तस्मात्पाको कायः ३६ ( आभ्रयणे) अन्वाह्‌।चस्यानापतते वाति पाकाननुछान।धिकरणम्‌ )

| | पाकस्य चान्नक(रिततवात्‌ ३७ सनि

तमेव श्रयते, बास्तो दक्षिणा, इति तत्रायभये; समपिगतः अ- न्वाहावधमः कव्या इति अव पाकः कपव्यो नेति सञ्चयः अथ।पत्तेः कतव्य;

इति मप्तेः चरमः कतव्य; अन॒क्रारेतत्वादिति अन्नका- रितो हि पाकः। वास्त।ऽ्नमू तत्र पाकः शक्यते कतुम्‌ तस्मात्तत्र पाको कतेन्य इति २७

~~ ~~ += ---+------------~~ - -.~ ----------- ~~ --~~---~ ~~~ , ~ , --------, - --------------*---- ----*-- - - -- ---- --- ~+ ~~~, भनक |) री ~ 3

६१ ३६ २७।।

[अ०{०पा०३अ०११)] मीमांसादश्चरे | -१८८१

( आग्रयणे वापोदत्प्योर।भत्रारणाननुषानापिकररणम्‌ १० ) १० | तथाऽपिघ(रणस्प ३८ सि°

अग्रयणे श्रयते, बास दक्षिणा, वत्सः प्रथमजो दक्षिणाः शति तत्रायमथेः समधिगतः अन्वाह्‌(4 वम वासा बत्पे कर्तव्या इवि। अथायमयं; सांक्षपिकः फिमाभेष।रणे कतेन्यं, नेति ङि ताव- सर्षम्‌ अध।परेः कदव्यमि।त। एवं परापत ब्रूनः | तथाऽभिघःरणस्य किष अक्रियेति। अभि. घ(रणं ह्यन्व।ह[५ स्व्‌ादम्ने क्रिय स्वाद्मा द्योदनस्य परिक्रय उपक।त। दास्तसे वत्तं स्वादेम्ना प्रयोजनम्‌ तस्मात्तत्रा.

मिषारणं २१।।९।१ ६८ ( तिभ दु्तिणान्तगतगेप्व द्दश्चश्चतद्वट्यानिवेशापिकरणम्‌ ॥११॥ ) ठ्य (शि (मप) * + | | ३१ | द०य।१६।न५ संख्या तेषां गण- त्‌।स्स्यात्‌ ३९ पृ

=१।तष्ट भः, जथ) त्ष्ठामन स्वगेकामो यजेतेति तनेवमा- स्रावते, ग।ध(्वथ(्वतरश गद्‌भयाजवि वयश्च व्रीहयश्च यवपि. काश मापा तस्य द्वाद्‌य५य द्मा) इति तत्र सरवः | कि कैकस्य गव्‌दद्रव्यस्य द्वादृख्शतमुतकस्य द्रव्यस्य यदेकस्य, तदा किमनियम्‌। यस्य कर्५चित्‌) उत म:१।५।१्‌ अवव्‌।, सवरपाद्नीया र्था उपकनाघो तस्य ५दतनःपी तस्य) तद्‌। फिमिनियमो वस्म कस्यवितु, उ५ पल्रू+{ यद्‌। पूः तदा करिमनियमा यषा केषाविद्‌) उञ गव(मत्यपं पर( ८८

~ + ~~ - * ~-~~~ ~“ ~+ ~ ~ -~-~--- - + " "+ --*-~-----~--------------- ~

@^~----- ~~ ~ ^ -~~~--

६८ (| | 1) , 8 ~~: # दूतेगाप्रतद्चै {115 णततवातम्‌ +ङइ नलतावां 351 दृे१।पिच।१

शेषमूता गवादृषः | कथ्‌ तप्य नक्रतेसते स्तेरत्रीयाः। इत्वमिवायाऽऽह-- अयीतियते पड्दः पतनः प्रतेनछन ' ईति | तिद्दष्दितिह्ताा सतोत्राःथाणाम तत्र 5ऽह्--*अय पद्य गव्त्मना पिरद ' ईति | पादशः स्तेत्री.

0 [र ५. ~~ ----* , ----- =, , 4 ~ ~ ~) - "` श्नुः

निर्णीतायामिवि--द्चिणःयाभिति सेषः ४३१

८८८२ दष्टौकासषितश्राबरभाष्यसमेते- [ज० "पा०६य०१ १]

कि तादतपाप्तप्‌ द्रव्याणां विर्धीयमानानां सनिधो केषां द्व्या णाव | गदादोनाम्‌ | कृ विधीयमानानाम | दक्षिणासंबन्पे। संख्या समाञ्नाता, तस्य द्रदशश्चतं दक्षिणा, इति तेषां गवादीनापककस्य सख्या स्यात्‌ कुरः, गुणनः सरूपा विधायते, गवादन प्रघानतः। फथम्‌ नेव्माभसवन्धः प्रियमे, दर'दशङतं स्यादिति कथं तर्हि द्रादशश्चतं तस्येति एवं तम्य ग्रहणमये^द्धव्राति इतरथा तदनथकं बाऽलुवादा वास्यात्‌ एक्ढचतम।प प्रकृनायपक्षं लक्षणयाञनुत्रेत परषानसनिषो गुणः रिष्यमाणः प्रतिप्रधानं मिद्ेतति अस्ति चेतया संख्यया प्रयाजनम्‌ गवादीनि द्रव्याणि तत्संख्यानि कपै- ह्यानि तत्र गम्पते विषः | किपेनरेनरू करव्यं, क्रं नेति। यदेव द्रव्यं नतत्सरूपं स्यात्‌ तपति श्रतिर्बाध्यत ! तस्मादनकमे- तया सवद्धन्५ पित २९

समत्वात्‌ गृणानाभकस्य भ्रुतेस्यागात्‌ ४०

® क.

तुशब्दः पक्षं व्यावत्यति तस्य तस्य द्रादश्चश्षतमिति, नैतदेवम्‌ |

५०७ ~+. नमामम द्धि

यास्ता गवादिभिः स्तूयन्ते तस्माद्धवादस्वादनुद्‌ हरणम्‌ आ।ध्वथवेऽप दशे वाक्यं व्यम्‌ कृत्वा चिन्ता |

अथवोदाहरणमेवेदं, " तत्य दवदृशशतम्‌ ! इति यदि तस्य ' इति करतृविश-

धणं स्यादुपरवृत्तिविशेक(मनयेकमेव स्यात्‌ गवाद्रयस्तु यद्यप्यथेवाद्त्वेनो पयुक्त(-

स्तथाऽपि विप्रिवत॑मानास्त एव तस्यश्चन्धेन संबध्यन्ते तेनैकैकस्य गवादि द्रभ्यस्य

संख्यया बन्धः कृतः { च्छन्न गवादयः परामृदयन्ते प्राप्त्या तेषामेव

गुणमृता संख्या विधौयते ननु गवादिभिः सवने तषाम्‌ इति बहुवचनं प्र

भराति | उच्यते गवःद्याजत्र सख्यां प्रति प्रषानमृताः उदिरथमानस्य सला विवक्ष्यते अद्येव |

जथव। तन्त्रसेनन्धोऽय तस्येति तस्य द्वादशशतम्‌ इत्येवमपि संर्या गुभ- भृता द्रव्याणि प्रति, तस्यशब्दूप्तामथ्यात्‌ ३९

कनन --- ~> ---- ~ ~ "~~ ~ "~ ~~~ ----- --- --- -- -- ------ - ¬ ~~ “~~~ ----~ ~ ------ ---~- -~-----~--~--~--=---- -~--~----~-- ~--~~ 0

अनुदाह्रणमिति-~" गोश्चाश्व्वाश्वतरश्व- ` हइव्यादिना भाष्योदाहूतमन्यशेपस्वेन दक्षिणा. `विधायकतवासंमव।दनुदादरणमेय्थः करणम --पा० प्रदस्येवेति-( अन पार ) भत्रयन्यायेनेति शेषः

[न {०१०६९अ० ११] पीमांसादश्ने | १८८३

एकस्य कस्याचदूद्रादशशतं स्याद्‌ कुतः सपलताहुणानाप्‌ गषा- दयोऽपि टि दक्षिणःस॑दद्धाः सस्याऽपि। गव्रादीनां संख्या , विधीयते ¦ दक्षिणा तु सेख्यायिशिष्टा चोदयते, गवादयः कतः सख्याया दााक्षण्यनानामसबन्धे सत्यनियतसख्यानां गबादोनां द्ि- णासबन्धनाऽऽनथक्यमव सख्यायाः स्यात्‌ सस्येयप्तापानापिकर- ण्याश्च तच्छब्द्स्य बहुवचनं प्रसज्यत | गवादिषु, तस्य द्रादश्चशतभिति चैकवचनं स्यात्‌ ; तस्माद्यस्य कस्ययित्परिक्रयसाधनस्य द्रव्यस्य "बस्य सख्यायां कृतायामतत्सख्यः परिक्रयः कुतो भवति तस्माद कस्य सख्याः) नेकेकस्य एवमक्वचनश्रवणं युक्तरूपं भविष्यति

ननु लक्षणत्वात्तस्य शब्दस्याविवक्षितं वचनम्‌ उच्थते अवि. क्षितेऽपि वचने या सरूयाऽनूश्रते, तेन वचनेन भवितव्यम्‌ यथा खक्षणत्वेनाप्य॒च्यपाने ब्राह्मणजानीयां हन्तव्य इति, द्विवचनान्तेन निर्देशो भवति, ब्रह्मणी इन्तव्याविति आह नात्याख्यायामे- कम्पिन्‌ बहुवचनं भवाति वहुषु वेकदचनं भत्रति, त्वेकस्मिन्‌ बहुषु द्विवचनं भवति तेनात्र बहुव्रचनान्तेन निर्देशः, एकवचना- न्तेन वा दहूषु निर्देशो भवाति अन्रोच्यते। जात्याख्यायामेनदेवं भवति। तच्छब्दन निरमिधीयते | नदहिनव्याक्तव्रचन एषं

= नन -----

मप-वादुगुणानां-- परू द्रव्याणि प्रति कुतः वःक्मेद्पसङ्गात्‌ सङदुचचरितम्तम्यति &ठः) यद्‌ दक्षिणायां विधीयते, तं परति पर्वा विधीयते, ततो वाक्य्मदः | अथापि वःकंयमदमङ्गीकृत्य तच्छठटृम्य सख्या वियत) तथाऽपि दक्षिणायाः सृंद्पराऽनवगता, तां प्रति विधीयमानत्वात्‌ तेत्रैकैवम- यज्ञाङ्ग मृतम्‌ इति चेत्‌ तन्त्रपबन्धेऽपि गवादयः स्ानुगक्ता सख्यायाः द॒क्षिणा विधीयते|

अथ।पि द्षिणयाअनुरक्ता गवादयः संख्यया संबध्यन्ते, तत्र वाक्यभेदादयो ये दोषास्त इह पि तस्माद्वअदरयः प्या तच्छठ्दश्यति त्रयमपि दक्षिणां प्रति विधीयते तच्छन्दमामथ्ःचकनातीयम्य द्रुःयस्य परिच्छ।दका सख्या | यस्य कस्यविदप्यनुद्यमानेऽपि तच्छढरे तेषामिति वचनं प्रस्नाति तच्छढस्य प्रत्यप.

---~-~---~-----~------~--

जानना

$ प्रसज्येत गवादिषु तस्य--पा० भत्र म्न्धस्दुटित इति भाति (अज० ४्पौ. अभर सू० ११) |

१८८४ इष्टकासदहितश्चाषरभाष्यसमेते- [अ ०पा०६अ०११

भवति षस्पादेकस्य कस्यचित्सख्यति ४० यस्य वा संनिधाने स्यादाक्यतां द्यभि- संवन्धः ५१॥

१दं पदात्तरं सत्रम्‌ यदेकस्य संरूयासंवन्धः, तदाऽनियमः, य! कथित्‌, विरेषाश्रवणादिति। एवं प्रापे, त्रूपः। यस्य वा सनिघानं स्थात्‌ यस्य अब्दस्य संनिधाने सख्याश्चब्द उच्चरितः, साऽथः स- ख्याव्राश्चष्टः प्रतायत अनन्तरमुञ्चारतन गह सहकवाक्यता भवात कुतः अनन्तरसंवद्धं हि विशेषणं विन्नानं विचेष्ट शक्रोति हि व्यवहितम्‌ व्यवहिता गवादयो मापेः वाक्ये परक्रणाद्वकीयः। तस्प्रान्माषाः संख्यया संबध्यरान्नति ४१॥

असंयुक्त त॒ तुल्यवदितराभि विधीयन्ते तस्मा- त्सवाधिकारः स्यात्‌ ४२॥

तुशचब्दः पक्षं व्यावतंयात्‌ पापाः सख्यायुक्ता इति, नेतदेवम्‌ सवेव्यापिनी सख्या स्यात्‌ स्रै्गवाद्दापः सपाच्त | असयुक्ता केवछेमापेः संख्या तुर्यवदितरामिद्रव्यश्रातिमि्मापाः भ्रू षन्ते कथमू। तिरश्च माषाञेति) चशब्दन तिले; सहिता मापा इति गम्यते। गवादिधिः सहितानां गख्यासवन्धः चशन्दरश्रतिरथान्तरसवन्धमेषा- माह चशब्दशभ्रवणस्येतत्सापथ्यम्‌ ¦ यर्माचशब्द्‌ः पर उच्चायंते, तस्या- यन्तर संवन्ध श्रव्येवाऽऽह, वाक्मन यादे दहि वाक्येन स्यात्‌ पुरस्तादप्युश्चायमाण एतपर्य कूपत्‌ स्ख्यातु वाक्येन संबध्यते| रत्वाज्नात्याखूयामेति) तदपि रम्यते ४० यस्य वा संनिधाने-८ यस्य कस्यचिदिति) तच्रुतः माषा दि. णाया अनन्तरं विपरिवर्तन्ते एव ग्राह्याः गवाद्यस्तु विपरिषतेन्ते | व्यव- हितत्वात्‌ ४१ असंयुक्ता- स्प्तपादिनी सेख्या कुतः चश्ठदश्रवणात्‌ चशब्दो माषाणां परः श्रूयमाणो द्रव्यान्तरसहितान्मापःन्‌ गमयाति | यथा प्रकृतिप्रत्ययाथ" योभिक्ना्थयोरपि स्तोः पवप्रत्ययोचारणं प्रकरनेनस्मान्न किचत्प्रत्यायितं मवेत्‌, विशिष्टक्रमके वु प्रयाय्येत्‌ | एवमिद्‌ चरशव्दोऽपि परप्ताच्छयमागः श्ुत्येव स्वायं

[अ०१०९पा०दअ०११] मीमांसादने। १८८५

यदि पूवे चार्योऽवक्स्येत, चशब्दश्रवणपनर्थक्रं स्यात्‌ शा षुत्तर कारु सवध्यते सरूयासंबन्पे ऽभिनिष्ेत्ते तस्य द्वादशशतं चेति, अन्य एवावगम्यत, द्रादश्चशतमन्यच्च किचिदिति। तदन्यरिकाचि- दुस्चायते तस्पास्पूरं चणोगः, पश्च(रपंख्यासंबन्धः सम्थतराणि समानविभक्तीनि, दुबखो विविभक्ति

अपच, स्मानविभक्तोनि समथतराणि तेषां ह्याञ्चुतरा दत्तिः विङम्बिरा विवयक्तीनाम्‌ स्वरार्थं सपानवेभक्तीनि सपथवराणि प्रथमान्तानि भवान्ति परपदायं १एयन्तो विक्षिनष्ट तस्मातघपरुच्चि- तानि वेतरेतरयुक्ताने वा सख्येयानि सख्ययां संवध्यन्ते समाहारो वेषं सख्यया युक्तेः तस्मात्सवंः सख्या स्षपादायेतन्या किमेवं भावष्याते | सख्यासवन्ध काथद्रजिता भवष्यति बवानगपनयां हेत्वभावे यमेव संख्यासेवन्धो वजंयेत्‌, तत्रेव प्रत्ययो बाध्येत तस्मा- द्रवादिराक्षः सस्ययेतया वध्येतति ४२

अस्षयोगाद्विधिश्रतविकजाताधिकारः स्याच्छरत्या- कोपाः ४३॥

नैतदस्ति, स्वसपादनीया सेरूयाति असंयोगाद्विधिश्रुतौ, सवेस- पादने संबन्धो नास्ति श्रयते गचादिराश्चेः संख्या भवतीति

गवादराक्ेः चन्दन निदिश्यमे, यः सवनास्ना प्रतिनिर्दिश्येत गवा- दयस्तु शब्दनाक्ताः तेन ते सव्ना्ना परतिनिरद्श्महन्ति। चात्र

~~~ - *-=----“--~---- -~~-~-----~-+ ~

--..+ ----.~--------° ~ का

मरथाम्तरपेबन्धित्येन प्रतिपादयति | वक्यपेबन्पे हि पुरस्तादुच्चायमाण एवम कुयात्‌

अपि प्रथमाविमक्तप्रयुक्तानि गवादीनि स्वाथे एवोच्चायमाणानि सतामाना- धिकरण्यं प्रतिपद्यन्त विषक्तानि तु तस्यशचव्द्निदिष्ठानि व्यधिक्रणरक्षणया सबध्येरन्‌ | तस्मास्वरठदश्चतेः सामान।यिकरण्यास्च मिथः युक्तानां स्यायो

हति सवेत्तपादिनी ४२॥

एकेन द्रव्येण सर्य पचध्यते कुतः | सख्या दक्षिणां प्रति विधीयते, गव दृयस्तच्छन्दश्च | ततः किम्‌ ¦ त्यशब्दून प्रकृतस्बन्धः अत एकजातीयमेकर- तस्याविशिष्ठं ह्यं दक्षिणां प्रति विभरीयते। तेन द्वाद्शशतविरिष्टमेकनातिविशि-

१८८६ इष्टीकासहितश्चादरमाध्यसमेते- [अ० १०१०१५० ११1

गवादीनां माधान्यमित्युक्तम्‌ दाक्षिण्येन हि संख्या संबध्यत इति, सैरूयाविशेषणं सवेनामश्ब्दः सरूपं विशेष्टुमुपादी यते तमेकवंचनं विवक्षितयेव तत्रैषां नानाजातीयानां निरदिष्टानामन्यतभमेकं भतिर्निद शन सरूयाविशेषणयुपादीयते तसमान्नानाजातीयानां निदि नामेन स्यातु एकजातीय एव भवति तस्मात्‌, एकजाताधिकारा इति सूत्रितम्‌ किमेवं भविष्यति एवमेकश्चुतिने कोपिता भविष्यति हृतेरथा वाक्येन द्रव्यस्य भवन्ती परत्तिविशचेपमकुबठी, अपटटसिषिशेष- छर! पभकरणवरोन क्रतोः कल्पिता भविष्यति, तस्य क्रतोद्रादश्चश्तं दृशिणा, इति तर्मादेकनजार्तयस्य द्वाद श्चते दक्षिणेति ४२

शन्दरा्थश्चापि लोकवत्‌ ४४॥

[ ® ®

अपिच रोकव्रदेतदद्रषव्यम्‌ छोके हि निविशचेषिते सख्य. छब्द उच्चरिते, एकजातीये प्रत्ययो भवति कुतः अन्यथा व्यव्‌- हारानुपपत्तः असत्पेकस्मिन्‌ ज।तिगिभेषे, सवैजान्येः सह पराधसं- ख्या निष्ठा पराधेस्य चाबान्तरसख्याभिः सव्यवहारः क्रियते। येषामेकन फेनाचत्छवन्धस्मषां तमेकं स्वन्धिनपपक््य सस्या निवि- शते ततरेकः सवन्धी वक्तव्यः प्दरूनों वा ग्रहीतव्यः| अ्थद्रा अपदेत, उपादेयः टह्‌च प्रकृना नानाजातीयाः तेषापन्यतमः सख्यय। स्वद्धः स्पादेति ! यथा, श्तमाभ्यां दीयतामिति, एकजानी. यानां श्तं, मिन्नजातीयानाम्‌ यथा द्रभ् गुणः कमावयव इत्येव- मादीनाम्‌ ४४॥

सा पशनामृप्पत्तितां विभागात्‌ ४५

एकजातीयस्प सख्येत्यतत्समधिगनभ्‌ सा पञ्यूनायुत माषणा-

हमेकपख्यावि शिष्ट नियमेन ग्रहीतव्यम्‌ गवादुःनां वस्त्वन्तरमृतं विद्यते, यत्सवेनाम्ना प्रतिनििरयते तम्मात्मकरतानां गवादीनां प्रामशेः।

ननु विद्यत एव समुदायः मवत्वसो वस्तु तथाऽपि गवादीनां प्रमुदायशब्दे भव @ _ = = ~ ¢ ®= ~ (~ नोच्यते गवादिभ्यतिरेके नास्ति ख्व्दः, यः स्वेनाम्ना प्रतिनिद्दिषते ४६ ४४॥

~-------~--------------------------~-----~~-_--------~--~---~---~--------~-------~---- -- ----- --- --- ममी

नाम्रवृत्तिविश्येष--पा०

[०१ ग्पा०६म० १] मीमांसाद्ेे। १८८७

भिठि, अनियमे पराप उच्यते सा प्ुनापिति इतः उत्पचचिसी विभागत ओत्पत्निमेन विभागेन पक्वः संव्यवहःरेष सरूयायन्ते पञ्चभिरश्वैः करौतः, पञ्चवमिगःमिः ऋत इति व्रीह्यादीनामांस- सिकेन व्रेमागेन सेग्यदह्यरेषु संख्या सदत्थते निगदामिमाथा मनामिप्रायाव्‌। मवति दि भवाति पञ्चमिपपैः कीत इति। पच्च(भपपगिडक2। कुड ख.र'[मकरत भवात तत्र अ।दक्ादिभरनुचायमाणे; साकःङ्तषमेव वाक्धपप्रिपुणेमपममागमयेस्य कृस्थाचत्‌ अथ पाषाणामप्पोत्पन्तिकेन मिमामेन कस्माद्रिह परिक्रयो क्रियत इा१। अतरच्यदै ५८१२१ सतः पारेक्र4 विचेष उच्यते, द्राद- शश दक्षिणेति चद्रदण्यतं रवद्यारिवीजानां भतिलेन ऋत्वि जामवकटपते तिभः भका९५(न१वत) व्यापारतः फलतो वचनत इति ग्यापारतस्तावन्नं माप्वजन द्वादश्रश्चतं मतिः कभ कुबरणा हि कमकराः पादेकपप्वदछमन्त्‌ फलानु रूप५ नेव ज्ञायते वचनं तु भवो सत्यां परिभाणविभेषपर्‌ मवि यत्र हि पादिकमप्यहनं भ्यते, नसा दक्षिणा भवते दहै सा तस्मिन्‌ फषेणि दक्षं फ२।।१ स्ने द्राञन्येन षा परकार्ण दृच्लमदः कम कुत्‌, नव्रीह्येणां द्रादश्चश्रतेन परोत्साहितः। अ।ह्‌ यः कश्चिस्यां विदवस्थायां वीदर्णा द्रादश्शतेन भोत्सा- रते, तस्य कसा दक्षिणा मयेत्‌ नाति ब्रूमः दक्षकर्णा हि दक्षिणा दक्षश्च बभ या नाऽऽतमव्‌ करोते) नाप्त बरुकरणी | त्स्पाद्या नाऽऽद्धिपमवा,) नासः द्‌ कषिगा | आद्धितमवाया अ।धिक्य वचनस्य विष्यः आह्‌ ब्रीदिवं ज(नाम॑पि ददश्न्चत यां यावत बरमात्रां करोपि अत्रोस्यते | अपेक्षिकमिद्‌ वटं नाम एवे हि परुषः कचि. स्थाति बदधीयान्‌, केचित्पत्यवलछः ¦ तत्र यावद्‌ाश्चेतंमवं नासि, वाब दबङत। बरुवत्तरो द्याङ्ितेन भवदीत्याशितमवादृध्वं बरकरणप्‌

[क 7 1 1 0

^>

अथिज्प*

१८ दष्टौकासहितशाबर माष्यसमेते- [अ० ०८।०६अ५०६११ |

तस्मादारेतमवं यद्द्रव्यं, सा मृतिः, सा दिणा ततोऽधिकं दाक्षि णास सिद्ध्‌ वचनपामाण्याद्धवाति विदरृतो ऋतपेये वचनपापाण्पा दर्पवरखकरणपापे दक्षिणायाः; स्थने विषीौयते सोमचमसः अश्रयात्िध्याति परावस्तु सव पृरखूयवचकरणे समथा; तेपु सरत त्रीह्यादिबाजानि सख्यया समन्त्स्यन्त ४५

अनियमोऽवे4षात्‌ ४६॥

यदा पञ्चनां द्रादथय्त, तदाऽनियमः, गवादूनामन्पतमस्य कस्थः चिदुदर।द््शतमभर्‌ एवमानियम्‌ छघ मवेष्यापे परयोगमान्चुमावच | तत्रापिङारज्चास्ं मह्‌।विषय भविष्यप।ति ४६

भागिवाद्ा गग स्पात्‌ ४७॥ सिम

वा न्द्‌]ऽनिय५ व्यावतयापि गवां द्वादशशतं स्यात्‌ कुतः भागित्वातू्‌ भागवट५। [द मदमागाः मदत्युपकारे वपन्त इत्य ५; एवमृतिविज।पुपकारभू यस्त्वं १२ष्या१। ऋतजा चोपक।र, कन्य; महत्त {ह उपक।रे वपन्पे उपकृता चोपकरव्यमिति सद्‌। चारः ९१ सदाचार ऽनुग्ात। मवेष्यात, यदि मह्‌।भागानां भूयत संख्था द्यते गाचय मह्‌(मागाः तस्मात्तां दद्श्चशतभ्‌ अश्वा उपक(रकरतर। भवेयुः यद्मषां द्‌।नमतिग्रहतिक्रया पतिम ध्यरन्‌ कस्त।रम ददात नामवतद्तः + तगह ततात श्रता | ९१५त्‌ च, ना३व्‌ ।१५।०॥त ६।१। तस्माद्‌ द्वद श्खत्‌ यर्वा स्यात्‌ ॥४७॥

प्रत्ययति ४८ अतय गव| चर्य; कृतः | भरपयात्‌ ५८५ सपाद्नायशरुप यमानेषु परहतषु प्रनमेनेपाततं स्मथनाणपु (4 नावः भरपोवन्ते अत. स्ताः सख्यया स्षवध्यन्त तत पर्‌ः कचिद्‌ गपु स्ष- द्वास पुनरखवाद्यः स्वध्यनप | एकमा१,५ दि स्वदव्यः सच सब ९।१ ०२९१।&३ स्स्पा॥ ८८

कन ~ ~ --- ------- ----= - ००

४५ ४६९ ॥४०॥४८॥

पक्र गो<~~ पाण

[भ०{०१ा०३५०१२] #मांसादशन। १८८९

(+ |

[ट ज्ग२ननचि ४९॥

चङ्ग खरे १म५ दृ९यति पिः चिङ्गं भवति एवमाह सहसत दक्षिणाः, सदस्लं स्वौगीयाः) यावदस्य सदक्लरथात्तराधरा ग।गेवि प्रतिष्ठिता तावदस्मा्टोकादसय लोक इति, गाः भाप्घा दद्चयति तथा, तां वा एतां शबर समामनन्ति इडे रन्ते हव्ये काम्ये चन्द ज्योपिरदिति सरस्वति महि विशति, एता ते अधन्य नापानि देवेभ्यो मा सुकृप दताद्‌ति मवामेतान नामान सदस्र३५। दांक्षणामेव. पाह एतानि ते नम(नीति, यदि सा गः) एव्रमेतदव्‌कदते। तस्मा. दपि गां संख्येति ४९॥ ( उ१तिष्टभे द्वदश तरशकपाददत 1१1 (१३१ दनापिकेरणम्‌ १२॥ ) [१२] तत्र दन तभव परदनानां पृथक्तात्‌ ५० सिण ञयोतष्ट१ गवादयो दक्षिमा तनेषञयः समपिगतः गब २.ग््येति अयेद्‌।नी(भद्‌ संदिह्यते किः यश्य यावन्‌ मग अम्‌- जति; र्यमेव यजम्‌[नन विभज्य तस्य तावान्‌ कर्पायतब्यः,) उत १२षद्‌व विभज्यत इति| (ॐ ्राप्ुष्‌ अनियमः) विमज्याविमज्य वा दातेन्पम्‌ एत्‌।वद्ध्‌ श्रूपते दतिर्यमिति पिभन्याविमन्य बेति। तस्मादनियम ३१। एवं प्रात ब्रूभः। विमज्य द्‌तन्यभिति | दावन्यस्पेव तद्रूप, पच्छ. स्वपरिव्यागेन परस्वस्वापादनष्‌ तच्च यजप्‌।नेन स१५ कतज्यम | तस्बात्स्व मये स्पादाति यों यस्यां आमनति, तस्मा अनिदिष्ो सक्यते तन सवन्धपितुप्‌ तेन यप निर्दिशति दानममिनिततयति यजम।नेन द्‌(न निवपिदन्यम्‌ तस्म

४२३ | | त॑त्र दानं विभागेन हदमव्यत्तदविव्तायम्‌ ध्यित एतस्मिनिमगिऽनियमा- ` दय विचारा भविष्यन्ति ^ ऋत्विग्भ्यो दक्षिणां ददाति ` इति सरैविशषणविचिषशो द्द्‌।तिविरवा५ते | ऋत्विग्भ्य इति चदुथ्यन्तः शब्द्‌; चतुय्पतर तपरदाने | सेप्रदन क।रकम्‌ कारं क्रिधां प्रति गुणभूतम्‌ | तत्राविभञ्प दनं प्रप्निति विमाय. स्याचोदितत्वात्‌ उच्यते द्दतिरयम्‌ दद्‌तिश्च स्स्वततनिवृत्तिपरस्वतव(पाद्नूपम्‌ | तच्चैर ४२५७

१८९० दष्टाकगसदितश्रावर भाष्यसमेते- [अ ०१०१०३७० १२]

यजमाना विभज्य निदेद्‌ प्रदानानां पृथक्त्वात्‌ अस्ति बिभे शक्यः स्वेन मागन सवन्धः कपु तस्माद्रिमज्य दक्षिणा दात. व्यति ५० | पारिक्रया च्च ठ।कंवत्‌ ५१॥

आसति प्रिक्रयायं दानं, पममाजम्‌ परिक्रयाय भर्म भत्यन सह पणितन्यम्‌ याद्‌ पारदं भत्युच्यत, पारेषस्च विभ- जेत स्वाभिना सह्‌(पणिप्यते तत्न प्रेक्रय एव नाभविष्यत्‌ | यथा, कोके काषएटवाहममूतिम्पो यदयत) तेत्र काषट्वाहाः स््राभिना सह पणन्ते पेम्यः स्त्रामा वेमज्य नि।द्रति, इदं तभ्यमिद्‌ तम्प मिते तद्दद्या द्रएव्यभू तस्माप्रिमज्य दक्षिणा द्‌ातग्येति \.५१॥

वेग चपि द५य्‌/प॥ ५२॥

अपिच दद्य विभागं, यद्धेमागामेघ(यिनं मन्तमामनानिि। तुथां च्‌। विदववंद्‌ा पिमजतु, ६।ते हृप्णःजिनेन ववित्रास्प दक्षिणां ददात।(त तया, भर््रषञ्पर ददाति, अभ्निमुखःनेव पित॒न॒ भगाति। ब्रह्मणे ददाते, प्रखतेभ्य। ददाति भख दते ददाति मए ददाति। इविधान अगस्लमनञ्य अध्वयर्। ददा।ते। उद्वात्‌भ्। ददाति। अन्तः सद्‌ स्यास।नन्यां ययाश्रद्धु प्रासपकेभ्यो ददातत | एवं विभागदच- नमुपपद्यत तस्माद्रभञ्य द्‌ तन्यामत ५२॥

( जय ६।५ द्वाद तद ६०।य। अन दिप्मख्यानुरायेन विभ.ग(-

।१क२ण५ १३ ) | १३ | समं स्यद्शरुतितात्‌ ५६३॥ प”

उय।तए।५ समा म्नायत्‌, ग(धादवश्वादवतर ध।त ततरयमयः सम- पिगततः विभज्य दूातव्यानात ईद्‌मिदान्‌। साश्चयकम्‌ | २.५ विभाग उतत कमर्‌ प्प्म्यभू , उत्त छव्ददृतानति प्रातम्‌ : वो भागः स्यात्‌ , अश्चत्त्‌ाद्वेयपस्य यत वदषा श्रूयत, तेच समा विभागो भवतुमदेतं कयच्‌ एकसम स१ दातव्य ५।प्नोपि, यद्य. परस्म दातव्य मवाप तव यावत्यरम्‌ द्‌ यमानं नः सवि.

नके ५6 १,०८५१्‌ | सद्‌ तमद्‌ स्मन ङुल्य पर्त्यनेत्था तत्‌ त्याग ६३ कत भेत ददत; | तरमालातनस्यं दनम्‌ ॥९० ॥|११॥ १२॥ |

[भ०१०पा०६अ०१६] मीमांसादगने | १८९१

भज्यते, तावत्तस्पा एकम्मे दातव्यम्‌ अविशिष्र दातव्यम्‌ एवमे- केफस्मे तस्माद्रशेपाश्रवणारसमं देयापिति ५३ अपि वा कमवेषम्यात्‌ ५४ अपि वेति पक्षव्याषृददिः समं स्याद कमकत वैषम्ये भवेत्‌ वहु कमर करात्ति, तस्मे बह्वी भतिर्दीयते | तस्पात्कमानुरूप्येण वेषम्यामिति ५४

अतुल्याः स्युः परिक्रमे विषाख्या विधिश्रुती पर्कियान्न कमण्युपपयने दशेनाद्विशेषस्य नथाऽग्युदये ५९५ सि°

चैतदिति, कमकत वैषम्यमिति करं तहिं उपकारकृतम्‌ उपकारः शत्या चिङ्गायते तस्मारछृतित वषम्यम्‌ तेन, अत्रा; परिक्रये भवेयुः विषमा ह्यषामाख्या केचिदर्धिनः, केचित्ततीयिनः, केचित्पादिनः येषाम तेऽर्धिनः कथं तेषापत् भवति यदि तभ्या[ऽव दायत | एक, त्‌तय्नः, पादन इति दक्षाविाषश्रता समाख्यायन्ते | सा परिक्रयाःकभकरते पेपम्ये नोपपद्यते | पनरयं विशेषो दृश्यते ¦ अभ्युदय अभ्युदय इति) अभ्य॒द्यफटपर्‌ द्विफटं द्वादशाहं ब्रूमः

अध्वयुश्रृहपरतिं दीक्नायित्वा ब्रह्माणं दीक्षयति, तत उद्वातार, ततो होतारम्‌ ततस्तं प्रतिपरस्याता ठी यत्वाऽधनो दीक्षयति ब्राह्मणा- च्छसिनं ब्रह्मणः, भस्तोतारमुद्धातुः; मेत्रावरुणं होतुः | ततस्तं नेष्टा दीक्ष- यित्वा त॒तीथिनो दीक्षयति अग्नीधं ब्रह्मणः, परतिइतारपुद्रतुः,

अच्छावाकं दातुः ततस्तमुन्नेता दाक्षयित्ता पादिनमा दीक्षयति पोतारं ब्रह्मणः, स॒व्रदाण्यष्द्रातुः, ग्रावस्तुतं दोतुः। ततस्तमन्यो दीक्ष- यति, ब्रह्मचारी बाऽऽचायप्रेपिद इति ¦ अध्रैनः, तृतीयिनः, पादिन इति ददन्चादेऽनुबादः यदे भदत यथसपारूयपपीषामिपे भागास्ततां

"लः ~ , ~~~ - -----------~----------~ ~ --- *-- 1 १५७१ --~ -- -~-----------~ - ~--<-------------~ --- जि

सम॑ स्यादश्रतत्वादददि-परसक्ानुप्रसत्तन भग पाद्ल्कं ॥९६।[९४॥

1

तुतस्तमन्यां ब्राह्मण ति खण्डदवादेधतः पाटः

१८९२ इष्टीकासहितश्चाबर माष्यसमेवे- [अ० ०पा०६अ० ‡४।

दरादश्चाह दश्चनमृप्रपद्यत तस्मादध्याोदाभः समाख्याना्समास्याश्रु- तितं वेषभ्यं भवितुमर्हतीति ५५

( मूपन्ञकंकाहे, अ।पदोशेकषनुदक्षिणयाऽऽतिदेशिकङृतपनक्रतुदक्षिणाया | नाधाधकरणम्‌ १४॥ )

| १४ | तस्य पेनुरिति गवां प्ररतो विभक्तचो- दितववात्सामान्य। तद्विकारः स्पायथेष्टिगु- णशब्देन ५६ प°

हृद्‌ पामनन्ति, अथेप यवेहदेवाश्चटटदेव सवम्तस्य विश्वदत्यस्तो भ्रीया धनदक्षिणा, इहाति अत्र सदेहः किं षेनुगवां निक्रतिका, उत कृत्स्नाया दक्षिणाया इति तदं तावत्परीक्ष्यम्‌ परकृत विभक्तं दाक्षिण्ययुत समस्तमिति तत इद्‌ तच्च संहत्याधिकरणं क्रियते किं प्रृतो विभक्तं दाक्षिण्यं, घनुमवां निवर्तिका, उताविभक्तः इृत्स्नाया दीक्षणाया निवतिकेति। वि प्रापम्‌ तस्य धेनुरिति श्रयपाणे व्रृमः। घेुगेवां निवतिकेति

तत एतत्तावद्िचायते प्रकतौ विभक्तं दाक्षिण्वामिति। करिभिदं विभक्तमिति गवादीनापेकेकं द्रव्यं दक्षिणति कथम्‌ गोश्वाश्वश्वा ्वतरथ दक्षिणा, इति प्रकृता गवादामिद्‌क्षणाश्चन्द्‌ः प्रत्यक पारस. माप्यते निर्दिष्टा हि गवादयो तेषां समुदायः | चश्चब्दः सयुर्च- याथो भवाति, त॒ समुच्चयस्य निर्दश्कः परपदविश्षणाय तु समस्चयमरपादत्ते। यदि हिर्निदिशेत्‌, क्रयागुणः समुच्चयः सवध्यत। सथ्युस्चयः शोभनः, सयुचचयो द्रषटभ्य इति यथा भवेति, एवे) शोभनः द्रष्य इति वा भविष्यति |

९५९ | तस्य येनुरिति-विकृतिधिद्धचयै प्रकृतिं तावननिरूपयामः यदि गवादयः प्रवानमतास्तत्त एकद्रव्यनिवर्तिका घेन: अथ दक्षिणा, कृतस्य द्‌।क्िण्यस्य निव.

तिका पेनः। गवादयोऽत्र प्रधानभतास्तेऽत्र निर्दिदेयन्ते दक्षिणा तान्प्रति विधी यते शब्दः समद्ायाथ। मव्ति। सम्रच्चयनिर्दशक्र इति-कोऽभिप्रायः।

#

, 1 वि

अथ दक्षिणेति -ग्रधानभूता, तत इदष्यादारः

[अ०१०पा०६अ०१४ पीांसादर्शेम १८१३

तथा, ययेह सङ्ुच्चेययोः; षष्ठौ भवति, घवखदिरयाः सपुस्चय हति एवं धवः खदिरशचत्यत्राप्यभविष्यत्‌ ¦ तु भवतिं वस्मान्न चशब्दः समस्चयं निर्दिशति श्त्या निदिषटेन चेकवाक्यता न्याय्या, गवारिलक्िनेन सष्रदायेन तस्पात्‌ , गोदेक्षिणा, अश्वो दक्षिणा, इत्येवं स॑ बन्धः लक्षयित्वा हि गवादीस्तेषां दक्षिणात्वं सिधीयते। त्वच॒ गुणभूते प्रतिप्रधानं भिद्येत चशन्दशचेवं समार्थेता भविष्यति, गोदक्षिणा, अन्वश्च दक्षिणा, हति गोरह्वादिसरहितो गवादीनां वा समाहार इाति। यदा विभक्तं दाक्षिण्यं, तदा भाक्ता गौदाक्षण्पे | पुनर्विेषाये्चु चायते, धेनुं क्षणा, हात याऽस गोदंक्षणा सा पेनुरिति। अन्यासां दक्षिणानामविकारेण यथाप्रकृनिमावेन रोद्कानुग्रहो भविष्यति शब्द्‌ नैव गन्येष गुण उच्यत, येनुन्वं नाम गौरेव हि येनुनान्या यथे. षटिथुणश्न्देन सोयं निवेपोदति सूैसंवन्धं कुयाददरव्यस्येोति विव-

[क

क्षिते निधपणाश्रय एव प्रयोगः शब्देन निदिश्यत इति, सनिवंपणका-

क्ेकक्नन्न्नन ~ -------~----~~~ ~ , "~ - ~ - -------------~-*~ ~ ~ ~ ~ --~ ~ -----~ -~----------~--- ~ ~ '* ˆ` ` ~ "~ -- -~-------------~---~---~---------~- णि

शब्द।स्तावद्‌द्विपरकाराः केचिद्धाच्यं स्वप्रघानमाहुः, नोपप्तननत्वेन यथा, वक्षाविति वृक्षशल्दः स्वाथप्रघान उच्चायते कचिद्च्यमथमन्यत्रोपप्तजर्नामृतं तुव ते, स्वभ्रधानमृतम्‌ यथाऽत्रैव वृक्षाविति द्विवचनं प्ातिपदिकोपप्तननमत्मानं वीति | द्विवचनाथमेव नहाति एवं चशब्दः समुच्चयं बरुवन्नुपप्त गनत्वेन बवी- ति, स्वं प्राधान्येन तस्माद्यस्योपसननं चराब्दः सोऽत्र क्रियागुणाम्यां सबध्य- ते प्रधाने कायंसनपरत्ययात्सिद्धमिति ते गवादयः चशब्दः समुच्चयस्य पयायवचन, प्रमुचचयशाब्दः धान्येन निर्दिशति, नान्यत्र गुणमावेन | गवादयः स्वाथेस्य वक्त।रा यातकाः | कथम्‌ ¦ शब्दम्तावदरृष्टया श्क्त्याऽथममिधत्त, एव | नाद्यः | एव चशब्दः | कथम्‌ एकराक्तिकसपनात्‌ | अन्यथा शाब्दान्त- रस्य तद्मिधायिता, चशब्दस्य चोतकत्वामिति शाक्तद्वय स्यात्‌

|

जपि च- वृक्षशेन्दं उच्चरति वृक्षाय एव मनषि विपरिवतेते, नान्यप्तहितः (प्रकाशशबन्दोच्च।रणात्‌ ) उच्चरिते तु चशब्द इतरेतरयोगः प्रतीयते तैस्यार्थः।

आत्मानमिति-द्वित्वमिदलयथः एव' इद्यारभ्य कियांधिदूम्न्स्न्रुटित इति भावि घर तस्पेति-यच यस्मातप्रतीयते तत्तस्य वाच्यमिति नियमादिति शेषः

१८९४ दृष्टीकासदितकषाषरभाष्यसमेते- [स०१०पा०६अ०१४]

न~

त्पयोगादनेन निवंपणमन्देनेषटिको विध्यन्त नियम्यते एवमिहापि गोगणवचनेन प्रेनुशषब्देन गोदृक्षिणाविकारः क्रियते, नान्या दक्षिणा वेक्रियत इति ५६ सवस्य वा कतुसंयोगददेकतवं दक्षिणाथस्य गुणानां कार्येकत्वादर्थे विद्तौ शरुतिकतं स्यात्तस्मा- स्समवायाद्धि कर्मभिः ५४७ मिञ

वाशब्दः पक्षं व्य।वतयति। सवस्य क्रतुदाक्षिण्यस्य निवर्तिका धनारेति प्रतिज्ञायते तत्रतद्रण्यते समस्त द्‌।्िण्यपिति किमिदं समस्तं दाक्षिण्यापिति . पा्द्रग्य॑ दक्षिणाङन्दः संवध्यते, गोदेक्षिणा, अश्वो दक्षिणा, अदव्रतरो दक्षिणः, इति क्रथं तहिं! गवादयो दक्षि. णेति हि गबादीाद्द्य दक्षिणासंवन्धो विधीयते, ये गवादयस्ते दक्षिणेति तथाहि दस्षिणार्ब्दो गवादीनां दक्षिणासंवन्धविधानार्थ योगपद्रेन।न्तर्णीत संवन्ध मभिवदन्‌ वहूुगचनःन्तः स्यातु, गवादयो दक्षिणा इति यथा, अग्रीपोमां देवते प्राणापानावरमिसधमवतापिति। गुणवचनानां चब्दानापाश्रयता ेङ्कःपचनााने भवन्ति|

कथं तर्हिं दक्षिणप्रुदेर्य गवादय विधीयन्ते | का दक्षिणा गवादय इति। दक्षिणा नाम दक्षतेरन्साहकम॑णः दक्षिगा-उच्साहिक, इति एफः गुणः सच प्राधान्येन विवक्षितः तद्विशेषणत्वेन गवादयः। गुणवचनानां हन्दरनामाश्नयतं लिङ्खवचनाने भवन्ति, द्रस्यवचनानापाश्रित्तगुणवरोन | यथा, किष्वे देवा दूवतेति। का पुनदंक्षिणा | गौखाषधान्वतरयाति दक्षिगःश्न्दरो दाने संवध्यते)

गवादीन्‌मुदिरयमानानां विश्नपणमविवक्षितम्‌ तस्मादेकस्य, दृक्षिणाप्रबन्पः | उद्र्‌यमानप्राघान्यात्‌ | प्रःवान्य दरत्चत्वात्‌ ५६॥

इतरतरयुक्ता दक्षिणा प्रातवरधागत | कत | तस्यरास्रापय्यात्‌ | याद्‌ ग्वाद्‌ु- हिदय दक्षिणा विधीयते, सख्या द्लिणां प्रति वि्रीयते वःक्यभदभसङ्गत्‌ | यदि गवादयः प्रधानमतास्तथा एति तेषामिति प्राप्नाति ! गवादीनां प्राषान्येऽद- कल्पना प्राम्रोति अन्यत्र शेपमावाद्गवादीनाम्‌ दक्षिणाप्रा्ान्ये त्‌ नादृष्ठ.

~~~ ~~ -* ~~~“ ~ --~ -------- -- ------------ --- ----- --- - ------ --------------~-- --- ---~---*~------~---~-- "=-= = भजजनोमणकी

नान्यद्‌ क्षणा-पार

[न० १०१०२५० {९ भपांसादचेनं | १८९५

न्दिविगभ्यो दक्षिणां ददापीति) गवादयः। एको दि दुक्षिणानामयः, ऋत्वि जामानमनय्‌ सदच।ऽऽनतास्म भवन्ति, भूय आनमननार्था , नास्ति, गवादीनामपि युणानामकं काम दक्षिणाम्‌ यदा सभर्तं दाक्षिण्यं तद! पञ्चे मुव तस्मिन्‌ भा४०५्‌ धतु श्रतिभूता | साच प्रहतं कातममिनिततचति | क्रतुसंव।गन है श्रयत तस्य क्रत।५नु९(प्षणा, ३१ स्मन्यच सव चाोद्कपापुमानुमानिक निवप्ते तया समवायाद्धि कमा नकतजः स्वध्यन्त श्रतिभूतेया | आपं चञ्ब्दश्रत्या सपदाय गद्धन्वाभाते प्रतायत द्‌क्षणसव [ऽस्य वाक्येन श्रतिथध वाकव्वटयदी | तस्मास्पू+ चयोगः, पश्चदाक्िण।स्वन्पः। इतरतरथुक्ता द।क्षणात्वेन लवधपन्ते गवाद्‌- योऽय; तस्मात्द्त्लप्य कतुद्‌ःक्षण्यस्य [म4६६क। पेतुर ॥५७ च।द्नानामन्‌न्रव्‌। घ्नेन (नयमः स्यत्‌ ५८ यदु फ, यय॑युणरन्दनपि अनद्यते आप्रेयार्पाञ्चुयाजाप्नीषो- मायानां पराछृतानाः, पचनणतरानापत्यनेक्रत नां चोदनानां चिदेकं ५) यद्द्पी च।दन।ऽऽश्रतव तत्र १६५१) एकस्य कभगो पतं कम्‌ ४५९ गृह्।तापि | तेव कस्य प्रदत्ता सदद्‌ युक्ता लिङ्गन नियमः इद खव च्ुः गवादनामेकं दक्षिणा त्वभ्र्‌ तरम पनुः श्रपमूत। चदेकमाप्रान्‌ (नंवतयितुमदतीति॥५८॥ ( उभोति्मे भततिरकाद्नद्िचवा (ित्यप्रथागी वपोगतद्वद्द्चशत. स्याम्‌ १।पकरनब्‌ १९॥ ) |

| १५ | एक। परवत यनुप ५९॥ १५

यत्य समभ्भतद्र्दुस्त्य मा दकम (तदि जममद्गव्‌ पञ्च भा ३।१ अत्र दृह्‌; ९क प्च मव; कताम; ।क दरृत्स्नस्य

---- -, ~~~ -- ------ - ~~ ------ -

4 ऋत्वि दत५ ददात; हतं जत च्‌ मुजनचन्‌ञ4 द्तिमाङ्च) वद्‌। द्र उप्त भू.सतद्‌। ०५९५१ लिद्नप्५) तेव ल्मे | दह्‌ भद्‌ रम्या तस्माह्हुक्वनन मतितस्वम्‌ जदुपङ्गत्य क्षयां गतवन्वायतम।तू यद्‌] दु स्वनाषान्यन १६५१ गुणरत्द्‌ः) द्रस्य यद्धि तनन द्मे मवि- तञ्च गुण्य क्चनेन | तप्मदृवचनन्तं युक्तम्‌ ९७ | ९८

१८९१ दष्टीकासहितक्षाबरभाप्यसमेते- [अ० १०१।०३अ० ६]

करतुरा्िण्यस्य निवतिक।) उत गवामिति किं मरपिम्‌ | एकां पञ्चेति धेनुवतु यथा पनुः दृत्स्नस्य [नेवा त्का एवक। पत्र भवयुः। दक्षिणासबन्धां हि तासां प्रत्यक्षः श्रपते तेन ताः प्राकृतानां काय- मामानवेत्य।न्त प्रढरत्यवाऽऽनुभानिक्यां निवतन्त इ।१॥ ५९

( पायते प्ोमक्रय।५ विहितेन चेव।पिकग पुगवेन) प्राङृतततवक्रथ- द्र०मब।१॥वेकेरणम्‌ १६ )

हद्‌ ताषद्‌१५बससिप तिष्टतु अथाप्रकृरणान्तः प्रस्तूयत-- - | १६ | निवत्सश्च ९० ससि अस्ति साद्यस्क्रः साण्डस्िवत्सः सोमक्रयणः स्पधमानानामिति।

सन्ति क्रपायोनि द्रव्याणि चोद्कपाप्ताानि। अजया कणति, दिर- ण्येन ऋणाति) ऋषमेग ऋणाति) अश्वश्चफन ऋीण(ति, बासस। क्रीणाति, इत्यवभाद्‌।नि तत्र सश्रयः | ।त वत्त ऋषमस्पर निव- ९कः, अथवा सद्षां क्रयायाना द्रन्पाणामिति ; फिं भादू ऋषभस्य निवरक ६१ इतः पुंगवत्वाद्‌ भुगवलेन सामान्यन, परगबोऽक्त विध्यते कुत; पूंगवत्वम्‌ सणण्डव्रवगातु | तर(दुषमस्य निव- पक इति

एव प्राप्त, त्र; | जिवत्सश्च | क्रिम्‌ | कृत्प्नस्थ क्रय। यस्थ [नवतक ३।त प्रतपक्षः क्णातिना संवध्यते, तेन च।दकपराप्त निवत्याति | तस्पात््ृरस्नस्य क्रयायस्य निवत इति ६०

तथा ।<ज्ञस्दरनम्‌ ६१

पच्च दृः सङ्गः ९२८१।३१।14 ।उङ्घः भवा पएवनाद्‌ अपु रास्मन्‌ साद्यस्क्र, स्। ग; साभक्रयेण। ग्यहत्ता हयेषां स्पध।, इति। यादि सम९१ करयायस१ निवातका सरी गाः) दतः सैवैककिनी केन सह स्पर्धभ्यत इति इतरथा सवेस्थानिविकायां सवरप स्पध भवेतु ततजरास्यां वप्मानायां स्मधायं) ग्याटत्ता हयेषां रस्ञघ।) इति नापप्द्यत त्स्पाल्तर्स्व ।नवात्करात्‌ जरबत्पाअमप्‌ वत्समपनश्चतः। सोऽपि समस्य निवत्तक इति |

पी भिम 2 0 100 |

१९ (| ६०

[मम {०पा०६अ० १७] ममांसादश्ने | १८९७

एवं वा यदि त्रिबत्सः सवषां निवपकस्तद्‌ा तमपदाधमाना सा्यस्कान्तरे द्ीगवं। श्रयमाणा केवला स्यात्‌ तत्र, व्यात्ता श्चेषां स्पध, इति दश्यनमुपपयते इतरथा दहि केवलस्य ऋपमस्पापवबाधि. तार्‌ [तवत्त नतरव्यन्ता सव्रमव्यपातता स्पत तत्र व्याहता ` क्षिषां स्पधां, इति वचन नावक्रपते अतः दृत्स्नस्प क्रतुदाक्षिण्यस्व निववकाच्च"र्स ३८१ तमवमरन्तरागमिणीन्यायो मवनीत्वन्यया सूत्रं वण्यते इतश्च, ` एका पञ्च द्त्स्नस्य क्रतुद्‌ाक्षण्यस्य निवातकाः, निवत्सश्च तथा लिङ्कद्रनम्‌ एुवमेतत्दपानश्रु(पस्िवत्तोऽपि सवेस्य निवरषकः माञ्नोति तदेतदेसनथुपपत्स्यते > मावत हेवं स्पध) इति ६१ एकं तु शरुतिग्रतितात्स्थया गवां लिङ्गवि- पण सि° स्थतःदुपरेष्‌ | भदु्त्प्‌) एक पतच द्स्स्नस्य क्तुद(क्षिण्षस्य गच।१1१ पतने प्क ८१२) (नवतन्त्‌) पके गवा ।नवतन्त अन्वाद्या निवपन पक। देया, पश्च देया ३6 एष नियमः मात्या | इतः गोजिदिषटिवा सख्यया संबन्धात्‌ यद्‌तत्‌ पका ददत पथ ददतत | नवममिस्तबन्धः क्रियते) एकां दक्षिणां ददातत | कय त।६। एक। गाति ग।सबरन्धो हि प्ुर८१।द्व।।न्‌ अपच नोकेन्दूनं सद्‌ सरूप; मत्पन्षः स्वन्धः | मे ्ञ्दन्यव- धानात्पराशष। दाक्षणा दव्य्नं भः खन्दरथेव्‌ बुख्धा्या मवति इतरथा रक्षणा स्मात्‌) एकां सानदवाद्‌ चात तेन गां रछिङ्कविशनेषेणं सख्या मापु 1..दद्यते एव सवपन नटत्तावद्वाद्‌ानां वयाप्रदृति- भावे चद्क।युग्रहं म१्५त तस्मारका पश्च गवां निव करा ३१ ६२॥ ( जश्वमेषे विट्ताम्था पकासःस्म आाक्तान्वयुमागमातस्य बाध ) ५२२०५ ।। १७

| १७ | भका तथेति चेत्‌ ६३॥

कनन न= ----

११॥ ६२॥ |

3३९

१८९८ दष्टीकासदितञ्चाबरमाष्यसमेते- [अ० ०१०६अ०{७|

अन्वेये श्रयते, दिरण्मयों भाकारावध्वभवे द्द्‌।प्ीति | तनेष्‌।ऽयः सां शायकः कं पाका। द्खत्स्नस्य ऋतुदाप्षण्यस्मं नततेकावताध्व- येमागस्प नवत्कावातं | इतः स्ययः। द्‌ माक्द्ावत्यष पद्‌ ददा- ` तिना संबध्यते, ततः दत्स्नस्य कपुदाक्षि०्५२९१ निवतेकः अधाष्व- युणा, तद्‌ाऽध्वयुभागस्व कै प्राप्त्‌ दृतरस्नस्याति तनेतद०५ते) भाकाञ्चाविति ४य्द/ ददातिना संवध्यत्‌ इ१। कुतः एव्‌ दद्‌।तिसंब- न्ध विधाने श्रुतिरनुगृदीता अध्वयुण( सवन्य्‌ वाक्यम्‌

अपि पराकाञ्चाविति द्वितीया कार कमाक्तेः साम५।दवाऽऽरूपा- तेन संवध्यते, नाम्ना तस्मादृददातिना स्वन्वः | अध्व्लवन्पं चाध्वयु्चन्दात्षठय मरिष्यत त९१।द्‌पि दृद्‌।पिना सबन्धः; ददार लक्षयित्वा भाकाश; विधीयते तत्न शक्यो ददातिरध्वयुणा १४ टुम्‌ वाक्य 1 तदा मचत वे्चषणे सत्य।१ यादे द्दात रविशचिष्टः पदान्तरण स्वध्यते, अविष एव काय मरामोति प्रयुज्य

व्द्‌।तिमनृय भकार विधायते ' २०५५ ' दते विर्पीयते | कृतः | ¢ प्राकार) इति (हिरण्मयागेवोच्थते) नान्धद्रःधमय)) पनु यब्द्वत्‌ यद का शाध्वथतवन्पे। मवेत्तथ। सत्यन्त्‌ वकेयमेव्‌ स्थात्‌ वलम विवध | षा- ्व्थऽ>्वकचिदति | कारकविभकत्व श्रु्ञ १।२।२य।दद्‌/ पिन पजन्ध्‌ ब्रवीति | मध्वयुतनन्५ षष्ठयंभविष्यत्‌ |

अत्र ग्रन्थः | अपि ववैश्ेषणे सत्यपि यादे दद्ातिरतराशष्टः पदान्त रेण संबध्यते, अविष्ठ एव कयं भमो कोऽमिभायः | अस्मिन्वाक्ये द्द्‌।तिमनृदय प्रकयश} वियते ( एतस्यां ) द्द्‌ते५२पगमविवत्तितिम्‌ | वार्गयभे- दप्रसद्घात्‌ प्रयुज्धमानमपि ॥वरेपणमशकतः (१३५५ शिन कथम्‌ प्रघान- मृतोऽत्र ददाति: प्रषःनमृतस्य टिङ्घ्रू५मनियक्षितम्‌ उधम प्रत्यथः क्रियां

किः

विधत्ते | क्रिया पिधौयमाना कारकेविना मवति | कारकाणि स्वविदेषणे- विना भवन्ति | तस्माक्कियाकारकाणि क्रकविद्धेपणानि प्रत्ययन प१२्‌।मृ३५्ते | तत्न यः क्रियां प्रत्युदिर्यते प्रधानभूतः क्रियां भरति) नतु सत किधाङ्म्‌ | क्रियैव तद्‌य। तस्य प्रघानमूतस्य यद्धज्प्स्य तदनङ्गत्वात्कयायाः प्रलयेन पराम्‌ इयते तस्मायत्करियाय प्रा तिपदिकमुपाद्‌।यते, तस्य यद्लिङ्घप्तस्यं॒तद्धिवक्तितम्‌

0 = 0,

भवेत्‌--पा० ¦ कार्यपरा

~ - नर - -~ ^~ ~न ~ ~ ~ ०9

[भ० ०१।०६अ ७] पौमांसाद्ैने १८९९

मानमपि हि वित्तेषणमशक्ते विशेष्यं दिश्चिनष्टि | तस्पात्‌ योऽध्वरं युनक्ति, सोऽध्वयूरिहामिमेत; अनः कृत्स्नस्य क्रतुदाक्षिण्यस्य निव- ©

तेको भाकाश्चात्रिति ६३

अपि त्वयवाथव्वाद्विभक्तपररतिवाद्‌. गुणेरन्ताविकारः स्पात्‌ ६४ सिण

आपि त्विति पक्षव्यावृत्तिः दक्षिणावयवकारयार्यो प्राकाश्चो, कुत्स्नदक्षिणाक्रायाय। | विभक्ता हि तषां भागा अध्वस्व्रादानाम्‌ अयमध्व्यामागः, इपेऽन्येषापिति तस्पात्‌ , गुणदन्ता।वकारः स्याद्‌ फिपिदं गुणेदन्ताविकार इति गुणस्रेदन्ता गुणेदन्ता इदंभाव हृदन्ता गुणेदन्ताया विकारो गुणेदन्तातरिकारः अध्वरयामागस्य निवतकौ पाका कथमिव एकमिदं हि घाक्यप्‌ हिरण्पयौ प्राक्राञचो, इति नेयं प्रथमा नापि दक्षिणाघन्द्‌न संवन्धः यनद प्षणाक्रा्ये वर्तेयाताम्‌ का तदेषा | द्वितया ददातेनेव संवध्यते | तदेकं वाक्य, दिरण्मयो पराकाशचावध्वयेवे द्दात अध्वयुसप्दान- फन ददातिनेतयोः सबन्धः; तस्मात्तत्राध्वयुददात्िमाग नव्रतेयतः। यद्रा सदेविरश्षणावार्रा ददाततरपुतच। ववधायत्‌ दृष्टावलाद्ध्वचर सथानानस्यथान्‌ प्रत्यारूयास्यति

क्रियाङ्गत्वात्‌ प्रधानस्य तु विशेपमध्वयुनं विवक्षितम्‌ | तस्मात्कृत्ल विकारौ प्रका अध्वथुशव्दुम्त्ववयुत्यानुवाट्‌ इति ६६

कृत्खस्य दा क्षिण्यस्य निवतकी प्राकार कुतः यदि दाक्षिण्यमनृद्य प्रा का क्षौ विधीयेयातां, प्रकाशौ दक्षिणा, तौ चाघ्वयव इति | यथा ओदुम्बरः स्तोम चमसो दक्षिणा, ब्रह्मणे द्य; इति एकं चद्‌ वाक्ये, प्राकार।वध्वथवे ददाति हति प्राकान्ञाविति चयं प्रथमा यथा पमचमप्तः› इति। किं तर्हि दितीया | सा ( अध्वने) ददातिना सचघ्यते | एकताक्यत्वात्‌ अध्वयुप्ाकाशच- योरदद्‌।तिना सवने विधायते, ददातिमध्वयुवशिष्टमृदिर्य नापि ददातिम्‌- दिय, अध्वयु शठदस्थ ।वयत्यः ुव।दद्‌।षात्‌ , म्यवहितमबन्धाच | [क त्वध्वयुमेवोदि. ~

दति | तत्र चतुथ्यन्तोऽप्वयुः सप्रदानमूनः : प्राकारप्रातिपदिके द्वितीयान्तमध्वय प्रति गुणमावेन, तयोः प्रातिपदिकयोः स्न्धाचदु्धा म्यत इति |

१९०१ इष्टीकासदहितक्षाषरभाष्यसमेते- [भ०१०१ा०६४०१८]

अथ यदुक्तं, प्राकाश्चयोददातिसंवन्धो विधीयत इति तथा हि शतिरचेगृहीता मविष्यतीनि नासो वाक्यानर्पाक्षणी श्रुतिः असाति ददातिनाऽऽनन्त्ये नावकल्पते यदप्युच्यते, कारकाविभक्तिराख्या- तेन सबन्धयोग्योति | योग्यत्वं दरेनन वाध्यते टदयते त्वानन्तर्य पराकश्योारध्वयश्नब्देन यदप्युक्तं, तरम॑वन्य षषयमव्रिष्यदिति सत्यं प्रामाति ष्ठ, नतु तदमाव संवन्धो नास्त्यध्वयणा गम्यते हि वाक्येन | आद चतुर्धीशुतिरत्र या, सा वाक्यपपवापिष्यत हाति नाविधीयमाना बापितयन्सहने , कथे तद्यत्र त्सिने संप्रदाने श्रयत इति | सामथ्येप्ाप्तम्यानुवारेनःति त्मादुदापः उक्तं वा संवे- विशेषणविशिषट दानं विधौयत इति ¦ एवमन्पपः नद्यो यथाप्रकरनि- भावे चोदकानुग्रहो भविष्याति ` दस्पादध्वदमागस्य निदतेकी प्राकरा- शछाविति ६४॥

( उपहव्ये ऋतावपद्‌रिकः्दाक्षणने प्राकरतक्रतस्नकरनुदाक्निणाया नाघधिकरणम्‌ १८ | )

[१८] पेनृवचाश्वदक्षिणा ब्रह्मण इति पृरुषा- पनयो यथा दिरण्यस्प ६५; सिन

---~---~~~-~~~ ~~~ ~-- ~ ~ ~ ---- -~ -

ननु ददातिमनय प्राक्राशचां विधीधत दृ्युक्तम्‌ ¦ उच्यते अध्वयुपद्‌सामस्या- सदानन्त्येण योऽथः ग्रहीतन्या प्रकाङददात्याः स््रन्धा ग्रहीतव्यः | ननु त्येव क्रियया कारकाणि स्तवध्यन्त | तेन ददात्तना प्राकाङ्ञायोः संवन्ध मविष्य- ति उच्यते ¦ अविधीयमानत्वाददातव।कयसंबन् एव बलवान्‌ मवति विघीय- प्रानायां कारकाण्यद्धूतरक्तीनि भवन्ति ; तानि क्रियया सबध्यन्ते, कारकत्वात्‌ विधीयमानायां वु क्रियायां कारकाण्यनृद्धतरत्तीनि भरन्ति | तथा चाऽऽनन्त- येण यः सन्धो बाक्यलक्षणः प्रहीनव्वः; नं व्यवहितेन ददातिना अध्वयुप- पदेन स्यवधानाल्ाकाश्चयोः

नासो वाक्यानपेक्षणी श्रनिरित्यादिमन्धोऽनेन न्यःन नेयः | प्रघिद्धिदशैन बध्यत हृत्ययमप्यविधी यमानप्विन नेय ¡ तम्प दृच्मयुण सचन्घात्तद्ध्‌गस्थैव निवृत्तिः ' एकां गाम्‌ इत्येकरान्द्न्य गाशव्दून पचन ददातिना ! अनूद्य पानत्वादेव क्रियाया इत्येवव्‌ नयः ६४॥

सवविरोषणवेचिष्टद्‌ानं--पा० ¦ > प्रको विधीयते-पा०।

पि

[न०१०्पा०३म०१८] मीमासाद््ने १९०१

अस्त्युपहव्यः, उपहव्योऽनिरुक्तः तेनायिश्चस्यमानं याजयत्‌। अपि. एमा यज्ञः पञश्चदश्षस्तामो रथतरसामा, अश्वः शेता दक्षिणा उपहग्योऽ- निरुक्तः तेनामिक्चस्यपानं याजयेह उक्थ्या यत्नः सप्तदश्चस्तामा वहप्पष्रः, अश्वः उयावो स्क्परृन्टो दक्षिणा तत्र श्रयत, ह्यनिरुक्त,, ब्रह्मणे दय इत्ति तत्र सदह" ¡ किपश्रौ ब्रह्मभागस्य निवतेक उत श्गर्स्न्स्य क्रतुदराक्षिण्यस्याति ¦ किं प्राप्तप्‌ ब्रह्मभागस्य निवतेकः दृति ऊतः कत॒सबन्धात्‌, अव यवायर्वाद्विभक्तपरकतित्वाच्च गणदन्ता- विकारः स्यात्‌ सग्वत्‌। यथा, सरजषद्रत्रि ददाति, हत्यद्वातभागस्य निवतिका स्कृ) कृत्म्नस्य क्रतुदाक्षिण्यस्य ! एवमिहपावि |

एव्‌ प्रपते, वरूपः पनुवद्ऽदक्षिणा स्यात्‌ दृट्नस्य निवतिंकेति

कुतः | दक्षिणान्रब्दसबन्धात्‌ ¦ अश्वः इयावो सुक्पररारो दक्षिणा,

इति पत्यक्षश्रतेनाइेनाऽऽनमनं कनेव्यम्‌ एवं चेत्‌, आनुमानिकं

निवतितुमदति ननु कते सबन्धोऽस्य श्रयते, हानिरक्तः ब्रह्मणे

ˆ देय इति उच्यते ¦ एकेन वाक्येन देश्चपरप्तानां निषत्तिः दिती- येन वाक्येन निवृत्तो सत्यां परुषापनयः क्रियते यथा दिरण्यस्य,

सवं ब्रह्मण पारेहरताति तेस्मात्छतस्नस्य निवतकाऽउव हति ॥६५॥

एके त॒ कतसंयागा्खग्वत्तस्य टलिङ्कविशिषण ६६

अथ यदुक्त, एके अया निवतेन्ते, कतेसयागाद्धिङ्खाविशेषेण सम्ब- 1द्‌ाति | तत्परिहतेव्यम्‌ ६६

म्यौ ल= =-= -- ----- --~ -*“ ` --------------- ~क = कमन

द्वितीयमधिकरणं कृत्सस्य ततीयमपि कृखम्यव, लिङ्ग शङ।निव्यथ॑म।रम्यते धतुयेमपि तत्क्ृत्त्े विकारः, तद्न्ताविकारऽध्वयुमगे नियमाथः ६९ [११॥

विनित्रत्त- -प्० द्वितीयमिति घेनव्वाश्वदक्षिणा ' ( अ० १० पा अर १८ सन ६५ ) इलयधिकरणं छत्रस्य विकाराथेमारम्यत इत्यथः ततीयमिति--' तथा शोमच-

(अ० १० पा० अ० १९०६८} इत्यपिक्रणमपि कृत्ल्विकाराथमेवाधिकाराङ्ायाऽऽ- रभ्यत इत्यथः चदुथेमर्पति--' यजुयुक्ते तध्वर्याः इयधिकरणमपि (अ १० पा०्ञ्भर २१ स॒० ७“ ) कृलविष्ठाराथं एव दक्षिणपुनःधवणे सति इृत््ञा्वयुभागविकारापवादतयाऽष्वयुंमा- शमत्रे नियमाथेमारग्वमित्यथः

१९०२ दष्टीकासहितशावरमाष्यसमेते- [म० १०१।०१अ० १९]

अपिवा तदधिकाराद्धिरण्यवद्विकारः स्यात्‌ ६७ आपि वेति पक्षव्याष्तिः तदधिकारात्‌ , दक्षिणापिकारातु दक्षिणश्चन्देन दक्षिणापधिृत्याङवसंबन्पः छतः तस्माल्टत्स्नदक्षि- - णाविकारोऽश्वः अता दिरण्यवद्‌व्र भवाति, स्वत्‌ ६७ ( ऋतपेये विहितप्तोमचपरप्दक्षिणया प्रा कृतछृत्प्नक्रतुदक्षिणाया बाधाधिकरणम्‌ १९ )

| १९] तथा सोमचमसः ६८ पण

क्रनपेय श्रयते, आदुम्बरः सोापचपसो दक्षिणा प्रियाय सगो- ` भ्राय ब्रह्मणे देय इति तत्र सदेहः रकि ब्रह्मभागस्य निवतेकः सोपरचमसः, उत ठृत्स्नस्य क्रतुदाक्षिण्वस्य | किं प्राप्रम्‌ तथा सोप. चमसः स्यात्‌ यथा, स्रग्‌ उद्रात्रे तद्धागस्य निवपिका, उद्रतसंयो- गात्‌ एवं ब्रह्मसंयागट्रद्यभागस्य निवऽकः सोमचमसः || ६८

सवविकारा वा करत्वं प्रात्तिषधात्वशूनाम्‌ ६९ [स

(कव

वाशब्दः पक्ष व्यावतेयाति, ब्रह्मभागस्य निवतेकः | किं तहिं | कृत्स्नस्य क्रतुदाक्षिण्यस्य कथमवगम्यत पशप्रतिषेधानुत्रादात्‌

५५ ¢

एवमाम्नायते) ऋनं वे सोपोऽनृनं पश्वो यत्पञून्‌ दथयात्सोऽनुतं कुयात्‌ , ओंदुम्बरः सोमचपसो दाक्षणा, इति प््युद्रानमपो्र सोमचमसो विधी. यते | यः पद्ून्‌ दयः त्तम्यष्‌ दोषो भवेत्‌ ¦ एतस्मान्न पञश्चवो दातव्या इति वक्तव्ये तपवायभक्तं मन्यपानः, सोपचपसो दक्षिणा, इत्याह | सोपचपसदाःन पश्चवो दयन्न इति गम्यते | तदेतरं ङृत्स्रप्य निव- सकोऽवकसयते बद्यदानस्य निवप्क्े सत-न्येभ्यः पश्वो दीगेरन्‌ | तस्पात्करःखलस्य निवतेक इवि | ६९ बरह्मदानेऽविरिष्रमिति चैत्‌ ७०॥

हति यत्पहयापे। पन्ुदानयिप्रनिषेवात्छरन्स्तस्य क्रतुदाक्षिण्यस्य निब. तैक इति ब्रह्मदानऽप्यच्दवद्रप) ब्रह्मणं सामचमसो देयः यः पश्यन्‌ ददाट्रदःण, इते गम्थरमे | तम्यान्नं [यागनः इत्सस्येव क्रतु-

क्क ------- ~

१६७ ६८ ९९

ट्‌ दात ब्रह्मणम-पा०।

[भ५ ०१्‌।०२अ०१ ९] मामसदद्शन। १९०३

® © ~^ ® = न, (५

द्।क्िण्यस्य निवतके पञ्ुपत्तिपेदुवादाऽवकखपे ब्रह्मणं दनेऽपि तदु पपद्यत ईपि ७०

3 = 0 | र्‌ =

उत्तम्य कत्वथतलावतावद्धत्य्‌ कर्थ रदवं मम्‌, (ज्‌ न्‌ क्षण प्र५,(जनमथधः द्‌।क्षमाल साद्‌ ७३

चतद्‌स्ति, ब्रह्मभागस्य निवनकः; समचमसत ३५ कंस्य क्रतुदाक्षण्पस्य निवतेक्रः स्पात्‌ ¦ अक सामचनसस्य उत्समरस कत्वथः स्यात्‌ दक्षिणाशब्दन दि सेवध्यते) समचपसा दत्तिणा, इति। प्रकृत।यकको. गाद्‌ षणा उक्तमपेरद, गवादीनां समद्‌. ये दृक्षिण। ब्द इते तदेवं साभचमसदानन परत्तपिद्धपु पञ्युपु यदि ब्रह्मद्‌।नेऽप्यतद्‌वि(९४।५१ इृत्वाञन्य भ्यः पश्वा दवरन्‌, मतिषिद्धः क्रियेत य। दि ब्रह्मभागोनमसा दक्षिणा दृ्निणावयवो हिसः। द्क्षिणावयव्‌ दृल्ञिणार्न्द्‌ः निरिद्यमाना गमः स्यात्‌ नच विय. मने भस्य गाग उपादीयते सामचभतस्य भयाजनं दद्विमानि- दातः स्वपागृत्वजापानपन भयाननं दृह्ञिणानां) नव्रह्मद्‌नमू तस्पाल्टरत्लन्य ऋपद्‌[क्षण्धस्य नवतक स।मचमस्त ६।त१॥ ७१॥ | ( प्वाधिकरणपृबीतरपक्षयो; प्रथ जनतिप्‌।द्नमू ) यादे तु बह्मगस्तदृं त्कारः स्पात्‌ ७२॥

[,च प्‌ र्दे वा प्रुष।पनयात्।स। क्रतुभरधानवात्‌ ७३॥

भय(जनसृब्रदयनिदभ्‌ यादे तु ब्रह्यम।गस्य निवषकः सोमचमतसः, तेत ब्रह्मभागाना सा दक्षिणा एतेन पिकरेगान्या दू^येरन्‌, यथा पूवैः पक्षः यथा सिद्धान्वः, तया 6५ निवप॑ते | तस्मन्‌ निब. ततत) ततः पुरुषापनयः क्रियते, स॒ ब्रह्मण ६५ शते तःसां दक्षिण नां क्रतुमधानत्यव भवाति सैसिमानमनेन दि ततु; क्िष्षति, ब्रह्मानत्या केवलया सोपचत्तन सा सवरानतिः कृतेति नान्य. ` चन दौयत्त | एततसयाजनं भवस्व पक्ता योपम वामिति ७२ ७२ |

कधन >^, 9- ~ ----- - ~^ -----~-------~ ~+ -----~ "~~ ------ 7" ~~ ~ ^ ^ ~ ~ `" ------- ~ "~ ~~~)

७० || | ७२ ७३॥

[र ०५०८०००५ 9००० ~ + ------------------~-~-~------- नमकक

द्क्षिणानित्रुतिः--पान

१९०४ इष्टीकासहित्चाबरमाप्यसमेतै- [अ १०१।०६अ०२ ६]

( अयवा-ऋतपेये तोमचमतेन छत्लक्रुदाकिणावाः पुरुषान्तरस्य निर त्यधिकरणम्‌ २० )

एववा- |२०| यदिं तु बह्मणस्तदूनं तद्विकारः स्पात्‌ ७२॥ पूण

"ॐ ने

ऋतपेये श्रयते, आं दम्बर; सोपचमसो दक्षिणा प्रियाय सगोत्रा ब्रह्मभे देय इति तत्रैषोऽथः सांशयिकः 15 ब्रह्ममागेनानं दतन्य- प्रत सोमचमप्त एव केवलो द्‌।तन्य इति ननु सोपमचमसो दक्षिणत्येष संबन्ध इत्युक्तम्‌ तत्रोच्यते सपचमस ब्रह्मण इत्यव स्वन्ध हृति करत्वा चिन्ता | यद्य; ब्रह्मणः सोमचमपसत इति सवन्धों विवक्षितः) सामचपरसन बरह्ममागो निवितः। अवचिष्टं दातञ५ तदूनो रिकार; स्य।दित ७२॥

सर्वं वा पुरुष्‌(पनयत्तासां कतुभधानतवात्‌ ७३ ति° सव॑ वा स।पचमतन निवर्त कुषः स।मचप्तसा दक्षिणा

षि

ह्येप सबन्धः प्रत्यक्षः तेन निवतिते सस्मिन्‌ दाक्षिण्ये पुरषाप-

नय एव क्रियत तासां करतुपधानत्वातु दक्षिणानां सामचमपतो यः तुद किण, करपुद्‌ाक्षिणथं निवतयतः (त ७३ ( वाजपेये श्रतेन यजु धुक्तरयना०१4।२। या दिम.गान्तरस्यानिवरृ्ध- धकरणम्‌ २१ ॥) [ २१ | यजुथुकते वध्वाद्क्निणा विकारः स्पात्‌ ७४ पृ अस्ति वाजपेयः तद्‌ समाम्नायते, यजयत्तः रथमघ्वभव दर्‌

तीति तत्रायमर्थः सांचयिकः। रिः यजुयंक्तोऽधरद(मागस्य निवरतः, किं भागे नियम इति। कि प्राप्तम्‌ यजुभुक्ते दक्षिणा स्वघ्वयावकारः स्यात्‌ तुशब्दः सशयग्याद्ययः। न॒ खलु संश्रयोऽस्ति। यजुयृक्तं रथमध्वरयवे ददाति, नान्यादेति गम्यत्त रथोऽध्वरयुभाम निबत्य॑ कृता्थोऽवच्िष्टानां चोदक्मप्षानां निस शक्रोति कपु नेवम- मिसेबन्धः करियते, यजुथुकतं रथ॑ वाजपेये ददातीति. येन क्रतुसंयोगो

[भ० १०१०१०२१ मौमासादरभने | १९०५

गम्यते इतः प्रहृतो हि वाजपेयः अध्वयुः पुनवाक्येन श्रूयते [9

वाकं पुनः प्रकरणाद्वरखीयः तस्पादध्वयंभागस्य निवतका रय इति ५४

अपिवा श्ुतिूततास्सव।सां तस्य भागो निंयम्पते ७५ सि°

आपि वेति पक्षव्याष्रात्तः श्रतिमभूना हि सर्वं रथाः सामान्येनं

` वचनेन, सप्र सप्दश्कानि ददातीति | सपद रथाः, सप्चदन्च निष्काः, सप्तदश दास्यः; सप्दव् युग्मानि) सप्तद गवां श्चतानि, भ्यसो बय. स्यश्च सष्ठदश्, इाप। तेनाेश्पण पप्दश्च रथाः सर्वषां पराप्ता विभ- त.५।ः तेत्र ज्ञायते कस्य को रथः तत्राध्वरयायेजु युक्तः पक्षे पाठ स॒ नियम्यते यजुयुक्तमध्वयतरे ददाति, नान्प॑, चान्यस्मै एवम्‌, क्गमयुक्तं दानः नान्य) चान्यर्म सामाभियुंक्तमुदरातर ` नान्यं) चान्यस५। तत्र पक्षि विधानाय यनुरक्तग्रद्णं, नध्वर्यो- भान्‌ [नव्त्‌।यतुषुःसदत्‌ तस्वार्नएत्। चदकानुग्रह। भवष्यति

| (षि)

तस्माद्ध्वरयामाग रथ र्यम्पत्‌) तद्धाम नवतयत।तं ७५॥

इ।ते श्र) थबरस्वापिविरचिते मीरपांसामाष्ये दशमाध्यायस्य तृतत।यः पादः

9 भा ~ -- [

७४ ७५ |

&\

हति श्रीमहकृमारिटविरविताथां ममांतरामाव्यग्वास्व्ायां दुप्टौकायां द्शमाध्यायस्य तृतीयः पाद्‌;

०, ~~~ --- '

सप्तदश वयो वयघ्यश्व--इति खण्डदेवधृतः पाठः २२५

१९०६ इष्टकासदितशाबरभाष्यसमेते- [अ०१०पा०४अ० १]

अथ दर्माध्यायस्य चतुथः पादः

( नक्षत्रष्टयदावप।दष्टरूपह्‌।मा।द.मः।। तद्‌ कानां नारष्हमाद्‌नां चधा भावावक्रणम्‌

| | प्ररूतिटिङ्गास्तयोगाकग॑सस्कारं विरूताप- पिके स्यात्‌॥ १॥ सि°

>)

अर्त्यप्निः, एवं विद्रानभ्चिं चिनुत इति तत्र नक्षरेष्टिः, अप्पे ®

ततकाभ्यः पुराडासचमष्टाक्पार्‌ नेवपतु साञत्र जुहदाते। अग्नये स्वा- हा, छृत्तिकाभ्यः स्वाह; अम्बायं स्वाहा, नितट्न्ये स्वाहा, अञ्- यन्त्पं स्वाहा) भघयन्त्ये स्वाहा, वपेयन्त्ये स्वाहा, चुपुणिकापे स्व।हा, शते सन्ति तु परता नारिषटहोषाः) नान्‌ दाम।ञ्जुहेणीति तन संशयः [क नािहटह्मानां निद्रः; अयव्‌ाऽनिदृत्तिः, समुच्चय इति तया इने श्रूयते, सहितोप्णीपा सादित वसना नव्‌ाता ऋत्विजः भचरन्पी(प अस्ति षतो, निब

मनुष्याणा पाचानवीतं पितृणा, उपरतं देवानाम्‌, उपन्पयते देव- रक्ष्पममव तत्डुरत इ।त ०।६द च।द्केन प्रापम्‌ तन संश्चयः किप्युप- वातस्य निदात्तः, उत।(नटात्तः) समुचय ३।त। तथ। पटच षडह श्रयते, भव्वाचयत्‌) 1 १।त१। जातत ५०; प्या वरत्‌ ब्रह्मणस्य, यवागू राजन्यस्य, आक्ष( वेदयस्याते तदिह चोदकेन प्राप्त तत्र

संशयः तस्य निदत्त, उतानि्टत्तिः) समुच्चय इति भाप्तमू तस्य [नषत्त(रति | प्रत्यक्षता उपद्‌।माद्‌यथ्ादकमा-

~~--~

^ ~ यै

निव॑।ता कऋदिविज इ्यतदमु{1ह्‌\० कथम्‌ उवातिदम उपवीत।मावात्‌। प्रत्यतेण, च। द्वेन ज्याति्म उपवीतम्‌ तसकरृतिश्च इनो दशपृणै- माप्तभरकततिकः | जनवक्यात्तदङ्गपु ) ३त न्यायात नादि | प्रवाने ह्यतमपन- ्गेण्वथ।त्करियत। समवति चात्र प्रधान एव निवतिम्‌ तस्मा द्धिनतेषयत्वानि- त।त।५त१।त२।ग्धव्‌र्‌धा एवमुदाहुरमपपह्‌। माय ( तदुरह्रणध्‌ ) ननृपहामाना

1 = ~

सोऽनु जुद््‌ति-पा० (अ० पा० अ० ९२० १८) भिन्नविषयत्वा- दिति--ओपदे्निकस्य निदीतस्य श्येनरूपप्रधानविपयत्वः 7, रेष्टिष्ोपवीतस्य चाष्यतिदेश्चिषत्य

न, (4 _

दृश्चणीयादिर्पाङ्गविषयल्वादेकविषयत्वाभवादुपवीतनिर्वातयोरविसोधाभावेन न्यवस्थवेश्याश्यः।

[भ०१०वा०४०१] पामासादशने। ` १९०७

प्रानानुमानिकानां निवतेका इति ! अपि प्रकृविलिङ्संयोगो मवति, जुहाति, निवीताः प्रचरन्ति, अ।रयेदेति | यथा छरमय॑ बर्हिमेववीति शराः ङुशाननिवतेयन्ति एवं प्रापे, व्रूमः अनिरात्तिः, सपचय इति कृतः प्रृतिि- . द्ध संयागातु प्राकृतेन लिङ्खन कायण सयोग एषपुपहोपादीनां नास्ति हि पत्यक्षःशेनन वा भवति यथा, नैव!रथरुरिति। अभावे वधानेन वा भवाति यथा, जहषा चा प्ति वारभवति, यर . प्यः षडहः; संतिष्ठते वहु वदेन्नान्यं पच्छन्नान्यस्मे पतिन्नूयात्‌ , मध्वाश्चयत्‌, धृतं वा) इति! बिकारंण वा यथा, नक्रुनश्चरनंखाव-

किक ` प्प, ~ = ~ ~+ + ~ ------------

प्रत्यक्षविधानाच्वोदक एव नास्ति नक्षतरष्टौ यथा गृहमधीयस्याऽऽज्यभागयोः ्रत्यक्षाप्नान।त्‌ | यथा स्तोमस्य प्रत्यक्षविषानात्‌ |

उच्यते सव।स्ेव विकृतिषूपमानेन धर्मप्रा्तिः सोमस्य केनवित्ाद- -श्यमस्ति द्‌ाशेपृणमापतके(दहितधमकैम्तौ व्यक्तचोद्नै पोमस्त्वन्यक्तचोद्नः तस्मात्सोमे एव धमां विधीयन्ते एव भवन्ति, नान्ये नक्षतरेष्ट्यामपि प्रथमे तावदुषकारप्। मवति, ततः साद्दयेन ध्मप्रा्चिः चा पृवंमङ्गमुपकारवदूदृषटम्‌ | सादरयं च।स्याऽऽप्नयन तस्य प्रकारा अनन्तरिता आप्ये विधीयन्ते | ते नोप कारमःतरेण सेमवन्तीति तत्द्धावः तस्म दत्परकार्‌।>तरमुपकारो विद्यते तदृगृहाति विकृतिः इमे च)पहोमा नोपक।रपूवेका दष्टाः तस्मात्म्ाकृतमङ्गनातं प्रवतेते

गहमेधीये तु दापक।रावाज्यम।गौ पुनः श्रत, शक्युवतो गुणविकेकस्याम्‌ | तस्णं गिरापद्स्य प्रतिपिध्यमानस्य यत्काय रक्ष्यते तत्ररापदं विधीयते तस्मात्का- यंटक्षणायं गिरपदमुच्वायैते, प्रतिपधाथंम्‌ वक्यमेद्‌। दिदोषध्रसङ्गात्‌ चपि रक्षणया कायापत्तिः या, पटच; षदः सतिषटत इति अमावः- तस्था) अमावेन प्रतिषेघो ट्त प्रतिपेवेन छक्षणया काम गम्यम्‌ | देवग्रहृणं ` यत्र) यत्रापि सृर्दशामावः; ततापि क्रमादेवाङ्कन्विति | तम्मात्मुच्चयः

-- ~न =, -------- >

अःद्हंपुस्तकेष्वि समीचीनः पाटो नोपरब्ध इति यथाश्रुत एव प्रकारितः। रक्ष्यत इति-पडदहाभावे मध्वशनविधिना पडदप्रतिवेधमनुमाय प्रतिपेधेन षडदहकाथेमनुमीयत इति तास्थः 1 अनर समीचीनः पाये नोपलब्यः।

१९०८ इष्टीकासहितशादरभाष्यसमेते- [अ०१ ०१०४५०१]

कृतानानिति स्वशब्देन वा भवति यथा, परिधौ श्चं नियुञ्जीतेति। भदिषेकेन बा भवति यथा, गिरा गिरति ब्रूयात यद्भिरा गिरेति बूयादात्मानं तदुद्धत शिरे, एर छत्वोद्रयापति अन्येन बा, येना- घगम्यते प्रादृतं कायममिनिवंतयन्तीति तदिह कफिंचिदप्यस्ति) चेताषता निषट्तिः हदं मत्यक्श्चतमिदं चोदकेन पाप्तापति मृति. रिङ्खसयोगे निव्॒तिमेवति, नान्यया

नन्विदानीमवाक्त, भवतीह प्रतिरिङ्संयागः-जुहोति, निबीताः अचरन्त, आशयादाति उच्यते प्राकृतानां जुहोत्यादीनां नुद्योत्य- चन्तराणीमाने विधीयन्ते तत्र तावज्जुहोतिरद््टाथः कथमसौ गम्येत प्राकृतस्यार्ये वतेत हति तथा, उपत्रीतमद्ष्र्ये, कथं तस्य कार्ये निवीतं वतेत इति गम्यते तथा; व्रतं दस्य्थेम्‌ पध्व॒शनं

कक कक

~~~ ~

-०

जहोतिशन्दसामान्यात्स्थानसामान्यातपूवेवाधः उच्यते | नात्र बाधः | कुतः कायोपतत्यभावात्‌ | प्रत्यक्षेण तावत्का्यापात्तयथा नेवारशरुमेवाति ` इति ब्रह्िणां काय नीवारा वर्वन्ते ननु रब्देनेयं कार्यापत्तिः हि नीबारप्राति- पदिक नीवारान््रवीति ¦ तद्धिता विकारम्‌ चरशब्दश्चरम्‌ घृहस्पतिश्चब्दस्तस्य विकारस्य देवतासंबन्धम्‌ | हि शठ्देन कायापत्तिगम्यते प्रत्यक्षेण त्ववगम्यते | बरीहयः पराडाशं नवतयन्ति प्र।ड।शा यागम्‌ | एव॒ नीवार्‌श्च॒र, चसुयांगमि.

® (€ ©

त्युमयेषामपि हाविरनिवैतैकरवं प्रत्यक्षम्‌ चवमुपहोमानाम्‌ अदृष्टत्वात्‌ | चानुमानेन कायापत्तिः | यथा, ' नखावपृतानां चरः इति तत्र दुषकणवि- प्रमोकं दृष्टा फं, नूनमवघातकारय वतेते नखावपनमिति | प्रतिषेषेन कार्यौ. .पत्तिरनुमीयते यथा, गिरा गिरोति ब्रूयात्‌ ' इति।

न॒नु परस्पर निरा का ङशमेवेदं वकयरद्धयम्‌, विधःयकद्वयपद्धावात्‌ ; ्रयात्‌-उदवे- यापिति चेत्‌ उच्चते एवं सति वाक्यमद्‌ः प्राम्नोति विधायकशक्तिकस्पना वैकरैकस्य स्यात्‌ तस्मादविरापद्स्य प्रतिपिध्यमानस्य यत्काय टक्ष्यते तत्रेरापदं विधीयते तस्मात्कायैलक्षणा्यं गिरावदमुच्चायते, प्रातिषेधाथेम्‌ | वाक्यभेदादि- दोषात्‌ चापि लक्षितरक्षणया काय।पत्िः। यथा भ्वरिधों पद्यु नियुंज्ञीत ¦ तस्मात्पश्चप्रकाराऽपि कायौ पत्तिनास्त्यपहामानां, येन बाषेरन्‌ प्राकृतं येनवा

केनचिदन्येन, येनावगभ्यते काय।पत्तिरिति निरूपयन्तीति काऽयं॒॑म्न्थः |

"-- ~~ =-= -- 9 ~~

विधायकसद्धावात्‌-पा० नियुज्जन्ति-पा०

1. गी ----

1

[स०१०पा०४अ ०१) मीमांसादश्चने १९०९

घृताशनं तस्थन्न्े वंत इत्यतेन्न ज्ञायत एव | तस्मान्नास्ति भरकृति- लिङ्गसंयागः। अथोच्यते, नेतरापहोपा जुहोस्यन्तरं, प्राकृते होमे मन्त्रो विषीयव हति तच विधायकस्यामावत्‌ सीञत्र जुद्ोतीति परिसबाप दाक्ये केवठस्य मन्त्रस्याऽऽस्नानम्‌ नास्ति वचनम्‌, एषं जहतीति भिन्नान्येहानि वाक्यानि सोञत्रं जुहोतीति विधिवाक्यम्‌ अग्नये स्वाहा, छृत्तकाभ्यः स्वाहा, इत्येवमादीनि मन्त्रवाक्यानि तस्मान्न पन्त्रविघाना्थं जुहोतेः पुन.श्रवणप्‌ ¦ होमविधानार्ये श्र॒तिर्विंधायिका भवति, मन्त्राविधाने वाक्यम | ठस्पद्पि मन्त्रविधानम्‌ अतः सथच्चयः उभयमपि प्रमाणेन प्राप्तम्‌ प्रस्यक्षश्रवणं प्रमाणे, चाद्‌- कोऽपि प्रमाणम्‌ नानाकायत्वामेतयोर्विरोधः तस्था, प्रया- जादीन्न वान्ते, एवं नारिषटहोमानपि वापेरन अत प्व॑जातीयकं कपसंस्कारं वङ्रतावधिकं स्यादिति १॥ च) दनाटिङ्गसेयोगे तद्विकारः भरतीयेत भ्ररति- सनिधानात २॥ अथ यदुक्तं, शरमयं बर्िमेवतीति यथा शराः कुशान्‌ निवतेय- न्ति, एवपिहापीति | अनोस्यते युक्त शरमयं भवतति हि तत्र प्कृतिलिङ्घन संयोगः ¦ वरहःशब्देनेवविरिष्ठं वा वर्िमेवति, शरा वा वहिंषः कार्ये वपन्त इति इह तु प्रृतिलिद्धासंयागः तस्माद्विषमं वपति २॥ ( अथवा-सोमारौद्रयाग उपदिष्टः शरेरातिदेशिकानां कुशानां नाघानेरूपणम्‌ ।॥ ) पव वा- 3 | प्ररृतिरिङ्गास्ंयोगात्कमसंस्कारं विताष- धिक्‌ स्थात्‌ १॥ पूज होमानुवादेन मन्त्रविष्‌ानम्‌ शद्ध एव हाम विधीयते, तेन वाक्येन सोऽत्र ज॒होति ' इति द्वितीयेन मन्तः, अञ्च ठृत्तिक।म्यः इत्येवमादिना तयो- होममन्त्रयोः संबन्धः प्रकरणन वाक्थन तस्मा्नारिष्ठोपहोमयोः समुच्चयः १॥ [२॥ |

, ,_ --.~न-~-~ -- ~-------- ~~~ ~न" "~~~ ------~-------~--------~-- ~~“ -------

वतेत-पाः सीऽनु नुद।ति-पा०

१९१० दष्टीकासदहितश्वाषरभाष्यसमेते- [अ०! ण्पा*४अ०१]

इदमाम्नायते, सोमारोद्रं चरं निवपत्टृष्णानां तव्रीहीणापमिच- रन्‌ इति तत्रेदं श्रूयते, श॒रपय॒वर्हिभवतीति तत्र संश्यः। केशं निवतेते, नेति परापत्‌ उमयस्य प्रमाणवगतेता- त्सथुचयः १॥

एव प्रप्ते ब्रूष: -

[केः 9 [२ [ति [ चदनालिङ्गपयोगे तद्विकारः प्रतीयेत भ्ररूपि- संनिधानात्‌ २॥ सि

चादनारिङ्कसंयोग तदिकारः प्रतीयतेति अस्ति हि तत्र प्रकृति शिङ्गन बहिःशब्देन सेयोगः तस्पात्पाढृतस्य निषटत्तिरिति ( भथवा-- वाजपय माहेन्द्रस्तोतरोपाकरणप्ताधनतया विहित. रथघोष।दिना प्राकृतद्‌ममन्त्रयोबौधनिरूपणम्‌ ) पएववा- ®> 9 ® प्रकतिचिङ्गासेयोगात्कमसंस्कारं विरताः

[दिः

वधिकं स्थात्‌ १॥प्‌०

अस्ति वाजपेयः, शरदि वाजपेयेन स्वाराञ्यकामा यजतेति तत्र श्रयते, रथघ।षेण पाहृन्द्रस्य स्तात्रयपाकराति दृभिघाषेण माहे नरस्य स्तोन्रप्रपाक्रातोत अस्तिच प्रत, उपावतेध्वापातं दमा भ्यां स्तात्रमपाकर।त।त तादह चादकन प्राप्तम्‌ तत्र संश्चयः | रथघोषेण दुदुभिषाषेण यां नदः मन्त्रस्य निवण्कः) यदुद्रव्य तद्दभंयोः, उतोभययुमयस्य निवतेकमिति किं भातम्‌ शब्देन सामान्येन नादो मन्त्रस्य निवतंकः, द्रव्यत्वेन द्रव्यं दभयाः ननु तत्पुरषनिर्दशोऽयम्‌ तेन परार्थन रथस्य घोषविरेषणत्वेनाचारणं) स्वबकाथण निदश्षः।

> 9 = | ^~ (^~. £ 1 रथघोषेण इति रथो दम॑योनिवतंकः, घोष मन्त्रस्य कुतः एवं स्वाय. रथरान्दो भविप्यति इतरथा परविशपणामति रक्षणां त्रवीति। (श्तं स्वायं: इतरथा रथशन्दो रथमेव वरव)ति वाषर्ञव्द) घोषमेव | तत्पुरे तु॒ रथः परायै.

~~~ "ष ने§,;

कक > ~^ ----~ ~ ~~

एवमिति--“ रथवोपेण' इति पदे, रथश वोपश्चेपि द्दरसमास्तपक्ष दथः इतरथोति-* रथस्य पोष इति षष्ठीतत्पुख्षपक्च इयथः

[०१ ०्पा०४म्‌० भोमासिादशने १९११

अत्रास्यदे द्रद्रनिर्द्शोऽपीटश्चो भवतति तत्रायमप्ययंः,) रथः परथ उच्चरिप्यते श्रुतिं तया हरेत; रक्षणा स्यात्‌ चोाद्ना- छिद्गधयोगश्च वध्येत तस्माद्धाषो मन्त्रस्य निवतेको द्रव्यं दर्भ. योरिति १॥

एवं पराद्, तषः--

[क कु [० क, [द चादनहज्गकपपार्ग वाद्वक[र पतमित प्ररु सर्तधानत्‌॥२॥ सण चोद्नालिङद्कस॑योने तद्विक।रः मरतयत, उभयस्य चोदनाछिङ्ग-

संयोगो नेकस्य रथधोपेगति श्रयते, रथेन घोषेण चति रथ- विशिष्टे घोषो रक्षणं स्तोत्रेप।करणस्य प्रतो दमा क्षणं, मन्त्र नन्विदानीमेवोक्तः द्रदनिदंशो मविष्यतीति नेतदेवभ्‌ द्वि वचनं (६ त्तथा स्यात्‌ एकवचनेन निदेशः तेनेको रक्षण, सवच घोषः तेन हि सपमिन्यादारस्तृतायायाः नञ सपुदायेन समभि- व्याहरो भविष्यति | हि स्ुदायस्याश्चन्दायत्वात्‌ अथ समुदा- यो नि।दृश्येत, ततोऽभ्युपगतन्रुमयस्थ निवतकमिति नु मन्त्र बाचक्र एव, उपावतध्वमिति नेस्युच्यते उपावतेन- मात्रस्पाभिध।यको मन्त्रः। चोपावपनमात्रं स्मोत्रोपाकरणम्‌ अथा. 1 [ष [७ ¢ @ प्यमिधानं स्यात्‌, तथाऽपि तस्य निबतेकः। लक्षणेनोपाकतेग्यमिति यक्षा श्रतिः अभिधानेनापाकपन्याभिति चोदकः श्रतिथ चोदका- दख(य६।. तस्प्रादुभयस्य ।चवतङ रथपपि ददुमिषपश्चात

मविष्याति प्रयोजनम्‌ यदि रथा पोषावशेषणभ्‌) अरथबै-

मिरी

मश्चाथत्ते )। तस्मादुद्द्वोऽयम्‌ नमु द्वदे पति द्विवचनं प्राप्नोति | उच्यते स्वौ द्भद्धो 3िमाषयेकवद्धवति ' ईप कवचन भकत्येउ

एव त।ह्‌ं तत्पुरषाद्‌य पा वान्‌ प्राप्नोति | कथम्‌ अत्र पवखदिरियोय॑ः सम।. हारः प्रधानमूतस्तं प्रति धवखदिरिवत्यन्तगुणमूतावुच्चार्यते पत समुदायः केनचिच्छन्रन न।च्धतं | तत्र द्वप रथघ।१। १२।५। भरेताम्‌ | तस्मात्तत्पुरष एव

कज = ००७० (क नि ~ > भे का "~--------~-----~----~------ --म-मनिनककमयक 11

भवत्येव--दव्यनन्त एवं तदि--ईयस्य प्रक्षियाबिद्पमन्थो इप्त इति माति

१९११ इष्टौकासदेतच्चाबरमाप्यसमेदे- |अ०!०पा०४अग०२्‌|

@ आ,

चि१।५पि घोषः स्तात्राप।करणं छक्तयेदि।त २॥

( बहस्प।तिप्वादिविकता पदे शि हरा तिरेरिकानमिन्द्रवायवादि-

ग्रहणानां प्मुच्चयापिक्रणम्‌ २॥ ) [२| सम॑त्रतु ग्रहान्न(नमधपिकं स्याल्रतिवत्‌ २॥ सिण

बृहस्पतिसवे श्रूयते) व।रस्पत५ं ग्रं गरहाति पिपुवाति, अर्कं ग्रं गलातीति महाव्रत, यकर प्रदं गहपति अन्वमषे, सं\वणेर।न ताभ्यां मदिमान। ग्रह्‌ गह्णतीपपे। सन्ति तु मद्तापेन्द्रवायक्रादयो ग्रहाः इह च।दक्न मत्ताः तत्र द्शचयः | १7 त्स्व नवत्यन्त उत्मान्ट। तः) समुचय (िः प्राप्त५। पर्यक्तश्रता १दृत।चाद्‌क्माः न्‌ प्रादान्‌ निवपमिहुमहन्ति अस्ति दि तषां भकृतिलिङ्खेन ग्रहश्रन्पेन सयग इति|

एष्‌ पाते, व्रन्‌, तत तत्र ब्रद्स्नानमयेदः भवितुमहेपि | पादृतेस्पानिर त्तापाते। कृ: उभयप भमागावमतत्वाद्‌ च।दकोऽपि ममाणं) प्यक्षश्रवणमापे ग्रदञ्न्दः पद्धतिलिङ्गामात चदु नवभू |

त्‌ | परयानने, यदं रथा ववतेरपणमेवं मति} नयु पृचपर्तेऽपि नियम एव | उद्वत | प्ावारणगणवचन्‌।34 इन्द्‌ एषते अरे गुणस्तु स्‌।घ।रणोऽपि भवति | तेन वकेथन द्रया १५त१॥ २॥

प्रहेति तावनिरूपमः | एन्द्वायम बहुः 1 मनव दणाति दत्य वमादूीनि वाक्थानि तदत वूथन्येो नवा वन ५जे1; भेये;वर०4 चनतति | यदेष श्रुत, १५। ५०।९।१,६३६१; ६५८ |

4 =-= = ~ == ----- ---- ~ --- ~~~ ~ <~ » ननन

घोमस्तत्रोपाकरणन्‌--प, युक्रम्रई्-पा सपदि -परतपादेत्ययः। नियमो भवतापति--रथस\व घोपो नान्यस्येति नियमो मक््तयथैः ननु इत पृ+पततन्पि तेन रथघोपयोः परस्परपादिलावमतेरप्यैकद्वायनान्वायेव परस्परनियनात्कव धापा रथस्येवेति नियमो ।पेष्योक्ेते शद्‌ ®ते-ननु पृवेप 516 अत उन्प्रते--पा०। उच्यत इति संमाघान. प्रन्धस्यायम।श्चयः अद्कहायनीस्यङ परव्टय +द्च्छेदकम वल्माऽऽय।पयज्पनमन्‌ मूयमान. प्वाद्भवति वाक्येन परस्परं नियमः ° रथधीपण ' दति द्द्पवे तु देन परस्परपापक्ष्यपश्नन्वय पस्यतरेतरयोगस्य धव दिरयोरिव प्रतयमानत्वेऽि निरूप्यनिरूवकभवस्पप्रतीतेनं घोषो रथस्यैवेति नियन्दुं शक्यत इति : इ.1रेवत्‌--पा वस्तुत) ' यवा(देवद्िक्सः ` इति पाठः छापा भथवा~-दईययिररम्पूरपक्षेण वा दान्तः समथथः

[० १०१ा०४अ०द्‌] मौमांसादशेने १९१३

यादे प्रहशब्दमुचःय गुणो विषीयते, ततः भाटरेता एव ग्रहा गुणविश्- ता भवेयुः अथ प्रहसवन्धेनग्रहो विधीयते, ततो ग्रहकार्ये वतत , इति भ्राटृतं नेदतेयेतु यथा, खच्च) यूप इति अन्यः पुनरेष ग्रहश्न्दो ग्रहणवचनः अकर नाम प्रद्‌ गहति, महिमानो नाम ग्रह - गरहतीत्ति | अत्रापुत्रा ्रहणक्रिया व्रिपौयत | तस्कानन प्रहशन्दश्चोदना- लिङ्कम्‌ एकाधान। हि विकल्पो बा वधां त्रा भवाति | चषां वक तेरेकायता ` ननु यागनिदत्त्यथः, सय तनेपामकायतेाति उच्यते | यामं प्रति सेदत्यकारिण एतं, निरपेक्ष मेक एषां सारकः | नद्चेषां पृथ. कत्वेन यागस्तवन्धः) अकर्ण यजेत, श्ुतरेण यजेतेति। कय तदं प्रयोगवचन एषां प्रहकः | सच सनिहितानाप्‌ नच संनिधाने विसषाोऽस्ति तस्मात्सर्वेषां प्रादतानां व्रतानां संग्राहकः भकृति- वत्‌। यया प्रकृतवेन्द्रवायवग्रईण चादितः भेत्रावरुणग्रदणं पूनश्रोयते विभावादयः संस्वार देवततादशश अदृषवात्कायस्य) ज्ञायते पूवे उत्तरस्य काय भवतति मयगवचनग्रहणाच्च सथु्यः, केवरं भेत्राव्रण। दनः सद) अपकरणानातोम्याभदनद्‌ास्यामापि एवं विढ- तावपि स्यचय। भवितुमदति

क्ष --- ~ * ---~ ~ =^ +~ ~

° --~--~ - -------~- °> ~~ कि

कं ३८ इन्द्रवायू देवताऽ्थति ताद्धत वते द्र०५।१९नेनीमूतां रवीति | तच्च रभ्य (द्ेतय। गृह्‌ पति गुणमूतम्‌ गृहम्‌। रिश्च द्रव्यस्य पृथकपकरनम्‌

^ ~ 1 ~ ^ तच्च(६५।५५ | थ| दवत।न९९।ऽद०।यः अनय दृवतःय। अने दितत्वात्‌ त. स्माद्‌द्ितवादिष्वपि प्रहणेष्वयनव न्वः | नेन्द्रा 4754 मेववरग्य कारय वतत इते परमाण्माद्त्‌ | तरमाद्धितान्पतान प्रहूमातनि

यागोऽत्र दवत।भप६त द्वतच्वं चागमन्पसेण चमञन्ताति यागमेन्ते | दुवः पनिषानेन भमाणन द्बन्प भमत | तच नियानं पतां व्रहमानामवि क,

शिष्टम्‌ ६६९] तावत प्रकृति यागः प्रषानमृतः | फटे चं ेतत्वात्‌ ( प्रषान- भत) <वताकक्यान तद्था।न। तप्पात्वषानम्‌त्‌ एवे वागाज्मादम्स्यते विक्त) तु

+ ¢ एनद्रवायवे गृहणाति ' इति चादत्त तप्तानि | पनिदितानी 1र्‌गि आम्नान. उपसभेनभतां-पा० सच टष्थैः-तच टष्टय-दति च, पा० ट्टाथं इति- ९।° सोऽपाति पु शेवः ततः-परा० नीद्कप्रा्तानि--पार 3६१

~~ ~ "-*-~-----~---* ~~. ~ भजक

१९१४ दष्टीकासदितश्चाबरभाष्यसमेते- [अ०१०१०४अ०२ |

आह ननु ग्रहं सरकस्य गुणो विर्धौयते-अश्वमेषे, सौवणेरानता- भ्यामिति अत्रोच्यते नतो प्रादतै ग्रहौ सन्न चोत्पत्तिसंयागा- दिति ग्रदकमेणी भि्वरेते आह इह तार्हः ब।हैस्पर५ गृहातीति

देबताविधानाय स्यातु ¦ उच्यते। ग्रहे विधीयमाने श्चतिरनुगदीता। देवतायां वाक्यम्‌ रतिश्च वाक्याद्वरीयसी

आह आग्नेयवतु यथा, अ्रिष्टुति-आभ्नेया ग्रहा भवन्तीति देवताविधान्‌ भवति, एवमेकवचनान्तेनापि तस्याविवक्षितत्वात्‌ यथा, प्रदं स्पाष्टाति सवेग्रहाणां समागोऽभिधीयते एवमिहापि सवेग्रहणां देवता विधीयते अनोच्यते उक्तमेतच्द्तेबेलौ यस्त्वा- दिति आपनेया ग्रहा भवन्तीति तु वाक्यमविरद्धं श्त्या दहि तत्रास्ति, अभ्रेय प्रदं गह्णातीति आग्रेयसत्ता तत्र वाक्यन श्रत्यवि-

[1 वि

सामथ्यीत्‌ प्निहितान्येव तेन सवा गपद्गृहणातिप्रयागवचनः | सनि धानाद्यविश्चेषात्‌।

#

नयु बहस्पतिद्‌वता चोद्कप्र षु म्रहेषु विषायते | उच्थते घ६मवति देवता- विधानम्‌ | कथम्‌ यदेवत्‌।विघानं तस्थ।पस्तजनार्थो विधौयते | यथा दण्डीति पर धोपत्तजरनःमून। दण्ड एव विर्धायते, परुषस्य प्राप्तत्वात्‌ एवमिह्‌।पि कथं द्रन्य- देवतासन्न्धे चोद्कपरपमनुच बृहस्पति्दूवता विधीयते |

उच्यते उपसतमना्भा चोदकपरातते महे शक्ते मषादुम्‌ अप्तामर्थ्यात्‌ | कथमपामस्थम्‌ यद्‌ाऽस्य दृवताष्बन्धः) तद्‌ाऽध्यशव्दो देवताविशेषणत्वेनोच्वा" यत॒ तद्‌ प्राभ्ृच्च।रणे, स्वाथम्‌ यदा बृहस्पतिरस्थति, तद्‌। स्वाभमच्चाररण, पराथ॑म्‌ सङृदुच।रणेन स्वा५वत्पर।थेवच। च।रणं विरुध्यते यद्‌] तु देवता विशेषणत्वेन च्चायते, तदाऽस्यश्चन्दः प्रधानमृतः) देवताभ्रातिषदिकें तदर्थम्‌ | तस्मादुद्म्यां विरपणाम्यां वेशष्टस्तद्धिताय। विधीयते, नोपप्तनैनम्‌ तस्मात्‌ ¢ बहेस्पत्यं गृहत इति श्रुत्येव विधानमित्यननेवामिग्रयेण।च्यते

चैतत्‌ ' ब्रह नधोक्षति इत्यनेन वुस्यम्‌ तत्र वाकवान्तरेण त्रहयो वागा धनत्वेनादगताः तेषां स्वरूपमपि विद्यते | सक्षणयाऽपृवेत्ताधनत्वमपि तत्र द्विती-

~~~ -~--------- ~~~ ----^ -----~----~------ --~---~"~~--~---~-~----- ----- ----- = -- +न - ~~~ = --^-- ~> मभ

१(भ० \पा० \अ० मू० २९) ) तानि-प०। संनिधानादेविशषातू-पा* मे विर्धयत ईते पाठ जववद्यक इति भाति चोददप्रापा ्रहेषु पाक्षयतोन~पा*

[अ०१०पा०४य०२] पीमांसादशने १९१५

रुद्धेन चोधमाना युक्तेवेि त॒म्पास्राकरृनेभ्यो ग्यतिरिक्तो बाहस्पत्यः संधीयते यया प्रकृतौ, अं गृहति, अद्‌ भ्यं गृहणातीस्यप्राकरणिकौ , भाकरणिकर! सथुचीयेते, एव पिष्ापि वेताः सदुषीयेरन्नेति

अपिकेश्चेकवाक्पतात्‌ इतथ पयामः सयुञ्चय ईति कतः निःसंदिग्पेशाषेकेः स॒र-

ग्रहैरेकवाक्यत्वं भवति कथम्‌ सप्तदश्ैते ग्रहा गृह्यन्ते, द्ये भाजा- पत्याः सोमग्रहाः सुराग्रहाथ अत्र व्यक्तमधिकाः सरग्रहाः | तेषु, गृह्यन्ते इति ग्रहणं चोधते, नानृते सकृदु्चरितो ग्न्त हति श््दः सोपग्ररैरापि संवध्यते | तस्पाचोदनान्तरं ग्रहाणाम्‌ अनेनासंदिरेना-

न्यद्प्यवमवावगम्यत्‌ ४॥

. या प्राक्षणस्य गुणमावं त्रवीति ब्रीहिछक्षितापृवै प्रति | विविहेन्द्रवायवदरव्यं प्रमा- णान्तरेण प्रागस्ताघनं निन्ञाति, यन गृह्ातिक्रियाऽपृवी रन संबध्येत, प्रा्षणाक्रेयेव त्मदेनद्रवायवं गृहातिक्रियां प्रति प्रधानभूतम्‌ | द्वितीयाविमक्तिपामथ्यात्‌

प्रयाजादिव।क्यतुस्यम्‌ | ततर द्रभ्यदेवतेन क्रिया निनेलयते सा तदुपकारिि | तु विपरीतम्‌ च।ऽऽभ्नेथतुरयम्‌ तत्र॒ आश्चेयोऽष्टाकपाट मवति इति साकाङक्षमेतद्वाक्यम्‌ तच्च यागमन्तरेण निर।काद्क्षं मवति परिपू वाक्यान्तरेण संनध्यते प्राक्‌ यागात्परिपणेमेव मवति यागमन्त्रणान्येन प्रकारेण प्यते | तत्र आग्नेयोऽष्टाकपाल मवति ! इति यागात्तंस्यम्‌ दशप मा्ाम्याम्‌ हइल्यनेन प्रकृता एव फटे विधीयन्त आभ्नेयादयः चेह तथा | टेनद्रवायवादनां यागरिषाना।मावात्‌ | अन्यथःनुपपतत्या यागकट्धना परिपणे वा- क्यम्‌ टेन्द्रवायव गृह्णति इत्यनेन त्वा्चेभादिवाक्य परिपृणम्‌ तत्र सा- क।डन्षत्वाद्यागकटपना उह त्‌ पारपूरऽन्यथानुपपत्तिविखायां सामन यजेत इति विद्यते यागः प्च यागो द्वताम।त्मसिद्धचभमयेक्षते शद्रवायव।दुन्यपि यागा- नपक्षन्ते तयाद्रयाः प्ाकाङ्क्षय।रक्राह्वावकर्याः; स्वन्धा भवत तस्मान्न प्रकर्‌- | णनेन्द्रवायवादीनां बन्ध्‌ | चैतैर्देवतावाक्थेः पवमसबध्यमानः फटेन सन-

ध्यते अपि " रेन्द्रवायवं गृह्णति इत्येतदपरिपू्ण॒॑वाक्यं स्ोमयानिना परह्‌

शीघं सबध्यते प्रकरणेन [ ४॥

"~> ~ ~ +~ ~~~ न+ नोनको डद

----~---~--------~

यागक्ताधने निन्ञते तां न. गृह्णाति क्रियापुवाशेन संबध्येत प्रोक्षणं क्रियेत तस्मात्‌~-* पा यागकलपना--ईइति पाठ आवर्यक इति भाति पिपूणेस्याथानुपपति-पा°

१९१६ दष्ीकासहितश्राबरभाष्यसमैते- [अ०१ ०पा०४अ०६|

टिङ्कश्शंनाच टिङ्कमप्येतमर्यं दशेयति किमू बिरण्यो वा एष यङ्गक्रतुयदरः जपेयः अतीव ह्यिष्ठामं कामत्यक्थ्यपतिषोडक्ञिनं नातिरात्रमा- स्रातीति विरण्यश्चब्द्ा विस्तीर्णे भवाति यथा, विरण्यान्यरण्यानेः विस्तीणानीति गम्यते | यदि समुच्चयः, एवं विस्तीणेता बाया

नोपपद्यते तस्मादपि सप्रचचय इति! ५॥

( वानपेये--उपदिष्ेः प्राजापत्थैः पक्मिरातिदेहिकानां कतुपशुना समुच्वयाविक्ररणम्‌ }

[ ] प्राजापत्येषु चाऽऽम्नानात्‌ ६॥ मिण

अस्ति वाजपेयः, वाजपेयन स्वारज्यकापो यजेतेति तत्र प्रान पट्याः पश्चवः, सप्तुदश्च प्राजापत्यान्‌ पदूनाटभत इति सन्ति तु शरदो क्रतुपश्चवः इह चोदषेन प्रापनाः तत्र संशयः ते प्राजा- प्रये: ऋतुपश॒बो बाध्यन्ते; उन्‌ सघुच्धीयन्त इति किं प्राप्तम्‌ प्रत्यक्षाः प्ाजापत्याथोदकमपराप्नान्‌ क्रतुपश्यून्‌ वधेर न्निति

एवं प्रापे, ब्रूमः प्राजापत्येषु समुचयः स्यात्‌ चशब्दोऽन्वाच- यायः आम्नायन्ते हि कऋतुपश्वः ब्रह्मवादिनो वदन्ति, नाशिष्टोमो नोक्थ्यो षोडशी नातिरात्र इति| अथ कस्पाटू।जपेयेन सर्वे यज्गक्र- तवोऽव रध्यन्ते, प्युभिरेति व्र थात्‌ यद्‌।ग्नेयं पञ्युपारमतेऽपिषटोषं तेनावरुन्धे, रेन्द्रागनेनोक्थ्यम्‌, पेन््रेण षाडशिनं, सारस्वत्याऽतिरात्र, मारुत्या वृहरसतोचम्‌ एतावन्त) वै यज्करतवस्नान्‌ पश्ुमिरेवावरुन्धे इति सथ्य दशर्यति नयु दशेनमिदमुपदिशहयते, कोऽत्र न्याय इति उच्यते प्रहृतिलिङ्खासंयोगः ¦ ननु पद्ुशब्दः प्दृतिखिङ्ग¶ नेत्पा- नात्र पश्युमनूय देवता विधीयते) सरूयाश्रवणात्‌ ¦ संख्यदेवता- भ्रवणात्करमौन्तरं चदमुक्तम्‌, पृयक्तनित्रेशात्संख्यया कमभेदः स्या दिति अतो ग्रहाणामिव समृच्चधो भवितुपदेतीति ६॥

न~ ~~~, - "~ --~------------~- ~+ -- ------*~-------------=-- - ˆ-~-~--------~----------------- ~ ------ --०-- नये

५।६॥

[ = न्क -------- ~~ ~~न ~ ~ ~ ~ -- -------- -- --- - "~~~ ~ ----~~-~ ------ ~~~

१(अ० रपा २अ० सु २१)

[भ० ०पा० ४०५) मीमांसादशेने १९१७

( साग्रहणेष्टावुपदिषटरामनहमेरातिदेशिकानां समृखया- धकरणम्‌ )

| | आमने लिङ्गदर्शनात्‌ सि°

अस्ति साग्रदणीष्टिः, वेऽवदेवीं सग्रहणीं निवपेद््रामकाम इति तत्र भरयते आमरनपस्यामनस्य द्वा हति च्छि आहुतीजुदोतीति सन्ति तु प्रकृतो जयोभ्नुयाजाः। तेऽत्र चोदकेन पराप्नाः तत्र संश्चयः। किमामनहोमैरनुय।ज। निबनैन्त उत तेः समुच्चीयन्त इति कि पाप्य प्रत्यक्षश्ुपेरामनदमेरानुमानिका अनुयाजा निवर्त्यैरन्‌ अपि त्रित्वं प्रृतििङ्कसंयोगो भवति

एवं प्रात्‌, त्रभः | आमने सष्चयः स्यात्‌ कुतः छिङ्गद्थनावे टिङ्कं दीमम्यं दशयति | किं लिद्कम्‌ बहिरात्मा वै भ्रयाजानुयाजा आमा दवता, यत्मयाजानुयाजानां पुरस्ताद्रोपरिषटाद्रा जुहुयाद्रादिरात्मानं सजातानामाद पीत, अथ यन्पच्यतो जुहोति मध्यत्त एव सजातानामा- त्मानं धत्त, इत्यनु याजानापनिष्रात्तिं दशयति आह

ननु चितं प्रकृतिलिङ्खयागः | नेस्याहु | हि संख्यामत्रमनृश् धक्यते गुणा विधातुम्‌ हि कस्याचत्काचत्सख्या भवति। तस्मान्न संख्या प्रकृतिलिङ्कसंयोगः छिङ्धदशेनं त्वदमपादिष्ट, भरा्नि रत्र वक्तव्मोति | उच्यते आ।हुषाजुदोतीति श्रुस्याऽऽहुतिसत्ता, वाक्येन मन्त्रविधानभ्र्‌ | त्रिसंख्या चानुवादस्वेन।वकर्पते संख्यामन्त्रवान्ति तु यागान्तराणि विधीयन्ते तेषां चोभयपरमाणावगतत्वात्सपु्चयो न्यायम इति

( गवामयनान्तगेते महाव्रत उपगान।न्तरकीभिः पत्नीमिराति- देशिकोपगानकरणामृततविजामनाधधिकरणम्‌ )

[५] उपगेषु शरवत्स्यासकृतिटिङ्गसंयोगात्‌ < पू

महाव्रते श्रयते, परःय उपग।यन्ति, पिच्छोलामि सुपगायन्ति, काण्ड- वीणादिभिरुपगायान्ति, आपाटङिकामिरपगायन्तीति असि तु प्रतौ ऋत्वज उपगायन्तीति तदिह चोदकेन पराप्यते | तत्रायमः

|

१९१८ इष्टीकासहितशावरमाष्यसमेते- [० ०पा०४अ ०१]

साशायका भवति | कं पत्नीभे', उपगायन्तीति ऋत्विज उपगायन्तो निबत्येन्त उत निवर्त इति त्तैतत्तावचचिन्त्यते ¦ किः गानोष- गानमेखदुत वादिज्नोपगानमिति तत्रापि दतं, किं गानस्योपगानं गानोपगानमुत गानमेसौपगानं गानोपगानमिति करं तावत्पाप्तम्‌ प्राङृतं निचत्यत इति तत इदं बण्वते गानस्योपगानमिति पल्यो गायतां गानञ्चुपचिन्वन्तीति,) गानं प्राप्तमेव भरादरतम्‌ उपचय उपस- गाथों बिधीयते तस्माद्गानस्योपगान पिति

अथवा, गानमवोपगाने, गानक्षब्दो हि श्।रीया गीतो प्रसिद्धः ` तस्पाद्‌ गानमेतदुपगानम्‌ गानस्य वोपगानमिति यदेतयोरन्वतरत्त- दा ऋत्विककारये परन्यो वतन्ते अतः प्रकृतिरिङ्घसयोगासत्यक्षश्चतेन चोदकप्राप्त निवत्यते, शरवत यथा, शरमयं बर्हिभवतीति श्रा, भस्यक्षश्रनाथोदकपाप्तान्‌ दमान्‌ निचनयन्ति, एवमिहापीति

आनथक्याचवधिकं स्यात्त ॥९॥

तुशब्दः पक्षं व्यावतेयति, निष्ठत्तिरिति सथरुचयः स्यात | तत एतचिन्त्यते वादित्रस्यैतदूपगानम्‌ अस्ति ह्यत्र वादित्रम्‌ दिक्षु दुदु- भया नदन्तीस्यवप्रादे तस्योपगान वादित्रस्योपगानम्‌ कथम्‌ प्रत्ययेन हि श्रत्या घात्वयस्य सत्तोच्यते विप्द्रृष्टोपसगाधस्य सत्ता, अथेविप्रकर्षाददुबेला भवाति तस्पादुपसगायसत्ताविधानं घात्वथे- सत्ताविधानेन बध्यते अथवा, वादित्रमिदघुपगानम्‌ एवं द्याह पल्य उपगायन्ति, कृाण्डवीणादिमिरुपगायन्तीति काण्डवीणादिभिवादित्रघुपगानं भवति भवति तन्त्रीगान गानक्चब्दः तस्माद्रादित्रभरुपगानम्‌ | तत्र यद्येवं बादित्रस्योपगान, यदि चा वादित्रपुपगानम्‌) उमयथा प्राढृतादयौन्तरे वति तस्मात्सपरचयः कुनः आनयथक्यात्‌ एव॑ चोदकानयक्यं भविष्यति चोदकोऽनुग्रहीष्यत्तीत्यथः तस्पात्समु्चय इति ( अज्ञनाम्यज्ञ नास्ये सत्रे समाम्नातेन ग।गुवाम्यज्ञनादिना प्राकृत- नवनीत।म्यञ्चनस्य तमच्चयापिकरणम्‌ )

[ & `| संरकारे चान्यस्रयागात्‌ १०॥ पि

ध्री --~ -------------- ~= ----- ~ ~~ -- ~^ णनकाकानाकनये

।॥

[म०१०प्‌ा०४अ०७] #मंसादयेने। १९१९

अस्ति, अञ्चनाभ्धञ्जनो नमेके(नपश्वाश्द्रातिः तत्ररदं समान्ना- यते गोगगुरवेन. प्रातःसवने समद्ते, अभि बाऽज्नते पटदारेण माध्यंदिने सदन, सोगन्विकेन तुतत यसवन इति आस्ति तु प्रृतो नवमी तेनाभ्यञ्ञनम्‌ तदह चोदकेन भ।पम्‌ तज स्वयः किं तद छतेन बाध्यत उत नेति प्राप्तपू अत्यक्षश्चतत्वाद्रट्तेषु, अञ्जते, अभि वाः-छ्ते, इति प्रकृतिेद्गःपरंयोगाद्वाध्यत इति आह्‌ ननु सत्याकारमञ्जनपभ्यञ्जन सत्रे, दीक्षाकाले नवर्नतेनाभ्यज्जनं भ. तौ, अन्यक।खत्वास योजनान्तरे वतत इति बधोन स्यात्‌ ।उ ख्थते प्रयाजवदन्यकाटमापि तत्कायमव दरष्टन्यम्‌ कालमात्रमन्यत्‌ | पदार्थस्तु एव यथा, तिष्टन्तं पदु परयजन्दीतति तिष्ठति पश

[^ [३ [9 प्रयाजा वतमानाः पाकृतकायका एव॒ भवन्ति, एवमिहामि द्रष्टव्यम्‌ एवं प्राह ब्रूपः स२क।२-अञ्जनेऽभ्यञ्जने प्राकृतेन सह समु. चयः स्यात्‌ कृतः अन्यसगोगातु अन्यक्राङपिदं का यौन्तरे वर॑ते। एवं चोद्क।ऽयुप्रदोष्यते तस्मात्तमुर्चय इति १० ~~ ~ प्रयाजवाद्‌त चत्‌ ॥११॥ हति यदुक्त तत्परिइतेन्पम्‌ {१ [ नाथ।न्धतात्‌ १२॥

प्रयाजवद्धवितुमदपीति कुतः अयान्यत्ववु स्नेहना मादौ नवनीतं सृखपचाराय पत्ते कायं स॒त्याक्ारं गौग्गुरुबेना. भ्यञ्ञनं विरुक्षीकरणाय,) भरत्यक्षं काय) न्तरं बतत इति भराकृतं निब- तेयितुमदेति १२॥

( महाव्ते-ताप्यादिभि; प्राङृतादतषाप्ततः पतमूच्चयाविकरणम्‌ | ) | चछ नि विनि ) ९. | | आच्छादनं तकाथ्यालारूतस्य विकारः स्यात्‌ १३॥ पू

महाव्रते श्रयत, तप्यं यजमानः परिधत्ते दभमयं पत्नी, इति

अस्तु तु भरता, अहत्‌ वासः परिधत्त इति| तदिह चोदकेन भ्रप्नुम्‌।

,--~--~~---~-------~---------------~-- ~" ~~“ ~~~ --~---*----~- --~--- -- -- ----- ~~

१०।॥ ११॥१९॥

भ]

~ -------- ~< ~~ = - नब ~ ~

ताभ्यं ~प °>

- ~ --~ ---- ---~~-----~----~--- - -------- <

१९२० इष्टीकासहितश्चावेरमाष्यसमेते- [अ०१०१०४५०८)

तत्र सराय; करिमहतस्य वाससां निटत्तिः, नेति। पि प्राप्तम्‌ ।च्छदने तु पराङृतस्य विकारः स्यात्‌ कुतः रेक।४५्‌ एको हथः प्राकृतस्य वेरतस्य कोनपाच्छाद्‌यदु, प्रकतौ विरतो भ्रच्छद्न करयते तस्पासत्यक्षश्चतेन चद्कपाप्न निवत्त १३॥ आक वाङन्पाथतात्‌ १४ सि°

वाश्चव्ट्‌ः परक् व्यावतवांति। अपिकपिद प्राकरतद्राससो भां प६१।त इतः तद्धि निवत्तकं भवति, यद्निवत्य शक्रोति नि ष्टम्‌ यस्रनिवरय।पि शक्र।पि भवित, तन्नितव्रतयति तद्धि तयद्प्रातेषधकेः सच्प।दकं पराप्रं वपेत। ननु कपीनभच्छादने, परि धत्त हाते भव्‌।दः नान्यक्रामके उच्यते। नेतदेवू उपरिगससोऽपि काय परिधत्त भवते तद्यथा, कम्ब पारेधत्ते, र्‌।रवं परिधत्त ६1३ १) धत्ते-परेधत्त इत्यवयवभ(सेद्धय। भवाति तस्पाद्‌ हृतस्य

व्‌।ससो नराततिः) समुचय इति १४

समच्ययं द५।य१॥ १५ समच वासःचव्द्न बहुवचनान्तेन दृशचचति, वासांतति वारा- ट! चोपानद) विमुञ्चतत द्रष्णा्रेषागया वासंसि विस्चस्यति, ततोऽध्वयुः परिधत्ते, इत तस्मादपि पहयामेऽनिदत्तिः, समुच्चय इ।त {५ ( पद्‌ात्ते र्तौवःन्तरतावने मूतः कदितामाभैः परा कतताम्ना समच ५।।५१०५ ) | = ^ "~ [क

| ] सामस्वध।न्तरशरुतर्‌तिक।रः पर पेत ॥१६॥ तिन महाव्रते श्रूयते, शछधोन पुरसतात्तदसः स्तुवत, अनु श्ःकेन प्च त्सदसः तरेगश्वेन चात्वालमवेह्पमण सन्त्‌ तु प्राकृतानि सामाना चोदकेन पराप्तान तेत्र संक्वयः (क प्राहृतानां साम्नां निदृत्ति रतानि त्तिः, सपय दाते ¦ ।कं प्रतिम्‌ स्वुवत इति परह- तिषिङ्गसयागे मत्यक्षश्चते चोदकप्राप्तानि सामानि निवत्५न्प हृति |

-------~---------- -- -----~~ ---*~--- ~ -------- ~~~ ~ ~~~ ~ ~ - - ~~~ ------~- ~~ "~= ~ ~~ ----- ^ - ~~ -* ~~ ~ 4 ~-भ- भ0-भ०नअकन्डनि

९। व्‌- व्‌

७० 9 = ननन ~

१३॥ !४॥ !९॥

[1 --र ---- ~~~ - ------~---+~~-~---~ ~

तद्विनिवतयेन्‌ , यदप्रतिपिद्धं सच्चोदकं प्राप्तं बभेत---पा°

[भ० { ०१०४अ०९] पौमांसादशने | १९२१

यथा कत्सं भवाति, काण्वे भवाति, वसिष्ठस्य जानित्रे भवतः, च्ुद्^्चु- द्ध।ये भकतः, भगयञ्चस। मवतः क्र॑श्चानि.भवन्तीति श्चतषु चाद्कपरा पानि निवस्यन्ते, एवमिहापि द्रषटभ्यम्‌

एव परापे चरूनः साप्‌ शोकेन पुरस्य्स्तु्त्त इस्येवमादिश्रयमाणेषु प्राढृतानामविकारः प्रतीयेत कुतः अथान्तरश्रतेः अथान्तरेण हि संवन्धः श्रूयते, परस्तारतद्त्; स्तुवत द््येवमादि यञ्च पद्‌ केन- [वेस्पदन संवध्यते बिचैपणत्वेन, तत्दान्तरेण सह संबन्धमरैति सषु स्चरितम्‌ यथा, मायां रङ्गः, परषां देवदत्तस्येति भायांविश्े- पणत्पेनाच्चायेपाणो राज्ञ इति शब्दो पुनः पुरुषशब्देन संबध्यत इ।त ९१ प२स्त।त्सदसः स्तुवत इत्यनेन संबध्यमानो पुनः शोकेन स्तुवत इति सवन्धमहेति।

याद स्पृतं २शसत्ता विधीयते, शोकेन चेत्यनूचेत तत्‌ उपप. पकं वायमिति यद्‌ तु पुनदेशसत्ता विहिता तदा परिपू वाक्वषू्‌। शोकेन चत्यतद्‌पि विधात्त५) तदा पुनववधिप्रस्ययो हुदयमानेतन्यः हृदयमानतुष्ुच्चारयितव्यः। चोच्चारितः। तस्मादनुचारितो वा कृटपयितनव्यः उच्चारणं वा करपायतन्यम्‌ | कल्पनायां ब्दो बाध्येत तस्पानेवप्‌ कथं त।६। देशपामविचिष्टा स्तुतिः श्त्या विध।(यते। प॑न केनाचिरपवन्धं ववेक परिपूण वाक्ये पुनरपरं वाकं कस्प्‌।यतठ५ भवतति उभयाविशेपणावग्रिष्टा हि स्तुत्तिः प्रत्या यद्‌[ विदिता तद्‌ा परिपणे वाक्यम्‌ तद्‌। पुनरपरेण केनाचेत्सं. बन्धः कररप१यितन्य। मवति, चद्‌ (ि"चिद्‌।दसस्वागरत्‌ तस्मारस्तुत्य- न्तर{५६ विधौ पते, प्रदतं निष्यते, सथुस्चय इति १६॥

अथं त्वशरुषमाण रपत साषतस्य विकारः स्थात्‌ १७

अथ यदु पदभ, यथ। कोर्स भवाति, कण्वं भवति, षविष्ठस्य जनित्र भवत्‌ इत्येवमा।द्‌(भारवं प्राङरुतनां गनव।त्ार्‌ति | तत्पारदतेव्यभ्‌ | अत्र।च्पते | युक्तमत्र यत्वाष्ृषं निवर्येते अत्र ह्यधान्तरं श्रूयते,

११९॥

{ (विकि -------- + --- ~ ~~ ~

दइयेवम।दिषु-पा०

३४१

१९२१ इष्टीकासदहितश्चाबरभाप्यसमेते- [अ०१०पा०४अ०९

भाकृतस्येव शेषः श्रूयते तस्मा तत्र वैकृतेन मत्यक्षश्तेन भ।कृतस्य

निषटत्तिरिति इह तवयान्तरभ्रवणाद्राक्यमेदभसङ्ादनिदत्तिरित्यु- क्तम्‌ १७ ( अथवा--विङृतिविशेषे केव श्रयमाणः कोत्प्रादिपाममिः प्राकृतपतान्ना | बाघ।पिकरणम्‌ )

एवं वा- |

8 न. न. [क |< | अथ ववभ्रूधमाणे ैषत्वास्माङतस्य विकारः स्यात्‌ ३७ सि°

कचिच्छरयते, कत्सं भवति, फाण्वं भवाति, वशिष्ठस्य जनित्रे भवतः, ्युद्धाञ्चुद्धीये भवतः, भगेयश्चसी भवतः, क्रौश्ानि भवन्तीति सन्ति तु मेती सामानि तत्र चोदकेन प्राप्चाने तानि निवल्येन्ते, नेत्येषोऽथेः संदिष्चते। किं परा्ठम्‌। अनिति; सष्ुच्चय इति। पः साममातरे विधीयते न, स्तुवत ईति प्रकृतिलिङ्कसयागोऽसिवि तस्मा- द्‌ धिकमिाते

एवं प्राप, त्रूपः। अथे त्वश्चयमाण चपलवासमादरतस्य विकारः स्यात तुशब्दः पर्ष व्यावतेयाति, अश्रूयम।णेऽप्ययं परादृतस्य विकारः स्यातु रेषमूतं दि प्रतं साम) इदमापे साम श्रूयते तस्सामत्वेन सामान्येन साश्नः कार्य भवितुमहति। तद्या, दपि घतं च्ाकं श्राखयः) देवदत्तो भोजयितव्यः, देबदत्तवध्गदत्तस्तेटेनेति, यद्यपि तठेन सेह- यितभ्य इति श्रूयते, तथाऽपि स्नेहन एव तें मवति तत्समय- त्वातु एवं यद्यपि साम्ना ऋक्‌ संस्कतेव्येत्ति श्रयते, एवमपि तत्समथत्वारताम ऋक्संस्कार एव मगितुमदति १७॥

( विङ्ृतिविरेषे श्रूयमाणे: कौत्सादिपाममिस्तत्समपख्यपाकृतसराम-

नाघापिकरणम्‌ )

[ | सर्वेपामविशेषात्‌ १८ पूण

चिच्छयते-- कत्सं भवति, काण्वं भवाति, वक्गिष्स्य जनिभ भवतः, श्युद्धाश्चुद्धीये भवतः) मगेयश्चसा भवतः, क्रांश्चानि भवन्तीति

हि) री न्नी

१७

[गर१०पा०४अ०१०] पी्मांसाद््भने। १९३३

सन्तितु प्राषतानि सामाल्नि तत्र चोदकेन प्राप्तानि तानि प्रारृता- नं निवतैकानीस्येतरपमथिगनम्‌ अथेषोऽयैः . संदिष्ते फं सर्वाणि सर्वेषां निवतंकानि, अय किमेकमेकस्य, द्र दयोः, बहूनि बहूनामिति तावलमाप्तम्‌ सवाणि सर्वेषामिति कतः विशेषाभावात्‌ - हि विश्चेषः कथिदस्ति, यन।वगम्यत इदमस्य निवतेकं, नाम्यस्योति। तस्मात्सर्वं सवस्य निवतैकमिति १८ एकस्य वा श्रतिमाभथ्य। सरूतेश्वाविकारात्‌ १९ नि चेतद्स्ति, सवोणि सर्वेषां निवतकानीति। एकमेकस्य) द्रे दयोः, षेटूनि बहूनापिति कुतः श्रतिसामथ्यात्‌ कौत्सं भवति, काण्वं भवतीत्येकेकस्य निद्टत्तिं त्वा श्रतिः समया-अ्यवतीति ` एवं, वशिष्ठस्य जनिते भवतः, शुद्धाशयुद्धीये भवतः, मगंयञचसी मवत इति दरयानिवृत्तां कृतायां श्रतिसामथ्यपनुगहीतं भवति तथा, ऋभेश्चानि

®$ ®> ® पु ^ @‰

भर्स्तरात ज्रामक्लाण बसव्त्य कृतसप्स्या श्रातमवात यद्यकस्मनू

चे,

श्रुत एकमेव निवत्यते, ततो याबस्येवासावदङ्घदृता पराहती सामसंख्या तावत्येव भवाति एवं सवत्र किमेवं भरिष्यति प्रकृतेरविकारः) पराङकृतानामवाचिष्टानां साम्नां ग्रहणं भविष्यति तत्र चोदकोऽचुग्रदी. ष्यते तस्मादेकमेकस्य निवतेकं, दे द्योः, बहूनि बहूनामिति १९ ( विवृद्धस्तोमकक्रतुपुपदिष्टः सामभिः प्राकृतपताम्नामनाघस्य-अविबू- द्व्तोमङ्क्रदुषृपदिषटेः स्तामभिः प्राकतप्ताम्नां बाषस्य निरूपणाधिकरणम्‌ १० )

[ १० | स्तोमविवद्धो वधिकं स्यादविवृद्धो ष्य विकारः स्यादितरस्याश्रतितवाच्च २० सि०

सन्ति विषटद्धस्तोमका अविवृद्धस्तोमकाथ क्रतवः एकर्विशचेनाति- रात्रेण प्रजाकामं याजयेत्‌, त्रिणवेनोजस्कामं, त्रया्षिशेन परतिष्ठाक-

पी पिको मर

१८ १९.

क्क

प्रीणि नरिभिर्नवदय--पार।

१९२४ दृष्टीकाप्तहिहडाङरभाष्यसपेते- [अ०१ ०१०४०११)

प्रमिति बथा, दाजन्चाः पत्रमाना अभिषेचनीयस्य त्र; नव राज. साप्रानि, एकादश्च राजसापानि, बरोघश्रवसे वश्जिष्टस्य जनिजनन्त्र सा$ मबेदनान्याहुः ब्ुद्धाश्ुद्धीये संभ्रगोपपदे चाभे। तथा, रथहबिधाने पुनःस्तोमस्य यत्नस्य ! तथा, अपचितिवत्यः पुनस्तोमश्य य्॒गस्य |

पनःस्तोमस्य सवनं मध्यम द्वाद स्पृतम्‌ |

कायो नवद्श्स्तोमावभितः सवने उमे दृति

तदत्र चिराषृदी स्तोत्रस॑ख्या विद्रद्धा,कचिद्धीना वत्र संदेहः। | 4 ®. गे, * ] ~~ [क

विकृतौ विदृद्धौ हानौ प्रादतानां साम्नां निरृत्तिः) उत हानं

^>

नि्टत्तेः, विषद्धावनिवुत्तिरेति कं भ्रामम्‌ उभयत्र निवृत्ति 1 = « ^ ९०

भतयक्षश्रुतेन हि चोदकपाप्ठं निवत्येते साम्नां चात्पात्तेरथवु भविष्यति, अपूर्वेषु क्रियमणेष्विति

एवं पते, बुभ सरोपाविददध।- अनिद त्तिराधिक्यं स्यात्‌ कुतः आगमेन दहि साम्नां संस्यापूरणं वक्ते आगमेन वाऽभ्यासस्यश्च- तित्वादिति एवं चोद्कानुग्रहो भविष्यति अविवृद्धौ तु भाकृतं निवर्येत। यावता निदृत्तेन सा सख्या पूयते, तावताढृतं बाधितव्यम्‌ अन्यस्राकृतमेव स्वात्‌ कुतः इतरस्याश्रप्त्वात्‌ इतरन्न श्रूयते, अ।गमः कतेग्य इति सख्यामातरं श्रयते तस्पाद्विवुद्धस्तो मकेष्वानिदृत्तिः। हीनस्तामकेषु यावदयं निवपयितव्यम्‌ अथ यदुक्त, साम्नायुत्पत्तिर- यवती भविष्यतीति उच्यते व।ध्यतामाप॑ चोदकेन गुणमाजरमा, विरिषगुणश्चोदक इति २०

( विवृ द्धाविवद्धस्तामकक्रतुपु माघ्यदिनामवपवमानस्तोत्रयारेव प्।प्नामाव(पेद्रा- प।धिकरणम्‌ ११ )

| ११ | पवमाने स्यातां तस्मिन्नावापोद्याप- दशनात्‌ २१ सि० इह विवृद्धस्तोमङ्ा अविवृद्धस्तोमकाश्च कतव उदाहरणम्‌ एष

|

२०

-- ---- - * ----- ~~ मि

१८(अ० १० पा ५अ० स० १६), अ्पचोद्केन--पा०

[अ ०१०पा०४अ० १९|| पीमांसाद्चने १९९५

पस्मिन्नधि प्रण उदाहृताः तज्रेषोऽयेः समधिगतः षिवुदस्तोम

विव॒द्धस्नोपेषु निव्तिरेति अथेदानीमिदं सेदिश्षवे 1 श्चिद।बापो यत्तः कुतधि दृद्राप उत पवमनेषवाऽऽवाग- किं पाप्तम्‌ अविक्ेषादनियम इति

| एवं प्रपते, ब्रूपः पमाने, आवापाद्रापो स्यातामिति कुतः |

असन्नेव दि तो दृश्येते, जीण बे यज्गस्याद्रणि, गायत्री बृहत्यनु- ष्टुप्‌ अत्र दयवाऽऽवपन्ति, अत एवोद्रपन्ताति २१॥

ननु दश्नामिद्‌) परापतिरुच्यताम्‌ उच्यत-- व्‌ चनात्‌ तपृद्त्वात्‌ २२

असाति न्यायं वचनान्यवंतानि कर्प्मन्ते तस्पात्पव्रमान एवाऽ$ऽ. वापोद्रापस्थानमपित्ि।॥ २२॥

( त्यागादो विभ्रिगतेष्थव देवत।शबन्दम्योच्चारणनियमायिकरणम्‌ ॥१२॥ )

| १२ | विधिशब्दस्य मन्तत्वं भावः स्पात्तेन

चोदना २३ सिण०

स्तो दश्पुणंमासो, दथपणमास।ः्यां स्वग॑कामो यजेत, इति तज्रद्‌माम्नायते यद्‌ प्रेयोऽषटकपालोऽमावास्यायां पौणेपास्यां चाध्युतो

_ (५

भवतीति सन्ति चञ्ेरभिपानानि, अद्भिः हुचिः पावकः, धमकतुः छशारुवश्व।नरः शाण्डि इत्येवमादीनि तत्र संदेहः बाचिषु निगेषु कि यन केनचिद्‌म्रः शन्देनामिधानं कतेग्यमन विधिश्षन्देनािशब्दे-

२१॥२२॥ | अस्याधिकरणस्य बाघपबन्धो वक्तव्यः | पृवेपक्षे न॒कचिदू।ध्यते | तिद्धान्ते

पयायश्शठ्दो बाध्यते इनद्रदीनां यय विदयते छोकल्यवहारे, यथा गवादीनां, ततः क, =

पर्यायगरन्दान।मवयः। शो मवेत्‌ | त्वर्थो विद्यते इन्द्रादीनामप्रत्यक्षतवात्‌

. उच्यते इनद्रशेव्द्‌ उच्चरिते क्रिमपि प्रतीयते सामान्येन | तत्रोपपदाद्वयवक्ष- रात्प्मरणाच्चन्द्राद्मनामर्थो विद्यते यथ।, प्राची दिगिति प्रत्यक्षेण प्रतीयते नानुमानेन शब्दादेव प्रतीयते | इन्द्रराब्देन यदुच्यते, शक्रशब्देन तदेवो- च्यत इति ठोकस्मरणम्‌ अनादि स्मरणं शक्र पयैनुयोक्तम्‌ यथा प्रत्य- ७७ (३ * 0 ® [, पु लेण रपमदेनु्यमानं शक्यते पयनुयाक्दु, ।कमथमवनुध्यत्‌ इति एवमिहापीस्ु

१९३६ ष्टीकासषितशायरमाष्यसमेते -![म० °पा ०४०११

नेति कं प्राप्तम्‌ | येन केनचिदिति। कुनः। अग्न्य्निर्देशात्‌ अभन्य- थेन पुरोडाशः संबद्धभ्यः। अग्न्यर्थो देवता कतेव्या त्यागङाल -उष्ष्व्या सा येन शब्देन श्चक्यत उदेष्टं, तेनोदेश्ननीया सैषां शब्दानामन्यतमेन शरक्योदेष्टुम्‌ तस्माद्रेन केनविद्राचिषु निगमेषुदेश्चः कतैभ्य इवि

मयोरथं एव देवता तस्य वाचकः शाब्दः हविषा संचध्यमानोऽथंस्य देव तास्व प्रतिपादयति) नाम्यथा |

परवपक्षस्तु-- शब्दोऽयं प्रत्यत्यन्तगुणं मृतः अर्थं एव काययोगी, प्रधानत्वात्‌ | श्चिशष्दो स्वये -करचण द्रम्येण सह तन्ध्यते | किं तर्द अर्थेन संबध्यते| अथेपरत्वाख्च निर्देशस्य पयायशब्द्‌ानामनिवृत्तिः। चासिहन्दपदा्थक एव द्रव्येण पमध्यते टिद्कबलत्तद्धित ९व वतेते। वाक्येन पुराडाशेन चतिकरणन निष्कृ- ष्य निर्दिश्यते येन खिङ्खं बाध्यते | यदि निष्कृष्य पुरोडाशेन संबध्यत ) तथा सति तद्धितानृत्पाततिः अपि वाक्यार्थे पदनिवेचनम्‌ वाक्यार्थश्च पदा्पर्वैको मवति दि शब्द्‌ एव देवता भवेत्तथा सति देवतापदमथेशून्यं स्यात्‌ अधेशन्ये तस्मन्‌, अस्यरृढ्देन योऽथं उच्यते, एव केवटः स्यात्‌ तत्र प्ाकाद्क्ष- त्वादानिराकाडक्षीकृतत्वाञ्च वाक्यमेव स्यात्‌

नन्वेवमपि पय।यराब्द्‌ानामप्रसङ्ग एव कथम्‌ अशध्रैशन्दः स्वमर्थं पुरोडाशं प्रति देवतात्वेन प्रतिपादयति तत्तु देवतात्वं, यदि वाचिकं श्रुतिमुदिदिय परित्य- जति द्भ्य, ततः सेषादितं भवति, नान्येन प्रकारेण अस्यां चावस्थायामञ्चिशब्द्‌ ~-एव मनसि विपरिवतैते, नान्यः तस्मद्विपरिवतेमानः एव ग्रहीतव्यो नान्ये | शौन्दः | तस्मात्स एवोच्चारयितम्या वाचकश्चुतिवहायाम्‌ अत्रोच्यते | अ्चिशब्द्‌ः स्वम्धं परोडाशस्य देवतात्वेन प्रतिपा्य कृतार्थः | चारणवेखायां श्ताब्देन प्रयाजनम्‌ नान्यथा यागो मवतीति | एतस्यामवस्थायाम- ्निशब्दो विद्यते येन केनचिच्छब्देनोच्चारणं कतत्यम्‌ अश्चिश्ञब्दस्य व्यव- हितत्वात्‌ तस्मादश्चिश्चब्दां शक्यो नियन्तुमिति

पं

चिदूनितभागान्तगैतः पाटः कचिन्नास्ति नान्यः--पा० शब्द्~पा० नं वित दइति--विधिवाक्यस्थाभिशब्दस्य यागानुष्टानत्प्रागेवाय्मपेकत्वेन चरिताथत्य पुनरन. छ्ननखाठे व्यापारः संभवतीति विपरिवतैमानतयाऽभ्निश्दो विद्यत शत्यथः

[अ०१०पा०४अ०१२) मौमासादरने : १९२७

एवं पपत, वरूपः. विषिवर्देनेव--अभिश्ब्देनोदेष्टव्या, नान्येन न्ुच्यादिनति कुतः तेन चोदना तेन-विधश्नब्दनास्य हविषः सेबन्धचोदना भवति कथमिव आग्नेयः कव्य इत्याभरिरस्य देवता कपव्येत्यथः ` `

का पुनरियं देवता नाम एकं तावन्तं, या एता दारहासपुरा- णष्वगन्याद्याः सकीत्येन्ते नाकष्द्‌ः, ता देवता इति उच्यते तास देषतासु, अहरादीनां चदु ।दीनां वा संग्रहः स्मयते काटवा- चिनां देवतात्वं, केभ्यो मवति, पासा देवता, सेबत्सये देवता, इति |

अपरं मतं, येषु देवताशब्दो मन्त्रब्राह्मणे श्रूयते, अगिदवता, वातो दवता, सूयां देवताः चन्द्रमा देवता, इत्येवमादिषु, तेऽ देवताश्चभ्द्‌- नोच्यन्त इति तत्राप्यदहरादीनापनुपसंग्रह एव ररंच सामान्यवेच नस्य शब्दस्य काकिके ग्यवहारेऽभावाद्यस्यापरसिद्धिः स्याद्‌ तस्म त्क्तमाजो हविमाजश्च देवताः काः सूक्तमाजः इमं स्तामपहते जातवेदसे रथमिव संमहेमामनीषया मद्रा हि नः परमतिरस्य' ससय सरूथे मारिषामावथ तव, इति इवि माज, अप्रेयमष्टाकपाडं निधये अप्रीष्‌ामापमेकादश्चकषारपिति

आह याद्‌ हवेभ।जा वताः, कप।रन(मापि देवतात्वं प्राम्रोवि | तान्यपि हयवमाज्ञ एवतद सा हवन्‌ दवता या प्रवि ताद्भ्य हविषः सृक्तस्याप्येवमेव अत्र हि देवताशचन्द्‌ः स्मयते अग्भिदेवत् सुक्तम्‌, आ्दवत्य हवेरिति। तया, आ(त।यद्‌वत्य, 1पतृदेवत्यामेवि एवं मूत।नाममूते।नां चेतनानामवचेतनानां श्रत्या कचिद्‌ रति ताद्येन सकरपनी यानां देवतात्वं भविष्याते सामान्यवचनं चोपपर्स्यते | किमता यद्येवम्‌ यस्या वाचके चब्दप्ुदिय स्पृत्वा वा दविस्त्यघ््या- मीति सकर्पः क्रियते, स। देवता भवति तत्र

नन्वेवं सति सुतरां येन केनचिदमनेः शब्देन निदेश; करणीयः |

अभोस्यते भवेदेतदेवं, यदभ्निशब्दोऽयंपत्यायनायुच्चारयंव | अर्थोऽ. पि हविःसंबन्धाथे मत्याय्येत | त्वत्राभ्िशचन्दोऽयेपरत्यायना्युषा-

° स०( अद्ट० १अ०६व्‌* ३०)।

१९२८ इष्टी कासदितश्चाबर माष्यसमेते- [अ १०१।०४५० १२

येते यत्र ह्ये क।थमासाय्ते, तत्र शन्दोऽमत्यायनार्थो भवाति, सज्रार्येन प्रयोजनम्‌ यत्र पुनः ब्द एव का, तत्न कापसवन्धयेः अन्द एव परत्याययिवन्पः देबतायाथ यन्नसाधनमावा रूपेण भवति करेन ताद्‌ सबन्धिना शब्देन यया, अध्वयटस्ताभ्यामप- करोति, एवं देवता चब्देनोपक्ररोति यथा, दतु; पाणौ दरेपेनोपस्त- णातीति पानिसंवन्येऽपि दोत्वोपकरोति, एवं संवन्धिना छन्दैनोपक्र वेदी देवतौपकारेणी गम्यते दूवतायापप्युप्क्रारण्यां चोदितायां दञदस्पव यज्ञे समवायः तस्मान्न चचाउवमत्वायनापनुच।(रतः।

यः पुनः श्रन्द्‌ प्रत्पाययदि(ि छक्षितटक्षणा हि तथा स्पात्‌ रि ते {६ श्न्द एव हविषा २वध्यते | तत्सवन्ध।द(पदेवता भविष्यति। खस्य टि शञ्द हविषा तादेथ्यन संवध्यते, सा देवता शब्दे काय. स्वास॑मव।दय का५ विज्नायते इहतु चव्य पव ॐच सभवति। तस्मान्नायंमस्वायनायः शन्द्‌ इति

तदुक्तं चत्तिकारेण शन्दपूवक)। द्यम यस्तस्मादयनिष्प- चिते एवं चेदभ्भेचन्दन दविषः संवन्धः | नास्त भसङ्कः इच्या- दे।नां चन्दानानातं तस्वान्पन्तरष ।३१।४१०ब्द्‌ उपादातव्य इति| उच्यते नन्वेवं शव्द एव देवता पाम्नतेप अत्रोच्यते | नेतद्स्माभिः परेहपव्यभू ददृपुर्पमानमस्मतपक्षं व'वते सृनरां दुच्यादीनाम्‌- रसङ्खः इत २२॥

(िद्धान्तस्८-भभ्चिरञद एवष्टाकपादन प्नन्यमानाञध। सस्य दृवगत्तं प्रति पादयति यथा वेल्णवीवनुनधात्‌ ' इति ऋगुच्यमःन। प्रपादयति | विवत्तित ऋमयै; कानोगन | एवमिह्‌,प्यम्न्वर्या क्ायेदोमेन पव्नितः। अपि योऽथमश्ाक्रपाटेन तनन्वात्‌।तच्छत) तम्वा १।[च५ श्पिर्च्चारयि. तथ तदह।रण दवत कियय। तवध्यतं तत्र प्रथमम्‌५६१ दुवतात्वम्‌ | पश्च(च्व्‌ शञ्द२३।२० विधात ३6१ ्र८4५।म्५म१५६५ ब।व्यत | यत्य पुनरभचश्चतैरवाष्ट- कपटेन संबध्यते, तदुच्च।रणतेव विषा) अन्न दूरय च।५।८।क१।ट स्थन॑ दते} तरर द्कव्तेत्यदुवाद्‌ एषः; | यथा ' पतितम्‌ नपुणुवात्‌ ` इ।त य।ग।ञधद्घ भ्य २३

0 "7 - °. --- --- -- --- --- -----की ,, "षि ~~~ ----- ~~~ 4 ~~ भै

एवं तर्दि--पार वस्यायमथा--प१ा० पुव--पा°

[० १०१०४अ० १६] मीमासद््थेने .१९२६

भर क्‌ शेष्।णां चोदनेकव्वात्तस्मास्र्ेज श्रुषते २४ इतथ विधिकृव्रेन बाचिषु वचनं कषन्यम्‌ कुतः शेषाणां मन्त्रा. ` णिकः चरब्द्‌ः। एवात पिधिरन्दः) एष समत्र शरूयते, अयाट्का र-उज्नत्य-स्त्रह कारे अदाठञ्चिरपनेः प्रिया घ।मान्यय।दट्‌, सोमस्य ` परिया घम्‌ल्ययाग्ब्रेः परिया धामानि) इत्ययारकारे अभेरु्जितिम- सृजे स।पस्वालजितिमनूञनेषपत्युज्जत्याभ्‌ स्वाहाऽ स्वहा सामभित्येबमादि स्वाहाकार एं निस्यवच्छरयपाण। अपाक्षिका भविष्यन्ति, यथाऽप्मामिन्याय)अदिष्ः तस्माद्विधिश्ब्दस्य पन्तरत्वे भावः स्य(दिति॥ २४॥

( ५।देतिते।वप्थाव।हनादिमन्तेद तिविगतशन्दूनेव देवताप्रका- २स्‌१करणम्‌ १३ )

| १३ | त५। त्रसां त। तलषूपवात्‌ २५ सि

अरत चस) चर न॑वप्रहयचचसकाम इति सन्ति सृप. स्या भधानान स^ अद्य भास्कर; समवेता दद्वाकर इते। तत्र 1 व्‌)।चपु [नगमपु यन कैनाचच्छन्द्‌ना। भधानं करतव्यद्रुत विषि- नदन स५२ब्द्‌नपि (क माप्तम्‌ अभरयञ्सयुक्तास्ते भकृत। निगमा इह चोदकेन पापना) सयशचन्देनाति सुषशचब्द्‌ दि चा नान्नित्या- दिषु यथायं विपरेणपपितन्याः | सूयय तेषु सङ्गीतियितन्यः। सच येन पनविन्सू+वानिना छन्देन सकोत्यते। तस्मादनियमः ये प्रढत्‌द।५९८२५ध्‌क्त। (नगमास्त इद दादरणं) नासयुक्त(;

१६, वत्रृपः तथोत्तरस्पां ततः तत्पृतित्वादिति यथा प्रृत।) तय। त्रस्य तत। विष कपन्य।; ततय तित्वातेषां, चीद-

[ २४॥ |

नयु नेद्मदकरगनारम्धम्‌ एवं रञ{व्वादितः एुवान्वत्राप्युच्चयः। उच्यते यत्र ब्द वितः तमेव पयानक्लब्द्‌नामध्रतङ्गः | यज चन्दो नाऽ$जनायते तत्रायः प्रत्याययितव्यः प्त येन रेनवित्मत्यस्थत इति पूव; पक्षः |

पि द्ध(न्तत्तु--पु५य०द्‌ धागानुभितपवो भावन संवध्यते | अन्यः शब्दो

मन्यन्त २1० रदनेन--प°*

१९३० इष्टीकासहितक्षाबरभाष्यसपेते- [०१ ०्पा०४अ०६ ४1]

कानु्रहाय। पतो विपिश्न्दाभिपा योऽङ्निशब्दः युक्तो नारन्यभि- धानपरः इहापि ततयद्रतित्वाद्विधिश्न्दाभिप्रायेणेव निगमा, प्रयोक्त. व्याः | चायं चरुणा सृथशब्दस्य संबन्धः| तदि प्रयोगेण सौर्य निवेतेयेदिति मरयोगेण संबन्धो सौभथरारेति कारकविभक्ति दविशेया साऽऽख्याततेन संवध्यते तस्मात्तत्रापि सृयशब्देन संयुक्ताः तन्या हत २५

४१

( विजता द्‌वतानिष्ठगुणव।चिपद्स्यापरि लयागद्‌ प्रयागाि- करणम्‌ १४॥ ) | १४ | प्रारृतस्य गुणश्रुतां सगुणेनाभिधानं स्यात्‌ २६ सि°

अस्त्याधानं, एवं विद्रानश्निमाधत्त इति तत्र प्वमानेहूर्बीषि श्रयन्ते अञ्नये पवमानाया्कपाठं निवपेत्‌, अभ्य पावकाय, अभ्रये ष्युचय इति तत्र सेच्चयः क्रियते। सगुणपत्ररामिषानं कतेज्यम़त

निथुणमिति रिं पराप्तम प्राकृतस्य निगणस्य सगुगेनाभिधानं कतेज्यमिति २६

[ अविकारो वाऽ५शब्दानपायात्स्यादृदव्य- वत्‌ २४७ पृ अविक।रो वा स्यात) निगणमामिधानम्‌ कुतः अरथजञब्दानप।- यातु एवे शब्द्‌ऽयेश्वानपेत। भवाति एवासावन्निः, एव पव- मानः, पावकः, श्यावश्च या देवता निरदषएटव्या, सा निर्दि्टैव मवति असत्यपि गुणवचने द्रव्यववु यथा) सावा एषा सवेदेवत्या यदजा वश्चा, वायन्यापारुभत मूतिकाप इति अजावश्नाश्षब्देन चोदिते कमणि अगाशचनब्देन वाचिषु निगमा भवन्ति अथः श्ब्दोऽन-

यद्यच्च [त्‌ त्था तत चन्दः प्रयागश्रत एवाच्चायत एव प्रकृतावाप | २१९ २१

रन्न ---

----------------*-~-~--------------------- - - - ~ ~= "~---------*

छाग--प।० छगरब्देनेति पटे तु बायग्यापशो छागाया वपाया मेदसः ' इति क्षीर दगान्तत्वेनोदितमन्तस्यछगारन्दनेद्यथः

[भ००्पार४्म०१४] परीमांसाद््ैने। १९२१

पेत हाति कृत्वा एवमिहापि दष्टम्यम्‌ तस्मानेगुंणनाभिषधानं कतेन्यर पिति २७

तथाऽऽरम्ास्मवायाद्ा चोदितेनाभिधानं स्यादथस्प श्रुति समव पित्वादवचने गुणशाञ्चमनथकं स्पात्‌ २८ सि०

अथवा, चोदितेन सगुणेनाभिधीयेत कुतः आरम्भासमवायात्‌ ह्यारम्भेण देवता कर्मणि समवैति स्वेन रूपेण देवतायाः कमे. णि साधनमाव इत्युक्तम्‌ यदि हि रूपेण समवेयात्तथा सतयश्नि- दन्देन पवमानोऽपि प्रत्यास्यत इति गुणामिधान क्रियेत कथं तदहं साधनभावः | श्रुतिसमवायत्वादुररेवतायेस्य देवताशब्दस्ष हविषथ संबन्धः साक्षादुस्यते यस्य शब्दस्य सबन्धः शन्दा वदितव्यः एवमसां संवन्धः छतो भवति यदि गुणाभिधानं क्रियते, गुणश्ासनमनर्थङ स्यात्‌ एवमर्थं [ह तत्र शब्द उचचायेते, कथमसौ कमणि संवध्येतेति तत्र यदि गुणों संबध्नीयात्‌, गुण. वचनवैयर्थ्यं स्यात्‌ तस्मात्सयुणेनाभिधानं कतेव्यपिति २८ दव्येष्वारमगामितादर्थेऽतिकारः सामथ्यात्‌ २९ अथ यदुक्तं द्रव्यवादिति) सावा एषा सवदवत्या यदना वशा वायन्यामाङमेत भतिकाम इति अजावश्चाश्ब्दन चोदिते कमणि छागारब्दन [निगमा गाचपु मवन्ताते ( यदुक्तं ) तत्पारहतव्यपर्‌ | अत्रोच्यते युक्तं दरव्येष्वारम्भसमवाथः रूपेण समवाय गच्छति द्रव्यम्‌ तत्र छागाश्ब्देन याऽसावार्न्धा यादि वज्ञा यद्यवशा, तत्र साऽभिधीयत इति गम्यते तस्पाद्थे सःघने सत्यविकरेऽप्यर्थं वच- नसामथ्यंमपपद्यत इति विना ग]णवचनेनामिधानं स्याचाद्कानुग्रहाय इह अ्रतिसमयापित्वाद वश्यं चोदकपाप्तस्य विकारः कतव्य इति ॥२९॥

२७ २८ ९९.

~ -- ------------ ^~ * -- --------- - ~~~ - ~~ ~~~ ---~-- ~ ------

[^

^ १. तंथा- इति फचिन्नास्ति विकार दति स्वव पाठः

१९३२ इष्टीकासहितश्षाषरभाष्यसमेते- [स १०१०४०११]

( पवमानेष्टिष्व।जयमागयोर्निरुणस्येव देवतापदस्याभिषानाधि. करणम्‌ १९ |} )

[ १५ | वुधन्वान्‌ पवमानवद्भिशेषनिर्द शात्‌ ३० प°

अस्त्याधानं, एव॑ बिद्रानाभ्चेपाधत्त इति तत्र पवमानेष्टयः। अग्रये पवमानाय पुरोडाशमष्टाकपाकं निवपेत्‌, अप्नये पावकाय, अस्ये शुचय हति तज!ऽऽन्पभागौ भक्त्य श्रूयते, वुधन्वानाञ्नेयः कायः, पावकवान्‌ सौम्य इति तजायम्थः सांशयिकः फं सगुण- मगरराभिधानं कतेग्यय्रत निगुणापति तत्रैवं तावत्परीक्ष्यते किं देव तानिर्दे्चोऽयं, मन्त्रनिरदेश् इति ¦ देवतानिर्देशे सति सगुणममिधानं, मन्त्रानिदेश्े निगंणापेति फं तावत्पाष्ठम्‌ सगुणमभिधानापेति तत्रेतद्रण्येते, देवतानि इति कुनः रूपत एव मन्त्राणां प्ाप्रत्वा- द्विधानमनथकं, देवता पुननं प्राप्नाति तस्या ब्रेपानमथबद्धबति। बुधन्वानाभ्रेयः कतेञ्य इति ; देवतया बुधन्वद्‌गुणयुक्तया भवति बुधन्वानाग्रयः तस्मात्सगुणममिधानम्‌ यथा पाववनेषषु, अशः पवमान इति एवमत्रापि, अध्िवृधन्वानितति विच्ेपनिर्देशोऽथवान्‌ भविष्याते तस्मात्सगुणपाभिधानपिति ३०

मन्तरविशेषनिदेशान्न देवताविकारः स्यात्‌ ३१ सिण

ञे ०, @ [98 [ह ^ @+ ® £ चैतदेवं, सगुणमभमिधानपिति, निर्गणं कमेव्यम्‌ तत्रतद्रवण-

यन्ति, मन््रविशपनिर्दशोऽयामांते कृतः मन्तावेरेषसरूषोऽयं

शब्द्‌! आग्नेयो यो विशिष्टासिविषशिष्टः वुधन्वान्‌ कपव्यः, नाश्निः। अथाधचिबधन्वान्‌ क्रियते, तत वुधन्वानग्िरदे्रता स्यात्‌ तजाऽश््नेय इति सापेक्ष तद्धितनिदंशो स्यात्‌।न हि सविरषणानां व॒त्तिभेवति। खल्वपि त्तस्य विशेषणं भुज्यते हस्पान्नघनेविंेषणं वुधन्वत्ता | कस्तं सुधन्वत्तया किचचेष्यते अघ्रेयः ¦ तस्य बुरी मन्त्रः, तेनासौ

भा ---५ [1 ता णता ०-0०-० हि

६०

-~----------~-------~------*~--------- =-= ~~~ ~~~

श्रधन्वान्‌--इति खण्डद्वधृतः पाटः एवं भ्येऽपि मत्र यत्र बुधराष्दः प्रयुक्तश्वन्न द्वण्डदेवादिम्रन्थे वरृघज्ञब्दपयठे द्दयते

[भ०१०पा०४अ०१ ९। पीमांसादशैने १९३३

वैधबान्‌ भवाति यागः अग्निं स्तोमेन बोधय समिषानो अमत्वेमिति अथवा, मन्त्र एवाभिसंबध्यत, बुधन्व्‌ानाप्रय इति

अथ यदुक्तं) रूपादत्र मन्त्रः प्राम्नोत्ति, विधातव्य इति उच्यते | यः कथिदगन्यभिधानो मन्त्रः प्रापोति तन्निेधायपिद मुच्यते बुध- -न्वान कर्वव्यः, अग्रि स्तःमेन बोधयेति | एव चत्‌, देवताविश्चे. षणम्‌ तस्माननिगुणममिषधानं देवतायाः कनेव्यप्‌ एवे चोदकायुग्रहो भवेष्याते ३१॥

( आनबन्ध्यवनस्पतियागयेर्मिगमेषु विधिगतोस्रावनस्पतिश्दाम्पामेवं

द्रव्यदेवतयोर।मधानापिकरणम्‌ १६ ) ३६] विधिनिगमपे शस्ता तसरतित्वा विकृतावपि भेदः स्यात ३२

अस्ति उ्योतिष्ठोपः ¦ तत्र श्रयते, गौरनुवन्ध्यः, अजोऽग्रीषोर्पीय हति ¦ सन्ति तु गोरभिषानानि- उद्व, उस्िया) अदी, पदी, अदितिः, इला, इति ¦ तत्र संशयः पविः निगमेषु केनचिदेव शब्देन गोरमिधानं कफतेव्यम्‌ , अथवा विधिक्ब्देन कतंच्यमिति तथा, पृषदाज्येन बन- स्पातिं यजतीति सन्ति वनःपतरभिधानानि, दक्षः पादपा द्रुमो नग इति तत्र सेद्ययः कै निगस्प॒ केनचिदव चन्दन वनस्पतेरभिधानं कृतेव्यम्‌, अथवा विपिद्न्दनति कं भाप्तप्‌ केनिद्‌वाति | कृतः विधिनिगममेदात्पष्रत, विधिनियममदः कतः यो दीक्षितो यदभ्री- पोभीये पशुमालभत इति विधो मन्त्रे, छागस्य वपाया मेदस)<नुन्र हीति इद।पि चोदकेन, यत्माकृपं तरप्यते विधिनिगममेदश्च प्रह तावस्ति | तम्मात्स प्राप्यते | छःगदब्दः भद्रता ठतः, शक्यते गवि कतुम्‌ दिविनिगममदस्तु शकते तस्मादु स्ादीनामन्यतमेन

६१ |

ननु उखा दृति मन्ताप्नानादनियम} नेव प्राप्नाति, विबि. शब्द्‌ वा उच्यते पत्यम्‌ समाप मन्त्रः श्रूयते, त्वनेन कतेन्ब- मिति विधीयते चोदकस्तु विधिशव्दादन्येन प्रकाशन प्रापयति | तस्म. नियमः | नन्वनुबन्ध्यायां भवदपि वन१पत्‌) ञ। वििरःठद्‌ एव प्रामोति, उक्तेन न्यायेन | उच्यते घिवष्कृष्रिकारो वनस्पतिः सिष्टक्त्ि विधिश्चब्दाद्न्येन

गि

--------~-~---~" --~~ "~ ---- ---- - -------~~ ~~ ~ ------"---~-----~

+

न~~ ---------=-----> =^.

वुधन्वानू-पा० ! अनियमः-- प° उकतेनेति-पूवांधिकरणोक्तेन न्यायेनेत्यथः

१९१४ दष्टीकासहितश्चावरभाष्यसमेते- [अ०१ ०१०४० १६1

बाचिषु वचनं कतेग्यम्‌ तथा, अग्नि सविषं यजतीति विधौ निगपेऽपि- | | पिभीहि दै उशतो यविष्ठ विद्र ऋतँ तुपते यजेह

फे,

यं देभ्या ऋत्िजस्तेभिरम्रे त्वं होतणामस्यायाजष्ट, इते |

विधिनिगमभेदः भ्रदरतो कृतः स्विषटद्ृदरिकारख वनस्पतिरिति सक्ष वक्ते तस्मात्तत्रापि विधिनिगममेदः क्तव्यः अतो येन केनचि-

द्नस्पत्यभिधानेन निदश्च केभ्यः तत्पद्ृतित्वादिति ३२॥ यथोक्तं वा विप्रतिपत्तेनं चोदना ३३॥ सि

यथोक्तेन वा शब्देन वचनं कतव्य, गोरुस्राशब्देन हि तत्राऽऽ. म्नातः | उस्लायै वपायै मेदसोऽनुत्रृहीति आह } मन्त्राम्नानमेतत्‌; वचन परित अनेन कतैभ्यमिति वचनं पुनश्वोदको विधिभिन्नेन

बक्तवष्यापिति मतदेवम्‌ विप्रतिपत्ति चोदकः प्रापयति हि

यतपतावास्त तद्िकरृतां कतव्यमिति कनाचल्ाप्यते करि तु यस

छतो चिकीरवितं चब्देनाभिहितं, नाथासाप्त, तच्चोदकः प्रापयति। विधिनिगममेदो विवक्षितः छागस्य वपाय मदसोऽनुन्रृहीत्येत- दक्तव्यमिति विधीयते ततरायाद्विधिनिगममेदो जातः छगश्चन्दवि धानं श्त्या गम्यते | विधिनिगममेदां छक्षणया श्रतिलक्षणाविश्चये श्चतिन्यां

[र

तिन्याय्या; लक्षणा तस्मान्न येन केनचिदमिघानम्‌ आम्ना नसामथ्यादुस्राशब्देन। तथा, पृषदाज्ये देवतायां या विधिशब्द उक्तः, तेन वचनं कतेव्यम्‌ विपरिनिगमविप्रतिपत्तिने चोद्यते तस्मादूनसति- शब्देन निर्दृशः कतव्य इति ३३

प्रकाशनम्‌, विङ्कतौ चोदकेन तथेव प्राप्नोति चेह गुणलछेपः | नियुणत्वा-

दाम्नानस्य अन्यत्वं कत्य विपिराठ्दात्‌ | अतः पय।वशब्दप्रसङ्गः ६२ पिद्धान्तस्वु पतमान इति कृत्वा वनस्पतिरुदा हूतः ६३

[1

१(अ० १४पा०४सूु० २१) इत्यत्र सेकषकण्डे वक्ष्यत इयथः ) प्रकाशनमिति. कृतमिति शेषः

[भ०१०्प्०४भ० १७] मीमसद्भने। १९३५

( अक्रमृथे सिष्टकृयागीयनिगम।दिषु चिषटङृद्रुणकयोररीवरुणवोर- भिघानाधिकरणम्‌ १७ )

| १७ | सिि्रृदवतान्पते तच्छब्द्‌- त्वान्निवर्तत ३४ १०

अस्त्यवभूयः, वारणेनककपाठेनावमयं यन्तीति तत्रेदमाम्नायते अग्नीवरुणौ सिट सजपीति तत्रायमचः सांशयिकः; दि निग- म॑ंऽस्थविष्टकृच्छन्दक वचनं कण्न्यमुत सरिवष्षच्छन्दक(मिति तनव॑ तावत्परीष््यते {# सा वेन्नायिकः सिष््ृच्छन्द्‌ उत करोती- स्येतेन गुणन प्रहृत इति गणान रूढ इते। यादि रूढः, अस्व च्छन्द्कः वचन क^व्यम्‌ अथ व्युत्पाचतेः ततः ससिवष्टङृच्छन्दकम्‌ किं भराप्नम्‌ सांविज्ञायिकः, व्युत्पाचत्‌ ईति कुतः तावत्छखिषट करतवान्‌ अथ तस्मिन्नेव काटे स्विष्ट दित्युच्यते, सइ यज- .तीति। ह्यत्र स्वरसंस्कारौ समथः मादेशचिकेन गुणेनान्वित्ौ भवत।। अभ्भिरेव स्विषटषच्छनरेनोच्यते, याऽ; सिषं कृतवान्‌ पद्‌। स।बि- ्रायिकः, तद्‌ाऽस्विषटडच्छन्दकं वचनं कपैव्यम्‌ कुतः अरे देव- ताया अस्सो वाचकः, नाप्नवरुणयोः। विकृतावप्ेदवताय। अमावादग्री- वरुणाभ्यां निवत्य॑त। तस्माद सिए च्छन्द वचन कतन्यामे(॥३४॥ संयोगो वाऽथपत्तेरपिधानस्य कम॑जलात्‌ २५ ति* चेतदारित, अस्विषटकृचछन्द्कं वचमं कतव्य कि तहिं ससव्एटच्छब्द वचनं ३.१ब्यपिति तत पएतद०५१ णमिद- पमिषानमिति सविएकर मात्लवष्कृदि।त गम्यते गम्थमने न्याय्यमविवक्षितं कर।यितुम्‌ भरिय।निभित्तत्वम थवर्चग्देभ्यो गम्यते। समुदायस्य चाप्रावप्रयोगाटोकेऽग्यभिवानतवं नाध्यवसीयते। तस्मान्न ` साविद्गायिकः,। एवं चेत्ससिष्च्छन्द्‌ $ वचनं के५यय१ू अर्थौपत्तेः। अभरर्यऽग्रीवरुण। श्रयेते अश्री वरंण। सििष्कृत्‌। यजतीति करिया

®

योगित्वाच्च शक्रोति सिवटृच्छष्द्‌ऽप्रीव रुणो वक्त तस्मात्सरिव-

~ ~) ~ ---- ~ -- --~- ~ -~.-- ~ -~ -----= ~~ -“----* ---*- +~ ~~ - न्न = --- ~, ---~ --“ ` ~~~“ नम

[६४

१९२६ इष्टीकासदहितश्चाबरभाष्यसमेते- [अ० ०५।०४अ० {८

कृच्छन्दकं वचनं फतेन्यमिति अथ यदुक्त) स्विष्टं तवति चेष शब्दः चाग्निः सविषं ृतवानितिं अत्र चरू; मत्पक्षे मूतर ह्यत त्वत्पक्ष सा सपपद्श्च धातय; अपिच ततः पचन्‌ यागानपेकष्ष सिवष्टं कृतवान; ३५॥ ( ज्नाषोमोवपस परभा त्व्ट यागी यत्याग कठ नियमेषु निगगस्यै३येर्‌मिषान।पक९म्‌ १८ ) 1 1 क. [१८ | सगुणस्य गृणर।प निगमेषु यावदुक्तं स्५त २६ १० आस्त स।५ पशुरप्रपामायः | ततर श्रयत | अप्रषोभीयस्व वपया

© &\ =, &,

प्रच सप्रीपाभीयं पजुपरडा शप ५१९।।प | तत्रे सिष्टटप गणरोपः श्र षत, अश सज१।१। तदन तयप | यमय एव्‌ 1दवटृत। गुण १; अ३। दपं (नमन्वु ववव्ह्धिःतमद् उत सब बम ६।१ (५ ५।६१्‌ ९१४४ १३; क्षयमुणमर्य्‌ गमद श्वम नूम | यनव्‌(च्य५) गगल (पस्तनप्‌ स्वादु ११ च्‌) आप्र यज०त। यागे गणप उच्यमानं (द सव(नगनपु युगल्पाडप्यवतयतत) अ- श्रतं करप्थत यवां श्रतस्यात्सगं दपः) तावानध्रतकसपनायाम्‌ तस्माद्याग एव छपःस्वातु) सत्प (नमाता ६६ सम॑स्य १क२५।त्‌ २७ सि

सम॑स्य वा निगमर५स्या चिवषटृतेञ्चिदव्दरन गुणी ट्प्यत कुतः पक्रम्ात्‌ स्यम एव युम दुप्पतत (५, तद यागप्रयोजे कथम्‌ अभि यजतते प्रगवचन ए१शन{;। स्मिन्‌ स्विएच।ग५।ग दुष्त अ>५३।1 ६६ सष निगद्‌।। ल्विषट करयाग एव तस्बात्तवत्र ठप इति ३७

4 नच ~~ ~ ~ ~ ~ नन ~~-न~------ - ~ ----

६१ ३६ ३७

कियन ~ ~ ~ ~ ~ -----------+ --~ --------- +~ |

4

सगुणस्य गुणलोपे निनसपु युगस्थाने यविदुक्तं स्यान्‌ ' इति हिचितपुस्तक्पु पाठः # निगमर्यापि-पा°

[अ०१०१०४अ०१ ०] मानसाद्‌ | १९१७

( दशंपूणेमाप्रवोरभिवप्टङृदवत्यस्य तृतयानुधाजस्य दषरस्कारा५।- व।पिकः(११९कृद्‌९ेवत्‌।पस्कारक्तया सनिपत्यापकारकतवावि- ९०५१. ६९ ) | १९ | [प्ट ८९(व(५१क(ऽनुषाजं स्पासषाजन- वदृङ्ग(नाम५ योगात्‌ ३८ [५० स्त्‌। सपृणम।(%। तन्‌ (सद्द्द्‌नु भाजप) ७५ [स्विष्ट यज त।। तत्र सद्द; | (कः (सव. वाज्नधामंव्वार्‌(दपक्ारक उत स्सकारक

इ।६। भाप्तम्‌ अरदुपदस्क हत कृतः दति कमगा भद्ध का) य।२्‌दुपक्र१। | तेषा दद भूतस्य भव्यायता मवै. प्यते श्रत्वा (वनिप्‌ रयः मन्पर्‌{ भूतायेता स्याद्‌ च्‌(क्यनव्‌ (पनम्‌ ०९५२६१५१

प; त) तूः (१४४ब(पवकः ११) व्यः सिम

` द्‌ 4॥45 २३4 जज्वभ(गकवषटहत।वन्दर५३१(पस्यानन्‌ तत्न

भव्‌ अ1व।(पकः; वेदर्‌।बाप्‌।दडय।जन्त।नन्नदः यातु स्िए्दयत्‌। तञ, सं [५] भध 4१।३5 (५4 | तस्मादावापक् ३त्यर५१। यदा पव, तदा ६स्कारकम सपात्‌ तथा मयाजनचद्धव(ति, मयजनवत प. क२।०।।१ अ॥५ च्‌ [दतवान्यङ्क।न भर दपक(रकाषण) समव [५क((वंच। अ(रदुपकार्केन्यः सामदरप्यक्राति भसवातति तत्र [६ साल्तादवस्म्‌ अरर ८करकेयु पहतन परक्तगक्व(क्यत। स्प | ९41५१ २१५।५ २८

( ५३१५ ८न्‌ ११ 414 4५; (4414 ॥स्म ५० )

|| २० | ०१९१ वत्वं स१।च।दन्‌(- =९।६ ३९ {०

द्२प५ा ५); चतः याञ्पामन्वाद्‌ पुरादुबववामन इ) २३ तन्‌ ९५: | (+ यर्वारुस्नुरकवुत्रचन्‌ं भवानम) उत 6स्क।२. क५।५१ ।* ५।त्‌५ अन्1६।त +५(नक५ स्वात्‌ इतः २।दनन्त्‌- रातु याद्‌ च९२।२क१ १५ रूप।द्‌व प१य।१न १।८१।।त पुनरन्व्‌।-

क्व" - ~ = = =------ ----- ~~~ -- ~ -- --------------------------- ~~

"३८ ३६१

१९१८ इष्टौ कासहितशाब्रभाष्यसमेते- [अ ०१ ०पा ०४००६६१]

हेति षचनमनयकभ्‌ परधानकमेतवे तु वक्तव्यम्‌ न्यया तस्य कतेज्यता गम्यत इति अतरः श्त्या कतेव्यतावगमात्मधानकरमोति धस्नवत्‌ यथा स्तोत्रस, स्ताति रसती ति कपव्यतावगमासवानक- भणी एवमिहापि दषटन्यम्‌ ३९ संस्कार वा चोदितस्य शब्द्वचनाधत्वात्‌ ४० ि°

सस्क।रकमे वा स्यात्‌ कृतः चोदितस्यायंस्य यः शब्दः, हद नाथो भवाति तस्य दृषटाऽथेः तस्मिन्‌ सत्यदृष्टकरनायां इतु- नौस्ति तस्मात्संस्कारक्ाति ४०

अवार्यत्वाननेति चेदिति यदुक्तं, तत्परिहतव्यम्‌-

स्याद्गण।(थत्वात्‌ ४१

स्याद पपथेत, अन्वाहेति वचनम्‌ कुनः गुणायत्वात्‌ तिष्ठन्‌ धाञ्यामन्बाद, आसीनः पुरोनुब।क्यामन्वाहेति स्थानासनगुणार्य पुनैषेचममुपपधते। तस्मात्संस्कारकमणी याज्या पुरोनुवाकषयं इति ॥४१॥

( मनोतामन्तर्य वयन्यादविपशावनूह्‌।पिकरणम्‌ | २१ )}

भे [ [ २१ | मनोतायां तु वचनादबिकारः स्यात्‌ ४२॥ सि* अस्ति वायस्य पञयुः; वायञ५ श्वेतपारमेत भूतिकाम शति। अस्तितु परताबस्राषोमीये पश्चा मनोतामन््ः ६4 त्रे पथमो भनमो- तास्याषियो अमबोदस्महोता, हत इष चादकेन प्राप्यते | सत्र संदेहः किं ययादंवतमरहितन्यो मनातामन्त्रः, अयव्‌ाअविकारेण परयो. कम्य हाति उच्यते ननु मरतावन्यायानेगद) ऽयम्‌ अप्नीषोभो हि प्रतौ देवता अयमप्याग्रेयः असमवेतामिधानादात्ेकारेण भयो-

= -~--- --~ मा = मा .०००७ १००

३९ ४०॥ ४१॥ |

¢ यदप्यन्यदेवत्यः पः इत्येतद्वचनं चिन्त्यते [फ प्रङ्ृतावृपपद्यतं उते विङृतीविति पृरवपक्षः प्रकृताविति अग्निद्ग मनोता प्रत नाग्नीषोमावमि- धातुं शक्तोतीत्याशङ्का मवति प्याश्चोत्करपं प्राचे विकृतावन।स्नानात्तस्यामपि मवति श्रुतिटिक्गाद्यमावात्‌ ननु लिङ्गेन प्राप्नोति | उच्यते | प्ामान्य्तबन्षे

१० सर (अर जण ठव्‌० ३५)।२ सा चोत्कष॑-पार।

[अ०१०१ा०१अ०९१] पीांसादृर्धने | १९३१

कव्य अत्राध्यते सत्यमरक्रषोपा देवता प्रकृतौ षौ तु-- अग्निष `

सोमश्च तत्रा्भिरद्‌वता, त्वसमवेतः अश्रिपर्ययेन याऽत्र देवता

सा प्रतीयते अयमिह बायुर्देवताकायं श्रयते देषताकार्ये श्रय-

पाणोऽधिक्रायेमपि करोति देवतापरत्ययम्‌ तस्मात्तद्थांपततस्तद्धमां , स्यातु तस्पाधथाद्‌पतं पमरनोतामन््; पयोक्तग्य इति

एषं प्राति, घ्रमः। मनोतायां त॒ वचनादविकारः स्यादिति श्च- नामिदं भवति यद्यप्यन्यदेवर्यः प्श्ुः, आभरय्येव मनोता कयौ, हति किमिच वचनं कयात्‌ नास्ति वचनस्यातिभारः तस्माद्‌ विकारेण पनोतामन्तरः प्रयोक्तव्य इति ४२

पति लिन्नमवकाशं मते सामान्यसंबन्धोऽतति | तस्मासकृतौ निवेशो भनोतायाः

बाटृष्टा्थां मनोता प्रकृतौ | अग्नि तावच्ृत्येवाभिषत्ते तत्सबद्ं सोमं रुतणया रशक्तोति वक्तुम्‌, उभभो्याग्ताधनत्वात्‌ इतरेतरयुक्तौ हि तौ देवतास्व प्रतिपयेते ! यथा एष्करं स्वनन्ते दष्ट म्रहश्वरोऽपि स्वनन्निव रक्ष्यते, एक्कायेस्वा- त्‌ एवमिह।पि इदं वचनमथेवाद्स्वेन स्ुवन्मन्त् प्रकृतावेव निवेशयति अष- वा-उत्कर्षाशङ्कायामिदं वचनमनुत्कपै करोति | ठक्षणया सोमं प्रत्याययतीत्यु- तमेव पूष्करवद्ररेश्वरम्‌

तिद्धान्तस्तु-एवकारकरणमनधकं पर्त मवति अत्रधारणा भावात्‌ विहृत च।वधारणं विद्यते | तत्र चेद्केन यदेवत्यः पडस्तदेवत्यैव मनोता प्राप्नोच्यु- हेन एवं प्रापेऽवघारणे कियते अरनेस्येवेति | चायेवाद्त्वेनोपपद्ते अन्य- त्रैव मनोता श्रूयते मनोतामन्वाहेति अन्यत्र यद्यप्यन्यदेवत्यः ष्कुः " इति | अपि चा्ेवादतवेऽप्येवकारस्य पयुद्ितस्यामावो मवत्येव यथा विषो दशम- संबन्धा माघसमान्येन, उहबाध इति ४२

स्यादिति-( अ० १० पा* भ० सू° ३५) अत्रखन्यायेनेति कषेषः रभत इति-सवेषामेव मन्त्राणां ° सवौ ऋचः स्वांणि सामानि सवोणि यज्ंषि वाचस्तेमे पारिषटवं शंसति ' इति ब्राह्मणवाक्येन वाचस्तोमे विनियोगान्मन्त्रगतस्वारसिक्या आकाङ्क्षाया निवृत्तेः पुनराकङ्‌ छ्लोत्थापकसामान्यसेवन्धबोधकप्रमाणाभावे शिद्धमात्रं मन्त्रविनियाोजकं संभवति अतः खब- व्यस्बन्धबोधकप्रमाणसत्व एव लिङ्ग मन्त्रविनियोजकं, नान्यथेयाशयः प्रदेश्वर इत्येव छिखित. पुस्तकेष्वपि द्द्यते, परंतु " गजेश्वरः ' ईति पाठ, जवद्य इव भाति :। अथवादत्वेतैषश्मर ` दृष्य~-पार

१९४०५ दष्टीकासहितशाषरभाष्यसमेते- [स०१ ०१०४०२९]

` . ( वैश्यस्तोमे एृष्ठस्तोत्रसाधनतया विहितस्य कण्वरथंतरस्य स्वयोनौ गानाघकरणम्‌ | २२ )

[ २२] पृष्ठार्थऽन्यद्रथतरात्तयोनिपूर्वत्वात्स्याहचां प्विभक्तत्वात्‌ ४३॥ प° , अस्ति वेश्यस्तोमः, वेश्यो वेश्यस्तामेन यजेताति तत्र श्रूयते, कण्वरथतर पुष भवतीति उभयविकारः कण्वरयतरपित्यक्तम्‌ , अप्राते तद्विकाराद्रेराधाद्रयवातिषठुरान्नाति | तत्र संशयः | फ्रि रथेत रयानां वृहययोनो वाऽनियमन कण्वरयेतरं भमु रयत्तरयानो, अथवा, -स्वयोनाविति ! कि प्रप्प्‌ चादक्नानियमः ¦ लाघवं दह तथा -.- भवति ततः पमरयागपराश्चमावः। एवं, प्राप्ने त्रप: पषा यदेतदन्यद्रथतरात्कण्वर५तरं श्रयते, तद्र- रथ॑तरयोनो स्यात्‌ उ्योनिष्ठोपपूवंको दहि वेहयस्तोपः ज्योतिष्टोमे रथंतरयोनां पृष्ठं कृतम्‌ ननु वृद्योनावापि तत्र कृतम्‌ नैवभू च्चां प्रविमक्तत्वात्‌ ऋचां परत्रिभाग दृह गम्यत्‌ ¦ यथा रथंतरयाने- भवतीति कुतः कण्वरय॑तरे रथनरशष्दरः श्रयते तेन गम्यते रथ॑- तरविशेषः कण्वरयतगपराते अथान्तर कण्वरथंत्‌रशब्दा भवेद्रादे, रथतरधमां भवेयः तेषु सन्म य॒पदृ एप्यने यया, ओटुम्बरो यूपो भवतीति हादृस्वगे यपद्रव्यं प्रदो मकरतिनम्‌ घमनिपि- त्स्त्वयं शब्द उपपद्यत पवापिहापि धमेनिपिनः क्ण्वरथंतरे रथ॑त- रशन्दो भवाति, नःन्ययति ४३॥ स्वयोनों वा सवाख्यत्वात्‌ ४४ सि°

७, (कर

चतद्‌ास्त, रथतरयनना मायदात | कताह | स्वयाना | कृतः| सवांख्यत्वात्‌ सवेविेषणविश्गषटस्य दि र्थनररृब्दो वाचकः -भस्तावोद्गीयपरतिहारोपद्रवनिधनवतः सवस्य स्मोभम्वरकालाभ्या- सस्य कषण्वर्थतरमित्याख्या भवनि | तरपःद्रानराप्‌ व्िक्चेषणम्‌ |

-----~-- ~~~ ~~~ = नः , = 0 0 ~ --*-- -* --- ~~ ~ ~~ -- ~ ~ ५०५८ ~ न~ --- -----~ + ~र > -बयनवग्काणनदिः

[४६ |

(ञ्ज प्रा २अ० १६ सु० ,८)

[अ०१०पा०४७०२६] पीर्मांसादशने (५४१

आपि चायान्तरे कण्वर्थतरे र्यतरशब्दः ` करप्यः स्यात रस्मात्छ- योनां गेयपिति ४४ यपव्‌!दात चत्‌ ४५॥

दाति चम्परशसि रवगोनो गयापति, रथतरशचन्दस्तनापपद्यत। रथतरधपप सत्स यूपवदुप्रपद्त ६5 ४५॥ कपष॑संयोगात्‌ ४९ , नतदेवम्‌ कमेसेयोगात्काटम्य यूषता ¦ हि रोके यूप इति सेज्गातः कथिद्‌वुश्षोऽम्ति। यत्र ते सस्क।राः यूपः। तस्पात्‌, ओद मरो यपा भवत॑नि संस्कारनिपित्तः। इह पुनरवविशषणविषिष्ट कण्वरथतरशब्द्‌ छोक एवास्ति ¦ नासो दण्वानां रथतरं कण्वरथंतर- पिस्येवं कृत्वाच्यने | रथेनरत्े कण््स्वन्धे वाऽस्य विधीयमानं वाक्यमदः प्रसञ्थेन तस्पात्सावेन्नायिकृः केण्वरथतरशब्द्‌ः अत एव्र स्वयोना गीयत ४६ | ` ( कदयम्तमे पष्स्तोत्रमाघनतया वरेहितस्य कण्रधतरस्य स्वयोन्युत्तर, य॑):॥ नाधिकरणम्‌ २३ )

[२३] कर्मलवादत्तरयोय॑थाप्ररूति ४७ पू°

------------- दि कन कयिि

माष्यकारण यादद्‌ स्याख्भान द्रुतं १९१ [व्रद्रायार्दा कण्व्रथतरश्चम्द्‌ इति तदयुक्तम्‌ भीतिपु कामाख्या ? इति कण्वरथतरशब्देन प्तामोच्यते, नकृ | भरकृती चगक्षराणि सस्कृवैती रथतरगीतिः पृरष्ठम्य सःघनमविनावगता एवं

द्र धिरपे इह तु बहदरधतरानुवादूनान्यद्वीत्यन्तरं विधीयते प्ष्ठप्रधनत्वेन | तस्म।द्र:1५4.1\1२प यृ, वगत, न्‌ तऋक्छ न्वे च) दक्रेन प्राङ्ती | प्राप्नोति ( सा वाध्याञद्धमूना } काक्वस्व ताउ्द्षद्‌ा नः | चापदायप्तामथ्याच्चोदृकपाष्ठाया ऋच बाधः | थया मेनुशव्देन च्छागचषः | पेनशनब्दो गोद्रव्यमन्तरेण तैव दृः प्रयञ्वमाःनः ¦ कण्वरथतरगीतिम्तु ऋगन्तरअपे दृष्टेव प्रय॒ज्यमाना | नच गणी गीतिरन्येन क्रियमाणा | रेम्माच्चारकन कक्राप्नाताते ४४॥ | ४१ || ४९॥

[| ~~ ~ ~~~ ----- ---~ --~“~~---~----------->+> द. ~न

५१(अ० पा १अ० ११०३६) प्राप्नोतीति अतः कण्वरथतरसाभ्नः स्वयो. नावेव गानमिति सिद्धान्तो माष्यन्रद्रचा्यानरीत्या दुःसाध इलयाशयः कथं तर्द सिद्धान्तः सम-

धनीय इति चेत्‌ अयमाशयः सत्य, सामदाब्दो सीतिमाच्नवाची तथाऽपि वैद्यस्तोमक्षमे कण्व 9 नि

रथतरयोनस्तदुतरयश्वोत्तरग्रन्य पाटात्तासामपि वेदयस्तामाद्रत्वावगतेर्‌।पदशिकम्भिरातिदेिका. नुया वोपातः स्यथोनविपे. सनमिति

१९४२ दरष्टीकासदिवशाषर माष्यसपेते- [म०१०१ा०४अ ०२४)

कण्वरथंतर एव भवति संश्चयः उत्तरयोगोयतीति, किः रर्थतरयो- नयु्तरयोः, बृयोन्युत्तरयोबी गेयमुन स्वयोन्युत्तरयोरिति किं पाह्‌। धृहथोन्युत्तरयोवां रथ॑तर योन्युत्तरयोर्वेति इतः चोदकानुग्रहात्‌ तेष दोषो भवति, स्वयोनिविशिष्ठं कण्वरथ॑तरमिति उत्तरयोर्ि यत्काय, तन्न स्वयोनिर वश्यं हातव्या भवति ¦ तस्मास्मकरणमपेक्षितष्व- पिति ४७॥

समानदेवते वा तृचस्याविभागात्‌ ४८॥ किण

वैतद स्ति, बृहथोन्युत्तरयोः, रथतरयोन्युत्तरयोवा गेयमिति ककि तिं स्वयोन्युत्तरयाः कृतः तेचश्म्दातु समानच्छन्दाि समानदेवताकं विशेषितस्तुचशब्दो भवतीत्युक्तम्‌ अतः श्त्या दका बाध्यत इति स्वयान्युत्तरयार्भयमिति ४८

( अभ्निषु्यागे स्तोत्रशखमन्त्राणां प्रङ्ृतानामेवाविकारेण प्रयोगाधिकरणम्‌ २४॥ ) [२४ श्रहाणां देवतान्पत्वे स्तुतशञ्चयोः कमेत्वा- दविकारः स्यात्‌ ४९ सि

असति, अश्निष्टुदेकाहः तत्र भ्यते, अगरेया ग्रहा मतेन्तीति त्र सदेहः कं प्रादृतयोः स्तोत्रश्चस्रयोयथादेवतपृहः, उताविकार इति छदबुद्ध व्यावतेयितुमिदमभिधीयते ग्रहाणां देबतान्यत्वे स्तुतश्स्नयोः कर्मैतवादविकारः स्यात्‌ मधानकरमम॑त्वाेति कस्य पुनरेषा बुद्धिः स्यात्‌ यं निवतैयेत्‌ यो मन्द्धीमेन्यत्तऽभिधाने सेत्स्यतीति मन्द्धियामपि चोपदेशः क्रियमाम; फटवान्‌ मवति अपि क॑बि- दपेक्य स्वे मन्दधियः।

अथतुन परितोष एवे, ततोऽभ्यथा वण्यते यत्तदत्तमधिंकरणं द्वितीयेऽध्याये तस्येदं भयोजनस॒तर, ग्रहाणां देवतान्यस्वे स्तुतश्चच्नयोः कमैत्वादाविकारः स्यादिति यादे संस्कारकमणी स्तोत्रस, किं भवति प्रयोजनम्‌ अभरिष्टेकाहे यथादेवतमृहः अथ प्रधानकमेणी, ततो ग्रहाणां देषतान्यत्वे स्तुतन्नल्वषोः कभत्वादविक।रः स्यादिति ४९॥

~£: > 01 1 7) [व 0 मोरी

"~~ = न~ == ~ -------- "> --

कि कोना

४७ ४८ ४९॥

1

१(अ०२प्रा० १अ०५)।

[नञ १०१।०४अ ०२१] मीमांसादने १९४१

( चादुभ।स्यषु-अदुयाजीयदेवतप्रक। शनै प्राङृताबाहन- मन्त्रस्यावरिक।रेभेव प्रयोग।धिकरमम्‌ २५ )

[२५] उपयपानापपृषदाज्ये दध्नः स्यादुपलक्षणं निगमेष॒ पातव्यस्यपलक्षणात्‌ ५० पुण

सन्ति चातुभास्य।नि, चातुमःस्येः स्वर्गकाम यजत्ति तत्रानु याजान्‌ प्रहर समाभनन्त, पृषद्‌।उ्यनानुयाजान्‌ यजत।(त अस्ति सु भङृतावावाहन) देवान।ज्पपानावह) तदिह चोदकेन मापनम्‌ तत्र संशयः कमविकारेण।5ऽवाहनं कपग्यसुत नापि द्‌ हेन, तद्‌। [केम्‌, आज्यपान्‌ दपिपानिपि कतव्यद्युत दधिपानिति, अथवा पुषद्‌।ज्यपाने।त पर्ष दष्नाऽप्युषलक्षणं स्याद्ज्यस्पापि। कस्मात्‌ उभयपानातु उभयं हि तदूदेवताुदिश्य त्यज्यते यचच

` स्यञ्यते, तः५।यत्‌ ईति मन्ेणाक्तम्‌ यच्च पात तदुपङक्षि५ भकृता- बाञ्यपानेपि ईह; आज्यस्पायं द्धिसपिषी भ्रु५प अध पृषद्न्५ गृह्णाति, द्यं वा इद्‌ सरपियेवर दधि चः दरदं मिथुनं भरननन, मिथन मेवैतस्मजननं क्रियत इति ठर दध्यान्पनोचानते तस्मादु भय- मप्युपरक्षात०्य, दपि चाऽऽञ्यं चेति ५० वा पराचलायज्ञ१पवत्‌ ५१

पेतदेव, दध्युपरक्षपितन्यमिपि कुतः प्र।यत्वात्‌ पर।५ हि पातन्यं दरव्यं पातृणामुपरक्षणषू तेजऽ5ज्येन चेदुपठकह््यते, कृततोऽ4 ९ते पुनरष्नोपलक्ष(पतव्यम्‌ यद्नपतिवतु यथा, यदम यज्नमबान्ये यन्नपति वानि, यद्गपतिभदुष्याणां होतृणां मद्क्तारथ स्वरथं कीर्त्‌ इत्यागेकारेण परमज्यते सवान्‌ यनमाबान्‌ मत्थाद्रः एवमिहापि पन्यं पातुरुक्षण।य प्रयुज्यते, स्वाथेष्‌ तवेङेनापि येन केनविद्छक्षिताः पातर हति छृतवा द्वितीयः रयो- क्रव्य इति ५१

पनन निकायो ~ = ~न ~ "~ ~ल ~ भम 4 भा जिना कनि काज मकनन अनकक

९१० | ५१ |

क्ते

१९४५ इष्ट।कासदितश्चाषरभाप्यसमते- [अ ०१०४०२६

स्याद्वाऽजाहनस्य ताद्थ्यात्‌ ५२ स्याद्ध्न उपलक्षणम्‌ | यङ्गपरतिवतर्स्य।द यन्नपतिद्व्द्‌ा दि र्व्‌[थपुच्चायते ईडास्तत्ययन उच्यते आवादनं पनः स्मरणा यम्‌ तत्र प्ताञपे स्मतव्यः) पेयपा। तस्माचदकानुग्रहय पयान्त- रमुपरक्षायतग्यपिति ५२९ वा संस्कारशन्दतात्‌ ५३॥ नवा दध्ुपटक्षायवन्यम्‌ ससरशय।ञत अद्यत्‌ आज्यस्य) पृषद्‌]उपनानुय।जान्‌ यजतीौ।ते पृषदाञ्पयन-चयजत्ययेः संस्कारेण हि मिश्रणे संस्छप सित्रपज्य भवाति तंच पित्रतामस्य मत्यक्षत ` दध्युत्पदयति तस्मात्पर! चत्रतःसेजनन।५ पाते अतो नोपटक्षयितन्यभिप ५६ स्य ह्‌। २५ मिषात्‌ :४॥ ९२६ ६८१ ह्ण 24 ।६ तट म।उतन्‌ वनसूतमुप्‌ 1द२्यत ३त्य्‌ुत५२९१।।५; अय पृषर्‌।5^ हात) द्व + ईद्‌ ५4 यद्य च) द्द्‌ भयन भजनेन) (भसुनमपरेत्लजननं क्रित इति। पृषद्‌।ज्यं गह्यते) तपियव दवि चति सपिषा दन्ना मागः कतव्य इत्ययः पृष्द्‌।ऊ भिति द्रन्यान्तरमच्भते तरमादध्युपलक्ष- 14त5१4।५।५ ५४ दध्नस्त्‌ गृणक्नततादाज्यषा (नगभाः स्पमणतं श्रपर्‌। ञ११।नत्व्‌(त्‌ ५५॥ (६० चेतद्‌ स्त, तर दव्माञमन) भयम २८।(4। ब्रहण ।६ ऽचरय- मान्येन) चम यतो द्वज वववय पवत | तस्मालदूपज्य- प्रथानत्वाद्याम्‌ मरति गणम्‌+ द्‌ स्वापं | (द अदय श्रुतम ॐत भ११।१। दव प्रण श्रमना सामान म4:त। तत शत्व. ऊय क,२०।॥; द।ध वाव५न।त | 1१५२ तद दम्व्रह्नदरू बृद्यबा- गेन मरत्यप्षतनिनभाञ५ भवतति | तप्मादःज्पपा नगमः स्यं; न्‌ दध्न उपक्षेण। ‰५८५।५;५ ५4

५२ १२३ ५४ ५५॥

दिक 6 4 स्वाथ उतस्वाचचपा*

\०पा०४७०९९] पीपासादर्ेन ` १९४५

दपि षा स्पास्धानमाग्ये प्रथमान्त्य संयांगात्‌ ५६

चेतद्‌स्ति, आज्यपः निगमा भवेयुरिति, दध्न उपरनूर्ण कतेव्यामति दायि पानित्यत्येव कतेव्य, द्यवा प्रधानम्‌ कतः आज्ये प्रथमान्त्यसयोगानू प्रथमसयोग उपस्तरणमप्‌ अन्त्यसयो- गाऽभमिघाणम्‌ यादि वसन्ते यजत, द्विरुपस्तृणीयात्‌। सढृदभिष- रयेत्‌ आषधयो वे प्रियद्धव ओपधिष्वे पञ्न्‌ प्रतिष्टपयतीति यदि भाेषि यन्तः सङदुपम्तृणीयात्‌, द्विराभिघारयेत्‌ दृष्टेव पञ्यूनभि-

. जिघतेति, उपस्तरणमन्यत्तत्र निधापयितुं क्रियते परार्थनंष तन्न

शब्दार्यो ग्रहणमान्नम्‌ | ग्रहणेनान्यस्पाेकरणसंस्कारे, उपस्तणा- तीति शब्दो वतते तथा, अभिघारयति) प्रहणमात्रमभिघारणम्‌।| अन्यस्याऽऽमिसुख्येनामिघारयतीति गम्यते सोऽन्य आज्यसयुक्तः कथ स्यादिति तदुपस्तरणाभिघारणश्चब्दाभ्यां दधिप्रधानभूतं गम्यत आज्यमपि तस्य गुणमूतमू तस्पादध्न एवोपलक्षणं कतेन्यं, नाऽऽज्यस्याते ५६

अपि वाऽऽज्यप्रधानवाद्गुणार्थं व्यपदेो भक्त्या सस्कारशब्द्‌ः स्यात्‌ ५७

अपि वा-नेतदेवं, दविप्रधानं तदुषरक्षयितव्यामिति आन्यमेव प्रधान, तद्धि प्रयोजनवत्‌ यागस्रबन्धात्‌, पृषदाञ्यनानुयाजान्‌ यन. तीति यत्तेनोपरस्तीयते, तचत्र दयं निष्पद्यते तथेचाचत्तं भवति, दधिं चोपस्तीणम्‌ तत्र शब्दादाघेयस्याऽऽधारसस्कारोऽवगम्यते दषिसं॑- स्फारः, नतु संस्कृतस्य प्रयोजनं दध्नः | प्रत्यक्षा हु चित्रता निर्व त्येमाना रक्ष्यते तया प्रयोजनम्‌ पृषद्धि तदाज्यं श्रयते। नच यागे दधि करणं भवितुपदाति वाक्यप्राप्तम्‌ , आज्ये श्तिपराप्ने परत्य यिनि तस्मादुपस्तरणपाज्यग्रदणायमव ततो दधिग्रहणं भविष्यती ति अथादाधेयाधारस बन्धे) उपस्तरणमिव तद्वतीति भाक्त उपस्त- णातिः प्रयुक्तः तयाऽभिघारयातिः तस्भात्सढृद्दरिरित्येतस्य गुण-

९६९

१९४६ इष्टीकासदितश्राषरमाप्यसमेते- [० १०१ा०४२०९६)]

स्यार्थे व्यपदृश्चे भक्त्येष सरकारशब्द उपरतुणाति, आभघारयति, भषधिष्वव पशून्‌ परतिष्टापयाति, टृष्ट्यव पश्रूनामाजघरताति तस्मात, आज्यपा निगमा एव मवयुराति ५७॥

अपि वाऽऽख्याविकारलात्तेन स्यादुपलक्षणम्‌ ५८

अपि वाति प्षव्या्टसः न, आ)उ्यपा निगमा भवेयुः, पषदाञ्य. 'पानिति वक्तव्यम्‌ | छृतः ! अ।ख्यादिकार पव भवति। दधिसर्विषो- ससगेः क्रियते स्त्रयः) रुण उपजायते द्द्‌गुणयुक्तस्य संसृष्ट स्याऽऽख्याविक्षेष) भदति पृपद्‌ाञ्यपिति यथा, गगः खाडवः सुरा, इति तन्न हपचरितमक रब्दमुपटक्षमामः ¦ उप्चारःचामिधानामिध- संबन्धो गम्यते | तेन खागानि्रात्तिः श्रयत, पृषदाज्यनानुयानान्‌ ` यजतीति तस्मादेवध्रुपरक्षायरव्य, पृषदःज्यपानिति ५८

तवा स्याद्गृणशाद्चलवात्‌ ५°॥

नेदेव रया | रंखष््ठ रगजचत्पूषटज्यक्व्टा द।चकः, उपवा. रादाते सत्यपपचपरत्ाल्यं 73 ! टूषच)र। दाकाद्‌ बावगतः। गुण आन्ये मवर्वःति कनः अःठय्‌शब्द्‌ः सपिषा वाचकः पृषच्छन्द्वित्म्य ¦ त्यथः, पृषद्रज्जुः पृषन्पाणिः पृषन्मृग इातं तयास्च(रतयाध्धित!ज्य) (भपान्‌ गम्यते) तस्पातत्रेव उपचारः डपपन्न; अतच्ाऽऽज्यस्यद्‌।पट दण, चितचमाचत्रं दाऽऽज्यमाज्यरब्दे- नाभिधीयत एवेति ५९

हाते श्रीश्चवरस्वामिदरिरचिते सौमांसामप्ये दज्ञमस्या- ध्यास = यः पाद्‌ः॥

१७ ९८ ५९ |

इति भामद्कृमारिखविर(चतायां मीमांक्तामाप्यन्यारूयायां इष्टकायां दशमाध्यायस्य चतुथः पादः

निक

अङद्धम्‌

१९८४ १५८५ १५८६ दिध् व्यतास् 1 ५८७ १९८८ १२८८ तश्रम। १५८९ ए; मद्भते तानि व्‌।स५। दुत्त नैः १६९०५ रात वि शे १५ रताद कुन क.थ

म्या भम

व्‌1~4.

२“, ५९।ब्‌'

शु तपात्रकृ।

1 8. (*) % की पव

शद्धम ` १९८६ १९८७ १९८८ विध्य

व्यत। {९८९ १५९० १५९. तत्र

मह. राघ्रत्वा ^~ विशेष, ¦ | राद कतः

|

पुटे पङ्क्तो

१९१८ १६१९. १९२९

१६६६

९३६ 2१

(९२७

{६२९

! ६९६

१)

|) र) भदत ॥9 8 भ्‌[जनभ्‌ भपरति युतः

| ५५. ^]

| ण्वकाक्रकाककवाणसकयकान्ककाकक वा

पुट षडक्ता अश्राद्रम्‌

१६९१

१७

२४

निदक्षा निर प्रवर प्रत्‌

[२ |

ददम | ष्ट पटक्ता अर्द्धम्‌

निदक्षा निरमा

प्रक्रम

1

११

१६८९

कृ फाटाप्छष फटापश्ा

नाप्करत्स्य नाप्रक्तम्य

प्रवात यादि द्रन्य राध्‌ सा- माम्यति श्ाघ॒ रणन्त

[निविणव्‌

पत्रान

मापाप | क्नााच् ` रणात्त

निव्रप्न्‌

तान `

ष्चुःर> पवार

क्रनन

१५५५.० ०१

अम्ग कमा

हना १.७ अह क्रत धगत क्प वाक्यता यथा तम्माप्‌ पराथ [नदशा ४५ |

दषः

कुट

हित

द्रा त्पान गनय्य गग गर्‌

दनां १७०१ आह हाप्त्रान धान कम वाक्यां यथा, तम्पात्प परायं नदशा

४९ ,

इषः वषट

ष्ट -षटक्ता अणम्‌ धद,

१७११५ १७१९. १७९२ ११ १.७० 4 १७५६ ` « &\9 १९७९९ “१७६ १७६०. १६७७० १,०७१ १७.७३ ७.५

१५८५९,

२५५

१९ २० २८

8१

नि

| |

हलटेतान्‌

रवक्ान स्पशान बरना बमा पुर्वाय पराधतगा तम्‌ | तम्‌ 1! म9 ` त्र त्रः (र) त= रान | रा? घन राभ; याभ त्ष > शक प्रसभशन् श्गाप ष्गाभं स्मणम ग्गाप

परद्धान्न, [पद्धानत.

[ऋरम्‌ वाक्यना वाक्गना दत्त रत्वा

पद्धान्त- द्धान्तः

गह

सटः सदह" ' | पदाथा पदराधा | वरथा वम्र | वत्‌; कुतः ` युपन युपन

बननान

क्रम |

श्र

पटे पटक्ता

१६

५५ += ५५०५ ^ -कैकभेकननोपः

अश्रम्‌ शृ्धम्‌ आरादु आगार बाद: वाद्‌! १७ १७॥ ] प्रधान प्रघाम प्रात प्रात्र. भा। भागा काभ हा मव प्रजा प्रन यागः याग नायः नायः पाय साय द्वे दव प्रथ प्रथ भगे म्रान्‌ हात हात वर्प के!स्प कारम कार, भरतथ। मवत्तथा तरेषा तरषां न्वुन निवृत्त प्वनन सवन कत्‌: कत ! दद्व दुद रशश्चा दक्षाश्च दान दान

पयाग्होः पयारहुनो

+~ -

१८४६ ५9 १८४७ १9 १८४८ १८५४९ १८५१ १८५९२

==

१८ २9

२५

~ @ < & ~<= ~<

न्वी

९)

[ +, १1

१९.

सन्यारूयश्चाबरभाष्यसमेते भीमांसादशने श्च

{ |

1 1)

पट पद्क्ता सशुदम

हदः | शद्ध दभ्धन। दष्थ्म | ८५१ २५ जिन जनम्‌ श्थ]भ्य॒ म्था>य | ८» २५ येषा यषा आह आह | १८८१ २९ हृहपि इह प्रप्ता प्राप्ता ,), २७ प्रप्नाति प्राप्नोति तस्ना तरम (८८4 सख्ययां सख्यया कश्राण कतृ १८८८ २५ तम्वा तस्मा पकृति प्र १८९७ वृत्त कृत्त म्ण अष्ट ., १८ प्क स्याद्चपरां स्याः (९.१ २६९ मृ० ७९ मृ, ७४ (चन्न १९.१ त्रपो तत्रेषो मास्त माठ + १७ भगन्त मागान्त 1 ९-६९ २३ निवातम्‌ निक्तम्‌ मृष्ट मृष्ट तो ध" ९,८७ १९ पनः | श्र पनः री # ९०९ तस्या तस्मा कतस्य कतभ्यः ^ ४, व्रंरय व्रहय 4 4 १५ मूमः याक्तुः याक्ुम्‌ ), १९ नयु नु रक खट ,, २७ स्यतेरते स्येतरेत रान्नारे रन्निति ९१३ वेषा चेषां ५१ ९१८ २८ सरक स्का णानधि णमे ६९१९ २९ पररि परि त्याश्ञाः त्याशयः {९२० २९ स्वत स्तुवत मेवात ममेति (९३६९ व्रपः नूमः धान।थ धानाय (२.६९ २८ लिङ्ग छिङ्ख विधन विघान १९४९ २० द्रि 219 भितर मितर :९४६९ १३ रयात्‌ स्यात्‌

~= ~ ~~

ज~ ०9 ४9 =

क.

' © 14 9 शद्ध म्‌

0 11 0 |

।।

1 दप रपुणभ्‌