आनन्दाभमसस्कृतभ्रन्थावलिः । > 2 ~€ >€ (~) (दा) ग्रन्थाङ्कः ९ न क क @ = क ¢ किष श्रीमन्जेमिनिप्रणीते मीमांसादरनं ( एकादशाद्रादशाध्यायो ) ( भटूकृमारिलप्रणीत-दुष्टीकाख्यन्याख्यासहितराबरमाष्योपेतः उत्तरषटूकस्यान्तिमो भागः| ) एतत्पुस्तकम्‌ आश्रमस्थपण्डितेः पाठमेद-र्प्पण्यादिभेः संशोधितम्‌ । तच्च आनन्दाश्रमरसस्थाविश्वस्तैः पुण्याख्यपत्तने स्वमुद्रणाल्ये मुद्रयित्वा प्रकारितम्‌ । अह क ( अस्य प्रकाशनस्य सवेऽधकारा राजशासनानुसारेण स्वायत्तीकताः } मीमांसादरन-एकादराद्ादराध्यायस्था- धिकरणानां वर्णानुकमदसचीपन्नम्‌ । अधिकरणम्‌ । पुटसंख्या । अ. अरन्यधयपमृति पत्राणां धारणनियमाधिकरणम्‌ । ९९ अग्न्याधेये दक्षिणानां विकल्पाधिकरणम्‌ । २०० अङ्गपरधानयोधम॑िरोधे प्रधानस्येव घर्मानुग्रहाधिकरणम्र । ` १७३ अङ्गानां पनः संहेकेदरकाटकतुंकत्वाधिकरणम्‌ । ४७ अङ्गानां प्रधानोपकाररूपेककार्यार्थत्वाधिकरणम्‌ । ९ अदोषनिर्षातार्थानां प्रायश्चित्तानां समुच्चयाधिकरणम्‌ । १८६ अध्वरकस्पायां प्रातरादिकाटभेदेनानुष्ठीयमानानां याणां जयाणामथे मेदोनाङ्गानामनुष्टानापिकरणम्‌ । ५३ अनध्यायादावापि कमेकारीनमन्व प्रयोगाधिकरणम्‌ । १८७ अनुनिर्वप्येषु पदप्रोडारातन्वस्येव पसङ्गाधिकरणम्‌ । १८२्‌ अभिषेचनीयद्‌ शपेययोमिनतन्वताधिकरणम्‌ । ५८ ३ अवेषटेमिन्नतन्बताधिकरणम्‌ । ११ अश्वपरति्रहेष्टयां पतिषुरोडार कषाठमेदाधिकरणम्‌ । १२६ अष्टरातरे वत्सत्वगहतव।ससोः समृश्चयाधिकरणम्‌ । १८१ अहगेणेऽन्त्यदिनिएवरृष्णविषाणायाः पासनानेयमाधिकरणम्‌ । ८६ अहगंणे, उषसत्काठीनसुब्रह्मण्याहवानस्य तन्वताधिकरणम्‌ |. ९३ अहगण सुत्याकार्नसुबक्षण्याहवानस्य!ऽवृच्यधिकरणम्‌ । ९३ अहीने दाकान्वारम्भादीनामनियपरथजमामकेतुकत्वापिकरणम्‌। २१२ | २ | अधिकरणम्‌ ' पुटरसख्या । आ. आग्रयभ्‌, एदाथरवेश्वदेवयो्यवापथिग्यानुरो्ेन वैशवदेविकतन्नियमा- भावाधिकरणम । आग्रयणे जघन्यद्यावाप्रथिव्यानुरोधेन मृख्यस्येन्दराप्मद्रपि विरोधा- नावि परसृनमयवर्हिकनियमाःधिकरणम्‌ । आिमारुतादष्वमनुथाजोत्कर्षेणोत्छृष्य माणे सूक्तवाके सवनीयपुरो- डारुदेवतापदानामप्युत्कर्षाधिकरणम्‌ । | अभियद्वयस्याऽष्वंत्या पदानानुष्टानाधिकेरणम्‌ । आश्चेयादिपधानानामेकरेराकाटकतृंकत्वाधैकरणम्‌ । आतिथ्यावार्हिःपोक्षणादेरुपसदग्मीषोमीययोः पसङ्गाधिकरणम्‌ । आतिथ्याबार्हिषोऽप्नीषामीयार्थं स्मरणकाले स्तरणमन्वावृत्याधिकरणम्‌ । आतिथ्यावर्हिष्यग्नीषोमीयदेरे स्तरणार्थं संनद्याऽअश्यमाणे संनहना- हरणमन्वयोरनावृच्थधिकरणम्‌ । आधानक्य तन््रताधिकरणम्‌ । आषारे तन्तान्तेन केमादिसेनिपाताधिकरणम्‌। उ. उतरागोदोहाधिकरणम्‌ । ए. एककायोणां विकल्पाधिकरणम्‌ । एकदैवताकपदगणे वसाहोमस्य तन्वताधिकरणम्‌ । एकसिमन्कमोणि भिनकायाणां गुणानां समुच्चयाधिकरणम्‌ । एकस्मिन्‌ पयोगे पयाजाद्यङ्स्य सचृदमुष्टानाधिकरणम्‌ । एकाथौनां करणमन्वाणां विकल्पाषिकरणम्‌ । | ए. देन््ाबाहंस्पत्ये कर्मणि याज्यानुवाक्यायुगलद्धयस्य विकत्पाधि- करणम्‌ । . १८ ० १.५९ १०४ 9 ४२ १.५९ १६० १६१ ८ © १९१ २३ १८४ ५५ १८३ २३ १९य्‌ १६८ आधेकरणप्‌ कपिज्ञलाधैकरणम्‌ ¦ करणयन्तेषु मन्वान्ते कमपारम्भाषैकरणम्‌ । -काम्यस्याभ्नेराहवनीयत्वाभावाधिकरणम्‌ । काम्यानां कमणां कामनानुरापेन पुनः पुनरभ्यासाधिकरणम्‌ । काम्येन भ्राष्टाद्िना नित्यस्योख्याभनर्विकारापिकरणम्‌ । काम्येऽग्नावाधानादिसंस्कारटोपाधिकरणम्‌ । कैण्डपायिनामयने प्राजहितेऽो मासा्थहोत्रश्षपणानुष्टानाष- करणम्‌ । ग. गाहुपत्याद्भिषु रोकिककमीनुष्ठानाधिकरणम्‌ । च. चयने ऽृष्टाथस्य सर्वोषधावधातस्यानम्यास्ताधिकरणम्‌ | क क चयनं परधानानन्तरमवाञ्चविमाकााषकरणम्‌ । ज. जपस्तुत्याशरिभेधानमन्नाणां समुच्चयाेकरणम्‌ । जपादिमन्त्रेषु यन्त्रसमाम्नासिद्धस्वरानियमापिकरणम्‌ ज्योतिष्टोमे-उपरवमन्वस्य प्रत्युपरवखननमावच्यधिकरणम्‌ । ज्योतिष्टोमे कण्डूयनाङ्गमन्स्य सरूत्मयोगाधिकरणम्‌ । ` ज्योतिष्टोमे याणां प्नायर्थे यूपतन्वताधिकरणम्‌ । ज्योतिष्टोमे सवनीयपुरोडाशादिषु सोभिकपत्रेग्रंहचमसेदािकपा- राणां ज॒हवादीनां परसङ्गाभाव।धिकरणम्‌ । ज्योपिष्ठोमे स्वप्नाथ॑मन्ताणामनावच्यधिकरणम्‌ । ज्योतिशमे हविधानशकटमिन शकटान्तरे पदुपुरोडा शदीनां हवि- निवापानुष्ठानाधिकरणम्‌ । त. परुटक्ष॑ख्या । १४८ १६२ न < ९ १९६ १८८ १३२ १३० ८१ १४६ १३१ १४९ तार्तीयसवनिकपुरोडाशादिषु भेदेन हविष्ठतदाहणानामावाधिकरणम्‌ | १६६ [ ४:] अधिकरणम्‌ । पुटसंख्या । ९. द्‌ शोपृणमःसचातुर्मास्यादिषु तसद्रचाप्यपरयोगानुरोधेनाङ्गानामावत्य- धिकरणम्‌ | दृदपू्णमासयोरन्बारम्भणीयायाः स॒रूदनुष्टानाधिकरणम्‌ । दरद॑पणंमासादिषु सोयोदिष्वन्वारम्भणीयानामनृष्ठानाधिक्रणम्‌ । ुर्पुगणसादिषु तन्वेणाऽऽवाराच्यङ्गानुष्टानाेकरणम्‌ । द दीपृणंमासादिष्दाभवादनिं समुच्दितानामेकस्वगंफरत्वाधिकरणम्‌ । दाद्‌ राह --उपसत्काङीनसुनसण्याहूवानं विवृद्धसुत्थाहानुषटक्षणाधे- करणम्‌ । । दाद शाहं दीक्षोपसत्सुत्यानां प्रत्येकं दूद्‌ शादिन्ताध्यत्वाधिकरणम्‌ । दाद्‌ शह सुत्याकालीनाङ्गानामावृत्याधेकरणम्‌ + दृष्टाथानामवघातादिक्रियाणां पयोजननिष्पा्तेपयं ्मम्यासाधै- करणम्‌ । । देशकर्तैविषयेऽनियमाधिकरणम्‌ । दोषनिधौथौनां पायाधित्तानां विकल्पाधिकरणम्‌ । न. नानाबीजेष्टावन्त्यबीजसंत्रान्धहाकिष्कदाहवानकाल एव बाग्विसग- निंयमाधिकरणम्‌ । | नानाबीजेष्टाववधातमन्धस्याऽववृत्याधिकरणम्‌ । नानाजातीयेषु पदषु पाकभदात्कुम्भ्यादीनां ेदाधिकरणम्‌ । नित्यस्थोख्यस्याघ्रमत्यं धारणाभावाधिकरणम्‌ । निर्वापा्यज्गमन्वाणामावृच्यधिकरणम्‌ । निशियज्ञेऽमामावास्यातन्वस्य परसङ्गाधिकरणम्‌। | प्‌. पश्चशारदीये-उक्षवाक्ये कर्मरोषपरातिषेध विधानेन प्रतिसंवत्सरं भिनानामेवोक्षणामानयनाविकरणम्‌ । १८५ 34 1२८ १२५ २११ १२९ १६६ 2९ [५ अधिकरणम्‌ ¦ पुटसंख्या । ॥भ कूकर ९ न परिषो स्वधमीविरोषे यृपधमांननुष्ठानाधिकरणम्‌ । परःतिविरूत्योः समानतन्वतवे वेरूताङ्गन परतः पसङ्ित्वाधि- करणम्‌ । यप्राएमन््रस्य सरूत्पयोगाधिकरणम्‌ । पवमानहविषां उयाणामेकवन्वत्वाभावाधिकरणम्‌ ¦ पदागणे-उपयाजसधिनानां गुदानां समुच्चयाधिकरणम्‌ | पडुगणे पत्नीसषाजेषु जाघनीनां विकल्पाषिकरणम्‌ । पदपुरोडारेऽन्यतोऽ्टम्योपकाराणामाज्यभागादानां कर्व॑व्यत्वाधि- करणम्‌ । पश्र्थानुष्टित प्रयाजादिभिरेव षदपुरोडाशस्याप्युपकाराशीद्धेततद्रथे पृथगङ्गाननुष्ठानाधैकरणम्‌। पादाकचातुमस्थिषु परिवौ युषपरिष्यभयधमीणामषिरुद्धानामनुष्टा- नाधिकरणम्‌ । पादकवाग्यमस्य पौरोडाशिकहूविष्रुदाहवानकारे विसर्गाधिकरणम्‌ । पायणीयनिष्कासस्योदयनीयनिवीपाथेत्वाधिकरणम्‌ । | ब नक्षसामकाटे प्राजापत्यानां पररूनामारम्मोतकर्षमाच विधानाधिकरणम्‌ । ब्राह्मण विनियुक्तानां मन्वाणां विकल्पाधिकरणम्‌ ¦ बराल्लणस्येवाऽऽतिज्याकाराधिकरणम्‌ । बाह्यणोतपनमन्राणां मापिकस्वरनियमाधिकरणम्‌ । | न भिनेदेवताकपदागणे वसा मस्याऽऽवृच्यधिकरणम्‌ । य. यज्ञपात्राणां यावज्जीवं धारणनियमाधिकरणम्‌ । युपसंस्काराणां तन्बताधिकरणम्‌ । १.५४ १९८ १३१ ११३ ग्‌ © © २०१ १४३ १३५ १७३ ८९ ७७ ६६ १९३ २१४ १८९ ५५ ९, ८२ [ & ] अधिकरणम्‌ । पुटसंख्या । युपेकद्शेन्पां युपाहुतेस्तन्तरताधिकरणमर | ५६ र. रएजसूये प्रथक्दकिणायुक्तानामाग्नविष्णवादीनां मेदेनाङ्गनष्ठानाधि- करणम्‌ । | १२६ राजसूयोपकमे वृतानामिव कवंणानान्ते मुरा दाननियमाधिकरणम्‌ । १०८ व. दचनेनाङ्गपधानयोभि्नकाठकृत्वाधिकरणम्‌ । ८० वरुण पघसिषु कतूरणा तन्वताधिकरणम्‌ । ६३ वरुणप्रघासेषु दक्षिणविहारे करेयमाणमारुत्यर्थं प्रथगङ्गानृष्ठानाधेक- रणम्‌ । # वरुण प्रघासेषु दक्षिणविहारे परतिपस्थावा प्रथङ्मन्वोच्चारणाधै- करणम्‌ । | १५५१ वरुणपरघासेष्वभुथधमेककमान्तराषेधाकरणम्‌ । ७५५ वरुणप्रचासेष्वापराभेकानां पत्नीसयाजानामावृच्यधिकरणम्‌ । ६५५ वसोधांरासंज्ञकेषु कर्मसु मन्वान्तेन कमादिसंनिदाताधिकरणम्‌ । १९२१ वाजपेये प्राजापत्यपदष्वङ्गादिश्नपणार्थं कुम्भ्यादीनां चन्तताधि- करणम्‌ । १२४ वाजपेये सवैसोमोत्तरं परजापत्याङ्गप्रचाराधिकरणम्‌ । १०० विभिन्देवतकेष्वेकजातीयेषु च पशुषु कृम्म्थादीनां तन््रताधिकरणम्‌ । १२४ वेदिपोक्षणाङ्गमन्तरस्य सरुत्पयोगाधिकरणम्‌ । १२९ ` हा. रामिाघ्नो पद्मपुरोडाराश्रपणाननुष्ठानाधिकरणम्‌ । १४८ स. सत्राहीनयोरनेकयजमानसमवाये शुकरान्यारम्भ्भादीनामेकयजमानकतु- कत्वाधिकरणम्‌। ` | २११ सत्रे यजमानसंकाराणां सवथंत्वाधिकरणम्‌ । २१२ सत्रे श॒क्रान्वारम्भादौ नियोगतो गृहपतिकरतत्वाधिकरणम्‌ । २१२ समुच्चितानामङ्गानां पधानोपकारकत्वाधिकरणम्‌ । १९६. [७] अधिकरणम्‌ । पृटसंख्या ¦ समानसंख्येषु प्रधानेषु ध्मविरोधे प्रथमपाहितिस्येव धर्मानु्रहाः विकरणम्‌ । १.७२ सवनीयपदौ पदापरोडाशकतंग्यत्वाधेकरणम्‌ । १६४ सवनीयपुरोडारेषु पाशुकतन्स्येव प्रसङ्गाधैकरणम्‌ । १७५५ सवनीयपुरोडारोषु हविप्छद्‌ाहवानाभावाधिकरणम्‌ । १६५ सहानुष्ठीयमनेषु प्रधानेषु धमेविराधे मृषसां स्वधमानुष्टानाषै- करणम्‌ । । १.७० स्वरुतन्तताधिकरणम्‌ । ८४ सोमक्रयदव्याणां समुच्चयाधैकरणम्‌ । १९९ सोमाङ्गदीक्षणीय।दिष्वन्वाहायंदक्षिणाया अननुष्ठानाधिकरणम्‌ । १५६ सोमा ङ्कष्टिपश्वादिषु दारदकहेतुवरणानुष्टानाधिकरणम्‌ । १५५९७ सोमा ङ्केष्टिपश्वादिषु दादकागन्यन्वाधानंपसङ्गस्याऽशक्षपस्माधानाधि- करणम्‌ । १५३ सोमाङ्गः पश्वादिषु पत्नीसनहनानुष्ठानाधेकरणम्‌ । १५९५ सोमाङ्धे्टिपश्वादेषु शेषभक्षानुष्टानाधेकरणम्‌ । १५६ सोमाङ्गेो्पश्वादिषु सोमिकवेद्या दादीकवेदेः प्रसङ्गाधिकरणम्‌ । १४५ सोमाङ्गपायणीयादिषु सोमिकेन पयोततेनाऽऽतिदेशिकस्याऽऽर- ण्याशनस्य प्रसङ्गाधिकरणम्‌ । १५६ सोमे दीक्षणीयादषु दारशिकाग्निसमिन्धनामावाधिकरणम्‌ । १५५१ सोमे प्रायणीयादिषु दााशकब्रताननुष्टानाधिकरणम्‌ । १५५२ सोमिकदाक्षिणया रषभक्षाणां प्रसङ्गाभावाधिकरणम्‌ । १५७ सोमिकेन दीक्षाकाटीनजागरणन प्रायणीयादिषु दाश्चैकजागरणस्य पस ङगाभावाधिकरणम्‌ । १५० संख्यायुक्तवं चन विहितानां मन्वाणां समुच्चयाधिकरणम्‌ । १९० [<] अधिकरणम्‌ । पुटसंख्या । ह. हविष्कृदाहवानाधिगुपरेषादानीनामावच्थधिकरणम्‌ ' १३३ होममन्बाणां समुच्वयाधिकरणम्‌ । १९५ एकादराद्ादङाध्यायपोरधिकरणान। वेर्णानुकमस चीपचरं संपूर्णम्‌ । अयेकादरोऽध्याये प्रथमः पादः । ( द दोपूर्णमासादिष्वाग्रेयादीनां समुचितानामेकस्वर्गफटकत्वाभि- ॥ करणम्‌ ॥ १॥) [ १] प्रयोजनाभिसंबन्छात्पृथङ्सतां ततः स्यदेक- कम्य॑मेकडव्दाभेसंयोगात्‌ ॥ १ ॥ एसि° दङामेऽध्याये बाधाभ्युच्च यटलक्षणं वृत्तम्‌ । इदानीमेकादशञे तन्ना- वापलक्षणं निवंतीयिष्याभः>< । तत्न सत्सरूर्रतं बहूनामुपकरोति त्त- न्जमिव्थुच्यते । यथा बहूनां बाह्यणानां मध्ये रतः प्रदीपः । यस्त्वा- वृत्यापकरोति स अआवापः। यथां, तेषामेव बाक्षण(नामनुरेपनम्‌ । श्टोकमप्युदाहरन्ति- साधारणं भवेत्तन््ं परार्थं व्वप्रयोजकः । एवमेव प्रसङ्गः स्याददियमाने स्वके विधो ॥ इति ॥ साधारणं भवेतन््रमित्युक्तार्थम्‌ । परार्थे त्वप्रयोजक इति । यः परार्थमुत्पन्नस्तदर्थमेद चानुष्ठी यमानः परस्योपकरोति, स परस्तस्या- प्रपोजकः । यथा, पश्वालम्भो यागार्थमुत्पन्नस्तदर्थमेव चानुष्ठीममानो लोहितरारूत्कमणोरप्युकरोतीति। एवमेव प्रसङ्गः स्यात्‌ । अयं तु विरोषः । षिथमाने स्वके विधाविति । ययप्यस्यान्यो विधर्वियते, परविधिना तु रुताथत्वान्न कियते । यथा, प्रयाजाः+ पशोरपि चोदकेन प्राप्ताः पटापुराडारास्यापि । पश्वथां एव तु छताः पष्ापरो- [ ८०० डाशस्योषकुबन्तीति न परुनस्तदर्थं करियन्ते । द्रामेऽध्याये गाधाभ्युचयो वृत्तौ । तत्राभ्युचयो नाम न किंदिदरस्तुरूपे- विद्यते । किंतृपहोमेरेनूयाजा न बाघ्यन्त इति वाधाभावमात्मम्युच्चय इत्युच्यते । अ्मिश्च दरामे चोदकपापानां प्रत्यक्षाविहितानां च षदार्थानामियत्ता चिन्तिता । इह त्वेकादश, इयत्ताविरेषधिन्त्यते । यत्र चयो यागाः श्रूयन्ते तच, सेयमियत्ता कि तन्ब्रेणोतं।ऽ4वृच्येति । "< वर्तयिष्ये -ग. । = छोकमुदा-क, ख. मु. 1 + प्रयाजाः प्रार्थाः परोः-ग. २ दृष्टी कासहितशावरमःष्यसमेते- [अ = ११पा०१स्‌०१ पररुतारिदानीभुच्यते । तन््रावापलक्षणं प्रतिज्धःतंम्‌ । तदुच्यते । दहोपूर्णंासयोः प्रधानान्य्चियादीनि । तेषां स्वर्गः फलं श्रूयते, दांपणंमासाभ्यां स्वगंकामो यजेतेति । स फिं तेषां तन्त्रेण भविः उत भेदेनेति । एवं चातुमास्यादिष्वपि द्रशव्यम्‌ । ननु च नैवा स्वर्गः फलं श्रयते ; स्वगकामपदेन तावत्पुरु भाऽमेधीयत । यजेतेत्यनेनापि याग्ःनिचुत्तिः । तयोवांक्येन सन्धः । कनद्ाना कटमुव्यतं । अननव स्वगकामपद्नत्याह-ननु प्रव स्यायं वक्ता। न खलु कष्थेत्पुरुषः स्वगंकामो नामास्ति । ननुच यस्य स्वर्गं कामः स स्वर्गकाम इति । एतदेव^* न जानीमः कस्य स्थग कम इति य एव हि स्वगकामः स एवास्वगंकामो भव तीति = । एवं तर्हिं कालोषदेशोऽयं भवति : कदा स्वगकामस्तदा ननु द कमानन्तरमङ्गानां तत्रावाषाविन्ता युक्ता, तेषामियत्तावधारणात्‌ । प्रथमेऽधेकरणे फलं बिन्त्यते । तच्चयत्ता न भवाति । तस्मात्तस्य दशमेन नास्त संबन्धः । किमेकेकस्य फटमृत सैहतानाभिति कीटशो द रामसंवन्धः । उच्यते । यदि समुितानामेकं फं ततस्तन्वादापाचिन्ता घटते । अथे- केकस्य फलं, ततस्तन्वरं नास्त्येय । तस्मात्मथमाधिकरणमारम्यते+ तन्वावाप- सिद्धये । द्ितीयादीन्यपि पसङ्गेन, किं संहतान्यज्गान्यकं क्रतूपकारं कुवोन्ति, उत निरपेक्षाणीति । अथवा तन्वावापसामान्येन प्रथममधिकरणं वचिन्त्यते। यजेत” `” इत्यनेनाऽभक्षे्ः कर्तां स विरोष्यते स्वर्गकामराब्देन ।` यथा- राजा राजस॒येन यजेत › इति ; विदोषणं च कमांज्गं भवतीति । एवं>~ च यदि स्वर्ग#^ नित्यमेव कामयते, नान्यानि ब्रह्लवचंत्तादीनि तथा सत्यसाधारणत्वाद्वि शेषणमवकल्पते = + । न चेटशः काश्वेदास्त । याद वा स्वर्गे न कदावित्कामयते, तथाऽपि तमपेक्ष्य* विशेषणं घठते । स्वगंकाम एव य इति | ित्वादटृशोऽपि नास्ति यो न कदाचित्स्वगे कामयते । ~ एतद्पि-ग. । = न मवतीति-क.। + परथमाधकरणमिति-तन्वावापाच-. न्ताया उपोद्घातरूपमारभ्यत इत्यर्थः । ~ ‹ ननु नैवात्र स्वर्गः फलं श्रयते › इति भाष्याथंमाह-यजेतेत्यादिना । ~ ˆ न खदु काश्चत्‌ › इत्युत्तरं भाष्यार्यमाह-एवे चेत्यादिना । * स्वर्गे नैत्यमेवोति- स्वर्गमेव नित्यमित्यर्थः । = विदेषणमवकस्पत इति-स्वगमेव यः कामयत इति रोषः +अवकल्प्यत~म्‌ ° । * तमपेक्ष्येति-अस्व- गकाममपेक्ष्येत्यथः । अ०११पा०१सू०१] मीमांसादरने । ३ यजतेति! अजापि न कृष्ित्कालविरोषोऽस्ति, यस्मिनियमेन स्वगंकामः स्थात्‌ ¦ स्वेषु करेषु स्वे कामा अनियमेनोत्पयन्ते । वत्र न कश्ित्काटाकषेरोषेऽनेन साक्यते व्यपदेष्टुप्‌ । [क एवं तर्हिं नेवायं पुरूषोपदेरो नापि कालोपदेरः । किं खलु फलकामो निधत्तम्‌ । स्वगावेषये काम उत्पन्ने यजेतेति । यथा कपाटे नष्टे यजेतेति । अस्य पक्षस्य दचेणेद पारहार उकः फल- थोच्येव यस्यां वेखायां स्वर्गकामः, तस्यां वेटायां द्रेपूणमासादीनि करिष्यति = । एतदपि न घटते । यावत्साज्गं प्रधानं निवंतयति तावदत्तके कामा उत्पद्यन्ते । यदि द इुद्धमेव स्वर्थं कामयेत तथा यथाभ्रतो दपृणंमासो रुतो स्थातां, नेतरथा । न वेटशः> कियते तस्माकाख्दवरिण विदेषणं न घटते । योऽयं = नित्यानित्यविरोध उक्तः स नोपपद्यते । कथम्‌ । यस्यापि स्वगेकामशब्देन फरमभिधीयते, तस्यापि नित्यानित्यविरोधो भवत्येव । दपर्ण मासो यावज्जीवं कर्तव्यौ ज्ञातौ, पुनः कामेन कर्तव्यावीति न कश्चिनिभित्तेन विशेषोऽस्ति । न चेशो नित्यानित्याविरोषो भवति । आग्नेयादय उत्पनाः । तेषामूत्पात्तेवचने न नित्यत्वमवगम्यते, न काम्यत्वम्‌ । ते तु विपरिवतमाना ५ ष कि एकेन वाक्येन यवज्जीवं पराति विधीयन्ते, अपरेण स्वगेम्‌ । न च यावज्जीव- स्वगकामचोदनयोः परस्परापेक्षा विद्यते । येन य एव. यावज्जीविके कतेव्यस्त एव काम्येऽपि कतेभ्या इति । तस्मात्काम्यनित्याभ्यामुत्पात्तिरपेक्षितश्या तेन तद्यन्यथा वण्यते = । स्वंगंकामराब्देन निमितं नाभिधीयते । सप्म्य- न्तेन निमित्तमुच्यते । यथा “ भिने जुहोति › इवि । यदूवुत्तेन वा; ‹ यस्योभयम्‌ › = करिष्यतीति-अतः काड्द्वरिण विशेषणत्वं युज्यत इति पूरणम्‌ | ू ईट इति--साङ्गपधानपरयोगसमापिपयन्तं स्वगंमेव कामयमान इत्यर्थः. = भाष्यकारेण फककामों निमित्तं भवतिवित्या शङ्कय, नित्यानित्यसेयोगाविरोघात- रिहारोऽभिहितः। तमाक्षिपति-योऽयमित्यादिना । ~ विशेषोऽस्तीति--फरस्येति पुवं रोषः । + स्वगंचोदनयोः-ध. । * इतीति--इत्यवगमाद्विरोधः स्यादिति प्रणम्‌ । = वण्यंत इति-नेमित्तिकत्वनिराकरण मिति दोषः ४ द॒ष्टीकासहिदद्ाबरमष्यसमेते- [अ ०१११०१०१ कामो = निमित्तामिति चेत्‌ । न निरयत्वात्‌, इति \ नित्यान्य- भिहोजादीनि कमाणि । तानि यदि निमित्ते विधीयन्ते, नित्यत्वमेष। विहन्येत । तज नित्यत्वचोदना-+ यःवल्जीषेकाया उषरुष्येर> । ज्ङ्ानि च, अप वा एष स्वर्ग्िकाच्च्यवदे यो दशपणं मासयाजी सन्‌ पो्णमासीममावास्यां वाऽतिपातयेदित्येवभादीनि । परिदोषात्फलसंयोग एवायम्‌ । कथं पुनरनेन रक्यते फलं विधातुष्‌ । तदुच्यते । स्वर्गकामो यजेतेति, थदि ग स्वर्गकामो यागायो- षदिरयते । यथा लोहितोष्णीषाः* प्रचरान्ति । थदि वा यागः स्वर्ग कामाय । यथाः मलिनः स्नायात्‌ , बुभुाक्षितोऽरनीयादिति । तत्र यदि स्वगकमः कर्मण उपदिश्यते, उपदिष्टोऽपि. न प्रवतत । को हि परार्थं प्रयासमा्िष्ठेत्‌ । तथा कर्मचोदनाऽनर्थिकेव भवति । अथ यागः स्वर्गकामार्थः, ततोऽसौ पुरूषस्योपकरोति । तं पुरुषः स्वार्थेन हति । न चायं सप्तम्यन्तः । नचः यदूवृत्तेन* युक्तः । तस्माद्नेनं स्वर्गे काम- यमानः पुरुषोऽभिधीयंते । सः च. पुरुषः किं साध्यत्वेन स्वर्ग कामयते, उत साधनंतेनेपि । दिपकाराऽपि कामनाऽस्ति । यद्ययं साधनत्वेन स्वगंभिच्छाति तथा साति प्रीपीषैशिष्टेन दव्येण यागः साधनीयः, तदाऽपि#^ न कशिच्छ- ब्दोऽस्ति, येन फंडमभिरधीयेत । यो ह्ययं = स्वगेकामरब्दः स॒ साधनवचनः । अनेनापि प्रकरिणानारन्धग्यमाधेकरणम्‌ । इदं तु षष्टे निरारुतम्‌ । स्वर्गस्य+ साधनत्वेन. न कामना । किं कार- =(अ० ६ पा० २अ०. २ स्‌० ९)।>८(अ० ६पा०२अग्र सू० १० ) । + नित्यचोदना-मु ° । ~ उप्रुष्यन्ते-क ० । अपरुष्यश्मे-ख ० मु° । * ोहितोष्णीषाः । यदि--क० ख ० मु° । * यदुव्तनेति--हयं चान्वाच्ययुक्तिदरापुणंमासादिषृपन्यस्ता । अन्यथा “यः कामयेत प्रजायेय इत्यादिषु . यच्छब्द्योगात्कामनाया निमिचत्वं स्यात्‌ । मृखयुक्तिस्तु विधिना फटस्यापिक्षितत्वादिति । > दिपकारा- ज ० मु° । * तदा च० च° ज०।= योऽन्थयं स्वगं-च ° ज ° । + स्वगस्य साध्यत्वेन कामना-च० ज०। अ०११पा०१्‌०१] मीनांसादरने । र करोतीति! तथा कमचोदनाथवती भवतिः । अपि च यगविध) श्रत्यर्थः परिगृहीतो भाकेऽ्यति । स्वर्गकामविधो वाक्यार्थः । तस्भाद्याग स्वर्भकामस्योपकारकः । स्वर्गकामस्यनेक = उपकारः पट्ापुच- . आमालनायदादिकामनः । सं यदि पुजान्नयादीनामन्यतमं करोति, ततः स्वर्भकःमराब्दौोऽबिवक्षितार्थः पुरुषयमाजवचनो भवाति । तथाः चाऽऽन्यकयमेव । अनन्तरेणापि हि तद्रचनं पुरूषमाजशाख्यातादेव गम्यते । तस्मायागात्स्वगों भवतीति-+ । तच्रानेककभसंनिपाते दश्पूर्णमासादिषु मवति संशयः । किं तन्नमेषां फलमुत भेदेनेति । किं प्राप्त्‌ । भेदेनेति । कं कारणम्‌ । दमान्या्नेयादीनि प्रधानानि परस्परानपेक्षाभिश्वोदनाभेः भथग्भूता- न्युत्पजानि पृथगेव फलभःकाङ्क्षन्वि । तत्संनिधौ स्वर्गादि फलं श्र यमाणं मेदेनाऽऽकाडनक्षितत्वाद्धेदेनेषे संबध्यते । तस्मात्परतिप्रधानं फकभेद्‌ इत्येवं प्राप्तम्‌ । भी 1 ~~ 1 णम्‌ । स्वे देवं कामधन्ते, स्वर्गो मे स्थादिति । साध्ये च मुख्या-कामना, साधने तु नान्तरीयकी, साधनेन विना साध्यासेभवात्‌ । तस्मात्साधने या कामनासा गोणी 1 अपिं च “यजेत , इति मावनावचनः श्रुत्या पृरूषाथंमाक्षिपाति । स चाऽऽक्षेप्तः किमंशे* पथमं पूरयति । यदि च किमरो+ यागेन पूर्येत तदा चोदितमपि यागे न कथिकूर्यांत्‌ । तत्र . विधिष्यौहन्येत । तस्मा्यः स्वर साध्यत्वेन कामयते, तेन लक्षणयोपाय आक्षिषः । तत्रोपायत्वेन यागो विधीयते । अव्र मन्थः । य एषां समुदितानामिकः शब्दो वाचकस्तनेतान्यमभिधाय फलसंबन्धः छतः दरशंपृ्णमासरब्देनति । य पषां समुदितानामिति । केषाम्‌- आभ्रेया्दानाम्‌, एकः राब्दौ वाचक इाते-द्रपृणमासराब्द्‌ इत्यथः । तेनैतान्यभिधायेति ददौपू्णंमासकब्देनाभिधीय फलसंबन्धः छत इति । तद- # माविष्यति--ग. । = स्वगेकामस्यानेकपुत्रपशुयामानाद्यादिलामकरः- क. ख. ग. । ~ तथा. चोद्नानथैवयमेव-ग. 1 + भवति-क. ख. । >‹ किं रब्द्‌- ज. मु. । ~ कि रब्दो-च ज. । ` ६ टुष्टीकारहितराबरभाष्यसयेते- [अ० १११०१०२ एवं प्राते, इदमारभ्यते, प्रयोजनभेसंबन्धात्प्रथक्सतां ततः स्यादैककम्यंसेक शब्द्‌ मिसंयोगात्‌ । टृश्वग्भूतानामप्येतेषामान्चेयःदीनां दतः स्यादैककम्यंम्‌ । कृतः । प्रयोयनगभिसंबन्धात्‌ । प्रयोजनं फलभ्‌ ¦ तत्प्रत्थेषां = समेतानां संबन्ात्‌-संयोगाददित्य्थः । एेक- कम्मापिति । कर्मशब्देनात्र फलमच्यदे, कियत इति ; तद्येषामेकं तान्येककमाणि ¦ तेषां भाव रेककर्म्यभर्‌ । एकफलमित्यर्थः ! कथं पुनरज्ञायते समेतानामारनेयादीनां फटेन योग इदि । एकशब्दामि- संयोगात्‌ । य एषां समदितानामेकः इष्टो वाचकः, तेनेतान्याभेधाय फलसंबन्धः रुतः, दरोपूर्णमाक्ताम्यां स्वर्गकाम इति । अतः- समुदितेस्यः फले गम्यते, न भेदेन । यथा अ्रामेणोदपानः खेयः, राघेण तडागः खेय इति, भामराब्देन समुदायवचनेन संयुन्य कूपो विधीयमानः समुदितेः पुरुषेरेकः खन्यते, न प्रतिपुरुषं कूपभेदः । एवामिहापि ॥ १ ॥ रो१वद्वा प्रयोजनं प्रतिकमं विभन्येत ॥ २॥ नायमेकान्तः, यत्सम्रदायराब्देन संयन्योच्यते = तत्समदिता- नामेव भवतीदि । भेदेनापि किंचिद्धवति, । यथा गणाय स्नानं, गणानुलेपनमिति, अनुलेपनादिशेषो गणज्ञब्देन समुदायवचनेनापि संयोज्योक्तो> न समुदायेन संबध्यते केन तर्हि । समुदायिभिः। युक्तम्‌ । न दृशेपृणंभास्षराब्दः समुदायवचनः । यदि समुदायवचनः स्यात्तथा सति समुदायो न दव्य, न देवता, न क्रिया । किं ताहे । गुणोऽसो ~ । तस्य गुणत्वा- यागेन” सामानाधेकरण्यं न स्यात्‌ । अस्ति च सामानाधिकरण्यं दुरशपूणमास- याग॒इति । तस्मात्समुदायिवचनोयम्‌ । ‹ एकशब्दाभियागात्‌ › इत्येतदन्यथा वण्यते । भावयेत्‌ । किं, स्वर्ग, केन, यागेन, करणेन ददौपूणीमाससंज्ञकेन । स्वगैः प्रधानमूतो यागः साधघनमुपादीयमानश्च । तस्मात्तेषामितरेतरयोगो विवक्षितः ॥ १ ॥ ~ ~~ -----~---=-~--^~---~ ~ > एवं प्रापे श्रमः । प्रयोजन-ग. = तत्पत्येष-क. । † रेकफत्यं-ख. । = संयोज्य-ख. >‹ सयुज्य-ग. । :गुणः-मु.1 + यागेन-क्रियास्वरूपेणेति शेषः अ०११पा०१स्‌०३] मीांसादरौने । ॐ प्रतिपुरुषं हि स्नानष्याव्तते । अतः होषवद्वा फलं ष्थेयेत, कूपवद्रा तन्ं स्यादिति, अवेरोषिकाऽयं हेतः सयुदायदाब्दसंयोगः । तस्माद्धे- त्वन्तरं वक्तव्यम्‌ , अगरेष रोष इति ॥ २॥ रोऽयमुच्यते-- | अदिधानात्त नेवं स्थात्‌ ॥ ३॥ नाज यागमुददिरय एलं र्धीयते, स्वर्गेण रागं छर्यादिरि । कि तहि । फलमुदिरेय यागो किपीयते, स्वर्गे यागेन यादिति, दं कारणम्‌ । याऽज विधायका कविभाक्तेः यजतेति, सा यागं श्र त्या विदधाति, फटं वाक्येन षदिध्यातर्‌ । त च श्चत्यथं संभवति वाक्यार्थो आद्यः । श्रत्यथस्य गरूयत्वात्‌। किं पुनः स्यायदि फलं दिधीयते । फटे दिधीयमाने यनत्यथौऽनृयेद `। न हि दयोविंवीय- मानयोः संबन्धोऽस्ति । अनुवादश्च संनिहितानामाधेयादीनां स्थात्‌ । तानि. च परस्परानपेक्षाणि 1भेथो 1बेभक्तान्युत्प्नानीति विभागेनेव तैः कलं संबध्यते> । अथ पुनयजत्यर्थं विधीयमान आभ्रेयादयो यागाः राब्देन समुदायवचनेन फलनिर्वुं्तावुपदि यत्वेन चोयन्ते । चो- दितानां समुदितत्वं गणः संनिधानाेरोषायो गम्यते स॒ विवक्षितो भवति । अविवक्षायां कारणाभावात्‌ । यदि यागा विधीयन्ते दोपु्णंमांसरब्देन विरोषं न राक्यन्ते । न हि विधीयमानस्य विशोषणं भवति । यत्कारणम्‌ । विरोषणमण्य- विधीयमानं न भवति । न च दइयोर्बिंधीयमानयोः परस्परसंबन्धो | .२ ॥ अत्र ग्रन्थः+ विरोपणमप्यविधीयमानं न भवति । न च द्वयो विधीयमानः परस्परसंबन्धो भवतीति । अयुक्तमिदं दूषणम्‌ । अरुणा- दीनामप्ययं दूषणप्रकारः स्यात्‌ । यथा भवता वर्णितम्‌ । बलीर्याश्वायमेव+ न्यायः, यद्धावंनया सर्वेषां सेवन्ध इति इतरेतरसंबन्धस्तवार्थः । वि >< संवध्येत -ग. । * अत्र यन्थः-चोद्यन्थ इत्यथः । + किंच निरवकादा- मेवेदं चोद्य पित्याह-वीयांश्चेति । ८ टृष्टीकासदहितङ्चाबरभाष्यसमेते- [अ ०११९०१०३ भवति ¦ एके पुनर रविंशेषणेन कार्थ, यावता रूपवतामान्नेयादीनां संनिधावरूपो दृरापूर्णमासाभ्यां यजेतेति यज तिहाब्दः समुदायवर्चेन- हति> ¦ किमर्थ तर्हिं दर्होपूर्णमासराब्दः । अनर्थकश्च, एनेत्यानुवाद मात्रम्‌ । यथा, इन्द्रेण देवेन वृष्टम्‌ =, इडान्ताऽभकिथ्या संतिष्ठते, नानु याजाच्‌ यजतीति । अथवा, वाक्यार्थस्येवाच विधानं -याय्यम्‌ । भरत्यर्थे हि सिधीयमाने दरहापूर्णमासरराब्दोऽन्थक एवाऽऽपदयते । वा कयाय तु दर्दौपूर्णसासङ्ञब्दो 1वि्ेषणेनाथवान्‌ > । यज तिरपि भाव- नाविधानार्थं प्राप्तोऽपि पुनः श्रूयते । प्रापिश्च दहीपू्णंमासराब्दस्य यागवचनत्वादिति न किंचिदनर्थकम्‌ । तस्मदिष पक्षो ज्यायाद ॥ ६ ॥ रोषस्य हि पराथत्वाद्दिधानाप्प्रतिप्रधानमभावः स्यात्‌ ॥ ४॥ यत्त॒ रोषवदिति-रोषस्यानुलेपनादेः परा्थंन विधानं, पुरुषसं- स्कारत्वेन ! एषं दडाथों> भवति । अन्यथा, अदृष्ट कल्पां येतग्यं ग अत्र+ ग्रन्थः । कि पुनरत्र विदोपणेन कां, यावत। रुपवता- माभेयादीनां संन्निधावरूपो दरापूणमासाम्यं यजेतेति यज तिराब्द्‌ः स मृदायवचन इति ¦ तदयुक्तम्‌ । यथेवाऽऽ्ेयादीनां दग्यदेवतेन रूपवच्वम्र , एवं प्रयाजादीनामपि । तत्र न काश्चेदरपेः किशेषो विद्यत ।न च संनिधाने । तस्मात्परुचत्वावि रोषात्सवषामेव फट विधानं स्यात्‌ । यद्पि = च ददोपृणैमासाभ्यां स्वगमिति संबन्ध इति । एतदपि मावा- थोधिकरणे* -निरारतम्‌ । याग+ एव फले विधीयते । तस्माद्धावना सवं- विंशेषणावोशिष्टा बिधीयते ॥ ३ ॥ ५ इति ज्ञानम्‌ ग. । = दृष्टम्‌-क. ग. । > विशेषेण-ग । >< दृ्टोऽथंः-ख गु ।+ अच अन्थ-परिहारयन्थ इत्यथः । > कथिदरपादेषः-मु०। = यद्पि परिहारान्तरमृक्तं, अओथवेत्यादिभाष्येण, तदपि ` निराकरोति-यदपीत्यादिना । #(अण्र्पा०१अ०१) | ~+ याग एवेति-भावाथांधिकरणन्यायेन हीति पूर्व शेषः । [अ०१११ा०९स्‌ ०५] मोमा सादरम । ९ स्यात्‌ । तज गणः पृरूषटलक्चषणाथो यक्रद । सक्नोति च खवन्धा- प्परे्छक्षयितश्र । आदष्टं वा कल्प्यतां, लक्षणा वेषि । इछा लक्षणा कस्पशतं न्दाध्या । तस्परपरुषलश्चणार्थो गणः । मे च लक्षणं य्पाखणं संबध्यते । द्धं तर्हि । कक्षितः । त्था नङ्दाससमानयेति । यदा तु शङ शतसी पुरुषटक्षणगथनुच्येते, स तक््ऽऽनयनेन संबध्येते, इति , एयमिहापि च गणः कायण संबध्यते । किंत पुरूषः एवं कार्येण संबध्यन्त । तस्माद्नुरेषनादि प्रतिप्रधानं भिद्यते ॥\ ४॥ ( अङ्गानां यधानोपकाररूपेककावार्थत्वाधिकरणम्‌ ॥ २ ॥ ) अङ्कष्बिशानीं चिन्ता । केमङ्ानि संभूय कार्यं कुवन्ति, उत देनेति । तनेद्रथच्यते- ॥ २ | अङ्गानां तु राब्दमेदात्कतवत्स्यात्फलान्यत्वप्‌> ॥ ५॥ पू° यथा प्रधानानां समेतानामेकं फर, नेवमङ्गनाम्‌ । अङ्गनां = तु प्रयोजनान्यत्वम्‌ । अङ्गस्याङ्गस्य पृथक्‌ फलठध ¦ के करणम्‌ । शब्दभेदात्‌ । चोदनामेदादित्यथंः । समिधो यजति, तनुनपातं यजति, इत्येवमादिभिः परस्परानपेक्षाभिश्ोदनाभेः पुथक्त्वनाङ्गानि चोयन्ते । तनि पृथगेव प्रयाजनान्याकाङ्कन्ति, न साहित्य न । साहत्यस्थानु कत्वात्‌ । अतस्तेषां पृथगेव प्रयोजनेरमिसंबन्धो विज्ञायते । कतुवत्‌ । यथा ऋतुषु सौर्यादिषु पृथक्त्वेन चोदेतेषु पृथगेव फलसंबन्धां भवति 1 ९९ | ॥ ४ ॥ ˆ समिधो यजति › इत्येवमादीनि परस्परनिरपक्षाण्युत्पद्यन्त । उत्पद्य- मानाने प्रयोजनमपरक्षन्ते । .प्रयोजनापिक्षायां चेकेकं* कतृपकारं साधयतीतर- निरपेक्षम्‌ । नाज कश्चिच्छन्दोऽस्ति, य इतरेतरयोगं कुर्याव । येनैतानि संहत्य कार्यं कूयुः । तस्मदेकैकस्य कतुपकारः ` कार्यम्‌ ॥ ५ ॥ | " ~~~ -- ~~ -- `~ --.---~-- - ˆ~ ------~~- ~ --- - ~~~ ---~ -.---*-- ---------~ ----- ---------~- --- --.-----~- न "न ~= --- ~= कतुवत्फलान्यत्वं-ग ° ¦ = अङ्गानां प्रथक्‌ प्रयोजनम्‌ । क० ० । > तुषु पुथक्त्वेन--क ° स० । ^ एकेकमिति-पत्यकमेवाङ्गमित्यथः । २ १० टुष्टीकासहितशाबरभाप्यसपेते- [ अ०११पा०१स्‌०६ अथमेदस्तु दज्ायेहेरास्यदिककम्यंम्‌ ॥ £ ॥ सिं युक्त, यत्कतुषु फलमेदः राब्टेनं तज भिना फलठान्युक्तानि ' सोर्यं चरुं निर्वषेद बर्मवर्चसकामः, रन्द्रा्मेकादङकपालं निर्दपेत्प्रजाकाम इति । इहेकार्थ्य-सवेषाम ङनामेकोऽथः, प्रथान- षुपकारः । उप्कारपिक्षाय; द्यङ्कानि श्रयन्ते ¦ उानि सर्वाण्येका- शानि भवन्ति । नन्वेनं सत्ये्छा्थंत्वादेषां विकल्पः प्रभोति । वक्ष्यते तत्परिहारः , विशेस्त्वेकश्रतित्वादित्यच्^* ग्रथा विकल्पो न भवाति । नन्वेन सत्येकथत्वादेषां विकल्प इति । एषा परिचोदना नातिष्ठत । कथमत्र पदः पक्षः, एकंकामेरानेरषक्षं कतृपकारं साधयतीति । तेनाथादृव वकल्पः ¦ अथभेदस्तु तत्रथहेकाथ्यादेककर्म्यम्‌ › इत्यनेन यदीतरेतरयुक्तानां कृतुपकारः प्रतिपादित एवं पृदृपक्षनिराकरणं छतं स्यात्‌ एवं च छूत्वा विंकल्पपारिचोदना नोत्तिष्ठति । अथेदं सुं नेतरेतरयोगं प्रतिपादयेत्करतूपकारं > प्रति । थथा च साति किं निरारूतं पूर्वपक्षस्य । यदपि, = अथ यदुक्तम्‌ , इत्यादिना तदकार्थत्वेन इत्युक्त्वा, न परिहियते । सवाणि. च प्रधानस्योपकयुः। भिनानि च कायांणि कृयुः । तयथा कारकणि कन्नादनीति । अनेन किं सिध्यति पृवेपक्षवादिनः । एवमपि+ सर्वाण्येव पयोक्तव्यानि ¦ सा च परिचोदना, यां स्वपक्ष वा स्थापयति,* परपक्षं वा दूषयति + । यश्च दृष्टान्तः = असौ सृदरामविकस्पं प्रतिपादयति । अयमप्ययुक्तो यन्थः > । सामेदादिभिवाक्येरङ्ानां प्रयोग उच्य ते, समिथाजेः प्रयोक्तव्य हति ! यदि सत्तामा्रमनेन करियते, तथा सति निराकाङ्क्षत्वादेषां+ प्रकरणेन संबन्ध एव न स्यात्‌ । दयोरह साकाङ्क्षयं (११ पा०१अ० २ सुर १६.) * इत्यव । तथा च विकल्पो-ग०। + प्रतिपादयेत्‌ , छवृपकारं भरति त्वेकार््यम्‌-क ° ज ० । = एवं ° शब्द्मेदानेति चेत्‌ ` इति सुते यच्चोद्यभाष्यं तदप्यनुमाष्याऽशक्षिपति-यदपीत्यादिना । एवमपीति-उक्त चोदनया कार्यमेदे सत्यपीत्यथः `साषंयति-क ० ज ० । + दृब- यतीति-अत्र च स्वपक्षः-विकस्प इति । परपक्षः-सम्‌च्चय इति । न चावान्त- रकायभेदेन विकत्पप्स्य समथनं समुच्चयस्य दूषणं वा सभवेतीत्याशयः। = दृष्टान्त . इति-' तद्यथा कारकाणि कवादीनि › इति भाष्योक्तं इत्यथः । > यरन्थः-परि- हारग्रन्थ इत्यथः । + निराकाङ्क्षत्वादिति-समिदादिवाक्येः स्वरूपमात्रबोधने क्रियमाणे विध्यभावेन फटनिराकडनक्षत्वादेत्यथः अ०११पा०१स्‌०७] मीमांसादरनि । ११ अत णेक्ता््यादङ्ञानाभेकं कार्यमिति ॥ &॥ रब्दभेदान्नेति चेत्‌ ॥ ७॥ अथ यदुक्त, चोदनाभेदाज्ञानामथमेदो न्याय्य इति । तत्प- स्हितंव्यम्र> ¦ परिद्तं तदकार्थत्वेन ¦ नं परिह्यते । स्वभे च प्रधानस्योपकृयुः। भिन्नानि च काश्चाणे रयः तदयथा कारका- भि कर्जादीनि । सवाीणि तावाक्ियाय उधक्दन्ति ¦; यथ च प्रति- छारकं कार्यभेदः! इदं तर्हिं षरिहुथते । यदि समिदादिभिर्वांक्ये- रङ्गानां प्रयोग उच्यते, सामेयाजिः भ्रयोक्तव्यः, तनुनपायाजेः प्रयो- कव्य इति, ततः स्यालस्रयजमाकाङ्क्षा । सा च भवन्ती भेदेन स्या- त्‌ । न त्वत्र = प्रथोग उच्यते । दिं तर्हिं । सूपमायमाख्यायतें। एवलक्षणको याग इह भवतीति ! तत्कस्य हेतोः प्रयोगवचनस्य प्रत्थयस्यामावात्‌ । अन्येन च प्रयोगस्योक्तत्वात्‌ । क पुनरेषां प्रयोग उक्तः । उत्तरसूञे द॒रोयिष्यामः । न चेदत्र प्रयोजनाकाङ्क्षा, कृतः प्रयोजनं, कुतो मेदः ॥ ७ ॥ संबन्धो मवति । वस्मादु्द्यमानानामेकेतेषां तिस्र आकाङ्क्षा उत्पद्यन्ते । वि- धायको नास्तीति चेत्‌ । अथवादादिन कृरप्यः । यत्र च विधायको विद्यतेऽ- ङ्गानां ततराप्येकं कार्ये वाच्यं सिद्धान्विना । ततर योपपाततेः साऽरापि भविष्यति, इत्यनयोपपच्थेतन घटते, यद्विधायको नास्तीति । ` तस्मादेतानि सूत्ाण्यन्यथा वण्यंन्ते । “ अथभेदस्तु तचाथेहेकाथ्यौदेक- कर्म्॑भ्र › इत्यनेन सूत्रेण सर्वेषामज्ञानामितरेतरयुक्तानां कतूपरकारानिवातैः फं कथ्यते । कथंभावाकाङ्क्षायामुत्पन्नायामङ्क्षबन्धः । स कथनावो यस्मिनेव क्षण पयाजान्‌ गृहणाति तास्मनेवानुयाजादीन्यपि । न च मिनः कथंभावः, येन भिनानि संबध्येरन्‌ । तस्मात्सवेषपरामितरेतरयुक्तानां कतृपकारानिरवत्तिः फलम्‌ ॥ ६ ॥ साब्दभेदान्नेति चेतू-इाति परत्यनुभाषणसूम्‌ ॥ ७ ॥ क्छ णे (ष्ये तत्वरिष्ियते । सवाणे च-मु. । = न त्वत्र वेषां-ग. । १२ टुष्टीकास्षहितक्षावर परष्यसमेते- [अ०१११०१स्‌*९ कमार्थत्वात्णोगे ताच्छब्द्यं स्यातदर्थंत्वाद्‌ ॥ < ॥ प्रधानानां प्रयागे उच्यमानेऽङ्ञानामपि ताच्छब्यं स्यास्मवो- गस्य । तेनेव प्रधाधप्रयोगवचमंव दब्डैनाङ्गानःमपि प्रयोग उच्य- ते । दशपू्णशासार्णं स्जेतेति । कुतः । कर्मार्थत्वात्‌ । किया्थंत्वा- दित्स्थः । पलस्य 'केयायीं दपूर्णभासौ श्चयेते, दरदीपूणंभासाभ्यां स्वगे कुयादिति । तजाऽऽकाङ्नक्षा भद्ति, कथमिति ¦ सा सामि दिभेश्चोद्नाभिर्निवस्यते । साभेधो कजति, तनूनपातं यज्तात्िव- मिति ! तच्छस्थ हेतोः \ तदर्थत्वाचर्‌ । तद्थां एताः सभिदादिचोद्माः। तेनाऽऽकाङ्क्षि्तत्वात्‌, अफलत्वात्‌ , फठ्वत्संनिधानाच्च +~ । सैष दरेपूणंमासयोः फं साधयतोरितिकतंब्यतः । न चेतिकर्तव्यता- मन्तरेण कम॑ चोदनाऽथवती भवति । तस्मात्सेतिकतस्यताकस्य = कमणः प्रयोगश्चोयते । दथा च सिद्धमेतस्मधानप्रयोगवचनेनेव श व्देनाङ्नि। परयोगश्चोधत इति । एवं च सत्येकराष्दचोदितान्येवा- ङंगनिौ† तत यथा प्रथानानामेकराब्दामेस्तंयोगात्फलेकयण्‌ , एव- मङ्गानामपीति ॥ < ॥ अचाऽऽह । नेतदयक्तम्‌ । कुतः। कतृविधेनानाथंत्वाद्गुणप्रधानेषु ॥ ९ ॥ कर्तुयश्चः प्रथने विधिः, दरोपृणमासाभ्यां यजेतेति । यश्चा- ङकेषु साज्ाभ्याभिति, तयोनांनार्थत्वम्‌ । प्रधानविधिः फलकाःथः । अ- क्ाविधिः प्रधानार्थः । तत्न प्रधानानि फलं प्रति विधातव्यामि, अ- ङ्गानि प्रत्यनुयानि । न च विध्यनुवादौ युगपत्संभवतः । स्मान करेन > वाक्येन प्रधानानि, तेषां चेतिकर्तव्यता राक्या विधातु । कममार्थत्वासपरयोगे ताच्छग्यं स्यात्तदथत्वात्‌ । इति परत्यनुभाषण- परिहारः ॥ < ॥ कवविधेनानार्थत्वाद्‌ गुणप्रधानेषु-इति पुनः पूवैपक्षः । यद्यपि > निवैव्यते-ल. य. ¬+ संनिधानाच्चेषां दशपृणं-ग. ` = सेप्िककत्य- ताकः-क, ख. मु. । * अङ्गानीति-ग. । > कवरो यत्र पधानेषु विधिः-ग. । > तस्मानेकेन प्रधानगने-ग. । अं०११पां०१स्‌०१०] मीमांसादरनि । १३ अद न प्रधानयोद्‌नाग॒हीतान्यज्ानि ॥ ९ ॥ तजाऽऽह >< । नैतद्युक्तम्‌ । युक्तमेतत्‌* । कुतः । आरम्भस्य राब्द्पुवत्वाद्‌ ॥ १०॥ ` आरम्य व्णादारः क्िवेत्धरर्यान्तरष््‌ । याभेनेह्‌ स्वमस्य कियःच्यते ' यजतं यःयेय स्वम कृयादू । स्वेश्धंथं व्या प्रेरेतेत्यर्थः । इद्‌ तुन ज्ञायते, क)ऽसो व्यार इतिं । तस्षनिवो चोगन्यन्वाधानःदिं श्रयते । तम्िन्ः, आकङ्कतत्वास्तमि पायः देतद्धयति, यमस्मित व्याएारः, येन यागः स्वर्भ करातीति । तस्निम स्वध यमाने नास्ति वाक्यमद्‌ः । अथवा प्रधानानां फटं प्रति, अङ्गानां च प्रधानानि प्रति विधिरविरुद्धः । कथं छत्वा । देशपृणंमताम्यां+ स्वमस्थनमपूर्व- यागः फं पति विधीयते, इतिकंतंम्यतां पत्यनूद्येत । न हि सरूदुच्चरित उभयार्थो लभ्यते । आवृत्तौ च वाक्यभेदः । अथोच्येत न यागमनुद्य संबन्धं करिष्यति । किं ताह । भावनया सवेषां+ संबन्ध इति । चथा सतीविकर्तव्यता न दशेपृ्णमासाङ्ग स्थात्‌ = । ततर को दषः सौरये, आप्रेयविध्यन्तो न स्यात्‌ । आभ्ेयस्ये तिकतन्यताभावात्‌ ॥ ९ ॥ नैवा यागभनुद्योषैकतव्यता पिधीयते । कं तार्हि। भावनयैवेतिकरं व्यतासंबन्धः । कथम्‌ । यजेतेत्यस्मिन्भावनावचन उच्चरिते तिस्च आकाङ्क्षा जायन्ते । तत्र ॒कि्म॑शे भाव्यो यः पुरूषार्थः स उपनिपताति \ द्वितीयस्यां करणम्‌ । तृतीयस्वामितिककंग्यता । एताश्वापिक्षा ^ योगेन संबध्यन्ते ! कमेणा- ऽऽख्यायन्ते । यथा ' अरुणया कीणाति › इति यस्मिनेव क्षण एकहायनी संबध्यते तस्मिनेव क्षणेऽरुणापि । न च भेदेन । एवमिहाप्येकक्षणोपानिपातसख- याणाम्‌ । प्रयोज्यं पराति यो व्यापारः स मावनेत्युच्यते । ५ अाऽऽह-ग. । * युक्तमेव-ग. । + द दापृणेमासाभ्यामिति-ग. । + सर्वेषां-अङ्गानां प्रधानानां चेत्यथः। ~ स्यादिति-र्कितु करभावनासंबन्धात्क- रणवत्फखाङ्गमेव स्थादिति दोषः । + अपिक्षा इरि-अपक्षयन्त इति व्युतपत्या चर्योऽशाः कथ्यन्ते । > प्रयोजकस्य -उत्पादकस्येत्यर्थः । * प्रयोज्यं परतीति- उत्पा पतीत्य्थः । १८ दुष्टाकासाहतराबरनाष्यस्नमतं-- [अ ०? १पा०१सू०१0 मुच्यते । तस्य सविरोषस्य वचनं प्रयुज्यते । तथा, एतस्येव रेवतीषु वारवन्तीयमभिषश्टोमसाम रत्वा प्ाकामो दयेतेन यजेतेति । तस्माप्प्रधान- प्रयोगवचनेनेवाज्ञानां प्रयोगो विधीयत इति ॥ १०॥ ( संमच्चतानायङ्गानां प्रधानीपक्ारकत्वाधिकरणम्‌ ॥ ३ ॥ ) [ इ ] एकेनापि सयाप्ेत छताथत्वा्थः कत्वन्तरेषु मरा्ेषु चोत्तरावस्स्यात्‌ ॥ ११ ॥ पू° इदं विचायते । (केमदिदहोचादीनां कर्मणामेकदेशाङ्युक्ताना- मदिः८ प्रयोगः, अथवा सर्वाङ्ोपसंहरेणेवेति । अथ तन्न किं वृत्तम्‌ , सर्वशक्तौ = परवात्िः स्यादिति । त्र नेयमिकभारम्भं प्रति विन्ता रता । याचज्जीवं दुरापू्णभरसाभ्यां यजेतेव्यनया चोदनय योऽयं यावस्जीष्क प्रयोगनियथ उच्यते, किं* तज्र सवडिपसहार क यदुक्तं सौर्ये, इतिकर्तव्यता न प्रामोतीति । उच्यते \ भावनयः संबध्य- मानेवेतिकतंव्यता करणमनुगृहणती+ संबध्यते । यथाऽरुण एकहायनीपरिच्छेद्‌- दरेण क्रयेण संबध्यते । एवं सतीकर्तंव्यता पोणंमासीय गिष्वावतैते । भमावा- स्यायागेषु च । तरमादाभरेयादीनां फलं साधयतामङ्गामितिकर्वव्यता । सोयेऽपि = फलं साधयापि, इतिकृतव्यतया भावितव्यम्‌ । अयं न्यायस्तावद्वार्भित एव । पत्ययार्थन हीतिकतंव्यता संवध्यते न यागेन । यागस्तु पूवांपर्रीमूत इापषकत॑ष्यतां गृहणाति न निष्पनरूपः । यदा धातुमात्रमिदं तदा नामार्थे+ वर्तेत न-च दयोनाम्नोः संबन्धो भसति ॥ १० ॥ पू्ैस्मिलधिकरण इदमवगताभितरेतरयुक्तान्यज्ञानि कतुपकारं कुर्वन्तीति । षषटे* नित्ये प्रयोग एकदे रोनाप्यधिक्रियते । काम्ये तु रुत्स्नाभेतिकर्त॑व्यतां यः < एकदेशयुक्तानां-ग ० । = (अ० ६ पा० ३अ० १ सु १)।* किमत्र-ग ०। + करणनुगृहतीि-करणानुग्रहद्वारेणेत्य्थः। = सौर्योऽपि- मु ०। > अथामिति-मावतयेतिकरतन्यतासंबन्ध इति न्यायो माष्ये नवमाद्य॑एवोपव्णित इत्यथः । ~ नामार्थ इति-नामपदस्य याग इत्यादेरर्थे इत्यर्थः । धात्वर्थे-घ्‌ ° मु०° । ^ संबन्धोऽस्तीति-किंयागभत्वात्संबन्धानापोति शोषः । तथा च भावनाद्रार एव स्वेषां संबन्ध इति नास्ति यजेर्वैरूप्यामिति भावः अ०६१९१०१सु=१३] मीांसादक्ने- ५५ उत नेति । इहेदानीं फलार्थे प्रयोगे चिन्ता । दृरौपणमाघाभ्यां स्व मकामो यजतेत्यनया चोदनया सोऽयं स्वगौर्थं आरम्भः, तचापे किं ने यमिकवदेव प्रयोग उत सर्वाक्ोपसंहार इटि । क तावत्प्राप्तम्‌ ¦ एकेनापि समाप्येत रताथत्डायथा कलन्त- रेषु प्राप्तेषु चोत्तरावत्स्याव्र्‌ । पकदेरोनाप्यङ्गानां समाप्येत-कमं प्रयुन्थेतेत्यथः । कुतः । छताथत्वात्‌ ¦ खारसी , इरपूणसासान्य स्वि गाय व्थाभियेरेत्षुक्ते कथं व्यापारितव्यश्नित्थाकाङ्क्षा सेकेनाप्य- ज्ञेन छूतार्था भवति ! रूमिधेः ्जति+, एवं व्यापारितव्यम्‌ । त- याऽङ्दयेनाङ्ज्येण च । यो यावन्त्यङ्ानि करिष्यति, स ताव- व्कतमपकारं प्राप्स्यति । यथा कत्वन्तरेषु सो्ार्यमणप्राजाएत्यन- ऋटगदिपु, यो यावन्ति कमणि करोति, स तवद्धयः फलमरनुते ! ननु = तत्छनिषानाविरेपात्सवण्यिवाङ्ाने प्राप्यन्ते । प्रपेषु चोत्त- रावत्स्यात्‌ । तयथा, वाग्यतस्तिञ्चो दोहरित्वा विद्धश्वागनन्वारभ्य तुष्णीमुत्तरा दोहथतीति, यस्य यावत्यो गावः स॒ तावतीदांहयतीति तावतीष्वपि कृताथ उत्तराङाब्द्ः, एवमिहापि यो यावन्यत्यङ्गान्युत्स- हते स तावान्ते करिष्यति ॥ ११॥ फलाभावाज्नेति चेत्‌ \! १२॥ इति रेद्धवाच परयति, एकदेराङ्गयुक्तानामानेयतानां कमणां प्रयोग इति । तन्न ! कुतः । फलाभावात्‌ । यावच्छरतं स्वगंकामस्य क कि स्वगकृमेनेदं .कृतन्यामिति, तत्साकस्येनाकुवतः फलाभावः स्यात्‌ । सर्व चेदं श्रुतम्‌ । स्वर्गकामो यजेतेत्युक्स्वा स्व॑स्याग्न्यन्वाधानादे कर्मकलापस्याऽऽम्नानात्‌ ॥ १२ ॥ न कर्मसयोगात्मयोजनमराब्ददोषं स्यात्‌ ॥ १३॥ नेतदेवम्‌ , अङ्गवेकल्ये फलाभाव इति । कुतः कर्म॑संयो- गात्‌ । प्रधानकमणा हि रलं संयुक्तम्‌ , दर्हपृणंमासाभ्यां स्वर्गकाम शक्नोति कर्तुं सोऽधिक्रियत इति स्थिवम्‌ । एतेष्वधिकरणेषु स्थितेषु केयं वि- न्ता, काम्येषु किमेकदेशप्रयोग उत सर्वाङ्नापसंहार इति । तस्मादयुक्तो- + यजतीति-ग- । = न तु-मु. | १६ दुष्टीकासदहिव्ावरभाष्यसमेते- [अ ० १५पा०१्‌०१५ इदि, नाङ्कः | अङ्न्मान ठ वदाकारन्श्चया गद्यन्ते । समा उाऽभ्का- ङक्षकनापि कताथ सवतीव्यक्तम्‌ । एद चेत्‌ , प्रयोजनभङ्गछत उप- कारः । एक च स्वगःदि, अराब्ददोषं स्यात्‌ । दर्हापुणमासनोः फ- ताथत्वे,* द्रोपूर्णमासाभ्यां स्वर्गकाम इव्यवंशन्दों = न दुष्येत्‌ , तत्सानधा चाङ्गानः+ वक्धायकः पे साभिदादयः, ते त तदुपका- रित्वि न दुप्येयुः । तस्पान्नाङ्गाभावे> फलाभावः ॥ १६ ॥ रेक्यरब्दयाद्चेपि-+ चेत्‌ ॥ १. ५ इति चेत्परयासि. दृरपूर्णमासाभ्यां तत्फलं, न समिदादिः इतं । नंतथुक्तम्‌ । किं कारणम । एेकङाव्यात्‌ । एकः राब्द उपदे- राकः प्रयागस्य दरापृणभाधयाः सामद्ादीनां च दरपृणमासाभ्यां स्वगकामा यजतात । तेन च कृटसबन्धः छतः । तन कुत एदतु, द्‌ रार्णमासतिः फट नेतरभ्य इहातं॥ १४॥ नाथपृथक्त्वात्समत्वादगणत्वम्‌ ॥ १५ ॥ नेदेव ,>ू‹ सर्वाणि फलटसयुक्तानीति । किं. तर्हिं। दशोपृणं- भासावेव । कथं ज्ञायते | दुरपूर्णमास्ताभ्यां स्वर्गे कुयादिति दरापृण- मासयोरेव स्वरी प्रति कश्णत्वं श्रूयत, न सभिंदादानाम्‌ । आका- क्षया हि तेषां ग्रहणम्‌ । सा च ऊयंभावस्याऽऽकाङ्का, कथं कुया दिति । न करणस्य, केन कुर्यादिति । तस्य निर्दिष्टत्वात्‌, दर्दीपृणं- मासाभ्यामिति । तस्मान्न सपिशनीनां फलेन संयोगः । यदि च संयुज्येरन्‌ , समान्याग्नेयादिभिः स्युः । समत्वास्चागुणत्वम्‌ । तत्र दुच्यत एकदेशाङ्युक्तानामपि प्रयोग इति, = तदेव नास्ति ॥१९५॥ ऽयं विचारः, गताथ॑त्वात्‌ । तेन “ अङ्गानां तु शब्दभेदात्‌ › इत्यारम्य यावत्‌ विघस्त्वकश्रातत्वात्‌ इत्यतावदृकमाधकरण द्रष्टव्यम्‌ = ॥११॥१२॥ १३ ॥ १४॥ १५॥ ति 2 * फराथत्वात्‌-ग, । = इत्ययं राब्दः-ग. । + वाऽङ्कगनां-क ० ख०। ८ अङ्गामावेम-ग. । ~ रेकरब्द्चादिति चेत्‌-ग ० । > न सवाणि-क ० ख ०, = इत्येतदेव-ख > मृ०। = द्ष्टन्याभेनि--अङ्गानां विकल्पसमुचयाषेचारार्थं दष्टन्याभेत्यथेः । एवं यदपरं सूत्रतरयं “ तथा कमोपदेशः स्यात्‌ ' इत्यादिः तद्‌ न्वाचयंहेतृपन्यासेन पृवाधिकरणस्येव शेषभूतं द्रष्टव्यामित्यपि ज्ञेयमित्यर्थः । अ०१११६०१स्‌०१६; मोमांसादराने । १७ \ ह ८ त एेककम्यादोति चेत्‌ ॥ १५५ ये त-एेककम्यादिोति खजं पठन्ति तेपामयमर्थः । इदि चेत्प- रयासे पधानानाम ङ्वत्तयःऽक्ानिं एकेयन्त इति । तस्मादेककर्स्य मवतु । एकरेवाद्ं प्रमुज्यताम्‌ । एकेनापि परधानमङ्गदद्धवाति ॥ १४ ॥ नार्थपथक्त्दात्समत्वादंगुणसप्वम्‌ ॥ १५ ॥ तेतदेवष्ध । कस्म।त्‌ । अर्थपरथक्त्वात््‌ । अर्थपुथकत्वेः भवति । उएकारपृथक्त्वम्र्‌ । एकेनाङ्गेनार्थवत्तायामल्प उपकारो बहुभि्म- हाच । कथं ज्ञायते । समत्वाद्थुणत्वम्‌ । यकेन बहुभिश्च सम उपकार. स्यात्‌, तत~ एकंस्येवाङ्गत्वं भवेत्‌, अन्येपाभगुणत्वं स्यात्‌ । अनङ्गत्वमित्यथंः । तत वहूनामाम्नानमनर्थकं स्वात्‌ । न चेषां विकल्प इत्युक्तं, + षिधेस्त्वेकश्चतित्वादित्यज् । तस्माद्र गभ्‌- यस्त्वे फल्भूस्त्यवमिति ॥ १५॥ विधेस्त्वेकंश्चतित्वादपर्यायविधानान्नित्यवच्छृत- भूताभिसंयोगादर्थन युगपत्पाप्तेयथा- प्रातं स्वशब्दो निवीतवत्सरवप्रयागे प्रवृत्तिः स्यात्‌ ॥ १६॥ सि नत्वेतदेवम्‌ , एकदेरोनाप्यङ्गानां प्रयोग इति । कथं तर्हि । सवाज्गोपसंहारेण । कतः । षिधेरेकश्चातत्वात्‌ . । . एकेन राब्देनाङ्गानां प्रयोगो विधीयते, दरहीपू्णमासाभ्थां यजेतेति सवपिक्षयेव्यक्तम्‌ । सा त्वपेक्षा छृत्स्ने बाऽगन्यन्वाधानादिव्यापारे, तदेकदेरो बा ˆ तन्नेकटे शापेक्षा न युक्ता । कस्मात्‌ । अपयांयविधानात्‌ । इमनन्थङ्गानि न पयायेण विधीयन्ते, कदाचित्‌ , समिधो यजति, कदाचित्‌ , तनून- ॥ १४ ॥ १५॥ ^ एकेनापि हि-ग ° । ~ तत्र-क ० ख ° । + इत्युक्तमिति-(अ०१११ा०१ अ० २स्‌० १६) एतत्सूत्रव्याख्यानावसरे , वक्ष्यते तत्परिह।र इत्युक्ताभियर्थः । १८ दृष्टीक्ासहितङ्ञानरमाष्यसमेते- [अ ०१११ा०१स्‌०१९ पातामेति । कथं तर्हिं । नित्यवदययथांगरूतानि च श्रुतानि तथाभूतान्य- पेक्षयाऽमेसबध्यन्ते ¦ अथोच्येत । नित्यवच्छृतानासपिं सतामेकदे- रोऽपक्षिष्यत इति । नेतयुक्तम्‌ । कृतः । अर्थेन युगप्प्राप्तेः । अर्थेन प्रधानोपकारेण खलटे कपोतवदयगपत्संनिपतन्त्यज्गए्रने । त्न न गृह्य ते वि्ञेषः, इदं प्राप्यत इदं नेति । अतः स्कवाणि प्राप्यन्ते । यथा- प्राप च स्वराब्दाथां निवीतवत्‌ । यथा, निवीता ऋत्विजः प्रचर्‌ न्तीति कषत्विगि रोषभावात्सर्वैषां च संनिधानःत्सर्वं ऋत्विजो निवी- ता भवान्त एवामहापं सवेप्रयाग प्रवृत्तः स्यात्‌ ॥.१६॥ तथा कर्मोपदेराः* स्याद्‌ ॥ १७ ॥ तथा च छत्वा, चतुर्दहा पोर्णमास्यामाहुतयो ह्यन्ते जयोद- रामावास्यायामिति, आहुतिसंख्या पाक्षिकी न भविष्यति ॥ १७ ॥ ऊऋत्वन्तरेषु पुनवचनम्‌ ॥ १८ ॥ तत्र यदुक्तं, यथा कत्वन्तरेष्विति । यक्तं तथा कत्वन्तरेषु पा- थक्यम्‌ । सार्य चरुं निर्वपिद््‌नद्यवर्चसंकाम इत्युक्त्वा पुनरुच्यते, ए- नद्राञ्चमेकादराकपाटं निर्वपेत्मरजाकाम इति । किमतः । अतस्तषा परस्परानपक्षाणां कार्ये, न संभूयेति गम्यते, परिसमापते हि पूर्वस्य विधान उत्तरः पृथक्त्वेन विधीयते । अथेह, विधेस्त्वेकश्चतित्वादि- त्यनेन न्यायेन संभूयकायमङानां युक्तम्‌ । तस्मादेषम्यं करतुभिः .॥ १८ ॥ | उत्तरास्वश्चतित्वाद्विरोषाणां रताथत्वात्स्वदोहे | यथाकामी प्रतीयेत ॥ १९॥ प्राप्तेषु>ू चोत्तरावत्स्यादिति यदृक्तम्‌+ । युक्तं यदुत्तरासु यावत्स्वं दोहनम्‌ , अश्रुतित्वात्‌ । नान्ोत्तराणां दोहनं विधीयते । किं ॥ १६ ॥ १७ ॥ १८ .॥ # कर्मोपदेशत्वात्‌-मु ०। > यथाप्राप्ते च-क० मु° + यदुक्तं, तनन युक्तम्‌ । क अ०११पा०१स्‌०२१] मीमांसादरोने । १९ तर्हिं । अनुयते । >< कारणपर । छूदार्थत्वात्‌ ¦ बिहेषाणां वाग्विसज॑- नादानां विधानेन रतार्थं तद्वाक्यं नोत्तराणां दोहनं षिधातमुत्सहते । विधीयमानेऽर्थद्रये भियेत वाक्यम्‌ । अनुवादश्च प्राप्तस्यार्थस्य भवति ¦ अ्थांच्च यवत्स्वं दोहनं प्राप्तम्‌ । अथादस्या न दोद्याः। स्वास्तु सर्वाः कथं दोद्याः + । उपरिादेतदरक्ष्यामः, तथा = पथः- प्रतिषेधः कुमाराणामित्यत्र । तस्मायथाकामी प्रतीयते । यावत्यो गावः स तावतीदोंहयदि ॥ १२ ॥ ( काम्यानां कर्मणां कामनानुरोधेन पुनः पुनरमभ्यासाधिकरणम्‌ ॥ ५ ॥ ) [ ४ ] कमण्यारम्भभावग्यत्वात्छाषिवत्मत्यारम्भं फलानि स्यः ॥ २० ॥ सि° काम्येषु कमसु वचेन्ता । किं काम्यं कर्मं सकृदेव प्रयोक्तव्यम्‌ , अथवा.फलस्य भूयस्त्वमिच्छता भूयोऽम्यसितव्यामिति । किं* प्राप्तम्‌ । काम्ये कमीणि प्रतिप्रयोगं फलभेदः । आरम्भभाव्यत्वात्‌ ) कमं प्रयोगेण फलं भाव्यते । कथं ज्ञायते । प्राक्रूतात्कर्भणः फलं नास्ति यदि भवेत्कर्मानर्थक्यं स्यात्‌ । क्मोत्तरकाले चास्तीति श्ुतितोऽ- वगम्यते = । यच्च प्राक्कर्मणो नास्ति क्थोंत्तरकाटं> च भवति तत्तन कमणा भाव्यते । ऊषवत्‌ । यथा कर्षणेन धान्यमसचेद्धाव्यते पुनः पुनरपि धान्यवदेतद्धाविष्यति^.॥ २० ॥ अधिकारश्च सर्वेषां कार्यत्वादुपपयते विहोषः ॥ २१॥ एवं च रत्वा सर्वेषां कर्मणां पुनः पुनः किथमाणानामाधि क्रारो भविष्यति । तजरेमानि दशनान्युपपत्स्यन्ते । तेषां ये प्रथमं यजेरंस्तेषां ` गोरातिराजः, ये द्वितीयं तेषामायुरिति। प्रथमं यजेरव , दितीयं यजेरानित्येतदभ्यासे सति = भवति । तस्मायावदिच्छमभ्यासः ॥२१॥ [निन ॥ १९॥२०॥२१॥. >< कि कारणम्‌ । विंरोषाणां-क ० ख० ।.* वाग्विसगांदीनां विधाने-ख ° ।+ . न दोद्याः-मु० । ~ ( अ० ३१पा० १अ० ८ सु० ५०) । किं प्राप्‌ । कमण्यारम्भभाव्यत्वात्छाषिवत्पत्यारम्भं फलानि स्यः । काम्ये-ग ° । = ग॑म्यते- क. ख. । > काटे-क. ख.। * घान्यवदेव भवि-ग.। = सति । तस्मात्‌-क .ख.। २० टृष्टीकासहितशावरभणष्यसमेते- [अ०१११ा०१्‌०२४ सङत्तु स्यात्छृताथत्वादङ्गवत्‌ ॥ २२॥ पूर सख्देव तु काम्यं कमं प्रयोक्तव्यम्‌ । कुत. । रुतार्थत्वात्‌ । सरूत्छतेन रृतश्चोद्नाथंः । न च र्ते पुनः कर्तव्यमस्ि । कः पुनश्चो- दनार्थः ! यागस्य कठुः फलं, होमस्य कर्तः फलमिति । कथं छत्वा तदुच्यते । इह यजेत, * जुहुयादिति धातुना {योच्यते ! प्रत्ययेन कर्ता ! यतोः कतां प्रधानभूतः, उपसजंनभूता किया । भ्ररतिगप्रत्ययौ प्रत्ययार्थं सह ब्रूतः , अनुप्रयोगश्च -करृप्रा वान्य एव भवति, पचति देवदत्त इति । तेन होतुर्थषटश्च फलमुच्यते । सरृद्धतेन सरूदिषटेन चासो» होता यष्टा च जातः । त्र हदितयिाक्षियोगोऽन थकः स्यात्‌ । कृताथत्वादङ्गवत्‌ । दयथा प्रधानस्य साङ्त्वोपपादनायाङ्कने एकेयन्ते । सरूर्रुतेश्च तदुषपा्ताभेतिं नाभ्यस्यन्ते, तद्वत्‌ ॥ २२.॥ साब्दार्थश्च तथा टोंक ॥ २३ ॥ लोकेऽपि तथेव राब्दार्थो भवति । काषठान्याहरे्युक्तः सरूदाहरति, न पुनः पुनः॥२३॥ ि अपिवा संप्रयोगे यथाकामी प्रतीयेताश्रुतित्वाद्धिधिषु वचनानि स्यः ॥ २४ ॥ - अपि वा नेवं स्यात्‌, आस्मिन्नर्थिनः कर्मणश्च संप्रयोगे सरू- देवार्थी कमप्रयोगे वर्तेतेति । कथं तर्हि । यथाकामी प्रतीयेत । सरुद्रा बहुरुत्वो वा । फलभूमा्थीं बहुकृत्वः, संतुष्टः सङ्त्‌ । कुतः अश्चतित्वात्‌ । नात्र यष्टुदोंतुश्च+ फटे श्रयते । यत्तु प्ररूतिप्रत्ययो > प्रत्ययार्थं सह नूत इति । तत्क मनिमित्तेषु नामपदेषु-पाचको टलावक इत्येवमादिषु । आख्याते तु नौ कर्ता, न करिया प्रधानतः। किं तर्हिं । भावप्रधानमाख्यातम्‌ । भावनां+. कस्यापि त्रेते । भावप्रयुक्तस्थ ॥ २२.॥ २३. ॥ [1 षी यजेत्‌-क० ग ० > वाऽसो-क ० ग० । + . होतुः फरं-क० ख । ॐ प्रङुतिप्रत्ययो सहार्थं ब्रूतः मु०। *न कर्ता. क्रियाप्रधानतः-- म्‌० । + भावना च न कस्याविच्छयते। भावनोपयुक्तस्थ-मु° । भावना कस्यापि युज्यते । कथं ज्ञायते । भावंमयुक्तस्य-ग ° । अ०११पा०१स्‌० २५] मीसांसाद्‌ ईने । २१ साधनथामस्थमेक्षितत्वात्‌ । यजेत, केन, किमथ, कथमिदि । कव प्राधान्ये कायाभावान्न साधनाकएङ्क्षया भवितव्यम्‌ । न हि भवाति पाचकः केन कमर्थं कथामिति । भावना च फलस्योच्यते, म क यायाः । तृती यानिरंङात्‌ , उद्धिटा यजेत, बलाभरिद्‌ः यजेदेति ¦ मा- उत्वे हहे दतीयया निरदेक्ष्यत । स्वगंस्त्वीप्तितः कमद्ंयोगाद्‌ , स्व्गंकाम इति ¦ तदेनदेवभापयते, स्वगकार यागेन स्वर्गं मावे हिति ¦ यञ्च भाव्यते तद्वचक्ूमसत्‌ । सतो हि भावो नोपपद्यते । असच्चेत्कर्मणा भाव्यते, पुनः पनरपि मवयिभ्यते रूणिवत्‌ | तस्भात्फलार्थिना कान्य यावदिच्छमभ्यासितव्यामेति । यदि च नि- योगतः सख्देव कतंब्यं भवेत्ततः, तेषां ये प्रथमं यजरननित्येवमादिषु गवादिगेधेषु वचनान्येतानि ( कल्प्येरजन = द्वितीयं यजरननिति। तथा च वाक्यानि भियेरनच्‌ ।ये च द्वितीयं यजेरंस्तेषां गोररतिराज इति ) ॥.२४॥ | एेक शद्धयातच्तथाऽङ्गेषुं २५ ॥ यत्वङ्गावदिति । युक्तं यदङ्गानां सरृत्रयोगः। रेकशब्द्यात्‌। एकस्तजाङ्गानां प्रवानानां चोपदेशकः राब्द्‌* सर्वाङ्गान्यपेक्षया गहणातीव्युक्तम्‌ । सा. चापेक्षा सरूदेवेष्वङ्गेषु भवति छतार्था । त- स्मा्त्न>< पनः पुनः करियाया* हेतुनास्ति । इह त्वसतः फलस्य कर्मोत्पादकम्‌ । तस्य प्रतिप्रयोगमन्यस्यान्यस्योत्पत्तिरविरुद्धत्येवम- पदिष्टो हेतुः । तस्मादिषमत्वमङ्गेः ॥ २५ ॥ ॥ २४ ॥ २९.५1 ५ भावपिष्यति-क ० ख ० मु ° । = विहितस्थाने . “ न कल्प्येरन्‌ प्रथमं द्वितीये यजरान्नातिं तथा च वाक्यानि भिद्येरन्‌ । ये च प्रथमं. यजेरंस्तेषां गौर- विरात्र इति” एवं पाठ आवश्यक हति भाति । परेत्दादरीपुस्तकेषु तथा नोपङम्यते शब्द्‌: । स चाज्गान्यपेक्षया-क ° ग ० । + वस्माद्ब-ग ०। * [करियायां-ग, । रर टप्टीकासहितङ्ञावरमाष्यसमेते-[अ ० १११०१०२८ ल्टोके कर्मार्थलक्षणम्‌ ॥ २६॥ यच्च लोकवदिति, लोके कर्माथप्रधानम्‌ । कार्यवरात्सरूद्‌- प्युक्छाऽसरूदाहरति, असरूदप्युक्तः सरूदाहरति, न?ऽऽइरति वा । अथेह राब्दलक्षने कर्मणि यथाराब्दार्थं प्रवृत्तिः । तस्भाह्टोकवदित्य- दृष्टान्तः ॥ २६॥ ( टृष्टाथोनामवधातादैक्रियाणां पयोजननिष्षत्तिपयेन्तमभ्यासाधि- करणम्‌ ॥ ५ ॥ ) (4 [ ५ ] कियाणामर्थरोषत्वात्प्रत्णक्षोऽतस्तनिर्बु- र्याऽपवर्गंः स्यात्‌ ॥ २७ ॥ सि ° न्रीहीनवहन्ति, तण्डुलाद पिनष्टि, इत्येवमादीनां टष्टप्रयोजनष्नां [कियाणामातण्डुकनिर्वृत्तः प्रयोगः स्यात्‌ । कुतः । रएतासां प्रयोगे प्रत्यक्षोऽर्थो निर्वत्यते । तण्डुलाः पिनि च । तेश्ेह प्रथोजनं पुरो- डाङ्ास्य कार्यत्वात्‌ । तस्मदेतासां तदथं एव प्रयोगो बिज्ञायते \ यदि सरूदेव मुसटस्योयमनानेपातने रृत्वोसज्येत, उपाया वा प्रकषं- णापकरषणे, यदेषां काये तन्नेव. निवत्य॑त । अत आसां तानेवच्याऽ- पवर्गः स्यात्‌ । आतण्डुकनिवृत्तरा च पिष्टनिवृ्तेरभ्यास इति ॥ २७॥ ( चयनेऽदृष्टथंस्य सर्वौषिधावधातस्यानम्यासाधिकरणम्‌ ॥ ६ ॥ ) [ & ] घमंमान्े त्वद्ङानाच्छब्दार्थनापवगं स्यात्‌ ॥ २८ ॥ सिर यजतु दष्टं कार्ये न वर्तते । यथाऽभषित्याम्‌, ओदुम्बरमुल- खलं सवोषधस्य पूरयित्वाऽवहन्त्यज तदुपदधातीति । - त्र तण्डुलानि- वुंस्या नास्ति प्रयोजनम `। तण्डुलकार्यस्य पुरोडाडादेरचोदित्वात्‌ । तस्मात्त सङात्केयया रुतः रीाब्दाथं इति न स्याद्भ्यासः। येषां तु ॥ २६॥ २७ ॥ दवय दते * कर्यं न निर्वतते-क्‌ ०. । कायं निवतेते-ख. | अ.०१११ा०१सू०३०] मीमासादरने । २३ तण्डुलफल एव मुसलस्योधमननिषातनकर्मण्यवहन्तिराब्दः प्रवतत इत्युपगमस्तेषामातण्डुलनिवुत्तेरवाभ्यासः* प्राप्रोति । स तु मन्द्‌ एवाभ्युपगमः । यत्कारणम्‌ । विनाऽपि दण्डुटेः प्रयोग , हर्यते कम यमवहन्ति, फिण्वमवहन्तीति । न चासो गोणः प्रयागो वडोषा भावात ; अदयवप्राङिद्धया चावघातमाचवचन एव प्रतीयते = । न च समदायोऽर्थान्तरे प्रसिद्धः । तण्डुत्व्यापारस्य तु प्रायो वृत्तेस्त्न प्रयोगप्रचुयम्‌ । अतोऽयं व्यामोहः ॥ २८ ॥ ( एकस्मिन्‌ प्रयोगे प्रयाजाद्य ङ्गस्य सखूदनुष्ठानाधिकरणम्‌ ॥ ७ ॥ ) [ ७ ] कतुवद्वाऽनुमानेनाभ्यासे+ फलभूमा स्यात्‌ ॥ २९॥ प° प्रयाजादीन्यदाहत्य चिन्त्यत किं सरुत्रणोग एषाभुताश्चता- म्यासोऽपि कर्तव्य इति । तजर, धर्ममात्रे त्वदर्ानाच्छब्दार्थेना पवग: स्यादित्यनेन न्यायेन सकृत्प्रयोगे प्राप्ते, एवमुच्यत-करतुवद्वाऽनुमाने- नाभ्यासे फलभूमा स्यात्‌, | अभ्यासः कायः । कुतः । यतोऽभ्यासे फलभूमा स्यात्‌ । कथं ज्ञ।यत । अनुमानेन । किं तदनुमानम्‌ । प्रागङ्गप्रयोगात्प्रधानोपकारों नासीदूध्यं ततो भवाति । तेन विज्ञायते नूनमङ्गेन कियत इति। कियते चेत्पुनः पुनरपि ` करिष्यते । कतुवत्‌ । तयथा कमसु सो्या- दषु फल कमणा कयत इति कमाभ्यास फलठभूयस्त्वम्‌ एवमिहापि ॥ २९॥ सकृद्वा कारणेकत्वात्‌ ॥ ३० ॥ सि ° सरुद्धाऽऽङध प्रयोक्तव्यं, नाऽप्वृच्या । छतः । कारणेकत्वातर्‌ । एकं कारणमङ्गानां प्रधानेषूपकारः । कः ` पुनरसो । येन प्रधानानि ॥ २८ ॥ २९ ॥ कका कारे कवल ४ * अभ्युपगमः-ग ° । = ज्ञायते-ग ° । + कतुवच्च ग० मु०।>८८अ०.११ पा० १अ० ६ सु० २८ )। । २४ दुष्टीकात्तहितराबरमभाष्यसयेत- [अ०१११ा०१सु०३१ फले ददति । तच्चेत्सरूत्प्रयुकतेनाद्ेन रतं जानाति प्रधानानि फल- वन्तीति पुंनरङ्गस्याप्रयोगः। अथन कदं सुतरामप्रयोगः येन सर त्करतेन नोपरूतं स पुनः कियमाण उपकरिष्यतीति कासा \ ३० ॥ पारमाण चएनेयमेन स्था. ।॥ ३१५ यदि चानियमः सरुदसरृद्रा प्रयोगस्ततः, चतुर्दरा पौणमा स्थामाहतयो हूयन्ते, योद ङामावास्यायामिति योऽयं नित्यवदाटुति- परिप्राणानुवादः स न स्थत» ¦ स॒ तावद्धवतां पाक्षिकः कल्प्येत, तथाऽस्य = रूपं बाध्येत । तस्मादनभ्यासः ॥ ३१ ॥ फलस्याऽऽरन्भानिवत्तेः कतुषु स्यात्फलान्यत्वम्‌ ॥ इरे ॥ यत्त॒ कतुवदिति । युक यत्कतुष्वभ्यासः फलस्याऽऽरम्भनिष्पत्तेः। कमारम्भेण तत्र कले निष्पयते । आरन्भान्तरेणापरं निऽपत्त्यत इति । अङ्स्य पुनरुक्तपारिमाणं फलं प्रधानानां फलवत्तासंपादनप्‌ । तच्चेत्सरूत्रुतेन+ छृतं न भूयः कियाऽस्तीति । एवमपदिष्टा हेतुः । तस्मादनुपन्यासः ॥ ३२ ॥ अर्थ॑वांस्तु = नेकत्वादभ्यासः स्यादन्थंको यथा भोजनपेकस्मिन्र्थस्यापारमाणत्वात्प्रधाने च कियार्थत्वादानियम : स्यात्‌ ॥ ३३ ॥ यदुक्त, सरूत्छतेनाङ्घेन छतत्वाद्र्थस्यानथंकोऽभ्यास्र इति । अन्र बृभः । अर्थवांस्त्वभ्यासोऽङ्यामस्य> । नानर्थकोऽभ्यासः । कथं छत्वा । एकत्वादभ्यासः स्यादनथैकः । ययेकमेगार्थमभ्यस्यमा- नमप्यङ्ग करोति = यतोऽभ्यासोऽनथंकः स्यात्‌, यथा भाजनमेक- स्मि काटेऽभ्यस्यमानमेकमेव^ फले वृषिं करोतीति नाभ्यस्यते। ॥ ३० ॥ ३१ ॥ * यदि वा-क० ख० ग० | = स्यात्‌-भवन्‌ पाकषिकः-क० ख०। > तथा स्वरूपं-ग ० >< सरूवेन रतं-ख ० । = अथवतस्तु-क ० ग० । अभ्यासो याद्या नान्थकः-मु° । = कूर्या्तस्याम्यासः-कम खर. । * एकं कडठ-क० ख । अ०११पा०१्‌०३५] मीमांसादरान । ध अथेहा्थस्यापारणाणत्वम्‌ । इयन्तमुपएक्रं करोत्यङक्गमिति न ज्ञायते ¦ ननु यावता प्रधानं कल्यवनद्भवाति तावत्करोती्ति गम्यते । सत्यमेवम्‌ । किंत प्रधाने केया्थत्वःदनियमः स्याद्‌ ; प्रधानस्य फकटकाकयाथंम- ङ्गम्‌ ; तत्त प्रधानणूलमपारोभेतम ! तदृङ्भोपकारस्यः भूयस्ते भूयो भमविष्यि । अल्पस्वेऽल्पम्‌ । अभ्यासे चास्यं भूयानुपकारः स्यात्‌ , कायत्वात्तस्य । तस्मादानेययः स्यात्‌, सद्धा अरयोगोऽभ्यासो वति ॥ ३३ ॥ पुथक्त्वाहिधितः षरिमाणं स्यात्‌ ॥ ३४॥ रत्वाहुतिसषख्या विरुध्यत इति ¦ पृथक्त्वादुषकारस्याभ्यासे न्यायप्राप्ते योऽययाहुतिसंख्यानुवादः ,* स विधितः स्याव-आहुतिषि- ष्टीनामेप्रेत्य , चतुदङ पोर्णमास्यामाहुतिशिधयस्रयोदस्चामावास्याया- मिति ! नद्याहुतिसंख्या युज्येत । आहृतिविधिसंख्या तु लक्षणयोपप्‌- यते ॥ ३४ 4 अनभ्यासो वा प्रयोगवचनेकत्वात्स्वस्य युग - षच्छाख्रादफलत्वाच्च कमणः स्याक्कि- यार्थत्वात्‌ ॥ ३९५ ॥ अनभ्यासो वाऽङ्गानामर्‌ । कुतः । प्रयोगवचनेकत्वात्‌ । एक प्रयोगव चनोऽङ्गानां प्रधानानां चः, तस्येकत्वात्‌, सर्वस्य य॒गप- चासनं, अनेन कर्मणा साङ्गेन यजेतेति. । सरूत्छतश्वा ङ्गेस्त- त्साङ्गं जातमिति न पुनः कियायां हेतुरस्ति । .ननुपकारभरूयस्त्वं भ- विष्यति ) ययङ्गान्यदृष्टमुपकार कुयुस्ततस्तदभ्यासे, . उपकारभुयस्त्व- मनुमयित । दष्टमेव ` त्वर्थमङ्गानि कुर्वन्ति प्रधानस्याङ्गवत्ताम्‌ । सा चाभ्यासेऽपि तावत्येवाङ्गवत्ता । सा चेह फलसंबद्ध।, साङ्गेन यज- तेति, नाङ्गानि । अङ्गानि तत्संपादनेनार्थवान्ति । ॥ &३॥ २ यह) जयायाः मि ॥ नक ण) ` # अनुवादः स्यात-क ० ख ० । २६ टुष्टीकासषहितक्षावरभाष्यसमेते- [अ०११ा ०१सू०३५ नन्वेतदयुरूमिव । यदा हटि प्रयाजाः, न तदाः प्रधानखजिरपूर्व चा । यदा च यजेरपूर्वेच, न तदा भरयाजाः । तदेवमदष्टरहिते स- मिदादिमातरे सत्यङ्ककत्तेव नास्ति, कुत उपकारः । अपि च यादं याजिमाजमेवाङ्गेवु नापू्फलमस्ति, ततः सोमाङ्गभूतनामिषिपडाब- न्धानां चोदकं एव नास्ति । असति खपूर्वं इतिकर्तव्यताकाङ्नक्षा नास्ति । यजतेः प्रज्ञातेतिकतध्यताकत्वादोतिकरतव्यतां * चोदको नातिदिरोव्‌ । तजेदानि दरनानि नोपपयेरन । तस्येकरातं प्रयाज।- नुयाजाः, न च सपिष्टयङूषि जहारि, ब्र्हत्य परिधीन्‌ जुहोति हारि- सोजनमिति । तस्मादियमन्या व्याख्या । अनभ्यास वाऽङ्गानां परयोगवचनेकत्वात्‌ । एकः प्रयोगवच- भाव्यः स्वगः, भावको यागः । इतिकतंन्यतौ यागस्यानुयहं करोति, न फलस्ाधिका । तस्याः फे नं श्रूयते । करणात्फखामिति । सत्यम्‌ = , करणस्य फलं साधयतोऽभ्यस्यमानेतिंकरतव्य॑तौ रहा न्तमुपकारं करोतिं । तच्च महतोप- कारेणानुगृहीतं महत्फलं करोति । अक्ाऽऽह-> सछक्दितिकतव्यता । कृतः भावनया करणेतिकतंव्यते आकाङ्क्षिते.। तत्र करणं फटे व्याप्रियते । इतिकर्त- व्यता-करणमनुगृह॒णाती+ जकाङ्क्षिता } सरुत्छृतया च निराकाङ्क्षी रत्वा भा- वना । द्वितीयाद्‌ प्रयोगः केनाऽऽकाङ्क््यते+- तस्मात्सरूत्‌ । अत्र ग्रन्थः । यदा प्रयाजा न तदा प्रधानयाजेरषुवं वा । यदाः च याजेरपूवं च, न तदा प्रयाजा इतिं । एकदर्गुक्तेम्‌ । कथम्‌ । यास्मनेव क्षण स्वर्गो भवने कतवरतवं पतिपद्यते तास्मन्नेव करणमापे ` भावकत्वेन भ्याभियते । इ-- तिकर्तग्यतापि ताश्मिनेक करणमेर्नृगृदणांति । यद्यन्यासिन्क्षणे स्वर्गो भवने- कतुंत्वं पतिपद्यते, करणयप्यन्यस्मिन्भावकं, तथा सति भाग्यभावकसंबन्ध एव स्यात्‌ । तस्माद्योगपदयं स्वर्गयागयोः । एवमेव करणेतिकर्तव्यतयोः । तस्मादृषां तुल्यकारता । न चावान्तरक्रियाः परस्याभिपेताः । भिनकाटा अपि सत्यः # परज्ञतेतिकतंग्यत्वात्‌-ग. चोदयति- सत्यमित्यादिना । > आह-परि- हारमाहेत्यथंः । + केनाऽऽकाङ्क्षत इति-सरूत्छतयेवेतिकतव्यतया करणो पकारे फर साधयतो ङन्धे सतीति रोषः । अ०११पा०१म्‌०३५७] मीमांसादरौने । २७ नोऽङ्गानां प्रधानानां च तस्यैकत्वात्‌, सर्व॑स्याङ्प्रधानकलापस्य युगपच्छासनम्‌” । तत्र प्रधानानामभ्यासः । कस्य हेतोः सरूत्छृते प्रधानैः छतः श्रव्यर्थः, दहोपूर्णमासाभ्यां । स्वर्गकामो यजेतेति । रते श्रत्यथं यच्छाश्चविहितं फं तद्ुम्धामिति न पुनः कियायां हेतुरास्ति । एवंमङ्गृष्वपि सरृत्छतेषु यदङ्गानां प्रापकं राघं तश्यार्थः छतः । तस्मिन रङ्ते यच्छाखाधिगतमङ्गफकं तद्टुव्धमिदानीमित्यव- गन्तम्यम्‌ । तथा र सत्यभ्यासरोऽनथंकः । यत्तु फलभूयस्त्वं भङि- ष्यतीति । वदयुक्तयं । दरापूर्णमासयोथत्फलं तद्धावनायासज्लोपकार उपयुज्यते, नायूर्वस्य फलटस्योत्पत्तो । यथपूर्वे फलमङ्गेरुत्पायेत, अङ्गफकमेव तत्स्यात्‌ । न = चाङ्गानि फक्वन्ति । प्रधानानां स्वकार्यं साधयतामदृष्ट उपकारस्तैः कियते । सरू्छतेश्चासौ छतः । तस्मा- जाङ्गावृत्तौ फलमभूयस्त्वम्रस्ति ॥ ३५ ॥ # अभ्यासो वा केदनस्षंमार्गावदानेषु वचना- त्सरृच्वस्य ॥ ३६ ॥ अभ्यासो वाऽङ्ानाम्‌ । कुतः । पिव्रयज्ञेः श्रयते, सरुदाच्छिन्नं वर्हिभवतीति । तथाभनुयाजे,> सरूत्पारधीन संमाति । स्विश्टरूति च उत्तराधात्सरूद्वयतीति । तययस्रूदद्गानां प्रयोगस्तत एतानि दचनान्युपपयन्ते । तस्मादभ्यासः ॥ ३६ ॥ अनभ्यासस्तु वाच्यत्वात्‌ ॥ ३७ ॥ अनभ्यासस्त्व नां यथोक्तेन न्यायेन । यत्त॒ छदना दिषु वच- नात्सरुत्वस्यान्यजाभ्यासो विज्ञायत. इति । अन्न ब्रूमः यद्यन्यन- भ्यासस्तथाऽपि च्छेदनादिषु वाच्यं सरूत्वम्‌ । दहापृणमासयोः, अस- रुदाच्छिन्नं बर्हिभंवतीति बचनात्‌ । तत्प्रूतित्वासिवयज्ञेऽप्यसरूसपरा- पतम्‌ + । तथा प्रापे सरत्वं वाच्यम्‌ । एवं प्रयाजषु भैः संमागं प्रयाजादक्रिया एवाभिप्रेतः । तच्चायुक्त, स्वरूपाणां भिनत्वादीति ॥ ३५ ॥ ॥ ३६ ॥ ३७५ # शासनम्‌ । प्रधानानां-क० खर । = न बाऽङ्गानि-क० ख०। पित॒यज्ने हिम्‌ ० > अनुयाजेषु-ग ° । + पपितृयज्ेऽसरूत्‌-ग० । २८ दृष्टी कासहितरावरभाष्यसमेते- [अ ०१११०१सू्‌ः३८ उक्तः । सोऽनुयाजेषु पुनरावतेते । तपि तत्वे प्राप्ते सरृत््वं विधातव्यम्‌ । तथा, दिह विषोऽवथतीत्थाकिरोषेणो क्ते स्वि्टरत्यपि दत्वं प्राप्तम्‌ । तज सलछूच्वं विधायते । तस्मच्छेदनादेषु सरुद्रचनाना- क्यजाभ्यासो विज्ञातुं न्याय्य इति। २७ ॥ ( कृ पिज्ञखाधिकरणम्‌ ॥ < ॥ ) [ ८ ] बहुवचनेन सर्वंप्रतेर्बिकरत्पः स्यात्‌ ; ६८ ॥ पूर वसन्ताय .कपिजिानाकभत> इति श्यते । तत्र विचार्यते । कि त्र अयश्चत्वारः पञ्च वां विकस्पेन!ऽऽक्ब्यव्याः, अथवा जय एवेति । ऊ प्राप्तम । विकल्पेनाऽऽलब्धग्याः !. कस्मात्‌ । सरव॑प्राप्तेः । सवं. एते संख्णाविरोषा बहुवचनेन प्राप्यन्ते । सर्वे तस्य वाच्खः। सर्व प्रयोगात्‌ =। न च समुच्चयेन. संभवन्ति । अ्क्यत्वाद्‌ । तस्माद्दिकल्पः । नन्वेवं सत्येकस्य हाब्दस्यानेकाथताऽभभ्रेता भवति| न॒ चेष न्याय्यः+ । उच्यते । सत्यमवम्‌ । अगत्याऽऽश्रीयते । यय- गत्याऽऽश्रीयते+, सत्यां गतो नाऽऽश्रायितव्या । अस्ति तियं गिः, यल्तित्वं बहुवचनस्यार्थः स्यात्‌ ; तय्योगाचतुरादिष्बपि दर्तते । सर्वेषु तेषु [नेत्वमस्तीति। नेतद्यक्तम्‌। यदि बहुदचनस्य चित्वभर्थः स्यात्ततश्चत्वारो बःद्णा इति सामानाधिकरण्यं नोपपयेत ! माद्यणा इत्यस्य जयोऽर्थः। चत्वार इत्यस्य चत्वारः । तयोः सामानाधिकरण्यं न प्राप्रोति।न हि भवति चत्वारख्य दाति । एवं सवत्र लक्षणया माव्ष्यति। यथा न्थ्ोधः क्षेजमिति । जित्वं हि चतुष्टवादीने साहचर्याच्छक्रोति लक्षयितुम्‌ । सिष्यति । लक्षणा त्वाभ्रेता मवति । किं कियताम्‌ , ८ वसन्ताय कपिज्ञाखानाखभेत-२. इत्यत ` पूवैः. पक्षः । यथाऽक्षशब्दः साधारणवचनो विदेवना देषु, एवं बहवचनं साघारण्येन वतेते तरित्वादिषु । ˆ > आखमेत-मु ° । = प्रयोगाच्च-ग० । + न्यायः-क० ख० ग°। # यद्यसत्यां गतावाश्रीयते-क ० ख ० अ०१३पा०१सू्‌०३८] मीमाँसादरोने- २९ अगत्याऽऽश्रीयते* ¦ सत्यां गतौ नाऽऽअितव्या । अस्ति चेयं गतिः, यद्ध टुत्वं बह्व चनस्यार्थः स्यात्‌ । सर्वेऽपि ते वहवं इति श्ुत्थ्व सामा- नािकरण्यम्‌ । यदि बह्भुत्यं विज्ञायेद,> किं तद्द्ुत्वमिति- उच्ग- ते ¦ उहुत्व-बृाद्धेः, उपचयः, आधेकयामित्य्थः । कथं रत्वा । बृह तेर बद्धयथः । तस्योणादेक उकारः प्रत्ययः बंहेनटोपश्चेति । तस्य रूपं बह्विति बदु-वृद्धमाधिकभित्यर्थः । सद चेते उयःद्योऽ- धिकः । तस्मात्सवं बहुङाव्दवा च्याः । नन्वापेक्षिकमेतद्वदवः कामेति । यदेव हि बहु तदेवान्यापेक्ष- याऽबहु भवति । सत्यमेव । यत्त यदपेक्ष्य बहु न= दत्तदेवापेक्ष्या- बदु । तद्यथा, उत्तराः कुरवो दाक्षणा कुरूनपेक्ष्योत्तरा इत्युच्यते । न च ततोऽन्ये उत्तरा देशा न सत्ति । अथ च नियतापेक्षत्वादुत्तरत्वं न जहति । एवं भिप्रभतयो द्ित्वमपेक्ष्य बहुत्वं कमन्ते न च तें ततः कदाचिद्ण्यवबहवः* । कथं पुनर्ञायते द्वित्वापेक्षं जिप्रभरतीनां बहुत्वामिति । उच्यते । अपेक्षा. तावत्समानज।तीयेषु भवति । किं दाहि । वकवान्‌ देवदत्त इति न हस्तिनं सिंहं वाऽपक्ष्य भवति । कि तर्हि। समानजाती याच पुरूषानपेक्ष्य । एवं संख्याऽपि संख्यामेथापेक्ष्य बहुत्वं लब्धुभर्हति । तत्रेकत्वं तावनपेक्षते> । दइयोर्बहुवचनस्यादर्हानात्‌ । त्यादिषु च सर्वेषु हर्यते । तेन विज्ञायते दित्वपिक्षमिति । तच्च बहव चनेनोपलभ्यते । कुतः । तद्भावे भावात्‌, तदभावेऽभावात्‌ ~= । तद्भावे 1ेत्वादिषु भवति । तदभावे च द्रयोरेकस्मिश्च. न भवति। एवं . बहुवचनमिति समाख्याऽन्वथां भवति । आभियुक्तवचनं च, बहुषु+ बहुवचनमिति । यदि जित्व बहुवचनस्या्थः स्यात्‌ ।: निषु बचनामेत्येव ब्रूयात्‌ > -। टखापवादसेदेहात्‌ । तस्सादादित्वमपेश््थेते बहवः । अतोऽवास्थितं जयादीनां बहुत्वम्‌ । एवं च सति नेकः इाब्दोऽ- नेकार्थो मवति , सर्वेषां च बहुत्वान्न कश्िह्टुक्षणया प्रयोगः । * त्वाभीयते-ग. >< विज्ञायते-क ° ख ० । > मित्युच्यते-क ० ख०।=न तदेवं-क ० ख ० । * ते कदाबिदबहवः-क ० ख ० । > अपेक्ष्यते-ग.। ~ वाऽभा- वात्‌-ग. । *पा०सू* (१-४-२१) । > तदून्रूयात्‌-क० ख०।. ६० दुष्टीकासहितज्ञाबरभाष्यसमेते- [अ ०१११ा०१स्‌०४२ अथोच्यते । धिषु निरुपपद प्रयुज्यते । चतुरादिनु तु सोपपदम्‌ । चत्वारो बाद्धणा इदि । तच्च मिथ्या ¦ ष्वपि सोपपदं प्रयुज्यते । यथा, चयो रोकाखयो देदा इति । यहि च भनिरुपपदं यत्वं प्रत्थाय- यत्ततो, वसन्ताय कपिज्जलाेत्युक्ते वचार स्वायं न प्रवर्तत, यथाऽत्रैव न किचार्यते-किं कपिला आरब्धव्या उत मगूराः, कपोता वेति । तव्कस्य> हेतोः । यतः कपिजिलराब्दस्य न शयुराः कपोता वा वाच्याः । इहापि अयि बहुवचनस्य ङंत्वमेव वाच्यं स्यान्नेतराः संख्याः , पूर्ववद्धिचर एवायं न स्याद्‌ ॥ २८ ॥ इष्टः प्रयोग इति चत्‌ ॥ ३९ ॥ अथोच्येत । दो बहुवचनस्य प्रयोगश्यातुरादिषु , चत्वारो बा- हणा इति .; ततो विचार इति ॥ ३९॥ तथेइ+ ॥ -४ ० ॥ इहापि कपिजजलरोब्दस्य दष्टः प्रयोगः कपोते मयूरे च । महान्‌ कपोत उच्यते कपिजलोऽयं न कपोत इति । तथाऽल्पो मग्रः, क- पिञिलोऽयं न मयुर इति ॥ ४० ॥ भक्त्येति चेत्‌ ॥ ४१॥ आह । भक्त्या तजन कपिजलङाब्द्‌ः प्रयुज्यते । न॒ च भाक्ते = प्रथोगे राब्दार्थराङ्का भवति^ ॥ ४१॥ व तथेतरास्मिच्‌ ॥ ४२ ॥ अथवा यत्रैकत्वाद्वित्वे न स्तस्तजायं वर्तते । एतस्मिन्पक्षे ` सामान्यवचनो- ऽयम्‌> सिद्धान्तेऽप्ययमेव रब्दर्थो न व्यावर्तते ॥ ३८ ॥ ३९, ४० ,॥ ॥ ४१॥ | „ कस्य ~क ० खः० । + `इदं च सूत्रं भुदितपुस्तकेषु कुकाप्यधकारितमपि प्री. सेज्ञकेऽस्योरम्भत्पकाशतं ज्ञेयम्‌ । = भाक्ते-ख० । * भवतीति-ग.। सामान्यवचन इति-पृवस्मिन्‌ पक्षे बहुवचनस्य नानाथत्वापततेस्तत्पारहारार्थ दित्वा- धिक्यरूपं सामान्यं निमित्तीरुत्य दित्वाधिकस्ंख्यायामेव शक्त्यज्गीकारो युक्त इति भावः । अ० ११या०१सु०४३1 मीमांसादरोने । द१ इतरस्मिजपि चत्वारो बाह्मणः इदि लक्षणया प्रयुन्यत इत्यु- क्तम्‌ । न च लक्षणःप्रयोगे राब्दार्थराङ्गा भवति । अपि च प्रातिः पदिकार्थस्य या संख्या सा दचनेनाभिधीयते । यथा बाह्यणा इति: प्रातिपदिकार्थं एव ङा, यथा द्वावेकं इति। न च तेत्वं प्रातिपदिक- स्यार्थः, न तत्तंख्या+ इति ¦ तस्माच्चत्वार इति बहुवचनं न प्राप्रोति । अथोच्यते ¦! आस्त चतुष्ववयवभूतं जत्वं, तदपेक्षं बहुवचनामेति । द्वित्वमपि तजास्ति, एकत्वं = । काममनेने = हेतुना दिवचनमेक- वचनं चोत्पयेत । तस्मान्न जित्व योगाच्चतुरादिषु बहुवचनप्रयोगः ! बहुत्वादेव तेषां बहुदचनमर्‌ । अतः =शादयः परार्धपर्यन्ताः बहुवचन- स्यार्थः । सद वचेदुर्थः, कापिञत्छानालमभेत, इति स्वँ प्राप्यन्ते । तस्माद्धिकंल्पः ॥ ४२ ॥ प्रथमः का नियम्येत कारणादतिक्रमः स्यात्‌ ॥ ४३ ॥ सि प्रथमं वा बहुत्वं मित्वं नियम्येत । के कारणम्‌ । न दहि कश्िचतुर उपाददानो न श्रीनुपादत्ते । यत्कारणम्‌ । .अनुगताख्रय श्वतुषुं । जेषु चोपात्तेषु रतः राब्दार्थः । बहूनाठमेतेति श्रुतपू । अआब्धव्याश्च बहवः। एवं सति कारणादतिकमः स्यात्‌ । यदि च यथा श्रतानुपादाने किंचिदन्यत्कारणं जित्वातित्वातिक्मे स्यात्ततोऽतिकरमः->-। न तदस्ति । तस्माल्नित्वं नियम्येत । ननु फलभूयस्त्वं कारणं भवि- ॥ ४२ ॥ | । | व) अनेन# तु नियमः । प्रकापिरियं ठोके । यथा न्य्ोधतले स्थात- „ ताः संख्या इति-क ०. । अनेनव द्िवचनं-क ° ख० मु° । + अतिकम्य कतेते-म ० । * वक्ष्यमाणेन तु न्यायेन बहुवचनस्थले तित्वनियमः सिध्यतीति सिदान्तमाह--अन्‌¶ स्विति । > परङापिरियम्‌- स्वभावोऽयं ाके, यदस्ताति कारणे प्रथमनियम इतीत्यथंः । ३४ दष्टीकासाहितरादरभाष्यसमेते-- [अ ० १ ५पा०उसु°^५ साकल्यमनत्र विधीयते गवां दोग्धव्थानाम्‌ । नास्येतां रानि पयस्‌ाऽभिहोतरं जहूयात्‌ , कुमाराश्च न पयो लमेरानेति। ननु कु- माराणां वयोदानप्रतिषेधोभ्यसम्र । न हि पयःप्रतिपथे केाचेद्‌ दृष्टम स्ति। अदृष्ट कल्पयितव्यम्‌ । नन्वितर्ापि टलक्षणाऽऽज्रयणाया । वाटभू्‌ । अदरशार्थाच्छब्दवृत्तिलघायसीति* ; तस्पात्साकल्वबिधिर्गवां पयःप्रतिषेधेनायं लक्षण । ततः प्राप्तऽनुवादः ॥ ४५. ॥ बह्वथत्वाचच ॥ ५० ॥ बहदुग्धीन्द्राय देवेभ्यो हविरिति च मन्यस्य सवाख दद्यमाना स्वषगक्षिकत्वं भविष्यति । बहुत्वं च साक्त्यपेक्षम्‌ ॥ ५० ॥ अभिहोते चारोषवयवायूनि यमः ॥ ५१ ॥ अभिरोते च श्रूयते, नास्येतां राजिं पयसाभभेहोत्रं जुहयात्‌ । यथाऽन्यस्ये देवतायै प्रत्तमन्यस्थे देवताये दवयात्तादक तत्स्यात्‌ , यवाग्वा जुहुयादिति । सर्वस्य पयसः सांनाय्यार्थतां द्यति ॥ ५१ ॥ तथा पयःप्रतिषेधः कुमाराणाभ्र ॥ ५२ ॥ इति व्याख्यातम्‌ ॥ ५२ ॥ सवप्रापिणाऽरि लिङ्गेन संयुन्य^* देवताभिसया- गात ॥ ५३ ॥ | वत्सेभ्यश्च ह वा एता मनुष्येभ्यश्च पुराऽप्याययन्ते । अथेतर्हि देवेभ्य एवेता आप्याययन्तीति, सवंप्राप्तरेतष्धिङ्गम्‌ । कथम्‌ । या वत्सेभ्यो मनुष्येभ्यश्च पुराऽऽन्याययन्ते ता एतरहिं देवेभ्य आण्यायय- न्तीत्याह । स्वांश्च ता वत्सेभ्यश्च मनुष्येभ्यश्चाऽऽप्याययन्तं । तस्मा- त्सर्वप्ाप्तरेतष्िङ्गमर । अतो यावत्स्वमुत्तराखु दोहनं स्यात्‌ ॥ ५३ ॥ ( द्दोपुणेमासादिषु तन्तरेणाऽऽधाराद्यङ्गानुष्टानाधिकरणम्‌ ॥ १०॥ ) [ १०] प्रधानकर्मार्थत्वादङ्गानां तद्धेदात्कमभेदः प्रयोगे स्यात्‌ ॥ ५४॥ पू° ॥ ४९॥ ५० ॥ ५१ ॥ ५र२॥५द३॥ + अद््टाथादूदृष्टा्था लक्षणा ठषीयसीति-ग. ** संयु्यते-मु, । अ०११ा०१सूु= ++] मीभांसादरीने । इ. दृरपूर्णमासयोः एधानान्य्चयादीनि । तेषमङ्गान्याधारादिनि ; तेषु चिन्त्यते । के तस्य तस्य प्रधानस्य मेदेनाङ्गानां प्रयोगः, अथवा सर्वेषां तम्ेणेति । अथ तत्र के वृत्तं, कतुवच्चनुपानेनाभ्यास्ने = फलभूमा स्यादिति ¦ तत्र छृस्स्लौ दशंय्णंमासावुङ्दसिय कथा वृत्ता । इह तु वदतः यानं प्रति चिन्त्यते किं प्राप्तम्‌ । प्रधःनकर्मा्थत्वादङ्ानां तद्धेदात्कमभेदः प्रयोगे स्य।ते । अङ्गानां प्रयोगे कमभेदः स्यातू-केयाभेदः । तस्य तस्य प्रधा नस्य मेदेनाङ्ञानां प्रयोगः । कुतः प्रधानकमरथत्कात्‌ । प्रधानार्थ- त्वादित्यर्थः । प्रधानार्थन हज्ञान्युपदिरयन्ते । अङ्गवन्ति प्रधानानि कथं स्युरिति । अज्ूसंबन्धे च अधानानां सहत्वं न विवक्ष्यते । मं हि तच प्रथान7नि विधीयन्ते । कि तहिं । अङ्ानि। न चाविधीयमानस्यार्थस्य गुणो विवक्षितो भवति । यथा, अहं संमार्धीत्यकत्वम्‌ । एवं चेदेकैकस्य प्रधानस्याङ्घैः संबन्धः कर्तव्यः । तानि यदि सरूक्कियेरन । न विभागेन संबध्येरन्‌ । यथा प्रायणीयोदयनीययोरेकादरिन्याः> सम- स्येश्च संबन्धः कर्तव्य इत्युक्त, षिधेस्त्वेकश्चतित्वादित्यत्न+ । तस्मास्प्रतिप्रधानमङ्गभेदः ॥ ५४ ॥ कमकोपश्च सोगपये>< स्यात्‌ ॥ ५५ ॥ प्रधानानि च कभवन्ति। तानि च यथाक्रमं साङनानि कर्त- व्यानि । तत्न यदि तन्बपङ्गानि स्युः, ततोऽरूत्वाऽभन्नेयं साङ्गमङ्गी- भावनयेतिकतंग्यता करणमनुगरहती संबध्यत इत्युक्तम्‌ । इदानीं तु विचायते । किमभनेयादीनां तन्वेणे तिकर्तव्यतोपकरोत्युत भेदेनेति । भेदेनेति बूमः । कथम्‌ । आन्नेयादीनां सर्वेषामितिकर्तेव्यतोपकरोति उपकारवेखायां च प्रधानमृताना तेषां साहित्यमविवक्षितम्‌ । तस्मादेकेकस्येति ॥ ५४ ॥ सन नज जणा =(अ० ११पा० १ अ० ७ सू २९)। १ कतुवद्ा-ग.। » उद्वसानीययोरेकादरिन्थां-ख० ग० । +(अ० ११पा० १ अ० २ सृ° १६ ) । > योगपद्यात्स्यात्‌-मु ०. । ३६ टुष्टीकासदहितज्ञावरभाष्यसमेते- [अ०११ा०१सू०५६ षोमीयः प्रक्रान्तः स्यात्‌ । यथा च प्रधानानां कमक्छोपः स्याव । अथ तु मेदस्ततः साङ्गमाभ्यमपवृल्या्ीषोमीयः साङ्गः प्रान्त रियत नास्त कमक्तोपः ¦ अपर आह । यदि तन्तं भदेयुरङ्गाने ततो यावत्तनूनपादाभ्ेयस्योपकरोति तावत्छमेषाऽीषेमीयस्योपक - तव्यम्‌ । सर एष उपकारकमकोपः । अरि काडङ्नरापोहनादानि संस्पर्दादीनि प्रतिप्रधानं भिद्यन्ते । तेश्वाऽऽघारादीनामवेलश्चण्यं भ्‌ विष्यति ॥ ५५ ॥ तुल्यानां तु योगपयभकेराब्दोपदेरात्स्याद्धिरोषा- हणात्‌ ॥ ५५६ ॥ से ° ताब्दः पक्षान्तरं परिजिभ्राह । न चेष पक्षः भान्‌, मेद इति । द तर्हि । योगपयं, सरूप्प्रयोगः स्यात्‌ । सकृदेव प्रयुक्तान्यङ्गानि सर्वैः प्रथानेर्युगपत्संबध्यन्ते । तुस्यानामेकराब्दोपदिष्टानां चैदमर्थ्य ति विरोषायहणात्‌ । इमानि कर्ठरतो दरतः काठकतश्च तुल्यानि । द रपूर्णमासयोर्यज्ञकत्वोश्चत्वार ऋत्विजः । समे दरशपूर्णमासाभ्यां यजेत, पोर्णमास्यां पोणमास्या यजेत, अमावास्यायाममावास्यया यजेतेति । प्रधानेश्च सहाङ्ग,नामेकदेराकालकर्ठकत्वं वक्ष्यति, अङ्गानि + तु व्िधानसत्वासप्रधानेनोपदिरदयेरनित्यत्र । एकेन च राब्देन प्रधाना््ने फलं प्रत्युपदिानि, दरोपृणंमासाभ्यां स्वगंकामो यजेतेति । किमतः । अतस्तेषां फटे संभूयकारित्वप्‌ । तेन . स्वगंकामस्य सर्वेषां यगपच्चिकीर्षा, नेकः । सर्वविकीर्षया त्वाघारादीनां कियमाणानां तल्यकर्जादीनां न शृद्यते विशेषः, कस्येतानि, आसेय- स्याञ्मीषोर्मायस्य वेति । सवषां च युज्यन्ते । तस्मात्सर्वांथांनि भवन्ति । तस्मादनावृ्तिः ॥ ५६ ॥ ` ॥ ९५ ॥ एकदेशकाटकतृंकत्वे वक्ष्यांयङ्गपधानानाम्‌ । तेनागुद्यमाण विरोषत्वात्सरूदेव पयुक्तोपकरोतीति । तस्मात्तन्त मङ्गानामनुष्टानम्‌ ॥ *५६ ॥ + (अ० ११पा० २अ० १ सू० €) अ०११पा०१स्‌ ०५५९] मीमां सादरने । ३3 एेकारथ्याद्‌व्यवायः स्यात्‌ ॥ ५७ ॥ यच्च, कूमकोपश्च योगपये स्यारिति । तच ब्रुमः । पेकास्धा- दव्यवायः स्या. । न कमकोपः। कुतः । रेच्छाध्यांद्‌ ।. सभूथकारी- ण्येतानीत्युक्तप्‌ । तेषां सह किया, नेदःशः >< । न हे तज्ेकेन रतेन क{श्चद्यः । एकसनन्धाकेयःयामानुषूर्व्यं स्याद । तस्माच तेवां प्रयोगे चमः । कृतः कमकोष इषि । यच्खोपकारे कमकोप इति तथापि नाऽऽचारः कतमा एव अरधानेषूपकरोति |; यत्कारणध् । तस्थिच कटे प्रधामान्येव न सन्ति । यशातु सर्वाण्यङ्गानि रुतानि तद्‌ तञ्जन्यापु्बाणि = संभूय प्रधानेषपकृव॑न्ति 1 अङ्गानामपि हि संभूयकारित्वमुक्तम्र , अथेहेकाथ्शांदकैक्यामिति ~ तस्मापकारेऽ्पि नास्त कमकोपः ॥ ५७ ॥ तथा चान्याथदश्नं कामुकायनः ॥ ५८ ॥ तथा चान्यार्थदर्हनं + भवति, यथा न्याय उपदिष्ट इति कामु- कायन आचारो मन्यते स्म । किं पुनस्तत्‌ ¦ चतुर्दा पौर्णमास्या- माहतयो दूयन्ते, जयोदङामावास्यायामिति । ययावृत्तिः स्यान्न जयोदश् चतुर्दशा वा उयवातिषेर्‌च्‌ ॥ ५८ ॥ यच्च * संस्पर्हावदारादुपकारिणामप्यावृत्तिरस्त्विति । तत्र नूमः- तन्न्यायत्वादराक्तेरानुपूर्व्यं स्यात्संस्कारस्य तद्‌ थत्वात्‌ ॥ ५१ ॥ स॒ हि न्यायः सभूयकारिणां सहक्ियेति>< । तन्न्यायेन सर्वजेव सहकिया । अङाक्तस्तु धर्म॑संस्परेोष्वानुपूर्व्यं स्यात, भदेन किया, न राक्यतः एकस्या क्ारापोहनेन सर्वेषां पाकः कतुम्‌ । न चेकस्मिच ~~~ ~~ ---~-~~-~--~-- ~~ ~ -------------~ ~~~ .----- ~~~ -~--- ~ ----~~ ---~~~ ~~~~~~~~~~~~~~ ~~ ॥ ७ ॥ "८ ॥ > नेकेक सः-म.। = ` तज्जान्पू्वाभे-क. ख. । - ( ॐ १०पा०१ अ० १ सू०६। + अन्यार्थदशंनमापि-ग. । * यत्तु-ग. । >< संव॑क्रियेति सर्वै- तैव । सहकरियाराक्तेस्तु-क ० खठ । 2८ दुष्टीकास्रहितसाबरमाष्यसमेते- {अ०११पा०३स्‌०६२ पुरोडात्ते प्रथिते सवे प्रथिता भदन्त । संस्कारस्य तदर्थ॑त्वातुं । सं- स्कारोऽयै पार्थ किधीयते । तत एवं प्रव्यक्षोपकारिणः प्रतिप्रधा- नभावृत्तेः स्यात्‌ ; अन्यथा याग.एव न सवेत ॥ ५९ ॥ असंस॒ष्टोऽपि तादर्थ्यात्‌ ॥ &० ॥ असंसृशोऽप्याथारादिः प्रतिप्रधानमावर्तते । कृतः ! तादथ्यीत्‌। यस्य समीपे रतस्तदर्थ इति गम्यते विहोषः । आधारादीन्याज्यभा- गान्तान्याञ्चेयस्य, स्वि्टरूद्‌ादीन्यञ्चाषोमी यस्येति ग्द्यमाणे रिषे मेदः । तस्मादुपांडयाजादीनां सथीपे प्रागाघाररदीनि, ऊर्ध्व स्वि्ट- रूदादीनि कतव्यानि । एवं च संस्परिभिरेतरेणाभ्वेलक्षण्यं भाषष्य- ति ॥ &० ॥ विभदाद्रा प्रदीपवत्‌ ॥ ६१ ॥ यदुक्तं यस्य सेनिधो प्रयुक्तानि तस्येभानीति गद्यते विरोषः। तस्माद्‌वृर्तिरिति । नेतयुक्तम्‌ । विभवात्‌ । कुतः ¦ विभविष्यन्त्येता- न्येकस्यापि संनिधो कियमाणानि सर्वषामुपकतम्‌ । प्रदीपवत्‌ । त- यथा-प्रदीप एकस्मिन प्रदेरो मभ॒ञानानां जाह्यणानमिकस्य सेनिधों प्रज्वाकेतः* स्वपामुपकारे करोतीति =. ! तस्मादनावृत्तिः ॥ ६१ ॥ अथात्तु लोके वोधितः+ प्रतिप्रधानं स्यात्‌ र ॥ उपवणंनापरिहारः पूर्व न छत इति स॒ तावद्वरण्यते । यदुपवर्णितं प्रदीपवदिति । तदयुक्तम्‌ । ` अर्थाह्टोके प्रदीपस्य सरूद्सरूदा किया । यदि सरूत्छतः सर्व >< प्रकारयति सरुत्कियते, अथ न प्रकारायतिं ततोऽसरूत्‌ । ततश्चास्य प्रत्यक्षसामथ्यपर्‌ । अथेह षवोधित उपका राऽनुपकारो वा गम्यते, न प्रत्यक्षेण । न चास्वि विधानमस्योपक- रोतीति । संनिधानाद्विरेषयहणाद्रम्यते, यस्य संनिधो प्रयुक्तस्तस्यो पकरोातीति । तस्मादावृत्तिः ॥ ६२ | ॥ ५९ ॥ ६० ॥ &१ ॥५९॥ ६० ॥ ६१॥द्र्‌॥ ~ ५ ५. # क्रियमाणः-मु ° । = कराति, तद्रत्‌-ग. । + विधिः-कन्खन्ग० ॐ सवौन्‌ भ ०। अ०९१पा०१दु० ६५] मीथांसादरने । ३९ सरादेज्यां कामुकायनः परिमाणविरोधात्‌ ॥ ८६३ ॥ अथ यदुक्तं सरादन्यां कामुकायन आचार्यो मेने, चतुर्दडा जयोदरोत्याहु तिपरिभाणस्य प्िरोधादिति* । तस्य कः पारहारः। अभाषान्तं सूजम्‌ ॥ ६३॥ विधोस्स्त्वतराथत्वादसकूाद्न्या = शुतिव्यतिच्छमः स्यात्‌ ॥ द४॥ विधीयत इत्यङ्गं विधिब्देनोच्यते । अङ्कस्येतरार्थत्वात्‌ । यदे- तत्स्थितं यत्सनिधो यत्छृतं तदर्थमेव तदिति, तडाऽदृच्याऽज्ानां प्रयोगः । तत्र चतुर्दा जयोदरोत्याहातिसंख्या नोपपयते । आहुतिविधयस्तु चतुर्‌ चयोदङा तषां लक्षणया वचनमुपपयते । चतुर्दशा पोर्णमास्यामाहपीश्थयः । जयोद्ञामावास्यायाशेति । नेतत्संल्या- विधानम्‌ ! प्रचयेनेव संख्याथाः प्राप्तत्वात्‌ अनुवादस्त्वयम्‌ । अनुवादश्च लक्षणयोपपयते । विदितस्य स भवति । आहुतिविधीनां चेयं संख्या विहिता, ताऽऽहुतीनाम्‌ । तस्मात्तेषामनुवादः ॥ ६४ ॥ विधेवत्प्रकरणाविभागे प्रयोगं बादरायणः ॥ &५ ॥ तन्त्रेण प्रयोगं बादरायणः मन्यते स्म । कुतः प्रकरणाबि- भागात्‌ । सवेषां प्रधानानाभविभक्ता प्रकिया, संभूयकारित्वादित्युक्तष् । तजेकमर््ये प्रति न गृद्यते विदोषः, यत्त॒ सौनेधिप्रयोगेण विरोष- अहणमक्त, तदमुक्तम । किं कारणम्‌ । विषो यः संनिधेक्रमः स प्रकरणेन बाध्यते ¦ विधिवत्‌ । यथा बिधो तुल्यत्वास्मकरणस्य सर्वा- ्न्यिङ्गानि विज्ञानन्ते, न यस्य संनिधो तरदथानि । कमस्य प्रकर- णेन बाधितत्वात्‌ । अपि? चैकेन संनिधानमबिरोषको हेतुः । ॥ ६३ ॥ &४॥ | = सरूदिज्या श्रति-भ्री. क. ख. । > ° अपि चैकेन सनिधानमविशेषको हेतुः › इत्येवं मन्थः काशीमुद्वितपुस्तके सुजपाठटक्रमे संयोज्य परकारतः । परंतु भरीसंज्ञकं पुस्तके शासदीपिकादिमुद्धितपृस्तकेषु चानुपरुम्भाद्धाष्यग्नन्थ एवायं स्यादिति तथैव पकारः । यदि सूत्रमेवेतत्स्यात्तदा पूरव॑सूत्रस्थवाद्रायणपद्‌- व्याख्यानमेतत्सूत्रव्याख्यानान्ते क्रियमाणमसंगतं स्यात्‌ । अतो माष्यमेवेतदिति भाति । तद्‌ सुधियः सूक्तमाङोचथन्तु । . ० दुष्टीकासहितङ्ाबरमष्यन्नमेते- [अ ०१११ा०१स्‌०६८ यदाऽत्पे सर्वर्थाः, तदाऽप्येकस्य कस्याचेदवर्यं संनिधौ कर्तञ्या तस्मान्न ववरोषः सनिधेरेकन्ततः रउाक्यांऽदधारयितुम्‌ । अतस्तन्रेण प्रयागः । दाद्रायणग्रहणं करय॑र्थ,+ नेकीयभतार्थम्र्‌ ॥ ६५ ॥ कचे दिधानान्नेति चेत्‌ ॥ && ॥ नेतयुक्तं, सरूर्कियेति । कतः । कवित्सहत्वमाहव्य विधीयते । सहावष्नन्ति, सह पिंषन्ति । दद्नगवृक्तौ सर्वतः प्राप्तायां परिसंख्या भवात । इहेव सहत्वं नाय्यत्रत्यु व्यते ॥ ६६ ॥ न विधेश्वोदितत्वात्‌ ॥ ६७ ॥ | न तत्र परिरंख्या युज्यते । प्राप्तस्य पुनर्वचनं परिसंख्या भवति । न चेह सहत्वं प्राप्तम । कुतः । भेदेन निवापस्य चोदितत्वात्‌ । आ्ेया्नीषोर्मःययोर्भदेन निर्वापस्तृक्तः । तयोर्भदेनेवावहननपेषणे परषप्नुतः । तज्ावरइयं विधेयं सहत्वम्‌ । तस्मान्न कचेत्सहत्वावेधानादन्यज ख क, भेदेन क्रिया विज्ञायेतेति ॥ &७ \। ( आभरयद्रयस्थाऽऽवृतत्या पदानानुष्ठानाधिकरणम्‌ ॥ ११॥ ) [ ११ ] व्याख्यातं तुल्यानां योगपययगद्यमाणवि- रोषाणाम्‌ ॥ ६८ ॥ पूर काचेच्छृयते, आभ्रयं रष्णय्ीवमालमत, सोम्यं बभ्रुम्‌, आधेयं रृष्णय्रीवं पुरोधायां स्पधभान इति । तत्र विचार्यते । किं रष्णयीवस्य प्रथमस्य तृतीयस्य च सह प्रदानं कतंव्यम्‌ , अथवा भेदेनेति । कि प्रात्तम्‌ । व्याख्यातं तुल्यानां योगपयमगृद्यमाणविशेषाणाम्‌ । व्याख्यातं प्रयोगे याँगपयामिति । तुल्यानां त॒ योगपयमेकराब्दो पदेज्ञात्स्यादिति । इह त॒ रष्णय्रीवयोरेकदेवतत्वात्सह प्रयोगे कियमाणे न॒गृद्यते षिरोषः । सहाया चेकफलत्वात्माप्ता । तस्मात्सहप्रदानप \ दद ॥ ॥ & ॥ &६ ॥ &७ ॥ दल ॥ १ पी ४9०9 ०७७७म००म्मज०म्9 म म०्००जाुाुम०ुा)ं्ुाुमुम्े्ा्मणममममणमण म मी सीरी + तन्वकीत्यर्थ-ग० । >~ (अ० १११ा० १अ० १० सु० ५६ )। अ०११पा०१२यू०-७१] मीमांसादरने । ४१ भेदस्तु कालमेदाच्योदनाग्यवायात्स्याद्िरि'डानां दिधिः प्रथानकारत्वात्‌ ॥ ६९ ॥ सि ॐ भेदस्तु प्रधानस्य युक्छो न तन्बता \ कुतः। कालभेदात्‌ ¦ कथं कालयेदः । चेद्‌ नाव्यवायःवर्‌ । सोम्यचोदनयः!: व्यवाहिते> कूष्णमीव- चोदने । त्न पाठकषदिकस्य पुरस्तात्सोभ्यस्य प्रयोगः, प्राप्तः एक- स्योत्रज । तथोर्यदि सह प्रदानं क्ियेत कमं उपरुध्येतान्यतरस्य । पुरस्तात्कयायामुतरस्य उपरिष्टात्पुनंस्य । तस्मद्धेदेन पयोगः ॥ &९ ॥ तथा चान्याथंद्ङनम्‌ ॥ ७० ॥; आमेतः सोम्यमाञ्ेयो भवत इति ॥ ७० ॥ विधिरिति चेन्न व्त॑भानापदेशात्‌ ॥ ७१॥ अथ विध्यभिप्रायं कल्प्येत । श्रुत्यर्थमुत्खज्य लक्षणार्थः परि- गृहीतः स्यात । तस्मात्परदानमेद्‌ः ॥ ७१॥ इति श्रीदाबरस्वामिनः छतो मीमांसाभाष्य एकादराध्यायस्य | प्रथमः पादः । ॥ &९ ॥ ७० ॥ ७१॥ इति भीभटकुमारेख्षैरावेतायां मीमांसामाष्यन्याख्य्यां टुष्टीकाया- मेकादशाध्यायस्य प्रथमः पादः ॥ ४२ दुण्टीोकासहिवक्ञाबरभाष्यसमेते- [ अ०१११ा०२स्‌०१ ' अथेकादराध्यायस्य द्विती यः पादः ' [॥ आस्या दगचानानागर्कद्‌दकारकत्‌कत्वाधैकरणम्‌ ॥ १॥ ) | एकदेराकाकूुकनृत्वं मरूषानाएमेकराब्दडो- पदेराद्‌ ॥ ? ॥ र ° दरौपृणमासयोराभ्रयादीनि प्रधानानि ! तच देराकाककतरिः, मे दरोपूर्णमासाभ्यां यजेत, पौर्णमास्यां पौणमास्या यजत, अमा- वास्यायाममावास्यखा यजेत, दरौपृणंमासयोर्यज्ञकरत्वोश्चत्वार ऋत्विज इति । तथा चातुर्मास्ये, प्राचीनप्रवणे देश्वदेवेन यजेत, वसन्ते वैभ्व- देवेन यजेत, चातुर्मास्यानां यज्ञक्रतूनां पञर्विंज इति । तन्न विचा- यते, किमाञ्नेयादीनां प्रधानानां तन्त्रं देराकालकर्तारः, अथवा भेद्‌- नेति । तत एतावज्ः* पररक्यम्‌ । कैं चोदनांविधेरोषा देक्ञादयोऽ- पिः+ यदाभ्नेयोऽछाकपांल इत्येवमादय आभ्नेयादिचोदनाविधयः, किमाभ्ेयोऽप्ीषोमीयादिनिरपेक्षो देशादिभिः संबध्यत उताग्ीषोर्माथादिसहित इति । अत्र पुरवः = पक्षः । आभ्रेयादयः .परज्ञाताः* । ताननुद्य देशादयो ऽपन्ञाता विधीयन्ते+\ तेषां चोहिश्यमानानामितिकर्ेव्यतया संबन्धः । ताश्भश्वाऽभ्नेयोऽपी- षोमीयादिनिरपेक्ष इतिकतंव्यतया संबध्यते । तस्मादेशकारकतुंवदितिकतभ्यता चाञ्ीषो्मायादिनेरपेक्षस्येवाऽप्नयस्य न्याय्येतीतिकतंञ्यतया-~ व्यावृत्तिः । अत्र चोद्यते । यद्याप्रेयमग्न्यन्वाधानादि ब्राह्मणतपणान्तं रुत्वाऽप्रीषो मीय आरभ्यते तद्रेतयोयंः फट प्रतातरतरयागः सोऽत्यन्तं बाधेतः स्यात्‌ । ,ॐ भेद एवेति-ख ° मु ० । * एतावत्त॒-ख ° । + देरादयः-ख. । = पर्व- पक्षः-ध.। * प्रज्ञाता इति-“ यदा्रेयोष्टाकपाखोऽमावास्यायां पोणंमास्यां चाच्युतो भवति › इत्यादिभिरुत्पात्तिवाक्योरोति शेषः ~+ विधीयन्त. इति-“ समे दशेपू्णं- मासाभ्यां यजेत › इत्यादिभिवाक्येरिति रोषः । = इति-अन्वाधानादिकाया अपीतिकर्तग्यताया इत्यर्थः । अ०११पा०२सु०१] मीांसादरोने । ४३ तेषामिमे समादिविधयः रोदः आेयोऽष्टाकपालः समे भवति, एवं सर्वत्र । अथवा प्रयोगाङ्गं देशादयः । स एणामाभेयादीनां प्रयोगः फलसाधनःथस्तदङ्गमिति । किं चातः । यदि प्रयोगाङ्गं ततस्तञ्च । स क च क थ चोदनाविशेदोषास्वतः मेदने्ते , षं प्राप्त । रकदेडकल- कतस्वं मुख्यानां तन्त्रमित्येषा पतिज्ञा ¦ तत एवं तावद्वर्णयन्ति, = प्रयोगाङ्गं देश्घादय इति । च्छतः । न तावहते देशकालक्रभ्यः पयोगो भवति । यस्च येन एवेन न भवति ततद्ङ्गामित्यवगम्यते । तस्मास्म- योगाङ्गं देरादयः। यदा ब्रयोगाङ्गं तदा तन्वभावः। कस्मात्‌ । एक- राब्दोपदेराव्‌ । देर्हापूर्णमासाभ्यां स्वर्गकामो यजेत, रग्येकशाब्दोप- देरादेकं फलम्‌ । एकफटत्वात्सहभ्रयोगः । तज न गद्यते बिरेषो देरादीनामेदमर््य प्रति । यथा सौर्ये, आश्ेयेनेतरेतरयोगा शङ्का नास्ति, एवमिहापि पसज्यते । तस्माद्यदि तन्तेणोक्षकर्तव्यता कियते, एवमितरेतरयोगः संपादित मवति नान्यथा । उच्यते ¦ इतरेतरथागादयमर्थो रम्यते । एकेनाप्य क्रियमाणेन यागेन कलं न पराप्यते । तस्मदेकेकस्य क्रियमाणा रत्स्नोतिकतेव्यतेतरेतरयोगं न बाधते । सिद्धान्तस्तु-यद्यप्ययं कालः कारकाषिमाक्तेयुक्तः भूयते, तथाऽप्यनुपा- देयः । अवश्यं च क्रियया सहास्य संवन्धः करणीयः । वर्सिमश्वानुपादेयं कां पति यागा उपादीयन्ते । तस्मादितरेतरयोगाडि विवक्षितम्‌ । करणविभाक्तशवेति- कवैव्यतया> विनो नोपपद्यते । तस्मादितरेतरयुकाख्यो यागाः. पौणमास्यां सेतिकत॑व्यताका विधीयन्ते । एवममावास्यायामापि । एवं च. धात्व्थोऽन्यत्र विहितो भवति । ततर श्रुतिरगृहीता+ । इतरथां धातु; परा्थमुच्चार्येतोपि + । एवं देशेऽपि दृष्टव्यम्‌ । [0 # एवं-ख ० मु० = व्णयति-गं० । > यथा चाज्ञानामापि पधान- काठत्वादि सिध्यतीत्याह-करणेत्यादिना ¦ + भरुतिरिपि-पदभुतिरित्यर्थः । + प्रार्थमिति-काराषघानाथौमित्यथः । | ४४ दुष्टीकासहितरावरमाष्यसमेते- [अ ०१११० रस्‌°9 कतारस्तुू सेतिकतंव्यताके प्रयोगे = विज्ञाते कथमेनं * करिष्यतीतेतस्या- मवस्थायां यजमाने प्रपि ~ इ चनाद्‌ष्वस्वाद्यो विधीयन्ते ; तस्माद्यद्ेकेकेमितरेतर- पेक्ष करोति, तथा साति ददं पतित्रिधीयमानानःयितरेतरयोगो बाधितः स्याच्‌ । कालेऽपि । अङ्गेद्विना करणविभाक्तेवाधेता स्यात्‌ । तस्माद्र चमात्तन्बता+ , ननू “ पौणमास्यां पौणंमास्या यजेत › इत्यनेन काङावेधानं न करियते । उत्पत्तिवाक्येनाऽअ्यादीनां कारस्य प्रप्रत्वा1 ! फटसंबन्धोऽपि न शरियते। द्‌शपर्णमासवाक्येन परप्त्वात्‌ । अपि च फटसंबन्धाशङ्काऽपि नासति । फञश्चवणात्‌ । उच्यते । एतेन वाक्येन विना, एकेकस्येतिकतंन्यता काण्डमावृर्तेत#ः । सति त्वस्मिन्वाक्य ये यागा उप्तनास्ते करणविभक्तिसंयुक्ताः फटे विधीयन्ते । करणाविमाक्तेश्चेतिकतंव्यतामन्तरेण न संभवाति । उपादीय पानत्वार्साहित्यविवक्षा तस्माद्यययकैकं रऊत्स्नेविकरवैव्यताकं क्रियेत ॒यत्तत्साहित्यमवगवं तद्वाध्येत । तेनेविकतन्यतां पराति तारहित्यं क्रियते । तस्मादनन वाक्येनेतिकर्तव्यता तन्वेण भवतीत्ययमर्थः क्रियते उयाणां यागानाम्‌ । अये भवतोऽर्थो विवक्षितः । अयं च वाक्यान्तरण छमभ्यत एव । समे द्पुणमासाम्यां यजेत › दत्यनेन वाक्येनेतरेतरयुक्ताः सेतिकतेव्यताका दरं प्रति विधीयन्ते । विधीयमानानां च साहित्यं विवाक्षितम्‌ । यदीतिकतंग्य- ताऽऽवतेत, तत्र साहित्यमवगतं तदाध्येत । तस्मादस्मिन्वाक्ये सति ‹ पौणमास्यां णंमास्या यजेत › इत्यनुवाद्‌ एव । * ननु देशकारयोरनुपादेयत्वात्तदुदेशेनोपादीयनाननां यागानामितरेतरयोगस्य तन्नाभिधानावगतस्य विवाक्षितत्वेऽपि कवणामुपदेयत्वाद्यागोदे शेनैव कतृविधाना- दुदिश्यमानानां च यागानामितरेतरयोगस्यविवाक्षित्वात्‌ “ दरापृणंमासयोश्चत्वार कत्िजः › इति कतविधौ तृतीयाया आश्रवणाच्च कंथं साङ्गानां साहितानां च कतुतन्वता सिध्यतीति चेत्त्राऽऽह-कर्तारास्त्विति । = प्रयोगे नियुज्यन्ते । क ° एन- घ० मु ० । * कथमिति-ससहायो निःसहायो वेत्यथः । = पराप्त इति- ‹ चाञ्फटं प्रयोक्तरि तछक्षणत्वात्तस्मात्स्वयं पयोगे स्यात्‌ › (अ० ३ पा० ७ अ० ८ सू० १८) अच्रत्यन्यायिनेति शेषः । + तन्वतेति-साज्गसाहितपरधानानि प्रति देशादीनां तन्वतेत्यथैः । *आवर्तेतोति-उत्पत्तिवांक्येषु प्रत्येकं काटभ्रवणा- अ०११प्‌्‌०रपू०१] ओभांसादरने । ४९५ ॥ १॥ त्र केवित्तावद्रणंयन्ति । प्रथानस्थं > पौगभाःसीकःयोऽवगतः । अङ्गा नामनवगमात्काटस्य पञ्चम्यामपि यवागः पामोःते । वरमाद्नेनाङ्गानां काल- नियमः क्रियत इति ¦ तद्भुक्तम्‌ । केथम्‌ । केरणमनुगुदूणतातिकवन्यतोपकरोती- त्युक्तम्‌ । यर्सिमश्च कटे करणं तस्मिनेवेतिकपन्यदेत्येतद्प्युक्तम्‌ । या= च संनिपत्योपकारिकेदिकवव्यतता या चाऽरादुएकाल्का वे उभे अप्येकेन कथ- भावेन संच्वयेते । ततर पोण॑मास्यां एधाने कुर्वता संनिपत्योपकार्केतिकरतन्यता अवश्यं करणीया । येन प्रमाणेन+ संनिपत्थोपकारिकां करोषि, तेनेवाऽऽराद्‌- फकारिकामपिर । न चेशः कश्विन्न्यायः, यनं पएघागयातमेव कव्यं = पोणे- मास्यां स्यात्‌ ¦ तस्माद्वाच्यमिदम्‌ । नेवदेदभ्‌ । * समे दुररपृणमासाम्यां यजेव › इत्यनेन षडयागा इतरेतर- : सेतिकतैन्यताका देशं प्रति विधीयन्ते । तत्र षण्णामपि यागानां तन्वेणे- तिकतंव्यता प्रामोति, साहित्यस्य विवक्षितत्वात्‌ । तस्माय पोण्भारसासिंज्ञक।स्ते- षां> पौणमास्यां क्रियमाणानामाज्यमागान्ताने करिष्यन्ते । एवमनावास्यासयु- क्तानामनुयाजादीनि करिष्यन्ते । एवं तन्त्रेनाङ्गपरयोगे एप “ पोणमभास्यां पौर्ण- मास्या यजेत › “ अमावास्यायाममावास्यया थंजेत › इत्यनेनाङ्गानामावुैः प्रतिपाद्यते । अपि च “ समे दृर्चापूर्णमासाभ्यां यजेत › इत्यनेनेतरेतरयोगस्य विवक्षि- तत्वा्न्तेणेतिकर्तन्यता पराप्यते । तत्र पोभमास्थामारन्धं पधानममावास्याया समाप्यते । पौ्णमास्यमावास्ययोरन्तराखे द्ुवैनङ्गानि समे दरपृणैमासाभ्यां यजेत › इत्यस्य न किविद्वाधते+ । न च फखवाक्यस्य । तस्मादनेन वचनेन वोर्णमास्यां पौण॑मास्या यजेत ? इत्यनियमोऽङ्गानामपनीयते । नियतकासता चोच्यते । तस्माद्नेनाङ्गान कारविधिः क्रियते ॥ १ ॥ ८ प्रथानभावः-भी- मु. । = किंच या च सेनिपत्योपकारिकाया च~ च ज. । ~ अप्यनेन-च. ज. मु. । > परक्रारेण-ष. मृ. + कूर्विति शेषः । समानकथेभावगुहातत्वादिति हेतुपुरणमर । = कतेव्यं स्यात्‌-च..ज. । कर्तव्यं पौर्णमासीसंयुक्तं स्यात्‌-ष. । पोणमासीरेयुक्ताः-व. । +" बाध्यते-ष. । ४६ टुष्टीकासहितशाष्वरभाष्यसमेते- [अ०१३पा०रसू्‌०२्‌ अबोधिश्वेत्कमणां ना -भित्तंचन्धः प्रतीयेत तह्क्षणएयां- भिरसयागादहिधित्वासच्चैतरेषां प्रतिवधान भावः स्यात्‌ ॥२॥ पू° अविधिश्वेतृ-यादं चोउनावेधिकेषो न स्या्दद्ःादप्वेषिस्ततः कर्थणारएस वादीनां मेदेन देङादिभिरभेसंबन्धो न प्रतीयेत । चीद्‌- नाविधिरोषस्त्वयथम्‌ । कि कारणम्‌ । ईह, समे दरपृणमासभ्याम- त्यवमादिभिवांक्थेदैराए्दयो केयीयन्ते । अप्रापत्वावू । ते चेदिषीयन्ते, आभ्नेयादीनां दृरोपूर्णमासराब्देनानुबाद्‌. एाषतव्यः । अन्यथा, अन- काथविधानमेक स्मिन्‌ वाक्ये भवतीति । अनुवादे च तेषां सहत न विवक्ष्यते । विवक्ष्यमाणे वाक्यभदो भवति । आ्ेयादीनां दृक्ञाद्‌यः, तेषां च सहितानामिति । कथ~+ पुनः । समे दर्दापूर्णमासाभ्यामि- त्येवमादडोभेवाक्यराभयादेषु देशादयो विधातं साक्यन्ते । लक्षणाथा- सिक्षयोगात्‌ । लक्षण।यनाभेसंयागो विज्ञायते । दङापूणमासङाब्द्‌- समदायार्थोऽयम्‌ । समदायश्च समुदापेलक्षणार्थः राक्नोति साहचया- त्सुमुदाथिनो टक्षयतुम्र । नन्वेवमपि ठक्षणाऽभ्रिता भवति । वरं लक्षणा, नैकवाक्यस्यानेकार्थत्वम्‌ । अनेकार्थत्वेऽगमकत्वम्‌ ! लक्ष णा= तु गमिका । त्टोकेकत्वात्‌ । अपि च श्त्या समुदाये देराद्यो वेधीयेरन । न च समुदाय- स्य देङादिभिः सेबन्धोऽस्ति । कारकं हि समादयः । कारकस्य कर्मणा संबन्धो न कर्मगुणेन । तस्मादपि लक्षणा । ` यथा, पौर्णमा- सीमभिय्मरोदिति हविलेक्षणा । चोदनाविधित्वाच्चेतरेषां देशादीनां प्रतिप्रधानं> भावः स्यात्‌ । गृद्यमाणविरोषत्वात्‌ । अथ ` कंन समा- दय आभ्चेयादेषु वेधीयन्ते । समे यजत, पोर्णमास्यां यजतेत्यनेनाऽ५- ख्यातेन । अन्न हे धातुना यागमनूय विभक्त्या तेषु समादीनां विषः । कतारोऽपि यस्तेषां यागानां रूपाश्धानाथों भवति, अच्यतो -#* न्‌ दनेकाय-ग ° । + कथम्‌ । सम-ख० । = रक्षणाऽनुगामेका -ग > ।->< प्रतिपधानमावः-ग ° । अ०९१पा-३ेसू ०] मी मांसादशने- ४७ भवतीति तन तेधीयन्ते । अथवा अस्तिभंवन्तीपरः प्रथमपुरूषोाऽप्र- युञ्यभानोऽप्यस्तीति ॥ २॥ ( अङ्गानां प्रधानैः सहैकदेरकारकतुंकत्वाधिकरणम्‌ ॥ २ ॥ ) एवे एस्थतमप्यवसितं भवत्यतोऽन्तरा चिन्तान्तरं प्रक्रियते । कि पुनः कारणमेतस्पि्नप्यवासिते प्विन्तान्तरमारमभ्यते । एतास्थिन्न्याये स्थिते तस्याश्िन्तायाः पूर्वपक्ष उगत्तष्ठति । अतोाऽसावेतस्मादनन्तर- म॒र्यते-- [ २1] अङ्गेषु च तदभावः प्रधानं प्रति निर्देराश्थः>< यदेवतम्‌ ॥ ३ ॥ पू° अङ्गाष्विदानीं विचार्यते किं तेषां समाद्य एव देराकालकतारः, अथवाऽनियम इति । गे प्राप्तम्‌ । अङ्गेषु च तद्भावः । कुतः । प्रधानं प्रति नेदेव । चोद्नाविधिरोषत्वेनाभमयादीने प्रधान प्रति समादयो निर्दशा>< नान्य भवन्ति । तस्मादानेयमः । यथा द्रव्यदेवतं, यत्प्रधानेषु न तदङ्गेषु । एवं देरादयोऽपि ॥ ३॥ स्थितादुत्तरम्‌- यदि तु कर्मणो विधेसंबन्धः स्यदैकराव्यात्रधाना- याभिसंयोगात्‌ ॥ ४। अ ० १-सि० ययाभ्नेयादः कर्मणः समादिविधिरसंबन्धः -स्यात्ततः स्याच्चोद्‌- नाविधिोषत्वं, भदेन च समादयः । न तु तदास्ति। कुतः । देकशा- व्द्यात्प्रधानाथांभिसंयोगात्‌ । यस्मााभ्रेयादीनां समस्तानामेकः राब्दो वाचकस्तेन समादीनामभिंस्ंयोगः समे. दहोपूर्णमासाभ्यां यजतेति, न ये व्यस्तानां वाचकाः, यदाघ्नेयोऽशकपाल इ्येवमाद्‌- यः । तच प्रत्यक्षं समस्तसंयोगमत्सज्य परोक्षो ग्यस्तसयोगः कल्प्यः । सोऽपि लक्षणया । अथ तु प्रधानायाोभेस्रंयोगः + क्रियेतः^ तत ` उभम- ."~--~-- ~~~ -~---- ----- ~ -. ~ ~ ---------------~~~~~~~~----~~ ॥ २॥ ३ ॥ > निदे शात्‌ ॥-क. ख. ग. । = देषतवे-ग. । + निर्दिष्टाः प्रधानाङ्जानि भवान्ति । न चान्यत्र निर्दिष्टोऽर्थोऽन्यत्र भवति । तस्मात्‌-ग. । + प्रधानार्थं क. ख. । * करियते-ख. । +~ दुष्टीकासदहितश्छाबरभाप्यसमेते- [अ =११पा०२स्‌*७ यमपि परिहतं भवति । कः पुनः प्रधानार्थः । प्रधानं फलं, तत्साध- नाथो यो न्थापरः । कश्वःसौ । आभ्चेयादीनां प्रयोगः। कर्थं तेना- सिसंयोग : समादीनां विज्ञायते । उच्छते । दङपूंमासाभ्यां स्वर्गं कामो यजेतत्यनेन समस्तानाबाभ्रेयादीनां फलसधना्थः प्रयोग उक्तः तस्य ख यदि पुनः: श्च॒त्या सपादयो विधीयन्ते, याभ्यःमेव- भ्यां दरपृणंमासाभ्यां यजेत ताभ्यां समे यजेतेति, ततो न परोक्षो न्यस्तसंबेन्धः+- कास्पितो भवति । न च लक्षणा! तस्थालसयोगे वि धिरेतेषाम्‌ । स च सर्वेषां प्रधानानां छाघारणः । तन्नैदमर्थ्यं प्रति न गद्यते वेदोषः ¦ तस्मान्न देडाकाटकतांरः ॥ ४ ॥ तथ चान्याथदानम्‌ ॥ ५ ॥; अन्यार्थोऽष्येतमेवार्थ दरछखति । उध्राणि ह वा एतानि घोराणि हर्वींषि यद्मावास्यायथां संभियन्ते, आश्चयं प्रथममेन्द्र उत्तर . इति संभरणं पौवापर्य चेककालत्व उपपयते । तस्मादपि तन्त्रम्‌ ॥ ६॥ श्रुतिश्वेषां प्रधानवत्करम॑श्चतेः परार्थत्वात्‌ ॥ &॥ इतश्च प्रयोगचोदनापुनःश्चुतिरियम्‌ । कुतः । श्रतिस्तेषां समा- दीनां प्रधानानामिव । कथं छृत्वा । कर्मश्चतेः परार्थत्वात्‌ । याऽ कमश्चतिः, दरीपृणंससाभ्यासिति, सा परार्थां। दतीयायोगातु । तया सामानाधिकरण्यात्‌ । यजेतेति याजिरपि परार्थं एव । तदेतदे- वमापयते, दरीपूर्णमासयागेनान्यक्किमपि कृयादिति ॥ द ॥ | कर्मणोऽश्रतत्वाच्च ॥ ७ ॥ कर्मच न श्रुतं, कार्य न श्तं, प्रधानं न. श्रतभित्य्थः। तस्य स्थाने समांदीनि श्रूयन्ते । प्रधानस(धने* श्रतत्वात्‌ , श्रुतिरेषां प्रधा- नवदित्युच्यते । न च तानि. प्रधानानि । तत्र यदयाभ्नेयादिवाक्यानां पुनःश्रतिरियं कल्प्येत गुणभावानुवादो भज्येत =। न हि तत्र तेषां गुणभाव उक्तः । उत्पत्निमाजाख्यानानिं तानि. । न च किंवेत्कार्य ॥४॥,५॥६&॥' + व्यस्तसंयोगः-ग, । # पधानस्थाने-मु. = न युज्येत-ग, ! अ०११पा०२्स्‌०१०| भीमांसादर्हने । ४९ कि कग & निदि यदुपेक्ष्यानुक्ीऽपे>< गुणभावोऽथप्राप्तोऽनूयेत । प्रयोगचोदनायां तु गृणमवो युक्तः = ! कार्यमपि फलम्‌ । तस्मात्तस्याःश्रुतिरियम्‌ । तथा च तन्बभारवेः सिद्धः ॥ ७ ॥ अङ्गानि तु किधानत्वाप्प्रधानेनोपदिर्यरंस्तस्पात्स्यादेक- देरात्वम्‌ ॥ ८ ॥ अ० २ सेर अङ्गेषु स्थितादुत्तरप्‌ । यदा प्रयोगाडगं दे्लादथ इत्युपपन्नं तदाऽयमु त्तरः पक्ष उत्ति । तस्भात्ततोऽनन्तरम॒च्यते । यदुक्तमङ्गेषु देशादीनामनिथम इति । तन्न । अङ्गेषु समादिनियम इति । कृतः । यतोऽङ्गान्यपि प्रधानेन फलसिद्धावुपदिद्यमानेनः सरोपदिरयन्ते । कथम्‌ । विधानत्वात्‌ । प्रधानानां फलं साधयतां विधानमेतयदुता- ङन्ग प्रयोगः । विधानं कल्प इतिकर्तव्यतेत्यर्थः । अतो दरपर्णमासाभ्यां स्वगंकं(मो यजेतेत्यत्राङ्गवान्‌ प्रयोगः प्रधानानामुक्तः | यथाविधस्त- जोक्तस्तथाविधेन पुनःश्चत्या समएदीनां विधेः अतोऽङ्गानामपि प्रधानैः सहेकदेराकालकत्वं स्यात्‌ ॥ < ॥ द्रर्यदेवतं तथेति चेत्‌ ॥ ९॥ अथ यदुक्तं यथा द्रव्यदेवतं प्रधानानांमङ्गानां च मेदेन भवति, एवं देशाद योऽपि स्युरिति तत्परिहर्तव्यम्‌ । आभाषान्तं सूत्रम्‌ ॥ ९ ॥ न चोदनाविषेरोषत्वान्नेयमाथां विरोषः ॥ १०॥ नैतदेवम्‌ । कुतः । चोदनाविधिरोषत्वात्‌ । चोदनाविधिरोषो हि यदेवताविधिः । तेन प्रधानेषु द्रव्यदेवताविहोषो नियतः । इहाभिः पुरोडाराश्च । इहाऽऽज्यम्ीषोमो चेति । तथाऽङ्गेष्वापि, आन्येन प्रयाजान्‌ यजति, होषास्स्वि्टङतं यजतीति । न चान्य निर्दिंशेऽन्यज >< भवति । तथेह प्रयोगाङ्गत्वादेङादीनां तस्य च प्रयोगस्य साधारण्या तन्यभाव इत्यपदिषशो = हेतुः । तस्माद्िषमं द्व्यदेवतेन# ॥ १० ॥ ॥ ७॥<८॥९॥ १०॥ = यद्पेक्षः-क० ख० । = उक्तः- ख०.। > निर्श्षटोऽर्थः-म. । गह ~ _ = = । = इत्यवमप-ग ० । ^ देवतेनेवि-ग ० । ४9 ५० दुष्टाकासरहितङ्ञावरभष्यभमेते- [अ०१११ा०२स्‌०१२ तेषु समवेतानां समवायात्तन्जमङ्गःनि भेदस्तु तद्धे दात्कर्मभेदः प्रयागे स्यात्तेषां प्रधानरहाब्द्‌- त्दःत्तथा चान्याथदर्नम्‌ ॥ ११॥ यदिच समनं दञ्यदेवतमङ्गानां प्रधानानां च स्याततस्तेषु द्व्यदेवतेषु समानेषु समवेतानामङ्ञानां प्रधानानां च समवायात्त- दवस्थोऽविरोष इति तन्त्ामिप्या स्यात्‌ । मेदस्तु तद्धेदाव्‌ । अथ तु मेदो द्रव्यदेषदस्य ततस्तद्धेदात्क्ममेदः प्रयोगे स्यात्‌ ¦ इज्याकर्मणः प्रयोगे विरोषथहणाद्धेदः स्यात्‌ । तथा चान्याथदर्रोनं युक्तं भविष्यति, चतु्दंराो पोणंमास्यामाहुतयो हन्त, योदश्ञासावास्यायापिति । तस्मादपि द्रग्यदेवतस्य मेदः ॥ ११ ॥ ( दशपुर्णमासचातुममास्यादिषु तत्तद्रचाप्यप्रयोगानुराधेनाङ्गानएमा- वृत्यधिकरणम्‌ ॥ ३ ) [ ३ ] इष्टिराजसयचातुमास्यिष्वेककम्यदिङ्गानां तन्भावः स्यात्‌ ॥ १२ ॥ प° द्‌डीपूर्णमासेषटयां द्वो सय॒दायो दर्शः पृणमासश्च । तशा राजखये- ऽनुमत्यादय इष्टयः, पविचाद्यः सोमाः । चातुर्मास्येप्वपि पाणि वेश्बदेवादीनि । तन्न विचार्यते । किं दस्य पूर्णमासस्य च तन्तरेणा- ङ्गानां प्रयोगः । तथा राजसे, इष्टीनां सोमानां च चातुमास्येषु च पर्वणाम्‌, उत~+ सेदेनेति । किं प्राप्तम्‌ । तच्र तच्र तन्त्रेण प्रयोगः| कुतः एेककर्म्यात्‌ । एकफलत्वादि त्यर्थः । एकं फलमिह तज तज श्यते, दरपुणंमासाभ्यां स्वगंकामो यजत, राजसयेन स्वाराज्यकामो यजेत, चातु्मस्थिः. स्वगंकामो यजेतेति । एकत्व।त्फलस्येकः प्रयोगः । त्च न गृह्यते विहोषः। तस्मात्तन्तरम्‌ ॥ १२॥ 1 ११॥१२॥ + तद्विशेष इति-ख ० । > उत तन्मेदेन-क ° ख० गन मु०ः अ०११पा०र्सू० ९५] मी प्रसादने । ५१ कालभेदान्नेति चेत्‌ ॥ १३॥ नैतदेवं, तन्त्रम ङ्गानीति । किं ति । भेदेन । कुतः ¦ काठमे- दात्‌ । कचित्कालभद्‌ः, क्राचेदेराभेदः । दरपृणंमास्योः काल- भदः, पोण्पमास्यां पौर्णमास्या यजेत, अमावास्णयाममावास्यया यजेतेति । तथा, चातरमास्येषु पर्केण, वसन्ते वेश्वदेवेन खजेत, वष- खु वरुणप्रघासेयजत, हेमन्ते साकमपेयजतति । राजख्य टेहाभेद्ः, बाहस्पत्यश्चरुतद्मणो गह, एन्द्र एकदराकपारो राज्ञा गृहे, आदि. न्यश्वरूमटहिष्या गह इति ¦ कालमेद्ादेदाभदाच्च गृह्यते रिषः । पोणमास येषामज्ञानां काटस्तानि पोणंसास्या उपकु्बन्ति, नामा- वास्यायाः । वैगुण्यात्‌ । तस्मदद्धद्‌ ॥ नेकदेरात्वात्पडावद्‌ ॥ १४॥ नेतदेवं, भद्‌ इति । कुतः । एकदेशत्वात्‌ । यत्र फलसेवन्धस्त- जाङ्गानां चोदना । यत्कारणम्‌ । फले साधयतां प्रधानानामङ्ान्यु- पकारे वर्तन्ते । समुदायचोद्नायाः कटसंबन्धः, दरीपृणमासाभ्यां स्वगं . {मो यजतति । राजस्येन स्वाराज्यकामो यजेतोति । चातुर्मा- स्थैः स्वर्गकामो यजेतेति । नेकदेशचोदनायां, पो्णमास्यां पौर्णमा- स्या यजेत, वसन्ते वैश्वदेवेन यजेत, बाहस्पत्यश्चरर्बघ्षणो गृह उति । न+ चेत्तत्नाङ्गानां प्राप्तिः, कुतो भेदेन प्रसङ्गः । समुदायस्य तु फले- कत्वादेकः प्रयोगः । तस्माथास्मन्र कस्मिश्िदवयवे ङयमामान्य- ङ्गानि समुदायेन संभन्त्स्यन्ते । समुदायस्यावयवैरव्यतिरेकात्‌ । पड वत्‌ । यथा परो भेनकारेष्वप्यकदेरोषु, वपया प्रातःसवने चरन्ति पुरोडाहोन माध्यंदिने, अङ्कस्वृतीयस्षवन इति नाङ्गानामावृत्तिभंवति तद्त्‌ ॥ १४॥ अपि वा कर्मपथक्त्वात्तेषां = तन्नविधानात्साङ्गाना- मुषदेराः स्यात्‌ ॥ १५॥ सि° ~ ॥ १३ ॥ १४ ॥ यो) भिय * चातुमास्यस्य-ख०. । * न च तक्र-ग. । = तेषां च-भी, । ५२ दुष्टीकासहितरावरभाष्यसमेते- [अ०११वा०२्‌० १८ अपि दा, न तन्नभङ्गगने स्युः। कुतः कर्मपृथक्त्वात्‌ । तेर्षा च तन्बविधानात्‌ । कमाणि ताददेतानि भिद्धानि । अन्यः पोर्णमासः^ समुदायोऽन्य आयावास्यः। एवं स्वज । तेषां च देङकालभेदः, पो- ग॑मास्यां पोर्णमास्या यजेतेत्येवमादिः । साङ्गानां च तेषां तत्र तत्र देडकाकाकोधेः । ननु नेवाज्ाज्गानि प्राप्यन्त इत्युक्तं, सतस्तषां दरा- कालविधिः । उक्तमेतत्‌ । प्रयोगे पुनःश्चत्या समादरो वेधीयन्त इति । तन्न. समे दरपृणंमासाभ्यां यजतेति, समद्ःयप्रयोग पुनभश्र हिः । पोणंमास्यां पौर्णमास्या यजेतेव्येकदेरो षनःश्चतिः । एव सति पोर्णमास्सप्रयोगे कालो विहितः ¦ अविमिक्तग्ाङ्गानां प्रधानेन प्रथो- गः ¦ तस्पात्पौर्णभास्यङ्ानां पौणमासाकाटः ; अयावास्याङ्ानाम- मावास्याकालः । तत्र गद्यते विोषः । विहोषय्हणाद्धेदः ॥ १५॥ तथा चा!न्याथदरानम्‌ ॥ १६॥ चतुर्दश पोर्णमास्यामाहुतयो द्यन्ते, जयोदशामावास्यायामिति तन्चभावेन पौणमास्यां चतुर्दृशाऽऽहुतयः स्युः, नामावास्यायां जयो- द्रा । भदे तूभयत्रोभमय भवति । तस्माद्धेदः ॥ १६॥ तदाऽवयवेषु> स्यात ॥ १७॥ खदा चेष न्यायस्तदाऽवयवेषु-दइष्टयायव यवेषु, देराकालमदात्त- न्रभदः। तज चातुमीस्यावयवयोरनीक वत्सान्तपनीययोबंहिंषः साध- रण्यव चनमयवद्धबति, यदनीकवतो बर्हिस्तत्सान्तपनीयस्येति । इत- रथा सिद्धत्वात्तद्‌नथंकं स्यात्‌ । तस्मादपि भेदः ॥ १७ ॥ प्ली त चोदनेकत्वात्तन्बस्य विप्रकर्षः स्यात्‌ ॥ १८ ॥ यत्तक्तं परावदिति । तत्र बूमः । परो युक्ता सरूदद्गानां क्रिया तजर द्येकमेव -तन््म्‌ । केवलं प्रचारस्य वचनाद्धिभ्रकर्षः । तदेक्यं तु चोदनकत्वात्‌ । एका तत्र चोदना, आश्विनं रहं गृहीत्वा चवृता ॥ १५ ॥ १&॥ १७॥ * पौणमासीसमू-मु ० । > तथा तद्वयवेषु-ग ° । ह अ०११पा०२त्‌०.१९] मीमांसादद्रने , ५५६ यूयं परिवी याऽऽभेयं सवनीयं पड्ठामरपाकरोतीति । कर्मचादनायां द्य- कानां यहं, न प्रचारचोदनायाय । तदेव हि प्रधानं बिप्ररू्टका- लेन प्रचारहयेन = निदत्यते । तद्थांनि च छृतान्यङ्कःनि । तेषां पुनः- केया्यां हेतुर्नास्ति | तस्माद्धिषम उपन्यासः ॥ १८ ॥ - ( अध्वरकल्पायां प्रातरादेकाटमेदृनानुष्ठीयमानानां याणां उमाणाम्थे मेदेनाङ्ञानाममुष्टानाधिकणम्‌ ॥ ४ ॥ [४ ] तथा स्यादध्रकल्पायां> विरोषस्येक का - लत्वात्‌ ॥ १५. ॥ पू इद्‌ श्रूयते, आञ्च(वेष्णवं भरातरष्टाकपालं निर्वपेद्‌, सारस्वत चरु, बार्हस्पत्यं चरुम्‌, आ्चविष्णवमेकाद रक पाठ माध्यदिने, सार- स्वते चरु, बाहंस्पत्यं चरुम्‌, आ्चविष्णवं द्वाद्राकपाठकमपरादूणे, सारस्वतं चरु! बा्हंस्पत्यं चरु, यस्य भ्राटव्यः सोऽनेन यजतेति । तज वचिन्त्यते । ऊं जिषु कटेषु प्रयुज्यमानानामेतषां कर्भसमुदा- यानां तन्बेणाङ्गानां किया, उत मेदृनोकते । कि प्राप्तम्‌ । तथा स्या- द्‌ध्वरकल्पायां, यथा पो तन्जमङ्गानां प्रयोगः । कुतः । 1बेदोपस्ये- क कालत्वात्‌ । अङ्कविरोपः कश्िदेषां भिन्नकालानां समुदायानामे- ककालः श्रूयते, पुरा वाचः प्रवादितोर्निवपेशिति । कथं पुनज्ञायते सर्वषां निवापाणामयं कालविधिरिति । सर्वेषां द्येषाभकफलत्वादेकं प्रकरणप्‌ । सेपाऽध्वरकल्पेष्टिः . । यज्ञमेवेतया प्रापरोतीति. चैकेन= राब्देन युगपत्फल प्रति विधानातु । तस्मिन्नेव काले क्रियमाण उत्त रकाल्योः समरंदाययो्निवपिः प्रतिरृष्येत । स प्रतिरूष्यमाणस्ततः प्राग्भाषिनामङ्गानां प्रतिकर्षं वर्तेत; तदादि+ वाऽभिसंबन्धात्तदन्तम- पकं स्यादिति । ताने प्रतिरूष्टानि सर्वेषां * तन्त्रं भवन्ति । तेषु ॥ १८ ॥ | | = वारदयेन-ग, । > अध्वरकल्पेष्टो-मु° = एकरब्देन-ख ° मु° । + ( अ० ५षा० १अ० १२ सू० २४) 1 ^ सवषां प्रति-ग° । ५४४ दुष्क सहित एवरभाष्यसमेते- [अ०११पा०२स्‌०२६ तन्चेपुतरेषामापे तन्चभावो युक्तः । कुतः । यदिः सर्वाणि तन्बं !कंय- न्ते नास्ति तन्भःदे कमभेद: । अथ = नु मेदः, ततः पूर्वस्य सर्पं गु. णकाण्डमपवृन्योत्तरस्यापक्रमेण भवितव्यम्‌ । तथा नेवपिान्तेष भ्र तिरूुऽखमाणेपु कमभदौो भवति । न तावत्पवंस्य परोक्षणादीनि कियन्ते याबदुत्तरस्य निवाप्रन्ततनेन रुतानि । अपि च सहोपकमे य॒गप- च्चिकीषा । तस्यां च सस्यां ययदापताति दत्तदृगद्धमाणविरहेपत्वा- त्साधारणं भवति ॥ १९॥ इषशिरोति चेकवच्छतिः॥ २० ॥ सैपाऽध्वरकस्पेष्िसिते चेक वच्छरवणम्‌ ¦ तन्न तावदेकैवेष्टिः। बहव एते वगाः । यादे तु सह कियन्ते ततः सर्वसमाप्तौ यतीभावः पर्णवसितो भववीव्येकवदुपचार उपपयते । तस्मा्तन्त्रम्‌ ॥ २० ॥ अपिवा कर्भपूथस्त्वात्तेणां च तन्त्रतिधानात्साज्ञा- नामपदेरः स्यात्‌ ॥ २१॥ सि० | नैतदेवे, तन्त्रमङ्गानीति । किं तरिं ।. मेदेन । कुतः । कमाण ताःवदेतान्या्रविष्णवादीनि प्रथर्भतानि । तेषां तन्नावधानं नाना- काक्केषु, प्रातर्म॑ध्यंदिनेऽपरादण इति । ततरेषां साङ्गानामुपदेराः यात्‌ । अतः कालमेद्‌ादज्ञानां गद्यते विदोषः । तस्माद्धेद्ः ॥ २१॥ यत्तु विरेषस्थेककाठत्वादति । तच बूमः- प्रथमस्य वा काटलटवचनम्‌ ।॥२२॥ प्रथमस्य कर्मणो यो निवर्पिस्तस्येतत्कालवचनम्‌, पुरा वाचः प्रवदितोर्निर्बपादेति.। ननु प्रकरणात्सर्वेपां प्रा्रोति । न प्रकरणं धमाणां विरोपकम्‌ । कि तर्हिं । विनियोजकम्‌ : ` इदमज मवतीत्ये- तत्प्रकरणस्य सामर्थ्य, नास्य^ यत्तस्येदामिति । -जयाणां च निर्वा ॥ १९॥२०॥ २१ \ काऊमेदादिकैकस्योपिकतंभ्यताया आवृत्तिः । अपि च यस्यापराहणे करणं = अथानुक्रमभेदः-ख, । * नास्येदं तस्येद्‌~मु, । अ०१११ा०२त््‌०२५५] मीमांसादरनि । ५९९५ पाणां कंमप्राप्तस्य पर्वस्येव ज्ञायते । तस्मान्नास्ति विरोषस्येकूक!- लत्वष्‌ । कमणां च तन्मेदुः कालमेदादिति ॥ २२॥ फलटेकत्वादिश्हाब्दो यथःऽन्यत्र ॥ २३ ॥ यस्त्वि्टिरिति, .भिजानामपि क्पणामेकफल्ाना फटस्येकत्व- मपेक्ष्येकव दनं भवति । फलान्दत्दादीहएयाः । यथो सर्दशृ्ेिर्मगारेषिः समनानामेशिरिति^ ॥ २३॥ एकंदेवताकपद्रागणे वसाहोमस्यं तन्वताधिकरणम्‌ ॥ 4 ॥ ` [ ५ ] वसाहोभस्तन्जमेकदे कदेषतेषु स्याटप्रदान- स्येक कालत्वात्‌ ॥ २४ \ सि एकदेवताः पराव उदाहरणम्‌ । सप्तद्रा प्राजापत्यान्‌ पडना- कमनत हाते । आस्त तु प्ररुतावग्मीषोमीयपरो वसाहाभः कतव्य याज्याधचान्ते वसां जहोतीति । स इह चोटक्रेन प्राप्यते । तन्न चिन्त्यते । क भेदेन वसाहोमः कर्तव्यः, अथवा तन्त्रामिति। किं प्राप्तम्‌ । वसाहोमस्तन्बमेकदेवतेषु श्यात्प्रदानस्येककालत्वातु । वसाहोप खल्वेकदेवतेषु तन्तं स्यात्‌ । कुतः । प्रदानस्येककालभावात्‌ । एककाले तेषां प्रदान, वेश्वदेवीं छत्व प्रचरन्तीति । देवता चेका प्रजापति अतस्तषामकमप्रदानत्वम्‌ । प्रदानस्येकसत्वादेकः सर्वषां साधारणो यान्यामचन्तः । तत्र कियमाणस्य होमस्येदणर्थ्ये प्रति न मृद्यते विरोषः । तस्मात्तन्चम्‌ ॥ २४ ॥ ( भिनदेवताकपदागणे वसाहोपस्यःऽऽवृच्यधिकरणम्‌ ॥ ६ ॥ ` [ & ] कालमेदात्वावृा्िर्देवताभदे ॥ २५ ॥ सि° देवताभेदे, एेकादारिनेषु+ भिज्ञप्रदानेषु भिन्ना याज्याधचान्ताः। तबु गृह्यत वराषा यस्य प्रदानस्य याज्याधचान्तः रतः स तदर्थ इते) तस्पात्तन्तरभेद्‌ः* ॥ २५ ॥ पराप्तं तस्यन प्रातःसामान्यं, नापि प्रातर्विदोषः। यस्य तु. पूर्वहि करणं पापं तस्य पातविदोषमातरं विधीयते । सामान्यं प्राप्तमेव । तस्माद्यतरेको विधीयते स > अ्रहीतव्यः ॥ २२.॥ २३।.२४॥ २५॥ # सुमनानामिष्टिः-गं~ । + एकादाशनषु-क ० ख ग० । * त्र भदः क° ख०। > स इति-स एव पृक्ष इत्यर्थः| ५8 दुष्टीकासहितङ्ञाबरमरहष्यसमेते- [अ ०१११० रसु०२७ ( यूपैकादरिन्यां युपाहुतेस्तन्बवाधिकरणम्‌ ॥ ७ ॥ ) { ७ | अन्ते युषाहुतिस्तद्रत्‌ ॥ २६ \\ पू ज्योतिष्टोये रपैदादारोनी एकादङा यूपा छिनक्तीत्याम्नाता ' अस्ति तु प्रकूतावभ्ीपोमीये परो युपाहुतिः। सा किं भेदेन कतब्या, उत दन्त्रामिति । के प्राप्तत्‌ । अन्ते युपाहुदिस्तद्रत्‌ ` यद्वनानादेदतेष्‌ वसाहोमो भदन, तददियमपि भेदेन कर्तव्येत्यर्थः । कुतः । युपस्यान्ति- वेःऽ्थिं मथित्वा यूषाहृदिं जहोतीति श्रयते । बहूनां च यृपानां भिच्ना- न्यन्तिकानि । यस्यैव यूपस्यान्तिके न हूयेत तस्येव तेन गुणेन वज॑नं स्यात्‌ । तस्माद्धेदेन कार्यम्‌ ॥ २६ इतरप्रतिषधो वा ॥ २७ ॥ [से अथवा नेव मेदेन कर्तव्येति | किं तर्हिं न्यम्‌ । कस्मात्‌ । इतरप्रतिषेधोऽयम्‌-आहवनीयप्रतिषेधो नान्तिक बिोधेः। कथं ज्ञायते>< । आहवनीये जुहोतीत्युत्संगात्सवंहोमेभ्वाहवनीयः प्राप्तः । तच, अभि मथित्वेति वाच्यम्‌ । तदपि मन्थनं प्राग्वंरो कर्मणः प्रवृत्तत्वात्माग्बंरो प्राप्तम्‌ । तत्रेद्मपि वक्तव्यं, युपस्यान्तकंऽभिं मथित्वेति । उभय। स्पिश्वापि विधीयमनि वाद्यमेदः । परञ्थनस्य स्वार्थपरार्थवद्धावात्‌ - तस्पादन्यतरदविवसषितं, . मन्थनमन्तिकं वा । तज च मन्थनं विवक्षितमविवाक्षितमन्तिकमिति चरमः । तः । मन्थनविधिपर- त्वाद्ाक्यस्य । एवं -द्याहं--यृपमाच्छेष्यता हातनव्यं, न हि दीक्षित- स्यामो जदहवतीति-+ दीक्षितस्याभ्ा दामे दोष मन्यत इति । परिहारार्थं कल्पनान्तरमुक्तं, वेष्णवीमनूच्याच्छेष्यतीति = । तथा-. ऽप्यहोमे दोषमिव मन्यमानः पनराह- + टहोतव्यामिति, पुरुष- स्येव ज्ञहोत्यापतन. इति । तदुभयमपि तजन न शाक्याभेति प्राति ॥ २६ ॥ रकाः „ >< ज्ञायते । तदच्यते-ग ० । + जहो ति-ग ० । मन्वते ग ° । = अच्छेष्यता- मिति-ख० । + पुनः पनराह-क० ख० । ~ अत्र “ न पृरुषस्येव : इति षाठ आवश्यकं इति भाति अ०९१पा०र२सू्‌०२९] मीमांसादृङने । ११७ बिध्य तृतीयं कस्पमाहं । यपस्पेवान्तिकेऽ्थिं मथित्वा तथा होतव्यम्‌ । तदुभयमपि राक्यं, ज़होत्यथ न दीक्षितस्य जुहोतीति । तच यदि युपस्यान्तकं जुहोतीत्येतद्धिवक्षितं न मन्थनं, ततश्वा- <ऽहवनीयमेव> यपस्यान्तिष्े नीत्वा होमः प्राप्रोति । आहवनीये जरतीति नियमात्‌ । तञ, न दीक्षितस्यान्नौ जहोतीत्येतन्न संबध्यते ` अथ तु, अभि भथित्वेत्येतदिधीयते तत आहवनीश्प्रतिषेधो भवति । अन्योऽयभाहवनीयायो मथ्यते । तन्रेतःसमर्थितं भवाति, जुहोति ख, न चः{ऽऽहवनीये जुहोतीति । तस्मान्भन्थनं विधीयते, नान्तिकम्‌ ॥ २७ ॥ अनुवादमाजमन्तिकस्य = ॥ २८ ॥ कुतः प्रापतेऽनुवादः । सौफ यात्‌ । सहाच्निना युपान्वेषणं दुष्करम्‌ । युषान्तेके त्वभि मथित्वा खकरो होमः । न्यायप्राप्तस्यानुवाद्ः। एवं सति यथयनान्तिके जुहोति, न दौषः ) अथ कस्मामन्थनभां रुत्वाऽऽहवनीय एव न हूयते । अदृष्टं कल्पितं भवति । तस्मात्तन्चं युपाहुतिः ॥ २८ ॥ अराखत्वाच्च+ देरानाप॒ ॥ २९ ॥ न चान्तिकेदेराः राक्याः शासितुश्र , अपेक्षिकत्वादाम्तिकस्य । अथ परमान्तिकं शिष्येत, तदा युष उपदद्येत = । तच्च प्रतिषिद्धम्‌ । नच राक्यं परमान्तिकेऽभिमन्थनं कतुम्‌ । तस्मादप्यविवक्षितत्व- मन्तिकस्य^ ॥ २९॥ ॥ २७ ॥ २८॥२९॥ ५ तच्र-क ° ख ० । = ‹ अनुवाद्मात्रमन्तिकस्य इतीदं सूत्रं कादीमृद्वित- पुस्तकेः माष्यग्मन्थतया प्रकाशितमस्ति । एवं शासदीषिकादिमुदितयमन्थेष्वपि. नोपङम्यते, तथाऽपि भींज्ञके केवठमसत्रपटे । क ०- संज्ञके सूत्रस्योपठम्भात्- त्पमाणीरूत्य सूचरपाठे संयोज्य प्रकाशितं ज्ञेयम्‌ । * हेयत-क० ख० । =+ अशाखवत्वाच्च-मु० । = उपरुष्येत-ग० । * तस्मादविवक्षाशन्ति- कस्य-ग ° । < ~ ट॒ष्टीकःसहितरावरमाष्यसमेते-[ज ० ११पा० रसू०२२ ( अवम्‌भेऽ्प्सु माङ्गपधानानुष्ठानाधिकरणम्‌ ॥ < ॥ ) . [ < } अवमृये प्रणानेऽभिषिकारः स्यान हि तद्धेद्रथिसयोगः ॥ ६० ॥ पृ० अस्तिः ज्योतिशोमेऽवभृथः । तस्मिश्च श्रयते, अप्स्ववभृथन चर- स्तीति । ठ्न विचायते । किं प्र्ानमाच्रमण्छु कतव्यमथवःऽक्तान्य- दीति । किं प्रत्तम्‌ । अदमभृये प्रधानेऽदधिदिकारः । अ्रधानमात्रमप्सु कर्तभ्यमू । क्तः । न हि तद्धेतुरभिसंयोगः ¦ न ङ्गानां प्रथानहेत्‌- कोऽभिना संयोगः। यदाहवनीये जु्टोतीति होममात्रेऽभिर्विहितः स यथा प्रधाने तथाऽद्धेषु । आपस्तु प्रधाने केवले बिहिताः । अप्स्वव- भुथेन चरन्तीति ¦ अवभुथदाब्यो हि वरूणदेवतस्येककपाटद्रव्यस्य यामस्य दकः । तदुत्पत्तिवाक्ये श्रतत्वात्‌ , वारुणेनेकृक पष्टेनावभू्थं यन्तीति । न चाज गमनं विधीयते । अर्थगरहीतं तत्‌, अमु प्रचार- त्रचनात्‌ । न चावभृथो नाम कथिदेराऽस्ति, यं वरुणेनेककपालेन ग्रच्छेशयुः। न च. वारुण एककपालोऽस्ति, येन गमनमुच्येत । तस्मादेककपालस्य देवतासंबन्धकरणमेवात्रोच्यते । स च यागः। तद्रचनोऽवभृथब्द्‌; । तस्निाषो विहिताः । तासामद्गेषु कः प्रसङ्कः ॥ 2१ ॥ द्रव्यदेवतवत्‌^* ॥ ३१ ॥ अथा द्वव्यमेककमपालो वरुणश्च देवताः प्रधाने विहितत्वान्नाज्ञेषु भवतः । एवमापोऽपि ॥ ३१ ॥ साङ्गो वा प्रयोगवचनेकत्वात्‌ ॥ ८२ ॥ सि° साङ्गो वाऽवभ्रथोऽप्सु प्रवतत । कुतः । प्रयोगवचनेकत्वात्‌ । नाज्ञबऽऽपोऽभुथे श्रयन्ते । किं तर्हिं । प्रयोगे । न दयेतद्रचनम्‌ । अप्स्ववभरथ ` दति । कथं तर्हिं । अप्स्ववभृथनेति । द्वे अपि पदे कारक- * इदं च सूत्रं काशीमुद्वितपुस्तके परिभ्रष्टम्‌ । श्रीसंक्ञके, इतराद्‌ शौपुस्तके- घ्वप्यस्योपडम्भात्मकाशिताभेतिं विज्ञेयम्‌ । अ०१११०रमूु०३५.। पीर्माराद्रने । ५५ क वचने । न च !वेशोषणाबिरोष्यता । उभयोश्वरन्तीति कियेधा संबन्धो न मिथः । चरन्तीति च प्रयोग उच्यते । तस्मांत्मवोगाङ्गमीपः ॥ अदिमक्तश्वाङ्प्रधानानां प्रयोग इत्युक्त , अङ्ञानि = त पकिधानत्वा- त्मधानेनोषादिदयेरद्नित्यत्न । तस्मात्ताज्गोऽवभृथोऽष्डपदिष्टो न केव- त्छः । अतोऽङ्ान्यापे तत्रव कर्तव्यानि ॥ ३२ ॥ लज्ञद्‌र।नाच्च ॥ २३३॥५ व लिङं चेतभर्थं द६।यदति, अष्डं वणं प्रास्याऽऽघःरमाघारयती- ति>ू । यथङ्गानामस्चो वृत्तिः स्यादुभयं वयीयेत, अग्स्वाघारयहि, वरणं प्रास्थ्तीति च । तथा = वाक्ष्यमेदद्षः स्यात्‌ । अथ यथोक्तो नयूयस्तथाऽप्स्वित्यनुय देणप्रासमं केवलं 1वेधीयत इति नास्ति दोषः ॥ २२ ॥ अथ यदुपबर्णिद उव्यदेवतवदिटि । तत्र बुमः- राब्दावभागाच्च द्रन्यदेवताएनपनयः” ॥ ३४ ॥ विभक्तः शाब्दः, प्रधानस्यावभृथय इति वाचकः । अङ्ानामा- घारादयः राब्दाः । अवभृथरान्धसंयुक्तं चं (द्रव्यदेवतं, वारुणेनेकक- पाटेनावभु्थं यन्तीति । तस्मान्न तदङ्गेषु भवति । आपस्तु प्रयोगा- कुगमित्येवमपदिश हेतुः । अतोऽनुपवणंनमेतत्‌ ॥ ६४ ॥ ( वरुणप्रघास्तु दक्षणकहार क्रयमाममारत्यथ ¶रथगङ्गानुष्ाना<ः-ःः विकरणम्‌ ॥. ९.॥ [ दक्षिणिऽ्नो वरुणप्रघासेषु देराभेदात्सर्वे + . विकियते ॥ ३५ ॥ सि ° वरुणप्रघासेषु विटारप्रथक्त्वमाम्नाते, पुथगम्ी प्रणयतः, प्रथ- ग्वेदी कर्त इति । तजर श्रयते, अष्टावध्वर्युरुत्तरे बिहारे हरवीष्यासा- ॥ ३२॥ ३२३॥ ३४॥ = (अ० ११पा० २अ० २ सू० ८) । -<पास्याऽऽवारयतीपि- क० ग० | = तद्वाक्यमेद-क० ख० । * देवतानपनयः-क ° ख० । देवता- नयः-मु । + सर्वं तन्वं विक्रियते-भी. ग. । सवं क्रियते-मु° ॥ 2० दुष्टीकासहितज्ञादरभाष्यसमेते-- [ ज०११८१०न्स्‌०३८ द्यति, मारुतीमेव प्रतिप्रस्थाता दक्षिणस्पिर्जिति ।! इह विचायते ¦ कं . भेदेन . दक्षिण्हारेऽङ्गानि कतन्यानि अथवा यान्येगोत्तरे रतानि तान्येवेतरजाप्युपकुकन्तीति ! कि प्रान्तम्‌ । भेदेनाङ्गाने कतब्यानि । कुतः दैसनणेदात्‌ । दै हि भिश्ते, दृक्षिण उत्तर ठि । यान्युत्तरे विहर प्रधानानि तेण तदेशान्येग- ङगान्युपकरवन्ते, अङ्गानि > तु विधानत्वाप्रधानेनोपदिचयिरंस्तस्मः- त्स्यादेकदेरात्वभिति । नान्यदेहाथा मारुत्या: ¦ तस्मात्तदर्थ दृक्षिणे प्विहारे भेदेन कर्तव्यानीति ॥ &५ ॥ अचोदनेति चेतु ॥ ३६ ॥ एवं चेत्प्र्यसि देराभेदादङ्गानां परथकक्छियिति । नैतद्यक्तम्‌ ।. यत्कारणस । अचोदनाऽज मारुत्या: । यत्र यागः फलं प्रति चोदते तजाङ्गाने गृह्णाति । न चेह मारुत्याः फटे प्रति चोदना । क [क म ये । शै "ववा क तर्हिं । चातुर्मास्यैः स्वर्गकामो यजतेति । न चेदिह कर्मं चोधत, अङ्गानां प्रापिरेव नास्ति, कुतो भेद॑स्तन्त्रता वा ॥ ६६ ॥ स्यात्पोर्णमासीवत्‌ । ३७ ॥ स्यादङ्गानां प्रासिः पोणमासीवत्‌ । तयथा, पोर्णमास्यां पौणं- मास्या यजतेति न तावत्कर्म* फले प्रति दायते । अन्यत्रैव तच्चोा- दितं, दहपूर्णमास्षाभ्यां स्वगंकामो यजेता । अथ च साङ्गप्रधानं पौणमास्यां कयत इति । एवामिहापि भविभ्यति । ३८ ॥ प्रयोगचोदनेति चेत्‌ ॥ ३८ ॥ अथोच्येत, प्रयोगस्त पौर्णमास्यां चोयते यजेते्याख्यातेन । प्रयोगश्चाङ्गप्रधानानां विवक्षितः । प्रयोगाङ्गं च कालः । तस्मात्तत्र साङ्गं प्रधानं पो्णमास्यां कियत इति ॥ ६८ ॥ ॥ ३५ ॥ ३९६ ॥ ३०॥ ३८ ॥ > (अ० ११ पा० २अ०२सू० ८ ) । कर्मफ चो-कण्ख०। अ०११पा०रसू०४०] मीमांसादरने । ६१ ~ नूमः- तथेहौ# ॥ ३२ ॥ इहापि मारुत्याः प्रयोगश्चायत आसद्‌ यतीत्यनेनाऽऽख्यातेन । यथाच कालः प्रयोगाङ्मेवं देदोऽंपि । तस्थन्मारुत्यपि राङ्का दक्षिणाविहपरे कतव्या ¦ ननु ना५^सादयतिराब्देग याग उच्यते, थं तस्य पएरयोगं दक्ष्थति। आह) यागायश्तद्‌ःसाद्नं, यथा प्रर तों ¦ तथा दृष्टार्थ मवति । इदरथाश्टष्टाऽ्थः कल्पयितव्यः स्पात्‌ । गागार्थं चेच यागोऽवस्यं कायः) सेषा लक्षणया यागचोदना भ- वति ¦ यथा, सौर्ये चरुं नवेपेव्‌ , सोम्यं बमभ्रुमालमेतेति । तस्मा- हदिहापि मारूस्याः अयोगश्चोथते । तथा च प्राप्तानामङ्कातां भेदेन किया ॥ ३९ \ किष म आसादनामात चद्‌ ॥४२॥ आदह । नाऽऽसादयतिराब्देन याग उच्यते | किं तर्हिं । आसा दनम्‌ । ननु लक्षणया यागं वक्ष्यति । न श्रतिमुत्सृज्य लक्षणाऽऽश्र- यणीया । आसादनस्य दछार्थत्वनाऽऽश्रपिष्यते> । आश्रीयत, यया- सादनं दृष्टार्थं संभवति । यदि दक्षिणेऽ्रो मारुत्या होमः सिद्धः स्यात्तत्समीपे नशन हशाथ भवेत्‌ । स त्वसिद्धः । भ्रूतो त्वेकत्वादा- हवनी यस्य तत्रेव सिद्धो होमः । अतस्तत्सोनिकर्वे नयनं दष्ार्थं संम- वति । न त्विह तथा । न चेदुदृ्टाथता युज्यते श्रत्यर्थं एव अद्यः तस्मादासादनमासादयति शब्देनोच्यते न यागः ॥ ४०॥ ॥ ३९ ॥ ४० ॥ = अच्र-क ९ख ° । * यदत्र कारीमुद्धितपुस्तके ˆ तथेह › . इति सूतं भाष्य- रूपेण “ इहापि मारुत्याः प्रयोगश्चोद्यते › इति भाष्यं च सृचरूपेण प्रकारिवं तत्केवलं परमाद्मूकामेति ज्ञेयम्‌ । आदद पुस्तकेषु, शसदीपिकादिमुवित पुस्तकेषु च तथाऽनुपलम्भात्‌ 1 यद्यपि शखदीपिकादियन्थेषु ˆ अथेह › इत्येवं पाठो दृश्यते तथाऽपि ‹ तथेह › इत्येव पाठः सार्धायानित्यपिं ज्ञेयम्‌ । > आश्यिष्यते। यद्यासादनं दृष्टार्थं भवेत्‌ । तन दृष्टार्थं भवाति । यदि-ग द२ टुण्टीकासहित राबरभ्राष्यस्‌ ११ा०्य्स्‌०४२ नोत्तरेणेक वाक्यत्वात्‌ ॥ ४१॥ नेतददष्टार्थमासादनम्‌ ! कुतः । उत्तरेणैक वाक्यत्वात्‌ । अष्टावु- ततरे विहारे हवींभ्यासादयतीत्यनेनोत्तरविषहारसंबद्धेन : षद्संचयेन, + मारर्तामिव प्रतिप्रस्थाता दकषिणस्मि!न्ेत्यतस्येकवाक्यत्वादेवं+ ज्ञायते, यथा नाऽऽसादंनमदृछाथमिति = कथं रत्वा. । आहवनीय येऽग्यव- स्थयः हविषां होमः प्रासः ; तद्नुविधानादासादनमपि तथेव प्राप्त- म्‌ । तन्न व्यवस्थामायजमनेन कियते। यथाप्राप्ठस्ख च उथवस्था>< । होधाय च प्राप्न नादृष्टाय । ठस्गद्धो(माथयासाद्नम । अपर आह ¦ एकस्मिन्‌ दाक्य एक एवायमासादयतिङञब्द्‌ उभयो- विहारथोरासदनमाह । उत्तरास्निश्च व्यक्तं तद्धोमाथ॑स््‌ । एक- सिमिश्व्च्चारणे* दक्षिणे होमार्थ न भविष्यतीत्येतन्नोपपद्यते । तस्मादुभयत्र होमार्थद्‌ । अयोच्येत, आसादनमेवेदं विधीयते । य॒च्र दृष्टार्थं भवति, तत्र दुष्टाथम्‌ । यत्र न संभवति तच्रादृष्टाथामेति । तच्च न । विध्यनुवादयोयागपयप्रसङ्गात्‌ । यत्न दृष्टार्थं तच्रानूयते, प्ररुतितः प्राप्तत्वात्‌ । यच्रादृष्टार्थं तन्न विधीयते । तदुभयं युगपन्न संभवति । तस्पाद्युक्तमेतत्‌ । अथ हामार्थत्वे सति कस्मायागचो- दना कल्पते, नाऽऽसाद्नभात्रमेवेतिः । आह । होमश्वान्येति । मेव म । आसादनं हि होमार्थं भवति । नान्य्राऽऽसायमानमन्यत्र हौ मार्थं भविष्यति ॥ ४१ ॥ । अवाच्यत्वात्‌ = ॥ ४२॥ । | न च हामार्थमासादंनं वक्तव्यं, सति होमे प्रतिति एव ` प्रापभ्रो- ति । यागस्त॒ वक्तव्यः। सच सति होमे शाक्यते लक्षणथाऽऽनेन वक्तम्‌ । तस्मादजाप्यासादयतिराब्देन पोर्णमासीवयागस्य प्रयोग उच्यते । तथा च तन्त्रभेद: ॥ ४२॥ ॥ ४१ ॥ ४२ ॥ + पदसमृदायेन-ग ० । ~+ एतत्‌-ग० । = भिदम्‌ः । तत्कथं-क ०. ख०। ०९. ध्यवस्था, मारुतीमेव प्रतिप्रस्थाता दक्षिणेःविहार इति-ग ० । * काश्च कं० ग० मु° । + मेवेत्याह-ग° । = अवात्न्यत्वाच्च-श्री ° ग । ज०१ पार र्सु ४५] मीमांसादरीने । द आम्नायवचन तद्वत्‌ ४३ ॥ त्रोदिकवचनं तद्वद युक्तं भाविष्यति यद्रनन्यायोऽपदिष्टः, यदेवा- ध्वग्ुः केरोति दस््रदिपरस्थाता करोतीति । तथा, खस्मिन्नेव होमस्त- स्मिच ब्रूते देवताथ्जनमिरि, दक्षिणेऽपि विहारे देवतायागं दरयति । यागाथ -पासादयरिङब्दां युज्यते । तस्भादंप्येवम्‌ ॥ ४६ ॥ ( वरुणपदासेषु करतां तन्वताधिकरणम्‌ ॥ १० ॥ › [ ३२ ] क्रसेद्स्तथेति चेतर ॥ ४४॥ पू तत्रेव चिन्त्यते, किं कतरो भेदेनोत तन्नेति । कि प्राप्तस्‌ । कृतृमेदस्तया, यथाऽङ्कमेदः । अष्टानां हविषां साङ्गानां ककराभेरुत्तर विहारे प्रचरितग्यम्‌ । इतरेदीक्षिणे । एवं यथादेहं सज्ञान प्रधानं रुतानि भवन्ति । तेनोत्रवेहारेकाः कतरो गरद्यमाणविरोषा दक्षिणे विहारे नोपकुर्वन्ति । तस्मात्कर्चम्तरेभंवितन्यम्‌ ॥ ४४॥ न समवायात्‌ ४५॥ सिर नेतदवम्‌ , अङ्गन्वत्कर्तृभेद हति । किं तर्हिं । तन्बेण कतरि कुतः । समवायात्‌ । वचनेन हि कर्तारः समवयन्त्य्न, चातुमां स्यानां यज्ञक्रतूनां पञ्चर्त्वज इति । समुदायसंबन्धेऽपि सत्यवयवा एव कठ्भिः संबध्यन्ते । वरुणप्रघासानां च तद्वयवत्वात्पच भिर भिसब- न्धाऽभ्युपगम्यत । एकश्वायं वरुणप्रघासानां प्रयोगः । एक कालत्वात्‌ । समानोपक्रमोपसंहाराच्च । तदयावद्गचनं तावदेवाच भेदेन> कर्तव्य, नान्यदपि च कर्तृणां मेद उक्तः । तस्माच्तन्त्रेण भवन्तीति । तज्ेतत्स्यात्‌ ¦ प्रधानभेद उक्तेऽनुक्तोऽप्यङ्गानां मेदोऽभ्युपगम्यते । तः । अङ्गानां प्रधानगाभित्वात्‌ । यथेव हि प्रयाजादीनां मारुत्या मेदाद्धेदेन कया, एवमङ्गभूतत्वात्कतुणां प्रयाजादिवत्क स्मान्न मेदोऽध्यवसीयत-> इति । तच्रोच्यते+ । अङ्गत्वाविषेऽपि सत्यन्यथाजातीयोऽन्यस्या- इगस्योपकारोऽन्यथाजाती योऽन्यस्य = । प्रयाजादीन्यदृष्टेनोपकार- ॥ ४३ ॥ ४४ ॥ ॥ | ~^ > विद्यते । न च-ग ° >अध्यवत्तीयत्रे-ख ० । अत्र-ग ०। = अन्यजाती -ग ° । ६४ दुष्टीकासहिवद्ावरभाष्यसमेते- [अ ०११११०२स्‌०४८ संबन्धेनोपकुर्यल्ति । बर्हिरादीनि यागद्रग्यधारणेनं । अपरःण्यधिकरण- संस्कारद्ारेण । तानि थागदेराधिकरणभेदाद्धियन्ते ¦ कतारस्तु क्ियानिर्वृ्योपकु्वन्ति । तेन ते देशभेदेऽपि सति प्ररुतोपकार- प्रत्याभिज्ञानात्न्त्रेण क्रियानिवृ्तिं रकनुवन्ति कतुमिति न भयन्ते । कः पुनः प्रात उपकर इदि । होता तववद््रतो गाहंपत्यस्य पश्चादाहवनः यादवास्थितो यान्यानुदांकयावचनेन संवोधयन्‌ यागस्य कर्तच्युच्यते । राक्नोति तहेङावस्थित एव सापीप्या्तन्त्रेण कऋयच्राप्तं यागं कुवाणमध्वयुंवत्मरतिभरस्थारमपि संयोधयितुमिति । अतो न भिदयते। तथाऽऽमाधः समानत्वादुर्क्रदेरास्य तज्ावस्थित एव प्रत्याश्रावणेनोभो कर्तरावनुयहीतुम्‌ । अतोऽसावपि न भियते। तथा बह्या दक्षिखतोऽवास्थत उभयोराहवनी ययोः समानत्वादेशस्य य प्वोत्तरस्य दाक्षिणः म॒ एव दक्षिणस्य दक्षिण इति तज्नावस्थितः कुतारूतप्रत्यवेक्षणेनानुज्ञावचनेन च राक्नोत्युभावनुय्रहीतुम्‌ । अतस्त- स्याप्यमेदः । अध्वयुप्रतिप्रस्थाजोस्तु वचनाद्धेद उक्त एवेत्यदोंषः। तस्मान्न कर्जन्तरेभवितव्यम्‌ ॥ ४९५ ॥ | लिङ्गदर्ानाच्च ॥ ४६॥ लिङ्गं चेतमर्थं दरयति । प्रवयसमपभं दक्षिणां ददातीति दाक्षि णेक्यमाह । तदेककंर्वृत्वेनोपपदययते । अन्यत्र दक्षिणाथावान्न याज- येयुः । नन्वन्वाहायंण याजयेष्यन्ति । न ज्ञायते कान्वाहार्यः, कषभ- इति । विेषा्रहणादुभयजपभः । उपादेयत्वेन चोदितस्येकत्वं विव- क्षितम्‌ । तस्माददक्षिणेक्यम्‌ । तथा च तन्तं कतार: ॥ ४६ ॥ † वेदिसयोगादिति चेतु ॥ ४७ ॥ अथोच्येत, वेदिसंयोगो होतुः शरूयते, अन्त्वेयन्यः पादो होतुर्भ वति, बहिर्वेयन्य इति । एकश्च होतुः पाद उभमय्नोपकर्तुमसमर्थः । तस्मात्कतृमेदः ॥ ४७ ॥ न देङामा्नत्वात्‌ ॥४८ ॥ ॥ ४५५ ॥ ४६ ॥४९७ ॥ भ^११बा०रेसू०४२९] मीमांसादरनि ¦ &५५ नैतदेवम्‌ । कस्मात्‌ । देराणाच्त्वात्‌ । नात्र होतुः पादो वेदेरू- पकाराथत्वेनोपदिरयते । किं तर्हिं । देङामाजमेतदिधौयते । वस्मिन्‌- ठेरो होना स्थादन्यं, यजास्येकः वादोऽन्त्वदिं भवि बर्हिवि्यन्य इति ! कुदः । एकबवाक्यत्वात्‌><; एकमिदं वाक्यं युक्तं, संनिध्यनुग्रहा- देकाथत्वाच्च । यदिच होतुः पादो देधङ्त्वेनोपःदेडयेत, एकस्मि- ्न्तर्ददिनिहिते छतः श्रत्यर्थं इति दितीयस्यानियमः स्यात्‌ । सोऽपि कथातञ्यो बहिर्वयन्य इति । कयं पनरेकोन्तवेदत्युक्ते दिर्तीयभपि त्र प्रसन्येत ¦ अप्राशिश्दत्वात्‌ ॥ यदि द्रयोरनतर्वेयम्यतः प्रापि स्यात्तत एकस्य वचनं दिितीयनिवृच्यर्थप्र्‌ । न चास्ति प्राषिः । त- स्मादस्ति प्रसङ्ः । तथा च वाक्यसेदः । अथ तु देरविङेषविधाना- ्थमेतत्ततस्तदेताभ्यामुभाभ्यां संभूय फियत इत्येका्थत्दादेकवाक्यत्व- मुपपन्नमर । तस्मान्न होतृपादो वेदेरूपकारकः” । अतो नोर्मयत्र विधेयः ॥ ४८ ॥ ( वरुणपघासेष्वापराग्निकानां पत्नीसंयाजानामावृत्याधिक- रणम्‌ ॥ ५१॥ ) [ ११ ] एकाभित्वादपरेषु तन्तं स्यात्‌ :।1४९॥ पू इदमपरं तन्नैव चिन्त्यते । किमापराभेका होमास्तन्नं काथी उत भेदेनेति । किं प्राप्तम्‌ । तन्बामिति । कुतः । एकाभित्वात्‌ । पोरवाभिकानामभिभदाद्धेद उक्तः । इह स हेतुर्नास्ति । एकाग्नित्वा- देदेषाम््‌ । तस्मादेते तन्तं भवेयुः ॥ ४९॥ = कनन न ~न" ~ ~~ -~-~--~---~-----~--~--~----------~- ~~~ ~~ ------~-- ~ ~~ नया कक > ॥ ४८ ॥ ४९ ॥ ५ > यदत्र ‹ एकवाक्यत्वात्‌ › इति भाष्यं काश्ञीमुद्वितपुरस्तके सृत्रूप्रेण प्रकाशितं तदलमाभेः समाृतेष्वाद्‌ शंपुस्तकेषु कृतापि तथाऽनुपलम्भादानन्दाश्नमी- धजेमिनीयन्यायमाङादिमुदितपुस्तकेष्वपि तथाऽद दीनाद्रस्तुतः सत्रभदापरतीतेश्वायु- क्ततरं मत्वोपेक्षितम्‌ । * कारकः । नोभयन्न-क ° ख० । ६& टृ्टीकेासहितस्षावरभाप्यसमेते- [अ०११पा०२सू०५१ नानावा कतृभेदात्‌ ॥५०॥ नाना भवेयुः । कुतः । क्वरमेदात्‌ । मारूत्या यान्यङ्गानि तानि ,प्रतिपस्थानः कायण । इतराण्णध्वयणा । तन्यभावेऽन्यतरेषां कवर छते वैगुण्यं स्यात्‌ ! तस्माद्भेदः ॥ ५० ॥ { ( बससामकाटठे प्राजाबत्यामां परानानाङम्भोत्कषमात्- विधानाधिकरणष्र ॥ १२॥ ) [ पयःभनरुदानामुत्सगें प्राजाषत्यानां कम त्सर्गः श्च॒तिस्तामान्यादारण्यवत्स्मादजद्यरा- भि चोदनाप्रथक्तवं स्यात्‌ ॥ ५१॥ पू _. -. -वाजपेये प्राजापत्यान्‌ पडा प्रङूत्य श्रूयते, ताच पयाग्नरूतः नुत्खजन्ति, > बक्लसःम्न्याठकभन्त इति । तत्र विचायते । तान्‌ षयं- म्निरुतानुत्टरजन्तीति, मयं क्महोषर्रतिषेधः, बह्यसास्न्याङभत इति कमांन्तर चोदना, अथवा पूर्वः पर्थग्निकरणात्परेषां संस्काराणां प्रतिषेधार्थः, उत्तरश्च तेषामेव काटान्तरे प्रतिप्रसवार्थं इति । किं प्राप्तम्‌ । कर्मोत्सर्मः । कम॑रोषप्रातिषेध इत्यर्थः । श्रुतिसामान्यगदार- ण्यवत्‌ । यथा, प्थीग्निरुतानारण्यानुः्सजन्तीव्ययं कमडाषप्रतिषेध इत्युक्तं, .. -रोषप्रातिषेधो* -वाभऽ्थाभावादिडान्तवदिति । तया या -तुल्येये = श्रतिः । किमनयोस्तुल्यत्वम्‌ । तत्र कमाण चाोदेतानि वसन्ताय कपिञ्जलानालमेतेति । तेषु सर्वेषु प्रारूता गुणाः प्राप्ताः । तेषु प्राप्तेषु पयागनिकरणान्तं गृणकाण्डं पुनः श्रतं, पयीग्निरूतानुत्स- जन्तीति । निगुण पुन्वंचनामितरपरिसंख्यापकं ` भवतीति . कर्मशेषस्य प्रतिषेधक विज्ञायते । एवमिहापि, प्राजापत्यानालभेतति चोदितानीं ॥ ५4९० ॥ प्र्य्निरूतानुसजन्ति › इति पर्यभिकरणान्ताङ्गरीतिर्विधीयते । तयेते प्राजापत्या विनाकाङक्षी क्रियन्ते गृहमेधीयवत्‌ । उत्सृजति, नल्लसाम्न्यालभते › इति भाददी पिकादिधृतः पाठः । *(अ० ९पा० ४अ० १३ सू० ५२)। = तुल्यम्-क० खण । अ०११पा०२स्‌०५२्‌] मीमांसादरहनि । ६७ कमणां तथेव सदाङ्षु प्राप्ताष्यदं पयभरैकरणान्तस्य गुणकाण्डस्य नेगंणं पनर्वचनं कयंरोषस्य निवतकम्‌ ! यस्माच्येवं तस्मत्‌ ब॑द्य- साम्न्खाकमत इति कर्मान्तरचोद्ना स्यत्‌ | पृवपिक्षया बद्यसाम्न्या- लभते सप्तद प्राजपत्यानिति ॥ ५१ ॥ संस्कार प्रातिपेधो वाः वाक्येकत्वे कतुसासान्यात्‌ ६५२ सि नवा कमरोबभ्रतिषध>ः इते ! कं दाहे । संस्काराणां . प्राप्ता- वसराणाम्‌ । ठतस्पाद्दक्षरालतिषेध्य बल्षसाम्नि प्रपिप्रसवः। किं कारणम्‌ । वाक्येकत्वे = कतसामान्यात्‌ .। एकमिदं वाक्यं तान्‌ पयंभिरूतानुत्सृजन्ति, जद्यसाम्न्यालमत इति । कथं ज्ञायते । आल मत इति द्रग्यदेवतस्याश्रदणात्‌ । समाने च अतो वाक्येकत्वं भवति, तंदा हि केव आलम्भो वक्तव्यः द्वव्यदेवतस्योक्तत्वात्‌ । अथ दा- कयभेदः स्यात्‌ , ततः पूर्वेण कर्मरोषः प्रतिषिध्येत, परेण कर्मान्तरं चोयेत । - तच द्रव्यदेवतं वक्तव्यम्‌ । यत्तु पूर्वोक्तं संभन्त्स्य. इति। तत्तत्रैव छतार्थत्वादिषह न संबध्येत । तस्मदेकं घाक्यम्‌ ।. नन्वेक- स्मिज्नपि कतो पूर्वण संस्काराः प्रतिरिध्यन्ते, परेण विधीयन्त इत्य थभेदाद्राक्यमेद्‌ एव~ भवति । न हि । बह्मसाम्न्यालभते । इत्युक्तेऽ- थोदेव पयीभेकरणान्त+ उत्मर्गः सिद्धः। स न विधीयते। ,तमनू ‹ बहलसाम्न्याठभते › इति कर्मान्तरम्‌ । तत्र यदेव दरग्यदेवतं "पूर्वेषु ' तंदै- वानुषज्यते ॥ "५१ ॥ : ::: यथावसरं पाषाः संरकारा* आसिन्काठे न. कतंन्या इत्येवमपि .वा~ कंया्थं .उपपद्यमनिऽङ्गरीतिविधानं न गृह्णीमः । वाक्यभेदाददृ्टकल्पनाभयाच्च 4 ५< प्रतिषेधः ।-ग. = ° वाक्येकत्वे कतुसामान्यात्‌ › इति सृवावृयवः प्रथक्‌ सष्रत्वेन काशीपुस्तके प्रकाशितः सः पमाद्रूत इति ज्ञेयम्‌ ।> एवम्‌।प-ख 4: + पयोथेकरणान्तः-क. ख. । * संस्कारा इति-पयधिकरणोत्तरकाखं कतं व्यतया प्राप्ता आटम्भाद्यः संस्कारा इत्यथ < दृष्टी कासहितशादरभाष्यस्तमेते- [अ ११५०२म्‌ ^ ५३ याऽऽलम्भः केवल उत्कष्येतेति नास्ति कतुसामान्ये वाङ्यमेदः ॥ ५२ ॥ | वपानां चानभिधारणस्ख दुर्नात्‌ ॥ ५३ ॥ सव्या वा एतर्हि वपा यदनमिघता जह्य वे - जद्यसाम यद्जह्न- साम्न्यालमते, तेनास्तब्णास्तेनाभिघृता इति ; यदि सस्कारप्रतिषिधः, ततो जह्याः सवनीग्रप्रचारेण = राचेतत्वासप्रयाजरेषो नास्ति । ठद्‌- मावाद्नमिधदत्वं युल्यते । अथ कर्मरोषप्रतिषेघस्ततो बक्षसाम्न्याल- अपि चासन्काटे संस्कारा न कतंव्या इत्ययमर्थंपाप्तानुवाद्‌ एव ¦ यदा द्याट- म्मोऽन्यसिमन्काले विहितस्तदा न्यायदेव सरव॑संस्काराणामुत्कष।त्कः परसङ्गाऽ- न्याश्मन्काडे संस्काराणां यनं परविषिध्येरन्‌ ॥ ५२॥ यस्यापि ^ बह्साम्न्याखमते › इपि कमान्तरं, तस्यापि पुरोडाशस्येव परासाङ्गिकाः प्रयाजाः । तस्मादेतद्‌ शनमयुक्तं, द्वयोरषि> तुल्यत्वात्‌ । तत्र केविद्णेयन्दि । तेषां ~ दौ पक्षो । एकः+ पक्षो बह्लसामकाठे. आखम्भः दितीयः सह कतुपदयाभेः समापिः। आसमन्दितीये पक्षे वपानागाभि- वारणं विद्यते । यद्‌ च माध्यंदिन आरुम्भस्तदा वन्तद्रपाभिधारणं तनस्ति, वपाया अनुत्पनत्वात्‌ । यागेकत्वे योऽसावमिषारणसंस्कारो नान्तरीयको हवि- ष्यनुमृतस्तस्येदानी माेधमानत्वादाशङ्कावचनमुपपद्यते = । कमान्तरपक्े. तु स धर्मोऽननुमृतपूरवंः । तत्र शङ्कव नास्तीति | -~---~-- ---- ~~~ ~~~ -~---- ~~ 1 = सवनीयपरचारेण रोवितत्वादिति-करतपदावपाभिधारणेन रिकतत्वाद्त्यथः ॐ द्योरपीति-द्वयोरपि वादिनोः परयाजामवेनानाभेधारणस्य तुल्यत्वादित्यर्थः। =- तेषां-पाजापत्यपदानाम्‌ । + एक इरि-आाधिनग्रहग्रहणान्तरं कत॒पद्याभिः सहोपरतानां पदानां पयंभर्करणान्तं .छृत्वा तत उत्सुज्य ब्रह्मसामकार, आरम्भ इत्येकः पक्ष इत्यथः । = च शङ्कावचनामिति- “सन्या वा एतार्है वषा? हतिः दोषाशङ्कावचना्त्यथः । > नास्तीति-आभिघारायितन्यानामनभिषारणे दोषारङ्का भवाति । अकमोान्तरत्वे त्वियमुपपद्यते। कमाम्तरत्वपक्षे त्‌ तदीयवपाभेः कदाबिद्प्याभिषारणाख्यस्य धरमस्याननुभूतत्वादोषाशङ्कैव नोदेतप्या रायः । अ०१११ा०२स्‌०५४] मीयःसःदर्सने । २२९ म्भः कयान्तरे । तजन । प्रयाजाः पुनरिज्यन्ते ¦ तेषां इहे षोऽस्ति । तेना- भिधारणं स्थात्‌ । अनभिधारणद्रनं नोपपयेत । तस्मादपि संस्कारप्रतिषेधः ॥ ५३ ॥ ( पञ्च॑ गारदीये-उक्षवाक्ये कर्म॑रोपप्रतिषेध विधानेन प्रतिसंवत्सरं भिनानामेवोक्षणमानयनािकरणम्‌ ॥ १३ ॥) [ ३३ } पजलारदीयास्तथेति चेतु ॥ ५४॥ पृ° अस्ति पचज्ारयीयऽहीनो शारूतीयः पज्चर्गरद्ीयः, यः कृ- मयेत बहु स्यामिति स एतेन यजेतेति । तन श्रयते, दैराख्याममा- वास्यायां समप्तद्रा माङतीखिवत्सा> अप्रवीता = उपाकरोतीपि । सष्तदरा प्श्ानुकष्णस्तान्र+ पयाग्निरूताच प्रोक्षितनितरा आलभन्ते, परेतरानुत्सृजन्तीति । ततः संवत्सरे राजीव आनयन्ति: ताश्वेवोक्ष्ण- स्तान्‌ पयीमनिक्तागनेतरः आलभन्ते प्रेतरानुत्सछृजन्तीति । त्न सेव क्वि ऋ इदमपि नोपपद्यते । कर्मान्तरवा्िन ऽमे हविषां चोदकेन संस्कार : पा- भोति स इह नास्तीत्याशङ्कावचनमुपपदयत-+ एवेपिं ॥ ५३ ॥ ˆ सपद मारुतीखिदत्सा अप्रवीता उपाकरोति, सदश प्रर्नीनुक्ष्णः ' इति पृवौसु चिहायनीषु या देवता साऽत्नानुषन्यते । तस्माद्‌ द्रव्यदेवतासंयोगाच्च- तुश रात्कर्माण्येतानि । द्वितीयं वाक्यं ‹ तान्पयौग्निरूतान्पोक्षितान्‌ , इतरा आ- खभन्ते, परतरानुत्सृजन्ति हति । तज तानिति पररुतः परामृश्यते । इदराशब्देन >< बिवत्साः-तरिवत्सरा इत्यथः । = अपरवीताः-अपसूता इत्यर्थः । * पृश्रन्‌-अर्परारीरानैत्यर्थः । + उपपद्यत एवेति-तस्मादुक्तमेवेदं डिङ्गं परमत.वैन नेयापिति ` बार्तिककाराशयः । वस्तुतस्तु प्राजापत्यानां कतुपदाभिः सह- करणपक्षे ‹ स्ह षशनाठमते वपानामाभेषुतत्पाय › इत्येवमुत्कर्षपक्षेऽभिषारणा- भावमारद शोनमुपपद्यते । पयंभ्निकरणान्ताङ्गरीतिविधाने तु वपानामेवामावादाभ- घारमा्र । भावद्‌ शैनमसम्ञसे स्थात्‌ । अत एतलिङ्गाभिप्रायकमेव च “वपानां चानभिघारणस्य दरोनात्‌ › इति सृं, नतु माष्यकारोक्ताडिङ्गाभेप्रायकाभित्येवं श्रीखण्डदेवामिप्रायः । | ७० दुष्टीकासहितराबरमाष्यममेते- [०११०२०५४ चिन्ता । किमृक्ष्णमुत्सर्ग आरण्यवत्करमंसेषध्रातिषेधः, अथवा प्राजा- पत्यवत्संस्कारकर्मप्रातिषेधः । तेषा च सृत्यासू प्रतिप्रसवः; जींची- नुक्ष्ण एकै कस्मि्नहन्यालभन्ते, पञ्चोत्तम इति । यदि कर्मङाषप्राति- बेधः प्रतिवर्षयन्य उषाणः ¦ अथ संस्कारप्रतिषेधः, ततस्त एव पञ्चवर्षाण्युपङ्ध्यन्ते, पुनः पुनः संस्कियन्ते । अन्त्यासु सत्यास्वाल- भ्यन्त दाति । किं तच्च प्राप्तम । पन्दरारदीयास्तयेति चेत्‌ । इति चेत्प- इरणशसि । कथय ¦ पञ्च हारदीया इति । पञ्च रशारदायास्तयः, यथाऽनन्तराः प्राजापत्याः संस्कारप्रातिषेध इत्यथः । ए प्ररूतप्रत्यंयो भवति । स एवयनुय्रहीष्यते । इतरथा प्रुतहानमप्ररुतपत्ययश्र. भ- वेद्‌ । एषं च तांश्वेवोक्ष्ण इतयपेक्षावचनं यक्तं भविष्यतीति । भ्राय- ्ित्दिधानं च, खदि कूटः काणो वा भवेद्धार्हस्षव्यं चरु. निर्वपेत्‌ , यदि प्रपतेद्रायव्यं चरुं, ययवसदिन्नेकतं चरुमिति । निर्द्धानामेतानं निमित्तान्युत्पयेरच । तस्मात्संस्कारप्रतिषेधः ॥ ५४॥ वत्सतर्यं उच्यन्ते । तासामाखम्भविदासनादि. रुत्स्नं चोदकपापं करियते । अत- स्तास॒ संदेह एव नास्ति. । “ पेतरानुत्सुजन्ति › इत्यनेनानड़ाह उच्यते तेष्वेवं सदेहः । किं पयैग्निकरणान्ताङ्गरीत्याऽनृडाह एकवाक्यतां गत्वा चोदकेनाज्गानै न गृह्णन्ति, मथाऽऽरण्यःः ¦ ` उत प्राज।पत्यानामिव पातःसवनकालठेः -सस्कास~; णां प्रातिषेध इति । | । 3. किं तावत्मापभ्‌ ।सैस्काराणां प्रतिषेधोऽयम्‌ , अस्मिन्काठेऽनबुहामालभ्भा- द्थो न कर्तव्याः संस्कारा शति । यथा पाजापत्यानाम्‌ । अीखीनुकषण ` पएकेक- सिमिजहन्याखमेतेति सत्यासु प्रतिपसव इति । यथा “ बरह्मसाम्न्याटरमेते . इति । कृमेडोष प्रतिषेधे तु ˆ तांस्तान्‌ › इति. च कभान्तरं ><:कलर्ष्येत्‌ प्रतिसवतखरम्‌ 1. जरी - सखीन्‌ “ इति च । तत्र बहवटृष्टः कल्प्येत । .संस्कारप्रतिषेधे. तु तेषामेव, द्विती - ये संस्कारमात्र विधीयते न याग इतिं ॥ ५४॥ | > डति चेति- कर्मान्तरं कल्प्येतेत्यस्यानुषङ्गः ॥. *# द्वितीये द्वितीयादि संवत्सर इत्यर्थः । एवं पञ्चमेऽपि संवत्सरे प्रतिसंवत्सरं पयोधिरूतानमिवानडुहाः सत्यास्वारम्भमातन विधानं, न तु यागान्तरविधानसमित्यपि राघवः जञेयम. जे ०१११० २सू ०५५५] ` मीमांसादरौने । ७१ न चोदनेकवाक्यत्वाव्‌ ॥ “५५ ॥ सिर नेतदेवं, संस्कारप्रतिषेध इरि । कथं तर्हिं । न कर्षरोषप्रातिसेधः। कुतः । -चोदनेकवाङ्स्दात्‌ । सवरा मारूतीरूपाकरोतीति कर्म- चोदनेषा । द्रव्यदेवतासंबन्धात्‌ ! तरेकवाक्यमेतत्‌ , सम्तदहा प्श्री- नृक्ष्ण इतिं । कर्थं ज्ञायते । सप्तद प्रश्रीनुक्ष्ण इत्यतावद्पारिसमा- प्दमरू । तत्पू्वापेक्षया परिसमाप्यते, मारुतानाकभत इतिं । एवं सत्यनुषङ्ऽवरयं भवति । तथा च समत्कद्कृयमेदः । किमुच्यते चोदनेकवाक्यत्वादिति। आदह । ययमावस्य रोषत्वेनपि- क्ष्यते ततोाऽनुषङ्गः । अथायं तस्य, तत एकवाक्यत्वम्‌ । इदं तस्य रोष्त्वेन पिक्षिष्यामहे ¦ एतच्चा युक्तं, यदय तस्य रोषः स्यात्‌, ज ^ सप्तदश मारुतीः प्रश्नीरुपाकरोति इति ? दग्यदेवतासयोगाद्यागचोद्‌- नैषा । ‹ सप्तदशा प्रश्नीनुक्ष्णः › इत्यस्य सपिक्षत्वानिराकाङ्क्षीकरणेन भवित- व्यम्‌ । तत्र ‹ मारुतीरारभते › इति मना विपरिवतेमानेनेव निराकाङ्क्षी करि य॒ते ।. अचर च द्रुयी गतिः ¦ यदि वाऽनड्हः. परति ' मारुतीराखभते › इत्यनुष- ज्यते. \ .अथवा ‹ मारुतीरालभपे › इत्येतत्पत्यनडूवाहो नीयन्ते । तच्रानद्वाह सापेक्षा: । यास्मिनेवः क्षणे चिहायन्यः. संबध्यन्ते, तारभनेवानद्वाहोऽपी ते । एवं परस्परापेक्षितः संबन्धो भविष्यति । एकवाक्यत्वं च । इतरथा पवास्मन्वा- क्ये मिराकाङ्नक्षीरतस्य ^ पुनराकाङ्नक्षा कल्पनीया । ततः पुनः संबन्धः । तस्मादेकेन वाक्येन चतुखिंङात्क माणि विधीयन्ते ननु पपक्ष वाद्यपि चतुस््िशत्करमाण्यकवाक्यत्वं चेच्छत्येव, कर्ण॑रोषप्रतिषेधं नेच्छति । न चनिन = स निराक्रियते । तस्मात्कथमेतत्‌ + पाजापत्येषु यः संस्कारपति- वेधः स “ नह्नसाम्नालभते › इत्यस्य सामर्थ्यात्‌ । अस्मिन्‌ सत्यनुवादो वा प कि क ` क तिषेषो वा पयभ्रिरृतानुत्सृजन्ति ` इति । इह तु न शक्यः. सुत्याकाटे ॐ ><-यस्मिनिति-अत इति पुवं दोषः. * भृतस्य-च. च. । = अनेन स इति- भाष्यकारीयेणेकवाकत्वन्याख्यानन पूर्वेपक्ष्यभिमतः सस्कारपतिषेध इत्यथः । +अतः कथमेतत्सूतं व्याख्ययमित्याह-तस्माैति । ~ इहात्विति-' उीखरीनन्वहमारमेत पश्चाचतमेऽहाने › इति वाक्य इत्यर्थः । ७२ दृष्टीकासाहितश्ावरभाष्यसमेते- [अ०११पा० २सू० ५६ नासावस्य । तच्छेषत्वेऽेक्षामाज्म्‌ । इतरापेक्षाऽनुषरक्तव्यं* च । अ्थन च संबध्येत । सप्तद्हा पृश्रीर्मारूतीरुपाकरोति सप्तदरा च पृरुनीनुक्ष्ण इति चार्थो न बक्तव्यः । प्रचयादेव गम्येत । तस्मादेक नानेन वाक्येन चतुचखिरदताने कमार चोयन्ते । तेषां सप्तदरानां पयाभ्चकरणान्त उत्सगंः करयते । चप्तदङाखु यथाप्ररूति । एवमत्तरा- स्वि चोद्नासु । न चोत्सृष्टानां कर्मान्तरं उपयोगी युज्यते । अस- त्वायातयाग्रत्वाचच+ । तस्भादारण्यवत्कमंरोषप्रतिषेधः । अन्ये चान्ये चोक्षाणः । पूर्वषामुक्ष्णामभावात्पररुतहानम्‌ । प्रायाश्विचमप्यु- पारूतानां अगत्सगात्‌ । अपेक्षावचनमपि तेपामभावादन्यांस्तादशा- नेवापेक्ष्य भवेत्‌ , एदनीन्मारुतांश्च ¦ यथा तामेद यवागृं यदहं पिब तीति । तान्येवोपधानि, स एव तित्तिरिरिति ॥ ५५५ ॥ संस्काराणां च दानात्‌ ॥ ५६ ॥ संस्काराश्च प्रतिवर्ष दुर्घयति। तान पर्यचिरुताच प्रोक्षितानि- तरा आलम्भन्ते प्रेतरानुत्छजन्तीति । ननु वचनमेतद्धविष्यतीतिं । न+ । - वाक्यमेदप्रसङ्ात्‌ । पर्थभिकरणं करोति, पयंभिकूतांश्चो- त्छजन्तीति । अपि च वत्सतरीणामृक्ष्णां च युगपत्पयीभषेकरणमु- च्यते । तद्त्सवरीषु प्ररूतितः प्राप्तत्वादनुयते । इतरेष्वप्राप्तत्वाद्धि धीयते । एतन्नापपयते । सत्छु सस्कारेष्वेतदुभयं न युज्यते । यागे च सत्वम्‌ । तस्मादुभयज यागः ॥ ५५६॥ | प्रतिप्रसवः कतुब्‌ । तत्न यदाङडखमत तान्पञ्च, तच्चा तमेऽहनी ति वाक्यबदः स्याः . त्‌ । एवं बीसरीनेत्यप्पे योज्यम्‌ । तस्मादेतत्सुत्याकाेके कमान्तरम्‌ । अपि च. यस्य = संस्काराः प्रतिषिध्यन्ते, तस्य दितीये सेवत्सरे पयभि- करणं न प्राभोति । तत्तावद्विधातव्यमुत्सगश्च । ठत वाक्यभेद विवक्षामेद्‌श्च । एकच प्ररूति पराप्तमनुदयते = अन्यत्राप्राप्तं+ विर्धायते*। सरूद्चरितस्थेत्‌- द्न्याय्यम्‌ ॥ ५९५ ॥ ५६ ॥ | अपेक्षयाऽनुषक्तव्या-ग. । + ˆ यातयामत्वाच › इति . यत्सूचत्वेन काशी- मुदितपुस्तक एव प्रकाशितं तद्नवधानमृटकाभेति ध्येयम्‌ । > नैतदेवमू-ग. । = यस्यमते इति रोषः > एकव-वत्सतरीष = अनद्यत-पयाभिकरणमिति रेषः। +अन्यन्न-अनडुत्सु । * विधयित इति अनइहां प्रागेकवारे पर्यभिकरणस्य रकत- त्पुनः पयधिकरणान्तरं विधीयत इत्यथः अ०११षा०२स्‌०५९] मी्मासादरोने । ७६ ( आपषेचनीयद्‌ रपेययोर्भेनतन्वताधिकरणम्‌ ॥ १४॥ [ १४ ] दरापेये कयगप्रतिकषास्प्रातिकषस्ततः धाचां तत्समानं >< तन्नं स्याद्‌ ॥ ५५ ॥ पू राजसूयेऽभिषेचनीयद्कङ्वयादेकाट्ो । तच 1चिन्त्थदे । किं तयो- स्तन्जप्रयोगः. = अथवा भेदेनेति किं प्राप्तम्‌ ! समानं तन््रमनयोः । कृतः । द्रप्पेयस्थ कमः प्रतिकृष्यते, सह साम कोण।त्यभिषेचनीखदशषययोरिति । आमेषचनीयस्य पृवक्ाला- नत्दात्त्कयकाटे* द्रापेयक्यस्य प्रतिकर्षः । स प्रतिकूष्यमाणस्ततः प्राग्माविनः पदार्थाच्‌ प्रतिकषदि 1 तदाई+ वाऽभिसंबन्धात्तदन्तमप- कषं स्यादिति । अतस्दयोरेकहयोस्तन्ञं प्रकमः-+ । तन्तरप्रकान्तयोः प्रवृत्तितस्तन्नमेवं = सभान्तर्युंक्ता । तस्मात्सभानतन्नो ॥ ५८ ॥ समानवचनं तद्वत्‌ ॥ ५८ ॥ समानो वा एष यज्ञा यद्‌ रपेयश्वाभिषेचनीयश्वेति तन्ञस्य स मानत्वायज्ञयोः * समानत्वम्‌ , आत्मना भिन्नत्वात्‌ ॥ ५५८ ॥ अप्रतिकर्षो वाऽर्थहेतुस्वात्सहस्वं विधीयते ॥ ५९ ॥ सि° न षा प्रतिकर्पः कयस्य । कुतः । अर्थहेतत्वात्‌ । दाविमौ क- यौ । एकोऽर्थहेतुकोऽन्यः राब्दरूतः । यत्प्राक्कतप्रवृत्तेर्यज्ञसाधनो- पार्जनकाटे सोपविक्यिणा सह सवादः, सोमस्य परिक्यणं-- मूल्यपारिच्छेदः, सोऽथादवरयं करणीयः । तस्मिज्नदूत कतोरेव प्रवु- तिनं युक्तां । कुतः । कतुकाले कदाचित्सोमो न स्यात्‌ । विक्रेता अताधिकरणमातिक्रम्य टिख्यंत ॥ ५५७ ॥ ५८ ॥ तस्मात्समानतन्वं स्यात्‌-श्री. । = तन्व-ख. ग. । * पूर्वकाखत्वात्‌- ग. । + (अ० ५ पा० १अ० १२ सू० २४)। + उपकरमः-ग. । = .प्रवुत्पा-ग. । *यस्य मते इति रषः । समानत्वात्स्याद्यज्ञयोः-ग ।: + “ अप्र- तिकर्षो वाऽ्थहेतुत्वात्‌ › । -मु° । ; ९ © ७४ दुष्टीकासाहेत रावरभाष्यसमते- [अ०११पा०३स्‌०६२ वाऽस्य न्यण वा दयात्‌ । तथा कतुरव न संववत । तस्येतत्सह- त्वमु व्यते । किं कारणम्‌ । मुख्यत्वात्‌ । तन्नैव च क्रयो निर्वृत्तं कल्पः । मृल्यार्पणमाचं परिरिष्ठम्र । यदन्यत्त्च, कलया ते कोणा- मीत्येवमादि ठद्ध्ममाजम्‌ । परतन्जत्वदेव वकेतुः । एवं च सति मिकालयोर्यथाकालमेदाङ्गानि भपिष्यहन्ति । दष्टश्च तस्मिन्नुप- संवदे कयार्थं कीणतिः प्रथीरः, देवदत्तेन सहास्माभरिधान्यं कात र, उपज्ञा सेवत्तेति ! अतस्तस्यसंडार्दः>+ ' सं च बहिः कतोवं तत । तस्यान्नास्ति पतिकषंः । काटमेदा्ययथोकत एव तन्त्रभदः । ॥ “५९ ॥ पुवस्मिश्चावभ्रथस्य दरानात्‌ \ ६० ॥ पूर्दस्मिश्चाभिषेचनीयेऽवभुथदररानं भवाति । कथम्‌ । समानंवां एतयज्ञं विच्छिन्दति यदामिषेचनौीयस्यावभृथमभ्यवयन्तीति । तदेव- मवभृथद्हानं पूर्वस्मिन्नुपपदयत, यदि भेदेन तन्नप्रवृत्तिः । इतरथा द्हपेयान्तेवभृथः स्यात्‌ ॥ &० ॥ दक्षाणां चोत्तरस्य ॥ ६१ ॥ दङ्पेयस्य च परथग्दीक्षाणां दुरानं, तथाऽभिषेचनीयस्य दीक्षा वेरधयेयुर्यथा दामे ऽहाने दृकोपयः सपयते, सयो दीक्षयति, सयः सो- मं कीणातीति । इतरथा, अभिषचनीय एव दहपियस्णापि दीक्षाः स्युः । तज्नैतदर्शानं नोपपयते ॥ &१ ॥ यत्त॒, समानवचनं तद्र दिति । तज ब्रूमः- समानः कालसामान्यातू ॥ &२ ॥ एकस्मिन ऋतावितो सोमौ वते, तत उत्तरे संवत्सरादृर्ध्वम्‌ । पतत्कालस्रामान्यमपेक्ष्य तत्समानवचनमन्यथोपपदयत इति । तस्मा तन्बभेद्‌ः ॥. ६२ ॥ ॥ ५९ ॥ ६० ॥ ६१ ॥ ६२ ॥ ---~-~-~-~--~------~--~-- ~~~ ~~ < वादः-क० ख० । * ‹ दुीक्षाणां चोत्तरस्य › इति सूत्रं काशीमुद्ित- पुस्तके -भाष्यान्तर्गत्या परकादितमपि नि्ूखत्वादुपेक्ष्य यथापत्पकाशेतं ज्ञेयम । अ०११८०२स्‌०६३) मीभांसादरानि । ९५ ( वरुण प्रधासेष्ववभूथधर्मककममान्तरावेधानाधिकरणम्‌ ॥ १५ ॥ ) | १५ ] निष्कासस्यावभ्रथे तदेकदेरात्वात्पटवत्प्- दानविप्रकरषः स्यात्‌ ॥ ६३॥ वरुणप्रघासेषु श्रूयते, वारुण्या निष्कासेन तुषेश्वादमृथमभ्यव्‌- गन्तीति । तत्र॒ विचायते । 1 प्रद्रमाविप्रकर्षोऽयमुत कर्मान्तर चोद्‌- नेति । एके प्राप्तम्‌ । अदानविप्रकर्षऽयम्‌ ! कतः तद्कदेशत्यात्‌ । ` वरुणं त्या- मिक्षोत्पन्ना, मारुत्यामिक्षा, वारुण्यामिक्षेति ¦ सा द्विधा प्रदीय- माना दृडयते ।! एकदेशोऽस्या आवापस्थाने एकटेराः समिष्य- जु रर्ध्वेम्‌ । उभयनापि वरूणदेवता । तेन्‌ प्रदानविप्रकषां विज्ञायते । पद्वत्‌ । यथा सवनीयस्य षोः, वपया प्रातःसवने चरन्ति, पुरो डारोन मध्यंदिने, अङ्केस्वृतीयसवन इति । अवभरथजञब्द इदानीं कि- म्यः ।. मक्याऽनुवादमाएत्म्‌. । देरास्ामान्यादेवतास्ामान्याच्च । अथ धमातिदेङकोऽभिदहोचपदवदेव कस्मान्न भवति । अशक्यत्वात्‌ । अ- नेनेव प्रदानविप्रकर्षोऽनेनेवं धर्मातिदेहा इत्यशक्यमेकस्य वाक्यस्य । प्रदानविप्रकर्ष कृत्वा छृतार्थस्य धमानतिदेष्ठुं न शक्तिरिति ॥ &३॥ वारुण्याभिक्षोत्पना । तस्या एकदेशः पूर्वे हृयते । एकदेरा उत्तरत्र 1 तथैव = संबध्यते वरुणदेवतया । यथा पशोः । अवमृथकाब्दो देवतासामान्ये- न+1 अथ धर्मातिदेशः+# कस्मान भवर्तोति चेत्‌ । उच्यते । यत्राऽऽख्यतिन कर्म॑पतिपाद्यते, तत्र॒ यनाम तद्ध्मातिदेरकं भवाति । यथा ˆ मासमथिहोतं जृहोति › इति । इह तु नामशब्द्‌ एव केवरः नेयते । स एव कर्म विधास्यति । स एव धरममौतिदेशको भविष्यतीत्यनुपपन- मेतत्‌ ॥ ६३ ॥' । ~ आवापस्थाने-आज्यमागस्विष्टरुतोरन्तत्यर्थः । पधानान्तरसाहित्येनेति यावत्‌ । = तथैव-घ. मु. । तयैव-स्वीययेवेत्यथः। -+देवतासामान्येनेति-गोण इति रोषः। * धगांतिदेश इति । अवभथवमंकर्मान्तरविधिरित्थथः.। | ७६ टष्टीकासखारेतराषरभायग्वस्भट- [अर १ १पा०्रसू-द अपनयो वः प्रसिद्धेनाभिसयोभात्‌ ॥ ५४॥ सिर न वाभ्ये प्रदानषिधरकषः । के तर्हिं । अपनयो निष्कासस्य, पुवंकर्मणः कर्मान्तरोपदंशः । किं कारणम । असिद्धेनाभिसयोगात्‌ । प्रसिद्धेन नामघेयेनावभरथराष्येन संयोगात्‌, निष्कासेनावमृथपभ्य- द यन्तीति । ननु भाक्तोऽयमनुवादनमा्ामत्युकध्‌ ¦ अनुवादः सन्न- पातिदिरोदकरोऽनर्थक्छः+ स्यात्‌ । अतिद्ङस्त्वर्थवान्‌। ननु तत्रा पि लक्षणा भवरि । अस्त । लन्षणाऽपि हि ग्रवत्तिभिरोपकरत्वादर्थ- वती । चथाभ्मों तिष्ठति, अट तति. । अनेकाथता तर्हिं दाषो भवति । नापूर्वकर्भचोद्नायामसौ दोषः ¦ यथा, एतस्थेव रेवतीषु वारवन्तीरप्रभिशोपसाम करत्वा पशकामो छयंतेन यजतेतिं । कथ पुन रनेन राकयतेऽपूर्वे क्म दोद्थितुमर्‌ । उच्यत । वारुण्या निष्कासेन तमेश्वावभथमभ्यदयन्तीति श्रूयत ¦ न चावभथः ्ञक्यतेऽभ्यवेतुम्‌ । तजेवं विज्ञायते, नेष्कासेन तुषेश्वाषभु्थं कर्त॑ंभपोऽभ्यवयन्तीति । यथा हाटकं कर्त सजाणि धयन्तीति = । लक्षणया वा यथा, य+ एवं विद्वांसः सजमुपयन्तीति ॥ &४॥ क्षि = द क प्रतिपत्तिरिति चेन्न कर्मसंयोगात्‌ ॥ &'\ ॥ अथास्यरोषत्वान्निष्कासस्यावभ्रथगमनं अतिपत्तिभंकस्मिति । त्न । कुदः । कर्मसंयोगात्‌ ।, अर्थकर्मणा ह्यस्य गुणभूतस्य संयोगो विज्ञायते । वृतीयासामथ्यांत्‌ । प्रतिपत्तो हि द्रब्यप्र,धान्यादद्धिती- यया निरदेक्ष्यत । यथा, चात्वाटे कृष्णविषाणां प्रास्यतीति । अय- वाऽवभ्रथराब्दकेनास्य^ कर्मणा संयोगात्‌ । यदि च प्रतिपत्तिः नायं पदानविपकषः । कृतः । अवभृथेन कमणा संयोगात्‌» । नन्वनृवाद्‌ इत्युक्तम्‌ । असत्यां गतावनुवाद आश्रीयते । अस्ति तु गतिः । रक्षणया ध- मोतिदेशको भविष्यति । लक्षणया च सागं प्रतिपादयिष्यति ॥ ६४ ॥ * अपवृत्तिकरः-मु ° । = वयन्तीति लक्षणया-मु० । + आसीरन्‌, य एव विदांसः सत्रमुपयन्तीति-ग. । > संयोगात्‌-निष्कासस्योति शेषः । *रब्देन-ग. । अ०१३पा०२स्‌०६ब्‌] मीभां सादने । ७ स्यात्तदोऽवश्रशब्दोऽनर्थक एव मवेत्‌ । अयमवभ्रथराब्दो धनौन- तिरत । न च पएतिपचौ प्रधानकमणां धर्माः शाक्या अतिदेषम्‌ वेषभ्यात्‌ । तदा = द्यवभुथेन प्ररिपादयन्तीर्युक्तं स्थात्‌ । न चाव- भथेन किंचित्प्रतिपादितः, यदतिदिरयेत । ६५॥ प्रायणीयनिष्कःसंस्येदयनिवपाधैत्वाधेकरणम्‌ ॥ १६ ॥ ) ) ॥ १६ ] उदयनीये व तद्वत्‌ ॥ && ॥ पु° ज्योतिष्टोमे श्रूयते, प्राययीयस्य निष्कामे, उदयनीयमनुनिर्वव- तीति । तच्राप्यवभृथ्वन्िष्कासो गुणतः स्याव्र्‌ । तत्रापि दुदयनीय- राब्दकेन प्रथानकर्मणा संयागो मवति, प्रायणीयस्य निष्कास उद्‌- नीयमनुनिर्दपतीति । न च राक्यत उदयनीयो नैर्वप्तुम्‌ । अतस्तथे- हापि संबन्धोऽभिधीयते, ~ निष्कासेनोद्यनीयं> कर्त हविष्यं निर्व पतीति । लक्षणया वा पूर्ववद्‌ । अपि च द्ितीयासयोगात्कर्मणः प्राधान्ये विज्ञायते । निष्कायस्य सम्तमीयोगादुगुणभावः । प्रतिपत्तौ तु कर्मं गृणतः स्थात्‌ , निष्कासः प्रधानतः । तच कभ वरतीयासंबद्धं भवेत्‌ । निष्कासो दवितीयासेबद्धः । ननु प्रधानभूतेऽपि सप्तमी भवति । यथा आगारे > गावो वास्यन्तां, प्राकारे कुश्चमानीति । भवति, यत्र प्रमाणान्तरेण द्रव्यं प्रधानं विदितभ्‌ । यत्र तु हाब्दगम्य एवार्थ स्तत्र गुणभावो युक्तः । यत्कारणम्‌ । कारकविभक्तिरियम्‌ । कारकं च कियार्थ, भूतत्वात्‌ । भूतभवग्यसयुस्चारणे हि भूतं भव्यार्थं भवति । दृष्टार्थत्वात्‌ । मग्यस्य तु भूतार्थत्वेऽद्टार्थता कल्प्या स्यात्‌ । न च दृष्टे सत्यदृ्टकल्पना संभवति ॥ && ॥ न चेयं तुषानेष्कासस्य प्रातिपात्तिः । कथम्‌ । यथा तेन + रकतं तथाऽने- नामि कमंणा । ततर च द्रव्यं गुणतो यागः ` पधानतः । इह तु विपरीतं कथं तदद्धावमाप्नुयात्‌ + ॥ ६५ ॥ ६६ ॥ 4 = तथा हि-क. ख. मु. । ~ विज्नायते-ग. । > निष्कासे-उ. ख. । + स्वागारे-क, ख. । + पावारे-क. ख । तेन-परसिद्धेनावमुथनेत्यथः + आप्नुयादिति-अतो यस्येव नामधेयस्य प्रसादात्करममान्तरापैषि शद्धे तत एवेतदर्थंकर्मेत्यापि सिध्यतीत्याभिपायः । द्य दुष्टीकासहितरावरमःप्यसमेते-{अ ० ११पा०२सू्‌ ०६८ प्रतिपत्तिवाऽक्मसंगोगात्‌ ॥ ६७ ॥ पतिपत्तिवा, उदयनीयः स्यानिष्कासस्य, न गुणभावः । कुतः। अकमसयोगात्‌ । न निव्कासस्योदयनीयकग्णा> संयोगः । केन्‌ तहिं ¦ निषपिण ¦ विष्कारे (निवेषतीति । ननु यख्यत्वादुद्‌ यनीयस्ये- तन = संबन्धो न्याय्यः न हि ¦ -:ख्यसंबन्धे साकाङ्क्षपेतद्धवति निष्कासं उदयनीय किं करोति । पञाद्रयं ननिर्वपदीत्यनेन रिस- मापायितन्यमर्‌ , उदयनीय रिवंपतीति । न चोद्यनीगस्य निवपिण सह संबन्धोऽस्तत्युक्तम्‌ । तदेददृवरयं तथेडाऽऽपयते उदयनायं कर्त प्रायणीयस्य निष्कासे हविष्यं निदपतीति । निष्कासश्च प्रायगीय- ङोषः । निष्कःसराव्द्श्च रोषवचन एव, यदुखायां लघ्रं+ तद्नेनो- च्यते । रोषस्य चार्थान्तरगमने प्रतिपचिः । तच्च सागवायिकमङ्गः भवति । तच्च प्रधानेन दशसंबन्धम्‌ । आरादुपकारकत्वेऽनुमेयसंब- न्धम्‌ । सप्तमी च विभक्तिः प्राधान्ये टा । तस्मात्प्रातिपत्तिः। नन्वे वमपि कर्मान्तर चोद्नाऽवभरथवस्परापरोति । भवेत्‌, यदि न चोदितं कर्म भवेत्‌ । चोदितस्तृदयनीयः, आदित्यः प्रायणीयश्वरर्भवति आदित्य उद्यनीयो !देरां प्रज्ञत्या दाति । ते कर्तु प्रायणयानभ्कासे निवंषादोति तजेव प्रज्ञायते । तस्मान्न कूमान्तरचोदनेयम्‌ ॥ ६७ ॥ अ्थकमं वा रोषत्वाच्छयणवत्तदर्थन विधा- नात्‌ ॥. ६८ ॥ सि° अथंकमं वा निण्कासे वा निर्वापो न प्रतिपत्तिः। कुतः । रोष- त्वात्‌ । निवापं प्रति शोषभरतो निष्कासः । गुणभ्र॒त इत्यर्थः । कथं ज्ञायते । तदर्थन विधानात्‌ ।. तदर्थंन शाब्देन सप्तम्या विभक्त्या वि- धानात्‌ । सप्तमी हि विभक्तेराधारे भवति । आधारश्च कियायास्त- त्कारकाणां च ोरेष्टानां धारणे वतैते । तस्माद्गुणभरतः । ननु ॥&७॥ = ` कि > कर्मसंयोगः-ग. = निष्कासेन-ग. + ठ्क-कं ° खं ०. *^परिशिष्टाना- ब अ०११पा०२स्‌०६८। मीमांसादरन । ७९ निष्कसि धारणेऽसमर्थः । स्याल्येव तच धारणं करोति ; पाचरीव- देतद्द्र्टव्यम्‌ ! तयथा पच्योदनं धारयति, पाची भूमिः । नच षाजीं नाऽभ्यारः। तत्रैतत्स्यात्‌ श्‌ दछम॒पकार करोतीति । पाञ्यररे अपि च इदिष्या^ उदयनीःयानिर्वत्या प्रयोजनवन्तः । ते यदि निष्कासेन संस्कियन्ते निष्कासोऽपि प्रथोजनकान्‌ भवति । अय तु [ (अ @ # वभत क निष्कासः संस्किपते, न च तेन क्िदर्थः । न हे तेन किंवित्क- रिष्यते । ननु तेनापि प्रायणीयो निर्वर्तितः । तदर्थस्यापि संस्कारोऽ वाच्‌ भाविष्यात । नेवम्‌ । उपयुज्यभानसंस्कारो = ड गरीथानुषयु- संस्कारात्‌ । अपि च निष्काससंस्कारोभ्यं भवन्‌ प्रायणी यस्याङ्क- भवे । तजोदयनी यसंनिधिबरध्यित । तस्मादुदयनी यहदिष्याणामयं निष्काससंसर्गेणाद्ट उपकारः कियते अयणवत्‌ । तयथा, पयसा मेजावरूणं श्रीणाति, धानाभिर्हारियोजनमिति श्रयणेः सोमस्य ॥ ६ ॥ इति श्रीराबरस्वामिनः छतो मीमांसाभाष्य एकादराध्यायस्य ददितीय पादः । ॥ &७ ॥ इति णीमदकुमारेखाकैराकेतायां. मीमांसामान्यव्याख्यायां दृष्टीकाया- ,, मेकादृशाव्यायस्य तिपि: षादः ॥ * हविष्या इति-उदयनीयार्थं निरुपा इत्यथः । = संस्कारो गरी- क ° ख ° । > निष्छासशब्दस्थाने सर्वजन निष्काष इति पाठो-ग, पुस्तके । <> रण्टीकासहितरादरमाष्यसमेते- [अ०११पा० ३स्‌०२ अथेकादङ्ञाध्यायस्य वतीयः पादः । ( वचनेनाङ्गपशानयोर्भेनकाठकत्वाद्यधिकरणम्‌ ॥ ° ॥ ) [ १ ] अङ्गानां मुख्यकए्लल्राद्‌ दनाद्न्यक?लत्वम्‌ ॥ १ ॥ सि ° अज्ञानां मुख्यकाटत्वं मुख्यदेरात्वं मुख्यकव्रं चोक्तम्‌ । अ क्तगानि+ तु विधानत्वास्रधानेनोपदिश्येरेस्तस्मात्स्दादेकदेश्ात्वामिपि । एवे च सर्द प्राप्तम्‌ । वचनादन्यकत्वम्‌ । यत्र वचनं तचान्यका- लत्वमन्यदेङत्वमन्यकटृत्वमपि भवि । यथा, पूर्वेयुरमावास्यायां देदिं करोति, अष्स्वभुयेन चरन्ति । अभो सौत्रामण्यां, दक्षिणामे- दादन्यकनृत्वं विज्ञायते, वडवा दाक्षिणेति ॥ १ ॥ ८ आधानस्य तन्रताधिकरणम्‌ । २ ॥ [ २ ] द्रव्यस्य चाकममकालनिष्पत्तेः प्रयोगः स्वाथ स्यात्स्वकालत्वात्‌ ॥ २ ॥ सि वसन्ते बाह्यणोऽभमादधीत भीष्मे राजन्यः, रारदि वेदय इति श्रूयत आधानम्‌ । तत्कर्मार्थमित्यभ्युपगमः । किं कारणम्‌ । अफलत्वात्‌ । आहवनीये जुहोति गार्हपत्ये हवींषि श्रपयति, दाक्षि णाभ्नावन्वाहा्य॑श्रपणादि करोतीति तेषामस्ीनां कर्मसपयोगः । तज विचायते, किं तस्य तस्य कर्मणोऽर्थेन मेदेनाऽऽधानं -कतंञ्यमथवा सर्वेषामेष्टिकपा्चकसोभिकदार्विहोमिकानां कर्मणां . तन्जमिति । किं प्राप्तम्‌ । द्रव्यस्य-अभ्नेः, अकर्मकालनिष्पत्तेः, वसन्ते यीष्मे इार- दीति, पयोगः आधानं सर्वार्थ स्यात्‌ । कुतः । स्वकालत्वात्‌ । स्वो- ऽस्य कालो वसन्तादिः । न कस्याचित्कर्मणः काठके श्रयते । -त न गृ्यते विरोरोऽस्मे कर्मण इदमाधानं = नास्मा इति । अगृद्यमाणवि- रोषत्वाच्च तन्त्रभावो न्याय्यः. अतोऽ्टाकधिकरणान्यतिक्रंम्य िख्यते ॥ १ ॥ ् भजासन, कय °= ~~~ + (अ० १३ पा०२,अ० २सू० ८ ) = आधानभेति। नास्मा इत्यगृद्यमाय-ख० मु ० * अत ईइति-पादादितःपमुतीत्य्थः । अ०११पा०३द्‌०३] मोभाँसादंशाने `: द नन्दाधानानन्तरं यस्य कर्मणः प्रयोगस्तदर्थं तदाधानमिति गद्यते केरोषः । स॒ खलु गृद्यते षिदोषः ।. किंत्वानन्तर्यमकारणपु +. यदाऽपि सूर्वाशथि तदाप्यवरयै कस्यचित्कर्मणः पूर्वौ प्रयोगः, यो- गपथस्यासंभवात्‌ ¦ तदेकेनाऽऽनन्तर्यं समो हेतुः सर्दार्थत्व एकाथत्वे च । सभत्वादहेतुर्भवाति. । न >< वाःऽध्डानेन कर्माण्युपक्रभ्यन्ते । यथा प्रणयनेन । यद्युपक्रभ्येरंस्ततो यदनन्तरं कमं ॒तस्योपक्रमो वेज्ञा- येत, नोत्तरेदाभर्‌ ¦ वेन व्ययहितत्वात्तदपवगें चापवृन्येद, प्रणयनवत्‌ |. न हयनेच किचेत्छरमं; प्रकम्बते । अप्राप्तकालत्वात्‌ । अत उत्तरका- ला हं कमश्रुतयः। दद्धि तर्नेन कियते । उव्यमन्यतेशेविरोषः। यथा कश्िष्टोहं खवर्ण दाऽअयेदगेन स्वाधीनेन यथोपपन्नं. कमं क~ रिष्यामीति ¦ स तेन यथाकालमिष्टं दात्ादि करोति । एवभयमाभि- विरोषमर्जयति । अनेन स्वाधीनेन यथोपपन्नं कर्म करिष्मामीति । तत्न न गृह्यते विशोषोऽस्मै कर्मण इदमर्जितम्‌ , अस्मे नदि । सर्वे- भ्यश्च युभ्यते । तस्पात्सर्वाथमन । अपि च नित्यकाम्यनेोमित्तिकानि कमणि यथोपपात्तिकालानि । तेषां वसन्ते आहितेनाश्चिना कार्यम्‌ । न चान्यस्मिन्‌ ऋतो शाक्यो वसन्तेऽभिराधातुम्‌ । सोऽयमसंयोगो भवति भदेनःऽऽधाने । अथ तु सर्वक्मणामर्थं तन्जमाधानं, नेष बि- रोधो मवति ¦ तस्मादपि तन्म ॥२॥ ; ज्योति्टिमे याणां पानामर्थे युपतन्बताधिकरणम्‌ ॥ ३ ॥ ) [ ३ ] यूषश्चाकमंकालत्वात्‌ ॥ ६॥ सि० ज्योतिष्टोमे परावः, अश्नीपोमीयसवनीयानुबन्ध्याः तेषां - युषः,. खादिरे बध्नाति, पालाशे बध्नाति, रीहतके = बध्नातीति भ्रुतः+- ।. तत्न विचार्यते । किं जयाणां षडाबन्धानां भेदेन यूपः, अथवा तन्न. ॥.२ ॥ » पुवप्रयोगः-क० ख०। >नच-ख० ग० | = रोहितके-ग. म. | +-श्रतेः-मु. १९ रे रार््ट हिदकहाब्रमाप्यसमत- [जं ०११पा०रस्‌०५५ > मिति ¦ कि प्रत्तम्‌ । मदेनारि । कें कारणम्‌ । अश्चीषार्मोये तावत्प- योगवचनेन गह्यते य॒पः ¦ उत्तरयोरपि चोदकेन प्राप्यते ¦ कर्थवि- रोषावसायिनश्योदकप्रयोगवचना-> भदन यपं प्रापयन्ति। तस्माद्धेदः। एवं प्रापे, उच्यते । यूपश्च तन्नं भवेत्‌ = । कुतः । अकर्मकालत्वात्‌ नास्व पदकमकाल उत्पातः कि तर्हिं ¦ षंथकाटे, दीक्षासु यष छ नात्ते, कोते या राजनीति ! ठजोत्षदयमानस्य न श्द्यते दिरोषोऽ- स्मे पडुदन्धाय यूपोऽयमस्मे तेति । सर्वैभ्यश्च प्रयुन्यते ¦ तस्मात्स विं भवति ॥ | एकप च दुर्हायति ॥ ४॥ एकत यूपं जयाणामपि पड्ानां साधारणं द्रति । सवनीये परो जिवृता यपे परिवीयेति, जिवृत्ता परिव्याणं विदधाति । ख्दि नाना यूया भदेयुस्दतः पूर्वस्द यृपस्थापवर्गायूपान्तरे चोदकेनेव प्रा पत अवृता परिव्याणं न विधातव्यं भवेत्‌ । अथ तन्त्रं यूषः ततः संस्कारा अपि तन्तरमित्यश्ीपामीय एव पारिवीतस्य रतार्थत्वात्पुनः सवनीये परिव्याणं न प्रप्नोति । तद्िधातव्यं मवति । विधीयत च तस्मादपि तन्ञम्‌ ॥ ४॥ ( य॒पसस्काराणा तन्वताधकरणम्‌ ॥ ६ ॥) [ ४ | सस्कारास्त्वाव्तरनर्थकाटत्वातू ॥ ५॥ पूर युपसस्कारा ये पड़ातन्बथध्ये . करियन्ते, यथा प्रोक्षणमज्जन- मृच्छयणं परिव्याणं च. तेषु चिन्त्यते । एके तस्य तस्य परोरभदेन कव्याः, अथवा तन्बरमिति 1 किं प्राप्तम .। संस्कारास्त्वावतेरव यपस्य, न यथा य॒पास्तन्ञं तथा स्यः। [क कारणम । अथंकाल- त्वात्‌ । अथः परोर्नियोजनम्‌ । तत्काला एते संस्काराः । ततर ग॒ द्यते 1बरोषः । यस्य परोर्नियोजनकाठे रुतास्तदर्थां इति । इतर- योश्च पश्वोरप्राप्तकालत्वात्ताद्थ्येन नास्ति. प्रयोगः> । तस्मादावते- रं । यथाऽञ्चः संमार्जनम्‌ ॥ ५॥ ... --------- ~ ॥ ४॥ ५॥ > क्ंशेष-क० ख ० । = भवेत्‌ ¦ अकमं-क° ख०। * सवनीय-कृ० ` ल ० । >< पसङ्गः-ग. । अ०११९ा०३सु०५] मीमां सादरोने । | तत्कालास्तु यृपक्मलाचस् वर्मविधाःनात्सवांथानां च वचनाद्न्यकाठत्वस्‌ ॥ ६॥ सिं० सत्यमावतेरच, ययेते नियोजनकःठका भवेयुः । तत्काास्त्वेते- द््षाकारःः । कथं शायने । यूपकमत्वात््‌ ' नेते निशोजनमथाः । यूप एतैः कियते । यूपो तियोजनार्थः ¦ स च दीक्षार कर्तव्यः । दक्षास यपं छिदत्तीति वचनात्‌ । संस्कारश्च स कियते । तस्मादी- क्षाकाला एदेते सेस्काराः । ननु छेदनमारं तच्च यूपस्य श्वयते, न ग्पकरिया । उच्यते । न किंचिदृद्रव्यं यूपाख्यमस्ति; यस्य. केदनमु- च्यते । तदेतवेवं ज्ञायते । दीक्षासु छऊेदनाभर्यपं करोतीति । छेदन- गहणं च मुख्यत्वात्मदर्दाना्थंम्‌ ! यत्कारणम्‌ । नासो छेदनेन केव- लेन युपो भवतीति । एवं चेदीक्षाकाला एवेते संस्काराः । सर्वार्थानां च सतां वचनात्केषांचिदन्यकालत्वं क्तप्र । यथाऽऽसिमाङ्तादूर्वं- मनुयाजेश्वरन्तीति । तस्मादरूपवत्संस्कारा अपि तन्त्रम्‌ । यूषकर्म॑त्वादित्यस्यापरा व्याख्या । यूपकम तदय एते संस्कारा- रछेद्नायाः । यूपोऽयमेवं कियते तक्षणादिष्यापारेण । यथा वाजपे- येन सम्राट्‌ सर्कतश्चेत्तस्य पुनः किया नेरर्थिका । तस्मादनावृ्तिः । नन्वेनं सति निरूढपकश्ावपि काम स एव यपःकतंव्यो भवेत्‌ । बाढं मवेत्‌ , यदि निरिकेन यागप्रतिषेधा न स्यात्‌ । अस्तितु स प्रति- वेधः । तस्मान्न भवति । यथा, न तेरेव दुर्भ प्रयोगान्तरमपि फियते । अथवा यदर्य स गूपः रुतस्तत्कमांपवृक्तम्‌ । तस्यापवगें युपोऽप्यप- वृक्तः ॥ £ ॥ सरून्मानं च दुर्हायति ॥७॥ त्रिवृता यूपं परिवीय सवनीयं पञ्मरपाकरोतीति, परिव्याणेन यृपधर्मानिनुकममाणः सरुन्मितं खातं गूषं दरयति । इतरथा मख्य- त्वासपमोक्षणेनोपक्रमेत । आनन्तयाथमिति चेत्‌ । न । प्ररूतितः िद्ध- त्वात्‌ । तस्मादपि तन्तं सकाराः ॥ ७ ॥ ॥ -& ॥ ७ ॥ 3. टुष्टीङासहितङावरभाष्यसयेते- { अ०१११०३स्‌०९ [ स्दरुतन्वताःधैकरणम्‌ \॥ ५॥ ] [ ५ ] स्वर्स्तन्बापवर्गः स्यादस्वकालत्वात्‌ ॥ ८ ॥ पू अस्ति स्वरुः, षस्य स्वरुं करोतीःते श्रतः । स किं सर्वपदानां तन्त्रं भेदेन वेति । फि प्राप्तम्‌ । स्वरुः खलु तन्ते तन्ञेऽपवृत्मेत । अस्वकाठत्वात्‌ । नास्य स्वः काल उत्पततो । कथकलेऽयमुपादीयते, स्वर्णः स्टधितिना वा पर समनक्तीति ; यस्य परोः समजनकाल उपानस्तद्‌याऽसा- विति गद्यते रोः । तस्माद्धेदः ¦ ननु गरृपस्य स्वरं करोतीति स्वक्ालेवास्योत्षत्तिः > । न खत्वेषःऽप्यन्तःप्रयोगेव । अपि च कार्यवचनोऽज स्वरुराब्दः । स्वरं करोति, स्वरुकार्ये करोतीति । यत्कारणम्‌ । स्वरुनं ज्ञायते । स्वख्कार्येतु ज्ञायते परारञनध्‌ । ननु कऋत्वन्ते स्वरोः प्रतिपत्तिदंरयते, संस्थिते सोमे प्रस्तरं प्रहरति स्वरुं चायङ्वेरासायोति + । सत्यमस्ति दर्घनमर्‌ । तत्त स्वरुमान्नस्य, न तु स्वरूविङेषस्व । तत्रा्ीषोमीय उपात्तस्य तन््- तया प्रवृत्तस्य दशोनं सोमान्ते स्यात्‌, अथवा चोदकप्राप्तस्यानुब न्ध्याकालस्येति सैराये, किं न्याय्यं, तदनुबन्ध्याकःलस्य दीनं भवे- ज्ञ तन्नतया प्रवृत्तस्योाते । कुतः । यत उक्ता न्यायः स्वर्स्तन्नाप- वर्गः स्यादस्वकाकुत्वादिति । नच दुहानं केवलं साधकं भवति । यथासभवं तु दनं कल्पितम्‌ । तदेवे यथा प्रस्तरस्यानुबन्ध्याकाल- स्य दने तद्रत्स्वरोरपि भविष्यतीति॥ < ॥ साधारणो वाऽनुनिष्पत्तिस्तस्य साधारणत्वात्‌ ॥ ९ ॥ से° - नैतदस्ति, प्रतितन्ं स्वरूभेद्‌ डति । किं तहिं । साधारणः स्या- तू । कुतः । यतोऽयमनुनिष्पद्यते. । यूपः साधारणः सर्वपरनाप्‌ । [रि | ><स्वकाठे चास्योत्पत्तिः-न स्वकाल एषोत्पात्तिः पयोगो वा-ग. । * कृरोति-क. ख. । + वा यज्ञ-कं. ख ० । च यज्ञवेरसांय-ग. ।' अ० १.१या ० ३सु>९| मीमांसादहाने ¦ <९ तस्य साधारणत्वादयमपि साधारण एव न्याय्यः । पथेके एव वृषः स्वेपशनां साधारणः, षएवमयमप्यगद्यमाणविरहेपत्वात्सछाधारणो भ- विष्यति । नेदशुकूश् । अङ्गप्रतिकर्ष॑दच नादगृद्यभाणवि्ञेषत्वाच्रूपस्य साधारणमुपपयते, न तु स्विः प्रतिकषै किंचन वचनघस्ति, तो- <गृद्यमरष्तविोपत्वादस्थापि सःधारण्यमुपपयते >< ¦ यदेतत्‌ , य॒ष- स्य स्वरुं करोताति तदन्तःप्रयोगसंबद्धं स्वरुका्यंमखनं कर्तु उम्‌- पदत्ते तं यृपादिति! न चान्यस्य स्ःधारण्येनास्य साधारण्यं युक्त म्‌ । संभवन्ति द्येकस्यापि वहवः शकला इति : चोदकप्रयोभवच- नाश्च (भेयमाना अन्तःव्रयोगसबद्धमङ्मात्मी्ं प्रतितन्त्रं प्रापयान्ति गृद्यमाणविशेषत्वादित्यतो मेद्‌ एव युक्त इति । तचोच्यते । यदप्यस्य नास्त प्रतिकषवचनं प्रत्यदम्‌ । न चान्थस्मिच प्रतिरुष्यमाणेऽन्यस्य प्रतिकषं इति* नेतदयुक्तम । अ- संषद्धयोर्हिं तदव भवति, न संबद्धयोः । अथ च इाकलो यूपमनु- निष्ययते । तदस्य अृपगप्रतिकषादेव. सिद्धः प्रतिकर्षः! अतो यच् यूपस्तज्ायमपि । यञ्च, यूपस्य स्वरु करोतीत्यन्तः प्रयोगसंबद्धा श्ुति- रिति । तद्पि नेवम्‌) द्रौ हि कालो द्रव्यस्य । एक उपादानकालः, एक्‌ उपात्तस्य. प्रयमिकाठकः । ` सद्धयुपादातच्य न हं तदनुपादाय कृ न्ित्प्रयोगम्मरंभतेः। न दयनुपादाय वीहीच , .प्रस्तत्थेः. प्रयोगं बीही- न्‌ भ्रमयति । एर्वेकुवांणस्य. प्रयोगं एवं न संवतेत । अयं चं गूषं छिथमानमनुनिष्पयते । अतो यत्र छेदनं तजरायमपि । -ययप्येकस्या- पि यपस्य बहवः स्वरवः संभवन्तीति । स्यादेवं यदि प्राथम्याधोशे- टस्य नोपादनं भवेत्‌ । विशोष्टस्य तुपादानम॒क्तं, ततो+ यः प्रथमः हाकलः परापतेत्स स्वरः कायं इति वचनात्‌. । बहूनां च प्राथम्या- भावाद्वहवो न संभवन्ति । तस्मादेक एव साधारणः ` स्वरुरिति ॥ ९ ॥ ॥ ९ ॥. > उपपद्यते-ग. । * इति । नेतक्तद्युम्‌-मृ ° । ~ अतः-ख. । च्छ ८ प्टीकासहितज्ञावरमभाम्यश्मेते- [अ ०३ १पा०३म्‌०१३ समान्ते च प्रविपिदर््नात्‌ ॥ १८ # सोमान्ते चास्य प्रतिपत्ति्टरयते । संस्थिते सोमे प्रस्तरं प्रह- स्वरु चायज्ञवेरासायेति = । तत्साधारण्य एवोपपद्यते । ठन्त्राप- द्यञ्ीषोमी यान्त एव स्यात्‌ । तस्मादपि साधारणः ॥ १०॥ तत्कालो> वा प्रस्तरवतू ५ ३१ डति यदुक्तं तत्परिर्हेतव्यम्र ॥ ११॥ न वोत्यत्तिवाक्यत्वात्प्रदेश्ञात्प्रस्तरे* तथा ॥ 9२१ नास्पानुबन्ध्याकालस्य स्वरोः प्रहरणम्‌ । किं कारणम्‌ ¦ इय मेव प्रहरणस्योत्पत्तिवाक्यं, सोमान्ते प्रस्तरं प्रहरन्ति, स्वरुं चायज्ञ- वैङासायेति । अनेन करमादञ्चीपोमीयकालस्य प्रहरणं गम्यत ; स यदि साधारणस्ततः सदपशूनां कृतार्थं कर्मण्यस्योत्सर्मकिरोषस्यान्नो प्रहरणस्य दृरनयुपपद्यते । अथ तुं प्रृयक् स्यथात्ततोद्चीषामीयस्यान्त द रस्येत । अथ वचनमिदं कस्मान्न मवति । अश्रीषोयान्ते प्रा प्तस्य सोमान्ते चचनात्‌ । नैतदेवम्‌ । वचनेन द्ावुत्सर्गस्य विहोषा- बुच्येथाताम्‌ । अश्नो च प्रहरणे, सोमान्ते च । तथा च वाक्यभेद स्यात्‌ ¦ तस्पान्नेतद््‌ चनम्‌ । यत्न प्रस्तरवादिति ! प्रदेरात्प्रस्तरे तथा। प्रस्तरस्य दुर्हापूणंमासयोः प्रहरणनुक्तम्‌, आशीभिः प्रस्तरं प्रहर- तीति । चोदकेन प्रापपिद्ध प्राप्यते । तजानुजन्ध्याकवलस्य दशनं यु- ज्यते, न स्वर्प्रहरणस्येतदास्ति । तस्माद्विपमोऽयमपन्यासः॥ १२॥ ( अहर्गणे ऽन्त्यादिन एव रकूष्णविषाणेएयाः परासनानेयभा- धिकरणेम्‌ ॥ द ॥) [ & ] अह्णे विषाणाप्रा्तनं धर्मविप्रतिषेधादन्ते प्रथमे वाऽहनि विकल्पः स्यात्‌ | ॥ १३ ॥ पु° ज्योतिष्टोमे दीक्षितनतमाम्नातं, ₹ष्णविषाणया कण्डुयतीति । बग तनभर = ॐ) वा यज्ञ-क० । > ‹ तत्कारो वा पस्तरवत्‌ › इति सूत्र भाष्यरपेण काशीमुङतपुस्तके -पकारितमप्युेक्ष्य -बहुतरपमाणानुरोधेन यथावल्पकादामिति ज्ञेयम्‌ । * म चोत्पाते--क ° ग ० \ अ०११ा० सू १४। मीयांसाददीरे ॥ ८७9 तेव -च पुनः श्रतं, गीतासु चात्वाटे रृष्टावेपाणां प्रस्यतीप्ते । तदुभयं द्वादराहे चोदकेन प्रापम्‌ । तत्र विचायत । 1!कमन्ते प्रथमे वाऽह्ने रूष्णविषाणायां प्रासनं कर्तव्यम्‌ , अथवाऽन्त्य एवेति ; किं प्राप्तन्‌ । विकल्पः करदस्य: । अन्ते प्रथमे वाऽहनि. प्रासन । कुतः । धर्मविप्रतिषेधात्‌ ! यदि प्रथमः्हामि करिष्यते, उत्तरेष्वहःष प्राग्द्‌- क्नेणानयनःये पदार्थास्ते विषण्णांकण्डूयनं धर्मः बाध्येत >< । अथा- त्ये ततः पृवैषामहवां दक्षिणानयनादृरध्वेये पदाथास्तषां हस्तकूण्डूयन धमः, स वाध्येत । स एर धर्मविप्रतिषेयः । तस्माद्वेकल्पः \ १२॥ पाणेस्त्वश्चतिभूतत्वाद्धेषाजानि यमः स्यातप्रातःसवन- मव्यत्वाच्छष्ट चभिप्रवृत्तत्वात्‌ ॥ १४ ॥ एसे नेतदेवं, स्याद्िकल्प इति) कि तर्हिं । षिषाणानियमः स्यात्‌ विषाणाकण्ड्ूयनं सर्वस्मिन्नहर्भण नियम्येत । अन्त्येऽहनि प्रासनं स्या. । कस्मात्‌ । प्रातःसवनमध्यत्वात्‌ । बहूनि प्रातःसवनान्यस्याह- भणस्य मध्ये । तेपां बिषाणाकण्डूयनं धमाऽनुगृहीतो भविभ्यति । न- न्वितरयोः सवनयोहंस्तकण्डूयनं धर्मः स बाधिष्यते । नेष दाषः । नेवं श्रयते, पाणिना कण्डूयितव्यामेति । अथस्पित्यास्तच्या कियते । यश्चार्थाद््थां न स चोदनार्थः। एवमप्युत्तर योः* प्रत्यासत्या हस्त एव प्राप्नोतीति । अचर ब्रूमः । रे चाभिप्रवृत्तत्वात्‌ । प्रातःसवनराषे कण्डूयनस्य रिष्टत्वादुत्तर- योरपि विषाणाकण्डूयनमेव नियम्यत । अभिप्रवृत्तत्वात्‌ । अभिपरवृ- ॥ १३॥ ~~~ --=~----- --- >< ` बध्यत-क ० ख० । * ननु तद्यहगणेऽपिं माध्यादेनतुतीयसवनयोः प्रत्यासच्या प्ररुता विव पाणिकण्डुयनमेव प्राप्नोतीति शङ्कासमाधानपरतया “रिष्टे च[भिप्रवुत्तत्वात्‌ › इति सृ्रावयवमवतारयन्ति-एव मपीत्यादिना । एत एवास्य पथकसूजत्वेन प्रकाशनं का शीपुस्तके प्रमाद इति ध्ययम्‌। << टष्टीकासहितदाबरमभाष्यसमेते- [अ०१११ा०३स्‌०१५ तस्य नियभस्योत्सर्गे, आचारविरोधः स्यात्‌ । अथ भ्रूतो कथमु- व्सर्गः ! विपाणाया अभावात्‌ । अन्या विषाणा कश्मात्कण्डूयनार्थेन नोत्पाययते । पृविषाणायाः जासनं धारणयत्नविमाकार्थम्‌ । तयदय- न्या विषाणाऽऽनीयेतं, तस्या धारणमरशार्थप्‌ । तस्या अदष्टोऽर्थः कल्पयितव्यः स्यात्‌ । इद तुत्तरप्रातःसवने धारायिदव्या विषाणा। तस्श्ं सस्णं नास्पि नियभोत्सगे कारणद । त॑स्मदारस्याह्लो दक्षि णानयनकालादृध्यं विषाणाकष्डूयनभेव स्यात्‌ ॥ १४६ । नानावीजे्टावन्त्यबीजसंबन्विहविश्रद्‌द्‌वनकाल एव वाण्दि- | सगैनियमाधिकरणन्‌ ॥ ७ ॥ [ ७ ] बा्विसर्नो हविष्कृता बीजभेदें तया ` स्यात्‌ ॥ १५॥ सि . राजसये नानाबीजिकेष्टिः, अञ्चय गृहपतय आदूनामष्टाकपालं निर्वपेत्‌ , सोमाय वनस्पतये इयामाकं चरु, सषित्रे प्रसाषे्े सती नामष्टाकपालामिति । नानाबीजेष्वेकमुलखले = विभवः दित्युक्तम्‌. । अतस्तस्यां कमेणावहन्तिः कियते । प्रतौ च श्रयते, अपः प्रणेष्यन वाचं यच्छति, तां सहाङ्ष्रता षिद्धजतीति+ चेत्‌ । न +कालबिधिः श्चोदितत्वादिति । इहानेको हदिष्कदादवानर्कालः । तच पूर्वैव वि- चारणा ' किमन्ते प्रथमे वा हाकष्छत्काटे वाग्विस्षगंः कर्तव्यः, अ- थंवारऽन्त्य एवेति । तथेव च पूर्वः पक्षः । प्राग्घाद्ष्छृत्कालाये पदा- थास्तंषां वाग्यमो धेमः। स बाध्येत, यदि पृवेस्मिन वाग्विसमं णत कयत । अथात्तरास्मस्तता हावष्कृत्कालादूध्वं य पदायास्तिषां ॥१४॥ . (अर ५पा० २अ० ७ सू०.१३.).+ (अ= ३.पा०२.अ सू० ५) (अ० ३पा० २अ० ३सू०६)। अ०११पा०३त्‌०१७] मीर्मांसदर्हनि । <९ व्यामाषणक्रणं धर्मस्तद्राध्येत ¦ तथेक चोत्तरः पक्षः, व्याभाषण- स्याश्चतत्वाच्छिष्टे च वाग्यमस्याभिप्वृत्तत्वादिति । अधिकरणमप्रदे- सोऽयम्‌ ॥ १५॥ | ( पा्कवाग्यमस्य पौरोडाशिकहदिष्छद्‌ह्वानकःचे विसर्गा विकरणर्‌ ॥ < ६५) | ल ] परो च स परोडारे समानदन्चं भवेत्‌ \ ५२५ सि अञ्नीषोगीये परसो पड्ाः पुराद ङश्च ¦ तयोः पाशकं पोरोडा- रिकं च तन्न्‌ ¦ अजापि सेव वचचिन्ता । कं पाशककूमरथं हावि- ष्कृदाह्वानकाके वाण्विसर्गः कतंच्य उत षोरोडशशिककर्मार्थं इति। तथैव पूर्वोत्तरपक्षो बोध्यो । अयमप्पापेकरणप्रदेक एव । ननु नेव परो हविष्छृदस्ति, आओषध्य्थत्वात्‌ * । सर्वाथत्येवं छृत्वा चिन्त्यते छृत्वा वचिन्तेयम्‌ ॥ १६ ॥ ( चयने प्रधानान्तरमेवाभैविभोकाधिकरणम्‌ ॥ ९ ॥ ) | ९ ] अभियोगः सोमकाके तद्थ॑त्वात्संस्छत- कर्मणः षरेषु साङ्गस्य तस्मात्सवांपदगे विमोषः स्यात्‌ ॥ १७॥ षू अस्मो श्रूयते, अं युनान्मि रावसा धृतेनेति जुहोति । अग्निमे- बेतयुनक्तीति । पुनः इमं स्तनं मधुमन्तं धयापामित्याभिषमोकं जु- होतीति । तन्न विचार्यते । किमङ्गप्रधानार्था योगः, सर्वापवगं वि- मोकः कर्तव्य उत प्रधानार्थो योगः, प्रधानापवगें विमोक इति। ॥ १९९ । १६ ॥ ~^ ~~~ मामा -------~-- -~~-~----~ ~---------------------------~---------~-~~~-~--~--~~ ~~ ~~ सूतं व्याकवांणानां माष्यकाराणां वचनमेवेद्मित्णाकलयन्तु सुधयः । १२ ९० दृष्टीकासदहितद्चावरभाष्यसमेते- {अ ०११पा०३सू्‌० १८ किं प्राप्तम्‌ ¦ आभ्रेयोगः सोभकाले दद्थत्वात्संस्छतकमंणः षरेषु माङ्नस्य, तस्मात्सवापवर्गे विमोकः स्यात्‌ | अङ्गप्रधानार्थी योगः सर्वापवगें च दिभोकः य्यात्‌ क ॐ क काक्णष््‌ । अववकषेण श्रत । आस बुनान्म ₹ईवसा घृत नेति जुहोत्यधिमवेतद्यनक्तीदि ! मः च श्रयते, तस्मा अस्मे वा कर्भण इति । आविरेषत्सवांथं इति विज्ञायते । अपि च तस्मिन्‌ युक्तेऽग्नावङ्गानि प्रधानानि च कियन्ते । तस्मादपि सर्दाथस्‌ । तदुक्तं, सर्वषां वा रोषत्वस्यातत्प्रयुक्तत्वादिति सर्वार्थम्‌ । चेत्सर्वा- षवगें एवेमोकः कर्तव्यः तदा हि . योगन्छार्थमकाक्तेतं भवति; योगा- वगारथश्च विमोकः ।\ १७ ॥ प्रधानापवमें वा तदर्थत्वात्‌ ॥ १८ ॥ सि ° सवौपवर्गे विमोकः कर्तव्यः । कुतः । ˆ आभमेव तदयुनाक्ते › इत्यनेन तावाद्विोषो न गम्यत, प्रधानार्थ योगो नाङ्गानामिति ¦ अभ्रो = च प्रधान- मङ्कानि च दियन्ते । यथा ‹ वेद्यां हवीष्यासादयति › इत्यज्गहविषां प्रधान- हविषां च वेद्यामासादनं, न~ पधानहाविभिर्विरेष्यते । यथा चाऽऽहवनीये कयमाणः सेभार्गो न शक्यते वक्तं प्रधानस्य योऽधिस्तस्यायं संमार्गो नाज्गानां योऽभिरिति, एवमिहाप्यभेरविरेषाद्योगः स्वाः प्रकरणस्याविरोषकत्वादि- त्युक्तम्र+ ॥ १७ ॥ पधानापवर्गे विमोकः । कुतः 1 " पञ्चभियुंनाक्ते पाद्न्कतो यज्ञः” हति श्रतत्वाद्यज्ञसंयोगेन । यज्ञराब्द्श्च पधानवचन इति । नेतद्यक्तम्‌#^.। . ' एञ्च- भियुंनाक्ते ' इति गुणवाक्यमिदम्र । तेन तदैकवाक्यत्वात्सख्याया एवायमर्थवादो न योगस्य । ‹ आरं यनाञ्म = रवसा धृतेनेति जुहोति ' इत्यनेन क्मांत्पद्यते । ५(अ०३पा० ७अ०१ सू०२) = अभ्र वेति-योगाख्य- संस्कारसंस्छ्ते चाध्रावित्य्थः । ~ न प्रधानह्िर्भिरिति-प्रकरणमाभित्येति छेषः । + इत्युक्तमिति-तथा च सवाथ च योगे तद्विमोकोऽपि सवाथ इति पुर- णम्‌ । * माष्यकारीयसिद्धान्तं . दृषयति-नेतदयुक्तमिव्यादिना । = -केन ताईं योगवेषिरिति चेदाह-अआिमित्यादिना । अ०१३पा०३सर्‌२१८] गमांसादरने । ९१ न वा सर्वापवमें दिमोकः स्यात्‌ । कि तहिं । प्रधानापव्गं एव । प्रधानसंयोगेन हि श्रूयते, पञ्च भिर्युनक्ते पाङ्न्ततो यज्ञो यपावा- नेव यज्ञस्तमामत ईति ¦ यङ्घप्रप्त्यर्थं युनक्तीति विज्ञायते । तस्भा- त्पधानाथों योगः । प्रधानः थभ्वेतदषवगं योगका्यमवारसिदं भवति । तस्मात्र वेशेकः । अदिरेषधिधानं यज्ञस्तंयोगेन विरेषेण उन्यमान विङोषार्थं भवाति ॥ १८ उत्पद्यमानं केवथ्याभेलाि भवति । तत्र दत्परकरणेन * दाक्थेन वा प्रमोजन- सोबन्धो दीयते ¦ तेन निराकाङ्क्षी भवति । इह तु पाक्येनेव प्रयोजनं दयत । स्ववाक्ये यज्ञसयोगो नास्ति मद्ययपि त॒ यन्चेसंयोगा भवेत्तथाऽपि य्घरब्दो यागमात्रवचनः । यदवृता वषट्कुयुभ्रातृव्यं यज्ञस्याऽऽजशीगेच्छेत्‌ ' इते ! एत- दमि = गुणवक्यस्वाथवःद्‌ः ¦ ‹ त्विजो वृणीते ` ईत्येतस्योत्पात्तिवाक्यस्य्‌ नायं शेषः । यत्तावदादौ >< दृष्टार्थं वरणं तत्साङ्कस्म ज्योतिोमस्य ¦ द्वितीयं + तद्ारादृपकारकम्‌ । अवभृथेदृष्टाथं प्रिषिध्यते, ततापि चोदकाभावाद्नुंवाद्‌ ¬+ # एव 1 तस्मातपातिषेधो चिङ्गे न घटते । द्वादशाहे, ' स वाऽहरहर्यनक्ति, अहर- हमुंञ्चति › इत्यंङ्गपधानाथं योगे विमेोके च घटत एव । यद्यनक्ति वदृहरहुरिति गुणीवधानाथम्‌ = ॥ < ॥ यदिति क्रियाविदेषणे ज्ञेयम्‌ । = अयर्मपि-च. ज. । > यदि सौमिकं वरणमङ्गपधानार्यं तद्यवभूये वरण पाप्त्यभावात्तत्र तत्पातिषेधोऽनर्थेक इति दङ्ा- कामनुवदति-यत्तावदित्यादिना । + द्वितीयमिति-यदीक्षणीयादौ परतितः परां होतुवरणं ‹ अवृतः सामिधेनीरन्वाह › इति वचनात्पवृत्ते करियमाणमदृ्टार्थं॒तद्‌- द्िषीयमित्यथः । ~+चोद्काभावादौति-अपृवेत्वादवभुयस्येति शेषः अनुवाद्‌ एवेति-इदं त्वतिशयार्थं न पारमार्थेकाभीति ज्ञेयम्‌ । तथा हि । यद्यप्यमूर्वोभ्वम्‌ थस्तथापीह पारुतविवाऽऽज्यमागाविज्येते । प्ररूतौ च होतुवरणं नाऽऽरादुपका- रकं, किंतु होतुसस्काराथम्‌ । होतुश्च कतृतयाःऽज्गपघाना्थत्वादिहाष्याज्यमागा- थतया होतृवरणं प्रसज्यत एवेति न नित्यानुवादत्वं युज्यत इति । . = गृणवि- धानाथमिति-अत्र च वार्षिकं पारलुप्तामिति भाति । तच्च यथावद्विवेक्तुमदाक्य- तया न्यायेरत्न एवात्र प्रकाश्यते । ˆ गुणविधानमेतद्धार्षष्याति, नहि सर्वानुकादः ९२ टष्टाकादहहितह्चए्वरमाप्यसयेते- [अ०११पा०६स्‌०१९ # 04 अवभृथे च तद्रस्मधाना यस्य प्रतिषेधोऽप- वृक्तार्थत्वात्‌ ॥ १९६५ एवं च ऊत्वाऽवभरथे आषंयवरणस्य. होत्वरणस्य च प्रतिषेधो युक्तो भविग्यति, य होतारं वृणीते, नः<ष्थाभिति । य॑था न्यायो दिः । सोमार्थं ह होवृवरणं रुत्‌ , यद्धातारं वृणीते जगतीं तद्वु पीत इति । रतस्निन्न्यायेऽसति ददप्यङ्प्रधादाथमित्यवभूयेऽपि प्र सज्येत ! तजर छतार्त्वःसरारूतं होदृवरणं नेव प्राप्रोति । तस्य ग्रति बेधोऽन्थकः । सति स्वेतस्मिन्न्याये तदपि ग्धानार्थमेवं | तत्रापि ष्ट यज्ञसंयोगः, यद्वता वषदच्छुयुश्रातृव्यं यज्गस्यः५ऽरीर्गच्छेत्‌, यद्वृता वषट्कुर्वन्ति, एकधा तथजमाने यज्ञस्यःऽऽसीः प्रतितिष्ठतीति । प्रधा- नार्थं चेत्तदववर्गे तत्कार्यभवसितमित्यवभ्रथे प्राक्तं होतृवरणं प्राप्नो - ति । तस्य प्रतिषेधो वक्तव्यः ¦ उच्यते च । तस्मात्प्रधानार्थो योगः । प्रधानापवे विमोक इति ॥ १९६ ॥ १९॥ प्रयोजनवान्‌ । अतःसर्वादों योगे सर्वान्ते च विमोके न्यायात्पाप्ते व चनभिद्गहुर- हरिति विशेषविधानार्थम्थेवदद्धगाति तेन विपरीतमिदं लिङ्गमिति भावः । तस्ाप- त्याख्येयमाविकरणं ससूत्रभाष्यम्‌ । अथवेवं सुताणि व्याख्येयानि । सिदधान्तपिक्र- मामिद्मधिकरणम्‌ । ` अभियोगः सोमका › इति सिद्धान्तसूत्रम्‌ । प्रधानापरव्गे वा तद्थतेवात्‌ › इति पूरवपक्षसूत्रम्‌ । “ पाङ्क्तो यज्ञः › इति वाक्यशषात्पधानमा्- संबन्धात्पधानमात्राथतेति । “ अवमृथे च तद्वत्‌ › इति पूर्वपक्ष एव चिङ्गमुक्तम्‌ । तच्च टृष्टाथैतां होतृवरणस्यानारोच्य पवपक्षवादिनोपन्यस्तमिति वेदितव्यम्‌ । ‹ अहर्गेणे च प्रत्यहं स्यात्‌ ' इति सिद्धान्तस्रूजम्‌ । तु शब्द्स्थाने च शब्दः ! पधा- नार्थत्वे ह्हरगणे भत्यहं योगविमोको न्यायदेव पराप्तौ स्याताम्‌ । केवरपरधानाथे- त्वात्‌ । तत्र “ अहरहयुँनक्ति.› इति न वक्तव्यं स्यात्‌ । उक्तं वेतत्‌ । तस्माछि- ङ्गात्साङ्कपधानाथम्‌ । पाप्तिस्तु पूर्वोक्तेव । यज्ञा्थवादस्या्ासम्थत्वारिति ” । अ ०९१्‌ा०३सु०२३) मीमामादङौने , र्द अहगंणे च प्रत्य स्वात्तदर्थत्वात्‌ ॥ २०॥ अहर्गणे च द्वएदरादे प्रत्यहं योमाविमोकौ दर्हयति। स वा अहरहर्यन क्ति, अहरहर्विमुर्चती ति । तदुपपथते, यदि प्रधानार्थ योगः । इतरथःऽप्येऽहनि योगः स्यात्‌ , अन्ते विभोकः। तदा हि सव (पवग इति ॥ २०॥ [ अहरगंणे - -उपसत्कार्खनसतरक्ण्याह्वानस्यं तन्बत[धिकरणेम्‌ \ ; 2 ॥] [१० | सुबद्यण्या त॒ न्तरं दीक्षावदृन्यकालत्वात्‌ ॥ २१ ॥ सि० दादशाहे, उपसत्कालं>< खज्ह्मण्यादूवानं प्रति प्चेन््यते । किं भेदेन कर्तव्यथथवा तन्ेणेषते । कर्भमेक्षद्धेदेनेति प्राप्ते, उन््वते - स॒वद्यण्या तु तन्तं स्यात्‌ । कुटः । अन्यक्ाकत्वाद्‌ । क्मप्रयो- मःल्पुथक्ाकेयम्‌ ¦ तजर न गृद्यते विरोपः । अगृद्यमाणे विरोषे तन्न- भावो युक्तः । दीक्षावत्‌ । तयथा दीक्षा धृथक्रालस्वात्तन्जं भवति, तथे- यमपि ॥ २१॥ ( अहगेणे सुत्याकाटीनसुबल्षण्याहवानस्याऽऽवुत्यधिकरणम्‌ ॥ ११ ॥ ) [ ११] तव्कछाला त्वावतंत प्रयोगतो विरोषसंयोगात्‌ ॥ २२ ॥ सि तास्मनेव द्वाद ङाहे तत्काला या सुजह्यण्या सा त्वावतेत, भेदेन स्यात्‌ । कुतः । प्रयोगं प्रति तस्या षहोषसंयागा भवति, अय सत्या- मागच्छति । अयेत्युक्ते श्वः परश्वो वेति नोक्तो भवति । तज्ापि च प्ररूत्यतिदेशादक्तवब्यम्‌ । तस्मादावर्तेत ॥ २२ ॥ अप्रयोगाङ्कमिति चेत्‌ ॥ २३। इति चेत्परयसि-अयेति विरोषसंयोगादावृत्तिरिति । नेतदु- क्त्र । कुतः । यतोऽप्रयोगाङ्गमेतत्‌ , यदयेति वचनम्‌ । इदं हि प्ररु- तावेकत्वादह्योऽविविक्षितम्‌ । अथादेव 1सेद्धत्वात्‌ । अनङीरूतत्वाच ध क [गीष णी 8 [1 1 ीयीीिौपिििि ॥ २०॥२१॥२२॥ णी भणी ९.४ टुष्टीकासहितङरबरम्शष्धसमेते- [अ ०९१०३०२७ चोदकेन न प्राव्येत । खावदुक्तं स्यात्‌ , सुत्यामागच्छेति तावदेवा- रेति । सुत्यात्वं सवैषामह्वाग पेरिष्टम्‌ । तस्माच्न्जम्‌ ॥ २३॥ स्यात््रयो गानेदेसात्कवृमेदवत्‌ ॥ २४॥.. स्याद्धेद्ः+ । कुदः । परयोगानेदराएत्‌ : यद्यच्थथङ्ञान्दस्यार्थो न विवक्षितस्तथाऽपि यस्मिन्नहनि प्रयुज्यते तत्कालस्य प्रधानस्योपकरेः- ति । नान्यकाठस्य कर्ृभेदवच्‌ ¦ त्था, अष्टारध्वयुरुत्तरे विहारे हवीष्वासाद यति । मारुतीमेव प्रतिप्रस्थाता द्क्षिणस्मिजेत्योत्तरवेहा- रिरूण्यज्ाने देरामेद्हन्मारूरछ! नोपकुर्वन्ति । यथाः तानि दहामदा- जःपकु्वन्ति, एवमिदमपि कालमेर्‌ादन्यकालस्य नोपकरिष्यति। तस्थदावर्तेत ॥ २४ ॥ तदुभतस्थानादभिषवरिति चेत्तद्पदगस्तदेथत्वात्‌ ॥ २५५ ॥ अथोच्येत ¦ एक स्तिन्नहन्याद्रूना देवता आद्वानसंस्कता मव- तिः । एका चासौ । तस्याः पुनराहवानमनर्धकम्‌ । आभिवत्‌ । यथाऽ- म्र सरूदाधानेन संरूतस्य न पुनः कमणि संस्कार एकस्य कियत इति । तच्चायुक्तम्‌ । यत्कारणम्‌ ! प्रतिकर्मापवर्गः । यस्मिन कर्म- ण्य!द्वानं कियते तदर्थं तद्धवति । तस्य कर्मान्तेऽपवर्गः । यथा, अन्येषां सुत्याकालानां संस्काराणामभिसंमागादीनाम्‌ । तस्मादा- वृत्तिः ॥ २५५॥ ` आभिवदिति चेत्‌ ॥ २६॥ इति यदुकं यथाऽ्रेराधानं स्व॑कमाणे तन्ं भवति, एवमिद्‌- मपीत्येतस्य कः परिहारः । आभाषान्तं सञचम्‌ ॥ २६॥ न प्रयोगसाधारण्यात्‌ ॥ २७ ॥ नैतदाधानेन तुल्यम्‌ । आधानस्य स्वकालत्वात्‌ । स्वके = हि तात्कियते । तत्र न गृह्यते विदोषः । इदं पुनः क्मकालमाहवानम्‌ । ॥ २३ ॥ २४ ॥ २५॥ २६॥ २७॥ न + स्याद्धेदः । प्रयोग-क ° ख ० ¦ * एतस्य-ख ०। एकत्वात्‌-ग ° । = स्ब- क!रठं-क०° ख०। अ०९१पा०३सु०२१) मीमां सादर्दनि । ९५५ तयस्य कणः काटे कियते तद्थारेति गृद्यमाणविहोपम्‌ । तस्मा- ज्ैतदाधानेन तुल्यम्‌ ॥ २७ ॥ प्ठिङ्कन्द्रनाच्च ॥ २८ ॥ लिङ्गः चेतमर्थ दरयति पतयु सुबद्ण्यादानमिति। एवं द्याह- स्थने सास्थितेऽहनम्याप्मीधागारं भरविरय सुत्रह्वण्य = सुबद्यण्यामादह्- ति प्रेष्युतीति । प्रेपणमह्वानाशियार्थप्‌ । रस्मादपि प्रत्यहमाह्या- ¦: ४८६ दद्धि तथेति चेत्‌ ॥ २९॥ तदित्यनेन यृपादुलि प्रतिनिर्दिरादि ¦! तद्धि युपहुतिक्मं यथा युपेकाद्‌ रिन्यां तन्चं भवति । तथेदमपि भदिष्यति । किं तस्य > चास्य च सादरयम्‌ ¦ तक्कियभाणमवरयं कस्याचेय्ूपस्यान्तिके मवति । सवसाधारणस्यान्तिकस्य दुर्लभत्वात्‌ । यथा तदेकस्य क- स्यविद्पस्यान्तिके किथमाणं सर्वयूपार्थं भवति, एवमिदमप्येकस्य क स्यावित्सोत्यस्य कर्मणोऽन्तिके कियमाणं सर्वार्थं भाषिष्यतीति ॥ २९ ॥ नारिष्टत्वादितरन्या यत्वात्‌ ॥ ३: ॥ नेतत्तेन तुल्यम्‌ । कुतः । आरशेष्टत्वात्‌ । नाज गूपान्तिके होम रिष्यते. । अविविक्षितमन्तिकमाहवनीयप्रतिपेधाथमतदित्युक्तम-- इतरप्रतिपेधा-+ वा, अराखत्वाच्च> देदान, मिति । इतरन्याधत्वा- चच । इह व्वितरो न्यायः । कालमेदाद्‌गरद्यमाणविशपस्याऽऽवृतत्या भाषेतव्यमिति । तस्माद्विपम उपन्यासः ॥ ३. ॥ विध्येकत्वादिति ॥ ६१. ॥ अथ कश्विदटबुयात्‌ , इह द्वादृशाहेको विधिस्तन्नदशो वसती- यरोपयन्तोऽवभुथादश्च । अयमपि च द्वादराहिको बोधिः । तत्सा इ इयादनेनापि तथा माषेतव्यामिति ॥ ३१ ॥ । ॥ २८ ॥ २९ ॥ ६० ॥ ३१ ॥ = सुब्रहण्ये-क०क०्ग० मु०। ~ तस्यास्य-ग०। ~ (अ०११पा०र्‌ अ०<*७सू०२.७) । > (अ०१)पा०२ अ०्ऽसू० २९ )। १.६ दृष्टीकासहितराबरमाष्यसमेते-[अ ० ११पा०३स्‌०३३ न छत्स्नस्य पुनःप्रयोगात्प्रथानवत्‌ ॥ ३२ ॥ तन्न । कुतः । छुत्स्नस्य पुन्‌ःप्रयोगात्‌ । कृत्स्नोऽन्यो विधिः पुनः प्रयुन्यते, . अभिपवपवमानश्हचमसस्ताजराखाद्‌ः ¦ प्रधानत । तयथा प्रधानानि प्रत्यहं यन्ते तथा । तत्र वसदीदरीवद्वा सचछत्वं स्यात्‌ , स्तोताङ्िविद्ठा व्ुूत्वः छृतं स्यात्‌ । तन्न बहुरृत्वः रुत्‌ मिति न्याय्यम्‌ ! तथः! सर्वषाणुषकरोदि । सकृत्कृतं तु रत्र [कियते तत्रैव कर्मदादुपकु यात्‌ । तस्मादावृत्तिः ॥ ३२ :; ( देखकत्‌ वषयेऽनियमाःचकरणम्‌ ॥ १२॥ ) [ १२} लोकिके तु यथाकामी संस्कारानर्थ- लोपात्‌ > ॥ ३३ ॥ सि इह टोकिकार्था उद्ग्हरणम्‌ । यथा देहाः समे दरापूर्णमासा- भ्यां यजेत । कतार: दर्पूर्णमासयो॑ज्ञकत्वोश्चत्वार ऋत्विजः । खु- गादीनि च पाज्ाणे । तेषु विचारः । किं प्रतिप्रयोगमन्यान्युषादै- यानि, उत तानि वाऽन्यानि वोपादाय प्रयोग इति। किं प्राप्तम्‌ । अन्यान्यन्यान्युपादेयानीति । के कारणम्‌ । निरिष्टकेन^ पुनः क्रियां रिष्टा नाऽऽचरन्तीति । एवै गप्ते, इूमः । लोकिकेषु यथाकामी, तानि वाऽन्यानि वा, अनियमः; कुतः। संस्कारानर्थलोपात्‌। न कच्ित्परास्मनर प्रयोगे कर्जादीनां संस्कारः कतः, योऽन्योपादाने लुप्येत । नाप्वर्थलोपः । अन्यैरपि हि ₹इाक्यते प्रयोगः कर्तुम्‌ । त- स्मादानियमः । अथ यदुक्तं निरिट्केन रोश्टा यागं नाऽऽचरन्तति। एतेराचरन्तीति । तस्मान्नैष दोषः ननु ऋविगाचार्यो नातिचरित- व्याविति स्मरन्तीति । पुरुषधर्भमोऽसो, न कर्मधर्मः । कमसंयोगाभा- वात्प्रकरणाभावाच्च । देरोषु कतरंषु च प्यवासितम्‌ । पात्रेषुत्तरा कथा कारेणष्यते ॥ ३३॥ ॥ ३२ ॥ ३३ ॥ अत्र च ‹ सस्काराथालोषात्‌ › इति पाठ आवश्यक इति माति । # निरि- शिकेन-ख० मु०। अ०१३ा० इस्‌ ° ३७] मीभांसादरति । ९९ [ यज्ञपात्राणां यावज्जीवं धारणनियमाधिकरणम्‌ ॥ १३॥ ] | यज्ञायुधानि वा्यैरनर प्रतिपात्तेविधानार- जीपदत ॥ ३४ ॥ सि° यज्ञपाच्ाणे त्वान्ताद्धाराथेतव्खामि ! कतः । प्रति पत्तविधाना- त्‌ । प्रतिप्रत्तिस्तेषां षरिधानीये कमाभः विधीयते, आदिताच्रिमीग्न- गिदहान्ति यज्ञपाज्श्याति [ तदर्थः ¡¦ ऊजीषवत्‌ । तयथा, अहगणे सर्वेषामह्वाग्र जीषोऽवभथ पविषानार्थं धार्यते । चजीषमण्डु प्रहरती- ति = श्रूयते ॥ २३४ ॥ यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तद्थत्वात्‌ ! ३५ ॥ प° | न वेयं पादगणां प्रदिपात्तेः । कि तहिं । यजमभानसंस्कारोऽयम्‌ । तद्थस्तेषां पाज।णामर्थः श्रूयते । कथं ज्ञायते । तेषां तृतीयया निद- रात्‌ । यजमानस्य द्वितीयया, त्र यथाकामी स्यात्‌ । तेषामन्येषां वा प्रासनम्‌ । तद्थंत्वात्‌ ! अ्थंकर्मत्वात्‌ , पाज्ाणां येः केश्निदण्यरथं सिध्यतीति । ३५ ॥ मुख्यधारणं वा मरणस्यानियतत्वात्‌ ॥ ३६ ॥ सुख्यान। वा-आथानां पाजाणां धारणं, नानियमः । कुतः । मरणस्यानियतत्वात्‌ । अनियतकाक मरणम । कदाचित्तानि पाज्ा- ण्युत्सृष्ठानि भवेयुः, भरणं चाऽऽपद्येत ! तत्र यजमानशररिसंस्कार- लोपः स्याद । एवमपि तावद्धारायेतव्यानि यावदपरः प्रयोगः, परत- स्तदीयेः .पाजेरर्थकमं भविष्यति । पूर्वैषु वियमानेषूपादानमन्येषामन- थकम्‌ । तस्मान्पुख्यधारणमेव + न्याय्यम्‌ ॥ ३६ ॥ यो वा यजनीयेऽहानि भिथेत सोशषिरूतः स्यादुपवेषवत्‌ ॥ ३५७ ॥ ॥ ३४ ॥ ३५ ॥ ३६ ॥ = पहरन्तीति-क. । + मुख्येषु-ग, । १३ ९८ दृष्डीकासहितङञाब रमएष्यस्मंते- [अ ० १११ा०द२्‌०४१ अथवर न मख्यानां धारणम्‌ । यो यजनीयेऽहमि भरियेत यज- मानः सोऽनेन संस्कारेणाधिकूतः स्यात्‌ । तस्य तानि पा्राणं सं- निहितानि । उपदेज्ञवत्‌ ¦; यथ सांनाय्ययाजिन एवापदषापधानेना- धिकारः तस्योपवेषः संनिहित इति ॥ ६. ॥ न रइा{खलक्षणत्वात्‌ ॥ ३८ ॥' .. तदेतन्नोपपयते । कि कारण । राखलक्षणं तद्भवति ¦ यथा सांनाय्ययाजिन ष्वेपवेषो नान्यस्येति । तच हहे साँनाय्याथा राख । तायनुनिष्पयत उपवेषः ! तस्या असरांनास्ययाजिनोऽसमवः । अथे दमनियदं संस्कार विधानं, यजनीये वाऽहन्यन्यत्र दा, अनारभ्यःवेधा नात्‌ , आहितान्नि मभिभिदहान्ति यज्ञपात्रेश्वेति ! न चान्यस्मिजनहनि यज्ञपाजाणामुपवेषवदसंमवः । राक्यते हि धारणेन संपादयितुम्‌ । तस्भादुपवेषोऽहछान्तः ॥ ६८ ॥ उत्पात्तेवा ए्योजकत्वादाशिरवतु ॥ ६९ ॥ अथवा न धारणम्‌ । किं तर्हिं । संस्कारकालटेऽन्यानि नवानि पाजाण्युत्पायानि । भ्रयोजकत्वात्संस्कारस्य । आरिवरत्‌ । यथा, ऋतपेये, घतत्रता भवत हाते वचनाद्‌भावे वतदुहः, अन्यां यजमान- स्य वतयुक्तामाशेरे* दुहन्तीतिः श्रतररिराःथमन्यः गोरूपारद यते, >< एवम्‌ ॥ ३९.॥ राब्दासामञस्यामिति चेत्‌ ॥ ४०॥ अथ परयस्येवं सति यज्ञमाजराब्दाऽसमञ्सो भर्वति । यज्ञस- बन्धेन हि पात्राणि यज्ञपा्ाणे भवन्ति । न च नवानां यज्ञसंबन्धोऽ- स्तीति.॥ ४०॥ ; | तथाऽऽङिरेऽपि ॥ ४१॥ आशिरेऽपि याऽसाचन्या गोरूपादीयते सा यजमानस्य वतधुङ्- न मवति । तत राब्दस्याक्षामञस्यमेव । यदि तच्रान्या गारिहाप्य- न्याने पाणि भविष्यन्ति । वक्तव्यो वा विरोष इति ॥ ४१॥ ॥ ३७ ॥ ३८ ॥ ६९ ॥ ४० ॥ ४१॥ [18 1 1 1. 110 - - 1) श्ण | 1 71 ~ व्रतद्धामाशिरे-ख० । > उपादीयत इति-ख० । अ०११ा० ३९०४५] भीसादरशंने । ९५९ अवम॒च्यते- राखात्त विप्रयोगस्तत्कद्वग्यविकीर्षा प्रङूतावथे- हापृर्वाथंवद्भूतांषदेशः ।;¦ ४२ ॥ राश्चादि ्रयोगस्तञ । इ्ाखेण तन ङनब्दुस्यासामञ्नत्यम्‌ । रतदृहो पवेभ्रयोगः फुतः, घरतजतौ भवत इत्ति । एकद्धवपविकीर्षायं यजनान- स्म नतयुकमाहिरे दुहन्तीति, ऋतपेये चोरङन प्राप्यते । ततश्चा- संभद्जिषर्तेत ¦ आशिरं च गां पयुङ्क्ते । तस्मात इब्दस्षामञ्ज- स्थमनुरुष्यते । अथेहापूरवोऽर्थो नान्यतः प्राप्यते । यज्ञपाज्चैश्च दाहोऽ- विरेषेण प्रत्यक्षश्चुतः । संभकति च तेषां संपादुनं एारंणेन । तरमा- दिहाऽऽकस्मिक राब्दस्यासामञस्याश्चरखणं भवतीति धारणमेव एा- ताणाभ्र्‌ ॥ ५२ ( अगन्याधेव पभुतिपा्राणां धारणनेयमापिकरणम्‌ ॥ १४॥ ) [ १४ ] भ्ररूत्यर्थत्वात्पौर्णमास्याः कियेरन्‌ | ॥ ४२ ॥ पू एवं स्थितमपर्यवसितमन्तरा वचेन्तान्तरं कियते-यज्ञपालाणे धारायतव्यानाव्युच्छम्‌ । तत चन्त्यत । क पाणमास्या आरम्य धारयितव्यान्युतागन्यःषेथादिति । 1कें भाप्तम्‌ । पोणमास्या आरभ्य धारायतव्यानात । कुतः । प्ररुत्यथत्वातु । ` इमानि पा्नाण्यनारभ्योक्तत्वादरीपूर्णमासार्थानि । तजेषामुत्पत्तिः । उत्पत्िप्रभृति च धारणम्‌ । तस्मातोणमास्या आरभ्य धारयित- व्यानि ¦¦ ४६॥ अग्न्याधेये वाऽ्वेप्रतिषधात्ाने धारयेन्मरणस्या- निमित्तत्वात्‌ ॥ ४४॥ सि न वा पौर्णमास्या आरभ्य धारणम्‌ । किं तर्हिं । अग्न्यापेया- तू ! कुतः । आविप्रतिषेधातू । ययपि बोर्णमास्यां शितानि चोद्‌- केन पवमानहषिःषु प्राप्तानि । ततःप्रभृति * धायमाणेषु ` विप्रतिषेधो ॥ ४२॥ ४३॥ [+ णर # त॒तश्च-क ० ख० । = धार्यमागेष्वपि-ग० । ९८० टृष्टीकासहितङ्ञावरभाष्यसमेते- (अ ०१११ा०३स्‌०४९ मवति ¦ भरणस्यानिमितच्तत्वात्‌ । प्राकपोर्णमास्या यदि मरणभाप- चेत, यजमानहोरीरसंस्कारलोपो भवति । आधानाच्चाऽऽरभ्य धाय- माणेष्वविप्रतिषेधो भवति । तस्मःदाधानादारम्य धारणम्‌ ॥ ५४॥ प्रतिप्रतिर्वां यथाऽन्येषाम्‌ ॥ ४ ॥ अ० १६९-सि° स्थितादुतरम्‌ । यदुक्तं पचेरर्थः केमद यजमानस्य संस्कार इति । तन्न ¦ किं तर्हिं । पतिभत्तिरेषां पाजाणामश्चानां च यजभानर रीरे । कथश्र्‌ ! यथाऽन्येषां द्रव्याणां सोपटितानामवभुथगणम पतिप्रत्तिः । तद्वत्तुल्यो हेदुः । तान्यपि दानाकम॑सूपथुक्तानि प्रतिपाद्‌- नाहाणि । इमःन्परपि पााण्यञ्चयश्च तथेव्‌ । तस्मात्तेषामर्पे प्रति- पादः । ननु तृतीणसखोग उभयत्र वियते ! न खल्‌ । यजमानहरी- रेऽश्रीनां पाजाणां च निक्षिषणं भतिषान्तिः, न दहत्‌ । . आहिता हने च दृतीया । तत्र तेषां गुणभाव एव । तर्हिं तत्साध्यते । निक्षे पणे तु द्वितीयेव । यथा, दक्षिणे पाण जुद्रूमासाद यतीति> ॥ ४५॥ ( वाजपेये सर्बसोमोत्तरं पाजापत्याङ्गपरचाराधिकरणम्‌ ॥ १५ ॥ ) [ १५ ] उपरिशात्सोमानां प्राजापल्ये्वरन्तीति सवेषा- भविदषादवाच्यो हि प्ररुतिकालकः ॥ ४६॥ सिर वाजपेये प्राजापत्यान्‌ पर प्रत्य श्रूयते, उपरिष्टात्सोमानां प्राजापर्येश्वरन्तीति । तज विचार्यते । किंमार्भव काले प्रचरितव्य- मुत शाखवतां सोमानामुपरिषशदुत विकारस्थानेऽथवा सवंसोमाना- ॥ ४९५॥ . -यद्यार्भवकाठे पवारः करियते, अपवृत्तिविरेषकरं वाक्यं स्यात्‌ । ननुं व चनेन^ प्रातःसवने माध्यंदिनसंवने वा कतेव्याः प्राप्नुवन्ति । तेन॒ तातीय- सवनिकाभैवकाटेऽङ्कपचारार्वधानाथमथवदचनम्‌ । उच्यते । . > आसादयां ॥ क ० ख० । * वचनेनेति- तीथ वे प्रातःसवनं, यत्पातःसंवने पशव आरभ्यन्ते तीथं एवेतानाखभते इति वचनेन, "नल्साम्न्या- भते › इति वचनेन चािदेरशपाप्तकाठबाधेनेति रोषः अ०१११।०३स्‌०४७] मीमांसादरने । १०१ युपरिशादिति । किं भ्राप्तम्‌ । आमभंवकल इति । कुतः । प्ररूता- वार्भदकाठे प्रचारो वृत्तः । प्ररुतिवादेहापि तजरेवं कर्तव्यः । एवं चङ्गविपर्सिो न छते भवति । यदि सर्वसोभानामप्रिऽत्यचारः कियेत ततः, आभिमारुतादूर्वमनुयाजेश्चरन्तीति, प्रहत्य परिधीव हारियजन भिति, रतदुमयमषि विपर्यस्येत, च?ऽभिमारुतादृध्वंमनु- याजेश्र्येत । इत्वा च हारियोजनं परिधयः अहवियेरद ¦ साऽयम- नां विपगांसो विना वचनेन कियेत । अय त्वाभ॑वकाटे प्रचार स्ततो नैष दोषो भवति । एवं प्राप्ते, उच्यते ¦ उपरिषटात्सोमानां प्राखात्पयेश्चरन्तीत्युक्ते सर्वसोमानामुपरिशत्रचर्येत । कुतः। अिरोषात्‌ ¦ सोमानाभित्थु- क्ते = सर्वसोमानामविरोषवचनात्प्रतीयते । यत्वाभवकालः । प्ररु- तितः प्राप्यत इति । अवाच्यो हि प्रकुतिकारः ¦ चोदकेनेव प्राप्तः । तदर्थो विधिः छुतकरोऽनथकः स्यात्‌ । तस्माःसर्र॑सोमानामपरिश- त्रचारः ॥ ४९६ ॥ अङ्गगषेपयासो किना वचनादिति चेत्‌ ॥ ४७॥ अथ यदुक्तम्‌ । एवं सत्यङ्विपर्यासो विना वचनेन ङतो भ- विभ्यतीति । तस्य कः परिहार इत्याभाषान्तं सृज्‌ ॥ ४७॥ प्रातःसवने माध्यंदिने वा सवन, ८ एते संस्कारवा क्ये, आरम्भमावश्नव- णात्‌ 1 अज्ञप्रचार आभैवकार एव, नान्यस्मिन्‌ । तस्मादविशेषात्सर्वसोमाना- मृध्वेम्‌ ॥ ४६॥ ननु ‹ आभिमारुतादु्ष्व, प्रहत्य परिर्षान्‌। इति च कमपिपयौसः पामोततत््युक्तम्‌ ॥ ४७॥। [भभ # इत्युक्तय-म. । = उपरिषटात्सोमानां-ग. । > सवने हाति-सवने वेति ये ` भवदुक्त वाक्ये इति रोषः । २०२ दष्टकं (सांहेतक्ावरभाष्यत्तमेते- [अ०११ा०३स्‌०४८ उत्कषः संयोगात्काटलमाजापेतरन ।॥ ५८ ॥ नैष दोपो वदुक्तमङ्गविपर्यासि इति । कर्थं छत्वा । पद्धाभरचारे तःवदुत्छव्यमायेऽनु ख्यानं परिधेप्रहरणस्य चोत्कर्षो ` न्याय्यः । संयोगात्‌ ¦ तारि हि पशुप्र्ारेण कमतः संयुक्तानि । म चाऽऽग्रि- मारुतस्यानुथाजेः सर्‌, शछाशयाजनस्य वा परिकिप्रहरणन कमे विवक्षितः । न हि षरोधप्रहुरणं हारियोजनस्याङ्गं, हारियोजनो म पाराधेप्रहरणस्य । उन्मा कस्याचद्कस्य प्रधानस्य ¦ दड्माभ्च- मारुतमनुयाजाश्च यदि परस्परस्थाङ्भरतानि मवगुः, एकस्य वा पध- धानस्य, तत एतेन कमेणोपष्ुवन्तीति विवक्षितः कमः स्याद्‌ ! अथ पुनः उरोरङ्गमनुयाजाः, आभिमारुतं सोमस्य, तथा पारिधि- प्रहरणं पोर ङ्ग, हारियोजमंः रोमेन्या । तेषां कमो निष्प्रयोजनः । तस्माद्‌बिवकषितः। कालमाजापितरत्र । आभिमारुतादृष्व॑ंमनुथाजेश्चरन्तीति प्रहत्य, परिधीन्‌ जोति टारियोजनाभति, एकस्मिन्‌ काल इति लक्षणमा- भिमारूते परिधिप्रहरणं च । अनपेतश्च लक्षणापाये कालकः । यथाऽ- भिरोन्रवेखायामागन्तव्यमिति । यत्राधिहाजं नास्ति, तचाप्यनपेता उच्यते । आग्निमारुत सोमाङ्गम्‌ । अनुयाजाः पश्वङ्गम्‌ । अनयोरङ्गा- द्गिसबन्धस्त!वनास्ति. येनाऽऽग्निमारुतं कत्वाऽनुयाजाः 'करेयमाणाः सगणाः भवेयुः । न चैत एकेन प्रयोगवचनेन गृहन्ते, येनाऽऽग्निमारुतं + छ्त्वाऽन्‌ याजाः किरन्‌ = । -परुतो+ परिष्यग्निसंमार्जनक्षणेत्तरकाठमनुयाजाः प्राप्नु- वन्ति । इट चोदकेन प्राप, इह द्ितीये क्षणेऽनुयाजा न कतव्याः, क्षण- माजे* स्थित्वा कर्तव्या इति चोदकरोष एवेदं वचन, न तु चोदकं बाधते । दितयेऽप्येवमेव । नन्वेवं लक्षणा भवति । न हे । क्त्वारब्दः कारुवचम्‌ एव स्मयते । स तावत्पारिषिपहरणस्य प्वकारतायां श्रुत्या वतैते. । तद्व शात्परि- # गुणा-घ. । + आग्निमारुतान्‌-घष. । = क्रियिरनिति-अतोऽनङ्ग- त्वात्कमदोपेऽपि न क्षतिरिति मावः । ~ (आग्निमारुतादृष्यमनूयजेश्वरन्ति +इति वचनार्थमाह-पररूतावित्यादिना । क्षणमा्रमिति-आभिमारुतकारं यावदित्यर्थः, अं ०११पा०३स्‌०४९] मीमांसादहंने । १०३ वेला । नन्देवं+ लक्षणा भवति । नहि । कालं एवेह श्रत्यर्थः ¦ स्त्वा तावत्पृव्ालट एव स्मयते । ऊर्ष्वराब्दोऽपि देष काठकेवा भूयात्‌ । देडास्ासंभवात्कालार्थो दिद्धायते ॥ ४८ ॥ प्ररुतिका्छासत्तेः साख्रवतायेति चेत्‌ ॥ ४९॥ इति चेत्यस्यासि सर्वसोमानामपारात्मचार्‌ इति । नेतद्युक्तम्‌ । राद्धवतां सोपानामपार्शट्यचारो यक्तः । कुतः । प्ररुतिकाला- सत्तः । एव प्रारतस्य+ कालस्याऽऽसत्तो छतः * प्रचारो भविष्यति । अङ्गि प्यसश्चाकस्मान्न छतो भविष्यति । अथ कवभोऽसो कालः । तार्तीयसवानेकस्य वैश्वदेवस्य यदूर्ध्वम्‌ ॥ ४९५ ॥ धिप्रहरणं रत्वा तत उचरकालं हारियोजनः कतव्य डति सव\ण्येव भ्रुषिवृत्ता- नि । जगिमारुतराब्दो ऽपि स्वाथमेव प्रतिपादयति । ऊध्वैराब्दोऽपि काङवचन एव्‌ । अतो न किंचित्पदं लक्षणावृचम्‌ =। इदटृशे च लक्षगा भवति । यथा गौर्वाहीक इति गोराब्दो वाहकि तिष्ठन्मू्रभक्षणादि यत्तछक्षयति । यथा वा जातिव्यौक्तरक्षणार्था । एवम न कांचिछक्षणां पश्यामः । एतेन> व्याख्यातेन “ वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत › इति यो द्‌\ष उक्तः सिद्धान्तकदिना# पूरवपक्षवादेनः, > स नास्ति । सर्वेषां भुति- वृत्तत्वात्‌ । एवमिदं प्रददौनाथम्‌ । उच्यते । नैतदेवम्‌ । अवापि. {हि सक्षणा । तेष्वपीति । कथम्र । पदाथं उच्चाय॑माणः स्वरूपं वा कर्तव्यं बवीति । अन्यत्र वा कतव्य, तत्र वा कतेन्याभेति । इह तु स्वरूपं न कर्तव्यं तस्य निज्ञातत्वात्‌ । अन्यत्रापि + न । ततापि न किंचित्‌ । किमर्थं तदयुंच्ारणं । परार्थ, तस्य यः काटस्तं रक्षायेतुम् ॥ ४८ ॥.४९ ॥ + नत्वेवं क्षणा भवति । काट-क,. : > परारुतस्याऽऽसत्तौ-ख. । * छतः पररूतः प्रचारः-क. : = वृषे-घ. । > एवं भाष्यमनुभाष्य चोदयाति-एतेने- त्याना । * सिद्धान्तवादिना-अङ्ग ज्गिसंबन्धं वदतेति रोषः । >‹ पुवपक्षवादेनः- खविधिमिच्छत इति शेषः । आचिमारुतान्‌याजयोः परस्परमङ्गाङ्गवावाभावा- =चोपरितिनं विकत्पद्रयं नैर।करोपि -अन्यत्रापीत्यादिना । १०४ दुष्टीकासहितरावरमःष्यसयते- [अ०११पा०३स्‌्‌३ न श्चदिप्रतिषेधात्‌ ॥ ५० ॥ एवं सति, उपरिष्टात्सोमानामित्यविरोषश्ुतिर्विप्रतिरिष्यते । कषाचत्सोमानामधस्तादयं प्रचारः स्यात्‌ । न चःऽऽसत्या जारङूतः कालो लभ्यते ॥ ५० ॥ विकारस्थान इतिं चेत्‌ \ २१॥ दाते चरपरयासे रखवतामुपरि पभ्रचारोभ्युक्तं इति, विकार स्थाने मवतु । कतमतपुनार्कारस्यानम । उक्थ्यायाः संस्था अभे- शोमसस्थायः विकाराः । तासां यत्स्थानथभिष्टोभप्रचारादुर्ध्व., तच प्रचारो भवतु । तत = ऊर्घ्वं सर्वषामागन्तूनां प्रचाराणां स्थानम्‌ । अरम्रपि चाऽऽगन्तुः । तस्मादयमपि ततेव भवति ॥ ५१ ॥ न चोदनापृथक्त्वात्‌ ॥ ५२ ॥ नैतदेवम्‌ । कस्मात्‌ ¦ चोदनापृथक्त्वात्‌ । कर्मपृथक्त्वादित्य- थः । पृथगेते कर्मणी, यच्च सोमिर्क, यच्च पागुकम्‌ । सोमिकानां प्रचाराणामेतत्स्थानं न पाशकानाम्र्‌ । तस्मादेतस्य वचनात्सवसा- मानामुपरिषशात्स्थानमर ॥ ५२ ॥ ( आग्निमांसुतादुष्वमनुथाजोत्कर्षेणोत्रृष्यमाणे सुक्तवाके सदनीयपुरोडाश- देवतापदानामप्युत्कषाधिकरणम्‌ ॥ १६॥ ) [ १६ ] उत्कर्षं स॒क्तवाकस्य न सोमदेवतानामुत्कषः पश्बनकङ्त्वायथा निष्क पंऽनन्वयः ॥ ५३॥ प° अनुयाजा उक्कष्यभाणाः सृक्तवाकमप्युत्कर्षीन्ति । तज सवनायानां पुरोडारानां देवताः संकीर्त्यन्ते, भ्रन्यननिन्द्राय + हरिवते धाना पुपण्वते कारन्घभित्यारभ्य । तासामुत्कर्षः, नति संदेहः । 1के प्राप्तम्‌ । ॥ ५० ॥ ५१ ॥ ५२ ॥ सवनीयानां या देवतास्ताः सृक्तवाकोत्कर्षऽपि नोतरष्यन्ते । पश्वनङ्ग- त्वात्सवनीयानाम्‌ । यथा पोण॑मास्यां युज्यमानः सृक्तवाकोऽवावास्यदिवतां = तावि सर्वेषां -ग. । + मृच्जजिन्दाय-ग. । अ०३१पा०३स्‌०.५४) मीमांसःदरनि । १०५ उत्कषं सूक्तवाकंस्य न सवनीयद्वतानामुत्कर्षः । कुतः । पर्व- नङ्गत्वात्‌ । अनुयाजाः परोरङ्धमुत्कष्यमाणाः पश्वङ्गमवोत्कशुमहं न्ति, न सोभाङ्गम्‌ । सोगाङ्गं च सवनीयदेवतःः । तस्मानासामनु- त्कषः । यथा निष्कभऽनन्वयः - यथा पोर्णमास्थां सक्तवाकस्य प्र यागे पूणमासीदेवतानां निष्कर्षेऽधाकास्यादेवतानःमनन्वयः । इतरत्र चेतरासाभ्‌ ¦ तत्कस्य डेतोः । इतरेतरस्यानङ्गत्वाद्‌ । तद्वदिहाष्यनु- त्कः \ ५३॥ वाक्यरंयागाद्रोत्कर्षः समानदन्बत्वादथ- लोपाद्‌नन्वयः ॥ ५४ ॥ सि° अथवोत्कषं एव न्याय्यः । कुतः। वाक्य योगात्‌ । स॒क्तवा- कस्येकदेरागृतानि सोभिकदेवतासं कीर्तनानि, मृज्यजिन्द्राय हरि- वते धानाः, वृषण्वते ङरम्भं, सरस्वतीवते पारिवापमरं । अयं यज- मान इति संवध्यते । तथा, इन्द्राय हरिवते धानाभिः, पूषण्वते क- रम्भेण, सरस्वतीवते परिवापेण सपस्था अय देवो वनस्पतिरभव- दिति संबध्यते । तान्येतानि खक्तवाकस्य मध्य उच्यमानान्यथव- न्ति । निरृष्टानि केवठान्यन्थंकानि मवन्ति । न चव सवनीयानां सूक्तवाको ऽस्ति, यत्रेतान्युच्चायेरन्र । पारक एव सक्तवाकस्तेषां परसङ्गासिःद्धः । अतस्तन्नेतदेवतानां संकीर्तनं युक्तम्‌ । स चोत्छृष्यते । तस्प्रा्तासामप्युत्कर्षः । णार्षे चेवमनुथीष्यते । नोत्कषौति, >< एवमिहापि ॥ ५३ ॥ ` पस्तरस्तावत्पासङ्किकस्तेषाम्र । यदथश्च प्रस्तरस्तदर्थं प्रहरणम्‌ । प्रहर- णाङ्गे च सूक्तवाकः । तस्मात्सूक्तवाकोऽपि परार्थः । सृक्तवाकमध्य सवनाीय- देवतानां पाठ नेन सहैकवाक्यता ~ बाध्यते । अपि चापरुशनि साकाङ्क्षत्वा- >< नाऽऽकरषति-ष. । ~ एकवाक्यता बाध्यत इति-अवगम्यमनिकवा- क्यताऽप्रकष सति बाध्येतेतयर्थः । १०६६ टुष्टाकाखहिवरावरमाभ्यसटेते- {अ०११पा०५स्‌०१ यत्त, यथा निष्कषेऽजन्दय इति, समानतन्ञत्वादयलोपादन- न्वेथः । समानतन्बो दहोपुणमासो । तयोः साषारणं स क्तवाकाम्ना- त द (0 = क 4 क * ोर्णमा ४४ नम्र । तथार्थं नोकिरते । अयट्ृष्टं चापावास्यादेवतानां >< पीणमा- स्यां संकीतनम्‌ । इतरासां देतरज ' यत्कारणथ्‌ । या इष्टा देकदा- स्ताः संकीर्तनेन भरत्यदेशष्यते । इयमपी्ठा न काचिदन्तारितोति । तस्मात्‌ , यथा निष्कर्षऽनव्वयथ इत्यदृष्टान्तः ॥ “४ ॥ ईति श्रारावरस्वाभिनः रुते सीमरंसाथाप्य एकादराध्यायस्य वरृतीथः पादः । अथेकादसाध्यायस्य चतुर्थः पादः ( राजसूये एथग्दाक्षेणायुक्तानामाग्नोकष्णवादानां मेदेनाङ्गानुष्ठाना- विकरणम्‌ ॥ १॥) [ १.1 चोदनेकत्वाद्राजसयेऽनुक्तदेरकालानां समवायात्तन्नपङ्खानि ॥१॥ पूर राजमूये यान्यनुक्तदेरशाकालानि प्रधानानि, यथा, जिसंयुक्ते ^ दे तदर्थकानि भवेयुः । न च तन्वपदानामपकर्षों + रभ्यते । येन निरा- काङ्क्षी भवेयुः । परार्थत्वात्सृक्तवाकस्य । पोणेमास्थाममावास्यायां च तन््ेण सृक्तवाको विनियुक्तः । परकरणाविरेषात्‌ । तत्रापकषौ युक्तः = । इह तृत्के सृक्तवाकस्योत्छृष्टा एव सवनीयाथां देवताः पका शयिष्यन्ते ॥ ` इति श्रीभट्टकुमारंटविरावेतायां मीमांसामाष्यव्याख्यायां टु्टीकायामे- काद्राध्यायस्य ततीयः पादुः । ८ अमावास्यावृत्ति-क. ¦ * तिसंयुक्ते दरे इति-“ सोमापोष्ण एकाद दा- कपालः, देनद्रापोष्णश्वरुः, पोष्णश्चरुः, श्यामो द॒क्षिणा › ˆ आभ्नाकेष्णव एका- दशकपालः, देन्द्राकेव्णवश्वरुः, वेष्णवल्िकपालः, वामनो दक्षिणा › इत्यादिना विहितं त्रिक यमित्यथेः। + तन्वपदानामिति- अभ्निमद्य होता रमवृणीतायं सुता- सुती यजमानः › इत्यार्दानामित्यर्थः । = ग्यक्तः-घ. । अ०११पा०४सु०२] मीमां साद्र॑ने । १०७ एवमादि चिन्त्यते ¦ एकि तचाङानरं तन्बभाद उत भेद्‌ इरि! किं प्राम्तष्‌ ¦ राजसयेऽनुक्देङ्चकाकाशां प्रधानानां तन्नमङ्ञानि । कुतः । समवायात्‌ ; फलमनिवर्तने तेशं समवायः । समेत्येतानि फटं साध- यान्ति,.नेकराः । कथं ज्ञायते । चोदनैकत्वात्‌ । राजसुयेनेत्वेकवच- नान्तेन राब्देम तमि प्रधानान्युक्त्वा फलसंबन्धः छतः । तस्पात्स- मुद्वाः कलया । यच्च करट ्िवि कीत ¦ तटर्थतिकरतउ्यता । इतिक तव्यता चाङ्गामि । तस्भादन्यध्‌ )१॥ प्रपिदाक्षिणं वः कतंसंबन्धांदेशिविदङ्भूतत्वा- त्सम॒दायो हि तानेवृंत्या तदेकत्वादुक- राब्दोपैराः स्यात्‌ ॥२॥ सि न॒ चैतदेवं, ठन्चभज्ञानीति । ऊ तर्हिं ¦ भेदेन कुतः । प्रति- दक्षिणं कर्वृसंबन्धात्‌ । एतेषु कर्मसु दक्षिणामेदः श्रयते । आच्चा- वैष्णव एकादशकपालः, रेच्दरवेष्णवश्च॑रुः, वेष्णवलिकमपालो वामनो दक्षिणा । सोमरेष्णं एकादशकपालः, रेन्द्रापोष्णस्चरूः, . पौष्ण - रय रू । रयामो दक्षिणेति । दक्षिणामेदाप्त्रतिदाक्षिणं कत्संबन्धा भ- वति । वामनक्रीताः पूर्वस्य जसयुक्तस्य कर्तारः । अनङ्क> त उत्त रस्य नेसंयक्तस्य । उयाभपरिक्ीता उत्तरस्य भिसंयकूस्य कतारः। तेऽप्यनङ्खं पूर्वस्य । अतः कत्मेदादङ्भेदः। इष्टिवतर्‌ । तयथा पौ णंमासकालान्यङ्गानि^ काठमेदान्न दरस्योपक्रर्वान्ति । एकवाभिहापि कतंमेदान्न परस्परस्य । तस्माद्धेदेन कर्तव्यानीति । यत्त॒ चोद्नेक- त्वादुत्तरस्यापि समदासो वेवाक्षित इति । उच्यते । समुदायो हि तौनेवृंच्या । समुदायः फलनिष्पत्या 1षवाक्षितः । तदेकत्वात्‌--फ- ठैकत्वातू , सहवचनं, प्रयोगेकत्वात्‌ , इशिवत्‌ । तयथा दरापूर्ण- मस्योः प्रयोगभदेऽपि ` फटठेकत्वात्समासबचनं, दर्होपर्णमासाभ्यां स्व्ंकामो यजेतेति ॥ २॥ ॥ १॥ >२॥ ५ अनज्गपुत्तरस्य -क. ख. । * पौणंमासी-ग. । १८ टुष्टी कारूहेतरावरभाष्यसमेते-- [अ ०१ १पा०४स्‌०५ तथा चान्यार्थदेरनिप्‌ ॥ ३ ॥ न्याथाऽप्येनमर्थं दरयति । पर्ष घिसयकतमतरं (अश्चंयक्त- मिति । तत्न भदे हि षावपियं स्यात्‌ । नन्वेदतन्नस्वेऽपि प्रधानापेक्ष पावापय नवत्‌ । वमत ¦ वाक्यरषेण तु वृद्खश्त, सात्त्योः प धानोरेतत्प्बापयाभिति । एवं द्याह यप्पूर्वं असंयुक्तं वीरजननं तत्‌ , यदुत्तरं तरेसंयुक्तं पञाजननं तदिति । फलरसंबन्धश्च साङ्गयो- भेवति, न केवलयोः । तस्मादर्ानपेदेतत्‌ ॥ ३ ( राजसूयोपक्रमे वृतानामेव कतृणामान्दमुषादानानेयमाधै- करणम्‌ ॥ २६ [ २] अनियमः स्यारिति चेद्‌ ॥४॥ प° तञरेव विचार्यते, किगुकपमे ये कर्तारस्त एवान्तादुतानियमः, ते बाऽन्ये वेति । ङि प्रापम्‌ । आनियमः स्यादिति चेत्‌ । "इति चे- त्पशयासे, प्रतिदाक्षेणं करठंसंबन्ध इति, अनियमः । पविच्रदाक्षिणा- भिये परिकीताः पविज्राथांस्ते भवन्ति । पविजान्ते तेषामपवर्गः । उ- तरे कमणि यथाकामी, ते वाऽन्येवा स्युः ¦ तस्मादनियमः॥ ४॥ नोपदिषटत्वातु ॥ ५ ॥ पविषस्य देक्षिणाम्नानात्पाषेचस्य ये कतारत्ते पवि्राथयुपादीयन्ते। ते द्विर्तयस्य>« सोमस्य नाङ्गम । कथम्‌ । आनेयमेन कतुणामुपादानं पापे वचना- नियम्यते । तच्च = नियमवचनं यस्येवार्थनोप(दत्ते- तस्येव तेऽङ्गम्‌ । दित्ती- यस्य पुनरसावुपादानानैयमो न भवाति । यथान्ये पदाथां भेदेन करियन्ते, एवं वरणमपि भेदेन परामोति । तत्र यदि वा त एव वरीतव्याः, अथवाञ्न्ये । एवमेष्ठिकेष्वपि भेदेनैव ॥ ४ ॥ . ` स्वाराज्यकामस्य राज्यसक्ञको यागः उपायत्वेन चोधते । स॒ उपाये क क क ८ द्वितीयस्य सोमस्येति-आमिषेचनयिख्यस्य सोमयागस्योपि देषः । = तच- ष. । + उषादत्ते-उपादापयतीत्यथः। * न भवतीति-पुवंस्मिन्कमीणि रतो वर- णाख्य उपादाननियेमो द्िरतयिस्य कमणोऽङ्गं भवंतीत्यथः । यांगः-यांगसमुदाय इत्यथः । अ०११पा०४्‌०५) शअरीमांसादरने । १०९ नैतदेवं युक्तश , आनियम इति । एकै तर्हिं । य एव भक्मे त एवाऽऽन्तात्स्युः । कस्मा । उर्पादेष्टत्वात्‌ । अरदप्विद वरणकठि यजमानेन तेषामुवदिशम्‌ , अनेन मां राजसूयसक्षकेन कमसमुद्‌।येन याजयतेति ! वरणं च प्राद्र कम॑प्रवृत्तः । तद्गृद्यमाणःवेहोषत्वातच्च- न्म्‌ ! तेनाऽप्नताः स्क्था भवन्ति ¦ आह । यदि सयुदाखमटिर्यः वियन्ते तत एवम्‌ । अथ>< पुन॑रवयवं पविंचमादिश्य ततो न सर्द थाः: ¦ तदथा एव सर्वन्ति ¦ किं पुनरत युक्तम्‌ । सम॒ुदायसमुदिरदेति तया सत्याकेध्नेन कर्तुः कर्मं निवर्तते । इतरथा पविन्ान्ते, उच्तर- स्मिन्‌ कर्मणि त एव कामतो न संप्रवतंरन्‌ । अन्ये च कतरि नो- चपयेरच । कर्मविष्टः स्यात्‌ ¦ लाघवापात्तेश्च ~ । एवं च साति लाघव प्रवतेमान आद्विवर्तिजो वृणीते, राजसूयसंज्धकेन यामिन याजयेति । तच्चा- गृह्यमाण विरशेषत्वासवेषां छृतं भवतीति । अपि च समुदायमुद्िश्य चियमाणेषु यो तत्कारो = नि्ञातः स तत्का एव करिष्यते । अनिययनोपादनि पूर्वता नेच्छेयुरपि । कदाविद्न्ये न ठभ्येरन्‌ । त्र यीऽसो.काऊ उपदिष्टः स वाध्यते । ततः कमेवैगुण्यात्कलामावो भवेत्‌ “। तस्मान परतिकर्म वरणं कर्तव्यमिति । अयुक्तमिदं भ्याख्यानम्‌ । यः कमोणि जानाति > `तस्य ` रालसुथेना- षधिकारः । स एवं जानाति, ेष्टिकं वरणापिषष्वेवोपकरोति, न सोमिकेषु । यच स्ोमिकं वरणं न तदौशकेष्विति । यथाऽऽ्दवाधनि रते कधिदेवं वरणं कुर्यात्‌ , -अहं करमणे करिष्ये, तत्र मे मवन्त ऋत्विजो. भवतेति । ` यथेतद्पमाणकं, + # सवंमुदिश्य-मु ०. ।*>* अथ पव॑मव-ख ° । ~ काातिपत्तिश्च--ग° अत्र च. -जेमिनीयन्यायमाङादिमुदितपुस्तकेषु 'लाववातिपत्तिश्चः इत्येवं प्रथक्स्‌- जवेन परकारानं हर्यते । तज हृढतरपमाणान्तरामावादस्माभिरुपेक्षितम । = य- त्काड- घ. >विजानाति-च. ज. 1 +अपरमाणकम्‌-अशास्जीयमित्यर्थः । ॥. दष्टीकासाहेतादरमभाण्यत्तमेते- [अ ०११०४०६ भवति । इतरथा इ।तकमपादत तद्शरूः स्याव । ऋटत्विग्यःस्ययो- श्चाञ्यभि चारो धमः । तस्मात्सम॒दायमुदिदय >< वियन्ते । तथा च तन्नम्‌ ॥ ५ ॥ प्रयोजनेकत्वात्‌ ॥ ६ ॥ एकं च प्रयोडन्यवयवदुक्षिणानामपि ¦ सख्द्ःयसंपाक्तेः द्यवयवेन्‌ केदलेन छतन कथिदर्थः | अवथतैः समदायः संपाद्य ग एवमिदमपि । न कश्चिद्नयोर्विरेषः> । नच पवित्रस्याङ्गं सोम ~ इष्वा, येन पासक्ञिकिन. वरणेन निवृत्तिः > । यथा दीक्षणीयदीनां ज्योतिष्टोभिकेन वरणेन । यदप्युच्यते = समुदायमुद्दिश्य तरियन्त इति । तद्युक्तम्‌ । न हि समु- दायः फटे चोद्यते । थेन तदर्थं वरणं स्यात्‌ । कतरो वा इन्दः समुदायवाचकः । राजस॒यराब्द शति चेत्‌ । तन । सोपपश्चिषदूर्विहोमा निरपेक्षा उत्पनाः । ते निरपेक्षः एव प्रथोजनमपेक्षन्ते । तेषामपेक्षमाणानां सीनिधावरूपः रब्दः* भ्रूय- माणा रूपवतः फटे विदधाति । ये फटे विधीयन्ते तेषार्भितिकर्त्यता । अयं व्रणनियम इतिकरतंब्यतां शेन गृह्यते । तस्माद्यथाञन्येतिर्कतैम्यता भेदेन क्रि- यन्ते, एवं वरणमादे भेदेन कतैम्यम्‌ । न कथिष्िशोषः । तस्यदेकेकस्य भेदेन वरणम्‌ । > समुदायमुदिरयोति-यदज सवाद समुदायमुदिश्य वरणं माध्यकारिः साधितं न तद्वैदिकवरणाभिपायेण । प्रयाजादीनामिव । वैदिकवरणस्यापि ठन्वत्वे प्रमाणाभावात्‌ । अपि तु कमौविक्षेषारङ्कयाऽऽदाववश्यकतग्यलो किकसेवित्कर- णामिपायकमिति ज्ञेयम्‌ । तदेदं वार्तिक एव विस्तरशः पतिपादितम्‌।><न विदोष इति-अशासीयत्वेन साम्यादिति शेषः । नाहे शाखेण सवांदौ वरणं कतंन्य- तया विहितम्‌ । यदपि वेदकेनोश्टपश्वादौ पापं यदापि देरकारमेदात्पार्तकिमं करवम्यम्‌ । गामि पविचस्य यः कारः सोऽन्येषां भवितुमहोति । येन कारेक्यादर- णतन्वतां स्यादति भावः । * नापि प्रसङ्कतो वरणेक्यमित्याह-न. पेत्याईना । ~ सोम इति-इतरसोमयाग इत्यर्थः । > निवृत्तिरिति-अन्य् वरणानैवृत्तिरि- त्यथः । = यद्युच्यते-षः । * रब्द्‌ इति-“ राजा राजसूयेन स्वाराज्यकामो यजेत › इति चोद्नात्मकः शब्द्‌ इत्यथः । अ०११पा०४सू्‌०१८] ्रीमांसदराने । १११ तव्य ` इत्यवयवेः = परिक्री यन्ते । दां सयदायसंेपत्तो कताशत्वष् । तस्मात्त एव कर्तार आशन्तात्स्युः॥ ६॥ आह ! यदि समुदायसंप्ये, अश्यवराः परिक्रमः, सरृदेव कर्तव्यः, फ पुनराव॒त्येति । उच्यते- विरोपाथां पुनःश्रुदिः ॥ ७ ॥ उभयथा परिक्रये प्राप्ते सरृद्धा प्रत्यवयवं वा परिकयदिरीपो नि -म्यदे, प्रत्यवयवं कर्तव्यः ¦ द्रव्यसंख्यानियमन च वामनो दक्षि णा, अय॒तम्रमिषेचनीये ददादीत्येवं कियमाणमभ्युदयकारि भवतीति ॥ ७ ॥ ( अवे्टेदिनतन्नताधेकरणम्‌ ॥ ३ ॥ ) [ ३ ] अवेष्टो चेकतन्त्ये स्याद्िङ्गद्रहानात्‌ ॥ ८ ॥ पूर तास्मिन्नैव राजसयेऽबेषटेः, आच्रेयोऽशाकषालो हिरण्यं दाक्षि- णा, बाहस्पत्यश्चरूः रितिपृष्ठो दक्षिणित्याम्नाता ¦ तस्यां व्चिन्त्यते, किमङ्न्गानां भेदोऽथ तन्नभाव इति । किं प्राप्तम्‌ । अवेष्टो चेकत- न्ञ्यं स्यात्‌ । तन्नतालिङ्गदर्नात्‌ । एलेङ्गं हि ` तन्नभावस्य सखचकं यादि समदायमादैश्य वरणं तन्तरेणेष्यते ततोऽन्याऽपीतिकतंव्यता कस्मात्त- न्बेणेव न क्रियते । कस्दव#^ वरणे पक्षपातः । तस्माद्यदेतद्रणं वेदिकं नेवेदं चिन्त्यते । न्तु योऽयं लोफैकोऽभ्युपायः स दिन्त्यते+। पूरवपक्षवादी-- अनियमेन खोकिकमभ्युपायाभेच्छति ।. सिद्धान्तवादी तु रोफिकमप्युपायमादविव नियमेनेच्छाति ॥ ५॥ ६ ॥ ७ ॥ ` बाहेस्पत्यं मध्ये विधाय › इति मध्यशब्दोऽयम्‌ >~ । यद्यनान्यापि हवीषि ठन्वेण क्रियन्ते, एवं मध्यराब्दो भवाति । “ आहूतिमाहुतिं हुत्वा › -इति तन्व एवोपपद्यते । ‹ एतया यजेत › इत्येकवचनपयोगः श्रयते । यदि भेदेन = अवयवे-खः । +कश्च-घ. । .+-चिन्त्यत इति-किं तन्तं प्थग्वेत्यानियमः, उत तन्वमेवेति चिन्त्यत इत्यर्थः । ~ अयमिति-भ्रूयत इति रोषः । ११२ टुष्टीकासहितदावरमाष्यसमेते- [अ ० ११८ ०४सु० १० टरयदे । यदि अाद्चणो गजेन गार्हस्पत्यं मध्ये निधायाऽदातभादहुति इत्वाऽमेधारयेत्‌ , याद्‌ राजन्य रन्द्रम्‌, यदि वेइयो उेश्वदेवामोति । सत्मस्त्ये च. हविषां मध्ये निधानम॒पपयते । एकतन्त्रे> च साम- स्त्य ¦ तस्पादेक तन्त्यम्‌ । ननु एलेङनमुपदिहयते, कतः प्रापिः । सट चादनया प्राः अथता द्क्ञामबेयः । इमं वा अथ तं ककं पनसपादरोहन्तीति ¦ अदेशिरिति चेकवच्छरतेः । एतयेवएनायकामं याजयेदिति च ॥ < ॥ ` वचनात्कामसंयोगेन्‌ ॥ ९५ सि° वा तन्त्रभावः। कृतः ¦ उक्तो = न्यायः, प्रतिदाक्षेणं दा कर्ठरसंवन्धः स्यदिति । लिङद्दनादिति यदक्तम्‌ । तज द्रुमः। व- चनादियं कामसंयोगेनापि श्रूयते, ` एतयेवान्नायकामं याजयेदिति तत्रेतदरीनष् । न च तत्र दाक्षिणाभेदः । न हि राजसायिक्यो दाक्षि णास्तज प्राप्यन्ते । एतयेवा्ायकामं खजयेदित्येकवचन!न्तेन राब्दे- न. फलं प्रति निदेराःत्सहप्रयोग एव । तज्रेतदर्दोनमुपपयते । तस्मात्तदपेक्षमेतत्‌ ॥ ९॥ ¢ ॐ ॐ कत्व्थांयामिति चेन्न वर्णसयोगात्‌ ! १०॥ अथ पश्यासि कत्वर्थायामेवेतदर्ानं भवतु । एवं प्ररूत रोषत्वं भविष्यतीति । तन्न^ । कुतः ¦ वर्णसंयोगातव्‌ । यदि बाद्यणो यजेत, पयोगे भवेत्तथा सति प्रयोगे बहुवचनं श्रूयेत । तस्मात्मयोग+ - एकवचनश्रव- णात्तन्वम्‌ ॥ ८ ॥ ९ ॥ प्रतिदाक्षेणं> वा कतुसंयोगात्‌ › इत्यनेन न्यायेन तन्तभेदः प्रामोति । “ मध्ये निधाय › इत्यनेन लिङ्गन च तन्वं प्रामोति। तत्र को निणयः, भेन, ॐ ठेकतन्त्ये चमु । = उक्त इति-(अ०११पा०४अ०१) इत्यत्रेति रोषः । * तच्च न-क० ख० । * श्रूयेतेति-एकवचनं श्रूयमाणं नाऽऽनाऽऽ- . दियेतेव्यथः । +प्रयोग इति-अनाद्यकामपयोग इत्पथः । >९( अ ०११ पा०४ अ०१ सु०२)॥. ॐ ज०११पा०४स्‌०१२] भीभांसादरहानि , ३१३ याद वेड इति । न च कतो बाद्यणवेरयो स्तः । राजन्यस्येव राज- सयः ¦ रजा राजसूयेनेति वचनात्‌ । तस्मादक्रत्वर्थायामेतदरानम्‌ ॥ १० ॥ ( पवणानहीवषां जयाणामेकतन्वत्वाशावाधिकरणम्‌ ॥ ४ ॥ ) [ ४] पवमानहविःष्वेकूतन्त्यं प्रयोगवचने- कत्दात्‌ ॥ ११॥ षु° आधाने पवमानेष्टयः, अन्ये पवमानाया्टकपालं 1रित्रंपाति, अध्रये पादकाय, अघ्चये दुव इति । तन्न विचार्यते । किमासये- कृतन्त्ये, मेदो वेति । क पराप्तम ¦ पवयानहिःष्वेकेतन्त्यं स्यात्‌ । कतः । प्रयोगवचनेकत्वात्‌ ¦! एक आसां प्रयोगवचनः, अह्नो निरु- प्याणीति । प्रयोगवनेकत्वात्‌ । एक आसां प्रयोगवचनः, श्रह्लो निरुप्याणीति । प्रयोगवचनेकत्वात्सदप्रथोगः । त्र न गद्यते विदोषः । तस्मादेकतन्त्यम्‌ ॥ ११॥ किङ्गदरानाच्च ॥ १२॥ छिङ्गं च सहप्रयोगं दरीयति । समानवरही पि भवन्तीति । अनु- वादोऽयं वतंमानापदेरात्‌ ॥ १२॥ वा तन्वम्‌ । उच्यते । * एतयाऽनाद्यकामो यजेत › इति कामसंयोगेन श्रूयते । तत्र योऽनाद्यं कामयमानः करिष्याति तस्य तन्त्रेण प्रयोगो भविष्यति । भेदेन कियमाणायां यत्मयोग एकवचनं तद्वाध्येत । तस्मादेकवचन।दनन्यथासिद्दाेज्ञाच्च कामे तन्वेण प्रयोगः । क्रव्वर्थायां त्ववे- ्टावुभयामावादक्षिणाभेदाच्च भेदेनेव प्रयोगः ॥ १० ॥ ° अहो निर्प्याणि › इति काटवचनं मन्यमानस्तन्वतामापादयति > । यथा पौणमास्यां जरयाणां काटसंयोगात्तन््ेणाङ्गाने, एवाथेहापि ॥ १२॥ ॥ १२ ॥ * तच्च न-क० ख० । > मन्वान-च. ज, १५ ११४ दुष्टीका संहिरसावरमःष्यसमेते- [अ०५११ा०४स्‌०३१४ वचनात तन्नभेदः स्यात्‌ ॥ १३॥ सिंर न = चेकतन्व्यं स्यात्‌ । किं तरिं । तन्त्रभेद: । स च भवनेवं स्यात्‌ , प्रथमाया भेदः, उत्तरयोस्तन््रप्‌ । कस्मात्‌ । दचनात्‌ । ब- चनमिद्‌ं भवति, अथ यः कामयेत वर्षीयानू* श्रेयान्‌ स्यारिति तस्णा्नये एवमानाय निरुष्य + अथ पावकाय शुचये चोत्तरे हविषि समानवर्हीभि निर्वपेत्‌ , यदेनमयरहौत्तेन स उन्तरं वर्षीयान्‌ श्रेयाद मतेति । किमिव दचनं न क्यात्‌ । नास्ति उचनस्याप्तेभारः । तस्मादेवं कर्तव्यम्‌ अथ यदुक्तं प्रयोगवचनैकत्वादिति । तस्य कं परिहारः ! नासो प्रयोगवचनः । कालवचनोऽसौ, अह्वो निरुप्या- णीति><। तस्मादहेतुः स धवति ॥ १३॥ सहत्वे नित्यानुवादः स्यात्‌ ॥ १४॥ यच्चोक्तं, समानवहीषि भवन्तीति समानप्रयोगं दुरीयतीति । तत्र ज्मः । सहत्वे नित्यानुवादः स्यात्‌ । इदमपरं न श्रयते, यो बद्य- व्चसकामः स्यात्तस्य सवाीणि हवींषि निरुप्याणीति । तस्य = सह- प्रयोगो भवति । तास्मन सहत्वे नित्यानवादोऽयं स्यात्‌, समान वपि भवन्तीति । कथ+ पुनर्निरुष्याणीत्युक्ते सहप्रयोगो विज्ञा- यते+ । निरुप्याणीति* बहुत्वयुक्तः प्रयोगो विज्ञायते । तच्च बटुत्वमुपाद्‌यत्वन चोदितानां विवक्षितम्‌ । न चेङराः प्रयागो बहु- सिद्धान्तवादी तु, अहनःशब्देन सद्यःकतव्यानीति विज्ञायते, न कां परत्युपादीयन्ते । अहनःशब्द्स्य काटो न वाच्यः। येन कारं प्रव्युपादीयेरन्‌ । तस्माद्धेदो वचनात्‌ ॥ १३ ॥ ० भवय “ समानश्वींषि भवन्ति › इत्यनुवादः । ‹ बसवचंसकामस्य सवाणि ह~ = न वा-ख ० । * वसीयन्‌-ख. । + निरुप्य-मु. । > निरुप्य-म ० । = तंन-ग> । = किं पुनः-क० खं०। + गम्यत-क० ख० । * निरप्याण कु०ख० * स्य इात-यास्मनहन्याधानं छृतं तस्मिनेवाहनीत्यथंः । अं०११पां०३२्‌०१५] मीयांसादरोने । ११९५ संयुक्तः प्रयोगो भवति । तस्मात्सहप्रयोगो विह्वयते ॥ १४॥ ( द्वाद खहे दीक्षोपसत्सुत्यानां पत्येकं द्वाद राद्विनाष्यत्वाधेकरणम्‌ ॥ १५) [५] द्वाद्ाहे तत्परङृतित्वादेकेकमहरपवुज्येत = कर्थपृथक्त्वात्‌ ॥ ३५॥ पू° दएदंशाहेन प्रजाकामं वाजयेदिति श्रयते । तत्र विचार्यते किमकेकरः पृथक्‌ परथग्दीक्षोपसदेनाहः सपाय द्वाददा पञ्दर्विहा- दिरानाः कतेव्याः, अथवा द्वादडा सायस्काः, अथवा चतुरह दीक्षा- श्यतुरह उपसदः, चत॒रहे स॒त्याः, अथवा स्वस्थानानां दीक्षोपसस्षु- त्यानां विदृद्धिरोते । के प्राप्तम । तत्सूजेणेव >< प्रकमः । दादरा तत्प्ररुतित्वादेकेकमहपवृज्येत कमप्रथक्त्ात । वीषि सह निरुप्य › इति । ततर निवौपे सहचोदिते व चनात्तन्त्रं भवति । तस्म! चदृपेक्षयाऽनुवादो भवति ॥ १४॥ परुतादुपांश्वादृहारियोजनपयन्तस्य यागस्याहःशब्द्‌ः परिच्छेदको दष्टः । तेन तत्परिच्छेदद्वारेण करमणि वतैतेहःशब्द्‌ः । इहापि द्वाद शाहे पथममहर्दितीय- महरित्येवं श्रयते । सोऽयमहःरब्दः श्रूयमाणः कमं सक्षयाति । यद्यत्कर्म रक्ष्यते, अनेन तदुत्पद्यते । एवं दरा सौमिकान्यहःसंयुकतानि कमौण्युतचन्ते + । अपरी पायणीयोदयनीयो । तावपि लक्षणया कमं पतिपाद्यतः। तस्मादुद्वादश कर्मा- ण्युत्द्यन्ते । तान्युत्पनानि साक ङक्षाणि “ दाद्‌ शंहेन | पजाकामं याजयेत्‌ ‡ हति फे विधीयन्ते । ततर द्वादशाह शब्दः सामानाधिकरण्याद्यागेनासमापि. कर्- वचनः, न = रो$कमहबंवीति । संख्यारब्द्स्तु द्वादश यागान्पापैपादयांत ˆ तत्रैकेको यागः फटसाधनत्वाज्ज्योपिष्टोमादिष्यन्तं*# गृहणाति । ततर ॒वोद्केन ज्यो ति्टोमिके दीक्षोपसत्पारमाणे ~> प्रापि वचनेन दादश दीक्षा विधीयन्ते, उप- = तु प्ररुति-मु० । > ततः-ग. । उपपद्यन्ते-ष. 1 = न. च. घं. | # ज्योतिष्टोमविध्यन्तं-च. ज. । > पारमाणे इति“ एका्दक्षा › “ तिस उप क्वः कि क सद्‌: ' इत्याद्ना वाहत पास्माण इत्यथः ११६ टुष्टीकासहितङरावरभाष्यसमेते- [अ०११पा०४स्‌०१६ एकेकं सदीक्षोपसदमहरहरपवृज्यत । दादरा पज्चच्विंरापिशात्राः कृतंब्याः । कुतः । तत््ररछापित्वाद्‌ । सदीक्षोपसदमहरपवर्जितं ज्याति- शोमे । यतस्तस्प्रङ्तीन्येतपरि द्वादशाहानि प्रथग्भूताने कमाीणि पुथ कत्वेनेव पर्मानारू7ङक्षन्ति । तस्माज्न्योतिष्टोमवत्सदीक्षोपसदमेकेक- कः ष क क्तर्णमिति ॥ १५ ॥ अदहूतां चाश्रुतिभूत्तत्वातत साङ्गं कियत यथा माध्यादने ॥ १६॥ न चेतदस्ति, यदुक्तं द्वादस षञ्चवविंरातिराजाः कर्तव्या इति ¦ कि तर्हिं । दादश सायस्काः कार्याः । किं कारणम्‌ । अद्भूनां श्रति- भूतत्वात्‌ । दद ङहेनहि दादहासंख्याऽऽद्नां प्रत्यक्षश्चता । सा बाध्येत, यदि द्वाददा पन्चर्विंशादिराजाः .किथिरन्‌ । तस्माद्रादजस्वहःस्वेकेकं प्रधानं प्रयुज्येत । प्रधानकालत्वाच्चाङ्गनां तत्कालं तदीरं दीक्षोपस- दम्‌ । यथा माध्यदिने । तद्यथा, सांतपनीयस्य माध्यादने निरुप्यत दति वचनान्मष्यंदिनकालान्येवाज्ञानि भवन्ति, एवमिहापि । तस्माद्‌ दादश सायस्का कतंव्याः ॥ १६॥ सदस्य । तस्मादेकेको यागः पञ्चीवं शतिरा्रः ॥ १५॥ यागास्तावत्फडे> विधीयन्त = . इति तुस्यम्र । संख्याशब्दोऽहविशेष- णाथमुच्चायते, द्वाद राहानि भवन्तीति । द्वाद शराब्दोऽपि श्रुतिवृतः + । अहः- -दाब्दोऽपि रोकिकमनरैहवीति न कर्म । रक्षणार्थो भविष्यति । द्वाद शहेनेति द्वादशभरहोमिस्ते यागाः कव्याः । तस्मादनेन द्ादखहेनेति साङ्गानां द्वाद गह- कारत्वं प्रतिपद्यते याऽतो चोदकेनान्यादृशी परिसमापिः + परामोति, सा प्रत्यक्षयाऽहगतया सेख्यया बाध्यते = । एवं च प्रधानसंनिधावज्ञामि रुतानि भविष्यन्ति ॥ १६ ॥ ^ अहना वा-ग. । >< यागः-ष. । = विधीयेत-प. । +रब्दवत्तः- व. । + पराधिः सा-च. च. । = निवायत-च. ज. । अ०११पा०४र्‌०१८] .मीपांसादरोने । ११७ अपि वा फलकतृसंबन्धात्सहभरयोगः स्यादाने याश्रीषोमीयवत्‌ ॥ १७ ॥ | अपि वा नेवं स्यादुद्वादरा सायस्का इति। कथं तहिं । तह- प्रयोगः स्याद्‌ । चतुरहे दीक्षाश्चतुरह उपसद्श्चतुरहे सत्याः । ङतः । फलकवरसंबन्धाव्‌ । फे कटंषु चेतवां प्रघानकमणां समेतानां = स- वन्धः । द्वादराहरब्देन समुदायद चनेन संयोभात्फके संबन्धः ।¦ सत्रे स्व्थकनृत्वहदहने च दक्षिणेक्थात्कवृषु च ! एकफलत्वदेककदू- त्वाच्च सहप्रयगो भवेति । आच्रेया्चीषोमौयषत्‌ । यथाऽऽभेयाश्री- पोभीययोरेकफललत्वादेककवत्वाच्च सषहप्रणीभो भवति ; सहप्रयोग च विरेषाथहणात्तम्नं दुक्षोपसदे, दादेराहश्चतिश्चानुयाद्या । तदुम- यमेवमुपमादेतं मवति सदहप्रयोगोऽटम्संख्या च । तस्महदिष पक्षः श्रेया ॥ १७॥ “ साङ्गकालश्चतित्वाद्वा स्वस्थानानां विकारः स्यात्‌ ॥ १८ ॥ सि ° यागाः फे चोद्यन्ते । तेषां द्वाद शसंख्या भत्यक्षा श्रूयते । सा चोद्क- पापां संख्यां कायाषत्या बाधते । तत्र॒ ये सेख्यायुक्तास्ते बाध्यन्ते । ते च दीक्षणीयादयः संख्यायुक्ताः, नाश्रीषोमीयादयः * । अपि चेकस्मिन्फठे चोदि- तानां तन्त्रेणेतिकतंग्यता मविष्यति । दक्षिणेक्यात्करतुमेदो = नास्ति । तस्मात्सह- पयोगः सिद्धो भवाति । सते च यजमाना एव कताः । -त्ापि कतुभेदो ना- स्ति । तत्रापि तन्वभ्र ॥ १७ ॥ भावयेत्पजाः + । केन । यागेन । कतरेण । द्वाद शाहसंन्ञकेन यागेन । सामानाधिकरण्यात्‌ । अहःशब्द्‌ कम॑ नवीति । संख्याशब्दः ‹ संख्यया = कमभेदः ” इत्यनेन न्यायेन द्वादश यागान्पतिपादयति । ततरैकैको यागश्वोद्केन = समवेतानां-ग. । *अध्रीषोमीयः पद्चः-च. ज. । = -नन्वेकफटकानामपि राजसुयवत्मयोगमेदो भवाविषि शङ्कायामाह-दक्षिणिक्थादिति । *तन्तेमिति-दीक्षा- पसद्‌ इति शेषः + प्रजां-ष. । = (अ०्रपा०२अ०्७स्‌०२१)), ३१८ ट्टी कास्चहितराबरभष्यस्षमेत- [अ०३१पा०्श्सू०२० अथवेतदपि न युक्तम्‌ । कृतः । साङ्गकालश्चारित्वात्‌ । यथयत्र प्रधानानार्व कालश्चतिः स्याद्वाङ्गानां, तत एवं स्यात्‌ । अन्तु सा- ङ्गानां कलः श्रतः । दादरा दीक्षाः, दष्दरोपस्षद इति दीक्षाणामुप- सदां च पृथक पृथक कालः श्रतः । यि चतुरहे क्रियेत, ततां बाध्येत ¦ तस्मात्स्वधानानां विवृद्धिः । तदपेक्षं च द्रादजञत्वत्‌ । दी- क्षोपस्नत्मुत्यापेक्षम्‌ । प्रथमं दीक्षाः, तासां तैव द्वादरशात्वम्‌ । तत उपसदः, तासामपि दददेक्ानामेव । अन्ते सत्य, तस्या अपि तत्स्या- नाया एव विवृद्धिः । तदपेक्षं द्वादशात्वम्‌ ॥ १८ ॥ दाक्षपसदा र्चा पूथद्छ प्रथक्‌ प्रत्छक्षपस्षया गत्र ॥ १९॥ अषि च, दाद्राहेन प्रजाकामं याजयेदिःयुक्त्रा भिवृदादीन्य- नु कान्तानि + ! तस्मादापि तद्षेक्षा द्वादरासंख्या ॥ १९॥ वसतीवरीपयन्तानि = पूवाणे तन््रमन्यकालत्वाद्‌ वभूथादीन्युत्तराणे दीक्षाक्सिगार्थ- त्वात्‌ ॥ २० ॥ ~ मा > ~ =+ धमौन्गृहणाति । तत्र प्रत्यक्षेण संख्यावचनेन चोदकेन या दौक्षोपसत्संख्या प्रामोति सा बाध्यते । दाक्षिणेक्या्न््रेण पयोगः । तस्मादीक्षाणामुपसदां च स्वस्थानविवृद्धचा प्रयोगः । द्वाद्रसंख्या* च या द्वादशश्रतेः> सा कर्मोपि- कर्म॑मेदेनोपपनना+ भवाति । एवं च `“ षट्‌त्ंरदहो वा एष दद्शाहः › इति द्शनमनुगृहीतं भवति ॥ १८ ॥ १९॥ ~+ बिवृदादीनीति-अहानीति शेषः । = इदं च सृतं. गाखरदीपिकादिमूदैतप- स्तकेषु. नोपलभ्यते । एवं क ° ख ° संज्ञकयोराद्‌ रापुरतकथोरापि प्रथङ्नोपरभ्यते । तथापि ग ° सन्ञके “ एवं. वस्षतीवरी › -इत्यादिभाष्यपिक्षसा प्रथगस्यापलम्भा- त्पकाशितमिति ज्ञेयम्‌ । # द्वाद रासंख्याऽवयवद्राद्‌ शसंख्परया भवति । एवे कम- भेदः + षट्‌-कं० मु० । > दुद्‌रश्रुतारपे-प्वरत्तिनामित्तत्वनावगत हइातिं शेषः । + कृ्मोपकमीति-उपकेमंपदेन प्रथानकमंपदेनाज्गकमाणीति ज्यम्‌ । अ०१११ ०४२२२] मीमां सा{दरोने । ११९ एवं च वसतीपशपयन्तानि एरवाण्यस्वकारत्वादगरद्यमाणवि- रोषाणि तन्तं भवन्ति । अव्मृथदरनि चोत्तराणि ¦ तस्य दौक्षावि सगार्थत्दात्‌ । स हि दीक्षोऽमाचनार्थः । एवं द्याह । अप्सु दीक्षां प्रवेरायित्वा देवाः स्वर्गे ठोकमायन्‌ । यदप्सु स्ताति तामेव द्क्ा- मालमते ¦ अथं यदुपोऽवभथमन्यवयन्ति तमेव दीस्लां पुनरम्छु भवे- रायन्तीति ! तन्तं च दीक्षोत्पन्ना । सा तन्नमेवोतछक्ष्यते । विरेषा- धहणात्‌ ॥ २० ॥ तथा चान्दार्थदर्घोनम्‌ . २१॥ एवं च सत्यन्यार्थदरनमिदं युक्तं भविष्यति, षटच्चिदादहो वा एष द्वादङाह इतिं ॥ १२ ॥ चोद्‌नाप्रथकत्वे त्वैकतन्ञ्यं समवेतानां कालसंयो- गात्‌ ॥ २२॥ यच्चाऽभन्नेयाञ्चीषोमीयवदिति ।. युक्तं यदाभ्चयाश्रीषामीययो- ्वोदनापृथक्त्वेऽप्येकतन्ञ्यं, सहप्रयोगः । कुतः । समवेतानां काल- संयोगात्‌ । समवेतानामङ्प्रधानानां कालसंयगात्‌ । पौणमास्यां पोर्णमास्या ग्रजत, साङ्गयेति । तंस्मात्तन्यप्‌ । पो्णमास्यामेवाज्ञा नि च प्रधानानि च कियन्ते । इह पुनः, साङ्कालश्रुतित्वादित्येव- मपाविष्टो > + हेतुः । तस्माद्र द्रादराहेङ् प्रधानानि पोर्णमासीव- त्सहा कायाणिे ॥ २२ ॥ | ( द्वाद शाह सृत्याकारीनाङ्ानामावृच्यीधिकरणम्‌ ॥ ६ ॥ ) [ & ] भेदस्तु तद्धेदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानराब्दत्वात्‌ ॥ २३ ॥ सि° ` अथ यानि प्रधानिरपृ थक्तालान्यङ्ञानि तेषु चित्यन्ते । किं ता- न्यपि तन्नमथवा मेदेनाते । किं प्राप्तम्‌ । तन्तरामिति । किं कारणम्‌ । ॥ २०.॥ २१॥ २२॥ २ (अ० १११० ४अ०५सू्‌० १८ ) | + उपदिष्टः-ग० । ` १२० दुष्टीरूासहिवरादरमाग्यसमेते- [अ ० ११० ४स्‌ ०२६ एवं सहत्वस्य वक्ता प्रयोगदचनोऽनुप्रहीप्यते, द्वादशाहेन प्रजा- कामं खशजयेर्दिति । तदुक्त, विधेदत्प्रकरणारिभाग * प्रयोगं बादरा- यण इति । एवे प्राप्ते, बूभः । भेदस्दु स्यात्‌ । कुतः ¦ तद्धेदात्‌ । तदित्यनेन पूर्वसजनिर्दिः कलः प्रतिनिर्दिरयते । काटमेदात्‌ । काठके मिद्यमाने तन्भदो भवि । यथा दरो पूर्णभासेऽपि । इहापि काल्मेदः । अय श्वः पर्व दति ¦ तत इहापि कर्मभेदः स्यात्‌ ; करणमेद्‌ इत्यर्थः । कर्थं पुनर्‌- कानां कालभेदो विज्ञायते ! तेषां प्रधानराब्दत्वात्‌ । प्रधानराब्दगृही- तान्यज्ञाएने यज प्रधानं तन्न विज्ञायन्ते । यदय प्रधानं तस्यायका- लान्एङ्गााने यत्‌ श्वस्तस्य श्वःकालानि । तस्मद्धेदः २३॥ तथा चान्या्थदर्हनम्‌ ॥ २४ ॥ पत्नीसयाजान्तान्यहाने संतिष्ठत इति भेदेनादूनां पत्नीसंयाजा- न्ततां दर्धयति ॥ २४ ॥ श्वः स॒त्यावचनं तद्वत्‌ ॥ २५ ॥ संस्थिते संस्थितेऽहन्यश्चीदाभ्रीध्रागारं प्रविश्य सुबह्लण्य सुबह्म- ण्यामाह्वयेति प्रेष्यती ति, संस्थिते संस्थित इति वीप्सावचनात्सुत्रद्य- ण्याभेदं दुर्यति ॥ २५ ॥ | पश्वतिरेकश्च ॥ २६ ॥ पश्वतिरेकश्च दयते, य एकः पडार तिरिच्यते स देन्द्राभः काय दति । न तावदतिरेच्यते, ययेकेको + न भवति, एकाद्रेते परावो द्वादशाहामे । तत्षश्वालम्भभेद उपपद्यते । तन्जभावे सख्देवेकाद- रिनानालभेत । तस्मादपि भेदः ॥ २६ ॥ | ॥ २३॥ २; ॥ २५ ॥ २६ ॥ >< यद्यनेको भवति-ग. । अ १पा०४स्‌०२८] भीमसादर्ने । १२१ [ द्वादच्हे-उपसत्काखीनतुबह्लण्याह्वागे दिवृद्धसुत्याहानुपरक्षणा- धिकरणम्‌ ॥ ७ ॥ | [ ७ ] सुत्थाचेढृद्धौ सुब्रह्मण्यायां सर्वेषास॒पलक्षणं प्ररुत्यन्वसाद्‌वाहनवत्‌ ॥ २७ ॥! ए° उषसत्काठं सुद्द्मण्याह्वान, चतुरहे सुत्फामागच्छ मघदननिति द्वादशाह चोदकेन प्राप्यते ; तरेद्‌ विचार्यते । द्रदराहे सत्याहान्यु- पलक्षायेतव्यानि, उतःविकारेणेव प्रयोगः कतव्य इति । कि पतम्‌ । छत्याविवृद्ध देतस्यां सर्वेषामदहणामुपलक्षणं कर्तव्य ! कुतः । प्रर- र्यन्वयात्‌ । भ्रकूतो सोत्यमहरूपलक्षितम्‌ । सवाौणि चैतानि तत्प्ररूती- नि । अतः सर्वाण्युपलक्षणीःयानि । नन्वेकेवासो देवता, इन्द्रः सरूदु- पलक्षणेन संस्कृतः सस्छत एद । तस्य पुनरूपलक्षणमनथंकामेति । उच्यते । आयोषलक्षणरूत : = संस्कारः सोऽयतनस्य प्रधानस्याङ्गम्‌ तस्मादुत्तराथं पुनः पुनरुपलक्षापेतभ्यः । आबवाहनवत्‌ । तयथा, आभ्य रष्णभ्रीवमाल्मेत, सोम्यं बभ्र्म्‌ , आघ्ेये छष्णथीवं पुरो- धायां स्पधमान इत्येकत्वेऽप्यभर्दैवतायाः कर्मभेदाद्धेदेनाऽऽवाहन्‌ं + क्रियते । एवमिहापि ॥ २७ ॥ पि वेन्द्राभिधानत्वात्सरूत्स्यादुपलक्षणं कालस्य लक्षणा्थंत्वाव्‌ ॥ २८ ॥ सि पररूतो “ चतुरहे सुत्यामागच्छ मघवन्‌ ? इति कटियत्ता विवक्षिता । इह तु चोदकेन तथेव पामरो । सा चोहमन्तरेण न शक्यते विवक्षित । त- स्मादृहुः कर्तैव्यः, द्वादशाहे योद राह इति । न देकतवादेवतायाः सखूदुपल- क्षणं कतैव्यमित्ययमर्थो रम्यते । कथम्‌ । या परथमस्य यामस्य संर्छृता देवता सा दविषीयस्य संस्छृता न मवति, कारभदात्‌ ॥ २७॥ “ इन्दर आमच्छ › इति विवक्षितं । ˆ चतुरहे ' इत्यविवक्षितं , व।क्य- = अद्योपठक्षण-क० । अद्य य उपलक्ष-ग० । अङ्गानि कियन्ते- क ० ख° * तथेव पाप्नोवि-कृियता सर्वेषामह्वां भेदेन वक्तव्या पराप्नोतीत्यर्थः। १६ | १२३२ दुष्टीकासहितराःवरभाष्यसमेते- (अ०११८ा०४मू्‌०२८ स्पाषि या-न स्यात्सर्वेपामुपलक्षणम्‌ । अविकारेणेव प्रयोगः स्यात्‌ । कुतः । इन्द्राभिधानत्वात्‌ > । इउन्द्रोऽजोपलक्षणेन मस्कि- यते ¦ स सरूरसस्छुतः सस्रत एव, न पुनः सैस्कतव्यः । ननु चतु- रहेऽसा सस्रुतः, चतुरहे सत्थामागच्छेति वचनत । अविवाक्षितोप् कालः, इन्द्र आगच्छेत्येतावद्‌व वेवश्ितिम्‌ । विदक्षिते साति काले वाक्य भयते । आगच्छ मघवयच च्तरह आगच्छति सरूढच्चरि- ताऽऽगच्छातोषेभाक्तेरूभमो * संबन्धो न राक्माति वदितुय ¦ अथ क स्मादिन्द्रागमनरुबन्धो विवक्षितो न॒ पनः कल्ाभिसंबन्धः आग- च्छ मघवान्नेति भ्रत्यक्षः संयोगः । चतुरह आगच्छति परोक्षः ' सुत्याशब्देन व्यकायात्‌ । ननु च सुत्यामागच्छेत्यपि प्रत्यक्षः । स विवक्षितो भवत । नेव काश्चद्धिरधः । सुत्यावस्याविरोषात्‌ । ननु चतुरह इति सत्यापि भेदमयात्‌ । एवं ˆ ईन्द्र आगच्छ, तत्सुत्यामागच्छ ? इति वाक्यभेदः । एवं वाक्यभेदभयाच्च सुत्याग्रहण मप्यविवक्षितमव । तस्मात्मरूतावप्यविवक्षितत्वाद्वि- रुताघप्यविकारेणेव प्रयोग इति । एतदयुक्तम्र = यदीद रोऽपि > वाक्यभेदो भवताऽङ्गी क्रियते, सर्वत्रेव ` वाक्यभेदः स्यात्‌ । बहीन्‌ पोक्षति › इति पोक्षणं कतेव्यं, तच्च ब्रीहीण.- भिति वाक्यभेदः स्यात्‌ । अपि च प्ररतो चतुरहे, यहे, इति किमथेमुच्चायते ¦ अविवक्षितत्वदेतेषाम्‌ । ° स॒त्यामागच्छ.› इति प्रयोगः कर्तव्यः । एवं स्थिते विकारेणाविकारेण वेत्यधिकरणमेव नोत्तिष्ठति । | तस्माद्न्यथा वण्यते । ‹ इत्यहे सुत्यामागच्छ मघवनिति ब्रुयात्‌ › इ- तीतिरब्दोऽ्यं* प्रकारवाची + । अस्मिन्वाक्येऽस्य प्रकारवाचित्वं नोपपद्यते । >< इन्दराःभेधानात्‌-क ० ख ० । +आगच्छेति विभक्तिः-मु० । + विवक्ष्यते- ग. । * अविरोधात्‌-क० ख० | = वाक्यभेद एव वाक्य-घण०्मु० । = एवं भाष्योक्तं व्याख्यानमनद्याधुना दृषयति-एतदयुक्तमित्यादिना । >< इट रऽपीति- क्रियाकारकभावेन विरि्टविधिसंभवविपयेऽपरीत्यथः । इटदाऽपि ध. ` इतिक्षव्द्‌ इति-इत्यहे, इत्य य इति शब्द्‌ःस इत्यर्थं : । + पकारवा चीति-लोके, इति दाषः । अ०११२ा०४्‌-२९] मीमांसादरानि ! १२३ षा गम्यत । न खद । क खरग । ष्टस्य खक्षणाथत्वा वू । चतु- रहकालोऽज स॒ुत्यालक्षणार्थः । चतुरष्टादिखत्यामागच्छेति । यत्कार- णम्‌ । नात्र देवताऽऽगच्छति । यजतो तृन केवलमङ्कः भवति । स यजतावङ्गःवरोऽयम्‌पलक्ष्यते । सवंसुत्याश चासो त॒ल्यः । तन्न चतुरहवं खनं प्रदङानमाच्थ्‌ > । भख्यत्वात्‌ । भख्येन हि प्रदानं भवतिं । यथा, इडन्ताऽऽतिथ्या संतिष्ठते, नानुखजान्‌ यजतीति ॥ रेट ॥ | अक्िभागाच्चः^ ॥ २९॥ अथ यदुक्तमावाहनवादिति । तच ब्रूमः । विभक्तः कालः कृष्ण- आवयोः, सौम्येन व्यदायात्‌ । तञ गद्यते तिरोषः, पूर्वस्य रकूष्णश्ची- वस्येतद्रेवत वाहनं नोत्तरस्येदि । अयेहािंमक्तकालाः सत्याः अव्य प्रकारस्यासंभवात्‌ । किं ता । इयतादाची वाक्यदेषाद्वगम्यते । अहःरब्देन सामानाधेकरण्यादहगतेयत्ता ऽवगम्यते । तच्चाहरागमनाकरियाविरोषणार्थमुच्चा- यते । सुत्थारुब्दोऽ्यागच्छ ति फराविरोषंणाथमेव । इन्द्रस्य करिप्यमाणप्रयो - जनत्वादागमनाक्रिया तदथा > । “ इत्यहे * ' इति सामान्येन पारिणामवाची | न च सामान्येन व्यवहारः । तस्म।द्ध्याहारं कूत्वा वैरेषणीयः । अध्यहारे> यः समवेतार्थ; सोऽध्याहियते कारेयतां प्रकारायितुम्‌+ । तस्माद्य चतुष्वहः- सुत्या तत्र ° चतुरहे › इत्यध्याहारः । यतर तषु तत्र “ यहे › इति । त- स्मादध्याहारविशिष्टमहगंच्छ तिक्रियां परति विदेषणमभूतम्‌ । तथा सुत्यापद्माषे। अयं प्रकुतिवाक्यार्थौ = . वत्तः । यच ~+ प्ररुता चोद्यते पधानं तस्योहो भव- ति। अहःसत्याशब्दौ त॒ परार्थो । तस्मादनेन प्रकारेणोहाभावो न वाक्यभेद्‌- भयेनेति ॥ २८ ॥ »८ प्रदरनम्‌-क ° ख ० । * “ अविभागाच्च › इति सृस्याऽऽनन्दाश्रमीयजे- मिनिन्यामखादि बहुषु अ्न्थेषु पुवसूज।वयवत्देनोछेखा दश्यते । एवं. क ° संज्ञकेऽपि प्रतु ग० संज्ञकेऽस्य प्रथक्पटोपाखम्भाचततैव स्वारस्यमनुसंधाय पथकसूचत्वेनेव प्रकाशः छतः । >तद्थति-उपयोक्ष्यमागेन्द्रसंस्कारार्थेत्यथंः । *सुत्याहे-ष । >सं चाध्यारोपः सम-व° मु° । ~ आपादयितुम्‌-च ° ज ० । = प्रकतावर्थो वृत्तः~ च ° ज्‌ ° । + यञ्चेति-यदेव प्रतौ संमवेतं, स्वार्थं च पकाचते तस्थेवोह्‌ इत्यथः। ३२४ दुष्टीकासहित्ान्रमाव्यसनेते- [अ ०१११०४२ ०३३ वेताः । केनात्तास द गद्यते _ विदोषः । चतुरहयहणं चादिशोपकमि- त्युक्तम्‌ । तस्माद्विकारेण पयोगः ॥ २९ ॥ ( वाजपेये प्राजापत्यपद्ाष्वङ्गादिश्चपणार्थे कुम्भ्यादीनां तन्वताधै- करणम्‌ ॥ ८ ॥ ) | < । पञनणे कृम्भीदुकवपाश्रपणीनां प्रभुत्वात्त- न्जभावः स्यात्‌ ॥ ३२२॥ वाजपेये भराजापत्येष्‌ पडाषु कुम्भ्याः दलस्य वपाथ्रपण्याश्च तन्भावः स्यात्‌ ¦ विभुत्वात्‌ । विभवव्येका कुम्भी सर्वपद्नामवदा- नानां श्रपणे, शालं हदयानां, वपाश्रपणी वपानाप्र ! तस्मात्तन्त्रं स्युः ॥ ३० ॥ | ( विभिनदेवतःकेष्देकजातीयेदु च पदावुं कृम्भ्याद्निं नबताधिकरणम्‌ ॥ ९ ॥) [ ९ ] भेदस्तु संदेहादेवतान्तरे स्यात्‌ ॥ ३१ ॥ पू° एेकादरिनेषु तु भेदेन कृम्म्यादीनि स्युः! संदेह्ात्‌ । एकस्यां कुम्भ्यामुप्तानां = सदेहः स्यात्‌ । कस्य पज्ञोः कान्यवदानानीति। एवं हद्‌ यादीनां वपानां च \॥ ३१ ॥ अथाद्रा ष्टिङ्गकमं स्यात्‌ ॥ ३२ ॥ सि° अथवा न स्याद्धेदः । कुतः । सहप्रयोगा । यत्त स्देहादिति । अ्थाौच्चहं फिंवित्कारष्यते, येन षिरोषणयहणं भविष्यति ॥ ३३ ॥ आयाज्यत्वादसानां मेदः स्यात्स्वयाज्याप्र- दानत्वात्‌ ॥ ३३ ॥ कू्भ्यास्तन्नभावो न घटते । अयानज्यत्वादसानाम्र्‌ । यान्यां चान्ते वसां जहातीति शतं प्रङूतौो । तत्र स्वयाज्यार्धर्चान्ते वसा ॥ २९॥ ३० ॥ ३१॥ ६२ ॥ | = कुम्भ्यां पदानां -मु० । अ०११पा०४स्‌०३७] मीमांसादराने । १२५ हृता ¦ इहापि तथेव होदव्या ¦ न च वसानां छन्नं कर्त चर्यम्‌ ॥ २३ ॥ अरि वा प्रतिपत्तित्वात्तन्जं स्यात्स्वत्व- स्याश्रुतिश्रूतत्वात्‌ ॥ २४ ॥ गवि वा तन्तं ूम्भी स्यात्‌ । भतिपचित्वात्‌ । शोषभरताः वसाः तासां प्रतिपत्ताश्यम्‌ । प्रतिपानिथ्च द्रव्यं य प्रयोजयति । कुतः) तद्धारणथ चान्नम्‌ । अलत्यन्तसखष्टाश्च वसास्ताः स्वयाज्यार्धंचन्त एव हृता मदन्ति ¦ ननु परयाज्दाधंचःन्तेऽपि प्रसज्यन्ते । अनोच्यते। स्वत्वस्याश्रुतिभूदत्वात्‌ । नाज श्रयते स्वयाऊ शंचन्ति होतव्या न परयाज्याधचान्त इति । तस्मात्परज होमो न दोपाय, नाभ्युद्याय। अतस्तन्यमेव क्टुम्भ्यापि स्यात्‌ ॥ ३४॥ सरृदिति चेत्‌ ॥ ६५॥ इति चेत्परयासि स्वत्वं न श्रुतमिति । तेन तर्हिं सशृदेव होमः प्रथमे याज्यार्धर्चान्ते भवतु । एवं सहत्वं चानुयहीभ्यते, यान्यार्ध- चान्ते च हुतं भविष्यति । स्थितायां प्रतिज्ञायां सञेण परिचोद्यति ॥ ३५ ॥ न कालभेदात्‌ ॥ ३६ ॥ नैतदेवं प्रथमेऽर्धचान्त इति । किं तर्हिं । प्रत्य्धचन्ति होतव्याः, कुतः । कालमेदात्‌ । भिन्ना* याज्यार्धर्चान्ताः । निमित्तसप्तमी चेयं, याज्थार्ध्चौन्त इति ¦ आधेकरणस्यासंभवात्‌ । निमित्तावृक्तो च नै- मि्तिकावृतिः । यथा, भिन्ने जुहोतीति । तस्मात्सर्वयाज्याधं चन्तिषु होमः ॥ ३६॥ | ( नानाजावीयेषु पदाषु पाकभेद त्कूम्भ्यादीनां मेदापिकरणम्‌ ॥ १०॥ ) [.१. ] जात्यन्तरेषु भदः स्यात्पक्तिवेषम्यात्‌ ॥ ३७ ॥ [से ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥ ` #भिनानि याज्याषवान्तानि-ग्.। १२ टण्टकासहितराबरभाष्यसमेते- [अ०११पा०४२्‌०५० पेकादाहिनेषु नानाजातीयेषु कुम्म्यादीनां मेदः स्यात्‌ । पाक्ते- वैषम्याद्‌ । | पक्तिभदात्कुम्मोङक्वाश्रपणीनां^ मेदः स्यात्‌ । अस्ति सोजामणी । तंत्राऽऽश्विनो धृम्रः सारस्वता मेषः । रेन्ढ ऋषभ इत्थेवाविधाः परावः सन्ति । तेष्वापे तन्बभावः प्रभुत्वात्पराप्तोऽपो- यद ¦ सौजामण्थाभेवंजादीयेषु कम्भ्यादीनं भदः स्थात्‌ । पकितवेष्‌- म्यात्‌ । | {विपमा एह पाक््तिराजानाधाबिकानां च मांसानाम्‌ । या- वता कलिनाऽऽजामि पच्यन्ते ताकवताऽभक्षिकनि वविरीयन्ते । तन्ा- वद्ानसंभदो भवति । दस्मात्प्रा्मेदुः स्यात्‌ ॥ ६८ ॥ वि दर्ोनच्च ॥ ३८ ॥ वृद्धिश्च सौत्रामण्यां चूलानां मोजाविषु + दरयते, इकेश्चं मासरेण चादम्भथमभ्यवयन्तीति । तस्पराद्‌पि मेदः ॥ ३८ ॥ ( अश्रपतिगरहेष्टयां परतिपुरोडाद कपालमेदाधिकरणम्र ॥ ११ ॥ ) [ ११] कपालानि च कृम्भवित्तुञ्यसंख्यानाम्‌ ॥ ३९ ॥ पू° अभ्वप्रतिग्रहे्टयां वारुणाश्चतृष्कपालाः पुरोडाङा अश्वस- ख्याः श्रूयन्ते, यावतो<श्वाच प्रतिगरहणीयात्‌ तावतश्चतुष्कपालान्‌ वारुणानि्भपेदिति । तत 1वेचार्यत । क दीर्धषु कपालेषु सर्वषां श्रपणं करतंव्यम्‌ , अथवा प्रातिपुगेडारो कपालचतुष्कभेद्‌ इति । किं प्राष्तमू । कपालानि कुम्भीवत्‌ । यथा प्राजापत्येषु कुम्भी तन्व्र, एवं तुल्यसंख्यानां पुरोडाह्ानां कपाकानि तन्ांमित्यर्थः । ई का- रणम्‌ । एवं सहत्वं चानुरहीष्यते । सवं चतुषु कपालेषु सस्रत भविष्यन्ति ॥ ३९.॥ प्रतिप्रधानं वा प्ररूतिवत्‌ ॥ ४० ॥ 1सि° प्रतिपुरोडाहं कपालचतुष्कभेदः । एवे' यथाप्ररूति रतं भवति । प्ररतो दरापूर्णमास्रयोः प्रा्िपुरोडारा कपालानि भिन्नानि, इहापि ॥ ३७ ॥ ३८ 5 1 7 ३९ ॥ | + पतच्विह्ान्तर्गतः पाठः. ख. ग. संज्ञकयोर्नोपरम्यते । +अजादिषु पदुषु-ग. । अ०१११।०४स्‌०४२] मीपरांसःदङने । १२७ तद्रदेव मेतव्यानि चोदकानथ्रहाय । अपि द यदि कपालानि तन्त्र भवेयुः नेकाऽपि पुरोडाराश्चतुष्कपालेषु संस्छतः स्यात्‌ । स्वे करपा- लावयवेषु पक्ता भवयुः । तन्न केपालरब्दो दाध्यत । तस्माद्धेद्‌ः ॥ ० | सर्वषां चाभिप्रयनं स्यादु ॥ ४१ ॥ इदं च श्रयते, यावत्कपालं पृरोडाक्षं प्रथयतीति । तच्ाराक्ष्य तन्मयि संपादायेतुम्‌ । तस्मादपि मेदः ॥ \#१॥: ( दरोपृणेमास्यारवघातमन्रस्य सङूदृनुष्ठानाधिकरणम्‌ ॥ १२ ॥ ) [ १० | एकद्रव्य संस्काराणां व्याख्यातमेककममंत्वं तास्मिन्‌ = मन्ताथनानात्वादावृत्तौ मन्नस्या- संरतप्रयागंः स्यात्‌ ॥ ४२ ॥ दरोपूर्णमास्योः श्रूयते, बरीहीनवहन्तीति । तत्न मन्ञः, अव- रक्षो दिवः सपत्ने वध्यासाभिति । तस्मि विचार्यते । किं चतिप्र हारं मन्त उत सणदेवाऽऽदाविति । किं प्राप्तम्‌ । प्रतिप्रहारमिति। कुतः । प्रकारात्प्रहारः कर्मान्तरं, यतेः पर्यवसानात्‌ । कर्भमेदे च सति गृद्यते विशेपः । येन कर्मणा संनिषातितो भन््स्तदर्थं इति । -श्रह्यमाणे च विरेषे मेदो दष्टः । तस्मास्रतिप्रहारं मन्त्र इति । एवे प्रात, उच्यत । एकस्मितर द्रव्ये बीद्यादौ संस्काराणा- म॒वहन्यादीनां ब्याख्यातसेकर्कर्भत्वपष्‌ *, आतण्डुलनिवृत्तेरेकमिदं कृर्मति, सर्वेषां त्वेककम्यादे्तेपां च तदृगुणत्वादिति । ननु प्रतिप्र- हारं कमभेद इत्युक्तम्‌ : उच्यते । एकस्येव क्मणोऽयमभ्यासः, फ- लस्याभ्वाससाध्यत्वात्सोमयाजेवत्‌ । तस्मिन्‌ ` मन्त्रार्थनानात्वादा- ॥.४०॥ ४१॥ = ८ तस्मिन्‌ मन्वाथेनानात्वात › इत्यादे : प्रथकसूतत्वेन न्यायमाठादिपुस्त- केपृेषो दृश्यत । परंतु आद्‌ वी पुस्तकेष्वकम्‌अत्वेनवात्पलम्भात्तथेव प्रकाशेतभेति ज्ञेयम । ^ व्याखूवातमित--( अ० ५पा० २ अर ५) इत्यत्रेपि रोषः । १२८ दु्टीकासहितङावरमाष्यसमेते- {[अ८ १११०१०४३ वृत्तो मन्यस्याभ्ररुतरयोगः । यत्र मन््ार्थस्य नानात्वं तच्रास्याऽऽ वृत्तिभवदि । यथऽमौ लोकंपुणायाः । यज पुनरेक एव मन्तार्थ- स्तजाऽऽव॒त्तिरनर्थिका । इह चेको मन्नार्थः । कथं ज्ञायते । कर- णोञथं मन्तः । करणश्च कर्तव्यस्य वस्तुनोऽपिसंधानार्थः समाधे- गतः । समस्ताश्चेते प्रहाराः कर्तव्याः । समस्ता हि कार्य साध यम्ति, न व्यस्ताः । उत्ताना व्रीहीणां तष्डलविकेचनं यत्तच्दिक- पितं, तदभिसंधातत्यम्‌ । तस्मात्सर्व प्रहर।णां कया मन्ञेणाभिसंहि- ता । तजाऽऽवृत्तिरनर्थिका । वस्मान्मन्चस्य सरृत्प्रयोग स्यात ॥ ४२. ॥ ( नानाबीजष्टाववघातमन्बस्याऽधवृत्यधिकरणम्‌ \ १३॥ ) [ १३ ] द्रव्यान्तरे छतार्थत्वातस्य पुनःप्रयोगान्यन््रस्य च तदृगुणत्वात्पुनःप्रयोगः स्यात्तदर्थन विधानात्‌ ॥ ४३ ॥ सि° . ताजसय नानाबीजेष्टिः अञ्चये गृहपतय आङनामशकपालं निर्वेपेत , सोमाय वनस्पतये उयामाकं चरूभित्येवमादि^* । तस्या- मवहन्तिः समन्कश्वोद्केन प्राप्यते । अन्ापि पूर्वेण न्यायेन सरू- न्मन्त्रस्य प्रयोगः प्राप्तः । सर्वष।जानां वितुनीकरणं चिङीवितं, तदाभेसंधयित इति । तथा प्राप्ते, उच्यते । द्रव्यान्तरे - बीजान्तरे पुनःप्रयोगः स्यान्मन्जस्य । कृतः । छऊताथत्वात्‌ पूर्वीस्पव्र बीजे योऽवहान्तेः स छरताथः । संनिपत्योपकारी हि सः ' सचयेन बी- जेन संनिपातितस्तदेव संस्करोति । तदेव चेत्सस्करोाति, उत्तरसंस्का- रार्थं पुनः प्रयोक्तव्यः । तस्य पुनःप्रयोगान्मन्नस्यापि पुनः प्रयोगः । तद्‌ गुणत्वत्त्‌ । तस्यावहन्तेः स मन्तो गुणः । तदथन विधाना । तस्याप्यसो प्रतिक्मविसायिना चोदकेन विष्टितः । तस्मात्प्रतिर्बाजं मन्नस्याऽऽवृात्तिः ॥ ४३ ॥ . ॥ ^ २ ॥ ४३ ॥ ^ आदिः-ग. । = - तद्‌ गुणत्वात्‌ । तस्यापि तीजान्तरे तस्य-ख. । अ०११द्‌६ः०४स्‌०४६] मी्नासाददौने ¦ १२९ ( निदाराद्यज्ञमन्वाणामाबुत्यधिकरणम्‌ ॥ १४६) [ १५ | नैरवंपगयलवनस्तरणाज्यमहणेषु चेकद्रव्यव्‌- त््मरयोजनेकत्वात्‌ ॥ ४४॥ प° दरहपूर्णमासयोः, चतुरो मुटीि्वंपतीति । तस्य यन्जः, देवस्य त्वेति ¦! तेव च दभणिां कवनमन्बः , वर्हिदेवसदनं द्ामीति । तथा स्तरणमन्चः, ऊणांसदसं त्वा स्वृणामीति । अःलज्यय्रहणमन्यः, धएस- नामासीति+ । तेषु संदेहः । फं गन्स्य सरूपप्रयोगः अथवा प्रति- मुष्टि प्रतिदानं प्रतिधातु प्रतिरहणं शाऽप्वृ्सरितिं ¦ फ प्रातम्‌ । निर्वपणलवनस्तरणाज्यय्रहणेषु चेक द्रव्यवस्प्रयोजनेकत्वात्‌ । निर्वप- णादिष्वेकद्रव्यदत्स्यात्‌, सरुत्परयेग इत्यर्थः । कुतः । प्रयोजनेक- त्वात्‌ । तच्न तत्रेक प्रयोजनम्‌ । निर्वपणे तावद्धाबिष्याणामावापनम्‌ । खवने वेदेस्तरणयोग्यस्य बर्हिष उपसदनं, स्तरण वेयाच्छादनम्‌ । आज्यग्रहणे यागयोग्यस्याऽऽस्यस्योपादानम्‌ । यवता प्रयोजनं त- च्चिकीर्षितं, तदर्थो मन्त्र इत्युक्तम्‌ ॥ ४४॥ द्रब्यान्तरवटा स्यात्तत्संस्कारात्‌ ॥ ४५ ॥ द्रव्यान्तरवद्वा स्यात्‌ । नैकद्रव्यवत्‌ । भेद स्यादित्यर्थः । ङुतः। तत्संस्कारात्‌ । ये नीहय एकेन मुना निरुपास्ते संस्छताः । संनि- पत्योपकारित्वाननिवांषस्यं । द्वितीयो मृष्टिरप्यन्यान बीहाच संस्क- रोति । तजर यदि मन्ञो न प्रयुज्येत्‌, मन्रूतेन संस्कारेण तेषां वर्जनं स्यात्‌ । एवं सर्वत्र । तस्मात्त तज मन्नस्याऽऽवृत्तिः ॥ ४५ ॥ ( वेदिपोक्षणाङ्गमतन्स्य सरूत्पयोगाषेकरणम्‌ ॥ १५॥ ) [ १५ ] वेदिप्रोक्षणे मन्नाभ्यासः कमणः पुनःप्रयो- गात्‌ ॥ ४६॥ प° वाद्पोक्षणं श्रुयते, भः प्रोक्षतीति । तस्य मन्तः, वोदेराकि ब- ॥ ४४ ॥ ४९५॥ + दाकरं त्वा शक्रायां धाम्ने › इत्येवं खण्डेदेवा दिधृतो मन्ः । १७ १३० टुष्टाकासहितरावरमाष्यसमेते- [अ०5१पा०५स्‌०४९ हिमे त्वेति । तत्र चिन्त्यते । के प्रत्यावृत्ति सन्योऽ्यद्‌ सषशृदवेति । प्राप्तम्‌ । वेद्वप्रोक्षणे मन्लस्याभ्यासः । कुतः ¦ कर्मणः पुनः प्रया- गात्‌ ! यास्मिन कर्मप्रयोग उक्तो मन्त्रस्तद्थोंऽसाविति गद्यते विशे- षः ¦ तस्म¦दावृतिः ॥ ४६ ॥ एकस्य वः गुण विधिद्र॑ग्येकत्दात्तस्मात्सरत्परयोगः स्यात्‌ ॥ ४८ ॥ [सि ° सङृदेव प्रयोगः । कुतः ¦ दव्येकत्वात्‌ । रकं ॑तद्वेदिद्रव्यं सर- टुकतेन मन्तरेण संस्रुतम्‌ । तन्न भूगो मन्रकार्ये नास्ति । ननु कम द्रेण मन्ो द्रव्यं संस्करोति । तच्च कमं भिन्नम्‌ । अजोच्यते । नेतद्धिनम्‌ । आवृत्तिस्तस्य गुणः । [कियाभ्यावृत्तो हि रुत्वसजर्थः प्रत्ययो न करियाभेदे । तन्मजवदाबाततमच कर्तव्य । सददुक्तेन मन्तरेण मन्त्रवत्छृतम्‌ । आवृत्तिसंपादनाथा पुनः किया । तस्मात्सत्क- स्रयोगः ॥ ४७ ॥ ज्योतिष्टोमे कण्डुयनाङ्गमन्स्थ संरत्पयोगाधेकरणम्‌ ॥ १६ ॥ [ १६ ] कण्डूयने प्रत्यङ्ं कर्मभेदा-. ` त्म्यात्‌ ॥ ४८॥ षू ज्योतिष्टोमे कण्डुयनाथां मन्नः । रछषेषु स्मामरूप इति । यदाऽनेकस्मिन्ङ्खे युगपत्कण्डुरुत्पयते तदा चिन्ता । किं प्रत्यद्धं मन्नावृात्तिः, अथवा सरूदेव प्रयोग इति । किं प्राप्तम्‌ } प्रत्यङ्ग मन्ञ इति । कुतः । कमभेदात्‌ । अङ्खेऽङ्धे कण्डूयनं कमं भिं, पयंवसाः नादगृ्यते विरोषः । तस्मादावात्तेः ॥ ४८ ॥ अपि वा चोदनैककालमककर्म्यं स्यात्‌ ॥ ४९॥ सि° . अपिवा नेवं स्यात्‌ । न ह्यत्र कण्डूयनं चोद्यते । अर्थाक्कियते कण्डूवपनयनार्थम्‌ । किमतः । यदि चोयते ; अदृ्टार्थं स्यात्‌ । अप्राप्ते शाखम्थवदिति । प्रतिप्रयोगं चादृष्टमेदात्कमनानात्वं भवेत्‌ । ॥ ४६ ॥ ४७ ॥ ४८ ॥ अ०११पा०४स्‌०.५१) यौांसादराने । १६१ तशा गुद्येत बिशेषः । अथ पुररर्थगुहीते कण्डूयने यावतोत्पन्ना क- ण्डूरपनीयते दावच्विकीर्दित््‌ । तत विरेषो च गद्यते । नन यस्या- ङ्स्य निष्कर्षणं छतं तत्संस्कृतम्र्‌ । अङ्गान्तरे + षुनः कर्तव्यम्‌ । उर्यते । नाङ्गरिष्कषणार्थोऽयं यत्नः । गक तर्हिं कण्डवपनयनार्थः । साच कण्डूरात्मनो न रारीरस्य । तत्न गद्यते विरोषः । तस्मा- त्सरूढदेव प्रयोगः ॥ ४९ ॥ क ( ज्याप्टाग क्वप्नाद्यथमन्ाणामनाबृच्पःघषकरणम्‌ ॥ १.७॥ ` । [ १७ | स्वत्रनदितिरणाभंवषणामेध्यप्रातेमन्त्रणेषु चैवम्‌ ॥ ५० ॥ न्यतिष्टोमे स्वष्नार्थो > मन्ः त्वमभ्ने बतपा असीति । तत्रेव नदतिरणार्थः, देवीराप इति । तथाऽभिवृष्टस्य, उन्दतीरोजो धत्ते, शति । अमेध्यप्रतिमन््रणश्च, अवद्धं चक्षुरिति । स यदा पुनः * प्रति- बुद्धः स्वपिति, अनकश्चोरतलं वा नदीं तरति, संतानन न वाऽभिङ्ष्यते, अनेकं वाऽमेध्यमेक कालं परयति, तत्न = विन्ता किं, मन्ञस्याऽऽ- वृत्तिः, अथवा सरृदेव प्रयोग इति । तज विरोषग्रहणादाबृत्तौ प्राप्ता- याम॒च्यते । स्वभादिषु चैवम्‌ । यथा कण्डूयने सरूत्पर योग^ इत्यर्थः । कृत्स्नां राजेमसावादेडय स्वप्नमन्तं प्रयुङ्न्के नेकां निद्राम्‌ । तथा सर्वश्लोतांसे तितीषुः, सवाभिवषाणि, सवमिध्यानि च । युगपत्सव- पामुद्गमात्तत्न ¬+ न गृह्यते विराषः । तस्माद नावृत्तिमन्ञस्य ॥ ५० ॥ (. पयाणमन्वस्य सरृत्पयोगाधिकरणम्‌ ॥ १८ ॥ ) [ १८ ] प्रयाणे. त्वाथनिवृत्तेः ॥ ५१ ॥ [सि दीक्षितस्य प्रास्थितस्य प्रयाणमन्ञः। मढादामि भयः प्रेहीरि । तञ विचार्यते , ऊ विश्रामे विश्रामे पुनः पुनः प्राष्छिमानो मन्ञं ॥ ४९ ॥ ५० ॥ + अङ्गान्तरेषु-ग, । > स्वपनाथ-क. ख. । * पनः पनः प्रतिवुष्य- गं. । उतत किक. खं. + उपंगमा्-गं.। | 12 दुष्टोकासहितरावरभाष्यसमेते- [अ०११पा०४स्‌०५३ प्रयुजीत, उत॒ सरूदेवाऽऽदाविति । विशोष्हणात्प्रतिस्थानभिति प्रापे, उच्यते । प्रयाणे त्वाथीनिवृंत्तेः । अथंमसावुषदिय प्रतिष्ठते अ।(र्थनिवृत्तेस्तस्य प्रस्थानाभिसंबन्धः । तस्मात्सरूदेव प्रयोक्तव्यः ॥ ५१ ॥ [ ज्योतिष्टोमे उपरवमन्बस्य मत्युपरयखनममादृच्यभिकरणम्र ॥ १९॥ ] { १९ | उपरदमन्चस्तन्जं स्याष्टोकवद्वहुबचनात्‌ ॥ ५२ ॥ पू° ज्योतिष्टोमे, उपरमन्नः, रक्षोहणो वलगहनो वेष्णवाद खना- मीति । त संदेहः । किं स्वपरवेषु सरृदेव मन्बः प्रयोक्तव्य उत प्रत्युपरवमिति । किं प्राप्वमर्‌ । उपरवमन्नस्तन्नं स्यात्‌ । सरूदद प्रयोक्तव्यः । कुतः । बहुवचनात्‌ । बहुवचनान्तोऽयं, वेष्णवानर खना- मीति । दि प्रत्युपरवं प्रयुज्येत, एकस्मिन्‌ बडुवचनान्तामिधानं न साधयेत्‌ । लोकवत्‌ । यथा लोक एकस्मि्नथं बहुवचनं न प्रयुन्य- ते । अपि च सरूदुक्त एव राक्नोति चेदावात्तिरनार्थिका । तस्मात्स- रृदेव प्रयोक्तव्यः ॥ ५२ ॥ न संनिपातित्वादसोनेषातिकमणः विरोषायहणे कालेकत्वात्सरूद चनम्‌ ॥ ५३॥ सि° नेव तन्ञं स्यात्‌ । कुतः । सेनिपातित्वात्‌ । संनिपाति खननकूमं, येनोपरदेण संनिपतितं तदथमव विज्ञायते । मन्नोऽपि चायं* मन्ञा- न्तेन कर्मादिसंनिपातात्‌ । अतो यस्थोपरवस्यायं मन्ञः संनिपतित- स्तस्यैव मन्गकारितः संस्कारो न सर्वेषाम्‌ । * अतो न सरूत्रयोक्त- यः । असनिपातिकमंणां विरोषायंहणे कालेकत्वात्सङृद्धचनम्‌ । ये त्वसंनिपातिकर्मणां मन्नाः, यथा सुब्मण्यादवाने, देवा बह्याण इत्योपवसथ्येऽहाने, तेपामेककाठत्वादगृह्यभाणाषिरोषणां सरद चनं ॥ ५१ ॥ ५५२ ॥ >‹ स्यावि-ग. । # तु.-ग. । अ= 3 १य्१०४स्‌ ०५५५] मीमांसादररने ¦ १३३ स्थात्‌ । यत्तु न बहुवचनःन्त एकस्यामिधायक्‌ इति । प्रातिपदिका- यौभभोहेतः । क्देभक्यथश्च कम॑त्वम्‌ । वचनार्थः केवलो नामि- हितः। स च नेवाभिधानमहीति । अभिधायकस्य राब्दस्यःमावात; एकस्येव पूजार्थं = बहुवचनश््‌ । तस्मादाषेरोधः ॥ ५३ ॥ [ हविष्छदाह्लानापिगुपेषादीनामःवत्यधिकरणम्‌ ॥ २०} ] ॥ २: ] हविष्रूदाधिगुपुरोनुदाकयामनतस्थाऽ०वृ्तेः काठमेद्‌ःत्स्यात्‌ ॥ ५४ ॥ सि ° ददं सूतं पूर्वसृन्रष्रत्युदाहरणार्थम्‌ । कालेकत्वादिति केमर्थ्‌, हविष्छद्धिगुएरोनुवाक्यागनोतस्याऽभ्वात्त कालमेदात्स्णदिति । अयवाऽधेकरणान्तरम्‌ । ज्योतिष्टोमे ण्रतिसवनं सवनीयाः वृरोडाराः । तेषु हविश्छृद्ग्ह्वानम्‌ । बाजरेये कतुषावः प्राजापत्याश्च । तच्राधे- गुभरेपः । रष्णय्मीवयोः पुरोनुरक्या मनोतासृक्तं च । तेषु चिन्ता। किं तस्य तस्य सरु्मयोगः, अथवाऽऽवृत्येति । सहत्वानुयहाय सरू- दिति प्राप्ते, उच्यते । आवृत्तिः स्यादिति। कृतः काकमेदात्‌ । प्रातःसवने यद्धाबष्कदाद्वानमाेगुप्रेषश्च तस्य कालभेदाद्शद्यते रिरोषः । प्रातःसबनीयानां षुरोडाशानामयं हविष्रत्कतुपञ्चनां चाि- गुरिति । तथा ङष्ण्रीवयोः सोभ्येन्‌ व्यवायात्पू्वस्य रष्णथीवस्येयं पुरोनुवाक्खा मनोता चेति । सर्वत्र कालो भिद्यते । कालमेदाद्गृद्यते विरोषः । तस्पादावृदिः॥ ९४ ॥ अधिगोश्च विपर्यासात्‌ ॥ ५५॥ अभिगोश्वायमपरो विरोषः, विपयासः स्यात्‌ । तन््रभवेऽधि- गो पुरस्तात्पदार्थाः प्राजाषत्यानां, यथा पभ्वालम्म . आश्च॒तप्रत्याश्चुते अजेदभिरितिः मन्न: । ते यदि तावत्प्रातःसवने कियन्ते पर्यीभिकर- णान्तं काण्डं नोत्सुष्टं ^ मवति । अथ. मा. भूदेष दोष इति बह्यसगाभे ॥ ५३ ॥ ५४ ॥ = भचर्याये-ग. । > नोत्तष्टमिति-पयर्भिंकरणान्ते प्राजापत्याः प्दावः उत्सृष्टा न भवन्तीत्यर्थः । १३४ दुष्टीकासहितशावरभःष्यसमेने- [अ०११२१ा०४स्‌०५द्‌ किन्ते, तथाऽपि विपयसिः छतो भवति । पुरस्तादाधेशोः कर्दव्यानां परस्तात्करणेन । तस्मादप्यावृत्तेः ॥ ५५ ॥ किंच- क रिष्यद्रवचनातु + ॥ ५६ !! या चेयमाधिगोर्विभाकैः, आरभध्वमुपनरतेरि ) सा पाप्तकल करिष्यमाणं त्रदे । स यटि प्रातःसवन उच्यते, अप्राप्तङाठकत्वात्पश- 9 धि = [१ (भि धस्णासमथः स्याद्‌ । अयथ प्रषंणार्थं {* समथः स्यात्‌ । प्रप" प्रवृत्ययप्र्‌ । न च प्राजाषरयेषु तत्‌ प्रवृच्यर्थं युज्यते । बहूनां कमरारीनिां व्यवायान्ष्टः प्रषणभत्ययो भवति । तथाऽप्यस्तमर्थः। तस्मादाध्रगोराव्रत्विरिति सिद्धम्‌+ ॥ ५६ ॥ इतिः श्रीराबरस्वामिनः रुतो मीभांसाभाष्य एकादहाध्यायस्य चतुर्थः पादः । एकादराध्यायः संपूणंः ॥ ॥ ५५ ॥ ५५६ ॥ इति श्रीभदृङमारिरविराचैतायां मीमांसामाष्यव्यारूयायां टृष्टीकायामे- कादृशाध्ययस्य चतुर्थः पादुः । एकाद शाध्यःयः संपूर्णः ॥ ककधदनननमेयकक्रतवसाच््कडरः +वचनाज्-गं. । = पेक्षणार्था-मु. । # तथाऽपि पेषणं-क. ख. । + सि- दान्तः-क. ख. । अ० ११।०१सृ०१| मीमां सादरनि । १६५५ अथ द्रादङ्ाध्याखस्य प्रथमाः पादः । [ पश्चथनुष्टितमरयाजादिभिरेव >< पश्चपुरोडादगस्याप्युपकारसिदधस्तदर्थं पथगङ्ञाननुष्ठानाधिकरणम्‌ ६ १॥ ) ( १ ) तन्बिखमवःये चोदनातः समानानामेकत- न्गमतुल्येषु तु भेटो विधिप्रकमतादय्या- तादर्थ्ये श्रतिकालिर्देडात्‌ ॥ १॥ पृ एकादशोऽध्याय तम्नावाप्टक्षण व्याख्यातम्‌ । अष्ुना प्रसक्क- लक्षणं दादर व्याख्यायते ¦ प्रसङ्गखाब्दारथोऽन्येरुक्तः, एदपेव प्रसङ्गः स्णद्वियमाने स्दङे उवेधाविति । अन्यन्न ऊृतस्यान्यच्ापि = प्रसक्तेः भरसङ्गः । यथा प्रदीपस्य प्रासादे छृतस्य राजमागेऽप्याखोकरुरणम्‌ । तदिह प्रस. ग एवाऽऽदौ विचिन्त्यते । अद्ीषोभीये परौ षुरोडाहा, अश्रपोमीयस्य वपया प्रचा्थादीपोमीयं पडापरोडारमिकादराकपाल निवपेदिति । किं तस्य परथक्त्वेनाङ्गाने कर्तव्यानि, उत यानि पज्ञो रतानि तस्याप्युपकुबन्तीति । ततः सृजणेवोपक्रमः । तन्निसमवाये चोदनातः समानानामेकतन्त्यमतुल्येषु तु भेदो विधिप्रकमतादर््या- तादर्थ्यं श्रतिकालनिरददात्‌ । तन्ं+-साधारणो धर्म॑यामः । यथा दरषूणंमासयोरान्यभागा- ˆ अश्चीषोमीयस्य वपया प्रचयोभ्रीषोमीये पद्यपुराडारभेकादरकपाटं विवपत › इति ^ । अव > संशयः । किं तस्य प्रथगङ्गानि कर्तव्यानि, उत यानि परोरज्गानि तानि तस्याप्युपकवेन्ति परसङ्गेनेपि । तत एतत्सिद्धचर्थं प्रसङ्गोऽस्ति नास्तीति विचायते+. । नास्ति = प्रसङ्ग हति । कतः । तन्ति- समवाय-प्रधानानां समवय, चोदनातः समानानामेकतन्नत्वम्‌-यान्य- कया चोदनया चोद्यन्ते तेषां समानतन्वत्वम्‌ * । यथा दृोपुर्णमासयोः ! यथा > भदः स्यात्‌-मु. । = ङतस्य!ष्यन्यत्राऽऽसक्तिः-ग. । +तत्र-क. ख. । # इतीति इति परावश्रीषोमीये श्रूयते इति देषः । >तत्र-छ. ज. । +विचा्य॑त इति-परार्थमनुष्ठितस्य परोपकारकत्वं पसङ्गः। स एव तावत्संभवाति नवेति चिन्त्यत इत्याशयः । = ततर पूर्वपक्षमाह-नास्तीत्यादिन। । + समाने तन्वं-घ. मृ. 1 १३६ द॒ण्टीकारहित राव रमाग्यसमेते- {अ०१र२षा०१स्‌०१ दिः पर्वः, स्वष्टरूदाद्शततरः । स येषां प्रधानानां तानि तन्ीणे प्रधानानि । तेषां तु समवाये एकदेङाकाटुकव्त्दे चोदनादः, समा- नानाम्-एकवाक्यचोदितानाम्‌, एकतन्जत्वं भवति । यथा दहापूर्ण- मासशः । यथा च वचेचायापिष्टो । अतुत्येषु तु मेदः स्थात्‌ । यानि चोदनात न तुल्याए्ने, नानावाक्येश्चोदितानि, तेषु तु भेदः स्वा- सन्नस्य । यथाऽजेव, अन्नीषोमीयं पदामालभेत, अध्चीषोमीयं पडा पुरोडारमेकादराकपालं निर्वपतीति । कं कारणम । पिधेपकम- वादध्यात्‌ । विधिषिधानं तदङ्गानां प्रयोगः ¦ तस्य प्रङूमः, तदथां भवृत्तिः । विधिप्रकयताद््यं > विज्ञायते, अयं पश्वथों विशिभक्रमो न पुरोडाश्चाथं इति । कथं पुनः पश्वधत्वं 1वेधिप्रकमस्य । तादर्थ्यं श्रतिकाटनिदंङात्‌ । श्रुत्वा तज कालो निदिहयते । अन्नीषोमप्रण- यनादनन्तरं = परः कालः । तच्न हि तस्य चादना । वपाप्रचारा- दूर्व पुरोडारास्य काठः । परोरवसरे यो विधिप्रकमः स केवलः च वित्रायमिषटो । अतुल्येषु तु भेदः स्यात्‌ । यानि पुनश्योदनातो भिनानि तेषां भेद एव ।यथा द्‌ शंस्य पृणंमासस्य । तस्मादृदि प्रकारत्वात्क्ैणां तृतीय- प्रकारो नासि । तदिह पद्ापुराडारो दाशेपुणमासिकादश्चीदेमीयात्पुरोडाशाद- च्यन्तं गृहणाति । पद्ारापि सांनाय्यात्‌ । एतवानतिदेशस्य व्यापारः । यथा- प्राप्ताङ्गयक्तश्च प्रयोगः । ठत्र॒ तयोर्भनपयोगविधिचोरैतत्वाद्धेदेनेवाङ्गान कतंग्यानीषै न प्रसङ्गेन पदातन्वं पुरोडाशस्योपकतुमहंतीति । रोके तु युक्तः पसङ्गः । पत्यक्षगम्यत्वात्‌ * । अवं परिचोद्यते । चित्रेष्िरनुदाहरणस । कथम्‌ । “ दधि मधु घुतं षयो धाना उदकं तण्डुलास्तत्सतुष्टं प्राजापत्यम्‌ › हति, तदित्यकवचनान्तं सवंनाम सेतुष्टराब्देन संवध्यते, एकवचनान्तेनेव । यदि दध्यादिभिः संबध्येत वबहुवचः >€ विधिपरक्रमस्य-क ० । = अध्ीषोमीयप्रण-क ० ख० मु ० । *पत्य- क्षगम्यत्वारैति-उपकारस्येति देषः । तथा च छोके प्रत्यक्षगम्यत्वादुपकारस्य परसङ्गसमवेऽपि परूतेऽपत्यक्षत्वादुपकारस्य न पसङ्गः संभवतीति भावः । अ०१२्पा०१स्‌०२] पीमांसाद्र्ौने । १३७ पभ्वथां विज्ञायते, पुरोडाद्स्याप्राप्त्वात्‌ । अतस्तस्य पृथक्‌ तन कर्तव्यम्‌ ¦ लिङ्गं च प्वर्थ॑तां तन्ञस्य दर्शयति । यदेकादरा. प्रया जान यजाते पड़ामेव तप्प्रयजतिं ; यदेकादज्ञानुयाजान यजति . षडा मव तदनुयजतीति । एवकारकृरणादवधारणं विज्ञायते, पडामेव न एुगोटारामिति ॥ ३॥ गुणकालकिकाराख्च तन््रभेदः स्णातू्‌ ॥२॥ अपि द पङ्काः प्रायाजाद्ुयाजा गुगतः काल्तश्च विरताः ¦ एकाद रासंख्यःः परावुभयेऽपि> । पञ्चभिश्च प्रणाजेद्धिभिरनुथाजेैः पुरोडाहास्य कार्यप्र । तथा, पूषदाज्येनानुयाजाः परोारिज्यन्ते । के- वकेनाऽऽन्येन च पुरोडारास्यार्थः। कालविकारोऽपि, आस्षन्ने टवषि नान्तं स्यात्‌ । बाप्ता वा तत्तदिति । न च षीप्सा श्रूयते। मन च बहवचनम्‌। तस्मात्तंसरष्टशब्देन संवन्धः । संसृष्टस्य च प्रजापतिसंबन्धः । रसुं वैकं वस्तु । तस्मदेकं एव यागः । कृतस्तन्वम्‌ । तत्रोच्यते । दध्यादिभिः सर्वनाम संबध्यते । निर्दिष्टस्य हि प्रतिनिदेशकं सद्नःम । निर्दिष्टनि च दध्यादीनि प्रथमया विभक्त्या । अतस्तान्येव रब्दो- पा्तानि मनसि विपरिवदैमानानि सवंनाम्ना पतिनिर्द्शिन्ते । अथ यदुक्तं द- ध्यादिसंबन्धे बहुवचनं प्राप्नोति, बीप्सा वा । अत्रोच्यते । स्वंनामपरातिपदिकस्य निर्दिष्ट प तेनिर्दं राकत्व शाके: । -वच- नस्य तवेकार्थपमतिपाद्कवत्वम्‌ । तस्मादनयोर्विरोधः । तत्र ` पथमोपनिपातािङ्ग- संख्ययोश्च = तदर्थत्वा्थाश्रुतं परापिपादकं गृहणीमः । उत्तरकालभावित्वाच्च िङ्गसंख्ययोराषिवकषेव । योऽयं ‹ गुणे> त्वन्यायकल्पनेकदेकंदे शत्वात्‌ › इति । स एवात्रापि न्यायः । अथवा, एकदेवतत्वाछक्षणया रक्षितलक्षणया वोपपन- मेकव चनं चिङ्खं च । सर्वत्रेव लक्षणया चिङ्गसषख्ये प्रवर्तेते । पातिपादेकं जातिं ब्रते । लक्षणया तु द्रव्यम्‌ ॥ १॥ ¢ >९उभयथा-ग. । = प्रथमोपनिपातादिति | प्रातिपदिकस्येति देषः >~ (अण ९ पा०३ अ०५ सू०१५)। १८ ¶ इ दुष्टीकासंहितंशा्षरभाष्यसमेते- [अ ० १ रपा०१स्‌०३ पौरोडशिकैः परयाजैमोबितव्यम्‌ । परकास्तु तिष्ठति परौ व्ैन्त, तिष्ठन्तं पच प्रजयन्तीति वचनात्‌ । उथयेऽपि पुरोडारास्य पृथक्त्व नाकियमाणा न यंथावत्सषादिता भवेयुः! तस्मःटपि तन्रभेदः ॥ २ ॥ तन्त्रमध्ये षिधानाद्वा मुख्यतन्तेग सिद्धि स्यासन्जार्थस्यादिद्िष्टत्वात्‌ ॥ ३॥ सि अथवा नेद भेदेन पुरोडाहास्य तन्वे कर्तव्यम्‌ । फिं तर्हिं, भुरूयतन्तरेण सिद्धिः स्णात्‌ । पाकाकमेव तन्त्रं पुरोडारस्योपकुणाति । किं कारणम्‌ । तन्मध्ये (विधानात्‌ । पादकस्य तन्त्रस्य मध्ये वरं डाङ्ञो विहितः, अभरीषोमीयस्य वपया प्रचर्याभीषोमीयं पटापरोडाश- मेकादशकपालं निर्वपतीति ।. किमतः । तन्ार्थस्यावोरशिष्टत्वं भव- तीति ! तन्बस्यार्थस्तन्त्रार्थः। अङ्रूत उपक्छारः ¦ सोऽजाविशिः परहलोः प्रोडाडस्य च, संनिधानादेरेषात्‌। परावपि कियमाणान्य- क्कानि पुरोडाशस्य संनिहितानि । संतिधानाच्च परोरण्युपक्ुवन्ति । + । यथा प्रासरषदे रतः प्रदीपः संनेधानाद्वाजमागेंऽण्युषंक | । इतश्च नास्ति प्रसङ्गः । यतः कारटगृणविक्तः प्रयाजानुयाजाः पशो लेऽऽन्यस्य नोपकूर्वन्ति ॥ २ ॥ आशत परसङ्मः । तस्य विषयो निरूप्यते । अन्यस्य तन्वे प्रतते यद्न्य- त॒ल्यधमेकमापतति कर्म, तस्य = पूरवंक्मणो येतिकरत॑व्यता सा प्रसज्यते । यथा परो प्रतते पदरापुरोडाश आपपाति । तस्थ~+ पादकीतिकतत्यताः प्रयुज्यते । कथम्‌ । तदुच्यते ।: भावयेत्‌ । ` किं, पापकारम्‌ । केन, पदपुरोडारायागेन । कि क कि कर्थमिंत्थनैन यागगतो व्याषारः~ । स चापमितखाक्षतप्रापणेनाप्रषिमीयस्य = तस्येति-तन्वमध्यपातिन इत्यर्थः । + तत्-छ. । = व्यापार हाति--आभे- कवित इति शेषः । * कर््ीषोमीयस्यति-गौर्णमास्सिकस्येत्प्थः। अ०१३१९१०१स्‌०३] मीसांसादरने ॥ १३९. रिषम उपन्यासः स खलु प्रत्यक्षेण ज्ञायते ¦ अथ पृनरप्रत्द- क्षोऽक्गोपकारः कथं शाक्यो विक्ञातुभोति । अयमपि शाखरङ्यः, राचखप्रत्ययाद्रम्यते । राख चेदं दशपूणंमानसषवत्कतवग्यानीति । तद्र च्चै- ष्कतात्ने मिति नोपक रिष्यन्ति । दरोपूर्णमासयोः स्वप्रधानेरेकदे- दाक्ालकवृकाणे कियसाणन्युपरुतवान्ते । इहापि तथावेधान्येव यन्ते । तस्मादिद। षि तद्रदेषःपकुर्वन्तीति ज्ञायते । आह । नेह तद्िषानि । दरोपूर्णमा हयोः स्दप्रधानान्युादेरय छताज्ञानि : इहा- पि तद्वदेव कूतंव्याने। न च परोडारामदिर्येह कियन्ते । क तर्हिं । प्रदम । तस्मात्परोडाशस्य न प्ररूतिवत्कछतानि भवन्तीति । उच्यते । प्ररूतो न शाष्द्‌* उदराः । नहि दत्र श्रयते प्रधाना- कि क क यो योगगतो व्यापारस्तं सादृश्येनाऽऽकाङ्क्षति । तत्र ्यददद्श्नीषोषाययागगत- ञथापाररविंशषनियमनमषटलक्षण सिद्धे तदुत्पत्तियिवोत्पत्तिः = । तस्य च व्यापारस्य यदितरेण- सेबन्धकरणे सा >< प्रातिः । द्वावपि चेमौ रोदृकन्यापारौ । तत उत्तरकाटमुपसंग्रहः । उप-इति समीपे करणं, समिति साकत्यंन मरहणम्‌ । एव प्रयोगवचनस्य व्यापारः । स इह पाकेन पयोगवचनेन छतत्वान मृयः पौरो- इारिकः समीपे करोति । तस्मात्पौरोडाशकः पयोगवचनो दुष्यते । एष पसङ्गः । | कथमिदमवगम्यते, पादकः प्रयोगवचनः समीपे = करोतीति । “ अग्री- षोमीयं पडापाखमेत › इत्यस्मादेवावगम्यते । कथम्‌ । भावयेत्‌ । कि, ज्योत- ` ्टोमोपकारम्‌ । केन, परदायगेन । कथमितीतिकतंव्यता संबध्यते । तत्र यस्मि नेव क्षणे ज्योतिष्टोमोपकारो भवने कतुत्वं पतिषद्यते, तस्मिनेव करणेन भाव्यते । तस्मिनेव चोिकतेन्यता करणमनुगृहणती भाव्यमानेन संबध्यते । तस्मात्रयाणा- मेतेषां त॒ल्यकाखत्वं, भवन्तं ज्योविष्टोमोपकार यामेनेत्थं भावयेदिति । यदिच भूते भविष्यति वा भाव्ये करणेतिकतेग्यते स्यातां, तयोस्तेन संबन्ध एवं न शाखं चेह द श-क. । *राब्द उपदेशः-ग.। = उत्पत्तिरिति परथमाखो चित्तत्वादित्यभिपायः । > सा प्रा्िरिति-विनियोग इत्यथः । = समीपे करो- तीति-पुरोडाशस्यापि समीपे पारूतं प्रकारं करोतीति कथमवगम्यते । यतः पदा समीपे हि स रतः, न पशुपुरोडारसभीपे, इति पश्नामिपायः । | १४० ठण्टीकाःसहित खाबरमाभ्यसमेते- [अ०१२१।०१२्‌०५ न्युद्डियाङ्गानि कर्तव्यानीति ¦ किं तर्हि । अ्थार्कियन्ते । तेषां तत्र चिकीर्षितत्वात्‌ । न चायास्छतं चोदकेन प्राप्यते । यत्कारणम्‌ । विध्यन्दस्य = तज्रापेक्षणात्‌ । तेन यत्पठितं तस्पराप्यते न पाष्ठाद्ाद्य- । तस्मात्वनुदि्यापि कियमाणानि प्ररूतिवत्छतएनि भवन्ति । णदं सिद्धा प्रसन्नादुपकारनिर्दृत्तिः । नन्वेव सति तन््रलक्षणादारेरी- मेद भवति । न> खद तन््राङ्गमेव साधारणम्‌, इह त्व॑ङ्गरूत+ एवोष ङरः । सोऽपि न साधारणः अन्यरूतो ऽयस्य भवाति ॥ ३ ॥ विकाराच्च न मेदुः स्याद्यंस्याधिरूतत्वात्‌ ॥ ४ ॥ अथ यदुक्तं गुणकालरिकाराज्च तन्ममेदः स्यादिति। तञ न्भ स्यात्‌ । तत्र यद्यप्युपकारस्य कारो नावधार्यते ~ तथाऽपि सेबन्धत्करणेति- तिकतंव्यताकारेनः परिच्छिद्यते । परोश्च दीधकारत्वात्तन्मध्यपाती पुरोडाशः समीपे रुतानुपकारानपूर्कणि च पाडकेन पयोगवचनेनोपसगृहणाति, न तु स्वय समीपे करोति । यानि च तेन समीपे न रतानि दानि परथगुपर्तंगृहणःति । ˆ न चेदन्येन+ शिष्टाः › इत्थनेनं न्यायेन येऽन्येन न विहितास्तान्विदृधाति ॥ ३ ॥ ४) अथ वदुक्तं दग्यसख्याकालमेदान प्रसज्यत इति । तदुच्यते । सवः कथंभाव उपकारमाकाङ्क्षति । तमुपकारं चोदकः साटृश्यनोत्पादयति प्रापयति च । उत्पातं पापितं प्रयोगवचन उपसेगृहणाति । ते च शाख्ाण्यन्तेरेष न संभवन्तीति + रशास्राणामुत्पार्ते* पापि च करोति. । पृव॑वत्पयोगवचनो पसंग्रहः। तदिह पादाकचोदकपयोगवचनो सर्वं कुरुतः । पोरोडाश्कस्तु चोदक उत्पात प्राप्त करोत्येव । परयोगवचनस्तु पादकेनोपसंगृहीतत्वान प्रथगुपसेगृहणात्युप- कारान्‌ । न वचेदुपरसंगृहणाति, दे षदाथां एव न> सन्ति । नतरां. पदाथानां विध्यन्तस्तज्पिक्ष्यते-क ° । विध्यन्तः,. तवाक्षेपात्‌-ख. । न खदु । तत्र-क + अङ्गरृत उपकारक. । ~ नावधा्य॑त इति-अद्ष्टरूपत्वा- दुपकारस्येति देषः । * सेबन्धादितियाणमिककारसंबन्धा करणेतिकतंग्यत- योयं: ` काः स उपकारस्यापीत्यवधा्यत इत्यथः । + ( अ० १पा० अण ६ सू०° ९)। + सन्तीति-व. मु. । * राखाणापिति-शाखपदं पदार्थानाम- 'प्युषलक्षणं जेय, पदार्थजन्यत्वादुपकाराणां . पदा्थाभवि, उपकारासभवादेति । + न सन्तीति-न कर्तव्या इत्यथः पे अ ° १२८८ १्‌ ०४] मीमांसादरानि ` १४१ विकाराच्च न भेदः स्दादथस्यादिरूतत्वात्‌ । अर्थः-अङ्गज्तनेत वकारः, सम॒ न्‌ विरतः । यो द॑हापृ्णंमासयोः सं एव । कथं ज्ञायते । तदुच्यते । प्रयाजानुयाजास्तावदेते दारहपोणमासिकाः । तन्न प्रयाजा- दुयाजशब्दो प्रह्धात । ते च चोदकेनेह प्राप्ताः संनिरेत विचन्ते ' प्ररूतरगापित्वं > च सब्दस्य न्याय्यम्‌ । न चैकः राब्टऽनेल्ा्थो युक्छः । दस्याद्वारीपौ ण॑मासिकास्ते । तदुपकारोऽव्येषां दारोपोणंमः- सिक एव , स हि तेषां प्रज्ञातः । यदि च प्रारुतादुपकारादुपदारा- न्तरं प्रकु धस्ततो प्राङतकाःयंत्वानेव चोदकेन प्राप्येरन्‌ । अपूर्वा भ्वेय॒ः । यथा सने गोग्गलदा्ेररभ्यञनम्‌ । अणाप्तौ वाऽनेनेव प्रयाजा विधीयन्ते, अनेनेव तेषां विकार^ इति । तजन द्ेकरः दाब्दः स्यात्‌ । न च सरूदुच्चारितः शक्नाव्यथद्ररं विधातुम्‌ । पूर्वत्वे चैतेषां प्राकृता अपि चोदकेन प्राप्येरच्‌ । तच वेश्वदेदे चिंशत्संपात्त- राहूतीनां न युज्यते, नव प्रयाजा नवानुयाजा दवावान्यभागो, अष्टौ हवींषि, अभ्मये समवयति वाजिनो यजत्याहतीनां संपच्ये जिंरात्वा- येति। तस्मादगणविकारेऽन्या रतः प्राकृतोऽङ्गपकारः । तत्कृता एव पूरोडाशस्याप्युपकुवन्तीति न गुणकालविकारेऽपि . तन्नभेद्‌ः । तदानीं तमभौ प्रार्थयते पडुः पुरोडाराश्च । उभयोश्च प्रुतिवत्किय- न्तेऽङ्गानि । तस्मात्तकृत्कृतान्येवोभयोरुपकृर्वन्ति । विकार इदानीं किमर्थः । पश्वर्थः । पांड़केषु हि प्रयाजानुयाजेषु श्रयन्ते = । नच पोः पुरोडाशस्य च साधारणान्यङ्गानि । पाञ्चकान्येव संनिधाना- त्पुरोडास्याष्युवकुदेन्तीत्युक्तम्‌ । अरि च पृषदाज्येनापीज्यमाना अनुयाजा आन्येनेष्टा भवन्ति । न हि पृपत्वमाज्यत्वं ^ नाडायति । यस्य क्षीरेण भोजनमुदितं भवति, ॐ प्रङुति-ग. । * विकार शति-एकाद रत्वादिगुणरूपो विकारो विधी- थत इत्यथः । = श्रयन्ते, न तु परशोः पुरोढाशस्य च । नं च साधारण-क. । - > पूरषत्‌-क, । 1५२ दुष्टीक्छासाहित सावर ष्डाण्डसमेते- [अ०१२पा०१त्‌*५ यदि तस्मे सशाकंरं दीखते, न कथ्िद्धिरोशो मवति, सरकरकषि तत्पय एवोत स्था य एकाद अ्रथाजान्‌ यजति, असौ तद्न्तग॑- तान्‌ प्ररूातान्‌ पञ्च । येऽभ्यधिकाः पट्‌ न तोरन्यमानैः पञ्च प्रा रता नष्टा मकन्ति । एवं तिठत्यपि परो कियमाणाः प्रयाजाः कृत्‌ एव पुरोडाशस्य भवन्ति । कमस्देणं प्राख्तो हाप्पितः । गुणमात्रं च कमः । नच गुजानु्हार्थं प्रधानस्याऽ्वृत्तिपंक्ता। न च गुणव शावतं भधानम्‌ । कामं कमविप्रासनिमित्तं प्रायश्ित्तं मन्त्‌ , नःऽ०वात्तिः ¦ प्रयशध्ितं तर्हिं कर्तव्यम्‌ । कियते । अ्राश्छाघ्रेशिति सर्व॑प्रायश्ित्तं जष्टतीःति । प्रासाज्ञेकत्वाद्रा प्रायच्ितामावः ! तक्रा विरोधः ॥४॥ एके दां = चाराङ्यत्वातू ॥ ५ ॥ एकेषां + चाथीनामङकया भेदेन किया । यथा वेदेरग्न्युद्धर- णस्य बतोपायनस्यति । वेदेः कताऽनपवृक्ता तिति । सा न हक्य कर्तुर्‌ । न द्यथंः कतः सन कर्तुं इाक्यते । अथोच्यते । अन्ग्र कः रिष्यतीति । आहोपुराक्क-+ स्यात्‌ । तिर्यक्‌ कासो ` भवेन्‌ । तज दिक्कृत^ म्यत । विहारपृथक्त्व चाश्चतमाण्यतं तत्रेकदेडाकयलक- गुणाः । तस्मानास्ति वैगुण्यम्‌ । न च संख्याभदेन द्रव्यभेदेन ब्राऽपृतगान्करं मवति । कं तहं । पाङती सख्या प्रारूतं च द्व्यमपनीयते । उपकारस्त्‌ स एव॒ परथाजापकाराश्वाऽष्दावुत्प्यन्ते > # । ते चाऽऽफनिष्पत्तपि्यन्ते । विद्यन्ते चेददोष = एव कारभेद्‌ः ॥ ४॥ = एकेषां वा-मु° । + एकेषां चाराक्या-ग. । ~> * आहो पुरुषिकं स्यात्‌, इति सू्त्वेन कारशीमुदितपुस्तके पकाशेतमपि, तथाऽन्यत्र कृतराप्यनुपल- म्भादृपरितनमाष्यानुरोधेन सृत्रत्वाप्रतीतेश्च माप्यभ्रंथत्वेनेव प्रकाश्ितमिति ज्ञयम्‌। आहोपुरीषक-ग. *दिक्‌ सेयुज्येत-ए. । >एव काठमाव्रतवेगृण्यर्मपि परिहरति परयजेत्यादिना । *आद्षिति-तिष्ठति पशावित्यथः । = अद्‌ एव ५. म्‌, भ०¶रपा०१स्‌०७| मीमांसादर्हानिं । १४ च [स तंकत्वम क पधादनिमिति 1स्थतो न्यायः परत्युदाधियेत । एदमग्न्युद्ध्‌- रण तदांहवनीयर्निरवृ्पर्थम्‌ ! सरूदुद्धरणेन च नवतिताभसो । न च मिर्वर्ितः हास्यो निवर्दयितम्‌ । यथा रतः कतम्‌ = । अथोच्यते । न्धं निर्र्तथिष्यतीति । न तस्मिन्नुपरते द्वितीयस्तजाऽऽहदनी- बोऽस्ति । यत्कारणम्‌ । मार्हपत्याहवनी भाय॒भष्देकस्थो । आहवनी- येऽपयातिते पशरेशिष्ठो गार्हपत्यो भवति । यथा सर्वसाधारगादधो- ववज्यादृषांदूषाजार्थऽपयातिते षरिशोटमन्यदेवताथ = भवति । बिहारप्थस्त्वं च पूर्वंदद्पयते । त्र पू्दक्ता एव दोषाः ¦ तथा ततं यद्गृहीतं न तत्पुनरुत्खषटं इाक्यते यहीतुम्‌ । अनुल्छृष्टं द; तदाप्रधा- वाप्मात्‌ ॥ ५ ॥ एकवच्च दुर्दोनप्र \\ &॥ एकाभिं परोः पुरोढारास्य च दरयति, मध्येऽभेरान्याहुती्ज- होरि पुरोडारीहुतींः षश्वांहुतीश्वेति । नागन्युद्धरणस्य मेदः । तस्मा- त्पाडार्कै तन्जं पुरोडाशे प्रसज्यत ~+ इति ॥ &॥ ( पडपुरोडारेऽन्यतोऽटम्योापकाराणामाज्यभागादीनां ( कर्तव्यत्वाधिकरणम्‌ ॥ २॥ ) [ २] जमिनेः परतन्बापत्ते- स्वतन्चप्रातिषेधः स्यात्‌ ॥ ७१ सिन तस्मिन्नेव पद्ापरोडारो विन्ता । $ेमाज्यभागो कंर्तब्यावुत नेति । आह । तत॒ एतत्परीक्ष्यमर्‌ । किं प्रसङ्गेन चोदको वाध्यते, उत प्रयोगवचन दैति । थदि चोदको बाध्यते ततो न कर्तव्यो, अय प्रयोगंव॑चंनस्ततः कतंव्याविति । के पुनरत्र युक्तम्‌ । ॥ ५॥६&॥ अस्येव पधुपुरोडाशस्याऽऽज्यभागनिवापप्ोक्षणादि कर्तव्यं न वेति संर- = कर्तु न-ग. । * साधारणाघोव-ग. मु.। = अन्यदैतदर्थ-ग. मृ. । ~+पयुज्यते..ग. मु. । ~ परतन्वत्वापत्तेः-ग. मू. । >< वार्तिकतन्तरलनाद्यनुरोधेन प्रसङ्गेनेति स्थाने ` प्रयोगवचनेन › इति षाठ अवश्यक इति भावि । १४४ दृष्टीकःसहितसाबरभाष्यसमेते- [अ ०१२१ा०१स्‌*७ चोदका बाध्यत इति । कं कारणप्‌ ¦ आनुभागिकश्वोदकः ¦ प्रत्य- क्षः प्रयोगवचनः । प्रत्यक्षं चानुमानादत्छीयः । दुर्दलस्य च बधो न्याप्यो न च वयसः । एवं चेन्न कर्तव्यौ । चोद्केन हि तौ भ्रा त्येमाताम्‌ । स चेह गाधेतत्वान्नास्तीति । एवं प्रापे उत्यते । जेभिनेराचर्यस्य मतं कर्तव्यावाज्यभागा- विति । कुतः । गतः परतन्नापतेः स्वतन्नप्रप्षिपेधः स्यात्‌ । यस्य स्वस्य > म-जस्य कायें प्रतन्बमागयते तस्य प्रतिष्धः स्याट्‌ । यथा पोरोडरिकानं पागुकम्‌ । यस्यतु न किंदित्परकीयं कार्य मपद्यते तत्प्रतिपेधो न य॒क्तः ¦ यथा देवदत्ते यज्ञदत्तयानमारूढे देब- दत्तयानं निवत, न वच्राटंकारः ¦ न चेहाऽऽन्यमागयोः काये = यः । अतं इदमाह-के प्रयोगवचनेन * चोदक वाध्यते, उत ययोग- वचनश्चोद्केनेति । चोदकबाधेऽकरणं, भयोगपचनबाधेकरणम्‌ । तत्राऽननु- भानिकत्वाच्चोद्के . बाध्यते, न पयोगवचनः । तस्य परत्यक्षत्वादिति पृः पक्ष । सिद्धान्तस्तु-प्रयोगवचनस्थेकदेशो बाध्यते । कतरोऽसौ । उच्यते । उषराब्दः समीएवचनः, संराब्द्‌ः साकल्यवचनः, ग्रहशब्दो गृहणातिवचनः + । एवं ज्ये शः प्रयोगवचनः । तवायं ग्रहणात्मकस्वरूपः+ । इतरे तस्य सर्मीपक- रणसाकल्ये विरोषणे । ताम्यां* स॒ विशिष्टः सवं्रोपरमभ्यते = । विदोषणं चान्यथानुपपत्या गृह्यते । इतरथाऽ्हंू सामीप्यसाकल्यविरिण्टो न भवामीति < स्वतन्वस्य-कृ. । = कार्यं हीयते । न च किंवित्पाश्ुकमङ्गमापद्यते । तस्मा- तयोरनुवृत्तेः । पत्तु-ग. मु. । * प्रयोगवचनेनेति-नेयं कवंथें वतीया, किंतु, सह- योगे । तथा चायमथः ! ऊ प्रयोगव चनसहित एव परापरो रयाग इति न स ट्प्यते। अपितु चोदकं एव, किंवा चोद्कसहित एव प्रोडाशयाग इति चोदको न दुप्यते, तु प्रयोगवचन इतीति । +गृह्णातिवचन इति -अनुष्ठापनव चन इत्यथः । < ग्रहणात्मकस्वरूप इति-अंशत्रयमध्ये योऽनुष्ठानाख्यग्रहर्णांशः स॒ पयोगवच- नस्य स्वरूपामिति भावः । * द्ाभ्यामयं विरिष्टः-ष. । = स्वं्ोापलम्यत इति- सर्मीपस्थसकराङगयुक्त प्रथानानुष्ठापको विरेषणविरोष्यभावेनां शत्रयात्माः प्रयोग - वचन इत्यर्थः । > अन्यथानुपपात्तस्वरूपमाई-इतसथत्यादिना । ० $ रपार $सु०८] मी्पांसादर्हानि ¦ १४५ किचित्षाहाकम ङ्गमापयते । तस्य प्रतिषेधो न युक्तः । तस्मा्छव्छेर- नेवुत्तिः । यत्त॒ पभरर्यक्षः प्रयोगवचन इति । नेवा प्रयोगवचनस्य प्रवृत्तिः । स॒ यङ्गान्यपगृहणीयात्‌ । पाडुकैरेय चाद्णगेः पुरोन््ेऽ ङ्गवान्‌ । प्रत्यक्षोध्पि दयं राऽऽज्यभागो गृदणाति । प्रकरणस- हनोर्हतमङ्मं प्रयोगवचनेन श्यते । न च परावान्यमागो !यिते। प्रदिषिद्धत्वाद्‌ । तो न सौम्येऽध्वरे म. पदाविति अपि = ्ोच्छ- मतदः , प्रयोगवचन उत्पलानामङ्गानां आहकः । चोदक स्तुत्फ- दको आाहकश्च । तस्मात्स बलवाच ॥ ७ ॥ | ( सोमाङ्गेष्टेपश्नार्दैवु सोमिकवेद्धा दा्ीकवेदेः परदङ्गाधिकरणम्‌ ॥ ॐ !; ), [*३ ] नानार्थत्वात्सोमे दरहपूर्णमासप्ररुतीनां वेादेकमं स्यात्‌ ॥ ८ ॥ पूर सोमे यानि दरपू्णमासप्ररुतीनि कर्माणि महावेयां वतन्ते, तेषु चिन्ता+ तेषां वेदिभंदेन कर्तव्योत नेति, कि प्राप्तम्‌ । भेदेन कर्तव्या कारणम्‌ । चोदकं प्रापयति । एवं चोदकानु्रहो भवात । ननु सौमिक्येव प्रसङ्गात्कार्य साधयेत्‌ । अनोच्यते । न साधयेत्‌ । कस्मात । नाना्थंत्वात्‌ । नानार्थे पएते वेदी । दारोपुणं- माङिक्छी+ हविषाभसदनार्थां । सोमिकी प्रचारार्था^* । तत्र ~~~“ = ~----- ~~~ सामीम्यं साकत्पं च करोति । इह च पादाकेनः प्रयोगक्चनेन केर्काविदपूकाषां सामीप्यं रतं येषां, तेषामन्यथानुपपात्तेः क्षीणा । मेषामाज्यमागनिर्वापपोक्षणः दीर्नाः क रुतं सामीप्य, तेषामन्यथानुपपत्वा सामीप्यं करोत्येकं । तस्प्रस्यणीः प्यकरणेकदेरो बाध्यते तस्य प्रसङ्गेन । अथ यदुक्तमानुमानिकत्वाचोदकनाध इति । तन । यदि चोदक उत्प- तिप्ापी न करोति कस्य सामीप्यकरणं कस्य वा. साकल्येनोपस्रहः । तस्मा- त्पत्यक्षोऽपि प्रयोगवचनश्चोदकाटदुबलः । उत्तरकाटभावित्वात्‌ । अपि चः सति >< प्रत्यक्षो हयं-ग. म॒. = अपि च कमे तत्योगवचनेनं उत्पन्कानामज्ञानीं बराहकश्ुत्या चोदको ग्राहकश्च ।-ग. मु. । + चिन्त्यते - ग. मु. । † वारपोणं- के. । * प्धानाथा-ग. मु. । १९ १४६ दुष्टीकासहितज्चाबरभाष्यममेते- [अ ०१२१ा०१सू०९ प्रसज्ञो ` रोपषयते । यत्तन्निणोऽङ्मध्यपात्यकेनेकर्थं तत्प्रसञ्यते । यथा पाचकाः प्रयाजाः पौरोडारिकेषु ; न विह तथा । तस्माद्रदिः कर्तव्या ॥ < ॥ अकर्म डा रृतदृषा स्याद्‌ ॥ ९॥ न वा कतव्य दाररिकी वेदिः । कुतः। रूतदुषा स्थात | सा. यमाणा केवट रोमिक्या वेदेः रुताया दषणं स्यात्‌ । न किच त्स्वार्थं साधयति । ननु हविषामास्तादनं तत्र करिष्यते । राक्यं तु तन्महावेयाभपि कर्तुम्‌ । नन्वन्यार्थां सेत्यच्छम्‌ ¦! अन्णाथाऽपि सती हविपामासादनेऽ्धेकरणी.= पवितं प्रभवति ! वेयां हविषामासादेनं श्रुतम्‌ । इयमपि च वेदिः ।.न तज तदुर्यायामतदर्थाणं* वेत्येष वि- रोषः श्रयते । तस्मान्न कर्तव्या~+ दारिकी ॥ ९ ¦ ( ज्योतिषट।मे सवनीयपुरोडाशादिषु सोमिकपतरेगेहचमंसेदौशिकपााणां ज॒हवादीनां पसज्ञाभावाधेकरणम्‌ ॥ ४ ॥.) [ ४ ] पाजेषु च प्रसङ्गः स्याद्धोामार्थत्वात्‌ ॥ १०॥ पू° सोम एव यानि -दर्हापूर्णमासाप्ररुतीनि अह चमसे प्रयुक्ते वतन्ते चोदके प्रसङ्गः । यदि चोदक आधाराद्पनिं पत्नीसंयाजान्तानिं पश्पुरोडारास्य कल्पयाति, तत उत्तरका पयागवचनः समीपी करोति ¦ तच्च सर्मापीकरणं पादकेन छतामिंति. पसङ्गस्याऽऽत्मखाभः । यदि च. तस्याङ््गानामृत्पात्तेप्राप्ी न स्तः, तथा. सत्यनुत्पनानां. प्रयोगवचनस्य समीपकरणे शक्तेरेव नास्त । समीप- करेणामावांदन्येनं सामीप्यं रतमिवि - नेवोपपद्येत, ` .अनाकाङ्क्षितत्वाहिति+ ॥ ७ ॥ ८ ॥ ९ ॥ 1 .“ ॐ तत्‌-ग. मु. । = आधिकरणं-ग. मु. * तद्थौयामित्येष विरदोष.-क. । +-कतन्या-ग. ^ >(अनौकाङ्क्षित्वादिति-आकाङाक्षेतस्य हि सर्मापकरणंस्यान्यन्‌ चछामेःपसङ्गो, भवति 4 न चानङ्गानां समीपकरणमाकाङ्क्षितं भवति । अतोऽ- व्यं .पयाजाददिजन्योपकाराणां पुरोडाराङ्गत्वासिदये चोद्कोऽभ्युपगन्तव्यः । तथा चाऽऽकाङ्गक्षेतस्य समीपकरणस्य पाद्राकंपयोगवचनेनेव रुतत्वादित्येवं सिध्यति परसङ्गस्याऽञ्त्ङडान इत्याशयः । अ० १२षा- १द०११) मीमांसाट रोने ; १ ६ ~ यथा सावनः पटाः, सावनाः पुरोडाशाः, सोमश्वरुूरिति । तेषु. वि- चार्थदे । दं तेषां अहैश्वमसेवां दोः कर्तव्यः, अथवा दारिकः खवादिभिः पातरेरिति । तदोच्यते । पाजेषु च प्रसङ्गः स्यात्‌ । कतः 1 रो मार्थत्वात्‌ । होयार्थानिं तानि पचा । सच होमः अहचम- सेनापि नित्षते ! सामतन्नमष्यपाततानि कमाणि । तेषु अदेश्वम- सेव होमः कर्तव्यः ॥१०॥ न्वाय्यानि वा प्रयुक्तत्वादप्रयुक्ते प्रसङ्गः स्यत्‌ ॥ ११ ॥ सेर न्याय्यनि वा दारापूर्णमासिकानि स्युः ; तेहांमः (कियते । कुतः । प्रयुक्तत्वःत ! प्रयुक्तानि तानि रियन्ते ; यदगहीत्वाऽऽज्यानि सोममाद्येखरपध्नन्ति यजयपानम्‌ । अथ वद्गृहीत्वाऽऽन्यान्यासादं- यन्ति नः यजमानमहपन्तीति प्रथमं तावत्ते: प्रयोमः । प्रोक्षणं सं- मार्जनं र । तत आन्यथ्हणम्‌ । तान्येवाऽऽन्यप्रयक्ताने कियन्ते । अप्रयुक्त प्रसङ्गः स्यात्‌ । यन्पध्यपातिनोऽङ्गं न प्रयुक्तं, तत्कार्ये त- न्निणोऽङ्गं प्रसज्यते । स्वस्याभावे हि परकीायमुपजीव्यते । असंनि- हिते टि स्वस्मिन्‌ याने देवदत्तो यज्ञदत्तयानमारोहति । संनिहिते...तु स्वयानेनेव हि याति । तजर ह तस्य यादशं स्वातन्ड्गेण >< गमन- सुखे न तारौ परयाने । पुरडारानामपि दारिकः पतैर्यादृशं सादगुण्यं तारकं अहचमसे्न । न तजर प्रारूत्यो बक्षजातयः प्रोक्षणा- द्यश्च संस्कारा टभ्यन्ते । यह चमसे तेषामभावः । येऽपि सोमिका- स्तः पुरोडाङानामसंबन्धः यदि पुनदांरिीकान्यप्रयक्तानि भवेयुः, ङि यहचमसं प्रसज्येत । नेति पः । दारीकान्येव प्रसज्येरच । भत्र तन्तिणोऽङ्गं कियमाण- मितरस्यापि छतं भवति तत्र प्रसङ्गः, यथा पाञ्केषु प्रयाजेषु किय~ माणेषु पौरोडारोकाः । इह तु यह चमसे प्रय॒क्ते नेतराणि प्रयुक्तानि भवन्ति । न हे सोमे हूयमाने पुरोडाशा दताः । तस्मानास्त्थत्रं ५ क नि ¢ ॥ १०॥ 1. ५ {: >९ स्वतन्वेण-क. । >: तस्मादस्त्यथ-ग. मु. । १७४८ दुष्टीकसहिदशषवरभाण्यसमेते- [अ ० १ २पा० भस ०43 भ्र॑ङभ, । !के तर्हीदिशच्यते, अप्रयुक्त प्रसङ्गः स्यादिति ¦ यटि प्रयो ग एषां नोपपदयेत, प्रतिषिध्येत वा, ततः प्रसङ्गः स्यादित्यर्थः । अषि (च च्याय्यारि दारोपूर्णमासिकानि, न महचमसम्‌ । किं तेषां न्या- य्कत्ठम्‌ । ददापृर्णमासयोस्तानि रब्देनोक्तानि = । तत॑श्चोदकेन पखेडकेऽतिदिरयन्त हत्यस्ति राब्दसर्पक्षः । अहचयसेन तु दबि- यज्ञे न क्वादेद्धमः श्रतः । अथांक्रियेत । असति ₹ब्दोक्तेऽथाकि- था भकेति । दाति चेतानि पाणे, युननज्मिते प्रथिवीं ज्योषिषा सहेति ध्ट्दामभिम्र राति ¦ युनज्मि वायुषन्तारक्षेग ते सहेरयुपभते, अनन्मि वाचं सह दिवा सूर्थेणेति जुद्मिति । ठदस्मादेतैर्होधः कतं- उखः ॥ ११॥ ( शारित्रागनो पडपुरोडाःराश्ररणानुष्ठानाभिकरणम्‌ ॥ १५ ॥ ) [. ५ ] शामिजे च पद्ुपुरोडारो न स्यादितरस्य प्रयुक्तत्वात्‌ ॥ १२॥ सि० पुरोडारो .एव चिन्ता ।: किमेतस्य . दामिन्रेऽ्ो भवं कठंव्य- भुत शालामुखीय इति । तजर स एव न्यायः । इतरस्य प्रयुक्तत्वा- रिति । गाहपत्ये च हविषां भ्रवणं श्रतम्‌ । स च प्रयुक्तो बियते शौटामखीय एषोऽत ऊर्ध्वं गाहेपत्यो भवतीति । तस्मात्त पणं कंतैष्यम्‌ ; १२॥ [ कोण्डपायिनामयने प्राजहितेऽऽग्नो भासाग्निहोजश्वपणा- नुष्ठानाभिकरणम्‌ ॥ ६ ॥ ] [ ६ ] भरंपणं चाभिंहोत्रस्य रालामखीये न स्याता जितस्य वियमानत्वात्‌ ॥ १३॥ सि कौण्डपायिनामयनेऽभिहोे चिन्त्यते । 1 तदीयस्य द्रव्यस्य हालामुखीये .श्रपणमथवा प्राजहित इति । प्राजाहत ईति मापंत्यस्य #॥११॥ १२६ '्-शोग्दोकनि~क० । अ= 9 २पा०३त्ु० १५] मीमांसादरने १४९ पूर्वा चः यसंक । अजापि स एव न्यायः । गाहैपस्ये श्रपभं श्चुतम्‌ ¦ स एव प्रयुक्तो वियते । अप्रयुक्तं च प्रसङ्गः स्यादिति, शूर्याश्चाज परि- हारः । चोदकेन शालामुखीयः प्राप्यते । ज्योतिष्टोमे हि तस्य गाह- पत्यत्वं श्रत्‌ । तच्च चोद्कपरम्परखा कोण्डपाविनामयनमागतम्‌ । नामधेयेन तु प्राजहिते शषणं प्राप्यते । चोदका नामधेयराब्दो बलवत्तरः । तस्मात्त श्रपणं ङदव्यमितिं ॥ १३॥ ( ज्योतिष्टोमे हविधौनशकटभिन खकटान्तरे १दुपरोडाशादीनः हविर्भिवांपानुष्ठानािकरणम्‌ ॥ ७॥ ) [७] हविधनि '्नेवंपणार्थं साधयेतां > प्रयुक्तत्वापर ॥ १४॥ पू° छते हविधाने यःन्योषधगुणकान्योशिकादि कर्माणि बत॑न्ते थंथा षडापरोडाङः, सवनीयाः षुरोडाराः, सोम्यश्चरूः। तेषु विचा- धते किं तेषां नेवापो हविधाने कतंब्यः, अथवाऽनोन्तरमुषादेय- मिति । क्कि प्राप्तम्‌ । हविधाने नेर्वपणार्थं साधयताम्‌, एकं वा। कुतः । प्रयुक्तत्वात्‌ । प्रयुक्तमास्ति । राकोति च तेषां निवपिं साध- यितुम्र । अन्यस्योपादाने केवलमन्थंको व्यापार अपदते+ । तस्मा- तयोरन्यतरेण एनेवापः कर्तव्यः ॥ १४॥ अकसिद्धिर्बाऽन्यदेरात्वात्मधानवेगुण्यादवेगुण्ये प्रसङ्गः स्यात्‌ ॥ १५ ॥ सि° अस्षिद्धिर्बा हविधानाभ्यां निर्वापस्य । न ताभ्यां साधयितव्यः^। कुतः । प्रधानवैगण्यात्‌ । निर्वापस्य देशः, अपरेण गार्हपत्यं प्रागीष- भिनी ऽवस्थितं मवति । तस्य दैक्षिणचक्रमारुद्यानसोऽधि> -नैर्वपती- ति यदि हविर्धाने निर्वापः (कियते तदेश तीयेत । ` तथा प्रधानं सौभकमं विगुणं भवेत्‌ । हविधान योम॑न्नवच्च नियमवच्च प्रवत॑नं ॥ १३ ॥ १४॥ न) क - `: -9८-जौषयतां-मू. । यान्योषध-ग. मु. । + आपद्येत-क. । * साघयपित- ग्यम्‌-मु. । > अनसोऽपाषे-ग. मु. । ८।. १९ ° । दुष्टीकासहितङानर माभ्यस्तरेते- [अ ०१ रष्-० १२०२ १७ स्थापनं छतं तत्सर्वंमनर्थकं स्यात्‌ ! अथ च पुनः एकेयेते, तथाऽ प्यावदिश्चताऽनुष्ठीयेत । अवेगुण्ये च प्रधानस्य प्रसङ्गो युक्तः : यत्कारणम्‌ । प्रधानस्य यो धर्मस्तमितरे = यथाश्चुतमुपज्विन्तीति। परवहात्वात्‌ । यदि यथाश्चुतेनास्य कार्य न सिध्यतीति ततः काम्‌ कायचोपो भवेत्‌ , स्वं वा साधनं प्रयुखीत, न राद्नुयास्रधानकार्ये ठखाहत्य स्वां साधयितुम्‌ । अथ्‌ कस्माद्धविधानदेरो निवपि न ऊयते ¦ एवभपि तेषां कर्मणां वेगुण्यं मवेत्‌ । अस्तु परतन्बोपजीदीन्येतानि यथावस्थितं परतन्मुपजीवितुमर्हन्ति । यथा पाशुकान्‌ प्रयाजानन्यकालानपि पट्ापरोडङ उपजीवति । उच्यते. युक्तं त्र, ₹तास्ते प्रयाजाः । न च तस्य कमानुं्रहार्थ पुनः किया न्याय्या । अयं पुनः करिष्यमाणो निर्वापः राक्यते कतुम्‌ । स यदि सगणः इाक्यते कर्त, तथा सगुण कर्तव्यः । राक्यते चानोन्तरमुपादाय । तस्मान्न हवि्थानयोतिंवपि ॥ १५९. ॥ अनसां च दङोनात्‌ ॥ १६॥ ए अनोबहुत्वं च इरयते । अनांसि प्रवर्तयन्तीति । तस्मदण्यनो- न्तरमुपरदे यामिति ॥ १६ ॥ [ सौमिकेन दीक्षाकाटीनजागरणेन प्रायणीयार्दषु दार्षकजागरणस्य परसङ्गामावाधिकरणम्‌ ॥ < 1 [< ] तद्युक्तं च कालमेदात्‌ ॥ १७॥ सि० ` सोमे दीक्षाकालं रातरिजागरणमाम्नातं, यां प्रथमां दीक्षिता राजिं जागर्ति तया स्वभन व्यावर्तत हतिः दरपुणंमासयोरण्योपवस- थ्येऽहन्येके षाम्नातम्‌ + । तत्प्रायणीयादिषु चोदकेन प्राप्यते । ॥ १९९ ॥ १६ ॥ ०. "~" ~< --~- ~~ ~ = इतरे न यथा-ग. मू. । * उक्तं तव, प्रारुताः-ग..1 ~+ अहन्येवमाम्ना- ०१२०१०१९] सीमांसादक्षरे \ १९५१ तेषां ` तन््रमध्यपातादीक्षाकाटेनैव जागरणेन प्रसङ्गात्का्सिद्धो प्राप्तयामिदयुच्यते । तदुक्तं च दीक्षायुक्तं च जागरणं, नेतरषु प्रसज्येत । कुदः. ।. कालभेद । यदि तावयज्ञाङ्गःनां रक्षणःयाप्रमा- दार्थ, ततो ` दीक्षाकालेषु रक्षितेषु नतराणे रक्षितानि भवन्तीति तद्र क्षणार्थं ग्रायणीयादिषपवस्तथकाठे भेदेन कर्तव्यम्‌ । अथाप्यरष्टार्थ म्‌ । तथाऽऽष्योपवसथी राजेस्तस्य निमित्तर्‌ । नोमित्तप्रासो नेमि- तिक कर्तव्यम्‌ । तस्भाद्धेदेन कर्तव्यम्‌ ॥ १७॥ [ वरुणपघासेष दाक्षणविहार प्रचिपस्थाना पृथर्मन्तासञ्चारणाः- धिकरणम्‌ \ ९ ॥ ) | | [९] मन्नाश्च संनिपातित्वाद्‌ ॥ १८ ॥ वरुणप्रघासेषु विहारप्रथक्त्वं सति ये मन्त्राः रनिषातिनः, य- याऽऽन्यग्रहणे पोक्षणऽभिमरहने ; तेषां किं तन्त्रेण प्रयोगः, अथवा भेदेनेति । तन्ञादापाचिन्तयं, न प्रसङ्गचिन्ता । तत्र प्रयोगवचनानु- ग्रहाय तन्त्रभावे प्राप्ते, उच्यते । मन्जाश्वाऽऽन्ययदणाद्यो भ्देन क- व्याः । कुतः । संनिपातित्वात्‌ । संनिपत्योपकारिण एते मन्ता उ पस्थितं कर्माभिदधति । पृथक्छर्मण्यध्वर्युप्रतिप्रस्थातारावुपतिष्ठेते * तस्मात्पृथक्‌ प्रयोक्तव्याः । अपिं च करणानां > भन्नान्देन कमादि- संपातं. वक्ष्यति, मन्नाणां + करणार्थत्वान्मन््ान्तेन कमादसंनिपातः स्यात्सवस्य व चनार्थत्वादिति .। -तथा सति येन कर्मणा सौभपतितो मन्जस्तद्थांऽऽसादिति गृह्यते षेरोपः । तस्मादप्यावूत्तिः ॥ १८ ॥ ( सोमे दीक्षणीयादिषु दार्िकाग्निसमिन्धनामावाधिकरणम्‌ ॥ १० ॥ ) < +. १९. ] षारणा्थत्वात्सोमेऽग्न्यन्वाधानं न विंयते ॥ १९ ॥ सि° सोमे दीक्षणीयाद्ष्वेशटिकिषु कर्मस॒ चोद्कप्राप्तमग्न्यन्वाधानं ॥ १७॥ १८ ॥ । :. #कर्माणि-ग. मु. > कारणानां मन्त्राः । तेन कर्मादि-ग. मु. । (अ० १२१० ३अ० १० सु० २५९ ) | ४ १५५२ टण्टीकःसहितङाबर थाष्यसमेते- [अ० २१7० १० २३ ङि कर्तव्यमुत नेति । कर्दव्यपर । एवं चोद्कोःऽनुगहीतो भविष्यति एवं प्राप्ते, उच्यते । न कर्तव्यप्र्‌ । कुतः । धारणार्थत्वाव्‌ । विहतः स्यःग्नेरधांरणार्थ^ तत्‌ । सोमार्थेन च विहतस्य+ तच्छतम्र्‌ । तेन धू तौऽग्निः। न च घृतस्य धारणकारश्मस्ति । नन्वमन््कं तत्‌ । सत्य- ममन्बकप्र्‌ । > अपितु तत्कृतम्‌ । नच ऊतस्य अन्नार्थं पनरा त्तिरेस्ति। तस्पाद्‌ कृतंव्यम्‌ ॥ १९॥ ( सोमे पायणीयारिष्‌ दादीकद्ताननुष्ठानएाषैकरणम्‌ ॥ ११॥ ) [११1] तथा जतमपेतत्वात्‌ \\२०॥ सि° तजेव दाहीपौर्णथासिकं बतं चोद्कथापे तथेव न कियते, यथाऽऽगन्यन्वाधानम्‌ ¦ उपेतत्वात्‌ । न द्युपेतमनप्रवृक्तं सच्छक्यमुपे तम । अप्राप्तस्य हि प्रापणप्रपगमनम्‌ । तत्प्राप्तस्य नं शक्यम्‌ ॥. २० ॥ विप्रतिषेधाच्च ॥ २१॥ अभ्रे बतपते वतं चरिष्यामीति चरतो वचनं विप्रतिषिद्धं मानस्य भविष्यद्वचः = ॥२१॥ सत्खवदिति चेत्‌ ॥ २२॥ अथ सत्यवत्कस्मा् भवति । यथा सत्यवचनं चतं पुरुषधर्म त्वादनुवर्तमानमपि दरोपूणभासयोः पनरूपेयत हाति । स्थितायां प्रति- ज्ञायां खुजेण चोदयति ॥ २२॥ नं संयोगपृथक्त्वात्‌ ॥ २३ ॥ नेतत्तेन तुत्थम्‌ । संयोगप्रथकत्वात्‌ । तञा पुरुषसंयोगः कर्थसं- योगश्च । पुरुषाथमुपेत कमार्थं पुनरुपेयते । नन्विहापि संयागपृथकछ- त्वात्सोभार्थसुपेतमेषिकार्थ +पुनरूपेयत इति । नेह पुनरुपगमनेनार्थः ॥ १९॥२. १॥।२१॥२२॥ " (भ (नुनयथायनायययनायाययदाययागियण्ाकदाययिययवोोकक गोका को छ व 9. 9 जत भगो भज कक जि 90 कि ण णज योन क य भक 9० भक के कक ए क अका उकम १) |. काक नर । ~> धथक्त्व-कृ, । अ०१२पा०१स्‌०२५] मीमंसादरनिं ¦ १५६ यत्सोमार्थे तदेवेतरज प्रसङ्गात्का्यं साधयति । नन्िहापे तदैवं साधगिष्यति । शछाधयेत्‌ , यदि क्मर्थिता तस्य>< ज्ञाता चेतु । सां स्विहेव ज्ञाप्यते । रेिकानां तु प्ररुतौ ज्ञाता । तस्मात्सत्यवदिःयद- छान्तः + । कर्मार्थत्वज्ञानस्य तु प्रयोजिनं ्रायाधवित्तदिरोषस्तर्तीयंऽ- ध्याये व्याख्यातः ॥ २३ ॥ ( सोमाङ्गटिपश्वादेपु -दारईकागन्यन्वाघानपरसङस्याऽश्षपसमा- धानाैकरणय्‌ ॥ ३२॥ ) [ १२] अहार्थं च पृरीपिषटेस्तदथत्वात्‌ ॥ २४॥ सि° सस क र पूवाक्तमग्न्यन्वाधाने सोमकं प्रसङ्गादेषिकेषु कार्य साधय- तीत्युक्तम्‌ ; तदिदानीमाकषिप्यते । धारणार्थत्वादस्य प्रसङ्गः उक्तः । न च तत्केवलं धारणार्थम्‌ । किं तर्हिं । धारणार्थं च, देवतापरि- अहार्थं च । एवं हि दुपू्णभासयोः श्रूयते, ममाग्ने वर्चो विहवेष्व- स्त्विति पवेमग्नि गरहणाति, देवता एव तत्पूवेधगंहतिः इवोभूते य- जत इति । तत्र यदपि धारणार्थं सोमिकेन प्रसङ्गास्तिष्यति = । देव- तापरियहार्थ तदारपोणमासिकमोश्किष कर्मख कर्तव्यम्‌ । आह । नैतद्‌ युक्तम्‌ । देवतापरिथहाथमपि प्रसङ्चादेव सिध्यति । कुतः । इष्टेस्तदथत्वात्‌ । सोमेऽपि दीक्षणीयेश्देवतापारेहणाथां श्रयते, आ भावेष्णवमकादशाकपाले- निवपेदीक्षिष्यमाणः ! अभिः. प्रथमो न + देवतापरिग्रहार्थमगन्यन्वाधानं वस्त॒तोऽवगम्यते । नापि शब्दतः ` वस्तुतस्तावत्पत्यक्षेणाभ्निधारणा्थमवगम्यत । “ ममा वचो विहवेष्वस्त्विति पृवं- भर्भं परिगृहणाति । देवता एव पूर्वेदयुैहात्वा* धोभूते यजते › इत्ययं शब्दो देवतापारेमहाथत्वमवबोधयेत्‌ । न वेट दोन राब्देन देवतापरिग्रहाथत्वं > परति- ८ तस्थाज्ञाता-ग ° मु ° । तस्मात्सत्यदटृ्टान्तः किमथम्र । ज्ञानस्य-ग ° । ><. परसङ्गादेतत्ति-ग ° मृ ० । = कपाठं पुरोडाद-ग० मु° । ~ अन्वाधानस्य देवता प््रहार्थत्वभभ्युपेत्यापि दीक्षणीयया प्रसङ्गः सावितः। वस्तुतोऽन्वाधानस्य देवतापरिग्रहाथतवे न किंरैत्ममाणापिति परमार्थमाह-न देवतेत्यादिना। «रहण -ध..\ २० ~“. ११९४ टुष्टी कासहितज्ञावरमाष्यसयेदे- [अ ०१२पा०१स्‌०२६ दढ्कानां विष्णुः परमो यदाञ्चविष्णवमेकाटङाकपाल निर्वपति देवता यज्ञं च तदुभयतः परिगिदय दीक्षत इति । सेव देवतापस्थिहणार्था प्रसङ्गादाश्काना कायं साधयिष्यतीति ॥ २४॥ रोषवादिति चेत्‌ ॥ २५५ यते; न सिध्यति । दीश्णीया पधानाथा । स भधानदेवता- षरिध्रहणे वतते । स्तेषास्तु-अङ्गङ्ानां दैवताः अपरिगृहीताः । तत्परियहार्थं दाङपोर्णमासिकमेष्टिकषु कर्तव्यम्‌ ॥ २५५; न वेश्वदेवो हि ॥ २६॥ न कर्तव्यम । दीक्षणिण्येवः प्रसङ्देवतापरियदहःथः = सेत्स्य- ति । ननु प्रधानदेवतापारहा्थां दीक्षणीयस्युक्तम्‌ । प्रधानदेदताथां सत्यङ्नदेवतां गृह्णाति । कथम्‌ । देभ्वदेवों हि ¦ अस्ति सोमं व॑श्व- देवो रहयाजेः> । तञ सर्वदेवता इज्यन्ते । तन्मध्ये चाङ्गदेवता अरि. । तस्मात्ताः परिगरहीताः । अनेन तत्परिथिहा्थनेशिकिनाग्न्यन्वाधानेन > नार्थः ॥ २६॥ पादाधितु शक्यते । अर्थवाद्त्वाद्स्य वाक्यस्य अन्वाधानमेवानेन स्तूयते । एवं चाटृ्टकल्पना न भविष्यति ` मन्ोऽपि स्वसामर््यैनाग्निमभिद्धाति, नान्य. क्किचैत्‌ । यदप्युक्तं दीक्षणीयया देवतापरिग्रहः कत इति । एतदप्ययुक्तम्‌ । कथ- मर । दीकषिष्यफण इति नचा कर्ताऽभिधीयते । दृटा भविष्यत्काटः । दीक्षा- शब्देन मुण्डनवपनादिसस्कारो लक्ष्यते । तेन तद्विषयः संकल्पः । तस्भादीदश- स्य + संस्कारो विधीयत आ्माकेष्णवः श्रुत्या । असौ दीक्षां सेपादयितुर । तस्य विधीयमानस्य ‹ सर्वाश्वेता देवताः परिगृह्णाति › इत्यथवादोऽयमाभरा- वैष्णवस्य स्तुत्यर्थ: । न चेदरोन देवतापारेग्रहः शक्यो विधातुम्‌ । देवतापरि- म्रहा्थंतायां च सत्यां परुषरसस्कारिका देवतापरिग्रहार्थति वाक्यभेदः स्यात्‌ । दिरदृष्टकल्पना च ॥ २४ ॥ २५॥ २.६ ॥ * दीक्षणीयेव-मु ° । = परिगरहार्था-मु° । ~ अ्रहयज्ञः-मु° । «< ण- रन्यन्वाधानार्थेन-क ° ग° मु° | + ईट शस्येति-भविष्यरीक्षाकवुपुरुषस्येत्यथः' अ ०१२पा०१स्‌०२९] मीमांसादङने । ३७५ स्याद्रा उ्यपदेसात्‌ ॥ २७॥ = स्यद्वाऽथं देश्किनारन्यन्वाधानेन । नाङ्गदेवतापरिग्रहणपं । ननु 1षभ्वेदेवा इन्यन्त इति परिगृह्ीदाः । न तत्र स्वां देवता इन्ये- न्ते \ कै तर्हिं । षिज्ञेषदेवतागणः+। यथा, साध्या वसवो रूढ इति । कथं ज्ञायते । व्यपदेसाव्‌ । व्यपदेरो भवति ' अ्िर्बसभिः सोमो रुदरेरिन्द्रो मरुद्धिक्श्ण आश्त्यिर्वहस्पतिर्वश्वेदैवेरिति* वस्द- दिन्योाऽ्थान्तरभृतान विश्वान देवान दर्हखति। यदि च रवं दैवा उच्येरन्‌ विभ्वदेदशष्देन = तेश्योऽथान्तरमूता न स्युः । तस्माद्धेश्व- देवराब्दो = गणवचन एवं । एवं चेदषरिगरहीता अङ्गदेदताः । तद्‌- यमेशिकथगन्यन्वाधानं कर्तव्यम्‌ ॥ २४ : न गुणा्थत्वात्‌ ॥ २८ ॥ नैतदेवम्‌ । कस्मात्‌ । गणार्धत्वात्‌ । नानेन व्यपदेशेन गणो विश्वदेवः राक्यः कल्पयितुम्‌ । गुणाधांऽयं व्यपदेरो बहस्पतिप्रड- साथः । अग्न्थादयो वस्वा्िभिः केवलः समेताः । बुहेस्पतिस्तु सवं दवेः, तेश्चान्येश्वेति । यथा सेनापतिमुत्यबलेन सहागतः समाहर्ता निजेन बलेन ¦ राजा तु सवैर्बटेस्तेश्वान्येश्रेति । अपि च देश्वदेवो गणः कल्प्यः । सवं तु देवाः राब्ददेवागम्यन्ते। तथा च दीक्षणी- ययाऽङ्गदेवतापरिथहोऽपि प्र्षङ्गात्सिथ्यतीति न कर्तव्यं दारपोणमा- सिकमेषिकैष्वग्न्यन्वाधानश्र ॥ २८ ॥ ( सोमाङ्गेटिपश्वादिषु पत्नीसंनहनाननुष्ठानाधिकरणम्‌ ॥ १३ ॥ ) [ १६ ] संनहनं च वृत्तत्वात्‌ ॥ २९ ॥ सि° पत्न्याः संनहनं च द्रापृणभासयोः ससाम्नातम्‌ । योक्जेण पत्नीं संनद्यतीति । तत्सोमाङ्गभतेष्वेश्किषु कर्मसु चोदकेन प्राप्तमपि न कत॑ब्यमू । कुतः । वृत्तत्वात्‌ । दीक्षाकाठे सोमाथं पल्याः संनहनं ॥ २.७ ॥ २८ ॥ + विशेषदेववागणः-क ० । * विशवेदेवः-मु ०। = विश्वेदेव-ग० मु०। ३५६ दृष्टी कासहितश्ावरभाष्य्लमेते- [अ०१२पा०१द्‌०३२ वृदं, थक््ेण पत्नीं संनह्यति, मेखलया दीक्षितं, मिथुनत्वायेति यदाम्नातम्‌ । संनहनं च . वाससो धारणार्थं सर्वार्थम्‌ ¦ सोमिकेने वाऽऽच्छर्भापवगांत्मसङ्केन सिध्यतीति ॥ २९॥ ( सोमाङ्गप्रायणीयादेषु सोमिकेन पयोऽरतनाऽऽतिदोशेकस्याऽऽर- ण्यारानस्य पस्‌ङ्गाधिकरणम्‌ ॥ ~ ४ ॥ ) ( १४ ] अन्वविधानादारण्यमोजनं न स्याद्भयं हि दुर्खयण्‌ ६ २० ॥ सि° रोपूणंमासयोरारण्यमोजनमाम्नातम्र्‌ । यदारण्यानश्चाति ते- नाऽ<रण्यारथा इान्द्रयं वाऽऽरण्यम्‌ , इन्दरियमेवाऽऽत्मं धत्त इति । तत्परायणीयदेषपु चोदकेन प्राष्यते ! प्राप्तमपि सन्न कत॑व्यम्‌ | किं कारणम्‌। अन्यदिधानाव्‌ । यदर्घपृणमास्रखोरारण्यभोजर्न* तदुवृच्यर्थ- प्र । सोमेप्येतदाम्नातं, पयोग्रतं ब्राह्मणस्य, यवागू राजन्यस्याऽऽ- भिक्षा वैरयस्येति । तदपि द्टकार्थत्वादवृच्यर्थमेव । तयोः सोमिकं प्रत्यक्ष, श्रतत्वात्मधान्याच्चावश्यं कार्यम्‌ । तेनेव+ च वृत्तौ प्रसङ्गा- स्सिद्धायाभितरनिवतेते ॥ ३० ॥ ( सोमाङ्गेषटिपश्वादिषु रोषमन्षानुष्टानाधिकरणम्‌ ॥ १५ ॥ ) [ १५ ] होषभक्षास्तथेति चेजान्यार्थत्वातू ॥ ३१ ॥ सि दरदीपूर्णमासयोः शेषभक्ष देडादिः, सोमे चेश्किषु कर्मसु चोद्‌- कप्रा्ठः । साऽपि सोमिकेन उरतेनाऽऽरण्यवान्नेवतत इति . चेत्‌ । न। कस्मात्‌ । न स वृत््य्थः। न द्यठै वृत्तये संस्कारार्थाऽसो, उषयु- ्रोषत्वाद्धक्षाणां,>< द्दितीयानिरदशाच्च, यजमानपञ्चमा ऋत्विज इडां भक्षयन्तीति । तस्मात्कतंग्यम्‌ ॥ ३१ ॥ सोमाङ्गदीक्षणीयादिष्वन्वाहायदाक्षिणाया अननुष्ठानाधिकरणम्‌ ॥ १६॥ [ १६] भूतत्वाच्च परिक्रयः ॥ ३२॥ सि दहोपूर्णमासयोः . परिक्रयोऽन्वाहाय आम्नातः, . इह चोदकेन १५ अ (४ न == „ -- ~-~----ः यायिय श यत्तु-क. । = तेन वृत्तो-ग ० भुं० । > मक्षणामिति- ग ० | अ ० ३.२५।९.३स्‌० ३५५ नोपांसादङ्ने \ १५. प्रोप्तः सन्न कृत्यः । कुतः । तत्वात्‌ । धतास्त ऋत्विजः सोमार्थन परारिकयेण, तस्य द्वाद्रारातं दक्षिणेति । एरूदेराकाएटकतृत्वं चाङ्गग्र- धानानाम्‌ । तस्मात्तेरेवाङ्गानि कतंग्यानि । अतो न पृथगङ्गगानं पारिकयः । तस्मादन्वाहा्यो निर्तते ॥ ३२ ॥ [ सोमिकदाक्षिणया रेषभक्षाणां परङ्गाभवाधिकरणम्‌ ॥ १७॥ ] | १७ | रोषभक्षात्तथेति चेत्‌ ॥ ३३! पु अथ हाषभक्रा अदि तथा निवर्तेरन्‌, यथा अन्वाहाये इति चेत्‌ ¦ परिक्रयाथांराङ्क योच्यते ॥ ३३ ॥ न क्संयोगात्‌ ॥ ३४ ॥ से नेते निवतैरयच । न देते परिक्यार्थाः । अन्वाहार्येण कमर्थ- मानतानां निवत्ते भूयिष्ठे कर्थण्येते विधीयन्ते । न चालमानमनाय । तस्मान्नेते परिकया्थाः, किंतु संस्कारार्थः । अतस्तदर्थं कर्तव्याः ॥३४॥ [ सामाङ्गेष्टिपश्भा्षषु दाशकहोव्रवरणानुष्टानाधिकरणम्‌ ॥ १८ ॥ ] [ १८ ] प्रवृत्तवरणास्प्रतितन्नं वरणं होतु कियेत ॥ ३५ ॥ सि ° दृरपू्णंमासयोदोतुर्वरणमाम्नातम्र । अधिदेवो दैव्यो होता देवाच्‌ यक्षदिति । तच्चोदकेनेष्टिकेषु कर्मसु सोमाङ्गभूतेषु प्राण्यते = । आसति तु सोमेऽपि हातुव॑रणम्‌ , अभि्हौता स मे होता होतस्त्वै मे होताऽसी ति होतारं वृणीत इतिः। तत्र विचार्यते । किमै्किषु कर्भस्‌ दारपोर्णमासेकं होतु्वरणं कर्तव्यम॒त नेति । ङ प्राप्तम कर्तव्य- मिति । कस्मात्‌ । वरणं तावदानत्यर्थम्‌ । सोभिकेन च वरणेनाऽऽ- नतो होता । साङ्गस्य सोमस्य करणेन चाऽऽनतस्याऽऽनमनका्य- मस्ति.। तस्मान्न कर्तव्यम्‌ । एवं प्राप्ते, . बूमः । प्रवृत्तवरणात्प्रतितन्त्रं वरणं होतुः कियेत । नेतदास्ति, सोमिकं वरणं प्रसङ्गादारषोर्णमा- ॥ ३२ ॥ २२॥ ३४ ॥ । | ¢ 4. ध | ५ ` कोते मू\ ~ इ | बोधवे-ग. पु. । ३८ दुष्टीकारहितशानरभाष्यस्मेत- {अ०१रदा० १९०३९ शिकस्य कार्यं साधयिष्यतीति । प्रवृत्ते वरणाप्प्वृत्ते कर्माणि दारदी ष।णमासकं वरणं छ्ियते ¦ अतस्तजाऽऽनत्यथम्‌ । {ङ तहिं । कम- माम्‌ । न चत्कियेत तेन गुणवेगण्यरः स्यात्‌ । तस्मात्परातिकमं भेदेन कर्तव्यम्‌ ॥ ६५ ॥ जबह्माऽफीपते चेत्‌ ॥ ३६ \ इति चेत्परयसि प्रवृत्तवर्णाद्धोतवंरणं प्रतिकं कतव्याभति । जह्लाऽपि प्रवृत्ते कमणि नियते प्रणीताप्रणयनङाटे । तस्मात्तस्यापि दरणं धममात्रम । अतस्तदृरपे प्रतिकमं कतव्यम्‌ । वक्तव्यो वा विज्ञषः ॥ ६६ ॥ न प्रागानिवमात्तदर्थं हि ॥ ६७ ॥ न बह्यवरणं कत॑ष्यम्‌ । के कारणं, प्ाङ्नियमात्‌-प्रागवरः णादित्यर्थः। सत्यम , प्रवुत्ते कमाणे बह्यणो वरण । प्रागवरणान्न किंचिद्‌बद्यत्वमस्ति । वरणादुत्तरकण्टं बरह्मणः कर्म, तदर्थं वरणं कमर्थस । तस्मान्न धममान्भ्‌ । किमर्थ ताह । आनत्यर्थमेव । सो- मिकेन वरणेनाऽऽनतोऽसो । तस्माद्‌ बह्यवरणं न कर्तव्यम्‌ ॥ ६७ ॥ रिदिशस्येति चेत्‌ ॥ ३८ .॥ , यथशोच्येत .। अस्त्यमावास्यायामोपवसथ्येऽहानि बेदिक्म॑नि- दिष्टं पूर्वेय॒रमाबास्यायां वेदे करोतीति । तत्न वेदिपरिग्रहप्रसवो+ ब्रह्मणा कियते । तेन जश्चाऽभि प्रवृत्तवरण इति ॥ ३८ ॥ माश्चतित्वात्त्‌ ॥ ३९ ॥ पूर्वयुरभोवास्थायां वेदिकरणं श्रतं, न परिग्रहणम्‌ । अश्रुत्तत्वा- त । य॑थाकालमेव वत्ते बस्ाणे परियहः करिष्यते, वरणस्य . कर्मा थत्वोत्‌ । नं प्राम वेदिकरणात्पूवेपरिय्रहः>< । नजापि बह्मणां प्रसवो दौतव्यः । बम्‌ 1 अयं वद्यन्यः परिहारः । द्रोपूर्णभासप्रकरणे दं- विषाभिभिवासमादुध्वं वेदिकेरणमाम्नातम्‌ विषा भिवासनादृध्व वादकरणमाम्नातम्‌ । बहवरणमाप प्रणात्ताप्र । बद्यवरणमापे प्रणीकाप्र- ॥ ३५ ॥ ३६॥ ३७॥ ३८ ॥ ॥ [कका ४ ंौ . ४्मुें9ी9)यम 2 गुणे-ग. मु. । + बेदिषरिग्रहे~व. मु. । > पृव-ग. मू. । *: ` ~ अ०१२पा० १०४२] प्रीमांसादरारि । १५९ गःयनकाठे । प्राग्‌ बद्यत्वपवृचे्टार्थत्वादानत्यर्थमर्‌ ' एद स्थितेऽमा- वास्यायां वेकष्किरणं वचनेनापदिष्टम्‌ । तस्मिन्नपरूष्यमाणे परिथहाऽ- ष्यपछ्ष्टः उसवोऽपि जह्मवरणपपि, ग्थानदेराकारत्वादगुणानाू एवं सति पौर्णमास्यां प्रणयनकाले बह्यवरणम्‌ । अमावास्यां पदेः । उभयन्नाप्रवृत्ते नद्यत्वे तस्पादुमयश्राऽऽनत्यप्‌ ; अतो न प्रतिकर्म जह्मवरणं कर्तव्यम्‌ । सोपिकेनेद दरणेनाऽऽनतत्दाद्बह्यणः ॥ ३९ ॥ होतुस्तयेतिं चेत्‌ । ४० ॥ इति चेत्परयप्के, ययपि प्रवृत्ते कमणि बरह्मणो वरण, नच दरणास्मराक्‌ किंचिद्बद्यणः कर्भास्ति । तस्मान्न प्रवृत्तप्वरणो बहेति। होतस्तथा । होतुरपि प्रागवरणानज किंचिकमांस्ति । तस्यापि वरणं नं धर्मभाच्म्‌ ॥४०॥ न कर्बसंयोगात्‌ ॥ ४१॥ आस्ति होतुः प्राग्वरणात्साभिधेनीकमणा संयोगः, अवृत्त >< सा मिषेनीरन्वाहेति । तस्माद्धोतृवरणमदशार्थम्‌ । तदेशकेषु कर्मन दी- क्षणीयादिषु कर्तव्यश्र.; बह्ववरणं तु दृष्टार्थम्‌ । तत्सौभेकेनेव रुत- त्वान्न कृतंव्यामिति ॥ ४१॥ । ( आतिथ्याबर्हिःपोक्षणदेरुपसद्ीषोर्माययोः प्रसङ्ञाधि- करणम्‌ ॥ १९॥ ) १९ | यज्ञोत्पर्युपदेरो (नेष्ितकमं प्रयोममेदारप- कितस्घरं कियेत प ४२.॥ सोाभे श्रयते, यदातिथ्यायां बर्हिस्तदुपसदां तदञ्रीषोमीयस्येति । तत्र॒ यानेितस्य बर्हिपो टूनस्य कियते यथा प्रोक्षणमच्राणामुपपा- तनं मूलानामवसेचनं, तक्किमातिश्यादिपरयोगभेदेन कतब्मम्‌ , . अथ- ॥ ३९ ॥ ४० ॥ ४१॥ >< प्रवुत्तः-ग. मु. । = दीक्षादिषु-क. ग. मू. । १६० टुष्टीकासहितरादरमाष्यसपेते- [अ ० १ रपा०१स्‌०४४ वा यद्तिथ्यायां छृतं तदेवेतरच्र प्रसज्यते । कं प्राप्तम्‌ । यज्ञोत्पच्यु- परा आतथ्यात्पतच्युपदंश् एकास्मच यदातिथ्यायां बवाहस्तदुपस मते , याजेष्टेितकमं क्रियेत , तत्प्रयोगमेदशदधेन्न म । भिक्रप्रयोगाण्ये- तान्यातिथ्यादीनि कर्माणि ¦ तषु गृह्यते विषः । ख्यस्य प्रयोगे प्रोक्षणादि छतं तत्तदर्थामिति । तस्मादन्या्थमादूर्तयितन्मामिति । एवं प्रतिकर्माभ्यासः ¦ न चाज प्रसङ्ग युन्यते । न द्ातिथ्यायास्तिन्नम- ध्यवतिता उपसद्‌ अध्ीषोमीयो वः ॥ ४२ ॥ न व कृतत्वाचदुपदेशो हि ॥ ४२ ॥ सि ° न वा प्रोक्षणाहि कर्तव्यम्‌ । कृतः । छतत्वाद्‌ । रतं तडाति। थ्या्यां वर्हिषः । तेन संस्कतं तद्बर्हिः, पुनः एकेयायां हेतुनास्ति । ननु कमांथाः संस्काराः ¦ तच्च कमं पमनम । अतो यस्मिनेव कमणि कियते तदथा भवान्ति । उच्यते । कर्मार्था अप्येते सन्तो > नाऽऽस्कन्द्पाटिकावत्कमंणि संबध्यन्ते । किं तर्हिं ।. बहिद्रारिण । यदीयं बर्हिः, तेन संबध्यते । साधारणं चेदमातिथ्यादीनां बर्हिः। कथं ज्ञायते । ठदुपदेक्लो हि ¦ यदातिथ्यायां वर्हिरित्यनेन वाक्येन तेषां बर्हिषः साधारण्यमुच्यते । न धर्मातिदेः । न हि निरि्को- पदेरा इत्युक्तम्‌, अपि = वोत्पात्तेसेयोगात्तद +संबन्धो ऽविोरिष्टानां प्रयोगेकत्वहेतुः स्यादिति । एवं चेदातिथ्यायामषि कियमाणाः सं- स्काराः सर्वार्था एवं भवान्ति । ` तस्मान्न प्रतिकं कृत्या इति ॥ ४३ ॥ ( आतिथ्यावर्हिषोऽ्ीषोमयार्थं स्तरणकाले स्मरणमन्वावृच्य पिकरणम॥ २०॥ ) [ २० 1 देशापथकूत्वान्मन्त्ोऽभ्यावर्तते + ॥ ४४॥ सि° तन्नैव स्तरणमन्नाभ्िन्त्यते । किमञ्मीषोमीय भेदेन कर्तव्य ॥ ४२॥ ४३ ॥ >< सन्तानास्कन्द्पातिका यत्कमौणि-ग० मु०। = (अ० ४षा० > अ० ३४ सूु० ३०.)। + व्यावतेते-ग० मुर । । अ०१२पा०१२्‌०४६] मीमांसादरने । १६१ अथवाऽऽतिथ्यायां पयुकः स एव प्रसज्यत इति । साधारणे बर्हिषि प्रयोगात्पुवांक्तेन न्यायेन पसङ्े पापे, उच्यते, मन्नाऽभ्यावर्वते- > मेदेन कर्तव्य इति । कृतः । देहापथक्त्वात्‌ । प्रथगेवो देको. उनल्तरवे- दिस्षमोपं प्रागर्वराश्च । दृरायदात्स्तरणमादर्तेत । स्तरणाङ्गं च मन्न ऊर्ण्दसं त्वा स्दृणामीतिं । स्तरणावृत्तौ मन्दस्याऽ<दृ्तन्पाय्यष् । प्रधानतन्नत्वादृगुणानाम्‌ । =अरपे च स्तरणं देङासंस्कारक्तम्‌ ¦ तेनाऽऽदिभ्यायां प्राग्वंरादेरः संस्रुतो नोतच्रवेदिदेदराः । तज यदि मन्यो न प्रयुज्येत, विगुणस्तस्य संस्कारः स्यात्‌ । तस्मादावृत्तिः स्तरणमन्ञस्य ॥ ४६॥ ( आतिथ्याबर्हिष्यप्नीषोमीयदेशे स्तरणार्थं सनद्यःऽऽहियमाणें सेन- हनाहरणमन्दयोरनावृत्यधिकरणम्‌ ॥ २९ ॥ ) [२१ ] संनहनहरणे तथेति चेत्‌ ॥\ ४ ॥ प° अन्नीषोमीय एव देरान्तरं नीयमानस्य बर्हिषः संनहनंहरण- मन्नौ प्रयोक्तव्यो नेति चिन्त्यते ।. तच्राऽऽह संनहनहरणमन्नौ तथा, यथा, स्तरणमन््रः । भेदेन प्रयोक्तव्यावत्यर्थः । कुतः । उक्तं न्यायः । संनहनहरणमन्नो कमाङ्गे । ते च कर्मणी आवर्तेते । अतो मन्ञयोरापवृ्तिन्याय्या । तस्मद्धेद्ः ॥ ४९५ ॥ नान्यार्थत्वातू ॥ ४६ ॥ सि° नेतद॒क्तमू । कृतः । अन्यार्थत्वात्‌ । टून॑स्य बर्हिषो ये संनहन- हरणे ते उपादाने । तन्न +~ टि मन्नो स्वीक्रियमाणस्थेवोपवणंना- रूपो, पृषा ते यन्थि थथ्नातु, बृहस्पतमुध्नां हरामीति । इमे पुनः स्वीरूतस्य देरान्तरप्रापणार्थ, अन्शार्थत्वादप्रारूतकाये न मन्नं ग- दणीतः । यथा तच्रैवाऽऽतिथ्यायां यदा गारईपत्यदेरादाहवनीयदेहौ ॥ ४४ ॥ ४९९ ॥ >~ ~ " क्य विक # व्यावृात्तिः-ग० मु° । = गुणानामपि च-ग० मु०। > वथा हि स्वीक्रि-ग ° मु° । २१९ १६२ टुष्टीकारहितज्ञाबरमभाष्यसमेते- [अ ०१रपाररस्‌०२ प्रोक्षणाय ~ बर्िनीयिते न तदाऽऽहरणमन््ः प्रयुज्यते । एवमिहापि ॥ ४६ ॥ इति श्रीराबरस्वामिनः रुतो मीमांसाभाष्य एकादहाध्माश्रस्य प्रथमः पादः । अथ द्वादङाध्यायस्व द्विरीयः पादः । ( गाहपत्याद्यभिषु रोकिककमौनुष्डानाधिकरणम्‌ ॥ 5 ॥ ) [१] विहारो लोकिकानामर्थं साधयत्ममुत्वात्‌ ॥3॥ पू बिहार इति गार्हपत्यादिरभिखेतोच्यते, विहरणात्‌ । स का रकेकानां कमणां पावणस्थाटीपाकादीनाम्र , अन्येषां चा्निसा- ध्यानां पथ्चनदहनप्रकारानादीनामर्थं साधयेत्‌- ननैर्वृत्तिं कुयात्‌ प्रभुत्वात्‌ । प्रभवति ह्याहुतिग्रक्षेयणे पाकादौ च ¦! संयुक्तं च नके नचिप्प्रयोजनेनािद्रव्यमुत्पननं, वसन्तेऽथीनादधीतेति । तत्सामथ्यां- यत्न यच्नोपयुज्यते तच्र तजोपयोज्यम्‌ । एवं तस्योत्पत्तिरथवती भवति ॥१॥ ` | मांसपाकप्र तषश्च तद्त्‌ ॥२॥ मांसपाकं प्रतिषेधो भवति तद्वत्‌ । यद्नन्यायोऽषादेष्ठः । आंस न्‌ पचेयुस्तास्मिन्नभ्नौ, यत्पचेयः करब्यादं कुयुरिति । लोकिके हि पाके. मांसप्रसडो न वेदिक, शामित मांसपाकः ॥.२॥ ॥९६६॥ ,.* इति शरीमट्टकुमारडविराषैतायां भीमांसामाप्यव्याख्यायां दुष्टकायां = - दाद शाध्यायस्य प्रथमः पादः ॥ किमाहवनीयादिमिर्य्यच्छक्यं कर्तुं तत्कतव्यं, उत यदेव निर्दि ॑तदेव. केतैव्यम्‌ = । त्र लिङ्गन पमाणेन यच्छक्यते तत्तत्कक्त्यं, वेदिकं टोकिकं वाऽग्निस्राच्यम्‌ 1.॥१॥{२॥] > पोक्ष्य-ग० मु० । = कतेव्यमिति-इाति चिन्त्यतं इति देषः ०2०१ मीर्मासादरराने ( १६३ निर्दशादा वैदिकानां स्यात्‌ ॥ ३ ॥सि° वेडिकानां वा कर्मणां विहारोऽ्थं साधयेत्‌ , न लोकिकाना. मर ¦ कुतः । निदकरात्‌ । (नेदिरयते गाहपत्यादाना कायम्‌, यदावृह- नीये जुहोति, तेन सोऽस्याभीष्टः प्रीतो भवतीत्येवमादिभेर्वाक्थेः याऽसावुत्तना कायांकाङनक्षा सेतेर्वचनेर्निवर्दिता । अत एवमर्थवे- ासुत्दादिः । तस्मान्न ल्लोकिकेषु प्रयुज्येरन्‌ । भवेत्पाकादीनामयं परिहारो न स्थालीपाकादीनाम्‌ । तेषात्याहवनीय प्व होमः पा- प्रोति । नेष दाषः । यद्हहदनीये जहोतीति शनेयमार्थं पषः दादः अन्तरेणारि ह बचनमाहवनीये होमोऽन्यन् च प्राप्तः । तदेताभ्ेय- मासनं, त्रानियमप्रसङ्गस्तद्धिषयो विज्ञायते । वैदिकेषु चानियम- प्रसङ्गः आगतः ¦ आयतनस्यानिर्दिष्टत्वात्‌ | लोकिकानां तु. निर्दि छटमायतनम्‌ , ओपासनोऽभिः ¦ तस्मान्न तान्याहवनीये प्रसज्येरन्‌ ॥ ३ ॥ सति चोपासनस्य दरानाद्‌ ॥ ४॥ १२ सति च विहार ओंपासनोऽभिरहयते, यः कामयेत रामस्य प्रजाये स्यादिति, तस्योपास्ने प्रतिहितमाकभ्य^ जहुयादिति । राजख्य प्रवृत्ते कर्भण्येतदह्चम्र । तस्मिश्च काले किहारोभस्ति। यदि च देव लोफेकानां कार्ये साधयेत्‌ , सत्यां तस्यां नौपासनः कायामावार्स्यात्‌ ॥ ४॥ | अमावदृर्हनाच्च ॥ ५ ॥ ` मांसपाकस्य च वेहारिकेऽावभावं दरयति । मांसीयन्ति ह वा पएतस्याजदवतोऽभ्रयो यजमानस्य, ते यजमानमेव ` ध्यायान्ति यजमानं संकल्षयान्ते, पचन्ति ह वाऽन्येष्वाभिषु वृथा मांसम्‌ , :अंथे- तेषां नातोऽन्या मांसारा वियते, इत्यन्यज पडाबन्धान्मांसस्पशंन- एवं ॑प्राप्े, आह-आहवनीयादय उत्पन्नाः साकाङ्क्षा वाक्येनेव . निरा- काङ्क्षी क्रियन्ते । यदाहवनीये जुह्धाति › “. गाहृपत्ये हर्वींषि अपयाति ” ~= ~~ ~ ~ ~ =-= ~~ 1 ~ ~ छ [ऋ ० * परतिहतमन्या जूह-ग ° मू ° । १६४ दुष्टीकारहितद्ञाबरभाप्यस्तमेते- [अ ०१ग्पा०२द्‌०८ मेव = वेहारिकाणामश्नीनां परिहरति । तस्मादपि न लोकिकेषु विहारप्रसङ्कः ॥ ५ ॥ मांसपाको विहितप्रतिबेधः स्यादादुतिस्षयोगात्‌ ॥ ६ ॥ यत्त, मा सपाकप्रतिषेधश्च तद्वदिति । तद्धिहितप्रातिषेधः स्यात्‌ आःहवनीरे वपाखाः भरपणं विहितम्‌ ¦ तच्याये प्रतिषेधः । कस्मात्‌ | प्राप्तत्वात्‌ , आशहातिसखेगश्च । तस्मिचभ्ो न यांच पचति, यास्भ- ज्राहूतीङ्होति, इत्याहुतिसंयोगन वाक्यरोषः श्रयते । आहवनीये ए ऽऽहुतयो हूयन्ते । तस्मादपाश्रपणस्यायं प्रतिषेधः ॥ & ॥ बाद्यराषो वा दकषिणेऽस्मन्नारभ्यः^ विधानस्य ॥ ७॥ अथवाऽयमन्यः परिहारः । दकषिगेऽद्यो पटल्या रतस्य श्रषथण- ` भाम्नातवमर । यदऽऽमयद्‌षान्मांसं बतकाथं उपादीयेत तदा तद्व दुक्षिणभ्रो भ्रपयितव्यांमेति ठस्य दक्षिणाग्नौ वरतश्रपणवाक्यस्यायं ङाषः, अन्यत्र मांसादिति। या सरस्वती वेरामतीति योऽसों दाक्षि णाभ्नो होमस्तत्रैतच्छरयते । तस्मादक्षिणागन्यमिप्रायं विज्ञायते ॥ ७ ( सवनीयपदो पदापरोडाशकर्तव्यत्वाविकरणम्‌ ॥ २॥ ) [ २ ] सवनीये छिद्रापिधानाथत्वात्पड्ाप्रोडाको स्यादन्येषामेवभथत्वात्‌ ॥ < ॥ षु” सवनीये परौ पुरोडारो न स्यात्‌ । न कर्तव्यः कुतः। 1ॐ- द्रापिधानार्थत्वात्‌ । परोरच्द्रापिधाना्थः इ एदं श्रयते* सुषिरो दृक्षिणा्ावन्वाहार्य पचति इति । न> च रोकिंकेषु राक्या विधातुम्‌ । "ते हि स.वाऽऽघारेणोत्पद्यन्ते होमादयः । यथा पद्होमः ॥३॥४॥ ५ ` ॥ ६ ॥ ७॥ = मांसस्यारनमेव-ग ० मु * दक्षिणस्मिननारम्य-क० ख० मु०`। ~ भरत्यक्षवाक्येनैव निराकाङ्नक्षीरुतेष्वाहवनीयादिषु चिङ्नेवेन्दया विनियोगा- संर्चेऽपि वाक्येनेव खोकेकसाधारण्येन विनियोगो भवविति शङ्कं परिहरति-न चेति । ^ पस्तूयते-ग ० मृ०। अ०.१रपा०२स्‌०११) मीमांसादरने । १६५ ३१ एतर्हि पञ्चः, यर्हि वपामत्विदति, यद्दीहिमयः पुरोडा्चो भवत्य- पिधातरायाड पिरःयोति । अन्येषां चेवमर्थत्वात्‌ । तच्छिद्धाषथानम- न्येरेव कियते, सवनीयैः पुरोडाशः । तत्रापि श्रूयते, अनुसवनं सवनी- याः पुरोडासा रिरुप्यन्तऽपिहित्या अषच्छिद्रताया इति ' अतः कता- थत्वःत्वश्चपुरोडाज्ञो निवरतेते ॥ < ॥ किया वा देवता्थत्वावत्‌ ॥ ९॥ सिर कर्तव्यो वा परग॒पुरीडाक्ः । कुतः । दृवताथत्वात्‌ । दृवतासं- स्कारार्थोऽयमित्येतदुक्तम्‌ , अपि = वा रोषम्रूतत्वात्संस्कारः प्रतीयेत स्बाहाःकारददङक्ानामर्थसंयोगादिति। न च पुरोडारारिषद्राएषधाना- थः, प्रत्यक्षावरोषात्‌ । अर्थवाद्मान्रं तत्‌ । पुरःडारािधानाथं . वाद्मा- जमर । सवनीयेष्वप्येवमेवा्थवादमानजम्‌ । तस्माच्चोदृकप्राप्त्यः कार्यः पुरोडाः ५ ९॥ टिङ्गदुर्रानाच्च ॥ १०॥ वपया प्रातःसवने चरन्ति, पुरोडाेन माध्यंदिने सवने, अङ स्तृतीयसवन इति । तन्तराविप्रकरषपरे वाक्ये पुरोडारां दरयति । त- स्मराद्पि कायः ॥१०॥ ( सवनीयपुरोडाशेषु हविष्छदाहवानामावाधिकरणम्‌ ॥ ६ ॥ ) [ २] हविष्ृत्सवनीयेपु न स्याप्प्रूतो यदि सर्वाथा पो -प्रत्याहूता सा कु याद्धियमानत्वात्‌ ॥ ११. ॥ सि सवनीयेषु पुरोडारोषु हषिष्कदाह्वानं न कर्तव्यम्‌ । कुतः । पदु प्रत्याहूताऽसो । पदामध्यपतिताश्च सवनीयाः । तेषु सेव वियमानत्वा- स्रसङ्गादुपयोक्ष्यते । नार्थः पुनरादवानेन । ननु नेव परोर्हविष्कद- स्ति, ओषधाथां अवहननाथां बा । यथा पत्नी तुल्यवच्छरूयत इति संकर, ब्रक्यति । प्ररतो यदि सर्वार्था आज्योषधसांनाय्यार्थत्येवं > कृत्या चिन्त्यते । छत्वाचिन्तयमर्‌ ॥ ११॥ ॥ ८ ॥ ९॥१०॥११॥ = (अ० १०० १अ० ९ ्‌० २३) । * आग्योषावि-ग, मु. । १६ दुष्टीकासहितराबरमष्यसमेते- [अ ० १ रपा ०२स्‌०१४ ( तार्तयिस्वतिंकपुरोडाशहगदिषु भेदेन हदिष्ठताहदानामावा- 1 कि धकरणम्‌ ॥ ¢ ॥ ) [ ४] पर्ल तु संस्कते विवानाचार्वीपस्तवनिकेषु स्यात्सोम्याश्वनयोश्वापवृक्छा्थत्वात्‌ १ १२ ६९ पू तार्तीयस्रवनिकंयु पुरोडारोषु त॒ सोम्याग्विनशोश्च भेदेन इवि- ष्छृत्स्यातु्‌ । कुतः ¦! परी संस्छृदे+ विधानात्‌ । पके परावेते क्धी- यन्ते । तस्मि काले पाडाकी हविष्छत्छृतार्थत्वादपवृक्ता = । तस्माद्‌- न्याऽऽद्वातव्या ॥ १२ ॥ योगाद्रा रज्ञाय तद्धिमोके विसर्गः स्यतु ॥ १३॥ एसे “` न वाऽन्याऽऽदवातन्या । सेव कुया द्वियमानत्वात्‌ । ननु कृतार्थ त्वाद्पवृक्ताऽसौ । नापवृज्यते । कुतः । योगायज्ञाए । यज्ञायासौ -षड्ावन्धाय, युक्ताऽऽदावेव । न केवलं सा यक्ञाङ्लानि सर्वाणिं साध- पितुष । कस्त्वा युनक्तिसत्वा युनक्तीत्येवमादना भन्ेण यज्ञार्थं युक्ता । तस्या यज्ञविमोके विसो न्याय्यः । यत्कारणम्‌ । कस्यां चिदापदि पुनस्तथा कंदाचित्कार्यं भवेत्‌ । तस्मान्न भेदेनाऽऽद्रदा- तव्या ॥ १३ \ [ निशियंनेऽमावास्यातन्स्य पसङ्गाधिकरणम्‌ ॥ ५ ॥ ]. (५ ) निरियज्े प्रारूतस्यप्रवततेः स्यात्पमत्यक्ष- शिष्टत्वात्‌ ॥ १४॥ प° इदं श्रयते, अथये रक्षोध्नेऽछाकपालं निवपेत्‌, यी रक्षोभ्योा- बिभीयादिति । पुनरपि तन्नैव, अमावास्यायां निरि यजतेति 1 त- स्मिन्‌ किममावास्यातन्नं* प्रसज्यते, उत नेति वचिन्तायां, पक्ष पारेगृद्यते, निरियज्ञे प्रारूतस्याप्रवृत्तिरिति । अस्मिनेरियज्ञे प्रा ॥ १२ ॥ १३ ॥ प "५ >. संडते~क ० । = अपवृत्ता-ग ० मु । * तन्वं निशि प्रस-ग०ः म०। अ०१द्१ा०२स्‌०१५] मीमांसादरने । १ &७ ऊतस्य-अमावास्यातन्चस्य, अप्रवत्तिः-न प्रसज्यते । कुतः । प्रत्य क्षाशिष्टत्वात्‌ । प्रत्यक्षरिष्टेयमिष्ठिः ¦ अभ्मये रक्षाध्नेऽ्टापाले निरव पत्‌, यो रक्षोभ्यो बिभीषादिति । किथतः तत एवं विज्ञायते । स्वतन्ञे समुत्पन्ना, न. कस्याचित्क मणस्तन्त्रमध्ये, यथा पडापरोडादः अघ्नौषयीयस्द दपया प्रचयौ्ीषोमीयं पदधपद उशमेक्ादराकपालं निवंपतीति । यथा न वैष्णवो वैश्वदेवस्य, यदधोऽवश्रयोत्‌ , यच्च र्य -गाष्छेष्येद्‌ , तद्विष्णव उरुक्तमासवयदिःति ¦ ननु, अमावा- स्यायाभमिति, यमावास्यस्य कर्मणो मध्ये श्रता । नामावास्याङब्द- क्भवचनः। किं तर्हि । काटवचनः। काल श्रतिः कर्मणि लक्ष णा। श्रतिश्च लक्षणतो न्याष्या। न चत्कस्यचित्क्भणो मध्ये श्रयत, कस्य तन्त यहीष्यत । तस्मात्स्वतन्ना ॥ १४॥ कालवाक्यमेदाच्च तन्बभेदः स्थात्‌ ॥ १५॥ कालमेदाद्राक्थमेदाच्च । कालमेदस्तावदमावास्यायां राजो निरियज्ञः । प्रतिपयहन्यामःवास्यम्‌ । कालभेदेन वैगुण्यान्नामावा स्यातन्जं निरियज्ञस्योपकर्तमर्हति । कथं तर्हिं पाशकाः प्रयाजास्ति- कतिः पडो क्रियमाणाः मन्तस्तस्य पुरोडारास्योपकुबान्ते । उक्तस्तत्र न्यायः + न छृतस्य गुणानु्रहाथमावृत्तिरस्तीति । इह पुनररूतमामा- वास्यम्‌ * | तस्पादवेगुण्याय स्वतन्तं कतव्यम्‌ । वाक्यभेदाच्च । भिनदेरो चेते वाक्ये, अमावास्यायां यजेत, अमावास्यायां निहि यजे- तेति । एकं द॒रोपूर्णमासप्रकरणे । एकं काम्थास्वाेषु । फिमतः। यदि समानदेरो स्यातां ततः, अमावास्यायां. यजतेति, योऽसामाबास्ये कर्माणि काल उपात्तस्तस्मिन्नेव च निरियज्ञश्चोदित . इति गम्यत । वाजामातस्यातन्बमध्य एव विहितः + स्यात्‌ । अथ -पुनदंङाभेदे सति यथा, अमावास्यायां यजेतेत्युपात्तः काल उपादेयत्वेन चोदयत ॥ १४ ॥ [ "1 । जान सीमे (र न, बके 9 केक तानन कक ४) कक ७० ०० क), ० चह जे ना -0०9 कडा नन्या >< इत्युक्तम्‌-गं० मु० । ^ अरूताऽमावास्या-ग० मु० । + विहिता-क० । १६८ दुष्टीकासाहितङ्घाबरभाष्यसभेदे- [अ ० १ रपा०३्‌० १८ पवेमिहापि । न च तुस्यकालत्वे प्रसङ्गा भवति । यथा वैरृत्य दध- यौ दशपूर्णमास।भ्यां तुल्यकाला अपि सत्यो न दाहपुणमासिकं तन्न पुंपञःवन्ति । तस्मात्तन्ज्रभेद्‌ः ! १५॥ वेय॒द्धननयतं विप्रतिषेधादेव स्यात्‌ ॥ १३॥ किमेप एवोत्सभः सर्व>‹ तन्त्रं मिच््र ¦ न खलु । वेयुद्धनने चतं च स्यत्तदेव यदहौर्थं वेदेरुद्ध ननं रुतम्‌ । तेनोद्धतायाः पुनस- दनन नह केचत्कायमष्स्त | केषं कृतदूषणं भववत्‌ । वत चोपे तमनुत्हटष्ट पुनरूपेतुमङञक्यस्‌ । उपयमानं च प्ष्टठपषणवदकिंदित्करे स्याद्‌ ¦ तस्पदेतदुभयमपि तदेव प्रस्यते ॥ १६॥ तन्मध्ये विधानाद्वा तन्तन्ना सवनीयवत्‌ \॥ १७ ॥ तत्तन्चा वा नरीष्टेः स्यात्‌ । आमाकास्यातन्जेये, न स्वतन्ञा । कुतः । तन्नमध्ये विधानात्‌ । अभावास्यातन्नमध्य इयं विहितां अमावास्यायां नोशे नि्षपेदिति । ननु कालवचनोऽमावास्याराब्दो न कमञचन इत्युक्तम्‌ । सत्य, कालवचनः । स तु काटस्तन््रमध्ये । तन्न क्िधीयमाना = तन्बमध्ये विहिता भवति, सवमीयवत्‌ । तद्यथा सवनीयाः पुरोडारा न तावत्ष्ाकर्मादटिरय विधीयन्ते । अथ चँ षरातन्त्रमध्ये विहिता भवन्ति । यस्मिन्स्थाने विहितास्तत्स्थानं पड- . तन्मध्य इति । इयमपि तन्नमध्ये पतितः+ चेत्सवनीयवदव न स्व- तन्ना भवितुमर्हति ॥ १७ ॥ ` बेगुण्णादिष्माबर्हिनं साधयदग्न्यन्वाधानं च | यदि देवताथंम्‌ ॥ < ॥ अजाऽऽह । 1केमेष एवोत्सर्गः । सर्वमभावास्यातन्ने + निरी- यर्थ साधयतीति । न खल । इध्मावर्हिन साधयत्‌ ; ` वेगु- ण्यात्‌ । इष्माऽभिसमिन्धनार्थः * । स प्रातिपयाहतोऽमावास्यायां ॥ १५ ॥ १६ ॥ ` १७ ॥ >€ सवतन्ं-ग ° मु० । + नहि-ग० मु० । = विधीयमानत्वात्‌- -म्‌० । * पतिता । सव~-ग० । + आमावास्यै तन्वर-क० । * इध्मो नाभि- मु० । = प्रतिपाद्याहतः अमा-क० ग० मु । अ०१रपा०रसू०२०] मीमांसादरोने । ३६९ नीके उतंमानस्य निसिगज्ञस्याभिसमिन्धनं न साधयेत्‌ । वर्हिरपि वेदिस्तरणार्थम्र्‌ । ते यदि प्रसन्येयातां विगुणो निरियज्ञः स्यात्‌ १ तस्पद्धेदेन ते कर्तव्ये ¦ अग्न्यन्वाधानं च यदि देवताम्‌ । यदि देवतापरियिहाथंसरन्यन्वाधःनं, तदति भेदन करतंब्यम्‌ । प्रारुतेनाग्न्द- न्वाधानेखामास्याद्ध्वता परिगशरहीताः। न च रक्षोष्नोऽभेः । तत्षरि- यटार्थमस्य्चिधारणा्थ, ततः प्ररूतेनेव शांरेतत्वादभनेनं कर्तव्यम्‌ । देवताषरिगहार्थटा काक्थरोदे श्रूयते, ममाभ्चे द्चो विहवेष्वस्त्विति पूर्वमभिं परिगृह्णाति । देवता एव तत्पूवैदुः पारिगरृहीताः । श्वोभूते यजत इति ॥ १८ ॥ [ दुरदोपूर्णनास्तविकरतिषु सोया दिष्वन्वारम्भणीयानुष्ठानाधिकरणम्‌ ॥ ६ ॥ ¡ [ & ] आरम्भणीया बिरूतौ न स्यात्रुतिकालमध्य- त्वात्कृता पुनस्तदर्थेन ॥ १९॥ पु ` वैरूतेषुं कर्मसु दारपोणंमासकारम्भणीया कर्तव्या, उत नेति विचारे न कर्तव्येत्युच्यते । कैं कारणम्‌ । प्रूापिकालमध्यत्वात्‌ । प्ररुतेः-दरीषूणंमासयोः, कालः, यावज्जीवं दरपूर्णमासाभ्यां गजे. तेति । तन्मध्ये वेरूतानि कमणि पतन्ति । कता; षुनस्तदर्थेन । छ- तस्य॒ यावन्जीविकस्य प्रयोगस्याथेनाऽऽदो रताऽऽरम्भणीया सर- दाऽऽरम्भसतथोगादेकः >< पुनरारम्भो यावन्जीवप्रयोगादेत्युक्तम्‌ । एवं सेव तेषां प्रसङ्गात्कार्थ साधयिष्यतीति । तस्मान्न तेषु भेदः स्यात्‌ ॥ १९ ॥ स्यादा काटलस्यारोषमूतत्वात्‌ ॥ २० ॥ सि° स्याद्वा विरूपिष्वारम्भणीया । ङतः चोदकेन प्राप्यत इति । ननु प्ररूतिकाकमध्यपातात्परसज्यत इत्युक्तम्‌ । न यावन्जीवकालः ॥ १८ ॥ १९॥ >(अ० ९षा० १अ० १० सुर ३५)| न्र्‌ - १७० दुष्टीकासहितङावरभाष्यसयेते- {अ०१२पा०रसू०२२ प्ररुतेः रोषतः । कत्माऽसावित्यक्त, कर्तुवा+ श्चतिसयोगादति ; ' योऽसौ कर्वरध्मो नियमः, तस्यायं कालः । प्ररूतेस्तु दर्दाश्च वर्णमा- सश्च कालः । तस्मान्न दहपूर्णमासप्रयोगस्य दन्तरभध्ये पठिता = विरुतयः । अतो न तास्वारम्भणाया प्रसज्यते । अन्यथा छरुत्वा दोष उक्तोऽन्यथः परिहारः । दारौपृ्णंपासिको यावनज्जीवकाल इति रत्या दोष उक्तः । नैयमिक इति परिहारः । पक्षान्तरेरेपि परिहारा भवन्ति \ २० ॥ आरम्भविभागाच्च ॥ २१ ॥ विभक्तः प्ररूतिषिंरुत्योरारम्भः । यदा प्रतेरारम्भस्तदा व- तिरनत्पन्नेव ¦ सा हि कामेन निमित्तेन वा रोते ¦ अतस्तस्याः प्रत्यारम्भे नाऽऽरम्भः । आरम्भमेदाच्च तनिपित्तायष आरम्भणी- याया भेदः स्यात्‌ । तस्मात्स्याद्रुतिष्वारम्भणीया *॥ २१॥ ( सहानुष्ठीयमानेषु प्रधानेषु धमोविरोधे भूयसां स्वधमानुष्टानाषै- करणम्‌ ॥ ७ ॥ ) [ ७ | विप्रतिषिद्धिधमाणां समवाये मयसां स्यात्सधमं- त्वम्‌ ॥ २२॥ सि पञ्चदरारात्रे भभेष्टदेकाटः प्रथममहः । ततो ज्योतिगोरायरिति यहः । परोशोरहन्यिकादरसाहानि द्वाद्रादप्ररुतीने । तत्र घर्मविप्र- तिपेधे सत्येकादश्ञानामदह्ामद्धिष्टुतश्च विचार्यते । कमेषु दादशाहेको ॥ २०॥ २१ आस्मिन्सूजे पञ्चद्‌ रारातरस्तावदनुदाहरणम्‌ । कथम्‌ । या तावद्ुस्तीवरी- ब्रह्मणोत्रकाटा + स॒ब्रह्मण्या, सा प्रतिदिवसं करियते । यथादेवतं चाथि- ृत्या्ेयी ~ । अन्येष्वेन्द्री । ततन ॒तावत्संश्य एव नास्ति । अविरोधात्‌ । +(अ०र्पा० ४ अ० १ स्‌० २)। = प्रतीमाः-मु० । + तस्मा दिरु-ग. म्‌. । > काटं-घ. मू. । = क्रियत इति- तात्काटत्वावतेत प्रयो- गतो विशेषसंयोगात्‌ । (अ० ११पा०३अ० ११ सूु० २२. अवरत्यन्या- यादिति शेषः । + आधस्यभिष्टति-छ. ज, । अं०१२्‌/ °रसूु०२२) मीमांद्ःद्‌ रने । १७.१. धर्मः कतव्य उतराश्चष्रुत इति । ननु एङ्डमेतव , चोदकनाभयेययो- बलाबलपरीक्षायामेकाहिको ध्मः कदैव्य दत्युक्तय , न >~ वा कत्व मिधानादाधकानामदशाब्दत्वःमेति । तथा सिद्धं न्यायान्तरेणाऽऽन्षि- प्यते । अथवा नाम्नायेव मिथश्िन्ता। विपरातोष्दधमाणामेतेषां मशिष्टतश्चेकर्दशानां > चाह्वां समवाये एतस्मिन पञ्चदशरादे भुयासामकाटङडानामशनां संध्मत्वं स्यात्‌ । तदीयो ष्मः कतच्थः | क हतुः । भूयस्त्वमेव । बहुषु सुणसपङेषु महत्फलं भव्ति ¦ एक स्मिन्नत्पं कम्‌ । एष हि रोके इष्टान्तः । लोके, एकादङ्ञखु प्रदीपे तेलवर्तिंसंपन्नैव्वेकस्मिच गृहे महान प्रकः- रो भवति । विष येयेऽल्पः । कि पुनारहोदाहरणम्‌ । इुबद्यण्याभभे- शत्या यी ! उतरेष्वहःस्वेन्द्री । तजनेन्द्री कतव्या ॥ २२॥ या. त्वादिभथ्यल्ते<, उपसत्सु च तस्यां विरोधः #* । ततारि देवतासंस्कारक- त्वाजिगदस्य यथादेवतमेव तन्नभेद्ः + । नास्ति तन््रेणेहोच्चारणम्‌ * यथा निवीपमन्वः संस्कारकत्वात्मतिनिवापे भिद्यते, एवमियमपि । तस्माद्दे अपिः सु- . ्रलण्ये आहूवातन्ये 1 कं तर्घब्रोदाहरणं, यत्र पञ्च यागाः सह चोद्यन्ते फठे प्रतिः । `तत्र च चरयाणां पौर्णमासिको विध्यन्तः । दयोदाौरक्चकः > । त्ाभिम- शंनाज्यमागमन्वयोर्विरोधः * । तत्र भूयसां धर्माणामनुग्रहः, प्रयोगवचनानु- ग्रहाय ॥ २२॥ | {+ न (अण ७ पा० ४अ० २ सू० १५ ।+ एतेषाभिति-ज्योतिरादीनां नामातिदेशविषयाणामित्यथः । > अतिथ्यासु-घ. मु. । + विरोध इति-तन्त्रेण कियमाणायानेति शेषः । = तन्तभेद्ः-प्रयोगमद्‌ इत्यथः । = भवीति भेदः-ष० मु० । * तन्त्रे किंवित्कारणम्र-घ. मू. । ~ दार्शक इति-तदुदाहरण- मिति रषः । तद्यथा, “ आग्नेये दारे पुरोडाकमष्टा कपारं नवेपेत्‌, इन्दाय पदात पुराडारमेकाद्‌ शकपारं, दावे मघ घुतमापो धानाः, तत्सनृष्टं पाजापत्यं पडाकामः' इति वाक्येन वितरोशटवदेव दव्यदेवतासंबन्धमेदात्सप्त. यागाः सह चोद्यन्ते । तजा- ऽऽद्यस्याऽऽ्चेयपुरोडाशस्य, अन्त्यस्य च पाजापत्यस्य धानायागस्याऽऽगेयाविकार- त्वादाभ्रेयस्य चोभयकारत्वाद्धमेविरोधाभावेन न तत्र विचारः । इतरेषु पञ्चसु धभ- विरोधादिचा्ते । तत्र, एन्द एकाद शकपाठ रेन्दा्रविकारः । दधियागो दइधियाग- १७२ टुष्टीकासहितङावरपाष्यसमेते- {अ ०१२्पा०२त्‌२४ © कि क क ( समानसख्यषु प्रघानवु,चमावरवचि प्रथमपाततस्स्व धमानुश्रहः पिकरणम्‌ ॥ < ॥ ) [८ ] मख्य वा पर्वं चोदनाष्टोकवत्‌ ॥ २६॥ सि° यच तल्यसंख्यःना प्रधानानां धर्मविप्रतिदेषः, तत्र मुख्यधमः कर्तव्यः । यथा, आञ्चविष्णवमेक!द्ङकयारं निपेदपराष्रणे । सार- स्वत्मथाऽऽन्यस्य मेजत रटति । द्र मुख्यस्याऽ५२नविष्छवस्य कल्पो भवति । कुतः । पूवचोदनात्‌ । पुकचोडेतत्वात्वाटकमेण पर्वंभास्ते- ष्णवः क्तव्यः ¦ तस्य धसा अप्रत्यनीकाः प्राप्नु बन्ति । उत्तरस्य तु प्वंण विरुद्धाः । तदुत्तरकाला हि तस्य प्रतिः । तद्धमणां र । पूर्वस्य रते कृल्प उत्तरस्य तेनेव रुताथत्वाल्स्डफल्णो नवतते । एेकाथेकर०्यं त्वेके मन्यन्ते । देषां पञ्चदक्राजऽपि युरूथधभानुभह एव ॥ २३॥ तथा चान्यार्थदुर्हनम्‌ ॥ २४॥ अन्याथोऽपि पूर्वे प्राप्तस्य दरी यस्त्वं द्राति । अध्वरस्येव >< पूवंमथाभ्च यीन्यते रूपाऽपि दयेव कमवदाक्रेकमेति । इदं चापि, यथा वैव [वसायेनो जघन्यावसाभेनं. नोन्नीय- नावसास्यन्तात्येवमे- दत ॥ २९५ मख्यं वा पवचोदनाहोकवत्‌ › इति समसंख्ययोधमांणाम्‌ ~ । तस्मा- द्धिने + एवते अधिकरणे ॥ २३।॥ २४॥ स्थेव । अतस्तयोदांदीका धर्माः । मधुघतोद्कानां तृरपांदायाजविकारत्वात्पोणे माक्िका धर्माः । अच धमोाविरोषे केषां धमां अनुयाद्या इति चिन्त्यत इति भावः। वस्तुतार््वद्मप्युदाहरण ममावास्यायामुपरपांश्याजामावपक्षाभिपायेणेव ज्ञेयम्‌ । यदि तु शाङ्खायनराखानुरोधेनामावास्यायामप्युपांयाजसच्वं तदोदाहरणान्तर मृग्यम्‌ । # मन््रयोरिति-' चतुहातरा पोणमासीमभिमृरेत्‌, पञ्होत्राऽमावास्याम्‌ , इति विहितावमिमरीनमन्नो । ‹ बार्चैघी पौणमास्यामनूृच्येते, वृधन्वती अमावा- स्माम्‌ › इति विहितावाज्यभागमन्तौ ज्ञेयौ । अध्वरस्य पूवमथाभ्नेः । उपाहि दतत्कर्मोति- कं ° । *नेनीयन्ते-क ० ।~सम- संख्ययोधंमांणापिति-समसंख्ययोः प्रधानथोर्धभविरोधेऽनियममाशङ्क्य मुख्यस्य साधम्य॑मनेन सत्रेणोच्यत इति पूरणम्‌ । + भिने एवते इति-एवकारेण ‹ विष- तिषिद्धधरममाणाम्‌ › “मुख्यं वाः इति सूजयोरिकाधिकरण्ये वुत्तिकारामिमतं निरस्ते वेदितव्यम्‌ । अ० १२पा०२स्‌०२द] पीमांसाद् रान । १७ ( अङ्गप्रधानयापमविरोषे प्रधानस्येव भमानुरह।धिकरणम्‌ ॥ ९५ मे [ ९] अङ्गगुणिरोधे च तादथ्यात्‌ ५ २५॥ सि° ज्योतिष्टोमे दीक्षणीयः, आघ्रविष्णवमेकर्दहाकषाले निरपेद्‌ शक्षिव्यभाणं इतिं । तन्नेव सोत्यमष्टुः । तयोः पर्वकालः, घ इचा पडाना सोमेन वा यजेत सोऽमावास्यायां स॑णमास्यां कः यजेतेति वचनात्‌ ¦ यदा एका दीश्चा, तिद उपसद्‌ इत्येवमादयः कत्पास्तद्‌ा विरोधः ¦ तञ चिन्ता ! ते दील पर्वणी कर्त्रा, अपकाभे सत्या, उत विषयय इति । मृख्यत्वादीक्षा कारयेति प्राप्ते, उच्यते । अङ्कगु- णेन प्रधानगुणस्य विरोध एतास्मिर्‌ , अङ्गगणो बाध्येत । कृतः । ताद््यांत्‌ । अङ्गं गणवत्किथते प्रधानं सगुर्णं स्थादिति । तच्चेदङ्े गुणवति कियमाणे विगुणमापथते, कोऽथोंऽङ्न गुणवता रतेन । तस्मात्पकीणि सुत्या कर्तव्या । अपर्वणि दीक्षा ॥ २५॥ ( पाडकचातुमास्येषु परिधो युपपरिध्युमयधर्माणामविरुद्धानामनुष्टाना- विकरणम्‌ ॥ १० ॥ ) [ १० ] परिधेदरर्यथत्वादुमयघर्मािःस्यात्‌ ॥ २६ ॥ सि° पशमत्छु चातुमास्येषु श्रयते, परिधो षड नियुञ्ीतेति = । स परिषिरुमर्धर्मा स्यात्‌ । षरिधिधरमां यपधमां च । कस्मात्‌ । दयथ- त्वात्‌ । स करोति, अश्च पारधान, परोश्चाप्राबल्यष्‌ं > । अ्थपर- युक्ताश्च धमां: । तस्मादुभये कतव्याः, आविशुद्धाश्च ये । यथा, यव- मतीभिरद्धिः परोक्षणमजनं परिव्याणामिति यृपधरभाः । इध्मसंनहने सभाजन जहवा ` वसुरसीत्थवमादिभिरञजनमभ्याश्रावणमिति परिधि- धर्माः ॥ २६॥ ॥ २५ ॥ २६ ॥ >€ प्रिषेः-ग. । = नियुज्ञन्तीति-क ० खण मु०। क अप्रागरभ्यम्‌-कृ. , १.४ दुष्टीक्सहितरावरभाष्धसमेते- (अ2 १२पा० रस्‌०२९. ( परिधो स्वधर्मविरोदे युपधमांननुष्ठानाधिकरणम्‌ ॥ ११६) कि [ ११] योप्यस्तु विरोधे स्थान्मुख्यानन्तयातु ॥ २.७॥ षू विरोधे तु सति य॒पध्भः+ कर्तव्यः, न परिधेधमः । कस्मात्‌ । मुख्खानन्तयांत्‌ । मुख्यः पडकः । स हिं दिं निवतयतिं । तस्यान- न्तरा षः । संनिपातित्वात्‌ । तंन सान्तरङ्गः । पांरोधेस्त्वाश्चना संबध्यते, अभिर्हविषा । स बहिरङ्गः ¦ अन्तरङ्गवाहेरऊयाश्वान्तरङ्ग बलीयः । तत्कस्य हेताः। अज हे पूर्वः प्रत्छयो मवेत्‌ । य धमां अपुव{थास्ते साक्षार्दूर्वेणारसेबध्यमानास्तदृङ्गेषु विज्ञायन्ते । अतस्त बुद्धि रपुवाभभवेन निर्वर्तमानाऽङ्गेषु प्रवर्तमानाऽन्तरङ्गे ताक्दापताते । तत्तो. उयवाहते कहिरङ्गे । यन्न च पृवभापतति तेव एति्ठाते । = तद- तिक्रमे कारणाभावात्‌ । तस्माद्िरोपे रुषधमः >~ कतव्यः । कः पुन- रसौ । तक्षणभ्रुच्छयणे निखननमिति ॥ २७ ॥ इतरो वा तस्य तन्न विधानात्‌ ॥ २८ ॥ सिर इतरो वा-यूपधर्मो वा, अविरोधी कर्तव्यः ! कुतः । तस्य तच विधानात्‌ । तस्य यूपकार्यंस्य पदानेयोजनस्य, तज-परिधो, षिधा- नात्‌ परिधो पर नियुजजन्तीति। अवस्थाप्य परिषित्वं नियोजनमु- च्यते । तत्परिधेत्वानुपमर्देन विज्ञायते, दथाभूतोपदेरात्‌ । यथा, खटवाली गरूषो भवतोति । यदुच्छयेत तक्षद्रा परिधित्वमेव व्याह- न्यत.। सत्क्कोऽसावुपशयश्च, । तजन परिधो परुं नियुजन्तीव्येतदरेवाः यथार्थः स्यात्‌ ॥ २८ ॥ ` शि उभयोश्च .ङ्गसंयोगः ॥ २९॥ र । उभयोश्च पक्षयोरङ्गनेव धर्मस्य संयोगः । न. कवित्पधाननः प्रत्यासत्तिरिति. । नाऽऽसत्यपकारविहाषः । तस्मादकारणं . स्रा । अतः परिधिधमः कतव्यः ॥ २९ ॥ ॥ २.७॥ २८ ॥ *२९॥ जि भि भो ज दि = ७ मा क न 9 = ~ न ० „५ ~. ~ = ४ = ~ [1 “ # ~+ सुप्प कतज्य्‌ नः पसिक्घमः--मः ~ -=-आाकक्ाकत्--क @- -- | ॥॥ युपमा; कतेन्याः-ग । क. ॐ९१द२्पा०२सू९३.०] मीमांसादशने। १७५५ ( सदनयिपरोडाशेषु पादाकतन्वस्यैव प्रसङ्गाधिकरणम्‌ ॥ १२॥ ; | १२ ] पड्ासवनीयेषु विकल्पः स्याद्ररुतश्वदुभया- रश्रतिभूतत्वात्‌ ॥ ३० ॥ प्‌” ` -सननीये पकौ सवनीयेषु च वृरोडारोष प्रसङ्गः विकल्पः स्यात्‌ ; एडक वा तन्त्रं सवनीयेषु प्रसन्यत ¦ सवनीयतन्यं वां पडी>< ¦ कुतः । िरोवाभावात्‌ । नाच पुरोडाराः पडातन्चे पएवेधीवन्ते, न पड्ाः पुरोडारातञ्जे । उभये = स्वतन्जाः ! आरन्विनं अहं गृहीत्दा विवृता पुरोडाशा निरुप्यन्त इदि । तञ्च यदि कस्याचित्तन्ते प्रत्यक्षरिषटं स्यात्‌ कस्यदेदानुभानेकं । तद्‌ यस्य प्रत्यक्षशिष्ठें स तन्बी स्यात्‌, इतर प्रसङ्गभाङ््‌ । उमयोश्चाश्चुतिभृतत्वम्‌ । पद्ुरपि वेरुतः, पुरोडारा अपि । तेनायमपि विरेषो नास्ति ; अत उभयोस्तंल्यप्रापेरन्यतरेण छृतीर्थत्वाद्विकल्पः। ननु बरत एवायं पशुः । तत्र वेरूतश्चेदिति संदरायवचनं न युक्तम्‌ । अजोच्यते । असंशाधेतेऽपि संशायवादो भवति । यथा-- ईजाना बहुनिर्थज्ञेबाद्यणा वेदपारगाः । ` शाख्राणि चेत्ममाणं स्युर्यातास्ते+ परमां गतिम ॥ ३० ॥ ` सवनयिश्य पदोः सवनीयानां च, इतरस्य वेतरेषु तन्त्रं प्रसज्यते, इतं- रेषां वेतरस्मिन्‌ । कुतः । यतो नास्तीदशी चोदना, सवनीयमुप कमस्य सवनीया निवेष्तव्या इति 1 ` यथा पदापरोडाशस्य प्रकान्त प्रो *\4 निशीषटिन्मायोऽ प्यत्र नास्ति । तत्र हि प्रकान्ते दर्शो कतिपयः पदार्थः सति निमिते नैमित्तिकीष्िरापतापि । साऽपि तन्बम॑भ्ये पतत्येव । इह त॒ ॒पातरनुवाककाे प- सवनीययाः समानकाडः पक्रमः । तस्माद्वंकर्पस्तन्वस्य ॥ ३० ॥ >< प्रशोः-ग. बू. । = उमयोः स्वतन्व-ग. मृ. + यतस्ते परमा गविंः-ग. मु. 1.“ पश्चाविति-“ अद्नीषो्मीयस्य वपया पचय्रीषोर्मायं पदुापुरोडाशमेकाद्ख - कपालं निवपेत्‌ ' इत्येवं भ्रवणम्र 1 यन पदातन््मध्यपातात्सवनीयमपुसेड्राः यस- ज्यरजति छेषः । >८(अ०१२पा०२अ०५ सू०१४) अच्रत्यन्यायो दरष्टन्यः। ~ सृति तता निमित्तन-छ. ज. । १७६ ट॒ष्टीकासहिवशाबरमाष्यसमेते- {अ०१२्पा= २०३२ पाहुक्तं वा वेरोषिकाम्नानात्तदनर्थकं विकल्पे स्यात्‌ ॥ ६१ ॥ सि पाठक वा तन्ये पुरोडगरोषु प्रसज्यते । न विकल्पः स्यात्‌ । कुतः । तस्य वेङरोपिकःम्नानात्‌ । परोर्विरोपिको धमनंस्दच्ह ऽऽम्नातः ग्क्रवाकप्रेः-अ्ेययेति । तदाम्नादमनयक्छं षवेकर्ष् सति स्यात्‌ । अन्तरेणापि द्यास्नानं पक्ष भवत्येद सः ¦ अत आगर्नातसा- मथ्यःचेत्योऽसौ । न च पौराडारिकछे तन्त्रे प्रसज्यते । स बटे मेजा- वरुणेन प्रेषो वक्छव्यः । न च भमेन्नाबरुणोऽस्ति । दृरपृर््खमास्यो- त्वार कात्विज्‌ इति नियमात्‌ । षडे तु सोऽस्ति ¦ पदटातच्े परस ञ्यमाने न किंचिदेगुण्यसम्र । पुरोऽाङातन्ञे सति ऋत्विकस्डेख्या वा वजयितव्या, अभेजावरूणेन वाऽयं परेषो वक्तञ्यः । उभयथाऽपि प्रूतिविरोधः । तस्मानियमेन पादक तन्च्ये प्रस ज्यते ॥ ३१ ॥ षराोश्व विप्रकर्षस्तन्नमध्ये केधानात्‌ ॥ ३२॥ अपि च परोस्तन्ञस्य विप्रकर्षः, वपया प्रातःसवने चरन्ति दाशैकः * सृक्तवाक्परेषोऽर्याषोमयि परो ' आभ्रिमद्य होतारम्डवुणीत इत्येवं विरतः पुनः सवनीये पचो विक्रियते “ आभ्रेमद्य होतार वु्णातायं यजमानः सुतासुती › इति ¦ यदि पौरोडाशिकं तन्वं स्यात्तत>< इदं नित्यव दाम्नानं = पाक्षिकं कतं स्यात्‌ । तस्मादाप्नानसाम््यानित्यमसो पयेदक्तव्यः | तस्य च मेत्रावरूणेन कर्व क्रियमाणस्य पशोः साद्गुण्यं भवति । न च. सवनीयानां मेतावरुणोऽस्त^ ॥ ३१ ॥ पद्रामन्ति चीणि सवनानि कतंन्यानीत्ि >। ततरेदं+ वचनं “ वषया धरातःसवने चरन्ति, पुरोडाशेन माध्यदिनि सवने, अङ्गस्तृतीयसवने, इति । एवं € दाश्चैक इति-“ इषिता द्वैव्या होतारः › इत्येवंरूप इत्यथः। ><स्यादिति- सवनीये परो कदाचित्स्यादित्यथ. । = आम्नातं-घ. मू. । * अस्तीति-अतो वेगुण्यपारिहाराय पदास्तन्नी, पुरोडाशाः परसङ्खन इति दोषः । > कतव्यानीति- सवनीय इति समाख्यया सवनत्रयायत्वावगमादैति हेतुपुरणम्‌ । + कथंमेकस्येव ष रायागस्य सवनजयसंबन्ध इति चेत्त्रेदंविभागवचनमाह-तत्रदमित्याादिना । >< एवे परोषेपकषं आवृतीयसवनाद्धि्यते-घ. मु. । अ<१र२ेपा०र्स्‌०३२] मीांसादङने । ¶९७\३ क पुररेडाेन मध्यंदिने. सवने, अङ्गस्वरतयिसदन इति । तस्य पिपर रत्वा चन्नमध्ये वुरोडा्ञानां विधानं युज्यते । प्रातःसवनीयधानां तु पुराडारानां तन्यं एातःसवन एवापवुन्यते । अनुसवनं सवनीया पुरोडःशरा निरूप्यन्त इति वचनात । तन्मध्ये परोः पातो न घटते षुरे(डाराङ्गप्रचारयोव्यतिरेकात्‌ । इह च प्रातःसवनीयेरेव स परः संदहः । इतरे पुनः एुरोडःरो? असंङायं पडोः मातःसवनीयानां वा तन््रभध्ये पतिताः । ननु आभ्निमार्तादृष्वमनुयाजेश्वरन्तीत्यनुयाजानामुत्कषात्पो- राडारिकमपि तन्चं भ्रततम्‌ ' नेत्याह । अयमपि पाश्चुकानामनुया- जानाप॒त्करषः । कथं ज्ञायते । सोमान्ते स्वरोः प्रतिदात्तदरयते, सं- स्थिते यज्ञे प्रस्तरं प्रास्यति सस्वरुभ्‌, अयज्ञवरसायेप्त । सा पश्व नुयाजेरुत्छटस्य युन्यते, न षौरोडाशिकैः । तस्योत्कषों न प्रभाति । परोर्वैपरकषः । पातःसवनादारभ्याऽऽतृतीयसवनाद्विद्यते पदाः । पुरोडाशोषु ˆ अनुसवनं सवनीया निरुप्यन्ते › इति । मार्ध्यदिनि ये प्रोडाशास्ते तास्मिनेव पकम्यन्ते, परिसमाप्यन्ते च । पातःसवेन परक्रमस्याविधानात्‌ । तातीथसवनि - कानामभ्ययमेव+ न्यायः । तस्मादेषां = माध्यंदिनतुतीयसदनयोः परारम्भपरि- समा्ठी तेषां तु पावा सह चिन्तेव > नास्ति परसङ्गं पति । तेषां प्रेव तन्त्रीं । येऽपि पातःसवने सवनीयास्तेऽपि नेव तन्विणः । कथम्‌ । तेऽपि हि पातःसवन एव पक्म्यन्ते, परिसमाप्यन्ते । न १दावहीषेकालाः । वचनाभावात्‌ । दीषंकाटस्तन्वी भवाति । पदराश्च दीर्घकालः । तस्मात्स एव तन्वी । यदि > चेषां दीषैकाटता विधीयेत, अनुयाजास्तृतीये सवने कर्॑व्या इति >< विधातव्य स्यात्‌ । ते चाऽऽभेमारुतादुरध्वं कतैव्याः, नानियमेनोति * वाक्यं भिद्यते । ------- ठ तृतीयसवनीयानां;-ष. म. । = येषां तयोः परारम्भ-छ. ज. ।+-चिन्तां- पि-ष. मु. । "ननु .आभधिमारुतादूर्वमनूयाजेश्वरन्ति, इति वचनेन सवनयपुरो- डाशसेबन्धिनामेवानुयाजानामुत्कषेविधिर्भवतु। तथा च तेषां दीषकाखता सिध्यतीति काङ्न्कामनूद्य खण्डयति-यदि चेत्यादिना । ><इतीति-इत्यपीत्यर्थः । *इति वाक्य भियेतेति-इत्यपि विधातव्यं स्यात्‌ । तथा च गोरवलक्षणो वाक्यभेद इत्यथः । १, कासहितदराबरभाष्यसमत- [अ०१र्पार्र्मू्‌०३३ प्रास्रङ्ि्ःः> न नोत्कर्ददसयोगादिति । तेषां हि हविःप्रचारादु- ध्वपवसरः । तदेरश्चोत्कर्पवादः । प्रातःसवनीयानां तु येऽनुयाजा न ते तदेदः ¦ अतो न तेषामुत्कर्पः। तस्मात्पाशुकं तन्नम्‌ ¦ अथ वचनमिदं कस्मान्न भवाति । परिहतमेतव्‌ , दिकरं वास्यं ल्याद्‌ , प्रतिंपातच्ेदिरोपं कालं च ददिदधत्‌ । तस्मयात्याह्रऊं तन्नं पराडारोष पसज्यते , न विकस्पत इति ॥ ३२ ॥ ( परूिषिरुत्योः स॒म्‌।नतन्नत्वे वैरूताद्धेन. परूतेः पसङ्कित्वाधे- करणम्‌ ॥ १३ [ १३ ] अपूर्वं न प्ररूतौ समानतन्त्रा चेद्नित्यत्वादनर्थकं हि स्यात्‌ ॥ ३३ ॥ कसि° यदा प्रङूतिर्िङत्या समानतन्ना, तदा कि प्रारूतं तन्नं कतं- ववम , उत वेरृतम्‌ । नन्‌ नेव प्रारुतिर्विंङत्या समानतन्बाऽस्ति । समानतन्ा चेदित्येवं रत्वा चिन्तेयम्‌ । किं प्राप्तस्‌ । यदि पूर्व प्ररूतिः प्रयुज्यते तत्परारूतम = । अथ विङूतिस्ततो वेकृतम्‌ । किं चुनरत्र युक्तम्‌ । प्रकृतिरिति । नित्या प्रकृतिः, आगस्तर्विकृतिरिति। कामे वा निमित्ते वोत्पन्न आगच्छति । पृर्वाविसाषनश्च बलीयां सो. जघन्यावसायेभ्यः। तस्मात्प्ररूतिः पूर्व. प्रयुज्यते । तस्य तन्त्र कतव्यम्‌ । प्राप्तक!लत्वात्‌ । तस्मात्ारूतं तन्तं . कतंव्यमित्येवं प्राप्तम्‌ । पचोः पुनस्तन्बितेव “ अङ्खस्ततार्यसवन › इत्यङ्गपचारोत्कषांदनुयाजा उत्कष्य- न्ते । तेषामानेयतकाटे प्रापि विदेषमाज विधीयते ˆ आभिमारुतादृष्वम्‌ ! इतिं + ॥ ३० ॥ > (अ०.५पा० १अ० १५.सु० २८ )। = तत्‌-तदा | +इतीति- तथा च खाषवपपेक्षितविधानं च संभवतीति पाडकानामेवानुयाजानां तेनोत्कषं इत्याशयः अ०१२पा०२स्‌०३४] मीमांसादङानं १७९ एवं प्राप्ते, ब्रूमः । अपूर्वं च वेरूतं तन्तं प्ररूतो = प्रसन्यते, स भानतन्ता चेतु । आेत्यत्वाद्धेकतेः । अनित्या षिरूतिः कामे बोत्पन्ने निमित्ते वाऽसावागच्छति । नोभोत्तिकी व्विकी्षां नित्यां विकर्ष वाधते । सत्यां हि नित्यायां सा भवति । अतस्तामवाधमाना नेवो- रपयते । यदि न बाध्येत, अनथकं स्याद्रेरृत विधानम्‌ । यस्य चै- करीर्ष प्रत्युपस्थिता तस्य पूर्वं प्रयोगः । तस्मद्धिरुतेः पूर्वे सिया! तचन्तं पूर्व यथा कर्तव्यं तत्पर्वपक्ष उक्तम्‌ । तस्माद्रेरूतं तन्नं प्ररतो प्रसज्यत इति ॥ ३३ ॥ ( आ्मयणे जघन्यद्यावाध्राथिव्योनुरोधेन म॒ख्वस्यैन्द्राञ्ादेरपि विरोधः- भावे परसूनमयबाहैर्नियमाधिकरणम्‌ ॥ १४ ॥ ) [ १४ ] अधिकश्च गुणः साधारणऽविरोधात्कांस्यभो- जिवदमुख्येऽपि ॥ ३४ ॥ सि° आये यावापृथिव्य> एककपालः । स वैन्वदेाविकेकपा- लप्ररूतिः । तस्य धर्मः प्रसनं बर्हिः । इतरेषां प्रसूनमग्रसननं वा । तत्न किमनियमः, उत प्रसूनमेवोति चारः । आययणे त्वेद्रा्स्य मुख्य- त्वादनियमे प्राप्ते, उच्यते । | साधारणः षतास्मिन्‌ , दारपोणमासिकेन्द्राञ्चादीनां* योऽयमं- धिको गुणो याबापृथिवीयस्य वेरोषिकः, सोऽम॒ख्येऽपि .सति- यावा- पथिवीये नियम्येत । अविरोधात्‌ । कांस्यभोजिवत्‌ । तयथा शिष्य स्य कांस्यपात्रभोजेत्वनियमः, उपाध्यायस्य न॒ नियभः। यदि तयो- रेकास्मितर पात्रे भोजनमापययते, मुख्यस्यापि रिोष्यस्य धमौ निय म्येत, मा भ्द्धर्मलोपं इति । एवमिहापि न स्यादनियमः ॥ ३४ ॥ ॥ ३३ ॥ ३४॥ | = परुत्ये-क. । प्ररुतः-मु. । > द्यावाप्रथिवीयः-क. ख. मु. । * दार- पोणमासेके, अभरयेन्द्रादीनो -ग. मृ १८ ट्ष्टीकासदितराबरभाष्यसमेते- [अ ० १रपा०रसू०३५ ( आय्रयणे, देन्द्राभरवेश्वदेवयो थौगाप्रथिष्यानुरेषेन वेश्वदेविकतन्बनि- यमाभावाधिकरणम्‌ ॥ १५॥ ) [ १९५ ] तस्प्वृत्या तु तन्बस्य नियमः स्यायथा- पाडाकं स॒क्तवाङन । ३९५ ॥ पु° तस्य प्रसूनस्य प्रवृत्या वेभ्वदेोषिकं तन्बं हनेयम्यते। यथा षा- उकं तन्ञं इक्तवाकूस्य प्रेषे वैरोषिकेण नियतम्‌ ॥ ३५ ॥ न वाऽविरोधात्‌ ॥ ६६ ॥ सि न.वा नियम्यते । कुतः ¦ अविरोधात्‌ ¦ अविरुद्धाऽयं धमं इत- रेषामपि हविषाप्‌ । तेन. न वेशोगिकः । अवेरोषिकश्वान्न ततोऽन्य- तरननियन्तुं राक्रोति ; वैरोषिकस्तु खक्तवाकः । तस्मात्सोऽन्यतरननिय- न्तुमुत्सहते ॥ ३६ ॥ किंच-- अङाखलक्षणास्च ॥ ३७॥ न च. हाखविहिताः प्रबूनाः । छि तहिं । चोदक प्रात्ताः । के- मतः । यदि राःखाबेहिता भवेयुः तनस्तेन प्रुतिलिङ्गेन वेभ्वदेविक तन्तं नियम्येत । अथवा^ य्तवाप्रथिवीयधममत्वात्पाप्तानामेव प्रसखनानां पुनर्वचनमानर्थक्यपरिहाराय लक्षणया वेश्वदेविकस्य तन्नस्य षिधा- नं विज्ञायते । प्रसूनादि> तज भवतीति न तच्छास्रलक्षणम्‌ । तस्मा- ज्नास्ति तन्नास्य नियम इति ॥ ३७ ॥ | इति श्रीराबरस्वामिनः रतौ मीमांसाभाष्ये द्वादकाध्यायस्य द्वितीयः पादः । ॥ ३५५ ॥ ३६ ॥ ३७॥ इति भीमट्कुमारेडविराचेतायां मीमांसामष्यव्याख्यायां दु्ीकायां द्वादशाध्यायस्य द्वितीयः षादः ॥ दी रूवावन्वि द्विक # एवं-ग. मु. । > परसूनादि तन्वं - । अ०१२पा०३सू०२। मीमांसादनि । 4 ४ {9 | अथ द्राडडाध्यायस्य दृरतीयः पादः ( अष्टराते वत्सत्वगहतवासरसोः स्पुच्चयाधिकरणम्‌ ॥ १॥ ) [ १] विभ्वजिति वत्त्वङ्नाण्धेयादितरथा तन्धभू यस्त्वादहतं स्यात्‌ ॥१॥ अस्व्य्टराजोरहीनः । तस्य विश्वजिद्णिजितादभिषध्धेमाव उश्यतो स्योति्यंध्ये षडहः, पहकामोे द्यतेन यजतेति विश्वष्ञत्ये कहे वन्सत्वक्छ्े परिधानायथमाम्नाता, अवमृथाइदृत्य वत्सत्वचं पारि- धत्त इति । ज्योतिष्टोमेऽहत वासः । अष्टरांज् उभयं प्राप्यते । तयोः परिधानयोरेका थःवाहिकछस्पे प्राप्यते, उच्यते । वत्सत्वक्‌ स्यग्न्म वि- कल्पः \ नामधेयेन वत्छत्वक् प्राप्ते । चोदकेनाहतम्‌ । चोदकाच्च नामधेयराब्दो बटबत्तर इत्युक्त । न + वा कत्वमिधानादाधेका- नामङ्ञब्दत्वमिति । यदि नामधयतः प्राप्तिनं स्यात्ततो भूयस्त्वेन ज्योतिोमप्रङती नामह्वामहते स्यात्‌ । अस्ति त्वसौ ।. तस्मान्नाहतं भवति । ननु, अभितो स्योतिरिति ज्योतिशोमिकधर्मय्ादीण्येतानि नामधेयानि समति । तथाऽपि मुख्यत्दाद्िर्वजित एव बलवत्त्वम्‌ ॥ १॥ | अषिरोधो वा, उपरिवासो हि वत्सत्वक्‌ ॥ २॥ सिय न वा. नियमो वत्सत्वगेवेति । किं तहि । समुच्चयः । समु- च्चये सर्वाङ्गोपसंहारी प्रयोगवचनोऽनुशर्यते । ननु नामधेयस्य बलवत्वादहतं बाध्यते । विरोधे सति बाध्येत । अविरोधश्चानयोः । कथम । उर्परिवाससः कायें वत्सत्वग्भविष्यति । वासोद्धयं पुरुष- स्याऽऽचारतः प्राप्यते । ननूपरिवासासिे, पारेधत्त इति न भवाति । नैतदेवम्‌ । उपरिवासस्यापि भवति । यथा कबलं परिधत्ते, रोरवं परिधत्त इति । तस्मात्समुच्चयः ॥ २॥ ~~ ~~न = ~, ~ - -- -----~ ---- ~~~ -- ~ ॥ १॥२॥ + (अन ७पा०.४अ० २ सु° १५.)। १८२ दुष्टीकादसहिवडाबरमाष्यसमेते- [अ०१र२पा०३स्‌०६ । ( अनुनिवांप्येषु पशुपुरोडारातन्वस्येव परङ्गाभिकरणम्‌ ॥ २ ॥ [ २] अनुनिरवाप्येषु भूयस्त्वेन तन्जनिरमः स्यात्‌ = ॥ ३॥ पू अभो श्रूयत, अञ्चीषोमीयस्य पुरोडारामनुदेवसवां हवींषि निवपदीति । अनुबन्ध्यायामपि देविकाहवींषि तत्र भूयस्त्वेन तन्तं नियम्यते । अनुनिरवाप्याणां बहुत्वात्‌ । तच्न्यं पटडापरोडारे प्रसज्ये त । किंच यार्स्वटच्छब्दुके स्दि्टरूतो वचनं टरयते पद्ाप्रोडा- स्य द्‌विकाहविषां च, अभ्नये लस्निश्कृते स्षमवयतीति, तदनुनिर्चा- प्याणां तन्ञं उपपयते । यदा तु पड्ापरोडाङातन्न तदाऽस्वि्टरूच्छ- ब्दकः स्यात्‌ । तस्पाद्निरुक्त> स्यात्‌ \ ३॥ आनन्तुकत्वाह्ा स्वधर्मा स्याच्छतिविरेषा- दितरस्य च मुख्यत्वात्‌ ॥.४॥ सि° अगन्तदोऽनुनिर्वाप्याः । श्चतिदिरोषात्‌ । एवं हि श्रयते, षडाप- रोडाङामनुनर्वंपतीति । एवं श्रुते पूर्वे पशुपरोडाशाः, पश्चादनुनिर्वाप्या भवन्तीति । स मुख्य इतरे तु जघन्याः । अतस्तेषामागन्तुकत्वादित- रस्य च मुख्यत्वात्प्ापुरोडाराः स्वधर्मा स्यात्‌ ॥ ४॥ स्वस्थानत्वाचच ॥ *५॥ | अपि च पडारोडरास्थानं यद्धपाप्रदारात्परतः, अङ्केरपि तस्य तत्स्थानैरेवे भवितव्यं, प्रधामदेशत्वात्तेषाम्‌ । ययनुनिवीप्याणां तन्त्रं स्यात्‌ , ततस्तस्मिन्‌ स्थान तदङ्गानि कििथिरच ` परुपुरोडारा- क्रान्यन्यस्थानानि भवेयुः । तेषां स्दस्थानत्वाय + पदपुरोडारस्य तन्नं कर्तव्यम्‌ ॥ “^॥ | स्वि्टरच्छरवणान्नेति चेत्‌ ॥ ६ ॥ इति यदुक्तं तत्परिहतग्यम्‌ ॥. ६ ॥ ॥ ३ ॥४॥५॥ ६ ॥. 2 71 ` = स्थास्वि्टरुदशंनाच्व मुः । >< स्यादामिच्यत्वाद्ागन्तुकत्वाद्वाः तथा ~यु ° । + स्वस्थानाय-ख ° मु । > तनं स्योत्कतै-ख ° मुं० । अ०१२पा०३स्‌०९] मीयांखादहने । १८९ अच्रोच्यते- विकारः पवमानवत्‌ ॥ ७ ॥ एवं च पडापरोडादास्श तन्बेणानिरुक्ते स्विष्टरूति प्राप्ते वि- रारो वचनादद्ध रिष्यति, अश्रय स्दि्टरूते समवयति सस्वि्टरुच्छब्द्‌कं वेचनं कर्तव्यमिति । यथा, अदे पवमानाय निर्दपतीति वचनाए्प- वखानराब्दकों निर्वापः कियते, एवमिहापि ॥ ७ ॥ अविकारो वा प्ररुतिवच्चोद्नां प्रति भावाच्च ॥ < ॥ आकारः ¦ आस्वि्टकृच्छब्दकं वचनं कत॑ष्यं प्रकृतिवदतिद्‌- दात्‌ ; यत्तु वचनादिति । नाज विकारो तविधीयते । क तर्हिं । सम- वदानं देविकाहविषां, अस्ये स्दि्टरृते समवद्यतीति । तत्र विकृरिऽ- न्यास्मच विधायिमाने दाक्यं भियते । कथं ताहि स्विष्टरूद्वचनम्‌ । चोदनां प्रति भावाच्च । दर्होपूर्णयासयोयांऽस्ति स्विष्टरुच्चोदना, `सा स्विष्टरुच्छाब्दिका । तस्रत्येतद्वचनं, तदुपलक्षणाय । तस्माद्ये योऽसौ रोपभागिति यावदुक्तं स्यात्ावत्‌ , अये स्वि्टद्ृेत इति । यथा रारमयं वर्हिभंवतीति, नवनीतयाज्यमिति प्राकृतं कार्ये लक्ष्यते प्रकूतिलिङ्घन द्रव्यशब्देन, एवमिहापि स्वि्कच्छब्देन प्राङती लक्षणया देवता<नूद्यते.॥ < ॥. ` | ( एकस्मिन्कमाणिः भिनकार्याणां गुणानां समुच्चयाविकरणम्‌ ॥ ३ ॥ ) [ ३] एककर्माणि रेष्टत्वादगुणानां सर्वकमं स्यात्‌ ॥.९ ॥ सि° ` नं एकस्मिन कर्मणि गुणा बहवः शिष्यन्ते, तेषां सर्वेषां किया स्मात्‌ , समृच्चयः ।` एवं सर्वेपां शासनमर्थवद्धापिष्यति । सर्वाङ्ाप- संहारी च प्रयोगवचनोऽनुगृह्यते । यथाऽऽधारे, कजुमाघारथति, सन्ततमाधारयति, प्राञ्चमाघारयतीति च ॥ ९॥ | ॥ अ ॥ <. ॥ <: ॥ १८४ दुष्टीकासष्टेत्ाबरभाष्यसमेदे- (अ०१र्पा०३रू०१४ [ एककरार्याणां विकल्पाधिकरणम्‌ \। ४! 1] €~ ॥ [ ४ }] एकाथीस्तु विकस्पेरन सम्रच्चये दावृत्तेः | स्यात्रवानस्य॥ १०॥ सि° ये तेकार्याः एककार्थाथस्ति विकस्देरच । यथा गीहियवोग, यथा खादिरादीनि यपद्रव्णणि, बृहेद्रथंतर च ¦ ते विकल्प॑रन्‌>< । कस्मात्‌: । सम॒च्चये दयावृात्तिः स्यात्पधानस्य । एकेन चायं छते यदि द्वितीय उपादीयते, आवृत्तिः पएधानस्य भवेत्‌ ; सा चाय॒क्ता। रि कारणम्‌ । प्रधानं हि कलाय व कियते, फ्छवदुपकाराय वः, नाङ्गाय सछृत्छतेन च कतं कार्ष ; दस्य निरर्थिकाऽ<वृत्तिः॥ १०॥ अभ्वस्खेताथंवच्वादिति चेत्‌ ॥ ११॥ इति देत्परयारे, अनथंकोभ्यास इति । नानर्थकः । गुणान्तर- रासनस्याथंवत्वायःम्यस्येत ॥ ११ ॥ नाश्चतित्वात्‌ +।। १२ ॥ नेतद्यक्तम्‌ । कृतः । अश्च॒तित्वात्‌ । अश्चतोऽभ्यासः । तस्य प्रमाणं नास्ति, केन करिभ्यति । गुणान्तरङ्ासनस्याथवत्तवं वक्ष्यति, कालान्तरेऽ्थवत्वं = स्यादिति ॥ १२॥ | सतिं चाभ्यासराखत्वात्‌ ॥-१३॥ | अभ्यासराखं ` काचेद्धवति, संसव उमे कूर्यात्‌ , गोसव उभे कुयात्‌ । अपचितावप्येकाहे श्रूयते, उभे बृहद्रथंतरे कुर्यादिति। तत्समु च्चये सति न स्यात्‌ । तस्मादपि एवेकल्पः ॥ १४. ॥ विकल्पवच्च द्डौयाति ॥ 3: ॥ कल्प इव दुर्ानं भवति, . बेल्वो वा खादिरो वा पाठारोः वाऽन्येषां `यज्ञकरतुनां यूपा भवन्ति, अथेतस्य खादिर एव कार्य इति वाजपये खादिरं नियच्छन्नन्यञ . विकल्पमनुवदति ¦ तस्मादपि विक- ल्पः॥ १४॥ ॥ १०.॥ ११ ॥ १२ ॥ १३॥ १४॥ -~---~-~-~-~-~-----~-------~-==---- = = 1 3 1 अ०१२प०३सू०२६] मीमांस्तादरने । १८५५ काटान्तरेऽथंवतत्वं स्यात्‌ ॥ १५६५ यस्व गणःन्तरदाप्नस्याऽऽनथक्यमिति + नाऽनथक्थम्‌ । कालान्तरे-प्रगोगान्तरेऽऽथयवस्वं तस्यापि भविष्यति । तस्मिन्नर्यवतिं ःस्यासन्य प्रमाणम्‌ । ननु दिंकल्पस्यापि नास्ति प्रमाणम । न। विकत्प न किचिद्‌श्रतं ज्यते । कीरिभिंयजतेति > श्रतं, तेरेन्यत । यदे यजेतेव्वपिं । तेस्पीज्यत एव । एकास्मिद प्रयोगे कायामावानो- माभ्वामिज्यते । अथ कस्भान्न भिश्रीयते । नेतदुक्तप् । एकैकस्य निरपेक्षस्य साधकत्वं श्रतम्‌ । तान्मश्रमिवि बाध्येत । तस्भाद्विकल्पः ॥ १५ ॥ [ दौषनिधातः्थनां परायञ्धितानां विकल्पाधिकरणम्‌ \। ५ ॥ ] [ ५] प्रायाश्वित्तेषु चेकार्थ्याजिष्पतेनाभिसंयोग- स्तस्मात्सवंस्य निघातः ॥ १६॥ सि० प्रायच्ित्तानि द्विप्रकाराणि । कानिचिद्वैगुण्यस्य प्रमादादापति- तस्य समाधानाथानि । कानिचेननिमित्ते कमाज्ञानि । तच समा धानाथांनि । यथा यद्यक्तो यज्ञ आतिियाव्‌ , भूः स्वाहेति गार्हपत्ये ज्ञहुयातू , अथ यदि यजञष्टो दक्षिणाभो भुवः स्वाहेति, यदि सामतः स्वः स्वाहेत्याहवनीये । यदय विज्ञातो भूर्भुवः स्वः स्वाहेत्याहवनीय एवेति । अतिमियात्‌ , बिनाङामियादित्यथः । कः पुनयंज्ञस्य वि- नाहाः । रिष्टस्याकेया, प्रतिषिद्धसेवने च । कथं `पुनज्ञायते, षिन- टस्य समाधानार्थं तत्पायान्नेत्तमिति । वाक्यसंयोगात्‌ । यदयार्तिमि-. यादिदं कुयात्‌ । यदि तस्मिन्‌ तेऽपि तद्विनष्टमेव; कोऽथस्तेन छ- तेन । यस्त्वत्र नुते, आतो, निमित्ते कमाङ्गं प्रायाश्वित्तमिति । सच वक्तडथः। अङ्गं नाम तत्‌ , यत्पधानं फल्छवत्करोति । प्रधानं च ॥ १९५ ॥ | + आनथक्याभति । काटान्तर-ग० म्‌०। > थजेतेतोति भश्रतेरिज्यत । यवेयजेत्यपि श्रुतम्‌ । तेरषीज्यत-ग० मु° । २४ १८६ दु्टीकासहितस्ावरमाष्यसयेते- [अ०१२्पा०३स्‌०१७ विनाक्ञादफलत्वथाषन्नदध । यदि तदनेन फकवत्कियते तत एतदुङ्गव्‌ । तख्चेदफशटं प्रसक्तमेतेन फकलवत्कियते, हन्त तर्हिं जातस्य विनष्टस्य समाधाना्थम । अथ न फिियते न तर्हिं कञाक्गष्‌ । तत्र यदुज्यते निमिते कृ्मङ्गाभेति तदेव नास्ति । अपि च तत्र तज नश्समाथानसेव माक्यरपे श्रूयते, आधवे देवानां पथिदृत्स्वेन भागपेयेनोपासीर स यवेन सन्थानमपि चय- ति, स एनं बतमालम्भयतीति तस्मादेते टोषनिघोतार्थाः । तेषु एवेकल्पः स्यात्‌ । कुतः । एेकार्थ्यात्‌ । कथमेका्ममतेषाप्र्‌ । निष्प न्नेन दोषेण केवलस्य तस्य तस्थाभिसंयोगो, यद्यक्तो यज्ञ॒ आर्तिभि- यात्‌ , मुः स्वाहेति जुहुयाडिवि ¦ तस्मात्सर्वस्य दोषस्येकेन निर्घातः । एकेन चेननिर्हेतो दोषो द्वितीयादीनि प्रयोगान्तराथीनि भवन्ति । एवं स्पातैष्वपि द्रष्टव्यम्‌ ॥ १६॥ ( अदोषनिर्वातार्थानां प्रायश्चित्तानां समुच्चयाधिकरणम्‌ ॥ ६ ॥ ) [ & ] सम॒चयत्स्वदोषार्थेषु >< ॥ १७॥ सि° यानि तु न दोषनिर्बाता्थीनि, तेषु समुच्चयः. । कानि पुन- स्तानि । यानि श्रुतस्याक्रेयया प्रतिसिद्धसेदनानि *^ तान्युच्यन्ते ¦ यथा, यस्याहतमाभिहोतरं सूयोऽभ्युदियान्मेजं चरं निर्वपेत्‌ , सौर्य- मेककपालम्‌ । यस्याहुतमभेहोजं सयोंऽभ्युदियात्‌ , अभिं स्मा- धाय वाचं यत्वा दंपती सर्वाहुमुपासीयातामिति । तत्र दोषो न ह- रयते \ दोषस्यामावन्निषीताथता नास्ति । केवलपभ्युदये निमित्त कर्मं बिधीयते । तन्नैमित्तिकं कमणः प्रकरण उत्पन्नत्वात्कमङ्कि विज्ञायते । यावन्ति चोयन्ते तानि सवाणि प्रयोगवचनेन गृह्यन्ते । तेषां समुच्चयः ॥ १७ ॥ । ॥ १६ ॥ १७ ॥ > भ्समुच्ययत्स्वदोषनिरधातार्येषु ~ ति न्यायमाङायां पाठः । > प्रति- दाने वा तानि-मु° । ०१२पास्‌०३०१९] मीमांसाद्रनि। ९ ९9 ( अनध्यायादाद्पि कृ्काटानिमन्बधयोगाषैकरणम्‌ ॥ ७५) [ ७ ] मन्नाणां कर्मसंयोगास्स्वधर्भेण अ्रयोगः स्याड्धर्मस्य तानेपित्तत्वात्‌ ॥ १८ ॥ प° कमणि प्रयुन्यमानानां सन््राणां स्वधर्येण प्रयोगः स्यात्‌, य एषं अहणष्ारे वर्मा-पएक्रणे नाध्येयं, बाते नाध्येयं, स्तनयित्नौ नष्टेयाभेत्यादयः । कस्माद्‌ । धर्मस्य ताजेभित्तत्वःत्‌ । धमौभयं न्धप्रयोमनिमिचः । अयमि च मन्त्रश्रयोयः। तस्माद्रा तेन भर्तव्य ॥ १८ ॥ विधां प्रति विधाना सर्वकाकं प्रयोगः स्वात्क- मीर्यत्वासप्रयोगस्य ॥ १९ ॥ से | सवकालं पयोगः स्यात्‌ , = अध्यायेऽनध्यए्येऽपि । कतः। प्रिधार्थो यः प्रयोगः, तं प्रत्यतधर्मरिधिानम्‌ । स एष प्रहणस्य घर्मः। तस्माद्यहणं गृणवत्क्रोति । कः पनग्हणस्य गणः । अविध्नेन निवृत्तिः । कथं पुनज्ञयति अहणार्थोऽयं ध इति । अरहणकाठे श्रयते न कर्मकाठे; मा अत्कर्भधर्भो,. मन्धो भविष्यति । -मन््- धर्मश्च स्र यत्र मन््स्तत्र प्राोति.। उच्यते। न धमो मन्ेषु वि धीयते । एं तर्हिं । अणे । अहणमेवमभिनिरव्यते, नेवं + अन्तरो भवति । तस्पादू्हणधमंः । न द कर्मणि अहणार्थः भ्रयोगः। किं ताद । कमोर्थः । तस्मात्तत्र धर्भस्याध्रातिः । अपि च कर्म ॒पर्वीणि। पवौणि चाध्ययनस्य प्रतिषेधः । ययमन्कं कर्म कियते, प्रयासान- थक्यम्‌* । अथापवाणे तथाऽपि स एवं दोषः । श्रुत्यनुरोधेन प्रयोगः प्राभोति । स्प्रत्यनुरोधेनाप्रयोगः। श्रुतिश्च स्म्रतितो बलीयसी । त- स्माज्ांऽऽहः्यः प्रयोगनियमः ॥ १९ ॥ ~न याका न~ ~ ॥ १८ ॥.१९॥ = स्यादनध्यायेऽपि-क. । + तेने मन्वो-ग. मु. । * प्रयोगानथंक्यम- ग॒° मु०। ` १८८ दुष्टीकू । खाहेतज्ञावरमःष्यसपेते- [अ०१२पा०इस्‌२२१ ( ज॒पादिमन्देषु मन्वस्मा्नायसिद्धस्वरानेयदाधिकरणम ॥ < ॥) [ < ] भाषास्वरोपदेदिरवत्परदचनप्रविपेधः+ स्यात्‌ ॥२० ॥ पू० भाषिकेण स्वरेण केचिन्मन्ना बाह्यण उपदिष्टाः । मन्बसभा- म्नये जेस्वयंण पठिताः । यथा, इमामग॒न्णन्नित्यश्वमेधे ¦ कः षृन- भाषिकंः स्वरः । उच्यते- छन्दोगा बहव चाष्ैव तथा वाजसनाधेनः उचनी चस्वरं प्राहुः सवे मारिक उच्यते \ इति। देषु मन्त्रेषु प्रावचनस्य स्वरस्य प्रतिषेधः स्यातू-निनृ्तेः। कस्माद्‌ । स्वरान्तरोप्देङ्ात्‌ । णेरवत्‌ । यथा, इरापदस्यपिदङात्क- काटे गेरापदस्य निवृदिः । कथं पुनज्ञायते स्यरस्यायसमुपदृदो न मन्बस्येति । मन्नो नोपदेष्टव्यः । रूपादेव प्राप्नोति । स्वरस्त्वनुपादिष्ट। न प्राद्राति । तस्मात्तस्योषदेश्शः ॥ २०॥ | मन्नोपदेडा वान भािकस्य प्रायाप्तर्भाषिक- श्रतिः॥ २१॥ सिर ` मन्ञस्य बवाऽयमुपदेरो न स्वरस्येति । कथं ज्ञायते । मन्पदे्ञस- रूपोऽय ङाब्दः । केमस्य तत्सारूप्यम्‌ । इत्यन्वामिधानीमादृत्त इत्यह । मन्ञेण चास्रावादीयते। न भाष्किण स्वरेण । मन्नोपादानं प्रत्याय- यति, नेतरस्य । कस्मात्तर्दचचायेते । प्रायापत्तभािकश्चतिः ¦ भापा- स्वरो बाह्मणे प्रवृत्तः । तन्मध्ये यदि प्रवचनेन पठ्यते, भाषिकस्वर- संतानो चिच्छयेत । तत्परिहारार्थं भाषिकेणोपदेक्षः । यथा गायना- साम्येन मन्ता यच्छक्नोत्यभिधातुं त्र न विचीयते, पाप्तत्वदिव । किंतु भाषिकस्वरस्त्वपाप्तः, स वियीय॑ते ब्राक्षणेन । अथवा स्वरविदिष्ट एव मन्वो विधीयते ॥ २०॥ 1 ~ ० ये तावन्म्रा रिङ्घेन विनियुज्यन्ते, > ते याद रा+ एव निज्ञातास्ता- > भाषास्वरोपदेरो-क० ग० मृ०। > प्राप्नुवन्ति छ, ज. । + यादइशाः- यत्स्वस्युक्ता इत्यथः । भ०१२० सु ०२३ यीमांसाददःने । १८९ गीदवस्तुकानि यानि गीतकेषु प्रक्षिपन्ति तान्यापे तेनेव मीतस्वरे- णवोच्चारयन्ति, मा मूत्स्वरसेतानस्य रिच्छेद्‌ इति । तस्व भा- िकस्वरोपदेरा इदि ॥ २३१॥ विकारः कारणायहणे ॥ २२॥ दरापदेन तु भिरापद्स्य विकारो यक्तः । कारणाय्रहणात्त्‌ । यया माषिकस्यानुपदेरो मन्योपदेरोन कारणेनोक्तः, नैवभिरापद्‌- स्यानुपटेह किचित्कारणं ग्यते । तस्मात्तस्शोपदेडाः । स कम- कटे विधानात्समाम्नामेने प्राप्तं राप्‌ बाधते । तस्मात्त वि- कृ!रः ॥ २२॥ | ( ाक्षणोत्पनमन्दाणां भाषिकस्वरनियमाधेकरणम्‌ ॥ ९ \॥) | ९ | तन्न्यायत्वाददषछटाऽप्यवम्‌ ॥२३॥ प° यो मन्त्रे मन्त्रसमाम्नाये चेस्वर्येण दष्टस्तस्य तथेव प्रयोगः । यस्त॒ त्न श्यो, बाद्धणेन च भाष्किणोापददिष्ः यथा तं वे प्रोहे- द्वानस्पत्योऽमीति । तञ्च का प्रतिपत्तिः । उच्यते । तन्न्यायत्वादद- शोऽपि । योऽसौ न्याय उक्तः, मन्नोपदेशोऽयं तद्रूपत्वाच्छब्द्स्येति, तेनेव न्यायेन। दोऽपि मन्नोपदेङा एव, न भाषिकोपदेशः । तस्मान्न तस्यापि प्रावचनेनेवं स्वरेण प्रयोगः ॥ २६॥ शा एव प्रयोक्तव्याः । ततर ब्राह्मणस्य व्यापार = एव नास्ति। ये पुनर्हिङ्गे- नापाप्ता वचनेन विधीयन्त, तेषामप्राप्त्वादेव मन्विधनेनैव छरूतार्थं वाक्यं न मयः स्वरमपि विद्यतते । वाक्यभेदमयात्‌ । न >< चारुणाधिकरणन्यायोऽ* । स्वरान्व्ररस्य स्वाध्याये सिद्धस्य द्वितीयस्याटृष्टाथतापसङ्गात्‌ ॥२१॥ [ २२ ॥ २३ ॥ 1 1 202. „1 (णार 6१.१९० ` = व्यापार शव नास्तीसि- चिङ्गविनियोज्यमन्नविषये ब्राह्मण पुनःश्रवणस्य कर विद्गणाथत्वात्‌ , कवित्परिसंख्याथत्वात्‌ , कविदथवादाथत्वान्मन्ववि नियोग एव व्यापारामवे न सुतरां. मन्वाङ्गभूतस्वरावोनयोजकत्व संभवतीति मावः न्न वाघ. मु. । ननु वाक्यभेदपरिहारार्थं स्वरमन्बोभयविरशिशर्थपरकारनं बाह्यणेन विधीयताम्‌ । प्श्वाच्चारुणान्याथेन स्वरमन्योर्भियमासिदेन कोपि दोष इति राङ्क परिहरति-न वेत्यादिना । * (अ० ३पा० १अ०६)। १९० टष्टीकासहितद्ावरभाप्थ्समेते- [अ ०१२पा०३सू्‌०२५ तइत्पतेर्वा प्रवचनलश्चणत्वात्‌ \ २४॥ गरे° तदुखदेदा-बाद्मणो त्पत्तमन्तस्य, भाषिकेण प्रयोगः स्यात्‌ प्रचनलक्नषणत्वात्‌ । प्रवचनं मन्नाणं लक्षणं, यथा प्राच्यन्ते तथा- विधा विद्धायन्ते ¦ तेच भाषिक पएडोत्पन्नःः । देषामन्यथाविधत्ते प्रसरणं नास्ति । तस्मायथोत्पन्नास्तयाकेधा एव प्रयोक्तव्याः । मन्गोपदेरो वा न माषिकस्य ॥२१॥ इत्यस्यापरा व्याख्या) इथामगम्णान्ेदि नेतस्योपदेङाः ! एकः ताह । अनेन प्रतीकेन लक्षणे नासौ. यथोत्पन्नो लक्ष्यते । प्रवचनेन च स्वरेणोत्पन्नः । दस्माचद्- धानं, उपदेराः । यस्तु बाह्षणोत्पात्तिरंव पन्नः तत्र लक्षणस्याभावान्न लक्षणा अतस्तस्य. यथाश्रति प्रयोगः ॥ २४ ॥ ( करणमन्तेषुं मन्तान्ते क्मपारम्भाधेकरणम्‌ ॥ १०॥ ) [ १० ] मन्नाणां करणाथत्वान्मन्जान्देन कमादेसंनि- पातः स्यात्सर्व॑स्य वचना्थ॑त्वात्‌ ॥ २५ ॥ सि ° ये पदाथकरणा मन्नाः--यथा, इपे त्वेति [छेनात्ति, देवस्य त्वा सवितुः प्रसव इत्यादत्त इति । तेषं मन््ान्तन. कमादिसेनिषात यस्मिच कमंण्युपयुन्यते । कं कारणम्‌ । सर्वस्य वचनार्थत्वात्‌ । सर्वो मन्बः समस्तं वचनार्थ करोति । कः पुन्मन्नस्य वचनार्थः । प्रयोगकाके पदाथंस्योपस्थानम्‌ ¦ मन्त्रेणोपास्थितः पदार्थः कर्तव्य इति विज्ञायते, तदुर्थ॑स्य मन्चस्याऽऽम्नानसामथ्यांद्रचनाच्च । क- चेत्‌ , इत्यादत्ते, निवपतीति मन्नान्ते च तस्योपस्थानम्‌ । उपस्थि- तः पर्याप यावन्न भ्रङ्यत इति । तस्मान्मन्त्रान्तेन कर्मादिसंनिपातः करणमन्ेषु ॥ २५॥ | ॥ २४॥ २५॥ भप०१२्पा०३स्‌०२८] मीमांसादरने । ३९.१ ( वसोशरासंन्केष कर्मसु मन्वान्तन कमांदिरसतिपादाधिकरणम्‌ ॥ ११॥ ) | ११ ] सततवचनाद्धारायमादिसयोगः ॥ २६&। पूर अस्मै श्रयते संततां व्ाधरां जहातीति । अत्रापि पृवांक्तेन न्यायन तथेव प्राप्ते, उच्यते । धारायामादिरसयोगः : कमादि भन्ना- द्व सेनिपात्यः । कस्पःत्‌ । संततवचना । समित्येकीभावः। तनोतिर््रिस्तारे । हयोर्यत्र सह तननं भवति, तन्न संपृवस्तनातिवततः । इह कमं च मन्नश्च संनेहती । तस्मात्तराः सह तननमु~यत तच्चाऽभ्यो संनिपाते भवति । तस्पादादिसंयोगः ॥ २९ ॥; कमसंतानो वा नानाक्मत्वाद्तरस्याह- क्यत्वात्‌ ॥ २७ ॥ सि कर्मणां ब संतानोऽयम्‌ , सततां >< जहाति, इति हि टोमस्य कवलस्य हि संतान उच्यते नाज मन्बसकीतेनमस्ति । ननु दयो संयोगे संाब्दो भवति । एकश्च हामः । उच्यते । नेष दोपः। ना- नाकर्पत्वात्‌ । -बहृन्येतानि कमणि । तेषामनुपरमेण कियासंतानो मवति कर्मनानात्वं वचनात्‌ । द्वादरा दादरानि जुहोतीति । ननु द्रव्यसंख्येषा । नत्याह । नान द्रव्यसकीतननास्ति । हामोाऽज सख्य- या युज्यते ; द्वादशा द्वादक्ञानि जहोतीति, एवसंख्यान हामान्‌ करोा- तीति । द्विच, इतरस्य च मन्बकर्मणोः संतानस्यादराक्यत्वाद्‌ । क्ष णिक कर्म, न मन्चेण सह तनितुं शक्यते । तस्भादचापि कमा सोनिपात एव ॥ २७ ॥ ( आवारे मन्वान्तेन कमादिसनिपाताधिकरणम्‌ ॥ १३ ॥ ) [ १३ ] आधारे च दीर्घधारत्वातू ॥ ३३॥ सि. दरपृणमासयोराघारं प्ररूत्य श्रूयते, संततमाधारयतीति । त- तापि क्षणिकत्वान्मन्रण कर्मणः सह तननं न॒ षटते । एकत्वात्क- मसंतानो नास्ति । तस्मादृद्रव्याभिप्रायः संतानाब्दः । संततं क्षार- यतीति दीधधारया जुहोतीति दीर्धधारत्वात्संततशाब्दः ॥ २८.॥ ॥ २६॥ २७॥ २८ ॥ # सेततं-क. ग. मु. । + संतत- क. ग. । >< दीषेपरत्वात्‌-ग. मृ. । १९२ ट॒ष्टीकामरितदाबरभाष्यरामेत- [अ०१र२पा०३सूु०३० ( एकाथांनां करणमन्त्राणां विकल्पाधिकरणम्‌ ॥ १३॥ ) { १३ ] यन्नाणां संनिपातित्वदिकःथांनां तिकल्पः स्थात्‌ ॥२९॥ सि ये न्ब एकःकरार्याः, ख्था परोडारषिभागार्थाः, पूपा वां वि- भजतु, मगो वां विभजतु, अर्थमा वां विभजव्वित्येवमाद्यः तेषां विकल्पः । कुतः । संनिपादित्वात्‌ । करणा एते भन्ताः । करणानां च भन्वान्तेनं कर्णादिरसनिपात उक्तः मन्नाणां > करणा्थंत्वान्म- न्ान्तेन कमादिसंनिरातः स्यादिति । न च विकल्पमन्तरेण स्व पामन्तेः कर्मादिसनिषातः कर्त हाक्यः । किं वचनमेतत्‌ । न दहि। न्यायः सवस्य वचना्य्यादिति । ययेवं समुच्चयेऽपि सं मन्त्रः सवं उच्यते, तत्रापि कचनार्थः सिध्यति एकेन तु छते कर्माणि दद्रेती- यस्य = प्रयोगोऽनथंकः तदेतदेक कार्यत्वे भवति । तस्मादेकार्थत्वा- दविकस्पः । तच्च पूर्वमेवोक्तम्‌ । एकार्थास्तु ^ बिकल्पेरान्नेति । तत- स्तत्प्राम्तिसूज्रमिदमुत्तरचिन्तार्थम्‌ ॥ २९॥ ( सेख्यायुक्तव चनाबेहितानां मम्बाणां समृच्चयाधिकरणम्‌ ॥ १४ ॥ ) [ १४] संख्याविदहितेषु समुच्च योऽसंनिपातित्वात्‌ ॥ ३० ॥ सि ° संख्यथा ये पिधीयन्ते भमन्याः यथाभ्नो, चत॒भेरादत्ते, द्वाभ्यां खनति, षडभिराहरतीति । तेषु समुच्चयः स्यात्‌ । किं कारणप्र । संख्या राब्देनोच्यते । साऽङ्गाकर्तेव्या । न च समुच्चयाहते सा राक्याऽङ्ीकेर्तुम्‌ । आह । समुच्चयेऽपिं धः कर्मणा संनिपतितः, तेन तत्क मं रतं भवति । ये व्यवाहताः, न तेः । असनिपातात्‌ । तथा साति न संख्या कर्मण्यङ्गीकूता भवति । नेष दोषः । अ्थाभिधानेन मन्नोऽङ्गी भवाति सवे चेते तमर्थममिदधति । एवमण्यनन्तरेण रूपं ॥ २९ ॥ ५[अ० ¶१२्षा० ३अ० < सू २५.)। = द्वितीयप्रयोगः-क०। कै ( अ० १२.१० २ अ० ध स्‌ १० ;। अ०१२पा०३स्‌०३३)] पीमांसादराने । १९३ क्रियते । इतर जपवददृशा्थां भवन्ति । उच्यते । नादछार्थां मदिष्य- न्ति । सर्वे तदेव कमासरूद्मिधःस्यन्ति । मवति हि कारणार्थमन्ञ- स्फासरूत्मयोगः+ । यथा कुरू कुर; करवाणीति ¦ त्च था, अ- पभिधानार्थस्य मन्जस्याऽऽम्नानन्नाप्यादमिदहितमभ्युदयकरं भवति, ए्व- चतुर्भिरादद इति वचनाच्चतुरमिहितं रुतमन्युदय्छारि भवती- ति । तस्यात्समुच्ययेऽपि नाद्शार्थता समुच्चयश्च सिंद्धः ॥२३०॥ ( जाह्मण्नयुकानां मन्वाणां विकत्पाधिकरणम्‌ ॥ ५५१) [ १५] बाद्चणविषहितेषु च सख्यावत्सर्वेषायुष- दिष्टत्वात्‌ ॥ ३१॥ प° जाद्यणे च ये मन्त्रा विधीयन्त, यथा-उर्प्रथस्वेति प्रोडाज्ञ प्रथयति, उर प्रथा उरू ते यज्ञपतिः प्रथतामिति पुरोडशे प्रथयतीति च । तेषु च समच्चयः स्यात्‌ । सर्वैषामुपदिष्टत्वात्‌ ¦ या न प्रयुज्यते तस्योपदेरो बाध्यते । सर्वाङ्गिपसंहारी च प्रयोगवचनोऽनु्रहीष्यते । संख्याविहितवच्च सर्वेषामसरूदभिधानेनाथवत्ता भविष्यति । तस्मा- त्समुच्चयः १ शाज्यावषट्कारयोश्च समुच्चयस्य दुर्दानं तद्त्‌ ॥ ३२॥ समुश्धय एव॒ यान्यावषटूकारयोः समुच्च यदरदीनं मवति या- ज्याग्रा अषि वषटूकरोतीति । सुच्चये हि पौर्वापर्ये भवति । तस्मा- द्पि समुच्चयः ॥ ३२ ॥ ( विकल्पो वा समुच्च यस्याश्ुतित्वात्‌ ॥ ३६ ॥ सि ० ) पो वैषां मन्नाणां, न समुच्चयः । कुतः । उक्तो न्यायः मन््ाणां = संनिपातित्वादेकार्थानां विकल्पः स्यादिति । ननु संख्या- ॥ ३१ ॥ ३२ ॥ ॥ि ज्याय चछर 1 +करणार्थस्य मग. मु. । > समुच्चय एव याज्यावषट्कारयोः । समुच्च योऽवगन्तव्यः । समृच्चववदर्शानं भवति याज्याया-ग, मृ. । = (अ०१२पा०३ अ०११स्‌०२९)। २५ १९४ ट॒च्डीकासरहितदावरभाष्वस्षमेते- [अ०१२पा०३२्‌०३७ विहितवदेकाथां अपि सन्तोऽसणरृूदमिधानेग समुचेष्यन्ते । नेतयु- कम्‌ । कृतः । भमुच्चया्युतित्वात्‌ । यथा तंत्र संख्याश्रवणात्छत- करमप्यसरूदभिधानमाभ्चितं, नेवं समुच्च यंश्रवणमास्ति । तस्मायथा न्यायमेकार्थत्वाटिकल्पः ॥ ३२ ॥ गणाथत्वादुपदेशस्य ॥ ३२ ॥ यच्च+ सर्देदाशुपदेसोऽर्थवा्‌ भविष्यतीति । अहेतुः सः । गुणा- शत्वादुपदेदास्य । नेवासो मन्चप्राप्त्थर्थं उषदेदाः। कि तर्हिं । गणा धः । अर्थवादो गुणं किधास्यातीरि । तङ्क्त-गुणा्थेन = षनःशुतिः, परिसंख्या,* अर्थवादो>< वेति । यदि तर्हि नैवायं मन्बोपदेज्ञः केमि- दमुच्यते, सर्वैषामुपदिषटत्वादिति । एवं तर्हिं रत्वा्चिन्तयम्‌ । मन्त्रो पदे इति रत्वा चिन्त्यते । अथवा--उदाहरणान्तरं द्रव्यम्‌ ॥ ३४ ॥ वषट्कारे नानार्थत्वात्समुच्चयः ॥ ३९५ ॥ वषट्कारः प्रदानार्थः, याज्या देवतोपलक्षणार्था । तयोनाना्थ- त्वात्समुच्च यः, न स्वोपदेरात्‌ ॥ ३५५ ॥ ( होवमन्वाणां समुच्चयाधिकरणम्‌ । १६ ॥ ) हौजास्तु ये मन्नाः, यृपोच्छयणीया वा उच्छ्रयस्व वनस्पते इदि, युूपषरिव्याणाथां वा, युवा सुवासा इति। ते विकस्परेच । कुत । एकार्थत्वात्‌ । एकाथां एते, उच्छरयणस्य परिव्याणस्य चाभिधाय- काः । एकेकश्च तेषामितरानपेक्षस्तदमिदधाति । तस्मादहिकल्पः ॥ ३६ ॥ | समुच्चयो वा कियमाणानुवादित्वात्‌ ॥ ३७ ॥ सि ° समुच्चयो वा होजाणाम्‌ । कुतः । कियमाणानुवादित्वात्‌ । कर- ॥ ३३॥ ३४ ॥ ३५।। ३६ ॥ ` + यश्च-ग° मु०। ~ (अ०१ पा०२अ०४ सू०३३)। #*८(अ०१ पा०२, अ०४ सू०३४)। > ( अ०१पा०२, अ०४ सु०३५) अ०१२पा०३स्‌०३८] मीम्भेसादरोने ¦ १९५ णानां विकल्प उक्तः । न चेते करणाः । करयमाणानुवाङिनि एते कः पुर्नरनयोविंहोषः।! ऋछरणाः कूरोमीत्येवं प्रत्ययं कुवन्ति । किय- माणानुबाईडेन एवं कर्तव्यमिति । कथं रत्वा । उच्यते । अध्वर्यो- स्त्वत्करोमत्येतेन प्रत्यथेनार्थः । असति दतस्मिर्‌ किमेव न प्रव- वते । एष च प्रत्ययः सादि पूर्वस्मिन्‌ प्रत्ये भवति । यो हि स्यरक्तदं मथा कतैव्यभिति, स दत्करोति । केयंमाणायुवःर्तिव्वाध्वयुण। स्‌यमाणभयमनुवदन्ति, अजन्ति त्वामध्वरे देवयन्त इति । सोऽनुवा- दोऽलमष्वर्योः सषि कतम्‌ । अतस्तत्स्वरूथः । तेन च कर्मणाऽऽ- काङ्क्षितत्वास्स्मरणाथां एते विज्ञायन्ते ¦ स्मरणायस्य च मन्ब- स्याऽऽम्नानसाधर्थ्यात्स्मारितं रुतमदष्टा्थाय मवति ¦ यथा प्रेषितः रुतम्‌ । ननु वोधेराब्दादेव स्थ्रार्भवति । सत्यं, विधिराब्दाद्पि सा- म्ध्यद्धिवति । मन्बाद्पि भवाति । भन्थस्याऽ<म्नानसामभ्यान्मन्ेण कर्तव्या । प्रततेषु च कर्म॑ स्थ्रातसंतानेनार्थं इत्यनेकस्यापि किंय- माणानुवादिनो मन्नस्येकस्मिन्नेव प्रयोगे संभव इति कियमाणानु- वादित्वाद्धोज्ाणां समुच्चयः ॥ ३५ ॥ समुश्वयं च द्रायति ॥ ३८ ॥ चिः प्रथमामन्वाह चेरुतमामन्वाह, न्यातिष्मतीरनुत्रूयादिति । अनकेसोभपाते चेतद्धदति प्रथमा, उत्तमेति । तस्मात्समुच्चयः ॥ दद ॥. | इति श्रीङावरस्वामिनः रुतो मीमांसाभाष्ये द्रादशाध्यायस्य तृतीयः पादः । चक्रः व्व ॥ ३७ ॥ ३८ ॥ हति भीमदटटकमारंखविरचितायां मीमांसाभाष्यव्याख्यायां टुष्टीकायां दाद्‌ राध्यायस्य तृतीयः पादः ॥ * परोक्षिते-ग. । यततं-मु. । १०९६ दुष्टीकाराहितिङाबरमाष्यसमेते-- [अ०१रपा०४द्‌० अथ दादशाच्यायस्य चतुथः षादः) ( जपस्तत्याशरिभिधानमन्याणां समुच्चयापिकरणम्‌ ‡ १॥ ) [ १ | जपाश्वारुर्भयुक्ताः स्तुत्यारीरभिधानारच याजयानेषुं समच्चयः स्यादारीःपृथकत्वात्‌ ॥ १॥ सिर जपाः वैष्णवी मनुच्य वाश यन्तव्या, सारस्वतीमनूच्च वाग्‌ यन्तञ्या, बार्हस्षत्यमनूच्य वाम्‌ यन्तव्येति । स्तुतयः-आशभ्ेमूधां दिव्‌ इति । आरिषः-आयुदां अभनेऽस्याय॒मं देहीति । अभिधानाथाः-- एषोऽसीति = । अथ जप * इति कः राब्द्प्थः । जपाव्यक्तायां वा- चीति । जप्यत इति जपः । ययेवमर , अयमपि जपः, अभिमधां दिव इति । अयमपि जप्यते । सत्यम्‌ , अयमपि जपः । स्तुतिरपि व्वि- ष्यते । अयं तु जप एवं केवलः । इतरैः स्तुः 1दोभेः समुच्चार्यमाण एतस्मिव , जषाश्वाकर्मसंयुक्ताः । स्तुत्थारीरमिधानाश्वेति केवला जपाः प्रतीयन्ते । यथा, बाह्यणाः परिगाजफा जह्यचारिणश्च निग॑- च्छन्तात्युक्ते + केवलनाश्चणा जादणराब्देनोच्यन्ते, तद्त्‌ । ^ देष्णवीमनूच्य वाग्यन्तन्या › एवमाद्न्युदाहरणानि । एतेषां मन्वा विकल्पः. समुच्दयो वेति चिन्त्यते । पूर्व॑ंण = न्यायेन `विकल्षे पाते, उच्यते तमुर्चय इति । कृतः । अन्यकायत्वात । वैष्णव्यामा्. ये व्णास्तेषामुच्वारणे कर्तव्यम्‌ * । इदं हि जपरब्देनोच्यते । यः पुनस्तत्र पदैरुच्चायंमाणेः स्वाभा- विकोऽ्प्रत्ययः, सोऽचोदितत्वादषिवाक्षित्‌ `एव 1 अथवाऽ्यम्थ॑परस्थथः -तेयुक्तत्वा द्णाच्चिारस्यवाङ्गम्‌ । , = एषाऽसि त्वेषोऽसीति-ग ०मु ° ।><जपा इति-क ° । +-नाऽऽगच्छन्तीति- क० = पूर्वेण न्यायेनेति-“विकल्पो वा? (० १२पा०३अ० १५) अत्रत्य न्ययनेत्यर्थः । *कवंव्यामिति षः । तथा चेकेनोच्चारणेन जायमानमदृष्टमप्रेण जायत इत्यत्र प्रमाणाभावात्तवेषां समुच्चय इति भावः । अ०१२्पा०्४६स्‌०२] मीमां सादरहनि । ९२,७ ननु, इदं वष्णुरटिचकरम इति स्तुतिरियम्र । न खलु । नास्त्य स्तुतिदाब्दः । नापि किाचित्स्तोतव्यमास्त । ननु पिष्याः। न च वि ष्णाना स्तुतेन कष्िद््थोंऽस्ति । न स्तत्यो विष्णः काचेद्ङ्ी कियते। नापिं स्तुदिः कर्तव्या चोदिता ¦ वचन॑मात्रं तु चोदितं, वेष्णवीमन्‌- स्येति । तत्कतेब्दम्‌ । वचनं जपनमिति समानार्थः, यस्मात्-जप्‌ व्यक्तायां वाचीति स्मथते । तेन यन्न वचनमान् मन्नस्य कियते, न स्तूयते, नाऽऽशास्थते, शे जपः। | अथ जपस्याभिशाना्थस्थ च को ।वेरोषः। जपे वचनमाज्ं सन्नस्य कियते न स्तूयते ¦ अभिधामेन तु परः। सताऽसता वा गृणेनाऽऽदि- रयते, गषोऽसि व्वेषोऽसोति । तेषां तन दनरेकार्थत्वाद्िकस्पे प्राप्ते, उच्यते । समुच्चयः । कुतः । आरीःपथक्त्वात्‌ । जपपृथक्त्वात्‌ । स्तुतिपुथक्लात्‌ । अभिधानपृथक्त्वाच्च । न हि, इर्दु 'देष्ण॒रिति योऽथोंऽभिधीयते स॒ एव, पावमानः सरस्वतीत्यनेन । एवं सर्वच । तस्मानान्ा्थां एते । अतस्तेषां? समुच्चयः स्यात्‌ ॥ ३॥ समुच्चयं च दरयति ॥२॥ _ समुच्चयं द्रोयति राखानुवचनयोः, तिः प्रथमामन्वाहेति जिरुत्तमामन्वाहेति ¦ समुच्चये च सति प्रथमा चोत्तमा च वियते, न !बेकल्पे । तस्भादपि सम॒च्ययः । याजमानेष्विति प्राणिको निर्दे शः । एकस्मिश्व मन्त्रे तरेतयमपि संभवति, स्तुतिरभिधानं जपश्च । यथा, इद्‌ विष्णुर्विचक्रमे, इति यदि. विष्णुर्बोध्यते ततः स्तुतिः । अथान्यस्मे वृत्तान्त आख्यायते. ततोऽभिधानम्‌ । अथाऽऽत्मनाऽवधा- यते = ततो जपः ॥२॥ यत्र+ पुनः, “ आन्यैः स्तुवते › इति चोदना, तत्र॒ कानिचित्पदानि गुणं प्रत्याययन्ति कामिचिदगुणिनम्र । तत्र गुणगुण्यच्चारणेन स्तुतिभवाति । स्तु- तिचोदनासु = स्तुतिमाचस्य + चोदितत्वाद्विपरिवृत्या न गुण्य्थेव्याधि्बिवक्ष्यते । करणेषु# विपरिवृत्या स्तुतिगुौणिने व्यापयति । मृणी+ व्याप्तो यत्र पार्यते ते मन्वा आरि उच्यन्ते ॥ १॥ २॥ * अत एषां-ग. मू. । = अवबोष्यते-ग. मु. । ~+ स्तुतिमुदाहरति--यतेत्या- दिना । = अभिधानस्य स्तुतितो विशेषं द्‌ दयति-स्तुतीति । ~> स्तुतिमवरस्येति- गुणामिधानात्मकस्येत्य्थः । * करणेष्विति-आभिधानेष्वित्यथः 1 + आशीः स्वरूप - माह-गुणीति । १९८ दुष्टीकासहितकादरमाष्यसमेते- [अ०१रपा०५स्‌०४ ( ेन्द्राचाहैस्पत्ये कर्माण याज्यानुवाक्यायुगलद्वयस्य विकल्पाधिकरणम्‌ ॥ २\।) [ २ ] याञ्यानुवाक्यास तु विकल्पः स्यषदेतीष- लक्षणार्थत्वाद्‌ ॥ ६! सि° रेन्द्राघाष्टस्पत्ये कर्णण्यनेकं याज्यानुवाक्यायुगलमाम्नातषर्‌ । इर्दै+- वामास्ये हविः प्ेययिन्द्रावहस्पती । अयं वा परिषेच्यते सोम इन्द्राबुहस्पती इर्येकम्‌ । अस्मे इन्द्राबृहस्पती ; बहस्प- विर्न: = परिपातु प्श्चादिव्यपरम्‌ तदोः छि समुच्चया विकल्प इति विचारः । तजाच=्यते । यान्यानुवाक्यार तु शिकल्पः स्यादिति) कस्मात्‌ । देवतोलक्षणार्थत्वात्‌ । कमाणे गुणभूता देवता याज्यानु- श्राकयादरयेन कमरेद्धचथथपलक्ष्यते । सरूदुपलक्षणेन च तत्सिध्यः ति। कर्यसिद्धो कर्मण्युलक्षणकार्ये नास्तीति द्वितीयं यान्यानुवा- वाक्याद्रयं प्रयोगान्तरार्थं भवति । तस्माद्वेकल्पः ॥ ३ ॥ छि ङ्गदर्धनाच ॥ ४॥ लिङ्ग चेवमर्थ दरयति | किं िङ्गं भवति ! एवमाह । ऊरू दे देवानां याज्यानुवाक्ये, एकया प्रत्यागच्छति, गमयत्यन्यया । अ- थाज तिखः कायां इति, पिव्रयज्ञे याज्यानुवाक्यजयविधानपरे वा. क्ये तयोर्ित्वमाचितं दरयति । तथा, न सर्वाणि सह यज्ञायुधानं प्रहत्यानि, मानुषं ताक्कियते । नैकमेकं, पिव्देवं तत्‌ । दे ढे सहप्रह- त्ये, याज्यानुवाक्ययो रूपामिति । तस्मादपि विकल्पः । अथ तयोरेव भियः कस्मादिकत्पो न भवति । एकार्थत्वा- स्पराप्रोति । अन्यतरस्याषि हि देवतोपलक्षणं सिध्यति । उच्यते । समाख्या पुरोनुवाक्येति, पूवमनूच्यत हाति पुरोनुवाक्या । आपे- ॥ ३२ ॥ = ~~~ भष विकि = + क. सं. (३-७-२५) । क. सं. (३-७-२५) । * कर. सं. (३-७-२५), = ऋ. सं.. ( ७-८-२७ ) । क ० १२पा०४स्‌०७] मीमासादरने १९९ क्षिकः षर्वरष्दो याज्यामपेश्य भवति । समुच्चये चेतदुषदयते । तस्मात्समुच्चयः । ननूषलक्षिते, उपलक्षणकार्याभावाद्थंलोषादन्म- तरस्याः प्रयोगो न प्राप्रोति । उच्यत । समाख्यासामथ्यद्दिरूप- ल्रक्षणसा्यं कर्थं भविष्यति । यथा, दाभ्या खनतीति वचनसाम- थ्यादुद्याङेरानसाध्यम्‌ । तस्यादावेरोधः ॥ ४॥ * [ सोमक्रयद्रव्याणां समुच्चयोधिकरणम्‌ ॥ ६॥ | [ ३ ] रयनगषु* तु विकल्पः स्यादकाथत्वात्‌ ॥ “५॥ पूः सःमकयणा्थानि द्रव्याणि समाम्नातएनें अजया कोणाति, हिरण्येन कोणातीत्यदमादीने । तेषु कयणेषु विकल्पः स्यात्‌ । स- वाणे टि कयणस्य साधनत्वेन निरपेक्षांणि वर्षायन्ते । यथा बीहि- यवो यगषु । तथा, अजया कीणाति, हिरण्येन कीणाति, वाससा कीणातीति तान्यकार्थानि भ्वीनेत । तस्मात्तेषु विकल्पः ॥ ५५ ॥ समुच्चयो वा प्रयोगे = द्रव्यसमवायात्‌ ॥ ६॥ सि° वाराब्दः पक्षं व्यावर्तयति । न चेतदस्ति किकल्प इति । किंतु समुच्चयः । कस्मात्‌ । प्रयोगे द्रव्यस्रमवायात्‌ करणस्य प्रयोगे अधिकस्यापि द्रव्यस्य समवाय उपपद्यते । तत्न विक्रेतुभूल्यनाऽऽ- नमनं क्रियते । तद्रहुभिः इकरतरं मवति । तस्य तस्य द्रव्यस्याऽऽ- म्नानमपाक्षकम्‌ । सवाङ्गोापसंहारी च प्रयोगवचनोाऽनुयहीण्यते अपि च 1विषमाण्येतानि, अर्वङफेन कीणातीति, गोमिथुनाभ्यां ऋिणातीति । सयुखचयनाऽऽनति कतं राक्नुवन्ति, नं विकल्पेन । विकल्प्यमानानामानथंक्यमापियते । तस्मात्समुच्चयः ॥ & ॥ समुच्चयं च दृायति ॥ ७ ॥ | तं वे दराभिः कोणाति दराक्षरा कविराट्‌, पवेराजमेव .प्राभो- तीति कणात्यनुवादोऽयमर्‌ । स एतेन न्यायेन प्राप्तानां स्यात्‌ त- स्माद्पि समुच्चयः. । अथाथंवादेन बिधिः कस्मान्न .विज्ञायेत । तयाऽऽप्यनुवादरूषपं बोध्यते , तच्च सति संभवे न ब धितव्यस्‌ । त~ स्मादनुवाद्‌ः ॥ ७ ॥ ॥ % ॥ ९4॥ 2 ॥ `७ ॥ # क्येषु-ग. = पयोगदव्य-ग. मु. । २०० दुष्टीकासहितावरभाप्यसमेते- [अ०१२पा०४स्‌०९ ( पदागण-उपयाजसाधयानां गदानां समच्चवया!पेकरणम्‌ ॥ ४॥ ) संस्कार च ततप्रधागत्वात्‌ ॥ < ॥ पिष्र अश्रीषो्मोये परो गृदेनेपयजनमाम्नातं गदेनापयजति प्रणो वै गुद इति ! पेक्रादरिनेषु पड्ाष्वनेकगदसंनिपःने श्िचिःरः प्रभवति, किमुपयजनगुदानां समुच्चयो विकल्पो वा| सद््थकर्णोपयजनं ततो विकल्पः । अथ प्रतिपत्तिस्ततः. समुच्चयः। [किं पुनर युकम्‌ । अ्थकर्मति । कुतः । भूतभव्यलमच्चारणे भूतं भव्याय रशाथत्वाद्ध वति । यदाऽ्थंकर्म्‌ तदैकेनापि तत्सिष्धतीति बहयामेकन्न प्राप्तानां गिकस्पो भवति । एवं पाप्ते- उच्यत । संस्कररे च तत्प्रधानत्वात्‌ । संस्कारोऽयं-ग्रतिपात्ते- रित्यर्थः । कुतः ¦ उपयुक्रदाषत्वात्‌ ¦ अन्नीषोम्रीययागाथः पडरु- त्पन्नः । तजनिर्वत्ते तच्छषाः प्रातिपादनार्हाः * । तस्मादगुदस्य प्रतिि- सिनियमोऽयं दृष्टा 4: । नन्वर्थकर्मपक्षिऽपि दृशछाथेतेव हेतुरुक्तः । तु- ल्योऽसो प्रतिपत्तावपि । तापि हि प्रतिपाद्याः कर्म साधयति = । तस्मादवैरोषिकोऽसो* । यदा प्रतिपाचिस्तदा समुच्चयः । तत््रधान- त्वादुद्रव्यसंस्कारार्थं क्म । यस्येव परोर्गृदो न संकियते तस्येव तेन संस्कारेण हानिः स्यात्‌ | तस्मात्सभुच्चयः ॥ < ॥ अग्न्याधेये दक्षिणानां विकल्पाेकरणम्‌ ॥ “^ ॥ [ ५ ] संख्यास॒ तु. विकल्पः स्याच्छरति- | प्रतिषेधात्‌ ॥ ९॥ सि धाने दक्षिणाविधयः। एक! देया, षड देयाः, द्वादडा देया इत्येवमादयः । तेषां समुच्चयो विकल्पो वेति विचारणा ~> । तचा- ङभ्यस्त्वाय सवाङ्याहिणा प्रयोगवचनेन समुच्चये प्राप्त, उच्यत । ॥.€ ॥ न~~ = ~~~ ~. =-~ ~~~ -~-- =-= ~~न ~ ~ ~~ "क भ ि ा न कि पतिपादनाथाः-ग ० मु० । +मतेऽपि-क० । > पतिपाद्यमानाः- मु० । = साधयन्ति-मु० । * विदोषं ददीयति-तस्मादिति । तस्मात्‌-अथं- कर्मणः, प्रतिपततेश्वासो-वक्ष्यमाणो विशेष इत्यर्थः ! + विचारणम्‌-ग ० मु°। भ = ~ ~= अ०१२्पा०४स्‌०१०] मीर्मांसाद्हाने । ` २०१ संख्यान तु विष्छल्पः स्याद । कुतः ! भरृ्तोवेप्र्तिषेधःत्‌ । एका देयेत्येक संख्यापरिोच्छिन्नं द्रव्ये परिक्यसायनं श्रूयते । तथा, षड़्‌ देति षट्संख्यापरिच्छनम्‌ । यदकं च षट्‌ च समुच्चीयैरन, सं- ख्यान्दरं सप्तसंख्योत्पख्टे । तत्परिज्छि्चेन द्रव्येण परिक्रयः रतः स्यत्‌ । तेक्छश्रुतेश्व विप्रातिषंधः स्यात्‌ । ननुं नेवा षरिक्रयः श्यत्‌ । एके तर्हिं । दानम्‌, एका देया पड देण इति । अन्रोच्यते ¦ दानं नामाऽऽत्मौयस्य द्रव्यस्य परत्वा- पादनम्‌ । तच्च परः स्ववान्स्यादिव्येवभथम्‌ । स्ववानेवासों । तस्याऽऽ- व्विल्यं करोति । तेन चास्य दातुरर्थः । एवं इष्टाथों भवति । अथ दानमानं कर्प्यत, ततोऽदष्ठं कल्पयितव्यम्‌ । परिक्रय एदेकादीनां श्रवणम्‌ । तच, यः सप्तभिः परिकीणीते, न तेनेकया षडमिः परि- कतो भवति । नहे ते एकेत्यामनार्ते, न पडिति । किं तर्हिं । सतेति । स एष श्रतिविप्रतिपेधः , तस्माद्धिकल्पः संख्याख ॥ ९॥ ( पङागणे षत्नीसंयाजष जाघनीनां विकल्पाधिकरणम्‌ ॥ ६ ॥ ) [ & ] द्रव्यविकारं तु पुववदथकमं स्यात्तथो 1षेकस्पे = नियमः प्रधानत्वात्‌ ॥ १० ॥ कि° जाघन्या पत्नीः संयाजयन्तीति श्रूयते । तज पशुगुणेषु विचारो ~~~ ---~- ~~~ ~~~ ----- ` - ~~~ --- ~ -------------- ~~ -------- ----- ~~ -~---~~ - ~~~ " ॥ ९ ॥ पदागणे जाधनीनां विकस्पोऽथ समुच्चय इति । समूच्चय इति ब्रूमः । कथम्‌ । अ्ीषोमीये प्रावाज्यं च जाधनी च विकल्पेन प्राप्यते + । पनरु- च्यते “ जाघन्या पत्नीः संयाजयान्ते › इति । तत्पुनर्वचनं जाघनीं नियमयति । स चायं नियमो टष्टार्थः> । कथम्‌ । विशसनेन ददयादीन्युत्पादितानि । तानि * दानं नाऽऽत्मीयस्य परस्वत्वापादनस्र तत्र परस्वत्वात्स्यादित्येवमर्थः-मु ° । = विकत्पेन-क ° ग ० + पराप्येतं इति-पत्नीसंयाजद्रम्यतयेोति देषः ।+ दृष्टां इ ति-जाधनीप्रतिपच्यथं इत्यर्थः । द = द॒ष्टीकासाहितशावरमाष्यमयेते- {अ ०१२पा ०भसू०१२ भवति । किं जापमीनां समुच्चय उत विकल्प इति । अजापि पूवं एव स्यःयः । यथर्थकर्म ततो 1वेकल्पः । अथ प्रतिषात्तस्ततः संथच्य इदि । किं प्राप्तभ्‌ ¦! उव्यङिकारं त॒ पूर्ववदर्थकमं स्यात्‌ । पूर्ववदेत दर्थकर्भ, यज्जाघन्या पत्नीसंयाजनं दरोपृणमासपुवंकं चोदकपरम्प- रया पशागुर्णं अत्तम्‌ । दरौपूर्णमासयोश्वेतदर्थकयं । न हि ऽत्र वाक्यान्तरैर्विनयुक्तानि> जनी त्दावेनियुक्ता । सन प्रतिपत्यहां । साधन तयाऽपि नियतया तया यागे क्रियमाणे याऽत्तौ पविपातिरपेक्षिता जाघन्याः सा भवलत्थेव ¦ सांनाय्ये = तु यागाद्पु्वभ्‌ । योऽप्ययमाज्यजाघन्योर्विधाननियमः,* सोप्यदृष्टार्थ>< एव ! पशो यागाद्पूर्व#^ नियमो दुव्यसंस्कारकः । पश्युगने- प्दभ्येवमेव = पराप्यते चोदकेन । तस्मात्सर्दाः संस्कत॑ग्याः । यदेतत्तस्थेकदे दोऽ- न्यदेवत्यः> स्यादिति पूर्वपक्षवादी सिद्धान्ते दोषमुपन्यस्याति । तद्युक्तम्‌ । दद - यादीनामग्नीमोषेदेवत्वात्‌ । तदुक्तं दशमे । तस्मापूरवोक्तः+ पूर्वपक्षो नेतरः # । < बाक्यान्तरोरेति-' दद्स्ययेऽवद्यति › इत्यादिमिर्वाक्यान्तरेशीषोमीययागार्थ- त्वेन बिनियुरक्तानीत्यथंः । = ननु यदि देवतान्तरसंयुक्तस्य द्रव्यस्य देवतान्तर- संयोगः पतिपत्तिः, तदाऽम्युदितेष्टो, अग्न्याद्यथोत्पिनस्य तण्डुलसांनाय्यादेद्वता- न्तरगमनं प्रतिपाक्तम॑वाविति शङ्कां निराकरोति- सांनाय्ये वित्यादिना । अयमा- रायः । उपयुक्तावरशिष्टं हि दग्यं प्रतिपत्तियोग्य भवाति । सांनाय्यादि तु न कवि- दप्युपयुक्तम्‌ । अता यागादपृव॑मेव जायते, न प्रतिपत्तिरिति। * विधानानेयम इति-पररुतो -द शषूणं मासयोरिति रोषः । > अद्ृष्टाथं एवेवि-प्रतिपत्यनहंत्वादिति प्रणम्‌ । * यागाद्पुवमिति-प्रुतिवत्पत्नीसंयाजा अदृष्टार्था एवेत्यर्थः । = एव- मेव पाम्यत्त इति-दन्यसंस्कारकतया नियमः प्राप्यत इत्यथः । > “ परतिपतिस्तु शेषत्वात्‌ › इति-दरव्यसंस्कारकतया नियमः प्राप्यत इत्यर्थः । > ' परतिपत्तिस्तु दोषत्वात्‌ › इति सूत्रे.“ जाघन्या प्राधान्यं युक्तम्‌ › इत्यादि पूर्वपक्षमाष्यम्थतीऽ- नू दूषयाति-यदेतदित्यादिना । ><(ज ० १० पा ०७ अ ० २) । + पूर्वोक्त इति- सू्रकारोक्त एवेत्यथंः । * इतरः-भाष्यकृरोंक्तः । अ०१२पा०४स्‌०११) मीमांसादर्ने । २०३ काचेच्छेषयूता जाघन्यस्ति, यस्याः प्रतिपात्तेः स्यात्‌ । कोकिक्यास्तु तंजाऽऽन्येन सह षिकल्पश्चोद्केनाश्चीषोमीये परुं प्राप्तः । त्रापि श्यते, जाघन्या पत्नीः संयाजयन्तीति । स। श्रतविकस्पे प्राप्ते नि- यमाथां भवति । सथाप्राप्तयोश्च लियमः । गशुणनूत च प्राप्ता । तस्माटञ्चीपोभीये गुणभूता जाघनी, कमं प्रधाय । य्थाऽच्चीषोमीये तथ परणुणेषु । तस्मात्ततण्यर्थच्छमं । अर्थकर्मणि चेरार्थानां जापनीनां समुच्चयो न युक्तः । तस्माद्विकर्प्ः ॥ १० ॥ ` द्रव्यस्वेऽपि समुच्चयो द्रव्यस्य^ कमौनिष्पत्तेः प्रतिपद कर्ममेदादेवं सति यथाप्ररूति ॥ ११॥ ययि जाघनी गगभूता कमाण, एवमपि समुच्चयो युक्तः । कुतः । द्रव्यस्य कर्भनिष्पत्तेः । जाघनी द्रव्यं, कर्मणा-विशहसनेन निष्पर््ाभिति । तत्र भयोजनापेक्षा भवति । इथं च श्रयत, जाघन्या पत्नीः संयाजयन्तीति । तदेवं विज्ञायते, इदंभस्य प्रयोजनम्‌ । परगुणे च प्रतिपद कर्मभेदः । तस्थ तस्य पशोः क्मनिष्पन्नं जाघनी द्रव्यम्‌ । अतस्तज्नापिं तत्पत्नी सयाजाथमेव कतव्यय्‌ । एवं सदि यथाग्रूति छृतं भवति । तस्माद यंकर्मण्यपि समुच्चय एव ॥ १३ ॥ एवे प्रत, ब्रूमः । नास्ति समुच्चयो जाघनीनाम्‌ । कुतः । यागोपपुवर्थो दृष्टार्थं द्रव्ये, नियमाच्च यागः संस्कारकं इति विवक्षाद्रयं न छम्यत एकेन वा- क्येय । आप च यागाद्पूवं पषानमूत,. दभ्याद्यागो, नियमादुद्धग्यस्र । तेन. भव- ता प्रथानमङ्गाङ्गार्थं = रतं स्यात्‌ । यदि च सैस्कायौ जाघनी ततोऽपारूत- कायेत्वात्कमोन्तरं पशो पराप्नोति । चोदकेन चान्ये पत्नीसंजायाः पराप्नुवन्ति । एव- मेते दोषाः पूवेपक्षे । तस्माद्यथा निज्ञाताः पतनीसंजायाः परूतौ तथा पाप्तानां परो जाघनी नियम्यते ॥ १०॥ ११॥ ह ® # दन्यकर्म-ग. मु. 1 -= ` पधानमङ्गाङ्गा्थामिति-प्रधानम्‌तो -यागः स्याङ्गमतद्रम्याङ्गानेयमाथः स्यात्यथैः । २०४ टुष्टीकासरहितङ्ावरभष्यसमेते- [अ ०१२८१ ०४स्‌०१५ कपाटेऽपि तथेति चेत्‌ ॥ १२॥ इति चेत्पश्यसि कर्मनिप्पत्तिसवाञ्जाघनीनां समुच्चय इति । तेन्‌ तहिं कपाटेऽपि सषुच्चयः प्राप्नोति, पुरोडादरकपाठेन तुषनुप- वपतीति । तदपि कर्मणा प्रयुज्यते । तस्या तषोपक्णनं प्रयोजनं भदितुम्हति । तथा पुरोडारागणे तस्थ दस्य पुशडाशस्थ कपालेन तुपोपवपनं कर्तव्यम्‌ । वक्तव्यो चा वशेषः ॥ १२॥ न कर्भणः परायत्वाव्‌ू ॥ १३ नैतदेवम्‌ । कुतः । कमणः परार्थत्वात्‌ । परार्थं च कपालानां प्रयोगकमं, षुरोडाराश्रपणा्थम्‌ । तद्थमुपषात्ते कपाटे तुषोपवपनम- प्यन्वासन्यते । तयथा काष्ठान्याहर्तुं प्रस्थिते पुरुषे शाकाहरणमप्यु- पाथिः कियते, राकमप्याहरेति । न तस्य गमनं दांद्ा्थमपि भव- ति । कथं पुनर्ञायते पुरांडाशार्थ+ कपाले तुभोपवपनमन्वासज्यते, नेतदुभयाथीभेति । उक्ताऽज न्यायः । भविष्यता संयोगस्य तान्ने- मितच्त्वादिति । न चेत्तपोपवपनायथां कपालानामुत्पात्तेः । नावरय सरवस्तुषोपवपनं कर्तव्यम्‌ । अथवा-उभयोरपि प्रतिषेधोऽय, न कर्मणः पराथत्वादिति। कपाले व्याख्यातम्‌ । जाघन्यामपि कमणः पराथत्वम्‌ । हंद यादीनां निष्पत््यर्थं विशसनकर्म, न जावन्याः : अरि च, हद्यादिभेरवदाने- यष्टुं परोराटब्धस्य विरासनक्मापि तदर्थमेव । तस्भान्न जाघन्या निष्पच्यर्थं विरासनम्‌ । न चेदेवं, नेवात्र प्रयोजनाकाङ्क्षा । इतस्त- त्संबन्धः । दद्यादीन्यनुनिष्पन्ा जाघनी, सा पत्मीसेयाजानवृंच्यर्थ- भृपदिष्टा । एकया च तया ते निर्वत्यन्ते । तस्मत्पदगणे जाघननिां विकर्पः॥ १३॥ प्रतिपात्तस्तु रोषत्वात्‌ १४॥ प° मवेदिकल्पो ययर्थकमं स्यात्‌ । व्रैतिपत्तिस्त्वेषा । कस्मात्‌ । ॥ १२॥१३॥ + पुरोडारार्थकपठि-क. । * (अ० ४.पा० १अ० ११ सू्‌० २६)। अ०१र२्पा०४स्‌०१६] मःमसिादरने , २०य्द सेषत्वात्‌ । पाना निर्पर्तिते यागे ोषभूता जाघनी निष्प्रयोजना क- विंचिक्षेपाहां । तस्या निक्षेपः पत्नीसंयाजेषु क्रियते, न जाघनीं विधीयते, न पत्नीसंयाजाः । उभे दीहिताः । संबन्धो न दहतः । रः वधीयते । तज च जाघन्याः प्राधान्यं युक्त, न गुणभावः । गुण- भविऽस्या अनेर्ज् गणभावः स्यात्‌ । तको दोषः । अभ्रीषोभीयं पदापालभेतेत्येवा चोदना बाध्येत । नानददेवदोऽग्रं तदा पडाभ॑वति । एकदेराोऽस्याप्मीषोमीयः । कदरः पत्नीस्चयाजदेवताना{भिति । तस्मत्परतिपात्तेः । प्रतिपत्ता यस्यैव परह्फेजांघनी न प्रतिपायते, त- स्थेव तेन संस्कारेण दजन स्थात्‌ । तस्मादपि समन्वयः ॥ १६॥ दतेऽपि पर्ववच्वात्स्याव्‌* ॥ १५॥ दते चरु, दधृश्चरूमित्यजापि प्रतिपात्तिः स्यात्‌ । कुतः । पर्वव- त्वात्‌ । अन्यपृषकं दातं दधि चेन्द्रायोत्पन्नम । तस्यार्थान्तरगमनं विष्ण हि पिषिं प्रति । तस्मात्तस्यापि, उत्पततो = येन सयुक्त तत्र तद्र्थं॑तच्छूतिहतुत्वात्तस्याथान्तरगमने हषत्वासप्रतिपतिः स्यादित्य नेन न्यायेन प्रतिपात्तिः प्राप्रोति । वक्तव्यो वा विरहोषः ॥ १९५ ॥ विकल्पे त्व्थकमं नि यसप्रधानत्वाच्छेषे च क्मकाय- समवायात्तस्मात्तेनाथकमं स्यात्‌ ॥ १६॥ सि° अस्मिन सजे इयोः सजयोः परिहार उच्यते ¦ प्रतिपत्तिस्तु >< होषत्वादिति, श॒ते च पूर्ववत्स्यादिति च । यत्तावदुच्यते जाघन्याः प्रतिपत्तिरेति । तत्र चमः विकल्पः प्ररुतो जाघन्या आज्येन सह । परौ च तथेव विकल्पे प्राप्ते, नियमप्रधाना पुनःश्चतिः, जाघन्या पत्नीः संयाजयन्तीति । आज्यस्य निवृत्तिं रत्वा रताथौ भवति । जाघन्या अर्थकमं न वारयति । यस्तु शोषत्वादैति । दोषस्यापि + वचनादनेकन् गुणभावो भवति । यथा प्रस्तरस्य । त ॥ १५५ ॥ [` 1 | # पृववत्‌-ग. मु. । = अ० ४पा० २अ० ७० १९) । ५ (अ० १२पा० ४अ० ६ सू= १४)। +अषस्यापि वचनदेकव-ग.मु २०६ दष्टीकासहितश्षाबरभःष्यसमेते- [अ०१रपा०५स्‌०१८ यञ गतस्यान्यार्थभुत्प्स्यान्यञ् गमनं प्रतिपत्तिरिति । तदण्य- युक्तम्‌ । कतः । शोषे च कृर्भकार्यसप्रवायात्‌ । य उपयुक्तः रोषस्त- स्मिन्‌ कर्मकार्ये सदेति । किं पनस्तनू । संस्कारः । स हि कर्मणा कियते । न चेतच्छरतं दाधे च फ्ददुपयुक्तमर ¦ यस्मे यामायोत्पननं स नेव ताषननिर्वत्यत । तस्प्रात्तेन जाघनीद्रव्येण, दपिकाताम्यां चाथ कभ सा. , न भातिपाक्तः ॥ १६॥ [ कःम्येम प्राष्टाद्यिना नित्यस्योख्याये्िकाराधिकरणम्‌ ॥ ` ॥ ] { ७ | उखायां क(म्यानेत्यसमुच्चयो पनयोगे कामद्ङानात्‌ ॥ १७ ॥ पू“ अस्त्यञ्नादुख्याऽभरेः, * संतापेनाभिं जनयतीति । तं प्ररूःय श्रूयते । वुक्षापाञ्न्वलतो बद्ववचंसक्ामस्याऽऽहप्वाकेदध्यात्‌ , भ्राश देन्ायक!मस्य, वेतदि क्राथस्थति । तज विचार्यते, फ काम्य- स्य नित्यस्य वाऽ्ः सम॒च्चयः, अथवा काम्येन नित्योऽभ्िविकेयत इति । तच्ोच्यते । उखायां कम्यनिव्ययोरग्न्याः सम॒च्चयः । कुतः । एवं सर्वाङ्गापसंहारी प्रयोगवचनोऽनुमरहीप्यते । ननु नेमित्तिकं +तु प्रकूतौ वतद्िकारः संयोमविरोषादित्यनेन न्यायेन काम्योऽभनर्नि- त्यस्य विकारकी मदिष्यति । न भविष्यति । ऊं कारणय्‌ । नियोगे. कामद्‌र।नात्‌ । अघ्नेनि योजनेऽयं कामः श्रयते, आहत्यावदव्यादूज- व च॑सकामस्योति, न जह्यवचसकामस्यायमाकेहोमा्थों भवतीति । एवं चेदाहतस्यावधानात्फलं मविष्यति । होमस्तु यथाप्राप्त उख्य एव संनिपाताच्यागन्योः+ समुच्चयः ॥ १७ ॥ ` असति चारसंस्रुतषु कमं स्यात्‌ ॥ १८ ॥' यदि च काम्येन भित्योऽभिर्विकियते, सनेव स्यात्‌ । तस्मि- श्वासत्थसंस्रतेषु भाष्ादिषु कमं स्यात्‌: । तथा, आधानस्य सर्वा थता बाध्येत । तस्मादपि समुच्चयः ॥ १८ ॥ | “ वृक्षागमाज्वटतो जलवचैसकामस्याऽऽहत्यावद्‌ध्यात्‌ › इत्यवाधानात्कामः * उखािः-ग० मु० । + (अ० ३पा० ६ अ० ३ सू° १९. + ५ संनिधानाच्च-ग० मु° । र अ १२पः०४सू०२०] मीमांसादरने । २०७ वस्य च देवतार्यत्वात्‌ १९॥ ऽपि चागन्यन्वाधानेन देवतापरियषणं छतम्‌ ¦ यदि साऽ रुत्सृल्यततं तत देवता अवारिगृहीता भवेयुः । अनन्यन्वाधानेनाभेधा- ैत,= तत्केताद्धचि धारणादेवतापस्थिहः १९ विकारा डा तदक्तहेतः ॥ २८; णस त्वेछारो का नित्यस्या्चः कास्थेन । तद्धैतदुक्तहेतुः, नेमि र्ििकःं>< त॒ प्रतौ तद्धिकारं इति ¦ सामान्यनेतदुक्तं , शदाहवनोये जुह्वतीति । वृष्टिकामो वेयुतादिति विरोऽण ¦ तेन सामान्यं बाध्येत । छि कार- णाम्‌ । स्वाश्रयेष्वव्यावृ्ताषिषवस्य = सामान्यस्य ततोऽन्य्ापि वत्ति भ म श्रयते , नाग्न्यन्तरात्‌ । एवं देदुवधानमाजं रत्वा सुतार्थ शब्दो नागन्यान्तरं निवतोपितुं शक्नोति । तस्मद्वधानमात्रात्फलम्‌ ॥ १७॥ १८॥ १९॥ स्वाभ्रयेष्वेव्यावृलविषयस्य मामान्यस्य ततोऽन्य्नापि वृत्तिसंभ- वादिति-स्वाश्वयेषु+ बा क्लणपिण्डेषु, अव्यावृत्तविषयस्य स्ामान्यस्य--अप- रिच्छिनविषयस्य विशेषापक्षया* ततोऽन्यजापि बृत्तिसंभवात्‌ । तस्माद्धिरेषा- त्कोण्डिन्याद्न्यत्रामि ब्राह्लणिण्डेषु वृत्तिः संभवत्येव तस्मात्सामान्यशाचं रताथमन्यस्मिन्‌ विषये । विंरोषस्य चान्यतः परिच्छिन्नस्य तद्वस्तायिनः, तदृक्तभवे विषयाभावप्रसङ्गादुपदेशबेयर्थ्यं मा भूदिति । विरेषस्य पून कोण्डिन्यादेः, अन्येभ्यो त्राह्मणा्ण्डेम्योऽवाच्छनस्य तद्वसायिनः, > तद्‌- सभवे-तस्मिनसंभवे विषयाभावप्रसङ्गादुपदे रवेय््यं स्यात्‌ । तस्मात्तदपि^ विशेषशाख्मनुग्रहीतन्यम्‌ । = यद्यग्न्यन्वाधानस्य “ धारणाथत्वात्सामेऽग्न्यन्वाधानं न वद्यतेः इति दादइशाध्यायप्रथमपादोक्तन्ययेनार्रियारणार्थत्व मिष्यते तदाऽपि धारणस्थेव देव- तापारहाथताममिपरेत्य सत्राथमाह-अप्नीति । >< ( अ० ३पा० ६ अ०३ स ०१० )। = स्वाश्नयेष्वव्यावृत्तिर्वेरेषस्य-क ० ग०। => स्वाश्रयेष्विति- बाह णेभ्यो दधि दौयतां तक्रं कोण्डिन्थाय, इत्यादाविति पूर्वै षः । चविरेषिक्षया- कोण्डिन्यरूपविद्रेषापेक्षयत्य्थः । +-तद्वसायिनः-केवरुकोौण्डिन्यपयंवसायिनः । तस्मादिति-वेयर्थ्यं मा भूदितीत्यथंः । २०८ टुष्टोकासहितिश्ञाबरमाष्यसमेते- [अ०१य्पा०४स्‌०२१ संभवात्‌ । बिरोषस्य चान्यपरिच्छन्स्य, एकावस्षायिनस्तर्दसंभवे विषयाभामरसङ्ादुपदेरावेयर्थ्यं भा भूदिति। अथ यदुक्तं नियोगे काभदृरानादिति। ठ ब्रमः ¦ च्रष्टादाद- त्यावदध्यादिति नित्यस्यैव दोप्रार्थस्यावधानस्यायं पिशेषकामसंयागः, प्राष्रादाहत्वाजायकामस्याति ¦ अवदध्यादिति षुनःश्रतिः । यथवधाने कामश्चतिः स्यादवधानं विधीयेत, नाविधीयभानं काभस्व साधन त्वेन युज्यते>< । तस्मिश्च दिधीयमने विहोषश्च स चेत्यनेकाथत्वाद्रा- कयं भियेत तस्मान्न निणोगे कामश्चतिः । किं तर्हिं । दोभायेवायं नित्यो नियोमोऽभिविेषाषिधानार्थमनृयते ; यावदुक्तं स्थात्‌ , वेयुत- मिं होमार्थं कुर्यादिति तावदेवेदम्‌ । एवं चेन्नोमित्तिकस्तास्मिस्त- स्मिर कायं नत्यमाधिं किकरोतीत्युपपन्नम्‌ ॥ २०॥ द चनदसंस्रुतेषु कमं स्यात्‌ ।॥ २१॥ यचेदमुक्तं असति चासंस्छृतेष॒ कमं स्यादिति । तत्न नृमः। वचनादसंस्छतेषु कर्थं स्यादिति! किमिव वचनं नं कुयात्‌ । नास्ति वचनस्यातिभारः । यथा, पदे ज्ञहोतीति ॥ २१॥ | एवं = बाधो वार्थैतः सोऽयुक्तः । यत्कारणम्र । शाखानुप्रहः -कायं हाति नासि चोदना । यादे शाखानुगरहमाचं स्यात्‌, ~ दाधिदाने रतेऽनुृहीतं शाखमित्युभयत्र ^ दधिदानम्‌ । एतत्तु नेष्यते । तस्माद्य एव बाधोऽस्माभिव- णितो+ नित्यनैमित्तिकयोः, स = एव । | अध यदुक्तमम्यादानात्फलामिति । अत्रोच्यते । “ तानि दध्‌ ' इत्य- म + युज्येत-क ० = एवं व्याख्यातं भाष्यं दूषयति-एवमित्यादिना ।.~ स्यादिति. अदृष्टाथं कायौभेति पूर्वे रोषः । * उभयत्र-कोण्डिन्येऽन्यत्र चेत्यथः ।. स्यादिति दोषः + वार्भत इाति-( अ ०१ पा०४ अ०११स्‌०२१ ) इत्य्र। “ पुरुषार्थसमासत्तेः काम्ये नित्यस्य बाधकम्‌ । दिशेषतश्च सामान्ये पूवप्रापे पवतनात्‌ ॥ इत्यादिना वार्त हत्यर्थः । = स एवेति-युक्तं इति रेषः। अ०१द११०४त्‌०२५| भीमांसादहोने । २०९ संसर्मं चापि डोषः स्यात्‌ ॥ २२ ॥ अपि च यदि समुच्चयः स्यातरादाव्येन सह संसगः स्यादरेहा- रिकिस्य । तत्र तु दोषः श्रयते, अभ्य डुचयेऽश्टाकपालं निवपेयस्यः- भिः प्रादाग्येन सह संरज्यते, अदाचेतर एष योऽभिः प्रादाव्यः ॥ २२ ॥ वचनादिति चेतु ॥ २३ आह । नेष दोषः । वचनात्संसगंः, न वाचनिके किंयमाणे दबः ॥ २३२॥ उच्यत-- तथतरास्मिव ॥ २४ ॥ इतरास्मिज्नपि पक्षे वाचनिकोऽसंस्कतेषु होमः , रवमुभयेत्र वाचनिकत्वादोषाभावे सति नेमित्तिकत्यादिकार आश्रीयते, न समु- =चयः ॥ २४ ॥ उत्सगेऽपि कर्मणः रतत्वात्‌ ॥ २५ ॥ अथ यदुक्तं, तस्य देवता्थत्वादिति । तत्र ब्रूमः । उत्सगंऽपि निव्यस्यासरदंवतारपीरेयहो न विरुद्धः । कर्मणः रतत्वात्‌ । अग्न्यन्वा- धानेन देवताः परिगृह्यन्ते, नाभिना । एवं श्रुयते यः पूर्दयुरिं गह्णाति स वे श्वोभूते देवता आभि यजत इति । तच्च रृतमेर्थह- णप । तेन पारेगरहीता देवताः । अग्न्यन्तरे वचनायजते * । तस्माद्‌- विरोधः ॥ २५ ॥ भ्याधानेन = दरव्यं चिकीष्य॑ते | दृष्ट एव सस्कारोऽ्ेः । तस्मानादटार्थमिति * सिद्धम्‌ ॥ २० ॥ २१॥२२॥२३॥ २४॥२५॥ * यक्ष्यन्ते-गे ० । = इतीति-(अ० २पा०१अ० ३ सू० ६) अचत्येन न्यायेनेत्यथः । + नाद्ृष्टाथभेति न फखार्थमभ्याघानं, {कविन्दियकामाधिकरण- न्यायेन प्ररूतोखाधिकरणकावधाना भतो ब्रा्ादिराभिः फटार्थं विधीयत इति तेन च काम्येन नित्यस्योख्यस्यभनेनिवृत्या गेदोहनेनेव चमसस्य पसङ्गासिदधिः संभवतीति भावः । २७ ८१२ टुण्टीक।सहितं शावरभाष्यसंमते- [अ ०१र१ा०४स्‌०२९ कापस्या्रराहवनायत्वाभावादेकरणम्‌ ५॥ ८ ।॥ ) | < | मर आहवनीयः स्यादाह्कतिसयोगात्‌ ॥ २द६॥ पूर यश्वासं। वेहारिकोऽभिः स आहवनीयः स्यात्‌ } कुतः । आहू- तसूयागात्‌ । एत्य हूयते यास्मिनर स आहवनीयः । हूयदे चास्मि नेत्ये-दस्मादयमप्वाहदनीयः । २६ ॥ अन्यो वोद्धत्याऽऽहरणात्‌ ॥ २७ ॥ सि° अन्यो वाऽऽहवनी यात्स्यात । नायमाहवनीयः। कस्मात्‌ । उद्धु- त्याऽऽहरणावृ । लोकिकोऽयमुद्धूत्याऽऽषहियते, भ्राष्टादाहरेत्‌ , प्रादा- ्यादृहरेदिति । आहवनीयरब्द्श्च संस्कारनिमित्तः संस्कारेषु तत्स- द्धावात्‌ , अभावाच्च प्राक्तेभ्यः । यच्चाऽऽहुतिसंयोगादिति, सेड रः हंवर्नायत्वे, आहुतयो विधीयन्ते, यदाऽऽहवनीये ज़ह्वतीति । सि- देन तेनाऽऽसां दिधानान्न तव्छतं तद्धबति । तस्मान्नाहवनीयः प्रयोजनं, आहवनीयधर्माभावः => ॥ २७ ॥ ( काम्येऽ्यावाधानाकषसंस्कारछोपाधिकरणम्‌ ॥ ९॥ [ ९] तस्मि संस्कारकमं शिष्टत्वात्‌ ॥ २८ ॥ तस्मिन्‌ वेहारिकेऽ्ो, आधानिकाः संस्काराः कर्तव्या । त्वाद्‌ । स्वकर्माथां हि त, आधानस्य स्वंरोषत्वात्‌ । यदिन क्रियेरन्‌ , तत्क्मं^ तेनाक्तेन हीनमफलं स्यात्‌ ॥ २८ ॥ स्थानान्त परिदटुप्येरन्‌ ॥ २९५ परिट्ष्येरन आधानिकाः संस्काराः । कस्मात्‌ । स्थानात्‌ । तस्य संस्कृतस्थाभ्नेः स्थानेऽयमसंस्कूतः श्रतः । स वैरोषिकत्वा्तस्य त्नेवर्तकः । स चेनिवृत्तः, 1केमर्थं संस्काराः करिष्यन्ते । संस्क- तः = स्यादित्येवमर्थ ते केयेरच । असंस्रतन चाज्ार्थः । . तस्मा- स्टुप्यरच ॥ २९॥ ॥ २६ ॥ २७॥ २८ ॥ २९ ॥ + आहवनीयधमाभाव इति - धाया गतभरिय आहवनीयः, इत्यादिना विहिता । गतश्रीधारणाख्या यो धमां नात्र मवन्तीत्यथंः। +कम-ग.मु. । = न संस्कृतः गमु. अ०१र२्पा०४सू०२२] मीमांसादरोने । २११ नित्यस्योखस्यर्नित्य धारणाभावापिकरणम्‌ ॥ १० ॥ ) ॥ १० | नित्यधारणे विकल्पो म दयकस्मात्पर- तिषेधः स्यात्‌ ॥३०॥ पू. तस्मिन्नेयोख्ये तचन्ता ! किमयं नित्यं धार्योनवा ! अथवा नेव धार्थतेति । त्रोऽ्यदे । नित्यषटरणे कल्यः, धायः नवा | कुतः! न्‌ दयकस्पात्पातिपेधः म्यात्‌ । पारणप्रतिषधस्तस्य भवि । * भतिसभिध्येत्‌ , यत्प्रतिसभिध्यति । सातव्यमस्मे जनयतीति श्रतिः । धारणप्रसङ्गे च सतिं प्रतिषेधोऽयवावर भवति । यथा न गन्तव्यं, न भोक्तव्याभेष्ते सति गमयगप्र्ङ मोजनप्रसङ्के च भव- ति। न च श्रतिमन्तरेण प्रसङ्ग उपदथत इति नित्यधारणस्य विधा- धका श्चतिरनुमोयते । तया भादः । प्रतिषेधेन निवृत्तिः । तस्मा- द्रकल्पः ॥ ३० ॥ नित्यधारणाद्भा प्रतिषेधो गतभियः ॥ ३१ ॥ सिर यदि कदाचितपरत्यक्षया. श्रव्या प्रसङ्लो न स्थात्तान्याऽनुभी- येत । अस्तितु बनत्यधारणस्य भ्रसान्जिका गतभियः श्रुतिः धार्यो गतभिय आहवनीय इति । आष्टबनीयस्थानापन्नत्वादुख्य- स्थापि पएनेत्यधारणं प्रसक्तम्‌ । तत्प्रतिषेधा्थेयं श्रुतिः । तस्मान्न श्रुत्यन्तरस्यानुभानं भवति । अतो नित्यधारणस्यादिधानात्कार्या- भावाच्चःधारणमेवे स्यात्‌ ॥३१॥ ( सवाहीनयोरनेकयजमानसमवये इाकान्वारम्भादीनामेकयजमानक- तुकत्वाधैकरणम्र ॥ ११.॥ ) [ ११] पराथीन्येको यजमानगणे ॥ ३२ ॥ सि° सजाहीनयोर्यजमानानां गणे यानि परार्थानि कर्माणि यथा, डां यजमानोऽन्वारभते, यजमानसभितोदुम्बरी भवतीति । तान्त्र को यजमानः कुयात्‌ , न सर्वे । कस्य हेतोः । प्राथत्वादेव । न ॥ ३० ॥ ३१ ॥ | [कक क णगि # न्‌ प्रतिस्तमिभ्धीत-क ° । ~+ श्रुतिः, नित्यघृत-आहवनीयो गतभ्नियः-क ° । २१२ टुष्टीकासहितशावरमःप्यसमेते- [अ ०१२्पा०४स्‌०३५ तजन कर्भणा वजमानस्य कश्चिदुपकारः कियते \ यदि [क्रियेत ततः स्वस्मा उपकाराय सर्वे कुः यजमःनेन तु तत्कर्म कियते । तदे- केनेद छतमिति देतीयानां प्रवृत्तो हेतुनास्ति । तस्मादेकः कूर्याव ॥ २२ ॥ ( अहीने शाकान्वारम्भदीनामनियतयजमानकतंकत्वाधिक- रणम्‌ ॥ १२ ॥ [ १२ ] आनेयमोऽश्रिषात्‌ ॥ ३३॥ सि तस्थैकस्यानियमो यः कश्िदेकः क्यात्‌ । कुतः । अ्वि- पात्‌ । नाज् शाब्दक्तो वाऽथकृतो वा विरोषों गृद्यते । तस्माद्‌- नियमः । अद्धीने युख्यस्यामावादेवमवास्थितम्‌ ॥ ३३ ॥ ( सूत्रे दाक्रान्वारम्भादौ निपोगतो गृहपातिकरवकत्वाधि- करणम्‌ ॥ १३॥ | [ १६३ ] सख्यो वाऽविप्रतिषेधात्‌ ॥ ३४ ॥ सि° सत्रे तु मुख्यः कुर्याद्गृहपतिः । कुतः ¦ आेप्रातिषेधास्‌ । कूर्वतोऽविप्रतिषेधः । न हि तेनाऽऽतिजीनाः षदार्थाः कर्तव्याः । ऋविजां स्वयदा्थसनिपाते विप्रतिषेधः स्यात्‌ । पएवे तर्हिं गहपत- रर्थवत्वं, कत्वथीनि याजमानानि करिष्यतीति ॥ ३४॥ ( सत्रे यज मानसंस्काराणां सवार्थत्वाधिकरणम्‌ ॥ १४ ॥ ) [ १४ ] सत्रे गृहपतिरेसंयोगाद्धोजवत्‌ ॥ ३५ ॥ प° अथ यानि याजमानानि संस्काराथांनि कमणि, तान्यपि क सत्रे शहपतिनैव कर्तव्यानि, उत सर्वैरिति । उच्यते.। गृहषतिना कर्तव्यानि । कुतः । असंयोगात्‌ । एवं गहपतिरिति समाख्याया अर्थेनासयोगो+ न भविष्यदि । अर्थवत्ता = भविष्यतीत्यर्थः । कथं @ 4 चक 9० = ॥ ३२ ॥ ३६॥ ३४ ॥ द्यस्य) # अन्वर्थेन-ग. मु. । = ` ` ऋअन्व्येन-ग.म्‌.। = जअन्वर्थाग.म। मु. । अ०१२प्र८४र्‌२३८] मीमांसादरनि ' २१३ करत्वा । तज्रोच्यते । इहानेन गहब्देन कर्मोच्यते, न राला । रा- लायःमधिरौयमानाथामकिरोषः । सवं हि त शालायाः पतयः । नन च कर्मणोऽपि ते सर्वं एव॒ पदयः | रात्वमेवं, समरख्याना- सप्रकषवगतिर्विंज्ञायते ¦ यथा देवद्द्दो मथुरायां बाद्यण इति । प्रक- षश्च कमभूयस्त्वाद्रः स्यात्‌, कफलमूषस्त्वाद्‌ः । तत्र कर्मण्य नोएपयते । यत इतरेषां वहुतरं कमं । फटमभूयस्स्वं तु युज्यते । यज्‌- मानसंस्काराणां वस्माधिक्याद ¦ तस्मादगृहपतिस्माख्याया अर्थ- वत्वाषुरुषाथौनां गहपतिः कर्तैति ¦ टौत्रवत्‌ । तदयथा दौजमिति समाख्याया अथवच्वषद्धोता होंच्स्य । कतां नवति, एवमिहपि ॥ ३५ ॥ आम्नायवचनाच ॥ ३६ ; आम्नापेकं वचनं गशहषतेः फलभूयस्त्वे भवति, ये वे सत्र बद्रूनां यजमानानां गृहपतिः स सत्रस्य प्रत्येता स हि भूयिष्ठाम्र द्धिम्रध्नोती ति । यच्चेतस्मादेव कारणात्स्यात्‌ ॥ ३६॥ सव वा तद््थत्वात्‌ ॥ ३७ ॥ सि ° सर्वे वा यजमानाः पुरुषार्थानि कुयुः, न गृहपतिरेव । कुतः । तदर्थत्वात्‌ । स्वाथमव हि कर्मं, अविशेषेण हि श्रतं, दादरशादहग- दिकामा उपेयुरिति । यस्त्वेषां संस्कारेनं. युज्यते, तस्य ` गुणहीनम- फल्टं कमं भवेदिति । तजाविरेपश्रुतिबांध्येत ॥ ३७॥ गृहपतिरिति च सथाख्या सामान्यात्‌ ॥ ३८ ॥ यथा गृहपतिः स्वयं कमं न करोति, अन्ये तस्य कर्मकार मवन्ति, एवमस्यापीत्यनेन सामान्येन स्वामिंत्वप्रकर्पः, न फल- प्रकर्षः, फलप्रक षभिवात्‌ ॥ ३८ ॥ ` | ननु स्वाथंलामेन यजमानाः कत्वर्थ* परिहापयन्ति । अचो- ख्यते-- ॥३५॥ इ६॥३७॥३८॥ = [भीरं * कत्वर्थे न परिहपयेयुः-क ° । २१४ टुष्टीकासहितरादरमाष्यस्षमेते- [अ ०१२पा०४स्‌०४३ दिप्रविषेये प्रम्‌ । ३९॥' यत्र कत्वर्थन पुरुषार्थस्याविप्रातिषेधः, तज स्वार्थं करिष्यन्ति । विपदिषेये त॒ परकीयं कत्वथम्‌ । फं कारणम्‌ । कत्वर्थं दया्छेय- माणे कतरव न संपद्यते पुरुषार्थं तु हीने उइरषो विगुणः । अङ्गुण- पिरोषे> य त।दय्यःदिति कत्व गवात्‌ । दस्मात्कतंव्यः॥ ६९॥ हते परार्थत्वाद्‌ ॥ ४०॥ यस दोजवदिति। होते परार्थः परुषः, न कम॑ पुरुषार्थम्‌ । तदेकेन केनानित्षत््यं, न स्वैः । तञ समाख्या ,दियामिका स्यात्‌; इह पुन्गृहषतिरिति समाख्या र्त्ति न राक्रोति कतुम्‌ । यदोऽन्य- याऽपि यज्यते । अयन्यमानाऽपि काममयाथका स्थात्‌ । नेव नेव तेतं राक्नयात्‌ । निवतंकस्य वचनस्याभावाद्‌ ॥ ४०॥ वचनं परम्‌ ॥ ४१॥ यस्द दुरनमुपदिष्ट, स स्स्य प्रस्येता, इति। न तदर्हनम्‌ । किं तहिं । वचनं -तत्‌ । फलभूयस्त्नस्याप्रा्तेः । प्रापिपृवंकं हं दुर्ानं भवति ॥ ४३॥ ( ब्राह्लणस्येवाऽभलिञ्याधिकाराधिकरणम्‌ ॥ १५॥; ) [ १५ | प्रभुत्वादात्विज्यं सर्ववर्णानां स्या ॥ ४२॥ पू ऋाल्निकत्वं सर्ववर्णानां-गाह्मणराजन्यवेश्यानां स्यात्‌ । कुतः । प्रभुत्वात्‌ । प्रभवभ्ति सर्वे, राक्नुवान्ति कर्तुम्‌ । सर्वेऽध्ययनवन्तो बि. दासश्च । न द्यविद्रादर विहितोऽस्ति । ऋणापाकरणं सर्वेषां कर्म । प्रदरौनार्थं नाह्मणयरहणमिः्युक्तम्‌+ ॥ ४२ ॥ स्प्रतेर्बां स्यादजाद्यणानाम्‌ ॥ ४३ ॥ सि° बाद्यणानामेवाऽअत्वज्य स्यात्‌, नेतरयोवणयोः । कुतः। + ~~~ ॥ ३९॥ ४०॥ ४१॥४२॥ < (अ०१२ पा०२.अ०९ सु०२५ ) । = वचनम्‌। तेतफल-क० ग° मु ०। + (अ ०३ षा०८ अन्लटसु०१८) ।+अ०्६पा०२अ०११ सू०३१)। इत्यत्रेति रषः । अ= १२प[०४स्‌०४६] मीमांसादरोदे । ५१५ स्थतेः । एवं शेष्टाः स्मरन्ति । याजनाध्टायनपतिचहा बग्द्मणस्येव वु्युमाया इति । स्पततिश्च प्रमाणपिप्य॒कम्‌ । अपि वा कारणाय हणे प्रयुक्तानि प्रतीयेरच्‌ । तस्माद्‌लाद्यणा एव याजयेय॒ ॥ ४६ ॥ फल च मसकिधानःच्चेतरेपामूः ॥ ४८ ॥। इत्रेपां-राजन्यवेर्यानां, फलचमसो क्िधीयते । सर यदि राजन्यं वेरयं कः याजयेत्‌ , स यदि सोमं वेभक्षापेत्‌ , न्योधस्तिभिनीरा- दत्य = ताः संपिष्य द्धन्युन्मरस्य तस्मे यक्षे प्रयच्छल> सोममिति यथा यदि क्षीरे+ प्स्यति तक्तं दयते तत्र यदि वा क्षीराभवो पवज्ञायते, यदि कवा मोच्छरमोनजित्वं, इहापि सोमे षिभक्षायोंषेते फलानं दीयन्ते, तच्ापि सोमाभावा दा, ग्रदिवा मोाक्तुरसौभपत्वं विज्ञायते । तच सोमस्तावत्संनिहितः । तस्मान्न सोमाभाएवः, मोक्त- स्त्वसोमपत्वं विज्ञायते । न~ षाऽसोमपाभ्यां श॒क्यत आर्त्विज्यं कतुम्‌ । नियमानां मभक्षस्थ ।. तस्मान्न राजन्यवेरययोरारत्विज्यम्‌ । ‰% ॥। सांनाय्येऽप्येवं प्रतिषेधोाऽसोमपीथहेतुत्वाव्‌ * ॥ ६९ ॥ सिः आपि च सांन्ये भक्षं राजन्यवेरययोः प्रतिपेधन्‌ , असोभपी- धत्वं हेतुमाह । न राजन्यो.न वेर्यो वा सांनाय्यं पिवत्‌, असाभ- पीथो द्येष इत्येवं वच सोमपीथाभावं राजन्यवेडयानां दडायदि ॥ ४९९ ॥ चतुर्धाकरणे च निर्देरात्‌ ॥ ४६॥ दरषृणमासयोश्च पुरोडाशस्य चतुर्धाकरणे बाद्मणा एव निर्दि स्यन्ते । बाक्यणानामिदं हवि सोम्यानां ` सोमपीथेनां, नेह।बाह्मण- स्यास्तीतिं :। रोपमक्षणार्थं चतुधाकरणमिव्युक्तम्‌ रोषभक्षाश्च- ॥ ४३ ॥ ४४ ॥ ४५ ॥ | *(अ० १पा० ३अ० ३ सु० ५)। = न्यभ्नोधवहछगी-क० म०। ८ पकत्पयत-क ० ग०। + क्षीरे सति घक्र-ग० ! ~-नय-ग०। > प्रतिवेध सोम-क० ख मु । = (अ० 3 पा० ५अ० १७ सु०५०) इत्यजेति दषः ॥ २१६ दण्टीकासहितङ्धाःबरभःष्यसयते- [अ०१र२पा०<श्चू०४७ व्विजाम्र । यदि रारन्यवेरययोरप्वात्विन्यमस्ति, नं बाद्यगानामेदेदं हविः स्थात्‌ । राजन्यवेरययोरपि पक्षे स्यात्‌ । तद्धेदमवधारणमसमर्थ भवेत्‌ ॥ ४६ ॥ अन्वाहार्थ च दरौचात्‌ ॥ ४५ ;; दाक्ञपणमसिक्यां चान्गहायंदाक्षेणायां बादाणा एव द इयन्ते । त एत वै देवा अहुतादो यद्बाक्षणा यदन्वाहार्यमाहरन्ति तानेव तेन प्रीणातीति । दक्षिणा च काङ्ग्भ्यो दीखये । तस्मभादनाद्यणानामा- लिज्य्‌ । यस्मादित्थं * स्मरतिः तां चेतानि दरीनारन्वपोद्रलयन्ति। १ ६१ आ, क, क्न तस्मादातिविज्थं बाहद्यणानामेव स्यान्नेतरयोर्वणयोरिति>< । ४७॥ इति ओीराबरस्वामिकूतौ मीमंसाभाग्ये द्ादसाध्यायस्य चतुर्थः पादः ॥ संपूर्णो दादशाध्यायः॥ समाप्तं चोत्तरषट्कम्‌ ॥ ॥ ४६ ।; ४ ॥ इति श्रीभटकृमारड विराचितायां मीमांसाभाष्यव्याख्यानां टुष्ठीकायां द्रादखध्यायस्य चतुर्थः पादः ॥ समाप्तो इदशोऽध्यायः ॥ * यस्मादित्थखक्षणा स्मृतिः-ग. मु. ~ इत.परं यत, यत्‌, चयोदशा- ध्यायपमूति षोडशाध्यायान्तमध्यायचतुष्टयात्मकं संकषैकाण्डापरनामधेयं जैभिनीयं राख तन्मीमांसावासनावसितान्तःकरणानां सुप्रसिद्धमेवास्ति । येन च पृवंभीमां- साशा पृणतां यास्यति । तस्य च संकषंकाण्डस्य शाखं भाष्यं तत्र मन्थरूतां व्यवहारेण सत्तां भजमानमपि नोपरङभ्यते तदुपटम्भने ततोऽप्यधिकं प्रयत्न विधाय तत्परकाशनेऽपि यतनं करिष्याम इति रम्‌ । एकादशद्वादङाच्यायस्यार्नां-पूर्बमीमांसादजाणां व्णानुक्रभसु चापम्‌ । रू्राणि । पृष्ठसंख्या , सूत्राणि । पष्ठसंख्था । । अ. अन्ते युपाहुतिस्तद्घत्‌ ५६ अकयं वां कतदुषा स्यात्‌ ; ४६ | अनसां च दृरनात्‌ १५८ अङ्गगुणविरोधे द १९३ | अन्यविधानादारण्नभोज- अङ्गाविंपयांसा विना १०१ | नम्‌, १.५६ अङ्गानि तु विधानात्‌ ९. ९८. 1 २१६ अङ्गानां तु शब्दभेदात्‌ आनेयमः स्याङिति चेत्‌ १०८ अङ्गानां तु मृख्यकारत्दात्‌ < ° । भनियमोविरेषात्‌ 1 अ्न्यधेये वाऽविमतिषेधात्‌ ९९ | अनुनिवापयषु मूषस्वेन ध अभ्निवदिति चेव ९४ | अनुवाद्मा्रमन्तिकस्य ५.3 अभियोगः सोमका ८९ | अन्यावाश्त्य २१० आहो चादेषवद्यवागू- अन्यावाद्धव्य २१० नियमः ३४ | अपनयो वा प्रसिद्धेनाभिसंयो- अङ्केषु च तद्भावः ४९७ गात्‌ ७६ अचेोदनेति चेत्‌ २० | अपतिकर्षों वाऽ्थहेतुत्वात्‌ ९७३ अर्थकमं वा रेषत्वाच्छरच- अपयोगाज्गामृति चत्‌ _ ९३ णवत्‌ ७८ | अपि वा कमपथक्त्वात्तेषाम्‌ ५५१ अर्थभेदस्तु तत्राथेह १०। अपिवा कमपरथक्त्वात्तेषां च॒ ५४ <थंवास्तु नेकत्वात्‌ २५ अपि वा चोदनेककारमेक- अथात टके विधितः ३८ कम्यम्‌ १३० अर्थाद्वा लिङ्गगकममं स्यात्‌ १२४ । अपि वा परतिपात्तित्वात्‌ १२५ आधिकश्च गुणः साधारण १७९ | अपि वा फलकवसेवन्धात्‌ ११७ आधिकारश्च सर्वेषाम्‌ १९ अगि वेन्द्राभिधानत्वात्‌ १२१ आपिगोश्च विपयासात्‌ १३३ , अपि वा संपयेगि २० अनम्यासस्तु वाच्यत्वात्‌ २७ ¦ अपूर्वे च प्रती १९७८ अनभ्यासो वा पयागवचनें- ` अभ्यस्येतार्थत्वात १८६ कत्वात्‌ २५ ` अमावदुरशनाच्च १६३ न नज = ~~ = ~, ^ ~ > जा ननवो = (>| सृवाणि । पृष्ठसंख्या । अभ्यासा वां छदन संमामावदा- नेषु २५७ अयाज्यत्वाद्रसानां मदः १२४ अवमुथे च तद्वत्‌ ९ अवभृथे पधानऽथिविकार ५५८ अवेष्टो चैकतन्न्यम्‌ १११ अवाच्यत्वात्‌ ६२ अविकारो वा परुिवच्चोदनाम्‌ १८३ अविधानान्तु नैवं स्यात्‌ ७ अविधिश्रेत्कमणाम्‌ ४९ अभिभागाच्च १२३ आविरोधो वा उपरिवासः १८१ अशाखत्वाच्च दुदागाम्‌ ४. अशाख्रलक्षणाच्च १८ ° असति चासंस्कृतेष २०६ आिदिवाऽन्यदेशत्वात्‌ १४९ असंसुष्टोऽरि तादर्थ्यात्‌ ३८ अहूनां चाश्रुतिभूतत्वात्‌ ११६ अहगणे च प्रत्यहम्‌ ९३ अह्गण विषाणापासनम्‌ ८६ आ. आगन्तुकत्वाद्वा स्वधर्मा १८२ आधारे च दीषंधारत्वात्‌ १९१ आम्नायवचनं तद्त्‌ ६३ आम्नायर्वचनाच्च २१३ आरम्भणीया विरुतो १६९ आरम्भविभागाच्च १७० आरम्भस्य शब्दपूर्वत्वात्‌ १३ आसादनापिति चेत्‌ द इत्रप्रातषधा का इतरो मा तस्य इटेराजसुयचातुमास्येषु इशिरिति चेकदच्छरृतिः उ उखायां काम्यनित्यसमुच्चय उत्कषः संयोयात्‌ उत्कर्षे त॒क्तवाक्‌स्य उत्तरासु न्‌ यावत्‌ उत्तरास्वश्रुतित्वात्‌ उत्सर्गे ऽपिकमेणः रतत्वात्‌ उत्पत्तिवां प्रयोजकत्वात्‌ उदयनीये च तद्रुत्‌ उपरवमन्वस्तन्वम्‌ उपरिष्टात्सोमानाम्‌ उभयोश्वाङ्गसंयोागः ए. एककर्माण दिटत्वाद्गुणानाम्‌ एकद्रव्ये सस्काराणाम्‌ एकदे शकारकतैत्वम्‌ एकयुपं च द्रायति एकस्य वा गुणविधिः एकाित्वादपरेषु एकाथिवच्च ददानम्‌ एकाथास्तु विकल्पेरन्‌ एकेषां चा शक्यत्वात्‌ ¦ एकेनापि सनाव्येत सच[8 | पर्ठसंख्यः । [0 क ६१ ५६ १.७४ ६ © 0 ९ २०६ १०२ १०४ २३ १८ ॥ ९८ ५१५9 १३२९ १०० १.७४ १८३ १२७ ४२ <८र १३० ६५ १४३ १८४ १४२ १४ कनि [३] पुत्रः । पएसंख्या । ष. रेककम्पादिति चेट्‌ १६७५ टेक रब्द्यानेति देत्‌ १६ एकरब्द याःतथाऽङ्गेषु २१ ेक्यद्‌व्यवायः स्यात्‌ ३७ च्छ. कण्डूयने प्रत्यङ्गम्‌ १३० कपालानि द कृम्भीदत्‌ १२.९ कपटेऽपि तथेति २०४ करिष्यद् चनात्‌ १३४ कपूभेदस्तथोति चेत ६३ कतदिधेनानार्थस्वात्‌ १२ कर्मणो ऽश्रृतत्वाच्च ४८ कमेण्यारम्भभाग्यत्वात्‌ १९ कर्मसतानो वा १९१ कर्मा्थंत्वात्पथोगे १२ काषमेदानति ५१ कारभेदाच्वावृत्तिः १ कारवाक्यभेदाच्च १६७ कालान्तरेऽथंवत्वम्‌ १८५ कतुवद्वाऽनुमाने २३ कत्वन्तरेषु १८ कत्वथायामिति ११२ कमकोपश्च ३५५ कयणेषु तु १९९ क्रियाणामथेवि शेषत्वात्‌ ३२ क्रिया वा देवता १६५ कचिीदधानानेति ० ~~~ ~~" मूनाणि । ग. गृणकार्पिकाराच्च गुणाथत्वादु पदस्य गहपतिरिदि च ग्रहार्थं च पूर्वपिष्ः च. चतुधाकरणे च निदंङात्‌ चोदनापृथक्त्वे चोदनेकःवाद्राजस्य ज. जपारश्वाकर्मगुक्तःः जात्यन्तरषु भेदः जेमिनेः परतन्ापत्तः त तत्काडा त्वावतेत तत्काास्तु यूपकर्मत्वात्‌ तत्कालो वा प्रस्तरवत्‌ तत्पवृच्या तु तन्बस्य तथाञभशिरेऽपि तथा कमोंपदेशः तथा चान्याथद्‌ दीनम तथा चान्याथद्‌ दानम्‌ ।तथा चान्यथदशनम्‌ तथा चान्याथंद्‌ शनम्‌ तथा चान्याथदशौनम्‌ तथा चान्याथद दानम्‌ तथा चान्याथद्‌ रनम्‌ तथा चान्या्थदरोनम्‌ - जन काज्यमतियति पृष्टसख्या । $ ३.७ १९४ २१३ १.५३ २. १५ ११९ १०६५ १९द्‌ १२..५ १४३ ९३ ८३ < दि १८ ° प ¶ १.७२ ५५२ ४८ ४१ १२० ११९ ३२ १०८ तथा चान्याथदशनं कामुकायनः ३७ तथा षयःप्रतिषेधः सूाणि । तथा गतमुपेतत्वाव तथा स्यादृष्वरकल्पायाम्‌ तथेतरस्मिन्‌ तश्ेतररिमन्‌ दथ तथेह तद्मूतस्थानाद्‌ाभ्नवत्‌ तद्युक्तं च कारभेदात्‌ वदाऽवयवेष स्यात्‌ तदुत्पत्तेवष् पवचम- तद्धि तथेति चेत्‌ ` तन्वमध्ये विधानाद्रा तन्वमध्ये विधानाद्रा तन्विसमवाये चोदनातः तन्न्यायत्वाददशोऽपि तन्न्यायत्वाद्‌ शक्तेः तस्मिन्‌सस्कार तस्य च दवताथेत्वात्‌ तुल्यानां तु तेषु समवेतानाम्‌ द्‌. द्दपिये करयपतिकरषांत्‌ दक्षिणेऽग्नौ दीक्षाणां चोत्तरस्य दीक्षोपसदां च दृष्टः पयोग इति चेत्‌ देशपृथक्त्वात्‌ कब्यत्वेऽपि समुच्चयः [ ४] एष्रसख्या । ५९ ५३ + २९ ६१ ४ © ११८ १६० | २०३ सूजाणि द्रव्यदेवतं तथेति दभ्यदेनतवत्‌ दुव्यविकारं तु पूववत्‌ पव्यस्य चाकर्मकार- | द॒व्यान्तरयद्ा द्रव्यान्तरे रुतार्थत्वात्‌ दराद्‌ शह तत्परूतित्वात्‌ ध. धर्ममात्रे त्वद्‌ दानात्‌ धारणार्थत्वात्सोमे न. न कर्म॑संयोगात्‌ न कर्मसंयोगात्‌ न कर्मसंयोगात्पयोजनम्‌ न कर्मणः पराथंत्वात्‌ न काठमेदत्‌ न छृत्स्नस्य पुनः न गुणत्वात्‌ न चोद्‌नाविधिशेषत्वात्‌ न चोदनाप्रथक्त्वात्‌ न चोदनेकवाक्यत्वात्‌ न देशमाच्त्वात्‌ न परयोगसाधारण्यात्‌ न प्राङ्नियमात्‌ नवा तत्वात्‌ न वाऽविरोधात्‌ न विधेश्योदितत्वात्‌ न वैश्वदेवो हि न वात्पाततेवाक्मत्वात्‌ न शाख्रलक्षणत्वात्‌ पृष्ठसख्या । ४९ ५१८८ २०१ ८ 9 १२९ १२८ 2१५५ गर्‌ १५१ १५९ १५७ १५ २०४ १२५ ९६ १५५ ४९ १०४ ७१ ६४ ९४ १५.८ १६० १८० ४० १५४ < ५ ९८ [1 रा 1 भ 1 "श सूजाणि पृष्ठसंख्या । न श्रतिप्रातिषेधात्‌ १०४ न्‌ समवायात्‌ २३ न सयोगप्रथकेत्वःत्‌ १५२ न सनिपातित्वात्‌ १३२ नाथप्रथक्त्वात्समत्वात्‌ १ नानावा कतंमेदःत्‌ ६६ नाना्थत्दात्सीमे १४५५ नानाधत्वात्‌ १६१ नारिष्टत्वात्‌ ९५५ नाभ्रुरित्वात्‌ १५८ नाश्रुतित्वात्‌ १८४ नित्ये धारणा २११ नित्याधारणे विकल्पो २११ निर्दिष्टस्येति चेत्‌ १५८ निर्दशद्वा वैदिकानाम्‌ १६३ निर्व॑पणदखवनस्तरण- १२९ निरियज्ञे पर!रुतस्म १६६ निष्कासस्याभुये ७५५ नैके शत्वात्‌ ५१ नात्तरेणेकवाक्यत्वात्‌ ६२ नोप दिष्टत्वात्‌ १०८ न्यायाने वा प्रयुक्तत्वात्‌ १४७ प्‌. पञ्चशारदीयास्तथा ६९ पराथांनेका २११ परिमाणं चानियमेन २४ परिधेद्चथत्वात्‌ १७३ पयौभैरुतानाम्‌त्सगे प्राजा- ६६ पवेश्चतुल्य ५३५ [ ह ~~~ --- ~ ------ (किनका ~~~ 0 ~~~ ~~ सुजाणे । पृष्ठसंख्या । प्वमानहाविः ११३ प१दागणे कृम्भीदरट- १२४ पशसवनीयेषु १७९५ परोश्च विप्रक; ११ ५१दो उ स पएरोडास्न ८५ पदो तै संस्छते १६६ पश्चतिरेकश्च १२० पानेषु च प्रसङ्गः १४६ प्रणेस्त्वश्चतिभूत्वात्‌ ८७ पारुके वा १७६ पुवेसिमश्यावभुथस्य ७४ पृथक्त्व द्विधितः २५५ प्ररुत्थरथंत्वात्पी्णंमास्या ९९ पर्त्या च पूर्ववत्‌ ३६ पररुतिकारासतततेः १०३ परतिदृक्षिणे वा कतृसंबन्धात्‌ १०७ पतिपातिवाऽकमं ७८ प्रतिपत्तिवां यथा १०० प्रतिपत्तिरिति चेत्‌ ५७६ प्रतिपात्तस्तु शेषत्वात्‌ २०४ प्रतिप्रधानं वा प्ररुतिवत्‌ १२६ परथमस्य वा काठवचनम्‌ ५५४ प्रथमं वा नेयम्येत ३१ पधानकर्माथ॑त्वात्‌ ३४ पधानापवगे वा ९० ममुत्वादातिविज्य २१४ पयाणे ताथ- १३१ परयोगचोद्नेति ६० सूत्राण। पयोजनाभिसंबन्धात्‌ प्रयोजनेकत्वात्‌ भवुनवरणात प्रायश्चित्तेषु चेकःःथ्यीत फ. फल चयस्तावधानात्‌ फखस्याऽऽरग्भनिर्वृत्तः फरामावानेति फठेकत्वादिष्टिराब्दः वहुवचनेन स्वपराप्तेः वह्थंत्वाच्च भक्त्येति वेत्‌ भाषास्वरोपदेङगदेरवत्‌ भृतत्वाच्च भेदस्तु कारभेदात्‌ भेदस्तु तद्धेदात्‌ भेदस्तु संदेहात्‌ म. मन्वाणाकमेसंयो मन्त्राणां करणाथत्वात्‌ मन्नाणां संनिपातित्वात्‌ मन्वाश्च सेनिपातित्वात्‌ मन््ापदेशो ता मासपाकपरतिषेधाच्च माँसपाको षेहितप्रािषिधः पृष्ठसख्या । १ ९१० १ ~^ ऋीककककककिषिषणणगणगीणरििरिरररेगिरिरिरििरिणिणणणणीी भी मभ गथा सृतराणि । मृख्यद्ारण दा मुख्योवो मृख्यवा कः य # यजमनसस्कारा यदितु कम्णो यज्ञायुधानि यञो त्पच्युपद। याज्यानुवाक्यासु याज्यादषटकारयोश्च यावत्स्द वा यूपश्चाकर्मकाटत्वात्‌ योगाद्रा यज्ञाय यो वा यजनीये ~ ० क यौप्यस्तु विरोधे यिङ्कद्‌ नाच्च रिङ्गद दशनाच्च दिङ्गद दानाच्च यिङ्गद रानाच्च चिङ्गद रानात्‌ चिङ्गद्‌ चनात्‌ खोके कमीथसक्षणम्‌ ` लोकैके तु यथाकामी | व. वचनंपरम्‌ व चनात्क्मसंयोगेन वचनाक्त तन्बभेदः वचनाद्‌ संस्तेषु वचनादिति चेत्‌ पुष्रसंख्या । ९९७ २१२ १२्‌ २५० ¢ ५ ९९9 १५२ १९८ १९३ ३३ ८ १ १९६६ ९.५ १७४ ६४ ५९ ९५५ १९८ ११३ १६५ २२ ९६ २१६ ११२्‌ ११४ ०८ २०९ सूत्राणि । वपानां चं वषट्कार नानाधत्वात्‌ वसती वरापयेन्दानि वसाहोमस्तन्वम्‌ तःक्यसंपागाटात्कषः वाक्यरेष! वा वाणिविसगों हविष्कृता दिकल्पवच्च दर्शयति विकल्प त्वथकरम विकल्पा वा समुच्चयस्य विकारस्थान इति विकाराच्च न विकारो वा तदुकहतुः विकारः कारणाग्रहणे विकारः पवमानवत्‌ विधिरिति चैन विधिवत्प्करणाविमामे विध्यकत्वााक्ति विधेस्त्वितराथत्वात्‌ विधेस्त्वकश्रुतित्वात्‌ विद्यां प्राति विधानाद्रा विप्रतिषिद्धधमाणाम्‌ विप्रतिषेधाच्च विप्रतिषेधे परम्‌ विभवाद्रा प्रदीपवत्‌ विश्वजिति वत्सत्वक्‌ विरषाथा पुनः बिहारो टीककानाम्‌ ॥ १९ सख्या । ६८ ९९४ ११८ ९५९५ १०५ १ ८ १८४ 2१ १९३ १०४ १४० 22०9 १८९ १८ ३ ४१ ३९ ९५५ २५ १९७ १ \9 ३१५०० १५२ २१४ २८ 4 १ ११ १८२ ~~ ् ना = 0 आननो 4 6 = कि कनः ० 0 मोक @ कक 9 ५ म न = = नम 9 1 सूच्रषणि । वुद्धिद्‌ दानाच्च वटिपाक्षण मन्वाम्यासः बे्रसंयोगाशति चत वेद्यद्धननवतम्‌ वेगुण्यादध्मावर्हिः व्याख्यातं तल्यानाम्‌ रा. राव्दभेदानतिं दाब्दाविभागाच्च राब्दरथंश्च तथा राब्द्‌ासामज्चस्यमिति शामित्र च राखात्त विप्रयोगः दाते ऽपि शषभक्षास्तथेति चेन दाषभक्षास्तथेति चत रोषवादेति चेत्‌ रोषवद्रा प्रयोजनम्‌ दोषस्य हह स्वः सुत्यावचनन्‌ भ्रषणे चाथिहोत्रस्य श्र तिश्येषां प्रधानवत्‌ भ्रत्यथाविरोषात्‌ स्‌. संख्याविहितेषु समुच्चयः सख्यास॒ तु विकत्पः सततवचनाद्धारायाम्‌ संनहन च वृत्तत्वात्‌ पष्ठसख्या । १२६ १.१. ६४ १६ १६८ 8 ~| ११ ५९ २० ९,८ १४८ ५९९ २०.५१ १९२ 2०० 9 &. १.१५ सू्ाणि ¦ संनहन हरणे तथेति सस्कारपातकधा व संस्काराणां च दरीनात्‌ सस्कारास्त्वावर्तेरम्‌ संस्कारे च तत्प्रधानत्वात्‌ संसर्गं चापि दोषः स आहवनीयः सरृद्धा कःरणकःवात्‌ सङा्ज्यां कामुकायनः सादति चत्‌ सर्त स्याद्‌ सरुन्भानं च सातं चाभ्यासयाखत्वात सति चोपासनस्य सत्यवादात चत्‌ सतरेगहपाति संतापनमधः समानवचन तद्त्‌ समानः कालसामान्यात्‌ समुच्चयं च दरयति समृच्चयं च दशयति समुच्चयं च ददायापि समृच्चयस्त्वदोषार्थेषु समुच्चयो वा समुच्चयो वा पयोगे सवपापण।ऽपि चिङ्गेन [ < पृषठसख्या । १६१ द्‌ \9 ७२ ० २०० २०९ 9, २३ ३९ १२.५५ 2० <> १८४ १६३ १९५२ २१२ ४८ ५9 ३ ७४ १९५५ १९७ १९९ १८६ १९४ १५९ ३४ एकादराद्रादशाध्याययोरधिकरणानां वणानुकमसूचीपञ्चे समाप्तम्‌ । पष्ठसख्या । सूजाणे । । सवै वा तद्शंत्वात्‌ २१३ सर्वेषां चापेपरथनम्‌ १२७ सवनीये छिदरापिधानशत्वात्‌ि १६४ हुत्वे नित्यानुवाद्‌ 1१५ सांनाय्येऽप्येवम्‌ २.१५ साकल्यामिवधानति ३३ साङ्गकाटभ्रं तित्वाद्वा ९ १७ साङ्गो वा प्रयोगव्नेकत्वात्‌ ५८ साधारणो वा 2४ सुत्याविवृद्धो १२१ सुब्रह्मण्या तु तन्वन्‌ ९३ समान्ते च पतिपात्ति- ८९ स्थानान्त परिद्प्येरन्‌ २१० स्मृतवां स्मात्‌ २१४ स्यात्पोणेमासीवत्‌ ६० स्यात्पयोगनिदे रात्‌ ९४ स्याद्वा कारस्यारेषभूतत्वात्‌ १६९ स्याद्रा व्यपदेशात्‌ १५५५ स्वमनदीतरणाभिवषण- १३१ स्वरुस्तन्तराद्वगेः ८४ स्वस्थानत्वाच्च १८२ स्विष्टष्रुच्छषणानेति १८२ क ` क ॐ ह † हविरूत्सवनीयेषु १६५ ह विष्रदपिगुपुरोनुवाक्या- १३३ हो तस्तथेतिचेत्‌ १५९ होते परार्थत्वात्‌ २१४