+ द्‌ आनन्दाश्रमरसंस्कतमग्रन्थावाडिः । ग्रन्थाहूः ९८ धमंतच्चनिणेयः । वे० शा० सं रा० महामहोपाध्यायाग्यकरोपाह- वासदेवशाधिप्रणीतः । सोऽय वे° शा० सं०° २० मारुटकरोपाहरङ्नाथभदट्रामज- शंकरशाधिषिः संशोधितः । ए तत्पुस्तकं बी, ए, इत्युपपदधारिभिः विनायक गणेश आपटे इत्येब; पुण्याख्यपत्ने आनन्दाश्रमय॒द्रणाटये आयसाक्षरैमुद्रयित्वा प्रकारितम्‌ । शारि वाहनकश्काब्दा; १८५१ शिस्ताब्दाः १९.२९ ( अस्य सर्वेऽथिकार। राजशासमाह्खसरिण स्वायत्तीकृताः ) | मूल्यमाणकनवकमरू ( ८९ ? । प्कशयितुराशयः । =! (>) १८८: 2) =+ स्वाधिष्ठानेन मारतवषेमठकुवाणाः प्राचीनावाचनविद्यािशारदा धर्मश्रद्धाङवोऽन्य च सद्गृहस्था विप्रवयो प्राहकमहाद्ायाश्च क्षणमत्र मनो दौयमानममभ्यथेये । धमेतक्व- निणयाख्यप्रन्थ आनन्दाश्रममुद्रणाखये मुद्रयित्वा प्रकाहयत इति युक्तमेवेतत्‌ । यतः पिप्रति प्रायः सवत्र रोषतः पुण्यपत्तने अस्प्ररयस्पश््रीढविवाहपतितपराव्तनषमेपरि- वतेनादिधारमिकप्रश्षविषयिकाश्चचौः प्रचरिताः श्रूयन्ते | तत्र प्राचीना्वाचीनमतानुसारेण मिथो विशुद्धा ठेखाश्चामि संदशयन्ते | तेन च सामान्यजनानां मनो द्विषा मृत्वा कदाचित्स शयः संजायेतेत्यालोच्येहत्यविद्रदवन्दैरन्येश्च सद्गृहर्थविपरवर्थेनागरिकैः पसुप्रभिद्धप- ण्डितप्रवरा मह।महोपाध्यायाम्यकरोपाहवासुदेवशा्निणोऽत्रत्यतच्छनिणेये विन्ञप्ाः सम- ` भूवन्‌ । महामहोपाध्यायेरयं, परमपुञ्यमनुयाज्ञवस्क्यप्रम॒तिप्राचीनमहर्षिप्रणीतघमोवग- मकवचनानां मीमांपतादिशाल्ञीयन्यायानुसंधानेस्तत्वमूताथस्योन्ञयनेन श्रीमहद्रायणने- मिनिमुनिमगवत्पुज्यपादश्ंकराचायोदिमहात्मप्रस्थापितस्वस्वतन्त्रीयतिद्धान्तानुसारी धमे- तक्तनिर्ण॑यो नाम निनन्धो टोकोपकृतये प्राणायि । तदेतदिमं॒निनन्धे प्रत्यक्षीकुव॑ता विदुषां प्रत्यक्षमेव । सवेथाऽऽनन्दाश्रमसंस्थास्थपृवेसप्रदायसिद्ध्न्थमुद्रणनिनेन्धानीषदपि नातिक्रामत्ययं निबन्ध इतीये संस्थेतमुद्रणे प्रावर्पिष्ट छोकोपकारकत्वाचास्य स्वकीयम्र- न्थावर्ल्यां संग्रहमन्वमस्तेत्याश्चयं प्रकार्य श्रीमत्साचिदानन्दचरणयोः समपेयत्येतन्निष- न्ध्यं पृष्पं वार्पिकोत्वसमये प्रकाशकः- पुण्यपत्तने वै० कृ आपटे करोद्धबो गणेश्ात्मजो विनायकरायः- १३ शके १८९१ | ( आनन्दाश्रम-म्यानेर्जिगट्‌स्टी ) प्ास्ताविकं किंचित्‌ । पदो) `) = इह खट जगति सर्वोऽपि जनिमान्‌ निस्तगेत एव स्वसमुन्नतिं स्वात्मना वाञ्छरतत्यि. तत्तावनिर्विवादम्‌ | समृन्नतिश्चाकारणिकायाः कार्योत्पत्तर पमवात्कवित्कारणमपेक्चत एव, तश्च कारणं किमित्याकाङ्कायां तत्न तन्निरसकत्वेन श्रुतिस्मत्यनुसरंहितो धमे एव नान्यः कश्चनेति सथद्‌)शनिकैरन्येश्च प्रक्षावद्धिरैकस्वर्येण जोघुष्यते । श्रतिस्छृती अपि ‹ तनि घम्‌।गि प्रथमान्यासन्‌ › ‹ धर्मे सर्वै प्रतिष्ठितम्‌ › इति व्यक्तं त्रुवत्यो सकठोकम्तमव- स्थितिहेतुस्वेन धमेमेवावगमयत इति नैतत्परोक्षं प्रेक्षावताम्‌ । अतस्तादशस्य निलिल्न. नप्तमाजप्तवौङ्गीणपतमु्नतिदेदुमृतस्य धम॑स्य यथाय स्वरूपं कीदगति तचाथात्म्येन छोकानां मनस्याविभेवत्वित्युदिश्यायं घर्मतत्वनिणैयः स्वात्मानमापरादितत्वान्‌ । यदि चासौ तत्वनिणेयायाऽऽनन्दाशभमसस्थया स्थानं न दत्तं स्यात््यस्य सवै एवायं स्वात्मापतादुनप्रयातनो (२ व्यर्थो जातः स्यादिति स्दप्रेसरेम्य एतत्सस्थाध्यक्षेभ्य आपयेकृलोद्धवनिनायकरायमो येम्यः शतको धन्यवादाम्वितीयं निबन्धविषये प्रास्ताविकं किंवित्प्रस्तयते- यद्यप्येताहं सर्वेषां रोकानां प्रवृत्तिः प्रायः स्वच्छन्दमाहारविहाराद्यनुष्ठान,एव सटरयते । ततश्च तेधेमेस्वखूपं याथातथ्येनावगतमपि न तस्य कश्चिद्पयोगो वक्तं दाक्यः | तथाऽपि चाण्डाटस्पर््पनर्विवाहप्रमतयः सवैथा श्ाखनिषिद्धा इति रोकानां बद्धौ दृढायां सेज।तायां दशस्वेकोऽपि ततः परावर्तेत । तथा सति तावतैव च तङ्क त्योऽयं निणैय इति धन्यवादा; खल्‌ महामहोपाध्यायानां समु्योग इति मस्ये । यत सांप्रतं कराल्कलिकाटकटुषितमतयः केचन निरगेलपतगिरणनिपृणाः ८ चाण्डाढस्पर्शो न शाद्लविरुद्धो बाट्विवाहो न शाक्ञपंमतः ' इत्यादिकमधम्यं स्पष्टं त्ुवाणा व्यारूया- नद्रारा पुस्तिकाप्रकाशनद्वारा वा स्वमतं सवत्र प्रथयन्तो दयन्त । तेन च मध्यमनुद्धी- नां जनानां कंदाचिद्धमः सजायेत | चण्डाठस्पो यद्प्य॒च्छा्खरीयस्तथाऽपि सतंप्रतिकन्यवहारसरणौ दाशे प्रहितायाम सपृयस्पशस्य दोषापाद्कत्वेन निषिद्धत्वमुररीङृत्य सवथा व्यवहतुमेवाक्क्यं मनुजेरि त्यारपन्तो दीना जनाः सत्य तदपेक्षया मनाकूप्रियाः । यतस्तदुपदेशतो दशसु पश्वो चछृडखटा यद्युपि तादृशे शा्गर्हते वत्मैनि प्रवृत्ता मवेयुस्तद्यपि येऽन्त्यनप्पर्; शाख. विरुद्धो नेति व्यक्तं समायामप्याचक्षते तदुपदेशो दशस प्शचम्योऽप्यभ्यथिका निधितं त॒त्र निःशङ्क सचरेयुः । ^ अथ येऽस्पृश्यस्पशभ्रीदविवाहपतितश्द्धयादिकातिपयसंप्रतिप्रचछिताथेविषयकतयोद्धा- विता विचारास्तत्न च प्रमाणत्वेनाद्धृतानि कतिचन वचांपि चेत्येतत्सवै समञ्पं न तक्नाऽऽक्चपलश्क्षङ्काया अप्यवस्तरः परत्वगतिकत्वादन्यवहारवतैन्यां न वयं तद्नुपारेण वर्तितुं संप्रति पारयाम इत्येवं ये प्राज्ञरतयाऽनसगिरन्ते तेषां कृते न मम काचन विवक्षाऽस्ति । तथाऽपि शा्लीयद्ैव निरीक्षणे क्रियमाणे निर्टरङ्किता विचाराः प्रमाणवचनानि च नैवातीव समञ्चपततामावहन्तीति येषां निर्मत्सरमतीनां प्रतिमासते तदर्थं ममेतावत्येव विवक्षा यदघ्रोपक्षिप्तानां निणेयानां प्रमाणवचस्ां च मध्ये यदि कतिपये निणेयाः कतिपयानि प्रमाणवचनानि च मान्यतापदर्वामारोढमहाणि स्यश्चेच्छिरजन्दोल नेन तद्विषये समति प्रकटस्य ये निणेया यानि च प्रमाणानि न मवद्नुमोदनमाज्ञि मबन्ति तेषामननुमती समुचितानि शाख्लीयाणि कारणानि उद्धाय्यन्तु मवन्तः | यदि च मान्यताप्रदश्नं नेच्छन्ति मवन्तस्तहिं येषु ॒प्रमाणवचःस्‌ विरोधिकारणानि नाऽऽवेदितानि मवेयुस्तान्यसिान्यपि श्रीमतां तत्रमवतां मवतां समतान्येवेति स्वी. करणेऽस्माकं पन्था अप्रतिबन्धोऽस्तु । एवं तज्जः पण्डितियेत्र यत्र प्रमाणविषये स्व. समातिः प्रकटिता तन्न तत्र वय निःशङ्काः सन्तस्तादितरवचःसु पुनरपि समुतितविषारो. दवावने निबन्धप्रणेतृन्महामहोपाध्यायान्‌प्रयेग्ेमहि । [ ३ ] भ ५ स ० ® ^ 9 कु भ 9 येषां त्वेतत्सवेमेवानमुमतमिति मते तैः सवेत्रष प्रमाणवचनविषये यथायथं शाच्रानु- सषारिणो हेतवो निर्देष्टव्या इति सविनयं साज्ञिबन्धे च तश्रभवतः सवान्‌ विन्ञापयामि। यतः संप्रत्यवमनुमूयते यत्तञज्ञेनापि कश्चन त्वभूतोऽथैः सप्रमाणं प्रस्थापितोऽपि तत्र विकृतमतिना विप्रतिवादिना केनचिदहंमन्येन तदङ्गमृतकषद्राथेविषये शब्दच्छलधा- श्रयगेन वैतण्डिकतया स्वेतः कोलाहटः क्रियते । विरोधिनो ठेखाश्च रिष्यन्ते । तदिदं निरेश्षयचप्‌चपायितमित्युेकष्य मृटटेखकेन तूष्णी मावः समालम्ब्यते वेत्ताृशत्‌. ष्णींभावादज्ञजनानां तदिषयेऽन्यथेव मतिनयते | तत इयं निरुक्ता विन्ञपिभी गिनी मवति। अथ वितण्डवादिनां केषांवित्सेसद्विषयकानाक्षेपान्‌ स्वरूपन्याङ्ियेव पराक येति न्यायेन तेषां वुच्छत्वप्रदहौना्थं निर्दिदिक्षामः । तत्र केचिदप्तहिष्णवो यद्रा तद्रा प्रटपन्तः पण्डितमन्याः शाल्लीयनियमानुसरिण्यामपि समायां किमपि किमप्याक्षि. पन्ति | यदियं समा न सवन्नाना, यतस्तत्र न स्तनधया न पामरा न योषितो न शूद्रा नाप्यन्त्यजाः | ` तस्मादंमतेयं स्भाऽस्माकामिति वदन्ति । परे वु ताद्शैः समा- सदेमौन्यं नेदृशः । व्यवस्थापकमण्डटी चेददयपेक्ष्यते न ताद्शी। सन्ति त्वीदश्ा अस्ति च तादशीत्यमान्या समेति त्रवते । इतरे पृनरध्यक्षास्ते ते "+त एते । मध्य. स्थाश्च वादिप्रतिवादिभ्यां न नियोजिताः किंत्वध्यक्षरेवेत्यतो नास्यां सभायां मागें ्रहीतुमिच्छाम इत्यादि माषमाणा अन्यत्र गत्वाऽक्तप्माजे स्वप्रोदिवाद्न्गायन्ति शति. समृत्यादिविरुद्ध च तत्र स्वाच्छन्येनास्पररयस्पशप्रोढविवाहनातिपसिवितेनादयः प्रस्तावाः शाज्रप्तमता एवेति परितो वसगन्ति | किमय व्यामोहः किंव। दैवदु्विह।स आहोखि- त्करारकलिकाङविपाकः | अथवा किमन्यत्‌-- येषामभिनिवेरेन संक्रान्ता मतिरङ्गभूः । असशय तत्र नरो भ्रमः सेर प्रनत्यति ॥ इत्येव सत्यम्‌ । यतो वादिप्रतिवादिम्यां मध्यस्थनियोननं सवेथा युक्तिविरुद्धम्‌ । तथाहि । ये मध्यस्था वादिना नियोनितम्ते प्रतिवादिनो न संमता भवन्ति पक्षपा- तित्वमिया | तथा प्रतिवादिना नियोजिता न वादिनः संमता भवनि | अथाघाश्च वादि. नाऽ्घाश्च प्रतिवादिना इत्यपि न सैमवति । पक्षपातित्वसंमावनया ह्यधाधनियोजनमुम- येषाम्‌ । पक्षपातित्वसंमावना च मध्यस्थत्वविरोधिनी | ये च पक्षपातिनस्ते वादिन. एव प्रतिवादिनि एव वा न मध्यस्थाः । अतः प्राहिवाकरेनेव स्वसाहाय्याथं मध्यस्था नियोज्या मवन्तीति | तथा ध्मस्वरूपविचारा्थं या या; परिषदो निमीयन्ते तत्न परिस्थितिमनुस॒त्य तैव विचारः; क्रियत इत्यप्याक्षिपनिति | तद्विषये किनिद्धिख्यते । परिस्थितेः सम्यक्व | ४ तत्पोषक विचारस्य परिस्थितेरसमीचीनत्वे तद्वाधकाक्षिवारस्य चावप्तरः । पोषको विचार एव परिस्थित्यनुरूपस्तह्वाधकम्तु न परिधिव्यनुसारीति न राजाज्ञाऽस्ति | अन्यथा मद्यपानप्रतिबन्धकस्य विचारस्य प्रयत्नस्य वा॒परिस्थित्यननुसरारित्वप्रसङ्गात्‌। स तु सरव्त॑मत इति छोके प्रसिद्धम्‌ । तत्रेयान्‌ विशेपः । पोपको विचारो वृद्धिकरः | बाधकः क्षयकर: | परिस्ित्यनुसारित्वं तूभयोः सममेवेति । यच्चप्युदधोष्यते यत्रा्यृरयस्पशं पतितशुद्धि ना तिधमेपरिवतेनरूपान्तरापन्नमिश्वविवाहा- दिविषयकाः परिस्थितिपोषकाः समयाः स्नायन्ते सैवैका परिपत्पारिस्थित्यनुप्तरिणीति । तत्राप्येवं विचार्यते । ताद्शपरिर्थितेः समीचीनत्व कथमवगतं मवद्धिः | किं शाखो ोकतो वा | न तावच्छाख्रतः । बह्वीषु स्मृतिषु असप्दयस्पश्चादिनिषेधस्य परिटिदयमानत्वात्‌ । कि चास्पुर्यस्परास्य शाखरंमतत्वे एवै (हिवाजीराज्यकाले पश- व]ख्यराजके वा ) ये श्ाखनतच्वन्ञाः प्रपिद्धा महापण्डिता आरंस्तैरयं विचारोऽवदयं कृतः स्यात्‌ । प्रत्युत शः ख।नुवर्तिःवादस्पश्यस्पशेस्य निषेधमेवानुमेनिरे । च्च्य ८ क ॐ, ® म (५ यतस्तदानी पवांऽपि व्यवहारप्रवत्तिः सविदेष धर्मदा खरान॒सतेवावतैतति नैतत्तिरोहित- मितिदासपरिशीखनपटनाम्‌ । अस्पदयस्पनचस्य दाखप॑मतत्वे किमिति तदानीं कैरप्य- सपृर्यानामस्पुदयत्ववजनप्रस्ताव। नापक्षिप्तः किमिति च तदनुसारेण कैश्चिद्पिनते सपर्या संपादितः | यन मवतामयं प्रपङ्ध एवन प्राप्नोति स्म| नच तदानी तेऽस्पश्या एव सन्तो न स्वोत्क्पै साधयितुमरूममुवन्निति वचनं युक्तिप्हम्‌ । यो यउनात्युचितमयाद्‌मनरुष्य दूरं समीपं वाऽवस्थाय स्पचीस्पदोमकुवैनस्वस्वनातिविहितप्मु- दाचारेः करुणावरुणालय परमेश्वरमनन्यमावेन सेवते स स्वेत्कर्षाय कल्पत एव | चोलामेलारोहिदापप्रमृतयश्चात्ोद्‌ा हरणत्वना्ययावउनाग्रति । नदयतेरस्प्यनात्युद्धतैग- णेनेतरेम्यो विशिष्टं महत्वं सपादितमिति कृत्वाऽपि केऽपि त्रन्प्पदयान्छृत्वा षमैस्तकरं जातित्तकर्‌ व(ऽऽरचयांबमूुः । किंच तदानीं तेऽस्पृदयाः समाजघटका एव नाऽऽप्तिषतेति ब्रूयुशत्तदपि बालक्तमोह- नमात्रम्‌ । केन नाम कमणा प्तमाजघयटकत्वमभिप्रेयते श्रीमद्धिः | मिथः सस्पक्षेमाते- णेति चेत्‌-शरीरेऽपि तावदेतादशानि कतिचन इद्धियाणि सन्ति यत्तेषां स्र हस्वमप्रकषास्य नैव केऽपि मुञ्चते । न च तावता तेषां शरीरघटकत्वं प्रतिक्षष्ं कोऽपी- हेहते । पिच ल्वणशिखरिण्यादीनां परस्परं संर्गोऽपि न कैश्चिदपीष्यते | तथाऽपि तेषां मोज्यपदाथप्तमुदायवटकत्वं नास्तीति ब्रह्मणाऽपि वक्तं युक्तम्‌ । तच्च तेष।मामो- पाठं प्रिद्धमेव | तस्मत्सवातमावेनावस्थितानां सर्वेषां परस्पराविरोधनैककार्यनिष्पादक- त्वमेव तदिति वक्तव्यम्‌ | अस्ति च शरीरप्धारणरूपैककार्यननकत्वं हस्तपाद्‌ा्वय्‌. | ५ | वानां मोननलक्षणैककायनिष्पादकत्वं च ल्वणरिखरिण्यादीनाम्‌ । तद्रत्परस्परापीडनेम पवेंप्रदायाविरुद्ध स्वस्वजात्युचिताचारनिनेन्धपरिपालनेन मानवस्तमाजपरक्षणलक्षणेक- कायंकतत्वेन समाजघटकत्वे तेपामप्यस्त्येवेति । अथास्पृशयस्पशस्य छोकतः समीचीनत्वमगवम्यत इति बरध्वे चेत्तदप्यसंगतम्‌ | खोके- ष्वपि ये दूषितान्तःकरणा अल्यन्तमविवेकिनो महत्वाकाङ्क्षाग्रहमरस्ताः पराज्ञमन्यास्त एव द्वित्रा अष्फश्यतावननं कायेमिति कवित्परल्पन्ति न वतु समाजघटकाः सर्वेऽपि । रत्नागियोदिकोङ्कणप्रदेशेषु अद्यापि तत्रत्या द्विनादयो जटीयधुमशकटेन वा स्थलीयधुम. शकटेन वेतो गतानतएव नान्तरीयकपारम्पारकादयसपर्यस्पशप्तभावनयाऽपि दुकितान्‌ विना स्नानं न प्रवेरायनिि गृहम्‌ । अष्परदयाश्च तत्रस्था ब्राह्मणादिविशिष्टनातीयानां गृहारामादिषु देवाङयादिषु वा प्रवेशेनामुत्रास्मकं महदप्रियं मवेदिति मयेन न प्रति. दन्ति तदावापप्रदृशम्‌ । किंच काय)।न्तरमुदिह्य वत्मेना गच्छन्तस्तेनैव मार्गेण प्रत्याग- च्छन्तं द्विनातिं यदि स्वच्छाययाऽपि स्पृरेम यदि बा तादशास्मत्संस्पशपरिहारायं वि. शिष्ट बाह्मण कुटिटेन पथा गमयेम तद्‌ वयमपराभिनः स्यामेति मत्वा छायासंस्परेपरिनि- हीषेया सद्य एव स्वयमध उपविदन्तीत्यपि नाविदितमस्प्ररयत्ववनेनवादिनां मवताम्‌ । अपि चास्परयेप्वपि बहव जातयः श्रूयन्ते । न तापर तवामु परस्परं स्परश्यत्वम्‌। तेष्वप्यु- तमाधममावो विद्यते | तत्रोत्तमनातीयनाधमजातीयेः सह न सेस्पश्चैः सह खानपानादिकं वाऽनुष्ठीयत इति सुप्रिद्धमेवेतत्सवत् । यद्‌ ऽस्परदयेषवेवेत्थं निबेन्धा दशयते तत्र लोक- तोऽस्पृशयस्पशेषामीर्चान्यवाचोय॒क्तिः कथामिव विश्वप्तनीया स्यादिति मक्त एव विचा रयन्तु | तथाऽप्यस्पृर्यस्पर।सामीरचान्यस्य दाकत; समथने दुराग्रह शवेष्धोकव्यवहार निद रोनेनेव तस्य पुटः समायां विधेया स्यात्‌ । वृथा तत्र ह।खप्तमतत्वोदुघ्ोषणेन किमू । केवरं वश्वनेव प्ता | यच्च यत्रादिषु स्यृ्टरएष्टिन विद्यत इत्युच्यते तत्स्थटातिरोषविषयं स्पशंषिशेष- विषयमडाचित्वावस्थायां निपिद्धस्यापि गलाधोमुखान्तःस्थितजट्प्रवेशस्य नान्तरीयक्र- तया जायमानस्यादूषक्रत्वमात्नप्रतिपत्त्यय॑ च नतु स्वे्तामान्यतस्तस्य प्रवृत्तिः । उपारोनिद्ष्टमवत्संमतपिस्यत्यनुप्तारेपारेषादे तु तस्य प्तामान्यतः प्रवृत्तिरनुमता मव- तीति चित्रम्‌ | तत्र वचन एव श्रृतेषु यत्नादिशब्देषु कथमोद्‌्रीन्यमादधियते | अथवा भ्रमादीनामयं विलाप्तः स्यात्‌ । तदुक्तम्‌-- (समागमो यत्र भवेदपुयाभिनिवेश्चयोः । सक्रीडन्ति स॒तास्तत्र स्वैरं क्रोघमदभ्रमाः ` इति । इदानीमेतरि प्रचरिताः प्रोढकिवाहास्पररयस्पश। दयो ये विषयास्तत्प्नन्धेन किंचिदिव | & विचारयामः । अत्र निबन्धे महामहोपाध्यायैः स्मृतितात्पयै याथार्थ्येन बोध्यते | किमथेमयं विचार इति चेदुच्यते-- अनेन विचारेण जनाः संजाधनीया भवन्ति । जनाच्चिविधाः । सनातनवैदिकधम- प््षपातिनः शत्रव उदासीनाश्च । तत्राऽऽद्या यद्यपि श्रद्धाजाद्येन सदाचरण उपदेशं विना प्रवृत्ता एव तथाऽपि शत्रुणां वाचोयुक्तीरनिशम्य कदाचित्संरायितान्तःकरणा मवेयुः । शते द्वित्राणां च तादृशां प्रवृत्तावपि कदाचिच्छैथिस्यं भवेद्‌तस्ते सबोधनीया मवन्ति ! तथा राक्नभिरबोयितानामुदासनानां सदाचरणे प्रवृत्तिरपि दुरेमा भवेत्‌ | अतस्तेऽपि सनोधनीया मवनिति | शत्रवस्तु केचिदेव संबोधनीया भवेयुने सवे । तथा हि | शत्रवो द्विविधा बाह्या आ।म्यन्त्राश्च | तत्र य इत्थं वरवन्ति-ऋदुदशेनानन्तरं विवाहश्चाण्डारस्पशः पुन- विवाह इत्यादीनां ८ मन्वादि )स्मृतिष॒ निषेयो दृद्यते । साप्रतं॑तु ऋतुदशेनोत्तरं विवाह इत्यादकमावरयक्रं दशयते । अतस्ता: प्राचीनाः स्मृतयोऽप्रमाणमिति मत्वोपे. लषणीया इति, ते बाह्या; शत्रवः | ये चेत्थं वरुवन्ति । मन्वादिस्मृतयः प्रमाणमेव ` किंतु तांप्रतमावरयका येऽथाः प्रीदविवाहच।ण्डालस्पन्ञादयस्ते तासु मन्वादिस्मृतिषु न निषिद्धा इत्येव स्पतितत्प वणेनीयमिति; त आम्यन्तराः शत्रवः । तत्र बह्येः शत्रुभिः स्मृतिप्रामाण्ये तिरस्कृतवद्धिरपि स्मृतितात्पयार्थो याथाल्म्येन ` गृहीत इत्येतावतोपङृतमेव । तथाऽऽभ्यन्तरेः स्पृत्यर्थ॑विपयौसेन प्रतिपाद्यद्धिरपि स्मतिप्रामाण्यं परस्कृतमित्येतावतोपक्तमेव | आम्यन्तरेप्वपि केचिदृगृहमेदिनो वञ्चका इव स्मतितात्पर्यं याथात्म्येन जानन्तोऽपि रोमादिपरवशाः सन्तो हठतत्सत्यथैकिपयाघं कुषेन्ति । केचिच्च भ्रान्ताः स्रतिवचनानां याथार्थ्येन तात्पयेमजनानाः स्टातिव्चनानामधं वैपरीत्येन प्रतिपाद्यन्ति । तत्र बह्याः शत्रवः स्मृतिप्रामाण्यमेव नाङ्गी कुवन्ति, अतस्ते न सेनो धनीया मवन्ति | तथाऽऽम्यन्तरा अध्रान्ताः श्त्रवोऽप्याभेनिवेशग्रहय्रस्तत्वान्न सेबोधनीय। भवन्ति | ये च भ्रान्ता आभ्यन्तराः शत्रवस्ते सबोधनीया भवन्ति । उदाद्वानस्तु प्रायेण सऽपि सबोधनीया एव । तत्राऽऽभ्यन्तराः शात्रव आ।भ्यन्तरग्यायिवन्न सुखोच्छेय। भवन्तीति विनिवेद्य पूर्वोक्ता विज्ञ विस्मृतिं नेतव्येति सप्रणयं सविनयं च प्रार्थयते-- १६ शण १८९१ [ त) 0 | [1 पुण्यपत्तने वै० कर मारुलकरोपाह्ः चंकरशाद्वी-मारद्वाजः । ॐ” तत्सद्रह्मणे नमः घमेतच्चनिणेय नियः । ( धमेस्वरूपविचारः ) आभिनिवेशवश् कृतचेतसां बहुविदामपि संमवति भ्रमः । तदिह धर्मरहस्यभिदं बधाः सहृदया विभृश्न्तु विमत्सरा; । अथ धम॑तत्वं निरूप्यते--धमेस्य लक्षणं हि ' चोदनालक्षणोऽर्थो धमै: › इति मौमांपका वदन्ति | विहितकमेजन्यो घमं इति तारकैक। वदन्ति । सवैथाऽपि धर्मस्य मूत किचित्स्वरूपं न कैथिदुप्यम्युपेयते, अमृते धमे इति सवैत्तमतम्‌ । अतः पतन बह्यप्रलयक्षगोचरः | सुलादिवदान्तरप्रत्यक्षग।चर ऽपि न॒ भवति । अयोग्यत्वादिलय- त्रापि न विवाद; | एवमल किकस्वरूपस्य घम॑स्य प्रज्ञापनाय न प्रत्यक्ष प्रमाणं प्रक्र मते किं त्वनुमानादिकम्‌ । नन्वनुमानमप्यन्न न प्रक्रमते | अनुमानं हि ग्या्तिमुपजीन्य प्रवतैते । प्यातिनि. श्ययश्च कायकारणमावत्तामान्यविशेषमावन्ञानाधाौनः । यदि च धर्मस्य स्वरूपमेव रोकतो नावगम्यते कृतस्तस्यान्येन केनापि सह॒ कायकारणमावः सामान्यविशेषभावो वाऽवगतः स्यादिति चेन्न । शाच्लतः कायेकारणमावस्यावगम्यमानत्वात्‌ । तथाहि- ज्योतिष्टोमेन स्वगकामो यनेतेत्यादि शालं स्वगैउ्योतिष्टोमयागयोः कायेकारणमावं प्रतिपादयति । यागस्य चाऽऽदाविनाशित्वात्स्वगंस्य च देहविनाशोत्तरं प्राप्यम।णत्वा- तयोर्यौगपदासमवात्का्कारणमावोऽनुपपत्न इत्यतस्तत्रादृष्ठं मध्ये विविस्कल्पनीयम्‌ । तद्द्वारैव च स्वगेयागयोः कायक।रणमावो न सराक्ात्‌ । साक्षात्कायैकारणमावस्त्वदृषट- स्थेव | अदृष्टं हि यागस्य सताक्षात्कायम्‌ । स्वगेस्य च सतक्षात्कारणम्‌ । अमुमेव च कायेकारणमावमुपनीव्य ्याप्िज्ञानद्रार।ऽनुमानप्रमाणस्य धरमज्ञापने प्रवृत्तिः सुरमा मवति । उक्तं मध्ये प्रकल्ितमदृष्टमेव च धम इत्यभिधीयते । तथा चात्राथ तत्पवेकम्‌ ( गो° सू० १।१। ९ ) इति सूत्रोक्तं पूवेवदिति शेषवदिति चेति द्विविधमप्यनु- मानमत्र प्रवतेते । यत्न कारणेन कायमनमीयते, यथा मेघान्नत्या भविष्यति वृष्टिरिति तत्पुवेवदिति गीयते । अत्र च यागेन कारणेन माविनो धमंस्यानुमानम्‌ । यत्र कार्येण क!रणमनुमीयते, यथा नद्याः पृणेत्वं दृष्ट मूता वृष्टिरिति तच्छेषवदिति गीयते । अत्र च कस्यनित्सवगेप्रा्ठिमनुनिक्म्य तेन कार्येण मृतस्य धमेस्यानुमानम्‌ । एतादृशं च श्ुत्यादिसिद्वकायकारणमावावलाननिनाऽनुमानप्रमाणेन ब्रज्ञाप्यमानममृतेमदृष्ठं॑धमे. ्वरूपं कथमिद्‌ानीतनैः पण्डितेरमि स्वातन्त्येण्‌ परिवातितुं शक्यं मवेत्‌ । २ धमेतच्वानेणेयः | ( कन्याविवाईकाल वेचारः ) यत्त सांप्रतं पारस्थित्यनुसरिण रजोदशेनोत्तरमेव विवाहस्य मुख्यः कालः । मन्वादि स्ट्तयस्तु रक्षणाद्याश्रयणेनायान्तरं प्रकरप्य कथचिचोज्या इत्येव घमेः परिवतेनीयः । अथवा ताः स्मृतयोऽप्रमाणमेवेति मत्वा पारैत्याज्या एव । देशकारपरिस्थित्यनुसारेण पुष यथा मन्वादिभिः स्छृतयः प्रणीतास्तथदानीतिनेरन्याः स्मृतयः सा्रतिकपरिस्थित्यनु- सरिण प्रगेया; । नहि स्मरातिमणेतृत्वं॑मन्वादीन।मवेति नियमोऽस्तीति। तन्न । लक्षणा- द्ाश्रयणेना्थान्तरकल्पनया स्पृत्यथयोजनं न समीचीनम्‌ | लक्षणा हि तात्पयौनुपपत्या मवति | रजोदश्चनालप्रागेव विवाहः क।य॑ इति वदतां रग्रतिकाराणां रजोदशेनानन्तरं विवाह हइत्यर्ये तात्पय।मिति कंस्माद्वगतम्‌ । यन विपरीतलक्षणा स्यात्‌ । तेषां तथा तात्प चेत्किमिति ते तथा स्पष्टं न ब्रुवन्ति । ( अभिनवस्मतिविरचनविचारः ) अथ मन्वादिभिरिवाऽऽधुनिकरामिनवाः स्मृतयः पारेस्थित्यनुपतारेण प्रणया इति | तद्पि न । मन्वादिभिस्तादात्विकपरिस्थित्यनप्तरेण स्खृतयः प्रणीता इत्यत्र न प्रमाण. मुपलमामहे । स्मतिकारेरि सोकिका अटौकिकाश्चायोः प्रतिपादिताः | इष्टप्रयोननका र] किकाः | अदृषटप्रयौजनका अले किकाः । यथा विवाहप्रकरणे परिणेयकन्याविशेषणेषु कान्तां भातृमतीमरोगिणीमित्थाद्‌२। ऽथ द किकाः । अप्तगोत्रामप्तपिण्डामित्यादयोऽथां अलोक्रिका; । तत्र मन्वादिस्मरत्यनुक्ता मन्वा दिरिमृतिविरुद्धा वा येऽथ। हइदा्नीतनैरभि- नवाम स्सृतिषुपनिबद्धन्धासते दी किका अलोभिका वा | अलोकिकीशचददृष्टफटेन तेषां कायकारणमावेरूषः सबन्धः कथमवग: । अदृ्टावगति(हं श्रत्यादिल।धोगजा छैक. कश्त्यक्षबछद्वा मवति । श्रतिबरचेत्सा श्चतिमेन्वारिभिः स्मृतिकारे्ा नवा। दष्टा चेत्कृतस्तदथः स्मृतिषु नोपनिनद्धः । ओदासीन्ये कारणाभावात्‌ । न इष्ठ चेन्मन्वादीनां स्मृतिकाराणामतुपन्धा श्रुतिरिदारनतनेदेषत्य्थे जना तैव विश्वस्य | समृतिचरलान्ेतमृतिष्वनुक्ताथस्य प्रतिपादनायाभिनवस्मृतिप्रणयनमिति म्याहतं स्यात्‌ । यगननलाच्चत्ताटशरसामस्यास्तत्व प्रत्यायन।यम्‌ | अथ टाक्गिकि। अथां इदानीतनैरभिनवापरु स्मतिधूपनिषध्यन्त इत्युच्यते तहं कान्ता ्रातुमतीमरागिणीमित्यादयो ये रौकिका अथाः प्राचीनम्मृतिषृपनिवद्धास्तद्विरुद्धो ऽं ददान ोकावगतोऽपेष्यते । स च न संभवति । नहीदानीतनेर्भिषम्रत्नमूौ डाक्तरेत्युपपर दुारिभिवं सप्रति अकान्ता ज्यायसी रोगिणी वा वधूविवाहयत्ुच्यते । ध्मेतच्वनिणैयः । ३. अ, क, स ® ननु प्राचीनस्यरतिषु ये येऽथ उपनिबद्धस्तत्र तत्र॒ सवेतरैवाऽऽधुनिकेरभिनवविरच्य- मानासु स्मृतिषु विरुद्धोऽर्थो वक्तभ्य इति नोच्यने कचिदेव विरुद्धो 5५ उच्यते | यथा ५ १ ¢, ्ाचीनस्सतिषु रजादशेनातप्ागेव विवाह्यत्युक्तरमाभनवस्दतिषु तु॒रजोदृशेनानन्तरभेव विवाष्येति | ८ धमपरिवतनविचारः ) नेतत्‌। आदौ तावदयमर्थो न टौकरिकिः | सोमाद्यपमोगभिया हि रजोदरीना. तप्राविवाह इति तैरुच्यते । नदि सोमाभि; क्रियमाण उपभोगस्तज्जन्यदोषो वा रोकतोऽवगम्यते । तथा च सप्रते धमैपरिवतनमवदयं कानैमित्ति यैः पुनः पृनरुदधष्यते त इत्यं प्रष्टन्या मवन्ति । सुध्रकारैः स्मृतिकारिवा अदीक्रिको याऽ; प्रतिपदितः स परिवतनं नाहेत्येव । अद्ष्टम्योत्पत्तिः कीदृशेन कर्म॑णा कथं वा मवतीत्यस्याज्ञानात्‌ | नहीदानीतनाः पण्डिता एवं कृते सदपूवमत्पद्यत एवं च कृत इदमप्तदपृवेमुत्पद्यत इति स्वाच्छन्धेन निश्चेतुं प्रभवन्ति । यश्च रौकिकाटौकिकरोऽभेः. सूत्रकारैः स्मरतिकारिश्च प्रतिपादितस्तघ्नाप्येवमेव | एक एव योऽथ टो किकः सन्न किको ऽपि मवति स ठोक्किका- रो क्षिक; । तत्रालीकिकांशा उक्तरीत्या कार्यकारणमावो नैव ज्ञातु शक्यो मवतीदानी- तनैः । यश्च लौक्रिकोऽथैः सूत्रकारादिभिः प्रतिपारितः स॒ यादृशकायंकारणमावाभि- परयेणोक्तस्तादशकायैकारणमाव इदानी लोकेऽनुमदपदवी नाऽऽपदयेत चेत्स ीक्रिकोऽर्थो विपरिवतंनमहंति । कितु सूत्रारिष्वीदशः कोऽथः कश्च तत्र सूत्रकाराद्यमिप्रेतः काय- कारणमावः कथं चेदानीं प्त नानुभूयते र स्वाभाविकं तत्तद्रस्तुपामथ्य विगलति वा कश्च तन्न नियातिकृतो नियम इत्येतत्पवै प्रदशेनीयम्‌ | इदानीं च धर्मपरिवतैनकामेः परिवतैनार्हत्वेनानुसहिता येऽ्थाश्चाण्डालस्पशेनिपेषः, नारविवाहः, पृनर्विवाहनिषेधः, जन्मसिद्धव जातिः, इत्यादयस्तेऽथां अौकिका इति तेषां परिवतनं न समवति । किच धमैपरिवतने धमेत्वेनाधमैत्वेन वा | आद्ये परसिितैन. मेव तन्न भवति | अन्त्ये कथं तद्धोकेमान्य स्यात्‌ । अथायमथः-- धमेशन्देन तद्वि. शेषो रक्ष्यते, तस्य परिवतनमिति। तदपि पृनधैमविशेषत्वेनाधमेत्वेन वा | आधे चाण्डाादिगतास्पृरयत्वादेः स्परयत्वा दिना परिवतेने कथं स्पृदयत्वस्य धमेत्वमवगतम्‌ | अङ किकभ्रेयःसाघनीम्‌तोऽरथो हि धम॑ इत्युच्यते । स्पृरयत्वेन चारोकिकोऽथेः कीदृशः साधितः स्यात्‌ । अधर्मत्वेन चह्टोकाग्राद्यत्वरूपो दोषस्तदवस्थ एव । अथायममिप्रायः- घमैविशेषत्वेन परिगृहीतस्या्पृ्यत्वादेम्तद्विपययण स्पहयत्वादिनेदानीं परिवतेनमित्येव | न तद्धमैत्वेनाधमेत्वेन व| | धमेत्वाधमेत्वयोरप्रत्यक्षयाः शब्द्प्रमाणगम्यत्वादिति | ध धमेतच्वनिणेयः | तत्न यद्यप्याधुनिकैरधमैत्वं नोच्यते तथाऽपि पुवः स्मृतिकारैरधमेत्वेन परिगृहीतस्य चाण्डालादिश्पक्षस्याधमेत्वमवजनीयमेव स्यात्‌ । विच ध्मेपरिवतेनमावहयकामिति वदद्धिर्योऽनुष्ठेयविरषोऽथेः परिवतेनीयत्वेनाभिमतः स तैधेमेत्वेन गृहीतो न वा| न चद्धमेपरिवतेनपिति तेषमेवोक्तिव्यांहता स्यात्‌ । गृहीतशेद्धमैत्वापरपयोयेण श्रयःसाध-. नत्वेन गृहीतो योऽथेस्तद्विपयेयावहयकत्वं वदद्धर्छोकानां भ्रेयोमागे आहत्य विन्नः संपादितः स्यात्‌ । | अथ परेषां घमेत्वेनामिमतो योऽथैस्तत्परिवतनमावदयकमित्याश्यश्चेदीदशेन परिव- तेनेन किं परेषां साधिते स्यात्‌ | परिवतेनीयोऽर्थो धमेत्वेन येषाममिमतस्तत्परतो मवता- मुपदेशो निष्फलः | यतस्ते न पुवैसिद्धं धर्म त्यक्तुमिच्छन्ति। यैश्च परिवतैनीयःस्मृल्यु- ्तोऽ्थो धमेत्वेन न परिगृहीतस्तेः सोऽथस््यक्तप्राय एवेति तत्राप्युपदेश्षो भवतां निष्फलः | अथ यद्यपि सोऽथेसतैस्तयक्तप्राय एव तथाऽपि धमेदशस्ताननिरमत्सैयन्ति। तादशनिर्म- त्सेनाद्या भीतिः सा परिवतेनोपदेश्ादपसररतीति चेत्‌--किमनेन मीत्यपसारणेन । यथे- च्छविहारः प्राकाश्येन करतु शक्यत इति चेनेतद्धमेपरिवरतनम्‌ । किंतु ध्मनाश्च एव । लेशतोऽपि नियन्त्रणामावात्‌ । इंटर एवोदेशे। यद्यथेच्छविहारप्रवतनमिति चेद्धवतां यथ। धमेपरिवत॑नापदेश्चषूपे यथेच्छविहार उपदेशं विनेव प्रवृत्तिष्तयेतरेषामपि मवदुपदेशं॒विनैव॒यथेच्छविहारे प्रवृत्तिः स्यात्‌ । तस्माद्धमेपरिवतेनं कथमपि न समवतीत्यलम्‌ । # ऊ यच्चोच्यते साप्रतं कतिपये ननाः प्रोढिवाहचाण्डालस्परपुनरविवाहादौ प्रवृत्ता ह्यन्ते । भुयसनां च जनानां तादृशी प्रवत्तिरावश्ियकी तदथै धमेपरिवतेनपिक्ेति । तन्न॒ मनोरमम्‌ । धर्मेण प्रवृत्तिनोनुवत्या भवति । प्रवृ््येव तु धर्मोऽनुवर््यो मवति । धर्मस्य प्रवृ्त्यनुपतारित्वे धमत्वमेव न स्यात्‌ । अथ मा मृद्धमेत्वम्‌ | उक्तविधा ्रृ्तिस्त्वपक्ष्यत एवेति चेद्धमावरणमपहाय काममुपदिशन्तु मवन्तो नास्मामिस्तत्र किंचि: दुच्यते | प्रतिनिविष्टजनचित्ताराधनेन क्षिकतापीडन।यमानेन न कोऽप्यस्माकं लेशतोऽपि लाम इति दिक्‌ । | ( रजोदश्षनात्तरं विवाहे विचारः ) यत्त॒ रजोदशेनानन्तरमेव मुख्यो विवाहकाल इति वदन्ति तदुपष्टम्मकतया च ¢ दारसंग्रहानन्तरं श्िरत्रे द्वादशरात्रं सवत्सर्‌ वा बरह्मचारी स्यात्‌ इति गृद्यपूत्र- मुदाहरन्ति । तघ्रेत्थं विचायते । किमयं विवाहकालो व्यवहारदरोनानिर्णीतः प ४ म ह शाच्ञप्रमाणेन वा | नाऽऽद्यः । रजोदशेनात्पूवै विवाहे लोकव्यवहारे काप्यनु पत्तेरमावात्‌ । धमैत्वनिणैयः । ५ अथ संप्रति विवाहाः प्रायो रजोद्शषेनानन्तरं बहवो जायमाना द्यन्ते । एतां पाप्रतिकीं परिस्थितिमवलम्ब्यायं विवाहकाो नि्णीयत इति वेन्नेतदयुक्तम्‌ । सांप्रतिकी पुरापाने मूयसीं प्रवृत्तिमारक्ष्य न सुरां पिनेदिति निषेधस्य नायं काल इति कल्पनीयं स्यात्‌ । श्ञाज्ञप्रमाणेनायं काटो निर्णीयत इति चेन्न । शास्रे तादृशवचनानुपलम्मात्‌ | परस्युत रजोदशंनोत्तरं विवाहे प्रायित्तविधानं श्चास्ने दश्यते । पूर्वोक्तगृह्यसुत्रमात्ता- दशको निणीयत इति बेदगृह्यसूत्रोक्तिः कथं तत्साधिकेति वक्तम्यम्‌ । नहि गृह्यसूत्र रजोदशनानन्तरं विवाह इत्युक्तमत्ि | केवलं तत्र ब्रह्मचयेविधिरुच्यते । स तु प्राम जोदशंनाद्विवाहेऽपि नानुपपन्नः । न च तदानीं सिद्धमेव ब्रह्मचयेमिति चेत्किं ततः । इष्टमेषैतस्सगृहीते मवति । यदावइयकं तत्तिद्धावस्थायां साध्यावस्थायां वा मवहु न काचित्स्षतिः । ब्रह्मचर्यं च न केवर ्युपगमननिषेधमात्रस्वरूपम्‌ । किं तु तत्न बहवां विधयो निषेधाश्च प्रतिपा्ठिताः । ब्रह्मचर्ये च ये निपेधाः प्रतिपा्यन्ते न वृक्षमारोहेत्‌, न बाहुभ्यां नदीं तरेत्‌, न च्ियमुपगच्छेदित्यादयस्ते स्वे सरक्षणीया इत्येव । सेरक्षणं च तेषां तदिरुद्धाचरणामविन । प्त च विरुद्धाचरणामावः स्वतः सिद्ध एवास्तु प्रति. योगिप्रसज्ञनपृवकं हटात्साधितो वाऽस्तु निषेधसंरक्षणमुमयत्राप्यविरिष्टमेव । यथाऽष्टमे वषै उपनीतो बटुबह्मचयंत्रते स्थितो भवति तथेवात्र बोध्यम्‌ । तथा च सव निषेधाः सर्वत्र प्रतियोगिप्रसक्तिपुवेका एवेत्येवं नाभिनिवेज्ञाः कायैः । अन्यथा न वृक्षमारोहेदिति निषेषः पङ्गुना न संरक्षितः स्यात्‌ । निषेधपरिपालने तत्प्रतियोगिभूताचरणयोम्यताया अप्यावहयकेत्व न मन्तव्यम्‌ | पद्ध वृक्षारोहणयोग्यताया अप्यमाकवात्‌ । सभावनामात्र तु सर्वत्राविशिष्टमेव । तथा च निषेध्ेधयः प्रतियोगिसंमवामिप्रायेण प्रतिपाद्यन्ते न तु सर्वत्र प्रतियोगिसत्तपेक्षा । मा दिवा स्वाप्परीरिति बटोरुक्ती यस्य कचिदिवास्वापप्रस- क्तिस्तप्रास्य निषेषस्यावकाश्च इति प्रसिद्धमेव । किचायं ब्रह्मचयेविषिः पुमांसमुदिशयोक्तो न तु ल्ियम्‌ | यतः सूत्रे ब्रह्मवारी स्यादित्युक्तं न तु ब्रह्मचारिणा स्यादिति । तत्र पंत स्लीपंबन्धयम्यताऽरेक्ष्यते नतु लिया: पुततेबन्धयोग्यता । लिया अल्पवयस्कत्वेऽपि पुंसः सखीपमागमसकरप- मध्रेणापि ्यमिचारसंमवात्तद्थं ब्रह्मचयेविधिस्तत्रापि चरितार्थो भवति । रजसा शुष्यते नारीत्यत्र पुरुषान्तरसमागमप्तंकल्पजपापात्परमुच्यत इति विनज्ञनेश्वरेण मिता- ्षरायामुक्तम्‌ । किंच पन्या अस्पवयस्कत्वेऽपि परस्ीसंबन्धेन व्यभिचारं मवोऽस्त्येवेति तद ब्रह्मचयविधेश्चारिताथ्येमस्त्येव । यतोऽयं ब्रह्मचय॑विविः स्वन्नियमिव पराश्ेय- मपि कटाक्ष करोति । अन्यथाऽस्िन्वते मध्ये पररखगमनेऽपि त्तवेगुण्यं न स्यात्‌ | नच सामान्यतः प्रतिपादितेन परल्जीगमननिषेषधेन सिद्धिरिति वाच्यम्‌ | तस्य पुरुषार्थ. पिन पुरुषार्थहानाचप्यक्तवरतवेगुण्यानाघायकत्वात्‌ । अत एव नानृतं वदेदिति पृर्षारथ- 1 धर्मतत्वनिणेयः | तया स्तामान्यतः प्रतिपादितेऽपि निपेधे यल्ञियदीक्षायां क्रत्वथैत्वेन पननानृतं वदेदिति निषेध उक्तः | तथा च यज्ञेऽनतभापणे निपधद्वयाद्दुरद्ष्टदरयमुत्पद्यत एकं पुरुषार्थ हानिकरमपरं यज्ञवेगुण्याधायकम्‌ । यज्ञाद्न्यत्रानुतमाषणे त्वेकमेव दुरदृष्टं पुरुषार्थ हानिकरं मवति । तथाऽत्र त्रिरत्रादि्रते परख्रीणमने पुरुषायंहानिकरं त्रतहानिकरं चेति दुरदृ्टदरयम्‌ | अन्यत्र परल्रीगमने पृर्पार्थहानिकरमेकमेव दुरदष्म्‌ । तते स्वल्ी गमने वेकमेव ब्रतहानिकरं द्रदृष्टमिति बोध्यम्‌ | ८ रजे।द्शेन।त्प्रागेव विवाहे विचारः ) रजोदशेन।त्प्रालिवाहश्य विज्ञनेश्वरस्य सेमत एव। तेन वचेत्थमाशङ्कितं मिताक्षरायाम्‌- विवाहोत्तरं सवत्सर्‌ ब्रह्मचयैमिति पक्ताङ्गाकररे मध्ये रगोदश्चैनं चेदतौो मायौमुपेया- देवेति नियमानुस्तारेण गमने ब्रह्मचर्यहानिः । अगमन उपेयादेवेति नियमोहठङ्षनमिति ! रजोदश्नात्राग्िवाहाभावे तु निरुक्ता शङ्कैव नावकाद छमते । किंच रजोद्शेनात््ा- कूपत्नीगमने ब्रह्महत्यादोष उक्तः (ध. क्षि. गमौ. प्रक, ) | रजोदशेनात्प्राग्विवाह एव नास्ति चेत्तस्यानवकारात्वं स्पष्टमेव | किंच रजोदशैनोत्तरमेव विवाहे भ्रणहत्यादोषानुत्पत्तय ऋतौ चीगमनस्याऽऽवहय- कतया तिरतं द्वादशरात्रं सेवत्सरं वा ब्रह्मचारी स्यादिति व्रतस्यानवकाक्ञः । ऋतु- कारस्य षोडशादिनाव्रित्वात्तदृष्वमगमने भरृणहत्यादोषामावात्तत्र॒त्रिरात्रनरत्य हादश्षरात्नवतस्य चावकाशत्वेऽपि सरंवत्मरिकनह्यचयत्रतस्यानवका$। एव । निषिद्धदिन- वजैमृतौ स्वच्रीगमनेऽपि न तब्रह्मचस॑ह्‌।तिरिति समाधानं विन्ञानेश्वरेणाक्तं गृष्यते चेद्धज्ञनेश्वरसंमता विवाहकाटः कुतो नानुमन्यते । किं च (अनन्यपूर्विकां कान्तामसपिण्डां पवीयसतीम्‌ › इत्यत्रो द्राहविधावनन्यपूर्विका- मिस्युक्तम्‌ । अन्यपूवैकत्वं च यथा मलुरप्यादषेण तथा देवताविशेषेण सोमादिनाऽषि मवति । अतो यावत्पामादिनाऽटपभक्ता ठान्देबोद्भाह्या भवति 1 तथा च स्मृति वचनान्युदाहियन्ते -- अनवाप्तरना गरी प्राप्ते रन्ति रोहिणी । अभ्यन्जनक्रुचा इयामा कुचहीना तु नम्निका ॥ १ ॥ वयञ्चनेप्वथ ज¡ प सो. भुङ्क्तं तु कन्यकाम्‌ | पयोषरेषु गन्धव" वहिर्‌ ङक्तं रजस्वलाम्‌ । तस्मादुद्वाहयेत्कन्यां यावन्नतुमती भवेत्‌ ॥ इत्यङ्गिरोवचनम्‌ । धमेतच्वनिणेयः ! $ तथा- म्ञीत भ्यञ्ञने सोमो गन्धवेरतु पयोधरे | वहिविणोगमे वायू रजनः्यञ्चिः तिष्ठतः ॥ तस्मादव्यञ्चनोपेतामर- स्कामपय) धराम्‌ । नोपभक्तां त॒ सोमायैद य।द्‌टहितरं पिता | इति कडयपवचनम्‌ । तथा- रोमकले तु संप्रति सोमो मुङक्तं तु कन्यकाम्‌ | रनःकाठे तु गन्धर्वो वहूनिस्तु कुचदशंने ॥ ८ ०, [ ९ तस्मादुद्राहयेत्कन्यां यावन्नतुमती भवेत्‌ ॥ इति सवतेवचनम्‌ । ष । अयं च देवतात उपभोग आन्तरो नतु बाह्य हत्यन्यत्‌ । एषु च वचनेषु रजे।दशेनात्प्रागेव विवाह इत्यत्र कारणं स्पष्टमेव प्रद््दितम्‌ । रजोदशैनात्परा- म्विवाहे तु न तामुपमोक्तमीहन्ते सोमादयः । अन्येन परिगृहीतत्वात्‌ । ८ चतुर्थीकमविचारः ) याद च॑ कन्याया विवाहाय प्रयतमानेऽपि पितरि योग्यवरालामेन रजेदशनात्परा. ग्विवाहो न जातस्तदा कन्याया वृषटीत्वनिर्‌(सार्थ प्रायश्चित्तमुपदरिरयते । सोमाद्युपमोग- ्युक्तदोषानिराप्तायं॑चतुर्थीकमे च विधीयते | इदं चतुर्थकम च त्रिरत्र द्वादश्चरा्र हवत्सरं वा ब्रह्मचारी स्यादिति विहितत्रतानन्तरमेव कायैम्‌ । चतुर्थीकर्मेति शब्बस्तु योगरूढ्या प्रवसेमानो द्वादशरात्रत्रतपन्षे समत्सरत्रतपक्षे च वतान्ते क्रियमाणे तादृद्क- मैण्यपि प्रयुज्यमानो न विरुध्यते । व्रतान्ते क्रियमाणेन चतुर्थाकिमेणा यः सोमा्युपमो- गप्रयुक्तदोषनिरासो जायते तत्र तादशकरमणः पूव क्रियमाणं त्रतमप्युपयुज्यते | तते हीत्थमुक्तम्‌-- दैपती रोहि्णीपोमो मूत्वः प्राथमिके दिन | दाक्षायणी यजेयातां द्विती यदिवेऽपि तौ ॥ पृभयेतां महादेवीं गन्धव।प्रगी च तौ । अत्निस्वाहे तृतीयेऽ पूनगतां च कालिकम्‌ | चतुध्यौ तौ यजयातां इं दी मानवश्ञिय | एवं प्रतिदिनं पूजां कुय।त। देपती तदा ॥ च तुप्यतेषु दिवपष्वचंयद्‌।७०।न्‌बह्‌न्‌ | इति | ८ धरतत्चनिणेयः । अत्र दाक्षायण्यादिप्‌जाविधिरुक्तः। तेन च सोमादीनां त्पूञ्यानां च प्रत्यत्पादनम्‌। तेम चता देवताः स्वसाम्थ॑विरेषेणान्योपमोगजन्यदोषं विनाशयन्तीति कटप्यते | त्तं यैतत्ितृगोत्रनिवृत्तिद्रा व॑रेकगोत्रप्रा्येऽप्युपयुज्यत इत्यन्यत्‌ । तथा च रजोदशेनास्म्ा- गिषहि सोमादयुपमोगामविन दोषानुद्धवान्न तनिरासाय चतुर्थीकमौपे्ता मवति । चदु- थीकिमं च प्रायधित्तस्वरूपमेवेति सस्काररत्नमाखायामुक्तम्‌ । ननु--षडब्दमध्ये नोद्राह्या कन्या वष॑द्रयं यतः | सोमो मडनक्ते ततस्तदवद्न्धवश्च तथाऽनटः ॥ इति ज्योतिरमिबन्धोक्तवचने प्रथमे द्वितीये च वर्धं सोमङ्कत्‌ उपमोगः; तृतीये चतुर्थे च वर्धे गन्धवक्ृेत उपमेगः पश्चमे षष्ठे च वरषृऽनल्क्रत उपमोग उक्तः । ततश्च रजोदशेनात्माबिवाहेऽपि सोमाद्यपभोगतद्धावात्तदोषनिरापायं चतुर्थकम ऽऽवश्यकमे- वेति वेन्न । तदानीं कन्याया अल्यन्तनास्यावस्थाया उपमोगानहैत्वेनोपमोगस्य स्वीयप्त- के्पमात्रपरत्वात्‌ । स्वीयघ्नकर्पमात्रपरत्वादेव च तस्या अनन्वपू्विकात्वं सिद्धम्‌ । किंच सोमस्तृतीयवषारम्भे गन्धवाय तां कन्यां ददाति गन्धवैश्च पश्चमवर्षारम्मेऽग्नय ददाति । अभ्निश्च सप्तमवषौरभ्भे योग्यवराय मनत्ता ददाति । सेकरपमात्रेणान्यपूव॑कत्वे घ॒ कथं दाता ज्ञानी संस्तां दातुमुत्पहेतः प्रतिग्रहीता वा तादृशः कथं प्रतिगृह्णीयात्‌ । स्वीयत्वेन सकस्पश्च सकरपकाट एव विवाहुप्रतिबन्धको मवति नतु तादृशसंकल्पनानञोत्तरम्‌ । अत एव च षडब्द्मध्ये नोद्रा्यत्ुक्तम्‌ । संकल्परूप- त्वामावे चान्यपृवैकत्वस्यावजेनीयतय। पडव्दोत्तरमापै नोद्राह्या स्यादिति षडब्द्मध्य इति विरिष्योक्तरंगतिः स्पष्टैव । सकरपमात्रेणाप्यन्यपृवेकत्वे मवतीति मताश्रयणेन चतुधोकमेणः सवैत्राऽऽवद कत्वं बद्न्ति केचित्‌ । अत एव मीप्माचा्यनित्वाऽऽनीताम- म्बानाम्नी कन्यां सकस्पमात्रेण प्रतिग्रह्‌ानह्‌। मन्यते स्म राजा । एतावता रजोदक्षना- नन्तरं जायमानो विवाहः प्रायधित्ताहेत्वानिन्यतर इति सवस्पृतिकारपमतोऽ्थैः । दक्ष- ध्षपरयन्तं विवाहो मुख्यः स्तुत्यो भवति । तदृध्ै रजेदशचैनात्प्ा्नायमानो विवाहो रजोदक्शनयोम्यतास्ाद्धोणो निन्यो मवति । अनायत्या जायमाना गौे प्रवृति नधा मवति । सत्यां गतौ गौणपक्लावलम्बे निन्दा मवत्येव । रनोदशेनानन्तरं जायमानो विवाहो निषिद्धत्वाजिन्यतमो भवति । सत्यां गती गौणप्ताश्रयणे पुण्यस्य पाकट्येनोस्यत्तिनं मवतीत्येवं नतु पपोत्पत्तिः । निषिद्धाचरणे तु पपोत्पत्तिरति तयोरभेदः । धभतत्वनिर्णयः । ९ ( 1 बेवाहात्पूत् रजनोदशेने तस्रायित्तानुष्ठानकाल विचारः ) विव।हात वै कन्या रजस्वला चेत्तत्र तस्याः कन्यायास्तत्पितुवैरस्य चेति प्रयाणं प्रायश्चितं वीयते | तत्र पाक्षदोषः कन्यायाम्‌ । पिता वरश्च तत्तेबन्धेन द्‌षभाक्‌ । संबन्धश्च क यायाः कित्र सत्रा जन्यजनकमावः | वरेण सभे तु दांपत्यपावः। हूद्धययं क्रियमाणं वेतत्प्रायश्चित्तं कन्यादानाल्प्रागाचरणीयं भवति | प्रायश्चित्तेन च दानक्रियायां ऊमीभूतायाः कन्यायाः कतुः पितुः संप्रदानस्य वरस्य च योग्यता सपा. धते | योभ्यः संपत्यनन्तरमेव दाने प्रतिग्रहश्च युञ्यते | न॒नु कन्य पा क्रियमाणं प्रायश्चित्तं विव।हाप्पर्वं भवतु । दोषसर्वात्‌ । पित्रा क्रिय- माणमपि प्रार॑शित्तं विवाहात्पूथै मवतु। दुष्टकन्यासतनन्धेन तस्यापि दोषत्वात्‌ । जन्य- जनकमावमंब घस्य च कन्याया जन्मत एव सिद्धत्वात्‌ । बरेण क्रियमाणं ठु प्रायतत विव।हात्पृवै "तरौ न शक्यते । दापत्यभाव्तबन्धस्य विवाहात्पृवेम्िद्धत्वेन कन्या- दाषेण वरे द पोत्पत्ते+क्तुमशक्यत्वेन तत्रायोग्थतेव नासि दुरे योग्यतासंपत््यथै प्राय. श्चित्ताचरणमि त चेत्‌-किं वरेण क्रेयमाण प्रायश्चित्तं त्वदुक्तरीत्या विवाहात्पूर्वं न संम. वतीौत्येतावता तेन विवाहोत्तरं कर्तव्य मित्युच्यते चेत्तदपि न संभवति । प्रायश्चित्तेनाप- गतदेोषायाः ' न्यायाः पाणिग्रहणेन दांपत्यमबन्धोत्पत्तावपि वरे दोषोत्पत्तरपतंमवात्‌ । तहिं माऽस्तवे। प्वेथा वरस्य प्रायश्चित्तमिति चेदुच्यते | रजोदशेनेनोत्पन्नदोषैव कन्या वरेण भार्यात्वेन सकटिपतेति विवाहात्प्रागपि सकल्पमात्रेण वरे दोषोत्पत्तेरवजनीयत्वात्‌ | तादृशदोषनिः सनपुवेकप्रतिग्रहयोग्थतापिद्ध चथ विवाहात्पूवेमेव वरछृतप्रायश्चित्त युज्यते । नन्वेवं त। दरहलनिति सौत्रो वतेमानप्रत्ययनिर्दशो न पगच्छते । विवाहत्पूवैमेव प्रायि. ताचरणे प्राय दत्तकाटे विवाहस्य भविप्यत्वेन मविष्यत्काटबोधकपरत्ययनिदशस्य युक्तत्वा- दिति चेन्न | +योत्वेन मानः संकस्पश्च मनोवृत्तिविशेषः कृतिरूपः । वहधात्वर्थश्च मायात्वोत्पतत युकूरम्यापारः । तत्र बाह्ययाप।रस्येव कृतैरपि मायात्वोत्पस्यनुकूटन्या- पारत्वेन तस ¡ अपि वहधात्वथोन्तमौवेण वतेमानप्रत्ययस्याबाधनात्‌ । कृतधीत्वथनन्त- मौवनये तु ° ५मानसामीप्ये षता बाध्य इति शिवम्‌ । नन्वेवं † उ हात्ाप्रनोदुशने तया सह कृतेन विवाहसंकस्पेन दोषोत्पत्तिशचेखत्र तया सह विवाहः ऋरणान्तरण नामूर्कित्वन्थयथेव कयाचिददृष्टरजपा नमनिकया । तत्रामि तत्प्रायश्चित्तं कतव्य स्यादिति वेद्धान्तोऽति | रजेदशेनोत्तरं विवाहः शाख्निषिद्ध इति तया सह वि ।हसंकलपः शाख्रविरुद्ध इति तादृश्चपंकस्पनो दोषः तेऽपि प्रायश्चित्ते स्वेथा नवतिः टो भवाति | ज्ञानपू कत्वा त्‌ | कितु तत्र प्रायध्ित्तेन स दोषो मार्जतो भवेति । तथ।व कृतेऽपि प्रायश्ित्ते ठशतस्तजञन्यदुःखमोग्तस्यावजेनीय एव | प्राय १० धमेतच्चनिणेयः । धित्तेन तु केवलं कमेण्यधिकारतिद्धिः । प्रायधित्ता्पुवै कमेण्यनविकारश्च न सध्या थिहोत्रादो कमेमात्रे | किं तु विवाह एव । विवाहेऽप्यनधिकारः शाल्लविरुद्धत्वाद्‌दष्ट- रना कन्यया सह जायमान एव न सवत्र । तथाच यद्‌ सेकल्पितामपि टष्टरजपत कन्यां परित्यञ्यान्यामदृष्टरजपं वोदुं प्रतरततस्तदा तत्र कमणि तस्याधिकारोऽस्त्येवेति किमर्थं प्रायश्चित्तमिति बोध्यम्‌ । = 9 ® @< __ (रजोदश नानन्तर विवाहे प्रायधित्तविचारः ) जथ रजोदशेनोत्तरं विवाहे प्रायश्चित्तमुच्यते -- प्रायः पापमिति प्रोक्तं चित्तं तस्य विश्चोधनम्‌ | विवाहत्पवै रजेदशेने सीमाद्योऽन्येनापरिगृहीतामालच्योपमुञ्ञते । तेन च पातकेन तस्याः सद्यो वृषलीत्वम्‌ । ताटशवृषटीत्वबीजमूतस्य पातकस्य प्रायश्चित्तेन विशोधनं मवति | ननु वृषद्धीत्व जातिविद्नेषः | स च जन्मत एव प्राप्यते नान्यः कश्चन तत्न हेतुः । तत्कथमुच्यते तस्याः सो वृषलीत्वमिति । उच्यते । व॒षटीत्वं न प्राप्यत इति सत्यमेव । कितु परत्र परशब्दः प्रयुज्यमानो विनाऽपि वतिं वत्यै गमयतीतिन्यायेन सा कन्या वृषलीवद्धवर्तीति तत्तात्पयम्‌ । तत्र सरादृर्यमृलमूतः पाधारणधमेश्च वक्त तात्पयोनुरोधेन व्याख्येयो मवति । नहि पथि शद्रवदाचरेदित्यक्तं शूद्रिया पक्रमनन तयाऽऽनीतमुद्कं वा गृह्यते | न वा शदरवत्पुनर्विवाह स्तत्रानेन वचनेन पतमनुज्ञायते । तथा- पश्चमे सप्तमे चैव येषां वैवाहिकीं क्रिया | क्रियापरा जपि हि ते पतिताः शुद्रतां गताः ॥ इत्यत्र निन्यत्वमत्रे तात्पयम्‌ । निन्दाथेवदोऽयम्‌ । प्रकृते च विवाहृतपू्वं रज. स्वखछाया ध्मकायौनरत्वेन वृषदीसादृदयमवधेयम्‌ । ( प्रायशित्तेन हंषलीत्वनिरासविचारः ) नन्वेतादर वुषर्छपताददय प्रायधित्तनापगच्छति न वा| उच्यते | प्रायधित्तस्य दयी शक्तिः। प।पविनाङ् शक्तिः पापावरणश्शक्तेश्च । तत्राज्ञ।नतः पापाचरण आद्योप- युज्यत । ज्ञानतः पापकमाचरणे त्वन्त्या । तदुक्तम्‌- प्र (क) # भ यश्चित्तेरपत्येना यदज्ञानङ्ृतं मवेत्‌ । कामतो म्यवह।येस्तु वचनादिह जनायते ॥ ( याज्ञ ° ३।२२१) इति तथा चान्ञानतः कृत कमं प्रायश्चित्तेन व्रिनदयति । ज्ञानपर्वकं तु कर्मं प्राया्ित्तेम न विनयति । कित्‌ केवलमावृतं भवेति । धमेतत््वनिणैयः | ११ ( प्रायश्चित्तेन कमेविनारे विचारः ) ननु कमे सदपद्वाऽश्ाविनाशित्वात्स्वयमेव नयति । तथा च कथं तस्य प्रायि. तेन विन।हा उच्यते| सत्यम्‌। कम हि फङजनकमपूवेमुत्पाद्य विनयति । तथा चावि. दयमानमपि करमास्तिकल्पमेव मवति । कायंद्व।रा तस्य सक्छात्‌ । प्रायश्चित्तेन तु तस्या- पृवेस्य विनाशः । एतावतैव च प्रायधित्त कमेविन।हकमित्युच्यते । दुरितिषिनाशाच्च न तत्फटीमृतदुःखोपमोगः । नन्वेवं “ नाभुक्तं क्षीयते कमे कल्पकोटिशतैरपि › इति वचनविरोधः । न | तस्य वचनस्य ज्ञानपृवेकङतकमेविषयत्वात्‌ । तत्तवमुक्तं स्त्परायश्चिततेनापि न क्षीयते । ( ज्ञानपुवेकाज्ञानपुवैककमैणोर्विकषेषः ) ननु ज्ञानपूर्वकाज्ञानपुवेककमणोस्तादृशः फो विशेषो येनैकं प्रायश्चित्तेन विनहयत्यपरं भ क € (प क ० अ, 9 न नेति । उच्यते । अज्ञानपृककं यत्कमे तद्धवति नतु क्रिते । तथाचाक्तं वतिष्ठ- ‹ मनःकृतं कृतं राम न शरीरकत कृतम्‌ ' इति । अतस्तदकृतप्रायमेवेति तस्मादु त्पन्नं दुरितं न ज्ञानरूप आत्मनि तदुपाधिमूते चित्ते वा तादशं दृढतरं सल्न मवति यादृशे ज्ञानपृवैकट्तकर्मत्थम्‌ । तथाच ज्ञानपृवककमेजन्यं दुरितं ददल प्रायश्चित्तेन न विनयति कितु प्रायश्चित्तेन केवलमावृतं मवति । तत्र तादृशदुरितजन्यदुःखोपमोगो यथाकालं भवत्येव । दुरितस्य हि शक्तिः कमोधिकारप्रतिन- न्धिका | यावच्च न प्रायश्चित्तं तावच्छक्तिरप्यवस्थितैव मवति , सति तु प्रायश्चित्ते शक्तेरवि. नाशः। दुतस्य फटोत्पादनशक्तिस्तु स्वामाविकी यावद्‌श्रय तिष्ठत्येवेति तज्जन्यदुःखं ( प्रायध्ित्ते कृते कमांधिकारविचारः ) यथाकारमवजेनीयमेव | कमं च द्विविधम्‌ । स्वमात्रावलम्नि परावरम्बि च । सध्या्चिहो- श्रदानयजनाध्ययनादिकमाद्यम्‌ । प्रतिप्रहयाजनाध्यापनादिकं द्वितीयम्‌ । यद्यपि दानेऽपि ्रतिग्रहीतृसपिक्षत्वान्न स्वमात्रावलम्नित्वं तथाऽपि न प्रतिग्रही तुदोनक्रियाकतुत्वमित्यभि- प्रायेण तस्य स्वमान्नावरम्बित्वं बोध्यम्‌ । एवमेव यजनाध्ययनादिषु बाध्यम्‌ ¦ तत्राऽऽ्य कमे द्ितीयस्योपजीभ्यमूतम्‌ । यस्य चाऽऽये कमेण्यनधिकारस्तत्र सुतरां दवितीयेऽनधिकारः । यत्न चाऽऽद्यं कमे कु शक्यते तत्र द्वितीयं मवतु मावा मृत्‌ । नहि कारणसत्त्वे कायै मवत्येवेति नियमः । किंचित्कारणास्तित्वेऽपि कारणा. न्तरामावेन प्रतिबन्धेकेन वा कायामावस्य पारेदर्यमानत्वात्‌ | तथाच स्वमात्रावरम्नि- कर्मकर्त्राऽपि कचित्परावरम्बि कमं॑कर्तुं न शाक्यते | यथा कमाङ्गाश्षौचे ¢ द्विनस्यान्धौ तु नोयादुः शोधितस्याप्यसग्रहः ` १२ धरयैतत्वनिणीयः । इत्यत्र च । असंग्रहश्च तस्येतरैस्तत्ाहित्येन श्रौतम्मा्तकमाननृष्ठानम्‌ । त्साह. व्येन कमौनुष्ठाने संसमदोषः स्यादेव । तथा च कमायिकारः ससर्गदोषामःवः पापफटो. पमागामावश्चेति श्रये प्रायश्चित्तस्।ध्यम्‌ । तत्राज्ञानतः पपे जाते {य साध्यते| ज्ञानतः कृते पापे तु कनिदाद्ं द्वय क्चिदाद्यमेवेति । प्रकृते च तारुण्योः.दवे सोमाद्युप- मोगजन्यो दोषो न कन्यया ज्ञानतः क्रियते । रित्वज्ञानत एव जाय । न सोमा. दयस्तत्कृत उषमोगों वा प्रस्यरक्षीक्रियते कन्यया | अज्ञानतो जायमानपाःकस्थले प्राय- श्ित्तेरपैत्येनो यदज्ञानकृत मवेदिति याज्ञवल्कयस्म्रत्यनुसरेण प्रायध्ि.)ेन पातकमेव विनष्टं मवतीति न दुःखोपमोगो न कमोनधिकारो नापि तत्संसगेदोषः । रजोदशेना- नन्तरं विवाहे प्रायाध्ित्ते कृतेऽपि न धमेकमाहत्वामिति स्तौ क्रानित्स्प मुक्तं स्याश्च. तदपि निन्दाथवाद्‌ एवेति कथमपि रजोदश्षेनास्प्राविवाहः कायं इत्य पयेवस्यति । अन्यथा प्रायध्िततैरपैत्येन इत्यस्यास्षगत्यापत्तेः । किंच तथा सति 'मैकायोनरैस्य दानानरत्वाद्धिवाह एव न स्यात्‌ । धर्मकायानरत्वे प्रायश्चित्तविधिरपि । स्यादिति तु भ्रममात्रम्‌ । प्रायश्चित्तविधिबलदेव तादृशस्थले तद्धिकारस्य सत्वात्‌ | किन प्राय. ध्वित्तोत्तरमपि धमैकायोनहेत्वाङ्गीक।रे प्रायधित्तेन कं कृतं स्यात्‌ । `यश्चित्तेन हि दुरेतनाशो दुरितावरणं वा जायते । अत्र तु दुरितनाशे दुरितावरणे 1 धमेकायाह- त्वमवजेनीयमेव | ८ ज्ञ(नक़ ताज्ञानक़ृतत्वाक्चारः ) अत्रेदं बोध्यम्‌ । प्रायश्चित्तेरपैतव्येनो यदज्ञानकृतं मवेदित्यत्राज्ञ नकृतापिस्यस्य कोऽर्थः | न ज्ञानमन्ञानम्‌ । अन्ञानेन कृतमन्ञानकृतामिति | अथवा ज्ञा.न कृतं ज्ञान. छतम्‌ । न ज्ञान कृतमन्ञानक्ृतामिति । अत्राऽऽसोऽर्थो न संभवति। अज्ञानः य करणत्वानु- पपत्तेः । पातकमन्ञानावस्यायां कृतमित्येव । न तु तत्राज्ञानस्य कथमपि करणत्वम्‌ | नन्वज्ञान ज्ञानामावः । अज्ञानक्ृतमेति यत्पातकमुच्यते तत्पात$ यदि ज्ञानं स्यात्तर्हि नैव स्यादित्येवं तस्य पातकस्य ज्ञान प्रतिबन्धकम्‌ | प्रतिबन्धका मायस्य च साधार. णकारणत्वमस्त्येवेति चेत्‌-एवमप्यज्ञानस्य कारणत्व संमवाति नतु कथम पे करणत्वम्‌ । अज्ञानेन कृतमित्येव तृतीयाप्तमासस्तु “कतृकरण कृता बहुम्‌ (पा० "ू०२।१।६२) इत्यनुश्नासनेन करणतुतीयान्तस्यानुदिप्यते । करणं च ग्यापारवदिति 1६ यमः । अन्ञा- नस्य चामावरूपस्य न कोऽपि तत्न भ्यापारो दृयते । अथ द्वितीयेऽः ज्ञानस्य कर्थं करणत्वमिति चेदुच्यते । ज्ञानेच्छाप्वृत्तीनामृत्तरोत्तरस्य पृवंप्ाध्यत्वमिःति नियमः । ज्ञानतो यत्क्रियते तत्र ज्ञानारिच्छा जायते । इच्छा कामः| अय.व च ज्ञानस्य भ्यापार्‌ इति ज्ञानस्य करणत्वं॑सुरभम्‌ । न॒ च कामङ्तमिति यदुच्य ¡ तत्र कामस्य को न्यापार्‌ इति वाच्यम्‌ । तत्र प्रवृत्तिरूपव्यापारस्य सत्वात्‌ । युक्छश्चायं द्वितीय घमैतस्वनिगेयः । १३ एवाथः | प्रथमेऽ्ये हि अनिच्छताऽपिं दासेन स्वामिपारतन्ञ्यात्कृतस्य प्राणैवधपातकस्य दुद्रयेनाप्यसंग्रहान्न्युनता स्यात्‌ । दासकृतस्य प्राणिवधस्य ज्ञानावस्यायां जायमानत्वे नाज्ञानक्कतत्वामावात्‌ "प्रायश्चित्तैरपेत्येनो यदज्ञानक्तं मवेत्‌ इति पृवारधेनापतप्रहः । दासस्येच्छाया अभवेन कामकृतत्वामावात्‌ ‹ कामतो व्यवहार्यस्तु , इत्युत्तरार्धनाप्यतेग्रह एव । तथा च तादृशस्थले प्रायश्चित्तेन पातकं विनर्यत्युताऽ5- वृतं मवतीत्यस्यायस्याकथनाल्स्रतिकारत्य महर्षेयाज्ञवल्क्यस्य न्युनतापततिदष्परिहरा भवति । द्वितीयार्थे तु न न्यूनता । दासङ्ृतप्राणिवधस्य ज्ञानावस्थायां जायमानत्वेऽपि दासेच्छाया अमावेन ज्ञानस्य करणत्वा मावेन ज्ञानृतत्वामावात्पुवीर्धेन तत्स्रहधौन्यात्‌ | इंटशस्यङे च कृतमप्यकृतप्रायमेव मवति । तद्क्तम्‌- (सवान्नट्कृत।नथांनङृतान्मनुरब्रवीत्‌ ' इति । ¢ गीणमापदि यत्कमं निषिद्धं वाऽपि यत्कृतम्‌ | प्रसह्य कारितं यच्च कृतमप्यकतं भवेत्‌ ` ॥ इति च | अकृतमि्यस्याङृतवादित्यथेः । तथा च तारशस्थे प्रायश्चित्तेन पातकस्य विनाशः सिध्यति । पएवीरधेऽज्ञानङृतमित्युक्त्वोत्तरर्थे तत्प्रतिद्द्धितया कामत इति वदन्स्टति- कारोऽप्यमुमेवाथमाभिपरोति । अन्यथा ‹ यदज्ञानकृतं मवेत्‌, ज्ञानतो व्यवह्यस्तु इति ‹ यदकामकृतं मवेत्‌, कामतो व्यवहार्यस्तु ' इति वोमयत्र ज्ञानश्चब्दं कामशम्दं वा॒निदशेत्‌ । एतदुक्तं मवति । अन्ञानकरृतत्वे ज्ञानकरणक_ृत्यमावविशिष्ठत्वम्‌ | यत्र॒ कर्मकाठेऽहमिदं कमै करोमीत्येवं ज्ञानमेव नास्ति तत्र ज्ञानकरणकङृत्यमावः पुतराम्‌ । परतन्बदासादिकृतोक्तपराधस्थले तु कम॑काठे तादश्ञानप्त्वेऽपि तस्य तादशकमविषयकेच्छाया अमावाज्ज्ञानस्येच्छाद््‌ारा करणत्वामावेन ज्ञानकरणककत्य- मावो वतत एव । किचेच्छाविशेषो हि कृतिकरणीमृतस्य ज्ञानस्यावान्तरव्यापारः । स चेच्छाविदेषो ज्ञानजन्यः; कृतिजनकश्च । तद्रच्छाविशेषस्य येन रूपेण ज्ञानजन्यता तेमैव रूपेण तस्य कृतिजनकताऽपेक्ष्यते । तादशरूपमदे तु ज्ञानकरणककत्यमाव एव मवति | यथा गोणमुरूयपक्षयोमुख्यपक्षाश्रयणेन कर्म॑चिकीरषौ । कतिस्त्वापद्यनायत्या गौणपक्षमवलम्न्यामूत्‌ । यथावा विधिनिषेधसनरक्षणन कमचिकीषौ । कृतिस्त्वापधना- यत्या विधिनिषेधो्नेनाम्‌त्‌ । तत्रोभयत्रापि ज्ञानकरणकङृत्यमावस्य स॒च्वाद्ञान- कृतत्वम्‌ । आद्ये गौणपक्षाश्रयणेऽप्यज्ञानकृतत्वान्न तादृशी तस्य कर्मकतुोके निन्दा मवति | अन्त्ये च विधिनिषेधोहद्खनेऽप्यतानकृतत्वात्प्रायश्ित्तेन पातकस्य विनाशन एव नत्वावरणमात्रम्‌ । यदि तु हटाद्रौणपक्षाश्रयणं विधिनिषेधोहलङ्कनं वा॒तत्रच्छ- विशेषानुखूपैव कृतिरिति ज्ञानजन्यतावच्छेदकस्य क तिजनकतावच्छेदकस्य चेच्छाविशेष- रूपस्यैक्यान्न ज्ञानकरणकङृत्यमाव इत्यन्ञानकृतत्वामावः | अत॒ आोद्‌हिरणे रोके १४ धमतस्वनिगैयः। ( मृयप्ती निन्दे। द्वितीयोदाहरणे च प्रसह्य विधिनिषेधोष्ठद्खनात्परायश्ित्तेऽपि न रपव. नाश्चः किंतु पापावरणमा्रम्‌ । विष्युहलद्वने विहितस्याननुष्ठानादाषः । निषेषोरष्ने च निन्दितस्य सेवनादोषः । तदुक्तम्‌- विहितस्याननुष्ठानानिन्दितस्य च सेवनात्‌ | आनिग्रहाच्ेन्द्रियाणां नरः पतनमृच्छति ॥ इति | विहितस्य ऽऽवश्यकत्वेन विहितस्य यज्ञोपवीतधारणसध्योपासनादेरनाचरणानिन्दि तस्य रहिस्ादेः सेवनाश्च नरः पातकी मवति | उभयत्र हेतुरिन्दियनिग्रह।मावः | तत्र पातकस्य महत्व एव पातित्यं नान्यथा | ८ विहिताननुष्ठानात्पापोत्पत्तिविचारः ) ननु विहितस्यानाचरणं विहिताचरणामावः । तस्य चामावह्पत्वात्कथं तस्माद्धाव- खूपस्य पातकस्यात्पत्तिरिति चेन्न । अत्र विहिताननुष्ठानमित्यनेन तात्कालिको मावष्पः सकद्पो ऽभिधीयते | स च प्रत्यास्रस्या विहिताननष्ठानाविषयको विहितमपि कमं न कते व्यमित्याकारकः । तथा च विहितानाचरणमन्ञानतश्येन्न तत्पतनहतुः । निषिद्धसेवनं तवज्ञानतो ज।यमानमपि मावर्ूपत्वात्पातकहेतुभेवत्येव । एवं स्थिते रजोद्शेनात्प्रानि- हिते कन्याविवाहं पिता यदि न करोति ता्टिरुदढधं चेदानीं नैव विवाहं करोमीति सक. स्पयति च तद्‌ तस्य महान्दोषः | प्रायाश्ित्ते कृतेऽपि स दोषां न विनयति केवल- मात्रियते | तथाच कामतः क्रियमाणेन विहितविरुद्धसंकस्पेन निषोद्धङ्घनेन वा जाय. मानं पातकं प्रायधित्तेनापि न विनयति केवलमात्रियते । क्रतु काङभूयस्त्वे प्राय- श्ित्तेनापि न त।दृशमावरणं मवाति पातकस्य यथा रोके म्यवह्‌।यैता स्यात्‌ । काट- मूयस्त्वं॑ च॒ वषत्रयोपलक्षणमित्युत्सगेः । तथाच हटाद्विवाहाकरणकारटमूय्त्व- योद्धेयोरमावे रजोदशेनात्तरं विवाहितायाः प्रायश्चित्तेन म्यवहायेता भवति । एतच्चाऽ5ऽ- पद्यसत्यां गतावेव बोध्यम्‌ | अतः कन्याविवाहे पित्रा तदमवे श्रात्रादिना वा तथा प्रयतितव्यं यथ। रजोदशेनात्प्रागेव विवाहो जायेतेति सिद्धम्‌ । किं च प्रतितोत्पन्ना कन्या दुष्टनीजजाऽपि प्रायश्ित्तेन शद्धा विवाह्य षमेका्याहां च भवति किमुत इद्धबीजजा । पतितोत्पन्ना च न ममैत इत्येवं वाचा मुक्तननकादि- सबन्धा कृतप्रायश्चित्ता च विवाह्या भवतीति प्रायश्िततन्दुशेखरे (०) निर्णतिम्‌ । पितृकृतपातकस्य कायेकारणभावसेबन्धद्वारा कन्यायामंश्चतः सबद्धस्य प्रायश्चित्तेन विनाश्चो युक्त एव | न तत्र कन्यायाः कश्चन रीकिकोऽपराधो ददयते । तथा चाज्ञा- नतो जायमानस्य पातकस्य यथा प्रायश्चित्तेन विनाश्स्तथाऽ प्रायधित्तेन पातकविनाशाः स्यदिव | धमेतच्वचनिणेयः । १५ ( पतितसंततेः प्रायश्चित्तेन शुद्धििचारः ) नन्वेवं परतितोत्पन्नस्य पुत्रस्यापि प्रायश्चित्तेन पितृक्रृतपापसंबन्धाषिनाश्चः स्यादीपी चेत्‌-अस्तु । नन्वकृतप्रायश्चित्ते पुत्रे पत्रस्य तथाऽकृतप्रायश्चित्ते पोत्रे प्रपत्रस्य प्रायश्चित्तेन पापनाशे शचित्वं स्यादिति कियत्पयन्तामिये इुद्धिभवतीति चेदुच्यते । कर्म॑णा जात्यन्तरप्राषप्रकारो याज्ञवस्क्येनाभिहिनो व्यत्यये कमणां साम्यम्‌ ( याज्ञ १।९१९ ) इत्यत्र । अयमथेः--वृत्यथौनां कंमेणां विपयासे पश्चमादो जन्मनि तत्साम्ये मवति | यथा देवदत्ता ब्राह्मण आपटूतः ्षात्रेण कर्मणा जीवन्यज्ञदततं पुत्रं जनयति । यज्ञदत्तोऽपि तथेव तेन कमंणा जीवधन पुत्रं जनथति । चैमोऽपि तथैव तेन कर्मणा जीवन्त पुत्रं जनयति । मैवश्यायं देवदत्ता्चतुर्थः पुरुषः । स मैघ्रस्तथेव तेन कमणा जीवन्यं पृत्रं जनयेत्स पुत्रो मृरसपात्पश्चमो जत्या क्षत्रिया मवति । अयं मावः-- जात्या ब्राह्मणो देवदत्तः कमणा कषत्रियतुस्योऽमवत्‌ । तस्मादेवदत्तादुत्पन्नो द्वितीयो यज्ञदत्तोऽपि तथव जात्या ब्राह्मणः कमणा कषत्रियतुल्यः | तु तत्र देवद्‌- ताचयदव्राह्मण्यमनुवतते तत्पादोनम्‌ । देवदत्तस्य कषत्रियतुल्यत्वात्‌ | यदि यज्ञदत्तः क्षि. यकम जह्यात्तहिं तन्न ब्राह्मण्यं केनाप्यप्रातिहतं पृं स्यादेवेत्यन्यत्‌ । तस्माचज्ञदत्तादुत्पन्न. स्तृतीयथेश्रोऽपि जात्या ब्राह्मणः कमणा क्षत्रिथवुस्यः । मितु॒तत्र यज्ञदत्ता्यदुब्ाह्ष ण्यमनुवतेते तदधेम्‌। देवदत्ताप्षयाऽपि यज्ञदत्त क्षत्रि यपतताम्धस्याऽऽधिक्यात्‌। चेत्रादुत्पन्न- श्तुरथो मेत्रोऽपि जात्या ब्राह्मणः कमेणा क्षत्रियतुस्यः किंतु तत्र चैत्रात्पद्मात्रं ब्राह्म ण्यमनुवतेते । यन्ञदत्तयेक्षयाऽपि चैत्र कषत्रियपताम्यस्याऽऽधिक्यात्‌ । मृपुरषे प्रथमे देष- दत्ते हि पादशः क्षत्रियसाम्यम्‌ । द्वितीये यज्ञदत्ते क्षत्रियप्ताम्य तु स्वकमणा पादश्च आनुवंशिकं च पादश इत्येवमैम्‌ । अज्ाऽऽनुवंशिकं स्वकम॑णा प्राप्तस्य क्षत्रियत्वस्यो. दीपकमिति तेनोदीपनेन स्वकमेणा पादशः प्रापतं यतकषत्रियत्वं तदेव तेनोदीपनेन द्विगुणं सद भवति | न तु स्वकमेणा प्राप्तं पददा आयुवसिकं पादश इत्येवं मिरित्वाऽप मवति । अथव मिहित्वाऽप्यधमस्तु न काचित्स्तिः । तृतीये चैत्र क्षत्रियताम्ये बु स्वक्मेणा पादश्च आनुवंशिकं त्वथेमित्येवं पादोनं म्यम्‌ । चतुथं मेत्रे कषत्रियप्ताम्य तु स्वकमणा पादश आनुवशिकं तु पादोनमित्येवं पृण कषत्रेयसाम्यम्‌ | अतस्तत्र पादशोऽनुवृत्तमपि ब्राह्मण्यमकित्करमिति तम्नाजातः पञ्चमः पुरुषो जात्यैव क्षत्रियो मन्तव्य इति | अग्रेदं बोध्यम्‌ । यज्ञदत्ते वैते मत्र च यव्यच्युत्तरोत्तरमून बर्षण्य तथाऽपि ते धमन्त ब्राह्मणोऽप्नीनाद्धीतेत्येवं ब्राह्मणमृदिश्य विहितक्मणि ब्राह्मणक्रभ्यया , सह षिवाहे -चाधिकारिणो मवन्त्येव । जन्मनः प्राप्तस्य ब्राह्मणत्वस्य तत्र स्त्व | १६ धर्मतस्वनि्णयः । तत्र हि तदेव प्रयोजकम्‌ । पश्चमस्त॒॒जन्मनेवर क्षत्रिय इति तस्योक्ते कमणि नाचि. कारः | अतस्तेन सवणैविवाहे कतेभ्ये क्षज्रियकन्येवोद्राह्या मवति । प्रत्युत बाक्षण- कन्यया विवाहे प्रतिरोमप्तकरः स्यात्‌ । अत्र यदि चतुथः क्षत्रं कम न कुयोत्तरिं तत्र पादशो विद्यमानाऽपि ब्राह्मणत्वनातिरुञ्ज्वला मवेदिति तत्पुत्रो जन्मतो ब्राह्मण एव मवेत्‌ | कमेणा संबद्धा जातिरौपाधिःिति उपाधिनिवृत्तौ तस्या अपि निवृत्तिरेव । प्रकृते तु पतितोत्पन्नस्थटे पतितात्पश्चमे पुरुषे ब्राह्मणत्वस्य पाद शोऽप्यनुवच्यमावातत्र प्रायधित्तमर्किसित्करम्‌ । प्रायश्चित्तेनापि न॒ तस्य ब्राह्मणत्वम्‌ । प्रायधित्तेन हि निषपेणेन मरस्थैव विद्यमानस्याह्ुमस्य विन।शो मवति । यदृश्मविनाशकमेव तत्प्राय- धित्तमिति हि प्रायशित्तस्वरूपं प्रायशचि्तेन्दु चैखरे प्रद्रितम्‌ । तथाच प्रायश्चित्तेन क्तः कस्यविद्धिनाश: स्यान्नतु अविद्यमानस्य कप्यचित्कथम्रप्युत्प्तिः । पतिताश्चतुयेपुरुषषयै. स्तमेव ब्राह्मणत्वस्यानुवतेनासत्राप्रकारिततया विद्यमानस्य ब्राह्मणत्वस्य प्रायश्चिततेनौ - ज्ञ्वल्यसं मवः । तत्रापि यदि मातृतो ब्रह्मणत्वस्याविधातः स्यातत्यैव प्रायश्चित्तेन ब्राह्म. णत्वस्याऽऽविमावो नान्यथा | प चाविधात इत्थम्‌ | पतितस्य पत्नी ब्राह्मणक न्थेवयिक्षिता । एवं तत्पुत्रस्य पौत्रस्य च पत्नौ ब्राह्मणकन्धेवपिक्षिता | पतितस्य पाति- त्यानन्तरं विवाहश्चत्तत्र विवाहे तथा तत्पुस्य प्रस्य च विवाहे ठोमादिना कन्यापिता कश्चित्कन्यां दातुं प्रवृत्तो मवेत्‌ । विवाहश्च प्त आसुरो रक्षपनो ( पतितततपतत्यी; प्रायश्चित्तोपदेशे विदोषः ) वा मवेश्चेदस्तु नाम । किंच प्रायश्चित्तं चिकीषेत। पतितेन तत्पुत्रादिना वा प्रायश्चित्त- निबहेणीयपातकनिमित्तन्ञानोत्तरं॑प्रायध्ित्तपयन्तं स्वर्कयन्रह्मणत्वस्मारकम। शौच इव सैध्योपासतनमास्थेयम्‌ | तथा न दस्य।त्वा मूतानीत्यादयः सामान्यरूपेणोक्ता निषेधा ब्रह्मणो न सुरां पिनेदित्यादयो विशेषरूपणोक्ता निषेधाश्च सवे सरक्त. क्षणीया एव । तथाच पतितवेरयः प्रायशित्ते चिकीषेन्पुरुषो मृलपुरुष।त्पतितात्क- तिथः, तस्य मातृतः इुद्धिनीक्यण्यस्मरणं निपेषरक्षणं चेति सवेमवरोकंयैव प्राय- धितं प्रकथनीयम्‌ । इतरथा वदन्पतिताल्यागित्वत्स्वयं प्रायश्चित्ती मवेत्‌ । किंच परति तस्य पातित्यापाद्ककमोत्तरं प्रायथित्तयोगथः कार आहत्य विंशतिवषात्मकः स्यान्नतु ततोऽधिकः छविदपि । तदुत्तरं॑तु तस्य ब्राह्मण्यं न्टप्रायमेव भवति । तथाच तादृशे नष्टप्राये ब्राह्मण्ये सतातिशचेत्पुतरे कियतांऽशेन ब्रह्मण्यानुवृत्तिः स्यात्वोत्रे तु स्याद्रान वेति विचायोनुदृ्तिने चेत्स पत्रोऽपि प्रायश्चित्तेन इद्धि नाहेतीति विमावनीय सूरिभेः। सवैथा प्रायश्चित्तेन जात्युत्कर्षो न जात्युत्पत्तिः । एतेन म्डच्छानां प्रायश्नित्तेनाऽऽयत्वं प्राप्यत इत्यपास्तम्‌ । प्रायश्चित्तं हि न कपि न कस्याप्यश्तोऽ- प्युत्पाद्कं मषतीति शाक्ञिद्धान्तात्‌ । तथाचानर्येणाऽऽयत्वं न प्राप्यत एव । मयै. धमेतत्वनिणैयः । १७ ष्वप्येकजातीयेनान्यजातीयत्वं प्रायध्ित्तेन नैव प्राप्यते । समुद्रयानप्रायशिततस्थडेऽपि पृवंपिद्ध्‌ा।या एव नतिरृत्कर्षो मवति । ( समुद्रो्टङ्घनभायध्त्ताविचारः ) अथ प्रघङ्गात्समुद्रयानप्रायश्चित्तविचारः क्रियते । तत्र नौयानेन समुद्रमष्धङ्ध्य द्वीपान्तरगमने तत्नत्येया दशोने: सह यादृशः सगः स्यात्तदनुरोषेन तादृश्ससगेदोष- निरासाय प्रायश्चित्तं कायमेव । तच्च सम्राहकमपि भवति । संग्राहकं म्यवहायेताजनकम्‌ | केवरं तत्र परमुदरो्ठङ्घनद्‌षनिमित्तभायश्चित्तं तु श्रुद्धिजनकमपि न व्यवहायैत।पाद्कम्‌ । ° द्विनस्यान्धौ तु नौयातुः शोपितस्यापि संप्रहुः इति विशेषवचनात्‌ । अस्याथः- समुद्रे नावा यानं दोषावहम्‌ | तत्र कृतेऽपि प्रायश्धित्ते म्यवहाय॑ता तस्य न॒ मवति | प्रायश्चित्त तु तस्य चित्तशद्धिद्धारा स्वकीयकमधिकारा्थ॑परलोकगतिप्रतिनन्धनिवा- रणाथै चेति न तस्य वेयथ्यमाशङ्कनीयम्‌ । अत्रान्धिपदमल्धिपारपरम्‌ । वक्तृतात्पयो- नुरोधात्‌ । समुद्रस्य यसमस्तीरे नावमारूढस्तया नावा तस्मिन्नेव तीरेऽन्यत्न गतश्चेनन तत्राक्तो दोष इति संप्रदायस्िद्धं प्राचीनावाचीनपकलग्रन्थकारसंमतं चेति तदनुरोषेन्‌ तथा वक्तृतात्पयानुमानात्‌ । युक्तं चेतत्‌ । यतोऽत्र तीथेराजस्य समुद्रस्योलष्घनमेव दुषकतानीनं न त्वन्यत्‌ । अत्र नोशब्दो न भ्यवच्छेद्‌कः | इतरयानेन स्मुद्रोछङ्वना- संमवात्‌ । कस्तर्हि तस्योपयोग इति चेदुच्यते । संनिधानप्रतिपत्त्य्ं नीग्रहणम्‌ । यथा- | कणोवतंपतादिपदे कणादिष्वनिरपितिः । सनिधानादिनोधाथम्‌ (का प्र उ० ७)॥ इत्यत्र कर्णपदं कणा स्थितिप्रतिपत्तये मवति तथा नाग्यवस्यितिप्रतिषत्तये नौग्र- हणम्‌ । अवस्थितिश्चा् कायिकी मान्िकी वा । तेन यस्य॒ स्वीयत्वेन नित्य॑नैतनिधानं तस्य प्रतिपत्तिः । नाविकस्येति यावत्‌ । अथवा (या प्रापणे ' इति धादुपाठे पठितम्‌ । यद्यपि प्रापणामिह गतिरित्युक्तं तथाऽपि “ णीसू प्रापणे › ह्यत्रेव प्रापणद्पोऽर्येऽपी€ निवाक्षितः । गतिमात्राथस्य विवक्षितत्वे इ या गतावित्येब वदेत्‌ । तथा च तादशप्रापणरूपायप्रतिपत्यथोपिह नोग्रहणम्‌ | तेन च यो नौप्ताधनेनान्यान्मनुप्यान्‌ विक्रेयान्नानाविधान्‌ पादाथोन्वा देशान्तरं प्रापयति तस्य नौयातृपदेम प्रतिपत्तिमैवति । उमयथाऽप्युक्तार्थानुसारेण नीयातृपदे ताच्छील्यार्थे तुन्नो. ध्य; । ईशश्च नौवाता प्रायश्चित्तेन समुद्रोद्घनजवोषानिमुक्तोऽपि पुनः समुदरो््‌- धनोन्मुखत्ान्मनेोवृत्ते समुदरोह्ठङ्घनस्य सततमावदयकत्वाच मनप्ता॒तादददाषादनि- पैक्त इव श्रवतीत्यंतः स॒ छोके पैव्यवहार्यो न भवतीत्युच्यते । ई १८ यरमतत्वातिणीय; (८ जातिपरिवतेभविषारः ) "ब्राह्मणानां कर्मौन्येन कृते चेत्तेन कर्मणा सद्य एव स ब्राह्मणो मवितुमहेति ' इत्येतादशः प्रप आनकानां यः श्रूयते स तु गभञ्ावेभेव गतार्थो मवति । तथाहि । ब्राह्मणानां केत्यस्य कोऽथैः । ब्राह्मणत्वावच्छिननेन कृतमिति चेत्‌-मनुष्यमात्रेण करु दाक्यस्याऽऽहारषिहार देत्राह्मणेनापि कृतत्वात्तेन कमणा सर्वेऽपि ब्राह्मणा मवेयुः | अथ ब्राह्मणत्वावच्छिन्नोदेश्यतानिरूपितविधेयताविरिष्ट॒यत्कमं॑ तद्‌ बराह्मणस्य कर्मेति चेत्‌ तारशरकमाचरणेऽधिकारसिद्धययं तादशकमाचरणात्प्रागेव ब्राह्मणत्वापक्षेति तेन कमेणा ब्राह्मणत्वप्रा्तिः सुतरां वक्तमशक्या । ब्राह्मणत्वस्य पृव॑मेव प्रापठत्वात्‌ । अय यस्यप्राप्तं ब्राह्मणत्वे तेभक्षत्रियादिना ताष्टशं कम कृतं चेत्तेन तस्य प्राह्मणत्वप्राधिः ध्यादि- ति चेत्‌-नेतदपि वक्तं सक्यम्‌ | प्राह्मणत्वावच्छिन्नोदेश्यताकस्य क्मणोऽन्येन कवुमश्च- कंयत्वात्‌ | अथ तत्तनातायं कमं ब्राह्मणेतरण कतुं क्षक्यमिति चेत्कि तेन । अनधिकारि- कृतस्य कमणो निष्फलत्वात्‌ । अधिकारिक्ृतेन सदश तदिति चेदस्तु नाम | न तावता तेन कायेनिष्पत्तिभेवति । नह्यङ्गारपुत्रकसदरेन गुज्ञ। फेन ञवाटोत्पादायिदु श्षक्या मवति । अथ (दमो दमस्सपः शौच क्षान्तिराजवमेव च॑ | ज्ञानं विज्ञानमास्तिक्य ब्रह्मकमं स्वमावनप्‌' ॥ (मत गी° १८। ५२ )। हत्यश्र शमादि यदुक्तं तद्भाह्यणस्य कर्मेति चेत्‌-्रान्तोऽपि । नहि तत्र क्षमादिकं करम ब्ाह्मणत्वनातिप्रयोजकत्वेनोक्तं कितु ब्रह्मणत्वजातिप्रयोक्यत्वेन | स्वमावजमिति ततरैवो- क्तत्वात्‌ | तथाच ज।तिप्तामान्यमेहिककमंकृतमम्यवस्थितमुत जन्मकृतं न्यव्थित्‌ चेति परक जन्मकृतमेव तद्वयवस्थितमेव चेत्युत्तरम्‌ । तथाहि । ब्राह्मणत्वादिजातिः किं जीवात्मनि. टात्‌ शरीरनिष्ठाऽधषेमयनिष्ठा । नाऽऽद्यः । मनुप्यपहमपक्ष्यादिषु जीव।त्मस्वरूपे वैड- ्षण्यादशेननायं मनुष्योऽय पञ्चरित्यादेः पाथकंधन जायमानस्य भ्यबह्‌ारस्य।माव- प्रसङ्गात्‌ । शरीरषरक्षण्यस्य तादृरशग्यवह।रमृल्कत्वेनानु मवस्िद्धत्वाचच । न दवितीयः । गोत्राह्मणादिवध प्राणवियोजकस्य गोहत्यालन्यदुष्करृतामावप्रसङ्गात्‌ । भतद्‌[हइकस्य तत्प्रसङ्ग । तृतीयस्तु करपः पुनर्धिकल्पते । मनुष्यस्वादिनातिः किं शरीरेपश्ष्टात्म. निष्ठाताऽऽत्मोपसृष्वशरीरनिष्ठा । नाऽऽद्यः । मनुष्यत्वपङ्कत्वादिनातेस्तद्कचाप्यत्राक्षणत्व- गोत्वादिनतिश्च बाह्यन्दरियजन्यप्रत्क्षस्यानुभवपिद्धत्वात्‌ । आत्मनश्च तादशप्रत्यक्षास- भवात्‌ । अथ ताश्च जातिप्रवयक्षमात्मोपप्तजनीमूतशरी रप्रत्यक्षमृठकमिति चेद्धन्त किम- नवा कर्पनथा | प्रत्यक्षिद्धा जातिय॑स्य प्रत्यश्च तत्रैव प्राधान्येन कर्क्षाम्‌ | आत्मैव तवुपपतजैनीमूतोऽम्बु | तथाच मनुष्यत्वोदिज।तिर्जीवच्छरौरनिष्ेव | तेथौ च धमेतत््वनिणेयः । १९ जातेः शरीरविशेभान्वयम्यतिरेकानविधायित्वं सिद्धम्‌ । एताददयाश्च जातेः परिवर्तनं शरीरपरिवतेनमन्तरेण सुतरां दुषरैटम्‌ । नहि विद्यमान एव कम्नुभरीवादिमदाकारे यत्न- सहस्रेणापि घटः शरावतां प्राप्रोति । तथाच कमं जातिप्रयोजकं मवेच्चत्प्रणाञ्येव न कथमपि सताक्षात्‌ । जन्मद्भरिव तञ्जातिप्रयोजकं मवति । अतो न कथमपि हिकं कर्मेहिकस्य जात्यन्तरस्य करणे स्भवति । तथाच जन्मसिद्धा जातिमै क्कापि कथमपि विनिवतेते । शरीरपरिवतनासंमवात्‌ । तथा चोक्तम्‌-- यच्छरीरविनिवेक्राविरषं सशिता सपदि या खल जातिः। तश्छरीरपरिवतंने विना सा कथं नु विनिवतेतेतराम्‌ ॥ इति । अत एव ‹ तत्याज माहिषं रूपम्‌ ›... (ततः सिंहोऽमवत्सद्यः. ..' इत्येवं शरीर. परिवतन वर्णित माकेण्डेये। ननु मनुष्यत्वम्याप्यानां ब्राह्मणत्वक्षत्रियत्वादीनां बह्वीनां जाती- नामेक एव शरीरसनिवेशविरष आश्रय इति तत्र तादृशाश्रयीम्‌तपतनिवेशाविशेषस्य परिव- तेनमन्तरेणैव न्रा्मणत्वादिजातिपरिवतेने कमेविरेषेण सुरुममिति चेन्मैव वादी; । जात्यम्तरप्ाप्तौ या शरीरपरिवतैनप्षा प्रागुक्ता सा किः शरीरसंनिवेशविशेषवैषम्यम्‌. टिकाऽऽहोचिच्छीरमेदम्‌छिका । तत्राऽऽद्यः पक्षा नावकस्पते । जन्मप्त एव हि श्री- रप॑बद्धा जातिर्भवति । शरीरे बाह्ये धातुत्रयं मातृतः, तद्म्तस्थं धातुरयं पितृतः प्राप्यते | सतो मादुः पिदुश्च या जातिः सैव जन्मकाङ एव च शरीरेण संबध्यते | मादुः पितुश्च मिथो भिन्ननातीयत्षे सुखादयुपमोगे विरेषोपयोगित्वेन प्राथान्याद्बाह् त्वाच्च बाह्मधातुत्रयानु सारेण मातुजातिरेव प्राप्यते । रएतचानुोमक्तकरे सति मवति । विखोमपंकरे ठु आन्तरदुष्टषादुत्रयोपरागेण बह्यातुत्रथे दोषाषिक्यानतद्रशाचाण्डाला- दिजातिवचनिकी भिननवेत्यन्यत्‌ । तथा च जन्मतः क्षत्रियादिना मातृतो यदि ब्राह्म णत्वे न प्राप्यते तत्र ब्राह्मणक्षत्रिययोः संनिवेशविश्षेषसाम्थेऽपि कथं कमणा ब्राह्मणत्व. जातिप्राधिः स्यात्‌ । तभा च जात्यन्तर्राष्ठो शरीरपरिवतनपेक्षा शरीरमेदमृिकैवेति धिद्धम्‌ । स च शरीरभेदः. स्िहगजयोरिव ब्राह्मणक्षत्रिययोरषि समानः । इयांस्तु विश्येषः । सिहगज।दौ संनिवेशविशेषवेषम्यप्तमानाधिकरणः शरीरभेदः । बराह्मणन्तात्र- ययोस्तर सनिवेश्चविशेषप्ताम्यप्तमानाधिकरणः शरीरभेदः । जात्यन्तरप्राधिप्रतिबन्धको मेद्स्तमयत्र पमान एव भवति । यचच विश्वापित्रेणेहैव मन्मनि बाह्मणत्वनातिरेन्धेत्येतिष्यं तदथेवादोऽस्तु । तस्य सत्बत्वमुपपादनीयं चेच्छरीरपरिवत॑नद्वारैव तत्र जात्यन्तरप्राि- रिति कस्पनीयम्‌ । तच्च रारीरपार्वतेनं न भातुयोनितो जन्मद्रार। । किंतु तेतनैव जन्मानि तपो विश्चषनठेनेत्यन्यत्‌ । कि च तत्र नेव ब्राह्मणस्य कमणा ब्रह्मणत्वजाति. टेन्धा । किं दु श्रियाधिकारविहितेनैव | अत्‌ एव गीतायां ‹ स्वकरमणा तमम्यच्ये ५ धर्मतर्वनिणेयः । सिद्धि विन्दति मानवः, (म० गी० ४।२९ ) इत्युच्यते । सवैथा श्राह्मणतरण ब्राह्मण- त्वजातित्रौह्मणस्य कर्मणेहैव प्राप्यते हृत्युष्तवताममिनिवेश्षवशीकृतचेतपां कुहेषाक एवेति सिद्धम्‌ । किच ब्राह्मणस्य कर्मणा ब्राह्मणत्वजातिरन्येन प्राप्यत इति यदुच्यते तत्र तादृशजातिप्रातिस्तादृशकर्मत्तिरकाट एव न तु कमारम्भ्तमकारं ततः प्रागेव वा । इतरथा तु तत्र॒ कमेणस्तादशजाल्यन्तरप्रातिकारणत्वमेव दुर्निरूपं स्यात्‌ । कर्मोत्तरकारं च जायमाना ब्राह्मणत्वनातिप्रापतिः किमर्थेति वक्तन्यम्‌ । ब्रह्मणाधिकारविहिते कमंण्य- धिकारसिद्धचथमिति चेन्न । तादशजातिप्राप्तेः प्रागेव तटृशकमणस्त्वयेव सपादितत्वात्‌। तद्नधिकारिङृतमितिचदस्त किं तेन । अनधिकारिकृतात्कमेणः फटप्रािनं स्यादिति चेत्‌-म्याहतं त्वदूचः । बाह्यणत्वप्रािरूपफटस्य त्वयेवोक्तत्वात्‌ । तथाच यथाऽनधि- कारिकृतादपि कर्मणः सकाङ्ञाट्राह्यणत्वजातिषूपं फल प्राप्यत इति त्वयेप्यते तथा पश्चा त्कियमाणादपि कर्मणोऽनधिकारिकृतादपि फलप्रातिमवतीरतीप्यतां किं बराह्मणत्वप्रािम- बतीति विशिष्यवचपता । सवेथा दुराग्रह एवायमिति सिद्धम्‌ । ( ब्राह्मणस्वावान्तरजातीनां मिथो विवाहसंबन्धे विचारः ) अथ ब्राह्मणत्वावान्तरजातीनामन्योन्यं विवाहप्तबन्धो भवति न वेति विषायते । ¦ विवाहे सोमश्राद्धे च अग्न्याधान तथेव च । एतैः स्वजातिभिः कुयादन्यथा पतितो भवेत्‌ › ॥ इति वचनेन विवाहादौ व्यवस्था क्रियते | विवाहे कन्याप्रतिग्रहाथेमञ्चिसाध्ये कमेण्याि- ञ्यार्थ श्राद्धे क्षणस्वीकरणाधै च कथिदपेक्ष्यते । स्त च कीदृश इत्याश्षङ्कायामुक्तवचभे स्वजातिभिः कुयोदित्युक्त्या स्वनातीय एव ग्राह्यो नाम्यजातीय इति नियम्यते । जाति- शत्र ब्राह्मणत्व वान्तरजातिरेव रह्मा न तु ब्राह्मणत्वरूपा । क्षत्रियदिर्याननप्रतिगर- हादावनधिकारेण तेषामुक्तस्थले प्राेरेवासतमवेन स्वनातिभिः कुयौदित्यस्य न्यवच्छेद्या- मावात्‌ । ‹ अध्वयदरातृहतृणां सन्ति सूत्ाण्यनेकशः › इत्युपक्रमे प्रतिवेदं यत्सूत्रानेकः त्वं तन्मूलकपंशयस्योद्धावनेन तादशपंशयस्य निराप्तायै स्वनातिमिः कुयादित्युक्तत्वेन ब्राह्मणत्वजातिग्रहणे तादशसंश्यनिराप्तस्यासंमवान्च । अत एव चावान्तरजातिरपि न तेलङ्गत्वदेश्स्थत्वकोकणस्थत्वकरहाटकत्वादिरत्र ग्रहीदु शक्यते । देशस्थत्वादि. जातीनां सूत्रानेकत्वमूढकत्वामावात्‌ । क च देशस्यत्वादिन।तयो र किकंयस्तत्तदेश- निवाप्तादिहेतुका न क्रापि कमेविधावुदरयादिविशेषणत्वेन दूपान्तरेण वा निर्दिष्ट इदथन्त इति कथं ताः स्वजातिभिः कुयोदित्यत्र कमैविेषम्यवस्थापकवचने ग्रहीतु शक्या मवेयुः । बहुवचत्वयाजुषत्वादिजातयोऽप्यत्र न ग्राह्या मवन्ति। तासां बराह्मणत्वा- वान्तरजातित्वेऽपि सूत्रानेकत्वप्रयुक्त। यः क्षं सूत्रं परियराह्यमिति सेश्चयस्तनिर।साय तापतामनुपयोगात्‌ । याश्च बह्वुचत्वयाजुषत्वादीनामवान्तरनातयः राखामेदभूषकाः पमतत्वनिणयः । २१ शाकटत्वबाष्कटत्वनोधायनत्वापस्तम्बत्वाहिरण्यकेकीयत्वकाण्वत्वमाध्यदिनत्वादयस्ताः मूष्रमेदनियतत्वात्सूत्रानेकत्वमृलकोक्तपशयनिरा साय प्रभवन्त्येव । अतस्ता एवाघ्र स्वजातिमिरित्यत्र जातिपदेन परिगृह्यन्ते | तथा च स्वक्ाखीयेः सहैव विवाहः स्वशा- खीयानामेवाऽऽत्विज्यं स्वशाखीया एव च श्राद्धे विप्रा इति पर्यवक्ितम्‌ । ननु नायं सिद्धान्तो वक्तुं शक्यः । भिन्नशाखीयेः सह।पि विवाहस्येष्टत्वात्‌। अत एव मधु पर्वों वरशाखयैव कार्य इत्युक्तेः साभक्यम्‌ | पूञ्थस्य वरस्य पूजकस्य कन्यापितुश्च मिन्न- शाखीयत्वे पजकदाखया प्राप्तो मधुपक इति तत्र तद्रा घनाय हीयमुक्तिः । स्वक्षाखीयैरेव विवाहे त॒ पज्यपूजकयोभिन्नराखी यत्वाभावेन मघुपकं¡ व२रराखयेवेत्यक्तेरनिष्फटत्वं स्पष्ठ- मेव | तथाऽपरिप्ताध्ये यन्ञादिकमण्याक्िज्यमपि भिन्नराखीयानापष्टमेव । न केवलं शाखाभेदेऽप्यात्विज्यमिप्यत इत्येव रकि त॒ वेदभेदेऽप्यारतिविज्यमिप्यते । यन्ञस्यानेक- वेदसध्यत्वात्‌ । तथा चाऽऽपस्तम्बमहर्षिणा परिमापासूत्रे यज्ञं प्रक्रम्योक्तम्‌- स॒ त्रिभिर दर्विधीयत ऋगवेद यजर्वेदसामवेदेः । ्रवेदयनुवेदाभ्यां द पुणैमासौ । यजवेदेनाधिहोन्नम्‌। सर्वैरमिष्टोमः! (आ० स्त० परि० १,३।६) इति । श्रादधेऽपि तथेष्यत एव | अत एव (क्गवेदिनं च पित्रे याजुपं तु पितामहे । प्रपितामहे सामगं च भोजयच्छाद्धकमोणि ॥ अथवेवेदिनं वैश्वदेवे पिच्ये च मोजयेत्‌ › । इति संगच्छते । तथा चैतैः स्वनातिभिः कृयादिति म्यवस्था न समी चनेति प्रतिभातीति चेत्‌-उच्ते । एतैः स्वनातिभिः कुर्यादित्यस्यायमर्थैः-- एतच्छब्देन ‹ यत्रास्ति योनिसबन्धः सवन्ञातिकरलोचितः ' इति पर्वोक्तयच्छ. व्दाथेस्य परामहेः । सूोचितस्ंबन्धवन्तो ज्ञात्युचितस्तन्धवन्तः कृरोचितसंबै. न्धवन्तश्च ये ताद्रैः स्वनातिमिः सह विवाहादिकं कमं कृयोदितिं । अत्र ज्ञात्या कटेन वा कृते केचित््मय तदन्तगतोऽपि कश्चद्यो नानुमन्यते स॒ तय। ज्ञात्या कुडेन वा तदनुमतिपयेन्ते बहिरिव कृतो मवति । तदानीं तेन सह विवाहादि कमं मा मदेत दथै ज्ञातिकुढोचित इत्युक्तम्‌ । एवं रीत्याऽन्यादशमप्यस्य प्रयोजनमृह्यम्‌ | अथ सूत्र चितत्तबन्धवद्धिरिति किमर्थम्‌ । स्वजातिभिरित्यनेन सिद्धत्वात्‌ । स्वजातिरमिरित्यस्य स्वशाखीयेरित्यथे इति प्रागुक्तमेव । ये च स्वशाखीयास्ते सूत्रोचितप्ंबन्धवन्तो वतंन्त एवेत्यन्यभिचारादभ्यावत्याहामः । उच्यते । वेदमेदेऽपि वेदान्तरीयशाखाविशेषवन्तो वेदान्तरीयश्ाखाविदोषवतां सूत्रज्ञातिकुोचितसबन्धवन्तां मवन्ति तत्संग्रहाथ सूत्रपद्ै- पादानम्‌ । यथा बहूवुचविरेषाणां शाकलशाखौयानां याजुषविशेषा दिरण्यकेरीयांः । ननु सूत्रपदोपादानेऽपि तत्संग्रहो न सेभवति । स्वजातिभिरित्यनेन तेषां व्यावृ्तिपरस- गत्‌ । नहि शाकटानां हिरण्यकेरीयाः स्वशासखीया भवन्ति | बहवुचविशेषाणां शक्र ४१ ध्मेतस्वनिणयः | खानां बहवुचविशेषा एव च बाष्कटा वेदैक्येऽपि स्वशालीया न मवम्ति किमुत वेदभेदे याजषा हिरण्यकेकीयास्तषां स्वक्षाखीयाः स्यः | सत्यम्‌ । स्वक्षाक्षिभिरितिपदं न व्यावतकम्‌ । सृत्रपद्वैयथ्येप्रसङ्गत्‌ । किमथ तर्हि तदुषाद्‌।नमिति चेदुच्यते । सूतषज्ञा- तिकुखोचितसेबन्धवाद्धिः सह कमं कतव्यामिति यदुक्तं तत्स्वश्षाल्ित्वेन रूपेण ते; सदह कतैव्यमित्यथ॑ज्ञाप्नायं तदुपादानात्‌ । ये पूत्रजञातिकुरोचितसेबन्धवन्तस्ते स्वशाखीया हति मत्वा तेः सह कमं कतेम्यमिति यावत्‌ । तत्न ये पितुपितामहादिषपरम्परप्रा्ठशा- खया स्वशालिनस्तत्र तैः सह कमे स्वशासित्वेन रूपेण मवत्येव । ये च पूत्र्ञाति- कुटोचितसंबन्धवन्तो न पिघ्रादिपरम्पराप्रा्शाखया स्वशाखिनस्तेऽपि स्वशाखिन इति मत्वा तेन रूपेण तैः सह कमं कतेभ्यं मवति । स्वशालिभिरित्यक्तिवलात्तत्र तच्छाखायां स्वकाीयत्वमतिदिइयते । किंमस्यातिदेश्षस्य प्रयोजनमिति चेत्‌-उच्यते । अतिदिरयमानधमेविरद्धस्वाश्रयकायामावस्यातिदेशस्वभावातिद्धत्वेन यत्र सूत्ज्ञातिकुरो- चितसबन्धवतः परश खीयत्वे तत्न वस्तुतो विद्यमानस्यापि परश्ञाखीयत्वस्य स्वकायं- निवैर्ेनक्षमत्वामावेन शाखारण्डत्वदोषामावः | अन्यथा न जातु परश्ाखोक्तं बुधः कमं समाचरेत्‌ । आचरन्परश्चाखाक्तं शाख।रण्डः प्रकीर्तितः ` ॥ इति शाखारण्डत्वदोषो दुर्वारः स्यात्‌। अथव। परश्ाखीयत्वस्य कोयेनिवेतेनक्तमत्वेऽ- पिन कर्तेतत्कर्म परशाखीयत्वेनानु टितं मवति किंतु स्वश्चाखीयत्वेनेव । तेन न श्ाखा- रण्डत्वदोषः। यत्र परशाखीयत्वेनानुष्ठान तत्रैव सर दोषः । अवरथं चतदम्युपेतम्यं मवति । इतरथा यत्कमं स्वश्चाखावां परश्चख।यां वेत्युमयत्राप्याम्नातं तदनुष्ठाने ्ाखारण्डत्वद्‌। पप्रसङ्गः । पक्षद्वयेऽपि स्वश्चाखीयत्वातिदेश आवयकर एव शाखारण्डत्वदोषनिवृत्तय इति । नन्वेवं शाखारण्डत्वदोषामावेऽपि पर शासरोक्तकम।चरणं कथं स्यात्‌ । ‹ बहर्पं वा स्वगृयोक्तं यस्य यावत्प्रचो दितम्‌ । तस्य तावति शाल्र्थे कृते सथ कृतं भवेत्‌ › ॥ इति वचनेन, स्वगृह्यक्तातिरिक्ताचरणस्य निषेधादिति वेदभरान्तोऽपि । नद्यनेन वचनेन स्वगृह्योक्तातिरिक्ताचरणं निषिध्यते । र्रितु स्वगर्योक्तमात्राचरणे सतिन किंचिदपि तत्र कमणि वैगुण्यमिति प्रतिपाद्यते । अनेन परशाखोक्तोपत्तहारस्य पाक्षि कत्वं सूचितं भवति । नन्वेवं सवेत्रैव स्वगृह्योक्तमात्राचरणेन कर्मिद्धौ परशाखीयक- माचरणे कुतः प्रवृत्तिरिति चेत्सत्यम्‌ । यत्र परशाखोक्तकमीचरणस्याऽऽवश्यकत्वं तत्र नित्यं प्रवृत्तिमेवत्येव | यथा मधुपर्को वरक्षाखयैव कायं इत्यादौ । यथा वा बहूवचानां १२शाखोक्तेऽ्निहोतररूपे कमणि । तद्धि ऋगेद्पटितहौ्रमन््रप्ताफल्याया ऽऽवश्यकमेव | तदुक्तम्‌- धर्महत्वनिणेयः । ६३ ‹ यन्ञाऽऽम्नातं स्वक्ाखायां पारक्यमविरोधि यत्‌ । विदद्धिस्तदनुष्ठेयमथिहोत्रादिकमेवत्‌ › इति ॥ यत्स्वक्षाखायां नाऽऽम्नातं तदपि विद्वद्धिरनुष्ठेयम्‌ । एतावन्मात्रोक्त। स्व. शाखायां परश्ाखायां च नाऽऽभ्नातं स्वकपोलकसितं किंचिदनुष्ठेयं॑स्यादत उक्तं पारक्यमिति । यजुवदोपाशत्वे बह्वुचैरनुष्ेयै स्यादत उक्तमविरोषीति । तद्धि उचेक्रचेति विधीयमानेन स्वशाखागतेनाचष्रेन विरुध्यते । तथा स्व. शरेण यत्परश्ञाखागते किंचिन्नशब्देन निषिध्यत एवशब्देन वा भ्यवच्छिदयते तदूपि विरुद्धत्वादेव नानुष्ठेयं मवति । एवमपि स्वकश्षाखाक्ताद्धिकानं शाखान्तरोक्तानां प्रषानाङ्गानामनुष्ठानप्रपङ्प्तदथमुक्तमसिहोत्रादिकमेव दिति । अभि. होत्रं यथा यज्नःशाखीयमपि बह्वृ षेरवदयमनुष्ठातव्तर भवति । अन्यथ ऋग्वेदे ह त्रमन्त्रपाठवैयथ्य।पत्तेः । तथा यदकदयानुषठेयत्वेन सूचितं तदेव परशाखीयम- ुष्ठेथं नान्यदिति । एतद्थमेवाचिहोघ्रादिकमेवदिति दष्टान्तोपादनम्‌ । यच्च स्वश. खायां सामान्यतः कतग्यत्वेनाक्तं विशेषस्तस्येतिकतेग्यता नाक्ता । सा च परश्चाखा- यामुक्ता । सा च स्वशाखायामनुक्ताऽप्यनुष्ठेया मवति । सामान्यतः स्वक्षाखायां कते- म्यतया बोधनात्‌ । सामान्यस्य च निर्विशेषं न स्तामान्यमि।ति न्यायेन ` कनिद्धिशेषे पर्यदसानमावदयकमेवेतिं विशेषरूपेणेतिकतैव्यताया अवर्यानुषठेयत्वे सूचिते मवति । एवमन्यद्प्यद्यम्‌ । दृष्टन्तोपादानेन परशासरीयेऽुष्ठेये कमणि स्वशाखीयत्वातिदेशे नीज च सूचिते मवति । इष्टान्तबदयद्धि स्वश्ालाक्तेन केनापि सूचितस्य॑व स्वशाखानु क्तस्य संग्रहो भवति । सूचने च स्नद्धस्थवायस्य मषति न कथमप्यप्तबद्धस्यायस्व | सषद्धयोश्च द्वयोरथयोरन्यतर षमेस्यान्यत्रातिदशः पुरम इति । अथात्र सूत्रज्ञातिकुली. ( विवाहादौ पूत्रज्ञतिकुडावितर्षबन्धवत्ताहित्य कीदशमिति विचारः ) चित्बन्धवद्धिः सह विवाहादौ कमै कूयो दित्युक्त तत्र साहित्वं कीदृशमिति विचार्यते । तत्र विवह कन्यादातृत्वप्रतिपरहीतृत्वपतबन्धेन कन्वापिदुवेरेण वरस्य कन्याकित्रा च प्ाहित्यम्‌ | एतन्न साित्यमपेक्षितक्चाखानुपारिकम्‌। चरणेन | यथा यमानो बुवृचस्तस्याऽऽध्व. धेवार्थं यजर्वेदान्तगेता या शाखाऽपक्ष्यते तच्छासयेवाऽऽध्वयवे कमं इत्यव । तादशाध्वच- बकर्मकतां तु तच्छलीय एवेति नाऽऽ्रहः । एवं हृष्णयनुर्ेदान्तगंतेन र्दरेणामिषेकस्ते. दन्तमतीरमैन्रैरदकशान्त्यनष्ठानं च कृष्णयजुवेदीयिनैव विप्रेण कायमिति नाऽऽग्रहः । बह चादिनाऽपि तद्धकति । केव यजुषधर्मणव तत्केतभ्यमित्याग्रहः । एवमग्वेदान्तगेतपव- भनेनाभिपेकोऽपि बहृवृचेनैव काये इति नाऽऽ; । याजुषादिनाऽपि सत॒ भवति । पर मृग्ध्ुणेव | श्राद्धे दु श्राद्धौयान्नादिस्वीकर्स्वेन ताहित्यम्‌ | जय कस्याः शाखाया; क ६४ धमैत्चनिंणेयः । ८ सुत्रोचितप्तंबन्धवच्छाखाविचारः ) शाखा सूत्रोचितसंनन्धवती मवति । उच्यत । एकसिन्नेव वेदे या अनेकाः शाखास्तापु कस्या अप्यन्यतमायाः काऽप्यन्यतमा सूत्रोचितयोनिपतत्न्यवती न मवति | यव तदवेदानुसार कम॑ तत्तत्र कतु: स्वदाखया सिभ्यत्यव | यथा ऋग्वेदान्तगेतशाकठस्चा- लीयेन क्रो ऋचा दौनादि कम॑ यत्तंपाद्नीये तततदयकशाकल्शा खानु- पतारेणेव सिध्यति । न तत्र बाप्कटादिराखान्तरस्यांश्चतोऽप्यपेक्षा । यथा वी याजुषेण दिरण्यकेीयेन क| यदवयवा कर्म पपाद नीयं तत्तस्य तदीययैव शाखया सत्याषादसूत्रानुसारण सिध्यति । य तथाते स्थले कचिच्छाखान्तरोक्तस्य संग्रह कतेग्यः स्यात्ताह तत्स्वसत्र। तमिति मलततव कायः । स्वसुव्रोक्तत्वं च तस्य न तत्र ूत्रान्तरे स्वीयत्वातिदेशेन न्त्व स्वपूत्रौक्तं तत्र पूतरान्तरोक्तस्याप्युपटक्षणपिति मत्वा । यद्यपि तत्र सूत्रे स्वीयलवातिदश। नापि तथ।ऽपि न जातु परराखोक्तं बुधः क५ समाचरेत्‌ । आचरन्परराख।त्त शाखारण्डः ५३॥ततः › ॥ हत्येवं शाखारण्डत्वदोपों न।ऽऽपादनी थ; । स्वप॒त्रोक्ताथस्योपटक्षणत्वाङ्गाकरे- णनष्ठेबाथेस्य स्वशाखाक्ततवेनेवानुषठानात्‌ । वेदभेद्‌ तु वेदान्तरीयश्ाखाया वेद्‌- न्तरीयशखा सूत्रोचितयनिपबन्पवत। भवति । ततर शाखारण्डत्वदो षनिरसनार्थ स्वीयत्वातिदेशस्याऽऽवरयकत्वत्‌ । उपलक्षणेन तु न सिद्धिः | उपटक्ष्याथंस्य वत्ततात्पयेविषयीमृतत्वानिश्वयात्‌ । ऋगेव)धशाकलश्चाखायां ' होत्रा्यथंप्रतिपाद्नाय प्रवृत्तस्य सूत्रकारस्य कष्णयनुेदौयाव्वमतायनप्रतिषादने तात्पयंमस्तीति वत्तु न शक्यते । तस्य ऋडमन्त्रतयवर्भापनाय प्रवृत्तत्वात्‌ । वक्तुः प्रतिपा्यत्वेनाभि- मत॒ णव ह्यं उपलक्ष्य मवति । स्वौथत्व।तिदेशश्च वेद्‌ न्तररीयश्ाखाविशेषस्य वेद्‌।न्तरीयदाखाविरेष एव । न तु वस्यः सर्वास । स्पैरधिषटोमे इत्येव. मिष्टोमस्य प्वेवेदसाध्यत्वेन प्तेरव स्तेतरवेदप्ताध्यकमोपेलायां ;प्रतिवेद्‌ं तादश- वेदान्तगन्तायां कस्याचिदेकस्यां शालायां स्वीयत्वमवर५ प्रकस्पयितन्यं मवति । तथा च बहुवृचविरेषस्य यनर्वेदौया क।चिदक। शाखा तथा पामवेदीया क।विदेकाऽथ वैवेदीया च काचिदेकेत्थवे शाखात्रयं॑स्वी4 भवतीति तत्तच्छखानु पारेण तत्तद्रद साध्ये कमेणि जाते स्ववद्‌ ५ङित्वाऽिष्टोमः प्षिध्यति। यनुर्वेदीयस्य पामवेदीयस्याथवे बेदीयस्य चाप्येवमेव बोध्यम्‌ । तत्र यस्याः शाखाया या ज्ाखा तत्तत्सुत्रप्रतिषाद्यवि पये भूयप्ताऽशनान्तरतमा तय।रन्यतरशाखंी वस्य तदेतरशाखायां स्व।यत्वं कल्पयिदु युक्तं ने त्वतथाविधायाम्‌ | यया ऋषेद्‌नतगेतम्य ₹ा।कलशाखीयस्य कृष्णयनुर्वेदान्तगेतायां तेत्तिरीयक्षाखायां स्वीथत्वम्‌ । तथा त्रिघस्य बाष्कलस्य च शुङ्धयनुर्ेदान्तगेतायां, माध्यं धेतत्चनिर्णयः । ९५ दिनीयायाम. | तैत्तिरीयशाखीयस्य शाकलशाखायां माध्यंदिनस्य च बाप्कटशाला- यां च स्वीयत्वमथादेव सिद्धम्‌ । ( अस्पृरयस्पशनिषेधविषयकिपखण्डनम्‌ ) यत्त॒- । प्रायश्चित्त यथादिष्टमशक्यं दुबेडादिभिः । कार्यो हयनुग्रहर्तेषां लोकपुग्रहकारणात्‌ › ॥ ८ देवः ) इत्यादिविचनानुारेण देशकालो विचिन्त्य लोकरग्रहं च विचिन्त्य अदृश्यः स्पशो न दोषत्वेन आहत्य प,रहायः › इत्युक्तं ॑तन्न मनेरमम्‌ । प्रायथित् यथोिषटमित्यस्य वचनस्य अशपरयस्पर दोषाभावस्य च कः बन्ध इति वक्त व्यम्‌ । वयश्चित्ते चिकीषैतां यथीदिष्ट प्रायश्चित्त केतमराकनुवतां पापिनामनुम्रहः कायं इति तचने प्रतिपादितम्‌ | अस्पररयाश्च न प्रायध्ित्त विकपनिति नापि चासपृडय।: पव प्रायश्चित्त कदुमसमथ।ः । तथा चास्र्यस्पर दोषत्वेन न परिहाय इत्यन्न कथ. मिद्‌ वचने प्रमाणे मवति | न चास्माद्वचन्‌।यथा प्रायधित्त चिकीषैन्तो यथो प्रायश्चित्तं फतैमप्तमथा; पापिन।ऽनुग्ाह्या भवन्ति तयतेऽन््यनादयोऽस्पृरथा अनुग्राह्य इत्येवं दृषटान्तवशेनो क्तवचनेद्ेव इति वाच्यम्‌ । अभिप्राय।प्रिज्ञानात्‌ । अनुग्रहः काये इत्युक्तवत। देवस्य के।दृश(ऽनुप्रहोऽभिभेतः । अकृतप्रायश्चित्तानामपि संम्राह्यत्व- मित्येवं ₹१।ऽनुरह। ऽभेपतश्वतमायश्चित्तमचेकीषेतामपि सप्राह्यत्वप्रसङ्ग; । वचने यथी. दिष्टमशक्यमिति पदानथक्यप्रसङ्गश्च । पिचानुग्रह; कायं इत्यन रोक सग्रहुकारण।दित्यव॑ देवडेन लोकम्रहां हेतुत्वनाक्तः । यद्यपि लोकपमहोअनुप्रहस्य फडमृतस्तथाऽप्यनन वसततीत्रेव फरभूृतोऽपि ठाकरतग्रहीऽच रेतुत्वेन निरः । लीनां सम्रहो ठोकरपप्रहः। सग्रहः स धगवबोधः । ग्रहेन्ञान।५%८३।८्‌ । अञ्गोषस्य सम्धक्त्वं च सन्म।प्रवृत्ति- प्रयोजकत्वे. | अतनतन्माभेनिव्रततिभय)ज पत्मन च । तन्न सन्मामाजिघ्रत्तिनं निपवतत।६व | तस्याः स्व 1विकत्वात्‌ । 9 तु \न्मर्भे प्रव्तिरेव पिधि्ताध्या | तस्या निक्तमतः प्राप्त्यमावा ( । अप्तन्मर्गे तु प्रवृत्तेन विप्र्ाध्यत्वम्‌ । तस्याः स्वाभाविकत्वात्‌ । फ तु तत्र निदे्तिरेव निषेधत्ताध्या | तस्या निप्तगेतः प्राप्त्यमावात्‌ । एवं स्थिते यद्यत. प्रायशित्तान मपि १।पिनामेदुग्रहः वात्ता तत्र दूर एव निरुक्ता टोकंम्रहः । प्रत्युत ुराचरणे वृत्तिदा स्थात्‌ । प्रायनितताचरणेशमनुभवतो हपरिम्ेशभिया दुराचरणा- { ज्निवृ्तिभवाः। । अक्कतप्रायश्ित्तानःमप्यनुप्रहे तु न छेशानुभवः; तत एव वप्निमङ्केश- भीतिरपि {^ ,यिस्वेत्यसन्मागेभवृष्तरप्रतिहव प्रहरेदिति दूरापास्त एव तत्र साकततमहः स्यात्‌ । भत यादशेऽनुग्रहे निरः<टोकपरहुपंमवस्ताद एवात्रानुग्रहो वार्थः | २६ ध्मेतरवनिणेयः } नन्वकृतप्रायश्चित्तानामनु्रहे मा मृन्नाम निरुक्तो रोकरंप्रहः । सहासनेकपर्क्ि. र) ® __* क 9 9 मोननकन्यादानप्रतिग्रह्‌ादि्ंबन्धयोभ्यतापादनरूपो छोकसंग्रहस्तन्र संमवत्यवेति बेन्मेवम्‌ । हेटशां छोकसंमरह उक्तरोकपग्रहपुवैकः स्यादस्तु । इंटशः केवलो छोकतग्रहो न सछातिकारामिमतः । किं तु सन्मागप्रवृत््यादिप्रयोजकन्ञानरूपनिरुक्तरोकपग्रहपृवेक एव । अन्यथा तत्र त॒त्र प्रायश्चित्तोपदेशवैयथ्यपत्त; । ^ लोकसंग्रहमेवापि संपरयन्कतुमहेसि ' इत्यत्र गीतायामपि उक्तप्तम्यगवनोधदूप एव॒ राकरम्रहो माप्यकाराद्यमिमतः अतोऽत्र तादशखोकपं्रहानु सारेण यथोदिष्टपरायाशित्तस्य गुरुत्वे दौरबल्येन तदाचरणा- समथ। छधरुभ्रायश्ित्तेन संग्रहमा इत्येवरूपोऽनुप्रहो वाच्यः । ‹ देश कालं वयः शक्ि पापे चावेक्ष्य यत्नतः | प्रायश्चित्त प्रकरप्यं स्यात्‌ ' ( याज्ञ ° अ० ३।९।२९.३) ॥ इति वुवन्याज्ञवस्कथाऽप्येतदेवामिप्रति । पित्वेवमनुमरहे कथं तदृदष्टन्तवशेना- भ सप्रदयानां स्पशंस्य दोषाभावः साध्यते | त, च ' देशकाल विचिन्त्य छीकसग्रह च विचिन्त्य अस्पकष्यसपरशो न दोषतवेमाऽ$- हत्य परिहायः' इतीयं या वाचोयुक्तिस्तस्याः कोऽथः । दपत्वेनेति न ननर्थऽन्वेति । दोषो हि परिहारे हेतुः स्यान्न तन्निषेधे । तथा च तस्य परिहार एवान्वयो वाध्यः! दोष. मूखकपरिहारस्य निषेधे निषेध्यमूतपरिहारविशेषणीमतं दोषत्वं ॑विदिष्टस्य वैशिष्ट्यमिति न्यायेन निषेध्यक्षारीरे प्रविष्ट मवति न वा| न चेदस्प्रस्यस्पश्षंस्य दोषत्वं मवताऽम्यनुन्ञातं स्यात्‌ । विद्यमाने च दोषत्षे भवदुक्तः परिहारनिषेधः किमूटक इति वक्तभ्यम्‌ । न॒तावच्छान्ञं तत्न मूढम्‌ । अगप्कयस्पशस्य दुष्टत्वे विद्यमाने तादशस्पशेपरिहारस्येष शाख्रपिद्धत्वं स्यान्नतु कथचिदपि तत्परिहारनिषेधस्य । समाजसंधटनादिकं रौकिकमेव तत्र फिचिन्मलमिति चेत्तादशे तत्र किचित्कारणं संमवाति न वेत्यतनत्यनिणयं पक्षपातरहिता याथातम्येन समाजपतघटनातत्ववेत्तारः कुवेन्तु, सवथा ऽस्परहयस्पकशैः शख्ानिषिद्ध इष्यय- मुद्धोषो वृथैव । अथास्रयस्पशंस्य दोषत्वमपि निषेध्यकुत्ो प्रविशतीति मूषे बेदस्ृश्यस्परशो न दोषावह इत्यत्र किं मूलम्‌ | +न च लीक्षिकं किंनित्समाजसंघटनादिकं न कथमपि प्रमाण. पद्‌वीम।रोहति। यतो दोपस्तद भावश्च ताटशस्थरे शाल्लैकपवेद्यो न ोकिकम्रमाणवे्यः। कपा ्यमावान्न सोऽथ; प्रत्यक्षगाचरः। अतस्तज्र कायंकारणमावोऽपि न छोकतोऽवगन्त्‌ शक्ष्यत इति तत्रानुमानं प्रवतेमानमपि शाल्ञपिद्धं कंचित्कायेकारण मावमवहम्ड्यैव प्रवृत्तं मवेत्‌ | हृतरथा त्वप्रयोजकं स्यात्‌ । च्रे च किं प्तामान्यतो देशकाटविशेषाधनपेकषं परष्ः पमतत्वनिणयः । २७ विशेषेणिवान्स्यभस्पो दोषाभावं वदति विशेषतो वा | न तावदाद्यः कलपोऽवकर्पते | तंषाबिषस्ृतिवचनस्य काप्यदश्ञेनात्‌ । प्रत्युत (चाण्डा पतितं चेव दूरतः परिबर्जयेत्‌ । गावाषभ्यनादवोकूप्तवाप्ता जलमािशेत्‌ ॥ इत्यज्गिरःस्मरतिश्वाण्ड।लाद्यतिपांनिष्ये सचैरं स्नानं प्रतिपादयन्ती दोषमेव तत्र इदीकरोति । अथ स्थछविशेषे दाषामाव इति द्वितीयः कस्पो गृह्यत इति चेत्तत्रापि किं प्रमाणम्‌ ‹ तीर्थ विवाहे यात्रायां संग्रामे देश्विष्ठवे । नगरग्रामदाहे च स्पष्टास्प्रष्ठिनं विद्यते ` ॥ इति वचनं त्र प्रमाणमिति वेदश्रोच्यते | ‹सृष्टास्पृ्टिने विद्यते › इत्यस्यायमर्थः | सृष्ट स्पशः । मवे क्तप्रत्ययः । अस््ृष्टिरस्पश्ैः | स न विद्यत इति । मनु तत्र स्पश. स्तदमावश्च विद्यत एवेति न विदधत इत्युक्तेरनुपपननेति चेत्सत्यम्‌ । स्पशांस्पशैयोर्भेदो नास्तीत्येवं तत्तात्पयाङ्गीकारात्‌ । नन्वत्र स्पर्शोऽत्र चास्पशे इयेवं भेदेनापि तावुषटम्येते एवेति चेन्न । कार्मैतस्तयो- मेदो नास्तीत्यत्र तदुक्तेः पयेवसतानात्‌ । स्पशेस्य काय लनपुवकशुनित्वापाद्‌नेम्‌ | अस्य. शस्य च न तत्कायमित्येवं यो मेदः स तीधदौ न तिद्यत इति| ननु तीथीदावपि जनसंमदौ मावे सत्यस्पृरयस्पदौ परिवजंयन्त्येव लोकाः । तीयदि- न्यतिरिक्तस्थले च शमकमंप्रवृत्तजनसंमर्दे सति रतीथादाविवास्पृरयस्पशो विषये उदाप्तते टोकास्तत्कथामिति चेन्न | तीथादिपदानां जनप्तम्दोपलक्षणत्वात्‌ । तीथादिविशेषनिरदश्च- स्तूदाहणत्वेन कृतः । न तु तत्परिगणनमिति भ्रमितन्यम्‌ । कथमेतद्वगम्यत इति चेत्‌-शण्‌ । जनसं सति तत्राज्ञानतः परम्परया वा अस्पृरयस्पर्शोऽवजेनीयो भवति । अतस्तादश।पदनुसारेण स्प्ष्टा्ृष्टिन विद्यत इत्युक्त स्मृतिकरिः । अत ण्व ॒तीर्थादै। जनकतमर्दे सत्यपि यावच्छक्यमस्पयस्पशेपरिहारे प्रयतन्त एव जना इति प्रदाय: । नतु वचननडात्कश्चनास्पदयाछछेषणे प्रवतेते । अथ तादृशस्थले जायमानोरस्पृश्यस्पशो दोषावह मवति न ष | अशे स्पश्ैस्य दोषावहत्वे शचित्वापादना्थ॑स्ानस्याऽऽवदयकत्वेन स्परास्पशयोः कार्यतो वैषम्यं दुर्निवारम्‌ । अन्त्ये तत्र यावच्छक्यमस्पृरयस्पदोपरिहारे जायमाना लोकानां प्रवृत्ति. निर्वीजा स्यत्‌ । किंच- १८ धमैतत्त्वानिणैयः । ¦ चाण्डाछं पतितं चेव दूरतः परिव्नयेत्‌ › । हत्यद्गिरःर्खतो प्रत्यवायापाद्कत्वेनोक्तश्चाण्डारादिस्पकैः कथं स्थरविदोषे प्रत्यवाया. नःपाद्करः स्यात्‌ । अङ्गिरःस्छतेः सामान्यमुलप्रवृत्तत्वात्‌ । न चङ्गिरस्मृःयपवादमूतं (तीर्थे विवाहे › इति विशेषवचनमेव तत्र स्थलदिकशेषे प्रत्यवायामावे बोधयतीति वाच्यम्‌ । । तीर्थे विवाहे ' इति विशेषवचने स्पशंदोषो न विद्यत इत्यनुक्तेः । तत्र हि रणष्टासपष्टिन विद्यत इत्येवोक्तं नतु स्परोदोषो न विद्यत इति । ननु पूर्वोक्तरीत्या फटतः साभ्यप्रतिपादिका ' तीर्थे विवाहे › इति स्मृतिः प्रत्यवाय. सत्त्वे फटतो वेषम्यस्यावजनीयतयाऽनपपन्नेत्यतस्तत्न तादशस्मृतिवचननलात्प्रयवायामाव उकेयः । यथा-- ¦ चाण्डालं पतितं चैव दूरतः परिवजयेत्‌ ' । इति परिवभेनेक्तिः कैमर्थक्यादनुपपन्नेत्यतस्तहटाचाण्डालादिस्पर सतति प्रत्यवाय उन्नीयते तद्वदिति चेत्‌- ्रान्तोऽप्ति । दष्टन्तद््‌ौन्तिकयर्विषम्यात्‌ । यत्र वष्टो हेवुः कश्चन प्रयोजकत्वेन नानुपेषीयते तत्रागत्य तत्प्रयोनकत्वेनादृष्टकेस्पन। कतेरेया मवति। ष्टे समवति अदृष्टक्पनाया अन्याय्यत्वात्‌ । अत एव त्रीही नवहन्तीत्य ब्रावघातस्य टषविमेक्षरूपद्टफरटसत््वान्नाृष्ट॒कर्प्यते वाक्याथवेदिभिः | नियमजन्यादृष्टं तु तत्र मवत्येवेत्यन्यत्‌ | प्रकृते च प्रत्यवायस्तद्‌मावश्चादृष्टविशेष एव नतु छोकतोऽवगम्यमानः कश्चन धटतेदरपादिरिव पदाथेविशेषः । तथा च ‹ चाण्डालं पतितं चैव दरतः परिवर्जयेत्‌ ' ! इति परिवज॑नाक्तिः किमभिप्रायेति निरीक्षायां न लोकतः रकिंचित्ततप्रयानकत्वेना- नुष॑षीयत इत्यगत्या तत्र तदनु गुणः प्रत्यवायविश्ञेषः प्रकल्ितम्यो मवति । ^ तीर्थ विवाहे › ‹ स्पृषटाम्पृष्टिने विदयते › इत्येव स्पक्स्पश्चेयोः फठ्तो या ॒मेद्‌।मावोक्तिः सा किमभिप्रायेति सूक्षमक्षिकायामेवमनुपधीयते । यत्तीथदो जनमद सतति तत्राज्ञानतो वा परम्परया वा कथमप्यस्पद्रयस्परशोऽवह्येमावौ स चावजेनीयस्तथाच तन्न॒ थं गमनं स्यादित्यस्यामापदि समुपस्थितायां तत्रायं मन्तस्यै॑चेद्भन्तम्यं स्पष्ट्पूिने विद्यत इति तादृश्चापदनुसारेणेक्तम्‌ । तथा चाऽऽपत्पारेहाररूपं लौकिकं हेतुमभिसंधाय प्रणीता स्छतिरापत्परिहारेणोपक्षीणा वैमथेक्यामावान्नाद् प्रत्यवायामावमृन्नेतु क्षमा भवति । नन्वेवं प्रत्यवायामावस्यानुन्नयने दोषनिरहेरणयै स्नानस्याऽऽवशयकव्वेन कथं स्पशौस्पशैयोः कायेतः पु।म्यमिति बेत्‌-उच्यते । साल्तात्सपये यवान्दोषो न्‌ तथा धमेतध्वनिणेयः । ९५ परम्परया स्प । तथा ज्ञानतः स्परे यावान्दोषो न तावानन्ञानतो जायमाने स्पर्शे । तथा हटात्कृतः स्पर्शो यादशदोषावहो भवति न ता दशद्‌षावहो यदच्छया स्वयं जायमानः | तथाच जनसंमर्देऽपि गुर्दोषावहस्पँ परिहाराय याश्च्छकयं प्रयत्यत एव जनैः | अज्ञानतो वा परम्परया वा यद्च्छया जःयमानो य: स्वर्पदोषापाद्कः स्पशेस्तद्विषय एव जनप्तमर्द जनानामोदाप्तीन्ये तत्परिहाराय ददयते छ के । स्वक्ष्पो दोषस्तु वातेनापि परिहृतो मवति । अतस्तत्रासपृदयस्पर्शो यथाकथचिज्नायमानोऽपि अजातप्राय एव । अविशिष्ट वस्तु तावदजातकल्पामिति न्यायात्‌ । एतदमिप्रायेणेव तत्र स्पृष्टासप्टिन विद्यत इति स्णतिकाररुक्तम्‌ । भपरमप्यत्न ट्टान्तदाष्टान्तिकयोकषम्यमनुसंषेयं मवति । तथाहि- ¢ चाण्डा पतितं चेव दूरतः परिवनंभेत्‌ › अ, ग हति स्प्रती दोषविशेषोत्नयने यथा श्रत्यनुगरो दृश्यते तथा ‹ तीर्थे विवाहे० ' ्ष्टास्पष्िने विद्यत इति स्मृतो द्‌षाभावोन्नयन श्रुत नु्रहो न ददयते । छन्द्भ्य पश्चमाध्याय इत्यं पठयते-तद्य इह रमणीस्चरणा अभ्याशो ह यत्ते रमणीयां योनि. मापधेरन्ब्राह्मणयोानिं वा क्षत्रिययोनिं वा वेदशयोर्निवा | अथ य इह कपुयचरणा अभ्याशो ह यत्ते कपूयां यानिमापेरजृशरयानिं वा दुकरयोनिं वा चण्डालयोनिं वा (छा० ५। १०७) इति । रमणीयचरणाः शोमनक्माणः । अभ्याक्षः-- असिमन्मृखोकेऽम्यागन्तारः । अम्याङ्पृवंकाद्त्यथकादशधातोः कतेरि क्षिबन्ताद्‌बहुव- चनम्‌ । कपुयचरणाः- निन्दितकमाणः । कपूयां निन्दिताम्‌ । अत्र शोमनकमेणां प्रानिनां बाह्यणादियोनिप्रापिर्निन्दितिकमणां च श्वादियानिप्रास्तिः पतिपाद्यते | साध्वपा- धुकरमणी च सुखदु :खेहतुमूते । ब्राह्मणादि वीन्यपेश्या श्वाद्वियोनिषु प्राणिमिर्ुःखाभि- क्यमनुमूयत इति प्रिद्धं के । ननु चण्डाटयोनिं प्राप्तानां प्राणिनां व्राह्मणाद्पक्षया दुःखाधिकयं चाण्डार्योनि- परा्िनिमित्तं किमवरोक्यते । खदु खेपभोग मृरूपं प्।धनं हि शरीरम्‌ । शरीरसं- निवेशविशेषो हि सर्वषां मनुष्याणां समान एव नदु ब्राह्मणाद्ययक्षया चाण्डाहृश्चरीरे काविन्न्युनता तदृशयते । तथा च सुखदुःखप्र^ नका थे शब्दस्पशायुपमोगास्तत्सामथ्यै मनुष्येषु सवैवाविशिष्टम्‌ । शब्दम्परशादिविपये तु न्यनाभरिकमावो वाऽनुकूलप्रतिकूढा- दिमावो वा तत्तन््तिःकृतपृव॑कमेनिमित्तो नतु तत्र ब क्यणत्वादिनातिवां चण्डालत्वजा- तिवां तन्त्रम्‌ । ब्राहमणादिष्वपि केषानिदधु।प दु .खमाधनान्यद्पानि च सुखपाघनानि मृवन्ति । तथा चण्ड ष्वपि केषाचिद्धूयाप्ति मुखप्ताधनानि अस्पानि च दुःखप्ताधनानि ११ धमैतस्वनिणैयः । भवति | तथा च निन्दितकर्माचरणस्य चण्डाल्योनिप्रातिफडं कथमश्र श्रुतौ निर्दि. मिति वेत्‌--उच्यते | प्राणिनां सुकृतफटमोगावस्यपिक्षया तत्साधनापेक्षा गरीयसी । भोगकीषे एवैकर्मानुसरिण नियतो मोगः । सधनावस्यायां वु स्वामीटेकानेकफट- नुरिण यथेच्छं वतेनम्‌ । किंच फरोपमोगकाठे सवैः प्रतिकूरुशम्दस्पशोदिविषयस- बन्धो दुःखत्वेन ज्ञायते । साधनावस्थायां तु न तथा । ततर प्रपङ्गविशेषेण प्रतिकूरश- व्दस्पशोविविषयसंबन्धोऽपि दुःखत्वेन न ज्ञायते । यथा तपस्विनस्तपश्चयोकाले दुःखं न मन्यन्ते । इदमेव च तेषां द्ेदापरहत्वे यद्दुःलप्ताधनीमूतामामपि पदाथानां दुःखतना- धनत्वेनाममुसंघानम्‌ । अननुसंधानं च शरीरायमिमानशेथिस्यमृककम्‌ । इदं धापरमश्र बोध्यम्‌ । मदीयत्वेनानुंहिता येऽ्थास्तद्धियोगनं दुःख न्युना- भिकमावेन प्राणिभिः सवेदैवानुमयते । तत्र तादृशाथेवियोगानन्तरं जायमानं दुःख वियोगजं भवत्येवं । वियोगात्पूवै वियोगसंमावनया ज।मानमपि वियोगजमेव । देहवियोगरूपमरणमीतिस्त्वापामरं प्रपिद्धेव । रोगादयुपष्ठवे सा मीतिः परिस्ुटा मव- स्थन्यक्रापरिस्फुटेत्यन्यत्‌ । नतु सा कदाचिदपि नास्तीति । निद्रावस्यामन्तरेण सवै. वैष तस्या विधमानत्वात्‌ । निद्रावस्यायां वु सवैथा शरीरा्यमिमानस्यामावेन तादश शरीरषियोगमावनाया अप्यमावेन न टेशतोऽपि दुःखानुसंषानम्‌ । इदं च दुःखामा. वपं यत्सुखं तदनुपारेण सुखमहमस्व।प्मिति परामर्शो जाग्रदवस्थायां जनानाम्‌ | निद्रासुखं वेदग्रु्तरीत्या ठेशतोऽपि दुःखेनाननुषक्तमित्यतो वेषयिकपुखं तस्माञ्जघन्य- मेव } अत एव वैषयिकं प॒खमपि परित्यज्य निद्रापुखायै॑ प्रयतन्ते लोकाः पामरा अपि | साघनावस्थायां च तपस्विनां देहाधमिमानरैयिल्येन तद्िोगसंमावनादिनं दुःखमपि तदानीमनस्तिकल्पमिति तादशदुःखामावहूपं सुखं फटमोगावस्थापेक्षयाऽ- कि कि, कि धिकं मवति | स्पष्ट वैतद्रेदान्तश्चाख्रविदामिति विस्तर मीत्येह विरम्यते | या जैवं फटमोगावस्थपिक्षयाऽपि ज्यायप्ती साघनावस्था सा चाण्डाल्योनो नास्ती. त्यतो निन्दितकर्माचरणफर्त्वेन चाण्डल्योनिप्रािरुक्तश्चतौ वर्णितेति ब्रह्मणाद्यपेक्षया चण्डालानां दु ःखाधिक्यामविऽपि नोक्तश्चत्यनुपपत्तिः । यथा रोके कश्िदपराषी राजाधिकारिभिः कारागारे निरुध्यते न केवरं निरोधमात्र किंतु प शारीरश्रमपताध्य- मायासरबहुढं क्म कार्ते काश्चस्वपराधविरेषेण केवलं निरुध्यत एव न त्वन्यत्कर्म- करणं कंचित्‌ । किंवु निरोधमाश्रेऽपि तदानी स विरोधवशात्स्वोत्करष्राप्ये स्वीयाम- वस्थां पाक्षाेखद्रार। वा स्वातन्व्येणाधिकारिम्यो विज्ञापयितुं न प्रमवति तदत्‌ । यथा षा कथिद्धिवा्था पाटशचालायामध्ययनाय स्थितस्तस्यापर।घविशेषमाखोच्य नियन्त्रा गुवदिना नियम्यते यदैषमो वारषिकपरीक्षायां नास्य प्रवेश इति । तेन च तस्य धमेतत्तनिगेयः । ११ सवोन्नतिसाधनी मूतवारिंकपरीक्लायामनमिकारत्संवत्सरपरयन्तं तुष्णीमवस्थानं मवति । तथा च यथा तस्येतरविद्याथिवत्परीक्षोपयोग्यभ्यापादिपताषनततम्येऽपि नियन्तृवचनबला- द्यावत्सवत्परमनधिकारस्तेथा चण्डारस्य ब्ह्मणादिवदयज्ञादिकर्मोपयोगिकषरी- रद्धियादिसाधनप्ताम्येऽपि श्रुतिनरायावच्चण्डाल्देहमनधिकारोऽवगम्यते । इत्थमनधि- करि चण्डाछतनृरयज्ञिया सिद्धा मवति । ततपबन्धा्च यज्ञियतन्व। अपि अयत्ियतपं स्याद्‌तश्चण्डाङतन्वा अस्पृश्यत्व श्चत्यमिप्रेतमित्यवगम्यते । अत्रय बृहदारण्यकश्चति. र्यनुकूला मवति-'तस्मान्न जनमियान्नान्तमियज्ञेत्पाप्मानं मृत्युमन्ववायानीति › (बुर १।३।१०) इति। अत्र ककराचायेमाष्यम्‌-देवतानां पाप्मानं मृत्युमपहत्य यत्र यसि. लासां प्राच्यादीनां दिशामन्तोऽवप्तानं तत्तत्र गमयांचकार । ननु नास्ति दिशामन्तः | कथं गमितवानिति । उच्यते । श्रौतविन्ञानवज्जनावधिनिमित्तकसितत्वादिशां तद्वि रोषिजनाध्युषित एव देशो दिशामन्तः । देशान्तोऽरण्यमिति यद्रदिल्यदोषः । तत्तत्र गमयित्वाऽऽप्तां देवतानां पाप्मनः (द्वितीयाबहुवचनम्‌) विन्यद्घाद्धिविषं न्यमाषेनाद्‌- धास्त्यापितवती प्राणदेवता प्रागात्मामिमानशून्थेष्वन्त्यननेषिति सामथ्यादिन्धियसंप्त- गमो हि म॒ इति प्राण्याश्रयताऽवगम्यते | तस्मात्तमन्त्यं जनं नेयान्न गच्छेत्संमाषणद्शच- मादिभिने प्वनेत्‌ । तत््गे पाप्मना प्प्तगः कृतः स्थास्पाप्माश्रयो हि सः । तञ्जन. निवासं चान्तं दिगन्तशब्दवाच्यं नेयात्‌ ....इत्थं जनपत्गे पाप्मानं रृत्युमन्ववायानीति । भनु--अव--अयानीत्यनुगच्छेयमित्येवं मतो न जनमन्तं चेयादिति पूर्वेण सबन्ध इति । अत्र रामानुनमाभ्य इत्थमुक्तम्‌- तस्मान्न जनमीति । यस्मात्कारणास्भत्यन्तदेश्चानां वागा- दिदिवताविनिमुक्तानृताविलक्षणपापनिधानाश्रयतया म्हच्छदेशत्वम्‌ | अत एव तश्र मनं भननमुत्पात्तिमिति यावत्‌ । अन्त मरणं च नेयान्न प्राप्नुयात्‌ । तत्न देश उत्पत्तिमरणे भशोमने इति यावत्‌ । नेत्पाप्मानमिति । नेनञेवेत्ययथेः । पाप्मानं मृत्युमन्ववायानि नानुगच्छेयमिति मीतः स्ुत्प्तिमरणे तत्न मं प्राप्नुयात्‌ | उत्पत्तिमर० तादशदेशे यथा म मवतस्तथा यतेतेति यावत | इति । छौ छंवर्दयं धमेतक्रमकारौ मवति । षमंसक्रमश्च कवित्परिसतुटः कंषिदस्टः । तयां कंचित्पयः कचिद्विखम्बेनेत्यन्यत्‌ | धभोश्च केचित्प्त्यक्षविषया रक्तिका: | तेषा क्रमोऽपि प्रत्यक्षो मवति | यथा जल्ेऽकनिपंबन्धादुष्णतावमामः पूृत्पसंतरन्धाच गम्ध॑- प्रतिमाः । केचिश्च घमो प्रत्यक्षाविषया अषौकिकाः सूक्ष्माः | तेषां पक्रमश्च प्रत्यक्षो नै मवति | कितु पूषेमत्वाप्षत्स॑क्रमः स्पशेमात्रेण सद्य एव भवति । अत, स्टतिकर ;- ३९ धमेतसरनिणेयः | ¢ चण्डाङं पतिते चेव दूरतः परिवनयेत्‌ यत्र दूरत इत्युक्तम्‌ । एवं च यथ। ‹ चण्डां पतितं चैव दूरतः परिवनंयेत्‌ इत्यत्र दोषोज्ञयने श्रत्यनुम्रहादिं कारणं संदरथते न तथा ‹ तीर्थे विवाहे ! इत्यश्च दोषामावोन्नयने कारणे सदृश्यत इति चण्डाटस्पे स्पशैतारतम्यानुपतरिण गुरुव स्वरूपो वा दाषोऽस््येवेति सिद्धम्‌ । ( कोकबिरष्टिचारपरित्यागविचारः ) यत्त कैश्िदुक्तम्‌--ययपि श्रुत स्मृतिषु वा कञ्चिदाचारोऽनुमतो दृष्टो वा तेथाऽपि धद सर छोकानां विद्धेपपात्नं मवति तदा पर तैस्त्यज्यते । तत््यगरेन च ते शिष्ट नाधर्भिका मवन्ति | इममेव मनुयाज्ञव्सक्यो स्पष्टमनुमन्येते- ४ परित्यजेदथकामौ यौ स्यातां धभवित । धमै चाप्यमुखोद; ल विक्रश््मेव च ॥ ' ( मनुः ४ । १५६ ) अस्वरम्यं टोकविद्धि्ठ धम्यपप्याचर्न तु ८ याज्ञ० १।९। १९६ ) श्ति चेति । तत्रेद्‌ वक्तभ्यम्‌--श्रतैः येन पूक्ष्मेणाकिकेनाभिप्रायेण किंकित्मति- पादितं तत्स्यूलदश्वनां केवलबाह्यदर्या विद्धेषपाध्रं भवति चेत्तदाऽपि न तादृक्ष परित्य. ज्यते यच्छरृतौ नित्यतयोक्तम्‌ । तदकरण) प्रत्यवायोत्पत््या तस्याघार्भिकत्वप्रसङ्गात्‌ । यश्च श्रतो केव प्रशंसाथेमुक्तं नतु तदकरणे प्रत्यवायः कथित्तत्यज्यते । तच्यागेना- धार्मिकत्वं तस्य नैव मवति | श्रद्धे मानवान तु सातं टोकैः परित्यज्यते | यदा च पृव॑युगे भद्ध मासप्रदानप्तमानार अत्या किः स्परेव श्राद्धकतूनिर्नियमेन मापि प्रदत्तमाप्तीत्‌ । अपतमथ्यटिना मांतताप्रदा।रऽपे तदानीं स्युरेव । मां्ताप्रदानस्य दोषाजनकत्वात्‌ । एतादरं क वाखछन्ते बह्यदृष््या टोकैः परित्यज्यते वेदस्तु नाम । एतदमि वधेणवाः कमन वाह्तग्सयतचनप्तगतिः कायां । यज्व प्रत्यव।यानुत्पत्तय आव्पकत्मेन दुतवुकतमनुमतं वा तस्यापि लोकविदधि- त्वे त्यागः कये दतमेवक्तमनु-"ज्ञवस्केथवचपोऽमिप्राय इति ये मन्यन्त न तद्युक्तेतहम्‌ । कोऽयं स्शृतित्चने मार।तिशयः । यच्छतिविरुद्धमपि सयृतिप्रामाण्यादगराह्यमिति । श्रुतिमृस्कोतर च स्यूतीनां प्रामाण्यमिति मवताऽ. प्यङ्गीकृतमेष । एतादशश्चत्यु्ाध परत्य ऽज्ञन पानामुदेशः स्वमनोरथमात्रेण. कर्तव्य. भततभरोक्तमनुयाल्ञवल्कयवचन.नां पम.गतन्‌। छः साहसमेव । सर्वेधा इदानीतनानां चू धमतच्वनिणयः । ३३ प्रवातियत्कंचिदयं संदिग्धं केवल्बाह्यर्टया निर्णीय पश्चात्तादश्चष्यामिमतस्यायैस्य ददी- करणाय स्द्रतिक्चनानां यथाकथचिद्योजना कतेग्येति । वास्तविकी मनुष्याणां प्रवृत्ति- सत्वीदशी' अपेक्षिता मवति यत्स्छृतिवचनानां यः पृवौपरपदभेप्तगतः स्वारतिकश्चाय- स्तदनुसारेण सदिग्वायस्य निणेयः कायं इति । ( नानाविधाशास्ीयाक्षेपनिरासः , यदुप्युक्तममुयाज्ञवस्परयवचनमवलम्ब्यो क्तम्‌-*अन्रेदमवधानमरति । यन्मनुयाज्ञवस्क्यौ लोकविद्धि, खोकविक्रु्, इत्याहतुन पुनः शिष्टकिक्र 8, श्ालिविकरुषट, धमेन्ञविक्रु्टमिति वा तेनेदं फडति यदा यदा कश्चनाऽऽचारः शाख्रानभिन्ञानामपि बहनां जनानां वि विशे. मवति. तदा सन; शाच्ज्ञेरपि त्याज्य एवेति, तत्तच्छम्‌ | अत्र परित्यनेन्नाऽऽचर- द्रत्यत्रासुक्रतातं कतुपरतया न कप्याचेद्‌।प१ निद्रां रश्यते | केवलं ठ[कपद्‌नुप्तारण तत्र कतौ कल्पनीयः । ठाकमदं च िष्टारिष्टपताधारणनहु जनप्तम।जनोधकम्‌ । शिष्टा अपि कीकान्तमैता एव न तु छोकबाहिभ।वस्तेषाम्‌ । बहु जनप्तमाजनेधकलोकपदानुपतारान्च स्वस्पैरिति कदेपद तत्र कल्पनीयं भवति| तथा च बहुमिथदङ्गा क्रतं स्वहपैस्तत्तयवाङ्गीकते- व्यमित्यभः | जयमेवायथ॑ः रिषट(रिषटविभागेन प्रतिपाद नीयश्चेदित्थं प्रतिपादनीयः । बहुभिः शे द्विद्धि्टं तत्सलमेः रि्रपि त्याज्यभेव | तथा बहमिरसे4दविद्वि2 तत्स्व रनैस्त्याज्य- मेवेति । एवं चारिष्टरक्वह्‌भय।द दरं तत्स्व्प॑ः 1र।४२पि त्याज्यमवेत्यथ)ऽस्माद्वचनान्न रम्यत इति स्पष्टमेव | कम॑पारत्यागश्चाय नात्यावदयक्रकमणः | यथा संध्योपाप्तनादेकं नित्यतय। वितं कम॑ | त्न च रिष्टानांन विद्वेषो नापि विक्रोश: | यदि चाज्ञानां बहन- तत्र वद्षः ९५तङाअपि न रदस्टपराप ततारत्वर्वत । च्राद्ध्‌ मत्तव्रदानाद्कं ठु न तथाऽत्यावदय ङम्‌ । तद्यदि रिष्टा अपि केचित्केवटबाह्यटृष्टचा पारत्यजेय॒स्त।हं व्यव- ह्‌ारानरोधेन तत्परवश्ञा इव य स्वल्पाः शिष्टस्तेस्तत्पारत्यागः काय इति । एतेनाग्रे वक्तम्‌ ‹ तस्गाययपि राल्ेपु प्राचनां परत्वितिमनुद्त्य काश्चन मयादा; स्रया दयविच।रे निषद्धास्ताहं संक।ना तामु [ेद्पश्वेउजतस्तदा ता मय।द्‌ा भद्गमवाहंन्ति ` इति तदपास्तम्‌ । अय॒ दि उक्तमजुयाज्ञवल्क्यस्चननिप्ठृ्टोऽथ इत्थवं प्रतिपादितो दहते । तत्रो क्तमन॒याज्ञवल्केयवचनयोः कथं प्रवृत्तिः कश्च तयाः स्वारप्षिक।ऽ५ इति स्वै समाछोच्य कथमयं निष्कपेस्तस्माछम्यत इति सु्धानिरनमिनिविष्नुद्धि(मिविमावनीयम्‌ | यद्‌पि ‹ वेदपु विहिता अनूदिता वा केचनाऽऽच।राः श्राद्धमां्तान्नपाक-गवा- कम्भन-छद्ध।रविमाग-विधवानियोगप्रमतयोऽधमेत्वेन = कलियुगाद्‌ं क्रिल महात्म- मिनिर्णीता इति पुरणेषु पठ्यते । सन्तु नाम ते महान्तः । किंवु श्रुतितो न तेषां गरीयस्त्क्ब्‌ । इद्‌ तावत्प्रतिपरष्ण्याः केवटशाद्लाभिम्‌।निनः-को नाम तेषां महात्मनाम- ५ ३४ पर्मतखनिणैयः । यिकारः श्रतिचोदितमप्यभैनातमधरैत्वेन निणतुम्‌ । केन वा दत्तः कदा कथं चेति । यदि कयुगारम्भवतिनां जनानामधिकारः श्रुतिचोदितमनूदितं वाभयै परित्यक्तुमाप्ती- तहिं केन हैतुनेदानीतनानामपि महात्मनां खोकविद्धिष्टम्ं त्यक्ते नाधिकार इति महता वागाडम्बररेण धोप्वते › इत्युक्तं तदतीवासंगते प्रतिमाति । धृपरकषपमात्रमेतदज्ञानानां चक्षुपि । वागाडम्बरमात्रमेपेत्‌ । न तत्र तत्वमृतोऽथः कश्चित्‌ । व्रथाहि--श्राद्धमा- सान्नप।काद्यः कलयुग द्रावधमेत्वेन निणी ता इति कथमवगतम्‌ । आदित्यपुराणे- ; अयं कातेयुगो धर्मो न कतेव्यः कल युगे इति प्रक केषां वित्कमंणामकरततीयतमृक्तं किल नत्वधमेत्वम्‌ | नह्यकतेन्यत्वोक्त्या तेषामधर्मत्वं सिध्यति । निषिध्यमानस्य सवेत्राधमेत्वामावात्‌ । स एवाघर्मो भवति योऽनषहेतुः । नानुयाजेषु ये यजामह करोति नातिरत्रे षोडनं गृह्णातीत्यत्न ये यजामहकरणे षाोडशिग्रहणे च न लेशतांऽप्यनथावाि; । नापि तयोरनुष्ठाने यजमान- स्याधर्मगामित्वग्यपदेश्ः । दीक्षितो न ददा्दीत्यत्र निषिध्यमानस्यापि दानस्यानुष्ठाने नानथावािरिति नाघमत्वे तस्थ । तस्य निषेधस्य करत्वथतया क्रतुप्तादरण्यं न स्यादिति त्वन्यत्‌ । तथा च निषिध्यमामत्वस्याधमत्वन्याप्तत्वामावात्कथं की निषिद्धानामधभत्व महात्मभिनिणीतामिति त्वया गृह।तम्‌ | कथ च श्रतिमुपजंीव्य प्रवृत्ता महात्मानः श्र॒ति- चोदितम्थंमधमत्वेनोपदिशेयुरिति सांप्रतम्‌ । सेध्यावन्दनाञचिहोत्रादिकं नैत्यतया श्रति- विहितं कम इमशानादिकुदेशे घन्दरसूरयोपरागमध्यरात्रायकाले वाऽाभावस्थायां वा कप प्रवृत्तस्यात्र न कतव्यमिति य उपदृश।ति तेन कं श्चतिविहितमभिहात्रादिकं कम. धर्मत्वेन निर्णीतं मवति । फँ पुनः श्रुत्यादिप्वावरयकत्वेन यन्न पिहितं किन्तु *।२ सत्याभिप्रायेणोक्तं यद्करणेऽपि प्रत्यवायामावश्च तथाविधस्य कनण)। देश्कालादिवि- शेषस्यायोग्यताभिप्रायणःकतेभ्यत्वं ब्रुवता तस्याधमत्वं नितं स्यात्‌ । तथा यज्ञे द्‌8- तस्य यदुत्रतमुक्तं तत्कदुमस्तमथध्य यज्ञकमेणि प्रतरृत्तस्य कस्यचित्तस्य तादशनताचरण।- सामथ्यै मनप्ता पयालाच्य यज्ञमिदानी मा काषरित्युक्तवान्‌ हि१५) क्चिच्छ(त१९- तस्य॒ यज्ञ्याध्मत्वे मन्यते किम्‌ | प्रत्युत तस्याप्ताम्यं जानन्नपि हितैषी मा काषौथज्ञमिति यदि ते नोपादशेत्स तताननुष्ठानेन यज्ञैगुण्य यजमानस्य प्मथाचरणद्वारा प्रयोजकत्वेन प्रत्यवाय स्यात्‌ । कलियुगादौ च॒ मह्‌त्मभिय॑त्कटिवज्यप्रकर५ १३तं॑ तत्तत्र निषिध्यमानस्वाघमेत्वबद्धचा न पठेतम्‌ । कस्तां तेषाममिप्राय इति चेदुच्यते । कचयगे प्रायः त्वै जना अ क, (भ ।रजिहा अजितेन्द्रियः कामपरवदाः । तत्र श्राद्धमाप्ताशने जिहाटील्यादन्यत्रापि धमेतत्निणैयः | ३५ क्षः के, शे, मापाने प्रवृत्ता मवेयुः । विधवानिथोगे कामान्धा अन्यदाऽपि प्रवृत्ता भवेयुः । तथाच दुरदृष्टमवजेनीयमिति तज्जन्यदुःखात्परिष्रातु मह।त्मभिः सौरार्येन श्राद्धमांसाश- नादीनां वञ्येताक्ता | एतच्च कशिवज्यप्रकरणं सरमग्रभारोचयतां स्पष्टमेव । यतस्त- त्प्रकरण एव-- ४ तथाऽधमेप्तमविज्ञादन्यान्यपि करे ये । विहितान्यपि वज्यानि कमेमोगमयादूनुधेः ' | इत्युक्तम्‌ । अन्ते च- ¦ एतानि खोकगुप्त्यय कडेरादे महात्मभिः । निवतिंतानि विदरद्धिभ्यवस्थापुवेकं वुधैः ' ॥ इत्युक्तम्‌ । अत्र कमंमोगमयादि्युक्त्या कामान्धानामविहितक्रमेमोगे प्रवत्तावधमे- समवेशः स्याटिति स्पष्टमेवावगम्यते । तथा छोकगुप्त्यथमिति वदता कटिवऽ्यप्रकरणं किमर्थं पठितं तदपि स्पष्टमेव प्रतीयते । एतेन कशियुगादो मङ्खत्मभिः पठितं कलि- वज्यप्रकरणं पृवोपरसदमेपूवंकमन।रोच्येद्‌ नीतनैः कैशचित्स्वकपोलकलपनया तेषां महा- त्मनां विपरीतं कंचनामिप्रायं प्रद्रये यदि तषां महात्मनां श्रत्युक्तस्याधमत्वनिणेयेऽधि- कारस्तहीदानीतनानामस्माकमपि तथ। स्यादिति यन्महता वागाडम्बरेणाक्तं॒तत्सुतरा निरस्तं वेदितव्यम्‌ । यत्त॒ ¢ तद्वै तत्समत्वेन पतितत्वात्प्रायश्चित्तामावान्मरणम्‌? इत्ययं शूलपाणि. वचनोपन्याप्तो न मे वुष्टिमाक्हति । न देवलस्छरतौ स्पष्टमुक्तं यद्रत्रचदुष्टयादृध्व मरणमेव नान्या गतिर्विद्यत इति.” इत्युक्तं तच्छृढपाण्यमिप्रायाज्ञानमूखकम्‌ । ‹ सेवत्परेश्वतुरमिश्च तद्धावमपिगच्छति ' इति हि देवख्वचनम्‌ । स्छेच्छपसर्गर्णो म्छेच्छान्नमक्षणादिदोषदुष्टा यवत्कारपयंन्तं म्ेच्छमावं न प्राप्ठास्तावत्प्रायश्चित्तेन पता मवन्ति तद्धावमापन्नानां तु न प्रायश्ितम्‌ । प्त च तद्धावः कदा प्राप्यते तदनेन देवङवचनेन प्रद्‌ दयते । तथाच वषचतुष्टयानन्तरं प्रायश्चित्तामावान्मृतदुस्या एव ते मवन्तीति वचनतात्पयम्‌ । तदेव च शुल्पाणिना सपषटमुक्तमिति स्ट्रतिवचनविरुद्धमप्ततोषकारकं शूख्पाणिना किमुक्तमिति न विद्मः । यत्पुनर्क्तम्‌- ५५ गृहीतो यो बडान्म्ेच्छैः पश्च षट्‌ सप्त वा समाः | दृशादिर्विशतिं यावत्तस्य शद्धिविंधीयते ॥ ३६ धमेतस्षनिणेयः ) पराजापत्यद्वय तस्य श्ुद्धिरेषा विधीयते । अतः परं नाति शुद्धिः छच्मेव सहोषिते ॥ म्लेच्छैः सहोषितो यस्तु पश्चप्रमृतिविंशतिः। वषाण शद्धिरेषोक्ता त्य चान्द्रायणद्रयम्‌ । (० इत्येतानि देवरष्ट्तिवाक्यानि वितष्ुानीव ददयन्ते । कश्चन मागो भरष्ट इति प्रतिभाति ” इति । तत्रेदं वक्तम्यम्‌ । अत्र काशचद्धागो भ्रष्ट एवेति कथं ज्ञायते । सांभतमुपटन्धानु- पर्वीको हि पाठः सुयोज एव । नवात्र काचिद्धिसं्रुटता । तथाहि--अघ्र विषयभेदेन प्रायधित्तद्वयमुक्तवचनत्रयेण प्रतिपाद्यते । तत्रैके पादोनचछोकद्वयेन । द्वितीयं च ततः परेण स्पाद-छोकेन । बलान्म्ेच्छेगृहीतस्य पश्च वषोण्यारम्य ंशतिवधपयन्तं प्राजा- पत्यद्रयं प्रायधित्तमादाबुक्त्वा ततः परं नास्ति शुद्धिरिति चोक्त्वा ततो यस्य वप्तति- रपि म्लेच्छैः पहामृत्तस्य पृवापक्षयाऽप्यधिकं प्रायध्ित्तं चान्द्रायणद्भयं तावत्येव काले विर्धायते । अतः परं नासि शुद्धिरिति तु सममेव । सहवाप्स्य तार्थ भनकत्वन कामतोऽपि दोपस्तमवात्प्रायश्चित्ताधिक्यम्‌ । । कृच्छमेव सहो षिते" इत्यत्र॑वकारण सह वाषिनां ब्राह्मणस्य न कदाऽपि कृच्छरश्शयुन प्रायश्चित्तमिति नियम्यते । अन्यत्र तु कृच्छनम्युनमपि प्रायश्चित्तं दश्यते -- ¦ मासमाघोषितः शूद्रः कृच्छृपादेन शुध्यति › इति यथा | ` सहवाप्तिनो ब्राह्मणस्य कालार्पत्वेऽपि कृच्छरमेव। सहवामे कपपमतोऽपि दाषसरमावनायाः सत्वात्‌ | एवं सामञ्ञप्येन देवट्वचनयोजना मवति | न काचिदत्र वितघरुखता । नापि कश्चन भागो भ्रष्ट एवेति कल्पनाया टेशतोऽप्यवस्रः । एतेन «५ द्वावत्र विषयावुपन्यस्तौ- म्ेच्छैः सह पश्चवषाण्यारम्य विंशातिवषाौणि यावत्तवसे जाते प्राजापत्यद्र यचान्द्रायणद्र- यरूपमर्पप्रायध्ित्तं विहितमन्र | अपरं च बलानम्डेच्छेः पश्चप्रभतिविंरातिवषाणि याव- द्गृहीतस्यापि किंचित्प्रायश्चत्त विधातुमुप्क्रमः कृतः स॒ तुन पम्यगुपमहतः । अते एतत्सिध्यति देवलमतानुसतारेण विंशतिवषाणि यावत्प्रायथ्ित्तं विधातुं श्षक्यं कवु देवरुस्मरतो तत्कण्ठतो नोक्तम्‌ » इत्युक्तमपास्तम्‌ । वाक्याथयोजनान्यासपारैज्ञानात्‌ । अत्र को द्रौ विषयावुपन्यस्तौ कथं च तयोः प्रायश्चित्तमेदः कथं चोपसंहारस्तत्सरब- मन्ञात्वेव यदुच्यते तत्कथं श्रद्धेयं स्यात्‌ | अत्रेदमनुत्तधयम्‌-- ब्राह्मणादीनां स्टेच्छपरसर्गेण यावरम्डेच्छमावो न प्राप्तस्तावदेव प्ायाधित्तविधानम्‌ । म्टेच्छमावप्रापिश्च म्लेच्छत्वतमानापिकरणधमरीह्यणत्वादिनाती- धमतच्वनिणेयः । ३७ तामाच्छादनम्‌ । तच्चाऽऽच्छादनमादौ धुमेन वदवेरिव भवति । तन्न हि धुमोत्पत्तावपि वहिस्वरूपं स्फुटं प्रकाशते । कालान्तरे ततोऽप्मथिकम।च्छादनं मेनाऽऽदक्ंस्येव । अन्न मरे सति आदर्॑स्वरुूपं प्रकाशते कित्वस्फृटम्‌ । पुनः कालान्तरेण गभस्येबोल्ने- नाऽऽवरणं भवति । तत्र ह्यस्फुटोऽपि गर्भो लेशतोऽपि न विधोतते केवलमस्तीत्येब । पुनः काटवशादाच्छादनातिराये विद्यमानाया अपिं ब्रह्मणत्वादिनातेरस्तीत्यपि प्रतिभासो न मवति तद्‌ म्छेच्छभावं गतानां ठ प्रायधित्त न विद्यते । यथावा नक्षन्रस्वरूपं विरे- नापि मेघनाऽऽत्रियते | दरक्रादिभ्योतिस्त॒ सान्द्रेन मेग्रेनाऽऽत्नियते। चन्द्रमास्तु सन्द्रतरेण | आदित्यश्च स्न्द्रतमेन मेघेनाऽऽ्च्छादितो मवति तद्वत्‌ । इदृशी चावस्था ब्राह्मणस्य विं्चतिवर्षः पराप्यते | ब्राह्मणत्वजातिरत्युऽज्वलतया तस्याः पू्वोक्तरौत्य। सर्वाशेनाऽऽच्छादने तावतः काटस्याऽऽवदयकत्वात्‌ । शद्रत्वनातेस्तु वपचुष्टयमत्रेण तादृशमाच्छादनं मवति। ¦ सेवत्परेश्वतुर्िश्च तद्धावमधिगच्छति › इति देवल्वचनं च शद्राभिप्रायकमेव । तत्र पूप॑शद्रस्येवोपक्रमात्‌ | एतद्नुप्तारेण च क्षत्रियस्य म्टेच्छपंसर्गिणस्तद्धावप्रातिः पश्वदराव्धमेवाति वेरयस्य दङ्ञमिवेरित्युन्े- यम्‌ । यथा यथा च म्लेच्छमावप्राप्तो काटभूयस्त्वापिक्षा तथा तथा म्लेच्छमावप्रप्नः पर्व कथ्यमानं प्रायधित्तमप्याधिकमेव मवति । ददतरमखापस्तारणे प्रयत्नाधिक्यापहा प्रपि- दैव | अत एवैतादशस्थटे विधीयमानं प्रायधित्ं साक्षादेवानुषठयं नतु प्रतिनिषिद्वारा । पात्रपट्य्ो दृढतरमलो हि निघर्पणेनेवापसृतो भवति । सवथा स्लेच्छमावप्रापतयुत्तरं न कथमपि प्रायधित्तेन संशोधन मवति । वचनबटान्मनापि प्रतीतोऽर्थोऽत्र छोकानां पुरतः ्द्दीत इत्येव । न मया कश्चिद्पि क्निद्प्यनुषठेयविशेषे प्यते | अत्र कायोकायेवि- पये सुधियः स्वयं विचाये कमप्यर्थं निधिन्वन्तु । यदुक्तम्‌ ‹ देवलस्सृतौ वर्षचतुष्टयादु्व प्रायश्चित्त न विद्यत इति यदुक्तं तत्प्राय- ध्वित्तगौरवन्ञापनार्थमेव | देवररीत्या चाद्रायणपराकचवुष्टययोरेव वत्तरचतुष्टये प्राप्तः द्रादश्ाब्दापेक्षयाऽयिकप्रायधित्ता(त्)प्राप्तावेव मरणान्तप्रायाश्चत्तपयेवप्ताने प्रायशित्ता- मावकथनोपपत्त्या प्रकते च अयब्द्‌कृच्छृस्याप्यप्राप्त्या तद्वचनस्य ॒निष्करृतिगोरवपरत्वे- नैव नेयत्वात्‌ । तथाच बहुवत्सरातिक्रमेऽपि सप्गंलाधवगारवं निशित्य अन्ततो गत्वा ४) पापात्यन्तमौरवेऽपि आपस्तम्बोक्तं प्रायश्चित्तं विनिर्दिदय पतितस्य समावेक्षने न शाब्ञ विरुणद्धीति निष्कषे इति ' ३८ धमेतस्वानैणेयः । तदेतन्न मनोरमम्‌ । वर्षचतुष्टयादू्वं प्रायश्चित्तं न विद्यत इत्युक्तेः प्रायश्चित्तगोरव- ज्ञापनार्थत्वं न संभवति । अन्यथानुपपत्तेरमावात्‌ । यश्च॒ तत्रोपोद्ल्कतया युक्तेवाद्‌ः ्रद्दितः सोऽपि न युक्तः | संवत्सरपर्यनतेप्रायश्चित्ताकरणे द्विगुणिता पपवृद्धिभेवतीति तया रीत्या स्वत्सरचतुष्टयपयेन्तं तदक्ररण आहत्य चतुगुणा पापवृद्धिः स्यादतश्वान्द्रा- यणचतुष्टयप्रा्षिरिति त्वदभिमतम्‌ । परंतु संवत््रेण द्विगुणिता या पापवृद्धिर- मृत्तादश्षस्य वर्तस्य पापस्य द्वितीयवपंप्तमाप्ते द्विगुणिता वृद्धिरिति तदानीमेव मृरतश्चतुगणा स्यत्‌ । तदपेक्षया द्विगुणा तृतीयवपषेप्तमाषठविति तदानीं मूलतोऽ- गणा स्यात्‌ । एवं चदुधेवषप्माप्तो षोडशगुणेति कथं तदा चान्द्रायणचतुष्टयेन निवहः स्यात्‌ । कालापिक्येन पापवृद्धिप्रकारश्चत। दश एव युक्तः । तथाहि~- द्विविधा वृद्धिः स्वरूपातिरिक्ता स्वरूपानतिरिक्ता च । यत्र वर्धितो मागो मृलस्वरूषात्पाथ. क्येन ददयते तत्राऽऽद्या | यथा पञ्चकं शातमित्यत्र रूप्यकशतस्यणैस्य वार्षिकी पश्च प्यकवृद्धि; । द्वितीया तु बद्र्‌ाम्रादिफलानाम्‌ । बद्राश्रादिविषये वर्थितस्यापि मागस्य स्वरूपानतिरिक्तत्वात्पुनवृद्धि भवत्येव । ऋणविषयेऽपि वार्षिकी वृद्धिः पुनमृलं प्रविष्टा चेत्त्च वर्धितोऽपि मागः पुनवृद्धय प्रकस्पत एव यथाप्रमयम्‌ । तादृशस्मयामवे तु नेत्यन्यत्‌ । सर्वेथा वर्तस्य मागस्य पुनव द्धिभरकल्पने स्वरूपानतिरिक्तत्वं बीजम्‌ । प्राथमिकी बद्रास्रादिफटानां वृद्धिस्तु नित्यं स्वरूपानतिरिक्तेव । पातकमपि बद्र।म्रा. दिफद्वत्स्वमावत एव विवधेते | प्रायधित्तेन तु पातकस्य दाहो मजेनं वा | अकामतः कृतस्य दाहः कामतः कृतस्य तु मननम्‌ । मजेनोत्तरं च न पातकस्य लेक्षतोऽपि ृद्धिनोपि पृवौवस्थापिक्षया मृदानि प्ररूढानि मवन्ति । क्रिच रोगविनाशकस्य रोगवु- द्धिप्रतिनन्धकस्य वौषधस्य पथ्यापिव पपविनाशकस्य पापमर्जक्य वा प्रायश्चित्तस्य मानसः पश्चात्तापो मुख्यः सहकारी । प्रायश्चित्त च पातकन्ञाने स्रद्य एवानुष्ठेयं मवति। तत्र कलातिपातश्च प्रायधित्तविकीषाया अमावाउजायते | सत च तच्चिकीर्षया अमावः पश्चात्तापस्याभावात्‌ । पश्चात्तापो हि कृतकमेणि दोषरष्टया जायत इति तारशदोषदृ्टय. मावः पश्चात्तपामावस्य कारणम्‌ । दृषदशिश्च कृतकर्मणि रागौत्कस्येन प्रतिबध्यते | सति च रागौत्कटचे तादृशकरमम॑णि पुनः पुनः प्रवृत्तिरम्याप्तपदवाच्या दुर्वारैव । मान- पिकी प्रवृत्तिस्तु तत्रान्यभिचारिण्येव । तथा च तत्र भूयसी पापवृद्धिरिति तादश वषचतुषटयसंचितं गुरुपातकं कथं चान्द्रायणचतुष्टयेन निवर्तेत । अतो वपंचतुष्टयादुर््व प्रायश्चित्ते न विद्यत इति देवलोक्तिवोच्यमयोद्थेव साधीयप्तीति बोध्यम्‌ । एतेन बहु. क वर॒ रतिक्रमेऽपात्यादि यदुक्तं तत्मुतरां निरस्तं वेदितम्यम्‌ । धमेतत्वनिणेयः । ३९ यच्चोक्तं पतितपुत्रस्य प्रायश्चित्तं प्रक्रम्य ° तत्‌ स्तव्यवहायततापादकं भविष्यति । अन्यप्रयोननाभावात्‌ ' इति । तत्र पितृद्वारा संबद्धस्य पितृपातकस्य विनाशेन दुःखभो- क, कन गामावः स्वाश्रयकमेण्यधिकारप्रािश्चेति प्रयोजनसंमवो वतेत इति तत्र तदप्तमवे हेतुः- प्रदशौनीयः । यत्र हेतुप्रदशनमावरयकं तत्र निरहेतुकोक्तिनं विश्वप्तनीया मवति । पतितेषु रस्य प्रायधित्तेऽपि संम्यवहार्य॑ता न मवत त्यस्माकं न।ऽऽग्रहः । कितु तेत्रान्यप्रयो- जनामावादिति हेतुरसगतः | (कि यदुक्तम्‌ “ पित्रादिपरम्परया पातित्येऽपि पतितप्रायश्चित्ति चरित्वा पितृते। मातृतो वा सकरा मावे मवति पतितसंततेः पृवेतनजातिरपरवेश; '” इति । तत्र पतिपतसंततिः कियत्पुरुषपयनतेत्यवधेर प्रदह नाननयुनता । तत्रावधिरविवक्षित एवेति चेन्न | प्रायश्चित्तं हि पित्रादिपरम्परयाऽनुवृत्ताया ब्राह्मणत्वादिजातिर्दीपकं नु ठेशतोऽप्यविद्यमानाया उत्पाद्कम्‌ । जातेरनुवरत्तिश्वाऽऽहत्य चतुथपुरुषपयेन्ता स्यात्‌| नतु पश्चमे ठेशतोऽपि । इतिं निरूपितं पूवमेव । यच्च पुनरग्रे “ येषां तु पितृतो मातृतो वा पकर एव मतान्तरप्रवेशानन्तरं सम. मृत्तेऽपि सनातनधर्मेऽधिक्रियन्ते | तेषां च रैववेप्णवादिदीक्षद्वारा मवति सनातनधरम. दि प्राप्तः ` इव्युक्तम्‌ | म तन्न | सनातनधमप्राप्नो हि तादशदीक्षाधिकरारो दक्षया च सनातनधर्मप्रािरि- त्यन्योन्याश्रयात्‌ । द्षिातििर्हिं यीग्यताबलात्स्नातनधमयोहेरयको नतु सनातनधर्म प्रापकः । किंच सनातनधर्मायत्वव्याप्या ब्राह्मणत्वादिजातयः | तथाच सनातनधर्म. यत्वप्राप्तौ तद्विरेषमूता ब्राह्मणत्वाद्यन्यतमा काचिञ्जातिरषडयं वक्तव्या । निर्विक्ञेषं न सामान्यमिति न्यायात्‌ । संकरश्च द्विधा | माता पतितवंशीया पिता ब्रह्म. णा्यन्यतम इत्येकः । ।पेता पतितवंशीयो माता च ब्राह्मणाद्यन्यतमा इत्यपरः । आ मातृजातिरनुामसंकरसत्तवात्‌ । मातुश्च पतितवशीयत्वान्न काविद्धिशेषमुता नातिवेकत शक्यते । द्वितीयस्तु विरमक्तकर एवेति तत्रापि न विशेषमुता काचिञ्जातिः । चाण्डा. रत्वप्तदशी विखक्षणेव काचित्स्वतन््रा जातिः कर्प्यत इति चेदस्तु नाम | किंतुपता ्रकृलिता जातिः सनातनधमधयत्वर्धाप्या न वा | व्याप्या चेत्साऽऽनुवंशिक्येव प्राति तत्सामान्यं सनातनधेमयित्वमपि तथेव प्राप्तं मवति । निःपामान्यस्य विशेषस्याभा- वात्‌ | तथाच तत्न दक्षिया करि कृते स्यात्‌ | अथ सा स्वतन्प्रत्वेन प्रकेसिता विल. ४९ धमेतस्वनिणेयः | क्षणा नाति; सनातनधम।यत्वग्याप्यान स्थी क्रियते चेनिर्वि्ेष न सामान्यमिति न्याय- विरोधस्तदवस्थ एव भवति । अथायं स्करः सनातनधर्मयेतरेणेति चेत्तादशसंकरजस्य पसनातनधमीयत्वप्रापतये दु)क्षाविधिरिति चेदहीक्षाविषेस्ततप्रापकत्वं न केनापि क्चनेन बोधि- तमिति तत्प्रा्तिदुरेभैव मवति | यच्चम्रे येषां पृनद्विनानां बहुपरम्परया नोपनयनादिसंस्कारस्तेषामपि सावित्री. पतितानां श्रौतपूत्रोक्तव्रत्यस्तोममिषटरा समवति द्विजातिकमौपिकरारः । त्रात्यत्वस्थेव तत्राधिकारिताव्च्छेदकत्वात्सकोचे प्रमाणाभावात्‌ › इत्युक्तम्‌ | तच्चिन्त्यम्‌ | द्विनत्वसंबन्धे पतति यथाविध्युपदेशप्रा प्तप्ताविच्यमाववत्वं हि ्ात्य- त्वम्‌ । साषिञ्यमावश्च यथाविध्युपदशाभावादुपदिष्टाया अवारणाद्भा । सव्यन्तेन दद्रम्टे- च्छादिव्युदात्तः | तन तपा ब्रायाच्वत्तनाप्‌ न द्वुनातेकमाविंकारः | पातेतत्तततां चाऽऽहत्य चतुथपुरुषपयन्तमेव द्विजत्वस्तनन्धो नतु लटेदातोऽपि पञ्चम इति प्श्चमादया न व्रात्यपद्‌।[भधया भवन्ति | तथाच बहुपरम्परयेत्युक्तिनं समवति | ननु शद्रम्स्च्छययं सत्यन्ताविशेणपस्याऽऽवदयकत्वेऽपि तत्र किं प्रमाणम्‌ | त्रात्य. शठ्द्‌ विवेचनं च प्ता विन्नीपतित।ा व्रात्या इत्येवं सस्दयते । तेन च विदेष्यदरस्य संग्रहो मवति नतु विरेषणदलस्येति चेन्न । विरेपणदटस्यापि सावित्रीपतिता इत्यनेनेव संग्रहात्‌ | सावित्रीपतिता इत्यस्य सराकित्रीर्‌हेता इत्यथः । तत्र सयागवद्वि्रयोगस्यापि विशेषा. वगतिहेतुत्वादवत्सा धेनुरानयतामित्यत्नैव समावितततावित्रीका एवोपस्थिद्वा मवन्ति | सावित्रीप्तभावना च द्विनत्वस्ंबन्धे सत्येव | द्विजत्वस्थेव सतावित्रीयोग्यतावच्छेद्‌कत्वात्‌ । तथाच विशेषणद्रमपि सिद्धं भवति । यदपि “ अन्त्यजाघयपृक्षयाऽपि जात्या कमणा वा जघन्धानां म्लेच्छानां संस्पर्शो यदि न परिहिते तरि किमन्त्यजस्परद्रेपेण ' इत्युक्तम्‌ । तद्गतम्‌ । बाघेऽददेऽन्यस्राम्यात्कि दृदेऽन्यदपि बाध्यतामिति न्यायात्‌ | तथाच म्लेच्छस्परोृ्टान्तो विफल एव्‌ | अन्त्यजस्परेदधेपेणेत्युक्तिरप्यप्तगता | अन्तयमविषय. कद्धेपेणान्त्यनस्पश्च; परिहियत इति त्वदभिमतम्‌ । परंतु प्नातनधर्मायाणामन्त्यजद्र धस्य न कंचिदपि कारणं काय च स॒दृदयते । द्वेषस्य कारणं हि तत्कृतापराधादिकम्‌। नहि काश्चिदन्त्यजेः सरामष्टयेन सनातनधर्मायाणामपराधः कृतोऽसि । नपि काय हन- नोद्यमादिकं दृरेयते । स्पशेपरिहारस्तु न द्वेषकायम्‌ । श्ाखप्रतिपादिततत्स्पशनिषेधो- हङ्वनजप्रत्यवायमीत्या हि स्पशेः परिदियते सनातनधर्मायेने द्वषेण | यदि कश्चिदन्त्यनः पङ्क निम्नो भवेद्रोगेण वा पीडितो भवेत्तदा ते सप्ष्ट्ाऽपि तदुद्धाराय धर्मैतत्वनिर्णयः । ५१; प्रयतन्त एव सनातनधर्माया अपि स्पशेदोषः स्नानेन परिहृतो मविष्यतीत्यनसंदधानाः। यथा च रजस्वखास्पर्शो न रजस्वलाया द्वेषेण परिहियते तद्रदेवात्र बोध्यम्‌ यञ्च तदुत्तरम्‌ ‹ सवेजनीनप्तभास्थानदेवाङयनलाश्यादौ तु स्पशंदोषापवादकानि शाञ्जवचनान्येवोपठम्यन्ते | यथा अत्रिः- भ | ९ 9१ दवयात्नाविवाहषु रज्ञप्रकरणेषु च । उत्सवेषु च स्वेषु स्प््टास्प्टिने विद्यते ' ॥ इत्युक्तं तद्पि नचेन्त्यम्‌ । नष्येमिवेचनैः सामान्यतः प्राठः स्पशंदोषेऽपोद्यते । [ कौ १ (क देवयात्रादिस्थरविशेषनिर्दृरात्‌ । प्रत्युत स्थ्विषनिर्दृशेन सामान्यतः प्राप्तोऽन्त्यनादि. स्पशेदोषो टद करियते । प्रतियोगिप्रमितिं विना निवेषानुपपत्तेः । विचेदशानां वचनानां देवयोत्रादिस्थङविशेषेऽप्यन्त्यनादिस्परशेदषो नास्तीत्यत्र न तात्पयै किंतु विद्यमानोऽपि दोष; स्वद्पप्रायश्चित्तनिरपतनीयो मवतीत्य्थं एवेति प्राडनिरूपितमेव । यत्त-अस्पररयानां देवालयादौ समामण्डपे प्रवेशे न रिंनिद्धाधकम्‌ । केव तैरन्तर्गभ- गृहे देवसमीपे न प्वे्टग्यमिति केचिद्वदन्ति । तत्रैत्य विचायते । यदि कथित्पुराण- मताभिमानी ज्ञातः शुचिः पूजा्तमारं गृहीत्वा सतभामण्डपाद्न्तः प्रविविक्षरस्पृशयेन ष्टशचततेन तथैवान्तगैत्वा पूना कार्योत नेति । यदि तथेव पूना का्यत्युच्यते तर्हि, अस्टृर्येनाप्यन्तगेत्वा पूजा कुतो न काया मवति । यदि न कर्यत्युच्यते तर््पर्य- स्पशे; कियताऽप्यशन दुषकत्वेनामिमत इति गम्यते । य॑च्च ्यवहारं दृष्ट्वा तदनुप्तारेण शाल्ञाधा निर्भय इत्युच्यते तदूभानतिविठक्तितम्‌ | म्यवहारदशेनं हि न शाल्ञाधनिणय उपयुज्यते । शा्ार्थो हि व्याकरणकोश्चाघनुसार णोपक्रमादिषड्विधलिङगिस्तात्पयोवधारणेन मीमांप्ापरिकललितन्यायानुप्तरिण च निभो मवति । व्यवहारदशेनं निर्णीतशाल्ञाथानुपारेणानुष्ठाने कतेभ्य उपयुज्यतां नाम । वस्तु तस्तु तत्रापि तस्य नोपयागः| अनुष्ठानं हि ग्यवहारद्शेनाधीनं शाल्लायाघीनं वा | आद्ये शाखानथेक्यम्‌ । अन्त्ये व्यवहारद्शेनस्य कथमुपयोगः | उमयाधीनं चेदय्रोः मयोवेमत्य तत्र कस्य भानल्यम्‌ । रा स्य चेद्‌्यवहारदशनस्य नोपयोग इति तदवस्थ; मेव । म्यवहारदशरोनस्य प्रार्य चेत्तत्र हेतुं न प्रयामः । श।खरब।येन ग्यवह्‌।रतिद्धिस्त- त्िद्धो शा्लबाघ इत्यन्योन्याश्रयश्च । क तां व्यवहारदशेनस्येषयोगः । उच्यते-- सोक व्यवहारो वा विकटर्प उपयुज्यते । निस्ये विधो निषेषे च न पुरस्कारमरंति ॥ इति । | किच) शखज्ञान।मनुष्ठानकारे कवित्संशये श्ज्ञम्यवह्‌।रदश॑नं तश्नोपयुञ्यते । तथा च व्यवहारद्शेनं न शाज्ञप्रणयनेनापि तदथोनिणेय उपयुज्यते | अनुष्ठानकाट एव ब कविदुपयुज्यत इति तत्तम्‌ । १ ४२ धर्मतच्वनिणैयः | यश्च ‹ स्वेया षु सामानिककुङरविचारपरामर्धैनैव धमाषमेविचि किन्साऽऽग्रघन्या न केवलं वचनेन । छोकसंग्रहविरोधात्‌ । छोकानुग्रहा च शा्प्रवरत्तिरिति । तथा च महामारतम्‌-- धमै जिन्ञ(समानानां प्रमाणे परमं श्रतिः । दवितीय धमंशाचं तु ततीय छोकपतग्रहः' ॥ त्युक्तम्‌ । तत्रत्य विचायेते । वचननला दध मैत्वेन प्रतीयमानो योऽथः स॒ एव धमं तस्मात्सामाजिककुक्षे न मवति चेन्मा मून्नाम | न तेन धमैस्वरूपं विपयस्यत इत्येवं यो विचारः स॒ केवदवचनबलाजायमान इत्युच्यते । तादृशे तु विचरे जना अकुशल- मत्या धमं न स्कुयैरित्यतो टोक्ग्रहो न स्यात्‌ | अतो लोकपंग्रहविरोधात्केवट- कचननटेन धमेनिणेयो न कतैन्य इति हि त्वदूमिमतम्‌ । तत्र केवलं वचनबटेन धमा- धमेविचिकित्सा नैव संमवंति । यतो वचनकतृभिरेव स्छतिकारेमन्वादिभिः सामानिक- कुश्चखविचारपरामरहैनैव धर्माधर्मनिणोयिकाः स्यृतयः प्रणीताः । किंतु तेरोहिकमामु- ध्मिकं चेति द्विविधमपि कुशं परागृष्टम्‌। नठु केवमेहिकमेकमेव । इयं हि तेषां पद्धतिः पुखाधिक्यप्राप्य स्वल्पप्रुखत्यागः कतैम्यस्तय। स्वस्पदुःख च तदथमेव सतोढभ्यम्‌ । दुःखाधिक्यपरिहारायापि इदं द्वयम(वरयक्रमेव | आधुनिका अपि प्रायः सुखाधिक्य- प्रपत दुःखाधिक्यपरिहारं चानुत्तषायेव प्रवतेन्ते । रतु केचित्‌ कदाचिद्‌मुभिकं सुखापिक्यं दुःखाधिक्यं न नानुप्रदधते । कतु मेवचख्मेहिकमेव । यथा बारा अन्ना निनो विध्याजैनप्रयक्त माविपुखं विद्यानर्जनप्रयुक्तं भावि दुःखं चहिकमपि बास्यादज्ञात्वा त्काहिकार्पपुख रिष्या क्रीड।सक्ता भवन्ति तद्त्‌ । तथा वचेहिकपारखीकिकेति दिविधमुखदुःखदृष्टयेव ध्माधभविचारः कतेव्यो मवति । तथैव च स्ुतिकारः कृतः । तथैव च जायमानं सामाजिकं कृशं प्त्यमितरत्त॒कुशलामाप्तः । तथा च केव वचचनबद्धमेनिणयो नास्त्येव । अन्तगेतकरलस्य सवेत्रावनंनायत्वा्‌ । अथ पार. छोक्रिकं सुखं दुःखपरिहारश्च दरतरे कस्तत्र श्रदधाति । अस्माकं त्वै हैकं सुखं दुःख १रिहारश्वेष्यते । इत्येव येषां मतिस्तेषां डोकानां से्रहाय पारकि सुखे दुःखपारं हारे वचौद्‌ापीन्यमारम्न्येहिकमुखप्रातिदुःखपरिहारमात्रमालक्ष्य स्स तेवचनेषेभेनिणेयः फायेः | तथा सत्येव निरुक्तमतीनां लोकानां संग्रहो मवेत्‌ | यमो टोकरा शाखस्य प्रवृत्तिः । एतद्धिपरी तसु धमेनिणयः केवल्वचननङाज। {मान इत्यच्यते तादशो न कायः । तथा पतति उक्तमर्तानां छोकानां सं्रहो न स्याि त्यभिपरायश्चन्मृक एव कुटारपातः । रोकसं्रहाथं॑शाल्ञपवात्तिरिति सत्यम्‌ । किट्‌ तत्र॒ रोकपदेन नोक्तविधानां नास्तिकानां ग्रहणम्‌ | रोकंप्रहायै या शास्य प्रवृत्तिः सा धमोधम- स्वरूपप्रकाडमद्व रेव । धर्माघर्माो चादृष्टवेवेति तत्छरूपनिज्ञासा नास्तिकानां. नैव समवतीति कथं तादशककपंग्रहाथं शाल प्रवर्तेत | किंच ोकरतम्रह हृत्यत्र संग्रह. धमतत्वनिणयः | ४३ देन समावेश उच्यते | समावेशश्च बहिष्ठस्य अनपतमाजमध्ये प्रवेशः'। प्रवेशश्च नेकत्राऽऽपसतनमोजनादिनैव | तादृशो मवतु मा वा मृत्‌ । कं तु बहिषटस्वनिवृ्या समा जान्तगेतत्वम्‌ । यथेतरेषां समाजघटकानामुत्तरोत्तरोत्कषभरासिद्धरं पिहितं न मवति तथैवास्य जायते चेत्स तदन्तगेत इत्युच्यते । तादशप्रापिदवारं च कर्मैव । तदरूपं दवारं अ कर्मण्यनधिकारे सति पिहितमित्युच्यते । शाख्चेण तु प्रायधित्तज्ञापनद्वारा तादशकमे- ण्यभिकारो बोध्यते । एतादृशश्च तेषां लोकानां संग्रहः शा्ञेण ह्वारमोचनद्वारा क्रियते । नास्तिकानां चेतादश्चकमेचिकीषौया एवामावेन न तश्नाधिकारानधिकारचचौया अवप्तरः | अतश्चाऽऽस्तिकामुदि्येव शाच्नप्रवृत्तिरिति बोध्यम्‌ । | , यचचाप्ने तदुपष्टम्भकतया धरम जिज्ञाप्तमानानामित्यादि महा मारतवचनमुपन्यस्तं तद्प्य- संगतम्‌ । इत्थं हि तदीयास्तदाकषयं कल्पयन्ति । उक्ते भारतवचने लोकपम्रहो धरे प्मात्वेनोपन्यस्तः । अतो छोकसग्रहो यथा स्यात्तथा धमेस्वरूपं निर्णयं मवति । स्मृति. वरचनान्यपि तद्नुसारणेव योज्यानि । यथा सामाजिकं कुररं समाजदाष्योधीनम्‌ः । दाढ्यै च समाजमभुयस्त्वाघीनम्‌ । तदथं तत्राधिकलोकरसंम्रह आवहयकः । तदथं च तच्च चाण्डाखादीनामस्परयत्वेनामिमतानामपि समाजे संग्रह आवश्यकः । अमुं रोकमरह- मुक्तमारतवचनेन प्रमाणीङृत्य धर्मेस्वरूपं निर्भेयमिति चाण्डाटादिस्पर्शो नाधमे इति पतिष्यति । एतदनुसारेण धमौधमंप्रतिपादकानि स्खतिवचनानि योज्यानीत्यतः स्पृष्ठा स्प्िने विद्यते ' इति वचने देवयात्रादि स्थलविक्षनिर्देशो नतु परिगणनमिति स्वीकाये सवेतरैव चाण्डाङादिस्पशेदोषो नास्ति | तथा च देवयाघ्नाविवाहेष्वित्यािवचनानि विशे- पमुखप्रवत्तान्यपि सामान्यमुखप्रवृत्तानि कल्पनीयानि । तथा चाण्डाादिस्पशेनिषेधकानि वचनानि तु सामान्यमुश्प्रवृत्तान्यपि ‹ वैषकमेकाले ' इत्यध्याहृत्य विरेषमुखप्रवृत्तानि मवन्तु । तथा वचोत््रगौपवाद्मावो विपरीतः कल्पनीय इति । अत्रोच्यते । यदिदमुक्तविधलेकपग्रहानुरोधेन स्परतिवचनानामथोन्तरं प्रकल्पितं तस्स्छतिकारामिप्रत न वा | नाऽऽद्यः | तथाविधोपक्रमादिटिङ्गामावात्‌ । न द्वितीयः | वक्त्रनमिप्रेताथप्र- कल्पनस्य वाक्याथेवेदिमिरितिरस्कारात्‌ । विच किमथेमिद्मथोन्तरप्रकस्पनम्‌ । स्छति- ्रामाण्यस॑रत्षणाय वेत्किमीदशेन प्रामाण्यस्रक्षणेन श्रद्धाटननवश्चनाहेतुभूतेन । तद्‌- पक्षया स्मृतेरप्रामाण्योक्तिरप्येकया विधया उ्यायप्ती स्यात्‌ । किं चैवं स्टृतिकारानमि- ्ेतस्यायस्याध्याहारलक्षणाद्याश्चित्य प्रकस्पने त्वदुक्त एवार्थो ग्राह्य इति नियमामावा- दयसे यस्मै यद्रोचते रस तत्परक्पयेत्‌ | काश्िदहूरह । सध्यामुपापीतेत्यस्य नजथीध्या. हारं प्रकर्प्य निधे तात्पयै प्रक्पयेत्‌ । कश्चिद्टयप्नी ' प्रामवामी न सुरां पिबेदित्यतर ¢ वने ! इत्यध्याहारं ब्रुयात्‌ । कश्चिच्च तथाविधो वननिवाप्ती ‹ प्रामे › इत्यघ्याहारं नूयादिति बहु व्याकुली स्यात्‌ । क्रंच मारतवचने नेदृशो रोकसप्रहो विषाक्त | तश्र हि धर्मे प्रमाणत्वेन डोकम्रह॒ उपन्यस्तः । प्रमाणं च प्रमाकरणे धमंयथार्थस्वशूपन्नान- ४५ धमेतरबनिणैयः.। पताषनम्‌ । उक्तविधो छोकम्रहस्तु न धमप्रमायाः करणम्‌ । करणस्य कायंप्रागमाव- नियमात्‌ । किंतु धमप्रमायाः फलम्‌ | चाण्डादादिस्पर्ञो नाधमं इत्येवं ज्ञानं यथाथेत्वेमं गरहीत चेततदुत्तरं तेषां संग्रहे रोका प्रवततैरन्‌ । नतु ततः प्राक्‌ । कम्तद्ंक्तमारतवचने छोकस्रहशब्दाथं इति चेद्धारत एवान्यत्र मीष्मपवोणि गीतायामजनस्य यद्धामिमुखूयं सपादयता मगवता ‹ छोकपतप्रहमेवापि संपरयन्कतुमहेति † इत्यादिना यादशः कटा. ्षीङ़तः । तत्फटं च तत्रैव-- यद्यदाचरति भ्रष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते छोकमस्तदनु वतेते ॥ इयेवं प्रदरितम्‌ । अयं मावः । अये धर्मोऽथाधमं इति सकय श्रतिप्रमाणेन धमं स्वरूपं ज्ञायते | इदं च धमेज्ञापने मुख्य प्रमाणम्‌ । अभिमप्रमाणोपजीन्यत्वात्‌ | भत इदं श्रतिरूपं प्रमाणं परमं प्रथमं चोच्यते | मारते च क्वित्परममित्यत्र प्रथम. पिति पाठः| युक्तश्च स पाठः| अग्रे द्वितीयतृतीयश्चन्दोद्धेवनेन तदानुगुण्याय प्रथमहब्दोहेखप्य सामञ्ञस्यात्‌ | श्चत्य्थं॑ज्ञातुमशक्नुवतां दवितीयं प्रमाणं मन्वादि. शाञ्म्‌ । शाल्लज्ञा जनाः स्वरा एव । तदपक्षयाऽपि श्ुत्यथेवेत्तारः स्वक्ष. तराः । प्रायः सर्वो खोक इदानीं सदाचारेण धमै जिज्ञासते | तथा चेदं सदाचारङूपं परमाणं पृवप्रमाणमुपजीन्य प्रवृत्तमपि तदपेक्षया व्यापकम्‌ । प्रमाणपरिगणने श्रतिः स्मृतिः सदाचार इति तृतीयप्रमाणत्वेन सदाचारो निरदिदयते | प्रमाणप्रतिपादकोक्तमा- रतवचनेऽपि च रोकपंग्रहस्य तुतीयप्रमाणत्वेन निर्दशात्पृवप्रमाणद्वयप्ताहचयांचच सदा चार एव रोकपग्रहशब्देनाच्यते । रोकान्संगृह।तीति लोकपतप्रह इति कतृम्युत्प्तेः । रोकाः सेगृ्यन्तेऽनेनेति करणेऽपूप्रत्ययो वा । तथा च मारतवचने न त्वदुक्तों ोक- संग्रहोऽभिप्रत इति सिद्धम्‌ । यच्च तदग्रे छोकसंग्रहश्षाख्योः समन्वयं कृत्वा शाखानुक्षासने न श्राख्प्रामाण्यं विष्ठवेत नवा समाजसेतुरच्छ्येत इत्युक्तं तद्प्यसंगतमेव । स्मरतिकारानमिप्रेताथैकल्प- नया कचनयोजनायां प्रामाण्यविषवः स्छतिबद्धसेतोरुच्छेदश्च मवत्येव । तदुक्तं वात्स्या- यनमाष्ये-- सिद्धे प्रयागे वक्तयथामिप्रायं शब्दाथंयोरनुज्ञा प्रतिषेधो वा न च्छन्दतः ( गो ०सू माध्य १-२।१४) इति | अत एव- रान्न न खल्‌ कतन्यामिति पित्रा नियोजितः तदेव शखर कृतवान्‌ पितुराज्ञा न ख्डपिता ॥ यत्र. नखेावकरान्लकतुः पुत्रस्य वस्तुतः पित्राज्ञोह्वङ्घनदोषोऽस्त्येवेति मन्य, तेऽभियुक्ताः | एतश्च सर्वै धियो विमावयन्त्विति शम्‌ | (द्विविधलरक्षणायां तिथावद््विशेषाधायके कमणि का ग्राशचेति विचारः) धमेस्वरूपमटष्टं विहितकमेजन्यमिति प्रागेवामिहितम्‌ । कमं च॒ तेत्तदाचितकि धर्मतछनिणयः । ४५ जायमानमेव कात्छर्येनादृष्टं जनयति नान्यथा । कालश्च कमणो यस्य यः काङस्तत्फाल- व्यापिनी तिथिरित्युक्तः । तिथेश्च दिनद्रये कमेक।टन्वापित्वेऽन्यापित्वे वा युग्मवाक्य- विरेषवचनादिमिरनिणेयो निबन्धग्रनथेष्वभिहित एव । कि तु तिथिस्वद्पं द्विविधं दश्यत हति किंविधमन्न ग्राह्यमिति संशयः । | अत्र वदन्ति | तिथेरैक्षणं द्विविधमन्तरर्क्षणं कलालक्षणे च । सूयचन्द्रयाद्रादशा- शमन्तरं यावता काडेन जायते हीयते वा तावत्कारुपयेन्तमेका। तिपिरित्यन्तरलक्षणम्‌ । तदुक्तं विष्णुधर्मोत्तरे- आदित्याद्विप्रङ्ृष्टस्तु मागद्रादश्षक यद्‌ | चन्द्रमाः स्यात्तदा राम तिथिरित्यमिधीयते ॥ इति । तथा चन्दरस्थेका कला यावता कलेन प्रपूयते हीयते वा तावत्कालपयन्तमेका तियि- रिति कलालक्षणम्‌ । तदेताद्विसपष्टममिरहिते कालमाधवग्रन्भे माघवाचार्थः । तिपिशब्द्‌- स्तनेति्धातोरनिष्पन्नः । तनोति विस्तारयति वधेमानां क्षीयमाणां वा चन्द्रकडामेकां यः कालविशेषः सा तिथिः । यद्वा यथोक्तकलया तन्यत इति तिभिः । तदुक्तं सिद्धान्त शिरोमणी- | तन्यन्ते क्या यस्मात्तस्मात्तास्तिथयः स्छृताः ! इति । स्कान्देऽपि-अमादिपोणेमास्यन्ता या एव शशिनः कडा! । तिथयप्ताः समाख्याताः षोडशैव वरानने ॥ इति । पुरुषाथेचिन्तामणावप्युक्तम्‌-उध्वेप्रदेशवरतिमन्दमामिसुयस्याधःप्रदेहावतीं श्ीघगामी बन्द्रः | तयागेतिविशेषवशादरशे सूयमण्डरस्याधोमाग एव चन्द्रस्यावस्थिति मवति । तदा मूयेरदिमभिरभिमतत्वाच्न्द्रमण्डलमीषदपि न प्रकाशते | ततो दरशोत्तरकाले चन्द्रः शीघगा- मित्वात्रिशदुंशोपेतराशेो सूयाधिकरणकर।इयंे त्यक्त्वाऽगरिमांरं गच्छति| एवं करमेण श्र- योदशांशपरवेशक्षणि चन्द्रस्य प्रथमक्रङा दशनयोग्या मवति | सुयौधिकरणकराश्यशाद्म्रिम- त्रयोदशा रपरवेशस्त्वति्चीघ्गते चतुप्पश्चा शता घटिकाभिभेवति । अतिमन्दगती प्श्चष्य। धटिकाभिमेवतीति । नन्वत्र गते। र¶ मान्ये च कथमुक्तम्‌ । चन्द्रस्य गतिर््कविषैव मवितुमरति । सत्यम्‌ । मृमण्डलस्थजनदृषूया चन्द्रस्य गतो तारतम्यं लक्ष्यत इत्यभिप्रायेण तत्र तथोक्तम्‌ । वस्तुतश्चन्द्रस्य गतिरेकविधैव । रादयंश्चानामस्पत्वमहस्ववश।त्तञ॒गति- तारतम्ये मापते । तथाहि । यथा रथचक्रे मध्यकर्भिकामारम्य नेमिपयैन्तं तियैक्काष्ठा- न्यरसंन्ञकानि प्रदीयन्ते | तत्र द्वयोः काष्ठयोरन्तरं कर्णिकाप्तमीपे स्वरपमेव | उत्तरो- ततर च तद्न्तरमधिकं मवननेमिप्तमीपे महदन्तरं मवति । तथा मृमण्डलमारम्याधिनीम- मरण्यादिनकषत्रप्यन्तं प्रतिनक्षत्रमेकं सूत्रं काष्टम्थानीयं प्रकस्पनीयम्‌ । द्योः सृत्रयो- रन्तरं च भूमण्डठप्तमीपे स्वस्पमेव । उत्तरोत्तरं च तदधिकं मवन्न्षत्र्मीपे महत्तर- मन्तरं मवति । सूत्रयोरन्तरे प्रक्िता द्वादशांशाश्चान्तरानुप्ारेण. स्वल्पा महान्तो ४६ घर्म॑तरषकत्रिणैयः । महत्तराशोत्तरोत्तरं मबन्ति | यदि च भूमण्डरपरनिष्ृ्टेन प्रदेशविशेषेण भुमण्डल- स्यामितथन्दरमण्डटं परिभ्नमेत्तहिं चन्द्रस्य द्वादश्ांशगतेने षष्टिप्रिकापरिमितस्तत 'ईष यूनो वा काशटोऽपेक्षितः स्यात्‌ । किंतु द्वादशांशगतिद्रादशधटिकामिस्ततोऽपि न्यूनेन वा कालेन मवेत्‌ । तथा यदि सुयंमण्डटसनिङ्ष्टेन प्रदेश्षाषिशषेषेण ममण्डलस्यामितश्च* नद्रमण्डलेः परिथभेत्तदा चन्द्रस्य द्वादशांशगतिमे षष्िवरिकामिरीषदधिकाभिवां संप्ेत । रितु सयंस्येव चन्द्रस्यापि द्वादक्षांहगतिद्रोदक्षमिदिनेः स्यात्‌ । अतोऽवक््यं भमण्डला ्विप्रकृष्ट; सयंमण्डलात्वतीव विप्रकृष्टः कश्चन भमण्डलपयैमध्यगतः प्रदेशविशेषश्न्द्र गमनयोग्य ऊध्वमधश्च म्यादितस्तथा प्रवल्पनीयो यथा तादृश्प्रदेश्गतेनोध्वमागेन चन्द्रस्य गतावपि द्वादशांशषगतिरायम्येषद्धिकपतप्ष्टििटिकामिः स्यात्‌ । नतु कथमपि वतोऽधिकेन कटेन । तथा तादृशशप्रदेक्गतेनाधोभागेन चन्द्रस्य गतावपि द्वादश्नांशग- तिरायम्येषन्न्युपपश्चाशदघटिकामिः स्यात्‌ । नतु कथमपि ततो न्युनेन किन । अग्र च द्वादशांशगतेः काटावधिर्विद्यारण्यादिमिः प्राचीनैर्निबन्धकारेरक्त एव । कदा द्वाद्‌- शांश्षगतिः कियता कटेन मवेदिति निणैयम्तु बीजप॑स्कारसहायेन गणकः कायैः । अत्रेदं बोध्यम्‌ । यथा अधिन्यां सूर्य मरणीपूत्रे आमूलाग्रं यत्र कापि चन्द्रमा भस्तु सुयचन्द्रयोद्रोदश्ांशषमन्तरं नियतमेव मवति । न तथा तत्र सवत्र चन्द्र स्थैककखापूर्तिनियता मवति । मरणीपूत्रे सूथप्तनिङृष्टे प्रदेशे चन्द्रमाश्चत्स म॒मण्डटस्थयजनदृषटूयाऽष्टम्यामिव दृश्येत । तत्रैव च सूर्य तस्िन्नेव च सूत्रऽघोमागे मूमण्डलकंनिङृषटे प्रदेरो चन्द्रमाः स्याचत्तस्यैकाऽपि कटा ङृत्स्ना न दरयेत । अतश्चान्तरसत्रान्तगतो यश्चन्द्रगमनयोग्यः प्रदेशम्तत्न यथा यथा चन्द्रमा ऊरध्वभागेनाधोमागेन वा गच्छेत्तथा तथा तदीयकलायाः सक्ष्मेणांश्ेन वैषम्यं दर्निवारमेव मवति । अन्तरसूत्र यथा मृमण्डलमारम्य तत्तन्नक्षत्रपयन्तं प्रकल्पितं तथा कलास प्रकल्पनीय चदध्वे सयेमण्डलप्निकृष्टपाश्वप्रदशहामिमखमघश्च ममण्डटपनिङ्ष्टपाशप्र- देशामिमुखं चन्द्रगमनयोग्ये प्रदेशे प्रकरपनीयम्‌ । यस्मिनपूत्र आमूलाग्रं यत्र कापि स्थिते चन्द्रमि द्वादशांश्चान्तरं नियत भवति तदन्तरसत्रमित्यमिधीयते | तथा यस्मिन्सत्रे यत्न कापि स्थिते चन्द्रमपि चन्द्रस्य कृत्स्ना कला प्रपृयते न त्वीषद्पि यनापिक्यं भवति तत्कलासूत्रमित्युच्यते । अन्तरसूत्रकछापूत्रयोः संपातविन्दुश्च चन्द्र ममनयोग्ये प्रदेशे मवति । सपातनिन्दःरधोऽन्तरसघ्रस्थे चन्द्रे सर्यचन्द्रयोदरादक्षांश्ान्तरे नतिऽपि न कंलापर्तिः | यथा यथाऽधोमागे चन्द्रः स्यात्तथा तथा कडापतीवधिकका- दपेल्षा स्यादेव । यथा यथा च प्तपातनिन्दोरूप्वेमागे चन्द्रः स्यात्तथा तथा कपू. तिद्रोदशांशात्पृवेमेव स्यात्‌ । तत्रोध्वेभागेन गच्छति चन्द्रे तिथयो वृद्धिगामिन्यो सरवन्ति | उपयुपरि सूतरहयमध्यगतमन्तरमधिकं मवतीति तंदनुपारेणेकस्मात्सूत्रादपरमूत्रा- क्रमणे कालाधिक्ययाऽऽवदइयकत्वात्‌ | अधोभागेन गच्छति चन्द्रे तु तिथयः क्षयगाभिन्यो धमेतत्वनिणेयः | &.$ मवन्ति। उत्तरोत्तरमन्तरस्य न्युनत्वेनेकस्मात्सूत्रादपरपूत्राकरमणस्यास्पेनेव केन सेमावि त्वात्‌ । द्वादशांशान्तरगतेन्यूनः काल आयम्य पादोनपश्चाश्द्घर्दपरिमितः,. अधिकः कर्श्चाऽऽयम्य सतप।द्पघ्तष्टिर्दीपरिमितो मवति | कडवृद्धिस्त्‌ द्वादशा शान्तरसमकाछमे- वेति न नियमः। कदाचिदद्रादशाांशान्तरात्पतवेमपि मवति कदाचिद्रादशांशान्तरादधिकेनापि काटेन मवति | तिथानां वद्धिगामितवे सयचन्द्रयोद्र।दशांशान्तर षष्िविटिकापेक्षया यावताऽ‡ धिकेन काडेन मवति न तावानधिकः कालः कलवद्धेरपेक्ष्यते । यदि घटिकानां द्विष्ट्या द्ादश्ंशान्तरं वेत्तदा पादोनद्िषष्टयाऽपि कलवृद्धि भवेत्‌ । तथा घटिकानां सष्तषष्टया यदि द्वाद्ा्ञान्तरं भवेत्तदा पञ्चषष्ठ्व कलावृद्धिभवेत | तिथीनां क्षयगाभिष्वे तु पूयचन्द्रयद्व।दशारान्तर्‌ षाष्टच्र।टकाते। यावता न्यूनन कारन भवते न तावता न्युनेनं कटेन कटा प्रपथते । किं त्वषदाविकः काटस्तत्र पिक््यते । यदि सरप्तपश्चाक्ता द्वाद शांशान्तरं भवेत्तदा अष्टपञ्चादता कलावरद्धि५वेत्‌ । यदि पञ्चाशता द्वादशांश्चान्तर मवेत्तदा चदुष्पञ्चदाता कलावृद्धि "वेत्‌ । तथा चैकया कल्थैका तियिरिति कडनुरो- धेन तिथेरेक्षणेऽङ्गाकृते बाणवृ द्धि रसक्षियभव।द्‌; परत्य एव भवति । अथ कलवृद्धेः पिः स्वरूपं येन द्वददशाान्तरस्य कलवृद्धेश्व कालत ह्रैषम्य जायत्‌ इति चेदुच्यते । चन्द्रौ रि गारा कारः कन्दुक्वद्वुलः । स वोध्वंमधः पारशवो वा यत्न कापि सितेन जनेन प्र्ष्यतं चेत्तदधमेव वदढाकारं दर्चनयोग्धं मवति नं त्व।षद्प्याधेकम्‌ | अधवतुरुस्वाभिमृखत्वात्‌ । अमावास्यान्तिमक्षणे सुथभमण्डटमध्य- स्थितश्चन्द्र इति तत्रत्य यद्षवतुट सयमण्डलाभिमसं न तदृश्ञेनापि ममण्डटामि षे मुख मवति यच्च।धवतुल मृमण्डलाभमृसं न तदरेनापि सूयानिमुखं भवति | प॒थमण्डलाभिमुखमयेवतख प्रक रितं भवति, अनाभिमुखं च।धवदुलमधरकाशितं मवति । ए त्र. दवं नियम)ऽमावास्या वा भवतु ५५।माघ। वा मवत्वन्या वा क15पि तिधभ॑वदु | चन्द्रमण्डलं च।मावास्यानन्तर्‌ं धनममप्८मः4तः प्राच्या नित सत्कमण भमण्डटस्य तिथकूषाशवैतः पृष्ठतश्च भवति ५।०म।९।५यन्त१्‌ । तद्‌। च प॒५मण्डलाभिमुखं प्रकाशित. मधवदुमशांशेन म॒मण्डलामिमुखं मपि । एवं हानेः शनेरपिकं मृमण्डलामिमृखं भवत्कार््थन तदूभमृखं प।णमास्यन्ते ५३।त । स॒यमण्डलाभेमुखप्रक।शताधवतुखान्त- तक्रा कठा यद्‌] भमण्डटस्थजनदष्टय। २ न५।ग्य/ भवतिं तदा शङ्कप्रातिषत्सम0िः । कटाद्भयस्य तथात्वे द्वितीयाप्तमारि; । एष॑व काव द्धि समक रितकलाया द्‌रनयोग्यताप, पत्तिः चन्द्रमण्डठव।स्थातिस्त सदकषतव प्रकारिताधवतंद।ऽप्रक रि त।१व७८। चेति प्रागु कतम्‌ | मतरेदमवषेयम्‌ | भमण्डटमारम्य प५मण्डट्पयन्ते प्रकलितस्य प्रथमपतत्रस्य समान्त- रण द्वादशाशान्तर्‌ यदृद्धितीय सूर प्रक्रयं तस्मिनपूत्र आतश्नन्मण्डलकारः. कश्चन्‌ गारोऽषःप्रदेश्चमारम्योष्वप्रदेश्चपयन्तं नतश्येत्तादशषगेटस्याधोगतमर्धवबुं यावताऽशयेन ९ पूमण्डलाभमुसं मवेततदपक्षया नेयमते दूपदभेक्ेनशिन तदुवाषवदुकमृष्वभ्रदृ रागत |) ४८ धमेतच्वनिणेयः ! दनैः शतैः सूरयमण्डलाभिमुखं मवेत्‌ । तथा च चन्द्रस्य द्वादशांशान्तरगतेरेककराुदधशच ने का्टतः साम्यमेव वदेति नियम इति । तथा च द्वादशांशान्तरं यद्यपि पन्चारद्ष्र- टिक आरम्य स्ठषष्टिटिकापर्न्तं कियताऽपि काटेन मवेत्तथाऽपि कटाप्रपतिश्चवुष्पश्चा- शद्घटिकरा आरम्य पृश्चपटिवटिकापयन्तमेव कियताऽपि केन मवेत्‌ । तदुक्तं उ्योति- विदामरणे - वृद्धिक्षयौ स्तः परमो तिथो सद्‌। म्यघां रसाः साङ्विरसाश्च नाडिकाः! । इति। १ एतन्मृलक एव बाणवृद्धी रपसक्षय इत्युदूतराषः पूर्वेषाम्‌ । न = नन्वेवं द्वादश्ांशान्तरकटप्रपर््योः कारतो वैषम्ये तिथीनां क्षयगामित्वे कद्‌ाविदन्त्‌- रक्षणायां तिथी सम।प्ायामपि कटालक्षणाऽवतिष्ठेत | तथा तिथीनां बृद्धिगामित्वे कदाचि- त्करालक्षणाया तिथ समाप्तायामप्यन्तरट्क्षणाऽवातिष्ठेत । तदा कमेकार्व्यािः कीदशी तिथिमनसत्यं ति्भेया मवति | यथा चैत्श्ङ्काष्टमी कटारक्षणा पर्ये्यः घ ° ९, परेद्यने- वमी चध० १४ अन्त्ररक्षणा च पयेद्यरषएटमी घ० १० परेद्यनेवमी घ० १७ | एवेविषे विषये पश्चदशधटिक।पमािक्षणरूपे मध्याहे परेद्यनवमीन्यासिप्रहीतम्या न वा । उुच्यते । देवेषु पिच्येषु वा प्तपप्वेव कमे तिथेः कमेकाटन्यािनिणेयः करलक्ष- नेनैव कतम्यो मवति । तियिविशेषवाच""; प्रतिपदृद्धितीय।दिश्ब्दास्तत्तत्कटा स्वरूप. परस्करेणेव ते ते तिथिविरेषमभिदधति । चन्द्रस्य प्रथमया कल्या वधमानया क्षीय- माणया वोपलक्षितः कालः प्रतिपच्छब्द्‌ाभिषेयः । तादृश्या द्वितीयया कल्योपरक्षित कालो द्वितीयाशब्दाभिधेयः । एवमग्रेऽपि । किंच तन्यते कट्या याऽप्ती तिथिः प्रोक्ता मनौविभिरिति तिपिश्चब्दस्य निकचनमपि कटारक्षणानुप्त्यिव । किच पितणां निवाप्त शन्द्ररोक इति प्रि द्धः। तथा च पिच्यं कम॑ तत्तत्कटोपरक्षितकाट रव मवितुमहति । क्रिच ममण्डलटं कमभमिः | तत्र च कङानामेव किरणद्रूरा संबन्ध इति ता एव कमं कपु रद वेर।ष।ध॥। थका भवेयुः । नयु सुथचन्द्रयोरन्तरं कथमपि तत्न विश्षेषमाधातु प्रमवति | अन्तरस्य कटाप्रणाडचेव मूमिमन्धो भ्यक्तव्यो मवति नतु कथमपि स्वात्‌- ञ्येण | तथाचान्तरलक्षण दकूप्रत्ययापयेगिकालनिणेय उपयुक्तं मवतु नतु विशेषाषा यके तिभिन्यािनिणये तदुक्तं दिष्णधमेत्तरे- यन्त्रवेघादिना ज्ञातं यह।न गणकैस्ततः | ग्रहणादि परीप्षेत न तिथ्यादि कदाचन ॥ इति । तथा च संकष्टवतुथ्थी चन्दे।द्‌थे चतुभाग्यार्िविशेषाघायिक्रा कङालक्षणेनेव निर्भया । चन्द्रो द्यकास्त्वन्तरलक्षणेन निर्णयः । इवप्रत्यस्य सूर्यचन्द्रान्तरविशेषानुस्तारित्वात्‌ | एवं दकपरत्यययोग्धग्रहणयुत्युदयास्तमयकालनिणैये ज्ञेयम्‌ । एतत्त्वं सुधीमिर्विचाये निर्नयमिति दिक्‌ | इति म० म० वमसदेवशाशिमणीतो पमेतखनिणेयः