आनन्दाश्रमस्कतग्रन्थाविः । ग्रन्थाङ्कः ५८ धमंतचनिणेयपरिशिष्टम्‌ । वे०° श॒° सं° रा० महामहोपाध्यापाग्पंकरो- पाहुवासुदेवशाशिभ्रणीतम्‌ । तदिद । वे° शा० सं° रा० मारुटकरोपहरङ्गनाथभट मन. शकरशाघभिः संशोधितम्‌ । एतत्पुतक बी. ए. इत्युपपदधारमिः | (कष र विनायकं गणेश आपे इत्येष! पुण्या र्यपत्तने 7 मन्‌ " महादेव चिमणाजी आपटे ' इत्यभिधेय- महाभागप्रतिष्ठापिते आनन्द्‌ाश्रमघरुद्रणाटये आयसाक्षरेषुद्रयित्वा प्रका शचतम्‌ । तखिवाहनकश्षकाब्दाः १८५७ । चिस्तान्दाः १९६९ | ( ग्य सर्वेऽधिकारा राजशाप्तनानुपतारेण स्वायत्तीकृत।; ) | पूरय त्रयेःद्श्राऽऽणका, (८१३)। स्ता विक किंचित्‌ । पायाद१।याउजगदाश्वरो ष। | "कणिक विदिमस्तयेवेतत्तप्रमधतां बिपधितां र्मकपवणवेतपापम्‌ । यदिन्दिषु- वसुमपिते( १८५१ ) प्रकाङ्कः प, म, अभ्यंकरोपाहषासुदेवरार्यु- पन्नं धमेतस्वनिणेयाभिख्यो निबन्ध आनन्दाज्नमघुद्रणाङये स्वार्मान- प्र सादितबानिति । तत्मास्तादिकगतां प्ददत्निमनुखत्य न कोपि तत्र शास नुसारेण अश्तपान्‌प्रहीतुभुत्सहवे स्म । फितङृतश्चाज्ञपरित्र- परणापपि म्यवहःरसरणिनिषुणानां केषांचिलल(पान्‌ ‹ पभ॑स्याय च जाते; प्रिवतनारैत्वं, ठ पुनः शाश्चसिद्धमू्‌, आवर्यक च सांप्रतं एरिस्थिस्यनुमरेण तत्परिवतेनम्‌ › हतेवमादिकान्पमाकण्ये कटिका- षश्च च्छाल्ञतस्वानवगाहिषतित्वाच सेजान्तस्वारीरस्माभिरेव पुनव्यबर- पपिषत शास्॒मभवेधेकनिपुणमत्रयः पण्डितप्रवरवा सदे वश्चाह्नगः केषु. चिद्विषेष । तमैतद्धमेनसखनिणेवपरिशिष्षुदगात्‌ । एतेन षमंत्स- निणेयप्रणयने यरद्जं तदेबास्यापि निपिाविस्पुक्तं भवति। अध्याऽः- विभवे सति सहस्रान्‌ ये घनतमरकाण्डमिबाकण्डताण्डवं निरगरसं- (गेरणनिपृणानां छोय कापि गच्छति तकन स्नायते । वदेवद्िशदी- क क 9 न्ञाठेसारी षपपरिवतेननातिपरिबपनयोमिच।रः परसतुयते- तत्रादौ ‹षपं चर्‌, तानि धमाणि प्रथमान्यासन्‌, बेदोऽखिशो पममरटम्‌ ' हत्यादिश्रतिस्भृतिषु प्रयुक्तस्य धषराब्दस्य $।ऽथं १8 जि्गासायां मगव।न्धुगृहीतनामा जेमिनिमहपिरित्यं सूत्र षब चो- दनारप्तणोऽ्था घमः ' (प्‌, मी, १।१,२) रति । अनेन सूत्रेण धपः क्षणं तत्मापाण्यं च प्रदतमर्‌ । चोदनेति परदतकः ५४६। तदुक्तं माष्यक्रारेण उष्रस्वामिना-'बोदनेति क्रिषायाः भरदतेकं षवनमाहु) इवि । रक््यतेऽनेनति लक्षणम्‌ । वया च पेदतद्विक्द्धस्मृतिसद।चार।- दिषे।धितेष्साषनत्वरूपोऽथ)। षभ इवि सूप्राश्चयः। एवतसृाक्तरानुगुण्ये. नेवारोकिकमरेयःसाधनस्वेन विहितत्वं ( बिहितक्रि पत्वं बा ) धेत - मिति धमेलक्षणं माह्ूतुयायिनो मरने स्म। एरद्विरेपेनालोकिकानि- साधनत्वेन विदितत्वमवमेतमिरयेगमषमलक्षणमपि महिषा मति । [२ | तस्सा हहयममावश्च तदन्पत्वं तदसख्पता । @ क्षि भ © अ कड अप्राशस्त्यं विरोधश्च नजधाः षट्‌ प्रकीर्तिताः ॥ इति नजथस्य वेरात्वनामिधानात्‌ ˆ नञश्चेव स्मपावा यत्स ममिष्याहूतपद्ाथत्रिरोधिवे धत्वम्‌ ' इत्ययतेग्रहक्तशाघमस्य धम्‌- जिराधत्वात्‌ । सच धमो द्विविधः | प्रट्िरक्षणो निटत्तिक्षणश्च द्विविधप्वापि तस्य रक्षणघ्ुक्त पदहापारते- प्रहत्तिः पुनरटततिरनिंत्तिः परमा गतिः › इति । पुनरष्त्तः पनजन्म ससार्त्तिरिवष्ययः; । निृत्तिरपुननेनप स- सारनिष्टत्तिमाक्ष इति यावत्‌ । तत्फटपपि द्विविषम्‌ । तदुक्तम्‌- ५त्तरक्षणे ध५ फकपभ्युरयो मतः| निटत्विलक्षणे धम फल नि.श्रयस मनर ॥ इति । भविष्य प्राणेऽपि ` अस्य सम्यगनुष्ठानात्स्वग)। मोक्षश्च जायते । इह छके सुखेश्वयमतुरं च खगाधिप ॥ इति च । एवमादिभिः परःश्तेदेचोभिरराहिक।मु्पकाखिरातलेन्बर्यादिष्तम- धर्थितिहैतुत्वन श्रपिस्पृत्याद्यनुमंहिना धम एव सिद्वान्तितो दरी. १₹३१त । सत्यमित्थं महाभागः सनाननो भगवरन्वरिक्रो धमं इति नात्र विश्ष- यङश्चाऽप। साऽय पपश्चातुवेण्यचातुराभ्रम्यादिषिपागव्यवस्थयाऽनेक- भेद भिन्नाऽपे व्यवर्थित एव छाख्धषु द्यते । अन्यवरिथततत्रे ' एष सतुधरणः ` इति श्रव्युक्ता्ेधरणास्तमवेन घमेतवस्येवानापच । तः्पप्येवं के( चतकल $।टकटुषितमतयो दुर/च।रप्व सदाचारं पन्य माना दुङ्ञानग्रहाविष्टा इव शाह्ाण्यवश्रीरयन्त उन्मत्ता इवायुक्तपरलः पिनः सज।तश्चमा इव भगवन! सुखोदकभपि धप कषटटपायं दुःखपय॑ च जानाना द) भ)रयवश्ञादध्राप्यसपाप्तनएचयां इव च सव्रोनय॑हेतुमपि -धमेबिपययं रतगश्ङ्कया खदिराङ्खारं जिधृक्षन्वीत्यहो जितं व्यामोह षे नि दिरूासेन । [ १1 यद्यपि धमः क्षरति कफीतेनादित्वादो वैशेषिकनये च क्रियाजन्या- दष्टे पपाधमेशब्दः प्रयुक्तो दश्यते तथाऽपि धमः स्वनुष्ठिनः पुंसामि- त्यादो तंउजनफकविहितनिषिद्ध्‌क्रयादाषपि वच्छब्दप्रयोगस्य बहुधा ट्त्व।दलोकिकश्रयःसाधनत्वेन विहितक्रियाखूपमयेभुपादायेठर्हिं पारे बतेनचचा परता संरक्ष्यते । अनस्तमेव धभ॑ञ्न्दायपपिह्स्य तत्परि. वनन विचारः प्रवस्यते- फरःटकटिकरसमुपननिहदुरदस्थाप्तरण्या ऽवनतिततिसेपानम धो ऽधो ऽवतरताऽस्य धमंस्य परिवतेनं कंटृशपमिपेयते यवता । अना न॒ष्टेयस्य हस्यन्पानुष्टे पत्वकरपनमिनि चेद्‌- अहिंसा सत्यमस्तेयं श्ञोषगरिन्द्रियनिग्रह। । म्यी दानं दमो दया क्षारितः सर्वेषं धमेस्ताधनम्‌ ॥ इति या ॒बरकयोक्तः सवेसाध।रणो घम पनुष्यमव्रेणानुष्ठातुं योगप. # 4 | हदः ४ = क ष, + 8 @% ॐ @५, श क्क % र्वाद्रप।रवातिताऽप ' सरसां विपरतिऽपि सरक्षत्व न मुश्चि हति न्यायान्न विपरिषटत्ततां भनते । | अथ ब्राह्मणत्वावच्छिन्नेनानुष्ठु¶स्य तप्य .क्षत्त्रियत्वाबाच्छिन्नेनानु प्तं तदिति चत्- ब्राह्मणत्वावच्छिनेनानुष्ठातं योग्यानां स्वाध्यायाध्ययनयजनद्‌।नानां ष ज्रयन्व।वरियनेनानुष्टानस्यं योग्यत्वान्न तान्यपि परिवातितानि भूक्ान्त्‌ | यदि तु ब्राह्मणरवाद्यवच्छकस्नोदेऽतानिरूपिताविषेयताबेदिषस्य तस्योदेश्यताच्छदकाभावसमानाधकरण्व्रह्मणत्वाद्यवार्छन्नेनानुष्टेय- त्वं तदिति मन्धयाम्तद्‌पि त्वा वक्तुपश्चकंयम्‌ | यतो ब्राह्म णत्वपयुक्तस्य स्वाध्याषाध्ययनादेरपनिहोत्रादेरभिष।ध्यस्य कमणः सस्कःरम्यापनयनद्श् प्द्यह्‌ वा एतच्छश्ान यच्द्द्स्तस्मा- च्द्द्रसमपि नाध्यतच्यम्‌ ` ' तस्पाच्द्ृदरा यज्ञऽनबक्टप्रः' ' ुद्रश्चतुथ। वण एकज।तिः' "न च सुरक।रपहेति › इत्यादिश्रतिस्परृतिमेः चुद्रानु ेयत्वस्य स्पष्ट परविपिद्धत्वातु । प्षच्िश्यपाणां .राजस॒यादीनां वैश्य. धमाणां वैरयस्नोमादीनां च ब्राह्मणत्वावच््छिन्नानुषठेयत्वानवगपाश्च । । ४ | यादि पूनरनिंरक्त रीर्वा जपेपरिदकेनमीह स्यासहिं ताद्वनिषेष- घो धकशुतिस्यृर्यादीनां नेष्फर्यरूपमपामाण्यमापद्येव । ततश्च प्रामाण्या- न्यथामपपर्या ध्मेपरिवर्तनं न शाङ्जसंमवमिस्वबगम्यते । नहि सह- सां शोरिब स्वतःसिद्धं भगवतो बेद्राकषे भामाण्वमन्ययवितुं कोप प्रथषति । नहि पर,वान्यपि वचनानि षटन्पटायतु पट्च बा घटथितु शवनुबन्ति । नहि वा परःसदस्चा अपि केशिकघटा भगवन्उ- प॑शचुमाणिनिमभमानीकतुमीश्षते । एवं च कठिकाटवशराद्िकवमतिमि। केथ्िद्‌।धुनिफथिकीिते धपेपरिवतेन नेव संमवति । अथ नास्तिकया भगवति वेदे नो विन्वत्तिषि तेवं १४्ये[ऽप्ि । निरक्तधभेपारेववेनेन केऽयेस्तग्र भराथ्येते । उत्तरोत्तर नानां क्षनिवादौनां निरतिश्चवयम्रेष्ठयमयोनिकः ब्राह्मण्य भ्रात्निरिति चिक ततः । ईनोस्छृषटमावापगमनेन सर्वेषां समीकरणमि. ति चेपतु। तुरयन्थायास्प् पूवं मष्ठानां वेशयादीनां ब्राह्मणपयन्तानां निर. विश्य ह नत्वप्रयोजिक। एकजातित्वभाश्चिरनिष्ठाऽऽपततीति निन्ृषट इत्छृएतां गत उन्कृषटष निकृतं गत {ति केवरं व्यत्यस्य पूर्वबत्तम- घर्थित एब हानोक्छृषट मावः । किंच चतुणा वणानां मध्ये स्वेतः पथमे भूदेवे उच्ठेषठरवपरयोजकं बराह्मणस जगति बिश्चतं तत्कि धमाचरणमृलक्कं मन्यसेऽथत्रा वाष्ड- एष जन्ममृखकप नाऽऽथः । ‹ चर्वारो वणां ब्राह्मगक्तज्ियवैरयशूद्रास्तेषां पृः परब जन्मतः भयान्‌ ' इति सस्याषाददिरण्यकेश्चिषभसृन्र उजञ्ज्वङाव्यारुषा- छता ' अत्र जन्मत इति बचनातसटृतादपि शदरद्रशयव्बोऽपि भ्रेयान्‌ । एवं वेष्यात्तनियः | प्षतियाद्राह्मणः ` इन्युक्तसेन श्रष्ठत्वपभरयोजके ब्र ह्मणत्वे षमांचरणमूरकर्वनिरा सपूवंकं तादशरकुछङम्धजन्मनिवन्ध- नस्वस्व २ प्रहिपादिवत्वावु । अन्त्ये पमांचरणापयुक्तस्य हस्य सतरां षमानुष्ठानरम्पत्वामाषः। अयेत्वं महापहिमश्चस्यपतिहतभावो वेदिको धमेः स कं खरसङ्का- द्विमेति, अयषा खषषु इण्दिनस्तापथय। मवति । यतस्तेरनुष्ठविभानो | ५. ने तानबनठिपङ्कादुदिषीषेति | नहि भरीमाथण्डमासकरथण्ड।लदुहाभर स्पृशति न बा प्रकाशयति । नष्यतावता स सरयपपविन्रतामुपयाति। कोऽयं प्तपातस्तश्रभवतो देदिकधमेस्य द्विजातिषु यत्तनेवार्भिनीषते नेकजातीन्‌ । चयुमणसपधिन्तापाणयेन्न कापि सकराबकीर्णे प्रदेशे ठुतु न कदाऽपे तेजोहानिं सप्सुभवति । पर्युत रवतेजास्वितापाविमांवयस्येब्‌ स्वसस्तगेषु, इत्यादीन्बाटसमोहनपरानत्नानविर। सः -पमु्टासयसि बे- द्न््वं तुष्यतुदूजेनन्पायावप्तरः । तथा च स्वीकृतेऽपि तादृश्चषमौचर- णस्य ब्राह्मण्यप्रयोजक्रत्वे नेषदपीष्टल।भर्तव्‌ यतो विध्यङ्कभूताधिका- रिसमवेहधर्माचरणस्वेव फलसाधनत्वं नानधिकारिगतधमांचरणस्येति श्तिस्यृतिभ्यो नियमावगम।तू । नह्यनेकाद्कुरजननसमथेमपि बीजमूषर- क्ष भूपिमद्कुरर्ण। कराति । स हि क्ित्रस्येव दाषो न बीजस्य, यद्‌- 9 त्रानक।दकुराञ्जनयदप्यषरभूमां नाङ्कुरमाप्तादयतीति । ठदुक्त पनुना- ‹ यथरिणे कौजमप्त्वा न वप्ता फलमश्षते ' इति । न वा स्वातीसरिलं मुक्तास्फोटभ्थोऽन्यत्र पनितं मौक्तिकं संपद्य) इति । तथा च ताहशधमाचरणस्या)धकारिसमयेतत्व तप्यं धमानुष्ठः- नात्पू्मेव ब्राह्मण्यस्य सिद्धत्वनपेक्षणान्न ब्राह्मण्यं ब्राह्मणपमानुष्ठान- पटकम्‌ । न केवलं विपयैयेणानुष्टितो धर्मः फलाय न करत इत्येव किंत्वधःपठनकरोऽपि । तदुक्तम्‌- विहितस्याननुष्टानान्निन्दितस्य च सेवनात्‌ । अनिग्रहाचेन्द्रिषणां नरः परनमृच्छति॥ गीतायापप्युक्तम्‌-: परथमा भयाबहः › इति । तस्पात्फराभावाद- यावहत्वाचच दुरन्तोऽयं संरम्भो यद्धमेपरिवतेनं नाप । किच ब्राह्मण्यस्य ब्राह्मणधमोचरण्जन्पत्वे सति दुरुद्धरोऽन्योन्पा- भ्रयप्रस्ङ्धः। तथा हि-सति हि ब्राह्मण्ये ब्राह्मणधमांचरणं, सति च तादृ्पपाचरणे ब्राह्मण्यमिति मिथोऽपेक्षित्वेन पमा चरणानिष्पादात्तव मरते ब्राह्मणत्वस्य शशग्रङ्धायमाणत्वापत्तेः । एतेन ब्राह्मणानां धपः चुद्रगा<ऽचरितथेत्स शरूद्रस्तत्कालं ब्राह्मणो मवतीस्यनुसंद्धानाः केविदद्रदिन अधुनिक निरक्तरक्षगधम- प्रिववैनं विकीपेवः परास्ता वेदिनव्याः । [ ६1 पततृखयते- सषुद्रपात्रस्वीकारः कमण्डटुरिधरणम्‌ । द्विजानामसबणासु कन्यासृपयमस्तथा ॥ दैवराधेः सृतोत्पत्तिभधुपके एन्नावधः। मरसदान तथा श्रद्ध बानप्रस्थाश्रमस्नथा ॥ इत्याद्युक्त्वा ‹ इमान्‌ धमान्‌ कङिदुगे चञ्यानाहूुपेनी मिणः ' हति कलि- वञ्यैपभरकरणे रमतिपु पुराणेषु च विितानापापि केषांचित्कपरणां नि धस्य प्रतिपादनाद्धमैः परिवतेनशीट इत्यनुभी यत्त । यदि पुनधमः, परिव तंनशीखो न भवेत्ताह ठन्निषेधकरणमनुपपन्नं स्यात्‌ । तस्यायं मावः-- असवणक्न्पोपवमादिः फृनादियुगत्रये पृण्यजनकन्तेन धभ आनीत्‌ । सपएवचेषपः कलियुगे पापजनकत्वेनाधषः संपन्न इति तन्निपधः; कृतः। त्था च धमेस्दरूपं परिवतेनरीलमिते स्पष्टमेव प्रदीयने । तत्तरवन्याय।- तपृवेस्मिःय॒गान्तरे पापजनकत्वेनाधपमूननामम्पृहयस्परेमन्दिरपवेशादी नामर्मिन्क लष" बहुभिजनरिष्यमाणत्वात्पुण्यजनकतेवन धमेत्वं भवितु य॒क्तमति । . तदेतद्व।टपंमोहनमात््‌। यतः १।९वतेनं नाम द्रयोदिनिमयः। पच मियो विरद्धस्वरूपयाद्धये।रन्योन्यस्वररूपापात्तिरू१ः। तथ। च पमस्याधर- ए्रूप।पत्तिरधर्मस्य च धभस्वरूपापत्तिरेत्यशदरय।त्मकं १८२११ मव्6ि। यथा स्वणपिण्डस्य पिण्डाकरारतामुपमृय तत्र कुण्डलाक।रता निष्पः- धते कुण्डराकारतं चोपप तत्र पिण्डकरारता संपाद्यते । तद्दधधं षम. स्वरूपं ए०जनकत्वमपगमय्य तत्राधमेस्वरूपं पापजनकत्वं सपाधयनेऽ- ध चाधरमेरवरूपं पापजनकत्वमपगमय्प तत्र धमस्वरूपं पुण्यजनकतवं यश्निष्पाद्यते तद्धमपरिववनम्‌ । एवंच पृवेयृगान्तरे यः कमविकेषः पुण्यजनकततया धपे आीरपाऽस्पिन्युगे पापजनकतय'ऽधमं इत्यनुसं- धीयते । तथा यः कमेतिदचेष एनागत्कालपयेन्तं पापजनकतयाऽधं आसीत्स इदान पुण्यजनकतया धमे इत्यनसधी यते चेत्तदेव धमंपरेव- तेनं भवेन विहितपरातिषेधमात्रेण | सत्येवं या पुनधेवः परिवमेनश्चीरः स्यात्तदा पुव ये धम। ग्राह्या आधस्नेषां मधे केवित्कटिषुगानुमारे. णाप्राध्चा हत्यनुस्धाय तेषां ।नप्ध स्मून्यादिपु प्रदादतस्तथा पृते येऽ. धमा हत्यग्राह्मा अ।संस्तषां १६५ फेचे.कच्युगानुपारेण म्रह्या भवेयु- रिति तेषां संग्रहः परद्ितः स्याद्‌। यथ। च धमेनिवन्धङरिः कङिवजेमक- | ७ | रणे छृतं तथा कटिसंग्राहमपरकरणमपि कृतं स्यादित्यथ; । यवै का सेग्राह्मपक्रणं न कतं , नेताव्रदेव केतु तदृशो नैकोऽपि विषयो धष सत>क।रेः स्मृत्यादिषु स्यरद्ीतम्तता धभस्यापरिवतेनर्शटत्वमेव वद्‌ संग्रहणं बोधयति । का तहं [नपधस्य गाररेति चेत्पाराश ।न*- शत्तमे पष्टेऽ२ट। कनीया । अ-यच्च यावदपक्ितं तर्पय तत्र सयुक्तिकं सप्रमाणं च विस्तरशो मीपौनितापाति तत एवावध(चम्‌ | तस्माद्िहिव. परतिषेधमात्रं पररेवतेनपेव न भवतीति तावता धर्मस्य परिवतनशील: त्वमनुमापनन्तः सुरां रन्ता एवते वोध्यम्‌ | ® छ, किच धम; परिवतेनश्ीर नैव भवगीत्यतद्धगददुरेत्याऽपि सष भवात , तथा हे- यद्‌। यदा हि धमेस्य गछानिमेवति मारत । अभ्पृत्थानमधमे्य तदाऽ ऽस्मान्‌ सजाम्यहम्‌ ॥ इत्येनं प्रति भगवद्राक्यम्‌ । नत्र पृण्यजनकं व्रिहिनं कमे धैः। तादश्थभ) ुष्टाने षहुजनसमाजस्याग्र्रत्तवमग्डानिः । तथा पापजनकं निषिद्धं कमौघमेः । तादशाथमाचरणे वहुननप्रह्तरषम।भ्पुत्थानम्‌ । त्रायमेव घर्भं नायं, तथाऽरप्रवाधमे। नायाभत्येवं धमाधमयो) सरू. पपारेवतेनीयं परमिन्निधितं भवेत्तर्चै्र धम।धमयोवेहु ननसपाज।पटत्ति- प्रत्म्यां घर्मगरन्यथ चभ्धूत्थाने वक्तुं समेतं नान्यया । परिवदे नव्‌))दना त्वसा वहुजनसमाज्स्य सत्र यदा प्रवबृर्टह््य+सतदाध, ० भद्रर्यनतारण भन्ने भिन्न ध4स्वरूपपङ्खी क्र पत इति न कदाऽपि कथमोप वम रलापयरस्यनर्युत्सस वाक्क्तुस्कया। साह बहुजनत्तमाज प्याम्पृरयस्पशदौ प्रत्तं वीक्ष्य धगग्छानिःगधराभ्युत्यानं वा वेक्तम्यं. तादश्पटात्ततिपयः सोऽस्पृयस्। स्तव परते घम इति कथमिवेदमधमा. भ्युस्थानाभयं धमग्ल। निरिति सथा वक्तु युज्येत । तस्माद्धमपरिषतै- नश्ीरत्वकल्पनाया; शरुत्यादिविरद्धतं वेधयन्तौयं भगवदुाक्तधष. स्यापार्वपनश्रारत्वमेव दृदशति । एवं च धमपरिवतेनं नेव भवितु- महतीति द्धम्‌ । अन्न नन्यशिक्षाविद्ररहूदया कावित्पाणित्रेणी जातिपरिवर॑नवा देनी ज।वि गुणकमेकृतामामेमन्यमे । उपदोकयति च तत्र प्५।णत्मेन + गौवास्य वचनम्‌- ( ८ | । चातुकेण्यं मया सष्ठ गुणक्मैविमागक्ः ' ( भ गी° ४।१३) गुणकर्मेणोर्या वि पागस्तपवलम्डष पयेन्वरेण ब्राह्मणादयश्चत्वारो वणा निर्मिता इति तदाद श्वरकतकचातुवेण्यस॒डरं गगकपविभागस्य हेत्‌- त्वेनान्वयमभिमेति । नतु ‹ ब्राह्मणा रपएब॑गुणविधिष्ट एवंकममाणश्च स्युः; इत्येवं रीत्या जन्पसहमृत्रह्मणत्वादिजातिपन्सु तेषु गुण पणी उपादरदयः । तथा चैवं पथवस्यति-यत्र पाञ्चभौ तके स्थूले मानवशरीरे स्वभावासिद्ं ब्राह्मणक्रमं परेश्दयते स शूदरङकरोतन्नोऽपि ब्रह्मणः । एवं यत्रदेदं नेसागेकरे श्रम भवति सं द्विनङुरोत्पन्नऽ१ च्यद्रः | ह्येवंरीत्था जतिः कभेनिष्पाद्यतेन तत्परिवतनं समम्‌ | अन्‌ एव भ्रीपद्धागवते सप्१्छन५- यस्थ यटक्षणं परोक्तं एंसे। रणाभिव्यञ्चरुम्‌ । क्ष ० दः 9 यदन्यरजापि द्दयेत दत्तनेव वरिनिरदरत्‌ ॥ शुक्तं सगच्छते । ब्रह्मणरन्षणं यदि शरदं घषन्विमात्तद्‌ा त॑ शूद्र ब्राह्मण इति ब्रयादिति हि तदभः| यदि च जन्मनैव ब्रह्मगत्वा दिज।तिमन्सु तेषु गुणकभविभागोपदेशः स्यात्तं सरैरपि ब्राह्मणै. रष्यभिच।रेण- ४ शमो दमस्तपः शोच क्षान्तिरामेरमेव च | तान तिज्गानपास्तिक्यं ब्रह्मक५ स्वभावजम्‌ । इति भगवद्रातोक्तस्व भाषजब्रह्मकमव द्धिभेवितव्पम्‌ । तथा--' परि. खयं त्मकं फमं शद्रस्यापि स्वमावजम्‌, इत्युक्त द्विजातिशयुश्रषात्मकस्वा- माविककमपरे; सवैः शदेभ।ज्यम्‌ । किंतु न स सवत्र तथा भवन्ति, तस्मार्स्वामाविकं तपःशोचादिकं ब्राह्मणक यत्र विश्वत स एव ब्राह्मणः । एवमव क्षात्रयाद्‌याशप ब।द्ध२१।; । जन्पजातेब्रह्मणत्व्‌( दिकं स्वाधुनिकसनातानेषन्पे दतपरक्षितिभि । तम्रेतथपुरपते-- चा तुवण्य्टो गुणकभवि पागस्य हतुरवेन याऽन्बय- बिषक्तासा किं देतुत्वायकावेभाक्तश्रवणपृवेकोत स्वतन्त्रा । यथावयः पक्षस्तहि गुणकभविभागपद्‌) त्तर हेतुत्वद्योतकवि भक्तरश्र २ स्ताबर्स्षटब। अथ द्विवीयस्तदा स्वातन्त्ध्ण गृणक्रपविभाणत्य हत्वं करप्वत इति सेदभरद्धेयमेतत्‌ । ® ।& नम भगवदुक्ताय सश्य्य पाप्ररजनङर तादे विश्वस्पात्‌ । 4; किंवेवं करिपतेऽपि ष। हेतुस्वे गुणकषवि पागपदरो चतर श्रतस्य श्वस्‌ परय - यस्य कार$्वि मक्तयन्ताद्रेषी यमानस्वानुपपत्तिः । हेतुत्वस्य द्रव्पगुण- क्रिषात्मकक।न्नयनिरूपिरत्े सति निष्प पारपञ्पापारदत्तित्वेनोपपद्‌- दिषक्तिभयोजकाथेतवेऽपि कारकविभक्तिपरयोजकायत्वामावात्‌ | त्वभिवाहपपि गुगकमविपागस्य हेतु-वाभाविं करपयामीति कस्तत्र मां निवार।यतेति त्वमेव विचारयेथाः | तिस्प्ान्पयेन्वरेण चतुरेण्य खषटं तस्य च गुणक्रपविमागोऽपि सष इस्येव तदयं इति चातुवेण्यस्थव गुणश्मविभागस्पापि सष्ठ कमेतं प्रतोयते । अत पएव॑तच्ट्ख।कस्यश्चांकरमाष्यव्याख्यानवसर्‌ आन्‌ गिरिभिः ' तनव वणादस्तव्द्ापारस्प च सत्वत्‌ ' ' चतु्वेण्याद्‌ स्तरकमेणश्च यद्यपि कताऽदम्‌ › इत्युक्त्या शइ्वर्खषर गुगकप्रिमागस्प कपेरवं प्रत्याययित संगच्छ) । संगच्छते च गणक्रपरविं मागस्य सजंन- ऋ परति कपत्वेन सख्यकव चनाच् व।८्सायाम्‌ (पा० स्‌०५।४ ४१) इति कारकाद्रेहितस्य शसः श्ररणम्‌ | | अथ गुणक्रभविभागपदेत्तरं श्रमस्य शसः सामञ्ञत्याय गुणकम विभागस्य समेनक्रषं प्रति करणत्वं स्व क्रियते सत्करणत्वस्ष क्रियामाजजनकत्वसमानापिकरणग्याप।र३दइत्तित्वनि वम।(त्तत्र व्यापा. रापिक्षायां ‹सवमन्पः सरणोसु जायन्ते हि सजातयः ह्युक्तं दिशोस्प- त्तिरूपव्याप।रस्य गले पतितत्वेन स्वमतप्रस्य॒तो भवति ज।तिपरिव्रतेन. धादिनां गुणकभदृतजातिबादः। तथाच न केवल्गुणक्मन्पां जातिरासानमासाद्यरिकतृत्पत्तिन्या- पारे सत्येयेति भगवद्रक्याद्‌वसीयत इति जन्मनैव जातिर्निष्पध्ते न फेदेषछशुणकमभ्याम्‌ । गुणक्रभणी तु ब्राह्मणत्वादिजातिपयोञ्पे सती भन्मकतसप जातिसापान्यस्य समुत्कषोधायके । जन्मसिद्ध नातिर्युण- कमन्यं समुञञ्वारता सतता पारेपूणतया चक्रास्तात्यथंः । यजनयाज- भाध्ययनाध्वापनदानपरतिग्रहाः षद्‌ कषाणि, सतप द(नपथद्राह आन शस्य त्रपा धृणा, इत्यादयो गुणश्च ब्रह्मणस्य । एषं क्षभियदेरपि गुणकर्मणी शचाद्तो बोद्म्ये । अयमेवायेः स्पषटपमिदहितः सौ्निक१९गि तृतीयाध्वाये- । | १०) प्रजापति! भजा! खष्टवा कमे तासु विधाय; वणे वर्णे समाधत्त केक गुणमाग्युणम्‌ । ब्राह्मणे बेद््र¶ तु क्षन्निपे तेन उत्तप्‌ ¦ दाक्ष्यं चव्य च शूद्रे च सववणानुकूटताम्‌ ॥ अदान्तो ब्र ह्मणोऽसाधुनिस्तजाः प्षाज्नयाऽधपः। अदक्षा निन्त वेरः शृष्रच प्ररिकूलबान्‌ ॥ इति। अनेन हि प्रथमतो वणान्‌ षटवा तदनन्तरं ठेषु गुणकमणा्तिमा- गेनावस्थापनं कृतमिति व्यक्तपेत्रावगम्यते | अवगम्यते च गुगदीनानां ब्रह्मणदीनां निन्दिन्तरं नतु तेषां ब्राह्मणेतरत्वपपि। किच यद्रि गणकभकृतपेव्र चतुवेण्पं न जन्मजारमिति पन्यप तदा ‹ च।तु३०५ सपमवद्‌ गुणक्रभविभागमः 2 दइटेव सामज्नस्५ ‹ मया स्म्‌ ' दर्येवे चातुवेण्पस्मम्बरकत्‌कर्वप्रतिप।द्नस्गरस्य भङ्कापत्ति; | तथा चानित्तरसाधारणपरपक्ृतत१ सत्यव चातुवेण्येस्य ग गकर जन्यत्व समवन्त्‌ सधारणपहषक्त्‌त सत चस्य ततव्छृतत्व्‌ मिति स॒चितपू । च।(तुद्ण्यसषटावीन्वरस्यव सापयन्‌ तु केवख्गुग- कमणारति तत्तात्पयम्‌ । अपिच- शमवद्‌ब्रह्मणध्य स्याद्रङ्गा रक्षासमन्वतम्‌ । वेहयस्य पृष्टिसपृक्तं शुद्रस्प पष्ययुतप्‌ ॥ इत्यत्र बरद्मण।दिपद्‌स्यासिद्धायतय। तत्र नापकरण्रिध्य॒दे्यत्वा- सिद्धिभसङ्गः । जन्मजातश्राह्यगत्वार्दानां गुणकभडृरजातिव। दिना त्व याऽनङ्ध।करण.त्‌ । नापधेयं दशम्यां तु द्वादश्यां बा०।५ करवत । ते मन्वादिरमुत्टुक्ते नामफ़रणस्य पुरूपए्काले ब्राह्मगत्वाश्रनुषा- पकगगकभरफुरणासमवात्तकककथधेषणेनापि तदान चिश्ो जातैर नुपातुमश्क्यलबाञ्च। केच गुगकरमञ्यां सपृतयद्रपान ब्राह्मणलतवादि सामान्यं तटिकषत्य- न्त।सदबात्पद्यत इत्यायुम्मतेष्यत आष्ास्नरत्सद्‌व { नाऽऽ | सिक ता: सु लोत्पर्यदश्न।त्‌ । षषण्डाद्‌ौनां पृस्ताद्यत्पत्ति।सङ्क।रच | भय- त्नपरिम।दतं...( प्रयत्नं वाद्व कण रगडनं तेख हि गे ) इत्यादि प्यत्नप्रश्सायमति स्पषटमव । नन्त्यः । गुणकषस्फुरणो तरकालं | ११) हदुतयत्तेस्त्वयाऽङ्खोकरणन तेत्पुवै तत्सस्वश्य सुतरां वक्तुपशक्य- स्वात्‌ । अथतु ' त्रीणि मातृतक्लीणि पितृनः ' इव्युक्तेः षाटृशोक्निके रथूषटश्रीरे माता पत्रवयवानापनुस्य॒तः श्रयमाणस्वन तदनुक्तारं ब्राह्म णत्वादिसामान्ये शचद्ुश्रीरेऽचुषतेत इति ब्रूषे चेदागतोऽस्यून्मागोन्प- हीयं पन्थानम्‌ । यतस्तद्‌वाऽऽस्पाकीने जन्मजातं ब्राह्मणत्वादिसाषः- भ्यपिति किंटृतोऽयं जत्युत्पच्तिव्राद इति मन; समाधाय तवमेव एतत्सवपनुसधायेव जातेविव्ेकपकरणारम्भे यात्नवर्येनःक्तम्‌- सवभ्यः सवणोस जायन्मे हि सजातयः । इत्ते | ध ‹ विन््नास्वेष विधिः समनः › इति सवैद्चषन्वेनोपसंहाराद्वि्ास सषणांरिवाते सवध्२त | 1रन्नाअ्ब्दस्य सव.नप४३त्वाद्रत्तभ्य; सब्र ण॑ञ्य इति लभ्यते । तथ। चायमथः सपन्नः -परेणयविपिनोढायां व्राह्मण।।पभतिसदणायां वादु; सवण ह्मणाद्‌रत्पन्नास्तत्सनाता ग प्ातापितममाननानीमा ब्राह्मणादय एव भवनीति: ट ।[ककन्यायासुगन चरम्‌ | या यज्ातचधरज(तासायाप्रत्पन्नः तज्जातांय एव भषति । यथा (गागेवेगरभ्वादरडगायापण्वः € ब्राह्मण ू।हण्यमुतपन्ना ब्रह्मण दव सिद्धम्‌ । एवमव प्षल्त्रियाद्‌ याऽपि बन तठ१ाः । न चेव न्यायनेव सिद्धाविदं वचनं रापृत्रमिति वाच्यम्‌ । यत्र परत्य- छषगम्था ज।तिभेवति तत्र स न्यायः । यथोदाहू गोवि गौरित्यादि । ब्रह्मणत्वादिजातिम्तु स्प्रतिलक्षणा। यथा स्मरण भव्रवि। यथ। सपा नेऽपि ब्रह्य कुण्डना वसिष्ठाऽत्रिगादम इति स्परणरक्षण गत्रंतथया मनुष्यत्वे समानऽपि ब्राह्मणटवादजातिः स्मरण्लक्षणा वाचानिकाति तदयथेपावहयक्र मिद्‌ वचनप्‌ । पात्तापत्राश्चतद्‌व जातेलक्षणप्‌ । न चेवं तन्मातापजस्तन्पतापित्रस्तन्पतापिज्नश्चतदक जािचक्षणप्रत्यत्रप- नबश्था प्रसज्येत । किंच सष्ट्यारम्भकरारे प्रथपात्पननेऽन्पाप्मिदं रक्ष णम्‌ । ठत्र ब्राह्मणन्वादिजातिविशेषएपातापत्‌जन्पत्वापावादति वः स्यम्‌ । बीजाङग्ुरन्यायनानादेन्वात्ससारस्षेति यान्नवस्कंषस्प्रतिरी- कायां मिताक्षरायां विज्गानेश्वरेरेव सप्राहितत्वरात्‌ । तस्यायं भावः --वीजाद द्कुरात्पत्तरङ्कृर)द्वनोत्परेश्व दशनाद | १२1 घौ जाङ्कु रयोद्रयोरर्पततो सस्यापप्युत्पत्तो परायम्य कस्येति नावधायने। अतोऽगत्या प्रषाहानादित्वमङ्खीकायम्‌ | प्रषाहानादित्वं च नोत्पस्य. भावः । कंतृत्यसिक्ाङानवधारणम्‌ । उत्पत्तिकाकानबधारणं च दिवि. धम्‌ । कचित्काटसस्वेऽपि ठज्ज्ञानामावात्‌ । चित्त काटामावादेब तदज्ञानात्‌ । तताऽऽध्ं बज।ङ्कुरविषये | दिितीय तु ब्रह्मश्ाक्तपरः णापयतऽव्यक्तादिविषये । अव्यक्तमहद हका रारपस्यनन्तरमेव दिक्षा" टा दि वि9षवसतृत्पत्तरित्यद्रेतामोदे स्पष्टम्‌ । प्रहृतस्थरे वीजाङ्कुरस्या- नापन्नयोदरयाब्राह्मणयोमध्य उत्पत्तावन्यतरस्य प्राथम्यं नावधारयितं शक्यत इत्यतः संसारस्यानायत्या प्रवाहानादित्वं स्वीकायं भवति । स्वीकृते च संसारस्यानादित्वे ब्राह्मणत्व क्रान्तपातापितृजन्ये देवदत्ते त्रहमणत्वलक्षणसमन्बयाद्‌ब्र'ह्मण्यक्षिद्धः । देवदत्तायमातापित्रारपि तादश्षमातापित्रन्तर जन्यत्वेन, मातापिन्नन्तरय)रपि तादश्चान्यमातापित्र त्तरजन्यत्वनेर्येवं रक्षणप्तमन्व यार्सर्वेषं ब्र! हमणत्वसिद्धो नानवस्था नाप्यव्या्ैरिति बोध्यम्‌ । एतत्संसारानादित्वपनुसंधायेवोक्तं नगे यसिन्धो-सप्तानापृषीणामगस्त्याषटमानां यदपत्यं तद्वोत्रम्‌ ' इति गात्र छक्षणमुक्तवा ^ यथ्रपि वसिष्टुदीनां न गोत्वं युक्तम्‌) तेषां सह विंस्वेन तदपरयत्वाभावात्‌ । तथाऽपि ततपुरैमाविषासिष्ठुःच्पत्यत्वरेन गोग्रत्वं युक्तम्‌ । अत एव पूर्धेषं परेषां चेतद्गोत्रम्‌ ' इति । एवं चानाथ- विच्छिञपरम्परापाप्तरेदिकपन्त्रकरणकनिषकादिरपश्चानान्तक्रियावच्छ समानाधिकरणानाकिष्रब्राह्मणपदन्यवहायंत्वाविशिषटमातापित॒जन््वं प्राह्मणरवमिति निष्कृष्टं ब्राह्मणरक्षणं पयेवसन्नम्‌ । एवं प्षलत्रियादेरपि लक्षणं सुषीभिरूहयम्‌ । तन्वेत्टक्षणमयेनिजानामगस्स्यादीनां देवतादिपरादात्तपप्रभ- वाद्वा ब्राह्मण्यं प्राप्तानां वष्तिहव्यहारीवमोद्रर्यादीनां क्षल्जरियतनयानां न संभवति । तेषु ब्राह्मगजातीयमातापितुसवन्धा मावादेति चेन्मेवं बादीः। ब्राह्मणजातोयमातापतसमभूतश्चरोरगतस्यव ब्राह्मण्यस्य प्रतिपादकमिदं वचनम्‌ । यत्रतुन ब्राह्मणजारायमातापितुश्चरीरसंबन्धस्वत्रापि सं ब्राह्ममिदं जगत्‌ › इत्युक्तेस्तपःसापथ्यनाव्रह्मणादीनापपि ब्राह्मणल- प्राप्तः एुरणेषु वणितत्वेन च ब्रह्मसंकृरपदेवतापरसादतपःपरमावादि- स॒माहृदव्राह्मणश्चरी रापादानसंबन्धस्य सच््वाज्जनपजातन्नह्मणत्वमेव । [ १३) थथा सिद्धपरुषक्षपाद्रा स्वेकृतदोषाद्रा प्षस्ियवंश्वान।पपि ब्रह्मणखं हराह्मणवंह्यानामपि च क्षस्तरियत्वं भवाति यतोऽपवेदेहसंबन्धस्येव जन्- तयाऽत्रापि जन्मजातब्राह्मणत्वक्षल्ियसवादिषिद्धान्तो न व्यभिचरति | हस्मादपवेदेहमंबन्ध रूपजन्मेव जातित्राक्मणत्वादि पयोजक्म्‌ । न तु गुणकमणी | यस्य यद्टक्षणं भक्तं पुंसो बणाभेन्यञ्चकम्‌ । यदन्यत्रापि दृश्येत तत्तनेव विनिर्दिंशेत्‌॥ हति भागवतवचनं तु केवरजन्मनातब्राह्मणत्वाधपेक्षया स्व हानं क्षेत्यादि स्वाभावककमभयुक्तानां तेषां प्रशंसायेमू्‌ । नतु जन्मजातप्राह्मणतवादीनां निरासायेम्‌ । वथा सति जात्या ब्र हमणत्वादियुक्तानामनभ्युपगमाद्राष्यणादिपदस्यासिद्धाथतया ब्राह्मग- दिपदाथे ‹ श्मेवद्‌ ब्राह्मणस्य स्यात्‌ ' इस्यादिस्पृतिबोषित- नापकरणविध्युदेयत्वासिद्धिपसङ् इत्युक्तमेव । तस्माच्चातुवेण्यं पया ष्टं गुणकमेविमागक्ष शति गीरोक्तिशातुवेण्येसषरेरीश्वरृततवं परति. द्यन्ती चातुवण्ययष्टयनन्तरं ठेषु गुगकमणोविमागेन व्यवस्थापनमेव सपथयते । नतु गुणकमविभागानुस्ारेण वणंद्षट्िं ग्यवस्थापयति। एतेन ब्राह्मणत्वादि जातेरेव परबतेने यस्य यञ्जातिमुदिरय विहितयो- विधिनिषेधयोः स्वीकार इष्टः स्यात्तेन सा जातिः सरीकायां | वया सति नापि श्ाच्लं कथितं नेव वा स्यष्टं दापितं भवतीति परपन्वः परास्ता, । यदि चात्र कश्चन शङ्कमश्ङ्क॑नस्तोद्कर उद्धवेततशबहयं षेद. निणेयतस्परिशिषटे अवटेकवीये इति साग्रहा मेऽभ्ययेना न विस्पूर्वि नेत्या प्रणयवद्धिः | तेन मनःस्वास्थ्यं परमवाप्स्ययति ठो मे विश्वास।। एवं च धभपरिवतेनं जात्तिपरिवतनं वा नेव मवितुमहंतीति याबद्बुद्धि. वटं विविच्य प्रस्थापितं सिद्धान्वद्रयं श्रीसबिद्‌नन्दचरणद्रथ सुप रूपेण सपप्यं सखरेखनीमधोऽवस्यापयति- पुण्यपत्तने चेव्रध्युङ्कपश्चम्या- मिन्दुबासरे शक १८५७ } मारूलफ़रापाह्नः शेकरश्ास्ी-भारहानः। भथ पूमेतसनिर्णयस्यविषयानुकमणिका । नि 0 0 ~---- ~ विषयाः। धमेसरूपविचारः ,.., तत्र प्रपाणपरात्तविचारद्ररा ठत्परवतनाश्िकंयत्वक्रथनम्‌ ,... फन्याविवाहकार विचारः अभिनवस्पृतिविरचनविचारः ध्परिवतेनाद्भवः ... रज(द चन) त्तरं विवादनिषेधः... रजेदशनालागेव विवाहः ,.. चतुथी कृभ॑विचारः रजोदथनात्तर्‌ मिबहि वरस्य प्रायशत्तकारः प्रायश्चित्तेन फन्याया दृष्टी त्वनिरासः ,... १० | सवत्सरश्चतुर्भिश्च हद्धावमषिग- भायरित्तन दुष्कृतनाश्नः .. ११| च्छतीत्यस्य तात्पयमू ३५ ्ानाज्नानपूवेककभणोवियेष्‌ः ,... +, परायधित्तानाचरणे पापद्धिस्व- मायधित्ते्तर्‌ कमाधिकारः ... + | रूपम्‌ „^ ... „^“ ३८ अत्तानडृतमित्यस्याथः १२ | पतितततशवतुथेपुरुपपवन्तमेव निहितानहृएानात्पापातत्तिः ... १४ पृवजािमरव्ः ,, „^ ३९ पातितसतते। भाय्चिततेन शुद्धिः {५ ३।८१सरूपम्‌ ,,. ४० पातितततसतत्याः प्रायश्चिनोप- म्टेच्छस्पश्चस्य नान्त्यजध्वश- देशे विशेषः , १६; साधकम्‌ „^ ... समुदरो्टङ्नप्रःयशित्तम्‌ .... १७ परिस्थितैविंकसप एवोपयोगः ४१ जातिपरिववनासमवः.... ... १८ भङ्गानि प्रमाणत्वेन धुतस्व प्राह्यगतवायान्तरजादनां प्रि छाकसग्रहस्य स्वरूपम्‌ , ४२ षाह व्रिचारः ... „.„ २०.४५ जिङ्गातमानानामिति १।र- परश्चाखीये सशाखीयत्वातिदेशः २२. तवचनायः „^ ४३ विबाहाद्‌। सूष्रज्ञा१डुराचत्‌- तिधिस्वरूपदिच।रः , ४४ सबन्व चर्‌; ® @ @ पष्टः; । विषयाः | १६ इभः । १ अस्पूयस्पवैः सवथा वजनीयः २५ तथादौ सपृष्टाखृष्टैनं विद्यत „ | शत्यभ्यायेः .... २७ २ चाण्डटादौनां कृमानषिक।र „ | एव दुष़्वफरोपमोगः .... ३० ३ छाकविद्विशटच।रपारित्मगि- ¢ च्‌।र्‌४ ,,,. र, „ ३२ ६ | अश्रास्नीवाप्तेपनिराषः ३२ ७ | ककरिदष्टस्ररूपध्‌ ... ... # भ्र।तेविहितानां कर निपषेऽप ९ न श्रातविरधः... २४ उषप्रकरणामिपायः „^ # ९३. अन्वररप्रणमू,"" क, [| २] विषयाः । पृष्ठम; । | विष्षाः | पृष्ठा ड्ग: । कठारक्षणम्‌ ... ... „~ + | कलवृद्धिसस्प्म्‌ ... ..- ४७ (6 चन्द्रगतो शेप्रयमान्ये।पपत्तः „. ), | बाणद्रद्धिरवक्षयमवादे(पपत्तिः ४८ अन्तरलक्षणकःलक्षणय पद्‌; ४६ कलः.टक्षणेव तिथिः कर्पोपयोगिनी )) तिथीनां हद्धिक्षयगापमित्वो पपत्तेः , | तत्र परपाणवचनानि .. ^ ४९ समापियं धर्मतसानिर्णयस्थविषय।णामनुकमणिका । भथ धम॑तसनिर्णये प्रषङ्गादुदृतानां भु्यादीनां सूचीपन्रम्‌ | 9 अ्््=----* रत्यादयः, ष्ठाः । | श्रत्वाद्यः | ृषठाङ । अक्षरमम्ब ५ | एतान छक्िगु .,. „^ ३५ अप्िरषाहै ७ | एतैः सजाति .. ,.. २९ अतः प्रं नास्ति , ३६ | एवं प्रतिदिन ... ... .„ ५ अध तपूवक „^. १ | कणोवत॑ता १७ अथयदृहक्प्‌ ,, „^ २९ |कतकरणे „^ ^ ~ १२ अथवेवेदिनं देश्व, , २१ | कामतो व्यव ... १०, १३ अध्वरात्‌ ,.. , २० | कार्यो शतुग्रहः २५ अनन्यपृविकां 1 8 क्रियाप्ररा अपि ... .„ १ अनवाप्तरजा .... ६ | गृह्यतां य। वर। २५ अनिग्रह ,„ १४ | गाबाठव्यज ,.. ^ ,... २७ अन्नेन वस , २५ | गोणमापदि „. ... ,.. १३ अ भनिवेश्च .. १ | ग्रहणा पर... , ४८ अपादिपणेमा ४५ | चत्तो „„ .. „^ ७ अयंकावयुगो... १४ | चतुरष्पतषु अलोकिकभेषः ३ | चन्द्रा स्यात्त ,,, ४५ अन्यञ्जनङच। ,,, ,,, ६ | चाण्ड ठं परति २७।२८।२९।३२ अख्वग्बं लेक... , ,, ३२ | चोदनार्तणा ... ~~ १ अहरहः संध्या ,. ३ | रान वित्रान १८ आवचरन्परश्ा ,.. २२, २४ | ज्योतिष्टोमेन ख ० आदित्याष्धि .. , ४५ | दच्छरौरपार १९ उच्चा „.,, २३ | ततः पिहोऽभव „~ „~ १९ उत्सवेषु च सर्व , ४१ | तत्याज मादिव ... ..* १९ भरुग्बेदयन॒ ,.. २१ | वथाऽमस ... ३५ करमेदिनं चवि ... „~ २१ तदिहधपषे ... .. ~ १ कतौ मायी ,,, ,, „^ ६ | दृव तत्तम. ^^ ~ ३५ किजिवतम भिजि किकभिं ्रुःगद्‌यः । हदव द्ध, „^^ ष्य हह रम... तन्यते कट्या याऽसं हभ्यन्त कषटय। पतरमादष्यञ्चन हरमादुदरा्ये ,.. पस्मान्नजनपि ,. तस्य तावति „^, तिथयस्ताः समा „^ हार्यं विवाह टम्पी राहिणां ६१द धतु रात दाक्षायण यज दारसग्रहान दीप्ति न द... देवतानां परप्मानं देवयाघ्राविवाहष देर काट वय! „^^ द्रिनस्यान्धौतु „^^ दवितीयं पभा ध५ जिङ्गासमा धमं प्राप्य सखो नगरग्रापद्‌ा ,.^. न जातु परश्ाखा „^^ न बाहुभ्यां ,... न इृक्तपा „^ न सुरापि ., ^, ( २ | पृष्टाङ्गः । 1 १॥.१। छ ् ® 9 २ ९ , ४८ ्रत्यादयः। न चियमु ,,. न हिस्यात्सवा,.. पयाधरपु ^, ०, _ ¢ ७ | पर त्पम्द्य ,.., ५ पजयेतां पहा .... प्रपेतापहे साप परस्यकारित ... प्राजापत्यद्रय ,. परायः पाप परायधित्त प्रक... प्रायधित्त यथ। प्रायधित्तेरपेस्य बहवस वा स्वर ब(णवृद्ध। रस... ब्रह्मण न सुरां भञ्ञीतन्प परधपक। वर ... ५।४६ | पना कृं प९ ८; । ००० ० भ ० १२ ,„ ,, ३६ श 0 9 ,,, २६ „० २५ ,, १०।९१२।१३ ० २२ , ,„ {१ ्ररयादयः । पा्बिसवा... प्समानोषित। ॥॥ श्टेच्छेः स्हेषितः यचर्छरीर।बनि यलर्ेदेनाप्नि ..^. यश्रारितं यानि यद्यदाचरति भे यन््रवधादिना रक्षाम्नात स्वन्ना „^, रजःकार तु रजसा शुष्य रामार तु छाकसंग्रहमेवा वषा णि शुद्धि दङिदणोगप विदद रतद्‌ विवाह साप र, विशिष्टस्य वेक्षि ,.. विहितकमनन्यो ,.. पृष्ठाङ्गः । (३; ्रत्यादयः। ,,„ ५ बि विहित) न्ष , १९ | व्वञ्जनेष्वरथ , २१ भ्यत्यये कर्म्णा ,... २१ व्रीदीनवह . ५४ | घषपा दमत , ४८ | श्स् न खलु २२ | षडब्दूमध्ये ७ | सनिधानादि ^“ ५ | संवत्सरेषत्‌ ७ | स निपिर्बेद ९६।४४ | स यत्पपागं „... ३६ | सवान्वशटकृता , ७ | सर्वेरश्निष्टे ०, २२ सिद्धे प्रयागे वक्त ,.. २० | सोमो भुङ्क्त ,.. २६ सकय व्यवह १| स्वकभण्‌। तप्‌ हितस्याननु हिवान्पपि ब , ३६ | रद्िक्षया स्तः समाप्तमिदं धमेतच्वनिणेयस्थश्रुस्यादीनां सृचीपशरम्‌ । एटा श्रत्यादयः। ` पृष्ठ्यः । | श्रत्यादयः। पृष्ठाङ्मः। ० १४ ,, ३५ ,, ४८ „०० द क 4. ,, १५ ३५।२७ ,,, 2१ ,, ४१ „ १९ कि ९" ` भथ धमतखनिणेयपरिशिषटस्थानां विषयाणामनक्रमणिका । पष्ठाङ्! । ध १ विषयाः । 0रात्रएपवृत्तिकारणम्‌ दत्कस्य' विवाहापयामेगात्र- निणेयः „.. दत्तकस्य प्रेविध्यम्‌ त्रिवेधषपि दत्तेषु परिग्रह तृगोत्रसंवन्अस्योपपदनम्‌ प्रथमद्‌ चकर जनकग्‌।त्रपवबनप कथ- नमर्‌ ... रथा पुष्यायणतवनिवचनम्‌ ... +! नित्यद्रयादुष्पायगलरूप्म्‌ .... ); नितयद्रयाद्ुष्या पणस्य पूत्रपात्र- दिसततरपि गोत्रह्रयमागित्व- मिति कथनम्‌ दित यदत्तके जनकग ्रसतवन प १पादनद्रारा द्रयपृष्पायण- स्वक थनम्‌ प्रथपट्रचामुष्यायणाद्‌ द य- ्रयामुष्वायणस्प विरेषः... दिदीयद्रयापुष्यायणतपः; प्रति- ्रहीत्रकगोत्रतवामेति कथनम्‌ » तृतायद्त्तकस्य परत्ग्रहोतृमत्र गत्र माणेखम्‌ जातादज्ञपाशननान्तसस्कारेः सं. एकस्य पएशादत्त द्रथघयुष्या- यणलपारडन्य तज्निरप्नप्‌ अन्नस्थाभिधिकयनम्‌ केदलदत्तफरक्षण न।तक१।दि.- ०००७ | । (1.16) १ ˆ ?} विषया; । पष्ठङ्कः । [भश्च डादिपिर्वति विकर्षो रते; सगतिः .., ^ ,. तत्रत्यजातमात्रपद्‌स्य ताप्वयेक- . थनम्‌ ... „~ + प्थपदत्तके द्रधप॒ष्यायणत्वानु- . .. पपत्तिपाशङ््य ताभिराङ्रणष पितुग।तरणेतिवचनस्य निवामक- द कृथनेपर ०००९ निपाक रपरदशनेन वचृड(१- गपाविसक्कारवधाभिधानमू केवटदत्तकर५ापि वाहे जनङ- गोत्रपारेपाटनावश्यङ्ते १ प।णपद्रनमू्‌ क त ॐ३टदत्तकपुतरणापि विवाहे सवष प्षाज्नकपितेगातर व्जनतायम्‌ द्रयापुष्ायणकस्य . पेत्य।दिष५- प्। सवच स्थाम्‌ दरवमानस्प्‌ 9 । ® र ॥। † 99 @ 9 पठ.न्परस्यपपादत्वकथनेम्‌ ६ ताटशस्यापि पठ.ररस्य प्रक राररेण योजना ... ७ सप्पा वचनानामेकवाकं । तया पयवत्ितथेस्य निष्क... ` ७ अस्मत्रा चया पितुरित्यत्रापरे- पा मतस्य।पपादूनम्‌ ..„ ˆ९ त्र साधकत्वेन निणयपिन्ु- ४ कावा उपएन्पापता +) तप्रष्‌।द्‌ाह्रणदिन्यास;ः .^ १५ अत्गेत्रा च या पितुरेस्यतर | २1 विषक; । पृष्ठाः । | विषयाः १४।ङ्‌ग्‌; पिवृपदेन साक्षाज्लनकस्यैव | अन्बारम्भणश्ब्दाय, ४ ्रह्जपथवा पितपितामहाद्‌- वम्तुलोऽन्वारम्भणशम्दायंनिरू- नमपि प्रहण पेवस।स्पके कएप पणम्‌ ““ „^ == 1 द्रे भिभेपभद्ेनम्‌ =... ११ | अन्वारस्पणङ्म्‌बार्पसबन्धोऽ- पितूपदेम पितामहादीनामग्रह क, असपृश्यताविचारः! ,... ... ॐ दोषपदधनम्‌ ... ~» यत्गि कणि वेामूतिनयनम- पितपदम साक्षाजलनकफपितुरेव ना दिग्षदिरिक्तस्य पे "अ विषये निषेधः .. ... १८ ॥ तै स + क ९२ |बेधामन्यस्य प्रेषे का हानिः विवाहितष्य दस्कफरेबेन ग्रहण फथ चसा भवति तज्निरूपण- काठेऽ९ गोत्रपारेगलनावर्पकष. दवाराऽस्पश्यताषाः श्रािसं हद इ थनष्‌ 9०99 ® @ @ 9 ® 99 ॥। पतत्वदण॑नम्‌ 9 ® ® ® @@@9 १) ह {४ ¢ @ | > ९ त मङ्गश्टुद्धिस्वस्छहयेदिचारः १३ | अपूदरभाप्व धः कयं भव त- छाद्य लोकी च दु्धिर्केः कथनम्‌... ... ॥ वेति वदहापज्ञस्वपिति कथ | शपस्व दष्यत्य वा 6५क५ गम्‌ „^ ,, १४ दकौ [नर्त नतु एदधशुदभोमोनाविधत्वब्‌ ,... ,) । ५.५५ ॥ ~ १९ ९4 | [यक्घातुवण प्रैष छाल्लीयाशदपदाथधवन्धव्र- ... | भ ष ४५१०६ द्कश्चतय। भत र१ विरः ९ न) ¢ जने छोकिकटषटान्तपदश्नम्‌ ) ह रेणं बणेम्‌ 9 अः 0 छ) किकटष्ान्तेन ास्ीयाश्ुदधप- ४ को दिन्दुषर्मेऽस्पृहयता करङ्कः य्‌- दयसयोगे दोषोरपत्यमि- भारेषि प्रुषत। मतं संख ११“ "0 | ण्ड तेषामेक करङ्ग्का अश्चुद्धायसप्वन्द्रत्दस्पकमः नत्वबणेनम्‌ „~. ^ २९ योव्प।प्त्यमावपा्च्क्य त॒ | पत्कपलो पीस््मम्युपष्भं बिसक्ृरणद्‌ ~ . १५|। मेन स्लिनेवि्दिककषे दे पसक्रपणपका(रदिरूपयम्‌ ... ›, | गणोरप्वस्दृहपस्पक्षस्य भ हेद्मप्रायः „4 = „~ १६| तिबन्धङत्बनिर्पणप्‌ ~ २३ ए०पाककोगोः सकपः .. ) | सापवेद्टस्मेस्प सज्यम [1 (३ | विषयः । एषङ्खमः. । विषः । पृष्ठाङ्मः । द्‌ तरिविंधकपभ्यो ऽपृथर¶ः- वाहेतेति फथमम्‌ निज्ञधपाबिरोधेनपियान्न- रक्यदचनायनि रूपणम्‌ ... चाण्डारष्वस्पृहपता न पन्त०५- तेवं समानेन रङ्गा वा नियमे कृटऽपि चाण्डाटप्प- शेदोष)ऽस्ती 8 म्रतयायाधतुं चान वरषयव चमा >०१।- येपरद्शेनबर्‌ अधुनातनानां चाण्डारजती- त्वेन प्रसिद्धानां चाण्डा ृरक्षणानाक्रःसत्वान्न द- ६९१३ दाष हत्युच्छ।स्।यं तरु ;तां परतम्नृश्च तत्खण्डनम्‌ रमृत्युक्त सषटःरपृष्टशम्द। ४ १- श्ये ^पृषटस्पष्टिने विधरै' हतिव चनायेनिरूपणम्‌ ... (स्पृष्टास्पृष्टि न विधत" इति प- ठसमथेनपूवेके तदाश्चयस्य विस्वरेण निरूपणम्‌ =... च।ण्डालादिमहश्ु चतस्वसूप कथनम्‌ ... ... ^ अश्च चेन्क्स्षः काययम अर्पयस्फ्वेक्ननववनस्व स्पृ. एस्पृ्१।५ व चनभपबाद इत्ययं खभ प निरूपमप्‌- वेद चाण्डलादिषु उद हतिकियनम्‌ ,,, ,,. ९४ ९५ २६ ९८ ९९ ६, तेनापादितस्य पिषयश्व क्वन्‌ + परम्परया च।ण्ास्मादिस्व्- एयक निधकर हमतु सः ्षादिति कथनम्‌ स११।९्‌ ए रित्यत्र चतस किष प्रदश्येन्ते ,,, ^^ कटश पमडष्दायेमादाय प चलि परिवतनचकी ह इयते तरकथनप्‌,.., „+ परिवतनक्षन्दाभमिचि रः ... धस्य पारवसेनर्शीलतवे म॑र- व्दाथानुपपाततैः ... ,.. पार्चनिनैव षमेपरिवतेनं कूर. पिति कथन्‌ ,... धमेपरिवतेने स्मृतिकाराणां स- \थ्याभावकथनप्‌ .,. प ऋषभः कृतस्य धमकिर- द्।चरणस्य साहसत्वकथः नम्‌ ... धर्पसाहसस्योपएप्तिः ... तश्राऽऽपस्नम्बस्‌¶्र प्रणम्‌ ^ ध्षपरिवतनामावे भगस्दुक्ति- रपि साधिकाति कथनम्‌... धर्पग्लानिकारका अष पोभ्यु- त्थानकारकाशच पुरषाः प 4 # (५ येकं तिकि ङ कनम्‌ बपपरिवर्नाभके सास्कपद- नम्‌ .. ... ^^ © ‰@ 0 न्ह धमपरिक्तनामाके सपपश्चन्द- रदणनम्‌ ०, ३9 ठे ॥) ६६ [ ४] विषया; । अपर प्रकारान्तरम्‌ .... अप्रानुसपे यकथनम्‌... धम विरुद्धं प्जटपतापभ्रद्धय- शी + अ 4 विधवास्ीणां केश्रवपनमीपांसा पातुः पितुवां मरणे पुत्रदेहस्या. श चित्वपरतिपादकवचनाय. स्य युक्तयुक्तत्वकथनप्‌... पारापितृपरणे रस्पपत्यदेहऽ- दु चत्वाभावक्थनम्‌ पितिमरणे मावापुत्रयोराशचीवे -ष्पने च साम्यपदशेनेन दिधवायाः केशवपनपावः दयकापिति निष्पणमप्‌ ... दिधव्राया। केश्चवपनाभवि... दोषपदश्ेनम्‌ .... ^^ विधवकेश्चवपनवेधापकवच. नानि परक्िप्तान।ति बद्त। पराधु नकानां खण्डनम्‌ ... दिधश्रया केश्चध)रण सम॑कर्म- स्वनधिकारः आशक्षेपखण्डनम्‌ दिधवकेशवपनविषये श्रत... स्पष्टो विधिनास्तीत्याक्षेप- स्य निरसनम्‌ ,.. „^^ भ्बणिीनां विधवास्जीणां केश- घपने पार्हयवचन पाण. पिति कथनम्‌ ,. ,.^ भारतीययुद्ध मृतानां बीरणां स्रीमिः कयं वृर्विह्व्यपिति 1881 ® ® ® ˆ पङ । 1 7 २७ 9१ २८ ७९ ४२ ७२ क [वर्षषाः | धष॑राजेन पष्े तदुत्तर ष्ठा | दिधरामिः कश्चवपनं काय. - मिति भ्रटृष्णस्य वचनपर्‌ विधवानां के पनगिषये परन्त्र. छिङ्कपदशेनप्‌ „... अथवेणसहितामन्त्रगतविके. शाति पदस्य विगतक्षश्र- त्यथकरणे पन्त्रान्तरस्थं माध्य पातिवन्धक्रम्‌ परतिवःधकनिरासपूषेफं बिके शात्यस्य विगतकेश्ीत्ये वाथे इति प्रदृरेनप्‌ प्रतिघ्रानाति पन्ते विकेश्रीत्यस्य प्रपिद्धायेपारित्यागेन ... विकीणफेश्ीरययग्रहणे ८ मे वीज पदशनम्‌ संपत्‌ दृर्यमानानां बद्धकेश- नां मृतमतकाणां चरीणां दे- वपिर्यकपानपिररः ... गतमतेक्राणां केशवन श्रनि रुद्धापात प्ररुपताप्ङ्गानि न खण्डनम्‌ इयं दुहिनेति पन्त लिङ्कबिषः यक्रा्षेपस्य निरसनम्‌ ... इयं दुहितेवि मन्त्रो विधवाके शम्यपगपरसृचको भवत्ये. वेति कथनम्‌ ... दिधवकेश्चव्यप्रगमा्रेष ेऽनु- मितश्रतेः प्रप्ाणत्वम्‌ विधवायाः कैशवपने दष इवि ) 9 # ४१ र, ४६ [1 ५ ` ४८ विषया; । शद्गया निराकरणम्‌ ... ध्यावहारकाणि कानिचेत्का- रणानि प्रदृश्य वपने न कायेप्पित्युक्तेः शषटपरिग्र हातत्वाभावक्थनप्‌ घएनं श्रास्ननिषिद्धपिति वदतः भरति निणेयसिंधुकारधुतापे वचनानां प्रपाणरवेन प्रद्‌ नम्‌ „^ सदेश नितिप्‌र।शरदचन- व्याख्यायापापि माधराचा- यक्तंरपि तत्राऽऽनुकूरतवेन पदभनम्‌ अत्रानुसधेयायप्रकाश्चनम्‌ .. पाणेग्राहस्य साध्वी सीति प लुबचनस्याथः! पुषा विधवायाः कृश्च।रणे दोषाभावं बदतां दृदधमनु नाऽन्यत्र केश्चस्य,रणे द्‌ ष्‌; सूचतं दति कथन्‌... षश्च; पतिनेते बचनस्यनियः पपरत्वान्पुपुकषषपष्चः प- तिना हीनेतिवचनस्यापतर- दस्वे नित्य एच्छिको वाऽप- वाद्‌ इति वेकरप्य नित्याप- वाद्स्थयल उत्सगौनुसरणं दोषायति कथनप्‌,... ए्छक।१ब। द्र्थट उत्सगनु. सरणेऽपि दोषाभाव ३6 कथनम्‌ ... „^ „^^ . ५ | एट्ाज्ः । | १९ ५ © 9) ५५१ 1 विषया; | नित्येच्छिकेत्युमयविध।पषाद- स्वरूपनिरूपरणम्‌ ... ,... पुषः चस्येरिछक।पव।दत्वािति कथनम्‌. ,.. पच्छकापवादेन दीचपानाषाः स्वविषय उत्सगानुष्ठाना- भ्यनुङ्ञाया व्यवस्थापनेन प्रमक्षोरपि विधाया ओ- साग कशवपन पिद्धाप- ति सिद्ध्‌(न्तपस्थापनम्‌... विधवाकशुधारणप्रतुस्तताप्रति- पाद कवरचनानां वेष्णव्य{- दिविधवात्िरेषपरतवव्यव्‌- स्थापनम्‌ समान्यो विधतरावपननिषय्‌- वेधकृवचपां भ्यं केष चिदपपाठत्वन केषाविनि- वन्धाधृतत्वेन च प्रापाण्य- सदह दाप कथनम्‌ ^ प्रापाण्याग्रह तु वाकं -न्तरर- वादादिभिपुक्तपटशटनः- थान्तरयोजनादिद्रारा बद- धतान्पयेनिणेय' ,... ुद्धिपूरःसरमन्यथ। पाठं विर च्य क(निचिद्रचनानि व- पन।नेष वे(धकत्पन। लि खितान।ति ११ ताटशफप- ट,चरणस्याऽऽविष्करणम्‌ भत्रनुमभवायेस्य परदुषेनम्‌ प्रतिना हनति प्रन्रवब- एडम! । ५२ ५२ ५ क्षिय । के४प।रमविपिनिष१य।१्यद्‌- स्थापनम्‌ „^^. ६पनं नेक नारीणामिति पर शरषचनम्यषस्था जन्भरोप्राणि या नारोहिवचे- नव्यकस्था ... प२ाशररक्नान्तगेतेवकाराये विकरः अ। न गिदतं यति ७्यने न।री- न्दत सुदासिनीनाम्व प्र. षणम्‌ रा सदन्फृक्षानिति १रा¶२रष चमे नार।इु पसा पृथग्रहमन विषकसु केशषपनमदङ्मी- कृतमिति कथनम्‌ „^ प्रकारान्तरेण विषवाकशवपनः- द कपरकयनम ण्डन मधुपक चेतिश्षाडिरयव- चने पुण्डनापित्यपएषट इति फथनम्‌ ... (५ तगेश्वरसंहितस्थं वचन न पष्ठाङ्कः ( ६ | विषया! । केशवपन निषेक भत्युत ) | विधवाङ्गशचवपनसाप$भेरे- ति निरूपणम्‌ .... ५५ | विधवाया प्रपक्षः परि रन- प्रकारः ४ | पापर्यकश्ात्रयतव अपस्नम्ब्‌- रपरृतिव चनं परमाणू 5भुवचन विषवाकशव्रपनता- धकभवत्युपपादनम्‌ यञ्च॒व्पननिषधकं मनुचनं तद्रोम्ण।पेव वपनस्य निष्‌ धक नतु फेशानापित्रि क- यनम्‌ ... „^ „^ मतेहीनेतिपनुषचने भते ्ीने- त्पपपण्ठ हृति निरूपणपू अपर चाजत्थप्रुच्यते ५७ लोकरूहथनुपारेण स्मृतयोविः रचिता इत्याक्षेपखण्डनम्‌ सवेवाकंधाविरोषेन सिद्धस्य वि- पवावपनानिणेस्य संग्रहः ्रन्थापष्हरः ॥५ 9 १ ५ ६ 7१ 9) (क. समापय पपेहस्वनिणेयपरिचिष्टस्थदिषयानुक्रपणिश । तनम पृष्टाः । ५९ ॐ त्त्पहक्षणे नधः | र्मतक्लरनिणंयपरिशिष्टम्‌ । षि पिरे सांपतं छोकश्यवहारि पचरिताये विषया बद्रस्वशचि ये विषयस्तेषु केदाचिभि्णयो षमेवत्ननिणेवे पदसितः। अव्र ये विषयास्तेऽत्र संगृ न्ते । भाङ्निरदिेष्वपि च विषयेषु क चिदष्ढप्रविपरयथपत्न पुनरनुसंषीयन्ते । "क्तु किमेते विषयाः भा्ीनिनिदन्धकरिरनिणौता येना तद्विषये भरयत्यत इति चेत्‌ । छर्पते-- न खदु षमेशाद्धीयाः केऽपि विषयाः माचीनेनिंषन्धका- दरनिणींवा भशरवि । दहु विषयाणां म्यं पहत्तरत्वं च यथायथमवलोक्ष कश्रविक्भिणदः स्पष्टमेव शब्देन प्रतिपादितः । केषांचित्तु सृचिषः । स्मया न कोऽपि ताश््ो बिषयो यो निबन्धकारैनिणेयतेनास्पष्टः । नतु सातं जनानामद्गानेबह्येन निर्णीता अपि फेविपरिपया अनिणीता धव भरतिभासन्वे । अतस्तदयमयमारम्मः । अङ्गानमपि बरं न त्वद्नानस्वत्नानम्‌ | रं सष बदिष्ानीं पण्डितंपरदेः केवित्स्वकीयात्रनपण्यङ्गानत्वेनाजानमैः के दृशषा तीवेव बरमस्तन्न जने । विषमोऽयं ककः । अस्म काले मनो- कृतौ यत्यावश्वतया सधूपस्थितं ^ अवप क्कवेक्यमित्पेष।ड। मे पलः । 'पर्णिाभस्तवीश्वरावीनः । अतश्च -भी मगवान्परमेश्वरस्तया ननमा -मनः ्ररवतु य॑या ते नाष धम मन्दीरन्‌ । एषं श्रीपरमेश्वर संार्ध्वेदानीं ष. ॥विस्वमिणेयपरिषिष्टं शिरुयते- ' ( अथ दकस्य विषाहोपयोगिगोभ्रनिणयः ) धर्मातिन्धौ ( १२५ पृषे ) ‹ षिवाहे तु सवेदसषफेन जनकफपाटकयोरभ- योरपि पितरों त्रमषरसंबन्विन। कन्या वजेनीया । नापर साप्पुरषं पाञ्च- पुश्वमित्येवं पुरुषनियम उपकभ्यते ' इत्युक्तभ्‌ । तत्र सबेपदोपादानार् वे पि दैतका पत्थाकङ्क्षायां -तंभिरासाय।5दो तत्स्वरूपं निद्रयते- दृतफक्ञिदिधः । नित्यज्धाप्ुष्वायणोऽनित्यन्धापष्ाथणः केवङशेति | त्र नित्यभ्धाद्ुष्यायणो नाप-अआवयोरय पुत्र इति संकरस्य जावमत्र एष जनकेन परतिप्रहीत्रे दत्तः । अनिरपश्थपुष्यायगो नम--यण्च्‌द(ः पधर्करिनस्केतःसेस्छर्य पथाहत्तः । जत्रलस्तु जातमाजे-पुषं परिष भति. रीरा नातकपीयलिरेः संस्र्ूढदिस करि सुरत; । अश निव ॥ ‡ १ घमतच्वनिगयपरिधिषष्‌ । वेष्वपि दतफेषु दत्कविधिशा्ञषरदेव परतिग्रदीतृगोजसेबन्धो भवति । यथेदानीं छोके विवाहत्तरमपि पुग्रोप्पच्युत्तरम्पि वा दत्तको टरयतेऽसाव्‌ निष्वश्यापष्यायणेऽन्तभत इति तस्यापि प्रतिग्रहयीतगोन्रसंबन्धो दानवे. बादेष सिद्धः । अनेनव ऽऽग्रयेनाक्तं वृहन्भनुन(- दस्र वादिपुत्राणां बौजवप्तुः सपिण्डता । पञ्चमी सप्तमी तद्ोत्रं तत्पारकस्य च॥ इति । पाटकगोभ, दत्तकस्य गोत्रं भव्रतीति बोध्यमिति तदथः । प्रथभदसके जनकगोत्रसंबन्धस्तु-अ(वयोर यमिति सकरपवरादने न ममेति त्यागामावा- देकषस्तुनि संकर्पबह्ादु भ यस्त्वस्य छोकत एव सिद्धे जनकपितस्वत्वानै- एेदक्तमश्रक्यत्वात्सिद्ध एव । तया च गोत्रहयवन्धादस्य व्ययुष्यायण. स्वेन भ्ववहारः सिध्यति । गो्दयमानित्वं हि व्यापुष्वायणल्वभू । युज्यत चतत्‌ । नडादित्वाद्ेत्रापर्यायं फक्‌ पत्ययन व्यष्रुप्पायणशन्दः सिद्धः" दशकथायं जनकपाककय।दयाः साक्त(द१२५ भवां न तु गोत्रपित्यम्‌ । गोत्रापत्यं तु तद््‌तम्‌१य।६३।ग्‌। ना पतवप्‌ । त्था च तत्रद्‌ःशन्द््‌न वम्‌ कुष्स्यापि जनकप।खकपितुगात्रभूतयाअहणगम्‌ । अदसस्तु विभहृषमित्यभि- युक्ता कत्वाच्च । ए३१॥ च गजनूतयाहम(मनरि(प्वपपत्वन्न बत्रहूयसतव्न्धा मिधानमिति गो्रदरयस्तवन्धमागत्वं व्यदूष्यायणता५+पि प्यवस्पाति | ए५विषस्य च जनतमत्रस्सव प।र्रदः । अत एतस्य प्रपिप्रशतगोतरेण जोहकमादिका; सच संस्काराः १११५ । एषं चास्य जन्मत अर्‌श्कव गोत्रदयसबन्धः सिद्धा मवाप । एतद्मभापमवरास्य नित्यन्ामरष्यायण- त्वेन राद्ध ्यवह्‌।र्‌ ृरयपे । युक तव्‌ । पया {है-मतवश्ब्दः काठने- इत्त वरध । तच्च भरयास्तच्वा व्च्ुष्वायनपत्वच्वधावकस्गायरन्नषण प्रार्य ३।त्रामवना ४२० मृतक्तमपयन्तम्‌ । वया चतपातपरस्य चाबद्वसानं गात्रदयसबन्धमागत्वं नित्यन्यद्धुष्धायणत्वामेति फरति । तस द्रोष्रेण संस्का रत्य तत्तद्‌ ज त्वन्ध याजक्स्वे तु तत्तद्रत्रेण सस्करोत्तरं वत्तद्रोत्रसबन्धस्तसद्र स वन्धो त्तरं च तत्तदरात्रंण चस्कार इत्यन्योन्याभ. चापस्य गात्र्षबन्धाटेपपत्ति, ४६रेद१८ साफ।टपक रस्य च व्याषुष्यायणस्य पजपोजादिक्तततरपे गोब्रहयमानिखम्‌ । तदुक्त पभभच[-अ।चय, पमतक्छनिणेयपररिधिष््‌ । 8 वथयामुष्यायणकस्येव नोद्राहो गोभ्रयोदरषोः । क, = ७, ® ९ (क तदपत्यस्य तञ्जन्मगोत्रमेव बिदुबुषा; ॥ शति । तत्‌- दथागष्ायणस्य गेतरदरवं, तत्संततेजेन्पगोत्रमेव बुधा बिद रिति तदर्थात्‌ । इदं च प्रथमदथापरन्यायणविषयम्‌ । (तावदेव नोतरसंततो ! हति सतयाषाढेन द्वितीयद्रधामष्पायणसंततगोतरद्रयसबन्धनिकेषपतिपादनात्‌ | एवं च प्रथमदय्रुप्यायणस्य पु्रपोत्रादिवेशपरम्परया गोशरहयभागितव सिध्यतीति बोध्यम्‌ । दितीयह्य।पष्यायणदत्तकभ्थले त॒-उक्तसकटपाभावेन न ममेति स्वगिनं दानान्तमैतस्य स्वस्वत्वस्य नित्तिद शैनाञ्जनकगोतरसंबन्धो यथपि दुष॑र स्तथाऽपि कतिपयसंस्कारोत्तरमेव दानात्तदशेभूतेन न पमेति त्यागेन जाव- संस्काराणां मक्तवन्तपति न्यायेन बापायागाञ्जन्मतः सिद्धस्य वक्रापि ससक रेराभिष्यक्तीडृतस्य जनकगोत्रसंबन्धस्य सवैथा निद्रततेयुक्त्यसहस्वेन पन्दभव्तिकस्य तस्यास्त्येव तत्र सत्वपिति गोग्रद्रयसंबन्धभाणितवस्प॑ दरयायुष्यायणरवमस्वापे सिद्धम्‌ । न सबं सत्यस्य पृदेस्पात्को बिशेष शै वाच्यम्‌ । गोत्रद्रयसं बन्धस्य समानत्वेऽपि सस्कारोत्तरमेब द्‌नाचदुत्तरं परति ्रहीतृग)जस्वन्धेऽपि तत्पं तरघंवन्ध। मावेन जन्मत आरभ्य गोत्रद्रयसंबन्बा- भावात्‌ । अत एव चास्य न जातमात्रस्य परिग्रहः । एतदाश्रयेनेवायमनि- तयद चाय॒ष्यायणत्वेन शच्च द्धि्वहूतः । अवमेव चास्य पूर्वस्पाहिरिषो बोध्यः | एवं दानमदिन्नेव प्रतिग्रदीतगोत्रसंवन्धादिवाहोत्तरं पु्रोत्पश्पुततर- मपि वा परिग्रहीतस्यास्मिननन्तभावः सिध्याति । १९ च दत्तके जनकषगो ब्रसंबन्धसचेऽपि तत्संवन्धस्य मन्दभद्टात्तकत्वं तत एव चोत्तरत्र तत्तो नोत्सहते प्रवर्तितं स संबन्धः । एतदभिपरायेणेवोक्तं सत्याषादुनिना-- ४ तावदेव नोत्तरसंततो ' इति । तावदेव दत्तकपयन्तमेव जनकगोज्रभनु- वतेते नोत्तर तत्संतताविति तदथात्‌ । इदं चानित्यद्था्रुम्यायणविष. यमेव । तदुपएक्रमेण ततप्तेः । तथा चेतत्संततेः परतिग्रहीतेकगोत्रत्वमेवति पुषपोप्रादिभशपरम्पर याऽस्य गोजद्रयसंबन्धाभाव हत्वयमपि पृषस्पादविष ऊः तती यदत्तकविषये तु-उक्तसंकरपाभवेन जनकगात्री यसस्कारविश्चेषाभा बेन च, न मरमति त्यागेन दानान्तगेतस्य जनकफपित्स्वत्वश्य स्वेथा निब तेनात्पतिग्रदीत्रकगोत्रस्वमेवेवस्य । तदृक्तषू- ४ एमेतस्यनि्ेवपरिक | गोध्ररिश्ये. जनवितुने भजेदत्निभः सुक! । हिः वथा चप्रिव यदि जनकगोत्रसंबम्धो नासि वदा दृशपास्त एव मेति तत्संततो तसत॑वन्ष इति केवकं प्ररिग्रहीपृगोषरसंकन्पातेकककं तिः त्वेन रासे व्यवहृतः । तथा च पुत्रपौत्रा दिरापरम्पर वाऽपि पतिप्रहीतेकणो, ्रभागित्वं फलति । | ननु यशृडापारमाविनाराथक्नपाश्चनान्वैः सस्कारेजेनकेन सैस्छृस्व दसस्त- स्यापि ग्धामुष्व यणत्वं प्रसज्येत । जतसंस्काराणां बाधायोगेन जनकगो- संबन्धस्य सवेथाऽनिवतेनेन वस्य गो ब्हयसंबन्पसस्वादिकिः षास्यथ्‌ । पितुगेत्रिण यः पुत्रः सस्ृवः पृथिवीपते । आचृडान्त न पुत्रः स पुरां साति चान्यतः ॥ षति वसमेन प्रतिपमवृडावस्थस्येबाल्यनिसरपित।साषारणएुबता निसान णादप्रतिपन्नचुडावस्थस्यान्यनिरूपितासाधारणपुभतासप्तिमहीतेरनमाद्रः म्तसंस्काराणां बाधकटपनादारां तत जनकगोासबग्धमूबनात्‌ । अश्रायमभिसंधिः- आचृडान्तमित्यन्तग्ररणास्वृढान्ताषयवककर्मसददा- यानष्ठाने जनकगोप्रेण सत्येव स्थाद्नुष्यायणत्वपा्ि; सूस्यते । एवं च ष्याद्युप्यायणत्वमाप्तो घडासंस्कारस्य प्राधान्यं गम्यते । ततश्चहापाग्पाग्व- छ्पराहनान्तसंस्काराणामपराधान्यावगमाद्‌ दु बेरस्वम्‌ । दुरवृश्य च दार. त्वा्येन केनापि रद्धाषस्य छोकसिद्धप्वातताश्छरसंस्कारवाषः सम इति | यादे च चृढापयन्तसंस्काराणां पथ्ये कतिपवसस्कारानुष्ठानेअपि भ्याषटुण्या, यणताऽभीषटटा स्यात्त, आचृढपित्येबोक्त स्यातु । अत एवं भ्ेषठ्द सकष षणे ज।तकमीदिभिभूढादिभिषवि षिकस्पोक्तिः संगच्छते । अन्यया जङ्ग पाप्य परिग्रहे तत्र जातकमाचननपातनान्तसस्कारघुष्ठानष्व नान्वसीककः तया घुटादिपिर्त्ुक्तेरचुपपत्ति । एषं च तत्र जातमात्रपदपभतिपिमद्श- धस्थपरापति बोध्यम्‌ । नन्वेवं जनकगोष्रकरणफचृटासस्कारस्य श्यापुष्यायगतासंपकिरितुने परथमद सकरस्य व्धपष्यायणत्वं दुवेचम्‌ । जाकमात्रस्व परिग्रहण प्रतिपरी जेव भातकमाधसखिरसंस्कारानुष्ठानात्‌ । यदि क तवापि धृषेचस्मेक परि. प्रह इत्यश्यते विं व्र नित्यश्रष्दायेविरोष १ि देदृश्नन्तोअतिः। नेदं निव ग जिणेद्यादिषचनपपूवेस्वेन श्थादुष्वायणद्मवा विषायक्््‌ । वस्या स्नः धमेश्वनिणेदपरिषरषट ५ कतोधतक्रमामितिस्वस्कदः। कितु तजियापकय्‌ । तियस्य: रका. ली प्रकतं स्करोतर्दसविषरयमिदम्‌ । तथा च कतिपामतस्ातिबहि, तरं दत्स्व ज्धाटष्यायणता संपाते वेच्चृडामंस्कालुष्छकतेषर दतत, वेवि । एवं च चृदापागमाबिसंस्काराणां स्पत बाषोभ्मिष्िि; इति न कऽप्पनुपपात्तिः । इति तरविधदत्तकस्वरूपप्‌। नु यः फेवटरदत्तङस्तस्य विवाहे इतो जनकगोत्रपरिपाटनम्‌ । वस्य सवेथा जनकगोजाक्षबन्धादिति चेभ्न । असपिण्डा च या मातुरसगोत्रा च या पिुः। सा परस्ता द्विजातीनां दारकमौगि मेथुन ॥ एवत्र, मतुवचने, असगोत्रा च याऽऽत्मन इति वक्तब्येऽप्त्रोत्नः इका परतुरित्युक्स्या तजिरेषाव्‌ । उक्तस्थरे कन्याया वरनिरमितष्ठगोत्रस्पत देप. बरपितनिरूपितसगोत्रत्व्य विधमानत्वातु । एव्द्ोद्न, हवि + अत्तगात्रा च या पितुः ' इत्युक्तम्‌ । पितुरिति पस्याभाते तु प्रत्पाद्नम बदरनिरूपितसगोत्रत्वा माववदीत्यथेः स्यातु, इवि जनकपिकरोशदाद्य कन्याय। दत्तेन परिणयः स्यादित्यनिष्टापयेत । असगोत्रा च या पितुरिस्यत्रत्यपितृपदेन पिाप्रहमदश्नोऽपि स्क्षते । पित्रपहादिषदास्मभिम्याहतस्य पितुपदस्य साक्तात्परम्पससाषारण्कन जरह कृप्रत्रे पुंसि निरूदत्वाव्‌ | पितरो यत्र पूज्यन्ते स्वकीयः पित्भिः सह । यावन्तः पित्वा; स्युरिरपा्नेकस्पृतिवचनेषु वथा दशना | बथा ष केबरद ्तकपुत्रेणापि स्वपितामहस्य ( स्वस्षातितृननकस्य ) यदो हद्रोत्रजमयाः कन्यायाः परिवजेनं कायेमेव । अनित्यदषद्युष्यायणस्य षः पत्ररतस्व तु साक्षात्पितगोत्रवजनेनैव सिद्धि।। अनित्यद्रयद्ुष्यायणे जनक्ष- पितृगात्रसबन्धसतवात्‌ । अनित्यद्रथागुष्य(यणपुत्रस्याचिद्यद्यापुष्यायण- बदृदविगोभरत्वं तु न । हावदेब नोत्तरसंततातिवि सतयाकाडसूत उकछतवेना- नित्यदपामुष्यायणस्व यः पु्रस्तस्पिन्नानित्यद्रयाषटुष्यायणस्य या जनङश्बद्र मोश्सशन्धस्वासत्तवातु । अत एवामिवादनादावनित्वदचामुष्यायणुपुज्स्य ब्र कश्यानि; । निस्यदथपुष्वायणस्य त्वभिवादनादो येलमिद कप्कः; । | ई वमतसवातिर्णवपारेगिषटम्‌ । अत्रेदु बोध्यम्‌-यथा कन्याया बरनिरूपितसगोत्रत्वामाबो वरपितृनिरूपि तसगोश्रत्वामाषथाऽऽवदयकस्तया वरस्यापि कन्वानिरूपिवसगोतरत्वा मावः करयापितृनिङ्पितिसगोतनत्वाभावधाऽऽव्यक एवोत । पश्च पूयति पमरहसिव्ने पाठान्तरं एविद्‌ दइ१ते- दथ पुष्यावणकस्येव नोरा गोत्रयोद्रयोः | तर्संततस्तु तज्जन्पगो्मेव विदुबुंधाः ॥ इति- ह्रदं वक्तश्यपू- तञ्जन्मगो त्रमिति पदं समस्तं॑व्यस्वं षा । अधे तस्पदेन तस्संततेरित्यन्न तस्पदोक्तस्य द्रयाषुष्यायणस्य परापर्शो ऽथवा संततेः। आये दथ एष्यायणस्य जन्भगोत्ं दरधामृष्यायणजनकस्य यद््गोत्रं तत्‌ | तद्यदि इचामुष्यायणसततेः स्वात्तं किं तवेषं साधत स्यात । परस्युतानि एमे । संततेः परापर तु तथ्जन्प द्रथापुष्यायणाद्द्विमोत्राज्जातमिति गात्र हयपापिदुषोरा । वत्पदवेयथ्यं च | फथेदानीं तत्संततेस्तु, हते तुशचब्दबोध्यः एवा षोपाचातिषः । तच्छब्देन दयाुभ्यायणपाटक्स्य परापे तु तवेषं स्यात्‌ । स तु सुतरां दुषैट एव । तत्पाटकस्य तत्राप्रकृतत्वात्‌ । अथ तदिति ध्यस्त॑ पदं, तच्च जन्मगोत्रमेवेत्येवश्रग्द बोधि तविधेयत्वस्य जन्पगोत्रस्यो- देश्यसपरपेम्‌ । उदेश्यविपेययोश्वात्र समानविभक्त्यन्तपदबोध्ययोः सा- मानाधिकरण्यमावहपरकम्‌ । अतस्तच्छन्देन पूवे गो्रयोदयोरित्मुक्तस्य गोश्रदूयस्य परामशः । सततगोतरद्रयं नन्मगोत्नमेवेत्ययंः स्यात्‌ | तथाऽ- पि तषानिष्टमेव | तुश्ञब्दास्वारस्यं च तदवस्थमेषेति । अतश्च सोऽपपाठ एष। समीचीनः पाठ प्राङूदर्धित एव | ठिखितपुस्तकेषु च बहुषु तथव हश्यते । एव च तर्सततस्त्‌, इत्यस्य स्थानं तदपर्यस्याते तुश्चब्दराहत। पाठस्तथा दचायरष्यायणकस्येव, इत्यस्य स्थाने द्रया्ुष्यायणकस्येव, वीबश्नब्दपटितश्च पाठः साधायान्‌ | 1कच धममषत्तावतद्रचनातपूरम्‌ ~- दथामृष्वायणका य स्युदत्तकक्र।तकादयः । गोज्रयेऽपि नोद्वा्चाः शुङ्धशरेशिरयोयथा ॥ 9 ® (कि हत्युकंत्वा तत॒ आचाय इत्युक्तवा तदुत्तरमिदं वचन निदिष्टम्‌ । तथा चात्र दथोप्रष्यायणस्य गोत्रदयेऽवुद्राहक्तिः पुनरुक्तेः स्यात्‌ । पूे्छाकक्तस्य हषान्हत्वेनो पन्या सस्त युक्त एब । तञ्जन्पगोत्रमित्यत्र तदिति च भिन्न एदम्‌ । तेन ष गोश्रदयं परायवे । तद्पत्यस्येति मध्यमणिन्यावेनोभया ¢ ~ © क पमतरखनिणेयपरिबि्‌ । ७ न्वयि । तथा चायप्रथः संपन्नः--यथा दथमुष्यावणक्षस्व गोश्रहयेअमि नाद्राहस्तथा तदपत्यस्य गोत्रद्रयेऽपि नोदवाहः । यतस्वदपत्वस्व तत्‌- गोत्रदरयं जन्पगोजमेवेति । यदि च द्रथामुष्वायणकस्येव नोद्राहो गोत्रयोदयोः । तत्संतमेस्तु॒ तञ्जन्मगो्रमेव विदुबषाः ॥ इति पाठ)ऽपि कथचिधोजनीय इत्याग्रहस्तर्हत्थं योजनीयः । दथापुष्ायणो हि जन्मत एकगो्ः । दत्तविधानबराट्लन्धापरगोत्रः । एवमपि त्येष यदि. गोव्रदये विवाहो न भवति किमुत जन्मव एव द्विगोत्रस्य तद्पत्व- स्येति । तत्सततेस्तु, इत्यत्र तुशब्दो न कायेवेरक्षण्यदयोतकः, किंतु कारण- दैरक्षण्यद्योतकः । तुशन्दघटितवाकये करणस्येव निर्देशाद्‌ । विवाहाभावः फायम्‌ । गोन्रदरयसत्तवं कारणम्‌ । तथा च द्रयापुष्यायणतद्पत्वयोः कार्य समभव । कारणं तु विरक्षणम्‌ । द्रथापुष्यायणे जन्मत एकं गोत्रं ददि. धानादिना भा्पपरम्‌ । द्रयामुष्यायणस्यापत्ये तु जन्त एव गोत्रदयपिति विशेषः । एवशब्देन च तादे कारणगतं वैटक्षण्यमेव व्यवर्धत इति| अत्रायं निष्कप॑ः- पूवोक्तात्रेविषदत्तकपध्ये, आध्यो दृदानुरृत्तपुबेगोः दविवीयो मन्दानुदरत्तपूवगोः । तृतीयस्त्वननुषटत्तपवगोत्रः । वन परथमद शक. विषये दानि न ममति त्यागो नास्ति । अतो जनकगोग्रानुदततिः स्थिरेष । एव विधस्य च तस्य सततिजेन्मत एव द्िगोन्ना। अतस्तस्य तत्सवतेष संस्कारा अपि गोत्र्रयेनेव । द्ितीयदत्तकविषये तु जातसंस्कारषाधायोगा - पूरवगोत्राुदृततियैयपि सं मवति तथाऽपि न ममेति त्यागेन जनकस्वस्वस्व निषटचत्वाच्छयेट। भववि । रेथिरयादेव च तदुचरसंततावभिषंबन्धुं न भते । अत एव सत्याषाढनोक्तमू- तावदेव नोच्तरसंतताबिवि । संततेशच सस्काराः परातिग्रहतगतेणेव भवान्त । त॒तायश्च जातमात्र एव दत्त; । अय च परतिग्रदीतगोत्रणव सस्त । एतदामेभायणाक्तपू-गात्ररिकथ, इत्यादि । अत्र च दत्तकस्येव यदि पूमैगोत्रस॑बन्धो नास्ति वहं स्स॑तहौ पूवगोत्रस॑- वन्धो दूर।पास्त एव भवपि । एवदुक्तं भवति । जिविषदचकमध्ये भयम यो नित्यद्रचामृष्यायणो दच्तकस्तज जनकेन पित्रा स्वक्षीयस्वत्वनिहतेरकर- ण।त्तत्सापानापिकरण्येनेव च दत्तविधानबठेन एरुकस्वल्ोत्पादनाचतरैक स्मिजूश्षरीरे गो त्र्यसंबन्धः। स च ताध्शदत्तकस्य पूत्रपोत्रादिसववाबद्ु यूत एव मवाप न वु पथ्ये पश्चमपुरपन्ते सप्तमपुरषान्ते प्रवान्देऽपि शर & पयैदच्वनिणेवपरिषि््‌ । दिरंषति । हापि विरमि प्रमाणाभावात्‌ । यथा गोत्रपषरनिणये.दिगोजत्वेण ये -कसिद्धास्तेषां संततिरधापि दिगोजेव तद्त्‌ । अनिश्वद्यापरष्यायणदतक- स्थरे तु जनकेन पित्रा चूड(न्ते सस्कारेः संस्कृतोऽत एव च सं्राप्रनन$- गोतरस्ताद्शजनकगोत्रविशिष्ट एव च तेन दानकर्मीहृत इति दानविधिबर. स्संब्यमानं भतिग्रहतृगोतरं जनकगोत्रविपिष्टे संबध्यत इत्यतोऽत्र विशव वेशवष्टथं न ठु भथमदत्तकवदेकत्र द्यम्‌ । तत्र च पा्टकगोत्रा्यस्वसूपान्तः- निदिं लंनकगोजरमिति तदुप्रधानप्‌ । विचष्टे विमानं च ब्राकक- कौ -भेधामेपिश्यतोऽग्रे तत्संततो पारकगोजमेकमेवायुषतेते । ज॑नक- -तीचिकवन्यस्तु -द्रर्कपयन्तमेव । एतदेवोक्तं सूतरकारेण-तावदेव - मोततस्तंव- "जीवंति । केवेरुदतं$ स्वषृतचड संस्क।रोऽव एवासबद्धजनकगोतर इस्वेक- जिव्पीकेकमो भ वसव । अतस्तरतंततेर्गोत्रदयऽड्मऽपि नोदेतीति । अत्राऽ््येन किन ततृत्रपीत्रादिना चः द्वितीयदत्तकेन चामिवादनभाद्धादो गोश्रष, निशः ` काये । द्वितीयद्तफस्य पुत्रपैत्रादिना, तृदीयदसकेन तत्पुत्र ग्पौभाषिनि अामिषादमभद्धादौ गोत्रदयनिरदेभो न कायैः । गोग्रह्ण- भित 1 पिविषिरषयेतेविंवाहे गोजदरयपरिषाठनं कायमेव । अक्षमानाक्येत्- जाति. निषेषाद्‌.। आशस्य द्वितीयस्य च दस्फस्य गोतरद्वयसबन्धात्‌ । आरप्, सततेहतु जन्मत एव द्िगोत्रताव्‌ । वदु षमषदतचो- हपदुष्यायणक्स्येव नोद्राशे गोजोदवोः | तंहुपस्यस्य तञ्जन्पगोतरमेव विदुषः ॥ ¶ति। पूवोयदतकर्य = पुतपौत्रादिना, तृतीयदसकेन तशु्पोजादिना ीमिवादनभराद्धक मतिप्रहीत्गोजैभव निरदश्ः -फायः । विवार "तु "गोश्दरपपरिषाटनं कथमेव । यथपि षरस्य अतिग्रहीत्भात्रगोतरत्वाञ्जनेक- परोज्रभा इन्याऽसमानारगोजजा मवति तथाऽपि ' असगोत्र च या वितः " ते भलुबचनेन तत्रं निभेधस्य दुष।२त्बात्‌ । ` म्‌ द्विीयदसकदुभस्य तृपयदत्तकस्य च जनकगोत्रजा कन्म प्रिद 'सगोभ्ा भवेत्‌ । द्वित पदत्तक१।अदेस्तृत।यदत्तकपुप्रपोश्रादेश्च दचकजनकग- अलाभ्कन्या कये पितु; सगोत्रा मवेत्‌, इति वेवू- अश्र बदन्ति। अक्गो्रा अपा पिह; इस्वभत्यपितृपदेन पितामशदेरपि प्रहणात्‌ । एतस्सवेधनुकषा- परम्‌ :विषाहे'तु सबेदत्तकेनेति। नात्र साप्त पुरुषमिस्य(दि च । मातेति । पिच -भेकपितगोमधनजेने । तथा च परो यदत्तहडकजेन इदतमेनापि धेतत्वनिर्णयपरिरिष | ९ दत्तकजनकगोत्रजायाः कन्यायाः परिवजनमेव कायम्‌ । यदि तस्यास्मस्कुषेऽ* पुकपुषेजः परगोत्रीयदत्तक अ।पीदिति विज्ञान स्यावु । ददुक्तं सस्काररतम. पारायाभू-दविगोजस्य जनकपितगोत्रत्रजंन।वपषेः कविदपीडानीपमपरम्मा बागान वजनष्‌ ( पृण ४५२-प१० ५) इति । षिबाहृभ्रकरभे धमसिन्धावप्युक्तम्‌-नात्र परुषसरुपा । तेन शतपुरषातरमपि द्विगोश्रसं नापेति ( पृ० १८० प० २९) इतिं । अत्र द्विगोत्रसभिस्पस्य प्करणनरोषाद्विवाहमतिवन्धकौ मूतं दविगोतरस्वामित्ययेः । इत्र गोग्रद्रयमध्य एकं वरस्य स्वस्यव । अपरतु दत्तकश्य जनको यः पिता तस्य । तश्च पितु गोज्त्वाद्विवाहमतिबन्वकमिति बोध्यम्‌ । अत्रापर इत्थं सगिरन्ते । अतगोत्र। च या पितुरीस्यत्र पितृषदेन पूर्वेषां पितापहादीनां प्रहणे प्रमाणं न पदयाप; । ' पिते यत्र पृञ्यन्त्‌ ' इत्यग्र , ^» तु बहुषचनवलाद्ाद्यथावगतिरिति तत्र पितृपितापहदनां ग्रहण युक्तष। एषं स्मकीय॑ः पित॒मिः सहत्यत्र पि बोध्यम्‌ | यावन्तः पितुव्रगाः स्युरिेषत्र तु वग ग्रहणातूर्वेषां प्रहणम्‌ । तवया च नित्यद्रयदुप्यायणसंतता श्रत्षमे नापि ठदधिकेनापि वा पुरुषेण विवाहे गो ्रहयपारिपः खनं कमिति पुक्तप् । अनितपद्रयापष्यायणदत्तकस्यछे तु तन दच्तङ़ेन साक्षात्तदपत्येन च विषा गो ्दयपरिपारनं कायेष्रू । तस्य दत्तकृस्य स्वतो द्विगोत्रतावु । चंडन्त- संस्कारकरणन जनकगात्रसवन्धस्य दानपाहिम्ना षाटकगोतरसंबन्धस्य च सत्त्रातु । ततपूत्रस्य तु पारकरेकगोत्रपात्रधवन्पऽपि पितुरसगोत्तषा सदैष विवाद स्कारस्य कपव्यत्वेन गोत्रदुयप्रिपार नस्याऽऽवरपकत्वात्‌ | तादश. नित्यद्र्पृष्यायणस्य यः पोत्रस्वन तदपत्यादिमिथ गोज्रयपरिपाखने नं क्षं चिद्धन । केवलदत्तकर्यठे च चूडन्वसंस्काराणाभपि पाठकगोनेभेव जातत्वाज्जनकगोत्रस्यासंबन्ध इति तस्येकगात्रस्वेऽपि तन गोग्रदयपरिपास- न -मिवाहे कयभेव । जनकपितृगोत्रनाया; कन्यायाः मितुरसगोवल्मप- रातू । साद्रकेवदत्तर्स्प यः भतरस्वन तद्पत्यादिभिष गोत्रद्रयपस्ि गे न कचेद्वानाभेति | ॥ि एतदमिपायेण निणयसिन्धुटीकायापईङृतायां दत्तक्पकस्मे (श १८२-१८३ ) ‹ संपा।देतपतिग्रहीतृगातर सापेण्डचादिः सजन तननकगोत्- सापिण्डय।दि; केवकदत्तकः ' इति केवलदत्तकस्वरूपद्युक्तवा तत्त न चाशप ननकग जरस।पिण्डयाद्यमाने जनकपगोज् सपिण्डा विषादुमरसङ्क शति बास्प असगोत्रा च या पितुरिति निेषात्‌ । ' चकरेणा्तपिष्ड हते › पव १; धर्मेव निणयपरि9ि। चोका तततः (न चेवं तत्पुत्रस्य दतफजनककन्यया विवाहः स्यादिति वास्यम्‌ । तस्याः पितुष्वसृत्वात्‌ । तज च पितुः स्वसारमित्यादियान्नवर्क्य- यनेन निवेषात्‌ । तत्पोत्रस्य च जनकपोञया विवाहं भवत्येव । बापका. माषातू ' इल्युक्तप्‌ । यदि चासगोत्रा च या पितुरिस्यत्र पितापहादीनापमि प्रहणं स्यात्तर्हि रुध्यते । यतः फेवटदत्तकस्य तत्स॑ततेश्च जनकफगोत्र- बम्पामावेन दत्तफजनकस्य देवस्प या पाती कान्तिः सा यथ्पि केवलः. सकपौ त्र्य दिप्मोरसगोजा भवति तथा ततिपतुरापे च भेचस्य तत्तितामह, श्यापि च चेत्रस्यासमोत्रा भवति तथाऽपि तल्मपितापहो यो देवस्तस्यासगोता ल मदति । फन्तेद्‌वगे,त्रन।तत्वात्‌ । अतेऽसगोत्रा च या पितुरित्यत्र पितु पेत पितापहपरपितामह।दानामपि प्रह स निषधस्तत्रे दुवारः स्यात । पितृपदेन साक्षाजनकस्येव प्रहणे तु कैवलरत्तकपात्र। या विष्णुयश्च तस्व साक्षाल्लनक। पिता भेत्रस्तदुभयनिरूपितस्य सपिण्डत्वस्य सगोनत्वस्य च देदपाश्यां कान्तावमावेन विष्णुकान्त्यावेवाह नव।ध। भवाति । एवं (सगोत्रा च या पितुरिस्यत्र पितृपदेन पितामह(दौनां ब्रहणमयुक्तमिति । अन्रादाहरणदिन्थासा यथा- दषदतस। पाटकापिता जनकपिना देव। | | | 1 चैत्रः वेत्र हर, | 1 चैत्र । कर्ति) दिष्णु जामदग्न्पगोग्रोतपक्नो देवनामा परखपरुषः । तस्य पतरौ द्रौ चैत्रहरना- पानी । वत्र चेश्रः कोठिफगात्रोत्पक्नाय देवदत्ताय कस्भेचिहृत्तः । अयं चं वृडादिसस्कारासराग्वारयावस्यायामेव दत्त इत्यतः फेवरुदत्तकोऽयम्‌ । विधान! न।श्य जापद्रन्यगोत्रबन्धः | तप्य च चैत्रस्य पृत्रोभेत्रः। तरस्ष प्रो षिष्णुः । केवशटदत्तकृस्य चेमस्य ततसंतेश्च भेजदेरेकमेव गतिं कौिफम्‌ । पखपुरुषस्य द्वितीयः पृग्रो यो हरनामा स जापदर्पगोतर एष | तत्र गोश्रपरिवतने क।रणामावत्‌ । तादशहरस्य कन्या कानत पता घ जापद्रन्यगोत्रे सन्नेव । 4 पमतस्वनिणेयपरितिष्ष्‌ | ११ प्रदितमतत्करपद्रयपसगोत्रा च या पितुरिस्यत्र पितृषदन पितुषिताह प्रपितामहादीनां ग्रहणामिस्यक; करप; । तत्रस्यपितुपरेन साप्रात्सजनकस्षं पित्रेव ग्रहणामस्यपरः। इद।नीपनयोः कस्पयोः क वैर्षण्यं दत्मदह्वे। तश्र निव्यदश्याद्ुष्यायणदत्तकः, तन्पत्रपोत्रादयः, अनित्यद्स्यापृष्यायणदस $), हतपुत्रः केषदतकथत्यतरुक्तफरपद्रयेऽपि विवाहे गोजदयपारपाडनं कां मेष भवति। अ नतयदव्यापुष्यायणदत्तकस्प ये पोतरादयो ये च केषदग्‌्रकस्व ुप्रपौत्राद्यस्ते; प्रथे कस्पे विवाहे गोत्द्यपरिपाङनं कायम्‌ ` दितीये कखे तु गात्रहयपरिपाटनं न तेषापावश्यकापिति । अस्मिश्च विकखे यथाषार ष्यष. प्यति फेचित्‌ । वय तु प्रतीमः । वरेण स्वस्पापगोजाऽपि काचित्न्या स्वजन. पितुः सगोजा चेन्नेव सा विवाघ्लोति निरक्तक्रपद्येऽपि निर्िवादमेव । तत्र च क बीजं स्यादति सपराहोचनायां द्रयोवेरवधूशरीरयोपेषपुरषेकश्रीरा- धयघान्वयस्तत्र व।धकः संद्हयते । कस्यचिन्रपुरषस्व यदेकं शरीर तस्व येऽवयव्‌स्तषु कष[चिदवयवा्नां पपपत्यद्रारा वरश्रारऽन्ववस्तथा दत्रस्पाः नामेव केपांचिदवयवानां पुमपत्यद्ररा वधुश्वरीरेऽन्वयभेसयोदापत्यभाषो नेष्यते । अत एव सगोत्रापारणयो निषिद्धः । तत्र हि गोज्जभवतेह शुषि कृरयपादेमृल पुरुप एकः । तस्थानेक पूत्रास्तेषां च परस्येकपनक पुत्रस्तषा- पपि पुनस्तयेति यथासंभवं करयपगोतरसंबद्धानि सांपरवमनेकामि इठानि संद्हयन्ते | ठ कर्सिमशिदेकस्पिन्करे सपरपन्नो वरः । अपरारिमशच कस्मि षकुठे सपत्पन्ना कन्या । वराय मृलपरुषात्कदयपाच्छततमः सदस्तपो बेवि न ज्ञायते । फन्याऽप्ये वेव । केवलं पट पु दपेकश्ररीरावयबान्वयस्य पसंतदि- हारा बरश्शरे कन्यासिरीरे च ससात्तयोपिंथा विवष् न भववि। दत्तकस्थठे च दानविधिषलाज्नकापितगो रस्य निशत्त।वपि न जनकपि तृश्रीरावयवान्वयो निवतते । अञ; स्वस्यासतगोज्राऽपि जनप सगोत्रा कन्या निषिद्धा । एं स्थिते यदसगात्राच या पिदुरिस्यत्र पितु पदेन पिापरहदयो न गृश्वन्ते षरि सोदरयोदवदचषह्ठदत्तयापध्ये कस्या पुत्रः फस्यवितछन्पा । देवदत्तो यद्गदत्तो बा तयोरन्यतरः परात्र केषढद्‌ तकधेत्तावता तद्परयोपंयो वरिवाहमसङ्गः। अस्पिण्डेत्यनेन तु न निबाह; । निवत्तजनकगो भसा पिण्डयादिः केवटदत्तक शो कषटद तकरक्षणस्य वैरेषो क्तत्वात्‌ । इष्रपत्तिरिप्य्तिस्तु न युक्तिसहा। एवं चासगोत्राषया पितुरि त्यत्र यद्वनं तदव तत्र पितृषदन पितामह्दूनापपि प्रभे प्रपाण यु्पुर्परय; । १९ घमेतस्वनिणेयपरिशि्‌ । तेश्वेषंः वशसगोक् च या पितुरित्यन्र पित्पदं ताक्षःउजनकपित्परपिति पक्षैः निरवकाश एव स्यादेति चेत्‌-अस्तु नाप तस्यावकात्च आपत्काले । ददि केनचिष्रण स्वस्य स्वजनकपितु्च!सगात्रा कवठ सपितापहदेः सगोत्रा कन्याः काचिदज्नानेन विवाहिता, पशाचेयं पितापहस्य सगेत्रत्येवं देश्य. वरस्य त्रानमभतसदिं तत्राक्त पक्षं प्रपाणीद्त्य तेत्र सगोत्रािवाहष- यथिततं न करप्यपिति । एवं दत्तकसंततां फाचिाभ्नवाहऽपि साक्षादत्तकवि षये नेष किंविदपीषशं प्रमाणम्‌ । सेय दत्तकेन गोत्रदयपारेपाटनमवश्य कायेमेष न तत्र ठेशतोऽपि विमातिरिति सिद्धम्‌ । एवं स्थिते सांप्रतं एचि. सपङ्घंपन्यानां यदावरणं हृरयते यदिवाहकाङे विवाहमात्रवन्धकं गात्र परिस्फुरितं चरस्य एव दत्विधानेन जनकगोत्रत्यागं सकप्य विवाहं कारयन्तीति तस्सतरापप्रमाणपषति सुधौभिराकरनयम्‌ । यथा चः द्तक्रस्य बिवादफङे गोत्दयपरिपारनं कतेभ्यं भवाति तथा विवाहितस्य दत्तविधानकारेऽपि गोज्परिप।खनं कतेव्यं भवति । तच्रथा- ग्रहेता क्चित्पुरषः परगात्रज विबदित च कवितपत्रस्वेन जिष क्षि चेत्तहिं तस्य प्रहीतुरसमानगोजा कन्या येन।ढ। तमव ग्रह (यान्नान्यम्‌ । अत्रोदाहरणं वथा-कोरिकग ्ोत्पन्नां देवदत्ता नाम कश्ित्परुषः क।इय- धरगोन्रोप्पक्स्य यत्नदत्तस्य पत्र चेत्र विवाहं दत्तकपुत्रतयन ग्रदतुिच्छति। परंतु यदि तेन चेतरेण प्रहीतुरस्तम।नगोतरा तथैवासमानमवरा च कन्या परि. णीता स्यात्स ग्राह्यो भवेत्‌ । यदि तु तेन चेतरेण कोञ्चिकगाजोत्पन्ना तेन समानप्रवरा वा कन्या परिणीता स्याचेन्न स देवदत्तेन ग्राह्मो भवति । अथ किमत्र निषेधे बीजमिति चत-उच्यते। सगोत्रापरिणयनिषेषे यद्भौजं तदेवान्न वीनपिति म्ण । वथा हि-पुपपत्यद्रारकमृटपुरषश्ररीरान्वयवसोः स्ीपसयोमियः संबन्धेन जायमाना संततिं दुष्टा मवति। स च पृटपुरुपः इततमा वा सदस्ततमा वाऽप्यस्तु। एतदेव हि सगोत्रापरिणयनिषेषे बनम्‌ | प्हतेऽपि च कोिकगोत्रनायां कन्यायां कोचिकगोत्परवतेकमृरपुरपेक छरीरान्बयोऽस्त्येव । तर्पति चेत्रः कोशिकगत्रासननेन देवदत्तेन दत्तको गदीतभेचत्र दत्तविधानकाटिकृमन्त्रवलात्कोशिकगोजपवतेकपृर परूैक शरी. राम्बयों भावित एवेति तयोः संबन्धेन जायपाना संततिदष्ट। स्थात्‌ । अत एवं च जामात्रा शवश्ुरस्य दत्तक न भवाति । अन्यया चश्चुरेण तद्भ्रत्रा- दिना बा यदि जामाता दत्तको जनिषृक्षिनथेत्तं निवनेरितुं कः कथं भमवेव्‌। क = ०, कदे, (नन, = दे अथ भवहु नागता र्कः, {एपततिरेषेति वेयात्येन बुष चेत्ता तवेष्टपति; घवसवनिर्णयपरिभिष््‌। ८। एवेषद दितसगोश्मपरिणयनिषेषवीजसाम्यपरा हतेति सुधिया वैभाक्बन्तु | अथ यदि दत्तको बाञन्यो वा समोत्रपरिणय इयतत्तहि सथ एव वेन प्रायथित्तं विधेयम्‌ । अन्यथा यावत्ायथित्तं नाऽऽचरति तावत्तस्याश्चुद्धि, फपानधिकारपयोजिका स्यात्‌ | यद्यपि शरौ।रं बहिनिमरं स्यास्परिहिविनि वद्नाणि च घोतानि निमङनि स्पुस्तथाऽप्यन्तरङ्द्धिः शास्नपात्रगम्पाञत्ः विषतेव प्रायधित्तात्पवेम्‌ । तदर्थं परायशित्तं विषेयमेव भवदि । ( शुद्ध स्वच्छत।विच।र;)- अथ प्रसङ्ादत्र शुद्धिविचारः क्रियते । शरदिः स्वच्छता च भिभरैष नु तयोरेक्यप्‌ । श॒द्धिः शद्लीया सच्छता तु किक । एवपशद्धिरश्वच्छ्ता च भिन्नेव नतु तयोरेक्यम्‌ । शद्धिरशद्धि्र शास्मात्रगम्या नतु कथमपि लोकिकैः प्रमाणैः शस पाहाय्यरदितैः साऽवगम्पते । स्वच्छता श्म स्वच्छता वेत्येतद्दय॑॑तु केवरलोकिके मरमाणेरप्यत्रगम्यते । तत्र्ुद्िः शास्ीयाऽऽन्तरा बाह्या चेति द्विविधा । तत्राऽऽन्तरा दश्ाहञ्यदादिपरिषिवा नियतकाटिकी वादृश्कालावस्ताननिवत्यां सृक्मदेहनिष्ट, बाह्ना च्वश्मद्धि शराद्वीया क्षणिक स्ञानादनिवत्य। स्थर नेष । अत्रेद्‌ बोध्यम्‌ । या चाश्रुद्धिरान्तरा सृप्मदेदनिष्ठा तस्यां विधना दाद्शाशद्धसक्ष्मदेदसंयगेन स्थरे देहे-प्यशुद्धिबा्। वियत एव । वस्या वाह्यया अशचुदधेः साननिवत्यत्वात्साने ते तन निदत्त ऽपि पुनरश्द्ध स्पदे दसं योगस्य वि्यमानलवात्सा सानाव्यवहितात्तरक्षम एवरोर्प्यतः इत्ये वमनिटृतचपायेव सा मवति चाबत्सृक्ष्मदेदस्याश्ुद्धः । एकादशाहे च यद्यपि प्रातः सूर्षादयकार एवाऽऽन्तराऽयुद्धिनिवतकान- वप्तानक्षणे स्वयमेव निवत॑वे तथाऽपि तज्निग्र्तः प्राक्‌ तादशराङ्खद्धसक््मदेष् संयोगेन रथूे देहे सपुर्पन्ना व ध्वाऽश्युद्धिवेकत एवेति तर्ि्ते स्नानः परपक्ष्यते । यथा वतूर्येऽहनि स्नानासाग्द्धया रजस्वलया सृष्टो देब्दचो- शुद्धोऽमूत्पश्वा्च तस्यां स्नानेन छद्धयाप्रपि न तागा देबदचस्प शुद्धि भवति, केतु तस्य द्धयय स्नानपपर्यत एव तद्रदवात्र वध्यप्र्‌ । निष. कं।छावसानोत्तरं च स्नानपयन्तमद्युद्धिपात्र रजस्वरादिस्पषटस्पेद न व तदानीमाश्चौचम्‌ । अत एव वस्मिन्काठेऽन्यस्वाऽऽन्ञाचस्य परत्व नाऽऽ कलो चसपातः। तेन ताद्शमन्यदाश्चोचं संपूणमेव धायं भेवति । बश्रप्फशुद्धि रेव।(ऽऽश्ौच नतु दतो भिन्नं तथाऽपि न सवेव्रिधायापङ्गुद्‌ ग्रशतपदस्म इदि; । कैत्वशुद्धिविषरेषे श्राङ्गीष एवेति । १४ धमतस्वनिणयपरिरि्। अत्राऽऽधुनिफाः केविदाहुः-रास्रोया किकी च पुदिरेकेव, तथा$ श्ुद्धिरपि घास्लीया रोकिङी चेर्कव, नतु वयोर्भेद इति । तदङ्गानबिन्सि- तमू । प्रस्परष्यभिचारेण तयोभदस्थाऽअवहयकत्वाव्‌ । एविस्य तसोरेकत सापानायिकरण्येऽपि न क्षदिः । नतु ततः कथमपि तयेरैक्यमिति अमित. ध्यर्‌ । दशाहमृतकादो टोकिक्यां सवस्छतायापवि ब्रन्नीयदयुद्धय भागात्‌ | मेजकृष।तरस्ादावपि तयब । तया सनेन शल्लीवायां शद्‌ सपादिवाशं कृचिद्‌त्रणे रक्तपुपादिश्चावश्पे ठकि सवश्छ्वा न हदृरपतै । तथा जानेन रजस्षठायाः च्यः श्ास्ीयायां शुद्धो स॑पदितायामापि कस्याचित्स्ञावाषि- षये छोकिकी स्वच्छता नास्तीति परसिद्धपेव । यथपि तदा्णीं नेवेदबेश्व. देवयोग्यगाङ़ादो नाधिकारस्तथाऽपि सामान्यतः पाङकेऽधिकारोऽस्त्येति तत्र छ्ाह्लीया शुद्धिः सवेथा नास्त्येवोति न भ्रमितव्यम्‌ । तथा नेत्रदो पढस॑. चमे न लोक्रिकी स्वस्छता, श्वस्ीया तुश्ुद्धिः सानजन्पाऽस्त्येबेति। अत्रेदपवपेयम्‌-श्ुद्धिरशुद्धिश प्रत्यकं नानाविधा-स्वटपतरा, खरा, सा- धारणी, अधिका, अधिकतरा चेति । इह जगाति विदय श्रुदधश्चदथो, साधारण्यम्‌ । चित्त श्ुद्धिरथिक। चेत्तत्राश्ुद्धिः स्वरा । इविच्च शुष रथिकतरा चेत्र शुद्धि; स्वस्पतरेति । न कोऽप्ययं; केवरं सवेया शद, सबयाशश्रुद्धा षद्‌ छकञस्त | र।किकाशुद्धस्य चायस्य सवनं परिषरन्ति रोका! । सामाम्यतोऽश्रुदधि धैचमथं न मक्षयम्ति । ततोऽधिकाऽलुद्धिशेत्तमयं न सपृशन्ति। तदोऽप्याषेऽ. काऽश्ुद्धिशेत्तमय न निग्रन्ति | वतोऽप्यश्चुद्धिरषिका चेत्तपयं न पएरयन्वि | ततोऽप्यशयुद्धिरथिका चेत्तमथं न शण्वन्ि | एवं त्रनिद्ियपश्चकटररा नायमामे पञ्चविधे संबन्धे पद्‌थगताश्ुद्धितारतम्पेन एविदेकः संबन्ध, परित्यज्यते कविदट्रयं § चिद्य $ चिश्चतष्टय, $ वित्पश्चफपिति स्वषप्र्ष्‌ । अद्द्धसष चाथस्य सबन्धां यदिद्ियद्रारा जायमाना दुःखावहस्तदिन्् यरा नायमा तद्‌ थसबन्ध परिषरन्त्येव खोक रोकिक्पापश्रुदा । षद्ल. यायामद्द्धवापे वादशाशयुदढ पदायसबन्धस्य, स॒कष्मदाषाबहत्वातत्सबन्धः पर- हिषे श्रघ्ने | अयपाश्रयः-- अश्युद्धपदायसयक्ते पदाथान्तरे ताश्श्ाद्चद्रप्दाथगतानां दोषाणां सेक्रपणं मवति । महारोगग्रन्थिज्वरक्षयादिरोगेषु भसिद्धमेबेतत्‌ । मषा पत्ट((रकयामद्रद््‌ा वया शाद्गीयायामञ्चद्धाबपि ब्रेयषर्‌ । अश्मद्धिसा- भाश्वाद्‌ पाषकमभाणाभावाच । धमेतसवनिणेयपारो्िष्ष्‌ । १५ © ® भद नु यत्रशचद्धायय॑सोगस्तत् ताशचाशद्धथेगतदोषसंक्रभ हति न व्यपति; । रोगिसंयुक्तेऽपि कचिन्मनभ्ये रोगोत्पच्यदश्चनादिति वेवु-भान्तोऽ. सि । रोगोतसिहं दोषसक्रमस्य कार्य । तस्या अदशेनेऽपि तत्कारणी- पृषस्य दोषसकरपरस्यामावः कथं निश्चितः । दोषसक्रपरसप सुध्पत्वातु । तथा च तश्र दोषसंक्रमो जात एव स्यात्‌ । तत्काय रोगोत्पत्तिरूपं प्रं सहा. यामाबान्न जातं स्यात्‌ । नैतावता पर्वोक्ताया व्याप्तेत्यमिषारः । न्यि- व्याप्ति पूय षटवा तेनाग्नो साध्ये सति त्र्नः सृष्पस्रे तकायंस्प संनिदि- तविषयपरफाश्स्यामावेऽपि तत्र धृमेश्जग्योपिन्यभिचरिता मवति । रित्व- वयभिचरितैव । अप्रेः सं तन्राप्यनुमायत एव । अप्रिपाध्यं सनिहिति- पयप्रकाशनाखूयं काथ प्रं तत्र नस्वीवि चेस्कि ततः । तथा प्रहृते दोषलं. क्रपणमनुपमीयत एव । दोषसक्रमणस्य कायं रोगोत्पत्तिः प्रं पत्र नास्तीति चेन्मा भृभ्नाम । सदहयाभावात् कायद्ुत्पन्नपिति बोध्यम्‌ । म | (र अथ दोसक्रमणं फ भवति तदुल्यते । ये दोषा वातिपिस$फ।दयो ्रव्यरूपास्ते सृष्ष्मण परमाणुरूपेण संनिहिते देहादौ प्हाय।म्तरे परविशन्ति । भविषटाश्च ३ सवसंयगेन पूरमूृवानूपरमाणन्स्रषदशान्‌दोषरूपान्‌ कृवेन्ि । स्वयं च मृहमूपपरमाणु्तयागेन त इव जीवरसमोगप्ताधनी मवन्ति | वै च दोषा दुगीन्धफटुरसादयो पभरूपस्वे स्वाश्रयः परमाणुभिः सह संनिहिि पदार्थान्तरे मविरन्ति | मादिष्टानां च तेषा पृपरमाणमिः सह संकरः पूष बदेब्‌ । यस्वाशिक्षयोगेन जलप्ुष्णं जायते त॒त्र कर्पद्रयम्‌ । उम्णस्पश्युताः सृक्षमा अक्निपरमाणबौ जले भवि शन्ति । तत्र ूरमूत। जलप्रम।णवः श्वीयं ्लीतस्परी स्यक्त्वा संनिहिताभनिपर माणुगपे(ष्णस्पश्चसदशमुष्णस्पन्नं प्रहन्ति, इत्येकः करप; । स्वीयं श्वी तर्पथेमविजहत एवोभ्गसप्ं॑चागृहस्त एवं चावतिषठन्ते । फेवं तत्र प्विष्टामिपरमाणुगतोष्गस्पश्ेस्योकटयेन दीय. ्वीतस्पश्नो न भासत इति द्वितीषा करः । अय च द्वितीयः करप एव वैष्र. पिकक्षमतः । दोषसंक्रमेऽयेवं दैवं संमवति । पितु ये ! दुषटपदायान्तगतपरमाणुनां तस्संनिहितादुषटपदाये भवेश्च; › हत्येवं सेक्रपं न पन्पन्ते रितु ' दुशः पर माणदः पदयीन्तरेऽर्विश्यैव केवटं स्तंयुक्तेषवदु्टपदापेतपरमाणुपु स्दौयदोषसषटशं दोषध्ुत्पादयान्ति ' इति परथन्त तन्पव उक्तकरपद्रये भरयपं एष करप समवति न तु द्वितीयः । ब्विषयकसे जकपरमणुपृष्णस्श- + 6 क ® क, १६ घमेतानिणयपरिशिष्‌ । ध्पाद्नाभव इवे दृष्टष॑युक्तेऽपि पदार्थ दांपोत्पादनाभावात्‌ । वस्तुतांऽपतः केषं प्रतिमातमानस्य कायंकारत्वामायात्‌ । नहि रज्जुषपों दश्चवि। एषमर्ाः फापरवदूपा ये दाशास्तेषापप्येवं संक्रमः संभवति । कितु तत्रन रवोक्तदषिध्यम्‌ । अदस्य गुणरूपस्य स्वयं परभाणुस्रूपमावेनान्यत्र भवेशास्मवात्‌। नापि तदाश्रयीमूतानां परमाणूनामन्पत्र प्रवेश; । अदृषटस्प जीबासमनिषठस्वेन परमाणुनिष्ठस्वाभवात्‌ । अतस्तत्र संक्रपः केवरं पपाप्र- यीभृतात्मपंयुक्त आतपान्वरे वादश्पापसट एपापोत्ादनसरूपः । रउक्तसंकम- मीलयैव पहापातङ्िनामस्पृरपता श्चाञ्चफारेः कयित्ता । पुण्यवता सह संवन्पे पण्यरसक्रपोऽप्पेवमवोपपाद्नायः | अथं भावः-एकत्रावास्यथवस्य धमेस्या(न्यत्र संवन्धः सक्रपपद्‌ा्यः | यथा कस्तरीगन्धदे; । पुण्यपापयास्तु न तथा संक्रमः संमव्रति । तोरेकेकषा- गिपाजनिष्टसवात्‌ । रित्वेकतर प्रागिन्पवारेपतं यत्पुण्यं पापं वा तादृशृण्य- सदृशं पुण्यान्तरं पापपदृश्ं पपान्तरं च तागमागसेवद्धे प्रण्यन्तरे सष तपते । अयं च गोणः संक्रमः । यत्र चनेकेषां सहापिकारः) यथा कमं विषे प्यः सहेव भायाया, अप्याधिकरारस्तत्र तादश्रकभजन्यमप्‌३(ए) ध्ल्णदधमान युगपद्व्पद्यव । न तत्र पतपुरदृष्टस्य मापा गणा संक्पः.। दंपत्योः सह्यपिकरारात्‌ । अत एव भायाऽन्वारशभः( स्पष्टः ) प्तिस्तादं कमं करोति । यदि तादृशं कम मायेवाऽनन्वारन्धः सन्या. हषरः कमवेगुण्यमिति न ृत्लपदृष्ट तत्रोतपथते। फिठु ङन्‌ नशर । तदपि च युगपदेबोत्पद्यत इति तत्रापि न संक्रमः । एवमधिकारिणाऽ- त्वारम्धेऽनम्बारग्प्रे च कप्रे फे षिशेषः प्रदारतः। अधुना पसदङ्ध(- दनविकारिणाऽन्वारग्धेऽनन्वारम्पे च कतरे ३। विथेषः स १६३११- ह्रानपिकारिणाऽनम्बारण्परे कतरि न कथिच्छङ् काया अप्यतवरप्तरः । अन- धिकारिणि फपेजन्पादृष्टत्पत्तेः सुतरामसंभवात्‌ । अनधिकारिणाञनद्मर ४पेऽपि करि कमजन्पपदषटमनधिारि णे सवात्पदते । परत्यनान्वारम्पभे. नैिषिकारिषतेन करैयद्टोत्पादने के$तो हानिः सपु । ष्पे "यदि च. स्वध तस्व्ण्याधेफारिणं पन्यपनिन छृत। स्यकषोऽन्कर- विभ शदेविवोरिद्त मश(ररिभृणं ` नास्त्येव । धर्त्वनिरणयपरिविष्‌ । १७ वस्तुतस्तु-अश्चतस्तत्कभजन्यफट भागिनं स्व्मन्यपानेन कतः केकी सह सबन्धोऽन्वारम्पणश्चडद ये! । अयं च संबन्धः कमकत; साक्षात्सशे, केकर सहैकासनावस्थानं) तेन सहैकत्र निवापो वेत्पादिरनेकरिषः। अयं चाधिकारेृत इव नधि रृतोऽपि संमवति । यद्यप्यधिकार्येव तत्कमेफरमागी तथाऽपि तत्कमनधिकायेपि तादृशरकमकतृसहवासेनांश- तस्ततक्फर भागिनं स्वयं मन्यते । अनधथिकारी च द्विविध; । वतका स्वछर्मानदेश् । अशथः सवणे; । एकसमिनििमे क्षत्तिपे बा सतस्वणानु. सारेण ंचितकमे कु९पि सति तत्र तदन्यो विभः क्षननिषो वा तादृशं कप कतुमर्हऽपि तदानीं तत्र तत्कमेण्यपटत्तत्वाट्सत तत्रानबिकरी्युस्यवे । ्वितीयस्स्वसवणेः । वस्य तादश्कपौदेवाऽपि नास्षि । तत्र यदृच्छया जायमानं, हठाक्ियमाणं चवि द्विविषेऽन्वारमणेऽहांगां यदृच्छया जाप. मानमन्वारभणं न हानिकरम्‌ । तत्कप्हैदेदाक्ति पमाणं तपूषेहानिकरभ्‌ । अनर्हाणामन्वारमणं तु यदृच्छया जायमानपरपि कभ॑कतुरपू हानिकरं भवाति । अर्नरईटत्‌ क्रियमाणं तु कमेकपुरपृवेहानिकरं भवस्येवेति ‰ षक्तव्यम्‌ । अतोऽनह्‌।णां स्पशः प्रतिरिध्यते । अथान्यैः छृतं कमेकतुरन्वारम्भणं कयपपूर्व हानिकरं मवति तदुच्यते । तद््यं चाऽध्दो सृतिक।रजस्वर।सृतकिवाण्ड(काद् नाम सृ्यता या स्पूिषु कथ्यते सा मीमांस्यते- ( अस्पृश्पताविचारः } अस्पृश्यता च स्पृश्यताया अभावः । तत्र स्पश्स्तञ्जन्यो दोषश्वाने- विषः । स्पशः साक्षासरम्परया चेति विधः । अन्त्योऽपि बन्नादिपद्‌ाये- द्रारा छायद्रारेकाषिकरणद्वारेकग्रहावस्थानद्वार समषणश्रवणद्रारा समारो- चनद्वारा चेतयनेकविध। । तदान। परिगरदतवश्द्राय जायमान- स्प्स्तु सक्षदेव जात इति मन्तव्पध्र्‌ । दोषोऽपि छघुत्रो खपु भ॑हान्महत्तरषेति तारतम्पेननेकविषः | यथा यथा च दोषाधिक्पं तथा तथा दषएटपद्‌यस्य परम्परय।ऽपि सश्च निषिध्यते । यतो महत्तरदोषस्य दुक्रप्‌ः परम्परया सवद्धेऽप्पयं सजायते । णद्वर्रेदि- स्परश्चा वियते तत्र सत्र संक्रष ष्यते । स्पर्श निषिध्यते तत्र नेष्यते यत्र सक्र ॥ गुणकषक्रप इष्ट स्यादनिष्टे द्‌ पपक्रषः । 8 १८ ` धर्मतस्वनिणंयपरि धिष्‌ । तत्र च यावता प्रमाणेन गुणस॑क्रम इष्यते तदपक्षयाऽधिकृपपागन द्‌[प्रसक्रपो नेष्यते | यदि गुणोत्पतिर्यत्र न भवेत्तत्र स। कथचित्सोदन्षा भवेश्नतु कथमपि दोषोरपत्तिः सोढव्या मवति । व्रं हि गुणामावो नतु दोषः । ‹ अपद्‌षरेव विगुणस्य गुणः" इति न्यायात्‌ | नतु तथा गुण- राहित्यं निर्दोषस्य दोषो भवति । फ चित्त गुणवाहुरये खसे! दषो मृष्यत इत्यभ्यत्‌ । भायोदशेनन्यायेन तु दोषः सवेथा त्याज्य एव भवति। यथा सुरभे स्वरपोऽप्युषरो भागस्त्याञ्पो भवति । प्षारमृत्तिका हि निष्का यान्यत्र प्रक्िप्यते । अन्यथा सा स्वसंबन्धेनाखिकं तेत्र शनैः भरने जनयेत्‌ । अत एष यश्गे कमेणि वेधामृलतिग्यजपानतःत्पत्नीरषोऽन्पस्य भवेश्चः प्रतिषिध्यते । नमु वृन्नान्षस्य प्रवेशे का हानिः। कथ वसा भवति । उच्यते । अ म्यच तादृश्चफमोहैः केवकं तदानीमदृतो विभः, तादशक्मानरथ ष्रि पादि- धातुषेण्यबहिथृतो निषादादिथ । त्रिविधा अप्यत तत्र भविः कमेनन्प- पूष न्युनापिकमावेन परदिबध्ननिति । अथ प्रतिबन्धः कया विधया भवतीति वेतु-अत्र केचित्‌ -कमोनुसारेण तरमास्जायमाने रपु महद्राऽपषं कपेस्यटे सघुत्पन्ं सत्तत्रत्यान्सवीन्पदायथा - न्तैयुनक्ति। वत्र यथा सूथप्रकाश्ः सवौन्पदायान्सपश्चन्नपे, आदरेजलमण्यादौ सविशेषं चफारिति, अन्यत्र तु रपरेमातं) तथा तदपूर्वं सरवीञ्ड नयौन्सृशचद्पि भीवात्मसु चकास्ति | तत्राप्यधिकारिषु कभकारिषु, अधिक।रेण मराप- सारणपुवकं भऽ्षरत्स॒ सविशेषं चकास्ति । इतरेषु जीबातमस॒ तु जडेभिविव इपशमाभमेष । तत्राधिकारषतमङापसारणस्यामावेन सृ्ृतग्रहणयोग्यताया अमावात्‌ । तत्र स्पदस्य निरयकतवेऽपे तावतां ऽशेन हीनपधिकारिष्वव शिष्यत इति वदन्ति । तदपरे न प्षमन्ते । यथासपृत्राचुसारेण फं ददी. शररस्तया कपरनुस्ारेणापूवेषुत्पादयितुं स एष प्रभवतीति सोऽधिकारिष्वेव जी वात्सस्वपृवधत्पादयेन्नान्यत्रोति न तत्रारेन हनितोक्तविषया सुवचा । कथं तहोपरयोरप्तो प्रतिबन्धो ऽनधिकारेभ्यः सकाश्राञ्जायत इति चेदुच्यते । परमात्मा हि सूयापेक्षयाऽप्यधिकपरकान्च इति ^ न तत्र सृषं भाति °' ^ तस्व मासा सवेपिदं विभाति" शृ्त्वादिश्रुरिसिद्धमेव । तसङाश्स्ययत्तेव नासि । वस्मात्परमात्मनः सकाशाद्पृथगप्रमाना अपि जीचात्मान उपाधिपरतन्त्रा उपाध्यादृतस्वरूपा इत्यतस्तेष्‌ भका शो मेषच्छन्नसूयेस्येव न स्पषटमृटभ्पते। धमेतस्वनिर्णयपरेशिष्ष्‌ । १९ तश्रापि च दिवा पघाच्छादनेऽपि न रात्राविष तमःप्रसर इति पघस्छम- स्यापि सूयेस्य सृह्पः प्रकाशो यथा विद्यते तथा जीवासमनां सूक्ष्मः प्रकाशो विद्यत एवेति, एकत्रानेकजीव समवाये मियसवषापन्योन्यप्रका्गभ्याप्वत्वास. रऽपरोप्रागेण पिथस्तेषां गुणदोषसक्रमो दुर्निवार एव भवति । घटपटशरीरा- दयो जडा! पदाथोस्तत् विद्यमाना अपि अयोग्य। इत्यतो न तेषु गुणदोषस॑क्र- मः। यथा जपङ्कसुमोपरागेण स्फ ट छोहित्यसंक्रमो न तु जपाङुसुपरफटि- कयोभेध्ये वतेमानेऽपि िरापुश्रके तद्त्‌ । गुणेष च मरुयो गुणः पृण्षषू । इतरे गुणाश्च तन्पृङका एव । तथा दोषु मुख्यां दाषः पापम्‌ । तन्पूटका एवेतरे दोषाः । एवं स्थिते याङ्घे कमणि यदि बेधामन्यः क्िलविष्टः स्यात्तां द्र पापं कमकृतंरि जीवात्मनि संक्रमेत्‌ । तेन च पापरूपेण परेनाऽऽवते जौवात्पाने तादश्रकपजन्यसढृतग्रहणयग्यता समल . आदर धिम्बग्रहणयोग्यतेवांशेन दीना भवेत्‌ । यथा यथा पापपधिकं संक्रपेत्तथा तथा सा याग्यताऽप्यापिक विनयेत्‌ । दिनष्टायां गोरवतायां सुषृतग्रहण न संभवतीति कमवेफरयम्‌ । पापसंक्रमेण दुःखमोगश्वावजेनीय एव । वेदिप- विष्टस्व पपे च वेदिपवेशनिपेधोष्टङ्धनेन जायमानम्‌ । न केवरं तस्येव संक्रमः षतु पूवेसंचितपपस्यापि । तेन वेदिवहिभतस्यापि संमाषणश्नव्‌- णादिनाऽचलोकनद्रारा वा संबन्धे तदीयपापस्य कमकतारे संक्रा भवेद्‌ वेति तदपि निरिध्यते । पापं च दृढतरपधिक चेत्तस्य दूरतोऽपि समाषणा- दिना संबन्धे संक्रपो भवति । एवि सभाषणावरोकनाधमावेऽप्यकयहा- वस्थानपात्रेणापि पापतक्रमः संमवति । यथा चम्पकपुष्पप्य पृटपनसस्व मृतमूषकादेश्च गन्धस्तं व्याम्मोति तद्त्‌ । अव एव चाण्डाङादिना सहै कत्रादस्थानं नििभ्यते | यथा च कमफले कभकतेरि पापपक्रभस्तथा तद्‌ कृरणकाटऽप्‌ सक्रमा भावतुपदृत्यव । तुरयन्यायात्‌ । न ह सक्रपक्पे कतैतवं निमित्तम्‌, क्षतु पापवता सह संवधमात्रम्‌ । अत एव सवेदेव चाण्ड।ठादिस्परशो निषिध्यते । चण्डालं पतितं चेव दूरतः परिवजेयेत्‌ , इति । पण्यस्यापि संक्रम एवं संभवतीत्यतः पुण्यवता सह्‌ संबन्धो विधीयते । कमोकरणक।ले जायमानोऽपि पापसंक्रपः पश्चास्छृतकमजन्यसुह्तग्रहण- योग्यतां दृरीकतु प्रभवत्पेव । आदधे हि पृषेसचिणं पलो बिम्ब इणयोग्यतां विरयत्येव । इयांस्तु विषः । यथा कपेफाठे कथेकतु नायमानोऽसृर्यसपशेजन्यो दोपसंकपस्तदानीं क्रियमाणकमनन्यसुहृतग्रह १ धमेतच्चनिणेयपरिषि््‌। शयोग्यतां प्रतिषध्नाति न तथा कमणः पूर्व तस्य जातोऽसपृह्यस्पशन- दोषसफ्रमः । यतः कमोरम्भकाले एुण्डरीकाक्षस्मरणादिना बाक्षाभ्यन्तर दिं पपाथेव पुरषः कमेणि प्रहत्तो भवति । सा चैवे संपादिता शरुद्धिस्त- दानीं क्रियमाणस्य सुदृतोत्पादफस्य कमण उत्तेजिका भवतीत्यतः पाङ्‌- दैक्रान्तं दाष सदृतोरपादनयोग्यतापतिवन्धकं तावत्काटमपाकरोति । यदि ठ पूवैदृष्छृतकमनन्यदो षरूपः संक्रान्तो मलो बरुवत्तरः कमोरभ्भकारिी रुद्धश्च २दत्पेति न बरवत्तरमलापप्तारणसमथो ततस्तया श्रुदय। प्रतिबन्ध. निवारणं न मवति । ययाऽऽहुः- ममा्तकाले हेमन्तेऽध्वयनप्रतिबन्धिका । नाधीयानस्य शेत्यारति; स्फुरिङ्कनापसायेते ॥ इति । एवं च पापसक्रमभिया प्एवता सह स्पश निषिध्यत इति सिद्धम्‌ । एषं चेयमस्पृरयता श्रतिसंमतेत्यथोदेव सिद्धं मवति । चातुवण्वेपरतिपा- दकश्चत्यमिमेतोऽयपयंः । दथा हि-श्रतिहिं न सबीनयौन्ाप्षाच्छब्दे नाभि. धत्ते कंतु कांधिदयान्सपष्टं प्रतिपादयति कांधित्पकारान्वरेण स॒चयति । यथा " इदेद्धितेन चेष्टितेन निमिषितेन महता च सूत्रपरषन्धनाऽऽचाय(गाम भिपरायो गम्यते ` इत्येवमाचायसूत्रकारविषये पह।भ।ष्यकारेरुच्यवे। स च म्याय; शरुतिविषयेऽपि समानः । भरत्या हे प्माणमूररन्यया न कथिदर्था हेश्तोऽप्यनुपपन्नः प्रतिपादितः। किंतु जि्गासोबद्धिमान्थादिदोषार्कविदनु एपञ्म {व फेदरमाभासवे । सूक्ष्मतया दृहु्बिचारेण तञओविददधिः सह संवादेन षा साऽनुपपततिदृररोऽपसारिता भवा । तदुक्तं सायणाचायंः सवेदशेनरसप्र- ^नहि श्रदिप्रतिपादितेऽयेऽनुपपन्ने वैदिकानां बाद्धः खिथतेऽपि तु तदुपपादनमा- गमेव विचारयति" इति । तथा च वेद भाष्यकारेरुपोद्घाते इचिच्छरत्यथानुप पत्तिः प्रदारता निबारिवा च। अनुपपात $ चच्छतिपरहिपादिवस्याथस्या- सेभवित्वेन प्रतिमासते, यथा ‹ श्रुणोत ग्रावाणः › इत्यादो । इविच्च श्रुति परतिपादितस्याथस्य निष्परयोजनत्वेन प्रतिभासते यथा ' विश्वजिता यजेत) इत्यादौ । अथेवाद्वाक्यविषयेऽप्येवमेव । चातुवेण्यं च श्रतो स्पष्टमेव प्रति. पादिते दषते । वसन्ते बरह्मणोऽप्रीनादधीत ८ ) हत्यादिना बभे देमाऽगन्याषाने फारविशेषदशचनात्‌ । ब्रह्मणोऽस्य युखमासीत्‌ । बाह २।भन्व; कृतः ( ) इत्याद तथा ब्रह्मण ब्रह्मणपारमते( ) इत्यादो च चातुरेण्वेस्य निदेशः स्पष्ट एव । दतु तत्र व्रणमेदे भेक धमतेत्वनिणेयपारे३४य्‌ । ६१ किमिर्वाक दक्षाय न दत्र नरनारीवन्मनुष्यपशयुपतिबदाऽऽफारमेदो बणे. भेदको द्यते | अतरवत्रायं ब्राह्मणोऽयं प्षत्जिय हत्येवं षणंभेदद्नापकं जवि र्यादैति चेत्‌- उच्यते । पितपितापरहादिक्रमागतायां द्तथोनो जन्मेव हत्तदणग्राहफं छिङ्खः भवति । ननु चेवं वणेमेदो यथपि ब्रातुं उक्यस्तथाऽषि किमेतेनेति चेत्‌-मेवम्‌ । साति प्रयोजने तस्प व्ण॑मेदस्षावरवमङ्कीकर्वष्य- त्वात्‌ । प्रयोजनं तु कमेविशषेमेऽधिकारविशेषो ब्रह्मणस्य षदकपेस॒ क्षलि- यस्य फमेन्नय इत्यादिः । ननु मा भूदयं फमेदिशेपेऽधिकारविश्ेषः । अस्त नाम सर्वेषु कमसु सर्देषामधिकार इति चेत्‌- दथा सतीह जगतयभ्यवश्या प्रहती स्यात्‌ । यदि रोके रान्ना सर्वषु द्रव्येषु सर्वेषां स्वाप्रितवं समपिष्ये- वमुद्धोषितं स्यादेचोये$ब्दोऽनवकफश्च एव स्यात्‌ । भवतु वथा, कक नदि- छलमिति वृषे चेत्तथा सति व्यवस्था कौशी स्वादिति त्वमेव मनसि विभावय | उतफषीपकषभ्यां हि रोके व्यदस्था मवति । सर्वेषामुत्कपे सरदेषा बाऽपक्षप सा नैव भवतीति भसिद्धमेव । उत्कषीपकर्षो हि सदसतक्जन्यौ । अनथिकारिढृतकमणश्चासच्ं प्रसिद्धमेव । ननु सर्वेषां सवेत्राधिकारेऽनष- कारिङृतत्वपृरखकस्य फर्मण्पसत्वस्यामावेऽपि कमोदङ्गमूतपद्‌।येकरमविपर्य- यमरस्य पद्‌येवेकरयमूलकस्य वा कपेण्यसत्वस्य सवचत्वमेबेवि वेद्‌- यथा भवानयुकस्येवाधिकार रत्येवमधिकार न मन्यते तथा भवाद्शोऽन्य। कथन नियतं पदा्यक्रमं न मन्वीत । अपरश्च पदायेवेकरषपपि कपेण्य. स्वाधायकं न मन्वीत । स्वेच्छाचारे हि क; कस्य नियापक इत्येवं बहु ग्याङ्की स्यादिति यत्छिचिदेहत्‌ । इत्थं च नियततत्तकमेविशेषाबिकारेण समरयोजनत्वं चतुरवण्येस्य प्दाक्चितं मवति । तु नेवावता ‹ चातुवर्ण्य निष्पयोजनप्‌ › इत्यापेपः परिहृतो भरति । यतो मा भूद्रणमेदो मा भूख कप वितेषाधिकारः फं पेन केवरेन यावत्सुखविशचेषो दुःखविशेषनिदततिवां पा्न्तिकपरयोजनत्वेन न भदश्यते तावदृम्यये एव कमेविशेषाधिकार इस्ये. वमाप्तेपस्तदवस्थित एव भवतीति चेवु- उच्यतवे- मुखावेशषपापिदुखविशेषनिषटतिश् मुख्यं प्रयाननिपि सत्यमेव । तद्‌- धमेव हि सर्वेषां सवाः प्र्ततयो भवन्ति । & त्वत्रापि कमंविश्रषेण कपी- नु्ारेण पण्यप्राहद्रारा सुखविशेषप्ाध्िभबर्येव । अथेवपमपि कमेक कमतिेषनन्यसुषृतग्रदणयोरयता यावन्न संरक्षिता मवति तावद्रणभेद «४२ धमेदनिणेवपरिरि्य्‌ । शु्नानिष्पयोजुन एव भवति । यथा सूषषत्र सकुपं शिवबीजं गोमयक्षरकादि. पकषेण सर्पीचीनाङ्कुरोत्पादनसम्ं कृतभ । तत्र चोत्पन्ना अङ्करा यदि पष्ठमिभक्षिताः संमदिंतावा स्युस्तर्हि ते शाख्यः कणिश्चग्रहणयोग्या न भवान्ति । अतस्तत्र ताटशयोग्यतासरक्षणाय तत्र प्ुनापपवेशाय कण्ट शाखावरणं ठृषीवरस्यावदयफतैव्यतां प्रतिपदे । इतरथा कृषीवलश्य धीजपक्षपादिन्यापारो निष्पयोजन एव भवत्‌ । तथाऽत्र पापिनां संबन्धेन सेक्रन्तपापर्पपदस्य कपेकतेः कमजन्यसटृतग्रहणयोगवता विनरपेारेवि चातुर्वण्यं श्रुतिभतिपादितं पुनानिष्प्रयोजनमेव स्यात्‌ । तथा च चतु॑०4- परतिपादकश्रस्युए्पत्तयेऽवहवपेव पापिभिः सह संसगः परिहयों मवि | धाबता च विना श्रत्यथासु पपत्तिस्तावतऽश्रस्य कटपना भरुहिसंमता मब- त्येव । तथा च श्रतिसूचिता श्रतिसंमता चाण्डारादीनां पापिनापस्पृहयता सयृतिकरेरोकानां स्षटतयाऽवबोधाय-- ‹ चाण्डकं पतितं चेव दूरतः परिषजयेत्‌ ' त्येवं प्रतिपादिता । नषि श्रुस्यसंपरतस्यायस्य विषाने स्वातन्येण स्मृति. छारा; प्रभवन्ति कदाचिदपि । नापि श्रुत्यसंपतस्य निषेधस्य प्रतिपादने । तेषां स्वतः प्रपाणतवामावात्‌ । तथा चास्पृरयता श्रुतिसमतेति सिद्धं भववि। एवेनास्पृ्यताया! शासे न `कचिसमाणपास्ति, अवः सा हिन्दुषर्भऽस्मिन्‌ कृरुष्कायते । फे िच्छिषैः स्वकपोरकरियतेतयतः सा शिषटचरे रूढाऽभूदिति परास्तम्‌ । अस्पृश्यतायाः भ्रुतिस्मृत्यादिप्रमाणासेद्धतवस्यानुपदपेवापगशदित. स्वात्‌ । तथा चास्पृ्यता नेव फकद्कः कंतु ठस्यां कलङ्ग्वमारो पयन्त -एवासिमनहिन्दुधर्मे कलङ्कमयन्ते। किंच तेषां तेऽ स्पृरयतासामान्यं कलङ्कः उत हद्विशिषः । नाऽऽ । ' तस्मान्मखयद्राससा न सवदेव न सहासीत नास्या अन्नपधात्‌ ' (तै सं० २।५।१।५) हति श्ुत्येव रजस्वरया सह संबादनिपेधस्य तया सदैकसननिषेधस्य तदन्नग्रहणनिषेधस्य च स्पष्टमेव प्रतिपादनेन ततरास्पृरयताया(ः भरुतिसिद्धसावु । नहि पमभमागेषु पूधेन्य- भूता श्रुतिरेव धमं कलद्कषुपस्थापयेत्‌ । न द्वितीयः । अस्पृर्यताया, स्वरूपे सवेत्र समने चाण्डालादिगताया एवास्पृहयताया। कटद्कत्व विष्वषनियापक भावात्‌ । को ह्या विशेषा येनेयमेवेतराभ्यो निष्टरृभ्यते कृठङ्कत्वारोपे । न तावद्‌।क।रविशेषः । अस्पृरयतायाः सवेत्रेव चब भोत्रगम्यस्वेन पृतस्वरूपामावावृ । तथा च नेवसृरयत्रायाः स्वरूपतो भेद) धमेत्वनि्णयपरिशिट्‌ | ९३ पक्तुं शकयः । अ(भ्रपमेद्‌।द्वदस्तवीपाधिकः । ओपाधिङो भेद {त्वस्पोप।- धिभिन्न इत्यत्र पपेवसनमिति न तस्थां मेदः। किंच बिनिगमनाविरईण तषु कुनो नासृरपतायाः कलङ्रवमाप।दते । अथ दोषपूरकतवेनासृश्व- तायाः कर्ड्कत्वामाते चेत्सत्रेनवास्तु । रज घलयापपि हि दा षपूटेशवा- सपृश्यता । ये चोक्तश्रते। रजघ्वरया सह्‌ संवादादयः प्रतिषिद्धास्तत्र कारणं ब्रह्महर्यादोष इति तत्र भरुतयेवोक्तम्‌ । चाण्डाटयोनो जन्म च ब्रह्महरयामप्‌- लकमेवेति फमेविपाक उक्तपू । तथा च रजस्वरायामिव चण्डाठेऽप्यस्‌- इयताऽऽवर्यक्येव भवाति । ोकेऽपि दि कारमाधिसारिमिद् एकस्मिन्कष०१. नेकेषां टृत्तिप्ताधारण्ये तत्र केचिदण्डन युज्यन्ते केविननेति विपरातिषिदध हर्यते शरासरेऽपि तद्देव बोध्यम्‌ । एवम^पृ्यता श्रतिसंमतेपि पदिम्‌ । अस्पूरपस्पथशथ पमभातिवन्धक इति चोक्तपर्‌ । अस्पृरयस्पयैन समल अत्मा सतकभजन्पं सुषतं धारापेतु न शकन । अतो षत्वं सुतस्य तल्लनक- कमणो व।ऽस्तु । द्विषार्प्यसृरयस्पशस्य धभभतिबन्धकतं सिद्धम्‌ । नैयायिक स॒ष्तस्य( पण्यस्य ) पमेत्वभिच्छन्ति गुणेषु च तस्य सप्र कृषन्ति । तन्मतेऽस्पृश्यस्प# उक्तविष 4ाऽऽप्पाने तदुत्पक्त प्रतिबन्धक इदि स्पष्टमेव । ये तु चोदन।टक्षणोऽ्षा घम॑ः भेयःसाषनीमृतोऽ्यो घमः, अभ्यु द्यानिःभरयसदेतु५ः, इयेवं सटकमणो भत्वं १प्‌।द यन्ति, तेष मते नित्य- नमित्तिरुक।म्परूपनिविध ततकम१६१ क(म्पस्प कणः सु्तोत्पाद्कत्वेन त्राह पसप परदिवन्यक।ऽस्तु । नितपस्य नेमित्तिकस्य च कमणः प्रप. ्षयमात्रकरत्वेन वत्रास्पृरयस्पभस्य कया विधया प्रतिबन्धकत्वं भवत । उस्यप-संवि तत्का त्पन्न वा पातक सुृतग्रहणय।रवतां विनाश्नयतीति भागुक्तमेव । अत नित्पस्प नमित्तिकध्य च कमणः पुण्पोत्पत्तिमयोज त्वं पापक्षयद्‌रा तत्तम्थाचरणेन वेध्यम्‌ । यथा दभन्ते प्रातरष्पयने परहत्तानां बटनां सपर पावस्थितोऽप्निः चत्यनिद्रतिद्राऽराघ्ययनयोगयतामापादयन्नध्षय- ज षै नसमयोचरणेनाध्प वनपर पजक भव(ते क।र्‌।१।३ भवेद्‌ धापयति वद्‌ । क, ये त्वेव मन्यन्त सध्या जारकं नित्य कम पपक्षपकृरमापि न मवति किंतु 8द्करणे प्रत्यवाय इपि तदरनुप्पत्तये दवरय रदव्यवाम पशत १ तेष।मपे मते तत्कम्‌ पपवुत्पत्तये कियत इत पपपागमवस्येय्पादनेन सष्तग्रहणयोगतासेरक्षणदू(र। प०१।त्त्तिप पज कलं तत्व कमेगेऽषपेव । ४ ० अथ य; सामाधैको पमः, यथ रजहृतो धस्तयोः ए काम्यके इव ९ क पिः (कि, १४. पमत्छनिशयपरिशिषप सुषतोत्पादकरवमथवा नित्यनेमित्तिककमण इव॒ पपक्षयकरत्वमिति । अत्राऽऽहुः-सापयिको राजछता बा घर्मो नोक्ततरितयात्पृथगभावमहेति | कितु हदन्तमैव एव । यथा प्रापस्यप्रेमर पुरस्छृतेमू पोभिनेनिपिङित्वा ये. धय॒द्धोष्यते यदस्मिन्प्रामे सांप्रतं नासिका; समागतास्ते यद्यपि किविदुष- देकष्यन्वि तथाऽपि न तथा केनापि वरतितव्यम्‌ । रितु प्रत्यहं संध्पाश्िहो- रादि फायमेवेति । इदशसमयानुत्तारेण क्रियम।णं नित्यकर्मैव । वथा तेरेव यदेवे समयः क्रियते यत्सप्रतमास्मन्य्रमि अरन्थिकञ्वरः समुत्पन्नः । नून. भत्र देदतापरकपेन भाग्यम्‌ । अवं देवताभीतये वलिमदानसदहिता चन्ति, फारयेति । तदनुसारेण क्रियमाणं कमं नेमित्तिकं मवेत्‌ , तथा तेरेव मित्वा यदेवे संकेत्यते यरक्तापरतं अ्रमरवताय। देवाय जीगपमू तदु द्धारायं यथा- धरक्तदरभ्यमदानेन सवैः साहाय्य कायमिति । वदनुसारेणांश्तो जीर्णो दवारनपृण्यप्र्ये साहाय्यं कुवेतां कमे कम्पं भवेदेति । राजङ़तसमयानि- धयेऽप्येवमेव बोध्यम्‌ । यस्य च समयिकत्य राजतस्य वा सपरयस्यो त्तमितयान्वमोवो न भवति दत्समयमत्रमेव न तु तस्ष कथमपि पभत्वमू्‌। यथा ग्रामस्येजनेयेयेदं घेषणा क्रिथते ग्रन्यिृज्वरस्य नित्ये सरवेमुषका सहाया इति, यथा बा रज्ञा ययेवं पोषण क्रियते त्रिशदररासाङ्धृतमतेका- णां ह्वीणां पनरविंवाहः कायं इति, तय मयमाेवाहः कन्यायाः पश्चदशवषां नर्रं काय १वि । नदीदशघषणानुस्ारग, मृषकान्विनाशयतः पुनविबाहा- दिकं कुवे; स्वरपेनाप्यशेन पुण्यमत्परस्याति पपं व। पूरेसचितं खस्पेनाप्यं- शेन विनङ्क्ष्यति । यच्च सामयिकस्य राजस्य वा पभत्वसिद्धपे याङ्गदसखयवचनमुद।- हियवे- निजधम्‌। विरोधेन यस्तु सापयिके मवेत्‌ । सोऽपि यतेन संरस्णो ष्मा राजहतश्च यः ॥ इति । वदङ्गामविनम्िवम्‌ । न शसिमिन्वचने सामायिकृस्य रजतस्य षा धमरवं प्रतिपाद्ते। किंतु श्रतिस्मर्यादिसिद्धमेव धममनू ध तस्व सापपिकत्वं राजपुरस्छतत्व बा भवेच्येधर्नेन सरक्षणायत्व वर्धयते । अत्र“ यस्तु सामयिकः ' यश्च राजतो षम; › हत्येवं यच्छभ्दयोणिनस्वादशषस्यो- हेइ्यत्वं भतीयते । “सोऽपि सरक्यः ' इत्येवं तच्छभ्द षोगेन रक्षणी यत्वस्प विधेयत्वं प्रतीयते । पदुक्तम्‌- धमेतत्वनिणेयपरिषिष्टम्‌ । २५ यच्छन्दयोगः प्रायम्यपिस्याधुदेशरक्षणम्‌ । तच्छब्द एवकार स्यादुपदेयक्षणम्‌ ॥ इवि । उदेरयसमपेकश षमेशम्दः मरसिद्धयेक एव । न तु तस्मादेव वचनबरा- तस्यापूवेः कथनार्थो ग्रहीतुं श्वक्यते । एतेन राजढृतस्व घपेत्वमस्माद्रचना- द्रवदीति परकरप्य तेन धमेस्य परिवतनीयत्वं स।धयम्तः परास्ताः । यवप्य- यपरथो बाङेरपि सूङ्नेयस्वथाऽपि- कहे अन्धस्येवान्धटग्रस्य विनिपात; पदे प इतिन्यायेन्ना जना मा भरम्पेयुरित्येतद््थेमस्माभेः स्फुरीकृतः । तद्य निगेटितोऽयेः- समाजेन रङ्गावा पुरस्छतो य उक्ततरितयान्यतमो धमे; स यत्नेन सरक्ष्य इति । यद्यपि नित्यनेमित्तिकादिकमणो षमेशचभ्द- वाच्यस्य पापक्तयपुण्यसंग्रदरूपाद्पुरस्कारण सरक्षपत्वमन्पन्नोक्तमेष तथाऽप्यत्र इष्पुरस्कारेणापि तस्प॒सरहपत्ववाधनायात्राक्तम्‌ । यादे समा जेन राज्ञा बा पुरस्छवो धमे! न संर्यते तद्चटहानिः स्यदिव, रितु तद पेप्तयाऽतिरिक्ता दषहनिरत्र समाजहृतदण्डरूप रजहृतदण्डख्पा च स्यात्‌ । अतोऽत्र यत्नेन संरक्ष्य इत्युक्तष्‌ । इदं च वचनं याङ्गवस््येन व्यवहाराध्याये प्रथितम्‌ । ग्यवहाराध्यायश्च दषटमधान हत्यत यत्नाधि, कथपनोक्तम्‌ । तथा चोक्त ज्पवह।र।ध्यरायसंगतिः साभीर्चन्येनाऽऽह ष्यते । राजत इत्यत्व राजपरस्छृव इत्यस्तु ‹ अप्यग्र्मपिन््रकृवापू- पौणाम्‌ › इत्यत्रेव बोधः । तत्र हि मन्त्रहृताप्रिस्यस्य मन्त्रपुरस्करपृणािः त्यथः । न हि ते महमासानोऽपि मन्त्षुखादयन्ति न वा तदुत्पादने पभ न्ति । तथा समाजो राना वा न कंचिदपु+ घभपृत्पादयत्ति न वा तदु - तपादने परभवति । अतः समानेन राह्गावा कृतो यः समयः स प्रसिद्धध- मौनुबन्धौ न चेत्‌ समय इत्येव) न तु तस्य पृण्योत्पाद्कत्वं षम॑त्वं वा । एवं च सामतं ‹ पश्चदरवपालाकन्याया विवाह्य न कायः ` इति राज- कीयं नियमघ्ु्ट ङ्घ्य कनयित्तत। प्राकन्याया बिवाहै ृवेऽपि न तादब- नियमातिक्रमजं पातकं भवति | ताटरनियपर्य पपल।(माबात्‌ । राजदण्ड- भिया कामं जनानां तथा ृत्तिनं भवतीत्यन्पदेतत्‌ । तथा चाण्डाङेषवषप्‌- श्यता न मन्तव्पेत्येवं समाजेन र्गा बा समये कृतेऽपि चाण्डालस्पशेदो षोऽ. र्त्येवेति सिद्धम्‌ । र ९6 ® 0 ® ^ २६ धमनक्छनिणयपरिविष्रम्‌ । अत्र कथिदाह-चाण्ड।रप्पर्थो दोषावह इतिं सत्यम्‌ । किंतु विभायां शूद्रालतश्चाण्ड।ल इत्येवंलक्तणरक्षितानां सगणं दोपावहो मवतु । अधुना तु ये चाण्डाटनातीया इति प्रसिद्धास्ते तादशरक्षणपुक्ता न भरन्ति । अतस्तेषां स्पर्थेऽपि दोषो नास्तीति | तदूनदद्न'नविनज्‌म्मितपू्‌ । नहि विपायां जातश्चाण्ड(ल इत्येव तलक्षणप््‌ । कितु चाण्ड(लनात्‌। यातत पूर पूत्रीज कथनं तत्‌ । तथा च तदरश्च यः सप्युत्पन्नः स चण्डाला भकतेपवेति तत्ता- त्पयेष्रू | न तु तेन वदिगरत्र चाण्डलत्वं व्यवच्छद्ा।न हि जम्बूप्से पया पिशितं चेत्तष्रिषं भवताल्युक्ते ताद्िषध्य लक्षण भव्राते । कतेक उत्पत्िपरफ(रः स व्रिषस्य । तथाच ^ तदेव दपम्‌ 2 इति न तस्प तात्पथम्‌ । दतु तद्विष भवरपेवेति । तेनान्दस्य व्रिषस्य नेव ग्पष्रृ्तिभं. धति । अत एव पनसफले ताम्बृटमिश्रणे प्रैषं मव पतयुच्पते । एवमन्पेऽपि प्रकार। यथासमवमन्यत्र स्वरयपृह्याः । तथा च यस्य चणण्डलन्‌[१।यः पिता ताशी च पात्रास चाण्डाला मव्रल्यव।ज।ति।दं जन्मतः प्रप्य एव। यत्र त॒ पुनम॑तुः पितुश नकजा गीयत तत्रनुखमक्षकण जतस्य पातन त।यत्वं पातूपित्न।तिद्रुयमध्यज।प६।यत्वं व्‌ ¦ विपपकरे तु जारयन्तरतवम्‌। जात्यन्त९ च तम पमातुपितिजातिद्रयपेक्नया जयन्पपित्यन्पव्‌ । सवथा चातु वेण्थ वा सकरजापिपु दा भातुः पएरुवकजति(दसं सततः सा जातिर्न ब्‌।धव मवति । एवं च मातुपितृजत्यसुसारण ततघततैनापि(रति सिद्धम्‌ । मातुः पितुख मिन्नजपावयसेऽपि ताह पनातिद्रवसवन्य।न्‌ द रिण्यय समवे. जातिमवति। तया हि-जातिद्वतवन्धो हि सततिशरीरान्तमं वधः वुद्रय भव- ति। शरीरनिमणपपये हि गभोदस्ा भान्तं धतुतयं पितृतः प्राप्यो व्च च धातुरयं मात॒तः प्राप्यत हृते श्रपासद्धेव। प्रररानरमा पातुपुतसत्तए , मान्त्रधाताबाद्मधत्वपक्षवा वल वरसरमित्यत व्ययः 1र्‌ान्तरवाल्ष।नतर- मरू । आन्तरधताविकारसवेदटपरगेग बह्ययतापत्षएर अावहयक्‌ पए।एत देपरीरेयेन बाद्धातोपिरासयेचदुपरेभान्तरवतोपिकसो भवनत नेष नियमः । अन्तरपतुसत्ताया वाह्य्रतुसचानव नतद । एव स्थित मतुः पितु भिन्ननत्तयते यचतुखपप्कृपसर्हिं तित प्रस्पानरपतु, धयस्य वाह्यधातुत्रवपेक्षया भष्ठत्वप्‌ । मातृका प्रवरस्य बह्चप्रतुत्रय- स्य जघन्यत्वभ्‌ । अनुकपरसंङरे घयन्तर प्रदम्‌ | वध्र जयन्यप्र्‌ । तत्र भषटधाने जघन्य श्रषटठापरागेण परिणामे र्गरतस्तत्र जयन्ये साम चन्पमव्‌ भवेद । माता शूद्रा चत्ततः प्राप्तस्य बह्यपातु त्रयस्प वुद्रत्वभव। कतु वत्राञः+- धमत्तसनिणेयपरिशिटम्‌ । २७ म्तरोपरागेण सच्छ्ररव स्यात्‌ । एव च सकरऽप सतत्जातिमात्‌।पततन्त्रत सिद्धम्‌ । विरपस्षकर च पिततः प्राप्तस्याऽऽन्त्रधातुत्रयस्य बाध्वधातुत्रयपे- पया जघन्यम्‌ । पाततः प्रास्य वद्यधातुत्रयस्याऽऽन्तरषतुत्रयविक्षया ष्म । म॑ तजात्ययक्षया पितेन।तेजेघन्यत्व एव हि विरोपसंकरो भवति | त्र जपन्याधीने श्रेष्ठे जघन्योपरगिण गुणः कथिननेव भवेत्‌ । प्रत्युत भर बरतुसता गण्य हानिरेव स्यात्‌ । न फेवटमेतावदव, कितु भ्रष्ट दोषोऽ. प्याघक; संजायते । यथा फचिद्धनिकः; स्वकया संस्थायां स्वयं किमपि कायपङ्वस्तत्रान्यं नियोजयति | नियोजिते च तमयं स्वामी केवरपेदमेवं कु- विति समाङ्गापयाते। तत्र नियःजिता याद मन्दुद्धिस्तरदि तत्र स्वारौ तीक्ष्णबु. द्धिरपि निय)भितस्य मन्दबुद्धेः सामथय दृष तदनुसारेण भरषाति । तत्र च मन्दवुद्धिकृते कार्ये तीक्णदद्धिपेरणया छेत गुणाधानं संभवति । परं यदि स्वाम्येव मर्दवुद्धिस्टदि तेन नियोनितस्तीक्ष्णवुद्धिरपि सामीचीन्पेन कार्यं कतुं सपर्थोऽपि स्तरामिपारत्डपात्सच्छया स्वातन्ञ्पेण कतै न शको. ति | स्वापीतु खया मेरयाति तथाऽयं नेच्छति | यथा चायपिरछति तया स्वाभी न प्रेरयति । अनिच्छन्नपि चायपगतस्या यथाकथंवितमवतेते । तदानीं क।यं च यथाकथविदेव भवाति! यथाकय॑चिच् जायमानं कायं सदोषमेव जायते ¦ तदुक्तम्‌ - एख।विष्रस्योत्तमस्य समीचीना गिः कृतः । पिकोंऽपि देमन्त ऋतो काकददरधते जनेः ॥ इति । तथा च प्रातु; पितुश्च मिथो भिन्ननतीयत्वे तत्रानुलोमसंफरे विरोमसंकरे वा मातुपित॒जातिद्रयमिश्रणानुमारिण्येव संतते्नातिः। तयोरेक. जातीयतवे तु सुतरां सेव संतनेजातिः । एवं च जातिजन्मतिद्धेदेति सिद्ध- पित्यपुना ये चाण्डाक हति प्रसिद्ध(स्तेषां प्रतिस्वं विभागं शुद्रज्जायमा नट्वाभावेऽपि नन्त एव चाण्ड'छत्वं सिद्धमिति तेषां स्परे पर्क्तश्रत्यन- सारिस्पृतिवचनेन दोपऽस्येवेति सिद्धम्‌ । सा च दोषे तस्सपष्टस्वशु- चत्वेन कपानपिकारः स्यादत्यतस्तत्सश्च। नेरध्यत इति युक्तपव | एव्‌. पराचिव्रह्मणस्य क्षस्तियविद्शूदणां च व्यवहारे रौकिे स्परीस्वानिमि- द्रसवेऽपि कपेकाठे कमेकतुस्तादृशाशचुवित्राह्मणादिसपश्चो निषिद्ध एष तदेदं॑चणण्टादानां यद्देहं सूरकिरनख्वलादुनां नियतरकाटिकमसु १८ धमतच्छनिणेयपरिषिष्ठप्‌ । हयस्पष्टानां स्नाननिवत्यं॑चेत्यनेफविधमग्युचित्वं सवपामानाधिकरण्वेन- सपृ्यतामरत्पादयति । तत्र्पृश्यस्ृष्टगतमसृर्यस्यशचेजन्यं स्नाननिवत्य॑प्ु वित्वं च एवि दस्पृश्यतां नोत्पादयति । यथा जनमद यात्रादेष्वस्पृश्य, रप परिनिदीरषास्तदयं यादच्छक्यं प्रयतमानस्य च देवदत्तादे फस्यचि- दसपृरयस्पशोऽमृत्‌ । तत्र देवदत्तादिः सपद परिनि स्परोश्च तेनन कतः किंतु नातोऽतस्तादृशरपशों दुब हति तज्जन्यं देवदत्तदियेदश्ुचितं तरस्वकायेभृतां देवदत्तदिरस्पृश्यता सपुत्ादयितुं नाठम्‌ । मृरशेशिस्यात्‌ । जनसंप्द्‌ च।मतमपि फं न भवति । न श्रोतभ्य हत्येवं निषिध्यमानोऽपि फथिच्छब्द्‌ः श्रतिविषयतां हठ सातिपश्ते । नेक्षतेस्येवं नि विध्य भानोऽपि ककि. दर्थो दषटिपथमागच्छति । अनिष्टोऽप्यस्पृदयस्पशचेः सहका जायते । अनासा दितोऽपि च रसः सृ्ष्पपरमाणुद्राराऽकस्मादस्वादितो भवाति । अना बाऽपि च गन्धः सहा प्रातो भवति। मितेवरसवेमगत्था जायत हइत्यजायमानमिव श्वं रवं च कायेपशत समुरपादयदपि न काल्छ्यनोत्पादयति । अत्त एवो स्मातकरे- देवयात्राविवाहषु यद्नप्रकरणेषु च | (क उत्सरेषु च सवषु स्पृषटास्पुए्नं विद्यतं ॥ ( अत्र! २४९ ) ईति । १पृषएापपृष्टिरन्दायश्च र्मृतिकारणव प्रदचितः- प्राप्यकारीद्धिय स्पृष्टमस्पृषटि सितरेद्धियम्‌ । तयोश्च विषयं प्राहुः स्पष्टासपृष्टयमिधानपः | इति । नोस्यते । तरदितरच्छो् चक्षुरिति द्यं ॒दूरस्थविषयग्र हकपस्पष्ट स्यते । तयोर्यो विषयो तनन्दय पञ्चकग्रद्योऽथः स स्पृष्टासपष्टिश्ष्द इत्यथैः । तथा च स्पृष्टास्पष्टने वियद इत्यत्र स्पृष्ठासपृष्टिशब्दपतिपाधे ज्ञान- द्दरियगृहणमाणे विषये न वित इति नजथों निषेधो बाधितः संस्तदशेषणी- भते ज्ञानेन्दियकरणकग्रहणे पयवस्यति। जनसैमदं केनापीद्ियेण यः कोऽपि गृह्यमाणो विषयोऽगृह्यमाणवज्जेय इत्यथे; । तत्तात्प च प्रागुक्तमेव | अग्रे च विस्तरेण ण्दश्पिष्यामः | ्ाप्यकारि संयुक्त विषयग्राहकं प्राणत्वग्रप्तनात्मकमिद्धियत्रयं स्पृष्टपदे ढ्दन्‌) =, ने 4 #: धमेतस्छनि्णयपरिरिष । २९ अत्र च स्दृष्स्पटन व्यत इत्याप पद दृश्यत । स्पृषटस्पषटयन्दस्वा- थान्तर्‌ च दश्यत | त्दगहात्वाच्यत- ! स्पृष्टासपृष्टे न विध्यते ' इति पाठ समाहारः ह्वी वत्वमेकलं च सृष्ट शञ्रे च भावे क्त इति स्पष्टमेव | स्पृष्टं सपथे, अस्पृष्टिरस्पश्ेः । यात्रादिन. नसमदं चाण्ड'लादानापस्पृश्यानां स्पर्चां दवदत्तस्य जातः । यज्गदत्तस्य च न जातः । तयोः; स्पशोस्पश्यारभदो नास्ति । जनसंमदे जायमानोऽपि देव- दत्तरय चण्ड।टस्परशो देवदत्तेऽश्युचित्वमुत्पाद यन्नप्पस्पृहयतां नोत्पाद यतीति यावत्‌ । अयमाक्षयः- अश्चुचित्व हि कथन दोषरूपोऽतिश्चयविशेषः। स चत्र चाण्डालादिपु जन्पान्तरीयकमेजन्यो जीवदेहानिष्ठो यावबदाश्रयभावी । अद्युः चित्वस्य च कयेत्रयमू-- तत्र १ कानयेकारः २ अस्पृरयतोःपादनं चेवि कायंदरयं साक्षात । तृतीयं च परम्परया । तचाखृर्यतरोत्पादनदरारा वादशा सपृरयसंस्पष्ष २ अशुचित्वोरयादनम्‌ । यात्रादिषु जनसंपर्देऽपि नेरैतदपो. द्यते । अतस्वत्रापीतरत्रेव चण्डारस्पृएषु देवदत्तादेष्वश चेत्वपुत्पद्यत एव । अय स्पृष्टास्पृष्टि न शिद्यत इति प्रकृतवचनं तत्र(पवाद्‌ हति चेत्‌-भ्रन्तोऽ्ि। तस्य चनस्य चण्डाठे प्रटस्यमावावु । स्पशास्पश्च। हि तततो लिङ्गम्‌ । न तचाण्डले दृस्यते किंतु तत्स्पृष्टषु दद्स्पृषषु च । वक्ष्यपाणषष्ठीतपु सषपक्षेऽपि स्पृएत्वं छिङ्ख न चाण्डे किंतु चाण्डाल पृषु देवदत्तादिषिवि स्पष्टमेव । तथा च स्पशास्पश्चयोभदो नास्तीत्ययबोधकस्य तस्य वचनस्य चा- ण्डाटस्पषटेषु देवदत्तादिषु तदस्पषटषु यद्गदत्तादिषु च प्रत्तावापि चाण्डे परवृत्ति. 4 ~ अ नेव संमवति। कि तिं तेनापादिहपिीत चत्‌-उच्यते। यथा चाण्डाकगतेना- श चिस्वेन फ।यत्रयश्त्पादिवं तथा तत्रत्येन तृतीयकयेभूेन चाण्ड।ठस्पषदे वदत्तादिगतेनाश्ुचितवेनापि कायत्रयद्युत्पादयितन्यम्‌ । तत्र च च।ण्डारस्पश्च सत््वेनोक्तवचनप्रहस्या निरुक्तकायत्रयमध्ये द्वितीय का दृवदत्तादिष्वस्ु २१ त्पादनमपा्यते । ततायकायस्य च तत्स्पष्टे परत्राञ्युचित्वास्पादनरू. € परस्य द्रतावविनत्वदद्‌द्रतायस्यमवि तुतवद्वाप्वयदकवानादा। द्वदत्ताद्‌- दिष्वरुत्पन्ना हयस्पर्यता कय दवदृत्तस्पृष्ट चनःऽशुचत्वश्ुह्पादायतु प्रभवत्‌ | (न („ ¢ च्‌।ण्ड।लरपथेजन्यर्य देवदत्तादिगताश्नुवित्वस्य प्रथम्‌ काय कमनधिक।रसूपं ष (५ ® ॐ त॒ जायत एव । अतस्व्रदश्चित्वं देवदत्तादिः सानादिना निदेरणीयमेव। भी एवं च साक्षाबाण्यरस्पश्चं यात्रादिष्मपि देवदत्तादनापश्चुविः। वियत्‌ ३5 धर्मतसनिणे यपरिषिष्टष्‌। एव । परम्परया रपे तु देवदत्तस्पृष्टचेजादीनां नाद्चवितपित्ि फटि- तप्र । एतेन ' यात्रादिपु ननसंमदं चाण्ड{लस्पृष्टानां देवदत्ताीनां यदि नास्पृरयत्वं तहिं तत्र चाण्डालानापप्ययोदेव नास्पृहयत्वप्‌ । चणण्ड(लगत- स्यास्पृर्यत्व स्या चनकारत्वन नषएपरायत्यावरू ' इत्यपःस्तप्रू । चाण्डाल- गताश्युचित्वेन त्द्रनास्पृहयत्षद्रारव तत्पृष्टेप देवदत्तादिष्वश्चुचित्वात्पा दनेन चाण्ड!टगतस्यारपृरयत्वस्याकरिचनकारित्वाभावात्‌ । चाण्डाङगत. स्यास्पृश्यस्वस्य जन्पसहयवो यावदेहभाविना देदविनात्चं तिना करणा. न्तरेणाभावस्य दु षेचत्वाचच । वचनं तत्र प्रभवपीति चेन्न । वचनं हि ख विषयेषु चाण्ड(रसपृष्टषु देवदत्ता दिष्वप्पृर्यतां नोत्पादयेत्‌ । नतु खा- विषयेषु चण्डेषु जःमसिद्धां तां निव॑ेयेतु । जनसेमर चण्डाठादि- रपश्योऽवजेनीय इत्यगत्या वेत्रार्पृरयता निवाना भदाति । तां च चाण्डा- ठादिगनामनिवागं तस्सृष्टपु तां निदतेयःस्मृतिकारोऽपि जन्भसिद्धाया अ- सृहपताया अनिवायत्वमेवः भिभाति . अपरं वेदग्रत्ानुंषेयपू- श्चं दहि द्विविध भाक्तं बाह्ममाभ्यन्तरं तथा| मृज्जलाभ्यां स्मृत बराह्मं भावद्युद्धिस्तथाऽऽन्तरम्‌ ॥ इति व्यासवचनेन शौचस्य दिविधःरवन दद्रिरोधिभूरमशुवित्वमपि द्वि विधम्‌ | आभ्यन्तरं बयं च । आभ्यन्तरं विक्तगरमू । बश्च देहादिगवम्‌ । तच्च वाह्नं पुनद्रिवेधपाभ्यन्तराद्युचित्वम्‌लकपमशयुवेसपशांदिकारणान्तरजन्पं च॒ । तत्ाऽभ्यं यावदा्यन्तरभारित्वादगुरभूतम्‌ । अश्ुचिष्पशोदिकारणा. स्तरजन्यं सानादिनिवत्यरवेन प्षणिकरल्वा्टधुमतम्‌ । एवपश्रुवितस्य दि विधत्वात्तम्मूलिकाऽस्पृशयताऽपि गु दटघुभेदेन द्विविधा । जनमद चास्पृश्य- ताऽगत्या निवारणीयति तादृशं निवारणम्‌ ' अङ्कगुणविरोषे च तादथ्यीत्‌ › ( ने° सू० १२।२।२५ ) इति न्यायनाङ्कभूराया दीक्षणीयेषटैरिव रष्व्या एवासपृर्यताया उपपन्नतरं न तु प्रधानभूतायाः सत्याया इव गुष्या अस्पृश्यताया इति | ' ्पृष्टासपृष्टिने विव्रते ' इति प्रे तु कलपद्रयष्‌ । समाहारद्ेऽप्वाषै- त्वान्न छी षत्वमित्येकः करप; । अथ॑स्तु एवेवदेव । षर्टीततपुरष हति द्वितीयः फर्पः । स्पृषटस्यास्पृषटिरस्पदयना न विद्यत इत्यषः । चाण्डलादिना स्पृष्स्य देवदस्यास्पृश्यता न दिच्त इति पृत्रषदेवोदादरणमू । क्षित्वसिन्पकषेऽसप. (१ > 0 क कि धमेतसातेणयपरितिषम्‌ । ११ ष्टिशम्दे योगयताथवेधकस्य कृतयप्रत्ययस्यामाप्रेऽपि तदयान्तभाप्रेण एचि, स्वौका्यति केशः । उदेरयवोधकस्प स्पषएशब्द्स्य त्रिषेयान्तगतास्यष्टिश्म्देन समासे विषेयाविपश्दोषशच | विरिष्टविधानाश्रयणं त्वगतिकगपिः | कवचै. वमपि नेव प्रागतिकनामभीम्तिताथिद्िटेशतोऽपि हःप । तया हि- सष इत्यतराुकेन स्पृष्ट इत्येवं कता न निरः । तथाऽयुकः स्पष्ट ह्येवं कपा न ननादषए्प्‌ | आमस्यत्र चनस्‌ विधाः समाग्यन्त--स्परयन स्पृष्ठ। स्पुरय हृरयवं स्पृरयर५व कतृन्वं कमपत्वं चेत्यङ़ा । अष्पृरपेन स्पृषट।ऽप्पृश्य दर्ये वमस्परयस्येव कतेतं कपत्व चेति दिवा । दरयोधानयोविधयोरस्परपता न विद्यत इति निषेध) ऽनवक्रश इति स्पष्टभव । अप्पृरयन स्पष्टः स्पृश्य इत्येवमस्प॒रधस्य कतेत्वं स्पुरपस्य कत्वां या तिधा | अस्यापेव च [नषधः स्प्रयजनः। अप्पृहप्कपड यः सृहष्स्ष दवद्त्तादः स्पश स्तेन सप्ुद्धवन्वी या दवदत्तदावर्पश्यता सा न त्यत इत्ययं पगतेः। स्पुर्येन स्पष्टोऽस्प्य इयेवं स्यर्प्य कतत्वपस्पृहपध्य कमलमिति चतुथ्थ। विधायां तु मेव निपेषध्यव्रप्तरः । स्पृहयकपकदरनास्पुरयत(सष्द्धष स्यासंमवत्‌ । ननु चण्ड(रादिषवस्परयता वा जन्धतिद्रा सा जनप्तपदभो यत इति चद पदत्पाण्डलय प्रदितय्‌ । स्पुद्रप्टृध्य सवेधाऽऽनयक्यमस- ~< ९ ^~ द्मतु । (अस्पृरनं वयप इ्यतावरतव सरमप्पत्ताधसिद्धः। कतु स्पृए्परं भयुञ्यास्एरपताहतुम्‌तपस्परपक्रपकस्यय सूचपतः सनिकःरस्पामिपेनमम १ रिर्यज्य चण्ड ला(देष्वप्पर ततप फ़ पचत मकलपन्मादश नरद्दडष्रः किं क न कुष । धष॑रञ्द्‌ः पृण्ह्पेऽ५ प्रतिद्ध्‌। पशपिकननं धपावमदस्कारक्चतु- वितियुगा इत्यत्र । कमनन्पऽभ्युरपनिभ्र रसोतुपू्गख्म अद्य. गुणा ध इषं दररतन। ४५१ ( अपग्शतण० १९।१। ४) ममापक- नये च पण्यह्पेऽ५ ता्व्ररण्यम 15५६ बारर्ः4 च असिद्धः । तत्र पण्यजनकप्दाचारखूपमय मरदत्वा सानि चच। प्रचि ११ । अत्ते धायं गृदीत्वा ब्रूमः परमस्य प्रवपनं मदन वेति विचरे करिवमाण अदौ परिवर्पनस्वरूपं निर्भयं भवि । तच परिवितेनं परिवितिद्रयोमियो तरिनिमय। | आचार त्रिविधः । पण्यजनक; पपजनङफ$ः पुण्यपपाजनकषेति | तत्र पण्यजनक आचारो धमस्दन।च्पपे। प।पननक अ(वाराऽपमश्ड{नोस्यते । पण्यपापाजनकश्चाऽऽचार उद्‌(सीन ईयुच्पते। तत्र य अ(च।रविशेष एताव- न ® ® १२ धमेतच्निणेयपरिविष्‌ । (प त्कालपयनतं धै $ब्दवाच्य आसीत्स आचरविश्ेष इतःपमन्युदासीनश्- ब्देनाधमेशन्धेन वा यद्युच्येत, तथा य॒ आचरविश्रेषप एतावत्कारपयंन्त- एदा सीन शन्दवास्योऽधमशब्दबाच्यो बाऽऽसीत्स आचाराविश्चेष इतःपमृति ध्र्ब्देन यद्यच्येत तदा धमेपरिवतेनं भवेत्‌ । त॒ यस्य शब्दस्य यसि न्ने भवत्तिरेतावत्कार्पयेन्तं न दश सेदानीं परै तस्य श्रब्दस्यार्थान्तरे शवत्यन्वरं परिकरप्य साध्यतेऽथवा तस्य ब्दस्य यत्पूवसिद्धं परहा्तानिः पित्तं तत्त्राथ। न्तरे प्रिकस्प्य साध्यते । ६अ।ऽऽये जलता डनपारविक्षेपद। वद्‌। सन अ(चारे चे।य।द्‌ निन्दिते वाऽऽचार आधुनिकसंकेतेन षम॑शब्दः प्र¶ञ्पते चेदस्तु नाप ननः क्रचेच्छिय्ते । अधुनिकरसतकेतश्च पु रषदन्त्रः सतृण्दं च निरदृकुशष्‌ । धभ॑ण पपपपनुद्‌ हीत श्रुतो तदूर प्रमाणाभाव एव । अथ पृवेसिद्धं षम्॑चन्दभवतेनि।भेत्तं तत्र मकरप्यते नतवर्थाम्तर्‌ आधनिकसं केतः क्रियत इति वचेद्धम॑शब्दर्य यत्मत्तिनिभिततं ० जनकृत्वं तदृद्‌(सीने निन्दिषे बाऽऽचारे कथपवगपं खया । तत्तदाच।रविरेपस्य १०जन कत्वं 1 तत्तद्रस्तुतन्त्रं वस्तुस्वभवापिद्धप्‌ । न तदन्यया कु युज्यत आ।धुनिकेन केनचित्‌ । ननु विहितस्यापि कभ॑ण। कलिष्ञप॑भकरभं रमरतिषु प्राणादिषु कष निपेध उक्त इते च ततः) नैव तद्धभपरिव सैनं तत्र कृतम्‌ । नदि प; पुण्यजनङ्ग कभ कटो प्पजनकमिपि मसरा @** निषिद्धम्‌ । नापि च तेर्ताटशकभविधायकानि वचनान्पत्रमा्णीढृत्ानि | रित्‌ पूव॑युमे {०यजनक तेत्क।३।५ ६ण्यजनकमव । याने च वचनानि पदयो प्रपागानि तानि कलावपि प्रमाणान्येव | केषयं तेद कटा निषेषः छतत ९१ चे तू--उच्यतं । य।रमन्पुण्यजन कअप कमण्याजनानद्धरयाणां नेप द्रक५९५भावन। भूयसां ऽन दृयते तान्येव ।१द्ानि । यदस्पेभ्पः पुण्य प्षिस्त दर्‌ एव परत्युन क।पपरव शरतय। द्‌ चरणे ज।यमाने तस्मारपात. कोत्पततिः स्यादिति । त्याच पातकं सवेथा गहणीयभित्रि तद्‌नुस्पाद्यमेव केनापि प्रकारेण वद केषांचित्कभणां वजेनेऽपि न क्ष; | नित्यानां मणां न वजेनम्‌ । अकरणं प्रत्यवायभ्रवणात्‌ । यदि स्मृतिकार।णां पमपरिवर्ने सा१४५ स्यात्तं यिपनित्पे कम॑विशेमे कापपरवकशानाप- नितेद्दिणणां निपिद्धकभ॑समादना दृयते तस्य कर॑णः कटौ वमनं छतं स्यात्‌ । प्रर्यवायजनक्रं यन्नित्यकम।चरणं तमेव प्रत्यवायजनकमि- ९ त्येवं॑धमेपरिवतने ठस्य नित्यस्यापि कमविशरेषस्प वमेनक्षमवात्‌ । धपवत्वनिणंदपरिरिष्ट्‌ | ३३ तथा यदि स्पृतिकार।णां धर्मपरिवव॑ने सामथ्यं स्येति यथा तैः कशि- वज्येपृकरणं ६ तथा करिप्राह्च प्रकरणं तं स्यात्‌ । पू ये ग्रहा विषया आसंस्तेषु केचित्कङियुगानुसारेण वजया! कृतास्तथा पुत्र ये वञय विषय आसस्तेषु के चत्कडियुगानु रिण ग्र ह्य( स्युः। यतश्च वादश्च एकोऽमि विषयो ग्राह्यतया पर्नोकस्ततस्तेषां धमेपरिवतेना्त(मथ्येमेव तदकरणं द्रहषति । अथ / तद्करण नात्तापथ्पषं कतु तादश्चो =क5ऽपि विषयस्वद्‌ानी। देषां हष्टिपथमारूढ(ऽभूत्‌ ` इति तु स्वान्तःपुर एव प्रणिधानं हृवरं भवेद्‌ । फर विपययेण जनानां परहत्तिहिं विदिताकृरण इव निषिद्धाचरणेऽपि ्रय- स्येव ६३५१ । तथा च यि षमेपरिवतने स्पृतिकारणां सपथ्पं सषा तेश्च तत्तत्क।ठ।नुरूपपरिसिथत्यनुक्षरेण धमेपरिवतैनं इतं स्यात्तं कि युगारम्मं निषिद्धाचरणे भूयसीं जनानां प्रवत्तिमालक्ष्व कटिप्राह्न भरण. मवरयमेव तं स्यात्‌ । तस्मस्स्पृतिकाराणामापे नैव धैपरिवतेने साम्यं मिति सिद्धम्‌ । कयं तद पूपकरिमिदवै् कैथिद्धभेविरद्धपाचरणं कृतष । उषथ्पमर- दाजयोभियो भायगमरनं वसिष्ठस्य चण्डाकोगमनं परनापतेश स्वदुहितृगमन. मिति चेदु-नेवेतद्धमपरिवतेनम्‌ । नदि त॑स्वादश्रचरणानुख्पां विरे भरति पदितो दृश्यते । किंत्वयं धपन्वतिक्रस्तेषाभ । नु यदि नेदं धभ॑परिवतनं ६ धमेभवतेकनां तेषां कथं धभविर्द्ा- चरमे प्र्तिरिति चेद्‌-स।हसमेवेतत्तेष।१ । साहसकमेणि च प्रहरति; केन- विद्विशचिष्टेन हेतुना जायमाना दृश्यते । येन हेतुविरेषेण तदानी स `तस्य घ्विरुद्धस्पापि कभण(ऽवः१कपेम्यतां मन्यते । न तावन्मत्रेगेव तादशनं तत्र भवृत्तिः । कतु ताद$धभविरुद्ध(च रणजन्पस्य संमविनो दुःखस्य परि- हारे सापथ्पस एव्‌ । आधनिकानां तु ताहश्माविदुःखपरिदारसामथ्य- भवेऽपि ताध्च्दःखं सष्चमेवेति मत्वा प्र्र्तज।यत ईरवन्थवु । तदेतदापस्त- म्बीयघमसून उक्तपू--' दृ। पमन्पापिक्रपः साहस च पूव्षाम्‌ । तेषां तेजोपि्ेषेग प्रत्यवायो न विय्रप । तदन्वय भ्रयुञ्ञनः सादत्यवर ( आप, धभस्‌, २।६।१३।७ ८९) ६ । तच त॒त्र हृत्तिङृरण हर्दत्ताचाथंण स्पष्ट तम्‌-५“4।द९ पर्वत्या मधुन दषः कय ता कतु उतथ्य भ्राज व्यत्य भा गच्छतु; । पतिषटबण्डढमन्तमा- (म्‌, भज स्व्‌ दुदतरम्‌ । तत्र(3६-द४ ईव सत्य दीोऽया- १४ पर्मतत्वनि्यपरितिषटम्‌ । धारः पु॑षाम्‌ । स तु ष्ैव्यतिक्मः | न षमेः। शृष्माणकारणत्वादु । दद्म्बीप्येस्क तदिति नवुसदमनपुंसकेनेस्येकष्ेष एकशद्र वश्च । तं ध्वतिक्रपं तंज तेष साहिसमर्वीष्य चटा स्वयमपि वथा प्रयुज्ञानोऽवर इवानीवनः सीदति अस्येति ' इति । अत्र च सादस्तषद्‌ भयुज्ञानेन सूत्र करेनेस्वं सृविटशू-साहसं रि विश्िषटहेतुमन्दरेण न मवति । अतस्तत्र त।दशो हेतुरेव भवोजक। । स एव भनुष्ेन सादं कमे कारयति । तत्र भयोभ्य. कता मनुष्यस्तु निभिसमात्रम्‌ । तथा च तत्र साहसं कप ज।यते साहसं कमे मवतीस्येतादणो वाश्वभयोग उचिते नतु सादते कभ तेन क्रिवत इति सासं कमै स कुङ्त इति षा । मवति कियद इत्यनयोरन्दरं तु परकिद्धमेध । ¢ न प्रकुप्यति दु बाः ब्रसुप्तेनाऽऽहतः एदा ' इति न्यायाद्‌ । सुषुप्ट्यव- स्थायं हि परादाधातो जावतेन तु क्रियते । एवाष्शं च सादं क५ यत्र भबति तत्र विशिषटरेतुनोषरक्ते मनसि विवेकः क्षणं टु इव भववीत्वत्‌ विवेकश्चीकानामपि बिष्ठपतषश्ानां साह्पपतेः। एतेन हरद सदतां धसिष्ठसदश्वानां विवेकिनां साहसोदाहरणत्बेन निदे न संगच्छ हत्य. पास्तम्‌ । ' बङकानिन्दियप्रामो बिद्वसमपि कषति ' त्युक्ते; । एतावान्परं विशेषः । अविकेष्टी परतीकारसामध्पमविचाय।पि भवतेते। दिद्ास्तुं विवेक भरतीक।रसापरथ्यं दैव प्रवतेते । एतेन विवेक्षिनिपरपि साहं चेद्िवेशो निष्फढ इति परास्तम्‌ । तस्माद्धमेपरिवपनमेतदित्य।पुनिकानां चरम एवेति सिद्ध१९ । तथा पमेस्य प्रिदवेनं नेव भवतात्येतद्धगवदुकतयाऽप्यवगम्यते-~ यद्‌] यद्‌] हि धर्मस्य गछानि्भेवति भारव। | $ अन्धुत्वानमपभस्य तदात्मान उजाम्बहम्‌ (भ, गी, ४।७) ॥ १ति रि म्ग॑यनप्‌ । पुण्यजनफ विहितं कमे षभेशनब्दनोस्यते । तत्र भूयसां जनानापमहसिषेमेस्य गछानि। । वथा प्पननकं निषिद्धं कमीषर्म. शब्देन स्यते । तत्र भूयस जनानां पहततिरषमंस्याभ्युत्थानम्‌ । तदश कमे पृण्वजनकमित्येवं यदि तस्य कमणः स्वरूपं र्ििविभिधित स्यारयेदसं कमे पापजनकपिस्वेवं यदि हस्य कर्मणः सरूपं ईवि- भिधितं स्यात्तदैव तम्र कमणि भूयसां जनानां भत्तिरमद्रतिरबाऽ- धरोकवितु षया भवेभनान्यया । पभपरिवतनवादिषिस्त॒ भूयतां नना- नां यत्र कपैणि परृततिरश्यते वदेव कभ तदानीं पपै एति प्रि्रातष्व- वपंदस्वविणंकपरिष््ि । १५ पिस्वेवं वत्तरकाकमुस।रेण मिख्मिभं शमस्दस्पवम्युपेये । उशा ब पः ग्छानिरषमाभ्युस्थानं च नेव तेरनुसंबातं इवषते। भयाय भका उदनुदि- हन्ति स एव ददानीं षमेभेम कदाध्पि भपस्य ग्लानिरकमग्युस्वानं ति ५ यद्‌ यदा हि ' दृति भमवदरचनं दिष्यते । अतरेदपवषेयम्‌-- पमम्ानिप्रयोजका अवपोभ्युस्वानभयोजकाथ पुरक भर्येकं त्रिषिषाः । ये चेषं जरभ्ति-/ सथ्यविश्वरेवात्निरोश्रादिर्िषिवस्था. द्मे इवि सत्यमेव । तथा परौदविशाहवाण्दारस्पशीदिथ निषिदधश्वादधरय हति सत्यमेव । कितु किं इषः सांप्रतं सेध्याप्रिहोत्रादिषरमोऽ्यनुष्ठातुं न क्ये, तथा च।ण्डारुस्पशीदिरषर्पोऽपि परिहत न इष्यते का गतिरिति । चका प्रथमा पिधा । एतवे च षप धमेत्वेनाषपं चाधमैतवेन जानन्दीत्येष्देन दवतन्तपत्ाः किंतु विहिनाकरणाद्गेग्डानिपयोजका निषिद्धपरिशराकरणगा- तप्पा भ्युर्यानपयोजका इति जघन्या एव । वे च पर्षाःको धपे! कथाधपं इत्येबं वयोः स्वरूपमवगम्तु स्वयपसमथो; पएरतन्परष्रास्वयोषमी - धर्मयोः! स्वरूपाबगमाष लोकधुरीणानषरम्बन्ते । ोकेपहातत्वेन परि. हीषा धुरीण संध्यापिहोत्रादिकं नाऽऽ्चरन्तीति न स धमै, सणण्डा- स्पश्चौदिकं च न परि्रन्दीति स नाधमं इत्येवं धमोधभेयोः स्वरूपं विष- रीतं खा्त्या मन्यन्ते । एषा द्वितीया विधा । एते च विहिताकरणादष- ्ानिप्रयोजका निविद्धपरिहाराकरणाच्ाधमीभ्युत्यानपयोजका इति जघन्या एव । करित धमीधमंस्वहपस्य देपरीत्येन ब्गानादूरवेभ्योऽपि जघन्या । ये च पुरुष्‌; स्वहन््पङ्गमन्या प्मेपारेवतेनवादिन एवं जसन्ति-पूयोभि- $निरननुष्ठानारतध्याप्निहे्रादिने धैः, वथा भूयोभिनेनेरनुष्ठानास्श भोद- विवाहवाण्ड।ठसपक्षादिनीध्थ धते । एतैव धर्मे धमेत्वपहनुत्य तत्राषरमस्व- सथाऽऽरोपकरणादष्मे चाधर्स्वमपहनत्य व्र षमेस्वरव($ऽरो१९रणादेते जपन्यतमाः । ईश्वी च तेषां बुद्धिस्ताषसीवि मगक्ता निन्दितेव। वदुक्प््‌ू- अधप पमिति या परन्यते वप्रसा$श्ता १ सबीयीन्विपरीतांश बुद्धिः सा पाथं तापसी (मरगी, १८।३२)॥ हि । एवं च धमपारेवतैनं भगवदचनविक्दधप्वाद्धगवतो नेव संमतमिति स्वम्‌ । किंच 8 चतुष्पाद्धमेः पादोनद्धताशं वतोऽपि (वादेन न्यूनो दयपरे श्लो चैकृपादेवेतयेवं युगमेदेन षपंस्य सः पुरणेृखो भमेस्य प्रिवनशी- ६ ्टत्वे नैष संगच्छते । यस्मिन्फरिमक्नपि युगे यदा पहुमिनेनेयथाःनुर्ठीयते हदा स घ्र !त्येवं सदा चतुष्पादव धमे स्यात्‌ । तत्र हासो नोप्पधते । किंच । एष बदैमान उभो छोकावमिजयति ` इति धपसृत्रप्र । घमेपकर णदेवं ईमान इत्यस्य धर्मेण बतैमान त्यथः । ‹ धर्मेण वतमानः परमा गतिमाप्नोति ' रति ३खानसभरद्रानाभ्यापुक्तप्‌ । ' षषे; संसेवितः शृद्ध- ल्ञायते महतो भयात्‌ ' इति परत्य ‹ तस्पराद्धमां यथाशक्ति यलनात्सेभ्या निषधे; › इति च स्मृतिकाराः पठन्ति । एवमादीनि प्रभाणाने परयन्ध. मोलुष्ठाने निक ॒प्रवतते परुषः । तु धमस्य परिवतनरशारुत्वे ठस्य पुरुषस्य पातेः सदिग्धा मवेत्‌ । यथा ' प्रयेदानां यादशं ५ धप {त्वनु हीयते ताश्शं कपे यदि बहुमिजनेन।सुषटिवं भवेत्तहिं तदनुारेण धमस्व परिदतेने पदनुष्टितस्य कमणो षमेत्वमपेयारिकमिति । एवं च धमेस्य परि दतनश्री रत्वे निरक्तसेशयस्य निराकरणं दुःसंपादं भवति । परमवस्वनिणेयपरिरिष््‌ | भन्यक्च॒प्रिवतेनशीरा येऽयां रोके रक्ष्यन्ते परपुष्पफलादयः ष्ररीर- फेहादयथ तेषां पररिवतेनं स्वस्येन महता वा नियतेन केनचिरछाटेन जायमानं हृयते, तथा नेयतनेव केनचिदरूपरसादिविश्ेषेण जायमानमाट- ह्यते, तथा धमेस्य परिवतेनं चेत्तदपि $नविभ्भियदैनेव करेन नियतेनेब च केनचिदूपेण मवितव्यम्र । तदनुक्षारेण च सांपरतं वि्यमानां पर्पाश्ेऽमुकेन फाकेना्ुकेन च रूपेण परिवर्तो मदिष्यकीत्येवं परिवत॑नबादेभिवक्तव्यं ततत तेनेव वक्तु शक्यते नैव च ज्ञायते । वसमाद्धमः परिषतैनश्रीढो नास्ती. त्येष सिद्धं भवति । अपरं च प्रिवतेनष्चीरो यः पदार्थो रके प्रसिद्धस्तत्र परिषर्तनासाद्धनं घतचस्य पदाथ्य स्वरूपं तथा प्रिववेनोत्तरकाटिकं च यत्तस्य पदायेस्य स्वरूपं तयोः सामान्यं किंविद्व्यमास्येयं मवति यत्सा. मान्य परश्छत्य परिवपनश्रयस्य भस्तुना न्ना निदश्चः क्रियते । अयकवस्तुनः परिवतेनम्र ' इव । ययाऽऽम्रफरं प्कावस्थायां सूपेण परिववितम्‌ । तजापक प चेत्ववस्थादयेऽपि ' इद्मास्रफष्टम्‌ ` इत्येवं परत्यमिन्ञा केनविस्सामान्वस्वरूपण जायते । दयोरप्यवस्थयो। सामान्या. कारस्येक्य।त्‌ । परिवतेनं तु रूपेण । उक्तयोदैयोरवस्ययोः सामान्याकार, कथिदवक्यमेषाऽऽस्थेयो मवति । फरसिन सामान्याकारस्तु नाग्रोपयोगी । नहि भवति कदाविदष्याभ्रफठं परिवनेनेन भीफटं जातमिति । व्याच वमेतरनिणंवपरिचिष्म्‌ । १७ प्रते धमेपरिववेनवादिमिः क! सामान्याकारः को बा विष्वषस्त्रापि परि वतेनात्पराक्षो विद्चष। परिवपषनोत्तरं च करतत्सर्वं पदश्वनीयं भवति । इदं चापरमत्रानुसपेयं भवति-- बैजादुत्पचमानोऽङ्कुरः परत्यक्षः । तसा- चाङ्ङुराटपुनरत्पथमानं बजि प्रत्यक्षम्‌ । कितु तत्र तदुरपादकस्वात्पतति. सपे कीदशरो व्यापारस्तस्य नेव प्रत्यक्तप्‌। तदुक्तम्‌- उरपथतेऽङ्करो षीजातपुनरबीनं तथाऽद्ङुरात्‌ । कितु तादात्विकः सष्टम्योपारो नावशषुध्यते ॥ इति । अतो व्यापारविशेषस्यानवगमान्नाद्कुरस्य वीजस्य वा परिवतेनं संभ. वा| एवं च वस्तुन; परयक्षेऽपि व्यापारस्याप्रस्यक्षत्वेनात्रानाययष्ि तत परिवतेन न भवति तरिं छि वक्तव्यं वस्तुनोऽपि प्रस्यक्षामाने परिब॑नं न स्यादिति । सदाचारनन्यो धषस्तु नेव रत्यक्त; । तदुत्पादकस्य ता्ा- छिकों व्यापारस्तु सुतरां नेव प्रत्यक्षः । ननु सदाचारजन्यस्व पुण्यस्व धर्मत्वे धमेस्यापत्यक्षत्वमस्तु नापर । यदि तु सदाचार एव धं हति पतं तदा घर्॑स्य प्रत्यक्षं भद्स्येबोत् चेति ततः | तावताऽपिव्यापारस्वापत्य- पतस्व स्प रतनं नेव पारवतनम्‌। कच सदाचारोऽपि कार्येन न प्रत्यक्षः न फेवटं वाह्च आचार एव सदाचारश्ब्देनोच्यते, कितु सदरसनापूवंको यो बाश्स्ताद्श आचारः स एव सदाचारः । सदरासनाया अप्रत्यक्षत्वादेव च दाम्भिकेषु सदाचारथरमो रोकानाम्‌ । तदुक्तम्‌- असाधुदत्तयाऽप्यन्तः साधारणननान्वहि। | दशयन्तः सदाचारं वश्चयन््येव दाम्पिकाः ॥ इति । तत्र कावाद्वाहपातकःधक सगोत्रत्वे विवाहकाठे सथः समुद्धते दतच्- विधनिन गोजनिष्टत्तिरिति अरमपत्पा् तमेव पूवनिधितं विवाहं साषयन्ति। अपरे च फेविदस्पृरयस्पथ्ं कस्यवचिऽ्जातमापि ‹ नायमधम्यं; ` (त्वेषं भासयन्तस्ताद्शमेव तं कोकिफे वेदिके च व्यवहारे निर्दोषत्वेन संग्रा यन्ति | अपरे च केचन सांप्रतं सफल्याभिविधवामिः ठृत केष्रषारण न विहितकमीनधिकारभयोजकमिति मन्वानास्तयाविधामिरेव च ताभि, रसश्च विविधानि व्रतानि कारयन्ति | तदेवमन्यश्च सांप्रदायिकपारम्पयक्रप( गतषर्भविरदधं बहनें प्रजर्पतां वचो विषमिधितममृतभिवाऽऽपातरमणीय- मपि परिणामे शानिकरमेवेति पत्वा न श्रद्धेयम्‌ । द्वित्वनादरणीयमेव भेषो- यिभि।। अत एवाक्तम्‌- धर्पेत्वनिणयपरिग्ष्‌ । 4९ दुरा्ारे सश्ाचारश्रमं नोप्पादयेत्कवित्‌ । गर्ते यस्पावरये्टोकानबस्तने स्वयं पेत्‌ ॥ १ । र द शकस्व दिवादकाटे गोग्रहयपरिपाषटनमावहयकमिति तयेवासृहष- द्रेण ततं पएरिदरणीय एवेति च पूर्व निर्णीतम्‌ । अवशिष्टं च केशवपन- पिदानीं मीपस्यवे- द दृदाकमण्युपनयने च तीयेद्रीने व्रताङ्कदीक्षायां पित्रोमेरणे ्प- रणे च क्रियते । भावधिचे च प्राजपित्यान््यूने न क्रियत ढितु पर्णे प्राजा दस्मे सौरापिति बवनासाजापत्ये तदधिके च प्रायधित्ते कतैव्ये वदङ्कत- याऽऽदौ पिपीषते । वपनस्य प्रापथिताङ्कत्वं कथमिति चेत्‌-वदीयफकसाष- नोपवोगित्वादिति गृहाण । परायित्तं हि पपापनोदकम्‌ ! प्रायः पापमिति भोक्त चिं तस्य विक्राषनपिस्युक्तः । पापस्व शाश्रयीमृताः केश्चा ¶ति परथमो वपनेन पापस्याऽऽधार दिनाहय पृश्वानिरधारस्य तस्व संशोधनं सुकरं भवति । वदनुसारेणेव च तत्र संकरो दयते- यानि कानि च पापानि ब्रह्महव्यासमामि च। केश्ानाश्चित्य तिष्ठन्ति हस्मारकश्चान्यपाम्पहम्‌ ॥ इवि । भा युद्ध भप्ररथो वीरो बिनाश्यतुं सकरो मवति शद्‌ । घृडाकमेणि धिखातवेन भस्थापिता मन्त्रपूता ये केश्चास्तेषां मन्तरपत. पवादेष न तान्पापं सरपाश्रयतीत्यतो वपनेऽपि नते निष्कादया भषन्ति । दित्वन्य एव । भायधिरव्यतिरिक्तस्थरेऽपि तीथेदशरैनादौ यत्न यश्र बपन. बििस्तत्र तम्र तद्वीजे तेषां पापाभयत्वमेव । पितृमरणे च पुप्रदेहस्व्ाचैः स्वात्र पापाभयीमूतकेश संबन्धेन क्षटिति पापसंक्रमः स्यात पितुपर- अभवणसमङृटं सथ एव प्रं पुप्रस्य विधीयते । योग्ये श्रषिकरणे समीपवस्तुमतधर्मसंक्रपः शीघमेव जायते । पापस्य चागुचिः पदाथा योग्य एष । यथपि इस्यचिन्मरणे ठत्सगोत्रप्पिण्डानां सर्वेषामेव देहा दशनाम द्वंषयो पवन्त, तथाऽपि पृत्रदेहे न केषरं तदेवा्चुचित्वं विधवे $त्वधि- करपम्धमद्ुचिस्वम्‌ । ठोकेऽपि शररोरे §चिद्व्रणादेना रक्तपूषादि्नावे वत्छषस्य इरीराशयवं जद दिना एनः पुनः पक्तारण स्वच्छ बस्यापयन्वि | जन्या व्रणाद्विगतदुष्टपदायेसंबन्बेन सदित्येव स समीपस्थः प्री रादसवो दुष्ट यादृ । बथा च पितृमरणेन मातृप्रणेन बाऽत्य्ताचो प्रदेह केशर. धर्मतसनिण॑यपरिर्िष्ष्‌ | ३९ तानां पापानां शीघ्रतरं भरसार! स्वादिस्वतस्तत्रारवन्ताव्यकदया मरणभव- णसपकामेव पत्रस्य पषोरं विधीयते । अथ मातुः पितुब मरणे पुत्रदेहस्यात्यन्ताश्चुचित्वं कथं तखदह्यते ~ प्रमीतो पितरो यस्य देहरस्तस्याश्ुविभवेद्‌ । न दैवं नापि वा पियं यावष्पृणों न शत्रः ॥ तथा-पितुरमब्दमिहाऽऽणेच तद्व मातुरेव च । मासत्रयं तु मायोयास्तद्षं भ्रातृपृत्रयोः । अन्पेषां तु सपिण्डानापा।चं पससंमितम्‌ ॥ इति वचनानि । अस्वायः- पाता च पिता च पितरो । यस्य पाता पषा पिता बा यतस्तस्य देहः संवत्सरपयन्तप्युविः। तथा च।नाधिकाराद्ब- स्थायं दैवं पिव्यं वा कमतेनन कमैव्यम्‌ । सेध्यादिकं निस्वं कमह भवत्येव । एकादशचाह आश्नोचनिहत्तावपि संध्यादिनिस्यकमन्यतिरिकि कथे न कृवैष्पमिरययेः । युक्तं चैतत्‌ । ' त्रीणि मातृतह्नीणि पितृत, ?( ... ) इतयुक्तरीर्याऽपत्यश्चरीरे मातुश्ररीरस्य पितृश्रोरस्य चान्वयोऽस्सयेक । क्या चापस्यश्चरीरेऽपयत्वोपापिदिशिषटस्य जीवस्य १।त॒त्वापाधिविशिषटस्य जी. वस्व पित्त्वपाधिि्िषटस्य जेव्य चेत्येवं याणां ज।कनां संबन्धः । तभापरयजीवस्य भाषान्येन संबन्ध; । तेनेव साक्षाद्‌मोग ताषनत्वेन परि- हीवत्वाद्‌ । मातजीषस्य पितृनीकस्य च सबन्धस्तत्रांशतो विधभनोऽष्व- मकान; । अतस्तर्छरीरमपत्यश्चररमिवि व्ववहिपवे नतु मातृशरीरमिवि पितृद्रीरमेति वा । पराघान्पेन व्यपदेशा मवन्व।ति र्दायात्‌ । अक्षय पक मातृमरणे मेतीभूतं मातुशरीरं मतुत्वोपाधििशिषटनवसंबन्धस्य दिनहृत्वाद्‌- णुचि भवति वथा तदेवापत्यश्रीरमपि त्रश्चतो विधमानस्य मत्कोपाि- विशिष्ट बसेषन्धस्व विनषटत्वादश्चुवि मेततुरय भवतीति । एषं पिहुम- रणेऽप्युहयधर । तत्र पत्यश्चरीरातिपतृजौ बस्य मातृजीवस्य ३। भ्वपगमेपि न तत्र प्रेत्पपदेशः । तष्छररस्य साक्षाद गसाषनतवेन परिग्रहीतुस्वस्संष्द- स्य(प्स्यजीवस्य मुखुयस्य ठतो श्यपगमाभावाव्‌ । एदस्वाश्चुवित्वपुदरो. तरं न्यूनमिव मवस्सबत्सरानत सवषा निवत । यतो बूतस्व संवरपरान्वे एव पेतस्वनिहतिपू्कं पितृत्वमापनिमबति । सपिण्ड करणोत्तरं हि पतृस्व. भाकतिः । सपिण्डीकरणं च संवत्सरान्ते विहितम्‌ । हृद्थवमपकर्षेगार्वाद्राव- शाहादो सपिण्डीकरणेऽप्यश्ुविस्वकारणस्य परातृपितृश्वरीरान्यवस्पाविनषु- ४० धमतस्वानणेयपाररिष्म्‌ । त्वादपत्यदेहेऽद वित्वमरस्स्येव । केवर सपिण्डीकरणेन तद शयुचित्वमाच्छा्य कमोनधिकारो ष्यावत्प॑त इत्येव । अतस्तदवस्थायां इद्धिभाद्धाचरनं गग. मेव । सवत्सराध्व तु मुरूप्रमिति ब्गेयप्‌ । एतच्च।पत्यश्वरीरे संबररसषरपवन्वं यदशचित्वपुक्तं ततपुपत्यशरीर एव । न तु खूवपत्यदेहे ‹ तथा हि-ल्गीणमु- पनयनस्थाने विवाह (ति बतः प्राक्तस्याः स्वमावपिद्ध एव कपोनधिक।रः | विवाहोत्तरं तस्याः कमण्यधिकारः भामोति । सचन केवापास्तस्याः फितु मत्रा सहैव । दम्पत्योः सहधिकरतु । सहाधिकरि च न दरयो; सम प्राधान्यम्‌ । नापि पर्या; । क्गितु मतुरेव पराषान्यम्‌ । पत्नी तु मतरभ्यन्त- रीभूय तद्दुषदङ्गणाधिकारिणी मवति । अभ्वन्त्री माव पाणिग्रहणमन्त्र षटाज्जायते । वधूशरीर्‌ वरानुसंहितमन्तरपयेन सूष्मणादृटेन शरीरेण कव्‌- चेनेवाऽऽच्छादिति भवव्रीति यावत्‌ । यच छक तत्तत्कमेक (ठे १ पर्न पाण- सपृष्टदक्षिणपाणिमेव वि तदम्यन्तरो मावमावनायाध्िह्वम्‌ । यच क। चिदेका. किनी कम करोतीति रवते तत्रापि सा मभतुरनुत्नपव कराति। तद। नमपि च सा परवाक्तिन मन्तमवनादृषटेन सृष्ष्मण दहेनाऽऽच्छादिताऽ- सत्येव । एवं स्थिते यदि कदावेत्तितृमरणेन पमपत्यस्येव पप त्यस्वापि देहे संवरषरपथन्तमश्चुचेत्वं स्यात्तद्‌। तेन कथं कमनधि शूरः स्यात्‌ । यतः सोऽ्युविदहो पान्तिकवेटनेनान्तभव! । तया च यथाज्न्तः- पष्पवर्वपि नार यावन्न बहिरेश्यत रजस्तावज्नाशुविस्तवेयमिति बोध्यपू । यथा चापत्यश्चरौरगतस्य पेतुशर)।रान्वयस्ष पितुमरगात्तर सवत्सरपथन्तम- शचिस्वं दय। पत्नी शरो रावरणमूतस्प भनतुहितमन्तरमयस्यदृशररतस्य म- गृमरणोत्तरं सवरतरपयन्तमदयुचित्वम्‌ । भत्र रादिव ताहशमन्तरमयादृष्री. रादपि मतृमरणन मपज(वव्यपगमातू । भवत्वनिदटततिश् सवरतरन्त इप्युक्त- भब । अपत्यश्रररगतभश्च चत्व च सवरसरान्त ए४१द्‌ एव नवत | यदि च क्रप्ञस्तन्निषटत्तिरिति पक्षस्तद्‌ा त्वेष परतिभाति । अपत्यश्चर्‌रगतम।न्त्रं धातुरयं पपेतृतः, बह्म च धतुत्र५ मातृतः म्रप्वपं । उगख्गददिधतूनां चोत्तरोत्तरं बायस्त्य। पितुपरणेन प्राप्वमान्तरयातुगतमद्यवित्वं तसं - षन्येन बह्मषातुत्रयेऽपि सक्रमति। एकस्मिन्‌ ऋतवेकत्य षतोः शु धर षण्णां धातूनां शुद्धयथमूतु टूकपरिमितस्य सवरसरस्यपक्ष। मवति । क त्वेवं शद्धिमतुपरणे ऋदु, भव स्वात्‌ । तदन॑। पतुः राप्यं बह्म षतु तरयमेवाघ्ुचि भवति । नतु वततवद्धमप्यान्तरभू । बवास दुषेटमम- सकरम न नियतः । न चाज वाहश्रथमतकमे किचित्वपणमूपर>११। तय्‌ धर्तछनिर्भयपारर्षम्‌। ४१ च वहधातुत्रस्य शुदि ऋतु त्रयेणेबेति । एतदभिप्रायेण पितुरब्दमिहाऽऽशौ- च॑ तद्ध मातुरेव चेत्युच्यते । माया तु वैवाहिकमन्परवरेन भतुरकत्वं गते. त्येकत्वाभिमानात्तन्परणे भतेश्षरीरे सामान्यतोऽहुचित्वं समुत्पधते । त पाप्त्रवेणापगच्छति । एतदुक्तं मवति । संबन्धस्य संबन्धिनौ द्रो । वयोश्च इ चित्कायेविश्ेष समप्राधान्यं कचिरन्यतरश्य । तच याग्यताबरदनुसधय भवति । पतिपर्योदम्पत्यसेबन्धेऽन्योन्यं स्व।त्परवेन भावनायामविधिश- यामपि परया मन्तराु्तधानपुवेकं स्वाम्यन्तरीढता भवति पटनी । ततस्त- द्नुसारेण सा तदभ्यन्तरीभता मवति । अतस्तादशसंबन्धे पत्युः प्राषन्य- पिति यथा पतिपरणे संवत्सरपयन्तं परनदहस्याशु चिस, न तया पत्नी परण पतिदेहस्येषि । एव पातुः पितु पत्रेण सह पः सबन्धस्तत्र प्राधा न्यं मातुः पितुश्च मवति। नतु परृतविषये पुत्रस्य प्राधन्यम्‌ । पू्र्रीरे हि मातुपित्शर(रान्वयां नतु मातृशररे पितमररे वा पुतरशर्‌रान्वषः। अप; पुत्रमरणे मातुः पितुवा श्ररीरे न संबर्सरमद्युचित्वं कितु साषपाप्पन्त्‌ मेव भवेत्‌ । भ्रत्राभियः सदहे।द्य॑सबन्धे सस्कारादिविषये जयष्स्य प्राधा- न्येऽपि मढृतविषये दयोः सपपराषन्यम्‌ । मातुदररा पितदररा वा तयोरधः संबन्धसाम्यातु । अतस्तत्रान्योन्यस्य परणगऽन्योन्यश्रीरस्प। 9 थ। चं सम. मेव । तश्च पृदाेक्षया म्य॒नपिति साधेपरासपधन्तं करप्यते । एवमन्ये पू । तथा च यथा रितुमरणेनात्यन्ताङ्ुषिभूत पुब्रद्दे पपाश्रणीमूतकेशकतबन्ष नान्यत्र शाघ्रम॑व पापश्षक्रमः स्पादेर्यतः पपिघुपरणे सश्र एव वपन विधीयते तथा मतपरणेनात्यन्ताद्ुचम्‌प१ मायद्हे पापाप्र्वमूतकेश्तवबन्धनान्यत्र करीघ्रमेव पापसतक्रभः स्यादिर्यता मतपरणे सथ एव मायाया बरषनं वियते । त्था च यथा-अषस्मा वे पुत्रनामात्युक्तः पिता पुत्रं सवतसमभूतपेव भावयति तथा भताऽपि स्वां भाय। वेवादिकमन्नवल(त्स्रात्ममूतमेव मात यति । आश्चाचमपप्युमयांः समानमेव । यथा दश्नादोत्तरं पतपरणे ज्ञातेऽति- करान्ताज्नोच पुत्रस्य दश्चाहुमेव तथा मायया अपि अतिक्रन्ताश्।चं दशनाद मब । यथ। च।ऽऽन्न।चक्षप(तेऽपि पित॒मरणानेभित्त पु्रस्याऽऽश्न।च न निवतेते तयेब मतेमरणनि पित्त मायाया आश्चाचं न निवतेते। एव पुत्रमाययाः साम्यं चेत्पत्रस्येव भायाया अपि तुर्य षागक्षेपत्व।द्‌ भतेपरणे सो वपनमावहयकर मेव भवाति । तश्च वपनं पापाश्रयकेशदूरीकरणेन यथ। स्वशरुद्धययं भवि त्था मृतपप्युपकरत्यव । अन्वया दूषकः । वदृक्तमू- ६ ४२ धर्तसनिणेयपरिषरि । विधवाकव्रीबन्धो मतुबन्धाय जायते । श्विरसो वपनं तसमात्कायं शिधत्रया सद्या ॥ इति | यश्चायमाधनिकनां केषां चिल (प एवारे वचनान प्रक्िप्रानाति तत्रस्थं एर्यते --किं तत्र रषपे बीजं श्रतिविरोधो वा स्पृयन्तरविरोधां बा । उ- यथ।ऽपि न संभवति। विधवया वपनं न काय॑मित्ययेध्य शरुतिस्पृतिषससशौत्‌। ताहग्चनकतुणां विधवासु द्रषभेत्सत कथं तवयोननीतः । भुत तासु दव तेषाम्‌ | पूेदुरिपेनेयमवस्थाऽऽसां संप्राप्ता पुनरीद्यदप्था जन्मान्तरे मा भृदिति मल्वेव हिते पापदूरकरणाय ता्चि वचनानि पठन्ति । नहि राजाधिकारिभिश्चोरस्व रिक्षयां कथितायां न तत्रतेषांद्रषो लोले! परक रप्यते, परप्युत न्याय एव तद्रत्‌ । प्रक्षपे इलन्वरं तु कि चेत्करप्यमानं पाय न्तिकविचारे हेत्वा मासर्ूपमेव भवेद्‌ । तस्माद्विधवया वपनं कवेमिति सिद्धम्‌ । दूरस्था माया चेत्पतिमरणश्र्रण।त्तर्‌ सथां वपनं क(१मेब्‌ । केवलं केशानां भारप्तय।जन तत्र नास्त । तत्र त।थादां कश्चाः प्रप्तव्रष्पा।। अमराप्तषवना भाय चेन्न मतेमरणक(ठे तस्या वपनं, (रतु यौवनप्तयुतर- मेव । तत्रापि भासं पजं नासि । दज च तया भतुमरगाद्‌।रभ्याधय।- धरस्वेस्छार(पमविहरण मक्षणकश्चाद पा मारपा पह्वध।रगनानेतसशट दो क्ष घां भरायध्रि्तं कृतवा भदः श्राद्धं काय॑मिति। मृते भतेरि या नारी अचवणेतयोद्ध१। | परिरोरश्(न्दधतत्पेष। स११५दिष्त्‌। ॥ 8 स्मतिसंग्रहधतवचनेन धम्पेषु समकभपु वध्या अपिकराभा- धां बाध्यते । यच्च क(बेदुच्यते ब्रह्मगानमापे सांप्रतं त्राह्मगत्वाचिव- कमा मावदश्नात्तेषापप्यनधिकार एव देवपून।दिकमेसि ति । तत्रोच्यते- यदि पावित्यापदकेन पहापातकादिदुष्कषणा युक्ता रोकना दष्टिप्यमा. गच्छत्तहिं सोऽपि सवधपबदिष्टतः सन्‌ विहिते कभण्यनयिदतो भवेदेव । यच्च क्षुद्रं पावकं पावित्वानापाद्कं न तेन स ठोक्बरहिष्डृतो भवति, सच कमेण्यनपिद्ृतो न मवति । कितु तेनापि तादशपातकविनाश्चाय प्यधित कयेव । सदेथा विधवाभिः। के्ध।रणं पातित्वापादकमित्यतः पतिपरणे सद्य एष फेशवपनं कायमिति सिद्धम्‌ । अथ विधवाकेशवपनिषपे स्पष्टो विभिः श्रतो पि न इयत शति य उद्ोष अधुनिकानां केषांचिच्छरपते त॒त्र यडूस्यत-)क सव एवय जत्य सष प्रतिपदा यतनब्धा$ प्रतिपा धत्व निर्णयपरेषिष्‌ । ४३ दिता एव वेति तवाभिमतम्‌ । आच यंपाणिनििषये च पहामाष्यकारैरि. हङ्कितेन चटतेन निमिषितेन प्रहता च सूत्रमवन्धेनाऽऽचायोणापमिपापोऽव- गम्यत इत्युक्त । तथा च कऋुषिरपि न बोदधव्यानखिरानथान्‌ स्पष्टं प्रति- पाद्यते कितु काथिदादेशाति कांश्चिच्च प्रकारान्वरेण सूचयति, किमुत शरुतिविषये तथा स्यादिति वक्तव्यम्‌ । आचमनविपिः, सद्िश्ेषाश्च इचि- देकव।(रं कविदुद्विषारमिस्यादयः । मराणायामदिष" बहिनान्‌ वक्निषेषः-- ¦ धोतवसधरः कुयात्सवेकर्पाणि संयतः। विकच्छोऽनुत्तरोयथ नप्रशावस्न एवच भरोत स्मा तथा कमे नेव कुयांद्विवक्षणः ' | नप्नो मङिनवस्नो जीणेवस्ोऽनाच्छादितन।नुश्व स्ये तादशास्तततद्विशेषविधया न श्रुतां सव संदृदपते । छेच यथा विधवा. वपन विधिः श्रता साक्षान्न दृयते तथा विधवादपननिषेषोऽपि श्रता साक्ष कव दृए्यत इति कोऽयं तत्राभिनितरेश्ो मवतः) यदुब्राह्मणक्षत्तरियविशां छ्वीणां वपनमिष्यत इति पत्स्यवचनपपपार्ण करोषि । त्युत - @ क्क विधिवां मरतिषेधो बा श्न यत्र न इषवे | त्र सदिग्धचित्तानां स्मृतयो मागेदाशंकाः॥ क ह्यक्तेस्तथाप्रिधे विषये बपनमेवा गीकतेव्पं मवति । भारतीययुद्धो त्तरं युद्धे मृतानां प्रषाणां सीभिः कथमाचरणं क।यपि. त्येवं धमेरानेन पृष्टस्य श्रीढृष्णस्योक्तिरियम्‌- ब्राह्मणरक्षानिवविशां स्वी्णां वपनपिष्षते । दद्राणामन्त्यजाचानां सीणां न वपनं मेतु । अजातयेवनानां च तत्काले वपनं नहि ॥ इति । पतिमरणोत्तरं स्वीणां केश्चवपने मन््रिङ्गमपिं दृदयते । आयेणसंहिवा- यामू-' यदीयं दुहिता तव विकेदयर्दद्गृहे रोदेन ृण्वत्यधम्‌ । अशनि तस्मादेनसः सविता च प्रयुज्यताम्‌ ` (अ.२स.२) इति। यदीयं त्व दुहिता कैशरहिता रोदनेन पातकं संचिन्वाना स्यात्तहिं तस्मात्पातकदगि; सविता च स्वां प्रपश्चतामिपि तस्यायं । अत्र विङ्गेश्चीतिपदेन केशरहितवा- वस्था स्यषटमेव प्रदिषादिता भवति । न चात्र विकंशीत्यस्य व्यपगवकेशी- तयर्थो भाष्यदृद्धिने प्रतिपादित इति चेत्तत्र तथाऽ न ग्राह स्यामे माध्य- ४४ धमतस्वनिणेयपरितिष्टम्‌ । कारेनेवोक्तमिति ते फतो न बुद्धिमारोति । अथेश्च परसिद्ध {ति भाष्य. फारास्तत्रो दासीना एव । याक्भश्च प्रञदे श्रते सथ एव योऽर्थो बुद्धिमारोहति सोऽयेस्तस्य 9यदस्य प्रसिद्धोऽथं इस्युरयते । भवतोऽपि बुद्धो विक्री तिपद- भवणकाटे विगतकेश्चीर्ययमेवाथेः पभरथमत उपात्तः स्वादेषेति स्वयमेव स्वान्ते विचादय । नन्वाथवेणसितायापन्यत्र ' प्रतिघ्रानाऽश्रपुखी दृधुकभीं च कोश्रतु । वेशी पुरुष हेते रादेते अबुदे. त्व ` (अ०५ सू० ११) शते मन्त्र भाष्यकारै विकेरीत्यस्य विक णेश्चिरो रुहेत्ययः प्रतिपादितो दश्यते । अबद सपाभिमानिदवता । साञ्त्र प्राध्यते-हे अदे मम श्त्रोः सेन्ये तव रदिते दन्तव्यापार्‌ संचिते तेन शतरुभृते पुरषे हते मृते सति तदीया जाया प्रति. प्राना १९पुखं द्षस्तादयन्ती अशरुखी वपष्यञुखी डृधुकणीं कणांभरण- परित्यागेन हस्वकणीं व्किशी विकीणेश्चिरोर्ह। च सती क्रोशतु रोदनं करोतिवत्ययेः। तया चात्रापि विकेश्चीतिपदस्य दिकीणेकेशीत्य्ैः स्या- दिति चेद्‌ ततः। न हि दृष्टान्तमात्रेण फस्यचिदयेस्य सिद्धिभवति | ृष्टान्तो हि साध्याय॑स्य द्‌ष्टौन्तिफे संमवमात्रं साधयावि न तु निणेयम्‌ । निणयस्तु प्रमाणान्तरापीन एव । यथाऽप्निः शीतो द्रव्यत्वाञ्जक्वदिप्यक्ते गुणकर्मादौ द्रव्यत्व माव च्छेत्यगुणस्यासंमव इति तादृशासंमवोश्दरष्य- त्वाञज दृष्टान्तेन निवस्य॑त इत्येव न तु दग्र दृष्टान्तेन शैत्यं साधितं भवति । अपरं चात्र दृष्टान्त एष तवपेष्ष्यते चेत्‌ ‹ यस्ते पदोवकेशो व्किशो येनामिहस्यं पुरषं गोपि ' (अ० ३ सु° ११) इति मन्ते भाष्यकार. केशपदस्य केशचविगमनहेतुरित्यथः रतिपादितस्तत्र निषेहि दष्टम्‌ । अथ यादे दृष्टान्तनात्र न निणेयस्तदयत्र किकिश्ीश्षब्दायेः कथं निर्णयः | कुतो वा परतिघ्नानेति पूर्वोदाह्ते प्त्रे भाष्यकरिविकेश्ीपदस्वाथां विकाणै- शिरोरुहेत्येवं शृदीत इति चेदुर्यते- विकेशचीस्यस्य विकीणेकेश्चा रिगतकेशा चेत्ययदवयम्‌ । तत्र विकीणङ्ेश्चावस्था बद्धकेशावस्थायाः प्रदिद्रदिभूवा । दिष- तकेशावस्था च सामान्यतः केश्युक्तावस्थायाः प्रतिदरिभूता । वज्र पुवभक्र- न्तेऽय विशेषावस्थावगपश्ेससराटदिमृतेवावस्था तदुत्तरं निरूपणीय। भडति । यदीयं दुहितेविमन्त्रसपुवेस्पिन्‌ पपपमोचनाथक एव मन्त्रे ' यदीमे ेभरिनो जनाः ' इत्यत्र केशिन इति पदेन केशयुक्तावस्पोपर्थताऽमूत्‌ । अथीदेव च ठदुत्तररिमिन्‌ यदीयं दुदिमवि मन्त्रे परोपय तवस्याप्रतिदिभूता किग- धपेतस्वनिणंयपारिशिष्एष्‌ | ४५ तकेश्रावस्येव ग्राह्या पयाति । प्रसिद्धसवाच्च बिगतकेशेस्येवा्थो प्राह श्य तमेव | नन्बेषं परतिघ्ननेति मनत मिद्धा परित्यज्य विकीणेकेशेप्य्ो गृहीतस्तत्र कै बीजमिति वेद-शणु । विकीणेकेश्ावस्था दि भतेपरणकाटिङ्गी तदनन्तरमाविनौी च विगतकेशाबस्था । प्रयोगकरेग्रेथिते विबा- फेशवपनप्रयोगे चेत्थं करमो दर्यते । भतेमरणक्षणे स्वोरस्ताडनादिनेसर्गिक- क्रियायुताऽऽकरोशन्त्यश्रमखी केशवन्धं विष्य विस्तीगकेशावस्थेव सचे सशिर! स्नात्वा सनेन चाऽ्रः केशे कुङ्छुपं परिमृज्य माङ्रषसम्रभ्रोटन च त्वा कणामरणादीजिष्क।(इय च केशान्‌ वापयेत्‌ | ततस्तान्‌ सकुङ्ड़षान्‌ केशान्‌ मरेतभाङे संयाज्य तेन सह्‌ मतेपेतदाहं कथात । एतद्धारघ्तयोजनं संन्यस्ते पतिते वा भतारेनारस्ति । तत्र केशानां त।याद्‌ा प्रक्षेप इति बध्यपिति | तत्र प्रतिप्रनेपि पर्त परुषे हत इत्यनेन मरणक।ङिक्यवस्था प्रद्श्येते । प्ररिघ्रनाऽश्रुपखी इधुकणीौर्येतेशच परेः सेवावस्था परिचाय्पते | अतस्तातफ।ङिकषवस्थाप्रदश्चेको विकीणेकेसेत्यथस्तन्र विकेश्रीतिपदेन ग्रष्म इस्युचितम्‌ । यदयं दुदिैति मन्त्रे तु भतृपरणक्षणकवस्यापारेचायका भावात्तदनन्तर माव्यवस्थागवः फैशविगमा विकेशीतिपदेन बाध्यत इति गुक्ततरम्‌ । सांप्रतं हि परास्यता टश्यमानायां गतमतेकासु बहु काशिदेव विगद. फेश्चा ह्यन्ते | बहयम्तु न विगतकेश्चा नापि विस्तीणकेश्ाः किंतु बद्धेश्य हति भ्रत्यभिेतामवस्थामस्वीकुवन्तीनां तासां कथं दैवे पत्ये च कमेण्प धिकारः स्यात्‌ । दुक्तं फन्दे- कवरी सहिता यत्र विश्वस्ता च वसेद्रहे । हव्यं देवा न गृह्णन्ति कव्य च पितरस्तथा ॥ इति । यत्त॒ केथिद्‌ाधुनिकरमिनिवेशग्रहग्रस्तयदीय दुहितेत्यत्रापि पन्ते किकेशी त्यस्य विकीणेकेशत्येवार्थो न तु बिगतकेशेस्यथे इति व्रवागेरसमक्ितं मृतमतेकाणां केश्रवपनं श्रतिविरुदधमिति तदद्गानविजम्मिवम्‌ । तथा हि- अभीषटचिन्तकेन वरदान यतेनाऽऽश्चोपरवाकतराऽन्यन वा यस्य याद्वभी चिन्त्यते तस्य ठावदमीषटपिक्तयाऽषिकमर्भाएं पूदकमातुसारेण भाष्यते चेभेव तद्रथवच्छेदे तात्प्थमभीषटचिन्तकस्य । अथिका्मीषटपापिमेवतु भा वा भृदभीट- चिन्तकस्ततरोद्‌ सीन एव । तथाऽनिषटचिनतकेन श्रापपदानोतेनान्येन का 1 > © कधि क ५8 धमतस्वनिणयपरिरिष्ष्‌ केनविथस्य य।यदनिष्टं चिन्तयते तस्य तावदनिष्टपेक्षयाऽयिकमनिष्टं एवैः फमीनुसारेण प्राप्यते चन्नैव तदरथवच्छेदे तात्पयमनिष्टविन्तकस्ष । अभि. कानिषटमापिमेवत्‌ मावा मृदनिष्टविन्तकस्तत्रोदाक्षन एव । नषषटपुत्रा सौ माग्यषती भदेत्यस्या वाचस्तात्पर्यं नवमपुतरव्पवच्छेदे । न वा पौत्रवान्‌ भषेत्यस्य वाचस्तात्पयं प्रपोत्रनन्मग्यवरछेरे । न चाप्यन्धो भविष्यसी- स्यस्वा वचरस्तारपय पङ्कत्वम्यवच्छेदे केनापि करयते । तथा यदीयं दुहे. त मन्त्रे विकशत्यस्य विरस्ताणकेश्चीत्ययं इति रदन्पतानुसारेणाङ्खीकारेऽपि तदपेक्षयाऽधिकस्य केशविगमनस्य व्यवच्छेद नैव विकेदीन्युकतेस्तात्पय- पिति श्रतििरोधोक्तिरप्र नेवावकाशं कमते । एवं च मृतभतेकणां केश- धपनं नैव शरुतिविरुद्धाापि सहुदयेराकरनीयम्‌ । नतु नवाढ। वधू। पितगरहा्मथमत एव मतेग्रदं गच्छन्ती यादे गमन- सपरयं रादनेनाप कृयात्तदा ताटश्रादनजन्पादनसः सवित्रादयां देवामां मुश्वन्त्विाते पराथ्येत इयं दृहितेति मन्त्रेण । इत एव लिङ्कचतर्थ।हापक- भणि प्रायधित्ते विनियुक्तोऽयं मन्तो माष्यक्रारेः । वाददषां चावस्थायां केशविगमनस्यात्यन्तासमवान्मन्त्रगतस्य विकेशीति पदस्य विगत्केश्री त्यथेस्यात्यन्तानुचितत्वेन विक्रणकेशचीत्ययस्यवाोविदत््ेन न तकेश्रन्षपग $ ह, ¢ गप लङ्क भवत्ताते चिफट एवाय पुवाक्तः सवः प्रयास्त इति चेत्‌ । # प # अत्रं वोध्यमू- जपे स्वाध्याये पारायणे च मन्त्रच।रगमूर्वोताद्‌- कम्‌ । कमणि विनियुक्तस्य मन्त्रस्य कम॑कार उच्चारणं तु ताद्श्रकपेजन्या- पवेविशेषार्पादने साहास्यकपाचरति । उभयत्राप्यानुषङ्किकतयाऽयानुक्तपा - नमावक्यकमेव । तदन्तरेणपपुवविशेषोरपादनासंमवात्‌ । यत्र च पन्त्रस्य ` तदूघटकफपदस्य व।ऽयद्रयं संमवति तत्र कमेकारे कमसंबद्ध्‌ एवाथानुप- धेय; । जपदौ तुस एवःनुसपेय इति न नियमः। प्रसिद्धा्थाऽन्य्ेत्सोऽपि तत्रो नुसेषेयो भवति । अत एवेन्द्र गाहेपस्यषुपतिष्ठत इति श्त्या गाह पत्यापस्थानं विनयुक्ताया! । कद्‌ाचनस्तरांरसि ' ( त० स० १।४।२२ ) इत्येन्द्रथा क्रचोऽथानु पधाने मन्त्रगतस्येनद्रपदस्य प्रधिद्धाथ परित्यज्य इदि परमेश्भये इति धात्वनुस्ारेण परमेश्वयेवान्‌ सत्येवं यागिक्रायोनुषानं भ्वति । अन्यथा गाहपत्य इन्द्रते सवं पनासंभवात्‌ । नपादा किन्दरपदस्प प्रसिद्ध॒ एवार्थाञनुभधेयो भवाति । प्रसिद्धाथपरिल्यगे करणाभा क छे, (कि, रातु । एतेन यदीयं दुदितेति मन्त्रस्प चतु्थौहोपकमेणि प्रायधिकते विनि. ® (¢ धर्मव्वनिणयपरिषिषटम्‌ | ४७ भ ® 9 यक्तत्वेन तत्र॒ विकेश्चीत्यस्य विगतकेश्ीरपयस्याक्तमवात्पातिष्नानाश्रपर- खीत्यत्रेव विकरश्त्यस्ष विकाणकशच(त्येवायं इति न तत्केश्ञन्यपगमे यपासनम्‌ । जपाद्‌। केशन्पपरगमरूपाथस्य प्रसिद्धस्य प्रहणे बधि. त्‌ । क्किश्पदस्य व्यपगतकेश इत्यर्थो परूः) माष्यक(रेरन्यत्र गरहीतथेवि भागुक्तमेव । कच प्रपिष्नानेस्यत्रव यदयं दुदिषत्यत्र किकी. त्यस्य 1व्क।णॐ१।त्यथ। ग्राह्य इते वक्तुपरद्यकंपमव । ककरण( पवस्वा रणं ) हि बन्यविमोचनपृेकमलिखानां केश्चानाभितस्ततो विस्तारणम्‌ । मरतिष्नानेस्यत्र रि मतेभरणकस्पनेन वन्धविमोचनं संभवति | यदयं दुहि तेत्यत्र तु पतिस्निधानेन वन्धव्रिमोचनस्५वासमवः । कस्तां यदीयं दुहि तेत्यत्र विकेशीरयस्य तादगमायधित्तकपरण्यय) नु प्पैय इति चेत्‌ -उर्ते। दहा दि पिरगृहाननिगच्छन्त। भावपितवि१,गजन्यपनाक्षोमेण केश्वन्ध संरक्षणे रियिटमयत्नपि कचत्केश्ा वन्यादिक्चत्ता भ्रान्ति । तथाच विस्सस्तकेशीत्यय॑स्तत्र ग्राह्यो मवति । तथा च प्रतिष्ननेच्यत्रालिराः कैश्च आहृत्य बन्धं ॒वे्रुच्य पिस्तणाः) यद्‌ दुदितेत्यत्र तु केचिदेव केशा यट्च्छपव च वन्पमविमच्थेव च विस्सस्ता इति मदहानिश्चेषः। २4 2 १ । पच चतुथाकपैणि प्रायधितते विनिषुक्तस्वदनक्तारेण प्रकासिपताथ॑कोऽ- प्ययं यद्‌।च दुदितेति मन्त्रः परणाडया [िधवाकेशव्यपगमसूच रो भवत्येव । तथा हि- तत {है १।तकालमोकः; १।४५ते । पातको त्पत्ते च करणतया रोदनं नि(द९य१ । केवलेन च रोदनेन या पात्कत्पत्तिस्तद्पेक्षयाऽमिफकपापो- तपत्ति५फ२।$तर)दनेन जायत्‌ ३8 विकथपद्‌न द्यते । निरिद्धसेवना स्व पातकोत्प।त्तः । पतेसनिधाने केषामपि कञचानां बन्धाद्िस्तनं निषिद्धम्‌ । एवं च तदवस्थायां सवां कैश वन्धे पथश्च अवदयङ; । दूरस्ये तु पत्यौ बन्धो निषिद्ध $पि तद्वत्यायां र्षा केश्रनां वन्वाद्नमोचनमाष. व्दयकमित्यय सिद्धमेव । करियप्रबन्वाद्यषू० ( रघ ६। २३) इति फाटिदासोक्तिरम+यमपाद्वलयति । एृतमपुकायस्तु न संनिहितः पति रित न केञ्चबन्धः। न चपि द्रस्थः पतितद्यत ईति न बन्धकाः केशा; । केशानां च 1रेरस्यवस्यान बन्धन वन्धावपक्रनवा नत तवीय परकारस्वत्र विपे । यथाऽस्य पुर्पस्य न पुप्रपत्यं न च ङपपत्यमिल्युक्तेऽ. थ।देव स निरपत्यः ।घद्ौ/ मवति; तया पृतमतङाया उक्तपकारद्यासंम- चनायादेव्‌ केश्ग्यपगमः सिद्धां भवति| ४९ धपतसनिणयपरिविष्म्‌ । किचानुपितश्चतिरप्यत्र प्रमाणम्‌ । यथा नयायिकेभृङ्करं बेद्बोधितकतै- ठ्यताकमरोक्षिफाविगीतशिष्टाचारविषयत्वादशादिवदित्युमानं पदश्पे पङ्क. ठषिधायिका श्रतिरनुपिता तथाज््रापे पएर्तभेदेन वक्तु युञ्यते । तत्र पङ्गुं प्तः प्रकते तु विधवाङ्रेवपनं पक्ष इति मेदः । साध्यं हेतदेन्तश्च स एष। न चात्रासिद्धे हेतुःरेति चपितन्पम्‌ । तादशाचारस्य निरूढगरतस्वात्‌ । क अत्र केचितु । विधवाकेश्चवपनस्य शिष्टाच।रत१तत्वेऽपि साप्रतिकपरि. स्थि्थनप्तारेण तत केशधारणस्य विधिष्पनस्य निषेषो वा परिकटपनीष त्याहुः । त इत्थं अष्याः । न वाङ्भत्रेण कथिदयेः सिध्यति । योऽयं विधिनिषेधो वा प्रिकरखनीय हइत्युर्यवे तत्र रि पर्प । परिस्पितिरिति चेत्‌-परिस्थितिटिं यादच्छिक। लोकानां प्रातः । विषिन। निषेधेन च याटच्छिकंयाः परटृत्ेरसन्मा१।नि रपनदरर। सन्मापे संप्रहणं कयं मवति । सच विपिरेव निषेथ एवच यदि तादर्मदच्यनुषारी स्पत्तदचंकिवितकर एव सः । अप्तन्मागपद्रत्तस्य राजपुत्रस्य सन्पार्भे मदतनाय नियोजितः भिक्षा घाद रज पूत्रभरतिमवलम्षेत चकि तेन छृतं स्यात्‌ । ननु प्रकृत्यव यासां ववेषवाना कश्रध।रण प्रवृत्तिनं तदथमय ववेधि्षि पेधो वा प्रकरप्यते, पितु यातां केश्चवपने प्रहतिस्तदष फेशष(रणविषे- पुपननिषेधो बा मकृरप्यत इपि तथाविधासु तासु तदप्योगः स्यादिषि चेत्‌--भेच वाद्‌; । के शवपे प्रवृत्ता हि रिधर येन हेतुना प्रहता स हेतुयौ. वन्नोगङितस्तादनन फि१ा५4 त्वदरमिमतन प्रृसिपितत ति(पेना। निपेधन बा ७५. त साध्यं भवेत्‌ । तातां चेतति निधमान। देतुस्तु मृते मतेरि निरपबरद केशानां पपाश्रयत्वम्‌ । न ट परि्यतिपात्रपवर।कृयत। त्ववा प्रसि तस्य दिधवासु केशध(रगविपे ्पनानिषेधत्य व। तारकेशराघनि पपेनपूटने सापथ्यमास्ति । सेन स विनिपधाो वा तत्र चरिताथः स्यति । ^ कैरेषु | (ह पाप न विद्यते ' इत्यापनिकनामुक्तेस्तु न श्रद्वा । केशानां पापाप्रपत्व ९य[ऽऽपस्तम्बसूत्रकरेण स्पष्टम वे क्त्वातु । तस्पा्धिषवानां केशदपनमावदय- फमेवेपि सिद्धम्‌ । पियत टश्रवपनस्याटोकिक(विगीततिष्टङ्ख छृत।च।रबरि- यत्वेन तदद्विषये सदेह एव नास्ति| पे चप्याधुनिकाः केविदयावहाराभे कानिचित्कारणात परद्श्ये वपनं ने फयेमिति स्वरन्ति । अपरे च केचन स्यृतिवचनान्यपि तत्र साध नीति मन्यमानाः प्रत्यवतिष्न्ते । ततरत्यमुच्यत- 2 ¢ ® (£ ® कध धमतस्बानणेयप्‌(र चम्‌ | ४९ पनस्य सशान्लत्वे सिद्धे तदभावस्ताधनाय ठोकिकदतुभररशेनपत्य- न्तानुचितेम्‌ । प्रतःस्नानस्य सान्त्वे सिद्ध 3त्यपीडादिद्‌पपुरस्कारेण ‹ प्रातःस्नानं नेव कायम्‌ ' इति यदि केचन त्रस्तं तद्रचनं रिष्परि- गीतं नेव भवति । अथ ये केचन वपनं शास्ननिपिद्रमिति बद्न्ति तान्‌ प्रत्युर्प्ते धभ. सिन्धौ -: पितमरणे पुत्राणां कपमिन्नानापपि क्े।र नित्यम्‌ । एवं प्ल्या अपि प्रथपे दश्षमेऽह्ि बा क्षोरं नित्पम्‌ ` ‹ मातापित्राचःयपु मृतेषु नियमेन दशमेऽहनि यृण्डनम्‌ । एव मतेरि मृते सिया अपि युण्डननियमः' इत्युक्तम्‌ । तथा तत्रेव बिधवाधरभपु- विधवाङ्बरीवन्धो मत्न्वाय जायते | शिरसो वपनं तस्मात्का बरिधवया सद। । एकवारं सदा भृक्तिरपवासव्रताने च । पयङ्शयना नारी दिघवा पाहयेतपातिम्‌ ॥ नेवाङ्गोद्रवेनं का गन्धदरन्यस्य सेवनम्‌ । नापरिरोदेदनद्बाहं प्राणेः कण्ठगपेरपि ॥ न कञ्चुकं परोदध्यद्रास्ा न वितं वततव | सयुक्‌ । फवरा हिता यत पेश्वस्ता च वमेदृृटं। तद ६ ने।न्दते निरपपक्म्ावत्रनं परम्‌ ॥ हव्यं देवा न गृहगन्ति कव्य च पितरः सदा| करत्‌ तत्राफं स यत्र स।(ऽफलफ़ धरर ॥ दति वचनपप्यत्र भमाणभतुपपेषम्‌ । कि सतन्केशान्‌ सपरदधत्य च्छदृयद्‌द्गुनिदयपू | एवं नारीढुपारणां सिरसा भण्डः स्मन ॥ त पराशरवयनन्पाख्यायां मायतेन(प्ुक्तम्‌--नारीग्रहननत्‌ कृवा. णामपि प्रदम सिद्धे पृथगुपादानं विधवासु वपनाड्गीक।प्योतनायम्‌ । नात्र नाररशब्द्‌ः सीमातजवाचः । करतु समनेकरखीवाची | कुमावम्तु मिबा- हरदिता। । तथा च समतकाणां विवाहरदिनानां चतदु भरति | तत। विधदानां सवौतना भण्डवमङ्गाकृ+ भवतति । समतवं हि नारीणामिति पाठेऽपि नारीश्ब्देन स॒वासिनीनपेव ग्रणपरित्यतुपरभेत वर्ते | ॥ , ५० धपतसनिणेयपरिषिषम्‌ । अत्रेदमनुसंधयम्‌ - पिह रक्षति कोमारे भत। रक्षति योवने । पत्र स्थाविरे भवे न सी स्वातन्तयमहि ॥ इति मनुस्मृति; । अत्र रक्षणं चन फेवरपनेवल्लादिनेव । रित स्वीणां यो अख्पो धर्षः पतिव्रत्यं तदनुरूषचरणेन । पातिव्रत्यं चानन्पभावरेन पतिसेवनेकप्बणता । सा चयथा स्णां मनस्यनायासेन पदमादध्यात्तथा वारये सथुपरश्च पित्रा यः क्रियते तत्तस्याः संरक्षणम्‌ । न केवकपीटर उपदेश एव त तादश- कन्यासनिध। पित्रा स्वमासयाङञन्यने वा केनापि साकमनसषारिकानां पति- व्रतानां स्रीणामास्पानादिकरणम्‌ । त।रशास्यान।दिभवणेन च कन्याया परनरयुपदेत्रभ्रवणयोग्पता संपद्रते । अन्यया तु पृत्रादेना क्रियपाणोऽ. प्यपदेक; कणकटुः स्यात्‌, इति स वुद्धि नाऽऽरहेत्‌ । एवं पित्रा एते. नोपदेश्ञादिनाऽपकारसपन्ना ययन मदव्ञ्च तिष्टति । भता च- (क विश्रीरः कापदत्तो वा गुणेवां परिषजितः | उपचयः लिया सान्या सततं देववत्पतिः । नास्ति स्वीणां पृयग्न्ना न व्रत नाप्युपापितप्‌ | पतिं शुश्रूषते येन तेन स्व पदहीयते (न° अ ५१५४) ॥ हति भनुक्त्या $ दशोऽप्यस्तु तं सेषततरेत्युस्यते । तेनापि च सा परि रक्षणीयेष । तत्परिरक्षणं च न फेवरपन्नेनसरादिनेव । किंत स्वं सेवमाना + सेवाधर्मः परमगहनः इति कस्यविदुक्तभपेव । सुखद एव च सेवाधर्पैः ' हति यथा मन्ये था त्रया सेवां कारयेत्‌ । वथा भृमरणोत्तरं पत्रा दिना पाररक्षणपपि च न केवरपन्नवरस्चदिनिव । तु यस५ द्यातिपत। त्वेनां भ्रातरा चानुपते पितुः । तं दश्चषेत ज्‌। वनं सस्थिते च न छङ्वयत्‌ (पनु ०५।१५१) ॥ (क &१ (+) ज (५ ६ पाणिग्राहस्य साध्वी सु जीवहो वा मूनस्यवा। (क । । (क (रे पतिर कपभप्सन्ती नाऽऽचरर्किविदमियम्‌ (पनु ०५।१५६)। हति मनुक्त्यनुसारण तस्या वरतेन यथा भवेत्तथा प्रषतितन्यम्‌ । एवंच ल्लीणां पातित्रन्य मुख्या ध५; । तदयमेव चाऽऽनुषाङ्खङनया बरवे पित्र! सर. षणं मृते च मतरे पुत्रादुनेद्युच्यते । अञ जीव्रतो बा मृतस्य वाण नाऽऽचरत्किचिद्प्रिपामिति यन्मनुभयृतावुस्यते तस्यायमयेः- जी बद्वस्थायां घमतसनिणंयपरिशि््‌ । ५१ भतुयद्प्रिय परन्परणोत्तरमपि तया नादुष्ेयापेति। मायायां पापदत्रप भतुरमरिय एव । अत; स भायेया मतुपरणोत्तरं यावच्छक्यं परिहरणीय एव । तदयं च पापाश्रयाणां केशानां वपनेन पापस्य निरारुम्बनतापिद्धये भतुमरणोत्तरं सथो बपनपा्रश्यकम्‌ | एवं वपनस्याऽऽवरपकतस्रे सिदधेऽथ- देव वदकणे दोषः समुद्धवति | अत एव - गक्ष! पतिना हीना या नार केश्चषारिणी | तस्यास्तद्धारणे व्रह्मन्दोषो नासीति मे पतिः ' ॥ हवि दृद्धपनुबचनेन परपर्नोठिधत्रायाः केशपधारणे दोषाभावं बदताऽ- न्यत्र दोषः सूचितः । यादि च सामान्यतो विधवायाः कैशप्तषारणे दोषो न स्यात्तं पक्षिच्छायां दोषी नास्तीप्युक्तिरसगता स्यात्‌ । प्रतियोगिष- सञ्चनपूवंकत्वान्निपेधस्य | न च मुमुक्षुः प्रहिना दीनेत्पस्मिन्वचने मृप॒क्षो- विधवायाः केश्पारणे दोषामावोक्त्या तस्पाः केशवपने दोषः सूचितः स्थादिति चेत्‌- घान्तोऽसि | उक्तगचनस्य यपुष्षार्विधवायाः केश्रधारण एव दोषाभावो नान्यत्रत्येवं नियमपर सत्येव हि त्वद्भिमतोऽधः सिध्येत्‌ । नियमश्च स्वायस्यान्यतः सिद्धावेव स्यात | स्वाथ न कर्थंचनात्रान्यतः सिद्धो भवाति । नाह पपक्षोविषवायाः केत्रधारणे दोषो नास्तीरययथे; प्रमा णान्त्रेण सिद्धो भवाति । दिचात्र नियपाक)रस्त्वदूमिमत एव कृत! | अम्यथापि समवातु | विधवायाः; केडचधारणे दषामावश्रन्पम॒क्नोरेवेति । इ चात्रावधेयम्‌ -विधयकेशवपनस्य चेत्दरचनपप्ाद्‌ः । स चापवादः किमत्र नित्य एच्छिका वा। तथा हि- अपवादो द्विषा जेयो नि्यश्चैर्छिक एव च। तरोत्सगानुसरणं दोषायाऽश्चे न चान्तिपे ॥ यथा ‹ सर्वेष धर्मकायेपु पत्नी दक्षिणतः सदा › इस्युरसगेः। तस्य च-- क्न क, | ^+ ९ भिरेके विप्रपादक्षारने व(पतो मवत्‌ | हस्यपवाद्‌ः । अयं चपरवादो नित्यः । तत्रपवादस्थर उत्सगानुसरणेन पत्नी दक्षिणतशरेदोप एव स्यात्‌ । यथाञत्र ' नानतं वदेव ` इत्युर्सगेः | तस्य च- प्राणात्यये विवाहे च नातृतैन दुष्यति । (निः ष्म भ इत्यपवादः । अयं चापवाद्‌ पेनिछकः । प्राणात्यये विषाह चोत्सगीनु- £ ५ धमतखनिणेयपरिगिषट्‌ । सरणेनानतवद्नामविऽपि दोपामावातु । यथा च स्नाने सगिरसकत्वमुरसः। अशक्तविपयऽदिरस्कत्वपपवादः । अपपप्येच्छक एव । अशक्तेन सतिर- स्फस्ताने कृतेऽपि दापामावान्‌ । तत्र विधिप्रस्ययसस् निस्यापत्रादो ज्ञेयः यथा वापरतो भदेद्रति। न दुष्यते न दोष इस्वेतावन्पातरोक्तो वेच्छिकाप- वाद्‌ त्रेय; । उत्सगोननुसरणे दोषाभावोक्तिदयन्सगानुसरणं नेव निषेधति । कचिर्य तथाविधापवादस्यट उल्सगसपुच्वायक्राऽपिश्ष्दो दृयते । तत्र यथा नित्यापवादः स्वविषय उत्सगंसत्तं वधत एव, न तथेच्छिकृः | पल्छिकापवाद्‌र्तु स्वविषय उत्सगोननुष्ठानं चन्तत्र केवरषनुन्न ददर्स्वतरिष, येऽप्यु्सगं प्राधान्पन संग्राहयस्येव । मभृष्ुः पतिना हनति प्रकृतो वपना- पवादर्तज्छकः ¦ विधेरदश्ेनात्‌ । या मवेककेश्धारेणीत्ि वाक्यस्य यच्छ. देर्ाटतरवनादुवाद्‌रूपरवान्‌ । उत्सगौननुषएठानस्यारुन्गावोधक्।दोपो नास्ती- [ति रिङ्कःच) तथा च एकषार्विधवायाः कुरधिषकारणाजायपाने कवयः पुन्न दृदात्ययमपनाद्‌ इति स केशवपने पापं सृचयतीति दृरापास्तमेबेति विभावनीयम्‌ | अथात्रेदं पिचायते- येयपल्छिकापवादेन स्वविषय उत्सगाननुषएन- सपुत्रा दायते साऽरकरयल एव ग्र्य्यत्राक्रे नियापरकपरप्िन वा । अस्ति चेह्‌ यताम्‌ । नास्ति चेदत्र कापि विवादेऽनृततयाऽपि वाचा प्रत्येव न्तरायं चिकीषदस्तदर्थ वद्धपरिकरा निष्कारणवेरिणः । कठा ' विवराहेऽनृना वाटः न दोषाय › हत्येवमेच्छिकापवादं समाकण्ये नतेषेय; । उच्यते- चिकीर्षिते यदा काये उत्सगौिप्नकसतंमवः। रद्‌।सभर्पीरित्यागसपरुङ्ञोपयूञ्यताम्‌ ॥ तथाच नानृते पदेदि'युर्सगनुसरणेन विवाहे प्रयुक्ता सत्या वाड्‌ नेव दोषाय म्वाति । विंतु यदि इतधिःकारणात्टमुसननी वरिवाहान्तरायोऽनृ. तया वाचा विनश्येत चेत्ततोरसगीपरित्यागेनानृत्तवाक्प्रयोगस्यानु्गा दीयते । सत्यया वाचा विवाहन्तरायसंमवश्नततत्र मनमेवाऽःस्थोयतामू्‌ । यत्रानृतं वाचमन्तरेण विवाहान्त्रयविनाशासंमवस्तत्रेवानृनवागनङ्नेति सिद्धम्‌ । अशक्तस्याशिरस्वसानतिपपेऽप्येवमेव । सानं हि विदितक १ धिक्ारसिद्धय्थं क्रेयते । यादे चाशक्तेन सशिरस्सान कृते तज्जन्यपीडां सोदुमसपर्थन कर्मैव करतुं न शक्यते चेत्तस्पारिरस्कसानानु्गा। एवं प्कृतेऽपि बोध्यम्‌ । पमुक्ां मोक्षाथपहर्जिशं भयतते। ताराश्च त्रिपवाया अहनं तदयं प्रय. तमानाया यदीत्थं पतिः स्याकेशवपनेन प्रयत्ने दिष्नसंभव ईति तादश धमेतत्वनिणेयपरिरिष््‌ । ५३ समप्राभिप्रायण च सदि कश्चधारणे सा प्रयतत तरदं बपनपरस्णागा न दोपायेव्येवं सपनुङ्गा नान्यत्रेति । एवं च पुपुक्षोरपि परिधव्राया ओत्सर्गिश केश्रवपन सिद्धपवरेति स॒धीमिरूदयम्‌ | केशानां च पापाध्रगरस्वेन केश्चध।रण प(तकसभावनया द्‌।पकखनं युक्त भ. वेन्न तु कथमप्यपारणे। अपि च प्ुपक्षोव॑तर्यस्पन्नायाः कपण्यहेमावाभावेन पातकसमावनाया अप्सेन कशधारणेऽपि न दोष हति मुमृ्ुः पतिना हाना दृति एद्धमनुबननोपपत्ति्िया । एवमेव यस्या दीक्षाऽसि तैप्णव्री साऽनघर नारायणाचनेकप्रदणतया कपान्तरेऽनासक्तेति तस्या; पतकसंमावनाया अपाव दृत्यमिमरायण- @ 0 ९ =, & = $ ® ०५ सरणं तु भतुढीनानां वेष्णवीनां वसुषरे | यावच्छरीरपातं हि प्रशस्तं केशधारणम्‌ ॥ + ५ # ¢ ९ न काय फेशवपनं वेष्णन्या मतिना ॥ इत्यादिवचनान योजनीयानि । साने च वचनान वपननिषध- वोधकानि सांप्रतं ्रदर्थन्त तानि ययाऽननुपव्यौ प्रदाश्चैताने तयाऽञन पूवयो निवन्धग्रन्येषु नोपलभ्यन्ते । अतस्तत्र प्रामाण्यसेदेह एव भवति । कार्नाचत्त्‌ पाटभदं प्रकरप्य प्रदितानीव ररपरन्त) तानि च यथायथं पदृशेयिष्यामः । यत्त-- सकच्छ वणितं भिक्षुं विकनच्छ गृहपेधिनम्‌ । विकेशचां विधवां दृष्ट सवासा जलमाविशेत्‌ ॥ हति वचनपपन्यस्यते, तत्र सकेशां ` इत्येव पाठः | विक्र्ापित्यप- पाट; । विस्तीणकेशामित्यर्थन वा योजनीयः । ' सकेशां विधर्वां दृषट्र सचे सानमाचरेव्‌ इर्याभियुक्ताक्तिसवादशध ‹ सकेशा ` इति पाटपेवोद्धलयति । याद्‌ च मिक्षाः कच्छनिषेधक गरहस्थाश्रमिण; कलच्छावरयकत्ववोधफ च वचनं यथोपभ्यते तथा सामान्यत वियवानां केशघारणव्रिधायकं वचनपुषल- भ्येत तदहं विगनकेशामित्ययको किकरेशापिति पाटः मापरीयान्स्यावु | यच-- परपन्ना पतृहीना तु गुरूणामुपदेशतः । कः न धारयति या केशन्पातिं सा नरकं पूवम्‌ ॥ ५४ धमेतसनिणयपरिरिषटम्‌ । इति षचने, पातीत्यस्य स्थाने यातीति पाठं परकरष्योपदोफितम्‌ , तत्ररथमुच्यते- अग्रात्तरापं केश्धारणामावो नरकपाप्तिदेटसरनोक्त इवि अहीयते । तेत्र ‹ गुरूणामरपदेश्चतः ' इत्यस्पान्वयो न संभवति । नाहि नर कपरापिरेतो रपदेश्चो गुरुभिः क्रियत इति युक्तिमतु । अनो यातीत्यपपठ एव । पातीत्येव तत्र पाठः साधुः । पावीत्यस्य रक्षतीत्षयं! | (पा रक्षणे ' शति पाणिनिप्पृतेः । नरकार्स्वं रक्षतीत्यर्थे नरकं पातीति प्रयोगो रोको. कत्यनुब।दः । यथा परहारएूमाषायां मानोरेभ्यः पयि रक्षितव्ये माजौरान्‌ रक्षःयुस्यते तद्वु । यथावा कोपरकागि्रादियुप) प्ेत्रगते यावनालादि- सस्ये पक्षिभ्य! सकाश्चत्परिरक्षततम्ये ' पक्षिणो रक्ष ' ८ पांखरं र॑ख ) एर युच्यते व्यवहतेभिः। प्रसिद्धाय व्यवह।रः सवेत्रेति । अयपथः-भक्त्व- तिश्चयः प्रपत्तिः । तध्क्ताऽपि स्वी मतृपरणे गुभनुद्गासारेण छृदवपना चेटा नरकारस्वमासानं रक्षतीत्ययेः । अनरेदमनु सधेयम्‌- वपनं ददविधपर्‌ । यादृच्छिकं विदितं च। तत्र याटच्छिकं ठपश्चयादो जट।धारणविधानेन सुबासिनीनां केशरञ्जनविधनेन च निरिध्यते | पूरणे प्राज,पस्ये क्ष)रपरित्यादिस्पृतिमिः प्रायश्चित्ताङ्कतया विहितं च *न सीणां केश्रवपनभ' इत्यादिना निषिध्यते | न च वपनरूपस्याङ्गस्य ठोपादङ्किनि परायधिते न्यूनता स्यादिति वाच्यम्‌ । ताश्चनिपेधसपीष एव वपनप्रतिनिधिवया द्रथङ्कुटच्छेद्‌विधानाव्‌ । स॒वास्िनीछतक्रपजन्यस्य पाठकस्य भृयसऽशेन भतरि संक्रपेणावशिष्स्य स्वरस्य पातकस्य ्यङ्गःरुच्छेदमात्रंण निर।रभ्बनत्वसिद्धारेति " सवाशशान्सपुदृत्य च्छे ( द्यदङ्कारद्रयमर्‌ ` रत पराश्नरवचनस्य तत्पसपवस्तपम्‌ | तथा केशसंरक्तणं द्विविधम्‌ । याहच्छिक विहित च । शिखारूपकेश्रधारणं तु विहिशम्‌ । वाद्छविधिवलच प्रायशचित्ताङ्खे पितृपरणनिमित्तके च क्षौरेऽपि शिखाया वपने न त्रियते) कितु शिखातिरिक्तमेब। अतः प्रायधित्तादिषु नाङ्ग- चेकरयम्‌। नापि श्रिखाधारणविधिविरेधः । विषयभेदेन द्रयश्वरिताथ्पात्‌ | विधेदिषय! शिखा । तं विषयं परिप्यञ्यान्ये केषा वपनस्य विषय इति| अनेतैव न्यायेन ' वपेद्धक्तवतः के9।न्‌ ' इत्याश्वरायनस्मृतो ( १०।३) उपनयने पृवाद्धस्ेन विहितं वपनपपि रिखातिरिक्तादेषय बवदितभ्यम्‌ । यत्र तु दटाद्विहितमेव श्रिखावपनं तत्र तादशविधेश्वारिताथ्याय भवतु श्षिखाया अपि वपनम्‌ | यथा गोवधप्रकरणे ‹ सिख तु निपातने ' हवि | धमतत्वनिणेयपरिषिषटम्‌ । ५५ # | (९ सुवासिनीनां के शरज्ञन्िषानेन यक्कश्संरक्षणं जायते तदप्यानुपानि. कविधिवङादिहितमेव । कितु तत्र रिखाया अवधानेन विषयभेदेन दयो. श्रिताय दुषैचम्‌ । आनुमानिकरिषेगेपनस्य च सर्वाशेन प्रहृ्त्ात्‌ । तथा च वपनविषेः केशरञ्जनविषेश्च समावेश्रासमवादिकसय। स्पात्‌ | विकरपस्त्वग्यवस्थित। । तेत्र च द्रयोरपि विधम; पाक्षिको बाधः स्यात्‌ । स चएदोपग्रस्तत्वान्नेष्यते, अत।ऽत्र केनपि प्रकरण सपवरेशो बास्प । सच कथ काय इति वेद्‌ परप्ररः- वपनं नेव नारीणां नानुत्रज्या जपादिकप्‌ | न गोष्ठे शयन तसां न वस।रसावाजनभ्‌ ॥ सव। के शान्पमुदृतप च्छेदयदङ्क.छेदम्‌ ॥ इति । अन्न न।रीणां सुवासिनीनां वपनं मेवेति बपननिषेधाङ्गीकारद्ारा केशरञ्जनविधेश्चारित। ४ भरद२५ वपनपरतिनिधिखेनाङ्कशिद्रयच्छेदबोधने- नाङ्किनोऽङ्गवेकरयं परिहनम्‌ । यत्र तु पादढृ्रभायधित्तेऽङ्करोमभात्रवपन- मुक्तं पादेऽङ्करोपवपनमिति तत्र स्रीणां वपननिषेधमाज्मेव ड स्मृतावुक्तम्‌- नन्परोमाणि या नारी क्षौरं कभ समाचरेत्‌ । कृन्या वा विधवा वाऽपि रौरवं नरक व्रजेत्‌ ॥ इति। न स्वीदृश्चे दिषपें रोपवपनपरतिनपिलनेन्यत्किचिलकरप्यते । पात्‌- भ , (क्न फस्यातिक्षुद्रसेन प्रायघधित्तमत्रेण त क न्निगपस्तभात्‌ | अथात्रेद्‌ वरिचाषते-- दपनं नेव नारीणामिति परात्ररवचनान्त्त एब- कारः कै नियमं बोधयति परिसंस्यां वा । तदितरत्र विधौ निपेधे वैवक्ा- रस्यानपेक्षणातु । नियमे हि पाक्षिकस्य सवेदिकं बोध्यते | परिसरूपायां तु सावेत्रिकप्रा्ुस्येतरमन्यग च्छेद तात्पयकत्वं करप्यते । उक्तवचते भवकरो नमा संबद्ध इति नञ्‌शरोत्यस्य वपननिषेधस्य पाक्षिकी सावंत्रिकी वा प्ाप्तिविक्तव्या भवति । तत्र सूबा्तिनीनां केश्रज्ञनविधानेन नागाप्रता- त्वेश्सरक्षणस्य ताद शविधिवलमरकृरिितो यादच्छिकस्थ वपनस्य निषेधः भरामोति । परायधित्ता्रङ्गवया वपनस्प विधनाेशवरपनपपि प्राप्नो । तत्र केश्सरक्षणस्य केशचवपनस्य च सप्रस्चयासंभवा्िकसपो वक्तष्य हति षपननिपेधस्य पाक्षिङी पराप्तिः संमवति न तु सार्भत्िक्ीति नात्र परिसंख्या, कंठ नियम एव । एवं च पाक्षिकृपापतस्य वुपनानिपेषस्य ५६ धमनच्छनिणयपरि्रिष््‌ । सा वत्रिकरस्वं वोधयहोऽस्य नियमस्य सूवाधिनीप्वेत परत्नं निधवापर | तत्र वपननिषेधस्य प्राप्त्य पावात्‌ | ततर केश्रञ्जनविधानामाबेन बपननिषेष प्रकररपक।भावात्‌ | कच नाराशरब्दन विधवानां ्रहणमेवन भेवति । नारी- शड्दस्य श्वामाव्रिक शक्तिः सुतरासिन्पामेव न तु स्ीमात्रे | अत'एव- नन्परोमाणि या नारी क्षौरं क समाचरेत्‌ | कन्या वा विधवा वाऽपि रोरवं नरकं व्रजेत्‌ ॥ इति ऽद्खश्मृतो नारीतः पायक्येन कन्यानां विधवानां चटेखः संग स्छते । अत्र रोम्णां छदो निमिध्यते नतु के्चानापिल्यन्यत्‌ । नारीश् ब्दस्य निवेचनेनापि समते स्ञीत्यवाथ। रम्य) । सुनैरस्य वा ध्या नारी । नशब्दात्‌ " ऋनाऽन्‌ ' (पा० सु०४।४। ४९) इत्यनेन तस्य धम्पपित्यर्येऽन्‌ त्ययः । नरथम्द।त तत्रत्यवािङेन तस्मिननेवारयेऽज त्ययः । धमद्नपेष धम्य । घर्मोभनुरत्त आचारः । तथाच या नरस्य सह्यमचारिणी स। नारौद्युरयते । ताय॑ नारीचब्दः कृषा प्रतर | नापि विषवायाप्र्‌ । सदयमचारिखातघ्तमरत्‌ । उपलक्षणतया भ्यास्प्रानं तन्यथासुपपत्तावेव प्राहं मरति । ‹ आनन्ि्विा यत्र नाय। रमन्ते तत्र देवताः) इत्यत्र सतसिनीनामेब परिग्रहः सवेधषमतः । एषं च पराशगवचन ! प नारकुपारीणाम्‌ ' इति पाठे नार्‌चर्दतृषकूकृमार गापटखो युक एव । तदुक्तं पराशरण्याख्पायां पाववरवाभः--ह्णां तु वपने रिथेषमाद- सवौन्के शःन्मुदतप च दयेदङ्गुलिद्रयम्‌ । पव नारकृम्(रीगां शिरकत बुण्डनं स्मृतम्‌ ॥ ६0 । नारीग्रहणेनेव कुमाररण(पपि प्रहणे सिद्धे पथगुपद्ातं वििधवाग पनद्खकरयातनययनतर्‌ । नात सर सल्द्‌ः सपरतिवरच। | कतु समा सरीवाची । कुपानस्तु विवाहरषहमाः । तथाच समतेङभ दिबद्ररदिधन यैनद्यक्ते भव्रतीति । अयमयः-नारीग्रहणनेभति । टक्नगपा नासर ञ्य गृह्यते त।ह मारण संग्रहः स्यात्‌ । स्त च नेष्यते | अते।ऽब नार्‌. शाठ्दः शक्याथपि१।दफ पएव ग्राह्यः । ठक्षणाते जघन्प्टत्तिः । तदह नात्र नार चन्द्‌ इत्याद । यक्तं चततू-विधवाभमिः केश्चरणे तासां भ्रः ६ सनमेव न भवाति । अधिरमसलनं तु सुबासिनीन।मेव विधीयत । नतु सीमात्रस्य | तदुक्त सृत्यथतरे- घमेतत्निणयपरिशिष््‌ | ५७ यत्र पुंसः सचेठं स्यात्स्नानं तत्र सुवासिनी । र्वतिवाशिरः स्नानं क्षिरोरोगी नरी तथा ॥ शति । अत्र सुवासिनीतिवचनाद्रिधवाया; सवदैव सिरःस्नानमिति कम- छाकर । अतो वपनमेव विधवानां युक्तम्‌ । ईच नीरवल्लधारणमपि विष धानां निषिद्धम्‌ । तदुक्तमापस्तम्बेन-- मृते भतेरियातुस्ली नीरुष्चं विषारयेव्‌ । तावद्धम वसेत्तस्या नरफे नात्र संशयः ॥ इति । अङ्किरसाऽ्प्यक्तम्‌ - मृते मतेरि या नारी नीरीवस्ं धारयेत्‌ । भतं तु नरकं याति सा नारी तदनन्तरम्‌ ॥ इति । यत्तु प्राण्डिट्यवचने भुतो भायांया वपनं न कायेमित्यरे साधकतयो- पम्यस्तप्रू- एण्डनं मधुकं च ताम्बूढं इुद्धुपादिकप्‌ । मेथुनं पुरषाणां च भाषणं इसुमादिकम्‌ ॥ (9 भतेहना च या नारौ कापथपि विवजेयेत्‌ । इवि । वै अत्रोस्यते--अन्तवैल्यां भायां पुत्रनम्पादिन मोदके ककेऽशुभावहा, पदाथा! परित्याञ्यत्वेन कथ्वन्ते- ्ण्डनं पिण्डदानं च मरेतकम च सर्वशः । + ऋ + । (^. (€ क _ ५ क न जीदतिपतृकः कुया दुविंणीपतिरेव वा ॥ इति । अं्युभावस्थायां श्रमावहाः दायो परिरियाज्यस्वेन फथ्यन्त (भ न ¢ ०५ ५५ उक्तश्राण्डिरपवचने । ठे पधुपकेताम्बृदादयः शुभावहा ये पदायास्त. त्सहमावेनात्र बुण्डनोक्रिरसगता । अतस्तत्र मण्डनं मधुपक च इत्येव पाठः साधीयान्‌ । यत्तु खगे्वरसं हैतास्थं वचनं विधवावपननिषेधक पन्य स्त्म्‌- भयोजनान्वरसक्ता बिधव। वापयेच्छिरः। पमक्षुयदि सा तस्या वपनं तु निपिष्वते ॥ ¶ति । बचनं सवैसाधारणं विधवानां वपननिपेधक्षम्‌ । किंतु पूपशुषी & । (५. ९ "कय के ५८ धमेतत्छनिणयपरिषिषटम्‌ । विधवा तस्या एव न तन्वासाम्‌ । प्रयुतान्यासां व(पयेदित्यनेन वपन- बिपिरेव प्रतीयते | प्रयोजनान्तरेत्यत्रान्तरपदस्य प्रतियोग्याकाद्क्षायां बुष प्॒पदादुपर्थितो मोक्ष एव प्रतियोगित्वेन संबध्यते न सन्यः कथितु | उपस्थिते परित्यज्यानुपस्थितकरपनाया अन्याय्प्रत्वात्‌ । ननु सप्रव विधमानाः स्वा विधवा बुर्षप एवेति वेदू-किमियं युमृश्षुपदान्तमेतस- नपरत्ययप्रतिपायरेच्छा केवलं मोक्षविषयकमिच्छामत्रमथवा तद्विशेषः कथित्‌ । नाऽऽ । तादशेस्छामात्नस्यादजनी पत्वेन प्पपृष्ुषदि सा तस्याः! इत्यत्र सं. मावनाधोतकस्य यदीरयस्याऽऽनयकयापते। । प्योजनान्तरेतिपुत्राधश्य निर्वि. धयत्वापत्तेश्च । द्वितीये तु स इच्छाविशेषः कटश इति वक्तव्यम्‌ । इच्छाभन्यो य हच्छाकायभतः प्रयत्नस्तद्‌ारम्मिकरा तयति चेत्‌-क्षणं क्रियमाणं पुराण- श्रवणाद्यपि दत्कायेतवेन परिगत । इष्टापत्तिरोति तु न चमरतव्यम्‌ | यत; पूवप पोक्तव्यतिरिक्तपयोजनसंसक्तत्वमुदेरपतावच्छेदकनयोपादीयते । न त॒ त्र मोक्षससक्तत्वं निपिष्यते। तथाच पाक्षपस॑सक्ता तदसंसक्ता वेति द्विविषाऽपि 'मोक्षम्यतिरिक्त पयोजनसंसक्ता पव।धं परिग्रहे । अन्यथा मोक्ष स्छाषती या प्रयोजनान्तरसंसक्ता वस्या अरसग्रहण न्पूनतापत्ते! | उत्तरां तु मोकषिकपचणा प्रिह्ते | यदि च प्रयोजनान्तरससक्ताऽपि मुपष्षपदेनो- पराये परिगृहोव तरह युपु्ुपतदद्वितया 50 सपचारेतरय प्रयोजनान्तर्‌- संसक्तेस्यस्यासगतिः स्यातु । तथा च मोकैकमवणेवत्रोत्तरा्ं पूपूश्चुपदेन परिग्रहतम्या भवति । सा चेत्य परिशारनाया- यन्पुहत क्षण षाऽपि ष्‌ सुदेवो न चिन्त्यते | सा हानिस्तन्पह।र्छ६ सा भ्रन्तिःसाच विक्रिषा ॥ ¶्वनुकषाय- तच्चिन्तनं तःफथनमन्यान्यं तसरदोधनपर्‌ | एतदेकपरत्वं च ब्रह्माभ्यासं विदुवृषाः › ॥ एतयुक्तदिशा बतेमाना । तथ। च सातं गृहकाय॑निपद्नानां विधवानां न दः (नि, कयमप्यत् ममृशषुपदेन संप्रह इति सिद्धम्‌ । अतस्तासां षिपवानां सर्वासां स्रीणां प्याजनान्तरससक्ता विधवा वापयेच्छिरः | १पि खगोश्वरसंहिशास्थवचनालुसारेण वपन पावपकमिवि त्यम्‌ । युक्तं (र चेतद्धायया कृतं पापजनकं यतक तदपसोऽशेन तद्धवैर संकर(मति । यतो पमेतच्वानिर्णयपरिषिष््‌ । ५९, भाषाया भतेपारतम्डयेण भायोटृतस्य कर्मणः प्रयोनकोऽनुमन्ता च मत भवत्येव । पपं च-- । य्िचित्करिषते पापं सव केशेषु तिष्ठति ' । हस्यापस्वम्बस्यृतिवचनानुसारेण केशानाधित्य तिष्ठुनीत्याश्रयणीयम्‌ । वष- नसंकसपोऽप्येवदनुसा्येब-- याने कानि च पापानि जन्पान्तरदृषानि च| फैश्ानाभित्य तिष्ठनि तसपाक्केश्ान्वपाम्यहम्‌ ॥ इवि ¦ पापं च सवेदा निरसनीयमेव भवाति । तत्र स्वक्तकपजन्यं विधपानं यत्पाप॑ठत्‌ तन्परणोत्तरं रादशनीवात्मसंगुक्तं मवति । भायीृतकष- जन्यं यत्पापं प्रयोजकफत्वेनानुन्त॒त्रेन च प्रातं तदभ्यशेन ताटशजीवास्म- सयुक्त भवति । रकि्वेशेन मायायां संक्रपरति । तश्चाभित- मिति केशवपनपावरयकम्‌ | एवमेव पितुमा पुत्रस्य वपनपादयफम्‌ । पापं च स्वरपतरं र्दरपं महन्पदत्तरं चेत्यनेकविधप्र्‌ । यथा च लोके दुगाभिरः द्रो रिषुदगेविध्वंसनपात्रेण विनयति । बदवाेखयम- तस्तं दुगेविष्वेसनेन निम्बं क्षौगवर कृतवा पश्चात्स श्न्ञादिनच्छद्यो भवाति । तथा स्वस्पं क्षुद्रं पपे फेशवपनेन निरालम्बं विनश्यति । व रीय- येद्पनेन निरटम्ब सलसायधित्तादिना विनेहप्राति | तत्रा्गानहृतं विनहषति, ्रानकृतं तु सद्‌ रमपेतीर्यन्यदेतत्‌ । एतेन वपनेन पापनाशेतायधित्तोप- देशो ग्पथ;ः। न चेक बपनेनेत्यपास्तम्‌ । यच्च विधवावपननिषेधकं छभूवचनप्‌- भतुगतौ तु भायां च प्रङयोद्‌ वपनं बिना । द्‌ हादिपिण्डपयन्तं प्रे्तकायं यथाविधि येषुकेषु च कार्येपुन स्री क्षौरं समाचरेत्‌ ॥ इति। तत्रोच्यते वपनं विनेत्यनेन यो वपनस्य निषेध उच्यते तत्र नि- तेधस्य प्रा्षिपूवकत्वात्तत्र वपनस्य प्रामिबक्तव्या । सा चक्रिं याह. च्छि, रिधिवटलम्या वा। नाऽभ्यः । मर्ैपरणावस्थायां भार्याया © क ९ = यादटच्छिकवपनप्रपतिः सतरां दुवेचत्वात्‌ । द्वितीये स्या वपनविधायकव. चनानामपरामाण्या्गोकारात्‌ । प्रामाण्ये च विहिवुपरतिरिद्धतया विक्खाो दुर्वारः । अथायं शपननिपेषो यत्न मायोयाः परततकायेकतेतवं तेतरैव । ६० धमेतत्वनिणंयपरितिष्म्‌ | किः कि वपनं शिना दाहादिषिण्डिकायं परकुयादिर्युकतेः। षपनविषधिस्तु यत्र पुत्रा दिसच्वेन प्रेतकायंकतृत्वा भादस्ततरस्येवं ॒परिषयभेदेन विधिनिषेधयोः सावकाशत्वमिति चत्‌-- एतदपि त्वया नेष्यते । नाप्येतदु पपत्तिपत्‌ । प्रत्युत भतुः परेदफायंकतेत्वे वपनमावर्यकमिति । अतोऽत्र- पतेमृतो तु भाया च प्रकुयादरपनं वथा ' इत्येव पाठः साधीयान्‌ । मतुमतो त्विति तुशब्दः पागवस्थाग्यवच्छेदे । भतेरि जीवाति परायथित्तादिविध्यङ्कतया प्राप्तमपि वपनं निविद्धमिति ताद. श्यवरथा भतैपरणे हशब्देन व्यवच्छिगरवे । न चात्र प्रेतकायकतत्वसह- भावेन वपनविधानात्पुत्रादिसकस्वेन तरकतुत्वामावे वपनविधिनास्तीति श्रमितव्यम्‌ । यतोऽत्र वाक्यभेदेन वपनं परङयादेति वपनं बिधीयते । न तु षपनं छत्वा दाहादि इयादिस्येवमेकवाक्यतयाऽजोर्पते | 'विधवाफषरी बन्धो भतुबन्धाय जायते › इति स्काम्द्ृते। सामान्येन प्तिदशरनास्च । यस्च वपननिषधकं पनुवचनपित्युदाहतम्‌- फन्या वा विधवा वाऽपि वपनं च समाचरेत्‌ । फरपकोटिसदस्राणि रोरवं नरकं व्रजेत्‌ ॥ भतुष्ीना तु या नारी मोहादरपनमाचरेत्‌ | कुरदरये पितणां तु वक्त्रे रोमाणि वास्यति ॥ इति । अत्र॒ रोम्णापेव वपनं निषिध्यते, नतु केञ्चानाम्‌ । वपनाचरणे पित्णां वक्त्रे रोमाणि वासयतीति रोमपवेश्रनदोषाक्ते; । अत्र वचने विधवा व।ऽपीत्यपिश्चञ्दन सथवायाः परिग्रहः । त्था च भिविषानापपि स्णां रोमवपने नरकषातो दोष उक्तः| रोमवपनं च याटच्छिकं वा पद्प्राय- धित्तादौ तदङ्कतया प्रां वेति द्विविधभपि निषिध्यते । तत्र मतृहीनायाम- धिको विशेषो वक्त्रे रोमपरबेश्चदोष उक्तः| यधान्यन्पनुबचनमुकूम्‌- भतेैना तु या नारी पृण्डयित्वा समाषरेत्‌ । ¢ (4 | 9 ‰९ भोवस्पातांनि कमाण रोरवं नरकं त्रनेत्‌ ॥ शति । एतच्च मरनुवचनपिति न केनापि निबन्धकरेणे दतम्‌ । च स पाठः साधुरेव न मवति भतेयुक्ता तु इति वा पाठः स्यात्‌ | ' भतन धपतत्वनिणेयपारेषिष्टम्‌ । ६१ तु नारी वाऽदुण्डयित्वा ` इति वा पाठः स्याद्‌ । अथवा । नरकं व्रजत्‌ ! हति बाक्यस्यान्ययत्यादिषां करप्यः स्यातु । इतरथा तुशब्देन यस्या व्यब. च्छेदो वास्यः सा मतेहनापिक्षयाऽन्या कीदशी वक्तन्षम्‌ | यया मुण्ड- यित्वा तेऽपि कमणि नरकपातो न मवति । अपरं चात्ेत्थपुर्यते-^रोरवं नरकं व्रजेत्‌" इत्यनेन निषेषो बोध्यत हति सवंसंमतम्‌ । निषेधवाक्ये च कतवापतस्ययान्द्परोश्च।रण उत्तरकालिक्या एव निषेधो न तु क्त्वापरस्ययपरकृतिमूतषात्‌ पस्थाप्यावा अमुख्यायाः क्रियायाः । नारि तस्यास्तत्र विधिः । प्रमणामावात्‌ । बस्याश्चापुख्यायाः क्रियाया वचनान्तरे विधिव भवतु निषेधो वा भवत्वोदसीन्यं वा स्यादित्यन्यदेततु । यथा-न भुक्त्वा न नक्तं प्रत्रूयादृब्रह्मरा्िपिर्यत्र वटं भोजनोत्तरकाटिकाक्षरसमास्नायपरव चननिषेधो घोध्यते । भोजनस्य त्वनेन वाक्येन न निषेधो नापि बिधिः। यथावा ‹ आचायाय परियं धनमाहृत्य प्रनात्न्तु मा ग्यवच्छेतसीः ` इत्यत्र गुरुदक्षिणाप्रदानात्तरका- टिक भजातन्तुन्यवच्छेद्स्य निषेधा बोध्यते । गुरुदक्षिणाप्रदानस्य त्वनेन वाक्येन न निषेधो नापि विधिः| अत्र गर्भिव आर्थो विधिरेव भवतीति ुत्यर्थसंरदायवेोदिनः । प्रकृते च धुण्डनोत्तरकाटिकभोतस्मातेकमोचरण. निषेधो बोध्यते, नतु वत्वाप्रत्ययपदृतिभूहपातुपस्याप्याया मुण्डनक्रियायाः | प्रत्यत पियं धनमाहूस्येत्यादाविव मृण्डनक्रियाया आर्यो विषिरेवात्र प्रतीतः स्यादिति । एवं च वात्पयनिण।यकषदि्पिलिङ्कानुसंषानेन साषक- वाधकसववाक् यानां चारे क्रियमाणे वीणां विधवानां वपनं सवथा शास्रविदिवत्वादत्यावश्यकपरिति सिध्यति । चिष्टचारोऽप्यतरवानुकूक। एतेन विपवावपनं न श्रास्विहित, प्रत्युत श्ाल्लनिषिद्धमवत्यादि शन्न भे, @ कन्व विरुद्धं यद्रा तद्रा ४टपन्तो नास्तकपाया एवेदि निरसनाया वेदितव्या! | नन्वेवं भवतु विषवादपनं श्राञ्चविहितं, तथाऽपि न भवं तु स्मृतयु- त्तम्‌ । स्मृतयश्च स्पृविकारे तदा तद्‌! तादातिविकीं छोकरूढिमनुशत्य स्मृदि- कर विरचिता इदि नाचत्वे प्रमाणं ता मवितुमहन्तीति वेव्-वादश्कसप- लाय प्रमाणाभ्ावाद्‌ | यो श्रप्माणं ब्रुषाश्नादो गृषयेत । अपमाणकटपनारया ६९. धमतत्वनिणंयपरिरिषट्‌ । विपरी्स्यापि वक्तं शक्यत्वात्‌ । रिच तथात्वे स्पृतिरिति शष्दोऽपिनं संगर्छते | स्मरणारस्मृतिरिति हि स्मृतिश्चम्दनिवेचनम्‌ । स्मरणं च श्ुत्य- स्येव । हश्च दिविधम्‌ । इचिस्छृत्यनुपु्वीस्परणपूषेकं तदयस्मरणम्‌ । कृवि श्रत्यनुपुष्यं रमरणपुवैकं केवरपयेसमरणम्‌ । किंच स्मृतीनां प्रामाण्यं परप्ाणाध्याये श्रुहिवरान्निर्णतिम्‌ । अवचारस्व प्रापाण्यं तु शरुतिस्पृत्येषदु- भयबहावु । वथा चाऽऽचारस्व प्रामाण्यमेव स्मृतिमृरकं चेत्तदिशुद्धमाचार- मृरकरवं स्पते; सुतरां न संभवाति । अन्वान्याश्रयग्रस्तत्वारेति बोध्यम्‌ । तदेवं श्तिस्मतिसदाचरेतस्रमाणत्रितयमूककं विधव (वपनमिति सिद्धम्‌ । वहश् सवैवाक्याविरोपेन सिद्धस्य विघवावपननिणेस्यायं संग्रह, - 'विधवा$बरी- घर्धो ' इत्यादीने स्पृतिवचनानि सुरपषटं विधवाकेशदपनावेषायकानि । ¢ मुमुक्षुः प्रिद्ीना या › इत्यादी केशसंधारणानुङ्गाबाधकानि पुषुुषि- धवाविषयकाणि । सापरतं गृहायतो वरैमानानां मतृविरहितानां स्जीणां मध्ये न कस्याधिदपि युपृ्षससंमवोऽरिति । कश्चरञ्जनाविषायकानि, ‹ आनन्दिता यत्र नार्यो ' इत्यादीनि च देबतारपणाकरणत्ववोधकाने सोभाग्वयुक्त- छ्वीप्राणि । अद्गुटिद्रयपारीद फशस्छ्दावेधायकाने तु कृमारीसुवा- सिनीत्येत दुभयपराणि । अन्यान कानिचिद्रपनानपेधाभासयुक्ताने निव स्धकारानुद्धतानि विपयेस्तान्ययौसांगर्यादिदोषग्रप्तानि । तन्नापि याक खगेश्वरसंहितास्थवचनस्द शाने बहुशो वचनान वषिधवावपननिषेषवि- षये नारायण्लाणील्यु्टि खिताने हाने विधवानारीवपन विधवे प्रत्युत दृढा न्यज्ञाणीत्यहो आन्ध्यं विषवादपनं शचास्निरिद्धमिति बरणनां कुर्वतां केषांचिदङ्गानाम्‌ । एवं च विधवादपनस्य टदतरं शा्रानुसंहिश्से स्थते, तद्‌ मावे (हभ्यं देबा न गृहन्ि" {त्यथेसिद्धपशुचिरवापीति । तदेवं सगेत्रापरिणयाऽरपृर्यस्पशां विधवाकेशसषारणं चेति अर्य श्ाञ्चनिरिद्धमिति मत्वा तद नुप्ारेण सवेदा वितन्यं पनीरिभे; । भरीपर- परे्वरश्च सदृबुद्धप्रदानेन तानचुग्रहात्विपि शिवम्‌ ॥ इत्थं दत्तकगो्रपाल नविधावस्पृरयसंस्पशने दिश्वस्ताकचमारबपए्नाबेषो दत्वं विजिब्रासवः ॥ धमेतत्वानिणं यपरिरिषटप्‌ | ६३ शचत्यादिप्रवलभमाणनिचये बद्धादराः सततं ये च स्युः प्रिरिषटेखनविषिस्तषां ठृतेऽङ्ग†छतः ॥ १ ॥ धभ॑तत्त्वमिद्‌ं गदं निरणायि यथामति । सुधियामवबोधायं तेन तुष्यतु श्चेकरः ॥ २॥ धमेतत्वं स्वयं च्नात्वा सदाचरणतत्पराः । भ्रद्ाङ्वोऽनमभ्यस॒या! परान्सबोधयन्त्विदम्‌ ॥ २॥ धमेतच्वं परं भक्त्या सपप्यं गुरुपादयोः । वासुदेवः स्वजनुषः साफल्य ङग्धुषाहते ॥ ४ ॥ हति भीमन्महामहोपाध्यायाम्यंकरोपाह्बासदे वश्ान्निविराचेतै धमेतसवनिणेयप्रिशि्ट समाप्तम्‌ ॥ ० कमनाकिष्ययनि 8 ॥ भ; ॥ [ह | शरुरप।दयः । अप्निष्रवा तस्मा अङ्खगुणविरां भलजातये(वना अदसस्तु विष ह 0 ) ध | ध ५ ०००१ 8 @ » अन्धस्यवानष अन्यं तु पि अपहपनैव्‌ वि अद्वारा टा अप्यग्रणीषं ... अमिषेफे विप अभ्युन्थानप अभ्युरयनिःभ्र अतद्‌ चय अ्तापुद्रत्तया अ।चासय्‌ परिम अ।चूडान्। न आतपा १ प भनन्दिति यत्र हत्य दत्तक ... एङ्ितेन इतपद्य>ऽङुर) उत्सवेषु चस उप१चयेः सिया ता ऽञ्‌ एकवार सद्‌ा ---~“=- ----~+~--^ ~क चयन पृष्ठाङ्गः ९, = ९ ४३ ५१ २५४ ९२ ५ २७ ६१ 1 ४१ ५६ भनक १ व) क का रत्यादयः प त ९ त्‌ १ र्‌ १००७ एवं नारीक्‌ एव पन्पा अपि एवं मतरि .. एवं बतपान उभौ .. एः गाहपत्प कद्‌।चन स्तर कन्या बरा त्रिष कषरा भहता... कपन>१।ऽ४युद्‌ कट११।।२१ 1 0 ०।६। (त वक! ,., ङु ११६िरः दुट१५ ... कृत्‌ त्फ केशानाभ्िः क्रभूए्वन्धा १ यत्पात गुणक्रप शट ६२ | गात्रुयेऽ५ ४२ २७ ५८ ग्‌ जारेकंष जन चाण्ड पतित चिक [११५ यद्‌। षाह । ००० ५८ ५९।५६ ४९ १ ..„. ३६ ,,, ४६ | | । ,,. ५४५५।५६।६० ५० | चोदनारक्षणाऽधा ,.. ५६ ४२९ जन्परापाण,.. तृ शुशरपत ,.^ ।॥/ ॥। ४५४९ २१ ४७ ३७ रत्यादयः । व शिन्नं तच्छब्द एवक। तम्र साद्गध.. तश्रोत्मगनु स तत्सततस्तु ... तदन्वय त्‌ द ५ £ # | र स्‌ (110, वदोत्सग॑पार तदहं निन्दत तयश विष्य... तस्पाद्धम। यथा तस्मान्पटब्रदरप वस्य भासास तस्यास्तद्धारणे तै[३९ब्‌ न। त्तर हावृद्धता बस तेष] तेज ... ज्।णि मातुन्‌ दस्ता... द्यन्त: सद्‌ा दाहादि(पण्ड दुराचारं सद्‌। हरा धव्पति देबपात्राविचह दविगोत्रस्य जन दरया(पृष्यायणक्स्येव द्रयामुष्यास्ण्‌ङस्पव्‌ थागुष्यायणक्ा य... ध५; ससेवितः पभेद्वं परं पृष्टजः (२, त्थान! | ५८ वभर्तव्‌ स्वं २५ यप्तत््रापि ... ४२ धर्मेण बरनेपानः ५१ पोतवघुधगः... ६।७ न कञ्चुक परि २३ न काग केषु ३।८ न 10 रायन ५२ ग्र ५।न ५९ भ भ...) २८ न तच सब ३६ न देव नापि २२ नधारयनिया | १८ ¦ न पृलक्ूपन ५१ न्‌ प्रकष्पात् इब्रत्ता ३।५।७।८ न अुरत्वानतन ५० न्‌ सामा कर ३२३ न।§ ५(१५।५ ६९ | 17 ९२५ २ नापर ६७ म्‌।५। वनस्य ५९ | नान्‌ पर्‌... ३८ ` तर ग्रश्णनेम ३३ नासि स्रीणां पृथ. २८ नजवपात्रस ९ नेवाङ्खोद्रतनं २.८ पश्चमी सप्तमा ६७ ' पति शुश्रषत्‌ ६ परतिरोकभ २६ पयङ्कशयना ६२ प्ाणत्रादृत्य. ~+ --*-- --~-~ ~“ 1 ` मा । ~~ ~सन पृष्ठाङ्मः । 1 ११ २९ ४२ ४९ ९२ ५ 4 ४३ ७ १८ २९ ५ ३ रत्यादयः पा रक्षणे पिकोऽपि हेषन्व पुत्रस्तु ्थाषिरं पुण प्राजापत्य प्रतिघ्रानाशश्र परपन्ना मते ... प्रमावकटे ... प्रमीतो पितरो प्रसोजनान्तरा प्राणाप्यये वि प्राप्यकारीन्द्िय प्रायः; पाष घट ष।निन्द् ब्रह्मणे ब्रह्मण ब्राह्मणक्षच्िय न्न हयमस्य परख भरतात्‌ नरक भतुमृ१। तु मतहेनाच भतृहौना तुयानारीपु ... भेत्दीनातु यानासरोभी .... पध्यमाभे पाहापित्रा ... मासत्रयतु ... पण्डनं पिणदद्‌। ® । ॥॥ 1 पष्ठाड्गः श्रत्यादयः। प इयः । , ५७५ पुण्नं परधुपकं == 9 २७ । धषक्षः पाते ,... ,,,५१।५३ ५।९ | ृकषुयाद लिः तः ५० |पूखोबिष्टस्यो ... २७ ३९।४१ पृञ्जलाभ्पां ` २४ ् मृते मतेरियातु . ..„ ५७ ४९ प्त भतेरियानारीआ ,... ४५९ ५० [मृते भवैरियानारीनी „.„. ५७ ३८ |मेथृनं पुर + ४४ | यच्छब्दयोगः पर -२५ ५३ | पापकतित्कियते „, ५९ २० | 1त्र तः सच्‌ ,.. ,, ५७ ३९ गदा यदाहि... .. ^^ ३४ ९७।५८ वदि पषवत्या , ,..- ३३ ५१ दीपे केशिन) ,„ ४४ २८ धद्‌(य दुहिता , „^ ४३ ३८। वन्ुहूवे क्षणं ,, ५८ २४ धस्ते मदोवकषशो ,.. ४४ ^ २० दस्मे दद्यातता ... ५० „ ४२ परस्या दीक्नाऽस्ति ० ५३ २० धानिकानिच „ ३८५९ ५७ ` यावच्छर्‌।र्‌ ००८ ५३ ५९।९० यावन्त; पितृ ०, \५।९ ००० ५७ धषु केषु च ,,, ५ $ ६० वपन नेव „ ^ ५५ ) | वपृद्धृक्तवतः... ,.. „^ ५प् ६ ¦ रसन्वे ब्राह्मणो ५, २५ „ ४९ बसदेवःस्व ... ^ ६३ „ ३९ प्रिकर्छ[नुत्त , ^ „, ४३ ०० ५७ | येके विधर्षा १९ १७१४ ५९ रत्यादयः । विक्षशौ पुर्षे शिथवषाकवरी विधिव रिष विबाहितु समै विशीलः काप विश्वजिता य शिरसा इपन विरोद्न्दधा श्र णापन्त्यजा शृण।त ग्रावाणः शच हि द्विविषं भद्धछवो स्यादि भेय.साषनीम्‌ भरतं समाप तथा | ४ | ष्ठाः । श्रत्यादयः | ४४ भ्रोदस्परतां ४२।४९।६० संपादितपतिग्र ४६ सकच्छ बानं \ सकेशां विधव ५० सवान्फेशान्सपू २० सवायौन्विष ---४२,४९ सश्चत ... ... ४२ सा प्रश्रस्ता दि ४३ सा ह।निस्त्‌ ० २० | सुधियाप ,,,„ ३० ६।५ पे यत्नेन ६२ स्रीणातु भप ) | स्प। निपिध्यने २३ ्पश्च। विधायतं ४२ | हव्यं देवा न ४९।५४ ५५।५६ 99०९ ७ 9 9 ५५ 1 प्ट इ! । ,,, ६० २५ ५ ५५८ ,.„ १३ ५०, २५ ५३ १७ ,, १७ ५५।४९ पमापेपं धरमतखनिणंयपरिरेष्टस्थानां श्रुत्यादीनां सूची ।