. छाथ ~ र शे शमतैस्यतग्रम्यावौशि ष्‌@. दाकिरपादमुषणम्‌ । भीर्माताभ्वाववेदान्तायनेकतस्जममं वते कमिष्णातपर्वतीपा्भीश्पुना ङः | पूरिषिरचक्ष्‌ | ततर भधमो १ । सोऽयथर | ० शा० सण २० रोकंट्शा्षी मारकर व° शा० सं० रा० विगम्बरशाकी कीकर हत्येताश्थां धकोवितहिन्पण्वादिनाऽकैकतव । पएररस्वषं ` पद्व धीर पै, ह्थुपरदषारिषि। विनायक मणेदा अपरे पुण्याल्थपंसने भरीभेने ' भेहदिव विमणाजी आपे ' इत्यतिधेय- : ` भहक्ागभतिष्ठापिते आओनन्दाश्रमद्रुद्रणास्ये आवत्ताश्दद्प्रयिषवा प्रकाशितम्‌ | धाकिषाहनश्कमब्दा; १८५४ जित्तान्वाः १९६९ { भ्य -सर्वेऽविकारा राग्ाप्ननानुत्ारेण सायत्तीहृताः ) । कुतं सवोद्द्ाणकदुतं पदःवहुवय्‌ ` ( ४८१३) । आनन्दाश्चमसंस्कृतग्रन्थावाशिः । ग्रन्थाङ्कः १०१ याकिरपादभूषणम्‌ । भीमांसान्यायबेदान्ताद्यनेकतन्तममेबेषे कनिष्णातपवंतोपाह्श्रीरघुनाथ- सुरि विंराचेतम्‌ । तन्न प्रथमो भागः| सोऽयम्‌ । व° शा० स० रा० शुकर्शर्। मारूलकर वै° शा मं० गऽ दिगम्नरशासखी कारशाकर इत्यताभ्यां सक्ञोधितष्िग्पण्यादिनाऽडङदतत्र । एतरपस्तक्र तरी* ए, इत्युपपद्‌ धारिभिः (क ४०२ अ | क्त [विनायक गणा ज षदर इत्येते; पुण्याखूयपत्तनं श्रीमन ' महदिव वचिमणाजी आपटे ' इत्यिपेय- महाभागप्रतिष्ठापिते {नः ् र म्‌ क क अनन्द भरमसयुद्रमाल्यव ॐ ९१ क्‌ भयसाक्षरेशरुद्रयित्ना ~ ~ प्रकाशितम्‌ | ४ ©. छ, ॥ बक शाटिवादनश्चकान्दा; १८५४ िस्तान्द्‌ा; १९६२ ( अस्य सर्वेऽधिकारा र।जश्ास्तनानुत्तारेण स्वायत्तङृताः ) । मूर्यं भयोदश्चागकयुतं रूपक चतुष्टयम्‌ ( ४०१३ ; । -शस्तद्रना । भतिमन्छट्‌ जगति सुखावाप्त्ययमेव स्वस्वत्तमय्यानुरोषेन सर्वेऽपि प्राणिनो महता पण्येन प्रयतन्ते । कथचिद्छन्धं च सुखं विरकाटं यथाञनुमृयेत तथा महान्तं प्रयत्नं प्रकुर्वन्ति । प्रतु न कश्चिदपि प्राणी निरकां तदनु मवति | किंत॒॒सुखप्ताषनानां नश्ररत्वात्तन्नश्चे सुखन।शात्पर्वऽमि दकिदयन्त एष । एतादश च स्वां प्राणिनामवस्थां पयालोच्य तत्समु धीषया श्रीमद्नगवहा- द्रायणगमर्िनेद्यसुत्राणि प्रणिनाय । तन्न च यस्य ज्ञानेन निरतिशय नित्यं सुखं सवेऽपि प्रपरणेनः साक्षात्परम्परया व। प्राप्स्यन्ति तादशं जगत्कारणत्वेन श्रतिक्तमतं बरह्म वाणतम्‌ । किं चान्यैः श्रतिविरद्ध जात्कारणत्वेन यद्वर्णितं तन्न॒ युक्तमित्यमि भतिषादितम्‌ । अन्न च चत्वार आचाय माध्य चक्रुः | तत्न श्रामच्छकराच। न रमानि सुत्र,ण्वदेतपराणि सयाजितानि । श्रीमद्राम नुनाचार्थियिष्टद्धेतपराणीत्युक्तम्‌ । श्रीमद्वहछमाचायः शुद्धादतपराणीति भ्रति. पादितम्‌ । श्रीमन्मध्वाचायल्ठु कतपरण्पवेत्युक्तम्‌ । ९वं चेय महती विप्रति- परनिः। न दि सर्वामि मतानि युक्तन्धवेति करपयेदध शक्यते । तथा पत्य- त्यवृस्थापातात्‌ । सिद्ध वस्तुस्वरूप विकरप१।्मव।च । ।रचान्येषां मतख- एडनप्रयाप॒स्य वेय स्यात्‌ | कृपेऽपि भ्र(मद्धगवदन्यातेनान्यमतलण्डने निह- ्तरीत्या पुनुरपि मतभेदस्य सत्त्वात्‌ । तत्न च भीनच्छंक्राचायाणामेव मते दवतद्धिताभयश्च॒तिम्यवत्या सम्य्रत्या सगच्छते । अन्येषां मते त्वदतश्चति- बाक्यानां स्म्थश्रोत्या सथाश्चतार्यो नव वणयि पायते । यद्यपि रामानुना- नराय वलम।चार्यांश्चादतिनौ ववमिति मन्यन्ते तथाऽपि तेऽन्तते द्वेतिन एवं । मष्वाचाया इ स्पष्टमेव देति; । एवं च यथा नेयापिकाद्यो देतिनस्तद्वदेवे- म्‌ॐ1१ तन एव | अयं उ विदेषः--नेयायिकाद्यस्तकश्य प्राषान्यं श्रतेस्तु तदनुरोधेनार्थ- भत्निपाद्कत्वं स्वाङ्ृत्य स्वतिद्धान्तं वदन्तो बहिःशश्रवः। रामानुजाचा्याद्यस्वु अतिपाषान्य बहिदृश्चयित्वाऽन्ततस्तु तकंस्थेव प्राषान्यं गृहीत्वा ब्रह्मतूत्राण्येव स्वस्वमतानरोषेन भ्याचक्षाणा अर्तरशत्रव इति | तत्रान्तःशश्रवो जवषन्यतराः ॥ यया - हिं छके गुहमदिन इल्युच्यन्ते । तेषां नशाडपि सन्वणकतुंन शक्यते । शत्नत्वस्य स्प ज्ञानामावात्‌ । कितु तेऽस्याऽऽत्मीवा ववनिति बरहिदेश्चयित्वाञकस्मादेव प्राणनां कुवन्ति । बहधःशतूगां तु श्श्रुत्वस्य स्पष्ट कपग्तना राः. पुकरो वति । शाभच्छक्रराचायास्तु भमागक्धिरोमूतायाः श्त. [२ रेष प्राघाग्धं स्वाज्ृत्थ तकंस्य तु श्चल्यनुरोषेनोपवणेनं कुवन्ति । तत्र बहिःश- मृतानां नेयायिकादिप्तरूयान्तानां तेरेव ` साक्षात्लण्डनं कतम्‌ । अन्तःशघरृणां च पश्च।दुपस्थितत्वान्न तन्मततखण्डनप्रसङ्गः । तत्न चान्तःशतरुमूपिरन्दता्थायैः शांकर माष्यं महत। प्रयासेन कथेचित्वण्डितम्‌ । तच्च तत्लण्डनमद्वेतमतद्धेषमल- कामेति निरभिमानिनां स्हद्यानां विदुषां स्पष्टमेव दश्यनपथमायाति । यद्यप्या- नन्द्त।य।यमतखण्डनं श्रीमन्मधुपूदनतरस्वत्यादिभिनहुशः कतं तथाऽपि भमदव्याप्ततीयप्रणीतायस्तात्पयचन्धिकावाः स्वातन््येण केनामि लण्डनस्या- छृतत्वात्तत्लण्डन्‌ तत्परप्तङ्गेन तत्तवभकारिकायाश्च खण्डनं कंतु भनद्र्ुनायप- ण्डिता; प्रवृत्ताः | यद्यपि रमानुन।चायादेभिरप्षदवेतमतखण्डनं कते तथाऽ- पि चन्धिकायाम्‌ “ यत्तूमाम्याम्‌ ` इत्याद्यनुवाद्पूरःसरं शां रम तवत्तनमत. स्यापि खण्डितत्वात्प्रथानमह्छनिनहणन्यायेन मध्वमतखण्डने कृते तन्मतखण्डनं भे क क कतप्रायनव्‌।त न तन्मतसम्डन स्वत्न्=्वण्‌ श्रमद्रधनायन्तूस्णा प्रयत्नः | क्च मध्वमतस्थव प्रङ्ृष्टान्तःशान्नत्व मवति | यथा हि , मधघ्वमतानुया- पिभिः स्ताकं शांकरमतानुयायिनां मोजनकन्यादानयहण।दव्यवद्‌ारा महार. देय इदानीमुपरृम्यन्ते न तथा कछमरामानुनमतानुयापिभिः पताकम्‌ । अतो महदेवान्तः रत्नत्वं मध्वमताद्ुयापिनाम्‌ । यद्यपि रित्तपावनाः सन्तो ये शाक. रमतानुयायिनस्तेषां मघ्वमतानुयापेभिः साक कन्यादानम्रहणन्यवहार; (तवन नोपम्थते तयाऽपि कवितरण्यपत्तनाद्‌। ददयत एव्‌ । अतेऽपि मतद्वयं" परि. त्यञ41ऽनन्द्‌तार्थयमतखण्डन एव॒ बद्धपरिकराः सन्तो रधवुनाथपण्डिताः भरवृताः | तत्रेदानी न्याक्ह्‌।रिकद्य। शंकरानन्द यावमतयोगेगदोषविवा- रणा क्रियते । तत्न शांकरमतानुयाएयेनः; यिवविष्ण्ादीनां स्वाप्त देवतानां [ क मजनपृजन। दिकं कुवन्ति । तेषां गृहे हे विष्ण॒मूतिः खाखङ्ममो वा नेतिन कद्‌।ऽपि भवति । तथा मस्मगोरष।चन्द्‌।दि स्म दधति । चन्दनस्य पटवधेनो. ध्वैपृण्ड्‌।दि चहं स: दधति । तथा र्थि कर्मण्यपि मध्वमतानुयापिनिवेश्ं कुषेन्ति | नाहेःशाचित्व त॒ प्ररृष्ठं नोपरम्यते । 1३ सामान्यत एव । न चाय्‌ दोष ईति वाच्यम्‌ । बहिःद्ुवित्वस्वान्तःकरणश्च द्ध चथेत्वेन तदातरकंषे च मन्तः सशयादचयाधिक्यापातत्‌ । अत एव बहिःहाचित्वाधिक्यवतां सद्चयाभि- क्यमुपटठम्चते | रिच शांकररमतानुधायिनां जियो नाश्व विष्णुरगीताद्क पाय पठन्ति । मध्वमानु यायिन्‌ शिवन्यतिरिक्तानां देवतानां मननपूजनादिकिं ३ | ८ कुवन्ति । शिवस्य तु स्वप्नेऽपि पूजनं कदाऽपि न कुवन्ति । प्रस्युत शिवदेव एव प्रधान्येनोपछम्यते । अत एव तेषां गृहे रिवलिङ्गादिकं नोपटम्यते कावि दपि । शिवचिहूनमृतं मस्म्रेपुण्ड्‌ चन्दनकरतप्डूव्ेनविहनं च न कदाऽपि दधति । क्रंतृष्वेपृण्ड्मेव सद्‌। -दघति । तथा पिव्यि कमणि श्ाकरमतानुया- यिसग्रहं नैव कुवन्ति । नहिःशुचित्वं त्वाधिक्येनोपरुम्यते । तथा तेषां ज्ञियो बाटाथापिं शिवश्चन्दमपि मुखेन नोच्चारयन्ति । कुतः पुनः शिवपरगीतगानम्‌ | कितु विष्णुपराण्येव गीतानि गायन्ति । कंच कयावित्ज्िया हिवपरपदयं गीयते चेत्किमेतदिति चिशरोऽपि वदन्ति । किंच केनिद्धाडेन कदानिच्छि- वचिदहनमूतं पट्वधेनं धिथते चेत्पण्डितो मेघावी मध्वमतान॒यायीं नृते किमेत- त्वया वेष्णवेन भ्रियत इति । एवं चतन्मते शिवद्वेषविषयकः स्स्कारो वंदा. रम्परागत एवोपङम्यते | ननु शांकरमतानुयायिनोऽपि केचन मध्वमतानुयायिद्धेषं प्रकुर्वाणा उपड भ्यन्त एवेति कथं मध्वमतानुयायिन एव तदीयं द्वेषं कूवैन्तीत्युच्यत इति चेत्‌ । उच्यते-यद्यपि मध्वमतानुयायिद्धेषं केचन शकरा: कुवैन्ति तथाऽपि न ते विष्णुदेवतद्रेषं कदाऽपि कुवन्ति | यदि च केचन शांकरभत।नुयायिनो विष्णुद्धेषं कुर्युस्तं तेऽपि न मान्याः । किंतु जवन्यतरा एव बोध्याः । ये च मध्वमतानुयायिनोऽपि केचन शिवद्रेषं न कृयुेत्तहिं तेऽपि मान्या एब । अयं तु विरेषः--शांकरमतानुयायिनो मध्वमतानुयायिद्धेषं॑यत्कुर्वन्ति तत्‌ ‹ शिवद्वेषिण इमे › इत्येव बुद्धया । मध्वमतानुयायेनस्तु यच्छ॑करमतानु- यायिद्धेषं कुवन्ति तत्त॒ ‹ इमे शिवपजकाः › इत्येव बुद्धयेति । एवं चोभयोरधेष* स्यात्पाद्‌कः शिव एवेति परयेवक्तितम्‌ । परेतु ब्रह्मसूत्ेषु मगवता व्याप्तेन न शिवस्य नापि विष्णोः साक्षादुषेलः कतः । एवं सति कथिते मध्वमतानु यायिनः शिवद्ेषं कुवन्ति किंवा तेषां चिवेनापराद्धमिति त एव प्रष्टव्याः | अहं तु मन्येऽन्धपरम्परैवेयम्‌ । अथवा सोरपराणे यदुक्तम्‌-८ मगवता शिवेन भद्नद्‌ष्हे कृते तत्परन्या रत्या क्रियमाणं विापं विोक्य॒ मदनप्तिवो मधु- रिमां परतिज्ञां चकार-कृदियुगेऽहभवतारं गहीत्वा महता प्रयत्नेन रिवेद्धवं करि- भ्यामीति › तन्मूककोऽयं द्वेष इति विमावनीयम्‌ । युक्तं चेतत्‌ | यतः शिकदधेष एवोपरृम्यते न त्वन्याप्तां देवतानाम्‌ । नयु नेतत्कारणम्‌ । किंतु श्चतिस्दृतिपुराणेषु शिवावेक्षया विष्णोर्माहित्म्या- भिक्यं श्रुयते । तत्कथं विष्णुपताम्यं तदाधिक्यं व। शिवस्य कपयित्वा प्राषा- [४] न्येन दिवस्य मजनपृजनादिकमिमे शांकरमतानयायिनः कवैन्तीत्येतावदेव शिवद्ेषकारणमिति नेत्‌ । मैवम्‌ । शिवस्योपि. विष्ण्वपेश्षया माहात्म्यािक्य धतिस्मतिलिङ्कप्राणेषु बहुषु स्थरेदूपरम्यत इति तत्रत्यवाक्यपरःसरं श्रीमद्र- . धुनाथसूरिमिदेशितत्वेन निरुक्तकारणपेक्षया भिन्ञकारणस्य दुवंचत्वात्‌ । एवं चं व्या्ंहारिकरष्टया मतद्वयगुणदोषपयोडाचमायां शांकरमतमेव ज्याय इति पयवस्यति । | ननं पण्डितवरैः श्रीमज्यतीभव्याप्ततीयीदिमिरपि समरतिद्धमप्यदेतेम॑तं परि- त्यज्य माघ्वमतमेवाज्जीक्ृतेम्‌ । न हि तैरदैतमतं न क्ञायतं इतिं वक्तं पर्ये | एवं च मध्वमतापेक्षयां शहांकरमतस्य कंथं ज्यायस्त्वं वण्य॑त इतिं चत्‌ । यते-- यद्यपि ते पंण्डितवरीस्तथाऽपिं पर्वजन्मक्तंकर्मणा माध्वमतामि्निवे हापराहता इति तदीयग्रन्थपर्याछोचनया स्पष्टं ॒दश्चनपयमायातिं । किति माध्यां वयं वैष्णवा इतिं करे वदन्तो द्वैतमतपचारं महता प्रयत्नेन कुवन्ति तदतीवानुचितम्‌ | नन ये माध्वास्त रव वैष्णवीरस्त एवं चं दवैतम॑तध्रवतकां इति रोकेऽनायितप्रमिद्धेः पसस्वात्तेषां च स्वमंतप्रवर्तंकत्वं स्वयो चितमेवं । तच मतं सिद्धान्ते श्र॒तिवाक्यानां समभ्यगन्वयं।दिना न युक्तमित्यन्यदेतंत्‌ । एवं चं तेषां स्वमतप्रसिद्धियत्ने न॑नुवित ईति चेत्‌ । अत्रोच्यते -ये हि भाष्वा नते वैष्णवाः । कतु वेष्णवमन्याः खलु । यदि च ते वैष्णवाः स्युस्त्छी- दवितमतप्रबतैक। एव मवेयुः | तथा चं विष्णप्राणे-' को मवानितिं निदेशो वाचाऽऽरम्मोऽद्यनषकः | शिभिकाद्‌।रुपवातो कचनास्थनि सस्थितः ॥ १ ॥ अन्विष्यतां नपग्रष्ठं तद्ध शचिनिका त्वया । एवं छत्रशङाकानां पएथग्मावो विख््य॑ताम्‌ ॥ २ ॥ कं यातं छक्नमित्येष न्यायस्त्वायि तथा मयि । व(य)स्तु राजेति य्छोके यच्च राजमर्टा. तमकम्‌ ॥ ६ ॥ तथाऽन्यच्च न॒पेत्येतन्न रूत्धकल्पनामयम्‌ । एवमेकमिद्‌ं मक्ष न मेदि सकं जगत्‌ ॥ 8 ॥ वासुदेवामिधानस्य स्वरूपं ॑परमात्मनः । तदे तदुपदिष्टं ते पं्ेपेण महामुने ॥ ५ ॥ परमा सारभूतं यदुदधेतमक्चेषत) । तज्नावमावनापन्नस्ततोऽतसो परमात्मना ॥ १ ॥ मवत्यमेदौ मेदश्च तस्थीक्तान छतो मवेत्‌ ॥ इति । तथा मोक्षघर्मेऽपि-(दर्थे कलिपितं स तत्सत्यं विष्णु रेष च › इति 1 एवं च विष्णुपुराणे बरहुष्वद्धेतपरेषु वाक्येषुपङ्म्यमानेषु सत्मु थतश्चिते माधवा द्वेतमते प्रतिष्ठापयन्ति तत्तवेथा$नुचितमेव । ( ५ | नयु तहिं के वेष्णवोः के च माध्वाःके च शकरा इति चेत्‌.। शणु। शाकरमतागुयाथिनः सन्तः प्राधान्येन ये विष्णु पनयन्ति ते वेष्णवाः । ते चे- दमनीं मागंवता इत्युच्यन्ते । यें च ज्ाकरंमतानुयायेनः सन्तः शिवं प्राधान्येन पूजयन्ति ते देवाः । ये च शाकरमतानुयाथिनः सन्तो गणपतिं प्राषान्वेन पृन- यन्ति ते गाणपताः । ये च शांकरमतानुयायिनः सन्तः रकि प्राघान्येन पूज- न्ति ते श्ाक्ताः | माध्वास्वु न वैष्णवा न दैवा न गाणपता नापि शक्ताः अपि चु वैष्णवमन्याः शिवद्रेषिण एव । अत एव पृरवोक्त। वैर्णवापरप्यीयमा- गवतश्चब्दग्यवहा्यांदयः शाक्तान्ता भिन्नमिन्नदेवतेपास्यकत्वेऽपि परस्परं न हि- षन्ति । माष्वास्तु पूर्वा्तान्तवोन्वेष्मवादीन्द्िषन्त्येव । सर्वे च पूर्वोक्ता माष्व।- ल तथा बहु मन्यन्ते । तस्मादद्धेतमतप्रवतेकाच।योणां शिववाचकशकरशब्द्वा- यत्वेन शिवावतारोऽयमिति प्रसिद्धया वा तेषां तन्मतस्य तन्मतानुयायिनां च दषं इति पर्यवसन्नम्‌ । इदं तु बोध्यम्‌- मध्वावतारात्पू वैष्णवाद्य जास्न्नेव । ततथ्ं मध्वम- तप्रव्तैकान्महविष्णवान्पण्डितप्रवरान्दष्र पर्वो्तंविष्णव।न्तमताः केचन विदयावि- धुरा अज्ञाः पामरास्तद्नुयायित्वं स्वीङ्ृत्य तदीयाचारान्तमाचेरुः । ततश्च बै्ण- वा. जपि ते वैष्णवंमन्याः पतन्तः शिवद्धेषिणो बम॒वुः । ततश्च वैष्णवमन्यानां कुढे सुमुत्प्नाः केचन विद्वांसोऽप्यानुवंशिकतस्करेण पिरादिस्वीकृतमध्वम- तानुयावित्वत्यागे सतिं नरकादिप्रा्तिमीत्या वा तन्मत ॒एवातेषवेशं पृत्वा तम्मतदादर्याय महता प्रयत्नेनद्धितमतखण्डनप्रचुरान्मइतो ,अन्थान्मरगिन्युः । ये च विद्धासो वैष्णर्वमन्यास्ते स्वमतपरमतयोज्ञोनामावाननिरुक्तविद्धदनरोषेन तदी- याचारमात्रमनुकर्वन्ति । तदनुरेषेन च तदीया; ज्जियां बाटश्चापि शिव" परःसरं विष्णु कथचित्पूजयन्ति । ननु ये विद्वाप्तो मध्वमतानुयायिनस्ते निङ- क्तकारणानुरोषेन तेन्मैत॑दाठ्याय अन्थास्तंदीयाम्यास च कुर्वन्तु नम | परंतु चिवषैषं कतौ न त्येभन्तीति चेत । वितरादिङतंशिवदेषज्ञानैत्य जगस्कत्वात्‌ | एवै वार्षदीयोऽयं षप ९व यः शिवदेव इति मन्यमानां न तस्मात्पररवर्वनै। ननु विद्रद्धिरप्यस्मामिमेष्वमत।जुयायिमिर्निरुक्ता दोषा ज्ञायन्त एव | परंतु | पिश्राविस्वीृतमतत्याये नरक।यनयप्रासिमीतिरनेव निर्गच्छति । तथा बोष्यते- ८ अतियजैत निजां यदि देवतामुमयतक्च्यवते जुषतेऽप्यषम्‌ › इति । एवं च वेश्चपरम्पराप्राप्तंमतत्वागेऽगप्राप्तमतस्वीकरि च विकर्पवहोषप्तमवायथप्रप्त्नु- खरणमेष युक्तमिति बेत्‌.। उच्यते-- {8 | सर्वेषां हि ब्राह्मणानां सा्थवेदाध्ययने तत्मोक्तकरमानुष्ठाने तस्पमोक्तन्रह्मज्ञाने | धिकारो वतेत एवेति निर्विवादम्‌ । ब्रह्मणश्च सिद्ध वस्तुत्वेनानेकरूपवत्वामावाऽ- व्यं वाच्यः | तन्न च यदि विप्रतिपत्तिः स्यात्तर्हि ब्रह्मज्ञान संमवाच्छरूतरपरामाण्य स्यात्‌ । अतः श्ुतिप्रामाण्यं संपादयितुं स्वस्य च माक्षप्राप्त्ययं स्वपरम्पराप्राप्त- मताभिनिवेशे परित्यज्य स्वातन््येणेव श्च॒तिवाक्यानां तथा तत्तन्मतप्रतिषादक- ग्रन्थानां च पयाखचना कायां । ततश्च नक्मण रेकरूप्यज्ञानायं तत्तन्मतप्रतिषा- देकम्रन्यानामधिकयेनुरोषेन प्रवृ स्वकायं यद्येकवाक्यतया श्रीमच्छकराचाये. प्रतिषादिताद्वितमत एव पर्यवप्तानं जायेत तिं . सवश्रुतिवाक्यानाम्रामा. ण्या मावात्तत्तन्मतप्रवतेकाचा्यांणां विप्ररम्भकत्वा मावात्कथं स्वमतामिनिवेश्चत्याग- मत्रेण नरकाथ्यनथेप्राभ्तिः स्यात्‌| कन त्युत शिवविष्णुमेद्द्शिनामेव नरकाच्नयेमीतिः । तथा च बृहत्रारदीये- हरिूपी महदिवो लिङ्गरूपी जनादन; । इंषद्प्यन्तरं नास्ति मेदङन्नरकं ब्रनेत्‌ ॥ १ ॥ इति । तथा-- स॒ष्टिस्थित्यन्तक।रिणीं बरह्मविष्णुश्चिवासमिकम्‌ । स सज्ञां याति भगवानेक एव जनादेनः ॥ १ ॥ इति । तथा-- मवानहं च विश्वात्मनेक एव हि कारणम्‌ । नगतोऽस्य जगत्यर्थे मेदेनाऽऽवां म्यवस्थितौ || १ ॥ त्वया यदभयं दत्तं तदत्तमलिं मय। । मत्तो विभिन्नं नाऽऽत्मानं मति शंकर ॥ २ ॥ योऽहं स त्वं जगच्चेदं सदेवासुरमानुषम्‌ । अविद्या- मोहितात्मानः पुरुषा भिल्नदशेनाः ॥ ३ ॥ इति च विष्णुपुराणे | तथा मवि. ष्यपुराणेऽभरि-- विष्णोरन्यं तु पश्यन्ति ये मां नह्मणमेव च। कृतकंमतयो मृढा; पच्यन्ते नरकेष्वधः ॥ १ ॥ येच मृढा दुरत्मानो भिन्नं परयन्ति मां हरेः । ब्रह्मणं च तथा तेषां भ्रूणहत्याप्तमं त्वघम्‌ ॥ २ ॥ इति । विव शिवपूजनमात्रेण नातियजनं मवति । रकित्वधिकरमरह एवाय मवति । यदि च विष्णं सवेथा परित्यज्य च्चिवपूजनमेव कुात्किच विष्णु. वभारभेत तहिं तद्तियजनं मवेत्‌ । विभ्णुदेवित्वं च छमेत । न च तथा कतै. व्यमिति वदामः । वस्तुतस्त्वद्वितमतस्वीकारे शिवविष्ण्वोरमेद्‌ एव सपुष्पाय- भाणो मवति । कृतः पूनर्विरोषः । तन्मते हि मायावच्छिन्नचेतन्यमेव परमे- श्वरः । स॒ चैकोऽपि स्वोपाधिमूतमायानिष्ठतत्त्वरजस्तमागणमेदेन ब्रह्मा विष्णु- महेश्वर इत्युच्यते । अत एव-- क्रचिद्ह्या क्.चेद्धिष्णुः कचिदुद्ः प्रशस्यते । नानेन तेषामािक्यं न्युनत्वं वा कथंचन ॥ १ ॥ तत्तत्करप।यवृत्तान्तमबि- कृत्य महर्विमिः | पुराणानि प्रणीतानि विद्भस्तुत्र न मुद्यति ॥ २ ॥ इति संग- [ ७ | च्छते | भानन्द्तीर्थयमते तु परमेश्वरापेक्षया जीवानां भिन्नत्वात्तदन्तःकोटिपवि- छ्य शिवस्य सुतरां भिन्नत्वदशव्वतारतम्यानुरोषेन मक्तनुद्धिवेचिञ्येण च द्वेषो निर्बाध समुत्पधते । मतद्वयपभक्रिया च तत्तद्नन्थेषु स्पष्ेवेति नेह तन्यते । एवं च ये मध्वमतानुयायिनो विदवंसप्तैस्तन्मतत्यागे कृते न कश्चिदोषः । श्रूयते च --पर्डितप्रवरेरवाहतेजनिवातिभिरश एत्रत्युषाहेः भीमत्काश्चीनायराक्ञिमिवे- शापरभ्पराप्राप्तमपिं मध्वमतानुयापित्वे परित्यज्य शांकरमतानुयायत्व स्वीक्ृत- भिति । ते च श्रीमत्कारीनाथशान्जिणो न स्यमान्यतः पण्डिता आत्तन्‌ । किं तु तदौयपाण्डित्येन वाराणस्यां पण्डितप्तमाजस्तथा परितुष्टो यथा / कारवामेकः कारधीनाथः” इति प्रवाद्‌; सकट्पाण्डितमुखेषु तद्‌।नीमाप्तीत्‌ । प्रकृतमनुपस्तरामः। एवं च मध्वमतानुयायिनमेव प्रक्ष्टान्तःदाच्ुत्वे पथवप्तानाच्छमद्भचुनायसुरयो यदेतन्म तसखण्डने प्रवृत्तास्तद्यक्तमेव । अर्िमिश्च म्रन्थे प्रथमाध्यायस्याऽऽद्यः पादस्तथा द्वितीयाध्यायस्य चाडऽञद्यः पाद्‌। व्याख्यातः | ‹ अत्र प्रतिनूत्र शांकरमतं प्रथमं दुर्थंपित्वा तत्न ऽऽनन्द्तीर्यायेः प्रदत्तानां दषणानां परिहारः कृतः| किंच।3ऽनन्द्तीर्थायमततराक्रियामंनृद्य तन्मतखण्डनं कृतम्‌ । यद्यपि पद्द्वयमेवान्र व्यास्यातं तथाऽपि प्रपतङ्गतः प्रायश्चः स्मषां दूषणानां १।रहार; कृतः । यदि च स्वमतामिनिवेश्षं परित्यज्य मध्वमत्‌ानुचाय्वप्येतद्कन्यपय।छ)चनां कुषोत्तहिं सोऽपि निष्करकरं बह्यन्ञानं संपाद्य परमेश्वरस्वहूवतां प्रप्नुषात्‌ । तथा चास्य म्रन्थस्यमयमतानुषाय्युपक्रारकत्वेनात्यावरयक्घत्वामिति मन्य इत्यङ्म- तिपदछवितेन । | भ्रीमद्रघुनाथषण्डितानां काङस्वु श्चा ० वा< शके ( १७७२ ) | अथ चं दाकरपादमूषणाख्यो म्रन्थो न्यायभीमां त्ता क्छयु(कतेवदप्रचुरत्वेनात)व दुरवगाह इति प्तकरविटुषां सुविदितमेव । यद्यप्येतदुम्रन्थशचे धने महतां पण्डितप्रवराणामे- वाधिकारस्तथाऽपि मगवच्छंकरस्वरूपपरमगुर्‌ण ग।डन।के "इत्युपाह्न ५।मद्रा- मश्चाल्िचरणप्तव।ङन्षानुग्रहः श्रीमन्महामहपाध्यायाम्धकरोपाहपद्ुरुवामु रेव शाच्िप्रप्तादृरन्यम्य।करण।चयनेकरा।खरदष्टिर।नन्द्‌[अरमन्यवस्यापकापटेकुटोत्पन्न. धीभद्धिनायकरायपेरितः परबत्तोऽहमेतद्धन्थपरिर।षने । तत्राऽञनन्द्श्चमह्यप- ण्डितमभानमारुङकरेपाह शेकरशाङ्धिां विद्यावतो उयेष्ठबन्धूनमेतद्ध- न्थतशोषनकमण्यवतःव साहाय्ये सममूदिति मुखष््ठघ्यस्तद्मिषानोडेख एष परं साक), नेतत्तिरोहितं परे्षावतामिति स्मरामि मुहुमहुः सानन्दनिदभनुक्षू- ाचारतजातम्‌ | [ ८ } अहं दि केोमठेतरत्िहवुरनितात्तिरिदपाराग्रणरतीमन्नमिशचमद्ात्मजः । मदी, श्य कितृपयन्ताः स्व दंदाजा मध्वमतानुयायिन मनाप्तत्‌ । भहं तु परवनन्ष- सि्कारेण ब्रारयादूारम्य रिवमक्किपरायणः । बाल्थ एत्र च पितुः स्त्रगंगमना- इ्र्व्यिच् पिद्य(म्ग्राप्तं कतु पृण्यपत्तनं मागतः । ततश्च मार्य ,एव पृवेज्नम- सुक्ृतप्रेरणया .सप्रादुसंतत््रं भीक शीपतेत्रनिवाप्तं रत्वा पुनः पुण्यपत्ततं समा- गहेषमि गुरुननेः कीकर एवायमिति ग्यवह्‌।रः कृतः । ततश्च सिवभक्तिपराध्रणं मां पायोषोच्य श्ीभद्वरुचरणेर्मत्मरणम्रोपदष्टः .१ाठितश्च | ततश्वानेजनस्थेखक्रिः 4किमेतद्‌ालरयैते, इति परिष्ष्टे पति -नरकपाताद्यनेक्ानमभ्रानां महत्प्शाषनाह मन्मनि मादुरमूत्‌ । ततश्च श्रीभच्छिउरिर्ण्च।दिदेवत। ध्वायव्यायं भमहुह, शुलनिःखतश्चीमच्छाक्ररमाण्यत्येदशेनप्तमहाद्नेक्वेदान्तमन्पपरमेनर स्मारस्मारं भी- सद्पुता्रषर्डितन्रणीतेतद्म्न्ययथाथविनाधतहायमूतश्नीमद्‌नन्द्ती यत्र माष्यश्री- (भजय यणततत्वप्र द्िकाश्रीन्यासत्तीरयध्रणाततात्पयचन्दिक्यप्राोचनया (मतद्वययुक्छिगृणद्रोषविच दणायां .सन प्न सपुष्प यमाग्ं घरजा(तप्‌ । तवा- चेदा; . निङ्‌ क द्िवविष्ण्वादिसवेदेवताः. पुजयन्नदधेतमतरतास्वादं गृह्वन्मुेन कष्टं नयामि | एवैत्रेतादे सुमहति .कृलये भीनदिनाग्रकरयिमेहत्ताहायकमनु8ि- तिति त्स्पाजीवराद्रभूतः श प्च्चद्‌ानन्द्श्चरत्चदगुरुत्तेमथ .रेश्वयायमिद्रद्धच।रि- क हिकं १।रमायिक्रं च फ दद्ाववित्या्याते | | पुण्यपत्तने 1 „ मार्गश्नीषञचद्धेकादशयां रत्नागिरिसस्छृतपाटश्चालाध्वापको गुरुषएसरे के १८५४ | ) दिगम्बरशान्ञ । शाकरपादशृषणस्थविष पाणामनुक्रमणिका । [1 पी नव ० 0 1 । 1 गीं = (रिं विक ~ ~ -- ~^ = ~ न्क १० | विषयाः (१) निग्रासाविकरणम्‌ (१-१२०) ' | माणम्‌ „. .-भवि्ाविषयेऽटु पानं प्र विषयाः प१ मङ्गलम्‌ .... 4 ए विवरणाधमिमेताषिकरण- रचना 9 पवेपल्तः,.. ५. 2 सिद्धान्तः ,,„ ४ वाचस्पत्यादित्तमताधिकर- णरचना ,,,, । अध्यापतस्य।वक्तभ्यत्वमेति चे द्द्रिकानुवाद्‌ः ,,, ७ त्वपदुमुख्याभत्वानुपपस्य नुवाद्प्वेकतदथमुख्याथ. त्वोपपत्ति; ४ सोऽयं देवदत्त इति प्रव. भिन्नावणनम्‌ + नारायणप्रप्ताद्‌।द्व भातत . न तु ज्ञानाः [ १६ ज्ञानादेव माक्तः .., ११ आत्मा शुद्धा । मातीति मामत्यक्तस्य चन्द्रिकाक्तं खण्डनम्‌ ०,,* ००० १७ अत्मा शद्ध) न माति मामत्युक्तस्य मथनम्‌ १९ अविद्याहछृक्षण।नि चनम्‌, २१ ` अविद्याविषये : त्यक्त प्र माणद्‌, ,, ००० म १ | अविद्याविषये श्रतिः प्र माणम्‌ 8 @ @ ®®@@ ९ | मायद्राब्दायप्रतिषादनम्‌ १० | नप्तदृप्तीदितिश्चत्ययेवग- १२ | नम्‌ ,.. ^ वाचस्पतिमतेऽविधाश्रयः ॥ भायाया दुषेटत्वं मुषण- मेवेत्युपपाद्नम्‌ „^^, ४ | आनन्दुत्दावमतेऽातो ्- ह्मजिन्ञ।पसयधिकरणरचन। आनन्दती्थावापिकरणर- चनाक्ण्डनम्‌ ष प्रक्रीयरौत्या पूवपक्ताः माह्ृमते पृवपक्तः = „^ ्रामाकरमते पृवपक्ष; ,^.* | ८ १२मते पूबेपक्षो पूकानां पूपल्ताणां ख- । ण०ङन्‌ब्‌ 8996 | 1 01 । आनन्द्ती व{यमतानुवाद्‌; 1 आनन्दतीर्थ वपृयेत( समव, वरभनम्‌ „^^ क १० । छमतेन पूतपतवणेनम्‌ | अदवेतिमतानुरो षेनाऽऽनन्द्‌- १ | तीयीथानां पृषप्तः ,,,* द्‌ द, अद्वेतिरीत्या स्कच्वेदा- न्तानां बरह्मणि तात्प्थण पृवै- पक्ष कृत्वा तत्वण्डनमा- नन्दतीर्थाथमतेन „^^ जीवातिरिक्तनह्यणि प्रमाणं नास्तीति पूनपक्षस्याऽऽन- न्दतवयि।यमते खण्डनम्‌ जवा पिरिक्तं ब्रह्म नास्ती- ति स्वमतेन तिद्धान्तः.... सवातो श्तीनां मगकति जीवभेद एव स्व।रध्यमि- त्यानन्दत।थ।वमतम्‌ ,... पर्व ्मानन्द्तीर्थायमते पू- व।परस्वसिद्धान्तम्रन्थविरु- द्.भाति तदीयमाष्वायनु- वादपुरःपतर्‌ खण्डनम्‌ ,,.. जीवेश्वरयो भृदूव्यवरयापकत- न्ययततिपिचवाद्‌; 85०6 पूक्तन्धायाना रण्डनम्‌ ्रत्थक्षन्ञानस्य प्राबरपे प्रा यम्यं प्रयोनकाभेति परो- मनूद्य तत्वण्डनम्‌ ,.. भम देह इति मेदग्रहे स. त्यहं मनुप्य इत्यभेदम्रहो न समवत।त्यनूद्य तत्खण्डनम्‌ मिन्नोऽविन्त्य इति भ्रनढ- ्त्याऽमेद्बोषकश्चतीनां गोणायेत्वमनूद् तत्लण्ड- नम्‌ हा सुपर्भत्यादूनां श्तीनां 111, 1 / , १९ ६१ ९२ ९३ ९४ ६७ ९९ २६ ९८ २९ १. । ® शांकरपादमूषणस्थविषयाणधर- ~ नममक क क = ५७४०-० विषय; मेदबोघकत्वमनुध तत्ख. ण्डनम्‌ ,,.. व अथातो नह्मजिज्ञाेति सू- त्रप्य स्वमतेन व्याख्यानम्‌ अथदान्दाथविचारः ,,.. अषशञढ्द्स्याऽऽनन्तयाथ- कत्वमनुध्च च्द्काक्तं खः ण्डनम्‌ ह चन्द्रिक त्तखण्डनस्य प्‌- वापर वेव णग्रनथापय।छो- चनमृटकत्ववणनम्‌ ,,.* १३।पर्विवरणम्न्धानुवाद; विवरणम्मन्थामिप्रा 1: „^ किच।रविषेनियमतिधित्वम्‌ उक्तनियमविपये परमतम्‌ अथय ढ्दृस्य मङ्गछाय॑त्व- (नर्‌ाः ,,, पृचपरकतापि्षावाश्च फक्त आनन्त।ग्यतिरे।&ति म।त्वामिप्रायवणनम्‌ ,,., पृोत्तरमीमांप्तयोरे$शा- खत्वं ९ कत्यायश्च जदा ५- वणनम्‌ ,... ह १ त्रभीमांप्तयेरेश्चाज्ञ. त्ववणेनम्‌ क १ृ१तरमामाप्तयोरशान्ञ- त्वं न प्मताति शङ्कापृवे- ` कप।रहारः र अगात च५जिन्नञापित्यस्य प्रतिज्ञाद्वयपातिपदिकत्वम्‌ ०. ७२ ७६ ७९ ७८ ७८ ७८ ५७९. ८१ < ८४ ८६ ८६ ९० ९9 ९१ १७ ९१ १९ ९६ २७ १६ विषयाः प्रकारान्तरेण ^ पवप्रकृ- तविक्षायाच” इति माष्या- मिप्रायवणनम्‌ च अपिकायौदिप्रातिपात्त- तिपादनम्‌ ,... विवेक।दिपाधनसंपत्तिवण- नम्‌ ,... विवरणोक्तनित्यानित्यवि. वेको न युक्त इति चन्द्रि. कानुवादः विवरणोक्तानित्यानित्यति वेकसमथनम्‌ नित्यानित्यश्चब्दयाः स्त त्यासत्यपरतया व्यारूमा- ने वाचरपतिकरपतवोने यु धतामिति शङ वाचस्पतिकर्पतर्वाराभ .- यबणेनम्‌ त नित्यानित्यविवेक इहामु- व्राभेफटमोगविमागश्य न युक्त इति चन्दरकोक्तं खण्डनम्‌ उवंतचन्द्रिकाया; नम्‌ ... ज्ञातुमिच्छा जनज्ञासत्या- दभ्य-- ससारनीजाविद्या- निनहेणादित्यन्तम।प्याथ. बणेनम्‌ । जिक्ाप्ताश्चन्दस्य विचारे रूदस्वभिति पराक्तस्यानु- खण्ड काम, 9 ० - = =० ---न --- "न नज ज ज 9 कानि कक * "0 7 नि [1 0, ९२ ९.४ १०० १०१ १.१. १०५ अनुक्रभणिका । विषयाः वादपू्वके खण्डनम्‌ ... ८ तत्पुननरह्य प्रसिद्धभप्र- सिद्धं वेत्यारम्य -निःश्रय- सप्रयोजना प्रस्तृयते' इत्य न्तस्य माष्यस्य प्रसङ्गतो ग्याख्यानं पराक्तदृषणनि. रासाय ११३ ४ (२) जन्पा्चधिक्रणम्‌(१२०-१७०) पथ पगतिप्रतिपादुनम्‌ ˆ... १२० १९ # वाचस्पत्यादिपमता धक- ८ रणरचना १२१ ९२ प्रकष्टप्रकाशश्चन्द्र इति ट- छान्तवणनम्‌ ,,,, १६५२} २९ वाचस्पत्याद्युकंतः पुव्तानु- | १ वाद्‌: „ १२४ १९ चन्द्रिकोक्तस्य खण्डनम्‌ १२४ २१ ११ | विरद्धस्वमावयोरक्ष्यलक्त- णमावानुपपात्ति चन्दिका- कंतामनृद्य तत्लण्डनम्‌ ,..* १९५ १४ जन्माद्यभ्येस्यस्य शब्दा १० थः ध १२५ २७ जन्मस्थितिमद्धं समापय. १४ |इत्याधन्‌ध चन्दरिकोक्तं ल- | ण्डनम्‌ ,,,. ,,„ १२७ २६९ परवोक्तचन्द्रिकायाः खण्ड- नम्‌ „~. ,., १२८ २४ मोक्षस्य बन्वध्वसर्ूपत्व पत्युत्पत्तिरपि प्रागभा- निवृत्ति स्यादिति चन्द २५ प9 १६९ १४. १४१ १४१ १४२ १४२ १४६ १४४ १४१ ४ छकिरपादमू णस्यविषयागाम्‌- बिषय।; पथ प विषयाः कया अभिप्राथवणेन पूवकं तत्ानुमानप्रमाणामावः तत्खण्डनम्‌ १२९ २० | तक्नोपमितिप्रमाणामावः तदस्यक्षणेनेव चारिता- तत्रैवाथापत्तपरमाणामावः ध्ये स्वरूप॑टक्षणकथनप्र- तत्रैव चानुपढन्धिप्रमाणाः योजनम्‌ १२३२ १८ | माव! „^, भङृष्टप्रकाराश्चःद््‌ ₹त्ुक्त्या तत्रैव शब्दपरमाणामावः हाखाचन्द्रन्यायन स्वरूप- चिन्भात्रविषयकन्ञने शा- टक्षणावदयक्रत्वप्‌ .... १६२ २६ | ठदमेव प्रमाणमिति ,.. लन्मादिकारणत्व तटम्थ- | सिद्धान्तः टक्षणमानन्दादिरेव स्वर विशिष्टज्ञानस्य मयहेतु- पषल्षणमित्यनृद्य चन्द्रि त्वम्‌ (स कक्तं खण्डनम्‌ १३२ ६ | यथ। सौम्येकेन म॒तिषिण्डने - तत्खण्डनम्‌ „= १६६ ११ त्य्व केषांचिन्मतेऽथव- ` विशिष्टनरह्मणः शुद्धनरह्य- | णनम्‌ ~. द हक्तिरूपतेति विष्णुपुरा. वाचाऽऽरम्मणमितिश्चते- णादिप्रमाणपुरः परं वणे- र्थः „^. 1 नम्‌ ... . १२४ १७ | पद्विचयायाः सप्रपश्चत्रह्म प्रकारान्तरेण स्वरूषतरस्य- प्रतिषपाद्नपरत्वम्‌ ... रक्षणे १३९ १६ | त्वमपीति वाक्यस्य नी- निरुक्तठक्षणप्य चन्द वब्रह्ममद्‌।विरोषेनार्थव्णै. कोक्तं खण्डनमनृय स्वमत्‌- नम्‌ „^ ध, स्थापनम्‌ ,... = १२९ < | त्वमपतीत्यन्न समातचवु प्रकारान्तरेणेतदधिकरण- | उय॒॑द्वैतिमते + 4 रचना „ १६७ २८ | अक्रपरि च कारके संन्ञा- पुवपक्ष „= १३६८ ६ | याभत्यश्र सज्ञायां वाऽत- तमेवं विद्रानिस्यत्र तं विदि ज्ञा यामिति पदच्छेद इति ठैवेत्यथस्थावित्यम्‌ ,... १३८ १७ | 'वचःर्‌ः ,०८* ०००० विन्मात्रविषयक्रनज्ञानस्य वाच।ऽऽरम्भणश्चतरथंः प्रमाणामाववणेनम्‌ १९६८ २२ | एकविज्ञानेन प्तवविज्ञानं तञ्च परत्यक्षपमाणामावः १६८ ९९ (व हैषवतीति बन्धको | पम २७ १४. १९१ १८ २० २४ १४ ९८ २४ कि (विषयाः. वण्डनम्‌ . .. उक््वन्दरकाम्रन्थखण्ड नम्‌ शज्ज्वां ज्ञातायां भुजग. तत्वं ज्ञात मवतीति माम- त्यक्तस्य खण्डनं चन्द्रिक - कम्‌ ... उक्तचन्द्िकायाः खण्ड- नम्‌ विवतवाद्‌ मृतिपण्डमृन्म- यादिदष्टान्तानुप्पत्ति च न्धिकोक्तामनद्य तत्खण्ड- नम्‌ ,,.. एकमेवाद्भितीयमिति षद्‌- क्रयण स्वगतादिमद्श्रय- व्यावृत्तिनिरूपणम्‌ स एकमेवाद्वितीयमिति श्चति- दतपैैवेति परोक्तं भ्पा- ख्यानम्‌ ... तत््वमप्तीति वाक्याथवणं- नम्‌ तत्वमप्तीत्यत्र जहदनह- क्षणाया; स्वकरे परो- क्त दोषः ७०० तात्पयोदरुत्तिन वृत्तस्तात्प- येम तत्वम्तीत्यत्र परोक्तस्य. तत््वमपतीति षपदच्डेदस्य सण्डनम्‌, अनुक्रपणिका । १४९ १४९ १४६ १४९ १९२ १९९ १५९ १५७ १९८ ११९ १९ षटविधतात्पयलिङ्गानि म- क | द्पर।ण्यव २५ | आनन्दतीर्थीयानां जन्मा- 1 ॥ > धिकरणरचना क परवेक्ताधिकरणरचनायाः | खण्डनम्‌ इ ब्रह्मशब्दस्य योगवृत्या । जीव प्रवृत्तिः) रख्ढश्च । खण्डनम्‌ ... । शिष्टाकेपाधिकरणवर्णनम्‌ ब्रह्मशब्द्रूढिबाधनखण्ड- | नम्‌ „^ ®@@ # | प्रकारान्तरण दीक्ितकृत- २६ २८ १९ २८ २ | करणयोजना | खण्डनम्‌ | आनन्दतीर्थीयमाध्येऽपि / तक्त्वमपीत्यस्यामदूपरत्व- । वैनम्‌ ... | आनन्दतीर्थयमते तच्वम- | पीति वाक्ये गौगोऽमेद इत्यनृश्य तत्खण्डनम्‌ .... | सगत सश्चयादिवणनम्‌ | (१1 त ह क ® @ @ । ति्(न्तः | वेदांशे शद्ध विशषणानि- कटपतदूक्तपूत्रयोननाम- १३ | गङ्गावादुकत्तानाभावन | नद्य चन्दरिकरेाक्तं खण्डनम्‌ १६२ १६९६ १६६ ११६ ११८ ११८ १५७० १७० ९७९ १७४ १०९ १५७ ६१ ११ ( ३ ) श्ाञ्लयानित्वािक्ररणम्‌ ( १५०-५१ ) | ९२९ १० १9 षः छाकरपादभूषणस्यविषयाणापू- विषया; ए० १० विषयः पृ ण बरह्मणः सर्वज्ञत्वा माव इत्य. मश्चकयत्वमद्तिन।मिति १- नृय माप्य।कं्तपश्चावयवप्र- रक्तं रूण्डनम्‌ “= १९९ ६०. दुदीनपुरः प्रर तत्खण्डनम्‌ १७७ १८ | पूर्वोक्तस्य परोक्तस्य खण्डः | पु्ीक्तखण्डन्बन्ध्यनु- नम्‌ ... „„ २०० १० मानप्रकारो विवरणोक्तः १७८ १६ | स्वकीयाचायग्रन्थाविच।- इंधरस्य वेदकतृत्वम्‌ „... १७९ १ रमृचकरिा चन्द्रिकोक्तः २०६ १८ विवरणेोक्तमनुमानमन्य सदत्यविकरणेन रहस्या चन्दिकोक्तं खण्डनम्‌ ,.. {७९ . . १० | चिक्ररणस्य पोनसक्त्यमा- वेदस्यापौरुषयत्वम्‌ .... १८० १७ | ववणेन॒चन्द्िकोक्तमनू्य | अयिक्रणरत्नमाराक्तरी- | तत्खण्डनम्‌ , २०९ १० त्या वेदस्यावौरुषेयत्वम्‌ १८१ १६ | श्रत्यागमयोस्तुस्यचरछत।- | अनादिषट्कवर्णनम्‌ ... १८१ २० |यामन्यान्या्रयः „~ २०९ १० वेदस्य सर्वार्थप्रकाशनसा- अद्वितिमतग्रम्थाज्ञानमखक- | धनम्‌ ,... „० १८६ २९ शन्द्रिकोक्तो दोपः .... २०७ १४. सानन्दरतीर्थायमते सूत्रयो- चन्द्रिकोकद्वेतिमन्थलः | ललना ... ०००, १ ८७ ३ | ण्डनमनूद्याद्वतिन्रनयाज्ञन | वेदोवंतजगत्कतेत्व विष्णो- वणेनम्‌ (0 ०. २१० ३ रेव „.^. ,.. १९० २८ | एथिवीतरेम्यो मिद्यते गन्ध- | परमत ९तदधिकरणस्य वत्वादिति दृष्टान्तेन जिज्ञा, स्मृत्यथिक्ररणेन सह न पाविकरणे शङ ,, २११ २१ पौनर्वत्यमिति वणनम्‌ १९३ १० | ब्रह्मशब्दस्य शिष्णुरेव वाच्य वेद्हैवागमयोः प्रामाण्या- इति परोक्तं निर्य रद्र प्रामाण्यन्यवस्थाया नह्य स्थापि ब्रह्मश्चन्द्‌वाच्यत्व. तकं उक्तत्वेन ब्रह्मपृधवे- मिति वणनम्‌ २१९ ६ यथ्येशङ्कानिरापः १९१९ १५ | महदेव्या उमाया अपि | रवोक्तानन्दतीर्थायमतख- छ शडदवाच्यत्वम्‌ ... २२० १४ ण्डनम्‌ ,,.. .. १९९ ३ | भ्रीदाठ्दस्याप्युमायां पये. प्रमाणान्तरत्िद्धेऽरथेऽनुमा. वप्तानम्‌ .“ २२० १९ नस्य प्रवृच्यमावः भ्रयोज- शिवशब्दस्यापि र्ष्मीप- नामावश्चेति इयस्य वक्तु. तिशन्ड्व।च्यत्वम्‌ -.., २२० २६ अनुक्रमणिं । विषया; प समृद्ान्तःस्थत्वस्य रृद्रेऽपि प्र्िद्धिः [77 1. ७०० क्‌ र्‌ © विष्णुरुद्रयोः परनरह्मश्चति. डिद्ग।दीनामुपलम्भादृह्वयो रभेद्िद्धिः नारायणपदृस्य रसुद्वपरत्व णत्वानापर्तिरेति शङ्कानि- रसनम्‌ ,,„, ४ बह्मविष्णुमहेशानां न्युना, धिकमावामावः तत्तत्कस्प\यायत्र१नपरत्व पुराणानाभिति ब्रह्मविष्णु. महेश्चानां मेद्‌क्रसपना न युक्ता .... २२९ िवपुराणानां तामत विष्णुपुराणानां प्राति. त्वमिति व.रपन।यारितर- स्कारः ००० ३३ पाडपतागमत्याप्यध्यात्म्‌- श्याज्ञत्वेन प्रामाण्यम्‌ विष्णुपुर।णानां तामक्तत्व शिवपुराणानां पता्तिक्रत्वम्‌ २२२ चन्द्रिकाया; प्रलयाणेवत्व- ` प्षाम्येनादवितिनां तिरस्कारः दाकर चारयोक्तः पुषाणे- वत्वं चन्द्रकरायाश्च कूप तुश्यत्वं॒व्याप्ततीथ्य च मण्डुकपाम्य प्रकरप्य त- नमितिलण्डनम्‌ ^ ३२३ ९२१ ९२९२ ९२२ २२६. प ९९ १ २१ विषयाः पर परप्ताददछान्तेन जगतो ना- नाकतुत्वम्‌ ० २२६ एको ह व नार्‌।यण इत्या दिश्रत्येककतुकत्वं जगतः २२६३ मतसतरादिदाषरन्यानामप्य- नेरा न जगत्कतृत्वम्‌ २२९ घाणेन्द्रियस्य पर्थिवत्व- साधनम्‌ ,.. , ,.. आनन्द्तीर्थायमते मुक्त नमवस्थावभनम्‌ .., २३१ आनन्द्‌तीर्थीयक्तोऽप्पय्द- द। क्ष तवचनतिर स्कारः," अप्तय्वद्‌। ितपाशचस्त्यपरः- ६२ र।घवेन्द्रादीनां न्याय- नैपुण्यामवेन तिरस्कारः २३२ केषांचिद्‌ नन्द्‌तीर्थीयानां चन्दरिकाध्ययन।मावमृल्क- स्तिरस्क।र, 1 जगत्कत्‌।रो बह्व न वेति विचार; ,०० ए नह्मरिप्णुिवानाभेकयवि- षये प्रमाणम्‌ 2 कभक।ण्डस्थवाकंवानां ब- दपरत्वस्य दिग्दृश्चनम्‌... अब्रह्म।चिश्चढ्द्‌ानां बरह्म परत्व स्वायपरत्वं च ,.. २३९ विधिवाक्ये कतुभेदमिना- पकत्वमानन्द्तीयायत्तमतम्‌ २४२ २।मङ८।दयवत।र्‌ाणां भद्‌ धवं अानििमूढम्‌ ० २४३ १२८ २६ ॐ, २२३ २३७ २२३८ ११ ९९ ८ शांकरपादभूषणस्यविषयाणोबू-- 1 विषयाः पञ १० | विषय; प्र ष्ण्वादुानां ज्ञानवतां गुरुः | (४) समण्वयाधिकरणम्‌ शिव एव ००० = २४५४ २५ ( २५१-२७८ ) | शिवस्य महादि०५ शप्णिः २४९ ३: प्रगद्निप्तशयादिप्रतिषाद्‌- रिवस्थान्तयानित्येन स्वः | नम्‌ ... ... २५१ करि महत्फस्म्‌ २४९ ४ | पवपक्षातेद्धान्ती ... २९२ शिवस्यान्तयाभित्वस्वीकः- ' उक्तपृवपक्षप्य चन्द्िकोक्त रामाये निहया पुरष्र- बण्डनम्‌,... २९२ हणयाग्यत्वम्‌ ४ २४९ ९ | उक्तचन्दरिकरायाः खण्ड- यिवद्धेषेणामतिगाहतदत्ि- | नि २९३ त्व श्चातित्िद्धम्‌ = ६४९ < | श्रतेरद्रंतत्वत्‌।त्पर्य दवि शिवद्वेषिणां सद्धिनहिष्क- धटिङ्गप्रतिपाद्नम्‌ .... २९६ यत्वम्‌ ,.. ,,.„ २४६ १९ अरं ब्रह्मास्मीत्यत्रत्यब्रह्म- िषद्वेषिणां दथीचिशापः २४६ २३ शब्दध्य नृहणायक्त्वेन मध्वमतानुय।यिनां चि्णु- नेकंयतिद्धिरिः्पनू ५ तत्ल रपि पराडनख एवे ,.. २४७ ६ णड २९० स्चिवनिन्दकस्य बटि०।य- | नह्य वा इदमग्र अपतद. त्वं श्रामस्ागवतऽपि भ | यत्र बरह्मपदुप्यायेनिणेयः २६१ सिद्धम्‌ ,... ,.„ २४७ १८ पत ईक्षत छीकान्चु परजा कण पिष।यति भगवत इत्या ततेरथश्णनम्‌ ... २६९३ चछोकन्याख्या ,„ २४७ २६५ | शरुत्तपरत्र एव तात्प | ३{व्ददणन्नत्‌णा ददह्ान्त | यमिति पड १िङ्गं तम. प्रायाश्चत्तम्‌ ,. २४७ २९ । पनम्‌ ^^ ०० २९६ विप्णुकतृका। सिवभक्तिः २५८ १४ | परवोत्तप्य दवितपरत्वस्य विष्णोः सिवप्रप्ताद्‌$ = २४८ २४ | डनम्‌, र, ,,,, २६७ विष्णो; शिवद्पपरमपद्‌- द्रा सुपेति श्रतेमद्पर- प्रातिः श्चत्युक्ता „~ २४९ १८ ्वामावचणेन्‌ .. २१८ ¢ तद्विष; ५२५ १६९५) | तदनुकूढत्वेन ^ अक्तयुक्त इत्यत्रा न १०।७५ प्रकरणात्‌ हत्यादिन्या. पदं मि सिव२११,, २४९ २९ |्रषणेनम्‌, = "^ ३६८ 8. २४ २४ १९ १७ १ अनुकरमणक। । , . बिषयाः ध6 तदनुकृङुत्वनेव अमि. करमणन्यायवणेनम्‌ २६९ ` प्य ब्राह्मणं मक्त्यति दष्टान्तन मुक्तस्य ब्रह्मत्वा . भ्रान्तःव प्राप्नाति नतु हह्यरवरूपमिति दणनम्‌ मुक्तावेकीमाव उदकवदेव- त्यानन्दतीथीयानामामि- प्रायः ... ता नित्य॒ ब्रह्ममृतस्याऽऽत्म. नोऽपृव॑न्क्षमावे। न युक्त इत्यन्य लण्डनम्‌ ... ८ कद्यतूत्रऽहमरथे १ हत्या. दिनछाकेरदवेतिमतमनृद्य च- न्द्रिकाक्तं खण्डनम्‌ ,... ुर्वाक्तचन्द्रिक।या; सण्ड- नम्‌ „न ^ (५) इंस्षत्याधेकरणम्‌ ( २७८-३२० )। २७२ २७२ २७१ २७७ २९९७७ सगतिवणनम्‌ ... २७९ परवेपक्तः व ००० २७९ तिद्धान्तः,... २८० गौणश्चननित्यस्यायैवणेनम्‌ २८१ तनिष्ठस्य मेक्िलयस्या्थ- बणेनम्‌ ष ०० २८२ हेयत्व।वचनाचत्यस्याथव- णेनम्‌ ... .... २८३ स्वाप्ययादित्यस्याचेवणे- नष 9१७ _ _. ०66 ८ चे रि १० विषयाः पृ9 . २०। प्रमतरीम्येव बरकमणो -वा-. गतितामान्यादित्यस्याथ- वणनम्‌ ध ऋ. श्रतत्वान्चत्यस्यथः २८४ | ¢ प्रधानं जगत्कारणतया त्वात्‌ २८७ । वेद्‌ान्तप्रतिपादचयमरा १ | इत्यन्‌मानखण्डनम्‌ र... | ग[णश्चन्नेल्यत्नत्याऽऽत्मय ठद।थविषथस्य तथा तने- १२ | एेत्यत्रत्यतच्छन्द्‌।थस्य च | यतखण्डन तनिरापतः ,... | आनन्दतीर्थायानामाधिकर १५, णये।जनानुवाद्‌ पूवेातताधिर्करणयाजनायाः खण्डनम्‌ ४। बरह्मणा ऽवाच्वदान्दबाध्य- | त्व्‌ व[च्मत्वृप्रष्द्भु्तस १३ ण्डम्‌ च गङ्खाशञ्दवाच्यस्य ग्ध त्व माववद्‌शब्द्‌।व।च्यस्या शब्दत्वाभाव इति चन्दः १. कोक्तस्य दोषस्य परिहारः १६ | दद्धस्याऽऽत्मनो न ज्ञेय- २४ | त्वमित्युपपाद्नम्‌ २७ | ब्रह्मणो ऽवाच्यत्वे वक्ष्य त्व।नपपत्तिरिति दाषस्य १७ | परिहारः वि नह्मणोऽवाच्यत्व इक्षणी- १०| यत्व श्रुत्युक्तमनुपपन्नमि. तिशङ्कापरिक्टरः ^. का ९९२ २९१ ९.८ ३०१ २.२ ३०१४ ३०८ १८ १९ २९ १५ क क्वि. = „ ह ` विषयाः: ` च्च्यत्वे न प्तभवतत्युपषा- ` दनम्‌ .;. ˆ ०० प्रसङ्कतस्तस्वप्रक।शिकाया व्याख्यानम्‌ .,. ध्यानाय इरेगुणाः गौणशाड्दुप्रतिपायगुणावि- शिष्ठात्मन्ञनान् मोक्षः ( ६ ) आनेन्द्पयाथिकरणमपू प० ६१० ६१२ , ६१३ ३१९ ( ३२०-- ४५३) । मर्खटम्‌ ,... सक्षयोपषादनम्‌ भसिन्शाल्े सगुणन्रह्मत- दु षाप्तनादिवाक्यविचार- स्य प्रयोजने -किमिति व- णनम्‌ „^. 1 १ क, „ क च . पादोपाधिमेदवणनप्‌ „... निरुक्त१दोपापिमेदमनूय ` चन्द्रिकाकारक्ृतं खण्डनम्‌ चन्द्रिकोक्तखण्डनस्य नि- रसः ,... र दिष्यश्चरीरं यदि जीवेश्व- रभाधारणं तर्हिं मन।मय- त्वादिकमपि तथा स्यादि. तिशङ्कापरिहारः :... ३९४ व्वेपक्षतिद्धान्तो ` --. ६२५९ तत्तदविकरणानां- त्तत्वा- दे निवेशे चित्यवगननब्‌ .१६२६१ रिरक्तवणैनमर्ृद्य चन्द्रि ` ` „ कक्तं कण्डनम्‌ ६६१ २२९० .. ३२१ ३२१ ६२१ ३२१ = हिरण्यदमश्चत्वादिगुणयुक्त- ` १९ २१ शौफरपाद मृषणसथेविरवषागाप्‌ ~ एन पऽ वि धया चन्द्रकाक्तखण्डनस्यं नि- २४ । रासः .,. ५ १६२ ` न नन्द्‌तीर्थीयानामेव १।रो- ९ |पाविभेदो न युक्तः ..+ ३६२ 9 | चद्दिकक्तं खण्डनमनूच ` निरा्तः ,., चनुर्िवा वेदिकाः शन्द- स्तस्वत्रकाशिकोकंता तर्खण्डनम्‌ २३ | आनन्द्तीर्थये ( किः दि श्रतिहि- ९ |द्ञादीनां विष्ण्वैकानिष्ठत्मेन ` प्रदरि।तानां शचिवक्ाधार णस्य प्रश्नम्‌ „^ शिवस्य समृद्रान्तःस्थत्वध्र- द्शोनम्‌ श्रत।क्न्णुपरत्व काप्रदशेनम्‌ पवे।कतशङ्कानिरस्तनपवे- कं शिवसाधारण्यप्रदशे- नम्‌ 1 सुशीरोपाख्यानवणनम्‌ पुरुषसूक्तस्य नार।यणपर- त्वमेवेतिशङ्क्रानिरपनम्‌ इंशानशब्दोऽपि विष्णौ ूढ इतिशङ्कानिर पनम्‌ पुसुकतस्य शिवपर त्वेवेति निणियः ,. | पुरुषसूक्तस्य शिवपूजने धिनियोगंः परुषसकंतस्य ति शङ्‌- २९६६ - भधु्रमभिक्ौ। ` ११ विषयाः ० "प° | ` विषयाः ए० ` ¶० शिवविष्ण्वोरमेदङ्कीकरि ^ ` तयतरत्यपच्छपदायंवणनम्‌ः ५९१ ` “श न केषाचिद्पि लिङ्गानां दधेते स्वीहते मयप्रतिषा. ` विरोषः ,.. " ६१४ १८ द्कशचत्य्ैव्णनम्‌ ... ४०९ २० शिवविष्ण्वादीनामेक्गरप्रति- ` स्थलारुन्धतीन्यायस्वं्. | पादकः सिद्धान्तनिबन्दुम्र- प्रतिपादनम्‌ = ४१० र्‌ न्थानुवाद; | ३६९४ १८ तद्धेतुःयपदेशं चे तिष्यं # 3 | हिधविष्ण्ोर्ेद्‌दशेने नर वर्णनम्‌ .... ` „^ ४१२ २० कपातः ... ३१९ २४ | मान्त्रवर्णिकमेव च गीते रह्म वष्णुमहेशधराः कस्प- इति सूत्राथेव्भेनम्‌ ... ४.१४ {८ भेदेन परस्परस्माजःयन्ते ३१६ २७ |नेतरोऽनुपपत्तरितिपृत्रार्थ. ` ` ` तत््वप्रकाशिकोक्ध्यवेदि- वैनम्‌ ,.„. ४१६ १९ कडान्दचातुर्विध्यस्य स मेद्‌भ्यपदेश।चेतिपूश्ाथंः ४१९ २१ ण्डनम्‌ ... = ६१८ ९ अनन्दती्थंयमत आनन्द्‌- ` अनुभ्यार्यान) क्तस्य महा- मयाविकरणयेजनाया अ- । मह्मङ्कन्यायेन।न्यत्र प्रति. (५) ५ ०० ४२० स द्धानां समन्वयस्य खण्ड. पू्वेक्तय्र(नसायाः खण्ड- नम्‌ ,,., ३८० ९ नम्‌ ० ४२३ चन्द्रक कतस्य हतुस्वरूप अन्नमयादीनां ब्रह्मत्वध्य फटगुलर्लमणन्रयस्य स~ लण्डनम्‌ ,..* -.. ४२४ १० ण्डनम्‌ ,,० ००० २८४ 9 आनन्दमय बक्मशब्द्‌ाभ्या नामरूप।वान्तरमदेन पाद्‌- | सदानन्दमयो विष्णुरेवेति भेद्वणनस्य खण्डनम्‌... . ६८९ १ | आनन्द्ती्ीयानां सिद्धा नामशिङ्कियोर्विशेषः ... ३८९ ८ | न्तोऽयक्त ... ४२५९ ६० नाबशिङ्गम्यां पादमेदो व- अधीहि मणव्र॒इत्यदिभु- कदुमश्चक्यः ००० ३८७ १७ गुवह्छास्थत्याय ततिषु. आनन्दमयेत्िसूत्रविषयक- नम्‌ ^ ४२९ & सगतिततश्चयतद्ीजवणैनम्‌ ३८९ 9 अप्दुषाक्तनाया निरेषव. पर्वपक्षः „६८९ २२ |णेनम्‌ ... ... ४२९ २९ तिद्धान्त; .०. ३९२ ५ | प्र्तरगतोऽत्यन्तापतत्वप्रा- ¢ बह्म पच्छ प्रतिष्ठा ' इ- तीतिकत्वादधीकत्ववणेनम्‌ ४६९ १ ११ छोकरपादभूरणस्यरिषपाणो्रसमणिका | विषयाः पृण प० [ विषया | पृ पश्च चिविद्यावर्भनम्‌ ,... ४६७ ३ शिवन्ञान।दपि मोक्षः... ४४४ प्रतिमाया देवतत्वासेवे. पष्ठमूतरार्थोऽप्यनुषषन्न णोपासनायास्िरस्कारः ४३८ १४ । जानन्द्तीर्थीयानाम्‌ ... ४४४ अक्नमयाद्यः कोशा एब अष्टमसूत्राथानुपपत्तिः .... ४४९ न ठु ब्रह्मति सिद्धान्तव. मेद्चोधक्षवाक्येनामदो णेनम्‌ , ४३९ १९ | निषिध्यत इति न वक्त ८ तत्प्रकृतवचने मयद्‌ › . | शक्यम्‌ ,.. ... ४४१ इरिसश्रार्थस्य विर्तरतो ८ पत्य आत्मा सत्यो वणनम्‌ ४६० ८ | जीवः पत्यं भिद्‌ इति नवीनमतेनाकरतम्यृहप१रि- श्रत्याऽपि जीवेश्वरयार्भदः मावाया = अघतरवभेनम्‌ ४४३ १ | त्ाधयिद््‌ न शक्यत ,.. ४९२ आनन्दतीर्थी वानामेतद्यि- |° पत्य आत्मा › इति करणस्थपश्चमसूत्रार्थो न रुतेरप्भेदपरत्ववणे- युक्तः ... ,.. ४४४ ४ [नम्‌ .... ४९२ हति श करपादभृषणभरथमक्नागस्थितविषयाणाम- नुकमणिका । ९९ १५ २९२३ उन्त्‌तपदूद्यण नमः) मीमोसान्यायवेद्‌न्तायनेकलन्जम्मवेपेकनिष्णातपवेतो पाहू- श्रीरधुनाथसुरिविराचतं शांकरपादभूषणम्‌ । | तत्र जिज्ञासाधिकरणम्‌ ॥ सवेमङ्खगलरूपाय भक्ताभीषटमदायिने । सचिदानन्दरूपाय श्रीपरब्रह्मणे नमः ॥ १ ॥ मेघश्यामटमुञ्ज्वलाम्बरधरं मन्दरिमतश्रीमुखं लक्ष्मीटक्षितवक्षसं सुनयनं गण्डोद्धसत्कुण्डलम्‌ । चक्राद्यायुधधारिणं हदि गतं वन्दारमन्दारकं छन्दारण्याविनोदिनं सकरुणं बन्दे मुकृन्दं मृदा ॥ २ ॥ अद्ेतवस्तुभरातिपादनाय दत्तस्य मिथ्यात्वविनैश्चयायं । यः सूजरूपं निवबन्ध शासं तं व्यासमाचं गुरुमानतोऽसिम॥२॥ मेथ्या्नानविजुम्भमाणजगतामभ्यन्तरे भुञ्चतः स्वारन्धाने निरीक्ष्य जीवनिचयान्मूढानविद्यावर्ात्‌ । देवः कारुणिकोऽवतीयं समश्ासचस्तु शारीरके भाष्यं तं प्रणमामि हकरणुरं नैःशभ्रेयसावाप्तये ॥ ४॥ ॐ आनन्दतीथीदिभिरादरेण यद्ृपिते भाप्यमनल्यबोधैः । तदुद्धतती तत्कृतिदूषणे च ह्युऽजुम्भतेऽसो रघुनाथसूरिः ॥ ५॥ सय्नभगवत्पादङृतं सूत्राथवणेनमू । वाचस्पत्यादिविज्नेयमव्युत्पन्नेन दृषितम्‌ ॥ ६ ॥ तदुद्धारे परहृत्तस्य परकीयोक्तेद्षणेः । + भाष्यादिमावसाकर्या्नानं नैव प्रदुष्यति ॥ ७॥ ---- ~= {~ (+ (+ # आनन्दता थादिभिरिति । मध्याचायेतच्छिध्यैरियथैः | + माध्यादिभावेति। दांकरभाष्यस्य भामव्यादिरटकानां च यद्धावसाकसं सकरभिप्रायास्तेषां यदज्ञाभं तत्परकीयोक्तद्षणेर्मव दुष्यतीव्यथेः । भयं मावः -परकीयोक्तिषु दृष दततेध्पि शांकरभाष्यभामत्यादौनामशेषाभिप्राया मया ज्ञता इति न मन्थे | तेषामतीव दुरव- गाहिवादिति गरा परिहरतीति । शांकरपादभूषणे- यक्षायुक्षरूपो बखिरित्याहुयैस्मान्मनीपिणः । फलं तु श्रीमदाचायेसेवयेन्वरतोषणम्‌ ॥ ८ ॥ शांक~+-रानन्दती्थीयब्रद्यसूजाथनिणये । विवादपरिहाराय क्वे शंकरभूषणम्‌ ॥ ९ ॥ उद्वितग्रन्थानाखोडचय सारमुद्धृत्य यत्नतः । ग्न्थानानन्दतीर्थीयानाकलय्यापि भूरिशः ॥ १० ॥ आनन्दतीथीयनये दूषणं च वदाम्यहम्‌ । दी (दीं)पतिश्रीपतिभीत्ये रघनाथो वि~+दामपि ॥ ११ ॥ भीमच्छांकरसू्रायेः शर्न्द्र इवामरः । अनाच्रज्नानसंमूतद्रैतवासनया युतेः ॥ १२॥ आनन्दतीयताच्छष्येः स्वग्रन्थेषु पदूषितः । अद्वेतवादविद्रेषात्स्वकमपरिपाकतः ॥ १२ ॥ कलिकाङ।दैया बुद्धया बेदमागेविरुद्धया । तान्दष्ा श्ाख्लतच्वङ्नाः पण्डिताः सृक्ष्मबुद्धयः ॥ १४॥ न स॒ुहयेयुस्तथाऽप्यज्ञजनो खद्यान्न सशयः | परमाथांच श्रश्येत विपरीता्थद शनात्‌ ॥ १५ ॥ अतोऽहं तदपाथेत्वं भरतिपादायेतुं जनान्‌ । भटत्तः श्ाख्रयुक्तिभ्यां तदीश्चो मेऽनुग्ह्यताम्‌ । १६ ॥ मीमां सान्यायपश्चास्यराघवाचायेसूरिणाम्‌ । शिष्यस्य शांकरे पादभूषणे परदूषणे ॥ १.2 ॥ करतिर्वितनुतां मोदं सतां मक्िचमेदहरो। भक्त्या भरसन्नो भगवान्मुक्तिं मम प्रयच्छतु ॥ १८ ॥ ® | (० ननु अङ्ेषामिप्रायानभिज्ञेन त्वा कथं परकीोयोक्तेषु दषणं `दीयत शय।श- ङथ।ऽऽह-- यक्षानुखूप इति । ~+ शां ्रानन्दतीर्थःयति । शकरेण प्राक्त शंकरः) आनन्दतार्थेनं प्रोक्त आनन्दतीथांयः, शंकरश्चाऽऽनन्दतीरथा शश्च सांक शनन्दतीथौय तौच तौ ब्रहमपुन्बथौ च शांकरानन्दतर्थायब्रहमसत्रर्थो, तयोर्न णीय इति दिग्रहः। = हयी (्यी)पतीति । ह (ह्ी)पतिः शिवः, अीपतिरिष्णुस्तयोः प्रीतिस्तस्या इत्वथः । > विदामपीति | प्रीया ईति शेषः 1 विदुषामपि प्रत्या इत्य: | जज्ञासाधकरणम्‌ । ज्ञाश्रतज्नापकमप्रयोजनमनारब्यव्यमेवति च- च्डछाखं नास्य विशिष्टमात्रपरता बन्धस्य ना वस्तुता । इत्यासूच्य विदजुद्धमेव विषयस्त्वेवं गुरर्नाऽव्रवी- दृन्यस्त्वस्य विरुद्धमेव तदिदं जिङ्नास्यमस्मत्करतो ॥ १९ ॥ अथातो बह्मजिज्ञासा ॥ १॥ अस्मिन्सूत्रे विवरणाद्यिप्रतेत्थमधिकरणरचना-म्रत्यगभि- + न्रब्रह्मावेचारात्मकवेदान्तमीमां साश्ञाद्लमारम्भणीयद्मुत नाऽऽ रम्भगीयमिति वक्ष्यमाणरीत्या विषयायसंभवसंभवरूपपुत- पक्षासेद्धान्तयुक्तिभ्यां संशये नाऽऽरम्भणीयं विषयप्रयोजनयोः रभावात्‌ । तथाहि- नास्य शास्रस्य भत्यग्ब्रह्मेक्यं विषयः । अहे करोर भुञ्ज इत्यादिभत्ययसिद्धकनत्वादिजीवधरम॑स्यः तद्िरुद्धस्याकतत्वादेत्रह्यधमंस्य चैकत्र समावेकायोगात्‌ । नापि कर्तत्वादिरूपवन्धनिष्टत्तिः भयोजनम्‌ । ज्ञानस्यात्नानमात्रानिवते- कत्वेन सत्यस्य कतुत्वादिवन्धस्य ज्ञानन्निवृतच्ययोगात्‌ । न चाहं करोपि भुञ् इत्यादिपत्यक्षस्य स्थुखोऽदमित्यादिन्विसंवा- दिमत्यक्षःसनातयस्य- चैः ननु अदवैतमतप्रतिपादकरा बहो प्रन्था विन्ते तहिं किमर्थमपूजग्रन्थस्च- नायां मवलमयत्ना इलारङ्क्पाऽऽद --ज्ञातज्ञापकेपि. । “ अधातोः ब्रह्मजिज्ञासा › इय।दिवेदान्तशाच्स्य विङुदधमेव ब्रह्म विषय. ईइस्यक्षदू- रुरत्रवीत्‌ , अन्यस्तु अस्य दाच्रस्य सगुणमेव ब्रह्म विषय इदयव्रवीदितिः अस्मद्‌ःथ्रन्ये जिज्ञास्यम्‌ । किं छत्रा गुहत्रवीदियत्राऽऽह--भमू- च्पेति । जयमधः--- र।ख)न्दर।यजञ्ज्ञातं तदभेतच्छा्रं ज्ञापयति, अत एवाप्रध्रेज- नाभि न भभितन्यम्‌ । कितु विशिष्टब्रहमप्रतिपादकताऽस्यः श।खस्य न, तथाः सतारबन्धस्य न ससत्तलासूृच्थति । ~+ प्रयगभिनेति । प्रतिन्चरीरमश्चतीतिः प्रयम्जवस्तदभिनं यद्रहा तद्धिचार।सकेव्यादयधः । = प्रययसिद्धेतिं | अहं करो- भत्पाद्याकारको योञनुभवस्तेन सिद्धो यः कचचैतवादिरू जीवधर्म्तस्येत्यथेः ॥ >८ विक्षवाद्‌ःति । पथुरत्रस्य दहयनतेन " स्थृ) ऽहम्‌ " इतिसामानाभिकर- ण्यघटितप्र श्रय विसंवादिलं सप मतम्‌ | सबदि सफ़ख्तरं तदि रुद्रं विस वादित्वम्‌ । + सजातीयप्यति । अस्याप्र॑मेण ्नमस्रोपरपत्ता तिःयनेन सहान्वयः | [1 1 1, रणीम सि शांकरपादभूषणे-- ^ उपश्ष्छमभ्याप्सु चेद्न्धं फेचिदून्रूयुरने एणाः । पृथिव्यामेव तं बिद्यादपो वायुं च संभितम्‌ ॥ ' इति बवलख्वत्ममाणानुरोधेन सुरभि जलं सुरभिः पवमानं इत्यादिभत्यक्षस्य पार्थिबावयवसंसर्गेणेवासङ्कत्वबोधकभवराग- मानुसारेणान्तःकरणधमोवगाहितया रमत्वोपपत्तो स्वाभाविका- सङ्कत्वबाधितकतूत्वादेने ब्रह्मासमेक्यविरोधित्वमिति संभवत्येव विषय इति वाच्यम्‌ । भत्यक्षागमयार्धिराध = उपनीन्यतया भत्यक्षाजुसारेणाऽऽगमस्यान्यथानेयत्वात्‌ । अन्यथा वेदान्ता्था- यबोधस्यानुदयमरसङ्कात्‌। कनत्वादिवद्रणेपदपत्ययानां बाधातर+ लपःपरकारवदिरुद्धस्व भावयोरात्मदेदहायोमम मनो मम देह इति भेदग्रहे तत्तादारम्यग्र हाधीनतद्धमोध्यासायोगाचेति पूवेपक्ष सिद्धान्तः-अथातो ब्रह्माजज्नासेति । अयमत्र सिद्धान्ताभिप्राय- (छ 9 चा क == न = कज = जया = ज पिक ->- > ०-०-08 „० अ ऋ श्रमवोपपत्तो दृष्टान्तमाह-उपरुभ्धयादि | सुगन्धिवायुजके उपदम्ध॒केचिदनैपुणाः पुरुप्र जप्सु वायो च गन्धं ब्रयुश्वेदफे वायु च संश्रितं तं गन्धं प्रयिव्यामेवर व्िद्याजानीयादित्यर्थः | = उपर्ज- व्यतयेति । अनुमित्युपमितिशान्दादीनां ज्ञानानां प्रयक्षमृलकतवं सवेसंमतम्‌ । यदा हि दादीनां प्रयक्षं जयित तदा्ममिवरानुमिव्यादीनि ज्ञानानि उत्पयेरन्नान्ययेति प्रयक्षोपजीग्पकल्रमागमस्येति माव; । + यथा बघा दिति । ववदुक्तरीया जीवमते कवुल्वादिकं मिथ्या तद्वदेव वणेपदप्रल्थघटितवे- दान्तवाक्यानां मिध्यलेन तञ्जन्यबोघस्यापि मिध्पालायथाथंबोधस्यानुदयप्रस- द्गापत्तिः, इष्यते त॒ यथार्थबोध इति भावः | > तत्तादास्मयति | जत्मदेहायोय. तादात्म्यं नाम, रेक्यं तज्ञानाधौनो य॒ अष्मदेहा्षिवमीभ्यासस्तदयोगादिलय्ः। अयं भवः-आम्मदेहायोः पाेक्यबोधकः ‹ मम मन, मम देहः” इयाकारकोऽ~ नुभवः सवेजर्ननः | यद्‌ तु आसदेह।ोस्तादाप्म्पज्ञानं केनचित्कारणेन जयेत तदैवाऽऽप्मनिष्ठधम।णां देहादिषु देहारिनिष्ठधनीणां चाऽऽमनि अ(रोपः स्यात्‌ | न्‌ चायं समवति, उक्तानुमव्रत्रितेध।रिति। जिन्नासाधिकरणम्‌ | तमःपकारश्चवद्विरुद्स्वभावयोरप्यात्मानाश्त्मनोवश्ष्यमाणन्यायेर- द्विती यपरस्यगभिननव्रह्मात्माने निर्णाततारपयकरेन भ्रदलवेैदान्त- वाक्यजन्याखण्डव्रह्मसाक्षारकारात्पकमनोत्तेः पूवपद गोरोऽदं कती भोक्तेति प्रतीयमानतादात्म्यान्यथानुपप्या तादशमनोद- िसमुच्छेयसकल घमनिदानत्वेन करप्यमानानाचङ्नानेन कनु- त्वाद्ध्यास्े न काचिदनुपपत्तिरिति संभवत्येव परत्यश्ब्रह्यात्मेक्यं विषयः। न चोपजीव्यप्रत्यक्षविरोधष्धेदान्ताथोववोधासभवः पूवै- पक्षाक्तः सुवचः । वक्ष्यमाणरीत्या प्रत्यक्षादेरागमेन + ता- स्विकत्वापहारेऽपि व्यावदारेकसत्तानपहारेण तावन्मात्रेण वेदा- न्ताथाववोधरूपकार्यक्षमत्वोपपत्तेः । मम॒ मन इत्यादिभिन्नरूपेण भेदग्रहस्यादं मनुष्यः कती, इत्याद्यभेदग्रदािरोधि~त्वादा- त्मानात्मनोस्तादारम्यग्रहापीनकतुत्वाच्ध्याससंमवचेति । क ~~ , ~~ ~~~ ~~~ ~~~ --- ~ ° ~ - ` -- - ~~~ -~----~----- ~~ ~ ॐ अतत्मानान्मरोरेति । अस्याग्रिनेण प्रतीवमानतादास्मपेद्यनेन सहान्वयी बध्यः । अयं भावः-वक्ष्यमाणयुक्तिभिपरद्‌ान्तव(क्यानां ताद्य हि अ तीयं आवाभिन्नं यद्रक्म तनेव निर्णीतम्‌ | अतस्तादशवेदान्तव।क्येभ्य उवपदयमानं यद्‌ रण्डब्रह्मसाक्षात्काराककमनोव्रत्तिरूपं ब्रहज्ञानं तदुपपत्तेः प्रागनुभृपमानम्‌ “ अहं कती, अहं मक्ता › इलाकारकमःत्मानातमनेधित्तादाःम्यं तहुपपत्य्थं सकरश्रमनि- द।नमनादि भावख्पमज्ञानं स्व।कारम्‌ । तच्चज्ञानं वेदान्तवाकेयजन्याखण्डत्रह्म- साक्षात्कारसमुच्छेयं वेध्यम्‌ । एवं च तादृशानायज्ञानेनेवाऽऽमानासनेोस्ताद्‌।तम्पा- भ्यास तन्मूटककतुत्वा्यष्यासे च सति सवपपत्त। जीवब्रह्मालेकपं त्रिष: सम- वयवेति । + ताचिकत्वापह।र२ऽ१।ति। अम तदन्तनये हि त्रिधिधा सत्ता | पारमा- थिव) व्यवहारिके प्रातिमासिव चैति भेदात्‌ । तत्र ब्रह्मणः परमार्धकी, घट- ८दाद्‌नां व्यवदहा्की, शुक्तिरजतादेः प्रातिमात्तिकी । तत्राऽऽगमेन ‹ अहं कती › इयादेप्रयक्षघ्य पारमाधकसत्तापटरेऽधे व्पावदहारकपत्तानपरहारेण न्याव्रह।रिकसत्तवेशिष्टयेन वेदान्तवाक्याथावनीधरूपकायजनकत्वो पपात्तिः स्यदि- वेदाज्ञयः । म्रहाविरे भित्वादिति । ‹मम मनः, इययादिभेदग्रदस्य सन्सेऽपि क‡- त्वा्य्यासमृटभृतः । अहं गरः, अहं मनुष्यः, अहं कता › इत्यायाकारक)ऽभेदग्रहो न हायते | तथा च तादास्म्यग्रह।धीनो यः कतघाचध्यासः स समवयेतवरेति भत्र; | ~ ---- ------~ => ~~ ०-9जत जः मानम) जण ककन = ५ शचांकरपादमूषणे- अत्रैव बाचस्पभरत्यादिसंमतेत्थमधिकरणरचना-उक्तरीत्यैव विषयाचसंभवसमवयुक्तेभ्यां संशये भत्यगात्मन एव ब्रह्म- त्वात्तस्य साहमिति भकाहमानत्वेनासंदिग्धत्वान्न बिचारविषय- त्वम्‌ । नाप्यविद्यानित्तिः भयोजनम्‌ । उक्तरी+त्याऽऽत्मनि ्ञायमानेऽपि तदानैभइत्तेः। न चादैभत्ययः स्थुलोऽहं दुःखीति गृहाति तद्विपरीतश्च वेदान्तमरतिपायः संदिग्ध इति विषयादि- सिद्धिरिति बाच्यम्‌ । वेदान्तानामध्ययनविध्यापादितपरयोजन- बदथौववोधानामपि भ्रवलाहंमत्ययवाधितत्वेन जपमात्रोपयोग- त्वेनाविवक्षितार्थत्वादु प्रितायेत्वाद्रा वेदान्तविचारो नाऽऽर- ग्धव्य इाति पूर्थप्े वेदान्तवाक्येज्ञानानन्देकरसाद्वितीयोदासी- नस्वमाव आत्मोपक्रमादिभेः +प्रतिपाश्ते । न च क्रियाङ्कसम- मिग्याहारेणेतादगात्मतस्वमाभिदधति तत्पराणि सन्ति युक्तथुप- चरिताथानीति वक्तुम्‌ । परत्यक्षं॑तु संभावितदोषपपीरषेयेण 7० क गीष # वाचस्पलयादिसंमतेति । वाचस्पलयादिभिम।मलादिटीकासूक्ता याऽधिकरण्- रचना सा संक्षपतोऽत्रानृयत इयाशयः । + उक्तर्॑येति | अहमित्यनया रीव्ये* सथः । +तदनिवृत्तेरेति । अहमरियाकारकासप्रयक्षे सयपि प्रपश्चनिदानमृताविा- निवुत्तिने दृ₹भे | अतो नाविद्ानिवृ्तिः प्रयोजनमास्ाभिनव्रहज्ञानस्थति भावः| +. उपक्रमदिभिरिति | आदिना परामशपिसंहारो | उपक्रमः प्रारम्भः | पराम मध्ये निर्देशः । उपसंहारः समातिः । न तु सामान्यतः प्राप्तस्य विशेषे संकोचनरूप; । अयं भावः--उपक्रमोपतंहाराबम्यासोऽपूवेता फलम्‌ | अथवा दोपपत्ती च टिद्गं तार्य॑निणये ॥ इति ताप्प निणियरिग्गैरप्मा प्रतिपाद्यत इति निश्चीयते । तथाहि-- "सदेव सौम्येदमग्र आसीत्‌ › ( छा° ६।२। १) इव्युप. क्रमः । ‹ रेतद।म्यमिद९सई तत्सत्य स आत्मा तत्रमे शेतकेता ? ( छा° ६ ८।९ 9 इत्युपसंहारः । तया्रहयिषयल्ेनक्यरूपमेकं लिङ्गम्‌ | असछृतत्तमसी. स्ुक्तिरम्यासो द्वितीयं लिङ्गम्‌ । मानान्तरागम्यखमपूतैतव ततीयं लिङ्गम्‌ । एक- विज्ञाने सभरविज्ञानं फठं चतुथं लिङ्गम्‌. | सृष्टिस्थितिप्रखयप्रवेशनियमनानि पञ्च. द्वादाः पञ्चम लिङ्गम्‌ । मृ दिद््टान्ता उपपत्तयः षष्ठं जिङ्गम्‌ । एतं चेते रद्ध वेदान्तानां नियज्द्बुद्रसुक्तस्वमवब्रहममपरतवं सिध्यतीति । ॐ क्रियसमभिहा- रेणेति । पौन .पुन्यनेयधेः । जिज्ञासाधिकरणम्‌ | निदेषिण।55ऽगमेन बाध्यते । तेन वेदान्तवेद्यः अ्ुद्धोऽदंमत्यये न भातीति वेषयादेसंभवादारम्भणीयं ब्रह्ममीमांसाशाखमिति सिद्धान्तः # । यन्तु = चन्द्रिकायां कतृत्वादि विशिष्टस्यैव संभावितदोषेणात- रवावेदकेन भरत्यक्षाजुमानादिना मिथ्याभेदे गृहीतेऽपि ताच्विका- भेदे मानान्तरविरोधाभावेन तच्व॑पदमुख्या्थ॑त्वाय तद्क्षितचि- न्मातरे मेदामसक्तया तस्वमसीतिवाक्यावेय्यथ्याय च विशिष्टस्यैव निर्दोषया श्त्या ताच्िकाभेदबोधनसंभवेन विषयाथमध्यास- # सिद्धान्त इति । भामयादिषु वाचस्पयादिभिः कृत इति शषः | = चन्द. कायामिति । मध्वमतानुयाधिना व्यासतीर्थन प्रणीतायां चन्धिकायापियर्थः | वतृत्वादिविशिष्टस्यैवेलयस्य भि्परभेदे गृहीतेऽर्पलयनेनान्वयः । संभा. वितेयस्य सेभविता दोषा यस्य ॒प्रसयक्षानुमानादेरियथेः | अतच्वावेदकेनेयस्य नियमेन तच्वबे,धकं न भवतीयर्थः । अयमाश्चयः~ प्रयक्षानुमानादनि श्रुति. व्यतिरिक्तानि यानि ज्ञानजनकप्रमाणानि तानि निदष्टान्येवेति न नियमः, रितु दोषविशिष्टान्यपि भवेयुः । अतो भो छोके कतुत्वादिषिशिष्टानां जीवानां परस्परं भेदो गृद्यते प्रयक्षतः, तथाऽनुमानादिना सिद्धस्थश्वरस्य जनन सह यौ भेदो मन्यतेऽ+ भेदस्याननुमवात्‌ , स ॒भिथ्यैवानुभृयते । वस्तुतस्तु कतैखादिविशिष्टव्यश्वरत्वनि- च (3 शिष्टेन सहाभेद एव वतेते, एकस्मिन्ेवाऽऽ्मनि जीवत्वरमश्वरत्वं चेति सयं धर्मद्वयं वतत इति यावत्‌ । जवत्वभिश्चिष्टो जीव इश्वरत्वविशिष्टस्य शरीरं तथ। च रारीरश्चर रिभावेनेकंवम्‌, अथवा वृश्च इयेकलवं शाखा इति बहतमियेताव< तेक्यमिति फलितो ऽथ॑; । एतादृ्ैक्यं बोधयितुं तत््वमसीति वःक्पम्‌ | उक्तरीया विशविष्टयोरैकेये स्वीक्रियमणि त्स्वंपदार्थयोरक्षयार्थःवःमविन मुख्यार्थं संपादितं भवति । भवदुक्तरीसा उक्षणया चिन्मात्रे गीते तु छौकिको जीवेश्वरयाभद एव नेपपद्यत इति रेक्यनोधकस्य तत्तमसीति वाक्यस्य वैरथं स्यात्‌ । अत ३ उक्तश्चुलया वि शिष्टयेरेवैक्यं बोध्यत इति 'िषयस्य समवादनाचज्ञानमृल्कोऽध्यासो न सञार इति | शांकरप।दभूषण- स्यावक्तव्यस्वात्‌ । भनापि भयोजनार्थं तदुक्तिः । ><सेत्वन्नाना- कायस्य पापस्य सेतज्ञानाननिषटत्तः । तस्माद्विवरणमर्तं न युक्त- मिति व्यासतीर्थेनोक्तम्‌ । तत्र त्रूमः-तच्वमसीतिमहावाक्येन जीवत्वेश्वरत्वरूपविरुद्धधमंविशिष्टयोस्तास्वि+काभेदबोधने ° नेह नानाऽस्ति किंचन, नात्र काचन भिदाऽस्ति इत्यादे विशिष्टयो- मिथ्यात्वबोधकश्चुत्यन्तरस्य विरोधो दुर्वार एव । जीवत्वेश्वर- त्वाविरिष्टयोर्भेदस्य = ग्यावहारिकत्वेनाभेदस्य ~> व्यावहारिक- षं # नापि प्रय।जन॑ति । एतद्नह्ममीमांताश्चाल्लघ्य प्रयोजनं मोक्षः | स च सये संस।रबन्धे सति न सभर्व।ति । सलयस्य ज्ञानाननिवे्नव्वायोगात्‌ । अतो मोक्ष- सिद्धयथमनायज्ञानमृढकृ एत संसारबन्ध स्वीकायः । एवं च ब्रह्ज्ञनिन तनि- वृत्या मक्षः सिद्ध इयनायज्ञानमूरकोऽष्पासः स्वीकायं इयपि वक्तु न शक्यत इया- दायः ।>‹ सेघन्ञानाकायस्येति | श्रीरामचन्द्रविरचितस्य समुद्रसेतुबन्धस्य ज्ञानात्पापं नयताति तत्र तत्रक्ततवाचदशंनन मनुष्याणां पपं नद्यतीति सयैरप्यमियुक्तेरम- न्यते | नहि तत्र सलज्ञानका" पापं यन सेतुज्ञानन निवर्येत | एवं च. ज्ञानेना- ्ञानकाय॑स्यैव निवृत्तिभंवतीति नियमाभावाद्रहज्ञनिन सयस्यापि ससारस्व निवृत्तिसभवान तदथेमनाचज्ञानमूखकोऽध्यास्तः स्वकायं इयथः । ~+ तासि अ 9 कामदेति । अत्रेदं बोध्यम्‌--विदाष्यविल्ञेषणभावविषये प्रकारचतुष्टं ( संमवति । व्रिरिष्टप्य वैज्िष्टयम्‌ , विशिष्टे वैशिष्टधम्‌ , एकत्र हयम्‌, विद्ध्य विशेषणमिति। तत्राऽऽदोदादरणं कुण्डटी गच्छति । अत्र कुण्डठतिशिष्टस्य देवदत्तस्य गमनम्‌ । द्वितीयोदाहरणं राज्ञो रक्तं वख्नम्‌ | अच्र रक्तगुणवििष्टे वे रा्ञोऽन्वयः | तृतीयस्योदाहरणं कुण्डढी सवल्रश्च देवदत्तः | अत्र कुण्डठ- वच्रया; स्वातन्ञ्पण देवद ्तेऽन्वयः । अन्योदाहरणं तु राज्ञः पुरुव्रष्य बल्ञम्‌ । अत्र हि राज्ञः पुरुपरेऽन्वयः । तस्य च वल्ञेऽन्वयः | एतत्प्रकारचतुष्टयस्य ख्क्ष्यानु- रोधाद्वथवस्था बोध्या | प्रकृते तु एकत्र द्वयमिति पक्षं गृहीत्वा जीवत्वश्वरत्वयोरेक- स्मिननात्मनि संबन्धो वाच्यः | तो तु धमा सयवेव न तु मिथ्येति अग्निमश्रुति विरोधो भवतीति । = ग्यावहारिकवेनेति । व्यावहारिकसत्ताविषिष्टमेनेय्थः । ~ व्यावह्‌रिकताया इति | अस्यासंभवादित्यनेनान्वयः जिङ्रासाधिकरमैयर्‌ । ` ताथाः #समानसत्ताकयोः भरातियोग्यभाव्रयोरेकत्र वि रोधेनासं- भवास्ा+तीतिकत्वापत्या तद्वोधने ताद्श्चषवाक॑यस्याप्रामाण्यौः पत्तिश्च । =जीवत्वोपलक्षित इशत्वोपहितामेदोऽपि न तद्राक्यजनभ्य- ` बोपाबेषयः । तादश्ञबोधस्योक्तरीत्या व्यावहारिकेश्चत्वविषय- ` कत्वासंमवात्परातिभािकेश्चत्वावेषयकत्वन तद्ध पकवाक्यापा- माण्यापत्तेः । सर्वन्नत्व कैचिञ्ज्ञत्वो पहितयोर भेदस्य बाधित्वा. दयोग्यतापाताच्च तदुषलाक्षित>चिन्मात्रपरत्वभव बाक्यस्या५यम्‌ । न च तचछ॑पदमरख्यायत्वानुपपत्तिथन्द्रकोक्ता सम्यक्‌ । उपक्र [मि ` 7 | १ क पणि 0 #समानसससत्ताकयोरिति । यदि प्रतियोगिनो म्यावहारिकिषत्ता क्रचिदभि- करणे स्वी करियते तहिं तदम।वस्य तनैव।धिकृरणे ग्य।वह्‌ारिक्थव सत्ता दुवेच। । कितु तद्विपरीता प्रातिमातिकी वक्तं श्षक्या । यदि च कस्यवित्कचेत्पराति- मातिक) सोच्यते तारं तद माव्य तत्रैव प्रातिमापतिका सत्ता दु्व॑चा । एवभेव -१।रमा नके11वषयऽप्य॒द्यम्‌ । एव च यद्‌ गी वत्वेश्वरत्वविशिष्टय। गदा नाम अग्योन्यामावः, स च व्यावहारिकसत्ताविरिष्टस्तादं तत्प्रतियोग्यभेद ग्याव. ह1रिकपत्तापिरिष्टोऽसमवनीवः | कितु प्राततिकः । प्राति मा्तिक इति यावत्‌| तथा सति तच्वमद्वाति वाक्यस्याप्रामाण्यापतिश्चति भावः| + परातीतिकत्वेति । आहाय।रोपेण प्रती तिविषयत्वेत्यथ; । = ननृक्तरीत्या शाखा इति बहुत्वं वृक्ष इत्येकत्वमिति विशि्कयपन्ष निरकृतेऽपे शदीरशरीरिमविन विरिष्टयारक्य स्या।दत्वाशङ्याऽऽद्‌- ज।(वत्व।पल।क्षत इति । जीवत्वे।पलक्तिते डि भव इंशत्वो१दितस्याभेदोऽपि न॒ तत्वमह्तीति वाक्यस्य वाच्याय इत्यथः । > विन्माजपरत्वमेषेति । सक्षणवस्धा सिन्मान्नपरत्वं तकत्तरमक्घीति वाक्य. स्योपेयमित्य्थः । तथाहि--पृत्तिद्विविधा । शक्तेरुक्षणा चेति भेदात्‌ । तत्र शाक्तिनाम पद्‌ानामयषु मुख्या वृत्तिः । यथा घटषद्स्य एथनध्नेद्राङति. विशिष्टे वस्तनि ब्रातिः । सक्षणा च द्विगिषा । केवरलक्षणा ठक्ितरक्षणा चति ` भेदात्‌ । तत्र शक्यत्ता्षात्ंनन्धः केवच्टक्षणा । यथा गङ्गायां घोष इत्यन्न प्रवादपताक्तात्घनन्धिनिं तरे गङ्भापदेस्य । यत्न दु. शकयपरम्परासबन्धेनाथोन्तर- ` प्रतीतिस्तत्र उतितछक्षणा । यथा द्विरेफपदे । अत्र हि कमधारय ब्ब श्वेति पमाप्तद्यं समवति । तत्न बहर्गाह्यपेक्षया कमधारये छाचवात्कमषारय एष।ऽऽध्रीयते । तथा च द्विरेफपदस्य रफद्वय शक्योऽयेः । तस्य च अमर्‌. ` शब्देन संबन्धः । अमररान्द्स्य च मधुकररपदवाच्थेन . केनचितप्रागिवि देपेण वाच्यवाचकभावः संबन्धः| एवं च दविरेफपदात्स्वशयक्यघटितपदवद्य्ता- त च । ह, { | (. . शु 9. =“ 9 {क | ४ नि ह्ंकरपादभ्‌षणे-- रूपपरम्प्रासेषन्पेन प्राणिविरेषस्य प्रतीत्या लक्षितलक्षणेत्युच्यते । गी- ण्यपि ` छक्तितशक्षणेव । यथा रविहो माणवक इत्यत्र । अत्र हि सिंहपदवाच्य- पडठाविशेषस्तंबन्िक्रुरत्वादिसिबन्धेन माणवकप्रतीत्या तदुदाहरणत्वेम्‌ । पुनश्च क्षणा तिविषा । जहह्क्षणाऽनह्क्षणा जहदजहदटक्षणा तेति भेदात्‌ । तत्र शक्यमनन्तमोभ्य यत्रा्थान्तरस्य प्रतीतिस्तत्र जदछक्षणा । यथा विषे मुङ््वेत्यत्र स्वायं विषमोजनं पारेत्यञ्य शघुगृहे मोजनानेनराततरकष्यतेऽतो ऽत्र हछक्षणा । यत्र॒ शक्यायेमन्तमोन्धवाथ। न्तरभ्रतीतिस्तत्राजदहहछक्षणा । यथा शष्छो घट इत्यत्र । अत्र हि शष्टशब्दो गुणवाचक एवेति वेदान्तिमीमांसकादीनां मतम्‌ । वैयाकरणास्तु ‹ गुणवचनेभ्यो मढुपो ट्गिष्टः › इति व तिकाच्छु्वगुणविशिष् शक्ठशब्दस्य शक्तिरिति बद्न्तीत्यन्यदेतत्‌ । एवं चात्र शृषठशब्दः स्वां शहगुणमन्तमाव्येव , तदति न्थ सुक्षणथा वते । यत्र दु विशि््वाचकः शाब्द एकदेशं विहायेकदेशचे वतते तत्र जहदनछक्षणा । यथा सोऽयं देव. दत्तः । अत्र हि पदद्रयवाच्ययेविरिष्टयेरेक्यानुपपत्या पदद्धयस्य विशेष्यम।- त्रपरत्वं नहद्‌जहदछक्षणया । एवं च प्रकते तत्वमसतीति वाक्येऽपि तत्पद्वा- च्यस्य पर्मज्ञत्वादिवि शिष्टस्य त्वंपद्वाच्थेन रिचिञ्ज्तत्वादिविशिष्टनेक्यायोगा- देक्यतिद्धयर्य. चिन्मात्रे जहदनहलक्षणा मह्या । कवचित्ञ- सोऽयं देव- दत्तः › ‹ त्वमा ' इत्यादौ विशिष्टवाचकपद्‌ानामेकदेशपरत्वेऽपि न -ठक्षणा, शकवत्युपस्थितयोविशिष्टयोरमदान्बयानुपपत्तौ विदेप्ययोः ` शक्तयुमैस्थितयोरे- वामेदाविरोघात्‌ । यथा चटोऽनित्य इत्यन्न बटपदवावच्येकदेशघरत्वस्या- योग्यत्वेऽपि योग्घटभ्यकत्या प्ता नित्यत्वान्वयः स्वी क्रियते । नहि तत्र ` छष्षणा कस्यचित्मता। । एवंच नहदनहछक्षणोदाहरणं इ ककेभ्बो दभि रक्ष्यतामिति )! वेदाततमते पदानां जातावेव शक्तेनिर्णातत्वेन काकपदस्य काकत्वे ९ फः । भ्यक्तेनोषस्तु ठक्षणादिना भवति । अनन्यङम्यः शब्दाय इति न्यायात्‌ । एवं च राक्यकाकत्वपरित्यागेनाश्चक्यद्ष्युपधोतकत्व, पुरस्कारेण काकेऽकाकेऽपि शब्दस्य प्रवृत्तेरिति वदन्ति । तन्न युक्तम्‌ । तथाहि- तेश्वमप्तीत्यन्र शक्त्या त्वथेप्रतिपाद्कत्वस्ती कारे जातिगुणक्रियाप्न्ञान्यतमषर्म- पुरस्कारेण तत्वपदयोरथनोपकत्वात्ताटशघमवि।रे्ट ब्रह्माऽऽपथेत निर्मेकं ` विवष्यतेऽतो छक्षणाऽवकष्यमम्युपेया । ननु शक्त्याऽयेप्रतिषादने यथा शकषयत्‌।* ` गच्छेद्कं वक्तंश्यं तथा छक्षणयाऽथम्रतिपादनेऽपि रक्ष्यतावच्छेदकमवशयं व्क" ` घ्यमिति निषमेकं बरह्म दुरववाभिपि चेत्‌ । अत्रोच्यते--यथा शक्यतावच्छेद्का° प्रकारक एव बोघो मवतीति नियमस्तथा रणक्ष्यतवच्छेद्कप्रकारक एव बौध ` ईति न नियमः | रित्वलकथतावच्छेदकपकारकबोधो ङक्षणास्यहे न - मधर [र ह 1 ५ ० 999 9 ि-०ि भ्डहिह भोपसंहरेक्यरूप्याीदतात्प्थनिणयकंरिङ्खेजीवनत्रह्मेकय एव ता. स्पयेनिणयेन तात्पयनिवयीमृताथबोधकःतवरूपमर्या्थरवाषा- धाव्‌ । न च तत्त्वपदलक्षितचेन्माजे मेदाभसक्तया तद मेद षाध- कवाक्यवेयथ्यांदिलिष्टामेदषोधसंमबोक्तिरपि युक्ता । यथा सोऽयं देषदस इति वाषयादिक्िष्टाभेदो न बोधाथितं क्षक्यः । तथा हि-तत्र तदेक्षकालविशष्ठ एत देश्षक।ट विदिषटत्वं भतिपाथते, एतदककार- बिरट वा तदेश्चकालयेचिषटचम्‌ , तत्त(देत)देश्चषकालयोरेक्यं बा, तद्विशिष्ठयोरेकयं बा ।नाऽऽथः । भर्यक्तादिना यज्जातं तदुरेशेनाद्नाडं ` ्रापयितुं सोऽयमित्यादि वाक्यमुच्यते । तदेक्षकालबिषिष्टं तु न अत्यन्तमिति तदेश्चकाट विशिष्टत्वेन *# नादेष्यतासंभवः । तदे. श्षक।लवेतिष्टयस्यदानीं +सस्वापत्तिथ । न द्वितीयः । एतत्का- लादेरन्यदा स्वापेः । न तुतीयः। = बाधात्‌ । #+अत एष्‌ न चतुर्थोऽवि । विशेषणयोर्भिन्मरषन बिश्चेषणविश्चेष्यह- ` त्संबन्धास्मकविशिष्टस्य भिभरत्वात्‌ । +अतोऽय॑ स न वाऽयं नेव स [1 2 त ति री [भीर 1 1 तीति नियमः । टक्ष्यतावच्छेदकप्रकारकबोषस्तु मवतु मा वा । एवच छक्षणाऽवद्यममभ्युपेया । अत रएवाऽऽचार्यक्षणया तत्तवमसीत्यत्र जीवन्रह्मणो- रेक्यं प्रतिपादितमिति बोध्यम्‌ । # नोदेह्यतासंभष इति । अत्र प्स हि तदे शक।खविशिष्टमुदिश्येतदेशकाखविशिष्स्वंः विधीयत इत्युदेश्यविषयमावस्य सतत्वात्सिद्धं घभिणमितिन्यायेनोदेशयतावच्छेदकथमंविरिष्टो षमी सिद्धा वक्तभ्यः । सर चेदानीं वक्तमकक्यः। न हि सोऽयं देवदत्त इति प्रत्यामिन्ञा- काटे तदेशकाठविशिष्टोऽयं देवदत्त इति निमित्तप्हख्रेणापि वक्तं शक्यते । एवं च तदेशकाख्वेरिष्टयस्य वक्तुमश्चक्यत्वान तदूपेणोदेश्यतासंभव इति भावः +सर्वापत्तिधेति । तादशानुमवामावादयुक्तोऽयमुहेश्यविधेयमाव इत्याशयः । ८ अन्यदा सच्वेति । दितीयपक्षे हयतदेशकारविशिष्टमुदिश्य तदेशकाटषेशि- त्वस्य विषानदुक्तन्यायेनेतदेशकार्विशिष्ठत्वस्य तत्काटे सस्वापत्तरित्यथः। ` = षाघादिति । तदेतदेशकार्येरिक्यस्यासंमवादित्यथः। %# अत एव नेदि । ` तदेतदेशकार्योरोकयासेमवात्तद्धिरि्योरेक्यस्य सुतरामसेमवादित्यथेः | + ` अतोऽयं स नवेति (अयं स न वा इति सेशयाकारः) " अयं , नैव सः. इति विपयेयाकारः, शएतादृशं यत्संश्चयविपयंयविरोधि ज्ञानं तत्र विषयमृतस्तत्तोपक्ितः प्रतियोगी यस्य, एतादृशो यो मेदो नामान्योन्यामाव- स्द्विरहवथविदैत्वेपक्ितदेवद्ततस्वरूपं तस्थेव बुमुत्सितत्वेनेत्यथः | 12, (4 ५, हति संशयविपयेयविरोधिन्नानविषयततोपरुक्षितभरतियोगिकमे दबिरहवदिदंत्वोपरक्षितदेबद तस्वरूपस्येव बुभुत्सितत्वेन साऽ- यमिति वाक्यस्य तदिदपदलक्षितताश्श्चदेवदत्तस्वरूप एव तात्- येम । भेदविरदच न कथिद्धभः किंतु स्वरूपं तदेव चैक्यम्‌ । तस्य च अत्यक्षसिद्धतेवेऽपि तत्तदं तोभयोपस्थितिद्वारकतदुभयापलक्नि- तस्वरू५क्यबाधस्येवाक्तसंश यापय यनिवतेकत्वेन तदिदंपदद्र योपरत्ितस्वस्पे मेदापरसक्तावपि तादश्चस्वरूपेक्य बोधकस्य तदिद॑पदद्यात्मकवाक्यस्य यथा = न वैयर्थ्यं तथा जीवत्वेश्व- रत्वोपरत्षितचिन्माजस्वरूपे भदापरसक्तावपि तादशचिन्पा्नस्य. स्वपकाशतया तखंपदाथंशोधकवाक्येथ रफुरणेनाबरुभुत्सितत्वे- ऽपि च जीवत्वोपलल्षित शश्रत्वोपलक्षिताद्धदसंशय विपयंयवि- राधिन्नानविषयक्षत्वोपलक्षितमतियोगिकमेदविरहवन्नीवस्वोपल- ल्षितस्वरूपेक्ये कोऽसावात्मेति बुशुत्सासं भवेन जीवत्वेश्वरत्वा- द॒पस्थितिद्रारकतस्वंपदलक्षितचिन्माजस्वरूपेक्यबोधस्येव ता. क संश्च यविपये यनिवरतंकतया न ताद्श्चबोधजनकस्य तत्त्वमसीति वाक्यस्य वैयथ्येम्र्‌ । न चोपदितमभेदसंश्यविप्ययनिवतनायो. पहितयोारभद परत्वं तद्ाक्यस्याऽऽस्तापिति वाच्यम्‌ । मदस्य व्यावहारिकत्वेन तादश्चामेदस्याक्तरीत्या ग्यावदहारिकत्वासभ. वेन प्रातीतिकत्वापतत्या तद्धाधकतया तद्वाक्यस्य प्रामाण्यानै- णी भी भी मी नी 1 = न वैय्थ्यपिति । अयं मावः--यद्‌ा कंचित्रुषं दृष्ट कथित्पुरुषः "अयं सनवा ' इति सक्थं वा“ अयं व स; › इति विपर्ययं प्राप्नोति तदा तस्य तादृशं संशयं व। विपयेये निवतोधेवुं तृतीयः पुरुषः ‹ सोऽयं देवदत्तः? इति ` वाक्यं ` प्रयुङ्क्ते । तस्य वाक्यस्य ततत्पयै॑तुयो हि. संशयंज्ञानेवा ` निपर्ययन्ञाने तच्छन्दव्यवहार्यः स एव त।टृशज्ञान इदंशब्द्यवहायं इति । ` संशयादि दूरीक प्रवृत्तेन , पुरुषेण प्रयुक्तत्वेन तादृशस्यैव बुभु. ` च्ितत्वात्‌ । एवं चेक्यमेव बोधनीयम्‌ । तस्य च प्रत्यक्षतिद्धत्वेऽपि प्ोऽय- मिति वाक्यस्य न वैयर्थ्यम्‌ । कृत इति चेत्‌ । ततेदंतोमयोपस्थितिद्धारको -यस्तदुमयोपरक्षितस्वरूपेक्यनो पस्तस्येव पूर्वोक्त संशयविपययेय-नेवतेकत्वात्‌ । एवं च अजहद्‌ नहष्छक्षणया शद्धस्वरूप गृह्यमाणे मदाप्रसक्तावपि पूर्बोक्तमेद्तिरहः ` सपैक्यमोधकस्य सोऽयमिति वाक्यस्य यथा न वैयथ्येमित्यथे इति । 9 #., वाहात्‌ । उपदितयोभेदस्य व्यावहारेकस्येन अहाङ्ञाममाचवा- ध्यत्वाश्चोपहितामेदन्गानस्य ताद्क्षमेदसंश्यादिविरोषित्वाभा. धाश्च । तथा ख ततत्वमस्यादिवाक्यतात्पयेषिषयपत्यगमिभन्र- हारूपविषयस्येव जिन्नासासूतरे महर्षिणा सृजितत्वात्ादश्षविष- = योपपादककतेत्वादिबम्धमिथ्यात्वाय भाष्ये तद्ध्यासबणैनः मिति विषरणाशयुक्तं युक्तमेव । नु जीवनव्रहोकयरूपावेषय एष सूत्रित इत्यन्न फ मानमिति चेतु । उष्यते-निङ्गासासृत्रे हि ` अहमन्नं विचारफरत्वेन सूत्रित । तस्य च स्वतोऽपुरुषा- थतया स्वरूपचितो विच।रासाभ्यतया हृतेरनित्यतयां चानि. स्यस्वगोदिसुखादितोऽपि बिरक्तस्थेव ब्रह्मनिक्नासाधिकाराश सुखसाक्षात्कारत्वेन तस्याः स्वतः पुरषार्थेत्वेऽपि न ममृशुजज्नास्यतासंभव इति परिशेषाद्रहम्गानस्य जीवगवक्ै- ताध्यासरूपषन्धानेवतेकत्वेनेव काम्यत वाच्या। तथा च भिन्न: विषययोरध्यासतच्वन्नानयोर्निंषत्यनिवरतकभावासं मवासत्यग. . . भिन्मत्रहमेष विचा्यापिति सिध्यति । | यत्त॒ नारायणप्रसादादेब बन्धनाशरूपो मोक्षो न ब्ञानमात्रात्‌। 'यस्व प्रसादात्परमार्तिरूपादस्मात्ससारान्पुध्यते नापरेण) इत्या" दिश्चुते; । ' पलसादात्तरिष्यसि ` इत्यादिस्णते्च । न चङ्खानंः विनाऽत्यथेपरसादः । । | कर्म॑णा त्वधमः भोक्तः। भसादः भवणादिभिः। मध्यमो ज्ञानस्तप्या परसादस्तृ्तमो मतः ॥ ` परसादाखधमाषष्णोः स्वगेलोकः भ्रकीतिंतः | | मध्यमाञ्जनलोकादिरुचमस्त्वेव एुक्तिदः । इति पुराणात्‌ ॥ ` ज्ञानं च भषणादिसाध्यम्‌ । ` भषणं मननं चेव ध्याने भाक्तेस्तयेव च । ` . साधनं ब्गानसंपत्तो भधानं. नान्यादिष्यते ॥ न चेतानिं बिना कथिञ्ज्रानमाप कुतश्चन ॥ इति पुराणाष्दबणादिसाध्यन्नानस्य भसादफलकत्वाषग, ` - मात्‌ । भवणादिसाध्यज्गानं भसादंदारेव मोक्षहेतुः । वदुक्तं । उपपादककतुस्बेति ( उपपादकं यत्कतेस्वादिगन्धमिथ्यात्वं तहा ` इत्यथः | | ` कशांकरपादभूषणे-- वुराणे- यथा शृ्ा परसन्लः सन्राजा बन्धापनोदङ्त्‌ । एवं ष्टः स भगवान्डुयाद्धन्ध विमोचनम्‌ ॥ इति । न चेव सति " टष्टेव तं मुच्यते › इति श्रुतावबधारणाेसोध ` इति वाच्यम्‌ । # तस्यायोगव्यवच्छेदायेकत्वात्‌ । % पोक्तहेतुभरसादेऽन्ययागन्यवच्छेदायकत्वाद्रा । अत चएद- एवं न्ति तु भगवाननादिः पुरुषात्तमः। भरसीदस्यश्युतस्तास्मिन्भसन्े कछश्षसक्षयः ॥ हति विष्णुपुराणमपि संगच्छते । तथा च मोक्षसाधनपरसादहेतुतयैष ~~~ ~~~ => 9 = का ~ 9 च म म = = व 11 प त 1 > ० = ~~~ =. न # तस्यायोगन्यधच्छदेति । भय मावः-- एवशाञ्दस्यार्थोऽवषारणमपं- मवश्च । तो च दयोत्यावर्थो बोध्यो । आदकारिकास्स्वप्यथप्राचुयोथवपि स्वी कर्वन्ति । तथखावधारणं त्रिविधम्‌-- विङाष्वसंगतेवकारेऽन्ययाग्यवच्छेद्रूपं विरेषणसंगतैवकारेऽयोगस्यवच्छेदङपं॑क्रियात्तगतैवकारेऽत्यन्तायोगम्यवच्छेद्‌- रूपम्‌ । तत्र विशेप्यप्तंगतोदाहरणं पाथ एव धनुर्धर इति । अन्न पर्येतरावृत्ति यद्धनुधरत्वं तादश धनुधरत्ववान्पाथं इति बोधः । एवं चात्रान्यसिन्धनुर्षरत्व- सेबन्धव्यवच्छेदः भरतीतो मवति । विकेषणसंगतोदाहरणं शङ्कुः पाण्डुर एवेति। अत्रायोगन्यवच्छेदी मवति । योगः सेबन्धस्तदभावोऽयोगस्तस्य ` व्यवच्छेदो निवृत्तिरित्यथः । द्वाम्यां निषेधाम्यां भकृतार्थद।दर्यनोधनेनान्यमिचारेतपाण्डुर्‌- गुणवाञ्शङ्खं इति नोषात्‌ । न तु नीर इति फलितोऽथेः । क्रियाक्षगतोदाह- रणं नीरं सरोजं भवत्येवेति । अत्रात्यन्तायोगव्यवच्छेदो भवति । अत्यन्तो नामातिक्यितोऽयोगः सेबन्धामावस्तस्य ग्यक्च्छेदोऽमाव इत्यर्थः | तथाच कदाचिन्न टयुणवद्‌भिन्नं यत्सरोज तत्कर्त॑का सत्तेति बोधः । एवं च कदा. बिद्न्यादृशगुणसंय॒क्तमित्यपि गम्यते । तथा च प्रकृते मोचनक्रियानिष्टाषिशे ` ध्यतानिरूपितप्रकारतापन्नदृशंनकरियाप्ंगतेवकारेणायोगन्यकच्छेद्‌ः क्रियते । एवं मष्ि ज्ञानरूपं प्ाधनमावक्यकं न चु प्रसादस्य व्यावृत्तिरित्यमिप्रायः । क नन्वयोगव्यवच्छेदकत्वेऽपि क्त्वाप्रत्ययेनाऽऽनन्तथस्य बोधनादश्नमोचन- योर्मष्ये प्रसादेन व्यवधानं दुवेचमित्याशङ्कयाऽऽह- मोक्षहेतुभसाद शति । जयं नावः-विरेष्यस्तगतेवकारेणान्ययोगव्यवच्छेदो मवतीति प्रतिद्धम्‌ । अत्र अ तमित्यनेन दशेनस्य विशेषणं प्रतिष।द्यते । एवे च दशनं विशेष्यं तत्त॑ तैत्रकारेण तदितराविषयकं तद्विषयकं यदशनं त।दश्जदशंनजन्यप्रसाढे सत्येव मुच्यते नान्ययेत्यथं इति । -." जिन्नासाधभिकरणधं । विचारफखब्रह्मन्नानस्य क।म्यतेति परेणाोक्तमू । तदसत्‌ । तच्तवज्नानोत्तरं यावता कालेन भुञ्यमानकमेसखसाक्तिस्तद- न्यकाटविखम्बनिषेध माक्ष प्राति कथयन्त्याः नतस्य ताष- देव चिरं यावश्न विमोक्ष्ये, अथ सपरस्ये ` इति श्रुतेबिरोधेन मुक्तो ब्रानेन भसाद्‌पेक्षाया वक्तमश्कंयत्वात्‌। अन्यथा भुञ्यमानकम- कारे भसादाचुत्पत्तां तदन्यकाटवेखम्बावहयमावेनोक्तश्चत्य- थेबाधापत्तः । न च “ यमेव॑ष वृणुते तन लछभ्यस्तस्यष आत्मा वणुते तनुँ स्वाम्‌” इति श्रुतिरपि ज्ञानस्य मसादापेक्तां दश्चेयति । तया भाक्तेजन्यमस्ादस्य तत्साक्षात्कार एवपयागस्य बोधनात्‌। य॑ पुरषभेष परमात्मा वृणुते भरसददेनानुखह्याति तेने रभ्यः साक्षात्क्रियते । ततस्तस्य संबन्येनष परमात्मा स्वां ल्यं स्वरूपं विष्टणुते भ्रकटयाति, आवरणं विनाश्य तेनेफी भवतीति वादश्च- श्रत्यथोत्‌ । नापि भारन्धकमक्षये प्रसाद्‌त्रेनियोगोक्िः साधी यसी । भरसादनिरपक्ष भोगादेव तरिकद्धेः । भारग्यकमेणं भोगादेव क्षय इति वचनसिद्धत्वात्‌ । अत एव-- तच्चिन्ताविणुखादटदक्ञीणपृण्यचया तया । तदभािमहादुःखविखीनाश्षपातक्रा । ` नि खद्वासतया शाक्त गताऽन्या गोपकन्यका ॥ इति पुराणोक्तावादकाददुःखमोगयोरेव कमेनाश्चकत्वशुक्तं न भसादस्येति संगच्छते । ॐ चाधेष्ठानपरमात्वेन मिथ्यानिवर्व कत्वस्य ोक्रे क्लप्त्वमिव ज्ञानस्य भरसादहेतुर्वं न क्टषम्‌ । किंतु सेषाया एव पमरसादहेतुस्वं रोके क्टप्तम्‌ । वदनुंरोभेन ‹ हरति शोकमात्मवित्‌ ” इति श्रुत्या ° विद्रान्नामरूपादिधक्तः ह्वात्था देबं प्ुच्यते सवेपा्ेः ' इत्यादिश्चत्या च ब्ञानस्थैव बन्ध- नदात्तरूपमान्षसाधनत्वनाधा ङ ।कारावह्यकल्ाद्यस्य प्रसादै, दित्यादेरीश्बरसवाजन्यभसादो ब्ञानद्रारेण मोन्षजनक इत्येवार्थः यस्य देवे परा भक्तिथया देने तथा गुरो | वस्येते कथिता इयथः भकाशन्ते महात्मनः ॥ इति चस्या तयेव बोघनाच्च। न चोक्तपुर!णबचन विरोधः । ज्ञान. सपर्या भसादस्तृ्तमो मत इत्यत्र, एवं न्नाते त्षित्यादिविष्णुपु # ` श्ंकरपादभूषणे-- रांणवाक्ये च ज्ञानं न तस्वदेक्षेनं कितु सर्म विष्णुरूपतथ ` दुक्वैनरूपं .समर्वमेव बिवक्षितम्‌ । धतितण्यं समत्वे च निबौममपि चेच्छता। देवा मनुष्याः पश्चवः परक्षिष्टक्षसरीसपाः ॥ रूपमेतदनन्तस्य विष्णो्भिन्नमिव स्थितम्‌ । एतद्विजानता सवं जगत्स्थावरजङ्कमम्‌ । = रष्टव्यमात्मवद्विष्णु यतोऽयं किशन्वरूपधुक्‌ ॥ इतिं पूर््राक्यात्‌। अत एव रागदरेषविषयत्वायोग्यत्वरूपात्मतुरय- स्बर््य ज्ञानं सवत्र विष्णुरूपत्वद शेनात्मकसमत्वस्य फरमित्यु- भू । अत एव च-सवेन्न दैत्याः समताष्ुपेताः समत्वमाराधन- : मश्युतस््य । तस्मिन्मसन्ने किमिहास्त्यलम्यम्‌ ; इत्युक्त्वा ` संपाभिताद्रह्मतरोरनन्तान्निःसंश्चयं भाप्स्यथ पै महत्फलम्‌. , ह्यनेन विष्णुपुराण एव समत्वरूपाराधनजन्यभस।दस्य तवौ- अयणदृष्टान्तेन परम्परया माक्षफरुपयाजक्रत्वसक्तं सगच्छते । भहि सफरतबो श्रयणस्याव्यवधानेन फलप्रापकस्वनियमः किंतु शोहादिष्यापारव्यवधानेनेति । यथा दषटेत्यादेस्तु भरसश्नो राजा .पश्चादृष्ष्टो यथा मोचकस्तयथेश्च इत्यथः । नहि राजा बद्धं भति , इदटिमान्रेण प्रसन्नः, प्रत्युत सापराधं बद्धं प्रति भूयो निग्राहकः । तमेवेस्वादिश्रत्या विद्रालामरूपाद्वियुक्त इति श्त्या च ऋद्धात्म- ञानस्य स्ैद्रेतनिवतेकत्वे(क्त्या भरस।दहेतुत्वासंभवाश्च । ददै बेस्यादौ भसादेऽन्ययोगग्यवच्छेदपरत्वमवधारणस्यत्युक्तिरप्ययु- किम । अदृष्ट्वा न मुच्यत इत्यस्यैव ततः भतीवेः भरसादस्या- श्ुतस्थ,च्च । एवं च जीवगतकतेरवादिरूपवन्यानिबतकस्वेनव + बिशायेप्रस्यगमिशन्रह्मन्ञानस्य काम्यत्वाद्धन्धस्य सत्यत्वे च्य ब्रानानिद्रच्ययोगादन्धनिदविरूपयोजनायेमेव माष्येऽ- , ध्यासोक्िस्त्यिपि बिबरणाद्यक्त सम्यगेव | | सेत्थह्नानाकायेस्यापि सत्यपापस्य सतुदशचनाभिव सेनं पयोज. भावं तदुक्िरिति चन्द्रिकरोक्तं दूषण तु न सत्‌। ' नान्यः पन्था अयन।य बिश्यते › इति शरुतबेन्धनिदइनिरूपमोक्षस्य ज्ञानेकसाध्य- ` 1 स किति 18 {ति = ~ ~> ~ 5 7. त त 1 1 1 ण | [वि भी मभि | | नै दिष्वायपरस्यगेति | विचायं यत्प्त्यपमिरलं बरह् तञ्ज्ञानस्यस्यभः । निद्गासाधिक्षरणेष्‌ । ` १७ त्वानुरोधनाधिष्ठानाज्ञानकायस्यापिष्ठानसाक्षात्कारववेनाधिष्ठा- नसाक्षात्कारमाजनिवत्यैत्वानिथमाक्षतेः । सेतुदश्चेनमान्रस्य न दुरितनाश्चकत्वं देवात्तत्राऽऽगतस्य म्लेच्छादेरपि सेतुदशैनाइुरिः तनाश्चपसङ्गाव्‌ । ज्ञानविषेबेहुश्च आकरेषु निरस्तत्व।च्च । प- रिषदुपस्थापनपू्वकच्छपादुकादिवजेनदोषख्यापनभिक्षामोनि त्वदूरगामित्वादिव्रतकलरापविरिष्त्वेनेव दशेनबिधिः । तथाच विक्षेषणस्य व्रतकङापस्य ठकृतिसाध्यत्वाद्वशिषटदशन विधिः सुषच इति तादश्चदश्चननिवरत्यपापस्य त्वयिष्ठानन्नानमान- निवस्य॑त्वामावाच्कारणात्मना नि्टस्यमाव।च नाऽऽत्यन्तिकी ` निहत्तिः । आत्मज्ञाने तु न किचिद्विशेषणं कृतिसाध्यम्‌ । कर्म समुयस्य निरसनीयत्वात्‌ । भरवणादौनां तत््वसाक्षात्कार पवोपक्षाणतयाऽऽत्माज्ञानटकृतबन्धस्याऽऽत्मज्ञानमान्रनिवत्येता. सतेन किचिदेतव्‌ । | यदपि # चनद्िकायां ग्यासतीर्थनोक्त-ल्ुद्धो न भातीति कोऽथः । किमात्मस्वरूपे रकविचिद्धाति किंचिन्न भाति, किंवाऽऽ- =त्मस्वरूपमेव न भाति, यद्रा नाऽऽत्माऽपि मातीति । आऽ मासमानोऽश्च! श्ररीरादिभ्यो मेदो.वा कतेत्वमोक्तत्वाद्यभाबो वा बह्मत्माभदा वा द्वितीयमात्रामाबो वा) +आत्मभिनः सत्यथेदपसिद्धान्तः । मिथ्या चेन्न तच्वावेदकश्चास्नवे्यः ~+ = ~ --~ = दिन ~ = न~ ० ००, „ = = ~ ~~ --- ~ ~~ [विति 7 ग ए # च न्द्िकायामिति । परवोक्तवाचस्पत्यादिसंमतापिकरणानुवाद्समाघठौ तेम वेदान्तवे; श्ुद्धोऽहप्रत्यये न भातीति" यदुक्तं तन्न युक्तमिव्याश्चयेन विकरेपप्‌प निरस्यति-शद्धो न मातीति कोऽथ इत्यादि । = आस्मस्वरूपमेवेति । आल. त्मस्वस्ू तैव मातीत्यथेः । आद्यपल्े पक्षचतुष्टयं यदुक्तं तत्राप्यमाप्तमानोंऽश्च आत्म भिननोऽभिन्नो वा | तत्रत्याद्योऽपि सत्यो मिथ्या वेति विकर्पान्मनाति निधाय दृषयति-- + आत्मभिः सत्यश्चेदिति । ननु आत्मस्वरूपेऽमा्तमानोऽशः क -हत्याशयन शङ्काप्रसङ्गे सत्यात्ममिन्नत्वकरपो न संगच्छत इति चेत्‌ । उच्यते~ आत्ममिन्नत्वस्वीकरेऽप्यसिति दूषणं वाञमाप्तमानस्य नाऽऽत्मस्वरूपत्वमिति सूच. नयेति पद्धावः। पूर्वोक्तरीत्याऽऽत्ममिन्नत्वपक्ष निरस्याभिन्नत्वपन्तं निरस्वत्रि-- १ - ॥५5चम शषांकरपादभूवणे-- आत्पक्रमात्त्वे द्वितीयपक्तान्तमाषः । तथाऽपि करिपितेन भेदे नाहीत इव भातीति चेत्‌ । न। तस्वतो ग््माणेऽधिष्ठाने भेदकखपनाया अग्रहीतत्वारोपस्य चायोगात्‌ । न च मिथ्याभू तेनापि तेनोपरक्षितात्मा शाल्वे्यः, स च सत्य इति बीच्यम्‌। स्वप्रकाशत्वेन नित्यसिद्धात्मावबोधायमुपलक्षणत्वोक्त्ययोगात्‌। उपलक्षणत्व पएव तात्पर्ये चाप्रापाण्यापातात्‌ । अत एवन दवितीयः । तस्य स्वभ्रकाश्चत्वेनामानायोगाव्‌ । स्वप्रकाश्चस्याप्य- बिधावश्ेनाभनेऽविध्ादुःखदेः रकाशो न स्याद्‌ । तस्य चैत- न्यप्रकाश्चाधीनप्रकाक्षत्वोपगमात्‌ । युक्त चापोरुषेयस्याप्याग- मस्य श्ङ्धिन्ततात्पये च्रमरूपदोषस्य यजमानः भरस्तर इत्या- देरिष भत्यक्षविरोधेन अतीतायथेच्यावनप्र्‌ । उक्ता च त्व- याऽपि तस्वमसीति वाक्ये भत्यक्षाविरोधाय त्वमथेङक्तषणा । तस्मात्परमते स्वरूपमात्रस्य स्वप्रकाश्चत्वेन नित्यसिद्धस्वाद्‌ न्यस्य घान्नानकरिपतत्वेनाज्ञानविषयत्वायोगादज्ञानासेभवाद- ज्ञातो विषयोऽङ्ञाननिहत्तिः फटमन्नानी चाधिकारी न युक्त इति *#*आत्ममान्रत्व इति । जमसिमानांशस्याऽऽत्माभिन्नत्वे ' आत्मस्वरूपमेव न माति › इति यो द्वितीयः पर्ष उक्तस्तत्रान्तर्मावात्त्र यत्‌ ‹ तस्य स्वभ्रकाशल्वै- भामानायोगात्‌, इत्युत्तरं दत्तं तदेवात्रापि दूषणमित्याशयेनोच्यते द्वितीयपन्लान्त- माव इतीति मावः | > यजमानः पभरस्तर इति । अत्र कि प्रस्तरश्चन्दो यजमा. नस्य नामषेय वा यजमानशब्दः प्रस्तरस्य नामघेयम्‌ , अथवा यनमानका्य जपादौ भस्तरस्य गुणत्वेन विधानं वा प्रस्तरकारयं ज्ग्धारणाद यजमानस्य गुणत्वेन विघा- नम्‌, आहे चिद्धिभेयस्य प्रस्तरस्य यागपताषनत्वेन युक्तत्वाद्यजमानशब्देन स्तुति रिति संशयः । तेत्र नामधेयत्वं तावन्न मवति । गोमहिषयोतिवार्थमेदस्यात्यन्त, ्र्िद्धत्वेनायुक्तत्वात्‌ । यजमानकारथे जपादौ प्रस्तरस्य युणत्वेनापि विधानं न समवति । अचेतनस्य ्रत्तरस्य . स्रामथ्यामवात्‌ । नावि प्रस्तरकार्थे खग्धा- ` रणादौ यजमानस्य गुणत्वेन विधानं सेमवति । अग्नौ प्रहरणस्यावि प्रस्तरका्व त्वेन यजमाने प्रहृते सति कमंखोपप्रसङ्नात्‌ । तस्मात्‌--यथा हो माणवक इत्यत्र धिहगुणेन जया दिनापेतो माणवकः स्तूयते तद्वद्यजमानगुणेन यागन्ता- ` भनत्वेनोषेता विधेयः प्रस्तरः स्तूयत इति सिद्धान्तः । एवं च यजमानः प्रस्तर इत्यत्र यथा प्रतीतधिच्यावन तभ।ञत्रापीति मावः का । जिज्ासाचकरनम्‌ । चालु मनारभ्मणीयमेवेति भाषतिपतं तावदधुक्तमेषेति वाचस्व- विद्षणम्र्‌ । तत्र वरमः- जिन्नासास॒त्र उक्तरीत्या बिचारफशत्वन सत्र तस्य ब्रह्मन्गानस्य जीवगताविधादि बन्धानिवतेकत्वेनेव काम्य. स्वात्‌ । ‹ श्यते स्वग्रया बुद्धया ` इति श्रुत्या ‹ तस्वमस्यादिषाक्ष्योत्थं ज्ञानं मोक्षस्य साधनम्‌ । ज्ञाने त्षनाहते तस्मिन्सर्वं अद्ममयं भवेत्‌ ` ॥ इति बदन्नारदीयवचनेन ज्ञानक्षब्दोदितसान्तात्कारत्व- नानाहतश्ब्दोदितदोषराहित्यादिना च युक्तस्य वेदान्तजन्य- छ्ुदबह्मात्येक्यज्नानस्येव सकरुश्रमनिदानाविश्ानिवतेकत्वम्‌ । दोवाश्च--इदं वाक्यं भत्यगमभिनन्रह्मपर न:भवतीति भअमाणसि- भावनारूप एकः । विर्द्धतया भासमाने मतीचि कथं ब्रह्मामे- द्‌ इति भमेयासं मावनारूपो द्ितीयः। कतुताध्यासस्य स्वरसबाहि तारूपो विपरीतभावनात्मकस्तृतीयः। ते च क्रमेण अ्रवणमननाने- दिष्यासनेः भत्येकं क्रमेण निरसनीयाः । तथा च निदिष्यासनान्त- साधनैरनिरुरदाषापगमे वेदान्तबाक्यजन्यनिविकर्पकब्रह्मात्मे क्यसाक्षात्कार एवाविदधानिवतेकः । अहेपत्ययस्तु न ताश्च साक्षात्कारात्मक इत्येवाहमत्यये श्युद्धो न भातीत्यस्य वाखस्प- विवाक्यस्यायेः । बेदान्तवेथ इति तद्राक्यनायमेवाथेः सृचितः अन्यथा श्युद्धोऽहंमत्यये न भातीत्येव वक्तव्ये वेदान्तवे इत्य. नथेकमेव स्यात्‌ । तथा च ताष्टश्चात्पसाक्षात्काराय वेदान्तबि- चारात्मकश्चाद्धमारम्भणीयमेवाति बाचस्पत्युक्तं सम्यगेव । शुदा. ऽदंभरत्यये न भातीत्यस्माद्राक्यात्कयमप्यप्रतीतानां स्वबुद्धि. माजपरिकाखिवतानां कषांचिदथनां तथा विकल्पनेऽपि न दोषः । तथाहि-आत्मस्वरूपे किंचिदुबुद्धधादिसदहितत्वा- क्षा भाति तद्विनिञयुक्तत्वकतेत्वाभावाध्न्नो जन भातीति तदथः साधुरेव । तस्याऽऽभासमानांशस्याधिकरणात्मकत्वेन तदात्मना सत्यत्वमेव । तदश्चत्वेन मिथ्यात्वेऽपि पिथ्यत्वेन त्डो धकञ्चाङ्ञस्य तत्त्वावेदकत्वाबाधात्‌ । वस्य स्वप्रकाश्चात्पस्वरूप- त्वेऽपि कल्पितेन भेदेनागृहीव इव भातीत्यपि सुवचम्‌ । अधि. ` छानसान्ञात्कारात्मकग्महविक्षेषस्येव वक्ष्यमाणरीत्या सकटक सपना निदानाषिधानिवतेकत्वातु । मिथ्याभूतिनापि तेनोपरुक्षि- १९ । , णी ~ श्राकरपादभ्ष्णे-- तासा क्षाल्नश्धः । स च सत्य इत्यपि युक्ततरम्‌ । आस्न स्वपरकाश्चत्वेऽप्यकतैत्वाद्युपस्थितिमलकव्रह्मात्मेक्यो पस्थितेरेव सं. श्षयविषये यविक्षेषाषेरोधितया तदुपलक्षितात्मस्वरूपस्यव बुभु त्सितस्वेन तनेव शाखतात्पयांवधारणात । तस्येव श्ाख्रवेध- ताया अवश्यं वक्तव्यत्वाद्‌ । आत्माऽपि न भातीत्यथाऽपि सुवचः । “ # यद्यप्यात्मा जन्तुमात्रस्य सदहविपययापराक्षप. रोक्षपरमास्थरे तदभावदश्चायां सपुत्तियागशाख्सिद्धनिरघाख्य. समापिकारयोधैकरूपेण तत्साक्षितया > निर्णीतः प्रथते । आन्तराश्च ज्ञानादयः सहोत्पत्तिविनाज्ञाभ्यामन्यमिचरितप- काशाः | तदेतत्सवं स्वसाक्षिणमन्तरोपपादयितुमश्चक्यम्‌ । सुषु प्त्यादिषु जन्यज्ञानासंभवात्‌ । तार्फिंकादिमतेऽनुन्यवसायगम्यं जानम्‌ । न चोत्पश्ने ज्ञाने नियमेन तदनुन्यवसायोऽस्तीति सुवचम्‌ । तथा सत्यान्तरज्नानाराणामविच्छेदभसङ्कगन बाह्य- ज्यवहारविरोपप्रसङ्घात्‌ । ज्ञानोत्पत्तिपरत्यक्षं च दुवंचम्‌ । भत्यक्षे विषयस्य क।रणत्वादुत्पत्यनन्तरक्षणे तेन भवितव्यम्‌ । तत्र चोत्पत्तेरभावः । तस्याः क्षणिकत्वात्‌ । आत्मनोऽप्यव्य- भिचरितप्रकाश्चत्वं तन्मते न संमवति | स्वगतविश्चेषगुणानवः भृह्यात्मनत्यक्षस्य तन्मतऽनद्कखकारात्‌ । आत्मनाऽग्याभचारत भकाश्चत्वायाऽऽन्तरन्ञानधाराभ्यपगमे बाह्यपदाथेविज्ञानविलय- भरसङ्कः इति स्वभकार आत्माऽवक्यमभ्युपगन्तव्यः । तथा च तस्याभानायोगः "` = तथाऽप्यस्ति भातीत्येवं रूपान्यभिचा. रपरकाशत्वाय सदपेण भानात्मनाऽभानासंभवेऽपि साक्षिस्वरू प भो क == ~ = त = = = म > काक ्यद्यप्यात्मोति । यद्यपत्यस्य दुरस्थेन ‹ तथाऽप्यस्ति माति › इत्यत्तत्येन तथाऽपीत्यनेन सहान्वयः। >< निर्णीत इति । सश्चयस्थे विंपयैयस्थे तथा परो तापरोक्षप्रमास्यञे किच सेशयाद्यमावदश्चायां सुषुप्त्यवस्थारूपायां तथा योग- शाल्ञपिद्धनिरोषाख्यसमापिकारे च संशयादिपाक्षित्वेनाऽऽत्मा निणीति इत्यरथः । तथाऽप्यस्ति मातीति । अयं मावः- यद्यपि संश्चयाद्यवस्थानां स्रक्षी स्वप्रकाश आत्मा स्वीकायेः, नेयायिकेरपि स्वप्रकाशा आत्माऽम्युषेय आत्मनोऽ- ग्यमिचरितप्रकाशत्वाय, | तथा चाऽऽत्मनः स्वप्रकाशत्वेन मानामाबो वक्तुमशक्यस्तथाऽपीति | | जिङ्गासाबिकरणय्‌ | पानन्दे भासमानेऽपि स्वरूपपरकाशेन सहानुवतेमानानाथबिथयां दुःखा पुरुषाथेसेबन्धोऽपि तज्नाऽऽरोपितः । ` तथा वार तम्यापन्नतसद्विषयसंपकजनितवृत्तितादार्म्याध्यासास्साक्षिण्यपि तारतम्यमध्यस्तम््‌ । ततश्च स्वरूपभूतनिरतिश्चयानन्देऽनुभूय. मानेऽषीतोऽप्यधिक आनन्दोऽस्ति स मम न भाति स मयाऽनवाश्च इत्येवं कर्पिताभानयोग एव न मातीत्यस्यायेः । एतेन स्वपकाश्चस्याप्यविधावश्ेनाभानेऽविधयादे; भकाशो न स्यात्तस्य चेतन्यभकाश्चाधीनमकाश्चत्वादिति चन्द्िकोक्तदूषणं नि- रस्तम्‌। सदाद्यात्मना भरकाश्चमादायेव तस्मकाश्चोपपत्तेः । अत एव स्वभकाशात्वार्स्फुरति चेतन्यमविद्यारतत्वाश्च न स्फुरति । न च विरोधः । स्फुरणस्य ताल्िकत्वाद स्फुरणस्य चाताल्तविकत्वात्‌। एवच न कोऽपि दोषः । स्फुरत्वादज्ञानादिसाधकत्वस्यास्फु रत्वाद्विषयत्वस्य च संभवादित्यपि साधु । निरतिश्चयानन्दांश्चेऽ. नादययविद्यादतकलस्पितावरणस्येवास्फुरणपदायत्वात्स्वरूपपका- रेन सहानुवतंमानानाद्यविध्ावश्चेनाध्यस्तस्य तस्य स्वभरकाशेऽ- प्यात्मनि संभवात्‌ । ‹ स्फुरत्यस्फुरणायोगस्योक्तत्वातु › इति चन्द्रिकाक्ततदुषणानवकाश्चः । अथ स्वमक्राश्चतया नित्य मास- मान आत्मन्यविध्ायास्तत्कृताध्यासादेशाक्तंमवो ज्ञानाज्ञान- योर्विरोधादिति चेत्‌ । अन्न वदन्ति-- तथामूतेऽप्यात्मन्यहमन्ञः, मामहं न जानामीत्यचुभवादनिवेचनीयभावरूषाङ्नानात्मकावि- धासंबन्धोपपत्तेः । तदुक्तभू- स्वप्रकाशे इताऽविद्या 1 विना कथमारतिः | ह 8. इत्यादितकजालानि स्वानुभूतिग्रसत्यसो ॥ ( प° चि० २८ ) अन्ञानेनाऽऽदतं ज्ञानं तेन मुह्यन्ति जन्तवः (गी ०५। १५)दातिच । अयममिवायः- अधिष्ठानमानमातरं नान्नानतत्कृतारोषाद- विरोधि । तथा सतीदं रजतभित्यादि ्रमानुद यप्रसङ्खगव्‌ । तत्रा- पीदंताया आधेष्ठानस्वरूपमूताया भानात्‌ । नाप्यधिष्टानासाधार- णस्वरूपन्नानं तथाः इदता च न तथेति वक्तं युक्तम्‌ । शद्धः दरवेत इत्यधिष्ठानासाघारणस्वरूपङ्नानेऽपि षीतश्रमोापादानान्ना- ९ धरोकरपादभृषणे-- नानिरते। । श्नाप्यपिष्ठानासाधारणस्वरूपापराक्ङ्तानम्‌ । तथा सतीयं शरुक्तिरित्याप्तोपदेश्चादज्ञाना्नि-+इत्तिषसङ्कः। टक्षाधाऽ- ग्रत्वादिच्मस्य ता्शङ्ञानानिषत्यंत्वाच्च । न च सोपाधिकश्च- मेष्वपरोकषक्नानम्‌ । अन्यत्र तु परोक्षमपरोक्षं घा ज्ञानमन्नाननिव- तंकमिति नियमः। तथा च शछक्तिरनतादिश्रमाणां = परोक्षा- परोकङ्गानसाधारणापिष्ठानासाधारणस्वरूपज्ञानत्वेनेव ज्ञानं नि- धतकं पीतशङ्कादिश्रमाणां तु तादचापरोक्षज्ञानमेवेति वाच्य्‌ । छ्युक्तिरजतादिश्रमन्याटचस्य षीतशङ्कश्रमेषु सोपाधिकथ्रमत्व. स्याप्ुगतस्य वक्तुमशक्यत्वात्‌ । शुक्तिरजतादिन्रमेषु सादश्या- दिरूपदोषस्य(पाधित्वसं भवात्‌ । नहि पित्तादिदोष एवोपाधिने साद्हयादिरित्यत्र पिचिद्रमकमस्ति । तस्मात्ममाणानुसारेण याष्शचञ्रमे यज्ज्ञानं निवतेकतया पराति तदेव तयेति स्वीक. # नाप्यधिष्ठुनेति । शङ्खः शत इति स्मृतिरूपन्ञ[नस्य विद्यमानत्वेऽप्य- परो्ज्ञानाभावान्नाज्ञाननिवृत्तिरिति मावः । + दयनिवुत्तिभसङ्गः इति । अयं मावः--यथा दशमस्त्वमप्तीत्यात्तोपदेशाद्धमोपादानभृताज्ञाननिवृत्तिभेवति तथेव इयं शुक्तिः " इत्याप्तोपदेशाच्छुक्तिरजत्रमोपादानमृताज्ञानानिवरत्तिमैवति सा न स्यादपरोक्षज्ञाना मावात्‌ । नन्वेतदयुक्तं यथा रजो सपेश्रमे जते केन- विदाठिन ‹ इयं रज्जुः › इत्युपदिष्टेऽपि दरत्वादिदोषनिवृत्तिपयैन्तं सर्पो दश्यत एव, किंतु अमजन्या मीतिर्निवतेते । यद्‌ तु दृरत्वादिर्दषो निगेच्छति तदानी. मेव सर्पो न इश्यते । अमे पादानभूतस्याज्ञानस्य निवृत्तत्वात्‌ । एवं चाऽऽषो- ( ^ क्‌ ^> पदेश्ात्कथमनज्ञननिवुत्तिरिति चेत्‌ । सत्यम्‌ । भ्रमोपादानमुतस्या्ञानस्य निवु- तिस्तु प्रत्यक्षज्ञानदिव मवति, आपोषदेश्चस्वु प्रत्यक्षज्ञानद्भरेवाज्ञ।ननिवतेकः । रण्जसपभरमस्थठे ह्यापोपदेशाद्धी तिनिवृत्तौ पुरुषः कं वतेत इति ज्ञातु सस्समीपं गच्छति ततो निथिनोति रञ्जरियमिति । दश्नमस्त्वमपतीत्यादावपि भ्रमकाछे दृदामत्वविरिष्टस्याऽऽत्मनः प्रत्यक्षामावः । आपोपदेशे तु सति दशमत्ववैश्चि. हयेनाऽऽत्मनः प्रत्यक्षे अरमोपादानमृताज्ञाननिवृत्तिभवति । एवं चािष्ठाना- साधारणस्वरूपापरोक्षन्ञानमेव नाज्ञानतत्कृतारोपादिविरोधि, कित्वाघ्तोपदेशोऽपि तथेति प्रा्ठमिति । = परोक्षापरोक्षेति । परोक्षापरेक्षज्ञानप्ताधारणं यद्धि. छानाप्ताधारणस्वखूपन्ञानत्वं तेनैव सूयेण ज्ञानभन्ञाननिवतैकमित्यथः | जिज्ञासाधिकरणम्‌ । ` शदे सैन्यम्‌ । अ।त्मविषयकाज्ञाननिवतेकतया च शासखंबलद्धदन्तवा- कयजन्यमेव ज्ञानमधिष्ठानततवावगाह्यपरोक्षरूपं निरस्तसमस्त- पूर्वोक्तदोषमेवाऽऽस्थेयमिति सवेमनवयययम्‌ । एतेन दुःखदे भरवणादेसस्रतान्तःकरणदतिनाहयत्वे शक्तरूप्यादां तद- दश्नात्सत्ये चमरादिष्याश्ननिवत्यं कीटदा तदश्चनादज्ञानस्य सत्यत्वं च स्यादिति चन्द्रिकाक्तदुषणं निरस्तम्‌ । भमाणबखेन छयक्त्यधिष्ठानापरोक्षस्येव छक्तिरूप्याज्नानानेवतंकत्वात्‌ । विना. तीयाविषयकध्येयमात्रविषयकटत्तिसंतानरूपस्य ध्यानस्येच्छाः धीस्य तदनध(नज्ञानताो वटक्षण्यन त्छज्नानत्वाभावाश्च न मत्युदाहरणत्वसंमवः ¦ अत एवाक्तम्‌- +न बुद्धं मदयन्दष्टो घटतस्वस्य वेदिता । उपमृद्‌नाति चेद्‌बुा्धं ध्याताञऽ्सी न तु तत््ववितु ॥ व इति । ( पण्थ्या० ९१ )। यथा षडजादयो गान्धवश्नाञ्राभ्यासासागपि स्फुरन्त स्तदरेणाचुद्धिखिता न भोत्रेण व्यज्यन्ते, व्यज्यन्ते तु ्षाह् बासितेन, एवं वेदान्तवाक्यजन्यब्रह्मारभक्याकारवासनावाक्ष तान्तशकरणेन तद्धाबाभग्याक्तन भामिति भामस्युक्तमपि [री ध्वाननिवस्य कटेति । इत्यं [दं ₹।किकम्रपिद्धिः-कश्चित्करीटः (कुम्मा- रीण 9 कीटान्तरमानीय स्वगृहे स्थापयित्वा तद्भ्रे तिष्ठाति । तत्तश्च स्थापितः कटः स्वाग्रे तिष्ठतः कीटस्व निरन्तरध्यानेन तद्रूपो मवति । एवं च यथा दौकिकपमत्यस्य कीटस्य काटान्तरध्यानान्निवतिप्तद्देव परमेश्वरध्यानेन सत्य, स्यैव ससारस्य निवि विष्यति तन्मृलम्‌तस्य। ज्ञानस्य सत्यत्वं स्यादिति मावः । + न बुं मद्‌ यान्ञात । इदाग।तनः पारपस्तु-उपण्द्नाते ने्िंत्त ध्याताऽप। ब त॒ तत्त।५त्‌ । न न्‌।छ.मतयन्ट। वटतत्वस्य वदता ॥ इत्‌। आय॑ मावः तत्छविदुध्याननिष्ठयभदन्याख्यानप्तमये पश्चद्इयामुक्त-- यो हि ध्याननिष्ठः छश्चत। 2५।ककन्यवेह्‌। र्‌ ऋ२॥ त । तच्वाकत्त स्म्यगाचधराति | तन्त्वावद्‌ा 18 मनवाक्क। यगहुक्षत्रादयः षद्‌य। न।पद्भयन्तडत्‌; तम्य््यवहरति | ननु विषयानुपमदेनेऽपि तत्त्विदा ।चत्त।पमदृनं कायमित्याशङ्कय पठति- उपमुद्नाति वचित्ताभति । ।चेत्तापमदेन ।चप्केम्रयम्‌. | यदि चित्तिकग्रयं कयां ताहि ध्याततैव पसः) न तु तक्छेानत्‌ । तत्र दष्टान्तः--- घटत्वस्य ज्ञाता चित्ति क्यं कुवे कपि इः । दु निनाञपि चिक घटं जानात्येवेति | ९४ शांकरपादभूषण-- समीचीनमेव । तत्र परागस्फुरतः पाच्च स्फुरतः पदजत्वादि- जातिभेदस्येव प्रकते तद्‌ मावादिति चद्धिकोक्तदूषणं त्वना्- विदाकरिपतधमेमेद्स्य ब्रह्मणि संमवाद्वहुशो दत्तोत्तरं चा्वित- चवेणमेव । न च क्रियासमभिन्याहारेणेतयादिकं वाचस्पत्यक्तं त्वतिसम्यगेव । युक्त चापीरषेयस्याप्यागमस्य यजमानः भस्तर इत्यादेरिव परत्यक्षविरोषेन प्रतीतायच्यावनम्‌ । उक्ता च त्वयाऽपि तत्त्वमसीति वाक्ये भरत्यक्षाविरोधाय लक्षणेति चद्दिकोक्तदुषणं तु परमाग्रहानिबन्धनम्‌ । अथक्रियादिरूपपयी- क्षापरीक्षितरय भत्यक्षस्य भावस्येन व्यवहारदश्ायामेव तददिर- द्ायंग्राहिणो यजमानः भस्तर इत्यादिस्त्टिरोषेनायख्यार्थकत्वेऽ- प्यद्ेतागमस्य परीक्षितममाणाविरोषाभावेन मुखूयार्थत्वस्यैव स्वे।करणष्ुचितम्‌। मत्यक्षादादं परीक्षया व्यावहारिकप्रामाण्यमेव सिद्धम्‌ । तच्च नद्ैतागभेन बाध्यते, बाध्यते तु ताच्िकं मरामाण्यम्र्‌ । तश्च न पर क्षया सिद्धमिति न विरोधः | क्व चाद्ेतागमस्योप=कमादिभिस्तालपय॑निर्णायकेलिङ्गेसतपरत्वानि- णेयान्भुख्यायत्वमेव । यथा चैतत्तथा जन्माकरणे वक्ष्यामः । यजमानः पस्तर्‌ इत्याद। पर, ताय॑ उपक्रम्य वाश्क्ते भत्यक्षबि. रोधेन स्वायेच्यावनम्‌ । यदपि मस्तरयजमानादेरमेदस्यापूरत्व- रूपकलिङ्गस्य ताद्य तात्पथग्राहकत्वसंभवः, पएकेकलिङ्खस्य तात्पयेनिणायकतवे तद्न्यलिङ्गानामनुवाद्कत्वाद्वाहरयमपभयो- ` जकमित्यदेतागमसाम्यश्षद्धम दभवति तथाऽपि यजमानः प्रस्तर इत्यस्य प्रस्तरथत्तरं बषः साद्‌ यती।ति वेध्यर्थवदत्वेन स्वापे. क्षितस्तुतिपरत्वनिश्वयादन्यपरात्तस्मान्न भत्यक्षविर्दधा्थतिद्ध- रिति न तेन प्रत्यक्षस्य ज्यवहारकाठे बाधः । तत्त्वमस्या वाकयेऽपि न त्यक्षानरोधाय लक्षणा कितृपक्रमादिभिस्तात्प- येनिणायकैलिङ्गनिणौतादतब्र्मात्मतात्पर्यनिवहियैव । तदुक्तं सिद्धान्तबिन्द्‌ौ मधुसुदनसरस्वतीभिः--च्छन्ति हाकाश्चपदा- किणो किमेमि सोक 9 क 9 ~ नि ०> ० = न = ०, ~ [8.7 | दी 317 १ † ~~ ---- > च --- ~ ~ ~~ ^ न त को 0 योमन वकम = उपक्रमादिभिः । उपक्रमोपतहारवेम्ातोऽपूषवेता फम्‌ । अर्थवादो. पपत्ती च लिङ्गं तात्पथनिणेये । इति षविषलिङ्ञेरितय्ः | जिह्नासाबिकरणंमर्‌ । दपि निर्विंकरपकं स्मरणं तात्पर्याधीनत्वाच्छष्दह्सेरिति । तस्मादिस्य।दिनाऽधिकायाधसं मवोक्तेरपि चन्दरिकोक्त। न विचा- रसा । न ह्यविद्याकहिपतेऽविद्याऽस्माभिः स्वी क्रियते, किंतु चेतन्यमात्र एव । तर्िमस्तु स जडजातं करिपतमित्येकाभ्रया- भितत्वसंबन्धाजजडावाच्छिनचैतन्यपादतमन्ञानीति न्यपदिश्यत इत्यज्ञन्यधिक।(रीति तु सृष्ट्तमेषे।ते दिक्‌ । यत्वनिवेचनीयभाबात्मकनाच व्रिधाटताव रणसंभवे पूर्त्तं स सगच्छते, न तु तत्संभवति । अबिध्ाया उक्तरूपाया लक्ष. णतः भमाणतश्च निरूपणानषेत्वादिति परेणोक्तं तछ्क्षणभमाण- सद्धावान्न साधु । तथाहि--अनादि भावत्वे सति ज्ञानानिवत्य॑त्वं तद्धक्षणं तावत्सृुवचम्‌ । न च।ऽऽकाज्ञादावातिन्यापिः । आत्मन आकाञ्चः संमत इति श्चत्याऽऽकाज्ञोत्पात्तिबोधनेन तस्यानाद- त्वानभ्थुपगमादत्‌ । महादिक्स्थान।यस्य चाव्याहृताकाञ्चस्य ्रह्मानिच्यातेरिक्तत्वानन्युपगमात्‌ । ज्ञानपमागमावेऽतिष्याति- बारणाय माव्रत्वनिवेश्चः। उत्तरा तरमनोटत्तः पूेपूनेमनोटत्तिधवं- सरूपत्ो पगमे ताह समनोवृत्तिष्वतिन्यास्तिवारणायानादित्वनि- बेश्चः। यद्वा पागभाबध्वंसः प्रातेयोगेजन्य इति मते ज्ञानभागभावेऽ- तिव्यात्नि्रारणाय भावत्वनिवेश्चः। अविध्राध्वंसो ज्ञानानतिरिक्तो ज्ञ(नजन्य इति मतेऽव्रेद्याध्वंतेऽतिग्याक्चिवारणायानादित्वनिवेश्चः। चिदप्रिच्ासंबन्धेऽतिन्याप्तिबारणाय ज्ञानजन्यध्वंसप्रतियोगि- त्वात्तकन्ञ।ननिवत्यत्वश्चरीरे ज्ञानजन्पेति साक्षाज्ज्नानजन्ये. त्प #म्‌। अविद्य(संबन्धध्वसस्य ज्ञानजन्याविश्राध्वसजन्यत्वान्न तज्ना-तेन्यासिः। न चानादिभावस्य ज्ञाननित्येत्वानुपपत्तिः । अभावस्येव भवस्यापि नाज्ानाश्चयोर्विंरोधिसंनिषाततद्‌ भावप- युक्तन्वेन विपक्षे बावकशून्यतयाऽनादि मावत्वस्याविनाश्चित्वव्पा. प्यरमे मानाभावात्‌ । कमोपादानर4 बा तद्छक्षणबर । यस मप देन रजतरूपार्थो विवक्षितो ज्ञानं बा । नाऽऽचः । पदायस्यास- स्वेन तदुपादानताया असमवात्‌ । न द्वितीयः । अन्तःकरणऽति. भ्यापतैरिति परेणोक्तम्‌। तद्‌ सत्‌-च्रमविषयस्यापारमायिकस्वेऽप्य. ` ` डं २५ ६ ताकरपदभूषग- ` निवेचक्षनीयस्वरूपाभ्युपगमेन तदुपादानतायाः - सभवत । नाप्यन्तःकरणेऽतिष्या्तिः । तस्य॒ भमोपादानस्वेऽपि + चं भत्यतथात्वात्‌। | # अनिर्वचनीयेति । अर्यं मवः- मायावादिमते त्रिविषं सत्तं पार. मा्थिकं व्यावहारिकं प्रा्िमापिक चेति । तत्र बरह्मणः पारमार्थिकं सक्च धघटादेन्यावह्‌।रिक हाक्तिरनतादेस्तु प्रातिमापिकरम्‌ । तथा च ब्रह्मभिन्नस्यानिवे- ` चनीयत्वेन शुक्तिरजतादेरनिवैचनीयत्वात्तदूपादानताऽविधायाः संभवतीति अमो. पादानत्वं छक्षणं सम्यगेव । स्यदेतत्‌ । रजतोत्पाद्कानां रजतावयवानाममावे शक्तौ कथं रजतमृत्पद्यते । तथा च पदाथेस्याप्तवेन तदुपादानताया अगतं एवेति चेत्‌ । अ्रोच्यते-- नहि ठाकतिद्धपामग्री प्रातिमा्िकरनतोत्पादिका, अपि तु तद्धिलक्षणेव । तथाहि--काचकामलादिदोषदूषितलोचनस्य पुरोवर्ति द्रभ्यसंयोगा।दिदमाकारा चाकचकयाकारा- काचिद्न्तःकरणवृत्तिरुदेतति । तस्यां च वृत्ताविद्मवाच्छिन्नं चतन्ये प्रतिनिम्बते । तत्र वृत्तेनगैमनेनेद्मवच्छिन्चेतन्५ वृत्यवच्छिन्नचेतन्यं प्रमातृचैतन्यं चाभिन्नं भवति । ततश्च प्रमातुजेतन्याभिन्नमि- पयतरैतन्थनिष्ठा इूकित्वप्रकारिकाऽविद्या चाकवक्यदिपिादर्यसदशैनसमुद्धो भि तरजतक्स्कारसध्रीच ना काचापिदोषप्तमवाईता रजतरूपाथोकरिण रजतज्ञाना- करेण च परिणमते । एवं चाऽऽविद्यकमेव शक्तिरजतं प्रातिमा्िकमित्युच्यते । नयु घटपटदर्ययाऽऽतिद्यकत्वं॑तथेव शुक्तिरजत।देः, तया च षट।दपेक्षया शुक्तिरजतदे४ कृतो येहसषण्यभिति चेत्‌ । सत्यम्‌ । परमते मायायाः स्वी. काराम वेप केषाचित्क्षणिकत्वं॑केषांनित्स्थायित्वमित्यत्र यदेव निश्रमं स्वमावाबरेषादिक्र तदेवास्माकम्‌ । अथवा षटाद्यध्यातेऽवियेव दोषत्वेनापि हेतुः । शक्तिरनता्ध्याक्ं तु काचाद्यो दोषाः । तथा चं ऽऽगन्तुकदूषजन्यतव प्रातिमासिकत्वे प्रयोजकम्‌ । अत एव॒ स्वभोपन्वरथादीनामागन्दुकनिद्रादि- दोषजन्यत्वात्मातिमातिकत्वम्‌ । एवे च बक्षमि्स्य समेस्यानिषैचन यत्वेन श क्तिरजतादेरप्यनिवेचनीयत्वात्तुपादानत्वं मायाया; समवततीति भमोपा. दानत्वं छक्तणं मायाया युक्ततरमिति । + श्रमं प्रत्येति । अमन्यतिरिकन्ञा- नस्थलेऽन्तःकरर्णं विषयाक्ररिण परिणमते । भ्रमस्थले त्वविचेव विषयाका- रेण परिणमत इत्यनुपवमेव।क्तत्वाद्धरम॒प्रत्यन्तःकरणस्योगदानत्वामावा. {देति भावं; | + जिङ्गासापिकरणष | | २७ तादशचा्नाने भत्यक्षानुभानश्चतयशच भमागाने। तथरहि- # अहम न इति भर्यतं तादशानि्बेचनीयभावङूपानाद्यङ्काने प्रभाणम्‌। न चाहमह्ञ इत्यादिभतीतो ज्ञानाभाव एष बिषयोऽस्त्विति बाच्यम्‌ । +र्मिपतियोगिङ्खानसन्वेऽपि जायमानस्य तस्य ज्गानसामान्या- भाष विषयक व्याघातात्‌। न हि प्रतियोगयधिकरणे =प्रतियो- ग्यधिकरणक्षणावच्छेदेन तदत्यन्तामवस्तबाप्यभिमतः । धर्मि परतियोगिनोः *सा्षिग्राहयत्वाम्युपगमेऽपि साक्षिरूपन्नानेनेव र्या. घातो दुबीरः । फिं बहुना, न जानाीस्यमाबग्रहेणेव स्वकाले स्वामाबाबगाहनादग्याघातो दुवारः। अङ्ञानस्य स्वरूपतः साक्षि गम्यत्वेऽप्युक्त विशेषणविशिष्टस्य प्रप्मणगम्यत्वान्न तन्रानुमाना- पन्यासारस॑गतिः । त्वदुक्तमर्थं न जानामीति परत्यक्षाजुपपतिश्च तादशाङ्गानानभ्धुषगमे । नु कमन +पवोनुषरदेन व्यवहारः । सिवा साप्रान्यतः । नाऽऽद्यः | ता्शभ्यवह।र © स्यवाभावात्‌ | नजन ~ [1 ए तो 2 8 1 क~ > ००७० ~ ना =-= ~ =-= ० ० = -- -- ~ ए 1 = ~~ य = = = जन ~ ~ ~> = जन्य ॐ अहपङ्ग इति । अय मावः-- यदि केनचित्पुरुषेण करस्मिथित्परुषे £ त्वदत्मनः स्वरूप के दश्च तथा मदात्मनोऽपि स्वरूप¶ कीदश्म्‌ ` इति पृष्ट सति पष्ठः पुरुष उत्तरयति -- अहमज्ञः, मामन्ये च न जानामीति । अस्माच्च वाक्याद्ञाना्चयोऽहमिति प्रतीयत इति । ~+धर्मिप्रतियोगीति । षर्मोऽस्त्य- स्मिज्निति षमी । धमीं च प्रतियोगी चेति ददरः । तयाक्ञानमिति ` विग्रहः | धर्मोऽमावः सोऽसि यस्िन्नयिकरणेऽमावाधिकरणमिति यावत्‌ । यस्यामावः स प्रतियोगी । एवं चामावज्ञानं प्रतियोग्याविकरणयोज्ञाने सत्येव मवति नान्यथा । अत्र च प्रतियोगी ज्ञानप्तामान्यं तदन्त्ूतं च प्रतियोग्यधिकरणयो- ज्ञोनम्‌ । तस्य च सत््वाज्ज्ञानसामान्यामावस्व वक्तुमराक्यत्वेन व्याघातो दुर्वार इति मावः । = भतियोग्यधिकरणक्षणेति । यस्मित्रभिकरणे यत््षणावच्छे- देन प्रतियोगी वतेते तत्रैव तत््षणावच्छेदेन तदत्यन्तामावो दुर्वच इति मावः । ><साक्षिग्राद्यत्वाभ्युपगमेऽपीति । अन्तःकरणवुत्तिरूपन्ञानामवेऽ- पीति भावः । ~> सबोच्ुवादेनेकि । परेणोक्तानां सर्वेषां पदार्थानां तत्तदरपेणा- नुवादपुरः स्रम्‌ ‹ त्वदुक्तमथे न जानामि › इति व्यवह्‌।र आहोखित्सामा- न्यसूपेणानुवादृपुरःसरामिति प्रश्ाशयः। © स्येवाभावादिति। सर्वेषां पदाथानां तत्तद्रूषेणानुवादे सति त्वदुकतमयै न जानामीत्यस्य वदतो मे जहा नास्तीति. वद्ल्याघातत्वेनापमवादिति मव; | ६८ [ छकरपादभूषणे--. भावे षा त्वदुक्तं प्रमात्वेन न जानाीत्येवंपरत्वोपपतेः । भतिवाक्यादधिगतस्याथस्यासुषादपुरःसरं भमाणाभावन नेर. सनदशेनात्‌ । न च त्वदुकछे्ये भ्माणन्नानं मे ना स्तीत्यस्य बनिशिष्टविषयन्नानस्य प्रमाणत्वासद्धिसेषणतयाऽयं स्याऽपे प्रमाणत्वेनाष्रगमार्स्वषचनन्याघात इति शङ्नक्यष्र्‌ । एतत्पमाणङ्गानस्य परमाणाभावाविषयकत्वेऽपि तदयेस्यातद्विष- यत्वात्‌ । अन्यथा चरमो ममर नास्तीत्यादिपरमाणङ्नानस्यापि विशिष्टाथेश्रमविषयंतया शरमविषयस्यापि भरामागिकत्वापातात्‌ । न . द्िदीयः । सामान्यालुवादेन श्विश्चेषग्यवहारोपपत्तेः । विक्षेषस्याप्ययिगमानपिगमयोर्नेव व्यव्हार इति चेन्न अस्ति फ द्वि्षेष इति सामान्यतो ज्ञातत्वात्‌ । किं च भावरू- पाविद्याभ्युपगमेऽपि पृवैमर्थो ज्ञातोन वा सवेथाऽपि -भश्ना- योगः । अस्मन्मते सर्वं ॑बस्तु ज्ञाततयाऽङ्गाततया वा साक्षिचे तन्यविषय एवेति भमाणज्ञानोदयासागङ्ग।तत्वविशेषितोऽथ साक्षिसिद्धोऽनुबादगांचरो भवति भ्र्नाहं इति चन्न । साक्ि- सिद्धतयाऽपि सिद्धऽय व्यवहारायागात्‌ । साक्षिणा ज्ञातेऽपि भमाणबुभुर्सया न्यवष्ार इति चेन्न । साक्षिसिद्धत्वे पमाणघुभु- त्साया निष्फलत्वात्‌ । तथा च त्वयाऽपि सामान्यतः साक्ि- सिखोऽ्थो विश्चेषज्ञानाय निरूपणानिषय इति वक्तव्यमेबेति चेत्‌ । भवम्‌ । त्वदुक्तायत्वेनानुबादेऽपि =ग्याघतस्य दुबौर- "सयाया "कन ककः = ७ = -से-कन कर कि # विश्चेषन्यवहारोपेति । सामान्यरूपेणानवादेऽपि विशषहूपेण ज्ञाना- मावात्‌ स^त्वदुक्तमयं न जानामि" इति व्यवहारस्योपपत्तरित्यथः । + पर्न योग इति । अविधाम्युपगमेऽपि स्तामान्यतो ज्ञतिऽपि विशेषरूपेण ज्ञानामाव- स्वीकारात्‌ पपृवमर्थो ज्ञातो नवा! इत्याकारकप्रभस्य सवेभाऽयोग इत्यथैः | =उयाघातस्येति । म्याघातभेवोपपादयति-- त्वदक्ताथेमित्यादिना । अयं मावः--त्वदुक्तमथै न जानामीत्यनेन हि ज्ञानस्यामावः प्रतिपाद्यते । एवं च प्रतियोगि ज्ञाने, तन्न प्रतियोगिता तदवच्छेदकं ज्ञानत्वं, न वु विशेष. ज्ञानत्वम्‌ । प्रतियोग्य॑शे सामान्यधर्मस्यैव विशेषणत्वात्‌ | तथा च॒ त्वदुक्ता- येविषयक्षनज्ञानप्तामान्याम।वप्रतीतिभेव ति । त्वदुक्तायेत्वेनानुवादान् स्वदुक्ताथ विषयकन्ञानं जातमिति सिद्धम्‌ । एवं च त्वदुक्तायेविषयकनज्ञाने. सतिं त्वदुक्ता- थविषयकन्ञानपतामान्याभावो वदतो मे निहा नास्तीतिवदुव्याहतं इति । जिङ्गासाषिकरणब्‌। ` ३९. त्वात्‌ । त्वहुक्ता्थं न जानामीस्यत्र हि स्वदुका्ेदिषयकङ्ञानः- सामान्याभाषः भत्येतष्यः । पतियोग्यं | विकतेवणस्वात्‌ । भरतियोगिषिश्चेषणतानापननस्यापि पर्मस्याभा- धभतीतौ भतियागितावच्छेदकसं सगेरेन घटकतया भानोषगने घटबत्यपि भते घटो नास्तीति शरपरतीतिपरसङ्गात्‌ । अत र्व ताष्शप्रतीतेः परभाणामावविषयकत्वं नाभ्युवगन्तु युक्तम्‌ । षि च त्वदुक्ताथविषयकममाणज्नानं नास्तीति ज्ञानस्यापि परमाण. ज्ञानतया त्वदुक्तायथेविषयकपरमाणन्नानसामान्यामाबबिषयकस्वै व्याघातो दुबांरः । यत्त्वेवतममाणन्नानस्य भमाणामावबिषय- कृत्वेऽपि तद्िषयस्येतद्विषयता नास्तीति । तकन । पियोगिताष- च्छेदकविशिष्टभतियोग्यनवगाहिनोऽमावमत्यक्षस्याशपामागिद्ध- ` त्वात्‌ । न च त्वदुक्तरवावान्तरधमंमकारकक्नानसामाम्पाभाषो विषयः, नात =उक्तदोष हति बाच्यम्‌ । त्वदु कायेत्वन्याप्यष- व 00 8 क 1 1 यि 8 ककम्‌ कोक ० # प्रतीतिपरसङ्खःादेति । अयम।कयः--अमावश्चतुर्विधः प्रागणावः परध्वेप्तामावोऽत्यन्तामवेोऽन्येन्यामावश्ेति सवैत्तमतम्‌ । सीन्दडोश्रघ्वाणस्तु स्ययि करणधमोवच्छिन्नामावमवि स्वी कुवेन्ति । -पटत्वेन पटसस्वेऽपरि ब्वेन पटो नास्तीति प्रतीतेः । तच्च नेतरे सहन्ते । तथाहि--षटलत्वेन पटो नास्ती. त्यस्य पटे धटत्वामाव इति तात्पयंद्धयधिकरणधमावच्छिन्नामावो नातिरिक्तः । एवं च यदि सौन्दडमतं गीत्वा प्रकृतेऽमावप्रतीतो प्रतियोगिविशषणत्मनाप- लप्यापि धमंस्य ॒घटकतया मानोपगमस्तहिं धटवत्यपि मृतह् षटत्वेन त्तम वायत्तबन्धेन वा घटो नास्तीति प्रतीतिवपङ्गः। तथा ब सौन्दड़मतं न तिद्धातसंमतमिति । > अपामाणिकत्वादिति । त्वदुक्ताथोविषयकप्रमाणक्तानं नास्तीत्यस्मल्पमाणज्ञाना मावः प्रतीयते । तस्य प्रतियोगि भ्रमाणज्ञानम्‌ । तव प्रपियोगिता । तदवच्छेदकं अरमाणज्ञानत्वम्‌ । तथा च प्रमाणन्तानत्वावच्छिननप्र माणज्ञानरूपप्रतियोग्यवगाहिनोऽमावप्रत्यक्षस्येवोचित्यम्‌ । निष्प्रतियोगिकीमा-' वंमा््रहणस्यासभवात्‌ । एवं चा मावप्रत्यक्षस्यञे प्रतियोगिनो षट देयेत्पत्यतं तदधिशेषणविशेष्यमावसंनिकर्षेण सेनन्धेन मवति । स्वातन्भ्येण घयदेः श्रल्वक्ष तु सयोगादिकनिकर्वेण मवतीति कशितामिति मावः । = नति इक्तदोष इति । त्वदुक्तमर्थं न जानामीति ज्ञानस्य सामान्यत्वेन तद्धिषयभूतामाकपरतिथो० ` गिन्ञानस्य त्वदुक्तार्थत्वावान्तरघर्मेवस्वेन मेदा व्यावात इत्यथैः | हि > शकरपादम्‌षणे-- भवानिति सामान्यतो पिचोषधर्भन्नानवतामपि तादक्षन्यषह।रद-. दभत्‌. न च त्वदुक्ताथत्वव्याप्यधमनिष्ु्षनिरबच्छिमपकारता- शालिज्ञानाभावस्तद्विषय इति युक्तम्‌ । तथा सति परोपन्यस्त- मय॑ क्वु्रीवादिमत्वाद्युपाधि पुरस्कारेण जानतामपि तादश्चन्य- बहारापत्तेः । न च त्वदुक्ताथत्व ><व्याप्यत्वानदच्छिनत्वदुक्ता्थ त्वाबान्तरधमेनिष्ठिषयताश्चालिज्नानसापान्पाभावस्ताद्रषय इति युक्तम्‌ । त्वदुक्ताथं =उभयावृ्तिधमेवा निति भरटययवतामापि वाद चन्यवहारदश्नात्‌ ¦ भावरूपज्ञानस्वीकार तु ज्ञानविन्ेषस्यवों क्तरीत्या ताद्श्ाज्ञानाविरोधित्वस्य मन्मते स्वीक।रान् दोषः कििस्यादिकमपि न शक्तम्‌ । अङ्ग।तत्वेन साक्षिसिद्धऽपि वस्तुन्यज्ञाननिवतेक्रं ज्ञानं संपा वुुत्सादञ्चेनात्सफटत्वा- चेति दिक्‌ । देवदत्तपमा तस्स्थप्रागभावातिरेकेणोऽनदेध्वेसिक्रा भमा- त्वात्‌, अविगीतप्रमा ययेति तत््वपरदीपोक्तं देवदत्तपरमा देवद ., निष्ठुभमापागमावातिरिक्तस्यानदेर्ध्वसिक्ा भमात्वाचेजी यपरमाव- ` -दित्यनुमानमपे तादश्चाज्ञाने भरमाणम्र्‌ । अत्र साध्ये भमापदं ` च्वोपरञ्जकं न तु तन्ितरेश्चः | तथा चाभावे भगिति विशेषणा. -" घु पादाने भावरूपस्याज्ञानस्यापि स्वाभावाभावत्वेन भमायां . देवद त्तगतामाबातिरिक्तनिवतेकत्वाभावाद्ाध इति तनिवेश्नः ; देव॑ंदसनिष्ठेति भगभावविश्चेषणं नानादेः । तेन वचेत्रीयपरमाया देवदत्तमिष्ठुनादेनिवतेकरवामावेऽपि न दटन्तासिद्धिः . . यत्त॒ परेण्ादिप्नुमाने. पटोऽयमेतत्याग भावातिरिक्तानादे- ` , रनिषतैको धटः्वादूघटान्तरबदित्यामासक्ताम्यष्क्तम्‌ । तदसत्‌ । ~ ~= ० व नक यमक नकम = |ल-० ~ जभ ॥ क श "नीवी भी , # निरव ्छन्ञेति । सामान्यरूपेण विषमं जानानोऽपि पुरुषो त्वदुक्त भ्य न जानामीति यद्भवति तदभिप्रायस्तु विशेषधमेनिष्ठप्रकारता किधरमाव- च्छिन्नेति न जानामीति मावः । > उवाप्यत्वानवषद्छिल्ोति । त्वदु्ताथेत्वा- म्तरधर्मविशिष्टत्वदुक्ताथ्ञाने सत्यपि सोऽवान्तरधर्मो त्वदुक्तत्वस्य भ्याप्यो नास्तीति ज्ञानास्यामावस्तद्विषयः.। व्याप्यो हि धर्मस्तन्मा्रवृत्तिभवति । अवा. न्ठुरषभंस्तु तद्वच्यतिरिक्तवृत्तिरापे स्यादिति भावः । = उभयाहत्ताति । त्वदु क्ताथेमात्रत्त्ति््मेस्यादयथैः | जिद्वासाभिकरणम्‌ । ३१ रूप्यादः श्ुक्त्यादिनिष्ठुतया प्रतीयमानस्य -श्यग्त्यादिनिष्ठाद्गा- नोपादानकत्वस्यावहयं भाबात्तस्य चोपादानस्य खशाघवेनानादि- तया ज्ञानेनाज्ञानं तत्का च नष्टमित्यञुमवादन्नानानुभवस्य. च ज्ञाना भावनिषयत्वासंमवस्योक्तत्वादुपादाननाश्चं बिन्नोपदेयना. श्ासंभवादज्ञानस्य ज्ञाननिवत्येत्वावश्यकत्वमिति प्रमापक्षको- ्रानुमानेऽनुक्ूखतकंस्येव त्वदुक्तानुमाने साध्य विनाऽपि हेतु संमवेनाचुदखतको मानात्‌ । भमापक्षकोक्तानुमाने वचेजास्वेत- त्वचेत्रान्यसमवेतत्वञुपाधिरित्यापि नाऽऽकद्कम युक्ता । स्वभा. गभावनिवतैके सखादौ साध्यान्यापकत्वात्‌ । एतेन बिभीतो श्रम पएतज्जनकाबाध्यातिरिक्तापादानको विश्रमत्वार्सपरतिष न्नबरदित्यनुभानमयि व्याख्यातम्‌ । तत्र संपरतिपन्नवदिल्थस्य पुरुषान्तर प्रमवादित्ययेः । पुरुषान्तरीयश्रमेऽबाध्यप सषान्तरी पादानक्रत्वस्येव परेण स्वीकाराद्वाध्यातिरक्तोपादानकर्वरू पसाध्यस्य दष्ठान्तेऽसिद्ध रेति जनकान्तापाद्‌ानम्‌ । विर्मातो श्रम एतद्‌ ्रमजनकबाध्यान्वोषादानक्रो वैश्रमत्व।त्संमतव- दिति सलातिपक्नानुषान तु नाऽऽश्ङ्न्नीयकू । एतदृश्रमजनकष बाध्यस्य परमतेऽपोतिद्धया तद्घटितसाध्याप्रसिद्धः । एतद्‌श्र- मजनकं यद्धाध्य्राम्यत्तदुपादानकत्वस्थ साध्यतायां तु तादृश ब्रह्मापिद्योमयापादानकल्रपयवसानपाद्‌।यातिरोधः । अब।ध्य मान्नोपाद्‌ नकत्वस्य साध्यत्वे चमस्याबाध्योपादानकत्वे बा ध्यान्यानुपपतिश्च भातिकलस्तकं इति । एषं # विमतं प्माणज्ञ।नं स्वमागम।वातिरिक्तस्वनिवस्यस्व- 1 १ शि क 1 1; # वेमतं भमाणेति । विमत नाम साध्ववत्वेन वाद्म्रस्तमित्य्धः | प्रमा. णन्ञानामेाते पल्तानद्शाऽयम्‌, । तत्र ज्ञानामत्यतावदुक्त। बह्मस्रूपन्ञानश्य वस्त्वन्तरपूैकत्वामावासत्रातिग्याधिस्तद्वयानरस्ययं भरमणेति । छभरागमवित्यादिः साध्यनिर्द्श्चः । स्वप्राग माषढवतिरिक्तं स्वानिवत्य॑॑स्वविषय।वरणं स्वदेशगरतं चं यद्व्त्वन्तरं तस्पृवंकामिति तस्याथः । स्वविषयावरणमृनमित्यस्य स्वस्य व्रण. क्षानस्य विषयमृतं यदङ्‌ तत्स्वरूपतिरस्कारतभि-शयैः | रतदुङमव्‌ नमि स्वस्य प्रनाणज्ञानस्य यो देश्च आश्रय आत्मा तजिष्टमित्थर्थः | भमागङ्खानप्रा. ग्मावव्य्रुस्यये स्वप्रागम्‌।कत्यतिरिक्तिति । धमावमेत्याशुस्यर्य ` स्वनिषतधति | = => ज्व शांकरपादभ्‌षणे-- ` विषयावरणस्वदे श्चगतवस्त्वन्तरपृवंकममकाशितायप्रकशचिकत्वा- ` बन्धकरे पयमोत्यस्नपदीपपरभाञदिति बिवरणोक्तमनुमानमपि ताश्श्चान्नाने ममाणम्‌ । नन्वेतदनुपपन्नं जडऽङ्गानानुपगपरद्धतु अतामन्तःकरणवत्िरक्षणजटविषयकममाणज्नानानां तथाविष- ` वस्तुपूर्षकत्वामवेनोक्तहेतोरगकान्तिकत्वादिति चेतु । न । जड- स्य भकाश्चभसक्त्यमावेनाऽऽवरणकृत्यशरुन्यतया तदावरणगादुप ममेऽपि तदवद्िछञ्मवितः भकाश्चमसक्त्या तस्या अन्नानविषय- ` ठंवानपायात्‌ । स्वविषयावरणेतयनेन स्वविषयावच््छिक्नाषर- णस्य बिषक्षितत्वात्‌ । भमामान्नस्य च , " सवैमत्ययवधे च ब्रह्मरूपे व्यवस्थिते ' । इतिरीत्याऽपिष्ठानसदूपव्रह्मविषयकत्वनियमात्‌ । घटाचवच्छि- भञयैतन्ये पटाधाकारान्तःकरणद्रत्तलक्षणपमाणङ्नान विषयत्वा. नपायाश्च । यत्त साध्ये स्वप्रागमाव।तिरिक्तति विश्चेषणं व्यय स्वनिवत्य- स्वविशेषणेनेव तट्रयाष्तेः । नहि भावः भागभावस्य निवतेकः; अपि तु भावोर्पत्तिरेव। भावाभावयाः सहावस्थानविरोधादिति , प्ैणोक्तम्‌ । तदसत्‌ । प्रागमावध्शस्स्य प्रतियोग्यात्मनस्तदज. अयत्वेऽपि परवियोगिध्वंसात्मनस्तस्य तन्नन्यतयोक्तविशेषणन , वंदख्याद्त्तेः । प्रतियोगिवत्तदुध्वंसस्यापि भागमावध्यसत्वं ( शे क, वक्तन्यम्‌ । अन्यथा म्रतियागिध्वसदश्चायामतीतः भागभाव [रि मयादिष्यावस्ययं स्वविषयावरणेति । यद्व।-उत्तरज्ञान।(नेवत५ प्रधमज्ञानं निवतयितु शवविवयावरणेते । वेयगता य। त्ानाभिन्यक्तिप्रागमावस्तद्वचावृत्य्थं स्वदेश. अतेति । एताइशं च मावरूपमन्ञानमेवेति तत्िद्धिः । अप्रकारितेति इ हेवु- निर्दरः । तत्न भरकाशकत्वादित्येतावन्मातनोक्तो ध।रावाहिकन्ञानस्यङ उत्तरोत्तर. कामानां प्रकाश्चकत्वेऽपि प्तध्यपमामावाद्वचमिचारः स्याद्तोऽप्रकारितार्थेति । द्विवीयक्षणोत्पल्ञायाः प्रदपप्रमाया अप्रकारितायप्रकाशकत्वामावास्प्रथमोत्पन्न -त्युक्तम्‌ । प्रथमोत्पक्ञाया अपि दृपिपरमाया दिवाऽप्रकाशितायेप्रकारुकत्वाभावा- दुन्धकारं रध्युक्तम्‌ | अन्धकारं एव च तथाविष वस्स्वन्तरमिति न दन्ते ताध्यविकरतेत्याशयः | | जिन्न साभिकरणेम्‌ । इति व्यवहाराजुपपासैः । अतीतत्वं हि वतमानध्व्रसषपातियोग- त्वम्‌ । उक्तश्चायमयेः भरमाणतर्वविद्धिस्ताकिंकेरपि । प्रतियो- ग्येव पभागमावध्वंसर इति मतेऽपि तुल्यन्यायेनं ब्ञानमबाज्ञानध्वंस इति बक्तव्यतया ताकि कादीन्पत्येतदनुमानपरहत्तविंव्षितसा- ध्यासिद्धये स्वनिवत्येरबाभिस्यनेन स्वोत्पर्यधिकरणक्षणोर्पात्त- कध्वंसपरतियोगित्वस्येव विवक्षणीयतया तस्य प्रागभवेऽि सच््रात्तदव्यादत्तेः भागभावातिरिक्तस्यस्य सायेकत्वात्‌ । उक्तन्यायस्य तेजस्तिमिरयोरपि सचवान्न दृष्टान्तस्य साध्य. विकर्ता । यत्तु ज्ञानप्रतिबन्धकस्य दुरि्रस्य तस्िद्धतया सिद्धसाधन. भिति परोक्तं दृषणम्‌ । तदसत्‌ । तस्य ज्ञाज्नानिवरयत्वात्‌ । नहि कार्यातिस्यग्यवहितक्षण परतिबन्धकसत्ता युज्यते। नवा तदव्यवहितभाकक्षणे तत्क्षणे चासतस्तन्नाहयत्वं तदुत्पस्याधेकर णक्षणोत्पत्तिकष्वं सभरतियोगित्वादिरूपं पृक्तं युज्यते । यदपि प्रागभावस्य स्वविषय।वरणत्वाभावेनैव व्युरासात्त द्ारकविशेषणान्तरोपादानं व्ययेभिति परेण दूषणपुक्तम्‌ । तदपि न सद्‌ । स्वजातीयनिरूपिताधषिकरणतानेेष्टाधेकरण- तानिरूपकान्यत्वरूपस्य विवक्ष०।। यस्व वेषयावरणत्वस्य पराग. भाषस।धरण्याव्‌ । साजात्यं च स्वान्युनविषयकग्रहत्वपरमात्वा भ्यतरसरूपेण । अधिकरणतावेचिष्टयं च स्वाबच्छेदे कावच्छिम- त्वविधिष्टसामानाधिकरण्यसबन्धन । आस्ति चैतादृशं स्वविष. यावरणत्वम।यघटज्ञानपरागभावे । तथाहि- स्वप्‌ अयं घटः? इस्यादिषत्ययः, तत्सजातयं च ताष्ञप्रत्ययान्तरं तस्य याऽधिकरणता सा नेतज्ज्ञानपागभावावैकरणतायामुक्त संबन्धे. नास्ति, पतजञ्ज्नानपरागमावस्य तादटशज्ञानान्तरय।गपद्याभावात्‌ । भ चाऽञ्रघटज्ञानभागभावमादाय न सिद्धसाधनता नाप्यथा- न्तरता संभवत्यवच्छेदकावच्छेदेन साध्यसिद्ध श्देहयतायामंशतः सिद्धसाधनस्याद्‌षत्वादिति वाच्यम्‌ । प्रृतानुभाने पक्षता. षच्छेद्कसामानाेङूरण्येन साध्यासेद्धेरेष। देश्यरवात्‌ । इदं च पडर्वमकारकमप्रमार्वादिकं पक्षतावच्छेदकामिति पक्षे | भरतक्- ३२ शांकरपादम्‌षणे- थाप्रयोनजिकां विमतिं तदृव्यक्तित्वनापादाय तस्याः पर्तताः बच्छेदकत्वानुसरणे तु पक्षतावच्छेदकावच्छेदेन साध्य सिद्धेरुदेश्यत्वेऽपि न क्षतिः । परंतु तदा स्वदिषयावरणत्व न निवेशयमेबेति ध्येयम्‌ । भभाजनकाष्ष्मादायाथान्तरवारणाय स्वविषयावरणत्वनिवेश्चः । जनक्राष्षटस्य च चरमफलनेवते- नीयतया नोक्तविधं स्वविषयावरणत्वम्‌ । तद्षकरणताया- मुक्त सं बन्धनाक्तसजातोयाधेकरणतावशिष्टयसत्वात्‌ । न च ताष्चाष्षटस्य चरमफटनिव्रत्य त्व स्वात्पस्याषेकरणक्षणात्प. ततिकध्वंसप्रतियो गित्वरूपं स्वनिवत्यत्वापरेति पक्षे न संभ. वतीति वाच्यम्‌ । ताष्शादृएस्यापि चरमफलसामग्रीनाईइष्रत्वो पगमात्‌ । अन्यथाऽदृष्टससवे तद्धीनफलान्तरापततेवांरणाय भकारान्तरानुसरंणे गोरवापत्तेः । स्वसमानविषयकज्ञाना- न्तराजनकादषटनन्यज्ञान तु न प्रामाणेकामोते ध्ययम्‌ । भमाप्राति बन्धकादृषमादा्याथान्तरवारणाय स्वनिवत्यत्वानवेश्चः । विषय- गतद्नातस्वात्यन्तामावमादायायथान्तरवारणाय स्वदेशगतत्वाने- वेक्षः । न च तस्य स्वनिवत्यत्वाभावदिव वारणं शङ्क्यम्‌ । उत्पाद विनाश्श्ालिसामरिकात्यन्तामावस्य विषयनिष्ठस्य ज्ञान जाहयस्वानपायात्‌ । बस्तुतस्तु स्वग्याधेकरणस्नाधिक्ररणन्षभो त्पत्तिकपरमाप्रागमावमादायायन्तरवारणाय तत्‌। यथाश्चतजन्य. तानिवेक्षपक्षे स्वव्यांघकरणपमरागमावस्य स्वनिबत्येत्वाभावेनेव @ @ (र, से चारणे नेदं विश्चेषणपथवादेति नाऽऽ$ङम्नीयम्‌ । ध्वंसस्यापि कालोपाधिबिधया स्वजन्यत्वान्पायात्‌ । स्वमतिबन्धकादृष्स्य स्बोत्पत्तेः प्रागेव ध्वस्ततया तदूध्वसे स्व सरोत्पसिनियतस्वन- न्यत्वामावात्‌ । न च प्रागभावातिरिक्तत्वनिवेशेनव भागभा- ` बमादायाथौन्तरवारणसभवात्मागमावे स्वी यत्वनिवेश्चो ्पये हति नेदपप्यथोन्तरमिति शङ्कयम्‌ । एवमपि स्वन्यधिकरणस्वा- ` विकरणक्षणोत्पत्तिक चरमफरजनकादृषटटमादायाथोन्तरवारणायं तदावक्ष्यकत्वात्‌! न चैवमपि स्वाधिकरणक्षणोत्पत्तिकध्वरं सप्रतियो- मित्वरूपस्वनिवत्यत्वनिवेशपपे ताद्श्षा्तेषणाक्रान्वस््रसमाना- भिकरणस्वपुटत्तिन्नानख्छःदिकमादायायौन्तरपिति बाच्यभू | . ज स्टधृन्तरपं स्व सम.मापिकरणजम्यज्नानानाषेकरणकाड- जिज्गासाभिकरणम्‌ | हरित्वस्य ताषश्चमनःपरिणमानपिकरणकाद्रासत्वस्य वा विवक्ष्णीयत्वात्‌ । न चेवमपि बाप्षुषस्पाशेनदशेनादिरूपाषिजा- ती यन्नानेच्छादियोगपद्यस्य सिद्धान्ते क।दाचेत्कस्येष्टतया स्वज- नक्राषृटवरमकलभुतत्नानेच्छासमानकारीनास्पसिक आद्यघट- इने तादशज्ञानजनकादृषटपू्वकत्वमादायायोन्तरं दुबोरमिति बा- ` च्यम्‌ । स्वसमानक्रालोत्पस्तिकस्वसंबन्धेन स्वसमानाधिकरणवि. चेवगुणर्बि्षिष्टन्यत्वस्यापि पक्षतेशेषणताया बिब्रक्षितत्वात्‌ । संयोगदित्वादिकमादायाथौन्तरं च स्वदेक्षान्यदेक्ञाततब- न्धित्वरूपस्वदेश्चगतत्व।बेवक्षया निरसनीयम्‌ । स्वव्याप्यत- मोनिवतेकपमाया श््टान्तत्वसंभवाच्च न दृष्टान्तस्य साध्यविकरूता । यथपि भूतरादिगतस्य तमसः भभासंबन्धश्च- न्यतत्क्षणविशेषविशिष्टतद्‌ मूतलादिसेबद्धतया न कस्यापि तमसः भमाग्याप्यतासं मवस्तयाऽपिं स्वाधिकरणतादारम्थवदन्याहत्ति- र्बरूषव्याप्यत्वविवक्षया न दोषः | विशिष्टस्यातिरिक्ततामते- आद्घरज्ञानपाग्बतितत्ततक्षणादिविशिष्टान्तः करणादिकमादाया- यौन्तरं तु चिशिष्टान्यत्वनिवेशेनेव निरसनीयम्‌ । न च विशि- हतस्व्मचुगतमनति सक्तं दुबेचमिति बाल्यम्‌ । स्वान्नयसमाना- धिकरणाभावमरतियोभित्वस्वाश्रयत्वेतदुभयसंबन्धेन सादिषभ- विशिष्ठत्वस्येव पकृते विशिष्टशब्देन विवक्षितत्वात्‌ । अपका- चितायेभकाककत्वं, च स्वसमानाधिकरणस्वान्यनविषयकसंश्च- यान्यसबिषयकान्यवहितोत्तरत्वश्चू=यभ्रमातत्भान्यतरत्वभ्‌। अ- न्यतरत्वं चाखण्डातिरिकतेकमभदविशिष्टापरमेदात्यन्ताभावरूपम्‌ । तेन॒ तादटश्चपमात्वतल्मात्वाद्यनाश्चुक्त साघ्यग्याप्यतावच्छेदक- त्वविषिष्टानां तादश्चान्यतरत्वघटकृत्वेऽपि धूमधाग मावत्वस्येव न व्यथेविद्चेषणघटिनत्वं हेतुतावच्छेदकस्य तादश्नात्यन्तामाव- ` त्वरूपदेतुतावच्छदकसमानाभिकरणत्वाभावात्‌ । स्वसमानाि- करणव्याप्यतावेच्छेद्‌कषमान्तरषटितःबस्येव व्यथेविद्रेषणता- रूपत्वात्‌ । तथा हिरण्यनिधिं निदितमक्ञ्रज्ञा उपयुपरि चरन्तो, न. िदु- रेबमेवेभाः परजा अहरहगेच्छन्त्य एनं ब्रह्मरक्रं न विदुरदतेन दष ३६ शांकरपादमूषणे--. हि भत्यढ। इति च्छान्दोम्याषटमाध्यायस्थश्चतिरवि अहमज्ञानभति-ः बन्धक्त्वनादरतं जवती ताष्टशान्नाने प्रमाणम्‌ । न च. ऋतं पिब. न्तावित्यन्र ऋतश्चब्दस्य सत्कर्माणि भयोगदक्ष॑नात्‌ , ऋतं सत्यं तया धर्मः, इति स्मृतश्च ऋतश्च्द स्य सत्कमेवावितयेतच्छ्ाति- ` श्थारृतश्षब्दस्य न ऋतमनरतार्प्रतिध्युत्पस्या दुष्क्मंपरत्वमेव माज्ञानपरत्वामिति परोक्तं सम्यक्‌ । य आत्माऽपहतपाप्मेत्युलर- वाक्येऽपहतपाप्मत्यनेनाऽऽस्मनः पापञ्यूल्यस्वभावत्वोक्त्या ता शात्मनः दुष्कमेभत्यढत्वोाक्तविरोधात्‌ । न च मिथ्याभूतस्य व्यावहारिकपापस्य` स्वाभा विकपापशचून्यस्व मावाबिरोधित्वासा, दशपापमेव बह्मज्ञानप्रातिबन्धकं तदानीमास्तामिति बाच्यम्र्‌ । अनिवेच्ना याज्ञानं विना तत्परिणाममूतस्य पापस्याऽऽविच्कत्व- रूपामिथ्यात्वासंभवात्‌ । अस्ति भातीस्यादिव्यवहारमातिबन्धकां नाश्! वर णरूपत्वस्य कमणोऽनुपपत्तश्च । न च पापानामपि भवाह ` सूपेणानादित्वा दुक्त रूपम।वरणत्वं तेवामापे सं मवतीति श्चदङ्ुन्धम्‌ | तथा साति तत्काखीनस्यानेकस्य ` पापस्य पुण्यस्य वा मिथ्या- ज्ञानजन्यसंस्कारस्य वा तथाभतस्य प्रतिबन्धकत्वमित्यत्र विनि- गमकाभावाद्ध। घवा पापादिभिन्नेकानादज्नानस्येव भतिबन्धक- त्वकर्पनो चित्यात्‌ । न चाृतश्चब्दस्य पापे मुर्यष्टतस्यनुसरण- मेव तस्योक्तरूपावरणत्वकर्पकमिति शक्यते वक्तम्‌ । सत्य- वाचकस्य ऋतक्ञब्दस्य सत्यब्रह्मप्रमापक्षत्वेन पुण्ये गोणत्वस्येव सत्यब्रह्मपात्तिषिरोधिस्वेन पापेऽप्यनतश्चब्दर्य गौणत्वेन मख्य- त्वाभावात्‌ । न चोक्तावरणत्वरूपयुक्तयाऽज्ञानकल्पनापेक्षया पापादीनां श्चत्येव भतिवन्धकत्वकटरपनमुचितमिति वाच्यय्‌ | पापादीनां श्चत्येव मिथ्यात्वोक्तेस्तन्निवांकायानायन्नानकल्पन स्याऽऽवकश्यकत्वात्‌ । सुषुक्तौ कायमान्नरख्येन दु्कर्मणोऽप्यभा. वेन पापस्य निरुक्तावरणस्वकरटरपनाचुपपत्तेश्च । कारणगतसंस्का- ररूपेण तदानीं तदवस्थानोपगमे त्वज्ञानसिद्धेरभत्युहत्वाष। ‹: अन्ञाननाऽऽहतं ज्ञान तेन मुह्यन्ति जन्तवः ८ गी ०५।१५ ) इति शरु(स्मृत्युक्तावरकत्वगुणयोगादनुतश्चब्देनाज्गानमबोच्यते । न तं विदाथ य इमा जजानान्यद्युष्पाकमन्तरं बभूव । नीहारेण प्रावृता जर्प्या चसुतुष उक्थशाथ्चरन्ति । सुषुततिकाठे सकठे विखीमे तमभि भूत; सखरूपमेवि ॥ जिक्नासाधिकरणग्‌ | इस्यादिश्वुतिगतनीदहारतमःकष्दाषप्यनुतशष्दस्याह्वानवरस्वं आवरकत्वगुण योगाघ्युज्येते। न तं विदायेति वाक्यस्यायमयेः- हे नरास्तन जानीथ य इमाः परजा जजान जानतबाम। तत्र॒ हेतुयुष्माकमन्यदेवान्तरं ध्यवषानं बभूव । तदुख्यते नीहारसष्टशेनाज्ञानेन प्रवा युयं जस्प्या अहं मञुष्य इस्यादि जलल्पनशीला असृन्भाणां स्तपेयन्ति । उक्थं स्तोजविश्चेषादिकं हसन्ति चरन्तीति उक्यश्चास एेहिकाञुष्मिकमोगमात्रसाषन- कमेपराश्वरन्ति तानि कर्माणि कूवैन्ति । तमोभिभूतेस्यस्य तमः सष्श्ाज्ञानेनाऽऽदत इत्यथः । एवमावरकस्य “अनीश्चया श्ञोचवि मृष्यमानः ' ( मु° ३।१।२ )। इति शुत्युरूजीवेश्वर मेदकस्वषर । (पायां तु प्रक्रतिं विथान्मायिनं तु पहेश्वरम्‌' (श्व«४।१०)) इति श्वुत्युक्तं सकलक्ार्योपादानस्वं चादतश्चब्दस्याङ्नानपरस्वे संगष्छते । अनीशयेतिश्रतेरयमथः-मोहोऽज्ञानं तत्पयुक्तानीश्चये श्वरत्वविरोधिनेभेदेन श्लोचति संसरति संसारफलं सुखदु४खा- दिकमनुभवातिं । अनतश्ब्दायेकमेण आषरकत्वे तस्यैव पोहत्वा- उ्ीवेश्चमेदकत्वं कायमान्नोपादानत्वं च बाच्थप्‌ । न च सादे स्तस्यानादिजीवेक्षभदकत्वं सकटकायायादानत्वं वा संभवति । षिमेदजनकेऽज्ञाने नाश्चमात्यत्तिकं गते । आस्मनो बरह्मणो भेदमसन्तं कः करिष्यति ॥ भेदश्च तस्याज्ञानङतः, इत्यादिषिष्णुपुराणवाक्येर्जीबब्रश्षणो- भदकत्वस्याज्ञान एव स्पष्टममिधानात्‌ । 'देबादिभेदमध्यास्ते नास्त्येवाऽञवरणेन सः । इति च विष्णुपुराणवाक्येन भेदन. स्वित्वे तस्याऽऽवरेफ१युक्ततवस्येव हेतशृतत्वादन्नानस्येबर सत्ना- माणिकः न पापस्य । तस्य ‹ नीहारेण प्रावता जल्प्या चासुतृप उक्थशासश्चरन्ति › इति श्त्या नीहाररूपावरणपयुक्तत्वस्यंवोक्तस्वेनाऽऽवरकस्वरूपत्वा- सिद्धः तस्याभिध्यानाद्योजनात्तस्वभावाद्भू यश्चान्ते विश्वभायानिहसिः । ( भवे ° १।१० ) । (तरति शोकमात्मवित्‌" (छा° ७।१।३ )। ज्ञानेन तु वद्नं येषां नाशितमात्मनः ( गी० ५।१६ 3, इत्य।दिश्वुगितस्ष्रितिव।क्येरसिति भातीत्यादिष्यवहारभतिबन्धकस्व- खपावरकाब्नानसामान्यस्य विन्मायात्रभ्दितस्य ज्ञाननिगत्येस्व. # - शौकरपादभूषणे- रूपापथ्यतवाक्तस्तस्य च तच मत .सत्यत्वनानमत पपदवः भारवान्नानतमपदामधयत्व समभकात |." पतमनषा माया सवान्य तिरिक्रान. परिपृणानि क्षत्राणि: दशेयित्वा जीवर्ाव्राभासर्नं करोति माया चाचिया च स्वये भवाति ` ( बर्ति° उ०९) दयत श्रुत्या मायाधद्ययारमेदपरतिपादनात्‌ । “ . `` क्हतेऽथे यत्पतीयेत न प्रतीयेत चाऽऽस्मनि । | ` * तद्विद्यादात्मनो मायां यथा भास्तो यथा तपः ॥ इति. --भागवते मूषात्वविश्िष्टस्यः मायापदश्चक्यत्वबाधना- न्मिश्याज्ञानमेवोक्तश्चतो रूढ्या मायाश्चब्दाथेः । अथस्य भरती यमानस्याभावेऽपि यतपती यतते स्वाधिकरणे वतमानाभाव्रपरति योग्रीतति यावत्‌, तन्मायपदाथं इति विद्ाञ्जार्नाीयात्‌ । तस्य चाऽऽत्मेबाबच्छिन्नानवच्छिनरूपेणाधरिष्ठ नमन्थस्य सवस्य कल्पितत्वादित्याक्ञयेनाऽऽत्मन इत्युक्तम्‌ । नु स्वपकाश्च. स्याऽऽत्मन; सदा मानात्कथं तज्ाऽऽरोप इति श्ङ्मया- माह-न प्रतीयत चाऽऽत्मनीति | पणानन्दस्वपरकाशरूपात्माने न प्रतीयत इति यत्तदपि मायेत्यथेः । तथा च स्वपक्राशेऽप्यप्रका, शस्य करटिपितत्वात्तन्मृखकोऽन्यस्य स्वेस्याऽऽरोपः स्वरूपा- पकाश्च पव. ।-जगदुपादानमज्ञानं मायेति भावः । अथोभावेऽपि त्तीयपरानत्वे दष्टान्तमाह-यथा भास इति । यथा शुक्त्यादौ रूप्याद्याभास -इत्यथः। भकाश्चस्वरूपे तद भावत्वेन कस्ष्यमानत्वे द्ान्तमाह--यथा तम इति । यथा मध्याह्लसयालेकि तदमाव- स्रेनोर्केः करप्यमानं तम इत्यथैः । मयथ कम्बरशैव महामायाविनावुभौ । पजेन्यवारुणी माये व्यधत्ताम्‌ ॥ इत्यादिना - . हरिवंश पजेन्यवा रुणाल्राभ्यां मन्त विश्चेषविशि छाञ्यां जनिते मिथ्याय॒तेऽ्थ, तथा (मायामृगं दयितयोजिज्षितम्‌ इत्यादिना मिथ्यामारीचम्गे मायाक्चन्दपयोगः। तथा मायाछ-. ञति कृ विदग्रन्थङ्तो व्य।रूयानं मि्पात्वेन संपतिपन्न रेन जाङिकद्पत्रेयं मायोति खोकिक्ी प्रसिद्धिश्च तत्र तत्र मायागत- जिज्ञासाधिकरणम्‌ । 2 दुषैटकारित्वरूपविवित्रशक्तिगुणयोगानिरूढलक्षणंगरैव । तिलैः रपे भुख्याथस्य तेरश्षग्यस्य सषेपादिरसे भरिमयोगािंखूढ- क्षणाया एव स्वीक।रात्‌ । अथवा ऽन्यथाभावेन भासमानपमय एव क्रियायार्छअमत्वाच्छश्मादिकमपि मिथ्याभूतं रूढयेव मायापदा्थो. ञ्स्तु। नच शुक्तेरूप्यादी भिथ्यामूते मायाक्घब्दपभयोगानब्न मायाश्रम्द मृषाथक इति वाच्यम्‌ । व्यञ्जकाभावदश्चायां बज)दौ पृथिवीति व्यवहाराभावेऽपि पृथिवीत्ववच्छुक्तरूप्याद। एष्रात्वोप- पत्तेः । व्यञ्ञकदश्चायां वज्(दां पृथिवीरवन्यवहारुवच्छक्िङ्‌ प्याद्‌ मायात्वं व्यवाहियत एव । अन एव ‹ यत्त दृष्टिपथं. भप्त तन्पायव सतुच्छकम्‌ › इति सांख्यन्याख्यानें दडयमात्रे मायां व्यवहृतम्‌ । किंच कष्टं कभत्यनुभवे क्रियामात्रस्य दुःखजनकरत्वेऽ- पादानी पम दुःखमिति सवेदा न व्यवहारः प्रषृष्टदुःखङ।ल एव तद्रचवहारात्‌ । तथा चमत्कारविचेपाधायकत्वेन.. भृष्ट. ` ` मायायामेत्र मायापद्‌प्रय।गः। अत एव- 1 माया देषा मया सृष्टा यन्मां ५३ नारद्‌ \ सवेभृतगुणेयुक्तं नेवं मां द्रष्टपदाशे ॥ ५ इतं नारद्‌ भ्रात मगद्ट्‌,क्यटर्यमानस्य भातक्श्चापाधा +न, षध्यत्वरह्पापथ्यात्वं मायात्वमव्र हतृकृतम्‌ 1. ;. , यत्त मायाश्गब्दा्थो नाज्नानं तथा सति मायन्‌ तु-पहश्वसपे- त्यादिभुतिपरतिपाद्यस्य मायिन ईश्वरस्याप्यन्नानिस्क्षसङ्खेन तस्य सर््गत्वानैरवययत्व देः श्चुत्यक्तस्यानुपपत्तर्जवरश्वरयोर्‌ि- शेषापत्तधेति दूषणम्‌ । तदसत्‌ । कविम्बभूत इश्वरः मातिबिम्बो . जीव इतिपक्ष उषाः प्रीतधिम्बं परत्येवाऽऽवरकत्वरूप्रभातैोन्ेम्ब पल्िपातेत्वस्वाक्र।रणन्वरं सवैरेषायय(गस्याऽऽपादनासमबत्‌ } व अ य ० 2 = क्‌ ~ ० नक ~ > = 9 ~> ~ ----------------- ~ भ 2 ० र बिम्बभूत इश्वर इति । अयं मावः-- एकमेव. च॑तन्य॑निम्बत्वाक्र[- _ न्तमीश्चरचैतन्यं प्रतिजिम्बत्वाक्रान्तं जावचैतन्य भवति । निम्बधरतिनिम्बकद्पुनो , पाविश्चैकजीवव।देऽविद्याऽनेकजीववादे त॒ त्वन्तःकरणान्थव। एवं चाविद्राति , शणरूपाप।धिप्रयक्ता जकर थी न॑द्‌ः । उपाधिक्रतद्‌।षाश्च प्रतिनिम्ने जीव एवं -शरतन्ते न तु निम्बे परमेश्वरे । उपरः प्रतिनिम्बपर्षपातित्वात्‌ । तथा.तेतन्मृते ` गगनपूयेस्य नादौ माप्तमानपतिबिन्बसूयेस्येव जोवपरयार्भेद्‌ इति । ४१ शाकरवाद्भूषणे-- ई्वरे साबैइपन्वयोदेमो योपाधिनिभित्तत्वाचच । जीवेन्वरयोदरेयोः #द्वाहिविभ्बस्वपरं उपाधिगतनेमेस्यतदं मावाभ्यां दपेणादिभतिषि म्वदितमुखयोरिव मखिनसस्वश्चुदसतत्वार्पाष्पाशगताभ्यां बक्षी कुवोषाधिस्वतद्‌ माबाभ्यां बा जीवेन्चयोरज्त्वसाबस्यत्वरूपविशोष- संमनाथ। अन्नानातिरिक्तस्याऽऽवरकस्य ज्ञाननिवत्यत्धाजुपपत्त्या सदिरनकस्य पापस्याऽऽवरकत्वानुपपत्तावप्यनादयेकं भधान मेवाऽऽबरकमनुतपदाभेषयमास्त्वति . कङ्कगऽपि तन्मते कम- बत्मधानस्यापि ज्ञाननिवत्येत्वानुपपत्तेनिरस्ता । नासदासीभो सशासीदित्यादिशुत्युक्तमावरकतमसः सदसद्विरन्नषणत्वरूपानि वैयनीयत्वमयपि न परमते सत्यत्वेन स्वीषतस्य पापादेः संभब- तीति नानिबेचनीयान्नानभिश्नस्य पापादेरावरकानृतशब्दायता । नासदासीभो सदासा चदान नाऽऽसीद्रनो नो व्योमा परो यत्‌ । ` किमावरीषः कुहकस्य श्मनम्भः किमासीद्रहनं गभीरम्‌ । न सृ्युरासीदमरतं न ताद न रात्या अह्न आसीत्मकेवः आनीदबातं स्वधया तदेकं तस्माद्धान्यन्न परः कचनाऽऽष । तम आसीत्तमसा गृढ्हमग्रेऽमकेते सलिलं सरवैमा शदम्‌। वुष्छयेनाऽऽम्वपिहितं यद्‌ासीत्तपसस्तन्महिना जायतेकम्‌ । क।मरतदग्र समवतेताधिमनसो रेतः प्रथम यदासीत्‌ ॥ ( ऋ० सन अर ८ अ० ७ व० १७) इति बाक्येऽयमयथः-- भये स्थितं ` कारणस्वरूपमाह- नास्दासीदेति । तदानी भलयेऽसभिरुपाख्यं नाऽऽसीत्तादृश्चस्य कारणत्वासभवात्‌ । = # परतिषिञ्बत्वपक्ष हति । अयमाशयः- जीवपरमेश्वरपसाधारणवैतन्य- भातं विम्बम्‌ । तस्येव निश्वस्य) विद्यानिमिकायां मायायां प्रतिनिम्बम्‌तमीश्वरचै. त्यम्‌ । अन्तःकरणेषु तु भतिभिम्बितं जीवचैतन्यम्‌ । का्योपानिरयं जीवः कारणोपायिरीश्वर इति श्चुतः । तथा चैतन्मते जलाशये शरावेषु स्थितेषु सत्सु भडढ[शयगतश्चरावगतक्तयप्रातिजिम्बयोसिव ` जीवपरमेश्वरयार्भदः । अविद्यात्मको. पाचे््यापकतया तदुपाषिकेशवरस्यपि व्यापकत्वम्‌ । अन्तःकरणस्य परिच्छिन्न. तथा तद्पामिक्जवस्यापि परिच््छिनत्वम्‌ । एतन्मते च।विद्याकृतदोषा जीव व परमेश्वरेऽपि स्थुः । उपापेः प्रतिनिम्बपक्षपातित्वात्‌ । एतहोषपरिश्रस्त मूटोक्तरील्या जेभ्यः । * जिङ्गासाधिकरणभ्‌ । नापि सच्वेन निवीच्यमासीत्‌ । सद्वस्य वद्विखक्षणजगस्परि. णामिरषासं मावत्‌ । तथा चानिवचर्नयमासीदिस्यथेः । नाऽऽसी- दन इति । रजांसि खोक इति यास्कः । एकवचनं सामान्या -पेक्षम्‌ । ्योमादेबेक््यमाणत्वात्‌ । तदन्यलछोकस्तदानीं नाऽऽसीदि- त्यथेः । तथा व्योमान्तरि्षष्छोकः परः परस्तादुपरि द्लोका- दिसतस्यरोकान्तं च तदा नाऽऽसीत्‌ । पवे चतुदैश्षश्ुवनगर् बह्माण्डं निषिध्य तदाबरकत्वेन पुराणपरसद्धानि भूतान निषेधति । आङ्पृवकटटणतिय इ्लगन्ताच्छन्दसि खडि तिपि आवरीव इति रूपम्‌ | करिमावरणीयं कमजातमादटृणोतु आवरणी याभावात्‌ । आवरकभतान्यपि तदानीं नाऽऽसननित्यथः । कुह छत्र देश्च स्थित्वा भूतमादृणुय।चादशदे शोऽपि तदा नेत्यथंः । कस्य हमेञ्शमेणे कस्य मोगायाऽऽवृणुयात्‌ । मोक्तारोऽप्युषा- पिमतो छयात्तदा नाऽऽसनित्यथे; । आपो बा इदमग्रे सछिरमा- सीदति श्ुत्याऽम्भःसक्तरखमं निरस्यति-- अम्भः किपासी- दिति । भल्ये सहतां मृत्युः स्यात्तत्राऽऽद-- न मृत्युरस्ति | तद्षेमृतं जीवनं स्यात्त्राऽऽह-अगरतामिति । तथा राया अह्व परकेतो ज्ञानं नाऽऽसीच्न्दरसृया भावात्‌ । अनीदिति । तत्सबेबेद्‌ान्तपरसिद्ध बद्याऽऽनीजजाचतवत्‌ । ननु कथ ब्रह्मणां जीवनं भराणसंबन्धाभावात्तजाऽऽह- अवातिति । आसीदि- त्यथेकमानी दित्युक्तमिति भावः । स्वधया मायया सहितम्‌ । स्वस्मिन्धायेत इति स्वधा । स्वधयेत्यनेन सहा्थकतुतीयया च मायाया इन्वरानाभेतस्वमीश्वरेक्षणानपेक्षकत्वं च सां ख्योाक्तं बाते । एकमद्धितीय सववेदा द्वितीयद्रून्यम्‌ । एवं च स्वधया साहित्यं व्यवहारतो, न परमाथत इति बोध्यम्‌ । नज्ु स्वधया सहितं ब्रह्म यदे तदानीमस्ति तहिं न रज इत्या- सगतम । नहि भायातोऽन्यद्रन आदेक तत्राऽऽद-- तस्माद्धान्य- दित्यादि । तस्मात्स्वधया युक्तब्रह्मणोऽन्यद्रज आद परः खटिका जायमानं नाऽऽस तदानीं बभूव । दशब्देनोक्तब्रह्मान्यस्यानिवो- ४९ ४२ ककरपदमूषणे- चयस्य जगतः प्र्तिद्धि घ्योतयति । ननु यदि जगत्तदानीं नाऽऽसीत्कथं ति जनिक्रियाकतैरवम्‌ । कारकविशेषस्य फतत्वा्निमितस्येव कारकतथात्पूषेबतिन एव निपित्तत्वात्तत्राऽऽह-- तम आसीत्तमसा गृहमग्र इति । तम. साऽन्धकारवद्धावरूपेणाऽऽत्मसं बन्धिस्वरूपावरफणाङ्गानेन गृहं संस्काररूप।पस्या स्ववश्ीकृतं तमो ऽन्नानामिन्नं जगत्तदानीमप्या- सीदिच्यर्थः। तथा चाऽऽबिभावः स्थूरतापत्तिरूपः, उत्पत्तिः। सं. स्कार।वस्थैव नाश्च इति भावः। एतेनासत्कायंवादिनः परास्ताः ननु तमसा गदं तमो विरुद्धं तरत्राऽऽद-अपरकेतम्‌ । अप्ञायमानं काये कारणयोरत्यन्ताभदामावात्तमसोऽत्यन्तमेद मानक्ृन्यमित्य- थः । अत एव सिरं कारणीभूततमसि संगतं तत्तादात्म्या- पन्नमिति यावत्‌। षर गतावित्यस्माद्धातोरौणादिक इलमत्ययः। सर्वं जगत्‌ , आ इदम्‌, आसीत्‌। यद्रा सिरमिति डुश्नोपमा । यथा नीरं प्षीरयुक्तमकतापश्नं तथा कारणगतं जग्त्ययेः । तुच्छचे- न सद्विक्षणेनापिहितं निगृढम्‌ । एकं संस्कारस्पेकावस्था- पञ्षम्‌। आयु, आसमन्ताद्धवनयुक्तं यज्नगद।सीत्तत्तपस ईश्वरा रोचनस्य मदिश्ना रथूलविचित्ररूपेणाजायताऽऽविवेमूब । अथवाऽपिहितमादतम्‌, एकमद्वितीयम्‌ । आभु भ्वादिसंस्कार- तापन्नं जगदनुस्युतं यद्भह्माऽऽसीदित्यथेः । यत्त॒ सद सनिपेधक्राटीनतमःस्वमनिषे चनीयोक्ताङ्गानं वि. नाऽनुपपन्नमित्यथापत्तिबलादद्यनिवौच्याज्गञानसिद्धिस्तदा पर पार्थतयाऽद्गीकृतस्य बरह्मणो ऽप्यानिवचनीयतापत्तिः । तस्याप्था- नीदवातमिति वाक्येन मरख्यकाडे परिशिष्टत्वबोधनात्‌ । सदसनि- सेषकाीननत्रह्मसत््य॑तस्यानिवेचनी यत्वं विनाऽनुपपन्नमित्य- यौपात्तिसंभवादिति दूषणं परेणोक्तं तदविवाररमणीयम्‌ । सदेव सौम्येदमग्र आसीदेकमेबादिवीयम्‌ (छा ° ६।२।१) । सत्यं ज्ञानमनन्तं बरह्म(ते०२।१।१) इति श्रुस्यन्तरेण ब्रह्मणः पारमार्धि. कत्वबोधनाचद्िरोधेन ब्रह्मां श उक्ताधोपत््यसंमवात्‌ । न चैवं जिज्ग(साधिकरणध । सति नो सदासीदित्यभिधानविरोधो ब्रह्मणस्तदानीं सतत्रादिति बाच्यम्‌। आनीदवातापिति श्रुत्येक्ृवाक्यत्वाय ब्रह्मनन्यसतएवनो सदासीदित्यनेन निषेधात्‌ । न च ब्रह्मान्यसतः सिद्धो तनिषधा- योगः, असिद्धौ निवेधवैयथ्येभिति सिद्धयसिद्धिभ्यां व्याघातः शङ्क्यः । ब्रह्मान्यत्वे सतीत्यंश्चपूरणेन नो सदास।दित्यश्चस्य व्याख्यानेन सति ब्रह्मान्यत्वनिबधपयेव सानेन तदानीमद्वितीयत्र- हयसर्ताति विवक्षिता्थंसिद्धेः । न वमपि नासदासदित्यशवि. राधः, उक्तनिषधमतियेगिल्वरूपमिथ्यत्वस्य तमःसाधारण्या- दिति बाच्यम्‌ । अतत्पदस्यात्र सत्तादार्म्यश्ुन्यपरत्वात्‌ । न चोक्तासन्निषेधऽसत्मरतिषेधापत्तिः। सतो नेष सद्धिन्नत्वेन सवेदे- ` रकानिष्ठामाव्रमरतियोगित्ररूपासच्वस्याऽऽपातत आनुमानिक भरसिद्धिसं भवात्‌ । अद्रेतव्रह्मब्रोधनाय भटत्तोक्तवाक्यस्योक्तनिपेषे तात्पयभावात्‌ । भुवि सवभ निधायाभ्निचयनं कतेन्यमित्येतद्‌- येतात्पयके नान्तरिकषेऽभिभेतव्य इत्यादातरिबोक्तनिषेधांशे नित्या- नुबादृत्वादभरसक्तमातिषेषेऽपि वाधकामात्रात्‌ । निपेधांशे वाक्य तात्प4 एव प्रतियोगिष्रसक्तेरपे्षितत्वातु । न चैवं सति तमो न्यत्वे सतीत्यंश्चपूरणेन तमान्यल्वेन सदमावोऽपे नो सदासी. दित्वस्यार्थः स्यादेति शङ्खन्न। यम । ब्रह्मण इव तमसः पारमा- धिकत्वग्राहकममाणामावेन तथाञध्याह।रे प्रभाणामावात्‌ । यत्त॒ -मू सदिति समोक्तममूतमसदुरप्रते। मूतीमूर्ततरद्रक्म न सत्तन्नासदुच्यते ॥ इति पद्धती सदसच्छन्द्‌ योमृतापृतंवाचकतायां उक्तः त्वेन ब्रह्म(न्यत्वे न॑त्यध्याहरस्यासतपदस्य सत्तादात्म्यशन्यत्वे छक्षणायाश्च करपनामपेक््य नासद्‌सान्नो सदासीदिति माग द्यस्य मृतोमूतेनिषेषपरत्वमेव युक्तमिति परेणोक्तभ्‌ । तन्न सम्यक्‌ । सदसच्छब्दय)$ प(रमायिकापारमारथक्रपरतया छौकिकवेदिकपयोगपाञ्चेपण श्चतिमात्रसिद्धमूत।पू^परत्वकस्प- नाया अयुक्तत्वात्‌ । अध्याहारतो रक्षणापा अजहन्िरूढरक्ष- णातो जहनिरूढलक्षणाया जघन्यत्वात्‌ । उक्तश्रुतेययाकथः वै डो चक्रर्वमात्रेणोपपत्तो मूतामूतेवाचकत्यकट्पने ममाण(भानाच | ७२ ४ दांकरपादभूषणे-- यदप्यक्तव्याख्याने तदानीमित्यस्य बेयथ्य॑ रज आदेरपि सनिषधनैव निषेधलाभास्पृथक्‌ तदुग्रहणानचित्य च । तस्य पारमाथिकत्वासंमतिषत्ताचप्थसाभेपधनेव तन्निषेषलामादेति दू- षणं प्रोक्तम्‌ । तदप्यसत्‌ । वायो रूपं नास्तीति वायो रूप- निषेधेऽपि तस्य पृथिव्यादौ स्वमिव काछान्तरे सदसाभिषेषे कालान्तरे तमःसच्वप्रसक्त्या तादश्चनिषेधस्य तमसोऽनिवेचनी- यत्वासाघकतया विवाक्षितासिद्धधया तनिषेधाधिकरणकाले तर्सन्ाभिधायकस्य तदानोमित्यस्याऽऽवक्यक्ररवातु । तथां सति तमसः; मत्िपन्नोपाधावुक्तानपेधमतियोगित्वरूपभिथ्यत्व- ला माद्विबाक्षितासेद्धः । सत्वं परमाथसत्तेव, असत्वं सत्तादा- ठ्म्यशुन्यत्वापेति पारमापैकतुच्छयोरेव भङृतनिषेधविषयत्वेन रज आदीनामुक्तमिथ्यात्वखाभाय रजजादिनिषेषस्याऽऽवहयक- त्वाच्च । तदानीमित्यस्य रज आदिनिषेध एवान्वय इत्यद्रेतसि- द्वाबुक्तम्‌ । त्पक।रथ तन्न तरदीयटीकायां च स्पष्टः । विस्तर भयान्नेह लि स्यते । | नासदस्री दित्यस्यासदन्यद्‌ सत्‌, ना सदास्भेत्यस्य य सदन्यदासीदित्यथः । न च नञयेस्य नोदेहयतावच्छेदकस्वसः भवस्तथा सति जलं न द्रव्यं गन्धब्दित्यादितो जकभिनशं द्रव्यं गन्यव दिति भ्रत्ययभसङ्कः हाते व।च्यम्‌। न असन्नासदिति समास इहाभाण इत्यादेवन्नमथस्योपेदयतावच्छेद कत्वाविरोषात्‌ । उक्तमासिद्धयतिक्रममपेक्य चैरूप्यस्यापि युक्तत्वाच्च । न च सद्‌- सतोः सूवमातेणोक्तानिषेधदयो पपत्ता बानेवेचनी यत्वास्िद्धिरिति घास्यम्‌ । सदन्यस्य क।छसंबन्धाभेषानेनेव तत्सिद्धेः । न चासदन्यस्य सत््वाभिधानमसंगतं निरथेकत्वादेति बाच्यप्‌ । सदन्यस्य कथं काटसंबन्ध इति शद्खमनिरासायेत्वेन तदभि. धानसार्थक्यादेति वा तादशवाक्याये इति ध्येयम्‌ । एषं छन्त. णतः मत्यक्षानुमानश्च॒तिममाणेभ्यो मावरूपानिववैचनीयानाचन्नान- सिद्धौ परेणाऽऽश्रयारिद्धयःदिदृषणनाद्वैतिमतसिद्धान्नानखण्डनं यरस्वकीयग्रन्थे कृतं तत्त न विचारसहम्‌ । श्वुद्धाचेत एष जिन्नासाधिकरणप्‌ | कर्पिततादश्ञान्नानाश्नयत्वोपपत्तेः । तदृक्तध्‌- | , भि. ॥ 9 के (षि छ आश्नयत्वविषयत्वभागिनी निविमागवितिरेव कवा । इवि | ` यत्तु - अन्नटवसववज्नत्वयोरेकाश्रयान्नतत्वाुपपततिरिति परेण दषणयक्तम्‌ । तद सत्‌ । तदी ज्ञानविरोधि नस्तत्क।खे तदाधैत त्वायोगेऽप्यन्यदी यज्ञानविरोषिनस्तदाश्चितत्वे बाधकाभावात्‌ । न चैवपन्गं ब्रह्म ब्रह्मण्यज्ञानमिति ग्यवहारापत्तिः। अयमन्न इत्यत्र पाथं एव धनुर इत्यत्र च विहेष्यस्यापि पाथस्य भेदे विशे चणतेनान्वयास्पायीन्यदस्यभावमतियगिध्रञुधरतस्ववनन्पाथं इति बोधस्येवर ॒व्युत्पत्तिवेचिर्मेण ज्ञानविरोधिरूपङ्नानपदायकदेश्े ज्ञानविशेवे विरोष्यस्यायपदासस्य विश्चेषणस्वनान्वयेनतदुिद्- स्यात्पकन्ञानविद््षविरोध्याश्रय)ऽय पिते बाधस्व (क्रारणोक्तन्य- वह।रभसङ्काभावात्‌ । ब्रह्माभनितं चज्ञानं परमत इव मन्ष- तेऽपि स्यरूपभतमेव । तन्न नाज्ञानवैरोधि । यं मत्यावरकर्वम- ज्ञानस्य तदाधितज्ञानविर५०व तस्य विर।धात्‌ । ब्रह्मानितन्ना- नविरोधष्यज्नानाश्रयो बद्धेति वाक्यायस्य ताद्श्चव्यवहारतविषय- स्याप्रासिद्धेः । एवमन्ञानान्वितसप्तम्ययवेशषणी म्रतपरकृत्यथस्य तम््मिननज्ञानमित्याद्‌ावज्ञानपद्‌ा कस ज्ञाने धमिपारतक्प्रेणान्व- योपगमेन न बह्मण्यज्ञानभिात ग्यवहारमसङ्खःः । बह्मदत्तिन्नान- कः अते कि विरोधिन्रह्मत्यज्ञानरूपस्य ताद शन्यवहारवेषयस्यापरसिद्धेः 1 नन्विदमयुक्तं जावन्रह्म०रभदस्य त्वयाऽङ्खाकारादेति चेतु । न। स्वरूयेक्येऽप्यज्ञानकल्पित्ोपाधिकमदाभ्युषगमात्‌ । जी. बोपाधिस्तु सुपृप्तिपरखयाजुवत्तसंस्कारस्राधारणं मनस्त्वाश्रयमात्र मनस्त्वविशिष्टतस्सस्कारान्यतरप५व।सतभर । अबिद्याभरपिबिभ्बो जीव इति पक्षे चद्धाचदान्नैतान्नानषयुक्त एव जीवेश्वर भेदः, युखमाच्रसं्रन्विदधणाद्चपाधेटतमुखम।तमुखादिभेदवदि ताष्शमतिबिम्बभतजीवनिरूप्यत्वमेवाज्ञानस्य । जाववदीशोऽ प्यबिद्ामतिवम्ब एव । उपा गतनमरवतद्‌ म[वाभ्यामवश्षी. कुतोपाधित्वतदभावान्यां च जीवेण्ये विशेषः । सर्वन्रता चश्निष्ठा, न शद्धचिक्नष्ठा । एवं च _ उद्धविताजजञाना भयत्वेऽपि न. क्षतिः । तस्याः स्वेविषयकविदृपस्वेऽपि शांकरपादभणे - तद्‌ाध।रस्वानुपगमादिति केचित्‌ । वाचस्प्तिमिश्रास्तु जीवाश्चि तामेबाि्यां मन्यन्ते । ननु तन्मते जीतोपाधिरविश्रातिरिक्तः सत्यशेदटदेतदहानिः । अनिस्यभेद्विद्याधीनो वाच्यः । सा चोपा ध्यन्तराधीना स चाविच्ाधीन इत्यनवस्था । यदि चेकमेवा- ्ञानमुपाधिशैक पवेत्य॒च्यते तदाऽन्योन्याश्रयः, उप।धिनिर्व. हमेदोपपाद्याधिक्ररणकमन्नानं तन्निवाद्यश्चापाधिरिति । एकस्या अविश्याया पब स्वस्योपराधित्व आत्माश्रय इति चेत्‌ ; मेवभू । अविथातदुषाहिततद्धदानामविद्योपदिर्ताचद्रपाय।स्तद्धियोऽप्थना दित्वेनोत्पत्तौ ज्ञप्तो बाऽऽत्पाश्रयाभाव।त्‌ । न चाविच्ातिरेक्ता- नादिषशटद्रयस्याविद्याजन्यत्वाभावेन सत्यत्वाप्याद्रेतहानरिवि वाच्यम्‌ । तस्य तद्जन्यत्रेऽपि तत्मयु तत्वेन सत्यत्वासंमरतिपत्तः। अबद्याकृतोपकाराभावे तत्युक्तत्वमयुक्तमितिं चत्‌ । न । अविद्ानाल्ञाघीननाश्रपभरतियोणित्वेन तदघीनस्यितिकरस्याविच्य।(- तिरिक्तानादिषशट्हयस्य परतिबन्धकाधीनक।यप्रागभावस्येव तत्वत उषक!रश्यन्यस्वासिदः यक्तपापिर्धि्यमानस्य भेदस्य ज्ञापक्र एव शृष्पूवेः) नतु कारकः । महापटादिरञ्जनद्युपाधो विश्मानपटावयवमेदन्यज्ञ. कैताया एष दृषएत्वात्‌ । न चायं परस्थे भेदछृत्‌ । दर पटावि- त्यपरतीतेः ।. न च दण्डकण्डलोप!पिभ्यामेकदेवदत्ता भिद्यत इति ` षाच्यम्‌ । देवदत्तमेद पतीतेदण्डङ्कण्डलसवन्धा दिलिष्टद्य- स्थैबोत्पत्तेः । न चैवमेवास्तु भत इति वाच्यम्‌ । उपा ध्यपगमे जीवस्य नाञ्च एव ब्रह्मेक्यापित्य पत्तेः । त्रिक्षेषणानि- श्चिषटजीवे नहे स्वरूपमान्रावरेष एव तजोच्यत इति चेत्तहिं ब्रह्म- ण्येव बन्धमोक्षौ स्यातामिति दोषापा्तिरिति परेणोक्तभ्‌ । तद्‌ सद्‌ । धर्माधमांधीनमोगाश्नयस्वलक्षणस्य बन्धस्य बह्मण्यात्य. न्तिकख यरूपमोक्षस्य च विसिष्टगतत्वन डद्धस्वरूपे तससङ्खमभ- षात्‌ । जीबस्थेवोपाधिकस्वरूपेण मुक्त्वनन्वयेऽप्यनो प्ाधिक ्रदधस्वरूप॑ण . तदन्वयस्य निष्पत्य त्वात्‌ । महपटरज्ञनादे जिक्गास्राधिकरणैप्‌ | स्थोपहितभदमेदकत्वाभावेऽ्र पटो रक्तो नातरेति ` मतीतेरनिर्ब- हपसङ्कगात्‌। न च तत्र पटाश्वयवविश्चेषस्य रक्तस्वाद्धिकरणता प्रतीयत न तु १।दरेति वाच्यम्‌। अत्र पटो रक्त इति ष्टे रक्तत्वानुभवविरोधात्‌ । न च तत्रावयवा्िशषाबच्छेदेन ष्टे रक्तता पतीयत इति त्वया वक्तु शक्यम्‌ । तथा सत्यबयवानि- हेषावच्छदेन पटे रक्तत्वामावस्यापि तुर्यन्यायेन स्वीकारा- पत्या प्रतियोम्यभावयोविंरोधस्योच्छदापत्तेः । न च भरातियो- ग्यमावयोरबच्छेदकमेदान्नायं दोषः । एकावच्छेदनेकत्राबियमा- नत्वस्थैव विरोधरूपत्वादिति नेयायिकमतवस्वया वन्ं शक्यते । कायक्ारणविलक्षणावंशां शेनावित्युपप।दनपरत्वदीयग्रन्थबिरो- धात्‌ । तन्न हि किंचाऽऽकाक्ञस्यापि तावदंश्चाः सन्तीत्यङ्ख- कायम्‌ । अन्यथाऽऽकाशे विहङ्कन्शरीरभावापावो न स्यादाब्‌। संयोगः स्वात्यन्तामावरस्रमानाभिकरण इति चेत्‌ । न । विरो- धत । अन्यथा सवत्र माव्रानावयोरब्रिरोषभसङ्क,त्‌ | न चोपाधङृतांशसद्धाबादव्रिरोधः । उपाधेरपि विहङ्ः्मश्चर।" रसमानसःगक्षमत्वात्‌ । न चाऽऽकाश्चस्योपादानकारणमस्ति। तस्मात्कायक।रणा(तरेक्तावंशाशिनौ स्वीकरायावित्यभिधानात्‌ । नन्वज्ञानं मावो वाञभावो वा। नाऽऽद्यः । तथश्वेऽनादेभोवस्य निबद्पयोगादनिमेक्षपरसङ्खात्‌ । न द्वितीयः । जगदुषादानत्वा- जुपपत्तारेति चेत्‌ । न अज्ञानस्य भावत्वेऽपि यथा नोक्तदोष. स्तथाजज्ञानलक्षण एवापपादितस्वात्‌ । अथवाञज्ञाने मावत्वाभा- -बत्वयोषैटनानुपपात्तिः । तस्य सदसद्विङक्षणत्वरूपानिर्वांख्यर- वादे भृषणमेव न हि मायाया दु्टत्वं दूषणं भवति क्ापि। लौकिकमायायमापे तदश्चेनात्‌ । तस्माद्धावाभावविलक्षणे- 'वाविध्रा । | यत्तु--दु धेटत्वं भूषणं चेर्स्याद विात्वमात्मनः । अन्धं तमोऽप्यङंक्रारो नित्य दुःखक्िरोमणेः ॥ इवि परेण ` दूर्णयुकत्त तत्स्वकमपारेपाकसंजावदरिववाददिद् चमाजनिवन्धनम्‌ । नदयक्तानपपात्तेमात्रं मूषगभित्यदेतिक्तंमवम्‌. । क्ांकरपादम्‌षणे-- -थेने त्वदुक्तपरखापप्रसाक्तेः स्यात्‌ । किंतु भेदे भावःवाजुषपत्ता- 'वमावत्वषत्‌,. घटादेरभावत्वानुपपत्तो भावत्वत्‌, उभयाजुपपत्तो ` भमाणसिद्धायेस्य प्रातिक्षेपायोगादु भयाबेरक्षणतायां बाधकाभा- वमात्रम्‌ । तथा च पृवोाक्तपत्यक्षानुभानश्चतिप्रमाणसिद्धायामाे दायां मावस्वमभावस्वं वाऽवहयमपपादनीयापित्यज् कुरुधमाथभा- ` बादुभयविरक्षणत्वेऽपि न बाधकम्‌ । अत एव नास्ति न मवं -तीत्यादेषस्यक्षषमाणसिद्धस्यामावत्वस्यान्यान्याश्रयादिदोषादि- ना भावत्वाभावत्वादिना निरूपणानदहस्याखण्डोपाधित्वं भावा. ' भावविलक्षणत्वापरपर्यांयं तार्िक। वदन्ति । ज्ञानस्वरूपस्याऽऽ त्मनोऽविश्ात्वे सवदाऽऽहतत्वपरसङ्खःन भकारकाभावाञ्जगदा- न्ध्यपरसङ्कःः । अविद्यानिदृत्तावात्मनो विनाश्चाप्या ज्ञाननिवत्य बिरक्षणसत्यस्वरूपत्वबोधकबरुवच्छतिपभरपाणविरोधस्यव बाध- त्वानाऽऽत्मनोऽविद्यास्वं भूषणम्‌ । न चवं ब्रह्मणि स्वेज्नताग्राः इफबटवत्पमाणविरोधादज्ञानाश्रयत्वादुपपंत्तिः शङ्क्या । तदा अयत्वेऽपि सवैज्ञतायाः पूमेवोपपादितत्वेन' विरोधामावाव्‌ । नन्वज्ञान तत्मयुक्तंन वा । नाऽऽच्ः । आत्माश्रयात्‌ । न ` दितीयः । ज्ञानान्निषृत्ययोगात्‌ । मेवम्‌ । अनादावप्यज्ञाने .-स्वस्मिन्स्वभ॑युक्तत्वोपगमे बाधकाभावस्य पुबमेवोक्तत्वात्‌ । यथा हभावाधिकरणकाभावस्याधिकरणस्वरूपतावादनेया यि. कमते दृण्डाभावस्य स्वात्मकषटाभावप्रयोजकतवम्‌ । तत्र घटा- . भावत्वेन भ्रयाज्यत्वं दण्डाभावत्वन प्रयाजकत्वमित्यवंरूपभेदेन तदभ्युपगम हति चेदिहापि पृवक्षणसंबन्धित्वन भ्रयोजकत्वमु . सरक्ष णस बन्धित्वेन भयोज्यत्वमित्येवेरूपभदस्याविधायां सत्वेन तत्संभवात्‌ । वस्तुतस्तु ज्ञाननाइ्यत्वेऽज्ञानत्वमेव भयाजकम्‌, अन्नाननाइयत्वे ततपरयुक्तत्वमेव भयोजकभित्यज्ञानस्य तदभयु- क्तत्वेऽपि न दोषः। नन्वज्ञानस्य तदभयुक्तत्वेऽनिर्बचनीयतस्वमेव `न स्यादिति चेत्‌ । न । किमनिवेचनीयत्वं तत्मयुक्तत्वव्याप्यं येन तदभा- ; बादमाब .आपप्मते । तदव न । कतु सदसच्वादिग्र- जिङ्गासाधिकरणपष्‌ | कममाणरादित्यमेव । त्च।त्ञानेऽप्यस्तीति न तस्यानिर्वचनीय- त्वाञुपपत्तिः। अनादिमावत्वे सति ्ञानानिबत्य॑त्वपिति पूर्वोक्ता- ज्ञानलक्षणेऽयेक्रियाकारित्वरूपमेव भावत्वं विव्षितं ततो भा- वत्वश्य दुर्निरूपत्वात्‌ । न वेवं श्ुद्धब्रह्मणो जगदुपादानत्वं त्कतुत्वे च नास्तीति परते तस्य भावत्वादुपपत्तिरिति वाच्यम्‌ । स्वाभयत्वस्वाभ्यनेरूपितानवच्छिन्नतादात्म्यप्रतियोगित्वान्य- तरसंबन्धेनायेक्रियाकारित्ववत्ताया एव तन्मते भावत्वरूपत्वो- पगमात्‌ । भ्रीमद्गुरुपदाम्भाजस्परणणुवसश्नय।त्‌ । अन्नानसाधनाभ्िभे संतारसुखदोऽभवत्‌ ॥ एवं वोक्तरीत्याऽनिवेचनीय मावरूपानाचन्नानसिद्‌ध्या तत्छृता- वरणन विषयप्रयोजनापिकायोदिसिद्धौ बिवरणवाचस्यत्यादि. निबन्धोक्ते रीत्या श्राखानारम्भारम्भरूपपूवेपक्षसिद्धान्तब्रन्थनरू- पेतदपिकरणयोजनाऽतितरां रम्येेति दिक्‌ । | आनन्द्तीथौयास्तु बेद्‌न्तमामांसाशाख्े नाऽऽरम्भणीयम्‌ । न्यायाजुदधानात्मकजिज्ञासाया एवकरतैन्यत्व।त्‌ । तदकते- व्यत्वं च निर्बिषयत्वादिहेतुभ्यः । तत्र तावद्विषयत्वेनामिमतं बरह्म न जीवचेतन्याद्धिभ्म्‌ । तन्न मानाभावात्‌ । कर्मकाण्डस्य कमे परत्वात्‌ । बेदान्तैश्नोपक्रपादिभिरखण्डपत्यगात्ममात्रमत्या- यनात्‌ । तस्य चाहमिति स्वपरकाञ्तया भासमानत्वादिति चन्द कायां निर्वश्चेषे च तन्न निरूपणीयषमांणामभावादित्यधिकम्‌ । अन्यत्समानमिति पूवेपक्षे- भवेदेवं निर्विषयत्वं यदि विचाये. स्वाभिमतं ब्रह्म जीवरूपस्वेन संश्चयविपयंयानास्पदं स्यतु। न त्वेषभ्‌ । तद्विजिज्ञासस्व तद्रष्येति बिचारविषये धर्णि श्रतेन अद्यशब्देनैव गुणपूर्तिवाचिनाऽल्पगुणाज्जीवनिक(यादविरक्षण- त्व सिद्धेः । तस्य गुणपूत्तिवाचिता च कस्मादुच्यते । ब्रह्मेति बृहन्तो स्मिन्शुणा इति भवणातु । स्वरूपतो गुणतश्ापरिच्छि- भ्नत्वबिषयावयवशकत्या चेति सिद्ध्‌(न्त इति रीत्येतदधिकरणरच- नापाहुः । ४९ ५० साकरपादभूषणे- तत्र पूवेपक्षस्तावदयुक्त एव । अहंमत्यये भत्यगात्मनो मानेऽपि तेन स्थूरोऽदं दुःखी कतो मोक्तेव्यवैरूपेणेव तदृग्रह. ण। तदिप तवेदान्तवेद्यश्युद्धात्मनः संदिग्धतया शाक्लस्य सबि षयत्वसिद्धूनिष््त्युहत्वातु । यथा चैतत्तथा व्याख्यातं श्युद्धोऽहं प्रत्यये न भातीति बाषस्पातिवाक्यत्रवरणे विस्तरेण श्ुद्धोऽदष. त्यये न भातीति कोऽथ इत्यादिवग्द्िकोक्तविश्र्पखण्डनाष- सरे। सिद्धान्तोऽप्ययुक्त एव । अनन्दबदह्टर्या बक््यमाणसबवैगतस- व्‌। त्मस्वरूपपरब्रह्म विज्ञानात्परन्रह्य मावरूपपरब्रह्मपराक्निमभिधाय तादश ब्रह्म विज्ञानसाधननिरूपणपरभगुवहछयां ब्रह्मविज्ञानस।ध. ननब्रह्माविच।रवे।धेपरे तद्विनिह्न,खस्व तटहद्येति वाक्ये ब्ह्मश्च- ब्दस्य जिज्ञासासुत्रे परत्यगभिन्ञत्रह्मण एव विषयत्वपतिपादको युक्त्या मत्यगिन्नत्रह्मपरत्वनारपगुणजीवमिसनृहद्वगकन- हपरत्वायामात्‌ । तथात्वे तादरङ्नानात्तदन्यस्यं जाबस्य ब्रह्म. विदाभोति परपित्युक्छायास्तत्पापेरयोगात्‌ । नक्षम्यस्य बिन्ना- नाद्‌न्यस्य प्रात्धिरस्ति दृष्टा वा । ब्रह्मशब्दस्य मरत्यगमिभब्रह्मपर त्तु यथा दश्चमस्यान्यवाहितस्य स्वस्वरूपतया भराप्चस्यापि सतो बाह्मसख्येयासक्ततया नयैव वताोमह इति विपर्यस्तं भ्राघ्ठ घतः स्वरूपादश्नेन दश्चमोऽप्राप्तः इति मन्वानस्य दश्चमस्त्वम- स्ति कनाचत्स्मारेतस्य स्वरूपन्नानानदच्या दशमपाक्चिव. त्सभगतसवंत्मभतनब्रह्मरूपस्य अ वस्यान्यस्यान्येन परिच्छि. क्स्य पराच्छनेन्व सर्यायाः परन्रह्ममरापतेरसंमवेऽप्यनाद्य. विद्यया सूतांशकृतबाह्लान्नमयाद्यनन्द्मयान्ताननात्मन आत्म. ` त्वेन पह्यतस्तभ्यां नान्यऽदमिति मन्वानस्याक्ययाञनाप्घब्रह्म- स्वरूपस्य श्रर्युपादेष्टसबात्मत्रह्मण आत्पतङ्नानेनाना्रत्व ज. निशश्त्यात्मकतद्‌। तिरोपचारिक्यपपद्यतं । अवश्य च ब्रह्म वेदामो- ति परमिति फङवाक्यस्याविद्यानिद्त्यःपचारिकब्रह्ममाचिपरत्वं बक्तश्यं नापरा्तपाक्षिषरत्वमसभवाव्‌ । जद्यपाद्निक्ताघनत्वेन जह्म- विद्यामान्रोपदे शद्धज्ञानस्याविचानिटस्पकफटत्वस्य दएत्वात्‌। ज च तदात्मत्वे तज्ज्ञानमात्रसराषनपदश्चो न हेतु, ग्राम गन्तुः स्वतो प्रमत्वाभावेऽपि माभन्गानोपदेशदशेनात्‌, तथा च जीतस्य स्वतो जिन्गसिधिकरणवं | ब्रह्मस्वामाषेऽपि बहमविध्ोपदेशशः असादादिद्वारा पराभिमतच्रह्म- ्रातिहेतुमिष्यतीति शङ्न्यम्‌ । दृष्टान्ते आमवरिषयं विद्नानं ग्रामे गन्तु्नोपादेश्यते, किंतु तत्पाधिसाधनमागेविषयाविज्ञानमेव । भक्ते ल तर्बमसि ( छा०६.८,७) । यो यो देवानां मत्यबुध्यत स एव संदभवदयर्षीणाभ्र्‌ ( बु° १।४ १८) । ब्रह्म वेद ब्रह्मेव भवति (भ्रु०३।२।९)) तद्‌।मानमेववेदहं ब्रह्मास्मि । (ब° १।४।१०)। ` तरवंपस्यादि वाश्योत्थ यज्जीवपरमात्मनोः । अभेद विषयं ज्ञानं तदिदं अुक्तिसाघनम्‌॥ इत्यादिश्चतिस्यृतिसमतं जीवायिन्नत्रह्मविषयविज्ञानमेव- परब्रह्म- ्ात्तिसाधनत्वेनोपदिकश्यत इति दष्टन्तवेधम्यण यनन स्वात्मविष- सविज्ञानमेव स्वप्रा्धिस्राधनत्वेनोपदिश्यते तत्र दश्चमदृशान्तेनाबि- धानिषृत्यात्मकोपचारिकस्वमापषेरेव विध्याफलत्वस्यावदयं वक्त दयत्काह्द्य विज्ञानस्य भरसादादिद्रारा ब्रह्मपाञ्िरूपमोक्षसाधनतायाः पूवमेव निराढृतत्वाच्च । तत्छ्ा । तदेवालुपाविशत्‌ (तै २।६।२) इति बरह्मणः स्टयत्तरं क।येभवेशश्चतेच् न जीवभिन्नं ब्रह्म बह्मश्च- म्दायेः । तश्र हि क्त्वापत्ययेन सष्टपरेशक्रिययोरेककरतुकत्वबो- ` षनारसरष्टरेव भरवेश्ो बोध्यते स च उष्टिसमय एत्र कार्ये ब्रह्मणः -कारणरूपेण स्थितत्वान्पुख्यो न संभवति । अप्रविष्ट एव मादो देवदत्तस्य भवेश्रव्यबहारदर्शनात्‌ । अतो “यो वेद निदितं गुहा- याम्‌ › (तै २। १।१ ) इति भङृतमेव ब्रह्माकाश्ादिकारणं कार खषा तदलुषनिष्टमिवान्तगुहा्यां बुद्धी द्रष् ओतु मन्तरत्येवं विशेषव- दुपखभ्यते। अनेन जीवेनाऽऽत्मनाऽनुप्रविशय (छा ० ६।३।२) इति ्त्यन्तरात्‌ । परमाथेतस्तु नान्योऽतोऽस्ति श्रोता नान्योऽतोऽ स्ति मन्ता नान्योऽतोऽस्ति विन्नाता (बु° ३।७।२३) इति श्चत्य- म्तराश स एव तस्य भवेश्च इत्यस्यैव वक्तव्यत्वात्‌ । “यदा देवेष एतस्मिलदश्येऽनारम्येऽनि सक्तेऽनिलयनेऽभयं तिष्ठा बिन्दते । अथ सोऽभयं गतो भवाति । यदा शेवेष एतस्मिक्लदर- -भम्तरं कुरते । अथ तस्य भयं भवति" (ते ०२।७२) इत्यनेना. इथत्वादिविक्रोषणेके भजिह्नास्यत्वेनोक्ते ब्रह्मण्यात्ममावं जानतो भट श्ंकरपादभूवणे-- विदुषोऽभयमपतिष्ठोक्तर्भेदददिन अ भयोक्तरपि बेदितुरात्मेव बह्म शब्दाथेः । न ततो भिन्नं बरह्म। यदि हि विद्रान्स्वात्मनोऽन्यं न परयति तदाऽमयं भरतिषठां विदन्त इति स्यात्‌ । मयहेतारन्यस्या- भावात्‌ ! स्वन्यतिरिक्तश्वरदरिनश्च भयहेतुसद्धावादभयपरतिष्ठा- नुपपत्तेः । द्वितीयाद्धि भयं मवतीति श्रतेः। अश्श्येऽविकरि, अना. त्म्येऽशचरीरे, अनिरुक्ते निरक्तिपरयाजकगुणक्रियाजात्यादिषेशे- घराहिते, अनिखयनेऽनाधारे, अमय पमिति क्रियाशिश्ेषणम्‌ । लिङ्ख- विपरिणामेनाभयां अतिष्ठामिति विक्ेषणविक्षेष्यभावो वा । उत- अपि, अरम्‌- अल्पम्‌ । उपास्यापासकभावादिलक्षणमपि, अन्तरं भेदं करुते पश्यति, अथ तस्य भयं भवतीति तदथः । जिज्गास्ये ब्रह्मणि श्रुतम्‌-तदप्यष शोको भवति | यतो वाचो निवतेन्ते । अप्राप्य मनसा सह (त ०२।४।१) इति वाञ्मनःभहत्यविषयत्वं मह्मशब्दस्य वुटुणकजीवभिलस्वरूपनिषयायकतवेऽनुपपन्नम्‌ । भवुत्तिनिमित्तगुणसस्वे तथास्वायोगातु । चिवतैन्त इति न सवंथा श्चब्द। गोचरत्वं विब्ितं कितु साकल्येन श्ब्दागोचर- त्वमिति स्वानन्दमयाधिकरणे निराकरिष्यत इति दिक्‌ । केचित्त॒- आनन्दती्थींयानां निर्विश्चेषजीबरूपस्य बरह्मणो वेदान्तनिरूप्यत्वमङ्कीृत्य श्ाञ्लनिरूप्यत्वासंभवपृवेपक्लो गुरू- णां प्रणतिपरम्पराविषये महापुरुषे तच्छिष्यो दितस्वप्रणामानह- त्ववादमनुकरोति । भमाणशिखामणयो हि वेदान्ता नितान्त- मनधिगताथंमन्विष्यन्ति । पौरुषाणि तु श्राख्ाण्युपायान्वरे- णावगन्तुं शक्येप्वर्थेषु ्ोतुबुद्धिसोकयां्यं भवुन्तानि स्वोक्तमप्य- येमविस्मरणायाऽऽञ्रडयन्ति न तथाञनषिगतायेव्यसनितामनु- भवन्ति । ततश्च वेदान्ता अपि स्वभकाशस्वरूपे कतेत्वभोक्तत्वा- दिरहिततयाऽकमेरेषतां प्रतिपाद्यमाने स्वातशयेण पयेवस्यन्ति। तदा शाञ्लपयवस्ताने कानुपपत्तिः । पूरवैपक्षिणाऽपि वेदान्तानां भामाण्यसंरक्षणाय स्वपकाश्चात्मफजीवस्वरूपभात्रपरत्वेऽप्यनभि. ` गता्थकत्वं क्चिदुपपादनीयमेव । तेनेव शाख्स्यापि सबिषय- त्वोपपत्तिरित्याहुः । यत्तु पूवेपक्षिणा बेद्न्तानां भामाण्यं न संरक्षणीयं तेषामुप. क्रमादिन्यायेः स्वपकारातया सिद्धजीवस्वरूपपरत्वेन यदि जिङ्गासाविकरणव्‌ । भ्रामाण्य न निषहेतहिं मा भृत्‌ , न्यायरश्येऽ्ये कि कषः । अतं पषोक्तं चन्द्रिकायां निरुक्तपूषेपक्ष एष- सिद्धवेदन्यबोषने श्ुतेरलुबादकत्वं वायुक्षेपिष्ठादि बाकयवत्सघ्चम्र । बेदान्ताध्ययनं त॒ जपाधमेवास्तु । यथा शथवादाधिकरणेऽपो रवेयत्वेऽप्ययेषा- दादीनामक्रियार्थत्वेन विध्येकवाक्यत्वाभावादानयेक्यमिति भट. मतेन पूर्वपक्षः । पाभाकरमते चाथवादानां विध्यकबाक्यत्वेऽपि # हेतुसम्पकत्वाद्धेत॒सापेक्षचोदनानामपामाण्यामिति पेक्षः । यथा वा परमते श्ाद्योनित्वाथिकरण क्षत्याथकरणे च कार- णवाक्य=मनुमानरसांख्यस्मृतिभाक्ठकारणानुबादीति पुवेषततौ ` ॐ हेतुसमरषकत्वादिति । अयं मावः--वायव्यं शचेतमाकमेत मूतिकामः, 1 । इति विधिः । ‹ वायुर क्षेपिष्ठा देवता; वायुमेव स्वेन मागपेयेनोपधावति, स्न एवेनं मृतिं गमयति › इत्यर्थवादः । तश्र ॒विधिवाक्यगता वायन्वादिशब्व्‌। अथैवादुकान्दनैरपेक्ष्येणेव विशिष्टमर्धं विदधति । अथंवादशाब्दाथेत्रतरपेक्षयेभेव मूतायमन्वानक्षते । तत्र पूर्वोक्ताथंवाद्वाक्येन ‹ क्षिप्रगामी वायुः स्वोचितेन भा- गेन तोषितो मागप्रदायैश्वयै प्रयच्छति › इत्युक्ते रामायणमारतादाविव वृत्तान्तः कश्ित्प्रतीयते | न त्वनुषठेयं किंचित्‌ । तथा चेकवाक्यत्वामावान्नास्त्यथेवाद्स्य धर्मे प्रामाण्यमिति प्राप्ते समाघीयते- मा मूत्पदेक्रवाक्यता, वाक्वेकवाक्यता चु स्यादेव । तथाहि~ विधिवाक्यं तावत्पुरुष प्रयितुं विषेयार्थस्य प्राश्चस्त्यम- पेक्षते । अथेवादवाक्यं च॒ फट्वद्थावनोघपयेव्तिताघ्ययनविषिपरिगृहौतत्वेन पुरुषाथमपेक्षते । तत्न पुरुषा्थपयवस्षितविध्यपेक्षितं प्राशस्त्यं छक्षणावृत्या प्रति पाद्‌यदर्थवाद्वाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते । तथा च यतः क्षिप्रगामिस्वभावतया शचीघ्रफङप्रदो वाजुरस्य पशेर्देवता ततः प्रशस्तमिमं वायन्यं पश्युमारमेतेति वाक्यद्वयस्यान्वयः । तस्माद्थवादानां षे प्रामाण्यं तिद्धम्‌ । एवं च वायुः क्षिप्रमेव फढ्प्रदोऽतो वायभ्यमाशमेतेत्येवम्थवाद््छं हेदुमपेक्ष्य यतो विधिः पुरुषं नियुङ्क्ते ततः सापेक्षत्वादप्रामाण्यभिति । ` = अनुमानस्तंख्योति । अनुमनेन सांखूथस्सरत्या च प्राप्तं यज्वगत्क्ारणं तदनुवादीत्यथः । अयं मावः-- सदेव सौम्येदमग्र आप्तीत्‌ ( ग ०१।२।१) यतो वा इमानि (१० ६1 १।१) हइत्यादिवाक्येम्यः प्रतीते जगत्कारणे क ह्माऽऽहोसित्परधानमिति सदेह "बहु स्यां प्रजायेय › (त° २।६।२) इति ब. ह मावश्चवणात्प्रघानमेव । तथा चानुमानत्तांख्यस्टछतितिद्धजगत्कारणानुदादीनि कारणवाक्यानीति पुवेपक्षो यथा त॒दभतप्कृतेऽपीति । 'शाकरपादं मृषणे- तवेहापि -स्वतःसिद्धप॑र्थ गात्माजुषादका वेदान्ता ईति पृवषत्त हते । तन्म । तस्पवेपल्षिणा वदान्तानां निधिशरषचिन्धाजखू्पजीं ,वबिषयस्वेऽप्यनधिगतविषयत्वमदेतिरीत्या समर्थनी यमेव । उषक्रमादिस्वारस्यावगताखण्डजी वस्वरूपाचिन्मान्नपस्त्वं परित्य- ञ्य वदिखक्षणसगुणातैषयत्वं वा समथनीयम्‌ । अन्यथा तेषां स्वन्मतरीत्या श्रह्मतके सिद्धमामाण्यन्याघातो दुबीर; । शत्थं हि त्वन्मतम्‌-- अस्ति बद्यतकोभिधानं शाक्त विष्णुना नारायण. खूपेणातिविस्तरेण कृतम्‌ । पुनव्यांसरूपेण तेनेव संस्तिप्तमर्‌ । . शेदेष च चतुद श्चाविधास्थानान्तमेतं तर्कश्चाल्लं नतु गौतमादि भरगोतम्र्‌ । तास्व ब्रह्ममामांसाश्चान्ञस्याङ्कम््‌ । ब्रह्ममीमांसा. ` ङ्ज हि स्वेषां कमेव्रह्मकाण्टरूपाणां वेदानां सकरगुणपूर्णो ` भमबान्विष्णुरेव भुख्योऽये इति निणयाय प्रत्तम्‌ । ब्रह्मतक भिषानं तु ब्रह्मपीर्मांसानिर्णेयायोनां वेदानां तद्येनिणौयकानां भत्यक्ञादोनाञ्चुपक्रमादीनां श्रुतिलिङ्खनद्ीनां च स्वरूपाणां प्रामाण्य तदधलाबरनिणोयकत्वेन ब्रह्ममीमां स याऽपेक्षितमतस्तदङ्कब्र । तदु- तमदुग्याख्यने-- | भमाणम्यायमीर्मांसा क्रियते तकेशाखतः । मानन्यायेस्तु तरिसिद्धरभीमां स्रामेयश्चोधनम्‌ ॥ अद्यतकः च भगवान्स एव कृतदान्पयुः । पश्चाश्चत्काटिविस्तारन्नारायणतनां कृतात्‌ ॥ उद्धुत्य पञ्चसाहस्तं कृतवरान्बाद रायणः, ॥ इति । तथा च त्वत्पूर्वपक्तिणा त्वन्मतरीत्या ब्रह्मतकेसिद्धमामाभ्या- नां बेदान्तानामपामाण्यमसिद्धभामाण्याक्रियायकतादवाक्याप्रामा- न्पपूभेयलेदाहरणन पवेपक्ितुमरक्यमेव । न्यवगतक्रियायेरबेन सिद्धपरायाण्यानां बेद बाक्यानामामाण्यमाश्चङ्कम्तं जेमिनिना पृषे- तन्ते । सिद्धभामाण्यषु तरेषा तण्डुखान्विभजेत्‌, रष्टी रुपदधाति, कपारेषु अपयाति, इत्यादिवेद वाक्येष्वन्यतः भाक्षिमतोऽयोन्प रिर्यञ्य छक्षणादिनाऽनषिगतायेपयवसानस्य तेनाङ्भैकृतत्वात्‌। क्षाङ्जयोनिस्वाधेकरण ईन्षत्यधिकरण च कारणवाक्यमनुमाना- दिरस्तकारणाञुबादीति पमेपन्षा नास्मत्समत। । शङलयोनित्वा. धिकरण उपाद्नत्वकतेत्वादिरूपममिन्ननिमिलोपादानत्वशब्दितं निज्नासापिकरणप्‌ं । ब्रह्मणो लक्षणं न संभवति । तद्‌घटकतुस्बोपयोमिसबेह्गत्वस्ष ब्रह्मण्यसंभवाव्‌ । यद्वा जगदन्तःपातिबेदस्य नित्यत्वाश्रान्रज्नग- त्कतैत्वं ब्रह्मणो लक्षण न संभवतीति पूवेपक्षः । ईक्षत्पषिकरणे जगत्कारणत्वेन सदिथातात्पयंविष१यत्वं प्रधानस्येब् न ब्रह्मण इति पवेपक्षः। एतच तादशाधिकरणयोनिं पुणतरं प्रतिपरदभिष्याम इति चन्द्रिके!क्तमनुक्तादाहरणमेव । यज्ञ--अद्वितिमततिद्धोपक्रभादिजालमारम्न्येवायं पृेयक्तः 4 तदुक्तं चद्िक्रायाम्‌--यद्रा ममाणभूतवेदान्तमतिने पृषैपन्लिण्पर वाच्या, रितु भमेयस्य ब्रह्मणोऽद्धिसीयब्रह्मवायदेतिरीत्या स्व पकाश्जीवभरैतन्यामेदान्न त्रैचायतेति भमेयाश्रयेगेवेति । तदध्य- सत्‌ । तव मते जीवगतसुखादीन्यनिशमनुभवन्‌ साक्षी नित्वस्वेना- भ्रामाण्यादिहेतुदोषाद्यभावात्सवरममाणापिकः। तस्य सवैममाणा- भिकत्वं ममाणमीमांसारूपत्रह्मतकंसिद्धम्‌ । अतः साक्षि रदधेऽ- य श्चुतिरपि न भमाणम्‌ । सर्वेषामपि प्रमाणानाद्ुपक्रमादुपसं- हारो बरीयानित्यादिरूपो मतार्राटिरक्षणो बलवि. भागोऽपि ब्ह्मतकं एव सिद्धः । उपक्रमादिलिङ्कानां बलयो ध्युत्तरोसरभर्‌ । ¢ © ® कू = शरुत्याद्‌। पूवप तु ब्रह्मतकेविनिणयात्‌ ॥ ष [ध च इत्थचुन्याख्यानाक्तेः । त्वद्मिमतपपक्रमादिबङ(वलानुसासैी वेदानामयश्च त्वन्मते विचारासागेव गुरूपुखाद वमन्त्यः । माष. च्छक्तिसकरवेद्‌।ध्ययनपृतेक्ं भतिवाक्यमस्य वाक्यस्यायम्े शाति स्वां वेदवाक्यानां युरुमुखदथग्रदणं भवणगम्‌ । तच्च य बदज्ञाननिहतच्तरेकस्मादगुरोस्तत्तदुत्तभग रभे बहुभ्यो वा सम्य. गवते यम्‌ । एवं श्रवणादत्तिरन्धस्य वाक्यायप्रहणस्य स्थि- दीकरणाय न्यायानि चारात्मकयुक्त्यनुसंधानं मननम्‌ । नतु तदेब भरवणम्‌ । तञ विचारविधिच्ाल्ञं मननविषे्ृलं न भव्रणविधि- मृरमिति त्व मयादा । तथा च साक्षी सेममाणाधिक्‌ इति- जानानि\वशेष नष्पपञ्चज।व्रामेदवकंप्रानापपे सथुगसप्रपञ्च- जीबमिन्ञत्तराभमतनव्रह्मपरत्वेन बोधयत स्व्तगुरूणां सकरा. घाद्भहुधावतितश्रर्णरञ्यस ङ वाकयायावध।रणस्तद्रुमुगम्माः शाकरपादभूषणे- णस्वरूपवलाबटज्यवस्थापकन्रह्मतकोभ्यासेन छन्धश्रवणसवा- दस्तदनन्तरं निरक्तमननात्मङे विचरि भवतेमानः शिष्यः सर्पेषमाणाभिकसान्िमस्यक्षादेस्तकश्चाख् षसिद्ध पमाणस्व रूपतद्व - ङाबङानुगुणमनेकातोपदिष्टमर्यं परित्यज्य सवेवेदान्तानां निर्वि ्ेषर्ज। वचिन्भाज्रमेषाये इति प्रत्यक्षादिविखद्धमयथं कथमाराङ्कःत । तदाशद्कमभावे च कथं पूवेपक्षोद्यः । योग्याशद्धब हि बादकथारूपे ` शाले पू्ैपक्षो नामः इति त्वन्मतेनेवं पर्यक्षसंभवः । किंच रबरपूवेपक्षिमते वेदान्तानां प्रबन्यायै- निर्वितचेषजी बचैतन्यपरत्वं भतिषाद यच्छाक्लनस्ति नवा । न चेत्मत्यक्षादिविशद्धं सविषयानेकाव(न्तरवाकेयदृतान्तःकर्हमाति- ` रुद्धं वेदान्तानां निरविंगेषचिन्मात्रपरत्वं पूरेपक्षिणा कस्माहूदीतं सद बलम्म्य .पूर्ैपक्षः समर्थनीयः. । अस्ति चेत्तद्‌(रम्भमपेक्य विषयाभावेन तदन।रम्भः समधथ्यैत इति कये न व्याघातः । बाचस्पतिनिबरणयोमेते तु प्रत्यगात्मन एव ब्रह्मतया विषयत्वं भरस्यम्ब्रह्मणोरक्यस्व वा विषयत्वं सिद्ुन्त्यभिमतभवानूध वयेरिकस्य सिद्धत्वेनान्यस्यासिद्धत्वेन विषयत्वासं मव इति पर्पपक्तौ त्तो । ततः प्रत्यगारब ब्रह्मेति कुतः, कृतः मर्य. । क ञद्णेरि क्यमिति वा पूर्वपक्षिणं भरति सिद्धान्तिनो हेत्वाकाङ्घाया अनुदयेन विषयोपपादकश्चाल्ञारम्भमनपेक््य तदनारम्भपूवेष- जञमद्ते्मं स्याघातः । स्वन्मते तु निविंशेषचिन्मात्रजीवस्वरूपे ब्रह्मेति सिद्धान्त्यनभिमत एवायं _ विषयत्वमापाद्य पूवे पक्षपरहचिः । तस्म्यं सिद्धान्तिनो इत्‌ एतदित्याका- ङृक्षोदया्दुपपादकशाज्ञारम्भस्य त्वत्पूेपक्षिणोपेक्षितत्वाद्धव- त्येव व्याघातः पूर्वोक्तः । अथोच्येत स्वमकञचेन्पात्र. परत्वं प्रबङन्यायेः प्रतिपादयच्छाङ्ञपस्त्येव । इदमपि तथा भूतं जेतेन गताथैम्‌ । सगुणज्रह्मप्रतिपादकमिदं चेत्तेन बाधितम्‌ । इत्युभययाऽप्य ,हृतविषयत्वाद्‌नारभ्यं शास्भिति पूेपक्षश्चरीर- करणा व्याघाते इति येत्तहिं जीवस्य स्वभकादरत्वेन सेदिः ग्वतोक्तिः पू्यकतेऽलुपयुकेव । कणभगादिशास्ञेणाप्यपहतविष- यवयाऽनारम्भ आक्षप्तुं शक्ये निदिशेषशाख् पव ते पक्षपातो न युक्तः । समन्बयपदे तरसं निरकतेभ्यमस्ति चेदिद्मवि हवद्नभिमतं तत्रैव निराकतुं योगबिति दिक्‌ । जिन्नासाभकरणम्‌ । सर्वेषां बेदान्तानापद्रेतरीर्योपक्रमादिभिरखण्डभरस्यगात्मब्र- हयणि तात्पयेमाश्निस्य कृनोक्त परपक्षे तद्विजिज्ञासस्व तद्र येति. विचरविधिगतनत्रह्मश्चब्दस्य बृहन्तो ह्स्मिन्युग। इति ठप्त्परगा- ्रयणेनाखगुगर्जावक्तमुदायाद्धिलव्रह्म प्रत्वमरतिपादनेन सिद्धा न्तोऽपि.ः सववेदान्तानां जीबाद्िनगु गपृतिमद्रह्यणि. तात्पयेष- साधनमन्तरा केवरं ब्ह्मक्चब्दस्य शक्तिपदश्चनमानेणायुक्त ` एत्र । उक्तव्युत्पत्या ब्रह्मशब्दस्य गुणपूतिंनिमित्तस्वेऽपि ताह- श्चायं तात्पयपरस(धनमन्तराऽ्दरेतिद्दिीतप्रवखेपक्रमादिनिस्तात्प- यनिणायकेशिङ्केरदेते ब्रह्मणि निणीततास्पयकसवैवेदान्तेरो- ध्यथेकत्वासंभवात्‌ । पत्पूत भूयोनुग्रहस्य न्यःय्यतत्रेन स्ैवेदा- नतगुणी भूतत्वात्तदनुगुणाद्रेतवाचमिप्तत्रिषेधपारच्छेद रा!हेत्यमे. व बोधयेन्न गुमपूर्तिम्‌ । भूयोनुग्रहन्यायथाऽऽनन्दती्यीयेरपि न , स्थानतोऽपिः ( ब्र सू०३।२। ११) इत्यधिकरणे दृर्सितिः। तजर 1ह-. ` कायक्रारणबद्धौ ताविष्येते विह्वतेजसा । प्राततः कारणब्रद्धस्तुद्रोत्‌ वर्थ न सिध्यतः॥ इत्यादि श्चुता त्रश्वत्जसमराज्ञ(1द्रूपस्य भगवताअप बद्धलरूप दोपमाक्षङ्कन्योक्तमनुव्याख्याने-- सवेत्रारेषदोष।ञक्षत्पुणकल्याणचिद्ृगुणः । तद्विरुद्धं तु यय्यत्र मानं नैव भवेत्कचितु ॥ ह(तात्पव॑रोषेन कथ तन्मानमत्र तु ॥ इत्यादि । न्थायसुवायां चाक्तम्‌-सकलश्ुतिस्प्रतिपुराणानां परमश्वर- स्याश्चिषदेषविधुरत्वे समस्तगुणपरिपृणत्वे च यन्पहतात्प सदिरोधेन तद्राक्यमाज्रं भगवते दोषित्वाद्‌। क्थ मनं , भवेदित्यादि । यत्तं जीवातिरिक्तब्रह्मणि भमणे नास्तीति प्रत्यवतिष्ठभानं पूर्वपक्षिणं भ्रति तसमपाणतयोपन्यस्तं ब्रह्मपद त्ान्नातज्ञाप- कत्वेनोत्पततिस्थानौयक्रिति. तत्पत्तिषादितयगुणपू(यादि उत्पात @& ४५६७ ध - शङिरपादमूपणे -- शिष्टम्‌ । तेन जीव्रादिभिन्नब्रह्मगि सिद्ध # उत्पसिशिष्टमाष- ० १.०१ ज~ "मः जनि क का) > क "मा कान अदि [0 1 1 11 2 11 1 7 त 1 7 श त 1 1 1 # उत्पत्तिरिष्ेति । अयमाञ्चवः-- विपिमन्धनामयेयनिषेषार्थवाद्‌।स्मक. त्वेन प्श्चविधो वेदः । तत्र नामधेयत्वे च मत्वथलटक्षणामयाद्वाक्यमेदभयात्तस्पर. ख्यक्षाखात्द्वयपदेशाश्चेति निमित्तचवुष्टयास्सिष्यति । केचित्त नामषेयत्व उत्प- त्िशेटगुणवछायस्त्वमपि पश्चमे निमित्तमाहुः. | तत्र मत्वथेलक्षणामयात्कर्म- नामधेयत्वम्‌ ‹ उद्धिदा यजेत पडकामः ` इत्यत्राद्धिच्छन्दस्य । ‹ चित्रया यजेत पद्ाकामः' इत्यत्र चित्राशब्दस्य वाक्यमेद्मयात्कमनामषेयत्वम्‌ । (अश्न हार जुहाति" इत्यत्राधिहे्रशन्दस्य कमेनामवेगत्वं तत्पररूथशाल्ञात्‌ । ८दयेनेनाभि- चरन्यजेत इत्यत्र इयेनशब्दस्य कभनामधेयत्वं तद्व्यपदेशात्‌ ° वैश्वदेवेन यजेत्‌ इत्यन्न तु मत्वथलक्षणाद्पिक्रारचतुष्टयस्यापतंमवेनोत्पत्तिशिष्टयाणबदी यस्त्वादेव वैश्वदेवशब्दस्य कमेनामघेयत्वम्‌ । तथा हि--चातुरमास्ययागंस्य चत्वारि पवीणि- वैश्वदेवः, वरुणप्रघासः साकमेधः शनाप्तीरीयश्वेति । तेषु प्रथमे पर्वण्यष्ठौ यागा विहिताः । ते च यथा--भश्नियमष्टाकपारं नि पति, सौमं चरम्‌ , सावित्र द्वादशकपालम्‌ ) सारस्वतं॑चरम्‌ , पौष्णं चकम्‌; मारुतं स. कपालम्‌ , वेश्वदेवामामिक्षाम्‌ ; याव'पएयिव्यमेककरपाडम्‌ , इति । एतेषामष्टानां यागानां संनिधौ ^ तैश्वदेवेन यनेत्त ” इत्यास्नायते| तत्र न तावन्मत्व्थछक्षणामया दवश्वदेवरान्द्‌ः .कमेनामधेयमिति वक्त शक्यते । विश्वे देवा देवता अश्येत्यर्थ ¢ साऽस्य देवता ! (पाण सू० ४,२।२४ ) इत्यनेन विश्वदेवशब्दाद्धिहिते. नाणुध्त्ययेनैव मत्व्ेस्य यागस्योक्तत्व,त्‌ । नापि वाक्यभेद मयादधिश्वदेवशन्दः कमेनामषेयम्‌ । विश्वदेवस्पेकदेवत। विधानात्‌“ न।पि तत्प्रयशचाखालामत्वम्‌ । यत्र हि विधित्सित गणोऽन्यतः प्राप्तस्तत्र तत्मरूरशााख्ञ।न्न(मधेयत्ञम्‌ । अत्र चाऽऽ्ेयादयोऽष्टौ यागाः प्रकृताः । तत्रा ऽऽमिक्षायगे यद्यपि विश्वे देवाः प्राप्ठा वैश्वदेवीमामिक्षेति तथाऽपि सप्र तेषामप्राप्तत्वात्तत्र तद्धिधाने- न त्प्रख्यश।ज्ञ- मन्ययन तद्भश्चान्न।मत्वं स्यात्‌ । नापि तद्धयपदेश। नामत्वम्‌ । तादशस्य व्यप देशस्यानुपरम्मात्‌ । तस्म द्श्वदेवशब्दस्य नामधेयत्व उक्तप्रकारचदुष्टवस्या- निमितैत्वादुत्पत्तिशिष्टगुणनङीयस्त्वमेव निमित्तम्‌ । तथा हि--पेश्वदेवेन- यजेते. त्यत्र न तावदुप्रङृतकमानुवादेन देवताविधानं तभवति । तेषामत्रानुपस्थितेः | नापि देवताविरिष्टकमीन्तरविधानं सेमवति । गौरवापत्तेः | अतोऽनेन प्रकृत- कर्मानुबादेन देवता विर्धायन्त इति वक्तव्यम्‌ । तत्न ऽऽमिक्षायागे विश्वदेवप्रा्ेः सप्तसु यागेष्वनेन वविथेन पिश देवा विधीयन्त इति प्रातम्‌ । परं दु नैतस्तंर जिन्गासातभिकरणषं | ५९ दयन्यायाच सर्ैरपि वेदामैस्ततैव भवितमन्यमिति । तदसत्‌ । .तदिजिज्ञासस्व तह्य ` ( ते० ३।१।१ ) इत्यत्र बव्रह्मक्षब्दस्य ५ यतो वा इषानि” (तै०३।१। १) इति यदुपबन्धत्रलेन जगत्कारण १या सह प्राष्य ` धर्मिणोऽनु्ादकत्वावगमेनाज्नात- ज्ञापकत्वाभा वात्‌ । "सदेव सौम्येदमग्र आसीदेक्षमेबादितीयम्‌ ' (छ०६।२।१)।' आत्मा वा इदमेक एवाग्र -अ।सीव्‌ ' (ए०१। १) इत्यादिकारणवाक्यमेव तल्पापकम्‌ । तत्रच स्वरसतः - # सजातीयविजाती यस्वगतमेदनिषेध एव प्रतीयते । "ल न 99 ल, 0 मल म क न> -> पि 1 1 पि मवति । तेषामुत्पत्तिशि्टाग्या्वरोधात्‌ । आकाङ्कया हि संबन्धो मवति । आभ्यादियागानां देवताकाह्वा तूत्पत्तिशिषटिरम्यादिभिरेव निवृत्तेति न तत्न विश्वदेवविधानं युक्तम्‌ । तस्मादुत्पत्तिरिष्टगुणनर्छ यस््वाद्वशवदेवशढदस्य कमे. नामवेयत्वं तिद्धम्‌ । अथमेवोत्यत्तिशिष्टप्रानर्यन्यराय इत्युच्यत इति । # सजातीयेति । एतदेवामिप्रे्यद्धितामोद्‌ श्रीमदमुरुचरणेरक्तम्‌-- ` अद्वितीयश्चतिर्गेव सहते सद्वितीयताम्‌ । येन केनापि धर्भेण स्न्मात्ने परमात्मनि ॥ ( अद्वे° १० १२० ° १७ ) इति । अयमाश्चयः--श्रुतिः ‹ येनाक्च॒तं श्रुतम्‌" (छा०१९। १।६३) इत्य नेन भरतित्तातमर्थं स॒दादिदृशान्तैः संमवदुक्तिकत्वेन प्रद्दये (सदेव सैभ्येदमम आत्‌, एकमेवाद्धितीयम्‌ ' ( छ० १।२। १) इत्यनेन तदुपपात्तिमाह | अस्यां च श्तौ जगतः प्रागवस्था प्रतिपाद्यते । यद्धि प्रागवस्थापन्नं तेवो. फादानकारणमित्युच्यते । तदेवावस्थान्तरं प्रा्ठं कायेमिति भ्यवहि थते | उप।दान- कारणज्ञनिन च कायोतप्तत्यां शस्य ज्ञानं भुरभं मवतीति पूर्वोक्ता प्रतिज्ञा समु९* पद्यते ।* अर्यं चास्याः श्रुतेरथः--प्रतिज्ञाघटकेन येनेति यच्छञ्देन यदुक्तं वस्तु तदेवात्र पृवुप्रकरन्ताथानुरोघात्सच्छन्दरेनोच्यते । तथा ‹ अश्रुतम्‌ ' इत्यादिना यत्परिमृहीतं सव॑ तदतरेदेपदेनोच्यते । तच्च स्थुं सूक्ष्मं संनिङृष्टं॑विपरङृष्ं परस्यक्षादियोग्यं तद्ये।२थ च सर्वमेव ग्राह्यम्‌ | विना प्रषाणं स्कोवे मानामावात्‌ | भन्यथाङ्गृहीतस्यात्र सत्कार्यत्वानुक्त्या ब्रह्मज्ञानेन तवज्ञानात्तमावान्धरतिन्ञा विहन्येत । ददं शन्दश्वात्रोदेद्यसमपकः । सच्छब्दस्त्वेवकारयुक्तत्वाद्धिषेय- नोषकः। “तच्छब्द एवकारश्च स्यादुपदेयरक्षणम्‌ › इत्यभियुक्तोक्त्या तथात्वस्य . ६५ स एवोत्पत्तिरिषटगुणो न गुणपूर्तिरिति विषरीतमेव > बाब रम्‌ । अस्तु वा ब्रह्मपदमेषाज्ञातज्नापक तथाऽपि नाजोत्पततिशि- न्यायावतारः । उत्पात्तििष्टस्यापि भूरिबाधासमयेत्वात्‌ । अत एव पञ्ुभालमेतेत्यादाबुत्पत्तिवाक्ये देवतासंबन्धनाव्गतः माप पञ्चाहविष् ` पञ्यु यवक्ञास्ति हृदयस्याप्ंऽवद्यति, अथ निह्छाया अय वक्षसः › इत्यादिद्ृदयादि हविषावगमकानेकवा- - कंयविरोधास्यक्तम्‌ । ब्रह्मपदे बहन्तो ह्यस्मिन्गुणा इतिश्चतिसा हाध्यवत्तन्रापि जुष्टं देवानापिदमस्तु हव्यमिति तदुपाकरणमन्त्र- साह।य्याविक्षेषात्‌ । त्रं बह्व्दानवाक्यविरोधात्यक्तमिति चेत्‌ । अत्राप्यनेकद्वितागमविरोधाद्रह्मशव्दस्य जीत्रभिन्चवबृददगु णविरिष्टत्रह्मपरत्वस्य त्यक्तु शक्यत्वत्छरुतो न त्यागः । ब्रह न्तो ह्यस्मिन्गणा इति श्रतेः सगुणेपास्यत्रह्मप्रकरणस्थाया व्या- वहारिकनेकगणविशिष्टतया रततिपरत्वेनाप्युपपत्तो गुणविष्ब स्वस्य गुणिनि शब्दभदत्तौ निमित्तत्वतात्पयकत्वकरपनाया अयुक्तत्वात्‌ । अन्यथा रूपत्वरसत्वादीनि निमित्तीहृत्य घटेऽपि रूप।दिशब्द्भयोगप्रसङ्को दुरः किचेश्वरः स्वयमेकः सन्नपि रस्मिश्नानन्दमयाधिकरणोक्त.- रीत्याऽन्नपयप्राणपमयादिरूपेण नानात्वस्याऽऽनन्दमयोऽत्रयवी निणंयात्‌ । एकमद्वितीयं चेति पदद्वयमपि विषेयप्तमपेकमेव । अत्राप्युदहयमि दशब्दुवाच्यमेव न तु सच्छब्दवाच्यम्‌ । ननु स्तदेव सौम्येत्यनेनेदशब्दा्थ्य सच्छदार्येन सहामेदनेधनादिर्दशाव्द्‌।ध्याघ्रोदेरयत्वऽपि सच्छनब्दाथं एवेह. इयामति पयव्तन्नामाति चत्‌ । सत्यम्‌ | त्वदुक्तरात्या सच्छब्द्राथस्य यद्यप्याक क 9 ९ ^ ०. 6 अ, म॒देश्यस्वे पयवश्यति तथाऽपि वाच्यद्र्या तन्नास्तीति तात्पयं बोध्यम्‌ । अप्र इति च त्रिष्वपि विधेयेषु सबध्यते | तथा च वक्ाथः-हे सौम्य, इदं जगदुत्प्तेः ्राक्सद्ूपमेवाऽऽततीत्‌। तथा जगदुत्पत्तः प्रागेकरमेवाऽऽपतीत्‌। तथेदं जगदुत्पत्ते प्राग. दवितीयमेवाऽऽसीदिति । अचर प्रथमवाक्यं शन्यत्रादनिरासद्धारा सत्कारणवाद्‌ः प्रस्थापितो मवति । द्वितीये चनिककारणवादनिरापद्वरिककारणवाद्‌ः प्रस्थापितः ततीये ठु सविशेषक।रणवादनिरापद्वरा निर्विेषका।रणवाद्‌ः प्रस्थापितः । ` एवं च कारणस्य भेदृत्रयदुन्यत्वं सिद्धं भवतीति बोध्यम्‌ । > बरखाबलेति। अयं च बटाब्रखविचारो<त्र रिष्पण्यां स्पष्टी कर्ष्यते | जिन्नास्षाधिकरणप्‌ । सभ्मपि तरिमस्तदीयश्िरःपक्षपध्यपुच्छावयवत्वस्य, गुहाधिकर- णाक्तरीत्या कमफलमाक्तुखूपेणान्तरात्मरूपेण च नानात्वस्य, सं ख्य।पसग्रह। दिरयधिक्रणाक्त रीत्या पञ्चननरूपेण, न स्थान. ताऽपात्यधिकरणोक्तरीत्या विश्वतेजसपराह्नरूपेण च नानात्व, क स्येव चेकत्वादिषिरुद्स्य अङ्का ङ्धिःत्वेन भगवानकःडते परमेश्वरः । रेश्वयान्न विरोधश्च चन्त्यस्तास्मञ्जनार्दने ॥ इत्यादि वचनेनाचिन्त्याद्धतशक्तः परमेश्वरस्येश्वयेवक्नात्त॑क्रमं बहुमानस्य तव मते सकटगुणपूणेस्य ब्रह्मणारर्पगुणजीवमा- ऽपि तदीयेश्वयवश्चदेव संभवतीति सवचतय। न जीववेख क्षण्य तस्य ब्रह्मरञ्दन सिध्यति । कंच नह नानाऽस्ति चन › (वु ४।४। १९) इति स्वगतावतायोवतारदि मेदनिषेधकश्चतिबखात्तरिमनकत्वानेकत्वा दिवि रुद्धधमेग्यवहारा- दिसमागेश्चाय भेदाभावेऽपि मेद।धीनो व्यवहारो यन्न श्श्यते यथा काके नीरं सुगन्धि महदुरपरभिति, वेदे “सत्यं ज्ञानमनन्तमर (२०२।१।१).आनन्द्‌) बह्म" (ते ° ३।६।१) इत्यादो नीखगन्धादनां नानन्दादोनां -च धम्णः परस्परस्माद्धदामावेप्यपयाय- कन्दे रक्तिरतन्निवांहाय वा विक्षेषमङ्गीष्त्य स्वरयमेकोऽपि पर- मेश्वरो विक्ञेपबरखादनेक इत्यनकविरुद्धव्यवह।रविषय इति यथा त्वन्मते स्वरी क्रियते तथा जःवन्रह्ममेदनिष्धकश्चतिवखादेव तयोर्विरद्धधमेसमावेश्ाय विरुद्धानेकव्यवह।राय वा मेदस्थने विश्चेषमद्वेतिरौस्या तस्कद्पक्रानाद्यज्नानं वा स्वीछरत्य परमेश्वर एव विशेषबल।ज्न)वमावेन संसरते जीवभवेन व्यवहारि. षया मवतोति कर्पयितुं सश्चकपेव । नदीश्वरे स्वगतभेदनिषेष- क्श्चतेता जीवेन्वरभद्‌निचेधकश्चतेः कथिद्धिशेष उपपादयितुं शक्य इति न ब्रह्मशड्दमात्रेण जेन्नास्यस्य जीववेलक्तण्यं निरण्तु श्क्यष्‌ । ` यत्त॒ नान्न ब्रह्मशब्देनेव जिज्ञास्यस्य जःबाद्धेदं भसाध्य सिद्धान्तोऽस्मत्समतः, तु सवासां श्तीनां निखिटगुणाकरे विश्वातिश्चायिनि भगवति ज^वमेद्‌ एवेकमत्येन स्वारस्यं तात्प- ६१ ५१ छंकरपादमूषगे- धशिङ्खेः पसाध्यद्रिते तासामस्यन्त वैरस्यं तततन्न्यायैरपपाय त्रह्मश्चब्द्‌ था भ्युश्च यमाज्ोमिति समाधानं तत्पू्बापरस्वसिद्धान्त. ग्रन्थाविसद्धम्‌ । त्वन्मते दयदरेतश्चतीनां विरोधं परिहृत्य भाषा- न्येन नजीबब्रह्मभेदसाधनं 'पृथगुपदेश्षादित्यधिकरणे छतम्‌ । तथा हि तत्रत्वदाोयं माष्यमू- तत्तरमाति, अहं बरह्मेत्यादेषु उ वस्य परेणाभेदः प्रतीयते, नित्या नित्यानां चतनश्चेतना- नाम्‌ । ( श्० ६।१३) । दा सुपणी ( मु०° २।१।१ ) इत्यादिषु भद्‌) । अत उच्य- पृथगुपदेशात्‌ ्र०्सू० २।३। २८)। भिन्नोऽचिन्त्यः परमो जीवसं घात्पूणैः परो जी बसंघो हयपूण॑ः । अतस्त्वसो नित्यम॒क्तो ह्ययं च बद्धो मोक्षं तत पएवाभित्राज्छेतु॥ इति सोपयत्तिककोरिकश्चतेभिन्ञ एव जीवः । तदटुगसारत्वात्त तद्रयपदेशः पराज्ञवत्‌ (ब्र सू? २।३।२९) । ज्ञनानन्दादित्रह्म- गुणा एवास्य सरः स्वरूपमतोऽभेदन्यपदेशः। यथा सर्वैगुणात्म- कतवाह्ह्मण उरते सवे खदिषिदं ब्रह्मेति । मविष्यत्पुर'णे च - भिन्ना जीवाः परो पिमस्तथाऽपि ज्ञानरूपतः। प्रोच्यते ब्रह्मरूपेण वेदवादेषु सेशः ॥ इति। सत्रत्यतन्त्रपकाश्िक्रायामपि-जगत्कारणे ब्रह्मणि श्तीनां स. मन्वयो निरूपितः । स चाद्रैतश्चत्या मेदश्ुतेवि गेषेऽनुपपन्नः स्या- दित्यवक््यमसौ निरसनीय इन्युक्त्वा जीवविषये श्चतिनिनादं तस्य ब्रह्मभि त्वाभिन्नतवे संशयबीजं भरदश्यं त्वमसीति भतीकं धृत्वा परमात्माभिन्न एव जीव इति पूवपक्षः, तत््रमसीत्यादि. श्तेः । न च॒ विपर्ययेःप्यरित श्चतिरिति बाच्यपर। अद्रैतश्चतेः षड्षितात्पयलिङ्खयुक्ताया बर्वत्त्वादेकमेवाद्विती यमिन्युपक्रषा- नत्त्वमररयुपसंहारादित्यादिना षड्िधतात्पयलिङ्कानि पद्ये, इति भक्ते सिद्धान्त इत्येतर॑सृत्रमवतायं व्याचष्ट अत इति । षृथ- गेव जीवः परमात्मनः, भिभ्नोऽचिन्त्य इति श्रतेः। न च) स्ति विप. ययेऽपि श्चतिरेवि वशच्यम्‌ । बिरद्धधमाधिकरणयुक्ति.युक्तत्वेन मरदश्चतेः भावल्यादिति भावः । नन्वेवमदरेतश्चतेरनिरिंपयस्वेना- भामाण्य भसक्तमित्याक्षद्कनं परिद्रन्सूत्रषुपन्यस्य व्याच जिज्ञासायिकरम्‌ | तदिति । नाद्वेतश्चतरमामाण्यापत्तिः। परमात्मगुगपटशानन्दादि. स्वरूपत्वेन जीवस्य गोण्या इस्याऽमदव्यपदेश्चोपपत्तेः । यथा खद सकर्जगद्णसदटशगु गात्मक्रत्वेन परमात्मनि जगदिति व्यपदेश्चः “स्वं खर्विदं बह्य' (.छा० ३। १४1१) इत्यादी तथैवेति भाव इति । अपाधन्येन जीवन्रह्ममेदसघनं च कंचित्किचिद्धदवाक्यमा. म्ब्य तत्र तत्राधिकरणे । तया च यद्यत्र सकृदरेतद्वितश्चतिषा. बरयदौ्बेरय चिन्तया सर्वप्रकारेण तत्साधनमस्मिन्ला्रेकरण एव्र क्रियेत तदा तत्तदधिक्ररणं तत्र तत्र तत्साधनं च निष्फलमेव स्यादित्यस्मिधिकरणे ब्रह्मश्ब्दने्र सिद्ध।न्तस्त्वन्मत इति त्वयाऽङ्खिकतंन्यम्‌ । तदिदमानन्दमयाधिकरणे “मेद्न्यपदेशाश्चः ( त्र सू० १:१।१७ ) इति सूत्रस्य पौनस्क्त्यपरिहाराथके न जीवभेदसूत्राणां शड्न्याऽत्र पुनसक्तता । वाक्पान्तरद्योतकल्यास्पृखगित्यन्न पृणता ॥ इत्यनुग्यार्यानश्छोके स्पष्टं तच्छटाक्रं व्याचक्षाणेन न्पायसु. धा।कृताऽपि तयंव व्याख्यातम्‌ । तथा हि तत्र सुधाग्रन्यः- अन्न स्ञाज्ञे तत्र तत्र प्रकरणे हक्यविवन्ञायां चोदितायां तंत्तदभ. तमेदब्राक्यश्रोतनेन सूतेषु मेदसमयेनं क्रियते । अतस्तास्पयं- भेदान्न पुनरक्तेः शड्न्या । तथाहि- जज्ञसवाकयष्वमेद- शङ्कमयां | तद्वतब्रह्म नदेन मेदसमयंनम्‌ । जिन्नास्यस्य ब्रह्मणो जीवत्वे श ङ्खुः्ते तत्पूबक्तवाक्य)क्तरक्षणेन मेद्‌साधनम्‌ । एव. मेर "भेदव्यपदेश्चाचन्यःः ( ब्र सू> १।१।२१ ) इत्यादात्रपि पन रक्तताद्‌।षः परिहरणीयः । इयांस्तु विरेषः-अनमवादि छब्दा विकरारायेमयटे-त्ययानुरेधाजीवव्राचिनः । तेषु ब्रह्म. दन्द भयागस्तु बह्मामेदविवक्नयेतिः शङ्किते तत्मकरणगतेन ^स यश्चायं पुरुषे" ( ते ° २।८।५ ) इति भेदव्प्रपदेश्ेन प्रत्यव- स्थानमिति । अपि. चाम्र आनन्दती्थींयमते निरूपणीय २१ यज।तमापि नं नीवेश्चयोर्भदं न्यवस्थापयितुं अमवति। तथा हि तत्र तन्न म्वराया त्यक्षं तावजञ्जीवेश्चयो्भेदे परमाणम । यथप्यनवगतेश्वरस्य एसः स्वात्मनि. तद्धेदो न पत्यकस्तथाऽपि शाद्धात्रगतसरवत्रत्वस्ै" ६४ क्ाकरपादभूषणे -> शक्तिकत्वादिमदीश्वरस्य स्वात्मानं च तदिरद्ध।ल्पत्न त्वाखश्चक्ति- कटवा दिधमेक्रं साक्षिणाऽ भवतः स प्रत्यक्ष एव । यो हि यमथ धिगम्यतद्विरुद्धधमाणे यभ्थं पयति स तस्माद्ध परत्यक्षयतीति व्याप्तः श्ाद्धीयलक्षणन्नानसाचिग्यन रटनतस्वसाक्षात्कार इव शाखीयज्ञानसाचिन्यन स्वाटमानि तद्धेदसाक्षात्कारो नानुपपन्नः । एवं प्ररयक्षागमावगतविरुद्धघमेव्छेन दहनतुष्िनवत्तयोर्भेदोऽ- जुमातुं सुश्चक एवेत्यनुमानमपि द्वितीयं तत्र पमाणप्र्‌ । विरद धमापिकरणत्वोपपत्तिसहिता मिनोऽदिन्त्य इत्यादिश्रतिप्पि तत्र तृतीयं प्रमाणप । न चाद्रैतश्चतिविरोधादुक्तश्रुतेरन्यथानयनं छङ्कपप्‌ । भिन्नोऽचिन्त्य इत्यादि सोपपत्तिकश्चतित्रिरोध्रादुष जीव्यभत्यक्षविरिधाच्च दुवे दवितश्रुवीनां गौणाभेदपरत्वात्‌ । न चोपक्रपादिमिरदरैत एष तासां श्तीनां तात्पयावधारणा- द्ेदश्रुतिन्योबहार्किमेदपरेति ब।च्यप्‌ । उपजीन्यनत्यक्षादि विरुद्ध तात्पयकरपन।या एवानुन्मेपादगद्माणङ्नानस्य स्वतः प्राणाण्याभ्धुपगमेन परमाणत्वनेव ग्रहाल्पथमोपरिथतपर्यक्षपामाण्य स्वारस्येनाऽऽगभस्ारस्यं बाधित्वा गोणाय॑ताया एवरादरेतश्चतेषू क्तत्व।चच । अत पतर तत्छपकाशकायां तदूगुगतारत्वादित्य- विकरणे तस्वमस्यादिवक्यनां गोणामेदपरत्वं व्याष्याय गौणी दत्तिरमुख्येति चेत्‌ । सत्यम्‌ । मुरुपाथ।संमवादाश्रीयत इत्याद्युक्त्वा पजीव्यममाणावेरद्ध चाद्रेत्राधनमित्युक्तम्‌ । तत्र दमुच्यते-- उपलभ्याप्सु चेदधन्पं केचिदत्रयुरनेपुणाः । पृथिव्यापेव तं विच्यदपो वायुं च संतनितप्र्‌ ॥ हति बचनविरुद्धस्य भरमि जं सुरभिः पवन इत्यादिष- स्यक्तस्य पाथ॑वावयवसंक्षगणेत्र कश।ऽहं स्थूलोऽदं मनुष्ोऽदं कुणिरह भिति बहुष दृष्टापमाण्यक्रमत्यक्षसज ति वस्यहुमरपन्नोऽ- रपशकक्तिमानहं कता मोक्ता सुखी दुःखी(त्यादिपस्यक्षस्य।न्तः- करणतादार्स्थेन हदुपापिकथमांवगाहितया चमत्वोपपत्तो तद्‌ पुरोधन निरस्वसस्तदे। बाश्ञद्कमनामु पक्रमाोपसदा रक परूप्यादि मिस्तात्पयेनिणोयकलिङ्केरदेत . एत -गहीततात्पवागां सद्म- जिन्गासाधिकरणम्‌ | ६५ व्यादि काक्यानाम्‌ तथा बुद्धचयादयाऽन्तःकरणधमो एव तदपा धिकजीव्र एव तदूञ्यवहारो जीवस्त्वसङ्कः एषेतयेवं बाधयताम्‌ ‹ असङ्कमे हथ पुरुषः (वृ ४।३। १५), असङ्गानहि सज्यते ( ब० ३।९। २६), कामः सकरा विचाक्कित्सा अद्धाऽभद्धा धतिरधृतिधी। भीरित्येतत्सवं मन एवः( बऽ १। ५।३), स समानः सन्चभां टाक्राबनुस्तचराते ध्यायतीव लेखायताव ! ( बृ० ४।३।७.)। निबोणपय एवायमात्मा ज्ञानमयाऽपरः । दुःखाज्ञानपला धमाः भछृतेस्ते न चाऽऽत्मनः ॥ इ्ट्यादश्चतस्मरतकक्पाना च गगाधत्वस्यन्ययत्वस्य चाप्ुक्तत्वत | भराबस्यमागमरस्थव जात्या तेषु त्रिषु स्मृतम्‌ । हति स्यते परत्यक्षस्यवाऽऽगमापक्षया दुतरंलत्वाच्च न पत्य- साचुरोषेनाऽऽगमान्ययानयनं युक्तम्‌ । उपजीठ्पपावरयन्याये- नाऽऽगमस्य गोगाथकत्वकरखनं तु न युक्तम्‌ । ताद्श्चसामान्य- ` न्यायस्य ' उपर्ज्‌।व्य।पर्जावकयोरनुपदेशोपदेशत्वे विपरीतं धलाबषटभू ' इति विक्षेषन्यायेन बाधात्‌ । न चाभ्रयोजकर्व शङ्क्यम्‌ । अनुपदंश्ञस्य दुष्टत्वसमवात्‌ । दोष अमामाण्य- 8 ८्खकखाङ्कुःतत्वं क चिद्विलाम्बितपृर्यादिकम्‌ । तच्या-कङण्ड- पायिनामयने श्रतस्य या हाता सोऽध्वश्रिति बराक्यस्य विर- भि = 11 इ भ~ = ` # कुण्डपायिनामयने श्रतस्येति । अयमाद्ञायः-अ्चीषोमीयपर ¢ पावर प › इत्यनेन करणमन्त्रेणाध्वयुयृपस्य रशनया पारव्याणं ( वेष्टनं ) करोति तदानीं क्रियमाणं तत्प॑रव्याणं होता ‹ युवा सुवाप्ताः ' इत्य. नेन मन्बेणानुबद्ति । तदेतदुभयं भ्रकृतिवद्विकृतिभवताति चोदकपरम्परय। कृण्डपायिनामयने प्राठम्‌ । तत्राध्वयहि)तुश्च प्तमाप्त ( एक्यम्‌ ) आन्नातः ५ यो होता सोऽष्वयुः › हेति । तत्न चाकतनातविरोघन्यायेन न हेतृशान्दौ खक्ष निकः रकित्वघ्वयुंशढद्‌ एव तत्कार्यं छक्षणिकरः । एव॑ च होतारमनृयाघ्वयत्वमिध।- भद्ध्वयुकाय होत्राऽनुष्टेयन्‌ । ततः“ परवरा" इत्यनेन करणमन्त्रेण होता युपप रिष्प्राणं कतरत । तदान स्वस्य वाद्कतः प्राप हात्रमपे ह्‌।ता न त्यनंत्‌ | नदि त्यागहेतुं कंचिनिषेवं पश्यामः । तस्मात्करियमाणं तत्परिव्याणम्‌ ‹ युवा ५ 1 ह) कन - वेदक ६६ कांकरपादभूषण्- दाथकयोहत्रध्वयुश्ञब्दयोः सामानायिकरण्यनिर्बाहा्यं परथम- श्रुत होतृ्षब्दानुसारेणाध्वयशब्देन लक्षणयोपस्थितेऽध्वयुंकोये होतावेधायकत्वे स्थिते युपपरिव्याणे करणस्य परिवीरसीति मन्नस्यान्यत्राध्वञनसोञ्यस्याप्यत्न वचनेन होजा भंयोगः भाम्मोति। अतिदेश्ञानुसारेण च होतुकायोन्तमेते युबा सुषासा इति वतमानतानबादिमन्े होता भामति । न चोभावपि मन्ना होता भरयोक्तु शक्यो 1 परिग्याणसंकटपमारभ्य तत्समा- पर्यन्तः कृत्छ्लोऽपि वतमानः काल इति तावन्तं कां बते मानताद्ुवादि मन्जः पयोक्तव्यः । परिन्याणाग्यवहितपूवकारे च करणमन्त्रः समापनोय इर्मक्कालसमावेश्चात्तत्रान्यतरबाधेऽ. वद्यं कतेग्ये वतमानतानुनादिमन्त्रवाध एवाऽऽश्चितः पृवैतन्त्े | तत्र ह्‌।तुरतिदेश्चस्तत्कायस्य मत्यक्षेण यो होता सोऽध्वयुरित्य- -+---- = ~~ - -* ~ ~~ ^~ =~--- -- -@ - -- ~ सुवाप्ताः › इत्यनेन मन्त्रेण होताऽनुवदेदिति ` प्राप्ते समाभीयते--द्वयोरध्वयं होत्रोरुचितं कमद्वयमको होता युगपत्कु न इक्तीति । परिव्याण- सकल्पमारभ्य तत्तमाधिपयन्तम्‌ ‹ युवा सुषाप्ठाः इति मन्त्रस्य प्रयोक्तव्य. । त्वात्परिव्यागाग्यवाहितपृवेकाले ‹ परिवीरति, इति मन्त्रस्य समापनीयत्वाश्च यग. पद्द्वयोरप्तंभवात्‌ । तस्माद्न्यतरस्यावरयभाविनि त्यागे सति चैीदकंतः प्राप ह।त्र१व त्यजत्‌ । आध्वयव तुय हता साऽध्वयेः ' इत्यनेन प्रापितत्वा. द्चुष्ठेयमिति । तथा चोक्तम्‌- यो होताऽध्वय॑रेष स्यादित्याध्वयवम।चरम्‌ । [न कुथान्ञ वा त्यागहेत्वमावात्करोति तत्‌ ॥ प 171 य॒गपरत्कम॑द्य कतं नाहं प्रभः | यजेश्वोद्‌कतः प्रा्ठं ह्‌।त्र॑ वाचनिकाभ॑ङ्ृत्‌ ॥ इति 1 „ 9. < „~ +| ` . # तेत्र होतुरतिदेश इति । प्रत्यक्षेण शय हाता सोऽध्वयः, इत्यनेन तत्क. सस्य होतुरतिदेश उषनीम्य इत्यन्वयः । अयमथः-- अध्वयुकार्ये होतृपतेबन्ध- विधायकं यत्‌ “यो हता सोऽध्वयुः, इति भ्त्यक्षं वचनं तदनुरोषेन .विङतौ ८ ्रकृतिवद्विकृतिः › इति यो हातुरतिदेशः सोऽध्वयुकरायेस्योपजीव्यः । यदा ह्यतिदेशेन विक्त होतुः प्राधिस्तदेवाध्वयैकार्ये होतप्तंमन्धविधानं समवति नान्यथा । विकृत होतृप्राप्त्ययं च प्रङ्तौ करियमाणं होतृकायमुपजन्यम्‌ | व ` जिन्ञासाभिकरणष्‌ । नेनोपजीष्यः। भातो मयानुवादन संबन्धम।जविषात्‌। होतुपरप्त्यथै होतुकायेशुपजीव्यम्‌ । पदाथानां कायेयुखनेव विषृतिषु भाषि. स्वीकारात्‌ । न चात्र सावकाश्चनिरवकाश्चयोनिंरवकशचि बलाय इति न्यायस्य पत्तिः । वचनस्य परिवीरसीति पन्त्रातिरिक्त आध्वयवे सावकाषत्व।त्‌ । अत उपजीव्यस्यापि विलम्बितप- ्तिक्रत्वन शीघ्रपरत्तिकेनोपदेशेन बध इत्येव स्वीदतम्‌ । एवं भरकरृतेऽपि संभावितापभामाण्यकस्य प्रत्यक्षस्योपदेश्रन तदर्द्धेन बाध एव स्वीकथेः | यदपि _ भत्यक्षज्ञानपामाण्यस्य भाथम्यं तरप्रावस्य प्रयोजसवेनाभिदितम्‌ । तदपि न सतु । तत्रैव भथमस्य प्राबरयं यन्नोत्तरेण तदपे््यते । यथा--#प्रजापतिवेरुणांयाश्वमनयत्‌, स ६७ स्वकायंद्ररिव विकृतौ होत्रादिषदाथौनां प्रा्िस्वीकार।त्‌। एवं च होतुरतिदेशो विखन्नितपरुत्तिकः, अध्वयुकार्ये दोतुतसबन्धविधायकं च प्रत्यक्षत्वच्छीघ्रप स्थितिकम्‌ । तथा चोपजीव्यस्याप्याक्देशस्य विङम्बितप्रवरृ्तिकत्वाच्छीघ्।प. स्थितिकेन सबन्धविधायकेन बाधस्तदरत्प्रकृतेऽपीति । + # भरजापतिवं रणायेति । तन्निरवपदित्यस्पम्रे ‹ ततो वै स वरुणपाशाद्‌, मुच्यत" इति चरमवाक्यं बाध्यम्‌ । अयमथेः-- यत्तपतमये प्रजापतिवेस्णायाश्व. खषा द्षिणामनयन्नाम दत्तवान्‌ । स च दाता प्रजापतिः स्वकीयां वरुणदेवतां जछोदररोगप्रदां प्राप्तवान्‌ । तेन च रोगेण ग्रस्तः प्रज।पतिर्विदीर्णो भूत्वा रोग परिहारायेष्टिं कत्वा रोगादमुच्यतेतिं । अस्मा्चोपक्रमव।क्याद्योऽश्वस्य दता तत्कतुकेष्टिरिति प्रतीयते । ‹ यावतोऽशान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कषाडा, निर्वपेत्‌ › इत्युपसंहारव,क्यात् भतिग्रहतकतुकेषिरिति प्रतीयते । तत्र किं दात्रे; कतैव्याऽऽहेस्वित्म्रतिप्रहीतेति सेशये दुत्रिवे्िः करयेति सिद्धान्तः । तथा हि पर्वोक्तोपक्रमवाक्येऽपतजातिरोषन्यायेन दातुरिष्टिरिति निश्वये तदेक्वानुरोधादुष- सेहारवाक्ये भरतिप्रहशब्दो गिजयोन्तमार्ग दानपरः. । एवमेव ८ वर्णी वा एतं गृहणाति योऽश्च प्रतिगृह्णाति ” इत्यत्रापि प्रतिग्रहशब्दो दानपरो बोध्यः । एवं - च प्रजापतिवेरुणायेत्युप्क्रमवाक्यमपेक््यैव यावतोऽश्वानित्युपरह्‌।रवात्रथस्य अवणादुपक्रमवाक्यस्येव प्राबल्यमिति मावः । तथा चोक्त माधवीये -- यावतः प्रतिगृह्णीयादशवांस्तावत्य इष्टयः । परतिग्रहीतुदीतुवा स्यादाद्योऽस्तु यथावि ॥ ` अप्तजातविरोध्यर्थवादादहादुः प्रजापतेः | इष्टिः श्रुता ततो दतुरणिजर्ेऽपि वर्थ नयेत्‌ ॥ इति । ६< [णी मो => >~ ~ ७9 कीक संकरपादभूवणे-- स्षां देवतामाच्छत्‌, स पथदीयेत स एतं वारणे चतुष्कषालः मपश्यत्‌, तान्नरवपत्‌ । इत्युपक्तमणाक्तजातावराधना दातुर्ट रिति बोधे सत्यकवाकयतापनानां संभृयेकाथपतिपादकःवमि- ति व्युत्पच्या तमपेक््यमाणस्य यावतोऽश्वान्पतिगृह्णी यात्तावतो वारुणाश्चतुष्कपालाननिवपादति तदुपसहारस्य तद्विराधेन भाते ग्रहीतारिष्टिरित्यवेरूपाथबोधकत्व।नुपपत्या णिजन्ताथान्तमोबेण दातुरिष्टिरित्येवरूपाथबोधकत्व्ुषेयते । अनपेक्षयत्वे तु स्वभमा- णानुसारेण लन्धात्मकस्योत्तरत्तानस्येव पराबदयम्‌ । यथा- % वदिष्पवमानायं षहिर्निंगचर्छतामास्नातान्वारम्भाणां कृतिने = --- - ~------ ~ = ~~ ~--~-- - -~--- ~~ - -* ----ग् ~~~ ~ = त ~क को > ०००, थो ३.0 चाकन + बष्िष्पवमानाथमिति । उयोतिष्टामे श्रयते--“ यद्युद्धाताऽपच्छदेता- दक्षिणो यज्ञः संस्थाप्यः | अथान्य आहत्यस्तत्र तदयादयत्पृवासमिन्दास्य स्यात्‌। यादि प्रतिहर्ताऽपाच्छ्येत सर्वस्वं दद्यात्‌ ' इति । अयमर्थः--प्रातःसवने नहिष्पवमानेन स्तोष्यमाणा ऋत्विजः शालाया बहिः प्रसषपेन्ति । तदानीमे- क्रस्य पृष्ठतो ऽन्य इत्येवं पिषीलिकावत्पङ्क्त्याकारेण गन्तव्यम्‌ | ततर परतां गन्तुः कच्छ गृहत्वेव प्ृष्ठताङन्या गच्छत्‌ | एव सात याद्‌ प्रमददृदुद्धतिा गृहीतं कच्छ मृश्चेत्तदा दक्षिणामदच्वा प्रक्रान्तो यन्त; समापनीयः | तं प्तमाप्य पनरपि स यन्त प्रयोक्तव्यः । तस्मिन्भरयागे पर्व यदित्सितं दभ्यं तदयात्‌ । यदि प्रतिहता मश्चेत्तदा तस्मिन्नेव प्रयोगे सवस्वे दद्यादिति । ननु यद्यद्रातु प्रतिहतारो युगपन्मश्चेतां तदानीमक्तं प्रायधित्तानिभित्तं विहन्ये1 । एकेककतेको ह्यपच्छेदो निमित्तत्वेन श्रुतः । अयं तूभयकतुकत्वाननेकेन व्यपदेष्टुं शक्यत । तथा च श्रूयमाणस्य निमित्तस्य विहतत्व,न्नासिति प्रायश्चित्तामिति चेत्‌ । अत्रोच्यते- दौ ह्यत्राषच्छेदौ । तयेरेकैकस्यैक्रैक एव करतां । एवं च निमि- तस्य नास्ति विघातः । काटमतरिक्यात्वेकापच्छेदभ्रानिः । तस्मान्निमित्त- विधातामावादस्ति प्रायशध्ित्तमिति सिद्धान्तः । नन्वस्तूक्तरीत्या निमित्तत स्वात्प्राय्ित्ततथाऽप्यदक्षिणत्वप्रवस्वद्‌। नयोरन्यान्यारिरोधान्नैमित्तद्वयसं निपाति परायश्चित्तद्रयपतमुचयस्याऽऽवदयकत्व। च प्रयोगभेदेन व्यवस्था कतेन्या । तथा च।पच्छेदयुक्ते प्रथमध्रयोगे दक्षिणा न दातम्या । उत्तरप्रयोगे बु सव्वं दृत. ` व्यम्‌ | सत्यपि प्रयोगभेदे कर्मण एकत्वात्समुच्चयो युक्त इति चेत्‌ । न । ( + । अ उत्तरभ्रयागेऽपच्छेदामावादप्तति निमित्ते प्रायथित्तस्यायुक्तत्वात्मरथमप्रयोग एव निभिततद्धयसतवास्ायाश्च्द्रयं॑प्राप्तम्‌ । तच्चान्योन्यविरुद्धप्वाद्धिकरप्यते । निद्गासाविकरणम्‌ । मिचारष्टेदे भायधित्तमान्नञायत-- यद्यद्(ताऽपाच्छद्तादल्षिणं तं यज्गं परिसमाप्य पुनर्यजत, तत्र तदवाचस्पूवैस्मिन्दास्यं स्याद्‌। यदि परातिहती सर्षबेदसं दश्यादिति । तन्न विरुद्धयोः क्रमेणा पच्छेदे कतेव्यतया भराप्तयोः समन्चयासमवादन्यतरबाधेऽषश्यं स्वीकतेव्ये पुवेनेमित्तिकज्ञानानपेक्तेण स्व्रभमाणप्रापेनोत्तरनोषेत्ते ककतैव्यताज्ञानेन पूवनेमित्तिककतव्यताया एव बाध आभ्नतः। लोकेऽपि नेदं रजतमिति न्नेन पुप्रस्यद रजर्तापिावि ज्ञानस्य बाधदश्नाशोत्तरात्मन्नानेन भत्यक्षपरापाण्यन्नानस्य बाध एव। सिद्ध बाधे व्यावहारिकपामाण्यभरुषजःव्यप्र्‌ । तच्च न ब्राध्यते। आगमेन बाध्यते च ताच्िकं पाषाण्यम्‌ । तच्च नोपजीय्य- मिति वक्तु शक्यत्वाच्च नोपजीग्याविरोधः । आेकमद्रेतसि- दविवदीयदीकादो भत्यक्षबाधोद्धारे द्रव्यम्‌ । यत्त॒ मम देह इति भेदग्रहे सत्यं मनुष्य इत्या्मेदग्र- एव न संभवतीति तदृट्ष्टन्तनाहं करतत्यादिपरत्यायानप्रपमाण्य- कड्गकरङ्किन्ततया श्रतिदेबस्योक्तिरथुक्तैव । न च मनुष्योऽ- हमित्यमेदखमामवि कथं सामानाधिकरण्यन्यवह।रः। चन्दाभि. लछापरूपो मटुष्योऽहमिति व्यवहतैव्यज्ञानामावे व्यवक्ाराचुष पत्तरिति वाच्यम्‌ । नाय व्यवहारः. सापानाधिकरण्यावगादही किंतु शरीरसंबन्धावगादी । अशेआचस्समवात्‌ । अचश्र ' तद्‌- स्यास्त्यस्मिन्निति मतुप्‌ ' ( पा०्सु०५।२। ९४ ) इति विहि ॥ ~ ० [1 8९ ननेद्भवतुप्रातहतक्तयारष्च्छदययागपद्य समाननबदटत्वादस्तु व्रायाश्चत्तयाकक्न्षः। यदा तु क्रमेणापच्छेदौ स्यातां तदानीमसतजातविरोषित्वेन भ्रबरत्वाच्छति्- ङ्गाद्‌। विवोत्तरस्य प्रुत्तिर्मिरुध्यते । एवं च प्रथम।पच्छेदनिमित्तकमेव प्रायश्चित्त. मनु्ठेयं न तु द्वितीयापच्छेदनिमित्तकमिति चेत्‌ । णु । श्रुतिरिङ्कादावुत्तरस्य र्वछपेश्चत्वात्पर्वेण विरोषे सत्यत्तरस्योत्पत्तरेव नास्ति । इह तु ज्ञानद्वय- मन्योन्यनिरपेक्ष वाकयद्भयादुत्पचत इतिं नास्त्युत्पत्ति्रातेनन्धः | उत्पद्यमानं चोत्तरज्ञानं स्वविरुद्धस्य पृवज्ञानस्य ब।धेनेवोत्पद्यते । ननु निरप्षत्वस्व समान- त्वात्पूथन्ञानमओत्तरस्य बाघकमस्त्विति चेत्‌ । न । पृवज्ञानोत्पत्तिदशायामवि- दमानस्योत्तरज्ञानस्य बाध्यत्वायोगात्‌ । उत्तरकाले तु स्वयंबाधितं पृव्ञानं किथमुत्तरस्य बाधकं स्यात्‌ । न वाऽन्यत्किचिदुत्तरस्य बाधकं पदयमः | तरमाद्त्तरकादढीनापच्छदनितित्तकमेव प्रायश्चित्तमनुष्ेयमित्यारायः । छंकरपादभूषणे- तमस्व्थीयतय। सबन्धवाचफत्वमुपपन्नमेवति । तन्न सम्यक्षु | मम. शरीरमिति भिन्नरूपण मेदग्रदस्य मनुष्योऽहमिति भिनरूपे- णाभेदग्रहविराधित्वाभावस्य पृवमेवाक्तस्वात्‌ । मनुष्योऽहमि- त्यादावश्चे भाचस्मत्ययसं मतेऽपि, अहं गच्छामि, अहं ङुणिरि. त्यादौ तदसं भवेन तत्र रमस्व वह्यकत्वे तददृषटान्तनाहं कर्ते त्यादिपरत्ययानामप्रामाण्वश्चङ्कगकरङ्किग्तत्वोपपत्तेः । . मनुष्याऽ- हमित्याद्‌ादप्यश्षे आद्यच्परत्यये + यखापापत्ते । -अधिक्भम- न्यत्रानलसधेयामात न प्रत्यक्षण जीवव्रह्मणामदसिद्‌; नापि कतैत्वाकतैत्वार्पन्नस्वसवेन्नर्षादि वि रुद्धर्माधिकरण. स्वादिखिङ्कःकान॒मानेन तत्सिद्धिः । जीवेश्वरयोः पक्षयोर्दैत्व- सिद्धः । कामः संकर्ष इत्यादि सर्वं मन रएवेत्यन्तश्चत्य। मम मनः कामयत इच्छतीत्यादेभस्यक्षण चानुभवेन कामादीनामन्तःकर- णधभत्वसिद्धो यरिकिचिद्िषयाकारण परिणममानपरोच्छन्ना- ल्पान्तःकरणोपधकत्वेन जीते ःट्पङ्नस्वकतेत्वादिव्यबहारस्येन्द्रो मायाभिः पररूप इयत इत्यादिश्चत्येश्वरस्यापि मायाबक्चादेष युररूपरवोक्ट्या सवेविषयाकारेण परिणममानापरिच्छिन्नमायो पाधिकत्वनेदेश्वरे सवेज्ञत्वादिव्यवहारस्य संभवात्‌ । एकव चेतन्येऽन्तः करणमायाद्युपाधिमेदादयवच्छेदेन बा सवेन्ञत्वारप- ज्ञत्वादि धम॑स्वीकारसंभवेन तेषां विरोधाभावाच्च । नच संति क्षे स॑योगतदभावयोदंयोरव जीवे स्न्नत्वाथनुभवोऽपि -स्यादिति चेन्न जीवे सतामाधेकानन्दादीनां जीवाधिताबरणन . ` तदननुभवरय।रपानन्दाद्यनुमवस्य च त्वया पुस्त्वादेवच्वस्य' .. . सतोऽभिन्यक्तियोगादित्यधिकरणे सिद्धान्तितस्वेन तन्न्यायेना. ` नाद्यनिवंचनीयाविद्यया स्वरूपावरकया जीवे सतामेव स्वज्ग- : .. त्वादीनामनचुभवस्यारपन्ञत्वाजञभवस्य चापपादयितुं क्य ` -त्वाच्‌ । तव मते हि तच्क्पक्रारिकायामीनग्वरे श्रुतिसमन्वयाके. ~ दचय न जीवो ज्ञानानन्दादिरूपः, अनानन्दादिरूपस्वश्रुतेस्वदू .. पेणानन्ुभवावेत्ति पुवपक्षयित्वा सिद्धान्तितम्‌ । मवत्येबाऽऽ. ` # 1 क, 1 ष 71] । यंखोपापत्तशचेति । अ।पत्यस्य च तद्धितेऽनाति ( पा० सु ६।४.। १९१; इत्यनन।१ मः | जिज्ञासाधिकरणम्‌ ¦ नन्दादरूपो जवः । न चाक्तश्चतयुक्तिचराधः | यथा परुषया विदादीनामपत्योत्पत्तिश्च क्तसवरूपयोग्यत्वेऽपि कारुतस्तदभि- व्यक्तनायं पूवं पुमानिदानीं तु परमानिस्यादि युज्यत एवं जीव. स्वरूपत्वेन युक्तेः पवेमापि सता ज्ञानानन्दादेरीश्वरसादेनाभि- व्यक्तिनिमित्तनाऽऽनन्दौ भवतीत्यादिन्यपदश्चोपपत्तेः भागनमि- ग्यक्तत्वेनानुभवाभाषसंमवात्तदभिन्पक्त्यथं च मृमुक्षुणां प्रयत्ना पपत्तेः । न चाऽऽवर णान॒पपत्तिः । ज्ञानाभावातिरिक्ततज्िमित्ता- ~ विद्याभ्युपगमादिति । सवेपिदमस्मत्संमतमावरूपानाद्यङ्नानदद।- वनुवाद एव । तदनिवांच्यत्वादिकं परं त्वया नेष्यते तच्च साः पिते भाकूपभमाणपरदश्नेन । (तवमसि! । (चछा ०६।८।७ ) *अहं ब्रह्मास्मि (व° १।४।१० ) इत्याद्यनेकाद्रेतश्रुतिबाधितत्वाच नोक्ताचुभानेन जीवन्रह्मणाभदसिद्धिः। यञ्च विरुद्ध माधिकररणत्वथुक्तियृक्तत्वेन भि्नोऽचिन्त्य इति अबलश्च॒तेरमेदश्चतीनां गणाथत्वक्ररपनम्‌ । तदवि मन्दम्‌ । जीवे श्वरयोविरुद्धधमाधिकरणच्वामावस्याक्तत्वात्‌ । जीवो ब्रह्माभि कस्तज्ज्ञाननिवत्थतदज्ञानपयुक्तकतत्वायध्यासाश्रयत्वादित्यादेभु- क्तिसादित्यस्यादरतश्चसीनां सत्त्राद्धदश्चत्वखवचर्वाश्िद्धेः । व्याव. हारिकमद्परत्वेन भदश्चतः सावकाशाया निरकाश्ाददेतश्चतितो दुबैकत्वाच्च । किः च विरुद्धधर्माधिकरणत्वेन जीवेश्वरयोभदसाघनं न त्दया कतु शक्यम्‌ । परर्परानभिपततखाण्डवदाहपमनश्चमनाभ्यामा. राध्यत्वाराघकत्वाभ्यां च तिरुद्धगुणाभ्यां युक्तयोराखण्डलाजं . नयारच्चाश्नाननदत्वस्य 'एक आत्मनः श॒र्‌।र भावात्‌" (बण स्‌ ° ३।३।५३) इत्याधे करणे त्वन्पते उपरवस्थापन।त्‌। तन्न चेत्यं त्वदीयं माष्यमू-अश्लां्ैनारेकत्वमेव । अंशिकमनिभिंतश्चरीर एवांश्षस्य भावात्‌ । उप तिरेकस्तद्ध।वभावित्वान्न तृषरुन्धिवत्‌ । ज्ञानादिमभेद्‌ व्रै्यमानेऽपि नांशषारिनाः पएृथरमाव एव ! तदुपाष- नाददेमोगादश्चस्य । परमरसाहेतायां च- अयिनस्तु पृथम्नाता अंस्ास्तस्यव कम्णा। पुनरेक्यं भपन्यन्ते नात्र कायां विचारणा ॥ इति। ` - एतेन्‌ जंवब्रह्मणामद्‌।भावे बह्यगतमेगानां जीवेऽप्यनुसधानं , 9 शंकरपादमूपणे-- स्यादिति परोक्तं दूषणं निरस्तम्‌ । त्वन्मते मदाभविऽ्यञचनगते । मोगानलुसंषानवल्ीवगतब्रहमभोगाननुसंषानोपपतेः । अथे. ्राजजैनादीनां भेदाभाविऽपि भूम्याद्यप कषटदश्षावस्थानगमेपवेश्षमा- नुषान्नमोगादिकं निमित्तीकृस्याचिन्त्याद्‌ युताक्तकेन परमेश्वरे. गाज्जनादिगतेनद्रमोगाननतेघान क्रियत इति चेत्‌। अन्तःकरणदे- हनिशेषोपार्धं निमिततृत्याचिन्त्याटतानिवेचनयसशकतपार- विघापायामिधया ज बगतव्रह्मभोगानहसघाने क्रियत इत्यपि कि न सुवचम्‌ । | . यतमा ृद्िरद्॒णाकरान्तमनबरह्णोभेद साधको न्यायः, तयो रन्यस्वव्यपदेश्च एव तत्र न्यायः सुवचः द्यते हि~ सुपणां हइत्यादि-तयोरन्यः पिप्पलं स्वरादरत्यनश्क्नन्या अभमिचक्रक्चीति' ( मु ३।१।१ ) । ' भिन्नोऽचिन्त्यः परमो जीबसेषःत्पूणेः परो जीवसंघो हपूर्णः › ।* अन्यश्च परमो राजन्तयारन्पः पश्चरवि- शकः › । "भेदन्यपदेशाचान्यः ( ब्र ° ९० १।१।२१) इत्यादिषु रतिस्मूतिसूत्रेषु तयोभदग्यपदे श्च इति । तदसत । द्रा सुपणो' (मु० ३।१।१) इत्यादौ पूवार्धं न ताबद्धेदः प्रवेयः । अपदा. स्थादवाक्यायताश्च । शरतदवित्वाथोपत्तिसमधिगम्यस्य भेदस्यापि क भ्रौतत्वमेवेति स्व॑[¶1र०)५ रौ चन्द्रपसावित्यादािष कालिष- (खपनि)कमेदालुवादेनाप्ुपपततरदतश्चतिनिरोधन पारमायिक्मद्‌- प्रत्वामावात्‌ । अत एवो त्तराधंस्यापि न तास्विकभदपरत्वभ्‌ । वस्तुतस्तु तय)रन्पः पिप्प स्वाद्रसीतिं स्वप्‌ । अनश्नन्नन्यो अमिचाकरौ तीत्यनश्ननन्या पयाति इः। तावेत सस्वक्ि्रहर्वित पङ्किरदस्यत्राह्मणऽस्य मस्य सत्त्वकषेतरजञपरतया व्यारूयाना नास्य मन्त्रस्य जीवेश्मेदपरस्वमू । सवपेभ्रन्नौ बुद्धिविश्वद्धसा- स्ञिणौ । अथ-"समाने इह पुरूषो निमश्रोऽन।शया द्रोचति मुष. मानः। जु यद पदयस्य-यमीकश्चमस्य महिमानमिति वीतशोकः) ० @५ °, [+ ष्ठे ( मु° ३।१।२ ) इत्युचरमन्न जोवेश्चयो; परतिपा्यमानहया तद क्रप्यायास्यापि जीदेश्वरपरतैवो पिता । न तदसति पूथिन्यां वा दिवि देबेषु बा पूनः । चे स्वं भकृतिजैयोक्तं यदेभिः स्याचिभि्यभेः ॥ (गी ०१८।४०) जिज्ञासाधिकरणम्‌ । ५३ @ शदिः कि इत्यन्न देवेष्विति पदस्रममिग्याहरे स्वपदस्य जीवपरतायाः यस्त्वात्मनः कारयिता तं स्ेज्ज्नं प्रचक्षते, इत्यादौ क्षत्रज्ञपदस्य परमात्पपरतायाश्च प्रसिद्धत्वादिति चेत्‌ । न। तावेतो स्वक्षेत्र. ज्ञावित्युक्त्वा ‹ तदेतत्सच्छै येन स्वभ परयत्यथ योऽयं शारीर उपद्रष्टा स ज्े्र्नस्तावेतो सस्पषेतरञी' (प° व्रा० ) इति सस्व. क्िज्र्नपदयोः श्रत्येव बुद्धिजीवपरतया व्याख्यातत्वेन तयोजीं वेश्चपरत्वकल्पनासभवात्‌ । मनसस्तु परा बुद्धारेति स्थाने मनसः .सच्रयुत्तमप्‌ (का०र२। १०. इत्यन्यत्र द्‌शेनादबु- द्वाबापि सस्वश्नब्द्‌ः भासद्धः । " परधानक्षेजज्नपातेगुणेश्चः' ( =° ६ । १६) इत्यादिषु केजरन्नपदं जीवेऽपि भसिद्धमिति नापर सिद्धाथैकरपनम्‌ । न च ‹ येन स्वभ्रे परयति तत्सत्त्वम्‌ ( वै° म्रा० ) इत्यत्र यनतत्थमावं तंताया । तथा च यदुर्पाहूतपर- मात्मा स्वञ्म पर्यतीत्यर्थे जीवोपहितपरमात्मनः स्वप्नदशेनो पाधिमूतो जीव एव सस्वशब्द नोच्यते अथ योऽयम्‌ (पे० न° ) इत्यत्रापि श्राररषदन परमासभेवोच्यत इति च्यम्‌ येनेत्यस्य करणाथत्वेन कारकविभक्तित्वसं भव इत्थभावाथकोपपदवि मक्तित्वस्यान्याग्यत्वात्‌ | #उपपदवि- 0 (क ~ --~-- “ १ 1 ~ -~- ` " ~~ ~~~ == >~ # उपपदविभक्तरितं । अयमायकशयः--पदेयोागनिभेत्तकावेभाक्तत्वमप- पदूविभक्तेत्वम्‌ । कारकविमाक्तत्वं च क्रियाजनकत्वसमानाधिकरणकन।दिषन्‌ कान्यतमःधत्वम्‌ । अ।चयोदाहरणम्‌--उभयतः कृष्णं गाप। इति । अच्र हि ¢ उमप्तवेप पोः काया ० › इत्यनेन कृष्णशन्द्राद्द्धितीया मवति । द्वितीयोदराहुरणं तु-- हरिं भजतीति । नमस्करोति देवान्नमस्यति देवानित्याद बु (नमःस्रल्ति. स्वाहास्वःय खंवषञ्योगाच्च ' ( पा० सू० २।३।६ ) इत्यनेन देवशान्द्‌।चवु। पराठा | > च कमणि द्वितीया ' (षपा० स॒ २।३।२ ) इत्यनेन द्वितीया प्रष्ठा । देवश्चब्द्थंस्य ‹ कठुरी प्सिततमं कमं › (पाण स॒० १।४।४९) इत्यनेन ऋम॑सज्ञायाः सत्वात्‌ | कमणि द्वितीयेत्यस्य चारिताथ्यै इरि मजती त्यत्र | नमःस्वस्तीत्यस्य चारिता तु हरये नम इत्यत्र । द्वोश्चारितार्थ्यत्‌ विभ्रतिषेषे परं कथम्‌ › (पा सू० १।४।२) इत्यनेन परत्वाचतुभ, पराठा । इष्यते तु द्वितीया । सा च “उपपद्‌विमक्तेः क्ारकविभक्तिबै- द्वीयी" इत्यनया परिमाषया कारकविमक्तेः प्रानस्यनोधरनात्तिध्यति | ॥} । ५४ गी शांकरे१८दभष्णे- भक्तेः कारकविमक्तिवेरीयसीति नियमात्‌ । यः स्वप्नं प्य- तीति ऋजुनिर्दशेनैव जीवलामे येनेति निर्देशस्य निरथेकष्किष्ट- कःटपनापत्ते् । शारीरपदस्य च ‹ श्ञारीरशोभयेऽपि हि भेदेनेन- मधीयते ' ( ब्र° सू० १।२।२० ) ‹ अनुपपत्तेस्तु न शारीरः (अर० स्‌० १।२।३) इति सृत्रयोजीव एव सुभसिद्धेरतति प्रमाणान्तरे कथचित्परमार्मपरत्वस्य करपयितुमशषक्यत्वात्‌ । नच ‹ समाने रक्षे पुरुषो निमप्र;ः' (मु०३।१।२) इत्युकत्तरमरतरे ‹ जुष्टं यदा पदयत्यन्यमीकम्‌ ` (भ्ु° ३।१। २ ) इति जीवान्येशङ्नानस्य माक्षहेतुत्वोक्त्या जीवेश्परत्वाव- गमात्तदेकरूप्याय तथा फरपनमित्यपि च्रमितन्यम्‌ । ! जुष यदा पयत्यन्यभीज्चध्‌ ` (पु ३।१।२) इति बाक्ये कस्पादन्यमित्याकाङ्नक्षायां शरीरादन्यं स्वात्मानं पहयतीस्यथे एव भ्रकरतोपयुक्तो विवक्षितः । न स्वस्मादन्यपीश्चं पश्यती. त्यथः । कुत इति चत्‌ । समाने वृक्ते पुरुषो निमग्न इति पवार निमभ्रपदेन श)कहेतुतया शरीरतादारम्यस्योक्तत्वेनेह वोतश्चो. कताहेतुतया भरतिपाद्यमानस्य दशेनस्य श्ोकदेतुदशैनविरोधिन पव वक्तव्यत्वात्‌ । देहतादास्म्यख्मे च देदान्वताङ्ञानमेव विरोधि । यदि तु अन्यमीश्ञपित्यत्र स्वस्मादन्यं परमेश्वरं पर्यतीत्यर्थो विवक्षितः स्यात्तदा पोषे देहनिमग्नलादिप्रति. पादनं व्ययमेव स्यात्‌ । उत्तरवाकयस्यानुपयोगश्च स्यात्‌ । नाहि स्वभिन्नेश्वरज्नानं विश्चोकताहेतुरित्यत्र देहतादात्म्यच्रमः क्(क- एकस्या एवोपपदतिमक्तित्वे कारकविमक्तित्वे चेय परिमाषा प्रवर्तत इति न भरनितन्यम्‌ । नमस्यति देवानिस्यत्रेतत्परिमाषोषन्यास्षषर- माष्यविराधात्‌ । प्रकृते तु येन॒ स्वप्नं परयतीत्यत्नफस्या एवतदस्ती. त्यन्यदेतत्‌ । अर हि इत्थ॑मुतछसषणे › (पा० सू०२।३।२१) इत्यनेन तृतीया कताऽऽहोसित्‌ ‹ कतुकरणयोस्तृतीया ' ( पा° सु० २।६।१८) इत्यनेन सा कृतेति संशयः । तत्न ‹ इत्यमृत० › हइत्यस्य सैमवस्वु यथा-~- केचित्परकारं प्राप्तस्य छक्षणे तृतीया स्यादिति तद्धाचया जटाभिः तपतत इत्यत्र जटशन्दन्ततीया तथा येनेत्यस्य ज॑वरूपोपाभिवाचक्रत्वात्ततीयेति । टशधात्वभनिरूपितकरणव।चक्रत्व4मवास्व करणतूतीयाया; समवः । एवं च निरक्तपारेमाषया करणतृतीयेवोधितिति । जिज्ञासाधिकरणम्‌ । हेत॒रिति मतिपाद्नगुषयोगौ ति समञ्जसं केनापि वक्तम्‌ । देहि नात्मङ्गानं॑विशोकदेतुरित्यभ्युपगमे तूपपत्तितया पूत्रो उप- युञयते । यतो देहात्मत्वश्रमः शोकहेतुरतो तद्विरोधि देदाद्ि बिक्तार्मन्नान विश्चोकदेतुरिति । केचित्तु--अदैतश्चतिविरोधेन ‹ द्वा सुपणा सयुजा सखाया समानं क्षं परिषस्वजाते । तयोरन्यः पिप्परं स्वाद्र्पनश्चन्नन्यो अभिचाक्श्चीति' (मु०३२।१।१) इत्यादिश्च॒तानापत्तृल्वा- दिना रोकश्रपसिद्धेश्वरभिन्नजीवानुवादेनात्तत्वाभाववह्रहमरूप- ताविधायकसवेन न भेदपरत्वभ्र्‌ । दृश्यते हि वस्तुता मेर प्रदक्षिणी कुवैश्नपि सूयः समुदतीरवासिनां सुद्रादुदेतीति रत्य यात्ताश्चलोकसिद्धग्रमानुबादकत्वम्‌- य उदगान्महतोऽणेवाद्विश्राजपानः सछिलस्य मध्यात्‌ । समा वुषभो लोहिताक्षः सूर्यो विपविन्मनमा पुनातु ॥ नेक्ेदुद्यन्तमादितस्यं नास्तं यान्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नमसो गतम्‌ ॥ इत्यादिश्चुतिस्मरृतीनाम्‌ । न च येदश्चुतिविरोधादद्रैतश्रतिरेवा- न्यपरा परोपदरिंतगोणाभेदपरा किंन स्यादिति वाच्यम्‌ । भेदश्चुतेः मरत्यक्षसिष्टमेदामुवादरकत््रेन दहौनवटखत्वात्मवलनुरो- येनैव दुबेखस्य नेयत्वात्‌ । न चेश्ानुयोगिकजी वभेद स्य भत्यस्ष- णापाप्त्या नानुबादकत्वमिति चङ्कषम्‌ । जीव इंशमेदस्य भरत्य- क्षसिद्धतया तदन्यथानुपपत्तिसिद्धेश्चायुयागि कजीवभेदस्यापि भत्यक्षसिद्धतुटयकक्षतया ज्ञातज्ञापकत्वखक्षणानुब्रादत्वोपपत्तेः । तेन म्रत्यक्षस्याप्रामाण्यान्न ततिसद्धमेदानु वादकत्वं श्रत्तेरिति निरस्तम्‌ । अनुत्रादकत्वाभावेऽपि वा व्यावदारेकमेदपरत्वेन ्रतेनांभेदावि रोधित्वम्‌ । भरतीयमानारथे च(मेदश्चतिविरोषेन भेद. श्तेरभामाण्यस्याथेकदवाक्यवदिषटत्वादेति बदन्ति | रिचान्यत्वव्यपद्‌शोऽभद विरोति स्वया न वक्तुं शक्यम्‌ । भाणभयादिषु ° अन्योऽन्तर अत्मा! ते० २।२।१) इत्याद्य. न्यत्वञ्यपदेश्चेऽपि प्राणमयादीनां बह्याभदस्यान्नमयारनां पजा. नामपि ब्रह्मत्वमिति वदता त्वयेष्पमाणत्वात्‌ । ~$ ७८५ ७६ वाकरपादमूषणे-- अनन्योऽप्यन्यशब्देन तथेको बहुरूपवान्‌ । ` मोच्यते भगवान्विष्ण॒रन्व योत्पुरुपोत्तमः ॥ इति वचनेन तननिवहस्य त्वया कृतत्वा्च । तन्न्यायेन ‹ जीवेक्षावाभासेन करोति माया चाविध्ा च स्वयमेव भवति ( न्र° उत्तर० ।९ ) इति श्रत्यजुसारेण मायाविच्ारङृषनी- वेशयोमेदमादाय जीवे ब्रह्मान्यत्वव्यपदेशेऽपे तयोः स्वरूपाभेदे बाधकाभावात्‌ । नहि बह्मणि बह्मान्यत्वग्यपदेश्चाज्नीवे ब्रह्मा. न्यत्वग्यपदेशे विशेषः कथित्यवचः । येन स एवाभेदविरोधी च्छे कि, क स नेति वक्तुं शक्येत । उपपत्तेनिंरूपितत्वाचेति दिक्‌ । व्याचिख्यासितस्य वेदान्तमीर्मांसाश्चाल्ञस्येदमादेमं स॒त्रमू- अथातो बह्मजिन्नास्रा' इति । तत्राथश्चब्दो बेदन्तमीमांसाक्ञाख्ं नाऽऽरम्भणीयं पुवाक्त- रीत्या विषयभयोजनयोः संभवेऽपि भरमाणाभविनाधिकायभा- वादिति शङ्कगानिराकरणाय । निरयानित्यबस्तुविवेकमोगमात्रा- रागश्चमदमोपरमतितिक्षासमाधानानन्तयं तदथः । तथा च- ^तथ्येह कर्मचितो लोकः क्षीयत पएवमेवाभ्रुज पुण्यचितो रोकः क्षीयते ` ( छा० ८।१।६ ) ब्राह्मणो निर्वेदमायान्नास्त्यदृतः छतन' ८ मु° १।२।१२ ) शान्तो दान्त उपरतस्तितिक्षुः समा- हितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति" ( बु ४।४।२३ ) ^तरति श्चोकमात्मवितु" ( छा० ७।१।३२ ) इत्यादिश्चतिषरमाणको विवेकादिमानधिका्यानन्त्यप्रात्ियोगेतया विवेकादिभरतिषाद कायशरन्देन स॒चित इति नोक्तश््नवसरः; । यद्यपि तद्दि जिज्नासस्व' ( ते० ३।१।१ ) इत्यादिविचारविधायकविषिसम- भिग्याहतोक्तवाक्येरेव तादशाधिकारिविषयमयोजनादीनां ज्ञातं शक्यत्वाद्रययथेमिदं सूज्रामिति शङ्कम सै मवति तयाऽपि तादश्ञाधि- कायोदिश्चुतीनां स्वाथनिणोयकसूत्राभावे किं विवेकादिमानधि- काथतान्यः, वेदान्ताः किं पूर्वतन्ेण गताथां उतागतार्थाः, मुक्तिः कँ स्वगोदिलोकभातिरुतद्वितानन्दात्मस्वरूपस्थितिरिति- वादिविभतिपत्तिसञ्ुद्धतशङ्कगनामापाततस्तादशश्चत्ययेन्नानेनानि- जिन्नासापिकरणप्‌ । ७3 हतेस्तजिगोयकन्यायप्रद्वीनात्पकैतत्सूजरम्भ अवहयकः । एतेन "मङ्करानन्तरारस्मपर्षकारनयेष्वथो अथः इति बहुष्वर्थेषव- लुलिष्टस्याथक्चब्दस्याऽऽनन्त यौथकत्वमेव कत इति शड्गनवका- शः । अथान्तराणां च भकृतेऽनुपयुक्तत्वं भीमद्ध।ध्यक।रचरणेदं चि- तम्‌ । तदिह परोक्तदोषोद्धारायानूध्यते-तत्रायश्षब्द आनन्तयोेः परिगृह्यते, नाधिकाराथेः । ब्रह्मजिज्नासाया अनयिकायत्वादिवि ` भाष्यम्‌ । यद्यपि जिज्ञासाशन्दावयवायज्ञानेच्छाय। आचङ़ति- बिषयत्वरूपारम्गरत्वासमवेऽपि विबरणरीत्या जिङ्गासाश्चब्दस्य विचारलक्षणकत्वेन तष्टक्षिंतविचारस्याऽऽरमभ्यत्वं संभवत्येव । शासे स्वरूपममाणस्राधनफलान्यतममुखेन विचारस्याग्रे पत्य धिकरणं क्रियमाणत्वात्‌ । न चाऽऽरम्भाप्रतिपादनेऽप्यारम्भा- देव तञ्ज्ञानसंभवात्तदयेकपद्‌ानयक्यं श्ङ्धन्यम्‌ । % (त्वामस्मि वचि विदुषां समवायोऽत्र तिष्टति › ( का० भर० उ० ४। पृ ८५ श्छो ° २४)। ‹ अहं ते संप्रवक्ष्यापे ' इत्यादावहमस्मि वत्भी- त्यादेरानयेक्यपरिह।रा गराऽऽपतोपदेशचरूपतया परिणपदुख्यमाना- क यस्यावक््यं कतेव्यत्वभ्यञ्चकतया तत्मयोगोऽथवानित्याङक(- गि. ं ंां ैं म्र त्वामस्मि वच्मीति । अस्योत्तरं तु-“आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्‌ ' इति । विद्वत्समां गच्छन्तमाप्त भ्रति कस्याचिदुक्तिरियम्‌ । अत्र यत इत्यध्याहायंम्‌ । अस्मीति चःहमर्थेऽव्ययं बोध्यम्‌ । तथा चार्थः-- यतोऽत्र विदुषामस।धारणन्ञानवतां समवाय एकवाक्यतापन्नः समुदायसितिष्ठति तस्मा- दात्मीयामप्रताय मतिमवङम्न्यात्र स्थितिं पावधानस्थितिं विषेहीति त्वामुप. देश्षाहेमहमाप्तो वच्म्युपदिश्षामीति । अय मावः-- अत्र वच्मीत्यनुषयुक्ताथम्‌ । अनु पादानेऽपि वचनक्रियायाः प्रतीतेः । एवं चात्नोपदेश्चत्वं क्ष्यम्‌ । अतस्तत्र वाच्यायेः सक्रमितः | एवं त्वामस्मीति पदे अप्यनुपयुक्तार्थे । संबोध्यतयेव युष्मदथंस्य वचनकमेतापत्तेः । वच्मीत्यत्तमपुरुषणेव चास्मद््थस्य तत्कर्तृत्वपरत्य- यात्‌ । अतस्ताम्यामुपदेशयत्वाप्तत्वे लक्षये । तत्र च तद्वाच्यो सक्रमितो । तथाऽऽत्मीयाया एव मतेः स्यैरास्थानादनुषयुक्तत्वाद्‌।त्मीयशब्दन प्रमाणपरि- गृहीतत्व लक्ष्यम्‌ । तत्र च तद्ध।च्यं संक्रमितम्‌ । "अस्मद्युत्तमः" (पा० सू° १। ४।१०७) इत्यस्मिन्सूत्रेऽस्मदित्यननाथेग्रहणादस्मियोगे वच्मीति उत्तमपुरुषः साधुरेवेति । ७८ छांकरप।दनूषणे- रिफोक्तरीत्या परारम्भपरतिषादनं भारम्मोपरक्ताविक्रार्यादिकम- भिग्यनक्तीत्यथवदे्र तदिति शद्ग संभगरति । तथाऽप्युक्तरी- त्याऽऽनन्तयायकत्वेऽथिकारिविशेषलामसंमवरेऽधिकारिसामान्य- बोधनेऽस्वारस्यात्‌ । तथा च विचारस्य भयोजनाधिक्रारिविः णेषानव्रगतावन यधि कायस्वातसमेन्नावदसुपादे यत्वादिवीत्युक्तभाष्या- येः । एवं चाऽऽरभ्यत्वेन तदाभिधानेऽपि विचारभयोजनाश, कारिविशेषादेरन्यस्मात्सोत्रपदादखाभेन तेशं चावश्यं वच्छन्य- स्वेनाथशब्द्स्य;धिक्रारिवि रे षपरतिपर्पु१योरथानन्त योथेकत्वमेव युक्तमिति भा्यतात्पयंषर्‌ । यत्तु चन्द्रिक या५-- उक्त विवरणरीत्याऽधिकारिविक्षेषतदि- स्षेषणभयोजनला भा याथक्चब्दस्याऽऽनन्तयायेकतामनूच् न ताब. द्विवारविधो स्वत्पक्षे घुम॒श्चुरधिकरी पोक्षश्च फलमिति युक्तम्‌ । विचारो मोक्षसाधनतया न पाक्त इति तद्विधेरपूविधित्वापाताव्‌ । मुमक्षोरपि ज्ञानक्रामनां विना त्रिचरेऽपषत्तेः । त्वन्मते च घष्पमाणरीत्या ज्ञानक।मनानुपपत्तेश्च । नापि विचारविधो ज्ञानक।भोऽधिक्रारी ज्ञनं च फटपिति युक्तम्‌ । अध्ययनविषे. ज्ञीनकामनाधिक्रारं निबेधता त्वयाञज्ञाते ज्ञाने कामनाया अयोगात्‌. । ज्ञानज्ञाने च तद्‌वच्छेदकाषयस्यापि ज्ञातत्वेन ` ` पुनस्टञज्ञानकरामनाया अयोगादिति युक्त्या ज्ञानक्रामनानिषेधा दिति दृपण्चक्तम्‌ । तदेतत्पवापरविवरणग्रन्थमनालोचयतां भतारणापातर तद्ग्रनथनात्पयोनवबोधनिबन्धनं वेति न विद्मः। तथाहि पुवोपरत्रिरणम्रन्थोऽथशन्दाथेतिचारे- - अथरन्दस्याऽऽरम्भायथक्त्वे ओ्रौतसताधनसंपननोऽधिकरारी न लभ्यते तत्सम्पकराभावादिस्यमभिधाय वेदाध्ययन्रिधः योऽधि- कारौ स एव विधिना स्वफलार्थबोधायाऽऽक्षिप्ने पिचारेऽपि भविष्यतीत्याज्लङ्कन्या बोधो यद्यध्ययनविधिभाग्यो भवेत्त. दब विचारस्याध्ययनविधिपयुक्तत्वं भवेदित्यध्य यनवेधो योऽ- धिकार स एव विचारेऽपि स्यात्‌ । तदेव न । अथावबोधस्या- ध्ययनविधिभाग्ययेदजन्यत्वादित्याद्यमिधायाध्ययने दृषएटफटखाः योवबेःधङकाम पएवाभिकारीतिशडमनिराकरणायाथज्ञानामावे जिज्ञासाधिकरणम्‌ । तद्धा्भिकेषए्टसाधनताज्ञान।माचेनेच्छाया अनुदयेन तदिच्छाया उदेडय विश्ञेषणत्वास मवमभरुक्त्वोकतम्‌--उषपदेश्च देवाभिहो ्रादेवा- क्यायेविश्चेषाः भरतिपत्तन्या इति चेत्ता वाक्यार्थविश्चेषन्नानानां सिद्धस्वान्न तन्न कामना संभवेत्‌ । अथो पदेक्लिकन्ानस्याभमाण- त्वात्तत्भमाणत्वज्ञानं काम्यत इति चदणपाण्ये निश्चिते तजर तन्निणेयकापनायोगात्‌ । अस्य बिथममात्रत्वात्‌ । ओपदे- शिकस्य संदिग्धे प्रामाण्ये तस्मामाण्यविचारस्येवावसतरो नाध्य. यनस्येति विवरणग्रन्थः । तत्र हि-अथेन्ञानमुदिदयाध्ययनं न विधातुं श्षक्थम्‌। अभ्रि- होत्रादिविक्ेषा्थनिणेयं चिना तत्कामनायोग।त्‌ । तन्निणेस्य त्तत्र च न तस्योदेङयता । सिद्धत्वात्‌ । ज तेऽपि निणेये तसमा- माण्यसंदेहत्तदृन्युदासायाध्ययनवेधेरित्यपि वक्तु मश्चक्यम्‌। वि. चारैकसाध्यायाः पामाण्यसंश्चयनिदततेरभामाण्यज्ञानानास्कन्दित- निणयस्य वाऽभ्ययनमाज्रासाध्यतया तदुदशचन तद्विधानायोगादि- विरीत्या ज्ञानकामनाधिकारित्वमध्ययनविधनिराङृतमिति ग. म्यते | न वचेतावता परोक्षङ्ञानक।मनामानं निषिद्धम्‌ । विचारसा- ध्याप्रापाण्यशङ्का्चभावविशिष्टत्वेन तद्कामनाया बालेनापि सुष- पादत्वाव्‌ । विवरण पवर जिज्ञासापदाथविचारे--तलश्च परति. पञमे वस्तुनि ज्ञानमिष्यमाणं संदिग्ध निच्यफलं वा परोल्तेऽ- परोक्षफटं वेष्यते । तच्ोभयं भमाणादिविचारभयत्नसाध्यमित्या, दिना परोक्षन्नानेऽपि कामन(याः स्पषटमभिधानाद्यक्तमेव विचार. विधेरममुक्ष्वधिकारिकत्वं विव्ररणमते । यदपि चन्द्रिकायां परोक्षङ्नाने कामनाया अयोगेऽपि षर. केण भरतिबद्धापरोक्षेण वा ज्ञानेन ज्ञातन्रह्याबच््छिज्निऽपरोक्षन्नाने मतिबद्धापरोक्षज्ञाने वा कामनादिचारविष्यधिक्रासविश्चेषणम- स्त्वित्याश्चङ्क्येच्छाया अपरोक्षत्ात्तदबच्छढकम्च(नावच्छेदक- विषयस्यापरोक्षस्वादिच्छासमकालवबत्यंपरोक्षङ्नानस्य विचारसा- कि कि ध्यत्वाजुपपत्तिरिति दृषणमुक्तम्‌ । तदपि न सम्यक्‌ । अप्राकेच्छाषच्छेदकङ्नानावच्ठेदकनै- षयस्यापरोक्षत्ेऽपरोप्ेच्छ वष्ठेद्कङ्नानावच्छेदकतया धमीदी- ¢ शषांकरपादम्‌षणे- नामप्यपरोक्षरवापत्तस्तथा नियमाभावात्‌ । अविच्ानिवर्कताव- च्छेदकराक्तिविश्षेषविशिष्टत्वेन तादशश्चक्तेरसिद्धतया तद्िश्चिष्टः ज्ञानस्य भ्रागसिद्धतया च तज्ज्ञाने कामनायां बाधकाभवाच्च | एतेन भ्रवणसाध्यस्य परोक्षङ्नानस्य भतिन्रद्धापरोक्षङ्नानस्य वा श्रवणासागसिद्धस्वेन तदधीनाया अपरोक्षज्ञानादौ कामना. याः चरवणविष्यधिकारिविशेषणत्वायागः । न चः: कमनाहेतु- परोक्ष्ञानादिक भवणातसागापतप्रतीतिदश्चायामेत्र सिद्धमिति वाच्यम्‌ । तस्यां दश्चायां निश्चयरूपस्य तस्यासमवात्‌ । न॒हि वेदान्तवेद्यं सत्र परोक्षङ्गानादिनाऽनिभित्यापरोक्षङ्नानार्थं भरबतेन्ते । संदेदरूपस्य च तस्य तस्यां दश्चार्यां सच्वेऽपि संदेहेन ज्ञातन्रह्मावच्छिन्नपराक्षनिश्चय एव कामनोपपत्तिः । निधिंते निश्चयकामनाया अदशेनेन तस्यां निश्वेयविषयकसंदेहस्यैव तत्र हेतुत्वादिति चन्दरिकोक्तं दूषणं परास्तम्‌ । निध्चितेऽपि नि रुक्त श क्त्यादि विश्चिष्टत्वेन निश्चयकामनायां बाषकाभावात्‌ । परोक्षनिथमसामान्यकामनाऽपि नास्मन्मते प्रतिषिद्धेत्युक्तं पाक्‌ | ्रवणपरयोजककापनायां अवणसताध्यस्य विषयत्वेऽपि हेतुत्वा- भावेन तत्सत्तायाः भागनपेक्षणात्ताशङ्ञातकज्ञानस्यापेक्षितत्वेऽपि ए ९ ददि क्ष, [ ऋच न, वक | क ४ तमेव विदित्व।ऽति मृत्युमेति › (० २।८ ) ‹ तरति श्चोकर- मास्पवित्‌' ( छा ० ७।१।३) (ब्रह्मविदाअओओति पर" ( ते० २।४।१) इत्यादिवाक्यैन्रह्यज्नानस्य मोक्षक्रारणस्वपरतिपादकेस्तत्पतिपत्ति- रुपपद्यत एवेति न चिदपि दूषणप । यदपि चद्धिकायामू--फिं च संदिग्धस्थाण्वादिविशेषा- परोस्ज्ञानकामना तद्िशणर्षपूर्विका स्यादिति दूषणमुक्तम्‌ । कि कषे प तदसदेव । यादृशविषयविशेपितज्ञाने कामना तादज्ञविषय. ्ानस्य भागपे्तितस्वोपगमात्‌ । स्थाणुविषयकमत्यक्ष मे श्रया- दिदीच्छःयां च स्थाणुत्वप्रकारकन्ञानपेक्षाऽस्त्येव । स्थाणुत्ववि- सिहेदमथैविषयकपत्यक्षं मे मूयादेतीच्छायामयि तञ्ज्ञानं संश्चय- साधारणमपेक्षितमेष । भथेवमभ्िहोत्रादिविषयकसं यबल. निश्चयकामनोपपत्तो तनिराकरणं विवरणक्रतुर संगतं स्यादिति जेत्‌। न । ओपदेिकञ्ञाने पाञ्दत्वाम सेश्चयरूपयू । एवं विरोषण- जिन्नां साधिकर्णप्‌ | तावच्छेदकक।ट्थरा सश्चयात्मकन्ञानपनुभववेरुद्धमिति मत इद- मर्य स्थाणुत्वसंश्चयदश्चायां स्थाणुत्वेन रूपेणदमथस्य ज्ञाने विशे. षुणत्वरं न संभवति । तद्धतोर्विश्चषणतावच्छेदकभकारक विर्ेषण- वत्तानिश्चयस्याभावादिति तादश्चकामनानिवाद।य तादश्चे निश्चया त्म ज्ञानमेवावहयमसभ्थुपेयम्‌। ताद शनिश्च याभावे तादश्कामनाऽ- पि नास्तीति मतविश्चेषाभिमायेणेवाभ्निदोत्रादिज्ञानकामनानिसक- रणाद्‌ । ` यदपि चन्द्रिकायां परोक्षज्ञाने काषन।नङ्खकारे धेविच।रे अदत्तन स्यादिति दूषणघुक्तं तदप्यक्तपकारेण निश्वय- कामनया संज्चयानेद्त्तकामनया संजातनिश्चवयन्नानेऽप्रामाण्य - शद्गनिरत्तिकामनया वा षमेविचरे प्रत्तिसं भवाजेरस्तमेतरेति विचरविपेज्गीनकामनाधरेकारिकत्वमुपपन्नतरमेवेति संक्ते१ः । यदापि चन्द्रिकायां वचारविधां त्वत्पक्षे युमश्चुराषेकासं . भोक्षश्च फलमिति न युक्तम्‌ । विचारस्य माक्षहेतुतयाऽपाप्तस्वेन तदुदेशेन श्रवणविध्यस्युपगमेऽपूवेविधित्वापातादिति दूषणमुक्तं तदापि किबरणाभिपरायानववबोषनिबन्धनम्‌ । विच।रवेषेर्पक्ष- फट रत्वं तद्विषेर्नियपविधित्वं च वणेयतों वित्ररणकारस्य ब्रह्म- साक्षात्क।रदररिव मोक्षस्य श्रवणरूपविच!रफलकत्वरपाभिमेत- त्वात्‌ .। ब्रह्मसान्तात्क।रे श्रवणस्य हेतुत्वं च श्रोत्तन्याथसाक्षा- त्करे श।स्विचारात्मकश्रवणस्य हेतुतायाः; षड्जादिसान्ताक्का- रदे =ःानन्यर्वेशाख्चभ्रवणादौ सिद्धत्वादेव सिद्धमिति नापू्वविधि- र्व्सङ्कः । न च श्रोतन्याथसाक्षात्करे श्रवणस्य हेतुत्वामिति न नियमः संभवति । धमश्चास्नश्नवणे व्यभिचारादिति वाच्यम्‌ । विचायमाणापरोक्षयोग्यायंसाप्षात्कारे ताद शाधकश्चाखविचारा- र्मकञ्रवणत्वेन हेतुत्वपिति नियमस्याबाधितत्वात्‌। कायेदिि धिरः येमाणेतिविशेषणाद्विचारं विनाऽपि योगाञ्ञनादिनोत्पन्न- स्वमनेध्वादिसाक्षा्कारे न व्यभिचारः । अयंत्रमपुत्रत्रोधत्व(- भायञपि नियमापिधित्वमनुपपन्नमेव । पाक्षिकमाप्तावमापतां शप्र- णफ़एकविधेरेव नियमविधित्मावु । पाक्तिकामातिथ साधनान्त- रभा्ावेव । नक्षात्मज्ञाने साधनान्तरपासिः स॒त्रचा । रूपादिर- ११ ८ ८९ मी मि मिपो 1 = ह = 1 १ क व ए 21 1, ए स पी णी मी शवरपादम्‌षणे- हिते निर्विंशपे चाऽऽत्मानि भरस्यक्षानुमानादेः परमाणान्तरस्याभा देरभाप्रावपि वीहिसामान्ये तस्पाप्त्या यथा त्रीदीन- क्षि [१ वहन्तीति # नियमविषिस्तथा नि्विश्ेषात्मन्नाने साध कनियमविधिरिति । अत्रेदं बोध्यम्‌--विधिच्िविधोऽपवेधिधनिंयमाविधिः परिसख्याविधिश्चेति भेदात्‌ । तन्न यस्य यदुर्थत्वं अमाणान्तरणाप्राषठं तस्य तद््त्वेन यो विधिः सोऽपूवीषेषिः । यथा ।यजेत॒स्वगेकामः इत्यादिः । यागस्य हि न प्रमाणान्तरेण स्व्गाभत्वं प्राठम्‌ | किंत्वनेनैव विधिनेति मवत्ययमपवकषिः । साधनद्वयस्य पक्षव्राहठावन्यतरस्य साधनस्याप्रा्ठतादश्चायां यो विधिः स नियमविधिः । यथा नत्रीहीनवहन्ति' इति । अनेन हि विधिना न्रीहीनदिश्यावधातो विहितः | सं च न वेदुष्याथेः । अन्वयन्यतिरेकाम्यां [> क तत्तिद्धेः । वितु नियमाः | नियमश्चाप्राप्तंशप्रणसर्ूपः । ¶ेदुष्यस्य हि नख. विदल्नादिनानोपायसताध्यत्वाद्यस्यां दृशायामवत्रातं परिहत्योपायान्तरं अदु. म(रमते तस्यां द्श्चायामवयातस्याप्राप्स्वेन तद्धिवानात्मकम्रापतं शपृरणमनेन विभिः ना करियते । उभयस्य युगपत्प्राप्तो सत्यामितरव्वाद्रृत्तिपरो विधिः परिषंख्या. विधिः | यथा ८ १ पञ्चनख। भक्ष्याः ' ३पि । "र श्कः शह खद्धी गाधा कूर्मोऽथ पञ्चमः › इति ५ प्श्चनखाः पश्च ते मक्ष्या इति पञ्च पश्चनखा मक्ष्या इत्यस्माद्वाक्यात्मामान्यतः प्रतीयते । परंतु न तद्ाक्यं पश्चनखमक्षण. वि(धेपरम्‌ । मक्षणस्य रागतः प्रा परत्वात्‌ । नापि नियमपरम्‌ । पश्चनसापश्च. नखमक्षणस्य युगपत्प्रा्िप्रमवेन प्षेऽप्राप्त्यमावात्‌ । तस्माद्पश्चनखमक्षणनित्रू- ्तिपरमेषेतद्वननं बोध्यम्‌ । इय च प१।रप्र्या दोषत्रयत्रस्ता । दोषत्रय च श्रुत. हानिरश्रतकल्पना प्रा्जाधश्चति ¦ पश्च ॒पश्चनसेत्यत् श्रुतस्य पश्चनखमक्षणस्य हानम्‌ , अश्रुतापञ्चनखभक्षणनिन् तेः कल्पनं चेति दोषद्वयं शन्द्‌निषठं बोध्यम्‌ | लोकानां च या रागतोऽपश्चनखःपक्षणे तरवुत्तिभ॑वति सा निरुक्तवाक्यायेक्ञान।- त्प्रतिनध्यत इत्ययं दोषोऽभनिष्टः । ननु नियमपरिघख्ययोः को विशेषः । नियमे गृहीति फङ्तो नखविदख्नारग्वौनवृततिभवति । परितख्यायां गृही. तायामप्यपक्ननखमक्षणदेन्योवृत्तिव मति । न च पर्षेऽप्रारिक्षखे न श नियमेनाप्रा्श पूरणं क्रियते परि {रवयः चोभयोयुगपूाहठो सस्यामन्यतरस्य निन्राततः क्रियत इति विशेष दं कार्यम्‌ । निनिचद्वयपरवाच्छन्दुताोऽषस्य्‌ पणी ५ 2 1" य 1 १ ० व 1 ल= ~ -~ -----न जिन्गासाधिकरणभ्‌ । नान्तरापराक्चावापे सविश्चष परवृत्तपरमाणस्य कद्धपपि विषय इति. सविकवनिविशेषानुस्युत आपाने सामान्यतस्तस्पाप्त्या नियमाधेधिः सुवच एव । न च त्रीहीनवहन्तीत्यत्र प्रीहिपदम- पर्वीयद्रव्यपरन तु बीहिमाभ्रपरभ्‌ । तथा सति यवेष्ववधति आपदेश्चिको न स्यात्‌ । अतिदेशेन नीबवारेष्ववधघ्ातत्तिद्धिश्च न स्यात्‌ । सा हि येन येन दशोद्यपुवेसाधनद्रव्यमुपकरतं तेन तेन विकृरयपवेसाधनमुपकुयादिल्यतिदेशेन वक्तव्या । व्रीहि त्वेन द्रव्ये विशेषितिसान स्यादिति नवपे सिद्धान्तितम्‌ | तथा चपूर्वीयद्रन्य एव विदलनादिपा्ेवक्तग्यत्वादुत्रीहिसाभा न्ये तत्पाप्त्या नियमविधिरिति न युक्तपिति वाच्यम्‌ । नियम्य. मानावघातस्यापवीयद्रन्यमात्र विषयत्वेऽपि सपान्यतिषयकपरा- प्यव नियमोपयपत्तो विशेषप्रा्ेरनपेक्षणात्‌ । सजातीये पराप्त्याऽपि यदा सजातीयान्तरे नियमस्तदा फिम्र वक्तव्यपकस्मिन्नेवाऽऽ त्मन्यवस्थाविशेषेण मानान्तरपाप्त्या विन्ेषान्तरे नियम विधिरित्यधिकमद्रेतलिद्धयादा द्रष्टव्यमित्याहुः । परे तु यथा पन्त्राथज्ञानस्य कल्पसूत्रात्पीयसंग्रदवाक्यादिनाऽपि भाप्चत्वेन पक्षेऽणाप्तमन्त्रजन्यत्वं नियम्यते म्र मन्त्राथस्मृति. रिति तद्न्मोक्षहेतुतयाऽभिमतवब्रह्मसाक्षात्कारस्य वेदान्तमलक्र- खीश्चद्रादिसाधारणस्मतिपुराणादिना माकृतापादिनिमितग्र- न्थादिना च प्राप्त्या पक्षेऽपाप्तवेदान्तश्रवणं नियम्यते क कि (न वेदान्तश्रवणेनेवाऽऽत्मन्ञानं संपादयेदिति । तस्पाद्राह्मणो नवेदि- कपधीयत ( बेञ्यु० ७। १०) इति श्चतेः। भरोतव्यः श्रतिवा. क्येभ्य इति स्पृतेश्च । अथेवम्‌ ‹ इतिहासपुराणाभ्यां वेदं समुप- कि भे [ (किय बृहयेद्‌ › इति स्मृतिविरोधः । अविचारितेनेत्तिहासादिना तदुपबं हणायोगादिति चेव्‌ । न । आपातप्रतीतिविर)धेन वेदान्त विकशेषततच्वेऽपि तात्पयेतो निवृत्तविव पयवस्ानादक्तविरेषस्यानेनित्यादिति ददिः „प, ज चेत्‌ । अत्रोचवते--यस्मिन्कमौणि योऽर्थो नियमविधिना नोध्यते स तत्रा | > थेप वद्यं कतेव्यो मवति न तु कदाचित्तत्र तस्थोपेक्षा । परितख्यया च योऽथः प्रतिपाद्यते स तु कतेन्य एवेति न नियमः । किंतु यदि कतेग्यस्तर्दि सत एष कतस्य नान्य इति विक्षि बोध्य इति | ८२ ~ ~~ = जकन ना दद ककरपादभवणे-- धाक्यानां तास्पयस॑श्चये दातपर्मनिणयायेतिहासादिविथारस्ापि त्ायाप्राप ब्रह्मज्ञान तदपक्लावरदहात्‌ । अत एव वेद्‌ समुपवबुहः यादेत्यबाक्त न तु वेदाथ जानीयादिति वद्म्ति। - एतेन भापतीरीत्या जिङ्नासाश्चन्दास्येच्छवाचकत्वेऽप्याथि- कार्थन विचारेणाध्याहूतस्य कतैव्यपदस्येब श्रतस्याधिकारा्थ- काथश्चब्दस्याप्यन्वयोऽस्तु । यथोक्तं कल्पतरो-आ्थिके चास्मिन्नर्थे कतेग्यपदाध्याहार इति। न चाऽऽ्थिकेनाध्याहूतस्यै. न्वयो न तु श्चतस्येत्यत्र किचिन्नियामकमस्ति । ' सोयं चरं निवेपेद्रद्मवचंसकामः इत्यादौ द्रव्यदेवतासंबन्धेनाऽऽ क्षिप्तेन यागेन यदायरेयोऽष्ाकपालो भवतीत्यादौ भमवनासिप्तभाषः नया च विधिपत्ययान्वयदशचेनादिति चन्धिकोक्तं दूषणं प्रा स्तम्‌ । तथा सत्यपिकारिविश्चेषा्परतीतः | नापि मङ्गलार्थः । मङ्कलस्य वाक्यार्थे समन्वयामावादिति भाष्यम्‌ । तत्न पदाथ एव वाक्यार्थं समन्वीयते । -न वेह मङ्खःलमयक्ञब्दस्य श्क्यं ल्यं वा । कंतु मृदङ्खध्वनिवदथश्च ब्दका योपिति निबन्धग्रन्थः | यत्त॒ चन्द्रिकायां मङ्कःटस्याथश्चब्दाथत्वाभावे तस्य वाक्यार्थे समन्वयाभावस्य देतृषतत्वात्तत्राथश्चब्दायेत्वाभावस्य हेतुत्वोक्ता- = वन्यान्याश्रय इतिं निबन्धरीत्या व्याख्याने दूषणञ्चुक्तम्‌ । तदसतु । भराथपिफस्याथश्चब्दाथत्वाभावस्य तत्तात्पयंगोचरत्वा- = अन्योन्याश्रय इति । अयं मावः--शांकरमाष्ये हि ` ' मङ्गर्स्य च व।क्याथं स्मन्वयाभावात्‌ › इत्युक्तम्‌ । अत्रैव मामत्याम्‌--^ पदां एव हि वाक्यार्थं समन्वीयते । स च लक्ष्यो वाच्यो वा । न चेह मङ्करमथशन्द्स्य वाच्यं रुक्ष्ये वा › इत्युक्तम्‌ | तत्र मङ्गलं प्षीङृत्यापद्‌ थेत्वं साध्यते वाक्यार्थे समन्वयाभाव।दित्यनुमानं माप्यात्प्रतीयते । तद्धिवरणमृतमामत्याः सकाशात मङ्खटं पक्षीकृत्य वाक्यार्थ समन्वयामावः सराध्यतेऽपद्‌थेत्व।द्धेतरित्यनुमानं प्रतीयते । एवं न हेतुतिद्धौ सत्यां साध्य्िद्धिः स्यात्स्ाध्यत्तिद्धौ सत्यां हेवु. िद्धिः स्यादित्यन्योन्याश्रय इति | ध 4 जिद्गासाधिकरणम्‌ । ८५ भावरूपतयाशऽन्योन्याश्चयताविरहाव्‌ । अन्यथा प्रकृताथस्च- ब्द्‌स्याऽऽरम्भपरत्वाभाषेऽपि तदाचकताया दु रुपह्वत्रतया नाष काराय इत्यादेरप्युमयसंमतस्यासंगतस्वापातात्‌ । बाकयार्थे सम. न्व याभावादित्यस्याऽऽधुनिकलक्षणाग्रहदध्यजन्यायश्चन्दघटितवा- क्यजन्यबोधबिषयरवाभावादित्यथे इति न शद्मन्तराबकाशचः । इदं च मङ्कलानन्तरेत्यादिकोश्चस्य मङ्कगलायंक्त्वांशे न प्रामाण्यं मृकाभावात्‌ । तस्मान्माङ्कखिकाबुभावित्यत्र मङ्ःछाप्रयोजनक- ताया एवोक्तत्वादित्यभ्युपेत्य । उक्तं च परेणापि-अस्माभिर प्यानन्तयाभिधेयोऽयश्चन्द्‌ः श्त्या मङ्लभ्रयाजन इत्यङ्कीकारा- दिति । अयेत्यनेन मङ्कःलस्याप्रतीतेरिति च । विवरणे त॒ कोशस्य सरत्वेऽपि न क्षतिः । वाक्यां समन््रयस्तु कक्रीदिभावेन वेयधिकरण्पेन जिन्नासान्बयस्य बाधितत्वात्‌, ब्रह्मजिज्ञासा पङ्कःलमिति सामानाघकरण्येन तदन्वये निरथकस्तुत्यनुवादत्वा- पत्तेथ नोपपश्त इत्युक्तम्‌ | यत्तु चन्द्रिकायां सधूभो एीरिः साभ्निक इतिवत्‌ ^ इईक्षतेना ब्दम्‌, (व्र ०सू०१।१।५) इत्य त्वत्पक्ष उशब्दमितिवच पङ्कः. त्वात्कतेव्येति हेतुत्वेनाः<न्ययापपत्तारेति ब्रह्मजिज्ञ(सा पङ्कः ख- *# अन्योन्याश्चयताविरहादिति । यत्तित्यादिना योऽत्र वद्दिकोक्तानु- वादः कतस्तन्न प्राथमिको याऽथश्चब्दाथेत्व।मावस्तस्याथशब्दतात्पयेगाोचरत्वाभा-. वर्पत्वादृद्वयोरथश्चन्दायेत्वामावयोरन्न्पत्वेनान्योन्याश्रयत्वामावादित्यः । अयमाश्चयः | मङ्गटमन्राथश्न्दतात्पयगोचरं नेते हदि निधाय तत्र हेतुरुक्तः ¢ मङ्खर्स्य च वाक्यां समन्वयामावात्‌ › इति । अथरशन्द्रधटितवाक्यजन्य. बोधवेषयत्वा मावान्न मङ्गलमत्राथश्चब्द तात्पयविषयमुतमित्यथः । वाक्यजन्य- ब धविषयः कः स्यादित्याशङ्कय मामत्यामुक्तम्‌ ‹ पदाथ एव हि › इत्यादि । एवं च पदाथेत्व।मावाद्वाक्यजन्यनोधविषयत्व। मावः । अथश्न्द्‌धटितवाकंयजन्य- नोधविषयरव। च्च तात्पर्याविषयत्व।माव इति फटितम्‌ । =अश्चन्दमितिवच्ेति । ` न. सांख्यपरिकल्ितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयिवुम्‌ । अशाब्द हि तत्‌ › इति भाष्यम्‌ । तस्य कारणवाक्याप्रतिषाद्यत्व।दित्यथंदिति मावः | ><` अन्व योपपन्तारेति । जिन्ञाप्ताकतेम्यत्वे हेदुसमपंकत्वेन मङ्कछस्यान्वय. तमवादथशब्दार्थत्वं मङ्गर्स्य स्यादेवेति ‹ वाक्यार्थे समन्वयामावात्‌ ? इति माघ्योक्तो हेतुरसिद्ध इत्याशयः । एतदेवाभिप्रेत्य भामत्याम्‌ ‹ मद्ध. टहेतुत्वात्मरत्यहुं ब्रह्मजिज्ञासा कतेव्येति सूत्राथेः सप्ते › इत्युक्तमिति ` माव | ८& छाकरपादभूषणे- प्रिति सामानाधिकरण्येनान्वयेन निरथकानुवादर्शपिति दूषण. मुक्तम्‌ । सदप्यसत्‌ । भेयःसाधनतापात्रख्वस्यान्यस्य वा पद्‌“ अोन्तरसाधारणस्य मङ्कःलटत्वस्य हेतुत्वेन सवेतो षिरक्तमुमक्ष कतेष्यतारूपपक्रतसाध्यान्व यानुपपत्तेः ।. नहि वद्धिभर्वातपतेतो धुभव्ानिति वाक्ये ` भरपाणप्‌ । पतत्तत्वं हेतुतत्त्छविवेचक्ानां स्पष्टमेव ; भयोविशेषसाधनतवं तु न पङ्खःखत्वष्‌। सवमङ्खःलकसाधा- इण्याभावात । ज्ानादरूपश्रयावश्चषस्ताधन कतव्यत्वान्रयबा- धाश्च । पव कप्यचितमष्टरपस्ततत्व)्रष्यजिज्ञासा इत्लेति भरति पादनस्यानुषयुक्तत्वात्‌ । तथा सत्यवश्यापेक्षिताधिक्रारिविशेषा प्रतीतेश्च न परश्चक्नारसल्ययोरथतम्दा भत्वम्‌ । पृषमटतपेक्षायश्च फरत आनन्तय।2१िरकादिदि भाष्पमर्‌ । तदित्थपदतायभ्‌-- नन्वयंप ज्योतिरेतेन सदहल्रदक्षिणन यजेते- त्यत्र प्रकृतञ्योतिष्टठोषानुबादन सदहखदक्षिणारूपगुण एव विधी. यते नतु कमौन्तरग्रिधानमिति पुरेयक्षोपपादकत्वेन पूर्पङृता- पेक्षस्वमयशचब्दस्य वात्तिंककृतोक्तं तद्रलदरतेऽपि किं न स्यादत आहुः-पूत्रेमक टापक्षायश्वति । उक्तपुतरपक्ष आनन्तर्यायेकत्वमे- वाथञन्दरस्याममतम्‌ । आनन्तयं हि पृत्ेमरकृतापेक्षम्‌ । गुणविधिष- रत्वे चाऽऽभ्रयदानाथमस्ति ज्योतिष्टोमापेन्ञा न कमान्तरतत्रे । नहि क्रतुः क्त्वन्तरमपक्षत इति वार्तिक कारी यपूवेभकृतापेक्षोक्तेरानन्तयं एव पयेवसाना दिति तदयैः। यद्रा ^तत्राथशच्द्‌ आनन्तरयपवेभर- तापेक्षाधिकाराणापेकं सवान्वा पिवक्षित्वा प्रथुड्यते | भागुक्त- भेद्‌खःणनन्तराक्तत्वात्‌ । प्ररृतमपद्य शेषलक्षणप।रभ्यते । कत इत्यपनक्षायमत इत हत्वपद्‌ शः। यस्माद्भदम।चज्ञाय न चक्य शेषलक्ष०। विज्ञातुम्‌ › दाति वा्िकेऽथशब्दस्य पूवेमकृतापेक्षायत्व- स्याप्युक्तत्वान्तद्रत्यतेऽपि पिः न स्यादत आह -पृरैभकृतपेक्षा- याश्च फलत अ{नन्तन्व्याल्रक्रादति। ‹अथात। धमाजज्ञासाः (ज>स्‌०१।१।१) इनत सरत्रपारभ्प ` अनाहतः अन्त्‌ (बभ स॒ ०५।४। > २)इत्यन्तं सहेव सकपणकरण्डन िंशतिलक्षणमेकभव चछाद्लमिाति पृरबोत्तिरमीरमांसय)रेकपुरषा ध्ये यताप्रयोजकेकग्रन्थत्वा तयोरध्ययनस्येङपुरषक्रतकतवे सिद्ध युगपदध्ययनासंमबार्क- क प्राप्क्षाया यथा यत्रासूणक् वना चक्ायूरूषद्रन्यानष्पत्ता वा जिज्ञासाधिकरम॑ष्‌ | ८७ होमर्५वासिद्धे पयाऽभिहोत्रयव्रागूषाङयोक्ररयथारक्रम आःर्भ"वते = - ~----~ ^> - = ~= णी क भी + अथोत्क्रम इति । अय मावः-विधिश्ववुर्विधः। उत्पत्तिविधिर्विनियोगविधि प्रयोगविधिरथिक्रारविधिश्चेति भेदात्‌ । तत्न करमंस्वरूपमात्रबोधको विधिस्त्पत्तिवि- धिः । अङ्गप्रधानस्तबन्धनाधको विधिर्विनियोगवि्िः । प्रयोगप्राहभावनोधको "विधिः प्रयोगतिधिः । फरस्वाम्यनोधकों विधिरधिक)।रविधिः | तत्र प्रयोगविधिः साङ्कं प्रधानमनष्ठ।पयन्नविलम्बापर पयाय ॒प्रयोगप्राहयमावं विधत्ते । विछम्बे प्रमाणामावात्‌ । पत॒ चाविम्बो नियते क्रम आश्रीयमाणे सत्येव मवति नान्यथा । अतः स्वविषेयप्रयोगप्राह्ामावसिद्धचयं नियतं क्रममपि पदाथंतरिशे- .षणतया विधत्ते । क्रमो नाम पिततिविशषः पौवापर्यरूपो वा | क्रमे च श्रत्यभेपठन- स्थानमुख्यमरवृ स्याख्य।नि षट्‌ प्रमाणान्यपेश्ष्यन्ते । तत्र क्रमनोधकं वचनं श्रतिः | यथा वेद्‌ करत्वा वेदं करोतीति । यत्र तु प्रयोजनवशेन क्रमनिगयः स जयेः करमः। यथाऽञ्निहात्रयवागृषाकयोः | पदूर्थबोधकवाक्यानां यः क्रमः स प।ठक्रमः। यथाऽऽ. म्रेयाञ्जीषोमीययोस्तत्तद्याज्यानुव।क्थामन्त्रपाठ(त्कम आश्रीयते | प्रकृतौ नानादे शस्थानां पदाथानां विङ्कते। कचनदेकासिन्देशेऽनषछने कर्तव्ये यस्य देरेजनष्ठी- यन्ते तस्य प्रथममनुष्ठानामितरथ।श्च पश्चादयं यः क्रमः स स्थानक्रमः । स्यानं नम- . उपस्थितिः। यस्य हि देशेऽचुष्ठोयते तत्पृवेतने पदार्थे छते स एव प्रथममुपस्थितो मव. तीति तस्यैव प्रथनमनुष्ठानं युक्तम्‌ । यथा साचस्क्रऽञ्ीषोमीयप्तवनीयानृबन्ध्यानां सवनीयदेश्चेऽनुष्ठाने कतंव्ये सवर्नःयपशोरवाऽऽदावनुष्ठानम्‌ । तस्सिन्देश आधि. नग्रहणानन्तरं सवनीयस्येव प्रथममुपत्थितेः । इतरयोश्च पश्चात्‌ | प्रघानक्रमेण योऽङ्ानां क्रम आश्रीयते स मुख्यक्रमः । यथा प्रयाजशेबेणाऽऽ््येन्द्रहविरभि. घारणविषये । अत्र द्यन्नेययगेन्द्रयागयोः पौवापयौत्तत्करमेण प्रथममभ्चेयह- विषः प्रय(जश्ेषेणाभिषारणं तत एन्द्रहविरमिध।रणं तत॒ अश्चिययागस्तत न्द्र. याग इति स्वस्वभ्रथानेन दठेद्यभेकान्तरितम्यवधानं मवति । सह प्रयुञ्यमनिषु परघानेषु स्निप।तिनामङ्गानामावृत््याऽनुष्ठाने कतव्य द्वितीयादिषदायोनां प्रय मानुष्ठितपदारथक्रमाद्यः क्रमः स प्रवृत्तिक्रमः । यथा प्राजपत्यङ्केषु । तत्र हि विश्वदेवं त्वा प्राजापत्येश्चरन्ताति वाक्रथन तृतीयानिरदैरात्तेतिकतेष्यताकाः प्राजापत्या एककःटत्वेन विहिता इति तेषां तदङ्गानां च पाहित्य सपादनी. यम्‌ । तत्र प्रधानानां साहित्यमेकदेवताक्रत्वेनकाभिन्क।टेऽनष्ठानात्सपादयिष शक्यते । उपाकरणादीनां तदङ्ग।नां तलधनेनानष्ठानादेव स्मवति नान्यथा. | अतः कंचित्पश्युम(रुभ्य करमेण सततरोपाकरणं कृत्वा तमेव पञ्षुमार्‌म्य क्रमेण 2) शौंकरपादमूषणे-- तदत्पूबे्मी मां सागतश्चत्यादिविषयकपभमाणविच।रस्य स्वैन वेदा- (^ *4 [ ,९ [4 ५९ [ज ९ © न्तविचारेऽपेक्षिततया भिच्ामेद विचारे शब्दान्तरादिभिः कृतधप. भेदविचारस्य = श्रुतिलिद्धगदविगतभाबल्यदौवैटयबिचारस्य च नियोजनं सर्वत्र क्रियते । एवं च प्रकृतेऽञ्िहोत्रानन्तरं यवागृपाकस्य निष्फल- त्वाद्यवागूं पक्त्वाऽग्मिहोत्रं जुहोतीत्याथेक्रमेण प्रयोगविधिः प्रयागध्राह्ुमाव यथा विधत्त तद्टोध्यापिति। = श्वतिलिङ्कादीति । ' श्रुतिलिङ्गवाक्यप्रकरणस्थानस्तम।खूया नां समवाये पारदौनस्यमर्थविध्रकषीत्‌ › (नै० सू० ३।३।१४) । अस्यायेः-- निरपेक्तो वी रवः -श्चतिः । साम्यं लिङ्गम्‌ । सममिन्याहारो वाक्यम्‌ । उमयाकाङ्क्षा प्रकरणम्‌ । देश्तामान्यं स्थानम्‌ । यौगिकः शब्दः समारूथा । एतेषां विनि- याजकानां षण्णां भ्रमणानां मध्ये द्रयोर्गिरुद्धयोः समवाय एकत्र सेनिपाते पार. दोबेल्थमु ्रोत्तरं पृवेपूवाहुबेलम्‌ ।पूर्वणोत्तरस्य न(घ इति यावत्‌ । अथोविपरकषात्‌ उत्चरधमाणस्य पूृदैप्रमाणकल्पकंत्वाद्रथ॑स्य विनियोगस्य विप्रकषादधिम्ना- दिति । तत्न श्रुत्यादीनां क्रमेणोदुाहरणान्युक्त्वा पारदोर्ेल्योदाहरणानि पतादहशः चन्दः कल्पनाया मः ` कशप्यते तावत्प्रत्यक्षया श्रत्या 1 वक्ष्यन्ते । तथाहि-श्तेरूदाहरणं हि भिभनेत' इति । लिङ्गो दाहरणं "बरदिदेव्तदनं दामि, इति। वाक्योदाहरणं "यस्य पणेमथा जुहूमेवति न सत पापं छोकं प्रणोति ' इति । प्रकरणोदाहरणं (समिधो यजति" इति । स्थानदाहरणम्‌ “डइन्द्राभ्री रोचना दिवः इत्यादीनां य।उयानुवाक्यामन््राणाम्‌ ‹ रेन्द्रा्नमेकादश्षकपां निर्भपेत्‌ › वैश्वानरं इदिश्ाकपां निवपेत्‌ › हत्ये क्रमविहितेष्टिषु यथासंख्य प्रथमस्य प्रथमं द्वितीयस्य द्वितीयं विनेयोगो मततीति । समाष्योदाहरणं तु हतृवमस्त इति । लिङ्गपिठया श्रतेः प्राबस्यस्थोद्ाहरणम्‌ ‹ रेन््चा ति । यि गाहपत्यमुपतिष्ठते । छिङ्गाषु हि प्रत्यक्षविनियोनकशन्दरामावा- @ भ [ >» । यात छिङ्गादिमिरविंनियोजकः शब्डः ते नियानस्य कृतत्वात्तेषां कट्पकत्वशक्तेर्गिंह- भ्यत इति श्रुतैः सवेपिक्षया प्बल्यम्‌ । ‹ कदाचन स्तरीरसि नेन्द्र सशि दा्षे ' इत्यन्या व इन्द्रःका शन पामथ्प्रोयावत्तिङ्गात्‌ ‹ रेन्बन्दरमुपति. -्ते › इति श्चतिः कर्ष्यते तारत्प्रत्य्या ‹ रेन््ा गाहैपत्यमुपतिष्ठते › इति श्रव्या गाहंपत्योष्यानाङ्गत्वं सिध्यतीति लिङ्कस्य दीरबेरवम्‌ । वाकंयवेक्षया लिङ्गस्य पराल्योद्‌हरणं दु ‹ स्योनं ते सदनं कृणोमि धूतस्य ध।रया सुशेवं कि, ८० जिद्गासाधिकर्णषू । नि ~ तद्रवस्य तत्रापे्षितत्वाच्ोत्तरमीर्मासयाऽपेक्यमाणपुवमीमांसेव पु्ैमध्येयत्वेन माभोति । तथा पूवेपृबोध्यापकपरम्परापाक्षपाठक्र- मानुसारेणापि कमकण्डज्ञानकाण्डयोविचारस्योक्तक्रम एव भराभोतीत्येकदेचिमते ब्रह्मविचारास्पृव कमविचारस्य प्रकृतत्वा- ` ततदपेक्ञायेस्वमेवायथश्चन्दस्येत्ये कदेशिमताचुसारेण तदाक्षङ्कमसं- गतिः । कमविचारापेश्वानपेक्षयोविंभतिपत्ताबप्यानन्तयांयेत्वे विभतिपर्यभावादुक्तविप्रतिपत्तेाग्रे निरसनीयत्वादानन्तयांये- [ककव ० गि ीणमीीणणिीणिििीीणीगणणिणिणिगिणिणिणणीिणणिपरीीा कल्पया । तसिमिन्पीदा र्ते प्रतितिष्ठ व्रीहीणां मेष सुमनस्यमानः › इति । अश्र हि सममिन्याहाररूपव।केयात्पवे तराधयोरेकवाक्षयत्वे स्ति प्दनकरण. स्थापनयोरुभयत्राप्ययं कृत्स्नो मन्त्रो विनियाक्तम्य इति प्रम्‌ । तक्रापि शक्तिमकंलपयित्वा- वाक्थन विनिष।गासमवादयावद्वाक्यं लिङ्क कस्पयित्वा भतिं कर्पयति तावह्ङ्ग श्रविं करपयित्वा विनियोजकं मवतीतिं वाक्यस्य शक्ति कंस्पनव्यवधानेन विभरकपोत्तंनिहृटन छिङ्निन प्तद्नस्थापनयोः पूर्वेत्तरा- षयोविंमञ्यैव विनियोगो मवतीति व।क्यादिङ्गस्य प्राबल्यं सिद्धम्‌ । प्रकरणाद्वाकयस्य प्रानरयोदाहरणं वु ‹ अ्ीषोमाविदं हविरजेतामगीवृषेतां महे। उयायोऽक्राताम्‌ › इति । अव्र हयप्नीषोमावित्यस्य दिङ्गत्पीणमास्य- क्त्वे तिद्ध “ इदं हविः › इत्यदेरपि तदङ्गत्वम्‌ । न तु दृशपणमासप्ताधार- णात्प्रकरणादश्चीङ्गत्वमपि । एवमिन्द्रासी इदमित्यत्नपि. बोध्यम्‌ । एवं च प्रकरणाद्भाकयस्य प्रानस्य सिद्धम्‌ । स्थानात्प्रकरणस्य प्राबटयोदाहरणं ' अकै दु्यति,) राजन्यं जिनाति; शानःशेपमारूयापयति › इति । इमानि हि वाक्यानि राजस॒यान्तम तामिरेचनीयाख्यसोमय।गनिषा १८ितानि । तेषां च सनिधि- पाठ।ख्यस्थानादमिषेचनीयाङ्कप्वे प्रप प्रकरणाद्र।जप॒याङ्कत्वम्‌ | स्थानस्य परकरणकस्पनाधिक्येन विनियाजकत्वे प्रकरणापेक्षया विप्रकषौत्‌ । जतो राज. स॒यान्त्मतसधैयागाद्धत्वं॑विदेवन।द्‌ीनां प्िध्यतीति स्थानात्मकरणस्य प्राबल्य सिद्धम्‌ | समारूयावेक्षया स्थानस्य प्रादस्योदृाहरणे दु ^ श्युन्धध्वं दैन्याय कर्मणे इति । अयं हि मन्न; पौरोडाशिकमिति प्मारूयया परोडाशकाण्डो- क्तानामुदूलटादीनां शोचने न विनियुज्यते | रितु स्यानात्तांनाय्यपान्नशोषन ९व विनियुज्यते । पूर्वोक्तरीत्या समाखूयापेक्षया स्थानस्य सेनिङ्ृषटत्वात्‌ । अयं च श्रुत्यादीनां प्राबरयद्‌टयविचारो बहूपकारक्त्वात्पपतङ्गतः प्रति१।दितः | एतत्तहङृतेन पूरवोक्रविनियोगवितिनाऽङ्गत्वं बोध्यते | ९० कंकरपादमूष्णे-- स्वविचारे न तद्दूषणाग्रहः फमैव्य इति तदथः । नच तहि वदयेकर्वमेव ङतो नोक्तमिति वाच्यम्‌ । सिद्धान्ते कभविचा रस्य त्रह्मविचारपेक्षणी यत्वाञुपगमेन तदुक्तेः । एतेनास्ये- वाऽऽदिसूत्रत्वेन पूर्वपङृतायस्वशङ्कानुद्‌ यादेति चन्दिकोक्तं दषणं परास्तम्‌ । एकदेक्िमतानुसारेण ताद्श्चक्षङ्कायां बाष- काभावातु । विश्चतिर्षण्या एकशाखत्वो पपात्तिपरकारशथाऽऽकरेषु स्पष्टो दिङ्मात्रमन्नामिधीयते-, अथातो धमेजिज्नासा ( जे° सृ० १।१।१) इति सूत्रेऽथन्ञरदेन कृत्स्नवेदाध्ययनान- न्तयंमुच्यते । अःशञ्दस्य छृत्सवेदस्य वि वक्षितार्थत्वमुस्यते | तदयुसारेण धर्मश्चब्द्‌; कृरखबेदाथेपर एव । ततश्च वेद विषक्षि- ता्थस्वाद्धि चारणी यत्व उपानिषद यस्यापि विचारणीयता भिव । अथवा धमश्चब्दोऽखाकिकभ्रेय;ःसाघनतां भषृनत्तनिमिचीङृत्य र्यातिष्टोमादेबद्रहमणोऽपि शक्त्येवामिधायकः । एष दयेव साधुकम कारयाते तमेभ्या छाकम्य उान्ननाषत ` (कां०३।८ ) इति श्त्या ब्रह्मणोऽपि श्रेयःसाधनत्वबोधनात्‌ । ननु भेयः- साधनतापाज्रस्य वमपदप्रवात्तानाम््तत्व इसनादूमनामाप भममता ` स्यादेति बलबद्‌ निएटानचुबान्धिरषमापे तत्कोट। निवेश्चनीयम्‌ । तश्च न ब्रह्यसाधारणथ्‌ | "पष उ एवासाधु कमं कारयतितं समधा [न> ६८.८०३) ८ ) ३1त रत्या तस्य बहवदाने. एनुवान्वरववधनाष्दृ चत्‌ । न वठलवद्‌ानहननुबार्धल्व न बरवद निष्टाजनकत्वादिरूपभ्‌ । किंतु बट बद निष्टभयोजकभ- ` योगतोदेहयताप्रतियो.रयष्ठानानिष्पननत्वम्‌ । तद्विशिष्टन्नेयःसाध- नरवं धमेपदभवृत्तिनिमित्तम्‌ । तञ्च ब्रह्मसाधारणं तस्य नित्य- तयाऽनुष्टाननिष्पन्नतव(भावेतु । एवं चेकभतिङ्नाविषयत्वाद्‌ । ‹ अथातो धमजिन्नासा ` (जेन स॒०१।१। १) इत्यारभ्य ‹ अनाहत्तिः शब्दात्‌ ' ( ब्र सू० ४।४। २२) इस्यन्तमेकमेव श्ाख्षू । ननु संकषेणन सह षोडश्खक्षणी कमेमीपांसा नेमि- निना कृता । चतुलेक्षणी ब्रह्ममीमांसा बादरायणगङृता । जेमिनि- बाद्रायणयोश्च परस्पफरविरद्धमताभिनिवेश्चथ स्पष्ट एवेति कथं तदुभयकङेफर्विंशतिलक्षण्या एकग्रन्यतवम्‌ । किंच ग्रन्थतोऽप्वसिह जिन्नासाधिकरणप्‌ । विरोष! । तथा हि-°आम्नायस्य क्रियाथेत्वादानयेक्यमतद्थानां लस्मादनिर्यञ्चुष्यते ' ( जे° सु° १।२।१) इति सूत्रेणाक्रि- याथोलाममामाण्यमाशङ््य ‹ विधिना स्वेकवाक्यत्वार्स्तुत्यर्थेन विधीनां स्युः” (० स॒° १२७) इति सूत्रेण तेषामेव विधि- इतावकरवेन भामाण्यं ग्यवस्थादितं जेमिनिना । इदं च वेदाग्त- साधारणम्‌ । आम्नायषदस्य वेद्माच्नप्रस्वातु । बाद्रायणनतु ‹ श्ाञ्ञयोनित्वातु ` बण सू०१। ., २३. इति सूत्रेण वेदा न्तानां भामाण्यै प्रतिषाद्यायेवादायिक्ररणाक्त वेदान्तानां क्रिया. क्ेषस्वे पूर्वपक्षीटृत्य / तत्तु समन्वयात्‌ ? ( च सू० १,१।४) इति सूत्रेण वेदान्तानां स्वातन्त्रयेण ब्रह्माण प्रामाण्ये समयि तम्‌ । एबमादेबहुविरोध इति न विजतिरक्षण्या एकश संभवदुक्तिकापेति चेत्‌ । न । न तावदिरुद्धमताभिनिविष्टकवि- ककतवभकग्रन्थत्वविरोधि । ताद्श्योरपि द्योः किंचिदर्थ्ु दिय समयबन्धपूवकेकग्रन्थनिमातृत्वोपपततेः । ददते हि पर. स्परवि रुदमताभिनिविष्टयोजयादित्यवामनयोः काशिकाख्यैकः. ्रन्थनिपातुत्वप्‌ । अन्थतस्तु विरोध एवं परिहायंः-- अथातो धमेजिन्नासेति हि द्वे मतिज्ञे। एका विहतिलक्षणसाधारणी । तस्यां धभशब्दः कमंब्रह्मसाधारणः । दितीया त॒ कर्मकाण्डमात्र- बिषया । तस्यां च धमेशषन्दः कमेमात्रपरः । एकेनापि सूत्रेण भलिज्ञाद्वयमावुर्या सूपपादम्‌ । सूत्राणामावृत्याऽनेका्थत्वस्या- ` कंकारत्वात्‌ । नन्वेवं कुजापि न दृष्टमिति चेत्‌ । , अथातः शेवरक्षणनम्‌ › (जे सु०२।१। १) इति सुते तथा दृष्ट त्वात्‌ । इदं हि सुत्रं दिलक्षण्याः परं शिष्टं यावक्किचनलक्ष्णं तत्सर्वं वक्तुभारन्धम्‌ । अथातः देषलक्षणमित्यनेनाबचिषदश्चा. ध्यायीपरत्वेन . व्याख्याय तुतीयाध्यापपरत्वेनापि व्याख्यातं वातिंकटता । तत्र ‹ भेष पर।यत्वातु ' (जे° सू° ३। १।२). इति सूत्रं यथा दिती यप्रतिह्वायां टक्षणप्रतिषादकतया संगतं तद्रव्‌ ' चोदनाङक्षणोऽयों धमः ' (जे सु० १।१।२) इत्यपि सुत्रं द्वितीवमरतिङ्गाणां तद्टक्षणप्रतिपादकतया संगतश्र । तथा च तेन कमेणि चोदनाया; प्रामाण्ये दितीयमरतिङ्गया प्रतिन्नति ५१ ९६३ कांकरपादमूषणे- कियासमयिभ्याहूतानामेव सिद्धायेपरत्वेन परतीयमानानामभा. माण्यमाशङकःथ विधिस्तावकत्वेन प्रामाण्यं व्यवस्थापितं पूरवमी- मांसायाम्‌ । तद समभिव्याहूतानां सिद्धाथेपराणां भाषाण्यं ठयष- स्थापितश्चुचरभीर्मांसायामिति न म्रन्थतो विरेष इति । यदह्ा-नज्ु पुरवेपङृतावेक्षां भरयोगमोपाधि कृत्वा यथाऽञत्मा नि. स्योऽथानित्य इत्याद!वनिच्यशब्देन विशेष्यतयाऽन्वयार्थमयेक्ष- भाणपृवपङ़तात्मवावित्वमप्ययक्तब्दस्य दृष्टं तदलणृतेऽपि किं न स्यात्‌ । सुते कटपान्तरानुपन्यासेऽपि सोज्नाथशब्दाथंस्यापेक्षित- पूर्वस्य जिज्ञासायामानन्तयातभकमेद संबन्धनान्वयः । अथानित्य इत्यादौ तदयथस्येव धमंतया तजामेदसबन्धनानित्यषदार्थेऽन्वय इत्येताबद्विक्षेषसन्ेऽपि तस्य करपान्तरोपन्यास पएवायशब्द स्यापेक्षितपुबवाचित्वं नान्यन्ते नियमासाधकत्वात्‌ । ब्रह्म- विचारास्पर्वं कमेविचारस्य भकृतरवं पृवेप्रपपादितमेवेकदेशिम तेन । यथपि सामानाधिकरण्यायमनुषक्तस्य धरमिंणोऽथानित्य इत्यादावपेक्षायापपि :न सोऽयश्षब्दायंः । एकस्मिन्वाक्य आत्मना ददिरुपादानवेयथ्यादिति श्चद्म संभवति तथाऽपि सा ममेव । नद्यत्मा नित्योऽयानित्य इति दृ्टन्ते वाक्थेक्यं दरदितम्‌। अपितु द्र एते वाक्ये। आतपा नित्य इत्ये- केनोक्तेऽपरेणाथानित्य इति, उतानित्य इत्यादिकं भयुञ्यते । अत एव पकप्रातपाच्रूपतवमम्यतस्यापपद्यत । एवरद्धायक्नना- वाक्यत्वरूपस्यंव तस्य तन्त्रान्तर उक्तत्वावु। एतन सूत्रे कखा. न्तराजुपन्यासेन पू्ेभं तापेक्षायत्वमथशूञ्दस्याशक्यज्ञङ्कनमिति । कृरपान्वरोपन्यासेऽपि सामानाधिकरण्यायेमनुषक्तस्य धर्पंणोऽ नित्य इत्यादावपेक्षायामापि न सोऽथश्चन्दायंः । अन्यया (उता. नित्य; ` इत्याद्‌ावेप्युतादेरपि पृवेभङृतापेक्षाथत्वं स्यादिति चन्दरिकोक्तं परास्तमित्यत आह-पूवभकृतापेक्षायाधेति । अपे- ` क्षितपूबेवाचिताया इत्यथः। आनन्वर्यान्यातिरेकादेते । ब्रह्मजिन्नास्या स्वहेतुतयाञ्पे- सितपूर्वविवेकादेरथशन्दायेत्वेऽप्यानन्तयैसंबन्ेन तस्य जब्ा- सायामन्बयस्य वाच्यतया तस्य संस्तगेत्वे प्रकारसे बाऽ. जिन्नासाधिकरणय्‌ | थतो बिदेषामावादानन्तयीयत्वपर्ते योऽयेस्तस्येव पूवेभङता- पेक्षाभत्वेऽपि सिद्धेरित्यर्थः । नन्वेवं सस्यथक्नञ्द आनन्तयोये पव परिग्रह्यत इर्यानन्तयावधारण त इत्यत अह-फर्त इति । उत्पर्तिघटितेत्यथः । अय॑ भावः- अपोक्षितपूबेस्य विबे- कादेरुदासीनक्षाधारणतदन्य वहित) तरक्षणहत्तित्वात्पकानन्तय- संबन्धेन जिज्ञासान्वये विवकदेहतुत्वासध्याऽव्यवाहतास- रक्षणोत्पत्तिकत्वात्मकानन्तयसं वन्धनेव जिज्ञासायामन्वयस्य वार्यतयाऽऽ्यक्षणसंबन्धरूपाया उत्पत्तेगख्शरीरतया तद्धटि- तप्रम्परास बन्धस्य संबन्धस्वे विवादास्परिश्ेषादानन्तयोयेत्वमे. वाथशचब्दस्येति । विवरणे तु मकृतादयोदयोन्तरत्वक्षङ्कया भ्रङतापेक्षायाबेति मात्यमवतायीयोन्तरत्वं हि यतः ङइतये- न्ध्रथम्‌ । अवश्यं हि पुरषः किंचित्छृत्वा किंचित्करोति । पष्क- ` खकारण।बेदानन्तयामिधानं विना कारणत्वासिद्धिः । आनन्त- यागिधनि च प्रकरतादथोदथान्तरत्वस्यान्तर्णीततया सिद्धिाराते तदाभिपाया बर्णितः। यस्वानन्त्यानभिषानेऽपि वेयथ्यपरिदारायेमेव प्रकृतस्य हेतुत्वसिद्धेः महृतादथोद्ान्तरत्व परित्यागे नोक्तबीजसंभवः | अन्ययाऽऽनन्तर्यायेकत्वेऽपि तत्मतियोगिनो हेतुत्वािद्धे्तिते चन्द्रिकायां दृ षणष्ठुक्तं तद्धिवरणभावानववोधनिबन्धनम्‌ । आन- न्तयं हि न तदव्यवाहितो त्तरक्षणद्ात्तित्वमात्रं उयेष्ठच्राता कनि. छठस्यानन्तर इति व्यवहारापत्तेः । किंतु तद्‌ग्यवहितक्षणोत्पान्त- कत्वमेव । तदेव च पुरूयमन्यद्धाणम्‌ । भवति हि तदपयोज्या- ततमयोज्यं घुख्यमिति । एवं च धनं छमतेऽथ सुखी: वाति, क्षिपा नदी पृणेजला यदाऽथ तनोति राजापवनानि तीरेऽन्चोक- युंनागरसालसारखुकपित्यजम्बूुपनसादिदक्षेरित्यादाविसति बाधक आनन्तयघटकोत्पत्तावानन्तयमतियागितावच्छेद्‌ कावाच्छन्नपरयो ञ्यत्वप्रतीतरयश्नब्दसममेन्याहारन्युत्पत्िरभ्यतयाऽथश्चब्दस्या- 5ऽनन्तयौ्थंकत्वे वेचारभदत्युः्पत्तिपयोजकतावच्छेदकत्वस्य साधनचतुष्टयत्वे सूग्रहतया तादश्चधमवच्वरूपं तदीयपृष्कल. कारणत्व साधनचतुषएटये सुग्रहम्‌ । प्रङ़तादथांदथान्तरपरत्वे द्द & शांकरपादमूषणे- ख॒ न व्युत्पत्तिबलादुक्ताथखाम इति बिवरणाभिप्रायः यादटशसघ्चदायत्व(वच्छिन्नात्कार्योत्पत्तिव्पेवहिता व्यभिचरिता. च॒ तादटश्चसघ्चदायस्वस्य कार्योत्पत्तिप्रयाजकतानवच्छेदकतव- नियमाभिप्रायेण कारणादानन्तयमप्यव्यदपेरव्याभवाराचेति विवरणेन बाधकासच्वप्रदशनाय करणस्यान्यवधिरव्यभिचा- रशोत्त इति न चन्द्रिकोक्तदूषणान्तरावकाज्चः। तत्सिद्धम- वदयापेक्ितापि कारेविशेषभतिपच्युपेयोगयानन्तयांथैकस्वमेवाथ- छब्दस्य।ते | | अथेवमपि कथमधिका यादिपतिपक्तिरिति चेत्‌ । इत्थम्‌-अथ- शब्देनाऽऽनन्तयाभिधाने योग्यतद वधित्वाकाङ्क्षायां भरवगविधिं सृत्रयतस्तत्मरकरणस्थवाक्येर्विवेकादीनां बुद्धिस्थत्वेन तेषां तद्‌- वयित्वसिद्धौं विदेकादि साधन संपत्तेः भअवणविध्यधथिकारनिमि. तत्वावगमाद्विवारे विवेकादिमानाधकारी ज्ञानद्वारा मोक्षश्च विचारभयाोजनपिति भवति ततपातिपात्तिरिति । विवेकादिसाध- नसपतिश्च ‹ यदानन्तय॑मथन्चब्देनो च्यते तद्रक्तव्यमित्याक्षिप्य, उच्यते-नित्यानित्यवरतु विवेकः, इहामुजायेभोगविरगः, श्चम. दमाद्‌ साधनसंपत्‌, मुमृष्ुत्व च › इत्यादिभाष्येण द्रिता म्राह्मा । तत्र श्मदमादीत्यादिपदेनापरतितितिक्षाश्रद्धा ग्रह्माः। अथ श्रमदमादीौस्यादिपदेनोपरत्यादेरिव विवेकादीनामपि ब्रह णसंभवात्पृथक्तदु पादानं भाष्यकृतः किमभिपरायमिति चेत्‌ । सवैश्ाखाप्रत्ययन्यायेन ययाऽग्निहोजादिविधीनां सवश्चाखा स्वेकंथ तथा 'सोञन्वेषए्टग्यस्ताद्राजज्ञासस्न धात्तन्यः' इत्यादो स्त्र भवणविषेरेकत्वमेव । तथा च सोञन्वेष्ट्य इत्यत्र (तद्ययेह कम- चिता लाक; क्षायतेः (छा० ८ । १६) इर्याद्‌ ‹ नास्त्यङत, छरुतेन ` (मु० १।२। १२) इत्यन्तेन ज्ञानफटमोक्षस्य नित्यत्वं कमंफरुस्वगादेरनिस्यत्वमिति नित्यानित्यविवेकाः श्रताः। विचारसाध्यन्नानपरकरणे "परीक्ष्य लोकान्कमावेतान््रा- ह्मणो निर्वेदमायाव्‌ ` (मु° १।२। १२ ) इति वैराग्यं श्चतम्‌ । अन्यत्र ‹ चान्तो दान्त उपरतस्तितिक्षुः अद्धावित्तो भूत्वा › (बु ४.।४।२३) इति श्ार्त्यादि श्रुतम्‌ । ब्रह्म वेद्‌ जिन्नासाधिकरणमरं । ब्रह्मैव मवति ` (मु०३।२।९) इति फलश्चतिषु मुमुक्षा गम्या । एवं विश्चक्रलितानामप्यपिकारिविरेषणानां पूर्बाक्त [ ऋ न्यायेनकश्रवणादिध्याधक)।रानेमित्तत्वं निराबाधमेव ।. तदु ्म्‌-- | | तत्र तन्र विवेकादि श्र॒तमेकत्र नीयते । सवेशशाखाप्रत्ययेन विपेरेकत्वानिथयाव्‌ ॥ इति । यद्यपि पभक्षायामधिकरेतरैश्चेषणत्वेन स्गृदीतायां तवः भाचीनान्ययाद्धभ्यन्तेऽधिक।यपेक्षाऽपि शाम्यति तद्‌[नन्त- यमेव वक्तव्यम्‌, अन्यथा विवेकादिहेत्वानन्तयंस्यापि वक्त- व्यता स्यात्‌ । तथाऽपे श्चाक्ञषण सवषां सक1तंतत्वात्तद यथ्यान्य- यानुपप्या श्चतानापेव सर्वेषां सथरुच्ितानां परस्परक।येकारण. भावेन परस्परोपयुक्तानां वाऽयिकारिविश्चेषणत्वरूपनिपित्तत्व. मित्यमिपायेणेव विवेकादीनां पृथक्‌ श्रुतानां पृथक्थनम्‌ । चछान्तो दान्त इत्यत्र श्रतानां च्रमदमादीत्यादिना पृथगादिषपदेन ग्रहणमित्यभिमायात्‌ । किंच पमुमुन्ता हि निहुःखसुखाभिखाष पव । स च सवेस्ाघारण इत नाषकारववेश्चेषण भवितुमहैवि । कंतू-कट एवेति वक्तव्यम्‌ । तदुरकर्त्वं चा- धिकारिणाऽवरश्यं नर्भेवव्यमर्‌ । अन्यया सेंन्यास्पृेकं अवणा- रम्भ उत्कटथ्ुक्षाया अभवे च पफरुपयवसायिश्रवणासंमवा- व्यथः प्रयासः स्यादिति शङ्क।कुखस्य श्रवणे ्रृत्तिनें स्यात्‌ । उर्कटमुमुक्षा च सवोच्यते-या विवेकादिपरम्परया प्राप्ता वैवे- कादि सहिता वा । अतस्तदुत्कटत्वाभिन्यञ्ञकततया विवेकाद्युष- न्यासेन तदादिम॒मन्तानन्तयमेवामादतम्‌ । विवेक्ादि हेतूनामधे-. करिविश्चेपणतया भअवणविधिसममिन्यादारे श्रुत्यनुक्ततया तदुत्कटत्व।नमिन्यञ्चकतया च न तद्‌ानन्तयवक्तन्यताप्रसङ्गः पतेन च भापतिरीत्या साधनचतुष्टय. पृरपृैस्योत्तरोचर- कः कनः ज हेतत्वेन मुमुक्षेवाधिकारिविशचेप्णमन्यत्तद्धतुमूे क्वा विवर णेकदेश्चोक्तरीत्या पमुमृक्षाषद्िवेक्रादिरप्यधिकारेवेशेषणम्‌ । आदये मुमुप्तानन्तयमेवायङन्दाथंः स्यान्न सापनचतुषटयानन्त- यष्‌ । अन्यया बिदेकदेत्वानन्तयेमयपि तदयेः स्यादिति विरा ९५ ९६ ९ शांकरपादन्रषणे-- गशमदमादिमुक्षास सतीषु विवेकाभावेन फटपयेन्तविचा- राभावस्यादश्चनादित्यादिचन्दिकक्तदूषणे भाष्यनिबन्धादेरक्त- ताल्पयनवबोधनिबन्धनमेव । तथा क्षमदभादीत्यत्राऽऽदिषदं न युक्तम्‌ । तेन तितिक्षादेरेच ग्रहणं न विवेकदेरिति तितिक्षा- लुगतविवेकादिव्यादत्तस्योपसंग्राहकस्य धमेस्याभावादिति च चन्द्रिकोक्तद्षणमुक्तमाष्यादिप्रन्थाभिपरायन्ञानमृखमेब । शान्ता दान्त इति श्रव्युपात्तकतैविरेषगत्वरूपानुगतानतिभसक्तषमसाख भयस्यातिस्पषएटस्वाच । तद्धाष्यऽथकञ्दस्यापिकारानन्तयांथकत्व- स्थैवोक्तरवेनाधिकः।रस्य च विष्णुपादेकसंश्रयत्वश्चपदमादिमुमू- क्षारूपतया स्वेन व्याख्याततया तन्नाप्युक्तशङ्कःया दूषणमूष- णयोः समान यो गक्षमत्वेनास्मदीयभाष्यकाराक्तेऽयश्ञब्द स्याऽऽ- नन्तर्यायकत्व एव दृपणोद्धावनं मन्द्मतिभरतारणमान्रमेव । अयं परो विश्चेषः-अस्पद्धाष्यकाराक्तापिकारिविशचेषणानि स्बीणि भरौतव्यषिधिसमभिन्याहूतवाक्यबोधितानि । विष्णुपादै. कसंभयत्वरूपाधिकारस्तु न भ्रवणविधिक्तममिग्याहूतवाक्यबो- धित इति तत्मतिपादने श्रत्यनभिमेतायंकरवमेव सुत्रस्याऽऽपते- दिति । अय कोयं नित्यानित्यविवेक इति चेत्‌ । अन केचित्‌-आ. त्मा नित्योऽनित्यमन्यतु, अ।त्मा सत्योञसत्यमन्याद्धेति चा विबे- क एवस रदत्याहुः। ज्ञानफलं नित्यं कभफलपनित्यामिति वितेक [| (क्‌ धव सः । जननत्यत्व्‌ चत्र व्वस्तपातयायल्वमर्‌ । तद्रहन्यल्व च 2 = नित्यत्वमित्यपरे। अथ केषांचिन्मते श्चाञ्नेण ज्नातन्पस्याऽऽत्मानि स्यत्वादेः श्ाद्लविचारालमागेत्र ज्ञातत्वाद्विचारवेधायकश्चास्रवेय. थ्येमिति चेतु । भवम्‌ जतोऽपि निरक्तविवेकोऽधीतसाङ्ग- स्वाध्यायस्य गृदीतपदपदायेसेवन्यस्य कस्यचित्‌ ^ अक्षय्य ह वै चतुमास्ययाजिनः सुतं भवति विद्व सत्यम्‌ › इव्येवमादि वाक्यं पश्यतः; परस्परमिरुद्धायक्सगुणनियणबोधकवाक्यानि तया ८ द्रा सुपणा ` (श्वे ४। ६ ) "तत्वमसि (छा० ६ । ८ । ७ ) इत्यादिमेदामेद्‌ बोधक्रव(क्यानि तयथाऽऽत्मनेकसैक- त्वादि बे कवक्यानि च पयतः श्गमकरङ्िम्ति एव भवाति | जिन्नासाषिकर्णप्‌ । , 69 -तादशङ्खः निष्ठौ तिश्च कस्यचित्परमेन्वरानुप्रहाद्धिरदव।क्यान्पम्ययथा उयाख्येयानीति दृहनिश्वयास्स्वत एव संभवति । कस्यविंलसथ- , मस॒त्रविचारेण सा शड्गऽपोदिता भवतीत्वाप्ोपदेश्षं रब्ध्वा तद्‌ घ्ययनेनावाश्चिष्टाः सवोः शद्ग उत्तरत्र निराकरिष्यत इरयध्यापक वचने विश्वासपृवेकतत्तदधिकरणविचःरेण वा निवतेत इति शङ्ख (- कलङ्कितत्वाभावरूपविवेकदाढयोय -श्ास्नसाथैक्यात्‌ । एतेन- आत्मा नित्योऽनित्यमन्यदिति केषांचिन्मतसिद्धविवेकमाक्षिप्य ज्ञ तभ्यस्य प्रागेव ज्ञातत्वाद्विचारषेयथ्यांत्‌ । न च सगुणनि- गणविवक्ाखण्डसमन्वयाथर्थं शाखरपिति युक्तम्‌ । भामत्यां नित्यानित्यश्चब्दयोः सत्थानतपरत्वेनोक्ततया ब्रह्मेव सत्यभ. सत्यमन्वादिति विवेकस्य भरगेव सिद्धौ तदर्थस्य सगुणनिगण विवेकादेरप्यनपेक्षत्वात्‌ । नहि श्रुतितात्प्यधीः स्वरूपेणापे- क्षिता। किंतु ज्ञेयनिश्वायक्तया। न चोक्तादन्यन्धरुभु्चज्ञेयमसिति। ज।बन्रह्मभदस्यापि ब्रह्मातिरेक्ततया तनिपिथ्यात्बस्य तद्‌- भेदस्यापि ब्रह्ममात्रस्वरूपतया तर्सत्यत्वस्यापि तेनेव निधि. तत्वाश्ेति चन्द्रिकोक्तं दूषणं निरस्तम्‌ । तन्मतेऽपि (नासयणाऽ- सौ परमो रिचिन्त्यो भुमक्षुभिः. कपपान्चादमुष्पात्‌ ' इत्यादिप्रथ. .मसृत्रनिणयायन्नानफलस्य विष्णुपादेकसंश्रयत्वरूपाधिकारस्य पूवमेव. सिद्धा श्राक्ञवेयथ्यपारेहारस्यं मदुक्तरीत्यतिरिक्तभका- राग्तरासाध्यत्वाच्च मदीयोक्तो दूषणोद्धाबनं मन्दपभरतारण।मातर पयवसमममेव | यदपि चन््रकायाप्रू-"“ न च वेवरणरारया नेस्यानत्य- शब्दौ ध्वंसापरतियोगिप्रतियोगिपराक्रत्यादिना ब्रक्ष्नानफलं नित्वं कभफरूमनित्यामित्यपर # इत्यादिनोक्तं नित्यानित्य विवेक , मार्षिष्य तन्न युक्त परतिपन्नपाघावत्यन्तामाबभतियोगित्वरूपवबा- ध्यरववतोऽनात्मनो ~+ध्वसप्रतियोगित्वायागात्‌ । पारमार्थिक + अप्र इत्यादीति । पृवेसिन्येऽस्मानिः ‹ अपरे ! इत्यन्तरन्धेनानृदि- तमित्यथः | | - + अतिबोगिस्वाकोगादिति । विवरणे हि प्रतिपन्नोपाविगतामावव्रतिय।गितेव निथ्यार्वमित्यारयकमुक्तम्‌ । तादशमिध्यात्वलक्षगस्वाकरे. यया सशङ्गा- १३ | ९८ ककरपदभूष्ण-- त्वाकरेणात्यन्वाभावः स्वस्पेण तु वसं इति बेन । परमाये कस्वस्याकाध्यरवरूपत्वेनान्योश्रन्याभयात्‌ । > तथाऽत्यम्ताभाव भदियोगिस्वस्य निराकारे ब्रह्मण्यपि संभवाव । अतास््विकि सूप्याद्‌ावनित्यत्वाथ्यवहाराश्च ।-गोरनाचयन्तवती, एषोऽश्वत्थः सनातन इति श्रत्यनुसाराय मोकेऽप्यतारिविक्यनुष्टसिर्निचिस्तु तास्विकी । पक्तेषेन्धद्विषम्यं तु तास्विकनिदटसिसत्तामत्रेणे- त्यापाताश्च । तस्मात्परमते नित्यानित्यभिवेको न युक्तः ”› इवि दूषणश्ुकभर्‌ । तेद विचायते--परतिपभोपाधिगतास्यन्ताभावमदवियोभिनो ध्॑समरतियोगिता कतो न युज्यते, किमत्यन्ताभावािकरणे ध्वसायोगादु तोच्छपतियो गिनोऽत्यन्तासस्वरूपतयाऽत्यम्हासतथ कषशबिषाणदेनोश्ञादकतैनाद्‌ । नाऽऽचः । ष्वैसमागमाषयोरव्य- न्ताभावविरोधिरवे भमाणामाषास्दबिकरणेऽष्यस्यम्तानावहतो वाधकामाबात्‌ । स्प चदं मभ्यतार्किकमताभिङ्गानार्‌ । मं ` द्वितीयः । सदिशेषस्याऽऽस्मनमो नाश्लादशनवदसद्विशेषे तदद्चन. स्यारकिचित्कररवातु । प्रतिपन्ञोपाभिगतास्यन्तामाबपरतियोभि- नोऽपि नियदादेः शुक्ति रूप्यदेभार्थक्रियाकारितया ‹ इदं सवे. मसृजत । सत्यं चानृतं च सत्यमभवत्‌" इति शरुतिसिद्धोत्ा्तम- सतया चात्यन्तासदैलक्षण्येनानात्ममात्रस्यात्यन्तासस्वायोगाच । छक्तिरूप्धादेरपि महक्तिजिन कधी वि षयत्वादयेक्रियाकारिरवमक्ष तमेष । पारमा्थकस्वस्याबाध्यत्वरूपत्वेनान्योन्याभयतोच्छिरपि न साधीयसी । अबाध्यं सरथं प्रमेयमित्याकारकबाक्यतात्प्य- क, यि मामज क = देरमावप्रतियोगिनोऽतत।दष्वैप्तायोगस्तथा स्ैस्याप्यनास्मनो बर्तुनोऽततस्ापस्या ध्वेतप्रतियोगित्वायोगा दित्यर्थः | #* अन्योन्याश्रयादिति । अबाध्यस्वं हि बध्यत्त्रामावो ब।ध्यत्वं चाच ध्यत्वामाव इत्यन्योन्याश्चवादित्ययथः | # > त॒थाऽस्यन्तामाकेति । पारमायकल्वहूपेण बरह्मणः सस्थेऽपि भ्यावहा. १४ त्वरूपेण तद्स्यन्तामावो वतेत एवेति पारमािंकत्वाकरेण त््मणोऽप्व, दतिभवपरतियोगित्वसतभवादिति भावः ॥ जिज्गलामिङरनव्‌ । - विवयषीष्यकरेस्तदविषयताया षा पारमार्विकस्वश्रभ्देन त्वेष तापस्तहयक्तिस्वेनाभावमतियोभितावच्डेदकतया भिथ्यास्वल- सेणे निवश्यत्वेनान्योन्याथयताविरहातु । निर्कषीड्पक्तिदमा. ॐयापप्यबहयद्युपेयेष । इयानेव विशेषो मन्मते त्ानानिषत्य- त्वङूषमबोध्यत्वं तश्र बषिषयस्त्वन्मते चात्यन्ताभाषापातियोभै- स्व्न्यदहा तद्विषय इति । ब्रह्मण्यपि तादश्चषीविषयत्वमस्त्येवेति ने निराकारे बह्मण्यपीत्याद्युक्त।तिप पद्गः । श्युक्तिरूप्यादाबवि निरुक्त रीत्याऽयेक्रियाकारित्वादत्यन्तासस्वासं मबादनिट्यत्व- व्यबहारस्योभाग्यामपि कथमपि षारयितुमशक्यतया स शष्ट पष । गोरनाथन्तवतीति श्चतिश्च नास्मत्पतिकूका। अनादिशासा- बन्तवती चेति तद्थोत्‌ । अन्यथाऽनाच्न्वेति चक्तुभचिततया मतुप्मत्ययनैरथेक्यापततेः । एषोऽश्वत्थः सनातन इत्यत्र भुक्ति. काातिरिक्तसकलक।कूपसंबन्ध एवोच्यते । ‹ अश्वत्थमेनं सुति- रूढमूरकमसद्गन्शङ्ेण हठेन च्छित्वा › ( गी° १५ । ३) ‹ तच! पदै तत्परिमार्भितव्यम्‌ › ( गीर १५ । ४) | इति बलवस्गबदृक्तिसव!दादिति न मोक्षेऽषीत्यादेद्बणावकाज्चः। यदपि चन्दरिकायाम्‌-किं च निरक्तषिवेका भेदस्य तदचम्तस्य था न्नानम्‌ । तस्य मरने ब्रह्मावैचारो न नित्यफलकः स्याबु। भमात्वे भेदः सत्यः स्यादिति दूषणयुक्तम््‌ । तदपि न बिच।र- सहम्‌ । निरक्तन्वानस्य परमायंसन्मात्रविषयकत्वरक्षणप्रामाण्या. भाकेऽपि घदादिज्ञानमामाण्यसमकक्तस्य व्यवहारकाराबाध्याे. वयकर्वलक्षणपरामाण्यस्याय्युधगपेन भेदस्य व्यावहरिकसस्य. स्वमेनाऽऽपयेत । तथ स्माकपिषटमेव । तदादायेव विच।रषडस्युष- पत्ते; । पारपार्थिकसत्यत्वं तुन तस्य व्यावहारिकपामाण्यादा- पायस्‌ । कव निस्यस्वदेश्ेमविषयत्वरूपबाधितत्वं यदि वद्‌- बिकरणस्यानिस्यतां बिना नोपपद्येत तदेव त्वदुक्तदोवः संभव- वि । वदेव तु न । निस्यत्वात्यन्ताभावात्‌। अतिरिक्तस्येव तद्‌- उयावकस्याक्तध्वंसपाहयाभित्वरूपानित्यत्वस्य यथप्रमाणमस्मा. भिरभ्वुषगमानङिचिदेतव्‌ । ) १1 छांकरपादशरवणे-- `अयेवं सति निस्यानित्यशब्दयो्निंरक्तययाश्चताच परित्पथ्य वावस्पदिकल्पतर्बोः सत्यासत्यपरतया तद्याख्यानं निरभिषा- यमेव । ब्रह्मानन्द एक एव नित्य इतरत्सय कमैफरादिकननिः. त्यपिति क्चास्रारम्भात्मागव ज्ञाते सति " असंभवस्तु सग्येऽनुष. पसेः › (जरण स्‌०२।३।९) इत्यादिताभ्भेत्यत्वानिस्य- त्वक्यवस्थापकसूत्रवेयध्यश्ड्गयां श्चुत्यन्तरविरोषश्चद्मपरि. हाराय तत्साथक्यमिति समाधानवत्मागेव ससारबन्धावृततस्व- निश्चये तदयतव्रस्थापक- .तद्गुणसारत्वात्‌*(ब्०्स्‌०२। ३ २९ -)इत्यादिसुत्रवेयथ्यशड्कगयां श्त्यन्तरतिराधपारेहाराय तत्सार्थक्यसमाधानस्य समानत्वादिति चेत्‌ । आभिप्रायभेरात्त. दथेकरणात्‌ । इत्थं हि वाचस्पतिकर्पतर्बे(राभिपायः--नित्मा. नित्यवरतविवकादक्रमेण साघनचतु4 ब्ह्मजिज्नासाहेतत्वेन वणयता श्रीमद्धाष्यकारण नैद्म्मानित्याववकानन्तर सांसारि- कफटं सवेषनित्यमिद्धि तद्वियागावरयभावेनावहयमेवास्माच्छो- कार्यं दुःखं भविष्यतीति ज्ञानवतः कस्यचिन्नित्यफल्परेष्सा- भनपेक््य तद्विवेकमान्नेण कमंफर्विराग उक्तः । नित्यफमे. प्सया तत्पास्त्युपायान्वेषणं च पथयादुक्तम्‌ । अय क्रमो निस्य रवं सत्यत्वमानत्यत्वमसर्यत्व(नत्याष्द्व्याख्यान पब युज्यत; नतु नित्यत्वं स्थायित्वमनित्यत्वमस्थायिस्वमित्यादिग्याख्याने । अस्थायिन भोम अञज्ञानस्तत्परित्यागे स्थायिमगमाङस््येव ससप्राप्त्युपायमन्विष्यंस्ततो विरज्यते नान्यथा । अनृतासक्तस्तु कवित्तदनृतत्वमालोच्य तयाचिधसत्यवस्तुलाभमननुसंघायापि ततो विरञ्यत इति नित्यानित्यवंस्तुविगेक।सिद्धिशङ्कमषरि- हाराय कमेफटनित्यत्वपातेपादकवा्येभ्यस्तदनित्थत्वपतिपा- दकवाक्यानां प्रावरपस्यवोपपत्तिमत्तयाऽताश्चब्दस्य व्याख्य. यतया भसिद्धनित्यानित्यविनेक एवात्र विवक्षितः, नतु सत्यासत्यविवेकः । तथा सति बन्धसत्यत्वपतिपादकवाक्ये- भ्यस्तन्मिथ्यात्वप्रतिषाद्कवाक्यस्य भावरयपरतयेव तद्रथाख्या. नकरणौवित्यादिति विब्ररणाभिप्रायः । अथ सत््वातत्वविरे- कस्य न वेराग्यहेतुत्वं संभवति । अनृततया स्वाभिकूपदाथोनबः जि ्ासाविकरणम्‌ गच्छतोऽपि काशयुकस्य तेषां सुखसाधनतापमवगत्य तदुपयोगिम न्रौ षधिसेवादौ प्रहत्तिदशेनादिति नेतन्मते वितरेकादिक्रम उष. पशत इति चेत्‌। कस्यचिन्निटेञजक्र।पुकस्य तथ। परहत्तिदशचनेऽपे बुध्वाऽप्यत्यन्तवैरस्यं यः पदार्थेषु दुमतिः। बध्नाति बास््ना बूयानरा नासा स गदभ इत्य भिसुक्तवचनमनुसंधानस्येश्वरायुग्रहण रुन्पसच्वश्युद्धेरात्मा तिरिक्तस्यासत्यतामसुसदधतः परुषध।रेयस्य तेषु विरागो भव त्येवेति तादश्पुरुषविकतेषाभिपायेण विवेकादिक्रपकथनस्येत. न्मतेऽप्यविरोधात्‌ । अधिकमाकरेषु द्रष्टव्यम्‌ | यत्त॒ . तस्मात्परमते नित्यानित्यविवेको न युक्त इत्युक्तवा नापीदाघ्नुज्रायफलभागविरागः संभवति । जिवरणे विषयरपि नित्यात्पस्वरूपमेब सखमिव्यञ्यते नतु जन्यं सखमस्तीत्युक्त- त्वेन वैषयिकसखेऽपि विरागाय गान्मोक्षे रागवतस्तच्वतो मेद- य भामे विरामायागाच्ात चन्द्रकायां दृषणगुक्तम्‌ । तदसत्‌ । यिकयुखस्य बह्मानन्द रूपतोपगमेऽपि तस्यानमिन्यक्तस्या- पुरुषायतया काम्यमानायाश्च विषयसरंबन्धाघीनतद्‌भिग्यक्तर- नित्यतया ततो विरे बाधकाभावात्‌ । कमाधीना सखाभि- यक्तिः स्वोत्तराव\णनियत। शाखापीननव्रह्म नन्दाभिन्यक्ति्च न तथेति विवेकस्य ताह शवेरार१हतुत्वसं मवा न शङ्मन्तरा- वकाश; । अतिरिक्ते वैषयिकसखे ब्रह्मानन्दपभरतियोगिकतात्ति. कभेदश्ुन्यत्वेऽप्यनित्यत्वस्य दुरपह्ववतया तत्र वैराग्ये बाध क[माव।च | _ ततो व्याख्यातशमादिसंपत्‌ । ततो मोेच्छा । मोक्षध्ाऽऽ- रय न्तिक्याबिदयानिदत्तिः । तदुक्तमू- अविश्रानिदहत्तिमाक्षः साच वन्ध उदाहतः । इति । तस्याथाधिकर्णाभतनित्यव्रह्मानन्दरूपत्वात्पू दषायेत्वमनिसर- द्वम्‌ । अयंवं मोक्षस्य नित्यसिद्धास्मरूपस्य काम्यत्वानुष- पत्तः । तद्धि केवरुनित्यानन्द्‌ रूपेणा ऽऽह स्विद्ध(नविषयत्वेनो- तादिद्यात्मकवबन्धाभावविश्ेन्वेन । नाऽऽद्ः। तस्य नित्यासे- दत्व । न द्वितीयः । तस्य स्वप्रकाशतया भानाविषय- त्वात्‌ । न तुर्तीयः । आवरणस्य तत्र फटिपतत्वेन तदभाब्‌, स्याऽऽवरणकारेऽपि सच्छादिति चेत्‌ । न) २4 १०६ | श्करषादभूषणे- निषहत्तिशात्मा मोहस्य ज्ञातस्वेनोपरक्षित) . इत्युत्तरार्धन चरमषच्थुपलक्षितनित्यसिद्धात्मन रपवाबिधा- निष्टतिरूपमोक्षस्व रूपत्वाभिधानेन तस्य नित्यसिद्धपुणोनन्दस्य स्वरूपतो नित्यत्वावगमेऽपि दुःखनियदतदा्रणविदेषाच्तद्‌ाब्‌- रणविरोषदच्युपलक्षितत्वेन तादश्षटतिबिष्िष्टत्वेन षा क।म्य- सोपपत्तेः । टत्तिरूपोपलटक्षणस्य विक्तेषणस्य वा साध्यतयेव मोक्षस्य विचारसाध्यता। न चोपलक्षणादिनिवृत््या मुक्तेरपि निषटस्यापत्तिः श्चा । पाके निवृत्तेऽपि पाचकनिषहटसेरदक्े नात्‌ । तदुक्तमू- उपरटक्षणनाशेऽपि मुक्ति; स्यात्पाचक। दिवत्‌ । इति । एतेन मपक्षा च परमते न युक्ता मोक्षस्य नित्यसिद्धास्म- भात्रत्वेन र तनेच्छायोगादिति चन्दिकोक्तं निरस्तम्‌ । यदपि चन्द्रिकायां = इच्पूपलक्षितस्य पथादिव पूर्वेम सतत्वचव्युक्तं तदभिप्रायस्तु निरक्तात्मना माहकाटेऽपि सत्वेन तदानीभपि तद्धान्यापत्तिरिति । तदपि मन्दम्‌ । पवेमसिद्धस्यो पक्षणत्वायाग।त्‌ । नहि पाकसंबन्श्नात्पूत्रं पाचका भवति तथां व्यवहिते वा। अपितु पाकानन्तरमेवति तारश्चदत्तेरनिस्य- त्वेऽपि तद्भिन्यक्तानन्दस्य नित्यतया न विचारस्य निस्य. फटकत्वानपपत्तिः । आनन्द।भिन्यक्तिरपि स्वरूपभता न जन्यसाक्षात्कारः । अथ तादशानन्दाभिष्यक्तेः पुमयताऽसंम- घदुक्तिकंव । नहि सुखात्मता प्रमथः । सखी स्यामितोच्छाब- त्सुखं स्यामितीच्छामा अदश्चेनात्‌ । पुमयेताया इच्छानियम्य- त्वात्‌ । अन्यथा बोद्धमतसिद्धनित्यात्मनाश्चादेरपि पुपथेता स्यात्‌ । अत एव परकीयसुखं न पुमथेः, तयेच्छाविरहात्‌ । मेबम्‌। सृखादो पुमथेरवं हिन स्वकीयत्वादिभयुक्तम्‌। गोरबात्‌। नकन # इच्छ।योगादिति । इच्छाया अयोगादित्यथेः | = चद्दिकायापीति । ननु नाऽऽत्ममात्रे मोक्षः, येनोक्तदोषः स्थात्‌ । किंत्वखण्डाक।रवेद्‌न्तजन्वचरमवृच्युपलक्ित एव । पत च १३ न तिद्ध इती. न चछा युक्तेत्याश ङ्य ऽऽह वृरयुपलक्षितस्येति । तथा च नेच्छोपपत्तिरि- त्याशयः । ` | जिह्नासाधिक्षरणेम्‌ । ` | १०३ कितु साक्षाक्कियमाणतया । तथा चान्वेच्छानधीनेच्छाबिषय- स्येव ताश्रेच्छाविषयकसाक्षत्कारविषयस्यापि पमयेत्वाम्भुक्तेः पुभयेत्वाप्षते; । न च सान्ञात्करियपाणतया सुखस्य पुरुषाथ- स्थेऽस्मदादिसुखमीग्वरस्यापि पुमयथेः स्यादेति वाच्यम्‌ । हेय- तयाऽज्ञातत्वस्यापि तत्र + प्रयोजकत्वात्‌ । स्वस बन्धिर्वेन सुखादेः पुरुषाथंत्ववादिनाऽपि निषिद्धसखे पुरुषायेत्ववारणाय तत्र तस्य मयोजकत्वस्याषश्यं वाच्यत्वेनास्मन्मते गौरवषि- रहात्‌ । . - अथेवमपि कस्यायं मोक्षः परमयः) किमहमर्यस्यवाऽऽशहेस्वि- शिन्मान्रस्य । नाऽऽ्ः। अहमयेस्य मुक्त्यनन्बयात्‌ । नान्त्यः | अहं मुक्तः स्यामितिवलिन्मान्रं युक्तं स्यादिति कस्यपौच्छाया अननुभवात्‌ । मेवम्‌ । अहमयेगतविदेश्षपहं मुक्तः स्याभिती. रछोपरुत्षितथक्तेकारान्वायेनं प्रति मोक्षस्य पुमथ॑त्वाविसो- धात्‌ । स्व माविककतृर्व। भ्र पीमूतस्याविद॑श्चस्यैवाहंमत्यये भास- भानस्यानास्मत्वोपगमात्‌ । विदिषटटधर्मागामपि केषांचिदस्ति बाधके परमाणानुसारेण विरेष्यगतत्वोपगमाच्च । एतेन " किमहं पृक्तः स्यामितीच्छा पुमुक्षा चिन्मात्रं मुक्तं स्यादितीच्छावषा। नाऽऽद्यः । स्वन्मतेऽहमयेस्य मुक्त्यनन्वयात्‌ । नान्त्यः ` इत्यादि चन्द्रिकोक्तमपास्तम्‌ । यादशविश्ेषणवता क।पितं तादशविक्ते- वणवति जीबन्धुक्ते मुक्रयन्वयाऽस्त्येव म्प । तष पतेत छोकान्तरभापेरव मोक्षतया कामयितृश्चरौराद्विशेवित एष तद्म्बयस्य वाच्यतया तव मत एवानुषपन्तेश्र | ननृक्तविवेक।देसाघनचतुष्टयमातिद्धम्‌ । ‹ अक्तय्षं ह वे चातुमास्ययाजिनः सकते नैवति । अपाम सोमममृता अभम | छ रधर्गे छोके न भयं रिंचनास्ति । नं तत्रत्वं जरया बिभेषि।. डमे तीत्वीऽशनायापिपासे शोकातिगो मोदते स्वगेरोके इति वाक्यैः कमेफल।नामपि निस्यत्वशोकादिरहितत्वभतिषाद्‌- नात्‌ । न वचेतानि वाक्यानि यत्छृतकं तद्‌निस्यमिति न्यायानु" क्षारेण कर्मफलनां विरकालावस्थापित्वबोधक्रानीति शङ + प्रयोजकरथादिति । भस्मदयं सुखं तु हेयमिति जानात्येवेश्र इति हियत्वेनाज्ञातस्वाभावानास्मदयं सुखमन्धिरस्य पुरुषाय इति भावः | १०४ : शकरपादभूषे-- क्यम्‌ । वचनविरोध न्यायस्याऽऽमासत्रादिति- श्ङ्गयां सृभरेऽतःशब्द्‌ः । नन्वतःशब्देनायश्चब्दलमभ्यविवेकादेयेदि ग्रहण तदाऽयशन्दनाक्तस्यव पुनरतःश्ब्देन परामश कृत्वा तस्य जज्ञासां प्रति हेतुत्वं परतिपत इति वक्तव्यप्र्‌ । तश्चा युक्तम्‌ । आनन्तयाभिधायक्ाथशव्देन तद्ामादिषि चेवु । न । अथरब्देनाक्तस्यव अुख्ययां दत्याऽतः्ञब्देन परामर्थेऽपि तद्धेतुत्वापवादश्डगयां व्यथं सञ्ज्ञापयतीति न्यायेन लक्ष णया टन्धात्पत्येन परामृश्यते । तेन . चारब्ध्रात्मत्वक्षङ्कगेषो - दरख्कतया " अक्षय्य हवं चतुपास्ययाजनः सुदरत भवात इति वाक्य स॒च्यते । छक्षितेन च तदुपपत्तितया तथ्येह कमेचितो खकः क्षीयत एवमवाञ्ुत्र ए०्यचेता खकः क्षीयते ' (चछा ८।१।६) इति वाक्य सृच्यते । पएतेनयरब्दा- क्ताधिकानमिधािनाऽपव।दचरद्मानिरासेऽथशबन्देनेव तन्निरास- भसद्गादिति चन्द्रिकोक्तं विवरणदूषणं परास्तम्‌ । तथाचन केबलमुक्तन्यायेनोक्तश्रुतीन।मन्यथानयनं किंतु न्यायोफंद्वलित- श्त्या । तद्ययेहेत्यादिश्वति द यत्छृतकं तदनिटमिति न्यायमनूच् कभफरा[नित्यत्वं प्रतिपादयति । अतः सा श्रुतिरपपत्तिरूपतात्प यैलिङ्कसहिता तद्रहिताक्षयप्रमित्यादिश्चतितो बलवती । एवपू । ‹ आत्तो ये सशरीरः भरियापिवाभ्पाम्‌ ` (छा ८।१२।१.) इति वचनं, तथा ।नहवै सकश्चरीरस्य पियाप्रिययोरषहति- रस्ति, (8० ८ । १२।१) इति बचन चोपपत्तिरूपता स्पथलिङ्गसदितमर्‌ ‹ स्वभ कोके न भयष्‌ ' इत्यादिवाक्याद्व. रवद्‌ 1 अपि च.विरिष्य हिरण्यगभस्येव मयमाम्नायतते-- सोऽबिभत्स व न रमेः इति । का कथतरेषाम्‌ । तस्मादक्षय्य मिस्यादिवाक्यमपिक्षिकामृतत्वाभिमायम्‌ । तथा ह्युपवंहितम्‌- (आभतसंपुवं स्थानमपृतत्वेन भाष्यते इति न विवेकाच्रसिद्धिः अत इति स्यब्छोपे > पञ्चमी । तथा चेमां भ्ुमुक्षमबाप्येत्यथ > रयन्छोप इति । स्यमाङकृतिमूतध्रातुपत्याप्यक्रियानिरूपित।न भिहित. वभोषिकरणैतदन्यतर्‌थप(तिपाव्‌कं यत्मातिपदिकं तस्मात्पश्चमी मवतीस्यथकेन ४ हयरष्ोपे कमेण्यिकरणे च › इति वार्तिकेनेति मावः ~~ --~----~ = "^ 9 म, 0० १ ८ योनि ० कन कोकणा» ) जिङ्वासाविक्रणम्‌ । १०५५ एति; केचिर्‌ः। अस्मिरये न परोक्तद्षणावकाशोऽपि। तरति | छोकमास्भवित्‌, ( @० ७। १। ३ ) “ विद्राभामर्पादिमुक्तः (मु० ३।२।८) श्रम वेद ब्रह्मेव भवति ( मु०३।२९ ) ८ तमेव विदित्वाऽति मृत्युमेति ` (० ३।८))। यदा चपेवदाकाश्चं वेष्टयिष्यन्ति मानवाः । तदा देबमविन्नाय दुखस्यान्तो मरिष्यति-॥ तर्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम्‌ । नाने स्वनाहते तस्मिन्सर्वं बह्ममयं भभेत्‌ ॥ तत्व भस्यादिव(कयोर्थ यज्जीवपरमास्मनोः। अभेद्विषयं ज्ञानं तदिदं मोक्षसराघनम्‌ । इस्यादिश्चतिस्फतिषाक्येनिर्विंकसपकसान्षास्कारास्मक(खण्डन्रह्म ` ्नानस्य मोक्तसाधनत्वमवगम्यते । तच्च ज्ञानं ममुक्षान्तसाधन- संपरयनम्तरं शुमतमक्मंभिरारवितेश्वरभसादजनितासं सावना" दिसकरावित्तदोषनिदहत्तेः शद्धित्तस्य कस्यचित्साक्िमाश् भास्थत्रमात्वकरूपस्वतःपरामाण्यक्वदान्तवाक्येभ्य पव संभ तीति तं भाते विचवास्लाञ्लस्य वैयर्थ्यऽप्यापावतो बिरद्धा- येकतया परतीयमानानि वाक्यान्तराण्वालोचयतोऽ्जातविक. दोषनितेः संजाततात्पर्यसंश्चयस्य मन्द्‌(विकारेण उत्सगिद्ध- निर्क्तस्वतःपमातस्वकवेद्‌न्तेभ्यो जातन्नानस्यापि स्वतापरमा- त्वापवादकतास्षयेच्रमसंश्चयादिना निधितामामाण्यकत्वस्यः संदिर्धपामाण्यकत्वस्य च वा दुवारतया नाविधानिषतेकत्व- किति तात्पर्य श्नपसंशयादिनिर(साय षिचारश्षास्जम।बश्यकमित्य- भिपरा्थेगः न्रह्मजिङ्नासोपदिष्ा भगवता सुत्रकारेण । तदुक्तं भीमवा भाष्यकारेण ब्रह्मजिन्नासापदस्यावयवाथकथनावसरे- ह्ञाहुभिष्छा जिह्ञासा। अवगतिषयन्तं ज्ञानं सन्वाच्याया इच्छा- या कमे । फरूविषयस्वादिनच्छायाः । ज्ञनेम एहि भमार्भेनावगम्तु- पिह मह्य । ब्रह्मवगतिरिं पुरषायः । निशकतेषसंसारर्बजाविधा- निंबदहेणादिति। तजायमयेः--नन्वनवभते वस्तुनीर्छाया अदक- नासस्या भृटभूतं विषयज्ानं वक्तव्यम्‌ । ब्रह्मन्नानं तु जिन्नास- योर फरभ्रू । तदेव कथं भूरमित्यासड्न्याऽऽद--अबगत्‌ ति | ॥ 1 १०६; ` शंकरपादसुषणे-~- आषरणनिद्तिरूप!मिभ्याक्तिमवेतन्यमवगतिः ` । तत्पर्यन्तीड- वधियस्याऽऽत्पसःक्षात्काररूपदतिद्नानस्य . तदेव ` जिब्नासावाः- कमे । तदेव फलम्‌ मृं स्वापातङ्ञानमिति फलमुखब्रानयोर्भेदान्न. जि्गासानुपपत्तिः । नन्‌ गमनस्य. प्रामः कमं । तस्पािः फ- ; मिति मेदात्वर्मेव फखमित्य्ुक्तमिस्याश्ङ्कधाऽऽइ--फडेति । क्रियान्तरे दद्धेदेऽपि सविषयेच्छादिरूपायाः क्रियायाः कल भिषयत्वास्कर्मेव फमित्यर्थः । नयु ज्ञानावगत्यरिक्यद्धेदोक्ति- रयुक्तेत्यत आह- ज्ञानेनेति । ज्ञान इत्तिरवगतिस्तत्फरूमिति भद्‌ इति भावः । -अव्गन्तुमभिभ्यञ्ञयितुमर । अवगते फडत्वं स्फुटयति-- ब्रह्मेति । दिशन्दाक्तं देतुमाह- निः चेषेति । बीज. मविथाऽऽदियेस्यानथस्य तज्नाश्चकत्वादित्ययः । ब्रह्मणे नि- रास्ता ब्रह्मजिज्ञासा । बह्म च (जन्पाद्यस्व यतः,( क्र सृ° १. १२ ) इति बक््यभाणरक्षणं न ब्राह्मणस्वादिनाविविदकमर(- ` सनादिः। तथा सति जगत्कारणत्वरक्षणमतिपादकसृश्रासामित्य- ` भसङ्घमतु । ब्रह्मण इति # कमेणि वष्ट न शवे । जिङ्गासेस्यत्र % कमणि षष्ठीति । कत्महृतिमूतवातुपस्याप्यक्रियानिरूपितानाभिहि तक ुकर्मतद्न्यतरार्थपरतिपाद्कं यत्म्ातिपदिकं तस्मात्क्टी मवतीत्यथकिन , कतुक- मेणोः कृति › (पा° सू० २।.१। १९) इतनेन सूत्रेण कमत्ववाचिका ष्टी प्यः । जिज्ञसेलत्र हि ‹अ प्रत्ययात्‌ ? ( पा० सु० ६।६। १०२) इस्यते नाप्रय्य कृतत्वत्छृथोगो बोध्यः । नन्‌ कर्मणि षष्ठीति प्के ^ कमणि च! (१९ सु० २।२। १४) इत्यनेन षष्ठी्तमासनिरेषाद्रक्माजन्ञापित्यनुर्प- जमिति चेत्‌ । उच्यतेकून्कमेणि चेत्यत्र ' षष्ठी › ( परार सू०२।२.८) हत्यस्यानुवृत्तिः । प्ता च यदि येव केनापि सूत्रेण कमणि विहिता गृह्यते तर्हि + तुजाम्यां कतैरि › ( पा०सू० २।२। १९ ) इति दूत्रं व्यर्थं स्यात्‌ | तेन हि कत्ैथेतृजकाम्यां कर्मनि षष्ठी न समस्यत इत्युक्तम्‌ । एवं च ‹ अपां लष्टा › इत्यादौ पूर्वोक्तरील्या कर्मणि नेत्यनेनेव निवेषस्य सिद्धस्वा द्वध तत्सू- भ्रम्‌ 1 तत्तामथ्यीत्कमेमि वेत्यत्र चकार इत्यर्थकः। तथा च कर्मणीति शब्द्‌ - भृच्चायं या षष्ठी विहिता स्ता न समस्यत इत्यथः । तादशवष्ठी च ‹ उमव- भातो कमेणि ' (पार सू०२।६। १९१) इत्यनेन विहिता गृहते। भां सेत्यादौ तु ताहृशषष्ठेया अतिमवातृनकाभ्वामित्यस्य . चरितायै बोः -निद्वासाषिकरणंद्‌ | , | ९, सन्मरस्ययवास्याया इच्छाया ब्गानं कपे । तस्य ब्रानस्व ब्रह्म क्र्म । चन्र सकमैकक्रियायः क्न्नानं बिना द्गातुमश्चक्यस्वादि- च्छाया विषथन्ञानजन्यत्वाख भयमापेह्षितं कमव षष्ठधा वास्द- ` पिति युक्छम्‌ । न च ब्रह्मविषयकममाणादेकमन्यदेव शेषषष्ठी" पक्षे तस्कर्मास्तु । त्रह्म तु ेदितया तत्र संबन्भ्यतामिति ब च्यम्‌ । तथा सति श्चवं कमे त्यकट्वाऽन्यदश्चुतं . कमे करययतः पिण्डमुत्स॒ञ्य करं केढीति न्पायेन भयासवेफरयात्‌। न च तेषषष्ठीपक्षे ब्रह्मसंबन्धिनिन्नासापतिन्नारामेन्‌ ब्रह्म निदलक्षणपरमाणयुक्तिन्नानसाधनफङानामपि विवारमतिन्ना. छाभो भवति । तज्जिन्नासाया अपि ब्रह्म्ञानार्थस्वेन बह्म संबन्धिर्वात्‌ । कमैवष्टयां तु बह्मकमंकबिचारः भतिन्नातो भव- तीति न भयास्तैफरयमिति वाच्जम्‌ । सुज्ेण युतः -भधानस्य ब्रह्मणो विचारे भतिन्नाते येर्विचारितैर्िना बरह्म बिचारितंन भवति तेषा्ुपकरणानां तविंचोरस्याऽऽ्थिंकपतिन्नासिद्धेः । "हदि. जि्नासस्व ' ( ते० ३।१।१) इवि जि्नासामूलूतश्चतौ द्वितीयया खव एव बरह्मणः कमेत्वोक्तेः श्ुविसूश्योरेकाथ्याप कर्मणि षष्ठया एषोचितत्वात्‌ । स्पष्टं चेदं भाष्यादौ । बिबर- ध्यम्‌ | तस्मादु मयप्रा्तौ कमंणीति या षष्ठी विहिता सता -न; . समस्यत; इति कर्मणि च इत्यस्यार्थः । ननु कतुकर्मणोः कतीस्यनन षष्ठः सिद्धत्वदुमय- श्तौ कर्मणीति सूत्र करतवाचकात्वषटीव्यातस्यथैमेवेति नानेन सुत्रेण षष्ठी -विषी- अत इति चेत्‌ । शुणु । त्वदुक्तरत्या ८ उमयप्ाौ कर्मणि › इत्यस्य वैयथ्य- नियमार्थत्वे युक्तम्‌ । नियमस्य तु विमुखेन भ्रवृत्तिमवति । तत्र यदा विवि मुखेन. प १ तिस्तदाऽनेन सूत्रेण षष्ठी भवतीति सम्यगेव ` । नितेषु- मुखेन प्रवृत्तो स्यां यद्यपि पष्ठीविधानं न संगच्छते तथाऽप्यनेन ` सूत्रेण -निनेषः भाषः । पूवेसूतरेण षष्ठी प्रा । तत्रोमयोरप्येककतकत्वात्परामाण्येन विक ह्यो दुर्वारः । अत उत्तरसू्राथोनुरोधेन पूवैतर संकोचः कायेः। तथ अ पूव सूत्रस्यो मयध्राप्त्यनिभित्तकङ्ृति प्रत्यये ` सति तताङ्ृतिमूरतपातुपस्याप्वक्रिया- -निङ्पितानमिहितकतैकमेवाचकात्वष्ठी मवतीत्ययेनोमयप्राप्तो सत्था षष्ठीविधानां- रथ॑म्‌ « उमयप्राप्तौ कर्मनि * इति विध्य्थेमेवेति तिद्धान्तः । एवं चोमयप्रा्ठा- -विस्यनेन विदिता या वष्ठी स। न समस्यत इति कमणि चेत्यनेन -प्रतिषाव्ना- ्षनिन्तासेस्यश्र तजनवर्भस्योपाप्त्या स्मासततुपपत््यमावात्क॑तैकमेगोः ` कुतीत्व बेन कर्मभि षष्ठीति सभ्यगेवेति म।वः | ५ ५६. सांकरपादशूषने-- "ऋमते -निक्गासाक्षण्दो ज्नातुमिष्छा जिद्नासेति योगेन नेच्छा # यौगिकः । ज्ञाषासोङ्गानार्थकर्वास्सन्पत्ययस्येषछार्थकसत्वाच्‌ । ` इष्यमागफङीभूदन्नानानुदरुच्छास।भ्ये विचारे * निरूदला्ष- भिकः । जयातःच्ब्दो पूर्वीक्तयेकविव । करतव्यपदं चाध्याहा- यम्‌ । तथा च निवरणमते--अथ निस्यानित्यस्तुनिवेकादि साधनरसंपस्यनन्तरधर्‌ , भत उक्तश््ीनां सरूवातु, मुमष्युभेश्य -मालकलीगूतव्रह्मन्नानाय बेदान्ववाकयेस्ताहन्ञानादुकूल नि वार; कतव्य इति सूतरा्षराथेः । । , | कमः, “(सासा्न्दतो दीच्छामञ्ञास्वेष विजानते | बिचार रोकिकास्तन तत्रायं = रूढ इष्यते ॥ अन्यथा मण्डपादीनां अरहादौ स्यान्न रूढता | गङ्खगश्चञ्द। सु तीरादि तत्र पू परकाशते ॥ तथा हि- निन्नासच्चिज्दान्भीमां साश्ब्दादिषेष्छाप्रतीत्य भाषेऽपि -विश्रारेः भतीयते । अन्यथा बुभुत्सापदाद पि विलम्बेन तस्मती 'तिसंभबानियमेन जिज्ञासापदं न भयुञ्येत । स्वीड्कंश त्वयाऽपि "विषारसाध्यन्ननेच्छा जिन्नास्रापदालखतीयते नोपदेश्चमात्रसाभ्य- ज्ानबिषयेष्छा इति वदता बिचारभतीतेरिच्छापतीतिपुवेकत्वा- भावःः।:एवं च.तदिजिन्ञासस्वेत्यदावस्मिश्च सूत्रे न विषारुक्षणा। # यौगिक इति । यौगिकत्वं नाम प्मुदायश्क्त्यसदङ्तावयवशक्त्याऽ्यप- तिपादकलत्वम्‌ । यथा पाचक इत्यादो | ०९ निर्दर क्षणिक - दाति । अत्रेद्‌ बोध्यम्‌--ङक्षण। दिवि | प्रयोजन- अती निरूढा चेति मेदात्‌ । जाचेद्‌ाहरणं -गङ्गायां षोषः । अत्र हि तीरे ब्रोष इस्युकत्माऽपि व्यवह।रसिद्धो यतो गङ्गायां कोष इत्युच्यते ततः प्रयोजनं किंविद्स्तीत्यनुमीयते । तच गङ्गागतं यथा रेत्यप्रावनत्वादि ` तथेवासिन्बोषे ` अरतित -इति नोश्ननरूपम्‌ । नहि तीरे घोष इत्युच्यमाने तादश शोव्यपावनत््रादि प्रतीयते। निरूढरक्तणा नाम-भप्तति प्रयोजने शकयसंबन्धः। उदाहरणं तर त्वषा जञातमित्यादौ त्वक्छन्दस्य त्वगिद्ियेप्रयोगः। न कत्र किंविररयोजनं इदगते। खड इति । रूढत्वं नाम- अवयवक्क्तिनिरपेक्तत्तमुद्ायशक्स्याओ- प्रतिपादकत्वम्‌ । `यथा रथंतरम्‌ । सत्र ह्यवयवार्थो रथन तरतीति श्र दायाषस्तु साम | | १.५८ नित्रासाधभिकरेगष्‌ । | | १०९ अभ्प्रथा लोके -मण्डपशष्दस्य पण्डपानकतेरूपयोगिकायसवम्भा- उुग्रहविषेवे मन्रीगङ्कश्चखादिश्चम्दानां च पृषटवीणाबादकादिगत- भागरभ्ययुणयोगादेव निपुणे वाजिन्म्द्स्य बाजच्ब्दवार्याशव- त्सबन्धादेबाश्वजाते भरयोयसं भव दडिने स्यात्‌ । बेदे चाप्ररिमिवं देयभित्याधानमरकरणे श्रतस्यापररिमितभश्चन्द्स्य परिषिद्रान्परूप- मुख्यायैनिष्ठानकत्वरूपगुणयोगादेव बङ्खवबति भयोगसंमबद्रू- डिनं स्यात्‌ । उक्ता च रूढिः षष्ठे +। म च र्धीणादिशब्ड शठा. पत्तिः । यौगिक्रायेपरतीत्यभ।वेऽपि नै पुण्यतीतेः । न चैवं वश्व. देवेन यभेतेत्यादो वेन्वदेवीमापिक्षामिति वाक्यविहितयागे यौगि. कस्य चेश्वदेवश्चब्दस्य + वैग्वदे वावेश्वदेवसमयुदाये गङ्कादिषद्‌।- # अपरिमितश्षदस्येति । अथ मावः--८ एका देवा, षड्‌ देयाः, द्वदश देयाः, चतुिशरतिरवुयाः, शं देयम्‌ , सदसत देयम्‌ , अपारीमितं देयम्‌ ' इत्या धानप्रकरणे श्रयते | अनेन हि प्रदेजानां गवां .संखूया विषीयते। तभापरिभितश- न्दवटकेन नमा परमाणं निषिध्यत इति ¶कव्यमेव । नमो हि स्वस्तनन्धिप्र- तिपक्षबोषकत्वस्वमावात्‌ । नास्तीत्युक्तो ह्यस्तीति सत्वशषब्येन ` सेबध्यमानो नसु सत्प्रतिपक्षमूतमसस्वं गमबति तद्त्‌ । एवं च प्रकृते पारेमितरशान्देन सैबध्य- मानो नल्‌ प्रदेयद्रव्यस्य परेमाणशून्यतां गमयेत्‌ | तथा च पृक्वाक्योका -गवाने.- कत्वा दिसखूया निवार्येतेति चेत्‌ । अन्नोच्यते--भपारेमितशब्दो हि यौगिकः संभवति रूढोऽपि च । तत्न योगिकत्वं गृहीत्वा -स्वदुक्तो दोषः संप्रति । परं त्वत्र रूदत्वमेव पारेगृह्णीमः । योगादढेवेीयस्त्वात्‌ | तथा च नेकत्वादि- संख्या निवा्यन्ते फितु सेरूया>्तरमेव बहुत्वं विधीयते । नन्वपरिमितशब्ेन विधीयमानं यद्वहुस्वे तस्य॒ षडादिष्वपि पदरथ सत्वान्नापूवैतरूवान्तरविषानं मबतीति चेत्‌ । पैवम्‌ । एकादिपतपृत्तरोत्तरामिदृद्धिदशनेन सहन्लपन्षमुप- न्यस्य पश्चादामिषीयमानं - बहुत्व सहसरदुध्वै पयवस्यत्तीति । न रूहिः षष्ठ इति । नेमिनीयन्यायमाछयां षष्ठाध्यायस्य प्ष्ठमे षदे ५ परिमिते शिष्टस्य स्याप्रतिषेषस्तच्छतित्वात्‌ ' ( ने०सु०२६।अभ० १। षा० ७ । अभि० १० ) इत्यस्िन्तृत्र इत्यथः | + बैश्वदेषावेन्वदेवोतै । अयमाश्षयः-( -६० ¶० ) उत्पत्तिशिष्ट- पआबश्यन्यायवर्णेनक्तमये वेश्वदेवशन्दोऽछानामञ्चेयादिदचागानां नामधेयमित्यु- म्‌ । तत्र योगिकल्वं केश्वरेवशाज्दत्व गृहीत्वा ‹ वेश्वदेवीमामिक्षाम्‌ › इत्य- नेन विहितस्याऽऽमिक्षायागस्य वैश्वदेवशब्दो नामधेयमिति प्रम्‌ ॥ तधा पतति वेशवदरैवेन यजेतेति वाक्यस्व वेयथ्येमेव स्यात्‌ । तरथ। हि-वेशवदेवेन -वरञेते- १६० = छरांकरपादग्षणे-- देथ तीरादौ लक्षणा न स्यात्‌, किंतु रूडिरेव स्यादिति षाष्यय्‌। - तत्र मर्यार्थनतीतिपुवेकमेवेतरभतीतिः । प्रहृते च तदभाशदि- त्यस्योक्तत्वाव्‌ । किंच त नसाभान्येच्छायास्त्वन्मते क।(प्यमा धाद्परे(ङ्नानच्छायां च जिङ्गासाश्चब्दस्यावयवक्चक्त्यभावात्स- मदायश्षक्तेः करभ्यत्धाविक्लेषे विचारे समुदायश्चक्तिरापरोक्ते च्छायां (च लक्षणेत्येव फं न स्यातु | तस्माज्जिन्नासाश्ब्दा विचारे रूढ एवेति # परेणोक्तम्‌ । तद्रसव्‌ । निन्नासाशग्दादिच्छाभरतीतिं विना विचारपतीते ~ रसिद्धेः । -अन्यथा निरूढकाक्षणिके सवेत्रवेत्यमार्यातुं इक्य- तया निरूढरुक्षणोच्छेदभसङ्खमव्‌ । उक्ता हि सा काव्यप्रकाश. व्याख्यायां ङश्लादिपदेषु कमणि श्र इत्यादौ दमग्रहणा- द्योगान्धुर्यायेषापे विवेचकत्वादौ संबन्धे रूढितः प्रसिद्धे. ; -. रति । कान्यमदीवेऽपि रूढितो यथा-कर्मणि कृञ्च इत्यादौ । - ~ अत्र दर्ग्रहणायोग्यत्वान्धुख्याथवाधः । बिवेवकत्वं च. _ . सबन्धः । एवं त्वगादिषदानां चमोदिवाचकानां स्वगिद्दरियादा, ` -. .बपीति । यथपि केधिदारुकारिकादिभिः इश्चरटावण्यङ्कण्ड. . .. . छादिषदेषु- दक्षत्रादिकं भरवुततिनिमित्तमवलम्ब्यावयवार्थापती. - तावपि तैत्मतीतिं चापस्य रूदिरेबोपगता वथाऽपि यत्र परसि- ` -. निमित्तस्यावयवाये भबोगमाचुयोभावात्तस्य भ्रित्यपरतीति- ` बीधप्रतिसंधानं विनाऽपि तस्रतीतिशच तत्रैव रूदिश्चाक्ते पगता; ` - ` न त्वन्यज्नापि । यथोक्तं कान्यप्रदीपोद्योते--कुक्षखो छबण्यैः ` ~ भन्डपः ङण्डलममित्यादौ ` व्युस्पत्तिनिभित्तस्य . क्षरित्यमरतीतेमौ- , सयनेन - विहितस्य नामप्रेयस्य प्रयोजनं हि ' प्राचीनप्रवगे वैश्वदेवेन श्रेत्‌ इत्यत्र वेश्वदेवयागपंबेन्धरूपम्‌ । यदि वैकस्येवाऽऽमिक्षायागस्व शश्वदेव्ञब्दो नामेयं तहिं प्राचीनप्रवणदेशे तस्थेवेकस्य संबन्धो जायेत |: तरपंबन्धश्च ८ _-वेश्देवेन यजेत ? -इत्यनेन विहितं वश्वदेवनामषेयं विनाऽप्यापिक्षायमे विश्वेवतबन्धदेव सिद्धो मवेत्‌ । अतो वैश्वदेवेन यजेतेति वाक्यवेयथ्यहठक्त- - णया ` य॒था छत्रिणो गच्छन्तीत्यन्र च्छत्रिपदं ऊञथच्छतिष्मुदायपरं तथाऽकऋषि वैश्वदेवपदं वैश्वदेव विश्वदेवसभुद्‌ायपरं मवतीति । . #. प्रेणोक्तप्मिति । चन्द्रिकायां परेणोकपित्यर्थः | निह्नासाभिकरणषर । : धमतिसतंचानं विनाऽपि भरवीतेथ केः कलाव शरूपदेस्य साधना. रूदिश्चकििरेवात्रेति केचित्‌ । इत पएवार्वरसदाह- स्वमिति । एवं तेरुपदस्य तिरुबिकारद्रवे शक्तस्य साभेपेऽपि निरूढलक्षणेति । कविद्वयवाथामतीतावपि ततस्त तिरस्तीति तु गङ्खमादिषदार्कचिरमवाहादिमर्तीतिं विनाऽपि जायमानया. तीरमतीत्या समाश्वास्यते । न कुश्चलमण्डपादि$र्देभ्ववात्राब-- यषार्थो मन्थरभदत्तिकः । फिंपदस्य जिज्ञासिते श्षक्तिः) आन न्तयाभिधानपरयोजकजिङ्गासालनकञ्ञानविष्यो हये; संगतिरि-- त्यरादिभ्चरपरयोगस्यः ज्ञानेच्छायामप्युष्टम्मात्‌ । एतेन बाज-- शब्दां व्याख्यातः । यत्त्वपरिमितं देयपित्यन्नाषरिभितश्षब्दस्य. बहुत्व वाचकत्वमुक्तं. तदयुक्तम्‌ । परिमितन्यमुरूयायस्याखी- कत्वासपक्रान्तपरिमिस्यभाषस्य- लक्षणेकगम्यत्वाच्च । विषरण- भते ब्नानसामान्येच्छाया असत्त्वकथनं तु ‹ ज्ञानं खरख्विष्यमा. णविषयेण सहावगवामिष्यतेऽनवगतविषय इच्छाया अयोगात्‌ । ` ततश्च भरतिपन्ने वस्तुनि ज्ञानमिष्यमाणं संदिग्धे निथयफषंषा परोक्षेऽपरोक्षफणं वेष्यते › इति तन्रत्यविवरणग्रन्येनेवाऽऽचा(- ` यौनमिमेततया पूवेमे उ्वारयातम्र । घटेन जरषाहरेद्वादौ - योग्यतया दिद्रेवरघटदेरिवि भिव्यसूवस्यापरोक्षरूपस्य. षा ्ानस्य योग्यया जित्नासापदाद्नेऽपि न तत्र तादूत्पयेणः ्ञाधातुबोध्यत्वमेवं विचारसाध्यन्नानेच्छत्वेनापि न लदो- ध्थता-। किंतु स्तुतो यद्धिचारसाध्यं ज्ञानं तदिषयकेच्छायाः ज्ञानेच्छास्वसामान्वेनेवेति जिन्नासाश्चन्दे विचारसाध्यापरो- शषङ्नानेच्छावाचकत्वमस्माकमनुपततमित्यपिं न युक्तप्‌ । एवं: | $ ब निच्छारूपवाच्यारथसबन्धिनि ` विचारे निरूढलक्षणेति भते . ११९. न काचिदनुपपत्तिः । विधिस्यङेष्वपि लक्षणा न्यायादुगृष्ताः म दोषायेति तु सवेसंमतम्र । निकन्धे तु जिन्नासानामनवि- चारः । श्छायां सन्विषानात्‌। न च श्ाज्पत्यङ्गविषयमयो- . जनसृचनेन स्वायेपरत्वोपपत्तौ विचारलक्षणा युक्ता । एवं शच धुमुक्षानन्तरं ब्रह्ममिङ्गास्षा भवितु यक्तेस्यव भावः सृत्रायः। , - विचारर्त्वायेकः । हाङुभिच्छा दि सेदिन्वे विषये निणेयाच, ११९ शाकरथादभृषणे-- भकातिः। निर्णय निचारसापेक्ष इतीच्छानिमिचेन बिषारा- क्ेषात्‌ः। आर्थिके चास्मि कतेव्यपद्‌।ध्याहार इस्युक्तम्‌ । यज्ञ भोतार्थेऽलुवादत्वापात्तिरिति =परोक्तदूषणप्र । तदसत्‌ । सफानुषादत्वस्येष्टस्वात । फटस्य द्दितत्वात्‌ । निषन्धभते ५ तद्विजिङ्गासस्व ( ते०२।१। १) इत्यदेरप्याविधिरूपस्व।श्च न सूत्रस्य श्चत्यननुसारितवा । आर्थेके षिचारे कतेव्यत्वाभिषानं ख सिद्धान्तकोटिनिगमनरूपतया न निष्फङभ्‌ । विचारसायेक्य एव. स्ाख्ारम्मसिद्धेः । विचारं बिनेच्खाया अनुपपत्तिरित्यस्य तं िनेष्छाया बिषयसिद्धथनुपपतसिरित्ययेः । पएतेन-“ तदवि जिङ्गासस्व ` इति श्रुत्यवुक्तारिणा सृत्रणेच्छाया अविषेयत्वेन लक्षणयाऽपि विचारस्य. विषेयत्वमावक्ष्यकम्‌ । रकिवैवं साति निङ्ञासासंमवमदकतेनमात्रेण नैराकाङ्क्यान्नाऽऽयिंकविचारकते- ` व्यतापरस्वप्‌ः। श्चाल्नारम्मवत्तस्य. फरूत्वेनेव सिद्धेः । कथं च विचारं बिनेच्छाया अनुपपत्तिः । येन विचाराक्षेपकता । नहि कारणस्य कायै विनाऽजुपपत्तिः । न चेच्छा बिचारसामग्री। फलेच्छा सत्यानपि साधनालुष्ठानाव्‌ ' शति परप्रखुपितं निर. स्तश्र । कोपुधां तु यस्पादधिकारिणां बहज्ञनिच्छा संपा तस्माद्रह्मविवार; कतव्य इत्यवान्तरवाक्ये शुत्येच्छापर त्वेऽपि महावाक्ये रक्षणया विचारषर इत्युभयपरो जिज्नासा- शब्द्‌ इत्युक्तम्‌ । न चोत्र युगपदृहा्तेनद्रयपसङ्गः । आत्त हत्तिद्रयस्यादोषत्वाद्‌ । अनादत्तावपि गङ्खार्णा मर्स्यधोषो स्त = परोक्तमिवि । चन्द्रिकायां व्वाप्ततीर्थेनोक्तमित्व्थ; | अयं मावः-निब- म्थोक्तमनृधय विचारे रूदेरुक्तत्वा दित्युक्तम्‌ । ततश्च ‹ घातोः कर्मणः समा- नकतृकादिच्छायां वा ( पा० सू० ३। १। ७) इतीच्छायेकप्तन्विषायक- व्याकरणस्मृतिविरोषमाशर्क्य व्याकरणस्य च पताधुत्वमात्रपरत्वादिस्युक्तम्‌ । साधुस्वमात्रपरत्वे च प्रमाणमूताम्‌ ८ यत्नायंस्य विसव।दः प्रत्यक्षेणोषरक्ष्यते । स्वरसस्कारमात्राथां तत्र व्याकरणस्मृतिः ' इत्यभियुक्तोकतिमुक्त्वा ‹ मवितुं युकतेवयेव श्रोतः सृत्राथेः › इत्यस्य वुषणमुक्म्‌ । मवतीत्यध्याहारस्य स्वतः~ तिद्धत्वेऽप्यकेषादत्वपरपङ्गाविति । । > युगपषरु्तिद्रयेति । रक्षिङुक्षण। चेति वृिदवयपसङ्ग इयः । जिङ्गासाधिकरणेष्‌ । इत्यादी इतिद्रया-्धुपगमाश्च । विषयत्वेन फड्त्वेन च सृब- नश्य निद्नासापदनेष संभवा । सप्रयोजनानेकाथेत्वं हि सूज्राणां विहवतोमुखत्वरक्षणत्वादूभूषणमेव ! ` अत्र भसद्खगत्परोक्तदूषणाना- निरासाय, त्बुनर्द्य भसिद्धमभरसिद्धं वा स्याद्‌ । यादि भसिद्धं न जिज्गासितन्यमथा- भसिद्धं नेव शक्यं जिज्गासितुमिति । उच्यते-अस्ति ताबद्रह्म । नित्यश्ुदधब्द्धयुक्तस्व भावं सवेह सवैशक्तेसमन्वितम्‌ । अमक्ष- ब्दस्य हि व्युत्पाथमानस्य नित्यश्चुद्धस्वादयोऽथीः भरवीयन्ते । बृहतेधोतोरथीचुगमात्सवैस्याऽऽत्मत्वा्च ब्रह्मास्तित्वभसिद्धिः । सबा ह्यारभास्तित्वं परत्येति; न नाहमस्मीति । यदि हि नाऽ त्मास्तित्वभसिद्धिः स्यात्सवेलोको नाहमस्मीति प्रतीयात्‌ । आत्मा च ब्रह्म । यदि तहिं खोके बह्माऽऽत्मस्वेन भसिद्ध- मस्ति ततो ज्ञातमेवेत्यजिज्नास्यत्वं पुनरापन्नम्‌ । न । तदशेषं भति विप्रतिपत्तेः । देहमात्रं चेतन्याविसिष्टमात्मोति भाडता नना लोकायतिका अतिपन्नाः । इन्द्रियाण्येव चेतनान्यात्नेस्यपरे । मन इत्यन्ये । विज्ञानमानं स्षक्किमित्येके । शन्थाद्चैतयपरे । अस्ति देदादिग्यतिरिक्तः संसारी कतां भोक्तेत्यपरे । भोक्तैव केवरं न कर्तैत्येके । आस्त तदृन्थातिरिक्त ईश्वरः सर्वज्ञः सव. ्क्तिरिति कचित्‌ । आत्मा स भोक्छुरित्यपरे । प्यं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः । वत्रा. चाये या्कचित्मतिषद्यमानो निःभ्रेयसात्ाेहन्येत । अनर्थं चेयात्‌ । तस्माट्रदह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तद्‌ विरोधितकोपकरणा निः्ेयसम्रयोजना भस्तूयते › हति भाष्यं क्षक्षेपतों > प्[र्यायते । भथमवणेके बन्धस्याध्यस्तत्वोक्स्या विंषयादिपरसिद्धाबपि बरह्ममसिद्धयमतिद्धथाोर्विंषयादिसं मवासंमवान्यां श्राल्ञारम्मसं- देहे पूवेपक्षमाह- ततपुनारेति । तज्ायमाश्चयः- वेदान्तमदहावा- कयतात्पयेनिणेयेन ताद्श्चवाक्यार्थमतिपत्तिभयोजनमिदं श्ाख्पि- युक्तं न युक्तम्‌ । तद्‌घटिततश्पदा्थमसिद्धयमावेन ताद्शबा- .कयाययेस्य दुरङ्गयत्वात्‌ । यदि चाधीतसाङ्कस्वाध्यायस्य निगम- निरक्तभ्याकरणादिना ब्रह्मादिपदात्त्पमसिद्धिस्वाहं वत एव १५५ | ११ ११४ श्ंकरपादभूषणे-- पदाथन्नानवद्राकयायेज्नानमापि विनैव विचारं सिध्यतीति विषा. रथैयथ्यमेवेति नाऽऽरम्मणीयं श्रान्लमिति । उच्यत इति सिद्धान्तभाष्ये । तत्रास्ति ताबह्रह्म नित्यश्चुदबुदपुक्तस्वभाव्‌- मित्यादि स्वेस्याऽऽत्मत्वाचेत्यतः भाक्छन तत्पदायमरसिद्धिषद- शेनपरभ््‌ । सवेस्याऽऽत्मत्वा्त्यादि मदीयादित्यन्तं त्व॑पदाथ- भसिद्धिभदश्षनपरम्‌ । आत्मा च बह्मेति भाष्य्ुक्तपदायेमाि- दधेवक्यायेपतिपच्छुषयोगिताप्रदश्चनपरम्‌ । यदि तर्दीत्यादि पुनरापन्नमित्यन्तं पूर्वोक्ताक्षेपकत्रोक्चयस्फुर्टकरणपरम्‌ । न, तद्विश्चेषं भति विप्रतिपत्तरित्यादि भाष्यं चाप्रामाण्यन्नानानास्क- न्दितनिर्णयारमनो मृखाविद्यानिवतकतावच्छेदकशचक्तिमतो ज्ञा नस्य प्रागसस्वप्रद्शेनेन विचारसाफरयोपपादकम्‌ । तन्न विर द्न्यायानां बङाबखानिणये सस्तिपक्षतया तत्वनिर्णयपरति- रोधस्तत्संश्चयो वा तन्िश्चयं कथचिजञ्ज्नानेऽप्रमाण्यसंश्यो वां दुवौरः । दुकंमथ् तादशङ्ञानविशेषोर्पत्तिपतिबन्धकयोरसंभाव- नाविपरीतभावनयोः भतिधात इत्यवश्यं करतेन्यो विचार इत्य भिपरायकम्‌ । तत्र कतेत्वाद्परक्षितजगत्कारणतवाद्यपलक्ितस- बिद्‌ानन्द्धननब्रह्येक्यरूपवाक्यायेमतिपत्तां विरोधिनीर्विभविष- ती राह-दे दमाजापित्यादिना । तज्र त्वं पदायधर्पिका विमति- पत्तयो राकायतादिसांख्यान्तानाम्‌ । ततथास्ति तद्व्यतिरिक्तं इति विभरतिपक्ति; सन्वरसांख्यकणमुगक्षपादपाञ्तार्दनाम्‌ । आत्मा स मोक्तरिति तु सिद्धान्तकोटेमदश्चेनम्‌ । स सर्वज्ञ त्वाद्यपकक्षितानन्तसचिद्‌ानन्दघनः परमात्मा मोक्तरोपाषिक. भोगवतो जीवस्याऽऽत्मा पारमार्थिकं रूपमिति तदयः । एतेन--, ब्रह्मणो जिङ्ञास्यत्वाथमेव भत्यगर्यऽहमस्मीति मरत्यक्त्वरूपेण सामान्येन प्रतिपत्तिः) चावाकानामहमर्ये देहे द्द्ियमनःशुन्यत्रह्मत्वादिविप्रतिपत्तावशेषमरतिपत्तिशतयुक्तमिति चन्द्रिकादावस्मन्मतमनृद्य-न चेतयुक्तपर्‌ । कव्यधिकरणत्वातु । [> 0 पिं (0 के सा --9 क प ०-9-क- > --आजकम ` # व्यधिकरणत्वादिति । अहमित्याकारकानुमवविषयो यस्त्वपदार्थो जीवस्तन्न सामान्यप्रतिप्रत्तिषिंदेषप्रातिपत्योः सक्छेऽपि जिज्ञास्ये बरह्मणि तत्प „(न १ दुर्ये तयोरभदशंनेन व्ययिकरणत्वादित्यथेः । "#. जिङ्गासाविकरणम्‌। % ९६५ भ्रस्यगर्थो बरह्मेबेति चेत्‌ । अस्तु तावत्‌, भतथाऽपि न ताष.- द्विम्बं ब्रह्म जिन्नासाधर्मि, पर्तिबिम्बे तु सामान्यप्रतिप्यादीति. युक्तश । भतिनिम्बमान्रे विमरतिपच्या बिम्बे जिज्ञासाया अदश्चनेन बह्मोदिश्य प्रत्यगमेदादिविषानाय ब्रह्मण्येव > तयोधैक्तण्यत्वात्‌ । = नापि देहत्वादिना विभरतिपञः भरति. बिम्बः अत्यगये एव जिन्नासाधमीं भत्तोचां बहमत्वन निन्नासा च ब्रह्मजिद्नासा चेति युक्तम्‌ । काके निधितेन षरमिणेवानि- धितेन भकारेण बविचारपदपियोगेण सूतेऽश्ुतप्रत्यक्रपदकदपना- पातात्‌ । + धमेजिज्गासेत्याद्‌ा विव शतस्य ब्रह्मपदस्य कस्प्र कथं विचार इतत परथमाकाङ्क्षितधर्भिपरत्वसं भवे तत्परित्यागेन तदि. [1 प = ~~~ -~ -----~ ----+ - . ~ -----** ~~~ --- -~-- --~~- ~~~ ७ ~~~ -~-~ +> ~ ~ - =-= न ज । तथाऽपि नेति । अथं मावः -प्रत्यगर्थो ब्रह्मैवेति तु ^ तत््वमाति ? इति महावाक्याउज्ञायत्‌ इत्यवदयं वक्तव्यम्‌ | तत्र हि जीवत्र्मणोरेक्ये प्रतिषादि- तम्‌ । तचयं त्रिधा संमवति । तत्पदवाच्यं यह्धिम्बमूतं रह्म तदुदिक््य त्व॑प- दार्थेस्य प्रत्यगथस्यामेद्विषानाद्भा त्वपद्‌ाथेमुदिशहय तत्पदाथामेद्विषानादथवा- उमयत्र विरुद्धांशत्यागेनक्यमान्नविधानात्‌ । तध्राऽऽये जिज्ञासाधर्मिं तत्पदा मूतं बहयेव । तस्य च प्रत्यगभिन्नत्वेन तजिज्ञासता नह्मजिन्ञासत्युच्यते । द्वितीये परत्वगर्थो जिज्ञाप्राघरमीं । तस्य नह्मत्वेन जिन्ञापा बह्मजिज्ञा सा । तुतीये निर्वि शोषमेकमेवेति निम्बमेव जिज्ञासतां । तजिज्ञासता नह्मजिज्ञापेत्यतत्पक्षत्रयं इदि निधाय तत्रत्य प्रथम पक्ष निरस्यति--न ताहिम्बमिति । ॐ तयोरिति । उक्तपामान्यदिकेषप्रतिपत््योरित्यथंः । दितीयपक्षमनूद्य निरस्यति-- =नापीति। नापीत्यस्य युक्तमित्यनेनान्वयः | तद्पि न युक्तमित्यथंः । अयमश्यः-- रोके हि निधितेन धर्मिणां यथा विचारशब्दरप्रयोगो मवति तथाऽनिश्ितेन धर्भेण विचारपद्प्रयोगो न कापि मवति । अतः प्रकते प्रत्यगथंस्य जिन्ञाप्ताधर्मित्वेन निधितत्वाद्रङ्ञत्वस्य चानि- धितत्वात्‌ ‹ पुरोवर्तिजिज्ञाप्ता ` ‹ षमेजिन्ञापता › इत्यादिवत्‌ ‹ प्रत्यागनिन्ञापता * इत्येव सूत्र कतन्यं स्यात्‌ , न तु “ नह्मजिज्ञाप्ता › इतिं । तथा वचाश्रुतस्य भरत्यक्पदस्य कट्पनापातादुद्वितीयपन्षो न युक्त इति । ` जश्च॒तकदपनारूपं दोषमुक्त्वा श्रतहानिरूपं दोषमाह-- +धरमेजिन्नासेत्या- दिना । नक्षपद्स्येत्यस्य धर्मिपरत्वत्तमव इत्यनेन सहान्वयः। जाकाङ्ल्तास्वहूप- माह ८ क्य कथं विचार; › इति | ११६ श्ोकरपद्भूषणे- परौतपकारपरस्वे भुतहानापाताश्च । » विरश्दां्षत्यागन मुख- पात्रस्येव चिन्मातरस्यैवामेदस्वीकारेण बिरिषटयोरबिम्बपतिबिम्ब- सोरभेदाभानेन ब्रह्ममेदबिधानाय तस्योदेहयत्वासं मबाच्च । "किंच पा्मिण्यतदारोपनिभित्तत्वाक्षणस्योत्तरसूत्रे भस्थगथे एव अह्मत्वेन छक्षणीयः स्यात । नहि वस्तुतः पुरुष इदंत्वादिना ज्ञायमाने स्थाणुत्वारोपः ‹ करचरणादिमान्पुरुषः ` इति पुङ- षरक्षणोक्त्या निवतैते किंतु ‹ असं पुरषः › इत्याद्यक्त्या । न= च जिन्नासुना भवीचो ब्रह्मत्वं निथितम्‌, येन ब्रह्मणि रक्षिते भतीवि छत्षणविरोध्याकारो मिथ्येति ज्ञायेत । नापि रक्षणं भरतीचोऽसाधारणषरमतया तेन॒ निथितम्‌ , येन ब्रह्मणि % चास्मिन्पक्ते विरिष्टं प्रत्यगथमुदिश्य विशिष्टस्य ऋऋहमणोऽमेदो विधेयः । स च न युक्तः | निन्मात्रैक्याङ्गीकारादित्याह-- भविश्दधांश्ेति । तस्य नाम प्रत्यगर्थस्येत्यथेः । तथा च प्रत्यगर्थ विकेष्यमूतं जचिन्मात्रमेवोदेदयमिति ततैव सामान्यप्रतिपच्यादिकं दर्शनीयं न दु विशिष्टे | तत्र च तत्पदं व्यविकरणमिति मावः | अब च दोष आद्यपक्षेऽपि बोध्यः | तत्रापि तिक्ते टस्य नह्मण उदेश्यत्वासंमवस्य वक्तं शक्यत्वात्‌ । उक्तरीत्या द्वितीयपते बह्मजिज्ञासेत्य्त्यन्रह्मपद्‌।स्वारस्यमुक्खा द्वितीय- स्रास्वारस्यमप्याह- > किंचेति । अयमाशयः-जिज्ञास्ये हि वस्ठुन्यतदाकृा- रारोपनित्च्यथं लक्षण कायम्‌ | प्रकते च प्रत्यगथं एव जिन्ञास्य इति तत्रा ` क्षत्वारोपनिवृत्तये श्रत्यखरह्' इत्येव सूत्र काय न तु 'जन्माद्यस्य यतः” इति । . जगञ्जन्मादिकारणत्वेन ब्रह्म रक्षणीयम्‌ । यच्च तथा छक्षितं तदृन्यधिकरण- भिति। । ननु प्रत्यगर्थस्येव वस्तुतो नह्मत्वाह्रह्मलक्षणोकंत्या भरत्यरथे ज वेऽतदाकार निवृततिज्ञायतेत्यादाङ्कच तथाऽपि वेयधिकरण्यमेवेति दष्ठान्तेन द्रडयति-- नहि ` षस्तुत इति । यथा करचरणादिमान्पुरुषः रयादिति पुरुषसतामान्यरक्षणोक्ट्या स्थाणुत्वाधारोपो न निवतेते किंतु (अयं पुरषः” इत्युक्त्येव, तथा प्रत्यगर्थेऽह. त्वादिना ज्ञायमाने देहेद्धियाशात्मकत्वारोपः ‹ जगत्कारणे रह्म › इत्युक्त्या न निवर्तित । किंतु ८ भ्रत्यम्बरह्म › इत्युक्त्येव निवर्तेतेति मावः । नह्यगो रक्षणं प्रत्यग्ेऽतद्‌ारोपनिवतैकं नेत्येतदेव स्यष्टयति-- नन ष -जिज्गासुनेवि । जिद्नासाकिकरणम्‌ । ११७ तत्कथनम॒खेन बह्याभेदो शन्ाप्येत । +त्वपक्तेऽपि ‹ श्ारीरथो- मयेऽपि हि भेदेनेनमघीयते ' (अर सू० १।२। २०) ‹ भ्राणयश् ' (रत सण २।२।४) . अधिकं तु मदनिर्देशा. » ( ब्र० स्‌० २। १।२२ ) इत्यादो नन्मादिसनजोक्तङ्षण- स्य जीषे निषेधात्‌ । > अत एवोमयाजुगतविन्मान्रं त्वपदरूक््ये न्विपरतिपत्तिः, जिन्ञासाधमिं तु बिम्बं ब्रह्म चिन्मात्रमेबेति पत्यु- तमू । विश्चिष्यमान्े बिपतिपतत्या 4 विशिषटषर्िक विषारादशच न।तु । विशिष्टस्य मुमृक्षुभिराषेचायत्वाच । चिन्भाजे देहत्वादिबि- भतिपत्तेरभावाब् । सोत्रवब्रह्मशब्दास्वारस्याच्च स । अथ जिङ्घा- साधर्मिणि ब्रह्मण्येव भरतीचोऽन्यन्न वेति विपरतिपततेने वैय कृरण्यं तहिं मबदीयभाष्ये--इह सूत्रे प्रतीचि देहत्वादिबिष- तिपच्युत्तिरुत्तरसत्रे नजीवाद्धेदकस्य उक्षणस्याकतिधायुक्ता । किंच- ज्ञातं सामान्यतोऽन्ञातं विशेषेण विचायते । ज्ञाताब्नातविभागस्तु निर्विशेषे न युज्यते ॥ उक्तं चासुव्याख्याने- इदमित्थमिति ज्ञानं जिब्गासायाः प्रसोजनश्‌ । इति दुषणांद्धावन परास्तम्‌ । ¦ निरङ्कुशवृहर्वयवाविन। ब्रह्मश्चव्यनेव निङ्गास्ये स्ेन्नत्वा- छे, खे कष # ज्ञाप्येतेति । जिज्ञासुना प्रत्यगप्ताघारणतया ज्ञातस्य ठक्षणस्य सूत्रका- रेण बह्मणि कथने ते सति, अर्थास्प्रव्यग््रह्मणोरेक्यं ज्ञाप्येतेत्यर्थः । प्रत्यगप्ताधारणधर्मतया लक्षणस्यानिध्ितत्वे हेवुमाह- + स्वत्पक्षेऽवीवि । उक्तरीत्या द्वितीयं प्तं निरस्य तृतीयं पक्षं दषयति-- » अत एबो- भयेति । | = विप्रतिपत्तिरिति । एवं च चिन्मात्र एव विप्रतिपत्या ततरैकयविधानं युक्तमिति शद्काकार।शयः । जिन्ञाप्ताधर्भे निम्बं ब्रह्मत्यनेन च ‹ जह्यनि- ज्ञाता ' ‹ जन्माद्यस्य यतः › इति सूत्रद्वयं युज्यत इति सूच्यते । ।॥ विचिष्ठधर्भिकेति । निम्नं नह्य विरिष्टमेवेति स्वमतामिनिवेशं मनति निषयेदमुच्यत इति बोध्यम्‌ । <, चब्दास्वारस्याचेति । तव मते हि चिन्मात्रमेव बह्येतयङ्गीकाराहि- म्बमूते विदिष्टे जिज्ञासाध्भणि ब्रह्मशब्दो न स्वरसतो युज्यत इत्याश्चवः । ६१८ साकरपादनुषणे--. शपलाकतिते वस्तुनि जेवतास्विकरूपामेदस्यापि कन्धत्वेन सर्बे- ्रत्बाथुपक्षितपरत्यगमिश्नध्मिाजङ्ञासायाः कतैग्यताराभात्‌ । ताष्टश्चधर्भिज्नानस्य चाधीते; साङ्गेरवेदान्तेरेव सिद्धतया तदर्थो दिषारो . न कतैव्य इत्याश्कुगयामध्ययनपात्रसिद्धा भतीतिनौ. बरानानिवतंनक्षमा । तात्पयंसंश्चयस्यानपोदितत्वेन संश्चयरूप-. स्बादप्रामाण्यश्द्कगमस्कन्दितर्वात्‌ । असं भावनादिरूपाज्ञाननिव- तेकतावच्छेदकश्षक्तिविरोधिदोषसाचिष्थाचच । तात्प्य॑संशयश्च वादिविप्रातिपच्या। यदि जीवस्यःतातिविक रूपं देदेन्दियादे तस्य द्वाभेदायोगः । यादे क्षणिकं विज्ञानं तदा नित्याभेदायोगः यादे शुन्यं तदा सदभेदायांगः । यादे च स्वाभाविकपरमाथ- कतैत्वभोक्तत्वादिमत्तदा तादश्चसर्व्ञत्वाद्यपलसितव्रह्ममेदा- योगः । भाक्तेव केवलमिति सांख्यपक्षेऽपि जीवानां परस्पर भेदोपगमान्नरङ्ङश्परिच्ेदश्चून्यवस्त्वमेदायांग इति जीवस्य यद्नोपाधिकं त्वंपदलक्षणीयं रूपं तदह पएवेर्यादिनिभतिप- तयो भवन्ति । अनपोदितानिणींतवलावलाश्च तात्पय॑संश्य- दारा वाक्यायानिणेये तननिथयधरमिकामामाण्यग्रहेऽसभावना. विषरतभावनादेददीकरणे च देतव; । एवं तत्पदाथंधाभक- विप्रतिपत्तावप्युष्यमिति क वेयधिकरण्यशङ्कमवकाश्ष;ः । क वा शरुतहानमश्चतकर्पनं वा । स्पषटथायमर्थो. निबन्धकर्पतबादिषु दार्षतः । पञ्चपादिकायामपि ताथ वस्तुतो ब्ह्मपदाथतिषया एव तदेकायत्वाद्रह्मश्चब्दस्येत्युक्तम्‌ । तत्र तदेकथत्वादेत्यस्य भ्रस्यगभिन्नायकत्वादित्यथः । पूर्वाक्तरीत्या वस्तुपरिच्छदरा- 1हत्यबाधनन तदछछामादात भावः । एकव ब्रह्मण पएवमात्पात्त - अदशंनस्य , भक्रान्तत्वादह्रत्ययविषयविपमतिपस्याऽपि भणा- डया ब्रह्मविभ्रातिपच्िरेव निदिंक्यते । यतो नाहंभत्ययारेषयवि- भतिपकत्तिमदश्चनेन किचित्छत्यमास्ति । तस्मात्साध्वतत्‌-- आत्भा स भोक्तुरित्यपर इति । योऽयमहमित्युद्ि ख्यमानभेतना भोक्ता स ब्रह्मैवेति केवित्मतिपन्नस्तस्याहंमत्ययसिद्धां भोकछत्वाब- . ; आसो : मिथ्यैवानाचनिर्बाच्यानिद्याबिरसितः । परमायेवस्त्‌ यः स्मन्न ई्वरोऽद्मत्ययेऽनन्त्ूतः सोऽस्याऽऽत्मा ` स्वरूपभूत जिज्गासाधिकरणध | ११९ एवमसो बहत्यथोन्वयाद्रद्यश्चब्दाभिधानीयत्वं मते । इत- रथा तद्ूपविकरस्य न निरङ्छुशचबृहर्वमिति न अहश्चन्दाभि' धे यत्वे स्यादिति पथ्चपादिकायामेव भपच्ितम्‌ । तत्रायमयेः- भरणाडथया परम्परया । ब्रह्मविप्रतिपत्तिरेव पत्यगभिन्नजिविध- परिच्छेदजुन्यवस्तुविभरत्तिपत्तिरेव । उक्तरीत्या परतीचो देहेन्द्रि यादिरूपत्वाभ्युपगमे च छ्ुद्धबुद्धाय्यात्पके तदमेदायोगादिति भावः । अहैमत्ययेऽनन्तभृत इति । अवि्योपाधिकस्यान्तः- करणाद्यपाधिकस्य च मायाविद्यावेषयत्वतद्‌ाश्रयत्वाद्युषाधै. काज्नीबाद्वयावदारिकमेदोपगमादिति भावः । तदुपदश्चेनाथ- मेव भोक्तृत्वादौ मेदरकधर्मेऽविद्याविरुसितत्वावभिधानम्‌ । अखण्डारथप्रतीतावुदेशयतान्विधेयतारूपिषयताद्रयानमभ्युपगमा- च॒ विरंद्धाश्चेत्यादिकमक्षतिकरम्‌ । एकस्या एव च ताश्च विषयताया ज्ञातान्नातोभयात्मकवस्तुत्तितयाद्रेक्ष्यताविधेयता- त्मना परं सा न्यबदहियरते.। जन्ादिसृत्राक्तं रक्षणमप्य- विधान्तःकरणाद्युपाधिकात्किपितभेद्‌ाञ्जीदरूपाद्राटृत्तमेव । # विधेयतारूपविषयतोति | अत्रेदं बोध्यम्‌ --ज्ञामं निषयि । तत्न विष- यिता । पद्येषु विषयता । सता च तिधा । विरिप्यता प्रकरता संपतता चति मेदात्‌ । घटोऽयमिति ज्ञाने घटो घटत्वं तयो; सबन्धश्चेति त्रयः पदार्था विष. यभूता; । तन्न घटे विशेष्यताख्यविषयतः । घटत्वे प्रकारताख्यविंषयता । तयोः संबन्धे च तंप्र्मताख्यविपयता । स॒ च स्वन्धो नैयायिकमते समवायो वेदान्तिनां मते तादात्म्याित्यन्यदेतत्‌ । विषयिता च त्रिधा । विशेभ्यिता प्रका रिता ससर्भिता चेति भेदात्‌ । तथा चायं धट इत्यत्र शान्द्नोषाज्ञिषा । तथा हि-घटत्वनिष्ठा या प्रकारता तादशप्रकारतानिरूपिता समवायप्तनन्धनिष्ठा या संसर्मता तादश्चस्सर्मतानिरूपिता घटनिष्ठा या विशेष्यता तादकश्चानिशेष्यता- निरूपिता विशेष्यता ज्ञाने तच्छाछि ज्ञानमित्येकः। धटतिष्ठा या विशेष्यता | ताृदाविरेष्यतग्निरूपिता समवायमबन्धनिष्ठा या सत्तगेता तादशप्तगेतानि- -खूपिता धटत्वनिष्ठा या प्रकारता तादशप्रकारतानिरूपिता प्रकारिता न्ने तच्छाछि ज्ञानमिति द्वितीयः । घटनिष्ठा या विशेष्यता ताटृशविशेष्यता निरू, "पिता षटत्वनिष्ठा या प्रकारता तादशप्रकारतानिरूपिता समवायप्तबन्वानेष्ठा या तसर्गता तादशसंसर्मतानिखूषिता सतर्गिता ज्ञनि तच्छाछि त्तानमिति तृतीयः | १९० शांकरपादभूषणे- ओपाविकानि्वाच्यमेदस्यापि तादश्चविरद्धधरमासांकर्योपपाद- कताया श्यवस्थापितस्वात्‌ । तादश्चमेदश्च न ताच्तविकद्वितवि रोधी | ज्ञात सामान्यतोऽङ्गातमित्वादिदूषणाभासश्च भागेव निरस्त इति सवैमनवद्प्‌ । भीमच्छकरपादाग्जभषणे परदषणे । शाज्ञस्याऽञ्ययाधिकरणे स्वपक्षपरपक्षयोः ॥ १ ॥ सदसत्त्वन्नापिकय रघुनायदृतिः स्फुटम्‌ भूयार्सतां तांषणाय दुवादिविजयय च ॥२॥ अथ जन्मायधिकरणम्‌ । मायां कामपि श्ुद्धसस्ववपुषं स्गह्य ठछौखावन्ञा- रष्वा विश्वमिदं प्रकाशकतया सर्वन्नश्चब्दोदितः । कोञ्चाकारतया विभाति बिरुरमप्यन्तः परिच्छिन्नव- सं परत्यश्चमसङ्गनमद्रयमतं संविद्य मोदाम्यहम्‌ ॥ १॥. यद्विश्वस्थितिभङ्कःकते तदिह ब्रह्मेति सू्रोदितं ऽ्याचर्यो खदु विस्तरेण भगवानाचार्यवर्यः स्फग्‌ । तज्राऽऽक्षिपश्चत निवाय कुथियामाक्नेप्य तत्कख्पतं यत्तच्छंकृरपादभूषणमिदं पश्यन्तु सत्सृरयः ॥ २ ॥ जन्मायस्य यतः॥२॥ पभथमसूत्रे जद्यस्वरूपममाणादिविच।रः प्रतिज्ञातः । तत्र यत्र सर्वं बिरेषजातं क्षितं यच्च सत्य्नानादिपदार्यषु धर्मिभूतम उदेश्यताविथेयताजन्मताजनकतास्वतास्वामितादयो धमां अपि विषयतायामेवा- न्तमूता मवन्ति । तथा हि--तेबन्धो द्विवा । संयोगः समवायश्चेति । ये च स्वस्वानमिमावादयः संबन्धाः प्रतीयन्ते ते न परथगणनीया मवन्ति । रिंत्वाश्रय- धमषवेवान्तरमृता मवन्ति । स्वस्वामिमाव इत्यत्र हि स्वश्च स्वामी च स्वस्वा- निनी । तयोमीवः स्वस्वामिमावः| स्वत्वं स्वामित्वं वेत्य इति बोधेन स्वत्वस्वा- मित्वधमेव्यतिर्कति न स्वस्वामिमावरूपः कशित्संनन्धः । तो च धर्मो प्रका रताविशष्यताहूपी । एवमेव जन्यननकमावोदेद्यविधेयमावादयो बेोष्याः । एवं बोदेहयताविधेयतयोर्विशेष्यताप्रकारतारूयविषयताङूपत्वस्य सिद्धत्वाद्श्र- त्यम्‌ ‹ उदेश्यताविषेयतारूपविषयता › इति संगच्छत इति । भेन्भाथसिकरण । ` १२१ खण्डं बस्तु बस्तुगत्या स एव ब्रह्मञ्जब्दायंः । तादश्चे बरह्मणि सर्वे वेदान्लाः प्रमाणापिति ‹ शाद्खयोनित्वात्‌ ' ( अण सू° १।१।३). “ तत्तसमन्वयातु ` (ब्र० सू० १।.१।४) इत्येताञ्यामभ्निमसत्राभ्यां क्रियमाणः भरमाणोपन्यासा जिन्ञास्य- त्वाभिमततादचब्रह्मणो रक्षणेन निर्देशं विनाऽनाकाङ्क्लित एव स्यात्‌ । क्षणेन ज्ञात एवार्थे प्रमाणाकाङ्क्षोदयादिति रुक्त- णमुखेन ब्रह्मस्वरूपनिप्पंयायंमिदं सूत्रम्‌ । तत्र पृाधिकरणे परिच्छेद ्रयराहितस्यात एव पमत्यगभिन्नस्य बरह्मणो जिन्नास्व- त्वमुक्ततं तदि हाऽऽ क्षिप्यत इत्यनन्तरसंगतिः । “यतो वै" ( त° ३। १। १) इत्यादिस्पष्टब्रह्मरिङ्कमनां वाक्यानां ज्ञेये बह्मणि समन्वयप्रतिपादनादभ्यायसतंगतिः; पादस्गतिश्च । तत्र बाच. ` स्यत्यादि संमतेत्थमधिकरणरचना- निरक्तस्य ब्रह्मणो जिन्ना- स्यत्वं संभवति वानवा, तदयं यतो वेत्यादि बाक्यं बह्मल- क्षणं भतिपाद्याति न वेति पृर्वत्तिरयुक्तिभ्यां वक्यमाणाग्यां संशे यथावदनुभूयते तत्सवं परिमितम्युद्धं विध्वंस्यजुद्धं च। न च तेनोपरन्धेन तदिरद्धं निस्यश्चद्धबुद्धमक्त स्वरूपस्य ` ह्मणः स्वरूपं क्षयित छक्यम्‌ । न हि नातु कथित्छतक- त्वेन नित्यं लक्षयताति न ' यतोवा ›- इत्यादि वाक्यं ब्रह्मङ- सणायेम्‌ । नावि सत्य ज्ञानमनन्तं बदह्मेति वाक्यं तथाभृतनत्र- हयलक्षणपरतिपादकम्‌ । तद्धि सत्यत्वादिधरभेस्य लक्षणत्वं बोध- यत्युत सत्यादि रूपिणः । नाऽऽयः । जिन्गास्यतस्वेनोक्तस्य परिच्छेद बयरहिताद्विवीयव्रह्मणो विरोधेन तादश्चधमंवरवासंभ- बत्‌ । नापि द्वितीयः; । सत्यादिश्चन्दे रोकं सत्यस्वादिषमंबे- निभूक्तसस्यादिस्वरूपाव्यवहारेण तादश्चस्वरूपापरसिद्धेः । न च श्रुत्येव तादशषर्भिस्वरूपप्रसिद्धिः । यज्जगज्जन्मादिकारणं ब्रह्म तत्सत्याग्राल्मकमित्यबरूपेण कारणत्वसत्यत्वादिरूपोदे- श्यतावच्छेदक विषेयायनेकधमसंसष्टतया ब्रह्मबोधिक।याः श्तेः सकरुष्मविनिभक्धर्भिबोधकत्वासंभवात्‌ । क्रिचासाधारण- धर्मों हि रक्षणं न घर्म, अभेदे टठर्दयलक्षणमावानुपपक्तोरेति पूवेपक्षे । यतो वेत्यादिवाक्योक्तं जगञ्जन्मादिकारणत्वं १६ १२२ श्ाकरपादनषणे-- बरह्मणो ` लक्षणं संभवत्येव । तदुक्तं वाचस्पतिपिनरैः--मौ भूदनुभरयमानं जगत्परिच्छिन्नत्वात्द्धमैतया तदात्मतया बा अह्मरक्षणम्‌ । तदुत्पच्यादि तु भविष्यत्येव देश्चान्तरभाधिरिष सवितुब्रज्याया इति । तस्य च लक्षणस्येतराटात्ततया कार. निककषबन्धन ब्रह्महत्तितया च नातिन्याप्त्यसमवावकाश्चः । कटिपतेनापि तेनोपलक्षणेन यद्रजतममत्सा श्ुक्तेरिति कटिष- तेन रजतन श्ुक्तिरिव यञ्जगज्जन्मादिकारणं तद्रष्येति बह्म क्ष्यते । कषरिपतस्य तस्य मिथ्यात्वेन परमाथतो निषेमकमद्य- स्वरूपाविरोधितवात्करिपतस्वेऽपि तस्य बह्मसाधारणत्वाछछक्ष- णत्वमुपपन्नमेव । असाधारणधमेसेबन्धो हि लक्षणनिमित्तं न तर्सत्यत्वम्‌ । क।कादोनामसबद्धानां रदापटक्षणत्वादश्चेनात्‌ । चन्द्रस्य श्ाखाग्रमिव जगज्नन्मादिकारणत्वस्य तटस्थतयापर- क्षणत्वविवक्षया च न ‹ विशिष्टज्ञेयतापयस्यादे ` पराक्तद्‌षणष्‌ । एवं सत्ये ज्ञानमनन्तमिति च श्रुतिप्रतिपाद्यमखण्डं सत्यज्ञानादि- स्वरूपमपि बह्मलक्षणं संभवति । न च ताद्श्चवाक्यानां पु पज्नाक्तरीत्या तादश्चाखण्डब्रह्मस्वरूपबोधकत्वासंभवः। ययथाञये- वादवाक्येषु अुख्येऽ्ये उदहेरयतावच्छेद्‌कविषेयादिसंसगे बोधे सत्यपि छक्षणीये स्तुतिरूप न. तत्संसगा भासते, वदत्सत्यादि- वाक्येषु दरीभूते मुख्याय तद्धानेऽपि रक्षिते स्वरूपमात्रेऽपि न स भासत इति लक्षणया तादश्ञाखण्डनद्यस्वरूपबोधकत्वा- विरोधात्‌ । पय॑बसितबोषे पदान्तराथसंसगं भानमाव्यकामिति नियषस्याभामागिकस्वाच्च । अथेवादोपस्थितभाश्चस्त्यादौ यग- देवतासंबन्ध भानेऽपि न प्रृते पद्‌(न्तरथंसंसमेभानमसाक्तिः । क चित्तत्र टषएमाज्ेणाज्राप्यापादने लोकिकव।क्यानां भभाणान्तर- सिद्धाय एव भ्रापाण्य न तु कविप्रतिमादेसिद्ध्‌ राति टषटत्वाञ्ञ्यां तिष्टोमादिवाक्पेष्बरोकिकायासिद्धिमसङ्कः । सज्र स्वतःभमाण वेदवाक्यतात्प्यानुरोधाद्टोकसिद्धनियमानादरेणालौकिकाथसि- द्विरिति चसद प्रकृतेऽपि तथा वक्तं शक्यमेव । अपि च प्रह एभकाश्चचन्द्र इति लो किकवाक्येष्वपि पदान्तरायंसंसगेगोचर अमितिजनकत्वाभावोऽपि शः । नहि तत्र पङ्षटपकासषभम्देवर्‌" जम्मायबिकरणम्‌ | भ्या हेलधन्दरपदवाण्यो वेति बोधः समवति । भदृषटमकाशवेश्ि चस्य चन्द्रेतरब्यावृत्तत्वस्य च मत्यक्षण गृहीतत्वातु । अन्द्ररवं जाविविशचेषस्तं प्रदत्तिनिमित्तीदत्य तदाश्रये चन्द्रपदं भवतत इस्याप्चोपदेश्षात्पुषमेव म्रहात्‌ । क्विच तात्पयानुसारण वाक्यार्थो बणनीयः । तत्र यदि वाच्यवाचकाद्यभिमरायेण परक्नस्तद्‌ा तत्पर- त्वमेवास्तु वाक्यस्य न तत्राऽऽग्रहः । यदि चन्द्रशब्दवाच्यत्वा- भयो यो व्यक्तिविक्लेषः स क इति प्रषटुरभिप्रायस्तदा तन्मा- जपरश्नोततरत्वाल्यकृष्टभकाश्चस्य ज्ञातत्वेनाजिज्ञासितत्वालसरृषटप- काश्चानुबदेन तन्भाज्रपरत्वमेव तादश्चवाक्यस्योपेयम्‌ । भङृष्टमका- च्चालुवदेन विना न्यक्तिविक्चेषस्य बोधयितुमश्चक्यतया तदनु- वादः सफटः । न च प्रष्टयांबद्जुभुत्सितं तावद बहयं बक्तग्य- मिस्येव नियमोन तु तदधिकं न चक्तव्यपिति। अन्यथा काश्याः को मागे इति भ्रन्ने तदातिरिक्तमा्ेचिह्वगिरिनध्ादि- निरूपणं न स्यादित्ति वाच्यम्‌ । यत्र बुभरिसितवस्तु प्रतिषस्यु- पयोग्यज्ञातं भवति तच्र प्रह्जिज्ञासा भवत्येवेति तत्र भरन्नं बि- नाऽपि वाक्यतात्प्यस्वीकारेण तनिरूपणेऽपि प्रङते जिज्ञासिते पटषटमरकाश्चसं बन्धस्य प्रत्यक्षतो ज्ञातत्वेन तज्र न तात्प करप. नीयं कितु व्यक्तिविक्षेष एवेति सिद्धं पदान्तरायससगेगोचरभ- मितिजनकत्वाभाववचं रक्षणवाक्यस्य | इयान्विक्ेषः- रोकिकदर्िंतलक्षणव।क्या्ये भातिपदिकयं चन्द्रस्वरूपे चन्द्रत्वस बन्धो मासते सत्यादिबाक्ये सत्यत्वब्रह्म. त्वसंसर्गोऽपि न भासते, अपि तु भातिपदिकायेमाज्म्‌ । ‹ मृत्योः स मुत्युणाभोति य इह नानेव पयाति ' ( बृ ४।४। १९) (उद्रजन्तरं इरतेऽय तस्य मर्यं भवति, (तेऽ २।७।१) इत्यादिश्वातिभिरभेददश्चेनस्य निन्दितत्वेन स्वरूपमात्र एव अरति- तात्पय। वगमात्‌ । अधिकमखण्डायथेविचारेऽ्रैतसिद्धित्दीययी- काद द्रष्टम्यस्‌ । ननु सत्यादिव।क्ये सत्य(दिस्वरूपभातिपदिकायेमान्नतात्पयें ताष्श्चस्येकेनापि पदेन बोधनसं मवार्पदान्तरवैयथ्यभ्‌ । मेवम्‌ । सत्यस्वन्नानत्वाग्ुपरूक्तितश्ुद्धानामेकयनिथ याय पदन्तरोषाद्‌ा- १९३ १९४ | शांकरपादभूषगे-~ नात्‌ । अन्यथा सत्यत्वाद्यपलक्तिताद्धेदो ज्नानत्वानन्तत्वाद्मुष- कद्धितष्टदिरिति चमानिदस्या बह्मस्वरूपमोक्षस्य स्वभकाञ्चचि- दानन्दादिभिनेनान्तबर्स्वरूपेणामेद बुद्धया तत्माततेर पु रुषाथेत्व- नानेन तत्साधनश्रवणादौ भस्यनुपपत्तेः। तस्य मिथ्यात्व्ुद्धय। ब्रह्मज्ञाने मिथ्वाविषयकत्वरूपञ्नमत्वज्ञानातस्याज्ञानानेववेक- त्वा नुपपत्तिश्च । तावत्पद्‌ स्वे तु समानबिभक्तिकञ्चत्यादिपद- जन्यश्ाब्दबुद्धिविषयत्वान्यथानुपपत्या सत्यादिपदाथानानै. कयनिथयानोक्तश्रमसंभव इति सत्यादि बाक्यपरतिपाथमखण्डं स्वरूपं रक्षणं सुवचमेव । स्वरूपेकयेऽपि करिपतङक्ष्यलक्षणा- कारभेदा्युपगमान् ‹ अभेदे लक्ष्यरक्षणमाबाचुपपेत्तिः ` इति पृ्पकोक्तदोषः । सत्यज्ञानानन्तादिस्वरूपं न मुख्यं लक्षणम्‌ , अपि तु तद्‌. वगम इतरन्याहत्ताबुपयुजञ्यत इति तस्य ठक्षणत्वोपचार इति केचित्‌ । ‹ जन्मा्यस्य यतः ` ( ज्०सू०१।१।२) इवि स॒भ्रेण जन्पादीत्यनेन जगञ्जन्मादिजित्यकारणस्वस्य रक्षण. स्बष्टाभः । यत इति पच्लम्यनुरोधावु । यतः सत्यादिरूपादित्य- येविवक्षया सत्यादिरूपस्य स्वरूपलक्षणत्वं च छभ्यत इति सिद्धान्तः । । यशु चद्दिकायाम्‌-- अन्न परैरिस्यादिनोक्तपूवपक्षमनूय तनन. त्यादिना जिज्ञास्यस्येतरन्याहस्य८ लक्षणसूत्रेऽस्पद्रीत्याऽव्या- वुत्तिपृषेपक्षस्थैवोचिवत्वादिस्युक्तम्‌ । तदविचाररमणीयम्‌। तुर- „ न्यानेनोक्तरीत्या लक्षणापरतिपत्तौ लक्षणेनाज्गातेऽ्ये विचारा. [० 1 1 १ 1 जकन > इतरव्यावृर्यथामिति । ठक्षणस्य सजातीयविनातीयन्यवर्तैकत्वेन जन्मा- धस्येति सूत्रे हमञ्श्षणोक्तेरितरग्यात्र्य्थवेति वक्तव्यमेव । तथा च यथा सामान्यतो गोः प्रत्यक्तादिज्ञाने सस्यप्यश्वद्यवेक्षया पा्ेक्येन गोज्ञानामेवे तादरशान्ञानायं स।स्रादिमच्वे सति शृज्जित्वं ` ठक्षणमुच्यते तथा बह्मपिल्तया जीवश्रधानाद्यविवेकेन जीवाद्‌वपि न्मत्वनुद्धौ प्रसक्तायां तद्न्यावृ्यरथं जन्मा- दीति नक्षस्षणम्‌ । एवं च सूत्रावतरणमृतस्य निर्तनीयस्या्यान्त्तिरूपस्थैव पवैपक्षस्य वाच्यत्वेन त्वदुक्तस्य च तथस्वामावात्सृत्रानुयुणः पृवैपक्त इत्यस्म- ्रीत्थेवाम्यादृत्तिपृवेपक्ष उचित इति मावः | जन्धाथधिकरणधू । भवश्चङ्काया अप्यबहयनिरसनीयत्वेन त्वदुक्तशङ्कामात्रस्यौचित्ये बीजत्वस्य त्वदेकवेधत्वात्‌ । धमेविच।रपतिज्ञानन्तरमितर्या- इसधमस्वरूपमतिपसये तदनगुणायाः ' बचोदनारक्षणोऽर्थो धेः ' ( जे०सू° १।१।२ ) इति प्मरुक्षणपरसूत्रमवुत्तेरिव अ- हाविचारपतिङ्नानन्तरमितरन्याटैतब्रह्मस्वरूपपतिपत्तये तदनुगु- णाया ब्रह्मङक्षणपरसून्नभवु चेरेवोचितत्वेन वाक्यशेषगतब्रह्मशञ्े रूढथ। जीवपरत्वपुवेपक्षस्य त्वदभिपतस्य सृज्ाननुगुणस्वात्‌ । प्रकारान्ब्रेण त्वदुक्तरीतेरग्रे निरसनीयत्वाश्च । यदपि तेव चन्दरिक।याभू-अनित्यादिरूपस्य अब्दादेर्निस्या- दिरूपाकाश्देङक्षणत्वदशैनाच जगत इव कारणत्वस्याप्यनात्म- तयाऽऽत्माबेरुद्धस्वमावत्वादित्युक्तम्‌ । - तदमिप्रायस्तु-अनि- त्यश्चज्स्य नित्याकाश्चरक्षणत्वद्शेनार्सिद्धान्तेऽप्यनास्मभूतस्य क।[रणत्वादेब्रह्म रक्षणत्वस्वीकाराच् विरुद्धस्वभावयोरुक्ष्यलक्ष- णमावानुपपत्तिशङ्का पवंपक्षे न युक्तेति । तदपि बाचस्पत्या- दिनिबन्धहृद सानवबोषनि बन्धनम्‌ । शब्दस्य जगत्कारणत्वादे, अ विरुद्धस्वभाषस्य गगनव्रह्मादिस्वरूपलक्षणत्वासभवस्यैव तत्रोक्तस्वातु । अत एव तेन च ब्रह्मणः स्वरूपं न लक्षयितुं कक्यमिति पूवेपक्षग्रन्ये वाचस्पातिमिभरक्तम्‌ । अन्यथा अहम छक्षायेतुं न शक््यापिति विन्यासोपेक्षायां बीजामः। नः च जगतः कारणत्वादेवा तटस्थलक्षणत्वानाक्तेपे न्यनता स्यादिति तन्निरासाय बिरुद्धस्वमावस्येव तन्नापि हेतुत्वं वक्तव्यं हेत्वन्त्‌. रायुकतेरित्युक्तासंगतिरपरिदाराथवेति वाच्यम्‌ । तन्रोपरन्धमा. शरस्य यावदनुभूयते तत्सर्वं परिमितमित्यादिना परिच्छि्नताकी- तेनेन ध्मतयोपरन्धस्य परिच्छिभषटत्तितासु चनादाकव्यातेषेमे- त्वेनानधिगतस्य टक्षणहत्तित्वा भावेनसमवस्य चातिस्फुटतया न्यूनताश्ङ्कमनुदयातु । अत पव वाचस्पातिग्रन्ये धमेरक्षणक्ष- ङ्गयां नापि नित्यत्वकारणत्वादीस्यादिना नित्यत्वादिकमेवो- क्तम्‌ । वस्य चाभावानामाधिकरणस्वरूपरवपक्षे स्वरूपरन्षणत्व- ` १९५ स्यापि संमवात्तेन स्वरूपं छलयत इत्यनाभेषाय व्टक्ष्यत इत्ये. ` बोक्तभर । नु देश्ान्तरमात्तेः सवितृवज्यायामततत्मेन तद्धक्षगत्व(- १२६ श्ांकरपादमूषणे- भाबादुक्तसिद्धन्ते देश्वान्तरभापिरिवेत्यादिना निबन्धेन श््ा- न्ताक्त्यसगातेरेति चेत्‌ । न । तत्परतीतेजनकप्रतीतिबिष यत्वरूप- छक्षणत्वमाज् एवास्य दृष्टान्तत्वात्‌ । वस्तुतस्तु दाष्टन्तिके जग- ` दुस्पत्याद्‌ावपि न साक्षाद्रह्मनिष्ठत्वमित्यसभववारणाय यत इति श्रतिसोत्रपश्चम्यचुरोधाक्च तदुत्पत्तिपद्‌स्य तदुत्पत्तिकारणतापर- त्वं स्वनिरूपितकारणतासबन्धनोत्पत्तवां खक्षणत्वमवशयं वाच्यभ्‌। तथा च देशान्तरभाश्चिषदस्यापि तन्जनकतापरत्वादेश्चान्तरमाषै- रपि स्वनिरूपितजनकतासंबन्धेन सवितृव्रज्याटत्तित्वेन तलक्ष- कृत्वाद्वा नारसतगतिः। देश्चान्तरभाक्िरित्यस्य च देश्वमेदावच््छिन्ो महादिक्सूयसंयोगोऽयेः । जनकता चासमवायिकारणतारूपा ग्राह्या । तेन सयगजनके द्रव्ये नातिग्यािः । सिद्धान्ते समबवा- यानभ्युपगमेऽपि तत्स्थाने तादात्म्यटक्षणसंबन्धाभ्युपगमेन नासमवायिकारणत्वं दु्व॑चप्र॒ । एतेन देशान्तरभाप्तेः सुयेगत्य- चुभापकत्वेऽपि तद्धक्षणत्वाभावात्‌ । न चात्र सूत्रे यतो वेत्या- दिश्चतावुस्पच््यादिकमद्वितीये बरह्मणि डिङ्कन्त्वेनोच्यत इति त्वयाऽपि स्वीछरतभर्‌ › इति चन्रिक।कारोक्तमुक्तसिद्धान्तमनृथ दूषण निरस्तम्‌ । निरस्तं च चन्द्रिकोक्तं “जिज्ञास्यत्वनाऽऽयसुत्र भरतस्य निर्विंशेषन्रह्मणो खमाविष्ठानत्वेनाकारणत्वाच । अि- छानत्वस्येव विवक्षायां तु श्रुतिसृत्रयोजेन्भोक्त्ययेगात्‌ इति दूषणम्‌ । उक्तरीत्योत्पत्तिषदस्य लक्षणया कारणस्वपरत- या लस््यीमूतत्रह्मशन्द्ायोनिष्पपश्चत्वमतिपर्युपयो गितवाऽध्या- रोषन्यायेन यद्रनतममात्ा श्चुक्तिरित्वारोपितरनतस्येवाऽऽरोपि- तकार णत्वस्योपलक्षणतया निर्विंशेषब्रह्मणो रछक्षणत्वमवस्यो- पपादितत्वात्‌ । क. सूतरेऽस्यत्यस्य जन्यमात्रस्वेत्ययेः । उत्तरापिकरणे बेदनि- त्यतामादायोक्तछक्षणाक्ेपपक्ते त्वविधाथनादिभिन्नस्येत्ययें जन्मादीति । जन्म, आदियस्य तज्जन्परादीति विग्रहेण जन्ध. स्थितिभङ्गः समासायेः । नपुंसकेकवचनेन समाहारबोषनात्‌ । , तथा च जन्मादितितयदेतुत्वं रक्षणं ‹यतो वै ` ( तै° ३।१।१ ) इति श्रुत्यनुसारातु । "जन्महेतुर्वमविद्य(यामप्यस्त्यतो भङ्केवि । जन्ा्यधिकस्णध | तद्धतुर्वमविद्यानाश्चऽवीत्यु भयघरितष्र्‌ । सत्तास्फूतिः स्थितिस्तां भति चावाच्छनलाकाश्चं भति मह।क्चिस्येव ब्रह्मणो हेतुत्वम्‌ । तश्च छक्षणान्तरमर्‌ ` इति केचित्‌ । स्थितिसंहार न्यामपादानत्वं विवासितम्‌ । -तच्चाविद्ायामप्यस्त्यतो जन्पहेतुत्वभ्र्‌ । तश कतेत्वरूपम्‌ । तेनाविधायन्यं भ्रति कतेत्वे सत्युषादन- त्वं छक्षणं फरितपर्‌ । पूषप्ागभावादिंहेतो धुमपस्वस्य भागमा वादत्तित्वात्पागभावस्येव कतेत्वस्यापाद्‌ानत्व!हत्तित्वादुषादान- त्वस्य न वैयथ्यनिति परे । सिद्धान्ते सवेमेव लक्षणवाक्यं चाच्यतावच्छेदकतत्तद्धरमापस्थितिद्रारा तदुषलक्िताखण्डग्याक्त- तात्पर्यकमित्यङ्की क्रियते । तथा च न्यतोवे' (तै०३।१। १) इत्यादिलक्षणवाक्ये खष्टिस्थितिपरखयानामेकेककारणस्वो क्तो तदुपस्थितिद्रारा तदुपलक्ितस्रत्त्वरजस्तमसामेकेकगुणोप- रछक्ितत्रह्यस्वरूषस्यव वाक्याटटाम तस्येव मद्ावाक्यतात्पयंवि- षयत्तया निणयेद च महावक्याधीनमुमक्षुनिणेयविषयत्वं स्यात्‌ , नतु गुणत्रयोपलल्ितस्य । तथा च गुणत्रयोपल्ति तेनेक्षस्वरूपेण जी वस्वरूपामेदाल्ञानसेश्चयादिक न निवर्तत । नहि च्छत्रिमात्रे तात्पर्याधीनः ‹ छत्री चैत्रः › इति वाक्यज- न्योऽखण्डाथवोधद्छनरी कुण्डली वासस्वी न चेत्र इति श्रमहेत्व. ज्ञाननिव तंकत्वेनाऽऽयुभाविकः । तथा च महावाक्यगततत्पद्‌।- येस्वरूपस्याखण्डस्य सष्टत्वाद्यपस्थितिद्रारा बोधकं यतो वेति घाक्यामिति न क्रिमापि व्यथापत्यपरे । जन्मका।रणगत्वायककस्यो पलन्षणतया रक्षणस्वसंभवेऽपि निरङ्कुशापरिच्छित्वोपप।* दनपरत्वेन कारणत्वान्तरस्याोपलक्नषणस्वेन लक्षणत्वाभिधानस्य सप्रयोजनत्वमर्‌ । अन्यथा कारणान्तरस्यान्यस्य संभावनायां निरङ्छशापरिच्छिन्नत्वनिणेयो दुधेट एवेत्यपि केचित्‌ । यत्तु चन्दरिकायाम्‌--^“ योक्त परेः ‹ जन्मादीत्यन्रोत्पत्ति- स्थितिभद्गन्मेबोख्यते न त्वन्यत्‌ । यतो वे ' इत्यादिश्रत्यनुसा- रात्‌ › इत्यादिनोक्तसिद्धान्तमनद्य तन्न / यतो वे ` इत्यन्न चतुणा " तमेवेक जानथ: (प्रु २।२।५;) इत्यद्‌। ¦ यास्मन्धः (म॒०२।२।५) इतं सस्यत्याद्ानामकक १२७ ११८ श्ाकरपादभूषणे- स्येव श्रवणात्‌ । न च ‹ अभिसंबिश्चन्ति ९ त०३।१।१) इत्येतद्‌ पि खयपरम्‌ । " प्रयन्ति › (ते० ३।१। १) इत्य. नेन पीनसखक्त्यापर्या तस्य मोक्षपरत्वात्‌ । न च भयन्तीस्यनेन सुषुप्तो मह्ममाधिरुद्यते । तथाऽपि चतुष्ठापरिहारात्‌ । जगतो जन्पाङ्गकारेऽनित्यत्वापच्या मिथ्यात्वासिद्धेरुक्तत्वादिति दष- णमुक्तवा खष्टया्यष्टकमेव जन्मादिपदायथः । ‹ यतो वे › इत्यत्र छष्टिस्थितिपरयमोक्नाणां शय जारमानमन्तरो यमयाति' (ब ० ३।७ २२) ‹ त्वं मुक्तिदो षन्धदोऽतो मतो नस्त्वं ब्रानदोऽन्नानदशासि विष्णो › इत्यादौ नियभनादीनामप्युक्तेः । विचारविषायकना- नावाक्यपरामर््ेन सुत्रहतेव स्कान्दे जन्पाधष्टकतैर्व्य क्ष. णत्वेनाक्तत्वादनापि लक्षणत्वेन तस्यैव विवक्षणीयत्वात्‌ । यद्वा-सर्वे्मुक्षभि्विशिष्याषटटकतुस्वस्येवान्यकतेत्वस्य ज्ञेयत्वनि- यमामावाननान्यदिशऽऽदिश्न्दायेः । उक्तं च- छष्टिरक्षाहतिज्ञाननियत्यज्नानबन्धनान्‌ । मोक्षं च बिष्णुतशैव ज्ञात्वा मुक्तिने चन्यथा ॥ इति । अथवा-विष्योपपादकगुणपृतिंतिद्धवे जीबाद्धेदके भसिद्धे जन्मादितरितयदेतुत्वेऽभिहितेऽपि परयाजनसिद्धये पोक्षदत्व. स्यापि वक्तज्यत्वातु । तस्य च बन्धकत्वं विनाऽयोगावु | तयो तद्धेतुज्ञानन्ञानदत्वं विनाऽनुपपसेद्धितयहेतुत्वस्यापि बक्तन्यत्वाव्‌ । पुनश्च दीपस्तम इव ज्ञानं बन्धक्षान्नानं स्वयमेव हन्ति किर्मश्वरेणेति शङ्कययां दीपञ्ञानादिस्वभावोऽपि भगव. द्ायत्त इति वाच्यत्वालसहतोपयोभित्वादषटकाक्तिः ” इति स्वभतेन सिद्धान्त उक्तः| | तत्रोस्यते-, यतो वे › इत्यादिवाक्येऽभिसंविशन्तीस्यस्य छयपरतया छयका।रणस्वस्थेवोक्तेः । अत एव सषृर्री ब्रह्मभ- परैरपि न पृथगभिधानामिति चतुणा कारणत्वानामनुक्तेः । अभवं भयन्त्यभिसंविशन्तीत्यनयोः पौनरुक्त्यपरिहारेण सम्यो. जनत्वं कथमिति चच्वयाऽप्येतद्रक्तग्पमेव । प्रयन्तीत्यनेनोत्प- त्तिमद्‌भावमत्रं संविश्चन्तीत्यनेन मोक्षो विबर्षित इति मया स्थितस्य गतिर्ख्यत हापि चेतु । बादशुच्यतामर्‌ । , अविधा. १. ख, "तस्तव, इत्यपि पाठान्तरम्‌ । ` ---------*--=~~> क" शाल्ञिषुपट्भ्यते । द्विविधं हि वस्तु सदृसचति सतः सकाशात्त्‌ , सतः सकाशादप्तत्‌, असतः सक।शात्पत्‌ , अप्ततः सकरा. जन ® $ न्माधाधकरणेम्‌ । निदत्तिमोक्षः सा च बन्ध उदाहतः ` (सवे° सं० शां० १४६) ^तरति शोकमात्मवित्‌" ( छ० ७ । १। ३) ‹ बिद्रान्नामरूपा द्िमुक्तः › ८ मु ३।२।८) श्ञास्वा देवं मुच्यते सवेपाश्चेः" (श्वे° १।८ ) " छद्यन्ते सवेसश्याः ` (मु०२।२।८) इत्याद्यनेकेः श्तिस्य्ति पुराणवाक्यमोक्षस्य टठयविशेषरूपता- क्तेरेकर्विशतिध्वंसरूपस्य छयस्य तन्त्रान्तरे म॒क्तित्वाभ्युगमाश्च मोक्षस्य रखयविश्चेषरूपतया निरुक्तपदाथयो्मोबटीवदेन्यायन भेदसस्वेऽपि पदद्रयलम्यरख्यकारणत्वं खक्षणपेकपेव सूत्रे भ्रति. पाद्यत इति कथ चतुणांमुपादानम्‌ । अन्यथा जनमोत्पस्योर- प्याद्यशरोरमाणसंयोगो जन्म, आदयक्षणसंबन्ध उत्पत्तिरिति सामान्याविक्चेषभावसत्वेन तत्रापि पृथगुभयक(रणत्वस्य वक्त. व्यतापत्त्या चतुणां मिति तवाऽऽसक्तिवेफरथात्‌ । वस्तुतस्तु भय- न्तीत्यस्य श्त्रन्ततया ख्योन्मुखानि सन्ति खययोग्यानि सन्ति ख्य लभमानानि सन्ति वा यदामेसंविश्चान्ति यत्र छीयन्त इत्यथविवक्षया न पोनरक्स्यशद्कःवसरः । अवश्यमेषायमर्थो श्रुत्या विवक्षित इति वक्तव्यम्‌ । अन्यथा प्रयर्त्यभिसंविक्चन्ती- व्येताभ्याघ्रुत्पात्तस्थित्योरिव पृथगयेदरयविवक्षायां भायपाढप्रा- (9 पस्य यस्पदस्याभिसतविशन्तीत्यतत्सपमिग्याहारेऽप्रयोगस्य नि. बींजतःपत्तः । यदपि चद्धिकायां मोक्षस्य बन्धध्वंसरूपस्व उत्पत्तिरपि पागमभावनिवत्तिः स्या दित्युक्तम्‌ । तदभिप्रायस्तु ख्यकारणत्वेन मोक्षकारणत्वस्येव जन्पकारणत्वस्यापि संग्रहेण पृथक्तदुपादा. नपैयथ्यमिति । तदपि न सत्‌ । सिद्धान्ते = सत्कायवद्‌ाभ्यु- नः ~~~ = [कि ॥ 1 0 कि । री रमि 1, 1 [7 0 त 1 १२९ सत्कायबद् । जय मववः-केभर्सकरणमाव चतुव वप्रातपात्तः | तत्र प्रकारचत्‌ष्ट्य ससनवातं | 2ादसत्‌ , इति । तत्रान्त्यप्षस््वप्तंमवी । अमावादृभावोत्पत्तदुवेचत्यात्‌ । वस्तु जायते न तु वस्तुपतादित्येकः आद्यपन्षे च पक्षद्वयम्‌ । सतो ब्रह्मणः सकाशात्सन्नाम व्यावहारिकप्तत्ताविरेष्ठ । सतः भक्तेः स्काशात्सद्वस्॒ सन जग- उजायत इति द्वितीयः । एवं च पुनः प्रक।रचवुश्ट्यं॑संपन्नम्‌ । तत्र न ताव- दृसततः सकात्सञजायत ईति शन्यवाद्पल्तो बैीद्धसंमते। युक्तः । अप्ततो नाम्‌ 9७ १३० . शंकरप।दभृषणे-- प 2 10 निरूपाख्यस्य श राविष।णवत्कारणत्वा नुपपत्तेः । वुच्छादुच्छयोस्ताद्‌।त्म्यानुषष- तेश्च, । नाप्युत्पत्तेः प्रागसद्वस्तु घटादि सतः सकाश्च।जायत्र इति नेयायिकादि- समत आरम्मवद्पक्षा युक्तः । सत्तसेनन्धो हयुत्पत्तिः । सा च कारकन्या- प।र्‌।त्पागस्ततः शशविषाणादेरव घटदेनं संमवति । ननु प्रवासे . घदादर्ध- माविति चेत्‌ । मेवम्‌ । सप्तति धभिण तद्धमं इति म्यपदेश्चानुपपत्त्या र्णः सतस्वापत्तः । तस्मात्क।रकव्यापारा त्प्रागपि कार्यं सदेव । सतश्चामिन्यक्तिर्ष- पद्यते । यथा तिरेषु विद्यमानस्य तरस्य पीडनेनाभिन्यक्तिः | यथा च॒ सौरभेयीपु वियमानस्य पयसो दोहनेनामिव्यक्तिः । किंच कयिण कास्णे संबद्धं सत्तज्जनकमाहोध्विद्संबद्धम्‌ । आये कार्यस्य स्वमाया तम्‌ । सतेरेव सेबन्धो भवतीति नियमात्‌ । द्वितीये सव कानां स. स्माज्जयेत । असंनद्धत्वाविे षात्‌ । अत एवोक्तं सांख्यावार्येः- असच्वान्नाभ्ति सेनन्थः कारथैः सच्वसाङ्गिभिः । असंनद्धस्य चोत्पतिंमिच्छतो न व्यवस्थितिः ॥ इति । एवं च कारकव्यापार्‌ात्पराक्रारणे विद्यमानमेव काय कारकम्यापारेणामि- ०्थञ्यत इति सिद्धम्‌ । अयमेव साका(येवाद्‌ इत्याभधीयते । अय च सत्कार्य. प१रणामवादिनां सांख्यानां तथा विवतेवादिनामद्वैतिवेदान्तिनां समतः | तत्र सांख्याः सतः प्रकृते; सकाशातसद्रस्ु सम॑ जगञ्जायत इति वकृन्ति | भ्र तिजगदूपेण पारेणमत इति यावत्‌ । अद्ूतिवेद्‌ान्तिनस्तु सतो ब्रह्मणः सकाशचात्स लाम व्यावह्‌।।रक सत्ता शेष्टं वस्वु जायते, न वु वस्तुसदिति वदन्ति| अयमेव विवतेवाद्‌ इत्युच्यते । प्रणामो नम~-उपाद्‌।नसमसत्ताककायापत्तिः । विवर्तो नाम-उषाद्‌ानपिषमसत्त।कक।य।पत्तिः | सांख्यमते हि यादशी भ्रक्तेः सत्ता तादरेथेव तत्परिणाममृतस्यास्य - जगतः सत्तेति समप्त्ताकत्वेन १र- णामवाद्‌ इत्युच्यते. । अद्वेतिवेद्‌न्तिमते वु ब्रह्मणः पास्मायिकी सत्ता जगतस्वु प्थावह्‌॥।२। सत्तेति विपमसत्त।कत्वेन विवतेवाद्‌ इत्यभिधीयते । सत्कार्यवाद्‌- स्तूभयोः सम एव । अद्धतिवेद्‌।न्तिनामपि सत्का्यवाद्‌ः समत एवेति त॒ (अस दिति चेत्न प्रपिपेषमन्नत्वात्‌ › ( ब्रम सू० २। १।७ ) ८ अदृन्य- पद्द्ान्नेतति चन्न पम।न्तर्‌ण वाक्यशेषात्‌ ` (बर्सु०२।१। १७) इत्यादिसूत्ेषु म।प्यक।रः स्पष्टमेवाक्तम्‌ । पांख्यसंमतः पारणामवाद्स्तु प्रृते. श्ेतनानविष्ठितत्वेनासंभवादिबहुकारणेस्त्यक्त इत्यन्यदेतत्‌ । एवं च सिद्धान्त ॐ, के, (क परत्कायवाद्‌ाम्युपगमेन प्रागमावानङ्खाकरणेत्यादि स्म्यगवेति सिद्धम्‌ , जन्पाथधिकरणम्‌ | कि पगमेन भागयाबानङ्खगीकारेणोत्पत्तस्तन्निवृत्तिरूपत्वासंभवादु- स्पत्तेः प्रागभावनिवु्तिरूपत्वस्वीकारेऽपि तस्या उत्पस्यनन्त- रपि सतवेनग्रेऽपि ‹ इदानीुत्पन्नः ' इति वग्यवहारापर्या- दिवारणायाऽऽ्क्षणसंबन्धविशिष्टमागभावनिरत्तरेवोरपत्तिरूष- ताया अवयं स्वीकरणीयतापत्या लापबेनोत्पत्तेराचक्षणसं- बन्धरूपताया एव य॒क्तत्वाच । ध्वसरूपाया आपि भुक्तरभाव- स्याधिकरणस्वरूपत्वोपगमेन स॒खरूपारपस्वरूपत्वेन पुमथताया आश्याधिकरण उपपादितत्वाचच न पराक्तापुमथत्वास्पस्याद- दुषणावसरः. । “ तमेवेक जानथ; (मु २।२।५) इत्यादौ " यस्मिन्द्योः पृथिवी ' (मु २।२।५) इत्या दिना स्थित्यार्दौनामेकेकस्येव प्रहणमुपसंहारन्यायेनान्योपरक्ष- णमिति न परोक्तदोषः । एवं ' येन जातानि जीवन्ति › (तै ३। १) इत्यत्रोक्तं भाणपारणरूपजीवधातुमुख्यायमुपलक्षणी. छ्रस्योत्पत्तिरखयातिरिक्ततदीयव्यापारसामान्यायथेकास्थातिश्चग्देन तादश्चव्यापारमनुगतीडृत्य यत इति पञ्चम्या निित्तापादान- साधारणतद्धेतुत्वामिघानेन नियमनादिहेतुत्वस्यापि खाभात्‌ | ‹ इमानि भूतानि ( ते ३ । १) इत्यत्र भवन्तीति भूतानीति योगमनाहत्या ऽऽकाश्चादीनामेव रूद्रव्योपस्यापनात्सम्यगेवोक्तं यततो वेत्यादिश्रुत्यनुसारान्नन्पास्थितिखयक्रारणत्वमेव रक्षणं जन्मादिसूजभातिपाय्यामिति । त्वदुक्तरीत्या विचारवेधायकनाना- वाक्यगतनानारक्षणानां संग्राह्यलवे सत्यकामत्वस्वान्तरत्वाद्य- पक्षायां बीजामात्रेन जन्माद्रषटकतेत्वस्यव लक्षणत्व आग्रहानीौ- चित्यात्‌ । अथवेत्यादि चन्द्रिकोक्तमपि न क्षोदक्षमम्‌ । जगज्न्मकतुत्वेऽ- भिदहिते जगदन्तःपातिमोक्षदत्वस्यापि रखञ्यत्वेन पृथक्तदुक्तरनपे- क्षित्रत्वाव्‌ । अन्येन वबद्धस्यापि टोकेऽन्येन मुक्तिदयेनाद्‌ । | (७) १२१ बन्धकत्वं विना मोचकत्वाचुपपत्तिः › इति त्वदुक्िविचार्णा- ` कि छे येव । एवं मोचकस्वेनेव ज्ञानदत्वसिद्धेरार्थैकतया पृथम्न्नानदत्व- मपिं न वक्तव्यमेव । अन्यया ऽधिक्रारमदत्वं विना ज्ञनद्त्व- स्थाप्यसंमवाद्विचाराधिकारम्‌ तभक्त्यादिदत्तरस्यापि पृथक्रथ- नापचेः | १३३ कांकरपाद यषणे- सद्धिरक्षणस्वेऽपि जगतो जन्मादिकमुपपथत एव । नवषं लयाभूते शश्चशङ्गदो जन्मा्यदशोनाज्जगतोऽपि न तथुक्तमिवि शङ्क्यम्‌ । सतोऽप्यात्मनो तददशनेन जगतः सस्वपक्षेऽप्युक्त- दोषादिकस्याऽऽद्यसून्र एव पपञ्चितत्वान्न जगतो जन्माङ्खी- कारेत्यादिक चन्दरकोक्तद्‌षणं विचारक्षमम्‌ । जगज्जन्मा- दिकारणत्वं च तटस्थलक्षणं सतयज्ञानानन्तानन्दादेक ख॒ स्वरूपरक्षणमिति सिद्धान्तस्थितिः। तत्र स्वरूपरक्ष- णथतजिनिधपरिच्छेदश्चून्यत्वरूपानन्त्यग्रतिपच्युपयोगितया ज- गञ्जनपादिक।रणत्वरूपं तटस्थलक्षणं सायक्रम्‌ । अन्ययोक्तरू- पमि ब्रह्म कथं त्रिविधपरिच्छद्श्न्यभर्‌ ¦ जगतस्तदुपादानस्य तननिमि्षस्य चान्यवस्तुनो विद्यमानत्वादिति श्रद्नयां तत्परति- पत्तेदुधरत्वात्‌ । अतस्तच्छङ् निष्ट तये यजञ्जगज्जन्मादेकारणं तट्ह्योति बोधनीयम्‌ । ततश्च तेन जगदुषादान ब्रह्मति ज्ञाते तद- विष्ठा ब्रह्मेति पयेवस्यति। तत्र सर्वचस्त्वभावे बोधिते स्वापे. छानगताभावभतियोगित्वरूपं मिथ्यात्वं जगतः सिध्यतीति पूर्वो ्तशद्गानिरासः । अत एव त्िततयक।रणत्वं लक्षणत्वेन निदि एम्‌ । अन्ययथेकंककारणताया अपि ब्रह्मासाधारणस्वेनेतरस्यान- तिभयोजनकत्वात्‌ । ननु तरदं तटस्थलक्षणेनैव चारिताय्यं क स्वरूपटक्षणकथननेति चेतु । अत्राच्यते- यथाऽनुमितिकर- णरवादिनाऽनुमाने र्ितेऽप्यनुभित्तिकरणस्वक्य छद्गःतत्प- रामर्चादौ वादिविमरत्तिप्या संभावितत्वेन लक््याविश्ेषानिणे यात्तन्निणेयाय तच्च लिङ्खःपरामश्चे इति तरस्वरूपश्चपद्शयेते । यथावा चन्द्रं दिदश्चयिषुः कच्िदाप्तः चन्द्रबुश्ुत्सया सर्वदिष्चु भसास्िविदहेर्दिगन्तरगतनक्षजरतारादिभ्यो दष्िग्यादहृत्तंये केषुचे- दषष्टिस्थिरीकरणा्थंमधिकरणतया संबन्धविशेषेण क्ाखायां ` चन्द्र इति छाखामुपलक्षणतयोपादत्ते । ततथ्च दिगन्तरव्यादचष्े- रपि चन्द्रस्भीपवबरतिंतारादिषु चन्द्रश्नमोमा भूदिति तत्स्वरूप भरद्धष्ठभकाश्चथन्द्र शति पङ्ृष्टमकाश्चात्पकं बोधयति । एवं हि सुखेन बोध्यजुद्धिथन्द्रेऽबवरति। तथा जगत्कारणत्वादिना क्षि तेऽपि ब्रह्मशषब्दार्ये तद्रूपेण संमाग्यमानमधानपरमाण्वादिन्याह- भन्पाद्यभिकरणम्‌ । सवया स्वरूपविरैवनिणयासंमवात्तनिणेयाय स्वरूयलक्षणा- भिधानमप्यावहयक्षमेव | यत्त॒ चन्द्िकायाम्‌--"“ यच्ोक्तं॑परेः ‹ जन्मादिकारणत्वै तरस्थरक्षणमर्‌ । आनन्दादिरेव स्वरूपलक्षणम्‌ › हति सिद्धान्त- मनूद्य तत्र न ताव्धक्ष्यगतागते स्वरूपतटस्यलक्षणे इति युक्तम्‌ , काकादेगेहे कारणत्वस्य च ब्रह्मण्यश्नध्यासतटस्यलक्षणस्य च कारणत्रितयजन्यत्वस्याध्यासे सत्त्वेन स्वरूपलक्षणत्वापातात्‌ । आनन्दादेः स्वरूपलक्षणत्वासं मवपस द्धाच्च । एतेन सत्यासत्ये स्वरूपतटस्यरृक्षणे इति निरस्तम्‌ । काकदरध्यासतरस्थलक्ष- णस्य च गृहादावकर्पितत्वात्‌ ” इति दूषणमृक्तम्‌ । तत्रा च्यते-- लक््यान्तगेतागवे स्वरूपतटस्थलक्षणे इति विवन्नायामु क्तदो षाभावाव्‌ । यद्प्य स्मिन्पक्ेऽन्तमेतपदेन र््येकदेशोक्तो ल्यस्याखण्ड- त्वहानिः । अभेदोक्तो भदृष्टपकाश्चत्वदेथन्द्रस्वरूपलक्षणत्वं न स्यात्‌ । त्वया रक्षणवाक्यस्याखण्डाये्वानिवांहाय प्रदृष्टत्वादे. १२३ चन्द्रपातिपदिकाद्धहिमावस्योक्तत्वादिति दूषणं चन्दरिकायापु- के, छर, क्ति तम्‌ । तदसत्‌ । टक्ष्यान्तगतपदेनोपाहितकेवखात्मना र्या- त्यन्तामन्नत्वाविवक्षायां दाषामाकात्‌ । तस्य चामावस्याष्‌- करणात्मकत्वपक्षाङ्खीकारेणान्तवक्वा भावरूप आनन्त्ये सत््वा- ऽज्ञानानन्दादो च स॒तरां सत्वात्तषां स्वरूपरक्षणत्वोपपत्तिः । न चेतत्कारणस्वादो संभवति । तस्य टक्ष्यीभ॒तश्चद बह्म(भिन्न- त्वविरहात्‌ । रक्ष्यीमृतश्युद्धचेतन्यी यो पहिवरूपत्वामावाच्च । भङष्टमकाशात्वपदेन भकाश्चत्वसमानाभिकरणस्येतञ्ज्योतिमेण्ड- छान्तगेततेजोवधिकापकषेशन्यत्वस्य विवक्षणाद मावस्याधिकर- णरूपत्वान्न भ्रङृषटमकाश्चत्वस्य स्वरूपरक्षणत्वानुपपत्तिः । भद- एत्वदेन्द्रभातिपदिकाथेरूपत्वे तदहिभावे बोभययथाऽपि तत्स॑- सर्गो वाक्यायबोधे न भासत हति पूर्वोक्तरीत्या पदान्तरायेस- सगगाचरभमितिजनकत्वा मावरूपस्याखण्डायेत्वस्य प्रकृष्टमका- शथन्द्र इति लक्षणवाक्यं निबाधात्‌ । तदयं पहृष्टत्वदेकन्द्रपा- # अध्यासतदस्येति । अध्यास्य तटस्थलक्षणमिति षष्ठीतत्पुरषः । १२४ शांकरपादभूषणे- तिषदिकायेबदहिभौवानावद्यकलत्वात्‌ । यथ्प्यानन्दादीनां . ब्रह्म स्वरूपत्वे ब्रह्मधमेतवं दुधंटमिति भतिमाति तथाऽपि- आनन्दो विषयायुभवो नित्यत्वं चेति सन्ति तद्धमीः | अपृथक्त्वेऽपि चेतन्यात्पृथगिवावभासन्ते ॥ इति पश्चपादिकोक्तेराविद्यकमेदेन तेषामप्यस्ति बह्मासाधार- (य ह णधमत्वम्‌ । त न परमथत ब्ह्यामदकिराकव। एवं कारपता- क।रभदनेकस्थेव धारणो टक्ष्यटक्नणमायो नाचुपपन्न इत्यायुक्तं भ्राक्‌। एवं च भसिद्धस्येव[55नन्दस्वादिजात्याद्यपरितस्य कलप- नया तादास्म्यावेशेषेण बह्ममात्रररत्तः परमाथंता बह्माभिन्नस्या- क्तरीत्या स्वरूपटक्षगत्वं निराबाघमेव । एतेन भरसिद्धस्या साधारणधर्मस्य लक्षणत्वेनाभ्रसिद्धस्य धर्पेणश्च रष््यतया छक्षणस्य ठक््यमाज्त्वानुपपत्तेशेति चन्द्रिकाकारोक्तद्षणें निर. स्तम्‌। अखण्डायत्वविचारे धर्भेणः श्रुतिप्रसिद्धत्वस्योक्तत्वात्‌ । अनन्द लक्षणमिति चत्तहिं जगत्कारणं लक्षगमरस्तिविति चन्द्रिकाकारोक्तं दूषणाभास एव ।: तस्य छक्षणताया अस्माक- मिष्टस्वात्‌ । विश्िष्टब्ह्मणः शद बद्यशक्तिरूपता यः पुर णषु स्षष्ट- घुक्तस्वान्नापसिद्धान्तक्चङ्कमवसरः। तथा हि विष्णुपुराणे भयर्मेऽरे तृतीयेऽध्याये मेत्रेयप्रभ्े पराचरः-- निगणस्यापरमेयस्य शुद्ध स्याप्पयमरात्मनः । कथं सगोदिकतेत्वं बरह्मणो ह्यपप्यते ॥ इति । शक्तयः सवेभ(वानामचिन्त्यज्ञान गोचराः । यतोऽतो ब्रह्मणस्तास्तु सगोश्रा भावच्क्तयः ॥ इत्युक्तम्‌ तत्रायपयैः प्रने-नियुणस्य सत्वादिगुण्रहितस्यापे. यस्य देशकारादिपरिच्छेदरदितस्यात एव डद्धस्या. देहस्य सहकारिरदहितस्य केवलस्य वाऽपलात्मनो रागािमखर- हितस्य कथं सगोदिकतंत्वम्‌ ।. एतद्विटक्षणस्येव इखारदेखोकि घटादिकतेत्वदश्चेनादिति। उक्तमाक्षेपं परिहरति--चक्तय इति । तच्रायमथंः- सर्वेषां भवानां मणिपन्त्रादीनाम्िन्त्यन्नानगो चरा अचिन्त्यं कृतका सिष्णु यज्ज्ञानं काय)म्यथानुपपत्चिजन्यं तस्य गोचराः शक्तयो यतः सन्त्यत्तस्तद्रदेव ब्रह्मणोऽपि जन्धाद्यिकरणम्‌ । १३५ सगीधाः सगेकार्णीभुताः शक्तयः सन्ति । तथा च मायाख्य- , शक्तिनिष्ठहेतुत्वं ब्रह्मण्युपचय॑त इति भावः । तथा च श्चतिः- मायां तु भरति विद्यान्मायिनं तु मदेश्वरम्‌ । इति स्व मावथ॒तश्ष्टयाचयनुकृर शक्ति मच्वान्निंणस्यापि जगतः सषटत्वमुक्तम्‌ । कास्ताः शक्तय इत्यपेक्षायां मरण उन्त- रभाग- सर्वासामेव शक्तीनां बह्मविष्णशिवात्मकाः । प्रधानाः संस्मृता देवाः शक्तयः परमात्मनः ॥ आभ्यः परस्ताद्धगवान्परमात्मा सनातनः ॥ इति | रशिवपराणेऽपि- सृष्टेः भरवतंको ब्रह्मा स्थिते्विप्णुरविमोहतः । संहारस्य ततो रद्रस्तयार्नित्यं नियामकः ॥ तस्मा्रयस्ते कथ्यन्ते जगतः कारणं त्रयम्‌ । क।रणत्रयहेतुश्च ष्िवः परमकारणम्‌ ॥ र्कान्देऽपि- ब्रह्मा विष्णव्र रद्रथ परत्वाविथतयः। एषां जयाणामपिकः सवकारणमीन्वरः ॥ इति । तथा च शक्तेरूपवि!कि्टत्रह्यात्पकत्रह्यविष्णुरद्राणामुषहि- तब्रह्मामेदेन स्वरूपटक्षणत्वमावरुद्धभ्‌ ¦ कारणत्वस्य शक्ति निष्ठस्य स्वरूपेक्याभावात्तटस्यटक्षणत्वपमिति सव सुस्थम्‌ । ` एवं स्वप्रत्याय्यन्यादत्तिमाम्यभावनी स्वरूपतटस्थलक्षणे । ॐ स्वभत्याय्यग्याहत्तिकाटत्वन्यापक्रसं स्वरूपलक्षणत्वं तदभा- वस्तरस्थलक्षणत्वमिति वदयथंः। क।रणताया अविद्याल्मकन्चाक्ति* > स्वपरत्याय्यमग्याहत्ताते । स्वस्य प्रत्याय्या ज्ञाप्या या व्याचरत्तिमद्‌. स्तस्य यः कालस्तनिष्ठकार्त्वन्यापकत्वापमित्ययः । विशिष्टनरह्यमो हि प्रत्यास्थो भेदो माप्तमाना नगद्रूपस्तस्य कालं म्यवहार्‌काटस्तानिष्ठपाछत्वत्थापकंत्वं विशिषटन्रह्मणां मवत्येव । तदेव च ब्रह्मणः स्वष्पम्‌ । तभ्योपहितन्रह्मणा सहै. कयात्‌ । विशिष्घह्यनिषा या जगत्कारणतासता तु न बरह्मणः स्वषूपटक्षणं मवितुमहति । स्वप्रत्याय्यन्यावृत्तिकाखत्वव्यापकलामावात्‌ । तथा हिं जगत्कारणत।) स्वपत्याय्थरा व्यानरूरिमास्तमानजगद्ूमो भेद्स्तस्काङत्वव्यपकत्वं १३६ सकरपादम्‌षणे- विशषेषरूपायास्तच्वज्ञानान्यवहितोलरक्षणेऽवतेमानत्वेन तत्प गे वबतेमानस्वपत्याय्यद्हयभेदकारुव्यापकत्वाभाबान्न तस्य. [4 ड ४ [ „4 | 4 ® स्वरूपलक्षणत्वापत्ति;। एवं कतृत्वमपि मायाटस्यादिकूपं जन्य- मेबेन्वरगतमिति तस्य स्वपत्याय्यन्यादहातकारन्यापकत्वामा. „9 चे [.; > वात्तटस्थलक्षणत्वं स्पष्टमेव । एवं लक््यकाटव्यापकत्वतदभा- वरूपे याबह्टक््यभान्यभाविनी स्वरूपतटस्थलक्षणे इत्यापि साधु । यत्त॒ चन्द्रिकायां - त्वन्मते स्वमत्याय्ययावद्ग्याहृत्तिमाबि- ग्यावतेकान्तरामाव्रात्तस्येव याबदृज्याहृत्तिभावित्वावरयंभावा- दिति कारणत्वे स्वरूपलक्षणत्वापादनं तदुक्तङक्षणकरैहृदया- नवबोपनिबन्धनम । तथा हि-स्वप्रत्याय्येत्यस्य स्वभयोज्ये- स्यथेविवक्षायामेव भ्यावतेकान्तराभावे कारणत्वस्यैव उयावृत्ति. भयाजक्स्य यावद्न्याहृत्तिभावित्वावशयं भावस्त्वदुक्तः साधुः । प्रकृते स्वमत्याय्यशचन्देन स्व्न!प्येत्यथेविवक्षया ज्ञापकस्य कार- णत्वस्य ज्ञाप्ययावद्ग्यावृत्तिभावित्वानावश््यकत्वेन कारण- स्वस्य स्वरूपरक्षणत्वापादनासंमवातु ) यद्यपि दरयन्यावृर्था- दिकं मिथ्यैव तथाऽपि तदुपलाक्षितस्य तास्तिविकस्वरूपस्य बाधे- नाय मुमुक्षु तस्वजिन्नासं भति व्या बतंकस्वरूपलक्षणदेरभिषानं छोकिकपरमाथारन्धत्यादिभतिपत्तये तन्निकटवतिन्यां स्थृखता- रायामारोपितारन्धतीत्वादे खपदेशवन्न विरुध्यते । एतन न च मिथ्पामेदसिध्ये मिप्यालक्षणकीतेनं मुमुक्षुं तस्वजिज्ञासं भाति यद्यपि कारणताया ग्यवहारकारे वतेते तथाऽपि जीवन्मुक्तावस्थायां नास्ति । , जीवन्मुक्तस्य हि बरह्यत्ताक्षात्कारपस्वेन तद्हश्ष्या नक्षणि जगत्कारणता नास्ति| थेन च कर्मणा तस्य शरीरमारन्य तस्य प्रारन्धकर्मणो भोम विना क्षयामाव।. सस्वशरीरादि स्वै नगत्तदूटश््याऽपि वतेत एवेति कारणताया भेद्कारृत्वग्याप- कत्वं नास्ति । न च जीवन्मुक्तदृ्या यथा बरह्मणि जगत्कारणता नास्ति तथा तद्हश्या स्वप्रत्याय्यजगत्रुपो भेदोऽपि नास्तीति अमितव्यम्‌ । ‹ जाचार्यवा- न्पुरूषो वेद्‌ तस्य तावदेव चिरं यावन्न विपोक्षयेऽथ सप्त्स्ये › (छण १। १४ । २) इति श्त्या ब्रह्मप्ताक्तात्क।रवतो विदुषोऽपि शरीरपातपयंन्तं जगद्‌ शैनस्योकत्वात्‌ । जन्माधिकरणम्‌ । १३७. श्ाङ्धेषु शोभत इति चनद्दिकोक्तं दषणं निरबकायम्‌ । एवं पूर्वा क्तस्वरूपतटस्थटक्षणयारक््यटमक्षणन्चन्दाभ्यां ज्नाप्यज्नापकमभाव पष विवक्षणीयः । तथा च ' अत एव न याबद्ुक्ष्यभाब्यभा- निनी स्वरूपतटस्थलक्षणे । अ््यव्यावतेकस्यामवे रक्ष्य स्यानवस्थानाच । न हयक्षीरव्यावतेकदीनं क्षीरम्‌ ' इत्यादि च- न्दरिकोक्तदूषणमापि निरस्तमेव । द्ितीयतुतीयलक्षणयोशन्दरत्व- स्येव कारणक्रितयजन्यत्वस्य स्वरूपलक्षणत्वोपगमाच न चदि कोक्तमध्यासतटस्थलक्षणातिव्यावेशोति स्वभत्याय्येत्यादिरक्ष- णद्‌षणम्‌ । अथ तये।खे््यत्वे प्रथमरक्षणाग्यापिरलक्ष्यत्वे दितीयतुतीयलक्षणयोरतिन्याभ्षिरिति चेन्न । साध्यस्देहजनक. कोटिद्वयोपस्थापकपक्षषमेताज्नानविषयत्वे सति हेत्वभिमतत्वं सेन्यभिचारत्वमिते वदतां मतेऽखत्यस्यापि बिर्द्धस्याुमिति- विरोधिसंबन्धाग्याटत्तिरनैक।न्तिक इति टक्षणकतुमते रक्ष्य त्वेऽपि छक्ष्यारुक्ष्यभावस्य मतभेदेन न्यवस्थितत्वाद्न्रापि तथा चक्तु शक्यत्वात्‌ । यदप चान्द्रकायामू--इश्चानः भरयरग्ययः। अद्रेतः स्वभावानां देवस्तुया चमः स्पृतः॥ (ण्डू० ११०) । तराय सवेदक्‌ सदा ( मण्ड्‌ ०-१ । १२. इत्यादेश्चस्या कारणत्वादरपिं याबद्धक्ष्यभावित्वाचेत्यादि दुषणय॒क्तं तद्पीशानत्वपरथुत्वादीनासुषलक्षणत्वास्सरख्भसमा- धानम्‌ । स्वेविषयकत्वोपलक्षितदृगरूपत्वस्य सावेकाटिक- स्याकरादौ स्पष्टसुक्तत्वाच । स्वयं व्यावतकं स्वरूपछक्षणं व्यावर्वकान्तरोपस्थापकं तटस्यकक्षणाभित्यपि स॒वचभ्‌ । काका- दिदि व्यावतंकसस्थानाद्यपस्थापयतीति तस्य तटस्थकक्षणत्वं कारणत्वेनोपस्थाप्य व्यावतेकान्तराभावादित्यादिकं चद्दरिको- तमन दषणं तु पूर्वोक्तरीत्या कारणरवस्य ज्ञेयत्रह्मगतानन्त्य- रूपव्यावतंकान्तरोपस्थापकस्वानिरारम्बनमेवेति दिक्‌ । भरकारान्तरे णाप्येतदधिकरणरचना वेदान्त्यभिमता--निङ- क्तस्य ब्रह्मणो जिन्नास्यस्वं न संभवाति संभवति वा । तदं न्वदिभिन्नासस्वः ( ते० ३।१। १) इत्यत्र जिज्ञास्यपरमश्को १८ ३८ ` कषांकरवादशषभे-- यस्तर्छब्दः स कं विशिष्टं बह्म पराप्रश्चत्यथवा जमत्व्क्न- त्वाद्यपरक्षितं ग्यक्तिमात्रमिति छोके तद्‌ादिसवेनान्नाञ्मयनिध- स्वस्यापि दश्चैनात्संश्रयः । पूवेपक्षस्तु--तद्विजिक्नासस्व' ( वैर ३। १। १) इर्य तच्छब्दस्य परक्रान्तपरामार्तिनो येन रूपेण -भक्रान्तता तद्रूपविरशिष्टपरामश्कत्वमेवोचितम्‌ । असति बाधके चन्दनां विशिष्ठाथपरस्वस्यौत्सर्भिकत्वात्‌ । न चात्र बाषकं किंचिदुषरभ्यते । अथ- आश्रयत्वविषयत्व भागिनी निर्बिभामविकिरिव केषा | इति वार्तिकोक्तेः शयुद्धस्यवाज्ञानानेषयरवेन विशिष्टस्य सद. धुपपत्त्या विशिष्टज्ञानस्य मृखाविध्रारूपबन्धहेतुभत्यनीकस्कामा- घातु । तद्विचारस्य निष्पपश्चतारक्षणमुक्तिफलतवाजुषयत्तिरेव . बाधिकेति चेतु । न । विशिषठज्ञामस्य मोकहेतुतायाः श्रुतिखंपत- न्नत्वे तद्दनुसारेणेव फटस्य करपनी यत्वाद्‌ । न च „ तेष विदित्वाऽकते मृत्युमेति । नान्यः पन्था विद्यतेऽयनाय '( ब ३।८) इति श्चत्यन्तरे बह्मान्याविषयकङ्ञाचस्य भोक्षहेतु- ताया; प्रतिपादितत्वाच्दनुरोषनात्रापि कारणत्वाद्युप्लक्ञितव्य. क्तिपरमश्कत्वमेव कल्पयतु युक्तमिति बाष्यन्‌ । '"व्येवं विदा ममृत इह मवति ( चुरल पू०१। ६ ) "एवं परयननरवं मन्वान एवं विजानन्‌ ` ( छा० ७। १५। ४ ) इत्यादिश्चत्यम्तरेखु विशिष्ट्नानस्थेव मोक्षदेतुतोक्तः । तमेवेस्यत्र तं विदिष्वैवेस्यर्थ- कर णोचित्यात्‌ । चिन्पात्रविषयकज्ञानस्य भमाणेनासंभबाकष | तथा हि--न तावच्िन्मात्रविषयकन्ञानं भस्यन्षभर्‌ । आस्मनों बहिरिन्दरियाणि परति रूषाद्य मावेनायोग्यस्वात्‌ । तस्य स्वपक्षाश्च" त्षेन सुखादीनां स्वप्रकाश्चसाक्षिमात्रमास्यत्वेन च मनसो ज्राना- - करणत्वात्‌ । “ओपनिषदं पुरुष पृच्छामिः ( ब्‌ ३।९।२६ ) « नावेदविन्मनुते त बृहन्तम्‌ › ( ) इटयप्दिश्चस्वा तस्योपनिषद्राक्यमात्रबोभ्यत्वाक्तथ । नाप्यनुमिरिंरूषं तंैः। तत्र ह्यनात्मख्पे पक्ष आत्मससर्गा विषयोऽयषाऽऽस्पङ्पे । नाऽऽयः । तस्य शछ्यद्धचिन्पात्रविषयकत्वाभावेन परोक्षत्वेन. चं द चिन्भात्रबिषयकाज्ञानततमयुक्तकायेरूपापरोक्षाभ्यासमकववन्क्‌ जन्माचयःवकरणन्रं । विषर्तकश्वात्‌ । भाश्स्य; । अत्यन्तामेदे संसमगौसंभवाद्‌ । शद- धेटस्तदृधटविशिष् इस्यादिज्नानस्यापमास्वेन तदवटादिम्यक्तेभि- जवस्स्वनुयोगिकसं सर्गेण तद्घटादिग्याक्त विशिष्टज्ञानत्वं तद्ध. । टदिश्यक्िभमास्वमिस्यस्यावश्यं षाच्यत्वात्तदुग्यक्तो ताद्‌रढ्यर संकन्धन तदृष्यक्तिविशिष्ठज्नानस्यानुबादरूपत्वेनाप्रमाणत्वाश्च । धेट इति ज्ञान विषयादाधेकं घटे द्रव्यत्वसंखष्टामेदं विषयीकुवतो हि ब्ानस्य भमात्वं युक्तम्‌ । तद्रधक्ती तद्रयक्तिस्वरूपं तदधक्ति- कि किः शि [ तादार्म्यं दिषयीक्षर्बता तु ज्ञानेन तद्वथक्तिरिति क्ञानविषयाद- भिकं किं विषयीडतं येन धारामध्यगतज्गानवदषमा न स्यात्‌ | छस्मादमेदे सत्यप्युपाधिभेदपयुक्ता बाऽवच्छदकमेदपयुक्तो बा यत्र विर्चेषणविक्षेष्यव्यक्त्योर्भदस्तत्रैवामेदसंसगेपमा। यथा घटो रथ्यं भ्रतरुसंयोगी घटोऽ न भूतलसयोगीत्यादौ । अत एव घटाभाबो षटाभाववानित्यादाचकत्वादि विश्िषटषटाभावत्वादे- पेरोज बिशेषणवा नाप्युपमितिः । स गौरनेन गवयेन सश्च इत्याद्युपामितिस्थल इव भकृते सदशाचस्तुद्रयावगाहनेऽनात्पविष्‌- यक्स्वापत्तेः । नाप्यथीपत्तिः । आत्मानि तत्संसर्ग तना कस्यचि- १९० द्थस्यानुपपमत्वाभावात्‌ । संसगेस्याऽऽत्मरूपत्वेऽनात्मरूपत्वे वा पूर्बोक्तदोष।पत्तेः । नाप्यनुपरलन्धिकरणक्रम्‌ । तस्यामावमातर भमाणस्वात्‌ । भमेयस्याऽऽत्मरूपत्वेऽनात्मरूपत्वे वा पूर्वोक्त दोषापत्तेः । नापि छब्दम्‌ । तस्योदेहयतावच्छेदकविषेया- नेकसंसमेविषयकत्वनियमेन श्रद्धबक्मविषयकत्वाभावात्‌ । छन्दस्य परोकषङ्ञानजननस्वाभाव्येन परोक्षस्य तस्यापरोक्षाध्या- सानिबतेकत्वस्यो्तत्वाचेत्यनुपपन्ना सिद्धान्त्यभिमता ब्रह्म जिङ्गासेति पषेपक्षे सिद्धान्तः- क्ञान्दरमेव तद्विवक्षिताचेन्माज्- विषयकं ज्ञानम्‌ । यतोवेः(ते०्दे।१। १) इत्यादिवा- क्यस्य जगस्कारणत्वाद्पलान्ितज्रह्मविचारकतंञ्यतापरत्वात्‌ । न अ क्रन्दानां विशिष्टायेपरत्वस्यौत्सर्मिकत्वात्कथमेतदिति वा. खय्‌ । सत्वं वदानामोरसरभिकं विशिष्टपरत्वम्‌। तथाऽपि बाधकब- कदिवात्र तत्परित्याल्यम्‌ । किमत्र बाषकामिति चतु । उष्यते- धती वैल्यादिषाकये यच्छम्दोपवन्धादलुव।दत्वं तावत्मरतीयते। वच १४१... = श्ंकरपादभूषणे-- युरोबादसापेक्षम्‌ । पुरोवाद थात ब्रह्मविद्यामूषन्या सद्वियैष । सा च परत्यगभिभस्येष ब्रह्मणो जगत्कारणतां प्रतिपाद याति । तथा च पुरोवादान॒सारेणाुबादस्य नेयतयाऽजापि भत्यगभिन्नस्येव ब्रह्मणो जगत्कारणता वाच्या । तथा च सद्विधोपदर्षिताभिरेबो- पपादकयुक्तिभिरदेवसिद्धि बह्मानन्धादिनिबन्धलिखितद्श्यत्वा- दिरिङ्ककायुमानादिभिच जह्मान्यनिखिखपमपश्चस्य मिथ्यात्वा- बगमादा्यसृन्राक्त रीत्या शक्तिरजतादिन्यायेन श्रुत्यन्तरे ब्रह्म- ज्ञानस्य कतत्वादिबन्धनिवतकत्वस्य मृला्ञाननिवतेकतवेनेव वाच्यतया कारणत्वाद्यनिवाच्यवस्तुविशिष्टज्नानस्य पिथ्याय्ता- नात्मविषयकत्वेन शछ्द्धचिदिषयकमुलज्ञानस्तमानविषयकत्वा- भावेनाज्ञानानिव्तंकत्वामावेन “उदरमन्तरं कुरते । अथ तस्य भयं भवतिः ( ते० २।७) मृत्योः स मृत्थुमाभोति। यशद नानेव पयति ' (का २।४। १०) इत्यादिश्चतिभिर्विंच्ि- ज्ञानस्य भयहेतत्वप्रतीतेरमृतत्वसाधनत्वासं मवात्‌ । ‹ तमेव ? (श्वे० ३।८ ) इत्यादो तं विदित्वेवेति योजनायां श्रुतसः , मभिग्याहारमङ्खःपर्याऽयु क्तत्वात्‌ । “ तमेव. विद्वान्‌ › ( बर° पू० १।६) इत्यादावुषलक्षितज्ञानस्येव विवक्षणात्‌ । “ चतो - वै" श््यादेः “तद्विजिज्ञासस्व › ( त° ३ । १ )इत्यन्वस्य वाक्य- स्थ॒ जगत्कारणरवादयुपराक्षितब्रह्माविचारकतन्यतापरत्वं निष्प. स्यृहम्‌ । _ अय सद्विद्यायाः मस्यगभिन्ननिर्विंश्चेषब्रह्मपरस्वे भवेदेषप्‌ । तदेव न तस्यां जीवभिन्नसविशचेषब्रह्मणः पतिपादनपरत्वावग- मातु । तथा हि सद्विश्रोपक्रमे "उत तमादेशमप्राक््यः । येनाश्चतं श्चतं भवत्यमतं मतमविन्नातं विन्नावापिति*(छा० ६:। १।३) इतिः सविशेषव्रह्मेव मरत्तिपाधथते ! अदेश्चश्ब्दस्य जगनियमनाचुङ्कत्प व्यापारविश्चेषरूपज्ञात्मकश्चासितत्वाश्नयपरत्वात्‌ । एकविन्नानेन स्वेविज्ञानमतिज्ञावाक्यं तु तत्तदवस्थाविकेषाभेशिष्टकारणमेव कायंमित्यारम्भणाधिकरणे निरूप्यमाणं कायेकारणयोरनन्यत्वं स्वीकृत्य ब्रह्मणि विदित उषपादानतया कायोनुभविष्टो ब्रह्माः कारो ज्ञात पएवेत्येतदभिपायं सदह्रहेण उपादानताधथोतकम्‌ । अह्मणश्रोपाद्‌ानत्वं यथपि विवतेमाभ्चित्य ब्त शक्यते तथापि जन्माचविकरणम्‌ । . ८ यथा सोभ्येकेन सृत्पिण्डेन स्थं पृन्पयं विज्ञातं स्यादवाऽऽर- स्मणं विकारो नामधेयं मृत्तिफत्येव सत्यपर्‌ ` (छान &। १।४) इति दृष्टान्ते परिणाम्युपादानस्य प्रतिषादनात्परिणा- मितयोपादानं बरह्म विवक्षितम्‌ । तन्न वाक्ये शयमथः केषा चित्समतः-एकचिज्नानेन सवेविन्नानोक्त्या कायेकारणयोरमेद्‌ उपक्षि पिण्डे इषठेऽपि षयादिगोचरः संश्चयः पिण्डघटयोरथेक्रि- यानामादिभेदथ कथ्युपपन्न इति शड्कनयां वाचाऽऽरम्भणामिति वाक्यशेषः । वाचा । घटेन जरमाहरेत्यादिका वाक्‌ , तत्पूेको व्यवहारश्च वाक्पदायेस्तदथेमू । अध्ययनेन वसतीस्यादाविव फरस्यापि हेतुस्वविवक्षया तुतीया । विकारो घटादिस्तन्नाम- धेयं च सृत्तिकयाऽऽरम्भणं स्पृश्यं संबन्धनीयमिति यावत्‌ । आलम्भः स्पक्रर्दिसयोरिति वचनात्स्पर्चायथकस्याऽऽरमतेः संबन्धे पयेवसानात्‌ । कमेणि स्युट्‌ । मृत्तिकेत्येवेत्यत्र विद्यमा- नस्यानुषक्तस्य भ्रत्तिकापदस्य तुतीयया विपरिणामः । तथाच घटमानयेत्याधभिधानरूपन्यवहारय तन्मूखानयनादिव्यवहा- राथ च मात्तिकया कम्बुग्रीवादिसंस्थानं घट इत्यादि नामधेयं च संबध्यत इति प्रतिपादिते पिण्डघ्टयोरकद्रव्यत्वेऽप्यव- स्थानां भेदास्संदेहादिकं सर्वेमुपपश्त इत्युक्तं भवति । ननुक्त- संदेहाद्पपस्यर्थ ताकिंकमत इव ॒कायेकारणद्रन्ययोभंद एव कुतो नोपेयत इत्याश्नङ्क्योक्तं मृत्तिकेत्येव सत्यमिति । घट इति पद्मध्राहूस्य घटो मुत्तिकेत्येवायेः सत्यं भामाणक इति यावत्‌ । तथा च घटो मृत्तिकेति रोकसिद्धमत्यभिज्ञया काये- क!(रणद्रन्ययोरेक्यमेव न भेद इति । । आनन्द वा्यायामिमतस्तत्र वाक्येऽयमयः- एकविज्ञानेन सवै- विज्ञानं हि साद्हयात्माधान्याद्वा । तत्कस्य ब्रह्मणो ज्ञानेन सत्वादिना तत्सदृशस्य ज्ञाने मृततििण्डमृन्मना दष्टन्ताः । भधा- नस्य तस्य ज्ञानेन तहुणीभू तस्य सर्वस्य ज्ञाने वाचाऽऽरम्भणमि- त्यादिसंस्कृतापथंशो दृष्टान्तः । तथा हि तज्ना्येः-वाचा वागि. न्द्रियपात्रेणाऽऽरम्मणं यम्य तन्नापधेयं बिक्रारः । सस्कृताप- अशरूपेण विक्रिवमाणत्वात्‌ । व्याकरणसापेक्तेण वागिन्िपेण १४६ शकरपादभूषणे- निष्वाथं शसिकेत्येव सत्यम्‌ । निर्यं भवार र्पेगानदीस्ययेः । न बरषेनास्थ इन्यत, एतत्सस्यं बह्मपुरामित्यादो सत्थपदस्यः जिस्थे अयोगात्‌ । सदाश्चष्दस्य त्यषन्तस्य सत्यपदत्वेन सदातनायथेकत्वाच । अपथशङ्गानाद्धि यत्फरं तदधिकं च । सार्व जिक्ष्यवारादिकं संस्छृतज्नानाद्धवतीति सस्छृतं प्रधानम्‌ । वाई- शणुणमपरधानदृशन्तताङखभा्थं च वाचाऽऽरम्पणमित्यादाबपि यथा सोभ्येकेनेत्यादिकमनबसञ्जनीयम्‌। तथा च सप्रपञ्चमेवोपादा- नभूतं निमित्तभूतं वा कारणं ब्रह्मावगम्यते मतमेदेन। तथा "सदेव सोम्येदमग्र आसीत्‌ (छा ०६।२। १) इत्यत्रापीदशब्देन जगत उपादानावु । तस्य सदेवेत्यनेन खृषटेः भागवि सत्यत्वाब- धारणान्‌ । अग्र इति कालस्य तस्यां दश्चायां सत्ताप्रतिषाद्‌- नात्र । तदनन्तरं 'वदेक्षत' (छा० ६।२। ३) इति वाक्येन खशयनुकङूखज्ञानसकरपङृतीनां परतिपादनत्सविश्चषपर एव सदिः धोपक्रमोऽवधायेते । मध्ये -च ' सन्मूखाः सोम्येमाः सर्वः परजाः सदायतनाः सत्पतिष्ठिताः › ( छ०६।८ ४) इति भजाद्चम्दोदितानां जीवानां सच्छब्दादिताह्ह्यणो मृटमूखि- भाबादिना मेदभतिपादनमुपलमभ्यते । ‹ एेतदात्म्यमिदं सर्व त्सत्यं स आत्मा तत्त्वमसि शतकेता ` ( छा० ६।८। ७) इत्युपसंहार इदश्रब्दादेतं तच्छब्देन परामृश्य तत्सत्याषिवि स्षंस्य भपश्चस्य सत्यत्वावधारणात्संबोध्यसं बोधकभावेन श्वेत. फेतुदारकयोर्भदेन भतिषादनेन जी बनानात्वस्येवावगमच सप- पञ्चते वावगम्यते । तथा च सद्विधयाया उपक्रमोपसंहारपयांलो- वनया परमाथत; समपञ्चब्रह्मप्रतिपादनपरत्वावगमप्तदनुसारेण ¢ त्वमसि ` ( छा० &। द । ७) इति वाक्यं जीवब्रह्म- मदाविरोषेनेव व्याख्येयम्‌ । तथा दि- "अनृक्षरा ऋजवः सन्तु पन्थाः ` (ऋ० सं अ०्<८ अनरे व०२४) इत्यत्र यथा धटुव्नस्य स्वादेश्ः, यथा वा “ उत यत्सुन्वन्ति सामिधेनी. स्तदन्वाह › इत्यत्र “ स॒षां सदुक््‌ › (पार स० ७।१।३९,) इति सुत्रेण यत्तत्पदोततरसप्तम्या ठक्‌ । यस्मिन्सुन्बन्ति तस्मि- नित्यस्य विषक्षितत्वातु । यथा ब्रा-्मायन्रीं छन्दसां भाता ? ज्ेन्मायविकरणेम्‌ । .( नाराय० १५। १) इत्यन्न विभक्तिव्यत्ययेन द्वितीयः पथ- माथे । तथा ' तन्त्वमस्ति › ( छार ६।८।७ ) इत्यन्न चतुथ्यो स्वादेश्चादीनामन्यतमं स्वीृत्य तस्मे त्वं समपणीयोऽसीत्यथेः स्वीकार्य; । (ब्रह्मग त्वापदहस ओमित्यात्मानं युज्ञीत' (नारा० २४ । १) इते श्रतेः । पञ्चम्या वा स्वादेशादोनामन्यतम स्वीदत्य तस्माच्वमुत्पन्नोऽसीत्यथंः । ‹ यतो वा इमानि भूतानि जायन्त ' (ते २। १। १) इति श्चतेः । षष्ठया वा ततिति तयं स्वीदछृत्य तस्य त्वमसि तत्स्वामिकोऽसीति परदिपादनी- य्‌ । ^ स कारणे करणाधिषापिपः ` (शे &।९) इति श्रतेः । सप्तम्या वा तत्त्रितयं स्वीश्त्य तर्दिमस्त्वमसीत्यर्थो ग्रा्यः । ' सन्मृखाः सोम्येमाः सवो; भजा; सदायतनाः सल. तिष्ठिताः › (छा० ६।८। ४) इति श्रतेः । शरीरश्चरीर- भावामिपरायं वा सामानाधिकरण्यं भविष्यति मनुष्योऽहमि- स्यादिवत्‌ । " यस्याऽत्मा शरीरभ्र्‌ ` (वबृ० ३।७।२२) हति श्रुतेः । ‹ अघोरापापकाशिनी ` ( शद्रः अनु १) इत्य. ज्रापापकारिनीति अरश्छेषवत्‌ ‹ अतच्वमसि ' इति बा, सं आत्मा तत्त्वमसि श्वेतकेतो ` ( छ° &-। ८ । ७ >) इस्य्वि भ्धेषो मविष्यति । तथा चं सद्िधायाः सपपचजीवभिन्नब्रक्म- धरत्वाबगमास्कथं भमरत्यगमिन्नब्रह्मपरत्वमिति चेव्‌ । अत्रोच्यते- “उत तमादेश्षम्‌ ' (छा ६।१।३) इत्युपक्रमो न बरह्मणः शचाक्ितृरवं भरतिपादयाति । तथात्वे कतेरे प्रजं स्वीछृत्य तत्प. शस्व वक्तम्यम्‌ । न च तदुपपद्यते । ‹ अकतारे च कारके संत्ना- याम्‌ ' (पा० सू° ३।३।१९ ) इति कतरे तस्य पयुंदासात्‌ । न च करणा्थेस्यैव कतेयुपचारो भविष्यतीति वाच्यम्‌ । तथा ह्िश्वकल्पनायां मृखामावात्‌ । अष्किशचेनेवोपपत्तो तद्यौगाश्च । उपदेशेऽपि ह्यादपूवैकस्य दिश्चेः भचर; भयोग उपरुभ्यते- "आदित्यो ब्रह्मेत्यादेशः" ( छा° ३। १९। १) " विदयुद्रष्े- त्यदेश्चः, उभयमेतदादिष्टे मवत्यध्यास्मं चाऽऽधिदेवतं च! (छा ३।१८ । १ ) " अथात आदेश्चो नेति नेति ( बु०२।३ ६ ) गुह्य! पवाऽधेश्षा मघुषतः)(छन्।५। १) वदू. . १४४ श्षांकरपदेमषणे- देन वत्मनेत्येवमादां । यद्यप्युपदेश्चादेशयोेदेन प्रयोग उध. छखभ्यत एष अदेश्च एष उपदेश्न शति तयाऽप्यादेश्च्ब्देनोपदेश्च- सामान्ये प्रतिषादते गोबटीवदेन्यायनोपदेश्चश्चब्दश्चादनात्मको पदेश्चविशेषपरो भविष्यति । एषा वेदोपनिषदेतदयुक्षासन- मिव्युत्तरत्र तयेव दशनात्‌ । उपदेशार्थत्वस्वीकारे च कमणि घञं स्वीहृत्यापदेशेकगम्यत्वेन ब्रह्मोपक्ान्तामिति , खमे यते। न खाकतरि चेति सूत्रे संज्ञायामिति ग्रहणात्मछ्ते कथं कमेणि घम्‌ „. संभवतीति शङ्कन्यप्र्‌ । को भवता दायो दत्तः को मवता रभो ड्ध इति मयोगोपपत्तयेऽसंज्ञायापिति # भश्छेषस्याभ्युपगात्‌ । अवश्यं चोपक्रम उपदशेकगम्यत्वं वक्तव्यम्‌ । न्वेतकेतुं स्वपुत्रं गुखुङूल।रसवान्बेदानघीत्य गृहमागतं स्तन्यं मानिनं भत्युदहा- कस्य स्तञ्धतापनोदना्थोऽयं मन्नः--“उत तमादेश्चमपा््यः' दाति । तत्र स्तम्धस्य मानिनः किमत्र प्रषट्यं स्वत एवायम उशत शक्यत इति शड्य मा भूदिति । एवे च ‹ आवचार्यवान्पु- रुषो वेद्‌ › ( छा० ६। १४।२) इत्युपसहारस्याप्युपक्रमा- गुण्यं भ्यते । एकविज्ञानेन सवेविज्ञानमरतिन्ञा च विवताभि भायेणेव व्याख्येयाः न तु परिणामामिप्रायण । ‹ वाचाऽऽरम्भणं विकारो नामधेय मृत्तिकेत्यव सत्यम्‌ ` (छा० &।१।४) इति वाक्यशेषात्‌ । स हि विकारानृततापरः। तथा हि तद्राक्याये स क क > ०० आः कान => अ 9 किक - % प्रछषस्योति । अयं मावः--“ अकतंरि च कारके संन्ञायाम्‌ › (पार सू ३ । ६ । १९. ) इत्यत्र संज्ञायामित्यस्य सत्त्वात्‌ ‹ क मवता डानो न्ध › इत्यन्न घन न स्यात्‌, अप्तच्वे च “ कृतः कटः त्याश्चरङ्क्यानभिषात्‌ " कृतः कटः › इत्यत्र घन्‌ न स्यादित्युक्त्वा ‹ संज्ञ याम्‌ › इति प्रत्यारूयाते माष्ये । एतन्मृकमेव कोमुदयामुक्तम्‌-* सेन्ञायामिति प्रायिकम्‌ " इति । एतत्सवै मनति निधायेच्यते ‹ असंज्ञायामिति प्रे धस्य › इति । योगविमागस्यष्टतिद्धयभेत्ववत्पशछेषस्यापि तदथत्वात्तंज्ञाया अमवि काचित्कानां प्रयोगाणामनेन सिद्धिः कायौ । अयं च प्रच्ेषस्तन्त्रेण बोध्यः। एवं च स्ञायामपतज्ञायां चेत्यथेः पयेवक्ितः । तथा च (अपतज्ञायाम्‌ " इति प्रेते संज्ञायां घस न स्यादिति वक्तु न शक्यते । वस्तुतस्तु ‹ सज्ञया. मित्यस्य प्रायिकस्वाम्थुपगमात्‌ › इत्येव वक्कृमुचितम्‌ । | ह्त्यत्राप स्याद नन्मायधिकरणेम्‌ । वाचाया आरम्मणमाखम्बनं विकारं पटश्चराबादि । तर्हि वाक्तदारुम्बनं च विकार इति दयं प्राप्न । नेत्याह--नापः धेयम्‌ । घटः श्राव इति नाममात्रं न तु तत्र वस्तुसत्ताऽस्तीति द्योत्यते नामघेयपदेन । दृष्टं च नामपदस्याऽऽमासयोतकत्वभ्‌- ° यजन्ते नामयङ्ञेस्ते दस्मेनाविधिपूवेकम्‌ ' ( गी ° १६ । १७ ) शति । रोकेऽपि पुत्रामास्ते पुत्र इति नामघेयं नान्न पुत्रत्वम. स्तीति । घटः सनित्यादिन्यवहारस्तादं कथमुपपाध्य इत्यत आह- मृत्तिकेत्येव सत्यमिति । सृत्तिक(त्मनेव घटादिकं सत्यं न तु स्वरूपेणेस्यभिमायः । एवकाराथम्रधानपरं चेदं वाक्यं गुडाजेद्धिकान्यायेन मृदो खोकम्राप्चसत्यत्वाजुवादपूर्वकं विका- रानृततामततिपादनाय हि _ एवमुत्तरेष्वपि रोहादिद््टन्तेषु इष्ट व्यम्‌ । अद्युमय द्टान्तक दभ्यति-पएवं साम्य स अदेश्लो भवतीति । एवं शब्देन वाचाऽऽरम्भणं विकारो नामेयमदेश्च एव सत्य इति प्रतिपादेतं भवाति । यच्वारम्भणाधिकरणे चन्दिकायाभ्‌-- एकविज्ञानेन स्थ- विज्ञानायोगः । मृत्पिण्डदृष्टान्तानुपपत्तिश्च । कथं हि बह्मविन्ना" मात्सकरं विन्नातं भवेद्‌ । नहि श्क्तस्वरूपाबेन्ञानाद्रनतन्घता । भत्युत श्यक्तेस्तज्नापरिज्ञाना्ययेव रजतज्ञता बह्मतस्वापरिन्नाना- तयैव स्वैज्ञताऽपि वेति विवतेवाद्‌ एकविज्ञानेन सर्वविज्नान- तिन्ञाचययुपपत्तिरूपदृषणमुक्तम्‌ । तन्मन्दम्‌ । विवतेवादेऽबिष्ठान. नानेनाऽऽरोपितस्य तच्वतो ज्ञातत्वं संपरातिपन्नम्‌ । तच्ाधिष्ठाना- स्मकषज्ञातस्वी यत्वकत्वम्‌ । उक्तं च भामत्याभ्--रज्ञ्वां ज्ञातायां भुजङ्कःतत्वं ज्ञातं भवाति । सा हि तस्य त्वामिति । एवं च शुक्तिसाक्षात्कारानन्तर यद्रजतमभात्सा शुक्तिरेति प्रत्य याद्रजते शुक्तिकात्मकन्नातस्वीयतत्वकत्वात्मकंः शुक्तिकाज्ञा- नेन त्वतो ज्ञातत्वमक्षतम्‌ । एकविन्नानेन सवेविज्ञानमपि तत्वतो सवेविन्नानमेव विवक्षितम्‌ । एवं चापिष्ठानभते ब्रह्मणि ज्ञाति “ इदं स्वं यद्यमात्मा › ( बु० २।४।६) ‹ स्म खरिकवदं बह्म ` (ग ३। १४। १) इति बाधायां सामा नाेकरण्यानुरोषाद्रहयरूपन्नातस्वी यतेत्तवकत्वस्य बह्मण्यारो- १ † १४५ १४६ शाकरपादधषणे- पिते जगति सच्वाननेकविज्ञानन सबैबिन्नानाचुपपत्िः । मदादि- चिद्नानेन घटादीनां विज्ञातस्वीयतस्वकस्वं गुडजिद्धिकान्पायेने- बेत्युक्तमेव भागिति न दष्टान्तासंगतिः । यदपि तत्रेव चद्दिकायाप्र- रज्ज्वां ज्ञातायां यजङ्कत्छं ज्ञातं मवति । सा हि तस्य तत्वम्‌ । एवं च ब्रह्मज्ञानातसर्व तस्वतो ज्ञातं भवतीति भामत्युक्तमनृद्य--एवं हि बह्मन्ञानेन ज्येव ज्ञातं भवतीत्यथः स्यात्‌ । तच्ायुक्तम्‌ । स्वस्य स्वहेतु- त्वायोगात्‌ । “ येनाश्चतं श्चतं भवत्यमतं मतमविज्ञातं विज्ञातं स्यात्‌ › (छा० ६। १। ३) इति शतो. श्रतादिषदायोगाशे- त्यादिकं दूषणयुक्तम्‌। तदपि मन्दम्‌ । ब्रह्मविज्ञानेन सवं वरवतो नातं भवतीत्यत्र ब्रह्मविज्ञानेनेत्यभेदे तुतीया । अभेदस्य चं विज्नातामित्यत्न विङ्गानेऽन्वयः । तथा च ब्रह्मज्ञानाभिनं यच्च त्वतो ज्ञाने तद्विषयं स्वीयतत्वज्ञानाभिननन्नानविषयनव्रह्मकः सवे- । ^> „> +> मिति पयेवसिता्ं न स्वस्य स्वहेतुत्वापातिरिति दृषणावकाश्चः | , येनाश्रुतं श्रतं मवीत्यादाबप्यश्चतं वियदादिकं येन त्वतः श्तं भवति, यद्‌भिन्नश्च॒तात्मकस्वीयताच्विकरूपबद्धवतीति रीत्या बाधाया सामानाभिकरण्येन पयेबसितान्वयेन न श्चवादिषदा- योगोऽवीति । | यदपि तत्रैव विवतेवादे मृतिपण्डगृन्मयादिषष्ान्तानुषपासैरिति चन्द्रिकायां दूषणमुक्तं तदस्मदीयश्रौमद्धष्य्रहुदयानवबोध निबन्धनम्‌ । वाचाऽऽरम्मणश्चतिव्याख्यानमाष्यस्यायमभि- मायः यन्तधतं श्रुतमिति बाधायां सामानाधिकरण्यम्‌ । अश्वं वियदादिकं सतं तत्त्वतो यदभिन्नश्चतब्रह्मग्यतिरिकस्वीयता- स्विकरूपश्चन्यमित्ययेः । तथा चेक ब्रह्म सवेस्याधिष्ठानमित्यथः ` प्रतिज्ञातः तज मृत्पिण्डन्यतिरेकेण ततत्वतस्तद्विकारो यथा नास्ती- त्यादिष््टान्तो यथा सोभ्येकेनेत्यादिना परतिपद्यते । मृखिषण्ड- पदं च मख्यायथकेकपद्‌ योगाद्‌ मिरूपपिण्डायेकम्‌ । पिण्डपदं ब स्थोरयविश्चेवबोषकं मृन्मयमात्रोपादानतायोग्यतालामाय । मृन्प- यपदं च मूमिविकारमात्रायेकम्‌ । तथा च भुमिरूपविकारः सर्घो यथा भूमिं बिना त्वतो नास्तीत्यथेः । भूभिविकारस्वं जन्व्विकरणप्‌ । १४७ साक्षादेव इक्तादावस्तीति भूमेषिभक्पिण्डस्य नानाबिक।रानुपा- दनत्वेऽपि न क्षतिः । यथपि भूमिनांधिष्ठानं तथाऽप्यधिष्ठान- ताषण्छेदकशुकत्यादिष्यातिरेकेण त्वतो रूप्यादि नास्तीति ष्यवहारवद्भूमिविकारादिस्वरूपविच।रद रा यामाधारतावच्छेद- कभूम्यादिन्यतिरेकेण तस्वतस्तद्विकारो नास्तीति भ्यवहारच्छू- त्या तथोक्तम्‌ । एवं च सर्वं मृन्मयमेकमृतपिण्डात्मकविन्नातस्वी. यतदवकपित्यपि बाधायां सामानाधिकरण्य । तत्र हेतुमत्तिक- त्येव सत्यमिति । सवेग्रस्ययवेधे च ब्रह्मरूपे व्यवस्थितः । इत्युक्तेः । एतिका भूमिरिति शृष्माणं यचदबवच्छिन्नसदृप- ब्रह्म । तदेव सत्यम्‌ । मृत्तिकास्वरूपस्य सत्यत्वाभावात्‌ । तद्‌ब्‌- च्छिनलसदुपस्य दृषटान्तत्वधीदश्चायां मृदो विविच्यान्नानादभू- मित्वेन ब्ञायमानत्वेन सद्रूधताङामाथमेव गृत्तिकेत्येवेत्यन्न (शति इत्युक्तः । अन्यथा तद्वेयथ्यापत्तेः । एतेन-शब्दपकरणे व्याकरणादौ भकरणतिद्धं॒श्न्दपरत्वं परित्यज्य # नवेति ॐ नवेति शब्द्स्येति-^न वेति विमा ! (पा०्सु० १।१। ४४) इत्यस्मिन्पतरे ८ न वा ` इतिश्चन्दस्येत्यथः । अयं मावः--इतिशब्दो रोके गवित्ययमाहेत्यादावनुकरणेऽथपदाथंकस्य शाढदपद्‌ायैकत्वङद्धवति । जस्मि- नभ्याकरणशान्ञे तु ‹ स्वं रूपं शब्दस्याशब्दपज्ञ ' (पा० सू० १।१।६९८) इत्यनेन शन्द्परत्वं बोधितम्‌ । अतोऽत्र शबन्दपदाथंकस्याथपद्‌थेत्वज्द्भवति । तस्य हि पदाथंविपयीसङ्कत््वस्वमावात्‌ । स च नवाश्ब्दाम्यां सह पभत्येकं सेब. ध्यते । व्यारूयानात्‌ । तेन च नवाश्चन्दये र्थौ संज्ञिनो मवतः । तत्न नकारध्य निवेषोऽथेः प्रतिद्ध शव । वेत्यस्य त्वस्तीत्यस्य धनिधनि पक्षे नास्तीत्यर्थः प्रतीयते । नास्तीत्यस्य संनिषाने पक्षेऽस्तीत्यथः प्रतीयते । प्रकते तु वेत्यस्य संनिषानाद्स्तीत्ययेस्य प्रतीतिमैवति । तथा च निषेषविकशपयोर्विमाषा संज्ञा स्यादित्यर्थः फडितो मवति । तत्रापि श्च॒तक्रमानुरोधात्‌ ¢ न मवतीत्येतत्पुवेकं पे मवति ? इत्यस्यैव विमाषा सज्ञा मवति । तेन च ८ पिमाका धेः" (पार सू० १।१।३० ) इत्याद्युमयत्रविमाषापु पै निरेषेन किदकरिदादिरूपे- प्वेक्यरूपं प्रापितेषु पसम पक्षे मवतीत्येकर्ूपेण्‌ विधिमुखेनेव विकट्पः तिष्यति | | १४८ .. छांकरपादभूषणे-- श्ष्द्स्य स्वार्थपरस्वस्येवार्थभकरणेऽथंपरत्वस्य भकरणादेव रामे शब्दपरताया एव वक्तव्यतया तस्य च प्रकृतेऽनुपयुक्तवया मृत्तिकेत्येबेर्यत्रेतिशब्दवेयथ्येमेव त्वन्मत इति परोक्तं दृषणमः नवकाश्चम्‌ । आधयथेको वा “इतिशब्दः भृते । | इति हेतुभरकरणपरक।रादिसमाप्निषु (२।३। २४५ )। इत्यमरकोश्चात्‌ । तथा च भूभिविकारस्वरूपस्य विचारदश्चायां तर्स्वरूपभिव भूमिस्वरूपस्य विचारदश्चायां साऽपि मिथ्येव । तत्कारणापञ्चीकृतभूतान्येव सत्यानि । तेषामपि स्वरूपविचा- रदश्चायां तान्यपि मिथ्यैव । तत्कारणं ब्रह्मे सत्यमित्याघयये- खाभः । एवमेवोत्तरेष्वपि दृषटान्तेषु योजनीयम्‌ । मुचचिकेत्येव सत्यामित्यत्र हेतुबोचाऽऽरम्भणं विकारो नापधेयमित्यादि । तच्च व्याख्यातं भाक्‌ । अस्मिन्नेवाये- | को मवानिति निर्दशो वाचाऽऽरम्भो ह्यन्थकः (२।१३।८७)। शिबिका दासरसंघातो रचनास्थितिसस्थितः । अन्विष्यतां नृपश्रेष्ठ तद्धदे शिबिका त्वया ( २।१३।९१) । एवं छननशराकानां पृथर्भावो विमृश्यताम्‌ । क यातं छत्रमित्येष न्यायस्त्वयि तथा मयि (२।१३।९२) । यस्तु राजति यद्टोके यच्च राजमट।दिकम्‌ । | तथाऽन्यच्च नुपेत्येतन्न सत्संकरपनामयम्‌ । (२।१३;९५) । एवमेकभिदं विश््रं न मेदि सकर जगद्‌ । | बासूदेवभिषानस्य स्वरूपं परमातमनः ( २।१५।३५) । इत्यादिविष्णुपृराणादिवाक्यसहसे रपन्रहणस्यरनिवे चनीया- परपर्याये मिथ्यात्वे नि्णींततात्पयैकं सद्िधागतम्र्‌ ‹ यद्भने रोहितं रूपं तेजसस्तद्रूपं यच्छह्कं तदपां यत्कृष्णं तदन्नस्यापा- गादग्नेरग्नित्वं वाचाऽऽरम्मणं विकारो नामधेय जीनि रूपाणी- ` त्येव सत्यम्‌ ` (छा० ६।४। १) इत्यादिश्चतिवाक्य पमा. णघ्र्‌ । तज्ञ हि तरिवुत्छृतस्यागन्यादिस्वरूपस्यातिवृत्छृततेजो ब. यदि च नवाशब्दविव सृज्ञिमै स्यातां तर्हिं ‹ विमाषा श्वेः › इत्यादौ नवाश्च- ब्दावदिशौ स्याताम्‌ । कचित्तितिशब्दस्य न पद्थविपयोप्तकत्वम्‌ । यथा- अयुवादवाक्ये । विस्तरस्दु शब्देन्दु शेखर।द्‌ स्पष्ट इति । जम्भाचाधकरणप्‌ । सस्वरूपष्यतिरेकेण विचारासहस्वमाग्नस्वाभित्यन्तेन हेतुङत्य भाचाऽऽरम्भणमित्यादिना जिवत्कृतमानं मिथ्येति भतिपाद्यते । परोक्तार्ये तु न किंचित्ममाणघ्रू । अस्वारस्यं च वक्ष्यते । अधि- कृभारम्भणाधिकरणे चन्दरिकादूषणे मत्कृते द्रष्टव्यम्‌ । तया--. ज्ञानस्वरूपमत्यन्ते निमे परमार्थतः । तदेवा्थेस्वरूपेण चरान्तिदश्चेनतः स्थितम्‌ (१।२।६) ॥ इति विष्णुपुराण एव ज्ञानस्वरूपस्येव परमात्मनोऽथोकारता शमसिद्धेति अरतिपादितम्‌ । तथा- वस्त्वस्ति फं कुज्चिदादिमध्य पयेन्तदीनं सततेकरूपम्‌ ¦ यशच्चान्यथात्वं द्विज याति भूयो न. तत्तथा तन्न कुता हि तच्वभर्‌। (वि° पु अं० २।१२।४१)। इति तत्रेव विकारवगे आदिमध्यान्तरहितं पारमार्थिकं वस्तु नास्ति, अन्यथामवता वस्तुत्वाभावादिति प्रतिपादितम्‌ तथा- मही घटस्वं घटतः कपालिका कपाङिकचृणेरजस्ततोऽणुः । जनेः स्वकभेस्तिमितात्मवोधेराटक््यते ब्रूहि किपत्र तवम्‌ ॥ ( वि० पु० अ०२।१२।४२)। सद्धाव एवं भवतां मयोक्तो ज्ञानं यथां सत्यमसत्यमन्यत्‌ । ( वि० पु अं०२।१२।४५)। इत्यादिना भ्रपञ्चासततेव प्रतिपादितेति विबतेमाभ्नत्येवैकवि- ज्ञानेन सवे विज्ञानपतिज्ञा विवतवादसमतोक्तश्रीमर्छांकरभाष्या- भिमेतवाचारम्मणश्चत्यर्थं स्वीट्ृत्येबोपपादनीया । पूवंपक्षोपद- धिते केषांचिदर्थ वाचेति तुर्तीयाया्चतुध्पयेत्वाङ्कीकारो मृत्ति केत्यनुषङ्कस्तृतीयान्ततया तस्य विपारेणामो मृत्तिकेर्येबेत्यत्र घटपद्‌ाध्याहारथेत्यवं याोजनाया अतिष्कएटत्वादस्वारस्यं भपश्च- मेथ्यात्वबोधकोक्तपममाणविरोधश्च । आनन्दती्थायसरंमते पूवेपन्लोपद रित उक्तबाक्यार्थेऽप्यस्वार- स्यम्‌ । तथा हि-तच्र वेत्यनेन वागिन्धियमात्रं रक्षणीयम्‌ । अन्यथा व्याकरणानेष्पा्यत्वाखामेनापश्रंश्ाखा मापत्तेः । मन्मते वाचेत्यस्य बाद्यानत्राभित्यर्थे नामघेयमिस्यनत्न नामघेयमात्रमित्यर्थ छक्षणा तु श्रुवसामानाधिकरण्यानुपपात्तिनिबन्धना रोकसिद्धा १४५ १५१ शाकरवादभुषणे- चेति म दोषाय । तथा हि- तन्न वाक्ये वाचां व्यवद्धियमाणं विकारं वाचाऽऽरम्मणमितिबाक्योदितमनृध नामघेयत्वविधानं क्षत्र स्वरसतः भतीयते । त्न च श्चताथेमादाय सामानाधिकर- ण्यासंभवान्नामेयपदेन नामघेयवाच्यत्वरक्षणामुषेत्य सामाना. धिकरण्योपपादने पोनरक्त्यापत्तेः । मृत्तिकेत्येव सत्यमिति षाक्यश्ेषस्वरसाचा्थपरिसंख्या येताश्चुपेत्य माज्पदान्तभवेण मिथ्यात्वपयेवद्ायितदथंफथनस्येव स्वरसत्वातु । लोकसिद्धि- स्तु श्ट च नामचेयपदस्ये त्यादिनोक्तेव भाक्‌ ( प° १४५ श्चा प० ४ )। पर्वं सत्यश्ञब्द्स्याबाध्ये रूढत्वाननिस्यत्वाथकत्वमपि छक्षणयैव । सस्छृतस्यापि मुख्यनित्यत्वाभावेन सदाश्चब्दमा- दाय योगासंभवेन म्याकरणनिष्पाद्यत्वरूपगोणनित्यत्वे छक्ष- णापात्तिथ । सदाश्चब्दस्य त्यबन्तत्वमपिं व्याकरणासिद्धाभेति भामाणिकवैयाकरणसंमतम्‌ । अधुना विकारश्चब्दस्य भुख्य- विकारथेकत्वे तदिष्टासिद्धया संस्छृतोचारणाश्चक्त्याचायेमा- णार्थकस्वं रक्षणयेव । नामशचब्दस्यापि शन्दायेकत्वं रक्षणयेव । अपञ्ेश्चस्य सेकेतवत्भातिपदिकरूपरूढत्वाभावाव्‌ 1 यथा सोम्येकेनेत्थादिकमनुषञ्चनीयामित्यपि न सत्‌ । पवेवाक्य- भविष्टमागस्योत्तरवाक्यघटकत्वेन परतिसंघानं ह्यनुषङ्कः । स च भदत न संमवति। पञते हि मृत्तिकत्येव सत्यमित्यदेः पश्चा- या सोम्यैकेन मृत्तिकत्यनेन सवेस्तद्‌विकारो विज्ञातो भवतीत्यादि हि बिवाक्षितदशन्तलामाय कट्पनीयम्‌ । न चैत. तपूरवाक्ये भविष्टम्‌ , कतैच यथा बाचाऽऽरम्पणमित्यादिना गुणमधानमाबः श्रुत्य ज्ञापिनस्तथा मृत्पिण्डताद्विकारयोः सादइय- भवि ज्ञाप्येत । यदि च मृतिपण्डज्ञानेऽपि तद्विकाराणां धटलत्वादि. ना ज्ञानासंभवान्पृच्वेन रूपेणेव घटादिज्ञानं मत्विण्ड्ञानादति पयालोचनात्तत्सदशन्नानं तञ्ज्ञानाधीनं लक्ष्यत इत्युच्यते तह सस्छृतन्नानाःपथ्चशन्ञानासंभवात्सस्छतस्य पभाङतका्यकारित्व- तास्पर्यक “गृचतिकेत्यनेन सर्बस्तद्विकारो विज्ञातो मवति हति बा- कयं संभवतीति तदेव श्चत्योच्येतः किं वाचाऽऽरम्भणपित्यादिना गुणमवानभावन्ञापङेनेति श्तिस्वारस्यहानेः। अपि च काष्णौ- जन्माधिकरणम्‌ । यसान्तानां सदश्चदष्टान्तानां पश्चादेव बाचाऽऽरम्भणं नानषेयं विकार इतिवस्सस्छेतं सत्यपिति सामान्यत एवोच्यत न तु कि | न कि १५९१ शृत्पिडादिदृष्टान्तस्येकेक स्यन्त विलिष्य मूततिकेत्येकेकम्‌ । शब्द्‌ा- ` न्तराणामपि संस्कृतानां सभवेन म्रत्तिकत्येवेत्यदख्पादानमप्य- स्वरसमेव । आयसमित्येव सत्यमित्यस्येव पूणेत्वसंभवेन का- - ष्णेति किमित्युक्तमिति चङ्ग ऽप्यवुत्तरा तन्मते । मन्मते तु का- ष्णी यसादिवाचकटघुश्ब्दान्तरसभवेऽपि न दोष । षटाध्ययोे चक्षायां घटादिश्चन्दानापिव कटश्चादिन्लब्दानामपि तत्पयी याणां प्रयोगात्‌ । एकविज्ञानेन तत्सदृशं तदधीनं च स्व ज्ञायत इत्य- प्यसगतमेव । तथा नियमाभावात्‌ । नदि गोज्ञाने गवयादे राज- ज्ञाने च प्रजादेनिंयतं ज्ञानम्‌ । अनियतज्ञाने च सदश्ादेरेव. किमिच्युपादानमित्यत्राप्यनुत्तरमेव । तथा च सद्धिधोपक्रमे [प | > च © ® [क न क भतिज्ञातेकविज्ञ नेन सवविज्ञानस्य विकारानृतत्वं स्वीकृत्य बिब. तेवाद्माश्निस्येबोक्छरीत्योपपादनीयतया तदुपपादनायेव ° सदेब ` सोम्यदमग्र आसीदेकमेवाद्वितीयम्‌ ` (० ६।२।१) इ्युपक्रमात्‌ । "पेतदारम्यामिदं सवे तत्सत्य स आत्मा सस्वमासै श्वेतकेतो ` ( छ० & । १६। ३) इत्युपसंहाराच्चादैतब्रह्मण एव मह्‌।परकरणितया तदनुसारेणेव तद्वाक्यस्थपदानां व्याख्येय. त्वान्ञानायेषदानामथोन्तरोपस्यापकत्वसभवेऽपि भरकृववाक्या्था- नन्वायितया तत्परित्यागेन भदृतन्याख्यायचुकूलपदार्थोपस्थि- तिपरत्वमेवाऽऽस्थेयम्‌ । सदेव सोम्येदमग्र आसीदिश्यज्न निष्पपश्चात्मतस्वरूपपङ्कत, धाक्याथनिबीहो न संभवाति । तज्रेदंश्चब्दोदिते जगति सदेबेस्यने- न सस्वावधारणावु । अग्न इते कालस्य तस्यां दश्चायां सत्ता प्रतिषादनाद्‌ । तदनन्तरं तदैक्षत नामरूपे व्याकरोदितीक्षणना- भरूपदरैतमरषश्चभतिपाद नादिस्युक्त त न सत्‌ । संदेषेत्यत्र सच्छब्दो न॒ सन्ताश्रयतयेदंपदार्ये पयेवसितः । किंतु समानभकरणे ‹ आत्मा वा इदमेक एवाग्र आसत्‌ ` (एं १। १) इत्यत्र सच्छब्दस्थान आत्मशब्दशचुप्तिप्य. ' एकः ` इति पुखिङ्कन वस्यव्‌ ववद्चषगाद्रद्यपर्‌ पव । १९५९ ` क्रांकरपादभर॑षणे-- ॐतत्सदिति निर्देशो ब्रह्मणल्ञिविधः स्मृतः ( गी ०१७।२३)। इति स्मृतेस्तस्य व्रह्मवाचकत्वात्‌ । ‹ तदन्त ` (छा०&। २।३) इति सच्छब्दायमाङृष्य तस्येक्षणादिपूवेकसष्टत्वान्ञाना्च जगति तस्य बाधात्‌ । “सन्मृखाःः सोम्येमाः सवोः परजाः सदायतनाः , सतप्रतिष्ठिताः ` (रार &। ८} ४) इति स्पष्टतया वेन पदेन ब्रह्मण एव प्रतिपादनात्‌ । यरवे्वं सदेवेदमासीदित्यनेन सदभेद्विश्षिष्टपश्च असी- दिति सत्तां भतिपाथ पुनरद्वितीयपदेन परपञ्चनिषेधे भपञ्चे भती- तस्य सत्त्वस्य व्याघातः । न च सदभिन्नस्य सर्वमिवादिती. यत्व न विरुद्धं सदास्पनोमयोः संभवादिति सवचभ्‌ । न ह्यत्र सद्रुपमाजस्य सर्वमुच्यते क्रतु सदभिन्नमपञ्चस्य । तथा च ` तन्निषेधनास्च्वरूपमिथ्यात्वखाभात्सच्चस्य च।ऽऽस्मट्ित्यनेन लछाभाद्विरोषस्य दु वोरत्वात्‌ । नाहि सदासीदित्यस्यासदासीदित्य- योऽविसद्ध इति । तन्न सतु । यथा हि घटादिकं स्षोत्पात्तिषूरषं सृदेवाऽऽसीदिति वाक्ये घटाध्भेदोपरुक्षितग्देवाऽऽसीदृप्रटा- दिकं भ्द्व्यतिरेकेण नाऽऽसीदित्ययेस्तथा भङृतवाक्य इदममे- दोपरक्ितं सदेवाग्र आसीत्‌ । " अथात आदेश्च नेति नेति › (८ बृ० २।३।६ ) इत्यादिश्चतििद्धं यदेकमेबाद्धितीयं सक- रद्रेतशन्यं सत्तामाज्मात्मरूपं तद्ग्यतिरेकेण खटः भागिदं नान- रूपात्मकं किमपि नाऽऽसीदित्यस्यैवेवकारायप्राधान्येन सदेबे- स्यादेरथेत्वाद्विशेष्यसंगतेवकारस्यान्ययोगग्यवच्छेदाथेकतया स. दन्यसामान्येऽग्रकारसस्वा मावस्येव बोधनेन भपनजे स्वादि. सेबन्धबोधाभावान्न विरोधन्नद्कगऽपि। प्रतिपादितं चेतदारम्भणा- धिकरणे ‹ सत्वाचावरस्य ` ( ° सू० २।१।१६ ) इत्या. सूुजन्यारूयाने भीमद्धाष्यकारादिभिः। | एकम्‌, एव, अदितीयम्‌ › इति जिभिः पदैः स्वगतमेदसना. ती यभेद्‌ विजातीयमेदनज्य क्रमेण निविध्यते। तदुक्तम्‌- दक्षस्य स्वगतो भेदः पनपष्पफल दिभिः - इक्षान्तरात्सजातीयाद्िजातीयाच्छि दितः ॥ तथा सद्रस्तुनो भेद्यं भ्रात निबार्यते । एकावधारणद्रेतपतिषेधेखिभिः क्रमाद्‌ ॥ इते । जन्भीययिकरणष्‌ । स्वगत मेदः नानास्वरूपजीवेन्वरमेदः । सजातीयमेदः--द्र- व्यत्वादिना `सजतीयपृषिन्यादि मेदः । विज(तींयभेदः-गुण- गुण्यादिमेदः । एकपदेन, पवकरेण, देताथेकद्दिती यपदयु क्तेन निषेधा्थेकनय।;) च निषिध्यत इति तद्येः। यादे च प्रयिव्पादि नं सजातीयं शद्ध ब्रह्मणो द्रव्यत्वानङ्खपीक।रादित्थुखयते तदा जढ- भेदो विजातीयमेद्‌?, चेतन्यमेद्‌ः, सजातीय मेदः, स्वभिन्नत्वे सति चिदात्मकत्वं साजात्यम्‌ । तश्च जीवाद बतेत इति तन्निष्ठः भेदः । स च सबवोज्ुगतत्वात्स्वस्य स्वस्मिन्नपि प्रसक्तः । ज्ञानान- न्दादो स्वरूपे बह्यधमत्वस्य कखिपतत्वाज्ज्ञानानन्दादिषमव्भि- भेदः स्वगतभेद इति व्याख्येयम्‌ । न चास्य गोद्वितीयाञन्वे- ष्य इत्युक्तौ गौरेव द्वितीयोऽन्विष्यते नश्वो न गदभ इति महामाष्याचुसारात्स्षमानजातीयद्वित्ीयपरत्वभेव द्वितीयश्चन्दस्य घाच्यमिति सजातीयमेदानिषेधपरत्वमेबाद्वितीयपदस्य, विजाती- थस्वगतमेदनिषेधपरत्वं त्वेकावधारणपदयोययेष्ठं वाच्यमिति शङ्कयम्‌ । व्यावतकपद्‌ान्तरयुक्तस्य यद्धमविशिष्टव(चकपदस्य संनिहितं यदुद्ितीयपदं तत्तद्धमविाशष्ट द्वितीयममिधक्ते । तथा चास्य गोद्ितीय इत्यादा ग्यार्वेतकेनास्येति पदेन युक्तस्य गोष दस्य संनिहितेन द्विवीयपदेन गोरूपदिती यस्येव बोधनेऽपि रहते ल्थवतंकपद्‌ान्तराभाव।श्न सजा(तीयद्धिती यबोधकतवम्‌ । उक्तनि- यमादेव 'द्वितीयगामी नहि च्चन्द पुष नः" इत्याद्‌। द्वितीयश्चन्दस्व हितीयस्तामान्यपरत्वं संगच्छते । न चाद्ितीयपदे न हितीय- मद्विरीयमिति वत्पुरुषसमासाश्रयणे न दवितीयं किंतु पयषे तृतीयं चेत्यथः स्यात्‌ । तया प्रथमत्वादेना नाद्धितीयषद्बो ध्यत, 1कैतु द्वितीयभिन्च्वेन । साच न संमवत्ति। तयोरपि - किंचिद्पेक््य द्वेतीयत्वारेति तत्पु रुषसमासाथांसंभवान्न बिद्यते द्वितीयं यत्रेति बहुत्रीहिरेवाऽऽभ्रयणीयः । तथा च मेदमेद्यम्‌(- रस्य द्विदीयस्वादेकेनेवाद्धितीयपदेन दद्यमाजनिवेधसतमव एका. वषारणपद्योवेय्यमिति बाच्यम्‌ । बटीवर्दपदसंनिधाने गोप. दस्य- विशेषार्थ संकोच इव सजादीयस्वगतमेद निषेधार्थकैक- - बधार णपद्‌ संनिधिबलाददैवपदस्य विजातीयद्धिती यटबाबाच्छन्न- ९, १५१ १५४ ककरपावभषने-- अतियोगिताकनिषेष रूपविकेषायेकस्वातु । अत्र दिसीवरदर्यं विजातीयद्धितीयशन्षणया वच्डन्यस्ववोषादथौलारकदिकिवस्य भेदो निषिध्यते । शाब्द एववा ताश्मेदस्य निकेषर। तथा हि-सपानपकरणे ‹ आस्मा वा शदभेके दवात्रं आसीत्‌ । नाभ्यर्किचन मिषत्‌ › ( एे० १ । १ ) इत्यत्र वातुनाभभेकायै- स्वान्मिषदित्यासीत्यथंकमित्येतरेयभाष्ये व्यारूषोनासदेकके कंयतया भृते द्वितीयपदस्यान्यावेकत्वाद्टक्षणाया आवश्वकत्वे दित्वसंख्यापूरकत्वादित्यागेनाऽऽत्मान्यविनातीयस्येन रक्षणा - या एवे यक्तत्वात्‌ । तादश्चत्येन निषेषे वाका नाकोदिनिन- म्यत्थाश्च विरेष्यस्य भे्स्येष विकेवयस्यं भेदस्थावि निक्ष भतीते; । एकपदस्य केवरायेकत्वेन केवरुयस्य स्वाभ्यदुन्वरथ- रूथतया प्रदते सैकोचेन जीवेन्वरादि ख्थस्वाम्वद्यन्ययोषेकेरयः देदनिभेष बाधकत्वप्‌ । एवकारस्याप्यन्यता्दौरम्बग्यवध्छेवसे धकरवेऽपि मकृते पृथिष्यादिख्वतस्तजातायस्वान्यर्वविार्म्वक्ेर्यः स्वबोधकत्वेन विक्ञेषणीभूत्नां सजातीयतद्धतमेदानामुक्तरीर्यो निकेधबोधकत्वभर । एवे च मेद्त्रयस्य पदुज्रवेण मिवेषोर्किि हयभिन्नसामान्यस्य मिथ्यात्वे -मकृतश्चतेः प्यवक्षोकीकिथं न ड्याहइतेति बोध्यभ्र्‌ । अथवा स्वाम्यत्वावर्छिके दितीवमनी- स्याजानी (नि.कभयोगदश्नासत्र द्वितीयक्लब्दस्य बुर्वंहेसस्वह- सजातीयस्वान्यत्वादिना पदत्रयरक्षणावेक्षेया अश्वया हरवा द्विलीयपदेन स्वान्यत्वेन बोधः । यदन्तरं तु सदसंकोचतारवयं कमित्यदितीयपदेनेव भेदत्रयानेषेष बाधः एवम्‌ ‹ अनेन जीयेनाऽऽस्मनाऽचुपविह्य भारूपे अवकरः षाणि ` (छा० ६।३। २) इस्वनेन मध्येऽपि नीचनलनो श्भेद उक्तरीत्या निष्मपश्चाद्विदीयत्रह्यवरोपक्रमोभुगुभं सं परामृश्यते । यद्यपि परमात्मनः ' यः सर्वषु गतेषु ति्न्सैन्यो भूतेभ्योऽन्वरः ` ( धु० ३।७।१५ ) इस्यन्तथपिर्पेभौर्ययभषि श्ोऽस्ति लथाऽपि स नेह विवि । मिनोति विधिवेभोत । चयप्र “ चवदाटम्यमिदं स्वं तस्संस्य च आत्भा तरस्वनौतै नवेतकेतो ' ( छा ६ । १६ । २) इत्युपसंहारोऽप्युषकमीधर्युण नन्भाथदिकरणद्‌ । दकौवःसवते । देतदास्म्यपिवे स्वपिति हि ‹ इवं सर्वं बदय- गरस्थां › ८ कुं ७ ।५। ७ ) इत्वादिश्चत्यन्तराचुसारात्‌ ‹ सदेव सोभ्वेदभग्र आसीत्‌ ( छार ६।२। १) इत्युपक्रभाजुसाराख ॥ चष आत्त्राऽस्य्‌ ' इति बहुत्रीहि कृत्वा ततो भावमत्यये दूते आशग्ररययस्य भकारीभूतप्ररृत्ययैपरत्वाददुव्रीहर्ये विश्ेवणी- भूवात्मपरामरशचैकत्वेन ‹ एष अत्मेदं सरवै ' इति प्रतिपादयति । पष आस्मेदं सवमित्थेव वक्तग्ये सामानाधिकरण्यमास्मात्पीय- आावेनोपचारिकपिति शद्कमानिराकरणाय बहुवीहिभावमत्यययो- दषादुनिभ्र । तथा सति बहुवीहिणेव मुखुयया इच्याऽऽत्मात्मी- यभावे कञ्च पुनर्भावमरत्ययरूपपरयत्नान्तरकरणं व्ययं स्यादिति सा द्भूमऽपोदिता भवति । तच्च सामानाधिकरण्यं मृदूधट इवि ` प्रिणाषाभिषायेग रजत श्क्किरिष्यारोपितबाधाभि- भावेजेति द्ेणाऽपि संभवति । तन्निषौरणार्यं तत्सत्यमिति वाक्यम्‌ । तज तश्छष्ट्‌ः परङृतमास्मानं परागृश्चति । तस्यैव बाश्वयैदिवयवयाऽस्मिन्पेदर्भे पाधान्यात्स आत्मेति बाक्ये दस्मै पराभर्चे तदेकाथ्यचुसारा स्च । ततथ तच्छड्दे नाऽऽस्मानं पराब्हय तस्य विरिष्य सस्वताप्रातिपदिनमनात्मनोऽदव्ां बोष- भल्वूर्वो पत्तिं सामानाधिकरण्यं बाधायामेवेति व्यवस्थापयति । वश्च वख्वमरसीति वाक्यमपि स्वस्वाश्स्यानुसारेण च यथा- ञ्तपेव । न तु बिमक्तिषोपादिना कशचेन व्याख्येयष्‌ । स्वस्वा- रस्यस्यानेन विभकछिकोषयाभ्नयणे ग्यामोह एव शङ्गवसरष- दुद्धितवचनग्यक्तिभिः स्यात्‌ । न ईयमेव वचनव्याक्तेः स्वी. कडवा जेचपित्वन्न फिचिभियामकमस्ति । तादशवचनव्यक्ति- स््ास्णशन्देनान्त,करणोक्तेः भजाशब्देन जायमानवाचङ्कनं भूत- इश्देन भवन्तीति भवानीति ग्युत्पर्योत्पन्नबाचकेन नित्यस्य जीवस्याप्रतिपादनातु । न चौपाधिकं जन्यत्वं जौवस्वापीति ध।रस्थह्‌ । पजाश्व्देन जीवस्य सोपाविक्स्य ग्रहणे तस्यैव दालिदस्वक। जाषर्य। तरस्वस्पनिणेयानापत्ेः । दतेनेकमेषा- द्विक कनिति वाक्ये दिदीचद्षन्दः सह।यबाची । असिद्विवीयोऽ- दशत।र पान्डवबर्‌ › इवि योगात्‌ , असिदितीयोऽसिसहाचः 7 ६५५ १५६ चछ्ंकरपादमूषणे--. इति मह(भाष्योक्तेथ । तथा चादिवीयपसहायमिस्ययेः । पवमेक्^. छाब्दस्यापि नानायेत्वेनानि रुद्धाथोनदायोपपत्तौ न पिथ्यात्व- पर्यबसायिताऽऽस्थेया । एकशब्दस्य नाना्थत्वम्‌ ‹ एके युख्या- न्यकेवदछाः ' ( अपर० २।२।१६) इति काश्चत्‌ । " एकश्च ढदोऽयमन्यप्रधानासदायसे ख्यापरथमसमानवबाची ` इति ' एको गोत्रे › (पा० सू०४।१।९३) इति सत्रे केयटोक्तथावगन्त- ष्यम्‌ | तथाच जीवादिभ्योऽन्यत्वं भाधान्यं वेकश्चब्दार्थोऽ. स्रिबिति परोक्तं निरस्तम्‌ । उक्तरीत्योपक्रमोपसंहारपषयांरोचन- या ब्रह्मा्रेतस्थैव मह।भरकरणितया तदनुसारेणेव द्िवीयादिष- दानां व्यारूयेयतयेक्रादिपदानां .नानार्थत्वेऽपि अरहृतायांनन्व- । यत्वात्‌ । ॑ अयथोन्तराणां भङृतवाक्येऽसमवदुक्तिकत्वाच । तथा हि- नादिवीयपमित्यस्यासहायमयः । बह्मणः सषत्वेऽवियाष्छ्ादिसदहीा- यापेक्षत्वेनासहायत्वासम्वाव्‌ । स्वतन्त्रसहायायं द्वितीयश्चन्द्स्य चक्तिग्राहकपमाणायुषलम्माह्टक्षणापत्तेष । पएकञजब्दस्यापि नोक्तान्याचययेकतवं प्रेते संभवति । न तावन्नीवादिभ्योऽन्यत्वं तदथः । सष्ट्त्वप्रतिपादनेनेव तद्धाभात्‌ । अनन्यलभ्यस्यैव दन्दायेत्वात्‌ । अत एव न भाषान्यं प्राथम्यं वा तदये!।, स्वेकायमूटकारणस्वेनेव तल्लाभात्‌ । रश्णपूंकस्य स्यावि. याद्‌वसं मवेन तस्य ब्रह्मासाधारणत्वात्‌ । अतहायमाथम्यायं कतवासं मवस्तूक्त एव । नापि संख्यथेः । एकवचनेनेब संर्याराभावु । अदिती यस्वविरोषेन ब्रह्मणि तदसंमवाच् |. नापि साम्यम्थेः । सर्वलीलाविग्रहाणां नानाविधतत्तत्का्य- कारित्वेन कायतः साम्यासंभवात्‌ । सवेश्चरी रावच्छिनेश्- ग्यक्तेरकत्वेनव गुणतः साम्पामावाद्‌ । तद्धिन्रत्वे साति तहूग- सजाती यगुगवस्वस्येव गुणतः साम्यत्वात्‌ । , यत्त “ पेतदार्म्यमिदं सवै तत्पत्यं स आत्मा तरवमसि.* ` (छा०६।१६।३ ) इत्यत्र तत्पदेन नाऽऽरमा पराप्यते । कतवै- तदात्म्यभ्‌ । नपुंसकत्वात्‌ । रेतदातम्यमित्यस्य चेष चासाब्रास्मा चेतदात्मा, तस्येदृभर , पेतदार्म्यमित्यथः ।. एवं चेतद्रीयं अस्व जन्भाधयभि करणम । त्वमसीत्यथेः । न त्वास्माभद्‌; । एतदातर्ा यस्येत्यादयर्थे भाषम- त्ययवेयथ्यीपचेस्ततो वरभयान्तराश्रयणभिवि । स स्रष्टा चेव संहतो नियन्ता रक्षिता हरिः । तेन श्याप्तमिदं सबेमेतदारम्यमते विदुः ॥ इति स्मरतेश्ेति । तदसत्‌ । तस्येदरभमित्य्थं ष्ययोऽबिषानाल्- योगाद्श्माच । स्वार्थे च सेख्यमितस्यादिपयागदश्चेनात्‌ । तथा चैतत्सत्‌ , आत्मा यस्य सवस्य तदेतदात्मा। तस्य माव रेवदा- र्म्यमित्येव विग्रः । भावपत्ययपमयोजनं तूक्तभेष ( १५५.। प०र९) । किंच तत्सत्यमित्यत्र नपुंसकश्चब्दनिर्दिष्टब्रह्मण एव नपुंसकतत्पदेन निर्दश्चसं मषान्नेद युक्तम्‌ । न हि तत्सत्य- मित्यत्र सर्वं सत्यमित्ययेः। असत्कारणनिरासाय सदेव सौम्ये. त्यादिनोक्तस्य कारणसस्वस्य तत्र परामश्चीव्‌ । स आत्मेति क[रणवाचितत्पद समभिव्याहार । ननु तचवमसीति स्वस्वार- स्याजुसारेण यथाश्च॒तमेबेत्यसंमतम्‌। स वैरयासा्वैच्यवििष्टयो- रीश्जीवयोरेक्यस्यायोग्यतापरादतत्व (दिति चेत्‌।न। सोऽयमिर्या. ` दाविब जहदजदह्क्षणया बिरुद्धाकारत्यागेन श्चद्ध स्वरूयेक्यबोष- नात्‌। यथा चेतत्तया जिङ्ञासाभिकरणे प्रतिपादितं चन्दरिकोक्तदूष- णपरिहाराबसरे विस्तरेण । विर्द्धाकारत्यागश्च विरुदाकारस्या- विवक्षया ब्रह्मालुमबाविषयत्वम्र्‌ । अविवक्षा च परधानपरमेयनि- वहाय । अद्वितीयन्रह्मणः भमेयत्वं चोपक्रमोपसहारेक्यादिरू- परिङ्कगमवधुततात्पयात्‌ । यस्वेवं सति ‹ असद्वा इदमग्र आसीवु › (वे० २। ७। १५७ १)“ स्व खरिवदं ब्रह्म › ( छा० ३। १४। १) हइत्यादाब- ` सत्वशूल्यत्वयोधिर्वजडत्वयोबोऽविवक्षया ब्रह्मणः शरुन्येनं ` जडेन बेक्यापत्तिरिति परेणोक्तम्‌ । तदसत्‌ । शन्यसतोधिजड- = योवौ विकङ्द्धाकारत्यागेन जीवत्रह्मणोरिवानुस्यूताकारस्यामाः ` वात्‌ । असतो निःस्वरूपतवाज्जडस्य नाध्यस्वरूपत्वात्‌ । यत्तु जहदजनदछक्षणास्वीकारे पदद्रयङक्षणापस्या परवोक्तश्च- विसिद्धतज्जत्व।सदषनत्वा्दानिवत्वाद्वा मन्पव इव तत्वमिति स्यपदेश्चोऽस्स्विति प्रेणोक्तमू। तदुप्यसत्‌। अभेदे तात्पयं उक्रदी- .. . | साकरपादभूकने- स्वाऽवधुते रक्ष णाबाहुश्यस्यादोषत्वात्‌ । महि छक्षणेक्यामुसा. रेण तात्पयेपरित्यामः। तदुक्त म्यायचिन्तमणौ-तास्प्याद्कृिर्म एतेस्तात्पयंम्‌ । वात्वयोत्‌ । उपक्रपोपसंहारादिभि्निर्णीततात्प- यात्‌ । हतेः । इसिङाघबातु । इति तदथः । इत्तिखाववात्ता- स्पस्वीकारेऽवेषादस्यनानाषदशुख्यत्वाय “ उपासीत ? इत्या- दिषदाऽयाहारापत्तेः । अत एवोपक्रपमान्राजुरोधेन ऋगादिषदे ‹ उवेक्चा क्रियते" इति विभिस्थरूऽपि %रक्षणाऽऽभ्िता । यन्न लूपक्रभादिकमभिर्णायक् तश्च तात्पयेनिर्णायकत्वेन इचिषटाधकः पष्याद्ियते । यथा स्थपत्यभिकरण जनहदजदृछ्टक्षणया प्रुखयपु, रत्वे संमवति गौणायेपरत्वकरपनानुपपततेः । तञ्जत्वाथयेस्य जीवे्ुपपतेरकत स्वाश्च | । यसु ‹ स आस्या दस्वमतसि ` इत्यज्रातस्वमसीति पदच्छे, शक्ुनिसुब्रदम्तायुस।रादिति परेणोक्तश्र । तदप्यसत्‌ । एक. नेबराह्वितीयमित्युपक्रमाजुसारेणातदिति वध्षच्छेदस्यायुक्तत्वाद्‌ । छकूनिसूजयोर्वियमामस्यापि भेद स्यातदिति पद्णच्छेदाप्ाषकस्वा- त्‌ । यथा श्वरादिरोगग्रस्तश्य तिमि स्वास्थ्येन विभाम्तव. ` ल्जाप्ररस्वप्नावस्ययोः करणव्यापारजनितश्पापनुत्तये जीवस्य देदतास्मकस्वकपावस्थानमित्यस्मिमर्थं शङुनिसुत्रदष्ठान्त हेति त- इ्वाम्पयोवप्ेः | द्वभन्येषाभपि दृषटन्तानामन्ययोपपत्तिराकरषु ण्या । सर्वात साम्पस्य कपि चटान्तेऽदैनास्पढतोपयुक्ार्थ कछक्षणाऽऽश्रितेति । जपं मावः-ज्योतिष्टोमे हि ‹ उचेक्रच। क्रियते, उपांशु यजुषा, उथेः साम्ना ' इति पठयते । एतेष विधिवकपरेषु य ऋगा. दिशम्द्‌। वतन्ते ते कँ मन्त्रवचका आहोखिद्धेदवाचक। इति संशयः। तत्र यदि भन्भवाचक्ाः स्युस्त यनुवरदोत्वज्ञा जत एवष्वयुणा प्रयुञ्यमाना भवि क्च उच्चैरेव पठितभ्याः स्युः । इष्यन्ते तृषां । अतस्तत्रातेनातविरोषन्थयिन परबषमुक्रममनुमुन्य तदनु पेषेनेवोपपंहारो नीयते । तथा हि-' त्रयो वेव्‌। अपुञ्यन्त । भद्ने्मेदः । वायोयेजु्विदः । जादित्यात्तमवेद्‌ः ' इत्युपक्रमः | अत्र गेद्दाढदृश्य भवगासद्नुतेषेम ‹ उचेक्रवा क्रियते ' इत्यायुपर्तहारमूत- विध्युदेशेऽवि. ऋतादिशब्धा अपि छश्चण प्रा चडनेदादिपर। . एवेति निश्वीवति । तथा च ऋष्वेवादीदेष दिष्वोकैरशवादयो. घमां विषीयन्त इति सिद्धम्‌ । ` न्नाथविकरथेष्‌ । शव तस्याऽऽदर्णी यत्वात्‌ । अतदिति पदण्ठेद्‌ च्कविङ्ञमेन स्वेविज्गानमतिन्त विसोषाद्रसजीवेक्यस्याभसकस्वेन निवेषाशुवं पसे । | यसु श्रुतितात्पर्थाज्ञानेन ' तद्धैक आहुर सदेकेदमत्र आसीत्‌ ' ( छा ° ६।२।१) इत्यादाविव कंसमयेन वा देहेदियादीनम्नति स्वातन्डयरूपेष्वयस्य सवेरपि स्वास्मन्याभिमम्यनानस्वेन भत्यक्षेग वा भरसक्तिरिक्यस्योति परेणोक्तम्‌ । तन्न संधु । श्रुवितात्पयो ज्ञाने श्तितः कस्याप्यर्थस्य मसक्तेर्बत्तुभश्चकयरवात्‌। अङ्ञानश्च तस्वयस॑श्षयोक्तो वस्वमसीति वाऽतस्वमक्तीति का विब्तितेभिति सेश्चयानिषुतेवाक्यस्यानिणायकस्वापातात्‌ । तात्पवैनिणकै रिङ्खेवैयनन्यक्तिमिणये तु दतपरैस्त्वदभिमतेस्तर्निर्णीतववनण्य कत्थाेतमरसक्तेरभावात्‌ । अआदैवत्रह्मात्मतास्वयीनेणयकैरैतं परोपेक्रमोपसंहारादिलिङ्केस्तास्पयेस्य परमिततवे तस्याऽऽभिषा- भिकटवामावात्तेन चेदेक्यपरसक्तेस्तदा तस्थ निचेदुमङक्यत्था | नतद्धेक आहुरसदेवेदमग्र आसीत्‌ (छा ०६।२।१) इत्यसद्रादमे्षी यभतेनानृथ् ‹ कथं न॒ खट सौम्येवं स्यात्कथमसवः सञ्जाय (छा ०६।२।२) इति सद्टूषणाभिषानवदेक्यस्थैकौीयमतसिदस्वे- नानुबादादर्षैनातद्दुषणानुपलम्भास्व तादश्तदुसमर्थीसुपलभ्धा- चेवयस्यासद्राद्‌ इवानादिकृसमयमपराप्तत्वामाधात्‌ । देदेन्दियादीनां जीवेक्येनाध्यस्तत्वाक्तान्पाति स्वातन्डपाभिमानस्य सा्षशैकि कस्य वकतुमश्ञक्यत्वात्‌ । यर्किचिल्मति स्वातिन्यस्येश्वरलेक्षण- स्वी भावीस्वैकयस्य भत्यक्षधात्तस्वस्य षक्तुभश्चक्यत्वाणरव । रतेन नपकमेवाद्विवीयम्‌ › (० ६।२। १) इति समाभ्ययिकरौ हित्यस्योपक्रभात्‌ ‹ एेतदात्म्यमर्‌ ' (जछा> &।-८ 1७) इतै तश्यबोषसहाराद अतत्वमासे ` इति नवड़ृट्वोऽन्यासाशच्छाहं विना ्वाञचैकसमधिगम्येग्वरमेदं स्यामसक्ततयोऽपुवेस्वति ‹ अथ संपत्स्ये › (छा० ६। १४७। २) इति फरञ्नवणात्‌ " येन शतं श्वतं भवति › (छा ६ । १ । ३) इत्ययषादाच्छडनि- स॒जादिष्ष्टान्तैरुपपादनाच षड्िषतात्पयेशिङ्खमानि मेदपराण्येबेति निरस्वैष्‌ । समाभ्यधिकराहित्यमाजनोषेऽपि तारिवकमेदोपक्रम. १ १६४ शांकरपदिभूषणे - त्वााभेन षास्तव।(मेदेऽपि समाभ्यधिकराहित्थस्य संभवास्समा- भ्यधिकर।हित्येनापड्ृष्टानां सचर्वखाभेनातास्विकमेदपत्ययेऽपि वास्तवामेदे क्षतरभाव।त्‌। समाभ्यिकयोः परसक्तेर भावात्तभिषे- धायोगाश्च | एकविन्नानेन सबेविज्नानप्रतिज्ञोपपादनाय द्वितीयसा- भान्यामावस्येवोपक्रभ इत्यस्य वाच्यत्वात्‌ । आनम्दतीर्थयास्तु- जिन्नास्राकारणीमृतयुणपर्तिभरसिद्धये । जीबादिमेदकं दिष्णो्विश्वकरतंत्वमुख्थवे ॥ हति पृबोधिकरणसंगतिमुक्त्वा ‹ तद्िजिन्नासस्व तद्रह्म ' (ते० ३।१। १) इति बाक्यस्थं ब्रह्म किं जीव उत विष्णु- रिति चिन्ता । तद्य ब्रह्मशब्दस्य रूढ्येस्यागे हेतुनास्स्यु- तास्तीवि । तदयं विध्य॒देहयस्थत्रह्म्षब्दस्वारस्याय यततो बेस्यादि पूषैवाक्यं जीवे कथंचित शकयमुताश्चक्यमिति सैश्चये जीव एवाक्तवाक्यस्थं ब्रह्म > वृह जातिजीवकमलासनच्चब्दरा- श्चिषु › इत्यभिषानाह्रक्मक्चब्दस्य तत्र रूढेर्विष्णो यौगिकर्वात्‌ । रूदेावयवाथनिरपेक्षायास्तत्सपिक्षयोगाद्रलीयस्स्वस्य रथका(- रादिशचब्देषु स्थितत्वादिति पूवैपक्षे सिद्धान्तः--विष्णुरेव जिन्नास्यं ब्रह्म -। माष्योक्तशरुतिमिर्बिष्णुमाज्रनिष्ठक।रणत्वस्य . यतो बेत्यादं; ्रबणात्तस्य जीवेऽनुपपर्या रुूहेरपि बाधात्‌ । अष्ट्रा करपकत्वेन व। जीवक ।(रणत्वे जातादिषदानां मुख्य स्यागापततेरिति रीत्याऽधिकरणरचनापाहुः । तत्रोच्यते--जिन्नासाकारणी भृतेत्यादिनोक्ता संगतिस्ताव- ददुपपन्ना सामान्यतो शत विश्षेषतो वेदितव्ये च सवेन्न जिद्नासादश्चनात्‌ । विशेषधमेपुरस्कारण जिन्नासां प्रति सापान्ब- - धमेपक्रारकञ्ञानस्य कारणतायास्तार्किकैरुक्तत्वाश्च । सामान्य. ध्मभकारकञ्ञानसाध्यायां जिद्गासायां युणपूतरकारणत्वात्स्वरूप- तो युणपूरतव्यंभिकरणतया तत्कारणत्वस्यासं भवदुक्तिकस्वाच । यादे च कारणीभूतेति न गुणपूर्तर्विरोषणं कतु गुणवूतसिद्ध- बेषेवि न ब्पपिकरणत्वमित्युस्थते तथाऽपि ब्रह्मविचारानन्तर- भाकिन्या जगज्न्मादिकतां विष्णुरिति ज्ञानाञ्जायमानया > बृह जातीति । ' बृह्‌ › घावुजोतिनीवादिवाचक इत्यथः | नेन्मायेषिकर्णष्‌ । गुणप विष्णुरिवि निश्चयरूपायास्तस्याः कथं जिङ्गास्तकार- णर्‌ । अनन्यथासिद्धनियतपूवंबतिन एव क।रणत्वादापात- भतिपत्निरूपायास्तस्या गुरुप ख। तत्तद्राकयायेन्नानरूषभवणेनेव सिद्धतया अबणननन्तरभाविभननरूपत्वन्मतसिद्ध विचारसाध्य- त्वाभावात्‌ । तद्य बिश्व कतैरस्वमुखयत इत्यनुपप ममेव । जिन्नासां प्ररयन्यत्र क्टप्ततामान्यपमेषकारकञ्ञानेन तस्सहमूताया-. स्तस्या अन्यथासिद्धत्व।तत्कारणरवकरपकषमाणानुपलम्भाच् न तस्याः कारणत्व । एतेनान्येऽनेकेषु सत्सु तस्येव जिन्न(- स्यत्वं तद्वतविकेवदेव वाच्यम्‌ । स च गुंणपूर्तिरेवेतिसा जिना सा कारणे स्यादिति निरस्तम्‌ । जिन्नासाकारणमेक्षहेतुङ्गनविषं- यत्वरूपसामान्यपमेभक्रारकङ्ानाङिषयताया अन्यत्रासस्वेन पुपु- क्षोस्तज्जज्नासानुपपत्तेः । श्चतिपरतिष्लस्य स्ववाक्यगतजगज्ज- न्मादिकारणत्वस्येव तद्विशेषत्वोपपत्तेश्च गुणयपुतिरेव विशेष इत्यस्यासिद्धेः । अत एव तदनुनिष्पादिनी गुणपू्तिनं तद्धेतुरि. युक्तं भाङ्‌ । विश्वकतैत्वस्य जीवादि मेदकत्वोक्तिरपि न युक्त। । तद्धि ब्रह्मणि जीवत्वज्ञानभतिवन्धकजी बभेद्‌नुमितिजनकन्ान- निषयत्वश्‌ । तच न संमवति । ब्रह्म जमज्जन्पार्दकारणापीति ज्ञानेऽपि नजीबत्वजडत्वादिव्या प्यसापाधिकसत्ता भयत्बसं इचित- जाना भयस्वादिज्नानाघ नन्रह्म विसेष्पकरजावस्वादिपक।रकन्नानस- भवात्‌ । सत्यत्वादेस्तु निरपाधिकसत्तारूपस्वेन तलपकारकन्ला. नस्य जीवस्वन्न(नविरोधिस्वार्संमवति अ्यावतंकस्वम्र्‌ । नच जगन्नन्मादिकतर्वस्य जीषस्वाभावन्याप्यतया तञ्जाने नं क्मगि जीबवत्वज्ञानमिति बास्यम्‌ । उक्तसस्यत्वादिनोवकसं- स्यादिवाकपाबगमासाम्जनावत्वादिन्यज्ञकसंडचतन्नानाभयत्ना- दिङ्गानाधीनतल्ल।तीयत्वक्षद्कमयां व्यातिन्ननमतिबन्धात्कारण- स्वादे रक्त डपाबतेकत्वासं भवात्‌ । न च कारणस्वस्य जीबावृचि- त्वातर्ज्जबाद्रह्य व्यावतेयतीति ब्त चक्यष्‌ । घरत्वरूपएसंस्था- नस्याघदेभ्यो उपावतेकत्वेऽप्ययटन्तगेतपदादिगतपूधेर्बास्वाभि- ऽयञ्नकगन्धबस्वसबन्यान्व यज्नानदशायां पएथिवीजातीयत्वश्च. म्या पृविवीजातीयस्वामावसापकत्वद्शनेन जीवरवामिष्य, ६१ १९६६ १६२ ्ञाकरपादथषणेर- इ्कोक्तधर्मान्बयज्ञानाधीनतज्नातीयत्वश्चद्धन यास्तदहत्तिषरमसता मात्रेण निरास्तासंभवात्‌ । वद्धमाभिन्यज्ञकषमविरोधित्वेन ज्ञाय- मानधर्मस्यैव तद्धमावच्च्छिश्नपरतियोगिताकमेदव्यवह(रपंयाजकता- याः वक्तव्यतया पृथिवीत्वसमानोधिकरणत्वेन ब्रादधटत्वस्य | मनः 7वत्वाभिष्य- ्नकोाक्तधमेसमानाधिकरणस्वेन ज्ञातस्य जगज्ज्मादिक(रण- त्वस्य जीवमेदासाधकरवात्‌ । कच गुणपुर्तिंवाचकब्रह्मकषब्देनेष जीवभेद सिद्धस्तदयं बिग्वकतुत्वमुच्यत इत्युक्तिरपि न साधीयसी) अथ कारणत्वमेव तदुपपादकमिति रूढिमातोपजीविपूवपन्े ततः भाङ्‌ न तद्वगम इति चत्‌ । कारणत्वं जीवसाधारणं न वा| आये तदाक्षिष्ठयुणपुणस्वादेरपि न तद्धेदगपकलत्वसं भवः। द्वितीये कार णामिन्नजिन्नास्यबोधक्ब्रह्मश्नब्देन जावरूडिभङ्गःः । एतेन जिज्ञासायाः स्वभकाश्र्ज।वातिरिक्तवस्तुविषयतानेयत्यात्तस्याश्च पुणताप्रतिपत्त्यधानत्बात्तदु पपादकं कारणस्वं जीबादिभेद्कमित करपनं निरस्तम्‌ । पूर्रेपक्ताऽप्ययुक्तः । ब्रह्मशब्दस्य शरीरबं९- कत्वरूपयोगेणव जीवे मयोगोपपर्या-- तस्मिनेव ब्रह्मशब्दो मुरयवत्तो महामुने । तत्रेव युरूयवुत्ताऽयमन्यत्र ह्युपचारतः ॥ इति बचन विरुद्ध(यां जीने तद्रा मानामभावः। यत्तु बह जातिजीवकमलरासनश्चन्द रातिभ्वितते ततममाणपद्‌- धनं तद्वेयाकरणमृषन्येरप्पस्यद्‌। क्ितपभृतिभिग्याकरणे तथा धातुपागदश्चनाक्तेने भद्धेयम्‌ । क्रियापरस्वामावाश्च ताहश्षषात रूढिने युज्यते । तद्भतद्टद्धिक्ि यापरत्वे च जीवे बाधः । श्चरीर- द्वारा तदुपपादनं च गाणत्वेनाप्युपपन्नश्रू, न रूढ गमक । बहे भेनिनन्ततया निष्पन्नस्य बह्मश्च्दस्य नावयवश्चक्तिम।त्रनिबन्ध. नत्वम्‌ । आपेक्षिकवृ्त्वक्षारिषु उयणुकादिषु ब्रह्म शब्दापयो गात्‌ । दयणुकाचपेल्षया तस्यापि मदत्वातु । अतः पड्न्न शब्द्‌ योगव्यवस्थापकङ्कमुदादिन्याहत्ततामरसानुदत्तप्मत्ववट्रकमश्रब्द भयोगविषयान्मयादिपश्चन्यक्त्ययुवृत्थन्याव्याषुत्ताक।र।दशेने- नानेकशत्ति.फरपनस्यान्याय्यत्षात्‌ । पहत्तिनिमिचपौष्करयप्रयौ जन्भायविकरणम्‌ । ६९३ गषाहुरुयाम्यां पूर्वोक्त वचनाच ब्रह्मशब्दस्य बिष्णावेव रूदिनिध- यान्न तस्य जीवे रूहियुक्तेत्यापि केषित्पूवेपक्तायुक्तस्वं वण. यन्ति । किंच बुहषातुनिष्पन्नस्य ब्रह्मक्षब्दस्य जीवे रूढयङ्गी- कारे सिद्धान्तासिद्धिः । ब्रह्मणि तस्य केवट्योगाङ्खकरिण रूदितस्तस्य दुरबलत्वातु । बेदिकत्वाधोग; भरषङः । योगस्य = बेदिकत्वम्‌ * अथ कस्मादुच्यते ब्रह्म, बृहन्तो हस्मिन्युणाः ! हति ्रतिंसिद्धमिति चेतु । स्वरूपतो दुब॑खस्य पदाथधर्मक्रभस्य भुतिरूयाभयबररप्रयुक्तबलवत्तायाः पूवेतन्तरे # चिष्टकोपाषिक- रण एव निरासात्‌ । >‹ तत्र हि ‹ श्चुत आचामेत्‌" इति स्पृतिवि. हिवाचमनादीरनां "वेदं हृत्वा वेदिं करोति › इते भोतक्रमकाल- दिभिः स्मातांचमनस्य बेदवेदिकरणमध्येऽनुष्ठाने ओतक्रपस्या- नुष्ठातुभक्चक्यत्वादिरोषेनेकृतरबाधावश्यकत्वे पदायेधमेत्वेन स्व- रूपतो दुबेरस्यापि करमादेः श्रौतत्वेन परावरयं पूवैपक्षयित्वा करभादेः पदायपाप्त्यपेक्षस्वाच्छौतस्मातेनित्यनेमितिकपदाथीलो- चनेनेव क्रमस्य कट्पनादिति धर्मभूतपदायेपाबरयेन शभरौत- क्रमबाधस्येव सिद्धान्तिदत्वात्‌ । स्वरूपतो दुबेरस्येति समबस्य बरचन्यस्याप्युपलक्षणम्‌। युक्तितोरयातु । एतेन ण # चिष्टठाकोप इति--‹ शिक पिऽविरुद्धामिति चेत्‌ » ( जे० सू° १। ६ । 4 ) इत्यस्मिन्सुत्र इति भावः । शिष्टानां श्चतिप्रतिपादितानां पदाभाना- भकोपेऽविरोषे सत्यविरुद्धमाचमनदिकमनुषठेयमिति तदर्थः | > तत्र हि श्चुत इति--स्टतिविहिताचमनादीनां श्रोतक्रमकराखादिमि- विरोषेनेत्यन्वयः । विरोषे हेतुमाह-अनुष्ठातुमक्यत्वादिति । अयं मावः- ८ क्षत आचामेत्‌ › इत्यनेन पुरुषायेमाचमनं विहितम्‌ । यदा तु कदुमध्ये क्षु तादि निमित्तं प्राप्नाति तदा नेमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्या विधीयते ‹ आचान्तेन कतेन्यम्‌ › इति। इयं च स्मृतिः श्रतिविरोषाद्प्रमाणम्‌ । तथा हि~ श्त्या हि वेदं कृष्वा वेदिं करोति इति वेवकरणानन्तरं वेदिकरणं विधीयते । बेदो नाम दमेमयं समा्जेनक्ताघनम्‌ । वेदिनोमाऽऽहवनीयगाहेपत्यमध्यवर्तिनी बतुरङ्कख्लाता- मृतिः । क्त्वाप्रत्ययेन चाऽऽनन्तर्यं बोध्यते । यदि च वेदवेदि- करणमध्ये सषुतादिनिमित्तकमाचमनं प्राप्नुयात्त्ं श्रुत्युककस्याऽऽनन्तयेस्य विषतात्तद्धिरोषः स्यात्‌. । तथा च ्रुतिविरोषात्स्मृतिरममाणमिति प्राते बुमः- ` १48 | कंकरपादभूषणे-- ^ तदेष ब्रहम परमं कथीनाधू › ( पहनारा० १ । । ६ ) इति स्या ब्रह्मशष्दस्य विष्णौ रूढचयमिधानाद्रक्मणि योगरूढ एवायंनतु केवरं यौगिक इति कर्पनाऽपि निरस्ता । छरीर. धु जीवेऽपि संमवात्साम्येन जीवपूर्वपक्ताबु. थतेः सिद्धान्तासिद्धेशच । योगस्यानतिपसक्तस्वान्न भअक्षभि सहिरिति पृषेपक्ष्याशचयवणेनमपि बरह्मगुणेष्तिपरसङ्कद्धेयष्‌ । ब्रह्मणि विददरूढया जीवनिष्ठा्नरूडिबाधेन सिद्धान्तसपर्थनं ठु बिष्ठाकोपापिकरणविरोधाशन्निरस्तमेव । योगरूदयोर्निरूढानिङ- हलक्षणयोभ बिषम्विताविटस्बितोपस्थितिकतया भाबरयेऽपि नें तथात्वम्‌ । समृदायश्क्तरविलम्बितमातीतिकरवाविकेषात्‌ । आर्यम्डेस्छपसिंद्धिविषययवादिष्ष्टान्तमदश्ं नमपि हेयम्‌ । १६55- येपसिदितिषयत्वससर्वात्‌। बृह ज।तिजीवेद्युदाहतधात्वनुशासन. मूषिकया जीवादौ रूढेरङ्संबन्धित्वाभावेन तस्या अपि विदद दित्वाच्च । वेदिकत्वेन भराबटयं च।लुपदमेव निरस्तम्‌ । , तदेवं ब्रह्म परमं कवीनाम्‌ › ( महना० १। ६) इति श्रुत्या विष्णो ब्रह्मकष्दस्य रूढिकर्पनमपि न साधु । ° चेः परमषा- मिक इस्यत्र परमश्चञ्देन चेत्रस्य धार्मिकःःवो त्कषेसिद्धावापि 'तच्र तच्छब्दस्य रूढथसिद्धिवद्विष्णौ बृह स्वोत्फषिद्धावापि तन्न तस्य रूढं सिद्धेः । परमेति विकशेषणेनान्यत्रापि शक्तेरेव ब्रापनानोक्त- भुतिर्जवि त्रह्मश्ञ्दरूडिव।भि केत्येवायंस्य पौष्कर्यातसन्र तस्थ भुरूयत्वमेव सिध्यतीति न जीवरूढ्या पुदेवक्षोत्थानम्‌ । किं- यथा वेदवेद्याद्यः श्रुत्युक्ताः पदार्ास्तथेवाऽऽचमनादयः स्मृत्युक्ताः पदार्थाः । कमस्तु पदायेनिष्ठो धमः । स च पदाथीनुपजीवति । एवं च पद्‌ाबोनां षर्मा- पक्षया प्रानल्यमुपजीग्यस्वात्‌ । ध्ेस्य चोपजीवकत्वात्त्पेक्षया दौरबस्यम्‌ । तेस्तु स्वतः प्रमाणत्वात्समृत्यपे्षव। प्राजश्यम्‌ । श्तिमृढकत्वास्स्मृतेश्च तदपेक्तय। वीबश्यं बोध्यम्‌ | तथा च श्चत्यपेक्षया वुबखाया अवि स्मृतेराचमनस्पभ्रबर- पद्थोभितत्वेन प्राबरवात्पव्‌येषमेमूतदुबेखक्रमाधितत्वेन दुर्वडयाः शरतेरवाषा- दवेवकरणान्तरं क्षते स्त्याचमनमेव कायेमिति पिद्धान्तः । तथा चोच्यते- अत्यन्तबङ्वन्तोऽपि पोरजानपद्‌ा जनाः । ुेरपि बाध्यन्ते पुरषः पारथिवाप्रितैः ॥ इति । भन्मा्निकरणम्‌ ह वाह्ञाते निभिते षं जिङ्गासाया अदश्चेनाञ्जिन्नास्वस्वस्य सदि. ग्पैरबग्य।प्यस्वतिद्धौ जीवस्यासंदिग्धतया व्यापकनिहर्या ष्या- प्यनिदत्तेरवश्यवाश्वत्वान्न जीब्रस्य जिङ्गास्यतेति जिज्ञास्यसम. पेकब्रह्मश््दे कथं जीवरूढद्यन्मेषः । न च जीवस्यापि देदायम्व- तया संदिग्धया जिज्ञास्यतेव टकादौ पूवैषक्ते जीवस्याजिण- स्यत्वोक्तिन्रंह्मबदतिगहनत्वाभावाभिप्रायेति नोक्तदोष इति वाच्यम्‌ । तथा सति तेनेव श्रास्।रम्मसिद्धेः कतं शाल्ञारम्भा- केपेण । अथ जिज्ञासाविषेरमामाण्येन पूर्वपक्तोत्थानापिति चेलक्ष. प्रामाण्येन पूत्ैपक्षसोखभ्बे जीवपुवैपक्षस्यायुक्तत्वात्‌ । किंच न्नांरायणोऽसो परमो विचिन्त्य; ' इति जिन्नास्ये नारायभमन्ञन्द्‌- भ्रवणाज्ञ जीबपूवेप्तोत्थानसंमवः । नारायणरष्दस्वन्यित्र रूढ भावात्‌ । तद्रूढि पङ्केन पृवेपक्ते तु ब्रह्मशढरूडेरेवात्र किं न भञ्यते । तादविजिन्नासस्वेति जिद्गासाविधेस्त्वन्मते मननविषिषू- वेकत्वाचचिन्तनस्य मननरूपत्वात्‌ । रिच ब्रह्मशदावयव।यै- गुणपूृत्या जीवेद पृबोधिकरणसिद्धे कथं पुनरिह तस्य जीब- परेस्वश्चङ्कोत्थानम्‌ । रूढच्। योगमङ्केनति चेद्‌ । इ तर्हि बृहन्तो शरिमन्गुण। इति योगस्य पूवेपक्षिणा सावकाञ्चता वक्त. व्या। सवेश्यापि ब्रह्मश्चन्दघ।टनवाक्षस्य रूढय। जीौवपरत्वातु । यत्र ब्रह्म साधारणलिङ्कन निरवकाशेन रूढिमङ्खः, यथा (तदेव ब्रह्म परमं कवीनाम्‌ इत्यत्र ' यमन्तःसमुद्रे › इति सशृदरश्चायि- त्षङिङ्गात्तत्न योगः सावकाश्च इति चेत्‌ । इहापि जिन्नास्यत्व- क(रणत्वरूपनिरवकाश्छिङ्गःसहकृतया तादश्चयोगश्रुत्या रूहि- भङ्गं मवार्कथं पूवैपक्नोदयः । तदाच्छादनेन पुर्ेपक्षोपपादनं चास्मदीयेः बरदुर्चितरीत्या पू्ेपक्षोपपादनसंमवे न न्याय्यम्‌ । एवमभिसंबिशन्तीत्युक् पोक्षपराप्यत्वं मोक्षदत्वं वा जौीबे कथमप्यलुपपन्नं कथं न जौवपुवेपन्तं परतिबध्च।ति । स्वन्भते ब्रह्मण उरदानत्वानङ्खः।करणन यत्पयन्त्यभिसंबिश्चन्वीत्यस्य कब- स्थानायेकत्वानुपपरधा मोक्षदत्वस्य धक्तपराप्यत्वायेकत्वस्येगो.- क्तत्वात्‌ । तदाख्छादनेन पूव पक्षप्रहतेः भकारान्तरेण पूवेपक्ष- वणेनसंमवेऽन्याय्यस्षात्‌ । किंच जतस्यादिसाषारणरूद्ा १६५. १६६ = शंकरपादमूषणे-- कथे जीवमाज्पृत्ेपक्षोरथानम्‌ । (आतमा बा अरे द्रष्टव्यः ( बृ° 2।४।५) इदिवाक्यगतारपश्चब्दानुरोधादिति चन्दिकोक्तं तुं न सम्यक्‌ | तथा सति नारायणोऽप्तो परमो विचिन्त्यः, इतिबाक्यानुरोष(भ जीवोऽपि जिज्ञ(स्य इति तत्पूेपक्षायुत्थि- तेरपरिष्ारावु । केचितु -यथा भमविच।रानन्तरमितरब्याहत्ततस्स्वरूपभतिप- सये तद्नुगुणस्य ‹ चोदनारक्षगोऽर्यो घमः › ( जे सू° १।१।२) इति सुजस्य भवुततेरिव ब्रह्मविचारमतिकज्ञनन्तर- मितररपरा्टतव्रह्मभतिपत्तपे तदनुयुणलक्षणसृन्रभवृत्तरेवोचिव- स्वात्‌ । बाक्यश्चेषगतनह्मश्चब्दरूढ। जीवपरत्वपूवपक्षस्य सजा- ननुगुणत्वात्‌ । ` तस्मिन्नेत्र ब्रह्मशब्दो एुरूयदृतो महामुने । तत्रैव मुरूथष्ट्तोऽयमन्यत्र ह्यु पचारतः ॥ इतिवचनविरुद्धाया मगषतोऽन्यत्र रूढदेरयुक्तत्वाचेति रीत्या पूेपक्नायुक्तत्वमाहुः । ५ यतो वै › इत्यादिनोक्तक।रणत्वेन सिद्धान्ते बह्मश्चञ्दरूदि- ब(धनमपि न युक्तम्‌ । स्वरिसद्धन्ते पूवोधिकरणे सर्वैषामदरेतवा- क्यानां विचारविधिगतनव्रह्मत्नब्दानुरोधनान्यथानयनबदिहापि “यतो वै" इत्यादेस्ततपरापकाणां चान्यथानयनस्य युक्तत्वात्पू्रा- धिकरणे योगथोनुरोभेन बह्कन्यथाक्ररणे रूढथनुग्रहाय तदन्य- थाकरणस्य केमुत्यन्यायसिद्धस्वाव्‌ । एश्न सावकशेन ब्रह्म शब्देन निरवकाश्चानेकलिङ्खः पङ्को न युक्त इति चेन्न । व्रीरीणां पुरोड।श्द्रारा पश्चोदेदयादिद्रारा यागक्रणत्ववजीवस्याप्यश्छ- दारा स्वदीयपूवेपक्षिभेबोक्तरीत्या जगत्कारणत्वसंश्रवेन लिङ्क. स्यापि साबक!रत्वात्‌ । न च जातादिपदमुरूषायेत्यागो दोषः । ५. चन्या गाहेपत्यमुपतिष्ठते ' इत्यादि विधिवाकथगतगादैपत्यष- दशुरूयत्वाजुरोभेन मन्त्रस्येन्द्रद्‌ रूडित्यागवद्विचार्विधिगतब्रह्म- शदरूढ यनुरोषेनानुबाद गतजातादिपबमुख्यायेत्यागोचित्यावु । अन्यथा शहपतेरयं गाहैपत्य इतीन्द्र सावकाशस्य गाहैपत्यश- ब्दस्य मन््रगतनिरबकाशचेन्द्रपद्‌ानुरोषेनान्यथानयन। पत्तेः । दौातितास्तु भकारान्तरेणाक्तसिद्धान्तायुक्तस्वमाहुः। वथा हि जलैर्वधषिकरणम्‌ । थतो बां इत्यादिजगत्कारणत्वानुबादस्य जीवे .पथैबसानायोना- द्विवारविधिगतस्य बह्मशब्दस्य रूढयर्थोऽपि जीषो यदि षरि त्यञ्यते तदा भगुव्रर्टपामन्ादेवाक्याने पश्चान्यपि ब्रह्मिण यकानि । न तु मन्मत इव ' अनन्दाद्धथव खरिवमाने भूतानि जायन्ते ' (ते०३।६। १ ) इति वाक्यमेव ब्रह्मणो निणो- यकम्‌ , आनन्द एव जगज्जन्मादिकारणमर्‌ , अन्नादयस्तु चला. रोऽपि कोशाः, अन्नाद्धयेबेति वाक्यानि स्थृरारन्धतीन्यायेन भहत्तानीति स्वी क्रियते । अन्नादिष पञ्चस्वपि बक्मश्चन्द्स्य जगत्कारणत्वलक्षणयोजनस्य ष दरोनत्‌ । पुनः पुनरुपसात्त- स्त्वश्नमयादिकोश्चान्तगंतानां पञ्चानां ब्रह्मरूपाणां मध्ये पूर्वपूर्व- रूपापरोक्षीकरणानन्तरमुत्तरोत्तररूपापराक्षीकरणाय । तपोनुन्ना प्राप्ये भतिपयायं ‹ तदज्ञाय । पुनरेव बरुणं पितरमुपससार " (तै०३।२।१.) इति ‹ तपसा ब्रह्म विजिन्नासस्व › ( तै° ३।२। १) इति भ्रवणादिति। तव॒ मते येष्वन्नप्राणमनोविज्ञानानन्दादिषु बद्यश्चभ्दस्य इत्तिस्तबानुभता तेष्त्रपि ब्रह्मन्नब्द्स्य हत्तिस्त्वया परित्यक्त. व्या स्यात्‌ । जगत्कारणत्वानुवादपर्यघ्रसाना योगश्य ` तेष्ब्रपि समानत्वात्‌. । नहि तव मते प्रतिक्चरीरं तत्तत्कीश्चमात्रा- धिष्ठातरूपाभिव्यक्तनानादि रूपेण ब्रह्मणश्चतपुखादिसकलजग- स्कततवं स॑मवति । तव मते सर्वेषं भगवदरपाणां सविशे- षाभिन्नत्वेऽपि तत्तर्छृत्यानां व्यवस्थितानामेव पुराणादिषु बणनात्तत्तत्डृत्यं तत्तदुपस्येबेति बक्तव्यत्वातु । अन्यथा रावणवधादिदृत्यमध्ये कंसषशिद्यपाखादिवषादिद्कत्यस्यापि बभे. नापत्तेः । यदि च ता्विकामेददृ्टय। रूपान्तराविष्टरवोऽपि महिमा रूपान्तरेषु बणेयितुं युक्त एव । रावणवधादेः कृष्णरू- पाविष्टृतचरितमान्रपस्त वेष्ववणेनेऽपि स्रूप।भिमानिपरनबद्य- द्या कृष्णवणेनप्रस्तावे -- अहं सवेस्य भमवो मत्तः सथ भवतत । इते कृष्णे वणनदशेनात्‌ । अतः- एत्नानाबताराणां निदानं बाजमभ्ययश््‌ । १६७ १६८ शांकरपादधषणे-- इस्यादिपराणादिपसिद्धभृलरूपामेददष्र याऽजनादिरूपेषु जगच्‌. त्वानुबादो नानुपपन्न इत्युच्यते तदा ज्ञानानन्द्‌ादिरूषेण जीवेऽपि जगत्कतैतानुरादोऽपि युक्त एव । ‹ तहुगसारतवातत तदू्यपदेश्च भाङ्ञबत्‌ › ( ब्र० सू० २।३।२९ ) इति सत्रे ह्ञानानन्दादिगणा एवास्य गुणाः सारः स्वरूपमत तस्व- मसीत्यभदव्यपदेश्षः । भविष्यस्पवेणि च- जीवा मिन्नाः परो भिन्नस्तयाऽपि ज्ञानरूपतः । मोख्यते ब्रह्मरूपेण वेदवादेषु सवेश्ः ॥ इति स्वद्धाष्यकरिण ज्ञानादिरूपेण जीवपरयोर मेदविषयतया (दस्वमसीत्यभेद्विषयतया) त्तवमसीरयमभेदभतिप।दनस्य सम- वितरवात्‌ । अत्रापि सविश्चवामेद्स्य वक्तुं शक्यत्वात्‌ । नहि ब्रह्म स्वरूपाणामेव सः, न जीवपरयोरित्यत्र किंचिद्धमकमास्ति । प्रतिषादिव चैतदाचसूत्र एेव भपञ्वेन । अथ हञानादिरूपेण जीवस्य न पुख्योऽभेदो मन्मते कंतु मौण एव । भबरमेदश्चतिविरोधन तद्विषयतयेब ततत्वमसौर्यभेद्‌- अरतिषादनमर "तदरुणसारत्व(त्तु तदृऽ्यपदेजञः प्राज्नवतु ' (बण सू. २।३। २९ ) इति सूत्रे माष्यक।रानुपतम्‌ । अत एव तस्व भकाञ्धिकायां परमात्पगुणसद शानन्दादिस्वरूपत्वेन जीवस्य ओौण्या इस्याऽभदष्यपदेश्चोपपततरति तत्सूत्रस्थमाप्याथां ब गितः । न चात्रापि पूप्पक्षोक्तरीतपाऽृटदररा कर्पकत्वेन बा जीबकारणत्वमेवानुबाद्यमास्तापमिति श्चक्यं वदितुष्र्‌ । वतत्वमक्तीः ह्यज भबरूमेदश्रतिविरोधवद त्र संङुचितानुबाधजगत्कारणत्व ` ग्रहणे मानाभावादिति चेत्‌ । अत्र बदन्ति- विध यानुबाधरूप- तया जीवन्रह्मसम्कस्य मागदयस्यामेदपरिपन्थिषमेद्रयोपरस्याप- कतपा विसे सत्यविरोधाय कस्यचिद्धागस्यायेब वे स्वौक- &व्ये विधेयभागस्य तात्पथवत्तया भवरत्वादनुबादश्चर्याथंति. द्ये बिधावमुख्यायेपरिग्रहस्य ‹ न विधो प्रः शब्द्‌येः ' इत्यनेन न्यायविद्धिर्मिराङ़तत्वादनुवाधभागस्थेवायेबाधः । माप्ुबन्यथा मनोरये ध्याने ब संस्कारयोनीनथान्भनसाऽचु- भवभ्स्येवं स्वम्ेऽपि किमनुपपशम्‌ । इयांस्तु विशेषः-प्रनोरथादौ भन्माधाचिकरणष | भयत्नपूर्विका सृष्टिः पदार्थानाम्‌ । स्वञे तु पुनरीश्वरेष्छा्षीनै- बते " संध्ये छष्टिराह हि" (जण०्स्‌०३।२।१) इति सृभ्र सुधाक्तरीत्या जीवगतध्यानादिविषयस्ष्तागोचरत्वरक्ष- णस्य संकोचस्येव न्याय्यत्वेन ब्रह्म शञ्दरूढयर्थत्याग।योगात्‌ । ्वानमनोरथयोर्विंषयर्षटेजींवपयत्नस्ताध्यत्वमेवेति बद्रतां मते ध्यानमनोरथयोरसंभावितो विषयः कोऽपि नास्तीति स्थूखा- दिसषकरमपश्चस्य चिरतनदिरण्यगभोदि्जावभरमवत्वोपपतेस्वा- शर्क परपश्चकतुत्वस्यासंकुचितस्थैव तादृशजीवे संभवादित्य- स्यापि कथंचिद्रक्तं शक्यत्वेन ब्रह्मशञ्दरूढचयत्यागे जगत्कार णत्वाजुबाद बाधापत्तिरूपयुक्तेरसं मबाद्‌ । तज्रापरितोषे संकुचि. तजगत्कारणस्वासुषादरूपो देहधम बाधस्थेव बह्म श्ब्ररूढथथबि- धेयगतजीवत्वरूपधमापारित्यागस्यैवोक्तरीत्या न्याय्यत्व।च । ष्टश्च पूवेमीमां सायामनुबाद्गतध्मेस्य निधेयधममैविरोषेन त्याग. रूपो बाधः 'उक्थ्या्रिषठोमसंयोगापस्तुतक्ग; स्यात्घति हि संस्थान्यत्वम्‌ ` (ज० सू० १०।५। ४९ ) इत्याधिक्ररणे । तत्र हि *अश्रिष्टोमे राजन्यस्य गुह्णीयादप्युक्थ्ये ब्राह्मः ` इति धाक्ये राजन्यकतृकयोरुक्थ्याचिष्टोमयोर्विंधीयमानः बोडशिग्रह- स्तदङ्कःभूतस्ततिश्चल्ञसरितस्तद्रहितो वा त्रिधीयत इति पूर्वोलर- युक्तिभ्यां संशये स्तुतिश्ख्रहित एव वधीयते । तत्साहितस्य विधाने ' अगन्तूनामन्ते निवेश्चः ` इति न्यायेन स्तुतिश्चल्लाभ्यां समात्िरूपसंस्थायाशथ्चरम एव प्राप्तो तयाञत्रिष्टामादिसंस्थाया- भङ्खपसङ्कःनाभ्रिष्टोमादे रुदेहयस्थेवासिद्धिषसङ्केन वदुद्देशेन षो- डशिग्रहविध्ययोगादिति पूवेपक्ते स्तुतिक्च्ञ(भ्यां समातिरूपसं - स्थावच्वेन निन्न।तः पोडशिग्रहस्तयव विधीयते । न चाचिष्टोमाद- सस्थाभङ्धनोदेदयातिषद्धिदोषः। अश्रिष्टामादिसंस्योषमर्देन संस्था. १६९. न्तरबिध्युपपत्तारेति सिद्धान्तितम्‌ । एवं च विधीयमानषोडश्चि- ` अहाङ्कत्वेन भाप्तयाऽपि तर्हंस्थया यदा तद्धियोभिनोरनुषाधयध- भेयोरबरिष्टोमादिसंस्थयोबोधस्तदा किमु वक्तव्यं साक्षाद्विषीयमा- नेन भवररूढचा बह्मश्चन्दार्यजावत्वेन तद्िरुद्धस्यानूवाचधर्मम- गर्कारणत्वस्याक्त संकोचरूपो बाध इवे । | ६९ १७० शाकरपादभूषणे-- यद्िश्वस्थितिभङ्खकतै तदिह ब्रह्मेति सृत्रोदितं ` व्याचख्यौ खल्‌ विस्तरेण भगवानाचायेबयेः स्फुटम्‌ । तज्नाऽऽपिपश्चतं निवाय इषियामाक्षिप्य तत्कार्पितं यत्तच्छकरपादभषणमिदं पर्यन्तु सत्सुरयः । न भीमां सान्यायपञ्चास्यर।घवाचायसूरिणाम्‌ । शिष्यस्य क्षांकरे पादभूषणे परदूषणे ॥ करतिर्वित्चुतां मोदं जन्माधिकरणे सताम्‌ । शंकरानन्द तीर्थी यन्याख्ययोस्तस्वनिभथ याव्‌ ॥ इति जन्माद्यधिकरण्‌ ॥ <~ अथ शाञ्चयोनित्वाधिकरणम्‌ । | 1 ®) २ © भो शाखं योनिरपुष्य # श्ाञ्लदृदिति.च व्याचसख्युर्या हिनो रद्र केचिदतिषरसक्तपवदन्पू्बोक्तसद्टक्षणमर्‌ । आलोच्योभयमाहिता च भवताददेतिनां दैतिनां काऽप्येषा रघनायपण्डितदृतिर्मोद्‌ाय खेदाय च ॥ शाखयोनित्वात्‌ ॥ ३॥ अस्मिन्नधिकरणे शास्जयोनित्वसमन्वयद्चुखेन ब्ह्मणः सा- वैश्यं दृदीडरय पूषेसूृष्रोक्तजगज्न्ादिकारणत्वरक्षणस्य बह्मनि समथेनाच्छास्ाध्यायपाद्‌तगतयः। जन्ादिसुजोक्तं जगज्न्मा- दिक(रणत्वधुपादानत्वकतुत्वादिरूपमभिन्ननिपित्तपादानत्वश्च- न्दुभतिपा्यं रक्षणं ब्रह्मणि संमवति वा न वेति, तदं ब्रह्मण, सबेननत्वं संभवति वा न वेति, तद्य॑बेदमणेतृतवं ब्रह्मणोऽबु- द्धूपूषेकश्रुत बुबेधयिपपूवेकमिति संश्ये--उक्तरक्षणजगल- म्मादिकारणत्वं ब्रह्मणो न संमवाति । तदृघटकक्वृत्वोपंयोगि- सर्वेङ्गर्बस्य ब्रह्मण्यसंमवात्‌ । तथा है-- ब्रह्मणस्त मते स्वरू- # श्ाखङ़दि ति चेति । शीमच्छेकराचायां हि °शाख्जयोनित्वात्‌ ? इत्यस्य वाक्या्थद्रयं चक्रुः । तथा हि-- शास्स्व ऋगरेदादिदपस्य योनिः कारणं यत्त- च्छाखयोनि ब्रह्म । अथवा शाखर्गेदादि योनिः कारणं यथावत्स्वक्पनोधकं यस्य तच्छाञ्ञयोनि ब्रह्मेति तञ्जवः.। श्ञाशलयोनित्वापिकरणष्‌ । स्वमेव सवेन्नत्वं सेमतम्‌ । यस्य सबोवमासनक्षमे नित्यन्नान- मस्ति सोऽस्वेन्न इति विभतिविद्धमितीक्षत्यभिकरणीयमाष्यानु- रोषात्‌ । न चेवर्सषटः भाक्संमवाति । भक।(ञ्चस्य विधमानस्वसब- द्वभकाहयमान्रपकाशकत्वनियमेनावीतानागतवस्तुभकाश्कस्वस्य तद्‌।नीमत्ते मात्‌ । न चायुपित्यादेरिवातीतादिविषयक्ृत्वं स्वरू पन्नानेऽप्यास्तामिति शडम्ध्‌ । वथा सति स्वरूपन्नानस्य परो- ्षस्वायत्तो ' यत्साक्तादपरोक्षाद्रम ' ( बु० ३।४। १) इति शुतििरोधापत्तेः । अनुमित्यादेरन्तःकरणपरिणामविशेषरू- पस्य साकारतया ब्रह्मणस्तथास्वे निराका।रत्वभङ्खगपत्तेः । तस्मासमधानमेब जगदुपादानकारणम्‌ । "तदैक्षत › (छा ०६।२।३) ‹ सोऽकाभयत ' ( ब १।२।४) इत्यादिनोक्तभीक्तापूबे- कजगत्कतत्वं तु महत्तत्वोपाधिकस्य जीवविशषस्येव । तदुक्त सांरख्यमवचनमाष्ये-प्रकृतिपरवतेकस्येश्वरस्येश्वयं न परति. परिणामादिना संभवति । अन्योन्य(भयात्‌ । इच्छानन्तरं भरक- तिप्रवतैने(न) ततशेच्छादिरिति। या च तदैक्षतेति चेतनकारणता- श्रविः सा सगोदावुत्पश्नस्य महत्तत्योपाभिकस्य पुरुषस्य जन्य- १४१ चास्पकङ्ानेनैवाऽऽध्यासिकभास्यतादास्म्यरक्षणं सवौवभावक- ` ्ञानपरेति । ननु सास्येनापि भ्यो ब्रह्माणं विद्वाति पूर्व योवै वेद्‌ परहिणोति तस्मे, (ने ०६।१८) इति श्रुतिपराषाण्याद्वेदोधारणं बोधयिषापूवेकमेव ब्रह्मश्चम्द वाच्यहिरण्यगरमसषुरवश्यं बाच्यभू। तथा सति तस्याप्यतीतानागताथोपरेक्तस्यासंमवेन सबेन्ना- नाकराणां सवेगुणानां वेदानामुलारणमनुपपन्नापिति तेनापि कस्यवित्स्वरूपन्नानेनेव सादेश्यं॑वक्तन्धापेति तुस्योऽनुयोग इति चेतु । न । तन्मते योगद्धिसंपादिवसावेहयेन विष्ण्डादिभैव बेदोपदेश्चाभ्युपगमाद्‌ । न च योगद्धरवेदोक्तषमोनुष्ठानसाभ्यस्वा- दन्योन्याभयः चङ्कन्यः । तस्यापि पूबेदनसिद्धािगवनेदो दिता. ` य्गानत्वोएगमात्‌ । बीजाङ्ङकरादीनामिव सिद्धानामप्यविश्रन्त- भागवबिकृषाराभ्युपगमावु । नच यो ब्रह्माणमिति श्रुतिरपि भुद्धिपूर्दिकां कतृतामाई । ' अस्य महतो भूतस्य निभ्वसितमेत- द्वेद्ः ' ( बृ० २।४। १० ) इति निः्बस्ितश्चुत्यनुरोधातु । १७९ धांकरपादपूषणे - -वथा -हि-यथा स्वापकले निः्वसादिकं बिनेव पुरुषबुदधि युरुषात्पादुर्मषति तथा वेदा -अपि विनैव पुरुषबुद्धिं स्व्थमुबः भ्रादुर्मवन्तीत्याभिधानात्‌ । अत एव च न वेदानां पौरबेयस्वं बुद्धि पूवकं पुंङषभवत्वमेव तदिति । तथा च स्वयंभषः सकाशा दर घु द्धिपृद्कमेव वेदाविमावः । अष्ृष्टवश्चादाविभतेभ्यो बेदेभ्य- अओपचितपुण्यानां तेषामतःकरणहत्तिरूपमेव वेदाथेन्नानं न स्वरूपमूतयर्‌। तेन च तेषामीक्षापुवकं छष्टिकतैत्वमिषि न तुरयोऽ- उुयोगः । एवं च तव मते दर्धितरीत्या कवर्वोपयोगिस्ेन्न- - त्वस्य अहयण्यसंभव। नन जन्मादि सुजोक्तं कारणत्वं ब्रह्मणो रक्षणं क © सं मवतीति पृवेपक्षे सिद्धन्तः-श्ाल्योनित्व!दिति । शछाक्ञस्य वेदस्य योनिः कारणं त्वादिति विग्रः । सवेज्ञमिति च पद्‌- मध्याहायेमर्‌ । बह्मश्चज्दश्च जिन्नासासृन्रादलुषञ्जनीयः। तथा च नक्ष स्वनं छाज्नयोनित्वा्याबद्रेदकतुत्वादीति सूत्राथेः । तथा च 'ूवेपकष्यभिमतवेदकतेर्वेनेवं ब्रह्मणः सवेन्नत्वसिद्धिः। यदुक्तं यो ब्रह्माणपिति श्चतो प्रतिपाद्यमानो बेदोषदेष्टा योग- दिसमासादितसावेडयो विष्ण्वादिरेवेति। तदयुक्तम्‌ । मशत्तरबो. पाधिकत्वेन त्वद भ्युपगतो यो ब्रह्मा हिरण्यग मनामा तत्सषसबे- नाभिदिकस्य . वेदोपदे ्टभहतस्व।त्परागवस्थितस्य तत्सनेनानुकूल- ज्ञानेच्छादिमत्वस्याऽऽबरयकतया - तदान बुद्धिहस्याथसंभवेन स्वरूपात्मकङ्चानमादायेव तत्सजेक्त्वस्य स्वयाऽबहयं वाच्यतया बेदकतत्वस्यापि तयेव वक्तव्यत्वात्‌ । अत एव ^त५ ह देवमात्मन्ु- दिभकाश्भ" (अ ०६।१८) इत्युत्तरन्न तत्रेव मन्त्रे विशेषणं दर्दितष्‌। आत्मभूता स्वरूपभूता या बुद्धिङ्गानं सेव भकाश्चो विषयावभासौ यस्य । यद्राऽऽत्मा स्वरूपं बुद्धमंहत्तत्वस्य पकाञ्चो यस्येति तदये; । नेःवितश्चुतिस्तु न बुद्धिपूर्कत्वशचून्यसजनाभिपाया कैत्वभरयाससाध्यत्वामिपराया । वथा च तदेव बह्म परमं कवी- नाभ * ( महान १।६ ) शइतिश्चतिसिद्धबुगोषयिषापुवंकवेद- त्वान्यथानुपपत्या स्वरूपन्नानेनेव साव रयमवश्यं त्वयाऽप्युष- पा्मेबोति तुरयोऽबुयोगः । कथं तर्हिं सिद्धान्ते स्वरूपन्नानस्या- ' तीत्रानागतादिविषयकत्वमिति चेतु । विधमानसबविषयकस्व- क्षाख्जयोनिस्वाधिकरणष्‌। ` १७३ माद्यिव स्वस्वदतेमानतादश्चायां विकयेष्वाध्यासिकवादारम्यस्त. _ त्वाःस॒रभं तावता च सवेज्ञत्वब्‌ । इन्वरन्नानस्यापषरोक्षत्वमात्रा- द्ीकारिमि रीद्शरस्थेव सर््जनत्वस्य वक्तव्यत्वादन्यस्य दुवेच- त्वात्‌ । अन्यथा परोक्षत्वापत्तेश्च । तरितिद्धं बेदकतेत्वात्सर्व्ं ब्रह्मेति न जगञ्जन्मादिकतुत्वरक्षणस्य ब्रह्मण्यस्भवः । यत्त॒ चद्धिकायामू- अत्र परेषां माष्पे शछाज्ञस्य योनिरिति विग्रहमाभिस्य ऋगादिकारणत्वं ब्रह्मण उच्थते । पृसूत्रेऽथेतो छन्धस्य सावेह्यस्य स्फोरणायेमिल्युक्तमित्यस्मन्मवमनृथ रक्षण नन्तरमवश्यापेक्षित+प्रमाणपरत्वसं भवेऽन्यपरत्वायोगात्‌ । >< त्व- दभिमतश्रमाधिष्ठानत्वमात्रेण सावै्यारभाच्च । = पृवेसूत्रेऽयतो लब्धस्य सवैशकत्यादित्यागन सावेल्यस्येव स्फोरणे निपित्तामा- वाच । सांख्याभिमताचदनकारणतायाश्च चेतनत्वमत्रेण निषे. धसमवात्‌ । साख्यानङ्गकृतेन शाल्ञयानित्वेन सावेरयसाध- नायोगाच्च । रत्या शास्रयोनिरवं तेन च सावेशं मसाध्य तेन प्रधानस्य कारणत्तानिपधाद्ररं श्रस्येव तन्निषेधः । जगननिमोणेना र्फुटीषृतस्य सावेर्यस्य तदेकदेशक्षास्ननिमोणेन स्फुटीकरणा. योगेति । तन्नेस्यादिनिा दूषि तद्‌।पातरमणीयम्‌ । ब्रह्मणः सवेज्ञत्वासं मवाननिरक्तकारणत्वक्षणमसंमवीति रक्षणासंमव- "०० ०० क + प्रम,णपरस्वेति । रक्तणप्रमाणाम्यां वस्तुतिदूध्या उक्षणानन्तरं तद्विशिष्ट प्रमाणं जिन्ञ।स्षितमिति मद्रील्या तथैव वाच्यमिति भावः| नन्‌ सत्यं प्रमाणं जिज्ञातते तथाऽपि साभेडपरमपि पसमयनीयम्‌ | अन्यथा प्रागक्तक।रणत्वस्येवा।पिद्धिः स्यात्‌ । नहि कंचिज्ज्ञस्यवविषविश्वनिमाणं शक्य- मिति चेत्‌ | अत्रेदं प्र्टव्यम्‌-- क।रणत्वेनाऽऽक्षि प यत्त्वं तरक जिनज्ञा. सितस्य शद्धस्य बञ्मण आहाखिद्धिशिष्टस्येति । नाऽऽ इव्याञ्चयेना5ऽह- ८ त्वद्‌ मिमतश्रमेतिं । द्धस्य कारणत्वं नाम, उपादानत्वम्‌ । तश्च न परिणामित्वम्‌ । निनिंकारश्च॒तिन्याकोपात्‌ । किंतु विवताधिष्ठानत्वम्‌ । तश्च न तार्वश्याक्षेपकभित्याश्चयः न द्वितीय इत्याह--= पूरवेसूत्र इति । भवदीयमाष्ये हि ^ जन्मस्थितिभङ्गं यतः सवेज्ञात्सवेशक्तेः कारणाद्भवति ' इत्युक्त्म ‹ परिमितन्ञानशक्तेभिन्ञातुं कं तेमशक्यत्वात्‌ † इति मामत्युक्त्या च सवेरक्तेरप्युपलिप्तत्वादिति तद्वाव; १७४ धाकरपादमूषणे- शङ्कःयाऽसमब्दुःश्ये लक्षणे पमाणामिषानस्यवसरामावात्‌ | जन्पादिसुन्रोद्‌।हूतस्य यतो वा इत्यादिश्चविरूपस्य भपाणस्यावम- तत्वेन भमाणाकाङ्क्षाया अन्चुद याच्च । त्वयाऽपि न भमाणनजिन्ना- सया सू्रमवतारितं कितु दिवादावातिन्यािवारकतयेव । चरषा- धिष्ठानत्वमान्न न जन्मादिसूजे लक्षणतय। विवाक्ञितं कितु कतु- त्वादिकमपि । पृवेसूत्र इत्यादिकमपि न युक्तषू । स्बङ्गत्वासि- दविपरिहाराय श्ाञ्जकतृ तेन सवेह्त्वसाधनाय चाक्ञस्य ब्रक्मक।* यैस्वबोषकेन 'अस्य महतो भूतस्य नेरन्वसितमेतष्म्बेद्‌ः? ( ब्‌० ` ९।४। १० ) इत्युदाहरणेन सबैश्चक्तिर्वस्य सर्वेकतृतारूपस्य स्फुटीकरणात्‌ । तथा हि-निरुक्तवैदिकपपश्) त्पस्थनन्तरभ्‌ "अयं च रोकः प्रथ रोकः सवोणि च भतान्यस्यैव निश्वति- तानि ' (ब ० ३।७।१) इति लोकिकपपश्चस्यापि निःश्वसितन्यानेन सृष्टिराम्नावा । ततश्च सवेश्चक्तिरवमापे तेन सिद्धभायमेब -तद्पि छ्ाङ्ञयोनित्वसृज्ेण सृचितभेब । आहत्य तु नोक्तम्‌ । तस्य रक्षणासतमवनिरासकसवेन्नत्वसाधकत्वाभावात्‌ । अथवा वेद्‌ नित्यस्वाटृह्मणो विन्वयोनित। नेति श्द्खनं पराकदध॑शास्रयोनि, रेवमुच्यत इति क.रपतरूक्तर)त्थेदद्धिकरणयोजनाया. अपि सूत्राणां विश्वतोमुखत्वेन माष्यसंमतत्तय। तस्यां वेदां ओ शदडग- बिशेषस्येव छक निराकरणोयस्याभावास्च । वेदात शङ्का. विशेषणाधिकरणयोजना चेत्य्‌ तत्समता-जन्मादिसत्रक्तनि- ` खिरुजगत्कारणत्वं न ब्रह्मणः संनवति । ‹ वाच विरूपनि. त्यया ` ( ऋण स° &। ५ । २५ ) इति श्रुत्या : जगदन्तःपातिबेदस्य निस्यत्वमतिषादनादिति पूवेपसे-' अस्य महतो बूतस्य निःश्वसितमेतगरेद; ` ( बु २ । ४ १० ) शते भुतेवैदकतैत्वमप्यनेन सूत्रेणोच्यते । तथा च॒ वेद्कतुत्वाल्जगत्कार्णं ब्रह्मेति नोक्तलक्षणासंमवः । ‹ वाचा विरूपनित्यया ` ( ऋ० सं० ६ ।५।२५) इति श्चातिर्निःग्वसितश्रुत्यनुरोधाव्‌ ‹ तस्पात्तेपानाच्त्वारो वेदा अजा- यन्त॒ ` ‹ ऋचः समाने जन्निरे ` ( ऋण सं ८ । ४ १८) इतयादिश्चुत्यलुरेोधा।त्मबाहनित्यत्वाभिप्राया । न च नित्य त्वशरुत्यनुरोषाभिः"वसितोत्पचिश्चत्योराविमोबायेकःरवं किं न क्षाञ्जयोनिस्वायिकरभेम्‌ । स्याच्टतित्वाविक्तेषादिति श्ङ्ग्यष्‌ । ‹ वाचा बिरूपनि- त्यया ` (ऋण सं०द। ५ । २५) इति श्चत्या बदा नां स्वरूपतो निच्यत्वस्य भरतिपादयितुमश्चक्यत्वाद्रणोनामरस्प- सिविनान्चयोाः परत्यक्षसिद्धत्वेन बणेरूपाणा वेदानां स्वरूपतो नित्यत्वासंभवात्‌ । वणानां नित्यबपक्षेऽपि न वणा एव वेदः अतिपसङ्खात्‌ । किंतु कमविरशेषेण स्वरविश्चेपेण विशि बणी एव वेद; । नित्यानां विभूनां च बणानां न देतः कालतो वा क्रमः संमवति । स्वरोऽपे स्थानविश्ञेषनिष्पात्तप- युक्ती न नित्येषु सेभवति । कंतु तदभिग्यज्ञक्रध्वन्युपाधिक एव सोऽङ्घकतेञ्यः । ततश्च विकञेषेण क्रमदेस्तदुपाधिभूतध्वने. आनित्यतया स्वरूपेण वेदस्य नित्यत्वासंमबाल्मवाहनित्यत्व- मेव ॒तादशश्चत्यभिपेतमित्यकापेनाप्यङ्खिकैन्यत्वात्‌ । न चेवं बेद्‌ स्य १ रुषेयतवापत्तिः । इष्टापत्ते। तन्मृखमृतक तेपु ङषन्नानस्य भापाण्यागरामाण्यसश्चये वेदस्यापि सदिग्यपरामाण्यकता स्यादेति तान्नराकरणाय सिद्धान्ते बेदस्यापोदषेयतयव भामाण्यास्धुष गभा विरुध्येतेति ब।च्यप्र्‌ । सिद्धान्तेऽषो रुषेयतया बेद्परामा ण्याभ्युपगमेऽपि निर््वाश्ितश्चत्या सुप्तोत्थितातिनिपुणोषध्या. यबद्नायासेन मन्दादीन्भति स्मृतयथापूर्वुदपी यातुपूकबेदा- ध्यापकरवरूपवेद्‌कतरवस्येव प्रतिपादनेनाऽऽधुनिककबिवाक्यस- दभ वत्परमाणान्तरेणायेद्ुपलम्य तद्थकपवानुपूर्वकवाक्यसंदम- रचयितुत्वस्य वेदेऽनङ्गकारेण वेदस्य केन्नानमामाण्यस्तञ्चयाषी- नाभामाण्यसंश्चयविषयतात्मकसंदिग्धपाषाण्यक्रत्वापत्यषागाद्‌ । बेदस्येश्वरकतुफत्वेऽपि त्।किक्रमत इव प्रमाया गुणजन्यत्वेन बेदभामाण्यस्यश्वरममामूखकत्वमित्यनम्युपगमादरक्तुपरमामूलकमा- माण्यकत्वाभावरूपापरषेयत्वोक्तिः सिद्धान्ताभिमेता न विर ध्यते । वेदस्यानादितास्पयेबत्वोपगमाथोग्यवाक्यस्वेनाप्तति बाधके परमाजनकत्वोपगमाच्च पामाण्यनिवादः। न वेवं शाल्यो- नित्व आधनिकोपाध्यायाद्‌श्वरस्यानिशेषः श्चङ्क्यः । उपाध्या- यान्तरानपेक्षविवक्षापुवैकययापूवैकसपयानुपूर्दकवेदकतैत्वरूप।- दिकवित्बात्मकाध्यापकत्वस्यव निर्वसितबाक्येनामिषानादाषु निकसुणोस्थितोपाध्यायस्य यथापुबोनुपूरवीकस्मृतवेदाध्यापकत्वे- १७ १७६ . शांकरपदभूषणे-- ` पि तदीयवेद्भा्तेदपाध्यायान्तराधीनस्वेन तस्याऽऽदिक विस्व. भावाद्‌ | | अष्टादश्चानामेतासां विधानां भिन्नवत्भनाप्‌ । आदिकतो कविः साक्षाच्छरृरपाणिरिति श्रतिः ॥ हति स्म्ृत्येश्वरस्योक्तरूपादिकवित्वबोधनाव्‌ । यथापृवानुपू- ` वीतात्पयोनुसंधानेनेश्वरस्य ताश्श्चवेदकतेत्व।भयु पगमेऽपि पृवेक- सपीयानुपर्ौक्रमादिसपिक्षतामात्रेण न तस्य वेदे स्वतन्त्रकतृत्व- हानिः । लोके पूवैरचितकटाकारमनुसंधाय तथाकारं पुनः कटं कृवेतः लिलिपनः करटा स्वतन्त्रकतुत्वन्यवहारन्याघातादश्चे- नातु । एतेनाक्तकर्पतरूक्तसु तक्र योजनामनूधास्य श्रुतीनां पर- स्परावेरोधपरिहारेण “ >यावद्विकारष्‌ › (ब्र सृ०्२।३। ७.) इत्याददिसृत्रोक्तर्िन्नर्वादिस।धारणहेतुभिन्र्षेतरतर्वानि. त्यत्वमिति प्रतिपादके वक्तव्यत्वात्‌, करिंचाध्प्रापकेऽपि षृ वपूवेसदश्ानुपूरवरचयितुतवस्य।मावादभिनवाचुपृर्ीरचयितृत्वा- ` दे.: बह्मण्यभावादध्यापकादधिकस्य शाञ्ञयोनित्वस्य ब्रह्म ण्यसिद्धिरिति चन््रिकोक्त.दूषणमनवकाशरभर । पृव्राधिकरणोक्तल- क्षणासंमबाक्षेपनिरासाय जगरक!रणत्वलक्षणोपक्षिप्सवेज्नत्वा- ` सिद्धय नोक्तलक्षणस्तभव इतिश्षङ्कगमनिरासाय चात्र शस्लयोनि- त्वमरतिषाद्नाय बियत्पादीयप्रमेयस्य निःश्वसितश्चतेर्वेद्‌ निद्यत्व- श्रतेश्वाविरोधोपपादेनेऽपि तस्येतद्‌धिक्ररणपमेयत्वाभावाव्‌ । इश्वर आदिकवित्वादिरूपस्याघ्यापकाद्विशेषस्योक्तस्वाच + सास्येत्यादिकं त्वनुक्तोपालम्मनप्‌ । अस्मिन्नधिकरणे सांख्याभिमताचेतनकारणताषादनिराकरणस्यास्मद्!ष्यादावनयु त्तत्वात्‌ । तस्येक्षत्यधिकरण एवोक्तत्वादिति माष्यद्र सिना स्प. $> एष । सांख्यानङ्काडेतेन शाच्र योनितेनेत्यादिकप्रपि न साधु । र योजनापनूध्ेति । । अथवा वेदुनित्यत्वाद्रह्मणो विश्वयोनिता | नेति शाङ्कामपाकयं श।ज्यानित्वमुच्यते › इत्यनृथत्यथेः | >८.याबद्विकाराभेति । तत्र “ अकाशदिक्ताङमनःपरमाणन्पक्षीकृत्य विका- शत्वं प्ताध्यत आत्मान्यत्वे स्ति विभक्तत्वाद्धटशरावोदुन्ननादिवित्‌ ' इति स्वन्मते ज्य।रूयातत्वा द्वति मावः शाद्धयौनिस्वानिकरणं । वेदानित्यस्ववादिना सांख्येन पुरुषविशेषे शासख्यानित्वापगमा- त । भ्यो ब्रह्मागभ्‌” (ग्वे ०६।१८) इतिश्च तिसिद्धतबु्राधयि षापूरक वेदोच(रयितृत्वस्याप्यङ्कीदृतत्वाच्च । परं वेदोपदेष्टाऽपि न जग. त्कतौ, अवे तु महत्तच्वोपाभिको बद्यश्न्दवाच्याो हिरण्वगमं एवेति तदभिप्रायः । स्पष्ट चेदं सांख्वमतरचनमष्धरादां । श्रये. त्यादिकमपि दररितैतदपिकरणीयपुवंपक्षसिद्धान्तयोरदृषणापिति बारेनापि सुबोधम्‌ । जगच्कतुस्वोपयोगितवे्नसवसंमव्रान्न जग- ` त्कतेत्वं ब्रह्मणः संभवतीति पृत्रेपक्ते वेदकतत्वेन सवेज्ञत्वपस्मि- नधिकरणे सिद्धन्त्यते, न प्रधानस्य श्रुत्या जगत्कारणत्नि- धः । श्रौ तजगस्क।रणत्वस्य परधने निषेध इक्षत्यभिकर्णे सिद्धा न्त्यत इति न फिचिदेतत्‌ । जगाजेप\णेनेत्यादिनोक्तं दुषणमप्येत. द्यिकरणीयप्रदासितपूचपक्षसिद्धान्तरहस्यदुरवगाहन्या निपप्ं 7ोनपजजनपहति । जगत्क!रणत्वलक्षणेन सवज्ञत्वमुष्िप्तं तदेन दरद यन्नाहेति शास्र यानित्वसूज्जावतारकमाष्परेऽपि द्रढयिर्थस्य कारणत्वखक्षणेनापाक्षेतस्य सत्रज्ञत्वस्यासाद्धश्कनयां तास्स- द्धिमाहंत्येब्राथा विब्षितः । अन्यया जगर्क!(रणत्वेन कनश्स- वेकज्त्वे श {ख गोनेत्वभ्य हित्वन्तरत्वे पुव।धिकरणगुणस्‌त्रल्वाप- रभिमत्ताधिकरणान्तरत्वन्याघ(तातु 1 अयव निखिरत्रदकम्‌- रथेन निखिखबेद्‌येज्नत्वस्य ब्रह्मणि सिद्धावपि बेद।पतिपायः धुनिकपुरुषावेशेषपाणिगतवराटक्रसं ह पागङ्खः बुक व।(यस।द- दशन सं डयादिज्ञानासिद्ध! कथं ब्रह्मणः सज्ञत्रसिद्धिरिति चेत्‌ । न । अनेन हेतुना तदसिद्धावप्युक्त ररवा स्वरूपन्न(नेने- बातीतान(मतविषयन्नताभरस(धनमानेणेव प्रकृतसिद्धः । दर्धिता- धनिकपदाथजातम।प्य सिकरस्तबन्धेनव सक क।यपिादाने ब्रह्म- स्व रूपन्ञाने सबद्धं तन स्वरूपन्नानेन परकाडयत इत्यत्र विव्रादा- भावाद्‌ । शाद योनित्वदेतुनाऽपि तरितद्धिम कारस्य भरीमद्ध।४१- कारे; भद्‌{ितत्वाच्च । तया हे मष्परमू--““ महत ऋमेद्‌।देः छास्जस्यानेकविद्यास्थानापनृहितस्य परदापवत्सब्(यावद्योतिनः स्न्नकर्पस्य योनिः कारणं ब्रह्म नदीदशस्य श्ाख्रध्य ऋभ्वेद्‌ा।- दिलक्षणस्य सर्वैगुणान्वितस्य सवैक्ञादन्यतः सं मबोऽस्ति। यद्- >द 4 “4 2 : 9 + १.७७ | १७८ | श्ंकरपादथूषणै-- दिस्तराश शास्र यस्माप्पुरूषविशेषात्सं मवति यथा व्याकरणादि पाणिन्यादेङ्गयेकदेश्चाथमपि स ततोऽप्यपधिक्तरविज्नान इति प्रसि- द्धं खछोके । किमु वक्तठ्पमनेकशाख।मेदभिन्नस्थ देवतियज नुष्यवणोश्रमादिपविभागदेतोकरदेदाख्यस्य सबेन्नानाकरस्याप- यत्नेनेव लीदान्यायेन पुरुषनिःश्व(सवयस्मान्महतो भूताय्योनेः सभव; । ‹ अस्य महतां भूतस्य नःन्बासितमतदगद्‌; ' ^ बु° २।४। १० ) इत्यादिश्रुतेः । तस्य महता मतस्य निरतिश्चय सर्मज्गस्वं सर्वशक्तित्वं चेति '' इति । तत्र महत इत्यादि कारण. मिस्यन्तं हेतुवाक्यम्‌ । नदीदश्स्यत्यादि सवेज्नादन्यतः संष- बोऽस्तीस्यन्तं ग्यतिरेकम॒खेण सवेज्नत्वपतिन्ना । यथद्विस्तरार्यः शाख्मित्यादि तताऽप्यधिकतरविज्ञान इत्यन्तं सामन्यव्याद्ि. भरदशकमुदाहरणभ्‌। किमु वक्तन्यदित्यादे समव इत्यन्तमुपनयः। तस्यत्याद्‌ सवेज्नत्वामत्यन्त चगमनपू । एव च पशचाबयचबाक्य- ्रदक्चनं सामान्यव्याप्त्यधीनानुभानेन बेदार्थातिरिक्तस्याप्यापु- निकषुरुषवनिरेषपाणिगतवराटक्ग ङ्गगव।लुकावायसदश्चनसंरूषा. दिज्ञ।नसिद्धगेऽचुमानपकारथच किवरणाच्ाकरग्रन्थे . दरितः । स चेत्थम्‌-- वेदाः स्वविपयाधिकविषयकङ्ञानवत्मणीता बाक्ष- प्रमाणस्वासाणिन्यादिशाक्चवादेति । यद्यपि सृत्राक्षर।नुगुण्याय ब्रह्म वेद्िषयाधिकविषयङ्गं बेदभणेतुत्वा(दित्येव वाच्यं तथाऽपि फरता विशेषाभावमभिसंधाय तयथेक्तधर । कखतरौ तु दित ब्रह्मपक्षकानुमानमेव दितम्‌ । ननु स्वविषयाधिङकविषयकन्नान- बस्वमात्रस्य साध्यत्वे सव।वमासक्वेदकतेत्वेन पक्षधमेताबल।. भ॒ सवेन्नत्वासद्धुर्वदाचपयापिकविषथकन्नानवसवमात्रमिद्धरि8 चेत्‌ । न । वेद्विपयविपयकङ्ञानवेद्‌विषयाधेकविषयक्रन्नानोभ- थस्य साध्यत्वेन विनिगमक(भाव।द्ध(धानवताराच वेदापरतिषा- चायुनिकपुरूषावेशषपाणगतवराटकगङ्गावालु कावायक्षद्‌ शनसं- ख्यादिसाधारणन्नानवत्वस्यापि सिद्धः सन्नत्वसिद्धेनिभरत्य्‌ हर्वातु । न च सवेज्नामत्यव साध्यानर्दश्चः तोन कृत इति @ङक्यम्‌ । यद्यदिस्तराय शाल्मिति भाष्योपदर्ितसापान्यश्या. पेस्तत्र सामथ्याभावात्‌ । | श्ाख्जयोनित्वाधिकर्णपर्‌ । केचित्त॒--बेदकतुत्वेन निःश्वसितश्ुतिपरतिपादित ईश्वरो बेद्‌(- नधीनवेदायेतदधिकायेगोचरज्नानव्रान्‌ । उषपाध्ययान्तरमनवेक््ष निखिख्वेदकतैत्वात्‌ । मन्वादीनामपि वेदःयेतदधिकवगावरी- विशेषादिङ्ञानमस्तीतीनभ्वरज्ञानस्य तदेलक्षण्याय वेदनधीनेति । सिद्धं बेदं विना वेदाथतदधिक्रायेज्न(नमुषायान्तरामावात्स्वश्च. क्तिमादायेव वक्तव्यम्‌ । ततश्च यस्य श्षाक्तेर्वेदायतद्यिकाथगो. चरज्चानक्षमा तस्याऽऽधुनिकयपुरूषावेश्चपपाणगतवराटकदिसं- ख्याद्गानादिकमपि कैुतिकन्यायेन सिध्यतीति साबैरयसिद्धि- रिति वदन्ति । विशेषणप्रयोजनान्याकररे द्रष्टव्यानि । यत्त॒ चन्द्रिकायाम्‌- वेदाः स्वविषयाद्‌ धिकविषयकङ्ञानव. त्पणीता इति पदश्ितविवरणोक्तपनुमानमत्र यापतीविवरणयो- १७९ रिस्यनेनान्‌ध् तन्न, एकायमात्रज्नेन प्रयुक्तस्यानेकयकशब्दस्या. ` नेकाबाधितायेबोधकःत्वदरोनात्‌ । नन्बन्योऽर्थो न तात्पर्यविषय इति चेतति भा्चस्त्यपरायवादपतीतवायुक्षेपिष्ठत्वादिसंसरगन् ब्रह्म न स्यात्‌ । पदायन्नानं त्रिना पदाप्रयेगेऽपि संसगेन्नाना- सिद्धेः । मानान्तरसिद्धे सपर्मेऽवान्तरतास्पयंस्यापपमावात्‌ । - च वेद्स्यातत्वे तात्प प्रामाण्यायोगात्तच्वे चिन्मत्रे तात्पयौ- ह्र ्यापि तन्मानरज्गं स्यात्‌ । किंच प्रत्यक्षादिसिद्धस्य पटादेर्नि- ध्रयोजनगङ्खमवाटुकाक्रार्दश्नसर्यादेश्च श्ास्नाविषयत्वात्तज्जं अहम न स्यात्‌ । अपि च न तावदयेमुपरभ्य रचयितृत्वं बद षणेतृत्वम्‌ । पोरुषेयत्वापातात्‌ । नाप्यध्यापक्रवदुचच।रयितुत्वमा- अम्‌ । तेन सावेर्यासिद्धेः ! परिंच स्वञ्यतिरिक्तोपदेऽयपुरुषगो- चरस्य खमस्य च्रारिवसिद्धश्चरीरादेश्चाभाव उच्चारणायोगा- तस्य चासव विनाऽसं भव च्छाल्लयोनिस्वमस वेदय एव हेतु- रिति दूषितम्‌ । चदसत्‌। यथद्विस्तरा्थं शादय यस्मरासपु ङुषविश्ेषा- त्संभववति स ततोऽप्यधिकतरविज्ञान इति भाष्येण यो यच्छाल्ञ- कतौ स तद्थेतद्‌धिकायेङ्नानवानेत्ति समःन्यव्यापतर्रिंवक्षिताया एकायेमात्रज्नपयुक्तानेकायबेधङ्ाधुनिकलोकिकन।क्यान्तभाबेण ज्यभिवारस्य कथमपि शङ्कितुमप्यश्चक्यतस्वात्‌ । या यद्राकष- षि अषाणपरणेता स तदथेतदथापिकायेज्ञानवानिति सामान्पव्या- १८५ धांङरपदभूषणे - ्िविवक्षातात्पयानुरोषेनाप्युक्तव्यभिचारोद्धावनं न सम्यक्‌ । तथा व्यारह्िविवक्षायामपि ताद्श्चन्याघ्रो साध्ये स्वविषयश्चब्देन स्वप्रयोजकबुबोध यि ष(विषयायावेवक्षया दर्वितलोकिकवाक्या- न्तभोवेण व्यभिचारस्य वारणसंभवात्‌ । प्रा्चस्त्यपरायवादे रया्युक्तद्‌षणस्याप्पनवकाशात्‌ । अयेवादवाक्ये हि तद्राक्य- घाच्यायन्ञानद्रारा भ्राक्चस्त्यबोधो भवात्वितीच्छायाः प्रयाजक- स्वात्‌ । तद्विषयतायाश्च वायुक्तेपिष्ठत्वादिसंसगेसाधारण- त्वात्‌। मानान्तरभाक्षाथंबोधके हि वाक्पे तदयेपपिस्युदेह्य कःट्वरूपमेव तात्पथं नोपेयते, न तृक्तेच्छानिरूपितोक्त विधविष- यत्वमपीति न मानान्तरेत्याद्युक्तदूषणं विचारसहम्‌ । ब्रह्मभिन्ने वेदार्थे तास्विकपमामाण्यामावेऽपि व्यावहारिकपरामाण्याभ्युपगमेन : किंच वेदस्याततस्वे ` इत्यादिनाक्तदूषण बहुश दत्तात्तरत्वाच्च वितचवेणमेव । वेदकतत्वेन बेदाथन्नानासद्ध(वपि वदाविषया- धुनिकपुरुषपाणिगतवराटकगङ्खाबालकादि सेख्याज्ञनासिद्धो कथं ब्रह्मणः सेज्नरवमिति शङ्कमयां यद्यद्विस्तरायं शरास्रमिति सामान्यन्यािबटप्रेदाविषयज्ञानासिद्धये परठत्तानुमाने ^ किंच भर्पक्षा ` इत्यादिनोक्तद्‌ षणं त्रस्वञ्मवचनमेव । अपि चेत्यादि कमपि न सत्‌ । इश्वरस्याथमुपलम्य बेद्रचायतुत्वेऽपं ˆ धाता यथ पृवमकष्पयत्‌ › इत्यादिश्रुत्यनुरोधेन पृेकरपीयययावास्थ- तव णोनुपुवीं तात्पयन्नानाचनुसंघानपूवेकतत्समानानुपुत्री तात्पयं- कवेद्‌ाश्चारयितत्वस्येव स्वीकारेण भारतादिवत्सनातीयाच।रण- ्नपेक्षाच्चारणकतेत्वरूपपो सुषेयत्वस्य वेद्‌ आपाद्नासं भवाद्‌ । भारतादे दि निरुक्तरूपं पौ सुषेयत्वं व्यासादिना परमाणान्तरेणायं मुपरुभ्य तदनुसारेणापूवा वणावलीं मनस्यालोच्य. मारतादिकं रचितमित्येतादश्वायेषतिपादकेभोरतादिवचंनेरेवावगम्यते । चरभं किंच स्वग्यतिरिक्तेत्यादिकषपपि न सत्‌। चरान्तिसिद्धस्य शरीर(दे- शरोन्तिखिद्धत्वेनावगाहमानस्य पारमा्थिकत्वेनानवगाहमानस्य भगवञ्ज्नानस्य शरपत्वायोगस्य बहुश्लोऽदरेतग्रन्थेषु प्रदार्घैतत्वे नोक्तद्षणतत्परिहारयोः पिष्टपेषणत्वातच्‌ । तथा हि- निरुक्ता. जमाने बेदकतैत्वेन बेदायेन्गत्वस्य. भगवति स्वीकारे ‹ स्तेनं काह्लयानित्वापिकरणप । १८१ भन; शृणोत प्राबाणः स भरनापतिरात्मनो बपापुदलिदव्‌ इत्यादिवेदवाक्यप्रतिपाध्चासदथेविषय्!नितमच्वपपि ब्रह्मणि सिध्परेदित्वाक्षङ्ग्योक्तं फरपतरो --रश्रस्यासद्थनिषयकन्ा- नवत््वेऽपि तज्ज्ञानस्य भमित्युपयोग्यादायज्ञ(नत्वान्न तेन श्रा न्तिमस्वमीन्वरस्य । न हभावप्रमित्युपयोग्यधिकरणे परति- योगिताबच्छेदकविशिष्टपतियोगधारोपवन्तः पुरुषौ भर्मायप्रपि. स्युपयोगिकाकहसाचार्यायि कारचनामृलारोपबन्तो बारिषिकि- व्थासादयो वा बाङारोग्यसाधनोषधपानकतेग्यताप्रमित्युपयो- गिबाङपररोचनार्यं तद्भिमत्फलान्तरोपन्यापमृरारोपवन्तश्च वित्रादयश्च आान्ता इति व्यपदिश्यन्ते । किंच यत्सत्तानिश्चयरूपं न भवति तेनान्यत्रान्यवेशचिषटश्रावगाहि ज्ञानमपमाणमिति तदीय. श्रानतिविषयतया पुरोवतिनि रजतत्ववेशिष्ट्यं॑गृहन्धान्ति- ज्नोऽश्रान्त उच्यत इति । अधिकरणरतनमालायां त- न कत ब्रह्म वेदस्य किंवाक्तँःन कप तत्‌ । - विरूपनित्यया बाचेत्येवं नित्यत्वकीतेनात्‌ ॥ कते निःश्वसिताद्रक्तेनित्यत्वं पूवेस।म्यतः । सर्बाबभाि वेदस्य कतुत्वास्सरवतिद्धवेत्‌ ॥ इत्यादि रीत्थेतदधिकरणरचनापाहुः । सा चेत्यं तत्समता-- जन्भायस्येति सूत्रेऽप्येटयस्य- जीव ईशो विश्चद्धा चिद्विभागस्तु तयोदेयोः । अविद्या तचितार्योगः षडस्माकमनादयः ॥ इत्यनेनोक्तानादिषटूकमिन्नस्येत्यथः । तथा च जन्भादि- सृत्रेऽनादिषट्‌कमिन्नकतेत्वं ब्रह्मलक्षणं विवक्षितं तन्न संभवति। अनादिषट्कमिन्नान्वःपातिवेदस्य नित्यतायाः ‹ वाचा बिरूष. नित्यया इतिश्चतितिद्धत्वादिस्याशङ्म्यास्मिन्नषिकरभे वेदक रणत्वं ब्रह्मण उच्यते । तेन चाऽऽप्तिप्ं सवेज्ञत्वमापि । एतस्य चाऽऽनुषङ्किकत्व। न्न पृथक्संगत्यपेक्षा । अत एव बेदानितय त्वग्यवस्थापनं बियत्पाद एव॒ संगतमिति श्ङ्मनत्रकाश्चेः । अत्र तत्कथनस्याऽधनुषङ्किकर्वादिति । तत्र चास्य महनो भूतस्य -निःश्वसितमिति वाक्यं ब्रह्मणः स्वतन्तवेदकतुस्वेन सवेद १८२ ˆ सांकरपादमूषणे- नेत्यत्व पोदै्वितश्चतिसद्।- वातसंश्चयं परद्र नित्यरवश्रुतेन मतिपादयतीति पुवैपक्षमाह पूवा क कोर धेन-न कतृ ब्रह्म वेदस्य किवाकतुंन कतृ तत्‌ । इति । श्ुतिद्रयसद्धविऽपि नित्यत्वश्चत्येव पुवेपक्षे पूर्बोर्दर्चिता वेदस्य जन्यत्वे पौरुषेयत्वापच्या संदिग्धप्रामाण्यकत्वापत्तिरि- त्यादिका युक्तिरेवह।पि विवक्षिता । एषं पुवपक्षे सिद्धान्तमाह- कतु निःश्वसितादुक्तरिति । अयमत्र सिद्धान्ताभिप्रायः-- अस्व महतो भरतस्य निः श्वसित्मेतदगरेदः › (वब०२।४। १०) इत्यादिना वेदस्य नेः श्वसितत्वममिधाय वाक्यश्चेषे--^ अयच लोकः सवोणि च भूतान्यस्य निःश्व्तितानि › इत्यनेन रखोकिकथ्रपञ्चस्य निः्वससितत्वोक्तेस्तस्यान।यासेन जन्यत्वरूष. स्येव मुरूयाथंबाघेन वक्तव्यतया तत्साम्याद्रेदस्यापि तादश निःश्वसितत्वस्य वक्तव्यत्वादेकरसिमन्वाक्य एकपदस्य भिन्ना- ेत्वकर्नायोगात्‌ । पूर्वोपदश्चितयुक्त्या वेदे मुखुयनित्यत्व- स्पाप्यंसं भवाच्च भवाहनित्यत्वाभिपायेव नित्यत्वश्चतिः । तदिदमुक्तम्‌ू- नित्यत्वं पृ्रस।म्यब्र इति । तथा च वेदस्य स्वतन्त्ेश्वरकतेकत्वेऽपि पुरेवदेव बुब।धयिषापूवकं सजातीयो च| रणापेक्षोचारणकत्वरूपापौरुषेयत्वोपपादनेन संदिग्धाप्रामा ण्यकत्वदो पनिरासः । आदिकवित्वेन चाऽऽधुनिकाध्यापशादि शेष इति । पतेनेवास्य महत इत्यादिवेद्‌ वाक्यं ब्रह्मणा वेदकतु- त्वेन सरवज्नत्वं न साधयति । वेदस्य सपेक्षत्वभसङ्गमादिति पू. पे-- साधयति । अथघुपरग्य रचयितुत्वस्याभावात्‌ । उच्चार यितुत्वमा्रस्य च सावेक्ञत्वानापादकत्वादिति परेषामधिकरण- मप।स्तमिति चन्द्रिक क्तमपास्तम्‌ । अध्यापकाद्वि्ेषस्य दथित- त्वात । विवक्षापूवेकं सजातीयाचुपूरवीकवेदेषचारयितुत्वस्यास्म- स्पुबाचायग्रन्येषु छिखितत्वादस्मत्सिद्धातत्वेनायमुपलभ्य रच- यितत्वाभावादिति ठेखनं परामादिकमेव । न चंदं बेदकतेत्वे € १ सिद्धेऽपि कय जन्मादिसृब्रोरृटक्षण क्षिप्तं सवेन्नत्व नद्मणः क (+) सन्यतात्यत अह सबौव भासि वेदस्य कतुस्वरसमेविद्धवेव्‌ । इति। - क्षाद्धयोानिस्वाधिकरणेष्र । सवेजगद्रथवस्थावभ।सक्क।येमूतवेदमता शक्ति रुपाद(नक।रणी - भृतब्रह्मगतसवांवभासकरशक्तिं दीपगतपकाञ्ञनशक्तेदीपकारण- बह्धिगतपरकाशनशक्तिमिव करपयति । कायेकारणयोरेकशक्ति- त्वादिति बेदकवत्वेन ब्रह्मणः सवेज्गत्वं सिध्यतीति सिद्धान्ता भिप्रायः । स्पष्ट्ायं विवरणादो | यत्त॒ चन्द्रिकायाप्रू- विवरणे तु यथा दौपगता प्रक।श्चनश्च- क्तिस्तदुपादाने बह्लो तथा वेदगतसवेपक।शनक्चक्तेस्तदुपादने ब्रह्मणि कयेकारणयोरेकशक्तितवादिति निरुक्त मथेमनच् । तन्न। कारणेऽदृष्टस्यापि शक्तिविकेषस्य कायं दशनात्‌ । किंच त्वन्म- तेऽन्धकारददनादेरपि ब्रह्मापादानकत्वात्तद्रताप्रका!श्चनदाह।दि- दाक्तेमदट्रह्म स्यात्‌ । अव्रे्याऽपि ज्ञाल्लोपादानमिति साऽपि सर्व॑ज्ना स्यात्‌ । कंच परिणामिपरिणाप्योरेकशक्तिमस्वेऽपि कथम(धिष्ठानाध्यस्तयोस्तत्‌ । एतेन।धिष्ठानस्य ब्रह्मणो विज्ञान- शाक्तेविवतेरूषं शाख्रमिलि निरस्तम्‌ । अव्रेद्याकाक्ञादेरपि तद्वि घतेतया ज्ञास्नवत्सवेमरकाश्कत्वापातात्‌ । रज्ञव।(भपि भयक. म्पादिश्चक्तेब्रेह्यष्यप्यावरणश्षक्तेः प्रसङ्गात्‌ । वाद्यागमानामपि ब्रह्मविवतेतया तदयेन्नत्वे बरह्मणो च्।न्तत्वपरसङ्खच । अपि च॒ त्वया कार्योपादानयोरेकशक्तित्वस्योक्तत्वाद्रेदः स्वयमज्न एव जीवान्पति भकाशिक इति ब्रह्मापि तया स्यात्‌ । तथा च सावेर्याथ यलनेऽत्यन्तासाक््रयवेव्राऽऽपन्नप्‌ । [शच जन्मा दिक।(रणस्वेने वोपलक्षणनापरक््यस्वररूसिद्ध्‌ः कै निर्विश्चेषस्वष प्कूङसावद्यस्फोरणेनेति दूषणशुक्तमर्‌ । तत्रेदं वक्तव्वम्‌- कायकारणयोरेकश्चक्तिपस्रमित्यत्सरमः । सं च सति वाघक्प्रमाण जन प्रबत॑ते। तद्नवतारे च तदपद्ृत्तिनि- राबाभव । घटगतोद्काहरणदिश्चक्तशतििण्ड इवान्धकारगतावर- णन्ञक्तेः स्वभरकाररूपत्वेन श्चतिशतसिद्ध्‌ ब्रह्मण्यापादनायोगः। दृष्टान्ते पर्यक्षविरोधरूपबाधकस्येवान्नापि स्वप्रकाञ्चत्वबोधक्र श्ुतिश्चतविरेधरूषबाधकसत्रात्‌ । एवं च बाधकामावद्त्स- ्गिंकनियमेन ब्रह्मणि देदगतसर्वा थभकानचाक्तेः सिध्यन्ती ना- ये पक्कातुमुचिता । यद्रा बेद्गता परकाच्नश्चक्तिः स्वाश्रयोपाद्‌ान- १८३ १८४ ` क्ौकरपादधूषणै-- निष्ठा प्रकानश्चक्तिस्वात्‌। याया प्रकाशनक्कितिः सासा स्वाध्र- योपादाननिष्ठा । दीपगतप्रकाश्चनशरकिंतवत्‌ । इति विशेषनियम एव कायक।रणयोरेकश्चकितत्वादित्यनेन विवक्षितः । नातो जराहरणादिकमादाय व्यभिचारावकाश्चः। कायंकारणयोरित्य. स्योपादानोपादेवयोरित्यथंः । उपादानत्वं च कार्याभिन्नल्म्‌ । पवं चाऽऽबरणरूपतवा 'नादारण भावताः' (ऋ०स ०८।३।१७) इत्यादिश्चतिश्चतानु भव।दिना सिद्धेजज्ञाने प्रकाशनशक्तवाध।- तस्यास्तदन्यत्ेदापादानान्एत्वसिद्ध्था फर्ताो ब्रह्मणः सवे. रयसिद्धिर्निराबधपिव्र । एतेनाविद्याऽपि ज्ाद्नोपादानमिति साऽपि सवेज्ञा स्यादेति दूषणं निरारुम्बनमेव । तथा कै. चेस्यायपि । अधिष्ठानस्य ब्रह्मणो विज्ञानश्चक्ताविवतेरूपश्रास्न मित्येतद्थंकः, ‹ तस्येव विज्ञानश्चक्तिविंवतेत्वानामरूपपपश्चस्य › इति पश्चपादिकग्रन्थोऽप्युक्तविशेषनियमाभिपरायः । नतुयो यो ज्ञानश्चक्तिविबतेः स तर्द्‌यमकाश्नश्चक्तिमानेति नियमाभि- भायः । तयैवं विषरणे तदभिभायवणंनादिति । एतेनेत्थादिनो- ्तदूषणमपि निराम्बनमेव । ब!हा.गपानामर्षात्यादिक तुन बिवारसहम्‌ । तथादहि- किं बा्यगमाथौ अत्यन्तमसन्तः किवाऽनिर्वचनीयाः दिवा बाह्यागमजन्यं ज्ञानक्रमन्यथाख्यातिरूपमिति बा तवानुमतं येन च व 1 श [गि | नीगामरे रणीम म म # अन्यथारूयाताति । अमेद्‌ बोध्यम्‌- आत्मरवापिर एत्ह्पातिरख्यातिः ख्थातिरन्धथा । तथाऽनिवैचनख्यातिरितथेतत्ख्थातिपश्चकम्‌ ॥ यागाचारा माघ्वमिकरास्तया मीमांप्तका अपि | नैयायिक माविनश्च प्रायः ख्याती; करम।उनगुः ॥ शमानुजीवास्तु सत्डप्राति सती कूतरन्ति । तत्राञऽऽत्मर्यातिनौम-- आत्मनो द्धेः खयातिर्मिषयङ्पेण प्रतिमाप्तः । शुक्तिरनतस्यञे ‹ इद रजतम्‌ › इति बुद्धिरेव रजतसरूपेणावमप्तते । न वु तन्न विषयान्तरपिक्षाऽति | अथै घट इत्यादिष सेत्र बुद्धेरेव विषधाकार)द्ेलक्तमवेनात्रापि तयथवाचित्यात्‌ । तथा च प्रयोगः विमतं रजत बृद्धिरूपं चक्षरादिक्तप्रयोगमन्तरेणापरेक्षत्वात्‌ । समत- ्ुद्धिवत्‌ । इति विज्ञानवादिनो बद्धा मन्यन्ते । शून्यवदिनो बेद्धास्ु- शाखयेनित्वाधिकरणम्‌ । १८५ क्षनशक्तिमच्वमेवेति चेतु । भका।श्चनश्क्तिपदेन तत्तदथग्यबहारे अप्तत्डयातिमाहुः । अस्तो रजतदेः रूयातिः प्रतीतिरप्तत्ख्यातिरिति । मामा. सकास्तु-अख्यातिं मन्यन्ते । तेषामयमाश्यः- न ख्यातिरर्यातिः । अप्रती. . तिरिति यावत्‌ । इाक्तिंरजतस्थछे ‹ इदं रजतम्‌ › इत्यत्रदभंश एव प्रत्यक्षप्रती- तिविषयः | न तु रजतांश्चः । तस्य च्च संनिकषांमावात्‌ । किंतु रजतमिति स्मृत्याऽऽकारदश्चेने बोध्यमिति । नैयाविकस्तु-अन्यथाखूयातिमङ्खी कुर्वन्ति । तथा हि--अन्यस्यान्यरूपेण प्रतीतिरन्ययाख्यातिः । शुक्तिरनतस्थह देश(न्त- रगते काडन्तरगतं वा रजतमेव शुक्तिरतप्रयुक्तेन दोषोपहतेनेन्धि- येण शक्त्यात्मना गृह्यते । न चेवमननुमूतस्यापि पदार्थस्य ग्रहणं स्यादिति वाच्यम्‌ । सादृरथादोर्नयामकत्वात्‌ ।¡ तथा च प्रयोगः-- विवादास्पदं शक्तिश- कटं रजतज्ञानविषयः । रजतोपायान्यत्वे सति रजतार्धिप्रवृत्तिविषयत्वात्‌ । तत्यरजतवत्‌ । रजतस्योपायः खन्यादिस्तस्थ रजतार्थिप्रबरृत्तिविषयत्वेऽपि रज- तज्ञामविषयत्वात्त्र व्यभिचारः । तद्वारणाय त्यन्त. विशेषणमिति । मायि. नस्तु-अनिवेचनीवरूयातिं वदन्ति। तेषामयम।शयः-तत्वेनसच्ेन चानिवेचनी. यस्य रजतादेः ख्यातिः प्रतीतिरनिक्चनीयख्यातिः । शुक्विरजतस्थरे हि रजतं न सत्‌ । भान्तिबाघयोरपेमवात्‌ । नहि सद्धस्तुनो ज्ञानविषयत्वे च्रान्तिवौ [घः संभवति । नाप्वत्तत्‌ । रूयातिनाधयोर्तमवात्‌ । बाघस्य प्रतियोगिपृवे- कत्वेनापततस्तदृसंमवात्‌ । किंदु इुक्त्यज्ञ।नपरिणाममृतं प्तदतद्ध यामनिवेचनीय- मपूतरै रजतमुत्प्यते । तदेव च तन्न . रजतज्ञनविषयः । तथा चोच्यते-- सत्वे न भरान्तिनाधौ स्तो नाप्तच्वे स्यातिनाघने । सदसद्धय।मनिर्वाच्याऽविद्याऽऽवियेः पतह भमः ॥ इति । जआ।वियेनौमाविद्यापरिणाममूपे रजतादिभिरित्यर्थः । प्रपञ्चस्याप्यनायतिद्या- परिणामभूतत्व(दृनिवेचनीयत्वमेवेति । रामानुजीवानां त्वव मावः--प्त्छ्या- तिनाम सत एव रजतादेः ख्यातिः प्रतीति; । ज्ञानविषयर्‌थ सत्यत्वमिति फठितोऽयेः । तथा हि--प्ीकरणपरक्रेथया पएयिभ्यादिषु सवत्र प्वेमूतानां विद्यमानत्वाच्छुकतिकाद्‌ौ रजतां शस्यापि त्स्वाज्ज्ञ।नविषयस्य (त्त्वं क्तिध्यति । ननु तर्हि भ्रमत्वं कथमिति चेत्‌ । विषयन्यवह्‌।रनाघादिति ब्रुमः । यथपि छयक्तिकादू रजतांशो वियते तथाऽपि तरय स्वसपत्वान्न तद्‌रषवह्‌।रो भवतीति तज्ज्ञानं म इत्युच्यते । इुक्त्व॑शमूपस्त्वक्ञ(नाशच्च न्नरभनिदुत्तिरिति । ३४ | १८३ छांकरपादभरषणे- क।रणतावच्छेदकमुद्रया भयोजकं तत्तदथेविषयकत्वं विबज्ञिर्त॑ध । कारणताबच्छेदकषमस्यापि श्चक्त्यबच्छेदक तया छक्तिज्यपदेल- योग्यत्वात्‌ । तादश्विषयकत्वं शब्दस्य न्यापारानुबन्धिविषयक- त्वस्वीकाराद्‌ । वेदस्य ताद शशक्तिपरवमक्षतमेव । स्वपकाश्न्न- पिरूपव्रह्मणोऽपि मायादहत्तिद्रारकमाकाराख्यविषयताविश्षेषनि- रूपकत्वरूपं तत्तद येविषयकत्वं विद्यमानमस्यसबोयेनिरूपिता- ध्यासिकतादात्म्यापरप्यायमक्षतमेव । एवं चासदयेवादा- हम्यस्यासदयेनिष्ठाकाराख्यविपयताविसेषनिरूपकत्वस्य बराह्याम. भादो कथंचिदिथमानस्याप्वाप्तिस्वादिबोधकपमाणश्चतविरोष्रेन त- दुपादाने बह्मण्यनङ्गक।रान्नासदयविषयकत्वरूपासदयेषङ्ाशच- नश्चक्तिमरवमिति कथं तेन चन्तत्वापादनष्‌ । अस्तु वा कथ. चिदसद्यबिषयकत्वं ब्रह्मणस्तथाऽप्यसतोऽप्यर्थास्तच्वेनाबगाह- मानस्य मायादत्तिरूपन्रह्मज्ञानस्य श मत्वायोगेन नेश्वरस्य आान्तत्वापचि; । एतेन द्विती यपक्षोऽपि निरस्तः । अनिबेवनीय- पनि बनी यत्वेन जानतो मगवतः इक्तिरजतमनिश्ैवनीखमिवि जानतामन्येषामिव च्रन्तत्बापादनायोगात्‌। न तुततीयः । बेदबशा यारक्षयादच्चविरिष्टाथमकाश्िका या या क्तिः सा सषाअपि स्वा. भयोपाद्‌ाननिष्ठा, विचिष्टाथभकशनश्चक्तित्वादिति नियबस्येनो- स भङ्गन्या वेबक्षणाद्भाद्यागमजन्यभरतीविविषयो यादट$दिधिष्ट(- वेस्ताश्राषिचिष्ठा्थमकाकषनक्चक्तेमाति जद्यगि न आान्तत्वा्बलिः | आपाद्‌कामावातु । अपि वेत्यादिकमप्ययुक्त५। क यफदानया- रेकशाक्तेमस्वमित्मुक्तेऽपि का्यपाद्‌(नयोरेकषमत्नानुक्तेः कथं बेदस्य(सत्वे नह्ममोजन्तत्वा पत्तिः । अज्ञत्वस्य शक्तिरूपत्वाभावाव्‌। का्योपाद्‌ानयोरेकशक्तिमसर्वमिति कार्यो पादानयेरेकषभेरवमिति धीत्सगै एव न नियम इति पूवैमेवाञऽवेदितत्वात्‌ । उत्सगैस्य ख बाधक।भाव एव वृत्तेः । सवेज्नत्वबोधकश्चुतिनिरोधपदेष षेद्‌- गताह्नस्वबरान्न बरह्मणि ततमसङ्खः । र्चिस्यादिक्‌ तु जन्मादै- सृजरोक्तं कारणत्बछन्षणं न संभवति । तदु पपादकसर्बस्वश्य जहमण्यसंभवादिति पूनपक्षनिरासाय कारणत्बोपयोगे सर्वह्नत्वं देदकतुतवात्समेध्यत इति पूर्दोपदरितपूवपकषसिद्धान्तरवनमस्- शछ्ासयोनित्वाविकररणम्‌ । ` १८७ ग्मतसिद्धामाच्छाथ केवङूगुसेक्षामात्रमिति सुषियो बिदा. कुवेन्तु । आनन्दतीर्थ यास्तु पूवेसृत्रोक्तजगल्न्मादिकारणस्वङक्षण- स्यातिथ्याक्ञिनिरासकं विष्ण्वेकनिष्ठलक्षण पमाणम्रतिपादनपरं सुजमिति वदन्ति । तथा हि चद्दिकायाम्‌--उक्तरक्षणस्याति. व्यात्तिनिरासाय भरमाणमुच्यत इति संगतियुक्त्वा जगत्क[रणत्वं 1 विष्णोरेबोतान्यस्यापीति चिन्तां भदश्यांनुमानेन रद्रादीना- भविं जंगस्कारणत्वसिद्धेरतिग्याद्िरिति > पूवेपक्षयित्वा-- 0-400-०० ० 9 ¬ मता क म === म 99 =) योन > म भ भयो = त काः ~ जः दो मा 0 म त 9 १ जिका (णीगतं > पुरैपक्षयित्वेति । आ'गमसदहायेन पू्ैपक्षमुक्त्वाऽनुमानसहायेन बहू- प्रकारक पूर्वपक्षं कृत्वेत्यर्थः | तथा हि-+जन्मा्यस्य यतः (१।१।२) › इत्यनेन जगज्जन्मादिकारणत्वरूपं यद्हमणो छक्तणमुक्तं तत्सक्ताच्छिवप्रणीतपाहुप्ताग- मानुरोषेन रृदरेऽतिभ्याप्तमिति पवैपक्षः । अनुम।नावष्म्मेन पृवैपक्षसु बहु- प्रकारक: समवति । स च. यथा-क्षित्यादिकं पक्षीकृत्य पकतैकत्वं साध्यते कार्यस्वाद्धटवदित्यनुमानेन रुद्रादावतिम्या्तिः । ननु ‹ अनुमानं पक्षीक्कस्वधरा- माण्ये साध्यतेऽतिभ्रसद्गाद्धेतोः › इत्यनु मानेनानुमानस्य प्रामाण्यामावान्नं रद्रा दिषु पूरवोक्तङक्षशस्यातिव्यािरिति चेत्‌ । अोच्यते--अतिप्रसङ्गहेडकानु- मानं प्रमाणं चेत्तह्यनुमानप्रामाण्यं स्वीकृत्य सामान्यानुमानपामाण्यनिषेषे स्वकरि याविरोषः ¦ अप्रमाणं वेदप्रमाणमृतेनोक्तानुमानेन सामान्यानुमानप्रामाण्यनि- षेघो दुर्वचः । तथा चातिगया्िः सुस्थेवेत्येकः पक्षः | अथवा ‹ शिवं पक्षी कत्वं जगउनन्भादिकतुस्वं साध्यते सवेज्ञत्वाद्धेतोः) यत्र यत्र जगजजन्नादिक- तैस्वामावस्तत्र तश्र सर्वज्तत्वामावः › इत्यनुमानेनातिन्याधिः । सर्वज्ञत्वं च दैवनिमतिद्धम्‌ । तथा चाऽऽगमत्हयेनानुमानेनायं पूर्वपन्त इति द्वितीयः पलः । यद्ध । मैह्‌।कल्पत्वं पक्षीकृत्य मह्‌कद्पत्वाश्रयप्तमानज।तीयकर्पन्र सय।* विकारेकरमिं्कतृकःदिकायेववुवृत्तित्वं साध्यते करपत्वन्याप्यस्वाद्धेतोः) अव।* न्तरंकरपैस्वकत्‌ › इत्यनुमानेन नानाकतत्वं सिद्धम्‌ । अत्र महाकर्पत्वाश्रयत- मनिजतीयो यः कटपस्तदुवु्ति यद्‌दिकायं॑तत्कतृमिन्नः कतो यस्य तादश- कचतु ्तिस्वमिति विग्रहो नोष्यः । महाकल्पो ऽन्यमहाकट्पनिष्ठादिकतुमिन( दिकिरतृनोनिति निष्छृशेऽ्ेः । एवमप्रेऽप्यष्यम्‌ । तथा ‹ महाकरपत्वं पी- कं नेहाकल्वत्वाश्रयसमौनज।तीयकस्पवृ स्यादिक यंपातृमिनपात्रादिकार्यवव्‌्" तित्वं पताध्यते कल्प्त्वव्योप्यत्वात्‌ › इत्यनुमानेन प्ारुकनानाघ्वं पतिष्यति | तैथया १८८ शंकरपादभूषगे-- चक्षुरादि यथाऽश्चक्तं रसगन्धादिषस्तुषु | अनुभाऽपि तथाऽ्चक्ता धमेन्रह्मादिवस्तुषु ॥ इत्यादिना विष्ण्वेकनिष्ठजगत्करा रणत्वे श्राल्लपमाणकेऽनुमानं न परमाणं कायेत्वादिहेतूनापन्यत्र निरासात्‌ । ' नावेदवित्‌ * (तै २।१२।९ ) इति श्त्या जगत्क।र णेऽदुमानप्रामाण्यनिरासाचचेति सिद्धान्ता इतः | ततरेदमुच्यते--कथं रुद्र देजंगत्कारणत्वमनुमानेनाऽऽशङ्कम्य- । तन्मात्रत्तिकारणताम्राहकानुमानाचुपलम्भाव्‌ । न च काथ सकतकं कायत्वाद्धटबदित्यन्चुमानेन तरतिखिद्धिः समभवति । तेन कनि दि दि सामान्यतः कतैतिद्धावपि विश्चिष्य रुद्रः कतां इत्यस्यासिद्धः यत्त॒ ‹ नावेदविन्मनुते तं बृहन्तम्‌ ` (ते० ३।१२।९) हति श्वत्या विष्णोरन॒मानगम्यत्वनिषेधानिरुक्तानुमानं विष्ण्व- तिरिक्तें रुद्रादाधेव जगरकतैरि परिशेषात्पयेवस्यतीति चन्द्रि कायामुक्तभ्र्‌ । तदसत्‌ । पएवं सति ^ एको हवै नारायण ` आसीन्न बह्मा नेश्चानः ` इत्यादिमहापनिषत्स्थक्रुत्या ' नारा- यणाद्रह्मा जायते नारायणादरद्र जायते › इत्यादि नारायणो- ` पनिषत्स्थश्चत्या ‹ न कारणं कारणानां धाता › इत्यादिश्चुत्या च रद्रादेः भ्रखयकालवर्तित्वकारणत्वयोनिषेधान्निरक्तानुभा- - नस्य रद्रकतैत्वपरिशेषपयंबसानासंभव।त्‌ । [ पकक 11 रीं जनमकमर, ‹ मह्‌।कर्पत्वं पक्षीकृत्य महाकद्पत्वाश्रयस्तम।नन।तीयकल्पद्यादिकायैपहतं भिन्नसंहत्रौदिकायेवदुदडत्तित्वं पताध्यते करत्वग्याप्यत्वात्‌ ' इत्यनुमानेन सेहत नानात्वं सिध्यति । एवं च करपमेदेन कतुपातृपंहतृणां नानात्वतिद्धिः । अथव। ^ जगत्तहतुत्वं पक्षीकृत्य जगत्लष्टेकनिष्ठत्वामावः साध्यते सहारश- करित्वा द्धेतोः, घटततहारशक्तिवत्‌ › इत्यनुमानेनेकस्ित्चपि कटेपे कर्नवेक्षया सह दर्भदुः सिध्यति | तथा महीमहीधरादि पक्षीकृत्य नानाकतैकत्वं साध्यते विवि- धकार्यत्वात्प्ासादादिवत्‌ › इत्यनुमानेन नानाकतत्वं सिष्यति । एवं च सरव जगज्जन्भादिकरतत्वं ब्रह्मणो लक्षणं चेदसंमवः । कतिपयकतेत्वं॑वेदतिन्याति- रिति तृतीय प्तः । एतादृश्चा अन्येऽपि पक्षाः संमवन्ति । एवं चेतादरब्रहु- प्रकरः पूर्वपक्षयित्वा ‹ वक्षुरादि ' इत्यादिरीत्या तिद्धान्तः कतः । शाल्जयोनित्वाषिकरंणमप्‌ । यत्तु श्तिमनादटत्याऽऽगपे सहायीडरयानुभानावष्टम्ेन रद्रादीनां श्चतिबिरद्धस्यापि जगत्कारणत्वस्याङ्कीकारेण सम- यपादे माध्यामिकमतावरम्बनेनेवात्र पृवेपक्षपहस्तिर्निराबाषा भाते विष्णावानुमानिककारणत्वं तु न संभवति । स्वापामाण्य- बोधकश्चतेरनुमानसदहायत्वासंभवात््‌ । यद्वा ' यदाऽदमस्तन्न दिवा न राजिने सन्न चासच्छिव एव वरुः" (श्वे ०४।१८) इति श्रतिविरोपेन ‹ एको ह वै नारायग आीत्‌ ' इति श्रतेरथो- न्तरपरत्वमर्थबादत्वे बाऽङ्गोत्य पूैपक्षसमवः । उक्तं च सन्दरिकायाम्‌- न च विष्णोरन्यस्य कारणत्वानिषेधक उदा तश्चुतिेयोषः । तासा्रुक्तयुक्तिषिराोधेन विष्णोः कारणत्व- विधिपरत्वादिति । तदसत्‌ । श्ाद्ानादरेण पृवेषक्ते शाक परामाण्यवादिने पुबेपत्तिणं श्षाखैकममाणसमभिगस्यविष्ण्वैकनि- एज गत्कारणत्वात्मक शाक्लयोनिच्वेन तदसिद्धन सिद्धान्त. कारणायोगाचन्द्िकाकतैस्तदनभिमवत्व।च । पूतरेपकष्यनमिम- तेन हेतुना सिद्धान्तकरणस्य तदनुमतत्वे ‹ अत्र परेषां भाष्ये शाखस्य योनिरिति विग्रहमासित्य ऋगादिकारणत्व ब्रह्मण उच्यते, पूैसृत्रेऽथेतो न्धस्य सादैहयस्य स्फोरणायेमित्युक्त- मित्यरमन्मतमनूद्य दूषणेषु सांरूयानङ्कीकृतेन शाज्ञयोनित्वेन साबैहयसाषनायोगाश्च › इति दूषणस्य स्वश्चिरस्ताडनरूपता- प्योन्मत्तपरुपितत्वापतेः । यद्ा--यदाऽतमस्तन्न दिवा न रात्रिरित्यादिना पवेपक्षपर- स्युपपादनमपि न सत्‌ । त्वदीयोदयोषरीत्या निरवकाश्चन।राय- णश्चतेः । योगादिना सावकाश्चशिवपदादिषरिवश्ुत्याऽयोन्तर परत्वस्य रवत्पूवेपक्षिणा शङ्धिनतुमश्चक्यत्वान्नारार्थणपदस्य निरवकाश्चत्वम्‌ । योगादेना नारायणशब्दस्यान्यषरत्वं णत्वा. नुपपत्तिरिति त्वदीयैकद्धोषात्तव संमतं न विस्मरणाष्ेभ्‌ । नहि नारायणच्चन्दस्य निरवकाश्चस्वमेतदधिकरणसिद्ध्‌न्तयुक्तित्वे. नाभिमतम्‌ । येन तद्‌ाच्छाय पूरवेपक्षमवृत्ति; स्यात्‌ । यदाऽतम इत्यादीनामपि च्विषस्य कारणत्वविधिपरत्वेन चिव एव केवट इत्यादे रप्यथैवादपरत्वस्य वक्तु शकं यत्वेन विनिगमकामानेन १८४ १९० कौ करवादभृवने -- किमनुरोषेन कस्या्थान्तरत्वमित्यनिर्णयेन पूर्वेपक्षाप्रहचेदषेर- स्वात्‌ । किं शरत्यनादरेण पृवेपक्ते ‹ नबेदवित्‌ › ( तै* । १२। ९ ) इत्य(दिश्चत्या विष्णोरनुमानगस्यत्वनिषेधानि- कक्ालुमानं विष्ण्वतिरिक्ते रसद्रादाबेव जगत्कतेरि परिश्ञेषास्व- यैवस्यतीति चन्द्रिकायां पृवेपक्ू्याश्यवणेममत्यन्तासंगतमेकं स्थात्‌ । ‹ एको ह वै नारप्यणः ` इत्यादेः ^शिषै एव केवकः;' ( ० ४ । १८ ) इति श्रत्यनुरोधेनायोन्तरपरत्वामिषायेण पूषेपक्षे ‹ तेजसा सौम्य शुङ्गेन सन्मृखमन्विच्छ ' ( छर &६।८। ४७)“ पण्डिता मेधावी मान्धारनिवोरक्तफ्यते, पव- पिह ` ( ऊ ६।१४।२) इत्यादिश्चुदिभिरीन्वरस्यसुमानग- म्यत्वस्याप्युक्तेनावेदभिदित्यस्या अप्यथौन्तरत्वसंभावनायानु- त्तायुमानेन रुद्रपरिश्चेषस्य पूवेपक्तिणा वक्तुमश्चक्यत्वाब । यद्‌ पि शिषो जनमस्कता सवेज्ञत्वादिस्याविना व्यतिरेकिणाऽ. जुमानेन विद्चिष्य स्िकादिजेगस्कर्तेति सिध्यतीति च॑द्दिक। यौ मुक्तम्‌ । तदपि न सत्‌ । “ सवेज्ञः सुगतो बुद्‌ › ( अभ० १। १।१३ ) इति सर्व्॑नत्वभाकिद बद साध।रण्यात्सवेन्नस्वहेतोर्जग त्क. णत्वव्यभिंचारिस्वात्‌ । योगिनामपि सवेज्ञत्वस्य योगश्चाख्रादि- सिद्धत्वेन तन्न व्यभिचार । न च घमौचयनवे्तसवेन्नतवादिकमेव सवैविषयकनितयज्ञ(नादिभक्र पयेवा सिते देतुः। तच्च श्िवादेराग- मसिद्ध न योगेनां बुददेथ । तेषां सवेविषयक्षज्ञानस्य यौ. गजवमेनिपित्तकस्वेन जन्यत्वात्‌ । उक्तं च चन्दिकायाश्‌- सर्वज्नत्व।।देकं च तस्याऽऽगमसिद्धमिति । आगमसहायेनान् पूर्व- पक्ष इति क्तु छक्यम्‌ । तथा सतिं ‹ स्यृत्यनवकाशदोषमसङ्ग इति चेन्नान्यस्मृत्यनवकाश्दोषप्रसङ्धमव्‌ ` (० सु° २।१।१ ) इति द्वितीयाध्यायस्याचस्मूत्यधिकरणेनास्य पौनरुक्त्यप्रसङ्कः स्ेज्ञिवग्रणीतागमेन । शिवस्यैव जगस्कतैत्वं न विष्णोरिति पूवेपक्षयित्वाऽऽप्ठतमविष्ण्वादिनणी तपाजराजादिभबलस्थृतिसह- कुतबेदोक्तजगतकतेतवं विष्णोरेवेति वत्र सिद्धान्तकरणातू । य॒ नामङिङ्गानुक्लासनरूवकोश्षस्य संज्ञासंनि मावसबर्षम- भाक्कस्य न बुद्धादे; सवेङञत्वसाधकत्वम्‌ । अन्यथा कोशेन क्षास योनिस्वाजिकूरणष्‌ । बाजिकणोदिकं हक्षादेरपि सिध्येदिति नोक्त सर्बन्नत्वहेवोभम- त्कतैत्वभ्यभिचच।रिता । सर्बविषयककौकिकङ्वानवरवरूपसर्वश्नत्व- स्येव हेतुस्वेन योगिन्ञाने विषयताविशेषात्मकरोकिकत्वस्याभा- बेन ताष्ञ्रदेतोर्योगिषु सस्वे भमाणाभाबाच्च । नोक्तस्ज्नत्वहेतो- रुक्तसाध्यन्यभिचारिताऽपि । बुद्धस्य सबेविषयकन्ञानस्य योग. जषमेनिमित्तकत्वेन जन्यत्वकथने भामादिकम्‌ । विष्ण्ववतारे तथा संमवातु । प्रसिद्ध च बुद्धस्य नवमाबतारस्वमिति। तद- सत्‌ । ‹ विष्णुनौरायगः कृष्णः ` (अम० १।१।१८ ) इत्यादि- संन्नासंद्गिमावसंबन्धबोधकेनापि कोशेन व्यापक्रत्वरूपस्य- ृषिभूंवाचकः शब्दो णश्च निवृतिवाचकः; । आपो नारा इति मोक्ता ॥ शत्यादिनोक्तयोगायेषोपस्य सकलाभियुक्तसंमतस्येव “ स्वह सुमत; इति कोरचेनासाति बाधके सवेन्नत्बबोधनस्य निरपवाद तया तादश्चकोश्चस्य बुद्धादेः सवेङ्गस्वे भमाणत्वानपवादात्‌ । भत्यक्षबाषेन न वृक्षादीनां कोलेन बाजिकणोदिसिद्धिः । योनि नामतीतानागतसवेपदाथोपरोक्षङ्नानस्व योगन्ताल्लतिद्धस्य तन्त्रा- न्लरसिद्धस्य चापल[पायोगेन वदीयसवेविषयकङज्नाने लौकिक- त्वाभावोक्तिः प्रामादिकेव । जगस्कारणत्वरन्षणाङक्ष्पे बुद्धादो सर्वन्नत्वहेतोन्यभिचारवारणाय विवक्षितसवेविषयकनित्यज्ञानव- स्वहेतोबद्धादाबसिद्धिकथनायेव बुद्धज्न नस्य जन्यत्वोक्तेर्वि्ण्व- बतारे तरसं मवेऽपि तस्योाक्तरक्षणलक्ष्यत्वेन तत्र जगत्कारणत्व- सस्वेन च न्यभिचारानवकाशाल्महृतासेगत्यभावेन तदुक्ते पामादिकत्वोक्तिरेव मापादिक्षी । यदपि सवेज्ञत्वेन जगत्क।रणस्वे ददरेऽनुमीयमने योगिना- भपि पक्षकुक्षौ निकेपेण पूवेपक्ते कथं तत्र व्यभिचारोद्धावनभ्‌ । न॒ हि शिवस्यैव जगत्कारणस्वापिति पूैपन्तः। अपि तु शक्तस यौदीनामपि । तदपि मन्दम्‌ । सर्वन्नत्बादिकं च तस्याऽऽगमाक्त- द्मित्यागमसहायेनान्न षृवेपन्ष इति वक्तुस्तव शेवाद्यागमाना. मिव शाक्तसौर।चपगमान।दुपरुम्मेन तत्सिद्धसवेजञस्वदेतुना १५.१९ १९२ शांकरपादभषणे- शक्तेसृयोदीनां पक्षकोटिनिवेश्चेन तत्रातिन्याषिपुवंपक्षस्य स्वदी- यानां समतत्वेऽपि योग्यागमानामनुपलम्भेन योगिनां पक्षको- टिजिवेश्चस्य त्वदीयासेमतत्वात्‌ । अन्यथा कारणत्वस्य शाख्- योनित्वेऽपि वेदेऽपि कचित्क चिद्ुद्रादीनां जगत्कारणत्वप्रतिषाद्‌- नाञ्जगत्कारणत्वछक्षणस्य रुद्रादावतिग्यास्भिरित्याक्षेपेण सम्य, ग्विचारितादुपक्रमादितात्पर्यटिङ्करूपारसमन्वयाद्रिष्णरेव जग- त्कततया वेदभतिपाधथः, न रुद्रादिः । अन्यथपरतिपत्तिरन्नानभू- केति सिद्धान्तकरणायोगाद्‌ । रुद्रादीनामिकब योगिनां वेदे जगत्कारणत्वनापमरतीतेः । शाखपमाणकजगत्कारणत्वङक्षणस्य तत्रादिन्याप्ल्यप्रसक्तेः । तया हि चद्िकायाम्‌- कारणत्वस्य छाङ्लयोनित्वेऽप्यतिग्यापिः । कान्यन्याख्यानात्कान्यस्येव बवेद्‌. ्याख्यानरूपाच्छैवाधागमान्मानान्तरािरोधाद्रद्रादेः कारणत्वे बेद्वात्पयेनिश्चयात्‌ । “ ज्ञात्वा चिव श्षान्तिभस्यन्तमेति ` भ्वे० ४। १४) इत्यादिश्चाद्खस्य मोप्तदत्वादिना चिवपरत्वा- तु । ' सर्वे बेदा यत्पदमामनन्ति (० २ । १९ ) इत्यादिश्वुतेः रिबे तात्पयमित्येवेपरतयाऽऽगमिरेव ज्यार्यातत्वा- चेति समन्वयापिकरणे पूरेपक्षो दितः । तच्वप्रकशिक(- यापपि-दद्रादौनापवि कारणत्वेन शाञ्लयोनित्वम्‌ । पाह्युपतादि. शाद्धेषु रुदरादिजेगत्क!रणत्वेन वेदवेद्य इति निगदितसवातु । न च तेषामपापाण्येन न साधकृत्वभ्‌ । वेदेऽपि वेषां कारणतया भतीयपानत्वात । भतीतिसध्रीचीनस्य च भरामाण्योपपत्तरिति पूर्वपक्षो दर्दितः । तथा च योगिनां पक्षङ्क्षौ निवेशेन पूवेपक्षोः ` पपादनं स्वकीयत्रन्थानाखोद्ननिबन्धनमेवेति तद्विदां स्पष्टम्‌ । यद्प्यस्तु व्यभिचारः । निदुष्टजुमोनेनं ब ` पूर्वपक्षषरतति- 16 नियमामावाद्‌ । तथा सति सिद्धान्वाद्ुपपतेरिति। तदपि न सतु । निदष्ुवक्ुरादेरपि यथा रस्तगन्धादिग्रहूणे न शक्तिस्तथा व्यभिचारदोषर हितानुमानस्यापि नियतपामाण्यक- श्रुतिसाहाय्यामबे- | यनेन साधितीऽप्ययेः इशरेरनुमातृभिः । ततो बुद्धिभवाऽन्येन इन्ययेदोपपाद्ते ॥ ज्ञास योनित्वाधिकरणपू्‌ । हति रीत्या भतिपक्षसंमावनयाऽनियतपामण्येन-- ` ` अचिन्त्याः खदु ये भावा न तांस्तर्केषु योजयेत्‌ । इति भारतोक्तेश्च तकागोचराचिन्त्यपरनब्रह्मणि कारणे शक्तेना- स्तीत्यनेनेव सिद्धान्तोपपत्तेः चक्षुरादि यथाऽरक्तं रसगन्धादिवस्तुषु । ` अनुमाऽपि तथाऽशक्ता धमेब्रह्मादिवस्तुपु ॥ इस्यनेन तयेव त्वर्दयेः सिद्धान्तकरगाचचच ठउपा्तिपक्षषमता- शूट्यन्यभिचरदुशानुभानेनातिन्यासिपुवेपक्षकरणस्यात्यन्तमनु- चितत्वात्‌ । , यज्ञ॒--अ।गमसिद्धस्बविषयकनिटयज्ञानस्वरूपसरवज्त्वहेतुके- नाऽऽगमसदहयिन रद्रदेरन्न जगत्कारणत्वेनातिन्याश्चिपूेपक्तेऽपि न स्यृत्यधिकरणेनास्य पौन सक्त्यम्‌। अत्र कत्वं विष्णोरन्यस्य वेति संदिक्च विष्णोरेवेति सिद्धान्त्यते । स्मृत्यधिकरणे तु विष्णाजेगत्कतृत्वं युक्तमयुक्तं वेति संदिह् युक्तमिति सिद्धान्त्यत इति विषयमेदादेति । तखन्दरिकायामेव- एकेनैव सिद्धान्तेन श्त्ययोभ्यामुक्तसंदेदद्यमृरकपूवंपक्षद्रय निराससभवे. सददपकारमेदमान्रेणाषेकरणमेद्‌ नोचित्यात्‌ | अन्ययाअतित्रसङ्खःत्‌ । अत्राञ्ञगमपावरष्वपारहरमवस्यव स्यृत्यनन्तगेतयुक्िविरोधपरिहाराभावस्य तत्र सत्वेन द्योः साम्याच्च । एतेन समयावेगानं तत्र संदेहर्बाजमत्रं तु पूवे न्यायपरस्तिद्धिरिति निरस्तम्‌ । निरस्तं चात्राथादागमपरामाण्य. निरासेऽपि कण्ठ तस्ताननेरासाय पुनरुक्तेति । कण्ठतो निषेषे विशेषानुपरम्भात्‌ । अन्ययाऽनुमानस्यापि कण्ठतः कारणबा- माण्यनिभेषायाधिकरगन्तरारम्ममसङ्कः । न चातनुषानागम- योेयोनिं षेधस्तन त्वागममात्रस्येत्ति न पोनरृक्त्यमिति वास्पभू। तयाऽपि तेनास्याऽऽगमनिरासांश्चे पनस्क्त्यापरिद।रात । अनेन तस्य ` पनरुक्त्यपरिदाराच्ेत्यादिना तत्र दषणोक्तेः | असमध्पयष्रसा येनस्तदयुक्तत्वस्यव मयम निरासाचित्यात्‌ । अतिष्याक्षिपयबस्ायिनोऽन्यत्न तत्ससस्यानन्तरभेव निरसितुं ञुत्तस्वास्च। ४५ १९१ १९७ सगतत्वाचत्रोक्तेः । असंमवस्य प्रथमं निगाकरबम्तिकष्यहरदेत्यत्र ` [बगाहिपरामश्षेनिताहकरवेन हेतो पक्षथमताया व्याहतः पृरेमेः दाकस्पावशेवने-~ रव सभवनिरसस्य पथमं भा्त्वेऽमः दिती्मध्ष्य्पक्िष्ि नियामरकामावाच्च । भल्युत 1 ( व्यातिपक्षधमेताविषयकपरामर््चे भयमोपस्थिवन्पाशचः तिन्याहेरादौ पक्षम तानिवौहकासंमवपरिहारस्यानन्तरमेब कतुं मुचितत्वाश्वेति । तदतिमन्दम्र्‌ । अस्तमवनिरासस्य परथमं कतु योग्यत्वे भथमाध्याये तदकरणेन तस्य दिवीयाध्यायसंगवत्व- करणानोचित्यापरिष्ारात्‌ । रछक्षणदोनेषु बक्तथ्येषुः सति संभवे भथममसं भवोद्धावनस्यैव न्यायवित्संभदा यसिद्धस्वेन तश्थेवश्तं- भषनिर।करणमायम्ये गमकत्वात्‌ । व्याप्त्यादिरन्षगेऽक्मवाग्या. तिवोषद यस मावनायामसं मनोऽग्याति्बति. सामम्यानिरक्छिवश्य- लछक्षणीचतुदेश्षरक्ष णान्तगेतद्विदीयस्वलक्षणमयननिनलनक्तनरिु गद्‌।षररेखनेनेतद्वमकस्य तद्विदां स्पष्टत्वात्‌ । ग्यातिपकशमेत- बिषयकपरामर. व्याप्तेः मथत्रमुपस्थितत्वेऽपि पक्षे हेतुङ्ञानाथीः नन्यादिस्मृत्यात्मकग्यातिषिशिषटरेहुज्ञानप्थीन विशिष्टे रिश्यः- बोपस्थित्यपक्षणेन तन्निवदकासं भवपरिदारस्यैवोक्तगमकेन -कर माोविर्याखेतिं न कंचिदेतत्‌ । यत्त॒ चन्दिकायामागमसिद्धसवे्ञत्वादिहेतुना रद्रपदेरेष जम- स्कर्तेति पुवपन्त . स्मृत्यधिकरणेन पोन सक्स्यमाश्ड्न्य स्शुस्यषिं- करणे 'पाश्युपतादिस्मुत्या पृषपक्ते पाखरात्रादेस्मृत्या सिंद्‌न्तः | इ€ तु स्मूत्यनुमानास्यां पूवप श्त्यादि रूपश्चान्चेण चिद्ध्‌[न्त.4 अत एष तन्न सुते नान्यस्मूतीति स्मृतिश्चब्द्‌ । अत्र तु शा भितिश्ब्द ` इते । तदसत । श्रुतिावर।षदददपमाणतयमथबः सितेवाऽऽगमेन तत्र पुनः पूेपक्षाचुत्थितः .। नदु स्श्नएपोज्ाल पाश्चपुतादेस्छतिविरोषद्धियुगायाः पिपीलिकूलिपिसंतिभ्ाद्नप् अतेदरब॑द्वतया बधन तत्र पूेपन्ञषदय इते नन्रक्त याद्चलपोेन्ि चेद्‌ । सत्यमुक्तश्र । अतदुक्तमेव ततु । शालारम्यतस्य बेद्मष् ण्योपर्ज।वकषत्वात्तद्विरोधेन पवपक्षसिद्धन्तम्रन्यनरूपम्पाद्योन्यनः स्यात्यन्तमस्ं गतत्वात्‌ । वेद्ाध्ययनपूवेकं मतिवाक्यमङ्य. बाद शालयोमिस्वाबिकरणप्‌ । स्थापय शाते यावर भुरयुखद्िदायेग्रदणरूपश्रव गोमन्त थ दाधथौय 'युक्त्यतुसंषानात्मकभननरूपशाखविवारे भवृशः विष्यो नहामी्भासयाडिद्धन्त्वेमपिष्ष्यमाणब्रह्मतरकेण रुरुद्ख- स्तदीतेलव वेदयामाण्यभववा्य तस्यागेन बरह्मतकसिद्धपाभा- णकयेद विरद्धार्ये बेदावेक्षया भह्मतकोवगतदोवेटथषत्या पशु क्दिष्छस्वा खुद्रस्व जगत्कारणत्वं कथं पृषयक्षयेत्‌ । योग्या- कैङ्कव हि शेवो नाम 1 त्रह्मतकंस्य वक्षमीमांसाङ्गन्त्वं ब- जभाशन्वायकीमासा क्रियते तकंशाद्लतेः कौनन्थायेस्तु तर्सिदधैभीर्मांसा मेयज्चोधनम्‌ ॥ शस्यैनुष्याख्यौनोक्तरीत्या तव भतसिद्धमित्यादिकं सविस्तरं न- सवेत ठीसिवधरणेभेध्वपुखमदनादौ । जिन्नासाषेकरणे चन्दि- धुकानन्दसीर्वीयधिकरणयोजनादेवणावसरे संथदीतमस्माभि- ्विश्तरक इसि नेह शिख्यते | यत्त अहते बेदेरैवागमयोः भअमाण्याप्रामाण्यन्यवस्थायाः कतेरवे ऽपि कङिमराषगुण्ठितानोमदयायुःपरज्ञानां त्स्नं ब्ह्मत- तर्वीनधीस्यं न्रह्ोभीनां साध्ययनेऽसमथोनागुषदत्यै प्रदः कृषा- हर्भणभबार्शादरायणो ब्रह्मसुतेष्वेव भमेयविक्षेषे दुरागमारभ्बमरप्त- पु्वव््नस्मेद्य तंनिराकरणाय दुरागमापामाण्य सूचयामासेत्य- वार्‌ । अवश्यं चेतदक्तव्यं परेणापि। अन्यया बिबि- वदं दीतवेदवेदा्गःस्वेनाऽऽपादतोऽभिगताखिखवेदार्थोऽस्पिञ्जन् नि भन्भान्तरे वां कार्यनिविद्धवजंन इरः सरं नित्यनैमिततिकत्राथ- वि्ोकंसनाडुष्ठानेन नि्गंताखिदरकरमवतया नितान्व धर) षवा- गो जक्षिव नित्यमनित्थमन्पदिति विेकवानिहामुत्रफङमोगविर सौः कान्तो देभ्तिश सन्यासी तितिष्चः समाहितो गुखवेदान्तवाक्या- दिती अशकमेवाता नदहमनीमासषायामधिकारीति स्वदीयेक्क्त- ठंवैतार्स्यं सकलपायश्न्यस्यािगतासिखवेदीार्थस्य तदेव निर्मिति जनितः परिवाजकस्य विरक्तस्योक्त भदत, विश्वस्य सौर्यवौदविवसनादितन्त्रवीधितार्थेवु अवंणमत्रेण दुरेस्यरवकिरिविषसावनेषु शङ्गाय अप्यदुन्मेषेण तज्िरो्तय वरवद्विकरणानानमारम्म एंव भसञयेतेति स्वक्रीयांवापगां १९६ शाकरपादभषणे- रतमनुरौति तत्स्वकी यचन्दिकाग्रन्थपुबोपरानसषानविधुरतय। तदीयभावानवबोधनिचन्धनमस्मदी यग्रन्थसिद्धान्वतास्पयानवबो- धनिबन्धनं च । तथा हि-भपयविक्षेषे ब्रह्मणि वेदान्तानां पामाण्यानादरेण शाख्रानारम्मं पृवेपक्षयित्वा तस्पामाण्योपजीब. कस्य शास्रारम्भस्य जिज्ञासाधिक्ररण एव चनद्दिकायां समर्थ. तत्वेन तदिस्मृत्य शाख्ारम्मोपजीव्यवेदभामाण्यमनादत्यान्न पूवे. पक्षप्र्टत्तस्तदनभिमेतत्वस्यातिस्पष्टत्वात्‌ । उक्तं च चन्द्रिकायां जिज्ञासाधिकरणे पूतरपक्षोपपादनावसरे-सिद्धचेतन्यबोधने श्रुते- रजुवादकत्वल्ञणमप्रामाण्यं वायुक्ञपिष्ठादि वाक्यवत्सक्षम्‌ । वेद्‌. -न्ताध्ययनं तु जपाथेमेवास्त्विाति बद्यतर्कण वेदभ्रामाण्यन्यवस्था पनेऽपि दरं ब्रह्मतकमधीत्य ब्रह्ममीमां साध्ययनेऽसमयानां ब्रह्मसूत्रष्वेव प्रमेयविक्षेषे दुरागमालम्बमाप्तपूवंपक्षत्युप्य तज्नि- राकरणाय दुरागमाभामाण्यसृचना्य॑चेदेतदधिकरर्ण।यपू्ंपक्ष- सिद्धान्तग्रन्थनरूपन्यायप्ररत्तिस्तदनुमता तदा वेदान्तानां बहुमु. खतया परतन्त्भज्ञानां पुंसां तेः स्वतोऽथनिश्चयायोगेन स्मृत्या तद्ये निशचेतव्ये सति मन्वादिस्भृतीनामनुषेयायथेपरत्व्ेन साब्‌- काश्चुत्वात्‌ । कापिलस्पृतेस्त॒ सिद्धाथेनिष्ठाया मोक्षप्ताधनसभ्य- ग्दश्चेनमधिद्त्य प्रृत्ताया अन्यपरस्वायांगानिरवकाञ्चत्वरूप दोषपरसङ्खात्तदजुसारेण वेदान्ता अचेतनकारणपरतया नेया इति भर्ति मन्वादिस्मृतिषु पुराणादिषु च ब्रह्मकारणत्ववाक्यानां सश्वात्तेषापनवक्ाश्चत्वरूपदोषप्रसङ्कात्तदयुरोषेन चेतनकारण- त्वपरतया वेदान्ता व्याख्येया इति स्पृत्यधिकरणीयास्पदीयसम- तपूषपक्षसिद्धान्तावनूद्य, तन्न स्पशनश्रुतिविरोषेन सवेषेष्टनादै- पृत्यप्रामाण्यस्य पवेतन्त्र एवाक्तत्वेनेह स्मृतिविराधेन श्चत्वस्वा. रस्यशद्धनुद यादिति चन्द्रिकायापस्मद्रीत्योक्तपूबेपक्षद्‌ बणस्य स्वाश्चिरासि पाषाणनिक्षपरूपतापस्योन्पन्तपखपितस्वापसेः । त्वदु- पद्धितमार्गेणेव सकटपूर्वतन्ाध्ययनासमथंस्य पूर्वपक्तिदर्विष. युक्त्या स्मृतिभावटयमालम्ग्योक्तपृवेपक्षपहत्ती बापकामावस्पा- तिस्पष्टत्वावु । मन्मते. वेदान्तानाममामाण्यमनाहत्येबाषीद- साङ्गस्वाध्यायस्य श्वमादिमतो ब्रह्मजिन्नासाधिकारिण अष. न श्षाख्लयोनित्वाधिकरणम्‌ । लतो शशीतयदपदायसंबन्धस्यापि कस्यचित्‌ ‹ अक्षय्यं ह पै चातुमोस्ययाजिनः स॒षतं भवति विभ्वं सत्यम्‌ ' एवमादि वाक्यं परयतस्तथा प्रस्परविरुदढधसगुणनिगुणवाक्यानि तथा सदेव सोम्येदमग्र असीद्‌ › (ख & । २ । ‹ असदेबेदमग्र आसीत्‌ › ( छा० ६।२। १) श्यादिबा- क्यानि तथा ' तत्वमसि ? (छर ६।८।७) द्रा सुषणो सयुजा सखायो ` ( श्वे ७।६ ) इत्यादीनि मेदाभेदवाक्यान्या- त्मानेकववेकत्ववाक्यानि च पह्यतो ‹ ब्रह्मेव सदसत्यमन्यत्‌ › इत्यादिरूपो ज।(तोऽपि विवेको शङ्कगकलङ्धिन्ति एव भवति । ता. श्शश्षद्कगनिष्टसेः कस्यचिदीग्वरानुग्रहवश्ाद्विरुद्धवाक्यान्यन्यया व्याख्ये यानीति दृढनिश्वयासंभवेन तं भ्रति बिचारवेयथ्ऽपि कस्य चेत्पयमसृत्राध्ययनेन स! चङ्काऽपोदिता भवतीत्याप्नोष- देश्षपूवकषयमसूत्राध्ययनेन कश्यविद्‌बशिष्टाः शङ्का उत्तरत्र निराकरिष्यन्त इत्यध्यापकवचनविन्वासपुवेकतत्तद धिकरणाध्य- यनेनैव तादटशश्चङ्कानिरतेस्तान्परति विवेकदाद्ायोत्तरा- बिकरणसार्थक्यस्यास्मदीयपुव चाये बेणितत्वाचच स्वकीयाबि- करणयोजनासाम्येनास्मदीयाेकरणयोजनायां दूषणापादनम. १९७ स्मदी यग्रन्थाज्ञानमूलमदैतबादद्रेषनिबन्धेनमेव । एवं तिष्ठन्तु ताबच्छरतयो विष्ण्वादिभर्यक्षमृकाभिः पाञ्रात्रादिस्श्तिभिस्त. ज्ररथसिद्धान्तोपत्तेरिति चन्दिकोक्तमपि ब्रह्मतकेसिद्धपमामाण्यक- बेदोपजीवित्वाच्छाञ्ञारम्भस्य तद्विहाय न्यायोत्थानस्यानुवित- त्वाद्धेयभ्‌ । अथ श्रुतेरभामाण्यमनयक्षसवं वा न ब्रवीमि क्खितु पाश्चपतस्यृत्यजुरोषि शदरादेजैगत्कारणत्वं श्रुतेरथे इति तत्र पूर्वै प्याश्चय इति चेव वक्तु शक्यम्‌ । रमृतः श्वतितो दुबंरुत्वा- त्मबरेन दुबेलाञुसरणस्य वक्तुभश्चक्यत्वात्‌ । | यक्त स्पृत्यधिकरणीयतच्वपकाश्चिकायां पाञ्चुपतादिस्थृतेः श्चवितः भादरपमवटम्न्थेव पूवेपक्षोक्तेशक्तपूवेपक्याश्रयवर्णेनं सम्यगेव । तथा हि तन्न पृवेक्षग्रन्थः-- न बिभ्णोजेगत्कारणस्वं युक्तम्‌ । तज ममाणाभाबात्‌ । न च , यतो वा इमानि यूतानै जायन्ते > (ते ३।१।१) इत्यादिः श्रुतिः प्रमाणबरू । क भुतेर्षिष्णोभगस्कारणरकषतिपादकत्ये "पिपा रूकदोकदिस्य- तिषिरोषेनापामाण्यापात्तात्‌ । अभ्याथेतीषपत्तेः 1 वाुपलाःदि- स्मृतीनां खद्रदिजेगस्क।रणतवपतिपादकर्ास्‌ । न ब विरीत्वेऽ- प्यप्रामाण्याभाषः । वस्तुनिकरपमसङ्घगतु । म अ देशकादिषे- देम श्वतिस्मृत्योरविरोषः । स्मृतिषु खद्रादेः सक र्मगत्कर्वस्वा- भिधानात्‌ । न च बाच्यं श्चतिबिरोधे स्मृलीमाभेवान्यार्थत्वभवा- माण्यं बाकि न स्यात्‌ । “ विशेषे रषनपेक्तं स्वात्‌ ` शते न्यायादिति । भरबखबिरोधेन दुषेरटस्यान्या्थेरदेः करक्नीष- त्वात्‌ । नाह स्मृतिभ्यः श्तेः कार्यमस्ति 1 स्मृतीनां श्द्रकम- कसनादिभिरापििंरविलानां दोषा माश्युणयुक्तस्वन्च । रद्रा दीनां सकेज्ञत्वस्य जगद्धितोपदेश्त्यस्य च सुकसिद्धत्वरत्‌ 1 शुत पिषीलिकाङिषिनि मायाः करु्युणशन्यत्वादु । कचिच्छृकिविसे- येन स्मृतेरयोन्तरपरिकरपनादिति छ शतिमृरस्व चथ भवति । मूखमूलिनोमूखस्य भरबरत्वात्‌ । न च पाश्चपतादिस्यतीनां शति- भकष । दद्रादिमस्यक्षस्थैव मृरत्वात्‌ 1 एवं च- दुबरूस्य भमाणस्व बरवानाश्रयो यदि । | तद्‌।ऽपि विपरीतत्वं ्रिष्टकोपे यथोदितप्र्‌ ॥ इति । तदेतल्पू्बापरालुसंधानराहित्योविसष्‌ । तथा हि- ५. | रणवत्वभकाश्चिकायां पूेपक्षोपपादने पाश्चपतादिस्शवेः अति- तः भाबल्योक्तावपि ‹ खरो जगत्कतां सर्बन्नत्वात । भ कष , हेत्वसिद्धिः । तस्य सवेज्नताया भागमतिद्धस्वादित्यागमस- हायेन श्ाखयोनित्वाधिकरणपृषपक्ञे स्सृत्यभिकरणेनास्य पौन- सक्त्यदो परिहाराय स्यत्यधिकरणे पा्युपतादिस्णत्या पू्ैपकत पाज्चरात्रसमृत्या सिद्धान्तः । इह तु स्यृत्यनुमानाम्वां पूरवपक्ञे शुत्यादि रूपशाल्ेण सिद्धान्तः ` इति चन्द्िकोक्तं न सम्यद्‌ | जह्मतकंसिद्धाभिकवरश्चतिविरोधनाममागवयाऽध्यवसिवेनाऽऽ- गमेन लन्र यूनः पूवेक्षानुस्थितेरिति स्षदीयोक्तं द्षव भति समीयीमयुक्त्यादिकममदश्यं स्वदीयतरवमकातिकोक्तिभ- दुश्व॑नकातेण निरसितुमशक्यरधात्‌ । “ भाषे देऽन्यसाभ्वा. त्कम्‌ › ष्ठेऽन्यद्‌पि वाभ्यताम्र ' ईति खण्डनोक्तरीत्या त्वौ शालगेनिस्यभिकारणमू । अप्रि.दूस्यस्वाद्‌: । त्वपू्रेफक्तिणा शरुतेन्रेडातकेसिद्धस्य पाद्चुप- तादिस्कस्यत्े्मऽभिकषरबत्वस्य त्यागेन पृवेयक्षयितुभंस्कय- त्वादिस्यस्पाससददानेदितत्नात्‌ः। ` अ्ोपवंहणासुसारेणः श्रतेरथेबणनोचिस्यात्पाहुतादिस्थृषी- नध्ुपवंरणरूपरस्वा सद नुरोकेम ` श्रत्यथबणेनमेव युक्तमिति पूरवेष. हथ वः इति ` चेतु-। अत्र तद्िस्मरणेन सिद्धान्तकैरणायोगाव्‌ । अथ : सभीचीनपाश्चराभ्रादिस्मृस्यात्मको पवंहणे्वि्ण्ेकनिष्ठकार- णत्वमिभेयासद्विरोषेन पाद्युयतादिस्मृत्य मामाण्यसुक्त्वा सिद्धा- न्त्यत इति चेतु । तदिस्मृत्य पुनः स्मृत्यधिकरणे पा्चुपतादिस्पु -त्यवष्टम्भेन रद्रादेजेगत्कारणत्वपुबैपक्षोत्थानस्याजुवितत्वातु । यस्वरसिमश्नधिकरणे स्मृत्यधिकरणे च पूरवेपक्षिण उपवु- इणाद्ुसस्ण श्रतेरथवणनश्य- सिद्धान्तेऽपि पाश्चरात्ादिस्वृस्यु- पवंशणेनः निणेयस्य ` चास्मदीयानभिमेहतया तदाक्ेपदूषणा।8कं उकनिमृहीतमितिः। तद सवुः। -अस्मिन्नधिकरण ` आ।गमसदकृत- स््गस्वदेतुकानुभानेन- रद्रादेजेमत्कतेत्वष्टक्षणातिव्यात्तिपूत्रैप- सेऽस्य स्मृस्यधिकरणेन पोनरुकतयदोषपरिहाराय पूरक्तबनद्ि- कोक्तौ स्मरतेः श्वतितो दुवेङत्वास्मबद्मनु तारेण दुबेरस्य नेय. तायाः सवैसिष्धत्वादिस्थुक्तदू बणवरिशारा योक्ततटस्थाक्षेपतददू- वणाभ्यामुक्तद्‌षणरस्थिरैकरणे- उलनिग्रहमभसक्तेः । उक्ताक्षपे खन्द्रिकायामुक्तमित्यनुक्तेथ. । कं चाऽऽगमो्तसवेन्नत्वहेतुकानु- मानेन रद्रादे्जगत्कारणत्वपुवेपक्षोऽसंगत एव । आगमेनैव - इद्रादेअगत्क। रणत्वस्य पूवेपक्षाथेतुं शक्यत्वेनानुमानस्याजागल स्तनी यत्ब।पतेः । कथचित्तत्समर्थनेऽपि “ नारायणादेव सर्बाणि भूतानि समुत्पद्यन्ते › इति नाराच णपदघटितस्तावबरारणमत्वन्षश्च- तिंवाकयेन ओदुम्बरी सवां वेष्टयितब्या › इति सवेवेष्टननोध- कस्मृत्यनुमितशचत्युक्तसवेवे्ठनाजुष्ठानस्य ‹ ओदुम्बरी स्पृष्ठो- दयिव्‌ .› इति भरत्यक्षश्चत्या बाधस्य निरुक्तानुमानस्य वाधा- वित्याश्वोक्तश्रुतिविरोधे. सद्रादेजगस्कतुरबधिषयेऽचुमानामद्तेनं तद्षष्ट्मेनोक्तपूवेपन्षादयः । - , यश्य स्वन्मते-^ नेह नानाऽस्ति क्रचन ! ( प° ४।४। १९ | क्षाकरपादभूषणे- १९ >) इतिश्चुतिसिद्धे जगन्मिथ्यात्वे भविमतं मिथ्या इइपत्वात्‌ इत्याद्यनुभानानाभिव / अश्राय पुरषः स्व्यज्योतिः › ( बुर ४।३। ९) इति श्रतिसिद्ध आत्मनः स्वभकाश्चतवे ‹ अनु- भ्रति; स्वभकाश्च। अनुभ्रतित्वावु › इत्याथलुभानानापिष चाऽऽग. मभभाणगसिद्धेऽपि जगस्कारणत्व उक्तानुमानमद्टत्तिर्मिराबाधेव । भत्यक्षकलितमस्यय जुथुस्सन्ते तकंरसिक। इति वाचस्पत्युक्तेष परमाणान्तरममितेऽर्थंऽनुमानं न प्रबतेत इति त्वया बक्तुमङक्य- त्वात्‌ । नापि पमाणान्तरभामिवेऽयञनुमानं निष्मयोजनष्र । दाढथेरूपपरयोजनकषस्वादिति । तदस्मर्दायसिद्धान्ताश्चयापरिव- यनिबन्धनभरं । यतः- प्राबरयमागमस्येव जात्या तेषु जिच स्मृतब्र । इति भनुस्मृतो प्रत्यक्तानुभानागमेम्बागमस्याऽऽगमत्वेनेब माबरयो. क्तेः भरबलग्रमागनिशितेऽर्यऽलुमानं न प्रवतैते । आगमायनिथयेन सिद्धिरूपेण तसतिबन्धादनुपयोग।् । न चेवं भत्यक्षकङिवम- प्यथैमनुमानेन बुुटसम्ते तकंरसिका इति वाचस्पविववनविरोषः छङ्कयः। भ | तरशद्दश्यते व्योम खद्योतो हन्यबाडिव्‌ । न तष्टं बि्ते व्योभ्नि न खदोतो इवाक्षनः ॥ तस्मात्मस्यक्षटेऽपि युक्तभयं परीक्षित्‌ । परलय ज्ञापयन्नयोन्न धमात्परिदीयते ॥ इति साक्षिपरकरणे नारदस्म् पत्यक्षस्य जमममासाधारणतयाऽ- परीक्षितपरामाण्यकत्वेन मटर क्षटृष्स्यापि भरत्यक्ञमविन्वस्य ममा. णोपदेक्षादिभिः; परीक्षणी पत्वमरतिपादनेनानिितपरामाण्यकष- त्यक्ष एवार्थे परीक्षायां उषाधयिषपाऽचुमानपदत्ेषौ चस्पत्यु- त्त्वात्‌ । न च तरिं ' नेह नानाऽस्ति ( बृ० ४।४। १९) इत्या दिश्रुतिसिद्ध्‌ जग ५५ {स्वे कयं तब मतेऽन॒मानानां परह- ्तिरिति रङ्ग्यम्‌ । जगद्विशेषटे ब्रह्मणि नगत्कारावच्छिनद- त्िका(मावमतियोगिलयसूपे अतिपन्नोपाधो अकाङिकनिकेषष. तियोगित्वं बा मिथ्यास्वापित्यस्पदीयरक्तपिध्यात्वात्पके नेह नानाअस्ति किचन ` ( ब० ४।४। १९ ) ईति शचत्य्य ब्रह्मणि -शाश्नयोनित्वाभिकरणप्‌ । नाभात्वमवतारावतारिङृतभेदादिकं नास्तीत्थर्थं परिकरय विवदमानं भरति तादशशरुतेरक्तरूपमिथ्यात्वमेवाये इत्यनुमानसं- वादेन ग्राहयितुं मिथ्यात्वानुमानानम्र्‌ । ` अन्नाय पुरुषः, स्वयंज्योतिः › ( व° ४ ।२३।९ ) इति श्रुतेरथोम्तरं परिक- रष्याऽऽत्पनः स्वप्रकाशस्वरूपे तदर्थे विवदमानं अत्यात्मनः स्वप्रकाशल्वरूपं तदथेभनुमानेन ग्राहयितुं स्वभकाश्चत्वानुभानानां प्रहत्तिरिति ब्ह्मानन्दाचेरदरेतसिदिग्धाख्यायामक्तत्वेन श्तिपर- मितेऽर्यऽलुमानपवचेरस्मदनुमतत्वाभावात्‌ 4 तर्करसिकानां तथाविषेऽथ सिषाधयिषाधीनानुमानमरता- वपि ददर भ्रबलांगमपमितजगत्कारणत्वातिन्याक्षिपूवेपक्षेणेव न- न्मादिसृत्रोक्तब्रह्मरुक्षणाक्षपलसिद्धरनुमाननव्यस्नितया सिषाध- विषाधीनाुमानस्याऽऽहायंज्ञानस्येव विक्यदाढचोप्रयोजकतया चाजागङस्तनीयताया दुधेरत्वात्‌ । अत एव नहि करि गि दे चीत्कारेण तमचुमिमतेऽचुमातार ईति बवाचस्पतिनेवो. क्तम्‌ । यदप्यस्मिन्नयिकरणेऽनुमानेनान्येषामपि कारणत्वमिति पूयेपक्षयित्वाऽनुमानस्य श्रुतिबाधकादिकमुद्धाव्यानुमानागम्यत्वं गजत्कारणस्येति सिद्धान्त्यते । तदुक्तं बवन्दिकायाम्‌-* ` सिद्धान्तेऽनुमानेषु शरुतिबाधादेः, सश्चादीनां च विषाणिस्वादौ च.कृतं शक्यत्वादिति । तथा च सिद्धान्तदोषञ्ुद्धान्य पूर्वप- ज्षासं भबवणेनमन्ञानमूखम्‌ । अन्यया भवन्मते सबोयिकरणेषु सिद्धान्तद्‌ षमद्धान्य पृवेपक्षनिरासन मीमांसोच्छदापत्तिरेति । तद्प्यसदाग्रहमृखभव । चास्स्य याने; कारनं तरात्‌, चाक योनिः भमाणमस्य तच्छाद्खयोनि त्वादेोति बा सूनार्थेऽुषान- स्य श्रतिबाधाद्‌ः कयमप्यप्रतीतेस्तस्य सिद्ध्‌नन्तथुक्तित्वासिदधेः। चन्द्िकादयक्तं तु त्वद्रीत्या पृवेपक्षासंमवं बषदन्तं भति नोपन्या- साहे । चक्षुरादे यथाऽच्चक्तं रसगन्धादेवस्तुषु । अनुमा ऽपि तथाञचक्ता धभन्रह्यादिबस्तुषु ॥ इति. स्वदीयचन्दरिकादिषु जगत्कारणस्य श्राैकसमाभिगभ्य- २६ २८०६ २०६ श्षांकरपादभूषणे- स्वस्यैव सिद्धान्तयुक्तिर्वोक्तेथ श्चतिबाघादोरित्यस्योपनिषदस्व. श्रुतिबाषादेरिस्येवाये इति वक्तन्यत्वात्‌ । चन्द्रिकायामिब पहा- करपत्वमित्याधनुमानेषु श्ुतिबाध देरित्युक्तस्वेन च तादृश्कतु- भदालुमानेष्वेव श्चतिनाधोद्धावनस्य तदभिमेतत्वेन सवेन्रत्वदेतुके रु्रादेः कतेत्वाजुमाने श्रुतिबाधस्य ` सिद्धान्तयुक्तिर्वानभिमेव- त्वाख्च । युक्तं चेततु । ‹ नारायणादेव सवोणि श॒त्प्रनि सषु. त्वन्ते › इति भत्यक्षनारायणपदयटितसावधारणश्रुतेययाक्थं- चित्स्वामिमताथवणेनमन्तरा तद्वयेनानुमानेन रुद्रादेः कारणत्व. पूर्वपक्षस्य मीमांसासमदायविरद्धस्वस्य वद्विदां स्पष्टत्वात्‌ । ` वाश्श्षश्रुतेणैत्वानुपपस्या स्वत्पू्वपक्षिणा योगादिनाऽन्यायेत्व, स्य वक्तुमशक्यत्वादित्यस्य पूवेमेवाऽऽबेदितत्वात्‌ । नानाक- वैकाुमानेष्वपि श्चतिबाधादेः सिद्धान्तयुक्क्ेत्वं यथा न संमवबति तथा तदनुमानावष्टम्मेन पूषेपक्लनिराकरणमरसङ्गेऽग् बश््यामः । भवन्पत इत्यादिक चात्यन्तमसद्‌व । नहि मन्मते सिद्धान्त. अुक्तिबोधकश्चत्यादेः पूचैक्षसमये पूवेपक््यभिमतायेकत्ववणै- नमन्तर। छाप्यायिकरणे पूरेपक्ष्ठत्तिरस्तीरयस्पदौयग्रश्ङ्धिनां सपष्टपेव । उदाहरणाय ककिंचिदुच्यते-' अकाश्चस्तद्ङ्गव्र ' (ज सू० १ । १.। २२) इत्यधिकरणानिर्णेववाक्ये ग॒ताकाङपूवेपक्षिऽभ्यस्तपृवेपटिवाकाश्श्रुत्यनुरोधाव्‌ ‹ सर्वाणि हः बा भूतानि? इत्यन सवशब्दस्य _ बाय्वादिसरवेभूतप- रत्वं पूषपक्षिणा बाणतय्र्‌ । ' अन्तस्तद्धनापदेञ्चात्‌ `( बन सू° १,। १।२० ) इत्याधकरणे जीवपूपक्षे निर्णेतवःक्योक्तस- वैपाप्मोदितत्वस्य “न ह वै देवान्पापं गच्छति ' ( बृ १।५। 2० ) इति श्चत्यन्तरानुसारेण जीवगतत्वं {वपाक्तनापपादितभ। एषं सवै द्रष्टव्यम्‌ । किचाज पूवेसृनोक्तश्ृत्लजगञ्जन्मादिकारणत्वरूपब्रहमखक्ष- णस्य रुद्रादावतिव्या्धिसङ्कम किंवा कारणत्वमात्रस्य वा। नाऽऽ- द्य४। क।रणवाकयान्तमेतनारायणम्होपनिषदादिव।कयबोधितवि- विरद्रुरःसरसकलजगत्कारणत्वस्य विधिरुद्रादिगतत्वशषङ्खनसु- हाखयोनित्वाभिकरणमप्‌ । त्‌ । न दितीयः। स्वयोग्यर्किचित्कारणत्वस्यास्मदादिसाषा- शणस्य रद्रादिनिष्ठत्वेऽपि पू्ेसूत्राक्तविधिखद्रपुरः सरसकरूज- गत्कारणत्वरुक्षणस्यातिव्याप्त्य भावात्‌ । पतेन काकभेदेन ० विष्णो रद्रादेश् कारणत्वे विरोधामावमाभित्य जिवादेर्विष्णोष ,. के = क्षे = कनि बारायणत्वामतति पृक्पक्ञाप पनरस्ता॥ ° यस्तु ^ तद्विजिन्नासस्व तद्रह्य ` (ते०२।१। १) इविनजि- ज्ञासाभिधायकवाक्यस्थव्रह्मपदस्य विष्णपरत्वे साधकतयोष न्यस्तस्य ‹ यतो वा इमानि भृतानि जायन्ते ` (तै ३। १। १) इति वाक्यश्चेषस्य स्वारस्याचुरोधेन ‹ इमानि भूतानि इति निदिं्मसिद्धसकलभूतकारणत्वमपि रुक्षणमभमिमेतम्‌ । प- वश्‌ ‹ आत्मन आकारः सभरत आकाश्चाद्रायः › ( ते २।१। १ ) इति श्चतिभामेतमप्याकाश्चान्तमूतकारणत्वमपि । तच इद्रादा- बविज्याप्चमिति सम्यगेव । एतेन नारायणोपनिषदादिभतिपनबि- मिखद्रपुरःसरसकरुजगत्कारणत्वलछक्षणस्यातिन्याप्त्यभावात्कथ मेतदिति निरस्तम्‌ । तादश्रलक्षणस्यातिन्याप्त्यकथनात्‌ । एवद्‌- भिपरायेशेव स्वेजगज्नन्भादिकतैत्वङक्षणं चदसं भवः, कतिपय- करत्वं चेदातिन्यातिरिवि चन्दिकायामुक्तामिति । तदपि पूवापर- स्वको याचायम्रन्थाविचारमुलम्‌ । तभा हि-परसिद्धसकरूमूत- कारणत्वं छक्षणपित्यस्य कोऽथः । वतेमानमत्यक्षमात्रसिद्धषय. क्ुरादिकारणत्वमिति वा भत्यस्नानुमानागमादिसिद्धातीतानागकष- सकरमूतकःारणत्वमिति वा । नाऽऽदयः। तादश्रकक्षणस्य.जन्मा- द्षिकरणाभिमेतत्वे तेन गुणपृत्याभत्‌ । जिज्ञासाकारणीभूतगुणपर्तिप्रासिद्धये । जीवादि मेदक विष्णा जेगत्कतत्वमुच्यते ॥ इति त्वदीयम्रतिज्ञाविरोधापत्तेः । स्वय(ग्यप्रसिद्धकतिपयमूतक- तत्वस्य जीवेऽयुपपच्यभावेन तदनुपपर्या जन्माविकरणे जीबे जह्मश्चब्द रूढिबाघेन विष्णुरेव जिङ्नास्यं ब्रह्मेति सिद्धान्तकरणाद्ु- प्प्तेश्च । जेन्ञ(स्ये विष्णौ गुणपूतिंाभाय जीने ब्रह्मश्चब्दरूदि. काषेन सिद्धान्तकरणाय च जन्पादिसुत्रे सकरकारणवाक्व- भरतिपननादीतानागतविधिषश्द्रबुरःसरसककजगत्कतृत्वङक्षणस्येव 2 श्ांकरपादथषणे -- भन्भादिसनेऽयिमेतवायास्त्वया वक्तव्यतया तस्य. च रदरेऽसभ- -वाचज्रातिव्यातिपवपक्नासं भवस्य दुवीरत्वात्‌ । उक्तं च चन्दर कायां जन्माधिकरणसिद्धान्त- इमागाति सवेना सका- . -खकामावादिति, विचार विघायकनानाबाक्यपरामश्चन स्कान्द सुत्रङृतव जन्पाधष्टकत्‌ रवस्य लक्षणत्वेनाकत्वाद्ापि तस्यबो. कत्वादिति च । तथा च विचारविधायकनानाचाक्यपयादाच. भया जन्भाद्यषएटकतस्वस्येव तथाविषवाक्यपयारोचनया . विष पुरःसरसककातीतानागतजगत्छृतंस्वस्येव रक्षणत्वीचित्या- दभेनरतीयस्यान्यायत्वातू । अन्यथा गुणपूत्येसि द्व चयापत्तेः । भसिद्धसकलभूतकतेत्वङक्षणमापि जन्माधेकरणाभिपरतमित्युक्ति- रसगतेव । किच °इद र सवेमखजत यादेदं कचः (वु ० २।२।५५) इति भरत्यक्षादिक्निद्धातीवानागतसकरुजगत्कारणत्वस्येव श्रुतिषु भति- पादनाचदनुसारेण श्रतिस मानायेक्रसूत्रेणास्येत्यनेन प्रस्यक्षादि- सिद्धातीतानागतसकरुजगत्परामशेस्यव युक्तत्वात्‌ । सूत्रेण भसिद्धकतिपयमूतकारणत्वमपि लक्षणत्वेन विंवक्षितमित्यस्य वक्तुमद्चचित्त्वात्‌ । कंच“ यतोवे' (ते०३।१।१) इ्ट्यादिवाक्ये यच्छन्दोपनिबन्धादज्चुवादस्वं तावतपमतीयते । त्र पुरोबाद पेक्लार्थां विनिगमकाभावात्कार णवाक्यसामान्यमेच पुरो- वाद्‌ इति वक्तव्यम्‌ । तथा च तदज्चुरोधन ‹ इमानि ' इत्यनेन खकटकारणवाक्यवोधितविधिरुद्रपुरःसरसकरभतानापेव ग्रह णोचिस्यात्‌ । इमानीति सवनाम्नश्च संकोचकाभावादिति चन्द कायां तयथेवोक्तत्वाश्च । विधिरद्रपुरःसरसकटखजगत्कारणस्वस्येव रछक्षणत्वेन जम्भादिसूज्राभिमतत्तया न तस्य लक्षणस्य द्रे कथ- भप्यातिग्यात्निः सेभवति । “ यतोवेः (ते०२।१।१) इत्यादिवाक्यस्य ‹ आत्मन आकाशः सथततः ` ( तं० २।१। ` 2) इतिश्चुतिप्रविषादिताकाश्ादिषश्च भूतदख्षएटयनुव।दकत्वेऽपि तद्रा क्थस्याद्रैतिरीत्वा ‹ सत्यं ज्ञानमनन्तं बह्म ` (ते २। ११) इति छीकान्वगेतानन्तपदोपात्तजिविधपरिच्छेद्श्चन्यत्वप्रा्पाद- कवया सष मतरसीत्याऽनन्तपदोपतगुणपुतिंभरतिपादकतया चा(- तीतानगतसकटरियद्‌ादिष्ारणन्रह्यपरतिपाद्‌ कत्मावह्यकतया शाक्लयोनित्वाभिकरणम्‌ । ` ०२०५ ‹ यतो वे, (तै०३। १। १) इत्यादिवाक्यस्यापि तादश- पुरोबादानुसारेणादीतादिसाधारण्येन सवैजगत्क।रणपतिपादन- परत्वस्येव वास्यत्वात्स्वसखज्यजगस्कारणस्वोपयोगिन्ननेच्छाचि- कीषाभयोजकमृतकायं द्रादिदेहोपादानसूतभूतकारणत्वस्य रद्रा दावभावबाच्च न तद्टक्षणस्य रद्रेऽतिन्याधिः संमवति । एतेन .५ आत्मन आकाशः संयतः । आकश्चाद्रायुः ' (२०२।१।२ ) इतिश्वुतिभरतिपन्नाकाश्चादिभूतकारणस्वमपि रक्षणं पूरवेस॒त्रोक्तम्र्‌ । तश्च रद्रादावतिव्याक्चमिस्यपि निरस्तम्र । एवदभिप्रायेणेवेत्या. दिकम्‌ ‹ स्वदीयचन्दरिकोक्तमयुक्तम्‌ ` इति बदन्तं भति नोप न्यासारहम्‌ । यदपि स्मृत्यधिकरणेनास्योक्तपौनरक्त्यपारिहाराय ‹ यद्वा विष्णोरन्येषां च कारणत्वमिति समुच्चयेन टक्षणातिन्या. स्त्या पूवेषक्षे विष्णोरेवेत्यवधारणेन सिद्धान्तः । स्पृत्य्ि- करणे तु विष्णोः कारणत्वं नेत्यसंभवेन पुवेपक्षेऽस्तीति ` सिद्धान्तः । अत एव टीकायामनत्र विष्णोरेवान्यस्याप्यस्ति न वेति संदेह, तत्र तु युक्तं न बेत्यष संदेहः। यद्प्यागमप्रामाण्य- वादिनेदाप्यसमवो वक्तमुचितस्तथाऽपि वक्ष्यमाणे श्तेः स्वतः. भामाण्यविष्णुषरत्वे समबदरतां चापेत्य काखादिमेदेनाविरद्धं इ योरपि कर्तस्वभू । श्रुत्यादौ तु ˆइद « सवेमनत › (ब ° १।२।५) इति कारणत्वोक्तिस्तत्तत्कारख्ज्याभिप्राया सवेसष्टस्वयोगयत्वा- मिभायेति चद्िकोक्तमर । तदप्यसत्‌ । नारायणमहोपनिषदादिभ. तिपभस्य दविंधिखद्रपुरःसरजगत्कारणत्वरुक्षणस्य रुद्रादिसाषा- रण्येनातिन्याश्िपूवेपक्षालुद याच्छत्या शचतिसंकोचेऽपि स्मर्या श्तिसंकेचायोगात्‌ । तत्तदुत्तरकारोत्पसतिकत्वमात्राभिमप्रायेण बतेमानसामीप्येस्यनेनाऽऽगामिन्यपि “इद्‌ « स्वैयदजतः.( बु ०१। २ । ५) इतिनिर्देश्वाविरोध।त्‌ । असंभवपवेैपक्षस्य भयमेव निरसितं युक्तत्वात्‌ । स्ंदेपकारभदमत्रेणाधिकरणभेदानीः चित्यस्योक्ततबात्‌ । “ एकमेवाद्वितीयम्‌ ` ( जछा० &।२। १) ‹एको ह वे नारायण यासीन बह्मा नेन्ञानः' (मन्ना १) इत्येकत्वावधार णादि विरोधाचेति पृवैभेवोक्ततवात्‌ ¦ ८०६ क्ांकरपादभूषणे-- ` यजश्ु---एकोऽन्या्य प्रधाने च प्रथमे केवटे तथा । साषारणे समानेऽल्पे संरूयायां च प्रयुज्यते ॥ इति कोश्ादेकमेबेत्यजेकश्चव्दस्य साधारणसमाना्थफत्वस्य पूरवे पक्षिणोऽभिमेतत्वेन न तद्विरोध इति । तन्मन्दम्‌ । तथाऽपि न ब्रह्मा नेश्चान इत्यस्य विरोधापरिदारात्‌ । कैच श्चत्यागम- योस्तुस्यबरूतायां सवेज्ञ पश्चपतिभरणीतत्वादन्यन्न भयोजकम्‌ । तथा च तस्य सावैशये सति तसमणीततया तुख्यवरत्वसिद्धिः, तुरयबरूत्वे सति तस्य स्वेज्ञत्वसिद्धिरन्यथा त्रिष्णुसवेन्नताबो. धकारयृत्या वाधादन्योन्याश्रयः । यत्तु पञ्युपतेः सर्व्नस्वस्याऽऽगमं विना महाजनपरिगृहीत- त्वेनैतिशचेनैव बा ‹ यः सवेन्ञः स सवेवितु ` ८ मु०.१।१।१० ) इति श्रुत्या वा तादक्पृवेपत्तिणाऽङ्गीदतस्वादरा नान्योन्याश्रयः। उक्तं च तत्त्वपरकाचिकायां- रुद्रादीनां सवेज्ञत्वस्य जगद्धितोपदे- त्वस्य च सुमसिद्धत्वादिति। छ शानुरेताः सर्वज्ञः" (अम०१।१। ३३) इति कोश्ात्सवेज्ञश्चब्दस्य तज्र रूढत्वात्‌ । अन्यथा स्बैवि- दित्यनेन चोन खक्त्यापत्तश्वेति । तदसत्‌ । उक्तप्रातिद्धधदेरप्या- गमभूखत्वावु । नदि मृलसं मवेऽमृलप्रसिद्धच्ादिकरपनं युक्तम्‌ । ‹य$ सवेह्नः स सबवेविधस्य ज्ञानमयं तपः । तस्मादेतह् क्म नाम रूपपरश्नं च ज्ञायते › ८ मु° १।१।१० ) इति श्तेः कायबह्महि- रण्यगमोदिसकटनामरूपात्मकजगत्कारणमातिपादकतया तत्का- रणं रद्र हति विशिष्याभतिपादनात्तया इद्रस्य सवेज्ञत्व।सिद्धे । ङ्द्रो जगत्फतां सवेज्ञत्वादित्यनुभाने बुद्धे व्यभिचारं बारयता त्वयेव नामरिङ्गाुश्वासनरूपकोश्चस्य सं्नासंल्ञिभावसंबन्धममा- पकस्य न बुद्धादेः सवेज्ञत्व साधकत्वम्‌ । अन्यथा कोश्चेन बानिक- णांदिकं क्षेऽपि सिष्येदिव्युक्तत्वात्तद्िस्मृत्य “कृ शानुरेताऽसर्ब्न (अम०१।१।३३) इति कोशेन रुद्रे सवैज्नश्चन्दस्य रूढत्वेऽपि तेन भ्त्यागभ्रयोस्तुस्यबलताभ्रयोजकसवेज्ञ तायाः पृवेषक्ष्वमिमतत्वो- पपादनस्य वक्तुमश्षक्यत्वात्‌ । “यः सवेन्नः स सवेवितु ` ( च्ु° १। १। १०) इत्यन्न द्वाभ्यां पदाभ्यां सामान्याकारेण विश्चे- वाकारेण च ज्ञानयोरभिधानेन पौनरुक्त्यापादनायोगाश्च । कषाज्जयोनित्वाधिकरणम्‌ । तुरस्यबशूतायां भयोजकमस्तु घा मा वेत्यन्रोदासीनेन कत्वा. न्तान्यायेन पूवैपक्षपहृत्तिरित्यप्यस्मद्रीत्या भकारान्तरेण पुवेप- ल्षोपपादनसभवात्सत्यां गतावञ्ुचितम्‌। अपि च कारणवाक्या- नामज काल्स्येन पुरोवादत्वात्तन्र च र्द्रादेः कायेत्वकषवाक्चे- त्वभवणात्तत-एव कारणत्वाभावमरालेपत्ता तस्य कथं रद्रादि- साधारण्यश्षङ्क । यत्त॒ पत्युरसामञ्ञस्यत ` (बण सृ०२।२। २७) इत्यधिकरणसिद्धार्थोपन्यासेन दुरागमावेद्यत्वपातिपाद्नपषान. केतदधिकरणोक्तपूवपक्षानचित्यकथनमनुचितम्र्‌ । अन्यथा भ- बन्मतेऽपीक्षत्यधिकरणप्वेपक्षस्य ‹ आनुमानिकमप्येकेषाम्‌ (ब्र० सृ० १।४।१) “ ज्योतिरुपक्रमा (ब्र° सुर १।७।९) ८ न सख्याोपप्तग्रहात्‌ ` (ब० स्‌° १।४।११). २०७ इत्याद्याधेकरणासद्धन्तासद्धाथापन्यासनान(चत्यस्य बक्त श्च ` क्यत्वेन तदधिकरणानुत्थानप्रसङ्खः इति । वदस्मदीयग्रन्थाङ्नान- मरखकस्वमतिपारपाकमात्रमर्‌ । तथा दहै- अस्मद्भन्येष्वीक्षत्यधि करणे जन्मादिसुत्रोक्तं ब्रह्मलक्षणतवेनाभिमते जगज्जन्मादि कारणत्वादिकं भरधानेऽपि सघषटायेतु शक्यम्‌ । अतोऽनुमानसि- दध सावयवप्रधानपरत्वमेव वेदान्तानामस्तु ज त्वलोकिकनिरवय- वब्रह्मपरत्वमिति सद्वि्यामालम्न्य रक्षणासंभवन्नङ्कायामश्न्द- त्वेन प्रधाने श्रतिस्वारस्यनिर।कररणेन सा श्चङ्का परिषूता । तदुषोद्धलनाय च सवौसां श्रतीनां जह्मणि गतिसामान्यं पत्ति ज्ञाय “ आनन्दमयोऽन्यासाच्‌ ` (ब० सू० १।१। १२) इत्यारभ्य ‹ परदक्ब्दभ्यः ` (चण स्‌० १।३। ४३) इत्यन्तः सूत्रस्"च्द्तिपयाखराचनया गतिस्तामान्यमेव शङ्काति- केषनिर।करणपूवकं व्यवस्थ।पितत्‌ । तया ्याकरपूक्तम्‌--अ- सिमश्चाधिकरणे सांख्यपन्षः सद्विद्यामाङम्ब्य पररत्ता निराक्रियते, अन्येषां तु पक्षाणां तदुपन्यस्तवाक्ययुक्त्योराभासतापातिपाद- नधूवकं निराकरणम्‌ ‹ एतन सच व्याख्याताः ` ( ब० सर १।४।२८ ) इत्यादिषु भविष्यति । सांरूस्यापि श्रत्य- भ्तराषषटम्मेन युक्त्यन्तरावष्टम्भेन च निराकरणु्तरन्र मबि- ` ष्यतीति । ९५८ शांकरपुदयषणे- ५ आचुमानिकमप्येकेषाम्‌ › ( बर° सु° १।४।१ ) ‹ जयोति. रुपक्रमातु › ( ब० सृ०१।४।९).८ न संख्योपक्षग्रहात्‌ ` (० सू० १।४। ११) इत्याच्रधेकरणेषु यत्मधानस्या- छब्दत्वोक्त्या चिदपि वेदे कारणत्वेन तन्न भरतिपाद्यत इत्यु- क्तम्‌ । तदसिद्धम्‌ । काठकं “ महतः; परमज्यक्तम्‌ › ( का १।३। ११) इत्यन्यक्तश्षब्देन ' अजामेकां रोहितश्चकक- ष्णाम्‌ ›( श्वे ४।५) इति भन्तरेऽजाश्चब्देन च कारणस्वेन पधानस्य पतिपादनाव्‌ । तथा " यस्मिन्पञ्च पचजना आकाश भतिष्ठितः › ( बु ४ । ४। १७) इति मन्त्रे पञ्च पञ्चजन। इति पञचसंख्याविषयाऽपरा पञ्चसंख्या श्रयते । पश्चश्चन्ददय- दश्रीनादेते पञ्च पञ्चकाः पञ्चविंशतिः संपद्यन्ते । तया पञ्चर्दिश्च- विसंख्यया यावन्तः संख्यया आकाङ्नहयन्तं तावन्त्येव तच्वानि सांख्यैः संख्यायन्ते । तया श्रुतिप्रसिद्धया पञश्चर्विश्तिसतंख्यया तेषां स्मृतिपरसिद्धानां पञरविंश्चतितत्वानायुपस्ंग्रहाच्ड्रतिमतिषा- त्वमेव प्रधानादीनाभिस्याक्षिप्य समाधीयते । तथा च (अनुमा. निकमप्येकेषाम्र्‌ ' ( जण्सृ> १।४। १) इत्यायभिकरण सिद्धस्य भधानेऽग्यक्ताजापश्चपञ्चभनादिश्चब्दाप्रतिपाद्यत्वस्यो- फयासेनेक्षत्यथिकरणीयस्य सद्विदरगतनगत्कारणबाचकसद्‌ा- दि्चब्दबाच्यत्वेन भधानमेव जगत्कारणं न ब्रह्मेति पूेष- क्षस्य निरासायोगत्तन्निरासाय तदधिकरणोत्थानस्याऽऽवदरय कत्वात्‌ “ पत्युरसामज्ञस्यत्‌ ` (बजण०्सू०२।२। ३७) इत्यबिकरणातिद्धायथस्य सख्ः;दे; कयत्वदेः दुरागमबे्त्वभ- ` तिपादनपरधानकाधिकरणपमेयत्वाम।कवेन तेनास्य पोनरख्क्त्य- भावेऽपि कारणवाक्यमतिपनकायेत्वोषन्यासेन सकरुकारणगवा- कयम्रतिपन्लानिधिरुद्रपुरसरलगत्कारणगत्वङक्तषणस्य रद्रेऽतिग्या- पिपूरवेपक्षानोचित्योद्धाव्रनसग युक्तत्वाचु । यत्त पुरोवाद्‌ वाक्येषु रु{देः कायत्वश्रवणम्‌ ‹ नाहि निन्द्‌ा- न्वायन विष्णोः कारणत्वपिषिपरमिति यदवेत्यादिनोक्तस्य सथ क्न (> 5 कि चयेन टक्षणस्यातिव्याक्तीरति पूवपक्षस्याऽऽक्चयः । तथा चोक्तं चाद्रकूयामू-ू- शता `रवस्याञञ्गम च विष्णा कारणता. शाङ्जयोनित्वाधिकरणम्‌ । निवेधस्तु यथोदितहोपनिन्दाऽनुदितवदोमादिस्ततिपरा तथा चि. ष्ण्वादे; कारणताविधिपर शति पाप्ते पमाणत्वेनाङ्खीटतश्चतिपरिश्च - हीतया “ऋग्यजुः” इत्यादि भाष्य)द्‌ाहूतया स्मृत्या दुर(गमामामा- ण्यमिति सिद्धान्त इति । तत्र क(रणतानिषध इत्युषलक्षणभ्‌ । श्रतो ' एक एव नारायण आसीन्न ब्रह्मा नेक्चानः ` ( महाना०) इति रद्रादेः कारणत्वनिषेषस्येव ‹ नारायणादुद्रो जायते ( महाना० १ ) इति कायंत्वस्यापि पतिपादनात्‌ । तस्याप्युक्त- न्यायेन विष्णोः कार णत्वविधिपरतस्वस्येव वक्तग्यत्वादिति च न्द्रिकाश्चयव्णनमपप्यसत्‌ । तथां सति वाय्रन्तरिक्षादेरपि काये- २०९ त्वभ्रवणस्य तथात्वपरसङ्गेनोक्तमूतारिकारणत्वरक्षणस्यासं- भवभसङ्गत्‌ । कर्पक्रानुपरम्भस्य तुरयत्वात्‌ । कारणत्वादे- भवणं तत्कस्पकभिति चेत्‌ । “ वायुशान्तरिक्षं चैतदमृतम्‌ .' (बृ० २।३।३) इत्यमृतत्वश्र्रणस्य तत्रापि करपकस्य स्वात्‌ । अमृतत्व वाय्वन्तरिन्षादेनिरकाकावस्थायेत्वाभि- भायं चेत्कारणतवश्रबणमप्यवान्तर(कचित्कारणत्वविषयं कि नान्यथासिद्धम्‌ । अत्र॒ भत्यक्ञविरोधस्येव तत्र श्चत्यागमिरो- धस्य सत्वा । उक्तपृवेपक्षे- | ऋग्यजुःसामायवांश्च मारतं पृरात्रकम्‌ | मुररामायणं चेव शास्रामित्यभिधीयते ॥ ( स्कान्दे › इति - भाष्यादाहूतश्चतिपरिग्दीतस्पत्या दुरागमापरामाण्येनात्र सिद्धान्त इत्यपि चन्दरिकोक्तं न साधु । भत्यक्षवचनेन सिद्धा- न्तन्यायेन पूवैपक्षोत्थानासंभव्रात्‌ । नहि प्रत्यक्षवचनवबेरोषे युक्तयः सभवन्ति । यत्त॒ मवन्पते ‹ अनुकृतेस्तस्य च ' (ब्र सृऽ १।.३। २२ ) इत्याधेकरणे ‹ न तद्ध(सयते सये! › ( गौ ° १५ । ६) यदादित्यगतं तजः ` (गा० १५। १२) इति ;:भतयक्षचचनान- खद्धस्य ‹ न तत्र सुर्यो भाति न चन्द्रतारकम्‌ ` ( घ्रु० २।२। १० ) इस्यादिश्वतेस्तजोधातुपरत्वपूवपन्षस्येव तथा- आत्मनो वै सदस्च।मि बहूनि भरतवेम । योगी कुयीद्धलं भाप्य तेथ स्मेर चरेत्‌ ॥ १७ २१० शाकरपादभूषणे- इतिपरत्यक्षवचन विरुद्धस्य देवताधिकरणे बहुषु यमेषु युग पदेकस्य स्वरूपसंनिधानानुपपात्तिपूवेपक्षस्येव च प्रत्यक्षवचन- विरुद्धस्याप्यज्नानेनान्नत्यपुवेपक्षस्य संभव इति । तदप्यस्मदीय- न्थतात्पयांनवबोधनिवन्धनं स्वबुद्धिपारेपाकमात्रमेव । न हस्म. न्पते -. अनुतस्तस्य च ( व्रर्स्‌० १।३.।२२) ' इत्य. धिकरणे ‹ न तद्ध(सयते ( गी° १५ । & ) ` ‹ यद्‌ादित्यमतं तेजः (गी ० १५।१२ ) ` इतिप्रत्यक्षवचनाज्ञानेन ‹ न तत्र स्यो भाति(ु०२।२।१०) › इत्यादिशरुतेस्तेजोधातपरत्वामिति पूवेपक्ष! ॥ श्तु ' न"तद्धासयतेः इति स्मातागजयस्य मतीतिपभबदश्रुति- -बलाद्धाधमङ्खकृत्येव । तथा हि-ज्ञाधातृक्ताथं इव माधात्‌- क्तार्थ विषयानपेक्षणात्‌ । ‹ न तत्र मातिः इत्यत्र तत्रेतिन विषयसञ्चपी । तथा साति विषयापेक्षाजननाय भातीत्यस्य णिज- थेगभेताश्चयणणी यतापत्तेः।तद्ररं भावलक्षण उपपदसप्तम्पेवेयमिति। तथा च तस्मिन्सति स॒यांदिकं न मातीस्यर्थो छभ्यते । न चैवं ¢ तरिमिन्सति स॒यादिकं न भाति ` ^त भान्तमनचुमाि" इति पर्‌ स्पराबेरुद्धबाक्यायद्रयमापयेतेति शड्धन्थभ्र्‌ । तस्मिन्सति न भातीत्यनेन तत्पयुक्तस्पष्टभानानपेषवधास्थुपगमात्‌ । तत्थ तमनु मासीत्यनेनायत्तमनुखत्यास्पषटे मतीति खाभात्‌ । सवै. नाशन; सति समवै प्दतपरमरिताय। न्याय्यात्‌ । अनुभाषते सवेमितस्यत सवेशब्द्‌ः भरकतसर्य चन्द्रतारकार्न्यादिषर एव । तेन चखाक्षुपेष्वेवार्थषु भानायं तेजपेक्षा न समतेति तजाषातोः-'अनु- भात स्वेष्‌ ` ३त्यन॑नावगतसवावभासकत्वाविरदेऽपि न क्षतिः तथा च सृयोद्यस्पष्टमनदेतुत्वे सति तत्स्पष्टभानविरोधित्वं पाद्‌- ज्रयेण रभ्य तेजोधातुपद्‌वास्यजञ्योतिष एव छिङ्गभरू । ज्यो- तिज्राभव स(रादीनां चन्द्रतारकादिञ्योतिःस्पषटभानविसेषित्वे सति तद्‌ स्पष्ट भानदहेत॒त्वं भ्रायां दएमतस्प्जाधतुरेव मन्त्रप्रतिषा. द्यः, स च खष्टय।द॒त्पन्नापश्चीद्कततजसा सयौदिरिव समस्पध्ते। तस्य च सू.दयुःयानुविधाञ्प्यु(ष)।य्यु) यस्य सूयेचन्द्रादे- तजाषण्डरमा.>। नएत्व।(न्वुपगमात्‌ । चन्द्रसु वादयः स्पष्ट भान्ता- त्यस्य स.{द्‌।नो कतर्म [त्वकवकाब्रहयद्‌ ज्ममतरत्वानलयन्युष. गमा । प।टशतजोधपुस्पीकारे सूथचन्द्राथमावेऽपि पद्रथमामं शाख्चयोनितवाभिकरणम्‌ । २११ स्यात्‌ । सृयांदिषु स्पष्टं भासमानेषु कथं तेषां स्पषटमानमिषेष इतिं शडगनामनवफाशः । न चैवं सति ' तस्य मासा सवेमिदं विभाति › ( को० २।५। १५) इत्यनुपपन्नम्‌ आदिस्यादै- भने तेजस्ताऽनयक्षणात्तजोमिन्नचा्षुष एव तेजसः कारणत्वा- दित वाच्यम्‌ । उपक्रमानुसारेण मन्त्रस्य ज्योतिष्यरतानिणेये तदनुसारेण तस्य भासेति तृत्तीया न # करणतुतीया, अपि त॒ + साहित्यायंकोपपदविभक्तिरेव बाधकभावात्‌ । तथाच तस्य भासा सह सर्वं स॒यादिके भातीति मन्त्राथेः । अस्तुवा करणतृतीया । चाक्षुषमरत्यक्ष एव तेजोपेक्षा करप्यते । तेनस- शा्षुषेऽपि सवत्र विषये तेजःसेयोगस्य स॒रमत्वेन तेजोवयवा-. न्तरेण तेजोचयवान्तर संयोगस्य कापि तेनथाक्षुषे व्यतिरेकाद- शेना तेजोभिन्नोति निवेशनीयम्‌ । गोरवात्‌ । नन तत्र सूरयो भावि" इति मन्त्रस्य कठवल्टयां भुण्डके च ब्रह्मप्रकरणे पाठे ऽप्युक्त- (0 मा -+---- म कः 82१ # न करणतुतीयोति । ‹ कतंकरणयोस्तुतीया ( पाण्सरू० २।३। १८ ) इत्यनेन तृतीया न मवति । तथा सति तद्धाःकरणकमिर्दकतेकं -विम- नमिति शाब्दबोधः स्यादिति मावः | + साहित्या्थकोपपदोति । “ सहयुक्तेऽपषाने › ( पा० सू०२।६। १९. ) इत्यनेनेति मावः | तथा हि- सहार्थो नाम साहित्यम्‌ । तच स्वत्तम- मिन्धाहतक्रियादिप्तमानकाछिकतत्कियादिमत्वरूपम्‌ । तादटशसहार्थेन युक्तेऽपर धानत्वेन च विवक्षितेऽर्थे तद्वाचकात्ततीया। मवतीत्यथः । प्रकृते च यद्यपि पाहित्यनोधकः सहशब्दो न प्रयुक्तस्तथाऽपि सहशब्दाध्याहारेण तदयेप्रती- त्यावा ‹ वृद्धो यूना? (पा० प° १।२। ६९९ ) इति निर्देशदध्याहर विना केवछथेप्रतीत्या तयुक्तत्वात्ततीया स्तिष्यति । इयं चोपपद्विमक्तिः । उपपदविमक्तेत्व नाम पद्यागनिमित्तकविमक्तित्वम्‌ । ननु ‹ उपपदृविभक्तः करकाविमक्तबेहीयत्ती › इत्यस्याः परिमाषाया जागद्कत्वात्कथमत्रोपपद्विभ- क्तेरित्युच्यत इति चेत्‌ । अत्रोच्यते--कारकविमक्तित्वं नाम क्रियाजनकत्व- पमानाचिकरणकत्रीदिषट्कान्यतमाथेत्वम्‌ । एवं च यत्र॒ कंतुत्वादिना विवक्षा तत्रैव सा परिभाषा प्रवतेते । प्रकृते वु कतुत्वेनाविवक्षणात्तत्परिमाषाया अप्र. वत््योपपद्‌विमक्तिः तिष्यतीत्यभिप्रत्य।5ऽह-- ्ाधक।मावादिति । तथा च शाग्दनोषः--तद्धाःसाहित्यवदिदंकतकं विमानमिति । । ४१२ दांकरपादभरषणे- रीत्या मन्त्रबोध्यतेजोधातुगतोक्तलिङ्केन भ्रकरणवाघार्स्वरसतो मन्त्रेण तेजोधातुरेवोपासना्यं अतिपाद्यते । अधिकमाकरादौ द्रष्टव्यम्‌ । तथा च प्रवटश्चतिबखाण्णिजयबाघेन पर्वेपक्षे "न तद्ध।सयते ` ( गी १५। & ) इत्यस्य न तत्र स्यां भातिः इतितजोधातपरतिपादकश्चतिसमानायथकतया विरोधाभावेन तद चनाज्ञानेन न „ अचुद्कतेस्तस्य च (तव्र° स॒० १।३।२२) इत्यन्न पृवपक्षः । “ यदादित्यगतं तेजः ( गी° १५। १२) डति स्मृत्या जगदवमासिकाऽऽदित्यादिभमभा परमात्मसर्बान्ध- नीत्येतादश्चायमतिप।दनात्तस्य च पुत्रपक्षिसंमते ^न तत्रःसूर्यो भाति (मु २।२। १०) ` इत्याद्पादन्रयाक्ताक्तारङ्खनब- गते तेजोधातुविशेषरूपारथे तद्रचनविरोध्ड्धन्व नास्तीत्यस्षदी- यग्रन्यदर्धिनां विदुषां स्पष्ठमेवेति तद्रचनाङ्गानेन तद्चनविरुद्‌- स्तेजोधातुरेव (न तत्र सुरया भाति (पर० २।२। १०) इतिवाक्यभतिपाद् इते ' अनुदतस्तस्य च ` (ब सु> १। ३।२२ ) इस्यधिकरणेऽस्मदी यः: पवेपन्ष इति व्यामोहमात्रभेव । एवं देवतापिकरण- आत्मनो व सदस्राणि बहूनि भरतषभ | योगी इया लं प्राप्य तेश्च सवप चरेत्‌ ॥ इति भत्यक्षवचनविरुद्धा बहुषु यागेषु युगपदेकस्य स्वरूप संनिधानानुषपत्तिपृवेपक्षोऽप्यस्मन्पतसिद्धस्तद्वचनाज्ञानेनेव भरत इत्यप्यस्मदी यग्रन्था यानव बोधनिबन्धनं व्यामोहमात्रमेव । तथा इह- देवताधिकरणे ब्रह्मविचाधिकारभयोजकान्तःकरणादयु- पेतशरीरेत्वाभावेन देवानां न ब्ह्मविद्याधिकार इति मन््राये- वादानां विध्येकवाक्यतयेव प्रामाण्यम्‌, न स्वथ. इति मन्त्राति- रिक्तदेवतास्वरूपानङ्खाकरिण देव्रानां ब्रह्मविद्याधिकारमयोज- कशरीरित्वाभ्युपगमे क्माङ्कभूतानां तेषामृत्विगादिवत्स्वरूप. संनिधानापत्तिः। न चसा युगपदनेकेषु यागेषु संभवति । एकस्मिन्नप्यनुपरुन्धोरेत्याक्षेपकत्रां पूवेपक्िणा मन्नरूपाणां देवानां शरीरित्वनियतयोगित्वानङ्खीकारादुक्तवचनविरोषाभा- वेन तदीयो क्तपुवेपक्षे तद्रचनाज्ञानकट्पनानावहयकत्वावु । (ऋ. ग्यजुःसाम › इतिमत्यक्षवचनान्ननेनात्रोक्तपूवेषक्षे स्मृत्यषिक- श्ञाक्ञयोनित्वाभिकरणपर्‌ । १३ रणेनास्य पांनरक्त्यमिति पृ्वोक्तदोषापरिहारस्तदबस्थ एव । यत्त॒ चन्ध्कायां स्वप्रयाजकगुणप्रयुक्कपरतःप्रामाण्यस्य मुरूुयत्वेनाप्रामाभ्यप्रयोजक्रदोषामाचगयुक्तस्वतःपरामाण्यस्य जघ- न्यत्वादागमविरोधे शुतस्तदगहीतस्मृतेश्च न स्वार्थपरत्वम्‌, कितु विस्पष्टागमानुसारेणास्पष्टश्चस्यादि नेयमिति पूवप भ्रामाण्यस्य स्वतस्त्वेन स्पृत्यधिकरणे सिद्धान्त इति नोक्तप। नरक्त्यभिति । तदप्यसत्‌ । इहैव दुरागमाद्भामाण्यष- तिष्ठापयिषया स्वतशप्रामाण्य वक्तव्ये परतःप्रामाण्ये शङ्खगनु- त्थानातु । पारुषेयाणापपोरुषेयवेदमृरखुकतय। प्रामाण्यस्य बक्त- व्यतया दोषाभावप्रयुक्तस्यापि तत्ापाण्योपजीव्यतया नष- न्यत्वेऽपि तस्थेनाऽऽद्रणीयत्वात्‌ । श्चमादिमृरुकत्वसंभावनया गुणमरयुक्तत्वस्ब दुरवधारणतया ततोऽपि दोषामावमयुक्तमामा- ण्यस्थव युक्तत्वाच्च | यत्त॒ श्रुतेः स्वतःप्रामाण्यं दुरागमानां समबटतां चङ्ग. स्येव पूवेप्षिणाऽङ्कीकृतस्वतःव्रापाण्यश्चतिपरिग दीतस्पृत्येव तद्‌- भामाण्येन सिद्धान्ते कृत इदेव स्वत्तःपापाण्यन्यवस्थापनम- यासो नाऽऽवक्पकः । न चेवं परतःपरामाण्ये शड्धगनुत्थिति; । तस्मकारस्याक्तत्वात्‌ । पारुषेयस्याप्याप्षिमूखत्वेन संवादेन व। परामाण्यसं नवेन तस्यापोरूपेयवेदमृलतयंव पभरामाण्यमिति नियम- धासिद्धः । च्रमादिमृखकत्वसंमावनयेत्यादिकं तु सिद्धान्तयु क्तिरेवेति नेदानीमुद्धावनाहे पिति । तदसत्‌ । पूवेपक्षिणः श्रतेः #स्वतःप्रापाण्यपरिग्रहस्य तद्रयवस्थापकाक्तयु क्त्यनुसंधानमृल- कत्वेनेव वक्तव्यतया तद्विस्मरणेन तद्धाध्ययुक्त्या परतःमामा- ण्ये श्द्कमनौचित्यस्य वालेनापि सुबोधत्वात्‌ । अश्िसंवादयोर- % स्वतःपामाण्येति । अयं मावः-- वेदान्तिनां मते परत्यक्षानुमानोपम्‌।- नागमाथोपत्यनुपरन्धिरूपाणि षट्‌ प्रमाणानि पतन्ति । तानि च प्र्िद्धानि। तदन्तमेता च श्रतिः प्र्षिद्धेव | न च प्र्िद्धस्य प्रमाणस्य प्रामाण्यमन्येन परी क्षितभ्यम्‌ । तस्य स्वत एव स्वविषयोपस्य।पनपताम्यात्‌ । यदि चान्येन परीक्ष्येत तह तस्याप्यन्येन परीक्ष्थत तस्याप्यन्येनेत्यनवस्था स्यात्‌ । तस्मात्र. तिद्धत्वाच्छतेः स्वत एव प्रामाण्यम्‌ । स्पष्टं चद्‌ रान्ञद्‌विक्रायाम्‌ । २१४ साकरपादमुबणे- प्यमृखयोरसं मवेनापो ङषेयवेदस्यैव तन्पटत्वफरपनाया न्याय्य त्वेन पांरषेयाणामपोरुषेयवेदमलतयेव भामाण्यापिति नियमा. दयकत्वाच्च । यदपि चन्द्रिकायाभू-- अस्य समन्वयपरस्तावायोक्तरक्षणे बरह्मणि ऋगादि श्चास प्रमाणमिति प्रातिनज्ञारूपत्वेन स्वपक्षे साध- को पन्यासपरत्वात्तस्य च समन्वयोपपादकाबिरोधय्युत्पादनाय बाधकोद्धारपरत्वादृद्रयमयेवदित्येतदधिकरणस्मृस्यधिकरणयोः पुनसरुक्तिवारणम्‌ । तदपि न सत्‌ । समन्वयपरस्तावायोक्तप्राति- ज्ञया साधकोषपन्यासे द्यज्ञातत्वं प्रयोजकम्‌ । तच्चाजुमाना्गो- चरत्वं स्व विषयेऽपेक्षते । न त्वन्यस्येतद्‌ विषयत्वमिति तत्कथन।- नोचिच्यात्‌ । यत्त॒ श्चास्ं बरह्मणि प्रमाणमिति भरतिज्ञायोपक्रमा- दिमिस्तस्य श्चाद्नस्य विष्णुपरत्वमित्युत्तरसूृत्रे प्रतिपादिते कथ मिस्याक्राडक्षायां भतिवाक्य तत्परत्वव्युत्पादनाय समस्तोऽ- ध्यायः । यदि ऋगादि श्चाख्ं ब्रह्मणि भ्रमाणमिति न भतिज्ञयित तदा तदाकादक्षाविरदहाद्रद्मणि शक्तेतात्पयलक्षणरूपसमन्वय- प्रतिपादकाध्यायाचुत्थानमेव स्यादिति सायकमिदमिति चन्दर कार्ये स्थिते समन्वये हान्नातत्वं भयोजकमित्यादे किं केन संगताभित्यादि जलनं तदस्मद्‌ायामिमरायानवबोधनिकवन्धनम्‌ । तथा ह यादे समन्वयप्रस्तावायोक्तरक्षणे ब्रह्मणि ऋगादि दासं प्रमाणमितिपरतिज्ञारूपमिदमधिकरणं तद्‌ क्तममाणपरतिन्नायां प्रपाणान्तराज्ञातत्वस्यव प्रयोजकतया ऋगादि श्राख्रमक्तछक्षणं ब्रह्म न प्रतिपाद याति । जगन्नन्मादिकारणत्वस्यानुमानेनैव सिद्ध- त्वात्‌ । तेनेव खाघवानगदौ तन सवेन्नत्वसवेश्चक्तिस्वादिसिद्धधा गुणपृत्यादेरापिे सिद्धस्वात्‌ । म्रमाणान्तरगम्ये चर्य वेदस्य तात्पयेकशर्पनायोगाह्द्यविचारो न कतव्य इति ऋगादि शाखं यथाक्थंचिन्नेयमिति पृरवेपक्षयित्वोक्तरक्षणं ब्रह्म नालुमानादि- गम्यं किंतु श्ाखममाणकमेवेति सिद्धान्तकरणमबोचितम्‌! नतु जगत्कारणत्वस्यानुमानेनान्यस्ताधारण्यनातिव्पाप्त्याशङ्कन्याऽ- न्यस्थेतदविषयत्वपरतिपादनेनेति । समन्वयपरस्तावायोक्तषमा. णपतिज्ञया साधकोपन्यासे इङ्नातत्वं प्रयोजकमित्यादेः सुसं- व्रजि वषंकरणम्‌ । गतत्वस्य विदुषां स्पष्टत्वात्‌ । किंचात्र साधकोपन्यासस्येवा- भिमेतस्वे त्वदीयभाष्येऽत् दुरागमताबोषकस्णृतिवचनोदाहरण- मदुपयुक्तमेव स्यात्‌ । शास्रप्रमाणकच्वोक्तावथसिद्धस्य जगत्कारणतायामुमान- प्रामाण्ये इष्टान्दीदरतागमाप्रामाण्यस्य स्प्ृत्यधिकरणमपमेयस्या- त्राचुवाद पव तादशस्मतिवचनोदाहरणेन क्रयते दुरागमाप्रामा- ण्यमुपपाद्यितुमिते तु चन्द्रिकद्युक्तं न सत्‌ । तथा सति स्मृत्यनुमानयोरश्चास्रत्वाविश्चेषात्स्मृत्यधिकरणे जगत्कारणतायां स्मृत्यभामाण्ये दष्टान्तायेमनुमानापरामाण्यस्याग्रेतनतत्तदधिकरणग- भमेयस्यानुमानापरामाण्यमुपप।दयितुभनुबादोचिस्येन तद्करणेन म्यूनताया दुव।रतस्वावु । अञुमानस्यातिदुबेखत्व।तद्‌नुक्तरिति चन्दिकोक्ततु न क्षतु । उद्वेजयति सृक्ष्माऽपि चरणे कण्टकद्धुरः इति न्यायेन मन्दविषयन्यायेन च तदधप्रामाण्योपपादनेन पृथक्‌तन्निरासस्योचिरयात्‌ । एतेनाज्राुमानेन पृवेपक्षे जगत्का- रणत्वस्य तदयोग्यत्वेन सिद्धान्तः, - स्मृत्ययिकरणे त॒ रैवाग- मेन पूवपक् तदमामाण्यन सिद्धान्त इति भद इति चन्द्िकोक्तं निरस्तम्‌ । तथा सत्यत्र भ्ये दुरागमताबोपकस्मरतिवचनो- दाहरणस्याप्रकृतत्वापातात्‌ । किच शाद्लपरमाणकत्वोक्तिमत्रिण कथमन्ये षामायिकमपामाण्यम्‌ । ` चक्षपपमाणकेऽपि पटादौ त्व- कममाणकत्वदश्लेनात्‌ । मत्यक्षममाणकेऽपि वबह्कचादावनुमानम- माणकत्वदश्चेनाच्च । न चं सवं वाक्य सावधारणमिति न्यायन शान्नमेव यानि, भर्पाणमिति विग्रहेण ज्ाह्ञममाणकमेव श्ासैकमपाणक(पिति वा + नबेदवित्‌ › (तेऽ २।१२। ९) इति ओपानिषदम्‌ इति श्रते सिद्धान्तकरणादयादन्येषाममराम।ण्यमिति चद्कन्यभ्‌ । तथा सदि ' नाबवेदावत्‌ ° (त २।१२।९) इति श्र्य८ पनिषदत्बादिन्यपदेशचावघारणावगत्या जगत्कारणत्वादो श्चा लेकममाणकरवासिद्धान्तायावधारणान्यवच्छेद्यं तस्य मानान्तर- बिक्यरबमेष वश्यं पूवेपक्षयितुद्चितं न तु तस्य साधारण्यषू | `. २१५ ९१६ | कषोंकरधादभूषणे- एतेनानमानेनाक्तरक्षणातिन्यापिपचपाक्षिण तादश्चसावघारणश्चु - त्यथौज्ञानकरपनं निरस्तम्‌ । शाक्रे यथाक्तलक्षण ब्रह्म न प्रति. पादयति नगस्कारणत्वस्यानुमानन सिद्धत्वाद्ित्यायस्मद्धाष्य- कार भदाितदितीयवणेक् श त्याऽधिकरर्णायपूवेपक्षसिद्धान्तग्रन्थ- नरूपायां सत्यां गता तादशश्चत्यया्नञानकरपनया पूवेपन्तात्यान- स्यानुचितत्वा(च । भतिवाक्यं तत्तद्दवाक्यस्यायमयं इते भ्व. णानन्तरं मननरूपवि चारे प्रटृत्तस्य शेष्यस्य तत्तच्छत्ययाज्ञानन पुवपक्ष इति त्वया वक्तमञ्चक्यत्वाच्च । च विष्णोरेव जिन्नास्यताप्रयोजकस्य योगरूढत्वेन पूबो- पिकरणनिणीतत्रह्मशब्दायेस्य तन्म।ज्त्तिगुणपृणेच्वद्‌ः सिद्धि- भरयोजकत्वेन त्क्षणतयोक्त कारणत्वस्य तन्पात्रनिष्ठत्वेन निणे- यात्कथं तस्येतरसधारण्यश ङ्न न्मिषति । जिन्ञासाविधायक- नाक्ये क।रणमन॒य तस्य ब्रह्मस्वातिघानादनुमानासद्धकारगत्व- स्यान्यगतत्वे साऽपि ब्रह्मन्दाथः स्यादददाप शङ्क्या एक ाधकमिति चेत्‌ । तदेव ब्रह्म परप कवीनाभरू(मदाना० १। &)। तस्मिन्नेव ब्रह्मशब्दो मरूयदत्ता महमुने । त्रैव मुरुयद्रत्ताऽयमन्यन्न द पचारतः ॥ इतिश्चतिस्मृत्यवगतविष्ण्वेकनिषठरूदिज्ञानस्थव बाधकरवाव्‌ । कारणत्वबर। देव रू{ठत्याग आक(शपद्‌ इवेति चेव । न । अ।का्चाधिकृरणे दि परोवर पस्त्वा्यसाध।(रणानेरवका- श्लिङ्कनाॐऽक।शपदरूदित्यागेऽपि साधारगतया शङ्क्यमान- कारणत्ववखाद्रढित्य(गायोगात्‌ । ॥क च रद्रा्दनां. जीबकोटय- न्तभौमिण कारणत्वस्य साधारण्यश्षङ्का ब्रह्मकोटथयन्तमावेण बा । नाञञय; । करणस्वपृणेत्वाञ्यां जिज्ञास्यं जंवमेदे निधिम जवमेदकस्य कारणत्वस्य कथं ज(वसाधारण्यश्चद्कग । यन्त गन्धवस्वरक्षणेन पयिन्या इतरभदे निचिवेऽपि काकेन तस्य कालसाधारण्येन कारेऽतिव्याेशुङ्केव जिन्नास्ये कारण- त्वेन रुद्रादिजी बभिन्त्वनिश्चयेऽप्यनुम नेन करणत्वस्य जीब- विरोषगतत्वभाप्स्या तादृसनिशप्रतरिषटनन पूरवयक्षग्रहचचरिति | शाञ्नयोनित्वाभिकरणम्रं । तदसत्‌ । संबन्धौदासीन्येन सामान्यतो गन्धवच्वस्य का. साधारण्येन तस्यासाधारणधरत्वरूपव्यावतेकलक्षणत्वस्याम(- बेन तेनेतरमेदनिश्यासं मवेन समवायेन गन्धवच्वस्येव ठक्ष- णर्वेन तेनेतरमेदे निशिते तस्येतरक!खादिस(धारण्येनाति- ग्या्िश्चङ्काया असमवात्केनापि नेयायिकादिनाऽमदर्कित- त्वाच्च स्वमतिपरिपाक एव तयाोक्तिरिति विदुषां स्पष्टत्वात्‌ । ` किंचानुमानेन कारणत्वस्य साधारण्यासेद्धावापेि ऊ तेन स्यात्‌ । शाल्जनारम्भ इति चेत्‌ । कुतः क।रणत्वस्य साधा. रण्यमत्रण श्ञाङ्ञानारम्भः । कारणत्वस्य साधारण्ये जिज्ञास्ये श्रुतस्य ब्रह्मश्चम्दस्य जीवविश्ेषपरत्वसंभवाव्‌ । जीवान्यधर्मि- कगुणपूणेत्वपकारकजिन्ञासाया असमबेन चआल्ञानारम्भ इति तु योगरूढ ब्रह्मश्चब्दस्यान्यपरत्वासंमवस्य पूवेमवाऽऽबेदितत्वा- दयुक्तभेव । अनुमानादिनेव कारणत्वासिद्धेः शाखानारम्भ इति चेत्‌ । रखद्रादीनां हि तत्सिद्धिरलुभानादेतः स्यात्‌ । विष्णोस्तु तत्क्षद्धये शाख्मारभ्येतव । अनुमानादेव तरिसिद्धिस्तु न तबा- प्यभिमता । तया सति खाघवतकेखहदतेन कननेकत्वे वक्यभा- णप्रात्कटतकपराहत्या च तद्क्यस्यव्‌ ल्द्धया क्थ कारण त्वस्य साधारण्यश्नद्भम । रोके गजगवयगदमार्दनां घटग्य- दानां च नेमातारः विजातय एव दृश्यन्त इति सधायामक्त- `त्वाह्धोक्द थ्नानुसारेण कतारं कखपयतो गोरवाश्रयणमेवाोचित मिति न खाघवतक्रसदकारेण कनक्यसिद्धिससिति जस्पनं तन स्वर्क।यामीषटसावकम्‌ । तथा सति खक कत्रणां स्वाचेतक तिपयकतर्व स्यासवेन्नत्वस्यव च दशचनाजगस्कतेणामपि तयात्व- सिद्धचापस्पा य।वजगत्कारणत्वस्य बह्मरक्षणस्य साघ।रण्य- शङ्धन्याऽतिग्यातिपूवेपक्षेत्थानासंभवात्‌ । नापि खद्रस्येश्वरशो य्यन्तमबेणेति द्वितीयः पक्षः साधः । पएक्रमेनेत्यादिश्चतिविरो धातु । तत्रत्यकभिति शब्दस्य साधारण्याद्य्थैकत्वमालम्न्य पुवेपक्षप्रहत्तिरिति परोक्तमसतु । तथाऽपि ‹ न ब्रह्मा नेश्चान इत्यस्य विरोधापारेहाराव्‌ । कचित्पकरगादिवशत्साधारण्याद्य- येकतवेऽप्येकमेवेत्यादिश्तिस्थेकशब्दस्य सर्यृतान्निकसिद्धस्वस्‌- २८ २१७ २१८ ध शांकरपादभूषणे-- जातीयद्वितीयरदितस्वस्य स्वरसतः भरतीतस्य त्यागेन साधारण्या- यथेकत्वकरपनायां पूत्रैपक्षिणः भरमाणानुपलम्भाच्च । ‹ न ब्रह्मा नेश्ानः › इत्यनेन तादशस्वरस सिद्धेकपदाथेस्य विवरणाच्च | ‹ नेवेह किंचनाग्र आसीत्‌ › ' अपृरपनाधारमिमाः भजा जायन्ते' “दिव्यो देव एकनारायणः › इति सूवालोपानिषदि नेवेह किचनेत्युपक्रमानुरोषेन मृटकारणेक्यावधारणनेकश्चब्दस्य सा- धारण्यायकत्व शड्कगनुदयाच । च ° मोचकत्वेन विष्णुरजिन्गास्यशेद्धन्धकत्वेनाजिज्ञास्योऽपि स्यात्‌ । न चायमबन्धकः । जीवस्याबद्धत्वस्वबद्धत्वयोर- योगेन।(नयबद्धस्वे बाच्येऽन्यस्य चेतनस्यएचेतनस्य वेश्ाधीनत्वेन पुनरीश्चस्य बन्धकत्वेनाजेन्नास्यता । अनषीनत्वे स्वानधौन- करताद्वन्धान्मोचकस्वं नेश्वरस्येति न जि्नास्यत्वापरति भ भरसन्नस्य बन्धकत्वं भसादहेतो ज्ञाने जिज्ञासायाः कतेव्यत्वाचु- कूलमेव, न भतिकूटम्‌ । सूत्र खट यादिहेतुत्वोक्तिस्तु मोचकत्व- संभावनार्थेति सिद्धान्तः ` इति त्वदीयचन्द्िकायाम्‌। मोक्ष दत्वाद्रह्म जिज्नास्यमित्युक्त भथमसूने तत्कथामेति चद्कगायामनेन सूत्रेण तदुपपद्यते ” इत्यचुव्याखयानस्य भाववणनेन ८ तदि जिज्नासस्व तद्रह्य ` (त०३।१।१) इातवाक्यस्थ ब्रह्म किं जीव उत विध्णुरोते चन्तोते अन्यन च जावभिन्नजिन्न- स्येग्वरस्यैव नगत्कारणलक्षणटक्ष्यत्वोक्ते रद्रस्येश्वरत्वे तस्या- जमानेन खष्टिहेतुस्वे च विष्णोरेव मोचकत्वसं भावनात्‌ । ५ ज्ञात्वा [तिव शान्तिमत्यन्तमति ' (० ४ । १४)। यदा चमवदाकान्ं वेष्टयिष्यन्ति मानवाः | तदा शिवमविज्ञाय दुःखस्यान्तो मविष्यति॥ ( श्े° ६।२० › । इ्यादिश्वतिभिश्च तस्य मोक्षदत्वस्याप्युक्तेथ लक््यत्वस्यैव संमवान्नातिन्वातिशङ्गसंभवाऽपि । यत्त॒रद्रस्येश्वरत्वेऽपि जगरकतृत्वरक्षणलक्ष्यविष्णुभिन्नत्वे- नातिव्याप्नि; । अत एव तद्रह्येतिवाक्यस्थं ब्रह्म कष जीष उत्‌ दिष्णुरिति चिन्तायां विष्णुरोति शब्द्‌ इति । तन्ञच्छ्‌ । इद्र श्ाञ्चयोनित्वाधिकरणम्‌ । स्येश्वरत्वे जगत्कारणत्वे चान्नमयभाणमयादीनामिव. जगत्क।र- णेक्यश्चत्यनुरोधेन तस्य विष्णुन। समं सविशेषाभिन्नत्वस्येव वक्तव्यतया टछक््यत्वानपायाव्‌ । अन्नमयादिषु बह्मश्चन्दभ्रवणा- तथात्वामाते चेत्‌ । (ऋत सत्य पर ब्रह्म पुरुष छृष्णपिङ्खन्छभ्‌ (म०्ना० १०।१२।१ ) इत्यादिषु रुद्रऽपि ब्रह्मश्चब्द्भ्रवणाब- श्रषात्‌ । यत्तु- टत ‰ सत्यमित्यादिमन्तरे पृबार्धोक्तविष्ण्वारूयषर- बह्म भ्रति ऊध्वरेतं भरति स्थितमपर बष्य नीरपिङ्खखायकबि- रूपाक्षश्चन्देनोच्यते । अन्यथा इृष्णापिङ्रं नीखुखोहिवपित्यन- यारेकतरस्य पान सक्त्यापत्तेः । ‹ तदेवत॑तदु सत्यमाहुस्त- दव बह्म परम कवनम्‌ ` (मन ना०१०।१। ६) इत श्त्या तदेकवाक्यतापन्ने ˆ अदूभ्यः सभूता दिरण्यगभः ` (मम ना १०।१।१२) इत्युत्तरानुबाके श्रुतेन ‹ द ते क्ष्पीथ पर्थौ › ( ते० आ०३।१३ ) इति रक्ष्पीपतित्वकलिङ्केन ऋतादिश्चब्दानां विष्णुपरत्वनिणेयाच्च । किंच ‹ ब्रह्माधिपतिब्रेह्यणोऽधिपतिः ` (मन्ना०१०।४७) इत्यत्तरवाक्ये ब्रह्माधिपतिरित्यस्य बहुर्रीहि- रूपताऽवक्यमनुसरणीया । अन्यथा तत्रत्यब्रह्मश्चब्दस्य स्वरिता. न्तत्नाजुपपत्तेः । समातान्तरत्वे बाऽन्तेदात्तत्वेन “अनुदात्त षद- मेकवजंम्र › (पा० सू० ६। १। १५८ ) इत्यस्य भसङ्न समासस्य स्वरितपूवेपदान्तत्वानिवोह इति । तदसत्‌ । पिङ्ग. खोदितपदयोः ‹ नमस्ताञ्राय चारुणाय चः इत्यत्र ताघ्रारुणश्च- ब्दयोरिव भिन्नायतया पोनरूक्त्याभावात्‌ । ' परमि विश्वस्याऽऽ- त्मेश्वर« शाश्वत« शिवम्‌ ` (मर ना०१०।११।३ ) इत्याद वार्मेश्वर मित्यनेनानन्येश्वरत्वामिषै ब्रह्म परमात्मरूपे बाधिपाति- येस्यत्ति बहुत्रीहिणाऽनन्यापिपतित्वस्यव बोधनात्‌ । अन्यया २१९ ब्रह्मणोऽधिपतिरित्युत्तरवाक्यासंगतेः । न च दर्दर ब्रह्माणं कि (र क अत्यपिपतिरोति त्वयेष्यते । नापि बह्यश्चन्दाऽयं जीववाची- स्यपि क्तं शक्यम्‌ । ° इश्वरः सवंभूतानाम्‌ › (मन्ना०१०।४७ ५ `) इत्यनेन पौनख्क्त्यापत्तेः । अनन्याधिपतित्वद्योतनायेव जीवोत्तमे दहिरण्यगयं मरत्यथिपतिरित्युक्तिरथेवती भवति. नान्यथा । किंच सदाशिव इतिः दोपगन्धरादित्यम्‌, ओमिति २२० | छ्ांकरपाद भूषणे १ पणववाच्यत्वं चोच्यमान रुद्रस्य प्रब्रह्मरूपतां गमयति । भ्यो देवानां भथमे पुरस्ताद्धिश्वाधिको खद्रो महर्षिः । हिरण्यगर्भं पश्यत जायपान« स नो देवः शुभया स्मृत्या संयुनक्तु । यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायान्‌ › (मर ना० १०।१०।१९- २०) इत्युपक्रम्य शया वेदादयो स्वरः भाक्त ( म० ना० १०।१०।२४ , इत्यादिना तस्यव रद्रस्याकारवाच्य- त्वमुक्तस्वा ° यः परः स महेश्वरः ' (म० ना०१०।१०।२४) इति तस्यैव परब्रह्मश्चब्द वाख्यमहेश्वरत्वनिणेयात्स एव चात्र ‹ ऋत « सत्यम्‌ › ( मन्ना०१०।१२।१ ) इते भत्यधिज्नायते । न च वन्न ल्मीपतित्वलिङ्कगसमवः शद्कनपथमारोहति । तत्र पहिश्वरी टक््मीमूर्विमूर्तिपतः भमोः । इत्यारभ्य- तस्याङ्ःपध्यमारूढ। शक्तिमादेश्वरी परा । महारक्स्मीरेति ख्याता इयामा सवेमनोहर। ॥ हति बायुसंहितादि पुराणवाक्येमेहादेन्यामुमायामपि ठक्पश्चन्द- वाच्यत्वस्य भसिद्धत्वातु । नापि ‹ हते ठक्च परल्यो , (ते०आ ० ३।१३) इत्यत्रोक्तश्री पतित्वरिङ्खासं मबः। समानप्रकरणे च्ाखान्तरे श्ट ते टक््पीश्च पर्यो' (ते०्अा०२।१३)दति मन्त हृद्धेखाबाच्योमापतित्वलिङ्कःस्यापि अवणेन वाजसनेयकश्चा- खास्थाक्तमन्जगतश्रीश्चन्दस्योमायामेव पयेवस्ानत्‌ । न च देपरीत्यं शङ्कन्धम्‌ । ‹ नियं लक््पीमोपलामस्विकां गां बरी जयागिन्द्रसनेत्युदाहुः ` इत्यायुभ्यसन्रे शीशब्दस्य गाया श्ट त्वात्‌ । हृदधेखायाः कपखायां मयोगानुपरम्मात्‌ । उषपरम्मे. वा तद्िङ्कस्य शिवविष्णुसाधार्भ्यान्न तेन ब्रह्मशब्दस्य विष्णु- माज्रपरत्वनिणयः । अत एव श्ाखामेदभिन्नपाठामिमायेण लेङ्क ` बह्मनारायणदतश्चिवस्तोभ- नमोऽस्तु छक्ष्मीपतये श्रीपते ह।पते नमः| इतयु पवुंहण सगच्छते । नापि रद्र समुद्रान्तःस्यत्वलिङ्कासभवः ५ भजापतिश्चरति गमभऽन्तः > इत्यष्टा ( मन्ना१०।१ ) इत्याद समुद्रातःस्यत्वस्याष्टमू। रदरेऽपे प्रसिद्ध्‌ः । नारयणेऽपि शाङ्लयोनित्वाधिकरणप्‌ । सयुद्रान्तःस्यत्वं प्रसिद्धामति चेत्‌ । बाहमस्तु प्रसिद्ध । नैतावता रुद्रव्यवच्छदः । तस्माद्विष्णु खद्रयोरुभयोरपि परब्रह्मश्रतिलिङ्कः(- दीनाग्रुपलम्भात्तयोरमेदस्येव श्चतितात्पयेविषयत्वाट्ूद्रस्यापि जि ्नास्यब्रह्मलक्षणलक््यत्वमव रुद्रस्येश्वरत्वपक्षऽङ्गभकरणीयम्‌ अन्यथा श्रुतीनामनिणांयक्रत्वप्रसङ्नवु । यक्त रद्रस्य बि- ष्ण्वात्पकत्वे विष्णोरेव ब्रह्मत्व सिद्धमिति विष्णुरेव जिन्नास्यं जगत्क।रणत्वलक्षणटक्य ब्रह्मेति । ततु ‹ विष्णोरुद्रात्मक्रत्वे सद्रस्थेव ब्रह्मत्वं सिद्धमिति न तस्योक्तलक्षणाटक्ष्यत्वभ्‌ ' इतय- नेनोत्तरितभ्‌ । एतेन ८ एकी ह वै नारायण आसीत्‌ › (म ना० १) इति श्चतो परमकारणे नारायणपदश्रषणात्तस्य र्द परत्वे णत्वाजुपपन्तेस्तदसुरोधेन सावकाश्चश्चत्यन्तराणि ने यानीति न दद्रस्योक्तलक्षणल््यजिज्ञास्यपरनब्रह्मत्वमिति बाचोयुक्तिरषपि निरस्ता । वाकंयान्तरेष्वादिरुद्रेऽत्यन्तपरसिद्धानां शिवहरेष्वरेश्ाना- दिशब्दानां वणन बक््यमाणाप्पय्यदीक्षितोक्तिरीत्या तव मते खष्टिवाक्यानामनेकस्षटूपरस्वस्याप्यविरोधसं भवेन प्रसिद्धयति- क्रमानोचित्याव्‌ । विरोधपरिदहाराय तदेक्याभ्युपगमस्थैव युक्त त्वात्‌। अन्यथा नारायणश्ञब्दस्यापि योग्टर्या शिवपरत्वसं भवे- नानिणयभसङ्कस्य दुबांरत्वात्‌ । न च णत्वायोगः । नारषयग- स्यय नारायणत्याद्वन्नारायणस्याय मारयण इत च्युत्वः तौ बाधकायाबत्‌ । अत एव दरेवंशे- नामान तव माकन्द यानन ककि भबवस्त्‌ द| तान्यव मप नमान नत्र कय वकव्चरणा॥ इति ष्णं प्रति शिववचनं संगच्छते । यानि च विष्ण्वपेक्षया रुद्रापकषव्यञ्ञकाने वचनानि तानि ' विन्वाधिको र्द्रो महर्षि. जनितोत वेष्णोनरेह्यविष्णुखुद्राः संपरसुयन्तं ` इत्यादिवचना- नीव कायभूतावतारस्द्रपरतया नेतन्यानि । तेषु हि र्द्रस्य विश्वश्चन्दाभेषेयादिष्णाराधेक्यस्य सोमशन्दवाच्पाद्ुद्रद्िष्णो- रुत्पत्तश्च अरवणातुं । अत पएव- कविटह्या कचिद्रिष्णुः कवचिद्रद्रः प्रशस्यते | नानेन तेषामाधिक्यं न्यूनत्वे वा कथंचन ॥ ` २२६१. २२२ क्षांकरपादभरषणे-- तत्तकरपीयडहत्तान्तमयिद्त्य महर्षिभिः । पुराणानि प्रणीतानि विद्वँस्तत्र न मुह्यति ॥ इति व्यवस्याकयुपवंहणं संगच्छते । एतेनैव शवपुराणानां तीमसत्वं विष्णपुराणानां साच्विकत्वपितिं कट्पनमतिदरिद्राणां निरस्तम्‌ । शिवस्य विष्णोराधिकंक्पतिपादकश्ुतीनां दचि- तत्वात्‌ । सांख्यं यागः परात्र वेदाः पाञ्चपत तथा । आत्मपभरमाणान्येतानि न हन्तव्यानि सुरिभिः॥ इति भारते चिवपुराणसमानयकपाश्चुपतागमस्याध्यात्पश्नाख्च- त्वेन भामाण्याक्तेः । शचकरसदितायां च विष्णुपराणानां ताम. सत्वं शिवपुराणानामवं सात्तिविकत्वमित्युक्तत्वेनानिणयविपत्त(- बुक्तव्यवस्याया एव शरणीकरणायत्वातु । अधिकमनन्दमया- धिकरणे वक्ष्यमाणत्वान्नेह प्रपञ्च्यते । तस्मरादुद्रस्य जीवत्व ईश्वरत्वे बोभयथाऽपि न तत्रातिन्यापिपुवपक्षसंभवः । यसेव विकरप्यास्मद्रीत्या पवेक्षदषणप्रू-त्वदभिमतेक्षत्या- धपिकरणस्थपूवेपक्षसमपानयोगन्षेपप्‌ । तथा हि-- मधान, कारणत्वं पिः च्रह्मेतरान्तभोर्घेण ब्रह्मान्तमवेण वा । नाऽञद्यः। जगन्मिथ्यात्वसूचकेन त्रि विधपरिच्छेदराहितत्वायकव्रह्मशब्देन तरस्य मिथ्यात्वेऽवधृते कारणत्वश्चद्धननुद यात्‌ । न द्वितीयः । दि (र, चे एकमेवेत्यादिश्रतिेरोधादिस्युक्त्वाक्तभ-- अजानता पामरेण चन्धिकाप्रख्यागेवम्‌ । जदस्पितं बहुरं मोघं शल्योद्‌ाहृतकाकवत्‌ ॥ इति । तदस्मद्रीत्यक्षत्यधिकरणपूरवेपक्षरदस्याज्ञाननिबन्धनम- स्मदनभिमतोपारम्मनभ्‌ । नद्यस्मन्मते जिन्नास्यत्वाभिपतव्र- ह्मरक्षणस्य भधनेऽतिन्याप्निरिति पूवेपक्षः । येनोक्तविकल्पा- वसरः । किंतु ` जिन्गासासूत्रे मोकनात्मनोां यत्पारमार्थिकं दख्पं ह्येति वेदान्तप्रसिद्धं तदिचायेभिस्थुक्लाऽ्रिमत्िसृञ्या ताश्च मेव ॒ बह्म. जगत्कारणत्वादिना सकल्वेदान्तमरतिपा्यमिति समार्थतम्‌ । तन्न संभवति । स्वभकाश्चादितीयानन्दपरम पुरुषा. श्षाश्चवोनिस्वाधिकरणप्‌ । येरूपन्रह्मणोऽन्यस्य जडस्य प्रधानस्यैव जगत्कारणत्वादिना वेदान्तप्रतिषाद्यत्वावगमादिति सद्विश्ामारम्ग्य सांख्यरीत्या पूवेपक्षपहत्तः । अजानतेत्यादिकम्‌- अजानता पामरेण हकरोक्तिसुधाणेवभ्‌ चन्दरिकाकूपगेनैवं दादूर कदितं छतम्‌ ॥ इत्यनेन समानयोगक्षेमत्वान्न खेदावहम्‌ । यदपि चन्द्रिकायाम्‌--पदहीमददीधरादि नानाकतंक विचि. त्रकायत्वासासादादिवत्‌, इत्ययुमानेन जगतो नानाकतेकत्व- सिद्धौ सवेजगत्कतत्वं रक्षणं चेदसंभवः, स्वमिन्नकृतिसाध्य जगत्कतुतस्वस्य स्वस्मिन्नसंमवात्‌ । स्वयोग्यसकलजगत्कतुत्वं खछक्षण चेदतिव्याभोराते पृत्रपक््यश्चयवणनभ्‌ । तदसत्‌ । एकाह बं नारायण आसीत्‌ ' (महाना० १) (एकमवाद्ितीयभ्‌ ` (छा ०६। २। १) इत्यादेनगत्कारणेकत्वबोधकश्चतिविरोपेन नानाक- तृकृत्वाचुपानस्वाद्चचत्वबाधकश्च (तविराधन “ नराशेरःकपाल शचि प्राण्यङ्कन्त्वात्‌ ` इत्याद्यचुमानस्येव कालात्ययापदिषटत्वेन जगद्यधनेकस्वतन्त्रकतक स्यत्तहि कस्याचत्सिसन्ञायां करय चित्सदहारच्छायां कस्याचत्पालटनेच्छायां युगपत्स्िस्थ- तिसंहारासंमवेन परस्परवमत्यन जगतः सष्टयादिकं न स्यात्‌ । जायमानं वाऽनियतमक्रमिकं वा स्यादिति प्रतिकूलतकंपराहत- त्वेन च तदवष्टम्भेन पूवेपक्षाचुदयावु । यसरवनकेकतृकानुमानानां निरवकाशचत्वेनेका दिशब्द्‌ (नाष. नेक्राथेकतया सावकात्रत्वेन नोक्तश्चातिविरोधः। अत पएवंन नरकिरःकपाटश्चुचित्वानुमानतुल्यत्वभ्र । तत्रेवात्रोषजीन्यश्चति विरोधाभावात्‌ । मत्सरादिदोषश्चल्यनानाकतुकलत्वानुमान उक्त. प्रतिकूलत्कपराहतेरसं भवात्‌ । निदृष्टाुमानेनैव पूरवेपक्षपरदरति रिति नियमामाबस्यासषृदाबेदितत्वाच्च । !कैच परमते ‹ जग- यापारवनेम्‌ › (ब्र ° सु० ४।४। १७.) इत्यावकरणे नाना , कतेकत्वं जगतः पूवैपक्षिणोऽभिमेतम्‌ । सगुणत्रह्मोपासकानां निरङमडश्चमेन्वयमित्यादिमाष्यातु । ईन्वरनानास्वं पूवेपक्षफलङ- मिति दीकाग्रन्थाश्च । तत्र जगस्कारणेकत्वबोधकेक्तशरुतिविरो- २२९३ ९२४ : शौकरपादभूषणे-- धात्परस्परवेमत्येन सषएट्यायसुपपत्तेस्त्वदुकास्मद्रीत्येतदधि करणी - यपूवेपक्षदूषणेनेव ‹ जगद्न्यापारवनजंम्‌ › ( ० सु° ४।४। १७ ) इत्याघकरणीयोक्तपूवपक्ानुदयम्त्वन्पतेऽधीत्यादि । वद्‌- प्यसत॒ । एकादिपदानापमनेकाथेतया सावकाश्चत्वेऽपि “ न ब्रह्मा नेश्ञानः › इत्यादेः ‹ स रेक्षतः “ तदैक्षत * ( छा० ६। २। ३) इत्यायेकवचनावधृतेकस्वस्य विरोधापरिहारस्यासङः दावेदि तत्वात्‌ । सावकाश्चनिरवकाश्चन्यायस्य शहीतप्रमाणभाबो- भयविषयत्वमेव । अन्यथाऽगं गौरश्व इत्यादेरपि स गौनांश्व इत्यादिसंकोचकत्वं प्राबस्यं वा स्यादित्यस्याद्वैतसिद्धितदीयरी. कादुर्शिनां स्पष्टत्वात्‌ । नियितममाणभावश्चतिविरोपेन मतिक्- कतर्कपराहतत्वबाधादिदोषद्‌ छटानुमानाविषयगवेषणायोगात्तात्प- यरिङ्करुपक्रपादिभिः क>क्यपरत्वेऽवधते श्रतेरपि निरवकाश्च- त्वात्कनक्यबोधकोक्तपवर्श्चत्या ' सविशेषणे विधिनिषेधा विच्चेषणघ्ुषसंक्रामतः सति विश्चेष्यं बाधे ' इति न्यायेन नाना कतकानुमानसय ज्ञनच्छाङ्ातिरूपकतेत्वनानात्वविषयतया साब. ` काञ्चस्वकल्पनासमव। च निर्णीततात्पयकत्वमवोक्छश्चतीनां बर- स्वम्‌ । अत एवरयादिकभवपि न विचारक्षमम्‌ । पावदयमागमस्यव जात्या तेषु तरिषु स्मृतम्‌ । इति स्मृत्या श्रतीनामागमत्वेनेव प्राबरयोक्तेनैरशुवित्वानु- मानस्याश्चुवित्वबोधकागमत्वेनेवाऽऽगमवाध्यतायाः; स्ैसंमत- त्वात्‌ । रिंचाद्चुचित्ववाधकागमस्य श्ुचित्वानुमानोपजीन्य- स्वं > तेन च प्राबल्यं बाधकत्वलक्षणमपि न संभवति। = तद्धचयनुमानापन्ञितसाध्यादिग्राहकत्वरूपमेव । अन्यस्यासंभ- वात्‌ । नद्यञ्युचिल्प्रागमः द्युचित्वानमानापेक्षितश्चचिन्बरूपसध्य(- दिग्राहकः । येन तदुषजीन्यः स्यात्‌ । अयथ छुचित्वबोधका- गमसजातीयत्वन वस्यापजाग्यता ` ताद साजत्यस्याऽऽगमस्व- ॐ उपजीग्यत्वामेति । ( २२२ प्ष्ठे ) ‹ तेत्रैवान्नोपजीन्यश्चति विरोधामावात्‌ › इत्यनेन यदुपजीव्त्वमडावित्वागमस्य इान्तत्वेनोक्तं तन्न तेमवतीत्यथैः । . = तद्धीति उपजीव्यत्वं हीत्ययः | ~ हि| क्राञ्चयोनित्वाधिकरणप्र । ` २२ रूपतयाऽऽकगमस्वेनेव तस्य बाधकता पराप्ता नोपजीन्यस्वेन। किंचापेक्षितायेग्राहित्व।दिमात्रेण चेदुपजीग्यता तया च बाध- कृत्वं तद्‌।ऽपेक्षितप्रतियोभिग्राहकत्वेन “ इदं रजतम्‌ › इति भ्रपस्य बाधोपजीन्यत्वात्‌ ^ नेदं रजतम्‌ † इति बाधबुद्धेरन+-- दयम्रसंगात्‌ । > अत एव मत्सरादिद्‌।षश्चून्यनानाकतुंक- यमाने नोक्तप्रातिकूलदाषपराहातरिति युथू कृतम्‌ । तस्यापि क नक्यश्चतिवाधितत्वात्‌ । दृष्टान्तम॒ते भासदादो समत्सरना- नाकतेकत्वस्थेव इष्टत्वेन साध्याप्रसिद्धया तादश्चानुमानस्य इश न्ताविकरुत्वेनासाधकत्वात्‌। घटादावेक कतेक उक्त साध्यहेत्वोव्यं- तिरेकयोन्याग्रह इत्यपि न सभवति । समनस्कानां जीवानां म- त्सरादिदोषनेयत्यनश्वरनानात्वस्यानुमानासागसिद्धपत्सषरादि- दोषदयुन्यनानाकतेकत्वरूपमरतियोग्यप्रसिद्धया तदन्यतिरेकाप- सिद्धेः । मत्सरादिदोषश्चून्यन।(नाकतेकत्व( भावस्य श्ुन्यान्तव्य- थविशेषणघटितत्वेन घटाद्‌ावुक्त=साध्यदेतुव्यतिरे कयोन्याप्ति ग्रहासंभवाच । तथा हि-क्ञित्यादिकं कतेजन्यं कायत्वादित्य- 1 11171 १ ५ 4 भक बयो ना ०.०० था ~ 9 का ~ 9 ~ 0 ण ० ~ ~ च ~= भ म भ = ~ # आगमत्वरूपतयेति । तद्धिनसवे सति तद्रतमुयोधर्मवक्वरूपतानात्य. स्यात्राऽऽगमत्वखूपे पर्यवप्तानादागमत्वरूपतयेत्युक्तम्‌ । + अयुदयभसङ्खगादिति । अयं भावः--चाकचक्यादिपताददपसंदश॑नेन शक्तौ ‹ इदं रजतम्‌ › इव्याकारकं ्रमज्ञनं समुत्पद्यते | ततश्च सर्माप्षरदि- निमित्तान्तरेण ‹ नेदं रजतम्‌ › इत्याकारकं तदृश्चमनिवतक ज्ञानं जायते । यदि चवि नितार्थमाहि ज्ञानमुपजीतथं सद्वाधकं भवति तह ८ नद्‌ रजतम्‌ › इत्य. ्िज्ज्ञने रजतप्रतियोणिकोऽमावो विषयतया प्रतीयतेऽतः प्रतियोगित्वेन रज- तमप्यवेकषथते । तद्धाहि " इदं रजतम्‌ › इत्याकार ज्ञानमुप्ीग्यं सद्धधकं स्यात्‌ । एवं चोपजन्यत्वेन बाधकं यत्‌ ,‹ इद्‌ रनतम्‌ › इत्याकारकं ज्ञानं तेन ^ नेद्‌ रजतम्‌ › इत्याकारकं बाघनज्ञानं बापिष्यते । अतस्तद्‌नुद्यप- प्ङ्ग इति | | > अत एवेति । उपजीौन्यत्वदिवेत्यथः । = साध्यदेतुल्यातिरेकयारिपि । स्ाध्महवुरमावय रिव्यः | + क्ित्यादेकमिति । इत जारम्थ नोपापिरित्थन्तो म्रन्धो रशषन्तत्वै. नोषन्धस्तः | तस्यायं मावः --श्वरतसते ममाणभूतं ‹ पित्यादकि परतीदृत्थ २९ २२८ छ्ांकरपादभूवणे- न्तविक्षेषणधटिसोक्ताभावत्वस्य व्याप्यतानवच्छेदकरवभयाज. कोक्तव्यथेविशेषणत्वामिति शङ्क्यम्‌ । जन्यस्वसामान्यामाव- शरीरजन्यत्वसामान्याभावयोमेदेऽपि मणिकारेण श्रीरजन्य- त्वाभावे व्य्थविशेषणत्वोक्तेरयेन विशेषणेन तिना व्याने गृह्यते तस्यव व्याप्यतावच्छेदकत्वपिति नियमेनाक्तानेयमस्य नमर. त्वात्‌ । # उक्तनियमे तु व्थाप्यवच्यापकभावग्रहभतिबन्धक- व्यभिचारश्चङ्कानिवतेकाविपक्षवाधकतकंभसरनिषन्धनतद्र स्येव बीजत्वात्‌ । णतदभिपायेणेवेश्वरवदे पणौ ‹ धुमविशेषादी चन्दनवदनयादेः कारणत्वाद्विपक्षबाधकेन विशिष्टस्य व्यापक- त्वाद्विरिष्टामावस्वेन देत्वभावन्याप्यत्वभ्‌ । यत्रतु विपक्तवा धकं नास्ति तन्न वििष्ठन्यापक्रता नास्ति ` इत्यादि प्रतिपादे- तम्‌ । येन विनेत्याद्चक्तनियममालम्ब्येव पमणिकारेण ^ घ्राणं पाथव रूपादषु पञ्चस + मध्यं गन्धस्यव स्यञ्ञकत्वात्‌ * इत्यन्न रूपादिषु मध्य इत्यस्यासिद्धिमात्रवारकस्यापि न वेय- थ्यम्‌ । न वोक्तविशेषणघटितस्य हेतुतावच्छेदकस्य व्याप्यता- नवच्छेदकत्वभ्‌ । तेन विना ज्याप्त्यग्रहादित्युक्तं दीधितिनव्या- ख्यायां गदापरादिभिरपि । साध्यबद्धिन्नसाध्याभाववदत्तित्व- ` मिति लक्षणवाक्ये साभ्यवद्धिननधासो साध्याभाववांथोति कमे. धारयसमासाञ्चयणे साध्यवद्धिशनाषटात्तत्वस्येव सम्यकृत्वेन सा- ध्यामावांशवेयथ्यामित्युक्तं च संगच्छते । त्वदुक्तनियमाङ्ी- कारे दयमप्यनुपपन्ं स्यात्‌ । एतच गदाधरीन्याख्यायां न्याय- रत्नाभेषायां विस्तरेण प्रतिषादितमस्मामेः। किंच परमतेऽषीत्यादिकं भरामादिकमेव । सगृणब्रक्मोषा- सकानां निरङ्कशमेवेश्वयेम्‌ । ‹ आमेते स्वाराज्यम्‌ ' ( तै १।६।२) इति फटश्चतेरिति पृवैपक्षि न ‹ एकमेवाद्िरी- यम्‌ › (छा० ६।२। १) इति श्रुतिविरोधस्तस्या निग्रुणा- # उतानियम त्विति । येन विरेषणेन विनेत्याद्यस्मदुक्तनियमे वित्यर्थः । + मध्य इति । एतद्योगे षष्ठच। एवौचित्येन « रूपादीनां पृश्वानां मध्ये › इत्यु्ितम्‌ । च्ाङ्लयोनिस्नाधेकरणम्‌ । द्वितीयन्नह्मपरत्वात्पूवेपक्षि विद्रदेश्वयेस्य निरतिश्चवयत्वादीश्वर- भेदादनेकमस्येन जगदुत्पत्यादिन्यवस्थाया असिद्धिः । सिद्धान्ते तद्धदाभावात्परमश्वराघीनतया जगदुत्पस्यादिञ्यवस्थोपपत्ति. रित्यानन्दागिरायां स्पष्टमक्तर्यात्‌ । इश्वरन।नास्वं पृवेपक्षफ- खमिति टीक्राग्रन्थ तन्नानात्वे करिमनिषए्टबित्याकाङ्क्षायापुक्तानि- षएटामिति ओषपूरणेनायवणनोचित्येनेतदधिकरणीयस्वी यपुवपक्षो- त्थितिदूषणेन “ जगदृग्यापारबजम्‌ ? ( ब? सू ४।४। १७ ) इत्याधकरणायास्मदाययपूवपक्षाचुद याक्तरस्पद्‌प्रन्याथान- | (मे वबोाधविजुम्मितेवेति विदुषां स्पष्टमेव । अथवा विदुषां निरङड- । 1 की, से कुशेम्वर्ये किं तेषां समभधानत्वम्‌न गुणप्रधानत्वम्‌ । आदे सम- भधानानां नियमेनानैकमत्यदशेनेनेकस्य सिषक्षायामपरस्य संनि षांसं भवेनापयां यमेव सगेसंहारौ स्याताम्‌ । अपरथा दरयोरपि नेश्वरत्वं कायंविघातादति समनस्कानां च तेषामि- त्यनेनाऽऽद्पक्षं दृषयित्वैकाभिप्रायमुबर्सिनां तेषामागन्तुकेश्व- योणामगह्यमाणविच्चेषतया क स्यचित्ाधान्यायोगेनाऽनागन्तु- केन्वर्थेन्वरानुवर्तित्वभेव वक्तव्यमिति । एतेनेत्यादिना द्वितीयप- क्षस्य भाष्यक।रेण सिद्धान्तभाष्ये दूषितत्वादुक्तमतिकूटतकेष- राहतेः सिद्धान्तयुाक्तेत्वेन न तयोक्तपूवेपक्षानुपपत्तिः । अथेवं तहिं मन्मतेऽपि श्रतिविरोधस्योक्तनानाकतेकानुमाने सिद्धान्त. यु क्तित्वान्न तेन पृवेपक्षानुदयकयथनं तव युक्तम्‌ । उच्छं हि चन्द्रिकायां सिद्धान्ते- महाकर्पत्वमिच्याथनुमानेषु श्चतिबाधा- देरिव्यादीति चेत्‌ । कथं सिद्धान्ते श्रतिविरोधान्नानाकतेकानु- मानबाधः । श्चतिष्वापे विष्णुरुद्रादिनानाकरतुप्रातिषादनस्य ष्ट त्वात्‌ । न्यायान्तरे श्रतेरकविषयकत्वं नििनुम इति चेतु । कथ तहिं शाञ्नयानित्वसिद्धान्तेन नानाकतुकत्वपुबेपक्षनिरासः। एकमेवेति शास्ञादेव तन्निषेध इति चत्‌ । क तदेकमित्यनिश- यवतो जगत्कारणत्वस्य विष्ण्वेकनिष्ठत्वासिद्धेः । कारणे ब्रह्म- शब्द भरवणात्तस्य च विष्ण्वेकनिष्ठत्वात्तन्निश्चय इतितु रद्रेऽपि ब्रह्मश्चन्दश्रवणदश्चेनेम प्रागेव निरस्तम्‌ । अष्पैययदीक्षितास्तु नानाकवकाड्ुमानावष्टम्मेनोक्तपवेपक्षस्य २२९ २्‌ @ शाकरपादमूषण -- प्रतारान्तरेणानुत्थितिभाटः । तस दि--उक्ातुषारेन नानाकवु- सिद्धावापे तस्य जमर. रणृक्सयपोपकश्चुत्यन्ुराधनानमयभा- णपयमनापपिन्चानगसानन्द्‌ प -पसदददवन्चवामिनरूपाणामेव नानेग्वर सिसा पयनसानजथा नृतमः वष्य्मृन्देम्‌ वेषां सर्वैषापेवा- नममादेर्पाणानिव-- प नन्ानानदादएुत (न कद रन्यम्म्‌ | इति पुरणेक्तपूलगतसयि.ानन रण खनमगसदर्तृत्सनवेना- तिय्मरा्स्यसभवसोर्नवन्ः साद । चन रृप्रयक्ररणेञऽन्नमया- दनां पञ्वानाष्यि च -स्य कलत; ' त सरूयोपसंग्रहादपि नाना- भावादातिरेका-7 ` (72 रू? १८} २९२) इन्यधिक्रस्णे स्वगतमेदयुन्यस्य्ति विष्यन्वरसुस्पन्मेन वदुल्वसस्याश्रयत्वमु- पपाद पञ्चजननचन्दरयान्य समर यनर्नद मतेऽनेक्रिन्वरतास्प- यनिणायके(पपरित्पच्िज्ल सेनो क्ासुपार्स्म तद्र्ुमाहकतया सिद्धान्तेऽपि पर्ाख्सातुन्गसःवेनच्छरीत्यव तत्पयेवसानस्या- वरय वान्यत्वेनाक्तपूवपन्तसय [सद्दान्तानसदुलताचं। न सख्या- पसंग्रहा धिकरणे एह ' याम्वन्वच्छं पज्नता अआकाञ्चथ प्रतिष्ठि- तः (० ४1 € | १५९५) इतिं वरावये पञ्चननशन्दवान्यो न वि | गोनज्व्द्स्य दुसेर्यावेद्रएवस्तुमाचवाद्धहुत्वस्य व ८ प्कमेवाटितीमम्‌ ' ९.५५ ८।२॥। १) इतिं श्रतरीश्वर- त्ववि रद्धत्वाद्रस्मिनिति यट्छ्नव््बाय्यसज पकरणाद्धिष्णुवाच- स्वेन तदाप्रयनां न विष्युस्म्‌ । फकस्याऽऽधारावेयमाववेरो- धादिति न समन्वयसिद्धिरिति पृवेपक्षे-पञ्चजनशब्द्वाच्यो विष्णुरेव । स्वगतमेदद्यन्यस्यापरि नानारूपत्वेन बहुखर्खख्योप. संग्रहाविरोघात्‌ । न च प्रात्तशरीरं परमात्मनो बहुरूपत्वममा. माणिकम्‌ । शचरीरान्तमेताकाञश्चमापादिनियापकत्वेन तेष भा- वद्धपेष नानामावस्य न्यायप्राप्चतवादाकाशादिरूपेभ्योऽतिरिक्त- स्य श्रीरनियामकस्याचीलधसस्मिन्नित्यस्य वेष्णुवायेत्वेऽपि न क्षतिः । चररनियामकेन्वराकाञ्चादिपु मगवताऽवस्यानमा- जेणाऽऽधाराषेयमाव्रपपत्तेरिपि स्वया सिद्धान्ततम्‌ । न च र {र र श्षाख्रयोनितवापिकरणम्‌ । ननिश्वरसिद्धौ रेषां स्वतन्गाप्यौ पषपरमीष्यादिना मैषच्येन खष्टयायनलपपलिरूषप् दल तकपतटनिर्कानमनस्येति कर्थं तेन नानेश्वरमिदः (धव सदस्य इरि कद्धन्यप्‌ । त्वन्मते अ्तानाणिष्‌ उको (मपनानेव द्ररप्यतमप्यीनदयारि- मत्याभारोपपतेः । इन्थं ` तयं मतप्रू--ायुन्ययुक्तिभानो रि रेनाः स्वप्वमनददायतदानप्ेण मगबदेदमसप्रतिम्य ग्रहा येरन्थामेन्‌ यगवदेनःम्मददनववयय भागान्कदाविद्धादिनिमं त्याऽऽस्पस्वरू एम दर); स्वस्कर्पोपनीवाति मो. गान्युञ्ाना अनन वन्ट्यु र स्धमणय रवस्पानन्यद्धातन्वगमामेष। र 2 चु 1 व्र = चोतच्तरोच शतसाः वनद उनपायापिं यणाप्तं ब्रह्चन्द्र वर्णचन्द्रमम {दित दवारसःताषद सनु सारणन्चत्तमा- घममाविं पू-पपृर्कथा चा दव्तं उद्रः । दैवय्याति- रक्तास्तु सालका दः ष्टा -यपयकार्‌ भूरा रप्रटा- कप भगयट्धःकाषु च { 4 {.{ २.4 नान श्रप्य स्वच्छा तवाद्यद टन वदः (4 सकर दषलनान्योयान्शरु्नानाः धू वदरगाश्रमगद भन्‌ सदर सारिषपु कम वाद्भन्यवस्यां ज्ञानान- न्दाद्केम्वयनारनम्य यं परा मदर | म चय मुक्तानां तारतम्य वद्‌ ५२५ शवर ददमतु ्दत्रयुरूपायःवपरसद्गनः | [सद्‌ षाणा तमा युर ष्य 4यस्ल्रतत । तया च यला स्वाधिकङ्ञानानःदा न: पररचा वयं तन्तेवकरत्वादिना ततो निकषस्य दवष दप प्या अयानन्तदः पिच यक्त. य्य नित्यानन्दाय ण रपत त्रद्यरूपःणामनवरपिसक- रक(मार्नां स्वाविक(ननद-व द दम्यपरयना कुतोञय नि- क५मननुमवतामान्वर्‌ ५ परत्वं न सवतत । यदि सेष्यादीनामन्नः करमस्व ज्दुकास्पनायन्तः 4२५ मामत्दम।- वः समथ्यनं तनन्वरपणामव ` नन्ेमुनमन्तः हरणमनद्खीद्त्येव तद्भावः समथ्नीयः। यत्त मटीभदौधनादे "र्वरसर्यन्वानमततसवृकर्पघुषानस्य सविरपाभिन्ननासाङतदिददधो पमनस्रानरमायक्यनवेहभानुमाना- एम्भनातिन्याप्त्यादिपूवेपश्चनदहन्तिस्तमवः । एननःनंकेम्वरतात्प्‌- € “२२१ २३२ शाकरपादभूषणे- येनिणांयकोपपत्तिरूपतोक्ति निरस्ता | उक्ताजुमान उपपत्तिरूप. ` त्वस्यानुग्राहकत्वस्य चासभवात्‌ । भस्युत सवस्य ब्रह्मत्व बदुतस्तवैव महेश्वरपरधानपरमाण्वादीनां ब्रह्मत्वेन जगचत्छारण- त्वावक्यकतया तेषां च जगत्कारणत्वपूवेपक्षा ईक्षत्या्यधिकर- णोाक्ताः सिद्धान्वाविरोधिन इत्युक्त्वा- भौीराघवेन्द्रविजयीन्द्रयतीश्वराभ्यां सदृ षितानि नितरामधरीकरृतानि । थथकरतानि नितरां वनमारमिभ्र रप्पय्यद।क्षितव्रचांसि गुहां गतानि ॥ तानीदानीं समाटम्भ्य निबद्धानि स्ववाक्यतः। तेषां निराशतिव्यंथां न ह्यथ मृतमारणे ॥ इत्युपसंहृतं वाकूपारष्येकश्चल्नशयुरेण तर्स्वस्य स्वीयाचाय।- णांच स्वक्षीयपरकीयग्रन्थाथोनवबोधमरकटीकरणायेवेति स्पष्टं दृश्येयितुम्‌ । तत्नोच्यते--रघेन्द्रविजर्यान्द्रयतिभ्यां न्यायदु्ग- गमनेऽनिपुणाभ्यां न्यायकेसरिवचस्तु यदुक्तं तत्स॒धीभिरनाद रणीयम्‌ । तदादाय मृतभाय चन्द्िकषणोदच्तः। बाक्पारुष्याञ्ञविच्छरो ब्रह्याख्ं जतुमिच्छति ॥ तथादहि-- पद्दमदह।धरादि परस्परमत्यन्तविमिन्नकतकमित्य. युभानं ताबन्मत्सरादिदोपश्चून्यनानाकतुकानुमाननिरकरणाया- क्तद्‌)तैरेव ृथषतं ठजन।म्बुधिनिमग्ं नोन्मनज्नपहेतीति तदाल- ञ्ज्य पूवेपक्षपरहच्यस्मवः स्पषएट एव । केवलनानाकतृक लु मानस्य दीक्ञितोक्तिरीत्या त्वत्समतस्विशेषामिननेकेशवरतात्पवनिण। यकोपपत्तिरूपलिङ्कन्त्वेन सिद्धान्तेऽपि मत्यारूपानासंभवः स्पष्ट एव । भत्युतेत्यादिक त्वस्मत्सिद्धान्तान्न(नमृलकं स्वकाोयचन्दि काम्रन्थाध्ययना मावनि बन्धनमेव । न ह्यस्मन्मतेऽच्रतस्य जडदु!- खात्पकस्य जगतः सवस्य ब्रह्मत्वम्‌ । [क्रतु बक्मस्वरूपरूपस- तातिरिक्तताच्विकसत्ताश॒न्यत्वान्मपिथ्यात्वमेव । अन्यथाद्रेतब्. ह्यात्मेक्यासिद्धभसङ्कात्‌ । तथाहि- अरम्भणाषेकरण नतद्‌- क नन्यत्वभिति जगता नामेद्‌ ब्म, किंतु भद्‌ व्याप्तषामः " इति श्षा्लयोनिस्वाधिकरणप्‌- । वाचस्पतिभामरीग्रन्थः । वज्ामेदपेक्यं मेदं तदन्यतात्विकरूप- वत्तामित्यथेः। आरम्मणायिकरणीयास्पद्रीत्याऽधिकरणयोजना- ` दूषण त्वदीयचन्द्रिकाकारोऽपि न ताबट्रह्याभदस्तदनन्यत्वम्‌ । अनततस्य विश्वस्य ब्रह्माभेदायोगादनङ्गीकाराचेत्याह । तथा चादितीयस्वपकाश्चानन्द्रूपपरम पुरुषायरूपं ब्रह्मेव वेदान्तेजिन्ना- स्यमित्युक्तम्‌ । तन्न सं मवति, उक्तब्रह्ममिन्नस्य जडस्य पमरधान- स्थव जगत्कारणत्वेन सद्धियादिवेदान्तमरतिपाद्यत्वावगमादित्या. दिरौत्या सांख्यादिरीत्या पृवेपक्षाः कथं सिद्धान्ताविरुद्धाः । नानाकतेकालुमानावष्टम्मेनतद्‌धिकरणीयपुवेपक्षस्य सवेथाऽ चुत्थानदश्चेनाय तद्पपषादकसं माविततटस्याश्चङ्कामुत्थाप्य तान राकरणन तद्रीत्या तस्य सिद्धान्तािरुदधत्वं बहुमकारे्दी- क्ितेवेभ॑तम्‌ । तदापि परोक्तद्‌षणनिराकरणेन परकीयाधिकर- णयोजनाया विद्रदग्राह्यताय लिख्यते-- ननु परबह्यस्वरूपा जगत्कतारो बहवश्रेतु ° तेषां परास्यश्चक्तिर्विविधैव श्रयते? इत्यादे श्चतिबङासर्येकं तेषामाचेन्त्याद्धतापरिमितश्चाक्तमरव- भवाङ्खकरणांयम्‌ । तथा चान्योन्यानपेक्षया निखिकजगत्छ ए यादे कतं शक्तानां तेषां सभय ख्या दिकतेस्वमयुक्तम्‌ लोके विचिजगोपुरभासादादिष्वनेकेषां चिदिपनां सभूयक्।- रेत्वस्य भ्रत्येकेकशाक्तनिवन्धनत्वाव । अताऽनुमानस्य तत्त- इछृतस वाक्यानां चैकस्मिन्नेव कतरि पथवसानामावे विश षवचनवरान्न(रायण एव पयवक्तानं स्यादिते कथं पृेपन्ञः सद्धान्तानर्द्ध इतं चेन्भवम्‌ । (एक एव नारायण आ्तात्‌ः इत्यादारेव ‹ यद्‌! तमस्तन्न दवान राननं सन्न चासच्छिव एव केवरः ' ' एक एव रद्र नद्वितीयाय तस्था › (तैन संर १।८।९ ) इत्यादानां विश्चेषवचनानां श्रतिषु दस्नात्सष्टिव(- २२३ कषान नरम एव कतार्‌ पयकवसनस्वसषमकचत्त्दहङृतय नानाकरतक्राचुमानेन नानाकरतृणां सिद्धावपि भव्येकभसिलजग- त्स्जनादि क क शक्तानामचिन्त्याद्तन्चक्तिमतां भत्यकमपि तेषां तन्मत आरम्मणातिकरणन्यायेन क्रब्रल लीलया संम्‌य- कपेत्वस्थव्‌ वक्तं अ्षक्यतवात्‌ । आरम्भणाधिकरणं प्रणेतरस्य ३० २२४ श्षाकरपादे भुषणे-- जगस्खष्टो नियमेन भकृत्यादिकमयेक्षमाणस्य तन्नापि भकरति- मुपादानत्वेनेव कालादेकं निभित्तस्वेनापेश््य दृत्येव महान्तं महतेवाहकारमित्यादि क्रमनियमे चापेक्ष्य जतः किं नम स्वातन्त्यम्र्‌ । स्वातन्त्ये सति कदाचित्म्त्यादिकमनपेक््येव निमित्तोपादानकायंक्रमादिकं वा व्यत्यस्य सृष्टिमसङ्खनादित्या- श्रङ्धन्य साधनान्तरतन्द्रवस्थाक्रमानियमापेक्षणेऽपि युक्तमेव तस्य स्वातन्ड्यम्‌ । तदभावस्य शक्त्यभावनिवन्धनत्वाभावात्‌ । रके स्वयमेव गन्तु शक्तस्यापि गमनसमये खीखया दण्डावष्टम्मव. किः क्षिः [ >> तद्‌ पक्षणस्य स्वच्छमाज्राचबन्धनत्वाद्यत स्व्धाान्तत्रू । यत्त॒त्वया कल्पता अनेके परमेन्वराः केवरं डीखया संभूय छजन्त।ति निश्चीयन्त सभाय्यन्ते वा । नाञञयः । निधा- यकाभावात्‌ । अदुमानानां चम्रमाणल्वात्‌ । नहि कवचिद्‌दष्टा- न्तमात्रेणायथंनिखयः । अतिभ सङ्खात्‌ । न द्वितीयः । असाधक- त्वात्‌ । अदपन्नेन हे कं किं न संभाव्यते । भल्युत त्वन्मत एवेदं दूषणम्‌ । ‹ जगद्‌व्यापारवजेभरू › ( ब्र ° सू ° ४।४।१७ ) इव्ययिकरणेऽनेकेषां ज्ञानिनां निरङ्छुश्पैन्वयमाशद्कम्य भेव मि- त्यादिना सजनायेग्वयासंभवमरतिपाद्नात्‌ । तेषां च मायाया इवाघटितवटनाश्क्तिमङ्खछृत्य निगुणब्रह्म चेतन्यवद्रमत्यादिक- चिद्धमी भावं भकस्प्य सनेनाद्यपपाद्‌ नसंभवेन तादश्ाधिकरणा- संगत्यापत्तेः । यदे च सष्टिवाक्येष नानेकेषां प्रतिपादनं फत्वेकस्यवेत्यक पव सषटेत्यच्यते । ताईं मयाऽपि वक्तं शक्य- मिति स्वयमेवान्मत्तवदु क्त्वा क्त तरस्थश्च्नदषणे स्वयमेवोन्म्त- विक्िप्तवदसस्ष्य दुषितमित्युक्त तद्राक्यपारुष्याभ्यस्तश्नल्नस्वमा- वनिबन्धनत्वाक्न खेदावदभ्र्‌ । तन्नाच्यते-यदुक्तं तव॑या कलिता इत्यादि । तत्तच्छम्‌ । स्वोचितकतिपयजगत्कतत्वक्षणं चेतु । अतिन्या्तिः । निखिलजगत्कतेत्वरक्षणं चेत्‌ । असंभवः, इतिरीत्थतदधिकरणीयपृवपक्तभदत्तये त्वत्पूवेषाक्षिणेवालुमानेन नानाकतैणां साधनात्‌ । तस्य च विष्णुखुद्रा्यनेककतमतिषादक- श्रतिसंबादेन निगितभाम।ण्यकस्याथनिश्चायकत्वात्वरिसद्धान्तं उक्तरीत्या तत्मत्यार्यानाय।गे सिद्ध उक्तवरस्थाद्द्भमनिर!क- शाञ्चयानित्वाषिकरणम्‌- शणायोक्तरीस्या सवतो बरीयस्यान्यथाऽनुपपर्याऽनेके कतीरो छीरया संभूय जन्तीति स्वद्रीत्येव निश्चये बाधकाभावादुक्तपु वेपक्षस्य सिद्धान्ताविरुद्धत्वोपपादनं विद्रन्मतिरमणीयमेव । भ्यु- तेत्यादेकमसदेव । मायायामधरटितघटनाश्चक्तिपरवाङ्खीकरे ब~ हणो निगुंणस्वाद्यङ्गीकरि (जीवेश्चावामासेन करोति माया चा- बिद्या च स्वयमेव भवति ' ८ इत्यादीनामधरितकार्यान्यथानुपष- स्यादीनां ) निगणत्वादिवोधकश्चतीनामिव समनस्कानां सगुण. बरह्मविदां बेमत्यामावकर्पनायां मानानुपरम्भात्‌ । किव विष्ण्वा- दीनाममेद्‌ स्वीङ्वेता मयेवान्नमयादीनामनेकेषां ब्रह्मत्वं बदता शिवविष्ण्वादीनां भेदं च वदता स्वया छष्टिवाक्येष्वेकस्येव सष्टः मरतिपादनमिति वक्तुमश्क्यमित्यस्य बाङेनापि सबोधत्वात्‌ । नन्वेवमपि ‹ धावाभूमी जनयन्देव एकः › ( ऋ० सं० १०। ८१। ३ ) एकमेवाद्वितीयम्‌ › ( छा० &। २। १) इत्यादि. कतरैवयश्चतिविरुद्धं कथं जगत्कतृनानास्वं तन्मते सिध्येदिति- चेतु । न तन्मते जगत्कतैनानात्वेऽपि नोक्तश्च तिवि रोधः । तन्मते ‹ नेह नानाऽस्ति किंचन `(का० २।४। ११)! एक- चेवानुद्रष्टव्यम्‌ ` (बु° ६ । ४ ।.२३ ) इरयादिशवुतीनां विष्णोरनमयादिस्वरूपागे चिरःपृच्छादयवयवा ज्ञानानन्दाद- गुणाः खष्टिसंहारादिक्रियाः सवेगतत्वादयो मावधमों अद्हय- त्वादयोऽमावधमां विष्णो; सकाश्ात्परस्परस्माश्च न भिन्त इत्ययेकत्वमिव करचक्यवोधकोक्तश्रुतीनां ब्रह्मविष्णरुद्राणां मध्य एकेकस्येव कतुः ‹ तदैक्षत बहु स्यां प्रजायेय (छा° &। २।३) इत्यादिश्चतिषु श्रतेबेहुभवनमुखेरवता्यैवतारस्वसूयै. वोपस्थितमेदनिषेषपरत्वस्य वक्तं शक्यत्वेन तद्विरोधाभावात्‌ । यत्त॒ ‹ नेह नाना ` (का० २।४ । ११ ) इत्यादेः सवेनिषेषपरत्वे “ इह › इत्युक्तधर्मिंणः, निरेधस्य च निषेधा. पच्या व्याघातेन प्रकरणव्ह्च्च ‹ एकधा ? इतरयस्यापि एकपरकारतात्पयेकधाभत्ययवला(तथाऽयेवर्णनेऽपि एकब््देन सममिन्याहूतपदायसंसर्भनिष्टुमेद्‌ापतियोगितच्वस्य स्वरसतः २२५ २३६ शांकरपादभूषणे- परतीतस्य सर्वेतान्तिकसिद्धस्य परित्यक्तुभश्चक्यतया कथं ताह. [क „प \. ॥ ॐ च शश्चतिवेरुद्ध जगत्कनेणां नानात्वं सिध्येत्‌ । प्रत्युत ‹ एक- मेबाद्वितीयम्‌ ` (छा & । २ । १ ) इत्यतरेकःश्दस्य “ चृक्षस्य स्वगतो मेदः पत्रपृरुफङरादिभिः ' इर्यादिना स्वग- तमेदशुन्यायंकत्वव्णनात्तनन्यायेन ननेश्वराङ्गीकारे ‹ चावा- भूम्री जनयन्देव एकः ` ( ऋ° सं० १०।८१। ३) इत्या दय कशब्दस्य स्वगतमेदजन्यायकत्वेन विंरोधाभावे सतिं नाने- .श्वरपक्षस्त्वयाऽपि कुतस्त्यञ्यते । एकपदविरोधामवेऽप्यद्धिती. यपद वेने तिचत्‌ । समं ममापि । राघवादित्यपि समम्‌ । त्व याऽन्नमयादिनानेन्वरङ्कीकारान्न साम्यभिति चत्‌ । न। त्वयाऽपि बरह्मविष्णाश्चिवतिपुरसन्दरीशाक्तसरापरेयसुयादेना- ने्वराङ्खीकारात्‌ । साम्यं भेदस्य कटिपित्वमितिचेत्‌ । अमे- दस्येव कुतो न कटिप्तत्वमिति । तदतितुच्छभ्‌ । मदीयानि मतोपाङम्मनं च । ‹ सदेव सोम्येदमग्र आसीत्‌ ` ( छा० ६ । २) इत्यादिकेषु जगत्कतेवोधकेषु वाक्येषु एकपदेन सम- भिव्याहृतपदायसंसर्भेनिष्ठमेदाप्रतियोगिस्वस्य स्वरसतः भरती- तस्यापि अन्नमयादिपश्चस्वेव शिवविष्ण्वाद्यनेककतुबोधकश्ति- संवादप्रापुभमाणमावनानाकतेकानुमानसिद्धेषु समपमिग्याहृतप- दाथेपलयक।ल संबन्धिषु परस्परनिष्ठमेदग्रतियोगितया बाषेन भस्याययितुमश्चक्यतयोक्तरीव्यैकस्येव कतुः बहुभवनमुखेः भा्ठस्वगतमेदानिषेधपरत्वस्यैवेकपदे-वक्तव्यतया त्वद्रीत्या नाना- कतेसिद्धेरपरिहा्थत्वाव्‌ । भस्युतेत्यादिकमस्मत्सिद्धान्ताज्ञानमूलं स्वभतिपरिपाकमात्रम्‌ । ‹ दक्षस्य स्वगतां मेदः ' इत्यस्य यथा टक्षे सजातीयाद्क्षान्तराद्विजातीयाच्छिलादितः पत्रमूखादिभिश्च सजातीयविजातीयस्वगतं मेदजयं भराप्ठं तथा स्वस्जातीयवि- जातीयस्वगतमेदजयं परमात्मनि जगत्कारणे वेतनाचेतनधम- धर्मिंभावदृतं भाप्तमेकपदावधारणादितीयषपदेः करमेण निषिध्यत हाति भरतिपादनायोक्तमेदजयदष्टान्तत्वाथेत्वेनेकपदस्य सजाती- यभेदनिषेधायेकत्वेन स्वगतमेदनिषेधाथकत्वाभावात्‌ । तथा चोक्तमद्रेतसिद्धो-- विजातीयं किंचिदपेश््य द्विवीयत्वाबास्छि- शाद्लञयानित्वाधिकरणप्‌- श्नानिषेधस्याद्रेतीयश्चब्दार्थत्वत्‌ । अयं चात्र संकोचो बलीवरद- पदसंनिधानाद्धोपद इव सजार्वीयस्वगतमेदनिवेधकैकर्दावधार- णपद संनिधिप्रयक्त एव । तदुक्तं दक्षस्येति । (जगन्द्ापारवजेषर (त° स० 12 । १७ ) इत्याधकरण ननश्वरपुवेपन्ता नास्मदीयामिमत इत्यस्य पुवेमेवाऽऽवदितत्वात्‌ । तत्पक्षाङ्खो- कारे प्रतिकूखतकस्याक्तत्वाचतुर्विधाभावाप्रत्तियोगित्वरूपापरि- -च्छिन्त्वरूपनब्रह्मर्धस्य जगत्कारणे बाधाचं न तत्पक्षाङ्नकारोऽ- स्पतिसिद्धन्ताविरुद्धः । त्वत्सिद्धान्ताविरुद्ध इति तु प्रतिपादित. मे दीक्षितैः । स्वयाऽपीस्यादिकमापि स्वपतिपरिषाकमात्रमेव । मन्मते ब्रह्मविष्णुक्षिवा(नाममेदस्यैव स्वक्रारेण तेषां नानात्व. स्यास्मदनाभेमतरवात्‌ । प्कस्यैव ` परब्रह्मणस्तत्तद्णसवन्धोपा- पिकसंन्नामेद्मात्रत्वरव तारिकमत इव स्वौकारावु । उक्तता' गाक्रिकसिद्धान्तः- अनमः स्वमूतानि विष्टभ्य परितिष्टते । अखण्डानन्दवोधाय पर्णाय परमात्मने ॥ करे कषवदे कि इति दीषितिकारोक्तमङ्गर श्छोकग्याख्यानेऽनुमितिग्रन्ये गदा- धरमटाचायः स्फुटीङतः । विष्णसहस्नाममाष्येऽपि भीमच्छ- कराचर्थः--* किमेकं दैवतं लोके ` इतियुधिष्ठिरभश्नोत्तरे । पवित्राणां पवित्रं यो पद्गःखानां च मङ्कःखम्‌ । दैवतं देवतानां च भृतानां योऽन्ययः पिता ॥ इति शोके भवानां म्ययरदहितः पिता जनको यो देवः स एकं दैवतमिति वाक्यायमभिधाय कथमेको देव इत्या- छङ्क्य-- सृष्टिस्थिस्यन्तकरिणी बह्म विष्णश्चिवास्मिकाभ्‌ । स संज्ञां याति भगवानेक एव जनादेनः ॥ इति । भवानहं च विन्वात्मन्नेक एव हि कारणम्‌ । जगतोऽस्य जगत्यर्थे मेदेनाऽऽवां व्यवस्थित ॥ स्वया यदभयं दत्तं तदत्तमाखिकरं मया । मत्तो विभिन्नं नाऽऽत्मानं इष्टुमदति शक्र ॥ २३२५४ २२८ तांकरपादभ्रषण- योऽहं सस्वं- नगचेदं सदेवासुरमानुषम्‌ । अविदधयामोहितास्मानः पुरुषा भिन्नदशेनाः ॥ हति विष्णपुराणवाक्य+, तथा- विष्णोरन्यं तु पक््यन्तिये मां ब्रह्माणमेव च। © ०. ५ कुतकंभरतयो मढा: पच्यन्ते नर केष्वधः ॥ ये च मृढा दुरार्मानो भिन्नं पश्यन्तिमां हरेः। ब्रह्माणं च तथा तेषां चरूणहेत्या समं त्वघम्‌ ॥ इति भविष्यपुराणवाक्येर्विष्णुश्चिववचनाभ्यां दरिहरबह्मणां ैन्नामेदमानं न स्वरूपभेद इति प्रतिपादितम्‌ । अङ्गान- कुतावस्गना्ञेदं भरकरप्य तथा व्यवहारेऽपि अभेदस्याकरप, नात्तथा-ज्ञग्यवहाराभावच भद्‌ एव कारपनिकां नाभेद इत्यस्य बाटेनापि सुगमत्वात्‌ । अथवोक्तरीत्या नानाजगत्कतेसिद्धो तेषां मध्ये यदुपासने यस्य ॒पुरुषस्यानादि योग्यता तस्य पुरुषस्य स एव जगत्कती नान्य इति तस्य स्फुरति । तत्तदधिकारिुद्धिविषयं तं तमे- बार्यं॑तस्य तस्याथिकारिणः श्रवणकतुबुद्धिभेदेन भिन्ने भिन्न कतीरं कक्यश्रतिर्बोधयतीति क्चैक्यश्चतिनिवहोऽस्त । नच श्तीनामनेकाथप्रातिपादकत्वमद्टचरं चक्तुमश्चक्यामेति त्वया वक्तुं श्चक्यम्‌ । ‹ ज्योति रुपक्रमाज्ञ तथा ह्यधीयत एके › ( ब्र ° स० १।४।९ ) इत्याधकरण इत्सलकमेकाण्डस्य कमत्रह्माभय- परत्वं बणेयतस्तव श्तीनामधिकारिभेदेन नानायेबोधकत्वस्य संमतत्वात्‌ । स्थाटीपुरखाकन्यायेन कमकाण्डस्थेषु केषुचिद्रा- क्येषु ब्रह्मपरत्वं त्वयोपपादितं किचदुदाहरणायं . डिख्यते- ‹ वसंते वसंते जान्मणो यजतत † इत्यत्र कसतीति वसः, पचा- रच, तनोतीति त्तिः, ओणादिको डिप्रत्ययः, पूर्वपदस्य नकारागमः । वसंधासों तिध्रेति वसतिः । सवेत व्याप्तो चते भानो जगत्कतौ चेस्यथं; । तत्संबुद्धौ हे वसंते । दविरक्तिराद्‌- राथां । नि जाते पूववज्ननेडपरत्ययः। ओति ओतम्‌ , अवते; क्तिः । जातं जगच्‌, ओतं भविष्टं यस्मिन्स ञ्योतिः । षः प्राण चेष्टकत्वात्‌, * षकारः भाण आत्मा ` इति श्रुति, । ज्याति- साल्लयोनित्वाधिकरणम्‌-- आसौ षेति ज्योतिषः, तस्य संबुद्धौ ञयोतषोति । आयनेते. त्यपि संबुद्धिः । आसमताद्जेक्रौत्वाग्मिः; इत प्रातेत्यथंः । यजः ° घनर्थे कविधानम्‌ ` इति कप्रत्ययः । सम्रसारणाभाव- इदान्दसः-। इन्द्रागच्छेत्यत्र ‹ इन्द्र ` इति ' अ › इति .गच्छः इच्छेति संबोधनानिः । गमेरछन्देथ डप्रत्यये सति गं गतं छं छादनं यस्मादसौ गच्छः, निरवद्य इत्यथः । स्वाहाशन्दे स्वमा. ` त्भीयं यज्ञादिषु दत्तं हविरादि आहरति स्वीकूरुत इति स्वाहा । हूजो डप्रत्ययः । तदनन्तरपू--इति “ अ ` ` विष्णुनाम, तयोः समासे संबुद्धिः । नमःशन्दे नमतेरधिकरणार्थऽसुन्परत्ययः । नमन्ते नियमेनास्मिन्वतन्ते कस्याणगुणा इत्यथः । एवं बहुषु स्थलेषुदाहूतानि तानि विस्तरभयान्नेह छिख्यन्ते ¦ एवम्रुपनिपत्स्वपि अव्रह्मवाचिश्चब्दानां बह्यस्वा्थोमयायथ- कत्वं त्वन्मते व्याख्यातम्‌ । देङ्मात्रेणोदांहियत-इन्द्रियदेव- तातदुत्कषैपरकरणे ‹ प्राणो वा आज्ञाया भूयान्‌ › (छा ७। १५ । १) इतिवाक्यस्थमाणच्चन्द्‌ भूमाधेकरणे परब्रह्मपर- तया व्यतिहार।यिकरणे च मुखूयप्राणपरतया त्वन्मते व्याख्या- त; । तथाहि ^ भूमा समस्लाद्‌ादध्युपद्चातु ` ( ब्रर सू° १। 1 € 2) इत्यधिकरणे या र भूमा तत्सुखम्‌ ` ( छान ७। २३ )एत्यत्राक्त। भूमा मुख्यप्रण एवन विष्णुः भ्रागोवां आज्ञाया भूयान्‌ ` (खा ७।१५। १) इतिं वाक्ये नाम वागादितारवम्यपाश्चान्तषुक्स्वा भाणस्याञऽ्योत्तमत्वमनिधाय तदुत्तर कश्य्चिदुत्तमत्वमनामित्राय भूनश्न एवऽऽश्नानादिति पृ पक्षयित्वा विष्णुरेवाय भूमा 'यो व भूमा तस्सुखं नासे सुख. मस्ति ` (छा० ७। २२) ई₹पि निरूपपद्सुखपदेन भृन्नः परिपृणंसुखल्वोक्तेरिति भाष्यायुयायी सिद्धान्तः कृतः । अस्तु नाऽयं प्राणो वायुरेव तथाञपि न तस्य भूमत्वभाप्षिः ' अस्ति भगवः प्राणाद्भूय; ' इम ' भ्राणाद्रूव भूयोऽस्ति ' इति तन्मे भगवान्मर्वातु इति “ सत्य वाव प्राणाद्भुयः ' इति भकर- .शान्तरवत््रश्नप्रतिवचनाव्याहास्ण ^ एष तु वा अतिचद्‌ति म; सव्येनातिवदाति › इति माण।द्ष्णो भूयस्त्वमुक्त्व। तस्य २२९६ ६४१ शाकरपादभूषणे - भन्न आश्नानात्‌ । न चैतद्द्रयं॑विकद्धम्‌ । अन्तयी- मिविवक्षया भाणशब्देन विष्णुक्तेरिति अथेदयपरापेदं प्रकरणमिति टीकायां जयतीयनोक्तम्‌ । व्यविहाराधेक्ररणे भगवदुपासकाः प्रृतास्त एव च्छान्द्‌ाग्ये नामादिप्राणपयन्तं तारतम्यनोक्ताः । भाणादुत्तमों नोक्तः । तत्राधिक्रारेणः भ्राणावस्राना न भवन्ति । “ प्राणः स्वोत्तमाधिकारियुक्तः, अधिकारित्वाज्नामादिवत्‌ ` इत्यनुमानेन भाणादुत्तमाधिकारि सिद्धेः । दिरण्यगमभं एव सवेगणापास्तियोम्य इत्युक्तमयुक्त- मिति पूवेपक्षे-उपासकानामधिकारिणां प्राणावसानत्वमेव पराण।- दुत्तभाधिकायेभावस्य ‹ भाणो वाव सर्वेभ्यो भूयान्‌ › इति चछान्दोग्यश्चव्योक्तत्वादिति प्राणच्चन्दितदिरण्यगमं एव सर्व- गुणोपासनायोग्यः सवापेक्षयोत्तमाधिकारीति सवया सिद्धान्ति- तत्वात्‌ । ‹ एवमिन्द्रियेभ्यः परा ह्यथाः' (का० १।३) इत्यादीनामिद््ियच्चन्दमरत्तिनिमित्तस्यन्दरियत्वस्य ब्ह्माधीन- त्वात्‌ ‹ परवुत्तिनिमित्ततादधीन्यः न्यायन परब्रह्मपर इन्द्ियशब्द्‌ इाति इन्द्ियश्चन्दस्य समन्वय बद्यण्पुक्तः । इन्द्रियगतपरत्वाव- धित्वस्य पञ्चेम्यथस्य ब्रह्याधीनत्वात्पश्चम्यापे ब्रह्मपरेति भरकर णेन्द्ियदेवतातदत्कपेक्रममातिपादकत्वं च तेषामङ्कीृतम्‌ । एवभू ५ बाङ्पनासि ` दश्नाच्छब्दाच ' (त्र० सू०४।२।१) इत्यधिकरणे “ बाङ्पनांसे सपद्यते भनः प्राणे प्राणस्तेजसि इत्यादिवाक्ये वाङ्मनःभाणर्नन्दानामत्तरो तरस्मि्धायमानामार द्रहिरण्यगभपरता देदात्कान्त्यत्तरमुत्तर)त्तरस्मि(यमानवाणे- न्दरियादिपरता चैत्यनेकायपरतोक्ता । तथा हि-देदो्रमणा- नन्वरं ज्ञानिनामन्तमेता वाङ्मनसि न छीयते। वाक्‌ पूरू मन उत्तररूपम्‌, मनः पृवरूपं वागुत्तररूपाभति ब।ङ्मनसयो- व्यामिभ्नोक्तेव\चो मनोनियस्यत्वानिच्यात्‌ । तथा च मोन्ना- भाबाद्‌नियम इति पृनपक्त- व्याभिग्रोक्तव। अनसय) पृ्बे(त्त- रवर्मदेवतात्वे गुणमरधानभवे च विचेषाद्‌यनासाम्पतिषयक- वान्मनस्ता बाञ्त्र सकखपयाति अथ वाचा बद्तौति युक्त्यी. बाचो मनःपूवैकत्वविशचेपञब गान्भनोधी नत्वम्‌ । अचेतनस्या- शषाक्ञयोनित्वाधिकरणप्‌ । न्योन्यवश्चस्वस्य चतनदेवतानिमित्तस्वाच्च देवतयोरपि नियम्य- नियामकभाव इत्यस्त्येव वाचो मनसि खयः । वाङ्मनः हाव्दाभ्याप्रुमारुद्रयोर्ववन्ितत्वाद्रुद्र उमाखयः । एवं प्राणश्च ञ्दिते हिरण्यगभ च मनोाखयो भवत्येवोति न ज्ञानेनां माक्षा- नियम इति त्वया सिद्धान्तितत्वाव्‌ । एवमङद्खगवबद्धाधिकरणे वह्लथादिदेवताभतिपाद्‌कमन्तरास्तदुत्तमसक्ररदेवताविषयक्त्वेन स्वाभिमताथपरतया त्वया व्याख्याताः । तथादहि- तदाधेक- रण बह्मोपास्तनमङ्कःभरूतदेवतोपासनसहितमेव कायमिति सिद्धा न्तस्रुक्त्वा, उपसंहारे विशेषोऽस्ति । सवेदेवतानां सवेश्ाखा- नक्तं यट्रह्यायङ्कन्देवतासंबन्धि गुणजातं तत्सव हद्रादिषु नोषसं- हा [कतु योग्यमेबोास्यम्‌ । सुवदेवतानां साम्यामाबातु । केषां चित्समानत्वार्केषांचदुत्तमत्वात्‌ । अथवोपसंहारमभ्युषग- भ्य ' मन्नादिवद्वा ` (बन सृ० ३।३। ५६ ) इति स॒ज्रम- बतायं यथाऽगन्याद्यधमद्वताविपषयमन्नरसुक्तादेक बद्याद्यत्तम- देवताविषयकत्वेनाधी यतेऽध्येतुभिः । उत्तमानां तत्मतिपाच्- त्वाव । एवमधपगुणान।ुत्तमेपुपसंहारे न कञिदिरोध इति भरतिपाद्‌नाव्‌ । यस्वेवं श्रुतीनामनेकयवेधकत्वस्तमरतिपत्तावपिं भ्ोतभेर्दन मिन्नायकत्वं न संमरतिपन्नप्र्‌ । तथा सति कतेनानास्वस्य प्मा- णसिद्धत्वे कजज्यश्रतेस्तत्तदधिक्रारिणं भति तत्तत्कतवोधकत्व- [सष््धस्तस्यां च सिद्धा विराधाभविन ( नानकत्‌ )सद्धार- त्यन्योन्याश्रयादिति । तदसत्‌ । ‹ स्तुतयेऽयुमतिवां ` ( ० सू० ३।४। १४) इत्यधिकरण केन स्याद्येन स्यात्तनेदश- एव › इतिवाक्यस्य भोतुभेदेनायत्रयपरतायास्त्वद्‌। ५सक्तसवात्‌ । तथाहि--“ अ ह्यणः पाण्डित्यं निय ब(रयेन तिष्ठसेव्‌ बाल्यं च पाण्डित्यं च निर्विं्याय छूनिः, मानं च निर्वि स अद्यमणः, केन स्यायेन स्यात्तेनंतादरा एव › इति बुहदारण्यक- बाक्यम्‌। तजरायमयेः--यो बह्मपा्नियोग्योऽ प्ताचागमजन्यं ज्ञानं छञ्ध्वा युक्तजं ज्ञानं संपादयेत्‌ । तदुभयखामानन्तरं भ्यान। भवेत्‌ । तेन चापरो्न्नानं पराञ्नोति अथ जीवन्धुक्त उच्यते | सु ३4 ९७४६ ४४२ कञाकरपादभूवणे-- सता वाऽसता बा केनापि भकारेण वर्तेत स घ्ुक्तियोग्य एवेति । एतदाक्यं हिरण्यगमेरूपज्ञानिनो विषये बिहितनिषिद्धसाशारण्येन नयन्न्रणं यथयेष्टाचारविधिपरम्‌ । तदितरदेवतारूपन्नानेविषये विहितमध्य एब केषांचिदाचरणं केषां वित्परित्याग इत्येतदज्ु- ज्ञापरम्‌ । मनुष्यात्मकन्नानिविषये स्वमपि विदितमेव कभविधि- निेन्धं विना स्वेच्छयाकायेमितित्वदीयै््याख्यातम्‌ । . एवन्‌ । ° आत्मत्यवोपासीत ` इतिविधिवाक्येऽपि कतभदभिननायकत्वं तवामिमतम्‌ । इत्यं हि वव मतमू-त्रह्मोपास्तनायामपिकारिणस्ता. षदुपास्यगुणमेदेन विविधाः । सत्यज्ञानादेभिरद्पेगु गेमेत्या; संभरत्द्िव्याप्त्यादिभिः सहिप्मृयो गुणरिन्द्रादिदेवताः । अलि- केगुणथतुद्धुखाद्‌ यः । देवेषु मत्य॑बु चोपासनीययुणविशेषोषसं- ह(रायुपसंहाराभ्यां गुणमूयस्त्वारपत्वाद्यवान्तरमेदेः सन्ति बदह- बऽयिकारिणः । सवान्भातं तत्त्ोग्यगुणविचिष्टवब्रह्मोपासना- भेद्बिधायकम्‌ । “आत्मत्थवा पासीत इति वाक्य । तजन देवेषु मरयषु च यस्य यावद्गुणापास्न योग्यता तं प्रति तावदूण- विशिष्टं द्य (त्मशचन्द्‌]ऽभिघत्ते । एवकारस्तदयोग्यगुणन्यक्च्छे. दकः । चतुयुखादीन्मति सकरगुणविशिष्टं बह्मात्मक्चब्दोऽभि- धच । एवकारस्तु अयोग्यगुणनव्यवच्छेदक इति । अन्योन्याश्र- योक्िस्प्यसभर्य( । स किमत्पर्यन्योन्याश्रयो बा ब्ञप्त्यन्यो न्यायो वा स्थित्यन्योन्याश्रयो वा । नाञञयः । पूर्वपक्षिणा ब्रह्म विष्णुशिवात्पकनानाकतृणां भस्य तच्चदुपासकानां तत्तद्‌- परिकारिणं भति तत्तत्कतेबोधकतायाथाना दित्वस्य मतिशराखमभि- होज्रविषेरनधिगतायथवोघकत्वरूपम्रामाण्याय तत्तच्छाखौीयं भत्य- © कनि क्ष पूवौर्यनोघकत्वरूपःपूवेविधित्वमिव बीजङ्कुरन्यायेन वक्तन्य- स्वात्‌ । अवश्य चेद्‌ पुराणे रामषृष्णाद्यवताराणां भेदभवणं टौ किकैर्ान्त्या सरीतस्य भदस्यायुवदिकमिति ^सर्ईथाऽपि त एष ?८ब० सू०२।४।३२३४) इत्यधिकरणे सिद्धान्त- यता स्वयां वक्तग्यम्र्‌ । अन्ययाऽवताराणां भमाणसिद्ध रेके भेदभष णस्योक्तानुवादत्वाक्षि ढः । तत्सिद्धौ च भर्यक्नादिसह- छतपुरणदिविरोषपरिहारेणेक्यिद्धिरिति त्वदुक्तरीस्येवान्यो- शाद्योनिस्वाभिकरणम्‌ । न्वाभयस्य दु बोरत्वात्‌ 1 एवम्‌ ‹ आस्मित्येबोषासीत ' इत्यादा- वपि सिद्धेऽिकारिभेद आस्मश्चब्दस्य तत्तद्धिकारिणे भरति तचथयोग्यगुणविश्िष्टब्रह्मार्मबेधकर्वत्तिद्धिस्वर्सिद्धौ चावधार- णाविरोधपरिहरेणोपसनामदसिद्धवाऽधिकारिभेदतिददधिर्त्यि- न्योन्याभयोऽपि दूबर । न द्वितीयः । कतृनानात्वबोधस्योक्त पमाणजन्यत्वाच्ट्वणकतेमेदभिन्नतत्तत्कतबोधस्य च तत्तत्युखषी- यानादितत्तदुपासनयोग्यतासरहङ़ृतकर्वकयश्चविजन्यत्वेनो म याब. धन्लानयोः परस्परपेक्षाभ।वातु । अत एव न तृतीयोऽपि । यदप्यनेकेश्वरेषु तत्तदुपासकस्य स एव कर्तत्येकतम्मानस्फु- रणे न किंचिद्दढे भरमाणम्‌ । मापागिकानेकायेस्येव ` भमाणबरे म ग्राक्षर्वात्‌ । सिद्धान्ते तुपासनापादे बहुभमाणानुरोधेन तत्र सत्र तथा तथाऽयेकल्पनम्‌ । न च तच्र बाधकम्‌ । नहि जगस्क- सरः प्रामाणिकाः । दुरागमानुमानादौनां चापममाणत्वादित्यादि रोदनमपि न सत्‌। भानाङ्तुषु चिवाविष्ण्वादिनानाक्रनुबोधकशचति सहद़तोक्ताचुमानादीनां प्रमाणानां दरितत्वत्‌। सद्धान्ते "आत्म. त्येबोपासीत › इति श्रतिबलात्तथाकल्पनमिव कत्रैक्यश्चतिबर।त्त. थाकरपनायां बाधका(भावात्‌। यदि चोक्तपरमाणानां सिद्धान्तरी . त्याऽऽमासस्वामिति न कतुनानाल्वादित्िद्धिस्तद्येपासनापदोक्ो ्तपरमाणानामप्यद्रेतरीत्याऽऽभासत्वमिपि वक्तुं छक्यत्वात्‌ । यत्त॒पुरुषमेदेनानुष्ठानमेदादुपासनाविधिवाक्यस्य तत्तरपु- रुषं भरति तत्तदयोग्यगुणविशचिष्ट बरह्मोपासनीयं नायोग्यगुणवि- जिष्ठमिति पुरुषभेदेन विङ्द्धनानायबोधकत्वेऽपि मामाण्यं न हीयते । सदेव सोम्येदमग्र आसीदेकमे्राद्वि्षीयम्‌ › ( छार ६।२) इति जगत्कारणबस्तुबोषकस्य वाक्यस्य तत्तत्पुरुषं प्रति श्जिव एव जगत्कारणं नान्यः, विष्णुरेव जगत्कारणं नान्य इति विरुद्धनानायेबोधकत्वे भामाण्ये हीयेत । उपासना- बदरस्तुस्वरूपस्य भेदाभावादिति । तदपि न सत्‌ । स्वन्पते पुरा. णादिषु रामरृष्णाद्यववारस्वरूपाणां मेदश्रवणं ङोक्किकेश्रान्त्या गृहीतस्य भेदस्यानुबादकमिति । “ सवैयाऽपि त एवोभयषङि- १७ १क. ख. थादुत। ९४४ ` शंकरपादभूषणे - ङ्गगत्‌ ° ( ्र° स्‌०२३।४।३४) इत्यधिकरणेऽचुष्याख्या- नन्यायसधयो रक्तत्वेन तयेव कजक्यश्चुतेरनुवादकत्वोपपकचेः । यत्त॒ अवतारेषु तत्तत्काङवर्विनां खोकिकानां केर्षाचिद्धेद- दृष्टिः संभवात । अन्येषां तु बहुत्वलिङ्कानुमानाभासनेति युक्तस्तत्रानुबादः । जगत्कनरक्यस्य तु श्रुतिं विना भत्येतुमश- क्यतया नाजुबादः संमवतीति । तदपि न सत । त्वन्मते पुर- षाणां योम्यतातारतम्यज्ञानपूवेकसेहरूपा भक्तिरप्यनादिरेति ‹ स्थानविशेषास्मकाक्ादिवतु ` ( बण स्न° २।२।३४ ;) ˆ अनु- बन्धादिभ्यः › (ब्र० स॒० ३।३। ५०) इत्याधकरणथा- सक्तत्वेन शिव।दि मक्छान्तगत्तस्य शिव एव जगत्कतां नान्यः विष्णुभक्तान्तगेतस्य विष्णुरेव जगत्कता नान्य इत्येवेरूपेण तत्तन्माहार्म्यन्नानस्याप्यनादित्वसंभवात्‌ । त्वन्मते सर्वेषां मता नामनादित्वस्योक्तत्वेन तत्तन्मताहितमाहास्म्यज्गानपरम्परानादि- त्वसंभवाच् । यत्त॒ सत्य शिवादौनां जगरत्कतत्वादेषादहास्म्यज्ञानस्याना- दित्वं परंतु तमोयोग्यानां जीवानामेव । एवं तेषां श्रुत्यथांव- भासोऽप्यस्त्येब । तत्फटं च तदनुरूपमेव: । त्वमपि तदन्त. गेतश्वेदजुमन्यामह न निवारयामः । एतच्च पद्मप्राणादिषु स्फुटमभिदहितं विस्तरभयान्न ङिख्यत इति तदधाचिगातमादे- चभविष्णुपाखण्डिब्राह्मणाधमकुडीनाचुयायिववश्नोत्पन्नस्य स्वज्क- ङुपरम्पराधमंयोग्यष्‌ । परस्परनिन्दकश्चेबवेष्णवान्तगेतस्य शिब विष्णोर्मेदमुत्कषांपकषादिकं चामन्वानस्य शयुद्धवैदिकस्याद्रेतिनो मे न मनसो विकारायालमर्‌ । स्पष्टथायमयंः शेवग्रन्येषु विस्त- रतः । संक्षपेणात्र छिखूयते-- विष्ण्वादीनां ज्ञानवतां गुर अवः । तयथाक्तं पातञ्जलसज् इश्वर भ्रस्तुत्य--“ स पूवबापाप गुरुः काटेनानवच्छेदातु ` (यो० स्‌ १।१। २६) उक्त च श्िवपुराणे- भतिसमं प्रसृतानां ब्रह्मणां श्ाच्नविस्तरष्‌ । उपदेष्टा स पएवाऽऽ्दां कारखावच्छेदबतिनाप ॥ कारावच्छेदयुक्त(नां गुरूणामप्यसो गुखः शाखयानित्वाधेकरणप्‌ । सर्वेषामेव सर्वेश्चः कारावच्छेदवार्जतः । श्चानः सवेविधानां स एवाऽऽदिगुक्बुषः । वस्य च्िष्यो महाविष्णुः सरन्नानमहोदधिः । ब्रह्माणपित्युषलक्षणं विष्णोः । ‹ सोमः पवते › इति उभा- सहितं शिवं प्रक्रम्य “ इन्द्रस्य जनिता जनितोत विष्णुः › इवि मन्त्रवणात्‌ । श्वेताश्वतराणां मन्नोपनिषदि च" यो ब्रह्माणं विदधाति पृ योवे वेदांश अदिणोति तस्मे तर इ देवभास्मश्ु- द्िमकादचे मुमुष्षुे शरणमहं भपन्रे ' इति मन्त्रश्च शिवस्य ब्रह्मा दिगुरुत्वं तदादिशमृक्षश्चरणत्वं च प्रतिपादयति । यद्यप्ययं मन्त्रः स्पष्ट रिवपर इति न प्रतीयते तथाऽपि कोम शिव- सृजायाब्रू- निवेदयत चाऽऽत्मानं या ब्रह्माणमितीन्वरम्‌ । इति अस्याऽऽस्मापेणे विनियोगाच्छिवपरताऽवसीयते । ‹ योऽग्रे मां विदषे प्र ज्ञानं च प्रहिणोति मे। यत्पसाद(न्मया भराप्न भ्राजपत्यमिदं पदम्‌ ॥ त्रह्माणं मुनयः पूर्वं खषा तस्म महेश्वरः ¦ दत्तवानसिखान्वेद्‌ान्विभा आत्मनि सस्थितान्‌ ॥ इति शिवपुराण उपवैहणाच्चास्य शविवपरत्वमेव सिध्यतीति ब्रह्मादि गरुत्वं दिवस्य । एवम्‌ ‹ विश्वाधिक श्ट्रो पदिः" ( याक्गिकोपनि० ) इति श्रुतिरपि विन्वश्चब्दवाच्यादिष्णोरा- धिक्यं शिवस्य बोधयति । विष्णोर्विंश्वश्चन्दवाच्यत्वं च “ बिश्व विष्णुषट्कारः ` इतिस्मृतिसिद्धम्‌ । तच्च (ऽऽपिक्यं तदहुखत्वा- दिकमेव । एवमन्तर्यामिन्राह्मणोक्तं सबोन्तयोभित्वं परब्रह्मत्वा- विनाभूतं क्िवस्यैव । तया च श्चुतिः--अन्तरिच्छन्ति तं जने रुदर परो मनीषया हन्ति जिह्वया ससमिति । अस्ययेः- जनेषु अन्तयोमिभावेनावस्थितं परः परमुल्छृष्टे दद्र ये मनीष- याऽन्तभ्योयन्ति ते ससं सस्यविकारभतमन्नं जिह्वया गृह्णन्वि इति बाच्योऽथेः । येऽतिकुतकंव्यसानिनः पाखण्डास्तमन्तया- पिणं नेच्छन्ति ते जिह्वया पुरीषमेव गृहन्ति । धन्या; खदु बने वात्रा ये पहपनिति पपाऽञ्त्भजम्‌ । इति २४५ १४६ छांकरपादपूषगे- दश्रथाद्यक्ताविवापस्तुतपश्चसगम्येऽथं कटासः । त्षाद्ुबहिते पराश्चरेण- अन्तरिच्छति यो रुद्र सदा बन्धं पनीषया। गृह्णाति जिह्वया सोऽयं रसं पूणोरृतोपमम्‌ ॥ अन्तर्नेच्छन्तिये रुद्रं भवानीसहितं मबचपर्‌। पुरीषमेव गृहन्ति जिह्वया ते न संश्चयः॥ अभाऽऽय शोके पन्जवाच्योऽयथेः । दितीये गम्योऽ्यो दर्बिः। स च स्वयिह बाधितस्वाच्छखिवद्रेषिणामतिगदिवहवित्वं स्प्ट- यि । तथा चोष्तं भारत- बिष््‌ तेषां धिक्‌ तेषां धिक्तेषां जन्म ।षेगस्तु तेषाम्‌ । ( येषां न वसति हृद ये इमतिपथविमोचको खद्रः ॥ अयमेवार्थो ओआमद्धागवते चिं मस्तुत्याभिदिवः--इसन्ति यस्याऽऽचारेतं है दुर्भगा इति । तन्न दुभगा इति दुष्टमगोत्यभ्राः । संकीणे पमेोत्पन्षा इति यावत्‌ । तेषां च गर्हितद्रत्तित्वं भसिद्ध- मेव लिवदरेबेणाश्‌ । उक्तं गरहितष्टत्तित्वमभिप्तधायेबोक्तं नागर- खण्डे- | मा भत्तत्र कुरे जन्म यत्र इंभूनं देवतम्‌ । हति श्िवद्रेषिणमुक्तगदहिंतवुत्तित्वमेव॥ केवरं न, अपि तु सद्धिबेहिष्कायेत्वमापि। तथा च स्कादे केकर संहितायां द्विबपूजा- दिभो- । नेक्षेत पृजावेखायां नर्‌ बत्स बदहिष्छृतम्‌ । इत्युक्त्वा कोऽसो बदिष्छत इत्याकाङ्क्तायामुक्त- दषीचिना गोतमेन ये ष्ठा ब्रह्मणाघमाः। कशछाववतारेष्यन्ति निन्दकास्ते बहिष्डताः ॥ इवि । दधीकिश्चापः कौं दर्तितः- एवमुक्त्वा तु विपर्षिः शश्चपश्वरविद्धिषः। समागतान्ब्राह्म्णांस्तान्दक्षसाहाय्यकारणः ॥ यस्माद्रहिष्करतो देवः शंकरो रछोकबन्दित, । क्षाखयोनित्वाषिकरणेम्‌ । भविष्यध्वं जयीषाह्याः सर्वेऽवीश्वरविदिषः | निन्दन्तो शिन्वर माग कुशाल्ञासक्तमानसाः ॥ भिथ्याधीतसमाचारा मिथ्यान्नानम्रखोभिनः। भास्थ घोरं कचछियुगं कलहः परिपीडिताः ॥ स्येक्त्व।{ तपोवनं छतसं गच्छध्वं नरकान्पुनः । भविष्यति हूषीकशचः स्वाश्चतोऽपि पराद्मुखः ॥ इति । तत्रेव कलिदोषमकरणे- कुबेन्ति चावताराणि बाह्मणानां कटेषु वै । दभीचिशापानिदेगषाः.परा दक्षाध्वर द्विजाः । निन्दन्ति च महादेवं तमसाऽऽविष्टचतसः ॥ इवते । तनेवाभितरेत्य सोरपुराणे- | पुरुषोत्तममा्नर्य सिवनिन्दापर द्विजाः । | कटौ युगे भविष्यन्ति जाता तेषां न माधवः ॥ इवि । एव च--, _ कटौ रद्र महदिषो देवानामीश्वरः भरभुः। न देवता भवेन्नृणां देवतानां च देवतम्‌ ॥ इति कङिदोषप्रद्कवचनं दधीच्यादिशप्षविषयमेव । िष- क क ¢ 9 [| ण निन्दकस्य बहिष्कायत्वं भीमद्धागवतवचनेनाप्यकगभ्यते । तथाहि- कणो पिधाय निरगाचद्कस्प ईशे क क क © क 0० घमावितयं णिभिनृभिरस्यमाने । छखिद्यालससष्च रुञ्चतीमसतां प्र्बे- [ ७, ८ शि न्निह्वाप स॒नपि ततो विष्छनेत्स धर्षः ॥ ईति । कः अस्यायेः--षमेगोपरीके रिवे निरद्छुतेद्धितमयौदेमरेदु- ष्यमाणे ययेकश्यापि दूषणवाक्यस्य अवणं न मवति तथा कर्णो पिधाय सत्वरं निगंच्छेयदि तनिग्रहेऽ्क्तः । शक्तथेत्तेषां दूषणनिरतानामक्षतां रसनां जिह्वां भरसद्य वराश्छन्काव्‌ । बुदधि- पूवं शिवदूषणथवणश्चीरस्तु प्रागानपि त्यजेत्‌ । स च भाणत्यागः सरापानादिदोषनिनिक्तकपायभिचरूपमाणस्वागवद्धमे एव । एवं च दिवदूषणक्नोतृणां मरणान्तं भायिततमिति स्थिते स्वयं केक -४८ शांकरवादथषणे-- क्िबदूषणरवानां केसुतिकन्यायेन पभ्रायधित्तं नैवास्तीति ते सद्धि- बेदिष्कायी एवेत्युक्तं मवति । तथा चोक्तः कौ बह्महत्यादि- सकखपापानां भरायधित्तविधानप्रकरणे देवतान्तरनिन्दकानां भायभित्तविधानानन्तरं चिवनिन्दायां प्रायचित्तामावः- यः सवेभूतविनुतं विवेच तु विनिन्दति । न तस्य निष्ठरतिः शक्या क वर्षश्चतैरपि शति ॥ यद्य्यनेन शिबदूषणे मरणान्तमेव प्रायध्रित्तम्‌ । कामतो बाह्मणवषे निष्ठरृतिनं विधीयते ॥ इत्यादौ स्मृतिकाराणां मरणान्तपरायश्चित्त एव निष्डरत्यभावः न्यवहारात्तथाऽपि श्चिवदूषणश्रवणे मरणान्तं भायथित्तं चेत्त- वूवूबणकतैणां ततोऽधिकं न्याय्यमिति तेषां मायक्रित्ताभाव पव पयेवस्यति । उक्तं चिवस्य विष्ण्वादिश्रण्यत्वं च विष्ण्वादीनां माक्तेजन्यषसादद्वारा सककर्बाच्छितायमद्‌तुत्वाद्विष्णवादिभाप्य- त्वाव । विष्णोः शिवमक्तेव कमि भरतिपादिता- नानेन समः रंभोभक्त्या भूतो भविष्यति । युक्त्वा सत्यवतीसूनुं कृष्णं वा देवक।सुतम्‌ ॥ इति । भक्छिजन्यमसादथ सोक्षिके मारते श्रूयते शिबवचनेन - अहं यथावदाराध्यः इृष्णनाद्धिष्टकारिणा । तस्मादिषटतमः कृष्णादन्यो मम न विद्यते ॥ इति । द्रोगपवेगि च- देवदेवस्त्वचिन्त्यामा अन्यो विष्णुरव्ययः । सबेरूपं भवं ज्ञात्वा लिङ्धनऽचर्यति तं भयम ॥ तस्मिन्नप्ययिकां भोति करोति हषमध्वजः 1 क) इति व्यासवचनात्‌ । अवतारिविष्णारपि शिवप्रसाद? श्रूय- तेऽरण्यपवेणि ती्थयात्राबिधौ- ह ततो गच्छेत्सुपणास्ं धिषु रकेषु विश्वुतमू । यञ्नविष्णुप्रसादाये रद्रमाराधयत्पुरा । वरां सुबहूभे देवतैरपि दुखेभान्‌ ॥ उक्तं च जेपुरन्नेन परितुष्टेन भारत | चाञ्लयोनित्वाचिकरणम्‌ ) अपि चान्ये प्रियतमो लोके छृष्ण भविष्यसि ॥ त्वन्भुखं च जगत्सर्व भविष्यति न संशयः । इति । दरोणपवेणि च तपोध्याये भेनाके षष्टिवषेसहस्राणि तपश्वयया छन्धप्रसादाय नारायणाय भगवता शिवेन रेकोत्तरशौयोदिकं दत्तमिति विस्तरेण भपञश्चितम्‌ । हरिवश्च च पारिजातसं- हितायामू- . | इति ससतुयमानस्तु भगवान्धरषभध्वजः | प्रसाय दक्षिण हस्तं नाङ्यणपयथात्रवीत्‌ ॥ मनीषितानामथानां प्राध्ठिस्तेऽस्तु सरोत्तम । पारिजातस्य इताञसि मा भ॒त्ते मनसो व्यथा ॥ पुरा मेनाकमान्नेस्य तपस्त्वमक्ररोयदा । तदा मम वचः कृष्ण संस्मृत्य स्थयपप्युहि॥ अवध्यस्त्वमजय्यश्च मत्तः शुरतरस्तया । भवितासीत्यवोचं यत्तत्तथा न तदन्यथा ॥ इति श्िवप्रसादो विष्णोरुक्त; । शिवस्य विध्णाप्राप्यत्वं च ‹ तव क्जिर्ये मरतो मजेयन्त दद्र यत्ते जनिम चास चित्रम्‌ दाते । चिवामिग्यक्तिस्थानं शङ्खः प्रहृत्य. तद्धिशेषयन्‌ ' पद्‌ यद्रिष्णो रुपमं निधाय › इति मन्तवणे। दश्नेयति । तन्मन्रास्तु पुराणे पराश्चरेण दाैतः- रोद्रं लिङ्गः महाविष्णुमेक्तया लिङ्गः रिलमियम्‌ | चाङ चित्र सपभ्यच्ये छन्धवान्परमं पदम्‌ ॥ इति । परमं पद्‌ च चिब एव । प्राप्यते गम्यत इति पद्‌मितिग्धु त्पत्तेः । प्राप्त्यथेकस्य ज्ञानाथकत्वाद्‌ । “जिवमद्रत चतुय मन्यन्ते स आत्मा विह्गेयः ` हति श्रुत्या शिवस्येष घुपृक्षङ्नेयब्रह्म तोक्तेः । अत एव ज्ञानसाध्यमोक्षार्थिनं भाति ज्ञेयं वक्तम्‌ । ८ सर्वे वेदा यत्पदमामनन्ति तपांसि सकौणि च यद्रदन्ति। ` यदिच्छन्तो ब्रह्मचयं चरन्ति तते पदं संग्रहेण ब्रवीमि ( क[° १। १। ५२) इति ज्ञेयश्चिबाख्यं बह्म प्रहत्य ' सोऽध्वनः पारमाज्ञाते तद्विष्णो; परमं पदश्‌ ` इति कठव्रह्लष्ु श्रुयते । ३३ २५९ ध्ंकरपादभूषणे -- त्र दिष्णोरपिं पदं प्राप्यं ्विवाख्यं ज्धेयं ब्रह्मत्थथैः, न वं विष्णोः पदं स्थाने वेकुण्ठादिकमित्ययेः । ‹ महत; परमन्यक्तमन्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा कष्टा सा परा गतिः ( का०३।१। ११) हति निर्दिष्टस्य पुरुषस्यैव स्थानपरमाणतः पदश्चब्दनिर्दिरय- स्वावगमातु । स्थानप्रमाणस्य विष्णोरिति समाख्यातो बरब. स्वातु । पुरुषश्ात्र न विष्णुः । तस्यव तसप्राप्यत्वाभाकात्‌ । शिषो ख्दरो महादेवः श्षंकरो बह्म सत्पदम्‌ । एवमादीनि नामानि विशिष्टानि शिवस्य तु ॥ हति स्कन्दपुराणवचनाच्च पदश्चब्द्‌ः शिवाभिधाय्येव । एवं च ‹ सर्वे वेदा यत्पदमामनन्ति ` ( का” १।१।५२ ) -इत्युपक्र. भ्योक्तसरषैवेदतात्पयविषयङ्गेयं बह्म शिव एवेति सिभ्याति। भतिपादयति च (इमा रुद्राय स्थिरधन्वने गिरः ' इति मन्तः विषस्य सवेवेद्‌तात्पये विषयत्वम्‌ । पराश्चरोऽप्येवमेवाऽऽह- स्थूतयश्च पुराणानि भारतादीनि सत्तम । शिवमेव सदा साम्बं हदि कृत्वा ब्ुबन्ति हि ॥ $ति। अयवेवयेः स्कान्दे स्पष्टीकतः- कानिचिद्रेदबाक्यानि बक्मण। वेदवित्तमाः । दद्रमूतं समाचित्य चवे परमकारणे ॥ पर्यवस्यन्ति विमेन््रास्तथा वाक्यानि कानिचित्‌ । विष्णुमूर्तिं समान्त्य ब्रह्ममति च क्र।निचित्‌ ॥ आग्रेयं मूतिमाश्चित्य श्तिवाक्यानि कानिचिव्‌ | सृथमूतिं यनिे्ठास्तयैवान्याति कानिचित्‌ | एषं भूत्य मिधानेन द्रेणेव भुनीग्वराः । परतिषथो महादेवः स्थितः स्वस मूर्तिषु ॥ इति । ` अभिकषानन्देमयाधिकरणे परोक्तानां विष्णोब्रह्यत्वसाषका. नां भीवलिङ्कानां रिवसाधारण्येन न विष्णोरेव ब्रह्मत्व निभौयकस्थापिति न विष्णो परोक्तश्चुतिसमन्वयसिदिरितिष- रिवारदनावसरे बर्यामः । ` तदेवं ॒गेषोक्तरीत्योकताथसिद्धौ खालयोनित्वापिकरणम्‌ ! ` शिवरव जगत्करत्वादिमादहारम्यङ्गाने तमोयोग्पानाभेवेवि स्वदु- क्तिर्त्वदुपास्यस्य दीवोत्तमस्य षिष्णोरेव तामसस्वेनोषाङम्भ- ऋतया तदुपालम्मफरकामस्त्वमेव चेन्न त्वां ब्य तदुपार- इभाभिवारयाम इत्यलं त्वदीयाचुभूतवाक्षारभ्ये धट्कुटयां पभातायितन्यायेन । यो बह्माणमचीक्टपत्मथमतो वेदानपुष्पै स्वतो निभांयोपदिदेश्च चान्तरगतः साक्तीति यो गीयत । यः संक्रान्ततया समग्ममतिषु प्राप्तोऽपि जीवाभिषाम्‌ वस्तुत्वे निरुपाधिकः स भगवान्भूयाेरं भूतये ॥ १॥ इति शाद्खयोनित्वाधिकरणं समाह्ठम्‌ । अथ समन्वयाधिकरणम्‌ । एकः बह्म निरामयं हरिहरव्रह्माभिषानं दष- त्सष्टयादौ कचिदीयते जमजुषां नानाविधं चेदा # सृग्रादिः भतिविम्बतोऽपि च पुनस्ते किं न नानेष्यते । तस्मादद्रयमन्तरङ्कःविरसेत्सन्ताप्रकाश्चं नुमः ॥ १ ॥ योऽयं शछाञ्ञसमन्वयः स न हरिब्रह्मादिषु पोष्यते । नावोग्देवगगेषु किंतु परमानन्दे जगद्र्ापके ॥ कटरिमथित्यरवस्तुनी ति भगवत्पादाच्चयान्ना यदि। व्यावरगन्ति परस्परं किमधुना व्याकोञ्चितो नः क्षुरः २ तन्त समन्वयात्‌ ॥ ४ ॥ पृ्ीधिकरणे वेदान्तरूपर्ाञ्खस्य ब्रह्मणि भापाण्यभनिरि लदिहरऽऽक्षिष्य समथ्यत इति क्ाङ्ग।घ्यायादिसंयति! । मनं बेदरषन्ता जहमणि परमाणं मवबन्वि न बा, तदं वेदान्ताः भराष्छ- न्न बह्म भरहिपादयन्ति उतान्यश्चेषतयेति वदथ बेदा- न्तानां स्वभाघान्येन बअह्मपरतिपादने फरमस्ति न वेति पूर्बो- सरपक्षयुक्तिभ्यां संश्चये-- वेदान्तश्चाज्ञं नोक्तत्र्मणि ममाजद्र । अनबिगताबायिवमभयोजनवदबेपराणामेव शम्दानां भामाण्यस्प ‹ आम्नायस्य क्रियायेत्वादानयेक्यमतदथोनां तस्मादनित्यु- च्छते › (जे० सृ० १।२। १) इति नेमिनिनोक्तल्वात्‌ १ ९५ शोकरपादप्रष्णे-- ` सिद्धवस्तुत्रह्मणः प्रर्तिनिष्टस्यविषयस्वेन निष्फरत्वेन क्र -वेदान्तानां बा्पयोभावाश्न तेषां ब्रह्मणि भामाण्यप्‌ । किं च सिद्धवस्तुस्वावच्छेदेन परमाणान्तरवेदयत्वं दृष्ट्‌ । बरह्म च द्द्‌. ` पिति बन्न भमाणान्तरवेधस्वावश्यकत्वेन वेदान्तानां स्वाथपरते सपेक्षत्वेनानाधेगतायेपरस्वाभावादपि न तेषां ब्रह्मणि प्रमाण. स्वमिति वेदान्तगतजीवप्काश्चकानि बाक्यानि. करवपराणि, षर- बह्यप्रकाश्चकानि देवतापराण, सषएटयादिपतिपादकानि बाक्षा- नि साधनपराणीति रत्या निरपेक्षक्रियापरत्वमेव बेदन्तानां न परन्रह्मपरत्वम्‌। यदे तु कमपधिपादकाेधिभ्यो द्रपटिततर्था तत्सममिष्याहा।राभविह्िकरणविच्छेदकानां भूयसापपरम्माच्च ` न कभैपरत्वं वेदान्वानामितिं मन्यते तदाऽपि वेदान्तपटितोषा- सनारूपकमेविध्येकवाक्यतया तत्परत्वमेबास्तु । अथैनं सत्यन्य- परेभ्योऽपि वेदान्तेभ्यो ब्रह्मस्तिद्धिदेवतापिकरणन्यायेनेव वक्त- व्या। सच न्यायः प्रमाणान्तरषिरुद्धऽ्ये न भवतत इति तस्वमस्यादिवाक्यानां प्रलयक्षादिममाणविरुद्धजीवन्रह्मैक्याय- करेन कथं तत उपास्यव्रह्मासिद्धिरिति चेत्‌ । वाचं पेनुशुषासी- सोतेत्यादिवदारोपिताभेदमदाबाप्यु पासनािधिपयवसानाऽङ्ी- कारादिति पृवेपक्षे सिद्धान्तः तत्तु समन्वया!रेति । यत्त॒ चन्द्रिकयाम्‌-^अन्र परर्बदान्ता ब्रह्मणि न प्रमाणम्‌। ` सिद्धवस्तुबोषने मरवृ्याधभावेन फलाभावात्तापेक्त्वषसङ्का- शेति भाते › इत्यनेनाक्तपुवैपक्षमनृथ पूर्वपक्षो + निर्द॑लः। मिष्प- + निदंक इति । अये मावः पूर्वपक्षो हि द्विविधः । तिद्धवस्तुमोषने प्रवृत्या्मवेन फरमावाित्येकः । सिद्धायेत्वे च प्रत्यक्षादिभिः समानविषय- तया- छौङ्िकवाक्यवत्तद््थनुवाद्कत्वेन प्रत्यक्षादिप्तपिक्षत्वेनाप्रामाण्यपरङ्गादिति द्वितीयः । तत्नाऽऽद्यस्तावन्न समवतीत्याह--निष्प्रयोजनत्वेति । तस्यां मावः--जिन्ञाप्ताशन्दस्य मुख्यतवृत्या ज्ञनेच्छापरत्वं स्वीकृत्य "‹ ज्ञादुभिच्छा हि सदिव विषये निणैयाय मवति › इत्यनया रीत्या पिषयप्रयोजनसूषनस्या- सयुपगमादिति । नापि द्वितीय इत्याह-डकिंकेते । ंकेतप्रहणा दिप्तादक्त्वेन तिद्धायैकवत्कायेपरवाक्यस्याप्यपरामाण्यं स्यात्‌ । रोसेयस्य चु॒वकतृक्तान- सेमन्वयापिकरणप्‌ । #.; योजभत्वशड्गयास्त्वन्मत आयसूत्र एव भिन्नासाशञब्देन परिव. त्वातु । रोकिककायेपर वाक्येऽपि सपेक्षत्वदशच॑नेन पौरुषेयत्व- स्येव सापेक्षत्वपरयोजकत्वाचेति दृषणमुक्त्‌। तद्‌ापातरमणीयम्‌। भवखमत्यक्षविरोभेन कतत्वमोक्तृत्वविधुरमत्यगभिभव्रह्मरूप- बिषयप्रतिपादकसत्वं न वेदान्तानां स्तमवतीत्यादिकया भरथमसूत्र दूर्वितविवरणरीत्या नाप्यहमिविपस्यक्षसिद्धात्मप्रतिपाद्कत्व भेदाग्डामां समवि । संश्चयधयोजनसोरमावत्‌ । न ब वाच्य बहभल्यवः स्थुकोऽहं दुःखीति गहाति तद्विपरीत वेकान्तप्रति- धायः स च संदिग्ध इति विषयादेस्सिद्धिः। वेदान्वानामध्य- अनविध्याप।दितपरयोजनवदथंपराणामपि परबङाहंमत्यवबाित- स्वेन जपपात्रोपयोगित्वेनानिवक्षिता्थत्वादुपचरितायत्वादरेस्य(- दिना दर्शितवाचस्पतिरित्या बा विषयाभावनिबन्धनः; फका- मावनिबन्धनश्च शान्ञानारम्भपूवेपक्तः प्र्क्षावेक्षया श्रविबी. यस्त्वादिरूपाथेसुचकेन ब्रह्मनिन्नासापदेन निरस्तः । तथा चोक्तं वाचस्पतिभिशे--न च क्रियासमभिग्याहारेणेतादगास्मतरव- मभिदधति तत्पराणि सन्ति श्चक्यमुप्चरिताथोनि कमिति । भत्य्ञाच्छतेः भाबरययुक्तियैतदधिकरणनिर्णेयश्रुतेरुक्तायेपरत्व- सिद्ध्धीनैव । निणींततात्पयंकायाः श्तेरेव स्वतात्पयेविषय. . विरोपिमत्यक्षपाबरयस्यास्मन्मते स्वीफारात्‌ । अन्यथा सुये- भदेश्धिकत्व।दौ ृषटविसंवादस्य तत्मस्यक्षस्य “ आदित्यो यषः › इत्यागमादपि दोबेरयापत्तेः । एवं चेतद्धिकरणे निर्गेष्यमाण- स्येव विषयमयोजनाद्यथेस्य शिष्यहितेषिणाऽऽचार्येण श्राल्ञ रम्भोपयोगितया मरथमसूते जिन्नासारब्देन सृचनेऽपि एतद्‌- भिकरणवेयथ्योनवकाश्च। स्व याऽपि द्यानन्दमयाधिकरणे ‹ त्रा दुभाबो हरेजेनिः ' शति अनुभ्यारूयानोक्तजन्यत्वस्य , विष्णौ पुषैकत्वेन तत्सपिन्त्वात्यौरुषेयत्वमेव प्रयोजकं न तु तिद्धायेपरत्वम्‌ । व्यभि. चारात्‌ । वेदे तु तन्नापि । एतदेवाभिप्रेत्य मामत्यामू--८ क्न वाक्यानां सापेक्षता मृता्त्वेनाऽऽहोलित्यौरुषेयत्वेन इति विकटप्य तत्राऽऽये दुषधित्वा दवितीय एव स्थाकिति इति । धांकरपादभूषणे-- सावकाशत्वोक्तिरन्रस्यसिद्धान्तसिद्धजन्पस्व(मिषायेति भतिषाचै- ब स्वर्दी यभाष्योक्तधुभ्वायषिकरणपषेपक्षसमयथनादुक्तास्मद्रीस्या पुषेपक्षद्‌ षणं स्वशिराति पाषाणपरक्षपसमत्वासुरयपरिहारमेब। वथा हि द्ञ्बायधिकरणे स्वद्रीत्या पूवपक्षः-"यस्मिन्धोः पुथिषी चा- $तरिक्षमोते सह भागे सवः । तमेवैकं जानथाऽऽत्मानम्‌ * (मुम २।२।५) इत्यत्र द्ुभ्वाधायतनत्वेन श्रुतो ख्रादि- रेव ।“ दद्र वाव लोकधारः पराणानां अन्थिरसि रुदरोऽ्टानि. चछान्तकः भाणेश्वरः ईत्तिवासाः पिनाको › इति रद्रसमार्याना. दुदस्येब भाण।धाधारत्वपतीतेः । “ स एषोऽन्तथरति बहुषा जायमानः ` ( अथ०्उ० २।२। 8६) इति जायमानत्वङू- पजीषलिङ्ग चेति रद्रादिसमारुयाजायमानत्वलिङ्गयोय भ्बाच(- यतने उद्रादिरेवेत्यस्मिन्पूवेपके हेतुत्वेन भदरोनोत्तरं चन्द्रिकाया मु्छभ्रू-- ननु तथाऽपि ‹ दवे विद्ये वेदितव्ये, इति विष्णुपकर. गन ` ‹ अमृतस्येष सेतुः › ( आ० उ० २।२।५) इति मुक्तोपण्प्यत्वस्य तन्निष्ठस्य माोक्षोपदेश्चातु '-( ब्र० सृ° १। १। ७ ) “ अस्मिन्नस्य च तथोगं शास्ति ` ( ब्रण सू° १। १ । १९) इतिसृत्रसिद्धविष्णुशिङ्गेन खद्रसमाख्याया बाष पब । समारूयातः प्रकरणजिङ्खयोबेखवसरवात्‌ । रद्रादिखम- उयाया अन्तरधिकरणन्यायेन चाख्नष्षयेति न्यायेन पिनाक्कि-. स्वादिङिद्घःनां निष्ण साबकारात्वान्न तेषां निरवकाश्चत्वष्‌ । नच“ स एषोऽन्तश्वरति बहुधा जायमानः” ८ आ० उ* २।२। ६) इति जायमानत्वकिङ्बिरोषः। मोणशेनाऽऽत्म. कम्दूात्‌ ' (जण सू १।१। £) इतिसुजसिद्धबिष्णुभात्रानि- वाकेन " तमेवेकं ज(नथाऽऽत्मानम्‌ ` (प्रु° २।२।५) हत्वात्पश्चन्देन तद्ाधात्‌ । जायमानस्वस्य च साबकाक्षस्वभ्र्‌ । क्रियागरवतेकत्वेन भरादुभावो हरेजनिः । ` इत्यनुष्याख्यान आनन्दभयाभिकरण उक्तमिति पूर्वक्षषा- क्षिप्य समाहितम्‌ । अनुग्याख्यान जउक्तेरत्यसिद्धन्वसिद्धज- स्यस्वाभिमाया । न स्वेतत्पूवेपक्तदश्चायां जायमानत्वस्व साब्‌- काषतेति । तजत्यातेद्धान्तस्तु चद्िकायाप्‌-- धमर्वयाविकरणेग । अचेतनजनेरन्या चेतनस्य जनिर्य॑या | तथोमयजनेरन्या ब्रह्मणोऽपि जनिता ॥ “अजायमानो बहुधा विजायते? । इति ब्रह्मणोऽपि जनेः भमि- तत्वात्‌ । परसिद्ध चेतनावेततनजननादन्येव भादुभीवरूपा बरह्मणोऽस्तु जनिः । किंतु निदीषचेतन्यसुखां नित्यां स्वकां तनुभ्‌ । काशयति सेवेयं जनिरविंष्णोने चापरा ॥ इति स्मृतेः । एवं वाऽऽत्मश्चत्याधनुसाराज्नायमानत्वंरिङ्कपमेव गौणं नेयम्‌ । रद्रादिश्षब्दानां विष्णावेव मुखूयत्वात्समाख्याऽपि साव. काञ्चा मुक्तोपरटप्यत्वं तु निरषकाक्षं भाष्य एवोक्तमिति । किं च स्वदभिपतसिद्धवेदभामाण्यादिपरामकषकतःशब्देनैव भयपसूत्रस्येन शान्ञयोनित्वसमन्वयपरामज्ञदुक्तसृन्रदयीयपृद््य षस्यापि निराकरणसमवदेतत्सनरद्रयारम्भो व्यथे; स्यतु । अशब्द स्य सिद्धवेदभामाण्यपरमर्ेकत्वं च चद््रकायामेवोक्तप अनुष्याख्यने तु- | अतो यथायेबन्धस्य विना विष्णुप्रसादतः । अनिषटत्तस्तदथ हि निङ्गासाऽत्र विधीयते ॥ अतः संश्चयसंपत्ता वक्यं प्रस्यक्षवस्ममा । भत्यक्षवज्च प्रामाण्यं स्वत एवाऽऽगमस्य हि ॥ व्युत्पत्तिः प्रथमात्तस्माद्रतेमाने गते ततः । इव्यादिना बन्धस्य पिध्यात्वात्तन्निषत्तः भसादनेरपेक्ष्यान्न भग. बत्परसादा्यंनिन्नासा पुमृश्चुणा कतेव्येत्याश्रस्कानिरासाष रपोजनसाधकं जगत्सत्यत्वादिकमप्यतः्म्देनोक्तम्‌ । विषयः सिदधिरेतुथुक्तिष्वपि स्वमकरामत्यगथोभिन्नतवान्न विषयत्वमिति भेव आरोविक्षाकारश्चङ्कानिरास् ब्रह्मपद साचेता युक्तिः । तद्‌ विररिकाश्च्डस्य न प्रामाण्यम्‌ । परापाण्येऽपि सिद्धे न प्राम ण्यमिस्यादिका प्रपाण आरोपिताकारशङ्खभानिरापडृदुक्तिर्तः- शब्देन सवितेति । सथा चाप्र निर्गेष्यमाणस्येवाथेस्यातःकञन्देन परान्धं हवि त्वयाऽप्युक्तवेवापिकरणद्रयसयेक्यं समयथनीयस्‌ । शत: कौकिकेत्याथपि एतद्भिकरणपुषेपक्षदृषणं न. सतु । .नहि ४५४. ध्करपादभूषणे-- पू्ेय का्ैपरवाक्यानां भमाणान्तरासिद्धाथपरस्वनियमोऽस्मा- भिर्क्तः । किंतु सिद्धवस्तुरव(वच्छेदेन ममाणान्तरवेधत्वनियम एवेति पूवेपक्षो न निदैखः । तत्त॒ समन्वयादिति सूत तच्छब्दः प्रकृतब्रह्मपरामर्ष॑कः । श्चास्जयोनित्वादितिसूत्रादिमक्तिविपरिणामेन श्ाञ्लयोनीति पद्‌- मध्याहायेम्र्‌ । तशब्द उक्त पभपक्षव्याहर्य्थः । तथा च तदल कर्मोपासनादिशेषतां विनेव श्राक्नयोने शाद्ममाणकं माधन्येन वेदान्तेभ्योऽबगम्यत इति यावदिति भतिन्ना भ्यते । तत्र हेतुः समन्वयादिति । तत्र सशन्दस्तात्पयायेकः । तात्प च संबन्ध. विञ्चेषरूपं द्विविधम्‌ । अस्पाच्छन्ददेतद्थबोषो भवास्विति वक्तु- विवक्षारूपं गुगपधानप्ताधारणम्‌ । अपरं तु तत्मतीस्युदेशहयकत्वरूपं भधानासाधारणम्‌ । तत्राऽऽस्यान्व पादित्यनेनैव सखामात्क्त. श्षम्दो व्यथः स्यादिति द्वितीयमेत्र सं्चब्देन विवक्षितम्‌ । सम्य- कतात्पर्येणान्वयः समन्वयः । स. च द्ितीयक्तात्प्निरूफितिः संबन्धविशेषः । तादश्चतात्पयंनिवाहकोपक्रमोपतंहारापूत्व- फरवस्वादिङिङ्करूप एव । तस्मादति हेतुभागायैः । यद्राऽन्व- यात्तार्पयैविषयत्वादिर्येव हेतुः । तत्रासिद्धिवारणाय संशचब्दस- चितं सम्यक्त्वं तार्पयनि वी हकोपक्रमोपसंहारपूर्वत्वफलषरष रूपं पक्षविकेषणप्रू । तानि च शिङ्खनि- उपक्रमोपसंदहारावम्यासोऽपूवैता फलप्‌ । अथेवादोपपत्ती च शङ्खः तत्पर्यनिणेये ॥ इस्यभियुक्ता क्तानि षद्‌ । तथाहि-डन्दोभ्ये षष्ठि अपारक सदेव सौम्येदमग्र आसीद्‌" (छार ६।२। १) इत्युपक्रम्य ¢ पेतदात्म्यमिर्द सम॑ षरसत्य॑ स॒ अत्मा तत्त्वमसि ` ( छा ६ । ८ । ७) इत्युपसंहारः । पेतदात्म्यमित्यदेस्तच्वमसी- त्यन्तस्य नषद्त्वो वचनमभ्यासः। ‹ आचयेवान्पुरषो वेद्‌ › (शर ६ । १४।२) इत्यनेन मानान्तराविष्यत्वरूपमधूर्व- व्वकयनम्र्‌ । "तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये" (० ६।१४।२) इति फकथनम्‌। “ उत तमादेश्च सथास्यः, येनाभुते भुतं मवति! (छन० ६) १। दे; एत्य समन्वेयाधिकरणगष्‌-- वाद्‌; । "यथा सोभ्येकेन यृत्पिण्डेनं स मृन्मयं वित्नातें स्यात्‌ ।: | काक शे, वाचारम्भणं विकारो नामधेय सृत्तिकेत्येव सत्यम्‌ › ( छाज. & । १।४७) इत्याद्यपपत्तिः । यथा चोक्तसद्विद्यागतोपक्रपाद- रदरैतघ्रह्मात्मपरत्वमव न भिन्नारमपरत्वं तथोपपादित युक्तिभि- जेन्पाधिकरणे । एवं बहदारण्यके (अ।तभेत्येबोपासीत, अत्र ह्यते सवे एक।भवेन्तिः ( बृ° १।४।७ ) इट्युपक्रम्य "एष नत्ति नति इत्यादिनाऽभ्यस्य ‹ तं त्वोपनिषदं पृङव पृच्छामि ` इत्यपृबे-; यित्वा. ' अमय वे जनक पभराप्रोऽस्ि ब्रह्य सन्ब्रह्मप्यति, इति सफरूाडत्य " तद्या यां देवानां मत्यबुध्यत स एव तद्‌. भवतु ` (व° १।४। १०) इत्यथंवादधरुक्त्वा ° यथा दुन्दु. भेहिन्यमानस्य बा ल्याञ्श्ब्दाञ्शक्तुय।द्दणाय, दुन्दुभेष्तु प्रहणे. न दुन्दुभ्यायतस्य वा शब्दो उृदीतः › इत्यदिनोपपाच् "पूणे. मेवावश्चिष्यते ` इव्युपसंहतम्‌ । यत्तु बुदद्‌ारण्यकरन्तयाममब्राह्यमण मद्ममवक(न्सत्रापकताष- सहारादितात्पयङङ्खमान दडपन्ते । तथाहद-“ वसथ त्व कप्य- तमन्तया्रिणम्‌ ` (बु० २७1 १) इत्युपक्रमः । ^ एषत अस्ताऽन्तयामा ' ( बु०३।५।० , इत्थुपसहारः । एष त अलस्- स्येकाविंशतिषरबोऽभ्यासः । अन्तयौमित्वस्यापाप्ततयाञपूत्र॑ता ।: ‹ सष ब्रह्मविद्‌ ` (त्र ३।७। १) इत्यादि फू, दश्चेरषं याज्ञवखकय सुत्रमविदरंस्तं चान्तयामिण बह्मगर्वार्द्‌ जसे मूधा ते बिपदिष् (षु० २।७।१) इति निन्दारूपोऽ- यवादः । ' यस्य पृथिवी शरीरं यं पृथिवीन वेद ` (ब ३। ७। २) इत्याद्युपपक्तिः। स वे स॒त्रात्मन्तयामिणा वेत्ता ब्रह्मगवी? ब्रह्मनिष्ठाेस्थाप्रिता गाः, उदजप्रे गृह्णासीत्यथः। तथा बोक्तलिद्खेनभद्परत्वे कथमद्वेतात्मपरत््रमिति परेणाक्तम्‌ । तदसत्‌ । ‹ आस्मेत्यवोपासीत ` इति सूत्रितब्रह्म(तमविद्यारिवः रणरूपायां तृतीयाध्वायादिचतुरध्याय्याभ्‌ “अनेन हयेरसतर बेद' इत्यनेनाऽऽत्मन एकस्य विज्ञानेन सवेचिज्नानमतिङ्ञ।पूवेकम्‌ । ‹ ब्रह्म बा -इदमम्र आसीद्‌ , तदाटवानमववेदह बह्मस्मा तरमीरस्वममवदु › ( बाजऽ ब्रा उ० १।४। १० ; ईतः ।} | २५७ ` शकरपादशूषणे-- = नेनोपक्रभ्य, सवैमभवदिति अपरिष्छिक्षममवदित्यथकम्‌, षष्ठा- ध्यायान्ते भेत्रेयी ब्राह्मणे निगमनरूपे यत्र त्वस्य सषैमासेषाभृत्त- त्फेन कं पयेत्‌ ( बु ° २।४। १३) इत्यादिनाऽमेदेनोपसं- हारादध्यायचतुष्टयस्याप्यमेदपरत्वे स्थिते तदन्तमेतस्य ‹ क स्मिश्चु खट ब्रह्मलोका ओताश्च पोताच्च ` (बृ० ३।६। १) इति ब्रह्माण्डारम्भकभूतरूपत्रह्मखोक(नामान्तरस्य दृष्टत्वेन ता- शो यः सूत्रात्मा तस्यप्यान्तरोऽन्तयौमीत्यवं प्रतिषादनपर स्यान्तयोपिग्राह्मणस्योत्तर ब्राह्मणपतिपाद्यनिरूपाधिक्रसवौन्तर- अह्ममतिपस्यनुकूटस्योक्तरिङ्गेर बधृतद्वितात्मतास्पयेवन्महा भक- रणप्रतिपाधामेदविरोधेन तद्विरोधिमेदपरत्वाभावात्‌ । त्वदुष- न्यस्तङिङ्घगानां भेदपरवानिणयकत्वेऽपि करिपतमेदपरतया तार्विक।भेदाविरोधित्वात्‌ । अत एव न शश्ञारीरश्चोभयेऽपि हि भेदेनेनमधीयते (ब्र) सूर १।२।२०) इति सृत्रतदड।ष्य. योर्विरोषः । न च ‹ अहं ब्रह्मास्मीति ' ( बानर ब्र० उण १।४। १० ) इत्यस्य ^ नाम ब्रह्मेत्युपासीत (छ° ७। १।५) “ आदित्यो ब्रह्मेद्यदेश्चः ` इत्यादिवदितिशञ्इश्िर- स्कतया न ब्रह्माभेदपरता । अन्यया नामाद्‌।वपि ब्रह्मामेदसि- ध्यापसेरिति काच्यभू । नाम ब्रह्मेत्यादे रपासनापकरणस्थत्वेना- मेदपरस्वामाबेऽपि ' अग्मानपेवविदहं ब्रह्मास्मीति ' इत्यस्या लुपासनाप्रकरणस्थस्वेना मेद विवक्षोपपत्तेः । न च तथा सतीति- पदेयथ्यं शङ्क्य । अन्मित्येबोपासीत ' इत्यादौ शअग्गरञ्ञान- योः स्वाभानिकसकर्मकत्वेनाऽऽत्मन उपासिषातुरूपश्चब्दकर्म- ह्वस्योपासनास्मकन्चानकमेस्वस्य च प्राप्तौ च्ब्दकर्षत्वनिराक- शणपरतयेतिशब्दसयक्यस्य भाष्य उक्तत्वत्तद्रदकपि सार्ध. कयस्य वक्तुं शव^त्वातु । इ्ान्तद्‌छौन्तिकयोरात्पस्वरूपभा- नरस्य गतिपःयतालमभावचतिक्षब्द्‌ इत्यस्यापि वक्तु स॒षचस्वावु । नख. तद्यो यो दैवानां भत्बुध्यत स एव तद्मवत्तथर्बीणां तथा मनुष्याणाम्‌ › (° १।४। १०) इति देबर्षिमनुष्या- दिरूपभेदपरद्ष्टान्तबाक्यकषेषस्याऽऽस्पस्व रूपमाजपतिपाद्नपरस्व. सिद्धमिति धाष्यम्‌ । तत्रापि देवादिषु कषिपतभेदेषु बद समन्बगाविकरणम्‌-- पृषं निषोये ' स एव तदभवत्‌ इति ब्रह्मात्मस्वरूवपान्रभ- दिषादनेन तस्य भेदपरत्वाभाबात्‌ । नष (ब्ह्मवा इदमा आसीत्‌ › इत्यादौ बह्मण एव प्रकृतस्वान्न तस्य जीषन्रद्येक्य- परल्वापिति वाच्यम्‌ । योयो देबानाम्‌ ` (बृ० १।४। १० ) इत्यादेजीवपरमर्चिवाकंयशेषानुसारेण ब्रह्मपदस्य कयेन्रह्यपरत्वात्‌ । शद्ध ब्रह्मपरत्वे च॒ षोधानिभित्तस्य ^ तस्पा- सपवभमवत्‌ ` ( ब।ज० त्रा उ० १।४७। १० ) इति सबा त्पभावकक्षणफलङीतनस्यायुक्तत्वापत्तेः । यश्चोकतव।क्येऽदेश्चष्दो जीवान्तयांमिगि पृख्यः । ‹ आहं ४ © क. 9 मनुरभवं सूयेश्च ' इत्यन्तयोपिण्यहश्षब्दभयोगात्‌ । सर्वान्तर्यापिको विष्णुः सर्बनाश्नाऽभिषीयते। पषोऽहं स्वपसो वेति नतु सवेस्वरूपतः ॥ इति बबनाचेति परेणाक्तम्‌ । तदत्‌ । ‹ शाख्या तूष- देश्चो वापदेववत्‌ ` (त्रर्सृ० १।१।३०) इति न्यायेन वापदेबजीबचेतन्यस्य बरतुतो ब्रह्मामेदेन सूयादिमावस्वोक्त- तयाऽन्तयामिपरस्वाभावात्‌ । " तथो यो देवानां भस्यबुध्यत स पथ तदुमवत्‌ › ( बृ० १।४। ६० ) इति पूवेबाक्ये वस्व बोषनिमिखकन्रह्मभाबस्य प्रकृततया ^ पयन्परतिपेदे ८ बु° १।४) इत्पदेरपि बोधनिभित्तकन्रह्ममावपरतयाऽन्तयाभि- परत्वामावात्‌ । अहंश्चब्दस्यासाधारणतत्तदारमानि शक्तेरावश्य~ कतया तत्साहचर्येणान्तयोमिणि एषोऽहमिति तपरयोगः । “न तु सबैस्वङूपतः ' इति निकषस्य तुपहितयोरमेदाभावानेबन्धन- त्वाशोक्तस्पृतरापे विरोषः । विस्तरेण स्पृटयाभेमरयम[त]ष्तद््‌- भाषिकरणे भतिपादयिष्यामः। अत एव विशिष्ट वेतन्यरूपे बाम- देवे विशषि्टयेतन्यरूपमनुस्‌ पादिभावो न संभवतीति निरस्तम्‌ । तस्य शास्द्रशट्थोक्तत्वात्‌ । न वेवं सति शछुद्धवित्यभवमित्युत्त- भपुदषपयोग(योगः शङ्क्पः । तस्य बापितादुवृ्पा द्रारोमूत- दोधस्याहंटवमकारकस्य!खण्डाक(रबोषपूैस्वरूपमूतपूवेगत्या बो- कस्वात्‌ । न चाहमाचायोय मूमिमदकदाभित्यादिमयागाचुपपातत- भिन्भ।्रप्य भूमिदातृस्वाभाज्रादिति शस्कंयम्‌ । उपदितवितो १५९ ९९ कषौकरपादेभुषगे--. ` -दावृत्वेन तदुपस्थितिद्राराऽखण्डायत्वमादाय तेषामुपपतेर्नोक् -श्तिरन्तयाम्पमेद्परा । अन्तयापिणि भेदप्रसकतशथ नोक्तश्चते- -रन्तयाम्यभेदपरता । न च नियमस्यानन्त्यादिना तस्साक्तः| पकस्मिश्नपि जीवेऽनेकावयवनि पापकत्वस्येकस्मिन्नपि राजन्य. नेकटदे हनियामकत्वस्य च ददौनात्‌ । ‹ स यथायं पुरुषे यथ- -सावाित्ये स एकः, (ते०२।८) इत्यस्या अपि नान्त -योम्येक्यपरता । ‹ ब्रह्मविदाभोति परम्‌ ' (त० २।१.। १) इत्यादिना श्रुद्धस्य ब्रह्मणः प्रङततया . तस्मिनुपाधिङृतमेदस्य तास्विकत्वपसक्तौ तन्निराकरणायत्वेनेक्योपदेश्चोपपत्तेः । न चेव साते छन्दये ‹ य एष आददत्य पुरषा दश्यते साऽह भस्मि : इत्यत्रापि ता।च्वछकमेदानेराकरणपरत्वस्य वक्तव्यता- पात्ति, इष पत्ता ‹ ततपुरुषोऽमानवः स एवेतान्ब्रह्म गमयति, पष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमाववै नाऽऽवतेन्ते › इरयुत्तरत्न मेदपरवाक्यविरोष श्वि बास्थम्‌ । तस्योपासनाप्रकरगस्यत्वनाहंग्रह पासतनापरतया भेदपरत्वाभा- बेन विरोधाभावात्‌ । न चोपासनाप्रकरणस्याक्तच्छन्दोग्यवरा- क्यदेक्यासिद्धावपि बृहदारण्यक्रस्थानुपासनाप्रकरणस्थोक्ताह- ्रह्मेति व।क्याद्रह्मात्भक्यसिद्धिः शङ्क्या । वृहदारण्यकस्यो- ततवाक्ये छान्दोग्यस्थवाक्य इव भेदपमयोजकप्यान्यश्चेषत्वस्या- भावात्‌ । अथ ' योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति नंस वेद यथा पञश्चुरिस्युत्तरवाक्यस्य मेदज्नाननिन्दपरतया ताट्‌राधन बृहदारण्यकस्थस्य ˆ अह ब्रक्मास्प ( वाज ब्रा उ० १४।१०। इति तत्पूचैवाक्यस्योपासनापरत्वाभाषात्‌ । . यत्तु ‹ अहं ब्रह्मास्मि " इति बहदारण्यकतराक्ये- ब्रह्मशब्दो घंह्णाये इति न तेन ब्रक्षात्मेक्यसिद्धिः । अन्यथा तत्पूषैवाक्पे ‹ अल्मानमेवावेत्‌ ` इत्यनेनैव ब्रह्म स्मीति ज्ञानस्य सिद्धत्वा- द्रह्यास्मीति व्यर्थं स्यादिति परेणोक्तम्‌ । तन्न । आत्मशब्देन जीवचैतन्यभनृ् न्रह्मस्वाश्चपरस्तितव्रह्मचेतन्यामेद्‌ विधिपरत्वेन तत्सार्थक्यात्‌ । तथा च स्मृतिः--, अहं हरिः सर्वमिदं जना- दैनः ' इत्यादिका । ` ` सपन्वयाविर्करणप्‌- यस्‌ ‹ अथ योऽन्यां देवतामपास्तेऽन्योऽसाबन्योऽहमदस्मि † इति वाक्येऽन्धयोमिमेदज्ञाननिन्दनमिति परोक्तप्‌ । वद्भिभा- यस्तु तद।क्यस्याप्तौ मदन्यस्यान्तर्याम्यन्यो मदन्तयीमी तु तंद्न्य इत्यथैः । तथा च निवम्यमेदेनान्तयौमी नानेति मेदभ- सक्तौ तननिवेषपरस्य ‹ अहं ब्रह्मास्मि › इत्यस्य भेदनिन्दोष. कारकत्वाश्न जीवेश मेदपरत्व मिति । तम । तन्रान्तयापिणोऽ - भक तत्वात्‌ । यदपि तट्राक्यस्यान्यो जीवोऽन्यां विरक्तणां देदतापपास्तेऽ- न्योऽसो परमास्माऽहमस्मीति न स वेद यथा प्शुरिस्यथे इति तत्तुच्छम्‌ । श्यवदहितान्वयदोषात्‌ । अहेश्चब्दसंनिहिवान्य इत्यस्य य इत्यन्न नयनात्‌ । न च यस्य येनायसंबन्ध इति- न्यायन संनिघ(नाद्योगयताया बलवच्वेन नोक्तदोष इति बा- "यभू । यथास्थिताथसंबन्षेऽप्युक्तक्रमेण योम्यतासच्वातु । नापीयं शतिः स्वातन्त्येणान्यसद्धावनिषेधिकरति परोक्तं साधु । भरति- योगिस्वातन्ठ्योपस्थापकपद्‌ा मावात्‌ । यदपि ' योन्यां देवताघ्रुपास्ते * इत्युपास्तिश्रवणास्मयत्न. साध्यज्ञानविजातीयदत्यन्तररूपोपासनाया एव॒ निषेषो नतु ६६१ ` जञ।नस्येति कंथिदुक्तम्‌ । तदपिन सतु (तद्यो यो देवानां भ्य बुध्यत ' ( बु° १।४।१० ,) इति पू्रैवाक्थे "न सवेद ` इति निन्दावाक्ये च बेदन।तमकज्ञ नस्येव निंईशाज्जानबोधकपूवोपर- .ब।क्यैकव।क्यत्वानुरोधनोपास्त इत्यत्रो पासेरुपासन।फलब्ञानङ- प्षकत्वशुपेयमन्यथा पृवोपरवाक्यस्थबहुतरेषु ज्ञानाथेकपदेषुपातत- नायां छक्षणापत्तेः । यत्तु ‹ ब्रह्म बा इदमग्र अ।सीत्‌ › इत्यत्र ब्रह्मपदस्य काये ब्रह्मपरत्वे “ तदाहुयेद्रह्यविध्यया स्वं भविष्यन्तो मन्यन्ते कि तद्र ' इति पुदेवाक्यासंगतिः । कथयेब्रह्मविद्या सावार्म्य- भरा्धिरूपफलखासंभवात्‌ । तथा च तस्य कारणन्रह्मपरत्वमे्र । एवं च ‹ तरतवेभभबतु › इति न फलोक्तिः । तु अक्षणः पृगेस्व- -रूपानुभवमयुक्तानन्दोद्रेकात्सावार्म्योक्तिरिति परेणोाक्तथू । + ततुच्छमेव । नहि कारणत्रक्मणः स्वरूपानुमव आनन्द्रेको बा १९१ शौकरपदधृष्णे- कदाचित; | येन वथाक्तिः संगच्छत । अस्मन्भते हु इनिना" < ज्ञाननिष्ठस्य तत्मयुक्तपरिच्डेदनिषटचिरूपं सात्म्यं हिरण्यगर्भ. ` -कपक्रायंब्रह्मण एवेति युक्त । ' किष तद्र › इत्यादिकस्तु ब बिरोषः। ' आस्मानमेष ` इत्यादिनाऽऽत्मस्वर्पन्रह्मह्नाना. स्साबोरम्योक्तेरेव सदुतरत्वेन ‹ ब्रह्म वा इदमग्र असीत्‌ इत्यत्र बह्मपदस्य कायेग्रह्मपरत्वेऽपि क्षत्यमावात्‌ । नवं ‹ बअ्रहेव सन्त्रह्मप्येति › इत्यत्र प्रथमनब्रह्मश्चब्दस्य जीषपरस्व- मवश्यमेव वत्तव्यम्‌ । अन्यथा # कतकपेमावविरोष इति बा- च्यम्‌ । ब्रह्मेव सननित्यादिना ब्रह्मतादारम्यापन्स्यैव कत्व भतीतेस्तस्य च कर्माभूतश्दधब्रह्ममिन्नस्वमोपायिकमित्यौपाभिकं साक्षारकारभाक!टीनमेदमादाय क्कमभ।षनिर्दशोपपचेः । चवेभितरेयोपनिषद्यपि ' अस्मावा श्दमेक एवाग्र आसीनाः न्यरिकिचन मिषत्‌" (२०१।१) इत्यात्मेक्यमुपक्रम्याम्मःप्रभृतीनां लोकानां लोकपालानां चागन्यदीनां छष्टं सिष् करणानि कर. णायतनं च शरीरमुपदिश्य ' सपव खषा कर्थं न्विदं मे स्यात्‌ (षे १। ३) इति वीक््येदं शरीरं भविवेशेति खष्टरेव शरीरे जीवमावेन प्रवेशं दशैयति-^स एतमेषः सीमानं बिद्यतपा द्वारा प्राप्त ` (रे १। ३) इति । पुनध ‹ यदि वाचाऽभिन्याहूतं यदि प्रणिनामिप्राणितष्‌ ` (पे १। ४) इत्येवमादिना करणव्यापारव्िवेचनपूेकम्‌ ‹ अथ कोऽहम्‌ › (फे १।२३) इति वीक्ष्य ' स एतमेव पुरुषं ब्रह्म ततमम- पयतु ' ( एे १। ३ ) इवि जीवस्येव व्रह्मात्मलवमुपसंहरेऽब- धारितम्‌ । तथोपरिष्टादपि ' एष ब्रह्मेष इन््रः› (एे०। १) इत्यादिना समस्तं भेदजातं महाभूतिरनुक्रम्य ^ सर्धं तपन्नाने्रं .अह्नाने भतिष्ठितं भ्ह्ना पतिष्ठा भज्नानं बह्म ' (ए ३।१) इति अह्मार्मेक्यमेवावधारितम्‌। ननु नेदं निर्विंशेषमत्यगमिभप- # करौकपैमावविरोध इति । भकृतवातुपात्तपधानीभूतम्यापार्‌ (भयस कर्त्वम्‌ ;। प्रहृतघातुपात्तपरषानीमूतन्यापारजन्यत्यापारुन्यिकरणफङश्नयत्व कर्मत्वम्‌ । भ्ङते चैकस्यैव ब्रह्मणः फरव्यापाराश्नयत्वेन कतृत्वकर्त्वयो- येगपद्वक्तमराकत्वाततद्विरोषः स्प एवेति मावः | | | तेभन्वयापिकरणय्‌- रमास्सपरकरणं परभास्मनः सषटुरिहाऽऽत्मश्षब्देन अ्रशणे मह- भृतष्टिरेषाऽऽदौ वक्तव्या स्यात्‌ । लोकखष्टिस्त्विहाऽऽदावु- उयते“ स ईक्षत शोकानुत्सजा इति । स॒ इमा्टीकानसजत ॥. अम्भो मरी वीमेरमापोऽदोऽम्भः परेण दिवं द्योः प्रतिष्ठाऽन्तरित मरीचयः पृथिवी-मरो या अधस्तात्ता आपः ' (ए १। १) इति । इंक्षत रेक्षत । अम्मोमरीर्चीमेरमाप ति लोकनामानि । अम्भःपदाय श्रतिरेव व्याचष्टे--अदोऽम्भ इति । बिपरङ्ष्टा आपञ्चान्द्रमस्योऽम्भः पदायः | ता दिवं परेण द्खाकास्परतः । तासां यौः प्रतिष्ठाऽऽश्रयः । मरीचपदायंमाह-भन्तरिक्षमिति + अन्तरिक्षाः सूयकिरणन्याप्चतया मरीचिः । पृथिकीशोको मरणयुक्ततया मरपदाये इत्याह-- पृथिवी मरः । पातारानि अष्यदाथेमाह- या अधस्तादिति । लोकश्च महाभूतसंनिवेक् विशेषा; । तांशाम्मःपभतीद्धीकलेनेव ब्रव्रीति श्रतिः- अदोऽम्भः परेण दिवमित्यादिना । लोकसुष्टिश्च परमेश्वराषि हितेनापरेण केनविदीश्वरेण क्रियत इति ्रतिस्पृत्यो रुपरभ्यते | तथाहि. श्रतिर्भवति-, आत्मैवेदमग्र आस स्पुरुषविधः ' स्याथ । तत्र पुरुषद्िष इत्यस्य मनुष्याकार हइस्यथः । स्शूविरपि- ` सवै क्षरीरी परथमः सवे पुरुष उच्यते। आदिकतो स भूतानां ब्रह्मऽग्रे समवतेत इति ।, देतरेयिणोऽपि , अथातो रेतसः खष्टिः परजापते रेतो देवाः! इत्यत्र पूेदिमन्भकरणे प्रज।पतिकतृकां विचिशं सृषटिमामनन्ति । तत्र ८ भजापते रेतो देवाः › इत्यनेन रेतशश्न्दाथेकथनप्‌ । तथा च भजपतिजन्या देवा रेतःश्षन्देन पूषैव।क्पे निर्दिष्टाः । आस्मषब्दोऽपि तस्मिन्पयुञ्यमानो दृशयते । ‹ आलस्मेबेदम्प्र आसीस्युङषविषः › ईत्यत्र एकत बाबध।रणमपि मायुत्पत्तेः स्ववि, कारापेक्ञमुपपशचते । ईक्षणमपि तस्य चेतनत्वाग्युषगमादुषपभम्‌ | अविच ' ताज्या गामानय; ताभ्योऽ्वमानपत्‌, ताभ्य चुङदथानयत्‌; ता अव्र्षात्‌, (एर १।२). इति देवल दितिष्विन्धियेषु सृष्टे तेथास्माफं भोगसिद्ध्य थभायतनं संपद्‌" ५५४ शंकरपादभृषणे (५ येति सष भायेनायां कृतायां तेन च गदाश्वयोः शरीरे समा नीते नेदमस्माकं मोगायाखापति ते! प्रत्याख्याते पुनस्तेन मनु. ध्यश्चरीरे समानीतेऽखपिदमस्मद्धागायोति तेरङ्खीकृतपित्येवंजा- तीयको भूयान्न्यापारविष्ेषो रोकरिकेषु शरीरादिविक्षेषयुक्त- विश्ेषवस्स्वात्मसु परसिद्ध इहोपाख्यायते । अश्चरीरस्य निर्व षस्य परमात्मन इह सखष्टत्वेनापक्रान्तत्वे नायं व्यापारस्तस्य संमषतीति विश्चेषष नेवाऽऽत्मां कथिलतिपाद्यते न निर्विभेषः भत्यगभिश्नः परमात्मेति चेन्न | यथा ' तस्माद्रा एतस्मादात्मन आकाश्चः समृतः ` (तै० २।१।२) इत्येवमादिस्॒टिवाकयेषु निर्विश्चेषपरमात्मन एव ग्रहणं तथेहापि तस्येव ग्रहणं युक्तम्‌ । यथपि आतपा देहे धतो जीवे स्वभावे परम।त्मनि। इति कोश्चाजुसारेणाऽऽत्मपद्‌ परमात्रादिसाघारणं तथाऽपि अत सातत्यगमने इति धातोमन्भत्ययेन निष्पन्ञस्याऽऽत्मश्चब्दस्य हयात्तिवाचकतया योगरूदिभ्यामात्मपदं भत्यक्चेतन्यवा चकृपेव न तु देहधृतिजीवस्व भावाना । तेषु परिच्छिन्नषु योगासंभवात्‌ । यन्न तु ‹ आत्मैवेदमग्र आसीत्‌ ' (पे १।१) इत्येवमादौ ‹ युर्षबिधः › हत्येवमादिविश्चषणान्तर श्रयते भवेत्तत्र विशेष धद्वीत्मनो अ्रहेणम्‌ । अत्र पुनः परमात्मप्रहणानुगुणमेव विशेषण" पृथुतरध्ुपलन्यते-' स ईक्षत लोकाचुत्सना इति स इमोह्धोक।नदनत ` (ए० ६। ६) इत्येवमा्दाति परमात्मन एव- रहण न्याय्यम्‌ । यथप्युत्तः त्र ' पुरुषविधः! इति चिरःपाण्यादि- भ्वम्‌ , “स यत्पूवेस्पास्सवस्मारसर्वान्पाप्मन ओष्सस्मारपुरष इति पुरषपदनिकेचनेन विद्यमानानां पापानां `दाहमतिषादनेन पापरसंबन्धः, ‹ सोऽबिभेत्‌ ' ईति मयसंबन्धः, ‹ स्षवेनरेभे' इति रत्यभावशरेति जीवल द्ूगनां अवणादास्मपदस्येन्वरासाधा. दणस्यापि हिरण्यगभोदि तविश्चषजीवपरत्वशङ्का संभवति तथाऽपि परमास्मग्रहणमेव न्याय्यम्‌ । तथा सति प्राशुत्पत्तेरात्मे- कत्था षारगमाज्ञस्येनोपपयते, न जौवग्रहणे । कःकसृष्टिवचन हु भरुत्यन्वरभसिद्धमहाभूतषषटयनन्तरामेति संगपनीयम्‌ [ पथा+- समन्वयाविकरणप्र्‌ | «तत्ते नोऽखजत, श्त्येतख्टत्यन्तरमसिदवियद्रायु श्य नन्तरमित्य. युयुजमर्‌ । योऽप्ययं व्यापारविशेषायुगमः ' ताभ्यो गामानयत्‌ इत्येवमादिः सोऽपि विवक्तितायाचुगुण्येनेव ग्रहीतव्यः । नं ह्ययं सरुः कथाप्रबन्धो विवक्षित इति शक्यते वक्तम्‌ । तत्मतिपत्त पुरुषाथांभावात्‌ । विवक्षितो हान्रायपथेः--उप क्रमे ‹ आस्मा वा इदमेक एवाग्र असीन्नान्यातछवन मिषत्‌ (ए १ । १) इत्यद्रतपरतपाद्नात्‌; मध्म च'स पत- मेवं सामनं बिदायतया दरा भापद्यत ` (५० १।३) इति सष्ट्रेव जोवरूपण भवेश्चश्रवगादु; ‹ सर एतमव ` पुरुषं ब्रह्म ततममपरयतु ' एे० १।३) इति च जावस्यन्रह्म ट्व भातेपादनात्‌, अन्तःकरणस(क्षिणं च भङ्ानश्ब्दन। पक्रम्य भज्ञ(नं ब्रह्मेति तस्य ब्ह्मत्वेनोपक्तदाराच्च निपिदषं परत्यगनिन्ं ब्रह्मत प्रकरणायैः प्रतीयते । तद्‌ादुयुण्यं चेन्द्रिय।दिषखषििति- पादनस्य तदुपाधिकरमेव जीवस्य द्रषृत्वादिकं नतु स्वामागि- कमि।त तापयकत्व उपपद्यते । तयथा चा तरज श्ररदथयति- ^ यद्‌ वाचाञ्मिन्याहृतम्‌ (५० १।३) इत्याद । अता गव।धानयनादिन्यवहारमतिषाद्नस्य स्वेपद्‌(यश्ःधनापयोगि- तयान ब्रह्मपरत्वविरपिता । किः चासदय॑कतयाऽपे न सकङः कथाप्रबन्ो विवक्षिताः । तथाहि- न द न्द्ियादिमतेजसाके वरमेव गवादिशयरं शष समानतमरिति समव | इन्द्रिय. विशिषएटस्येव चअरीरत्यात्पत्तेः । नापि गवरा्वनोः शरा रनिन्दियं दस्वी हृतमिति संमवरत। तथा सति गवादन मागरएवन स्यात्‌ । अता ययन्चतच्कलकर तद्‌ थत्वा चष पजनत्व्‌ ना चक्रा. भिति देदन्धयतरकुक्तगस्त्वेपद्‌(य इतिं बापाध करसप्यत दय. भारूषायिका। ततर 8 द रश्यान्द्रयायतनत्वतिर।दनन चरी रमे. बेक। द्‌( रतः । ^ यस्मिन्मातेष्टिता अन्नमद्‌ ५ (२० १।२) इति -ईन्धिरचोमङ्क्या भोक्तृत्वं तेषां चिरत निक्षिक्म्‌ | तसमसङ्घःच सादिष्ठातृकाणानिद्धियाणां तैराडवपवन्यः सरटि भरपिपाद्विता--' दइखलद्रम्दचोज्भेः' (पए १। २) पदेन । ‹ कथं स्विद्‌ महते स्याद्‌ ' (२० १।३) इति शष कय २६६ वाकरपादभषणे-- वाक्यन श्चरीरेन्दियादिकं सरष्टारं चेतनं विना स्वकायंसमयं न भवेदिति भरतिपाद्य तदनुग्राहकतया तद्विरक्षणस्य सष्स्तन्र प्रबेश्चः भरतिपादितः- ^ सर एतमेव सीमानम्‌ ` (एे० १।३) हातिबाक्येन । एतं ब्रह्मरन्धपदेश्चे विचमानं दयोः कपालयोः सीमानं बिदरध्ैतया द्वारा भाष्यत भाप्रवान्‌ । स जीवरूयेण विष्टः परमात्मा, एतमेव जीवाख्यं पुखषमू ;, ततमं तनोतीति तः ‹ अन्येभ्योऽपि दश्यते › इति डः । व्वाप्त॒तममित्यथेः अह्मापर्यत्‌ । भज्ञा नेत्रं चक्षुः प्रकाशकं यस्य॒ तत्मन्नानेन्रमि- त्यथः । एवमाथवैणऽपि "सयो ह वै तत्परमं ब्रह्मवेद ब्रह्मेष्र भवति ` (घु ३।२। ९) इत्यादिवाक्याद्प्यद्रतत्रह्मात्भाने समन्वयः सिध्यति । अथाऽऽथवेणे जीवव्रह्मणोभदेऽपि उपक्रमादिषडविषतात्पयंलि. ङ्गानां दशचेनात्कयमद्रेतब्रह्मात्मतत्वभव तद्रताक्तवाक्यपतिपाश्र. मितिनि्णेयः तथाहि परे बणेयन्ति- आथवणे द्रा सुषणा ! (भ्र०२।१।१) इत्युपक्रमः “ परम स।म्यद्युपति ' (धुर ३।१।३) इत्युपसंहारः ‹ तयोरन्यः पिष्परं स्वाद्रात्त अनन्नन्नन्यः ` (प्ु०र२।१।१)' जुष्टं यदा परयत्यन्य. मीश्वमस्य महिमानमिति वीातक्ञाकः' (म २३।१।२) इ्यग्यासः । श्ासेकसमपिगम्येन्बरभरतियोगिकस्य काङत्रया- व।ध्यभेदस्य शालं विनाऽपाततेरपूबेता । ‹ पण्यपये. दपूव (अु०।१।३) इति फलभर । " अस्य मर्दिमानपर्‌ (इर ३।१।२) इति स्तुत्तिरूपाऽयबाद्‌ः। अत्त अनश्नन्‌ (घ्रुर ३।१। १) इत्यपपत्तिः। न च मेदवाचकश्न्दाभाकात्क पुपक्रमो मेद्विषयक हाते षाख्यर्‌ | मायामात्रमिदं ३१द्वं परमायेतः ॥ इतिगीडपादीयोक्तश्चतौ यथ। द्ैतपदं भेदेसामान्यारयकषषू । भायामात्रपदमीश्वरेचछाषीनतया सटयमिस्यथकध्‌ । तथा ष सर्वोऽपि भेदः सत्यः, अद्रेतं तु परमाथतः स्वतन्त्रतः । स्वत स्तीक्षमादायद्वितमित्य ये, । एक एव हि स्वतर्न इति वाषर्‌ । समन्वयाधिकरणम्‌ | २६७ ¢ परमाथः स्वतन्ध्रः स्यात्‌ । इति स्वृतरेति उक्तश्चतेरहताथक- त्वखण्डनपरण देतश्चब्दस्य भेदाथकरवयुकत वयात्र द्िशष्द्‌- स्य भदाथकत्वमिर्यमिमानेनाक्तोपक्रमस्य भेदविषयकत्वक्षङ्कम- समवाद्िरधिदिखवसख्यया मदातपाद्रा तत्संभवात्‌ । तद्धिभ. त्वविश्चाषतमव तद्रतबहुषमयागित्वं तत्साषटश्यम्‌ । न तु विशे. ष्यमात्रप्र्‌ । नायं सः कितु तत्सष्टश्षः, नायं तत्सष्टश्चः किंतु स प्रवति साष्हयेक्ययोरेकतरविधानायान्यतरनिषेषात्‌ । गगनं गगनाकरापत्यादि तु तर्सषटशवस्त्वन्तरनिषधपरं गगना्ेक- देश्चस्य तदकदेश्साद्श्यपरं वेस्युपसंहारोऽपि भदबिषय एव । अभ्यासत्वऽप्यथत एवेफपरकारत्वं तन्त्रं न तु शब्दतः तथा सति श्यातिरादिपदन तत्वमानायकपदान्तरण बा ल्योतिष्टमा- द्यभ्यासस्यानुपपत्तेः । अन्यमीश्चमित्यतरेशगतान्यस्वं भरतियो- ग्याकाङ्ल्तायां पश्यतीत्यननोपस्थिता जीव एव संबध्यते| + ‹ सप्तमं पदमध्वयुरञ्जकिना गृह्णाति › इत्यादौ श्रतवद्‌- स्य॒ सबन्ध्याकाङ्न्लायाप्‌ “ एकहायन्या सोमे कीणाति इत्यननोपस्थितेकहायनीवेत्यम्यासोऽपि जीवव्रह्ममेदविषयः संभवतीति चेत्‌ । अत्र वदन्ति । आथवणे प्रथपप्ण्टकं ¢ करम भगवो विद्नाते स्वमिदं विज्ञातं भवति ` ( प १। १। २ ) इतश्चानकमश्नानन्तरम्‌ , दे विद्ये बदितव्ये ( मु १।१।४) शते दिधाद्यमवतायं ऋग्बेदादिरक्षणा- मपराश्युक्रवा ‹ अथ परा यया तदक्षरमधिगम्यते (भ्रु° १। १।५ ) यत्तदद्रह्यमग्राह्यमगोत्रमवर्णम्‌ ' ( भ्ु° १।१।६) इत्यादिना परविधाविषयमक्षरं भतिपादयताऽमेदस्येवोपक्रान्त- स्वात्‌ । अन्यथा तदुत्तरत्वानुपपत्तेः । द्वितीयमुण्डके ‹ पुष शे किः छे च्के + सभं पदमध्वयुरिवि । ज्योतिष्टोम हि एकहायन्या सेमं क्रीणाति › इत्यनेन सोमक्यो विहितः । सा चेकहायनी गौर्यद्‌। सोमं केतुमानीयते तदाऽ. ध्वयुस्तस्याः पृष्ठतः षटपदान्यनुगच्छति । ततः स्ठमे षदे हिरण्यं निधाय हृत्वा तत्पदगतं रजो गृहीयादिति ‹ समं पदमध्वरयुरज्ञछिना गृहणाति ' इत्य. नेन विधीयते । तद्रनो गृहीत्वा हविर्षानयो; शकटयोरप्े तेन रजता सयुक्त. मशनं प्रतिपेदिल्युक्तम्‌। तन्न पद्शज्दाथतबन्ध्याकाङक्षयां शयो बोध्यः । 42 चंकरपादपृषणे--- चयेदं विध्वभ्‌ › (यु०२।१।१०) ‹ बरह्मेबेदं विश्व (म०२।२। ११) शति मध्येऽपि तस्येव प्रामशातु | तसीयमुण्डकान्ते च “ परेऽव्यये सष एको भवन्ति ` (मु ३ २।७) इति 'सयाडह व तत्परम ब्रह्म बद बरह्मव भषति (म०२।२। ९) इत्यक्यलक्षणन फरनापसद(राच अण्ड. कंञ्चयात्मिकाया उपनिषद एेक्यपरत्वं तन्मध्यास्थितस्य टा सुपणा ` (पु०३।१।१) इत्यादिवाक्यस्यापि ^ अत्त . युक्तं प्रकरणादित्तिकतव्यतार्थित्वात्‌ ` ( जं° सू° ३।३।११ ) इतिन्यायेनाभिक्रमणन्यायेन च तदनुष्पूलत्वेनेव जिन्नासाधिक. रणोक्तरीत्या व्याख्येयतया तस्य यदापक्रमत्वाभावात्‌ । असं. युक्तमित्यादिन्यायवेत्यम्‌-- दश्चपूणमासादेकं भरङृस्य ' समिधो यजति › इत्यादि श्रूयते । तस्य दशशंदो समिदाथङ्कस्वबोषक- त्वमस्ति न वेति संश्षये साध्यसाधनाकःङ्श्तयोः स्वभयागा. धन्वयन विच्छेदान्न तदहषकत्वमिति प्राप्ने । तयोर्विच्छेदेऽयीति- . कतेग्यताकाङ्क्षया समिधो यजति ` इत्याच्यु्रम्‌ ‹ दशेष्‌- णौमासाभ्यां स्वर्गकामो यजेत › इत्यादि पुैमिस्यमिति पदकस्प- नया समिदाद्यन्वयेनोक्त बेधकत्वमावदयकम्‌ । इतिकतेग्यतात्वं चाऽऽख्यातपदात्सामान्यतो ज्ञातमभावनाया विक्चैषरूपत्वष्‌ 1 तथा च यागसाधनन्यापारविशेषनजिज्ञासायापषष्ष्टद्रारा समिदा- दीनां द्रग्यदेवतादिसंस्कारदाराऽवघातादीनपक्तव।क्येन साधन- त्वबाधनात्तन्नटत्तारेति केचित्‌। यागादिखूपकारणानिष्ठवुबेजन- कश्रक्तिसाधनत्वमितिकतग्यतात्वम्‌ । यो यन्र शक्तः स वञ्जनकः इति मीमांसकाः । एवं च कारणतत्वावनच्छदिका शक्तिरुभय. थाञपि । तज्नकाकाङ्नक्षया समिद।दिजन्वश्चक्तिमद्ध्ां दश्चे- ` पृणेमासाभ्यां यजतित्युक्तवाक्यायेबोधः । मीमांसकमते श्क्तेर. - नित्यत्वादखण्डका।रणतारूपत्वेऽपि तद्िशिष्टस्यव फटरोपधाय- कतया तज्जनकापेक्षाया आवह्यकस्वादरित्यन्ये । व्या च्‌ नियोजकश्त्याधसंयुक्तमपि समिदादिपमरकरणादु भयाकाङ्ष्षारू- ` पादन्ा्यङ्कभ्‌ “ इतिकतेन्यतार्थिस्वात्‌ ` उक्तेतिकेष्यतात्वेन तद्पेक्षितत्वादिति , असंयुक्त " ( जे° स्‌०२।३।१६१). सथ्न्वयाविक्रणर्‌ । इति सृत्राथेः । वथा दश्चपूणेमासो भर्स्य पयाजसमीपे श्रुयते अभिक्रामं ज्ञङ्नति ` इति । बज्नाभिक्रामापित्यस्य णमृद्धन्तस्कः - नाभिक्रम्यस्यकेकस्वाञ्जुहोतिना भाकरणिकस्बहोमानुबादाखडुर ; ९९४; देेनाभिक्रषर्भं विधीयते । भयाजानां संनिहितस्वेऽपि सदुपेश्नयह्‌ . भकरमस्य बङ्वरवात्‌ । अन्यथा संनिहितासमपयाजाद्य्क . स्वादिति प्रात प्रयाजान्विधाय ' जीन्पयाजानिष्टा समानयद उपभत इत्यननोपमर्स्थाज्यस्याधं जुहवां स्पाप्यिस्येनं समानयनं विषाय ‹ अभिक्रामं जहोति ` इत्युक्त्वा 'योदे भयाजानां भिथुनं वेद्‌ समिधा बह्कारिव यजति तनूनपादमेक्ष- - मिव ` इत्यादि " प्रयाजानिष्ठा हर्वीष्यभिषारयति ` इत्यन्तेन . ® € क्ष अ पयाजपरामश्ञालबत्संदभेस्य भयाजपरकरगत्वनिश्रयाचन्मष्ये क्वि कि क यद्विहितं तत्वाजाङ्कःपितिनिश्चयात्‌ । अयमेव संदेश्न्याय;। तथा च सपमिदादिवाक्यायेस्य यथा दशाद्यपकारकस्वं निर्णीयते तन्न्यायेन पृकोपरबाक्यायेयोरेक्यवबुध्ययपकारकफत्वात्तन्पध्यस्थि- तस्य द्वा सपणो" (घ्रु०२।१। १) इत्यस्याथस्यारि तदुपकारकत्वमब [नणयप्रू । नयु ˆ यद्धूतयानप्र्‌ ` (षु १। १। ६) इति भयमपुण्डक्‌ भाणादिकारणत्वस्य द्विवीये ^ सुषणा ` (षु०-३।१। १) इत्यदस्तृताोयऽपि सखण्डश्व. भरतिषादनादभिक्रमणादिवदेव तन्पध्यस्थ “पुरुष एवद्‌” ( पु २.।.१। १० ) इत्यदेरपि तदृनुकूलत्वमेबेति चेतु । न 1 भय~ मद्युण्डक उक्तरीत्येक विज्ञानेन सवेविज्ञानाद्पक्रमस्य ‹ परेऽव्यमे स्वे एकी भवन्तिः (मु०३।२।७) '"स मोहे तत्परमं ब्रह्म बेद्‌ ब्रह्मेव भवति (मु ३।२।९) इत्यु संहारस्य पध्पेऽपि ' पुरुष पवेदभ्‌ ` (पयु०२।१।१०). इत्यादिपरामक्षस्याद्रैतनिष्ठस्वाददरेतस्थैवं महाभकरणित्वेन भूतयो- निवाक्यादीनां तद्विक्द्धतात्पयेस्य सखण्डे वक्तुमश्क्यत्वाद्‌ । अभिक्रमगादेः भयाजाद्युषकारकत्वं तु न महाप्रकरणेरद्धभिढि विश्चेषाद्‌ । तृतीयमुष्डकान्ते “ परेऽज्यये सवे एकी मवन्ति स योह वे तत्परमं ब्रह्म बेद्‌ ब्रह्मेव भवति (भु० २।२। ९) इत्येक्यलक्नणेन्र फङेनोपसंहाराख मध्यवर्तिनः ‹ परमं सास्यमु छोकरपादभूवणे-- वेति ? (भु° ।१। ३) इस्यस्यापि पर्वोक्तसंदंश्न्यायेनाभे. दरूपसाषहययरतया न भेदोपसंहारताऽपि । अत एष परमापेदि साम्यविक्षवणम्‌ । ससारिष्यावृत्तस्य निदुःखस्बादिना साद्श्यस्य "निरख्जनः' ( प्रु०२।१। ३) इति तत्पुवतनवाक्यनापि रछब्ध- वया पुमः सादह्यप्रतिपादनेऽनुपयोगात्परमत्व विश्चषित साश्दय. भमेदखूपमेव । न च 'सयोहवे तत्परमं बह्म वेद अद्येव भवति ' (मुज्रे।२। ९ ) इतिवाक्ये दितीयब्रह्मश्चब्दो जीवपर एष । तस्य जीवजातिकमलासनश्चब्दराशरूपानेकायथ- स्वस्य कोशप्रासषद्त्वात्‌ । तथा चयः परप बरह्म वद्‌ स जीष एष भवति; न परम ब्रहषेत्यथः। अत एवाऽऽयो ब्रह्मश्चष्दः पर- मस्वेन विश्चेकितः । एवम्‌ साय गावा ग एकी भवन्ति? ४ एकी मूता न॒पाः सर्वे ववचुः पाण्डवं ररे; › (कीटो चपरेणे. की भूतः › इति स्थानेक्यमस्यक्यसाददयनिबन्धनैकीभावस्य गो- चपकीटश्रपरादौ दकेनादत्रापि तदन्यतमनिमित्तन गोणेक्षी- भाषव्यपदेशोपप्तिरिव्युपसंहारो मेदविषंय एव । अत एव ८ परेऽव्यये › (मु० ३ । २। ७) इति सप्तभ्ुपपत्तिः | अन्य. थाऽश्चतत॒तीयाकस्पनापा्तरितिवाच्यम्‌ । जीवे ब्रह्मपदपरयागसं- भवेऽपि पृते ब्रह्मोपादानमेवोचितम्‌ । अन्यथा जीवभावस्य. ब्रह्म माषस्य च प्रागेव सिद्धतया तस्य ब्रह्मज्नानसाध्यत्वाभा- धातु । " परम ब्रह्म वेद्‌ बद्यव भवति ` (मु० २३।२।९) इति दस्य ब्रह्मन्नानफरत्वाक्तरसङ्कःत्यापत्त; । एवं सत्यथदद्‌- हिवीयन्रह्ममवनमयपि परमत्वविशेषिदमेव । एवं बोपक्रपावसदहा- रयेरेक्यविषयत्वे पूर्वोक्तन्यायेन मध्यस्थितस्य ‹ परेऽव्यये सवे एकी भवन्ति! (मु०३।२ । ७) इत्यस्य तदनुषुरयेन एकस्य ब्रह्मणा तद्धेद्‌ाग्रहविषयत्वरूपेक्यप्रतिषादकत्वभव युक्त- म्‌ । एषं सति परेऽव्यय इति सप्तम्यपि युज्यते । मेदग्रहान्विष- विषयतायास्तदयेत्वात्‌ । सायं गावो गोष्ठ एकी भवन्वौत्यत्र च भेदग्रहसस्वेनोाक्त रूपेणेक्योपपादनायोगादयुक्तमेकरथानस्थितत्वा- दिना तादश्चब्यबहारोपपादनम्‌ । न च विनिगमकामाबव उमय- याऽपि व्यबहारसंमवादिविवाच्यम्‌ । अस्मदुक्तरीताबुपक्रपोष्‌- समन्वयाधिकरणम्‌ । संहारेक्यानुगुण्यस्य विनिगमकत्वात्‌ । जीवपरयोः स्थानैक्यस्य निस्यसिद्धतया च्विषत्ययास्वारस्यप्रसङ्कगाच । कमणां वैेङ्कण्ट- गमनासंभवेन ‹ कमोणि विज्ञानमयश्च ८ प्रु ३।२) इत्य!धतस्तगस्यापर्येकस्थानरिछतत्वादिना भछरेते ताद््ञग्यव- हारस्य समयेयितुमश्चक्यत्वातु । अत एष महयेक्येन तादश्ड पव ह।रोपपफादनमापि मल्युक्तम्‌ । कमणां मत्यक्यासंमवेन ‹ कर्मानि बिन्नानमयथ ` (भ्ु° ३। २) इत्यस्यासगत्यापत्तेः। कीटो खमरेणेकी मूत ईस्यादेरिव सादृहयनिबन्धन एव पकोभूतम्यब. ह।रऽस्त्वितिशद्का तु सादइयपरत्वे सष्चुम्यनुपपरया निरस्ता। मन्मते तु ब्रह्मणि छीनस्य कमणस्ततो भेद्ग्रहाभाबेन जखन छबणमेक) मतमित्यादिबरस्वी यरूपहानेन तद्धामंकमेदाग्रहविषय- रधरूपेकत्वस्येवोक्तवाक्यायेस्य संभवेनासंगत्यभावाव्‌ । अनु. रूपश्चात्र नदीसमुद्रष्टान्त;ः । यथा नद्यः स्यन्दमानाः प्षमु- दरायणाः समुद्रं भाप्यास्तं गच्छन्तीति पूैरूपहानोक्त्याऽब्मषा- णभेदस्वोक्तेः । अयं त विरेषः--परस्परावयवमेदेन परस्परम. कयासं मवात्तज्न सत॒ एव भद्स्याब्रहणमन्र तु मेदाभाबदेबेति मेद्‌।ग्रहणां थ एब दृष्ट(न्तसंप्रतिपत्तेः । नहि द्टन्ते सवेस(म्पा- पेक्षाऽस्तीति । यद्यपि मक्तिक!रे सतोऽपि मेदस्याग्रहणेनोक्त- शरुर्युपपत्तिस्तथाऽपि “ नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति भोदा " ‹ न ह्मस्ि द्रैतसिद्धिरासभेव सिद्धः ' ‹ नेव काचन मिदाञ्स्वि', सहयो वै तत्परमं ब्रह्म वेद्‌ ब्रह्मैव भववि' (भुजद।२।९) याबन्पाह्‌ तु भेदः स्याज्जीवस्य च परस्यच ततः परं न भेदोऽस्ति भेदहैतोरभाबतः ॥ नि पेदजनकेऽन्नाने नाश्चमास्यन्तिकं गते । आस्नो ह्मणो भेदमसन्तं कः करिष्यति ॥ इस्यादिश्रुतिस्मतिपयोखोचनया मेद्‌।मावदेव न तथा प्रह णमिव्येव करप्यितुं बुक्तमू । यया च. नान्वोऽतोऽस्ति द्रा ' इस्वादिशुतेरणविषषभेदनिवेष चव स्वारस्यं न पराभिमतार्थ १७१ शांकरपादमूषने - ` वथाऽऽनन्दमयाधिकरणे विस्तरेण भतिपादयिष्पामः । युक्त अ मुक्तिकाङे भेदस्येवासचवकल्पनया तदम्रहणप्रू । न्यथा ` वेदब्रहभकारणदोषकरपनापर्या मुक्तेरेवायुषपत्ते । निरस्तसयः. श्वदयेषातस्मराभस्येव मुक्तित्वश्रवणावु । अचु ‹ ब्रह्मेष भवति ' (भु २।२। ९) इत्यस्य बहि ` लैस्वरूपंब्रह्मरवाक्रान्तो भवतीत्ययेः ‹ संपूज्य ब्रह्मणं भक्ता शषुद्ऽपि ब्राह्मणो भवेत्‌ , इतिवत्‌ । नहि शुद्रऽपि पृजितक्रह्य- ेन्यक्तिभैत्राति । कितु बाक्मणत्वजात्याक्रान्तो भवतीति षरे ` गोरं तदेतनापास्तम्‌ । उक्तयुक्त्यादिन। भरकृते अ्यक्त्य मेदस्यंव ` क्षमबेन दृष्टान्तबषम्यावु । ˆ ` यसु मोकंत्रापत्याधेकरणे ‹ एकं भवन्ति ! ( भर २।२। -७ ) इति श्रत्या न पुक्तिकाडे जीवपरयोरभेदसिद्धिः । खोक उदक(न्तरमिरखितस्यादकस्यकी भावग्यवहारेऽप्यन्तधददशेनन कषमि चारदेकयग्य पदेशस्य स्यानेक्यादिनाऽपि जषेक्यवदुपचः . स्किथेत्वाद्‌ । चति तदुपवंहस्वथव बोधितत्वाच । तथा च | अयोदकं शछ्द्धे श्दमासिक्तं तामेव भवति । ` एं मुनेविंजानत अत्मा मवति गोतम ॥ शति । स्कान्दे च- उदके तुदकं सिक्तं मिश्रमेव यथा भवेव | जञ चैतदेष भवति यतो इद्धि; भदर्यते ॥ पवमव हि जीवोऽपि तादारम्यं परमात्मना । ` भाक्षोऽपि नासौ भवति स्वतन्त्यारेवित्रनेनास्‌ ॥ इति आनभ्दकार्था५कक्तं तदप्युक्तयुकंत्यादि भिः परारतष्‌ । कि चोक्तशचुतो ृषटन्ते शछयुद्धर्वेन सादश्यमाजं यदि विधरततितं तदाऽ नासिक्तस्यापि जस्य श्वुद्धस्य शुद्धस्वादिना साषहयानपाया- -श्टरतिगतासिक्तान्तभागस्य बेयथ्पेमिति - तद्धेदञजहाविषयत्वा. दिना साध्यं बाष्यम्‌ । तथा सति जरदयमेलनस्य भेदग्रद पिसिविस्वेने क सादश्यभयोजकत्वक मेन. सद्लोनैस्थायिवत्वद्‌ समैम्बथानिकरणम्‌ । एवंच ताहग्‌जटस्य दृष्टान्तत्वं बदता उक्तस्य ब्रह्मगाअपि तदेदग्रहाविषयत्वादिनेव साषटश्यं तदाभिन्नत्वपयंवसितमन्र परति- पाथ्यत इत्येव वक्तव्यम्‌ । र्फान्दवचनं तृक्तभुतिस्मृतिवाक्या- विरोषेनावान्तरपुक्स्यभिपरायम्‌ । अत एव ब्रह्मलोकगतस्य । परस्यान्ते कृतात्मानः भविश्चन्ति षरं पदम्‌ । इति तस्थेक्यरूपपरपदश्रापिरुखपते । एतेन माण्डुकयगतम्‌ । ‹ परात्परं पुरषपुपति दिव्यम्‌ ` इति बाक्यमपि व्या. रग्रातश्रू । तस्यापरब्रह्मप्र्िरूपसगुणोप(सनाफलग्रोधकतया दे शान्तरभातिरूपत्रह्मविद्याफलत्वबाषकत्वामवाद्‌ । ‹ अन. शन्‌ ` ( रु ३। १ । १ ) इत्यादिना नता स्कमेदाभ्यासः । नाप्चस्य श्ञाक्ञगम्यतया ततसातियोगै- कस्तद्धर्भिक्रो वा मदोऽपूव। मत्यक्षेग तत्समकक्षयाऽनेन च तयोः भाप्रतवात्‌ । त्व टक्तफल। यवाद ५।रकंपपक्षेऽपे संभवेन न भेदासाषारणलिङ्खता । ° अनश्नन्‌ ` इत्यादेः कालनिकमेदे- नोपपत्त्या तास्िविकभेदोपपच्वित्व (भावात्‌ । न चातिपरते नत्व ब्रह्मभृतस्यापूरेन्रह्म मावो क्तिरयुक्तेति वाच्यभरू । कण्डगवचाभी- कराद्‌(वपाप्सवख(स्तिनिदत्तिमात्रेण प्रापतमाप्तिरूपतया फलतसव- दशनात्‌ । न चाऽऽपेपनिदत्तेरश्नान्देत्वष्‌ । श्रतायामात्तगस्यतया क्ष।४्दत्वा ११; । एतेनेक्यस्य प्रागेव स्तिद्धतया ‹ एकभे मबनिति ( ए° २।२। ७) इत्यमुततद्ध।(वाथर्विभस्ययायाग ईइति- निरस्तम्‌ । य॒दनिक्िपराङ्गाताने धिवत्कण्ठ च(५।करबदा सत।ऽप्या- हतर्केन।मृतसमचया तदुपपत्ते यच्च सेद्धवस्तुन; ममागन्तरवेयतस्वानियमन सिद्धवस्तुज्रह्म- बोधने बेद्‌ान्तानां नानपिगतयेविषयकत्वरूपभापणण्ये समव. व)।ते पू्वेपक्तिणक्तपू । तन्न चम्थक्‌। माष्वायुकरातवा बेरन्तना जिये(प(सनादिश्चेश्ता निनेव भावन्येन ब्र्मपभतिपादकत्व- सिद्धी तजर परमाणलन्तरारषवत्वसिद्धौ चै पनिषदनब्ह्मणि तादश नि्मभ्यभिच।राद्‌ । तादट्नियते मान।माबास्च । ठोकिक- काय ममाणगन्तरदेद्यवायः अपि सच्देन सिद्धपरामभवं सापे- क्षस्व न क।येपरामानिरयस्याग्रयोनकत्वाद्‌ । ‹ आज्ञायस्न- ३५ ४७ १७४. मस्र ` ` (जे° सु० १।२। १) इत्यादिजेमिन्यादिवचनं च भाध्यो क्तरीत्या पुरुषायोरुपयोगिनिष्फलोपाख्यानपरमेव । नपि सिद्धवस्तुभतिषादनं फरामावः पृत्रेपक्नाक्तः सम्थक्‌ । यत हाप्सतं फर द्विविधम्‌ । क्िचिदपमाप्र यथा अ्रामादि । किच्च भाप्चम,पे चमवश्चादमभाप्मित्यवगतं यथाकण्टमपण्यादेकम्‌ । पतं जिहासितमपिं द्विविधम्‌ । कैचिददहीनं जह(सति यथा वरयित. चरणं फणिनम्‌ , किंचिच्च हीनमेव यथा चरणामरणनुपुर आरो पितं फणिनम्‌। तच्र बेदान्तजन्यब्रह्मात्५कयज्ञानालसाप्तब्रह्मपामैः क टिपतत्वेन नित्यदहनससारहानेश्च संभवत्ताते सद्धब्रह्मबाध- नेऽपि फट वत्वमस्त्येव । भाष्येऽप्युक्तं रञ्जुरियं नायं सपे इति सिद्ध बस्तु बोधनेऽपि फएकवत्ता देति । यत्तु चन्द्रिकायां सिद्धवस्तुप्रतिपादनस्य निरक्तफरुवत्ता- मनय कण्ठमण्युपदेश्स्य भाप्तमागपातिनं फटं किंतु मा्चिन्नान- जन्यसुखस्य वस्तुतः भागप्राप्रस्य भारः मण्यप्रा्ि- अपादजन्यदुःखस्य वस्तुतः भाग{नदत्तस्य नहता फलू । | पव्‌ चरणामररणाद्‌ न सत इत्युपदशस्याषप न ननहत्स्तपच- इत्ति फं त्वाभरणतवज्गानजन्यसुखस्य वस्तुतः प्रागम- स्य भराति; सरपैश्नमजन्यदुःखस्य वस्तुतः भागनिदत्तस्य नि तिव । न ह्युपदेशेन मणिः भप्त; सर्पो बा निदत्त इत्यनु मवः । कितु प्रासिज्ञानाद्‌श्चरमो निष्् इति । न च भृते भाप्तस्वरूप- स॒ खादन्यत्पाप्यसुखं नित्यनिदृत्तावि्।च्रमदुःखदेरन्यभिवत्यं बाञस्ति । येन सप्रयोजनता स्यादिति दृषभमुक्तु । तदसत्‌ । भराप्तमणिभाक्तिनं कलमित्यन्र भासेभगिनिष्ठस्वर्व। दि रूपत्व इष्टा, पत्ति; । तत्साक्षार्काररूपत्वे च कण्टे मगिरस्शात्युपदेश्चस्य सा कथं न फठं स्वत्वादिवत्‌ । तद्विविष्टसाक्षास्कारोऽपि भातिखब्दा4ः । उपदेश्चानन्तरं साक्षाल्हृतमणीनां व्यत्पन्ना- नामपि मणिः भाक्त इति मयोगदशेनात्‌ । भातिन्गानजन्यसखस्य वस्तुत; भागमाप्ठस्येस्यसदेब । अस्मन्मते सुखभारभेब चन्दना. दियोगजन्यदहत्तस्तक्राभिष्यञ्जकत्वमाजमिति तस्य निष्यपरा्ष स्वेन वर्तुत। पागमेरभाषाच्‌ । रवयाअपि हि बन्दिकायादू-- समन्वपापिकरणम्‌ । जिङ्गास्तापिकरणे नापीहपुत्रथेमोगविरयगः; परमते संभष्ति। विवरणे विषयेरपि नित्यमात्मरूपपेब सृखमभिग्यञ्यते, न तु जन्यं सुखपस्तीत्युक्तत्वेन तदिस्परणेन पािन्नानजन्पसखस्य वस्तुत; भागप्राप्तस्येत्यस्य वक्तु पश्चक्यत्वाद्‌ । मण्यप्रात्निच्रमन- म्यदुःखस्व वस्तुतः भागनिद्तस्य नि्टत्तिवां फरमित्यपि न सत्‌ । ताद्शदुःखनिवृत्तेः पूर्र॑सिद्धाधिष्ठानात्मरप्त्विन तादश दुःखस्य वस्तुतः भागनिहत्तत्वासिद्धेः कथ तजिवुत्तेः फल- त्वम्‌ । यादे च तन्निहत्तित्येन त्य फषरत्वं तहिं बह्मप्रा्ि शरभजन्यदुःखनिदत्तरपि तच्छेन वेद्‌ान्तज्ञानजन्यब्रह्मन्नान- फरुता किं न स्यातु । फं च निस्यनिवृत्तत्य्ज निहटत्तष्व- मपारमाथिकत्वमेव, न विद्यमानध्वसम्रतियोगित्वम्‌ । आरो- पिताविधारोगादिष्वंसस्याऽऽरोपदशच।यामसतवत्‌ । अधिष्ठा- नस्येव ध्वं सत्वेन कथं तद्‌ा स नास्तीति चेदु । तद्‌।ऽपि तदृध्वं- सत्वोपदहितस्य भरागसस््ेन तन रूपेण तस्योपदेचसाध्यताया इष्यमाणतायाञ्चाबाधात्कथं न तस्य फरुतवेम्‌ । कि च पति- योगिनि द्वेषोऽपि तद्ध्व॑सेच्छायां हेतुः । एं फटे द्ेगोऽपि तत्षाधनद्रेषहेतुः । एवै च दुःखे; देषत्तत्स।धनत्वेनावगत ` आरोपिवानारोपितसताधारणे फणिनि दरेषात्तदध्वंसस्येप्यमा- णत्वं निष्प्रत्युहामिति तत्साधननुपुरसाक्षास्कारश्तो रुपदेश्चस्य कथमसौ फकं न स्यात्‌ । यथपीच्छान्तरजन्पेच्छाविषयत्व रूपं ्ुख्यमुपदेश्षफरत्वं न मणिसन्षात्कारादो संभवति त. थाऽपि गौःणमुर्यसाषारणमिष्यमाणत्वलक्षणं तत्सं मवत्येव । तत्स।ध्यत्वे सति, इष्यमाणत्वस्येव फरसामान्यरुक्षणत्बात्‌ । श्यते हि मण्यादिसान्नात्कार इष्यमाणपुखादि क्ताघनत्वादु- पदेशसाध्यश्ेति तत्फलमव- । परते तु सिद्धत्वाग्रहदश्चायापि- च्छान्तरानघीनेच्छाविष यत्वात्परमानन्द रूपन्रह्मणा मुखूयपुख- चायेत्वप्‌ । नित्यसिद्धत्वग्रहदश्चायां तदवरश्चनात्मकाविधार्या द्िष्टतमदु ःखदतुत्वेनावगतायां दरेषात्तनिवुत्ताविरछा, -ततश्च तद्ध्‌- तावात्मसाक्षात्करे चेच्छासंभवदीत्यविधानिदटरयात्मपाक्षात्का- रदे फलत्वं निर्वि्रादमेव । एतावनेवात्र विकेषः-पण्या- ७७ ९४६ कीकरपादधषभे-- धपदेक्षस्य मण्यादिसाक्षास्कारो न मुख्यं फर किंतु गोणप्‌ । बेदान्तानां तु परमानन्दस्वरूपन्रन्मसाक्तात्कारः स्वतो दुःख. निवतेकतया मुख्यं फलं मुख्यफटरहेतुश्चति न किंबिदप्यनु- पपम्मप्‌ । यदपि यद्िकायाम्‌- पूवेैवादिना फराभाषादिना तात्वय आक्षिपते सिद्धान्वसूत्रे फलादिकं तास्पयं चाजुपवाथ भरामाण्ये सास्पर्य हेतृकतमयुक्तमिति दूषणपुक्तम्‌ । तत्पूर्वोचरपक्षयोभ्यौ. भो हनिबन्ध नमेव । पूवेवादिना हि ' बेदान्ता न बरह्मणि पमाणम- तत्परत्वात्‌ । ते च न तत्पराः, फलाभावात्‌ › इत्वाक्षि्ठ तष्य , ताखपमाणकमन्वयात्तात्पयांत्‌, वदेनासिद्धापिति भ. छूनयां संशब्दसूचिते तात्पयंनिवांहकफकवस्वापूषत्वादैरूप- िङ्घादितिरीस्या यद्वेतिहेतुलिवरणे फस्य तात्पयेस्य चोप- पादनेन तादशषहेतकरणस्य स॒युक्तत्वातु । समन्वयात्सम्यक्ता- प्पर्यनिरूपितसंबन्धविशेषात्‌ । स च तनिवाहकपक्रमादिशङ्ग- घर्वमेषेति परथमहेतुपरिष्कारेऽपि शाख्रपामाण्ये न तात्पयं हेतू- छतम्‌ । अपि तु फवत्वापूर्वत्वादिरूपतात्पयनिवांहक छिङ्कमेव। तेन च तात्पथस्पाप्ययेतो छाभाद्तत्परत्वश्चङ्कमया अपि निवृत्तेः । = | यदपि बद्धिकायां छक्षणाया मुख्यत्वेन सौत्रसंशब्द्‌ायेत्वा- योगश्च । तदुक्तमवुब्याख्याने-- कथं च लक्षणावादी बरूयाटह्मसमन्वयपर्‌ । योऽसौ शब्दस्य मुरूयायेस्तज्नैव स्यात्समन्बय। ॥ ` इति दूषणणृक्तम्‌ । तदप्यसत्‌ । तस्मतीरयुश्यकस्वसूपयु- खयतात्पर्यलामार्थकतया सशब्दस्य भयोजनोक्तयेत्परः शष्ट; स शब्दाय इति न्यायेन तास्पयेविषयीमूतायस्येव सुर्याय. स्वेन॒ बेदान्तानामुपक्रमादिलिङ्केदक्तरीत्याऽदवेतचिन्माज एव लास्पर्यावगमासदेव तेषां मुख्योऽयं इति न किंविदेतत्‌ । यदपि चन्द्रिकायाष्‌- स्वप्रमत्वाद संदिर्षेऽबाच्यत्वाच्छस्यगो चरे । निर्विंशेवे च चिन्मात्रे कथं श्ुतिसतमन्वयः ॥ सषमा्वयांपिकरण्‌ । इ्युक्ष्‌ । वदवि निङ्गासासुभे विस्तरतः भत्वुकमीक्तस्व- विकरणे च निदसिष्यामः। यदपि बद्दिकायाष्‌- आपि च-- आधसूतेऽहमर्थे हि भसिद्धिरपयादिता । जिज्नासार्थं द्वितीये च जगञ्जम्मादिहेतुता ॥ अविच्मानाहमर्थे छक्षणत्वेन कीर्तिता । ई्वरस्य तृतीये तु निर्विशेषे भमाणता ॥ श्चाख्रस्योक्ता चतुर्थे तु तस्मिमेव समन्वयः । भरतिङ्गातोऽन्तरिर्यादो सविषं तु कथ्यते ॥ ब्रह्मेति मायिनां पक्षस्तत्र कि कंन संगत । तस्वदिद्रेषमात्रेण श्रुतिसूत्रे कदथिते ॥ इति बिरोधोञ्भाबनम्‌ । तदिरोधाभवेऽपि स्वस्यैबद्धिवबाददेष- पूरक । तथा हि-भीमद्धगवत्पादमाष्ये कयं पुनः प्रत्यगास. न्यविषयेऽध्यासो रिषयतद्धमाणाि ते ्रह्मणि निरक्तलक्षणा- ध्यासो न संभवति । तस्यविष^.य याऽबिष्ठानत्वासंभवात्‌ । सामान्यविरशेषरूपाभ्यां ज्ञानाज्ञान वि" स्वस्य तरवादिति शद्ग याँ तुष्यतु दुजैन इति म्यायेन न तावदयपेकान्तेनाबिषयोऽसत- स्ययविषयस्थ्‌।दहित्यनेन।ऽऽस्पनि देहैन्दियाध्याक्तोपयोग्योपाषिक- ख्पेणास्पस्त्ययविषयत्वरूपमसिद्धयवभिधानेऽपि नद्यारोपेऽधिष्ठा. नस्य विषयतया भानमवेक्षितं गोरवातु, कि तु मानमात्रमर्‌ , तथच रवप्रकाश्चस्थ स्वत एव जडस्य तु विषयवयेस्यन्यदेदित्य- भिपरायेणापरोक्षत्वाश्च प्रत्यगात्पपरसिद्धेः, अस्ति ताबहह्म जनिरष- छ्रद्धु्घक्त स्वभाषमित्युपक्रम्य, - ' आत्मा स भोक्तुरित्यरे ' इत्यन्तबिरतिपत्तिभदशेनेन जीषंस्य यत्पारमार्थिक ख्पं कह तस्थैवानौपाबिकस्पेण जिज्ञासाया उ कत्वेन तस्य च पतीयमा- नजैवरूपन्पादठसत्वेन जिज्ञास्यत्व।य) :पथोवुसिलक्षणध्येपाधि- कस्थोपरक्ञषणहया व्यावतकस्याभिघाननोपािकस्पेण जनगस्का- रणत्वादयुपकक्ित एव श्राल्ञपामाण्यं पूवोषिकरणे भदर्धिवमस्वि- भ्रविकरणे समथ्यते । ईसलत्यधिकरणे बोक्तरक्षणादिन्पाहिषा- 9७6 -शणायोक्तं गतिसामान्यमनन्दमयािकररणमारभ्य स्फुटीक्रियते ` ्ंकरपादपूषणे -- न्तस्तद्धमोधिकरणादौ च परसङ्खाल्मकृतव्रह्माधितोपास्तना निरूप्यत इति कप्यसंगत्यमवात्तदुद्धावनं चन्धिक्ायाप्ैता - त्मविदेषमात्रणेवावशचिष्यत इति सुधियां स्पष्टमेवेति दिक्‌ । समन्वयनये भुयाद्रघुनायथस्य सन्मुर । कृतिरेषा भगवतः पादमृरे समापिता ॥ १॥ हति समन्वयथाधिकरणं समाप्तम्‌ ॥ भथ है्षत्यधिकरणम्‌ । ३०३ सांखूये ठं जगतो न हेतुरापे तु ब्रह्मेति सिद्धान्तितं येबांच्यत्वसम्थने भरयतिते च।वाच्यताखण्डनैः ॥ आस्पिस्तद्‌ द्रयसाक्षिणं नतपनःपडङ्करूहारीमहा- सं कंसरिं सदेव परमानन्देन बन्दामहे ॥ १॥ अस्मिन्नीक्षणसंज्ञकेऽधिकररणे सदेशिकरैर्योजिते बादिन्याहूतदोषन्ृषणपुरस्कारेण तद्दूषणेः ॥ एतद्रे रघुनाथसूरिराचितं विद्रन्भनस्तेषदं भीमच्छंकरपादभषणापिदं जौयाज्जगत्यां चिरम्‌ ॥ २॥ दक्षतेनाशब्दम्‌ ॥ ५ ॥ «अथातो ब्रह्मजिन्नासा! (त्र°् सृ १।१। १) इत्यत्र भकत्रास्मनो यत्पारमा्थिकं रूपं ब्रह्मोति निखिखबेदान्तषु ` असिद्धं तद्विचायेभिव्युक्तम्र्‌ ।. तदव च स्वरूपतटस्थरक्षणान्यां (जन्माद्यस्य यतः! ( ० सू० १।१।२) इति सूत्रेण प्राति. पादितम्‌ । तत्रैव च तुतीयसूत्रेण शाज्ञेकसमपिगम्यतवश्ुक्तम्‌ । ८ तन्तु समन्वयात्‌ ' (ब्रन्सु>।१। १ । ४ ) इत्यत्र च छाख्जतात्पयगोचरत्वरूपं चाङ्ञेकसमधिगम्यत्वं सिद्धस्य वस्तुन भमाणान्तरगे चरत्वनिष्फलत्वनेयत्यान्न संमवतीत्याक्तिप्य स- मादितमर्‌ । इदानीं स एव प्रागुक्तः समन्वयः परपक्षपतिक्षषपू. | | ईसन्यतिकरणंपू । वैकमनेन।धिकरणेन ददीक्रियते .। अत एवाध्वायसंगतिः। स्पष्टब्रह्मलिङ्कगनां सद्धिश्ादीनां परधानादेपरत्वं व्युदस्य ब्रह्म परत्वन्यवस्थापन।त्पादसंगतिश्च । अनन्तरा त-जिन्नास्यं सवेज्ञं परमपरयोजनरूपं ब्रह्म जगत्कारणतवादिना बेदान्तपाति- पाथमिति यदुक्तं तन्न संभवति, स्वप्रकाशानन्द्रूप्परमपुखषाथ- रूपग्रह्मणो भिन्नस्य जडस्य प्रधानस्यैव जगत्कारणत्वादिना घेदान्तप्रतिषपायत्वावगमादिति सद्धिधापालम्न्प साख्प्ररोत्या भरागुक्तसमन्वयाक्षेपेण पूवैपक्षपवृत्तेर।स्षपिकी । अत्र च ‹ सदेव -सौम्येदमग्र आसीत्‌: (छा०६।२। १) इत्यादिवेदान्त- वाक्यानि जगत्कारणत्वेन मधानभेव प्रतिपाद यन्त्पुत ब्रह्मते तदयं चोक्तबिधं जगत्कारणत्वं परधानादातरेव सभवत्यथ ब्रह्म क कि क्व ण्येवेति संश्चयः; । तद्धनं च वादिविमतिषान्तः। पूपक्षस्तु-- कारणत्वेन वेदान्तमतिपादयं भषानमेव । तत्रैव १ ध. अ क कारणत्वोपपत्तेः । न ब्रह्म; तस्य कपुत्वपयागिङ्गनाश्रयल्वा- [+ © भावात्‌ । तथा हि- न ताददुपलब्धिप्रात्रस्य ब्रह्मणः कतृत्वो- पयोगिन्नाना भ्रयलमू । यत्त। ज्ञानं यद्रह्मण्यभ्युपगम्यते तनि- त्यमनित्यं वा स्यातु । नाऽऽः । त्वयाः ब्रह्मापिरिक्तनित्यज्ना- नानर्युपगपात्‌ । अत्यन्ताभेद्‌ आघ्रषाश्चचमावानुपपत्तेध । न हितीयः । सनत्वगुणपरिणामविश्चेषस्य तस्य निगणे निर्विकारे च परमात्मन्यसंमवात्‌ । युणाभिमानिषु च जीवेषु तादशत्रान- ` प्रतिविभ्बाश्रषत्वाज्ञानवखषर्‌ । निरपिरयसवक्क्पे च तदश सभेबिषयकसत्बगुणपरिणामात्मकज्ञ, नमतिविम्बवरेन योगिनां सर्वज्गत्वं च भवेत्‌ । प्रतिबिम्वश्च यस्यां बुद्धिव्यक्तो यस्थ पुरुषस्य विजतीयसंयोगादित्रैलक्षणः पुरषान्तरन्याषत्तः संब- न्धविक्षेषस्तद्बद्धिधमोणमित ज्ञानसुखदुःख्दानां तत्पुकवे पति. निम्बः । अन्यया मुक्तस्यापि संसरद्बुद्धिषमेदुःखादिपतिबिम्ब- ब्वपसद्धनानिर्मोक्षपरसङ्गात्‌ । स्पषटश्चायमयंः सांख्यमरवचन- भाष्ये । तथा च नित्यमुक्ते परमात्मनि तादश्चभरतिनिम्बवत्ता दूरनिर्स्तेब । यदचापि परषानेऽपि न तदिति तस्यापि सरदिषयः, ४७६ कृङ्कानाभ्रयत्वं दुषेडं तथाऽपि ज्ञन्‌।करेण प्रिणम्मानल्रच््गु- सांकरयवभूषणे-- शास्मकषत्वाधुज्यते तत्र सनेन्नसन्यबहारः । परमत्थनि सु ता इक्नाभानुद्ख शक्तिमद्‌ गुणा मेदश्च=यस्वादुरूरीस्याऽपि समेननस्य हु शूपपादम्‌ । यदाऽप्यनिवेचमीयं मायाहचिरूपं ज्ञानं क्षमि समदतीति तदादाय ब्रह्मण्यपि सवेज्ञत्वव्यश्हार हति स्वगोष्टयां परितुष्यसि तदाऽपि मधानस्य स्वावेकारभूत- छस्ववरेणामाश्रसत्वं धर्मिन्नानावाध्पम्‌ । चदि तु तद्धाध्य- विति सर्थ्शब्देन युख्यज्ञानाभ्रयग्रहणसं मव ओपचारिकतदा- भयषरिग्रहोऽयक्त एब । न ह्या रोपितसपेस्वसं सकती रज्जुः स्वर- संस सर्पश्चब्डेन व्यवहियते । 1 चानिरपन्ना्नस्य शरीरेन्द्रि धनिष्वा्यतया कायैकारणे बह्मगि कथं तरसं भवः । भधानेऽवि कथमिपि चेत्‌ । न । कर्थविद्‌।पयारिकत्वाविशवे प्रधनपक्त पातो न युक्त इति येव । <“त्यम्‌ । मानस्य मुरूयकतत्वासंम- बेऽष्योपचारिकं तदुपपश्चते। उपादानत्वं च र्यमेव । सांशत्वा- नपृदप्देदतू । परथैत्वाश्च संघातस्य । बह्म तु निरं मभ्युपगम्पते मदत । तस्पालमधानपेव कारणाक्यमपिपाद्यध्‌ । यादे च मधा. लस्य जगस्कारणता ^ सृष्टयाचयक।य सुखदुःख रोहात्मकस्व सद. क्जदणदविकं स्वस शमदकुतिकं षा कायत्वारतमतबत्‌ › इस्वाच्- जुमागसमदिमस्या बभाण।स्तरा गते च वाऽ$गपतात्पस तदा भाऽस्तु तश्र बेदाान्वतात्परयषरू । तथाऽपि ममणन्दरमाप्तपषानानु- धाद्थ जीवे कंदैकयसंपत्तिविधानायेवि न निरषेकायुबादत्वम- सङ्क; । एतद भिसंषाय॑ वोपप कलट्पतरो--प्रयोजनं तु ' वच्छ. बसि ( छा ६।८। ७ ) इति चेतने तच्छम्द्बाच्यमबानेः कयसंपातेः पूरेपले । सिद्धान्ते तु तस्य ब्रहमेकंयममितिरिति। तस्मादुक्ते बरह्मणि न बेदन्तसमन्वप इति । सिदाम्दस्तु- जर्काःणतया बेदाम्वमतिद्षं नारन्दश्च- छिदं प्रभानम्‌ । ईषते, \सषणात्‌ । न रेक्ण अह्मण्यनुपपन- विति बाश्यद्‌ । मायापरिणामवुचतिविकेषस्व वक्ष्य अद्मर संभकाद्‌ । ननु सत्त्वगुणपरिणामानियेक्रूपमक्लेणं परषनेऽवे संजधनितं पुश्प चेत्य क्रामति चेत्‌ । न । सुंकर्ज्रदीनां स्वस्त- आमदिर्पकङ्षानपूतरकत्वनि यदुशचेनेन चेतनानिहितिगषाने ब्‌ इक्षस्यपिकरणम्‌ । भ्युपगमायोगात्‌ । मन्मते च परमात्मनः स्वरूपभूतज्नानेन सबे- ज्रतया संकरपाद्युपपत्तिः । न च स्वरूपभूतन्नानस्येश्चाभितत्वा- सुपपत्तिरभेद आन्नयान्नधिमावायोगादिति बद्वम्‌ । आदिध- कृ मेदोपगमेन तदुपपत्तेः । यथोक्तं पञ्छपादेक(याष्‌- आनन्दो बिषयाज्ुभवो नित्यत्वं चेति सन्ति तद्धभंः। अपुथक्त्वेऽपि चेतन्यात्पृथगिवावभासन्ते ॥ इति । अभमिमतञ्ायमर्थो माष्यदरतामपि । यदाहुः वस्य सवे- विषयाबभासनक्षमं ज्ञानं नित्यमस्ति सोऽसवेन्न इति विमतिषि- द्पिति (ब्रण्सु° १।१।५)। नन्वेवमप्यास्तां नित्यः सवेज्नस्तदधीनसंकरपादिकः तु प्रधनस्यास्त्वति चेवु। न। संकस्पदिः स्वनिवोदकङ्ञानस।मन।धिकरण्यस मवे तद्रेयधिकर- ण्य ङूरपनाया अयुक्तत्वात्‌ । अत पव च ^ श्च॒तत्वात्‌ ' ( ब्र सृ° १।१। ११, इति सूत्रमपि स्वरपत; संगच्छते । अत्र सत्रे संकरपात्मकक्षणाक्ञिपन्नानेन भधानव्युदास उक्तस्तत्र कण्ठे क्तेनेव तेनेति विषरेषात्‌ । उक्तं च तत्र सूत्रमाष्ये--स्वश्च- देनव सर्वन्न ईवते जगतः करणमिति श्रूयत इत । शक्षणं ्ञानमेबेत्यक्तौ छु ताद्शसूत्रभयोजनं ब्यते ॥ ५॥ ननु " वसेन रक्षत ` (ख &।२ । २) इत्यदार्व- जषतिःप॑ण इत्यवहयं वाच्यम्‌ । तेजःपमतीनायीक्षितुत्वस्य सिद्धा- न्विन।ऽप्यन॒पगमात्‌ । तथा च तस्मायपाठत्‌ ‹ तदुक्षत' (७० ६।२।३) रत्याद्‌बपीक्षतिगगम इति युक्तमिति शद्ग भत्याह- गेणशवेनाऽऽत्म यद्‌ त्‌ ॥ ६ ॥ [^ क*> | [> [>| श्सतिगाग इति चेत्‌ । न । ‹ अनेन जीवेनाऽऽतप्रनाअनु. भविष्य › (छार ६।३।२) स आत्मा तक्वमास्ति (० &। ८ । ७) इत्यादावात्मशम्दस्याऽऽत्पतादाट्म्यबोपक- बृतीयायाथ स्वात्‌ । अयं भाबः आत्मशब्दः स्वरूपपेरथे- तनपर्थ हए । तत्र ' ज्‌पवेनाञरत्पना ' ( छा० ३।३।२) ` ३४ 7 २८ । ~ कटर शकिरपादभूषणे- इत्यन्न स्वरूपपर एव प्राह्षः । अन्यया जीषरन्देनेव चेतेन- छमिनाऽऽत्मपदषैयथ्यो पत्तेः । स्वरूपस्य च संसंबन्धिकता- त्तं कन्ध्याकाङ्क्लायाप्‌ ‹ सेयं देवतेक्षत ` (छा० ६। ३) इति संमभिन्याहता परदेवतैव संबन्धितयाऽन्वेति । तथाच यदीयं देवता जीबादत्यन्ताभिन्ना तदा जीवस्य तत्स्वरूपत्व- मनुपपश्चं स्यात्‌ । 'स आत्मा (० & 1 । ७) इत्यभ्न चेतनपरोऽप्यारमश्चब्दः परदेवतापरामर्षितच्छन्दसमाना- धिकरणो दद्यत इति न प्रधानस्य तेजध्पभतिस्तष्ट्देवतात्म- कत्वामति ॥ ६ ॥ नन्वयमात्मन्शदोऽपि भधाने गौण एव । आत्मनः सवा- येफ।रित्वातु । यथा राज्ञ; सवाथकारिण भृत्ये भवत्यात्मश्चन्दो भमाऽऽत्मा भद्रस्तन इति शद्ग निराकराति । यद्रा " स आत्मा ( छा ६।८। ७) इत्याद्‌ावात्मशब्दः स्वरूपबोधकः 'जीवेनाऽऽत्पना' ( छ० ६।३।२) इत्यत्रापि ममाऽञ्त्मा मिन्नमिस्यादानिवाऽऽत्मश्चन्दी गोण इति शद्ूनं निराकरोति- तनिष्ठस्य माक्षोषदेशात्‌ ॥ ७॥ ‹ अनेम जीगेनाऽऽत्मना " इत्यत्र यद्पि नेताद्शायसं भष; अषानस्य जीषमभोगापवर्गसाषकस्वेऽपि जीवस्य भधाना्थेलवा- भाबात्तथाञ्पि वचेंतनपरतर्वमाभिमेत्ययं शङ्का । इयं च सभवदु- ` [क्िकतापात्रेण भाष्य उपदधिता । अस्याऽऽत्मश्चन्दस्य चेतन. परत्वे वैयथ्यस्य दर्धितस्वात्‌ । अत एव भाष्य एतत्सृजस्य स्व तम्जरहेतुपरतायामेव निर्भरो दर्धितः। अत एव भिभरष्यु- भ्ू- तननिष्टब्दस्य माक्नोपदेशादितिश्षद्धमत्तरत्वेन वा स्वाव- न्व्येण षा मरधाननिराकरणारयं सूत्रमिति । ‹ आचायवान्पुरुषो बद तस्थ तावदेव चिरं यावन्न विमोह्येऽय संपत्स्ये ` ( छा०. &। १४। २) इति। तैस्मिञ्नगत्कारणे सदात्मनि निष्ठ ददेवंधपीर्यस्य ताश्चस्य पुरंवस्य स्वरूपा च्छादकावियानिवरति- सपो क्षोपदेश्वारदति च सत्राय; । तथा स ‹ तत्त्वमति ` (छार व 1 € । ७ ; एति जीषे मधान कपंसपरयुपदेर एति न युक्तय । दस्वगिकरणय्‌ । सैपनैप्रोत्रफडकत्त्रासंभवात्‌ | ‹ नान्यः पन्था) इत्यादिश्च ॥ 1 तैरिति प्ृचितम्र्‌ । विस्तरेण च।यम्थो मष्प एवेप्पा-. - दितः॥७॥ नलु सदात्मनिष्ठस्यापि मोप्तापदेशो नायुक्तः। स्थुरारुन्धती भदश्चंनन्यायेन देहेन्दियादिव्यादततिष्रदश्चेनत्याचेतने परधानवाद्‌ा- र्स्योपदेश्चस्यापीतरग्यावृत्तस्वरूपनिश्चयदारा मान्षसाधनीमूता- त्मङ्ञानापायतया भषाननिष्ठाया अपि मोक्षप्रयोजकतासंमबा- दिति $डगनिरासायाऽऽहइ - हेमत्वावचनाच्च ॥ < ॥ भवेदेतदेवे यथङ्न्धतीष्ये दरितस्य तारान्तरस्येव सदात्मातिरिक्तं जेयमत्रोपदिष्ठं स्यात्‌ । न चैतदस्ति । तथाच सदास्पानमुषदिश्ये बोपक्रान्तविश्योप्देश्चपरि समापनात्सदात्मनि- हैव मोक्षदेतुरित्यवगमेनो क्तासुपपत्तिदुषरेवेति । अत्र चशन्देने- कविन्ञानन स्बैविज्नानभतिन्नाषिरोषः सघ्यर्।यते । कयेक।रण- योरमेदेन परधानविज्ञानान्महदादि विश्षेषान्तविज्नान प मवेऽवि चेत- नस्य प्रधानकार्यत्वविरहात्तदिज्ञानेन सवेविज्गानं न संभवतीति परतिङ्नाबिरोधः स्वतन्जभधानवदे सुस्यः ॥ < ॥ अथाद्धेयताऽस्त्वित्यत आद-- . स्वाप्ययात्‌ ॥ ९ ॥ इतश्च भधानं नाज प्रतिपाद्यते । ‹ यज्रैतत्पुरुषः स्वापि नाम › (छार ६। ८ ) इत्यादिना सदात्माने जीवस्याप्यय- भरतिपादनाव्‌ । र्यो हि स्थुलरूपपरहाणन कारणे सृष्मरूपे- णाबस्थानपर्‌ । न चैतज्जीवस्य प्रधाने संपवति। नच" यत्र त्ुकवः स्वपिति नाम सता सोम्य तदा संपन्ना मवि स्व ह्मपीहयो अव्रति तस्पारछ्वपितीव्याचक्चते ' (छा० &६।८) इत्यन्न स्वश्चर्दरेन जगत्क।रणं सननोक्तं किंतु ब्रह्मेव । तथाव जगव्कारणस्य प्रधानस्वेऽपि ब्रह्मणि जीबस्योपाधिकस्वरूपल- यरूपाप्ययबोधकत्वयुक्त वाक्यस्य नानुपपन्नापिति ऽद्न्यब्र्‌ । ९८४ कषंकरपादपूषगे-- स्वाप्ययस्य सर्संपलिरेतुस्वेन निर्दे सत एव सश्वकाभास्‌ । ` ` अन्यश्न सत्संपत्तावन्यन्नाप्ययस्य हेतुत्वासंमवाद्‌ ॥ ९॥ क दिमिधिदटेदान्ते भधानं तथा भविष्यतीति सन्राऽऽह- ` गतिसामान्यात्‌ ॥ १०॥ सर्वषु क।रणवाक्येषु चेतनकारणत्वाबगतेः । ठकरूपत्वान किमपि बेदान्तवाक्यं भधानकारणतापरमित्ययेः ॥ १० ॥ भ्रुतत्व। च ॥ ११ ॥ ब्रह्म प्रकृत्य ‹ स कारणं करणाधिपाधिपः › ( ्वे० ६।९ ) इत्यादो चेतनस्यैव जगत्कारणतायाः श्रतत्वादपि न प्रधानं जगत्कारणतया बेदान्तप्रतिपाधमिति तदथः । यत्त॒ चन्द्रिकायामू्‌-अन्ये तु ‹ सदेव सोम्येदमग्र आसीत्‌ › ( छा० &। २) इत्यादिकारणवबाक्यं सांख्यादिसिद्धाचेतन- कारणानुबादीतिपराप्त इक्षणन चेतनकारणतापापकरपिति सिद्धान्त इत्याहुरित्यनेनास्मन्मतमनृ्य- तत्र किं विशिष्टपरिणामित्वमे. तद्राक्यबोध्यामिति सिद्धान्त्यते यद्वा कतेत्वं बोध्यमिति किंवा छद्धस्य चमाधिष्ठानत्वं बोध्यत इति । नाऽऽदद्वितीयो । विशिष्ट सदादिवाक्योक्तः८सतत्वा्योगाव्‌ । पवेसृभेऽखण्डसम- न्वयस्यैव भतिन्नातत्वेनात्राखण्डस्येव वक्तव्यत्वाश्च । द्ेतीये वैयधिकरण्यं च । नहि भानं परिणामीति भाषते बरह्मकर्जिति सिद्धान्तो युक्तः । अत एव न ततीयः । भधानं परिणामीति भाते बह्माधिष्ठानमित्यस्य व्यधिकरणत्वात्‌ । कथंचिदबेयबि- करण्येऽपि " तदैक्षत ` ‹ सेयं देबतेक्षत ‹ नापरूपेः व्याकरोत्‌ इत्यादिकमयुक्तं स्यात्‌ । तस्य ठक्षणया चिन्पान्रषरत्वे च सर्भमपि लक्षणया भधानपरं स्यात्‌ । सुतर शक्तिरिति हेतृक्तिश् न स्यात्‌ । नच तात्पयोविषयणेक्षणेन मधानस्य निरासं > सचायेति । विशिष्टम्य मिथ्थात्वेन "स्काद्धितीयत्वादेर योगादिति मावः । [^ [द्‌ , नन्वत्र सस्वं न पारमाथिंकमिति चेत्‌ । न । छयकर्िकित्वेन स्य।वारिकस्य ` पवस्य तदूनीं विद्यात्‌ । [र स्यपिकरणम्‌ । इस्युक्तम्‌ । अतेव बक्तन्यम्‌-- न केषटस्याकायेकारणस्य पुड- धस्योपषटञ्षिपा्रस्य सवेन्नरघं किंचिञ््ररवं षा कर्पयितं शक्य- मिति । अविष भषानस्यानेकात्पकस्य परिणामसंमबात्कारः णत्वोपपसिरेदादि बभासंहतस्थकात्मकस्य बह्मण हति च पुष. पक्षमाप्ये कतेस्वोपयोगिन्नानबतसायाः परिणामित्वोपयोगिसांश्च ताया अह्मण्यस्तेमषमद शेनेन तस्य कतैरवमुपादानस्वं च दय- मपि न संभवति । प्रधाने तु तदुभयमप्युपपथव इति श्युत्पाथत इति श्युर्पाय कारणतया वेदान्तपतिपाचं प्रधानमिति पूर्वपक्ष. पथषसाने कृते भधानं न कारणतया वेदान्तमतिषाथमश्चब्दत्वा- दिति सिद्धान्तः भीमद्धाष्यटीकादो परदर्धितः । कथमत्रेतेषां भावत्कविकल्पानां स्वबुद्धकारशिपतानामवकश्चिः । न च कारः णतया बेदान्तमतिषाद्यमुपहितं छदं वा तवामिमतापिाते बविक- द्पो नायुक्तं इति वाच्यभ्‌ । उपदटितश्चुद्ध य) स्ताद्‌ारम्येनोपाहिते शयुद्धषमंसच्वाद्यपपतस्या त्वदीयद्‌षणानरकाक्चातु । न चोप तमत्र मन्मते मिथ्येति अवितव्यग्‌ । बाक्यान्वयापिकरण- करपतराबुपदितसत्यताया विस्पषएगप्पादनात्‌ । तथाहि- एवं परमात्मनः शुद्धस्वभावाञ्जी वानाम स्यन्तिकामेदेऽप्यनिवेचनी- यानाय विद्यापि भदात्कासपनिको जीवानां भेद शतिदीकाषि- वरणा बसर उपाहिदस्य जीवतापक्ष- यद्ुपाधिविश्िषटस्य संसारो नाङितास्मनः। त्टक्षिवस्य चेद्रह्यामुक्त्या तद्ूपञुच्यताम्‌ । इति ॥ केशबोक्तं दूषणमनृध समाहितम्‌ू- यतो न विशेषणमविचां नाप्युपङक्षणं किंतृपाि; । कः पुनरेषां मेदः । उच्यते-- का यौन्वयित्षेन भेदक विशेषणं तैल्यमिवोत्पस्य । कायी- नन्वयित्वन भदकानापरपाधतापलक्षणत्ा च सिद्धा । तत्र चायं विशेषः यावत्कायेमवस्थाय भददहेताोरुपाषेदा । कादाचित्कतया मेदघीहेतुरुपर्षणप । इति ॥ नीरोत्परमानयेत्यन्र हि तेस्यं व्यादत्तिपयुकतानयनकायौन्वयि ६८५ छौकरपादपूषण- सदूरपदष रक्ताद्ष्यावतयात । अट्क्क्काश ठ स्फदटक्ग्रहक्यम्र यानागतायत्र । अलक्तक तु यावर्स्फ(टकानयनपन्‌बरतत । काक्र स्तु न शेनग्महगमने यावदनुषतवे | तदेहागत्रिया त विष्रेषणमिति न चारे जीवमाश्चः । न चोपरक्षणामति ब्रह्मणि न ससा. २४ । याषस्स् सारं स्वलुबर्तिष्यते तन्निद्रसो जीवः स्वं बह्मभावमे- ष्यतीति । अत्र यद्यपहित उपाधिप्रयुक्तो ब्रह्मणोऽन्यो एपथ्येष बि- चिष्ठषलदैतस्याप्यविधानान् नाश्च एव स्यादित्यविद्यायां विक्षेष- णभ्यादलष्ठुपाधिरवमङ्काकृतमप्यकिचत्करं स्याततो नोवदहितस्व् मिथ्यात्वं मेदमात्रं तु तच्र कार्पतापित्येव सिद्धान्तः । चं श्रोपहितस्य जगत्कारणत्व।वछम्बनेन सिद्धन्दे न कोऽपि दोश्रः । पूवेसूत्रेऽपि जगत्कारणत्वाद्युपक्षितऽविधाद्युपािि- विक्तजेवषारमार्थकर्य ब्रह्मश्चब्दमख्यार्थे वेदान्तसमन्वय उप- पादितः । उक्तं जीवस्य पारमाथकरूपे किं।चेदु पटितेऽपि म जगत्कारणता संभवात किंतु प्रधान एब । तथा चोक्तसमन्वयो च सभवतीत्याश्चङ्कानिरासाय सापाधिकं तस्मिञ्ञगस्कारणताऽत्र निर्णीयते । तथा च सति जगत्कारणत्वापलाक्षित उक्तजीब्ङ्पे पूवेसृत्रोक्तः समन्वयः सिद्धो मवति । इत्थमेब चोपाहिते जगस्का- रणतानिणांयकन्यायान्तराणापपि प्रतोपयाग इति न !$वि दृज्ुपपश्नभ््‌ । एतेनक्षणादिरूपदेत्वसिद्धिशङ्काऽपि चन्धिकोक्ता निरस्ता । शुद्धान्ते कट्पिततद्धेद बच्युपाहिषे तत्सं सवातु । नन्वेवं भाषान्तरेण शुद्धे बरह्मण्येवोपाध्यवच्छेदेन जगस्क।!रणता स्वी- कृता, परं सा न व्याप्यद्त्तिरित्येतावदेव पर्यवसितमिति चेत्‌ । किचातः । शुद्धं ब्रह्म न जगत्कारणमिति भावस्कपवादविरोष इति चत्‌ । न ब्मणि जगत्कारणता, नानवच्छन्द्रा सेकेति तदयात्‌ । न च तात्पय।विषयत्वमीक्षणस्य चन्दरिकोक्तं साधुः तज्राबान्तरतात्पयोपगमात्‌ । न चात्र ' सदेव ` (छार &।२) इत्यादिवाक्यसमन्वयोक्तिशेत्‌ ‹ अनन्दमयोऽग्यासातु ` ( ब्र सू० १।१। १२) इतिवत्‌ ' सदीक्षतेः ' हवि सूत्रं स्याद्‌ । ~ भषानस्य शाष्दवनिरासमान्रं चतु । इदमधिकरणं तभिरासके चमुधेपादे स्यादिति चन्दरिकोक्ते दूषणमपि न साघु । + जनद्‌ र्तस्यविकरणप्‌- र शं॑न्दितं भधानं न जगत्कारणतया वेद्‌ान्तप्रतिषाद्यम्‌ , अर्ब्द. रथा क।रणत्वज्ञानाबाभ्यस्वरूपसस्वस्वातन्डयादिषर्मिनिर्देशकषवै.- दिकसद्विधादिगतसदादिशब्दपतिपाच्त्वा माववच्छादु ' इस्येका(- लुमानेनाभिहिते-- तदसिद्धम्‌, सद्िधायामेव जगत्कारणतया भतिषा्ं . पधानमित्यवगमादिति. शङ्कानिरासाय ‹ सद्विधाथां जगत्कारणतया प्रतिषाच्मानं न मघानम्‌, शसतेः' इति श्रपृबौ- वुमानोक्तसामान्याभावसाधकविश्चेषाभावरूपदेतुमाधकमलुमान- मित्येवादश्चानुमानदयस्य विवक्षितस्य ' सदीक्षतेः ` इति बिन्या- सेनालामात्‌। न च सद्विथागततदादिशन्दाप्रतिपाच्यत्वरूपय त्क. चिद्िश्चषषा भावहेतुना कथं कारणतया वेदान्तपातिषाघ्यत्वामावश्- प्ताभान्यामावसिद्धिः, भरधनस्य सद्वि्ागततदादिशग्दाप्रति. शाखान्तरे का(रणवोाधकश्चज्दपरतिपाद्यस्वस्य प्रधाने संमवादिहिषा त्वेऽपि श्रद्कषम्‌ । उक्तशङ्‌कानिराकरणायेव "गतिसामान्यात्‌" (° सू०१ १।१० ) इत्यनेन पृवेनिरक्तायेकेण सामान्याभाब- साधकविक्ेषाभावकूटपयेवसानस्याऽऽेदितत्वात्‌ । ननु भधानं जगस्क।रणतया न बेदान्तप्रतिषाद्यमक्षब्दत्वादित्यस्य पथमा- सुमानस्याविषक्षायामपि न क्षतिः । स्देवेत्यादिबाक्यप्रहिपाचं न मधानामिति पत्येकं समथेनेनापि समन्वयविजञेधि बाच श्ङ्क।. निराकरणेन समन्बयसिद्धेरिति चेद्‌ । न । यता लक्षणस्य ज्रयो दोषाः. । अनव्वाद्धिरसभवोऽतिन्पापिश्च । न च तन्निरासं बिना कक्षणपरिश्चद्धिरेस्यतिव्यात्तिनेरासाय ₹।पि बेद्‌न्ते भधानस्य न जगत्कारणतया परतिपा्त्वभित्येषोऽथां वमनीयः । स चं सदीक्षतेरि(ति विन्यासमान्नेण न निवेहतीत्युक्तविन्यासादरः। याक दोना म कपो ~ नो जी = = यि क = न ज # पूरवानुमानोक्ते।ति । पृवीनुमानेनोक्तो यः सामान्यामवस्तत्ताषको यो विरेषामावरूपो हेतुस्तत्पाधकमनुमानमित्यथः । अर्थे मावः--'अंशब्द्‌- शरथिदित्‌ प्रधनं न जगत्कारणतया वेदान्तपरतिपा्यमश्चब्दत्वात्‌ › इत्यनेन पूर्वाबु- मनेन यः सामान्थवेदान्तप्रतिपाधत्वा मावः सावितस्तस्येव साचकः सद्वियाप्रतिषा- प्त्वमावरूषो विशेषामावस्तत्साधक्म्‌ ' पद्धिचायां जगत्कारणतय।. प्रतिषा' दयमान न प्रघान्माततेः › इत्यनुमानं मवति । एवं चोक्तानुमानद्यस्य । पदी हते; ' इति म्थारेन सिष्धिने स्यादिति । ८८ शांकरपादभूषणे- सत्र च सद्विद्यादीनां जगत्कारणतया भधानपतिपादकत्वसंभ- वादुक्त साध्यस्य बाध इति शद्ग ‹ सद्विधायां जगत्कारणतया भरतिषाद्ं न प्रधानमीक्षतेः; ` इत्यादिना निरस्यते । सद्विया- दिना तद्प्रतिपादनेऽपि श्षाखान्तरे तथा भरदिषादनं स्यादिति छद्म तु ‹ गतिक्तामान्यात्‌ ' (ब्र° सू° १।१। १०) इति- सूत्रेण । नन्वेवं सद्विवयादिना भधानं न जगत्कारणतया भरतिपा- यमिति श्ङ्कानिरासेनेवातिन्याश्निनिरासः सं मवति, श्राखान्तरे तलमतिपादनस्यापि ˆ गतिसामान्यात्‌ ' (ब्र° सू° १।१। १० ) इत्यनेन निरासे ^ भधानं न तथा परतिपाचयमन्ब्द्‌. त्वात्‌ › इति सामान्यम तिदैकं नाचुसरणीयपिति चेत्‌ । न। अभ्व तिन्या्तिशङ्क1ञपि ;ररसनीयेते योतनाय तदाबश्यकः स्वात्‌ । अन्यथाऽसंभवशष्धवाज निरस्यत इति चमापत्तेः। यथा चाजातिन्याप्तिनिरासेऽपे स्वारस्यं तथोपरिष्टाद्रस्यामः। अदिव्या्धिनिरासकयु क्तिभिरेव फरतोऽसंभवनिरासान्न तन्न पुथग्यतनान्तरेण माग्यामिति याक चिदेतत्‌ । य्पीक्षतेरित्यनेन बाधनिरासबद सिद्धि नरासोऽपि मबाति, तथाऽपि खमन्वयविरो- बिनो बाधस्येदार्भ(मवदयनिरसन्‌ यतया तनिरसनहेतुतया सान्ञार्पादज्रयोसगततया च सद्विधाविचारोऽजेव युक्तः । भषा- नस्य कविदरदेकश्वन्द पतिपाधरवेऽपि समन्वयाबिरोषात्साक्षा- स्पादजय्याः संगत्यभावाच्चाऽऽचुमानिकाद्यधिकरणन्रयस्य तुरीये निबेक्ष; । अस्मिन पिक२५ऽयुमानसिद्धक्ाबयब्भषानपरत्वमेब वेदान्तानां न निरबयवन्रह्मपरत्वामिति सद्विधामाङम्भ्य सम- न्वयविरोधिजन्मादिसूतराक्तजगत्कारणत्वबाधनश्चङ्म वेदान्तानां भषाने सद्वियास्वारस्य निरस्य नह्मणि वम्यवस्थाप्द निरा- कुता । वदुपोद्धकतया च गातेसामान्यं भतिङ्नातम्र्‌ । तदेष ५ आनन्द्मयोऽभ्पासतत्‌ ` ( ब्र सु १।१। १२) हत्या. दिभिः ' पर्यादिब्देर्यः ` (बन्सु० १ । ३ । ४३) इत्यन्तैः सूतेस्तत्तच्छट्म (निराकरणेन निपाधां व्यबस्थापि. ` तभ्‌ । पुनरपि दरितसमन्याभववताषक्मश्न्दत्वजिङ्गमाक्षि- ध्य भ्यवस्थाप्यते चत्थेपदे । देन च भधानस्यापि §इरित्क।र. इेक्षस्यधिकरणप्‌ । णत्वप्रतिपादने जन्मादिसृन्रक्तरक्षणतिन्यातिक्षङ्कमऽपि निरा. कुता भवतीति नास्मिञ्नधिकरणे पधानस्याश्चब्दत्वनिरासमान्र- ` मभिपरेतपिति नेकस्य चतुथपादे निवेज्लापत्तिरिति दुषणाचकाश्चः। अथ ‹ ईं्ततेनोश्चन्दम्‌ ' (ज ०सू ० १।१।१५) इति सूत्रिन्यासेन कथयुक्तानुमानद्यखाम इति चेदित्थम्‌" तत्तु समन्वयात्‌ ` (ब्र° सू ०१।१।४ ) इति सूत्रे तच्छब्द जन्वादिसुत्रे याश्च ब्रह्म निरू- पिह ताष्टश्रह्म परः । ततश्च जगत्कारणप्रतिपादकोऽपि मवति । ताबन्माज्ा्थतये्ाचुषञ्यते। यद्रा तजरैष साध्यसमपेङतया बिभक्ति- विपरिणामिनानुषक्तस्य शाङ्जयानिपदस्येहानुषङ्कः । भरधानमिति च पदमध्याहायभ्‌ । यद्वाऽरब्दमिति पदमेव पक्षसमपेकं सत्‌ , आदरया विपरिणायेन हेतुसमपेकम्‌ । अशब्दमिति सांख्प्प- रिकटिपितानभानगम्यमित्यथकं प्रधानस्यैव बोधकम्‌ । तथाच मधन न्‌ कारणंन वा ज्रास्जषानि कारणतया न वेद्षतिषाथ- पश्चब्दत्षादिति मथपालुमानलखाभः । सूृत्राणामावृह््या विपरि- णाबादिनाऽनेकायस्वस्यारंका(ररूपताया दिन्वतोपुखस्वादिसुत्र- रक्षणविदामनुमतत्वात्‌ । द्वितीयानुमानं शा्ञयोनिपदाद्विमक्ति- विपरिणामिन सद्वि्ादेविशेषायथक्रं छाल्पदमसुषञ्ञनीयप्‌ । तथा अ कचछ्ाख्रमनश्चन्दं पघाननोधकश्चब्दश्यून्यमीन्षतेः, का(रगस्येन्न- णात्मकनचेतनत्वबाधकक्षधातुसममिन्याह्‌।रविश्चेषादिति दितीषा- बुमानलरामः । यद्राऽचन्दं न शस्यानि, अशञ्दत्वादेति भथ- मानुमाने बाधन्चद्गानिरासायोक्तरीत्या श्ास्नयोनि कास्णत्वेन सद्विधामतिषद्य नाचन्द्‌ न भमान क्षतेरोन्षणादिति. द्वित यान- मानमाभ्रवर्णयप्‌ । एतनस्मन्मते / आनन्दभवोऽभ्यास्त्‌ ` (त° सु १। १। १२) इत्यादावानन्दमयस्तह्क्मवेत्याद्रूपग (वेषयस्ष. भपैणायानुषञ्जनी यस्य तत्पदस्येह तदच्चञ्रं नेक्षतरित्युदेश्यसम- पकतया ऽन्वयः । हेतुसाध्ययोः सममानाधिक्ररण्थं च । तव त्वश्रद्द पधान का(रणस्येक्षितत्वादिति . वदता देतुविभक्त्यभा. बेन साध्यत्वयोग्यश्चताश्चन्दर्वरूपसाघ्यत्यागेन साध्यकदपना. | @०) हि दिनि कि २८९ येमष्यहुतकारणपद्स्य भिभरक्तिविपरिणमेनाञतिषेयबिक्र- ३५ कठ ` शंकरपादभूषणे- रण्यं च । कारणमन्ञन्दं भधानं नेति कारगस्योदेश्यत्वे च ‹ अश्षब्दं हि तत्‌ ` शति हेतृरतस्याश्चब्दत्वस्य कारणेऽसिद्धि- रिति चन्द्िकाक्तं दूषणं निरस्तम्‌ । तन्मत उदेश्यसमपंकंतयाऽ नुषञ्जनी यस्य तैत्प॑दस्यान्वैयवन्मन्पतेऽपि तत्तु समन्वय ' (अ स॒० १।१।४) इत्यत्र साध्यसमपैकतयाऽनुषक्तंस्य शाखंयथोनिपदस्यवात्रायुषङ्केणाशन्दं न शाक्ञयाने, अश्चञ्ररव।(- दिति योजंन।यामस्वारस्याभावावु । अत्राुमाने बाधशञ्ड्कगनि दसाथाऽऽभ्यणीये शङ्ञयोनि नाश्चब्डमीक्षहेरति योजनान्त- रेऽप्येषम्‌ । अत एव न वेयधिकरण्यपपि शडगस्परदम्‌ । परं ठं पूवैपक्तानुरोधेने द्वितीययोजनायां सामान्यवानि शाङ्लपदं सद्व धादिरूपश्चाच्विश्चेषपरमादतेग्यमिति विशेषः । + भीपज्च।ष्य- मप्यन्रायं स्वरसष्‌ ।. तथा हि- सांर्यपरिंकिपतं सां ख्योश्ी- तायुभानगस्यमिरेर्वश्चब्द्पद्‌ ठन्याथकेथनम्‌ । जगत्कारणं शकेयं बेदेन्तेस्वाभयितुषिति शाखयोनिषदयेकयनव्‌ । अक्षब्दं हि तदित्याहस्या भेदिकंश्दाभतिपाधत्वरूपहेतुकयनम्‌ । कथम- कषण्दस्वमिति च देतुसाध्ययोदेयोरप्याक्षेपः । अद्धिथा्या परधा्नस्यें कारणत्वेन भतिपाचमानत्बादिति देत्वभिप्ायकः। तत्रोसरमीकि- वृत्वभ्रवणास्कारणस्येति । अत्रापि कारणस्येत्यस्य सद्विद्या करणत्वेन मतिपा्स्येत्यथंः । एवं च शाक्ञयोनिपद्‌मेवानो- देहयस्भपकं भवतीति न शन्दान्तराध्यहारगोरवम्रे । सत्रथोज. नत्वा न योजनान्तरानुसरणं दाषाय । सेत्राणां हि विश्वके एखत्षं युण इति सत्ररक्षणवेदः । पठन्ति च-सारवदिश्व- न्वतोभ्रुखमिति । यदपि चन्द्रिकायार्--देत$तमन्तडदत्वपवाच्यत्वं वा चन्द चिपात्रादिषयत्वं वा बेद्ासिद्धत्वं बा करणत्वेन बेदासिद्धत्वे बा चतु्यभापे ब्रह्मण एव । त्वन्मते शचान्ञेपरतिपादययक्य श्युदस्याषा- + श्रीमद्धःप्येतिं । तथा च भाष्यम्‌---न पतंर्यपरिकशिपतमचेतनं प्रधानं भगत कारण श्वय वेद्‌।नतेष्वाभ्रयिदम्‌ । अर्द्‌ हि तत्‌ । कथमशग्दस्वंम्‌। हतेः ‡ रंकषितृत्वभर्वणास्कारणस्येतिं } . स्परपिकरणष्‌ । शस्वत्‌ । अबाश्ये च इरपन्तरायोगात्‌। न तु भषानस्य । तायः पते तस्य ब्रा्यत्बा्‌ । कारणत्वेन ‹ अजाम्‌" (शवे ०४।५) इति श्रुतिसिद्धस्व्व । त्वयाऽपि जयुणस्यापादानतया ' मायांतु अत्ति विधातु ' ( ० ४। १०) शति श्रतिसिद्धत्नाक्तीका- शाश्च । अिगुणस्य प्ररमाधिक्रत्वाद्‌बेव तवर परं बिबादः। सांखुयानुमानगम्यत्वपयंवसितमशब्दत्वं च न बेदान्तवेयत्वा- प्राबस्लाधकम्‌ । तभा सति ताकिकोतेक्षितान्चुमानमम्यस्वादीश्च- स्यापि बथास्वापाबाद्‌ । केच त्वयाऽजोक्तस्य परधानश्चड्दत्व- स्थेत्र साधनायेबेतदध्यायस्य दुरीये पदेऽन्यक्ताजादिच्चष्दानां प्रधानपरत्वनिषेषेन सुष््पश्चरीरादिपरत्वकथनपरमादधािकरण- शरयपिर्युद्धोष्यतरे । तेन।वमम्यते भानस्य सेथा वेदाप्रतिपरथ. त्वं तवारुमतमिति । [ तस्चाक्चक्यमित्युक्तप्र्‌ ]। एतेन स्वपरधान- वया बेद्‌पपरतिषराद्यत्वमश्ञ्दत्वपिति निरस्तम्‌ । पतदभिग्रत्येव अषष्ये न चाशब्दत्वपिवररचिद्धमित्युक्तम्‌ । अजुन्याख्याने च न शशचन्दततरं प्रधानेऽङ्गीकरोरध साव्रिवि । फिंचाऽऽत्मन इश्रा- छपुस्य न स्वरूपेगेक्षितुत्बम्‌ । अन्पक्तादिन्नदविद्धिष्टस्य त्क्य तदसंभवेऽत्यक्तस्याप्यात्माविवेकेनाऽऽत्मवि शिष्टस्य त्रर्स्यातरू । ५ तनिष्ठस्य ० ` ( त्र० सू० १।१। ७ ) इत्पाद्यच्ररश्विरा- घश्चेति दूषणघ्रु्कमर्‌ । तदप्यसवु । हेडपरदन्त्रस्याव्यादव्रह्य तत्बह्नानन।इयस्य वेदिकश्चब्दवाच्पताया मन्प्रव्रिद्धत्वरेञपि स्वाब्रणयतसतवन्न नानिवत्वत्वाद्विधमेद्िखिष्ठस्य वदुरृत्तितक्षय बा तियुणालकतत्त्वस्य वेदिकश्न्द्रदानच्यत्वान्निद्धया चवया5- पीत्युक्तदोषानवकाश्ाद्‌ । परेण ताद शमवाचपरत्वं प्राते नङ्की क्रियत इति परं प्रत्यश्षिद्धो हेतुरिति चेद्‌ । अत एवाङ्गःकास पिष््रते । अ्ाध्याङ्कङकेनापि हेहुना न्प्ायप्रयोगस्य बहुश्रा दश्चेनाद्‌ । ईंकषारूपस्याप्पात्मन रक्षणान्नपक्र्पितातिकमेदन्न- दुपदिताभिन्नत्रेनेकितुखश्क्तं भाङ्‌ न बिस्मरतेव्यभर्‌ । अग्रिषा- विषयत्नोपदिषस्यापि सत्ताया शछद्धब्रह्मक्यस्य परायुक्तस््रानन तन्निष्ठस्य मोक्षोपदेश्चानुप्यत्तिः । वाच्यदहस्या वेदिशश्नन्दभ- तिपा्ताप्याप्त्यनधिकरणत्वरूप्ाकडवतङद्ित्रोऽपि ब्रम ६११ ९२९३ शाकरपादभुषणे-* छक्तणया वैदिकशष्दभातिपा्यत्वध्पाहिवरूपेण वाष्यद्स्पा तत्थ. तिपाद्यत्व च संभवत्येवेति न तश्राक्तमश्चष्दत्षम्‌ । अवाच्यस्य छश्यत्वं न संभवतीत्यन्र यद्यवाच्यत्वं वाच्यवृ्तिविषयान्या- न्याभाववनरषं तदा ब्रह्मण्यसिद्धिः । तादश्नापहितान्योन्यामाबक्च- न्यत्वात्‌ । यथाकथंचद्राच्यत्वोपहितभेदथोपहितद्यद्धयार्भदामेद्‌ मतेऽनेकाम्तिकः। रटस्यतयाऽभिमवे षरत्वापहिवे बाच्यस्वोपहिव. भेदस्य तन्मतेऽभ्युपगमादपरयोजकथ । विपक्षे बाधकाभावात्‌ | बह्मण्यवाच्यतासिद्धान्तश्च तन्मात्रविषयकङ्ञाने षाच्यवृत्तः साक्षा- दपेक्षारादित्यमात्रेण । यद्रा श्रुद्धस्यावास्यत्वमनोपाधिकवाशच्य- स्ाराहित्यमेव । न च तदोपापिकवच्यस्वाभ्युपगमे विरुध्यत इति नाश्च्दरवं ब्रह्मण इति चतुष्टयमपि ब्रह्मण वेति यदुक्तं तद्‌. सद्व । पतेन “ गाणश्न्नाऽऽत्मश्चब्दाव्‌ ` (ब्रर्स०१।१।.&) इत्यत्राऽऽत्मदान्द वाच्यत्व हेतुश्वदसिद्धिः । ठद्टघ्यत्वतत्माति- पाद्यत्वादक च प्रधानस्यापि । किंच किमसाबात्मश्चब्दश्ेवन. परः स्वरूपपरो वा । नाऽञऽ्यः । चेतनत्वस्य ज्ञाततारूपत्वे ` श्युद्धे बरह्मणि तदभावात्‌ । विशिष्ट तत्सभवे तु प्रधानस्यापि ` तत्संभवात्‌ । ज्ञानत्वरूपत्वे त्वात्मशब्दस्येक्षित॒त्वं गोणमित्यजेव ` हेतस्वेन गोणत्वाभवे हेत॒त्वायोगावु । नान्त्वः । सवेज्गत्वास- वेज्ञटवादि रूपविरद्धांश्षत्यागेन बचिद्रुपेण जोवेक्यवज्नदत्वादैवि- ` रद्धां शत्यागन सदरेण प्रधानेक्यस्यापि सभवातु । (व्निष्ठस्य ० (ब्र सृ० १।१1७) इति सृत्रेऽपि तच्छब्दार्थः शुदो विषिष्ो वा । नाऽऽ; । तस्येक्षितत्वायोगात्‌ । न द्ितीयः कनः कि विशिष्टनिष्ठस्य साक्षान्भोक्षायोगात्‌ । पारम्पर्यं तस्य प्रधामनै- छेऽप्यबाधादित्यादेकं चच्िकोक्तः दषणं निरस्तम्‌ | श्चुद्धत- हणोऽप्युपाहितार्मना वाच्यत्वाङ्घोकारादबाश्यत्वसिद्धान्तोपप- . तरुक्तत्वात्‌ । प्रधानस्याऽऽत्पश्चब्दलप्यत्वपरतिषायत्वेऽपि नी- दैक्यामावात्‌ । आलत्मश्चब्दादित्यनेनाऽऽत्मशब्दात्मवादारम्प- योरदंयोरेव भधानन्याबतंकताया अभिमेतत्वात्‌ । तथा बोक्त- मधिकरणमालायाम्‌- आत्मशब्दात्मतादात्म्ये- परषानस्य बिरो- ` ईंलरथविकरंणय्‌ । धिनीति । उपहितन्रह्मणी्ितंत्वादुपपससक्तस्वातु । तजिषठस्य. नराप्युपदितस्वेव तच्छब्देन परामशः । तन्निष्ठा च तदीयकेषल- ख्पसाक्षात्कारषर्वामिति न कोऽपि दोषः । नहि स्वतन्त्रा. नीयश्युद्धरूपसाप्तात्कारस्य साक्षान्मोन्षान्वयित्वम्र्‌ । ' नान्यः -पन्था विधयवेऽयनाय ` (श्वे &। १५) इत्यादिश्चुतिबिरो- धात्‌ । भधानत्बविशिष्टेन तदुपरक्ितेन वा न जीबेक्यं संम- घति । जडस्वमावस्य प्रधानमस्य. जाड्यहानायोगात्‌ । तद्धने घा चेतनस्वभावतेव स्यात्‌। चेतन्यहने चाऽऽत्मस्वरूपस्य मोक्त- स्यापुरषाथत्वापत्तिः । प्रमायेतः भषानस्य ज्ञानानन्दादिङू९. स्वेभावाम्तरेण परं ब्रह्मेव सद्िय।दिनिखिर्वेद।न्तबेयपिस्याया- वमिति दिष्‌ । यन्तु पूर्वपक्षे गणेक्षणपरायपाटादा्मीक्षणं गोपति शङ्क . नोपपना । तेजोबसल्लानामपि देवतात्वेन चेतनत्वादिति पराक्तदूष- णम्‌ । तदप्यसत्‌ । पूवेतन्तरे शब्दस्यापि देवतास्वाभ्युपगमेन देष ताश्चब्दस्य न चेतनेकवाचिष्वापिति तद्भिप्रायात्‌ । यद्प्यात्मानात्मविवेकस्य मोक्लहेतुत्वादनास्मज्ञानपपि मोक्ष हेतुरिति जवतीर्थोक्तम्‌ । तदप्यसत्‌ । तमेव › ( आथ० इ ४ ) इति शल्या तद्न्याबिषयकसक्षास्कारस्येव मोक्षसाधन- त्वोक्ते; 1 ‹ तमेवेकं जानथाऽऽत्मानमन्या वाचो बिपुञखथ ? ( आष० उ० ४ ) इत्यादिकाः श्चतयोऽप्यत्न द्रष्टव्याः । एतेन ‹ हेयत्वाबचनादित्यष्यसंगक् । सांख्यनाद्रितन्नाना्ं भषानो- पदेश्चानभ्युषगमात्‌ । हेयस्वावचनमनमयादावनेकान्तिकं च । उत्तरोत्तर ब्रह्मबवनं वत्र ज्ञ।पकमिति चेत्‌ । :अत्रापि तथाबिषः ज्नापकसोरुभ्यात्‌ । भरातिज्नञाविरोषस्तु ब्रह्मवाद एव । प्रधानस्य महदादिविशचेषान्तसवेकार्यारमकरवात्‌ । भोक्तृवर्गो न भधानास्मक इति चेत्‌ । न । ब्रह्मणो जडात्भत्वसंक्ता्यांस्मस्व योद्रयोरप्य- भावात्‌ । । | स्वाप्ययोऽपि ब्रह्मण्यािद्धः। स्वापकारे जीवानां बरह्मेक्या- -भावात्‌ । पारष्वङ्कस्य मधानाज्याबतेकत्वाख । ब्रह्मविषयं गति. सामान्यं परस्यासिद्धमेष । शक्षणादिना तज्ज्ापने भथमसुतरेणेव गतायेता । अब्र एव ‹ शरुतत्वादित्यसिद्धं गवार्थं च गविघामा- ह्पनाति ' तदु मिरभिप्रायपेष । छुदधात्मप्रहिपत्तये स्थूकाङन्पती- कफपतरेन प्रषानोपदेश्र इति परो यथयाश्नद्केत तदा हेयसत्रात्रचनं तरानिरससागोपएन्प्रस्यत इत्यक्तौ संदभेदिरोषामादात्‌ । अन््र- आशदवैतिभिर्गोणस्माऽऽत्मनो मोदेतुन्जानविषम्रत्वाच्तभ्युपगमेन -शेणगरेदिति शद्ग यास्वन्नि क्तस्य च तव।प्यसंमवेः । ‹ जम- -दाचिस्कत्‌ ` ( ब० स॒० १।४। १६) “ बाक्पान्वयात्‌ (अ० सृ° १।४। १९) इत्याधिकरणयोयस्नेन जीबस्य प क्षदेतङ्गानविषयतायास्तैर्निराङृतत्वाञ्जेवं तासिकं सूपं तु ब्रह्मैवेति 4 अत्रापि तथेव ज्ञापकसोरखर्बादिति तु स्वश्चिष्ययन्- शेर ब्र्तपुचितभ्र । परं पति बादश्न्नापक्ममदश्ये बक्तुभनौबि- स्यस्य स्पष्टत्वात्‌ 1 | यश्वन्नापि चरमदषटान्तेऽभिहिते “ द्धस्य विङ्गी ' हति प्रह्मज्ञानवचनमेव पूर्वाक्तस्याब्रह्मत्वज्ञापकं सुरममिति जय- तीर्थामिपायबणनम्‌ । तदयुक्तम्‌ । चरमद्षटन्तेऽपि "स अ(त्मा तत्वमसि › ( छ० ६।८। ७) इति पृर्बोक्तस्यैवा- भिधनेन ब्द्धानासूचनाबु । मतिज्ञाविरोधस्तु न व्रह्मवदे। ब्रह्म- ण पव निखिलजगत्तास्िकरूपतया तसि्जिन्विज्नाते जगतस्त- स्वतो विज्ञातरवस्य निज्ञाबस्वीयतारिविकरूपकत्वरूपस्य निरन्त. रायत्तत्वातु । यथा चेतत्तयाऽऽरम्नगा्ैकरणे निरूपयिष्यते । स्वाप्ययोऽपि लाडपपन्नः । स्थुल बरस्या्रहाणेन सूक्प्ररूपव्‌- याऽब्रस्याचं हि द्रगभ्यस्य र्य इत्युच्यते । भवति च जीष्स्यापि जब्रहशायां स्थूररूपेण प्रिणतमनोखूपोपाधिवश्राद्धिश्ासन्ना स्थिवक्ष्य स्वप्दञ्चायां तसहाणेन स्वरूपे ब्रह्मि प्नरूपेणा- बस्यानम्‌ । ‹ गतिन्ञामान्यात्‌ ' (ब्र° सृ० १ । १।१०) इत्यस्य त्रेयभ्ययं तु न अक्पश्चस्कभ्‌ । मसिद्धश्नासरस्थक्(रणवा- क्यानाप्र्‌ / अत्मादिश्चतीन्तणादि 'लिङ्खरतदध्याये ब्य. अश्न्यायेन्र मघानपरस्त्तरस्य षश्ुमश्चकप्रत््ेऽप्यपरसिद्धश्चग्लास केशौ बिदकृपानामुक्तश्चतिलिङ्कश्चटयानाप्चेडनपधरानादिश्षिडि- गन्तां च संम्धत्रि्त्वेत्र तत; प्रधानस्यापि कारणव्मतिद्धिः कुतो ज स्यादिति श्रङ्कायां नदङ्गपप्ते । कविददक्ब्रह्मण्रो इसस्यविकरणम्‌ । जगत्कारणतां कचि स्पतेन्रपरषामकारनंतां चाभितः कथः स्य किपरतिवेधेनाभामाण्धापातात । न चीपरसिद्धसतभावनामात्ेणं भसिद्धस्यान्ययानयनं ` युक्तमिवि भरयोजनस्यातिस्फुटत्वाव्‌ । भाष्यमप्येतमेवाथेमनुगृह्णाति । मगवंता भान्यकारेण-- यदि तारफिंकसमय इव वेदान्तेष्बपि विभिन्नक्ारणाचगतिरमविष्य- दित्यादिना भसिंद्धश्नाखस न कपि स्वतन्त्रप्रषानकारणतोक्ति- रिव्युपपाच मदश्च परामाण्यकारणमेतदेदान्तवाक्यानामित्यादिना भसिद्धास स्वतन्जप्रधानकारणतो क्तिखं भावना निरस्ता | गति- साबान्यस्य प्रामाण्यव्यापकृत्वपद्वेपतिषेषे ऽप्रामाण्यापत्तेरिति सुच. नायेव हि गतिक्तामान्यस्य भरामाण्यव्वापकतारूपं पभराभाण्य्कारण त्वमूक्तमि्षि नापि श्रवत्वाचेत्यस्य वेयथ्यम्‌ । समाग्येतताप्य- साधारगश्रस्याचमाबात्तदिधायाः परथानादिपरत्वष्‌ । वेताश्व- तरनारायणाद्युपनिषस्खवोश्वननारायणादिश्चन्दानाभुपदिते बह्म गि रूढनिमात्मादिश्चतिबंदनाश्चङूकयाम्यपरताकानां वधथाि- धानां कालकार्ललषादिशिङ्कानां च सतेन सवैथा तस्यं क्षरः किंतुमशकयत्वादिति कंपतिकन्यायेनावेतनक्षारणताने गंसारथं त्ष । तमीशानं वरदं देवभोडयं निचायप्रमं शान्तमस्यन्तमति | हरं परधानममृतक्षर दरः प्षरक्षरावीशते देव एकः ॥ इति भग्रोपात्तस्येव परब्रह्मणः ' सकारणम्‌ ' (अ ६।९) इति मन्ते प्रातिपाद्नात्‌ । ‹ एका इ बं नारायण आसत्‌ ( महाना० ) इत्यत्र दे नार यणश्चब्द्‌ञ सन्नायां निष्पन्नः श्यते । किंच जगत्क।रणे परिणामि ब्रह्ृत्यारूपम्‌ । मूलका. रणर्य श्चुत्यन्तरे चेतनेश्चिलन्यस्वश्रवणादपि न स्वतन्त्रभरधानस्य जगत्क!रणत्वपित्यप्यत्न विवक्षितष्र्‌ । अत एव भाष्ये स्वन्च- ष्देनेव स्वैन्न इश्वरो जगत्कारणनित्यतेश्वरशब्द; संकोचक. भावेन निखिरुचिद[चदीन्वरत्व धक उपात्तः । एवं प्रधानका र पला निरासवस्जंन्पादिसुतर संहाभ्यती निरस्तं जीषश्य जग. ह्कारणत्वमधि भधानकारणतानिराखपसङ्खः लप्तणदीषतासमिा- भ्याभिरसनी यमिस्येतदयेषप्येतर्श बदर । अत एव मग्बता माष्व ६५ २९६ कयित ममयनक शोकरपादभृषणे- करेण ‹ सक।रणं करणाभिपाथिषो न वास्य कथिल्जनिता न चाधिपः ` (श्वे० ६।९) इति मर्न््राश्नः “ दपीक्लानं न्नः कारुकालः कषराक्षरावीश्चते ` इत्यादिकं सवैत्ेश्वरं भकृत्येष्यने- नाभिधायोद्‌ाहूतमिति न ईंचिदेतत्‌ | आनन्दतीर्थायास्तु--अस्मिमपिकरणे पूवैसुत्रसंश्चब्दा्थस्य ववनदत्या कृत्स्नवेदिकश्चब्दप्रविपाधत्वस्य समयेनाच्छल्ञेण पूवीधिकरणेन च संगतिः । तत्र ‹ अश्ञब्दमस्पचष्‌ ' ( आय उ० ३। १५) ' यतो वाचो निवतेन्ते › (तै २।४ ) हति श्रुत्या ब्रह्मणो वाच्यत्वनिषेधात्कथमुक्तङक्षणः समन्वय इति भे“ स एतस्माञ्नवपनात्परास्परं परिक्षयं पुरुषमीक्षते ' (ष ५।५) इत्यादौ ब्रह्मण ईक्षणक्मेत्वश्चवणादीक्षणप्य भस्यक्षादिना संभवेऽपि ब्रह्मण जओपनिषदत्वासस्यक्षाधवेयतया ्रुदक्षणीयरवान्यथानुपपत्या तस्य वाच्यत्वमावक्ष्यकभर्‌ । तथा च तद्रह्म नाश्चब्दमवाच्यं न, कितु वषारयमीक्षणकमेत्वादिवि सृश्रायेः । उक्तश्चतावब।स्यत्वव्यपदेश्चश्च साकरवेनागोचरता- विषयः, अपरसिद्धत्बविषयो बा । स पाणोपास्को जीवो जीगो. तपाद्धिरण्यगमातद्पदेश्चादित्यथैः । परमं पुरषं पश्यति परो- क्षतया बरह्म विज्ञायापरोक्ततो जभीयादित्ति ब्रह्मण रक्षणक्षमै. स्वबोधकोक्तशरुतेरयेः । न च गोग आत्मा जीब एवोक्तश्चतावी- क्षणीयत्वेनोक्त इति शङ्क्यम्‌ । मिुणबाच्यात्मश्चब्दस्य < आस्मन्येबाऽऽत्मानं पयेत्‌ ' ( बृ° ६8 । ४।२३) इस्यभे- क्षणीये भवणाव्‌ । आत्मशब्दस्य निगणबावचेता च" द्रे बाब ब्रह्मणो सूपे आत्मा चेवनाटमा च वत्र य अस्मास नित्यः छदः केवको निगणश्च, अथ योऽनीषटश्च; स नाऽऽत्मा ` इति तबरकारब्राह्मणसिद्धा । नपि गोणास्मनिष्ठस्य मोक्नोपदेशे युकः । यस्यानुवितः पतिङ्द्ध्‌ ओत्माऽस्मिम्तंदोषे गहने भविष्ट+ । ,. प्र विश्वङृत्स हे सर्वस्य कतां तस्य छेकः स. उ रोक एव ॥ १ त्वकारः शति पाहान्तरम्‌ । ईक्षव्यभिकरणंप्‌ । हवि श्त्या निगुणस्मन्नानदेव मोक्षोक्तेः । निगुण च प्राकरवसरबरादेगुणञ्चून्यत्वभ्रं । सवेकतुत्वात्स वायु कती सवेज्ञोऽस्मिन्देदयुहास्थाने भविष्ट आत्मा येनोपासङन ज्ञातो भवति तस्योपास्कस्य स एव विष्णुरोको भवकीस्युक्तश्रुते- रथै; । तथा चोक्तश्रुतिबोधितगुणनिदत्तिरूपमोक्षस्य गुणवद्रौ णात्मविज्नानादुपदेश्चो न यक्तं हति भावः । ' तमेवेकं जान- याऽऽत्मानभ्र्‌ ` (आय ० उ०२।२।५) इति श्वतावस्याऽऽत्मनो हेयस्ववचनाच्च नाऽऽत्मशन्ो गोणात्मपरः । तथा सति तस्य हेयत्वप्रसङ्खमतु । ‹ अन्या वाचो त्रेमुञ्चय ` ( आय० २।२। ५ ) इति गौणार्पनो हेयत्वौक्तेः । ‹ पृ णंमदः पुणमिदं पणी. त्पृणेश्ुदन्थते । पृणेस्य पूभमादाय पूणं मेवात्रचचिष्थते ' ८ व॒ ०५। ५। १) इति श्त्या निगुणध्य पृणेत्येवाऽऽत्मनः स्वात्मान छ यमादिषादनाच्च नियणस्यवाऽऽत्पशञ्दवार्पत्वष्‌ । अदो मुल- १ पृणेमिदमवतारसूपं च पूर्णं खष्टिकारे पृ्णान्मूटरूप।दुद्धि- ख्यते, भरये च पृणेप्य स्वस्य पृगमवताररूपं स्वीषरयकीभूय मृटरूपमन्यत्राखीनं स्वयमवश्चिष्यत इस्युक्तश्चतेरयंः। नन्वस्त्वेवं निभणस्य बाच्यत्वोपपत्या युक्तं तस्य कारणत्वेन चख योनि- त्वम्‌ । तश्च भरसिद्धश्चाखासूपक्रमांदिविचारेरस्तु ब्रह्मणः कार- णत्वेन प्रतिषाध्त्वम्‌ । अप्रासिद्धश्नाखासु पुनरन्योऽपि कारण. तयोश्यतापर्‌ । तासामानन्त्यादिति शङ्कन्यधर। ' सर्वे बेद्‌। युक्तयः सपभाणा ब्रह्मज्ञानं परमं त्वेकमेव भकाश्वयन्वे न विरोषः इतश्‌ ' इत्यादिश्चताबेव गतेसा(मान्पोक्ते । व के। देवः सवभूतेषु गढः सरन्यापी सवेमुतान्तरास्मा | करमध्य; सवैरोक।धिवसः साक्षी चेत्रा केवलो निगम ॥ (भ्व &६। ११) ईति श्रुतौ नि्गणस्य श्रुतत्वाच्च ब्रह्म नाव्राच्यं किंतु बा. स्यू । एकः प्रथन; सवभूतेषु ग॒प्ततयाऽबरस्थयितः, न केवलं भूतेषु सवैन्पापी चन सर्वे भूतेषु स्थितिमात्रं सबेभूतान्त- योभी चाध्यक्लोऽयिपतिः सवैभूतानामान्नषः सतं साक्षदीक्षत इवि सर्थसाषी वेता ज्ञानरूपः केबदो. नडा(पि्ः) नियुग्‌। ४८ ९९७ ४९८ शंकरपादभूषणे - सस्वादिगुणहीन इति श्रुतेरथे इति रीत्याऽधिकर्णं पोजना- भाहूः । तत्रेदं चिन्त्यते-बतो जातिगुणदिथवात्तिनिित्तशल्यत्वा- त्केवल आस्मा शञ्द्ावार्व ईति कदरेतिभित्रेह्यवादिभिङष्यते, न ह शुणवतोऽपि तथात्वम्‌ । तथा चोक्तम्‌- शटा गुणक्रियाजातिसंषन्धाः च्चम्दहेतवः । नाऽऽत्मन्यन्यतमो न्चेषां तेनाऽऽत्मा नाभिधीयते ॥ इति । ध्यया ह्व जिङ्गास्यत्बेन परतिज्नातं गुणपुमे ब्रह्म । गुणपूतिंशच भन्पादिसूभेण व्यवस्थापिता । वत्र छाख्योनिरवसुत्रेण शासं अपाणमुक्तं शिवादाबतिन्यारिथ निराकृता । निभेमेकस्याऽऽत्म- मो वार्ताऽपि न त्वया परस्तुता । भस्युव तस्याऽञयसृत्र एव जिश्गस्यस्वासंभवो वर्णितः । तदिदं सवं चद्दिकायामनू. दितमस्मिक्नेवाधिकरणे । भयमतः- आद्यसुत्रे अद्मञ्जम्देन बादिग्यावदकगुणपू(द्‌ सूचयित्वा द्वितमे तस्य गुगपुरति- सिद्धये जीषपरतानिरासाय कारणता जिन्नास्यत्रह्मरक्षण. स्वेनोक्ता, ततीये ` गुणपूत्कारणतयारतिन्याक्तिपरिहाराय तत्र छादे प्रमाणीटृत्य तयोथतु्थे विष्णुमात्रानिष्ठत्वाय साख स्यान्यपरतां निरिष्य सवेश्ना्स्य स्वेश्न्दपरहत्तिनेमिलनुभ- एूतिंसिद्धये बचनहरया सवैश्चाह्ञ वात्य ५बिषयतां च संश्चन्दायेस्य वाच्यत्वस्य कात्स्नयेस्य चेशाऽऽक्तिप्य समाधानदनन्तरसंगति रिति । एवं सति कथमकस्मारिपद्ान्त्यनामिमतार्येञाख्यत्ब. छडगकय। समन्वय आक्िप्यत शइस्युक्तं सवेमयुक्तमिति । ननु जिज्ञास्यस्याव)च्यत्वात्‌, न हि सविरषत्वे ‹ अश्चब्दश्‌ ( आय ०उ९२।१4 ) इत्यादेका शरुतिरूपपद्यत इतयन्तेपक्तगति- रिति चेत्‌ । न। तथा सति निर्विशेषत्वानेषेध एव बह्मणि व्यधस्थापनीयः। न तु तदुपजनीवकवच्यत्वाददानिषेधः । सन्वि च ' अश्लब्दमस्परेभर्‌ । ` ( आय०.उ० ३।१५ ) ' यतो वाचौ जिबतैन्ते ` (ते० २) ४) इत्यवाच्यतक्पतिपाद(दि)क्ा इवं ‹ साक्षी चेता केवलो निगणथ ` (ग्वे ६ । ११) इत्यादिक भुतयो निर्वि्चेषस्वबाधकतया संमाभ्यनानाः । तर्षश्च निर्वि एमे. विचारे; । तथ ब्रातह्गाक्वद्यमादत्‌ | रलस्शविररणद्‌ । ३९९ किवं त्वत्य श्पपमे सालं जगरकारणत्वन किंडिखविषाद- यतीति मन्वते न षा। आदचेऽपि ' यतो वाचो निषत्ते, श्म. दिञुतपस्तत्यरा हवे पम्यत आशास्वदन्यपरा इति मन्यते । तथ नाऽज्य ओद्य; । शरस्यरबिरोषेन श्ररयोरम्यदरापाषाण्यबन्न- क्रतु । बहतिनिमितसद्धावेऽवाच्यत्वक्षद्कमया अनुदयात्‌ । नाऽञ्दये द्ितीवः । कारणदन्भस्यातवारयस्वेऽपि कारणजित्ना- म्रास्रमन्बयादेराक्षेपायोमातु । न दिवी यः । ।पतो बे' (३ै०२।१। १ ) इत्पादिमत्यक्षश्चविबिरोधाव । यदिच शाञ्लपामाण्पपाि पवपक्षिणो नानुमतम्‌ , किंत्वशचम्दत्वश्स्याद्रे कारणस्वानुपपत्तिः, कर णत्वशरुत्यादेरश्चम्दत्वादुपपन्तिरिवि कथंचित्सिद्धाम्वान्ञप प्र पूवेपक्षश्चरीरमभिमतमित्युष्यते तदाऽपि श्राञ्चारम्भस्य शाङ्ञमामाण्योपजीन्पत्वादिरोभेन पूेपक्षानोचिस्यं दुर्वार । अयिहितं चेतर्छाङ्ञयोनित्वाधिकरणे स्वदीयतदधिकरणी यूष. पक्षावोचित्यप्रतिपादनपसङ्कविस्तरेणास्माभिः । तदयोक्ताबपी, क्षणी यत्वेन वादशचपू्वपक्षानिरासासंमवश् दुर्वारः । ईक्षणीयत्व- रत्यादे रादरेऽशब्दत्वानुप्पचिताद्‌ बर्थ्पात्‌ । ईक्षणो यस्वं बरवत , षवता च दुवरुपशचब्दत्वमन्यथा. नेयमित्यभिप्राय इति चेव्‌ । ब्रडवताऽशम्दत्वेन दुबरुमीक्षणीयत्वं ठक्षमादिनाऽन्यथा गेम्र- भित्यस्वापि वक्तु शछ्कंयत्वात्‌ । क्षिचेक्षणीयत्वमेद बरबदिति षदता ङि तद्धरमनित् बक्तग्यम्‌। बास्यलारिनाभाब इत च्‌, उकभरक(रेणेक्षणी यत्व देरन्यथाऽप्युपरपदेष्वत्र बाच्यत्वङिनामा. बानिणयात्‌ । कारणत्वादेरपि बाख्पत्वाविना पाकेन ‹ यचो वै › (त०३।१। १) हइत्यादिश्रुतिषपाणङ्धदरयमुदन्यस्येन बरवत स्वात्थानसमय एवात्र रपरब श्द्धमानिरा सेन हद रदप. त्य वाच्यत्वे ङ्कया क(रणत्वप्रातिक्षपावकाज्चः । नहि क[रमम्‌- प्रवाच्यपिति शङ्धिन्तुं शक्यम्‌ । तथा सत्यबाच्यतरेन कार सणि ४५ > अन्यस्ाकाच्यत्वेऽपीवि । यतो वाचो निवतेनते › इतिश्चतेनेमत्का- ` रणमिश्चपरस्वेन कारणादन्वस्याश्च्यत्वेऽवीत्य; । जन्यस्नाह्माशो रिवक्तनात्त. स्याजाच्वसर सिष्वत्तीति मावः । ३१०७ शोकरपादपूषणे-- णत्वाक्षेपायागात्‌ । उक्तं च वस्वपकाक्चकायां ववपक्तावसरे- न ब्रह्मणः शा्ञुख्यार्थत्वम॒पपथते । यतस्तत्‌ ‹ यतो बाचः ‡ ८ व° २।४) इति श्रुतेः श्ब्दावाच्यम्‌ । न्यवाच्यस्य चद. अख्याता संभवति । अतो न कारणत्वं श्ाश्नोक्त तस्यति भाव इते । कारणत्वस्योक्रीस्या वास्यत्वादिनाभाषे स्थिते चाङख्ञयुखख्यायस्यव कारणतात्रब्यात्‌ । अथच्येतामुख्याथस्याप कारणस्वमस्तु व्यभिचारश्ड्न- यापविनामावानिणयान्न कारणत्वेनावाच्यत्वशद्कमानेरासः । ` इक्षणी यत्वस्य बाच्यत्वग्याभचारित्वशङ्कन न सभवाते । विषः स हेतूच्छि्तिपरसङ्करूपभतिकरुतकसंभवादिति श्ाज्ञमुख्यायेस्य न कारणतासभष इति समन्वयाद्याक्षवा नराबाष इति । तदपि ने । यद्यदाक्षणीय तत्तदाच्यापाति सहचारदश्चनवत्‌ “ ययत्का- रणं तत्तद्राच्यम्‌ › `इत्यदृषटव्याभिचारे सहचारदश्चने सती- क्षणीयत्वे वाच्यस्वाविनाभावां निर्णीयते न कारणत्व इत्यस्य धक्तमश्चक्यस्वात्‌ । ननृक्तस्तकसद्धावः । सत्यु्तः, विभृश्य तु ` नोक्तः । अवाच्यत्वोपगम इक्षणायतवोच्छदहेत्व भावात्‌ । व्या- प्यव्यापकमावस्याच्नैष्यसिद्धः । नन्दौपनिषदस्य बह्मण इक्ष- णौीयत्वं न प्रत्यक्षादिमानान्तरभाप्रषर्‌ । शब्दश्च शचक्ट्यभाबान भरत्यायनक्षमः । तथा चावाच्यत्बोपगमे सापस्यभावपयेवसना- तन तरकार्यपीक्षणपच्छ्दयव इत्यास्व सरको न तथा कारणस्व- यक्ष इत चत्‌ । न । जवाच्यत्वस्य परः; भवुत्तानामचानाकषप्र- यक्तस्य वाभ्युपगपात्‌ । सति कारणत्वेऽवाच्यत्वाभ्यपगभायो- गाहिपक्ते कारणत्वाच्च्छित्तिरूपतकंस्य तत्रापि साञ्नाज्यात्‌ । नहि कारणमवाच्यपिति कचिद्‌ भ्युपेति । वस्मात्कारणतया भवि- पले बह्मण्यवाच्यत्वमक्चक्यश्नङ्नम्‌ । परथक्तश्चतेगेतिरेव वाच्ये. . स्यवरिष्यत । साच स॒त्रकृता नेव सत्तेति यदवकश््यं सज्रणौीयं ज्ञ सूत्रितं यस्यासूत्रणेऽपि प्रदृतनिवाहस्तत्सृन्रितपमिति स्पष्ठी- छृतं परेण स्वस्यापूबेमीमांससकत्वम्‌ । भगवतो बह्मणोऽनन्तगु- णत्वेन साकटयेनागोचरत्वरूयाप्रासेद्धत्वपरतयोक्तश्चतेगं तिरिति परोक्तं वचिन्त्यमेव । अश्चब्दमित्यत्र समवायेन वाच्यत्वसंबन्धेन ईशस्यविकरणध । धा सब्दशून्यमशष्दपदायेः । तथा च॒ भूयमाणशब्दबाख्यत्वसः पप्यबसितार्ये बाधकाभावेन तं परित्यञ्योक्ताश्चता्थपरस्वकः , शपनाया अन्याथ्यत्थात्‌ । न चास्पशपरूपमिस्यादो समबयेन स्पशेरूपाथभावस्यैव अतीतेस्तर्लमिष्याहतादश्षष्द मिरयस्मा- स्समषायन शब्दद्चन्यमेषाश्चब्दराब्दायः, न तु बाष्टयतासंम्धेन कष्दशुन्यं श्चष्डावास्यस्वपयवसितमिति छङ्कम्यभ्‌ । अस्यश्चमिल्या- दौ बार्यत्वसंबन्येन स्पशथ्ैवसाथपरसक्त्या समवरायेमेव वाख्य. तासंषन्ेन स्पश्धनिषेषेऽपि यन येन संबन्यन यत्र यथत्मससं चेन तेन संबन्धेन तत्र तत्तानिषेधस्वाऽऽकारक्ञितर्वेनोपदहितरू- पेण शुद्धब्रह्मणि समवायनेव व।च्यतयाऽपि चब्दषस्वपसक्त्या - तेन संबन्धेन शब्दा मावस्यापिं विनिगमक्ाभावेन।श्चडदशब्दाथं- तायाः सुवचत्वात्‌ । न वाश्चब्द्मिति चछब्दबाध्पे ब्रह्मणि छब्द निषेधे व्याघात इति चछरूक्यमर्‌ । शक्त्या चछब्दनिषेषेऽपि छन्न 'णयाऽवाच्यश्चब्द बेध्यत्वबदश्चब्दश्चब्द बोध्यत्वाङ्ोकारेण व्या ` घादामाबात्‌ । नन्वबाच्यश्चब्दे नोच्यते चेदराख्यत्वपसङ्कःः, - कयते चेद्‌ बाश्यषदस्य समासतयाऽवयवश्चक्त्यतिरेक्ततच्छके- रभावेन तन्भुख्याथाभावानन रक्षणा संमबतीति चतवु । न। चाच्यमेदरूपतन्धर्याथाभावेऽपि नस॒सममिन्याहूतवाष्यश्चन्देन ` षाच्यभेदोपहितब्रह्मोपरिथत्या तदृद्राराऽबाच्यश्चष्दस्य श्ुदस्वरूपे ` छक्षणयेब पयबसानात्‌ । नाहि स्वशक्यक्तंबन्ध एव रक्षणा । अयेवादबाक्येषु तदसंभवात्‌ । किंतु स्वबोभ्यसंबन्ध एब । तथा सत्यबाच्यपदबोध्यत्रह्मस्वरूपवाच्यभदोपदिवसंबन्धस्यं शद्ध ब्रह्मण्यपि .सर्वान्तद्छक््यत्वोपपत्ति; । न च बाख्यमेदोपः हितं नावाच्यज्ञब्दपरतिपाथभ्र्‌ । तस्य वदादिषपद्ब।स्यत्वादिवि शड्न्यम्‌ । तदादि शब्दस्य बुद्धिविषयताबच्छेद्कःबोपरक्षिवधः- ३०१ टत्वादिषिश्चिष्ट एव शक्तत्वात्‌ । बाच्यमेदस्वरूपस्यापि ब्रह्मणो ` वाच्यमेदत्वविशिष्टरूपेणावाच्यत्वोपपत्तेः ।. एषं निर्विश्चेवप- देऽपि बोध्यम । वाचकाखण्डगङ्खग दि पदेष्डेव घख्यायेस्यतेरेव छक्ष्यार्थस्मारकत्वाततेष्वेव : रक्षणायां अुरख्ययाबदयंभादे न समासादिपदेष्वपीत्यादिकभाकरे स्पष्टशू्‌ । ३५ छंकररदशूरणे-- अरु चन्दरिकावाबरू-ज$ब्दमिति भुतादश्षब्दमिति इब्द्‌वा- स्यताऽपि निरिध्यते चेत । गङ्ग चष्दाबाष्यस्य मङ्खमस्वाभाव. वद्य सव्य वार्यस्याश्चग्दस्वाभावः स्यात्‌ । न मिष्यते शस्‌ । भश्चब्दमिति शब्दवाच्यं स्यादिति "अश्चब्दब्‌ › (आथ ०ख० ३।१५५ ) इति शुवेरथाश्यत्वरूपश्रवपाणयपरस्वे बाधकपुरभ्‌। तदसत्‌ । गङ्खस्वरूयपद्टसिनिपिलाभावबलति तीरादो गङ्मश्ज- ब्ट्‌।ष। ख्ये बाधकामावेनागङ्खःत्वेऽपि च्ब्द्‌ बार्यत्वत्वाबारछन्न- भवियोगिताकक्षष्दबाव्यत्व सामान्यामाबपद(चनेपिलकस्य स्व व।च्यत्वा पावमयि त्िमित्ततयोपजौग्य भववेपानस्याञ्जम्दमिति हदान्द्रयाषाच्य उपजीष्यत्रिरोधरूपबाधक स रस्वाद्‌ बास्यत्वरूपा- दाष्दस्वासाबाषादनासभवात्‌ । पटषदाबाच्यस्य दच्र्द्रतरघ- टस्य चटत्वामाबादर्षनेन च्छत्रिणो गच्छन्तीत्यादाबेक- साथेगन्त्स्वाषच्छिनस्य "्छन्रिपदाव। चयस्य च्छतित्वामावा- दरनेन ष्पमिवाराशथ तत्पदाबाच्यस्य तस्पद्‌ पष्टचिनिपर्ा- भाववत्त्वपिति नियमस्यासिद्धेष । नापि साकरयेनागोच- दत्वयरतयोक्तश्चुल्युपपतिः सववा । ब्रह्मणोऽनन्तगुणवस्वेऽवि सकरगुगवदनन्तगुणबदिति वाग्विषयत्वानप।यात्‌ । विषिश्य. सकलगु णवच्वेन वामविषयत्वपव साकय्येनागोखरत्वमित्यपि विशिष्येत्यस्याथंभियारेण शियिखमेव । यतो विक्धिष्येति स्वह सिधुणनिष्ठसकरविशेववटुणवस्ेनेत्यथकं चेचथा सति वेने छम्देय वोधनादुक्तानुप्पलिदु बारेव । स्वहत्तिमुणनिषद्ठषाबद्िशे- वंनिश्ठानवदर्छिकपक।(रताक्षाङिबो्ानि बयत्वरूपमिय सा पारिष्डे- कषागनिषयस्वमेव तदित्यपि न स॒वचम्‌ । वस्व जीवादिस- धारण्यातु । नहि जीवगसयः सकखा गुणा अपि स्वेवरतत्तदुग- कवाहसिरुक्षणा सिष्य केनापि वाजा अरतिषादमितुं शक्याः । शपि संक्चितायेत्वं दुबौरं ‹ निवधैन्ते ` इतिषदास्वारस्यं श्व परमते । यतो ग्मि गन्तुं पटतच्तो हि कविपव षध्वानं कति- वित्थद्ामि गस्वा बा निष्ट्तो गमनागे्टत -इवि व्ययादैदक्ते न तु सर्वनेवाभरसः । नहीयस्तपरिच्छेदकवायां अहः तेस्तव भते कथमपि बर्हं शक्यते । मन्मते त॒ रुक्षणया बड्तानां सङ्- ईकषस्यभिकरणम । छषाचां शक्तिभयोजकपटटतिनिमित्तधमोद्यभायेन श्षक्या मिद. सिरूच्यवे । यद्रा-उषहितरूपेण ब्रह्मबोधने शक्त्या हसना सकलबाचां श्ुद्धस्वरू्पेग शक्त्या नि्ठचिरुच्यत इति निचतेन्त इति स्वरसम्‌ । न च तहिं श्युद्धब्ोधो न स्यादिति बाच्यम्‌ । छक्षणयेव तद्धोषोपपत्तेः । न॒ चानेकपदाञ्ुरूपाथैत्वस्यानौचि. त्येन निवर्तन्त इत्येकपदापख्यार्थत्वमेव युक्तम्‌ । ब्रह्मणो निषे- मकतया तन्न शचक्त्यभावषेन लक्षणयैव श्रद्धबोधस्य बकतष्यत्वेन न्यायमाक्ठायोनोचित्याभावेन बहुर्वस्याभ योजकस्वातु । अत पव विधिव।क्यस्ययागादिपाश्चस्त्या्ं ततोऽभिकतरायेवाक्यानां रक्षणामभ्युपगच्छन्ति न्यायविद्‌; । एतेनेव अदह्मणोऽवाच्यस्वे ४ सर्वे वेदा यत्पदमामनन्ति ' (का° १।१।५२) " अथं कस्मादुस्यते ब्रह्मेति तत्सत्यमित्याचक्षते तस्मादुर्यते षरं अहेति ( अयवेलिरशश्र °) । ‹ वचसां व।च्यद्रुलमम्‌ । ह्येति परमात्मोतिे भगव(निति श्न्धते ' । इति भ्रुति- स्पतिविरोषोऽपि परोक्त निरस्तः । वादशश्चतिस्पतिषु तचतरछम्द बोध्यत्वमात्रेणोपहितरूपेग व। शुद्धस्य बरह्मणो षास्व. त्वाभिषापो न श्क्यत्वामिभायेणेति विरोधामाषात्‌ । न ष ब्रह्मणो निर्षमेकस्वे ब्रह्मादिपदलक्ष्षतवं तरिमश्च सति नि्ेमेक- स्वमित्यन्योन्याभ यञ्च्दरिकाध्क्तः साधु; । निर्विक्षेववाकयेन + नेति न › इत्यननेव परहृत्तिनिमित्तामावरस्य सिद्धस्तु । यत्त निदिशेषवाक्यं न निमेकब्रह्मपरम्‌ । नि्वशेषस्व ह- पधर्मभोधकत्वात्‌ । यादे च निर्विचेषत्वरूपधमेनिषषोऽप्यनेतर. बेत्युख्यते, तहिं मृकोऽहमिति वाकंवतुरयता। मू रोऽहमितीयं बच. लक्रिया मृकोऽहमिस्यनेनव निषिध्यत इति तत्रापि वक्तुं शक्य. स्वादेति परकमयग्रन्थ उक्तश । तदपि न सतु | निर्विश्चेषव।* कयस्य विशेषामावताघारणगतरिशेषत्वरूपक्तामान्यघर्मेण निषे. धवे(धकत्व।द्िशेषा माषरूपविशेषे तात्य पासं मव।तदुपलक्तिवास- ण्डव्रह्मण्येव तारपयेभ्रू । मूकोऽहभित्यत्र तु यथपि मृकशचभ्देन बक्तभन्यं बोध्यते त,इश्रशग्दो्चारणेन चायोद्वक्छृत्व(मावो कशोऽयते तथाऽपि बक्छुर्वतद्‌म्‌।बस।धारणर्पेण तदुभयनिकेो ६०४ १०४ ध्ांकरपादधृषणे--- न ताभ्यां बोध्यते । अतो वक्तृत्वाभावोपलक्षितस्वरूपे तात्प- येकरपकामा बाद्व्याघात एवेति तत्साम्यापादनस्यायुक्तत्वात्‌ । किच “ साक्षी चेता केवरखो नियणश्च › (श्वे ६ । ११) इति श्ुस्या शछुद्धास्मनो निशुंणत्वोक्तेस्ताद्विरोधेन बह्मण्यनन्तगुण- बस्वेन साकव्येन वाग विषयत्वेनोक्तश्चतेगे तिरति ब्तुमश्चक्यमू । न च ‹ बृहन्तो हस्मिन्युणाः › श्वि शरुतिविरोषाभेगुंणत्वश्चतिः भाङृतगुणश्चन्यत्वपरेति वक्तु युक्तम्‌ । भाकृतयुणानां ब्रह्मण्यभ- सक्त्या तननिषेधायोगात्सगुणप्रकरणस्थायाः सगुणश्चतेरुपास- नानेभिविषयविकेषण समयेकतया निणप्रकरणस्थायास्त्व- द्विवीयब्रह्मपतिषर्यनुक्‌खनिषेषापेत्तितप्रतियोगिरूपविषयसम- पेकतयाऽन्यथासिद्धेगंणबोधने तात्पर्यां माबेन दुगलतयाऽद्विवी- यत्रह्मपरतिपिादपि ग्या मदत्तनिगो गश्चतेगगनिषे यांचे तात्पर्य. वह्रेन भरबरखतया तदूञ्ुरोधेन सगुणश्चतेरूपहितब्रह्मविषयत्वस्यै- धावक्पं वक्तव्यत्वात्‌ । अधिकमन्तस्तद्धमोभिकरणे व्यामः । किं चेक्षणीयत्वेन वाच्यत्वसमयनस्ये बास्मिन्सुनरेऽभिमेतत्वे ¢ ब्ार्यमीक्षतेः ' ईति सू्रविन्यासेन।पि तत्सिद्धेः ' ईक्षतेना- छम्दम्‌ ` इति गुर्तरसृन्रविन्य(सः; परमते निरमभिप्राय एव । . यत्तु * विमृश्य पक्षमतिपक्ष(र्वामयाबषारणम्‌० › (गौर ° १।१। ४२) इत्युक्छेः मतिपक्तानेराकरणस्यापि करवै भ्यरवेनो्त बिन्यासादर ११ । तदसत्‌ । बाच्यस्वस्योपपादनेऽपि मरतिपक्ताबाष्यस्वस्य "ति तेषलामास्स्वपक्लसाधनश्चखेनं परपक्ष- भरिक्षेपस॑मबे तद्वि१रीतररत्यनसरणस्५। युक्तत्वाच्च । ।करवाजा, ध।'खयत्वन्यबच्छेद्‌ ९बव ववक्तिपथेत्तक्षसदश्य ' यतो बाचो निवसन्ते ' इते श्चत्यक।(ध्५ाय च ‹ न।वरर्पम्‌ इत्यव स॒न- कारो नयात्‌ । न च तथा सूत्रणे ' अचन्द्बू ` इति शत्य काथ्याङामभ हत्येकतरान॒गमे कपेष्ये निनिगमकामाव।तु ‹ नाञ्च छष्दम्‌ ` इति विन्यासः. द्युद्पचादधन्पायान्न दभ्यतीति वाडयम्‌ । ‹ अशन्द्मस्पर"ङूपमन्ययम्‌ ' ईट्पादिश्चतौ स्पश्ीदि- गुगमायपाडतु ‹ अशब्दम्‌ › इत्यस्य बन्द्रूपगुगानेकेषपरताबां एष्‌ इअ्रसतुः भतत रब८९स्व्‌रूपरिपर न्‌ षररद्‌(भाव्‌ [चद्दुग. ईक्षत्यधिकरणेषू । ३०५ भानावरयकृरवात्‌ । नास्ति शब्दो वाच्यतया यस्मिजिति व्युत्व. स्या शख्दावाच्यत्वस्यापि फङतस्तद्येता सेमवतीति चेत्‌ । तथाऽपि श्रतिसृत्रयोरशन्दमिरथनेन छन्द गुणशयल्यं छम्दावाच्यं चोक्तमिति संशया (नाश्चम्दम्‌ › इति सूत्रणेऽपि न तता बाच्प. त्वनिर\य हइत्यसंदेहाय “ नावाच्यमर्‌ › इति सूत्रण एव विने गमक सौन्पाव्‌ । अशम्दरमिति साधारणाद्पि शन्दाद्रधर्या- नतोऽवाच्यत्वरूपविशेषार्थभतिपद्विरिति चेत्‌ । किमनेन व्याख्या- नसायेक्षेण तथाविधस॒त्रणेन, कण्ठतोऽवाच्यस्ब्द्‌ एव कुतो न मयु- क्त इति न विदेतत्‌ । कंच (यतो वाचो निवतेन्तेः ‹वे०२।४) इत्यवाच्यत्वबोषकश्च तिह त कावा चयरवपूवंपक्षोऽयुक्त एब । तया सतीक्षणो यत्वेन सिद्धान्तानुपपत्तङिङ्गस्य श्चतितो दु बंलत्वात्‌ । ‹अथ कस्मादुर्पते ब्रह्मेति तस्मादुरपते ब्रह्म" (अथेचिरम्ुर) इत्यादिश्वस्युपष्टम्मेन न लिङ्कस्य दुबेखता । किंतु केवलशुत्यपेक्ष- या श्चस्यपष्टम्भादिङ्घस्थेव भबरतेवेति न तेन सिद्धान्तानुपष- त्तिरेति चेद्‌ । तदं श्रतेरिव्येव वक्तं युक्तसवातु । यादे चाबा- सयाथकश्चतिविभतिविषाद्र"स्यत्वाथकश्चर्या नं निणेय इति चेत्‌ । ल्ह क्षणी यस्वस्यापि * यत्तद्रेदय¶्‌ ' ( आथ० उ० १) दते श्र्यक्तानी क्षण) यस्बेन विभतिवेषाद्‌निगस्तुल्यः । यत्त॒ चन्द्रिकायामू--न ताबस्छुद्धस्याऽऽत्मनो ज्ञेयत्वभवं नेति युक्तम्‌ । सभर अ(स्मञ््दतजिष्टमोल्लेपदेश्षाद।नः छदस्या53- त्मनो त्वेयस्वोपपादनाव्‌ । स्वयाऽपि शद्धात्मज्ञानेनव मोल्ञस्वी- कराच । अद्रेदयस्वाद्िश्रविरभसिद्धुस्वाभित्रये क्ष्णं त्वस्या देयत्वेन परतिषेधामाव्राचेन सिद्धान्ता युक्त इति भरतिपादितमर । तदसत्‌ । शुदधास्मनि भदत्तिनिमिचजातिगुणक्रि पाध माबादबा- च्यत्वबादिमिस्तस्य ङक्षणयेब ज्ेयत्वाङ्गःक।रादुपपते् न ततो ब्‌! श्यर्वसिद्धान्तसिद्धिः । यदपि बन्द्िकायामू- निगु गावाद्यादैषदानां सगुणं न धाश्यामिवि शुद्धस्यैव तद्वाश्यत्वकिद्धिरिस्युक्तम्‌ । तदपि चदा ह्मनि जातिशुणकियादिभदतिनिमिलाभावबादबरपस्व्‌ येकोक्त(+ १०६ र शांकरपादभूषणे ~ क करदा दि श्रतिपतिबाधास्च व।च्यत्वासंमवादुपक्रमादिभिरिङ्िर- सखष्ठात्मन्येव तात्पयौवधारणान्नि गणावाच्यरक््यादिष्दलक््य- त्वस्थेव श्ुद्धात्मानि स्वीक।रस्याऽऽवदयकत्वादुपपत्तेश्च भर्युक्तम्‌ । एतेनैव-श्चतिषु तावदीक्षणीयतवं ब्रह्मणः श्रूयते । इक्षणं च भमाणेन भवेद्‌ । पभपक्तभमाणेषु च म ब्रह्मणो बचनेतरममाणे. नेक्षणम्‌ । तस्यौपनिषद्त्वातु । बचनेनेक्षणं चावाच्ये इर्य. न्तरायोगात्परिशेषेण - वाच्यत्वमेव साधयतीति जयतीथाद्यक्तं निरस्तम्‌ । अवाच्यस्य शुद्धब्रह्मणा रुक्षणयेक्षणी[यात्वस्य हेय. त्वस्य चोक्तत्वात्‌ | यदपि चद्धिकायाम्-- ब्रह्मणो छक्षणया ज्ेयत्वाङ्गीकार- सिद्धान्ते स्यादेषदानां ।* ल््यामिति मने बाचकब्रह्माद- पदेनेव ततपतिवक्तव्यम्‌ । प्रतिवचनेऽपि तस्य किं ङक्ष्पमिति छक्षकब्रह्मादिपदोपादानेऽनवस्थेति तया ब्रह्मणोऽवाच्यत्वे कक्ष्य. त्वाजुपपत्ति; । ब।च्यायेसंषन्धित्वेन ज्ञातस्यैव रक्त्यरवावु । सेज्ज्ञानं च न छम्दमिनेन प्रमाणेन । ब्रह्मण उपानेषन्मात्रगम्य- स्थातु । नापि स्वपकाश्चतया । नित्यसिद्ध शाद्वेयथ्ीत्‌ | # अव।च्यशब्द्स्य लक्षफस्थेव वक्तव्यरयातु । तत्रापि व(च्प- संबन्धित्षेन ज्ेयत्वेऽनवस्येति वुष्णमृक्तम्र्‌ । तदपिन सद्‌ । अह्मादिपदेनेव ब्रह्मत्वादेरुपलक्षणत्वावेवक्षया सत्यादिपदानां क छष्यमिति प्रश्न पतिबचनपपत्तः मथभानवस्याया अयोगाव्‌ | नापि द्वितीयाऽनवस्था | बाच्यस्ंबन्धित्वेन ज्ञानं हि शक्यन्नाना. धानलक््यपरिथितावेषोपयोगि तद माबेऽपि सत्यत्वादि विधिश्च क्तसत्यादिषदेभ्य एव शुद्धोपस्थितेरखण्डवाक्यरायनोधहेतुम- तायाः समवेन तदपेक्षया अमिन नोक्ताऽनवस्था । तथा हि~ अद्धि यद्चुद्धत्रह्म विजिज्ञापयिषया ततलममायं प्रहत्तःनां सत्या दिपदानां सत्यत्वादिनिञ्टे ्षकचत्वन तेभ्यः भयमतो विचि सयते # अवाच्यङष्दस्येति । अव यद्र तद्धोधकष्य शब्दुस्पेत्यथैः । स च दाज्दो वाखथपबन्धित्रोधकश्वेतस्य छक्षकत्वे वक्तन्यमिति मावः | ६ मिनोतु निनय ननम्दूु यद्ध ष्णो ॥ गिक १ ब्य च एर. इति पशन्तरदभ्‌ । {लल्यधिकरणम्‌ । =` १०७ स्यैव लुभूतत्वेन पिदिष्टस्यैव सेस्करारसस्वेऽपि सत्यादिपदन्नान- स्कृतस्य तस्य संस्कारस्य सात्पयोनुरोषन शुद्धस्मृतिहेतुस्षं कर्प्यते । न चेवं करपना न पभराह्ञसंमतेति वाच्यम्‌ । शक्तिवद्‌ आकाश्षदशरथादिपदस्थदी यच्चाष्द बोध पवंविधकश्पनायास्ता. फिंक संमतत्वात्‌ । शक्तिवदे हि मणावुक्तपू--आकाश्चादिषदस्य दाड्दाभ्रयस्वादि विशिष्टे न चक्ति । कदाचिदष्टदरव्यन्यद्र्यत्वा- दिनाऽष्याकाश्चपदाच्छाग्दबोधोत्पत्तस्तद्विशिष्टेऽपि चक्रयापत्तः । पएकस्यामाकाश्चन्यक्तो केवरखायामपि छक्तिसं मवास्छक्याजुगमा- यमेव किंचिद्धमविरिष्टे शक्तिस्वीकारात्‌ । न च शद्ध शक्ता नात्स्मृतौ सत्यां छद्धस्येव श्षान्दबोधः स्यान्न तु शन्दा्नयत्वा, दि विशिष्टस्येति वाच्यम्‌ । यथपि ज्ब्दाश्रयत्वा्ंश्चे न शक्ति गृष्यते तथाऽपि चब्दाश्रयत्वादिनोपस्थिसाकाश्चग्यक्तावेष छन्दा श्रयत्वादिविश्चिष्टविषयकस्मुतिहेतुस्वसंभवेन विंिष्टविषयकस्पु- तिश्षाब्दबोधसभवात्‌ । अथवाऽऽकाक्ादिषदानिर्विंक्रह्पकमेव स्प रणमास्ताम्‌ । ततः श्ुद्धाकाशस्येव सुबर्थोपरगेण चछन्दबोष "भानम्‌ । निधोमिंतावच्छेदकश्चाब्दबोधास्वीकारेऽप्याकाश्चम- स्तीति वाक्यादेकभस्तीत्याकारकञ्चाब्द बोधे बाधक(भावादिति । तदन्न करपद्रये मणिकाराक्त अदे शन्दाश्रयत्वांे चक्त्यग्रहा. त्द्वि्चिष्टस्य स्मृतिश्चाब्दबोधयोरसंभवः । य्द॑श्चे इत्ति; पूरव ज्ञायते सरस्मृतेरव शान्द्‌बोघपरगोजकत्वातु । द्दितीये शुद्धस्य छक्त्या पूबोननुभ्रतत्वेन तत्स्मृत्यसं मवस्तथाऽपि तात्पयनिवा- हाय सवैपदानां लक्ष्यतावच्छेदके लक्षणाया इव शक्यताबच्छे. दकेऽपि श्चक्तिग्रहादेषयोगय इति नवीनमरीत्या काघवेन भयम. करपरीत्या तत्कर्पने परमेयबदजुमवजन्यसंस्कारस्य शुद्धदश्चर- यत्वादिनातिविरिष्टश्च एवोदढोषकं भकटप्य स्मृते तस्मिन्दश्चर- यादिषदशक्तिग्रहः । अन्यथा छद्धदश्रयत्वाेनातेदेश्चरथादे- पदेनानुपस्थित्या तात्पयेविषयश्षाब्दबोधे तदिशिष्टभानासंमवा- दिति श्वक्तिवादाद्यक्तपरकरेण द्वितीयकरपरीत्या तात्पर्यानुरो- धेन विशिष्टविषयकश्चक्याचुनवनन्यसंस्कारस्य पदन्नानसदश्- तस्य शद्धत्रिषयकस्मृतिदेतुत्वकरपने चास्मन्मतेऽपि पर्बोक्तक- 2०८ हेपनस्य निरपवषादस्वात्‌ । न चेदं सति शक्षणया दुद्धबरक्षवोष हते सिद्धान्तदिराध इति वाच्यम्‌ । विशिषटशकर्बिशिषशब्ड" षोधपयोजकत्वस्योः्सर्मिकस्य त्यागेन विरधेष्यमात्रश्चाष्दबोधप्र- योज्नकतया रक्षणाश्ब्दरेन गोण्या इरया श्राञ्ञे ग्यबह।रात्‌ । अथवा भाचीनताकिंकमीमांसकमतयारिवास्मन्मते शक्य सेबन्धरूपरक्षणान्नानस्य छान्दबोधाहेतुस्वेन शछक्योपस्थिति- जन्यसंबन्ध्युपस्थितेरक्षणात्वेन स्वरूपसत्या एव तस्या, चछा्द बोधहेतुत्बेन नोक्तविरोष शते दिक्‌ । किच ज्ञानकमत्वेनेव त्वन्मते वाच्यत्वसिद्धिसं मवेनापरोप्ङ्गानात्मकत- द्वशेषेक्षणकममेत्वस्य देतुत्वाभिधानवेयथ्यम्‌ । स पराणोपास्रको जीबोत्तमहिरण्यगभोपदेश्चेन परमं पुरुषं परयाते, परोन्षतया ब्रह्म विज्ञायापरोक्षतया जानीयादिति तच्वप्रकाशिकयाम्‌ ' स एत. स्माल्नीवघनात्परात्परं पुरिशयं पुरुषमीक्षते › ( १० ५।५) हति श्ुतिष्याख्यानेन तषे मते ` शान्दापरोक्षानङ्ककारिद्ध क्षान्दापरोकङ्गानात्मकेक्षणकमेत्वस्य परमास्मन्यचिद्ध्या तस्य हेतकरणायोगेन सामान्यतोऽपरोकषङ्गानविषयत्वात्मकस्य. तस्य बार्यावाच्यसाषारणस्य बाच्यस्वाव्याप्यतया तस्यावाच्यत्व- चिषेधन बवाच्यतस्वसाघकत्वास मव । न चेक्षणीयत्त्रप्रित्यनेन ज्ञानकमस्वमेव्र विवक्षणीयम्‌ । तच।पनिषदस्य शड्डपमाणजन्य- ब्रानेनेवेति परिशेषाद्राच्यत्वं साधयेदिति वक्तुं स॒वचभ्र्‌ । तथा सति कक्षणाप्रसङ्केनेप्षतिपदास्वारस्यातव्‌ । ओपनिषदस्यापि छक्तणया शब्द्‌ बोध्यत्वमतिपादनेन ज्ञानकमंत्वस्य बाच्यत्वासा- ` ` धकत्वाश्च । अस्मन्पते समन्वेतन्यसदिथाञुगतेक्षतिषातस्वनुकर- णरूपत्वेन स्व्‌।रस्यात्‌। एवं तावदायसृत्रे पूररेमागौ न स्षरसः। तथाऽश्ब्द्मित्युत्तरमागोऽपि । नहि बह्माश्चब्दमित्युक्तम्‌ । येन नाश्चब्देमित्युक्तेयुक्ता स्याद्‌ । नहि बेदान्तभ्रमाणकं ब्रह्मेति न्रु- वाणः पृवंपक्षी तथा ब्रूते । किंतु बह्म न बाच्यामोते तं भति नावाच्यमित्येव वक्तु युक्तापित्यपि पूर्वं भरतिषाद्ितमेवेस्यपि वद्न्ति । किंच बक्मणोऽबाच्यत्व ईक्ञणीयत्वं शरुत्युक्तमलुपपक्ष- मिति वेन बाश्यत्वस्षिद्धिरिति बदन्परष्टव्यः कथमवाश्य इक्षणी- | रसर्यमिकरणष । ३०४ याशरप्रहुपपन्नरए्‌ । पृवेपक्तिणा बह्मवादिना हि चछदस्य असणं पवावाश्यत्वक्ुष्यते नोपहितस्यापि । बृहतषावोरथालु्मादिस्पा" सत्र भाष्ये ब्रह्मणि ब्ह्मशब्दव्युत्पादनाद्‌ । उदितस्य श शरद्धामेदेन श्द्धेऽप्युषाध्यषस्छेदेन बाख्यरवानपायाद्‌ । न चेर परषाख्यताभ्युपगमविरोषः अद्कयः। यतः शुद्धस्याबार्यद्वपनो- ° प्राधिक्वाच्यतारारत्यम्र । न च तदापाधिक्वाष्यल्ाम्युषा मेन षिरखध्यते। यथा ह्हयत्वप्राव्र्यानिवतकन्न!(नबिषयस्याप्यङ्खी क्रियते । न चेयं व्यवस्था त्वदीयमाचीनाचाग्रानदुमहेति बा. श्यषर्‌ । आद्यसूत्रे ब्रह्मणो भनोदसिविषयत्वे सबका चत्वा. पत्तिमाचचङ्कयोक्तं मामत्याप्ू- न चतादता बह्मभः प्ररणी- न्रपकादता। न हि ज्ञाड्दङ्गानपक।इयं बह्म स्वपकशि न भवति। सर्वोपाधिषिदीनं हि. बह्म स्वभक।!रतया गीयते, न तुपारेतमापि। यदाह भगवान्माष्यकारः-न ताबदयमात्मेकान्तनाबिषय इति । न बान्तःकरणन्न्नावष्यस्य साक्तात्कारे सर्बोपाभिषिनि्मो- क; । तस्यव तदुपापेर्विंनइयदवस्थस्वस्वपरबिरोषिनो नियमा. नत्बादिति । दथा च ब्रह्मणः स्वप्रकाशता स्वामाविषी तेयता चोपाधिकीत्ययेपयेष सानेन निरुपा धिकत्रे यताश॒न्यस्वरमेष स्वथ- काञ्चटवमदटहयत्वरूपं पयंबसितयक्तं भवति । स चाच न्यायोऽ वाच्यरवनिर्विकषेषरवादावापि तुरयः । सर्बोपाधिविनेमाके सत्येव जातिगुणादिप्रवुत्तिनिमित्तश्चूलयतयाऽवाच्यत्वसंभवात्‌ । बाद्प- तायावोपानभिस्तापेक्षाया ओप्रािकत्वाव्‌ । न चोपहितपिथ्याल्ब- ` रतया भापतीग्रन्थो योजयित शक्य इति वाव्यम्‌ । उपहित- मात्रमिथ्यात्वस्य बाक्यान्वयाधिकरणस्थङरपतरग्रन्थिसेषेन वक्तुमशक्यत्वात्‌ । तद्भन्थोपपादनं च कृतं भाक्चन्द्रिकोक्तदूष्रण- ` निराकरणे । अस्तु वा कविदुपहितस्यानन्यगरत्या पिथ्यास्वप्र्‌ । तथाऽपि न प्रडुतमापतीग्रन्थस्य वद्यिपायकना युक्ता । यतोऽत्र न चायमेकान्तेनाविषय इति माध्यं स्वोक्तायोपरटम्मकत्वेनोदा- हतम्‌ । तजर चायपिस्यदिषय आत्मा पराणः । कथं पुतः मत्य- गरा्मन्यलनिषयेऽध्यासो विषयतद्धुमांणापिति युष्मसत्ययारेदस्प शरत्यगास्मनोऽबिषयत्तं भदीषीत्रि चावरिषयात्मन एव ततु १९ शोकरपादधृषणे- भाक्तनभाष्य भ्रतुतत्वात्‌ । यदि वेदं शष्देनो पहितस्येव पराप स्तदा न चायमकान्तेनेस्यतरैकान्तपदोपादानमनयकमेव स्यात्‌ । नन्वेवपवि तैत्तिरीयभाष्ये महता प्रबन्धेन ब्रह्मणः ¶ष्द्षा स्पर्वं समितम्‌ । त्वदुक्त रीतो तदिरुध्येत । तथा हि-तन्र “सरं ज्ञानमनन्तम्‌ ' (ते० २। १) ह्यत्र ज्ञ्षिस्वरूपत्वं ब्रह्मणः प्रतिपा्व इति न युक्तम्‌ । ज्ञानस्य ध।त्वयतवे कारक पेक्षते ख॒ निस्यस्बपारतन्डययोरापतेरिस्याशङ्क्य इत्तिमतििम्बितवे- हन्यात्मना साध्यतामापन्नस्य तस्य धास्वयेत्वेऽपि स्वरूपतो निस्यत्वमनपघादमिति समाधाय चोक्तम्‌ । तस्मादेष च न ्षानश्चब्द्‌ वाच्यमिति । एवं सत्यश्चब्द।बाच्यत्वपप्युपप।चोपसह्‌- तमू । -अतः सिद्धम्‌ “ यतो ब्चो निवर्तन्ते | अप्राप्य मना स्ट? ( ते २। ४ 2 अनिरुक्तेऽनिकयने › ( त° २। ७ ) इति चावाच्यत्वं नीरोत्पलादिपद वाक्यार्थत्वं च ब्रह्मण इतीति चेतु । न। ्ञानरञ्देन तद्छक्ष्यते न तृच्पते। शब्दभषटततिहेतुजात्यादेरहितत्वात्‌ । तथा सत्यशब्दरेनापि स्व विशचेषपस्यस्तमितस्वरूपरवादिति देतृक्त्या सर्वो पाभिविनि्मोके सस्येवाबाच्यतेति प्वसानेनानौ पाधिकन।खयताराहित्यसिद्ध(- वप्यौपाधिकव।च्यताया अनिराकरणात्‌ । अत पवाद्रेतसि- दधौ--न चाऽऽरोपितगुणाश्रयतया बा्परता । तस्य तात्पया- विषयतया तात्प्यैविषयेऽवाच्यत्वसिद्धेरित्युक्तम्‌ । तात्पयंविष- यश्च सर्वोपाधिबिनिशेक्तं ब्रह्मैव । एवं च नि सपाधिकवाच्यता- विरहेऽपि किविदुपार्धिं पुरस्कृत्य वाच्यस्य ब्रह्मणः कथमीप्त- णीयत्वपनुपपन्नापिति । | . केचित्त परमरतरीत्यैव ब्रह्मणो वाच्यत्वं न सेभवतीति प्रतिपादयन्ति । तथा हि--यदुक्तमीक्षणीयत्वाद्राच्य ब्रह्मेति । ततर्द बक्तभ्यधू--किथुपासनाविधिमकरणे पठितानाघ्चुपास्य. समरपकशचतिवाक्यानां तद्वाच्यं भवेत्‌, षिवा सृष्टिपरकरणः पटितानां श्रतिवाक्यानां वा । नईच््यः । अंष्यक्तत्वेः ` नाुपास्यं ब्रह्म; किंतु तत्परातििम्बमेव वित्तग्ुपास्यः मित्यङ्कीडकवेता स्वयोपासनाविधिपकरणेषूपास्यसमपेकञचवि- ॥ ईषस्यधिकरणप्‌ । वाक्यानां तद्रच्यं न भवतीत्यवहपमङ्खीकरणीयष्‌ । तद्रा च्यत्वाङ्कीकारे कथं तदजुपास्यमिति शड्कमया अनिर।कर ` णात । नहि संभवदुपासनावेषिषुपास्यसमपकेः पद ब्रह्मोपास्य- तया विधीयते। उपास्य च न भवतीति वक्तु स॒श्कभ्‌ । एतच्छ छगनिराकरणायथव च (यन्मनसा न मनुते" (तल ०) इति ब्रह्म ण उपास्यत्वामिषघकमन्त्रसंनिधावाम्नायमानप१्‌ ' यद्राचाऽनभ्परु- दिते येन वागभ्पूद्यते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ' ( तब ० उ ० १) इति मन्नान्तरं ब्रह्मणो वाच्यत्वं निषेधति । तेन हि सवैवागविंषयं ब्रह्मोपासनापकरणपटेतानाम्‌ ‹ सर्व ख देवद ब्रह्म ` ( छा० ३। १४ ) इत्यादिवाक्यस्थत्रह्मादेष- दानामपि वाच्ये न भवतीति भ्रतिपाच्ते । तेन चोक्तश्ङ्काने- रासखाभः । त्वया हि * तदन्यक्तभाह हि” (त्र° सु० ३। २।२३) इत्यधिकरण ब्रह्मणोऽन्यक्तत्वं मसाध्यान्पक्तत्वे- न जह्मणोऽलुषास्यत्वं तससातिबिम्बस्य चोपास्यत्वं समर्थवपर ‹ तथ।(ऽन्यप्रतिषेधातु ' ( ब्र° स॒०३।२। ३६ ) इत्यधिकः रणे । तथा ह त्वदीयं माष्यप्ू--परमा्मापस््यं च ततसा- ददिव न जीवश्क्त्येति वक्तुषुच्यते--तदग्यक्तम।ह दीति । अग्यक्तमेव हि तद्रद्य स्वतः । ' अरूप्मक्षर सदाऽन्यक्तं च , निष्कं यञ्तरात्वा मुच्यते जन्तुरनन्दश्वाक्षथो भरेत ` इति क\ठरव्यश्चत्‌ः । त्वभकारिकाय(मपि- मगवसाघिस्षाधनम- कत्यय तस्यपटन्ध्यय)रप्रत्वसमयन च्छ.स्क्तमतिमुक्त्वा भगव- क्ति कतन्या। भयोजनामावावु । न च तद्‌।षरो््यं पषोजनं स्तम्भाष्द्वत्‌ । प्खषप्रयत्ननव्‌ त्रलमभवातर्‌ । तर ।ग्वर्तव चेत्‌ । व्यथेव भक्तिः। अन्यक्तस्यमवस्य साधनतेरपि दच्चेव- योगाद्‌ । मकतेव्ययतेऽधूक्तं तन्मादारस्यवभनमिति पृतरेपक्तघ्ुक्त्वा कतेन्येव भगय्द्धकिञ । तस्यान्यक्तस्वभावसेन पुरषप्रयल्नेनं ््मराक्यत्वातु्‌ । अन्पक्तत्वं च तस्थ श्रुतिराह । ताईशस्यपि भक्तिजन्यपसादाद्‌ापरोक््यामिति सिद्ध्‌ानितित््‌ । ध्यानकाषे यबिये परश्पते तदेव दि ब्रह्मरूप । अतः कयम- ध्य्यैतवं वर्येस्यत आई-- तथा, (ति भ्ये सूत्रमववाय युथा ३११ ६१ शकरपादभूषणे- जौवानन्दादेरन्यद्रह्म तथोपासनाबिषयादपि । ' यन्ना नं मनुते येनाऽऽहुमेनो मते तदेव ब्रह्मं ॒त्वं विद्धि नेदं यदिदमुषा- संते › (तव ० १ ) इति तत्मतिषेधात्‌ । पयन्ति परमं ब्रह्म चित्ते यत्मतिबिभ्बितम्‌ । ब्रह्मैव भतिविम्बे यदतस्तषां फलपदम्‌ ॥ तदुपासनं च भवति मरतिषोपासनं यथा| ददयंते स्व॑परोक्षिण ज्ञानेनेव पर प्रद्‌ ॥ इति च ब्रह्मते इति ‹ तथाऽन्यप्रतिषेषात्‌ › ( ब्र° सू० ३ । 2। ३६) इत्यधिकरणे भष्यम्‌ । तस्वपकाश्कायाष्‌- भगवसाद्धिसाधनभकत्यर्यं पुनस्तस्याग्यक्तत्व समथनेन श्चाख्गसं- गतिश्चकस्वा भरतं ब्रह्म नाग्यक्तप्र्‌ । तस्य ध्यानकारे चित्ते भी यपानत्वातु । ध्यान कारे तस्य प्रतीतत्वे ध्यातृबाहुखयेन तस्य बहुरवापत्तिरिति चेरस्वरूप भेदा मानेऽपि ब्रह्मरूपाणां नानारवेन तदुपपत्तेरिति पषेपक्षयित्वा न ध्यानकारे भरतीतंर्बेन बरह्मणो व्यक्तत्वं मन्तव्यम्‌ । ध्यानपरतीतस्याब्रह्मत्वाव्‌ । शस्तः । यथा खद जौबानन्दादीनामरत्वादिकारणन बह्मानन्दादिकदिलक्षण. मेष तथोपासितस्य व्यक्तरवादिना कारणेन ब्रह्मगस्ततो वैल प्ण्वावि । निदांवदोषिणोत्रह्मोपासाङृत वोरकयानुपपत्तेरेष हि ‹ यन्मनसा › इत्यादिका श्चतिस्तस्य बर्हस्वं निषधाते । ध्यान- के : प्रहीतस्याब्रक्मसे कथं फलं ददातीत्यत अ!हईं--प्रहयन्तीं - तिं । स्थिविमात्रेण कथं फलपदमनुपास्तितस्वा्व ओह-तदिति। ब्रहमीष सत्कनो नेत्यत उक्तमू-- दश्यत हति । तञ्ज्ञानायेब वहि नियम्यतां किषुपासनयेत्यत उक्तम्‌--उपासनेति । अतो ध्याने परदीतं न ब्रह्मेति सिद्धान्तितम्‌ । तनोपासनाबिषिगतन्रह्म दिक्च. ह्देषाश्यं न तदिस्वथंनिद्धमेव । उपास्यपर्दपदषास्यत्व उपाश्य- स्वपित्तेः । ` भाषि ्ष्िमकरणस्यश्चतिगतश्स्दवारपं ब्रह्मेति दवितीयः पतैः मवति । सरवेतेषे खषटचादेवाक्यतकरणत्वादिगुगमबणं नस्यो- पाषनार्थस्वेन । आध्यानाय ' (अणग्सृ* ३।३। १४) हस्यविकरणे दण यतस्तव कतेऽचुपास्यस्थ बह्यगः इषिदोप- हक्त्यबिकरणम्‌ । न्तरामावात्‌ ` (भण्सू० ३।२। १४) इत्यधिकरणे हि त्वदीयमाष्ये - उपसंहारानुपसंहारे परम!णमाहेति सृत्रमवतार्यो- कम्‌ू--अ!ध्याना्यं हि सव गुणा उच्यन्ते । भयोजनान्तसमा. वातु | ज्ञानाथंमय ध्यानार्थं गुणानां स्ुदीरणा । ब्राचन्याश्चैव ध्यातव्या गणाः सर्वेऽप्यतो हरे! ॥ -नान्यस्मयोजनं ज्ञानाद्धानात्कमभनरृतेरपि । ` भवणाच्चापि पाढद्रा कद्यामिः रिचिदिष्यते ॥ इति । परमसंहितायमम्‌- गुण; सम॑ऽपि वेत्तव्या ध्यतन्याच्च न संचयः । नान्यलसयोजनं श्ुख्यं गणानां कथने भवेत्‌ ॥ ज्ञानध्यानसमायोगाहरणानां सवशः फरप्‌ । यख्य भवेन्न चान्येन फर जुख्यं भवेत्कचित्‌ ॥ ३।त बहत्तन्ज। इ।त तच्वप्रकर(चक्ाया परमाल्मज्ञानस्तवनपाक्तन युण।चतद्रसमयनद्डस्ञिसमततमाम्तराय जुमवस्सहस न कर्व. व्य्‌; । मरमाणाभावात्‌। न च सव्गगौपस्रंहरे विधिरस्तःत्युक्तमिति शद्गयम्‌ । अनुपसहारऽपि ` माक्तपाप्तरक्तत्वाद्रययथवेषेरनवधेष- त्वात्‌ । न च स्द्ि्यामूमविययदहराध्यादिषु तत्तद्रगदरणेनमेव सब. विद्योक्तगमोपत्तदरिणपासना कतव्येत्यत्र प्रमागबू; अन्यथा तदैषथ्पादिति साधु । ताञ तत्तद्वणव्रणंनस्य तत्तद्रणकश्रवणगद्भारा जनर।कादेफरुविरे षायतस्वा पपत्तेः । तस्यापासनायां तबामपप्त. हारायत्वे सर्वेऽप्येकजेवोच्येरानेते भकरगमेद्योग दते पृ. पक्षयित्वा कतैन्यस्तावदुपसहारः । समरिद्यानां भगवनरामत्वेन ३१२ स्थनाराय णादिपदवाच्यत्वासमवावु । ' आध्यानाय अयोजनां- तदणानकायकत्वात्‌ । गरनामव्रचस्य चद्चवयबुमापरक्ह्यस्वृन- कघ्य(नायत्वान्नकोपसंदहरो निष्फरः । विपक गेगुणनरतह- प्योपास्कृस्य मुक्तावानन्द्‌ातिश्चयलक्नगफरसद्धाव व । यावत्सेवा परे तत्वे तावत्सुखविशेपता । इति स्मृतेः । ` ' 9 नभा इति पाडान्तरम्‌ 1 ` ६ = क ~= ~_-_________~__~_____~_~~_~_~--~-~-~--= काक ५ ध । | ` क्षाकर्दपादगूषणे-- अत॒ एव निरेषफरदौषेम्याय नानास्थानेषुक्तिरुपपनना । अवणादेर्जनडोकप्रात्तिफशस्य पभरयोजनत्वसंभवेऽपि बहाफर्न्रा- संप्ताषनस्वेन बिहितस्य न तत्फरर्वामिति सिद्धान्तितष्र । तस्मात्सुत्वादिपरतिपादकानां श्रतिएुरागेतिदहासागमाद।नां सर्ब षापप्युपास्यत्वेन त्वदभिमतन्रह्ममतिभिम्बपयेवसानं स्यादिति तत्रैव वाक्यशेषादिभियुपाहवनीयन्यायेन प्राह्यध्युस्पत्तिकानां ब्रह्मनारायणादिषदानां शक्तिः स्यादिति न बरह्मणे वाच्यत्व सिद्धिः । एषं चोक्तरीत्या ब्रह्मनाराग्णादि$ग्दानां भरतिबि- अचवाचित्वेन ‹ तदेव ब्रह्म त्वं बिद्धि नेदं यदिदमुपासते ' ( तटव० उ० १। १) इत्यादो बरह्मादिश्चन्दानां कक्षणयेव्‌ बिम्बभूतत्रह्मविषयत्वे स्वन्मतेऽङ्गकरणीयमित्रि भङ्ग्यग्वरणा- द्वैतमेव स्वया क्षरण छृतप्रिति सथियां स्पष्टमेव । न च बिम्ब विषयाणि ब्रह्मादिपदाने पर्यानि मतिदिम्बविषयागि रन्ष- गिकानीति वैपरीत्यं वक्तं युक्तथ्‌ । परायः सर्वेषां भुतिषुराणा- दीनामुपास्यगतस्षटत्वपाककत्वसंदपृत्वान्तयोमितवश्नोयादायय- नेककरयाणगुणव्णनपर तर्य पास्यमतिविम्बविषयत्वावक्यकततया वेषां भूयसां रक्षकत्वकरपनापेक्षया ‹ यन्भनसा न मनुते ' ( द्व उ० १।१) ' यतो वचो निवतैन्ते' (त° ५।४७) / स एतस्माञ्जवचनास्परस्पर १रिश्वय पुरुष. क्षते! ( भर ५ । ५) इत्यादीनां त्वदभिमत, बौक्षणीयविम्बभूतन्रह्मविषयकतिपयवचनानां ठक्षकत्वंकरपनः स्यैव न्याय्यत्वात्‌ । तनेव च बासनामयस्य मानस्ताबरोकनर- पष्यानगतभरति बिम्बजनकवासनापरपयोयसंस्कारहेत्वनु भवोत्पा- दुनसषमवाव्‌ । तथा च बाङ्पनसपथातीवं नित्यान्यक्तमुपास- नानन्वरं मुच्यमानानां च भक्तानां साक्ञत्कारस्यव विषयभूतं धरं ब्रह्म / तदेव ब्रह्म त्व॑ विद्धि" ( तङ्बनउ० १। १). हयादेभिः केथिदेव वचनेङेक्षणया मदविपाघते । तलतिविम्ब- ` भपासकहुदयेषुषास्यर्पेणाभिन्यक्तेश्चारी खशिमकरणस्यश्च- ल्यादिभिस्वदनुसारिपुराणादेमिथ छक्त्या प्रतिपाद्यत ददि वव मरतनिष्करे प्रक्मणि छषरप भुस्माद्धियोजनं निद्राङम्बनमेष । ति इ्रेयपिकरणम्‌ । १ यद्वि दितीयसूत्र श्षणीयो गोण आस्मेत्याच्करुथाऽ$ऽस्वष्च- ष्दादिेहुमा निराकरण । तदपि न विचारसहए । अदरेतिभि- गोणश्चब्द परतिपा्यगुणविषिष्टास्मन्नानान्पोस्ष इत्यनभ्युपगमात्‌ । दस्षणीये तस्मिन्नु क्स्य जीबघनात्परास्परत्वस्यासं भवालोक्त शच. ष्मया असंगत; । एतेन मोणजीबाख्यास्मग्रहणे बाधकामाबा, दन्यज्गापकश्य चाभावादिति जयतीर्थोक्तपयुक्तषभिति स्पष्टमेव । जी बारमाने जीवधनास्परात्परस्वासं भवस्य बाधकत्वात्‌ । अवत पव परानभिमतमपि संमवमान्रेण दुष्यत हत्यपि निरस्तम्‌ । अस्मद्रीत्या पराभिपबायेमाश्नङ्न्धय तदूद्षणपरतया दृत्राथ- बणेनसंभवे पर।नभिमतायशडमदृषणपरिहारपरतया सूत्राये- बणमस्यात्यन्तमयुक्ततवाच्च । अत पब ‹ तन्निष्ठस्य मोप्नो- पदेश्वाश्च › (त्र० सृ० १।१।७) इति तुतीयसुत्रमपि नि- दैलितपरयोजनम्‌ । यदपि गेणात्मन्यात्मकषब्दमुरूयत्वन्यषच्छद्‌ायमिदं सुब. यम्‌ । पूवैन दीक्षणीयत्वेनोक्त; सस्वादिगुगको जीव . एव, न निर्ण; । तस्य “ यचद्रशष्यम्‌ › ( आथ० ख० १) श्वि एरयरबमिषध।त्‌ । अत उक्तेक्षणीतयत्वहेतुरसिद्ध इवि शद्कमया- भात्मशन्दो हेतुत्वेनाक्तः । स ब- यो गुणे; सवतो दीनो यश्च दोषदिषर्जितः । हेयोपादेयरदहितः स आस्मेत्याभिधीयते । इति बामनषषनात्‌ ‹ दे षाष ब्रह्मणो स्पे आस्मा बैवाना- - स्मा चेति । तनय आस्वास नित्यः केवलो नियुणथ । भयं इ योऽनीशः सोऽनात्मा › इति तवरकारब्राह्मणाच।ऽऽत्मश्च- ब्दस्य निशणवाचकत्वाषधारणादीक्षणीयस्वहेतोनीसिद्धिरिव्यु- के गौणात्मन्यार्भक्चन्दो इख्यः किं न स्यात्‌ । बामन्तवकन आत्मशब्दस्य गोगेष्वश्रूयत्वानुक्तेः । तबरकारश्चतिस्थात्माना- स्मरब्द योष्रेवनाचेतनविषयत्वादित्याञ्ङ्न्य तजिषठस्य मोन्नो- पदेश्ादित्युच्यते । ‹ यस्यानुतितः भविबुद्ध अत्मा › स्त्युप- १ तछखवंकार” इति बाठान्तरम्‌ । ११६ ` शौकरपादभूषणे-- ` क्रम्य ‹ वस्य कोकः स उ रोक एव ' इत्यादिनाऽऽत्पनिष्ठस्य मोक्ष उपदिष्यते । न चायं गोणपरः । सतत्वादिगुणबदास्मन्नाना- तभिवृत्तिरूपमुक्त्यसं मवात्‌ । चेतनस्तु द्विधा पोक्तो जीव आतपति च भ्रमो । जीवा ब्रह्मादयः प्रोक्ता आत्मेकस्तु जनादंनः ॥ इतरेष्वात्पशाब्दस्तु सोपचारो बिधीयते | तस्याऽऽत्मनो निगुंणस्य ज्ञानान्मोक्ष उदाहतः ॥ सगुगास्त्वपरे भोक्तास्तज्ज्ञानान्नेव मच्यते। परो हि परुषः पराक्तस्तस्मान्माक्तस्ततः स्मृतः ॥ इति पाश्रवचनाच्च । सगुणनिष्ठस्यापि परम्परया माक्षः स्यादिति दाट्मयां तन्निर।साय ‹ हेयत्वावचनाच्च ' (ब्° सू०१।१।८) इति स॒श्रान्तरपर्‌ । न गोणात्मपर आत्मन्ञन्दः! । ' तमवेकं जान. थाऽऽत्मानमन्या वाचो विपुखथ › (आथ०उड०२।२।५ ) इत्या- त्मशब्दस्य सावधारणमुपुष्षुपादेयत्व रूपादेयत्ववचनावु । गौणा- त्मनस्तु ‹ अन्या वाचो विमुश्चथ ' (आथ०्उ०२।२।५) इति हेयत्वव चनाच्ेति जयतीर्थींयसूत्रयोजनम्‌ । तदसत्‌ । शुद्धे ज्ञानविषयत्वस्यावाच्यत्ववादिभिरदेतिभेरपि स्वीकारेणासिद्धि शड्गया असभवदुक्तिकत्वात्‌ । अत एव चन्द्रिकायां #सिद्धा- न्तोपक्रमे “ न तावदश्ुद्धस्याऽऽत्मनो ज्ञेयर्वमेव न › इत्युष- { $~ # सिद्धान्तोपक्रम इति । अत्रायं सदर्भः--अत्र बक्षणि समन्वयो युक्तो न वेति चिन्ता । तदर्थं शुद्धं ह्म वाच्यमवाच्यं वा स्वीकायेम्‌ । तदथं चावा- च्यत्वबोधिका श्रतिः क वाच्यत्वामावाभिप्राया वणेनीयाऽऽहासिवदप्रिद्धत्वा. मिप्राया | तदुर्धं च वाच्यत्व।मावामिप्रायकत्वे स्वीकृते बाधकं करंविदत्ति न वेति विचारणीयम्‌ । तद्य च शुद्धं बरह्म किमीक्षणीयं वाऽनीक्षणीयमिति वक्त. ध्यम्‌ । तद्ये च ‹ तमेवेकं जानथाऽऽत्मानम्‌ › जात्मन्येवाऽऽत्मानं पश्येत्‌ ` इत्याद्‌।वीक्षणीयत्वेन श्रत भात्मा स्युणो निगंणो वेति विचारः करतेन्यः | तदर्थं च तत्रत्यात्मशब्दो गौणात्मनि मुख्यो षा निगुंणे परमात्मन्येवेति विचारः ~: तदुर्यं च ‹ यस्यानुवित्तः › इत्यादिश्चत्युकमात्मनिष्ठस्य मोक्षोषदेशा्िकं गौणा- __ ` त्मनि युक्तं नवेति पूर्वक्तरीप्या संशये संप्राप्ते पूर्वपक्षस्तावत्‌--्रह्मणि समन्वयो न युक्तः । । यते वाचो - निवतेन्ते ` हत्यादिश्चतिमिस्तस्यावाश्व, १त्यपिकरणप्‌ । ॥ ११९५ क्रभ्य ' त्वयाऽपि शद्धास्मन्नानेन मोक्षस्य स्वीढृतत्वाच ' इत्व- ` नेन श्ुद्धात्मनि ब्रेयस्वस्याद्रेस्यभिमतत्वं स्फटीकतम्‌। कथमन्यथा ४ यतो वाचो निषतन्ते ' इति प्रषाणमुखेनावाच्यत्वं पुवेपक्षी साधयेत्‌ । ‹ श्ुद्धास्मनो . इत्तिव्याप्यसवेऽपि नेक्षणकमेस्वम्‌ इ्याश्चड्गयां ' टत्तिव्याप्यत्वनेव वाच्यत्वसिद्धिः ' इति चन्दर कोक्तेस्त्वयाऽसिद्धिश्डूगयाः कतुपशक्यत्वाच्च । गोणन्चष्दस्य एतिधिक्षेषयुक्तश्चब्द एव स्वरसतः भरयोगादथान्तरपरत्वे स्वार. स्य्नाचच । अस्मन्मतरीत्या पुवसुत्रस्थपश्म्यन्द्क्षतिषदस्य विभक्तिषिपरिणाममात्रेणेक्षतिगोण हति परतिज्ञयोपपत्तावीक्षणी यत्वेनोक्तो गोण इति प्रतिङ्गायामध्याहारस्यायुक्तत्वाश्च | अत पवैभागरताबदलुपपश्नः । नाप्युत्तरभाग उपपद्यते । अप्रयोभ- कतवा दृक्तहेतुद्रयस्य । तथा हि-पोक्ष्ेदुभतनिष्ठाबिषयस्वोषा- ` देयत्वयोर्निगुंणात्मविषयत्वनिश्चयेऽपि तस्पिन्नात्मश्चब्दस्य घुखय- त्वातिद्धेः । महि मुख्यायंगोचरदेवोपायात्फटासिदि रित्य स्ति नियमः । दश्पुणमासपदयोः कभण्य्रुखयस्वेऽपि तदनुष्ानात्फ त्वस्य प्रतीतत्वात्‌ । ननु ‹ पुरिशयं पुरुषमीक्षते › इति ब्रह्मण इं्षणीयत्ं श्रयते । तच शब्देतरेण प्रमाणेन न संमवति । ब्रह्मण भोपनिषदत्वात्‌ । च- ब्देन चेक्षण वाच्यत्वं विना न सेमवतीति चेत्‌ । मेवम्‌ । तत्र दीक्षणीयत्वे नोक्तं आत्मा सगुण एव म्रह्मः । स च वाच्य एव वतेत इति न कथिदोषः| यश्च इूुद्धोऽवाच्यो भवति न तस्येक्षणीयत्वम्‌ । ‹ यत्तदद्ेश्यम्‌ › इत्यादि. श्त्या तस्यादृश्यत्वात्‌ । अथवा मवतु दुद्धस्यापीक्षणीयत्वम्‌ । तथाऽपि न तस्य वाच्यत्वतिद्धिः । ङक्षणया नोध्यत्वात्‌ । ननु तस्यावाच्यत्वे ङक्षणाऽवि न संमवति । यो हि सकठ्दाब्दावाच्यस्तत्र जक्षणया नोध्यत्वेऽनवस्य।पातात्‌ | तथा हि-अवाच्यबोघके कसमश्चिच्छदे गृहीते पतत्यस्य शब्दस्य क ठक्ष्य- मिति भरशने क्रियमाणे केनविच्छब्देनेवेतद्धक्ष्यमिति वक्तव्यम्‌ । सोऽपि शब्दौ छ्षक एव | त्रापि किमस्य ठक्ष्यमिति भरने पनङेततकशन्देनैव बोषनीयमि- त्यनवस्था प्राप्नोतीत्यवाच्ये बरह्मणि ठक्षणाया अप्तंमवो बोध्य इति चेत्‌ | न । वाचकपद्‌विषयेऽपि किमध्य वाच्यमिति प्रश्नापर्यवसतानेन ‹ यश्चोमयोः समो दोषः 2 इति न्यायेन पयेनुयोउयत्वामावा्टक्षणया बोध्यत्वं॑अश्नणः तिद्धमिति पपत प्रापे तिद्धान्तमाई--न तवच्छुदरस्वाऽऽत्मन इति | ११४८ कारुरपादमूषणे-- एसिदिदेमात्‌ । बस्तुस्वभावायतयोरहवस्वोपदेयरव यौ; इष्ड धुखूयस्वतद पावापरयोजकत्व।च । तथा चाऽऽत्मशषब्दस्य गौोनेऽपि ` एसिसं भवान्धखयत्वाभावेन परिहारस्यावाच्यत्ववादिर्मं बस्य. खिद्धेः । अथोदाहुतप्रमाणवरन निगु गस्य वाऽऽस्मरष्दृदचुर्यत्व- निय शते चेत्‌ । कथमुक्त याहेत्वोस्तद्धेतुस्वमर्‌ । नम्बीक्षणीष. र्वाहास्यत्वमुष्यते तथ नोपेक्षणौयस्य नापि हेयस्य कितृषादे. यस्यैबेति तस्यैव बच्यत्वसिद्धेः । सगुणस्य वाच्यस्वामावादा. त्मश्चब्दोऽपि न तद्वाचक इति रीत्या प्रसाध्याङ्गक एव हेतुरथ. पिति चत्‌ । तहिं साक्षात्तस्य बाच्यत्व एव हेतुत्व संभवेन पू. सूभवेषथ्यातु । अस्मन्मते रवीक्षतेरगोणतायापेवाऽऽत्मश्ब्दो हेत्‌, न परधानपरतानिरास इति न वेयथ्यंमर्‌ । किंच ‹ प्र।त्परं पुरिश्चयं परषमीक्षते' (० ५।५) इत्युक्तस्य पुरषस्येक्षणीयत्व उक्ते तस्य गोणारमबिषयकलत्वशङ्गयां पुरषश्च्द्स्य हेतृकते- ज्यत्व आत्मशब्दस्य त॒त्राश्चुतस्व हेतृकरणं चायुक्तम्‌ । स चाऽ5. स्म्नब्दो गोणविषयः कष न स्याति शङ्कानिरासार्थष्‌ ‹ य. स्याल्ुबित्तः › इति ष।वयान्तरगतात्मनिष्ठभोक्षोपदेश्चः । ‹ तमेवेकं जानथ › (आथन्उ० २।२। ५ ) इति बाक्यान्तरगतं हेयत्वाववनं देतुरित्यभिधानं व्यधिकरणपर । यश्च चन्द्िकायामुक्तवेयधिकरण्यमाशङ्क्येश्षतेरिष्यनेन शम्क- मा्रस्यासाषकतया ज्ञानकमेत्वस्यैव बिवक्षणीयस्वातु । तस्य च ‹ स एतस्मात्‌ ` (भ ५।५) इति वाक्य इव ' आत्म. न्येबाऽऽत्मानं पश्येत्‌ › ( बृ ६।४।२३) इत्पादिबाक्ये- ष्वपि सरवेन तेषामपि माष्यछृतेक्षतिसूम उदाहवत्वातु । तेषां च वाकंयानामेकायेत्व दत्मश्चन्डादैमत एकस्य वाक्यस्य निगु णव्रत्वेऽन्यस्यापि वत्परताया अपरेशयेत्वात्‌ । एकस्य निगुंणपरस्वमा्रेण तस्य बर्पत्वसिद्धे् न वेयभिकरण्यापिवि समाहितम्‌ । दन्मन्दमेव । उक्तदेतुषर।दात्मश्चन्दस्य गोणविष्‌- . यकत्वनिर।सेऽपि पु रुषक्चब्दस्य गोणविषयकत्रानिरातेन बदरा" ` . कयगतेक्षणीयत्वस्य गोगविषयकत्वानिरासाद्‌ । न च गुगक्वीः पषणादरुणनिदतिरूपमोक्षासंमदात्तजेक्षणी यत्वस्य . निर्य गमाषनिर . १सस्वविकरण्‌ । हस्वनिणेयेऽज्रापि वभिश्वयः सुकर इति वाच्यम्‌ । तहिं मोक्षो- पदेश्चस्यैवेक्षणी यस्वस्य गोणन्याटत्तिसाधकस्वेन तन्राऽऽत्मोप- देशबेयथ्योत्‌ | भाष्योदाहूतश्चतिस्मृतिभिरात्मश्चन्दमान्रस्य निगु- णासाधारण्यनिणेयेऽपि पुरुषश्चब्दस्य तद निणैयेन तदुभयोरेक- विषयकत्वनिणेयासं मवा । किचेक्षणीयत्वार्मक्चम्दतन्निष्टठमो- क्षोदे शहेयत्व।व वनानां ‹ तमेवेकम्‌ ` इति वाक्यस्यतया वदरा क्यस्थेषोद्‌।दतेग्वत्वे ‹ पुरषभीक्षते › इति वाक्योदाहरणमनुधि- तम्र । सृत्रोपात्तक्षत्यचुगमाय तदुदाहरणभिति चन्दिकोक्तं तु म॒ सम्पक्‌ । बह्कनुगमाय / तमेवेकध्ू ` इति बाक्यस्येवोदाह- रणोचित्यात्‌ । अथेपरतामङ्गीकुवेता स्वया शन्दाचुगमावश्य- कताया बक्तुमश्चक्यत्वाषच | | यदपि चन्दिकायम्‌ू-सा जात्मश्चभ्दस्य पुरुषश्चरतिपरात्परत्वा- दिलिङ्घोपरुक्षकर्वमुक्तम्‌ । तदसत्‌ । ईक्ष(विवाकंयावुरपाऽऽत्म- शब्दस्य तदराक्यगतश्चतिङिङ्ेपरक्षकत्वायोगावु । हेयत्वावव- न।च्चेत्यपि न सत्रणीयम्‌। यद्यत्मन्गब्दो गोमारस्मपरस्तर्हि ॥ तमेबेकं जनयाऽऽत्मानम्‌ ' इतिश्रत्युकात्ाऽपि मौणः स्यात्‌ । न च।रित्वति वाच्यम्‌ । तथा सति तस्य हेयस्बपसङ्कत्‌ । न चास्य हेयत्वगुस्यते । भर्युत जानयेत्यस्याहेयत्वत्रचनात्‌ । न च गोगस्याप्यहेयता । ' अभ्या वचो विष्रुज्रय › इति गौणा- त्भनो हेयत्वचचमादिति तच्वमकारिकायां दुरचितश्चद्कमानिराक- रणस्याहैयत्वार्चेत्यनेनेव निधहत । अ ्मन्मतरीस्या स्थूल।ङ- न्धतेरहेयरबावचनवत्‌ “ ततत्रमसि ` इत्यत्र हेयत्ववचनाभाव(दि- त्ययस्याहेयतस्वादित्यनेन लिद्धे वं थाविन्यास्तः समरयोजनः । निरुक्त स्वाप्ययश्चब्द्‌दितपरमास्मनो निगंगस्य स्वात्मनि इयोऽप्ययुक्त एव । सर्पपामेव पारमन्वररूपाणां कयासमबात्‌ । नहि नाशो वा रूपान्वरहानेन स्वरूपावस्थानमनमिष्यक्ति्ष तन्र संभवति । चब मदहासरसि मत्स्यानामिव मृररूपं रूपान्त- राणामनुभवेश्च एवत्र रयो विवक्षित इवि चेत्‌ । न । ‹ पूणमेबा- कञ्ञिष्यते १ ( बु9 ५।५।१) इत्यस्य विरोधात्‌ | न्‌ कन्तः ह[नतामानेण मूकृरूपमान्परिशषो ब्रु कयते । सक, ३१९. ९. धंकरपादर्भूषणे-- कृरथाणगुणाणेवानां भागवतरूपाणामपि सच्वात्‌ । (स आत्मनं आत्मानश्चदधत्याऽऽत्मन्येव भविरपयत्यथाऽऽत्मेव भबति ' स देवो बहुधा भृत्वा निगणः पुरुषोत्तमः । ए्क।भूय पुन; शेते निदो हरिरादिषत्‌ ॥ इति भरुतिस्मृत्योरपि पारमेश्वररूपाणां कथमपि निरत रयासंभवात्‌ । स ज्नन्यलत्मनां देदाद्युपाधिकमासानमुदधु त्य मृज्ञादौषिकामिव पृथक्छृत्याऽऽत्मनि परमात्मन्येव भविल।१- यत्यारोषिबररूपचयूल्यं करोत्यथाऽऽत्मा शुद्धं बह्मेतर भव्ति । स देवो बहुधा भूत्वाऽनेककाय। त्मना भूत्वा पश्चदेकीभ्रय ताद्च- कायेचयुन्यः सन्पुनः चेत इत्यथंप्ररतया "पृणेमद्‌ःः इत्यस्यार्थस्य भाष्य एव द्‌चितत्वान्न कयाचेदाप श्रत्वा स्मृत्या वा परमा- त्मनः पारमन्वररूपंण स्वास्मछ्यां द्‌ तः} गतिसामान्यात्‌ (त्र° सृ० .१।१।१०) इति सुत्र तु भक्रान्तवाच्यत्वसमयनमप. रिसमाप्य न मध्ये निवेश्चयिहमुचितापेति स्पष्टमेव । ‹ श्रतत्ना- च ` (त्र°्सृ० १।१। ११) इति स्जभीक्षणायत्वेन गताथमिति स्पष्टमवेत्यलधरु । भामां सान्यायपञ्चास्यराघव्रायम्रसदना | भीषच्छकरपादान्नमूषणे परदूषणे । कृतिः स्यादीक्षत्िनये रधुनायस्य सन्मुरे । ` अनया मौतिमायातु पतिर्दपतिः स्वराट्‌ । इ त।क्षत्याधेकरणं समाप्त । अथाऽऽन्दमषापिकरणम्‌ । उम।रमािङ्घिःतदिन्यविग्रदह स्वतेजसा नित्यनिरस्वबनिग्रदा | भीखाजजनौ विक्रमपाछिताजंनी पातां कृपातः स्मरकसमैरिणौ ॥ अह्यानन्दमयं भवेदुपितं दछयुद्ध तदन्य सिविति ठ्वाख्यातं गुरुभिः परेस्त्वमि दितं पञ्चापि कोश्चा षे । ब्रह्मणीति न युक्तमेव तदिति ग्याधूष दोषान्बह्‌- ` न्भूषायं युरुपद्योनिराचेषदोषन्नतोाय तत्‌ ॥ ® षि भनन्दमयापिकरणेष्‌ । आनन्दमयोऽभ्यास्षात्‌ ॥ १२॥ सर्वेषां बेदान्तानां जिङ्गास्यचेतनब्रह्मकारणत।बादित्वरूपं भतिषादितं गतिसामान्यमेव । चेतनत्रह्मक्र।रणताबा६१ वेदान्तेषु घ(कयानि किमाम्नातगुणविवक्षपृवेकश्ुप।स्थसगुणसपिशेषव्रह्म- परग युणद्यविवक्षया ज्ञे५निगणानर्विदेषन्रह्मपर।गि वेति संश्चये तद्व्यवस्थाया एतद धिकरणगमारभ्योत्तरन्न भथमाध्यायन्चे- षेण प्रपञ्च्यते । तत्मक।रश मद्‌ माष्यतदीयटीक।द्‌। विशेषेण पप्तः । नन्वसिमिज्छाङ्ञे सगुणव्रह्मतदु पासनादेव(क्याै- चार; किपथः। न च शास्नस्य बेद्‌(न्तमिच।र।तभकत्वात्तस्यापि वेद(न्तान्तगेतत्या विच।येस्वमिति वाच्यम्‌ । नाहि वेदान्ता इत्य. सिमिञ्छाद्ञे विचायन्ते रितु जिज्ञास्यनिपिेषन्रक्मममागत्वाव्‌ । कौ तत्च नि 3२ष्व।क्यवेचार्‌ एव म्नात चेतु । सत्यभ । ४९१ सगुणोपासनानां चित्ते! ग्रयसपादनद्रारा निविसषव्रह्मात्ममति- पर्थुपयागि तातच्चद्र।क्यविच।रोऽप१पवादृसंगत्य। सफलः । रिते. षत्‌ इद मन्तस्तद्धमािकरणे चन्द्रिक क्तद्षणनिराकरणभसङ्कः भ तिषाद्मिष्यामः। एवं सातेचेषव्‌।क्यपुदाहुस्य मतिष।दित न्षायो निवंखववाक्येऽप्युपथूष्णे मविष्पोत्व। दसं तमि, सोऽपि विच।राञस्मिज्छस्े युक्त एव । तन ब्रह्मणि पृरकसंश्चयनिर(- सकोपक्रमादिलिङ्खनमागक्वेद्‌।न्ततात्पमरक्तषगसंबन्वरूपततमन्ब यप्रभयमाष्याये स्षथव्रह्मारङ्(ना वक्यानां भयम पद्‌ पम्‌. न्वयः । द्वितायतुत।यय। स्त्व स्ष्टन ह लिङक्गना वदक्याना क्षम. न्वयः । तज्नापे भायः स्वेचचेषव।क्माना दित्ये भका न केषवाकंथानां तपोय इति विरप्‌ः। चतुय निपाद्यक्तप्तमन्बय- हेतगतिसामान्यसमयनद्ररोक्तसमन्वयस्येव भतिप्‌।दन १4 । स्प चेदमग्रे करिष्यामः । इति पदोप(धिमेद्‌ इति भःमद्च।ष्वतवदू - यदीकराद्‌ा स्वभ । यत्त॒ चद्धिकायाबू-- अन्ये तिित्यादिनाॐऽदहुरिस्यन्पनोक्तप(- दुपा(चैभदानन्‌थ तन्न यथा भरथमे “ अन्तस्तद्धर्मोपदेश्ावर ( ब्रण्स॒० १।१।२० ) इतथ।दौ ' सवके तरपराम तदुक्थं तजः ( छर १। ७। ५) शप सबोत्पत्वस्य ‹ सवन्य्‌; पाप्मभ्य ४१ १९१ शांकरपादमूषणे- उदिवः ` ८ छा° १। ६।७ ») इति सर्वैपापरादिस्यस्य च ब्रह्म छिङ्गस्य स्पष्टता तथा द्वितीये ‹ सवत्र भसिद्धोपदेशचात्‌ ' ( ब्र सू° १।२।१ ) इत्यत्र ' सर्वं खलिषदं ब्रह्म › ( छा ° ३।१४।१) इति जीवेष्वयुक्तस्य सावांरम्यादेः ‹ अत्ता चराचर० ` ( ब्र सु ० १।२।९ ) इत्यज् ‹ अन्यन्न धमादन्यत्राधरमीत्‌ › (का० १२ १४ ) इति पृण्यपापराहित्यादेः ‹ अन्तर्‌; ` (ब्र सू १।२ १३) इत्यत्र ' एतदमृतमभयमतट्रह्य ` ( छा ४।१५।.१) इत्यमूतत्वादे$ ‹ अन्तयामि ` (त्र सु> १।२। १८) इत्यत्र " एष त आत्माञन्तयाम्यमरत ( बृ० ५।७।३) इस्यमृतत्वाद्‌ः ‹ अश्श्यत्वादियुणक्; ` ( ब० सू° १।२। २१ ) इत्यादौ ‹ यः सबेह्ञ;ः› ( म° १।१,९ ) साषैरय'देत्रेह्य- छिङ्कःस्य स्पषटत्वातु । एव तताय ' दय॒ुभ्वाद्‌ ` (ब्रन सू० १। ३।१ ›) इत्यज “ अमृतस्यैष सतु ` (मु०२।२।५) य सर्वे्न;ः › (मु° १.१।९ ) इत्यगृतसेतुत्वपतावेस्यादेः ‹ भूमा › (अ० सु १।३।८ ) इत्यन्न ‹ यत्र नान्यत्पश्यति ' ( छा० ७। २७।१) इत्यद्विता यस्वादेः °अन्षरमम्बर० ` ( ब्रन्सु०१।३२।१०) इत्यत्र अदृष्टं द्रषटश्चतं भरोत! (ब ०२।८।११) (अग्थरषनणुः (ब ° ३:८.८ > ¶इत्यदइ्यत्वास्थटखत्वानणुत्वाद्‌ः ' इक्षातिक्म० ` (ब्र सू° १।१.१३ ) इत्यादौ ‹ परात्परभर्‌ ” इति पर।त्परत्वदेबरद्य- ङिङ्कःस्य स्पष्ट्वा । वाक्यान्तरे ब्रह्मधमतया नेणातत्व वा जीवाद्‌। स्वारस्यनानुपपद्यमानत्वं वा स्पष्टत्वम्‌, न त्वस्वारस्ये नापि जीबाद्‌।वनुपपद्यमानस्वं विषयवाक्ये ब्ह्मधभतया निर्णी तत्वं वा जीवादिभाषपकङिङ्गःराहित्यं वा पूवेपक्षानुदयापातात्‌ । वच्च सच खारवरम्र्‌ ` इत्यादाबास्त।न च ‹ सवन मस्द्धा ( ब्र° स० १।२।१ ,) इत्याद; ˆ मनमयः भराणश्चर।रा भारूपः, ( छा० ३।१४ ) इत्यादिकडदाहरणष्‌ । ब्रह्मडिङ्गः स्प कतु ` ५सर्द खल्विदम्‌ (सा ० ^ ९४।१, इत्युपक्रम ६।१ ब(च्यम्‌-। भयम अपि “अन्तः ( ब्रन्स०्।१।२० ? इत्यस्यददाहरण "य एषाज्न्वः! (छ[० १।६।६,) इत्यत्र सव(रम्यस्य ‹ उपतिथरणा' (भ सू०१। १।२४) इत्यस्योदाहरण { यदुत; प्रद दिवो भनन्दमयाभिकरणम्‌ | छयातिः › ( छा ० ३।१३,७) इत्यत्रागरतत्वदेः ‹ भाणस्तथा० ! ( ° सृ° १।१।२८ ›) इत्यस्यादाहरणे ‹ भागोऽरिमि प्रासा ` ( को०३। १। २) इत्यत्र हिततमत्वादेब्रह्मलिङ्कस्याभावात्‌ । दितीयादाबाव ‹ य एवषोऽन्तरल्तिण पुरषो दश्यते ' ( छा० १। ७। ५ ) ‹ एतदगृतममयमतह्द्य ' (छा० ४ १५।१) ‹ एष त आत्माऽन्बयाम्यमृतः' ( बु ° ३।७।२ ) ‹ इत्याधुदा।इ- रणषाक्य एवामृतस्रादेः स्पषटत्वाश्च । यथा च द्वितीये तुतीये समन्वेतश्यं मनामयत्वादिकं न ब्रह्मणि स्पष्टं तथा भपयथमे समन्बे- ` तन्यमादेत्यस्थत्वमाकारपाणश्चन्दादिकं न अद्मणि स्पष्टमिति दुषण्ठक्तम्‌ । वच्छरोमद्ाष्यकाराद्यनभिपेतस्वकपोलमात्रकरिष- तस्पष्टत्वास्पषटत्वनि रक्तिमात्रनिषन्धनपित्युपेक्षणीयम्‌ । यतो रिङ्कानां स्पष्टत्वं संभाव्यमानस्वारस्यजीवरिङ्खमनमिभूतत्वं तादश्चजीवखि ङ्खगामि भूतत्वं चास्पषटत्वम्र्‌ । संमाग्यमानस्वार- स्यस्व च निर्णेयतात्पयंकवाक्योपक्रमगतव्रह्मछिङ्कमसमभि- व्याहतत्वम्‌ । ब्रह्मलिङ्खमित्यस्य जीवाद्यपस्थित्यद्रारा ब्रह्मोप- स्यापकमित्यथंः । जीविङ्खगमेत्यपि ब्रह्मोपस्थित्यद्रारा जीबो- पस्यापकमित्यथकम्‌ । वथा सत्येव सत्यकामस्वसस्यसंकरपत्वा* ३६१ दिब्रह्मलिङ्कःसमभिव्याहृतेष्वपि मनोपयत्वादिजीवलिङ्ृष्वसं- जाब्रविरोधित्वादिना स्वारस्यसिद्धिः । तथा च न बचन्द्िको- ्तातिपरसङ्गगधवकाशः । तथा हि--'सरवैश्र परसिद्धोपदेश्चातु › (ब्र सू० १,२।१ ) इत्यत्र ' मनोषयः प्राणशरीरो भारूपः ' (छा ० ३।१४।२) इत्यादी निर्णेयतात्पयंके विषयवाक्ये शरूयमा- णस्ष ` मनोमयत्वादेर्जीवजिङ्कस्य नोपक्रमस्थत्रक्मङिङ्कतमनि. व्याहारः । यद्यपि ततः पू्रेतने 'सर्वं खरिषदम्‌ , (छा ०३।१४।१) इत्यादौ साबोत्म्यं ब्रह्मछिङ्कः श्रयते तथाऽपि तादृशवाकयस्य ुर्बोत्तरपक्षयो; संप्रतिपन्नाथंकतया निर्णे यतात्पयंकत्वाभावादु- करूपसं भाव्यमानस्वारस्येन मनोमयत्वादिना सत्यसंकरपत्व दे- नेहालिङ्घस्याभिभूततया तस्यास्पष्व्रह्मङिङ्कत्वमन्याहतप्‌ । तथा चाक्तमाकरे-- अत्र सत्यसंकरपत्वसत्यकामत्वादीनां जय।- यस्त्वस्य चोपक्रमगतमनोमयत्वाणीयस्त्वाम्यामाभिमृततयाऽ- स्पष्टतेति.। अन्तस्तद्धमोषिकरणे यद्यपि जीव्िङ्कतया ‹ हिर्‌- ४९३ ` कंकरपादभवणे- ण्यश्मश्ः* (छा० १।६। ७) इत्यादिदिष्यश्षरोरित्वा- दत्यम्थत्वमाक्लाट्न्तं लथाऽपि सस्य जीवश्वरसाधारणतयां मनापमयत्वादिवल्नोव पष स्वारम्यायावन जोवोपाम्थत्यहारा साक्ताहरह्मापस्थागकनया 1नणेयतान्पयकवाकंयापक्रमगतव्रह्माल- छ्ःतया च न सेभाष्यमानम्बारम्यजी्वलिङ्घत्वं तत्रत्यपहतवा- प्मत्वादम्नाषटञजीषालङ्कानाभमनत्वातम्पष्वब्रह्मारङ्खनत्वभण्याह. तम॒ । सकश्षरारत्वस्य चश्वरसाधारण्यं स्यात्‌ । ईइश्वरस्यापे साधकानुग्रहाय मायामय ख्पम्‌ | माया ह्या मया सषा यन्मां पह्यसि नारद । इति भाष्ये । अपि च श्तिस्शृतिपुराणादिषु परमश्वरभकरण एव दि- ग्रहाः समाम्नाताः । न च तेषां व्याबहारेकाणां सभवं घाग्घुतादान्म्यवदत्यन्तासतत्वम्‌ । ‹ न ह वे ` इति श्वुतिमका- भवदटञ्ञ्य वक्तं शक्यम ) अतान सक्षरीरत्वभात्रमीश्वरतस्ववि- रोषि, किंतु स्वीयधमाघपनिभित्तकसश्रीर त्व ]पबेत्यन्त- रतद्धमाधिकरण माष्यदीकायां म्पष्ठमर । ननु यदि ‹ हिरण्य- मश्च; ( छा० १। ६) ७) इत्यादिना प्रतीतमायकादिन्यरूप- सबन्धा जावश्वरसाधारणस्तहि ‹ मनामय › इत्यादिना पतीत- मनओआहिसेबन्धरूपमनामयत्वादेरपि सवकारण इश्वरे मायिकस्य ववतं हाक्यत्डाम्पनामयत्वपाप जीबन्वरसाधारणमवेत्याधेश्चेष हति त्रेत ! मवम्‌। यथा हि धनवाश्चित्रगुरित्यादो धनगाषदोप- स्थापितस्या्थस्य स्वत्वेनातिभासद्धत्वात्स्वस्वामिभावसेबन्ध एव शी घद्चपस्थिता भवाति तादटश्षसबन्ध एव ताषटश्चपदारस्स्वरसतो घोध्यस्तथा पनप्राणयोभोगापकरणयोस्तत्वेनातिषरासद्धत्वादु- पकर्णेपकरणी[ य ]भावरूपसंबन्ध एव मनोमय इत्यादौ श्ीघ्रमुपाभ्थतो भवतीति मनोमय इत्यादर्जीव एव स्वारस्यमिति मनोमयत्वं जीवासाधारणं भरयमत पव जीवापस्थापकं जीष- लिङ्कम्‌ । अत प्च वाचम्पतिग्रन्ये पूर्वपक्ष मनोमयत्वादि च काय कारणस घातात्मनो जीवात्मनो निरूढापत्युक्तम्‌ । . सिद्धान्तेऽषि च-न चेष जीषसमवेतार्थो- न ब्रह्मणि, तस्य ‹ अपाणो मनाः” (मु०२।१।२) इर यादिना तद्िरहुपतिपादनादित्याक्षिप्य तस्यापि आनम्दप्रयोषिकरणप्‌ । सवविकारकारणतया विकाराणां च स्वकारणमभदान्तेषां व-पनो- पमयतया जद्यणम्तन्कारणम्य पनापयन्त्रापपलारात जाबदरारषं ब्रह्मणा पनापयस्वं न ससादन्यक्तम । अग्र च पुनः {सद्न्ता- कपे-स्यादेततं। जोवस्य साल्लान्पनापयत्वादयः, ब्रह्मणभ्नदृारा। लश्र प्रथमं द्रारम्य षुद्धम्थन्वात्तदवोपाम्यमस्तु न पुनजैषन्यपर । ब्रह्मलङ्काान जीघस्य ब्रह्मामदादुपपनम्यन्त हात मनाषयत्वं ब्रह्मणि नघन्यपित्युक्तम्‌ । परिमदछऽषप मनोमयत्वं ब्रह्मण्यापा- तत इत्युक्तम्‌ । यत्तु- समासः सवनामाथः सनिकृष्टमवेक्षते । तद्धितार्थोऽपि सामान्यं नपक्षाया निषतवकः | तस्मादप्तितं बरह्म ब्राह्यपन्यपरादापि । एवं च सत्यसकरपप्रभृतीनां यथाथता ॥ शति वाचस्पतिस्थसिद्धान्तकारिकायां तद्धितार्थोऽपि सामा. न्यमित्यनेन पनापमयत्वस्य जीवश्वरसाधारण्याक्तम्तस्य साक्षा. तनाव लिङ्कःत्व विरध्यतात । तन्न । स क्रतु कूर्वातः इति बाक्यनं विहितां क्रत॒भावनामनृश्य ‹ स्वं खास्रदम ` (छा० ३। १४ १) इत वाक्यं शमगुणे 1वधिःः। तथा च ‹ स्वं खारबदभ्‌ ( छा० ३ । १४। १) इति वाक्यं प्रथमं पाठतमप्वथाशोच- नया परपयव । तदर्थोपजीवित्वात्‌ । एवं च सकट्पविषिः परथमो निर्विषयः सन्नप्यवस्यन्विवयापेक्षः स्वयमानटत्तो न बिध्यन्तरे- णोपजीविते शच्चक्यः। अनुपपादकत्वाव । तस्माच्छान्ततागुण. विधानास्पूवैमव “ मनोमयः भाणश्चरीरः ` ( छा ३। १४ । २) इत्यादिभिः विषयापपादकेः संबध्यते । भनोमयत्वादि च कायेकारणसंघातात्मनो जीवस्य निरू हमिति ज्ीवास्मनोपास्येनोपरक्तापासना न पथ्चाहह्मणां सबद्दुमहति । उत्पत्तिशिष्ठगुणविरोघात्‌ । मनोमयस्वा- [दवि]ना जीव पएवोपास्यो न ब्रह्मते पृवयक्ष-समासः स्बे- नामायं इति. सिद्धान्तः । मनोमयस्वादेना ब्रह्येवोपास्यं न जीबः। तथा हि- प्राणश्चरीर इत्यादीने बहूव्रीदिरूपाणि ।. भाणः शरीरमस्येति स्वनामा बहु्रीदिविग्रहवाक्यानुसारेण सेनामा- देण ६९६ इांकरपादभूषणे-- थक; । सवनाभ्नां च प्रकृतपरापश्कता वक्तव्या । ततथान्याथ- निहिवमपि भदत ब्रह्य सबषनामस्तमानाथकः पाणश्नरीरादिषदे पराष्श्यत इति संकरपविधिस्तेनेव सविषयो निराकाङ्क्षः ननु स्ववाक्यस्यमनोमय इति मयडन्तायजीवपरामश्चसंमवात्तने वाऽऽकाङ्म्षाक्ञान्तिरास्स्वत्यत उक्तमू-तद्धितार्थोऽपि समा- व्यमिति । सोऽव विकारपाचुयेप्राधान्यस्राधारणत्वेन सामान्य- परतो नोक्ताकाङ्क्षाश्चमकः । संदिग्धत्वाव्‌ । तथा च मनोषय- शब्द्‌ाथस्य जीवस्य भावनायां मनःपरचुरत्वन मनःप्रधानत्वेन मनोिकारत्वेन षा विषयत्वमिति संदिग्धत्वान्न मनोमयपदो, पात्ता जीषः सवनामा इत्यव “ ताद्धतार्थोऽपि सामान्यम्‌ इत्यस्याथः । न तु मनोमयत्वं जौवेश्वरस्राधारणापिति । व्या श्यातं च तथव वाचस्पतिना-भवेद्वेतदेवं यदि प्राणश्चरीर इत्या- हीनां साक्षाञ्जीववाचकत्वं भवेत्‌ । न त्वेतदस्ति । तथा हि- भाणः शरीरपस्याति सवनामार्भे बहुत्राहिः । सनि्ित च सवं- नामार्यं संप्राप्य तदभिधानं पयेदस्येतु । तत्र मनोमयपदं यदि . परय॑वसिताभिधानं तदा तदमिधानपयेवसानायालम्र्‌ । तदेव तुन । मनोविकारो वा मनःभचुरं वा किमर्थं तदध्ापिन विज्ञायत इति । सत्र साक्षादितस्यस्य सश्युदायश्चक्त्यादिनेतस्ययेः । न तु जीवान्यन्रह्म पस्थितिद्वारा । जीवस्य साक्षान्भनेापयत्वा- दयः, ब्रह्मणस्तदद्रारा । तत्न द्वारस्य प्रथमं बद्धेस्थत्वारोते पूर्व शिखित बाचस्पतिग्रन्थाचुराधात्‌ । | आकाश्चस्तद्िङ्कात्‌ ` ( ब० सू० १।१।२२ ) इत्यधि. करणे ‹ अत पव प्राणः ` (ब्र० स०१।१।२३ ) इत्यधिकरणे ख 'आकाच्च इति दावाचः (छा० १।९।१) श्राण हति दाबाच कि । $ 4 ( छ० १।११।५ ) इति नणयतात्पयक्व।(क्यगताकाश्प्राणश्च- दिभ्यामेव पुवेपक्षाविति तत्र ब्रह्मविषयकलिङ्नामन्यविषयक- ्चत्यभिमूतत्वेऽपि निरक्तसं भान्यमानस्वारस्यजीवङिङ्गानभि- भतत्वादस्पषटब्रह्मडिङ्घनत्वं सुमम्‌ । पब " ऽयोतिथरणामिषानाद्‌ › (ब्र° सू० १।१।२४) इत्यधिकरणे ‹ माणस्तयाञ्चुगमादु ' ( ब सू° १।१।२८ ) अनिन्दमथाषिकरणप्‌। + इस्यधिकरणे च ‹ अथ यदतः परो दिवो जञ्योतिरदप्वहे › ` ( छ० ३। १३७), सहोवाच प्राणोऽस्मि भरन्नात्मातं - .मामायुरृतमित्पुपार्स्व ( को ° ३।२।२ ) इति विषयवाक्य- योः श्र॒ताभ्यां उयोतिः श्चतिप्राणश्रुतिन्यामेव्र पूवेपक्षाविति तन्न अह्मविषयकलि ङ्गनामन्यविषयकश्रुरपरभिभूतत्वेऽपि न निरक्त- छिङ्गाभेभृततस्वपिति तेषामपि स्पषब्रह्मटिङ्गत्वं सुगममिति तेषां सर्वेषां प्रथमपाद्‌ पव निवेशः| ‹ अत्ता चराचरग्रहणात्‌ ` (व्रन्सु० १।२।९) इत्यन्न ¢ यस्य ब्रह्म च क्षं चोभे मवत आदमः ` (क्रा १।२।२४) इति विषयवाक्ये श्रूयमाणस्य पयमश्ुतोदनश्चन्दावगतभोगयत्व- संबन्धि मोक्तर्वरूपजंबालङ्कस्य न निर्णयतद्राक्योपक्रमगतनत्र. छालेङ्ःसमामन्यादूतत्वम्‌ । ‹ न जायते [न्नयत बा विपानचवु (क{० १।२। १८ ) इत्याद्‌ । ततः भाचनस्द्भस्यलुन नि५यतात्पयकरवम्‌ । एव 4 (अन्यत्र धम।द्न्यत्राधमात्‌ ` (श्र १। २।१४ ) इत्यादिरपि । तय; पूवत्तरपक्षयोब्ह्मपरत।य।, समभतिपत्तेः गुह।धिकरणे ‹ ऋ? पिबन्तौ सुतस्य कोके गुहां भविष्ठौ परमे परध (का० १। ३ । १) इत्यादिषिषयवाक्ये भ्रयमाणस्य गुदानिदितत्वरूपात्रह्म(लिङ्कःस्य . तद्राकय।पक्रमगद- बह्मलिङ्खमसममिन्याहुतसवं स्फुटमेव । त्वयाअपि तन्न संकरमवै- पाद्नावस्तरे बक्षलिङ्खचुक्तेथ । | अन्तराधिकरणेञ्पे ' य एरोञन्तरक्तिणि पुरुषां दश्यत एष आत्मेति होबाचेतद्‌ मयमतद्रह्म ` (छा० ४। १५। १) इति विषयवाक्ये श्रयमाणस्यााक्षिज मिरम्बरूपस्याक्षिगि ददप. भानल्वस्यात्रह्मरिङ्कस्य नाक्तव।(क्यापक्रमगतत्रह्मलेङ्कसमाम- ज्याहारः । ' कं. बरह्म ` (छार ४। १० । ४) इत्यादे तत, प्राचानस्तद्‌भस्यामृतत्वादिबाधकस्य ब्रह्मपरतायाः पूवाचरप- क्षयो; संमदिपत्तेन॑निर्गयतातप्यक्वम्‌ । अन्तयोभ्याविकर- 9अपि ५ अन्वरो यमयति › ( बृ० ३।७।२) {१ रिष. ३९७ ३२१८ ` श्वांकरपादभूषगे-- धाक्ये प्रथमश्च॒तनियमनस्वरतसिद्धसश्चरीरत्वस्य दरषृत्वादेष जीवशिङ्कस्थ तद्ाक्योपक्रमगतन्रह्मलिङ्खसमभिन्याहरो ना- स्त्येद्‌ | अदश्यत्वाधिकरणऽपि, ‹ यत्तद्रेश्यमग्राह्ममगोत्रमवणपचधुः- भोज्रं तदपाणिपादं नित्यं विश्च सवगतं सुषृष्म तदव्ययं यद्धू- तयोनिं परिपदयन्ति षीरा ` (श १।१। ६) इते भृत योनिपरे विषयवाक्ये श्रयमाणानामद्हयत्वादीनां अषानसाघा- रण्यातु * यथोणेनाभिः जते गहत च › (मु° १।१।७) ` इत्यवेवनदृष्टान्ताल्मागवगस्यमानं नास्ति बह्मलिङ्कन्‌ । अश्इय- स्वादे रहय साधारणत्वेऽप्५चेतनदृष्टान्ताचुग्रदी तस्य तस्य सार्व. दयादिरूपव्रह्मटिङ्ग।ि म(वकतव। क्षतः । "क स्मन भगवो विज्ञाते सबेभिदूं विज्ञाते मवत्ति ' (¶०१।६।३) इवि पर५।पक्र५ श्रूषमा- ` णमेकविज्नानेन सवेिक्न'नरूपनर्षलेङ्गः च न निणयदववा- कय।पकमगतभर्‌ । ईववाषद्नारतत तन बूतनन्यल्षरपतारक्तपर(- क्षरब्रह्मपतिपाद्कत्वावगमाव्‌ । तया हहे वन्न पृररपक्षमाष्यम्रू-- नन ‹ यः स्ेन्नः स सवेविद्‌ › (मु १।६९।९) इत्ययं बा-. क्यसेषाऽचेतने मधान न समवत्तं कथ मूतयातनेः भषनें भतिङ्गायत इत्यत्रार्पते-“ यया तद्‌क्षरमविगस्यते यत्तदद्रेपमर (भ० १।१। ६. इत्यन्तरछन्द्नादटश्यत्वपदेथुणक भृतय आवयित्वा पुनः चराव५व ‹ अन्षरत्परतः परः ' (म्‌० २। १।२) इति । तन यः परऽक्त९च्छ्‌५४ स सवेन; स्व- वेश्च मध्यात्‌ । त्क ननव सतच॑। वज्ञ मतन्नवन्न्‌ । भषन स्वक्षरशन्दनिद६ भुत५(।९ते भ।०५२। ‰। १ भप्युक्त । न हीदं भकरणं सवेभव मअतानपरमि।प५ पवेमक्ष। मन्यते । अवित्त भृतयोनिसंदमः प्रषानपरऽन्५ा अह्मपरः । तत (्मिन्मकरणे धानि शचताने ब्रह्मश्रत्तिङ्गनि ताने ब्रह्मसद्भगतानि भि >त।॥१ । वेश्वानरायिकरणेऽपि ‹ कोन आसा दि ब्रह्मेति! (छार ५।.११। १) इवि ‹ आत्मानमेमेम देन्वानरं संपम्रस्वध्येवि _ वमेष नो शह ' ईति चोपक्रम्य (यस्त्वेतमेवं मदेशचमाजमभिदे- आनन्दर्ध्रािकरर्णन्‌ । भावमास्मानं बेश्वानरमुपास्ते › ( ऊ ०५।१८ । १ ) इत्यादिवि व्यवाकपे बदेशमास्वस्या ब्रह्मि कःस्योपक्रमस्यब्रह्मश्रत्यादेस भषि्वाहुतस्वेऽपि न ताहटशत्रह्मलिङ्कःतमनिरव। हू रत्वमिति । एवं तृतीयपदे.‹ द्युभ्वाद्यायतनं स्वक्षब्दात्‌ ` ( त्र° सू° १।३। १) इत्यधिकरणेऽपि * यस्मिन्धोः पुयिवी चान्त- रिक्षमोतं सह माणश सर्वेः ' (पु>्२।२।५) इति निर्णे. यदिषयवाक्ये यच्छब्द्बल(दटुवादभतीती तस्य पुरोबादपे- स्षायां श्तिसिद्धब्रह्म।जुमानसिद्ध 'घानयोरन्यतरस्य पुरावा- दत्वे वक्तव्ये श्रुत्यस्य श्क्तिग्रहायं परर्यन्ञालुमानपेक्षत्वेन .वि्रम्बितोपरस्थितिकतयाञनुमानसिद्धमधानस्येव ५रोवादत्वस्ति- द्धौ पर्छन्दावगतानुमानगस्यत्वररूपेणान्रह्मलिङ्धेन चरमश्चदषा- ग्बत्वरूपामह्मछिङ्ग'ए'ढलितेन पूवेपक्षोतिथिवेः । तस्य च प्रथम- श्रदबह्मलिङ्खमभिव्याहारो नास्त्येवेति संमाग्यमनस्वारस्य- त्वमक्षतमू । वेन ब्रह्मलिङ्गस्याशतसेतुस्वसावेशयादेरभिभूतवया तषयास्प्त्वं स्पष्टम्‌ । सवेष्व दे दपक्रधगतत्वेऽपि कृत्वाचिन्त- भव्द्तिकरणमहत्णा न दोषः। तथा चाक्तं म।षपे--तस्माखरः- मेव ब्रह्म ध्यभ्व।घृ।यतनम । वदेव “ अदश्यत्वादिगुभक्ो धरन; › (अ सृ १।२।.२१) इत्यनेनेव सिद्धम्‌ । दर्येव हि भूतयोनिबाक्यस्य मध्य इदं पञितम्‌ " पस्मिन्धोः पृथिवी बान्वरिक्ष५'( ए०२।२। ५) ईति । भप इनर्पन्पर्तमिदि । | + भूमा सं्सादुदभ्युप्रदेशावु ' ( रर सु० १।३।.८) इत्यनिकरणेऽपि नामाधाज्चान्तेषु भूयः मश्नपतित्रचनप्रम्प्ररया मूः भविपाद्नबस्पणाचया मूयसोऽपविपद्नरूपस्याब्रह्मज्ि- ` ङ्ख्य माणे भूमतायमकस्य पराणश्चुतिमरकरणाचुपवुंहेवस्य नोप कमग्रतुबरह्मङिङ्गसमरिन्पाहरः । न चोपक्रमश्रुतम्‌ " तरति ऋक प्रार्मनित्‌ . ' (छ ०७,१।२). शति छोकरतर णहेतुज्ञानविकयल्वं महम ङिङ्गभस्तीति शस्यम्‌ । महामक्रणं ब्रह्मण एव । भ्णस्व स्वबपन्तर्‌१ङरणमिंदे पूवेपुक्ष इउपक्रमश्य. निर्गेयतात्पयेकस्वा- अद्म । ` "द १११ ३६७ . र शीकरपादभूषणे --* ` ‹ अक्षरमम्बरान्तथुतेः ` ( ब्र सुर १।३।१० ) इत्यथिकर, णेऽपि ‹ स होवावेतदे वदक्षरं गाति ब्राह्यणा अभिवदन्त्यस्थू छमनणु ( षृ° ३।८।८ ) इत्यादिनिर्णेयदिषथषास्ये ˆ स(सा) होवाच यदूध्वं याङ्गबस्कय दिवो यद्बाोक्पुयिष्या यदम्दरा- द्यावापृथिवी ध्ये यज्जत॑च भवच भविष्यश्वेत्याचक्षवे कर्मथ तदोतं मोतं ख ' (ब ०३.८।३) इति गार्गि भस्य पूरषेपक्षे परब्रह्म- बिषयदय। तदाधारत्वेन बण्येमानस्यान्षरस्य ततोऽन्यतायामेष सषारस्यातु । परब्रह्म भयत्वरूपाब्रह्माखङ्कस्याक्षरशब्दरूडथुपो- इखितस्य न तटाक्योयक्रमगतब्रद्यरेङूगसममिम्याहारः | “ ईक्षविकरमग्यपदेश्चास्सः ` (त्र सू° १।३।१३) इत्यधि करणेऽपि षपरिञ्छिलफखक। पासना विषयत्वं सदपकरण. स्येन परापरबक्षविदानिंयतपरापरनेद्यपापिरूपणङमदिषादक- ब(क्योपोद्रखितमन्रह्मछिख्गभ्‌ ‹ एतदे सत्यकापपरं बापरं ष जद यद्‌ कर स्तस्मादिदानेवेनेष।ऽऽयतनेनेकतरभन्बोति › ( परम ५। २) इति भदत श्रयते , यः पुनरेतं भिमाज्रेगोपित्यनेनेषा- करेण परं पुरुषमभिध्यायीत ` (भ ५।५ ) शति ददी यविषब्‌- बाक्ये तद्ू(क्योपक्मगत ब्रह्म लिङ्गम समाभिन्याहूतमिति । | ‹ दहर उत्तरेभ्यः ' (त्र° सू १।३। १४) श्यषि. करणेऽपि जीवपूेपक्ते तक्ष पुरशन्दावगतशरीरसाध्यभोगवस्व- कपाब्ह्मरिङ्कशर ‹ अय यदिदं ब्रह्मपुरे दहरं पुण्डरीकं वेशम दहरो ऽस्मिलन्तराकाश्चस्तरिमिन्यदन्वस्तदन्वेष्व्यध्‌ ' ( छ[° ८। क ७ नैः १।१ ) इति निर्णेयबाक्योपक्रमगतत्रह्मखिङ्खमसममिन्याहूतमेब । “ अचुद्तस्तस्य च ' (षरण्सु° १।३।२२) इत्य- भिष्रणेऽपि (न तत्र सूरयो भाति न चन्द्रतारं नेमा दिद्यवो भान्ति तोऽयमन्निः, तमेव भान्तमनुभाति सं तस्य मासा सवेमिदं विमाति ' (ए २।२। १० ) इति तदीयवनिषय. | \ | चदे थे (वि शाक्यगतं सज।दीयतेनोभिमा।वकस्दसूपं तेजोखिष्कः न निर्भय. ` धाक्योपक्रमगदन्रह्मलिङ्खःसमभिड्पाहृतबर । ५ शन्दाद्व भरभित्‌ई ( ब सुर १। ३। २४) इव्यधि- कृरणेभपे ' अङ्कमा पुरषो मभ्य आत्मनि -सिष्ठरि, मह जानन्दमथाविकरणय्‌ । भाजः पुदषो ध्योतिरिवाधूभक।; रंशचानो भूतमभ्वस्य ( कौ+ ४।१।१२--१३ › हति वदीयविकयवाक्यगेतं नीवङिश्गं न वाटशवाक्योपकमगतत्रहिङ्गसमभिष्पाहतव्‌ । ‹ कृञ्पनात्‌ ` ( अ० सू १।२। ३९) हइत्यधिकरणऽपि ¢ यदिदं जगस्सर्धं भाण एजति निःषवम्‌ । भदञ्जयं -वज्घ्ुधतं स एतद्विदुरुषास्ते भवन्ति ' (क०२।३।२) मन वायुङिङ्णमप्येता- ष । ‹ छयोतिदशनात्‌ ' (अ ० सृ° १।३।४० ) इत्यधिकरणे ऽपि ५ एष संमसादोऽस्माश्छरीरात्समुस्थाय परं भ्योविर्पसंपथं स्वेन स्पेणाभिनिष्प्यते ` ( छा० ८।१२।३ ) इति ददीयविष- सवाक्य मादित्यपूपप्े नकष्राघपेक्षया किक्गस्व स्वरसतः शरीरादुत्कान्तिवोषकसमुत्यानश्चतिन्योतिःश्चत्योपोद्दितस्य न -वाद्शङिरगसममिष्याहारः ‹ आकाशोऽषान्तरत्वादिन्यपदेश्चाव्‌ ` ( ब्र° प° १।१। ‰१ ) इत्यषिकरणेऽपि ‹ आकाशो ह वै नाम मामरूपयोर्निे हिता?(छा० ८। १४। १) इति विषयवबाङ्यमवन^हइवै' कशष्दाभ्यां कभ्धपमरसिद्धिविश्चेषरूपात्रह्मरिद्गस्याऽऽकाश्श्त्यु- पाङ्रिशस्यापि न तादश्चङिस्मस्तमभिन्पादहारः ° श्षुष्तयुत्करान्त्योभेदेन ' ( ब० सु° १।२,४२ ) इत्यधि- करणेऽपि ' योऽयं विन्न(नमयः भाणेषु हदयन्तन्योतिः पुरषः ” ( बृ° ४।३।७ ) इत्यादिवाक्येऽपि पतीयमानमागस्बन्पादिद्पं जीवदिङ्गं न॒ निर्णेयतात्पयंकवाक्योपक्रमगवन्रभ्ङिशगसम- भिश्याहुतमिति विकिङेदक्ताषिकरणीयग्रह्मनिणा यकशिङ्कना- मभिभूतत्वाद्स्पषटत्वेन न तेष्वाद्यपादीयोपाषेरतिपरसङ्ख । दितीयतृतीयपादोपाध्योरभसङ्खये बा । अस्पष्ब्रह्मणिङ्गत- मन्वयपरयोरपि द्ितीयतुतीयपादयोः भायः सबिशेषवाक्थानां द्वितीये पे भायो निर्विंशेषषाक्यानां तुतीये पदे समन्बय इस्ववान्तर मेद्‌ इति पूर्वोक्तौ द्विबीयपादे पनोमयोऽचा पाययित्ताऽ> ११६ ११६ शकरवादभूवणे-- स्तिषुरुषोऽम्तयामी वेन्वनिर इस्येव संविशेवरवेऽप्यक्षरं निविश्चेषम । पवं तृतीयपाद्‌ शुभ्वाद्यायतनभुमाक्षरक्लातकमा- दानां नाबकश्चषत्वेऽपि दहरः; सवश्व हइत्डुभयज्रापि माप इत्युक्तभर्‌ । चलं यन्दिकायाम्‌- यथ द्वितीये धविश्चेषं ततीये निर्विरव- भिति निरुक्तपादापािमेदमनथ, तदपि न हितीयेऽयि ‹स्ेन्न ? ( ज०्सु० १।२। १ ) इत्यत्र / सर्व खारेववं ब्रह्म" ( छा० ३ | १४। १ ) इत्यविदधादिसवच्रमाचिष्ठानत्वंखय साषौत्म्यदेः 'अला ८ ब्र? स १।२। ९) इत्यन ' अन्यत्र भताथ भव्याच्ः(का० १,२।१४).पहता पाथान्‌ (का ०१।२।९ ०) काति काषठन्रयातोतत्वादेः (अन्तरः ( जअ०म०१।२।१३ ) इट्य ८ कै ब्रह्म खं ब्रह्म" ( छा० ४) १०1४) इति पुणस्॒खंत्व्दैः ८ अन्तयापि ` (न्र° सर० १।२। १८ ) इत्यत्र ८पषवे त आत्मा ? ( बु० ३।७।२) इति जीवतादारम्यदिः ° अ इ्यष्वाहि ० › (ब °य ० १।२.२१) हस्यादा " यत्तददरश्यभ्‌, ( जरुर १। १। ९६) इत्यष्श्यस्वादः सविक्षऽलुषवसः । तहीयेऽपि "श ज्वाहि! (न्रण्स०१।३.१) इत्यन्र तप्र जान्थ)(पठ२।६।५) धया पेश्यः पयते रुकष्पधणमप्‌ ! छु = ३) १। ३) इति दश्यत्वाद रूपित्धादश्च "यमाः न्रन्स्‌< १) ह, ८) इत्यत्र (पव वयम्‌? इति सप्रकारकञ्ञानविषयत्वद! “ अक्षरम्‌ ` (ब्र° सण १। डे । १०) इत्यन्न अदृष्ट द्रषश्चतं भात्‌ ( बु० ३।८। ११) हात दष्त्थादः ' इह्षतिकम ` (बर सण १।-२३। १३) इस्यन 'वुरुषपीक्षतः ( प ५।८५ ) इत इश्यत्वाद्‌ दहर (बण सू १।३२। १४) इत्यादा ‹ सत्यकमिः सत्यस- करप; › ( छा० ८ । ७।.१.) इति कामादेनिर्बिशब चादुपपच द्राति दषणद्ुक्तम्‌ । तदविचाररमणीयम्‌ , यता स्वायविंश्चेषण- तया विषस्षितावद्चषसमपेकबाक्यत्वपेव सबिश्चषबाक्यस्धं स्वाय विशेषणतया ऽबिषत्ितविरेषसमपेकनिभेयतात्पयकवाक्यत्वं नि विशिबवाक्यतस्वमिह विषल्ितम्‌ । अयं विश्चेषो दाक्ययविश्चेषण- तया विवक्षितोऽयं नेति वार्पयोसर्यवाक्यगवनोषकतारूपशन्ि आनश्डमयादिकर्णच्‌ । वथा दशयाऽवनम्यत । ताररशक्िनिणयस्त शुतिकङ्गभदि, भिक्यकातादिमि्भेस्यम्यन्र विस्तरणाक्तय्‌ । तथा क नोक परिः । वया हि- ‹ सयत्र पसिद्धापदेशात्‌ › ( ऋ सै* ३। ढे । १) इत्वर ‹ सक्र इर्वति ` (छान दे। १७१) ‹ अभो भाणकश्रारा भारूपः ` (छार ३। १४ द) इश्यस्यवे निर्गेयतात्वयकतां । तस्यं चं मनोभयस्वार्विदयुमक ह्लोवासमा्पंरतया ममोामयस्वादिनापास्यन्रह्मख्पे वक्यार्थे मनो भयस्वादीना विरेषाणां तद्धोध्यानां विश्चेषणगवया विवव श्यात्‌ । तत्र निरकतसावरोषवाक्यत्वयक्षतम्‌ । तसखतिकाये निशूकवाकयर्य "सर्व खरवद्‌ (छा ०३।१४। १) इत्वाधयेष्थ सांवीरथ्यादेरसच्वेऽपि न सतिः। “सर्व खर्विदय्‌*(छा ० ३।१४।१) इत्यदः पृबोलरपक्षयोः सवरतिपक्षायकतया निर्णेवतास्यर्यक र्वाभावात्‌ । एषप्र ` अत्ता चराचरग्रहणात्‌ ' (अरर सृ०्२९६) हत्यथ श्यस्य नह च सन्न चोभे भवत आदनंः, बृत्ययस्योषं सेवनं क इत्थावेद यन्रसः)(का० १।२।२य्‌ ) ईस्यते ‹ य्येत्यादिरृत्यु यश्योपसचनम्‌ › इत्यन्तेवाक्यस्यासुः वरवे न्वरत्वाभावे न्यत्र सं; इत्यनेन निदिश्यपानासरधारस्ये कीरं शी यृहपश्मेभ्वरातीतत्वं न सिध्यकरीङीश्वरपरत्वेन निर्भेयतोत्वर्व- कैतेथाऽऽवारयतानिर्विक्तेवव्रह्म पलक्षणी भन सत्ववि शिष्टषरमेनग्वर- रपतद थचिशेवणतयाऽतुत्थादे विशेषस्य चवसितन्वार््जविके चिषे " अन्यत्र भुता भव्य ; ( का- १९१४ ) संते धीक्यषोधितकाङूज्रयातीतत्वादेरसभवऽपि न सातः । दारवं श्य पषोत्तरपक्षयोः सपरत्तिपन्नायेकतया लिर्गेयतोत्पयकंत्वाभौ- धाच्ोश्खवाश्ये सविश्चेववाकयत्वमक्षतपरब । धवम्‌ * ओन्शर्‌ ठ्ेप्चः › (क्रन् सुण १२) १३) शत्यन्र "य र्थी किणि पुश्य दृश्यते * ( छा ४? १) इत्यस्य वकर्थ- स्यापि सविशेषव।क्यत्वमल्तपव । अक्य षिकरणक्सयदरापर्वी- दिशुणविरि्टोपाभ्येश्वरशरूप्निर्भयतास्पयेकतःटशवाकवायै उक्तं विश्ैवाणां विक्तेषणतया विच्षितस्वात्‌, ताद्शवाकवार्ये षकं भल श ज्रडा(छा०४,१ ०४) १6 बवियायेवृणसुखरवदेरसन्वे$वि न ६५१ _- शकरयादरपणे-- कतिः शाषडवाक्यस्य पूर्वोलरयसयोः सेपतिवनायेकवयां निर्भै- थतास्पयकत्था भारात्‌ । पथय अन्त याभ्यथिरैवादिषु तद्चमेष्यप- देशात्‌ ! (भण स॒» १।२) १८ ) इत्यज्नाप्यम्तयामिग्रा्म शवाक्यस्यापि ` निषम्तुत्वपृथिषीश्चरीरकत्वादिनोपास्यब्रह्मपरः- ताया आकरादौ स्पषटशुक्ततया सद बेषिरेषणतया सवेनियन्तस्व. वृयिष्यादिशरीरकस्व देविबल्षतस्वात्‌ । सविशेषवाक्यस्वं सग. अम्‌ । दर्ये , एव त अस्मा" (धृ ३।७। २) इत्यादेः शाखया ममाऽऽत्मा भद्रसेन हतिषदूपकारकत्वादिनोपषपचेः । एषम्‌ ' अष्श्यत्वादिगुणकाो पमपाक्तेः' (न> सृ १।२ 2१ ) इत्यत्र ‹ यत्तदद्रश्यम्‌ ' ( ०. १। १।.६ › इत्यादे- निरविकषेषाक्षरपरत्वानिर्बिशेषवाश्यत्वमवेति सविशेषेऽदश्यस्वादे. शजुपपत्तरिति चन्दरिकोक्तदुषणानवकाश्चः। भतिपादिवं चेतस्रायः पदभ्याषहृ्तिकथनाषसरे । एवं तृतोपेऽपि ‹ ध्भ्वाधयायतनं स्वश्च. ध्दुत्‌ ' (ब्रन्सू० १।३। १) इत्पन्न ' सस्मिन्धोः पृथिवी चान्तरिक्षमोतं सह पारे सवैः । तमेवेकं जानवाऽऽत्पानमम्या शाचो विष्य › (घु २ ।२।५) इति विषयवाक्ये + यर्मपिभित्यादेतमेवेकं जानथाऽऽत्मानम्‌ ? शत्यन्तनिर्णयतात्प कते वाक्ये ज्ञानकपमेतयाऽन्वयिम्यात्मरूपे वाक्यार्थ ' चस्मिन्यौ- रित्यादि सह भागे सर्वैः › इत्यन्तपतिपायस्प शम्बाघायतन- स्वस्य न विष्धेवणता । अपि तृचलक्षणतथा परिचायकतामान्र- मेष । अत पव ‹ तमेबषेकं नानय ` इति सावधारणश्चुविः। तथा चोक्तं धुभ्बादीत्यधिकरण माष्ये ‹ तमेवेकं जनानयाऽऽस्मा- नम्‌ ` इति मतीकमदाय-- एतदुक्तं भषवि- न कायेषपश्चवि- -सिष्ठ आत्मा विद्नियः, किं दकषेबिद्याङृतं कायेपरपश्चं निद्या अविक्ापयन्तमेदेकमायतन भूतमात्मानं जानवेकरसबिति । यथा यस्मि्नास्ते देवद चस्तदानयेत्युक्त आसनमेवाऽऽनयत्रि न देवद्‌- . चम्‌, तद्रदायतनम्‌ तस्येवेकरसस्य(ऽऽत्मनो विद्नेयतस्वशुपादेद्यत इति सादृश्चषाक्यस्य निर्विशेववाकयत्वमक्षतमेव । जानयेति ज्ञान. .विष्यस्वस्य तत्र भवणेऽप्यविद्याकदिपतस्येकरसास्माकारचिषि शपत्वस्प ततरम्युपगमाचस्य च वास्ववनिर्िकेषस्वरपाविरोषा- आनन्दमयाभिकरणेष । त्करिपतवाद शह सिरूपन्नानस्य च गुहायां चष्दो नास्तीति इन्द्‌ वत्कतकरेणुवश्च स्वपरनिरेथकत्वाग्युपमपाम्न दडयत्वस्य. निर्वि केकेऽनुपपाक्ते; । पतेन भूषाधिकरणे "एषं पश्यन्‌" इति समकार- कञ्चन विषयरव दे, अनक्तरमित्यग्रादषटत्वादेः, ईस्षतिकर्मत्यन्र 'पुङ- वभ। कते इति ददयतर्वादेनिरविंषेषेऽनुपपतिश्न्द्िकोक्ता निरस्ता। पब मिर्यनेवमाथपरतिते पहयाभेति धममेस्योपङक्षणवया ज्ञान. बिषयत्वादेथ निरुक्तरीस्या निर्बिशेषेऽप्यपपत्तेः । ब्रेयाक्षररूप- वाक्यार्थे द्रदत्वादेरुपरुकस्षणतयेव परिवायकतयाऽविधाकरिष- सस्य तस्य निर्विंरेषस्वरूपाविरोपिस्वातु । इक्षतिकर्मस्यन्र इश्य- त्वादेष्यौऽ्बाद्ायतन इवोपपत्तेः । दहरस्य तु सबिरोषत्वमेव भायः पद्ष्यादसिकयनाबसर उक्तमिति ' सत्यक(पः ' ( छा०८।७ १) इति कापदेनिंविंरेषेऽतुपपा्तारेति चद्धिकोक्तदूषणानब- काशः । सन्न तत्र निर्गवतात्पयंकङ्धेयवब्रह्मपरषाक्यानां निर्दशे ववाक्यत्वद्‌ ‹ यस्मिन्धो$ ( बु २।२।५ ) इवि ब(क्यं तत्मतिपाद्नदिशोह्ञं सुर्धनिरिति नास्मन्मते दरितप(- दोपाधिमेदसांक्योयवकाशः; । प्रस्युताऽऽनन्द ती थ(वमत पष नामात्मकश्चब्दसमन्वयपरे मयपपादे ‹ अन्तस्तद्धरमोपदेश्नातुं (ब्रण्सु० १।१।२० ) इत्यत्र शङ्कसमन्वयः । त्था लिङ्खःसमन्बयपरे दि्ीयपादे बेन्व(नरनस्नः समन्वय इति पादो पाषमिमेदरसांकयमपरिशयम्‌ । यत्तु चन्द्िकायाधू- अस्माकं नमस्तमन्बयपरे वाद्‌ ' अन्त. स्तद्ध्‌५० ` (त्रग्स॒ु> १।१।२० ) ईत्यज् जिङ्गःसमन्बय इन्द्रा धनेकन(भसमन्बवाथः । वया खङ्कसमन्वयपरे पाद्‌ कण्वा. नरनाच्नः समन्व यःपाचकर्वाचनेकङिङसमन्व यायं इति दका मामेव बह्थत ईस्युक्तम्‌ । तदसत्‌ । टीकायां व्यत इत्यस्मादेव पाद्‌।पावेसाक्यपनराकरणात्‌ । अननन्द्‌१।य। यस्त्वा पद्षपा. धिमेद्बणनं सथा न संमवरदुकिक तथाओ सविस्तर भातपदु- पिष्वामः। चतुर्थपादे निपादयुक्तसमन्वयहेतुगतिसामान्यसषषं- नद्वाराक्समन्ब्‌ यस्यब्‌ भतिपाद्नभिस्युक्तम्‌ । वदित्यमू--शस्युक्त -न्नगत्कारणत्वं ब्रह्मङक्तणं भथान एव योजयितुं इष्य न रक्षणि २९५ श्ांकरपादमृषेभे-- ति -क्णासेमवदद्कययापीक्षस्यधिकरणेन प्रभाने शुतिर्वारस्ये निरस्य तदुपोद्धकनःय च सवासां श्रतनां ब्रहम पेब्र मतिसा- मास्वं भतिङ्ञाय ५ आनन्दमयोऽभ्पासात्‌ › इत्यारभ्य “ पत्वा | दिशषयेभ्यः इत्यन्तसुतर ख्िपाचा तसच्छूतिपय। रोचनया गरविसा- मान्यमेव शद्ाविशेपनिराकरणेन प्रतिपादितम्‌ । चतुपेपद दद्धक्षभस्य मवनादूबतिभ्पाप्त्वा गतिसापान्यमाक्ञिप्य निरा- किथत । वस्मकार् म।प्यतदीयटीक।द्‌। भपश्रितः । -यस श्न्दरिकायाम्‌--पचोक्त परै पषानाद्ेव कारण, इय्‌ स्वेदा न्द।यै इति रक्षणासंमबशद्कायाद्धिपाचां निरासः । जरलुयैपादे तु मधानमपि कारगतया बेदान्देकदेश्चाये इत्ति स्वाहिशङ्काया निरास इर्4काथमनू् तन्न । आलुपानिक ५) (अर .सु० १।४।१) इत्य्‌ पू९पाक्षिणा यस्य * महः बर्व्यक्तम्‌ › ( ₹!० १।३.।.११ ) ‹ अनाग्कम्‌ ) (-भ्बे० ।। ९ ) इत्यादे? भरधानप्रत्वं 9 दः तस्थेकदेशस्य सिद्वा जे$प्पदिचच दिपरष्देन ब्रक्मपरतवामाबतु । अगिधाप्रटे श्‌ बह्मलक्षमस्य भषानेऽनतिग्याह्वाचप्पदिथायामरिर्पपप्त्यपः सदिरात्‌ । शस्मास्परमते पादोपातरिभेद न दुक्तः । नापि हस्प; 1 -सुदेषस्य आथम्ब आनन्द्पयषद्‌) निर्विरबदेचारा- योगात्‌ । दुर्बोधस्य मायम्पे तु स्प्नह्मङिष्कना पराथम्वाय।- गाद्‌ । निरिशेदस्य तुतीपे निरूपण।वोगप्च क्षस्य विकरणो- क्ाश्म्दस्वस्य पिक्षिप्य चहु १९ व्यत्प(दने हेत्वंमाबबेति वूषणयुक्रभर । तदसत्‌ । (रतः प्रमन्यक्त ५ ) (क1* १।३।११। इत्यश्स्यास्मन्मते निविकारस्वरूपस्य प्रन, जगत्कतेस्वे सति जगदुपाद्ानत्वर५मिगिमितोप।द्‌(नस्वनिवइककमवि- अदादि रूपोपापिकालु त्वरा रनिवः क! य(वदपेव्पमानानिवेचनीबे- ग्रावन्तकसिपितजगरमागवस्या न ५।।५॥य शकटय।१९४ब्दब्‌/ कथरथपरस्वेन सारूयमतसद्धस्ववन्त्रमभानपरत्वाम(कात्‌ ॥ संक हवूवेककामपिसस्वनि पतकतेत्वघःटेवरतजस्व "ताह कर्थेअते- -कफङ्धिसकःपभःव्ात्‌ । भयमपादे ' जन्माचस्व. स्वः ' (बन हु ।*१॥२ ) दत्पाकाभदेः. समास्य जसो कथादिः आमन्दमयानिर्करणव्‌ । कारण बरल्ेतपुक्तप्‌ । तस्व समस्तजगत्कारणस्य ब्रह्मभो . व्यापित्वं नित्यत्वं सवे्नत्वे सवेश्चक्तित्वं सवोत्मसवभित्थेवषादे- जादीयका बमो उक्ता एवेति माष्यष्‌ । तत्रोक्ता एवेत्यस्योक्त। इवेत्यथेः । तथा च ङण्ठतोऽनुक्ता अप्यधिकरणसिद्धान्वम्यायेनो- पाक्षि एवेति फरितोऽयेः । ‹ यत्सिद्धावयांदन्य(बन्यमकरण)- सिद्धि, सोऽबिकरणसिद्धान्तःः ( गो० सू० १।१।२१) इति न्यायः । जगत्कतैत्वसिद्ध सावेश्यादितिद्धिस्ताक्केकणममि संम- दैव । तथा च भयमपाद्पमतिपायेजंगत्कारणत्वस्ेन्नत्व।दिभिद्द- सीयतृतीयपादयोस्तेषां सिद्धबदुषन्यासेन सिद्ध्‌लन्तकरगादू दिती यतुतीयपादायेयोः भथमपादस्योपजीन्यतवा तयो पूवा१९- मावः संगतिश्च । उपर्जन्यस्य मायम्यमुर्जबङस्य{35नन्तय च तन्त्रान्तरे सुमरसिद्धमेबेत्यस्मन्मतानु य(यिभाष्तदीयर्दाकाकार- दिसंमतपर्‌ । सवेन्नत्व(दषमः मथमपाद्भतिप१।येशक्यानां अषयपरत्वनिणेयस्य द्वितीयतुपीवपाद्‌पयत्व अकाचच्भिकर- णस्य तनैव कतेन्यत्वेऽपि तनिर्ययवाक्यानां स्प््छिङ्खतया स्पएशिङ्गवाक्य समन्वयपरे प्रथमपदेऽन्तमोवः । आनन्दमयस्य भतदेनबाक्यस्य चाबान्तरसंगत्थयेव विचार इति न सुबोधषस्य भरायस्येस्यादिदुषणावकाश्ः । जगत्कास्णस्येप्नितृतवश्रबगार्कप्‌- स्वांशे भधानस्याश्चन्दत्वस्येक्षर्बधेङूरभेन सिद्ध(ब८्१(दानर+ अधानस्येव भविष्यति भषानस्याच्चञ्दत्वभासेद्धभि(त शङ्क्या तदृश्ेऽपे ब्रह्मणि गतिसमान्यप्रपञ्चनाय पुनरपि प्रत्यधिकः रणे ब्रह्मण एवोपादानत्वमिति व्यवस्य(पनेन प्रधनस्वान्दत्वं ष्युत्पाथव इवि ' इक्ञत्यधिकरगोक्तासन्दत्वस्य › श्त्य।दिद्‌¶- ` भाभवक्।श्च इति दिक्‌ । उक्ते अह्मणि प्रमाणान्तरविरोधपारेद(राय दित वोऽभ्य(वः। अदप्पपनिषद्स्य ब्रह्मणः भम।गान्वर(योरवतव। तद्विष १२. हारार्थं विचारो नापेक्षितस्तथाऽपे तंखंपदायंशध्रकर(क्येः भरपश्चस्यान्‌वतामतिपादनप्ेकं परायः चाटप्रते । तत्र च ५पश्च. सत्यतापरतिपादकहास्यस्षूतिविरावः त्यन्त द्ममाणन्वरव्वे र धथ भसज्यवे ( तस्परिह।र।य वद्विवारोऽपेत्तित पएव। तृतोयचतु- ४३ २१४ ३३९८ कषांकरयादभषणे-- थ) ध्यायार्भ्यां ससाषनं कलं निरूपयिष्यते | तत्पकारथ श्रीम. [ष्यादो स्पष्ट, आनन्दतीर्थींयास्तु--विष्णोः श्राख्रगम्यरस्बे हेतुस्वेनोपक्रभा. दितात्पयैङिङ्खरूपः समन्धयः ‹ तनतु समन्बयातु › इति सिद्धब- दुषन्यस्तः, न तु तत्रोपक्रमादैर्विष्णावेव व्यवस्थित इति न्याय- व्य बस्थापितम्‌ । सर च यावद्राक्यविशेषाचुदाहत्य पृषपक्लात्तरपक्ष- ग्रन्थनेन भपञ्च्यते तावद्‌ यभनुषन्यस्तपराय एव । अन्यथा देवाद्‌- योऽपि समन्वयादित्यव -सिद्धबद्धेतुुषन्यस्य शिवादीनां कारण. त्वेन श्राञ्जगम्यस्वं मरसाघयेयुः। अतः समन्वयविमागेन तसपश्च- नायम्‌ ° आनन्दमयोऽभ्यासाव्‌ ` (ब ०सु० १।१।१२) इत्य(रभ्या- ध्यायरेष आरभ्यत इति पञाधिकरणानन्तरमध्यायन्चेषभरव(त्तेमु कत्वा भकारान्तरेण पादोपाषिमेदानाहु४ । तयथा दि-अननन्द्मया. धिकरणे तत्भृकाशिकयाू-जय ब्रह्मस्वरूपानिरूपणानबश्ेषा- त्किमध्यायश्चेषेणेत्यतस्तत्ठरत्यमाहत्यनेन " तमव ' इति माष्य- मवतां छृत्यन्तराभावेऽपि “ तत्त समन्वयातु ` इत्युक्तभबोप- कमाचन्बयात्सम्यङ्निरूपणं सास्यश्चन्डानां मततिव(क्यग्रहणन भकटयतयनेनाध्वायेन सूच्रक।रः। अन्यथा मति्नमात्रस्यासाध- कःरवेन “ अन्यदेव समन्बयातरू ` ६६५पि वक्तं शक्यत्वादिति | तथा वैदिकाः अन्दास्तावच्तुविधाः-- अन्यनेव प्रसेद्धा उभयत्र भरसिद्धा अन्यन्न प्रसिद्धा तत्र मर्िद्धा इति । सअ न।मलि- ङ्क त्मकतया भत्येकं द्विविधाः । तत्र नामात्मकनामनषन्र प्रनत. द्धानां चब्दानां प्रथमे पादे समन्वयः । लिङ्खगमलमकानामन्यन्न मसिद्धानां शब्दानां द्वितीयपादे समन्वयः । उमयनत्र प्रसिद्धानां चछन्दानां तती यपाद्‌ समन्वयः । अन्यत्रव भात्द्धानां चन्दनां चतयपादे समन्वयः । उक्तेषु . नामरुङ्ात्मकषु ईिषिषेष्वपि ब्देषु न तत्र भरसिद्धनां समन्वयो वाच्यः । तेषां तत्रव प्रसि. द्त्वा । तेष्वन्यन्रैव भसिद्धस्य प्रथमं बुद्धचनारोहाशतुयं तदुक्तिः। उभयन्न मसि दवानामन्यमरसिद्धिनिरकरणमात्रस्याम्यत्र ` अ्रसिद्धानां तस्मसिद्धिनिराकरणपेकं भगवत्परत्वस्य भतिषादु- नाद मुख्यस्वेम भायस्यायोगात्तृतीये तदुछ । अन्यपराणां आनन्दैमयापिकरणत्‌ । धध्यऽपि लङ्कास्मकानां धमवाचकत्वानामास्मकभ्या धमिषा- वभ्याऽदुखयत्वनापाषान्यात्तषां दितीय समन्वया्छः । वता राकलताऽन्यत्र पसिद्धानां नामात्मकानां शब्दानां भगवति समन्वयः; प्रदश्यतेऽस्मिन्भथम पाद्‌ हते । दकरेदं चिन्त्यते-- अग्रिमाधिकरणषु विष्णा समन्वयप्रषश्चनरूपः सिदान्तः खषटया- दिषाक्यरूपश्चाश्चपतिषाथतवं त्वद्रोत्येव विष्णोन संभवतीतीक्ष- त्यधिकरणाक्तद्षणम्रस्ता नोन्मस्लनपहतीति स्पषएटमव दषणम्‌ । किचासिद्धसमन्वयपरपश्चाथमध्यायश्षेष इति वदता त्वयाऽऽनन्द्‌ मयाधिकरणमारभ्य परथमाध्यायगववसदाधकरणवषु कचस- दषिकरणविषयश्चतिषाक्ये विष्णुपात्रनिष्ठस्वेनाधाप्यासददाषिद- दूढथयादिना सिद्धान्तः कृता शृश्यते । तथा हि- अस्मि 4 आनन्दमयोऽभ्यासात्‌ ' ( ब्र स० १।१।१२ ) इत्यधिकरणे जलमत्कत्‌स्वादिना परतिपादितोऽन्रमयादिरानन्दमयान्ता बिष्णु गवति साध्ये ब्रह्म्चब्दाभ्यासं हेतङस्य ब्रह्मशब्दस्य यथप्य- म्यन्राप्यन्नससहस्तथाऽपि तस्य षिष्णां "तदेव ब्रह्म परमं कवीना (महाना० १।६) इति श्चुत्यापदश्िता बदरदराद; भरबरते सब निण- यहतुारात त्वयाक्तम्‌ । तथा एद दरवप्रकारकायाप्र~-(दष्णुर- वाऽऽनन्दपयः, ब्रह्मशब्दस्य सदेव ब्रह्मत्यादिश्चतिस्पृतिषु षिष्ण्वेकनिष्ठताक्ते; ` हति । भायस्तत्तदाधेकरणेषु तत्तदाधेकर- णविकयश्चतिवाक्यषु साधारणेन बह्मरिङ्खगादिना विष्णुपरत्व. निणयः।, पवप्याभिमततत्तदवताविषयश्चतानां विद्रदूढ्या महा- योगेन अह्त्तिनिाभेत्ततादधीन्यादेना विष्णा सावकाश्चतया पर मञ्ुख्यत्वेन भावरयम्‌ , भसिद्धार्यष्वङ्घरूढग्या केवरुयागेनाभर- ख्यतया दौबस्यमपपाथ निराकरणं च, तथा कचिदबिकरणे तदिषयश्रतिवाक्ये साधारणनेव बह्मलिङ्मदिना तिष्णुपरस्व- निणयः, .देबतान्तरविषयश्रतिशिङ्खमदेरन्तयामिबिषयतया साव. काश्चत्वेन निराकरणं च छृतं इष्यते । तथा हि- ८. अन्तस्तद्ध्पोपदेशचात्‌ ` ८ बअण सृु० १ । १। २० ) इत्यथिकरणे ‹ अन्ताविह् कतोरमेतमन्तअन्द्रमस्ि भनसा चरन्तं सहेव सन्तं न -विजानन्ति देवाः " इत्यस्मिन्बिषयषा- २३९४ | \.} | ककरपादमूषने-~ कयेऽन्तःपविष्टशब्दस्य विष्णुपरस्वे ‹ अन्तःसपध = भ्रयस करस्ते अहयाऽन्वविन्द दश्हातारमर्णे व्यस्वाण्डकाक्तं शुमामाङहु; ` इवि सथुद्रकायिस्वन्नह्माण्डवीयस्वरूपं छिङ्कःममिवाय यद्यं समुद्रर्पा- यित्वशिङ्गगदन्तःस्थो विष्णुर्तहिं तनान्तःस्येन दिष्णनेन््रादीनस्य- भदाऽज्रास्तु विवक्ितः । तसापिकाया “ इन्वरो राना जमक्ते अ इते सत्र युखन्ति रथमकम्‌ ` इति पृषपलोक्तश्त्तेः सद्धाबात्‌ । म ख श्चत्यादिना रिङ्गःबायेनाम्यतरनिगेयः । छिङ्गस्म निरक- काश्चत्थात्‌ । नापि शिङ्खःन श्चतिषाषः । तस्या बङकस्वात । एवं ख पकषट्यऽन्यान्यं वाध्यवाषकमाषशुन्य तदन्यंथानुषपस्याऽन्व+ स्थेन विष्णुनेन्दरादीनापमेदः प्राज्न इत्या्चङकुम्या “ भेदण्यपदे- क्षा › हाति स॒ भ्मवतार्यन्द्रायन्तयामिषरतया तद्धदण्यपदेशेनान्तः स्थनाभदासंमवयुक्त्वा छिद्केम श्रुतिबाध चोक्त्वा वस्व भेकाशिकायां सष्गसमाधानाभ्याप्‌ । न वेन्दरादिषु योगरूहिभ्वां प्षटसस्वाश्छब्दानां हरावश्चुख्यतेति वाश्यभ्‌ । परमैन्वयोदेभन- धाति निरवधिकस्वेन महायोगसेमधादज्ञरूहितोऽपि विदद्रे वरवथात्‌ । अन्यग॑तपष्ठासनिपिततस्यापि मगवदधीनस्वेन च तंनेषं मुरुयत्वोपपतेधेति । ~ | एवम्‌ ‹ आकाश्चस्तद्धिङ्कःत्‌ ` ( रण सु०१।१।२२) इत्यधिकरणे “ अस्य कोकस्य का गतिरिस्याकाश्च इति होवा (छा० १।९। १) इति वाक्यस्य “ स एष परोवरीयाबु- दवीयः स एवोऽनन्तः' (छा० १।९। २). इति बाकव- शचषश्युतपरोषरीयस्त्वानन्तत्वादिसाधारणङिष्नेव निरवकाश त्थारपवशेन विष्णुपरस्वानैर्णयः, आकाशश्चुतेर्बिद डिमहायतेमः अदततिनिपित्ततादधीन्ये्विष्णुपरत्वसं भयेन साषकाश्चतया तनि. दाकरणं च । तथा हि वतत्वपकाक्िकायाम्‌-- अस्तु जिक्गेन शतेषाधस्तथाऽपि विष्णो शतिरमुख्यैव, अन्यभ रूटत्वादिष्णौ सौनिकत्वादैति वेद्‌ । न । आकाश्चस्य भगवदषीनत्वेन वभव मुख्यत्वान्महायोगविद्दूदथो मौषाेति । एषम्‌ “अत एव भरण" (० स्‌० १।१।२३) इत्यविकरणे ^ तदै त्वं मागीगशो महान्नोगः भजापतेययनः.करिष्यधा(ममो यदेशानछनयोन क आनम्वभयाषकरणन्‌ । हिः कावके श्स्णसम्दस्व ‹ भाश ते रष्मीथ परम्यावहासन् प्रः ' हति कस्वकालुकाकश्चतन साषारणेनेव भीखर्मीयकिल्क-- शिङ्कन बिष्णुपरत्वानेणयः, भाणश्रुतविदद्रूदयत्देना विण्णुषद" हवस श्रयन सावकाञ्चतया दुबरत्वन तान्नराकरणम्‌ । त्था च कर्करपकाङ्िकानाम्‌-कथं श्रया पुदपाक्षत शिङ्खन स्न्थय शके त्त्‌ , छिङ्घस्य नरवकाक्त्वास्माणश्चतरिष्णावपि साषकाक्ष- सषाञ्चरककासन सावकाशस्व वाधापपतत रूडहयोमयार बाबा । कथ कष्मो प्राणश्चुतरवकाञ्च हाते बत्‌ । न । “ इक्ञानः बाणद इति बिद्रवृढमहायोगस्य च सस्षादेति । एवम्‌ ' ज्यातिथरमामिषानात्‌ ' (कण स॒° १। १।२४) इत्याथकरण ‹ चमे क णापतयता वषक्षुर्बोद ज्योविहृदय आ- हितं यत्‌ । विम पनश्ररति द्र आषीः किस्विहस्यामि किवुनम, निष्यः इति बाश्ये ज्योतिःश्चग्दस्य साषारणनेव कणादिषिक्द्‌- (दा)बरेणन कणीदिषिद्रस्वरूपेण कणा परिष्छेयत्वख्पेण वा खङ्केन दिष्णुपरत्वनिणेयः, जयाति श्तर्बिददुढदयादिना विष्णप- दस्वसंभरवेन सावकाश्चतया दुबेलत्वन निराकरणम्‌ । तथा च वच्वपरकाङ्िकायाप्रू-- न ख श्तिविरोधः, श्रतेर्बिष्णाषपि साब- काच्चत्वान्महायोगविददृढिसद्धाबेन मुख्यत्वाच्च निरषकाश्चशि- क्तेन साषकाशश्चुतेबांधोपपत्तेरिति । पवभ्र ‹ छन्दोभिषानान्नेति चन्न तथा बेतोपेणगनेगरकाच ? (त्र° सू० १।१। २५ ) इत्यधिकरणे ' गाय्ी भा हं सर्वं मृतम्‌, (छा ०३।१२।१) इति वाक्ये गायज्रीश्नन्दङ्य साषरू णेनेष गानन्राणकरतुत्वेन लिष्खन विष्णुपरत्वनिगेय), गाग्क्ीश्ुद पु्वदेव विद्रदूढयादिना विष्णो साबकाडतया निराकदणं ब्र । तथा हि तक्वपरकारिकायाभ्‌- ननु गायत्रीश्चुतेरन्यन्न सडस्ह्म- त्कथं ङिङ्कमात्रेण विष्णुपरत्वनिणेव इत्याशङकष्रा-- सवेच्छन्दाभिषो शेषः सर्वदेवाभिषो कषस) सबेखोकायिधा दचेषस्ते्षां तदुपचारतः ॥ हवि वामन इति मान्वमबतार्योक्मू-- मायव्रीश्चतेः पौराणष- कया शुत्युकतवोभेन मायन्या मगक्द्धीनस्देन च विष्णावेव | श्ाकरपादभबणे -- ख्यतया हस्या साधकत्वात्‌ , लिङ्कःस्य च पुख्यया हस्याऽ. न्यज्रानषकाश्चत्वारसावकारशुतलिङ्कन बाधापपत्तयुकता श्ष्ु भात्रणायं निणय हति । एवम्‌ ‹ भाणस्तथाऽनुगमात्‌ ` (ब्र स० १।१।२८) इत्यधिकरण ‹ ता धा पता शीषं द्यः शिताश्चक्षुः भत्र भनो वाद्‌ भाणः' शति वाक्य प्राणश्चनब्दस्य (तं दषाः भागयम्ब स पवोऽसुः स एव भुतिथासूतिश्च तं भृतिरिाते देवा उपासां चक्रिरः इस्यादि बाक्यश्चुतदबोपास्यत्वादेना साषारणनब छिङ्कन वि. ष्णुपर त्वनिणयः, तश्र यन्छुख्यभाणरशिङ ताश्च हि सत -अह- क्थ महश्रुक्यमस्मीति भाण उदक्रामत्‌ › इत्याद श्वतय्‌ ‹ इन्द्रियः सहे कषटह इत्क्रमण भवेश्च इत्यादि त्वामेष विजानीयास्‌" इस्था दिषृष्टबन्तं विश्वामित्रं परति ‹ प्राणो वा अहमस्मि ' हाते वष्वनं जीवलिङ्कः च तत्स्वमन्तयां मिविषयतया सावकाश्चत्वन दुषख- मिति तन्निराकरणम्‌ । तथा च ततत्वपकारिकायाम्‌--विष्णरे- धायं प्राणो न जीबवादिः, लिङ्कानां तदन्तयामिभगवदिषयतयो- पपत्तरिति । एवं द्विती यपादायाथधिकरणष्वपि तत्तादिषयवा- क्यानां साभारणब्रह्मलिङ्खगादिमिर्विष्णुपरत्वनिणयः, अन्यि. षयश्चतिङिद्मदीनां पबाक्त रात्यिव {निराकरणमित्यतदब प्रायक वदश्चिनां स्पषएटमव । विस्तरभयन्नादाहयत । क चिदाधकरणे बराबटतयाऽनवधारेतदेवताटयाविषयश्चति- य सच्वेऽप्यकयेव श्त्या तदिषयवाक्यगतश्चब्दस्य विष्णपर- त्वानणयः कृता दश्यते । यथा ' शब्दादेव प्राभतः ' (बम सऽ १।३। २४ ,) इत्याधकरण “ अङ्ग्मान्रः पुरुषा मध्य आत्मनि तिष्ठाते › ' इशना यतभन्यस्य सणवादयसडउश्वः) (का० २। १।१२-१३) इति पन्त्श्चुतादङ्गुष्ठमात्रशब्दस्य वि- पर्वे _ [र ऊध्व भाणद्घुश्ञयत्यपाने भत्यगस्याति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ हाते मन्त्रश्रुतवामनश्चतिरस्तीति । तत्र साधारणब्रह्मवि- वयश्चुतिङिङ्कखनां विष्ण्वेकबे षयत्वम्‌, अन्यदिवयश्रति- ङिङ्कानां विद्रदूदिमहत्तिनिमिचताद्षौन्यादभिर्दिष्णाषेव सा. आनन्द्मया्िकरणेम्‌ । वकाश्चत्वपित्येतत्‌ , यावत्तत्तद्ाक्याविश्षेषानुदाहृस्य. पूर्वा तरग्रथनेन यावन्न ममांस्यते ताबदच्ाप्यसिद्धभ्‌ । चिवादि- विषयत्वमापि संमवतीति शद्कगग्रस्तत्वाचीन्नराकरणायेव त्वयाऽ- ध्यायश्चेषस्याऽऽरब्धत्वात्‌ । तथा च साधनीयस््ेनोपक्रान्ताये- विस्परणेन तस्येष सवेन्न देतूकरणमत्यन्तायुक्तं मीर्मासासंमदाय- विशुद्धं चेति दूषणमतिस्पष्टमेव । अथ विष्णवेकनिष्ठत्वेनास्पा्र- दैवतानां श्चविशेङ्खानां कयं साधारण्यं तच्वयेवोपपादनीयम्‌ । मय। तु तत्तद्धिकरणेष्वसाधारण्यस्याक्तत्वादिति चेतु । सत्यमुक्तम्‌ । असदुक्तं तु तत्‌ । शिवादिविषयकत्वेन श्रति$- क्ननां चङ्काग्रस्तत्वेन तदसाधारण्यासिद्धेः । वथा हि-यदुक्त- मानन्द्मयािकरणे ‹ तदेव ब्रह्म परमं कवीनाभू › ( महाना° १। ६) इत्यादिश्वत्युपदासतविद्वदरूढथा ब्रह्मरब्दस्य बेष्णुप- रत्वापति । तज वक्तव्यभू--" तदेव › इति श्रुतो बह्मशचब्दस्य चिष्णावेव विद्वद्र।&। रोति कुतो व्यवस्थितिः, येन शिवादिस्त- दन्यो ख्याय न भवेत । विष्णुरेव जगत्कतु प्रं ब्रह्मेति. निश्याधीनत्वाचद्वय स्थितेः । ठस्य चाद्याप्पसिद्ध्‌ः । नष यमन्त; कवयां वयन्ति › इदि जगत्कारणे श्ुतस्समुदरान्तः- स्थत्वरूपभसिद्धतदि ङ्गचदेवेति शतिस्यन्रह्मश्ब्डा बिष्णुषर एवेति वन्तु युक्तम्‌ । ' भन।(पतिश्रति गर्मेडन्तः › ईति भजा. परतिश्वरति गमे इत्युपक्रम्य “ घाता यथयापूेमकखयत्‌ › शस्य पसहारादुपक्रमोपसहारगतप्रजापतिषतश्चुतिम्वाषर्‌ , तया-- एक।णेवे तु जैर(क्ये ब्रह्मा नारायणात्मकः | मोगिशस्यागतः ३ेते भरोकयज्नानवहितः ॥ इति विष्णुपूराणबबनेन च मध्यस्यतघिङ्गस्य ‹ भजापति्म हिरण्यगभंः › इति ‹ हिरण्यगमेः समवतेत्रे ( ऋ०. संर १०। १२१। १) इति जगत्कारणत्वेनावगतदहिरण्यग मपद्बा- <यमजापातिसाषारण्यश्न्म्या तेन ब्रह्मश््द्स्य विष्ण] पर [त्वा निणंयाच्च । नारायाणत्मक इति जलनिवासो नारायणस्गा भ्रात्र इत्यथः । सर्मडोकस्य निमोता ब्रह्मा विश्वसृजां एवि! । प चाप्टु छयनादेब दिबास्मा स्वपा चरन्‌ ॥ १० धष करपाद्‌भूषगे-~ | नास यणाख्यामनजच्छक्तिरूपः परजापतिः । ईत्थाश्वल।यनस्मृवेः । पतेन संक्ञयाऽनन्यसाधारर्णनारा- यणश्चन्धो बह्मश्नब्दस्य दिष्णु[ पर ]स्वनिणीयकः, ‹ आपी नारा इति भोक्ता; ' इत्यादि " तेन नारायणः स्मृतः ` इत्य. न्दश्नौतनिर्बैचनस्येतरसाधारण्य संज्ञायां विहितणत्वादुपपच्ोरोति समाहितम्‌ । ब्रह्मणि नारायणसज्ञाया उक्तस्शतिममाणाश्द्‌ रेवा । एषं रिरण्यगम्‌।एकमध्ये °य ईर अस्य दविपदथतुष्पदअ- व+) कस्मै देवाय हविषा विपि (ने ०४।१३) इति 'रवादन्वो बे वश्चवो द्रिपाद्तुष्पादश ` इति शचत्यन्तरसिद्धं पश्च पतित्वं शिब" --छि्कम्य्‌ । अत एव भ्वेताश्वतरापनिषादे ‹ यो देवानां मभवभो- अधध बिन्व।भिको खद्रो महि; । हिरण्यगमं पयत जायमानं समोशुद्धया( शुभया संयुनक्त ` ( ऋ° सं° -१०।८२।३ ) हवि मेन्तरानम्रम्‌ “यो देबानामधभिपो यास्िलोका अपिभित 7 इति "अन्नस्य °य दशे अस्य द्विपदशथतुष्पदअ(दः)' शदीदभेषो सरां -शषते । एवं #दिरण्यग मके , पदषस्य विभ्रहे सहसाक्षस्य -भष्वेवस्य धमार । तन्नो खरः पचे।दयात्‌ । तत्पुदक्ाय - विशे कददिवाय धीमहि । दमो खद मचोद्यातु ' (न° अ०्-१। द° ५ ) इत्युपसहारादीपसंहारिकरद्महष्देव त्याः ५-- श्यत अचति; › इत्थुकतजगतरस्‌ तिदेतोः ‹ अतः परं नान्यद्‌ ण(यसं . हि पराश्वरं भहतो महान्तं यदृकमन्पक्तमनन्वङूपं विश्वं चुरण तमसः परस्ताद्‌ १ति स्बात्कृष्टत्वं तमसः प्रहृतिषण्डद्भात्परत्वा* ` दबगम्यते । तदण्डबातिनो हिरण्यगभंस्य भजापस्यारूपरस्य न कषनङति । एवश्‌ ' य एवं वेदुरश्तास्त भवन्ति ` (त० सभ ।६।९ ) हईत्युपकर(न्तजगस्मस्‌ विहत । नादमूतत्वं इक्तिरभिधी थते। तदिद्‌ द्भङयत्वं किङ्ग हिरण्थगमं न संमक्वि। नपंदा चमवदाकाश्च बेषएयिष्यन्ति पागवाः | तदा क्विषमविङ्घाय दुःखस्यान्तो मदिष्यति ॥ िरण्यनभष्िक ` इति । ‹ अभ्भस्य पारे ' हति भकरण इति मावः | न यक्ते । यदीत्थ॑ये ओनेन्दमयाभिकरणमू । ( भ्वे ०६।२०) हति चिषन्नानादेव पाक्षोक्तेः । ' नेवरोऽञुपपत्तेः, (ब०सू०१।१,१६) इति सूत्रे "न चान्यन्नानान्पाक्षः, इति त्वदीय- भाष्यतस्वप्रकाथिकोक्तायंस्यासिद्धथ। ‹ शिवपदेतं चतुर्थं मन्यन्ते स आत्मा [स)]चिज्ञेयः › ( मा०१।७) इति श्चत्यन्तरे शिवस्यैव मुमक्षञेयब्रह्मतोक्तेश्वः' एवंविधानेकचि बलिङ्ग‹सहङृतयोख्प- क्रमस्थमज।पतिधातृश्रुत्ययेक्षया बरवत्येन भजपपतिश्चुते भेवन्मत इव तदन्तयांमिविषयतया- पाति यस्मालसजाः सवाः प्रजापतिरिति स्प्रतः। देवेषु च महादेवो महादेवस्ततः स्यतः ॥ इति रङ्कः दश्चितयोगेन वा अिवविषयत्वसं मबातु । लिङ्कपूर्तिमेहाञ्वारामारू(संहतमव्ययपूः॥ ~ छिङ्कनस्य मध्ये रुचिरं चन्द्रशेखर विग्रश््‌ । व्योमा तथा किङ ब्रह्माण हंसरूपिणम्‌ ॥ किष्णुं वराहरूपेण किङ्कस्याधस्त्वषोपृखम्‌ । ब्रह्मणं दक्षिणे तस्य कृताञ्जच्िपुटं स्थितम्‌ ॥ बपि विष्णुं महाबाहुं छृताज्ञङिपुटं तथा । मध्ये छिङ्खः महाघोरं महग्धेरम्मसि स्थितम्‌ ॥ ध्यात्वा प्रदोषकष्टेषु सिबपाबुड्यमाप्युयात्‌ । एकाणेवे तु बेोक्ये ब्रह्मा नारायणात्मकः ॥ मोगिश्य्यागतः शेते त्रेरोक्यग्रासवंहितः । जरस्ययगिभिरदवेथिन्त्यमानोऽग्नकतंभवः ॥ ततोऽवती विन्बात्मा देहमाविश््य चक्रिणः | सुष्वाप योगद्चयन एकामूयाय रिष्णुना ॥ ब्रह्मा कमल्वणंमो शद्रः क!(राभिसंनिभः। पुरुषः पुण्डरौकामो रूपं तत्परमात्पनः॥ तपदेमनिकायभं चिविकण्डे त्रिर।चनषू | प्रसादसुमखं व्य भणेपुज।तकोतुकाः ॥ इत्यादिस्यपुराणोक्तेः सथुद्रान्तःस्यत्वार्ङ्श्य (सवत्तषार- ण्याश्च । ` तदेव बह्म ` इ3 श्रुत ब्रह्म्चम्दस्य शिवविषयत्व. नयमान = ०० > सदडृतयोरितिं । अस्य पूरवोकरद्रमहदेवक्रत्यो रित्यनेनान्वयो बोध्यः । ४१ ४४५ । रपी ३५४ शांकरषाद्भुषणे प्रतीते ।. न चास्य सूक्तस्य ‹ अदृभ्यः भूतो दिरण्यगर्भ इत्यषटो ' इत्युत्तरनारायणे कवाक्यत्वावग नत्त द्धि ते ठक्ष्मच पर्यो › इति श्चुवलक््भी पतित्वलिङ्कःसंमवः शिबे अङ्कन्यः '्ोश्च ते टक््पीथ पल्न्यो › इतन #दटृट्धख।बाच्योमापतित्वङि ङःस्यापि भरतीत्या छक्ष्नीपतित्वशिङ्गन विष्णुपात्रपरत्वािद्धे। कषमाशब्दस्य-- तन्न माहेश्वरी छक््मीमूर्विभूतिमतः भमोः । इत्यारभ्य तस्याङ्कमध्यमारूढ। उक्तिमोदेश्वर पर । महारक्ष्मीरति ख्याता इवाम्रा सेमनोदहरा ॥ हति भरायुताहेतायां माहण्वरीशक्तिरूपायां महाद्क््म्यां इह पपत्तेः । लक्ष्मीपतित्वस्प्रापि वबष्युमात्रनिषठस्वापसनंमवाब। ननु “ श्री ते लष््मीञ्च ' इति वाजस्तनयके पठ्यत इत्ति चेतु । षि ततः । भीचखनब्दस्यापेि समानमकरणाञ्नतहुटेखाथं एव ` षपयेवसानात्‌ । न च वेपरीत्यं शङ्कन्ध्र । भीशब्दस्य ‹ नियं | क एष्मामापलमाम्बिकां गां षष्ठा जय(भिनद््रस्ननल्युदाहइः ` इत्याय्‌- ष्यस॒क्त ग।य। ृषटपयागत्वत्‌ । दहृ्टखायाः! कषडायां भयोगा. लपरम्मात्‌ । उपट्वम्भेऽपि वा तद्धिङ्कस्य श्िवविष्णुसाषार- ण्याक्षते; । रङ्गः बह्मनारुपयणक्रतादबतात्र--- ` ` नमोऽस्तु रह्म पतये भीषते ईयते नमः [` इति श्ाख।भेदमिशनपाटे(पसंद।रेण)।पवबृंशणाच्च । ' अहोरत्रे पारव : इत्यस्य ‹ शबरी त्वमहं दिनष्‌ " इत्युमामहेन्वरसंवादो- कतेरषेनारैग्वररूप एव स्वारस्यावगमाच्च । अथ “ ब्रह्मविद्‌प्नाति पर्‌ ` (त०२।१। १) इति श्रत्या बह्मङ्गानास्परभाक्तिरूपमोक्नोक्तेबेह्मज्ञानस्य . च ‹ ओपनै- षदं पुरषं पृच्छामि (ब० ।३।९। २६ ) इति शुतेङ्पनिषदे- कममाणजन्यत्वाबगमादुवनिष्च्छान्ं इख्यतया यस्य प्रति. पादकं स एव ब्रह्मशब्द वाच्यः । नहि. पुरुयत्वेन सिबस्य मतिपादकशुपनिषच्छाज्ञमास्व । नापि बंदानत्रोक्छं जग त्करारणस्बादेलक्षणं ` सिबसाषारणणद्र । यन अद्यन्नम्दस्य म्पकुानययकजलवयमसन # हृ्धेखेति । ‹ द › ईय कारकदीजव्शयेत्यथः | भनन्दिमयायिकरणय्‌ । | तिषविषयरवश्ङ्कया तदथस्य रिष्णुत्वनिणैयो न स्यु । ¦ सर्वे वेदा यत्पदमामनन्ति । तपांसि स्त्रीणि चद दन्ति । यदिच्छन्तो बरह्मच चरन्ति । तत्ते षदं संग्रहेण अ्रवीपि ' (का० १।२। १५) शृ्युपक्रम्य प्रहत्तया ' सो$ ध्वैनः पारमाप्नोति तद्िष्णोः परमं पदभ्‌ ' ( क०१।३।९) इति कटबष्टीश्चर्या येनाक्षरं पुरुषं वेद॒ सत्य परब्राचतां तस्वता बंद्मविधयाप्र्‌ ( प०१,२१३ ;) इति पाण्डुक्षय(पुण्डक) शत्या चं विष्णुपुरषादिक्लन्दाभिषेयस्य नारायगस्यवांपनिषल- तिषाथरवावगमात्‌ । अत एष ‹ नपान संवाणि यमाविश्वनितिं तं बे विष्णुं परमषुदाहरन्ति ' ( भा्धरेयश्च° ) इतिं श्रुयते । ‹ एको ह वे नारायण आसीन्न ब्रह्मा नेश्चानो नभ्री- धौभो नेमे चावापृथिवी ` इत्थादिमशपनिषञ्जतेनं ‹ वुरषो ॥ षे नारायणोऽक्ापयत। प्रजाः सजेयेति । नारायणाहष्रा जायते नारा[यणा]दुद्रो जायते › शत्थादिनारायणोपंनिषञ्जातेने ‹ नेव्रह किंचन असीत्‌ । अमृखमनापारिमाः भजा जायन्ते । दिभ्यी देव एको नारायणः ` हत्यादिसुबाशोपनिंषन्नतिनं ब जगतंकारगतवरक्षणस्यानितरसेधारण्यावगमत्तदनुरोषात्‌ "स देव स।म्येदमग्र आसीत्‌) ‹ ब्रह्म वा ईइदमग्र आसीत्‌ ' (अला घा इदमेक पवाग्र आसीत्‌ ` इत्यादिश्चत्यन्तरंगतक्रारण वाक्येषु श्ुतस्यापि करणस्य सद्रह्मात्मादिसामान्यशब्दस्य ‹ यद्रा चोमीयं पश्युपाटमेत ' इति विधिवक्यपटितस्य गवान्बादेसाधा- रणपद्युश्चब्दस्य “ छागस्य वपाया पदकः ' शति मन्त्रपरतिपन्े छाग इव छागो षा मन्त्रवणीत्‌ ' ( जे° सू०६।८। ३१) शति न्यायन नारायण पव पयवसानब्येति चत्‌ । अत्र बदंन्त--, अहमेकः भयममासम्‌ ' इत्याथवेश्चरसि देवान्प्रति चविववचनन ‹ यदा तषस्तन्न दिवा नं रात्रिने सन्न चासच्छिव एव केदः । तदक्षरं तत्साबेतुबेरेण्यं पञ्चा च तस्पा- त्मसृता पुराणी?(ज्वे ०४।१८) इति श्वेताश्वतरापन्नषन्मत्रंण च शै- बस्य सगाध्स्मयं तमापाज्राबशिष्ठे कारणमवेनावस्थानोपकण- नात्‌ । ‹ यो देबार्ना प्रथमं पुरस्तात्‌ । विश्वाधिको ददर महर ॐ ३४७ ९५८ शौकरपदभूषणे-- हिरण्यगसै पश्यत जायमनम्‌ । सनो देषः श्चुभवा स्दृत्यासथु नक्तु'(ना ° १२।१२) हते तासिरायपन््रण सवादेयताहरभ्यगभ- जनयतत्वपतिपादकन सवकारणस्वप्रत्यायनात्‌ । अथवाशखा. याम्‌--'ब्रह्मविष्ण्वग्नान्द्रास्ते सवे संप्रसूयन्ते ` शते ब्रह्मादीनां कायत्वमक्त्वा ‹ कारणे तु ध्ययः सर्वैन्वयसपनः सर्वेश्वरः §भु- राकाशषमध्यगः › इति वाक्येन किषस्य साक्षात्कारणत्वाक्तज- गत्कार णत्वस्य नारायणासाघारण्यानिथयाष्छागपश्चुम्यायेन नारायण एव कारणवाक्यप्यवसानासिद्धः । न च शिवे कारण- ताषोषकवाक्येषु रद्रशिवादश्वुतीनां बिद्ृदढयादिना बिष्णुवि- चयत्वन सावकाश्चतया निरबकाशत्वेन ` भरषरनारायणपुरषा- दिश्ुतिमिजगलत्काणत्वस्य विष्णुमात्रनिष्ठत्वनिणेय इति शक्यं वकषतुम्‌ । पुरुषनारायणादिकशृब्दानाभपि तदन्तयामिरशिबविषय- तया नेतुं शक्यत्वेन तषां निरवकाशत्वासिद्धेः। पुरषश्चन्दस्य ‹ तत्पु खषाय विग्रहे मह देवाय धीमहि । तन्नो शद्रः पचोदयात्‌ ( ना० १) इत्यन्न ्िवसाधारण्यदशनावु । नारायणश्चब्दस्यापि हिरण्यगभांदी रूढः पुराणोक्ताया दश्चितत्वात्‌ । योगेनान्यपर तायामेव त्वदुक्त णत्वानुपपत्तिरूपबाधकसद्धाबादन्तयोमिविषय. तयाऽन्येषां रदरन््रादिश्च॒तीनां तत्र तत्रोद्‌ाहूतस्थतिपुराणादिवा- क्यावषटम्मेन साकाश्त्वमिति स्वदुक्तरीत्येव- स्मृतयश्च पुराणानि भारतादीनि सत्तम | विबमेव सदा साम्बं हृदि कृत्वा घ्रूबन्ति हि ॥ इति पराक्राक्तेः । कानिचिद्रेदवाक्यानि ब्राह्मण। बेद्बित्तमाः। रद्रमूर्ति समाधित्य सचिवे परमकारणे ॥ ` पयव सन्ति किमिन्द्रास्तथा वाक्यानि कानिचित्‌ । विष्णाम[० समा्ित्य बह्ममूत च कानिचित्‌ ॥ आप्या मृतिमाभ्नत्य श्रुतिवाक्यानि कानिचित्‌। सुय॑म्‌(र सनिभेष्ठास्तयेबान्यानि कानिचित्‌ ॥ . एषं मूत्येमिधानेन दवारेणेव मनीश्वराः ` भततिपायो महादेषः स्थितः सबोसु मूर्तिषु ॥ भनन्दपयापिकर्ण्‌ । १४१ इति स्काम्द्वयनबहम्मेन ‹ इमा रद्राय स्थिरधन्वने निरः? इति श्रुतिबाक्याचुसारेण च नारायणादिश्चतीनां तदन्तर्याभि- चिवविषयतया सावकाकषत्वमिति वक्तु बाधकाभाबाद्‌ । जि. घस्य सबौन्तयोमित्वे प्रमाणमग्रे वक्ष्यामः! एतेन विष्णोरिषं जह्मश्षष्दायेत्वे "ब्रह्मशब्दः परे विष्णौ नान्यत्र इचिदिष्यते' इति परेषां भमाणोपन्यास आभास एव । निरुक्तपमाणेब्रह्मलक्षणस्य जगत्कारणत्वस्य क्विषसाधारण्येन तस्यापि ब्रह्मत्वपतीतो बिष्णु- छब्दस्य तदन्तयांमिविषयतया सावकाशत्वेन ब्रह्मशब्दस्य विष्णुभात्रवाचितायां तद।क्याश्चक्तेरतिस्फुटत्वात्‌ । ‹ स्चिवमदेतं चतु मन्यन्ते स आत्मा [स] ज्ञेयः › ( पा० १।७)। यदा चमंबदाकां वेष्टयिष्यन्ति मानवाः । तदा शिबमबिज्ञाय दुःखस्यान्ता भविष्यति ॥ (श्वे ६।२०) इत्यादिश्रुतिभिः श्षिवन्ञानं विना पृक्ते गैगनवेष्टनवद्‌ स मावितस्वोक्तेमृक्तिसाषनज्ञानविषयोपनिषदन्न. ह्मणः शिवत्वावगती ‹ यदिच्छन्तो ब्रह्मचर्यं चरन्ति ` इत्यु- पक्रम्य परडत्तायाशर " तद्विष्णोः परमं पदम्‌ › ( का० १।३। ९) इति श्चतौ विष्णुश्चब्दस्य तदन्तयीमिविषयतया सावकच्चत्वान तद्धकात्स्ेवेदान्तमतिपाधत्वं दिष्णोरेबेति निर्णेतुं शक्यम्‌ । पवप्- @ क @ षिः (षः | @ ® । शे आरमानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धितु सारथिं विद्धि मनः भग्रहमेव च॥ इन्द्रियाणि हयानाहुबंवयांस्तेषु गो चरान्‌ । सोऽध्वनः पारमामोति तदद्विष्णोः परमं पदम्‌ ॥ इत्यत्र पदशब्दो न स्थानवाची, किंतु, इन्द्रियाभ पराण्याहुरिन्द्रियन्यः परं मनः| मनसस्तु परा बुद्धिबुद्धेरात्मा महान्परः ॥ महतः; परमव्यक्तमणव्यक्तात्पुरषः परः ॥ (का० १।३।३) इति पूवेमन््रनिर्दिषटपुखुषस्येवाज्न स्थानममाणन पदश्चब्दान- देकष्यत्वाबगमाव्‌ । एवं च प्रथते प्राप्यत इति पदमिति व्युत्पत्या पद्श्चष्द्‌निदिष्टः प्राप्यः पुष दति स्थिते अर्यः पुक्त्रो न विष्णु । ‹ विष्णो; पद्म्‌ ` इत्यनेन प्रतिपादितस्य विष्ण्वब्बि- शोकरपदमने- कौत्ककस्य तत्र वेधाद्‌ । किंम्‌ शिव एषं, इति संवे पैदा यत ह्ैमापनन्ि ` (काण १।२। १५) इत्युपक्रमो रिंबंविर्षय एष । यदा पद्श्चष्द्‌ एव शशिववाची। शिषो रद्र महादेवः हंकरो बह्म सरपदष्‌ । ` एवमादीनि नामान विरेष्ठानि परस्यतु॥. ति स्कान्दाक्तेः । तथा च विष्णोरिति पञ्चञ्यन्तं परभंशं- व्दोर्योत्कषेमरतियोगिसमयेकम्‌ ; परशम्दयोगे पञ्चम्या एव पुख्य- त्वात । एवम्‌ ' यनाक्षरं पुरुषं वेद सत्यं भोवाच › इत्यन्नाप्य- कषरपुरवश्न्दा्यां जिव एवोच्यते । ' क्षेरः(रं) प्रधानम॑पुंताक्षरं इरः क्ंरास्मना वि्स्मानावी)श्चते देव पकः ' (भ्व १।१०) श्स्यन्राक्षरश्ब्दस्य शिवे दृष्टत्वात्‌ । पुरुषशब्दस्य ‹ तैत्वुखषाय विद्महे महादेवाय धीमहि । तन्नो रख्द्रः पचोदयात्‌ ' (ना० १) इर्यं्रं शिवे भसिद्धषेति शवाक्तरीत्या वाकयाथस्य वन्तु छर्वय- स्थात । ‹ इमा रुद्राय स्थिरधन्वने - गिरः ` इति श्च॑त्या शिवं परर्तस्य " सवोणिहवषा एतस्येव नामघयानि ` इत्याश्वछाय नेस्मरत्या च श्चिवस्थापि सवेवेदपतिपाध्यत्वावगमाश्च न सेव्‌ दान्तश्चाख्ञपतिपा्यो विष्णरेव ब्रह्मशञ्दाथं इति निर्णेतुं शक्यम्‌ । किच ‹ ऋत्‌ सत्य परं ब्रह्म षुरुषं कृष्णपिङ्गलम्‌ । उध्वरेतं विरूपाक्षं दिश्वरूपाय वे नमो नमः › (महना० १) इति मन्त्र रद्रेऽपि परं बरह्येति बह्मश्चब्दभवणादिष्णुरव ब्रह्मश्चन्दा्थो मुख्य इति न निर्णेतं छक्यम्‌ । यत्त॒ पृवोर्घोक्तं विष्ण्वार्यमूृध्वरेतं परब्रह्म प्रति स्थितमपरं बह्म नीरुराहिवषृष्णपिङ्कःखान्यतरापरपयायविरूपाक्षशब्देन निर्दिश्यत इत्येव तन्मन्त्रा्थो बणेनायः । अन्यथा -कृष्णपिङ्कन्छं नीकङाहितमित्यनयारेकवरस्य पोनदक्त्यापत्तिः । किंच ‹ ब्रह्मा षपतिनंनक्मणाऽषिपतिः › इत्य चर वाक्ये ' बह्माधिपतिः » इस्यस्य बहुव्रीहिरूपताऽबहयमनुसरणीया । अन्यया तन्रत्यब्रह्म- श्षन्दस्य स्वरिवान्तत्वानुंपपत्तेः । समासान्तरत्वे बाऽनन्तीदात्त- सवेन * अनुदात्तं पदमेकवनेषरं ' (पाण सु°& 1 १। १५८) शस्यस्य भैसङ्कन समासस्य स्वरितेपूर्वपदान्ततवातीर्बीहः स्प शवे वरोक्तम्‌ । तदसत्‌ । पिङ्करूरोारईतपदयो विभिननायेकतया - आलन्दसमाधिकरणय्‌ । पौनसक्तयायाव्रात्‌ । ' नमः सोमाय च इद्राय च नमस्तान्नाष चा बणाय च?८८०अ ०८) इति,.श्च॒ताविवोपपचेश्च । ब्रह्माभिप्रतिरिः स्यनेन च ‹ पतिं बिन्वस्याऽऽत्मेश्वर ५ शाश्वत सित्रपर्युतस्‌'(ना० १३।२)१त्यादाविबानन्यािपतित्वमेषोच्यते । ब्रह्म परमास्मस्प स्वग्रमेवाधिप्रतियस्येति बहुर्रद्याभ्यणत्‌ । अन्यथा बह्म णोऽधिप्रहिरित्युत्तरबाकंपासंगतेः। न च द्द्रो ब्रह्माणं परत्यभिष- विरिति स्वयाओप्रष्यतवे । नापि ब्ह्मशब्दोऽयं जावकाकचीत्यापि वक्तं युक्तम्‌ । “ईश्रानः स्वैविधानामीन्वरः सर्वभूतानाम शस्यनेन पौनङक्त्यापत्तेः । नह्मश्चब्दस्य मधानबावित्वेऽपि नासो शुद्र इति शक्यमग्युपगन्तुषर्‌ । मधानकवकश्यताया एब तत्र तल्वयोप- गमात्‌ । अनन्यश्निपातित्वध्ोतनायेव जीवोत्तमं दिरण्यगपं भत्यधिपातिरिस्युक्किरथेबदा मवति । किंच सदाशिव इति होषगन्धराहित्यमोभित्ति परणववाच्यतं चोष्यमानं रुद्रस्य पर अह्मतामवगमयति । ‹यो देवानां परथमं पुरस्वाद्धि्वामिको रद्र मर्धि । हिरण्यगर्भं पश्यत जायमानं सनोदेबो शुमा स्मूस्या संयुनक्त । यस्मात्परं नपपरमस्ति रिचिधस्मान्नाणीया जयायान्‌?(ना० १२।१२) श््युषञ५५यो वेद्‌ द्‌ स्वरः भाक्तः इत्यादिना तस्येव रद्रस्पाशारवार्यताशरुक्त्वा तस्यव परमन्वर. ताया भ्यः पररः स महेश्वरः › इत्यनेन निष(रण्ारत प्रभात मन्त्र भरस्पाभिन्नायते । अपि च त्वदुक्त९त। भविश्न्दाध्याश्रो दिङ- पाक्ञादिशम्दानां नपुं षकतानिवाहाय ब्ह्मश्चन्दाष्यादारशेत्यादि बह समञ्जसम्‌ । यदपि ( तदेवं तदसत्यमाहुस्वदेव ब्रह्म परमं कवानप्‌ (मन्ना १।8६) इति भुत समृद्रश्चायित्वङङ्खमद्िष्णुरेव अध्तादिश्चब्दव।व्य इत्यबगम्यत इति । तदपि न । समुद्रान्बःस्थ- त्वस्याप्यष्टमुत शद्रे मसिद्धेः । ‹ मध्ये जङ्ग महाघोरं महाभ्धे. रञ्मसति- स्थितम्‌ ' इत्यादित्यपुराणाक्छश्च । तस्य शिबसाणार ण्यात्‌ । नारायणेऽपे सुपासिद्धं सदयुद्रान्वःस्थत्वमिष्वि चेत्‌ । ब।द. मस्तु । नेताबता इद्रग्यवच्छेदरामः | किच शेतान्वतराणां फलजो. पानेषदि ' यो देवानां ममषभोद्धवथ विश्वाकको डो पदा १५१ ककरपादभूवणै-- ` ्दिरण्यगर्थं जनयामास पूर्वेम › इति इद्रस्य हिण्यगमजनयितु- त्वधरुक्त्वा 'यस्मात्परं नापरमस्तिनकचिधस्मान्नाणीयो न ज्या- योऽस्ति कथित्‌ ' इति ( ना०१२,१३ ) मन्त्रेण तस्य सव्रापे- सया परत्वञ्यायस्त्वे अभिधाय ° ततः परं ब्रह्म परं महान्तम्‌ इति मन्त्रे कायन्रह्महिरण्यगमापेक्षया परत्वेन चिबाख्यब्रह्म- भतिषपादके शिवेऽपि बह्मशन्दमयगाच्र विष्णुरेव ब्रह्मज्चन्दबाच्य हति न निर्भेतुं शक्यम्‌ । न च न्ततः परं ब्रह्म इते मन्त्रात्पू्वैपटठिते यो देबानाम्‌ (ऋ०६०१०,८२।३) इति मन्त्रे हिरण्यगमेजन- यतुत्वेनाक्तां य। रद्रस्ततः परं विष्ण्वाख्यं ब्रह्मब ^तततः परं ब्रह्मः दाते मन्त भतिपाधते । वदनुर,धन, यस्मात्पर न(परमास्व' शति मन्त्रोऽपि विष्ण्वाखयनब्रह्मविषय एवेति जड्न्यम्‌ । थयो देवानाम्‌ इवि मन्त्रे हिरण्यग मेजनयितुददरे “ विन्वाविकः › ईति विश्वथ- ठव च्य दिष्णाोर।भिक्थाक्तस्तत्परत्वस्य विष्णावसंमबाच्‌ । बि. ष्णोर्विन्वशचन्द्‌ वाच्यता च ‹ विश्वं विष्णुवेपदू करः › इति सई सनामप्रमाणसिद्धा । अत एव " ततः पर्‌ ब्रह्म › इति मन्त्रस्य ‹ यो देवान ` इति मन्ब्रभरतिपादितदिरण्यग भजनयेतुरुदरद्षि परत्वेन विष्ण्व्‌[ दि यब्रह्मपरत्वज्भा मा मृदिते तदनन्तरम्‌ । सब(ननाशर(अ।वः सवमृतगुहाच्चय, सबेग्यापा च भगबास्वस्मलत्सवगवतः रदा ॥ हेति स्वैव्यापित्वसवेगुहाश्चयत्वादेना “ यस्मात्परं नप- इम्‌ ` इति “ ततः परं ब्रह्म ` इति च मन्त्रयोः; अिवार्यन्रक्ष- ब्‌ निगमनं संगच्छत । "वदा तमस्तन्न दिवा न रात्ने सम च (सच्छिव एव केवर; (न्वे ४ । १८) ईप परवेवनमन्नण तमोमात्रा सगौधसमये कारगमावेनबस्थानोपवणेनेन जगत्क।रणत्वानयतन्रह्मत्वस्य ।२ब पएवाबगतेब। तय.मन्त्रय निबपरत्व,बगमाच्च । सकलसदसदात्मकवस्तुकार।भिककः- छद्त्तििव एव , यदा तमः ' इत्यादेमन्नबःध्ये " यस्मात्परं न।परभ्‌ ` इति मन््रस्वारस्यावगमाच्च । यन्त ' यदा वमः › ईत मन्नो न कारणमपक; । यदव क! रवि भ पपा प्तमस।ऽनुबादात्‌ । अनुवादस्य भाहिप्डकरव(= भनिन्दपयाविकरणेष्‌ | `. त्पा्ठिबोषकपुरोबादाक।हक्तायाम्‌ ‹ अन्यक्तमक्षरे शीयते, अक्षरं तमति रौयते, तम; परे देव॒ एडी मवबन्ति(दि)' इति सुब।ङ) पनिषदेब परोवादः । तस्यां चान्यक्ताक्षरक्रमेण "यस्य ्षरीरम्‌ ' इत्युपक्रम्य ‹ एष अत्मा अपहतपापा दिष्यो दे एका नारायणः › इति पाटान्नार।यणाेषहिततमसः भरतति- पद्नाच्दनुरोषेनाजुव।द्मन्त्श्ुततमोषिष्ठातुखिवश्ब्दो नारा- यणप्र एव । एवं च ' तदक्षरं तत््षवितुबेरेण्यं भङ्गा च तस्मा त्ष्टता भरणी? त्वादिना न,रायणस्यव्‌ पकारदिक्ेगोपदेश्च इति प्रखक्तम्‌ । तन्न सिवतत्वविदोऽनुभन्यन्ते । वथा हि-- सत्य ‹ यद्‌। तमः ` हृत्यनुवाद्‌;, प्ररं सोबरोपनिषाकयमेब तस्य पुराबाद्‌ इ।त इतोऽवगतम्‌, अन्येपामनु्यमानाभम्‌पका नाम्‌ स्तमो वा इदमेक एवाग्र असीद्‌ ' ' नासदासीन्नो सद्‌ सौसदानीम्‌ ' (ज।पातवां ईद१क आसीनाहर(सान्र राजिरा" स।त्सोऽन्षे तमार भासपद्‌ ` इत्याद्‌।नां अवणतत्‌ । नापि यदा तमः › इति भाग ईव ' तन्न दिवा न राजिः ' इत्यादि मागोऽपि क स्ल्पनानुबाद्‌ः । तच्छब्द य।गेन तत्काठे कस्यविद्विषे द।१- २।।त६। विभेवश्च तत्र न दुवानिन्चाविमागाभावः सद्सदाल्मङष- पञ्चभवो वा । उदाहुतपुरोबद्बचनन।ताद्‌ब तयोः षष्ठः । नहि के। चदन (क चेद्िषातु भदरत्तं व(क्यमनुब द्‌ायबहयपेक्ितान्पु- रोष्‌।द।दब १।५३९ १५१९५त्त।फर५५ श्रुत । अप१६२।१ि , न दिवा ` ३८५।दिरयुबाद्‌ः । एवं च सिव्न्२०पि ५थाकयचि- दौ स्मि ङ।येपरत। दत्वा परोव।द्विशेम,पै नारयण एव पर्यबस्येत्तद्‌। ‹ यद्‌। तमस्तत्‌ ` ३ ब।क्थं (ई वेदनूध सब कवी त णे दिष्य (क विधममासवच विभ्नम्यतु न {ई दवपद्स्य नारायणडढत्तित्वे पुरा१।द्‌ाद्भाप किचिचद्यं प्रयाम ईति प्र भे बाक्यषेयथ्यनव ०।वर५६५। तस्मात्तगाचधसमम वम भरापकेषु बाकपषु इवद्‌धिष्ठता नरावगरन्दनाद्वते इचितल- जापत्िश्चरदनो5पपे हइ वित्ताध(रणरन्धनोच्यत धवि विर्दाने- कभवण।द्निणीं तविशेवपपेवसमे सेष(भेकविषपत्वं दशयितुपयं प्ण । वेम्योऽ पं सनुौयकीनतनोनूष पद्मि, विदं ४ । ४ 1 ५३ धकिरपादभृषभे--- विदैषौतीविं तर्सायेकत्वस्य वक्तव्यतया तदुत्याप्यपुरोवा्दः स्थितेनोरायणादिश्चण्दरस्येव रवे :इत्तिवंक्तष्यति युक्तम्‌ । षा. कंयवेयथ्यपिक्षया पद्छक्षणाया एषोचितस्वाद्‌ । एषं चोक्तष- करेण ८ य॑दा तते › इति पृषे । ' तमो वा इदमेकमास * इत्यादीनां केषाचिटछारणवाक्यानां यथा शिव एंव प्यानं परं तथचराषः ' तद्क्षरप्‌ › इति मानः ' ययौ ` सुदीपराल्ा्षः कादिभ्पुरिङ्गणः सदसतः भमवम्ते सरूपाः । तथाञक्तरादिविर्षा म्य मवि? भजायन्ते तन्न चैवापियन्ति › (मठ २।१।१) इत्यादिषुष्डक्षोपनिषदादिश्रुतीना१ , ` तत्सविठु्ेरण्यंषू ' इति भगः सवितमण्डटछपध्यवतिनि परमपुरखषे जगत्कारणत्वनियेर्व सधिन्तयोमित्वडिङ्घम्‌ ' धियो यो नः भचोदयावुं › इति उप- षशेयन्सयाः साविषया ऋचः; ' ्रन्ना च तस्ासद्धता पुराणी" इति मागं; ` "वदेक्षत बहु स्यां भरजायय › ( छार ६।२।३.) इति ‹ सं ईते ीकायुत्छजा ' इवि ' ‹ सोऽकामयत बहु स्या भजायेयं (३० २।६) इति ' तपसौ चीयते ब्रह्म ततोऽन मभिभायतेःः इति चं सष्रादिसगंकाटीनसखषटग्यबस्युजातानीं वीसषणादिकष्देः ` भतिपोद्यतां छन्द्यादिश्चुतकारणवाक्पानां विधः पथ पर्यवसानं बोषयतीति युक्तम्‌ । हिर्ण्यगर्मादिसंवे- कारण्स्विन सवेपिनिषतरसंमतस्य सिस्व सकरकर्येभ्यः परः <मा द्विरण्यगमाल्वरत्वम्‌ । * यरेमात्परं नापरमस्ति › इति मन्त्री वच ब१॥५ । कचं (यवनामल्लन॑ कक मस५६२यवेश्च र्दवे नभहेन्वर ४ब्द; भय कल्मादुष्यते सवेन्यापौ । रिन्वदेषाभः पचै. दिमर्विश्वरूपः ततः र्थतः । इसा नाम सदावः ' इति अय- नेचिंरोमदामारताद्यवगमितश्चिवन।(ममावे सवेन्पापिदिन्वरूप- हंस दि शदे रन्यदेवतावा चे ञद।न्८२०५(कर्‌२। दपः ' प्रः भर्षा. ` नभपूताक्षरं इरः (श्वे १। १०) ' मावाभोषकरं सिवद ( चे ५। १४) भूयः खषा परतयस्त्वथकः ` ( ०५३.) ° एकोहिख्द्रौ न द्वितीयाय तस्थुः › ( न्वे" ३।२) ‹ शानो ऊयोतिर्रव्ययः › (भवे ३। १२.) ` मायिनं तु महेश्वरम्‌" (० ४। ६०८ ) संबेन्यापी सं भगवन्‌" ( चे२-३।१२१) ५ तं दिश्वङ्पं मवभृन्पीख्यप्‌ › (न्वे ६.। ५) “दङ्घो ईशो दुबनम्याम्य मध्य, ( ६।४५ ) इस्यादिमनेजावयवेरस्या चुनि - षदः. कार्स््येन सिवपरत्वावगमाचदन्तगनस्य ° यस्प्रार्परं नाप भ्र › (न्०.२।.९) इति .मन््रस्य “ तवः परं ब्रह्मपर {एठा न्तप्‌ ` ( श्व० ३.७) इति.मर्त्रस्य िबप्रत्वमव युक््ष्‌ । स्फुटीकृतं चास्याः कारस्येन शिवपरत्वं कूमेपुराणे सुशीरो- पाख्याने- अथास्मिन्ञन्तरे पश्यत्समायात पहामुनिम्‌ । ग्वेताग्वतरनामानं सहापाशुपतोसमम्‌ ॥ इत्यादिना सकश्ीरटस्य राज्ञः श्वेताश्ववरस्य पदषदेश्चन बद्‌. न्दनादिकं शिष्यभाषन तत्परिग्रहभाथनं चापन्यस्य / सोऽुग्‌- ह्याय राजानम्‌ ` इत्यादिना महषस्तसरायेनस्याङ्कीकारादिकं चाक्त्वा दौ तदेश्वरं ज्ञानं स्वशाखाक्तं हिवपदम्‌ । अश्चेषषेद सिद्ध तत्पश्युपान्नविपो चकम्‌ ॥ इति पाश्युषतज्ञानस्य श्वनाग्वनरञ्चाखाक्तत्वकरोतनन । इवाव शिष्यान्समेह््य एतदाश्चमवासिनः -जाह्मणान्घ्षनि यान्विकषयान््रह्मवर्यपरायणान्‌ ॥ मया भकाश्चितां श्ाखामवीत्येबेह योगिनः समासते महादेवं ध्यायन्तं निष्करु शिवम्‌ ॥ इह देवो महददेवो रममाणः सहामया । अध्यास्ते मगवानीन्चो भक्तानामलुकम्यया ॥ तच्छाखोक्तमार्गेग तेषां सिवध्यानोपवणेनाबेति .। वायुसंहि- तायां च चतुर्थे प्रश्युरदितिणेयाध्याये स्विवपरत्वमस्याः भप- जितं द्रषटव्यष्‌ । यदप्यस्या उषानिषद्‌ः. चिवपरत्वपसहमानैः पररक्तम्‌- अस्यामेव ततीयाध्यये ‹ वेदाहमेतं पुरुषं महान्तम्‌ > ( *बे° २।८ ) इत्यादिपुरुषसक्तमन्त्राज्नानाखस्तिषाथमानस्य नारा यणस्येह पर्यभिङ्गानेन तस्येकेतत्परतिपाथताऽव तीयते । उषयो- १ बृहन्तम्‌ । इतीदानीतनपुस्तकपाठः ४५ ६५६ शोकरपादपूषभे- श्वि भदिपाथमेद उभयत्र ' नान्यः दन्था वि्यवेऽवनयि १ (` भ्वे० ३ । ८ >) इत्यनेन हयोरितरेतरष्यदष्छेदेन अुक्स्युपाय- त्वाबघारणासंमवातु । तष्टपनिषत्पत्यमिन्नानात्पुरषसक्तमेव शिबपरं ष्ठन स्यादिति चेत्‌ न। ‹ सहस्रश्षीषां पुरुष्‌; ' ( श्वे ३। १४ ) हति उपक्रम एष पु शसन्ने शरीरेऽस्पिज्छयनास्पुखषो हरिः । शकारस्य षकारोऽयं व्यत्ययेन भयुल्यते ॥ भगवानिति शब्दोऽयं तथा परव इत्यपि । निरपाधी च वतेते वासुदेवे सनातने ॥ इत्यादि पुराणबयनावगपितनारायणेकान्त्यस्य पुरषश्चष्द्‌- हया ऽऽच्नानन मध्य ' वेदाहमत पुरुषं महान्तप ` (श्व० ३1८) हति ‹ महादेव वा महापुरुषं वाऽचयेत्‌ ' इति करपसन्रावगमि- तनारायणनाममावस्य महापुरुषशब्दस्याऽऽजन नेनाथवंणेऽष्टाद्‌- छ्छान्तिभरकरणे तन्तदेवत्यास्‌ छान्तिषु स्तदेव [त ]स्य मन्त्रविनि- योजनावसरे ‹ वेष्णग्यां पुरुषस॒क्तम्‌ ' इति वेष्णञ्वां श्चान्तौ पुरुषसूक्तस्य विनियोजनेन शौनकबोधायनादिस्शृतिषु बहुषा नारायणस्माराधने तस्य विनियोजनेन दिष्णुपुराणादिषु पुङ्ष- सृक्तायेरभाक्रियया नारायणम्तुतिदषेनेन “ पुङ्षेण नारायणेन यजमानेनोपतिष्ठने › ‹ अथ नारायणाभ्यामुषस्यानभ्र्‌ › हति कटपसूत्रेषु नारायणसमाख्यया व्यवहारण च पुरुषसुक्तस्य नारायणपरत्वावगमादनेकपमाणव्याकुखीकरणायागन तन्मन्त्र- परत्यमिन्नानादस्या पवोपनिषदो नारायणपरत्वप्रष्ेः । नबा न्व `स्यामेवोपनिषादे ' बवेदाहमतं पुरुष महान्तम्‌ › ( श्वर । ८ 9 ^. यस्मात्परं नापरमस्ति किंचिव्‌ ` (शे०३।९) हवि मन््रद्रयाश्नानानन्वरम्‌ । ततो यदुत्तरतरं तदरूपमनापयम्‌ । | य एवं विदुरशृतास्ते मवन्त्ययेवरे दुःखमेवापियन्ति ॥ सर्वाननाश्चिरोग्रीवः सवेमृतगुहाशयः । सरथ्यापी च भगवांस्तस्मात्सेगतः किवः ` (श्वे ३। १०।११;। जभन्दमयाविकरभव्‌ | हति मन्भ्राल्नानेम पुरषसुक्तपतिपायानारायणादतरर्वेनं क्षिवस्य भतिषादन एवास्यास्तास्पयेपषसीयत इति श्रेत्‌ । न | अथममष ‹ बेदाहमदम्‌ ' (श्वे ° ३।८ ) इत्यनेन मन्त्रण नाराय. णेद्नस्येव माक्षहेतुत्वस्य "यस्मात्परं नापरम्‌ '('व< ३।९) शते भन्बेण तस्मात्पर भावस्य च प्रतिपादनेन तदनन्तरश्चतपन्त्रसंद्‌- भस्य तदिकद्धाथे तात्पयंकरपनायो गात्‌ । उपक्रमांपसंहारथोर्दि" रोधेऽसंजातबिरोषित्वनापक्रमबाधस्य पूबतन्त्रं स्थितत्वेन षरभ- श्रतस्य ‹ ततो यदुत्तरम्‌ › इत्यादेः भथमावगता्थानुरोषेनैष नेयत्वात्‌ । वस्मासत्रःतरसंदर्भोऽपि नारायणपर एब । तस्मात्‌ ८ सवेगतः शिवः -” हइस्येतदनन्तरमपि ‹ सहस्श्ीषां परवा + ‹ धुखष एवद्‌ सवम्‌ ` ( श्वे ३! १४।१५ ) ईति पुरुषसु त्त मन्त्राभ्नानात्‌ “ सत्वस्येष प्रवतकः' (श्वे०२। १२) शवे सर्वबगुणोपाषाङङ्ाश्ञानाश्च ततःशब्देन ^ तेनेदं पूर्ण पुरुषेण विश्वम्‌ ` (श्वे ३।९ ) इति पुवेमन्त्रान्ते भयमानिर्दिठं विश्वं परामृहय ततःपरत्वं प्रङृतनारायणस्य भतिपाचते | ` अथवा ततःशब्दो हेतो । यस्मात्तेन सबै पूर्ण ततो यदुलर- मिति संदर्भसगतेः । एवं च तत्र तत्र मन्त्रे स्थिता खद्रादिश्षष्दा अपि सिबश्चब्दन्यायेन नारायणपरा एव । णवं चास्याश्ुपनै- षादि कार्स्न्येन नारायणपरायाम्‌ ‹ स कारणं करणाधेपािषः ( ० १।९) इति मन्तान्तरेऽपि न शिवस्य कारणत्वश्चर्‌- काऽपीति । अत्र बदान्ति चिवतत्वविद्धगीणाः- यदुक्तं पुरुषसु क्तमन्त्रपत्यभिन्ञानात्तत्पतिपाध्स्य नारायणस्येबेतदुपनिषत्मति- पाद्यताऽबसीयत इति । तदसत्‌ । श्रुतयो हि भत्यभिङ्गानात्स्थ- छद्रयपरापश्ोपेक्षि तत्वेन विकम्बिताद्रबत्तराः । तथा चोपानि. षदुपक्रममारम्यानुवतेमाननेकश्ोग्यस्यमानञिवश्द्राथनेकाभे- धानश्चुतिमरतिपादिते चिवविष्यत्वमपोद्चान्यविषयत्वमापादयितुं न पत्यभिषानं शक्रोति । नच ' नन्यः पन्था विधतेऽयनाय (शे २।८) इति पुरषसूक्तमत्यभिङ्गानमनन्यथासिद्धत्वा- दभिधानश्चुतिभ्यः ्रबरमित्थुक्त युक्तम्‌ । केवक्योप- १ ° स्ेभू । इतीदानीतनपुस्वकेड पाठः । ६५७ काङरपदनूषगे-- निषष्कृतावपि ` उमासहायं परमन्वरं शद त्रि्ाचनं लीष्टकण्ठ पक्तान्तम्‌ ' इत पस्तम्य ज्ञास्वा ले यृश्युयन्यात नान्यः पन्था 1वन्रुक्तय ` इति भवषणन घ्ुक्स्युपायस्वावधार णस्य पुरुषसक्तपरतिपाद् नारायण एव व्यवाम्यत्वासद्धया हस्यानन्यथासद्धन्वासद्धः । किं चास्याञ्चुपनषादे तताया- ध्याये चतुथाध्यायच (याते रुद्र शिवा तनः ›(श्व० ३५) ‹ यामिषु गिरिक्चत हस्ते, (श्व० २६५६) ‹ भा नस्ता वनथे भा न आयुषि! (श्व । २२) हत भीरद्रपन्त्रा बहव आश्नाता इति खद्रमन्न्ाणामप्यस्ति मत्यभिज्गानम्‌ । तथा खोभयमन्तरभरत्यभिन्ञायामकत्र नारायण एव पक्षपातो न युक्तः। क्कि च भस्यभिन्नयाबखाबदविवेकं किवमन्त्रास्तृतीयऽध्याये अतुर्येऽध्याये चाऽऽस्नाताः पुंसुक्तमन्त्रा्च रद्रमन्त्रसेद शषपतिताः, लं प्रथममाभ्नाताः । न च देवताबिश्षासाधारणपदघटिताः। धुक्षकब्दस्य नारायणासाघारण्यस्य -निरसिष्यमाणत्वात्‌ । वथा च सदशन्यायनासाधारणङद्राङ्वादिपदधाटवत्वन च रद्रषन्त्र- भस्यभिन्नानस्येव प्राबस्यमवधायते । वस्तुतस्तु पुरुषसाक्तमपि न नारायणपरम्‌ । “ उतामृतत्वस्यश्चानः › (श्वे० २। १५) इस्याभिधानश्चतिबरात्तस्य शिवपरत्वावगमात्‌ । नन्वभृततस्वस्ये- तीशितन्याषादानादश्वयरूपयागिकाथविधित्सया प्रयक्तमीभ्चान- पदम्‌ “सवस्य ध्नी सवस्यन्नानः ` इत्यज्व कवरूयोगिकत्वान रूढ्या ज्रिबप्रतिपादकमिति चेत्‌। न । शशतव्यानुपादान इव तदु- पादानेऽत्यवयवक्ञक्त्या योगिकार्थं परतिपादयत पथ तस्य श्वरः शर्षं इशानः "(अ ० को ० १।१) ‹ ईशानः शच्रि्ेखरः इति लिवाभिषानकोश्चस्पृतिसिद्धसथ्ुदायश्चक्त्या िवपतिषपादक- त्वस्यास्सर्गिकस्य दुरुपह बरवात्कवरयोगाच्छक्छिद्रयानुप्रदा. भेन योगरूढेषरुषस्वाश्च । न शवयवाथपरतियोग्यजुषादान चव सहु- दायश्क्त्यन्मेष इति $थिदृनव्युत्पत्तिसिद्धो नियमः । यनेहेछानन्च- ब्दो केवलयोगिक पएवेत्यवधार्येत । शब्दादेव भितः ( ब्र° स़० २।३२।२४ ) इत्याभकरणे ‹ अङ्गुष्ठमाज्ः पुरश ज्यति रिबाबधूमकः । इश्रानो -भूतमव्यस्य ` (कार .२।४। १३) आनन्दमयांपिकरणम्‌ । ३५४ शति कठवछीमन्तरस्याङ्गुष्ठमातर इति परिमितप्रमाणङिङ्।स्ीष पररषभापतो सन्मन्ब्रपरतिपाधथस्य पुरुषस्येश्षानो भतमण्यस्येती्ि- त्योषादनेऽपि सौत्रह्मब्दपदस्वारस्यादीक्षान इस्यमिषानश्रुः स्येव परब्रहयपरत्वनिणेयस्य भीमद्धाष्यकारेः कृतत्वात्‌ । तस्थ केवह योगिकत्वे तदसाषारणशन्दाभावाद्‌भूतमध्ये्ितुरबिः द्कःदेव निर्णेतव्यमिति ‹ शब्दादेव › इतिसूत्रास्वारस्यपतक्गभत्‌ः। ननु ‹ इश्चानः भराणदः पाणः › इति विष्णुसहस्नापमध्ये परि. गणनादीशानशन्दो विष्णो रूढ इति चेत्‌ । न । स्तुबभ्नामसदसे- णेत्युपक्रमानुसारेण सवात्मतया स्तोतुं प्रहृते विष्वं दिष्णुरि. तथादौ ' संवौत्माभिप्रयेण देवतान्तरनंस्नामपि बहूनां परिगण- नदनेनं ततस्तेषां तश्र शकर्यसिद्धेः । अन्यथा मारतहैङ्गगदि- त्यपुराणपटितशिबनामानन्तगेतस्य विभ्णुनाम्नोऽभावेन हरिव केरासयात्रायामू्‌ नाधानि तव गोविन्द्‌ यनि रोके महान्ति च॑। तान्येव मम नमान नात्र कोयां विचारण। ॥ इति कृष्णं भति शिवव चनेन च विष्णुनाम्नां शिप्रनामस्वष, सिद्धशाभिधानश्रुस्या कवचिदपि विभ्णुपरत्वनिर्णेयो न स्यात्‌ । तंस्म्स्युर्ययेगन्धरदितेरोकवेद साधारणनामगणने्दपर्येगं भधु- साभिंधानकोश्चश्चविरेव नामत्वे पमाणपिवीकश्चनश्वब्दस्य हिंवना- मत्वभवेरतवायानश्चन्द। तपसूक्तस्य यिवपरत्वानेणंयो युक्त एव । यद्‌पि पुरषश्चुत्यादयनेकममाणेः पुसृक्तस्य नारायणपरल- पर्त4, तदसत्‌ । पुरुषशब्दस्य शक्त्या नारायणेकान्त्यासिद्धेः । यद्यपि ' पदषो ह वं नारपयणोऽकामयतु › शत्यादौ नारायणे. पुरेषशब्द्भ्रथोगो दस्यते तथाऽपि "पुरुषाबात्पमानषो ' (अन्को°. ३।३।५१९) इयाभिषानक)सस्यृतेरछकिकमेदिकमयोगमाचुया- च[55त्मसामान्ये तस्य शक्तेराबर५करबेन तत एव तदुपपते्षि- ष्णो तस्य न दिर्ष्यापि शक्छिः कदपयितुं युक्ता । = बर्हिरा जयाथिकरणनिरोषात्‌ । तत्र हि स्ठेच्छेस्तुणदरुतादिजाविमात्र = बिराञ्यापिकरणेति । ददपूणेमातपकरणे हि श्रयते, ब. ्यते--' बरहि मृति › ^ जाऽवं विकापयति ' † परो पयप्नि करोति ' इति । ननुं बह घाकरपादगषणे-- आयः संस्कृततुणादाबेष प्रयुज्यमानानां बर्हंराञ्यादिश्चब्दानां कषाञ्चपसिद्धेबेखवस्वात्संस्काराने पे चत्वमाश्चङ्कय उाङ्ञस्यपरयो- गस्य जात्यग्यभिचाराजजातिमात्रव्यवहारस्य संस्कारव्यमवा- रादब्याभिचारिजातिश्चक्तिमादाय सबैभयोगोपप।दनसं भवेन बि- रोधाभावषाउजातिवाचितेगेति सिद्धान्तितषर्‌ । उच्छं च तन्ब्र- ` बातिक- चकदेशचेऽपि यो श्ट; शब्दो जातिनिबन्धनः । तदत्यागान्न तस्यास्ति निमिचान्तरकर्पना ॥ इति । ˆ नन्वस्तु भरयोगमान्रस्यान्यथासिद्धिस्तथाऽपि ' पुरस ध- न्न हरिः ` इत्यादिपौराणिकानां कननि- .. चन्र तथा पुरुषश्ब्दोऽयं बासुदेवेऽबतिष्ठते । तं विना पुण्डरकात्तं कोऽन्यः पुरुषश्नब्दभाक्‌ ॥ ` भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते बासदेव सनातने ॥ इति पारागकासाधारण्यब्रचनं चानन्यथासिद्धं एरषश्चग्दस्य किष्णो बििष्यापि श्चि करपयिभ्यताति चेत्‌ । न । सामान्य. क्तस्य पि पुदषशष्द्स्य शत्याद्‌। कवित्मकरणादिसामथ्या- २।३५१्‌रोड/श शब्दानां स्कतद र।दिपरत्वम१।९द । ९। जे हि तवेत्र तंस्ृ- तेषु तृणादिषु प्रयोगद्सनाच्छाल्ञीयरदेश्व प ्वादिशब्देषु पाबरपस्य तत्र तत्रो कतत्वाधूपाहवनी०।दिशम्दानां च तभव इष्टत्वादिति चेत्‌ । मेवम्‌ । अन्वयभ्यतिरेकाम्यां ज।तिवाचित्वस्यैव निगथवात्‌ । तथाहि--यत्न यत्र बहि र।जय। देच ञ्द५५) गस्तत्र तत्र ज।तिभरतीतिरिति ग्यापेककि वेद्‌ च नाकि न्भमि- चारः । संस्कार शि ८ वित्वस्य च छाके भ्यभिचारो दइयते । ॐ च कवि , हे विनाऽपि पस्करं जातिमन्नमुपजीम्य उषोतिरादिश्चव्वुप्रथागो इदयते । यथा---ज बर्हिरादाय गावो गताः) क्रस्थमाज्यम्‌, पुरोडाशेन भे माता भदै कक्ष द्द्‌ाति › इति । तस्माजातिव।नित्वमिति सिद्धम्‌ । तेन च / बरदा धूाषटमयस्तृणाति › इत्य संस्कारं पिनाञपि स्तरणतिद्धि भवतीति भाषः | आनन्दमयाधिकरणम्‌ । श्रयणे वयबक्तानमस्तीत्वेतज््ञापनेन चरेवाथदयाऽयेवाद्‌पषा- नपौराणिकनिबे चनस्य चित्राधिकरणे माहन्दरस्तोजाविश्चेषनामस्वेन भक्िद्धस्य पृष्ठश्न्दस्य कचित्‌ “ पृषठैरुपतिषठ३ › इस्यादौ स्तोत्रस घने रथंतरादौ ङक्षणया मसिदद्धिरस्तीत्येवज्ङ्वापनेन चरिवायेस्य पष्ठशब्दस्य रथ॑तराद्‌। मडत्तिनमित्तमतिप।दनपरस्य आपा ब। ऋतषियपाछेन्ताऽऽतां नायुः पृषे व्यबतेत › इत्यादिभरोता- थवादिकनि्वं वनस्य न तर छक्तिङूटपकत्वमि(ति मीमां्कोक्त- रीत्या विष्णाबमिध(नकोश्चस्त्यादेबद्नन्य यासद्धमयोग निष. यविरिष्यश्क्तिकरपकत्वायोगा्‌ । पुरुषञन्द्स्य नारायणतसा- धारण्यबवनस्यापि , अपञ्चवो बा अन्ये मोअन्वेर्दः पश्चवो गो- अन्वा, (१०६०५।२।९ ) इ।3 पद्चत्वनातेमेबाश्वसाध्रारण्यने- वेचनस्योपक।रायिक्यार्मश्चसापरत्वमिव स्वातन्ञ्यादिषुरुषरूक्ष- म।विक्याारायणमरदस्च(परत्वेनापपत्तेनं॒वदरू'द्मि पुरुषश्च ब्दस्य नार(यणे बिरिष्यजाक्तः सथ्यति । अन्यथा गोजन्बे- स्वि पशुशब्दस्य विदिष्यश्चाक्तेसिद्धय।पत्था पश्युत्वस्य गवा(- गवा खाषारण्पापचेः । ॥ स एव बासदेनोऽपं १ र्षः प्रोरद्ते बुधः| प्रतिस्पश रादिर्यार्स्वातन्डपादरेमवाद्‌पि ॥ स एव बासदेवोऽयं साक्षात दष उच्यते । ख; भायभितवरत्सबं जगह्नह्म पुरःसरश् ॥ इति नरसिदोापदुराणवचनेन पुकषर्न्दस्य नार(यणसाषा. रण्यव वनानां भञ्चंसापरत्वस्य स्फर्टाकरणाच । ययेबपवि पुर ७ञ्दस्य विष्णौ परयोगनिवेचनासापारण्यवचनेर्विरिष्यश्चक्तिः स्य।चदा ^दपूरुषश्य विश्च सदस्राक्षश्य मदह्‌(देवस्य धामि । पुरषं ऽ पेङ्खक त्मानं वरद्‌ देब५।डय ९ ' (ना० १०।१) इत्या दिशतिषु मयोगद्‌ । यस्मात्पुवनरेते च तस्माद्पुरुष उच्यते । एवि लङ्क जिबनामस्वाये निवेद वनात्‌ ४१ क २६१ ९१ शांकरपादभूषणे- पुरुषो नाम संपूणेः चिवः सत्यादिरक्षणः | साम्बमूर्तिधरो नान्यो खद्रादरिष्णुरजनोऽपिवा॥ इतिं स्कान्दे ब्रह्मगौतास्वसाधारण्यमरतिपादनाच्च शिवेऽपि शक्तिः स्यातं । तस्पादेकया वाञनेया वा साधारंणलान पुर वशत्या विष्णपररवनि्णेयोः युक्तः । महापु रुषश्चब्दोऽपि न तत्पर त्वनिणो यकः | उक्त रीत्या. सामान्यश्चक्त्येव भयोगोपपर्तैः। न चात्र महापुरुषश्रवणमपि । महान्तं पूखषापोति भिश्ञपदयोरेव भरवणातु । न च पदद्वयस्य कचिदका रूढिरस्ति । नारावण. समारूया ऽपि. पुरुषस्तस्य तटचेकत्वनिबन्धना । (नारायणदह- छेन पुरुषद्क्तेनोपचितां चितिपुपतिष्टमान इह जन्मानि पुरषो भवेत्‌ › इति वाधूरुसूज ऋषिदेवतयोनारायणपुखषडन्दाभ्यां भेदेनोषादानाच्‌ । वेष्णन्यां श्चान्तौ नारपयणसमाराषने च विनि- योगोऽपि नाभेषानश्चुतिपराप्च शचैवपरत्वमस्य बाधते | “उद्खुध्यस्वः ¢ अ्निमूष; दिवः कडत्‌ ` इत्यादेमन्त्राणां ्रहयङ्गे तचदग्रह(- ण्ह - राधने द्॑तदेवत्यमन्रविनेयोगावसरे बुषम्‌।मादिपूजासु बिहि. चौनामापि बहुश्नस्तदाराषनजपदोमादिषु बिनियुजपमानाना- भापि विरद्धविनि योगमात्रेण श्चतितदनुकूङत्रनियोगन्तरभाप्ता- भ्रेयस्वाबाधाद्‌ । -अन्यथा र ‹ यजेरपुरुषसूुक्तेन धनदं विन्वरूपिणम्‌ ' । इत्यादिश्चातातपसिद् विनियोगान्तरेणन्यपरत्वस्या्यापत्तेः। अ. स्ति चास्य सृक्तस्यामिवषानश्त्याच्दुयुणोऽपि विनियोगः । यया ब्‌घयनसुञे भी ददरन्यासादिषु चिवसकटपादिषु विनि. योगः । | नमकं चमक चेव पुरुषसूक्तं च नित्यश्चः | जपश्ेति महादेवं हं गृहपातिथया ॥ इति पुराणे । ` घास्तुशान्त।- आनाह इम्भे देवेश्चं द्रं छवननायकमू्‌ । = हत्युपक्रम्य- नमं चमकं वेव पोरषं सुक्तमेव च। इत्यादिना जपे विनियोगः। वथा लिङ्कपुराणे शिवरपूजाबिनो-~ सद्भचेण सपुष्पेण सापयेन्कन्भपूषेकमू । आनन्दमयाधिकरणम्‌ | मन्श्रायेतान्पवक्ष्यामिः इस्युषक्रम्य- श्येष्ठसान्नां जयेणेव तथा देवत्रवेरपि । रथंतरेण पुण्येन सूक्तेन पुरषेण च ॥ इति चिषाभिषेके च विनियोगः । उपबंदणप्रपि विनियुक्प्र- न््ायेविवरणरूपत्वाच्छृतविनियोगनिवां शयेकत्वाद्न्ययासिद्ध न श्चुतिप्रा्तमस्य चिषपरस्वमपवादितुमीषटे। तथा हि-अस्त्यन्यदे- धत्यानां मन््राणां विधिबरादेवतान्तरयजने बानिषायः। सवच तेषां मन्ब्राणां यजनायदेदताप्रद शनन नबाक्चः । मन्त्राषिकूरण प्रत्रविनियोगस्य बाक्यायप्रतिषादकत्वस्थिवेः। तदथं च मन््र- स्थस्य देवतापरस्य पदस्य यजनीयदेवतायां पख्यदस्यस्तभ- ब्रात ‹ वचनान्त ययायमेन्द्री स्याच्‌ ` (जर स्‌०३।२।३) इस्यैन्यषिकरणन्यायन लक्षणादत्तिवाच्या । तत्समभिन्याहूत. विशेषणानां त॒ ' दभस्तुर्णात हरितैः › इति मन्ते हरितत्वबत्सं- भषदयथानां तद्रविषणप्रकाशनद्रारया तत्र पयवसान वाच्यधर | सोमः पवते जनिता मतीनाम्‌ ' इति मन्त्रे सोमरतायामरन्या- दिजनयितत्ववत्‌ । तत्रास मबदथकानां स्वभ्युदयायासपवेह- गुणप्रकाशनद्वारा तन्न पयेवसानं वाच्यम्‌ । असमवेतस्यापि गुणस्याभिधानं मन्त्रश्च॒तविरोषणबिचशिष्टमकाश्चनषभ्युद यकारीति नियमादृष्ठायेमित्यस्या्थेस्य वचनासेषामितरार्थं प्रयुज्यत इवि नावभिकाविकरणस्थितेः । एवं च पुरुषसूक्तस्याभिधानश्चतित- दुचुगुणणिद्कगदिनियमित्चिवेकान्त्यस्यापि श्रुतविनियोगान्तर- निवाय धनदादिभकाशकत्वपकारवन्नारायणपकादाकत्वपरका- रोऽपि पुराणादेरमावे पुरुषबुद्धय। कर्पनीय इति स पव तस्स- माराधनतदङ्खःफटादिपपश्च परधनेषु पुराणागमादिषु नियम्यत इत्यन्यथासिद्धान्येबोपवृंहणानि । द्यन्ते इसमवेताथविशेषणा नामपि मन्त्राणां पुराणपूपबुहणगाने- सोमं सस्तजे यन्ना्थं सोमाद्रद्ययोः समजायत । - ~ १9 °नास्वय* इतीद्‌र्जीतनपुस्तकपाटः । ३६४ शाकरपदभुवणने - धरा च ब्धः सूयथ षल्पाणिः श्थापतेः.॥ क + ५ भी छे (| षिष्णुनारायणः भीमान्सईं सोमभयं जगत्‌ । इत्यादीनि । पवं पुरुषस्‌ क्तस्य रिवपरस्वपरतिपादकान्यपि छपवुहणानि दृश्यन्ते । यथा लिङ्कदुराण- चयो्ृधा हि बिभोस्तस्य खं नाभिः परमेष्ठिनः । सोमसूयांभरयो नें दिश्चः भोजं महास्मनः ॥ घथनाह ब्राह्मणा जाता बह्मा ख भगवान्विध्ुः | इन्द्राषष्ण्‌ युजाभ्यां तु स्स्मियाथ महात्ममः ॥ वेष्याभारमदेशात्तु चुदराः पादात्पिनाकिनः ॥ इत्यादीनें । तस्मादुक्तरीत्याऽन्यथासिद्धमयोगोपवुंहणाबा- ध्येरभिधानश्चुतितदचुगुणिङ्कगविनियोगोपबुंहणेः पुरुषस्य शिषपरत्वसिद्धेन ` सन्मन्त्रमत्यभिश्चानेनापि मन््ोपनिषदो नारा यणपरत्वञष्कगऽपि । एवं चास्या हर खद्रमहेन्वराथनेकाभिधानश्र- तिभिः डिषपरत्वे सकारणमिस्यादिमन््ाणामपि क्विबपरत्वमे- वेति भतिपादितं शेषमूधन्येः । | . अयेवं ब्रह्मश्रतिङिङ्खगदीनां शबविष्णुसाथारण्ये कर्षं नि- णय हति चेत्‌ । अमत्सरत्वेऽभियुक्ताक्तरीत्या रिबबिष्ण्वोरभेदा- क्रःकिरादीते बूमः । तथा हयभियुक्ताः-व्याषहारिकमक्रियायां पदार्थो द्िबिधः। दृग्टद्यं च । टक्यदायं आत्मा परमार्थत एकोऽप्युपाधिमेदेन नजीबेश्चसाकिमेदाभिविषः । कारणीभ्रता- ज्ञानमायापरषयोयोपाबिरीश्वरः । अन्तःकरणतत्संस्कारावङ्छिः ज्ाज्ञानोपहितो जीवः। अविद्यामतिषिभ्ब ईश्वर हति पते विम्ब. चैतन्यं साक्षी । भिम्बेन्वरपते विम्बपविबिम्बानुगतपुखबज्जीबे- श्वराजुगदसर्वाचुसंषात्‌ चेतन्यं साक्षीत्युर्यते । विच्िष्टकेषकयो- भदाभेदाङ्कीकाराद्‌ । विस्वपतिभबिम्बा्यां शुद्धस्य भिभस्वं वदु- नुस्यूतत्वं च दयमप्यविरुद्धभ्‌ । ईश्वरोऽपि स्वोपाधिभूतनरिगुः ` णात्मकमायाया शुणत्रयमेदेन बह्मविन्णुर््रमेदेन भनिविषः । कारणीभूतरजडपाधिको ब्रह्मा सरष्टा । कारणीभतसस्वयुणोपा. बिर्बिभ्णुः पाङयिता । कारणीभूदवमडपाभि शदः दहता । हिर आनन्द्षयाबिकरणप्‌ | हद ण्यगभस्तु पहाभूुतकारणाभावान ब्रह्मा । तथायवाऽपे स्यृषथुत. „ शष्टस्वात्‌ । काचत्‌ "सव शरीरो मथमः ' इस्यत्र बरहमस्युपक यत । तथा च चहुद्जादिकायशरोरपारनदविष्णवादिकतुक- स्व पकस्यवन्वरस्य चतुद्जवतयखपश्चपखाथाः पुमाकारा। आओभारतामवान्याधथाथ ङयाकाराः । अन्य व मरस्यक्मादयोऽ- नन्तावतारा छीखयवाऽऽविभंवन्वि भक्तानग्रहायष्‌ । न तु चतु- पइनाकारा वष्णारषतारबतुमखाकारा ब्रह्मणः पश्चमखाकारो रुद्रस्य छक््म्याकारो विष्णोभारस्याकारा ब्रह्मणा भवान्याकारो ₹टद्रस्येति । वथा सति चतुञ्जश्नरारेणः पाणनकतेताप्रयोजकं बिष्णुत्वमिति षक्तश्यं स्यात्‌ । त्न संभवति । वस्य देस्यसंहा- रादिरूपर्द्रकायकतत्वस्यापि दश्चनात्‌ । तस्य देषरक्षणफरक स्वेऽपि तमःकायत्वन रद्रकायत्वात्‌ । एवं पशवकत्रश्चरीराब. च्छस्य निपुरादिसंहतत्वेऽपि न तस्य॒ रद्रत्वनिणयः । सहा- रस्य जगत्पारनफङकरवेन विष्णुकायत्वात्‌ । “शिब रको ध्ययः क्ञिवकरः पन्ना च तस्मात्पमण्ता पराणी ' इस्यादिश्चस्णा पक्तिन्नानादिविष्णुकायप्रतीतथ । एवं भवान्यदेदत्यसंहारक- तैस्वेऽपि पाङनरूपविष्णुकायदशनात्‌. । ‹ सेषा भसा बरदा नृणां भवाति धक्छये › हति शकि रूपविष्णकायपरतीवेब न खद्ररू पत्वानेणयः । एव पुराणतन्त्रादो सरस्वत्यादेरपि पारनादिरूप विष्णुकायप्रतीतेश न ब्ह्मरूपत्वानेणयः । तस्मात्सर्वानि श्रीः राणि सर्वेषामपि । वतुभुजादिश्रीराबच्छिने क्टष्ठकायंस्य रद्रादाबपि परतीतः । एतदभिप्रायणेव- इरिरूपी महादेवा छिक्कःरूपी जनादेनेः । वद्प्यन्तरं नास्ति पेदङकृमरकं प्रनद्‌ ॥ इव्यादौने नारदी शस्यानि बाक्वनि । अहं स्वं स्भेगो देबस्त्वमेवाहं जनादन । स्वल; परतरो नास्ति शब्दैर्थेजगत्यते ॥ नामानि वब गोकिन्द्‌ यानि सोके पान्ति ब्‌ । - तान्येव भम नामने नान्न कायां विचारणा ॥ शोकरपादभूषणे-- त्वदुपासा जगन्नाथ सेवास्ति मम गोपते । यथ्त्वां द्विषते छाोकः समां दटेष्टि न सहायः ॥ त्वदिस्तारा यता ब्रह्मा अह भृतंपतिस्तत न तदस्ति विभो देव यज्ञे विरहितं कचित्‌ ॥ यदासीद्यख वर्तेत यच्च भावि जगत्पते । सर्बमेतद्ध देवेश्च विना किचस्वयां नहि ॥ इत्यादान करासयाज्ायां हारेवश्स्थान महन्वराक्ताने | तथा- मवानह च विन्वात्मन्नेक एव हि कारणप्र । जगताऽस्य जगत्य भदेनाऽऽवां ग्यवास्थता ॥ त्वया यदभय दत्तं दत्तं तद्भयं मया। मत्ता न [भिन्नमात्मान द्रष्ुमहसि शंकर ॥ योऽद स त्वं जगच्चेदं सदेवासुरमानुषष्‌ । अबिद्यामोहितात्मानः पुरुषा भिख्रदश्चेनाः ॥ इश्यादविष्णुपुराणवाक्याने । बिणोरन्यं तु पश्यन्तिये मां बह्माणमव च। कुतकमतयो मूढाः पच्यन्ते नरकेष्वधः ॥ मेख यृढा दुरात्माना भिन्नं पश्यन्तिमां हरेः । ब्रह्माणे च तथा तषां चृणहत्यास्षम त्वपर ॥ इवि भविष्यस्पुराणस्थाने च समञ्जसानि । " स ब्रह्मास डित्र;ः स हरिः ' एको देवः सवभूतेषु गढः ` “ दयावाभृभी जन- गुन्दरेव एकः ' ( ऋ० सं १०।८१। ३ ). इत्यादीनि शति- वाक्यान्न च । ब्रह्मनारायणो पूर्व रुद्रः कल्पान्तरेऽखजत्‌ । कर्पान्तरे पुनक्रह्मा रदद्रविष्णा जगन्भयः ॥ दिष्णुश्च भगवां स्वद्रद्रह्मणमदखजत्पुनः । नारायणे पुनब्रे्मा बरह्माणं च पुनमबः ॥ एवं कर्पेषु कस्यघु बह्मविष्णुमहेन्वराः परस्परस्मान्नायन्वे प्रस्परजयेषिणः ॥ तत्तत्करपीयहत्तान्तमधिदृत्य महविभिः भमावः कथ्यते तेषां प्रस्परसशरुद्धबात्‌ ॥ इति बायृकते; आनन्दमयाधिकरणम्‌ । छ चिदब्रह्मा कचिदरिष्णुः कविदुदरः भश्चस्यते । नानेन तेषामाधिक्यं न्यूनत्वं वा कथचन ॥ ततचत्कटपी यद्रचान्तमविषृत्य महर्षिभिः । पुराणानि भरणीतानि विद्रस्तत्र न घद्यति ॥ इति कृमेपुसणोक्तेः। अयं परस्त्वयं नेति संरम्भाभिनिवेचिनः। यातुधाना भविष्यान्ति पिशाचाश्च न संश्चयः॥ इ।ते वाय॒च्छस्तषां न्युूनाधेकभावकवाद्‌ प्रत्यवायभरवणाच्च । एवे. न, एको ह पे नारायण अ।सीत्‌ › इ भुतो परमक रणे नारायणपदश्रवणात्तस्य इद्रपरत्वे णत्वानुपपसेस्तवनु सकन सावकाशानि श्त्यन्तराणि नेयानाति वाचोयुक्तिरपि निरस्ता । बाज्यान्तरेष्वादि दद्रेऽत्यन्तमसिद्धानां. सिवहरेशानादिशभ्डानां भवणेन विरोधपरिशराय तयोरेक्यास्युपगमस्येव युक्तत्वात्‌ । अन्यय। नारायणश्ब्दस्यापि योगदत्या शिवपरत्वस मबेनानि णैयस्य दुबांरत्वात्‌ । न च णत्वायोगः । न।रायगस्यायं ना- रायण इते न्पुत्पत्त। नारायमस्येयं नरायर्ण।तिव्रहमयधकाभ्‌- बात । “ जामेत।त ष्णा; ( ऋण सन ९।९६।५) हति सोमं शङृःय भरवणत्तादधीन्यन्वायाच्च यानि रद्रापकषे- व्यञ्ञक((ने वाक्यात द्श्यन्ते तानि कायेदद्रपरतया नेयाः बह्म विष्णुरदरन्द्र समरसषन्त इति द्शनाव्‌ | यत्त खद्रस्य विष्ण्वात्मकत्वे विष्णोरेव ब्रह्मत्वं सिद्धभिते तद्वष्णा खद्र(त्पकत्वं रद्रस्यव ब्रह्मरव ।सद्धामत्यनन।त्।रतब्‌ । दुराग्रक््वे ययेन्वरपरेरणं त्वमेव व्रैचारय । त्र नास्माकं निब न्धः । परंतु विभ्णुर्‌व जगत्कतेब्रह्म शन्दबाच्य इति बदता बि- ष्ण्धिवादि।विषयत्येन संदिद्यमानानां द्र्डितश्चतिरिङ्गदनां ततवाक्यदुदाहूर्य पृव्ाचरपक्षरचनतया तत्परत्वं न्यायेरूपपा- नीयम्‌ । न.त्वसिद्धविद्रदुढ थ।दिभिस्तेषां विष्णुप्रत्वं निर्णेयब्‌ । मसिाक्यध्य।रातात्‌ । तच्च नोपपादितं सूत्रछता ‹ अनुपपत्ते- स्वुनं शारीरः" (अण्सू०१,२।२) ‹ न च स्मातेमतरद्धमाभिषा, पातु ' (जर सु° ६।२।१९) {तिवत्‌ न शिवोञ्चुपपचेः ' १वि क्षांकरपादभूषणे-~ श्पष्टतयेति दूषणमवश्चिष्यत पव । अन्तस्तद्धमा बिकरणादिभय- भपादामाचयषिकरणादेषु तर्दायविषयवाक्यश्रुतश्रुविलिङ्कर्दानां शिवसाषारण्योपपादनेन न यथा विष्णुमाज्रनिणोयकत्वं तथा वचखदाबिकरणेषु स्वद्रीस्याऽधिकर० योजनायां दुषणावसरे निषु- णदरं मरतिपाद्यिष्यामः | यदपि शब्दा वैदिकास्तावश्तुर्विंषाः । अन्यत्रैव भलिद्ध्‌( ४ उभयत्र प्रसिद्धाः, अन्यत्र प्रसिद्धा) तत्र प्रसिद्धाः, हाते । सर्वेऽपि नामालिङ्गनस्मकतया मर्यकं दिविषाः । दज नामारमकानामन्यन्र भसिद्धानां कन्दानां परयमपादे समन्वयः । लि ङ्गत्मकानामन्यत्र भरसिद्धानां छन्दानां द्वितायपादे समन्वयः । उभयत्र प्रसिद्धानां शब्दानां तती यपदे समन्वयः । अन्यनब्‌ भसिद्धानां चदथ षदे समन्वय इति १दकशब्द्‌ चातु(4४्या क्त पुरःसरमक्तर।त्याऽऽन- न्द्तोयावानां पदमेदोपातिमद्वणनषू । तदप्यसत्‌ । अन्यनव भालिद्धबचनव १(सद्ध्‌नां पृथगवक्तव्यतया च।एदृष्योक्त्वया- गात्‌ । न च तजेट्यनेन तनवे जबक्तितमन्वया तत्राप च इक्षायाद्वुमयन भसिद्धेष्वन्तम(वः स्य।दत एब तन्न प्रसिद्धा ब्रह्मण्येब्‌ पसिद्धा इत सधायमुक्त।*(ते वाच्यम्‌ । तया सत्बुक्छ- युक्त्येबान्यनव भासतद्धानां पयक्यायोगेन अविध्यस्येव।ऽऽपसेः। {कं चान्यत्र प्रसिद्धा इत्यस्य प्दुमदृपापेरबधारणाममभत्वे चतुषेपादोषाध्यन्तमोवः। आनन्द्मयशब्देऽन्यत्रेव मति द्विदृ रप- पादा च । मयटो निकार इव माचुर्थञ्पे अयोनाेरवाद्‌ । भक्ष द्धि भयागप्राच्ु4+ तच विाचिष्टम्‌ । वद्गभ॑त्वे १०।यपद्‌पा्व. न्तमा इति कथं वादोपानिवेजात्यभ्‌ । किचेन्द्रक(शच्माणाा् नां भरथमपाद्‌।यानामन्पक्तजवादिश्चनम्दानां चतुथपादा- यानां चन्यज्व मासद्धयविश्चेषे तां वैजात्यम्‌ । कथचित्करष- नेऽपि षा तत्र परसिद्ध्‌ऽपि तथा बेजात्यस्य कृर्पनया दैबेष्यसं- मबासाश्चारेष्वे बत्तश्ये चातुबभ्याचरथुक्ता । यत्त॒ चतुशवादायर्टाकायां ठाकमासिद्धचाऽन्पत्र निरूढनां भरुविशिङ्कबरादवेष्ण। समन्वयः भाद प्रतिपादितः । इदान वु शुतिङिङ्कगदिभिरेवान्यज प्रसिद्धानां समन्बमः भतिपायतं इत्यु- आनन्दमयाधिकरणम्‌ । त्त्वात्‌, श्रतिलिङ्खगदिभिरन्यनत्रव पसिद्धानां सामस्त्येन विश्च षहेतुभिरविष्णावेव प्रत्तं दशेयत्यस्मिन्पाद इति बचतुयेषादे भाष्योक्तेथ, लोकनतोऽन्यनरैव प्रसिद्धा अन्यन्न प्रसिद्धाः, श्चत्या- दिभिरन्यज्रेव परसिद्धास्त्वन्यन्रेव भरसिद्धा इति वैजा्यानोक्त पादोपाधिसांकयेम्‌ । तत्र पमरसिद्धानां तत्रैव प्रसिद्धानां चाव्युत्षा- ्समन्व यत्वेनामेदावेवक्षया च न पाञ्चविध्यं वेदिकच्चब्डाना- मिति । तदप्यसत्‌ । आन्द्मयादिनाम्नां सवेगतत्वादिलिङ्खमनां च ‹ आनन्दमयोऽम्यास्ातु ` (त्रन्सृ* १ । १ १२, अन्तस्तद्धमापदेश्चात्‌ ` (बन सु> १।१।२०) इत्या- द्यनिकरणेषु परथमपादयघु समन्वेतस्यानामिन््रक(लादेच्न्डा- न।भिन्द्राक(स्ाद्‌ाविवार्पत्र।यतिचेपऽन्पत्राञऽदित्यादौ सेक त।ऽन्पज् प्रसिद्धयम।व।दृन्पन्र भस्द्धत्वाभावपातातु । यत्वादित्यादिश्चतिस्ममिभ्य(दाराटसवगतत्वादिडिङ्गान(म- न्यत्र १स।दरस्ताति कर नम्‌ । तन्न । तथा सत्यत्ररत्वादिषि ङ्ख सममिग्याद्ररेणान्पक्ता दपदानां चतुय॑पादे समन्वेहव्यानाभन५ नेव मसिद्रत्वेन स्वद्‌मिमततनामप्यन्यत्र परस्िद्धत्वापातावु । यथा डि स्वेगतत्वादेरन्यत्र भसिमिसा्धिक्र(ऽऽदित्यश्चविरन्वयोनित्वा- देरन्यत्र भक्सिद्धिसाधकं शर्‌ रेत्व(पिकरि छिङ्गः च छकतोडन्यत्र ्रतिद्धं तथाञन्यक्त दिश्चन्दस्यान्यज भसिद्धसाधकमवरत्वगदे छिष्कममपि रक तोऽन्यत्र प्रसिद्धम्‌ । रि चनन्यजेव भसिद्धेष्वव्य- कमङकत्यादेचम्द१५ लोकूतोऽप्यन्यनत्र प्रसिद्धः सस्ताद्न्यन परालिदधन्द्रका शादि चन्देष्वाप श्रत्वाद्नि।ऽप्पन्यत्र भसिद्धः स- स्वादु पाभसाकय दुब।रभ्‌। नच पवटश्रतिडिङ्खग।दिभरन्य्र मर्सिद्धा अन्यतेव भसिद्ध्‌ाः) श्रस्य(द्मतगमन्५त्र मिद्धुस्त्व. न्यत्र भसिद्ध्‌। ३१ श्र'पलङ्गग(द्ग7भ।बरय्रत्ररषाम्गं द इति व।च्पम्‌ । अन्धक्त।द्चन्द(न।मन्वन प्रततिषडूना(धरूिर- त्वार नामिव सरगतत्वादिसाय ङक (दे९१।दश्र रीनाभन्व षा भिरर- साधकशर्‌।रित्वादनां गुहमविष्टत्वादित(षकदिस्दधना च अक्षण्यसंमवेन पवख्लातरेपरषत्‌ । कथाचन-सतम्‌दस्वादप्ल।. द्‌ बपि तुरुयत्वास्मबकशरुतिडिङ्खदिमिरन्यत्रेब परसिःद्वव्राधने ५ ३६९ ३७० शांकरपाद भूष णे- समम्बयातिदधेभसङ्गश्च । तत्र प्रसिद्धानां वतरैव प्रसिद्धानां याय्युत्पा्यसमन्वयत्वेना मेदाभिधानमप्ययुक्तमेब । तथा . सत्य- न्थज्न भसिद्धानामन्यन्नैव प्रसिद्धानां च व्युत्पाधसमन्वयत्वेनै- कंयापरंया जेविध्यापत्तेशवातुविष्योक्तेरयुक्ततापतात्‌ । किंच द्यु भ्वायतनत्वाद्‌ौनापुभयत्न प्रसिद्धत्वं {ॐ लोकादुत श्चत्यादिना । नाऽऽयः । असिद्धः । नान्त्यः । इन्द्राग्यक्तादिशरड्देष्वपिं तौ. रयाव । पएूवचरपक्तसाधकश्चत्याद्‌मस्तेष्वापे तथात्वस्य वक्तु छक्यत्वातु । उभयत्र भरसिद्धानामापि नान्यन्न परसिद्धादिभ्यो भेद्‌; । पकेचाऽऽकृाश्ज्यातिरदयः शब्दाः मयमतुतीयचदर्येषु समन्ब। यन्त इति यदुक्तम्‌ । तदयुक्तभर । तेषां त्रेःपक।(रभ्रसिद्धे खपपाद्‌।यतुमश्कंगरत्वादृकस्यव मराज्ताद्धन्रावयव्यायागात्‌ । " आ- क({अस्तद्िङ्कत्‌ ' (बन्सु० १।१। २२) ' अकाशोऽ- यान्तरत्वादिग्यपदेश्चात्‌ (ब सृ० १।३।४१) ‹ कर णत्वेन चाञञकाच्चापदेषु० ` (त्र सू० १।४। १४) इर्य. कर्ण्व करमाटरयमतुत्पयचदुच्पाद्‌षयच्‌ समन्वदञ्प्रानममाश्च- शादि शम्दानामन्यन्नोभयन्नान्यत्रैबर मत्षिद्धता स्वात्‌ । यश्च नाम'छेङ्घभेदाच्छन्दानां द्वैवेध्यवणनम्‌ । तदापि न यक्तम्‌ । र$खक्षण्यस्य दुरुपगादत्वाच्‌ । यच्च रूढत्वं नान. त्वम्‌ । य।गिकत्वं छेङ्गनत्व (भातं सुधायामुक्तमू । यश्च के- वरथ(भवायित्वं नामयम्‌ › धमवेचिष्टषामिवाचेत्वं छिङ्कनत्व- मिति टकायामामिमेतमू । तदुभयमपि न चतुरस्रम्‌ । बह्म. गि सर्ेश्चन्दाना महायोगयिद्रदूढयोम. स्वाकारातु । किच पा- दो पायितानच्छद्‌कं याद्‌ नमत्वंषलङ्गनत्वंच तदा द्रेपथमेव स्यात्‌ । अन्त्र म्रसतिद्धय।द्यपपादनं च निरथक्मेव स्यात्‌। यद्- न्यत्र १।सद्धयाद्कन्व्‌ पादपष्लताकर्छदक तदा ऋ्पाद्मन श्यात्‌ । यदि चान्यत्र प्रसिद्धिततदितं नामत्वं तथाविधं छिङ्ख्तवं चेत्युच्यते तद्‌।भयन्न ५।सद्धा(देष्दाप्‌ तथाञक्हयमाबेन पाद्‌. षा!डदिध्यस्य त्वन्मते दुवारत्वावु । नद्यन्यत्न मच्िद्धष्वरब्रान्तर- भेदः पादभेदन्यकेर्थापक्रो नान्यन्ोभयन्न भसिदधेग्किरयन् आनन्दमयाधिकरणष्‌ । ३५१ किंचिष्टमकमास्ति । तस्थार्पादोपाषिमेदो नाऽभनन्दसीर्थी योक्तो युक्तः । | पादक्रमाक्तिरप्ययुक्ता । पहामद्य भङ्कन्ययेनातिभरयत्नपाध्य- स्य परायम्येऽन्यत्रेव भरसिद्धानां पायम्यावरहयं भावात्‌ । सोपाना. रोहणन्यायेनारपप्र यत्नसाध्यस्य पाथम्ये तृभयत्र पसिद्धानामेब भरायम्योचित्यावु । यत्त चन्दरिकायामुक्तरौस्पा पादोवाषिमेदषणनं शडमसमा- वाना ग्यामाक्षिप्योच्यत- ॐ श्रत्यन्तराहिभिस्तुरया छभयास्मिन्पासिद्धना । भ्रतस्यादितो रोकतो बाऽपीतरेषु प्रसिद्धता ॥ धरुवच्छ्रतिलिङ्काचेरन्येष्वेव प्रसिद्धता । उभयत्र प्रसिद्धादेः क्रमाद्यक्षणमुच्यते ॥ यदा- येषां प्रसिद्धिरन्यन्न केवटेव विरोधिनी । समन्वयस्योभयन्न प्रसिद्धास्ते हि कोर्तिताः॥ येषां ब्रह्मण्यप्रसिद्धिः प्रसिद्धिथान्यबस्तुषु | चे ५ बिरोधिन्यौ हि तेऽन्यत्र प्रसिद्ध! कथिता = इह ॥ गीर 1 ४४४ ० ज -~-----*~-=+ = => = ~~ --~--~~------ # श्रत्यम्तरादिभिरिति । अष मवः-प्रथपाष्यायस्य पाद्चवुष्टयं षुत इत्याशङ्कय, उपाधिमेदादिस्युक्तम्‌ । उपाधिचवुष्टयं प्रतिऽदयितुमादो [क प्रिद्धाः] अन्यत्र प्रपिद्धाः, उभयत्र प्रसिद्धाः) अन्मत्रव प्रतिद्धाः, इति विभागः कृतः । तत्नाऽऽद्य नामल्ङ्गाम्मरां मदः | तथा चोपाधिचतुष्टयं सप- लम्‌ । एवं चोपाधिचतुष्टथेन पादचतुष्टयमुपपननम्‌ । तेषां च ङक्षणानि यनि सुधादिग्रन्थान्तरे प्रतिपादितानि तनि सकीणानि सन्तीत्याश्यन ‹ अन्यन्न ` प्रसिद्धाः › इत्यादीनामपेक्रीगीनि लक्षणानि हेतुमूखानि " श्रुत्यन्तरादिभिः ' इत्यादि छो कद्वयेन प्रतिपादयति । ततश्च ‹ यद्व। › इत्युकत्वा ° येषां प्रतिद्धिः * इत्यायेकैकेन स्वरूपमुखागि फटमुखानि च तेषमेतर शक्षमान्यत्तक्रीणोनि प्रतिपादयति | ॐ विरोधिन्याव्रिति । अत्र ' प्तमन्वयस्य ' इत्यनुषज्जते । एनमपि -¢ विरोषिन्यः › इत्यत्र बोध्यम्‌ | = इदेति । पमन्वीयमानशन्देष्वियर्यः | ५६ ` शंकरपादभूषणे--~ ... . येषाश्रद्क्तदयं बरह्यपरत्वस्यास्यश्॑क्यता | इति तिश्चो षिरोषिन्यस्तेऽन्यत्रष प्रसिद्धकाः ॥ + यषां हाब्दानां छाक्‌ बह्मणावाऽन्यत्राप्यत्रयोगाहयक्ताषे हषनिणयाय श्चत्यन्तरान्वषण श्युत्यन्तरेऽन्यन्नव ब्रह्मण्यपि प्रयोगः श्रुत्यन्तरसाधारण्यं प्रहात्तनिपित्तादे साधारण्यं षा पषपाक्षिणाऽपि समतमर्‌ । > अत एव यषां विषयवाक्य आपा- ततोऽन्योषस्थापनसमये तत्तुरयतया ब्रह्मो पस्थापकत्वम्‌ । = अत एव येषां ब्रह्माण समन्वयस्यान्यापस्थितिमान्रेण परतिबन्धस्त उभयन्र सिद्धाः । = यषां तु वस्त्वम्तरे रोकभसिद्धयादे ; सत्वा्तदिरोधेन कापि ब्रह्माण इस्यादिकं पूत्रेपक्षिणो न सम- तम्‌ । अत एव येषां विषयव्‌ाक्य आपातताऽन्यमाजोपस्थाप- कत्वम्‌ । अत एव येषां समन्वयस्यान्यापस्थितिब्रह्मालुपस्थित- भ्यामेबातिप्रतिषन्धस्तेऽन्यत्र परसिद्धाः । © येषां पुनर्वरत्वन्तरे ' रोकथसि द्धिस्तस्परत्वे प्रषरश्चत्यादि कमप्यस्ति । अत एव येषां # उक्तदयमिति । न्ाण्यप्रतिद्धिरन्यत्र प्रतिद्धिशेत्यथंः । ‹ अन्यत्रैव प्रतिद्धका; › इत्यत्र स्वार्थे कप्रत्ययो बोध्यः | न " श्रत्यन्तरादामः ' इत्याद्छाकाक्ताना छक्षणानां हेतुमखत्व वेश्दयन्‌ ८ येषां प्रतिद्धिरन्यत्र † हइत्यादि-छोकोक्तरक्षणानां स्वरूपमुखत्वं फटमृखत्वं च ुचयन्व्याचष्टे-- येषां शब्दानां लोक्‌ हति । > हेतुमुखे रक्षणमुक्त्वा स्वरूपरक्षणमाह-- अत एवेति । साघारण्यदेषे- त्यर्थः । यथपि स्वरूपङ्ल्षणं पर्वोक्तछछोकेषु कण्ठतो - नोक्तं तथाऽप्युमयत्रा- म्यतरान्यतरैव प्रतिद्धेतिश्ब्दावयवा्थरूपं तदिति तत्तच्छन्दप्रयोगदेव सूचितमिति तदीश्चयः । | = कण्टोक्तमेव फटठमुखशर्क्षणे विवुणोति--अत एव येषाभिति । उम- योपस्थापकत्वदेव वा साघारण्यदिवेत्यथंः । | कषवदे (नि ८ अन्यत्त प्रतिद्धानां त्रिविधान्यपि छक्तणानि विवुणाति-येषां तु बस्त्व- न्वर हति । © अन्यत्रैव प्र्िद्धानां तरिविषान्यपि छक्षणानि स्प्ट्यति-येषां पुनरिति । १ "शकता इति पागन्तरम्‌ ॥ | आतन्दमयापिकरणव्‌ । विषयवाक््य अपावतोऽप्यतस्यन्तमन्यमान्रोपस्थापकसत्वप्‌ । अवं एव येषां समन्वयस्यान्योपस्थितिवब्रह्मनुपस्थितिभ्यां ब्रह्मपरस्व- स्याशक्यकरपनत्वश्नङ्कग्षा चातितरां प्रतिबन्धस्तऽन्यत्रेव प्रसि- द्वाः अश्र च सवत्र मत्येकं हेतुस्वरूपफलयुखेन छक्षणन्रयं विबक्षितधरू । तत्र चाऽञ्ेन येषामित्यादिनाऽत एवेत्यतः पूर्वेण हेतुमुखलक्षणमुक्तम्‌ । द्वितीयेन येषामिस्यादिनाऽत एवेत्यत पूवण स्वरूपयुखरक्षणष्ुक्तमिति विवे ए इति । उक्तं है-- ` यरतानि प्रविभक्तानि हेतुरूपफरेः पृथक्‌ । इति । अन्यत्र प्रसिद्धानाभिन्द्रादिश्चब्दानां लोकतः सवेगतत्वारि. छिङ्कानां च खोकतोऽन्यन्न प्रसिद्धादित्यादिश्रतिसाहवर्येणा- न्यत्र प्रसिद्धिः, न तूभयत्र परसिद्धानापिव ब्रह्मसाधारणश्रुत्या. दिनेति ततो वेक्षण्यपर । उमयत्र प्रसिद्धानां हि श्ुभ्वा्ायत- , नत्वादौनाम्‌ ‹ डद्रो वाव छाकाधारः ` विष्णावोताश्च प्रोताश्च ' इत्यादेश्ुत्यन्तरसाधारण्यनाक्षरादे शब्दानां प्रहत्तिनिपे्सा- घ।ारण्येन सदादिश्चब्दानां विपयवाक्यस्थाकारणत्वादिधपसाषा- रण्येन “ आकाशोऽथाोन्तरत्वादेव्यपदेश्चात्‌ ' (ब्र° स॒०१। ३।४१ ) इति सृत्रविषये ' आकाशो हवे नाम नमरूपयोनिं ६७ बेहिता इति वाक्य अकारशब्दे ‹ आकाशस्तदिङ्गत्‌ › ( ब्र° ` सू° १।१।२२) इत्यत्र ब्रह्मण्यपि प्रषोगस्योक्तत्बसपाग- साधारण्यनामयनत्र प्रास्रद्धः, न तु पृत्रषक्तास्षदन्तन्यायनाति न साकयावकाश्च इत्यादिकमन्यत्र प्रसिद्धानां भत्येक देतस्वरूप- फठमुखेन टक्षणत्रयपरष्करणनाक्तप।दापाधेसकयनेवारणम्‌। तदपि मन्दमेव । एवमपि भथमचतुथपदयोरुपाधिपसतांकयस्य पायु- कस्यापरिहाराद्‌ । इन्द्रान्यक्तादिश्चब्दानां प्रथपचतुथेपादीयानां ङोकपसिद्धयादिविरोषेन ब्रह्मणि इर्पाद्‌; प3पक्यनमिमतत्वा- त्रिशेषात्‌ । न च प्रथमपादीये छोकपसिद्धधपषटम्मकश्चुत्यरपत्वं चतुयेपादीये तदाधिक्यमिति बेजारयं शङ्कितु शक्यम्‌ । तथाऽपि छोकमसिद्धच विश्तेषमयुक्तविरक्षण्येन सांकवोपरिहारत्‌ । न चेन्द्रादिश्चन्द इन्द्रादिस्वरूपे लोकपासिद्धिः, अन्यक्तादिश्चम्दे त्वग्यक्तादिस्वरूपे रकपरसिद्धिसहशारण्यवरत्वादोरङ्कः इत्य ता वेछक्षण्यं धरङ्क्यद्‌ । ्द्रादिशम्द इवान्यक्ञ्यातित्रा |+ + धंकरपादैभूषगे-~ ह मादिश्चब्देष्वप्यव्यक्तादिस्वसू्ये लोकपसिद्धः लस्वव । स्वेगतस्वादिशङ्धः रोकप्रासिद्धद्यपष्टम्पमकरादेत्यादेश्चब्दगशतादि.- त्यस्वसशूपे लोकप्रसिद्धरिवावरत्वादिखिङ्गणतरोकषसिद्धेरप्य- व्थक्तादिशब्दानां तत्तत्स्वरू लोक्रपरसिद्धिसाधकत्वस्य वक्तु छकयस्वात्‌ । इन्द.दिश्ब्दष्वपि काकपासिद्धावुपष्टम्भकश्चुत्याधि- कयत मवा । [^~ कि अयस्तु श्रत्युषषटम्भकतोटयं तथाऽपि श्रुतिगतपाबदयमाधिक.- पव्यक्तादिशब्दे नेन्द्रादिशब्दे तञ्च लक्षणे विवक्षितम्‌ । तया चोक्तं चन्द्रिकायाम्‌- तष श्र-यादिकं चतुयपादीयश्चस्यादिवन्न भषम्‌ । श्रुत्यादेः प्रादस्य हि प्रदरत्तिनिमित्तस्य तदधीनत्वा. दिनै ब्रह्मणि शब्दस्य परपपुख्यत्तरेऽपि तस्य शब्दस्य तशुक्त- धे कयस्य वाऽपरपयुखुयटस्याऽन्यपरत्वं विनाऽनुषपद्यमानत्वम्‌ । न त्वापाततो बरह्मण्यसंभतमात्रम्‌ ; येन द्विस्वादिकपपि बरव. सस्यात्‌ । नापि सवैथाऽसभवः । येन सिद्धान्तान्ुदयः स्यात्‌ । त्चास्त्यव्यक्तादिश्चन्दे तद्युक्तवाक्ये च। अन्ययाऽवरत्वादिलिङ्कः विरोधात्‌ । इन्द्रादिशषब्देषु तन्नास्तीति न सांक्रयेमिति । तदप्य- सत्‌ । अन्यक्तादिश्चन्देषपवरत्वादिखिङ्कानामिन्द्रादिश्चब्देष्पि पृषेषक्षयुक्तालङ्घगनां तत्तदसाधारणानां सेन तद्विरोधायापर- ममुख्यद्रर्यश्यं भावतांटयात्दुपष्टम्भकश्रुत्यादिमाबल्पस्य दुबा- त्वात्‌ । नच तत्र लिद्कननापन्यथासिद्धया तदनाबहयकवा छङ्कया । अवरत्वादीनामप्यन्यथासिद्धिसहत्वात्‌ । किचेन्दराव्य- त्त (देपदानां खाकतोऽन्यत्रप्रसिद्धचवेश्चेषेऽपि यद्युपष्टम्भकश्चत्या. दिषक्ञादजात्यं तदा द्य॒भ्वाद्यायतनत्वादीनामपि ज्यमानत्वादि- रूपान्यन्रभसिद्धारेङक्कःसादचयवशादन्यत्रपासिद्धत्वापल्या तन्रोभ- यत्र भसिद्धिने सिध्येत्‌ । खोक्रतोऽन्यन्नप्रतिद्धादित्यादिश्चतिब- श्वात्स्बेमतत्वस्याप्यन्यत्रभसि द्ध युपपादकस्वात्‌ । अथ लोकतोऽ- न्थन्न परसिद्धजायमानत्वादि लिङ्क सप्रचेव्येन द्युभ्ाथायतनत्वद्‌- रुन्यन्रप्रासिद्धत्वे ऽपि तद्रथतिरेकस्य स्वत्ोऽन्यत्र पमरसिद्धिबद्रह्य ण्यपि समवादुभयत्रमसिद्धरावकषेति त॒स्तीये तन्नित्रेश्च इत्य च्यते । तर्यक्तदिपदेऽप्युपष्टम्भक्वेकटयेन रोकतोऽस्यत्र- आनन्द्मयाधिक्ररणपर्‌ । प्रसिद्धिषिक्निषात्सांकथ दुवांरमेव । 1कफंचान्त्यीमित्बादिकं यथाञन्यसाचिव्यनान्यत्न पसिद्धपमुच्यते तद्दश म्बाध्यायतनत्व - मप्यन्यस।हित्येनान्यन्न प्रसिद्धमन्त्यापेस्वं चेतरसादिस्येनभयुन्र भसिद्धमस्तु । यत्त॒ समारूयाश्रुतितांदया मावोऽप्यन्यजपसिद्धिरक्षणन्त गतः । सचन दयम्बाद्यायतनत्वादात्रास्त । ' दद्र वाव ठका धारः । ‹ ठ।काश्च रखाकिनत्र रिष्णाकोताश्च भोताश ` इति तज्नाभयत्र समपाख्य।श्रुतितोर्पेन न दयुभ्वाश्ायतनत्वादाबन्यन्रष. सिद्धतेति कट गनम्रू । तदप्यसत्‌ । इन्द्रादि शब्देऽपि ‹ ब्रह्मन्परं यमिन्द्रमाह्ुः ` इत्य।दिसमाख्याश्चुतितोरयेनान्यजपरस्िद्धश्च ष्म. बापत्त; । यदापि द्म्वाद्यायतनत्वस्याभयत्रपरसिद्धत्ववदन्यन्रषीसद्धत्व- सत्त्रेऽ५[तरानपक्ष स्वत उभयत्रप्रसिद्धत्वमादाय वतीये सग पतिरस्तु । अन्यथा काप रूप्टरय्वता। वचरान स्यादिति थ- भत्राद्याधिकरणे चन्दरिकायामुक्तभ्‌ । तदपि नस्‌ । तहिं तद्द्‌ न्त य। (त्वमपि तभये स्याद्‌ । उभयत्र सगतस्य यत्र कपि विचायत्वे समनं व कृते पाद्‌षाविवेजात्यकरपनेन । कचे स्वत्‌ उभयत्र मासिद्धूनां तृताथ ।नव्रेर स्वतोऽन्यन्न प्रसिद्धा नामव द्वितीये निनेचो युक्तः स्यातु । तथा चाऽऽदित्यादिश्रूति- साहचय णान्यत्रमसिद्धसवेगतत्वादीनां द्वितीये निवेशो न स्यात्‌ । यत्त सवैगतर्वादेः स्वतःभसिद्धयपपादनं तद्रीकाग्रन्थादिविरोषा- ढहुष्माणविरोधाच न समञ्जसध्‌ । वस्तुतस्तु ययाऽऽब्रन्दमय- राब्दस्य नालिङ्खोमयास्मकतय)मयत्र संगतत्वं सति प्रथमाति. कमे क।(रणामाव।स्रयमतो निरूपणमेवे चु भ्वाद्यःयतनत्वस्वाभ- य रूपत्वेनोमयसंगतत्वे मयमानतिक्रमादादावेव तनिरूप्रणं युक्त- पिति । अपे चोक्तपरिष्करेऽपि कयमाक्राच्चञ्पतिरादिषदानां पदन्रयपिषयता । एकस्य नेविध्यायोगस्य प्रागुक्कस्यापरिह।- रात्‌ । नदि रोक; श्रुतिलिङ्गदिमिशान्यमेव भसिद्धतमा ब्रह्मणि व्तिश्यून्यतया पृर्प्मिमतानां पुनन्रह्मण्यन्य्त्र च दइ्त्तिमतया पुवेपल्यमिमत्तत्वसंमब; । नतु ' आकाचररतद्धि १५४५ ३७६ छ॑करेपादभूषणे-- द्गःत्‌ ˆ (व्रन्सृु० १।१। २२) इत्यत्र बह्मण्याक्ाज्चषदस्य ्रयोगसाधारण्यादु भयन्र पयोगः सिध्यतीति चेत्‌ । न । तथाऽपि पूवेपक्षिणोऽन्यत्रेव ब्रह्मणि इतेरभिमतत्वात्‌ । आकाशो हवं नाम नामरूपयोर्निवेहिता ° ( छ० ८ । १४ । १) शत्यत्राऽऽ- काशपद्‌ स्यान्यपरत्वे ' सवाणि हवा इमानि ( छर १। ९ ) इत्यत्राप्यन्यपरत्वावश्यंभावे ब्रह्मपरत्तासिद्धेश्च । अत एव ‹ आकाञ्चदेव सचाणि मतानि › इति च्छन्दोग्यस्थाक।- श्चस्या ब्रह्मत्वे ‹ यदेष अ।क। शच अनन्दो न स्यात्‌ ' इति तत्ति- रीयस्थ।क(शोऽपि विष्णुनं स्यादित्युच्यते । ‹ भराणस्तथाऽनुग- मात्‌ ' (ब्र सृ० १।१।२८) इत्यत्रैतरेयवाक्यस्यपराण- स्यात्रह्मत्वे ^ तदे त्वं पाणोऽभवः; ' इति तैत्तिरीयस्थपागोऽपि तथा स्यादित्युच्यते । तथा ‹ ज्योतिद॑श्चनात्‌ ` ( ब्र सू° १। ३। ४०) इत्यत्र वाजतनेयवाकंयस्थञ्थातिषो ब्रह्मान्यत्वेऽ्नि- ` सृक्तस्थञ्योतिरपि तथा स्यादिस्युच्पते । तस्म।दाकाश्चशन्द्स्य क्विव्दि क्िि । क्द, भयोगसाषारण्यादुमयत्र भत्सिद्धिरित्युक्तिरथुक्ता । यदे च योगेन ब्रह्मवृत्तिता तस्यारप हत्युच्येत तिं रूढेय(गपहारकत्वं बद्तः पृरपक्ञिणस्तद्‌षे न स्मताभिति भत्युच्येत । इन्द्राद ष्द्‌,नमपि तथेवोभयत्र मसिद्धता च प्रसज्येत । पतेन † अक्रा शोऽथान्तरत्वादिव्यपदेशात्‌ ` (त्र° ० १।२। ४१ ) कि कि इत्यनेन द॒भ्वाधधिकरणस्यव सेनिहितत्वादाक्षपात्‌ ‹ अक्रा छस्त।द्धङ्कत्‌ ` (त्र सु १।१।२९ 9 इत्यस्यत्युभयन्न- ` सिद्धता चान्द्रकोक्तानरस्ता। ^ प्राणस्तथाञनुगमात्‌ › ( ब्रर सृ०१।१ । २८) इत्यत्रेव पादन्तरस्यस्याप्यल्तेपसंम- ` बात, अन्यया “ उ्यातिदश्चनातु ' (बन्सु° १।२।४०) दौ इत्यत्र टक)! विरोध।च । अत पव ८ जउ्वातिच्रणाभेषानाव क ( जण सु० १। १।२४) इत्यत्र बह्किरिति पूवेपन्नः, ' ज्योति- देशरनाव्‌ ' (ब्रण् सू १।३। ४७० ) शृ्स्यत्रतु जत इत्यतो न तद्‌ाक्षप इति चच्दिकाक्तिरपि दीकाविरसषध।जिरस्ता । ब्रह्मा न्यनि षयकत्वस्५वाऽऽक्षपमयाजकत्वाब । ज्याहिग्खन्दस्याभि- :-पुयोयेष्बपाडेन भक छङरवस्य च साधारण्येन चान्यत्र मलिद्ध- ओनिन्दभयाविकरणम्‌ । दैशूपपादस्वाचं । कथवित्तदुपपादने खः भथतचतुर्भरपादीयं न स्थति । यत्त॒ " आकाश्चस्तद्धिङ्कमत्‌ ` ( ० सृ०° ११) २२१ इत्यतः प्रग््रह्मपस्त्वादुक्तेरन्यज्न भसिद्धतेत्यपपादनम्‌ - । तन्न । तदहं चतु्ेपदेऽन्यत्रपरसिद्धिने स्यात्‌ । पराग््रह्मपरत्वस्योक्त- त्वात ¦! न च तन्न ब्रह्मलिङ्खगाभाबेन खाकतोऽन्यत्रपसिद्धेरब।- धादन्यन्नभासद्धततिं कदखना युक्ता । तथाऽपि परयोगासताधार- ण्यपयुक्ताया उमयन्रप्रसिद्धताया दुबोरत्वति । अन्यथा ‹ अकाञ्चोह वं नाम नामरूपरयीर्निवहिवाः( छ ८ | १४। १ ) इत्यज्र(पि तद्भावमरसङ्खगतु । यदि च संभूववत्वरूपान्यलि- क्'बराद्‌न्यत्रप्रतिद्धतेतव्युच्येत तर्हिं "वे नाम ` इति भतसिद्धधुपषा- द्कनिपातबलाल्ट।कभसिद्धरव ग्रह्मत्वानेश्चषे च नामरूपनिब्‌।- दृत्वस्येदानीमपि ब्ह्मरिङ्खत्वनिथ्येन तथात्वे पूतेपक्ष्ु त्थितिभसङ्धेन च तत्राप्यन्यत्रप्रसिद्धिनिश्वयसमवात्‌ । किवं यातिद्‌ शनात्‌ ` (० सू° १।३२।४०) इत्यत्रापि ज्यातिभ्च- न्दस्य।मयत्रपासिद्धता नं स्यात्‌ । धरणे हबन्तज्यातिः ' (बुर ६।३.७) इति भ॑णसंबन्ध।(दि लिङ्खेन जीवपरत्वनिश्चयात्‌। पयोग साधारण्यमाज्रदुमयत्रषाक्तद्‌ःनवन च"'ज्यासिखएक्मन्ं तया हि०' (० सु० १।४।,९) इत्यत्रापि तथात्वं स्यात । रोकष्षिः दथनव्याघताय तजर तद्नङ्नकारे च।55 क [च शञदेऽ।१ तथात्वं स्यात्‌ । ।कच ˆ अत्पन अक्रा; सभूतः" (त० २।१।९) इत्यत्र जह्मटिङ्कम भावविपरातलिङ्ख। ज्यां खोकमतिद्धयबाधाङ्खम- क(रे ‹ अङ्ख््मात्; पुरषः? ईति वाक्यस्येशानश्चब्दस्यान्यत्रपरः सिद्धय मावः स्यात्‌ । ब्रह्मलिङ्(जरवमातु । मल्यत "ऊध्वं पाण छुलमयत्यपानं परत्यगस्याति ' इति पाणोनेत्‌त्वादिविपरातरिक्घः बण । नच तन्न सवदे ब्रोषास्यत्वानन्वयादुदित्यगे परक स्वत्ाघारण्यादु भयनत्रषसिद्धवा दीका युक्ता तथा सतिनि त्यमहिमवस्वविरोषेनाजनब्राह्यगज्चन्द योमाक्षजनक्रज्ञानेबिषयत्वेन वजशन्दस्य नमरूपनिषेदत्वादेन।ऽऽकचश्चब्दस्य च रुहिः स्थायेनेो मयन्भतिद्धता स्याद्‌ । अप्तु च। ययाकवचिदमयर- ९ ३७८ ` शांकरपादभूषणे-- परसिद्धतेवास्मदिष्टा । अक्षरशन्दे द्रषत्वादिविरोधेन रूढिभङ्- नापि नारित्वायोगनोमयत्रभसिद्धताया अस्मदिष्त्वादिति चत्‌ सत्यम्‌ । तर्हिं पारिभाषिकमेवोभमयत्रपासिद्धत्वं स्यात्‌ । तच्ेन्द्रा- दिश्वन्देष्वन्यक्तादिशन्देष्वपि तुरधम्‌। इदं त्वथानुसारेण साधा- रण्याविघाताव्‌ । रूढे ्ोगापह्‌।रकत्वाच्तदनङ्र्गकारधेत्‌ । तुस्य- भोशानादिश्नब्देष्वर्थाति दिक्‌ । श्दं चात्र बोध्यम्‌ । वस्त्वन्तरे खाकपरसिद्धया श्च॒तिसदितयावा तथाब्युत्पन्नानां श्चब्दानां तद्विरोधाद्रह्यणि त्तेः पुवेप्ष्यनभिम- तत्वमादायन्द्रादिश्ब्दानापन्यक्तदिश्चब्द्ानां चान्यच्रप्रासद्धत्व. मन्यत्रेव परसिद्धत्वामित्यस्य कथचित्संमवेऽप्यक्षरेशानवज्नब्राह्य. णाकाश्चाग्यक्तादिपदानामन्यत्रप्रासिद्धत्वं कथं त्वदुक्तछक्षणेन सिध्यति । ब्ह्मतदितरविषयलौकरिकमयो गाभ।बप्रयोज्यन्पक्ति- विर्चेषनिर्णयोपयुक्तश्चातेसाधारण्यादेः प्वपक््पनमिमततवं ह्यभय- जरभरसिद्धतवागमकञुक्तं स्वया । तच्याक्षरेश्चानवजादिषदेषु नास्ति। तेषामन्यज्न खोके भयागसस््ेन तद्भावघटितलक्षणामावात्‌ । नञ्च॒पूेपकष्यभिमतवस्तुविष कला किकरमयोग(भावोऽस्मद्‌भि- मतः, स चास्त्येव, शीतर वायुचतुमुंखादावक्षरेराननब्राह्मणादि- पदानां पुवेपक््यभिमतत्वातु । तेत्र च र।।केकपयागमात्रादिति चेत्‌ । न । वजपद्‌ इन्द्रायुधपरत्वेन पूवेपक््पामिमते तथाऽपि तद्‌ सिद्धः । सवगतत्वादावततिन्यापेश्च । ततापि छ।।ककपय।गामाव- च्छरृतिसाधारण्याच्च । तदुपष्टम्भकादित्यादेपदेषु क।करिकृम षाग- साधारण्यं च | तच्च ब्राह्मणाश्चपष्टम्भकानादिशरेष्वपीति। एवं स्वरूपलक्षणान्यपि न चतुरसख्रणि । अन्यमान्नोपस्थापकत्वस्ये- नद्रादित्याभ्यक्तादिपदेषु समत्वेन सांकयानप।यात्‌ । न चाऽऽ त्यन्तक्र्वानात्यान्तक्वाश्या वत्तण्य रद्भुन्यप्‌ । अन्य. माज्ोपस्थापक्ररवघटक्राभार्वाश्चयारात्यान्तकरवानिरूपणात्‌ । त. था दहि-तत्कि न्यायामुथुणत्वं न्वायान्तराप्रतिबध्यत्वं बा। आये पृचेपक््यमिमतन्यायादुयुण्यमुभयत्राप्यस्ती।ति तदेव सांक्ष- येम । द्वितीये सिद्धान्तन्यायमतिबभ्यत्वादसंभवो दुबोर; । अत पव भ्युत्यरुगुण्य श्ुत्यन्तरामातेवध्यत्व बा न ततु । इनद्रादृष आनन्दमयाषिकरणमप्‌ । ३७५९ देष्वापे श्रत्यनुगण्यापपादनात्‌ । सद्धान्त्यामपतश्चतिभातषध्य- स्वस्याभयोः सस्वेनासंमवातु । अथ प्रषरश्चत्यननुगुण्यं तत्‌ । पराबरयं चापरपमुरपटरयादिनाऽन्यपरस्वपन्तरेणनुपपद्यमानत्व- मिति चेत्‌, न। इन्द्रादिषदेष्वतिप्रसङ्कस्य प्रागुक्तस्यापरिहरात्‌ । तत्तद्राक्यगततत्तद साधारणलिङ्खगनापवषरत्वादीनामिहपरमध्ुख्य- टत्येन्द्रादिप्दानामन्यपरत्वं विनाऽनुपपच्मानत्वसत््वातु । उक्ता. त्यन्तिकत्वापातप्रतीतत्वयोः परस्परविरोध।च्च । समीच्चीनन्या- यानुगुणत्वरूपापातप्रतिपन्नत्वस्य तदनुगुणन्वरूपात्यान्तिकाभाब- रूपत्वात्‌ । एतन फटमुखलरक्षणपपि निरस्तम्‌ । किंच सवेस्य ब्रह्मणि सपरनवयो नाम ब्रह्मकविषयकत्वनिश्वयः । तत्र च ब्रह्मान्यविषयकन्वज्नानं प्रतिबन्धकं न तु ब्रह्मानुपास्थित्यादि- कमपि । गोरवात्‌ । तदेव प्रतिबन्धकं न त्वन्यत्‌ । उभयत्र प्रसिद्धष्बभावात्‌ । अतो न तत्मयुक्तपपि वेजात्यं युक्तम्‌ । कायोनु्पत्तिरूपमतिबन्धे च नाऽऽत्यन्तिकत्वं तत्तारतम्यं बा | अभावरूपे तदयःग।त्‌ । कथंचिश्रोगेऽपि वाऽऽत्यन्तिकपतिबन्धै- कफलकयोरपि नामकिङ्योः पादमेददरोनेन तस्य पदमेदो. पाधित्वायागात्‌ । आत्यन्तिकपतिबन्धफरकस्वव्र शिष्ट नापतं छिङ्खत्वं च प्रत्येकमुपाधिशवेत्‌ । तथेव दितीयतृतीय योरपीते षाड विध्य स्यादित्युक्तमेव । यत्तु सवैस्यैवाध्यायस्य पाद चतुष्टयनेयत्ये न समाधानं तत्पूवमोमासायां तुतायषषठदशपाध्या यष्वदशेनाद्मु- क्तमिति विदुषां स्पष्टमेव । यद्प्यापातपरसिद्धमेदमा्चित्य भरयमं पाद्मेद्‌ः; इदानीं तु त्यागेन पादेकयं कृतमिति । तदुपदास्य- मेव । पादेक्पे साति क$चिदापातप्रसिद्धमेदाश्रयणं कचित्तदरना- भरयणमित्यत्र विनिगमकानुपन्यासात्‌ । इच्छाया एव निकाम. कत्वे पादोपाधिनिरूपणस्य छशेकफलकत्वापत्तेः । मह्टायाग- - विद्वदूदिन्यामक्करण तन्न दयारास्त तदूदषारेरयत्र बफ(१)- यमन्तरेणानाश्वासः । यद्‌पि क्रमोपपादनं चतुथेपादीयसमन्वयप्याक्षपर्वाधिक।रि. + असर्वाधिकाारेत्वादिति । ‹ मह।प्तमन्वये ततिमि्नाविकारोऽखिडस्व हि ” इत्युक्तत्वादिति पावः | 264 | दंकरपादभूषणे न स्वाल्िपाणक्श्चुतिष्ङ्गगदिसपक्ञाया अन्यपरत्वन्नङ्कायाश्ज- दुनन्तरभावित्वाचनत्तच्छब्द पहत्तिनिमित्तगुणमान्रसिद्धफलकस्य कृ।रणत्वाद्रिसिद्धफर्कतव्राचान्त्यता । इतरयास्तु महामह्धम. क्रःर्यायेनान्यत्रप्रसिद्धसमन्बयस्य भायम्यमर्‌ । यथोक्तपज्ु- कयाख्याते-- तज परथमताऽन्यत्रप्रासिद्धानां समन्वयः । शब्दानां वाच्य एवात्र -महामद्टश्चभङ्कःवत्‌ ॥ इत्याद्‌ । यद्वाऽग्यन्नरसिद्धष्वन्यपरत्वस्य प्रसिद्धिप्रान्नमटकत्वन श्श्रू- करवाद्‌ मथत्रमसिद्धषु श्रव्यादिमरुकत्वन समक्परवादन्यन्नत् भासिद्धेष्वाभहितामयम्‌खकत्वात्पादेक्रम इति । तदपे च । असव्‌ाचिकारिकतवेऽपि परयत्नाघक्यसापक्षत्वे पहामल्मङ्कन्या- याब्ष[य |त्वानपायात्‌ । भिपाद्युक्तश्चतिल्ङ्कादेसापेक्षस्वं चाशु मर्‌ । सिद्धान्ते तेषामनुपयोगात्‌ । श्रतिङङ्गादेस्वरूपर स्वन्य्रत पथाबगम्यत इति न तद्‌यमपिं तदपेक्षा । युणम्रात्रासषिद्धिफएरकलतं चासद्भ्र । द्वितीयसन्ाक्तटक्षणातिव्यािनिरासफटकताया ^ङ्ः1र णत्वेन च्‌ाऽऽकाश्चादषु ` (ब्रन्स० १।४। १४) इत्या- देना सूश्रकारणेव सूचितत्वात्‌ । तथव प्रागुपपादेवत्वाच्च । छ समाधिकारिक्त्वेन चतुयेपादीयसमन्वयस्येव मायम्याच- पाच्च । भड्ात्तिनिपित्ततादधीन्योपपाद्कतवया त॒स्य सर्बोपिजी शयष्वराश्च । इतरयोर पि समन्बेतज्य ब्रह्मोपर्थितितदनुपस्यितिभ्यां प्बोप्रयस्य सटमतयाऽन्यश्रभसिद्धस्य बरह्मणि समन्वयस्य सप्रन्वतव्यनब्रह्मोपस्थितिसापेप्ततदूपजीन्यतयो मयत्रभ्रासेद्धानागरत्र पायम्याच्च । अत पव महामह्धभङ्कन्या याविषयत्वस्यापि सब्र. वच्च । तदाश्रयणेऽपि भागुक्तरीत्याऽन्यन्ैव पसिद्धश्ाथम्योबि. स्यान्न | उथयमुरुकादन्यतरयूखकस्येव सु्भतया न्याररस्यानि विपरीतता । रोकन्युत्पत्तिमूरकस्यायप्रतिपत्तिकश्चतिमूरकस्य तोऽपि स्यूरत्वाच्च | | यदप्युम यत्रभसिद्धेरन्यत्रपसिद्धिचिरूप्यत्वात्‌, अन्पञ्चेव भ्रसि- देश्षकारायेभृतन्यवच्छेदवि षयतदु मयनिरूप्यत्वारछदुकम्र इदि तदपि न | उक्तनिष्कषेस्य परस्परनिरूपणानपेक्षस्वाद्र्यशन- अनेन्दषयातिकरणम्‌ | अखिद्धेरपि वात्पयेतोऽन्यत्रैव परसिद्धिङ्पतमोभयक्रम्सद- प्रत्र निरूपणस्य भायस्यपसङ्कास्च । अन्यन्नरपसिद्धेषु नाम्नां अधमं निङ्पणेऽपि नास्ति विनिगमकम्‌ । यत्तु रूढानां षर्पिधीजनकत्वासाथम्यम्‌ । योगस्य तु धर्ष- मात्रगेचरत्वादभायम्यम्‌ । योगस्याप्यवयवरूडिसापक्षत्ववदरढश योगानवेक्षत्वात्पोवापयकल्पनमप्‌ । तन्न । रूटेरापे भटत्तिनिमित- थ॒तधपसापक्षस्वाद्योगरूढनाम्नां यागसापन्षत्वनाक्तविानगमक- स्याप्यव्यापकत्वाच । इन्द्रादीनामसमन्वयस्यान्तःस्थत्वलिङ्पा- पक्षत्वमङ्कःछवतां भत उक्तक्रमानुपपत्तेध । सवेस्यापि नामस्षम न्वयस्य छिङ्कगघौनत्वनोपजीग्पत्वेन तसराथम्योवित्याच्च। त्रा खयत्वाधीननामसमपन्वषस्य तत्साधकक्षणीयस्वादिखिङ्।षीन- तया तस्य वचाऽऽत्मश्चन्दादीनां नामाघीनतयाऽन्योन्यार्घनस्वा- चत्र । छयुभ्वाद्यायतनत्वादिसमन्वयस्य हेतकृतात्मनामसमन्बरय।. ध्रीनत्वाच्च । एतन -छिङ्केनापरसमन्वय उक्ते तेषु वा तज्जावी- येष्वन्यषु वा रङ्कषु ब्रह्मपरत्वास्रद्धश्चद्कमयां तज्निराक्त - हवि लिङ्ख(न्मप्रानन्वयम््‌। छिङ्कतमन्वयस्तु छङ्खन्तराधीनये त्र नामाीन इति निरस्तम्‌ । सवगतत्वादेङिङ्खगनां नपाप्रीनस. न्बचत्वात्‌ । किंचान्यन्रेब्र भसिद्धानां भवटश्चतिशिङ्गपदभेन्र हयपरत्वे साति फैशुतिकन्यायेनान्यन्न परसिद्धानाञुभयत्र परतिद्धाम्ं ब्रह्मप्रत्वसिद्धसंमवादितरवेयथ्यम्‌ । चतुयेषपादस्य भाक्षदा- नुपजी वकत्वस्योक्तत्वेन तत्पुतेपसेष्वप्येतन्न्यायोपस्थिस्य्िष्‌(- तात्‌ । न चाऽऽकाश्चस्य सभूवत्वादिवत्सवलाकगतित्वादिष्ङ्गे द्यो षः । बाघ्रबाधभ्यां विशेषात्‌ । केचेज्ञ- उक्तान्यत्रप्रसिद्ध, लक्षणमग्यक्तादिषदातिव्याप्नम्‌ । टखोकमातद्धतद्।क्यगदपरत्वा- द्विक साचिव्यमतिबद्धव्रह्मतात्पय कत्वेन पुदपष्यमिमतत्वात्‌ | न॒ च प्राबर्यतिशेषणात्तनिष्तारः। तथाऽपि लोकमासद्धिसाम्प युक्तपदिन्न्धापरिद्राव्‌ । शरीरित्वसाइचयणान्वयोगिस्त्स्येत् जायम्रानल्वस्ाहचप्ण दयुम्वाद्यायतनत्वस्याप्यन्यन्रपरसिद्धतया जत्धदधिञ्गरातेश्र । यत्तु सम्मखूयाश्चतितोरयामाबोअपि. क्तप्र विबद्िह्नः) छ च युम्तरा्रापतनत्वदरी त्रस्ते नह्िनप्ष्ि ६८१ धषकरपादभूषणे-- रिति । तम्र । इन्द्रादिशचब्देषु ' ब्रह्मन्द्रपभिभ्‌ ' इत्यत्र भसिद्धि- संपादिकाया! क यमिन्दरमाहुः' हति विष्णुपसिद्धिसपादिक्ायाथ श्तेरन्तस्तद्धमाधिकरणें त्वयेवोदाहुततस्वेन तेष्वन्यापरेः । यत्त॒ धद्युभ्बादधयायतनत्वस्य यथप्यन्यसापेक्षाऽन्यन्रप्रसिद्धिरप्यस्ति त- थाऽपि तान्नरपक्षामयप्रासेद्धिमादाय त॒नीये निवेशन इति कट नम्‌ । तन्न । ˆ यास्मन्ध्रा; ( अथ> उ० २।२।५) इत्यारभ्य स एषाऽन्तरशरते बहुधा जायमानः इति भवणेन स्ववाक्य. गतजायमानत्वसापक्षाया अन्यन्नप्रसिद्धेः श्रत्यन्तरसापे्लोभय' बर्द्धथपेक्षयाऽन्तरङ्कःत्वात्मथपमपाद एव तननिरूपणो चित्यात्‌ ।अ- न्ययेन्दरादि शब्दानामपि तृतीयषाद सङ्कन्त्यापत्तेश्च “सुषप्त्युक्रान्त्यो. भदेन' ( ब्र स्‌० १।३।४२) इति त॒तीयपादस्थाद्धिकरणवि भयं यत्स्वस्म परहयत्यन्यासत इत्यादेवाक्यगते लछाकम्रस्िद्धिपति- बद्ध बह्महत्तिकत्वेन पवेपक््यमभिमते श्रतिताद्या माववति स्वद्रमघ्न- त्वाद्‌ावतिन्यात्ते् । " पत्यादिशब्देभ्यः › (व्र स १।३॥ ४२) इत्यस्य वषय स वा एष पहानैज आत्मा. (बर ।४।२२ ) इाते ठछखकपातद्धाजश्चब्दसमाभय्यादहा(रावगत- चतुमृखप्रसिद्धिपतिबद्ध ब्रह्मात्र सपाख्याश्रुतितीरयाभ।ववति ८ एष नित्यां पिमा ब्राह्मणस्य ` इतिवक्यगते ब्रह्मणश्ब्दे ° कम्पनात्‌ ° ( ब्र" सू० १।३।३९ ) ईतेसूत्रवेषयं तथाविधे वन्नश्चर पश्च | | , यत्त॒ वज्ादिनाम्नां स्वममदरष्त्वादिरुङ्खमनां च लाकमषसि- द्धिपुबेपादद्रयन्यायाभ्यामूुमयत्रप्रसिद्धानासुभयपरत्वमेव पुवष- क्यभिमतमिति तत्र नातिन्यािरिति कम्पनादेति स जस्यचन्दि क(यामु्तम्‌ । त्दपिन सत्‌ । तथा सति वज्ञश्चत्युद्तेत्वा द्यायधङिङ्गेन कम्पनादिति बह्मखिङ्गान्यथान यनपवकं वजा दिशब्दा आयुधादिषरा एवति पूवेपक्षवणंनस्यानुपपत्तिप्रसङ्कमत्‌ । पूवेपादोक्तन्यायेनेव वज्(दिशब्दानां भगव्॑त्परत्वाद्धौ तदंधि- करणै यथ्या पत्तेश्च । वज(दिशज्दानमाक।शादिशचब्दानामिव # यमिन्द्रमाहुिति। यमिन्द्रमाहुकरुणं यमाहुर्यं मित्रमाहुयेमु सत्यमाहुः । ~ .“यो देवानां देवतमस्तपोजास्तस्मै त्वा तेभ्यस्त्वा ॥ इति याजुषश्चुतिः । आनन्दमयाधिकरणंप्‌ | [ लोकिपसिद्धिसरेऽपि भगवत्परत्वसिद्धस्तत्साधकलिङ्कगनां लोक परसिद्धथयपेक्षया बटखवचखरा भावेऽनुपपत्तः । बलवत्त्वे च जअद्यभाक्परस्वस्यापि सिद्धेश्च । अन्ययाऽऽकाश्चादिशनब्दानामप्युभ- यपरत्वश्चद्कमनि रासाय पुनर्विच।रापत्तेः । तन्मात्रपरत्वस्थापक्र- न्याये तस्परत्वस्थापकपुत्रेपादस्य गतायत्वाच्च । चेवं ना- मपादन्यायेनाऽऽदित्यादिनास्नामपि ब्रह्मणि प्रयागस्याक्तमरयो- गत्वात्तत्सादहित्येन सवेगततच्वादिलिङ्मनामपि देतीयानां ब्रह्म- परत्वसिद्धया तदधिङकरणवेयथ्यापत्तिः । न च पृतं छिङ्- समन्वयानुक्त्या सवेबुरुषाभिमुरपादिरूप्‌। दित्यादिभरसिद्धषिः ्गःस्तत्र सिद्धश्चपजीवनान्न साहचर्पण सव्रगतत्वादेब्रह्मपरत्व सिद्धिरिति वाच्यध्‌ । तदधीनस्वारितप्रव्यक्तनयगतगुणसूत्रो न्यायनान्यश्चतीनामन्यालिङ्खनां च ब्रह्मणि मुख्यत्वसिद्धधा छिङ्कविकशेषेणाप्याद्वत्यश्रुत्युप्नीवना वोगात्‌ । वक््धमाणसिद्धा- रंतन्यायाच्छादनेन पृवैपक्षकरणेन न्यायेनैब तरिषद्(न्तसिद्धय) एतस्य वेयथ्दज(देशव्दानामपि पूत्रेन्यायाच्छादनेनान्यमात्रप- रर्वपवेपक्षसंमवाच्च । यद्रे चाऽऽदित्यज्ञब्दस्य पुवेपादीयाप्ध- करणदिषयवाकंपेष्वश्र॒तत्रान्निरवकराञ्चादित्यादिलिदङ्गानामप्य. धेकरणान्उरविषयवाकयेष्वश्च तत्वाच्च कथचित्तत्तद्‌ धिक्ररण।- विषयत्वास्युपगमेनान्यत्रप्रसिद्धना तद्‌ क्ज।दि शब्देष्वपि तुरय क पिति तत्रादिन्यािरेजरेपायिता । अथ वज।दि शब्दाः मसिद्धा एव। न चैवं तृतीयपाद्‌(संगातिः। यथा "` यदष्टाकपालो भवति ` इत्याद्रवान्तरसगतिखोमाः द्थेवाद्स्यस्वस्थानतिक्रमस्तथा कज्रादिषदानामप्यवान्तरसं. गतिवश्चास्स्रस्थानापिक्रम इते म तद्‌ाऽयुगतानपिपसक्ततत्त- त्पादोपाधिनिवचनपरयासवेफव्यात्‌ । पतेन देतुश्ुखरक्षणसूयै- तश्वरूपमुखलक्षणद्रपमपि निरस्तम्‌ । चयुम्वाद्रायतनत्वस्वमदरषरु- त्वमोधकलिङ्खःयावज्रनद्यणनामधेययोश्च तादी ययोरतिव्वापतः तन्न त्वया स्वेगतस्वबोधकनब्द बादेन्द्रादिनामवस्व भागुक्तवि- ध याऽऽपाततोऽस्य साहचयेण स्वत एतन्यमाज्रोपस्यापकत्व- सबा भ्युपगमाद्‌ । द्ितीयलक्षणस्याष्यक्तादिशम्देऽवब्यप्रेष | ३८३; श्च [किरपादभृषणे- उमयत्रत्रसिद्धत्वं यदि लोकतस्तदा शचभ्वाधायतनत्वे ज्योतिः रंदिर्नाम्नि चानव्याक्चिः। श्रुत्यादिना चेवं: । अनिन्दभयेन्द्र्यः त्ता दिश्चष्देष्वापे पवोतततरपक्ोदाहतश्चस्यषगतो भयोपस्थार्पकताकेः ष्थतिष्यार्धि; । आकाश्चञ्यातिरादिषदानागुभयन्रपरसिंद्धत्वाङ्खषि- कारे प्रथमच तुथपारद्‌।यत्वानुषपत्तेः । तदनङ्गकरे तार्तायत्वा- नुप! । एषं द्विती यतृती याद्‌ येऽक्तरशब्देऽष्यव्यांपिदरष्टेन्यां । ` च (द्रिका क्तहेतुस्वरूपफटमुखललक्षणत्रय्पाये न युक्तम्‌ । इनद्रदि- शब्दे दय भ्वांध्ांयतनतस्ववच्छत्यवगतसाधारण्येन (55 काञ्चशचब्दवः त्पयागसाधारण्यवाति चातिव्यापेः। चतुथपाद(यन्यातिशश्चब्दे च विन्यत्िश्च । ' ज्यातिदेशचनात्‌ ` (बन्सृ०१।३४०) इत्यत्र ज्यो- तिःश्चब्दस्य विष्णुषरत्वस्थापनेन तस्येह्‌।55 क्षेपेण विष्ण। प्रयोग. स्य पूेप्पाभेमतत्वात्‌ । आक्र शरशचन्दे सया तथात्वस्य स्वीकारा- त्‌ । यथापि वसन्तादेवाक्ये ब्रह्मलिङ्गामवेन बाघकाभावात्करम- क्रमकोपाषिभसङ्खरूपपबदबाधकसद्धावेन चान्यन्नैव परसिद्धता तथाऽपि मयोगस्ताधारण्यमयुक्तसाघारण्यविषातेनाग्याद्धिदेबौरा। अन्यथा ' अकाश ह्‌ वं नम नामरूपयासवेहिता ` (छा. ८ । १४७ १) इतिव।क्वस्थाकाश्चन्द्‌व्यापेः । बजब्राह्मणः स्वमदर्त्व(देचन्दष्वव्यापतश्च । अत एव स्वरूपमृसं फर्पलमपि छक्षणद्रयं पच्युक्तमू । इन्द्रायदेशन्द्‌(नामपि श्रतिसाषारण्पभया- गसाधारण्यार्यामुभयोपस्थापकत्वात्‌ । अत एवान्योपस्थात- भाजप्रतिबद्ध मन्व पकत्वाच तत्रातिन्यापैः । अन्यथाऽऽकाश्चञ्च- न्दस्यापि तद्‌मावमसङ्कनतु । चतुथपादये जयोतिःक्चन्दऽपि विष्णुपस्थापक्रस्वक्तमवेन।(तञ्याप्त्य।पचेश् । वज।दिश्चन्दानामा. युधविशेषमान्नोपस्थापक्त्वेन ततराग्यासतेष 1 चहुयेपादी षापये- रप्यन्यत्रैव भासद्धरवं यथाश्रुताभन्द्रादेशष्देश्बातिग्याप्तभ्‌ । श्त्या दिभिरन्यत्रपसिद्धस्वं उच्चेन्द्रा दिस्यश्रतिरसपादिवान्यत्रपरसिद्धिके स्वेगतत्वादावतिन्य्तिष्‌ । " ब्रह्मन््रमनरिष्रः" इतिश्चतिस्ताे- ताभनिषत्िद्धिकषन्द्रसषब्दे " सवाणि ह वा इमानि भूतानि” (अ १ ।९ । १) इति सबवेभतापाद्नस्वाद्गमिवाः का चमसिद्धिकाक्राष्दे मथमपादीयेऽतिन्याप्तप्‌ः । ' भुत्वा! आनन्दमयाधिक्रणेष्‌ । भाषटयेन विशेषणेऽपि ब्रह्मसंमबवददत्तिकप्रबरद्वित्व।देसंपा- दिताम्यत्रपरसिद्धिके गुहविष्टत्वादि्छिङ्केऽतिव्याप्तम्‌ । चतु- येपादीय अ।काश्चपदेऽव्या्षष्‌ । पयमतृदी यपदे तस्पि्नतिठ्याप् च । चन्द्रिकोक्तहेतुस्वरूपफलभुखरक्षणानि च न युक्तानि । वसन्तवाक्यगतजञ्योतिः शब्दे कपेणि खोकपरसिद्धय मावेनान्या- तेः । ‹ आत्मन अकाशः संभूतः? (ते०२। १) इति वाक्यगताकाशशचन्द अ(काञ्चविञिष्टपरमात्मपरेऽन्यसेश् । न च तस्यापि विकशेषणतयाऽऽकाश्चवाचित्वमस्तीति बाच्यब्र्‌ । तथा सति ‹ तमिन्द्र उवाच ऋषे प्रिषं वेमे घामोपागा बरंते ददामीति । सशवाच स्वामेव जानीयामिति । तमिन्द्र उवाच ब्रह्मणो व। अहमरिम ऋवे ' इति श्रुतिगतस्येन्द्रश्नदस्यान्तय।- भिपरत्वेऽवीन्द्रपरत्वस्पाप्यस्ताति तत्रातिन्याप्तैः । ऊ बहूना बेदिकञ्चन्दानां सर्वेषां परमष्ुख्यया इरया मगदस्परत्वेऽप्यपर- मगुरूयहरयाऽन्यपरत्वमप्यस्तीति पूरवेपादीयेषु सवेष्वतिन्याहेष हेतुपखस्य दुष्त्वाव्‌ । इन्द्राकाश्षमराणवजनव्रह्मणादिश्चन्दानाष- प्यन्यमात्रोपस्थापकतयाञतिव्याप्तेः स्वरूपमुखस्यापि दुषटत्वावु । अत्यन्तमित्यस्यासवेदेरयथेकत्वे सब॑दान्यमात्नोपस्थापकत्वस्य सिद्धान्तन्यायप्रतिसंषानकार्टा नरिष्णु पस्थापकष्वञ्यक्ता दि चचब्दे- ष्वप्यभावातु । अत एव सिद्ध्‌(न्तन्वायानिरस्यष्वस्यापि वदये- त्वाप मवात्फङमखरक्षणस्या्पीन्द्रमाणकराच्चादेश्न्देषु भयमपम. दीयेषु बज्।दिशन्देषु द्विप यप।द्यीयेषरु च।तिन्यापतेः। पृवेषक्तन्य।ये- नेद्मपरत्वस्याश्चक्यकरपनस्वस्य सवत्र मा(वाटिकत्तद्धान्तन्यायेन त्‌- यात्वस्य काप्य मावाच | ब्रह्म तात्प ५कत्वस्याश्चक्यकरपनत्व शङ्क या भविबद्धत्वस्य दुनरूर त्वाद्‌ । अन्य।पस्थितितब्रह्मनुषरस्थि- तिभ्णां भतिबन्धस्य तेषु सुरमत्वात्‌ । एतेन ब्रह्मपरत्वे बहुबि. पुव पाततिरूपतक। नुग तत्वं बरुबररमितया१ निरस्तम्‌ । ननु {कद्धानन्तनाऽप्यवहयस्वी का यान्यपरताकतया बद्यपरस्व- स्याक्यकरपनत्वश्नङ्कःया प्रतिबध्यसमन्वयत्वोक्त। न दोष इति चेत्‌ । तिं त्ावरवोपपत्तो चेष्रेयथ्प।व्‌ । विचेषस्य कक्ष णान्तरस्वेऽन्पभ्रम्‌ सिद्धेष्बतिष्यातेरिति दिक्‌ । भन्यजपलिद्धस्व(- १ ३८४५ ३८६ शांकरपादमूुषणे- दि के नामरूपावान्तरमेदमुपादाय पादभद्वणेनमप्यसगतप्‌ । त्वदामिमतनामलिङ्कःविभागस्यासंगतत्वातु । तथा हि- न ताव्‌. द्वर्मिवाचित्वं नामत्वं धमेवाचित्वं छिङ्कन्त्वपिति युक्तम्‌ । धमेवाचिनामन्तयाम्पादिपदानां नामत्वस्य घमवाचिनामानन्दा- दिपदानां छिङ्कत्वस्य चाऽऽपत्तेः । नापि रूढत्वयागिकत्वाभ्यां नामदिङ्गमेदः । बरह्मणि महायो गविदरदढ्योरङ्ीकारात्‌ । अतं एव खडियोगयुक्तानि नामाने केवर योगिकाने ङिङ्खननीति निरस्तम्‌ । नन्वापाततो रूढन्येव नमान तद्विपरोतानि छिङ़्गनि ब्रह्मणि सवेश्न्दानां याग च्यङ्खगकारणासख्लमवव(रणायाऽऽषातत इति, वै्वानरपदस्यायुज्यारूयाने रिङ्कनत्वोक्तस्तद्वारणयेवकार इति चेतु । न | इन्द्राद्श्चन्दाना क्वरख्नामतानपत्तः 1 वाहपरतता नीस्यन्राप्याषाततो योगिका योगरूढ। इति विबक्षितं न वा| अन्त्ये व।क्यप्रकरणादेरपि लिङ्खतापत्तिः। अधे "दी ` इत्यादिषाक्योपाच्लर्िङ्कःस्य लिङ्कनतानापत्तिः । एतेनाऽऽपाततो रूढ।नि तानि नामानि यान्यापाततो यै।गिक्रानि तानि छिङ्का- नीत्यपि निरस्तम्‌ । अथ मतं यान्यावाततो रूढिरहितानि तानि ' अन्तयापि ' इस्यार्दन्यकमातिपदिकमात्राणि ना । “ सर्वषु मृतेष्वेतप्रू यस्मिन्धोः › इत्याद्नेकपद्‌ सममिव्याह(ररूपाणि धमेदरारा धम्युपस्थापक्रानि तानि लिङ्कानि । यानि तु तद्विपरीतान्याषा- ततो रूढा।ने योगरूढानि चा तानि नामानि । अत एव पृपनक्ष- दशायां देवतासु योगरूढेधुक्त!नामिन्द्रादिषदानां नामवा । अत पव / हीश्च ते › इत्यादिवाक्योपाच्तस्य लिङ्खत्व्र्‌ । प्रकरणादौ च नातिग्या्भेः । तस्य॒ धमद्रारा घम्बुपस्थापकत्वामावादिति। क क (क [ >»4 + तदपि मन्दम्‌ । रूढि रहितत्वे सति धर्मद्वारा धम्युपस्थापक्त्वस्य - दििषटलिङ्ःरक्षणत्वे विष्णुरूढिमदनन्त शन्दादावन्या्चेः । तदि क्रन्त्वस्य त्वद्‌(यमाष्यट काद्‌। स्पष्टत्वात्‌ । उ।डन्नास्न्यातय्याप्तव। बाक्यमकरणयोरपि यत्किचिद्धमेदारा धम्युपस्थापकयोरतिभ्या- प्त्यनंपायाक्च । न च साक्षादरय।प्यधर्मोपरस्थितिद्वारा उपापकषमौ. आनन्दमयाधिकरणम्‌ । वच्च्छिभषाजनक्तवं विवक्षितमिति नातिष्याततिः । तयोः साक्षा. दथाप्यधर्मोपस्थापकत्वाभावस्य ' शब्दादेव ममितः ` (अण सू० १।३।२४ ) इत्यत्र स्फुटत्वादिति वाच्यम्‌ । रूहिराहितवा- नीत्यस्य बेयथ्यापत्तेः । न च लक्षणद्रये तात्पर्यं कर्प्यषू । पूर्व. लक्षणस्योक्तदूषणग्रस्तत्वात्‌ । द्वितीयस्य तरिविधपरिच्छेदराहि- त्यरटश्षणय्याप्यधमंस्य विष्णुत्वलक्षणव्याप्यधर्मस्य च युगप दुपस्थापकऽनन्तपदेऽतिव्यात्रः । योगरूढस्यानन्तषदस्य कयं- चिद्ग्याप्यघपद्ारा तदुपस्थापकसरे चन्द्रादि गब्देऽतिव्यप्तिः । एवं तद्विपरीतान्यापाततो रूढा योगरूढानि बा नामानी- त्यत्रापि घमद्रारा धम्युपस्थापकत्वराहितत्वमात्रस्य लक्षणष्वे वाक्यपकरणादावतिव्याप्तेः । साक्षद्धम्बुपस्थापकत्वविवक्षायां चाऽऽन्तयांमिलिङ्केऽविग्या्निः । आपाततो रूढस्वश्यापि रक्ष. णघरकत्वेऽनन्तादिलिङ्केऽतिन्यात्तिः । गौणेषु इयेनादिषु कभे- नामसु योगिकेषृद्धिदादिष्वन्याते् । तेषामलक््यत्वे ज्योतिर्गो- रायुरित्यादिकमेनामस्वतिव्यान्नेः । तेषापपि समन्वयस्य चतु- थंपादे त्वदिष्टतवेनारक्ष्यत्वोक्त्य योगाच्च । अस्तु वा यथाकथं चिन्नाम्टङ्कमेदः । तथाऽपि न तेल पादन्थवस्था शच्चक्या | परथमे पाद आनन्दमयापिकरणे छिङ्गबिचारादिति तच्वपदी- पोक्तरीत्याऽऽनन्द्मयस्वछिङ्कसमन्वयस्य ‹ अन्तस्तद्धरमपदेश्चावु (अनसू १।१।२० ) इत्यत्रान्तःस्थत्बलिङ्कखमन्वयस्प द्वितीये वेश्व(नरनामसमन्वयस्य च विराधातु । न चाऽऽनन्दम- यत्वान्तः स्थत्वलिङ्खःसमन्व यस्याऽऽनन्देन्द्रादिनाभसमन्वयफलकः तया भयते पादे संगतिः, वेग्वानरनामसमम्बयस्य पाचकरत्वादेडि- कः समन्वयफलरकतया च द्वितीये संगतिरति बाच्यम्‌ । तथा सति सवैगतत्वलिङ्खसमन्वयस्याऽऽदित्यादिना[प]समन्वयफलकतया भथमपादीयत्वापत्तेः । ‹ अन्तः'भविष्टं कतोरमेतप्र्‌ ' ( वै° आ०३। ११) इत्येकब।क्यतापन्ेन्द्रादिनामसमन्वयस्यापि तत्मकरणगतलोकमसिद्धिरादहितलिङ्खगसमन्वयफटकत्वसं पनेन दि- ती यपादे निबेश्चापत्तेः । एवं त्वदुक्पादक्रमोऽप्यनुपपन्नः । महा- मट्ट भङ्कन्यायेनातिमयत्नसाष्यस्य प्रायस्य उभयत्रप्रसिद्ध्नां १८५७ ३८९ छांकरपादमूवणे-- प्राथम्य स्यात्‌ । अथ बतुथपादायसमन्वथस्य ' महासमन्शय तस्मिन्नाधकारोऽखिलस्य ह” इत्यनुष्याखूयानाक्तरोत्थाऽसाबा- धिकारिकत्वात्पाद्रयाक्तश्रातालङ्कगदिषयुक्तान्यपरत्वाश्चङ्कगया- सतदानन्तयनियमातत्तच्छब्दपद्ठात्तानेमसगुणासाद्धमात्रफलक- स्य कारणविषयकत्वाशान्त्यता, इतरयास्तु महाम भङ्कन्या- येनान्यमान्रपसिद्धस्य प्राथम्यामिात चतु । न । अन्यत्रैव भसद्धा नामन्त्यतायामसा्वाधिकारिकत्वस्यापरयोजकत्वात्‌ । यहस्थमा- घाधकारिकयागनिरूपणानन्तरं सबाधिकारिकपाङ्य्खत्वाद- निरूपणस्य षष्ठ दर्घनाच्च । किंच महासमन्वयत्वादसवाधकार- कत्वम्‌ , तत्र यदि पहत््वामितराभ्यहितत्वं तदा भरपयात्पराक्‌ भर माणनिरूपणस्यव भरायम्यं दुवारम्‌ । यदे चातिप्रबलन्याय- साध्यसरवन तदा पहाप्टमङ्कन्यायेन प्राथम्य दुषरम्‌ । नापि पादश्रयोक्तश्चत्याद्यपजीग्यत्वेनान्त्यता । अद्टश्यत्वादिपदानाम- षावरत्वादिलिङ्खबलेनान्यपरस्वक्रङ्कयाः भयमं कतु शक्व- रवात्‌ । न च श्वतिलिङ्ादिस्वरूपाज्ञानात्भराक्‌ तदानरूपणं तह ८ श्चण्द्‌ादेव परमितः; (ब स० १।३२। २४) इत्यत्र निरूप्यमाणश्रुतिटिङ्नदिस्वरूपस्य ततः भागन्नानेन श्रतिशि- छमादिमिरिन्द्रपाणाकाश्चादिश्चन्दसमन्वयासाद्धपरसङ्खनत्‌ । कार- णत्वसिद्धिफरकस्वाभावस्त्वसिद्धः । “ कारणत्वेन चाऽऽका- चादिषु › (बण सृ° १।७। १४) इत्यत्रावान्तरकारणत्व- निरूपणात्‌ । किंच नाश्नां िङ्कानां चान्यन्प्रसिद्धत्वाविशचेषे कथं पादभेद; । अवान्तरमेदस्याभयन्रपरसिद्धादावपि साम्यात्‌ । पादवतुएनियमत्यागश्च । अन्यत्रवेटयत्र विनिगपकाचुपरम्भाव्‌ । यत्त प्राधान्यान्नान्नामनन्तर छ्ङ्कगनां च समन्वयं बुद्ध स्थत्वसपादनाय न प्रथममुभयारकाकरणमिति । तदयुक्छष्‌ । नाषसमन्वयहेतुत्वेन छिङ्गानापपि बुद्धिस्थत्वेन भाषान्यबुद्धि- स्थत्वयोरविज्ञेषातु । यदप्यापातसिद्धनापमेदाश्रयणेन भथम पादमेदः, ततस्त- त्यागेन महायोगविद्वद्‌ डिभ्यामेकीकरणेन ` तद्मेद्‌ इति कख- नमू । तदपि न त्वया नामत्वङिदूगत्वान्यत्रपरसिद्धधादीनां आनन्दमयाविकरणम्‌ । सर्वेवामापावप्रतिपमत्वधटिततां कदता वदीयवतुथयारापातत. छातित्याभायागेन ेषामापे भिन्नपादनिवेश्चस्यादश्यभाषारिः- त्थास्तां तावादोात बद्‌ान्त | स च्व परपश्च आरभ्यत- आनन्दभयाऽभ्यासादिति । अत्र ८ अह्मविदाभ्नोति परम्‌ ` (ते० २)। १) इति वेत्तिरीयश्चतेः स्थषटब्रह्मरिङ्काया ज्ञेय बरह्मणि समन्वयप्रतिषादनाच्छस्ञाध्या यपादसंगतिः । पृवाधिकरणविषयसद्विधायामीक्षणश्चुत्या भाय. पटस्य बाधो यक्त! । इह त्वन्यश्चेषावयवपार'टरहश्चब्दमख्या- थस्य बद्मणां ऽन्यशेषत्वनेषव प्रतिपादयता, न स्वप्राघान्यनेति भ्रत्यवस्थानादनन्तरसंगतिः! । तन्न परथमान्तानन्दमयपदापरक्षि. तथ्‌ ‹ तस्माद्वा एतस्माद्िङ्नानमयादन्योऽन्तर आत्माऽऽनन्दमयः › ( वै° २।५ ) इत्युपक्रम्याऽऽम्नातम्‌ ‹ ब्रह्म पुच्छं भतिष्ठा' (तै ०२।५५) इत्यन्तं वाक्यजातं विषयः । तत्किमन्यश्चेषतया ब्रह्म भतिपादयस्युत स्वमाषान्यनेति सशयः । ‹ असन्नेव स भवति ( तै २। ६) इत्यादिश्छोकस्याभ्यस्यमानवब्रह्मण अनन्दभ. यविषयत्व पुच्छविषयत्वानिणयश्च तद्धौजषू । न च तस्याप्य, नम्दमयविषयत्वं भरायपाठ।न्निर्णी तमेवेति च।च्यम्‌ । मनोमयपया- येऽतद्विषयस्यापि ‹ यतो बाचो -निर्वतन्ते ` (ते २।४) इस्यादि श्ोकस्योदाहरणेन प्रायपाठान्निगमन शछोकस्याऽऽनन्दम- यविषयत्वासिद्धेः कथचित्तद्विषयत्वं च न पराधान्यनि्वाहकभु । फं च पूत्पक्ष अनन्द्मयावयवत्वेन ब्रह्मापास्तिः, सिद्धान्ते च ज्ञेयब्रह्ममापेतिः । तत्न पृत्रपक्षः-आनन्दमयपदोदितं सरूय- हमित्युपरुभ्यमानं भोक्तारं जीवं भाति शेषत्वेनेव च्रह्म भति- पाद्यते, न भाषान्येन । पूवेपूवेषयायेषु पुच्छतया निर्दिष्टानाम- न्यश्ेषत्वदश्चेनात्‌ । न च ' ब्रह्मविदामाते परभ ' (ते २। १ ) इवि ब्रह्मज्ञानस्य फटवत्वभ्रवणात्तस्य चात्र ब्रह्म. पदेन पत्यभिज्ञानाट्रद्मणः स्वपरधानत्वमेवावितापोति वाच्यम्‌ । विदेरुपास्तिपरताया अपि बहुशो दश्चनेन वन्न ब्रह्मोपासनाया पव फरूसबन्धमरतिपादनात्‌ । भवाति च ब्रह्म 4च्छकत्वेनाऽऽन. न्दमयोपासनाया आपि ब्रह्मोपासनास्वम्‌ । न च ‹ प्रमामोति ' छंकरपादमूषणे-- इति परब्रह्मपपतेः फङत्वकीतेनादन्यश्चेषत्वन ब्रह्मोपासनायाशच ¢ तमेव बिदित्वाऽति यृत्युमेति, नान्यः पन्था विद्तेऽयनाय › ( भ्वे० ३।८ ) इति श्ुतिविरोधात्फलकस्वासं भवेन तज ज्ञानमेव विदिना विवक्षणीयमिति वाच्यम्‌ । ' ब्रह्मवदाभ्ाते परष्‌ ' ( तै०२।१) इति संक्षिप्य कथितस्येवाथस्य (तदेषाऽभ्पुक्ता। सत्यं ्नानमनन्ते बरह्म । यो बेद निहतं गुह्यां परमे व्योमन्‌ । सीऽश्चुते सवीन्कामान्सह › (ते०२ १) इति विदटतत्वेन सवेका- मावाततेस्तत्फरत्वराभेऽपि पर ब्रह्मप्रात्तेः फलत्वालाभावु ' सत्य- स्वज्ञानत्वानन्तस्वजगत्कारणत्वादि गुणकीतेनं चाऽऽनन्दमय पुच्छे तादशगुणविशिब्रह्मद्टिवधानारम्‌ ¦ यथा हयुद्धीथेऽनन्तत्वस्े- भूतकारणत्वपरोवरीयर्त्वादेशुणविर बह्महटि्रेधानायाऽऽ- काञ्चश्चच्दिते बरह्मणि तत्कीतेनमर्‌ । नच यो वेद्‌ निहितं गुहाया) ८ ते० २।१ ). इति ब्रह्मणो गुदहानिदितस्वं प्रतिज्नात- म्‌, तस्य चाऽऽनन्दमय एव पयेवसनं इयते न पृच्छतया नि- दिष्टे ब्रह्मणीत्यानन्दमयस्येबोपक्रपावगतं सवेकामावा्तिफलक- षेद नाविषयत्वजगत्कार णत्वादि सिध्यतीति तस्येव परब्रह्मस्वे स्थिते तस्य ब्रह्मपुच्छकत्वेनोपासनीयत्वेऽपि ब्रह्मणः स्वपाध- न्यमनपवादम्‌ । एकस्येव पृच्छपुच्छवद्धावानुषपत्तिरिति तु न, - अन्नमयादा वपि स्वानतिरिक्तेरेव श्शिरःपक्षादिमभिरूपास्यत्वावग. मादिति वाच्यम्‌ । आनन्दमयस्य विज्नानमयादान्तरत्वे कथिते तत्पुच्छत्वेन निरूपितस्य ब्रह्मणोऽपि विन्गानमयादान्तरत्वङा- भात्‌ । नहि पुच्छवदज्रास्ति न पुच्छमिति नियमों वक्तुं शक्यते । अग्रिमः “सोऽकामयत › (ते० २। ६) इत्यादिरपि पुच्छव्र हविषय एव । तस्योप॒क्रम आत्मश्चब्देनापि निर्देशाव। स इति पुलिङ्कन निदेश्चोपपत्तेः । ‹ तस्येष एव श्षारीर आस्मा। य) पू्ेस्य › ( ते २ । २ ) शत्यानन्दमयपर्यायेऽप्यात्मश्चब्देन ब्रह्मनिदेश्च। चच । तस्मान्नात्र स्वभाघान्येन ब्रह्म प्रतिपाद्यम्‌ । पवं ब्रह्मणः स्वपरधानस्वे पुच्छपदमनथकम्‌ । भतिष्ठापदेनैवाऽऽ- घारखाभात्‌ । न च कान्तिमान्पुखचन्द्र इत्यादौ स्वश्चब्देनेष कान्तिमर्वकाभेऽपि ञुखे गणं चन्दरपदमपि युज्यते । वथा भृते आंनन्दमयाभिकरणप्‌ । ` अतिष्ठापदेनाऽऽधारत्वे रुन्धेऽपि तद्छम्मकः पुच्छकश्ब्दोऽपि स्या- दिति वाच्यम्‌ । यतस्तत्र चन्द्रस्य यादशी यावती च कान्तिस्वा- टश तावती वा सा मखेऽस्तीति मुखस्तुत्यर्यं चन्द्रपदम्थवतु | न च कान्तिमत्पदमात्रेण तादश्चायलामः संभवति । तस्य माना. न्तरविषयवियमानतावन्मात्रकान्तिविंषयत्वेन चरिताय्परात्‌ । अतन्द्रतुरयक।न्तिमच्छलछाभ।य चन्द्रपद्‌पादानष्‌ । बक्मषणि तु मतिष्ठास्वसंकोचकमानान्तराभावात्तस्य निरपेक्षसबभतिष्ठात्व- बोधकश्रुत्यन्तराच्च निरतिश्चयपेवाऽऽधारत्वं परतिष्ठु'परेन रभ्यत इति न पृच्छपद्मर्थवत्‌ । मल्यत पुच्छतुरयाधारत्बविवक्षायां पच्छस्याऽऽघ।रत्वं भूतङास्पागतृणराच। संचरतः पुरुषान्त तुणराश्चेरेवाऽऽध।र!न्तरसापेक्ष सातिञ्चयामेते ब्रह्मणस्तयाबै- धमाधारत्वं ङक्षयत्दच्ख्पद मानिष यक्मेब स्यात । तस्मत्पाक्ष- रूपेण।पासनी यमानन्द्भयं परति प्रब्रह्मगः करपन,य पुच्छतवं पुच्छपदेन।च्यते । मतिष्ठुपद्‌ च कऋर्पनानिमित्तमाषारत्वङक्षग- सारूप्यं बोधयद्‌यवद्धवति । पक्षिणा ईद इच्छमागमाषार्‌+ त्य निषोदन्तीति पक्षिगां पच्छ प्रत्षठि। अत एव पत्तिर्‌ यापने- षदि श्रयते-तस्मात्सक।ण दयां मसे पुच्छेन प्राति।तेटटुन्त्‌ । पुच्छ. नैव मतिष्ठयोत्पत(नित । परविष्टा ह पच्छ” ३१ि। ब्रह्मानन्दा ऽपि ४ एतस्यैव्‌!55नन्दस्यान्यानि मतान मात्राञ्जुपजीवन्ति ' (ब्र ४।३।३२) इति श्रुत्यन्तरेण कृत्लप्य रस ककनन्दज्ञा- करजातस्य समुद्रस्थ।नाय इति भियमोदाश्रवयवयुक्त स्याऽऽनन्द्‌. मयस्य प्रतिष्ठ । अतः सारूप्याद्रह्मणः पृच्छतस्वकखना युका । अन्यन्नापि च तादश्रकर्पन। निमित्तं सारूप्यवणेनं दर्यते । यथा- '" तस्य मरति यरः एक द सरः पक "तदुक्षरम्‌ ` (बृ° ५।५। २ ) इते । अत्र मूरित्यक्षरे मजपपातअरस्त्वक्ररवनाने- भित्तमेकस्वं सारूप्यमुक्तम्‌ । न च पृच्छवक्पापाचे ब्रह्म णि निगमन कस्थव्रह्म चद! ्पासरूपतात्पयछि कृद चना चस्य स्वभधानता युक्तेति वाच्यम्‌ । पूेपुवनिगमननछछाकानामन्‌- १ हीप्येतदनन्दा्षस्थपु्तके नास्ति । ` ३९१ १६९ शंकरपादम्‌धणे-- मयादिप्रधानविषयतादशेनेनात्रत्यनिगमन श्टोकस्याप्यानन्दपय- विषयताया एव युक्तत्वावु । युक्तो हि जीबेऽपि ब्रह्मक्षब्दो बृंहणादिगुणयोगात्‌ । अन्यया पुच्छादिषपदवैयथ्येस्योक्तत्वात्‌ । तस्मादानन्द्मयो जीव एव स्वमाघान्येनोपास्यत्तया -विवक्षित इति । एवं पएवेपल्षे प्रापतेऽभिधीयते-- आनन्द योऽम्यासादिति । अन्राऽऽनन्दमयमदं तदुपलान्षितवाक्याेश्चेषपरभ्‌ । यथा ‹ भरक- रणं तु पणमास्यां रूपावचनात्‌ ` (जे° सु०२।२।३) इति सूत्रे पै।णेपासीपदस्य तद्धटिनविद्द"कयपरत्ववत्‌ । स्वपधा- नन्रह्मपरमिति च साध्यमध्याहार्य॑म्‌ । अम्याप्चरूपन्नब्दधर्भस्य तात्प्थलिङ्खस्य हेतुकरणानुरोधात्‌ । तादश्चतात्पयरिङ्कः च व (क्यरूपपक्षे स्वपधानन्रह्मपरत्वस्ताधन एव स्वरसम्‌ । आनन्द्‌- मयस्य ब्रह्मस्वसाधनपरतवया सूजव्याख्यतृणां परेषां मते चाग्यासााद्रति देता; चञ्दटत्तेः पक्षादत्तितया स्वारस्याभावा- त्‌। जेवानन्दविरक्षणजगस्ाणनांदिदेतस्वस्य!पि ब्रह्मरिङ्खन्त्वेन ‹ आका यस्तदिङ्कगतु ` (ज्र० सू० १।१।२२) इतिक ५ आनन्दमयस्त छिङ्गमव्‌ ' इति निर्देशेनैव तत्साधनोपपत्तेः । एषं चाभ्यासरूपतात्पयेलिङ्कःस्य हेतृकरणस्वारस्यासाषान्येन वल. एस्वरूपसाध्य एव तात्पयावगतो तस्याऽऽनन्दमयेऽनन्व याद्‌ान- न्दभयपदेन तदुपकरकितत्रह्म पुच्छति वाक्यविश्ेषलक्षणायामपि न क्षतिः । तात्पर्याधी नत्वा च्छब्द्‌ इत्ते; । आनन्दमयस्य ब्रह्मत साधयाद्धः परेरपि “ आनन्दमयोऽग्प्रासखव्‌ › ( बन सू° १।६। १२) इति सूत्र आनन्द्मयपदस्य तदथत्वविचिषटे वत्तात्पयेविष- यत्वविषिटि वा घिः रुक्षणाञवक्यं वाच्यव | अन्यया भ्रञ्ु- रानन्दस्य पक्षत्वे नायमानन्दमयो विष्णः किंतु भायुक्तमकृत्या- दय पव, विकः।राभिषायकमयट्‌गयागादेति ‹ विकारश्ब्दा- नेति चेन्न° ` (जण सु० १।१।१२ ) इति शङ्कमया अदुस्यान- सङ्घात्‌ । अनन्द विकारस्य तथात्वे च बाधािष्यादिमस- गात्‌ । तथा चाऽऽनन्दमयपदघटितवाक्यविथषः स्वमधाननब्रह्म- परः । अभ्याक्तात्‌ । अभ्यस्यमानन्र्मपदघटितवाकमकवाक्यता- पञरबादिति सूता$ । परमतेऽप्यानन्द्मयो दिभ्युरेव । ‹ अघ- आनन्दमयाधिकरणम्‌ । भव स मवति । असह्ृल्मेति बेद्‌ चेत्‌ । अस्ति ब्रह्मेति चेदेद (३० २। ३ ) इत्यानन्द्मये ब्रह्मशब्दाभ्यासादिवि जवती- योदय क्तेः । चन्दादिनिष्ठस्य पौनः दृन्येनोच्ारणसरूपस्याभ्यासस्य साश्यवेयथिकरण्यवरिहारत्यास्यस्यभकानत्रह्मश्चब्दयटितनिगभन - ऋछलोकविषयत्वरूपार्येऽभ्यासादिति हेतुषयंक्पानस्य वक्तब्यदया निगमनत्वतद्िषयत्वाद्नां यथाश्चतानामतिमस्तञ्नकत्वात्‌ । अन- कपदार्थपटितस्य तस्यास्मर्दौयहेतुतो न छाषक्रशङ्कगऽपि । यदराऽऽनन्दमयपदं तचात्पयविषयपरश्‌ । पूत्ैसृश्रादचुषक्तं सत्पदं साध्यस्तमषेकभर्‌ । वाक्यस्य पद्रसश्ुदायरूपत्व।त्‌ । लस्य यत्परत्् तदुघरकप्रदानामपि तत्परत्वमविङद्धामेत्पानन्दमयपद्परमता- स्फ्ये विषयस्तदिति पतिज्नायां न सत्ाक्षराननयुग्यमर्यासादेते देतुपप्रादनङ्क्रीत्वो भया; सममेव । अननन्द्मयशन्दराषिस्ष जी वरस्यैव निगमननछोकनिषव्त्बाह्न क शब्दस्यापि जीवर्रतात्न- मराल पुष्छं बह्मनन्द्भयश्न्दप्रटितत्राकयभरापेपाय ति चङ्क र , नेतरोऽनुपपचेः' ( ब्र सृ° १।१। १६) ३/१ निखंड- यिष्यते। तथाच निगमनश्छेके ब्रह्मञन्दाभ्यासेन अक्षणः स्वपधानत्वावगमात्‌ । तस्येव च ' ब्रह्म पुच्छं मतिषु › (तेर २।५) इत्यत्र प्रत्यनिन्गानात्दुखछत्वन निद््स्य अह्मणः स्वप्रधानतया प्रकरणप्रतिषाचत्वपपत्यहभित्युक्तरत्या सृत्रायः निराचाध एव । अथव “ बरह्म पुर्छपग्यासात्‌ › इरयेच्र वक्त. भुचितत्वेम सृते कशिणिकानन्दमयपद्भयोगः निरामप्राय इति चेत्‌ । शद्ग विच्ेषनिरकरणायः स इति बभः । वथा हि-- ५ बह्म पुच्छं मतिष्ठा ' इत्यनेन माधान्येन ब्रह्म भतिषाचते, जाॐऽनन्द्षयचेषत्वेन । (असभव स भवति" इवि मन्नेऽन्यास।- चुसररिण बक्ममः -भाषान्यावगमात्‌ । इहापि तस्यव प्रत्यभि. ज[नात्स्ववथातमेव अद्य मविष्यतःस्थुक्ते भरायय।ठतदकृतोपकम- "स्थ इश्च सू्वारस्यानुसारेम ' असन्नेष स भवि ' इति "मन्त्रे ब्रह्मपदपानन्वमयस्य छक्षकमस्तु । ततश्च बाधासिद््चा- विक्रभिति ` छङ्‌ हायाद्- मादन्द्पय्पद्‌(न्य(समद य।राहस्वा निगमनन्धुत्लतिप्रष्यः ' अति साध्वान्वाहद्ष्मि मतय जके ५१ ३९४ ३९४ शकरपादभूषणे- याऽऽनन्दमयो न निगमनण्ोकमतिपाधोऽम्यासाद्‌; वत्रैव स इति, एनमिति पदेनाञऽनन्दभयस्य ब्रह्मपदाथगएवरसदसस्व- ज्ञ नाधीनस्त्वासत्वान्नयतयाऽभ्यासात्‌ । तथा च परियादिि- श्विषटस्य सुरूयहमेति भर्त।यमानस्याञञनन्दमयस्यासचवन्नङ्ग- नास्पदतया तन्निवारणाय प्रह्तमन्त्रस्य नाऽऽनन्दमयविषयत्व- [मिति न बाधासिद्धयादिः । सृत्ाणामादृष्त्याञनेकायत्वमरूकार एव । सारवद्विश्वतोय्लमिति तछछक्षणलुरोधातु ॥ १२॥ ननु ' ब्रह्म पच्छ प्रतिष्ठा" (ति बाक्यस्य स्वमरधानव्रह्मपरत्वे पुच्छपदस्याम्यस्यमानब्रह्मश्चन्दाचुराषेन म्रतिष्ठापदर्न्यावारा- दिकक्षकत्व आनथक्यापात्तेः । भतिष्ठापदेनेवाऽऽध(रख[भात्‌ । ततश्च ‹ आनथक्यप्रतिदहतानां एपरोत बकबलथु ' इत न्याम न।भ्यस्तव्रह्मश्चब्दादपि पुच्छश्चब्द्‌ एव बरछोयानिति तद्‌बुरो- भेन तादृश वाक्यस्याऽऽनन्दमयरेषत्देन ब्रह्मपरत्वमेव. युक्तम्‌ । तथा सति पर्षिरूपणोपास्तनपयमानन्दमय १५ परब्रह्मणः करपरन। यं पृच्छत्वं पुच्छशचब्देनोखध्रते । मत्ष्ठापद्‌ं तु करन निमेचमाधारत्वरक्षणं सारूप्यं बोषयद्यबद्धवतता(ते शङ काम. नृय पुच्छपदस्य ग वक्ति- विकारशब्दान्नेति चेन्न भाचपात्‌ ॥१३॥ अन्न वेक्रारश्चन्द्‌।ऽवपवप्रः । तथ।( चावयवप्रपुच्छश्रन्द्‌- सर्वान्न ˆ ब्रह्म पृच्छ पर्ष्ठा ईत वाक्यं प्राघन्यन ब्रह्मम तिपाद्कमभिति चेतु । न । भाचुयोतुः अवयवमायवचनात्पुच्छ- शब्द्‌ पपत्तेरेति तदथ; । आनन्द्मयपम।यस्यान्नमयादिप्याय- साम्याय प्तित्वेन निरूपणीयस्याऽञनन्दमयस्य 'चिरआदि- ष्वव यवेपक्तेषु पुच्छे चावश्यं निदृष्व्मं ब्रह्मण एव पृच्छत्वेन नेद्य इति भवः । ननु पूवज्ावयवपरः पुच्छश्ब्दः) इह त्वाधारपर इते कथमयभेदे साम्यमवगम्यत इति चेतु । न। & अ जे क्ष -अय द्‌ञ।प चछन्दस्ताम्यमानतर्ण अआयपादचकबदहस्य . इष्टत्वात्‌ | निचा इन्द्रयन्यः परा शया अयम्यच्च पर्‌ मनः इत्यादा. -िधद्रियाद्‌ानामन्यक्तानां पूरषपुवमपेश्यान्यदेन प्रत्वभरू । अभ्य. भनन्दमयाभिकरणम्‌ । क्तात्पुरुषः परः › इस्यत्र पुरुषस्य परत्वध्‌ । ‹ सा काष्ठा सां परा गति; इति वाक्यशेषानुसारेण परमपुरुषा्थत्वरूपमन्यदेबे- त्यर्थमेदेऽपि सोपानोदाहरणन्यायेन पूवेस्मार्पवस्मादु्तरोचरस्व परत्वबोधनपृवकं सवतः परं ब्रह्मेति बोधायतु पडते वस्मिन्पकरणेः शब्दसास्यमत्रेण पायपाठस्य निवहणायरवात्‌ । अन्याम्यध्यु.- दाहरणान्याकरे द्रष्टव्यानि । किंच न केवङं तत्र पुच्छपदं पयायसाम्याय भयुक्तम्‌, केतु कद्काविश्चषनिराकरणायापि। तथा हि-'यो बेद्‌ निदितं गु्ायां परमे व्योमन्‌ › ८ ते २। १) इति मन्त्रे सत्यं ज्ञानमनन्तप्‌ ? (ते २।१) हाते भरतिङज्ञातमानन्त्यपसंङ्खाचतं बस्तुपारेच्छदरा- हित्यगभम्‌ । तस्सति परमाथतो जविब्रह्मणोः स्वाभाविकमेदे जडवगेस्य तद्िवतेतया वस्तुपारेच्छद्‌।सं भवस्य खष्ठिवाक्याद्‌- घगमेऽपि जोवस्य तद्विवतेत्वामावान्ोपपद्यव इति शङ्कायां तस्योपपादनाय जीवां नातिरिक्तः । यन वस्तुपारिच्छदः स्यात्‌ । किंतस्वविधोपाधकं बुद्धदुपाधिके वा ब्रह्मेवेति दश्यितुम्‌ । ब्रह्मण एव जीवरूपण परमन्योपश्चन्दितायामन्यादृतायां ता- हशष्टादांकाश्चरुक्षणन्पोस्नि प्स्यितायां बुद्धरप्षणायां बा गुः हायां निहितत्वमुक्तम्‌ । तत्रापि ब्रह्मणो गुहानिहितत्वोक्स्या जीवब्रह्मणोः स्वरूपैक्यं कथं निर्धायते । उपक्रमे भा- प्यप्राप्तुमावेन निर्दिष्टयोर्जीववब्रह्मणोर्भदाषस्य मावत्‌ , अश. नायायूर्भियुक्तस्य जीवस्य ब्रह्मणा स्वरूपेक्यासंमवाचेति शङ्कमद्यं भरसक्तम्‌ । तत्रोपक्रमे भाश्चिने नगरदरभा्ठस्येव ब्रह्मणोऽपराक्ठस्य विवक्षिता । अवि तु कण्ठचा्ीकरन्यायेन प्राप्तस्थेवाप्राप्तश्नमापोहेनेति योतयितुष्र्‌ । परमे ग्योमान्नाति जीवाधारतया गुहायामव संनिधानमुक्तम्‌ । अश्चनायापिपा- सादयथोमेयो न जीवस्य स्वाभाविका अपि सवश्नमयादिबै- नानमयान्वकोश्चोपाधिका इति दशचैयितुं विन्ञानमयान्तान्कोश्ा- निरूप्य तच्छिरस्येव ‹ विज्ञानं यज्नं तनुते † इति विज्गानमयश- ब्दितायां बुद्धावेव करत्वं निक्षिप्तम्‌ । एवमपि जीवस्य न ब्रह्मता संभवति । अबिथोपाषिकस्य बुद्धथुपाधिकस्य बोपाधि. ३९५ ९६ कोकरपादभूषणे -- पिध्यात्षेन पिध्यास्वाद्रह्मणश्च सस्यत्वादिति शङ्कया तभिर।. साद नोपपिबिशिष्टस्य ब्ह्मवाच्यते। किंतु. ववो निङृ(ष्ड)षएटस्य विशचभ्याक्षद्येकति योतनासाऽऽनन्दमयाषारस्वेन बह्म बिपा- धति । उक्ते कधारे ब्रह्मण्युपहितमस्नी वाद्विछक्तणत्वं सिध्यति। दषयर्याषाराषय योरत्यन्तकिलक्षणस्वं राके दह्‌ । क्थ विधाद्यपाभिकं बद्येव जीव इत्यनुपपनेमिति कंूभयां यदा पक्षिणां ्िरःपुच्छाथक्यवर्तघातात्मनां तदन्तगेवं पुष्खमेकाऽऽ- चारः. ° तस्माय सि पुच्छेनेव अरतितिष्ठन्ति । पुच्छेन भकिद्ठायो- त्पतन्ति। भतिष्ठा हि पृष्छम्‌ 7 हति श्रुतेः । एवं जीवस्यापि वद- म्गतं न्रह्मेवाऽअथार इति सभाकिसोकयोयाऽऽनन्दमयं पर्नि- स्वेन निरूप्या योम्तराधारलक्षकपुख्छपद्‌ समानाविकर्णजह्नश्च- म्देम तुपन्यस्तञ्‌ । यर्धस्यवम्‌ “ पुरुछशग्विति चेशं भाय कंयनातु ` इत्येव सुभयिषैपुचिर्वं तथाऽपि विव्तितायोन्तरला माय विर्करिर्याचु- क्तिः । वथा हि- नन्वेवं पुच्छश्चन्देन यद्ाघारी छ्यति तरिं भति ष्ठापदवैयंय्यैमिति शस्कयां तिरास।य पृच्छशब्देन वष्छ- वस्पु टछापिति वुश्छसारश्यं विवर्तितम्‌ । -प्रतिष्ठाशेष्दैना$ऽधारो विषति; । यदा स्थितिदैतुः परतिष्ठापदांयं! । सं चाऽऽधारादन्यं एषं । (करिमन्न्वहेमुत्कान्तं उत्कन्ति भविष्यामि कस्मिम्ना भरति हिवि भरिषहठाश्यामिं › (१० ६। ३) इति जौषरूपेण प्रविष्टस्य अहं; स्थितिहैतुत्वेनाऽऽभ्नातेऽपि भणे ब्रह्लषारत्वाधावा- दाधारभरतानामपि पीठादीनामन्नादिवरिस्थतिरैहुत्वाभवावेति विवितायेषाशुयीन्न तदियध्येमिरयापि सूत्रेण मेतिपादेनौयषू । तर्द॑ यु्रूपविन्यासः । रम्यते चायभ्थोऽस्मार््यूतरतिं । तथा ६ि--- विकारौ विगतकार्यो उनयेकः शष्ट; | विगतः कारः काव यस्थ से दिकार हति व्युत्पत्तेः । ' अर्कवतेरि च कारं सत्रा. याप › (पार स॒०३।३। १९) ईति कमेणि वर्मन्त्थ कारश्चर्दस्य कायवाचित्वात । ता््श्ासरिष्ठाशषन्दावु ' अनि- येक्यभतिहतानायू शयु कन्यायेन बंुषेतो हेतीरम्याकी ने आनन्दपयाबिकरणप्‌ | ब्रह्मभाषाग्यहेतुरिति इङ्क(मामस्य पराचुयादिवक्षितायपाचुका- दिवि समाधानभागस्व च ततां रामात्‌ । पूर्वोक्तडद्कमाने. रासाय यथा. पल्लणां दुष्छ तदन्तगतपव्ाऽऽकारस्तयाऽऽनस्दभ. यर्यादि वद्न्तमेतं ब्रह्माऽऽषार इति - ब्रह्मि पएच्छतुरयाषार. ताय कार्यत्वात्‌ । किंवाऽऽनन्द्पभयस्य पलित्वन निरूपणी- यस्यं पुरछत्वेनं करिमििमिर्देश्ये ब्रह्मव निर्दिशपेति पवृर्बोकतं न युक्तम्‌ । पुर्खयष्टपोगऽपि सन पच्छसादश्यमात्रनो- धनेन पुखुछत्वनं तनदेश्चामावादति शड्गयां ता्राकरणाया- यौन्तररुक्षकतया स्वाथमनमिदधानस्यापि छब्दस्य स्वार्था. भिषानफरकतादश्चनपाच्वु यादित्यप्यवश््यं वाच्यम्‌ । छञ्यते वचायपर्योऽस्पाथयाकिन्याससन्रात्‌ । तथा हि-विकारश्ब्दा देव थवास्मकविकारशन्दमाजरस्यवात्र सद्भावात्‌, न पृच्छ त्वेन कन्निर्हूश्चलाम इति पायवचनफरसिद्धिनेति चत्‌ । न । प्राचुर्यादु्तनाती यद्षटान्तपाचुयावु । तद्यया-“ उत्तरं बर्हिषः भस्तरमासादयति अजा बे बर्हियन्मानः भरस्तरा यजमानमवाय- जमानादु चतरं करोति, तस्माद्यजमानाऽयजमानादुत्तरः ` इति तौ परस्वरसपानाबिकरणस्य यजमानश्चब्दस्य प्रस्तरे य्ननिष- क्स्वादियजमानगुणम्‌खन इत्तिस्ततिसद्पटकायाभुक्ता । अयापि भस्तरे पुख्ययजमानस्वबोघने यत्फरम्‌ ‹ यजमानमेवा- यजमानादुत्तर करोति ” इत्यादिवाक्यश्ञेषार्थोपपादनं तादथ्यमपि दह्यते । यथा बा ' अचिर्वै ब्रह्मणः ` शति श्रतावभ्निश्वब्द- स्याऽऽस्यपभमवत्वरूपा्निशुणमुखन ब्राह्मणे हत्तिस्तत्र समर्थिता । वत्तटथन्यायेन ‹ अभ्भिवं दीक्षितः › इत्यत्राप्यधिश्चब्दस्य दीक्षिते लिः ईिंचिदभिगुणमुखेन सिध्याते । तथाऽपि दीक्ितेऽधितादा रम्यबोषनस्य यत्फलम्‌ ‹ मदन्तीमिमीजेयन्ति इति विधिशे- धस्य ‹ न न्निः श्चीदतेन वायति ` इत्यथवादस्यापषादनं ताद्‌- धर्थमपि दश्यते । एवम्‌ ‹ यजमानो बाऽऽहवनीयो यजमानं बा एवं द्विकषेते यदाहवनी यात्पश्चुश्रपणं हरन्ति › इत्येतदादीने भचु- रवराभ्युदाहरणानि बोध्यानीति सस्तष्‌ । आनन्द्भयस्य ज्रस्वे तु \ ब्रह्म पुच्छ › इति न समञ्जसम्‌ । नहि वदेवावय. ३९५ {९८ कंकरयादभूषणे-- ध्यवयब्, इतयानन्दभययदे विकाराथमयटः - पायपाठपरि- ह्यागः । उपेक्ष्यापि प्रायपाठं क्थचिस्पचुरानन्द वाचि बाऽऽनन्द्‌- मयपदमिति करपनायामपि भराचुयंस्य भरतियोग्यरपत्वायेक्षत्वा- हष्मणि स्ताकदुःखानुषटत््यापत्तेस्तत्कयाविदद्स्या गोणत्वेनेव न्याख्येयम्‌ । एकस्यावयवाव यवित्वयोरनुपपस्या परख्छवाक्य- गतक्रह्मश्चब्दश्य गोणाथेत्वम्‌ । .सेषाऽऽनंन्दस्य मीमांसा भवति। यदेष आकाश्च आनन्दो न स्यात्‌ " (तै० २८) इत्यादा- ध्यस्यमानानन्दभातिपदिकेन मयडर्थो क्षणीय इति बहवो दोषाः । पुच्छवाक्यस्य ब्रह्मपरधानस्वे तववयवभायपाठबाध- माज्नम्‌ । पुच्छपदय्ुखुयाथंत्यागश्चाऽऽनन्दमयस्य ब्रह्मत्वपक्षेऽपि समः । काङ्गृरे शक्तस्य तस्याऽऽनन्दमयावयवेऽपि गोणत्वाव्‌ । अपि च भतिठित्युपपद्रसापथ्यात्पुच्छपदेन नाऽऽषारलक्षणा भुत्यचुमता नावयवलङक्षणाऽपि । तथा वोक्तं बाचस्पतिमिन्रेः-- भायपाटपरित्यागो भरूषत्रेतयरुङ्घनम्‌ । पूवेस्मिश्सुत्तरे पक्षे परायपाठस्य बाधनम्‌ ॥ इति । त्रितयरङ्घनमिर्यस्य ब्रह्मपदानन्दमयपदमित्येतत्त्रितयरङ्ध- नमित्यथः । अपि चाऽऽनद्‌मयस्य ब्रह्मस्वे परियायवयवत्वेन सविशेषं व्रह्माभ्युपगन्तय्यं स्यातु । निर्विशेषं तु ब्रह्मबाक्यश्ेषे श्यते । वाङ्भनसयोरगो चरत्वाभिषानात्‌ । "यतो बाचो निवत. कि दे, कनि न्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न तमेति कुत. ` अन, (ते०२।९) इति पभरतिशरीरं च प्रियादिमेदादानन्दमयस्यापि भिशभत्वम्‌ । अरह्मतु न मरतिश्रीरं भिधयते । “एको देवः सवभूतेषु गृढः › (श्वे० £ । ११) इति श्रतेरतोऽपि .नाऽऽनन्दमयो बह्म । आपि च ‹ सुषुपिस्थान एकीभूतः पर्नानघन एवायमान- न्दमयो श्ानन्दश्चक्‌ ` इति सुषुर्तिङिङ्काज्जीव एवाऽऽनन्दमयः, न ब्रह्म । अत एव ' अन्नमयप्राणमयमनोमयविङ्नानमयानन्द्‌. मया मे शुध्यन्ताम्‌ (याङ्गिकी° उ ०६६) इति भूयते । शद प्रागश्ुद्धस्य सतोऽवगम्यते । अतो श्रुष्यन्तामिति शुद्धिपार्थन. याऽ्दधेजींबधमेभूताया योतनान्न बह्माऽऽनन्दमयः । अपि तु पञ्चापि कोश्चा एव | | । आनन्दमयाधिकरणम्‌ । यञ्च चन्द्रिक(याम्‌- अन्ये त्वित्यादिनोक्तमस्मन्मतमनृथ तन्ने- त्युक्त्वाक्तम्‌- एकज्रापि न प्रुखप्रा यद्टङ्पनं। मामके मते । सवैज्रापि च भुख्यायोह्टङ्घनं तावङे मते ॥ तथा हि--आनन्दमययपुच्छयोद्रंयोरपि पणेत्वेन ब्रह्मशब्दस्ता- वन्मुरुयः । पूर्णत्वं हि ब्रह्मशब्दस्य मुख्योऽयैः। यथा षममान्वरे- ष्वदृ्टमपि जातिसमवायाद्‌ः ध्िताधिकदेश्हन्तिस्वम्‌ , यथा वा परिच्छिनेनाऽऽव्रेवमाणसंकेन्धनाऽऽहतेष्वदष्टमपि परिचिछ- न्न ज्ञानाद्रते निरंश चेतन्येऽ1रिच्छिन्नत्वम्‌, यया वाञञनन्दान्वरे- ष्व दृष्टमपि ब्रह्मानन्दस्य पणेत्वादेकम्‌, तथाऽन्यत्रादृष्टमप्यवयव्‌- स्य पुणेत्वं विचित्रशक्तियुक्तनब्रह्मावयवेऽस्तु । उक्तं च ‹ विश्वत- अक्षुः ` (शे ३। ३) ' पृणमद्‌ः पृणेमिदम्‌ ( ३० १० ३) इत्यादिश्रुत्या ‹ सव॑तःपागप्द्‌ तत्‌ ›( भ० गी १३। १३) इति स्मृत्या चाव्यवस्य पृणेरवमरू । तथा कृष्णकश्चात्मनः ङुष्णस्य ° व्याप्तं त्वयैकेन दिर सबा › (मन गीर ११। २० ) इति पृणेतोक्ता । तदुक्तमयुव्यास्यने- - ` ब्ह्मताऽच यवेऽपि स्यात्तथाञऽत्रयविनि स्वरतः । ययव ृष्णकेशस्य कृष्णस्य ब्रह्मताऽखिल। ॥ दश्ता चेव पायाय नेरसीमाः शक्तयाऽत्य है ॥ इति युक्तं चानवस्यप,रेशारय कचिःतबन्ध्य।दरव सबन्धत्ववत्‌। अ{र्मनेव भरङ्रणं ‹ आनन्दं ब्रह्मणः ' इति श्रुतेरानन्दा- त्मकस्यव ब्रह्मण अनन्दित्विवच) विेषबर।च्छाक्तमाबाव्‌ ५ सशिरः स दक्तिणः पक्षः ` इति शत्वाङबयावेन एदावयव- त्वम्‌ । तदुक्तं न्यायवेवरणे-न चावयवत्वावेरोधः; ‹ नेह नानाऽस्ति कचन ` (का २।४। ११) इल्यादिश्चतेरवय- ब्यमेदादेवि। अन्नमयाद्‌(बापि माच य।येत्वस्य भाष्य एवेक्त- त्वान्न प्रायपाठप्रित्यामः । पाच्चयस्य प्रतियरयदपत्वापेक्ष्तरेऽ* पिन भर्तियोगिनः सामानािकरण्यनि यमः | यतः भाच्ुयेस्य ३९९ 2 9 | शकरपादभूषग-- विजातीयत्तमानाकिकरणाख्पं यथा तथा| सजातीयबिभिन्नाधिकरणाखं निरूपकम्‌ ॥ दश्यते हि ऋद्यणभ्चुरो प्राम इत्याश सपानाधिकरणस्य विजार्दयशच्दर्स्पस्वेनेब भशुरभकाश्चः सवितिस्यादो -ग्यधिक- करणस्य सजातीयस्य नक्षत्रादिप्रकाञ्स्याखपत्येनापि मालुर्यद्‌ + भते च ‹ सबाऽऽनन्दस्य › इत्यादिश्चस्थेच न्यविकरणस्व स- नात यस्य जोवनन्द्‌ स्यनारपत्वमुक्त्व। अह्मानन्द्रस्य (यतो बाच (त ०२।४)दते महच्वमुक्त भिति। तद्‌ बिचाररमणी सभित्युपेषपमेब्। तथा हि-यदबा्यवयवावयाबैनोद्रेयोरपि पणेत्वेन अह्मश्च्दस्ता- वन्छुख्य हाते । नेत्दुक्तम्‌ । विश्वे दयोरबयवावय्रिमाबाचु पपत्तेः । श्रूयते च ब्रह्मणः “नेत्ये विभ सवैगतष् ‹ आकाश्च- बरसवगवश्च' इत्यादिषु श्चतिषु विभुत्वम्‌ । न च तुरयपरिमाणयो- द्रंथोरबयवाबय।३मावो दृष्टो युक्तो वा। यत्त षमोन्तरेष्बद्टामेर्या- दि । तदसत । भूतादि गतेऽत्यन्तामाकेऽन्योन्यामावे च धर्मिता पिकदेश्चदतिताया दृषएत्वात्‌ । भेदो मन्मतेऽधिकरणारभक एवेति त्‌ ०, क © १९ चेत्‌ । न । ज।तेरपि तथात्वातरु । पदायविन्पतानुसरणे ब मेद्‌ देरपि तथात्वात । समवायदेस्तन्परत एव सस्वाचदमिप्रयगेव दषटान्तोक्त्यवगमात्‌ । व्ञादिकतृकमादरणमचरङपक्षयाऽऽबत्रि- यमाणस्य न्युनवरेमाणवन्ञामतते युक्तम्‌ । संप्रूणाबरणस्मावारेत- नसब्‌।वयवद्योगसाष्परतयाञऽवर कस्य न्य॒नपारेभाणत्वे तद्‌. यःगाद्‌ू । अ।विद्यकमाव्रणं च तदी यविषयतातिशेवरूषं ना३5- (्रिषमागगतं परिच्छन्नत्वमवेक््य । अस्त भातत्याद्ब्प्रव- इ।राभ।वपपोजक्तमात्रणेव तज्नाञऽत्ररणन्यपरेश्च इति विषमो दृष्टान्त इति ब।ढेन।पि स॒बोधम्‌ । आनन्ददृान्तोऽपि विषम ए्ष। अन्यत्राटृटस्यापि परममहत्परिमाणपरमाणुपारेणपरगततारतभ्य- विश्र,(्)स्य तत्र दृकषेनमात्रेणान्यन्र बकतुमन्चकंपत्वात्‌ । भम णावानत्वाद्रयवस्थायाः । ननू मयाऽपि -ममाणभिपि चर्सत्यद्ु- ततम्‌, असदुक्तं तत्‌। तथा हि- पुच्छपदं तावद्बयवविशषे१ उक्त भि- त्यावयो; समानम्‌ । तज क्यतावच्छेदकं पुर्छत्व सस्थान. रेषाभिव्यङ्कयो नातिषिगेषः। न "ज भ्यापके दस्तुनि स्थानु भानन्द्मयाधिकरंणप्‌ । विशेषः संमबदुक्तिकः । न च रूपत्वादिबत्संस्थानाशशचभ्य- कःय ताच्च्यमेव तदिति शक्यं वक्तुम्‌ । छोकाषगवपुख्ढत्वाबिष. क्षयो पप्तो ताश्श्चाषृ्टचरकरपनाया रोकावगवपद्सिनिमिसस्वा., गादमुरूपायेत्वस्यापरिहारात्‌ । अन्यथाञयं भुख्यो जयषमुरूय इति व्यबस्यव दुबचा । -त्वदुक्तरीच्या भराद्‌। छाकाकगदशिर- स्रव।दित्यस्वाक।श्तवादिजाते; करपनापत्तेः । वक्रापि पूरिति चरः". (षन ५।५। ३) अदित्या यषः तबागिदहवषा इमानि मूतान्याकाश्चाद्‌ब समुत्पथन्ते ' ( छ० १।९) इति भमाणस्संङम्पात्‌ । " विन्वत्ष्चुः ` (१० संर ४।६।२) इत्यादिकपपमि न तत्र भपाणद् । दिन्वता विश्वानि. चषि यस्याति ब्धुरपतत्था भमागान्तरपिद्धाचरखचक्षष्मचाया एष वज बोधनात्‌ । एवभरू ' सवेतःपागपद्‌ तत्‌ ` (रग १३१३) इति स्पृतिरपि न इत्र प्रमाणम्‌ । न च ‹ दिन्वतबक्षुः ` इत्या. दबु कग्युत्पत्त(बन्यपदाय भतीयमानः संबन्ध उपकरणोप्रकर णीमावरक्षण एब वास्य ऽन्यस्यातिषसज्ञकर्बात्स्वरसतः पती- तेति बाच्यम्‌ । भगवतो व्यापकचकुःस्वकारेऽपि जीबबदु पक(यत्वाभावेन स्वारस्यमङ्गःताद्बरथ्यात्‌ । न हि भागवत. रुषो ब्ञ(नजननद।रा भगवदुषक्गणत्वं युज्यत । अवा स्वं खी स्वं पुमानत रं इमरर उवषा इपर, त्वं जं\न। दण्डेन ब्त त्वं जता मब।§ वन्वपद्ुखः॥ (बे ४ । द ) ` -ईतिवत्सवात्मताब,वनाय “विश्वतबङ्चः" इत्य द । त।९२८५व क रप१५8 यक्तम्‌ । | यख ङषणकयअ; छृष्ण इ भ(मवतं मतिषाद्नश्व च ताया पृणेत५। उक्तत्वाद्ब५बस्यााप पूरतट्वानावे । ददत्‌ । तज त।बर्केदत्वोक्तिनि वास्तनकेचत्व्‌ानिभाम्नण । क्प. चस्य निरन्ब(सित वेदः › इ५८५ेद तदृबयव्कावनत्यनयासक्ताष्यनभिदि द्योतनाय । अन्वया तत्र सितकष्णङय यदत ` पुषं दस्तुयमानस्तु मगवान्डरषततमः । उत्प९।द।ऽ३त्मन्‌; कच {सितङन्णा दद्‌। हून ॥ श्ांकरपादभूषणे- उवाच ख सुरानेतो सस्केश्चो बयुधासषे । , अचसीये इषो मारं केचहानि करिष्यतः ॥ हाते विष्डुडुराणे दयार्त्पाटनामिषानासंगमः। चक्कं केटयायवि न शुकम्‌ । परमाण्वादिना सांखत्वभिष्डता सवेयाञनकस्थामदु चदा षक्षवेस्त्य त्वात्‌ । -बदह्मणः च्छद करिऽपि पुर्छस्यावयकान्तरकखखपकममाण।मानेनानवस्थासष्गः स्थेषाभ चिम प्छ प च्छनोारभेद्करपनत्या गनक्स्यानिमिचक ववाया । न च -पुच्छत्वादिन सावंसधत्वमनुबानस्दधूमिषि ` काषूपद्‌। स्वमिव यर्दकल्वंस्थापि देनश्ुभपुं उकथस्वात्‌। दश्च. -निशद्रोभोचु । दशनानं्द्रे स(वयबस्वस्यापि कट्यकाभाववि । ंद॑पि ` विधिपरं विन ` एवाषंयधत्वस्‌ । यथाऽसथिभेष ` अरकरणे ‹ अनन्द ' अरणी ` विद्वान्‌ › इति भतेरानन्दात्मकस्येव "अह्ण भानन्दिति मति । तदपि न । ` जिलेवक्लादित्यस्य वेषा. "रतदत्वत्तु |` तवा । दि--ध्यब धम?) बितन्पजमितति वाक्तु; त यद घ चेति न्यक्तिदयं तयाभद्‌ः परं नाङ्गा क्रियते. कितु विशव इति 1 नोऽडथः । अपस्िंदधन्ताकवातात्‌ । ज्ञानानन्दादि ऋथ्दनां प्थायतामसङ्गःत्‌ । वरवन्थायंन ज्ञानस्वानन्दस्वदि रपे ्घामिलैन्धान्रत्वात्‌ । म दितीयः । भद्दिसेवस्ककिशि्ववि । मेद्‌ संव ` विश वसंब्न्कदेत्येश् प्रसव सानाव्‌ । मेदं निरिभ्य विशेषं क्पथस्वापयत्याः वेः फरद्श्चिनात्‌ । बज ' नेह नानाऽस्ति ॥$चन ` (काण २।४। ११) ३५ भरत्या ' एव धमम्‌ धप्श्यन्‌ › इति श्त्या चाऽज्त्माने मेद्‌निकषधात्‌ " आनन्द बरह्मणो बिद्रान्‌ ` “ यः सवेन्नः सर सबेवित्‌ ` ' स।ञङ्मवत ‹ 'तननो$ङ्धेरंव › ‹ सत्यकामः सत्यसकरपः › इट्याथनेकश्च ' वििरत्यन्तभिदेविरोविषनवमुमविपत्यायनोच मेदभविनिि- ईदिकषोऽद्ग क्रियते ।- दथा च विष्षवेराद्‌। भावेऽपि मेदनिय तथानवमभाद्ाद्यपपातच; । जहि स्वतन्जा श्रुतिः पयनुषानेषद. २।ति चेत्‌ । र्वम्‌ । नेह नानाऽस्ति ` इते भुतः संकोच. कामाबेन निखिरदेतनिरववरस्योयमभात्‌ ।-तथा ` सत्यम्यादि- पावरतसदश्पभतोरीपपतेः । भषश्विदुं बैतण्णिङगासाभिकरणे ! आनेन्द्भंयपिकरणय्‌ | तद्याभायेष किंचनेति किपपीत्व्थकमथालनर्‌ । येदमाशरनिके धस्व (नेह मानाऽित' इस्यनेनैव सिद्धेः । सकोच पमाणाभावाथ। किख नानात्वनिषेषौ विक्षेवससामपि न सदवे-। तस्य सदिष्ै- वथिश्रसाधारणत्वाद्‌ । " न सरूयोपसंग्रहादपि नानामावदाति रेकाश्च ' (त्र सृ०१।४।११) इति सत्रे सवम्पते भणादि आद्य रूपेषु नानात्वाभिकानात्‌ । मेदामेदमत्रैन भतिदयोपपलौ किष्ेषकरस्ने बीनाप्राकास्क । ^ नेह लाहाऽद्कि ` ह्वे ते रास्सम्विक पेदनिवेपवरभसंश्रवात्‌ । परमांसानि सडममूदवरेक्च दिश्वादिषेदस्म स्वन्मतेऽपि सस्वेत्त स्प्रधमेमेदसामान्रनिकेका योगात्‌ । अवता्यवतारादिदतमेवनिरषसपसंक्रोद दिनिगपङ- दौकरयाव्‌ । भस्युत विद्धेष्कटपतता प्रयुक्तं तैव गौरवमािकश । भदोपामे तद्धद्रादिषारग्रादाच्रायनस्परा स्याद्वििचेत्‌ | वि पृक्कसरनेऽपि सा हतो त इयात्‌ । ध्रित्राहुकमातस्य्‌ ४ इकवाकप्रमेनिद्िष्ठनिरे षावगादित्वेल जातब्रस्ेवि बेह्‌ । भेदे जागक्के चर्थप्राहकप्राच्र्येवातुस्थानात्‌ । तरत चमेप्रस्युश्चय, तास्तु मेदाभेदस्यानवस्थापरिहारायाषिकरणस्वरूपतायास्त, न््रान्तरश्थक्तत्थाच | नलु ति षरादुर्धपस्यधिक्रण्रत्प्रायन नेह चानाऽस्ि ज्जि इति बाक्पाभयाश्चवाद्धममभेदचिरेषाव्रावौ वज्जिताहाश सरित कताविश्धि्ुषिङ्धेषकटपनं न दोषायेति मेद्‌ । च । इेषृभ्यात्‌ । निषादस्यपत्यषिकरणे हि बुहुव्रीषपेक्षया कुमंघारयाभयणे ऊधव भ्राणान्हराबगतमिति कमरषारयसमासे निधिते तदनुरोषेन तदरूलरणाङिकविध्यादिकन्पनं न दोषायेत्युक्तष । इद तु “ नेह कावाऽसि ` सति वाक्ये बेद्रप्राश्रनिवेषासमवेन नाग्मश्ष्दे जङ्नोक्रनीये सति किमसौ याबदूद्रभ्यरदाविषंपतियोगिकमेदूषते बराश्त्म्तमेद्षरी ब्राति जिन्नासागं कातेन द्िवीश्पत्रस्येगोशपे- प्तू \ नन्वरतु भदसिदस्वन्वाअवि नमः युष्छषुन्किनाक्ित्तः शाक्षास्नक्नीती कजिदोन इति केतु । न । अपस्िसन्यणा कुरखपनातो धमेमा्रकरपनाया ठचुस्वेन मदस्य स्तिकाहकृ- ४११ ०४: करपादधूषणे-- - तस्येव दोषरवात्‌ । किंचिद त्रह्मणोऽधववित्वं न ताबदवयवा- रम्षस्वय्‌ ' ब्रह्मण आनन्दमयस्यानारण्षत्वात्‌ । अत एव नं स्वावगयवविद्िष्टत्वयप्‌ । अन्यावयवबेशिषएटयसूपं तदेति चेत्‌ । . अवयबब्रह्मण आनन्दमयान््त्वन तदेकस्वानुपपकखेः । आनन्दि . त्वमानम्दत्वं बरह्मणि श्रयमाणपपि न विश्चेषं गनयति, धम्बा- नन्द्थमानन्धयोमेदोपगममादित्य पि केचित्‌ । यदे ष्वमन्मपयादावपि माचुर्यायेस्वस्य भाष्य पएवोक्तत्वान भायपाटपरित्पाण इति । वदपि त्वद्रीस्या ' बिकारश्लब्दातु "` (० ०१.) १। १३) इति सृत्रयोजनादषणावसरेऽनम- धादौ मढः भाह्जुयोयेकत्वद्षणे दूषयपिष्याषः । यदपि पराचुयेस्य भतियोग्यदपस्वापेक्षस्वेऽपि न भरतियोगिनः सामानाकिकरण्यनियम इत्यादि । तनाक्तं कर्पतरा भाचुय- स्य दिश्चेवणरवे भरतियोगिन रइषदनुहत्तिपरतीतिनियमामाकेऽपि तस्य विशेष्यत्वे तन्ियमोऽस्त्येष । ब्राह्मणक्र्ुरो भ्राम इति भयोगे तदशनात्‌ । आनन्दमय इयुत्र प्रस्यसायषाषान्यानुरोषेन भाषस्य विशये्यत्वात्‌ । वशु यन्द्रिकायापू-- यरिषित्यादिनाककटपतरूक्तिमन्‌ध सभ भृकाहाप्युर; खछवितेत्युक्तेऽपि तर्मिलन्धकाररश्चामतीतारेति दूषणमुक्तम््‌ । तन्मन्दमेव । सवितरि वमसो बाधितत्वेऽपि व- जापि ठटिनिवनसंडिकयाच्छादनारोपिततमोर्पस्व तीतेः । घना- पगम दष व्युत्पन्नानां सथा प्रयोगेण स्वेसंमतत्वात्‌ । यदप्युक्तम्‌ । "सेषाऽऽनन्दस्व मीमांसा भवति, (वै०२।८) । ५अदेष आकाञ्च आनन्दो न श्यात्‌ ' (ते ° २।७) इत्यादिबाक्ये व्वानन्द्‌ पदान्याजन्द्‌ पराण्येव न भाचयेकक्षकाणीति । तत्स्वसि- ह्यान्तविक्द्धप्‌ -। "तद्धेतुग्यपदेश्चातुः ( घ० सू०१।१।१४ ) इति सुते ‹ यदेष आका आनन्दो न स्यात्‌ ` ( वै २।७ ›) इति भाक्यस्थामन्द पदस्य पाचुर्दधारटेतायेकतायास्त्वदीवेदरवितत्वात्‌ | तया हि दसर्वपङपक्चिकायाम्ू-=" एवं भचुरानन्दत्वेना$ऽनन्देम- वद्शाष्पो दिन्णरेव बरह्मश्चन्दार्मासादित्युक्तम्‌ । तदेव हेत्व म्डरेण भतिपादयत्सूषयुपन्यस्य तदुपाचश्ुतिहदाद्रबि-- दद्ध आनन्दयापिकरणयष्‌ । स्विति । आसमन्तास्काश्चमानो दिष्णुयदे पूणनिन्दा न स्या्- | दाऽसो लोकं न प्रवतेयेत्‌ ।. आनन्दोदरेकमन्तरेण तत्परो कारणाभावात्‌ ' इते । यदव आकाशः" इतिवाक्यस्थानन्दपद- स्य पुणानन्दायकत्वद्चुर्‌ तदानन्दषद्स्याऽऽनन्द्‌ सामान्य चक्र ` स्य रक्षणा विना न निषहतीति स्पष्टमेव । यश्चोक्तम्‌ ‹ यतो वाचो निवतेन्ते › इति श्चतिन निषिशेष- त्वमाह किंतु ब्रह्मानन्द स्याबाङ्मनसगोाचरानेकविश्चेषबस्वामेति। तखिन्त्यमेव । अनन्तविक्चेषवानानन्द हाते न्नानजनकवाङ्पनस. गोचरस्य बह्मानन्दस्य तदगोचरत्वबाधेन ताद्छश्चत्योक्ताथ- चाधायोगात्‌ । विश्चिष्य तजञ्ज्नानजनकवाङ्पनसागोचरस्वं तद्य हति चेत्‌ । न । विशिष्येत्यननव वि्ञिष्यबोषातु । तदानन्दग- तोभयाद्ा्तधमनिष्ठनिरवर्खलपकारतारालिबोधाबिषयस्वं त- दर्थं इति चेत्‌ । निषतेन्त इत्यस्येतादश्चायबोपे स्वारस्याभा- वात्‌ । अस्पद्रीत्या यच्छब्दपरामृ्टसवापाधिविनिश्चु्तात्मतरवा- ` दवागादिनिदचविरूपयथाश्चुताथकत्वपरतयापपत्तादेतावति गुब्े कक्षणायां मानाभावात्‌ । निबतन्त इत्यस्यास्मन्मते यथाश्चताथ. कत्वर्वारस्थादिकं भपञ्ितमीक्षस्यधिकरणे विस्तरेण । - न चानकसगुणवाक्यानुरोधेन भयतो वाचः, इत्यस्येकस्येव यथाकथचिन्षयनमिति शड्न्थथ्‌ । ` तात्पयग्राहकालिङ्कबतेकेनेव प्रषठनानकबावापपच्चः; । इद ह बवाक्यबास्मन्नकरण हिरभ्य~- स्यते मनोषयपयये ब्रह्मवर्टयन्ते च । तथा चेकरूपेण द्विरभ्य- स्यमानस्य वाक्यस्यान्यथानयनं न युक्तम्‌ । किंचोपक्रमे ८ सत्यं ज्ञानमनन्तम्‌ ” इत्यानन्त्यमसंकुचितं चतुर्बिषाभावात्र- तियोगित्वरूपं भतिज्नातम्‌ । जन्माधिकरणोक्तरीत्या तदुषषाद्‌- कतयेव खषटिवाक्यस्य परहत्तिः । तत्र छषटितदुषयोगियुणमात्र- प्रतिपादने बस्तुपरिच्छेदस्य परसक्तेरानन्त्यमभतिपादितमेव म- बेदिस्यरिमन्परकरणे सषहिवाक्यजातमपवादमपल्यमाणमव भव. तीति ‹ यतो बाच; ` इति वदनुगुणमेव व्याख्येयम्‌ । तदुद्दे इवेसिद्धयुपयोगिरवान्न विपरीतम्‌ । ` यतो बाच; इत्यस्य ४१५ ५ कौवरपाद मूषे -- पष्यैऽपवादोऽषि श्श्यते---“ पंतस्थिभश्शये ऽनारभ्येऽनि रऽ. निंकयनेऽमयं अतिष्ठं बिन्दते, अथ सोऽभयं गतो भेवति, (८९ । ॐ) । श्दं हि वाक्यम्‌ ‹ सष्य स्यच्यामव । निशत चाहिरस्ते अ | जिखयन खामिलयनं क । विङ्गाग चाविज्णाने च; सस्यं चानतं च सस्वमगेवतु ` (३० २।६) इति श्वे तनक्ास्येऽध्यारोपितपयश्चजातस्य निषेधायेप्‌ । तन्र यद्यपि ‹ अहये › इत्यनेनैव सबारोपिवनिषधः सिष्यति तथाऽपि पू्‌- वाक्योरातानामेवाऽऽरोपितानामय निष इति बिधिनिषेषयाः समानेषयता्योदनायाऽऽरोपितान्तगेतपतियोगिसमपेकपदभ- त्यभिज्गापर्कं गोबलीवदेन्यायेन पुनर्निषेषः केषांचित्‌ । नज्रा- यमर्थः-- आस्म्य ऋरीरमास्पीयमिति यावत्‌, सद्रहिति। नि- रक्छ पित्थमिति निवे चनयोग्यं तद्रहिते । निलयनं नितरां छख्य- स्थानम्‌ । यद्वा निषीयते स्थीयतेऽस्मिभ्निति निङयनमाधारस्त- द्रहिते । परतिष्ठां सान्तात्काररूषं तज्ज्ञानम्‌ । ‹ आनन्दे बरह्मणो विद्रा विभेति तथन, (त०२।९) इयुतरत्राभयहेतुस्वेन ज्ञानस्य कौरतेनादि हाप्यभयहेसुत्वेन भत्यभिन्नानात्तदेव भतिष्ठाश्ष्दा्ै हवि जिणयः। ° यदेव आकारा आनन्दो न खयातु ” (आनन्दौ अद्येति व्यजानात्‌ ' इत्यादिश्वत्यन्तरात्‌ । ‹ आनन्दं अह्मणः इरवभेदे वष्ठी । पटस्य स्वरूपम , राहोः शिरः, इविवत्‌ । °डदरभन्तरं कुरुते। अव तस्य मय भवाति" इत्यत्र कीस्वमानम य यहेतुविरुदध मिस्ववगतेरनिर्विशेषास्मङ्नानस्वाथयहेतु- त्वोदवाद नास्समिशेषङ्गानं मयहेतुरित्यवमम्यते । अत एव श्ु- यञ्च द्वितीयाद्धि भयं वति ` शति । सन वाक्येऽन्वरश्चब्तो यदपरः । कुरत इति क्ियासमान्यचाचकस्य षातोस्वदिशेषश्नाने छखिर। भीयते उद्रमिस्यन उल , अरमिति पदच्छेदः । अरमित्प्र- दपा, उदेस्यप्ययें । वथा साद्पपपि शमेषर्मिमादरङक्तणपरप्यम्वरं भेदं कुकते जानातीस्यथः 4 पथं चाग्यासवदुपरक्रमोपसंहारकपर- प्यखपि ° यष षाचः ` इत्यस्य भबङत्वे छिङ्गगमिति ध्येबष्‌ । अशोकं खन्दिकायाम्‌-भियादिकं यत्मंतिच्छदीरं भि 9 °दिके च यः अति । २ भिनो नाः इतीदार्नीतनचन्विकरिस्तकल्थः पाठः । आनन्दमयानिकरणम्‌ । ४०४ नासौ भनब्रदब्रयवः । यश्चावयवो नासौ प्रतिशरीरं गिनः । विस्तृतं चेततेचतिरय भाष्ये मगवत्पदिरिवि । तज्धिन्त्यसू। अग्न. न्द्मयस्य न्मत्व सिद्ध वेने तस्करपनापरसरात्‌ । द्वद पप्तिरः श्र. माष्योक्छिर्बिभरिपन्नं मति ममाणल्वेनोन्या सान्ति स्पद्ठमरदेति । चोक्तं चन्द्रिकापापू- लोऽ कामयत (त° २।६)१ त-प िङ्गेन सैनिहितपर। मिना तच्छब्देन नपुसकरिङ्गन्न्रह्मपुच्छन्चन्दत्ि- "पिस्य ‹ तस्माद्रा 'एतस्मादास्मनः ` इवि व्यवसितिस्मस्न्दाने- दिस्य च पर(मक्षन्पणात्संनिटिवस्याञ्डनस्कमयस्पेव श्राव- ढयत्वात्‌"। ' सोऽकामयत › -(१० २.६) -इत्मस्य नव -करणवयसय ` स्वय।ऽपि ब्रह्मपरत्ेनणक्तरछतत्वत्व कथ नन्वरमयस्यान्रह्महा । अपरे चानुवाकान्व उदाहतः ' पता -षाचः ` इति होक एव मनामधञपे अस्यावादरस्स्य च जह्य -किषयदाा स्व्ाऽपि स्वोहृतते कथं मेनामप्स्याबह्मता ।.घ- च(समया्नामनह्मत्य जक्षमजिज्ञातास्तदुष्येश्वायागः। दरारम्धपे दू।रप्वेनोष्पदेष्न्य न।ऽऽत्मतया । रोके हि ब्रम्ङ्खस्यद्यो का सास्थुकतारादि+ दवारस्वेनन।१।६६१त॥ । न चानं गन्षेत्यञ्ञ- वरवा5ऽनन्द्‌। ब्रह्मत व्तुभश्चकपभर । यन द्वारत्वं स्यात्‌ । नच + सत्यं ब्ञान ५ ' (०० २.। १) ६त' स्वरूपरन्षमेन -बद्मोप- दि्यन्युनस्तस्य देद्दिरूपताच।न्तयुरपाय पुनसपे पुरछबध्वरस्न तद पदेश्चोऽथवान्‌ । न च द्वारोप्देश्भेत्तस्य मत्यव्ाबरण्पाेः | को चाना पराकत्बात्‌। परागुपदे शन च मत्यक्म।व०५अभसङ्घवु। भर्यकत्वे न153र १९य।८५।नन्दमय उतच्र।नुव(क(।न।द्‌। च(मा- बतु । ततत्य।नामन्नद्‌ौनामन्नमयाद्त्वे च तत्रत्यस्त्वय। ब्रह्म त्वेन स्वोढत आनन्दो ऽप्वानन्द्मयः स्यात्‌ । स्थानमरामाण्याह्‌ | ` #विस्तृतभिति । ° शिरः रिषे स्थितं तस्थ परेव मिवनानक्रम्‌ । मीद्भ्रमो- वुयोरबाहु मोद्न।च प्रमे।द्नात्‌ । मोदुपरमेद्‌नामानःवानन्व्वाततस्वतः । मभ्य- मनन्दप्तस्यं च बक्षः सृश्या तु वंदयत्‌ । पृच्छ परषानवायो च भक्षार्ये तर्थते घरद्‌। ' इत्यादिना भमागेन विस्तृतमित्य्ैः | ` १. °योगेन कबि । ककिरपदमबणे-~ = - न चाब्न।तषभतस्वं चैत्यबन्द नादे घर्मं इति मन्वानं प्रति चैरथ- बन्द्नादे पै इत्युपदिश्य ञ्योतिषटोमादिषभं दस्युपादेश्यते । न च तवन्मतेऽपरिच्छिभस्याऽऽत्मनः छर रादयन्तरत्वमश्त्वरूपं भत्यकत्वं बाऽस्ति। न च घटकाश्चादिङ्गायोपयोनिषयद्धिभह- काश्रह्नानोपायः । इह च , सत्यं ब्नानमनन्तम्‌ › (३० २।१) इते भृत परिच्छिनल .एवाऽऽत्मा जिज्ञापरि षित इ तेऽपि ` मतम्‌ । [सिच . निरबयवे वचेत्तमावण्यार्यं निरवयवान्तरमेवोपद- व्यं नतु" अथं दृक्िणः पक्त; ` इति साबयवः । अव न ताबद्न्नमयादानामन्नादोनां बा पागाद्धन्माणवषयाद्प्न्वा भाति दरत्वम्‌ । अन्ञ।दन्नानं विनाञपि भणादिङ्गानादु । बरह्मणि द्रत्वे त्वनादेष्‌कं भाणाद्यपदेश्चो न युक्तः । अनेकद्वारबे- यथ्दं च।न च द्ारविकस्पः,) उत्तरानुबाके “अन्नं ब्रह्मेति व्यजा- नदे" " भाणो ब्रह्मि व्यजन ` “ मना ब्रह्मते .न्पजा- , नातु " इत्यादिनाञन्नभगादिद्वारसमुच्चयोक्तेः। आपे च ‹ यतो , प › ३८।द१२३।क ५ क्तक(रणत्वस्या पे त्वत्पक्षे. ब्रह्मणि द्वार त्वास्कोश्ानां च कारणत्वे द्रारत्वामाबात्कःय।पदेश्चवंयर५१। - फिच मगुवङ्णोपदिष्टानां इारत्वं न वेत्ति चेद्विरोचनस्येव सुनर्पक्तत्ययागः । बेत्ति चेतु ‹ नान्नं ब्रह्मते व्यजनातु) | # , नान्नादूष्यव्‌ › इति श्रूषत । तस्मदन्नमयाद्यां बह्मेव न का इति । | ` अतेदं वक्तव्य ‰---, स,ऽक।मयत्‌ ` हत्यादिकमयुक्छभवं । आनन्दमथपयाये पठितेन ‹ तस्येव एव श्चारीर आत्मा । यः पस्य ` इवि शोकेनाऽऽनन्द्मयं भत्यात्मस्वेन अक्ष ` णः भस्तुदत्वात्सबनान्न। पलिङ्गेन स इत्यनेनादिस्निदितैस्य तस्य परामनश्चापपत्तेः । अपि चेत्य(देकमापं न सतु | ` ` भनोभयपययि ' यतो वाचः ` ईत्वस्य मनःप्तुतरवर- द्वेन मनोमयस्य बक्षत्वात्तावकस्वाव्‌ । किचान्नमयाद्षनाः भ्रह्मस्व इत्यापि न सत्‌ । उमययाञपि द्रारोषदेश्वस्य रोके दृष्टत्वात्‌ । न चां बह्मेत्यनुक्त्वाऽऽनन्दो बह्मेति वकम १ *नोपायो ध" दत, दूर्नीतन बन्मिकापुस्तकस्थः पढ; । आनन्दमयाधिकरणषू । क्यम्‌ । यन द्वारत्वं स्यादित्युक्तिरप्यस्मर्सिद्धान्तरहस्यानभि- ज्ञमतारणपरेव । यत आनन्दो ब्ह्मेस्युपदेशेन बद्मनन्दयोरभे- दाबगमेऽप्यबहयोपदेष्व्यस्य भत्यग््रह्मेक य स्यान वगमात्‌ । द्वासे- पदश्च तु तत्सारूभ्यम्र्‌ । तथा हि-उपक्रमे तावद्‌ " ब्रह्मबि- दाभाति प्रम्‌ ' (ते०२। १) इति ब्रह्मह्नानेन परभा्िरूपं फरपुक्तष्र । तत्र कटश ब्रह्म क'हयं च तञ्ज्ञानं परमार्धिष कट ात्याकाङ्क्षायाम्‌ ' सत्यं ज्ञानमनन्तम्‌ ' (त०२। १) इति तत्स्वरूपष्चुपद्शितम्‌ । "यो बेद्‌ निहितं गुहायाम्‌ (१९ २ । १) इति तद्वनं च द्धितम्‌ । अत्र बृद्धि परो गुदहाच्चन्दः । परमन्योमन्चन्दयेन्वरपर, । अव्याढृताकाकक्ष- ब्दितविपरमेन्वरोपाभिमृता याञ्कव्धा माया बा तत्परो षा, तथा चाविधादो तत्कायंतया बतेमाना या बुद्धिस्तत्र निहित. मित्यनेन जवरः । यद्यपि परब्रह्मणः परमेश्वररूपेण जीब- रूपेण च गुहाभमविष्टस्वमस्ति तथाऽपि यो बेद निहिवम्‌ इत्यन्न {स्थतं वेतत वेत्याद्यनमिधाय निहिरमिल्युक्त्या षार- तन्डयावगमाञ्जेवमेव रूपं सटेति तीयते । निहितमिति कमे. भटय यसमाभेग्पाहूवाद्(तोः मतातायां क्रियायां केनेति कन काङ्क्षा जायते । यथा गृहे स्थापितां मणिषरण्य। निहित धन. भित्याद्‌। वथेवानुमवाद्‌ । कतां बचोत्सगंतः कमेणोऽन्यः । तथा च कभण्यन्यकतुकक्रियाकभ॑त्वावगमादस्वातन्त्पं कम्यते । पारमश्वरसू्पं च नान्येन निहतम्‌ । स्वातन्त्याद्‌ । जीवस्तु परमेःवरेण नदित; । अस्वातन्त्यात्‌ । न हि परमेन्वरसंकरषं विम, य(िकचिदपि केनापि कप शक्यम्‌ । स्फुर च जेवरूपेग वेर ईश्वरसकरपाधीनता । “ सेयं देवतेक्षत हन्ताहमिपास्तिष्ो देवता अनेन भोवेनाऽऽत्मनाऽनपाबे§य नामरूपे न्वाकरवाणीति तास। जिवृतं जिहतमेकेक|कां] करवाणीति सेयं देबतमास्दिन्ञो देवत। अनन्व जं।वेन(55त्मन[ऽनुपरविंरय नामरूपे न्याक्रो. तास [वृत [नहतमककामकरत्‌ ' (उ ०६।३।२-४,) इत्यादे श्तेः । पवं च ब्रह्मपदानुषङ्गःण ' एवंबिधयुहानिदितं जीं अद्यते या वेद्‌ › इति ज्ञानाकारो द्सितो मवति। यद्रा-ए्बमृतं ह्म युरानि हिः जीवं बेदेति यथाङ्कत प्वान्व यः । ञतिनर्घदुं ५ १५५९५ ४५१ ४१० शांकरपादभूषणे-- ब्रह्मरूपमनृधथ जीबाभेद स्यापि बिषानसेभवाद्‌ । उभयथाऽपि बाधस्य जीवन्रह्मक्यविषयत्वानपायानू । तमेव मरकृतामदं मपश्च यितुमात्मनः प्रदृतिभूताद्वधतिरेकेणासताो वि यद्‌दे दत्पच्चतर(मे- हिता । ब्रह्मपदसमानायकानन्तपद्‌ बाधितचतविधामागाप्रतियो गिस्वरूपासंकुवितानन्त्यस्य बोधनाय । प्रतिपादितं वेतज्जन्पा- भिकरणे। ननु ज(वन्रह्मामेदोऽनपपन्नः, जीवस्य कतुमाक्तः सतो भेस्याहं मनुष्य इति भत्यक्षसिद्धत्वादित्यादिश्ङ्गग्धुदा- सेन स्थरश्चरीरमारम्य सोपुजीवपयन्तेम्य; कल्चेभ्यो वि विरक्तं यञ्जीवस्य पारमार्थिकं रूपं तटह्द्येत्यबगमायेत कोश्चोषः देको द्वारतया मक्रान्तः। तज्नानायासेन विनेयब्ुद्धयवतारय व।मरेरप्यात्मतया गृदीतमन्नमयक्रोश्चं खष्टिपसङ्गादन्नविकार- स्वेनाभिधाय तत पव हेतानाल जीवस्य पारमासकं रूपभ. त्यादि क्रमेणाऽऽत्मानं कोज्ञादिभ्यो तिरिच्य दश्चेयितुं श्ररीराद्‌।. रभाञन्य इति विवेच [धिर न्रात्मत्वेल निधोरितं माणमयको ्भनमयादम्यत्वेनानूच सोञपेन जीव इति विकेचयाद्धेः भाग- भवादन्यत्वेनानृद्य तेरप्यात्मतया निर्णीतं मनामयं सुष््षदाक् भिरथिकविध्कश।टभिर(त्मत्वेनावधारेतं विज्ञानमयकाश्च भरनो मसददन्यर्वनानय तताऽचकतर(वन्नानरात्मत्व्नद्वास्तमानब. ध्ोपहित बुद्धतब्राकस्षनापदितं बा जमबस्यापाेकटटुषेत रूप विन्नानमयक)। च्ादन्यत्वेनामिषाय तत्तोऽपि निष्टं चुद्धमास्म- स्वरूपं ब्रघ्येति “ ब्रह्म $च्छं प्रतिष्ठ (९० २।५) इत्य. नेन (नय) श्त्या नियते । अयमेवाय उपसंहर द्ितः-" स यथायं परुपे । यथासावादित्ये । स एकः (१० २।८) इति । पुखषादित्यश्चन्द्योः श्र) रपरत्वात्‌ । क।के हे परमसु- हमामरन्धतः दशयतु तन्निकटत्पतिस्थखताराषखन्धतत्वेना- पदक्य तत्र बुद्धिस्ययं सति त्वोपादेदश यि षणा तन्निकटब(तिनी प्रप्मतारा ततः पुक््मतरा ततः सृष्षतमा ततनच्र मुख्याञ्रनवत( अदश्यत इति भ्रसिद्धक्‌ । स चायद्ुपदरेश्क्रमः भङृते सपाषटतः | पदेन › सत्यं न्नानमजन्तमू › ( ते २।५ ) इति स्वरूपरक्षणेन अह पोदिश्य पुनस्तस्य देहादिरूपत। ख न्तिमुर्पाथ इनरपि इच्छ आनन्दमयाभिकरणप्‌ | काश्ये तदुपदेश्चोऽसगतः। भयोजनाभावदक्रस्वाष्चोति शरििकोः कृमपास्लम्‌ ' सत्यापित्यादिना शुद्ध बह्मावगताषयपि तस्य जवता- स्विकरूपायदस्यानवधारणदेतादश्चपना(गाः)ख्याभ्रयणे च पतः. सस्कारार्पाहितसोवुप्ात्मनः पर्षिक्चरीराणां पुच्छापबाक्तसस्कारा- पहितरूपेऽन्तभूृतमाधारतयोपवण्यमानं विशुद्धं साक्षिचेतन्यं ब. त्युक्ता जीवब्रह्माभेदां छभ्यत शति शष्टतर भसङ्घाश्च । दवाराुबद्धोपासनानां विधानं फरविशेषायतया भत्यगात्मनि वि्तमावण्या्यं बरह्मविधाविरोषिदुरितनिरासाथ चति न ईद. दवद्भ्‌ । पएतस्थेवायस्याचुगुणं पएणापुरोभपाप्मराहित्यरक्षणं फलं प्राणमयविज्नानमयोपासनयोखुपदर्चितम्‌ । चिरकाकसाण्य- ब्रह्म परतिपन्तावाय॒षो इजिनविश्चषपतिब्द्धस्वकरणशक्तिकायां तस्यां इाजनामावस्य चावहयमपाल्नतत्वात्‌ । न च दरोपदेश्च- वित्तस्य मरत्यक्प्रावण्यायेः । काश्चानां पराक्त्वात्‌ । परागुप्देश्ेन च भत्यक्पावण्येऽतिपसङ्खः इति चन्द्रिकाोक्तिरपि न युक्ता। भरत्यक्त्वं ईदंकारास्पदेभ्यो विषयादिभ्यः पातिखोम्येनाश्चनप्‌ । पराश्ि विषयानश्चति भादिरोम्येन वतत इति भरत्यगिति व्युत्पत्तेः । तच्च मनुष्योऽदं क्षुधितोऽहं पिपासुरदम्‌ , अहं संदे. हि कटपयापि नेश्चेनोमि करोपि सुखूयहापरति स्फुटतरषत्यय- बेधत्वापिति । शरीरादीनामप्युंक्तविवक्षितपस्यक्त्वानपायात्‌ । चाश्चरयादिनिद्रत्तिरक्षणस्य भावण्यस्य कचिदापि मतीके ध्याना- भ्यासपरिपाके सत्यन्यन्नापि संमवाच्चः। उत्तराचुबाकाक्ताना- दिकमपि स्थानप्रमाणादन्नमयादिकमेव । पव सति तत्रत्य स्त्वया बह्मत्वेन स्वीङृतोऽप्यानन्द्‌ अननन्द्मयः स्थात्स्यानपरा- माण्यादित्ि चद्धिकोक्तिस्तु न सम्यक्‌ । तत्र ' सैषा भागेषी वारुणी विधा । परमे व्योमन्परतिष्ठिता ›( वै ३। ६) इत्या. दिङ्ङ्केन तदंशे स्थनप्रामाण्यस्य बाघातु । इतरांशे ठु बाधकाुपरम्मेन स्थानव्रभाणप्रसरात्‌ । अन्ब्रह्मतानिरासे तदीयावस्थान्तरस्य शरीरस्य केश्ुतिकन्यायेन ब्रह्मस्वरूपताने र।करणसेभवाच्च । एतेनान्नातषमतत्वपित्यारि चनद्दिकोक्तदषणं ४१६ १ *प्येतादृशावि" इति पाठ; । ४९४ शंकरपादभूवणे-- निरस्तय्‌ । धमेस्य ब्रह्मण इधातिगहनत्वाभाषात्‌ । अपि चं ताबदिस्यपि चन्दरिकोक्तं न सत्‌ । विनेयशरुद्धयवबताराय पामर- दिभिरप्यात्मत्वेन गहीतादहादतिस्थुरखादात्मानं विषिच्य सृष््प- सु्ह्मतर सृष्मतमभ्याऽनात्पम्य आत्पना 1वाकव्च्य प्रदक्नाया- भादिपृवकंः दारसष्रच्चयोपदेश्च इत्यभ्युपगमात्‌ । अपि च यतो बेत्यादिकमपि चन्द्िकोक्तमसत्‌ । कारणत्वापदाज्ञितेन ब्र्मणा कोशान्निष्टृषट साक्षिचेतन्यस्यासेदोपपादनाय कारणत्वोपदेश्चको.- कोपदेश्चयोद्रेयोरप्याषरयकत्वात्‌ । कैच भृगुरित्यादिकमपि अद्दरिकोक्तमसत्‌ । आसुरपतर्विरोचनस्यानेकमवाजितदुरि- तश्चतमदीमसविन्ततया त्वास्फुरणेऽपि तपःसद्घुचतमागषे यस्य शद्धवित्तस्य भगोस्तत्वप्रतिषपत्तो बाधकाभावत्पुनः पुनस" पषद्यपपत्तेः । पुनः पुन रुपसतत्या च नान ब्रह्मत्य्॑चस्य स्फुर्टा- करणाच्च न कण्ठतस्तदुक्तरिति न किंचिदपि चन्द्रिकोक्तं दूष. णमिति विभावनीयममस्सरेः सुधीभिरिति ॥ १३॥ यश्चान्नमयादिपयोयेषु पुच्छस्यापाघान्यं पुर्छ्निथ भाषा- न्यमवगतमानन्दमयपयाये षरित्यक्तापिति भायपाठविरोषः स तावभिगमनछोकस्यन ब्रह्मश्चत्यभ्यासेन निरस्तोऽपि हेत्वन्तरेण पुनर्निरस्यत- तद्धेतुव्यपदेशाच्, इति ॥ १४ ॥ तस्याऽऽनन्दमयपयांये स्वप्रधानतया भतिपाथ्स्य हेतुत्वश्यष- देश्चाद्‌ , अग्रिमससदर्भण ' सोऽकामयत, इदं सवेमखूजत । यदिदं किंच ' (ते०२।६)इत्यादिना सानन्दमयसवेविकाररूपजगत्कते त्वव्यपदेश्चादिति सुज्रायेः । अयं मावः यथानन्दभयपयोय- स्य न 3 वि त्वयोच्यते तयाऽपि पूवपूवेपयायेभ्यो वेरूप्यमानन्दमयपययाये दुस्त्यजमेब । यतोऽलमयपयोयेषु निगमन श्ोकोत्तरं तवोऽन्यस्येवाऽऽत्मनः, भदश्चेनमेव छृतं न तु तदजुबन्धितया तद्वताः केचन गुणा आ म्नावाः। अत्र च भकृतपयोयप्रधानगता! करणतबादयो निगमन. श्लोकोतरमपि वर्ण्यन्त हति । मन्मते तूपकान्तगुहानिदितत्वपयेब- सानभूमितया ब्रह्ममतिषत्तयेऽनमयादिकोश्नान्तरात्मतयोपादेश्व- आनम्द्मयाभिकरणय्‌ । भान आस्माऽज्रावि पयाय आनन्दमयादान्तरस्वेन निर्दिष्टः । तथा च जीवेन्वरमेदपयुकायां जडश्वरमेदपयुक्तायां च षस्त्वषु रिष्छदगभोनन्त्यासभवशड्कगयां निरस्तायामपि जगदुपादानानि" यन्तुभदमरयुक्तायुक्ताछङ्कां निरसितुम्‌ “ सोऽकामयत इत्याथ- भ्रिमाक्तिरिति केचिद्रधाचक्षते। धस्तुतस्त॒-- ननु कृत्स्नेनाप्यानन्दमयवाक्येन ‹ ब्रह्म पुच्छं भरविष्ठा? (तै २ । ५) (त्यन्तेनावयग्यानन्दभयः पूवं पर्यायेष्वक्नमयादि वच््छिरःपभतिपुच्छान्तसकखावयवयपेक्षया भा- धान्येन प्रतिपाद्यः प्रतीयते. | अतः भथमश्चतानेकाबान्तर- वाक्यघटितमहावाक्यविरोधादभ्यस्तस्यापि ब्रह्मश्चब्दस्याऽऽ- नन्दमये जघन्यद्ात्तकर्पन युक्तमित्याश्चङ्कां निरस्यति- शद्धेतुग्यपदेश्चाचति । तस्य ब्रह्मणः सानन्दमयनिखिलबिकार- हेतुत्वभ्यपदे ्ाच्चेति तद्यथ । अये भावः-'अतन्नेव स भवति । असह्ष्योति वेद चेत्‌ › ति ° २।६)इद्युक्त्या पक्षे पराप्तामसच्वाश्च- द्न्कां निरसितुम्‌-'सोऽकामयत' इत्यादिना परस्य ब्रह्मणोऽभमि- ननिमित्तापादानतामनत्रिमः सेदभं? प्रतिपादयतीत्ययमयस्तत्तिरी- यभाष्ये मगवता भाष्यकारेण पभपञ्ितः। स एव भगवतः परमर्थे ४१६ सूज्रकारस्यामिमेवः। वथा च यद्यानन्द्मय एव निगमनछकनि- ¦ षयस्तद्‌ा परियादिवििष्टस्य तस्य सुर्यदहपिति सवोनुमवसिद्ध~ तयाऽस्वश्चङ्का यास्तस्मिश्ननुद यात्तन्निरास्ताय सोऽकामयतेत्वा- दिना संदभेण तस्य निखिरजगद्ध तुस्वग्यपदेश्चोऽसगत एव स्यादिति । न चवम्‌ ‹ असत्वश्चङ्कायांग।च्च ` इति सृत्रबि. न्यासः स्यादिति बाच्यम्‌ । जीवस्यापि नित्यत्यविभुत्वादिना ` धर्मेणाप्रत्यक्षतया तेन ख्येणासच्वशङ्कायाः संभवात्‌ । संक- ₹पपूरवकजगत्सषुर्वकथनेन तादककङ्कानिरासाकामाचयोक्त- चिन्यासस्येवाऽऽवह्यकत्वात्‌ । चश्चब्देनाग्रिमसंदर्भे वक््यमाणा- नामसचवश्चङ्कानिरासकटेस्वन्तराणां सथरुच्चयः । तादश्चहेतवश्च तेचिरीयभाष्ये स्पष्ट्युपपादिताः। यद्रा-- अश्नमयादिपयीयेषु पच्छश्चन्दस्यावय वप्रत्ववदिशापि पुच्छकब्देन ब्रह्मणोऽवयवत्वं करप्यं पूवेसाम्यायेति बदृत्तं भ- त्याह-तद्धेतुज्यपदेछाच्येवि । अयं माबः--पूरेप्यायेष “इदं ४१४ शकरपाद्रषणे-- धुच्छम्न ` इति तलत्कोशेकदेशेऽपि पुच्छत्वं निबद्धम्‌ । बरह्मणश भाऽऽनन्दमये कदेशत्वम्‌ । तं भत्यपि कारणत्वात्‌ । बतथ ब्रह्म पष्छमित्यानेकदेश्ेऽपि पुच्छतवाभ्युपगमे वेषस्यं पापमेव । तदाधारकूक्षणापयुक्त इतो न सद्यापाते । इदं पुच्छ पाते हत्यश्नमयपयाय 'आकाश्च आत्पा । पृथिवी पुच्छ प्रठिष्ठा। [वस्य] यजुरेव शिरः? ते०२।२।३) इति । भाणमयमनामयपयांययाष कृचिदेकदेश्च एव पुच्छरवादिष्ष्टिः कविदनेकदेश्च पव किरओ- दिश्ष्टिरितिवत्क चित्पुच्छश्ब्दोऽवयवरलकः कविदाधाररक्षक इति वेवम्यमबिरुद्धामिति योतायतुं चश्चब्द इति व्याख्ये यम्‌ ॥ १४ ॥ | यदुक्तं पूवपूषपयायेष्ववयविनः स्वप्रधानतया पतिषाच- त्वद शेनादानन्दमयस्याप्यवयविनोऽक्रापि स्वभधानतया भरतिषा. दनं युक्तमिति तश्च प्वेपबेपयायेष्वबयविनां पभराधान्यम. 9शुपेत्पर भरकारान्तरेण समाहितम्‌ । इदानीं परमाथतो विचारे पृेपयोयेष्वप्यन्तरात्मतया ब्रह्मण एव स्वप्रधानस्य प्रतिपाश्रता नान्नपयादीनामित्याद-- मान्ववार्णिंकमेष च गीयते ॥ १५ ॥ मन्श्रर्णे गृहानिदहितस्वेन भरतिपादितं ब्रह्मेवान्नपयादिष्वपि स्व- धानतया भतिपाद्यते। यतोऽ्नमयादिपयीया अवि सबौन्तरतया भरत्यगात्मतया च ब्रह्म परतिषादयितुमेवान्नमयादीन्पतिपादयन्ति न स्वभाषान्येन। अन्याथेतयोपदिह्यमानान्नमयाथाशभभितानां ब. हयदृष्ठीनां .फरविश्चेषोदेश्चेन विधानेऽपि न तावता तेषां प्राषान्यं दक शक्यम्‌ । ददपुणेमासाङ्गापणयनमाभित्य पश्चरूपफरो देश्चेन विधीयमानस्यापि गोदोहनस्य भकरणित्वादश्चनात्‌ । गोदोहनेन पञ्युकामस्य ` इति वाक्येन तस्य फरबच्वामिव ¢ सर्म वे तेऽन्नमाप्नुबनन्ति । येऽन्न ब्रह्मोपासते ` (तै ०२।२) इति वाक्येष्वन्नमयाद्युपास्नानां फलवत्त्वं न वार्येते । न चेताबता तस्य भकरणित्वमिति । चकारेणवभूतमषानस्यापि मनोमरयप- याये भ्यभिचारः सथ्चुबीयते ॥ १५॥ मनुखक्रमाद्‌ाषपि जीव प्रव मतिपाथः । तस्य देवः परिः जनेन्दमयाभिकरर्णय्‌ । छेद रािस्येन श्ररीरवंहणेन च बह्मश्चब्द्ाय॑तोपपन्चे; । तदपा. सनैव च सवेकामावातिलक्षणफलाय विधीयते । स एष चाबै- द्ाङक्षणायां गुहायां निहितत्वेन मन्नरवणेप्रतिषाचः । तस्य चानमयादिक्रमेण कोश्चचतुष्टयान्तरत्वशरुपासनायेमुपदिश्यते । आनन्त्यं च देश्चतः काङवो बा तस्यापि संमवति । आकाक्ा दयुपाद।नताऽपि तस्यव युक्ता । आकाश्चाद्यात्मना परिणममाना- विद्ान्नयत्वावु । न च निरवयवस्य श्रुद्धब्रह्मणः। आनन्द्ष- चुरत्वमानन्द्‌ विकारत्वं वाऽऽनम्दमयत्वं तस्यव धुक्तम्‌ । तदि- जातीयदुःखाश्रयत्वासियादिबिचिष्टतया कायेत्वसंभवाच । तस्य च मियाद्यवयवावेरे् स्वं पति पुच्छत्वकटपनमापि निराबाधम्‌। ४ तस्यैष एव श्चारीर आस्मा । यः पूवस्य › (ते०२।५) इत्यस्य च तस्य पूरवैस्य विन्नानमयस्य, एष एव शारीर आत्मा य एष आनन्दमय इत्ययं? । श्ञारीरस्वमपि तस्यैव भसिद्धम्‌। शश्वारीरथो- भयेऽपि ह ›( ब्रन्सू० १।२।२० ) इति सात्रनिद्शत्‌ | एवं च निगमन-छोकमतिषाचोऽपि स एव । एवध्रुपक्रमे जीवप- रतया व्यवस्थित उषसंहारोऽपि दिरण्यगमाद्युत्ृटजी वपरतया कथचिक्नेयः; । असंजावविरोध्युपक्रमानुरोषेनोपसंहारो नेय इत्ययैस्य पूवतन्त्र सिद्धत्वादिति शङ्कं निरस्यति- नेतरोऽनुपपत्तेः ॥ १६ ॥ इति । इतरो जीवो न स्वपाधान्येनात्र प्रतिपाद्यः । तत्र बह्म्च- जद प्रुयार्थस्वे संकटपपूवेकनिलिरदिरण्यगभांदिसदहिवजगत्का- रणत्वानुपपत्तेः । न चाष्केशेन बाक्ययेंसंमवे इश्चाभयणं युर5ष्र ॥ १६ ॥ | | नतस्थेष एव शारीर आत्मा । यः पृेस्य' (त° २।५) ह्यस्य पृथेपक््यमिमतमयं दूषयति- | मेदध्यपदेशाच्च ॥ १७ ॥ इति । आ(नन्द्मयादन्वराल्भनो भेदष्यपदेश्चाशेत्यथंः । वस्यािद्धि- छ, इमानिरासाय चश्चब्द्‌ । तेनोक्तयोजनाङ्के श स्यायुक्तता समुशी- प । ‹ सोऽकामयत ' दमि क मयितृत्वस्य वेतनघमेस्य भव. ४१५ ४१६ छांकरपादमूषणे-- णान परधानापक्षोति सत्रायेः। अन्न भरधानस्वैतदुपनिषत्मतिपा- त्वं निराक्रियते । यद्यप्यात्पनब्रह्मादिश्रुतीनां ज्ञानल्वादेलि- गनां च भूयसामुपक्रमेऽपि सत्वा प्रधानपरत्वश्ड्नेन्भिषति तथाऽपि गतिसामान्यम्रपश्चनाय तदुक्तिः । केचिन्तु-नन्वौपसंहारिक पावान्यलिङ्खबेहुभिरेकं पुच्छपदम- भाषनन्यद्योतकं तदनुरोषेनाऽऽधाररणयाऽन्यथा न्याख्येवापि- स्युक्तम्‌ । इदानीमुपक्रमानुरोषेनाप्यन्यथा व्याख्येयमित्याहइ- मान्त्रवार्भकमेव च गीयत इति । मन्त्रवर्णे हि ब्रह्म स्वपरधान. मवगतम्‌ । तदेव “ ब्रह्म पुच्छम्‌ › इत्यत्र ब्रह्मपदेन भरत्यभिन्न- यते । अतश्चरमश्रुतपुच्छपदं भथमश्रुतब्रह्मपदानुरोधादाधारक- स्कं भदिष्यतोत्यभिमरायः | नन्वानन्द्मयं भाते ब्रह्मणः; प्रच्छत्वेनाषयवत्वाविवक्षाया- मानन्द्मयोपासनं निरङ्खः स्यात्‌ । पृवेपयायेषुपासनाङ्कःतया गौणदङ्गरत्वावेवक्षाद्‌र्नादेत्यत आह-नेतरोऽचुपपतच्चेरि(त । आनन्दमय ईह पयाय उपास्यो न भवति । उपक्रभोपसंहाराष- गतन्नेयब्रह्मतात्पयके प्रकरण उपासनानि वक्षाचुपपत्तेः । नलु बह्मभकरणेऽपि यथाऽन्नमयादिकोश्ेष्ववान्तरोपासनानि विवक्षितानि तदसहृतेऽपि किं न स्यादित्यत आह-भदन्यषप- देश्वाष्वेति । भेदो वेरक्षण्यम्र । पुवेपयोयेषु फरनिर्देश्च इह न(- स्तीति दैटक्तण्यम्‌ ॥ १७॥ कामाच नानुमानापेक्षा ॥ १८ ॥ + एतत्सूत्राथेः पूववदेव ॥ १८ ॥ ` नन्वानन्दमयपयाये फरनिर्दृशे नास्तीत्यसंगतम्‌ । उपक्र न्तसर्वक।मावाैरेव फटरत्वस्य तज संमबात्‌ । न च तद्रक्मबि- ्ाफङं नाञऽञनन्द्मयोपासनाफरमिति शङ्कन्थष्र्‌ । विदेक्पा- स्तिपरताया अपि दशनात्‌ । बरह्मपुच्छकत्वे नाऽऽनन्दमयोप।स- नाया अपि बह्मोपासनत्वसंमबात्‌। न च "ब्रह्मबिदामाति प्रभः (३०२।१) इति परश्नभ्देन मोक्षपाक्ेरेव फकसव।वगमाचस्य चाऽ5* नन्द्‌ मयोपासनतोऽसंभवेन. विदे रपास्तिपरस्वं न संमबतीति शप्र | विङ्गालकमुमनोमयपृयावयोरपि शश्रे ५५ दिता सवृल्कयपन्पमश्चुते ` (३० २।५) ' आनन्दं बह्म ति कुतशतर (त° २।९) इति मोप्षङ्पृफरक्मी नाद्‌ । बवितथद्धिद्ारा वृस्फूखकत्वं॒वरहिं भृतेऽपि क्ष न स्यादत आह - अस्िनस्य तर तद्यो शसति ॥ १९ ॥ दवि । असि्मिननेतदुपनिषलमतिषा्निरविश्चेषमस्यगभिमब्रह्मतान्नाने स. त्यस्य जीवस्य तद्योगस्तदात्मना योगस्तथोगस्वद्ध(वापचि- ति याबत्‌ । तष्छब्दोऽत्र बह्मपरः । शास्ति श्ाख्जप्‌ ' य॒तो घाचो निवत्ते), अदृश्येऽनास्म्ये › इत्यादिना बाङ्मनसागोच. रमदश्यत्वादिधमेकं निर्वि्चेषम्र्‌ । पतस्मिनित्यनेन प्रत्य ¢ अभयं मरकिष्ठां बेन्दते, अथ सोऽभयं मतां भवति 7 त०२।७) इत्ति चा ज्ञम्‌ । नहि ब्रह्म पुच्छकानन्दमयोपासनतस्तादश्मान्ञारूय- फएरमुपपद्यत्‌ । ' तमन पदददेत्वाअत्त रृत्युमाते । नान्यः पन्था अनाव विधते) (० ३।८ ) हति श्रुत्या पत्यगमिनन्र- हममानन्नानप्रन्मोक्षाक्तः । नापि मनोमयिज्नानप्रयकाशम्रतिषन्वी। प्रनोमयपर्यामे हि / यतो वाचः ' इति -लमेकस्याऽऽ्नानाख. दभ्र / आनन्दं ब्रह्मणो विद्वान्‌ ` (त २।९) इवे दश्र- नान्पनोमयोपासनं मान्षजनकब्रह्मव्रियासाधकरान्पति स्वी जअ यत्रे । विद्वापयुङ्ेेऽपि ‹ श्ररीरे प्रप्मनो हित्वा ` (तेर ३ । ५) इति बत्तनाद्रह्मविदयाप्रतिबन्धककरपपनिहत्तिस्तत्फर- भिति स्वो करेयते। गवमानन्दमयपयाये किवत्फरं स्प्एमान्ला- यते । अतो नाञऽनुन्दमयपयाय उपासना विवह्ितेत्रि । अथवा जीवः पभ्रषानंवा तर अरकरणगिनो । अ्लिन्नेतदूपनि- बत्रपाद्चल्निषयक्न्न ने सति, अस्य जीद्रस्य त्यागं त्रद्धन्रप. चिर्पं आसति शाङ्खं पूर्वाज्‌ । नहि प्रषान्‌स्य जीवस्य त्रा वेतनेन चेतनन्तरेण वक्यं संभवात । जीवस्यालुपृषितिं ङ्प पुर मार्भबेवि वस्मृज्राथः । ननु ^ ब्रह्म विदाम्नोति परश्‌ ` (त१०२।१) इत्युपक्रमे मेदगमेब्रह्मभाद्नेः फरुतवकीतेनात्‌ “ सोऽदनुते सवु- न्कामान्‌ › (त° २।१) इति तद्विषरणेऽपि कामश्षब्दोदितपुर. ५३ ११७ ४१८ मानन्दजगत्कारणत्वादिकरयाणगुणबिशिएभगवदनुमवसू्पाया- स्तते फरस्वाभिषानाश तदनुरोधेन चरमश्चुतस्य ‹ उदरम- न्तरं करते । भथ तस्य मय मवति ' (चै ०२।७) शइत्यदेस्तद्विरो ध्यर्थपरताया एव वाच्यत्वान्न तद्धावापत्तिरूपतथो गश्चासनम भोति चेत्‌ । ' अस्मिन्नस्य च तद्योगं श्नास्ति ' (ब्र सू°-१।६। १९ ) इत्यस्यैव तच्छदङ्गेत्तरतवात्‌ । तथा हि--अस्मिन्कर- गऽस्य जीबस्य शब्रह्मविह्ह्यैव भवतिः इत्यादिश्चुत्यन्तरेषु भरसि- दवो ब्रह्ममाकापात्तिरूपं श्चास्ति शाखं "ब्रह्म विदाम्ाति परश्‌ ' (त०२।१) इति श्ाञ्नमिति। अयं मावः-"ब्रह्मषिदामाति परम्‌ ` तं ०२।१) इति भाष्वभाप्तृभावेन मेदनिर्द्स्त्वापात्ततः। ब्रह्मनि- दद्यैब भवति ' इति साषधारणश्रस्यन्तरानरोधादाभ्रोतीत्यस्य भवत्य्यकत्वाम्मोक्षपकरणे पाप्त्यथकाणां (नां) पदानां तद्धाबाष- लिरूपाथंकःवेन श्रत्येव स्वयं उ्यारूयातत्व।ख । तया हि-'असतो भा सद्भमय' “तमसो मा उपोतिर्म॑मयः “सृत्योम।मश्तं गमय इति मन्त्राः । तेषां च ब्राह्मणभ्रू-ष यदाहासतां मा सखद्मयोति शत्य धौ असत्‌, सदगृतम्‌, सूत्यार्मापशतं गमयापृतं मा इवा (कित्पे- तप तद्‌ाहइ । तमसां मा ञ्यातिगेमयेति मृत्युष तमो अयोतिरमृतं ` भुत्यामोमनूत गनयूत मा कृ च।८।ब, त्वतद तदाह । मृत्य (मममत गमयाते नात्र (कचन तिरोहितमिबेति । अत्र मन्त्रद्रये गमये- स्यस्य ड(वत्यमदच्नेन तृत्यमन्बे मुर्य्वादेपदानामन्याखये- यत्वेऽपि गमयेत्यस्य इर्वित्ययपरतया व्याखूपेयत्वमस्दीति द्ातासतुम्‌ ' नात (परदेतामेव ` १त।वश्चन्द्‌ः भयुक्तः । परंतु पववदव गमसत्यतद्रचाख्यातु चकवत इत स्पष्टत्याननग्याख्याः -तद््‌। ९। चद्‌।र ताया व्युत्पत्! सवत्रोहितु श्रक्यत्वादिति। उक्छ- बाह्मणन्याख्यायापमताकरण च नाहममतमित्याकारश्षन्नान- निहात्तः । अथान्तरस्य बाधा । संव च ब्रह्ममावाभमिन्यक्ति- दवै क्तरिति बाचख्यते। यत्तु ‹ मा सद्भमय › इत्यस्य परमं साम्यं मपयेत्यथः | ‹ निरञ्जनः परं साम्यमुपेति ` इति श्चत्यन्तरादिति । तन्न । .. सश्छभ्दस्वामृतायेकताया; शुत्येव व्यारूयातत्वेन तद्विहाय आनन्द्मयाबिकरणम्‌ । तदीयसाभ्याथेवाकखनाया अनुचितस्वात्‌ । तदनुरोषेन " प्रं साभ्यप्र्‌ › इत्यस्येव तद्धावापचिरित्यथकताया बवक्तव्यसवातु | अत एव तत्र परमिति चछन्द; सार्थक; । अन्यथा ° साभ्यष पैवि' इत्यनेनव निवहे तद्रेयथ्यादु । परमसाभ्यस्य चोक्तान्नान- नि्ठत्तिरूपनिर्भदतस्स्वरूपावाध्चिरूपत्वातु । गभ्यादीनां चकना. दावेव मुरूयतया पर५साम्यापादनानुद््ग्यापारे लाक्षणिकत्वा- विश्चषादब्रानानदर्यसुङ्‌षखन्यापारबाधकतायपपि दषाचावतु ॥ भवति चान्नाननिरृत्तावपि भािव्यपदेशः । यथा यथाबार्थत्‌ एव कण्ठस्यत्वेनाज्गायमाने चामीकरमण्यादौ तवज्ञाननिहकसो सस्या चामीकरादिकं पाप्रमिते व्यवहारात्‌ । नहि परमसाभ्या. पादनं कापि पारत्धिखन व्यपदिश्यते | येन सच्छब्दो. यथाश्रु ताथः स्यात्‌ । ऊृयोऽपि न तादृश्ष्ये कापि प्रयोगः । नच तुस्याऽनुयोगः । मत्युश्चम्दस्य प्रमादापरपवायोज्ञानवाचकतायाः ५ प्रमादं वे मृत्युमहं बरवीमि ` इति सनत्सुजातेन विबरणावु । भृतश्चब्दस्यापि भावस्ाघनस्य परमादपरतयाऽमृतं प्रमादच्यूल्य कु्ित्यनेन स्वरूपामिव्यक्तिरेव सद्वमनाभीति वयबंसानेन छ- णोऽपि प्रसिद्धायेपरर्वाभाषात्‌ । असतः इति रयन्होपे वश्चमी । तथा चासदुषगृहय सन्तं मा सद्रेमयेस्ययथेः | तथाऽभिधानं च भसिद्धब्रह्मभावेस्य ते कथं तलमापणश्युपपद्यतं इति शङमव्युदा- साय । यद्यप्यास्ति मे ब्रह्ममावस्तथाऽपि तद निद्यातिरस्करिमष्य{5* सत्करपम्‌ । अवः परमानुग्रहेण मामसृतं इरबिति हि वश्रपयब- सितोऽथेः । एतेन जीवन्रह्मणोभेदे (ब्रह्मेव सन्ब्रह्माप्येति › इति शुतिविरोधमाश्ङ्कग्य नात्र परब्रह्माभिघायक आथनब्रह्मशचब्दः, किंतु ' ब्रह्माणि जीवाः सर्वेऽपि › इति धुतेर्जीवाभिकायक एव । ब्ह्मब्दस्य परब्रह्मणि धुख्यत्वेऽपि नात्र तन्यरता । तथा सति “ अरक्माप्येति ' इति शतब्रह्मपातैवेरोबाशेते ° भद्‌. च्यपदेश्चाश्च ' (त्र सु० १। १। १७) इति सूत्रे नय- तीर्थोक्मपास्तम्र । ' ब्रह्मबिदह्कमेव मबाति ` इति श्वुत्यचुरो ४९९ भादुक्तब्राह्मणानुरोषात्‌ ^ सयो & बे तत्परं रह्म वेद बयेष भवति ? । (मु २।२।९) ८तयो यो देवानां र्यबु ध्यत स पथं तदभषद्‌ › ( बृ १।४। १० › इतिशचस्यन्तरी- रोषाद्‌, “पात › इत्यस्य भवत्यर्थकत्वस्वी कारस्य न्यास्व॑त्वात्‌। (स्‌ त्म अहेति परिष्छिक्षवदनात्मवध्चं तद्य भवविर्यष- प्नँबंति. दैछनाद्षनावे्षयैवं तत्ाचयभ्ीतती मीणे दवं वार्ध १६ वर शस्यन्तरालुगुणयंकशयनं भाप्व्यकष्दस्वति शर्व # तिदोङुवेन्त्वन)ग्ररेणेति दिक । आनन्द वीर्थी यास्तु-- यथानन्दमयो बह्मणोऽन्यस्तदा न घ. कमजि्नासा संभवति । अवयविन पर्व जित्ास्थत्वभार्धरवयर्वि- ित्नार्सां विनाऽवयवमान्रानिह्नासायागात्‌ । बर्हनित्रासा च अस्युच्छा न हातुं शक्या ।. अत आनन्दमयस्य विष्णोारन्यत्वं न बह्मजिज्ञासा सं मवतीत्यनेन सूजेणाऽऽनन्दमयस्य विष्णुत्वं माह सूत्रकार इति निन्नासासूत्रसंगति; । ‹ तस्मा एवस्मा- दवन्नानमयादन्यीऽन्तर आत्माऽऽनन्दमयः › (ते २ । ५ = ईरयपादे ' बहम पृच्छे प्रतिष्ठा" (१०२ | ५ ) {स्यन्त २1 ६ 2) इत्यानन्दमये बह्मश्चब्दाभ्या बाक्य आनन्दमयो विषयः । स क चठु्ेखादिः किंवा विभ्णु- , रिति 1चन्ता । तदथेप्‌ ' अधद्क्मेति बेद चतं ' ( वै० २६) इत्यादावीनन्दमये चतो बहम्ब्दः ए जघन्वदचिरदति पूर्थ- इत्ति; । तदयं मयदूपरत्ययः किं ब्रह्मशम्दस्थ मुरूयत्यविरोषी डत नेति । वद्यं मयद्‌ फं विकारायेः किंवा भाच याये इत्या- दिभन्दिकायां दर्चितो बिश्चयः । आनन्दमयो न विष्णः रिह चरद्रयुखादिर्जीवाम्तः । जानन्दमयमयिङत्य “ अस्ति बह्मोति चेद › (ते २ । ६ ) इत्यादिवाक्ये रूदथादिना चहु- सखादिनिहश्रह्मदम्दभवणादिति पूरवपत्ते सिद्ान्वः-- आनन्द मयोऽभ्वासाशते । विष्णरेबोऽऽनन्दमयः " असभेब स भवति । अपहृक्मेति षेद चेदस्ति बह्मोविं बेदरेद ` { तै धक च तदेष ब्रह्य " इत्यादिशुतिषु बिष्णुर्ति्ठवोकेरभमयादर्गामपि ज्रकमष्ब्दादेव विष्णुरषमिति। - . ` आनिन्दभवावि्वरमपै न [ । प. ६ । ‡ | < | त | | । विकाररशष्दाभेति चेन पराचुयातं। भैयिममिन्दयी विष्णः, दित मायकपषरसयारदयं एवं । विंकाराभिधायकभये दध्दभेयी भात्‌ । विकारायश्द वार्यत्वभदंतिंनिपि्तस्यं विकारस्य वेकारितादारम्यस्थ च विष्णविभावादिति शङ्कमं मा पूत॑। यतं; पचुरानम्दस्वांदानंन्दमयशब्देनाऽऽनन्दमय कथ्यते, न त्वानन्द्किकारित्वत्‌ । तादास्म्यार्ये बिक्ारार्ये प्राज्ुवाथे मयद्‌ जिधा । इति भावेऽपि मयदुप्रयोगावं । आनन्दमचुर्‌ इति यथाष्थि तासिषाने बाह्मणभनच्ुरो भ्राम इत्यादावेवानानन्द्भाघचे रानन्द्‌ हति विपरीवसमासः कृतः बधुरामन्देत्वेनाउनम्दमयषदवाच्यो विष्णुरेव ब्र्षश्चष्वीः इयाक्ादित्यक्तं तेन रेत्वेन्तरमाह, अथवा तदेव हेत्वन्तरेण अ्रतिषादयवि- वद्धतव्य॑पदेश्चास्चेति । आसमन्तास्काश्चनानः भकाश्मानंः विष्णवि पुणोनन्दो न स्याचलद्ाऽ्सो शोकन भषरतेयेत्‌ । आनन्दोद्रेकमन्तरेण तत्पतौ कारणाभावात्‌ । यवुक्तमश्नमयादीनां धह्म्चष्द दिवं विष्णुत्वं ब्रह्मत्वं वेति । चैतद्युक्तम्‌ । बह्यश्ब्दस्यापरमद्यण्युरपपेत्तेः । अहादन्दस्य पे णि ्रखयत्वे ऽपि विष्णोरन्दमयार्वयवत्वोक्त्यादिनाभ्भुर्थाच- स्यैव ग्रहणोपपत्तारोति छद्कनं परिहरति-- मान्त्रवर्णिकमेव च गीयत इति । नेदमानन्दमयादिकमपरं बह्म । यतः ससत्य च्रान- मनन्तं ब्रह्म › (तै०२।१) इति मन्त्रवर्णे रक्षणवतयोक्तं परमेष ब्रह्मा लमयादिश्चन्दपन्चकेन गीयते।. सत्यङ्गानानन्वश्न्दानपिम मयादेषन्दानां चायोत्रुसंषाने सत्येकायत्वपतीतेः आनन्दमयस्य बिष्लुतवेऽनन्ययासिद्धङिङ्कःमाह- नवरो शुपपचसेोरिवि १ नाऽऽनन्द्भयरदिर्विन्णोरितरः 1 ' अद्मविद्‌ मि परथ › ८ ते०२।१ ) -इत्यानन्दमयादिङ्ञानेन मोक्षभ्रवणातु । न चान्यङ्गानान्मोक्त उपपथते । ‹ तमेषं विद्रानध्रुत इह भवंति । नान्यः पन्था यनाय विते › ( तेग्मा० ३।१२{ १८) इति भुस्व विष्णुङ्गानादेषे मोज्ञोक्तेः ६६१ ४२९. शांकरपादभूषणे- हेरवन्वरेणापि ब्रह्मादीनामानन्दमयत्वं निराकुरते- भेद. व्यपदेश्षाच्चेति । “ नेतरः ‹ इत्यनुषञ्यते । ‹ ते ये शवं प्रजाष- वेरानन्दाः । स एको ब्रह्मण अनन्दः' (ते २।८) इति रद्राच्छतगुणमानन्दत्वोक्तेने तावदान्दमयो विरिञश्जिः। ¢ यतो वाचो निवतेन्ति । अभाप्य मनसा सह ' (ते २।४) इत्यानन्दस्यांपरिमिवत्वाक्तेः। अत एव न रुद्रः । दस्य हिरण्य- गभौच्छतांश्चोनानन्द[ बत्‌ ]त्वोक्तेः । एवमन्येऽपि । ‹ अदश्येऽ- नास्म्येऽनिरुक्तेऽनिरखयनेऽमयं प्रतिष्ठं विन्दते । अथ सोऽभ्य गतो भवाति ' (तै २।८) इति श्रुतो भरृत्थाद्ययोग्यस्वा. तन्ञ्यभवणान्न प्रडृत्यादीनामनन्दम यत्वम्‌ । अष्टये ऽनात्म्ये स्वामिरदहिते जीवशुणविधुरे वा साकल्येन वचनागोचरेऽपरा भ्ये तस्मिश्नानन्दमये योऽभयतया भतिष्ठां ध्यानं विन्दते, अनन्तरं स उपासकोऽमय मगवन्तं गतो भवतीति ताद्श्चभुत्ययेः । ' स यश्चायं परुषे । यथ्ासावा्त्ये ' ( तै° २।८ ) इत्यानन्द्‌. मयस्यापट्ष्टात्छृष्टजीषेषु पुरुषादित्यपदोपरक्षितेषु स्थितिकय- नान्नाऽऽनन्दमयो बह्मादिर्जौबसमृह। । तत्वपस्यादिश्चतयोऽपि नामेदे प्रमाणम्‌ । “ नामानि सर्वाणि ` ( भाद्टबेवश्रु ° ›) इति ्चत्या तत्वमस्यादिशब्देरविष्णोरेव बाच्यत्वोक्तेः । अस्तुवा तासामभेदपरत्वम्‌ः । भगवतः सकस्वापित्वेनामेदन्यपदेश्चो. पपत्तेरिति । अस्त्वानन्दमयो विष्णुस्तथाऽपि कथं तेन बह्मादी- नां मेदः, अमेद्बोधकश्चुतिभिस्तदमेदावगमादिति शङ्क।नव- काञ्चः । नन्वुमानमेवामेदे भमाणम्‌ । तथा हि-विमतानि शरीराणि ` मद्धोगायतनानि- शषरीरत्वाशिति शड्कनं परिहरति- कामाश्च न(- नुमानायेक्षेति । किमदं श्रत्यायनुकूङानुमानेन साध्यते केवकेन धा । नाऽऽद्यः । अद्वेतश्चुत्यभावस्योक्तत्वातु । न द्वितीयः । पृथगनुमानस्य क।मगतित्वेनाष्ष्टायेविषयेऽसाधकषत्वात्‌ । नन्बस्त्वानन्दमयेन बरह्मणा हिरण्यगभीदीनां भेद, परं स सांसारिक एष, न पारमाथिकः । मेदवाक्यानां ससारिकभेद्‌- परत्वेनोपपतेरिति शङ्कां परिदरति--भस्मिभस्य च तयोग आनन्द्मयाविकरणैम्‌ । श्च(स्तीवि । न केवरं भेदन्यपदेश्चादानन्दमयेन जीबानां भेदः । किंस्वस्य जीवस्याऽऽनन्दमयेन सह मुक्तावपि ‹ सोऽश्रुते सबो. - न्कान्सह ब्रह्मणा विपथिता' (ते २।१) शते श्वि, सेबन्धभेव श्चास्ति न त्वेक्यम्‌ । संबन्धस्य मभेदनियतत्वादिति रीत्याऽधभिकरणयोजनया सूत्राभे व्याचक्षते | तज्रेद्‌ चिन्त्यते---यदुक्त मवयविनिन्नाण्ां विनाऽवयबाजे- नासा न संमवदाति । तन्न सरसंमतपर्‌ । तथाश्चुतिबाक्यस्य क (प्यन।स्नानात्‌ । नदि षटजिज्ञासां कविना कपारखजेन्नासान भवतीति त्वदुक्तिमात्रस्याश्रद्धेयत्वात्‌ । न च बह्यावयवस्यात्र- हात्वनियमद्‌नन्दमयाबयवाजेङ्गासया ब्रह्मजिङ्गासा न सप्त इत्याक्षेप इति बाच्यभर्‌। तर तप भादिस्विव बाधकबरेन ब्रह्मश न्द स्यान्यपरत्वसं मवेन “ज्ज्ञ विदामो ति पर्‌ (१०२।१) न्तद्धि- जिज्ञासस्व ' इत्यादिश्चातिभापपेतव्र क्मविचारान्ञेपकत्वायोागः । ना. पि- आनन्दमयो न व्रिष्णुः, रिद चपुमेख(दिजी(वान्तः) बह्मश्च. ब्दस्य रूढश्य (देना तनिष्ठस्य “ अक्तट्ल्मोति बवेद्‌ चेत्‌ ` इत्यादि. वाक्ये ्रवण।दिति पुवैपक्षाऽपि युक्तः । निन्नासासूञ ' वद्विनि- ज्नासस्व । तद्रह्म इति वाक्यस्यब्रह्मशब्दस्य यागिकत्वेन जीबा- द्ेदकत्व) क्तेः । जन्भादिसुत्रेऽपि तास्मरेव व।क॑पे ब्रह्मश्चब्दस्य कारणत्वादेना जवाद्‌ रूढिं बाधित्वा सोगस्य ब्रह्मणि जयब्‌- स्थापना पुना रूढव।श्रयगेन पृवेपन्ञानुसिथितेः.। | यत्त चन्द्रिक(याभू--ययप्यदं तथाञप्यानन्दमवव(क्षे ख ढौ बाधङ्।भावः) भच्युत विशक(रञन्दादेस्तत्ताधकस्य सचा- दित पृश्यक्षोदय इव्य॒क्तमू । सदसत्‌ । जन्मादेसूमे ^ तद्विजिन्ना- सस्व । तद्म इति बाक॑पे ब्रह्म ॐन्द्‌।य। यदद्‌ जवाद्‌; स्यात्तदा तन्र ' यतो ब ` इत्याद्य क्तजगस्कारणत्वाचुपपातारेते यथा रूढययंत्यागे बाधकं तथाञत्रापि । आनन्द्मयमाधेषृत्य ब्रहते : असट्ह्म ' इति वाक्थ ब्ह्मह्न्दा्थो यदे पिष्णारन्वा जीवाद? स्याचदा तस्याञञनन्द्म्यं भट्ृत्य महसन (तोऽक(मय- त । को क्षे गन्यात्कः भाण्यात्‌ , यदेष अकाञ्च अनन्दो न स्यावः (व° २।६।७) ईत्यादिबाक्येना कजगत्कारणत्वजगृत्पाणनः{दिहितु- तषृदधपपिदधिवि त्रापक्यरपातु । विकारकोपृ्मवर्कन्द्‌ (भू ञस्य च श्राज्येपएरतयाऽन्ब थासिदुत्वात्सदिरषस्मष | सां कायत ° इव्रि हाक्यद्न ‹ वस्येष एष॒ श्रारीर आत्मा । यः पू क्प (१३०२।३) इतिव्राक्यनिदिषटमात्मानं पर्ममृश्षतनि । स जाऽ त्मा “व्रह्मविदाभोदि पए (त०२।१) श्वि यजानान्मरोक्न उक्तः, सृकूय॒ च॒ (तुस्प्राद्वा पतस्मादात्मन आकाशः संभृतः ( वे९२।१) इति ्रकपेनाऽऽका्ादिक्रमेण हेतुरवमुक्तं तद्र्येव॒ । तस्य॒ पूवस्य बिङ्गालमृयस्य, एष पएब्र क्षार।र आत्मा य एष आनुन्द्मय इति योजनया वस्युाऽऽन्दम्यपरत्वे क्रिष्टकस्पनापत्तेरित्येवं पूष ्हमृञ्चय्‌ इति वु न युक्तम्‌ । ' तस्यव एव शारीर आसा इसमे मन्म; ृयमपृन्लमयुपयाय नाऽऽम्नातः । माणमयुपृूाय॒मरा रय पम्पाम्नायते । तज्ञ यः पृबस्यान्नप्रयस्य श्षारीर आत्मा षष एव्‌ तूस्य"श्राणमयस्वाऽऽत्मति वक्तुं न शक्यते । अन्त्रः हर्य भाणमुसादन्यत्वेनाऽऽत्मनाऽनाम्नान्‌त्‌ । ˆ तस्पा्रा अन्न शस्प्रथदन्यरोऽन्वर आत्मा प्राणमय? ( ० २।२) दूत श्ाग्र्स्यैव तं ्रत्पास्प्रस्वेना55ग्न्रानातू । अतस्तस्य पूस्यान्न- ब्रखप्त्य, पष एव शार्‌ार अत्मा य एष प्राणमय इस्यबराङ बरणेन्ीयु; । तवृ तद्कृरूप्याय्रात्तरेष्वा५ प्यायषु तवाम बद्र इत्य्रानन्दकूयप५।यास्नातः ‹ तस्यष चव , (३ै०२। ३) इति मन्त्रा दयत्रय(ज॒नयाऽनन्दमयप्रर प्रजे प्रि वदुत्तरमान्नति ‹ सोऽक।मयत ˆ (१०२। ६१६८ वाक्य तद्यत्र प्ररामश्जोवदयकत्वाद्‌ । एवम ˆ स।5 कामयत्‌ ` (१०२३) | 4 जगस्कारणवस्तु(नेरूपण।नन्तर भवृचषू " रस( व सः रख [चं दन्ध्व्‌[ॐऽनेन्द्‌। मवति । का इवन्यात्कः श्राण्यात्रू। अदेव आकाश्न आनन्द्‌। न स्यात ' ( ५० २।७) ईत बा. बयं तदेकाथमिति जगत्कारणत्ववज्जगत्माणन्‌(द्दृवरत्व्स्यु55- -नल्द्रमय पब पयबसनत्र । यदि चऽऽनन्दमद्पयाग्राज्ञत्‌ः 6 त्स्पष प्रव श्नारीर आत्मा ' (० २।६) इति प्रा पिभ्रा त्या ^ श्रक्षविदामाते परद्र (१० २।.१.) शतु । पलान्वरसप्रान्वपोवा$ऽननभ दुन्पमात्मान ्रगार्श् । उक्तः आनन्दमयाधिकरणम्‌ । छिष्टयोजन याऽऽनन्दबयग्रहणपेक्षया यथाश्रुताथंग्रहणस्येब युक्त- त्वात्‌। न च प्राणमयपयोये (तस्येष एव इति" मन्त्रस्य ययाञ्च॒ता- येग्रहण न संभवति भाणमयादृन्यस्याशरसमयस्याऽऽस्पनोऽ- खुक्तेरेति वाच्यम्‌ । यस्मदन्नरसमय उस्पक्षः स पव पृरकार- णभूतः प्राणमषयस्याऽऽत्मा भविष्यस।ति " तस्येव पव शारीर आत्मा । यः पूतस्य › (ते २। ६) रस्यञ्चुवादबरदेवाव. गन्तु श्षक्यत्षात्‌ । सर च मृलकारणतया ` लस्माद्र पएदस्मादा- स्मन आकाशः संमृतः ' (२०२।१) इति निषदं रष। ततश्च ‹ यः पूर्वस्य ` इति षष्ठी जन्यजनक भवे । तथा च तस्य भाणपयस्येष एवाऽऽत्मेत्यत्रापि ष्ठ जन्यजनकमाबे । शारीर पदं च तस्य जीवस्वरूपामेदसुचकभ्‌ । अयं जन्यजननकमाष उपादानोपादेयख्पेणापि मवतोति शवा एष पुख्षोऽनरसमयः (प१०२।१) इति ‹ अन्योऽन्तर आत्मा भाणमयः› (त° २। २) इत्यात्मपदसामानाषिकरण्य चोपपद्यत हते" साऽ कामयत ` (१० २।६) शत वाक्यमाप तादज्ञात्मानमष परामृश्यत ति पूनेपक्ष्याश्चय इत्युच्यते तदा सन्मे ' अत्त्नेब स भूवति । असहृष्मेति येद्‌ चेद्‌ ' (ते०।२। १) शते ब्रह्मश ब्द्‌। भ्यासस्य पुच्छन्रह्मविषयतयाऽऽनन्दमयं भरकृत्य ब्रह्मशब्द्‌ा- भ्य(सासिद्धेः । दं भ्रति तेन रहेतुनाऽऽनन्दमयस्य ब्रह्मल्बक्ताधना गात्र । इत्थं हहे तन्मतमू--, अन्ननेव ` हते मन्त्री ब्रह्म पुच्छ मत्षठिति वक्यनिरदएब्रह्मफरः । न त्वानन्दमयपर्‌ः | तद्भः वमिषानाचु । पूवेव।क्यस्वारस्येन ब्रह्ममिन्नतयाऽबगते तरि ब्रह्मपद्‌ क्षणापरसङ्खगत्‌ । भेयादिवेचिष्टस्य तस्य सुख्यह- मिति ब्ीयमानस्यासत््वश्ड्कगन। स्पद्‌त्वेन तच्छड्मनिव(रगाय महसः प मन्त्रस्य तद्विषयत्व आनयक्यप्रसङ्खमत्‌ । अपि चतस्य मन्त्र 1 पुच्छवद्‌ानन्द्‌मय।वेषयत्षे स एव चेवन्मन्ते भाषान्येन चेय ; ते ‹ अतननेब स भवतिः (ते०२।६) इति कबेद्‌ नङ बेन समाज्नादरस्य वस्य परामर्चोऽप्यसगवः स्यात्‌ । बेदि तत्ववे पत्वयो(वरोषादेपि । ए.प्मानन्दमये नद्य शन्दाभ्यासादानन्दभयो बिष्ुरेबेवि ४11 । ४२५ ४१६ ` क्राकरपादभूृषणे - सिद्धान्वोऽप्ययुक्तः। आनन्दमये वद्मश्चन्दा म्यासासिद्धेः । वस्य पुच्छब्रह्मविषयत्वात्‌ । नहि तद्नमिषायकेन शब्देन तदन्या. सोऽस्ति । न चाऽऽनन्द्मयपरकृरणे श्रुतं ब्रह्मपदं तस्येव चक" निति बाच्यद्र्‌ । किमानन्दमयस्य भ्रकरणित्वमन्यासाक्क- वाऽन्यतः । नाऽऽद्यः । आनन्दमयस्य प्रकरणित्वेऽभ्यासस्याऽऽ तन्दमयविषयत्वाट्र ह्य शग्देनवाऽऽनन्दमयोपस्थितिः, अभ्यास स्याऽऽनन्द्मयविषयत्न आनन्दमयस्य भकरणित्वमित्यन्योन्वा- भरयापातात्‌। न दितीयः। अस्यासादिति सीनत्रहेतुषैयथ्यापचचेः। अथ समानपकरणे गभगुवर्टयाभरू ' अर्धाहि भमव ब्रह्म" ते° ३।१) इत्युपक्म्य सैषा भायेवी वाङ्णी विधा । परमे भ्योमन्भ- तिष्ठिता ` (३०२।६ > इत्यानन्द एव परिसमापिदशेनाच्त्राऽ5- नन्दमयत्वस्य ' एतमानन्द्मयमात्मान्ुपसंक्रम्य › (ते० ३।१०) इृस्यसेनाबगमादिहाप्यानन्दमयो ब्रह्मेवोति ' असमे स, मवति। असह्द्मोति वेद्‌ चेदस्ति ब्रह्मेति चेद्द्‌” (६० २।६) इत्यादित्रह्मश्न. ब्द्‌ाभ्यास आनन्द्मयावेषय एवेति नियानोक्तान्योन्याश्रयः। तथा चाक्तं चन्दिकायामन्लमयाद।नां क। शत्बानेर!करणेन ब्रह्मत्व्‌- निरूपणमस्तावे-- (गग १ वारागः (८० ३।१) इत्युसरानुबाक उ- क्तानामन्नादौनां वावद्रक्ञस्वं वक्तव्यम्‌ | 'सवार्बगेव। वारुणी वि धा । परमे व्योमन्प्रावेष्ित।" (९० ३।६) इति श्रत्य। स्वयमेव परब्र- हात्वोक्छेः । अधीहि मगवो ब्रह्म ` (५०३।१) हति बह्म १ ततर त्वात्‌ । “ स तपस्तप्त्वा ` (१०३।१) ‹अन्न ब्रह्मेति व्यजानात्‌. ! (त° ३।२) इति भवणानन्तरभाविनादेष्यासनारूयतपक्तऽ- परा६।।छृतत्वारेङ्घव्‌ । ^ अन्न ब्रह्म ' इत्यादे ब्रह्मश्नन्दात्‌ । " अन्ञाद्धयेक खदिवमााते भूतानि नायन्ते ” (१० ३। २) इत्यादे नह्मरक्षणाच्च । वत्समाख्यया चान्रापप्रञ्नपयादीनां अरह्मत्वम्‌ । न च तत्र मयरोऽघ्रवणाद्धिन्नविषयत्वप्‌। # तत्रापि ज # तनात्‌ । जत्रेद्‌ ब।ध्यमरू--दद्‌ानतनन। न्क पुस्तकप१ारत्तु-- तना ¢ एतमन्नम थमात्मानमुपल्तक्रामात ' इत्य ‹ एतमानन्द्मयमात्षानमुपर्तक्र- १ “त्वै तावहुपेयम्‌ , इतीश्ानीतनचन्धिकपुस्तकपाठः । आतन्दतथारिर्करभष्‌ | | ४९२७ ‹ देतमकषमयमार्भानेभुवसंक्रम्धं ' (० ३ । १०) इत्याहौ ¢ पेतैभनेन्दमयपात्मानमुपरसंकरभ्यं › ( ते, ३। १०) इत्थुषसं- हरे च तच्टवणात्‌ । अत्रापि ‹ अन्नाद्रे परजाः भजायम्ते ! (ते०२।२) इत्यादो तदश्रबणोात्‌ । वैत्राप्यन्नमयादीना- मनहमत्वे “ एतमनन्नपयमात्मान्ुपसक्रामति ` ( ते २। & ) इत्यारपश्चब्दस्य पयुक्तप्र प्यत्वस्य चायोगादितीति चेतु । न । आनन्दे मयपयोयोत्तरं पुच्छब्रह्मण; ‹ तस्येष एव श्षा- रीर आत्मा। यः पृषस्यः (ते ०२।३) इ्यनेमाऽऽनन्दमयान्तरा- त्मत्वेमाऽऽम्नानोचरम्‌ ‹ सोऽकामयत ` ‹रसोबेसः' .कोा हेवान्यार्कः पराण्य।ददेष आकान्च अनन्दोन स्यात्‌ ' “ यदा मति › इत्यन्ते मध्ये, तथा ‹ एतमन्नमयमात्मानमुपरक्रम्य › इत्यादो ‹ एत. मानन्द्मयमात्मानमुपपक्रम्य › इत्यन्त उपसंहारे च तच्छृवणात्‌ । इति । अस्या. यथ टीकाकरिस्तत्रैवोपवर्णितस्तस्याये मावः उपक्रमे मध्य उपत्ंहरे च मयडन्तानां अ णादन्नादीनामन्नमयादित्वं स्वीकयैम्‌ । तत्र स्तवा एष पुरु" षोऽन्नरसमयः › ( ते° २। १) इत्युपक्रमे मयडन्तस्य प्रयोगः स्यष्ट एव । मध्ये तथोपक्रमे च तं दशेयिदुमाह-- एतमन्नमयमिति । अत्र ‹ मध्ये › इति ८ उपसंहारे › इति च विरिष्यनोघकीौं शब्दौ |; तयोश् क्रमेण ८ इत्यादो › ¢ इत्यन्ते › इति च समानाधिकरणे दध दवे विशेषणे । एवं चोपक्रमे मध्य उप- सहरि च मयडन्तानां प्रयोगक्तस्वद्न्नादीनां मयडन्तत्व।मावेऽपि न भिन्नविष. त्वतिति दात्पयैमिति । यद्यप्येत।द् एव पाठोऽत्र मठे शचतुष्कोणकंत्तमध्ये निवेशयितुमवितस्तथाऽपि मृटक्राराणां न तदृश्चपाठविशिष्टं पुस्व्रकं रषिपथमा- गतं किंतु . यथाश्चतपाठटविशिष्टमेवेस्यमिप्रयेण न चतुष्कोगमध्ये निवेशितः युक्तरत॑रश्चायं मृढ्थः पाठः। तथा हि- यथा मृगुवर्ट्यामन्नादीनां शब्दाना बरक्षष- रत्वे तयैव ब्रहमवद्रंय(मप्यन्नमयादीनां शब्दाना ब्रह्मपरत्वय्‌ । समानप्रकरणत्वात्‌। इति पर्वमु्तम्‌ | ततो मगुवर्स्यां मयटोऽभ्वणात्समानप्रकरणत्वं नास्तीत्यशषङ्कि- तम्‌ । ततौ मगवर्स्याभिपि मयटः भअवणं वतत इति प्रतिपादयितुम्‌ ‹ तत्रा प्येतमभ्नमयम्‌ ” इत्य।दिप्रन्थः प्रवुत्तः | तत्र मृगुवद्छीस्यमव ‹ एतमन्नमयमात्मा- नमुप्क्रम्वं ? हइत्यादिवाक्याच्चारणं युक्तम्‌ । न तु ब्ह्मव््ठीस्यम्‌ ‹ एतर्मन्नम- यमारमानमुपक्रामति ' इति । एवं च तत्वाठतमयेनाय ग्याल्याकाराणां प्रय त्नोअपिं न पतमाभ्रयशीयो भवतिं । इवि । 8२८ छांकरपादसूषणे-- द्ववेव पतसिमिनदटद्य ऽनारम्येऽनिरुक्तऽनिशयनेऽभयं परति विष्दत । भथ सोऽभयं गतो भवात › ( चै०२,७ ) ' भीषाऽ- समाद! पवते | भीषोदेति स॒येए › ( ते २.८) इत्यादिकायर- सष्छामभाणनाभयपरतिष्ठामयदश्चनापपत्तिभ्योऽस्त्येव तदाकाश्चा. दिकारणं ब्रह्मोति प्रतिपादनेन ब्रह्मविषयं ' अस्ति नास्ति) हति अश्नमपादत्य द्रावन्याषनुमश्नो विद्रदविदुषोब्रह्मपाप्त्यमा- प्िकिषयो । वत्र मध्यमोऽनुपश्नः ' विद्रान्समशनुते ' इत्यन्त्यप्र- रयकरणेनेवापाङतो भविष्यतीति तमनपाद्कस्यान्त्यपरश्नापकर- णायाऽऽभ्मातम्‌ ‹ स य पवंवित्‌, अर्माद्ाकात्मेत्य, एतमनम- यनातमानमुपसंक्रामतीस्याद एवमानन्दमयमात्मानमुषसक्रामाते ' (तै० 2) ८) इति) तश्रायमथः-स यः कश्चित्‌, एवं यथोक्तं अह्मोरसृष्टोत्कषापकषमद्रतं सत्यं ज्ञानमनन्तमदमस्मीत्यवंवित । ` पथंशब्दस्य प्रकतपरामशाथत्वात्‌ । स॒ कः, योऽस्माह्ोकास्रे. स्यान्नमयादिमानण्दमयान्तमात्मानम्रुपसंक्रामति, अथादश्ये$- नारम्येऽनिरुक्तऽनिरख्यनेऽभयं अतिष्ठं दिन्दत इति । तथा चोप. सक्रमितन्यान्नमयादिपबाहपातितस्याऽऽनन्दमयस्यापरक्रमणकः पैटबावगमात्‌ , पियमोदादिविष्ठिष्ठस्य तस्य " सुरूयहम्‌ › इति ` भत्य सविषयस्य सन्वासत्वाश्चङ्कानास्फ्दत्वन तत्परिषद्टाराय ‹भसहहयः ईस्यादिषाक्यवयथ्यात्‌ , प्रियादिविश्िषटस्य चतस्या- ददयत्वादिधमकस्वासमवात्‌+“ यतो बाचो निवतन्ते › (ते २। ४) इति अतिप्तिपादिदषाङ्पनसागोषरत्वासं मबातु, पर्बोक्तरी- स्थाऽऽनन्दमयपदार्थे दुःखटेश्चपतीत्या ब्रह्मश्नन्दमुख्यायत्वाभा. धारुवा$ऽनन्दमयस्याब्रह्मत्वसिद्धा भगुवर्टयामाम्नातस्य ‹ सेषा भागवी वारुणी विधया । परमे ज्योमन्पतिष्ठिता ` ( ते०३।१) इत्येतद्‌ नन्वरमाम्नातस्थ ‹ य एवे वेद्‌ ? इत्यस्य , पतमान. न्दमयमास्मानमुपसंक्रम्य ` ( ते० ३। १० ) इत्यनेन सेषन्धाव्‌ ५ अदहदयेऽनार्म्ये › इत्यादेः ' अभयम्‌ ` इत्यन्तस्याऽऽनन्द्‌ष- ह्लीस्थस्यापि तत्संनिषो योजनया य एवंषदसकः, य पवमश्नमयादिमानन्द मयाम्तमार्मानमुपसंक्रम्यादस्यत्वादेषमेकेऽ- भषे भव्वितिष्ठति मतिष्ठां छभत, इत्यस्यैव बाष्यत्वादूभृगुषर्स्या आनन्दमयाबिकरणम्‌ | आनन्द एषं समािनाऽऽनन्दमय इत्यादेरतिस्पष्टरथात्‌ । अव एव पभातिपदिकमात्रमेवाभ्यस्यते-, रसो वै सः `“ यदे- ष॒ आकाश्च आनन्दो न स्यद्‌ ?८ तेर २ । ६-७) ‹ सषाऽऽनन्दस्य मीमांसा भवि" (त०२।५).आ. नन्दो ब्रह्मेति व्यजानात्‌ ' ( त° ३। ६) इति| ‹ उपसंक्रा- मति, उपसंक्रम्य › इत्यानन्दमयादावुपसंक्रपणकमंत्वस्येव भ, तीतेनै तस्य मुक्तमाप्यत्वप्र्‌ । आस्मशब्दस्स्वमख्यान्नमया- य नात्मवाहपतितत्वात्तज्र गण एव । विवचयिष्यते चेदपुप- रिष्टात्‌ । यत्त॒ चन्द्रिकायाम्‌--न ‹ उपसंक्रम्य › इत्यत्रोपश्चब्दाऽति- कमाय; । अन्ययानामनेकयेत्वस्यापि प्रयोगाचुसारेत्वाव्‌ । अन्ययाऽन्तः शब्दो बहिरथः स्यात्‌ । ‹ अस्माद्धोकासेत्य ' इत्यनेनैव च श्ररीराख्यान्नमयपरित्यागस्याक्तत्वन ‹ अन्नमय पसंक्रामाति ` इत्यनेनापि तदुक्तो पुनरुक्त स्यादेति । वत्तु. च्छपमेव । न ह्यत्र जटुकावश्नीडे परक्षिप्रवश्चवद्रा पर्य संक्रमणं विबल्षितम्‌ । अन्नमये बाधात्‌ । न शछनलमयञ्युपसक्रामता बाद्या- दस्माद्धोकाज्जलकावदम्यथा वा सक्रम्ण द्यत । स्वता त्वयाऽपि । किंत ज्ञानमात्रम्‌ । प्रयोगानुसायेयकदपनाया अपि तात्पयाधीनत्वाद्‌ । परङृते च या वद निहित गुहायाम्‌ ` (त २।१) इति सर्वान्तरब्रह्मपतिपिपादयिषयेवानलमयाधानन्दमयान्त- कोश्चनिरूपणन बह्मात्मताङ्गाननान्नमयाद्ानन्दमयान्हष्वनात्म- स्वात्मतया च्रान्तिगृहीतेष्वनात्मत्वग्रहरूपबाध एवापसंक्रमणप- दायः । एवं सति न पुनरुक्तिरपि । ‹ अस्माष्टाकास्मेत्य इत्यन्न सी पुजादिष््टादृष्टविषयसथ्दायो शयं डकः! । स्वापका- रकत्वात्स्वीवत्वनाऽऽत्मतया गृहीतः । तदुक्तमध्यासमाष्ये- सख्रीपजादिषु सकलेषु विकटेषु वाऽहमेव सको विकटो वेवि बाक्यधमोनात्मन्यध्यस्यतीति । तस्मात्‌-डोकास्ेत्य मनैव एते नाहमिति विवेकेनाश्नविक(रेऽन्नमये देदह आतमब्ुद्ध छत्रा ततो यथाव्याख्यातमन्मयमात्मानश्चुपसंक्रामत्यनात्मस्वेन पय. ति । ततः. प्राणमयं ततो मनोप्यं दद्यां -विन्नानमर्ये वत ४९१ वकरपादभूगणे-- आनन्द मयन्चुपसंकामति । अथादहवत्वादेषमके सत्यङ्नानाभ" न्दादिरूप आस्मन्यभयं प्रतिष्ठां वन्दते ब्रह्मरूपेण स्थिती भवतीत्यस्यव षिवास्षतस्वात्‌ । यथोक्तम्‌ (अन्नं बह्म" इति ब्रह्मशचब्दात्‌ “अन्ाद्धयेव खरिवि- भानि धृतानि जायन्ते › (तै ०३।२)हति अभ्रक्षणाक्च तत्समा रथयाऽज्ाप्य्ममयादीनां ब्रह्यत्वमिते । बदप्यसतु । ‹ अधीहि अरशवो ब्रह्मेति (व ०३।१) इति बह्मभश्नानन्तरम्‌ (तस्मा एतत्मो. वाथ । अन्नं प्राणं चक्षुः भत्र मनो बाचमितै । तर शोवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवान्ति । यल्- यन्ट्यभिसंबिष्चन्ति । तद्विजिन्नासस्व । वट्ृद्माति । सं तपाऽतैष्वेत । स तपस्तप्ट्वा । अन्नं त्रश्नेति व्यजानात्‌ › ( ते० ३। १-, श्स्यायाभ्नायते । तत्रायमयः-- मृगोः भन्नानन्तरं विता धरणी नह्य परदिपसाबनादीनां द(रस्वप्‌ ‹ अन्न प्राणम्‌ › इत्यादिमाऽभि- धाय ^ यतो बे ` इत्यादिना बह्मरक्षणं काभिषयेषंछक्षणं ज्र ह्याादद।रण पतिषधस्वस्युक्तवाम्‌ । अभ्नादीनां ब्रह्मपरतिपनो दवारर्थं च ‹ माणस्य माण्युत चश्चुषथशक्षुखत भन्रस्य भोजम स्यान्न मनसा य मनो दुस्तं नाचक्ुब्रेह्य पुराणम्‌ ` (बु०४। ४ १८) हाति श्ुत्यन्तरमसिद्धमेवेदोक्तम्‌ । स भगुब्रह्मोपरब्यो द्ा- राणि ब्रह्मलक्षणं च श्रुस्वा “इदामित्थम्‌ ' इति स्वरूपेण ब्ह्मानि- दिश्चन्पिता ब्रह्मप्रविपत्तो मूनं साषनान्तरमपेक्षत इत्यानेरदिं्टमपि तपसो बद्यप्रतिपत्तां साषनत्वमबगत्य भृयुः-कुत्रेदं पित्रोदिते कक्षणं वतेते, कदं परिपूर्णं भवतीत्येकप्रेण चेतसा पयांशो- चनात्मकं दपः कृत्वा 'अन्नाद्धयेव खरिविमाने मृतानि जायन्ते । अन्नेन जातात जीवन्ति । अन्नं परयन्त्यमिसंनिश्चन्तीति"। तस्मा- दयत मन्नस्य ब्रह्मत्वमिति भथमतोऽन्नं ब्रह्मेति व्यजानाजत्राद- वान्‌ । अन ब्रह्मत पचन्नायप्वन्नस्याल्पाच्दचनास्द्त्युच्छ ठक्षण तच परिपूणं न भवतीति पुनरपि संश्चयमापन्ना भृगुः पितरु त्याधीदहि. बह्मेत्युक्तवान्‌ । ततो यावह्ृह्णो छक्षणं परि- पूण न भवति यावच्च ते जिज्ञासा न निवतेते तावत्तप पवते ^ १¶ ' भन्स्याभ्म्‌ › इत्यानन्द्ाश्नमस्षपुस्तके नादिति | आनम्दमयाविकरणम्‌ । ब्रह्मपतिपत्तौ साधनं न त्वन्यादेति परतिषर्यायं तवसा ब्रहम बि. जिन्ञास्तस्वेति पिता तस्मा उक्तवान्‌ । ततस्तपसा विद्युद्धास्मा भाणादिष्वपि साकस्येन ब्रह्मलक्षणमपहयजञ्श्चनेः शछनेरान्तर० मानन्दं बह्मोति परतिपन्नवानिस्ययः प्रकरणस्य प्रदीयते । वत्र कथम्‌ ' अन्नं ब्रह्म > इति ब्रह्मशम्दादन्नादौ “ अश्नाद्धयेव › इष्वे ब्रह्मरक्षण।च। नस्य ब्रह्मत्वं वक्तं श्चक्यम्‌ । तथा सात एन खपसत्यनपपत्तेः । यत्त॒ चन्द्रिक (यादू- अन्नाद नां जह्मत्वेऽपि " वद्िज्ञाय दंनरेव वरणं पितरघूपससार, अधि भगवो ब्रह्म › हति पुनर्पस- तिस्त्वेकं रूपं नेदिष्यासनेन साक्षात्कृत्य रूपान्वरस्व गुणा- न्तरविशिष्टतया निददेध्यासनायमन्‌न्नामादातुं कानृजान हाते वक्तव्ये यद्वा हैत्याह तद्विनयातिश्चयादित्युक्तम्‌ । तदसत्‌ । अधीदीत्यस्यानुजानीदीत्ययेकतये भ्रख्यायथ्यागापत्तेः । अस्प- दुक्तरीत्या निव।हे टक्षणायां बाजामावात्‌ । (सच--पएवं हि पुनरुपसतच्च तत्तद्रह्मरूपसाक्तात्कारे भगोरटृतायताबुद्धिरेव हेतुनान्यतु । तथा चानादेकदवेनादेमह्यरूपसाक्षात्कारेऽष्यः कृत।यंताबु द्ध्य ततोऽपि गुणान्तरवेचिषटटतया निदिध्यासनाया- युज्ञामाद्षतु पनसचपसन्नत्य तस्याङऽनन्द्मयान्तषञव्रह्मखरूपष्ता- ज्षास्कारानन्तरमपे ब्रह्मणोऽनन्तरूपतयाऽनन्तगुगविल्िष्ठवया चाटतावताबुद्धया ततोऽे गुणान्तरैखिष्टतया निदिष्यासना- यान॒न्न।मादातुं १नरनपसत्त। कौजामावात्‌ । नावि ब्रह्मणोऽनन्त- रू त्वेऽप्यन्नमयादेपश्चरूपसाप्नात्क।र एव छृतायतेति मगो- निश्वये किंचिद्धमकमस्ति । अथ ‹ बह्ममिदामो(त परश्‌ ' इत्युपक्रमे ब्रह्मज्ञानस्य फख- नत्व परतिज्ञाय ।क तदह्ह्म कवा तद्रदनमित्यकाङ्क्षायाद्ग 6 सत्व ज्ञानमनन्त बह्म ` इ।त तह्टक्षणघ्नुक्तप्‌ । तन्नरानन्तपद्‌ बात सबवस्त्वनुस्युततया सबनन्तरत्वमेव (या वेद्‌ नादे युदया इत्यनेन वेदनस्वरूपकथनपरेण ' तस्माद्वा एतस्मात्‌ ` इत्य दिना चोपपादितम्‌ । वस्य च स्वान्तरत्वस्याऽऽनन्वग्यः चक पर्यवसानस्य ङृतरवातस्यवोक्तङक्ञणवचया पदपर्िफेकक- ४२३१ ४३१ वाकरपादमूषणे-- ` वेद्नबिषयत्वजनगत्कारणतर्वादिना बह्मरबावगमान्ञिरक्ताभ्यास् आनन्दमयाेषय इति निभ्रीयते इति चेत्‌ । न । अनन्दमय- स्य।१कर।न्तसवान्तरत्वपयवत्तानस्यासेद्ध्‌ः । अन्नपयादिन्य इव तत्‌; “ अन्याङन्तर आत्मा › इत्यनाम्नानाचात्सद्धराते चेत्‌ । न । आनन्दमयपयायोचरमू ' तस्यव एव शारीर आलत्मा। य पवस्य ` इत्यानन्दमयादन्यस्यान्तरात्मन आम्नानेन तत्रव सच।न्तरत्व परव सानेन पुच्छब्रह्मरूपतद्विष्य एवाभ्यासर हाति वक्तं युक्तत्वात्‌ । अभ्यासस्य पच्छन्रह्य विषयत्वेऽपि ' सोऽकः मयत्‌ ` इते पुंखिङ्गनिर्देश्ोपपत्तिः भाक्‌ सम्थंपेव । वस्तुतस्तु सवान्तरत्ब नात्रपिक्रन्तमरू। °या वेद्‌ नाहत गुहा याम्रू › इति गुह निहित्तत्वमानोक्तेः । तस्य चाऽऽनन्दमय पएव पय वसानं तस्य भवत्व एवलिङ्घम्‌ । >< द्विभक!रण हि ब्रह्मणो गुट निदतत्वम्‌ । ब्रह्मणः प्रमन्वररूपण जेबरूपेण च । तत्र च “यो वेद्‌ निदितं गुहायाम्‌ ` इत्यत्र गुहायां स्थिति. त्यनमिषाय निहतमभत्युक्तथा पारतन्डपावगमात्‌ । ‹ परमे व्यामन््रति!हेतम्‌ › इत तस्य प्रभन्वराभितत्वोक्तेथ । अत्र हि षपरम्न्या५यब्द्‌ परमन्बरपरः; । भगुवस्रयां समपञ्चं : बह्म स्वरूपं निरूप्य ‹ सूषा भागव) बादण चिद्या । परम व्योमनि. ।छिता ' इतं ब्रह्मपरपरमन्यामशचन्द्‌समानायकत्वानुराधावु । अत एवापसहारेऽपि " कह पुच्छं मतिष्ठा ' श्वे तस्य बह्मा जितत्वं भरतयमान न यथाक्थविन्रेदमू । उपक्रभोपसंह।रेकरू प्यस्य न्याय्यत्वात्‌ । न चवं सति “ ब्रह्मवेदाप्नाति परभ हापि सक्तिप्य कयितस्याथस्य भ्य वेद्‌ निहतं गुहायाम्‌ इत्या ` ५ सोऽश्नुते सवान्कामान्‌ ' इत्यनेन विहतत्वेन गुद्‌।निदितस्य ज।बस्वे तदरदनस्य सनकमाव्‌्िफल्कत्वासमव ईति चद्कःधू । गुहायां नेहि सतय ज्ञानमनन्तं ब्रह्मेपि या बेदेति योजनया सवकामावापेन्रह्यन्न(नफरकरवस्यव मर्तत । न च जबस्य > द्विमकारेणेति । द्धौ मामी यक्तिन्दिमागः। स चाक्ती प्रकारथेति विग्रहः । शआाकप।यिवादित्वादुत्तरपदशोपः । प्रकारद्येनेति यावत्‌ । भकारदये- नेत्युवित; १३; । | भ आनन्द्मयायिकरणंब्‌ । ब्रह्मतान्नानस्य बरह्मणा सदह सवैकामावा्तिः फएडं तव मतेन संभवतीति वाच्यम्‌ । यतः ' सोऽश्रुते सव्‌न्कामान्सह्‌ ब्रह्मणा वेपाथेता ` (५० २।१) इत्यन्न न सह्‌ त॒तराया । सदेत्यस्य हि न ब्ह्मणेत्यनेनान्वयः । व॑दिकसप्रदायागतसहेत्यन्न[ स्य [वि- रामस्य तत्र गमकत्वात्‌ । कंतु सहेति योगपर्ये । कामानेस्यत्रा- न्वेति । ब्रह्मणेतात्थमवे तृत्रीया । तादारम्पन ब्रह्मशनुत्रानस्य ठक्षणम्‌ । तथा च ब्रक्मात्मना सवाौन्क।मानश्चते । (एतस्येवाऽऽ- नन्द्‌ स्यान्याने मतान मज्मुपज।वान्त'(ब ० ४।२।२३२) ईते श्रु [मम्बभूताचन्दादुभवन सवेकामावाप्चः सुकरत्वान्न नावेश्पपरकर- णाननुगण्यप्र्‌ । न.च पृव्पयायपु (अन्नद्र प्रजाः मजायन्तेः (णं देवा अनुप्राणान्त्‌ ` ‹ ववन्नान यज्ञं तचुप ' (१० २। २-३- ५) इते शोकानामव१यिविषयत्वदश्चनालायप।रद्‌ानन्दमयप- य) येऽपि ' अक्न्नेव स भवति । अपद्रक्मति वेद्‌ चदु" (२० ६ ) हइत्याादनगमनश्छाकस्य{55नन्द्म विषयत्वे तनत्यव्र्म्- ठा भ्यास अनन्द्मयनिषय इति बाच्यषरू । मनामयप्याम्‌ नवत्र वाचः इ३।त१ कस्य ब्रह्मविषयत्वेन तादश्चानेवमाक्षद्ध्‌ः भा- यपाठभङ्खावु । याद्‌ च तत्रापि ब्रह्मानेपयकमराप्त्याश्नयतया। मनः प्रतिपादितम्‌, भ।प्।नरूपत्वाचस्य च मनार्तिरूपत्वा- दात्‌ छकस्य कथवचिन्पनावेषयत्वाभित्युरयपे तद्‌ ५८छृतेऽप “ अप्तन्नेव्‌ स भवापि ` इत्यत्र स इत्यनेन परमृषटटस्याञञनन्द्‌- मयस्य ब्रह्मानेषयक्षद्सद्वद्‌नार्य। सत्व(सत्व्‌ाश्रयतया भत पाद्‌नमस्ताति -हछोकस्याञऽऽनन्द्मयविषयत्वं वक्तं धुवचभू । परं तन्नाऽऽनन्दमय्य ब्रह्मत्वसाधकभरू । पनाञऽनन्द्मत बक्षद्न्दा. भ्यासासिद्धः। ‹ अस्सन्नेत्र स॒ मवति ` ३५ ` छकस्यस्वन(- म्नाऽतिसनिदितत्वेन परागृष्स्य मियादि विशिष्टस्य सत्तवासस्व. शड्मनास्पदतया तननिवारणाय भटत्तमन्बस्य तद्विबयत्व अन्न यक्यपपातस्य पृव॑द्ुक्तत्वाच्च । एतेन तद्धेतन्यपदचमान्जवणि- कृगानन्यपद्‌च्चाद्‌ याऽप्य।नन्द्मये सुदर।५सिद्ध। ३८१ न्धाख्पात- मायमव्‌ । ' साज्कममयत ` ईते पुलङ्गन सर्क्नाम्नाञ ततान्‌ तस्याञऽनन्द्म यान्तरात्मनः ' तस्यव एव श्चा र आमा (१. ५५ ४३३ ४३४ धांकरपादभूक्णे- २।५) इति निदिष्टस्येव पर(भर्शो नाऽऽनन्दमयस्येत्यय्युक्तमेवेति न तद्धरद्‌ पि वद्धेतुन्यपदश्चोपपा्ैः । यद्ध्यक्ञमयादीनामपि ब्ह्मश्नन्दादेव ब्ह्मत्वामाते जयती- याक्तं श्रुतावन्मयस्याऽऽदित््ेऽपि सूत्र अनन्दभयस्येतरोपलङक्षफ. तयोपादानं युक्तमिति चन्दिकोक्छम्‌ । तदप्यसत्‌ । अभ्यासादि- त्यसंगतेः । यद्यापि ‹ विज्ञानं देवाः सव । ब्रह्म ज्येष्ठभ्ुपासते । दिज्नानं बह्म चेद्रेद (१० २।५) इति विज्ञाने बद्मक्षन्द्‌ा- भ्यासोऽस्ति तथाऽपि ' येऽन्नं ब्रह्मोपासते ` ये प्राणं बह्मोषा- सते ` (ते २।२३) इति सद्ृदेव ब्रह्मश्चन्दश्रवणादन्न- मयादा बह्मश्चब्द।स्यासाभावादु । यदि च बह्यश्चब्द(भ्यासादिति माण्ये बरह्मायकश्चञ्दाभ्यास एव विवक्षितः । तथा च ‹ एतम. ममयमारमानष्चुपसंक्रम्य › (त०३।१०) इत्यादौ ब्रह्मश्चन्दसमाना- भेकात्मश्चस्द स्यावि अरक्षत्‌ । ‹ येऽन्नं ब्रह्मेत्यादेरूषाद भ्यासा- सेत्तिरीयके ` इत्यनुष्यारूयानानुसारेणेकविषयासन्ृदुाक्तेरक्त- णमुर्याञ्यासाभावेऽप्यसदृदु क्तिरास्ति। तथा चान्नमयादिविषय- स्वेन अहाङब्द्स्यासङृच्टृतत्वाभिप्रायोऽभ्याखश्न्द्‌ इति सुषो- क्तरीत्या वां नादुषपात्तिरेति वेभाग्यते तदाऽपि सृजे मथमोष- स्थितानमयनिर्दैशत्यामे बीजामाकः। यत्त॒- अन्नमयादीनां तरिं ब्रह्मतां 1 नासुत्रयदित्याक्िप्य स॒ज्रस्याखपाक्षरत्वादादिमच्वेऽप्यानन्दमयस्य संगश्त्वेन प्रदण- मिति जयती्थाक्तं समाधानम्‌ , यच्चाज श्रुतावन्नमयस्याऽऽदित्वेऽ. पि सृत्र आनन्दमयस्येतरोपलक्तकत्वेनोपादानं युक्तम्‌; तत्र जिन्गासासूत्राक्ेपकस्यावयवत्वादिपूवेपक्षहेतोः सत्वादिति चन्द्रि कक्तं चासतुः । जिन्न(सासुत्रासंगतेः भागेव निरस्तत्वाव्‌। अन्नमयेऽप्यद्यत्वश्रुतिविकारयेतोपपादकस्य ‹ अन्नात्पुखषस्त- स्मात्स्वौवधमुच्यते ` इत्यादेः पूर्वेपक्ञापपाद्‌कस्य स्वा । एबमन्नमयादितः पूपू॑स्मादुत्तरोत्तरस्य भाणमयादेरन्यत्वोपदे- शेन न पञ्चानां ब्रह्मता । ब्रह्मश्न्द्मात्रं च "ये नाम ब्रह्मो पासते," इत्यादाविव न ब्रह्मतागमकं क्षतु ब्रह्मत्वेनोपास- नमान्रम्‌ । ॥ि आनन्दपयाभिकरणप्‌ | यन्तु-नाविद्यमानं छृबते वेदा ध्यातुं न वेदिका । न बत रमन्त्यहो असदुपासनयाऽऽत्महनने ॥ इतिं स्मृत्या " अचेतनासत्यायोरयान्यनुपास्वान्यफरूत्वबि- पयंयाभ्यापर ” इति संकषंणसूत्रेण चासदुपासनाया लेपा ° नाम ब्रह्म; इति वाक्ये ब्रह्मश्चड नामाभिमानिनी चोषा तस्यां ब्रह्म हरिं स्मरेत्‌ । हाते स्मृत्यनुरोधन ब्रह्माधिकरणे नामषदार्थोषादो गोणः। नामाति भपथपावचनं वा" वसन्तो मारुतः ` इति षर्सप्तम्यर्थे सप्तम्या वा स्वदेश्चः। " सुपां सुक्‌ › (पारस ०७।१।३९) इति स॒त्रातु । अन्यया “श्रुतं चेव मे भगवद्दशचेभ्यस्तरति श्ोकमास्प- वित्‌ (छा ०७।१।२) इति श्चुद्धात्मान पृष्टवन्त नारद्‌ भरति नामो. पारस्तिकथनपयक्तमेव स्यात्‌ । उषः कारादिकं ध्येयस्य हरेराधार इति उपासीत । उषादिकं अयथाऽऽषारो भवाति तधोपासीव | उषःक।ल!दो विध्यमानः सन्हरिभ्रुपासीतेति तादश्षस्मृतरथः । पवं प्रतिमायामपि देवताधारस्वब्ुद्धयेवापासनं न तु देवताता. दारम्यब्ुद्धित इत्यादिकमानन्दतीर्थींये रक्तम्‌ । तदसत । उक्त- स्मृत्याऽसदुपासनानिषेषेनाश्नादौ ब्रह्महष्टिविघानासं मबेऽपि ना- मादिवाक्य इवात्रापि त्वदुक्तरीत्यव भरथमायाः; सप्रम्ययं रचि सक्ठम्या वा स्वदेश्चमुपेत्य ‹ येऽन्न ब्रह्मोसते › इति श्रुस्यर्थसंम- वेन ब्रह्मश्चतिमत्रणाश्नादेब्ह्यत्वासिद्धेः । न च सवेकारणत्व- छिङ्खःदन्नस्य ब्रह्मता, नामादौ तद मावान्न तस्य सेति वाच्यम्‌ । ओषधीभ्योऽन्नम्‌ । अन्नात्पुरुषः ` ( ते०२। १) हति जन्य त्वकिङ्केनासजातविराचिना तस्यान्यथा नेयस्वात्‌ । " अन्नाद प्रजाः परजायन्ते ` इतिःपजाश्वन्देन संकोचावगतेश्च न स्वेकार- णत्व तस्य । उक्तस्यृतिसुत्रयारत्यन्तासदुषास्तिनिषेषपरत्वसंभ- वेन नामादौ बह्मत्वेनोपासनवत्‌ “येऽन ब्रह्मोपासते › इस्यादाव- जलादौ ब्ह्मत्वेनोपास्नविधिपरस्वेन ब्रह्मश्चब्दोपपत्चस्तस्यान्नादो अह्मत्वासाधकत्वाच्च । नु-उक्तस्थृत्यादिनिषेध्योपासनाया अर्यन्तासश्व. भाती. तिकत्वमरीक्त्वं बा । नाऽऽद्यः । बाग्बेनुत्वादेरदषास्य- ४३५ ४१६ धंकरपादगूषणे-- त्वात्‌ । न चोपास्यत्वन विहितं यत्तदन्यप्रातीतिकत्वं त. दिति बाच्यम्‌ । तदुपासनस्याप्रसक्तत्वेन तक्निषेधायोगात्‌ । अत एव नान्त्यः । अटीकस्यापास्यत्वनाबहतत्वत्तदु- पासनस्यापसक्तस्वेन तन्निबेधायोगातु । अथापास्यत्वेनाबेहि- तस्यापि देहदे रागमराप्नोपास्यत्वेन निषेधाहेत्वाभिति भयमपक्ष; साधुरेषोति चेति स्मृतेः प्रतिषेधपरत्वेन सावकाञ्चत्वेऽपि सूत्रा. नथक्यमर्‌ । न्यायाप्रातिपादनात्‌ । नाहं सूत्रं विधिप्रातिषधरूपम्‌ । किंतु न्यायविश्षेषपतिपादनद्रारा परतिषेधतात्पयंनिर्णांयकमिति चेत्‌ । अत्र बदान्ति-अत्यन्तासच्वं हि भदत उपास्यत्वेनाबि- धयत्वायोग्यत्वरूपं विवक्षितम्‌ । तच्वं च द्वेधा । उपास्यत्वेन विध्यभावात्तद्धावे न्यायाबेरोधाद्रा । तथा च देदादेक्पास्यत्वे- नाविभेयत्वेऽप्युपास्यत्वेन रागपराप्ठत्वास्स्मृव्योपास्यत्वेन निषे. ध्यता । सुत्रेण तु यन्न व्यावहारेकं भातोतिकं च विहितोषा- स्यत्वेन प्रसक्तं तत्र व्यावहारिकम्थोपस्यं श्चाक्लार्थो न त॒ प्रातीतिकभ्‌ । व्यावहारेकस्य समवे परातीतिकस्यानादेयत्वात्‌ । यथोद्धीतो(थो)पास्नायामनन्तत्वाद्कं भातीतिकमाकाशदौ नो- पास्यं किंतु ब्रह्मणि सत्यम्‌ । यथावा सत्यकामत्वादेकं बरह्मणि व्यावहारिकमचुपास्यं न पभरातीतिकम्‌ । देवताधिकरणन्याये- नोपासनावाक्यस्य व्यावहारिकप्रामाण्यात्‌ । एवं यत्र चेतनमचे. तनं चोपास्यं विधिना भसक्तं तजन चेतनमेवोपास्यं श्राख्रायथेः। भद्धातिश्यलखामातु । यन्न चोपास्यत्वेन यं पुदषं प्रति यद्योग्यं यथा तामस भाति परमसास्विकी विष्णुमूर्ति; सारिवकं भ्रति वा तामसी मैरवविश्चेषादिमूरतिंस्तत्तन नोपास्यम्‌ ! अश्वद्धास्रंभवात्‌। इति बोध्यत इति न सुत्रवेयथ्येम्‌ । ‹ वाचं षेनुशुपासीत, योदितवम्धचिं ध्यायीत › इति भातीतेके बाग्धेनुतादात्म्य उपास्यत्वदशैनादुक्तस्मृत्यादेभिथ्याभूत उपास्यत्वनिषेषपरत्वा- सं भवादुक्तरीव्याऽत्यन्तासदुषास्तिनिषेधपरत्वं त्वयाऽप्यवश्यं बाच्यम्रू । यस्तु ‹ रातिं षेनुमिवायति ” इति श्रुत्यन्तरे राजौ पेलुसा्ट- श्योक्ते; । ‹ रेतो जुद्धाति › इत्र श्रुरयन्त्ररे रेतोरूपाहुत्याधार- आनन्दमयाधिकरणप्‌ । 8 २७ स्वस्याप्रावुक्तेवनशब्दाभिश्वन्दो गोणो । ^ असो बाब काक्षा गोतमाभ्नः › इत्यादिषश्चभरिविधायां छान्दोग्यवाक्ये स्वरखका- दयः प्रतीयमाना न पश्वाञ्नयः कितु- नारायणादयः पञ्च करमातश्चमत्रयः स्मरताः अदनाद ङ्ख नतल्वान्वतरापबरत्वतः ॥ हति भाष्योक्तरीत्या नारायणाद्‌यः। यागन तदथावगमादतिचत्‌ याषितमिं ध्यायीत इते वाक्येऽग्रशब्दा यागका वातं पररक्त- स । तदसत्‌ । आरापेण मुख्यत्व स्षमवे गाणताया अन्याय्यत्वात्‌ | न चैवं साति गौण्युच्छेदभसङ्ः शङ्न्यः। यत्रोपासनाया अभ्रवणं- यथा-क्षकौण्डपायिनामयने श्रते (पासमाभ्रशोत्रं जुह्योति" इस्यादो क्रौण्डपायिनामयन हति । तत्र हि ‹ उपसरद्धिश्रित्वा ” मापमञिहोत्रं जहोति › इति श्रयते । जत्र ‹ यावल्जीवमाभरेहात्रं जुहाति ' इत्यनेन प्राघ्ठ नि- त्यमधिहोत्रमनदयय माप्ष्पो गुणो विषीयतामहोस्वित्कमान्तरमेतदिति प्तंशयः । क्कि तावत्प्राप्तम्‌ । नित्यमञ्चिदहोत्नमन्‌य मास्तूपा गुणा विषीयते छधवा. दिति । अत्रोच्यते-- कं माप्त एव गुणत्वेन विधीयतेऽथवोपप्तदोऽपि । न ताव- दादयः । नित्याञ्चिहोत्रप्राप्तिरहितानामुपसतद।मपि त्वन्मते विधातभ्यत्वात्‌ । नापि द्वितीयः । ‹ प्रात्ते कमणि नानेको विधादुं शक्यते युणः › इति न्यायेन वाक्यमेदापत्तेः । तस्मात्कमान्तरमिति सिद्धान्तः। ननूक्तरीत्या गुणवििभां भन्नाम तथाऽपि कमान्तरत्वे करं मानमिति चेत्‌ । प्रकरणान्तरामिति नमः नष्येताननित्याञनिहोश्रस्य प्रकरणम्‌ । रवित्वयनस्येततल्परकरणम्‌ । अयनमारम्याषी- तत्वात्‌ । ननु ताह नित्या्चिहोत्रे गुणविधिशङ्का कुत इति चेत्‌ । अञ्चिहोत्र- शब्देन समर्षणादेति गृहाण । स चाश्चिहोत्रशब्दोऽवदयमचारणीयः । अन्य. था नित्या्निहयोत्रषमीणामतिदेश्चो न स्यात्‌ । ननु नायमञ्चिहोत्रश्चब्दो नित्या- िदोत्रघमीनतिदेष्डुमहेति । अश्चिहोत्रेति नान्न उमयोरञचिहत्रयोमुरूषवृ्या समानत्वादिति चेत्‌ । मैवम्‌ | अश्चये होत्रं यस्मिन्कम॑णि तद््भिदहोत्रमि- त्यवयवार्यं नित्याश्चिहाते सेपाध तन्नामधेयत्वं तत्प्रस्यश्चाञ्ञानिर्णीतिम्‌ । अत, स्ततरैवायं शाब्दो मख्यः | न चोमयत्न मुख्यत्वं स्तमवति । अनेकार्थत्वस्या- न्याय्यत्वात्‌ । तस्मान्मुरूयत्वततमवान्मास्ता्निहोते गौण्या वृत्या कतुं निल्या- के श्नि, वि भ्िहोभ्रधम।नतिदिशतीति पिद्धम्‌ । ४२८ ध्रंकरपादगषणे- बद आयेपस्य निष्पयोजनकतयाऽबिदात्नसाद्शया्थका। पिशोत्रपदेन नेयमिकाधिद्ोत्रधर्माणां तात्पयविषयाणां मासाभनेहोतरे भाप्त्यर्य तथा सिंहो देवदत्त इत्यादो लोक आरोपस्य निष्प्रयोजनतया सिदगुणक्षौ योदिभतीतितात्पयनिवीहार्थं च गौण्या आवहयक. त्वात्‌ । रूढ्वेस्मारितगोगायेविव्षायां रूढययैस्यात्यागात्‌ । यौ गिकायेस्य च नानावयवद्ात्तिसापेक्षत्वेन रूढथयोपेक्षया दुबल - त्वात्‌ । रूढथथेस्य सादृश्यादिभरतियोगितया शान्दबोधविषयत्वे संभवात सति मोणाथत्यागेन यौगिकायेग्रहणस्य रथकाराे- करणव सद्धत्वाच्च । नाम ब्रह्मेत्युपासीत › इत्यादो प्रथमा- या स्चम्यये इतिं सक्षम्या वा स्वादेश्चं स्वीदत्य बाक्याथंचणेने समानाबेभाक्तकत्वाभावेनतिन्वब्दानन्वयप्रसद्गच्च । नान्न बह्मत्वारोपेणोपास्नमेव वाक्याथं इति युक्तम्‌ । एवं च प्रतिमा- दावपि देवतात्वारोषेण मख्यत्वसंभवे गौणायंग्रहणमन्याय्यम्‌ । यच्चु-- प्रतिमायां देबतात्वारोपेणोपास्तनया फल नुत्पत्तिः । य! स्वार्मबुदधि इणपे निधातुके , ` स्वधीः कछत्रादिषु माम ~+ इज्यधीः। यस्तीयेषुद्धिः सचिके न करिचि- ञ्जनेष्वभिङ्ेषु स एव मांखरः ॥ ति स्मृत्या शशिदेव इति ज्ञानस्य भौम इईञ्यधीरिति निकेधा दिति परेरक्तम्‌ । तदसत्‌ । माणिपरभायां मणिबुद्ध्या धावतो मणिखाभवत्सवांदि ख परूपप्रतिमदेवतान्नानस्य फलज- नकतायाः राङ्ञपामाण्येन स्वीकारात्‌ । स्पष्टं चदमाकरे । य. स्त्वारमबुदिपिस्युक्तस्मरतर्दहादिभिभ आस्मा । कलत्रमीमसरिल- मिला; साधवः स्वीयाः पुञ्यास्तीयेभूतायेत्यर्थे तातयादेहादै- भिन्नो नाडऽत्मा । कलत्रादिभिन्लाः साधवः स्व(यत्वपञ्यरवतीथै- त्वश्चूल्या इति श्चमध्युदासपरत्बेन चिकादौ देवतात्वारोपनिषेष. कस्वामावात्‌ । भयमतथन््रं द्रक्मसमर्थ बाख भति क्षाखां भदश पथ्ाथथा चन्द्रौ दश्येते तद्रतमथमतः शुद्धात्मनो दुर्बोधत्व।त्पथा- "'गषरगिषषपषीषयययधाषषकिषििकषययाययणाीषाणिषीीं + इज्यधीरोति । ईंञ्यो गुरस्त द्धी द्धिः । १७यनुि रिति यावत्‌ | आनन्दमयाधिकरणम्‌ । सतनापृष्टपपि बोधायेतुं नमावयवच््छिन्नास्परूपानात्मोपास््तिमुक्त्वा पश्चाद्धमाख्यश्युद्धात्मोपदेशः कृत इति श्युद्धास्मानं शृष्टबन्तं नारदं भाति नामोपास्तकथनमयुक्तामेति द्‌ क्णानवकाञ्च इत्यरमप्रस्तुव. प्रासाङ्खकाबेचारेण । एवमन्नस्य ब्रह्मत्वे .अ्तोति च भूतानि तस्मादन्नं तदुस्यते" इ(ते श्रुत्यु क्त पथत्वभपिं तत्राजुपवन्नमेष स्यात्‌ । यत्तपजीग्यत्वमेवा्यत्वम्‌ । शस वा एषः, इत्यन्यप्रारम्भादि- त्यानन्द्तो्थाक्तध्‌ । तदपि न साधु । यथद्त्वमुपजै(न्यत्वं तदाऽ. तत्वमुपज। वक्रत्वं स्यातु । तच्च बाधेत । नहि मतानि परमा- तमन उषपज।व्यानि । कचोपजीोवनं नादेधातोः कक्यम््‌ । ^ अ।दं भक्षणे ` इति भक्षण एव तस्य शक्तत्वात्‌ । न वा तत्रा- नापदेतात्पयमान्नत्य लाक्षगिकपयागाऽपि चः । न बाद्यत इत्यत्नादि रुपर्ज।वनपरः, अत्तीत्यत्र संहारपर इति वैरूप्ये किवचे- दमकमास्त । संहारोऽपि नादेभुख्योऽयः । भसिद्ध्‌मन्मयादिपरत्वे तूभयं युक्तम । पुरुषात्मना प्रेणत्तस्य तस्य भूता्त्वात्तदत्त्‌- त्वच । तस्मादन्नमयाद्यः कच्चा रव, न बह्म । अत एब ‹ अ।षध।न्यांऽनम्‌ । अनाप्पुरषः' (त° २। १) इति भरसिद्धान्नविक्रारदेदमक्त्वा "सवा एष प्रपोऽन्नरसमय;' (त° २।१) इते तदेतच्छन्दान्यां प्रद्तातिसनिदेवान्नकिकार, भत्यक्षशचिरभपाण्याद्याहकरतिमान्पराषृएः । यत्त ‹" सवा एषः `. इत्यन्यपारम्मादिस्यनेनं अस्माद काशादिकमतस्पन्न स पएवाञञ्त्मा तदतत्पद्‌ार्थां परमृहयत इत्य {नन्दतयाक्तमर्‌ । तदस्तु । उक्तर(त्या ब्रङुताातस्ानण्डतज्. मयपुरुष्परामरख्समदर दूुरस्यपरमचकरपनाया अन्यास्यत्कतु । दुरस्थपराभश्चेऽप्यस्मद्रीरयोपाद्‌ानपरमात्पतादास्म्योपदेश्चपरत खं१. पत्तेः । त्वद्रीत्याऽपि ‹ तत्वमति › इत्यादो तच्छन्दस्व तदधीनं छक्षम।बत्तदेतच्छम्दये।रपि तदधौने छक्ष्णयोप्पत्ते न ततोऽन मयस्य ब्रह्मत्वम्‌ । नच रक्षणाङरपने बीजामवः शर्य; । ‹ अद्येति च ` ‹ ओषधीभ्योऽन्नम्‌ । अद्मान्पुरुषः ` इर्यारि- ४१९ ४४० ककरपादभरषणगे-- विकारोपपादकबहुतराब्रह्मलिङ्कन्द सनस्यव बीजत्वात्‌ । एवं पाण- भयाद्‌ानामयप्युक्तरात्या परस्परान्यत्वबाधनान्धुख्यायस्य परसि- दस्य त्यागात्ततोऽप्यन्तरात्मभरवणाच्च न ब्रह्मता । मनाभये तु न ब्रह्मशब्द; श्रूयते । आनन्दारमकञ्ुद्बह्मसाक्षात्कारसाषन- त्वेन विद्ुद्धमनसस्तूयमानत्वादेति दिक्‌ । भचुरानन्दत्वाद्‌ानन्दमयो विष्णुरिति द्वितीयसुत्रार्थाऽप्यस- धुरेव ।. आनन्दमयाग्रस्य हि भच रानन्दायकस्वम्‌ ‹ तत्छत. वचने मयद्‌ ' (पाण सू० ५।४।२१) इति सुत्रेण प्रच. रतायां विहितमयडन्तत्वाद्रक्तव्यप्र्‌ । तच न्याकरणतच्वज्ञा अस्मदायाः कचेन क्षमन्ते । तथा हि तदामिभाय--इदं सज वैयाकरणेरित्यं व्याख्यातम्‌ । तदिति मयमान्तोपस्थापक्ब्‌ । त्था च अरयमास्मथ,तलसमहरतस्य वचने प्रातपाद्ने विवाप्तति मयट्‌ भवततत सत्राय । अन्र च प्रह्कृत्‌ इत्वव्‌ ।लद्‌ च्चनब्रदणद्िक भयडन्तः 9ब्दे यादृशस्य अदृत्वयस्य मत्िपादनं भसिद्धं तच्वेन भङ्खत्ययंस्य प्रतिपादने चिवाक्षेते मयड्‌ मवति छभ्यते । रोके च भ।चुर्येण भरस्तुते भ्रकृत्ययं एव विवक्षिते मयडन्तमयोगदञ्च- नासाचर्भेण भरस्तुतत्वं ब चनग्रहणाद्ध भ्यते । आ।रमन्र पक्षे भाचु- यण प्रस्तुतत्वं म्ररत्यः । मयट्‌ स्वा{यक एव तद्‌थयोत्तक्रः । तस्य चोदाहरणम्‌- अपृपमया; परवणे । प्राचुष्ण प्रस्तुता अपूपा इत्यथः । अस्तु वा भराच्ुषण प्रस्तुतत्वं मरत्यय(यस्तयाऽपि स विभक्त्ययसखूयावस्मरटररयये विशेषणमेव । व्युत्पात्तिवेवचि- यातु । अपरस्त्वयः-प्रथमासमयथात्मस्तुतत्वविरिष्टमहृत्यथ. संबन्धित्वेनान्पास्मन्नथं गम्यमानं मयद्‌ भवप। आर्भव पक्ष उच्यतेऽःस्मान्ेति बचनमेत्यपिकरणायेरथुडन्तवचन शजं स्वी कृत्यान्यपद्ायरम्भनं बोध्यम्‌ । अन्नमयो यज्ञ इदि तदुदाहरणम्‌ । भस्तुतान्नाधेकरणो यन्न ईति तद्यः । अस्मि न्पक्षे भाच्ु न प्रकृत्ययथः 1कत्वाधकरणमात्रम्र्‌ । वचचख्न्ड धात्वयस्याज्वाल्ञतत्वाद्‌ । तदन्न पल्तद्रयञ।ष प्रद्धमम स्तुत आनन्द आनन्दमयः, अरस्तुतास्मनानन्द्‌ आनन्दमय इ।त च्‌ भस्तुतत्वमममानन्द्‌ २4 कृत्यवाञऽनन्द्म यपद्‌ न्याख्वर्यद्‌ । तच्‌ न क्तधर्धति ) 'ुयेतिमिन्भरन्य आअमन्दस्यापिस्तुततधति । चाब्डे चोरसगीतंः शन्दित्येष भस्तुतैत्वस्य चकत युक्तरंवारेक यमश ^ तरभककतवंथमे › इति सेेण मयद्‌ भविष्यंतीति । अस्तु "वो यथीकयनिदानन्दंस्य प्रस्तुतत्वम्‌ । तथाऽप्यत्र प्राच्य 7 यैकभय्युक्त एव पेया हि--अज भाचुये्न्देन विषक्षित- मौभिक्यं संख्याङेतुत परिमाणछतं वा । नऽञ्यंः । ब्रहमान- न्दनिकत्षे भमाणाभाकात्‌ । ‹ अनन्द अ्रह्मणो निदान्‌ ' (वैर १1४) हेति तेदिकरटवभषणाश । न शसति भवाणान्तरे विष- तिषमभेथया तनिभेषः संभधति । जमचेष्टकत्व देरन्वनाहवा- विककामन्दमामणाप्युषपत्तेः । म धशपामाणिकं गोरबमसति भक्एणान्तरे युक्तमभ्य पगम्तुम्‌ । न च" यतो वाचा, निबतन्ते (तै २।४) इति श्रुविरेवानन्तासरूयाकनन्दबत्तयेयत्तषरि- च्छेदकवागनिंषयस्वं ज्वती ब्रह्मानन्दानेकत्वे भरमाणमित्वापि वक्त क्यष्‌ । अपरिच्छिक्लतामजेणापि तस्याअन्ययाक्तिद्ध्‌- त्बाद्र.1 न इसंख्यांकानन्तानन्दस्वीकरिऽपि यथाश्च॒त्‌ बादषन- सागोचरत्वश्चुपपद्यते । भ गवदानन्दा अनन्ता इति वाग्विषयत्वा- विश्चष्येस्यस्याथविंचारे शिथिर एव । यतो विशिष्येति सकरूबि- केषवशयेट्ययकं चदभनेव चअम्द्नाऽऽनन्दो बोध्यस्तथा भर्वतीति व्याघतिः } जिवतन्त इत्यन्न स्वमतयावद्विशेदनिष्टानवच्छकष- कर ताशाकिबोधनननासं(पथ्यमेव निदत्तिरित्युक्तावपि भनुभ्या- नन्द साचारणदव । नहि मनष्या्यनन्दगता विशेषाः स्वेतरत- तंदानन्द्याहचिरुक्षणा विशिष्य केनापि गणयितुं शक्याः विपित चैदीत्तद्यपिकररगे विस्तरेण । तस्मात्‌ ‹ यतौ बाधो निर्वर्तन्ते › शइत्यनेनेत उत्कर्षबोषका वाचो निवर्तन्त इर्य वार्था वाच्यः स चेकस्मिनप्यान्दे सबीनन्दान्तरस बश्च त्क भ्यु्गपैन।पि निर्वदतीति किमानन्दबौहुरवापगभेन । नापे दितीयः पत्तः । परिमाणापिकंयमात्रेण लोकवेदयोः इ(- ५५९ पिं भयदृत्रयोगदशेनात्‌ । न चैकहस्तिमत्यां बहुवदातियुक्तयां णत्व बोधयन्तीर्व, शस्यपि पाठ इति भन्तः । ५६. ४४२ क्षाकरपादभूषणे-~ सेनायां गजमयी सेनेति भयोगः मामाणिकः । अत पवोत्कषं भातरं पूणेत्वं वा मयडथे इति निरस्तम्‌ । एकचातुरवैयमहाशोयदा- यौदिगुणश्चािन्राह्म गवत्यपरिभितशद्रभूयिषठे परिप्‌णकतटाका- दिमति तदितरान्यभृयिष्ठे रमे षा बिविधविविन्नरतनखचितेक- शकटवत्यामनेकचक्रीबदनुबद्धायां बा यज्रायां बह्मणमषयोऽयं ग्रामस्वटाकमयो वा भरामः च्कटमयीयं यात्रेत्यादिभामा भिक भयोगाद्श्च॑नाव्‌ । तस्माद्मयादिशषन्द्‌बद्विकाराथं एवाऽऽनन्द्‌- मय इत्यज्नापि मयटुपरयोगो युक्तः । एतेन भचुरानन्दत्वेनाऽऽनन्व्‌- मयपदवाच्यो विष्णुरेबाःग्पासादिस्युक्तं तदेव हेत्वन्तरेण प्रति- पादयदीति पराभिमतन्याख्याऽपि भत्वाख्यातव । या तु , सत्य ब्रानमनन्तम् › इति मन्त्रवर्णे कक्षणवत्तयाक्तं परमेव ब्रह्मान्नम- यादिश्चब्द्पञ्चङेन मीयते, सत्य्नानानन्तश्चन्दानामन्नमयादि- छम्द्‌(नां चा्थानुसंधान एका त्वमतीतेरिपि चतुथसूत्रष्याख्या साऽपि न युक्ता। सत्यादेश्न्दमभरतिपाद्यस्य काङत्रयाबाध्यत्ब्‌(- देर्भया दिशम्द्भतिपाचेऽनवगमात्तषामेकायत्वमत।तरसिद्धेः । यत्त सत्य मित्य सच्छब्द; सद्ध (बबा च । सद्धावश्च जन्म । तथा च जन्माल्मककभवातचनि स्च्छन्द्‌ उपपदेऽन्तमूतण्ययाध- धातोः ' आदन्ताद्धातोरजुपसग।त्कभण्युपपदे कः स्यात › इत्यय. केन "अ।(तोऽनुपसरभ क ' (पा० सू° २।२।३२, इते सूत्रेण क्म. त्यये कृते सत्यभिपि सष्टत्वष्ुच्यते । एवमास्ति देवद्‌ख इत्युक्ते ज बतो(ति रत्य याज्जीबनमापि सद्धावः । तथा षदृत्र विश्चरणग- त्यवसादनेष्विति स्मरणात्सदिना विश्वरणादिकश्च्यते । तत- शास्तेः श्रजन्तस्य सदेः केबन्तस्य रूप सदिति । भावभरषा्ं व त।द।5 । अन्यसाम । एव च सत्यच्चन्दन जनत्ष्टत्वा- हिकमच्यते । तदेवान्नपराणयारवगस्यत ‹ अन्नादं भजा; प्रजा- यन्ते › (त० २।२ ) ^ भणं देवा अदुषाणान्त ` ( ३०२।३ ) इत्यादिना च । इति तेषमेकायेतामतीतिनांसिद्धोति पराभिपाय- बर्मन केषां वित्तन्न वेयाकरणसंमतम्रू । तथा. सति श्रतो सथ हाते मयोगापत्तेः । अयस्मयादित्वाद्धसन्नत्यपि न भद्धेयषू । सस्यादिछन्देष्वयस्मयादिगणपटिवरत्वासिद्धेः । त्वर्दयभ्यारूया, आनन्दमयाषिकरणम्‌ । ४४३ नमात्रेण तत्करनाया अश्रद्धेयस्वात्‌ । अस्तु षा = नभ्यमवेऽङ्त- घ्युहपरिभाषाया असत्वेन हरिः गच्छतीतिबत्सस्यमित्यस्याप- पत्तिः । पुवेमवसानविवक्षया जशत्वापवादचरत्वे तत उपपदसमाष इष्टरूपसिद्धेः । दथाऽपि सस्यश्चब्द्स्याबाधिते रूढस्य रूडिं परि. त्थञ्य निस्क्रयोगिकायेग्रहणे त्वन्मते जन्माधिकरणे (तद्िनिन्ना- सस्व तह्रह्म › इति वाक्ये बरह्म्चब्दस्य रूढित्यागेन यौगिकाये. ग्रहणे रूढर्थं जीवे ‹ यतो वें ' इत्यादिश्चत्युक्तजगत्कारणत्वा- जुंपपत्तिवदसुपपर्थादि बाषकादश्चनेन तदनुसरणायोगात्‌। सस्थ- छब्द्‌ स्याक्तयोगिकाथकत्वाभाबेऽपि श्रतिबरूदेव कारणत्वसि. दविसंमषाव्‌ । मगवतः सूत्रकारस्य तावकाभिप्रायानसारित्षे ‹ तद्धिङ्कात्तद्धर्मापदेश्चात्‌ ” इति बिन्यासोपेक्षायां बीजाभावात्‌ । = नव्यमत इति । अयं भावः- सेदुष इत्यन्न ‹ वस्तोः संप्रसारणम्‌ ' इत्यनेन सेप्रसारणकरणात्पृवेमन्तरङ्गत्वादिडागमे कते ततः शमूपत्ययं निभमि- तीक्ृत्य मंज्ञायां संप्रत्तारणेऽपीडागमः श्रूयेतेति ‹ अकृतन्युहाः पाणिनीयाः इति परिमाषा प्राचीनेरङ्खी क्रियते । तद्येस्तु-अन्तरङ्कशास्ीयनिमित्ताविनाश्च- कनहिरङ्गश्चाल्लपरवृत्तिपतमावनायामन्तरङ्गं न प्रवतेत इति दीक्षितैरङ्गी क्रियते| कैयरस्तु--अन्तरङ्खे कृते ततो बहिरङ्गश।जेणान्तरङ्गशाल्ी यनिमित्तविनाशे जति सति त्रा प्राते सति जातमप्यन्तर्गं निवतेत इति तदथं मन्यते। नवीनास्वु- निरु्तवाक्यार्थद्वयमध्ये केयटोक्ताथं एव युक्ततर इत्युक्त्वा सिद्धान्ते ‹ अछृत. मयाः पाणिनीयाः › इति परिमाषां नङ्की कुवन्ति | भाष्ये तस्याः काप्यनु खात्‌ । ननु यदि परिमाषा नास्ति तर्हिं (हरिगेच्छति' इत्यत्र दोषः प्राभमोति । तथा हि- हर्शिब्दात्पुप्रत्यये रुत्वाविस्तगयाश्च कृतयोः पनमेच्छतीत्यनेन संब- न्वे विसर्गः श्रयेत । इष्यते तु रेफः । परिमाषास्वीकरि त॒ गच्छतीत्यनेम सबन्वेऽवप्तानस्य विनाश्चात्तजिमित्तको विसर्मोऽपि निवतेत इति चेत्‌ । अत्रैवं समादधते-- परिभाषाया अमावे पृवै विक्र्गे ततो गच्छतीत्यनेन सेबन्वे विस्र्गंबरित एव प्रयागः साधुः । अथवा तद्विषये पदसंस्कारपक्ष ॒परित्यञ्प वाक्यसंस्कारप्षमेवाङ्गीकृत्य रेफघटितः प्रयोगः साधनीयः । सेदुष इत्यत्रावि पदसंस्कारपलते ^ तेद्‌ वप॒ अत्‌ ' इति स्थित इटप्रप्तारणयोः भाप प्रतिपद्‌- विधित्वेन पव संप्रपतारणे ततो वङादित्वामावादिडागमो नैव प्रा्नोतीति तस्िद्धिरिति । श ४४ एवं. सर्द्स्वतर्वकपत्वस्भाणनदेतुस्वसवेमीषकत्य्रदीन) स्पष्टः तया. बोधकश्चतिश्चततिद्धय्यातिङ्कशेनः सत्पादिष्रन्देन्ये्छिकः यनेन्फरपाश्वः न क्रिचदेतत्‌ । पञश्चमसुगरार्थोऽपि नः युक्तः व्रात्या शिषः शान्तिपह्पन्तमेति। यदा चमेवदाका्ं वेष्टवि्यन्तिं मानवा! तदाः शिवमन्रिङ्गाच दुःखस्यान्तो मविश्त्तिः ॥ इत्थादिश्वुतिभिः डिवन्नानादपि मोक्तोक्तेः ^ वमेव विदित्वा? इत्यादिश्रेरपि श्षिवपरत्वव्युदासे देत्वद्केनातु । पु्कादिश्चः ब्दानां विंष्ठयेकनिष्ठत्वनिरसनेन शिंवसाषारण्यस्य पुंसृक्तस्वाषि हिषपरत्वस्य च पुषेमेवाऽअबेदितस्वाच्च | ` पष्ठसृश्रार्थोऽप्युपपन्न एव । रद्रानन्दस्य ब्रह्मानन्दश्चतयुण- न्यूनताया अनुक्ते ।- नदि बुहस्पतिश््द्‌ड प्रनापतिक्षल्दो बा, क्रिवच्छची । यममाज्रस्यात्तििसङ्घमजः तदादर साधु; ॥ देक ब्दखयह्षिशदरात्वीः। तत्र रद्राः अकि निजिदठास्तश्ाऽपि परञिवस्य ज तत्र निवेश । किंतु कायखद्राणामेव । दादशाददितयेषु निविष्टो किष्णुर्विंशतिकि्ेष एवेति, त्वयाः; वक्त्यं न्याबलाम्वातु † . समसु ब्रव्यारूयाऽपि न साधीयसी । यतोः जीवसामान्यधाः नन्दभयं इतिं शङ्ननिरासायेदं सृ्निति हिः तव मतभ्‌ । ^ मेद व्यपदेश्या “ इतिः सूत्रेण पूृवैतनेन ब्मरुदरादे शतणशुणानन्द- तधोक्तेरानन्दमयस्य विष्णुत्वं परसाध्यास्त्वानन्दमयो विष्शुस्त- याऽपि कथं तेन ब्रह्मादिजीवनां मेदस्तत्त्वमस्यादिधतिधावि- तत्वादिर्याक्षेवे तत्वमस्यादिश्चतीनां गोणामेदपरत्वं व्याख्याय शर्तिविरोधाभावेऽप्यनुमानविरोधान्न तेषां तेनं भद इत्यैव रमुज्रनिरस्यशड्गया ब्ह्मादिजीवसमृह पएवाऽऽनन्दमय इत्य. स्मिस्यं एव पयंवसानात्‌ । तच्च न संमवति । जीवपूर्वपश्चस्वै. धाज्रासंगकेः । दया. हि-- न तावर्स्वमताभिप्पमेणपबं. पूपः -।, उपद्‌{चितादुप्रानस्यः स्वपक्षमातिक्स्येन अङ्कितुमश्रक्यत्कात्‌ः नाप्यदेतिर्मताभिम्रागेणः। तेनाप्यकधान्तशकरणोष्तिस्यः जीव संकरपपूवंकजगतरस्ञष्त्वस्यानभ्युपगमात्‌ । आनन्दम चः अानाद्पयपविकरणष | दृः अक्गज्िति. सव्भुषगमाततदुपरहिव्छशनद्रनन्द्ष सके पूनपिणा वाष्प । तन्पि नोचितं क्कतुस्‌ः + द्धस्य नकागोऽभाखतृत्वन्तालुताक्तस्यः तद्विषये तन शद्धिकुपकद्र स्डाद्‌ं । अस्याचुप्पप्कह्यादतिषूकाचारयेः सरीर जीद घनः एवोपन्यस्तत्डार्च नः चुद्धमसावकतरा नदिः चीश्बषप भेदसाषकतित्यभ्यः तद्विदामतिस्पषटत्कद्‌ । तस्मष्ठुन्ताप्ुम्छसरफन- म्यः पूृवेपश्श्सरात्तत्समरवान्येवस्छूचरमित्युक्तिर स्यन्ते कं | किचछस्य स्वतन्नानुस्नविसषतिरासकत्विति वे प्व्रद्‌ । अदु दश्चत्यदे रभत्स्योाद्त्वात्‌ , पएथगनुषाचस्य काप्रगति्वे. च्एटष्ठायविषयेऽसपेन्िवद्योक्छ बएधकत्वायोगएादति ‹ का्रारक (ब्र सू १।१।१८ ) इति सृश्मवयबन्यार्यानातु । बु- वयुक्तम्‌ । त्था सत्यचुपाननिरासकनय दवें क्तट्यं नाज्ि दूषणस्य श्पष्ठत्वातु ॥ ईक ‹ मदव्यष्देश्वाच्च ˆ इते सूप प्रद्धिपाद्विके मेदे भसनत तस्वषम्यएदिश्चुत्निराधर बदित्रु- रस्यमनुसानविरोधमनेन. निरस्यतीति व्याख्यानम्‌ ‹ अबहयं निरसनीयं न सु्ित क्षुद्रं निरस्तप्रायं तु सृत्रितद्‌ ' इठि सूत्र. कारोपाकम्ममान्रफककं सुचिन्त्यमेव सृुषमबुद्धिभिः अष्भसजा्थाऽप्यञ्चुपपन्न पुव । मेदनव्यपदश्चादेत्यनन चा ध्यात्‌ । मेदव्यपदेश्चादिति सुत्रोदाहतवाक्येऽपि न साक्षाच्च दक्षषदेश्चः । किंतु परनघ्पत्या्यानन्दस्य बह्मानन्दाच्छतयुण्लयु- नकेकत्या स्परेथ्नुमेय एक । परृतेऽपि गम्य, मेदपूपजस्येत् भेदस्यपदेखबर्थनेऽविश्रेषपत । अथय ' भेदव्यपदेशाच्च ` इति हककाकयेः मस्फस्याफि मदस्य भधपव्विकत्दश्चङ्कग्पर पुक्कि करेऽपि “ सोऽश्वः सबौन्कापान्सह ' इदि शत्या जीदस्य््ः- ननदशकेन ब्रह्मणा, संबन्धश्चासनाच्द्वम्यस्य भेदस्य पामार्ि- करषुमत्मिन्सजे सपयेनासयेब्‌ माष्यत्ररबपरका्चषटयोग्यषर्य्छना- क्स्य ‹ भेदुन्यपदे श्च › इत्यनेन गताबैत्वम्पिते चेत्‌ । न । श्छ सत्यनेन स्य वैयथ्यं दुर्वारम्‌ । मुक्तिकाखेऽपि नीवत्र- दणोर्महस्य इयङ्धवोष्यत्वः आनन्दमयः बह्मादीन्पः मद पएका- 'मेष्दतकपदेष्यतु, ` धविसूभनिवदेनी वशङ्काया, पशु ५ ४४६ शंकरपादभूषणे-- ` यात्‌ । मुक्तिकारेऽपि यदि जीववब्रह्मणोर्भेदस्तदा संसारके सतरामित्यतिस्पषटत्वात्‌ । मुक्तिकारे जीवस्य बरह्म माषापत्तिषो- धकञ्चतिविरोषेन ‹ सोऽश्चुते सवान्कामान्‌ ' इति श्रते; सहस्यस्य: योगपधायेकत्वं ब्रह्मणतीस्थभूतलक्षणे ` तृतीयेति रीरस्या बाक्वा- येस्याऽऽवह्यकतायाः पूवेमेवोदितत्वेन तस्यां युक्तिकारे पार- मार्थिकजवेश्वरमेदबोधकत्वा मावा जीवेश्वरभेदस्य पारमार्थि. कताया बिचारासहस्वा्च । तथा हि- न ताबद्धेदस्य षारमा- विंकसवं गोत्वादिवल्ात्रिविश्चेषः कथिद्धमे; । पदायेमान्रदात्तिजा- तेरभावात्‌ । सत्ताया भेदाना्िष्ठानत्वात्‌ । स्पष्ट चेदमाकरे 1 कितु बाघागोचरत्वभ्‌ । तश्च न जीवेश्वरभेदेऽस्ति । ‹ नान्योऽ तोऽस्ति द्रष्टा नान्योऽतोऽस्ति भोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विन्नाता ' (° ३।७।२३ ) इति श्ुति- वाक्येन जीवेश्वरयोरभैदनिषेषात्‌ । अथ मत्यक्तबाधागोचरत्वं तत्‌ , तश्च जीवेश्वरमेदेऽप्यस्तीति चेतु । छाघवेन बाधागोचर- त्वस्यैव परमाथंपदा्थत्वात्‌ । चन्द्रपादेश्चिकत्वादावतिष्याततेश । अथ “ नान्योऽतोऽस्ति भोता ' इति वाक्यं न स्वायेपरभर्‌ । ‹ भिन्नोऽचिन्त्यः परमो जीवसंघात्‌ ` इत्यभेदनिषेधायुबादित्वा- दिति चत्‌ । न तावदिदं -बाक्यममेदनिषेधकम्‌ । निषेधबो- धकनयादेरभवणात्‌ । नन्बभेदाभावो मेदः, अमावबोधकं च निषेधबोधकमिति चेत्‌ । तथा सति सवेस्येव भरमाणस्य निचे- धकत्वापत्तेः । तलपरभयस्य स्वाभावामावरूपत्वातु । किंच. सतोऽपराप्स्व वा निषेधायोगाद्‌ । भेदबाक्येनामेदो निषिध्यत इवि बदतोऽमेद्‌; भावीतिक आहोस्विद्व्यावहारिकः स्यात्‌ | नाऽऽयः । “ अहं बह्मास्मि › इत्येद्धियका भेदाभतीतेः । ' नाहं बह्म ` इति मेद्ग्राहिमत्यक्षविरोषाश । अत एव न दितीयः। नहि वर्वावेदकमेदपममायां व्याबहारिकमेदपमायां बा सत्यां व्याबहारिकाभेदः संभवदुक्तिकः । तस्मात्‌ , नान्योऽतोऽस्ति द्रष्टा ° इति वाक्यं न मेदबाक्यक्षेषं किंतु पारमायौभेदपरमेष । किंच ‹ भिभ्ोऽचिन्त्यः ' इति वाक्ये मेदोऽनूय निषिध्यते | .अक्किन्त्य इति मेदभ्यापकचिन्त्यस्वनिेषे मेदनिचेषपयैवसा- आआनन्दमयानिकरणष्‌ । नस्य व्यापक।(भावस्य ; व्याप्याभावन्याप्यतयाऽतिस्पष्ठस्वात्‌ । स्वरूपाख्यानमाज्नपरत्वे भयोजनाभावात्‌ । भतिपादितं बैतज्जि- ्ञासासूजरे । नापि ‹ नान्योऽतोऽस्ति द्रष्टा ` इति द्र्ूमेदनिषे. धश्चुतिरचुबादः । ्रष्टमेदा मावस्यान्यतोऽप्रा्ते । नन्वमेदबादे- शषसिद्धमेदामाबमनुबदाति । तथा च तच्वभरकािकायाम्‌ ‹ भेदव्यपदेशाच्च › इति सूतरे्रेतश्ुत्यभावे कथमदरेवं श्त्या ४४७ निविध्यते । तस्याप्रत्यक्षत्वेन श्रुतिं विना भाष्स्यमाबाव्‌ । ` अप्राप्तस्य च निषेषायागादित्याश्चङ्न्या उक्ता च प्राप्तिः इति माष्यमवतायं न च तवमसि ` ‹ अहं ब्रह्मास्मि ` इति श्चतिविरोष शति भाष्ये दवेतनिषेधाय श्स्यथापरिज्नाननिभि- तपरापतेरुक्तत्वाद्युज्यते तनिषेष इत्युक्तम्‌ । तत्र च श्रुत्याऽ. यापरिन्नान्निमिचमराप्ोरित्यनेन रमसिद्धमेदामाबस्यव निषेषा. यायुवदत्वाक्तेरितिं चेत्‌ । नद्यमेदवाधन्पाो वा कस्यचि इन्नानस्य स्वयमेव कारणम्‌ । कतु करणान्तरन्नानजन्यज्नान- स्याऽऽश्रयः । तञ्ज्ञानश्चन्दितायाः मतिद्धेः कवित्करणं निरू पणीयम्‌ । नाहि मयेव हेतुमपेक्षते न ख।न्तिः। सदवां स्वेदा. ज्रान्तिरसङ्खमतर्‌ । न तावससत्यक्षमभेद्‌ तिद्ध हेतुः । जीवपरामे- दस्य पर्यक्षण केन।प्यज्रदीतत्वासत्यक्षमेदप्रमायां सत्याममेद्‌- च।न्त्यनुद्याच । नाप्यनुमानम्‌ । स्फुटतरभत्यक्षावेरोषेन बह्म ध- नष्ण्यानुमानवत्तदवुदयाव्‌ । मेदेऽप्यनेङेषां ङिङ्कानां सत्वाच्च । न च प्रत्यक्षस्य चमत्वामिमनान तद्ध(धकमेति वक्र युक्त । बाधक्पमिति विना तद्धमत्वाभिमानायोगात्‌ । नाप्यनादिषोर्षे यवाक्यमद्रेतबादिनोऽन्यस्य बाऽमेद्‌ ्र।=त। देतु, । स्फुटतर मेद्‌ (द्‌. योम्यत्बनिभयेन श्चान्द्‌ बोषानुद्‌ यातु । शरान्दबे(षमात्रस्य योग्यता. ब्ानजन्यत्वाव््‌ । पादभयवाक्यस्य च भरत्वक्षदिविङक्षणमापा- ण्यासिद्धय(ऽद्वबादिभेरनभ्धुपगमाच्च न तस्य मेद्‌निषेषश्चतिमु र्ययोगन्षेमता । न च भत्यक्षेण मेदापरतीतिद्श्चायामनुमानात्पौ- देषेयबाक्याद्राऽभेदच्रम इति वाच्यम्‌ । जीवपरप्दायद्रयन्नाने सति तद्धेदन्नानस्य विरेषदरनवश्चादव्यष्चत्पत्त; । पदायद्वयन्न नामावेऽभेदानुमभितिकाम्द्देरङुदयातु । स्गम्रूवयोरङ्गीकरिण _ ककरशदनूषभै-- ` वो कवेथवेकयस्थनुमनमवारदस्यीच्छिभत्वत्‌-1 सगविंकं कनः चर॑परीसेभवोरय । न च जौमेदे निवेधशुततेजिविपरापेदे स्वयः अंगवतभसिदिः । अनुपरत भमाणान्तं र भाजिते बाञप्दे तंज शंतितास्थवे भ्रमास मकाद 1 शरुतिभापिते तनिरेवायोनीत्‌ । ¶्टपते मन्यधानंौ धरिम ` हत्क्दाविवं श्विता यीत्ररनेन " सैदधकं आहुरसदेवेदमग्र आसी ( छर ६।२।१) ईत्थादैविवनादिद्धसपयेनं बो देरन्धिथादीन्भति स्वतिन्न्थर- पश्वैश्वयेस्यं सं्थैरपि स्वालन्धनिन्यपोनत्वेन पत्थसेणे दैकथ- स्थं परसाक्तिरिति । तनन । तात्पियनिणी यके कंपक्रपादिरि क्यः तीत्पिथस्थ अयितत्वेने सुसमयत्वस्थाऽऽकरे श्वच स्थौपितेत्वेने चं तीरर्याज्ानकुसमयमोतिर्वस्य वक्तुपशंक्यत्वति । रेववहि- करस्था ऽऽभिभोनिफत्वा भौवन तेन मसक्स्थ नि्षेधायोग्व । देश्न्दिथीदीनां जीपिकयनाध्यस्तित्वातानति स्वातन्डथामिपान- स्यं सोर्वछटौकिकस्थे वक्तुभश्चव॑वत्वात्‌ । यक्किविसति स्विन्त्यस्येन्वररक्ष्णस्वाभावाच्चं । न च यिचि त्यपि स्थातैन्ञ्यं न जीवेस्पेति तदैर्वीश्चैरक्षंणमेवः श्वातन्ञ्यं हि स्वभिभोनेर्धानतथा देहादिधिनियोक्तत्वम्‌। जीषस्तु स्वभिभ- स्यैश्वस्थाधोन एव । तथां च स्वामित्वस्य स्वातन्डयरूपत्वाभा- वैदिथथाध्वैरते देहादौ स्वामित्वानावेऽपि नं क्षतिरिति वच्यम्‌) स्वत्वानिनु गपा । रथे रि वैदन्थानधीनसधघशितमेवे स्वातन्डर्यभ्‌। तैं जीवेऽदति तस्थेशररषणत्वामावात । । कचं जीवे शर्किविलः त्येवं स्वतैन्डय वच्यम्‌ । तदपि नेशंस्वङूपस्य श्वुदस्य रक्षणं कितुपहितिस्ववं। तथा चमेदंधा्वपेषु ते दबोधकस्षे स्थावित्ेऽपि ने त्वैदिरसिद्धिः । जस्मत्सम॑तस्यं शुद्धयोरक्पस्यासुवषदति । समददतपसिदवरन्विरामीानति " नान्योऽतोऽस्ति दरहा ' ईदी- यमव भति) साक्षाददनिषर्षगोधी मृपिति नादतिश्चतिरलर्वादः। [शवे भभागसिदस्वेवदुबादं इवि वदतः कथददतमभमाणधर्‌ । मददीक्तिपतं ३वं तजर व्यारवह।रिकभपागोभस्रचेदेत ति ` ` कैर्थमाणिविवंयत्व्येव वेकतैम्यत्वातै। नं चं निरवधयैतवासरपाभा- . वैच्थिभ्‌ । भेदिनां भते कंचिल(पितरवेवन्यतर मि आनम्दनयाविकरणब्‌ । धाद । जीदेन्वराभेदस्वान्यज्राप्रभितस्वात्‌ । न चेद्‌ ‹ अस्दे- गेदमग्र गासीवु ` इस्यसद्वादो न स्यात्‌, पपञ्चसण्वग्राहिः भर्यक्षबिरोपेन दद्धपानुयपततेः, अतस्तत्मसिद्धिरपि श्रुविभूकोव स्यादिदि काच्यम्‌ । असद्वादिना श्रुतिषामाण्यानभ्युषगमादच्‌ । उत्पत्तेः पू काथमस्देवान्यथोत्पतत्ययोगादित्यादितकौभासप- त्िद्धस्यासतोऽचुबावसंमवाव्‌ । न च भत्यक्षदिरोधोऽपि । तस्ये. दार्नाद्नप्रषज्सस्वग्रहिणो भिभविषयत्वाव्‌ । तस्मान द्र्मेदश्च. विर्भेदशथुतिशेषायो । नापि द्र्टमेदोपासनार्था । अन्वयाम्यक्षरत्रा- इणय(क्पासपदत्यादि्डिडमयभवणात्कस्पकामतीवेष । बाकय- स्याद्ुमूयमानपमेयपरत्वे समवति तद्िक्दधाश्रुतायकरपनाया अन्याय्यस्वात्‌ । अथ "य॒ आत्मानं तिष्टनात्मानमन्तरो यमयति, पक त त्मा ` ( बु ३।७।२२ ) इत्यादिवक्येन नियन्तु नियन्तन्यत्वादिनेश्वरज बयोभद्भतीतेस्तरसंनिषाबाश्न(तम्र्‌ । ‹ नान्योञ्तोअस्ति द्रष्टा ` इत्यादे वाक्यं तद्विरोषेन ‹ अत अन्वसोप्निगः सकाश्चात्तर्सज ती योऽन्यो द्रष्टा नास्ति ` इत्येव- भ्येकतया व्याख्येयश्र । न च तत्तजात्तीय इति मध्य पृरणम- युक्तमयनक्तं च चाष्चुषन्ञन (श्र यवाचिनां द्र्ादिश्चन्द्‌(नामन्तय। - मिद्रष्टपरतवाभेतिः बाच्यमर्‌ । सजातय. इत्यस्य ‹ नलजित्रदुक्त. मन्यसदश्चातिकरणे तथा ह्यथ वुगावेः › इतिव्युत्पत्तिसिद्धत्वाव्‌। यथा सिह इवायामतपवशम्द्घटितं बाक्यं ।सहन्यं सहसध् बोधयति. । तथा नन्युक्तमपि ^ अनन्वमानय › ईत्वा बाक्यम- न्बान्यपन्वसदृ्चं बस्तु बोधयपीत्यस्य रोकमसिद्धत्वाद्‌ । नस्‌- पदु चान्यपदस्याप्य॒परक्षणम्‌ । छःकिकव्यत्पसेश्वत्रापि तुर्ष- त्वात्‌ । बाह्मणाषद्न्यमानयत्याद्क्ते न षटदिरानायते । अपि हु वस्यदश्चः प्षतिजियादिरेवेस्यस्य सवरोकसिद्धत्वात्‌ । नापि द्रशदिपदासांगरय् । ‹ पदयत्यचश्ुः स शुगोत्वकणेः ' इत्वा दिभयोगादुपादिंसान्ञात्कारवायिन एक्‌ हदयाादवातव ईति तेषां वादश सात्ात्क(राश्नयपरत्वेऽप्तमस्य भावादिति चेतु । अत्र बदन्ति-ननिवेति न्यायो न स्वेन परवतेते। कितु. यत्र घटमानयेत्यादौ विक्ेष्यानिरदणात्कि तद्धट्भिन्नमित्य क्ता ५७ न _ ५८ शांकरपादभूषणे-- भतियेगिसमपिंकेण पदेन तत्सश्चोपस्थित्या तदेवान्यस्वेन नि- णीयते तत्रेव । न तु यत्र वि्ेष्यस्य निर्दशेन निराकाङ्क्षता तत्रा- पि। अपीत घटमानयेत्यादौ तदप्रहत्तेः। पृते च "नान्योऽतोऽस्ति द्रष्टा › इत्यादौ द्रष्ट्‌! दिपदेदिशेष्यस्य निर्देशान्न तदाक।डक्षेति शरुतिसंकोचकतया न तादृशो न्यायः कुषम हइतयेवाऽऽश्रयितुं युक्तः । नापि द्रष्ट्‌(दिषदानां रूपसाक्नात्कारत्वमात्रनिमिचक- त्वेन जीबेश्वरसाध।रणत्वधू । येन तत्र विश्चेष्यनिर्देशचेऽपि तद्विशचेषा- क्राङ्कल्षायां तन्न्यायमपरद्स्या तेषाभाग्वरव्यवस्थापकत्वं स्यात्‌ । ट इया दि धातूनां चक्षुजैन्यतावच्छेदकजातिविश्ेष एव परत्तिनिम. समू । न रूपसान्तास्कारत्वं साक्तात्कारत्वमात्रं बा। आये मोरषात्‌। रूपं पयतीति मयोगासामज्ञस्यपसङ्गच । 'दशेनाय चक्षुशक्षश द्रष्टव्यं च › इत्यवमादिश्रत्या वचक्षःसंबन्ितय॑व दश्चेनादिबेष- क क _ क नाच्च द्वित।यऽतिप्रसङ्कगत्‌। न चेवं साते (परयत्यचक्षुः स गुणात्य- ०३ ' इति श्चतिविरोधः छड्न्यः। “अपाणिपादा जवनो रहता " इतं तदुपक्र५ जवनादिश्ब्दस्य तत्तत्पदाथपाप्त्यादेमाजपरत्बेन काक्षणकताया द्‌शेनात्तत्साहचयादशनाद।नामापे वत्र गाग- त्षोपपत्तेः । चक्षुराद्य माबेऽपे दशेनमस्यद्तमेवेति वक्तु प्रहता या एतच्छरतज। तिविश्चे¶ एव हश्याद्‌।नां प्रासनिभित्तमित्यत्रष तात्पयाच। अपि चान्न ‹ आत्मा बारे द्रष्टव्यः भोतन्यां मन्तव्या निदेष्यास्तन्यः;( ब०२।४। ५) इते श्चतमातपादेतानप ‹आत्मनो वा दृश्चनेन श्रवणेन मत्या विज्ञाननेद्‌ सव॑ बादृतम्‌' इति श्रतिप्रातपादेतानां वा दर्नद्‌ानां अ्रहण न्याय्यम्‌ । चब्द्क्रमस- र्यामत्याभिन्नानात्‌। ते च जीवधमां एवेति द्रष(दिरन्दजींवस्५व विशेष्यस्य समरपितत्वासदतादन्तयामिणः सकाश्चादुद्रहरादि- रूपो जीवोऽन्यो नास्तीत्येव प्रतीयते, न तु तस्सजातीयोऽन्यो द्रष्टा नास्तोति । अस्तु दा यथाकयविच्तज निवेतिन्यायप्रह्- स्या तदृन्यतत्सज(तसीयस्य दरष््‌दिश्चब्दे रपस्थितिस्वयाऽपि तदा वयेऽतोऽन्तयामिणः सका्नात्तत्सजातीयो द्रष्टा नास्तीति जीवे ५ दमादाय बाक्यायेदणेनमस्तंगतमेव । तथा हि-किमन्र यथाकथंचिजञ्जीवेन्वरसाधारणरूपेणोतेन्वरासाषारणङ्- ` आनन्दमयापिकरणम्‌ । पण । नाऽऽद्यः । तथा सति जीवस्यापि परमाससदश्तया दटादिशषब्दे रुपस्थिते जीव एवान्तयामिभेदो निषिध्यत इति पयवसानासवाभीष्टासिद्धेः । नापि दिषीयः । तथाञ्न्तर्या- मिणा सजातीयस्याप्रसक्ततया वन्निवेधायोगाव्‌ । एतेन ‹ ना. न्योऽतोऽस्ति भता? इति वाक्य इश्वरान्तरनिबेधकत्वं निरस्तम्‌ । ईश्वर मेद स्येश्वरनानात्वरूपस्यापभरसक्तेः । न च क्षित्यादिकमने- ककतेक वि चेत्रकायत्वा्मासादादिवदित्यजुमानेनेश्वर नानात्ब- रमे तभिषधतीति वक्तुं युक्तम्‌ । पृथिष्यादेः स्वतन्जनानेश्वर- कतुकस्व एकस्य सजनेच्छायामेकस्य संहारेच्छायामेकरस्य पारने- च्छायां जगदुच्छेदभसङ्कःः- । असवेज्ननानाशिदििकवंकमासादा- दिष्ष्टान्तेन नानाकतैकत्वसाधनेऽस्ेन्ननानाकतेणामेव सिद्धया तेषामीन्वरत्वासिद्धरित्यादितकबाधितत्वातू । “ कामाच्च नाु- मानापेक्षा (ब्र° सू० १।१। १८) इतिं सुत्रेऽ्नुमानस्य कामवारत्वनादृष्टाविषयेऽप्रमाणत्वग्यवस्थापयता त्वयाऽञऽनुभा- निकेश्वरनानात्वमरसक्तेवैक्तुमशक्यत्वात्‌ । ओपनिषदत्वश्रवणात्‌ ‹ एको देवः स्मृतेषु गूढ; ' इत्येकस्वभ्रवणासाटश्नानुमानस्य श्चतिषाधितत्वा्च । अस्तु वा कथचित्पसक्तिस्तथाऽप्यम्नादोनां पञ्चानामपि ब्रह्मस्वं वदता त्वयाऽस्याः श्तरोश्वरनाना. रेवनिषेधकत्वं वक्तुं न शक्यम्‌ । विचास्याः श्रत परमात्मभे- दनिषेधकरवे ‹ नान्योऽतोऽस्ति द्रष्टा ` इव्यतावन्मात्रेणोपपरवा ‹ नान्योऽतोऽस्ति भोता ' इत्यादिक निरथकमेव स्यात्‌ । अस गतमेव च स्यात्‌ । परमात्मनो नित्यज्नानाभ्यस्य तद्रूपस्य वाऽक्चरीरेणः भोजादिजन्यज्नानाश्चयस्वरूपभोतुत्वाधयागाद्‌ । न च नान्योऽतोऽस्ति ` इत्यादिवाक्यस्य जीवेन्वरभेदनिषेध- कत्वे ‹ य आत्मनि तिष्ठन्‌ › इत्यादिना नियन्तनियन्तभ्यत्वा- विना मेदग्यपदेशः "पष व आत्मा इति भदन्पपदेश्चवायुषपन इति बाच्यष््‌ । ‹ य आत्मानि ` इत्यत्र च्युद्धास्मा-न निर्दष्टः। ४५५१ ‹ यो बिन्नाने तिष्ठन्‌ " इत्याभ्नानेना तर ++ श्ानोपाभिकस्याभिषानातु । अत्रापि वस्यवाऽऽपश्म्देन्‌ ~~ इस्थम्युषगमाव्‌ । स्पष्टं वेद्‌ भाष्यतदीयदीकादो । तथा च ४५९. काकरपादभूवणे-- किकरूपेण नियन्वुनियन्तज्परभेदसश्वेभ्पि प्रद्धङ्पेण शद्रमेदे . बाषकामाषात्‌ । ‹ पष. त॒ आत्मा ` इति निर्देशस्य घटस्व स्वङूपामिदिवहुपपन्नरवात्‌ . । तस्मादनषकाशियमू ‹ नान्योऽ तोऽस्ति, इतस्यमेदषी चौन्तिभतीदजीवेश्षमेदमेकापवदतीति निर्बाषः. पत्था. एवैन सन्तु चैता; शतयोश्ैवपरास्तथाऽपि नीक्तमै- दस्य तद्विरोधः । भगवतः सकटस्वामित्वेनेक्यण्यपदे शोप रत जीवेश्वरयेदभमाणत्वनाऽऽनम्दतीर्थोपन्यस्तस्व ' शद हि. विश्वं भगवानिषेतरो यतो जगर्स्थाननिरोधसंभवबः › ( भाग - १।५। २० ) इति वाक्यस्याभिपायवणेनं जयतीर्यीयं निर स्तघ्‌ । ' नाम्योऽतोऽस्ति ` इति. जीवेश्वरवेद्‌ निवेषकनिरबका- छश्चतिनिरोषेनदितश्चतेस्तथाताहपयेवणेमायोगात्‌। / इदं हि दिशं अगवानिबेदरः › इत्यस्य “दसरद्विशवं भगवान्‌ › इति श्यः स्वा स बुमान्‌, वद्रनंतममात्सा- छक्ति ` इतिवतराघायाबष्युप्व्ं साश्रानाभिकरण्यसू । न स्वदुक्तायेगमकमिस्याकरे श्प्त्वात्‌ । यदु मेद्‌; पारमार्थिक एव ' सस्य आ।स्मा सखस्वौ जीष, सत्यं भिदा स्स्व भिदा › इति श्रुतेरिति । तम कचिरक्षवस्ते | ` भरसिद्धशाखास्वनवगमादस्याः श्ुतित्व चव विभतिपत्तेः । भस्त स _ त्यपि षद्कभेदशचतिवाक्यानुरोषेनोक्न्यायेन वाभासत्य शति पञ्चभूतात्मकं जगत्मतिपाधयते ‹ स्च त्यक्राभवत्‌ › (१० २। वा श्चवित्वं तथाऽपि ^ नान्यीऽतोऽस्ति ` इत्यायनवकाशश्ुति- विसेधेन्‌ निषेषापे्िदसत्यस्वेन भरतीदष्यावहारिकमेदासषादषं रत्वेन तच्छेषतया स्वायेपरत्वामावावु । अभेदश्रतेस्वावशारि- कभेद बिषयत्वासं भवात । माऽस्तु बवाऽस्याः श्रतेरभेदश्चतिच्चेषत्वं तर्थाऽपि मेद निवेधश्चस्यविरोषायास्या. मदनिकेषपररथमेबास्तु । तथा हि- सस्य आत्वेस्यात्यनलिकाखवध्यत्वमाह । कि तिं जौषर्वमपि बारतवम्‌ , नेत्याह- असत्यो जीव इति । भावप्रधानो निर्हैश्चः | जीवस्वमिति बाबत । विशिहटनिकेषस्य वि्रेष्ववापे विश्चेषणोपसंक्रमात्‌ । दिषिषे पदविमाने सेभव. एवोचितः । पथं सजातीयमभेदं निसद्स्व विजातीय. "निराकरो स्यं, भिदाऽसत्थं भिदो । -सस्यश्चब्देन जानन्दमवाविकरणष्‌ । भिचयत इति भिदा । गसत्यमनिरवैवनीयस्‌ । दस्य दुनङ्किः ‹ भिदाऽसस्ये भिदां › इति । काकाक्तिगो व ॥ । स्ददिदपि भेद्भप्‌ `` ` ` दिमेदजनकेऽङाने ना्मात्यन्ति्ं गते । ` ` आत्मनो ब्रह्मणो भेदमसन्तं क! करिष्यति ॥ इति । ‹ हा सुपर्णौ ' ( भु ३।१।.१ ) इत्यादिश्चवीनामपि भेदपरत्वं निरस्तं भाष्‌ । आकरे चातिविस्तरेणेति दिक्‌ ॥ १९॥ भीमच्छकरपादाभ्नभूषणे प | आनन्द्मयसिद्धान्ते राघवाचायसुरिणाश््‌ ॥ तिष्यस्य रघुनाथस्य कृतिर्भषतु सन्धुदे । अनया दुष्टिमाचातु हीपविः भीपतिः स्वराद्‌ ॥ इत्यानन्दभयाषिकरणप्‌ । ४ | ४५६ 8 ) प | त्र सदिति पृचिष्वतेणां सि । स्वदितं वाय्वा. |