आनन्दाश्रमसंस्कृतग्रन्थापिः। ग्रन्थाङ्कः ३१०२ भ्रीमदुदेपायनमुनिप्रणीतं- ब्रह्यवैवतंपुराणम्‌। ५ स्थितयः भगः. । एतत्पुस्तक वे० शा० सण वासुदेवशाश्ची मराठे इष्येतेः वे० शा०सं० पुरुषोत्तमशास्ची रानडे इत्येतेश्च संशोधितम्‌। तृच्च बो, ए, इत्युपपदधारिभिः | (अ ० विनायक गणेश आपरे इत्येतैः पुण्यारूयपत्तने श्रीमन्‌ ‹ पहादेव चिमणाजी भाषे › इव्यभिषपेय- क क ० महभाप्रातणापत आनन्दाश्रममद्रणाद्यये आयसताक्षरदपित्वा प्रकाशितम्‌ | तारिवाहनश्चकान्दाः १८५७ । लिस्ताब्दाः १९६१ । ( अस्य स्र्वेऽधिकारा राजश।सनानुसारेण स्वायसतीङ़ता! ) | पूरं चतुदे एाणकयुतरूपकचएयम्‌ (४१४)। आक्धितः श्रमम्‌ । पास्ताषिकं रचित द्ध 99) `) ॥ 9 कं -अयि 'महाक्षया -आनन्द्।भमकंसछृतद्मन्याबली प्रका रितप्रन्थर^्नस प्रह द्रा किछ्िसः 'समुपनोषभथ त्यये श्रीत्रहमवेवतांखकस्य 'पुरणर्सनश्य ्ितीवो मागः "श्रीमतां -कस्युगुे ' सादरं समपेयति । श्रोमदेपायनमुनिषरभणी- ताष्टाद्शमहा पुराणेषु दरममिदं पुराणं -्हिवत नाम । ककिमत्त प्रतिपा तदस्य नान्नैव खट सम्यगवगन्तु -सुगमम्‌ 4 ब्रह्मणो `वैवति विशेषेण विवतियतरेति क्ष- वेवतेम्‌ । - विवततिरेव बेवतेम्‌ । अन्ञारित्वात्छा्यैऽण्‌ । उदृनोधितोऽयम्ौऽसि- शेव अ्ररधे नह्मख्ण्डे -भयमाध्याये-- ¢ विवृते ब्रह्म कास्स्न्ये च (कात्स्यन) कृष्णेन परपरात्मना । ब्रह्मने वतेकं तेन प्रवद्नित पुराविदः ' इति ॥ अनेन हि निवेवनेन निलश्द्धलुद्धस्वभ्रका श निगरणनिरवयवपरमास्मना श्रीक ध््रस्स्पेण सगुभीभूय निजमक्तोद्धारार्थं परमपावन्यो विविधा डीड अकारिषत । याभिश्च -खल्‌ रछखिंभिन्रह्ममावं विन्दति मानवो -ब्रह्मवेवतेस्यास्य पुर।णवरस्य पठनपाठनासमकेन सत्कैणा । ` पुराणस्येतस्य चस्वारि सण्डानि बहप्रकृतिगणेच- आीकृष्णाख्यानि -वतेम्ते । एत नेभिषारण्ये शानकादिमुनिपत्तमान्‌ सोतिः.्रकथ- "सामास | 'रापाभीरृष्णयेोर्खीसविरेष -एतसिमिन्मुश्वर्णितः सकििषं शुम्भाति -खश्वेतस्य परं किर काष्ठां परङछतायाः । मन्ये नेवाद शः किर -य्ोदाननग्द्‌- कन्दस्य -प्रीरघाननिर्मीटाबिलछाप्तः कसि्तपीतरप्‌राणम्रन्थे ठोचनपथमकतरति आये बह्मलण्ड सृष्टिनिरूपणपरपङ्गे नगदीरितुः श्रीकृष्णस्य शरीरान्नारायणा- दिदेवानामाकिमांवः, :रापमण्डके राचिकोत्पत्तिः, -र।षाङृष्मक्षरीरादोगोपगोषि- कानां प्रादुमोवः). ततश्च. विश्वोत्पत्तिरेवेभकारका , विषयाः प्रामुख्येनोपवभिताः । द्विती पुनः रृतिखण्डे सष्टिकायेपरसङ्गतो दगोराषारक्षमीप्रस्कती पिकित्रीणां -मङ्ृतिभूतपश्चदेवतानां माहात्म्यं नितान्तरमभी यतय। -प्रावोचि । तथा -च प्रावि सत्यवानू सुरभिः स्वाहा -स्वधा -एताप्तां देकवतानामुपाख्यानानि, देवीमाहात्म्यं, सुरथवंशवणनं, गङ्गाया उभ्ररूमानं र।मायणीया कधा; दुवात्तप्तः पाकशापतनं "परति श्चापः, दरक््मपूजाविधिश्वत्यादयो विषयाः प्राधान्येन व्याहता; । तार्तीयीके मणेशसण्डे. तु गपरेशम्हात्म्यकथनपृदैकं जमद्प्निका्तंवीयेपरश्दमादीनां ' कथा -हदयेगमषा रीच्चा-कपिताः। स्मे तुरीये श्रीङृष्णनसखण्डे -पुनः गोपी- -भनवैमस्य -नन्दनरदनस्य त्रिविधा; डा इद्याह्वाद्केन संविधानेन [:९ | विस्तरशश्च वर्णिताः । तत्र प्रामुख्येन वज्नटीडाः, मथुरास्य॒वरतने, राषा- रथिशयोः पुनः सहवासः) गोकुङवासतिनां गोोकप्रयाणमेवंविषा नैके खट विषयास्तत्ततप्रसन्गौचित्याघायकाः सुषारसरमहोद्रेण मधुरवणैनविशेषेणोक्ताः । कांश्चन विषयविद्ेषान्‌ विहायेतदीयं कृष्णखण्ड प्रायः श्वीमद्धागवत्‌- वशचमस्कन्धमन्धकरोत्‌ । अन्तराऽन्तरा च पुराणे$स्मिन्‌ महापुराणोषपुरा- णानां ठक्षणानि तेषां नामषेयानि महापुराणानां पद्यसंख्यानमपि चोदरे । ^ इतिहापपुराण।म्यां वेद्‌ समुपनृहयेत्‌ । निमेत्यस्पश्ताद्धेदो मामयं प्रहरिष्यति ॥' इतितत्वा नुपत।रते। वेदस्य धमेमूढकत्वात्पुराणानां च तदुपष्टम्मकत्वादाम्नाया- योपाहरकानि मूयां्ति सद वचां पि म्रन्यैऽस्मिन्‌ दणोचरी मवन्ति । यानि किट महानिनन्धकारे मेटकमखाकरादिभिः स्वीयस्वीयप्रनन्धरत्नेषु प्रमाणतया सम- गृह्यन्त | अर्य च पुनरविंशेषोऽस्य मन्थस्य, कस्कोऽपि वा मवतु प्रसङ्गः स खट महीयप्ता विस्तरेण तथा ' प्रपश्चितो छोकंष्रणयश्चसा मुनिषौरेयेग भ्यास्तमहा- मागेन, यथा व्यावहारिका धार्मिका नेतिका नैकविषन्ञानोद्धोघकाः प्रमृता; खद विषथ।ः पाठितुरम॑नति नूनं नवनवा ज्ञानकडछा; जनयन्ति । उपकुयाद्यं मन्थः पिपटिषूनित्यस्िन्‌ विषये न छद स्तोकोऽपि संदेहावस्तरः । महनीय।;) उक्तं सक्षेपतो चद्रुक्तन्यमेतदुम्न्थविष यकं तत्‌ । हत उत्तरं महामह. मश्चादिनां मगवतां वेदानामपि प्राकपुरणमाप्ता दिति केष(चेद्‌धुनिकानां विदुषां मत श्रवणपुटमायाति प्रतङ्गत्तद्धिषयको विमर्ोत्र नानैचित्यमावहेदिति बी रानू विश्वाप्तः, अतस्तस्मिन्‌ विषये मनागिव केखनीं व्यापारयितुममिकषमः । ^ प्रथमं सवेश्षाख्ाणां पुराणं ब्रह्मणा स्मृतम्‌ । अनन्तरं च वक्न्नम्यो वेद्‌।स्तस्य विनिःदखताः' (वाण्पु० १।१०)॥ इति वायवीय वचनमुररीङृत्य ब्रह्मणा पुराण प्रथम्‌ स्मृतम्‌ । अनन्तरं तस्य धकत्रम्यो वेद्‌। विनिःघुता इति करपनया केचन विद्वांसो वेदेम्योऽपि प्रक्पुराण- मप्तीदिति पुराणप्रायम्य स्स्ताषयन्ति। परं तद्‌(पातरमणीयम्‌ । कुतः । उच्यते-- ¢ अनादिनिधना नित्या वागुत्चष्टा स्वयमुवा | आदौ वेदमयी द्या यतः सवोः प्रवृत्तयः ॥ (म, भा. १२।२६६।२४ ) ५ यो नह्षणे विदधाति पूवं यो वै वेदांश्च प्रहिणोति तस्मे" (श. १।१८) इत्यादिश्चतिस्तिवचनेम्यो भगवतो वेदस्यैव पराकूमावत्वं स्फटी मवति । न खट्‌ पुराणस्य | अत्‌ एव यत्र कापि परमप्राम ण्यवौरेयमूतेषु प्न्येषु प्रथमं वेद्‌- | ३ शब्देषधेलस्ततश्च पुराणस्य | यथा-तैत्तिरीयारण्यके ‹ सवै › इति प्रपाठके ५यद्भाह्मणानीतिहासान्पुराणानि कल्पान्‌ ! ( तै० आ० २।९। १) ८ ऋ. मेदो .. . इतिहासः पुराणं विधा › ( बृ०दा० ४।१।२ ) । ऋग्वेदो ...अथवो- गिरत इतिहासः पुराण विद्या ! ( बृ० दा० २।४।१० ) ^ अरे अस्य.“ इतिहापतं प्राणे पश्चमम्‌) (छा ०७।१।१) । चत्वारो वेदाः ,... वाकोव।क्य इति- हाप! पुराणं वेधकम्‌ (पा०म०पस्पशा०) एवमादीनि परःशतानि व्चापति वेश्यैव प्राथम्यावनोधकानि संहर्यन्ते । यदि पुराणस्यैव प्राथम्यममविष्यत्ि पुराणश्चब्दस्येव प्राङ्निदेश्च आग॑मिष्यत्‌ । एतावता मा भुदष्टाद्शषपुराणाना, परमेकस्यापि प्राणस्य प्रारमावाो न स्थिर मवति । तहिं वायवौयवचनस्य का गतिरिति चेत्‌, कथ्यत- तत्न खल वेदान्तःपात्येव कंश्चद्धागः पुराणपद्‌- वाच्यः | ‹ आत्मा वा इदमेक एवाग्र आपीन्नान्याक्विचन मिषत्‌ इत्यादीनि सष्टयादिप्रतिपादकानि पुराणानि ` इति विद्यारण्यस्वामिचरणा उपरिनिरदिश- रण्यकस्थपुराणपदस्याये माप्य प्रतिषादयाबम्‌वुः । वृहदारण्यकस्थपु राणपदस्यापि धुराणमसद इदमग्र एवासीदित्यादि, एवेप्रका शिकयैव रीत्या भ्रीमगवत्पूज्यपादा अपि बृहदारण्यकोपनिषद्धाप्ये हिचि; । एवमन्यत्रापि । एतेन ¶ खच्वे- कान्तत एव प्रतीयते यत्‌ , पुराणप्राथम्यवा।दना वायवीयवचनस्थपुराणपद्स्य विमावितोऽरथो न किर क्षोदक्षम इति विदाकुवन्तु चतुरचेतप्तः पुषिवः । एत एव स्वाध्यायं श्रावयेत्‌ पिये धरमश्चाञ्ञाणि चेव हि । आश्यानानीतिहासांश्च पुराणान्यलिधान्यपि › (म °स्छृ०२२ ३२) इति मनुना ‹ ९ वेदान्‌ अनन्तर च पुराणानि श्रावयेत्‌ एवं प्रति- पादितः फमः सगच्छते । क्षणमात्रे वायवीयवचोनुरोषेन यदि पुराणस्य भरागुत- त्वभङ्गीहृतं तदापि नं निस्तारः, तेत्तिरयिरण्यके प्राङ्निर्दुस्य ‹ पुराणानि ' इति बहुवचनघटितपदस्य संगत्यनुपपत्तेः । अनेनापि महता विरोधेन नतरां पुराणस्य वेद्तः पुवेकािकत्वमिसत्र युक्तायुक्तविवेकपटीयसतां स्थिर्ियां धीरेव प्रमाणम्‌ । किंच यदृवेचि ‹ वेदेभ्यः प्रागेकमेव पुराणमासरीत्‌ । वेद्विमागोत्तरं व्यास. महर्षिणा तेस्याष्टादशपुर।णानि सदन्षानीत्यादि । तदपि न विचारपहम्‌ । कं चु नाम तेत्माथमिक पुराण सप्रति) गात्मक पथ्मय वा, अपिच किं कतत प्रत्यपादि, तरस्वय॑युतं व। तैस्वयोविहीनं तेत्‌, पुराणकङक्षणानि तन्नावतैन्त न वा | कति वा पर्ानि तत्राऽऽपतन्‌ । संप्रतितनपराणेषु कतमः पुनस्तत्नत्योऽशस्तदा$$- ( ४] सीत । एवमाद्य) मर्हवाऽनुयोमा ; कस्यापि विमरोश्चीर्व। प्तः प्राहुः षम्तिः ।: तेषमेकतमस्वापि प्र्षस्य॒ सोपपत्तिकः सम।पिस्तु संपति क वु एक | तस्माक्किं तेन केवख्वाङ्मा्तमिरदिष्टेन प्राथमिकपुराणेनायः । यदप्युच्यते कैध्िदवोग्दृष्टिमिर्विहदधिः “८ पुराणानि परस्परं विसंवादीरनिः। सृथेशवनद्रवेश्शयोमेहीयान्खल विरोधो दरीदृश्यते । वैवस्वतमनो ; र मचन्द्रस्यः यभ जह्य पुराणेऽष्टपश्चाशतमं तहिं विष्णुपुराणे चतुःषष्टितमम्‌ । अश्चिपुराण एकप शछवाहात्तमं तच्छिवपुराणे पश्चाशत्तमम्‌ । एवमेव. वन्द्रवहे य॒पिष्ठिरस्य बुघतो विष्णुपुराणे सचत्वारिंहो तह कषपुराणे पश्चतरिशम्‌ , इत्यादिकम्‌ । तथेव च स्छन्दो, त्पत्तिविषयेऽपि बद्धीयान्‌ विरोधो दुष्टिप्थमारोहति । एवमादयो मुयांसः कक विरोघास्तन्न तन्न समीक्ष्यन्त इति ” तदपि न समञ्ञसम्‌ । ८ कचित्कचित्पुराणेषु विरोफो यदि भ्यते । करप मेदादिमिस्तत्न व्यक्स्था सद्धिरिष्यते ॥ ` इति न्यायेन तत्तद्विरोषररिहारात्‌ । प्रतिमन्वन्तरं प्रतिद्वापरं च प्रादुभेयर्ये- कैकों व्यास इति विदितवरमेव मुय्तां विदुषाम्‌ । मन्वन्तरे पुन्वैवस्वताश्येऽ- धथाक्दष्टाविरतिप्तख्यका भ्यास्नमुनिवराः सममुवन्‌ । द्वाराणां तावत्सरख्याक- त्वात्‌ । तेष्वन्यतमोऽष्टा्विक्षो म्याप्तः कृष्णद्वैपायनापरनामकः पारक्ये; । तदुक्तम्‌-ततः शक्तिजतुकर्ण्ः कष्णद्वैपायनस्ततः । अष्टाविश्चतिसख्येयं कथिता या मया श्रुता ॥ (दे० मा० १।६।३३) इति क्चनेन व्यासस्य प्रतिद्वापरं पायेक्येन न काडवि विप्रतिपत्ति; स्थिरी मवति । एतेन- अष्टादशपुराणानि कृत्वा सत्यवतीसुतः । मारताल्यानमतुर चक्रं तदुपनूहितम्‌ ॥ इति देवीमागवतस्थवचनेनाष्टादश्षपुराणानां व्यास एव करतैतिं निः सदेहम्‌ । तश्र तत्र परिदृश्यमानो विरोषस्टु भ्यिकत्वेऽपि करपमेदादुभेय इति स्ेम. मनक्यम्‌ | विद्वांसः ‹ गच्छतः स्वटनं कापि › इति न्यायेन प्रास्ताविकेऽस्मिन्सभीः क्यमाणं दोषकद्म्नमपहायः गुणरेदामेव सगृह्न्तु श्रीमन्त इतिः प्रह्वी मावपुरः' सर।ऽभ्यधेनेति दाम्‌ । ॥4 विदलनवशवद्‌ः- ०८०६. ध क रानडेह्युपामिधगोविन्दवयुनन्मा । ¦ पुरवोत्तमश्षम।' । अथ श्रीमद्‌ बहवेवतैपुराणबिषयानुक्रमणिकाः । भरीट्ष्णनन्पखण्डे पवः । ( ४३३६७. ); अश्यावाङ्गः विषयः १ विष्णुवेष्णवयोगैणप्र सा, प्रस्तावश्च ९ विरजास्यगोप्किाय। नदीरूपधारणम्‌ ` ,,.. ३८सप्तपमुद्रोत्पत्तिः राधाश्रीदास्नोः परस्परं क्षाषः गोडोकवर्णैनम्‌ कः ध: गोोकवणेने. भीकृष्णस्तो्ररानपठनम्‌ ,,. ध्रीङृष्णजन्माछ्यानम्‌ ... ध भ्रीङृष्णजन्माष्टमीनतपूजोपवापनिरूपणम्‌ नम्दपुश्रोत््तकवणेनम्‌ ० पूतनामोक्षवणेनम्‌ ११ तृणावतेवधवणेनम्‌ १२३ श्षकटाप्तरमज्ञन योगनिद्राक्तकवचन्यासश्च २ कृष्णान्नप्राक्षमनामकरणप्रस्ताव १४ वृक्षाजेनमज्ञनम्‌ १९. राधाङ्ष्णविवाहा नवसगमप्रस्तावश्च १९ ब्ाप्ररम्बककेदिवधप्वकं वृन्दावनगभनम्‌ १७ वृम्दावनवणेनम्‌ १८ विप्रपत्नीमोक्षणप्रस्तावः १९ कारछीयदमनद्वा्िमोक्षणप्रस्तावः २० गोवत्सनारक्रणप्रस्तावः 0 २१ इष््यागमञ्जनं' नन्दस्तात्तं च २२ भेनुकवधव्णैनम्‌ 0 २२ तिोत्तमाबहिपुत्रयोन्क्षशापप्रस्तावः २४ ताषटफटमक्षणप्रसङ्धे बरिपूुभ्रमोक्षः २९ मुनिमोक्षणप्रप्तावः त त २६ एकाद्श्षीतरतनिरूपणम्‌ २५ गोपिकावस्जहरणप्रस्तावः ,,“ ® > ¢ १ > 9 पृष्ठाङ्! । „० ४६३ „... ४६१ ,.. ४२३९ „. ४४३ , ४११ कृष्णान्ञया राधाया गोरोकाद्रोकटे गमन विष्णोर्मथरागमन च ५९९१ „ ४९८ „ #७द „= ७ ॐ „ ४८० „ ४८९ ४८२ ०००» $€ , ४८६ ४९.५७ १०५६ , ५१२ ०० & द्द्‌ " ११ १६६ ५३९ „ ९६४९ ११द ०० १९९ , १६ „ ‰७9 ५ ७9 [२ अध्वायाङ्ख, विषयः १८ राप्तक्रीडाप्रस्ताव १९ अष्टावक्रप्रनिमाक्षणप्रस्तावः ,... ६०. राघाप्रभ् अष्टावक्रं प्रति रम्माश्षापः ३१. माहिर्नास्तोत्नम्‌ ॥; ६२ श्रीङृष्णस्तोत्रम्‌ 9 ६६९ मौहिनीश्चापो बक्षदपमङ्गश्च , .. ३४ जाह्‌नवीजन्मप्रस्तावः १९ ब्रह्मपरसङ्गवणेनम्‌ ६ ६९१९ शरीकृष्णकृता शकरप्रश्सा ६७ हरनिमास्यश्चापः ३८ पावैर्तागवंभङ्कप्रस्तावः ३९ पागैतीदपमङ्गः 7 ० पावेत्यास्तपश्चयौ | ४१ शिवस्तोत्रपरसङ्गादनरण्यराज्ञो त्तम्‌ ४२ सीतादेहत्यागः 2 ४६ शंकरश्ोकापनोदनकथनम्‌ ,... ४४ पवतीसंप्रदानम्‌ 1 ४९ हाकरविवाहः ४१९ उमारकरया्विराप्तः ५ ७ दक्रदपमङ्गः ४८ सुयेदपमङ्गः ४९ अग्रिदपमोचनम्‌ ॥ ९० दुवां्तसो दप॑मङ्गः 7 ९१ पन्वन्तरिद््पमङ्गः ९५२ राघामाघवयो रास्तवणेनम्‌ ,,. ९६ श्री ङष्णरासक्रीडावणेनम्‌ ®®@7 ृष्ाङ्मः। ०० ५८४ ०, ५५९१ „ ५९. ध 4 = १५०१ १०४ ०, १०८ " ११० ६१४ =. १६१९ ,.. १६२१ „ १९२४ ००० १२५७ , १२२ - ६६९ १४६ „ १९४७ ६९० „ १५४ ६१५७ =. १९१४ " ६६१ ५४ श्रीकृष्णस्य मथरागमनादारम्य गोटोकगमनान्तचरितानां सक्तो वृण न्‌ म्‌ ॥ ॥ 0 6 । | 100 ॥ इति ृष्णजन्पखण्डपृां 1 कक वके व्यद वदुर धं : ॥ ० १९११ ०० ११९५७ , १७० ९५७द्‌ १७४ अथ श्रद्रवैवतैपुराणविषयानुकभणिक। । भीडृष्णजन्भखण्ड उत्तराः । ( ६७७ -९११ ) अध्याया, विषयः &९ श्रीकृष्णमाहास्म्यम्‌ 9 ९१ मगवदरुणवणेनम्‌ 6 ६७ पी 7 ९८ धरापाविक्नीगङ्गामनसाराधानां द्पेहरणम्‌. .. ९९ महेन्द्रदर्षमङ्गे शचीङृतगुरुप्तोत्म्‌ १० दाक्रमोपक्षः । ११ बडिद्रारा शक्रदपहरणम्‌ ६२ श्रीरामचरितम्‌ ... > १६३ कपतदुःस्वप्रकथनम्‌ १४ रकंप्तयन्तकथनम्‌ 1 १९ अक्ररहर्षोत्कषेः.... ,,. १६. राधाशोकापनोद्नम्‌ क १७ आभ्यात्मिकयोगकथनम्‌ ,,“. १८ गहगमनापंमु्यतं ङष्णं प्रति तद्विरहशोकादुराया ईुष्णोपदेश्षश्च ... १९.“ राघाङृष्णयो; काडावणनम्‌ पषठाङ्ः ९७७ , १९७८ „ ६८२ , १८४ १८५४ , ६९१ + ९९४ „ ६९.७ , ७०१ राधाया वचनम्‌ ७० रामङृष्णयोथरागमनोधोगं दृटा प्रकुपितामिर्गोपीमिः कताऽक्रूर्य रथमङ्गाङ्गमङ्धादिदैऽयंवस्था, श्रीङृष्णस्य सवेननत्तमाघानप्वकं तददिने त्रनावस्थान च ,,,. ध ७१ श्रीङृष्णयात्रामङ्गरम्‌ + ७२ कंसवघो वसुदेवदेवकती मोक्षणं च ७६ नन्दादिक्षोकप्रमाचनम्‌ ,.^ ७४ मगवन्नन्दसंवादारम्मः ,,., ७९ नन्दाय सांतारिकन्नानोपदशचः ७१ दशंनाहेवस्तुमिरूपणम्‌ ^“ ७७ पुस्वप्नकथनम्‌,,५ ४ 9७96 1१7}. ०००९ ७७९ ७०५ [ २) अध्यायाङ्मः तरिषयः ७८ नन्दायाऽऽध्यात्मिकन्नानोपदेशः ह ७९, राहुप्रस्तसूयदशेननिषेषहेतुकथनम्‌ ..... (न ८० माद्रपदशहचतुरथीचन्द्रदीननिषेषहेतुकथनम्‌ ८१ ताराहरणम्‌ ५०५१ 7 -८२ दुःस्वभ्रतच्छान्तिकथनम्‌ =, 7 न ८९ विप्रवेष्णवक्त्रियविद्‌सुदरसतन्यापिषिषवाधमोणां कथनम्‌ ८४ गृहस्थगृहिणीशिष्यत्पृत्रकन्याधमाः =... ८१ -चतुवेणोनां -मक्ष्यामक्ष्यकथनम्‌ कमोविपाकश्च क ८१ वृन्दापाख्यानम्‌ ८ 1 ८७ मगवत्नन्दसेनादे सति सनत्कुमारागमनं सेवाद्शच ८८ श्रीकृष्णेन -नन्दाय दुगास्तोत्ररानश्य दानम्‌ छ ८९ -प्रीकृष्णक्ृता नन्दुप्राथना तयेष्ट वरप्रदानं च :९० चतुयुगधमेकथनम्‌ नन्दस्य पुनः प्रतिवचनं च ध ०९१ -देवकीवसुदेवयोनेन्दं प्रति माषणम्‌ =... ध ८९२ -राधास्तोत्रम्‌ क १ न ९६ “ राघोद्धवप्वाद्‌ 0 ऋ ९ उद्धवकत।(-राधाप्राथना- गोपीनां माषमानि च ९९“ राधिकां प्रति उद्धवस्य भवाल्ितरणोषाययाश्चा ९६ “राधया उद्भवाय मवतरणोपायकयनपृवैकं काटगतिनिवेदनम्‌ पष्ठाङ्मः | ,,० ७४ द ०००० ७४8 ००० ७४७ ०००० ७९ „०० ७६२ ०००० ` ७9 ००० ७६० -०° ` ७११ ०००० ७७ ,.० ७८० ००, "७८४ ००० -\७ ८७ ,,, -७ ८ < ००० ७९ द्‌ ००० ,७९,३ ,,,, ७९.१६ ०० *८® १ ०० -€ ०६ ०० € ०८ ९७ -उद्धवाय राषाङृतो ज्ञानेपदेशः, उद्धवं राषाभक्तिवर्भनम्‌ उद्धव- निमेमनोत्तरं राधाया; लोकावस्था च ,,^. 1 ९८ उद्धवस्य मथुरायां गमन श्रीङ्ृष्णेन समाषणं च॒ ,, ^९९ ॥ मगवदुपनयने गगज्षापिषेकः 111. @@® 9 (777. -१-०० देवक्यादिमिः कृता गोयोदिपजा ब्र्मादिह्ृतं मगवत्स्तोत्रं च -४० १ रामक्ृष्णयोरपनयनानन्तरं सर्वेषां निनगृहगमनम्‌ ,.. ०२ रामकृष्णयोः सांदीपनिनिकटे विधाम्याप्तः,.. त :१०६ श्रीकृष्णेन द्वारकानिमोणम्‌ , तच्छल्ञकथने च॒ ,,. ८१.०४ द्ारकाप्रवेशाः) उग्रसेनामिषकव्णनं च ... ह २४०९ र्पिमण्युदराहारम्मः ध 1 धि ९१०६१ -रतीनङ्रमयोविवाहः) रिमशास्व।दिकृता कभ्गनिन्दा च ,,,, ,८ १२९ ,,, ८११ .,, ८१७ ध ५१ त 4 । ,,, ८२२ -००° ,८१ ४ ˆ @ 9 @ ५€ क्‌ ॥ ००, ,८६१ “८६६ ९ | अध्यायाङ्कमः विषः पृष्ठाङ्मः । १०७ बलभद्रेण शास्वादीनां मदनम्‌ , मीष्पककृत कृष्णस्तोत्न च , ८३१ १०८ कन्य।द्‌ानविधिना श्रीकृष्णाय र्किपिनीप्तमषणम्‌ , ८४० १०९ शआीकृष्णरुकिमिभीषिवाहोत्पवः ,„, ८४१ १ १०.८राधायक्नोदापतवादारम्मः ,.^ ॥ ... ,. ८४२ १११..राधया यद्चोद्‌ये भक्तिन्ञानोपदेशः, स्वनामध्युत्पत्तिकथनं च .... ८४९ ११२ प्रद्यम्नोस्पत्तिः, दुवा ति कृष्णेन बोधः ,... ८४८ ११६ शिङ्ापार्दन्तवक्त्रयोवंधः श्रीङ्कष्णचरित्रप्तक्ेपः ,,. .... ८९१ ११४ उषाहरणाख्यानम्‌ , उषानिरुद्धपगमः.... ,. ८९१ ११९ बागानिरुद्धसवादः | ,, ॥ , ८१७ ११९१९ अनिरुदधेन बाणकुम्माण्डादीनां परामवः ... ८१२ ११७ बाणयुद्धप्रसङ्गन हिवरुम्बोद्रपतवाद्‌ः ,“* ,„ ८६१ ११८ पवैत्या कृष्णमह स्ववणनखप वचनम्‌ , ८११ ११९ बटिकृत श्रीङृष्णस्तोत्रम्‌ ,,.. ६ ,., ८१७ १२० बाणङ्ृष्णयेयद्धम्‌ , शिवाज्ञया उषानिरुद्धविवाहः . ८७० १२१ शुगाख्वासदेवमाक्षणम्‌ , ८७४ १२२ स्यमन्तकमणेहरणम्‌ न 7 , ८७१ १२६ -पिद्धाश्रम राघाङत यथावोाषे गणेश्शपूमनम्‌ „ ८७८ १२४ त्रद्मश्षरेषादिकृत राधिकास्तोत्रम्‌ ..“. ... (८० १२ ९।वसुदेवेन राजसूये सवै्वद्‌।नभ्‌ क न ,.. ८८५ १२६. .ृष्णदशेनतुष्टया राधया त्सवः = „^ 1 ,.. <८७ १२७राघाङृष्णयोः शृङ्गारः, ष्णस्य व्रनवासिनां दशनम्‌ ,. ८९१ १२८ कृष्णेन काचदोषाणां निरूपणं राघादिगोषीनां गोोके गमने च ,... ८९२ १२९ द्वारकाटयादिवृत्तम्‌ , श्रीकृष्णस्य मिजबामगमनम्‌ .... ,,., ८९.९१ १३० नारदेन ससजयकन्यायाः पाणिग्रहणम्‌ ... ५ ,,, ९०० १३१ सृतेन वहूनिपुवणयोरुत्पत्तकथनम्‌ 0; ,.., ९०३ १३२ असिलव्रह्मवैवर्तकथानां सक्तिपतः कभनम्‌ ५ ,., ९०१ १६२ सतेन प्राणरक्षणसंख्यादिकथनम्‌ , ब्रहमवेवतेपराणप्रशप्ा, भवण- पठनफलम्‌ ; श्रवणावाेकथन च = = ४ ० ९, १ १ ॥ इति भीषृष्णजन्मखण्डोत्तराधम्‌ ॥ वमि भदर्भपस्तकाष्ेखपत्निका । अस्य भीपद्रह्मवेवलेपुराणस्य दस्करणा्यं चेः प्रहिवैकतया पुस्तकानि दत्तानि तेषां नापादीने सन्ना पदश्यन्वे-- ( क. ) इति सज्ितम्‌- आनन्दाश्रमग्रनथसंग्रहारयस्यम्‌ । ( ख. ) इति संत्नितम्‌- भ्वङ्कटणश्वरमुद्रिवं बी. ए, इत्युप्पदधारिणां रा. रा, सीतारामपन्त मटगुख हत्पेतेषाम्‌ । सम प्तेयमादगपुस्तकोद्ेखपत्रेका । कणादो (जमा (नसत पण्यप) ॐतत्सद्रह्मणे नमः । भरीमदुदरेपायनमुनिप्रणीतं- ब्रह्मवेवत॑पुराणम्‌ । 0 स~~ तश्र चतुथं भीटृष्णजनपरखण्डम्‌ । जथ प्रथमोऽध्यायः | ठ 1 आ नाराथणे नमस्कृत्य नरं चैव नरातमम्‌ । देवीं परस्वतीं प्यास ततो जयमुदीरयेत्‌ ॥ नारद उवाच -~ श्रुते प्रथमतो ब्रहमन््रह्मलण्ड मनोहरम्‌ । ब्रह्मणो वदनाम्मेजात्परगद्ुनमेव च ॥२॥ ततस्तद्ववनात्तणे समागत्य तवान्तिकम्‌ । श्रुतं प्रङृतिषण्डं च सुध'खण्डात्परं वरम्‌ ॥ ततो गणपतेः खण्डमखण्डमशखण्डनम्‌ । न मे तृष्ठ पनो रोर विशिष्ट श्रोदुमिच्छति ्रीकृष्णजन्मलण्ड च जन्मादेः खण्डन नृणाम्‌ | प्रदीपं सवेतत्वानां कम्रं हरिमकतिदम्‌ सथो वैराग्यजननं मवरोगनिङ्कन्तेनम्‌ । कारणं मुक्तिबीजानां मवाब्पेस्तारणं परम्‌ ॥ कर्मोिमोगगेगाणां खण्डने च रस।यनम्‌ । श्रीकृष्णचरणाम्भोजप्रासिपो गानकारणम्‌ ॥ जीवनं वैष्णवानां च जगतां पावनं परम्‌ । वद्‌ वित्तायै मां भक्तं दिष्य च शरणागतम्‌ ॥ केन वा प्राथितः कृष्ण आजगाम महीतलम्‌ । सव। रेक एवेशः परिपूभतमः स्यम्‌ युगे कृतर कुत) हेतोः कुत्र वाऽऽविम्‌ ३ ह । वसुदेवो ऽ्थ जनकः को वा का वा च देवकी ॥ वद्‌ कष्य कुरे जनम्‌ माधय सुविडम्बनम्‌ ) किं चकर समागस्य केन स्मेण वा हरः जगाम गोकु केप्मयेन सूतिकागृहात्‌ । कथं कैपतात्कीश्तुस्याद्भयेशस्य भयं मुने ॥ ह्रिवां गोपवषेण गोकुले किं चकार ह । कतो गोगङ्गनाप्ताथे विजहार जगत्पतिः ॥ का वागोपाङ्कना के व गोषढा बाठरूपिणः। का वा यशेदा को नम्द्ःक्रि वा पुण्य चकर ह ॥ १४॥ कथं राधा ५०यवती देवी गोलाकवातिनी | त्ने वा व्रनकन्यां पा बमुव प्रेयसी ह्रः ॥ कथं गोप्यो दुराराध्यं तेप्रपुरीश्वरं परम्‌ । कथं ताश्च परित्यज्य जगाम मथुरां पुनः॥ १ क. कुत्र गो । ५५ ४३४ देपायनमुनिषणीव॑- भारावतरणं कृत्वा किं विषाय जगाम सः ! कथयस्व महाभाग पृण्यश्चरवणकीनत॑न ॥ सुद्ेमां हरिकथां तरि मवै्तागरे । निषेकभोगनिगडङ्ेशच्छेदनकतेनीम्‌ ॥ १८ ॥ पापेन्धनानां दहन ज्वल्द्भ्निशिखामिव | पुंसां श्रुतदतां को टिजन्मकिस्निषनाशि नीम्‌ ॥ मुक्ति कणेपुधारम्पा शोाकप्तागरन। शिनम्‌ । मह्य भक्ताय रिष्याय ज्ञानं देहे कृपानिपे ॥ तपोजपमहादाना-पथिरथं तीथेदशेनात्‌ ` श्रतिषाठ।द्‌नश्चनादुत्रत। देवा्चनाद्पि ॥२१॥ दीक्षाया; सवेयज्ञेषु यत्फटं कमते नरः । षोडशीं ज्ञानदानस्य कटां नाहति तःफलम्‌ ॥ वित्रा रहंप्रषेत। ज्ञानादरानाय तव प्ानिधिम्‌ । सुधाममुदर प्तप्राप्य क] व ऽभ्यत्पातुमिच्छति॥ नार।यण उवाच-- मया ज्ञातेऽपि धन्यस्त्व पुण्र रिः पुमूपिमान्‌। करोषि भरमणं छोकान्णवि कुट्पावन ॥ जनानां हृदयं सद्यः पव्यक्तं वचनेन १। शिप्य वेते कन्यां दौहित्रे बन्थवेऽपि च ॥ पत्रे पत्रे च वचाति प्रते च॑$5०१ च्चिवाम्‌ | बृद्धो वेरिणि विधाया ज्ञायते ह्य नृणाम्‌ ॥ जीवन्भुक्ता सि पतरत्वं शद्धभक्त। गभभृतः । पुनापि पाद्रजसा प्वाधारां वपुंघराम्‌॥ पृनाति लोकान्स शच स्वीयगिग्रहद्रनात्‌ । सुमङ्गलं हरिकथां तेन त श्रोतुमिच्छति ॥ यत्र कृष्णकथाः सन्ति तत्रैव ्वदेवत।ः । ऋषयो मुनयश्चैव तीनि निखि्ानि च | कंथा, श्रत्व कथान्ते ते यानित्‌ सन्ते निरापदम्‌ । भवनि तानि तीयानि येषु कृष्णकथः; शाः ॥ २० ॥ पथः कृष्णकथावकता ९३९५ पुसां शत शतम्‌ । समृद्भत4 श्रुतवतां पुन 7) नि ख कुलम्‌ प्रष्टा चु प्रन्नमत्रेण पुनाति कुङम्‌।त्मनः | श्रोता श्रवणमात्रेण स्कर स्वस्छबान्ध रान्‌ ॥ शतनन्मतपःपतो जन्भः भारपे ठभेत्‌ । करति 6एफठं जन्म श्रुत्वा हणिधागतम्‌ ॥ असनं वन्दन मन््रजपः पेवनभेव च । एमरणं कीतन शावदूणश्रवणमी।एततम्‌ ॥२४॥ निवेदनं तस्य दास्य नवधाभक्तिटक्षणम्‌ । करति जन्म सफर कृत५तानि च नारद्‌ ॥ नच विन्न मेवेत्तस्य प्रमानं नयति । न याति तत्पुरः काटो तैनतेयमिवेरगः ॥ न जहाति सर्मीपं च क्षणे तस्य हरिः स्वयम्‌ । उपातिष्ठन्त तृ तमणिमादिकसिद्धयः॥ सुद सनं भ्रमत्येव तस्पर १३१ दिवाना । कृप्णाज्ञमा च रक्ताथैको वा फं कदु्मशवरः न यान्ति ततततमीप चे स्वन्नःपि यमकिकराः। उलपं यथ' दृष्ट्‌ श्भा न नजन्ति तम्‌ व्य।धयो विपद्‌; शेक विघ्नश्च न प्रयारि तम्‌ । न यति तत्समीपं च मृल्यमन्युमया.मुने अरषथ। मुनयः सिद्धाः संतुष्टाः तवदेवताः। घ च सत्र निशङ्कः मूषी कृष्णप्रदतः | कषम -------------- ~ ~----------------~---~----~------~- -------------------~---+~"-~= मि १ कृ, "वतारणे । २ क, यशि) नरह्मवेवतपुराणप्‌ । ४२५ (ॐ (+ तेव छृष्णकथायां च रतिर।त्थन्तिकौ सद्‌ा | जनकस्य स्वमावा हि जन्ये तिष्ठति निश्िनम्‌ विपनद्र का प्रशप्तय जन्म ते ब्रह्मानसे। यस्य यत्र कुरे जःम तन्मतिस्ताृशी भवेत्‌ ॥ पिता विधात। जगतां कृष्णपादाज्जसेवया नित्यं करोति यः शश्व्वधाभक्तिरक्षणम्‌॥ रतिः कृष्णकथायां च यस्याश्च पलकेद्भमः मनो निम्न तत्रैव स भक्तः कथितो बुरैः ॥ पुत्रदारादिकं स३ जानाति श्रीहररिति । आत्मना मनका वाच। स भक्त; कथितो बुधैः ॥ निजेन तीधतपर्के निःसङ्गा ये मुदाऽन्विताः । ध्यायन्ते चरण।ममोनं श्रीहरस्ते च वैष्णवा; द्याऽन्ति सवेजीषु सवै छृप्णमग जगत्‌। यो जानति महाज्ञानी स्त भक्तो वैष्णवो मतः रा्वये नाम गायन्ति गुणं मन्तरं जपन्ति च | कुवौन्ति श्रवणं गाथा वदनत तेऽतिैष्णवा; रञ्धानीष्टानि वस्तूनि प्रदातुं हरये मुदा ' तूणि यस्थ मने हृष्टं प मक्ता ज्ञानिनं वरः ॥ यन्मन ह^षदान्न स्वरे ज्ञान दिवानिशम्‌ । पृवेकर्ोपमोगे च बहिमुडन्ते स वैष्णवः॥ गु स्वकतराद्िष्णुमन्त्र। यस्य कण विशत्ययम्‌ । ते वैष्णवे महापृतं प्रवहन्ति मनी पेणः॥ पूषन परान्सघ स मतामहारिकान्‌ । सोदरुद्धरेदधक्तः स्वप्र च प्रपूपरमृम्‌ ९३ कलत्रे कन्थकां बन्धुं शिष्यं द्‌हित्रमार्मनः | किकरन्किकरीग्िवमुद्धर्ष्णवः सरा ॥ सदा वाञ्छन्ति तीथानि वेष्णवस्पशोददयेन। पापिदत्तानि पाणनि तेषां नहयन्ति सङ्गतः गोदोहनक्षणं यावत्र तिष्ठन्ति वेष्णवाः । तर सर्वाणि तीनि सनिति तावन्मरहीतटे ॥ धरुवं तेत्र मूतः पापी मक्ता गाति हरे; पदम्‌] तथैव ज्ञानगङ्गायामन्ते कृष्णस्ती यथा॥ तुखपीकानने गाठ श्रीङ्ृप्णमन्द्रि १दे । वृन्शरण्ये हादवरि दीैष्वन्येषु वा यथ।|।९८॥ ) पापानि प्ाषिनां यान्ति तर्यल्लानावगाहनात्‌ । तेषां पापानि नशन्ति वैष्णवप्पदोवाय॒ना न हि स्थातुं शवनुवन्ति पापान्येव कृतानि च । उवलद्नो स्थ, क्षिप्र शष्काणि हि तृणानि च भक्तं वत्मनि गच्छन्तं ये ये पह्न्ति मानवः | सप्जन्मार्जिताघ)नि तेषां नदन निश्चितम्‌ ये निन्दनिं हर्षके तद्धक्त पुण्यरूपिणम्‌ | शतजन्माजितं पण्यं तेषां नह्यति निश्चितम्‌ ते पर्यन्त महाघे।रे कुम्भीपाके भयानके | मिताः कीटसवेन यावचन्द्रदिगकरौ॥१६॥ तस्य दानमात्रेण पुण्यं नयति निश्चिःम्‌ । गङ्गां स्ञात्वा र नत्वा तदा विद्वाचिष्यति वैष्णवस्परोम्रेण मुक्ता मवि पातक । ठस्य पापानि हन्येव स्वान्तःस्थो मधुपृद्नः ॥ इत्वं कामेतो विप्र किष्णुवेष्णवसोगुणः अधुना श्रोहरेने-म निबोध कथय।मि ते।१६॥ हति श्रीनह्म० महा ° श्राकृष्णजन्मख० न।रदना ° विष्ुदेष्णवयोगुण- ्रोसाप्रस्ताववर्णनं नाम प्रथमोऽन्मवः ॥ १॥ ` ष्णी अष्कि अन्यग्कृ ज्यका अन्यके ४२६ हपायनमूनिषणीत- भथं दितीयाऽध्यायः । नारायण उबाच- येन वा श्राधितः कृष्ण आजगाम महीतष्टम्‌ | ये ये विधाय मूमौ प्त जगाम स्वालयं विभुः मारावतरणाषय दुष्टानां च वधोधमम्‌। पपै ते कथायष्यमि सुतिचाय॑ विधानतः ॥२॥ ` अधुना गोप्वेषं च गेकुष्टागमन हरेः । राधा गोषार्का येन निबोध कथयामि ते ॥३॥ शु चडवधं पुव सेक्िपत्कथिते श्र॒तम्‌। अधुना तत्पुविस्ता निबोषर कथयामि ते ॥४॥ दमनः कलहश्चैव बभूव राधया सरह । ्रदिमा शाङ्खचूडश्च शापात्तश्या बमूव ह ॥९॥ र।धां 8९१ श्रीदामा याहि योनिं च मानवीम्‌ । त्न व्रनाङ्खन। भृत्वा विचरस्व महीतछे मीता श्रदिमशाषान्ता श्रीकृष्ण समुवाच ह । गोषीरपा मविष्यामिं श्रीमा मां शशाप हं कुपयं करिम्य।मे वद्‌ मां मयभज्ञन । त्वया विन। कथमहं षरिष्य।पि स्वनवनम्‌ ॥ ढणेन मे युगशतं काठ नाथ त्वया विना|| चक्ष्िमेषविरहाद्धवेद्ग्धं मन) मम ॥ ९ ॥ हारत्पावेणचन्द्रामं सुषापृणानन तव । नाथ चक्षुश्चको रम्यां पिनाम्यहमहरनिंशम्‌॥ १ ०। त्वमात्मा मे मनः प्राणा देहमात्रं वहाम्यहम्‌ । दष्टिशक्तिश्च चक्षुश्त्व जीवन परम धनम्‌॥ स्व ज्ञाने त्वयि मनः स्मरामि त्वत्पद्‌।म्बनम्‌ | तव दस्य विना नाथ नर्जवामिक्षणे विभो कुष्णस्तद्वचने श्रत्वा बाधयामास सुन्दरीम्‌ । वक्षति प्रेय कृत्वा चक।र निभयां च ताम्‌ महीतलं गमिष्यामि वाराहे च वरानने । त्वया प्ता मुगमनं जन्म तेऽपि निषूपितम्‌ ॥ प्रन गत्वा त्रे दवि विहरिष्यामि कानने। मम प्राणाधिकरात्व च मयं किंते मयित तामिन्युक्स्वा हरित्तत् विरराम जगत्पतिः । अते हेतोजनेगन्न।थो जगाम नन्दगोकुलम्‌ ॥ किंवा तस्य भय कं्ताद्धयान्तकारकप्य च । मापामयच्छलनेव जगाम राधिक्रान्तित्म्‌ ॥ धिजहार तया साध गोपवेषं विणय पतः सह्‌ गोपा ज्गनाभिश्च प्रतिज्ञापाटनाय च ॥१८॥ ब्रह्मणा प्रचित; कृष्णः समागत्य महीतलम्‌ । भागवतरण कृत्वा जगाम स्वाल्य विमु ॥ नारद उवाच- भीरान्नः कलहश्चैव कथं वा राधया सह । संक्षपाठकथितं पुष सम्यश्य कथयाघुना ॥ नारावण उवाच-- एकदा राया स्प गोरोके श्रीहरिः स्वयम्‌ । विजहार महा१० निगने राप्तपण्डले॥ राधिका पुखसंमोगादुबुबुधे न स्वकं परम्‌ । कत्व। विह्‌।र श्रीकृष्णस्तामदृष्ग हाय च १ क, रभ्ये। ब्रह्ममेव पुराणम्‌ । ४२७ गोपिका विरजामन्यां शङ्गारायै जगाम ह । वृन्दारण्ये च विरजा पुमग। रापिकाएमा। तस्या वयस्यः सन्दर्यो मोपीनां शातकोध्यः। हृष्णप्राणािका गापी घना मान्या च योषिताम्‌ ॥ २४॥ रलसिहाप्तनस्णा सा ददशे हरिमन्ितिके। ददश श्रीहरिस्तां च शरचन्द्रनिमाननाम्‌ ॥ मनोहरां सस्मितां च पन्नीं वक्रचक्षष। ¦ सदा पोट शवर्षीया प्राद्धिन्ननवयोवनाम्‌ ॥ रलारंक रोमां मृदितां इृहवापसमा । पुलकाङ्केतप्तबाहनीं कामनाणप्रपीडिताम्‌ ॥ दष्ट्वा तां श्रीहारिम्तूण विनह्‌ार तथा सह । पुष्पतसे महारण्ये निजने रलञमण्डपे ॥ मा १वाप विरजा कृष्णशुङ्गरकातुका । इत्वा क्सि प्रणेय कोटिकनदप॑पिनिभम्‌ ॥ तया सक्तं श्रीहरि च रल्भण्डपप्तास्थतम्‌ । दष्टच। च राधि कार्यश्च चक्रुस्तां च निवेदनम्‌ तासां च वचनं श्रुत्वा सुष्वाप च चुकोप ह । म॒हा रुरोद प्ता देवी रक्तष्कजटोचना ॥ ता उवाच महादेवी मां तं दरेयथितुं क्षेमाः । यदि सत्यं ब्रूत युयं मया सर प्रगच्छत्‌।॥ करिष्यामि फं गोप्याः कृष्णस्य च यथोचितम्‌ । के रतिताऽ् तध्याश्च मयि शासति परकुगनति ॥ ६६ ॥ शीघ्रमानयतास्यश्च तया सात्र हरि प्रियम्‌ । अन्तवक्रं सस्मितं च विषकुम्भं सु पुखम्‌ मदाश्रय प्मागन्तु युय दाप्तं न द्‌।स्वय । तमेत मण्डपं रम्यं यात स्रकतेश्वरम्‌॥ ३९॥ राधिकावचनं चत्व काश्चिदवोप्यो मगचिताः। गाः सवा; तपुर ज्ञट्यो मकतिनम्रात्मकंवगः तामूचुः परतः स्थित्वा पव एव प्रियां सतीम्‌ ॥ आदय उचुः- वयं ते दशयिष्यामो विरजाप्तहित विभम्‌ । ताप्तां च कचनं श्रुत्वा रथमारृश्च सुन्दरी । जगाम सार्धं गापीमिन्िष््िश्तकोटिभिः ॥ रलेन्द्रसाररवितं कोटिपूयैसमप्रमम्‌ । मणीन्द्रपारराेतं कठशानां त्र रटिमिः ॥३९॥ राजित चित्रराजीभिेजयन्तीषिराजितम्‌ । छक्षचक्रसमायक्तं मनोय।पि मनोहरम्‌ ॥ मणित्तारविकारेश्च कोरिस्तम्भैः सुशोभितम्‌ | नानाचि्रविवि्रैशच सहितौ; समने हैः ॥ सिन्दुराकारमणिमिर्म्यदेशे विमूषितेः । रल्कत्रिमसिंहैश्च रथचक्र ध्वस्तः ॥४२॥ चतुरश्च 'रिमिते.पघ्रषण्यासमन्वितैः । चिघ्रपु्तङ्शा मादथोशार्चतरश्च िराजितम॥४६॥ रतिमन्दिरककेश्च रलपारविनिर्मितः । मभिपतारकपाटैश्च शोभिौतेश्चित्रव निभिः ॥४४॥ मणीन्दसारकलशोः शेखरोज्ञवज्धिेयेतम्‌ । मोगद्रन्यततमायुक्तं वेषद्रव्यप्तमन्वितम्‌॥४९॥ १ क, प्रियाः । ४३४ देपायनयुनिषणीषं- श्षोमितं रलशय्यामी रलपात्रवशनिितम्‌ । हरिन्भणीनां वेदीनां समृहेन समनितम्‌ ॥ कुङ्कमःमरणीनां च सोणनकोटिमिधतम्‌ । स्यमन्तकेः कीमतुमश्च रुचकेः प्रवरसतथा ॥ पदृत्रिमकाटीनां शतकश्च पुशोभितम्‌ । विघरक्ाननवापीमि दहि टाभिर्विरजितम्‌ ॥ रलेःद्रसारर चितव लश ऽछशेखरम्‌ । शतयाजनमृष्वै च दशयोजन विभ्तृतम्‌ | ४९. ॥ परिजातप्रमुनानां माराकोटिविराजितम्‌ । कन्दानां करवीराणां यृथिकानां तथेव च ॥ सुरास्चम्पकःनां च नगेशानां मनाहरैः । मद्धिकानां मःकर्तीनां माधर्गनां सगन्धिनाम्‌। कदम्बानां च मलानां कदम्बश्च विराजितम्‌ | सहखदरष्द्यानां माश्च विगनितम्‌॥ चि पु८्पाद्यानसरः काः नैश्च विभूषितम्‌ । सवेषां स्यन्दनानां च श्रेष्ठ वायुवहं परम्‌ ॥ तत्सक्मवज्लमागणां करैरच्छ'दरिते परम्‌ । रजदपंणलक्षाणां शतकश्च समन्वितम्‌ ॥ धेतच।मरकेटीभिःजमषिमिरन्वितम्‌ । चन्द्नागुस्कस्तृरीकुङ्कमद्रवचार्चितेः ॥ ५९ ॥ पारिनातपरसूनानां काटि त्प्िरानितम्‌ । कोटिवण्टाप्तमायृक्तं पलश्ाकोटिमिधुतम्‌ ॥ रत्न शय्याकाटिभिश्च चत्रज्ञणरीच्छंेः । चन्दनाक्तेश्वम्पकानां कुङ्कुमेश्च विचित्रितैः पुष्पो पथानरदुक्तः शृद्खाराःभरन्वितम्‌ । अददयैरश्चतदरयेः सुन्द्रेश्च विभूषितम्‌ ॥ एवमूनाद्रथात्तृणमवरुद्च ह।रिमिया । जगाम स्ह देवी ते रत्नषण् मुने ॥५९॥ दरे नियुक्तं दद्‌२ हारग मनोहरम्‌ । ल्गोपैः परिवृतं स्मेराननसररुहम्‌ ॥६०;। गोप श्रःदामरमान श्रीडष्णाप्रयकिंकरम्‌ । तमु रच सषा देवी रक्तपड्कुनलोचन। ॥ गच्छ दूरं गच्छ दुरं रतिरम्पटङरिकर । काटिशीं मत्परां कान्तां द्रक्ष्यामि त्वस्मम.रहम्‌ राधिकाक्चनं श्रत्वा निःशङ्कः पुरतः स्थितः । तमेव न ददौ गन्तं वेत्रपाणिमहाबकः ॥ तुे च राभिकास्यश्च श्रीदामानं सर्किकरम्‌ | बलेन प्रेरणा कोपेन स्फु'रधराः॥ श्रवा केलं शब्दं गापिक्ानं हारै; रवयम्‌। ज्ञात्वा च कापितां राघामन्तौनं चकार्‌ ह विरना रावकारान्दादन्तथा१ हरेरपि । दषा राधां भयात सः जहौ प्राणांश्च योगतः तय्यरतत् सरद तच्छरी( बमूव ह । व्या६ च वरकारं तया गोरोकमेव च ॥ काटियोजनविम्तीण प्रस्यऽतिनिन्नमेव. च । द्य दृशगुण चारं नानारस्त्नाकरं परम्‌ ॥ इति श्रीब्रह्म० महा० श्रीङृष्णख ° न।रदना० विर्‌जानदप्रस्ताव्व- णेन नाम्‌ द्विीगोऽध्णयः ॥ २॥ अथ तृतीयोऽध्याय, | श के कनेः ब्रह्मेव पुराणम्‌ । ४३९ नारायण उवाच- राधा रतिगृहं गत्वा न ददश हारं मुन । विरजां च परिद्ूपां इष्ट गहं जगाप प्ता क्ीङ्ृष्णा विरजां दृष्ट्‌ सरिदरुपां प्रियां सतीम्‌ । उच्चे रुरोद विरजार्तीरे नीरमनोहरे ॥ ममान्तिकं समागच्छ प्रेयसीनां परे वरे । त्वय। विनाऽ पुमगे कथ जीवामे सुन्दर ॥ नद्यधिष्ठात्रे देवि त्वे मव मूर्तिमती सती । ममाऽऽरिग रूपवतीं सुन्द्री गोषितां वरा पूषैरूपाच सं मागधादिदानीं सुभगा भव । पुराननं शरीरं ते सा द्रपममूत्यी ॥ ९ ॥ नठादुत्याय चाऽऽगच्छ विधाय तनुमृत्तमाम्‌ | अष्टो षिद्धीम॑ना दत्ता पुरपु्दरि पत्वरम्‌ छऽगान्ञया च विरन। पिध।य तनुमुत्तमाम्‌ । आनगाम हरर प्ाताद्रपेव सुन्परी ॥ पी वह्नरीधाग स्मराननसररुहा । पर्यन्ते प्राणनाय च पयन्ती वक्रचक्षुष ॥ नितम्बभरोगिभ,रात दोतो्ततपयोवरा । मानिनी मानिनीनां च गजेन््मन्दगा।पिनी ॥ सुनद्री इन्दरीणां च घन्य। मन्या च योतिता१्‌। चर्‌ बम्पकवण।मः पक्रबिम्ब।धर। वरा | पक्तदाडिम्न नाभरनतषङक्तिम + हरा । शरत्पावणचन्द्रस्ण कटन्दवरलोचना ॥११॥ कस्तूरीनिन्दुना साथै पन्दुर निन्दुमुषिता । च.पत्रकरोभाद्य। पुचस्कबरीयुत॥ १२॥ रतनकृण्डलगण्डस्था मूषित रत्नमाछ्या.। गननीक्तिभन पगरा मृक्ताह रविर।जि१ ॥ रत्नकङ्कणकेयूर वारुशङ्खफर।उञ्वला । रविङ्कर्ण नः रशञ्राढया रत्नमञ्ञीररक्ञिता ॥ तां च रूपवतीं इष्टवा परभ ्रेक।जगत्पतिः । चकाराऽऽलिङ्गनं त्‌“ चुचुम्ब च मुहुभूहः\ नानाप्रकारशृङ्गारं मिपरीतारिकिं विभुः । रहसि प्रय प्राप्य चकार च पुनः पुनः॥ विरज सता रजेयुक्त। धृत्वा वीथममोधकम्‌ । सयो बभू ततर धनषा गभेवती सती ॥ द्षार्‌ गभेमी शस्य ०५ वषशतं च सा । ततः सुषाव तत्रव पएत्रन्पप्त मनोहरान्‌ ॥ माता त। स्पपत्राणां श्रीकृपणस्य प्रेषा सने। त तत्र पखाप्रीना साध परश्च समः एकदा इ।रेणा सा वन्दरण्य च निगने ! विजह।र पुनः ६।६३ दा २।६१।नसा ॥ एतस्िनन्तर तत्र मउ; कड जगाम ह । कनिषटपुश्रस्तस्थश्च भ्रातृभिः पीडितो भिया भीते स्तनय दृष्टवा तत्यान तां कृ१।निषिः । क्रोड चकर ब छं पा छ्रष्णो राधागृहु यथी प्रगोध्य बटे ता प्तान्वी न द्द्शानितके प्रिपम्‌ । शिद्छप भु श तत्र शृज्गा रतृष्मानप्ता ॥ शशा स्वपते कोषा्वणोदो मविऽ५पि । कद्‌।ऽपि ते जङ्‌ केचिन्न खा ,८.नि जीविनः: शरा प बःलन््वाश्च यान्तु मृढ। मर्ह रदम्‌ । गच्छध्वं च महीं मृढ। जम्बुद्वीपं मोहम्‌ स्थितिर्ैकत्र युष्माकं विष्यति प्रथकद्रधक्‌ । दप द्व मि कृत्वा तिष्ठतु पृखिनः 7दा दर पस्याभिनरीमिश्च सह कीडन्तु निभेन । किषठो पतृशाप च कवग बभूव ह ॥ ४४० दिपयनमुनिभणौतं कनिष्ठः कययामात मातृशापं च बालकान्‌ । आजमद: खिताः स मातृत्थाने च बालक स्वा विषरणं सर्व प्रजमुषेरणीतछम्‌ । प्रणम्य चरणे मातुभेक्तिनम्नात्ममृतेयः ॥२९॥ सषद्रीपतमुद्राश्च सप तभ्यर्विभागक्ञः । कनिषटदुद्धपयन्तं द्विगुण विगुणे मुने ॥६०॥ क२०द्ुप्तरा त वेदृषिदुग्धनखा्वाः । एतेषां च जलं एृथ््यां तस्यायं च मीिष्भी ॥ ग्भः समुद्राः सतेव सहद्वाणं वडुषराम्‌ ररुदुनाखकाः समं भातृभ्^तष्चाऽन्विताः रुरोद च मुशे साध्वी पुत्रविच्छेदकातरा । मूर्छामवाप शोकेन पत्राणां भरेव च ॥ तां शोकसागरे ममां विज्ञ।य राधिकापतिः । आजगाम पुन6्तरणः स्मेर।ननप्तरारुहः ॥ षट हरं प्ता तल्याज शोफ रोदनभेव च ! अ नन्द्ागरे म्रा दृष्टश काप बमूष ह ॥ चक्रा श्रीहरिं क्रोड त्रिजह।र स्मरातुरा । तां च पृत्रपरित्यक्तां हरे^तुष्टो बभृव ह ॥ वरं तस्थे ददो प्रीत्या प्रसन्नवदनेक्षणः ¡ क न्ते तित्वं तव स्थानमागमिष्यामि निश्चितम्‌ यथा राधा तत्समा एव मविक्ष्षसि प्रिया मम । पुत्रानद्रक्ष्यप्ि निर५ त्व मद्वरस्य प्रणद्तः इत्युक्तवन्ते श्रीङृष्णे वन्तं विरजान्तिरे। दृष्टम रधावयस्थाश्च कथयामासुरीशर्यम्‌ ॥ चत्वा रुरोष सा देनी पुप्कप केषभ्न्दि । एतस्िक्ञम्तरे हृष्णो जगाम राधि न्तिकम्‌ स हस्यो राधिकद्भरे श्रीदान्ना सह नारद । रापधरी हरिं षटवा रृषटोब च पिय धुरः म बहुतरा; कान्ता गोद्धोके सनि ते हेरे । याहि तातां सनिषानं मया ते प्रयोजनम्‌ विरन। प्रयती कान्ता प्तरिदरु¶ अमू ह । देहं त्यकत्वा मम भ गत्तथ। ऽरि सहि त ५ि तत्तीरे मन्दिर त्वा ति तिष्ठ च याहि ताम्‌ । नदौ भमव सात्व च नो भिम कपि ॥ नदस्य नधा साप च पक्गमो गुणवान्मवेत्‌ । स्वनाणे प्रमा प्रीतिः शथने मोजने पुखात्‌ देवच मणेः करौड। नया सधेभहो बत । मह।जनः स्मेरमु वः श्रत्वा सथो भविष्यति ॥ ये स्वां वदन्ति परेश ते # जनन्ति तत्ततः । भावन्तवेमून्‌ तमा नर्द संमेक्तमिच्छति त्युकवा रामि ध देवी रिरिराम रुषाऽचित। | नो तश्थो भूमिश्च वनाद्ोपी कक्ष प्रभाविता ॥ क धिच्वापरहस्ताश्च का श्ित्पक्मांशुकाम्बराः | काथित्ताम्बखहस्ताश्च काश्चिन्ाडाकरां वर्‌: || ४९, | वापितो रकरः काथिस्काशिसपद्मकरा वराः । को श्ितितिन्दुरहस्ताश्च पानहस्ताश्र काश्चनं रस्नाट्कारहम्ताश्च काधिस्कउनटवारिकाः । वेणुवी गाकराः काश्चित्काश्चत्कङ्कतिकाकराः वाश्चदा चर हस्ताश्च यन्त्हम्ताश्च काश्चन । सुगन्वितेलहस्ताश्च काश्चन प्रमदोत्तमाः ॥ करताङकगः काशिद्वःदुहम्ताश्च काश्चन । कान्िन्द्वङ्गमूरजमुगटीतानक रिकाः॥९३॥ म कका > ड = नि | १९. वावाभ्रयं पु । । ष ब्रहममेवपुराणम्‌ । ४४१ संगीतनिपुणाः काथिष्काश्चिन्नर्तनतत्पराः । करीडावम्तुकराः का्चिन्मधुहस्ताश्च काश्चन सुष।पात्तकराः काश्चिदङ्पिपीठकराः पराः | वेषवस्तुकराः क्राश्चित्काश्चिश्चरणसेविकाः ॥ पुटाज्ञिकराः काित्काधितमतुतिषर। वराः । एवं कतिविधाः सन्ति राधिकापुरतो मुने बहिर्ेशस्थिताः काभित्कोटिशः कोटिशः सदा काश्चिद्ररानियुक्ताश्च वयस्य के्धारकाः कृष्णमम्यन्तरं गन्तु न ददुद्वरस्तन्यिनाः । पुरःस्थितं तं प्रणि रघा पुनहवाच प्ता ॥ नानुहपमत्यकथ्यमयोग्थमात्िककंराम्‌ ॥ ५८ ॥ राषिकोवाच- हे कृष्ण विरजाकान्त गच्छ प्पुरतो हरे । कथं दुनोषि मां छोड रतिचो शतिखम्पट ॥ दध्र पद्मावतीं गच्छ रत्नमाला मनोरमाम्‌ | अथवा वनमालां वा रूपेणाप्रतिमां त्रन ॥ हे नीकान्त देवेश दृवानां च गुरोगुरो । मया ज्ञातोऽसि भदरं ते गच्छ गच्छ, मम।ऽऽश्रमात्‌ शश्वत्ते मानुषणां च म्यवह्‌।रस्य लम्प । कमता मानुषीं यानि गोलाकादत्रन मारतम्‌ ॥ हे सशीले शरिकटे हे पद्माति माधवि । निवायतां च पूर्तोयं किमस्यात्र प्रयोजनम्‌॥ राभिकावचनं शत्व तमूचुगोषैका हारम्‌ । हितं तथ्यं च विनयं सारं यत्समयोचितम्‌ ॥ का श्चदूनु रेति हरे गच्छ स्थानःन्तरं क्षणम्‌ । रावा रोपापनयने.ह्याग मेषा महे वयम्‌ ॥ कश्चिद्चुरिति श्रीत्या क्षणे गच्छ गृहन्तरम्‌ । त्वयेव विता राधा त्तरं विना क च वक्ष्यति काश्चिदृचु रिति प्रेम्णा राधिक्रायां हरिं मुन । क्ष वृन्द्‌।वन गच्छ मानापनयनाषि ॥ काश्िरित्यचुगीरो च पारहासपरं वच: | मानापनयनं भक्त्या मानिन गः कुर कामुक ॥ काश्चनोचरितीशे ते याहि जायान्तर्‌ तव ; टोडुपस्य कथं नाथ करिप्यामो यथोतितम्‌ ॥ कश्च चरति हरिं सस्मित पुरतः स्थितम्‌ । गत्वा स्मोपपुत्थाय मानापनयनं कुरु ॥ काश्चनोचुरिति प्राणनाथं गोप्यो दुरक्षरम्‌। कः क्षमः संप्र द्रष्टुं र'धिकामुखपङ्कनम्‌॥ काश्चनोचुगिति विभु वरन स्भारान्तर्‌ हरे । कोपापनयन काटे पुनरागमनं तव ॥७२॥ काश्चनाचु रितीदं तं प्रगरमाः प्रमदोत्तमाः । बयं त्वां बारयिष्यामो न चेद्याहि गृहान्तरम्‌ काश्िन्िवारयामासुमोषव प्रमदोत्तमाः | स्मितवल्करं च सर्वेशो स्रस्थमक्र मीश्वरम्‌ ॥ गोषीमिवायम,णे च जगत्कारणक्रारणे । पद्यशरुकोप श्रदिामा हरौ गेह।नतरं गते ॥७६९॥ कोपादुवाच श्रीदामा राधिकां परमेश्वरीम्‌ । रक्तपद्नक्षणां रुष्टां रक्तपङ्कजलचनाम्‌ ॥ श्रीदामोवाच- कथे वदसि मातस्त्वं कटुवाक्यं मदीश्वरम्‌ । विचारणां विना देवि करोषि मत्तेन वृथा. ॥ ह्मानन्तरेदेवेरौ जगत्कारणकारणम्‌ । वाणीप्द्माठयामायापरहृतीश च निगरणम्‌ ॥ , १. ग्धरमश्ष । ५ & ४४२ देपायनयुनिपणीद- स्वान्माराण पृणेका५ करेषि त्वं विडम्बनम्‌ । देवीनां प्रवरा त्वे च निबोध यस्यं सेवया || यश्य पदाचैनेनेव ्वेषाभीश्वरी परा । तन्न जानापि कल्याणि किमहं वक्तुमीश्वरः ॥ भ्रूमङ्गटीटया कृष्णः सषु शक्तश्च त्वद्धिषाः । कारिकः कोटेशो देव्यस्त न जानाति निगरणम्‌ ॥ ८१ ॥ कुण्ठ शरीहरेरस्य चरणाम्बुनमारजेनम्‌ | करोनि केर: श्वच्छीः सेवनं भकिपूकम्‌ ॥ सरस्वती च स्तवनैः कणव।युषमुन*ः । सततं स्तौति य भक्त्या न जान ति तमीश्वरम्‌ ॥ भीता च प्रकृतिमों “ पषा बीजरूपिणी । सतते स्हाति च भक्त्या तं न जानापि मानिनि॥ सतुवात सतत वेदा महिन्नः १।उरी कटाम्‌। कदा: न विजाननिि ते न जानाति भमिति वकनैशचदुर्भि बह्म वेदानां जनको भभु; । स्तौति सेवां च कुरते चरणाम्ब॒नभीश्वरि ॥ रकरः पश्च वक्रः स्तीति 4 योगिनां गुरः । स्रुपणैः स्कः सेवते चरणाम्बनम्‌ ॥ शषः सह्रवदनेः परमात्मानमीश्चर१ । सततं स्तीति यै भक्त्या पवते चरणा्ब॒नम्‌ ॥ धमेः पाता च परवषा स्ता च जगतां पतिः । भपत्५ा च चरणाम्भोन सेवते सनतं मुद ॥ शेतद्ौपनिवापती यः पाना विष्णुः स्व्यं तिमः; तस्थाश्श्चतथा य य घ. ५तेऽप्यक्ष्‌ परम्‌| पुराुरमुर्नदर्च भनवे। माना बुधाः । पवन्ते न हि पर्यनित स्वमेऽपि चरणाम्बनम्‌॥ क्षि रे'ष रत्यज्य मज पाद.म्बुन हरेः । भरूमङ्गटीराभत्रेण साटेपहुरेव च ॥९२॥ नमप्तमात्र'दस्धव ब्रह्मणः परतन भत्‌ | यस्थकदिवसेऽप्ष्टाविशतीन्द्रा पतन्त्युप ॥ रवभष्टात्तरश्तमावु रथ जगद्षेः । त्वं ब। काऽन्यश्च व। रापे मदीश्वरवओेऽखिलम्‌ ॥ भ्र।दाज्ञा वचन श्रत्व केवर कुमु ज्जलम्‌ । सथ्रर्चु फ़ोप ता ब्रहमन्न्थाव समवाप्रह्‌ ॥ रात्र बाहैगत्वा तमुवाच ह्‌ नष्टम्‌ । ग्फुरदोट मुक्तेशी रक्ताम्भोरहदो षन।॥९६॥ रापिकावाच-- रेरे जरम महामृढ दणु छम्पर्टाकिकर्‌ । त्व च जानासि समीप न जानापि त्वद्श्वरम्‌ ॥ त्वदीश्रश्च श्रीकृष्ण न ह्यस्माकं त्रन।वम | जानामि जनकं स्तौषि पदा निन्दति मातरम्‌ ॥ यथाऽतुराश्च ते {रा त्य नन्दन तततप्‌। तथा निन्दति मा मूढ तस्मात्तमसुरो मव ॥ गोष त्रनःऽऽपुरी योनि ग लोकाच बदिमेव। माऽ शो गृढस्त्व कर्त्वं राक्षडुभीश्वरः॥ रातेशवरौ तमित्युकंत्व पुष्प रिरराम च । वव्याः सवयमापुश्वामरे रलमुष्टिमिः ॥ तया च भ्चन तस्याः कोकेन स्फुरिताधर्‌; । शशाप तां च श्रीदामा व्रज योनिं च मानुषीम्‌ 7 पीपी णी णि, ज जा ण क ककककाा्क 1 पिरि १ ` युस्वणमूं । ब्ह्मवैवतेपुराणम्‌ । ` ४४३ भ्रीदामाषाच- , भानुष्या इष कोपस्ते तरमा माटषी मृषि । मविप्यत्ति न सदेह मया शपा त्वमाभ्बके|| छायया कट्या वाऽपि परशक्त्या कलङ्किना । मृढा रायणपत्नीं तवं कणन्ति जगतीनले ॥ रायणः श्रीहरेरंछा वैरथो वृन्दावने वने | मविर््यते मह।योगी राधाश्पिन गभनः॥ गोकुले प्राप्य तं कृष्णं विहरिष्णपि कानने ॥ १०९ ॥ मवित। ते वरात शिच्छेदो हरिण। सह । पुनः प्राप्य तमी च गोढोकमाणमिष्यति ॥ तामि युक्त्वा च नत्व। च स जगाम हरेः पुरः ! गत्वा प्रणम्य शरङ्कष्ण शापाख्यानमुवाच ह अ नुप्‌०५। त॒ त्सवै रुरोद च भृशं एनः । उवाच तं रुदन्त च गच्छ त्वं धरातलम्‌ ॥ न जेता ते भुवने ह्युरेनद्रो भविष्यि। कटे हकरश्टेन देहं त्यकत्वा ममान्तिरम्‌॥ लागमिष्यसनि पश्व शदयगा>े तु ममाऽ` हिष। | श्रीङृप्णस्य वचः श्रुत्वा तमुवाच शचाऽन्वितः तवद्ध क्तरहिते म च कद्‌।मिन्न करेष्यपि । हृत्युकत्वा श्रीहरिं नत्वा जगाम स्वाश्रमाहहिः पश्चाञ्जगाम१्‌ सा देवी रुरोद्‌ च पुनः पुनः | क यापि वत्से्युचचा विख्ड।१ मुशे सती ॥ श्रीटामाऽपि च तां नत्वा रुरौ प्रेमविहढः। प एव शद्भुचूडश्च बभूव तुरसीफ्तिः ॥ गते भ्रीगाम्नि सा देवी जगामेश्वरसनापेम्‌। स निवेदयामास हरि; प्रत्युत्तरं द्दा ॥ शाका गं चतां कृप्णो बोधरामाप व्रेयर्पीम्‌। शङ्खच॒डश्च कान पप्राप पुनरीश्वरम्‌ ॥ राषा जगाम धरणीं वार।हे हरिणा सह । वृषमानुगृहे जन्म च्लाम गोकुले मने ॥ १ १९॥ इत्येवं कायते सप श्रीकृष्णाख्यानमङ्गलम्‌ । सर्वषां वाञ्छितं सार फं मृयः श्रोतुमिच्छति इति श्री ह्य ° मह्‌।° श्रीक्रष्णजन्मख ° नारदना ° सष्ठप्मुद्रनन्मराधा- भ्रीदामह्ापोद्धवो ना१ तृतीयोऽध्यायः ॥ ३॥ अय चदुथ।ऽघ्यायः | नारद उवाच - | केन वा प्राथितः ष्णो मह च केन हेतुना | आजगाम जगन्नाथो वद्‌ वेदविदां वर॥ १॥ नारायण उवाच- पुरा वार।हकसपे प्ता भाराक्रान्ता वसनैधरा । मृशं बमुव शोकाता। ब्रह्मणं शरणं यौ ॥ सरेश्च'मुरसंततैम शमुदधिममा रतैः । सा तैस्तां दुगमा च जगाम वेधः समम्‌ ॥३ ॥ ददक्ञं तस्यां देवेशं उवलन्तं ब्रह्मतेजसा | ऋषीन्दरश्च मुनीनद्रश्च सिद्ेन्द्ः सेवितं मुदा ॥ १ क, “दगेऽतीते । ४४४ ्ैवायनमुनिषणौ द जप्सरोगणनत्यं च पर्यन्तं स्मिते मुदा । गन्धर्वाणां च संगीतं श्रतवन्तं मनोहरम्‌॥ जपन्त परमं ब्रह्म कृष्ण इत्यक्षरद्वयम्‌ । मक्त्याऽऽनन्दाश्चुपूणे ते पुटका तविग्रहु्‌॥। मकतया स्ता त्रिदशैः सार प्रणम्य चतुराननम्‌ । स्वै निवेदनं चक्रे देत्यमारािकं मुने॥७॥ सा्चपुणा पपुखका तुष्टाव च रुरोद च । तामुवाच जगद्धाता कथं स्तोषि च रोदिषि ॥ कथमागमनं भद्रे वद भद्रं मावष्यति । भुस्थिरा मव कल्याणि मयं किंते मयि स्थिते ॥ आश्वास्य पृथिवीं ब्रह्मा देवान्पप्रच्छ सादरम्‌ | कथमःगमने देवा युष्माकं मम संनिधिम्‌॥ ब्रह्मणो वचने श्रत्वा देवा उचुः प्रजापतिम्‌ । माराक्रन्ता च वसुघा दभ्युग्रसत। वय प्रभा त्वमेव जगतां छश शोध न निष्कृतिं कुरु । गतिस्त्वमस्या मो ब्रह्मनिवैति कतमह पति! पीडिता येन मारेण ्ापिवीयं पितामह । वयं तेनेव दुःखागन्तद्धारहरणं कुर्‌ ॥ १६ ॥ देवानां वचन श्रुत्वा पप्रच्छ तां जगाद्रिधेः, दूरीकृत्य भय वत्से सुखं तिष्ठ ममान्तकम्‌ केषां मारमशक्ता त्वं साद १ङ्‌जलाचने ¦ अपन्यामि तं भद्रे मदर्‌ ते भविता घ्रुःम्‌ ॥ तस्य सा वचने श्रुत्वा तमुवाच स्वपीडनम्‌। पीडिता येन येनैवं भ्रसन्नवदनक्षण। ॥१६॥ कितिरुवच- शृण तात प्रवक्ष्यामि स्वकीयां मान व्यथाम्‌ । विना बन्धं सश्वासं नान्य कथितुमहंति ख्ीज।तिरबला शश्वद्रक्षणीया स्वनन्धुभिः। जनक्रस्वामिपुत्श्च गर्हिताऽन्येश्च निशितम्‌ ॥ त्वया पृष्टा जगत्तात न ङञ्जा कथितुं मम । येषां मारः पीडिताऽह श्रूयतां कथयामि ते॥ करण्णमाक्तविरहनि। ये ये च तद्धक्तनिन्दकाः । तेषां महागताकरनाभशक्ता भारवाहने ॥ स्वधर्म चारहीना ये निस्यङकत्य विवर्जिताः । श्रद्धादहीनाश्च वेदेषु तषां भारेण पीडिता \ पितुमातृगरक्ञीणां पषण पत्रणोष्ययो; । ये न कुवेन्ति तषां च न शक्ता मारवाहने ॥ ये मिथ्यावादिनस्तात द्यासत्यविवर्जिताः। निन्दका गुरुदेवानां तेषां मारेण गीडता ॥ मित्रद्रोही $इत्तश्च मिथ्या गाक्ष्यप्रद। यङः । विश्वाप्रत्नो >भासहतां तेषां मारेण पीडि ग ॥ कर्याणसूक्तपत।मानि हरेनोभेकमङ्गटम्‌ । कुन्ति ।वेक् ये वै तेषां मारेण पीडिता ॥ जीवघाती गुरुद्रोही ग्रामयाजी च ुन्धकः । शवदाही शूद्रमाजं तेषां भारेण पीडिता ॥ पूजापनज्ञोरवासादित्तरानि विधानि च। येये मृढा निहःतारस्तेषां मरेण पडता ॥ सदा द्विषन्ति ये णण गोविप्रसुरवेष्णवान्‌। हरि हरिकथां मति तेषां मारेण पीडिता ॥ शङ्खादीनां च मारेण पीडिताऽहं यथा विधे ! ततोऽधिकानां दैत्यानां मारेण परिपीडित इस्येव कथिते सवै मद्धच्यथाया निवेदनम्‌ । त्वया यादि सुपाल्याऽहं प्रतीकारं करु प्रमो ॥ १ कृ, नियमत । बह्मवैवतेपुराणम्‌ । ७४५ हत्येवमकत्वा वसुधा रुरोद च मुहुमुहुः । ब्रह्मा तद्रोदने इष्टा तामुवाच ईर्णानधिः ॥ मारं तवापनेष्यामि दस्युनामध्युपायतः। उषयतोऽपि काणि सिद्धचन्त्यव २५२ ॥ काटठन मारहरणं करिष्यति मदीश्वरः । १ मङ्गलकुम्भ च दातरर्ङ्ग च कुङ्कुमम्‌ ॥ मधुकष्ठ चन्दनं च कस्तूरी तीथेमत्तिकाम्‌ ` खड्गगणण्डकलण्डं च स्फाटिकं पदरागक्रम्‌ इनद्रनीठं सू*मणि रुद्राक्ष कुशमृच्करम्‌ । शाच्प्रामशिदं शाङ्खं दुध प्रतिमां नलम्‌ ॥ राङ्क परदीप्मालां च रिरामरच्या च घण्टिकाम्‌ । निमदं चव नवेद ह्द्रिणैमरणिं तथा ॥ ्रन्थियुक्तं यज्ञपूशरं दण श्रतचामरम्‌ । गोरोचनं च मुक्तां च इुक्तं माणिकंधमेव च ॥ पुगणमाहितां वहि कवर परश तथा । रनते काश्चनं चेव प्रवालं रनमेव च | ३८ ॥ कुश्नीजं तथंतोय २.2१ गोमूत्रणोमयम्‌ | त्वयि ये स्थापयिष्यति मुदाश्चतान सुन्दरि ॥ पचन्ते कालपूत्े ते वषोगामयुतं ध्रुवम्‌ ॥ ३९ ॥ ब्रह्म! प्रथ्वीं सम।दइवाप्य देवतामिस्तया सह्‌ । जगाम जगतां घाता केलास शकरा १ ॥ गत्वा तमाश्रमं र्थं द्द हकरं विधिः | वसन्तमक्षयवटमढे स्वः प्रितस्तटे ॥ ४१॥ ठ्याघ्रचभपरीधा त दक्षकन्यास्थिमुषणम्‌ । त्रिशूलपद्टिराधरं पवक त्रिखाचनम्‌ ॥४२॥ नानापिद्धेः १२िवृतं योगीन्द्रगणत्तवितम्‌ । ११२) ऽपपरसां नव्ये परय>१ सस्मित मृदा गन्धर्वाणां च गतं श्रतवन्तं कुतूहखात्‌ । पयन्ती पावेतीं प्रीत्या पद्यन्ते वक्रचक्षुष। ॥ जपत पश्चववेत्रग हरेनमेकमङ्लम्‌ । मन्दाकिनीपद्मतीनमाल्या पृल्कङ्कितम्‌ ॥ एतस्मिननपरे ब्रह्य। तस्था्रे स धूजटेः । एथिव्या परेश्च एर प्रणतकंषरः ॥४६॥ उत्तस्थौ दाकर: शध भक्त्या दृष्टा जगहुस्म्‌ । ननाम मृध्नौ प्रीत्या ल्य गनारिषं ततः॥ ्रणमूरदेवताः पय शकर चन्द्रशेखरम्‌ । प्रणनाम धर। भक्त्या चाऽऽदिपे युयुजे हरः ॥ वृत्तान्ते कथयामास पान्तं प्रजापतिः । श्त्वा नतमुखतु्णै शेकरो मक्तवत्पलः ॥ मक्तापाथ समाकण्यै पावे्तीपरमेश्वरो । बभूवतुस्तो दुःखातां बोधयामास तौ विधिः ॥ ततो ब्रह्मा महेङश्च सरसंघान्वसुषराम्‌ । गहं प्रस्थापयामम समाङ्वास्य प्रयहनतः ॥ ततो देवेशवरस्तृणमागत्य धममन्दिरम्‌ । सह तेन समोच्य प्रनममुरभवेन हः ॥ ५२॥ भकुण्ठं परमं धाम जरामृत्यहरं परम्‌ । वायुना धार्यमाणं च ब्रह्माण्डादुषवैमत्तमम्‌ ॥९३॥ कोाटि.जनमूे च ब्रह्मरोकात्नातनम्‌ । वणनी थं न कविमिव चर रलनि्तम्‌ ॥ पद्मरिचिनदरन ह राजमरनदिभूषितम्‌ । ते मनोयायिनः सर्वे पपरापुम्त्‌ मनोहरम्‌ ॥ ह्रेरन्त पुरं गत्वा द्ददः श्रीहीरं सुराः । रत्नपिहास्तनस्थ च रत्न।टकारभूषितम्‌ ॥ ररनकेयूरवदयरत्ननूपुरओोभितम्‌ । रल्नङ्कुण्डट्युग्मेन गण्डस्यटविरानितम्‌ ॥ ९७ ॥ ७४६ देपायनपुनिपरणीत- पौतवद्धपरीषानं वनमालाविभूषितम्‌ । शान्त सरस्तीकान्त सुक्ष्मीधृतपद्‌।म्बुनम्‌ ॥ कोटिकनःपैटीाम रमतवकतरं चतुर्मनम्‌ । सुनन्दनन्दकुमुदरैः पाषदेरुपसेवितम्‌ ।॥५९॥ चनरनोतितपवाङ्ग सुरत्नमुकरटोज्ञ्वलम्‌ । परमानन्दरूपं च मक्तानुग्रहकारकम्‌ ॥१०॥ तं प्रणमुः सरनद्राश्च भक्त्या ब्रह्मादी मने । तुष्टुवुः परया मक्त्या मक्तिनस्रात्मकषराः परमानन्द माराताः पुल शधितविग्रहा; ॥११॥ ब्रह्मवाच - नमामि कमलाकान्तं शान्त सर्वशमच्यतम्‌ । वयं यस्य कलामिदा काश्क्रल्या सुराः ॥ मनवश्च मुनीन्द्राय मानुषाश्च चराचराः । कटाकरदाक्ढ्या मृतास्वत्तो निग्ज्ञन ॥ वकर उवाच- त्वामक्षयमक्षरं वा ग्यक्तमग्यक्तमाश्वरम्‌ । अनादिमादिमानन्द्रूपिणं सवेषपिणम्‌ ॥ अगिमारिकासिद्धीनां कारण पवैकारणम्‌ । सिद्धि सिद्धिः सिद्धिषपं कः स्तोतुर्माश्वरः॥ धप उवाच-- वेदे निष्ठितं वम्तु वभणीय विचक्षणैः । वेदे निवेचनीये यत्तचिक््तु च कः क्षमः ॥ यस्य सेमावनीय यद्ुणर्ूप निरज्चनम्‌ । तदतिरिक्तं स्तवन किमहं स्तोम निगुणम्‌ ॥ ब्रह्मादी नामिः स्तात्र षट्‌ छोराक्त महामुने | परित्वा मुच्यते दु।दर।न्छित॑ च लमेन्नरः॥ देवानां स्तवनं श्रत्वा तानुवाच हरिः वयम्‌ । गोड यात यूय च यामि पश्चाच एह नरनारायणौ तो दधो श्वतद्रीपनिवान्नौ । एते यास्यन्ति गोोकं तथा देवी सरस्वती ॥ अनन्तामम माण च कातिकेया गणाधिपः | सातरित्री वेदमाता च पश्चाच्यास्यनित्‌ निश्चितम्‌ तत्राऽहं द्विभुजः ङप्णा गोपीमी राया सह । भव्राहं कमरायुक्तः सुनन्दादिमिरावृतः ॥ नारायणश्च कृष्णोऽहं शेतद्रीपनिवास्ङ्त्‌ । ममेवेताः कटाः सर्वे देवा ब्रह्मादयः स्मरगः कटाक्लां शक्या सर।सुरनरादयः । गोडोकं यात युयं च का्पतिद्धिमेविष्टति।७४॥ वये पश्द्रमिष्यामः स्वैष.मिष्टतिद्धये । इत्युक्त्वा वै सभामध्ये विरराम हारिः स्वयम्‌ प्रणभ्य देवताः सव। जममुगोटोश्मद्भतम्‌ । वि वेत्र परमं घाम जरामस्युहरं परम्‌ ॥ ॐ६३ वेकुण्ठतोऽगम्यं पश्चाशत्कोटियोजरम्‌ । वायुना घायमाणं च निर्मितं स्वेच्छया विभोः तमनिवैचर्नीथे च दे स्ते गमनोत्सुकाः । ते मनोयायिनः सरवे सेपरापुर्विरजातटम्‌ ॥ ष्ट्वा देवाः सरित्तीरं विर्मयं परम ययुः । दराद्ध्फटिकसंकाशं सुविस्तणिं मन)हरम्‌ ॥ मक्तामाणिक्यपरममणेरत्नाकरान्वितम्‌ । इष्णश्ुत्रहरिद्रत्त मणिरानिविरा जतम्‌ ॥ १ क, “नन्तो म । ३ क, °नोन्म्रजाः | अ्मवैववैपुराणम्‌ । ७४७ प्रवाखाङ्कुरमुद्धते कुर चिल्पुमनोहरम्‌ । प्रमामूल्यसद्रव्नाकररानिविमूषितम्‌ ॥७९॥ विषेग द्यमाश्चय निषिघ्रष्ठाकरान्वितम्‌ । पद्रगन्द्र्नीानामाकर कुत्ाचिन्मु>।७९॥ कुत चेच्च मरकताकरभ्रेण 6मन्वितम्‌ । स्यमन्तकाकर कुत कुत्राचद्रुचकाकरम्‌ ॥८०॥ मृस्यपीतवणमं मभिश्रण्याकर चितम्‌ | रत्नाकर कुंजचिच कश्रचिस्वोस्वुभाक्रम्‌ | कुत्र नि्वचनीयानां मणीनाम।कर परम्‌ । कुऽ चित्कुत्र चिद्रम्यविहारस्थलमुक्तमम्‌ ॥८२॥ दृष्ट्वा त्‌ परमाश्चयै जम्मुस्तत्पारमीश्वगः । ददृशुः परतश्रष्ठ शतेशं मनोरमम्‌ ॥८३॥ प जाततङूणां च वनर।जिविगनितम्‌ । कल्पवृक्षे; परिवृत वेष्टितं कामधेनुमिः ॥ कोटियाजनमृ६ च देऽ५ दरगुणोत्तरम्‌ । दप स्थप।९ेतं पश्चाहात्वोटियजनम्‌ ८१ ५ [क।राकरमस्थैव शिखरे राप्तमण्डलम्‌ । दशयोजनविस्ली>, वतुलाकारमुत्तमम्‌॥८१९॥ पुष्पोद्यान6हसेण पुष्पितेन सुगन्धिना । सकुटेन मधुर णां समूहेन समन्वितम्‌ ॥८७५ सुरतद्रव्कयुरै राजित रत्नमन्रेः । रत्नमण्डपके।टीनां पहसरेण मनितम्‌ ॥८९८॥ रत्नसो१।नयुक्तेन सद्र्नकलरेन च । हरिन्मणीनां स्तम्भन शोमिपन च शोभितम्‌ ॥ तिद्रवणमाभ्मिः प।९तः खचितेन च । इन्नीरेमेध्यगप५।णडतेन नाहः ॥९०॥ त्नप्राकारसषयक्तमणिभेौर्विराजितम्‌ । दः; कपाटसंयुरे.तुमिंश्च ।प२ा।१तम्‌॥९१॥ रज्जम्रन्यि्मायुंक्तं रपाटपलवान्वितेः । १।२त. कदर स्तममप्मूटेशच समन्वितम्‌ ॥९२॥ शह्ठधान्यपणजाल्फट्द्‌ शङ्करानितम्‌ । चन्द्नागुरुकस्तृरीकुःकुभद्रकचषितम्‌ ।.९.३॥ देते गोपकन्.नां समूहैः वोटशो मुने । रत्नारंकारसंयुक्तं रत्नमालाविर नतैः ॥ रत्नकङ्कणकयुररतननुपूरमूषिपेः । रत्नङगुण्डलयुगमेन गण्डस्थविरानिपेः ॥ ९९ ॥ र'नाङ्कटी यङे ता ध टि वर जिते; । रत्नपाशक नरश्च विरानितपदाङ्गॐः ।९१॥ भूषिते रत्नमूषाभिः सदरत्नमुकुःऽऽअछ; । गनेनदरमृक्तःठकारैनोपिकामध्थरानतैः ॥ पषिःद्रमिन्दुना सधमल्काधःरथलाञ्ञवके; | च।स्चम्पकषण।मश्चन्दनद्रवचर्भितैः ॥ पीतवद्मपरी षान भिम्बाधरमनाहर ; | शरत्प।वणचन्द्राणां भरभामुष्टनमु लोज्ञवछः ॥९.९॥ शरल्मफुहछपद्मानां शोभामे।षणरोचनेः । कस्तू९१तर युक्त रेखाक्तकजरोऽ्ञहेः ॥ भरफुहधमाठतीमाराजाैः कबरशोभितेः । मधुटुन्धमधुष्राणां पमृहैश्चपि संकटे ॥ चारुणा गमनेनैव गजखज्ञनगज्ञनेः ॥ १०१ ॥ दकरभूमङ्गसंयोगरलक्षण।सितसमन्वितैः । पकदाडिमर्वानाभदन्तपद्विर जितैः ॥१०२॥ तगोन्दरसश्चरो माढचनात्िकोन्नतभूरितेः । गजेन्दरगण्डयुग्माभध्तन म।रनतैरवे ॥ १०३॥ १ ङ. "टनप्रकाशतसे। २ क. युक्ते र्‌। ३ क. णलाजाफ ४ क. "कषट्$श्च । 1. 9 [९ । ४४८ देपायनमनिप्रणीत- नितग्बकिनश्रोणीपीनमार मरानपेः । कन्दर वेष्टामिनजरीमूतमानपैः ॥ १०७ ॥ दर्पणे. पू५चन्द्रःस्यसौन्दयेदशनोत्ुकैः । राधिकाचरणाम्भोजततेवासक्तमनोरथेः॥ १०८॥ मन्द्रीणां समूहश्च रक्षितं राधिकाज्ञया । क्रीड।प्तरोवराणां च छश्च परिवेष्टेतम्‌ ॥ शेतरक्तेठोतेश्च मेषः पद्मगनिेः । सुकूनद्धिमधुता गं परमैः संकुलः सदा ११० प४५। स नप्तहसेण पतेन समन्वितम्‌ । कोटेकृल्न टश्च पुष्पशाय्पा मन्वत; ॥ भोग द्रततकषपूरताम्बलवन्नत्यु 7; । रस्नप्रदापिः परेतः शे-च।मरद्पणः ॥ ११२ ॥ मिचित्रपुप्पम'लामेः शमितः शोभित मुर । ते राममण्डप दष्ट्वा जग्मुस्ते पवताद हिः॥ तते। विचक्षणं रम्यं ददशः हन्दरं वनम्‌। वन वृन्दावनं नाम राघामाषवयोः प्रियम्‌ ॥ करीडास्णाने तयोरेव कस्पवृ चय नितम्‌ । विरजा रनी-क्तेः कम्पिते मन्द्वायुभिः ॥ कस्तरीयु क्तपत्राञजैः पुष्पोधैः पुरभीज्ृतम्‌ । नवष्डवतिषएक्तपरपषटतय॑तम्‌ ॥११९॥ कुतर केटिकदम्बानां कदने; कमनीयकम्‌ | मन्द्‌राणां चम्पकानां चन्दनानां तथेव च | पुगन्धिकरपमा-ं च गन्धेन सुरर्मङ्ृ म्‌ । आध्राणां नगरङ्गाणां पनप्तनां तथेव च ॥ तालानां नरिकिटानां वृन्दैवैनद।रकं बनम्‌ । जम्बुनां बद्रीणां च खनुर।णां विरेषतः ॥ गुवाकाम्रातकानां च जम्बी णां च नारद्‌ । कदलीनां श्रीफल नां द्‌।डिम्‌नां मनोहरैः । पुपकफट्दयक्तेः पमृहशच व्रिरानितम्‌ । पिप्पडीनां च शाला नामश्वत्थानां तथव च ॥ निम्बानां शारमटीनां च गित्तिडीनां च शमने! । अन्येषां तरमेरानां कुः सङ्कटं पदा * नहे ^ पारतः कटववुक्लाणा वृर4वन्दातरा नतम्‌ । १६८१ खताॐ२क१२।१्‌।धवव (चत; ॥ [नि एतासां च प्मुहैश्च यूयिक।नमिः समन्वितम्‌ । चर्कुञ् कुट १८; पश्चाशत्कं टिमिभुन॥ रत्नभदीपद पश्च धृपन पुरभीक0; । शङ्गा एद्रन्ययुक्तेश्च वासिते न्पवायुमिः ।. १ ९९। चन्द्नाक्तैः पुष्पतर्पेमांटाज ठपतमन्विते । मधुद्ुञ्धमधुधाणां कटशब्दश्य शब्दितम्‌ ॥ ररनाटेकार शाम द य्गोपीवृनदशच वष्टितम्‌ । पञ्चा शत्कोटिगेषीभी रितं राधिक्राज्ञ५ | क दातरिशन्क।नन तत्र रम २२} मनहरम्‌ । वृन्दावनाभ्वन्तेरितं निजनस्थानमृत्तमम्‌ ॥ सुपक्मुरप्वादुकछ३न्दारक मुने। गोषठानां च गवां धैव समूहश्च समन्वितम्‌ १२९॥ प्या य्ानस्तहखेण पु पतेन सुगन्धिना । मधुषन्धभधुधाणां समृहेन सषन्वि^म्‌॥ १६०॥। पञ्ाशत्को टेगोधीनां विलप विराजित । श्रीृऽगतुस्यरूपाणां सद्रतनयुग्दितेषैरः॥ ` दृष्टवा वृन्दावन रम ययुर्गोाक्रमीश्वगः । परता बठुलकार्‌ कोटियो जनविस्ततम्‌ ॥ रत्नप्रकारपयुनः चदुद्राशच्विते मुने । गोपानां च समूहश्च दारदः ्मन्वितप्‌ ॥ [णी = ~ ~~~ न ~न यि म त ण क मनय =-= ~ ~ क्कणकण्काण्कन्द १ कृ. वृङ्खर। ब्रह्मयेवतै पुराणम्‌ । ४४९ आश्रमे रत्नलाबितेनीनामोगसमन्वितैः । गोपीनां ृष्णमत्यानां पञ्चाशत्को टेमिथूतम्‌ ॥ भक्तानां गोषवृन्दानामराश्रमेः शतकोटिभः। ततो ऽधिकपुविस्तीभैः सद्रत्न्रभितेयुतम्‌ ॥ आश्रमैः पाषेदानां च ततोऽधिकविकक्षणेः । अमृस्यरत्नरचितः संयुक्तं शतकाटेभि.॥ पाषेद्प्रवराणां च श्रीङृष्णरूपधारिणाम्‌ | आश्रमे; काट युक्त सद्रस्नेन विनिर्मिपेः॥ राधिकाद्ाद्धमक्तानां गोपीनामाश्रमेवेरेः । सद्रत्नरचितेदिव्दव;जशत्कटिभियुतम्‌ ॥ तासां च किङ्करीणां च भवनः सुमनोहरे; । मणिरत्नादिराचतेः शोभित दश्चकोरेभेः ॥ शतजन्मतपःपूता भक्ता य भ।रते मुवि । हरिभाक्तेपरा ये च कमनिवोणकाश्का; . ॥ सवम ज्ञाने हरेध्योने निविष्टमानपता मुने | र।षाङृष्णति कृप्मेति प्रजन), दिभनिशम्‌ ॥ तेषां श्रीड्ृप्णभक्तःनां निवासैः सुमनोहरेः।-सद्रत्नमगिनिभगेनोन.मेगततमन्वितैः ॥ पुष्पशय्थापुष्पमा!दवेतचामरशे।मितेः । रत्नद्पणशोमादचेहेरिन्मगिप्तमर्पितेः ॥ १ ४३॥ जमृश्यरत्नकर्शसमृहानिितरेखरैः । पूक्ष्मवल्नाम्यन्तरितेः संयुक्तं शतकोटिभिः ॥ देवास्तमद्भतं दृष्टवा कियद्दूरं ययम । तत्रा्तयवटे रम्य दृदृशुनेगदीदवराः ॥ पश्चयोजनविस्तीणश्वै तदुद्िगु५ मुने । सहखस्कन्धकषयुक्तराखःप्तस्थ समानितम्‌ ॥ रक्तपकफलाकी५\ शमित -रत्नवेदिभिः । इ.्णसरूपां्तन्मूे दद्श्ुवम।ञडशून्‌ ॥ प तव्नपररधानःन्करीडातक्तमन)हर।न्‌ । चन्दनातितस्तवाज्ग।गत्नमूषणम्‌षितान्‌ ॥ ददृशुस्तत्र देवेशाः णषदप्रवरानहरेः । ततोऽविदूरे ददश राजमागै मनोहरम्‌ ॥ १४९॥ सिन्दुराकारमगिभिः परित रचिते मुने : इन्द्रनीेः षमरागेहीरके रुचफेरतथ। ॥ १९०॥ निमिते देभियुक्तं एरितो रत्नमण्डषम्‌ । चन्दनागुरुकस्तुगीकुडकुमद्रवचितम्‌॥ १९ १॥ दाघपृणाजफल०प्पदृबङ्कुगनिरम्‌ । पूक््सूञम्रन्पयुक्तश्री ल०- प्व तितम्‌ ॥ रम्भास्तम्भत्मृहैश्च कुड्क१रेराजितम्‌ । सद्रतनमण्डङ्वःः फलशल समने. ॥ पिन्द्रकुस्कुमाक्तेश्च गन्धचन्दनचमितेः । मृषि: एष्पमालाभिः पादपैः पारिभूषितम्‌ ॥ गोगिकानां समृहैश्च करीड।सक्तेश्च वे्तम्‌ । बहुमृस्यन रत्नेन रत्नप।१।ननिभितःपू ॥ वहूनि चांशुके रम्यः श्चेतचापरद्‌१५; । रत्नतस्पावाचेनेश्च एष्पमास्यूर्वराजितान्‌ ॥ पोडशाद्वरसंयक्तन्द्रारषरेश्च रसितान्‌ । पारतः परितायुक्तान्र.न गररवेष्टितान्‌ | चन्द नागुरुकम्तूरीकु्कुमद्रवचयितान्‌ । गृहान्मनोरमानृष्ट्व। ते देवा गमनतपुक।: ॥ नभ्मुः शीध्रं कियद्दुरं दडः सुन्दर ततः। आश्रमं राधिकानाश्च रासेश्च “श्च नारद्‌ ॥ देवाधिद्न्या गेषीनां वरायाश्चारुनिमितम्‌ । प्रणाधिकायाः कृष्णप्य र२"द्रः प्मनोहरम्‌॥ । प प क त ज यायाय य-म ज -ान-----ोण थ--०-- ोक यरी) १ क, °टुबद्नवञिकि* । ५.३ ४९० द्रेपायनम॒निभ्णीत॑- सीनिर्वचनीयं च पण्डितैने निरूपितम्‌ । सुचास्वटाकारं षङ्गग्यातिभरमाणकम्‌ ॥ शतमन्दिरिपयुक्तं उवाितं रत्नतेनप्ता । अमृस्यरत्नप्राराणां चयेर्विराचते वरम्‌ ॥ १६२॥ दुरुङ्श्याभिगे्भीराभिः परिखाभिः सुशोभितम्‌ । कस्पवृ्ेः ,रिव॒तं पुष्पोचानशात।ः तरम्‌ ममल्यरःनखाचेतप्राकरैः परिबोष्टेतम्‌ ! सद्रस्नवदिकायुक्तयुक्त द्ररिश्च सप्भिः॥ १ १४॥ सयक्तं रलचेतरेश्च विचितरषेतृरं एने | भधानसटद्वरेम्यः करमशः कमशो मुने ॥\१९॥ स्षैतोऽपि ततस्तत्र षोडशद्वारसंयुतम्‌ । देवा दृष्टवा च प्राकारं सहस्रनुरुच्छतम्‌ ॥ सदरनक्षुद्रकररा्मृहेः सुमन) दरः , प्रदं तेनसा रम्य प्रभं विस्मयं ययुः ॥११५७॥ ततः प्रदक्षिणीकृत्य श्रियदूदूर्‌ं ययुमुदा । परता गच्छतां तेषां पश्चाद्ूतस्तदाश्रमः ॥ गोप्‌।नां गोपिकानां च ददशश्चाऽऽश्रमान्परान्‌ । अमृररत्नरचित।ज्छतकोटिमितान्पुने ॥ द्रो दशे च परितो गोषान। सवेमाश्रमम्‌ । गोपेकानां चापरं वा म्पे रम्य नवं नवम्‌ ॥ ` गोडीक निखिल दृष्टवा पृलकाङ्कं ययुः सुराः । तदेव वदुखाकारं रभ्य वृन्दावनं वनम्‌ || दश; शतशङ्गं च तद्वहिर्विरजःनदीम्‌ । विरजां तां ययुदवा ददशः शून्यभव च ॥ “वःस्वाधारं च गलोकं सद्रहनमयमद्धु+म्‌ ' इरेच्छ।विनि५।५। २।धिकाज्ञानुबन्धनात्‌ ॥ यत्तः सहसैः परप केवरं मङ्गलःकयम्‌ | नृत्यं च ददृङभ्तत्र देवाश्च सुमनोहरम्‌ ॥ सुतानं चारुरगीतं राधाङृष्णगुणानिवितम्‌ । शरुत्वैव गीतपीयुष मृखीमापु पुरा मुने ॥ क्षणेन चेतनां प्राप्यते देवः कृष्णमानप्ाः । ददशः परम श्च स्याने स्थाने मनेह्रम्‌ ददृशे पिकाः स३। नानारषविधा भकाः | का श्िन्मुदङ्गहस्ताश्च काच्चिद्वीणाकरा वरा; काशिच्चामरहस्ताश्च करतार्कराः परा, । कश्चियः्रव।दयहस्ता रत्ननुदुरशोमिताः ॥ सद्रलनकिङ्कणी नार शठ्देन शश्दित। वराः । काश्चिन्मस्तककुम्भाश्च नुत्यमेदमनोरथा; ॥ एवेषनायिकाः काथित्काश्त्तापां च नायकाः | कुप्णवेष पराः काश्िद्राधवेषधर्‌।: पराः कोश्चिन्सयोगविरताः काश्चिदाटिङ्कने रताः ¦ करीडापतक्ताश्च ता ष्वा ससित जगदीश्वर; ्रगच्छन्तः केरदूदुर ददृश्श्चाऽऽश्रमःःबहून्‌ । र।धाधलीनं गेहांश् प्रधानानां च नारद्‌ ॥ ह्पे*व गुणेनेव वेपेण योऽनेन च । सौमाग्येनैव वयक्ता सद्शीनां च तत्र वै ॥१८३॥ त्रयच्िशद्रथस्यश्च रापिक्रायाश्च गणिकाः । वेषातेवचरनसिश्च तासां नामानि च शुणु पुशीखा च शशक! यमुना माधवं, रती । कदम्बमाला कुन्ती च ज।हनवी च स्वयप्रभ। चन्द्री च स तरी गायत्र सुमुखं पुखा । पश्मावा १२जात। गौरी च प्नमह्डा॥ १क- पष्दिताः। २. 'खी पद्भुखा सावित्री सुमुखा सुर । ^ | ह्म वतेपुराणम्‌ । ४५१ कालिका कमरा दुगा भारती च सरस्वती । गङ्गाऽम्निका मधुमती चम्पा पणा च सुन्दर॥ कृष्णप्रिय सती चेव नन्दिनी नन्दनेति च । एताः समानाः सद्रनरचिता राधिकाप्रियाः॥ एताणं समरूषाणां रतधातुविर्चित्रितान्‌ । नानाप्रकारचित्रेण चित्रितान्पमनोहरान्‌ ॥ अमृह्यरत्नरशषमृहैः रिखरोजञ्वटान्‌ । सद्ररनगवितःज्छुघ्रानाश्रमान्दद्ास्तथा ॥ ्रह्माण्डाहहिरूध्यै च नास्ति छोकम्तदृध्वेकः । ॐ शुन्यमय सवै तद्न्त। सष्टिरेव च ॥ रपातहभ्यः सम्यो नास्त्यघः सृष्टिरेव च । तद्धश्च ज ध्वारतमगन्तम्यमदश्यकम्‌ ॥ ब्ह्म'ण्डान्तं तदहि स मत्तो निशामय ॥ १९६ ॥ इति श्रीब्रह्म ° महा ० श्रीङृष्णजन्मख ० नारद्ना० गं लाकणेनं नाम चतुर्थ ऽध्यायः | 9 ॥ स्युः दसस अकायर (दरक जिः (नां सलामत कत्य जथ पश्चमोऽध्यायः | नरायण उव।च~- गकं निखिलं दृष्टवा देवस्ते डष्टमानपताः । पुनराजमम्‌ राधायाः प्रषानद्रारमव च ॥ सद्रलमणिनिमणं वेदिकायग्मसंयनम्‌ । हरिद्राक्ारमणिना वज्ञपःश्रितेन च ॥ र ॥ अमृर्यरलरचितकपाटेन विभूषितम्‌ । द्वरे नियुक्तं ददशर्वीर मानुमनुत्तमम्‌ ॥ ६ ॥ रत्न संहासनस्थं च रन्ञ।भरणमूषितम्‌ । पतवच्नपरिषान पद्रलमुकृटोऽज्वलम्‌ ॥ ४ ॥ दारं चित्रविचित्रेण विचित्रे परमाद्धतम्‌ । सवै निवेदनं चक्रर्दैवा दौवारिकं मदा ॥९॥ तानुवाच द्वारो निःशङ्कं ्रिदशेश्वरान्‌ । नाह विनाऽऽन्ञया गन्तु दातु सतप्रतमीश्वरः किंकरान्भषयामान श्रीकृष्णस्थानमेव च | हरेरनुन्ञां संप्राप्य ददो गन्तुं सुरान्मुने ॥ तं समाप्य ययुर रितीयं द्वरमुत्तमम्‌ । ततोऽधिकं विचेत्र च सन्द्र सुमनोहरम्‌ ॥ द्वारे नियक्त ददृशश्वन््रमानुं च नरद्‌ । विंरोरं रयम चारष्वणवत्रधरं वरम्‌ ॥ रसिहासन^यं च रल्मूषणमृषितम्‌ । गोपानां च समृहेन पश्चक्ेण शोभितम्‌ ॥१०॥ तं सम.ष्य ययुर्पव।रततीथ द्वारमत्तमम्‌ । ततऽतिमुन्दर चित्रं जन्त मणितेजपसा ॥ द्वारे निक्तं ददशः सूथमानु च नारद्‌ । भुजं मुरीह) किशोरं यामहुन्दरम्‌ ॥ मणिकू'डटयुभ्मन कपोलश्थलरजितम्‌ । रलदण्डकर्‌ श्रेष्ठ भ्य राधेशयोः परम्‌ ॥ नवढक्षेण गेपानां वेष्टितं च नुपेन््रवन्‌ । तं समाप्य ययुरदवाश्चतु्ं द्वारमेव च ॥१४॥ तेम्यो भिकक्षण रम्य सुदीष् मणितेजसत! | अद्यद्धतं ठिचित्रेण मूषित सुमनोहरम्‌ ॥ ४५९ देपायनपुनिषणीष- दारे नियक्तं द्श्वसुमानुं यजेश्वरम्‌ । किशोरं सुर्द्रवरं मणिदण्डकर परम्‌ ॥१६॥ रलिंहाप्तनस्थं च रल्मृषणमषितम्‌ । पक्तनिम्बाधगोषठे च सम्मितं सुमनोहरम्‌ ॥ १५७॥ तं समाप्य ययुर्देवाः पश्चमे द्वारमेव च । वज्ञामित्ति स्थितश्चित्रविविज्वङित परम्‌ ॥ द्ारपाषटं च ददकदैवम'नु च तेत्र वै । चारिहा पतनस्थं च रत्नमूषणमूषितम्‌ ॥१९॥ मयुरपिच्छच्‌ड च रलमाटाविमू पितम्‌ । कदम्बप्पसेपतक्तपद्रलकुण्डलोज्ञलम्‌ ।,२.०॥ चन्द्नगुरुकस्तूरीकुङ्कमद्रवचरचितम्‌ । नुषेन्दवरदुश्यं च दशलक्षपनाचितम्‌ ॥ २१॥ त मेन्रपाण समाप्य य्युरुवा मुदाऽन्विताः | विलक्षण द्वारषट्‌कं `चेत्रराजिविराजितम्‌ | वञ्जभित्तियुगमयुक्ते एष्पमारखविमूषिते । द्वारे नियुक्त दशु; शुक १।नृ त्रनश्वरम्‌ ॥ नान।छकारशभाढच दारक्षप्रनान्वितम्‌ । श्रीलण्डप१छव। सक्त कृण कुण्डङाञ्ञःडम्‌ ॥ तृणी सुरास्ते संभाष्य ययुद्ध॑रं च सषमम्‌ । नानाप्रकारः चन्रं च षड्म्यश्चातिविरक्षणम्‌ ॥ दारे नियुक्तं ददश रलमान हरेः भियम्‌ । चन्दनो्षितपतवाङ्ग पुष्पमाठःवेमूषिनम्‌ ॥ मूषितं मृषणे रभ्यमेणिरलमनोहरेः ॥ २९ ॥ गोपैदवादशख्क्षेश्च राजेनद्रमिव राजितम्‌ । रतिहासनस्यं च स्मेराननसरोरुहम्‌ ॥२७॥ तं वेबरहस्तं समाप्य जग्मर्दकशवरा मुदा । विचित्रमष्टम दवारं सप्तम्याऽपि विलक्षणम्‌ ॥ दौवारिकं ते ददः पुणर१ सुमनाहरम्‌ । सस्मितं पुन्दरवर श्रीखण्डतिलकर।जऽवरम्‌ | बन्धुनीव।धरोषठ च रत्नकृण्डमणण्डितम्‌ । सबङंकारश) माय रत्नदण्डघरं वरम्‌ ॥ गोरदवदशरकेश्च किदोरेश्च समन्वितम्‌ ; ततः शीघ्रं ययुर्दवा नवमं द्वारमीप्सितम्‌ ॥ वज्ञपद्रः्नरवितं चतुैदिसमन्वितम्‌ । अपृवेचित्रर वतं माट।जाेरविरा जनम्‌ ॥ ६२॥ द्वारपालं च ददृशुः भ्रुबलं टङिताकृतिम्‌ । नानाभूषणश्षोमाढच मूषणाई मनोहरम्‌ ॥ वज्ेदर!दरल्क्षश्च सयुक्त मनोहरम्‌ । ते दण्डहस्त स्माष्य सुरा द्वारान्तरं ययुः ॥ रिष्ट दशामद्वारं ष्ट्वा ते विम्म५ ययुः । सर्वानिवेचनीयं चाप्यदृशटमश्चुत मुने ॥ द्डाद।रपाठं च सुदामानं च मन्दरम्‌ ¦ जनिकेचनीयद्पं कृष्णतुल्यं मनोहरम्‌ ॥ गोपविर तिख्क्षाणां समृहै+ परिवारितम्‌ । तं दण्डहस्तं दृष्टैव जम्द्वीरान्तरं सुराः ॥ द्वारमेकादृश्चाख्यः च सचित्र महदद्धृतम्‌ । द्वारणटं च तत्रस्य श्रीदामानं तरनेश्वरम्‌ ॥ राधिकापुत्र दुस्य च पीतवेन्नेण मूषितम्‌ । अमूर्यरलरचितरम्यसिंहा पनसम्‌ | ३९॥ अमृल्यरत्नमुषाभिमषिनं सुमनोहरम्‌ । चन्द्नागुरुकस्त्रीकुङ्कमेन विर।जनम्‌ ॥४०॥ गण्डस्थलकपोराहेसदरत्नङुण्डल!उज्वलम्‌ । सदरननशरष्ठरचितविवि्ुकृटोज्ञवहम्‌ ॥ १ क. सुवणे । 9 9 ® ब्रह्म वेदतैपुराणध्‌ । ४५३ १ कुहलमाठतीमालाजाेः सवाङ्गमूषितम्‌ । कोटिगे पे, परिवृतं रामन्द्राधिकमुजञवलम्‌ ॥ ते समाण्य ययुद्वारं द्वादशास्य भुस मुदा । लमूट्यरत्नराचतवे।देकाभः समन्वितम्‌॥ सर्वेषां देम चित्रमहश्यमश्चतं मुने । वज्जभिरेस्थितं चित्र सुन्दरं सुमनोहरम्‌ ॥४४॥ वीरे नियुक्ता ददृशुर्देवा गेपाङ्गन! वरा: । नवयौबनपतपन्ना रत्नामरणमूषिताः ॥ प तवचरपरधानः कवरीम,रमूषिताः । सुगान्विमाङतीमाछाज ठे; सत।द्गम्‌ षैनाः॥४९॥ ररनकङ्कणकेयुररत्नन्‌ र मूषिताः । रत्नकुण्डल्युग्मेन गण्डस्यङवरानिताः ॥ ४७ ॥ चन्दनागुरकस्तूरीकुङ्कमद्ववचर्चेतः । पीनश्राणीमगनन्ना नितम्बभारगीडिताः ॥ गे पनं शतकायेनां श्रेष्ठः प्रेष्ठ हरपि गोपीश्च कोटिश दृष्ट्व, सुरास्ते विस्मये च्युः समा त। मुदा युक्ता ययुद्रोरान्तरं मुने । ततश्च क्रमन्नो विप त्रिषु द्वारेषु तत्र वे ॥ गोपाङ्गनानां प्रष्ठाश्च दद सुमनाहराः । वराणां च वरा रम्या धन्या मान्याश्च शोभनाः सवाः सौ मार्य्युक्ताश्च राधिकायाः प्रिश्च ताः | भूषिता मूषण रम्थैः प्राद्धिन्ननवयेोवनाः; एवं द्भ।रत्रय इष्टवा स्व्रज्ञानाद्धताश्रुतम्‌ । अदयम तिरम्ये चाप्यानरूप्यं विचक्षणः । ताम्ताः भाष्य दवास्त विधिता ययुशश्वरा: ! राधेकाम्यन्तरं हार षोडशारूय मनोहरम्‌ सवप्नां च प्रधानं च गोप्य गोषाङ्गनागभेः। त्रय्जिहद्वथस्णानां निक्त मन॒ ॥ तेषा०निवचनीरनानगुणसमाववितेः । रूपमवनसपन्ने रत्नालेकारमुषतेः ॥ ५१ ॥ रत्नव ङणकेयुररत्ननूपुरमुषिनैः । सद्रत्नकेङ्किणीना ले मेष्यदेशविभुषतेः ॥ ५७ ॥ रर्नकुण्डटयुग्मेन गण्डस्थर्विराजितैः। प्रकृमः लरतीमाटाजदछिवक्ष स्येलाञ्ञवलः।|९ ८॥ शरत्गवेणपद्नानां प्रभा मुप्णन्मूखेन्दुभिः । पारिजातप्रसूगनां मालाज।छेन वेषटितैः ॥ पकनिम्बाधगोधे् स्मेसाननप्तरोरहैः । पक्वदाडिमनीनाभिः शोभितेदेन्तपड्क्तिभिः ॥ चारुचम्पकवर्णाभिमेध्थस्यलकृशमेने । गजमो क्तभ्यक्तःमिनासिकामिषिर।।जतः॥११॥ खगे्द्रनास्चञ्चुनां शोमामुष्णािरेव च । गजेन्द्रगण्डकठिनस्तनमभारमर।नतेः ॥६२॥ वीनश्रोणिमरार्तशच मुकृन्दपद्मनसेः । निमेषगहिता देवा द्वारं च दहङश्च ताः ॥६६॥ सद्रत्नमगेरलनश्च वेदिकायुग्मशोभितम्‌ । हरिन्मर्णानां स्तम्भानां समुहैः संयुतं सदा ॥ सिन्दूराकारमणिमिमध्यस्यलविर। जितैः । पारिजानप्रसूनानां माखजाङेिभूवितम्‌ ॥ तत्त्पौगिन्धवारेः सव्र सुरमीकृतम्‌ । इष्ट्वा तत्परमाश्च५ रा रिकम्पन्तरं पुराः ॥ धरीहृष्णचरणाम्भाजद्शनकमनोरथाः । त।: सभ।ष्य ययुः श्रं पका श्चितविप्रहाः ॥ मकत्यदरेक।दश्चपर्णाः चिन्न्रात्मकंषराः । भर।े ददृश्रदेवा रापिकाम्यन्तरं वरम्‌ ॥ मन्दिराणां च मध्यस्थं चदुःशाढ मनाह्रम्‌ । भमूर्यरतनकषारःणां सारेण रचित परम्‌| ४५४ देप।यनम॒निपणीतं - नानारत्नमणिस्तम्भेवेजयुक्तश्च मुषितम्‌ । पारिजानपरमूनानां मार जष्रविराभितम्‌ ॥ मुक्तासमृहैमीणिकथेः श्चतवामरदपभेः । अमूल्यरत्नस्ताराणं कल्दोूषिते मुने ॥७१॥ पटसू्रमन्पियक्तश्राखम्डण्डवान्वितेः । मणिस्तम्मसम्‌हैश्च रम्यपाङ्गणमूषितम्‌ ।;७२॥ चन्दनागुरुकम्त्रीकुङ्कृमद्रवसंयुनम्‌ । शृष्ठधानशह् ष्पप्रवालफठतण्डुलेः ॥ ७३ ॥ परणदुर्वक्षतेकानेनिमेज्छनविमुषिनैः । फट्युक्ते रग्नकुम्भेः तिन्द्रकु्कुमानितेः ॥ पारिजातप्रसृनानां माायुकतेविरानितम्‌। प्रसूनाक्तेगैन्धवाहैः समत्र सुर कृतम्‌ ॥ सवानिवैचनीयं च यदद्रभ्यमनिष्ूपिणम्‌ । ब्रहमण्डे दुटेम यदद्स्तुभितेर्िराजितम्‌ ॥ पारिजातप्रसूनानां माटाजाैः सुशोभित ५। रत्नशरशास र्डिताः रुकष्मवनज्ञपरिच्छदाः छ।टिशो रलकुम्भाश्च रतपात्राणि न।रद । अमृस्याणि चारूणि तेस्तेरेव तरिमृषितम्‌ ॥ लानाभकारषादयानां कलनादेर्निनादितम्‌ । स्वरयनत्रश्च वीणाभिगोपीसगीतमुश्रतम्‌॥ ७९ मोहिते गक्रशब्देश्च मृदङ्गःनां च नारद : गोपानां कृष्णदुस्यानां समूहैः परिवारितम्‌ ॥ “शप्राप्रखीनां गे पीनां वृन्दैवृन विराजेतम्‌ । राघाहृष्णगृणोद्रकपदपतगीतपुश्रतम्‌।८१॥ एवमम्यन्तरं दष्ट्वा बमवुर्वेसिताः पुगः। शुश्ुवु्धुरं गीतं दद्शुनत्यमुतममर ॥८२॥ त्र तस्थुः सुरा सरवै ध्णनेकतानमानपाः । रल्सिंहासनं रम्ये दद्शखिदशेश्वर': ।८६॥ धनु.शातप्राण च परितो वतुल कृतिम्‌ । सद्रलक्षद्रकडशसमृहैश्च समम्ितम्‌ ॥८४॥ चित्रपत्तटिकि'पुष्पनित्रक।ननभूषितम्‌ । तत्र तेजः समूहं च सुथकोटिस्मप्रभम्‌ ॥<९॥ परम उ१८तं ब्रहमतताश्चयमहटद्भूतम्‌ । सठताटप्रमाणे तद्वचा्मृष्वै समन्ततः ॥८१॥ तेजोमुषं च पर्वेषां महाश्रमविवनितम्‌ । सवभ्यापि सवेर्बाजं चक्षुरोधकरं परम्‌ ॥८७॥ दृष्टवा तेजःर्वह्पे च ते देवा ध्यानतत्परः | प्रणेमुः परया मक्त्य मक्तिनम्रात्मकंघराः॥ परमनन्दसंयोगारशचपूणेविरचना,. । परकाङ्कितप्तङ्ग। वाञ्छपृणेमनोरथाः ॥ ८९ ॥ नत्वा तेजःस्वूप१ च तमीशच त्रिदङगाशचराः । तत्रोत्थाय ध्यानयुक्ता: प्रतस्युम्तेजपतः पुरः॥ ध्यात्वैवं जगतां धाता बमूव संपृरा ञ्जिः । दक्षिणे शकरं कृत्वा वाम्‌ धमै च नारद्‌ ॥ मकत्यदरेकातपरतुशव ध्यानेकनानमानसः। परात्परं गुणा जीते परमात्मानमीश्वरम्‌ ॥९२॥ ब्ह्माबच- वर वरेण्यं वरद्‌ वरदानां च कारणम्‌ | कारणं सवभूतानां तेजारूप नमाम्यहम्‌ ॥ मङ्ग मङ्गलानां च मङ्ग मङ्गटप्रदम्‌ । समस्तमङ्ग।ध.रं तेजासूपं न° ॥ ९४ ॥ स्थित सवत्र निर्िप्म त्म परात्परम्‌ । निरीहमवितक्यै च तेनाह्पं न० ॥ ९६ ॥ । म षयि १ के, व्यासान्नमविराजितम्‌ । | अहमदैवतेपुराणम्‌ । ४५५ $ @ € 9 सगण नगण नह्य उ्यात।ह्प पसनतिनम्‌ । साक्रार्‌ च [नरकरार्‌ तनाम न ० ॥९६॥ तमनिवचनीयं च ग्यक्तमग्धक्तमेककम्‌ । स्वच्छामथ सवर्प तेनोखूपं न ॥ ९७ ॥ गुणत्पविभागाय रूपृत्रयघरं परम्‌ । कड्या ते कताः सवे किं जानन्त श्रतेः प्रम्‌ ॥ सर्वाधारं सवैरूपं सरब।जमनी नकम्‌ । सवन्तकमनन्तं च तजोखूपं न ॥ ९९. ॥ क्ष्यं षदगणरूप च वणेनीय विचक्षणैः । किं वभयामि रक्ष्ये च तेनोल्पं न° १०० अशरीरं विग्रहशदिद्धियं यद्रतीच्ियम्‌ | यद्प्ताषि सवेस्ताति तेनोदष न° ॥ १०१ ॥ गमनःहैमप।द्‌ यदबक्षः सवेदशेनम्‌। हस्तास्यहीन यद्धाकतृ तेनोरप न° ॥ १०२ ॥ वेदे निषपितं वस्तु सन्तः शक्ताश्च व४।तुम्‌ ` वेर निरूपिप यत्तत्तजाहप न ०॥ १०३ सर्वैश यदनद यत्स्वां दे यदनादि यत्‌ | सवात्मकमनात्म यत्तजोखूप न° ॥१०४॥ अहं विधाता जगतो वेदानां जनकः स्वयम्‌ । पाता धर्मो हर इता स्त शक्तान अ केऽपि यत्‌ ॥ १०५ ॥ तेवया तव चमोऽ पाडमे च निरूपितः । तवाऽऽजञया च संहता त्वया कछ निरूपिते निः शषो स््तिकत) ऽहं र्वत्पद्‌।म्मोजसेवया । कार्मेणां फलदाता च त्वे भक्तानां च नः प्रभुः ्रह्मण्डे बिम्बषरदरे भूत्वा विषयिणो वयम्‌ । एवं कतिविधाः सन्ति तेष्वननेषु सेषकाः यथा न ख्या रेणुनां तथा तेषामर्णावत्ताम्‌ | तर्षा जनकश्चशे यस्व स्ता चकेक्षमाः ` एकैकर।मविवरे बरह्माण्डमेकमेककम्‌ । यद्येव महतो विष्गोः षोड शांशास्तमैव 8; १ १० ६.यन्ते योगेन सव ततैतदरूपमीप्पितम्‌ । चवद्धक्तदास्यतिरताः सेवन्ते चरणाम्बुनम्‌॥ किराः सुन्दरतरं यद्रूपं कमनीयङ्म्‌ | मन्त्रध्यानानुदूपं च दद्ोयास्माकमश्वर\॥ १ १२॥ न्वानजल्द्र थमं पीतम्बरधर्‌ वरम्‌ । द्विमुन मुरटीहस्त पतभ्मित सुमनोहरम्‌॥ ११९३ मयुर।पच्छचुड च माकतीजाटमाण्डितम्‌ । चन्दनागुरुकस्त्रीकुङडकु भद्र ्चचितम्‌ ११४ अमृस्यरःनसाराणां सारमूषणमूषितम्‌ । ञमृल्यरत्नर चितकिरीटमुकुटाज्जलम्‌।। १ १९॥ शरत््कृष्छपद्यानां प्रमामोष्यास्यचन्द्रक म्‌ । पकनिम्बतमानेन द्यघरोष्ठेन र।नितम्‌ ॥ पक्दा डमनीजामदन्तपङ्क्तिमनोहरम्‌ । केटीकदश्वमृछे च स्थित रासरपेन्पुखम्‌ ॥ गोपीवत्क्रिमिततनं राधावक्तःस्थङास्थतम्‌ । एवं वाज्छितद्पते द्रष्ट को वान चोत्ुकः एत्पवमुक्त्वा विश्वपट्‌ प्रणनाम एनः पुनः । एवं स्तोत्रेण वुष्टा३ धर्मोऽपि सकरः स्वयम्‌| नमाम ममो मयश्च पाश्रपृगविरोचनः । तिष्ठन्तोऽपि पुनः स्णोत्र प्रचक्रुखिदशेश्वर किक तित" ति न िकनकमीक -म तिणि १४९. सृराः।२ क, ण्य रक्षितारं च रश्चति। ३ क, निषेककिपिक° । ४ क्‌, भव्या । ५क्‌, ह्मुरम्‌ । ४५६ दषयनमुनिषणीत - उथा्ाप्तत्राऽश्रमे स श्रीकृष्णतेनपाः मुने । स्तवराजमिमं नित्यं ब्ह्नेशघमभिः कृतम्‌॥ पूजाकाठे हेरेरेवं मक्तियुक्तश्च यः पठेत्‌ । मुदुकभां दां मक्ति निश्व्ां क्म । हरेः ॥ सराघुरमुनीन्द्रा गां दुम दास्यभव च । अणिमादिकसिद्ध च साणेक्यादिचतुष्टयम्‌ ॥ इदे१रष्णुतुर4श्च प्रेखयातः पूनितो धुवम्‌ । व(तरितद्धिमशरसिद्धिश्च मवेत्तश्य सुनिश्चितम्‌ सवेत माग्थमारोग्य यत्ता पूरतं जगत्‌ । पुत्रश्च तिया करिता निश्चर। कमला तथा ॥ पतनी पतिन्ता साध्वी मुरीद सुस्थिरः प्रजाः । कीर्पिश्च चिरकाटीन्‌। त्वनमे कान्ति गतिः ॥ १२६१.॥ इति श्रीरह्म० महा ° श्रीरृष्णजन्मख ० न।रद्ना ° गोटोक्रवण।ने श्रीक प्रस्ताक्नराजपठनं नाम पश्चनीऽव्यावः ॥ ९॥ अथ षष्ठोऽध्यायः | नापयाति सखये दे नारायण उवाच- ध्यात्वा सुखा च तिष्ठन्तो दृशत्ते तेन. पुरः । ददृडुस्तेनसो मध्ये शरीर कमर्नीकम्‌ सनटाम्भोद्वणीमं प्तसमिते सुमनोहरम्‌ । परमाहडद्कं रूप त्रैटोक्यवि तमोहनम्‌ ॥२॥ गण्डस्यटकपोटम्यां उवछन्मकरकृण्डलम्‌ | सद्रतननुपु, [म्याच चरण।म्भाजर (जितम्‌ ॥ वहिशद्धरहरिदरामा पृर्यवन्विर। जितम्‌ । मणिरल्नद्रषारःणां सेच्छाकेतुकनितैः ॥ मूषित मूष रभ्ेसतदुपेभव मृविरेः । विनो दमुरलीयृक्तनिम्बाधरमनोहरम्‌ ॥ ९ ॥ प्रपन्नेक्षण१रयमत भक्तानुग्रहकारक्रम्‌ । पद्रत्नगुटिकायुक्त केवचोरःस्थराज्ञ्वछम्‌ ॥९॥ क)रतुभातक्तसद्रत्नपद्‌) 8 नस।ज्ञलम्‌ । तत्न तेनापि चावङ्गः ददश रप्रिकामिषाम्‌ परयन सामतं कान्ते पयन्तीं वक्रचक्षुषा । मुक्ता पङ्कक्तेरिनिन्धे कदन्तपडाक्ताेर नितम्‌ प द्वार्‌प५सततम्यां शरपङनलोचना५ । शरत्पाणचन्द्रामाविनिन गध्यपनाहराम्‌ ॥ नन्धुनीवप्रमामुशाधरो 8चिर।ननाम्‌ । रणन्मज्ञीरयुभ्मेन पाद।म्बु नविराजिताम्‌ ॥१०॥ मभान्द्राणां प्रमामऽनहराविजिराजिताम्‌ । कुङ्कमाभाप्तमाच्छाच्यपद्‌।षोरागमूषि म्‌ ॥ अमृरपरतनप्तागगां (शनाभ्रणिमूषिताम्‌ । हुत।रानवशद्धाश कःमृर१७३।३त।ऽउवछम्‌॥ महामणीन्द्रततागणां विद्किणीमध्यप्तयुताम्‌ । सद्रत्नहारकेयुरकरकङ्कणभूषिताम्‌॥ १३॥ रनेन्द्र पार चेतकपे'ोञञवच्कुण्डटाम्‌ । कर्णोपरि मणीन्द्रणां कमेमूषणमूप्रिताम्‌ ॥ लगेन्द्रचज्चुनासामगजन्द्मौ क्तिकान्विताम्‌ । माङतीमः'छया वक्रकनर्तमारशोभिताम्‌ ॥ नकियधनद ा-+--० १ कृ, "पाक्ष भ्रौ" | ब्रहवेवहएसाणद | .४५७ भाठ्ण नस्न्दरागां वह्तःस्यजुशोमिताम्‌। मरिजातपधूनानां म ठानारोज्जलाभ्कराम्‌ रत्नाङकी निकः कराङ्कल्िविभूषि 1९ । दिम्यशङ्कपिका\ श चित्ररःगविमूपितैः ॥ ू्मशूत्राकृते रम्पमूषितां शङ्खमूषणेः । पदरत्नतारुटिकायजिसूत्रपुशोमितम्‌॥ १८॥ प्रदद्वस्छणवणोमाकच्छादयचासविम्हा९ । नितम्बभ्रे निखडितां पनस्तननताम्नगमू ॥ मूषि भूषणे ; सरैः सन्द रिमूषितेः। विसिवाज्ञिदृश्चः पर्वे इभ तमीश्वरं वरम्‌ उषुुस्ते पभ स्वै पपूणेमनोर्शः # २० ॥ ब्र्म।वाच- तव चर्णत्तरोगे मनमनश्चश्जरीकषे भ्र१तु तततमीशच प्रेममक्त्वा प्ररोने ॥ भुवनविमत्रमोया्त (शा. त्यो षाय पुदडकुपारण्कां देहि मकि च द्स्यम्‌ # कर उवाच-- मवजङनिषिग््श्च तमीनो पदयो भणति सततमलिन्धोरसंसारकूषे ॥ विषयमिगिनिन्य चष्टिप्हा(ङूप११पनय तव मक्त देहि पदाविन्दे ॥ २२१॥ षये उवाब- तव निनजनस्ाषै धगमे, मे मदीश मतु विषयबर4च्ञने तीक्ष्मलद्भः तव चरणप्तरोजे स्णानदाने हेत गनि जनुषि भक्ति दे गदारपिन ॥२३॥ १ स्तवने कृतवा परिपू कृभानतः । कामपूरस्य पूरतसितष्ठमत। राभिक्पतेः ॥ पुराणां स्तवनं श्चत्भ तानु शच कृपानिधिः । हिते तथ्य च वचने स्मेराननसरौरुहः\ आढृष्ण उवाच- | तिष्ठताऽऽगच्छत सुर मदीय। नात्र संशयः । शिवाश्र।णां कुश र्ट यक्तं न साप्रतम्‌ नििन्ता मतरतात्रैव कः विन्ता वे मपि स्थिते, स्थितोऽहं स नीषु परत्यक्षो$हं सवेन वै युष्माकं सममिप्रा+ समै जानामि निश्चितम्‌ । शमादयुमे च यत्क१ का> ख म्यति | महक च यत्कमं प्त कलङ्ृतं पुराः ; स्वे स्वे काञच तरवः फ 1; पुत्पिगः सद्‌ा ॥ १२िपकफटा, काटे काठ पक्रकडाचिि ताः । पुल दु.ख विपत्सपच्छ कचिन्ताङमाश्भम्‌ ॥ स्वकभफला हन प्थकाेऽप्युपस्थितम्‌ । न हि कस्य परिः क का पेणो १ नल १॥ काले दयेव मरन्त्पेवाियाः प्रियाः | राजानो मनवः पृथया दष्ट यप्मामेरतर र श्वस्मेफडपकेन पिं दाठवश्वत।; । युष्माकमपुना पेद गोदधङ़ यतमे यतम्‌ ॥ परषिरगं तन्लभेनव सप मन्वन्तरं गतम्‌। इन्द्राः सप गास्तत्र देवेन्रशवाष्ट र ऽध ॥ करनं जमस्पेव मद्‌ च दिभनिष्म्‌। इन्र. मात्वा मूमः सपं कोङषक्षमताः ॥ ५६ ५८ ५ ^ ¢ ४५ ेपायनप्रनिपणात- कीर्तिः पथ्यां पण्यप कथामा्नव्रशेषितम्‌। भधुन।:पि च राजानो दुष्टाश्च इगिनिन्दकोः ९ नभूवुबहवे भूमा महाबलपराक्र गः । र्वे यास्यन्ति राज नः काठानर०ह धुवम्‌ ॥ उप्थित।ऽपि कारोऽय वाते वाति निरन्तरम्‌ ' विदहति पूथश्च तरत्येव मम।ऽऽज्ञा व्याधधः सन्ति देहेषु सत्युश्चरति जन्तुषु । बषन्त्येते जलधराः स्वे देन ममाऽञन्ञया न'हषण्५निष्ठ विप्र श्च तपोनिषठास्तपोधनाः । ब्रह्मपथ ब्रह्मनिष्ठा योगनिष्ठाश्च योगिनः॥ ते स मद्धयाद्धीताः स्वकभषपतरपराः । म द्धक्ताश्धव नि.रङ्काः कमेनिमूलकारका"॥ देवाः कारस्य कारोऽहं गिधिःता धातुरेव च । पतहारकतुः संहतो पादुः पाता पर।त्परः॥ मम्‌।ऽऽज्ञय,ऽवं (हती नान्ना तेन हरः स्मृतः तव रिश सृष्टिहेतोः पत धमेस्प रक्षणात्‌ ब्रह्मा दितृणषय॑न्त सर्वेषामहमीश्वरः । स्व\मफल्द्‌ताऽहं कमेनिमृल्कागकः ॥ ४४ ॥ महं सन्पहरिष्यापमि कप्तषामपि रक्षिता । यानहं १।रपिष्थामि तेषां हन्ता न कोऽपि वा सर्वैष।मपि सहत। सष्ट। पताऽहमेव च । नाह € क्त ४ भक्तान। संहारे निः१दे।हनाम्‌ ॥ मक्ता ममानुगा नितय्मत्पाद्‌।चेनतत्पर,: । अहं भक्तान्तिके शशचतेषां रक्षणहेतवे ॥ सर्व नरयनिति ब्रह्माण्डे मनति पुनः पनः ¦ न भ मक्ताः प्रणदयन्ति निःशङ्कशच निरापद्‌; अते विपश्चितः स्वे दस्य वाञ्छन्ति नो वरम्‌। ये मां दास्य प्रयाचन्ते धन्यास्तेऽभ्. 7 | च षशिताः॥ ४९॥ -जन्ममत्युनराव्णयिम च यमय।तना । अन्येषां कर्भगामसिि न भक्तानां च कर्हिचिन्‌ भक्ता न लिश: पेषु पण्येषु परवकर्मिणः । अहं घुः मे तेषां च कमेमोग नपुनिश्चिनम्‌ ॥ सहं प्राणश्च मक्तानां भक्ताः प्राणा मगपिच | ध्यायन्तेते चमां निह ताग्ह्मरममि 2. वःनिश्यम्‌ ॥ ५२॥ धक्रं सुदशेनं नाम पोडशारं पतीक्ष्णकम्‌। यत्तेन; प¶ोडशांरोऽपि नाति पदेषु नीषि ॥ मक्तान्तके तु तच्चक्रं दत्वा रक्षाधर्मप्पितम्‌ | न स्वोर्थ्य न च प्रीतिर्मे यामि तेषां च सनि- | परम्‌ ॥ ९४॥ नेमे स्वास्थ्यं च वेकुष्ठे गोदाके रापिकानतिके । यत्र तिष्ठत भक्त स्े तत्र तिष्ठाम्यहर्िशम्‌ प्रणिम्थः प्रेयसी राधा न्थिरोराति दिवानिशम्‌ | यूय प्रणातिका रक्ष्मीनै मे भक्तात्परा मिया | भक्त च यद्‌द्रव्यं मकत्याऽश्नामि सुरधराः। जभक्तदत्ते नाश्नामि ध्रु भुङ्क्ते बेट स्वयम्‌ खीपुत्रस्वजन।रतयकत्वा ध्यायन्ते मामहनिंशम्‌ । युष्माच्विह्‌।य तान्नेवय स्मराम्पहपहन- ` श॥ ९८ ॥ ्हमदैवतेपुराणष्‌ । ४५९ ुषट। यदा मे भक्तानां ब्राह्मणानां गवाभ्पि । क्रतूनां देवतानां च हिता कुवन्ति निश्चितम्‌ ॥ तद्‌।ऽचिरं ते नश्यनत यथा वह्नौ तृणानि च | न कोऽपि रक्षिता तेषां मयि हन्त्यपस्यते॥ यान्या भे पृथिवीं देवा यात युय स्वमाछ्यम्‌ । यूयं रवांशस्ूपेण शश्र गच्छत मूनलम्‌ ॥ ईत्युकू्ग गतां नाथो गोपानाहूय गोपिकाः । उवाच मधुरं वाकयं तथ यत्समयोचितम्‌ ॥ गोप। गोप्यश्च कृएत यात नन्दनं १२्‌ । वृषमानुगृहे क्षिप्र गच्छ त्वमपि राधिके॥ ६ ९॥ धुष१नुप्रेण साध्वीं नन्दगा१कडावती । स॒बस्थ सता स। च कमटरापमुद्धवा ॥ पितणां मानसी कन्था घ्था मान्ण च यो्रिताम्‌। ए२। दुवात्तपः श।प१।जरम तरय नने गृह तस्यां गहे जन्म ठम शीघ्र रन्दत्रनं वरन । त्वामह बारद्पण गृह्णामि कमाने ॥ र्मे प्राणागिका गधे तव प्रणाधिकोऽप्थहम्‌ । न किविरावगोर्भिननमेकाङ्ं सवेदेव हि ॥ धरुतेव राधक्र तत ररार्‌ भमविहृला | पप। चक्षुश्च राम्था मुखचन्द्‌ हरमुन ॥६८॥ जेनुरेमत गोपाश्च गोप्यश्च पृथिवीते । गोषानापृत्तभानां च मन्द्रे मन्दिरे श्चमे ॥ एतसिन्रम्तरे सवै ददृश रथमत्तमम्‌ ¦ मणिरल्नेन्दसारेण हीरकेण विभूषितम्‌ | ७० ॥ प्ेत्रामरख्लेण शोभितं दर्णायुमैः । पू्मकाप,यवसेण विशुद्धेन मूषितम्‌ ॥७१॥ सद्रत्नकट्शान। च सहस्रेण सुशोभितम्‌ । णरिज।तपसूनानां मालानर्विगनितम्‌ ॥ पपिदवौर्यक्ते शातकुम्भमयं मम्‌ । तेजःस्वरूपमतुं शतपूचममप्रभम्‌ ॥ ७३ ॥ तत्नस्थ परुष इाम सुन्दरं कमनीयकम्‌। शाद्धं चक्रगदापद्मधर्‌ पीताम्बर वरम्‌ ॥७५॥ किरटिनि कुष्डदिन वनमाठ विभूषितम्‌ | चन्दनागुरकस्तृकृङ्कृपद्रवचर्चितम्‌ ॥ चतुभुजं स्मेरववत्रं भक्तानुग्रहकारकम्‌ । मगिरतन्द्रस्। राणां सारमूषणभूषितम्‌ ॥ देवी तदामो रम्या श्ु्छवणी मनोहराम्‌ रत्नठंकारशोमाढचां शमिनां पौतवापष्ा ॥ शरत्प्रिणचन्द्राभ्यां शरत्पङ्कजलेचनाम्‌ । पक्निम्बाधरोष्टी च स्मेरयक्तां मनोहराम्‌ ॥ बेण गणाग्रनपहस्तां मक्तानुग्रहकरेकःम्‌ । िशापिष्ठातृदेवीं च ज्ञानरूणं सरस्वतीम्‌ ॥ अपरां दत्िण रम्यां शतचन्द्रसमपरमाम्‌ | प्रत्ठस्वणेवण। मां सस्रा सुमनोहराम्‌ ॥ सद्रत्नकुण्डटाम्यां च पकगढविरानित।म्‌ । अमूल्यर लख वितामूरेयवल्रेण मूषिनाम्‌ ॥ भभूरयरतङयुरकरकङ्कणशोभिताम्‌ । सद्रलपरारमज्ञीरकढशब्दपमन्विताम्‌ ॥ ८२ ॥ णी्दरकिङ्किणीयुक्तमध्यदेशसमन्विताम्‌ ; पारिजातप्रपूनानां माणशक्क्षःस्यलोज्ज्वलाम्‌ ॥ ्रफुमःलनीमाङपतयुक्तकबरीयुनाम्‌ । शरच्चनद्रममामुष्णन्मुखचारुविमूषिताम्‌ ॥८४। १ क. "स्या -गर्भे । . ४६9. हणवननुनिषनीदं - कदु चिन्दुसयुक्ततिम्दुरटि रुकान्विभम्‌ । स ारुकञ्जसम॑स्तश्षरस्पडह्कनरोचनःम्‌ ॥ सरसदङशपलरीराकपरपंयुलाम्‌ । भराय च पद्यन्ते श्यन्तीं गेकरषकुषा = ॥ अवरद्च रथासभे सञ्ीकः सपाद: । जगाम च समां र्यां गोपणोर्गरमनिताम्‌ ॥ देवा मोष्टब्च गोग त्युः प्राज्ञरुको मु ' स मवदोक्तस्ता्रंश कृतेन च सुरर्षिभिः गर्वा नारायणो दगे विष्ीनः इृष्णदिद्रहे । दष्टः च परमाश्चयै ते स्र विस्मयं वयु ॥ शतस्मि्तन्टरे तंज शातकुम्भमयद्र्गात्‌। भवेह रवय विष्णुः भत। च नगता प्रतिः ॥ कार्गाम च (बोहुवैनपालाविम्‌्रिहः : पाहाग्बरषरः भीमान्सक्ितः सुमनीहरः ।९.१।। सवाङेकारदरामा्च्रः सुयकाशिषमप्रभः । उत्तस्थुस्ते च ते दष्ट्वा दषुः प्रणक्त मुने ॥ स ज्ःपि छटीनस्तत्रैव राधिके शास्य भिरे । ते दक्ष महटदाशये विस्मवे १रमं यञः ॥ सेविटामि दराङ्ग श्वत्द्वीपमिवाभिनि । शएतपिमि्नन्तरे सृभमाजगाम स्वरा त्वितः ॥९४॥ शद्स्वटिकतिक शो नना सकषेणः रशत । सदेसकशीरषा पुरुः शतसूयेतमपमः ॥ भगतं तुष्टः संदे दृष्टश ते विष्णुविग्रहम्‌ | ष चा <ऽगत्य नतस्करन्धनतु्टोव राक्रिकेधमम्‌ सहक्तम्ा भक्ता च प्रणराप च गारद्‌ । भागं च भर्पुत्री दवौ नरनारायण पिषौ ॥ शनोऽहं कृष्मपाद्‌।भ्जे बमृव फार्गुमो वरः । ब्रहयोर.दोषपरमा थ तस्थुरेकत्न तत्न ¶ ॥ एतम कतरे देवा ददश रथमृततग्रम्‌ । स्वभपारषिक्रारं च सानारनणर च्छदम्‌ ॥१९९। मभीन्व्रारतयुक्तं विशुद्धाश्च समन्वितम्‌, धेरजामरसयक्तं मूरिते दर्मनायुति. ॥१००॥ सद्र नारक रर समेन विर जितद्र 1 भरिजातप्रसूडोनां मान्रजलिः सुशोमिक्व ५ पहल चकपयक्तं भरोखयिमनोदहरम्‌ । ग्रष्प भध्यानृहमातेण्डप्प्रमेषकरं वरम्‌॥ १५३॥ एक्तमाणिक्यक्न्नाणां सरमुहेन समुरुज्वख्म्‌ । च्क्रवु्तङिकि पुष्पतः; काजनविधिसम्‌ ॥ देवानां दानत्रागं च रथारं प्रकरं मुभे । स्न दीकरपीत्य निरिति विश्वक्मेणा तैं पश्ातरीमनेः्यै च जतुयजरकितुतब्‌ । २ तुस्वबुयुक्तेः € भित राीभन्द्रेः # £ त्था दद्कदेवी रमा ठेकारमृषिताम्‌ + प्रद्वस्भेजराणां श्रमामे,वन रथ॒न्भिम्‌ ¶ौ तेजःस्वरूता मसं मुरुपरङतिमीश्व्मम्‌ 1 सहस मनयुक्तां ननृदधसशन्वितभू = ॥ हेष डास्यपसन्नाम्यां चक्ामुग्रहकारकाम्‌ | ण्डेस्पठकरीरत्वसद्त्नकुश्दजोज्जराद्‌ # रश्मेश्णाररजितकभन्मज्ञी ररज्िगम्‌ । मशीम्दमखकभरत्तमध्ककृ्ािकतम्‌ ॥ सद्स्नतारकेव्रकरंक ङ्ग सूकितन्‌ । ममार क्नयमाराभिर्रःस्थरहुहुऽज्स्तम्‌॥ १११४ कारयाम नयनाना ननमनय + क- रतितस्पसजाधुष्कं शो० 1२ कृ, "रभूषणभ्‌° | ब्ज्मवैवरदुहाणम्‌ । ४६१. निर भ्वकरिनि कोणी वीनीलतक्वानता६ शारत्मुधादशकलितिःः न्य्मगोशराम्‌ तै कललोर्कवररेखाच-दररपक्कनषोलमम्‌ , चमक्मागरकस्तुरीचिनपत्रभिथषितिम्‌ ॥ नक्मीनकन्धुजी भमरम हाषरकसौभिताम्‌ , मुखा गिकवमामृश्दन्तरािङिरा भेताम्‌ ॥ प्रफटमाटनीमाटस पक्तकबगीं वराम्‌ ॥ ११६ ॥ पीद्धवहलनानागमजन्नरम कतिक नकिम्‌ । व हिकदाद्ध वेना तिस्व दितेन सथुज्जरच्धम्‌ पिंहपमाश्डा पततम सद्धितां हम । भद्रस्य रवाह भती प्रकत ज ४ गम्यं की रेकी एतुभरत करका । गणे; ककि नतक कक १२५ नृम शंकरं अममनन्हं कमशोद्ूवम्‌ । उनस्युरक्नाचे देक शष तै मे ॥ जाप च ददुढभा वापमागप्ुरन्वकि । कासपरा सह तत कक जङ्ुवेभ हद्‌ पन्ति, दधुष, सभूमध्ये द्ववम्ड पुव हरेः । मोक गेष्यभ नहुद्ध अनरदुकिमः हुलः॥ गत छां ङः ाानवश्द्‌-दहः । त गज्छ भ व्कगूह न इररसमनिः ब्‌ वदभ्र उद्र 9 म देवि सनाननि , तव गणं अ्हष्णामि गत्वाऽहं कुप्डिनं स्ति तर देजः भृ गरी इष्ञअ पुन्य त्रनकिाः । रनिदम्नि समे आपक्सुरीश्वरीम्‌ ॥ विष्दध भतीव्कपमयग्ा्वत; । जथुरकासते क हेम ९१ अ ममो च ताश्च तमाय. सपात्य गोपकन्यका. । उचुरगोपाछिकाः काथिन्मद्‌। तासां च सनिधा ्ीङ्ृष्णः पवतीं तत्र स्मुव। च जगत्पतिः । देवि स्वमेशसरूपेण वरन नन्दङ्गव क्र ॥ उद्रे १ ग्ला; कृश्‌) नूपरेद्भ्‌ । ठ जनन ग्डभमे हस्तिनि # ग्रमे प्रामे च पनां ते कागविभ्यामि मतल । करज महीतले ङ्स 21 बुतस च || व्ःशिष्दुदेती छां शजकिष्न्ति मन्क। द्येमकणिदेनलेभिश्च सुमितः एद्पषमन्रण सृविकान्दि छठि पिक खं मा ककः त्मकं मक्रिणति दसदशनमन्ञेणर जनर्यनि क्विमन्िदप्‌ + जारश्मं ङुत्माऽ५ ज ्रिकनि सवभक्र्‌ इतयूवता अहीरड्लेदुकव त श्नम्‌ , जारण क से मिण म्मम ततान महं ज उष जना पक | लश्‌ वगः पतङ्गं मढ>३ भखीन्डम्‌ मह्मं कम्म ऋहुरामन निन्म्‌ तुक रिक नासो भिङ्कम्नेनो कवु देन क्राग्र पन्य न्दु । शक्रे जका परमुखस्पे ङ; क; ४ पमज्ञन्निगत्भन्तमवा¶ मनय न्छिद; ॥ ११६४ ॥ ब्रह्म बाच-- शवधण्नं कुर तरिमो किंकरस्य नितरेदनम्‌ । आज्ञा कुरु महामाग कस्य कुत्र र्थं मुवि | गङ्ष्ता, ४६२ ्ेपायनगुनिभणीरं- मतो षातोद्धारकतो सेवकानां परमुः सद्‌ । स भत्यः सवेदा मक्त इृराज्ञां करोति यः के देवाः केन रूपेण देव्यश्च कलया कया । कुत्र कस्यामिपेय च विषयं च महीतले ॥ बरह्मणो वचनं श्रुत्व प्रत्युगच जगत्पतिः । यत्र यस्यावक्ाशं च कषयामि विषानतः॥ ` श्रीढृष्ण उव।च- | कामदेवो रैविमणेयो रति्मायावत सती । शम्बरस्य भुहे याशच्छायारूपेण सर्थिता॥. एवं तस्य पुत्रो मविता नाग्नऽनिरुद्ध एव च। म।रती शोणितपुरे बणपुश्री भविष्यति अनन्तो देवकीग मदर हिणेयो जगत्पतिः । मायया गर्भकषोननास्ता संकषण भ्रमः || काटिन्दी सुयेतनया गङ्गाशेन महीतठे } अशेनेव तुखपती र्षमण्य राजकन्यका ॥ सावित्री वेदमाता च नाम्ना नाभ्नजिर्ती पतती । वसुंधरा सत्यभामा शेव्या.दवी सरस्वती रोहिणी मिश्रदिन्दा च भवित राजकन्यका । सथपतनी रत्नमाछा कट्या च ज्ग॑घ्ममोः॥ ` स्वाहशिन सुशीडखा च स्क्रिमण्णथाः न्ञिया >व| दुगोकाधाज्जाम्बवतीं महिषीं दक्ष स्मृताः ॥ १४५ ॥ अीरन शैट्पन्री णतु जाम्बवतो गृहम्‌ । कैलासे शकरान्ञया च बमव पवेनीं प्रा कैटासगामिनं व्रिप्ण शचतद्रीपनिवापिनम्‌। आखिङ्गनं देहि कान्ते नास्ति दोषो ममाऽऽ- जलय ॥ १४५७ ॥ ब्रह्मयबक-- कथं शिाज्ञा तां देवीं बमूव रधिकापते । विष्णोः सेमाषणे पूर धेतद्वीपनिवारिनः ॥ भीमगबानुबाच- | पग गणेश द्रष्ट च प्रनमः सदेवताः । शेतद्रीगस्प्वयं विष्णजैग'म क्षकराल्ये ॥ ६३ गणश मुदितः स्मृवाप्त पुखाप्तने । पुखन ददशः सवे चरो्यमाहन वपः, ॥ किरीटिनं कुण्डडिन पीताम्बरधरं वरम्‌ । सुन्द्र श्यामरूपं च नवयीवनयुतम्‌ ॥ बन्द्नागुरुकततूरकुडूमदवसंयुतम्‌ । रत्नाठेकारशोम'ढथ स्मेशननप्रोरहम्‌ ॥१९९॥ रत्नरिह।सनस्यं च पापैः पाश्वटितम्‌ । वन्दितं च सरः सर्वे; हिवेम पनित स्ततम्‌ त इष्ट्वा प।वती रिष्ण प्रसन्नवद्मेश्षणा । मुखमाच्छारिते चक्रे वातप व्रीडया पतती अतीव सन्द्रं रूपं ददी दश्च पुनः पनः । ददश मुखमाच्छथ निमेषरहेता सती ॥ परमाद्ुतवेष च सरिमिता वक्रचक्षषा । सुखप्तागरसंमभ्ना बमृव पुरुकाचिता ॥११९६॥ मिकिकगिीीपगीषयिणीीीण मर ीणणिणणीिीररणणररररर रीरिष श श ओ मनिः नम्नन्य 1 १ कृ. "गुरोः | भ्रहमवैवतेपुराणधू । ४६६ क्षण ददश पश्चाद्ये श्रवणं त्रिरोचनम्‌ । विशख्पंदटिशषरं कन्दषकोटिषुन्दरम्‌ ॥ क्षण ददश्चे इयाम तमेका्य च द्विखोचनम्‌ । ¶१त॒भजं ्पतवल्ञ वनमाराविम्‌षेतम्‌ ॥ एकं ब्रह्म मूतिभदमभेद्‌ व। निरूपेतम्‌ । दृष्‌ ग नमू सा माया सकामा विष्णुमाभय। मदंशाश्च त्रयो देवा बक्षविष्णमहेश्वराः | ताम्याम॑त्कषपाताच श्रष्ठः सत्वगुणात्मकः हवा ते णवेती भक्त्या पुरुक शचितविग्रहा | मनप्ता पूजयामास परमात्मानमीश्वरम्‌॥ दुगोन्तरामिभायै च बुबुधे शकरः स्वथम्‌ । वान्तरात्मा भगवानम्त यमी जगत्पतिः दुगौ निजनमाहूथ तामुवाच हर्‌; स्वयम्‌ । बोधशास विविधं हिते दथ्यमलण्डितम्‌ शक्र उवाच- नित्ेद्‌न मदी च निनाध रख । शङ्खार दाहे भद ते हरय परमात्ने॥११९४॥ अहं रक्षा च विष्णुश्च ब्रह्मे र च सनातनम्‌ । देवक मेदृर्‌दहितो विष मूतिमेदक; एका भकृतिः स्वेषां माता त्वे प्तवद्पिणी । स्वमूरपति वाणी त्व रक्षी नारावणोरपि मम वकेसि दुग। त्वे निबोधा$ऽष्यास्मिकं सतति । शिवस्य वचन श्रत्वा तमुवाच पुरेश्वरी प।वत्युब्राच- दानबन्धो कपापिन्धो तव मामरृपा कथम्‌ । सुचिर तपता छन्प्रो नाथस्त्वं जगतां मया म।दरीं किंकरी नाथ न परेत्वक्तमह्‌।त । भयोग्धमी दशे वाक्च मामा वद्‌ महेश्वर - तंव वाक्य महारव क] रपम्बेव पानम्‌ 1 देहानपरे जन्म छड्ध्वा भनिष्य। {म हरि द्र इत्येव ववने श्रुसवा रिरराम महेश्वरः । उशेनेहा भदः पपत चाभ ददै ॥ तत्पतिज्ञापाङनाय पर्वती नाम्बवेदृशृहं । कमिष्ति जनुधौतनौस्न। ज।स्बरती सती ॥ व्रक्षाबाच- भृमो कतििषे मुपे सप्ते पनती कथम्‌ | ठाम भरते ज>4' निरि भास्छ्के गूहे भ।ठृष्ण उवाच-- ` शामारतारे तरेायां देशंशाश्च ययुमेहीम्‌ । हिमा धारो भस्लके ज।म्बवान्नाम रकरः ५ रामस्य वरदानेन तिरंनीवी श्चिय। यतः । कोटिपिहनखाधान विवत्त च महाब; ॥ र ० । -3 ०.९ वितुरशगृहे दग। जगामा्ेन मृतम्‌ । पृः पृस्थ ब।॥ कषितं शण मन्मखात्‌ ॥ स्वेषां च सुराणां ३ वंशा गच्छन्धु मतम्‌ । नपुत्रा पत्सहाधा मविष्षन्ति रणे विप कमडकर्या सवां भवन्तु नपकन्पकाः । मन्भहिष्यो मरिष्यनि्‌ सहां च षोडश धर्मे।ऽयमशशूपेण प१।ण्डप॒त्रो यधिष्ठिरः । वाये।रशद्वी१पेनः प्त वज्ञी ह्यनेन; स्वथम्‌ ४६; ्प+पनपुनिर्णी नकुड" सदेकं शत्मुते) । श्वसः कथकर विडः प स्मः स्वयद्‌, ॥ दु्योषनः कङरसः स्थुदारम इतनु। । भन्वत्वाण ककराशो श्रेणो कहुनरध्पतमदः॥ इुत। ना $ मगनन्युषठद्ुते म्यम्ठः । चनत्रसोऽप्थनिनन्पु्च भीशिव कूड: कपुदेवः कर११ ऽश्वा च देक्की । वसशो नन्दगोग्ध योह क्युकतमिनी द्॑म्दी कमलंसा च यक्ङ्कण्डस्तमुद्धवा । पुमक्र अतस्पां का वेककीग्मेततमक॥ १८४॥ दंवा गच्छतु एथनमसन महयशाः । कण देवपलृयश्च गच्छन इमिवी १८ इ"यबमुक्तवा मगश्चमिवगगम च नारद्‌ । सवे विषरणं श्रुत्वा तत्रोवाघ्र प्रजातिः ॥ कुऽ१¶१य गम बग्द्वी द्षिणे कमन्य । पुरतो देवताः सवाः परती कपि नारद्‌ गोप्य गोपाश्च परितो राधा व्तर्स्थहस्पिता । एतस्मितन्तरे छा च मुच व्रनेशरी ॥ राषेकाबाच- शण नाष प्रव्यामि करिकरौवचने प्रमो । प्राणा शहन्ि प्तततम भदोकयति मे मनेः ॥ चक्षाभिमीरपे कटुमक्ता तव दीम | स्वया विना कथं नाय यापयामि धरणीतछम्‌ ॥ किला अरपरणेव ठन तै त्वया सह्‌ । प्राणेश्वर बरूहि सत्य मार पत्येव गोकुठे ॥ निमेषं च युगशतं भवि पर त्वया विना । क द्रक्ष्यामि क याव्यामिको षा मां॥ प।रपिष्वतिं ॥ १९९ ॥ तरे पिर केनवु भारे मंगिनी १६ । त्वय विनाऽ प्रणिर जि^तेयति त कचेन || करि भवेद हंता मी कमाये भूतः वित पिष दत्वा तैश्च प तेषं कु -अनुतनं ए नैमषुपो पुसुदमे । करीतुं धभणे निलये स्ष्वीके पदभ | १९९॥ त्रे वत्र चं वत्यां ग रीन अरा म॑वलिदेम्‌ । ते लसय सरी देत भक दाह्य वाञ्छितम्‌ ॥` १९६ ॥ इष्णसवं २ापिक्तो ऽ च परमसो मागमस्बयोः | म दस्म मि मृमौ च॑ ३ भ्ये १२ परम्‌ वपो न्वा परह प्राणाः शरीरं छायया सह । ताऽऽवयोनेम्भ गा देहे भह बरं विम _ शदनिमेषविरडेषो मविला मॐ 'वयोभवि | २।४अबस्थापि दुर्धापि देहि भद वरं भनौ भम्‌ प्रमिस्तव मुः केन भ कह्मा हरे । भस्मन मुरलीपातो मज्ञा कष निनिर्मितौ ॥ दिम, किः सन्ति पुषा वा पुश्दुतः | नात्ति भुवि कर्ते। वा करना दस्य [ | चं भौं ॥ २७४६ ॥ त३ देहाषमगेन केन वाज्ह उिनिरमिता । अयमम -ञदयार्मदो नास्तवतस्त्वमि मे मनः पमाऽऽत्मा मन प्रणातबपि स६१।१6। यथा | तवा र इसममीनस्पाणा ममि स ससित - ह्णा ॥ १८६ ॥ ्ावैवपैपुराणप्‌ । ४६५ भतो निमेषविरहादास्मनोर्विह्वं मनः; प्ररं सेतते प्राण। दहन्ति विरहश्रती ॥२०४॥ इत्येवमुक्त्वा स। देवी तनैव पुरतसदि । मृथो मूयो रुरोपरोषेपृत्वा तेशरणाम्बुनम्‌ ॥ कडे कृत्वा त्‌ तां कृष्णो मुखं संमरञ्य वाप्तप्ता । बोधयामास विदि पत्यं तथ्ये हितं व्चः॥ भीष्ण ठवाच- आध्यालिकं परं योगं शोकच्छेदनेक रकम्‌ । शण देवि भवक्षयामि योगीन्द्राणां च दुेमम्‌ आध्‌।राषेययोः स ब्रह्माण्डं १९ सुन्दरि । आक्ारत्यतिरेकेण नास््याषेषस्य समवः ॥ फकषाषार्‌ च एष्य च पृष्पाधार्‌ च पवम्‌ । स्कन्धश्च पषह्ठवाध।र; स्कन्ध।वारस्तरः स्वयम्‌ वृक्षाचरोऽप्यङ्कुरश्च जीवशक्तितमनितः। अष्िरेकाऽक्कुराधार्ाष्टयाधागे वसुषरा शेषो वुषराष।रः रेषाधागे हि कच्छपः। गयुश्च कच्छपाधारो वाय्वाधारोहऽमेव च गिभाऽऽष।रस्वरूपा त्व त्वयि तिष्ठामि पापरतम्‌। त्व च शाक्तसमूहा च मृखष्ृतिरीश्वरी त्वे शरीरखरूगऽति तिगुणापाररूरिण) । तवाऽऽत्माऽहं निरी हश्च चेशवाश्च त्वरयां पह पुरषद्वीथम॒त्पन्नं ब योत्तततिरेव च । तयोराष।ररूपा च कामिनी प्रकृते, कडा ॥ विना देहेन काऽऽत्मा च क शरीरं विनाङऽत्मना । प्राधान्यं च त॑यीद्‌वि विनां त्वया कुते। भवः ॥ २११९ ॥ म कन्न प्याऽऽया यद्‌ राधे तसारी नयोः | सत्रा ऽ$त्मा त्त्र दृह्‌ च नमेद्‌। ।१नयेन किमू यथा क्षीरे च धाव्य दाहिका च हुत।शने । मुमौ गन्धे। जे शेत्थ्‌ तथ। त्वपि मयि धविष्ि णावल्यदुरषभोरक्यं दाहिकानख्यो$था ¦ मृगन्बजङक्षत्यानां नास्ति मेद्स्तथाऽऽबषो मथा विनां त्व निजीवा वाहय ऽहं त्वया विना | त्वया केना म क| नाष पुम्द्र निशितम्‌ ॥ २१९ ॥ विना शद घटं के २थ। नाहं कुषाङकः | बिन। स्वप स्वणकरोऽङंकाः कतेमन्षमः ॥ स्वयमात्म. यथा नित्यस्तय। तवे प्रहृतिः स्वयम्‌ । ततश क्तप्तमायु्ता सव।षार्‌ सनातनी मम पाणपमा बक्ष्मीगणी च समभङ्षा । ब्रह्मे ९नन्तषम।श्च त्वं मे भागिका प्रिया समीपस्थः इमे प्व मुरा देभ्यश्च राधिके । एम्योऽव्यम्ययिका नो चेत्कथं बक्षः स्थल।र्यता ॥ ९९६ ॥ त्यनाश्रुमःसण इषि भान्ति च निष्फडं तति। विह।य शङ्का निशङ्कं वषमानुशृदं नन ॥ कछावत्याश्च जठरे म।सानां नव सुन्दर. वायुन। परापित्वा च गमै रोषय माक्या ॥ दशमे समनुपराघे ्वमाविभेव मूः ठे , सवात्मरूप १रित्यञय भरशरूपं विषाय च॥२२६१॥ १ क, "नेक्तेनम्‌ । ३ क, टयो" ५९ ४१६ ग्म वाय॒निःपारणे 12 कलव्याः समीपतः मुनौ. विवसुनीमूय पतवर द्विषि धुरि ५ ष्म ग्द = €^ 6 ° ^~ अयो निसमवा स्वै च मतर गे कृडे एति । जय नित्तमवोऽह च. नाईऽपयागभृपस्ित्िः॥ भूनिदृ्टमात मां गङ्ख प्रापयिष्यव्रि । तव हतोगमिष्याप्रिं कृता केतभग्र उल्म्र | यशोादामन्दिरे मां च सानन्द्‌ नन्दनन्दनम्‌ | नित्यं द्रक्ष्यामि कस्मणि सम्मा १5 ष्पम्‌ मतिपते मविता बारे वरेण मम राये स्वच्छन्दं विह्र्प्य।प्ि नित्यं उगद्रने भो तिःसषशतका<। भगदा भगु जन । तयाखरद्रयस्थामेः पुश ।दृमस्वच ५२६१५ हस्थाप्य एस्यारहित। गदगद ९ च| ता भशधाध्यु भनोधेश्च पितयात्र सुषम अहं .गाणट्सुद्द्‌ः सस्थाप्यत्रैव राथेके । वस॒द्वाश्चम्‌.पश्चाबस्यरपमे स्थरं परम्‌ ॥ नेन रजन क्रीडा मम्‌ सङ्गे प्रियासियाः । बह्वानां गृहे जस रमन्ता गरोष्कोरः॥ इत्यवमक्वा श्रीकृष्णो रिरिराम च नारद्‌ | उपुर्दबाश्च देव्यश्च मोषा गोप्यश्च त्त्र ते| मर्मर १६म्‌/श् श्राह्कप्ण त परात्परम्‌ । धहिकपद्मातरस्वत्यस्टृष्टुः परस पदु \ भक्त्या गोपाश्च गोप्यश्च विरहस्वरकातराः। तत मतु श्राङ्ष्ण प्रणमुः प्रमविहकाः॥ प्राणाधिकं य्‌ कालत राधपणमनरथम्‌ | पास्तष्ाऽमकवद्ूत्रत्या [वरह्‌रउरकात्राम्‌।। हाश्रुपृण्‌रतदीन्‌] च दृष्ट्वा राधां मयाक्ुखाम्‌ | प्रनोधवचनं प्त्मुवाच तां हरि; स्वयम्‌ भीष्ण. उब्राच-- | | त्राणुाधके महाव (यर्‌ भव भच त्भरन्‌ । वधात्‌ च तभ्रारहूचकृ चिह्ना तेम प्पे क्ति द्‌ तेकृभयिष्थामि केचपवास्त्वमृङ्दधमू । वष रं रा तक १५ द्िद्रो म्र सह ॥ अ दामशरएलन्येन करमागेन सुरःरि | भधिष्वल्येव्‌ मम. च मथुरागमनं ततः॥ २४३७ तत्र भार.वत्‌रण० [पत्राबन्पनमाचनम्‌ । माटखाकारदलन्तगयकृव्जकाना च माक्षणम्‌ ॥ धातयत्वा च यवनं मुचकरन्द्स्य मोक्षणम्‌ । द्वारकाया निम्रगे राजसुयस्य द९।नुम्‌.॥ उद्व राजकेन्वानां सदस्ताणां च षोडश । दाघकरतस्खापि शत्रुणा दमन तथा॥ मित्नोभकरणं चेव वार गस्याश्च दाहनम्‌ । हरस्व जम्भ तत्र बाणप्य मुनङन्तनम्‌ ॥ पारिजातस्य हरणे यद्यत्कमोणि तानि च | गमनं तीयेयात्ायां मुनितुत्रपरदरनम्‌ ॥ पतमाष्णे च धुना यज्ञप्रपादनं पितुः । रभक्षणे पुनस्तत्र त्वया साधे प्रदनम्‌ ॥ करिप्यामि च ततैव गोपिकानां च दशनम्‌ ॥ २४९ ॥ तुभ्यम्‌ ध्या त्मक दरवा एनः प्तय त्ञ्य। सह्‌ | दगा नेमदिच्छेदो मया प्ताधमृतःपरम्‌ ॥ भविष्ति त्वया साचे. ए्नर।गममन॑ त्रन.। कान्ध विच्छद्‌प्तमये वषाणां शतके पत्ति ` ॥ ---- - १कृ, रथाः । परेतुराव भक्स्य च नि^। > ख. श्रुत्य" । ५ =; हरि वतर्‌ | ४६७ तित्वं सैमी (वप्त भविष्यति सया सह ¦ मम न॑रा वर्णाश्च यम्तस्य यान-च दरकरम्‌॥ शतवषीन्तरे पध्यर्मतदेवे सनिश्धितम्‌ ¦ भवेष्याति पुनप्तन्न वने र सन्त्वया सह ॥ पूनः पित्रोश्च गोपीनां शोकसंमाजनं परम्‌ । कृत भःराव्रतरण पुनरागमनं मम॒ ॥ प्वया सहापि गोकं गपगोपीरमिरेव च मम नारायणंराध्य वाण्या च पञ्चा सह्‌॥ वैकण्ठगमने राप नित्यस्य परमान्मनः । श्वनद्धीपे घमेगेहमशानां च मविष्यति - ॥ देवानां चेव देवीनामेशा य।म्यनित स्वक्षयम्‌ । पुन, संस्थितिरत्रैव गोकके मे स्वयासह ++ हृत्यव कायत त्म भवव्य च इमाम्‌ । मय ।नहा त यत्ततकानतं केन नव्य हत्यवमुक्त्वा न्रा कृष्णः कृत्वा राधा सवक्षात । तस्था तसु; दुरः तव पुरषल्यश्वं विभ्मिताः.॥ २९९ ॥ वाच श्रीहरिदेवान्रेवीं च प्मयोचितम्‌ । देवा गच्छत काया स्वाश्यं विर्षये कतम्‌ + गच्छ पा$ति टापं सुताभ्यां स्व मिना स्ह । पया नियोजित कमे सवै काठे मरिष्यत्नि + मविता कल्ये! जन्म स्वैषां च वरनेश्वरि । कषुद्ाणां चैव मंहेतां सेवं एम्बादरं विनां -॥ प्रणम्य श्रीहरि देवाः स्वःल्यं प्रयमुदा । लक्ष्मीं सरस्वतीं म॑क्त्या प्रणम्य पुरुषो तमन्‌ हरिणा यानित कम कत ग्यम मही ययुः । मत निरूषितं स्थामं देवानामपि वुुमम्‌॥ उवाच राधिकां इृ.्णो वृषभानु रन । गोपगो रपी प्मृहेश्च सह पृरनिरूषितेः।र१4.॥ अदं यास्यामि सथुरां वसुदेकख्यं प्रियं । पश्चारसमकूयाजं!दरीकुख तवै तमिरधेम्‌ 1 राधा प्रणम्य श्रीङृष्णं रक्तपङ्कनछोचना । .मृरो -र्रोद्‌ पुरतः प्रभविच्छेवकतिरा। र ७)॥ स्थाय स्थाय कचिचान्ती गत्वा गर्वा पुनः पुनः पनः पनः र्ममत्य द द्री हरम्‌ पपौ चक्ुश्चको गम्यां निमेषरहिता सती शरत्पविणवम्दसिपुषोपणौ धरगीर्लमी२१९॥ ततः-गदकि्णीङ्व्य संधां परमेश्वरो । प्रणम्य सप्तघा चैव पुनिस्तंस्थो हरः पुर५।।९५०॥ जजभ्परगोपिकनां च त्रिःत्तशर्तकीययः । अभिगम च गोनी समहः कीर्टिति्यकः गोगना गोपिकानां च स्मृ संहं संधिं । पुनः प्रणय ते रोधा दत्र तस्यौ नीरद ॥ भल्िशदयत्यमिगीगिमिः से भुन्दरी । गोपानां चं समरं पणे प्रययो हीम्‌ ॥ हरिमा योजितं स्थाम परजननेन्दगोकंखम्‌। वैष मनिगृहं सधां गोथी मगेोषनृहं मही गतायां राधायां गोपीभिः सह गोपकेः । बमूव श्रीहरिः सदयः ¶िरवी गभीस्सुकः सेभो्य गीष शिं नियोज्य सवीयेकंमेणि । मेकेपायी जर्म्नपो अगौमं मथुरां हरिः पै यधवुषयं च देककीवपुदेवयोः । भूव तथेत पषषटकं भर्वानं हं |९७७॥ ४६८ दगयनमुनिपरणीत॑- शेषा स्मे गभ मययाऽऽकृष्य गोकु । निषाय रोदिणीगे नगा१ चाऽ$क्तया हरेः॥ ति भीग्हा० महा० नारद्ना ° भीहृष्णजनलं ° षशोऽध्यायः ॥ १ ॥ भय तष्टमोऽध्यायः | नारद्‌ उबाच- ध्यस्यातिरेकं कृष्णस्य महत्पण्यकरं परम्‌ । वद्‌ जन्म महामाग जन्भमृस्युनरापहम्‌ ॥ वसुदेवः कस्य पुत्र; कस्य कन्व च देवकी । को वसूरदृवक का वा विवाह च मयीवेद्‌ | कथं मघान वंस्तपुत्रषट्कं च दारुणः । कस्मिन्दिने हरेमेन्म श्रोतुमिच्छामि तवत्तः नारायण उवाच-- क्यपो वसुदेवश्च देवमाता व देवकी । पूदेपुण्यफलेनेव प्रापतुः भ्ीहर सुतम्‌ ॥४॥ देवमीहृन्भारषायां वपुदेवो महानमूत्‌ । यस्योद्धवे देव्तषो वादयामाप्त दुन्दुभिम्‌ ॥ भानकं च महषहृशः श्रीहरेनकं च तम्‌ । सन्तः पुरातनास्तेन वद्न्त्यानश्दुन्दुमिम्‌ ॥ आहुकस्य पुतः धरमिन्दुवदाप्तमुद्धवः । देवकं) ज्ञानसिन्धुश्च तस्य कन्या च देवकी ॥ गर्गो यदुकुख चाये: संबन्धं वसुना सह । देवक्याः कारयामास विधिवश्च यथोदितम्‌ । महासंमृतसेमारो वसुदेवः इमे क्षणे । उद्वाहे देवकीं तस्मे देषकः प्रददौ कि ॥९॥ अश्वानां च सहस्रामि गजानां च शतानि च । साखकृतानां दासीनां शतानि सुन्दराभि च नानाविधानि द्रव्याणि रत्नानि विविधानि च । मणित्रष्ठानि वज्ञाणि स्वणेपात्राणि नारद्‌ सदरत्नमूषितां कन्यां शतचन्दप्तमपमाम्‌। त्ैटोक्यमोहिनी षन्यां मान्या प्रष्ठा च योिताम्‌ हूपाघारां गुणाधारा सुत्मितां वक्रशोचनम्‌ । नव्तगमयोग्यां च प्रोदधि्लनवयीवनाम्‌ ॥ तां गृहीत्वा रथे कृत्व परस्यानप्तमय तदा । कंपो दृष्टः सहचर मगिन्धुद्राहकमणि ॥१४॥ तस्या रथस्मीपस्य कंसे गच्छति तत्क्षणे । कंसं सोभ्य गगने वाम्बमुवाशरीरिणी ॥१९॥ कथं हाऽपि रजनद्र णु सत्यं वच हितम्‌। देवकथा ष्टम गमों मृत्यहेतुस्तवैव हि ॥ तवे देवरे; क तः खड्गहस्तो महानदः । देववाक्याद्धयात्कोषात्पारिष्ठो हंतुपृथतः ॥ त हन्तमुदयतं इष्ट्वा वदेव; सुपण्डितः । बोधयामाप् नीतिज्ञो नातिशाज्ञवेशरदः॥ वसुदेव उवाव- राजनीति न जानामि शुणु म वचने हितम्‌ । यशस्कर च द्‌ शाञ्राक्तं सभयोनितम्‌ मस्या एष्ट गमे गृष्युश्चततश्र मूमिप। दमां च हत्वा दुष्कीतिं करषि एवं नरः कथम्‌ ॥ ब्रहमैवपैपुराणय्‌। ४६९ शे च कषुदरभन्तृनां हिप्कानां च पण्डितः | कार्षापणं समुत्सृज्य मुत्युक टे परमुख्यते ॥ भदहिप्तकानां क्षुद्राणां .वषः शतगुणे धुवम्‌ । प्रायश्चित्तं मस्यकाडे कथते १द्रयानिना॥ वषे विहिष्टजन्तृनां पादीनां च कामतः । ततः शतगुणं पापं निश्चितं मनुरत्रवीत्‌ ॥ नराणां म्ठच्छञातीनां वषे शतगुण ततः । स्टेच्छानां च दानानां च यत्पापे मते दे सच्ैकस्य च वधे तत्पाप कमते पुमान्‌ ॥ २९ ॥ सच्छूदवाण। शतानां च यतप।पं छमते वषे | तःपापं छमते नूनं गोवंधेकेन निधितम्‌ ॥ गवां दशगुणं ११ ब्राह्मणस्य वषे मवेत्‌ । विप्रहत्याप्तमं पापं च्रीवषे कमते नरः ॥ विदैषतो हि मगिनी पाष्या च शरणागता । ज्लीहत्याशतपापं च मवेदस्या वषे नुप ॥ तपो जपं च दानं च पूजनं तीथदर्चनम्‌ | विप्राणां मोजनं होमं खगाय कुरुते बुधः ॥ लढनुदृदवर्सर् स्वप्नतुस्यं अमे भवम्‌ । परयन्ति सततं सन्तो ४५ कूवेन्ति यत्नतः ॥ भगिनी स्थन धमिष्ठ स्ववदरापश्ममाप्कर , बुधा कतिविधाः सनिति समायां पृच्छ्यतां नप॥ अस्याक्चिवाष्टमो गमो यदपत्यं मविष्यति । बन्धो तुभ्यं प्रदाभ्यामि तेन मे कि प्रयोजनम्‌ भथव्‌। यान्यपत्यानि मवन्ति ज्ञानिनां वर | तानि सवाणि दास्यामि स्वत्तः को मे वरः प्रियः मगिनीं त्यज राजेन्द्र कन्यातुल्या प्रियां तव । भिष्टान्नपानदानेन ववितामनुजां सद्‌ा ॥ वञुदेववचः श्चत्वा तत्यज मगिनी नृपः वसुदेवः प्रियां नौत्वा जगाम निजमन्दिरं ॥ कमादपत्यषट्‌कं च यद्द्भूतं च नारद । दद तस्मे वसुः सत्णत्त जघान्‌ क्रमेण तानू ॥ देवक्याः परमे ग कंसो रां ददौ मिया । रोहिणीनटरे भाया तमाङृष्य ररक्ष च ॥ रक्षकाः कथयामासुगमेखावो बमूव ह । तरमाहमूव मगवानाःमा संकर्षणः प्रमुः ॥६७॥ तस्था एवाध्मो गर्भो वयुपूर्णो बमूव ह । गते च नवमे माति दशमे समुपस्थिते ॥६८॥ दृष्ट दद च गर्भं च मगवान्वेद्‌९नः । रवय रूपवती देव सवासां योषितां वरा ॥६९॥ बभृव ददोनात्सद्यः सुन्दरी सता चतुगणा। ददश देवकी कंपः प्रफृहवदमेक्षणाम्‌ ॥४०॥ तेजसाः प्रजहन्ती च मायाभिव दिशो दशा । प्योपिषां सहति चैव यथा मूर्तिमती भेव ॥ इष्ट्वा तामसुरन्द्र्च विस्मय प्रमं ययौ । अभमाद्धरमोद्पत्यं च मृत्युर्बानं ममैव च ॥ इत्येवमुबत्वा कंसश्च ददै) रकता भरयरनतः । देवकीं वसुदेवं च सद्र ररल च ॥४१॥ पर्णे च दशमे मापे गभः एण भमव ह । बभूव सा चशपप्दा जडरूपा च नार्‌ ॥ गरम च वायुना पर्णे निरडि्ठो मगवानानित्‌ | हृतद) दा देवक्या जविष्ठानं चकार ह्‌॥ सा विश्वमरगमां च मन्दिराम्यन्तरे सती । उगाप्त जडर्ूप। च दवेशयुक्ता बमूष ह ॥ . उवास च सरणं देवी क्षणमुर्थाय तिष्ठति । क्षणे त्रनति पदैकं प्षणं स्वपिति तत्र ३॥ ६७०. देपावनपुनिषनीते- दष्ट्वा च देवकी शभ वसुदे महामनाः । प्रसूतिसमये ज्ञस्वा सस्मार शरिषीधरस्‌।¶ रत्नप्रकीपसुक्तं मेन्दिरे समनोहरे। स्थापयामास छदं च रोह तोयं हुतादानम्‌।)४९॥ मभ्रह्त च नरं चेव बेनर भणकुरः ¦ निद्र ब्राह्मणे चेष त्र्तो बन्धु सादेरो॥ ए्तिमक्म्तरे तस्या सरद प्रहरो गते । भ्याएठ च गगनं मेषः स्िणेशतिसमगिवतैः -॥ ववुश्च वायवश्चष्टा ययुनिद्रां च रक््काः । अचष्टिताश्च शयने शहा इवः विकतनीः : ॥ धुतगिमिन्न्तरे तश्र 4 $ऽभमुक्जिदशेशवराः । तुष्टुुधेभनहेशा गभेध्य परमेश्वरम्‌ .;॥ देबा उल्ुः- जगनिरयोनिस्त्वमनन्तोऽभ्यस ९ब च | ज्योतिःप्वरूपो हनवः सगणो निर्गुणो भहा मक्तानुरोधात्छाकोरो. निराकारो मरद्कुशः । नव्वुहो निखिखंधारो निःशङ्को निरुपद्रवः किरुप।षिशच निङिंह निरीहो निधनाग्हकः। स्वात्मारामः पृणेकामो. निपिषो नित्य एव्व सवेख्छामयः सवेहेतुः सवे: सवगुणाश्रवः । सुखदे) दुःखदो वे दुर्जनान्तक श्व घ ॥ सभगो:ुभेगो बाम्मी दुराध्यो दुरत्ययः । वेदहेतुश्च वेदाश्च वेदाङ्गो वेदण्दि्ु।।४ < इत्येवमुक्तवा देवाश्च भण मश्च बुहु मुहुः । हषंश्रलोचनाः सवै ववुः कृ्भोनि च।५९) द्विवत्कारेकश्नामानि-प्रातरूथाय यः १८त्‌ । दृढां मकति'हरेदांस्यं लमत वडिछतं परम्‌ नरि षणं उवाच^~ | इत्येवं स्वनं हृत्वा देवास्ते स्वाठ्यं ययु; । बभुव जलवृषिश्च नेश्चष्टा मथुरा. |: घोरान्धक।रगिनिडा बमूव यामिनी मुने । गते सहमत त॒ चाष्टमे समुप्ति॥६.२॥. वेद्‌ तिरिक्दुरेये सरवे१डृष्टेशरमे क्षणे । शभग्रहे दष्टिुक्त<प्यद््े चाश्यमग्रहे ॥६३॥ अ्ैरात्रे समुत्पन्ने रोदिण्या मषटमीयितै। । नयन्तीयोगपतयुक्ते चाधैचनदरोदये मुने ॥१४॥ . दष्टा ष्च क्षणे ठप मीताः पुणीदयस्तद्‌। | गगने ऋममुदश्य जग्मुर्न ्वामाकहे॥; # , सुपस्न्ना ग्रहाः पं बभूतु्तत्र स्थिताः । एकादशस्ते परीत्या च मुहूतं षाद्ुरत्निया॥ . ववृ पुश्च जरर वत्तः सुर) तलाः । सुप्रसन्ना च एथिवी प्रसन्नाश्च दिशो दश ॥ : धररषयो मनवश्चैव यत्तगन्धवैर्विनराः । देवा देव्यश्च मुदिता ननृतुश्वाप्तरोगगाः .4॥. नगुगन्धेपतयो विद्याघयश्च नारद । पुलेन सूद्तुन्॑ो जउवहुश्ामयो -मुदा ७० नदुदुन्दुमयो नाके चाऽऽनकाश्च मनोहराः । पारिजातप्रसूनानां महावृ्टिैभूव ह, † जगाम सूतिक गेहं नारीरूपं निधाय मूः । जयदाष्दः शङ्खश्यो हरिशब्दो बमूव ह): एतममि्नन्तरे तत्न पपात देवकी सतीं । निःसार च वायुश्च देवकीजठगात्ततः ` ॥ कितया किमान १ कृ."काकष्े।२ क, निषो। अहेन पणप्‌ः। | तक मावह दिकेकलपे विथाग्र च । हस्प देष्णः इरिरा विषम, इ: ॥ तत।क क्मुज्पय च शखर सप्ानाहरम्‌ । {द्रेमज. महस्त स्क <न्मुङ्वङ्कष्दछम्‌, ॥ दषद्धरय । प्रप्य मक्तानप्रहकार्क्त्; ॥+ † सथिस्नदसा्ं भूषभेश्च मूषितम्‌ । जवलनीस्वहइाने रंसि पत्भसक्ता ॥ षुरपनामूरकम्तूरीकुद्कुमद्रकच चित्रम्‌ । श रत्पवणच्द्रा्य नि्वायरमहरन्‌ः ॥ पयुरपत्तनड च सद्तनमुङटउस्कटम्‌ः । तिभङ्गद्कमध्य च वनमाङ्ाविमूपरितम्‌ . ॥ भभ्िःपवश्चष ऋठकस्त॒मन. विराजितम्‌. 1 कि शाक्य २ास्तः कान्तं महोक्चाम) ; परम्‌. ॥ ददुः वसुदेव देक पुरतो मुने । तुश परया मकतया: वि .१रमं कयः ॥८३॥ छ विव्ये मूत. मकिलजनपमकंघरः । सश्ुपूणेः सपुरुके देवदमाः चःङ्खिवा- सह दुद्व उतवा | त्वामदीन्दरियफन्श्कमृक्तरं न्धिणं निभम्‌ । ध्वानाताथ्य च सरपं परश्रा्मनकीधस्‌म्‌ सेच्छामथ. प सेचसुपधरं परम्‌ । निद परमः नह्य. नीस्पपं सन(तनर्‌, .॥ ्ुतस्पूककः स्पाकमद्पूकममद्शेतु । रित समेशरीरेष सरिरूप्मददकम्‌,, ॥ सरीरवन्तं सपपमच्चसैर गुणाक्कदम्‌ । प्रह भहृती ५ च प्राकृते प्रजे पसन्‌; ॥ द्यं सव च.सतरत्करमत्ययप्‌ । सक्रोधा निर।च,रं निनद स्वर किं विभुम्‌ ॥ कनः तः एतछनेऽशक्त.$खक्ता देयो प्रस्नती । 4 वे स्तोतुमशक्तश्चःश्धवक्करः पटामम> चदुमुलोव््व यं स्तोदुमक्षमः सदा । गणेशो न प्म", योगीन्करगं गुरोयैरुः धररषयो .देवतान्वैव मुनीद्धनुक्ननव।; । स्वने तेषामदृश्यं च तत्कामं कि स्तुष ते १ श्तयः म्त्नेऽश्त्त; क तुरन्त विपरशितः विहा+ सर।९ च कलो भविदुमहेति + वमुदेवङ्कतं स्तोत्रं ससं यः १३नरः | मक्ति,दास्यमतरप्नोति श्रीकृष्णतरंणाम्बुने ॥ विद्व दसत हर्दि ५ गुणातितम्‌;। सकट निस्तस्त्‌म शतरमात्सि प्रमुरवते- ॥ नप्तापयफ् उवाक्रन | ` . धपुदेववचः शर्वा तमुवाच हरिः स्वयम्‌ । प्र्तन्कनः श्रीमान्मकनुमरहकारकः. ॥ भीष्ण उवाच- - । तप्र च फडेनेव पुत्रोऽहं तथ, सापरतप्‌ । वरं वृणीष्व मदं ते मकिष्मति न॑ स्तय परः हपसियां परेः सतपारतव प्रजपतिः । पतनी ते एक्षिनान्नी च तपसःऽऽराथिततसवया पुत्रोःमरस्ट स्तत्र दृष्टवा मां च वृत। बधः । मया दत्तो वरस्तभ्यं मत्तम मविता स॒तः ---~-------------- ------------------------ य नदतकमनकवकीो १ करते, सवयं च | ४७९ ्ैपायनपुनिमणीद- दत्त्व तुभ्य वर तात मनप्ताऽऽरोच्य चिन्तितः । मस््मो नासि मुवने पुत्रोऽहं तेन हेतुना तपसां च प्रभविण त्वमेव करथ्पः सवयम्‌ । सुतपा देवमातेयमादेतिश्च पतित्रता ॥ जघना कश्यपांशास्त्व॑ वसुदेवः पिता म । देवकी देवम।तेयमदितेरंशक्तमवा ॥९९॥ प्वत्तो दित्यां वाभनोऽहं पुत्रस्त॑ऽशन समवः | भ्रद्ुन। प१२िपर्णाऽहं पृत्रस्ते तपतं फखत्‌ मांवा त्वे पुत्रमवेन बह्ममावेन वा पृनः। मां प्राणेऽपि महाप्राज्ञ जीवन्मुक्तो मविष्याति यहोदामवनं शीर मां गृहीत्वा त्रजं त्रन । संस्थाप्य तत्र मां तातमायामादाय स्याष्य ॥ इत्युक्त्वा श्रीहुरित्तन्र बाङह्पो बमूव ह । नभ मूमो शयाने च ददृश श्यामं पतम्‌ ॥ षव। स ठकं तत्र मोहितो विष्णुमाया । क वा कूटं च तन्द्रायामपूवे सूतिकागृहम्‌ ॥ एत्युकसवा वप्ुदेवश्च समोच्य ज्जिया पह । गृहीत्वा रकं क्रोडे जगाम नन्द्गोकुदचम्‌ ॥ गत्वा न्द्रं शीघ्र विवेश सूतिकागृहम्‌ । ददशे शयनाविष्टां यशोदां निद्रयाऽन्विताम्‌ निद्रान्वितं च नन्द्‌ च प्षपै तत्र गृहे स्थितम्‌ । दद्‌ बालकं भेरा तठकाश्चनतनिमाम्‌ इषद्धास्यां प्रतन्नास्यां १३यन्तीं गृहशेखरम्‌ । तां दष्टा वयुदेवश्च विस्मये परमं ययो ॥ संस्थाप्य तत्र पत्र च कन्थामाद्‌य सत्वरम्‌ । जगाम मथुरां हृष्टः स्वकान्तापूतिकागृहम्‌ स्थ।पयामास तन्नैव महामायां च बटिकम्‌। रोरूयमाणां तामेव इष्ट ष्टा च देवकी ॥ रोदनेनेव ता बाटा बोषयामाप्त रक्षका | उत्थाय रक्षकाः शधं बछिकां अगृहुस्तद्‌। गृहीता कचिकां ते च प्रनममुः कंसप५नेधिम्‌ । जगाम देवक १अद्गुदेवश्च श्चोकतः ॥ इ च बाठिकां , कंसो न।तेदृष्टो महामृने । रोखूयमागां कल्याणी तद्या न बम्‌१ इ ॥ तां भूहीत्वा च पाषागे हन्तु यःरतं सुदारुणम्‌ । उवाच वसुदेवश्च देवकी परमाद्रम्‌ ॥ भो मोः कं नृपश्रेष्ठ नीतिशज्जवि्ारद । निबोध वाक्य स्यं च नीतियुक्तं मनोरमम्‌ ॥ हत्वा $ऽवयोः पुत्रषटूकं दया ते नासति बान्धव । अधुन। चाष्टमे गभे ब छिकामनरं मम॥ हता तव किभिश्वयै मविष्यति महीतले | ज्ञीमेव ह-तुमबं पिं षमा रणमूर्धनि ॥११७॥ इत्यवमुक्स्वा ते षमुदवकी च तमात । रुरोद पुरतस्तत्र कंसस्य च दुरात्मनः ॥ कैसस्तयोषैवः श्रुत्वा तामुवाच दुरात्मना ॥ ११८ ॥ कस उवाच- रए वाक्य मदीयं च निबोध बोधयामि ते। तृणेन पर्वतं हन्तु शक्तो घाता च दैवतः ॥ कीटेन तिहशादूड मशकेन गजं तथा । शिष्कना च महावीरं महान्ते कषद्रनग्दरमिः ॥ मृषकेन च माजोरं मण्डूकेन मृजगमम्‌ । ९वं जन्येन जनकं मक्षयेभेव च मकम्‌ || षहूनिन। च नटं नहु ददन इुष्कतृणत््‌ च । वीताः पठ समुदाश्च द्विजनिकेन जन्तुना ॥ ग्ह्मपैवत॑पुराणम्‌। ४७१ घातुगेतिरविचिश्र। तु दरया मुवनश्रये । दैषेन बठिका नद मां प्मर्थौ भविष्यति ॥१२६॥ बाटिकां च वधिष्यामि न्न कायो विचारणा । ह्येवमुक्त्वा कंपश्च गृहत्वि। नाछिकरं तदा हन्तुमारन्धवान्कंपर तमुवाच वसुस्तदा । वृथा ॒रिततितवाग्राभन्देहि बला कृणनिमे ॥ सत तच्छत्वा विचारज्ञः कंपत्तुष्टे महामुने । बोधयन्तं तेतरैव वाग्बमूव।ररीरिणी ॥ हेकंस हतिका मूढ म विज्ञाय हरेगेतिम्‌ । कुचिच्वननिहन्ताऽस्ति काठे उथक्त मविभ्यति ्शवेवःदेववाणीं च तत्यान बालिका नृपः । वमुदेवो देवकी च तामद्य मुदान्विते ॥ नगमदुः स्वगृहे तौ च कन्थां छत्व स्ववक्षति । सतामिव पुनः प्रप्य बरह्मणेम्थो ददौ घनम्‌ सा परा भगिनी विपर कृष्स्य परमात्मनः । एकानयति वियाता पत्यरापमुद्धषा ॥ वसुसतां द्वारकायां तु रक्िमण्युदवाहफमणि । ददै दुवसे मक्स्या शकरा साथ मक्तितः ॥ एवं निगदिते वै कृष्णजन्मनुकातिन१्‌ । जन्ममरत्युनरारघं एुखदं ण्यद्‌ मुने ॥११३॥ इति श्रीनक्ष ° महा ० कृष्णजन्मल ० नारद्ना ° स्मोऽध्यायः ॥ ७ ॥ सथाशमोऽध्यायः । घारद उवाच~-- नमा्टभीनत नहि ब्रतानां त्रतमृत्तमम्‌। फं जयत्तीयोगश्य सामान्येनव साप्रतम्‌ ॥१॥ को वा द्‌,ष]ऽप्यकरणे भोजने व। मह।मुने । उपवाप्तफटे किं वा जयन्त्यां च छुलंमतम्‌ तरतं पूजाविधान च सयमध्य च प्ापरतम्‌ । उपवाप्तपारणय।; सुविचाये वद्‌ प्रमो ॥ ३ ॥ नारायण उवाच- छरुत्वा हरिष्ये सप्तम्यां सेयतः पारण तथा । अरुणोदयवेलायां समुत्था१ परेऽहनि ॥४॥ {प्रतत्य संविधाय ज्ञात्वा सेकस्पमाचरेत्‌ । नतोपवाप्तये्ज्छक्ृप्गी तिहेतुकम्‌ ॥ मन्वादिदिवसे भा त्फ जनानपूनौः । फलं माद्रपदेऽ्म्धां मपेत्कोगुण द्विन ॥ तस्थां विथ वारिमं पितृणां यः प्रयच्छति । गया श्राद्ध कृतं तेन शताब्दं नात्र संचयः ॥ ` लत्वा निल्मक्रिया कृत्वा निभाष सूतिकागृहम्‌ । ोदलण्डवहनिन ठेयुंकं रसकत्तबकैः |. तनन द्र4 बहुवि नामिच्भेद्‌नकतेनम्‌ । ष्नीसरूपां न।रीं च यत्नतः स्थापपेदूनषः ॥ (पूजाद्रन्यागि चारूणि सोपचारा षोडश । फशन्वष्टो च मिष्टानि ६5१"णव हि नाख्‌ नातीफटठ च कङ्कार दा!डम शफर तथा | नारिकेरे च जम्बीरं कृष्म,ण्ड चं पुवाप्तसम्‌ । आतनं वस्तनं पाय मधुर तमवच ॥ जस्येमाचमनीय च लनीय शयनं तथा । गनं पुष्पे च गेवेधं तासहभनुरप्नम्‌ ॥ - १९. ४७५ ` (ायनुनिषणीतं- पषदीरौ मूषणे वै चोपचारांश्च शोडश । शदध्रशषलनं कृत्वा धृ वः षौते व वास्तौ ॥ जाचम्थे चा$ऽसने स्थिर्वा साम्तिवाचनपुवे कम्‌ । घटस्पाऽऽरोपणं कृत्वा तेषृञ्य प्चदेकतः षरे हयावाहनं कृत्वाः श्री ष्णो परमेश्वरम्‌ । वसुदेव वेव. च यश द्र नन्द्केव च ॥ १९ रोहिणीं वश्व. च षष्ठीदेवी वद्वधराम्‌ । रोहिण त्र सरणी चेव अष्टौ स्थानदेक्तान्‌ ॥ अश्वरभागना, सद नि, हनूमम्त किपे९भय्‌ । कप परङासभं क वेदृष्यासं ए्कंण्डुनम्‌ १ इष्य ऽ ४बाहनं इत्वा ऽपानं कमो द्धरेस्तव्‌। | पकं मस्व; कस्य पनध्णिद्िवभः ध्याने ऋ सामवेदाक्तः शमु ककष्मिः नरद्‌ । ब्रह्मणा कथित प्‌ कृमासय मक्स्मने तै नाठ नीसिम्बुनममतिशयसमिरं स्मरवत्करःग्ुजं त ब्रसषे्ानन्तयर्ेः ककक्रितिदिवतैः स्तुयमाने पर ४म्‌ । ध्यानाप्तष्यभूषान्देथनिगणम्रनजैः सिद्धपवैरसपध्यं सगन्द्रागामाकचन्ल्यम। तद्ययमतुल सान्तहूप मजञह्म्‌ ॥ २० ॥ ध्योपव। प्म च द्वा च तत्त च [>२द्येत्‌। ९१ बती तञ कुयच्छण मन््रक्रम्‌ मुने सासनं सवेशोभादच सद्रत्नम भि निर्मितम्‌, । विचित्र च विचेत्रेण गृ्यतां श्नोभनं हरे ॥ ध्न वहनिशच च निमित रिश्वकभ॑णा। प्रतप्स्वणे रचि] वितत गृह्यतां हरे ॥२४॥ प्रत्ान। च च स्वण।प््रिस्यत नदम्‌ । पकक नन चर षाथचग० | २१॥ मधतिदिधितीरं शकराय परम्‌ | स्वणपात्रस्थितं देयं ज्ञाना मु ॥२१॥ वृषी तते शह 1०1 ९१७० 4तम।न्नतम्‌ । चनदनागुरुप स्तृ हित गृ9 ॥ २७ ॥ ष्कादुः खच्छतो५ च वादिते गन्धवततुना । शुद्धमाचमनी५;ब गृह्यतां परनेधर्‌ ॥ गन्षद्रव्य्तम।य॒क्तं 0८ तैर सु "मितम्‌ | जमटक्वा द्रवं चेवक्नीयगरर ॥ सद्रह्नभणिश्तारेण रचितां समनाहराम्‌ । दतं सक्ष्मत्ल्ञेण क्स्भं चग्‌* ||' चूण. च दृक्षमेदानां' मृनां'द्रवस्युरम्‌ । करतुरीरयघ्तयक्‌ गन्ध च ग° ॥.६६॥ १०५ पुम्‌।"यचुक्तं च सयुक्त कङ्क च । पुनय सवेदेवानां संत ग० ॥३२॥ ५ ह्यत लरितकक्त च. मिष्टद० समितम्‌ । सुपकफरसंयुक्तं *वे गृ .॥ ३ ॥ छद्डकं मोदकं भष सर्पिः क्षी गुड मधु| नवेद दवि तक्र नमेयं मृ ॥ ६ शीः शरराधृक्तं ९२ स्वावु सुपककम्‌ | ताम्क्र, मोग्रं च कष्‌! दिपमनिम्‌ ॥# मस्थो निवेदितम गृद्ता परमश्नर ॥ ३९ ॥ ` चन्द्नायुरकः तूर इमद्रवत्तयुतम्‌ । नी (च्‌ सपर्‌ गृह्यतां परमयः ॥ इ ॥ तस्मेद॑रसे त्कर्षो गन्धयुत्तोःधधिना एट्‌ । सप्रिय: मुरदेवान पृगेऽय॑ गृ° ॥ ६७ ॥ न १ ¶ भगृनिकवदिर्िष्णृकषन्षणकश्कणेके ) ५ १.ख, यत्‌ । अरे दतदुराणर्‌ | ४७१ -धराज्वकार्रोकुरेष शभषहः । पुषरदी पे दाीसकरो दिऽ श ॥ ६८ 4 सषि नमक तोद केवृरदिसेमायुतन्‌ । जीवनं समैरबनानां पानाय मुज ॥ ३९ ॥ सानाशुष्यत्मयक्त प्रपित्त सृर्वतन्तुना 1 शारीरभूषेमयवर मार्य च श्रतिमृ्यताम्‌ + दरवा देयानि द्रञ्यणि पृज।प्योगित्तानि च | व्रतस्थानस्थिते म्पे हरये देथमेद च ॥ फलानि तस्षीजानि स्मादूमि सृन्दर।मि च | षेशवुद्धिकराण्येव मुह्यत परमेश्वर „| आगाहितांस्य देषां च प्रत्येकं पूजयती | तापूर्य भक्तिभाविन द॑यातवुभाज्ञार्नमम्‌॥ पुमन्दमन्शकृमुदाम्गोगन्गो षश्च राधिकम्‌। गण कंरिकयं च ऋह्माभं च शिब शिवाम्‌ छमीं सरस्वती चैव दिषेपाशंश्च ्रहास्तथा । रेषं घदश्तने चैवं भापेदपरवरांस्तम। \ सपृर्थ सेवेदेषांश्च प्भम्य देण्डदडधावे । जाह्षगम्बश्य नेयं दर्ग दथाच दत्तिणाब्‌ । कथां च अन्माध्ायोक्तां शृणुणद्धक्तिमा¶तः । सदा कृशाघतने रित्वा कु१।उनामरणं भती परभाते सा ऽऽह्निके ररणा पपू्य शहर मुदा | बरक्षणन्मोमयित्वा च कारबेद्धरिकाश्नम्‌ नारद्‌ उक्ष. तरतकाषटरक्थस्पां च वेदोक्तं पवत्तमताम्‌ । षेद च समारोच्य सिग च पुरातनीम्‌ उष्वापे जगरणे क्ते किषाफरंमृने। तिं पाप तत्र भुक्तवा वर्‌ वेदिदं व्र ॥ नारायण उबाव- अष्टमी केकषतयरः रा१यर्धे यदि इहयते । त एव धुरूषका% ततरे जातेः स्वयं ईहरिः॥ भवं पुण्यं च कुरते अथम्ती तेन सभूता । तत्रोपे०य बतं कृष्वा कुषोञ्जगरणं बु; ॥ सशोपथादः कारोऽ प्रधानः सवैसमतः । इति वेदविदां वागी वेत्युक्ता वेधसा फु ॥ त्न अ मरणं कृत्वा यश्योराप्य तरतं चरेत्‌ । कोटिजन्ता्ितात्पपान्मुत्वते नात्र सेशः ॥ वजेनीथा प्रयत्नेन प्ष्माप्िदिताः एमी । सा पक्षीऽपि न कर्त्या पष्मीतहित,ऽटमी ॥ अविद्धाषा कथरश्ताथ| जापो देगकिनन्देनः । वेदेदीाज्ग गेति पिरि भ्गश््षगे 11११॥ व्यतीते रोहिणीक्रसे परती कुंभे पारणाम्‌ : तिथ्यन्ते च हा स्मृत्वा छत्वा देवाचनं त्ती पारणं पादनं पुसां स्पैषापप्रणाशनम्‌ ] उपव।साह्गमृते च कदे पिद्धिकरेणन्‌ ॥ सध्वेषोपवासेषर दिवा णरणमिष्यते अन्यथा कटहानिः स्णन्छते धारणवारणे ॥ न रात्नी पारणं कुयाहते वै रेहिणोतनात्‌ । निशां णरणं कुयंद्नेयित्वा महानेशम्‌ 1 एवाह पारण शर्तं हत्वा विप रचेनम्‌ । सैषां संमतं कुपीहते प रहिणीत॑तम्‌ ॥११॥ बुषतोमसमायृक्त। जयन्ती यदि रम्यते | न कु्द्धमेवप्ि चै तेत्र कृत्वा तरतं ब्रती ॥ १ क्ण ब्रह्मगद्कभेण रीहिणीनक्त्रेण सं केत्यर्थः । | पी ~ ४५६ ैपायनधुनिषणी8~ उद्ये चाष्टमी दिंचिन्लवमी कटा यदि । मवेद्बुषेन्दुसयुक्ता प्राजापस्यकपतयुता ॥ अपि वर्षशतनापि ठेम्यते वा न म्यते । त्ते तन्न ब्रती कुयात्पुसत .काटि समुद्धरेत्‌ ॥ नृणां विना ब्रतेनापि भक्तानां हीनसंपदाम्‌ । कृतेनेवोपासेन प्रीतो मवति मावः , ॥ क्त्या नानोप्चारेण रात्रा जागरणेन च । फठं ददाति दत्यारिजयन्तीव्रतसेमवम्‌ ॥ वित्तश'ठचमकूवणः सम्यक्फलमवाप्नुणात्‌। करुवांणो विश्वाठच्च च रभते सदृशो फलम्‌ ॥ मष्टम्यामथ रोहिण्यां न कुयोत्पारणं बुषः। हन्यात्पुरा कृतं पुण्यं चोपवाप्ता्भितं फटम्‌॥ तियिरष्टगुणं हन्ति नक्षत्र च चतुगणम्‌ । तस्मात्प्रयत्नतः कुयातिधिनान्ते च पारणम्‌। महानिशयां प्राप्तायां तिषिमान्त यदा भवेत्‌ । ततीयेऽदहि म॒निशनेष्ठ परण कुरुते बुषः। पण्महूते व्यतीते तु र।्रावेव महानिशा । छमते ब्रह्महत्यां च तत्न मुक्त्वा च नारद्‌ ॥ गोमांस्तविण्मत्पमं ताम्बृढ च फटं जटम्‌। पुपामषक्ष्य शुद्धानामादनध्य च क केषा ) त्रिम्ामां रजनीं पराहुस्त्यक्त्वाऽऽदच च चतुष्टपम्‌ । नाडीनां तदुम संध्ये दिवपायनतपन्ञित॥ जन्माष्म्यां च शुद्धायां हृत्वा जागरणं त्रतम्‌। शतजन्महृतात्पापान्पच्यते नात्र पशष; भन्माष्म्यां च दुद्धायामुपाष्य कवछं नरः। अश्वमधफट तस्य व्रतं जागरणं विना "| यद्वार्ये यच्च कोमारे. योवने यच्च वाके । सप्तजन्मकृतात्पपान्मुच्यते नात्र से शयः॥। धीङृष्णजन्मादवसे यश्च मुद्क्ते नराषमः। स भवेन्मातुमामीं च ब्रह्महस्याशत ठ्भत्‌ ॥ कोटिजन्मार्भिते पुण्यं तस्य नक््यति निश्चितम्‌ । अनहैश्वाविः शश्वदैवे पिञये च कर्मणि जन्ते वपेर्काकपूत्रे यादच्चन्दरदिवाकरो । कृमिभिः शृतुल्यैश्च तीक्ष्णश्च मकितः॥ पापी ततः समूत्थाय भारते जन्म वेहमेत्‌ । षष्िवषपहस्राणि विष्ठा शं च मिवत्‌ गृभो रिपहस्राणि शतजन्पानि सुकरः । श्वापद; शतजन्भानि सगः सप्त जन्भ च | ्नन्ममु सपेश्च काकश्च सप्तजन्मसु । ततो मेन्नरो मृङो गरुत्कुषठी सदऽऽतुरः ॥ तरो मवेत्पद्ा्रश्च व्यालग्राही ततो मवेत्‌। तदन्ते च भवेदश्युषमहीगिश्च गूधकः ` ॥ ततो भवेत्स रजकस्तैककारस्ततो मवेत्‌ | ततो भवेदेवटोको बराक्मणश्च पदाऽडाचिः ॥ उपवापासमयश्चेदकं विप्रे च मोजयेत्‌ | तावद्धनानि ग दचया्दधक्तं द्विगुण भवेत्‌ ॥ सदखसेमितां देवी जदा प्राणक्तयमान्‌ । कुयोदुद्वादशपरणकान्यभा्ं तदुत्रते नरः॥ इत्येवं कथिते वत्स श्रतं यद्धर्मवकत्रतः । चनोपव।सपूनानां विषानमङ्ृते च यत्‌ ॥ एति श्रीब्रह्म महा० श्रीडृप्णजन्मख ० नारदना० कष्णजन्मा्टमीत्रत- पू नोपवाप्तनिरूपणं नामाष्टमोऽध्यायः ॥ < ॥ १ क, "हनो नरघ्रकः । अरहमवैवतैपुराणपू । ४७७ अथ नवमोऽध्यायः | नारद उवाच-- स्थाप्य गोकु कृष्ण यशोदामन्दिरे वपुः । जगाम स्वगृह नन्दः किंच करार सुते'त्सवम्‌ | फं चकार हरिस्तत्र कतिवषेस्थितिः प्रमोः | बारक्रौडनकं तस्य वणय क्रपशो मुने ॥ पुर कृता य। प्रतिज्ञा गाके र्‌।धया सह । तत्कृतं केन विधिन। प्रतिज्ञापाठनं हरेः॥ कौडमून्दावनं नाम मण्ट्ठे कंविषे कद्‌ । रासक्रडां नलक्रीडां सव्यस्य वणय प्रमो ॥ नन्दस्तपः र चकार यशोद्‌ा चाय रोहिणी । हरेः पृवै च हट्निः कुत्र जन्म बभुव ह्‌ ॥ पीयुश्सण्डमस्यानमप्‌वै श्रीहरे स्मृतम्‌ । विरोषतः कविमुखा्नव्यं नूनं पदे पदे ॥ श्वराप्तमण्डलक्रीडां वणेय स्वयमेव (च । परोक्षवणनात्काव्यं प्रशस्तं नव्यवणनम्‌ ॥ भ्रीकृष्णांशा भवान्हाक्षायोर्गन्द्राणां गरोगेरुः । यो यस्यांशः स च जनप्तस्थेव सखतः | पता ॥ <॥ त्वयेव वर्णित णद विद्धीनौी तु यवां हरेः | पराक्षाद्रखोकनाथांश्चस्त्वमेव तत्समो महान्‌ ॥ ९ ॥ नाराचण उवाच-- ब्रह्ेशारेषवित्रेशाः कूर्मो धमे ऽहमेव च | नरश्च कार्तिकेयश्च श्रङृष्णांश्चा वयै नव ॥ अहो गोोकनायस्य महिमा केन वण्यते । य स्वये ने विजानीमो न वेदाः किं विपश्चितः ।† सुक वामनः कर्कि्द्धः कपिरमीनशो । एते चाशाः कलःश्ान्ये सन्त्येव कतिधा मुने . कूर्मो न्॒चिहो रामश्च रतद्रीपषिराड्धिमः । परिपृणेतमः कृष्णो वैकुण्ठे गाकुठे स्वयम्‌ ॥ कण्ठे कमलाकान्तो रूपमेदाचतुमनः । गोरोके गोकुठे राघाकान्तोऽयै द्विभुजः स्वयम्‌ (मयैव तेजो नित्यं च चिते कुवन्ति योगिनः । मक्ता: पादाम्बु तेजः कुतस्तेनसिनं ` विग ॥ १९ ॥ शृण विप बणेयामि यशोदानन्दयोस्तपः। राहिप्यश्च यतो हेतोदैद्स्ते हरेमखम्‌ ॥ . वनां प्रदरो नन्दो नान्ना द्रणस्तपाधनः । तस्य पत्ना घरा प्ताध्व। यशादा स्रा तपस्िनी रोहिणी षेमाता च कद्श्च सपकारिण । एतेषां जःमचरितं निनो कथयामि ते | १<॥ एकद्‌। च धराद्रेणौ पैते गन्धमादने । पुण्यदे मारते दर्षे गोतमाश्रमसनिधे ॥ १९॥ चक्रतुश्च तपर्तन्न वषौणामयुते मुने । शरीङकृष्णदरोनायै च [जने सममाते ॥२०॥ , नं ददश हर द्रोणो धरा चैष तपिनी । कृत्वाऽदभिकुण्डं वेरा समुपस्थितौ ४७८ देपाश्नकनिभर्नी ६ - तौ मकाणे दृष्ट्वा च वागबमूवाहारीरथी | दकष्यधः श्रीहरि एथ्व्या गो कटे पत्ररूपिणमं जन्मान्तरे वसुप्रष्ठ दुदर योगिनां विभुम्‌ । ध्यनाप्ताध्यं च विदुषां ब्रह्मादीनां च गन्दितम्‌ श्रतवैवे तद्धराद्राणो जग्मतुः रष लयं सुखात्‌ । रन्ध्वा तु मारते जन्म शष्ट तम्बा हर्मुखम्‌ यरादानन्दयेरेवं कथितं चरितं तव । सुमोप्य तरिदशानां च रारण चरितं शृणु २१॥ एकद। देवमाता च पप्पर्ररदिन सती । विज्ञापन चरद्वारा चकार कश्यपं मने ॥ सुस्राता न्दरी देशी ररनाठकारमूषिला । चकार वेषं विमि ददर द्ुणे मखम्‌ ॥ करतृ्गबिदुना सचे प्षगदुरबिन्दुपयुरम्‌ । ररनकुण्टलक्षभ.९ध पञ्नामरणभूषितम्‌ ॥ गजमैत्तकसयुक्तं नाग्रं एमनोहरम्‌ । शरत्पावेणचन्द्रस्ये शरत्वङ्कजलोचनभ्‌ ॥ दक्र्रभङ्गिना युक्त पिरित्रवज्नरोञऽदछम्‌ । पक्तदादिमर्माजामदेन्तपरतिविरांजिततम्‌ ॥ पक्तनिम्डाधरौष्ठ च स्ममतं सुन्दरं सला । अतीव कमनीये च मरन द्रबिरगोहनम्‌ ॥ एवेमूतं मुखं दृष्टवा सुन्द्री स्वगृह स्थिता । प३यन्ती पतिमागे च कामवाणप्रपीडिता ॥ शुश्चाव वातामदितिः कश्यप कटुपसयुतम्‌ । रत्नषारस्णरम्म तस्या वक्षःथञे र्थितम्‌॥ श्रुत्वा चुकोप साध्वी सा हताशा रतिकातरा । न शशाप पतिं परेम्णा शरा।प सपेमातम्‌ न देगङ्यराम्ण स्न धर्मिष्ठा धमेनाशिनी । दुरं गच्छत स्व्लोकादार्मयोनिं च मानवीमूं ्रतवेवं सा चरदवारा शशाप देवमातरम्‌ । सा चेवं मानवीं योनिं यादु मत्यै जरायुताम्‌॥ कश्यपो बे धटाभस कदुं च स्पम।तरम्‌ । काले यास्यति मत्यै च मया सह श्वषिसमिते त्यज भीति टम रख द्रक्ष्यति अहेरमखम्‌ । एवमुक्त्य कद्यपश्च जगम शादिते- गृहम्‌ ॥६८॥ वाञ्छां पृणौ च तरयाश्च चकार मगवान्विमः । ऋतो तत्र मरेनद्रश्च भमव च सुरर्षभः भरितिरदेवकी चैव स्मान च रोहिणपी । कदयपो वसुदेवश्च श्रीङष्णजमको महान्‌ ॥ रहस्यं गोपनीय च सवै निगदिते मुने । अधुना बलदेवस्य जन्मारूयानं मने दणु ॥ अनन्तस्याप्रमेयस्य सहर शरपः प्रभोः । र हिणी वसुदेवस्य मायरत्नं च प्रेयप्ती ॥ जगम गोकु साध्वी वसदेशज्ञण मुन । सेकषेणस्य रकाय कंमीता परावित ॥ वेदक्याः स्म गभे माधा कृष्णाज्ञया तेद्‌! । रोहिण्या जठरे तेत्र स्थापयाणस् गोकु सेस्थाप्य च तदा ग कलापं प्ता जगाम ह । दिनान्तरे कतिपये रोहिणी नन्दस्धिरे ॥ पुषा पुषे कृष्णदौ तप्तरो प्याममीशवरम्‌ । इषद्धास्य प्रसन्नास्यं उव्नते बह्तेनता ॥ तस्यैव जन्ममात्रेण देवा मुमृदिरे तदा । स्वर्गे दुन्दुभयो नेदुरानका मुरनादयः ॥४७॥ जयर,ज{ ए हृदाग्दं चक्रुरव। मुदाऽन्विताः । >>? हृष्टो ब्राह्मणेभ्यो धनं बहुविषे ददौ ॥ ॥ ब्रह्मैष पुराणम्‌ । ४७९ चिच्छेद माङी धात्री च स्नापयामास बाठकम्‌ , जयरन्दै जगुरगोप्यः सवाभरणमृषिताः फरपुत्र रते नन्द्श्चकार परमादर।त्‌ ! तदा यश्लोदा गोपीम्थो ब्राह्मणेम्यो ददो मुदा ॥ धनानि नानाव्तृनि परं सिन्दूरमेव च । इत्यवे कथितं वरस यश्चोदानन्द्योस्तपः ॥ जन्माख्यानं च इष्टिनो रोहिणीच रते तया। अधुना ते वाञ्छनं।य नन्द्पुत्रोत्सव श्रूण ॥ सखद. मोक्षद सारं जन्ममस्यनर।फहम्‌ । मङ्गटं कृष्णचरिते रेष्णकानां च जीवनम्‌ ॥ सवाशभिनाशं च मक्तिद्‌ःस्यप्रदै हरेः । श्रीहप्ण वसुदेवश्च स्थाप्य नन्देमदिरे ॥ गृहीत्वा बाटकां हृष्टो जगाम निजमन्दिरम्‌ । कथितं चात तस्याः श्रुत सन्मते मुने अधुन। गोकुले कृष्णचारत शण मङ्गटम्‌ । वसुदेषे गृहं खाते यशोद्‌। नन्द्‌ एव च ॥ मङ्गटे सूतिकागारे जयागारे जयानििते | ददशां पुत्र भूमिष्ठ नरगीननरिदुप्रभमम्‌ ॥५७॥ भतीव सुन्द्र न्न पयन्तं गहरे खरम्‌. शखरत्पवेणचनद्राभ्यं नीडन्दीवररो चनम्‌ ॥ रद्‌ च हसन्ते च रणु्धपक्ततिग्रहम्‌ । हस्तद्वयं सुविन्पस्त प्मवन्त पदाम्बुन१्‌॥५९॥ ३९१ नन्दः जिया: स्र्षे हारि दष्टा बमूव ह । धात्री त स्नापयामाप्त शीततोभन नक्षम्‌ चिष्डेद्‌. नाडीं बारुप्य हषं द्रष्य! जयं ददुः | आजग्मुम पिकाः सवो बृहश्छोण्वश्वङ- कुचाः ॥ ११ । गाछकाश्व. वयस्याश्च विप्रपदश्च सृतिकाम्‌ । जरशिष युयुजुः सवा ददृशुब.ल्कं मृदां कोड चक्रः पररसन्त्य ऊपुभ्तक्र च काश्च १। ननदः सचैलः स्नातश्च धृत्वा पोते च वासी पारम्पर्य विपि तत्र चकार हृष्टमानसः । बाह्यणान्मोजषामाप कारयामप्त मङ्गलम्‌ ॥१४॥ वानि वाप्यागाक्त रनिम्यश्च दद्‌ धनम्‌ । तत नन्दश्च.सारन्द ब्रह्मणेम्ये। ददौ षनम्‌ सद्रस्मामि प्रवारानि हरका।णि च पत।द्रम्‌ । तिरानां पवतान्पतप्त सुव्णैरातकं मुने ॥ १८५ ५।२य। च्‌ दख गेसहस मनोद्रम्‌ । दवि दश्च शकरा च नवनीतं धृत मधु॥ मिष्टान्न ५छड्ड्‌ रच स्वादूनि मोदकानि च ।मू[* च पवप्तस्याद्यां वायुवेगांष्ठुस्गभान्‌ ताम्बुानि च तै नि दवा दृष्ट बमू३ ह । रधितुं सूतिकागार योजथामाप म.ह्षणान्‌ तत्न मन्सन्ञमन्‌ नान्स्थविरान्गेपिकागण्नन्‌ । वेदांश्च प,ठयामास हर नमिकमङ्गर१॥५७०॥॥ मतम च ब्राह्मणद्रास पूनयाम।प्त दृवता: | ग।पाच्काश्च बद्धाश्च रत्नाङकारमूषित।ः॥ आन्‌ सुमा गोग; पुलकाञ्चितमग्रहा; । प्रहृ्टमानप्ता ्मनन।जम्मु^न्दभद्दिरम्‌ ॥ भा रोगो प्रयज्ञानाः ब्राह्मणा वेदरमाः। शघगाः १४१हस्त।ध।०५।जम्मने{० ॥५२॥ नोनाविशश्चः गगकाःउयोतिशाज्ञविसारदा; । वाविसद्धाः पुस्तक्करा आनगमुनन्» ॥ पिता विप्रषन्वश्थः वयस्था; स्थविर बर्‌ा; । बाकि बाढकयुता भानम्भुनन्द ° ॥५४॥ ४८० िपायनमृनि्षणीद॑ ~ तेम्णऽपि प्रददौ रत्ने धनानि विविधानि च ¦ वरवल्ञाणि रोप्याणि गो्हछाणि सादरम्‌॥ नन्दस्तेम्मो नमस्कूय चकार विनथ॑ मदा । जरिष युयुजुः स्व ददशाबोखकं परम्‌ ॥ एवं समतस्तमारो बभूव ब्रनपुगवः | गणकेः क।रयामास्त यद्धाकष्यं दाभाश्मम्‌ ॥७५७॥ एवं ववषं बा्श्च शष्कप्े यथा रक्ती । नन्दाट्ये हट चेव भुङ्क्ते मातुः परोधरम्‌ ॥ तद्‌। च राहिणी हृष्टा तत्र पुत्रोन्तवे मुदा । तेरतिन्दुरताम्बूढं घने त्ाम्बो दद्‌ मुने ॥ द्स्वाऽऽशधिषश्च शिरि ताश्च तेस्वाटयं ययः । यक्षोदारोदिणीनन्दास्तस्थुगहे मदाऽचिता; इति श्रीब्ह्य ° महा ० श्राकृश्णजन्भलछ्ठ° नारदना० नन्दपुत्रोत्सवो नाम नवमोऽध्यायः ॥ ९ ॥ अथ दशमोऽध्यायः | दिवि (तुयत नारायण उवाच- सथ कंसः प्भामप स्वणपिहानस्थितः । शुश्चव वाचं गगने पूनृताम शरीरिणीम्‌ ॥ १॥ किं करोषि महा्ृढ चिन्तां स्वभ्रेयस; कुर। जातः काटो धरण्यां ते तिषठोषयि नरिप ॥ नन्दाय तनय द्रवा वसुद्वस्तव।न्तकम्‌ । कन्य।मादय तुभ्यं च द्त्वा संमायया सवितः मायारा कन्भयेयं च वामदेवः सयं हरिः । तवे हन्ता गोकुखे च वधते नन्दमन्दिरि ॥ देवक्याः पष्ठमो गर्भो वधते नन्दुमन्दिरि । देवाक्य।; पत्म गर्भो न पु्ावाश्रतं सुतम्‌ स्थापयामाप्न माया तं २।हिणीनठरे कि । ततर जातश्च रेषांलो बद्देवो महःनड! ॥ -गेकुरे तौ च वर्ते कारो त नम्दभन्द्रि | श्रुतेति क्चनं राजा बभुवाऽऽनम्नकंषरः चिन्तामशप सहसा तत्याजाहारमन्मनाः । पनां च समानीव प्रामेम्यः प्रेयहीं सतीम्‌ उवाच मगनीं राना सम.म६५ च न॑ तिवित्‌ । | षस उवराच- पूतने गोकु गरड कायाय नन्द्मन्द्रिम्‌ ॥ ९ ॥ मिषाक्तं च स्तनं कृत्वा शिश द सत्वरम्‌ । त्वं मनोभयिनी वत्ते भ।याशाज्ञपर।२द्‌ ॥ म।यामनुषहपं च विधाय `न यणिनि । वुनतस्ो महामन्त्रं भाप्य सक््गामिनी ॥ सरूपं विधा स्वं शक्ताऽति सुपरते । इत्युकत्वा तां महारानस्तस्य सपदि नरद्‌ ॥ जगाम पृतना कंसं प्रणम्प कामच।रिणी । तपकाश्चनवणोमा नानाठंकारमूषिता ॥. बिभ्रती कबरीभा( म।छतीमाध्यसयुतम्‌ । कम्तूरीनिन्दु + युक्तं सिन्दूरं दधती मुरा ॥ भज्ञीररशनाम्यां च करुश्व्दं प्रकुवेती । संभाष्य गोष दुदर नन्दङ्यमनोहरम्‌, ॥ प्रह्मवैषतेपुराणधै । ४८१ परिवाभिगौमोशिरदखद्श्यामिश्च वेष्टितम्‌ । रचितं प्रस्तररिन्योनिितं विशरकर्मैणा ॥ इन्धनीटेमेरकः पद्मरागश्च भूषितम्‌ । म॒वणेकल्शोर्दमये श्च रतैः शेखरोऽञ्वडेः ॥ प्रकारगगनरस्परेश्वतुद्वारतमनििपैः । युक्तं छोहकषारैश् द्वारषारक्तमनिित्तैः ॥ १८ ॥ वेष्टिध सुन्दरं रम्यं सुन्दरीगणतेशितम्‌ । मुक्त माणिक्यपररैः पृरत्नोदिभिर्मेः ॥ स्वेणपाजघट।कीभ गवां कोटिमिरानिवतम्‌ । भरणीयैः किकरेश्च गोपतेः समन्वितम्‌ ॥ दाप्ीनां च पहलैश्च केन्य: समन्वितम्‌ । प्रविवेशाश्रमं सोध्वी सस्मिग सुमनेहत दृष्टा तां प्रविरन्णी च गोभ्यो दृ्ऽ मेनिरे । किंवा पद्माय दुगी कृष्णं द्रष्ट ॥ समागता ॥ २२१ ॥ परणेमुगेपिका गोषः प्रच्छुः कुश च ताम्‌ । ददै सिंहापतन पाद्य वापतयाम।प्त तत्र प ह” । श्छ पप्रच्छ कुशल सा चगषानां बछकष्य च । उवास प्रस्त प्ताध्व पाद्य जम्राह प्ताद्रम्‌।॥ तमूचुगोपषिकाः तवो; को त्वपीश्वरि तप्रतम्‌ । व सस्ते कुत्र कि नाम किं वाऽत्र क॑ नो वद्‌ तसां च वचनं श्रत्वा साऽप्युवाच मनोहरम्‌ । मथुरावातिनी गोपी सप्तं विप्रकामिनी रुतं वाचिकवकनेण तक मङ्गटपूचकम्‌ । बभू स्थविरे काठे नन्दुपुतरो महानिति ॥ ्रत्वाऽऽगताऽई वं द्रष्ट। शिम कतुनीप्तिताम्‌ । पत्रमानय ते दृष्टवा यामि कृत्वा तमाधिषम्‌ ्ाह्मणीवच्नं श्चत्वा यशोदा इष्टभानक्षा । प्रणमय्य सत्‌ क्रोडे ददौ बाक्षणोवितः ॥ कृत्वा ऋ डे तु त साध्व चच॒भ्ब च पनः पुनः | स्त" ददौ पुखाधीना हरिं प्ण्यवली प्ता अहोऽद्धतोऽय बासते सुन्दरो गपपुन्द{९ । गुणैनारायण पमो ब।टोऽयमित्युवाच ह ॥ छृष्णो पिषप्तन पीत्वा जहास वक्षति सथितः | तस्याः प्राणैः ६३ पमी प्िषक्षीरं मुध।भिव तत्याज वाडन साध्वी भरारत्पकव। पपात्‌ ह । विकृत.क\रबद्ना चो त्तानवदना पुने पयुल्देहं 1 रिसज्य पृकष्मदेः भदेश प । आरुरोह रथ २ रत्नस्तारनिनि्मितम्‌ ॥ पा्द्भर ` [न्धे सुमः'*; | श्चेतचामरलदोण २।भित सक्तद्पंण; ॥ ३९ ॥ वहूनिशौ १न वल्ञेण स्मे भूषिते वरम्‌ । नानाचित्रगिचितरेध सद्रत्नकर््चेयंतम्‌ ॥ सन्द्रं श टचक्रं च उवः" रनतेनप। । षा्द्‌।स्तां रये कत्म जममर्गोडोकरमुत्तमम्‌ ॥ द््टा तद्वतं लोक! गोषिकाश्च तमम: | केपः श्रवा च तत्पतयै विस्मितश्च भमव ह यशेद्‌। > कके नीत्वा क्रोडे उतवा स्न्‌ ददौ । मह्रं कारयामास विग्हवारा शिशन ददाह दे्‌ तरवाश्च नन्दः : नन्दपुवकम्‌ । चन्दनगुर्कप््र, तम॑ सभाय सौरम९ ॥ म[रद्‌ उक्राच्‌-- ६१ | & 0. 1) ८२ रेपायनप्रनिपरणीत- सावा काराक्प्तीहूपां कथं पुण्यवती सती । केन पण्येन तं दृष्ट जगाम कृष्णमचिरम्‌ नारायण उवाच- न्‌ इयन्त वाभन्य दृषा दपं मनोहरम्‌ । बलिकम्या रत्नमाढ पुत्रस्नेहं चकार तम्‌ मनप्ता मान चक्र पुरस्य सदृशो मम | पिबेद्यदि स्तनं कृष्णः करोमि ते च वक्ष्यति ॥ | हरिस्तन्भान जञात्वा पपौ जन्मान्तर स्तनम्‌ । दद्‌) मातृगति वस्य कामपृरः कृपानिधि ॥ दत्वा विस्तने कृष्ण पृतना रक्परी मुने | मक्त्य मातुरगाति भाप क भज,म विना हरिम्‌ ॥ इयेवं कथितं विप्र श्रीकृष्णगुणकीतेनम्‌ । पदे पदे सुमधुरं प्रवरं कथयामि ते ॥४१॥ इति श्रीनष्य ० महा ° श्रीकृष्णजन्म ° नारद्ना० पृतनामाज्ञो नाम द्शमोऽध्यायः ॥१०॥ कयो शकि 0रयातनटवठि (िनननव्यरष्छः जभेकादशोऽध्यायः | नारायण उवाच-- एकदा गोकुटे साध्वी यश्चोदा नन्दगेहिनी । गृहकभेणि सप्तक्ता कृत्वा बाटं श्ववक्षप्ि वात्यारूपं तृणावतेमागच्छन्ते च मकुटम्‌ । श्रीहरिमन्ता ज्ञात्वा म।रयक्तो बमूव ह ॥ भाराक्रान्ता यश।दा च तत्यान बाछ्कं तदा । शयन कारयित्वा च जगाम यमुनां म॒ने॥ एतर्मिनन्तर्‌ तत्र वात्याङ्पधरोऽसुरः। भादाय तं भ्रानरत्वा गत्वा च शतयोजनम्‌॥ नमञ्ञ वृक&षराखाश्च हन्धीमूत च गोकृम्‌ । चक्रार पदा मायावी पुनस्तत्र पपात ह ॥ अपरोऽपि हरिस्पशोञ्जगाम हरिमग्दिरम्‌ । सुन्द्रं रथमारुह्य इत्वा क, १२ स्वकम्‌ ॥ १।४३यश) वेः राजा शापाद्‌दुव।सप्तोऽपुरः । ्रीङ्ष्णचरणघ्यशचोद्रं छो ; स जगाम हं वत्यारूपे गप १।१ भ प्यश्च मयविदह्वटा; । न दृष्ट्व। बाटकं तेत्र शा. शयन मुने ॥ वै निगुः २६ वक्षःस्थलं शोकाङुटा मयात्‌। केचिन्पूर्छंमव।पुश्च रुरुश्चापि केचन | अन्न प्रकुवन। दइशुनोखकं बम । धूिधूप्रपवोज्ग एपपायानान्तरस्वितम्‌ ॥ १०॥ नाहयकदशे सरप्तर्तोरे नरित्तमन्वित | १३दन्त्‌ गगन शश्वद (द्र)२न्य भवव.तरम्‌ ॥ ११॥ गरव नाङ्कः नन्द्‌; त्वा वक्षा पत्वरम्‌ । द्‌२ दश॑ मुखं तस्य र्रोद्‌ च श॒चाऽन्वितः यशोदा रोहिणी स चग बाढं ररोद्‌ च | कृत्व। वक्षति तद्वक्रं चुचुम्ब च मुहुमुहुः मङ्गटं कारयामास क्ल पयामाप्त बालकम्‌ । स्तनं ददो यशोद्‌। च प्र्त्नवदनेक्षण। ॥ १४॥ १कृ. "पामुने पु" । # ब्रहमवदतेुराणम्‌ । ४८३ नारद उवाच- कथं शशाप दुष।साः पाण्ड्यदेशेद्धवे नृपम्‌ । सुषिचाय वद्‌ ब्रह्मान तिहा प्र(तनम्‌॥ नारायण उवाच- पाण्ड्यदश्ाधिषो राजा सहखाक्षः प्रतापवान्‌ । ख्रीसदखं समादाथ कामबाणप्रपीडितः॥ मनोहरं मिजने च पवते गन्धमादने । विजहार नद्‌तैरे पृष्पद्याने मनेरभे ॥ १७ ॥ नानाप्रकारदृङ्गार्‌ विपरीतादिके नप: । नखद्‌न्तक्षताङ्ग च कामिनीनां चकारसः ॥ कृत्वा मूतिप्तहस च यामीन्द्रो नुपतीश्वरः। कृत्वा स्थर्विह्‌र च नल्कर'डां चकार ह ॥ नार्यो विवक्तनाः सव। नप्नाश्च नुपयोषितः ! विनहृश्च पुष्पभद्रा नदीतीरे मनोहरे ॥२०॥ एतस्िन्नन्तरे तत्र स्माथातो मह।म॒निः । रिष्यरैः परितो गच्छ१ रोकरं भ्रति ॥ दृष्ट्वा मनि महामत्तो नोत्तस्थौ न ननामह | वाचा हस्तेन रना च समाषां नचकारह दृष्ट्वा चुकेप नषि शशाप स्फ़रेताधरः। असुरो मव पाणिष्ठ योगद्धाष्टो मूष ब्रन ॥ मारते ठक्षव् च स्थातव्य ते नराधम । ततो हरिपदस्पर।द्रखकं यास्यसि धुवम्‌ ॥ स्थाने स्थाने हे महिष्या जनिं मत मारते । राजन्द्रगेहे राजेन्द्राद्धपिष्थ मनोहरा ॥ इत्यक्त्वा तु मनीन्द्रम्वु जगाम हाकराख्यम्‌ । हाहाशब्दं ।वचक्रुश्च शाष्यत्तवाः कृपालवः गत मुनीन्द्र राजन्द्रो स्योद्‌ च सरित्तटे। रर्द्‌ रम्णाथाश्च रमण्या रिरहातुराः ॥ हे नाथ रमणश्रषेत्य्चाये च पुनः पुनः। त्वां विना व। क्र यास्यामो वथं त्वं वा क यास्यति वयं नो रिहुरिप्याभस्त्वय। सा संनिजेने । न कर्ष्यसि रव्यं त्वं न यास्यामो गृहं वयम्‌ शरचन्द्परभामुष्ट न द्रक्ष्यामो मुखं तव । प्रषारित।म्यां बाहुभ्यां नाऽऽनयिष्याम्‌ इत्यतः इत्युकत्वा रुस्दुः सवौः परस्कृत्य नराधिपम्‌ | मुच्छोमव।पुश्चरणं धृत्वा राज्ञः सरित्तटे॥ राजाऽप्िकण्डमाधाय नारीभिः सह नारद । स्त्वा हरिपदाम्भोज उवद विवेश ह ॥ हाहाकारं सुराः सै विचक्रर्गगते स्थिताः | इत्युनुनयश्चेवे देवं च बट्वत्तरम्‌ ॥ पत च राजा तुणाव्तो जगाम हरिमन्दिरम्‌ । महिष्या भारते क्पे लोभिरे जन्म वाञ्छितम्‌ इत्येवं कायेतं स हरमोहात्म्यमुत्तमम्‌ । मोक्षणं नश्तेश्चव मुरनन्द्ररा१हेक.म्‌ ॥ ३९ ॥ इति श्वीत्रह्म ° महा ० श्रीडृप्णजन्मख ० न।रद्ना° तृणावतेवधो नामकादद्च ऽध्यायः ॥ ११॥ [भो गम मी स = ति अथ द्वाइशङध्यायः | नारायण उवाच- एकदा मन्दिरे नन्दपत्नी सरानन्दपूचकम्‌ । इत्वा वर्षसि गोविन्द क्षधिते च स्तनं दद्‌। | ४८४ दैयनपूनिषणीवै- एतस्मिन्नन्तरे गोप्य अःजममुनेन्दमदिरम्‌। स्थविर्‌ःश्च वयस्याश्च बारिक्रा बाहकावित।ः डत बालकं शप्र सन्यस्य शयने सतो । प्रणनाम समुत्थाय कमण्धात्णानिकरे मृदा ॥ रटसिन्दुरताम्बृङं ददौ त।म्या मुदाऽन्विता | मिष्टवस्तृनि वच्ाणि मृषणानि च गोपिका ॥ एतस्िन्ननतरे ङण रंशद क्षपितस्तदा |. भरयितवा प चरपा मययेश्चो साययाः विभुः; ॥ ११्‌।त चरण्‌ तस्य प्रवाण शकट मुने । विश्वमरपदाघातात्तच्च चु बमृव ह ॥ ६॥ बमल्न इकर पतुमभञ्नकाष्टानि तत्र वे । पपात दयि दुं च नवनीते धृत मधु ॥ ५॥ दष्ट्वा गोपिक श्च दुदुव॑न ढकं मय।त्‌ । ददशभेप्नशक टमिन्धाभ्यन्तरे. शिम ॥ भम्नभःण्डसपरह च प्रतितं बहुगोरसम्‌ । प्रेरयेत्वा तु काष्ठानि जमाह बाटकं भिवाः॥ मायारक्नितसरवंङ्खं रुदितं क्षिते क्षषा । स्ततं ददौ यक्षोदा तं सुदो च भृशे हच। ॥ पपर्डुबील्न।पा बभञ्ज शकटं कथम्‌ । ग्रिचिद्धेतु न पयामः सहेति किमह्धृतम्‌ इत्यचुबारकाः सवे गोपाः श्एात मद्वचः । शङ्क्य पद।घ।ताह मज्जन शक्र रुवम्‌ ॥ ्रुःवा तद्वचनं गोर गोप्य नहषुभरदा । न [हे ग्मुः प्रतीतिं च मिथ्येव्युचुतरैन प्रजाः कषिशोः स्वस्त्ययनं कार्य चक्रु्क्षणपुगव।; । हस्त दस्व। शिशेगेन्ने पाठः कवच द्विनः कदापि तत्ते विप्रन कत्रचं सवेस्षणम्‌। यदत्तं मायया. पम नह्मणे नाभिपङ्कजे ॥ १९॥ निद्धिते जगतीनाभे जडे च जल्क्लाथेति । मीताय स्तुतिक्र च मधुकेटमयोभेयात्‌ ॥ योगनिद्रवाच- दुरीमूते कुरु मयं म ते हरौ स्थिते । स्थिलथां मयि च ब्रहमनपुखी तिषठ जगत्पते ॥ श्रीहरिः पातु ते क्क मस्तके मधुपूदनः। श्रीङ्ण्णश्क्षुषी १३ न सिकं सधिकापतिः॥ कणयुगम च कण्ठं च कपार पतु माधवः | कणठ १।तु गाविन्द्‌; केशांश्च केडावः स्वयम्‌ लधरो8 हर्षाकेशो दन्तपङ्क्तिं गदाग्रजः । रापिश्वरश्च रसनां तलक वामनौ विभुः ॥ वक्षः पातु मुकरन्दश्च जठरं पातु दैत्यह। । ननाईनः पतु नाभि पतु विष्णुश्च मेहनम्‌ ॥ नितम्बयुगपं गृह्य च पातु ते पुरषोत्तम । जानुयुमं जानकीशः पातु ते.सवदा विमु: ॥ हस्तयुगम नृततिहश्च १तु सक्र सक्र । पदयुम वर्‌हश्च णतु ते कमरद्धवः ॥२६॥ ऊध्यै नारायणः पातु ह्यधप्तात्व मटापतिः । पूव्यं पातु गे पाठः पातु बनूहौ दशास्यह्‌ा॥ वनमाडी पड़ याम्यां वैकुण्ठः पातु नेक्रतो । बार्ण्यां वासुदेवश्च सता रक्षाकरः स्वयम्‌ पातु ते सततमजो वायव्यां विष्टरश्रवाः । उत्तरे च सद्‌। पातु तेनसा जलनासनः ॥ एेशान्यामीश्वरः पत्‌ णत्‌ सवेत्र श्त्रनित। जछे स्थल चान्तरिक्षे निद्रायां पात्‌ र।धवः (त -अन्कन्ककोृ पौ | १ छ. °ुबरह्मभा भ । २ क, "प्रच्छ बालकन्गोपी बः । ब्रहमरैक$प्राणयू । ४८५ त्येवं कपितं ब्रह्मःकवचे परम रूतम्‌ । ङृण्णेन कपया दत्तं स्मृतेनेव पुरा मया ॥ शुम्भेन सह संग्रामे निक्ष घरोर्दाह्णे । गगन प्तय सद्यः प्राह्ठिमात्रण पो नितः ॥ कमचस्य प्रमवेण धरण्यां पतिते मुतः । पूते वषशते ख च कत्व युद्धेमय।वहम्‌ ॥ मूते शुम्भे च गे विन्दः कृषाटगेगनसिथतः । मालां च कवचं द्वा गारोक प्त जगाम ह ॥ कदपान्तरश्य वृत्तात कृष्या कथितं मुन | भम्यन्तरमय नास्ति कवचस्य प्रभात: ॥ क।रिशः के रितो नष्टा मया दृष्टाश्च वेधप्तः। अहं च हरिणा सां कल्प करप स्थिरा सरा इन्युकंत्वा कवचं दत्त्वा स्ान्तधाने चकार ह । निःशङ्को नाभिकमट तस्थौ प्त कमलोद्‌मवः सुवणेगुटिकायां च त्वद्‌ कवच परम्‌ । कण्ठे वा दिग बाहो बघ्नी परायः सुधीः सदा विषा ३ भयं तस्य न जायते । जले स्थे चान्तरिक्षे निद्रां रक्षतीश्वरः ॥ समामे वज्ञपाते च विपत्तौ प्राणत्तकैटे । कवचस्मरणादेव पता निःशङ्कगां त्रनेत्‌ ॥ बदृ्दं कवचं कण्ठे शङरल्िपूरं परः। जघःन टीखामात्रेण दुरन<मसुरेश्वरम्‌ ॥३८॥ नदषवेद्‌ं कवच काटी रक्तबीजे चखाद्‌ सा । एहसरशी१। धृत्वेद्‌ विश्च धत्ते एङ यथा। आवां सनत्कुमार धमेताक्षी च कमणाम । कवचस्य प्रमाण सवत्र जभिनो वयम्‌॥ तस्य नन्दि; कण्ठे चक्रार्‌ कवचं द्विजः, जरमनः कवचं कण्ठे दधार च स्वय हारः प्रमावः कापितः ए१: कवचस्य हरेस्तथा । अनन्तस्याच्छुतस्थैव प्भावमतुखं मने ॥ इति श्राव्रह्म० महा० श्रीङष्णजन्मल्ल० नारद्ना ° शकरमञ्ञनदागनि- द्र्तक्रवचन्धासो नाम द्वाद३।ऽध्यायः ॥ १२ ॥ अथ चवोदरोऽष्याचः | नारायण. उवाच- अपर हृष्णमाहामम्य श्ण श्रिचन्महामुन । विन्ननिन्न १।१्‌रं महापुण्यक\ परम्‌ ॥ एकदा नःद्परनी च इत्वा इ. स्वतरह्त।५ । प्वण्तिह्यप्तनस्था च क्षपितं तं स्तनं ददौ एतस्मिनन्तरे तत विद्रे; समागतः । वृतः ्चिभ्यसमृहेश्च प्रञ्वटन््रह्मतेन6ा = ॥ प्रजपन्परम ब्रह्म शद्धरफ टेकम.ङ्या । दण्डा छत्री शुङ्कऽन्तः शामितः शङ्का लसा | ज्यातञिन्थे मृतिमांश्च वेदवेदाङ्गपारगः । पारेमिभ्रजटानाह तषठकाश्चनप्निमम्‌ ॥ ९.रत्पावणचन्द्रस्या गोराङ्गः १बलचनः। योर्गन्द्रो पूनटः शिष्यः शुद्ध मक्तः गदामतः व्यारूयामुदरादरः श्रीरा ज्छिपभानधपापरनमुद्‌ : वेदन्यास्यां कातिविषां पर नेव टाख्या॥ ४८६ देपायनमनिपरणीतं - एकीमृय चदुवेदस्तेजसा मूतिमानिव । साक्षास्सरस्वतीकण्ठः िद्धसतेकाषशासदः ॥८॥ ध्यानैकनि्ठः श्रीृप्णपादाम्भोज दिवानिशम्‌ : जीवन्युक्तो हि सिद्धेशः सर्वज्ञः सवदशेनः ते दृष्ट्वा सा प्मत्स्थौ यशोदा प्रणनाम च । पादय गां मधुपर्क च म्बभैतिहासनं ददौ ॥ नारकं वन्दयामाप् मनीन ससितं मुदा । मुनिश्च मना चक्र प्रणामशतकं हा्‌॥ आ1& षं प्रद्द प्रत्य वेदमन्त्ोपसोगिकेम्‌ | प्रणनाम च शिष्याश्च ते तां युय॒जुराशिषम्‌ शिष्यान्पा्यादिकं मकत्या प्रददौ च पृथकदथक्‌ । स्रिप्यादुघ्री च ्रक्षास्य समुवास सुला- सने ॥ १३ ॥ समदता सा शर्ट च पुटाञ्ञलियुता सती । स्वक्रोडे नाटकं कृत्वा मक्तिनम्रात्मकं धरा ॥१९॥ स्वात्मागम्‌ मह्रं चपष्टु यद्यपि नस्षमा। तथाऽपि भवतो नाम शेव पृच्छामि साप्रतम्‌ अबलाबुद्धिहीनाया दो क्षन्ठ प्दाऽहेपि । मृदश्य पतततं दोषं क्षमां कुवन्ति सापः ॥ अङ्गिरा गऽथ वाऽत्रिव। मरी चर्गोतमोऽथ वा ¦ करतुः कंवा प्रचेता वा पुरृस्त्यः पठहे.ऽथ वा ॥ १७॥ दुत्त: कदेभस्त्वं वा विष्ठा गै एव वा । जेगीषभ्यो देवलो वा कपिरो वास्वयं वरिमुः सनत्कुमारः सनकः सनन्दी वा सनातनः । वोदुः पश्चाशेखो व त्वमापः सोमाः किमु विश्वामित्रोऽथ वामक बमदेवाऽथ कद्यपः। पवतः किमुतथ्यो वा करं कचो वा वृहस्पति; मगुः शुक्रश्च च्यवनो नरनारायणो ऽभवा । शक्तः परारगे व्याप्तः डकदेवोऽय जैमिनि ॥ माकेण्डेये छापाश्च कण्वः कात्यायनस्तथा । आस्तीको वा जरत्कार्करप्य शङ्खो विमा. ण्डकः ॥ २३ ॥ पैस्त्यस्त्वमगस्त्यो वा शरदवानििररेव च । शमीकोऽरि्टनमिश्च मण्डन्यः पे एव च प।भिनिवौ कणाद्‌। वा शाक्यः शाकटायनः । अष्शवक्र। मागुरिवौ सुमन्तर्वत्स एव वा जानो याज्ञवस्कंयश्च वेदोप।यन एव च । यतिरैप्ती पिप्पदो मैतेयः करुषम्तथा ॥ उपमन्यरगोरमुख)ऽरुणिरीरवोऽय कक्षिवान्‌। मरद्वाजो वेदशिरा: शङ्कृकर्णोऽथ श्तौ नकः ॥ एतेषां पृण्यश्छोकानां को भवान्वद म प्रमो । प्रलयुत्तर।हौ नाह चेत्तथाऽपि वक्तुमपि ॥ ककरः किंकरौ वाऽपि समथा ्रष्टमीश्वरम्‌ | रा यस्य सेव।निरतः स कं पच्छति ते विना धन्याऽहं कृतकरत्याऽह सफल जीवेत मम | त्वत्पाद्‌ल्जर जःरपक्ाज्जन्मके) ट्चहतां क्षयः त्वत्पादोदकपस्पश।त्सद्यः पृता वसुघग । तवाऽऽगमनमत्रेण तर्थीमूतो ममाऽशश्रमः॥ ये य श्रुताः श्रुते ्ह्मञच्छरूति्ार। महाजनाः । तेषामेको मया दृष्टः प॑ण्यफलोदयात्‌ शिष्या देदा मूर्तिमन्तो ग्रीप्ममध्याहमा्कराः । गोवुटं मल्कुलं सदयः पुनान्ति पाद्रेणुना ब्ह्मवैवतं पुराणम्‌ । ४८७ आशिष कतुमन्ति भप्त्मनसा शिहाम्‌ । पृणेसस्त्ययनं प्रयो विप्राशीवचनं धुवम्‌ ॥ इत्येवमक्त्वा नन्दस्ली मक्त्या तस्थौ मुनेः पुरः । नरं प्रस्थयामात नन्द्मानयितु सती ॥ योदावचनं श्रत्वा जहातत मुनिपुंगव, । जहपरः रिष्वप्तधाश्च मसन्तो दिशो दश हिते तथ्य नीतियक्तं महत्पुण्यकः परम्‌ । तामुवाच मुद्‌ युक्तः शद्धवुमह।मु नः ॥ गगं उवाच- सुध।मय ते वचने छो किक च कुडोचितम्‌ । यस्य यत्र कुले जनप पञ एव तादृशो मवेत्‌ ॥ सर्वेषां गोपपैद्मानां गिरिभानश्च भास्करः । पत्नी पद्माप्मा तस्य नास्ना प्चाव्यं सती ॥ तस्याः कन्या यक्ोद्‌। तवं यशोव्धनकारिणी । बह्वानां च प्रवरो न्यो नदश्च वह्भः नन्दो यस्त्वं चया भद्रेबाहछो या येन वाडऽडगतः | जानामि निगने पव वक्ष्यामि नन्द्‌- सनि।धम्‌ ॥ ४० ॥ गे! यदुवशचानां चिरकाटं धरितः । प्रस्थापिताऽहं वेपुना नान्यत्ताध्य च करमणि एतत्ि्न्तरे नन्दः श्रतमात्रं जगम ह | ननाम दण्डवद्भूमौ मून्न। तं मुनिपुंगवम्‌ ॥ शिष्या्ननाम मृन्नो न ते तं युयुनुराशिषम्‌ । समूत्थायाऽसनातत्‌। यशद नन्द एव च गृीत्वाऽभ्यन्तरं रम्य जमाम विदुषां वरः ॥ ४६३ ॥ गर्गो नन्दो योदा च सपुत्रा उा मुद्‌!ऽन्विता । वाक्य गगेस्तदोवाच निगूढं निजने मुन गगे उवाच- अयि नन्द प्रषक्यामि वचने ते प॒खावहम्‌ । प्र्यापिताऽहं वसना यन तच्छथतामिति घपुन। सूतिकागारे शिशुः प्रत्यपण कृतः । पुत्रोऽय वसुदेव्य उये्श्च तस्य च धुम्‌ कन्याते तेन या नीता मथुरां कत्तमीरुणा । अस्याननप्रारानावाहं नामानुकरणाय च गृदेन प्रेषितस्तेन तस्योयोगे कुर द्विन ॥ ४७ ॥ प ब्रह्मस्वरूपा शिशप्ते मायया महीम्‌ । आगत्य मारहरणं कता धात्र। च सेवितः गोरोक्रनाथी मगवाज्छीङृष्णा र।विक।पाति; । नारा१०॥ या वेक्रुण्ट कपटाकान्त एवै च धचेतद्रौप्निवाघ्ठी यः पाता विष्णुश्च सोऽप्यनः । कषिरोऽ>५ तदृशश्च नरनारायणावृषी सषा तेजसां र ध्िमूर्तिमानागतः किमु । तं वसुं दशयित्वा च शिशुरूपो बभूव ह ॥ सात सूतिकागार द्‌। जगाम तवाऽऽखयम्‌ । भम नित्तमवश्चा यमातिभू 7 महीतछे ॥ वायप्‌५ मातगमं छरुत्वा च मातया टरिः | 1 वभय वस मति द्‌?) रित्वा गगमिह्‌ || युग यग वभेमदां नमनद्‌ाऽस्य बह । इङ्ख तधा रक्तं इद्‌ न कृष्णतां गत। कन्न: १ क, "दृसपरतिक” । १ क, "पबद्वनां । ॥ ¦ ६. मौर ४८८ देपायनपनिष शु्कवर्णः सययुगे मुतीत्रतेनपा $ऽनरृतः । जेतायां रक्तवरणेऽये तोऽयं द्वापरे विभः कपणवण); कटो श्रीमांस्तेनप्तं राहिरेव च । परिपृणैतमं कऋह्य तेन छृष्ण इति स्प ब्रह्मणो वाचक्रः कोऽपमूक। रोऽनन्तवा चक्रः! रिवश्य व।चक्रः षश्च नकारो धर्मवाचकः काते विप्णवचनः शेतद्वौपनि्ातिनः । नरनाधवणा ह्व विपर्गो वाचकः स्मतः सवेषां तेजसा. राशिः सममूर्तिस्वरूपक; । स्वा रः स्नीजस्तेन इष्ण इति स्मतः ॥ केमोनिमृव चनः कपिना दाध्यवाचरः । अरो द्‌।तृषचनप्तेन छष्ण इति स्मृतः ॥ करि नश्चे उवचनो नकार भक्तितमचकरः | अक।रः प्र।िवचनस्तेन ष्ण इति रयरतः॥ करपिःगणवचना नरो मोक्षवावकः । जश्रगे दातृवचनस्तेन ह्ण इति स्मृतः ॥ नाग्ना मगत्तो नन्द्‌ कोटीनां स्मरणन यत्‌ | त्फ भते नृनं ३.०८५ति स्मरण नरः यद्धि स्मरणात्पुण वचनाच्छरवणात्तथा । कारिजन्मांहसा नाशो मवेद्यस्परणादिकात्‌ पिप्णोना्न( च ११ ।२।त्त।र्‌ १२।त्प१२म्‌ । कृष्णति सुन्दरं न.म मङ्गटं मक्ति रयक्षम्‌ ॥ ककार च।रणाद्धक्तः वर मृप्युनन्महम्‌ । ऋकार्‌।द्‌।स्यमतुखं षकारा द्धाकिमीप्तताम्‌ नक।रा,सह्वाप्न च तत्समं काटमेव च । त्तम मिर्च रमते नात्र संशयः ॥ व.क,रोच।२०॥ ३ २पन्त्‌ स्मककर्‌ा: । ऋकारोक्तेग ६नि१ षङ रात्तकानि च ॥ नकारोचारणद्रगा अकागन्दरत्युसव च । धर घन पडारन्ते नानीच्वारण्भीत्वः ॥ सृत्य २१५ य।गाःङ८१न। नन) जनश्वर्‌ । रथ गृ्‌।त्व। धावान्‌ गो.काल्कृष्णफिकर: पूथिन्या रजतः पर्षा क सक्ता गिपन्धि 3; । नाशन; ५१।वत्तडशानं पन्नो वक्त न च तमा; एरा रकररकक्तेण नान्नोऽत्य मह्म। श्रुतः । ूजनामृप्रमावं च (चजानाति भद्ररः ्रह्माऽनन्त्य घनश्च पुरापिमिनुम्‌। नेवा: | वेद्‌।; सन्तो न जा > १ दपः ष 2३; क८५म्‌॥ इत्यत क1य१। नन्द्‌ म॑हेमा त स॒तस्थ च | यथामति यधाज्ञान गहनक.यम। श्तम्‌ ठृष्ण; ५त.म्बर्‌ः केसष्व्॑ती च षट्वा; । दुवकानन्{नः भीरो यदोदानन्दन) हरिः सनातन 94 पऽनन्तः स१२: प्वेषपधक्‌ । स१।१।२ः पवेत; ६१२रगकारणम्‌ ॥ राधानन्धु राधि त्म र पकाजीवनः स्यम्‌ | राघानाम र्‌विकयो राधेकरमणः स्वषम्‌ राका प्स्चार्‌। च राव्ामानतप्रणः। र धावन रिक ज्ञो राधि कत्क्तनानपः ॥ राभिकानितचोरश्य रावाप्राणाव्कः पमुः | परिपूणतम्‌ तर्च गोनिन्ते गर्डध्वनः | नामान्यतानि देष्नद श्रुतानि मन्पुलादभदि । जर ।ृत्युह्‌राण्येव रत नन्द शुभक्षण ॥ ----~--------~---~------------------- मा तण जायमानः १ ख, गुगन्नाम'। भहमवेवरपैपरागपरं । ७८९ छतं निरूपणे नानां कनिष्ठस्य यथा श्र॒तम्‌ । ज्येष्ठस्य हिनो नज्ञः संकेते दरगु मन्मुखात्‌ ग्मत्तकषणादेव नान्ना सकरषणः स्प्तः | नास्त्यन्तो ऽस्यैव वेदेषु तेनानन्त इति. स्मृत; ॥ ब॑रुदेवा बरेद्रेकाद्रङी च हर्थारणात्‌। रितिवासा नीढवापान्मुपटी मुषलायु त्‌ ॥ रवत्या पह समोगाद्रवतीरमणः स्वयम्‌ । राहिणीगमवाप्तात्त र।कणेयो महामतिः ॥ इत्येवं ज्येष्ठपुत्रस्य श्तं नाम निवेद्तम्‌ । याप्याम्यह्‌ गृह नन्द सुखं तिष्ठ स्वमन््रि ॥ ब्राह्मणस्य वचः श्रुत्वा नन्दः स्तन्धा बभूव ह्‌ । निश्ष्टा नन्दपत्नी च जह्‌। त नाकः स्वयम्‌ मरणस्योवाच नन्द्स्तं वाक्ये विनयप्वकम्‌ । पुटाज्ञखियुतो मत्वा मक्तिनन्रामकषरः ॥ नन्द्‌ उवाच- ग॑तश्ेत्व तदा कमं करिष्यत्येव को महान्‌ स्वयं श्मेक्षण कत्वा कठ नास्नाऽनपराशनम्‌ यजामौषश्चं कथितो राधाप्राण। दिको द्र तस्यापि का व। राधेति कम्यक। क्व च धवम्‌ द्यं वचने श्रत्वा जहास म॒निप गवः । निगडं परमं तत्वं रहस्यं कथयामि ते ॥ गमं उबाच-- श्ण नन्द्‌ प्रवक्ष्यामि इतिहात्त प्रातनम्‌ ॥ ९० ॥ | पुरा गोरोकवृत्ता्त श्वतं सकरवकत्रतः । श्रीद्‌।प्नो राधया पतच बमृव कठहा महान्‌ भ्रीदाभक्लापादेषेन गोपी राधा च गोकृटे । वृषमानंप॒ता प्ता च माता तस्या; कटडावती छष्णस्याधौज्गपम्‌त। नाय॑स्य सदृशीं ती । गोोकंवातिनी सेयमत्र कृष्गाज्ञयाऽधुना भयोनिसमव। देवी मर्ठप्रहृ तिरश्वरी। मातर्मम वाय॒पृगि कृत्वा च मायया सती ॥९१॥ धोयनिःपरणे काटे धेत्वा च शिश्चविप्रहम्‌ । आकि्बेभव मायेय पृथ्व छृप्णापदेशातः रभते सता रने राधा शङ चन्द्रकडा यथा| श्रीङृष्णतेजसोऽयेन सा च मतिमती सती ॥ एका मूरतिरिषीमूत। भेदो वेदे निरूगितः। इय ज्ञी ता पुमान्‌ कवा सा वा कान्ता पृमानयम्‌ द्वे रूपे तेज! तुर्यं रूपेण च गणेन च । पराक्रमेण बुद्धच। व। ज्ञानेन सेपद्‌{ऽपि च परतो गमेनेनेव किं तु पता वयप्ताञतिका | ध्थाथते तामय शश्वद प्ता स्मरति प्र॑यम्‌ रचित साऽस्य परमश्च तत््रणिमूर्तिमानयन्‌ | अध्य राधानुत्तारेण गोकूखगमनं परम्‌ ॥ प्वीक।रं सायकं कत गोकुडे यत्कृत ' प्रा । कप्तमौतिच्छटेनव गोकुखागमर्न हरे; ॥ परतिज्ञापाङनायीयं मेशस्य भयं कुतः | राषारन्दस्य व्युत्पत्तिः सामवेदे निरूपित ॥ न।रायणस्ताम्‌व। च बरक्षर्ण नाभिपङ्कजे । बह्मा तां कथयमीप्त नह्मटके च श्करम्‌ ॥ पुरा कला तारैखरे मामुवाच महेश्वरः | देवानां दुमा ननद निशामय वदाति ते सुर्‌ हुरमुनीन्द्र गा बाज्तां मुक्तिद प्र।म्‌। रेफो दि को ठनन्माषं कममोगंश्ुमाञुमम्‌ ॥ ९३ ४९० देपायनयनिप्रणीवं- जाकारो गभेवाप्तं च मृत्युं च रोगमुत्पृनेत्‌ । घकार आयुषो हानिमाकारो मगरबन्धनम्‌ ॥ धवणस्मरणोक्तिभ्यः न प्रणदयति संशयः | रेफो हि निश्वटां मक्त दाप्यं कृष्णपदाग्बुने सर्वैप्सिते सदानन्दं स्वैतिद्धोघर्मश्वरम्‌ । धकारः सहवास च तत्तरयकाल्मेव च ॥ ददाति पा्टिप्तारूप्यं तच्वन्ञानं हरः समम्‌। आकारस्तेजतां रक्षि दानक हरौ यथा ॥ योगराक्ते योगमतिं सवकालं हरिस्टृतिम्‌। श्रप्यक्ति्मरणायोगान्मोईजाठं च किंरििषम्‌ रोगोकम्त्युयमा वेपन्ते नात्र संशयः ॥ १११ ॥ राधामाधवय); किचिद्वयाल्याने च यतः श्रम्‌ । तदुक्तं च यथाज्ञानं पताकस्य वक्तुमक्षमः मारादुवृन्दावने नन्द्‌ विवाहो भविताऽनयी; । पुरोहितो जगद्धाता कृतवाऽ्ि साक्षिणं मुदा कुमेर पुत्रमाक्ष च गव्यस्याऽऽहत्य भक्षणम्‌ । रितनं पेवुकस्यैव कानने ' ताङमोजनम्‌ ॥ मकरकेशिपरम्बानां हसनं चाऽथ लया । मोक्षण द्विजपत्नीनां मिष्टान्नपानमोजनम्‌॥ मन्नं रक्रयागश्य शक्रा दरोकुररक्षणम्‌ । गोपीनां वश्रहरणं ्रतप्तपादनं , तथा ॥ १ १६॥ ताम्यः पुनवन्ञेदाने वरदाने यथेप्ितम्‌ । चेतसां हरणं तासामयं पश्याः करिष्यति || शसोत्सवे महारम्यं सर्वषां हषैवषेनम्‌। पृणचन्ध्रोदये नक्त, वसन्ते रासमण्डडे ॥११५॥ गोपीनां नवस्ंमोगाह्ृत्वा पूण मनोरथम्‌ | ताभिः सेह नलक्रीड करिष्यति कुतूहटात्‌॥ विच्छेदोऽ्य वषेशतं श्रदाभश्चापदेतुकम्‌। गोपलेगोंपरिकाभिश्च मविता राषया सह ॥ मथुरागमनं तत्र गोपीनां ोकेवधेनम्‌ | पनः प्रबोधनं तातां दानमाध्यामिकस्य च ॥ ्यन्दनाकरूरयो रक्तां सचस्ताम्यां करिष्यप्ति | रथमारोहणं कृतवा मथुरागमनं पुनः ॥ पितुभरातृनमेः पा विटक्घय यमुनां त्ने । जकूराय ज्ञानदानं दशेथित्वा स्वकं जहे ॥ ` कौतुकेन च प्ायादूने नगरात्सरवदशनम्‌ । माढ।कारतन्तुवायकुढजानां बन्धमोक्षणम्‌ ॥ धनुमं्गं करस्य यागस्यानप्रदरेनम्‌ । दिप्त भनमह्ानां दृशे नृपतेः परः ॥ कंपस्य हि्तनं पतथः पित्रोनिगडमोक्षणम्‌ । प्रगोधन च युष्म।कमुग्र५नामिषेचनम्‌ ॥ तेस्य तस्य वधूनां च ज्ञान।च्छोकापनोदनम्‌ | भ्रातुः स्वस्थापनयन विद्यादानं गुरभखात्‌ ॥ गुहपप्रदाने च पुनरागमनं गृहे । छनं नृपकन्धानां यवनध्य दुरालनः ॥ १२८ ॥ निमि द्वारकायाश्च मुचकन्दस्य मोक्षणम्‌ । द्वारकाणमनं चैव यादवैः सह के तुकात्‌ ॥ ५<> ५ +> हधीर॑षानां विहरण ताभिः सप च क्रीडनम्‌ । सोमाम्यवधेनं तसां पुत्रष॑त्रा्धिस्य च ॥ मणिष्नन्धिने मिथ्याकर्ङ्कस्य च मोक्षणम्‌ । सहाय पाण्डवानां च मारावतरण।दिकम्‌ ॥ ११ । ९ [8 @ ¦ इक्‌ £ निष्पक्ं राजसुयग्य षभपुत्रस्य दीटया । पारिज'तस्य हरणं शक्राहंकारमदनम्‌ ॥ १ क, स्वयम्‌ । २ क. भाम्‌ । ब्रहममैवतेपुराणष्‌ । ४९१ ्रतपूणे च पषत्याया बाणस्य मुजङ्ृन्तनम्‌। मदेनं शिवसैन्यानां हरस्य जम्भणं परम्‌ ॥ हरणं म।णपुञ्याश्चवानिरुद्धस्य मोक्षणम्‌ | वाराणस्याश्च दहनं विप्रद्रिद्रयमञ्ञनम्‌ ॥ विप्रपत्रप्रदाने च दुष्टानां दमनादिकम्‌। तीयेयात्नाप्रसङ्गन युष्माभिः सह दशनम्‌ ॥ त्वा च्‌ राधया प्र त्रनमागमिता पुनः। परस्याषयित्वा द्वारां च परं नारायणांशकम्‌ ॥ सवै निष्पादने कृत्वा गोरोके रधया सह्‌ । गमिष्यत्येव गोखोकं नाथोऽयं जगतां पतिः ॥ नारायणश्च वैकुण्ठे गमिता स्म त्वया सह्‌ | घमेगेहरृषीं द्वौ च विष्णुः षारोदमेव १॥ १ त्येव कथितं नन्द्‌ भविष्यं वेद निणयम्‌ । श्रयतां तांप्रत कमं यद्य गमनं मम ॥ माघद्ुह्धचतुदर्यां कुरु कम हमे क्षणे । गुरुवारे च रेवत्यां विङुद्धे चन्दतारके | १४०॥ चन्द्रस्ये मीनठ्भ्े च टशनशपृणेदशेने। वणिजे करणत्छृष्टे हुमयोगे मनोहरे ।॥ १४१॥ सुदुरमे दिने तत्र सर्वोहड टोपयोगिके। आलोच्य पण्डितैः सापै कुरु कमै मुदाऽन्वितः इत्यक्त्वा बहिरागत्य स उवाप्त मुनीश्वरः! हृष्टो नन्दो यशोदा च कर्मोद्योगे चकार हू एतस्मिन्नन्तरे द्रष्ट गर्गी गोपाश्च गोपिकाः । बाटका बािकश्चेव दह्याजगमुनन्दमन्िरम्‌ ॥ दद्स्ते मुनिरेष्ठ म्रप्ममध्याहूनमास्करम्‌। रिप्यसंधेः परिवृते उवलन्ते ब्रह्मतेजपता ॥ गृढयोगं प्रवोचन्तं सिद्धाय पृच्छते मुदा | पयन्तं सम्मितं नन्दभवनानां परिच्छदम्‌ ॥ स्वणिहासनस्थं च यागमुद्राघरं वरम्‌ । भूत मन्ये मविष्य च पयन्तं ज्ञानचक्षुषा ॥ हदाश्वरं प्रपयन्ते सिद्धं मन्तप्रमावतः । बहियैशोदाक्रोडस्थं ताद प्तस्मितं शिशुम्‌॥ महेशदत्तथ्यानेन यद्रूपं च निरूपितम्‌ । ते दृष्ठ परमप्रीत्या पृणेमूतमनोरम्‌ ॥ साश्चनेत्रं पुटकिंत निम्नं मक्तिपतागरे। हदि पृजां प्रणामे च कुन्तं योगचयेया ॥ मप प्गेमु्ते तं च स्र च तानारिषं ददो । आप्तनस्थो मुनिस्तस्थौ ते नम्मुः स्वालयं मुदा नन्द्‌! स्वानन्दयुक्तश्च बन्धृम्भङ्गलपत्रिकाः | पस्थापयामास रीघ्रमारादूदुरसितान्मुदा ॥ द्‌धकस्या दुग्धकुस्या बघुतकुर्या प्रप! स्ताम्‌ । गडकस्यां तेक्क्रयां मधक्स्यां च वस्तृताम्‌ नवनीतकुद्यां पृणौ च तक्रकुस्यां यदच्छया । ्रकेरोदककुस्यां च परिपूर्ण च टीञ्या॥ तण्डुकानां च शाटीनामुचवेश्च शतपवेतान्‌ । पृथुकानां शेक्ातं वणानां च पप्र च ॥ स शेकाञ्छकेरानां र्ड्डुकानां च स्च च । परिपकृफटानां च तेत्र षोडश पवेतान्‌॥ यवगोधूमचृणा नां पकट्द्ड़कपिण्डकान्‌ । मोदकानां च हों च स्वस्तिकानां च पव॑तान्‌ |! कपरदकानामल्युचचैः देढान््घ च नारद्‌ । कपरादिकयुक्तानां ताम्बुङानां च मन्दिरम्‌ ॥ विस्तृते द्वारदीन च वािताद्कप्तयुतम्‌ । चन्दनागुरकस्तूरीकुङ्कुमेन समन्वितम्‌ ॥ नानाविधानि रत्नानि स्वगोनि विविधानि च । मृक्तफङानि रम्याणि प्रवारानि मुदाऽनितः ४९१ ेषायनप॒निषरणीतं । 9 , १९ पी; १५, ६ नानापिधानि बारूणि वासांति मूषणानि च । पत्ास्नपाशने नन्दः कारयामास फौतकात्‌ ॥ संपकारयक्तं रविर्‌ चन्दनद्टववर्वितम्‌ । प्राङ्गणे कदटीस्तभे रपालनवपल्वैः ॥ १२॥ प्रयितैः संह्मवनञेण वेष्टयामाप्त कौतकात्‌ । यक्तं मङ्गक्कम्भेश्च फल्पटवसंयतैः ॥१६॥ चन्देनागुरकरतृरं पष्पमाछाविरजितिः } मारंयानां:वरवख्रणां राशिमिश्च विराजितम्‌ ॥ मृदश्च नानापरक्ारोिश्च दुभेः पुमनोहर; । दक्षाणां दुम्दुमीनां च पटहानुं तथेव च ॥ गदङ्कमुरजादीनामानकानां महकः । वंशीसेनहनी कांस्यरयन्तरश्च शान्दितम्‌ ।॥९५७॥ विश्चधरीणां नत्यन माङ्खेमाभ्रमणेन च| गन्पर्वनायकानां च सं्गीतिगच्छनाय॒तैः ॥१८॥ एव०।तिहात्तनानां च रथानां निःस्वनेयुम्‌ । एतसिन्नन्त्रे नन्दमुवाच वाचको मुदा ॥ भाजःमुमह्टवनद्राश्च नान्धृवा बह्ववाप्तथा | अश्वस्थाश्च गजस्थाश्च रथर्याश्चति पतत्वरभ्‌ आजम राजपुत्राश्च रत्नाटकारमुषिताः । आगतो गिरिभानुश्च सञ्ञीकश सीकिकरः ॥ रथानां च चतुद गजानां च तथेव च । तुरंगमाणां कटिश्च. शिविकानां तथेव च ॥ कवीन्द्राणां मुनीन्द्राणां विप्राणां च विपश्चिताम्‌ | बन्दिनां मिश्ुकाणां च समृहैशच समीपतः गोपानां गोपिकनां च ख्यां कतु च कः क्षमः | पयाऽऽगत्य बहिर्ये्युवाच नङ्गणे स्यितः तवैवं त नुपत्रञ्य समानीय ब्रनश्वरः । प्राङ्गणे वासतयामाप्त पूजयामास सत्वरम्‌, . ॥ शरष्यी दिकप्तमूहं च प्रणम्य शिरसा सवि । पाद्यादिकं च तेभ्यश्च प्रददौ सुसमाहित; ॥ वतु ेबेःभुभिः पणे बभूव नन्दगोकुखम्‌ । न कोऽपि कस्य शाब्दं च शरोतु शक्तश्च तत प त्रिमहूत कुनरश्च थीकरष्णप्रीतये मुदा । चकार स्वणेवृष्टया च प्रिपूणै, च गोकुंम्‌ | वौतुकंपहनवं चकरुबेन्धुवगोश्च क्रीडया । आनम्रकंषर्‌; .सर्वे दृष्ट्वा नन्दस्य संपदम्‌ ॥ ननदः कृताह्निकः पूतो धृत्वा घते च वापी । चन्द्नागुरुकरतूरी कुङ्कुमेनैव भूषितः उवास पादौ परतेस्य स्वणेपीठे मनोहरे । गस्य च मुनीन्द्राणां गृहोतवाऽऽजञ ब्रनश्चरः॥ संस्र विष्णुभाचान्तः स्वस्तिवाचनपृवेकम्‌ । कृत्वा कमं च वदृक्तं भोजयाभाप्त बाठकम्‌ गगैवाक्यानु्तारेण बाटकस्य मुदाऽविितः। कृष्णेति मङ्गटे नाम ररक्ष च शमे क्षणे ॥ सृतं मोजयित्वा च कृत्वा नाम जंगत्पतेः। वाद्यानि वाद्यामाप्त कारयाम मङ्गद्म्‌ ॥ मानाविघानि स्वणीनि धनानि विविधानि च। मक्ष्यद्रभ्याणि वापतांसि ब्राह्मणेभ्यो ददी मुदा बददिम्यो भिक्षकेम्य्श्च सुवणं विष्ठं ददे | माराक्रान्ताश्चते सर्वे न शक्ता गन्तुमेव च त्रह्मणाःबन्धुवगाशच 1भक्षुकोश्च विशेषतः । मिष्टान्न माजयामात्त परिपुण मनोहरम्‌ ॥ 4 ~+ = =^ => अकमद्दहेधराणष्र। ४९१ एताति, परिपूएोनिवा पति, सूषणानि च | परवाद्यनि सुवश्ीनि मथिक्ताराणि.यानि र चरण्‌ स्वणपात्राण कृताति वकथक्मभ्रा । गत्वा ग्रमो. नुवर, चक्रार्‌ तजपुगवः | रिष्यरसयुः स्वणेमाराणि ्रददो विनयानितः+द्विनम्योऽप्यवरिष्टेम्थः परिपूणानि नप्र नारयण उबन्न गृहीता श्रीहरि गर्गो जगाम निभूत, मुदा .। दुष्टाव. परया मक्त्या प्रणम्य च तपमीशवदमू साश्चनेत्नः सपुखको मक्तिनभ्नात्मकंषरः । पृज्ञटियुतो मूत्वोवाच. कृष्णृपदरामुने ॥ गगे.उवाच--. हे इष जगतां नाय भक्तत्र मयमर्नन । प्रसन्नो; मव मामप देहि दध्यं पदाम्बुजे ॥ त्ववििन्ना..षन दत्तं तेन मे.कि प्रयोजनम्‌ । देहि मे निश्चल मक्त रक्तनामभयपरद्‌ ॥ भणिप्राद्विकषनिद्धिषु योगेषु भाक्तषु प्रभो । ज्ञानतततेऽमरत्वेःवा किविह्मपश्त;सृहा मुम ॥. इन्दर? वु मनुत्वे व्‌] स्वगंलोफण्रल .चिरम्‌, | नास्ति मे.मनप्तो । वाञ्छ .प्वत्पादसुबनं ढिन | साटोकबर सा प्राप्ये पामोप्यैकत्वमार्ततम्‌ । नाह गृहामिःते -नह्््वत्पद्सवनःकित्ाः गोरे वाऽपि पाता वासते नास्ति मनोरथः ।. वितुःते चरणाम्मोजे.सेतत्‌ स्पतिरश्बु त्वन्मन्न;दाकरात्पाप्य कतिनन्मफ़टोदयात्‌ । स्वज्ञाऽहं सवद्शीं. तवे5 गतिरस्डु.मे-॥. पां कुह .ऊप।धिन्धो दीनत्रनपरो पदाम्नुने.। रक्ष मामभयं दत्वा स्यु फं कारष्यति ॥ ; सर्वेषामीश्ः सवेस्तवत्प्रदाम्मोजुपेवया ।, खन्युनयोऽन्तकाडश्चः मुव चोगित्नां गुरः:॥ नह्य विष।ता जगत, एवत्पादाम्मोजसेवया । -यस्थैक्दिवसे वरहमनपतम्वील्दाश्चदुर श्च.) त्वत्पादसेवखा परमैः साक्षी च. सवेकमणाम्‌। परता च.फठदाता च जित्वा कराच पदुम - सहतः. रेषो सत्गदास्बुनेवरया । पतते .पिद्वाधवद्वशच शिवः कण्ठे किर यषा, सवेपपद्विषन्ी -या देवीनां -च परास्मरा + करोति सतत -खस्मीः केरपृवत्पष्ठहा्यत्तम्‌ ४ ्रकतिबीजख्पा सा प्तव॑षां श्क्तिरूपिणी । स्मार स्मार .त्वत्पद्‌कन्न बभूव तत्परा वरा॥. पावत सवैर स्ता प््देषा बुद्धिरूपिणी । स्वत्पदतसेवय] कान्तं छष्यम -चिवपीश्वरम्‌ ॥ विधंष्िष्ठान्नी देवी या ज्ञानमात्र सरस्वती । पूज्या बमृव प्रेषां संपूरय तवत्पदाम्बलम्‌ _ सावित्र वेदजननी ; पुनाति -मुवनत्रयुमू्‌ । ह्मणो - क्षणानां चः गतिर्त्व्पादेवया॥ लमा जगद्धिमुतु च रनगमा वसुषरा । प्रसूतिः सवेसस्परानां त्वत्पाद्पदमनचवया॥२ ११॥ राधा ममाश्संमूता तव बुस्या च तेजा । स्थित्वा वक्षति ते णदं सेवतेऽन्यक्य काक्या यथा. श्रवदूय्‌] देवा देव्य; प्माद्यो.यथा.। सनाप कुर मामीश इश्वरस्य समा कृप ॥ न ॒ह्फ्ामिः गहे नाज गृद्णागि, पने स्र । टता ग रत परदातसेभू तवकं रू ४९४ हेपायनुनिमणीतं- इति स्तुत्वा पाश्रुनेत्रः पषात चरणे हरेः । रद्‌ च भृरौ भक्त्या पुरकाच्िताव्रहः ॥ गगंस्य वचनं श्रत्वा जहा मक्तवतसलः । उवाच ते स्वयं कृष्णो मयि ते मक्तिरसितवति इदं गर्गकृतं स्तोत्र तियं यः पनर: । दां मक्ति हरदौष्वं स्ति च रमते धवम्‌ ॥ ¦ जन्ममृस्युनरारागशोकमोहादिसकटात्‌ । तणे। मवति श्रङ्ष्णद्‌पपेवनतत्परः ॥ कृष्णस्य सहकाटं च इष्णसतायै च मोदते । कदाचिन्न मवेत्तस्य विच्छेद हरिणा सह्‌ ॥ नारायण उवाच- हा मुनिः स्तवे कृत्वा ददौ नन्दाय ते मुदा । उवाच तं गृहं यामि कुवाज्ञामिति बहव॥ जहो विचिश्रः सप्तारा माहजाडेन वेष्टितं! । समरन च विरहो नराणां िन्धुफेनवत्‌ ॥ गगेस्य वचने श्चत्वा रुराद नन्द्‌ एव च । सद्विच्छेदा हि साधुनां मरणादतिरिच्यते ॥ सवेरशष्येः णरवृते मुनीन्द्रं गनत॒मुधतम्‌ । सव नन्दादयो गोषा रुदन्तो गोपिकास्तद। ॥ प्रणेमुः परमप्रीत्या चक्रुस्ते विनयं मुने । दत्वाऽऽकशषिष मुनिश्रेष्ठो जगाम मथुरां मुदा वरुषयो मुनयश्चैव बन्धुवगोश्च बहवाः । सर्वै जममुधेनेः पृण; स्वाठ्यं इष्टमानपा; ॥ प्रनमुरेन्दिनः सर्वे परिपृणेमनोरथाः । मिष्ट्रन्या रुके ्ृष्तुरगस्वणेमूषणेः॥ २२५ ॥ आाकण्ठपूर्णा मुक्त्या च भिक्षुका गन्तुमक्षमाः । स्वणेवल्रमरोद्रकपरिश्रान्ता मुदाऽन्विताः प॒मन्दगामिनः केचिषकेचिद्धूमो च शेरते । केचिद्वत्मनि ति्ठनतश्वोतिष्ठन्तश्च केचन ॥ केचिद्‌षुः प्रमुदिता हसन्तस्तत्र केचन । कपदेकान वस्तूनां शेषांश्चोव।रतान्बहून्‌ ॥ केचित्तानाददुः स्थित्वा दशंयन्तश्च केचन । केचिच्रत्य प्रकृवन्तो गायन्तस्तत्न केचन ,॥ केविद्धहुविधा गाथाः कथयन्तः पुरातनाः । मरुत्तदवेतप्तगरमांधातृणां च मूमताम ॥ उत्चानपादनहुषनखादीन। च याः कथा; | श्ररिमस्याश्चमेषस्य रन्तिदेवस्य कमणाम्‌ ॥ येषं येषां नृपाणां च शृता वृद्धमुसात्कथाः । कथयन्तश्च ताः केचिच्छूतवन्तश्च केचन स्थायं स्थायं गताः केचित्छापं स्वापं च केचन । एवं सव प्रमुदिताः प्रजग्मुः स्वाङयं त्नात्‌ हृष्टो नन्दो यशोदा च बां कृत्वा च वक्षति । त स्थो स्वमन्द्रि रम्ये कुबेरमवनोपमे॥ एवं परवर्धितौ बाटो श्कचन्दरकटोपमी । गवां पुच्छे च मिन्ति च धृत्वा, चोत्तस्थतुमैदा छव्दध्ि वा तद्ध वा क्षमौ वक्तु दिने दिने । पतों च वर्धन्तो गच्छन्तो प्राङ्गणे मुने ॥ नाधो द्विपादं पादं वा गन्तु शक्तो बमुव ह । गन्तु शक्तो हि जानुभ्यां प्राङ्गणे वा गृहे हारः वष धिको हि वयप्ता कष्णात्संकषेणः स्वयम्‌ | ततो मुदं वधैयन्ते। वा्धेतो च दिने दिनि ॥ ्रनन्तौ गोकुडे बाढ़ प्रहष्टोगमने क्षमो । उक्तवम्तो स्फुटं वाक्यं मायागाठकविग्रहौ | गग जगाम मथुरां वसुदेवाश्मं मुने | प॒ तं ननाम पप्रच्छ पुत्रयो; कुश्ठं तयोः ॥ बरह्मवैवते पुराणम्‌ । ४९५ भुनिस्तं कथयामास कुश्‌ सुमहात्सवम्‌ । आनन्दाश्ुनिम्नश्च श्रुतमात्राहमूव ह॒ ॥ देवकी परमप्रील्या पप्रच्छ च पुनः पुनः । आनन्दाश्रुनिमघ्रा सा रुरोद च मुहुमृहुः॥ गम्तावारिषं द्वा जगाम स्वारयं मुदा । स्वगृहे तस्थदुस्तौ च कुबेरमवनोपमे ॥ नारायण उवाच- यत्न करे कथा चेय तत्र त्वमुषबहेणः । पञ्चाशत्कामिरननां च पतिगेन्धवेपुगवः ॥ तातां प्राणाधिकस्त्वं च शृङ्गारनिषुणो युवा । ततोऽमूद्र्मणः शापाद्‌।परी पु द्विजस्य च ततो ऽधुना बह्मपुत्नो वेष्णवोच्छिष्टमो जनत्‌ । सवेदश्ञीं च प्वेज्ञः स्मारको हरिपैवया ॥ काथित्‌ कृष्णचरितं नामान्नपराश्नारिकम्‌। जन्मरत्युजर्‌।तिन्नमपरं कथयामि ते ।२४५७॥ इति श्रीनह् ° महा ० श्रीकृष्णजन्मख ° नारद्ना ० कृप्गान्नप्राश्ननामकरणमप्रस्त।वो नाम त्रयोद्रोऽप्यायः ॥ १३ ॥ अथ चतुद्शोऽध्यायः | नारायण उवाच- एकदा नन्दपत्नी च स्नानाय यमुनां यस। । गज्यप्‌0 गृहं दृष्टा नहाप्त मधुपूदनः ॥१॥ द्विदुग्धाञयतक्र च नवनीत मन।रमम्‌ । गृहस्थितं च यत्किचिच्चख।द्‌ मघुपुदनः ॥२॥ मधु हेयगवीन यत्स्वस्तिकं शकटसिथितम्‌ । मुक्त्वा पीतां ऽशुकेवेकत्रषस्कारं कतुमृ्यतम्‌ ॥ दद्र बालकं गो स्नात्वाऽऽगत्य स्वमन्दिरम्‌ । गव्यशयन्यं मञचम्‌।णं मध्वा दिर्किमाजनम्‌ ष्टा पप्रच्छ बाछंश्च अ। कर्मद्मद्धूतम्‌ । यूय वदत सत्यं च कृतं केन सुदारुणम्‌ ॥ यदोदावचने श्रत्वा सकेमूचुश्च बालकाः । चखोद्‌ सत्य बाठस्ते नास्मम्५ दत्तमेव च ॥ भाटानां वचन श्रुत्वा चुकोप नन्दगेहिनी । कवं गृहीत्वा दुद्राव रक्तषङ्कजखेचना ॥७॥ पटरायमानं गोन मरह न शशाक ह । ध्यानाप्ताघ्य सिवादीनां दुरापमपि योगिनाम्‌ यशोदा मणं कृत्वा विश्रान्ता घमेस्युता । तस्। कोपपरीतात्मा इुष्ककण्डौठताट्का विश्रान्तां मातरं द्ट। कृषाटुः पुरुषोत्तमः । प्तस्म। पुर) मातु; ससिमिते जगदीश्वरः ॥ करे धृत्वा च त॑ द्वी समानीय स्वम।यम्‌ । बदुष्वा स्ने वृक्ते च तत।ड मधुपुदन्‌ ॥ मद्घ्वा कृष्ण यशोदा पा जगाम स्वालयं प्रति | हर्स्तस्थो वृक्षमृरे जगतां पतिरीश्वरः॥ र कृष्णस्पदौमात्रेण सहस्रा तत्र नारद्‌ । पपात वृक्षः शेखमः शब्द्‌ कृत्वा मयानकम्‌ सुदेषः पुरुषो दिष्य) वृक्षादाविनमू३ ह । दिव्यस्यन्द्ममारुद्य जगाम स्वां पुरः ॥१४॥ परणम्य जगतीनायं द्यातकोम्मपरिच्छद्‌म्‌ । किशोर; सस्मित गोरो रत्नाङकारभूषितः ॥ द्ेवायनरैनिमणीतं- ता वृकषपतने च्रू। मियां तरस्ता बरेश्वरी । क्रोडे चकार बां तँ रुदन्तं श्यामपुन्दरम्‌ ॥ जाभममुगोकुरष्याश्च गोग गोप्यश्च तदहम्‌ । यशोदां मत्सेयामाघुः शानत चक्रुः ॥ ` शिशे्दा॥ १७ ॥ अत्यन्तस्थविरे काले तनये[ऽय बमूव ह | धन घान्य च रत्न वौ तत्सवं पुत्रहेदुकम्‌ ॥ समतिनास्ि तें सत्य ज्ञात नन्द बनेधरि | न भक्षितं यत्पत्रेण तत्सव निष्फटं मवि ॥ पुत्र बदूध्वा गव्यहेतीवक्षमृढे च निष्ठुर । गृहकमेणि व्यग्रायां देषाद्रक्ष; पपात ह ॥ २० ॥ वृक्र्थ पतनाद्ोपीमम्याहाढोऽपि जीवितः । प्रनष्टे बारके मूढे वस्तूनां कि प्रयोजनम्‌ आशिष ययनर्विप्ां बान्दिनश्च श्माव॑हाम्‌ । दिनेन कारयामापुनोपपक।त॑न हरेः ॥२२॥ एवं कृत्वा जना; सतं प्रययुनिंजमन्द्रिम्‌ । उवाच पत्नी नन्दश्च रक्तपङ्कनर। चनः ॥ नन्द उवाच- यास्यामि तीथमयव कण्ठे कृत्वा तु बाख्कमू । अथवा त्वं गृह।दरच्छ त्वया मे रपं भरयोजनम्‌ ॥ २४ ॥ शतकूपाथिका वापी शतवापीप्तमे सरः । सरःशताधिको यज्ञः पुत्रः यज्ञश॑तधिकः ॥ तपोदानोद्धै पुण्यं जन्मान्तरपुलप्रदम्‌ । सखप्रदोऽपि सत्त्र दैवं च परत्र च ।॥२९॥ पुशराद्पि परो बल्धुने मूतो न मविभ्यति । एवमुकेत्वा स्वमा च तस्थौ नद; स्वेमन्द्र यदद्‌ रोहिणी चेव नियुक्ता गृहकमणि ॥ २५ ॥ "नारद्‌ उवाच- | पेषः परुष! को वा वृक्षहूपः च गोटे । मगवनहेतुन केन वुत्वं समवा१ हं ॥२८॥ नारावण उवाच- ुमेरतनयः श्वौमान्न ना यो नछ्वूनरः | जगाम नन्दनवनं ग्रीडा् पह रमया ॥२९॥ निभने सरसस्तीरे पुष्पोदयाने मनोहरे । वयवृक्षसतमीपे च सरमे पृष्पवायुना ॥ ३० ॥ विधाय पृष्पशयनं रत्नदीपेश्च दीमितम्‌ । चन्दनागुस्कप्तूर कुर्कुमद्व पतयत्‌ ॥६१॥ परितः पुप्माल्यैशच क्षोमवन्ञश्च वेत्‌ । तत्र रम्भां समानीय विनहारं ययेच्छवा ॥ शृङ्गाराष्टपरकारं च पिपर तारकं सुखम्‌ । चुम्बनं षटूभकारं च यथास्थानं निरूपितम्‌ ॥ भङ्गप्रतङ्गपयोगत्निविधाछेषणे मृद्‌ । नखंदन्तकरक्रीशं चकार रात्रः ` ॥६४॥ नाये स्यटात्तोये कामशाखविशःरद; । रतिभोगं प्रकुन्तं ददै देवंडो मुनिः ॥ भशं रम्मां मुक्तकेशी पीनश्रोभिपयोषराम्‌ । नैखन्दतक्षता्गी च पुंकोंशिते्विमहाम्‌॥ ४९६ बहमैषतपुराणम्‌ । ४९७ पश्यन्तीं प्राणनाथ च प६यन्ते सस्मिते मुदा । वक्रभरुभङ्गसंयुक्तां कामुकी च ददशं तम्‌ । रत कुण्डदयुग्मेन गण्डस्थरविरोजित।म्‌ । विचित्ररलमास्यैश्च पुष्पाद्यैश्च मूषिताम्‌ ॥ किङ्किणीनापंयक्तां सिन्दुरनिन्दुसंयुताम्‌ । तया युक्तं पुरुकितं नोततष्ठन्त स्मरानितम्‌ वृक्षत्वं याहि शपिष्ठत्यवाच मुनिपुंगवः । शशाप रम्भां कामात मानुषी त्व मवति च ॥ जन्मेजयस्य सुभगा भविता कामिनीति च । त्वमेव गोकु गच्छ वृषरूपी मवेति च ॥ ्रङृष्णस्पशमात्रेण पृनरायास्यति गृहम्‌ । रम्भ त्वामि्रसंयोगात्युनरा यास्यति धृवम्‌ ॥ इत्थवमुकत्ना स मुनिनेगाष निजमन्दिरम्‌ । कूबेरतनयः श्रीमान्स जगाम निजाङ्यम्‌ ॥ इत्यवे कथित विम रम्भास्यानं वदामि ते । मुचन्दरस्य गृहे रम्भा ठटाम जन्म मारते ॥ कन्या ठष््मीश्वूपा च बभूव सुन्दरी वरा । तां च साच्करृतां कृत्वा सुचन्द्र नृ पत।श्वरः| नानाकोतुकशषयुक्तां द। जन्मेजयाव च | जन्मेनयस्य सुभगा बभुव महिषी वरा ॥ स्थाने स्थाने निनेने च राना रेमे तया सह । एकद्‌। नुपति्रष्ठश्चाशमेषेन दूषितः ॥ अरवसंगोपनं कृत्वा तस्य शक्रश्च मन्दिरे । यज्ञाशवं सुचिरं मत्वा कौतुकेन च सुन्दरी ॥ द्रष्टं जगाम सा साध्वी चाश्चमैकाकिनी मुदा | शक्रोऽश्वनिकटे मुत्वा घषयामाप्त तां सतीम्‌. तथा निवाथैमाणश्च रेमे तत्र तय। सह | मृछछीमवाप शक्रश्च बुबुधे न दिानिशम्‌ ॥५०॥ सा च पमोगमातरेण दृं तत्ध्राज योगतः । नृपस्य ठज्ञया मत्या शक्रः स्वर्गे जगामह राजा श्रुत्वा एतां दक्ष विहा श मुहुः । यज्ञं समाप्य विपेम्थो दद पृणी च द्तिणाम्‌ रम्भा च मानवं देहं त्यकत्वा स्वग जगाम इ । इत्ये कथितं सवे वृक्षाजनाकज्ञनम्‌ नलक्ूबरमोक्षश्च रम्भायाश्च महौमुने । प०यद्‌ कृष्णवरेतं जन्मसत्युजरपहम्‌ ॥ हत्येवं कथितं सवंमपरं कथयापि ते ॥ ५४ ॥ इति श्रनरह्य० महा ० श्रीङृष्णजन्भल० नारदना ° वृक्षाजेनमज्ञनो नाभ चतुर्दशोऽध्यायः ॥ १४ ॥ अय. पश्नदश्योऽध्यायः | भाराथम उवच | क, प # नं = भां ^ ५. के एकफट्‌। ङष्णप्ताहूता नन्द्‌ वृन्दावन य| ततरोपैवनभाण्डीरे चारयम्‌।/त गाधनम्‌ ॥ सरःसु स्वादु तोयं च पाययामास तत्प | उवास वुक्षमृे च बाढं कृता स्ववक्तापि ॥ "रीरि १ क, 'रश्षुरम्‌ । २क, सौभाग्या 1 ३ क, 'समोगाप्पु"। ४ क, नजम्‌ । ६३ ४९८ देपायनमनिपरणीत॑ - एतस्मिन्नन्तरे कृष्ण मायामानु३तिग्रहः | चकार माययाऽकस्मान्मेषाच्छन्नं नमो मुने ॥ मेवावृते नभो दृष्ट श्यामे काननान्तरम्‌ । ज्ज्जञावातं मेषशजं वजरशान्दं च दारुणम्‌ ॥ बृषटिधारामतिभ्युलां कम्पमानांश्च पादपान्‌ । ृषटवैव पतितस्कन्धा्न्दो मयपवप ह ॥ कथं यास्याम गोवत्सरान्विहाय स्वश्रप बत। गृहे यदिन याध्वामे भविता बालकध्य करिम्‌ ए नन भवदुति रुरा श्रीहरिस्तद। | पयामेया हरिशेष पितुः कण्ठं दधार सः ॥ एतस्मिन्नन्तरे राधा नगाम कृष्ण संनिधिम्‌ | गमनं कुबेती र।जहं्खञ्जनगज्जनम्‌ ॥ शरत्पावेणचन्द्र।मामुष्टवकक्रमन्‌। हरा । शरन्मध्याहूनपद्मानां शे मामोचनरचना ॥ ९ ॥ १रितस्तारकापक्मविचित्र ज्नटोञ्ज्वला। खगेन्द्र चञ्चुचारश्रारे सानाशकरनापिका ॥ तनपध्यस्थलशोभाहप्थृटमुक्ताफडाज्ञला । कवबरीरेपपयुक्त। मःठतीमास्यवेषटिता | ्रीपममध्याह्‌नम।तिण्डप्रममुष्टककुण्डल। | पक्तति्नकलानां च श्रमुष्टाधरयुमका॥ १२॥ मक्तापङ्क्तिभमापकदेनतपङ्क्तपमुञज्वला । ईषत^फुकुन्दानां सूप्रमानारा कममिता ॥ कस्तूरी निन्दुपयुक्तसिन्दुर बिन्दुभिता । कपाट मदिकायक्तं बिधती श्रीयुत पतती ॥ सुचारषतुलकारकपोखपुलकान्वित। । मणिरनेन््रसाराणां इासेरःस्यटमूषिता ॥१९॥ पुचारुप्रीफद्युगकटिनस्तेनप्तगता । पत्रावद्यीत्रियायुक्ता दीष पद्रलनत्नप्ता ॥१६॥ सुचाक्वतेखाक।रमुद्रं सुमनोहरम्‌ । सेवित्व युक्तं निख्ननामि च बिध्रती ॥१७॥ सद्रःप्ताररचितमेखराजाङमूषेता । कागान्नप्तारभ्रमङ्घ ५ गीन्द्रेचित्तमोहिनी ॥१८॥ कटिणश्र भियंगु धरणी वर्‌निन्दितम्‌ । स्थठपद्मभम मष्टवर५ दध ॥ मृदा ॥ १९ ॥ रत्नमूषणप्तयुक्त ५।वक्‌द्रव\\ वृतम्‌ । मणीन्द्रश।माप्मुषप्रलक्तकपुनभेवम्‌ ॥ २० ॥ सदरतनस।ररवितकणन्मञ्जीरर डिनितम्‌ । रत्नकङ्कणङ्ेयुरचारशद्खतरिमृषिना ॥ २१ ॥ रत्नाङ्गु ख यनिकररह्‌नड दंयुकोञ्ञदा । चःस्वस्यक्रवुप्पाणां प्रमामुष्टरटेवर। ॥ सहखदरपयुक्तकरीडाकमटमुञ्ञवट्‌ । श्रीम्‌ तश्राद्दोन। विभ्रती रलद्र्पम्‌॥२४॥ ृष्ट्वातां अ» नन्द विरम परमे यमौ | चन्द्रकाटिपमामृष्टा म,सयन्ती दश दश | सनम तां साश्रनेनो मकिनप्नात्मक्षरः | जानामि त्वां गगमुखासन्नाधिकप्रथां हरेः जनानेमी५ महापष्णोः पर्‌ निभुणमच्युतम्‌ | तथाऽपि महितो ऽहं च मानवो विष्णुमाया गृहाण प्राणना च गच्छ भद्र यथातुखम्‌ । पश्चादा्यत्ति मत्पुत्र कृत्वा पृणमन।रयम्‌ युक्त्वा प्रद्द्‌। तस्ये रुदन्तं बाङ्कं मिया । जग्राह बाल राधा जहास मधुरं परात्‌ | १ क्‌, मायाभिया भयभ्यश्च पिर ।२क, "प्रौसघना। ३ क, रि्णाकरनिण। ४४, इवाच ती । ्रह्मवैवतेपुराणम्‌ । ४९९ ॐषाच नन्दं सा यत्नान्न भरकाइय रहस्यकम्‌ । अहं इष्टा त्वेयां नन्द्‌ कतिजन्मफङादयात्‌॥ प्राज्ञत्वं गगेवचनात्सवै जानाति कारणम्‌ । अकथ्यमावयोरगोप्यं चरते गोरे त्रन ॥ वर वृण त्रनेशच त्वं यत्ते मन्ति वाज्छितम्‌ ; ददामि लीटया तुभ्यं देवानामपि दुर्मम्‌ ॥ राभिकाक्चनं श्रुरवा तमुवाच नेश्वरः । युवयोश्वरणे मक्त देहि नान्यत्र मे पहा ॥ युवयोः संनिधा वप्त दास्यति त्य सुदृरेभम्‌ । आवाभ्यां देहि जगतामाम्निरे परमेशरारे ॥ श्रत्वा नन्दस्य वचनमुवाच परमेश्वरी । दाघ्यामि दास्यमतुखामेदानीं मक्तिरस्तु ते ॥ सावयोश्चरणाम्मोजे युवये श्च दिवानिशम्‌ । प्रफुलपये शश्वतपमृतिरस्तु सुदुेम। ॥ माया युवां च प्रच्छन्नो न करिष्यति मद्वरात्‌ । गोलोके यास्यथान्ते च विहाय मानवीं तनुम्‌ एवमुक्त्वा तु सानन्द कृत्वा कृष्ण ववक्षि , दूर्‌ निनाय श्रीकृष्णं बाहुम्यां च यथप्पितम्‌ करवा वक्षति तं कामाच्छृपं शेषे चुचुम्ब च । पुटक तप्तगोज्गौ सप्मार राप्तमण्डलमु एतसिन्नन्तर राधा मायापद्रत्नमण्डपम्‌ । ददश रत्नकट्शश्चतेन च समचितम्‌ ॥ नानाविचि्चिताठ्यं चित्रकराननशोमितम्‌ । सिन्द्राकारमाणमिः स्तम्भसतेविराचितम्‌ चन्द्नागुरस्तूक ङ्म द्वयुक्तया । सयुक्त माठतीमालापमूहपृष्पशय्यया ॥ ४९ ॥ नानामोगप्तमायुक्तं दिन्यदपणसंय॒तम्‌ । मणीन्व्रमुक्तामाणिकयमारज छेर्िमूषितम्‌ ॥ मणीन्दरपाररचितकपटेन समन्वितम्‌ । भूषितं मूषितेवंसः, पताकानिकरषेरेः ॥ ४४। कुङ्कुमाकारमणिभिः सषठसोापानप्तयुतम्‌ । यक्तं षटपदपतयुकतैः पृष्पोदयानं च पुष्पितैः | पा देवी पण्प दृष्ट्वा जगामाम्यान्तरं मुदा । ददश तत्र ताम्बूढं कपूरादि्मीन्वतम्‌ | जल च रत्नकुम्भस्य स्वच्छं शीतं मनोहरम्‌। सधामधुम्यां पणाने रत्नकम्भान नारद ॥ पुरषं कमनीयं च किशोरं इयामसून्द्रम्‌ । कोटिकन्दपटीलामे चन्दनेन विभूषितम्‌ ॥ शयान पृप्पशय्थायां ससितं सुमन।हरम्‌ । पीतवघ्चपरीधानं प्रस्तन्नवदनक्षणम्‌ ॥ मर्णान्द्रप्ारनिमाण क्णन्मञ्ञीरराज्चतम्‌ । सद्रत्नपारनिमाणकेयुरवल्यान्वितम्‌ ॥९०॥। मणीन्दरकुण्डलःम्यां च गण्डस्यविराजितम्‌ ! क)्तुमेन मणीनद्रेण वक्षःस्थरप्मुज्ञ्वलम्‌ शारत्मवणचन्द्रास्यप्र मामृषटमुखउज्वलम्‌ | शरतपरफकमरप्रमामाचनरचनम्‌ ॥९९॥ मारतीमारयप्ताश्छ्टारि खपिच्छपुश्षोभितम्‌ । भिवडूचूडां निभ्रन्त पर्यन्त रत्नमनििरम्‌ करोड गाट्कंशून्थं च इष्टवा ते नव्यौवनम्‌। सवेस्मतिस्वरूषा सा तथाऽपि विस्मय ययौ ट्प रपतश्वरी दृष्टवा मुमोह सुमनोहरम्‌ । कामाचक्षश्चकोराम्यां मुखचन्द्र ११। मुद। ॥ निमेषरहिता राषा नवसंगमखारपा । एलङ्काकितसवाङ्गी सस्मिता मदनातुरा ॥९६॥ । पीक गभि $ कृ. 'दसुवासितम्‌ । ५०७ देपायनपुनिभणीै- तामुवाच हरिस्तत्र एमेराननपतरारुहाम्‌ । नवसेगमयोग्यां च प्यन्त। क्कचश्षुषा ॥ शीकृष्ण उवच - रपे स्मरि गोरोकदृ्चान्तं सरसप्तदि । थ पूरणी कारैष्यामि स्वीङृते यत्पुरा प्रिये रव मे प्राणाविका रापे प्रयती च वरानने। यथा त्वे च तथाऽहं च मेदां हि नाऽऽवयीधरुवम्‌ यथ। छीर च धाव्य ययाऽप्न। दाहिका सति।यथा प्रधिव्यां गन्धश्च तथाऽहं त्वयि सततम्‌ विना सदा षटं कप विना द्र्भेन कुण्डलम्‌ । कटाहः स्वणिकारश्च न हि शक्तः कदाचन तथा त्वथ विना सृष्टिमह कत न च क्षमः | सष्टगधारमूता त्व बीजरूपोऽहमच्यतः॥ १२) आगच्छ श्चयने साध्वि कुरु वक्षःस्थले हि माम्‌ । स्व मे शोभाष्वरूपाऽपि देहस्य मूषणं यथा कषा वदन्ति मा टोका'त्वगैव रहितं यदा| श्राकृष्णं च तदा तेऽपि त्वयेव सहितं परम्‌ ॥ त्वं च शरीरत्वे च सेपत्तिरत्वमाधारपवषूपिगी। स्व खी पुमानेहं रप इति वेदेषु निणेयः। सवेशक्तिस्वरूपाऽ पि सवैरूपोऽहमक्षरः ॥ यदा तेज स्वपा ऽहं तेजोङूपाऽपि त्वं तद्‌। | न शरीरी यदाऽह च तदा त्वमरशांरीरेणी। सभनीजस्वरूपोऽहं सदा योगेन सुन्दरि । त्वे च शक्तिस्वरूपा च सवेखीरूपर्धारिणी ॥ ममाङ्गांशस्वरूपा तवं मृलप्ड़ तिरश्वरी । शक्त्या बुद्धया च ज्ञानिन.मया तुर्या वरानने आवयोर्मदबद्धि च यः करोति नराधमः । तस्य वासः काढपूत्रे यावश्वन्द्रदिवाकरी ॥ प्वान्त् परान्सघ परुषान्णतयत्यधः। कोरिनन्भार्ितं पुण्यं तस्य मदयति निश्चितम्‌ ॥ शज्ञानादावयेिन्दां ये कुवेन्ति नराषमाः । पच्यन्ते नरके घोरे याव्चन्द्रदिवाकरो “॥ रादाढदं कूव॑तखस्तो ददामि मक्तिम॒त्तमाम्‌ । षारोन्दं कृवैतः प्श्चा्ामि श्रवणरोभतः ये सेवन्ते च द्वा मामुपघासंश्च षोडश | यावज्जीवनपयन्तं या प्रीतिनायते मभ '॥ सा प्रीति्मेम जायेत राध।शन्दात्ततोऽधिका ` प्रिया न मे तथा गधे राधाव्क्ता तता उपिकः ्रह्माऽनन्तः हिव धर्मो नरनारायणावृषी । कपिश्च गणेशश्च कार्तिकेयश्च त्यः ॥ ठक्ष्मीः सरस्वती दुगा सावित्री प्रकृतिस्तथा । मम पियाश्च देवाश्च तस्तिथाऽपि न तस्मा; तेवै प्राणापुस्या मे त्वं मे भागाधिकासती। भिन्नस्थानास्थिताते च त्व च वक्षःस्थले स्थिता यामे चतुभूजा मूतिनिमति वक्षति प्रियाम्‌ | साऽहं छष्णस्वदपस्तवा विव्रहामि स्वयं संदा इयेवमुकवा श्रीकृष्णस्तस्थ। तल्पे मनोरमे | उवाच राभिका नाथं मक्तिनभ्नातमर्कधरा ॥ राधिकोबाच- स्मरामि सव जानामि विस्मरामि कथं विभो । यत्वं वदति सव। ऽहं स्वत्फदाठजपपादत४। इधरस्यापरियाः केचित्मियाशच कुत्र केचन । येयथा मां;न स्मरन्ति. तथा तेषु तवाक्कृपा वि ्रह्मवैषत॑पुराणषू । ५०१ तृणे च वैतं क समधेः पवते तृणम्‌ । तथाऽपि योग्यायोग्ये च सेफत्तो च समां कृषा तिष्ठत्य्‌ शायानस्स्वं कथाभियेतक्षणं गतम्‌ । तत्स्षणं च युगस्तमं नाहं प्रापपिच क्षमा ॥ वक्तःस्थरे च शिराति देहि ते चरणाम्बुनम्‌ । दुनोति मन्मनः सदस्त्वदीयिरहानरात्‌ पुर; पपात मे दृष्टिस्त्वदी यचरणाम्बुने । नीता मया न हि केशादद्ष्टुमनपत्कटेवरम्‌ ॥ ्रत्येकमङ्ग दैव दत्ता शान्ते मखाम्बुने । दष्टा मुखारविन्दं च नान्प गन्तु च पतन्तम राधिकावचनं श्रत्वा जहस परषोत्तमः । तामुवाच हितं तथ्य श्तिस्टतिनिरूपितम्‌ ॥ श्रीकृष्ण उवाच- न खप्डनीयं तत्तत्र मया पुष निवित्‌ । तिष्ठ मद्रे क्षण मद्व करिष्यामि तव प्रियेः॥ त्वन्मनोरथपृणेस्य स्वयं कालः समागत! ॥ ८७ ॥ यस्य यद्छिलितं व यत्र काठे निरूपितम्‌ । तदेव खण्डितु राधे क्षमो नहं च कां विधिः विधातुश्च विधाताऽहं येषां य्ठखनं कृतम्‌ । ब्रह्मादीनां च क्षुद्राणां न तत्खण्डं कद्‌चन एतस्मिन्नन्तरे बरह्माऽऽजगाम प्रतो हरेः । माटाकमण्डलुकर इत्स्मेरचतुमुंखः ॥९०॥ गत्वा ननाम तं कृष्ण प्तुष्टाव यथागमम्‌ । प्रश्नेन: पृरकरिते मक्तिनम्रात्मकंषरः ॥ सुत्वा नत्वा जगद्धाता जगाम हरि॑निधिम्‌ । पुननत्व प्रं भक्त्य! जगाम राधिक न्तिकम्‌ म्ना ननाम मकत्या च मातुप्तच्चरणाग्बुने । चकार संभ्रमेभेव नटाजारेन वेितम्‌ ॥ कमण्डलुनलेनैव शीतर प्रक्षालितं मदा | यथागमं प्रतष्टाव पुटाज्ञदियुतः पनः ॥.९४.॥ ब्ह्मोबाच-- हे मातस्तवत्पदाम्भोजं दष्ट कृष्णप्रसादतः । सुदुकमं च सर्वषां भारते च विरेषतः ॥ पष्टिव्रहखाणि तपस्तप्तं परा मया । माग्करे पुष्करे तीर्थं कृष्णस्य परमाप्मनः ॥ भाजगाम वरं दातुं वरदाता हरिः स्वयम्‌ । वरं वृणीष्वत्युक्तं च -स्वामाषट च वृतं मुदा राधिकाचरणाम्भोजं सर्वैषामपि दमम्‌ । हे गुणातीत मे श्ीघ्रमपुनेव प्रददौय ५९.८॥ मयेप्युक्तो हरिरयमुकाच मां तपस्विनम्‌ । दशोथिष्यामि काटे च वत्सदानीं क्षमेति च .॥ नहीश्वस॑ज्ञा विफटा तेन दष्टं पद्‌।ग्बुजम्‌ । सनां बाच्छिते मातगेडिके मारतेऽधुना ॥ सर्वा देव्यः भ्रङृत्यंशा जन्याः प्राकृतिका धुवम्‌ । त्व हृष्णाह्भाधपतमूता तुर्या कृष्णेन सवतः ्री्कष्णस्त्वमय राधा त्वं राधा वा हरिः स्यम्‌ । न हि वेदेषु मे दष्ट ईति केन निरूपितम्‌॥। ब्रह्म ण्डा हिरूध्वं च गोटोकेोऽप्ति यधाऽम्निके। वेकुण्ठश्चाप्यजन्यश्च त्वमजन्या तथ।ऽ- म्बिके ॥ !१०६.॥ यथा समस्तह्माण्डे श्र कृष्णां रा शजीविनः । तरथा शक्तिप्वरूपा त्वं तेषु रवेषु सेस्थित। ५०२ देपायनयुनिप्रणीतं- परुषाश्च हरेरशास्तवदंशा निखिटा; न्नियः। आत्मना देहरूपा त्वमस्याऽऽधारस्त्वमेव हि सस्डानुप्राणेरतव मादस्वःप्राणरयमीश्वरः। किमहो निर्मितः केन इतुना श्षिसपकारिणा ॥ नित्योऽय च तथा कृष्णस्त्व च नित्या तथाऽम्बिक | अस्याश्च त्व त्वद्ो वा5प्यय ॥ केन निरूपितः ॥ १०७ ॥ अहं विधाता जगतां देवानां जनकः स्वयम्‌ । त १९ित्वा॒गस्मुखाद्धकन्त्येव बुधा जनाः गुणानां वास्तवनां त शतां वक्तुमक्षमः | वेदो वा पण्डितो वाऽन्यः को वा त्वा म्तेतुमीश्वरः स्टवानां जनकं ज्ञाने वुद्धिज्ञानाग्निका सद्‌ा । त्व बुदधेजननी मातः को वा त्व स्तोतुमी्रः य््रतु दृष्ट सवेषां तद्धि कन्तु बुधः षमः । यद्दृष्टाश्चत वस्तु तन्निवक्त च कः क्षमः ॥ महं महेशोऽनन्शच स्तोतु स्वां कोऽपि नक्षमः। सरस्वती च वेदाश्च क्षमः कः स्तोदुमीशरः यथागमं यथेन्तं च न मां नी्दतुमहसि । इशधराणामीश्वरस्य याग्ययोग्ये समा कृषा ॥ जनस्य प्रतिषाल्यस्य कषणे दोषः क्षणे गणः । जननी जनको यो वा स्वै क्षमति सहतः इत्यक्त्वा जगतां घाता तर्थौ च पुरतस्तयोः । प्रणम्य चरणाम्भोजं सर्षं बन्दमीप्पितम्‌ ब्रह्मणा च इतं स्तोत्नं तिसंध्यं यः पटेन्नरः। राघ।माधवयोः पदे मक्तास्यं लभेद्धवम्‌ कमनिमखनं कृत्वा मृत्युं जित्वा सुदुर्जयम्‌ । विडय प्ेटाकांश्च याति गोटाकमुत्तमम्‌ नारायण उवाच-- ह्मणः स्तवनं श्रुत्वा तमुवाच ह राधिका । वरं वृणु ॒विधातत्व यत्ते मना वतते राधिकावचनं श्रुत्वा ताम॒बाच जगद्विधिः; । वरं च यवो: पादपञ्मभाक्तं च देहि म ॥ हप्यक्ते विधिना राधा तृणेमोमित्युवाच ह । पनरनाम तं भक्त्या विषाता जगतां पति तदा ब्रह्मा तयोर्ध्ये प्रञ्वास्य च हू ताहानम्‌ । हरि सग््त्य हवन चकार वेाधेना विधं उत्थाय श्ायनात्करप्ण उवाप्त वहुनिसंनिधौ ¦ ब्रह्मणोक्तन विधिना चकार हवनं स्वयम्‌ ॥ प्रणमय्य पन; कृष्ण राधां तां जनकः स्वयम्‌ । केवकं कारयामास सष्ठधा च प्रदक्षिणाम्‌ पुनः प्रदक्षिणां राधां कारयित्वा हुताशनम्‌ । प्रणमय्य ततः छृष्णं वाप्तयामपत तं वषः तस्य। हस्तं च श्रीकृष्णं ग्राहयःमप्त तं एभिः । वेद्‌ क्तप्त्मन्त्रंश्च पाठयामास म।घवम्‌ स्थाप्य रायिकाहर्तं दरे्वक्षापि वेदवित्‌ । श्रीङृष्णहस्तं राधायाः षष्ठे प्रनापतिः ॥ स्थापयामास मन्त्खीन्पाठयामाप्त राधिकाम्‌ । पारिजातप्रसनानां मारं जानुविरम्बिताम्‌ भ्राकरष्णस्य गट ब्रह्मा राघाद्रारा दद मदा । प्रणमस्वय पुनः ङष्ण रचा च कमखद्धवः॥ राधागह हरिद्रारा ददौ माद्यां मनोहराम्‌ । पुनश्च वासयामाप्त शरीङृष्णं कमदोद्धवः ॥ ` पक न्नात्मा"! ` ए) ५ : बरह्मवेवतेपुराणम्‌ । ५०३ तद्वोमपार् राधां च ससिमितां कृष्णवेतसम्‌। पटाज्ञछि कारयित्वा माषवं राधिकां विवः पाठयामास वेदोक्तन्पश्च मन्त्रांश्च नारद | प्रणमय्य पुनः कृष्णे प्मप्ये राधिकां विधिः ॥ कन्यकां च यथा तातो भक्त्या तस्थ) हरेः परः ! एतम्मित्न्तरे देवा: पानन्दपलकोद्रमाः दुन्दुभि व।द्यामसुश्चाऽऽनकं मुरजादिकम्‌ ॥ १३१ ॥ पारिज।तप्रसूनानां पुष्पवृषटिेमुव ह । जगुेनयवप्रवरा ननुतुश्चाप्तरोगणाः ॥ १६२ ॥ त॒ष्ट(व श्रीहरं ब्रह्मा तमुवाच ह स्मितः । युवयोश्चरणाम्भाज भक्ति मे देहि दक्तिणाम्‌ ह्मणो वचनं श्रुत्वा तमुवाच हरिः स्वयम्‌ । मदौयचरणाम्भोने सुदढा भक्तिरस्तु ते ॥ स्वस्थानं गच्छ भद्रे ते मविता नात्र सरायः। मया नियोजितं कमं कुर वत्स ममाऽऽन्तथा नारायण उवाच- श्रङृष्णस्य वचः श्रुत्वा विधात। जगतां मुने । प्रणम्य राधां कृष्णं च नगाम स्वाङ्य मृदा गते ब्रह्मणि प्ता देवी ससित वक्रचक्षुष। । सा ददृशे ह्रेवक्र चच्छाद्‌ त्रीडया मृखम्‌ ॥ प८क। ङ्कितसवा्गी कामबाणप्रपीडिता ! प्रणम्य श्रीहार मक्त्था जगाम शयन हरेः ॥ चन्द्नागरूपङ्क च कस्तुरीकृङ्कमान्वितम्‌ । टटाटे तिके कृष्वा द्‌६। कृष्णस्य वक्षति ॥ सूधापृणी रत्नपात्रं मधप मनोहरम्‌ । प्रदृदो हरय भक्त्या बुमुनं जगत्पतिः ॥ १४ ०॥ ताम्बूलं च वरं रभ्यं कपृरादिुा!तम्‌ । दद छृप्गाय प्ता राधा सादरं बुभूनं हरिः ॥ चखाद्‌ प्तस्मिता राधा हरिदत्त सुध।र५म्‌ । त।म्बृरं तेन द्त्तं च बुभूने परते हरेः ॥ कृप्णश्चर्वितत। म्बरं राधिकायै मुदा ददौ । चखाद प्रथा मकत्या पपं तन्मुखपङ्कनम्‌ ॥ राधाचर्वितताम्बं ययाचे मधुपुदनः। जहाम न द्‌९। रघा क्षमत्युक्तं तया मुद्‌। ॥ चन्द्‌नागृर कस्तृरीकृङ्कमद्रवमत्तमम्‌ | राधिकाधाश्च स्वाङ्ग प्रद्दों माववः स्वयम्‌ ॥ यः कामो ध्यायते नित्यं यरभरकचरणाम्बुजम्‌ । बभू तस्य प्त वशे राघाप्ततोषकारणात्‌ यद्भ्यभृत्मदनो जितः सवेक्षणं मुने । स्वेच्छामयो हि मगवाज्ञितस्तेन कुतूहलात्‌ ॥ करे धृत्वा च तां कृष्णः स्थापयामाप्त वक्षति । चकर शिक वज्ञ चुम्बने च चुम बमव रतियद्धेन विच्छिन्ना क्षद्रषण्टिका । चम्बननेर,गश्च ह्याश्छेषेण च पत्रकम्‌ ॥ ाङ्भा,व वजर (िन्दरतिल्कर मने । जगाम्‌।कक्तकाङ्कश्च विपरीताद्रकेन च ॥ पटकाङ्कितसरवाद्ध बभव नवसेगमा्‌ । मृचछाभवाप प्ता राधा बुबुधे न दिवानिशम्‌ ॥ प्रयङ्गनेव प्रत्यङ्गमद्धनाङ्ग समा छ१त्‌ । शङ्गाराहटातव इृत्मश्चक्रार्‌ कमशाल्लाञत्‌ ॥ पुनस्तां च समाश्छिप्य स्तास्मतां वक्रटडाचनाम्‌ । कसतवलेत्‌ततवेज्ञ। नखद्न्तश्चकार्‌ ६ का क पथस ४ ् र कनण्किन्कनकज्ककनोनकिकननकण्ुहकनकष्डिनकणकनयोकणकनम वन्नकवनककनडि । भीमिं वि [1 १ क. "विर्व । ५०४ देषायनयुनिषणीव - कङ्कणानां किङ्किणीनां मज्ञीराणां मनोहरः ¦ बभूव शब्दस्तप्रैव शृङ्गारसमरोद्धवः ॥ प॒नस्तां च समाकृष्य शय्यायां च निवेदय च । चकार रहितां राधां कबरीबन्धवाससा निभने कोतकाल्टृष्णः कामन्ञाल्रिहारदः । च उवेषांशकैरानि चकार तं च राधिका न क्य क्स्माद्धानिश्च तो दौ काथविशारशरे | जग्राह राघाहस्तात्त माधवो रत्नद्पणम्‌ मुरटीं माधवकर।ञ्जग्राह राधिका बडा । वित्तापहारं राषायाश्चकार माघवो.बद्ात्‌ जहार राधिका रासान्माधवस्यापि मानप्तम्‌ । निवत्ते कामयद्धे च सस्मिता वक्ररोचना भद्द मुरी प्रीया श्रीकृष्णाय महात्मन । प्रद्दौ दषणं छृष्णः, कडा $परमुञज्वछप्‌ चकार कबरीं रम्यां सिन्दुरातिखकं ददौ । विचित्रपत्रकं वेषं चकरेवविधं हरेः ॥ विशवक्मी न जानाति प्तखीनाममि का कथा । वेषं विधातु ष्णस्य यदा राघ समुद्यता भूव सिशरूप च कशा च विहाय च । ददश बाट्पं तं रुदन्तं पीडित क्षा ॥ यादशं परद्द। नन्पी भीते ताहशमच्यु.म्‌ । (वनिः्स्य च पता रषा दयेन विदूयता इतस्तत १दयन्णी २।कात। १रह्‌।तुरा । उवाच इष्णमुद्िरय काकृक्तिभिति कारा मायां करोषि भाया ।ककर। कथम्‌ । इत्थवमुक्त्व। सा राघा पपात च ङ्येद्‌ च रुरोद्‌ कृष्णस्तत्रेव व, जमूषा ९२९० । कथ र्‌दिषि २४ त्वं स्मर इष्णपदम्बुनम्‌ आर्‌ा पमण्डड वावन्नत्तमन्राऽऽगमिप्णां+। कारप्पन्नि रपि नित्य हरिणा सा्षमास्तिताम्‌ छायां विधाय स्वगृहे स्वयमागत्य म। रद्‌ । छता क्रोड च प्र णेस माय बारद्क्णिम्‌ त्मन शोकं गृर्‌ं गच्छ सु>द२८८५ भन पित। | श्रुपपव वचनं राध। छृत्व। क्रोडे च बालकम्‌ हृदो पुष्पोधान च वनं परद्रतनमण्डपम्‌ । तु वृन्दावनाद्राना जगाम नन्द्मन्धिरम्‌ ॥ सा मनोयापिन) ९५ निभिषपुन नारद्‌ | तिक्तलिग्वमधुर्‌ रतना रक्तटोचना॥१७२॥ यशतो। शिर दातुम्‌ यता पत्युवाच इ । गृह्‌,त५१ यद स्थं स्द्न्ते च क्षष।तुरम्‌ ॥ गोठ त्वत्स्व(मिनां दत भप्नौमि यातनां पापि । सतिक्तं व वत्ते मेषाच्छननेऽतिदुदिन पिच्छिडे कदमोद्रेक थशोद्‌। व।ढनक्षम। । गृहाण ब।छकं भद्र स्तनं दृच्वा प्रनोधय ॥ गृह्‌ निर्‌ १।९८५्तं यामि ति8 सुखं सति । इत्युक्त्वा बाख्कं द्त्वा जगाम स्वगु प्रति यशोदा नाढ्के नवा चुच॒म्ब च पतनं ददौ । बहिनिषषटा प्ता राधा स्वगृहे गृहकभगि नित५ न रति तत्र चकार्‌ हरिणा सह्‌ । ८५५ कात वत्त श्र ङृप्णचरेतं शमम्‌ ॥ सुखद भोक्षद्‌ पुण्यमपर्‌ कथयामि तं | १७८ ॥ 6ि श्रानद् ° मह्‌ ° श्रीहृप्णजन्मख ° नार्‌दना° राघाङृष्गमिष।ह्‌न- व्तगमप्रस्ताभो नाम पश्वदृशाञध्यायः ॥ ११ ॥ 7 | २ तं मह्मवेवतेपुराणम्‌ । ५०५ अथय वाडराऽ्यायः| नारायण उवाच- माधवो बाख्करैः पाषेभकद्‌ा हिना पह । मुक्त्वा पीत्वा च कडा जगाम घ्रीवनं मु तत्र नानाविधं ्रंडां चक्रार मधुतूदनः । कृत्वा तां रिष्मिः सां चाडवामात्त गाधनम्‌ यथ मधुवन तस्माच्यीङृप्णा गो वनैः सह्‌ । तत्र स्वादु जं पीत्वा वने च प महाबलः ॥ तत्रेकरैरपे। बख्वाच्च्वे तव भयकरः । विहृताकारवद्‌न। नकाकारश्च हवत्‌ ॥ ४ ॥ दृष्टवा च गोकररं गोष्टे शिरमिबद्केाष। । यथा ह्यगस्त्थौ बारा पत जग्रस सील मा) नकग्रस्तं हारे दृष्ट्वा स देवा भयान्िताः । चक्रुह। हेति संत्रस्ता घवन्वः शच्लपानयः ॥। धक्रश्ितेप वज्ञ च मुनरादमवेनोनतम्‌ | न ममार्‌ वक्रस्त्मासक्षक दद्‌।ह्‌ च ॥९;। न{हाराख्रं शशधरः श्वातापस्तेन धनव; । यमदण्डं सूधपुत्रस्तन कुण्ठ बभू ह ॥६॥ वायभ्याख्ं च वायुश्च तेन स्थानान्तरं चथ | बर्णश्च निष्ट चकार तेन ५।डितः हुताशनश्च १ह्‌नन पताम ददाह पः । कुनेट्यावचन्ध च्छिनपादो बम्‌4६।६०॥ डेशानस्य च देन बम्‌१ मुष्ठितोऽमुरः | तदूपा मुनवन्धे। ऊष्मा चक्रि बाऽञसिषम्‌॥ एतसिन्नन्तरे कृष्णः प्रजवश्न््ह्यतैजधा । ददाह पत्यतवाद्धं वाद्याम्वन्तरमीश्चः | ततय वमनं कृतर प्राणांस्तव्यान दानवः ॥ १६३ ॥ भकं निहत्य बख्व।ङ्जश्मर्माविनेः सद्‌ । ५ केकि म्वाना काननं तुमनोह्‌रम्‌॥ १ ४।। एतस्मिन्नन्तरे तत्र वृषधरो ऽपरः | नान्न। प्रटम्बा कट रन्महावुतच्च २।८यत्‌॥ १९॥ ्ङ्गाम्यां च हरि व्रता ज्मवानान्न तत्वे | दुदरवुबालनः ५ सद्द भया५२६॥ बर जह्‌।स बखव।ञ्ता्वा घातरमाश्चरम्‌ | बाख्करम्नाधवातत मव्‌ कममित्युवाच इ | तद्धिषाग गृत्वा च स्तयं श्रीनवुपूनः | च्रानयित्या च गगने पतवामात्त भूतले ॥ ्रागांस्तत्यान देनो निपरय च महत्‌ । मदद: स+ नन इ जवुमंदा ॥ हत्वा प्रङम्बं श्र क०१। बेटेन ९ प्षस्वर्‌५ । गीत वारयाम यथौ माण्डीरमी धरः ॥ गच्छन्ते माधः द्वा की देत्परधते बी | वेष्ठश्रामात्त त सीध गरेण विटिलन्महीम्‌ मून कृत्वा हार्‌ तुष्टो गमन शतवोननम्‌ | उत्याय. त्रमवाम। पत पषात च महीतछे॥ जग्राह सहरि पापी च््धामा++ कोपतः | प भन्चदन्तो रेत्थन्य वजा्गचर्वण।दृहो | प्रौर८॥पजत। द्गः प्रागस्तत्यज मूते स्वगे दुन्दु ननो नुः पृष्य््टिविमूव ह ॥ एतरिमिभन्क तत्र पकेदा व्यखपिणः ! तता 53जमपुः स्वन्दूनध्य। दविभुना पतापत; ९४ | | , ९ ®. & ॐ ५०६ दरपायनपरानपणात- किरीटिनः कण्डलिनो वनमाटाविमषिताः । विनोदम्रदीहस्ताः कणन्भञ्चीररन्ञित।ः ॥ कि चन्द्नोक्षितसवाङ्गा गोपवेषधरा वराः । इषद्ध।स्यप्र्तन्नास्या मक्तानुग्रह्कारकाः ॥ प्रदीप रथमास्थाय रत्नस।रविनिर्मितम्‌ । भाण्डारवनमानग्मयन्न स्नाहिता ह्‌।रं दिव्यव्रपर्‌ी राना रत्नाङक्रारम्‌पित्‌ा; । प्रणमय्य ह्‌ स्तुत्वा नमर्गोछोकमुत्तमम्‌ ॥ मर्षत्वा देहं परित्यज्य वप्णवाः पुरूषाख्रयः ` सं।प्थ दानवी सनिं बभुवुः कृष्णपाषदाः ॥ नारद्‌ उकवाच-- तरः त च दिभ्यपुरूपा रेष्णवा दुत्यरूपिणः । कथयस्व मह्‌।माग श्रतं फं परमाद्धतम्‌ ॥ नारायण उवाच-- शण वदयन्धरवक्ेयऽहमितिहास् पुरातनम्‌ | श्रु मदेशवदनात्सूथेपवेणि पुष्करे ॥ ३१॥ ह्रे4णभपङ्गेन कथयामाप्न हाकरः | संथष्ठा भनितयेश्च मया पमण ब्रह्मणा | ३२ ॥ नलपुत्र महामाग कथां मुक्नपावनीम्‌ | कथयामास विस्त सावधानं निश।मय ॥ गन्ययर मन्धनाहः पेते गन्धमादने | महांत्तपस्िप्रवर हरिेवनतत्परः ॥ २४ ॥ ५३। चम वुश्चत्व।रो गन्वतप्रवरा मने । सस्मर; ङ८गपद्‌। ब्ज स्वस ज्ञाने दिवानिशम्‌ ॥ तेच दुवाप्तस्ः शिष्याः श्वीृष्णा्चनतत्पर।ः । नित्ये दत्वा च कमलं पूज्य तं पपमटम्‌ ॥ ३१ ॥ वप्रदेवः सहीत्रश्च मदरानप्रपाय॑केो । चत्वारो रष्णव््रष्ठाप्तेषस्ते पुष्करे तपः ॥२७॥ निरव तप्त्वा बव: पिद्धमन्तिगः । उधर दुगप्तततो योगे तप्रप्यं योगिनां वर्‌। पिद्धश्वाक्ृतद्‌ रश्च प्रज्चरन्तरह्मतेनसरा । सद्यो देह परित्यज्य बमूव कृष्णपापेद्‌; ॥३९॥ एदा न्रातस्स्त > जेग्तुद्वत्रह्तर्‌वरम्‌ | पय ।न < (मपूजार्षपाहतुमुत्य २५: ॥४०॥ पशा) चयन कृर्दा गच्छतो वेष्णवान्पुने | घ. नबध्य सजम्ुः सपं शकरकरिकगाः वलिः ` २. .वृत्वा जम्मुः शंकरप्तनिधिम्‌ । › ` + दर्‌ दृष्ट्‌ प्रणमुः शिरता मवि ॥ तः पुवाच सिः शीव भरयुञ्याऽऽदिषमुतमाम्‌. (वभपननाप्यो मक्तानुग्रहकारकः ॥ वि उवाच- नै, यूय पद्महतोरः पावेत्याश्च सरोवरे । दक्षयतौ रणाय पावेतीनतहेतवे ॥ ४४ | नित्य सहखकमरं उदाति हरये सती । तेते मेमासिके क्त्या पतिप्तोमाग्यवधने ॥ शिवस्य कचनं श्रः 1 तमूनुर्ैप्णवा भिया । पृटाज््ियुताः स्वे भक्तिनग्रात्मश्घराः ॥ गन्वां उचुः- वथ गन्धवेपरवरा प-ववाहमुता विभो । हरये कमलं दुवा पिनाभो जरमीश्वर ॥४०७॥ ्ह्मवेवत॑पराणपू । ५०४ वेय न किमो हे नाय पावेत्या रपतिते स्रः । गृहाण कमलं सतर युष्माकं च फटे कुरः ॥ न दास्यामोऽद्य कमह पास्यामाऽद् जटं हर । किंवा केयं न पास्यामम्तुम्यं दत्तानि तानि नित्यं ध्यात्वा यत्पद ठ्जं पद्मेन पूजयामहे ¦ ्ालतात्तसमे प्रदत्वा च पदं पूता वयं प्रभा एकं ब्रह्म हयद्वितीय क्र दहः क च रूपवान्‌ मक्तानु्रहतो देहा रूपमद्श्च मायया ॥ क्रि तु गृहाण पद्मानि त्वमेव म्प्रमुः प्रमा । यतो न मानस पण तद्रूष दश्ेयाच्यत ॥ द्वमुज कमनीय च किशोर रयामसुन्द्रम्‌ । विनादमुररीहस्त पीताम्बरध( परम्‌।)५३॥ एकववत्रं द्विनयने चन्दनागुरूचवितम्‌ । इषद्धास्यप्रसननास्यं रत्नाटंकारमूषितम्‌।९४॥ कीस्तुमेन मभीनदरेण व्षःस्थटप्तमुञ्ज्वटमु । मयुरावेच्छनृड च मार्तोमाल्यभूषिनम्‌ ॥ पारिजातप्रसूनानां मङाराजिविभूपितम्‌ । कोटिकन्दपलावण्यीटाघाभमन)हरम्‌ ॥ गोषीसचहदयमानं ससिमितेर्वक्ररोचनैः । नवयोवनसतप्नं राधावक्षःस्थरस्थितम्‌ ॥५५७॥ त्रह्मादिमिः स्तृयमान वन्द्यं ध्येयमभीप्तितम्‌ | स्वात्मारामं पृणकामं भक्तानुग्रहतार््‌ इत्युक्त्वा परतः रामोस्तस्थुगधवपुंगवाः । श्रीङृष्ण्पश्रवणात्परकाद्कितविग्रहः ॥ गन्वणाँ वचः श्रुत्वा शिवस्तानित्युवाच ह | श्रीकृष्णरूपश्रवणातश्चपूणेविटोचनः॥ मयेव युयं विज्ञाता वरैष्णवप्रवर। महीम्‌ । पतां कतु च भ्रमथ चरणाभ्भोजरेणुगा ॥ अहं वाञ्छां करोम्येव श्राङरप्णमक्तद्शेने । स्मागमो हि स्राधूनां तषु त्वोकेषु दर्भः ` पावत्याशच सुराणां च सद्‌ युयं मम प्रियाः । आत्मनश्च $ऽत्मभक्त्यो वैष्णवाश्च प्रियाश्च नः कितु मोध च न भवेन्मया यत्स्वीकृतं पुरा | तच्छरयतां महाभागाः पावेतीत्रतकमाणि ॥ सरक्तश्चैव पद्मानि वैतानि बतान्तरे | ते तृणेमापुरीं योनिं गमिप्यन्ति न संश्चयः ॥ न हि श्रीङृप्णभक्तानाशङामं विद्यत कचित्‌ संप्राप्य मानवीं योनि गोरोकं यास्यथ ध्रुक्‌ यूय श्रीकृष्णरूपं चे प्रत्यक्षे द्षटमुत्छकाः | धव द्रक्ष्यथ मो वत्सा बन्दूरण्ये च मारते दक्वा छृष्णं तत सत्यु सेप्राप्य वेष्णवोत्तमाः । दिभ्य स्यन्दनम।रुह्य गमिष्यथ दरेगृहम्‌ !| अधुना व।ञ्छनीये च पं द्रषटुमिहोत्सुकाः। तत्सव परयतेत्यकत्वा दशयाम।त तच्छिवः रूपं दृषा साश्चनेत्राः प्रणम्य सवेरूपिणम्‌ । आजम्मुदां नवीं योनिमिति ते दानवेश्वर: वसुद्वः पुरा मुक्तः सुहात्रश्च बक'सुरः। सुदशनः प्रङम्बोऽयं स्वयं केरी सुषार्वेकः | हरस्य वरदानेन दष्ट रूपमनुत्तमम्‌ । मरस्य संप्राप्य श्रीक़ृष्णाजग्प॒स्ते कृष्णमनिरम्‌ ! इत्येवं काथितं विप्र ह्रेश्चरितमद्धूतम्‌ । बकरकेशिपटम्ब्ानां मोक्षणं मोक्षकरारकम्‌ ॥ नारद उवाच- श्रुते सत महाभाग त्वतपरस्तादाचदद्धतस्‌ । अघ्रुना श्रोतुमिच्छामि ५।वेत्या करि कृतं त्रतम्‌ ५०८ दरेपायनपनिपणीत॑- का वाऽऽराण्ये व्रःस्माय क्रि फल नियमश्च के; | कानि टस्माणि भगवन्तौ पयोगिकोनि च कतिकाटं दते क ग प्रतिष्ायां निर१९य्‌ । एष्य दद्‌ विमो श्रोतु कौतृहकं मम ॥ नारायण उवाच-- रते परमापिकं नाम पतिसामाभ्यवेधनम्‌ । आराध्यो भगवा्छरप्णाो राधिकाप्रहितो एन || ठिषिवे च समारम्भः समाह्िरैक्षण्ययने । सयमय पूवेदिवसे कृत्वाऽवश्ये ₹पिष्यकम ॥ खात्वा £ शाछसकान्सं सक स्प्य जाहनर्वातटे । घटे मणो शालग्रामे ने वा पृजयेद्रती | ध्यायेद्धक्त्ण च राघरेशं स्पूज्य पश्च दवता; । ध्यान च प्तामवद्‌। क्त निबध कथयामि ते नवीननीरददयामं पोतकीशेयव। सम्‌ । हारत्णवेणचन्द्रास्यमी षद्धास्यस्तमन्वितम्‌ ॥ ८ १॥ शगतःफुहटप्दापतं मज्जुटाज्छनरन्नितम्‌ । मानसं गापिवानां च मोहयनत मृहुमृष्टुः ॥ राया दृश्यमाने च गधावक्षःस्यरस्थितम्‌ । ब्रहमानन्तेशषमयैः स्तृयमानमह भने ॥ ध्यात्वा दरप्णे च ध्यानन तमावाद्य व्रती म्रदा } ध्यायेत्तद्‌। रेकं च ध्यान मध्येदिनेर(रे)तम्‌ “राधां रासेश्वरी रम रासटासरस।रपुकाम्‌ । रापमण्टटमध्यस्यां राप्ाधेष्ठातुदेयताम्‌ ॥ रासेश्वरोरःग्यदम्थां रतिकां रसिकपरियाम्‌ । रसिक्ेपरवरां रम्यां रमां च रमणास्सुकम्‌ ॥ दारद्रा जीवगजीनां प्रमामोचनरोचनाम्‌ ¦ वक्रभरभङ्गपम्‌(यु कतां मञ्जीरणंव रज्ञिताम्‌ ॥ शारत्पावणचनद्रास्यागीषद्धास्यमन)हराम्‌ । चारुचम्पकरवणामां चन्दनेन विभूषितम्‌ ॥ कस्तूरीविन्दुना माये सिन्दूरनिन्दुना युताम्‌ । चार्पत्रावर्टायुक्तां वहनिदुद्धा शकार्ञ्वाम्‌ सद्रत्नकृण्डटाम्भा च्‌ मुकपालम्थदटोज्ज्वल।म्‌ ` रतनन्द्रसारहरेण वत स्थविर निताम्‌ ॥ रध्नकङ्कणकेय॒र किंङ्कणीरत्नराज्चताम्‌ । सद्रन्नस।ररचितक्रणन्मज्ञ रराज्ञताम्‌ ॥ ९ १॥ ्रह्मा्रीभश्च एन्यन श्रीकृष्णनेव सविताम ¦ सर्वैरोन स्तूयमाना सवेन जां भनाम्यहुम्‌ || एति ध्यात्वा च क्रप्णेन सहितां ठ च पज्‌ ! भक्त्य दच््वा ५तिदिनमुषच।रांश्च षाडश प्रत्यकं च पृथरककरृत्वा प्‌ दृश्याद्‌ ] ¦ सहेसकमट दन्य शतमष्टात्तरं मने ॥ ९४॥ हें कुयोटू्रती नित्यमष्टात्तर शताहु तीः ! दृथाद्कंत्या च कप्णाय स्व!हेत्युच्चाय यत्नतः रसाटस्य कदस्णश्च द्याम वा एक्रमेव च | निर्यमष्ोत्तरश्चतं दद्याद्धक्त्याऽक्षतेः कटम्‌ ॥ नित्य च माजमद्धक्त्या बराह्मणानां शते पने , होमं कुयोदुव्रती नित्यमष्टेत्तरश्लतहुतीः ॥ दद्याद्धक्त्या च कृष्णाय राधिकाष्रादताय च । तिनं हवने कुयद।उयापिश्रेण नारद्‌ } वाद्य च वादयनित्यं कारयद्धरिकीतेनम्‌ | एव म-सत्रयं कृत्वा प्रतिष्ठं तदनन्तरम्‌ ॥ ्रतष्ठादिक्स त्त्र वधानं ङ्ुण नरद्‌ । कमलानां च नवतिसदसराण्यक्षतानि च ॥ ताहण्यान्‌ं रत्स्वा नद्‌ किरन्‌ सन्तः ¦ माञ्स्प्रमन्नानि पगादृनि मिषकानिन॥ बहमवैदतप्राणम्‌ | ५९९ फलं विश्ाधकं शत नवसहखकम्‌ । दयानाना विधं दभ्यं नेवेधं सुणनोदरम्‌ ॥ सस्कृति च पम्थाप्य मे कुयाद्भचक्षणः | नवर्विं च पहल्राणि हुत्वा ऽ$स्येन तिलेन च सवं च समञ्यं च सज्ञटूलफटान्वितभ्‌ । गन्धपुष्पाचितानभक्त्या दद्यानन्तिड्फान्‌ ॥ दधान्नवतितुःरभ एीततोयगप्रपूरितान्‌ । एवविधं तरतं ठृत्वा दयाद्विपराय दक्षिणाम्‌ ॥ दक्षिणायाः परिमतं वेदेषु यन्निरूषितम्‌ । वपेःद्रणां सहसत च स्वणेशुद्गसमन्वितम्‌ ॥ त्येवं कदं पप्र कृतं तरैमापिकत्रतम्‌ । विशिष्टसततिकरं पतितत माग्यवषैनम्‌ ॥ कस्यास्य प्रमावेण प्तौमाग्ये शतजन्भनि । प्तपुत्रनननौ ता च भवल्ञन्मशतं ध्रुवम्‌ ॥ कदाऽगि न भवेत्तस्या मदश्च पतिपुत्रधाः | दाप्ुल्ये। मवेत्पत्रा भटा च स्ववचस्करः॥ अनुक्त भगद्राधकृष्णभक्तियुत। सतती । मवेदुत्रतपरभावेण प्रापरज्ञानहरिष्छतिः ॥ रते च सतामवेदोक्त तं पृवमथाऽऽवयाः | सर्वेषां च रतानां च श्रेष्टं णु वदामि ते ॥ स्वायमवस्य च मनोः शतर्ूपामिधा मती । तया कृत प्रथमतः कृत्वा ऽगस्त्यं पराहितमु तदा छृतं देवहू चा$ऽकूत्या च कृतं तदा | पुरोहेतं पुरुसत्य च कृत्वा श्रत्यक्तया मुन चकर राहिणी तत्त॒ करतुं कृत्वा पुरोहितम्‌ । रतिश्चकार तद्धकत्या गोतमस्तत्परोहितः॥ अकारि हट््रते भक्यो तारय गुरुकन्तया । म समतततमारो वसषिष्ठस्तत्पुरोहितिः ॥ तदृष्ट्वा गुरुपरन्याश्च शक्श्चच्या कृत त्तम्‌ । महापमूतपरमारस्तन्पु राधा बृहस्पतिः ॥ रते चकारं स्वाहा च सवेताऽपि विलक्षणम्‌ । अतिसमृतस्तमारो मरीचिस्तत्पुरो हितः ॥ तदुदृष्टूबा पावेती व्रहमज्ञ॒बा च रोकरं मुदा । पुराज्ञचियुता देवी मक्तिनम्रात्मकंधरा ॥ पादैत्युवाच-- भनज्ञां कुर्‌ जगन्नाथ करोमि व्रतमुत्तमम्‌ । आवयोरिष्टदेवस्य व्रतानां च परं त्तम्‌ ॥ हरेराराधनं नाथ सवेमङ्गरकारणम्‌ । इष्टं दतं श्रतेः १९ ती पथ्याः प्रदक्तिणम्‌ ॥ हरेराराघनस्यापि कटां नाहन्ति षोडशीम्‌ । बहिरम्यन्तरे यस्य हरिस्मृतिरनक्षणम्‌ ॥ जीवन्मुक्तस्य तस्येव मुरि.भवेति दशनात्‌ । तस्य पदाठ्नरजपता प्यः पूता वसुंधरा ॥ तस्य द्श॑नमात्रेण पुनापि मृवनत्रयम्‌ । ब्रह्मा विष्णुश्च मश्च शेषस्त्वं च गणेश्वरः ॥ ध्यायं ध्याय यत्पदाञ्ज तजप्ता तत्समो महान्‌ । यश्च य सततं ध्यायत तम।प्नोति निधितम्‌ गुणेन तेजप्ा बुद्धच। ज्ञानेन क्तस्समो भवेत्‌ । कृष्णस्य स्मरणाद्धचानात्तपस। तस्य सेवया मया प्रा्ो हि मगदान्स्वामी वा पुत्र एव च। प्रलब्धं टीटया सवै पृ मन्मानसं तदा ॥ स्वामी मे त्वादृशः पत्रो कातिकेस्गणेश्वरो | पिता हिमाद्रि दृष्णांरा ममकिं दुटमप्रमो पावेल्मवचने श्रुता सुप्रीतः शंकरः प्वसम्‌ | प्रह्रयागच मधुरं पकाङ्तक्िहः ॥ ५१० दषायनथुनिषणीषं~ पहदेष उवाच- भ टा्ध्मीस्व१5 त किपमप्ताध्य तवश्वरि । सवसपत्स्वषण त्वमनन्तश्क्तिरूपिणी ॥ त्वे च याय गृहे देवि स चर्यस्य माजनम्‌ | न दक््मीरदरहे तस्य जीषनाःमरणं वरम्‌ अहं ब्रह्मा च विप्णुश्च त्वाये मक्त्या शममरदे । ्हारमष्टिकाडे च तत्प्रस्ादाद्वय क्षमाः॥ का वा हिमाट्यः कोऽह कौ कातिकगणेश्वरी । त्वद्विहीना अक्षक्ताश्च त्वया च वयमीश्वर; यत्ताः पतिनत। यास्व या; पुराऽऽजञाः शतो श्रताः। गृहीस्वाऽऽज्ञ।मीश्वस्य त्रत कुर पित्ते नेतमेततकृत यामिस्ताम्यः कुरु विलक्षणम्‌ । सनत्कुमारो मगवान्त्रते तेऽस्तु पुराहितः ॥ कमान ब्राह्मणानां द्रव्याणां दायकोऽप्यहम्‌ । कुबेरं दरभ्यकाशे च रक्षकं कुर्‌ सन्द्रि॥ रते च दानाध्यक्षोऽह धनाश्री च श्रीः स्वयम्‌ | पाठको वहनिदैवश्च वरुणे जद्द्‌।यकः वरतुनां वाहका यक्षास्तदध्यक्ष; षडाननः । स्थानपतस्कारकत। च व्रतेऽत्र पवनः स्वयम्‌ परिवेष्टा स्वय शक्तश्चन््राऽधिष्ठाप्को तरते । सृयश्च दाननिवक्ता योग्यायोग्यं यथो चतम्‌ ब्रतोपयन्तं य दृद्स्थं दत्वा नियमित प्रिये । ततोऽधिकं फट पुष्पं हरये देहि सुन्दरि ॥ तरते नियमिताचिवप्रान्मोजायित्वा ततोऽथिकःन्‌ । अप्तख्यान््राह्मणान्देवि मक्त्या कुर्‌ निमन्त्रणम्‌ ॥ १४० ॥ सम। दिवसे स्वं रत्नं म॒क्तां प्रवालकम्‌ । ब्रतोक्तां दक्षिणां दत्वा स्वै देहि द्विनातये इत्युक्त्वा हकरस्तां च कारयामास तद्व्रतम्‌ । त्रत चकार सा दुगा सवोम्यश्च विक्षणम्‌ इत्येवं कथिते विप्र पावेत्या यदत्रतं कृतम्‌ । रत्नं वेदुमशक्ताश्च ब्राह्मणाः प॑वतीवते ॥ इतिहासः श्तः सवैः प्रकृत श्रृणु नारद्‌ । श्रीष्णबा्चरितं नृतन नूत्न पद्‌ पदे ॥१४४॥। हत्वा तान्दानबेन्द्शच शिश्ाभिः सह गाकुठे । जगाम स्वगृहं कृष्णः कुबेरमवनोपमम्‌ ॥ सर्वेभ्यो वनवाती च प्रोक्ता च रिष्मिम॑ंदा । श्रत्वैवं विस्मिताः सवै नन्दो मयमवाप ह आनीय बृद्धानमोपंश्च गोपिकाः स्थविरास्तथा | युक्ति चकार तेः पतापेमाटोच्य सम- । याचिताम्‌ ॥ १४७ ॥ कृत्वा युक्ति च गोपेशस्तत्स्थानं त्यक्तुमुयतः । गतु वृन्दावनं स्वानुवाच तरक्षणं मुने ॥ नन्दाज्ञां च समाकण्यं ते सर्वे मन्तुमु्ताः । गोपाश्च गोपिकश्चेव बालका बाटिकास्तथा॥ कृष्णेन हिना सा प्रययुबालका मुदा । संगीत च प्रगायन्तो नानवेषप्तमन्विताः ॥ वेणुप्रवाद्काः केचित्केचिच्ृङ्गःवादकाः । करताटकराः केविद्वीणाहस्ताश्च केचन ॥ हारयन्तरकराः केचिच्छरङ्गहस्ताशच केचन । नवपटवकणोश्च केचिद्रोपठनाछ्काः ॥ रेचिन्मुकुरकर्णाश्च एुप्पकणश्च केचन । नवमास्यकरा; केचिरकेविदानानुमािनः ॥ बरह्मवेवतेपुराणमू । ५११ केवित्पलवच्‌डाश्च पष्यचूडाश्च केचन । गोपाटनाख्काः स्वै विदन नवकोटयः ॥ जमुर्गोप्यो वयस्याश्च कोट्शः कोटिश्च। मुद्‌ | वृद्धाश्च कोटिशस्तत्र न्हच्छोणयश्च- रत्वुचा; ॥ १९९ ॥ राधिकासहचारिण्थो बाला गोप।छिक। मुने । ताः सुीहाद्यो मन्था नानाछकारभूषिताः दिग्यवन्लपरौधानाः सत्तितास्ता ययुरदा । काथिदारुद्य शिनिङं रथमारुह्य काश्चन ॥ राध स्यन्द्नमरह्य शातकम्मपरिच्छदम्‌ । तामियुक्ता यथ) देवी रत्नठंकारमुपिता ॥ यर।दा रोहिणी चेव रत्नाङकारमृषिता । यथौ स्यन्द्नमारह्य शातकौम्मपारेच्छदम्‌ ॥ नन्दः सुनन्दः श्रीदामा गिरिभानु्तिमाकरः | वर मानुश्वन्द्रमानुगजस्थाः प्रययुमुर ॥ ्रीकृष्णबच्देवो तो रलांकारभूषित । स्वग॑ष्यन्द्नगास्याय जममतु परया मुदा ॥ कोटिशः ॐटिशो मोपा वृद्धाश्च यौवनानिताः। अशवस्थाश्च गनल्थाश्च रथस्थाशचैव केचन गोषा यय॒भृदा युक्ताश्चोद्धता नन्द्‌तिकर्‌ा; । वृषल्या गरुमस्याश् सगीततानतत्राः ॥ जपरा राधिकादाध्याज्ञिप्तपशतकोटथः । मु ई ऽग्विताः सा.मताश्च स्वणाटक।रमूिताः काश्चि(प्सन्दुरहस्ताश्च काश्चत्कञ्जछव।हेशः। काश्ित्कन्दुक हस्ताश्च क।चिष्पुत्त ल. काकराः ॥ १६१ ॥ भोगद्रभ्यकरराः काथित्करीडाद्रयकरा वरा; । वेषदग्यकर्‌।: काधित्का शचन्माठाकरा वराः काधचिद्धायकदस्ताश्च प्रययुरपिक् मुदा । वहनि दकानां च वारिकाश्धैव काश्चन ॥ चन्{नागर्कस्तरीकङ्कपद्वववाःहवणः । काश्चित्सगीतनिरताः काशन्चेत्रकथारताः ॥ वशः कोटिश रम्याः प्रययुः शििकान्विताः | कोटिशः कोटिशश्चश्वाः; कोटिशः; क11टर९्‌। रथाः ॥ १६९ ॥ वाटि; कटिरश्धेव शकय इन्यप्‌ रेताः । ३.2 शः २.शब्धं। वृषेन्द्र द्रम्यवाहकाः कोटिशः ऊ) टिशभ्धैव दृशकक्षा५ हस्तिनम्‌ । दप्ति करशथुक्तानि ययुवृन्द्‌वन बनू ६१ तृर्दावनं गत्वा दृष्ट्वा दान्थगरहं म॒ | वुरमृर यथ|स्५ाग तस्थु; ९१ यथोचितम्‌ उवाच गोपान्छीकृण्णो गृहशचे्टतमान्वना; । जय ततिष्ठ7त्५व श्रत्व श्रीङ्ृप्णम॥१त१्‌ कत्र सनित गृहाः कृष्गेत्यवमुचुर गोपक्राः । इति तपा वचः श्रु खा ध्री ८० वात्य मनरवात्‌ ॥ १७४ ॥ कृष्ण उवाच- अतर स्याने गृहाः सनित प्रसन्ना देवनिर्मिता; । देवीति विना शक्ता न हि दरष्टुं च केननं भय तिष्ठत गोपालः संपूज्य वनदेवता; । प्रातयूव एहान्दम्यादधवयाश् धुव मुदा ॥ ५१२ द्रेपायनमुनिपणीरत- ¢ _ ~~ भे * ॐ, € ~ , ॥ $ ~ धूषदीपादिनवचने छाभिः पुष्पचन्दून॑; । दवीं च वटमूटस्थां पूं कुरुत चण्डिकाम्‌ ॥ कृष्णस्य वचनं श्रत्वा गोषाः सपूज्य देवताम्‌ । मुक्त्वा. भोग द्धिने रात्रो तत्रैव सूपुपृमुदा «ॐ ^ «2 ^< इति श्रीनह्य ° महा ° श्वीषटप्णजन्मख ° नारद्ना ° नङप्ररम्बकरकेशिवधपुते- कनृन्दावनगमन नाम षोडशोऽध्यायः ॥ १६ ॥ वन्नः किन्यययलधर गतः, सकवक कवि (यमय) शिक (वयव अथ प्त्रदश्चो ऽध्यायः । कर्तयति माराख्ण उबषाच--- सुप्प चरननन्देष॒ नक्तं वृन्दावने वने | भुनिद्िते च निद्र मातुकश स्वर्यते ॥ १ ॥ ५ ` [प निद्धिताप्र च ग्रपीषु रम्धतसपस्थिताघ्ु च | यूनां च पुखततयागनुषक्तमानप्तासु च ॥ कापुचिच्छ्श्यक्ताप सखीयुक्त।ु काचित्‌ । कासुचिच्छकटस्थापु स्यन्दनस्यापु कापुचित्‌ भन्टकोमुदीयुक्तं स्वगौदपि मनोहरे । नानःप्रज।रकुपुमकायुन। सुरमीह्ृत ॥ ४ ॥ सप (मिनि निशेष्टे मुहूतं पचम गते | तज्राऽ$नग।म भगव।ज्छििनां च गुरोगूः ॥ विश्रदिन्याड ? पृषं रत्नमाप मने।हरम्‌ । रतनारकरा रमय श्रीमन्मकरकुण्डलम्‌ ॥ ज्ञानिन षयत्‌। वृद्ध दशे नीयः करिशोरवत्‌ । अतव सुन्दरः श्रीम रसमदेवसपपमः ॥ भिरिष्टशिद्छनिपुनः सा शिदिति घोधिमिः । ममिरत्न्दुमरनेर्ञहाखयुतहस्तरः ॥ आ।जगृयैक्षिकस्‌।: कुबेरवन.ककराः स्काटिका रव्नवेपाश्च दी व्कनधाश्च रेच ॥९ ॥ पद्मरागकर्‌ाः मेचिदिन्द्रनीटकराः वर्‌; । कचःस्यमन्तककर।्न्ध्कान्तकरास्तया ॥ सुयेकान्तकराश्च = प्रभाकरकर्‌। वराः । केचितरश्दत्ताश्च हतारकरा वर।:॥ १ १॥ केचिच्च गन्धसाराणां मणीन्द्राणां च वाहु; । कवि चामरहप्ताश्च केनिदू१णवाहकाः सपाल्रटादीनां बाहुका १ केचन | विशवक्मा च सामर््र दृष्ट्वा दु पुमनाहर्‌मू ॥ नग कतमरेभे ध्वा कृष्णं शुमन्षणम्‌ । पञ्चपजनतिस्तीण भारते प्रष्ठमु्तमम्‌ ॥ ण्ये त पप्त।रमपिपरियतमं हरेः । तेतरस्थानां मुमु्णां ५९ तिन भक्ा (णम्‌ ॥ {९॥ गरोोकस्य च सोपानं वषा वाज्छितप्दम्‌ । चदुप: ४ ततरैततिभनोहुरम्‌ ॥ कपारस्तम्मसो पानिः ५९११९; | चेत्रपुत्तारकरपुत्प {सउ ज्वसरालरम्‌ | १७॥ हिलज।रपविभिम। "रेदि पाङ्ध६दतम्‌ । सिटातकारतवुक्त पचकरराथ स्लप ॥ यथोचितबृह^दु र रदयत्तमा१५९ । पकाटकाक्रारमगिनभुद् युक्तो वनिमभे ॥ सोपग॑न्यपराराणां स्तम्भेः रङ्कविन तः । 4च्छोदुत्ारागां रजत; #९२।७ब; वहमवेनपुराण्‌ । ५१३ वज्जप्तारविनिमौणप्र करिः परिशोभितम्‌ । कत्वा ऽऽश्रम बहवानां यथास्थानं यथोचितम्‌ वृषमान्वारध रम्यं कपुमारञ्यवानपुनः । प्राक्ारपरिखायुक्तं चतुद्धीरान्वित परम्‌ ॥ चारविशचतुःशाठे मह।मणिविनिर्पितम्‌ । रत्नप्तारविकरिश्च तृठिकानिकरेषैरेः ॥ सृवण)कारमणिमिरारोहैरतिमृन्दरैः । रोहप्तारकपरिश्च श्लोभिते वित्र्ननिमेः ॥ मद्दिरि मन्दिरे रम्ये सुवणकल्दो।जज्वखम्‌ । तद्‌श्रमैकरेश्चे च निजेनेऽतिमनोहरे ॥ च।रुचम्पकवृक्षाणामुख्ानाम्यन्तरे मुने । मोगा कल।वत्याः स्वामिना सह कौतुकात्‌ ॥ विशिष्टेन मभीन्दरेण चक।रा्ाठिक्राख्यम्‌ । यक्तं नवभमिररोदेरृरनाखतनिर्मितेः ॥ रथुणाकणाटनिकरे"न्धसारिक।रनेः । अत्युच्छ्रितं मनोरम्यं सर्वतोऽपि विङक्षणम्‌ ॥ नारद्‌ उकाच-~ कलावती का मगवन्कस्य पत्नी मनोहरा । यत्नतो यद्रे रभ्यं निर्ममे सुरकरुणा ॥ नारायण उवाच-- पितणां माननी कन्था कमलांशा कलावती । सुन्दरी वृषमानस्य पतिव्रतपरायणा ॥२८॥ यस्याश्च तनयः राधा कृष्णपाणाक्िका मिवा | श्रौकृष्णाधीशम्मूता तेन दुल्या च तेजसां यस्याश्च चरणाम्भोजरजःपूता वघुषरा । यस्यां च सुदां भक्ति पन्तो वाञ्छन्ति सततम्‌ नारद्‌ उवाच- पितृणां मानती कन्थां जने तिष्टन्कथं मुने । मानवः केन पुण्येन कथमाप पद्माम्‌ ॥ वृषमानुतरेनपतिः पुराऽऽ पीत्को मह्‌।नहो । कष्य व। केन तपस्त राधा कम्य। बभूव ह्‌ ॥ सूत उबाच- न।रद्स्प वचः शरुत्वा महविंज्ञनि गां वरः | परहर्गोवाच प्रीतया तमितिहाप्त परातनम्‌ ॥ न्‌(राथण उबाच- नमृवुः कनपक।सतज्लः पितृणां मानत्तत्पुरा । केडावतीरत्नम।छ(मेनकशथातिदु रमाः ॥ रत्नभाा च जनॐ वरयाम(त कामुक । रेरापिष हरेरश मेनका सा हिमारयम्‌ ॥ दुहिता रल्नभाडाना अभनित्तमवा त्ती | श्रीरामपत्नी श्रीः सा्तास्पीता सत्यपराथणा कन्थक। मेनकरायश्च पावती सा पुर सती । अयेोनिसेमव। स। च हरेमौया सनातनी ॥ सा छेभे तपस्त देवं हर्‌ नारायणात्मकम्‌ । कटावती सुचन्द्रं च मदुवंशसमुद्भवम्‌ ॥ स च राजा हरेरशभ्तां सप्राप्य कडावतोम्‌ | मरै गुणवतां प्रष्ठमात्मानमतिमन्दरम्‌ ॥ महो रूपमहो वेषमहे अस्था नवं बयः | सु कोमञ ङ्ख ठङितं शाप्चन्द्ाषेकाननम्‌ | ९५ ५१४ दवेप।यनयुनिप्रणीतं- -गमन दुटेममहो गनखज्ञनगञ्ञनम्‌ । कटाषभाहिः। राक्ता मुनीन्द्राणां च मारन्तम्‌।॥४ १ श्राणियुभं सुखित रम्भस्तम्भावेनिमितम्‌ । स्तनहय छुकठिनमतिपीने,नत मु)॥४२॥ नेतम्बयुगु चाह रथचक्र्विान।मतम्‌ | हस्त) पारां च रक्त च पक्तनिम्नफटाघरम्‌ ॥ पक्तदाडिमनीज।भ दन्तपङ्.क्तमन। हरम्‌ । शरन्मःाहनपद्मानां प्रभामेऽचनछो वमम्‌ \॥ मूषभभूपितं ख्पं इतं पद्रत्नमुपणम्‌ । इ्ताव मत्या दष्ट्वा च कामबाणत्र्पीडेतः ॥ दिभ्य स्यन्द्नमारुह्य कामुक्या स्ह कामुकः । क्रीडां चक्रार्‌ रहि स्थाने स्थाने मनोहरे रम्यायां मल्यदरोण्यां चन्दुनागुरुवायुना ¦ चारुचम्पकृुप्पाणां तस्मे रतिपुख।वहे ॥४५॥ मरूतीमदधिकानां च पुप्पाचयानेऽत्पुपिति | पु, मद्रानदी तरे निजने केतकीतने ॥ पश्चिमान्धितन्तःस्थक।नन जन्तुबेजिते। नन्दन म द्रद्रोण्वीं कवेरीतीरने बने ॥४९॥ देले ठ सुरम्ये च नयां नद्यां नद्‌ नद्‌ । द्वीपे ४१ तु रह्यपि स रेमे वामया सरह ॥ नवतेगम्योगादूनुबुधे न प्विानिशम्‌ । एवं वषे पहं तद्वतमेव मुहूरवत्‌ ॥ ९१ ॥ कृत्वा विह्‌। सुचिर प्र विरक्ता बभूव ह्‌ । जगा” त१६ विन्ध्यशेरं तीय तेया सह ॥ मारतेऽतिप्रशषस्यं च पल्हाश्रमनृत्तमम्‌ । तपरते१ नुपर्तत्र रिर्यवषेपहुखकम्‌ ५॥९३॥ मेप्ताकाङ्क्षी निःस्दश्च निर।ह।रः क शद्रः । मृछठाम।प मुनिशर् ध्यात्वा कृष्णपद्‌। म्बनम्‌ तद्व व्या छवरमीकं साध्वी दूर्‌ चकार सा । निश्चेष्ट १ दृष्टवा त्यक्तं प्ागेश्च पञ्चमिः मांसशाणितसिक्तं तमस्थसंपक्तविग्रहम्‌ | उचै र्योद्‌ श्ञोरात। निर्जने तु कडावती ॥ हं नाथ नायेत्युच्ाय कृत्वा वक्षि मूर्तिम्‌ । विट १ महादन। पातिन्रतपरायणा ॥ ६९३ मप निराह इश्च धमनिघयुतम्‌ । श्रुत्व! च रोदन तस्या; कृपया च कृपानिधिः आविनैभूव जगतां 'वेधाता कमरोद्धवः । कोड कृत्वा च त तूण र्रोद्‌ मगवन्विभुः ब्रह्मा कमण्डलु नरे 155५ नृपतिमहेम्‌ । जी १ सच।रयानात ब्रसज्ञानेन ब्रह्मवित्‌ | नृपनद्रश्येतनां प्राप्य 3रो दृष्ट्वा प्रज।पतिम्‌ । प्रणनाम च तं दृष्टम तच कामसमप्रभम्‌ तमुभचेति सतुषटो ५२ वृणु यथेप्सितम्‌ । स पिधेवचनं श्रत्वा वत्र निवाणमीप्तितम्‌ ॥ द्यानिषे सव दृदय. वरं दा समुद्यतः । प्रतनवद्‌नः श्रीमान्स्मेरननसराषहः ` ॥६१॥ हतत ऽनुमानं मनात दुप्ककण्ठाष्ठताट्का | तमुवाउ सवो अस्ता वर्‌ दातु समुचतम्‌ ॥ कल (व्यु, च-- ६ मुक्ति नुप्र" दद्‌सि कमराद्धव । भ॑तोऽचडा4॥ हे ब्रहमन्का गतिभवेत। वद्‌॥ विना कान्तच वातानां काश्चोमा चतुरानन । व्रतं पति्रतायाश्च पतिरेव द्रुतो श्रुतभ्‌ गरश्चाभीषठदेवश्च तरोधमेमयः पतिः । सथां च प्रियतरो न बन्धः स्वामिनः षर: ॥ ब्रह्मैबषेपुराणम्‌ । ५१५ सवेधमीत्पराःब्रहमस्पिसेवा सदुटेमा । स्वामिंसिवाविष्टानायाः सै तन्निष्फटं भवेत्‌ ॥ तरतं दानं तपः पूजा ` जपहामादिकिं च यत्‌ ¦ स्नानं च सवेतीर्थेष प्रायव्याश्च प्रदाक्षिणम्‌ दीक्षा च स्तवयन्ञेषु महादानानि यानि च ; पठने सववेदानां सवाणि च तपाति ष ॥ वेदज्ञा वर्णानां माजन देवप्रवनम्‌ | एतानि स्वामपरेगयाः; कटां नाहनित षाडशीम्‌ स्वामिसेवाविरहाना या वदन्ति स्गामिने कटुम्‌। पतन्ति काठपूत्े च यावच्द्रदिवाकर ॥ सपप्रमाणाः कमयो दृशन्ति च दिवानिशम्‌ । सततत विपरीते च कुवनति शब्दमुस्वणम्‌ ॥ सत्रन्छष्मपुरीष.णां कु वन्ति भक्षणं मुदा । मख तां ददेत्येवमल्कां च यम्गिकरा: ॥ भुक्त्वा भोगं च नरके कृभियानि प्रयानित ताः । भक्षन्ति जन्मश्चतक रक्तमांसपुरीषकम्‌ श्रुत्वाऽहं विदुषां क्र दरदवाक्येषु निश्चितम्‌ । जानामि किंचिदबला त्वे बदजनको विमुः ` गुरोगुरश्च विदुषां योगिनां ज्ञानिनां तथा । सवज्ञमेवंभते त्वां बोधयामि रिमुच्यत ॥ प्राणािकोंऽयै कान्तोऽयं याद्‌ मक्त बभूब ह | मम को राक्ता ब्रहमन्धमस्य यौवनस्य च कौमारे रक्षिता तातो दरवा पात्राय सत्ती ' सवद्‌। रक्षिता कान्तस्तद माव च तत्सुतः मिष्ववस्थाु नारीणां त्रातारश्च त्रवः स्मृताः । या स्वतन्त्रश्च ता नष्टाः सवेषमेनहिष्डृताः अप्त्कृख्प्रसुतास्ता कुरटा दुष्टमानसाः । शतजन्मछृत पुण्य तातं नदइयाति प्रन ॥ पञ्रस्ेहो यथा माल्ये तथा यूनि च वाथेकं । पतित्रतानां कान्ते च स्वकाले सम स्परहा॥ सते स्तनेधये स्नहो मतुणं चाति€) मिते । पतिस्स साध्वीनां कल॑ नाहति षोडशीम्‌ स्तनान्पे स्तनदानान्तं मिष्टान्ने मोज~वयि | कान्ते चत्त सतीनां च स्वमन ज्ञाने च सततम्‌॥ दुःखान्तो बन्धुविच्छेदः पएत्रणां च त ऽधिकः। सुदारुणः स्वामिनश्च दुःखं नातः परं ज्ियाः अविदग्धा यथा दश्वा उवट्दरश्नी विदन । तथा परिदग्धा दग्धा स्याद्विद्ग्धविरहानछे ॥ नान तृष्णा जडे तृष्णा साध्वीनां रू -भिनं विना । विरहामर/ मनो दग्धं वहन शुष्कतृणं यथा नह कान्तात्पगो अन्धुनंहि कान्तात्परः प्रियः । नि कान्तात्परो दवो नहि कान्तात्परो गुरः नहि काःतात्पगा धर्मो नहि कान्ताः धनम्‌ । नहि कान्तात्पराः प्राणा नहि कान्तात्परः सिया: ॥ «८९ ॥ निमे कृष्णपादाठजे वैष्णवानां यथः :.तः। यथेकपुत् मातुश्च यथा ख्लीषु च कामिनाम्‌॥ धनेषु कृपणानां च चिरकाानिते च । यथा मयेषु भीतानां शास्षु विदुषां यथा ॥ स्तनादाने शिशुना च शिर्प्षु शिरि -नां यथा । यथा जार एश्चलीनां साध्वीनां च तथ। प्रिय ते बिग जीभितु ब्रह्मन्षणमेकं न च क्षमम्‌ | मरणे जीवन तातां जीवन मरणाधिकम्‌ ॥ स्दधतेराहितानां च ्रोकेन हतवतरःम्‌ । अन्यक्षोकनिमस्नानां काटेनं पानभोजनात्‌ - ॥ ५१६ दिगावनमुनिपणौदै - विपरीतः कान्तशोको वर्धते मह्टणादहो ¦ कमं च्छाया सतीनां च स्ंगिनीनां सती वरी इतरे मागदेहन्त साध्वी जन्मनि जन्मनि | करोषि चेच्गद्धातरिमं मृक्तं मया विना .॥ त्वां श्प्त्वारहं त्वयि विमो १६य दास्यमि ख्ीवधम्‌ ॥ ९१ ॥ श्रत्वा कटावर्तवक्यमुगच विस्मितो विधिः । हितं पीयुषसरदशं मयपेविभ्नमानसः ॥ बह्मावाच- वतते मुक्ति न दास्यामि स्वामिनं च स्वया विना मुक्तं कं त्वया स्ता सतभते नाह माश्वरः | ९८ ॥ मात्मुक्तिवैन मोगा दुमा सव॑हंमता । निगणतां समाति मोगी भोगविङन्तने ॥ कतिवषै स्वगेमोगं कुरप्व रवामिना सह । ततस्तु युदयाजन्म मविता मारते एति ॥ यदा भविप्यति पतती कन्य। ते र।पिका स्वयम्‌ । जीवन्मुक्तौ तया साध गोडोवं च गमिष्यथः क तिक्र नृपश्च मुङृक्व भोगं ल्चिय। सह । साध्वी वे सत्वयुक्ता च मा मां शप्तुं त्वमहैपि म्गवन्सत्ताः पमाः सन्तः कृष्णपाद्‌।न्जमानताः । वाञ्छन्ति हरिदास्य च दुरेमन च निवृत्तिम्‌ ॥ १०३६ ॥ इत्युक्त्वा तौ वरौ दत्वा संतस्थौ पुरतस्तयोः ; ययदुस्तो तै णम्य जगाम स्वाठ्यं विधिः भाजमतुस्त। काठेन भुक्तवा भोगं च मारतम्‌। परं पुण्यपदं दिव्यं ब्रह्मादीनां च वाञ्छितम्‌ सचन्द्र वृषभानुश्च छटाम जन्म गोकु । पञ्मावत्याश्च जठरे सुरमानम्य रतप्ता ॥ १ ११॥ जातिस्मरो हरेरंशः शश्छपक्षे यथा राशी । ववधोनुदिने तत्र त्रनगेहं बनाधिपः ॥ १ १७॥ सवेज्ञश्च मह।योगी हरिपादाज्जमानसः । नन्दनन्धुवेदान्यश्च रूपवान्गुणवान्पुधी :॥ करावतीं कान्यकुल्ज बभूवायानिस्नमवा | जातिस्मरा महासराध्वी सन्द्री कमाकठा ॥ ` कान्यकु्ज नृपश्रेष्ठो मनन्दन उरुक्रमः । स तां संप्राप्य यागान्ते यज्ञकुण्डप्तमुत्थितम्‌ | नभा हप्तन्तीं रूपाढ्यां स्तनाम्धापिव बाटिकाम्‌ । तेजपरा प्रज्वटन्ती च प्रतठकनकप्रमाप् कृत्वा वक्षि राजेन्द्रः रवकान्तायै ददौ मुदा । माङावती स्तनं दत्तवा तां पुपोष प्रहर्षि" ॥ तदन्नप्राशनदिने सतां मध्ये मेक्षणे । रामरक्षणकटे च वाग्बमूवारारीरिणी ॥११३॥ कटावतीति कन्याया नाम रक्त नृपेति च॥ ११४ ॥ इत्येवं वचनं श्रुत्वा तेचकार्‌ महीपतिः । विपरम्बो मिक्षकेम्यश्च बन्दिम्यश्च धनं दूद्‌ ॥ सर्वम्यो भोजयामाप् चकार सुमहोत्सवम्‌ । काठेन सा रूपवती यावनस्था बभूव ह ॥ अतीव सुन्दरी शयामा मुनिमानप्तमेहिन) । चास्चम्पकवणामा शरदयन्द्रनिमानना ॥ षद्धास्यपन्नास्य प्रफुहठपद्रटोचना । नितम्बश्रोणिमारातां रतनमारनता एती ॥११८॥ वहवैवरेपराणय्‌ । | प१७ शष्छन्ती राजमार्गेण गजेन्द्रमन्द्गामिनी । ददश नन्दः पथि तां गच्छन्ती च मुदाऽन्वितः जितेन्दियश्य ज्ञानी च मृछामाप तथाऽपि च| ब्रस्ता छोकान्पाये गतास्तु पपच्छ सावररम्‌ गच्छन्तीं कस्य कन्येयामिति होवाच ते जनः । मनन्द्नस्य नुपतेः कन्या ना्ना कटावतीं ॥ कमलाकख्या कन्या संमूता नृप्मन्दिर । कीतुकन च गच्छन्ती क्रोड।थ ससिमन््रम्‌ ॥ ननं त्न त्रजशरष्ठ^्युक्त्वा छोको जगाम ह । प्रटष्टमानसो नन्दो जगाम राजमन्दिरम्‌ ॥ भवरुह्य रथात विवेश नृपतेः सभाम्‌ । उत्थाय राजा सेमाप्व स्वणिहासनं द्दौ ॥ हृ्टाहाप बहुतरं चकार च परस्परम्‌ । विनयावनतो नन्दः पबन्ध।क्तिं चकार ह्‌ ॥ नन्द्‌ उवाच- श्रृणु राजंन्द्र वक्ष्यामि विशेषवचनं हामम्‌ ; वन्ध कुर्‌ कन्याया विरिष्टेन च पतप्रतम्‌ मरमानुयुतः श्वीमन्धृषमानुत्रेनाधिपः | नारायर्णाशो गुणवान्पुन्द्रश्च पुष्ण्डितः ॥ ध्थिरयवनयुक्तश्च योगी जातिस्मरो युवा । कन्या तेऽयानिततमता यज्ञकुण्डसमुद्धब ॥ त्र्ोक्यमोदिनी शान्त। कमलांशा कलावत । स च योग्यस््वद्‌ दहितुस्तयोभ्य। ते च कन्यका विद्ग्धाया विदग्यन संबन्धो गुणवाज्ञप । इत्येवमुक्त्वा नन्दस्तु विरराम च संप्तदि ॥ उवाच तं नपश्चेष्ठो निनयावनतो मने ॥ १३० ॥ मनन्दन उवाच- सन्धो हि विधिवकशो न मे साध्यो त्रनापिप | प्रजापतिर्योगङतो जन्मदाताऽहमेव च ॥ का कस्य पत्नी कन्या वा वर्‌; को वा सप्ताधनः । कम।नुरूपफलदः सर्वेषां कारणं विधिः मंवितव्यं कृतं कमम तद्मोधे श्रते श्रतम्‌ । अन्यथा निष्फं प्वेमनीशस्योद्यमो यथा ॥ वृषभानुप्रिया धात्रा छिखिता वेल्मुता मम । पुरा मूतव को वाऽहं केनान्येन निवायेते ॥ इत्येवमुकत्वा राजेन्द्र विनयानतकंधरः । मिष्टान्न भ।जयामाप्त द्रेण च नारद्‌ ॥ नृपानुज्ञामुषादाय ब्रनराजो त्रनं गतः । गत्वा स कषयामाप्त भुरमानस्य संपदि ॥ सुरमःनश्च यत्नेन नन्दनेन च सादरम्‌ । सगन्धं योजयामास गमद्वारा च प्त्वरम्‌ ॥ विवाहकाछे रजेन्द्रो विपु यौतकं दद्‌ । गजररनमश्वरत्नं॑रत्नानि पमिमूषणम्‌ ॥ वृषभानुमंदा युक्तः प्राप्य तां च कछावतीम्‌ । रेमे सनिजने रम्ये बुबुधे न दिवानिशम्‌ ॥ चसुर्निमेषविरदाद्वचाकुखां स्वामिना विना । व्याकु वृषमानश्च क्षणेन च तया विना ॥ जातिस्मरा च पा कन्या मायामानुषरूपिणिं । जातिस्मरा हरेरंशो वृषभानो मुद्‌ाऽन्वितः वव च तयोः प्रम नतव नित्यं नवे नवम्‌ । सदा सकामास्ताप्रादया स्र च कामप्तमो युवा तयोः कन्या च कालेन राधिका ण बभूब ह्‌ । शवान्सुदाऽशापेन श्रीहृष्णस्याऽऽन्ञय। पुरा ५१८ दैपायनपुनिपरणीषं~ धयोरिपमज सा क कुर्णप्राणायिक्ा सती | यत्या दक्चनमात्रणती विमुक्तो बभृषलुः एति सस्य काध्तः प्रकृते शरण सांफतम्‌ । पपन्धनानां दाहं च उ्वर्देग्ििखाप्मः ॥ ठेदमानाश्मे मत्वा जिं प्रवरे मुवा } स्थानान्तरं िश्वकमा जगाम स्वगणेः सः ॥ काश॑मात्रः सपर चारु मनस! 3< लोच्य त्वयि | आश्रमं कत्तमारम नन्दस्य सुमहारमनः छुतवाऽनप्मने-बद्ध छा च सवेतंऽपि विरक्षणम्‌ । परिखामिमभाराभिश्चतुरभिः युपे वरम्‌ दृलदप्याभिरषरिमिश्च खनितामिश्च प्रस्तरः । पष्पोदयनिः पष्पितामिः णरावरेषु पष्प; चा स्वम्पकवुहेश्च पुस्पित सुमनोहरेः । ,रितो वासिताभिश्च सुगन्धिगयुना मने ॥ आभ्ेगैडः पनत; खज्रेनारवे.लकैः । दादमिः श्रीफटेभृद्ननम्बरिनगरङ्गकैः ॥ ुङ्गेशग्रार केजभ्बुसमृहेश्च फट न्वितैः । कदलीनां केतरकनां 'कद्ग्नानां कदम्बकः | सवेतः शोमितामिश्च फेष्तैः णष्पतेरहो ; करौ डाहाभिर्िगृढामिवाञ्छितामिश्च सवेदा परिखानां रहः स्थान चकार मगेमुत्तमम्‌ | दुगमं परवगणां स्वानां च म्गमं सदा ॥ सेकेतेन रणिस्तम्भेद्छादितैः स्वरप्पाथसा । स्तम्भसोमाङृतमहो न संकौणि न विस्तृतम्‌ परिखोपरिभाग च प्राकारं सुमनाहरम्‌ । धनुः शतप्रमाणं च चकार।तिप्तमुच्छितम्‌ ॥ स्तरस्य प्रमाणे च पञ्चविशतिहम्तकम्‌ । सिन्दु ाकारमणिभिनिरमितःचातिसन्दरम्‌ . ॥ बाह्य द्राम्यां च युक्तमन्तरे स्ठमिस्तथा । द्वामिश्च सनिरुद्धामिमणित्तारकपाटकेः ॥ हरिम्मणीनां कटशौशित्ररक्ते्विराजितम्‌ । मणिस्ारविकारेश्च कणरेश्च सुशोमितम्‌ ॥ र्वणपारविनिमीणकलशोजज्दरदोखरम्‌ । नन्दारयेः विनिमय बभ्राम नगरं पुनः ॥ (कि +~ राजमागोश्च विधानत च चाङ्श्चकार ह । रक्तमानुविकरिश्च वदिभिश्च सपत्तनः ॥ पारावारे च परितो निबद्धाश्च मनोहरान्‌ | वाणिञ्यारहश्च वणिजां परितों मणिमण्डैः सवेतो' दक्षिण वामे ञवाद्धश्च विरानितन्‌ । ततो वृन्दावने गरवा निभैमे रासम्टलम्‌ घन्द्र्‌ मण्डलाक्रारं मणिप्राकारसंयुतम्‌ । परेतो योजनायाम मण्िविदिमिर वित्तम्‌. ॥ मणित्ारविकारेशच मण्डपनवकोटिभिः । दृह्धारा हैः चित्राढये २तितसपसतमन्वितैः ॥ नानानति्रसूनानां वायुना सुरभीकृतेः । रत्नपरदीपसयुक्तैः सुवणकटशोज्ञवटैः ॥ प्पो्ानेः पएपपितेशच सरोभिश्च सुरोमितम्‌ । -राप्तस्थटं विनिमय नगामान्यतस्यङ्‌ पु ष्व वृन्दावनं रम्य परतुष्ट बभूब ह । वृन्द्‌वनाम्यन्तरे च स्थाने स्थाने सुनिर्जनेः॥ हृत्वा पारमित बुद्धया मनप्ता$ऽलाच्य यत्नतः | विरक्षणानि रम्याणि तक्र ्िदादनानि च रा्रामाधवय।रव क्रीडां च विनिमपे | ततो मधुवन।म्याशे निजनेऽतिमनोहरे॥ १७०॥ वदमूरपतमीपे च सरसः पश्चमे तटे । चभ्पकोद्यानपुथीयां केततकीवनमध्यतः || १७१.॥ द्‌ ९ ध्रह्मजेवतेपुराणम्‌ । ५१९ पनत्तये।श्च कौडाये चकार रत्नमण्डपम्‌ । चत॒र्मिधद्धिकाभिश्च परीतमाविषुन्द्रम्‌ 4 सद्रत्नक्तारराजिपे रा जतं तुिकाशैः । अमृस्यरलचितेन।न।नेनेण चि्ि०:॥१७३॥ कपटिनैवमियुक्तं नवद्रारेमेनोहरेः । रलेन्द्रचि्करटशेः कृतिभेश्च त्रिकोटिभिः ॥.१.०४॥ परितः परितो मिस्यामूष्यं च पारलोमिनम्‌ । महामणीन्दविकृतेर।र।इनेवाभिवेतम्‌ ५ सद्वरनस।रराचतकश्रोज्ञवठशेखरम्‌ । पताकातोरणेक्त शोभित खेतचमः; ॥१५६१॥ स्थतः परतो दीघतममृल्यरत्नद्‌१५; । अनुःप्रमाणदातकमुषघ्वमभ्निशिलोषमम्‌ ॥ १७७६ शतहस्तप्रम।णं च प्रस्तार वतुलाङ्तिषू । शोभित रत्नतहप॑श्च तदम्यन्तस्मु तमम्‌ ॥ दहानिशाद्धाशुकरमलेमाडाजारवितित्रितेः । प रिनात्रसूनानां मारपपवरान्तयुतेः ॥ चन्दनागुरकस्तुरीकुङ्घमेः सुर्भाकतम्‌ । नवद्गारय।गश्च कोमवभेनकःरिमिः॥१८०॥ -मारतीचम्पकानां च पुष्पराजिभिरन्ितम्‌ । सकपूरेश्च ताम्बुहैः सद्रत्नपाजक्तस्ििपः ॥ वन्नकषरेण ख वचितिभृक्ताजाङवेम्निनिः | रत्नत्तारवटा शम रत्नपीठे; सुधयुतम्‌ रह्नक्िहातेर्युक्त रत्नःचनेण चित्रि; । प्षपतेशन्द्रकारपश्च सुत्त नठनन्दुभिः ॥ इ तवासिततायेन सयुक्तं भोगवस्दभिः । तवा रतिगृहं रम् नम च पुने ॥ यानि रेषां मन्दिराणि तन्नामानि ट्टे सः। मदा य॒क्तो विश्वकर्मा रिप्येक्षगग; स॒ह श नादरत नत्वा प्रयसा स्वस्य मन | स्वत्व पुरातना तपय मगपत्कृप्र। <६॥ नहाऽऽश्य५ च नगर्‌ बभृकदाच्छ्या भुवि । ६6५१ केाचत सव ह शव्धारतमङ्गख्म्‌ ॥ १८७ सुद्‌ भतकह क भूयः श्रोतुमिच्छति ॥ नर्द्‌ उबाच- कथं वृन्दावनं नाम काननस्य। स्य भरते । व्यु त्ररथ ज्ञा वा तत्य वद्‌ सुतरवित्‌॥ सृत उवाच- नोरद्स्य वचः श्रत्वा ऋषिनोराथणो मुद्‌ । प्रहस्योबा4 निखिरं तत्त्वमेव पुरातनम्‌ ॥ नारायण उवाच- पुरा केद्‌रनुपतिः सष््वीपपतिः स्वयम्‌ । आप्तीतपत्यस ब्रहमन्त्यषभैरतः सदा ॥ स रेभे सह नारीभिः पुत्रपोत्रग9ः सह | पुत्रानिव प्रन; सवौ; परायामाप्त धार्मिकः ॥ कूत्वा कतुं राज। टेम नेन्द्रत्वमीप्ितम्‌ | कृत्वा नाना विष पुण्य फटकाङ्क्षौ न च रवयमू नित्व नेमित्तिके समे शरी डेष्गद्रोतिपूवेकम्‌ । केद्‌।रतुर ^ राजेन्द्रो न मूत भमिता पुनः तरषु राञ५ सर^स्य भियां नेदटोकयमोहिनीम्‌ । नेरगषठ. [पदेशेन जग।म तपे वनम्‌ ॥ ~ कि १ क, रलात्रषीठसंर । ५२० दरेपायनम॒निपणीत- हरेरेकान्तिको भक्तो ध्यायते सतत हारम्‌ । रशत्स॒दशचैनं चक्रमसित यत्संनिषो मुने ॥ चिरं तप्त्वा मुनिश्रष्ठा गोखोकं च जगाम सः | केदार्‌ नाम तीयं चतन्नाप्ना च बभूव ६॥ तत्राद्यापि मृतः प्राणी सथो मुक्त भवेद्ध्रुवम्‌ । कमर शा तस्य कन्या नाम्ना वृन्दा तपिनी न वत्रा वरं कंचिद्योगशास्रविशारदा । दत्तो दुगपप्ता तस्थे हरेभै्त्रः सुदुरेमः ॥ सा विरक्ता गृह त्यक्तवा जगाम तपस्ते वनम्‌ । षष्टिषप्रहस्राणि तपस्तेपे सुनिजने ॥ आतरमुव श्रीङ्ृष्णस्तत्परो मक्तवत्तटः । प्रसन्नवदनः श्रीमान्वरं बृष्वित्युवाच सः ॥ दृष्टवा स। राधिक।कान्तं शान्तं सुन्द्रविग्रहम्‌ । मृष पपराप ता सद्यः कामबाणप्र्पीडता॥ साच शीघ्रं वर वेत्र पतिभ्य मे भवेति च । अः मित्युकत्वा च २६।५ चिर रेमे तय। सह ता जगाम च गोट कृष्णेन सह वभेतुकात्‌। राधाप्तमा पता सौभा्य।द्रपीभ्रष्ठा बम्‌ ह॥ न्दा यत्र तपरपे तत्त वृन्दावनं स्पृतम्‌ । वृन्द्याऽत्र कृता कडा तेन वा मुनिर्ग३ ॥ अथा>५ चेतिहाप्त च शृणुष्व वत्त ५०यद्‌म्‌ । यन दृन्द्ावन नाम निनोष कथयामि ते ॥ कुराध्वजस्य कन्ये द्वे घनशाख्रवि शारपं । तुटप्तीवेद्वत्थो च विरक्तं भवकर्मणि ॥ तपस्तेप्वा वेदवती प्राप नारायण परम्‌ । स्मता जनककन्या स। समनेत्र परिकीतिता \। दुलत च तपस्तप्ता वाञ्छां ृत्वा हर प्रति । द्वाददुबो तपतः शापालनाप्य शद्भाप्ुरं पतिम्‌ पश्चत्संपाप्य कमलाकान्त कान्त मनोहरम्‌ । स्ता चैव दरिद्चापेन वृक्षरूपा सुरेश्वरी ॥ तस्याः शापेन च हरिः शठग्रामो बभूव ह । तथा तस्थौ च सतत सिखाव्षति सुन्दरी ॥ विस्त।५ कापित सव इररस॑चारेत च ते । तथाऽपि च प्रपक्गन गिविदुक्तं मुने पुनः ॥ तस्याश्च तपस्त; स्थान तदिद्‌ च तपेषन। तेन वृन्दावनं नाम परवदन्ति मनीिणः॥२१२॥ जयवा ते परवक्ष्यामि पर्‌ हेत्वन्तरं शृणु । येन वृन्द्‌ःवनं नाम पुण्यकेत्रस्य भारते ॥२१६॥ रथापोडशनाक्ना च व्दानाम श्रुत श्रुतम्‌ । त्याः कीडाकन ९८ तेन वृन्दावनं स्मृतम्‌ गो्धक भीतप तस्थाः छेष्णन निर्मितं पुर्‌ । क्रीडा मुवि तन्ना्न। बनं वृन्दावनं स्यतम्‌ नरद्‌ उवाच- कानि पोडश नामानि रात्रिकाषा-जगद्ुरे | तानि मे द्‌ शिष्याय श्रोतुं कौतुहढं मम श्रत नाम्नां सहत च सामवेदे निषपितम्‌। तथाऽपि श्रो दुमिच्छामि त्वत्तो नामानि पौडश्च अभ्यन्तरागि तेषां वा तद्न्यान्पैव मे तरिमो । अद) पुण्यस्वूपाणि भक्तानां वान्छितानि च नामानि तेषां व्युसत्ति सर्वषां दुमा नि च । पावनानि जगन्मातुर्जगत।मपि कारणम्‌ ॥ नारायण उवाच- (१. ११] रतिश्वरी राप्तवासिनी रसिकेधरी | इष्णप्रामािका इुणाप्रिवा इृष्णसपिणी ॥ ब्रहमवैवर्पपुराणेम्‌ । ५२१ करष्णवामाश्चप्तमूता परमानन्दरूपिणी । कृष्णा वृन्दावनी वृन्दा वृन्द्‌ावनविनो देनी ॥ चन्द्रावती चन्द्रकान्ता श्तचन्द्रनिभानना । नामान्येतानि प्ताराणि तेषामम्यन्तराणि च ॥ राभेत्येवं च संसिद्धा राकारो दानवाचकः | स्वयं निवाणदाघ्री या ता राधा परिकीर्तिता ॥ डच राते च मवनाद्धा एव धारणाद्हा । हरालिङ्गनादरात्तेन राधा प्रकीर्तिता ॥ रासेश्वरस्य पत्नी तेन रासेश्वरी स्परता । रासे च वासरो यस्याश्च तेन सा रासवािनी॥ सवीता रसिकानां च देवीनामीश्वरौ परा । प्रवदन्ति पुरा सन्त्तन तां रपिकेशरयम्‌ ॥ प्राणाषिका प्रयती सा कृष्णस्य परमात्मनः । कष्णपराणाधिकरा सा च ऊष्णेन परेकौर्तिता कृष्णस्यातिग्रिया कान्ता ष्णो वाऽस्याः भियः सद्‌] । पतथैरदृवगगेरुक्ता तेन ष्ण प्रिया स्टृता ॥ २२७ ॥ छष्णरूपं विधातुं या शक्ता चावर्छाद्या । स्वाः कृष्णपतदसी तेन कष्णस्वरूषिणी वामाङ्गा्धेन कृष्णस्य या समृता पर। सती | कृष्णवामाङ्गपतमूता तेन ङृष्णेन कीतिता॥। परमानन्द्राशिशच स्वयं मूतिमती तती । श्चतेमिः कीर्तिता तेन परमानन्दखूपिणी ॥ कृषिमोंतताथवचनो न एवोत्छृष्टवाचकः! । आकारो दातृक्चनस्तेन कृष्णा प्रकीर्तिता, ॥ जलति वृन्दावनं यस्यास्तेन वृन्दावनी स्पृता । वृन्दावनस्यापिदेवी तेन वाऽथ प्रकीत॑ता ॥ सेषः प्खीनां वुन्बुः स्याद्‌कारोऽप्यस्तिवाचकः। ससिवृन्दोऽस्ति यस्याश्च सता इन्दा परि- | कातता ॥ २३५९ ॥ ुम्दावने विनोद्श्च सोऽस्या ह्यस्ति च तेत्र वे । वेदा वदन्ति तां ते वृन्दावनविनोिर्ीम्‌ ॥ नखचन्धत॑वद्ीववत्रचन्द्रोऽ रिति यत्र सततम्‌ । तेन चन्दरावदी सा च छष्णेन परिर्की्तित। ॥ कान्तिरस्ि चन्दरतुस्या स्तद्‌ यस्या दिवानिश्चम्‌ । स। चन्द्रकान्ता हर्षेण हरिणा परिकीतित। रारचन्द्रभमा यस्याश्चाऽऽननेऽप्ति दिवानिराम्‌ । निना कौतिता तेन रारचन्द्रभममानना ॥ इदं षोडशानामोक्तमभन्याछ्यानपंय॒तम्‌ । नारायणेन यदत्त ब्रह्मणे नाभिपङ्कने ॥९४०॥ ब्रह्मगा च परा दत्तं घमाय जनकाय म । घरभण कृपया दत्तं मह्यमादित्यपवेगि ॥२४ १॥ पुष्करे च मह्‌।तीय पुण्याहे देव््द्‌ । रषाप्रमावप्रस्तावे सुप्रसन्नेन चेतप्ता ॥२४२॥ द स्तत्र महापुण्यं तुभ्यं दत्तं मय। मुने । निन्द्कायावेष्णवाय न दृतम्यं महामुने ॥२४३॥ यावज्ीवमिद स्तोत्र त्रिपषध्यं यः पठेन्नरः । राघामाधवयोः पादपद्मे मक्तिभवेदिह ॥२४४॥ अन्ते छमेत्तयेदोश्यं शश्वतप्टषरो भवेत्‌ । अणगिमादिकत्तिद् च संप्रप्य नित्यविप्रहम्‌॥ त्रतदानोपवापैशच संगर्नियमपनेकैः । तुचणी चेव वेदानां पठेः सवोयेततयुतेः ॥ २४६९ ॥ ( भककरनिषा। १६ ५२२ देपायनमुनिमगीतं- स्वेषां यत्ततीथानां करणेविषिनोितेः | प्रदक्तिगेन मृमेशच कृत्या एव. पहषा ॥१४७॥ शरणागतरक्षायामन्ञानां ज्ञानदानतः । देवानां वैष्णवानां च दशेनेनापि यत्फरुश्‌ ॥ तदेव स्तोत्रषाठस्य कलां नाहेति षोडशीम्‌ । स्तोत्र्याश्य प्रमावेण नीवन्धुक्त मकैन्नरः ॥ नारद उवाच- संप्राप्त परमश्वयं स्तोत्र ` सवेसुदुरमम्‌ । केवचं चापि देन्याश्च पप्तारविजर्थ प्रमो ॥ कृत स्तोत्र स॒यन्ञेन प्रा तदपि द्मम्‌ | श्रत्वा हष्णकयां चित्रां त्व॑स्पदान्जप्रप्तादतः ॥ अघुना श्रोतुमिच्छामि यद्रहस्यं च तदद्‌ । प्रातश्च नगरं इष्वा किमूचुवे्व मुने ॥ नारयण उवाच-- गतायां तत्र यामिन्यां गते च विश्वकमेणि । सरणोद्यक्छायां जनाः सर्वे जजागरूः ॥ उत्थाय दृष्टवा नगरं सर्वम्योऽपि विरक्षणम्‌ । किमाशचै किमश्पमित्युचुत्रैनवाषिमः काधिद्रेपान्केविदूचः कुत एतदमृदिदम्‌ । न जाने केन रूपेण के मूमौ प्रमवेदितति ॥ नुनुध मनसा नन्दो गगेवाक्यमनुश्मरन्‌ । श्रीहररिच्छया सवे जगदेतच्चराचरम्‌ ॥२९६॥ ह्ष(दितृणपयन्ते य्य श्ुमङ्गटीरया । आत्रमूतं तिरोमृतं त्यात्त्यं च किं कुतः ॥ विवरेष्वेव यद्छो्नां ्रह्म/ण्डान्यसखिदानि च । इदस्य तन्महाविष्णो; जरिमताध्यं हरेर॑हो मह्मानन्तेश्चघमोश्च ध्यायन्ते यत्पदम्बुजम्‌ | किमसाध्यं तदौशत्य मायामानुकपिगः।॥ ५ भ्रा तन्नगर्‌ द्रं दरे गृहं गृहम्‌ । पाठं पाठ च नामानि पर्वम्यो नियं ददी ॥ कृष्वा शभक्षणं नन्दो वृषमभानश्च कुकी । चकार स गणः साथै मुद्‌।ऽऽश्रमनिकेशानम्‌ ॥ सर्व वृन्दावनस्थाश्च प्रप्तननवदनेक्षणः । मुदा प्रवेशन चकुः स्वं स्वमाश्नममुत्तमम्‌ ॥ सय मुमुदिरे गोपाः स्वे स्वे स्थाने मनेह्रे । नारका ब।टिक्थैव निक्रीडुश्च प्रहर्षिताः ॥ श्रीकृष्णे बलदेवश्च शिशमिः सह्‌ कौतुकात्‌ । क्रीडां चकारं तत्रैव स्थनि स्थाने मनोहर ॥ इत्येवं कथिते सव निमांणं नगरस्य च । अनखानां वने रासमण्डठस्य च नारद ॥२११९॥ इति धीक ° महा ० श्रीकृप्णजनमख ° म।र्‌द्‌० वृन्दावननगरव्णैनं नाम सप्तदशे।ऽध्यायः ॥ १७ ॥ भष्टद्श्ोऽध्यायः | शोनक उबाच-- अंहो किमद्धुतं मूत रहस्यं सुमनोहरम्‌ । श्रत कृष्णस्य चर सुखदं मोक्षदं परम्‌ ॥ ब्रहमदैदतेपुस्णध्र । ५२३ ११ उस्च- रत्य नगरनिमाण नारदो मुनिसत्तमः । पप्रच्छ ङृष्णचरितमपरं स॒मनोहरम्‌ ॥ २ ॥ नारद उबाव- भी कष्णाल्यानचरितं पीयुषश्षिसत्तम । ज्ञानपतिन्धो निगद मां शिष्य च शरणागतम्‌ नास्द्य वचः श्रुत्वा मदा नारायणः स्वयम्‌ । उवाच प्रमीदास्य चरिते परमाद्भुतम्‌ नारायण उवाच- एकद्‌। नाख्केः सार्घं बेन सह माधवः । जगाम श्रीमघुवने यमुनातीरनीरजम्‌ ॥९॥ विेस्पोहसैश्च चिक्रीड़नीरकास्तदा | विधान्तस्तुटूपरीताश्च श्षुधाऽतिपरिषीडिताः ॥ तमूनुर्गोपञ्चिशवः श्रीहृष्ण परमेश्वरम्‌ । श्चदस्मान्नाधते ष्ण कि करमो नहि विकरान्‌ ॥ शिष्टानां वनं श्रत्वा तानुवाच दयानिधिः । हितं तथ्यं च वचने प्रसन्नवद्नक्षणः॥ भीकृष्ण उवाच- भारा गच्छत विप्राणां यत्तरथानं पखावहम्‌। अत्नं याचत तान्त्र ब्रह्मणश्च क्रतू नखान्‌ ॥ ९॥ विपरा जद्धिरताः सर्वे स्वाश्रमे श्रविनान्तिके। यज्ञं कुबेन्ति विप्राश्च श्रतिस्मतिविशारदा, निःछह्‌ वैष्णवाः स्व मां यजन्ति मुमुक्षवः ¡ मायया मां न जानन्ति मायामानुषद्पिणम्‌ न वेद्द्ति युप्मम्यमन्नं विप्राः करतूनमुखाः | तत्कान्ता याचत क्षिप्र दयायुक्ताः श्विशुन्धति ्रीडृप्णवचने श्रुत्वा ययुब।कपुंगवाः । पुरतो ब्राह्मणानां च तस्युरानश्नकषराः ॥ इव्यचुकांटकाः शीघ्रमन्न दत्त द्विजोत्तमाः । न शश्वदा कैचित्वैचिच्छत्व स्थिराः श्थिताः ॥ १४ ॥ ते यय्‌ रन्धनागारं ब्राह्मण्यो यत्र पाचिकाः| गत्वा बाला विप्रमयो; प्रणमनेतकंषराः॥ नत्वोचुबककाः स्वे विप्रमायौः पतित्रताः । अन्न दत्त मातरोऽस्मान््ुषातोन्नालकानपि जलानां वचने श्चत्वा दृष्ट्वा तांश्च मनेहरान्‌ | रच्छ; सादरं सराध्न्यः स्मेराननपरोरुहाः विप्रपल्य ऊचुः- के युयं प्रेषिता; केन कानि नामानि कोविद्‌।: । दास्यागोऽनन बहुवि व्यञ्जनैः परित वरम्‌ नाह्मणी नां वचः श्रर्वा ता उचते मुदाऽन्विताः । जग्धा हसन्तः स्फीताश्च सवै गोपा- | टनाटकाः ॥ १९॥ बाङ।! उचुः- प्रोषिता रमङ्कष्णाम्यां वय ्षत्पीडिता मशम्‌ । दत्तान मातरोऽस्मभ्यं क्षिप्र यामस्तद्न्तिकम्‌ ५२४ देपायनपनिपणीत॑- इतो विद्रे माण्डरे वन।भ्यन्तरमेव च । वटमूले मधुवने वसन्तौ रामकेशवौ ॥ २१ ॥ विश्रान्तौ क्षाधितौ तौ च याचेतेऽतने च मातरः। किमु देभमदेयं वा शीधरे वदत नोऽधुना ॥ गोपानां वचनं श्रत्व दृष्टानन्दाश्चुटोचनाः । पुटकाङ्खितपतवाङ्गास्तत्पादान्नमनोरथाः ॥ नानाग्यञ्ञनसयुक्तं शाल्यन्न सुमनाहरम्‌ । पायप्तं पिटकं स्वादु दपि क्षीरं धृत मधु ॥ रोप्ये कस्ये राजते च प्त्रे कृत्वा मुदाऽन्विताः । ताः स्वा विप्रपल्न्यश्च प्रययुः कृष्ण- सनिषिम्‌ ॥ २९ ॥ नानामनोरथं त्वा ममता गमनोत्सुकाः । परतिनतास्ता धन्याश्च श्रीङृष्णदशेनोत्सुका ्रीप्णं दद्ुगेत्वा राम च सहनाढकम्‌ । वटमढे वसन्तं तमुडुमभ्ये यथोडुपम्‌ ॥२७॥ शयामं किंदोरवयसं पीतकेरेयवापतसम्‌ । सुन्दर सस्मित शान्तं राधाकान्तं मनाहरम्‌ ॥ शरस्पवणचनद्रस्यं रत्नाटंकारमूषितम्‌ । रर्नकुण्डयुग्भाम्यां गण्डस्यरावेराजेतम्‌ ॥ रत्नकेयुरवर्यरत्नन्‌एुरमूषितम्‌ । आजानुङम्बितां डभ्रां तिरतं रत्नम।छिकाम्‌ ॥३०॥ मारतीमाटया कण्ठवक्षःस्थछविरानितम्‌ । चन्दनागुरकस्तुरीकु्कुमाश्ितविग्रहम्‌ ॥ सुनसं सुकपोरं च पकनिम्बाधरं . वरम्‌ । पक्दाडिमनीजामं बिभ्रतं दन्तमुत्तमम्‌ ॥२२॥ शिखिपिच्छप्तमायक्तं बद्ध चे परात्परम्‌ । कदम्बपुष्पयुग्माम्यां कणेमूढे विराजितम्‌ ॥ ध्यानाप्ताध्यं योगिनां च भक्तानु्रहकारकम्‌ । बरह्शाघमंशेषेन्दरेः स्तृयनानं मुनीश्वरः ॥ दृष्वेवमीश्वरं मक्त्या प्रणेमद्विनयोषितः । स्वानां ज्ञानानुरूपं च तुष्टुुमेधुृदनम्‌ ॥ विपरपलन्य उचुः- ्वे ब्रह्म परमं घाम निरीहो निरहंकृतिः। निगणश्च निराकारः साकारः सगुणः स्वयम्‌ ॥ साक्षिरूपश्च निरिप्ः परम।त्मा निराकृतिः प्रकृतिः पुरूषरत्व च कारणं च तयोः परम्‌॥ सृष्टिरिथत्यन्तविषये ये च देवाज्ञयः स्मृताः। ते त्वदंशा; सवेनीना ब्रह्मविष्णुमहेधराः॥ यस्य ढोस्नां च विवरे चाति विश्वमीश्वर । महाविराण्महाविष्णस्त्वं तस्य जनको विमो ॥ तेजस्त्वं चापि तेजस्वी ज्ञान ज्ञानी च तत्परः । वेदेऽनिकेचनी यस्त्वं कस्वां तोतुमिहेधरः॥ महदादिपाूत्ं पश्चतन्मा्मेव च । बीज त्वै सैशक्तीनां रवशाकति्वरूपकः॥४१॥ सवेशक्तीश्चरः सवैः सवेशक्त्याश्रयः सदा । त्वमनीहः स्वयज्योतिः सवौनन्द्‌ः सनातनः अहोऽप्याकारहीनस्त्वं सवेविम्रहवानपि । स्वन्धियाणां विषयं जानापि नेद्धियी मवान्‌ सरस्वती जडीभूतायत्तोत्रे यत्िरूपणे । जडामृतो महेशश्च शेषो धर्मा विधिः स्वयम्‌ ॥ पावती कमा राधा प्तावित्री वेदपूरपि । वेदश्च जडतां याति के वा शक्ता विपश्चितः ॥ ---- --* +< न्क ~ -- ~~~ -- ------~----~- ~" ~-- --~ --- “~ -~ =. ४, 0 १ क, शुनच । अह्मदेवतपुराणम्‌ । ५२५ वये किं स्तवनं कुमः क्ञियः प्रागेश्वरेधर । प्रसतललो मव नो देव दीनबन्धो कषां कुर्‌ ॥ इति पेतुश्च ता विप्रपरन्यस्तच्चरणाम्बुजे । भभयं प्रददौ त।म्बः प्रसन्नवदनेक्षणः ॥४७॥ विप्रपत्नीकृतं स्तोश्न पृजाकाठे च यः पठेत्‌ । स गतिं विप्रपत्नीनां छमते नात्र सद्यः नारायण उवाच- ताः पद्‌म्मोजपतिता दष्ट्वा श्रीमधुपुदनः । वरं वृणुत कस्याणं भविता वेच्युवाच ह ॥ भीङृष्णस्य वचः श्रत्वा विप्रपल्यो मुदाऽचििताः । तमूचुवेचने भक्त्या मक्तिनम्रासमकंषराः दिजपत्न्य उचु- वरं कृष्ण न गृह्णीमो नः स्परहा र्वत्पदम्बुने । देहि स्वं दास्यमस्मम्य दां मक्तिसुदुरेमाम्‌ पक््यामोऽनुक्षणं वक्रप्तरजं तव केश्चव | अनुग्रह कुरु विमो न यास्यामो गृह पुनः॥१२॥ दविनपत्नीवचः श्रत्वा श्रीकृष्णः करुणानिधिः । ओ पित्युक्त्वा त्रिोकेरास्तस्यौ बालकरप्॑पदि प्रदत्तं विप्रफ्त्नीभिर्मष्टमन्न सुधोपमम्‌ । बाछकान्मेजपित्वा तु स्वयं च बुमुने विमुः॥। एतसिमि्न्तरे तत्र शातकुम्भं रथ परम्‌ । ददशररविप्रपल्यश्च पतन्त गगनादहो ॥ ५९ ॥ रत्नद्पेणसयुकतं रत्नप्तारपरिच्छदम्‌ । रत्नस्तम्भनिबद्धं च पदर्नकटशोज्जर्म्‌ ॥ श्वेतचामरसंयुक्तं वहानिशद्धंशकान्वितम्‌ । पारिजातपरसुनानां माराजाश्षिराजितम्‌ ॥ दातचक्रसमायक्तं मनोयायि मनोहरम्‌ । वेष्टितं पाषेदे्दिनयेवेनमाडाविमषितैः ॥ ९८॥ पीतवद्लपरीधाने रत्नाटंकारभूषितेः । नवयोवनशपन्नेः इयामठैः समनोहरः ॥ ९९ ॥ द्विृनमरलीहरीगोपिेषषरेषरः । शिखिपिच्छगुज्ञमाखाबद्धवक्रिमचूडकैः ॥ १० ॥ अवरद्य रथत्तणे ते प्रणम्य हरेः पदम्‌ । रथमारोहण कतुमूचुरह्मणकामिनीः ॥११॥ विप्रमयो हरि नत्वा जममर्गोडोकमीप्सितम्‌ । बमूवुरगोपिकाः ्थयस्त्यक्त्वा मानुषविग्रहान्‌ हरिच्छायां विनिमय तातां च विष्णुमायया | परस्थ।पयामास गृ हान्ब्ाह्मणानां स्वयं विमुः॥ विप्राश्च मायो उदिदय परमे द्वि्ममानप्ताः । अन्वेषणे प्रकुवैनतो ददशः पाये कामिनीः ॥ हृष्टोच्॒रोह्मणाः सवं तास्ते च विनयानिता; । पुखकाङ्कितपवां्गाः प्रलवदनेक्षण।ः ॥ ब्राह्मणा उचुः- सहोऽतिधन्य। युय च दृष्टे युष्मामिरीश्वरः। भस्माकं जावनं ग्यर्थं वेद्पाटोऽप्यनर्थक्षः॥ वेदे पुराणे सवत्र विद्वद्धिः परिकीतिताः । हरेविमूतयः सर्वा; सर्वेषां जनको हरिः ॥ तपो जपो त्तं ज्ञाने वेदाध्ययनमचेनम्‌ । तीर्थेजानमनशचनं सर्वषां फल्दो हरिः ॥१८॥ भ्रीङृष्णः सेवितो येन क तस्य तपतां फेः । प्राठः करतरखैन किं तस्यान्येन शाक्षिना श्ीडृष्णो हृदये यस्य तस्य फं कमभि हतैः | कं पीतप्तगरस्यैव पौर्षं कूपके ॥ भरर देपा्पनश्निपणीते- इत्येवमुक्त्वा विप्ाशच गृहीत्वा कामिनीर्ेराः। आजपमुः स्वगृहं हछठास्तामिः साध न रोर तातं ततोऽधिकं प्रेम कीडापु सवेकममु । दाक्षिण्यं माकपा शक्त्य ब्राह्मणानापतर्कितम्‌ श्र नारयणः सोऽगरंब्रडेन शिष्मिः सह्‌ । जगाम स्वट्ये तुणे पृणेनह्म सनातनः ॥ इत्येवं कथितं पै हरेमोक्षिरम्यम्‌त्तमम्‌ । पुरा श्रते घमेवत्कास्कि मुय: भोतुमिच्छपति ॥ सारद उवाच-- श्ीनद््‌ ेन पण्येन भूव विप्रयोषिताम्‌ । मुनीद्दरयागतिद्धाना दुमा गिरीश्वर ॥ इमाः का वा पृण्यवत्यः पूरा तस्थुभेहीतलम्‌ । आजम्मुः केन दोप्रेण वद सदेह ज्ञनम्‌॥ नासवण उवाच- कषणा रमण्डश्च रूपेणाप्रतिमाः पराः । गुणवत्यः सुशी।टाश्च षर्मिष्ठाश्च पतिताः ॥ ेबीनयोवनाः सव; धीनश्रोणिपयोधराः | दित्यक्लपरीषाना रत्नाछेकारम्रिताः ॥ त्काश्चनवणामाः स्मेराननसरोरुहाः । मुनीनां माहित शक्ता मान्त तक्रचक्षुषा ॥ दष्टा तातं स्तनश्राणिमुखनि सुन्दराणि च अनठश्चकमे ताश्च मव्नानलपीडितः ॥८०॥ कत्रिर्रानस्थितानां च शिलया सुरसोन्मुखः । सृष्ट्वा चाङ्गानि ताप्तां च क्मूव हतचेतनः पतिव्रता न जानन्ति पतिषदानज्नमानपताः। अद्भिरङ्गानि तातं च दश ददं मुमोह च ॥ ब्रह्मेश्च मानते ज्ञात्वा मगवानङ्गिरा मनिः । शक्षाप तं चेत्य॒वाच सवमक्षो मवेति ह + व्रहनिः सचेतनो भूत्वा तुष्टाव म॒निपंगवम्‌ । व्रीडया नज्नवदनश्चक्रम्पे ब्रहमतेजक्ता ५ द्धा मुनिवरः खृषटाः कामिन्यश्च शद्या१ ह । यात युयं पापयुक्ता मानु योनिभेव च भारते ब्राह्मणानां च गृहे लमत नन्म वे । करिष्यन्ति षिवा च युष्पाकं कुर्न द्विजाः ध्रा वाक्व मुनेस्ताश्च रुरुदुः प्राविहिखाः । पटाज्ञच्युताः सवां उचस्तं विदुषां वसम्‌ परनिष्ल्व उचु- त त्यजाश्भानमुतिश्ष्टःतिप्पषि।श्च पतित्रताः । सजानन्त्यः परश्पष्टा न च नस्त्यक्तुमहिष्ति मक्तानां किंकरीणां च न दण्डं करुमहति । शप्माक्रं चरणाम्मानं कदा द्रक्ष्यामहे वयस्‌ खड्गच्छेदादजपातात्सवंपरहरणान्मुने । दाह्णः कान्तविच्छेदः साध्वीनां दुःसहः सदा नसिष्ठानां गुणवतां परान्कान्तान्महामुनीन्‌ । एवेमृतान्कथं स्यकत्वा यास्यामः गरधि्वतिरुभू ध्ास्यामो यदि विपरेश केवाऽता$ऽगमनं वद्‌ । अज्ञानस्पशदोषश्च नस्यान्नो विपिनोधितः शक्यम्रापनः प्राठः स्वामान्द्र्य प्रपपेणात्‌ । स। समोगात्पुनः शुद्धा सपशनादर्भिता यम्‌ विचरं कुठ -धािठ बेदवेदाङ्गपारग + विश्वकर्तश्च पत्र्तवं स्ैवेदाषिदां वर॒ ॥ ९४ ॥ न क त्रह्मवैवैपुराणष््‌ । ५२७ सम्पेषां च मवात्कान्ता तननि शरणं पति । स्वकान्तमवसविभ्ना; शरणं के बरनर ताः खभर्यं देहि धर्मिष्ठ मययक्ताम्य एव च | पुत्रे शिष्ये क्ते च को दण्डं कतुमक्षमः ॥ दुबे; सनखो काऽपि स्ववस्तृनामपीश्वरः । स्वदरव्यविक्रयं कततुं म चान्या रितु क्मः॥ कामिनीनां वचः श्रृत्वा दयाटमनिपुं गवः | प्रेम्णा रुरोद ताप्तां च निरीक्ष्य मुखपङ्कजम्‌ वेदवेदाङ्गपारज्ञ ज्ञानिनां योगिनां वर; । पत्नी विच्छदेविषये मृ प्राप तथाऽपि सः ॥ सरवे बभूवुः शोकाता विरहोद्धिञ्नानपताः । निर्य तातां वस्करांणिं त्युः पुत्तिका क्था कृत्वा छाप सुचिरं पवेवेदविद्‌ं वरः | आतुमिश्च सहाऽ$खछीच्य ता उकच इषिऽऽतुरः अङ्किरा उवाच- यूयं शृण॒त वक्ष्यामि वचनं सत्यमेव च | स्वकपमोगिनां भोगमाकर्माशच श्रुतो श्रुतभ्‌ ॥ गतो भागश्च य॒ष्माकमस्माभिः सह निथितम्‌। गते मोगे पनर्भोगो न हं वेद निरूपितिः॥ हभाश्चमे च यत्कमे भारते कृतिमिः सह्‌ । नामुक्तं क्षीयते क जन्मकोटिशतैरपि ॥ परमुक्तं च कान्त च यो मृङ्क्ते त नराधमः | सं पच्यते कारपत्र याक्चन्दरदिकाकसरी | नसादैवे न सा पैत्ये णकाहौ पापसयुत। | तस्या आलिङ्गन मता भरष्श्रीस्षजप्ता हतः देवताः पितरस्तस्य हम्यद्‌ने च तपणे । सुखिनो न मवन्त्येकभित्याह्‌ कमडोन्नकः || तस्माद्यत्नेन मायौया रक्षणं कुरुते सुधीः । अन्यथा पापमाग्मतो निश्चितं नरकं त्रनेत्‌ ॥ पद्‌ पदे पत्तावधानः कान्तां रक्षति पण्डितः । न ब्रती न स्थी येप। दोषाणां च करण्डिका कलनं पाकपान च पदा रपितुमहति । परस्पशौदशुद्धां च शुद्धा स्वस्परने सदा ॥ एवकान्तं च परित्यञ्य परं गच्छति याऽघमा | कुम्भीपाकं सः प्रयाति यावच्चन्द्रदिवाकर।॥ तामेव यमदूताश्च पस्थाप्य नरक, नरे । उत्तिष्ठति विदुराच्चे्कुवन्ति द्ण्डत।डनाम्‌ ॥ सपैप्रभाणाः कीटाश्च तीण: , \. णाः । दश्चनिति पुश्वरी तत्र ततत च दिवादिक्षम्‌ विकताकारश्चन्दं च करोति शोत मेया । न ममार प्रहारेण सूष्ष्मदेहविधारिणी ॥ महूत सुख मुकवा टोऽ २९ पा इता । पतिता पराके च गतिभेताईर कनत्‌॥ परश्ृष्ट। च पै नारी य। स्परहां दते १ः.म्‌। साऽपि दु परित्याज्या चेत्वाह्‌ कमलोद्धवः तस्मान्नारी परै्त्नादद्टा कृति मेः कृ | मसुयपदया या दाराः शद्धस्ताश्च पित्ता; स्वच्छन्दगानिनी या च स्वतन्त्र सकरी पमा | भन्तद्। सदा सेवर निश्चित्‌ फरगामिमी ॥ स्वानिप्ताध्या च या नारी कुरधमेभेया लिता । कान्तेन साप पा कान्त ककुण्ठं याति निश्चितम्‌ ॥ ११९ ॥ ` धातयूव व द्पिीं मनुष पाोीर्ताम्‌ । ङृष्णद्रोनमतेण गोकाक पस्य शुकम्‌ ५२८ द्वेपायनशुनिभणीकष हरिणा निमिताश्छाया युष्माकं योगमायया | ता विप्रमन्धिरे स्थिखां चाऽऽगमिष्यन्ति नो ध्रुवम्‌ ॥ १२१॥ कुनरश्चेन नः पलयो मविष्यथ न संश्शयः | युष्माकं मम॒शापश्च बभूव च वराधिकः ॥ इत्येवमुक्त्वा स मुनिविरराम शूचाऽनित।। ता जागत्य महीं शापाहमूवुर्विप्रयापित; ॥ दस्थाऽननं हरये मका प्रनमृहेएिमन्दिरम्‌ । बभुव निश्चितं ताततं शापश्च प्तपदे।ऽधिकः ॥ निन्या नीचाच्च संपत्तिविपत्तिमेहतो वरा। अहो पथः सतां कोपश्चोपकाराय कल्पते ॥ विना विपत्तेमहिमा कुतः कप्य भवेद्ुवि । मूताः कान्तपारित्यागान्मुक्ता नाह्मणयोषितः इत्येष कथितं सै हरेश्यरितमुकत्तमम्‌। भहो पृण्यवतीनां च माक्षाख्यानं मनोहरम्‌ ॥ श्रीकृष्णा्यानं विबरनद्र नूतनं नूतने पदे पद्‌ । नहि तृतः श्रतवतां केन श्रयति तृप्यते ॥ यावदर्थं तत्कथितं यच्छतं गुरुव्करतः । वद्‌ मां वाल्छितं यत्ते फ मूयः ध्रोतुमिच्छसि॥ नारद उवाच-- यद्यच्छृतं त्वया पूवे गुरुवकत्राल्छपानिपे । मङ्गलं कृष्णचरितं तन्मे ब्रूहि नगर ॥ सव उगाच- रुत्व देवािवचनस्षिनारायणः स्वयम्‌ । अप्रं कृष्णमाहासम्यं प्रवकतुमुपचक्रमे ॥ इति श्रीव्रह्म ° महा ° श्रीङृष्णजन्मख ° नारद्ना० विपरपत्नीमोक्षणपरस्तावो नामाष्टादश्षोऽध्यायः ॥ १८ ॥ [1 | = 0 1 अथेकोनविंशओोऽध्यायः | नाराषण उवबाच-- एकद्‌ा वाहकः साप बष्देवे विना हरि; । जगाम यमुनातीरं यत्न काडियमन्दिरम्‌ ॥ परिपकफङं मुक्त्वा यमुनातीरजे वने । खेच्छामयस्तृट्परीतः पपी च निम॑ङं जलम्‌ ॥ गोकरुटं चाराम्‌ रिष्ामिः सह्‌ कानने । विजहार च तेः पताञ स्थापयामास गोकुलम्‌॥ कीडानिमस्नवितो ऽयं बाङ्काश्च मुदाऽन्विताः । मुक्त्वा नवतृणं गागे विषतोयं पुमृने ॥ विषाक्तं च जरं पीत्वा दारणान्तकचेष्टया | उवालाभिः कालकूटानां स्थः प्रणाश तत्यनुः दृष्टवा मृतं गोप्तमूहं गोपधिन्तकुद्य भिया । विषण्णवदनाः त तमचमेधुपूदनम्‌ ॥९॥ ज्ञत्वा स जगन्नाथो जवयामाप गोकुछम्‌ । उत्तप्युप्ततक्षण। गव दडः श्रीहरमृखम्‌ छृष्णः कद्म्बमारद् यमुनातीरनीरजम्‌ । पपात प्तपेभवने नागमध्षे नराङृतिः ॥ ८॥ | गी ीषणषणीरीरीीणिगियप णी धमी रिणी १ क, °न्त्रच* । ्ह्मैववैपुराणम्‌ । ५१९ शतहस्तप्रमाणं च जलोत्थानं बमुव ह । बाठा हषे विष।द्‌ च मेनिरे तत्र न।रद ॥९॥ सरी नरज्ति" दष्टग काडीयः क्रोधविह्वलः । जम्राह श्रीहरिं तूणे तष्ठलोह यथा नरः॥ द्श्वकण्ठोदरो नागश्च्विमरो बह्यतेजप्ता | प्राणा यान्त्थवमुकत्वा च चकार दमनं पुनः॥ मम्नदनतो रक्तमुखः इृष्णवननाङ्गचवेणात्‌ । रक्तवकशरस्थ मगवानुत्तस्थो मस्तकोपरि.॥ नगो विश्वमराक्रान्तः घ्र प्राणांस्त्यकतुमुयतः । चकार रकतोद्रमने पपात मूर्छितो मू>॥ क्ष तं मूतं नागा र्स्ठुः प्रमविडलाः । केचितपङयिता भाता केचित्मरनिविदर्बिखम्‌ ॥ मरणाभिनुखं कान्तं दष्ट प्ता सुरपत सती । नागिनीभिः सह परेम्णा ररोद्‌ पुरतो हरः ॥ पुटाज्ञियुता तू प्रणम्य श्रीहरिं भिया । धृत्वा पदारविन्दं च तमुवाच मियाऽऽङुखा ॥ सुरसोवाच- हे जगत्कान्त कान्तं मे देहि मान च मानद्‌ | पतिः प्राणापिकः खीगां नात्ति बन्धुश्च तत्परः सकलमुवननाप प्राणनां मदीये न कुर वघमनन्त परम्षिनधो सुबन्धो । अंखिमुवनबन्धो र।चिकामेमेतिन्ध) पतिभेह कुह दानं मे विषातुर्वंवातः ॥ १८॥ त्रिनयनविविशेष।; षण्मु श्चंऽ5 {परेः स्तव नविषंपनीडचात्स्तोतुमीशा। न वाणी ॥ न'खदुं मिखिरेदाः स्तोतमन्येऽपि देवाः- स्तवनविष शक्ताः सनिति सम्तस्तवैव ॥ कुमतिरहमायन्ञा योषितां काधम। वा क मुवनगतिरीश्चश्क्ुषो गोचरो मे| मिषिहरिहररोषेः स्तूयमानश्च यस्त्वमतनुमनुनभीश स्तोतुभिच्छमि तं त्वाम्‌ ॥२०॥ स्तवनविषवमीता पकती यस्य कदा श्र्तिगणननापत्री स्तोतु्माशा नयंत्वाम्‌ । कटिकैटुषनिमभ्ां केदवेदाङ्गशषाख श्रवणविषयमढा स्तातुमिच्छामि किं त्वाम्‌ . ॥ २१॥ शंयानो रत्नपयङ्के रत्नमूषणमूषितः। रत्नमूष गमृषाङ्गी राधावक्षपि सस्थितः ॥ २२॥ चन्द्नोरितर्ाङ्गः स्मेराननसरोइः । '्रो्यतमरपतम्मो धो निमञ्; सतत सुखात्‌ ॥ म लिकाभारुतमछाजाछेः शोभितस्षखरः । परिजातपरसुनानां गन्वामोदितमानप्तः ॥ पुर किञ्कलध्यने्रमरष्व तेधयुतेः । कृुभषुविकरेण पुङकाङ्कतपिग्रहः ॥ २१९ ॥ परियप्रदसताम्ब भृक्तश्ान्यः सद्‌ मु । वेदा अशक्ता य स्तोतु जडीभूता विचक्षणाः तमनितैवनी प च वी सतोनि नागवद्धमा । वन्देऽहं त्वत्पद्‌।म्मो हय श्रे पतेषितम्‌ ॥ ठकषमी पस्स्वतीदुगां ना हनवीवेदमातृमि; । सेवितं सिद्धेश्च मुनीन्देभनुमिः सदा ॥ निष्कारणा्यासिकारणाय सकेश्वराय।पि परात्पराष । ° सवथपभरका्ञाय ` परावरोय परावराणामविपाप्र ते नमः ॥ २९॥ 1111 उक न्बन्यसं। = क ५३९ देपायनमनिमणीत॑- हे इष्ण हे ष्ण सुरापुरेश शरहमेश शेषे भ्रनापतीश । मुनीश मन्वौश चराचरेश सिद्धीरा तिद्धेश गणेश पहि ॥६०॥ परमेश घर्मश्च शमाहमभश वेदश वेदेष्वनिरूपितश्च । सर्वेश सवौत्मक सवैनन्धो नीवीदा जीवेश्वर पाहि मत्पम्‌म्‌ ॥ ६१ ॥ त्येवं स्तवनं कृत्वा भक्तिनम्रात्मकंधरा । विधृत्य वश्णाम्मोज तस्थौ नागेरावडमा ॥ नागपत्नीकृतं स्तोत्र वरितध्यं यः पठेलरः। सवेप।पातममृक्तस्तु यात्यन्ते श्रीहरेः पदम्‌ ॥ इह लोके हरेभेक्तिमन्ते दास्य भेदुधुवम्‌ । ठमते पाषेदो भूत्वा सादोक्या्चितुष््यम्‌ ॥ नारद्‌ उकाच-- नागपत्नीवचः श्रुत्वा मगवान्वेनन्दनः | प्रहे त्फलछनयनः किमुवाच हरि; स्वयम्‌ ॥ कथयस्व महाभाग रहस्य परमाद्भतम्‌ ॥ सुव उवाच-- नारदस्य वषः श्रत्वा मगवान्तवेद्शेनः । उवाच परमात्मानं मधुवृन्दं पदे पदे ॥३१॥ नारावण उवाच- नागपत्नीव्चः श्रुत्वा श्रीकृष्णस्तामुवाच ह । पुटाज्ञखियुतां पाद्‌ पातितां मथविहृराम्‌ ॥ श्रीकृष्ण उवाच- उतिष्ठोत्ति्ठ नागेशे वरं वृणु मयं त्यज । गृहाण कान्तं हे भातमंद्रराद्नरामरम्‌॥३८॥ काटिन्द्‌हुदमुत्सूञय स्वकीयं म॒वनं तन । मञर। स्वगो पता च गच्छ वहते सुखी मव अद्यप्रमृति नागेश भूता कन्षा च त्वे मम। त्वल्राणापिक् एषायं जामाता च नसंशथः मत्पाद्पद्मविहूनेन गरदक्त्वत्पति हम | कृत्वा च स्तवनं मक्त्या प्रणाकिष्यति मसदम्‌॥ त्यज त्व गरूडाद्धातिं शीघ्र रमणकं ब्रन | हदानिगेच्छ वत्ते त्वं वरं वृण यथप्तितमू कृष्णस्य वचः श्रुस्वा प्रप्तन्नवदनक्षणा। उवाच साश्नेत्र। सा भक्तिनम्रात्मकषरा ॥ सुरसावाच-- धरं द्‌्थपि चेदानीं वरदेश्वर मेऽपि च । त्वत्पाद्‌।ज्जे इढां भक्ति निश्च दातुमहपि मन्मनस्त्वसद्‌म्भोजे भ्रमदु भ्रमरो यथा । तव स्प्रते्िपमृतिभं कदाऽपि न मविष्ति ॥ स्वकान्ते मम स्ीमाग्यं कान्तोऽयं ज्ञानिनां वरः । इत्येवं प्रायथनीयं च परिपू कुर प्रमो इत्यवमुक्वा सप॑स्ञी १तस्थौ परतो हरेः। शरत्पावंगचन्द्रास्यं द्द श्रीहरेमुखम्‌ ॥ छोजनाम्यां पपा वक्त्रं निमेषराहित पतती । सवाङ्गपुरकोद्धिन्ना सानन्द्श्रुपरिष्डुता ॥ नि १ क, गुणे" । ३ ॐ, "वेनन्दनः । ३ क, "त्से तव्मप््षिमू । अहमवेवरैपुराणम्‌ । ५३१ न्दरं बालकं दष्ट्वा पुत्रस्नेहं प्रकुवेती । उवाच पुनरेवेदं मक््युद्ेकपरिष्टुता ॥४९॥ भं यास्यामि रमणकं तत्न नात्ति प्रयोजनम्‌ । सपैः करोतु सपतारं कुर मां निजकिंकरीम्‌ म वाञ्छा मम हे इष्ण साटोक्यादिचतुष्टय । त्वत्पदाम्भोजसेवायाः कठं नाहेति षोडशीम्‌ विना त्वत्पादपेवां च यो वाञ्छति वरान्तरम्‌ । भारते दुम जन्म ठड्ध्वाऽपतो वाशित; स्वयम्‌ नागपरन्बा वचः श्चत्वा स्मेराननप्तरोरुहः | प्रतन्नभ।नप्तः श्रीमानोमित्यवमुवाच ह॒ ॥ एतस्सिन्नन्तरे दिव्यः सद्रत्नप्तारनिर्मितः। आजगाम रथस्तृणेमुदीपस्तेनसा मुने ॥५४॥ पाषेदप्रवरयक्ते। वज्रमाछपरिच्छदः | रातचक्रो वायुवेगो मनोयायी मनोहरः ॥९५॥ अवरुह्य रथात्तृणं इयामलाः इयामक्किकराः | प्रणम्य ङृष्णं तां नीत्वा जम्मु्गोोकपुत्तमम्‌ ॥ हरिद्डायां विनिमय ददो स्पीय तेजस्‌। | स च किंचिन्न बुनुषे मोहिते विष्णुमायया ॥ अवरुह्य सप॑मृष्नैः श्रीङृष्णः करणानिषिः | ददौ हस्तं च कृपया शोप काठियमस्तके॥ सिप्राप्य चेतनां तद्ये दद्‌ प्रतो हरिम्‌ । पुटाज्ञियुतां सा्रपणी च सुरसां सतीम्‌॥ प्रणनाम हरं सद्यो श्रद्‌ प्रमविहृटः। मवत्युदरेकाताश्चनेत्रां एखकाङ्कितविग्रहाम्‌ ॥ ुष्णीमूतां च तां दृष्टवा पतमुवाच कृपानिभिः। यदीश्वरस्य सतत योग्यायोे समा कृषा श्रीकृष्ण उवाच-- षरं वृणु त्वं काडिय यस्ते मनति वतेते । त्वं मे प्राणाधिको वत्स सुख तिष्ठ मय त्यजा तस्याहमनुगृह्ामि योऽतिमक्तो ममांरजः। किंवचित्तद्मनं कृत्वा ततमसतादं करोम्यहम्‌ | त्वद शजातान्पर्पोीश्च हन्ति यो मानवाधमः। जह्महत्यापतमं पापं मविता तस्य निध्ितम्‌॥ मत्पाद्पद्मविहने यः करोति दण्डताडनम्‌ । द्विगुणं ब्रह्महत्याया मविता तस्य ङ्गिदिनिषम्‌ मी थ।स्यति तदवेहाच्छापं दत्वा सुदारुणम्‌ । वंशायुयेशसतां हानिभेविता तस्व निश्चेतम्‌ ध्व वषशतं काठपूत्रे यास्यति मद्विरा । त्वत्प्रमाणा, कटसेषा दशचिष्यन्ति च सततम्‌ ॥ भोगान्ते जन्म छढध्वा च तन्परस्युस्तस्य दृश्चनात्‌ । तस्थ वशोद्धवानां च त्वद्वेशाद्भविता भयम्‌ ॥ ६८ ॥ ये च त्वद्वेशनान्द्भा सुप्दाङकंमदीयकम्‌ । प्रणपिष्यन्ति मक्त्य ते मुच्यन्ते सर्वपातकात्‌ गच्छ शीध्रं रमणकं त्यज भीति खगांधिपात्‌। मत्पदाङ्कं मूधिनि इष्वा त्वां मक्स्या प्रण- | मिष्यति ॥ ७० | तव स्वद्शजानां च गरुडान्न म कचित्‌ सर्वेषां ज्ञातिप्तप।णां वरोऽद्य मव मद्रात्‌ ॥ वर्‌ किमपर्‌ वत्त वान्छिते वरयाधुना । भयं त्यक्त्वा कथय मां त्वदीयं दुःखमज्ञनम्‌ ॥ ्रीङ्ृष्णवचनं श्रुत्वा काडियः कामितो भिया। पुटाज्ञदियुतो मृत्वा तमुवाच मुंगमः॥ ५१२. रेपायनपुनिप्रणीतं- काङिय उवात्र- देरेऽम्यसिमनेमभ विमो वाञ्छा नासि वरप्रद । भक्ति स्ति तवत्पदाढजे देहि जन्मनि जन्मनि जन्म ब्रहमकङे वाऽपि ति्ग्योनिषु वा समम्‌ । तद्धवेत्सफटं यत स्यृतिस्तश्रणाम्बुमे ॥ तल्िष्किलः स्वर्गवाप्तो नासि चेत्तवत्पदस्मरतिः। त्वत्याद्ध्यानयुक्तस्य यत्तस्त्थानं च तत्परम्‌ षणं वा कोटिकद्पं वा पुरषायुः प्षयोऽस्तु वा । यदि त्वत्तवया याति सफर निप्फटोऽयवा तेषां चा$ऽयम्यैयो नासत ये स्वत्पादाठजसेवकाः। न सन्ति जन्ममरणरोगशोकार्तिमीतयः इन्द्रत्वे वाऽमरप्वे वा ब्रह्मत्वे चतिदुठेमे। वाज्छ। नास्त्येव भक्तानां सवत्पादेवनं विना ॥ सुभाणैषटलण्डश्य समं नूतनमेव च | पर्यन्त मक्ता क चान्यत्साक्यादिषंतुषटयम्‌॥। सप्रासत्वनमनुरनक्षत्ननन्तायावदेव हि । तावखद्धावनेनव त्वद्वर्णो ऽहमनुप्रहात्‌ ॥ ८१ ॥ मां "घ मक्तमपकं वा विज्ञाय मरुडः स्वयम्‌ । देश दूदूरं च न्यक्कार चकार दढभक्तिमान्‌॥ मवत। च दृढां मक्तिं दत्तवा मे वरदेश्वर । स च उक्तश्च म्तोऽहे न मां त्यक्त क्षमोऽयुना स्वत्पाद्पदमविहनाक्तं इष्टवा रश्रीमस्तकं मम। सदोषं गुणय॒क्तं मां सोऽधुन। त्यक्तमक्तमः॥ ममाऽराष्याश्च नगिन्द्रा न तद्वपध्योऽहमीश्चर । मय न केभ्यः प्वेत्र तमनन्त गुरं विनां यं देवरा देवाश्च मुनयो मनवो नराः| स्वपने ध्याने न परयन्ति चक्षर्गोचरः.स मे ॥ मक्तानुरोषात्साकारः कुतस्ते विग्रहो विमो । सगुणस्त्वं च साकारो निराकारश्च निगणः॥ सवेच्छाभयः सवषाम .सवेनीजे सनातमम्‌ | सरवष(मीश्वरः साप्षी सवात्मा सवरूफ्ुक्‌ ॥ नलश्रोषपरमन्द्रवदवेदाङ्गपारगाः । स्तोतु यमीशं ते जाञ्याः सपः स्तोधष्येति ते धमम्‌ हे माभःकरुणासिन्धो द।नबन्धो क्षमौ षमम्‌। खल्स्वमावादन्ञानन्छृष्ण त्व चकितो मया नाञ्जरृक्ष्यो -यथाऽऽकाशचो न दृर्यान्तो न छड्प्यकः । न स्पृश्यो हि नं चाऽधव्यष्तथा तेजस्वमेव च ॥ ९.१ ॥ ृत्येषमुकस्वा नागेन्द्रः पपात चरणाम्बुजे । ओमिल्युकस्वा हरिसतषटः'सवै तस्मे वरं ददौ नामक्षेनः.कृतं स्तोत्र प्रातहत्थाय यः १२त्‌ | तद्वश्यामां च तस्थैव भगेभ्यो ने मयं मवेत्‌ स्र नामराध्णं कृत्वैव स्वप्तु शक्तः सदा मुवि । विषर्पायुषणो्भेद। नास्त्येव तश्य मक्षणे नागग्रस्तेनागघाते प्राणान्ते विषमोननात्‌ । स्तोत्रस्मरणमात्रेण पृस्थो मवति मामवः ॥ मज कृत्वा स्तोत्रमिद्‌ः कण्ठे वा दतिभे करे । निमि यो भक्तियुक्तो नागेम्योऽपि ने तद्धयम्‌ यत्र गेहे स्तोत्रिर्दं नागस्तत्र न तिष्ठति । विपाधिवज्मीतिश्च न मवेत्तत्र निश्चितम्‌ | इह खोके हरम स्पत च सततं ठमेत्‌। अन्ते च स्वकुलं पूत्वा दास्वं च ठमते ध्रुवम्‌ ` ` ` उक सषममा ब्रहमदेवतेपुराण |: ` ५२१ नारायण उवाच- नागेन््राय्‌ वरं दृस्ता पुनस्त जगरदश्ररः । उवाच मधुर्‌ वाक्य पारभापुकबहम्‌, ` ॥ भीडृष्ण उवच- गच्छ त्वं च रमणकं ययेन्द्रनगरं परम्‌ ¦ पायै स्वमेोष्ठ्या नगेन्द्.यमुनानखवरा्मनाः ..॥ शरुत्वा नागो इरेरत रुरोद पमविहकः । कदा दरहशामि सखत्पदुपदं नादेतयुषाच-ह्‌.॥ प्रणभ्य रातङ्कस्वश्च खया गो्ठया-सदेशवरम्‌ । जगाम नछमार्गेम्‌ नागेन्द्रो किरहातुर्‌; ॥ यमुनाहदरतोयं च बभूवाग्टतकदपकम्‌ । भरपत्ना जन्तवः सर्वे बमूवृस्वेन नारद्‌ ॥ ११६.॥ गत्वा ददश्गं मवने ययेन्द्रनगरं १रम्‌ । -आन्ञया च छृप्सिन्धोनिमित.विश्वकमेणा. ॥ तध स्मौ च नगेन्द्र जिया पूत्रगणेः सह .। निःशङ्का हषयुक्तश्च हदिभावनतत्सरः. ॥ हयव कायते स हरेश्वरितमद्धतम्‌ । पुखदं माक्षदं सारं परं किं भातुमिच्छक्षि ॥ सुव॒ उवाच महुपर्वचनं श्रत्वा नारदो हर्षविहृटढः । चपि पच्छ सदेद्‌. सवेपदेहूभन्ननम्‌ ॥ १.०.७५ नारद उवाच- करं तिद्यष काङीयः-स्वप्‌व॑भवने-पर म्‌ + जग।म यमुनातीर तन बहि नगह्ुस्े(५१०८॥ नप्ययण-उद्मच- श्ण नारद वक्ष्येऽदक्ितिहासं पुरातनम्‌ । यच्छतं - धमेकनत्रान्मे-मच्ये सूकेभगेणि. ॥ छृषपरपरदनपरपङञेत सुपरमापथिेतदे । पप्रच्छ धम परहः कथितं भुनिसषवि ॥ १.१.०४ इदमाद्यनमाश्चग्रमुवाच तं कपानिषिः । तत्र श्चत्‌.मया. विप-नोष कथश्मामि ते. शेषाक्ञश नागगणाऽ-प्रतिपतवन्त्र मिया ।. कार्विरखपूिमाया-तु कुषैन्ति गरटाचन&.॥ ुष्पेधूतेशच .दपे नेवेयषेदिमिप्दा 4 पष्करेच महात्तीय,सु्नतो मक्छक्तयुतः॥+११३॥ तस पूजां च काटीयो न चकारात्यहङ्कतः | नामपएृजोपकरण बराद्धक्ितुभुथत : ॥ चकुर्विवारण् ताग नीिमूनुमदी द्वत्‌ । न. शक्ता, वारणे ते चेत्वाविरदुतः खरेश्नरः.॥ दष्ट समेश्कर तामाः काटठीप्राणरक्तया-+ प्रागद्चक्क्या-च युयुपुखक्त्पूखोकधेोःमुनेः।. | -पक्षीह्तेजता सर्वे समुद्धिमरा;पटायिताः.4 अनन्ते क्षरणं जम्मु सर्देषाममष्कपर्‌ः; ॥ पटाद्ननपरानदष्ा नागांश्च करमानििः + तत्र. तस्थै. च निःशङ्क) -काङीगरस्तं व्रः; ह रस्‌त्वा हश्िदाप्माजं काटी युय मुन. मृहूतः च तयायुद्ध त्रममतीषर दारुपप्न,:॥ १राजितश्च-नागेन्द्रस्वनप्ताः गरुडस्य च ।. मिया पदययनं करवा नप्रमःपमनादुश्चषट ॥ न तं सोमरिरापेन सगेन्ो गन्डुमीशवरः | तत्न तस्थौ भिधा नागो नम्मुः पशाच तद्रणा; ` ५३४ रेपयनघुनिपणीत॑= नरद उबाच- केयं च सोमरेः शापो बमूव गरुडाय वै । कथं न शक्तो गन्तु तं हेदमीश्वरवाहनः ॥ नारायण उवाच- दिभ्य वषसह च वषोणां तत्र सौमरिः । तपस्तप्त्वा महासिद्धो दध्यो कष्णपद्‌म्बूजम्‌ समीपे ध्यायमानस्य कूटे च यमुनाजले । गणेन सतां निःशङ्कः करोति भमणं मुद्‌ ॥ पुच्छमुत्फ।स्य बहुधा परितः परमेच्छया । मुनिं प्रदक्षिणीकृत्य याल्यायाति मुदाऽन्वितः सकट समहात्मानं द्री दद्र खगाधिपः । जग्राह चञुचना मीनं मुनीन्द्रस्य समीपतः ॥ गच्छन्तं तं मीनमुलं ददृशे कोपचक्षुषा | प्रकम्मितो मुनेदृष्टया मीनस्तोये पपत इ ॥ तमुवाच मुनीनद्श्च पनर।दाठुमु्यतम्‌ । मनश्च गरुडत्रासतात्तस्थो मुनिप्तमीपतः ॥१२८॥ सोमरिरवाच- गच्छ दूरं गच्छ द्रं लगेन््र मत्समीपत! । का योग्यता मत्पुरस्ते अही तु जीवमुल्मणम्‌ ॥ ध्ीङृष्णवाहनं ज्ञात्वा चाऽऽत्मानं बहु मम्यते । त्वद्विषान्कोरिशः कृष्णः सष शक्तश्च वाहकान्‌ ॥ १६० ॥ करोमि मप्मसतात्तृणं त्वां च भ्रूमङ्गरीटया । वाहन च त्वमीशस्य न वयं तव किंकराः ॥ भध्प्रमृति पक्षीन्द्र यद्यगच्छपि मे हदम्‌ । मदीथशापाततर्णं च मस्मप्ाद्धविता धुवम्‌ ॥ मुनीन्द्रस्य वच; श्रत्वा प्रचचाङ सगेश्वरः । स्मार स्मार छृष्णपाद्‌ ते प्रणम्य जगाम ह ॥ अद्यप्रमृति विग्न पतगेन्द्रस्य सततम्‌ । हृदस्य श्चतिमात्रेण कम्पो मवति निश्चितम्‌ ॥ इतिहासश्च कथितो यः श्रुतो धमेवक्रतः । सरहस्य श्ुतिमखं प्रकृतं शुणु मङ्कठम्‌ ॥ विज्ञाय सुचिरं बारा नोत्तस्थौ तञ्जटाद्भरिः । चक्र्वां मोहाच्च ररुदुयेमुनातटे ॥ स्ववक्षोषातनं चक्रुः केचिद्धाखाः शचाऽऽकुटाः। केचिकनिपत्य मूमौ च मछ प्राहरं विना हदं परष्टुं केचिच विरहेण समन्विताः । केचिद्धोपार्बालाश्च चक्रुश्च तज्निव।रणम्‌ ॥ कृत्वा वापं केचिच प्राणा्स्यकतु समुधताः | तेषां केचिज्ज्ञानवन्तो रक्षां चक्रुः प्रयत्नतः केचिदुचुश्च हाहेति कृष्ण ङृष्णेति केचन | केचिद्कतु प्रवृतिं च प्रययुनेन्दस॑निषिम्‌ ॥ केचिततमी छितास्तत्र शोकमेह मयातुराः। इत्यूचुः फं करिष्यामः कृतो ऽस्माकं गतो हर; हे नन्दनो हे इष्ण प्राणेम्योऽप्यधिकापरिय । हे बन्धो दशन देदीत्युचुः प्राणाः प्रयान्ति £ एतस्मिन्नन्तरे केचिद्वाखक्रा नन्दमेनिषिम्‌। सप्रापरतिरोखश्च रन्द्तः श्रोकरविहटाः ॥ भवृत्तिमूधुस्तं शापं यशोदां मूढतो बकम्‌ । गोगान्गोपाचिकाश्चैव रक्तपङ्कनरोचना | । प भि शण णी ्रह्मरैवतैपुराणे्‌ | ५२५ श्रत्वा वाती चते सवै शी नमुः शुचाऽनििताः } किन्दनन्दिनीतीर रुसदुनककेयेताः॥ गत्वा समीरिताः सर्व रुरदुः शोकमू/8ताः । हरं विशन्तीभम्नां तां केचिच्चक्रुरनिवारणम्‌ गोपा गोपछिकिश्चव जध्नुरङ्गानि शोकतः । केचिद्धिकदपुस्तत्र मूष प्रापुश्च केचन ॥ हदं विशन्तीं तां राधां बारयामाप्त काचन । मू च प्राप सता शोकान्दतेव च सरित्तटे विरुप्यातिमृदो नन्दो मृद प्राप पुनः पुनः| मूयोऽपि रोदनं कृत्वा मृयो मूढामवाप ह विख्पन्तं मृशं नन्दं यशोदां शोककरिताम्‌ । गोपाश्च गोपिकश्ैव राधिकामदिमृर्िताम्‌ रुदतो बाठकान्प्व।न्ना काश्च इाचाऽनिता।। सरवाश्च बोधयमाप बश्च ज्ञानिनां वरः वरदेव उवाच- गोप। गोपालिका बाखाः पय॑ शृण मद्वच! । हे नन्द ज्ञानिनां प्रष्ठ गगेवाकयस्परपिं कुर्‌ ॥ नगद्धिमतुः शेष्य संहतुः शकरस्य च । विषातु; सविधातुश्च मुवि कस्मात्पर।नयः ॥ परमाणुः परो व्यूहः स्थृडास्स्युढः परात्परः । वि्म्‌।नोऽप्यदश्यश्च संयोगो योगिनामपि दिशां नाक्ति समाहारः रवो नाऽऽकाश एव च । अवि ैशवरो बाध्य इत्यूचुः श्रुतयः स्फुटम्‌ ॥ {९९ ॥ नाऽऽत्मा दृश्यो नाञ्क्ष्यो न वध्यो न हि दरयकः। नाभ्चिग्रस्त। न रिस्यश्चपीद्माध्या- त्मिका विदुः ॥ १५९ ॥ िग्रहोऽद्यैव कृष्णस्य मक्तध्यानार्भनेव च । उयोतिःस्वरूपस्य विभोनीऽपद्यन्तमघ्यमा- त्मनः ॥ ११७ ॥ भल्प्टुते च ब्रह्मणे नछशायी जनारनः। यत्ताभिपञ्ननो ब्रह्म तस्थेशस्य हे विपत्‌ ॥ मशकथेत्क्षमो प्रभ्वं ब्रह्यण्डमखिर्‌ पितः। न तथाऽपि तदीय तं अस्तु पैः क्षमो मवेत्‌ इत्येवं कयित सवेमाध्यास्मिकमनुत्तमम्‌ । निगूढं योगिनां सारं सं शयच्छेदक।रणम्‌ ॥ भरदेववचः श्रुत्वा गगेवाकपमनुप्मरन्‌ । तत्याज रोकं नन्दश्च त्रनश्च बनयोपितः ॥ परनोषं मेनिरे सव न यश्चोदा न रातिका | बन्धुविच्छेद्‌गिषिम प्रोष न स्थित मनः ॥ एतस्मिन्नन्तरे कृष्णमुत्पतन्तं जलानमुने । ददृशुस्तं पुपर. बनाश्च तन।षितः ॥ दारत्पावंणचन्द्रास्थं॑सस्मितं सुमनोहरम्‌ । भरिनिग्धवल्नमल्िग्वमदएचन्द्नाज्ञनम्‌ ॥ सवामरणघरयुक्तं ज्वलन्तं ब्रह्मतेजप्ता । मयुर पिच्छिचूडं च वंशावदनमुच्यतम्‌ ॥११४॥ यशोदा बार इष्टवा कृत्वा वक्षापि स्।स्मता । चुच॒म्ब वदनाम्मोज प्र्तनवद्नेक्षणा ॥ क्रोडे चकार नन्दश्च बरश्च रोहिण मुदा । निमेषर हिताः सर्वै दष्टाः भरीमुखं हरेः ॥ १ क बोधेश्वरो बा" । (३ पायनपनिरभणीतं- परेमन्धः बटकः सव चकरुरालिङ्गनं हरेः | पपु्क्षश्चकोरिश्च पखचन्द्र च गोपिकाः ॥ एतस्मिनन्तरे तनन सहता काननान्तरम्‌ | दावाभिरवेष्ट यामि तैः सर्वैः पतह गोकृटम्‌ ॥ टदा रेरप्रमाणाभ्नि परितः कानमान्तरे । ` प्रणाद मेनिरे सरवे मयमापुञचं सकट ॥ रीकृष्ण तुष्टुवुः सर्व. टाज्जछ्यो त्नाः ।-नाड( गोप्यश्च प्रस्ता भक्तिनम्रासमक्रंवर॑; ॥ ' ब! ऊघुः- यथा : हरित जह्मन्तवीप॑तस्वेव ' नः ` कुटम्‌ । तथा रकष कुर पुनदवश्िमषुपूरन ॥ त्वमिष्टदेवताऽस्माकं तवमेव कृक्देवता । सश ` पाता च सहता जगतां च' जगत्पते ॥ वह्धिवां वरुणो वाऽपि चन्द्रो वा सथ एव च | यमः कुमेरः पवन हंशानाधाश्च देवताः॥ ्रहेराराषधर्मन्द्रा मुनीन्द्रा मनवः स्ताः । मानाश्च तथा -देया ` यक्षरास्सपकरिनराः ॥ थ ये चरांयरोच्चेव स्तवं पिभृतयः | भेविभात्सितिरो मावः सैषा च तेवेच्छया '' | अभ्य देहि गोषिन्द्‌ ंहैनित्रम कुर्‌ । वय त्वा शरणं यामो रस्त नः: शरणागतान्‌ ॥ इविवमुक्तवा ते स्वे तप्युष्यात्वा पद्‌।ग्बुभम्‌ । दृरीमृतस्तु दावाभिः श्रीकृष्णारूतदितः मूते च दवारो ननृतुस्ते मुदाऽचिताः । सवोपदः प्रणदयनिति हरिस्मरणमात्रतः ॥ १९६ स्तोत्रं महापु०५।५।तरत्थाथ यः १२त्‌ | वहनितो न भवेत्तस्य भय जन्भनि जम्भनि ॥ धन्ुपररतः चः दावो भिप््तौ प्राणतकटे । स्तातमेतत्पटितव। तु मुच्यते नात्र संशथः ॥ ध्षभुरन्य तयं काति पतत्र विजयी मेत्‌ । दह रोके ह्रेभकिमन्ते दास्यं रमेदुभूषम्‌ ॥ "नारायण उवाच- दैवातनिभोक्तण कृष्वा ' तेः साधे शृणु नारद्‌ । जगाम श्रीहरगिहं कुबेरमवनोपमम्‌ ॥ भीहभेस्यो घन नन्दः परिप्‌५ ददो मुर | मोजनं कारयाप्त ज्ञातिवगीश्च बान्धत्रान्‌ ॥ नानागिवं मङ्गं च 'हरेनामानु ीतेनम्‌ । वेदांश्च पाठयामाप्त मिग्रद्यारा मदाडनितः ॥ एव भुमृदिरे सथ वृर रण्ये गृहे गृदे । श्रीकृष्णचरणाम्मोनध्यानैकतानमानत्ताः ॥ ह्वे कितं स हरेशरितमङ्गढम्‌] के िकरिल्निषकाष्ठानां दाहने दहनेषमम्‌ ॥१८७॥ ` इति श्रन्रह्म ° भहा ० श्री कृष्णजन्मख ° न।रद्ना० कारीयदममद्‌ावाचिमोक्षणं ' नाभेकोनविश्ोऽध्यायः ॥ १९ ॥ [कि 1, 8 ए. भथ विक्चोऽध्यायः किनका हवेरत्छभयवयसपलण्यरय नारावण उबच- एकदा नारके साच नटेन सह्‌ माधवः | भुक्त्व पीप्वाऽनुङिषशच दृन्द्‌ रण्यं जगाम ह ्हमवैवे पुराणम्‌ ५३७ छरौडां चकार मगवान्कोतुकेन च तेः सह| क्रीडानिमम्रवित्तानं दूरं तद्रोकुषं यथे ॥ तस्य प्रमावे विज्ञातु विधाता जगतां पतिः। चकार निदुनुतिं गा वत्सांश्च ाङ्कानपि ॥ विज्ञाय तदामिपायं सवेज्ञः सवेकारकः । पुनश्चकार तसमै योगीन्द्रो योगमायया ॥ जगाम श्रीहारेदं काठयित्वा च गोकुढम्‌ । बेन बालकैः साप कडाकौतुकमानसः ॥ एवै चार मगतवरान्वषैमेकं च प्रत्यहम्‌ । यमुनागभनं गोभिभटेन सह बालकैः ॥ १ ॥ रह्मा प्रमावं विज्ञाय छञ्जानम्राप्मकंषरः । आजगाम हरेः स्थानं माण्डारवटमूढके ॥ द्द्शं ङृष्ण तत्रैव गोपार्गणवेष्टितम्‌ । यथ। पनैणचन्दरं च विमान्तं सखरगगे; सह ॥ रतनत्िहापतनस्थं च हेपन्तं परमतं मुदा । 4।तवन्लपरीध। नं उवप ब्रह्मतेनप्त। ॥९॥ रत्नकेयुरव यरत्नमज्ञीररल्ञितम्‌. । रत्नकुण्डटयुग्‌। म्यां स्वकपीरुध्यटोज्ज्वरम्‌॥ १ ०॥ कोटिकन्द्पंडावण्यं खा्टावामनाहरम्‌ । चन्दनागुरूकस्त्रीङुस्कुमाचितविग्रहम्‌ ॥११॥ पारिजातप्रसुनानां माडाजषेर्वैमूषितम्‌ । नवाननीरद्रयामे प्ोद्धि्नवयोवनम्‌ ॥ १ २॥ माठतीमास्यंयुक्तं भयुरषिच्छचुडकम्‌ । स्वाङ्ग^।द्थदीप्त्या च कृतमूषणमूवितम्‌ ॥ दारत्पावंगचन्द्रस्य प्रमामृषटास्यसुन्द्रम्‌ । पकमिम्बाधरोष्ठ च खगेनदरवञ्चुनातिकम्‌ ॥ शरन्मध्याह्‌नपद्मानां प्रमामोचनङोचनम्‌ । मुक्तःपङ्क्तिविनिन्धेकदन्तपर््‌(क्तिमनोहइरम्‌॥ कोस्तुभन मर्णन्दरेण वक्षः स्थठमुज्वम्‌ । शान्तं च राधिका।कान्तं परिपूृणतम परम्‌ एवमृतं प्रमु इजा प्राणनामातिविस्ितः । द्२। दये्मश्वरं तं प्रणनाम पनः पुनः ॥ यदुटृषट हृदयाम्भोजे तद्रूपे बहिरेव च । या पूतिः पुरते। दष्टा पता पश्चात्परितस्ततः ॥ तत्र बृन्दावने सर्व दृष्ट्वा कृष्णसमं मुने । ध्या ध्याय च तद्रू तत्र तस्थै नग दुरः गावो वस््ाश्च बाटाश्च छता गु्माश्च वीरुषः। एवे वृन्दावनं बह्म! श्यामरूपं दद्र ह॥ ृष्टरेवं परमश्च पुनध्यानं चकार्‌ ह | दृद्शे तिजगद्भह्या नान्पत्ृष्णं विना मुने ॥ क्र च पृक्षः वा रेट; क मह्‌ क च सागराः ।क देवाः क च गन्धां मुनीन्द्राः क च मानवाः ॥ २२ ॥ छ घाऽऽत्मा क जगद्धीनं क स्वैः कःयमेष च । पपै च स्वदृशा ब्रह्मा ददश मायया हेरे! क्र ष्णो जगतां नाथः क वा मायानिमूतयः । स) कृष्णमयं दष्ट्वा फिंविननिवेक्तुमक्षमः कं स्तोमि फं करोमीति मनकषव प्रगृह्य च | तत्र सथित्वा जगद्धात। नपं कत समुधतः॥ सुखं योगात्तनं त्वा बमृव पबुटाज्ञङिः । पुखका्कितसरवोङ्गः साश्रनेश्रोऽतिदीनवत्‌ ॥ १डां पुन्ना मध्यां च पिङ्गं नङिगीं धतम्‌ । नाडीषटकं च योगेन निबध्य च प्रयत्नतः | ` मङ्ननादाहू।। = व्ण ९८ ५३८ दरेपयनमुनिप्रणीतं - माधा स्वाधिष्ठानं भणिषृरं मनोहरम्‌ । विद्ाद्धं परमान्ञाखये षट्चक्रं च निनध्य चं ॥ टङ्धनं कारायित्वा च तत्पट्चक्र कमा्धिषिः | ब्रह्मरन्धे पमानीष वायुबन्धं चकार ह ॥ निबध्य वायु मध्यां तामानीय हृदयाम्बुजम्‌ । तं वायुं ्रःमयित्वा च योजयामास मध्यबा एवं कृत्वा तु निष्पन्दो यो दत्तो हरिणा परा । जनप परमं मन्त्र तस्यैव च दशाक्षरम्‌ महूत च ज। कृत्वा ध्याय धराये पदा्बुनम्‌ । ददशे हृदवाम्मेने प्वेतेजोभयं मुने ॥ तत्तजपाऽन्तरे रूपमतीव सुमनोहरम्‌ । दविमुनं मुरीहसं भूषितं प¶ीतवासपता ॥ ३६ ॥ श्रापमृढस्यटन्पस्तस्वलन्मकरकरण्डछप्‌ । ईष द्धास्यभसन्नारयं मक्तनुग्रहकारकफम्‌ ॥ यद्‌इष्ट ब्रह्मरन् च हदि तहहिरेव च । दृष्टा च परमाश्च वुष्टाव परमेश्वरम्‌ ॥ ३९ ॥ यस्तन्न च पुरा दत्त हरिणिकाय मने । तमीशं तेन विधिना मक्तिनम्रात्मकेधरः ॥ ब्रह्माव।च- सवेस्वरूपं स॑र सवक।रणकारण पर । सवानिवंचनी१ तं नमामि शिवरूपिणि१्‌ ॥९७॥ नवी नजच्दाकार्‌ इयामसुन्द२ ग्रह ष्‌ । स्थित्त जन्तषु सनष निरतं साक्षिणम्‌ ॥ सवात्मारा५ पृणेक।५ जमहचापिजगत्परम्‌ । सरवस्वरूपं सर्गषां बीजरूपं सनातनम्‌ ॥ सवाधा९ पवैवर्‌ समशक्तितमसितम्‌ । सवाराध्य सनमुरं सर्वमङ्गरकारणम्‌, ॥ ४० | सवमन्तरस्रहूपं च पतवेतपत्करं भरम्‌ । शक्तियुक्तमयुक्तं च स्तोपि स्केच्छामथे विम॒म्‌ ॥ श्तं शक्तेनी न च र केषूपधरं ३रम्‌ । पप्मरसागरे घोरे शक्तिनो क्तमनिितम्‌, ॥ १८ कण धारं च नमामि मक्त परप्ठम्‌ | आलमस्रहपभेकान डिन्वं नि एमेव च. ॥ सशुण। निगुण ब्रह स्तौमे स्वेच्छस्वरूपिणम्‌ । सवन्द्ियादिदेवं तेपिग्धियाल्यमेव च || स्न्दियस्वहप+ च विर्‌।ङह्पं नमाम्यहम्‌ । वेद्‌ च वेदजनकं सवैकेदाक्षूपिणम्‌ ॥ सवमन्त्रल्रूपं च नमामि परमेश्वरम्‌ । सारान्सारतरं द्रन्यमपूवेभनिहप्णिम्‌ ॥ ४१ ॥ स्वतन्नमस्तेन्त्रं च यदो दानन्दन मजे । सन्तं सवशरीरेषु तमदष्टमनृहकम्‌ ॥ ४.७. ॥ ध्य नपाध्यं यमानं योगीन्द्राणां गुरं मने । राप्तमण्डल्मध्वस्थं रापाह्ठा तप्तमुस्पुकम्‌ ॥ ग.पभिः पन्यमान च तं धों नम।म्पहम्‌ । सतां सदैव सन्त तमप्तन्तमप्ततमपि ॥४९॥ योगीशं योगसाध्¶ च नमामि ह्वपिमितम्‌ । मन्त्रनीजं मन्बरानं मन्द्‌ फण्द्‌ कटम्‌ ॥ मन्त्रतिद्धिएवरू4 त नमामि च परात्परम्‌ । सुखं दुःखं च मुखः दुःखदं पुण्यमेव च || एण्यप्रद्‌ च शुमद्‌ं शहमबीनं नमाम्यहम्‌ । हत्येवं स्तवने ऊृत्वाद्वा गाश्च स बाठकन्‌ ॥ निपत्य दण्डवद्भूमौ रुरोद प्रणन(म च । दद चकषरुूमीर विधात्ता जगतां मुने ॥५२॥ [ भ मिरी ------ --~ -~---------*-------~- ~ = ~ नि | १क. प्रम्‌ ! ब्रह्मवे धुरणम्‌ । ५२९ ्रक्षम। च छृतं स्तोत्र निरये मर्वेध्या च चः १२ । ६द्‌ रोके पुसं मुक्त्वा -यालन्ते श्रीहरेः पर्दूम्‌ ॥ १४ ॥ मते दास्यमवुं स्थाममीश्वर सनिषौ । छष्ध्वा च कृष्णस निष्यं षषेदप्रवरो भवेत्‌ ॥ नारायण इकाच- गते जगत्कारणे च ब्रह्मरोके च ब्रह्मि । श्रीकृष्णो बाख पापै जगाम स्वाछवं विधुः गाणे वत्साश्च बाठाश्च जसमुवेषान्तरे गृहम्‌ । शरीङृप्णमां पया प्व मेनिरे ते दिनान्तरम्‌ गोपा गोपाडिकाः िवित्तत्कदे न क्षमास्तदा | योगिन. कनिमे सव॑ किं नूत्न वा पुरातनम्‌ इत्येवं कथितं सै श्रीड्ृष्णचरितं इमम्‌ । सुखदे मोक्षदं पुण्ये स्तकाडपुखावहम्‌ ॥ इति भ्रीनह्ष० मह। ° श्रीङ्ृष्णजन्मख ० नारद्न{° गोवत्सनाटकह्र- णप्रस्तावो नाम रवि्ोऽध्यायः ॥ २० ॥ छलस्य वकस्य) कमक 1. त अयेकरविशाऽध्यायः | कशन्व्पान्न्दान्वरदकजक वष्टु नासयण उका एकदा ऽऽनन्दयुक्तश्च नन्दे) गोपत्रने मुने । दुन्दु वादयामास शक्रयागङृतो्यमः॥ १॥ द्चि क्षीरं धृक तक्रं नवनीत गुडं म॒धु । एतान्यादाय शक्रस्य पृजां कुवैन्त्विति ब्रुवन्‌ ॥ ये ये प्न्त्य्न नगरे गोका गोप्यश्च बालक्रा; । बालिका द्विना भूयो वेदय; शराश्च मक्तितः ॥ ३ ॥ इत्येवं श्राव्यनिप्त स्वयमेव मुदाऽन्वितः । यष्टिमारोपयामापत रम्य्थाने सुविस्तृते ॥ ददौ तश्र सोमवन्ञं माहाज।ठ मनोहरम्‌ । चन्दनागुरुकन्तूरी कुङ्कुमद्रवमेव च ॥ ९ ॥ रनातः कृताहू नेक मककय। धृत्वा घाति च वाप्तप्ती । उवास स्व०।१ठ च प्रक्षाटितपद्‌म्बुनः नानाप्रक।रपातरश्च ब्राह्मणैश्च परोत; । गोपेगोपिकामिश्च गाढामि; स्ह बाङ्के: ॥ एतसिमिन्नन्तरे तत्राऽऽजम्मुनेगरवाप्तिनः । महाप्तमृतप्तमारा नानोपायनस्तयताः ॥ ८ ॥ माजम्मूमुनयः स्वै जवटन्ते बह्मतेनसा । शान्ताः रिष्यगणैः सार वेदवेदाङ्गपारगाः ॥ ग्मश्च गाख्वश्चैव शचाकस्यः शाकटायनः । गौतमः कर्षः कण्वो वात्स्यः कात्यायनस्तथा स मरिर्वामदेवश्च य्ञवस्क्यश्च पाणिनिः । ऋष्यशृङ्गो नौरमुखो मरद्राजश्च वामनः ॥ छृपणद्वेपायनः पृदङ्खी सुमन्तु्नमिनिः कचः । पराशरश्च मेत्रेयो वैशम्पायन एव च ॥ मक्षमा क्िकिव। भिक्षका बन्द्नस्तथा । मूपा वैश्याश्च शद्राश्च समाजम्मुमंहात्सवे ॥ षटवा गुनी नकरनेन्द जोकि न्मूनिर्पस्तथ।। र्वभेर्गाडात्तमुत्तस्थौ बन(भोत्तस्युरेवं च ॥ ४४१ ्ैषायनपुनिमणीवं ~ प्रणम्य वाप्तयामास मुनीनद्रानिपरमूमिषान्‌ । तेषामनुमति प्राप्य तत्रोवाप पुनभदा ॥ पकं च यष्टिनिकटे कवुमाज्ञां घकार ह । पकमाज्ञ ब्रह्मणानां शतमानीय सादरम्‌ ॥ तत्र रतनप्रदीषश्च जज्वह्ः पारेतस्तथा । भर्घीमितं च धून स्थान तत्मुरमीषृतम्‌ ॥ नानाविधानि पृष्पाणि मल्यानि विविधानि च । नैवेद्यं च बहुविधमपूरवं स॒मनोहरम्‌ ॥ तिरढ कपण च मण्डकानां सहलकम्‌ । स्वस्तिकैः परिपूणे च यषटिस्भाने च नारद्‌ || कशानां सहतं च पूण शकेरया मुने । यवगोधूमचृणाना रडुकेभपुरषरेः ॥ २० ॥ धृतपकेरविपृतेः पृणानि कटशानि च । वृक्षपकानि रम्याणि चाररम्माफटानि च ॥ फठानि परिपक्तानि काड्द्शोद्धवानि च | क्षीराणां कुम्मलक्षाणि दध्ना तावन्ति नारद्‌ ॥ मधुनां कुम्मशातकं सर्पिःकुम्मप्त््कम्‌ । कलशानां त्िरक्षाणि तक्रपृणोनि निश्चितम्‌ ॥ टानां पश्चलक्षाणि गुडपृणोनि निश्चितम्‌ । तिकतेटेन पूणे च कठशानां सहस्रकम्‌ ॥ ृषेन्द्राश्च बहुविषा मोगाहदरम्यवाहकाः । नानाविधानि पाध्राणि सौवणरानतानि च ॥ स्वणेपीठानि च त्रहमन्नाजममुयैष्टिसेनिषिम्‌ । वन्नाणि वरणाहणि चारूणि मूषणानि च | नानाविधानि वाद्यानि चारूणि मधुराणि च ! वादकाः स्वरयन््राणि वादयामापुरत्सवे ॥ छागानां सहस्ञाणि महिषाणां शतानि च| मेषकाणां च रक्षाणि ह्यानयामास तत्रवै ॥ दातान्येव गण्डकानामाजम्मरयषटिसनिषिम्‌ । प्रक्ितानि च एर्वागि रक्षितानि च रक्षकैः ॥ नाटकानां नाछिकानां वृ्ताणां वृक्षयोषिताम्‌ । यूनां च युवतीनां च सरूयां कद च कः क्षमः गायकानां च गीते नतेकानां च नतेनम्‌ । श्रत्वा दृष्ट्वा जनाः सर्व मुमुहुः सुमहोत्सवे ॥ रम्मेषैशी मेनका च घृताची मोहिनी रतिः। प्रमावती मानुमती विपरावित्तिसिखोत्तमा ॥ चन्दरधरमा सुप्रमा च रत्नमाडा मदारुपता । रणुका रमणी ब्रहमन्ेता आजभ्मुरुततवे ॥ तास्त नृत्येन गीतेन स्तनास्यश्रोणिदशेनात्‌। ख्पेण ककरद्टया च मी प्रापुश्च मानवाः एतस्मिनन्तरे शीघ्रमाजगाम हरि; स्वयम्‌ | गोपारनारकैः सता बठेन बरशाछिना ॥ ष्ट्वा ते घ जनाः स्व संभ्रान्ता हषेविहयलाः | उत्तभ्युराराद्धीताश्च पककाङ्कितविप्रहाः | क्रीड।स्यानात्समायान्तं शान्तं सन्दरविग्रहम्‌ । वेनोदमुरटविणुश्रङ्गराब्दप्तमन्वितम्‌ ॥ सद्रस्नसारमूषामिभूषितं कीस्तुमेन च । चन्दनागुरुपङ्केन चितं श्यामविग्रहम्‌ ॥६८॥ द्यरन्मध्याहूनपद्म स्ये पश्यन्त रत्नदपणे । चारुचन्दनचन्दरेण कस्तुरौनिन्दुना सह्‌।॥६९॥ शशाङ्केन यथाऽऽकाप्े माहमध्यविरानितम्‌ । माङतीमाङ्या इयामकण्ठवतःस्यरो- ज्ज्वछम्‌ ॥ ६० ॥ अकपद्क्त्या यथाऽऽकाशे शारदीय पुनिभैकम्‌। चार्शु पतिक्तेण शरोमिते दयामकरहमू ब्रह्मेव पुराणम्‌ । ५४१ विमान्तं विद्युता शश्व्वीनं नीरदं यथा । कुन्दपरसूनेगृललाभिद्धवक्रिमच्‌डकम्‌ ॥४२॥ दयेन्द्रधनुषा माति विमाते मगणेनेमः । रत्नकुण्डल्दापत्या च सितवक्त्रपुरोमितम्‌ ॥ दारतप्रफलपद्य च दयुमणेः किरणेयेथा । विपर्षत्रियवेश्याश्च मुनयो बहवा मुने ॥ ४४॥ प्रणम्यं वाप्तयामापू रत्नसिह।पने शमे । उवाप्त रत्नपीठे स तेषां मध्ये जगत्पतिः॥४९॥ यथा बमो शरचन्द्रौ ऽ्यातिषामन्तरे च ले । श्रत्वा तमूनुस्ते स्वै जगतामीश्वरं परम्‌ ॥ स्वेच्छमयं गुणातीतं ज्योतीङ्पं प्तनातनम्‌ । दृष्टवा महोत्सव शीघ्रमुवाच पितरं हरिः ॥ तैरवषां दुरेमां नीतिं नीतिशा्ञविरारद्‌ः ॥ ४७ ॥ भीष्ण उत्राच- मो मो बह्वराजेन्द्र किं करोषीह सुत्तं | आराध्यः कथ का पूज। कं फ़ पूजने मवेत्‌ फटेन साधनं किं वा कः प्ताध्यः साघनेन च | देवे रटे मवेत्कि व पूजायाः प्रतिबन्षंके॥ तुष्टो देवः कि ददाति फटमत्र परत्रकम्‌ । काचिददात्यत्र फट परत्रेह न काचन ॥९०॥ काचिच्च नोमयत्नापि चोभयत्न।पि काचन। वेदविहिता पूना प्वेहानिकरण्डिका ॥ पूजेयमधुना वा ते किमु वा पृरषक्रमात्‌ । दृष्टो देवस्त्वया कस्िन्पूजेयं चानुपतारिणी ॥ प्ताक्षात्खादति देवस्ते सता्षाक्ति वा न खादति । साक्षाद्ुङ्क्त च यो देवः पुपश्तं तद्चेनम्‌ ॥ ५६ ॥ प्रथिव्यां ब्राह्मणा देवा इति वेद्‌ निरूपितम्‌ | सर्वेषां पूजनात्तात सुप्रशस्त द्विनाचनम्‌ ॥ साक्षात्ादति नैवेयं विप्ररूपी जनाद॑नः । ब्राह्मणे परितुष्टे च स्तुष्टाः सवेदेवताः ॥ किं तस्य देवपूजायां यो नियुक्तो द्विनाचैने । पूजिता ब्राह्मणा येन पृजिताः सर्वदेवताः ॥ देवाय दच्वा नेवं द्विजाय न प्रयच्छति। मस्मीभूतं च नैवे पृनने निष्फठं मेत्‌ ॥ विभाय देवनेवेदयदानादूघरुवमनन्तकम्‌ । तुष्टो देषे वरं दत्वा प्रयाति च स्वमन्दिरम्‌ ॥ दत्वा देवाय नैवेयं मूढो भुङ्क्तं स्वयं यदि । दत्तापह।री देववं भक्त्वा च नरकं क्रनेत्‌॥ देवदत्तं न मोक्तभ्यं नैवेयं च विना हरेः । प्रशस्तं प्वेदेवेषु विष्णुनेवे्यमोजनम्‌ ॥ ९९॥ त्रौ विष्ठा जटं मूत्रं यद्विष्णोरनिवेदितम्‌ । सर्वेषां च कमामिद्‌ बराह्मणानां विशेषतः ॥ न दत्तवा वस्तु देवाय दतं विप्राय चेत्सुषीः। मुक्त्वा विप्रमुखे देवास्तुष्टाः स्वग प्रयान्ति च त्मास्सवैपरयत्नेन पिप्राणामचेनं कुरु । प्रशस्तफल्दातृणमिह लोके परत्र च ॥ ११ ॥ भपर्तपश्च पूजा वा यज्ञो दाने महोत्सवः । सर्वेषां कमणां सरा विपरतिश्च दक्िणा ॥ न ~~~ ~~~ ~~ ~~~ ~ १ क, विदुषां । २ ख, र। ५४२ दरेपायनपुनिपणीदं- ब्राह्मणाना शरीरेषु तिष्ठन्ति सवैदेवता;। पदेषु सवेतीथानि पुण्णनि. पादपूषु ॥९४॥ पादादके च विघ्राणां तथितोयानि सन्ति च | ततपशात्तकेतीरथ स्नाननन्थफड कमत्‌ नयन्ति मक्षणाद्रोगा मक्तिमावेन बहव । सषनन्भकृतावापान्पुच्यनते नात्र सशयः) पापे पद्वष कृत्वा यो विप्र प्रणमेदूनुषः | स सातः सवेतीर्ेषु सवेपाप।तमुच्यन्ते ॥ ्ाह्मणस्पदभात्रेण मुक्तो मवति पातकी । दशनःमुच्यते पापादिति षदे निरूपितम्‌ ॥ भप्ा्ञो वाऽप प्राज्ञे वा ब्राह्मणे विष्णुविप्रहः । प्रिया प्राणाधिकरा विष्णा विपरा इरि सेविनः ॥ १९ ॥ द्विजानां हरिमक्ताना प्रमावो दुकेमः श्रुतो । येषां पादान्नरजप्ता सदयः पूता वुधरा ॥ तेषां च पाद्जिहत यत्तीथै तत्परिकीर्तिम्‌ । तेषां च स्पशमात्रेण तीथा प्रणक्याति ॥ जाणिद्गनात्सदालापात्तेषामुच्छिष्टमानात्‌ | दर्शनाव्छक्षेनाचेत सवेप।पात्परमुच्यते ॥ मणे सवती भानां यत्पुण्यं स्नानतो मवेत्‌। हरिदाप्स्य विप्रस्य तत्पुण्यं दशेनाह्मेत्‌ ॥ ये विप्रा हरये दस्वा नित्यमन्नं च मुञ्चते | उच्छिष्टभोजनात्तेषां हरेदांस्य ठमेन्नरः न दत्त्वा हरये मक्या म॒ज्ञते चेदूपरमादपि । प्रीपपषदं कु नर्‌ मूत्रपमं मवेत्‌ ७५ ूद्रद्धरिम् >वेथमोननतिपुकः | आमान्नं हरे द्वा पाकं कृतव! च खादति ॥ विपर्षत्िकयैहयानां शाटग्राथेडाचने । अधिकारो न शुद्राणां हरेरप्यवेने तथा॥७७॥ द्रव्याण्येतानि गोपेन्द्र पपरिम्यश्चत्त दाध्यति | मस्मीमूतानि प्वाणि मविप्यन्ति न सज्य; अन्नं च सक्षनविभ्यः ण्याय दादुमहेति । दवा विशिषनीवेम्यो विशिष्ट फलमाप्नुयात्‌ अतो दसा मानुपेम्णो लमतेऽष्टगुणं फलम्‌ । ततो ?ििष्टशूदेम्यो दत्ता तदृदिगुणं फम्‌ द्वाऽने दयनादिम्यस्ततश्चाष्टगुणं फट१। शृदाणा द्विगुणे पुण वेदयेम्योऽते प्रदाय च दत्वाऽन्न कषत्रियम्यो ऽपि पैश्यानां द्विगुणं मवेत्‌ । षत्रिाणां तगुण पिरिम्योऽन् भरदावच किप्राणां च शतगुणं शख ब्राह्मणे एठम्‌ । शाक्ज्ञानां शतगुणं मक्त चिप्र उमेदुघरवम्‌ प्त चान्नं हुरये दत्वा मुङ्क्तं मक्त्मा च पताद्रम्‌ ॥ ८२ ॥ विष्ण विप्रमक्ताय दत्त्वा दाट्श्च यत्फढम्‌ । तत्फढ छमते नून मक्तव्र्मणमोनने ॥ भक्ते ते हरिसत् हरौ तुष्टे च देवताः । मवन्ति सिक्ताः शालाश्च यथ। मूटागिषेचनात्‌ द्रव्याण्येतानि देगय यच्ेकसमै प्रयच्छति । व देवाश्च स्छ्देषेः कः किं $रिष्पति ॥ अथवाऽ च वरतूनां हि गोवर्धनाय च| गा वधेथति नित्यं यम्तेन गवन: स्मृतः | गोवर्धनसमध्तान पएण्यशन्न महीतछे । नित्य द्दाति गम्यो या नर्वीनानि तृणानि च ॥ तीयैस्यनेषु यत्पुण्यं यत्पथ्यं विप्रमोनने ¦ पतवेनरतोपवातिषु संवपवव तपः च ॥८८॥ ब्रह्मैवर्तेपुरागेम्‌ । ५४१ यत्ृण्यं च महे।दनिःयत्पुण्यं हुरिसेवने । मुवः पटने यत्त संस्यवाकयेषु द्धषेत्‌ ८९ यत्पुण्यं सभैयज्ञेषु दीक्षायां च ठमेन्नरः | तत्पुण्यं रमते प्राज्ञो गोभ्यो दत्वा तृणानि च॥ मुक्तवन्तीं तृणं यश्च गां वारयति कामतः । ब्रह्महत्या भवेत्तश्यं भरायश्चित्ताद्िशुध्यति ॥ देवा गवामङ्घे तीर्थानि तत्पदेष्‌ च | तद्येषु सयं रक्षमीसितष्ठस्येव सरा पितः ॥ गोष्पदाक्तरदा यो हि तिलकं कुहते नरः { तीयेल्ञातो भवेत्सदा जयस्तस्य पदर पदे ॥ गावांसतिषठारेत यत्रैव तततीये परिकीर्तितम्‌ । प्राणांकत्यकंत्वा नरस्तत्र स्यो मुक्तो मवे- दूधुव्रम्‌ ॥ ९४ ॥ ब्रह्मणानां गवामङ्गं यो हन्ति मानधाधमः | ब्रह्महल्यापतमं पपं भवेत्तस्य न सायः ॥ नरायणाश्ाचिवपराश्च गाश्च ये घ्रन्ति मानवाः। काठधूत्रं चते यान्ति यावचचन्द्रदि।करौ । इत्येवमुक्त्वा श्रङ्किप्णो विरराम च नारद्‌ । आनन्दयुक्तो नन्दश्च तमुवाच सिमत।ननः॥ नन्द्‌ उव्राच-- पौर्वापरीयं पजेति महेनस्य महात्मनः ¦ सवष्टि तानी साध्य ससस मनहरम्‌ ॥९८॥ स्यानि प्रणिनां प्राणाः प््याजीवन्ति जीविनः | पूजयन्ति ननस्थ।श्च महेन्द्र पुरुष्क्रमात्‌ महोत्सब वत्सरान्ते निर्विघ्नाय हिवाय च ॥ १०० ॥ इस्येषे वचनं श्रस्ग बटेन सह माधवः | उश्ेजेहास सत पुनरुवाच पितः मृद ॥ ! ॥ श्रीषष्म उकाच- अहो श्रते विचित्र ते वचनं करमाद्ुतम्‌ । उषपह।रपं रोकशाछवेदेष्वेष विगर्हितम्‌ ॥ निरूपण नास्ति कुत्र शक्रद्रष्टिः प्रजायते । अपूव नी तिषचनं श्रुतमय मुखं ततव ॥ शृणु नीति श्रतिमतां हे तात्‌ नानयं वदेः | वचनं सामवेद्‌।क्तं पन्ते जामन्ति सभ्तः॥ ्रक्न कुरुष्व मन्त्रश्च विबुधानपि संसदि । ब्रुवन्तु परमाय च किमिन््रदृष्टिरे च ॥५॥ मुणाद्धि मायते तोयं तोयात्सस्वानि शाखिनः । तेम्ोऽत्नानि फङान्येव तेम्पो जीव- न्ति जीविनः ॥ ७ ॥ पूमग्रष्त च नीरं च काठ तप्मात््मुद्ध बः | पूर्यो मवादयः स\ पिधा ते निरूपिताः ॥ य्र,उद्‌ यो जलधर) गजश्च सागरो मतः । सस्याधिषो नृपा मन्त्री विधात्रा ते निषूपिताः नष्टादिकानां पस्यानां तृणानां च निषषितम्‌ । जञदऽ>ऽस्येव तत्स कल्पे कल्पे युगे युगे फी पमुद्रादादाय करेण जछमीप्ितम्‌ । दयाद्धनाय तदशद्रातेन प्रेरितो घनः ॥ १ ख, "विदिधा°। ५४४ हैवायनमुनिपरणीव॑- स्थाने स्थने पृथिव्यां च फठि काटे यथोचितम्‌ ¡ ईशेच्छाऽऽविभूतै च न मरेषप्ति न्घकम्‌ ॥ ११ ॥ मूतं मभ्यं भविष्यच्च महनभूुदरं च मध्यमम्‌ । घात्रा निरूपितं कमे केन तात निवायेते ॥ जनगच्राचरं सप डत तेनेश्वराज्ञया । सादो विनिर्मिते भक्ष्यं पश्चाञ्जी प इति स्पतः ॥ जम्पासात् स्नभागे हि स्व।मावात्कम एव च | जायते कमणां मोगो जीविनां सुख- | दुःखयोः ॥ १४ ॥ यातनाजन्ममरणरोगङ्लोकमयानि च । सपत्पत्तिरविपद्धिद्या कविता वा यशोऽयशः ॥ ण्यं च स्वगेवासश्च पापं नरकपंस्थितिः । मूक्तिमुक्तिदेरेदीस्य कमणा घटते नृणाम्‌ ॥ सरदेषां जनको हाशश्वाम्यापतः शीठकमणाम्‌ । घतुश्च फलदाता च स्वै तस्येच्छया मवेत्‌ विनिर्मितो रिराड्येन तत्त्वानि प्रकृतिभेगत्‌ । कूमश्च शेष्ररणी चाऽऽबरह्मस्तम्ब एव च यस्याऽऽज्ञया मरुत्कूमे धत्ते शेप बिभति सः । शेषो वसुंधरां मृध्नो सा च सम चर्‌ चरम्‌ यस्याऽञन्ञया सदा पाति जगत्प्राणो जगत्रये। तपति भमणं कृत्वा मृगे सुप्रभाकरः॥ दृहमञचिः संचरते स्युश्च प्तषेनन्तुषु । उत्पत्तिः शालिनां कारे पृष्पाणि च फडानि च छे से स्याने समुद्राश्च तूण मउजन्तयधो ऽधुना | तमीशं मन मक्त्य च रक्तः पिं कदमी्रः मक्षाण्डं च कतिपरिधमाविमूतं तिरोहितम्‌ । षिषयश्च कतिविधा यश्व भ्रूभङ्गटीरया ॥ मृत्वोभेत्युः क।ठकाटो विधाहमिषिरेव प्त । मन त शरण तात प्त ते रक्षां करिऽ्पति भहोऽशर्विशदिन्द्राणां पतने यदहानि्म्‌। विषातुर जगतामष्टोत्तर शत। धकः ॥२५॥ निभषाद्यस्य पतनं निगणस्याऽत्मनः प्रमोः । एवेमूते तिष्ठति क्रप्‌ जा पिडम्बनम्‌॥ त्येवमुकत् श्ीकृष्णो विरराम च नारद्‌ । प्रशश्चंपुश्च मुनयो मगवन्तं समासदः २७ नन्द्‌; सपुखको हृष्टः समायां हाश्रटढचनः। जानन्दयुक्ता मदना यदि पुत्रः पराजिताः ॥ भरीङृष्णाज्ञां समाज्ञाय चकार स्वाश्तव।चनम्‌ । करभण। वरणं तत्र सर्षां च चकार्‌ ह ॥ परेत्य मुनीन्द्राणां चक्रार पूजने मुदा । नुषीनां ्ह्यण।नां च गवां वह्‌>श्च प्तारद्म्‌॥ त्र पूनाप्तमाघ्नो च रतौ च सुमुहोत्समे । नान।प्रक।रवा यानां बमूव शन्द्‌ उल्षणः ॥ भयशन्दः राङ्ध शब्दो हरिशब्द्‌/ बभू ह । वेद्भङ्गटकण्डं च पपठ मुनिपगवः ॥ भन्दिनां प्रवरो डिण्डी कंप्तस्य सचिवः प्रियः । उचैः पपाठ पुरतो मङ्गं मङ्गराष्ट$१्‌ ॥ ष्णः ैटान्तिकं गत्व भिन्नां मूर्ति विधाय च। वस्तु खादामि शरोऽ शमि वरं वृण्विस्यु- षच द्‌।॥ २४ ॥ १, निपाति; । २ क, विषेया श्च । ३ क. "तायुषः । ब्रह्मदेव पुराणय्‌ । ५४५ उवाच नन्दं श्रीकृष्णः १६य चैढं पितः पुरः । वर प्रार्थय मद्रं ते भविता वे्युवाच ह ॥ हरेदोस्यं हरेभीक्तं वरं वत्रे स बह्वः । द्रः मुक्त्व। वरं द्वा सोऽन्तघोनं चकार ह ॥ भुनीन्दरान््राह्मणश्चिव मोजयित्वा च गोपपाः । बन्दिम्ो ब्रह्मणेम्यश्च मुनिम्यश्च घनं ददो मुनिभ्यो बाह्मणेम्योऽमि द्वा नन्दो मुदाऽचितः | रामकृष्णो पुरस्कृत्य गणः सार्वे यवै रौप्यं व सुवणं च वरमरवे मभि तथा | मक्ष दरम्यं बहुविधं बन्दिने डण्डिने ददौ ॥१९॥ सुस्वा नत्वा रामकृष्णौ मुनयो ब्राह्मणा ययुः । ययुरप्रप्ः सवां गन्धव; विंनरास्तया राजानो बहवाः स्यं च।ऽऽगत्‌। ये महोत्सवे । स प्रणम्य श्रीकृष्णं ययुः साद्रपूषैकम्‌ ॥ एतस्मिन्नन्तरे शक्रः कोपप्रस्फुरिताधरः । भखमंकगे बहुविधां निन्दां श्रत्वा सुरेश्वरः ॥ भरुद्धिवोरिदः सरा रथमारद्य त्वरम्‌ । जगाम नन्दनगरं वृन्दारण्यं मनोहरम्‌ ॥४६॥ स्थे देवा ययुः पश्चाधद्धशान्ञविशारदाः । शज्ञाञ्जपाणयः कोपाद्रयमारक्च नारद्‌ ॥ वायुश्न्दर्मेव ञः सेन्थशन्देमेयानकः । चकम्पे नगर सवै नल्दो मयमवाप ह ॥ मायां संबोध्य स्वगणमुवाच शोककातरः । रहःस्थङ समानीय नीतिशाख्िशारदः ॥ नन्द्‌ उशच- हे यशोदे प्तमागच्छ वचनं शरणु रोहिणि । रामङ्कष्ण। समदाय त्रन दूर ब्रनान्िये॥ नारका बाछेका नाया यान्तु दूर्‌ भयाकुलाः | बख्वन्तथ गोषाकासितिषठनतु मत्समीपतः॥ पश्चःखः निगेमिष्यामो वेयं च प्राणम्तकटात्‌ । इत्युक्त्वा बवश्ेष्ठः सस्मार श्रीहरिं मिया परटाक्नखियुतो मृत्वा मक्तिनम्रात्मकषरः। काण्वशखोक्तक्तात्रेण तशव ह शचीपतिम्‌ ॥ नन्द्‌ उवच इन्दः सुरपतिः शक्रो दितिजः पवनाग्रनः ॥ १९६ ॥ प्सो मगाङ्गश्च क्यपाङ्गन एव च । बिडीनाश्च मुनापीरो मरत्वान्पाकशापतनः ॥ भयन्तलनकः भौमाज्छवीशो दैत्यपुदनः । वन्नहस्तः कामस गौ तमीत्रतनाश्ननः ॥ ृत्रहा वासवश्चेव द्धीविदेहमिक्षुकः । जिष्णुश्च वामनभ्रात। पुरुहूतः पुरदरः ॥ दिवस्पतिः शतमखः सुत्रामा गोत्रभिद्धिभुः । ठेखषेमो बरार।तिजम्ममेदीं सुराश्रयः ॥ संक्रन्दनो दुहच्यवनस्तुराषाप्मेषवाहनः । आसखण्डडो हरिहयो नमुविप्रामनास्षनः ॥ ृदधश्रवा वृषश्ेव दैत्यद्पंनिष्‌ इनः । षट्‌चत्वटेशज्ामानि पापानि विनिभ्ितम्‌ ॥ शतोत्रमेतत्कोथुमोक्तं नित्यं यदि पठेनरः । हापिपत्तौ शक्रप्त वज्जहक्तश्च रप्ति ॥ भतिवृष्टिररावृ्िवस्नपाताच दारुणात्‌ । कद्‌ चिन्न मय तस्य रक्षिता वासवः स्वयम्‌ ॥ १ 5, “मङ्गं व° । ११ ५४६ दरिपयनपुनिपरणीतं- यत्र गेहे सतोत्रमिद्‌ यश्य जानाति पुण्यवान्‌ | न तत्र वञ्जपतनं शिखावृष्टिश्च नांष्दं ॥ नारायण उवाच-- । सोच नन्दमुखाच्छूत्वा चुकोप मधुसूदनः । उवाच मतरं नीतिं परज्वडन्त्रहमतेनक्ता ॥ कं स्तौषि भीरो को वेन्द्स्त्यन मीति ममान्तिके । क्षणाय मस्मप्तात्कर्त क्षमो ऽहमवरीटरथा माश्च वत्सांश्च बालांश्च योषितो हिं मथातुराः । गोवधेनघ्य कुहरे स्थाप्य तिषठ निभम्‌ ॥ माप्य वचन श्रत्वा तच्चकार मुद्‌ ऽन्वितः । हरिव॑धार्‌ शैं ६ वामहस्तेन. दण्डवत्‌। एतसिन्नन्तरे तेत्र दपतोऽपि रहनतेनप्ता । अन्धी मूत प्रप्ता बमूव रजक्ताञऽवृतः ॥ सव।त्‌। मेषनिकश्श्चच्छाद्‌ गगनं मुने । वृन्दावने बभृवातिवृषटिरेव निरन्तरम्‌ ॥ १८॥ शिखावृष्ट्नजनवृषठिरच्क।प।तेः सुदारुणः| समस्ते पवतस्पश्चो त्प तितं दुरतस्ततः ॥६९॥ वरिफलस्तत्समारम्मो यथाऽनीशोद्यमे मने । दष्ट मोषं च तत्सवं सद्यः शक्रदतुकोप हं जग्राहागोषकुखिद दधीचषस्यिविनिितम्‌ । दृष्टवा ते क्जहस्तं च जह्‌ प्त मघुपुद्नः ॥ 4 सहस्त स्तम्भयामास वल्रमवातिद्‌ारुणम्‌ । सहामरगणं मोघं चकार स्तम्भनं विभुः ॥ स्वे तस्ुरनिश्वलयस्ते मित्तो पृत्तलिका यथा । हरिणा जम्मितः करः सच्तन्द्रामजप ह ॥ द्द सवे तन्द्रां तत्र कृप्णमय॑ जगत्‌ | द्विमु मुरलीहस्त रल्नाशकारमूपितम्‌ ॥७४॥ पीतवल्ञपरीघान रत्नक्तिह।सनाघ्यतम्‌ | इद्धा प्यप्रसन्ना स मक्तःनग्रह्कारकम्‌. ॥७५ ॥ चन्दनो क्ितप्तवाज्गभत्‌२६१ चराचरम्‌ । द्वा इद्त तव तये। मृञ॑५य।१ इह ॥७६॥ जजाप मन्घ्रं तप्नेव प्रदत्त गुरुणा परा । सहखदृटपम९५ द्‌द२। ज्योतिरख्रणम्‌ ॥(७७॥ तन्न(न्तरे एिव्वरूपमतीव पमुमनोहरम्‌ । नवीननटदोत्कवै इयाम ुन्द्रविप्रहम्‌ ॥ ७८ ॥ सद्रर्नप्तारनिमांणज्वङन१करर्ुण्डंलेम्‌ । उवटन्भ॑णीन्द्मकररकिरीयोञ्ञ्वडश्चेवरम्‌ ।,७९॥ उवकता केर्तुमन्द्रेण कण्टव्षःस्थोऽञ्यलम्‌ ,। मगिकेयुरषयमणिमज्ञीररक्ञितम्‌ ॥ अन्तबैहिः समं इष्वा तष्टा परमेश्वरम्‌ ॥ ८० ॥ | २३ उकाच- क्षर्‌ परम ब्रह्म उयात।द्पं पतनातनम्‌ । गुणातीतं निराकारं स्वेच्छमयमनन्तकम्‌ ॥ मक्तध्यानाव सेवायै नानार्प्ष॒रं वरम्‌ । शदधरक्तपतिदथामं युगानुक्रमणेन च ॥८२॥ शु्धतेजःस्वहूपं च सत पत्यस्वरूपिणम्‌ । तरेताधां कङ्‌ माकारं जन्त ब्रह्मतेनप्ता ॥| द्वापर ःपीतरभ च. शमिते तवत्त ।.ृष्णव। कटी इषम प्रिपूणतम, प्रभुम्‌, ॥ ल्-+-------------------------------------_--- १४, मान्द्रसादृतिकरङि * । ब्रह्मैव पुराणम्‌ । . 1) | तैवधाशभरात्कृष्टरयामपन्दरावग्रहम्‌ । नन्दकनन्दन वन्द्‌ यकश्षादानन्दन प्रभम्‌ ॥८५ ॥ ` गोपिकाचेतमहरं राधाप्राणांपिकं परम्‌ । विनोदमरटीशढ्दं कृवेन्ते को तुक्ेन च ॥८६॥ रूपेणाभ्रतिमनेष रत्तमूषणमूपितम्‌ । कन्दपकोटिपीन्द्य बिभ्रतं शन्तमीशवरम्‌ ॥८७॥ कीडन्तं राघया सायै वृन्द्‌रणये च कुत्रचित्‌ । कुत्चिन्निमेनेऽरण्ये राघावक्षःस्परस्थितम्‌ जछकीडां भ्कुवेन्ते र।थया सह कुत्रचित्‌ । राथिकाकभरी मारं कुवे कु्रचिद्टने ॥८९॥ कुत चिद्राधिकाप।दे दत्तवन्तमलक्तकम्‌ । राषाचवितताम्बृ गृह्णन्त कुश्मचिन्मुदा ॥९०॥ पयन्तं कृतरचिद्राधां पश्यतीं वक्रचक्षषा । दत्तवन्तं च राधायै कृत्वा मालां च कुत्रचित्‌ वुश्रचिद्राधया कषे गच्छन्तं राप्तमण्डटम्‌ | राधादत्तां गरे माखां धृत॑वन्ते च कुत्रचित्‌ ॥ सां गोपःटिकामिश्च विहरग्तं च क्रचित्‌ । राधां गृहीला गच्छन्तं विहाय तां च कुत्रचित्‌ विपषत्नीदत्तमन्तं मु्तवन्ते च कुत्रचित्‌ । म्‌ वन्तं ताट्फटं बालकैः सह कुत्रचित्‌ ॥ वस्र गोपिकानां च हरन्तं कृ्रचिन्धुदा । गवां गणं व्याहरन्तं कुत्रचिद्धककैः सह्‌ ॥ काढीयमूर्धिं पादाठज दत्तवन्त च कुत्रचित्‌ । विनोदमुरटी शब्द्‌ कुवेन्तं कुत्रचिन्मुदा ॥ भायन्तं रम्यसंगीतं कुिद्वाटकैः सह । स्वुत्वा शक्रः स्तवेन्द्रेण प्रणनाम हरं भिया॥ पर। दत्तेन गरणा रण वृत्रासरेण च । कृष्णेन दृत्तं कृषया ब्रह्मणे च तपस्यते ॥९८॥ एफादशाक्षरो मन्तः कवचं सवलक्षणम्‌ । दत्तमतत्कमाराय पष्क ब्रह्मणा परा ॥९९॥ कुमाशोक्चिरते दत्त गुरवेऽङ्गिरसा मुने ॥ २०० ॥ हृदमिन्द्रकृतं स्तोत्र नित्य भक्त्या च यः पेत्‌ | स हि प्राप्य इदां मक्तिमन्ते दास्यं ॥ उमेदूरुवम्‌ ॥ २०१ ॥ अन्मष्त्युनराव्याधशोकरेम्यो मुच्यते नरः | न हि पयति स्वप्रेऽपि यमदूते यमाछ्यम्‌ नाराख्ण उवाच- इन्प्रस्व वचन श्रत्वा प्रसन्नः श्रीनिकेतनः । धीत्या तस्मे वर्‌ दत्वा स्थापयामान्त पवतम्‌ रम्य च हरि शक्रः प्रययो स्वगणेः सह । गहुर्स्था जनाः सव प्रजममुगेहराद्रहम्‌ ॥ ते स्व मेनिरे कृष्णं परिपृणेतमं विमुम्‌ । पुरस्छरय व्रजश्यांश प्रययो स्वालयं हरिः ॥ इष्टाव नन्दः पुर तं पृणेब्रहम सनातनम्‌ । पुकुकाश्चितसवां्गो मक्तिपृण श्रटोचनः ॥१॥ मन्द्‌ उवाच-- नमो ब्रह्मण्यदेवाय गो्राह्मणहिताय च ¦ जगद्धिताय हृष्णाय गोदिन्दाय नमा नमः ॥ नभो नह्मण्यदेवाय बरह्मणे परमात्मने । भनन्तकोटिवरह्माण्डघ।मधान्ने नमोऽस्तु ते ॥८॥ नमो कतप्ादिर्पाणां जीवर्ूपाय न्तके । निरकतय निगणाय निराकराय ते नमः ॥ ५४५ ेपायनमुनिभणीद॑- भतिपूक्ष्मस्वरूपाथ स्थूडात्सयूकतमाय च | सर्श्वराय सर्वाच तेजोरूप नमोऽस्तु ते ॥ जतिप्रत्यक्षङूपाय ध्यानाप्ताध्वाय योगिनाम्‌ । ब्र्मविष्णुमहशानां वन्धाय नित्रूपिणे धान्ने चतुणी वणानां युगेष्वेव चतुद च । शठर्तपीतदयामामिषानगुणशाशिि ॥ ११॥ योगिने यागरू१य गुरवे यागिनामपि । सिद्धेश्वराय सिद्धाय सिद्धानां यरे नमः ॥ य स्तेतुमक्षमो ब्रह्मा विष्णुं स्तोतुमक्षमः । स स्तोतुमक्षमो रुढः शेषो यं स्तोतुमक्षम: ॥ थ स्तोमक्षमो षमो ये स्तोतुमक्षमो शविः । यं रतोतुमक्षमो ठम्बेद्रश्चपि षडाननः ॥ यं स्तोतुमक्षमा: सरे मुनयः सनकाद्यः। कपिशो न क्षमः स्तोतु सिद्धेनदाणां यरोरीरः॥ न शक्ती स्तवनं कतु नरन।रायणावृषी । जन्वे जडधियः के वा स्तोतु शक्ताः परात्पदभर मेदा न शक्तानो वाणी न च ङ्क्ष्मीः सरस्वती । न राषा स्तवने शक्ता किं स्दुवन्ति ॥ विपथितः ॥ १८॥ लमस्व निखिं ब्रह्म्नपराषं क्षमे षणे । रक्ष मां करुणा्षिन्धो दीननन्धो मबागेवे ॥ पुरा तीर्थे तपस्तप्त्वा पतरः प्राठः सनातनः । स्वकी यचरगाम्मोजे मकि दास्यं च देहि बे नह्मत्वममरत्वं वा सारोक्यादिकमेव वा । त्वत्पद्‌ाम्मोनद्‌प्यस्य कां नाहैति षोडर्राम्‌ इन्द्रत्वं व पुरत्वं व। पराति तिद्धिस्वगयाः। राजत्वं जिरजीवित्व सुषियो गणयन्ति किम्‌ एतद्यत्काधेतं सवै ब्रह्मत्वादिकमीश्वर । भक्तपद्घक्षणारषस्य नोपमा ते किमहंति ॥९६॥ त्वद्भक्तो य्त्वत्सदश्चः कस्त्वां तरकितुमीश्वरः । क्षणा्षोलापमात्रेण १२ कतु स बेश्वरः॥ मक्तपङ्गाद्धवत्येव मि कवुंमनेकधा । त्वद्क्तजर्दाढापजङपेकेन वधेते ॥ २९ ॥ जमक्तारापतापातु इष्कतां याति तस्सणम्‌ । त्वद्ुणस्यतितेकाशच वधेते तत्शणे स्फुटम्‌ स्वद्धक्त्यङ्कुरपुद्तं स्फीतं मानक्तजं परम्‌ । न न्यं वर्षनीयं च नित्यं नित्य क्षणे क्षगे ततः स्प्ाप्य क्षस्व मक्तस्य जीवनाय च । ददात्येव ढ़ं तसै हरिदास्वमनुत्तमम्‌॥ संप्राप्य दुम दास्य यादि दापो बमूव ह | पुनिश्वपेन तेनेव जिते पव मयापिकम्‌ ॥ इत्येवमुक्त्वा मक्त्या च नन्द्स्तस्थो हरेः रः । प्रसन्नवदनः कृष्णो ददौ तश्मै तदीप्तितम्‌ एषं नन्दकृतं स्तोत्र नित्य मक्त्या अ यः पठेत्‌। सुदं मक्तिमाभोति सथो दाश्यं सेद्ध! तपस्तप्त्वा यदा द्रोणस्ती्े च धरया सह । स्तोत्र तरभे पुरा दतत बरह्मणा तत्मुदुढमम्‌ ॥ हरेः षदक्षरो मन्त्रः कववं सवैरल्षणम्‌। इह सोमरिणा दत्तं तस्मे तु्ेन पष्करे॥९३६॥ तदेव कवचं स्तोत्रं स च मन्तः सदुटेमः। मक्ष्णोऽशोन मुनिना नन्दाय च तवस्यते ॥ १ $, बद्मक्वमः। ३ $, ¶ढतं। अ्ञवैववैपुराणमू । ५४९ भन्खः स्तोत्रं च कवचमिष्टदेवो गुर्तथा | या यस्य विद्या प्राचीना न तां स्यजति निश्रितभ इत्येवं कथितं स्तनं श्रीङृष्णास्यानमद्धूतम्‌। सुखदं मोक्षदं सार मवनन्धविमोचनम्‌ ॥ इति शरीनक्ष ° महा ° श्रीङृष्णशनमेख » नारद्ना ° इन्द्रथागमज्ञननन्द्‌- स्तोतरप्रस्तवेकरविशोऽध्यायः ॥ २१ ॥ जथ द्वाविंशोऽष्यायः | नारायण उबाव-- एकदा राविकानाभो बेन सह बाख्कैः | जगाम तत्ताङषनं परिपक्रफलान्वितम्‌ ॥ वृक्षाणां रक्षिता दैत्य; खररूपी च षेनुकः | कोटिपिहप्तमबो देवानां दर्पनाशनः ॥ शरीरं पवतम कूपतुश्ये च रोचने । इषापडूक्तिपमा दन्तास्तुण्डं पवेतगढरम्‌ ॥ 'शतहस्तपरिषिता भिहा डा मयानका । कासारसदृश्ची नामिः शब्दस्तस्य मयानकः द तार्वन बाडा हषेमापुरनिन्दिताः। को दुकाच्ृष्णमूचुस्ते स्मेराननपरोरुहाः ॥१॥ बाडा उचुः- हे कृष्ण करुणापिन्धो दीनबन्धो जगत्पते । महानट बङभरातः समस्तनन्नां वर॥१॥ भवानं कुर्‌ विमो क्षणाधै नो निवेदने । क्षुषितानां हिशूनां च मक्तानां मक्तवत्सर्‌॥ स्वादूनि सुन्द्राण्येव पय ताठफडानि च । मद्क्तं चारयितु वृक्तान्पातितुं च फङानि च नानावणानि पृष्पागि प्कानि दुरेमानि च । आज्ञां करोषि चेक्छृष्ण वेष्ट कर्त वयं क्षमाः किं स्वत्र दैत्यो बच्वान्खररूपौ च घेनुक;। अभितञ्जिदशेः र्वेमहाबटपर।कमः॥ १०॥ ुनिवायेश्च सर्वेषां कंस्य सचिवो महान्‌ । सकः सवैजन्तूनां वनानाभस्ति राक्ता ॥ पुविषाय जगत्कः्त वद्‌ नो ¶दतां वर्‌ । युक्तं कायमयुक्तं वा कतेव्यमपवा न वा ॥ वाठकानां वचः श्रत्वा मगवान्पधुपदनः | उवाच मधुरं बाटान्वचनं तत्तुखावहम्‌ ॥ भीडृष्ण उवाचव- कं बो दैस्याद्नयं॑नाछा युय मत्सहवारिणः । वृ्षान्मङ्क्तवा चाटयित्वा फढानि खदृतामयन्‌ ॥ १४॥ श्रकृष्णाततां समादाय बका बदाङडिनः। उतेेतुर्व्षशिखरं क्षषिताश्च फटार्थिनः॥ नानाप्रकारवर्णानि स्वादूनि सुन्दराणि च । फटानि पातयामाप्तः परिपक्रानि नारद्‌ ॥ केषिद्धमम्नुवश्च चाङयामापुरेव च । वेनित्कोसहं चरननूतृ्तत्र केषन ॥१७॥ लवस्य तद्म्यश्च वाका बरुशाङनिः | फढ़ान्याराय गच्छतो द्ुरदैष्यएेगवम्‌ ॥ ५५०. देपावनमुनिपणीद- अहाबह महाकायं वेर गद मरूप्रिणम्‌ । गच्छन्तं महोविगास्कृषनतं शबन्दमुस्नणम्‌ ¶ै ते इष्वा रुरुदुः स्वै कडठानि तल्व्मिंया | ण्ण ङृण्णेति शष्द्‌ च प्रचकरुगहुषा भशम्‌॥ अस्मान्स समागच्छ हे कृष्ण करणानिपे । है सेकषेण मो रक्ष प्राणा नो यान्ति दानवात्‌॥ हे कृष्ण हे कृष्ण हरे मुरारे गोदिन्द दाभोद्र दीनबन्धो । गोपीश गोपे मवाणवेऽस्माननन्त नारायण रक्त रक्त ॥ २२ ॥ मयेऽमये वाऽथ हमेऽ्म वा पुखेषु दुःखेषु च दीननाभ । त्वया विनाङन्य क्षरणे मवाणेवे न नोऽस्ति हे माव रक्ष रत ॥ २३ ॥ जम जय गुणसिन्धो कृष्ण भक्तकबन्थो बहुतरमय्युत्तात्गारकान्रस रक्ष । नाहि दनुजकुक्नामीशमरमाकमन्तं सुरकुटनठ्दपे वर्थयेमं निहत ॥ २४ ॥ वाटानां निक्षवे इष्टवा करेन सह म।धवः । साशगाम शि्रास्थान मयहा मक्तवत्सरटः ॥ सं न।रित मयं नाहतील्कत्वा दुद्राव सत्वरम्‌ । इषद्धास्यप्रसन्ास्यो निमय द्तवाष्डि्त षठा कृम्यां न बाला ननृरर्विजहुमेयम्‌ । हरिर टतिश्चामयदा सवेमङ्गठ्द्‌।मिको ॥ भ्रीङृष्णो दानव दृष्टवा ग्रपतन्त परतः दिशन्‌ । बरं संबोध्य बिनिमुकाच मधुपूद्रनः ॥ श्रीृष्न उज़च-- वारे बह्पुत्रोऽ नाप्ना साहसिको जली । ग्दमो ब्रह्मकषपेन शठो दबासस्ा पुरा ॥१ पाशिघरो मम बभ्योऽयं महानरपराक्रमः। अहमेनं ठेयिष्ामि त्वं रक्ष बाटकान्नल ॥ खदाग्र गारक न्तगन्दूरं गच्छे्युवाच ह । तान्गहीष्वा बः श्वीन जगाम त्वस्वाऽश्तम इष्टा इयं वरानबेन्ो महाबह्पराकरमः । जग्रास कीर्ण कोपार्बरद्िशिसोप्मम्‌ ॥ नमुवातिदाह्युको मतौकामोऽतितेजपा । उण्नग्रा पुन्य त्रिभं तेनसिन मिया ॥ उञ्नषते सन्तभीश्चं च इष्टा दैत्यो मुमोच ह । मतीव सुन्दरं शान्ते ज्वलन्तं मह्यतेजसा ॥# ुष्णदश्चेनमात्रेण बमृतरस्य परास्तः । अतमानं बुतुषरे ङर्णं जगतां कारणे पदम्‌ \॥ तेजःखरूपमीशं ते दृष्टा तुष्टाव द।नवः | यथागमं यथानन्म गभाप्रीत श्रतेः पद्म्‌ ॥ दाब उङ्गाच-- | वामनोऽत्ति त्कफरीन मस्ितुय॑ज्ञमिक्षकः। राज्यहतो च श्रीहता सुतरस्यख्दायकः ॥ नङिमक्तिलशो चीरः सर्वेशो मक्तवत्तरः | शीय एवं हिन्पि मां पापेःरापाद्रदेशलदिवब्‌ पेदव प्सः दधपावीटघनि ज्म कुतित्तितम्‌ । रल्युरुक्तश्च मृनिना स्वत्तो मम मगश्प्ते ॥ पोडश्नारेक चक्रेण सुर ्णेनशतेतेजन्ता । जंहि मा जगतां नाथ सद्धकि कुरु मीक्षघ्र॒ ॥ १ क्र, राहू । २ क, भहु । २.क, सद्र । वहमदेवर्तपुराणप भणे? स्वमंदोन वराहश्च समुद्धत वसुधाम्‌ । वेदानां रक्षिता नाथ हिरण्याक्षनिषूदन; ॥४६॥ त्व नुर्िहः स्वय पूर्णो दिरण्यकशिपोवपे । परहदानुग्रह्मधीय देवानां रक्षणाय च॒ ॥ त्वं च वेदोद्धारकतां मीनांशेन दयानिे । नृपस्य श्चानदानाय रक्ताभे सरविपरये(; ॥ शेषाधारश्च कूमेस्त्वमंशेन सष्टिहेतवे । विश्चाधारश्च विश्वस्तवमंश्चन।पि सहधृतन्‌ ॥ रामो दाशरयिश्त्वं च जानकयुद्धास्हेतवे । दश कंषरहन्ता च सिन्धो सेतुविजायक्रः ॥ कड्या परहारामश्च जमव्चेषुता महान्‌ | त्रिः तहत मूपानां निहन्ता जगतीपते ॥ -अंशेन कपिकस्त्वे च सिद्धानां च गुरोगृरः । मातृक्ञानप्रदाता च योगशाच्ञविधायकं ; ॥ संशेन ज्ञानिनां शरेष्ठौ नरनारायणावृषी । त्वं च धमेपुतो मृत्वा टोकविस्तारेकारकः ॥ अधुना कृष्णरूपस््वे परिषणेतमः स्वयम्‌ । सवेषामवताराणां नीनरूषः सनातनः ॥ यशोदा जीवनो नित्यो नन्दैकानन्द्वषैनः | प्राणायिदेवो गोपीनां राधाप्राणाविकमरिय; ॥ षपुदेवसुतः शान्ते। देवकीदुःलमज्ञनः । भवनि पभवः श्रीमन्द्मिनीमारहारकः।।९ १॥ पूतनायै मातृगतिं प्रदाता च कृपानिधिः । बककेचिप्रङम्बानां ममापि मोत्तकारकः ॥ स्वेच्छामय गुणात मक्तानां मयमञूनन । प्रद्‌ राविक्रानाय प्रपद्‌ कुरु मान्तणन्‌ ॥ हे नाय. गादुमीयोनेः समुद्धर मब।५वात्‌ । मृलस्त्वद्धक्त त।ऽहं म।मुद्ध& त्वमपि ॥ वेदा ब्रह्मादयो य च मुनीन्द्राः स्तोतुमक्षमाः। रि स्तोमि तं गुणातीतं पुरा देत्पोऽुन। बः एवं कुर इपातिन्धो येन भे न मतरजनुः । इषट। पादार्‌िनदं ते कः पुनभेननं त्जेत्‌ ॥ ब्रह्मा स्तोता खरः स्तोता नोपह।सितुमदति । पदीश्वर्य िज्ञप्य योग्यायोगषे पमा छपा इत्येवमुक्त्वा दत्येन्दरतश्थौ च पुरतो हरेः । प्रसन्नवदनः श्रीमानतितुष्टो नमूब ह॒ ॥ दं दत्यङ्कतं स्तोत्न नित्य मक्त्या च यः पठेत्‌ | साटोकयप्तार्टि्ामीप्यं टीकया कमते हरेः द लोके हरेभक्तिमन्ते दास्यं सुदुंमम्‌ । वियां भरि पुकावितां पुत्पौनान्यशो ठमेत्‌.॥ नारायण उवाच-- ्रत्वाऽनुमेन दैत्यनद्रस्तवनं करुणानिविः | कथं करोमि संहारमीदसं मक्तमभित्यहयो ॥ भनुपन्य स्मृति तरय सनह।र हरिः स्वयम्‌ । न हि युक्तो वधः स्तो दुदुवक्त।प॑पिर। धरात्‌ दानवे मायया विष्णो वितस्मार पुनः स्वकम्‌ । दुरुक्तिप्तत्कण्डदेशे द्यधिष्ठानं चकर ह उवाच श्रीहरिं दैत्यः कोपत्प्रसफुरिताषरः | मुने सथ मतुकापो देवग्रप्तो विचेतनः ॥ दत्य उवाच- व त्व मतुकामोऽति दुबे मानवाभेङ । भच प्रस्था यिष्यामि त्वामहं यममद्दिरम्‌ ॥ । । न . „१ क, प्ररूलद्‌ा* । ५५१ हवायनयुनिषणीं आयाति जौवनाकाङ्ती मम ताढ्वनं शिशो । न यास्यति पुं बान्धवं न हि दरक्ष्यति न कंपो न जर्‌।संषो नरको न समो मम । देवाः कम्पन्ति मे नित्य के चान्ये मत्तम मुवि न हि संहारकतो च मां सहु क्षमः शिवः | न च ब्रह्मा न विष्णुश्च न मृत्युः काट एव च भम ताठतरूनमङ्क्त्वा पातयित्वा फ्ानि च । अहंकरोषि सहपता महो कस्य तेजसा कर्त्वं बद्‌ बटो पत्यं कमनीयोऽतिपन्द्रः । दुरम जीवनं दातुं मक्चं कयमिहगतः ॥ इत्युक्तवा मस्तके कत्वा प्रेरयित्वा तु तं बडी । दूरतः पातयामाततश्रीडृष्णं मरणोन्मुखः पातयित्वा च तं मूमौ विषाणाभ्यां नधान सः । इष्णाङ्कसरोमात्रेण तद्विषागे बमसूनवुः दैत्यो मञ्मविषाणश्च तमीशं कोपयन्मुने । नम्रां चवण कट मत्नदन्तो बभूव इ ॥ तेजप्ता द्म्धवत्रश्च तमुञ्जम्राह्‌ तत्क्षणे । जञ्वार म्ययितः कोपाद्दार ख॒र्तो महीम्‌ ॥ धृणेयित्वा तु खङ्गं शब्द्‌ कृत्वा मयानकम्‌ । स जगाम रिष्कस्थान दुदुुनखका मिय न च प्ररयामाप्त मस्तकेन महानदी । बो पुष्टि द्रौ तस्मे मृछामाप ततो$पुरः ॥ क्षणेन चेतनां प्राप्य जगाम हरिपनिषि९ । ढमुष्टया च व्यायेतः पूनमूर्छामवाप तः ॥ पुनश्च चेतनां प्राप्य समृत्स्थो व्यथाकुढः | उत्तप्त बृहष्ण्ड मूत्रे च मयमाप ह ॥ लणास्संविक्षणं प्राप्य महाबहपर।करमः । कृत्वा रिरसि गोपिन्दं घृणयामाप्त दानवः ॥ पातयामाप्त मृभौ ते घृ$वित्वा पुनः पुनः | उत्माटच ताख्वृक्षं त ताडयामास म।धवः यया वेक्ष्रहारेण द्‌ानवक््य मवेद्वयथा । तथा बमृव दत्यस्य ताख्वृक्षस्य ताडनत्‌ ॥ गोबधेनं पमृत्पाटश्च षातय।मापि तं विभुः | पपात वेगच्छैटे्द्रस्तस्योपरि महामुने ॥ पर्वतस्य प्रहारेण मूढ।१।प महाबलः । नमृव जजराङ्गश्च रुधिरं च मुद्रमन्‌ ॥८६॥ क्षणेन वेतनां पराप्य समृत्तस्पौ रुष।ऽपुरः । गृहीत्वा पर्वतश्र्ठ परेरयामाप्त माधवम्‌ ॥ दृष्टवा रैकमुत्पतन्तं बेगेन मधुपूदनः। जमराह्‌ दस्षिणकंरे येश्षदण्डवत्प्रमुः ॥ ८९ ॥ पुवैस्थाने पथते तं स्यापयामात्त कौठुकात्‌ । गृहीत्वा देत्यकणो्र पतय।मास दुरतः॥ उत्पत्य च महाविगाच्वकार वेष्टनं हरे! । एषिवंः प्रेयामाप्त त्गाप्रेण खरेण च ॥ गृह्य श्रीहरि वेगा्कतवा मूध्नि महापुर: । उत्पपात्‌ मनोयायी डया ठक्षयोजनम्‌ ॥ प्रहर च तोद निरते च बभूव ह्‌ । ततो गृहीत्वा श्रीकृ पपात धरणीत३ ॥ पुनम युद्धे च बभूव मतले तयोः । मुदा हरिः प्रशाशचप्त प्रहस्य दानवेश्वरम्‌ ॥ भद्धक्त्व बलेः पुत्र धन्पं तज्ञीवनं परम्‌ । स्वस्त्यस्तु ते दानवेन्द्‌ वत्स निष।गतां त्न ॥ भदन स्वशतनाजं १२ निरवांणकारणम्‌ । सवकं सवेपरं ठम स्थानं मनोहरम्‌ ॥ . , ^ ~~~ ~^ ~~~ ~ ~~ ~ ~ 1 १९. अह्‌ । ३९, वम्र । २७, खह्गध। ब्रहमैवर्तपुराण्‌ । ५५३ इत्येवमुक्त्वा क्ष्णः सस्मार चक्रमुत्तमम्‌ । सूथैकोटिसमं दीप्त्या जग्राह ततमुदशंनम्‌।। जिरेप भरामयित्वा च षोडश्षारमनुत्तमम्‌ । विच्छेद छीख्याऽवध्यं ब्रह्मविष्ण॒महेश्रेः ॥ पपात मस्तक मूमो दानवस्य महात्मनः । तेजःसमृह उत्तस्थौ शतपूयेपतमप्रमः ॥ विलोक्य हरिडोकं सं श्लिष्टं कृष्णपद।म्बूजे । संप्राप्य(ष) परम मोक्षमहो दानवपुगवः ॥ गगनस्याः सुराः सरवे मुनयश्च शे मुदा । षरिजातप्रसूनानां चक्रुस्ते तत्न वषणम्‌ ॥ ेददःदुमयः सगे ननतुश्वाप्सरोगणाः । जगुरगन्धवैनिकरसृषटवुमेनयो मुदा ॥ ९८ ॥ रतुत्वा जग्मुः सुराः पव मुनयो हधैविहदाः । बेनुकस्य वधं दृष्ट्व! ततराऽऽनगपुश्च बाङका; नर्य बदिनां प्रष्ठ्वष्टाब पुरुषोत्तमम्‌ । तष्वुबाङकाः सव ननूतुश्च मुदाऽनिताः ॥ दत्वा कृष्णवाम्थां च प्रपक्तनि फटनि च। सवाणि मन्तयामापुबाङाः प्र्टमानसाः॥ मुकवा पीत्वा हरिः शीघ्रे बठेन बाकर; सह्‌ । जगाम स्वार बरहमानेहत्य दानवेश्वरम्‌ ॥ इति श्रीबद्म ° पहा ° श्रीकृष्णजन्मख० नारद्ना ° षेनुकवधो नाम द विदये(ऽध्यायः ॥ २२ ॥ अथ त्रयोविह्योऽध्यायः | भारद्‌ उबाच-- केन पेन बनो गदैमसमवाप ह । दुवोपताः केन दोषेण शश्चाप दानवेश्वरम्‌ ॥ १॥ केन पुण्येन वा नाथ बछिजः श्रीहरेः पदम्‌ । सहेकत्वमु क्ति च पपरा¶ दानवाधिपः ॥ मुने सवै सविस्ताये वद्‌ संदेहेभज्ञन । अहो कविमखे कव्यं नूतनं नलं पदे षद ॥ नाराषण उवाच शणु वत्स प्रवक्षयेऽहमितिहाप्त पुरातनम्‌ । परा श्रत धमेवक्नात१कते गन्धमादने ॥४॥ पाद्मकरपं च वृत्तान्त निवैनने सुमनोहरम्‌ । नरायणकयोपेते कणवयुषमृत्तमम्‌ ॥ ९ ॥ यत्न कंपे कथा चेय तत्र त्वमुपनर्हंणः । आकस्पनीवी सश्रीकः सुन्दरः प्विरयौवनः ॥ पश्चाशत्कामिनीनां च पतिः शङ्ग।रतत्परः । वरेण ब्रह्मणस्त च सुकण्ठ। गायनेश्वर; ॥ अनुक्षणं पपुस्तास्ते सुन्दरं मुलपङ्कनम्‌ । निमेषरहिताः पवा; कामनागप्रपडिताः ॥ ताप्तां प्रागेश्च षटितो विधिना त्वमिव श्रुतम्‌ । दिविानिश्च प्हचरा न जीवनिति त्वया विना पष्पोधाने च रहसि स्थाने स्थाने मनोरमे । गहरेषु च रठनां कन्दरेषु नर्द॑षु ष ॥ कामनेषु च रम्येषु इमशाने जन्दुवानिते । यथामनोरथं ताश्च क्रडां चक्रु्त्वया पह ॥ १ क, सलय । ॥ ॥ । ५५४ देपायनगुनिभणीतं- तदा दैवादविवे; शापादभूतवा रासीमुतो भान्‌ | अधुना ब्रह्मणः पुत्रो ैष्णवोच्छिष्टमोजनात्‌ अपतर्यकरपजीवी च वैप्णवपरवरो महान्‌ । ज्ञानदृष्टया सवेद भियशिष्यश्च धूजेटेः ॥ तस्य करपस्य वृत्तान्तं मुने मत्तो निशामय । विस्तायै दैत्यवृत्ान्ते कथयामि सुधोपमम्‌॥ एकेदव बलेः पुत्रा नाम्ना स्ताहस्निको बीं | स्वतेजप्ता सुरा ज्ञित्व प्रतस्थे गन्धमादनम्‌ ॥। चन्द्नोक्षितसरवाङ्ग रत्नमूषणमूषितः । रल्नपिंहाप्तनस्थश्च बहुपन्यप्तमन्वितः ॥ ११९ ॥ एतस्मिन्नन्तरे तेन पथा याति तिोत्तमा । रुपेणाप्सरपां श्रेष्ठा नानवेषविधायिनी ॥ चार्चम्पकवणामा रत्नःमरणमूषिता | नवयवनसपन्ना कामनाणप्रपीडिता ।॥ १८ ॥ इषद्धास्यपरपतन्स्या दिन्यवच्ं सुिप्रती । कक्रभ्रूमङ्गयुक्ता सता गजेन्द्रमन्दग।मिनी॥ १९॥ स्तनमृरं मुखेन्दुं च दृष्ट्वा स।ह्तिको युवा । वायुना मुक्तवखायाप्तस्या मृष्ोमवाप ह ॥ सा दद्र नेः पुत्रमतीव सुमनोहरम्‌ । परफुह्म।ङतीमालयं विभ्रत्‌ नवयोवनम्‌ ॥२१॥ शारत्पवेणचन्द्रास्य सुरिमितं सुमनोहरम्‌ । इष्टवा त॑ वैता कामात्कराक्ं च चकार पता क्रीडायै चन्द्ररोकं च गच्छन्ती चन्द्रकामुकौ । तस्यौ केन च्छटेनेव मत्ता श्गाररारपा दे ददी च तस्यास्य प्रहस्य वक्रचक्षुपा । मुखस्याऽऽच्छाद्न चक्रे वाप्तपरा पता पुनः पुनः॥ पुखकाङ्कितपतवाङ्ग धर्मकम॑समनवितम्‌ । बभूव काममत्ताया याने कण्डूयन्‌ जलम्‌ ॥ विसतरमार शशधर बदिपुत्रमनोरथा । अहो को वेद्‌ भुवने दुर्य पंश्चङीमनः ॥२१॥ पुश्चस्यां यो दि वितो व्रिभिना स विडम्बितः । बारिप्कतश्च यशसा घर्मेण स्वकेन च वाज्छिते नृतन प्राप्य विनयति पुरातनम्‌ । तदा स्वकमंपताध्या सा को गा तस्याः प्रियोऽग्रियः दवे कर्मणि पैत्ये च पुत्रे बन्धौ न मेरि । दारुणं पुश्चली प्रदा शृङ्गारकमणि ॥ पराण।।षेकं रतिन्ञ ्ताऽदतदृष्टया च पुश्च । रत्न १९ रत्नविज्ञ रिपदृष्टया हि परयति सवपा स्यटमसत्यव पुश्चलीनां न कुचनित्‌ । दर्णा पुश्च जातिनरषातिम्थ ९व च ॥ निप्डतिः दरेमोगान्ते सवषाषत्ि निधितेम्‌। न पुश्चदीना विन्द्र यावचन््रदिवाकरौ ॥ अन्याप्तां काभनीनां च कीट हन्तु च या दया | स्ता नात्ति पश्चदछना तु कान्तं हन्य पुरातनम्‌ कान्तं टट रिनस्त्यव सोपायनव्छः टवा । रतिन्े नूतनं प्रप्य पषतुस्य पुरातनम्‌ ॥ प्रथिना यानि पाषानि पुंशचदछप्वेव मारते । तिष्ठन्ति ताम्धो न परा; पापिष्ठाः सन्ति केचनं पश्यटीपारिपक जं सवेपातकमिधितम्‌ । देवे कमणि पैयै च न दे4 च तथा नरम्‌ ६१॥| अन्न विष्ठा जर मूत्र पुश्चटानां च निश्चितम्‌ | द्त्वा पितुम्यो दुवेभ्यो भुक्त्वा च नरक ्रनेत्‌ दातवे कालसूत्रे पवत्येव सुदारुणे । घोरान्धकारे क मयस्तं दशथन्ति र।निराम्‌॥९८॥ । ^ यमि नि १ कृ. सदा । २ क. कमे°। ~~ | ५ | त्रह्मवेवतेपराणप्‌ । ५५५ पश्चस्यन्नं च यो ङ्क्त दैवाच्यदि नराधमः ¦ सपठनम्मङ्ृतं पुण्यं तस्य नयति निश्चितम्‌ भायःश्रीयशतां हानिरिह डाके परत्र च । तस्माद्यत्लद्रक्षणीय पाकपात्र कलत्रम्‌ ॥ पश्वडी दशने पण्ये या्ापिद्धि भवेद्ध्रुवम्‌ । स्पौने च महापापं तीथस्नानाद्वहुष्यति ॥ स्नान दाने चरते चैव जपश्च देवपूजनम्‌ । निष्फलं पुश्च. नां च मारते जीवन वुथा॥४२॥ कथितं कुरटाख्यानं दुर्य च यथागमम्‌ । सवाई च तयोस्तत्र प्रकृत शण नारद ॥ ४६ ॥ स पुनश्चेतनां प्राप्य तां दृष्ट्वैव बः सुतः | कामातुरः प्रमत्तश्च जगाम ॒कुख्टान्तिकम्‌ ॥ उवाच कुटिल(पाङ्गी पीनश्चोगिपयोधराम्‌ | व्रीडया व।पप्ता वक्त्रमाच्ञ्ते कुवतीं मुदा ॥ सहासिक उवाच-- काऽस्ति त्वे कस्य कन्याऽसि कस्य कान्ताऽप्ति कामिनि | स्वयक्त याप्ति कं सुभ्रूः पुण्यवन्तं मनाहरम्‌ ॥ ४६ ॥ करपान्ते तप्ता पृतं मोक्तु त्वामेव सुन्द्‌।१।य तं याति याहि सा त्व भृत्यं मां कतुमर्॑ति ॥ क्रीणीहि रतिपुण्यन मां मत्यं रतिलोट्पम्‌ | शृ ङ्गारराहपा त्वे च द्र्धार्‌ देहि कामुकि ॥ त्वया स॒ह ममाऽऽश्छेषो विधिना च विनिर्मितः। निरूपिते यत्तेनैव वायते केन तत्परिये ॥ घाक्यं पीयुषपददरो ससिमिते वद्‌ सुन्दरि । शध मुनठताशरोबेन्धनं कुर निनेने ॥९०॥ आपनं देहि कल्याणि स्वर्‌ं कनकपानभम्‌ । स्तनमण्डलकरुम्भ च पात्रयोभ्य प्रदशय ॥ तीष्ष्णान्ञेण कटाक्षेण जरं कुर मामिनि। कामस्तं पदस्पशेनेनारुन कुरु ॥९२॥ जधरोष्टाखत स्वादु दाहि मे क्षभिताय च । पक्दाडिमनीजाभं दन्तं दशेय सुन्द्रम्‌ ॥ गम्भीरनामिं त्रिवटीं द्रष्टुमिच्छमि सन्दर । नीवीपरमोक्षणं कतुमिच्छा मे वतेते सद्‌ा ॥ श्रोणीं पडयामि लङितां मुनिमानप्तमोहिनीम्‌ । शरन्मध्याहूनपव्मानां प्रमामोचनटोचनाम्‌ शारत्पावणचन्दरास्य प्रसन्नं च प्रद्शंय । सा च तद्वचने श्रत्वा तमुवाच स्मरातुरा ॥ दष््वाऽऽतं कःमनगेन मानेक्षयकामिनी ॥ ९६ ॥ तिरोत्तमोवाच- पतिस्त्वत्सटशो नाथ कामिनां मनीषितः । बहिगुत्रोऽपि धर्मिष्ठो रूपवानणवान्युवा दाङ्गारानेपुणः कान्तः कामशाच्रविारदः | सद्‌। मनोज्ञः ख्रीणां त्वं सुवेषश्च स्वमावतः ॥ सुकरे सुन्दरं शान्तं कान्तं दान्तमरोगिणम्‌ । दाङ्गारन्त गुणज्ञ त्वां युगनं रस्तिके शाचम्‌॥ ख्ीमनान्ञं दयां च बिष सन्तमीश्वरम्‌ । दातारमनुरक्त च कान्तमिच्छति कामिनी ॥ एते प्व गुणाः कान्त सन्ति कान्ते त्वपि धुवम्‌ । त्वां न वाञ्छन्ति याः कान्तास्ता अवि. ज्ञश्च व्विताः ॥ ६१ ॥ १ कृ. यात्रायो"। २क.शान्तः। ` ५५६ द्पायनपुनिमणीवं- ` स्तोषं ते करिष्यामि प्मागम्य विधोगृहात्‌। वेषं कृत्वा तु बन्दरायै वात्राऽय तश्य कामिनी ॥ भन्यार्रेषणमात्रेण मविता षमेरष्ुना याश्च धर्मान्न रक्षन्ति तासां च जीवनं वृथा ॥ चन्द्र श्लेषं न जानन्ति यस्ता मूढाः प्रकीर्तिताः । ता एव मातृगर्मस्था न प्रज्ञाः पौरुषे रसैः सववै्यौ मद्नश्न्धरो मरुत्वा्त्कूबरः। एमिर्नाऽ$शिङ्किता यास्ता वाध्विता रतिकमभिः॥ दिवानिश्चं मान्त मे तेषां क्रीडां च विन्तयेत्‌ । विरेषतः कामदेवो निपुणे रतिकमेणि ॥ चन्द्रशृङ्गरमा शेषा ठापनद्ताधिकम्‌ । भद्य तस्य राति दिनं तेन तच्चिन्तयेन्मनः ।.६१॥ तिरो तमात्चः श्रत्वा जहाप्त बरिनन्दनः । सकाभश्च प्तपुखकस्तामुवाच रहःस्थठे ॥ साहसिक उवाच - ब्रह्मणा निर्मिता स च कौतुकेन तिरोत्तमे । अतो वरा चाप्सरततं विद्ग्परतिकेशवरी ॥ सुन्दोपमुन्दयोनांश्चानीपित्तेन प्रयत्नतः । सवरूपगुणाधारा विषिना च कृता पुरा ॥ सै जानापि सवैत्ते विज्ञे सरतकरमैणे । हषेण भरोतुमिच्छामि वद्‌ वो मानसं वचः ॥ अतिपरियश्च को वा च कः स्वभावो वरानने । अकथ्यं गोपनीयं च भोतुमिच्छामि सुन्दर गन्धर्वाणां सुराणां च रात्ता पुण्यवतामपि । सर्वेषां प्राणतुस्या त्वमेष ते कः प्रः प्रियः मुरस्य वचः श्रस्वा प्रहस्य पता तिखोत्तमा । मुखमाच्छानं चक्र विलोक्य वक्रचक्षुष। ॥ सत्य सारमन्तरस्थमभ्यक्तमतिगोपनम्‌ । उवाच मानसं वाक्यमज्ञातं विदुषामपि ॥ पिो्मोवाच- कथनीयं साहसिक पंशचटीनां मनोवचः। ज्रीजार्तीनां च सवासामुपहासकरं परम्‌ ॥७९॥ सर्वेषामपि दरेयं चरितं योषितामपि । विशेषतोऽपि दु पश्चटीनां मनोवचः ॥७१॥ वेदवेदाङ्गक्ाज्ञान्तं सतर जानाति पण्डितः। कान्त नान्तं विजानाति दिश्चामाक्राशयोषिताम्‌ विषादप्याप्रियो वद्धो रत्नदोऽपि च योविताम्‌। युवा ्व॑स्वहतो चेल्माणेम्योऽपि परः प्रियः य॒वाने सुन्दरं दष्ट्वा ह्यत मवति पुंशचदी । विशेषतः सुवेषं च हइषटैव इतचतना ॥ निमेषराहिता त्य रोचनाम्यां पिबेन्मम्‌। योनो हं क्षरेत्तस्याः सथः कण्डूयनं मवेत्‌ ॥ मनोऽतिशोटमस्थे सवाङ्गानि चकम्पिरे। जडीमतं शारीरं च प्रदग्धं मदनानत्‌ ॥८ १॥ संप्राप्य ते चेद्रहसि सौऽऽखाप कुरुते स्फुटम्‌ । सकयान्ञ रमेरवक्त्र दशेपित्वा पुनः पुनः ॥ तथा यदि वश कत न शाक नितिन्द्ियम्‌ | स्वमङ्गं द्रोधित्वा तमन्तरवकंय स्फुटं वदेत्‌ दुःप्ताध्ये नायके दुःखं मवेदाजन्मजन्मनि । तत्तस्य तत्परं प्राप्य तं विस्मरति पुशङी ॥ पश्वखीनामप्रियः क! कः प्रियो वा महीतले । योऽतिशुङ्गारनिपृणः प्त च प्राणाेकः प्रियः १ क, त्वकतो महा नाप्सरो वि“ । ४ $, इत्र" । ्रह्मदेबतंपुराणश्‌ । ५५७ वजार एति पर भ्रातरं पितरं प्रम्‌ । विरिष्टं नूतनं पराप्य प्व त्यजति छीरया ॥ ८६॥ नि दानेन न मानेन स्येन स्तवनेन वा । नोपकारेण प्रीत्या वासरा साध्या सुरतिं विना ॥ ` शयने भोजन चःपि समने ज्ञाने दिवानिशम्‌ । नित्यं सत्पुरुषा छेष स्मरन्ति कुठटाः जियः ाङ्गारनिपुणानां च ध्यौनप्ताध्या चिरं परम्‌ । दारुणा पुंश्चलीज।तिः प्राथयन्ती नवं नवम्‌ वोता कुख्टानां च चरित्रं कथितं मया । अकथ्य गोपनीयं च मम हद्रचनं शुणु ॥ ९०॥ मम सन्ति प्रियतरा गन्धर्वेषु सुरेषु च । य॒वानो रापिदुराश्च कामशान्नविशारद।:॥ ९१ ॥ विक्षतः शशषरे स्नेहो मे विधते परः । ततोऽतिरिक्तः सवेस्मादपि कामः; प्रियो मम प्रियो मे कामप्तटृशो न मृतां न मविष्यति | समरस्य स्मरणात्तृणे सुस्तिग्धं मान मम॥ इत्येवं कथितं सवेमात्मनो योषितामपि । आज्ञां कुरु महाराज यास्यामि चन्द्रतनिविम्‌॥ चन्द्रस्यानात्तव स्थानं समागत्य सुनिश्चितम्‌ । स्तोषं तव दत्य करिष्यामि न संशयः त्वैवं बदपुश्रश्च जहापोचेः पुनः पुनः । सा वक्रचक्षषाऽऽरोक्य तं जहाप्त स्मरातुगा छेन दशौयामासत कठिन स्तनयीयुगम्‌ | चारुचम्पकवणोमं वतुं वीनमुच्छितम्‌ ॥९७॥ श्रोणीं सुकरिनां रम्यां रम्मास्तम्मविनिन्दिनीम्‌। सरकराक्षं रमेरमुख कपो पुरुकाशितम्‌ रहःस्थानं समाप्ता कामेन हतचेतना । पका श्वितसवाङ्गी छोचनाम्यां पपौ मुखम्‌ ॥ तस्य रूष च वेषं च द्रौ दशी पुनः पुनः । मरलस्याऽऽच्छादनं मावात्कुवेती सृकष्मवास्प्ता सतिकामातुरां दष्ट्वा सुराज्ञो बङिनन्दनः । पप्रच्छ कामिनां कामी माव विज्ञातुमुत्मुकः साहसिक उबाच- किं करिष्यति मां सत्यं वद्‌ पङ्कजङोचने । कायोन्तर्‌ करिष्यामि सुचिरं स्थातम्षमः॥ कामिनीषु बात्कारो न धमो धािणां त्रये । विशेषतोऽतिविदुषां नास्माकं स्वकुोचितः श्ङ्गारं देहि वा गच्छ रति करं सुरान्तिके | कः क्षमो वा वकत पुटी बहुगामिनीम्‌ दानवस्य वचः श्रत्वा श्ष्ककण्टोष्ठतादटका । आत्मानमषमेमन्या भिद्यपाना स्मराज्ञतः विोत्तमोवाच- कथमेवं बरूहि(षि)त्वं मे कान्तः प्राणाधिकः प्रियः । कथं वा कोपयुक्ताऽप्ति कुर काप मनीषितम्‌ ॥ १०१ ॥ त्वामेवं विमुखं कृत्वा यामि शन्द्रान्तिकं यदि । तवाभिशापात्त्रैव स्यो विघ्नो मविष्यतिं विहारं कुरु मद्र ते करिष्यति हरिः स्वयम्‌। पदे पदे शभ तस्य यः ्जीमानं च रक्षति॥ अवमन्य लियं मूढो यो याति पुरुषाधमः । पदे षदे तदङ्ुमं करोति पवेती सती ॥ अ 11 १ फ, मान । ५५८ दैपायनमुनिषरणीवं ~ तिोततमावचः शचत्वा जहाम बिनन्दनः | काभ्राज्ेु निष्णातः तदभाव बुबुधे सुधी भावं विज्ञाय मावन्ञः कमराखरावरारदः । करे धृत्वा समाश्छिष्य चचम्ब मृलपङ्जम्‌। नगम च तया तताप ग न्पमादनगहरम्‌ । ददश तत्र गत्वा च स्थान जन्तविवार्जतं म ॥ सत्थाप्य रतनदृ पाश्च पूं च सुमनोहरम्‌ । शय्यां रतिकरीं छत्व पुप्वाप च तया स्ह्‌॥ नानाप्रकरशुज्ग।र चकार काममोहितः | तिलोत्तमा वु तुष सुराद।५ [चक्षणम्‌ ॥ कष ११२।तरत्‌। तष्टा बमूव रपिकेश्वरी । दिवानिशं न बनपे नवततगममूुसता ॥ ११९ ॥ क्ष, क, तलात्तमा काममाबाट्रस्ि त्रमवाच्‌ ह । छत्वा वा6 प्रागेश्च स्तनयारन्तरे मुद्‌ ॥ तिहात्तमाबाच- न्दा व्र्वाम्यहुं कान्त मुखचन्द्रं मनोहरम्‌ । वभत य्रभाद्न कदा मे मविता पनः ॥ जथ ।क सपमाश्वयं गुणो वा तव दनव | धवं शृङ्धारानपुणस्त्वत्परो नास्ति कश्चन्‌॥ ना ।वह्मरा५ कलन पुरषः षट्पदो यथा | ज्जीगां पत्पुरुषाछेष आनीवं मनति स्थितः तत्तमः इुभरिन पुण्यात्पुण्यवतां मवत्‌ । प्द्विच्छरो दुःखहेतुगेरणद्तिरिच्यते ॥ मा जनात्स्वगवापाद्मि च दुरमः । त्संग; पृतमयाऽप्यसत्सगा विषाधिङः | नप ।तषठ महाराज पुनराटिङ्गनं कुर। त्वया सा मम प्राणा यास्यन्ति चेतप्ता सह्‌ ॥ रल वमुकत्वा कुञ्टा कृत्वा वन्तपि सद्रम्‌ । पमङ्गतङ्गोत्पर्का मूछोमाप सखन च ॥ <च्यािङ्ननालापात्सोऽततिकामी बभूव ह | यथा द कृप्णवतमो वधेते हविषाऽअधिकम्‌ वकार शूह्गारमपतुराोऽशविधे मुने, चुग्बनं च नवविध यथास्थानि यथोवितम्‌ ॥ सदन्तकरैः क्रीडां चकार विविधां पन; । काङ्कणान। कङ्कणानां बभूव शञ्द उस्वणः॥ "इव तप्तस्तेन ध्यानमङ्गो बभूव ह। भचषटस्य तयोश्तत्न वत्मीकाच्छादितस्य च ॥ पायात्तिन कुवतश्च गन्धमादनगृहरे , -यायत्च्चरणाम्मान कृष्णस्य परमात्मनः १२९८॥ ¶ पपात तयाः प्र्मापस्ये महामनौ । कामात्मने त ।हं ज्ञानं कामेन इतचेतप्रोः॥ पहता चतना प्राप्य प्रज्वछन्न्रहमतेजत्ता | ददश $रतत्ता तु मूानरुन्मस्य छचने ॥ सिकानिरा न जानन्तो संयुक्तौ काममोहितौ । दष्ट्वा चुकोप तेजश्व ददरांशो मगवानविभः उवाच तौ विहारनते ` कङ्क नचनः | ध्यानपाप्पदाम्मोनाविच्छेदोद्ि्मानत ॥ दुवासा उवाच- उतिष्ठ गदभाकार निल पुरुषाधम | भक्तप्रभनत्य बः पुत्रः पप्तमपममः ॥ ९ व मानवा वऽ१ पत्यगन्धवरन्षप्ताः ¦ लज्जां कर्व॑ननि सततं स्वनाता च पशूनिना ५ (4 = र कटस्नानहाना च सरनापिविरोषतः | तप्मात्तं दानव्ेष सरयोनि नेन।धुन। ॥ ब्ह्मवेवतैपुराणम्‌ | ४५५९ तिरोत्ते त्वपुत्तिष्ठ छजाहीना च दश्वटी । एताश छदा दैले वनं योनि च दानवीमू इत्येवमुक्त्वा पत मुनिस्तस्य तत्र रपा जन्‌ । त च इष्टदुमींताबुर्थाय त्रीडिते। मुनिम्‌ साहसिक उवाच- त्व ब्रह्मा त्वै च विष्णुश्च त्वे च पताक्षानमहेशरः। हुत।शनस्त्वं सू५श्व॒दष्टिसित्य- न्तक्रारकः ॥ १६७ ॥ ्षमापराध मगरन्ङृषां करर कृपानिपे | मृढापर्‌ाध सतते यः क्षमेत सदुश्रः॥ १६८॥ इत्येवमुक्त्वा दैयनद्रो ररोदोचः परो मुनेः । कृत्वा तृणानि दशने पपात षरणाम्बुने ॥ विरोत्तमावाच- हे नाथ कर्णातिन्धो दीनबन्धो कृपं कुर्‌ | मिधिो च सर्वेषं पृढा ्ीनातिरेव च ॥ ततोऽतिमत्ता कुख्य पदा कमाद्धरा परा । छ्जा मीपिश्चतना च न सनिति कामुके विमो इत्युक्त्वा रदनं कृत्वा जगम शरण मुनेः | मिना विपत्तौ केषांचिज्ज्ञान भति मृते ॥ तयेषटवा च वैकल्यं बमूव कर्णा मुनेः ॥ १४२ ॥ दुबासा उवाच-- अतिदापः प्रततादो व। मेदेवेन दानव । पत्कपिरपकीर्तिवा प्राक्तनप्रमवा धुरम्‌ ॥ विष्णुमक्तबङ; पत्रः पद्वेर्रमवे। जनः । जनकाद्विष्णुभक्त 9६ जानामि त्वां सुनिश्चितम्‌ जनकस्य स्वमवो हि जन्ये तिष्ठति निशितम्‌ । यथा श्रकृष्णगदा ङ्कः कार यर्वशुमस्तके संप्राप्य गोदमी योनि वत्त निव।गतां बन । पृवं कृष्णाचैनफङं न हि ड पततां चिरात्‌ वृन्दारण्यं तापनं व्रज श्र त्रनानिकम्‌ | भागांस्तयकत्वा हरशक्रा.मुकि प्राप्प्यति नेश्चतम्‌ ॥ १४०॥ तिोत्तमे भारते त्वे बाणपुत्री मरिप्यतनि। श्रीक्ृष्नौतराररषेण पुनः पूता भवि ॥ इत्येवमुक्त्वा स मुनिर्विरराम महामुने । तौ जममृतुयधास्थानं प्रणम्य मुनिपुगत्म्‌ ॥ त्युक्ते सनेवृ्तान्ते देत्यस्य खरजन्भनः । पिरोत्तमा बाणपुतर ह्युपाऽगिरुद्धक। मिन ॥ इति शरीतरह्म० मह। ° श्रीहृष्णजन्मल ० नारदना ° पिलोत्तमाबशिपुत्र - मैह्यशापप्रस्तावो नाम त्रयोविंरोऽध्यायः | २३ | भथ चतुविशोऽघ्यायः | भारायनण उबाच-- निगूढं गणु वृत्तान्तं मुनेदुवापो मुने ; अहोऽय दूरत्तयोगः कथं तद्वरतप्तः ॥ १॥ ५६० ्पांयनशुनिभणीवं - दृष्ट्वा तयेव शृङ्गारं मुनिः कामी बमूव ह । नितेन्धियोऽसत्संसगौदोषः सांसगिको मवतु सहसरा तस्य हृदये बमृव सुरते सहा । तपस्तप्त्वा तत्र द्ध्य कामिनी मदनाहुरः ॥ एतरिमन्न्तरे तेन पथा याति मुनीश्वरः । भ्रथयन्त्या पति सन्तमेवैश्च सुतया सह ॥ उरूद्धगो नह्मणश्च परा कसे तपश्यतः । उ्वेरेताश्च योर्गानद्र ओवेस्तेन इति स्खृतः॥ तश्य जानृद्धवा कन्या कन्दी नाम विश्रुता । दुवा तपत प्रायन्ती नान्यं मनति रोते सुतो हि मुनिश्रेष्ठो मृनेदुवौसप्तः पुरः । तस्थौ महाप्रप्तनश्च जवद्दश्निशिखोपभः ॥ मुनान्द्रोऽपि मुनीन्द्रं तं पुरो दृष्टश ससंभ्रमः । भ्रनवेन प्मुत्तस्थो ननाम च मुदाऽन्वितः लीर्वो दुवात्त तत्र समा छ्छिष्य मुदाऽनिितः। उवाच मुनये सवै कन्यकाया मनोरथम्‌ अवे उवाच- विरूयाता कन्दी नाम मम्‌ कन्या मनोहरा । प्रौढा त्वामेव ध्यायन्ती श्रुत्वा वाचिक वरकेत्रतः ॥ १० ॥ भयो नि६मव। कन्या तेदक्यं मोहितं क्षमा । स्वैरूपगुणाषारा दोषेणैकेन संयुता ॥ अतीव कटहाविष्टा केपेन कटुमापरिणी । नानागुणयुतं द्रव्यं न त्यनेदेकदोषतः २१ ॥ आ वस्य वचनं श्रत्वा हषैशोकान्वितो मुनिः । ददश कन्थां पुरतो गुणरूपक्तमागिताम्‌ कर्त्पवेणवन्दरास्यां शरत्पद्कुजटोचनाम्‌ । शद्धापप्रसन्नास्यां पौनघ्नोगिपयोषराम्‌ ॥ नवयोवनप्युक्तां पर्यन्त वक्रचक्षुष। | रत्नाहकारशोमाढचां वहूनिशुद्धं शुका निताम्‌ मुिमृभोद तां दष्ट्वा कामबाणप्रपीडितः | उवाच तं मुनिश्रेष्ठ हृदयेन विदृथता ॥ दुबासा उवाच- नारीप त्रिभुवने मुक्तिमागनिरो धकम्‌ । व्यवधानं तपस्यायाः सतत मोहकारणम्‌ ॥ कारागारे च सप्तरे दु१ह निगडं परम्‌ । अच्छेदं ज्ञानखद्गेश्च महद्धिः श करादिभिः॥ सङ्गेच्छायापी रिकतं च कभमोगात्परा्परम्‌ । इद्धियादिद्धियाधाराद्वियायाश्च मतेरपि ॥ आदेहं सङ्गिनी छया भोगान्त मोग एव च } दरेद्धियाणि जीवन्तं विधा चवा. व।खिनम्‌ ॥ २० ॥ मति्येवावशौडान्ता सुकली जन्मनि जन्मनि । यावज्जीव च पुद्जौको न तावज्जन्मखण्डमम्‌ यावच्च जिन जन्म तवद्धोगः सुखावहः । परं मुनीन्द्र सवेस्म द्वरिप।दाग्न पवनम्‌ ॥ ध्यायतः कृष्णपादाञ्नं मम विघ्नं बमूवह । न जाने कर्मदोषेण केन वा पृवेजन्ममः॥ पस्था पह दृ्गारं इ प्यस्य मन्मनः | बमूव कामकयुक्त दत्तं घातनं च तत्प्‌ ॥ क स्वं तव कन्यायाः कटूक्तिशतकं मुने । धर क्षमां करिष्यामि दृस्यामि च ततः फठ्‌ ब्ह्मयैवरमपुराणय्‌ । ५६१ सर्वतो ऽप परा निन्दा खरीकटूक्तिसहिष्ण॒ता । अतीव निन्दितः सत्स ख्लीनितो भुवनत्रये तवाऽञज्ञां मस्तके कृत्वा ग्रहीष्यामि सुतां तव । उपेतां कामिनीं स्यक्त्वा काढपूत्र बनेन्रः रहस्युपास्थतां कामातपुश्चडीं चेजितेद्धियः । परित्यनेद्धमेभयाद्धर्मान्नरकं ब्नेत्‌ ॥ इत्येवमुक्त्वा दुवा विरराम मुनेः पुरः । मुनिरदोक्तविषिना ददौ तस्मे सुतां मुने ॥ स्व्तीतयुवाच दुवौस। मुनिश्च यौदुकं ददो | कन्याप्तमर्षणं कृत्वा मोहाचैव रुरोद ह ॥ मछोमवाप स॒ मुनिः स्वक्न्याविरहा तुरः । अपत्यभेदश्योकौघः स्वात्मारामं न मुश्चति ॥ षणेन चेतनां प्राप्य बोधयापात्त कन्यक्राम्‌ । मृतां त।तविच्छेदाद्ुदन्ती श्चोकप्तयुतम्‌ आं उवाच - शृणु वत्से भवष्यामि नीतिप्रारं सदुेभम्‌ । हिते सत्यं च वेदो क्तं परिणामसुखावहम्‌ ॥ स्वकान्तश्च परो बन्धुरिह के परत्र च | न हि कान्तात्परः प्रयान्‌ कुटल्लीणां परो गरः देवपूजा त्रत दान तपश्चानशनं जपः । जानं च सवती दा स्वमखेषु च ॥ ३५॥ प्रादक्षिण्यं परथिव्याश्च ब्राद्यणातिधिसेवनम्‌ | पवाणि पतिसेवाया; कलां नादन्ति षोडशीम्‌ किभेतेः पतिभक्ताया अभक्त याश्च मार्‌१। यदा दुःखी सुखारम्भे प्राकाङ्कषः; प्रथमो पेत्‌ पातिमेवाषर .षम॑ः सवेश्ान्ञेषु पठ्यते | स्वप्रज्ञानेन सतत कान्तं नारायणापिकम्‌ ॥६५७॥ षट तच्चरणाम्भोजसतवां नित्य करिष्यति । १२द्‌/पेन कोपेन भमेणावज्ञया सुते ॥६८॥ कट्‌ क्ति स्वामिन; साक्ष।त्परोक्ानन करिष्यति । खिषा वग्वोनिदुष्टायाः कमतो मारते मुवि प्रायश्चितं श्रते नालि नस्कं ब्रह्मणः शतम्‌ । सवैधमेषरीता या कटूक्ति कुरुते पतिम्‌ ॥ ` शतजन्मकृतं पुण्य तस्या नदयति निश्चितम्‌ । द्वा कन्थां नोचिता जगाम मुनिपुगवः॥ स्वात्मारामः स्वाश्रमे च तस्थो खरीर्ाट्‌तो मुदा । समोगेच्छ। वत (चेत्ते कामी पतप्रषकामि- नाम्‌ ॥ ४२॥ अहो सुकृतिनां कामो वाुखामात्रेण किष्यति । शास्यां रपिकरीं कृत्वा मुनिश्रेष्ठो महामुने शुम क्षणे गृहीत्वा तां सुष्वाप निजने प्रियाम्‌ । नारीरपतानभिज्ञः स्याद्‌जन्म मुनिदगः॥ तथाऽपि सुरती विज्ञः कामासखतिसारद्‌ः | नानाग्रकरं श्ृ्ध।रं चकार विधिपूैकम्‌ ॥ नवपेणममत्रेण मृदौ सपाप कन्दी । मूच प्रप मुनिश्रेष्ठो बुुपे न दिवानिशम्‌ ॥४१॥ एवं प्रतिदिनं तत्र चकार सुरति सुने । शदिग्धाया रिद्ग्धेन बमूव सगभः समः ॥ ४७॥ सेनमुष गृहाप्तक्तस्तपस्त्यकत्व। मुनीश्वरः । कर पि कहं नित्थ कन्दी स्वामिना ह्‌ ॥ मुनीन्द्रो बोषयामाप्त नीतिबक्येन कामिनीम्‌ । सा तन्न बुनुषे किंचित्करोति कलहे स्पहाम्‌ तातदत्ज्ञनेन प्ता न शान्ता बभूव ह । न हीयते प्नोेन स्वमावो दुरतिक्रमः॥९०॥ ` ७१ ५१२ दैपायनमुनिपणीत॑- नित्य कटति कानतं सा करोति हेतुना पिना } जगव्प्रकम्पितं येन तया कोपासप कम्पितः तया कृतां कटूक्ति च क्षमापतस्थां चकार ह । बाधयामाप्त तां नित्य स्त्या मोहाद्यानिधिः कट्‌[क्त शतकं पू0। तत्केन बमूवे ह । क्षमां चकार कृपया कटूक्ति च शताधिकम्‌ ॥ पनकटूक्त्वा नियते प्रदग्धं मानसं मुनेः । तस्याः कट्‌क्तिकारिण्याः कमं पृण नभुव इ स्व।त्मारामा दयालुश्च कोपं त्यक्त न प क्षमः। शशाप कामिनी महाद्धस्मराशिमभेेति च मृनेरिङ्गितमात्रेण भस्मप्तात्सा बमूव इ । एवमत्यु च्छृतानां च न कल्याणं जगत्रये ॥ शरीरे मघ्मसताद्ूते भरतिनिम्बः स चाऽऽत्मनः । जीवस्तत्रान्तरितषस्थो ह्युवाच विनयात्पमुम्‌ जीव उवाच- हे नाथ सवेद त्वं ततं ज्ञानचक्षषा | स जानणपि समैन्ञः किमहं बोरयामि ते ॥ सदुद्छिवा कटक्तिव कोषः सताप एव च । कोभो मोहश्च काश्च क्षुलिप।स्ादिकं च यत्‌ र्थो कायं च न।शश्च इर्यादरयं समुद्धवम्‌। समै शरीरषप च न जीवस्य न च।$ऽत्मनः सत्तं रजस्तम इते शरीरं (जेगुणातमकम्‌ । तच्च नानाप्रकारं च निबेध कथयामि ते ॥ शिचित्सरव॥ परिक्तं च ।कवचिटव रज।धिकम्‌ । तम्‌।तिरिक्तं किंचिच्च न समे कुत्र चिन्मुने सत्तद्य। च मुक्तीच्छा कमच्छा च रगगुणात्‌ । तमोगुणाज्जीवदहिंसा कोपो ऽ्हकार एव च बे।१।त्कटक्ति।गयत कटुक्त्था शस्ता म॑वेत्‌ । तया चाप्रियता सदयः शन्तुः कः कस्य मूत को ग भियोऽभियः कोवा किमित को रिदिभेत्‌ । इन्दियाणि च बीजानि सर्वत्र शत्रुमित्रयोः प्रणाधिकः प्रियः द्ीणां मतुः प्राणापिका मिया । बमू3 शत्रुता सयो दुकंत्या च क्षणाद्‌द्रयोः यद्रत। तद्वत > कामदोषेण वे प्रभो । क्षमापर्‌। ध निखिटं (क कतम्ये वद्‌ाध॒ना ॥६५॥ फर करोमि क यामीति मविता कुत्र जन्म मे| तव नान्यस्य जायाऽहं मविष्ामि जगश्रे हप्यवमुक्त्वा जीवश्च नभतो वमव इ । मृशछ॑मव।प स मुनिः शोकेन इतचेतनः॥&९॥ प्वात्मरामे। महन्ञानी जहार चेतनामहो । खीविच्छेदो विदग्धानां सनेशोकात्परात्परः ्ष५न चेतनां नाप्य प्रगा्वक्त्‌ समु्यतः। तत्र योगाप्तन कृत्वा चकार वायुधारणम्‌ ॥ एत ्मि्नत९ तन जम नाह्मणोऽभकः | दण्डी छतर रक्तवाक्ता पिभ्ातिखकमृततमम्‌ ॥ पमत; रेवावम य भज्वढन््रह्मोजपता । वयताऽतिरि डः शान्तो ज्ञानी वेदाविदां वरः ट्वा श्रम दुवः प्रणनाम ह । वाप्तयामात्त तत्रैव पृजयामातत मक्तितः ॥ उवाच ब्राह्मणवहटुद्वा तस्तं प्दाङ्ञिषम्‌ । तद्शनाद्‌ाश्िषा च प्व दुख गतं मनेः ॥ चिद्रूप क्षणं स्थित्या तमुवाच मिचक्षणः । पीवृषतुस् नीत्योषं नीतिशचाज्ञविशारद्‌ः॥ अ १ क्‌. “पुभुषि । २ ख, निस्यीष । ब्रहमवैवतपुराणपू । ५६३ डिक्रुवाच- तवै जानाति पव्ञ गरोमन्धपर्तादतः । किं तत्व त्वामहं विप्र एृच्छामि शाकके।तरम्‌ ॥ प्राह्मणानां तपो धभस्तपःसाध्य जगत्रयम्‌ । स्वध १ पारत्यज्य किमिदानीं कराषि मोः॥ का कस्य पत्नी कः कान्तः कस्या व। मुवनत्रये । मूखाणां वश्चनां कतु कराति मायया हरिः मिथ्या पर्न तवेयं च क्षणात्तेन गताऽधुना । न हि सत्यमदृह्य च मिथ्या यत्राचिरस्थितिः एकाऽनेशा च मगिनी वसुदेवसुत हरः । १वत्यशसमृद्भृता सुषौ खा चरजीविनी ॥८१॥ करप क सन्दरी स्रा तव पत्नी मविष्यति। मनो देहि तपस्याय मुदा कतिपय दिनम्‌ ॥ कन्दली कदछ्ीजातिभाष८१ति महीतले । शमदा फट्दा कान्ता सकृत्पता सदटेम। ॥ कंटपा न्तरे शान्ता तव पत्नी मविष्थति । अत्याच्छरतस्य द्मनमुचित च श्त श्रतम्‌॥ इत्येवमुक्त्वा शधि च विप्ररूपी जनादेनः। द्रवा ज्ञानं च विप्राय सोऽन्तधीनं चकर ह ॥ मुनिः सवै भ्रमं त्यकत्वा तपस्यायां मनो दघे । कन्दी कदखीजातिबेमृव धरणीतल ॥ देत्यस्ताख्वनं गत्वा बभव गदं माकृतिः | तिरोत्तमा बाणप्री बमव समये म॒ने ॥८७॥ ` देत्येनद्रे विष्णचकरेण प्राणांस्त्यक्त्वा सवानच्छितमू । संप्राप्य चरणाम्भोजं मनेरापे सुदुकेभम्‌ काठ तिोत्तमा मूर्वा जगाम स्वाखये पुनः| कृप्णपौतरालिङ्कनेन पारिएणमनोरथा ॥ इत्यव कयित श्रत्वा श्रीङष्णास्यानमुत्तमम्‌ | पदे पदे सन्द्रं च किं मुयः भ्रोतुमिच्छप्ति॥ इति श्रीनह्म० महा० श्रीङष्णजन्मल० नारदना ० तालफटमक्षणप्रसङ्ख बहिपृत्रमाक्षो नाम चतुर्विशोऽध्यायः ॥ २४ ॥। अथ प्ञ्चविक्षोऽध्यायः | नारद उवाच- तं किमद्धते ब्रह्मन्‌ हरश्वरितमङ्गटम्‌ । विरषतस्तव खे ह्यतीव समनाहरम्‌ ॥ १ ॥ क तायां मुनिकन्यायां शा ददुगोप्तसो मुनेः । किं चकार समागत्य तन्म ब्रूहि तपोधन ॥ नारायण उवाच- सरस्वतीनदीतीरे तपस्य कुवेतो मुनेः । पषात पौतमृष्वाच्च घायमाणे च वायुना ॥३॥ पथिष्यां पतिते वस्ने तपरत्यकंत्वा मुनीश्वरः । ध्यानेन बुनुभे स कन्या संबान्धसंकटम्‌॥ जगाम शोकाविष्टेऽपि तण जामातुरश्रमम्‌ । सिषेच प्रथिर्वीरेणुञ्छवन्नयननिन्दुना ॥ गत्व$ऽदयसमीपं च विप्रः कातरमानप्तः । हे वत्से कन्दर्छत्थिवमुवाच च पुनः पुनः ॥ णण णण १९, ब्रह्मन्‌ । ५६४ पायननिमणीव- शरस्य स्वरं ज्ञात्वा दुवास। मयरिहिलः । बहिनेमूव शीध् च पपात चरणाम्बुजे ॥७॥ प्रणम्य श्वक्ुरं शाकाद्विरलाप मृशं पुनः । प्रवृत्ति कथयामाप्त मृतो सुनिप्त्तमम्‌ ॥८॥ रत्वा वाती हुचाऽविष्टः ५प।त धरणीतटे । मूछमाप महाज्ञानी निष्ठो हि यथा मृत; सृत दृष्ट्वा प्त दुवाप्ता मेने मनसि कटम्‌ । चेतनां कारयामाप्त प्रयत्नेन महामुनेः ॥ संप्राप्य चेतनां शौघमुवाच ते परः स्थितम्‌। नामातरं श।कयुतं मीत प्रणतकंषरम्‌ ॥ महाशोकादश्रुपुण रक्तपङ्कखोचनम्‌ । कोगत्कम्पितवाञ्छश्वत्सनस्तः स्फरित।धर;ः ॥ अवे उव।च- अये ब्रह्मन्नत्रिव॑श पोज्रर्त्वं जगतीपतेः | स्वल्पदोषे बहुतरः कृतो दण्डस्त्वया कथम्‌ ॥ त्वश्जन्म € करांशेन शिप्यरतस्य जगदुरोः | वेदवेदाङ्गविज्ञश्च सवन्ञो गुणवान्स्वयम्‌ ॥ भनसुया महासत्व कमटांशा तव प्रसूः | न जाने केन दोपेण तव चेतादृशी मतिः ॥ गुणवाज्ञनको यस्य माता गुणवती सती | तयोः पुत्रो द्याहीनां गतिः सूक्ष्मा श्रुतरहो ॥ मम प्राणाविकरा कन्या मुदा त्वयि समर्पिता । महागुणान्विता स्वद्पदे।षण परिमिता वाग्दुष्टायाश्च दण्डो हि परिदा; श्तौ श्रत ¦ तवया क्रोध।दयदि त्सक्ता पित्रा यत्नेन पारितं मद्पत्य स्वल्पदापे यतो भस्मीकरत्‌ त्वया । पराभवस्तव महान्भविष्यति न सशयः ॥ महतां क्षद्रजन्तुनां सर्वषां जीविनां सदा । सष्टा पाता च शास्ता च भगवान्करणःनिश्वै इत्यवत्व। च मुनिश्रेष्ठा विरुप्य च पुनः पुनः। देऽ वतसे ह्ययी त्युक्त्वा जगाम स्वाठयं रषा गते मुनीन्द्र दुवा विलाप मृश पुनः | ज्ञानेन विस्तः रो।को बभूव द्विगुणः पुनः ॥ शोकानढो हि कटेन विच्छिन्नो ज्ञानम्मना ¦ बन्धुद्चनहष्केन्धदानेन वेते पुनः ॥ स्मारं स्मारं प्रियां तत्र विरप्य च पुनः पूनः । बोधयित्वा स्वमात्मानं तपस्ायां मने द्धौ इत्येवं कथितं सवै मुनेः शापस्य कारणम्‌ । बभूव तस्य कटेन दुःसहश्च परामवः || नारद उवाच-- दुवासाः शेकर्यां शः शिवतुद्यश्च तेनसा । तेजसी क महानेव चकार. तत्पराभवम्‌ ॥ नारयण उवाच- अम्बरीषो हि राजेन्द्रः सुयवश्चसमुद्वः । श्रीङकृप्णचरणाम्माने तन्मनाः सतत मुने ॥ न राञ्थेषु न मायासु न पत्रेषु प्रनामु च | न संपत्षु क्षणं चित्ते पृण्यकमार्जेताप् च ॥ ध्यायतेऽहनि२। वर्मा स्वभे ज्ञाने ह्रिं मृदा । महाजितेन्दरियः शान्तो (रिष्णुक्रतपरायणः। एकाददीत्रतरतः कृष्णपुजाघु तत्परः । सवेकपेस्विपरश्च कता इ.प्णािंतपु च ॥२०॥ सुतीक्ष्ण षोडशारं च हरेश्चक्रं युद्रनम्‌ | तेपा हरितस्य च पूयेकोटिप्तम्मम्‌ ॥ बरह्मवेयतेपुराणम्‌ | ५६५ ्रह्मादिमिः स्तूयमानं पूनिते-च सुरापुरैः। प्रमुणा रिते शशचद्रक्षाये नुपसंनिषो ॥६२॥ एकादश्षीत्रते कत्वा धाद्षीदिव्से सति । स्नात्वा विधाय पूजां च कारेन विधिपृवंक्रम्‌ द्रवा दानं बराह्मणेभ्यः सुवणेरनतादिकम्‌ | त्राह्मणान्मोनायित्वा च मोनन।धमुवाप॒ ह्‌ एतरिमन्नन्तरे विप्रस्तपस्वी क्षतो मने । दण्डी छत्री डुङ्धवाप्ता निभ्रत्तिटकरमुत्तमम्‌ ॥ नटिरीऽतिङशसमतः शष्ककण्ठोष्ठताटकः । तत्रा ८ऽनगःम मगवान्दरगोतता नृपतेः पुरः ॥ सच दृष्ट्व मुवीन्द्रं तमुत्थाय च प्रणम्य च | दत्वा पां च पंप्रीत्या स्वण्तिह।सनं ददौ तस्मे दत्वाऽऽरिषै विप्रः समवाप सुखाप्तन। प्रपच्छ राजा त परीतः काऽऽन्ञा ते वद्‌ कामितम्‌ पेन्द्रवचनं श्रत्वा तमुवाच महामुनिः । बुभुक्षितस्य म र।जन्देह्यन्न विधिपृवेकम्‌ ॥६९॥ फ त्वघमपषेणमन्तर जप्त्वाऽऽयाम्ष्चिरेण वे । क्षण प्रतीक्षतां राजन्नियुरेत्वा च गतो मुनिः|) गते विप्रे तु राजर्िश्चिन्तां प्राप दुरत्ययाम्‌ । विलोक्य विगतप्रायां द्‌।दश्चीं भयम्तयुतः | एतारिमन्नन्तरे तत्र समायान्तं गुरं मुद्‌। । नत्वा निवेद्य सवै तु नुपतिः तमुवाच ह ॥ नाऽऽयाति मुनिशादंखः प्रयाति द्वादश्ची तिमिः ¦ सकटेऽस्मिचिषेयं च विविच्य विधिपृवैकम्‌ दघ वद्‌ मुनिश्रष्ठ मद्रामद्रं च मामित ॥ ४३॥ श्रत्वा नृषोक्ति त्वरितमुवाच मुनिषगवः | हिते तथ्यं च वेदोक्तं परिणामसुखावहम्‌ ॥ वासिष्ठ उवाच-- द्वाद्शयां स्मतीतायां चयाद्या तु षरणम्‌ | उषवाप्तफटं हत्वा व्रतिनं हन्ति निशितम्‌) ्हमहत्याप्तम पापं मवेत्तस्य श्चतो श्रतम्‌ । मक्षयदरवये सु गतुल्यापित्याह कमले।द्धवः ॥ न मोजयित्वा मूढश्येदतियि समुपस्थितम्‌ । स त्रश क्षपित भुङ्क्ते कुम्भीपाके मरनदूधुवम्‌ शतवष तत्र तिष्ठन्नरश्चाण्डाछतां त्रनेत्‌ । भ्याधियुक्ता दरिद्रश्च मवेऽजमानि जन्मनि ॥ सतोऽतिपूक्ष्म कि बरूमोऽघुना परमस्तकटे | र्तं कुरु द्वयम समाटोक्य वदामि ते ॥ उपवापतफठ रक्ष कृष्णस्य चरणोदकम्‌ । मुक्त्वा श्ीघमणो राजस्तद्धक्षणमभक्षणम्‌ ॥ इर्युक्त्वा ब्रह्मणः पुत्रो विरराम महामुने । बुमने तज्जल रकिचिर्छृष्णषादाम्बुनं स्मरन्‌॥ एतसिमच्नन्तरे ्रह्मननाजगाम मुनीश्वरः ! चिच्छेद कोप।त्पवज्ञः स्वनटां नृपतेः पुरः ॥ ततः समुत्थितः शीघं पुरुषोऽप्निशिखपमः। खड्गहस्तो महाभीमो राजेन्द्रं हन्तुमुद्यतः हरेश्क्ं च ते दृष्टवा सृयेकोटिपमधरमम्‌। चिच्छेद छत्यापुरुषं ब्राह्मणं छेत्तमुद्यतम्‌ ॥ दृष्टा सुदशनं विप्रो दुद्रान भयविह्वलः | द्वि; प्श्वत्तं ददशे ज्वलद्े्निलोपमम्‌ ॥ रह्माण्डक्रमणं कृत्वा निरविण्णोऽतिमयाकुडः । तं च मत्वा जगन्नाथं ब्रह्मणं शरणे चयौ श्राह त्राहौत्येवमुक्त्वा विवेश ब्रह्मणः; एमाम्‌ । उत्थाय ब्रह्मा विपद पप्रच्छ कुशं मुने॥ ५६६ देपायनमुनिपरणीत॑- सवे स फथयामाप वु नतं मूकतो विधिम्‌ | शत्व जह्ना निशश्वाप्त तमुवाच भवककुङः ॥ ब्रह्मावाच- हरिदापरं वत्स शप्तुं गतोऽसि कस्य तेजसा । रक्षिता यस्य मास्त को हन्ता जगत्रये॥ द्राणां महतां चैव भक्तानां रक्षणाय च | ररक्ष सतत चक्रं श्रीहरिभ॑क्तवत्रः ६ ०॥ यो मूढो वेष्णव दष्ट विष्णुप्राणप्मं द्विज । तस्य संहारकतोरं तहतुमीशवरो हरिः ॥ ११॥ शोध स्थानान्तरं गच्छ वत्स त्राणं न वाऽधुन।। अन्यथा त्वां मय। साधं हनिष्यति पुदकैनम्‌ कं ब्रहमठोकरं ब्रह्माण्डं द्धं शक्तं क्षणेन यत्‌ : तेजप्ता विष्णुतुस्यं यत्केनःन्येन निवायैते ॥ ब्रह्मणो वचन श्रुत्वा ततो दुद्राव ब्राह्मणः | त्रस्ता जगाम कैलासं शकरं शरणं मिया ॥ कृपानिघान मां रसषेल्टबाच हकरं भिण । न हि पप्रच्छ कुट पतवेज्ञो ब्राह्मणं शिवः ॥ उवाच दनर्दीनेशः संहत। जगतां क्षणात्‌ । स्थिरो भव द्विनश्रष्ठ मदीयं वचने शुणु ॥ शंकर उवाश्च- पौत्रस्तव जगतां धातुरत्श्च तनयो मुने । वेदज्ञाताऽपति सवैज्ञ मृखतस्यं तु कमे ते ॥१७॥ वेदेषु च पुराणेषु सेतिहापेषु सवेतः । निरूपितो यः सरवेशस्तं न जानापि मूढवत्‌ ॥! अहं ब्रह्मा च इन्द्रश्च आदित्या वक्तवस्तथा । धर्मनद्र च सुराः स्वे मुनीन्द्रा मनवस्तथा आविभतासिरोमृता यस्य भ्रूभङ्लीटया । तस्य प्राणाधिकं भक्तं हि त्वं कस्य तेपा अहे ब्रह्मा च कमडा दुगौ वाणी च राघका | न हि मक्तापराः प्रणा भक्तश्च सवैतः प्रिया; दाश्च महतो भक्ताज्छश्वद्रसतति यत्नतः । सर्वान्तरात्मा मगवाश्वक्रेण दुःसहेन च ॥ नियुज्य चक्रे दुवा स्वात्मतुस्यं च तेनसा | तथाऽपि न प्रती तिश्च स्वयं गच्छति रक्षितुम्‌ स्वकीयगुणनान्नां च श्रवणादतित्तभ्रमः । मक्तपङ्गे भमत्येव च्छायेव संततं हरि;॥७४॥ कान्ता प्राणापिका। सश्वत्न हि कोऽपि ततोऽपिकः। भक्तन स्वयं सा चेततणं त्यजति तां प्रमु: ॥ ७९ ॥ सर्वेषां च प्रिया विप्राः स्वश रीरादपि द्विन | ब्राह्मणेम्यः प्रिया मक्ता: प्राणेम्यश्च हरेरपि॥ देशरस्य प्रियः को वाऽप्रियः कौ वा जगत्नये | यः शिष्टस्त मजेच्छश्वद्ध.यायते सत्तं सदा महति प्रख्ये नद्मन्ब्रह्माण्डीषे जर्प्टृते । न तत्न नाश्षो मक्तानां सर्वेषां च मविष्यति ॥ मज ब्राह्मण मोजिन्द्‌ रमर तस्य पदाम्बनम्‌ । सव।पदो विनश्यन्ति भीहरेः रमरणादपि॥ मन शीघ्रं च वैकुण्ठे केकुण्ठः शरणं तेव । द्।स्यत्येवामयं तुभ्यं करुणाप्तागरो विमुः ॥ एतगमिन्न्तरे व्या कैप चक्रतेजपता। यथा च सूृथेकिरणेः सुप्रदं महीतलम्‌ ॥ १ क" फान्न। ्ह्मैव्पुरणम्‌ । ५६७ दश्वा ज्वालाकराेश्च प करैटाप्तवातिनः । श्राहि त्राहीत्येवमुकत्वा दाकर श्ारणं ययुः ॥ इष्टवा चक्रै दुर्िषहं शकरः करुणानिधिः । पाभ्रत्या सह सप्रत्पा ब्राह्मणायाऽऽशशिष ददौ तेनः सत्य तपः सत्य यदि चेच्चिरपचितम्‌ । कृतापराप्रो मातश्च द्विजो मवतु विज्वरः ॥ पवेत्युवाच- यत्प्रमोभम पुण्येषु ब्राह्मणः शरणागतः । ममाऽऽश्िषा मह।मीत्या शीघं मवतु विज्वरः इत्येवमुक्त्वा कृपया विरराम शिवा शिवः । मुनिः प्रणम्य पवेशचं वैकुण्ठं शरणं यसौ गत्वा वेकुण्ठमवनं मनोयायी मुनीशधरः । दृष्ट सुदनं पश्चाद्धिवशञान्तः परं हरेः ॥८७॥ ददश श्रीहरिं विपो रलसिहाप्तनास्थितम्‌। श ङ्धचक्रगद्‌ापद्मधरं पीताम्बरं परम्‌ ॥८८॥ यामं चतुमुज शान्त लक्ष्मीकान्तं मनोहरस्‌। रत्नाठंकारशोभादचे रत्नमालाविभूषितम्‌ हषद्धास्यपरसत्त स्यं मक्तानुप्रहकारकम्‌ । सद्र्नपताररविते किरीरोज्ज्वर्रोखरम्‌।९०॥ पाषेद्प्रवरेनदश्च सेवित धतचामरैः । पमातेवितपाद्‌।>न सरस्वत्या स्ते परः ॥९.१॥ स॒नन्दनन्दकुमुदप्रचण्डादिमिरावतम्‌ । गुणादुवादं गायन्तं सन्तः पदयन्तभाभ्पितम्‌ ॥ एवमत प्रमु दृष्ट्वा द्ण्डवत्प्रमाणनाम चं | तुष्टाव पतामवरद्‌क्तस्तोत्ेण परभश्वरम्‌ ॥ दुबोसा उवाच- तराहि मां कमलाकान्तं बाहि मां करुणानिषे | दनिनन्ो ऽतिर्द नर करुणासागर प्रमो।। वेदवेदाङ्गपंचष्ट्िषातुश्च स्वयं वि । मत्योत्युः क।र कराच त्राहि मां प्कट।णबे ॥ सह।रक्ः संहारः सर्वेशः सवेकारणः। महाविष्ण॒तरोनींन रक्ष मां मवप्तागरे ॥९६॥ दारणागतशोकःतैमयत्नाणपरायण । मगवन्नव मां मीत नारायण नमोऽस्तु ते॥ ९७ ॥ मेदे्वाद्य च यद्वस्तु वेदः स्तोतु न च क्षमाः | ्रस्वती जडीमूता ।कं स्तुवन्ति विपधितः शेषः सदखवक्तरेण यं स्तोतं जडतां त्रनेत्‌ । पञ्चक्त्रो जीमूतो जडीमृतश्चतुमुखः ॥ श्रुतयः समृतिकतरो वाणी चेत्स्तोत॒मक्षमा । कोऽ विप्रश्च वेदज्ञः शिष्यः क स्तभि मानदु मनूनां च महेनद्राणामषट विंशतिमे गते । दिवानिशं यस्य विषेर्ोत्तरशतायुषः॥ १ ० १॥ तस्य पातो मवे्यस्य चक्षरन्मीरनेन च । तमनिकेच्नी4 च क स्तौमि पाहि मां प्रमो ॥ हत्येवं स्तवनं कृत्वा पपात चरणाम्बुने । नयनाम्बुजनीरेण स्तिषेच मयविहुः॥ १०६॥ दुवौपप्ता कृत स्तोत्रं हरेश्च परमात्मनः । पुण्यदे साभवेदोक्तः जगनमङ्गङनाभकम्‌॥ १ ०४॥ यः पटेत्सरकटग्रस्तो मक्तियुक्तश्च सेयतः । नारायणस्तं कृपया शीघ्रमागत्य रक्षति ॥ राजद्वारे हमश्चाने च कारागारे मयाकुठे । शब्रुगरस्ते दस्युभीते। हिखजन्तुसमनिते ॥ भष =-= - ~~ ~~ ~~ १क, यन्नेः। २ क, तम्‌। ५६८ देयनमुनिभणीत॑- वेते राजसैन्येन मने पोते महाणेवे | स्तो्रस्मरणमात्रेण मुच्पते नान सेशयः॥ १०७॥ नाराचण उवाच- मुनेश्च स्तवनं श्रवा भगवान्भक्तवरपकः । प्रहस्योवाच मधुरं षीयुषद्रृटिवन्भरदा॥ १०८॥ श्री भगवानुवाच-- उत्तषठोतिष्ठ मद्व ६ मकिप्यति वरेण मे । तु मे वचनं नित्य शृणु पतट4 पुखावहम्‌ ॥ अन्धेषां च भवेज्ज्ञानं श्रत्वा शाञ्च सतां मुखात्‌ । स्वभूरतिमनित शाल्ञाणि मवे तन्तश्चरन्ति हि कमं वेदनिरुद्धं च पर्वेपामतिगाहितम्‌ । करोति विदवश्वजजञात्वा स च जीवन्मृताधिकः ॥ पुर'णेषु च वेदेषु चेतिहासेषु ब्र द्यण । पेष्णवानां च महिमा श्रत सैश्च सर्वैतः॥ ११२॥ हं प्राणा वेष्णवानां मम प्राणाश्च वैष्णवाः | तानेव द्वष्टि यो मृदो ममापूनां च सकः पुत्रान्पी्रानरत्रांश्च राञ टक्ष्मी विहाय च । ध्यायन्ते सतत ये मां को मे तेम्ः परः परयः पर्‌ा मक्तात्नमे प्राणा न चकन सकरः | न मरतीनच ब्रह्मा नदुगी न गणेश्वरः न ब्राह्मणा न वेदश्च न वेदजननी परा। न गोपी न च गोपाडान राधा प्रागतःप्रिवा इत्येवं काथितं सपं सत्य सार च वास्तवम्‌ | न प्रशेसापर्‌ तेषां ते च प्राणािकाः प्रियाः मां द्विषन्ति च ये मृढा ज्ञानहीनाश्च श्चिताः | आत्मानय न जानन्ति ते यान्ति निरय चरम्‌ ॥ ११८ ॥ ये द्विषन्ति च मद्धक्तान्तणानामवि र भियान्‌ | तेष। शास्ता त्वहं तृणे परतर निरय चिरम्‌ प्रमाव।ऽह्‌ च पर्वषारमाधरः परिपाकः | पथाऽपि न स्वतेन्त्रोऽहं भक्ताधीनो दिवानिशम्‌ गोलके वाऽथ कुष्ठे द्विभूजं च चतुमूजप्‌ । रूपमात्रमिद्‌ शश्वतमाणा मे मक्त ्तनिनौ ॥ यदुक्तं भक्तदृत्त च मक्त०।य च तन्मम | अभक्ष्य द्रःमन्थन दत्तं चेदृगरतोपमम्‌ ॥ अम्बराच नपर निरीहं तमरि्तक५। क हमि दवारा पवैपरामि दिते रतम्‌ ॥ द्यां कुवन्ति ये सन्तः सतत्‌ सतमजन्तपु । तच्धिपनिति चये मृढास्पेष। हना ऽहमेव च ॥ भक्तानां । दतर शात्रु१६ रतिपमक्षपः । भम्बरीपाठ गच्छ स त्वां रक्ितुमीश्वरः ॥ नारायण उवाच- ईद्‌ वाक्य च तच्छत्वा ब्राह्मणा मवविहृट;। विषण्णमानपतस्तस्थो स्मरन्कष्नपदाम्बुनम्‌ एतसिन्न्तर ब्रह्मा भवान्या सह रवर; । पर्मश्चन्राद्यो देवा आजमूमुनिपुंगवाः ॥ प्रणम्य तुष्टवुः तथ परमात्मानम्‌ । पु श््चेत्वोज्ञा भक्तिनस्रसमर्कषराः॥ १२८॥ ब्रह्मबाच-- स्वारमस्वरूप निर मक्तानुग्रहक।रकं । भक्त(पराधननॐ रक्ष ब्रह्मणपुगवम्‌. ॥ १२९॥ -- ~ --- -+~- न = - १खग्नचन्य्पी। ध्रहमवेवतेपुराणप्‌ | ४५६२ परहादेव उवाच- दीनबन्धो जगन्नाथ नायं विप्रो जगहहिः। कृतापराधं दीनं च पाहीम शरणागतम्‌ ॥ पावेत्युवाच-- भक्त एवाम्बरीषस्ते न द्विना न पुरा वथम्‌ । सर्षामीश्वरस्त्वे च रक्ष विप्र कृतागप्तम्‌ ॥ धपे उवाच- सर्वेषां जनकस्त्वं च पाता दण्डङदीशवरः। थितः शिद्धं हनित पितेवेवं कुतः प्रभो ॥ इन्द्र उवाच-- कृपया समता शत्सैषु जीविषु भमो । अपराषफछ मूतमधुनं पामि १ ६६॥ सदर उवाच- शान्त कत पतमुवितमुचितं सांप्रतं कुरु । कृतकुण्ठस्य मूढस्य पारनं कदुमहति ॥१२५॥ दिक्पाठ उव।(च- कृत।पराधे वि च च्छेत्तमहैसि न श्रतो । अपराषश्चमं कृत्वा दा पाति सदीश्वरः ॥ ग्रहा उचुः यो दि वैष्णवे मूदस्तं सुषा; सदेवताः । पीडां कुर्मो वयं शदवतपश्चाच्ं पातुमहति ॥ पुनय उचुः- नाथ विप्रे परामूते सवै जीवन्पता वयम्‌ । दण्डं विधातुमेकस्य मवेद्ना स्वनातिषु ॥ अन्रिरुवाच- त्वेव दत्तः पुत्रो मे क्रोषी त्वत्मवकः सदा । न कं मिभेति तरैरोकये तेजस्वी तेजा तव कष्भीरवाच- तमापराधं मगवनू ब्राह्मणं शरणागतम्‌ । स्तुवन्ति देवकिाश्च न विप्रं हन्तुमहंपि ॥ सरस्वच्युवाच- मोषयिष्थामि देवानां जनकं कामदं श्रतिम्‌ । मगवन्घ्वामी सर्वषां सर्वश्च पातुमहपि ॥ पाषदा उचुः- मवतः स्मृतिमात्रेण सर्वेषां सैमङ्गछम्‌ । भवत्सवोपदो यान्ति षहीमे क्ारणागतम्‌ ॥ नतक उचु-- दारिद्रयभञ्ञन वयं भिक्षुकास्तव सततम्‌ । भिक्षां नः सांप्रतं देहि पाशत्राणं द्विजस्ष च ॥ एतेषां स्तवनं श्रत्वा प्रमुः शरणवत््छः । प्रहस्योवाच वचनं सवेप्ततोषकारणम्‌ ॥ @=~~~~------__~~_~_~_~~_~~~_~~_~_~~~~~~~~~बबबब-ब---~~बबब-ब---~-~~-~~~-ब बब बब बब बब बब ब्‌ ~ २ कु, "फट । ७६६ शै ५७० दरपायनघुनिषणीव॑- श्री मगवानुबच- सर्व दाणृत मद्वा नी तियुक्तं सृख।वहम्‌। विप्ररकषां करिष्यामि युष्माकमानज्ञय। ध्रवम्‌ ॥ किंतल्वयं यातु केकुण्ठद्म्बरीषादयं पुनः । करोतु पारणे तत्र राज्ञ; सुप्रीतये मुनिः॥ विप्रस्तस्यातिधिभूत्वा निर्दोषि शप्ुमु्यतः । सुदशेनं तु तं रक्ष्य ब्राह्मणं हन्तुमुद्यतम्‌ ॥ पु वषमयं मीतो भ्रमत्येव भुवं मुदा । उपव।्री स राजेन्द्रः सचख्रीकश्च हचाऽनितः ॥ तते।ऽह्‌ मुपराप्ती च मक्तोपवाप्तकारणात | स्तनान्धं बाछकं इष्टवा न मुडन्ते जननी यथा ममाऽऽरिषा मुनिश्रष्ठः स्यो भवतु विस्वर; । पमि तत्राप्य हिप च मच्चक्रं न करिष्यति सहमेव।य नििन्तः सुखं मोक्ष्यामि निश्चितम्‌ । मक्तत्त च यद्वस्तु प्रत्या कृत्व सुधोपपम्‌ रकष्मीदुत्ते च स्दुद्रम्य न चाहं माक्तुमीश्वरः | विना मक्तप्रदानेन न च सा द्‌तुभीश्वरी ह मृरन॑न्द्र महान्त गच्छ वत्त नृषल्यम्‌ ! स्थ देवाश्च देव्यश्च गच्छन्तु मुनये) गृहेम्‌॥ त्युक्त्वा श्रीहरिस्तृ। यय स्वान्तःपुर मृद्‌। । ययुः सपं मुदा युक्ता; प्रणम्य ज६।धरम्‌ ॥ नाह्मणश्च मनायायी जगाम नुषमन्दिरिम्‌ । सदशेन च तच्चक्रं पू्ैकोटिपमप्रमम्‌ ॥ उप।प्य वत्र राना रष्ककण्ठोष्ठताट्कः । किहापनस्थो ददश पुरतो मुनिपुंगवम्‌ || उत्थाय स््नमात्सद्यः प्रणम्य प्राद्र मुदा । मोजयित्व। तु भिष्टानं ब्रह्मणं ब॒मृने स्वयम्‌ ॥ भुक्त्वा तृट द्विजश्रेष्ठो युयुने परमाशिषम्‌ । जगाम स्वाक्य तु प्रशस्त पनः पुनः ॥ उवाच पि विभरद्रो मना पिस्मयाकृटः | माहात्म्य दुरेममह वेष्णवानामिति द्विनः॥ दति श्रीब्रह्म महा० श्रीङृष्णजन्मख नारद्ना० मुनिमोक्षणप्रहतावो नाम पञ्चवेशोऽध्यायः ॥ २५ ॥ [= ~ 1 |. क ९ ^ जथ षद्‌।वशाऽध्यायः | [1 नरद उवाच- ्ाद्शीलङ्धमे दोषः श्रतक्त्वन्मुखेतौ मुने । पराभवो भुनेश्यैव नृष्च।ण ह्रेरही ॥१॥ अधुना श्रोतुमिच्छामि प्तवप,मीप्तिते च मे। एकाद्‌रशत्रतस्यास्य विधानं वद्‌ निधितम्‌ ॥ अहो श्रते श्रुत किचिन्भतमेदानन निश्चितम्‌ । श्रुतीनां कारणमुखाच्छरोत कोतूहरं मम्‌ नारायण उवाच-- एवद्‌ श्त्रतमिद्‌ देवानमप दुखमम्‌ । श्रीङ्ृप्णप्रीतिजनकं तपरश्रष्ठ तपस्विनाम्‌ ॥४॥ , देवानां च यथा इष्ण) दृवीनां प्रकृतिर्या । आश्रमाणां यथा विप्रो रेष्णवानां यथा शिवः (` १ ढ़. जतानां दुभ परम्‌, ` ५७९ प्रहमवैवतपुराणम्‌ । धथा गणेशः पूज्यानां यथा वाणी विषश्चताम्‌ | शाखाणां च यथा वेदुस्तीथानां जाहवी यथां तैजप्तानां यथा स्व प्राणिनां वैष्णवा यथा | घनानां च यथा विद्या सङ्गिनां च यथाप्रिया प्रमथानां यथा द्रः ध्रयस्तां च यथा मतिः । आत्मा यथन्धियाणां च चश्चरानां यथा मनः गुरूणां च यथा माता बन्धूनां च यथा पतिः | बदिष्ठानां यथ। दैवं काठ; कछ्यतां यथा सुशीर चैव मित्राणां शूणां रुग्यथा मुने । यथा कीर्तिः कीर्तिमतां गृहिणां च यथा गृहम्‌ यथ। खटा हिप्तकानां दुष्टानां चैव पुं्चटी । तेनास्वना ग्रहेशश्च एदिप्णुनां यथा क्ितिः॥ यथाञ्तं मन्षणानां दाहक।नां यथाऽनङ; ¦ यया श्रीधेनदातृणां सतीनां च यथा सती ॥ ्रनेशानां यथा ब्रह्मा सरितां सागरो यथा | यथा साम श्च॒तीनां च गायत्री छन्दां यथ वृक्षाणां च यथाऽदवत्थः पुष्पाणां तुटौ यथ। | यथा मागा हं माप्तानामृतूनां च यथा मधुः आदित्यानां यथा सूर्यो रुद्राणां करो यथा । यथा मीष्मो वनां च वर्षण मारते यथा देवर्पाणां यथा त्वै च ब्रहर्पीणां यया मृगुः | नृपाणां च यथा रामः तिद्धानां कापिढो यथा यथा सनत्कुमारश्च यागिना ज्ञानिनां वरः । एरावतो गजेन्द्राणां पशूनां शरभो यथा ॥ यथा हिमाद्िः दौढानां मणीनां कौम्तुभो यथा | सरस्वती नदीनां च यथा पुण्यस्वरूपिणी गन्व।णां चित्ररथो यथा श्रष्श्च नारद्‌ । यथा कुबेरो यक्षाणां सुमाटी र्षप्तां यथा ॥ यथा श्रेष्ठा च नारीणां शतरूपा वरा परा । मनूनां च यथा षठः स्वयं स्वायमुवैः मनः॥ सुन्दरोणां यथा रम्भा यथा माया च मायिनाम्‌ | एकादश्चीत्रतमिद्‌ं बरतानां च वरं तथा ॥ कतेन्य च चतुणी च वर्णानां नित्यमेव च । यतीनां वैष्णवानां च ब्राह्मणानां विदिषतः ॥ सत्य सव।णि पारानि बरह्महत्याद्रकानि च । सन्त्यवौद्‌नमाधित्य श्रीङृष्णततवात्तरे ॥ भक्तानि च पापानि यो भुङ्क्त ततर मम्दधीः । इहातिपातकी सोऽपि यात्यन्ते नरकं धवम्‌ एकादर प्रमाणानि युगस्तख्याृतानि च | कुम्भीप।के महाोरे थत्वा चाण्डाछतां नेत्‌ गल्तिम्याधियुक्तश्च ततः सपु जन्मपर । पश्वान्यृक्तो मवेत्पापदित्याह्‌ कमटोद्वः ॥ इयेवं कथितं ब्रह्मन्यो द्‌ परत्र मोजने । ह्ादशीटङ्वने दोषो मयोक्तश श्रतः पुरा ॥ दशमीरड्घने दपं निबोध कथयामि ते । पुरा श्रुतो धमेवकतराद्वेदप्तारोदुधृतोऽपि च ॥ द्शर्मी यः कलामात्रा मृदोऽन्ञानेन दड्घयेत्‌ । याति श्रीस्तद्गृहात्तण शापं दत्वा बु दारणम्‌ इह तदवेशहानिश्च यशोहानिभेयेदध्रुवम्‌ । अते मन्वन्तरशतमन्धकूये वततदृद्विन ॥६०॥ दशग्धकाद्९† वाऽपि द्वादशी यत्र वापर । तत्र मुक्त्वा परदिने उपोभ्य रतमाचेरत्‌ ॥ दादया च वते कृत्वा प्रयादश्यां च पारणम्‌ । द्द शीङुङ्धने द्‌ षो बतिनं वैन्न विधते . ना णनि पवनय = ---- ==> ~ 2 केर तन । ५७ संपृमैकादसी यतन प्रभाति किंचिदेष स्ता । त्ोपोष्या द्वितीया च परा चेधदि वधैते ॥ धषटिदण्डात्मिका यत्र प्राते च तिभित्रयम्‌ । कुवन्ति गृहिणः पुवै चेव यत्यादयस्तथा ॥ प्रप्रानशनं कृत्वा नित्यकृत्य समाचरेत्‌ | तरते जागरणं पर्व पुवत्रेव।$ऽचरेदुनुषः ॥ तेतपृवादेवप्े नित्यं तरतं कृत्वा परेऽहनि । एकादद्या व्यतततायां पारणं तु समाचरेत्‌ । बेष्णवानां यतीनां च विधवानां तथैव च सर्वः पमा उपोप्या्ता भिक्षुणा ब्रह्मचारिणाम्‌ हह्ामेव तु कुकेन्ति गृहिणो वेप्णवेतराः । न कष्णाढङ्षने दोषस्तेषां वेदेषु नारद्‌ ॥ कयनीब चिनीमध्ये या छृष्णैक।दश्तौ मवेत्‌ । पेवोपे्या गृहस्येन नान्या कृष्णा केद्‌।चन इत्येव कथितो बरह्म्निणयोऽये श्रुतो श्चतः । बतश्यास्य विधानं च निनोष कथयामि ते करत्वा हदिष्य पवां न च मुङ्क्ते पुनजलम्‌ । एकाकी कशश्चय्यानां नक्तं शयनमाचरेत्‌ ्रा्ष मुदे चोत्थाय प्रातःकृत्यं विधाय च । नित्यज्ृत्यं विधायाथ ततः स्नान समाचरत्‌ ्रतोपवात ततकरप्य श्रीङृष्णप्रीतिपृवकम्‌ | कृत्वा स्या तपण च विधायाऽऽहिकम।चरेत्‌ नित्यपूजां दिने रवा त्तद्वन्य सम्‌। हरत्‌ । कृत्वा षोडश्च।पचारं परदष्ट विथिब।धितम्‌ | आसनं वतन पाद्मध्ये पष्यानुदेपनम्‌ । धुपं दीपं च नेकं यज्ञसूत्रं च मूषणम्‌ ॥४९॥ गन्धे स्नानीयताम्बुटे मधुपक पननेटम्‌ | एतान्यादृत्य दिवते व्रत नक्तं समाचरेत्‌ ॥ उपविशयाऽऽसने पूतो धृत्वा धौते च वापी । आचम्य श्रीहरि मत्वा स्वस्तिवाचनमाचरेत्‌ आरोप्य मङ्गल्घट धान्याघारि शमे क्षणे । फल्श।खाचन्दनाक्तं वेदोक्तं मुनिभिमुदा ॥ देवषट्कं समावाह्य पृथग्ध्यानेः समाचरेत्‌ । पूजां पश्चोष्वारैशच प्रृटश्च विचक्षणः ॥ गणेश्वरं दिनकरं वहूनि विष्णु रिव शिवाम्‌ । संपूज्येतान्रणम्याथ त्ते कुर्याद्धरं स्मरन्‌ नाऽऽराध्य देवषटकं च यदि कर्मं समाचरेत्‌ । नित्यं नेमित्तिकं च।पि तत्त निष्फटं मवेत्‌ त्येवं कथित वे त्ताङ्गभूतमेव च । कण्वशाखोक्तमिष्टं च तरतं श्ण महामुने ।९२॥ सामवेदोक्तध्यानेन ध्यात्वा ष्णं परात्परम्‌ । एप्प च शिरस मयस्य पुनध्यानं प्माचरेत्‌ ध्यान श्ण निगदे च सरवैषामापै गज्छितम्‌ । न प्रकाश्यममक्ताय भक्तप्राणापिकं ¶रम्‌ नवीननीरदो यद्रच्छचामसुन्दराविगरहम्‌ । शरत्पःवेणचन्द्र।माविनिन्द्ास्यमनुत्तमम्‌ ॥ दारतपूर्योदयाञनानां प्रमामोचनदोचनम्‌ । स्वाङ्गसोन्द्य॑शोमामी रत्नमूषणमुरितम्‌ ॥ गोषीरोचनकण प्रसने रतिसूचकेः । शश्निर्र्ष्यमाणे तत्प्राण।रव विनिर्मतम्‌ ॥ राप्तमण्डटमभ्यस्यं रसे लापतसमुतसुकम्‌ । राघ।दवत्र९९४बदरुधारारचकोरकम्‌ ॥९८॥ कौस्दुमेन मणीन्दरेण वक्षःस्थल जवम्‌ । परजा तप्सुनानां मालानाैिराजितम्‌ ॥ १ फ. गी तत्पूवेदिवसे त्र" । २ क, स्मृत्वा । ३ छ, "दोद्वकरयाम्‌* । १ नि ४ देपायनमुनिमणीते- प्रह्मवेबतेपुराण्‌ । ५७३ पद्ररनप्तारनिमाणं किर) टोज्ञ्वशे लरम्‌ । विनादमुरदन्यस्तहस्तं प्य सरामरेः ॥ ध्यानाप्ताध्य दुराराध्य ब्रह्मादीनां च वन्दितम्‌ । कारण कारणानां यस्तमीश्चरमहं भने ॥ ध्यात्वाऽनेन तमावाह्य चोपच।राणे षाडश्ा । द खा संपूजयेद्धक्त्या मन्त्रोमिश्च नारद ॥ ज।सनं स्वणानिमाण रर्नप्तारपरिच्छदम्‌ । नानाचित्रविचित्राढ्यं गृह्यतां परमेश्वर ॥ वह्निप्रत्षाछितं वह्ञं निर्मितं विश्वकमेणा । मृल्सानिवेचनीयं च गृह्यतां र।धिकापते ॥१४॥ पाद्रक्षार्नाह च सुवणेपात्रसस्थितम्‌ । मुवाप्िते शीतलं च गृह्यतां करुणानिषे ॥१९॥ इृदमध्यं पवित्र च §इंतायप्तमनिितम्‌ । पुष्पद्वाचन्दनाक्तं गृह्यतां मक्तवत्त्‌ ।६९१॥ सुवासितं शृङ्कपुष्यं चम्द्नागुरंयुतम्‌ ` सद्यस्ते प्रीतिजनकं गृह्यतां सवकारण ॥१७॥ चन्द्नागु सुकस्तूरीकुङ्कुमीशीरमु त्तमम्‌ ; स््वेप्ितामिद्‌ कृष्ण गृद्यतामनुङ्ेपनम्‌ ॥६८॥ रसो वृक्षविशेषस्य नानाद्रभ्य्तमन्वितः | सुगल्धियुक्तः सखद धूपोऽयं प्रतिगृह्यताम्‌ ॥ दिवानिशं सुप्रदी्ठो रः्नप्तारविनिर्मितः । पुनष्गेन्तनाशबीजं दीपोऽये प्रतिगृह्यताम्‌ ॥ नानाविषानि द्रव्याणि स्ादुनि सुरमीणि च। चोप्यादीनि पवित्राणि स्वारम।राम प्रगृह्यताम्‌ साविश्रीम्रन्धिपयुक्तं स्वणतन्तुविनिभितम्‌ । गृह्यतां देवदेवेश रचित चार्कार्णा ॥७२॥ समूरुयरत्नरवितं सवावयवमुषणम्‌ । त्विषा जाज्वल्यमानं च गृह्यतां नन्दनन्दन ॥५३॥ प्रानो वणेनीयश्च सवेमह्गलकमणि । प्रगृह्यतां दीनबन्धो गन्धोऽयं मङ्गठमद्‌ः ॥७४॥ ध्रीश्रीफटपशरोत्थे विष्णुतें मनाहरम्‌ । वाञ्छिते स्वेडोकानां मगवन्प्रतिगृह्यतम्‌ ॥ वाञ्छनीय च प्वेषां कपूरादिमुवास्ितम्‌ । मया निवेदितं नाथ ताम्बृह प्रतिगृह्यताम्‌ ॥ सर्वेषा प्रीतिजनकं सुमिषठं मधुरं मधु । सद्रत्नपारपात्रस्य गोपीकान्त प्रगृह्यताम्‌ ॥७७॥ निमे जाह्नवीतोयं सुपवित्रं सुवापषितम्‌ । पुनराचमनीयं च गृह्यतां मधुसूदन ॥७८॥ इति षोडलोापच।रान्दचर्वा भक्तो मुदाऽन्वितः । मन्त्रेणानेन पुप्प।9ि मास्यं दत्व प्रयतः नानाप्रकारपुष्पश्च मथिते शहधतन्तुना । प्रवरं मृषणानां च मास्य च गृह्यतां प्रमो ॥८०॥ इति पुष्पाज्ञटिं दचान्मृमन्त्रेण च व्रती । कुयात्ततस्तवनं मक्त्या पुटाज्ञछयुतः सुधीः भक्त उवाच-- हे कृष्ण राधिकानाथ करणाहागर प्रभो । संप्तारसागरे घेरे मामुद्धर मयानके ॥८२॥ शतजन्महृतायापतादुद्ि्स्य मम प्रभो । स्वकमेपाशनिगडेद्धस्थ मोक्षणं कुर ॥८३॥ प्रणते पादपद्मे ते पश्य मां शरणागतम्‌ | मवपाश्चमयाद्धीतं पाहि त्वं शरणागतम्‌ ॥ मक्तिहीन क्रियाहीने विधिहीनं च वदतः | वस्तुमत्नविही यत्तत6पृ५। कुर प्रमो ॥ जििकिग्यायाविकाकककच्यदेयन्ण्ककनकोयोभायगककाकनययोयग्काकाण्िकान्य्गोगिणिनकक हुमा यणा जकन वक्वा कनि १ करर "प्पाणां माः। ५७४. दैपायनपुनिपणीत॑- वेदोक्त िहिताज्ञान।सवाद्गहीने च कमेगि । त्व्तामो्ारणेनैव स पूं मवेद्धरे ॥ इति स्तुत्वा तं प्रणम्य द्रवा किप्ाय दक्षिणाम्‌ । महोत्सवं विषायाऽथ कुयाजागरण त्ती कृत्वा त्रतोपवासरं च यदि निन्दरां निपवते । पुनरेव नटं ङ्त त्रताष॑फशूमाग्भवेत्‌ ॥ यत्नेन च हविप्यान्नं सकृदेव समाचरत्‌ ¦ मन्त्रेणानेन विप्रन श्रीकृष्णचरणे सरन्‌ ॥ हे अन्न प्राणिनां प्राणा ब्रह्मणा निर्मिते पुरा देहि मे विष्णुरूप स्वं ब्रतपवाप्तयोः फलम्‌ एवं यः कुरुते मक्लया मरते व्रतमुत्तमम्‌ । पृवान्सप् परान्सप् स्व।त्मानमु द्धरदूधरुवम्‌ ॥ मातरं प्रातर्‌ चेव श्वश्रू च श्वहुरं सुताम्‌ । जामातरं तथा मृत्यमुद्धरानिश्चितं नरः ॥ इत्येवं काथेतं विभ श्रीड्.प्णचरिततरतम्‌ । सुखदं मक्ष स्ारमपरं कथयामि ते ॥९.२॥ इति श्रीन्रह्म० महा ° श्रीङृष्णजन्मख० नारदना ° एकादश्चीनतनिरूपणे नाम पड्शोऽध्यायः ॥ ९६ ॥ अथ सषएठकिक्षोऽध्य।यः | यवन नारायण उवाच-- ह्यणु नारद्‌ वक्ष्यामि श्रीकृप्णचरित पनः । गोपीनां उख्रहरण। वरदानं मनीषितम्‌ ॥१॥ हेमनते प्रथमे माति गोपिका; काममो हिताः । कृतवा हविष्य मक्त्या च यावन्माप् ुश्युताः सत्वा सूथसुतातीरे पावैतीं वालुकाम यीम्‌ । इत्!ऽऽवाह्य च मन्त्रेण पूजां कुन्ति नित्यश्च चन्दन.गस्कस्त्रीकुङ्कुमैश्च मनोहरैः । नानाभकारपुष्पेश्च माल्यरबहुविधेरपि ॥ ४ ॥ पदश्च नवेचवेज्ञेनान।फटैमुने । मणिमुक्ताप्रगरेश्च वदयेनोनाविधैरपि ॥ ५॥ हे देवि जगतां मातः सृष्टिप्थियन्तकारणि । नन्दगोपसुतं ऊन्तमस्मम्य देहि सुत्त ॥ मन्त्रेणानेन देवेशीं परिहर विधाय च । ततः कृत्वा वु सकस्पमपूजन्मूटमन््तः ॥७॥ मन्त्भ्तु सामवेदोक्तोऽयातयामः सबीनकः । ॐ श्रीदुगोये सवेविन्नविनारिन्थै नम इति पष्पं मास्यं च नवेद धूपं दीपं तथा ह्मम्‌ । मेन््रणानेन तद्भक्त्या ददु; सवां मुदाऽच्िताः परवाट्माट्या मक्त्या चेम मन्त्र सद्धा । प कत्वा च स्तुत्वा च प्रणेमु! शिरक्त। भुवि सवेमङ्गटमाङ्स्ये सवेकामप्रदे दिवि । देहि भ वाञ्छित देति नमसते रोकरप्रिये ॥ ११॥ इत्युकत्व। च नमस्कार हृत्वा दत्वा च दक्षिणाम्‌ । नेकेयानि च सवाणि ब्र ह्यणेम्यो ययुगृहम्‌ नारायण उत्राच- स्तवराजं श्रृणु सुने तुष्वुयन पावेतीम्‌ । मक्त्या गोपाङ्गनाः स्वः सना मीष्टफकपरदाम्‌ ॥ छ ~< नगत्यकाणेये घोरे चनद्रपूभविविते | अज्ञनाकारतोयेन पेष्टूते च चराचरे ॥ ४ ॥ ` वहमचैवतेपुराणमू । ५७५ दत्तं पुरा ब्रह्मणे च हरिणा जलश्चायिना। त्म दवा प्वैमिदं निद्रां मेने जगत्पतिः ॥ ; नाभिप्े जगत्छष्टा मधुना कैटमेन च । पीडेतः परितुष्टाव मृटपरकृतिमश्वरी१ ॥ ब्रह्मोवाच - दुगे शिवेऽमये माय नारायणि सनातनि । जये मे मङ्गं देहि नमस्ते सर्वमङ्गटे ॥ देत्यनाश्चायेवचनो दकारः परिकीर्तितः । उकारो विघ्ननाश्चाथैवाचको वेदप्तमतः ॥ १८॥ रेफो रोगध्नवचनो गश्च पापघ्नवाचकः | मयशतुध्नवचनश्चाऽऽकारः परिकीतितः ॥ ््रत्यक्तिस्मरणायस्या एते नश्यनत निधितम्‌। अते दुग हरेः शक्ति्रिणा परकीर्तिता विपत्तिवाच शो दुगश्च।5ऽकारो न।रशवाचकः । दुगे नयति या नित्य स्ता दुगा परिकीर्तिता रगो दत्यन्द्रवचनोऽप्याक्राो नाशवाचकः। ते ननाश पुरा तेन वुधेदुंगौ प्रकीतिता ॥ शश्च कल्थाणवचन इकारोत्कृ्ट्वाचकः । समुहवाचकश्चैव वाकारो दानृवाचकः | भ्रयःसबोत्ृष्टदात्री शिवा तेन प्रकीतिता । शिवरारिमूर्तिमती शिवा तेन प्रकीतिता ॥ क्षिवो हि मोक्षवचनश्वाऽऽकारो दातृवाचकः ; स्वयं निवाणदात्री या सरा रिवा परिकीर्तिता मथो मयनशो क्तश्चाऽऽङ़ारो दातृवाचकेः | प्रददात्यभथ प्रथः पाऽमया परिकीतिता।। राज्यश्रीवचनो मश्च याश्च प्रापणगाचकः। तां प्रापयति या सद्यः पा माया परिकीर्तिता ॥ माश्च मोक्षाथेवचनो याश्च प्रापणवाचक; । ते प्रापयति या नित्थ सा माय। परिकीर्तिता नारायणाघोद्गमूता तेन तुस्या च तेजप्ता । सदा तस्य शरीरस्था तेन नारायणी स्मरता ॥ निगरणस्य च नित्यस्य वाचकश्च प्नातनः | पदा नित्था निथणा या कीर्तिता सा सनातनी जयः कस्याणकचनो याकार द्‌तुवाचकः | जथ द्द्‌।ति या नित् सा जया परिकीतित। सममङ्गल्श्न्दश्च संपृणश्वयेवाचकः । आकारो दातृवचनस्तद्‌।त्र समङ्गा ॥ ६९ ॥ नामाष्टकमिदं सार नामाथत्तहप्तयुतम्‌ । नारायणेन यदत्तं ब्रह्मणे नाभिपङ्कजे ॥३६॥ तस्मै दत्वा निद्धितश्च बभूव जगतां पतिः। मधुकैटभौ दुदान्ति ्रह्माणे हन्तुमुदती॥३४॥ हतोत्रेणानेन स ब्रह्मा सतुति नत्वा चकार ह । प्ता्ात्सुना तदा दुगं ब्रह्मणे कवचं दूद्‌ ध्ीङृष्णक्चनं दिभ्य सरवैरतणनामकम्‌ | दख तस्मे मह्‌।म।या साऽन्तर्षानं चकार ह्‌॥ पतोत्न कुन्ति निद्रां च सरक्ष्य केवचेन वे | निद्रानुमरहतः सच; स्तोत्रध्येव प्रभावतः ॥ त्र।ऽऽनगाम मगव।न्देषषूपी जनादन: । शक्त्या च दुगेया साच शेकरस्य जयाय च| परय करं मून कृत्वा च निर्भय ददो । अत्यू प्रापपामापत जया तस्मै जयं ददौ ॥ तो स्यैव प्रमावेण सपराप्य कवचं विरि; । वरं च कवचं प्राप्य निभेधं प्राप निश्चितम्‌ ॥ रया ददौ महेशाय स्तोत्र च कंबचं वरम्‌ । त्रिपुरस्य च सामे त्रभे १तिते द्र ॥ ५७६ दपायनयुनिषनीर्त- नह्याखं च गृहीत्वा पत सनिद्रं श्रीहार स्मरम्‌ । स्तोत्र च कव पराप्य जघान तिपुरं हरः॥ सतेत्रणानेन तां दुग कृत्वा गोषाङिकाः स्तुतिम्‌ । ठेभिरे श्रीहरिं कान्तं स्तोत्रप्याश्व प्रमाव्त; गोपकन्या कृतं स्तोत्रं सर्वमङ्गलनाभकम्‌ । वास्छितार्थपरद्‌ सद्यः सवैविध्नविनाश्चनम्‌ ॥ तिष्यं यः पठेन्नित्यं मक्तियुक्तश्च मानवः | शेवो व। वेष्णवो वाऽपि शाक्तो दुगौत्ममुच्यते राजद्वारे इमशाने च दावाग्नौ प्राणस॑कटे । हिखजन्तुमयग्रस्तो मग्नः पोते महाव ॥ शधुग्रस्ते च प्रमे कारागारे विपद्रपं । गुरुशपे ब्रह्म शापे बन्धुमेदे च दुस्तरे ॥४७॥ स्थानभ्रष्ट षनभरष्ट जातिभ्रष्ट शचाऽन्विते । पतिभेदे पुत्रभेदे खटप्तपैविषच्विते ॥४८॥ रतोत्रस्मरणमात्रेण चो मुच्येत निमेयः । वाञ्छिते कमते प्तद्ः सरव्येमनुत्तमम्‌ ॥ इह रोके हरेभकछि टदा च सततत रग्रतिम्‌ । अन्ते दाध्यं च भते पार्वत्याश्च प्रसादतः ॥ अनेन स्तवराजेन तुष्वुनित्यमीश्वरीम्‌ । प्रणेमुः परया मक्त्या याकन्माप्ते त्रनाङ्खन।; ॥ एवं परणं च मासे च समाधिदेवपे तया । सादं प्रनममुगे।प्थश्च वन्नाण्याधाध तत्त ॥ नानाविधानि द्रव्धाणि रत्नमृद्वानि नारद्‌ । १तरोहितशु्च।ने चा मिश्रितानि ॥ तीरवृत(न्यसंरूयानि तेश्च तीरं पु शोभनम्‌ । चन्द्नागुकप्तूरी वायुना सुरमाङ्तम्‌॥९४॥ नेवेयेश्च बहुविपेः काल्देशोच्वैः फडः । पुयेः प्रदः सिन्दुरः कु्कुमेश्च विराजैतम्‌ ॥ जठे करीडान्मुखा गो०५। बभुवुः को दकेन च | नम्राः कौडामिरापक्ताः श्रीकृष्णा तमानप्ताः दृष्टवा ङ०श् वद्ञाणि द्रवा रिषानि च । वाततंस्यादाव वस्तूनि चला शेश भे; सह्‌ गत्वा दृ९ च गोपालाः पर्वे मुदाऽन्विताः । वाणि पुजीङ्ृत्याऽऽदावृचुः स्कंर१ऽ. तिखोटषाः ॥ ९८॥ भ्रादामा च सुदामा च वसुदामा तथव च । मुबहृश्च सुपाश्वश्च इभाङ्गः सुन्दरस्तथा ॥ चन्द्रमानेो वरभःनः सुथभानत्त५व च । वसुमानो रत्नमानो गोष।खा द्वदश स्ताः ॥ धीङृप्णो बख्देवश्च प्रघानाश्च चतुदश्च। गोपा हरवयस्याश्च कोटेशः कोटि मुने ॥ षल्नाण्याद्‌।य ते स तप्युरेकत्र दूरतः । शतशः पुज्ञकास्तत्र स्थापयामातुरुनमुलाः ॥ गिचिद्वल्रे समादाय कृत्वा च पृज्ञिकां मुदा । समार्य कदम्बममुवाच गोपिका हरिः॥ भ।ढृष्ण उवाच- भ म्‌। गोषाछिकाः सव मिना व्रतकम9ि । कृत्वा विधानं मद्वाक्यं श्रत्वा ऋरीडत मन्मथत्‌ सकते व्रता च मापे मङ्गक्रमोणि । युध नभ्नाः कथं तोये तताङ्गहानिकारिकाः ॥ परिघेानि वाप्ताति एष्पनाल्याति यानि च | तरताह।गि च वस्तूनि केन नतानि वोऽधुना ~ ब्रते तुनम्नायास्नातितां रुष्टो वरणः स्वयम्‌ वहणानुचरश्चकूवौोवस्तूषनेहतिम्‌ | क रहमविवर्तराणय्‌ । ५७७ क्यं यां्यय नञ्ाश्च जतस्य किं मविष्येति । बतारीध्या कथं सा वो वर्तूनि किं न रक्षति ॥ चिन्तां करत तां पज्या वष्ट बडिमिरीश्वरीम्‌ । युष्म करमाह शी देवी न शक्ता वस्तुरक्तगे॥ कर्थं तरेतफठं सो वो दात शक्ता सुरेधरी । फलं परवत या शक्ता सां शक्ता सकैकमेणि॥ श्रङकष्णस्ये वः श्रत्वा चिन्तामपुत्रेनाक्नियः । दद यमुन तीरं षखरवस्तुविहीनकम्‌ ॥ चक्राद्‌ तोय च नक्तस्ता रुरदुशम्‌ । क गतानि च वक्ञाणि वस्तूनीयूचुरतर नः ॥ कृत्वा विषादं ततैव तमनुग पकन्यकाः । पुटाज्ञछियुताः सवो मकतया विनयपृवेकम्‌ ॥ गोपा्िका उचु- परिषेथानि कणि फिकरीणां सदीश्वर । निबोषयाऽऽत्मानमेव स्पशौ क त्वमहेति ॥ ब्रताहाौणि च वस्तूनि देवस्ानि च साप्रतम्‌ । अदत्तानि नोचितानि प्रहीतुं वेद्‌बिद्वद्‌ ॥ देहि घौतानि घुतवा च करिष्यामो त्रत वयम्‌ | वस्तुनाङन्धन ग) विन्द्‌ वस्तूनां भक्षणं कुर्‌ | एतरिमिनन्तरे तत्र श्रीदामा व्ञेवृद्ञिकाम्‌ । द्श्चयित्वा च ताः सवो दूर्‌ दुद्राव तत्पुर; ॥ द्वा वद्ध गोपाठं सवापतामाश्वरी परा । सगो वयस्याश्चोवाच कोपयुक्ता जरुप्टूता ॥ रधिकोषाच- हे सरीर शशिररे हे चग्द्रमुति माववि । करम्बाषठे हे कुन्ति यमुने ्वमङ्गठे ॥ हे पडप्रति पापिनि परिजपे च जाह्नवि । पुधामुत शभे पत्रे ३ गोरि हे स्वयभमे काचि कमे दुर्गे है सरस्वति मारति । अप्‌ रति हे गङ्गे चाभ्निके सति सुन्दरि ष्णप्रिे मधुमति कमे चन्दननान्दिति । यूय स्तवाः समुत्थाय बध्वा ऽऽनयत बद्पम्‌ सवी राधन्ञया तु प्मुत्थाय जात्कुधा । प्रजगपुोपिका न्ना योनिमार्छाद्य चभना एतातां प्हेचारिण्यो गोप्स्तृण सदंशः । प्रजऽमूस्तेन रूपण कोपादारक्तछचन।ः ॥ नेगेन दद्ुवुः सवः श्रीदामानं च बालकाः वेन च प्रधावन्तं निरत कख ुज्ञिकाम्‌ ॥ नगम श्चा श्रीदामा यत्र गोष्‌।; ्हांडुकाः । नगेन दद्व प्य्तत्पश्चाद्ङपयुताः ॥ वसचोरांश्च गोपांश्च वेष्टवामापुरा श ताः। मिवा प्रददुवुबोल यत्र कृष्णः सहांड रः ॥ ्हृष्णसहितान्व छानवरयामापुराञ्च च । गो गिकानां निया गोपा दुदुवेन्नाणि माघवम्‌ माधवः सथापयाम तं स्कन्पे छन्पे तरोस्तथा । करम्बदृक्षः शृष्मे वननानारिमरपि ॥ धसीणा पु्ञिकाः सवो; सकन्धे विनिधाय च | उवाच गोका: कृष्णः परिद्‌।सररं बचः भ्रीकृष्ण उवाच-- भो मो गोपालिका नेरा हृदानी किं करिष्य । वज्ञ वार्नः प्रकत च हता ऽपर पुर ज्ञछि य्‌ ` उ, पुव बकरी । २ क.मा यक्त खाञशक्तासन । ` ` ।॥ \४ 2 ५७८ देषयनपुनिप्रणीत॑- गत्वा वदत युष्पाकर्माशरीमथ रायिकाम्‌ । करोदु शीं वस्राणां याच्जां कृत्वा पुटाज्ञदिम्‌ अन्यथाऽहं न दास्यामि युष्मम्यभश्कानि च । युप्माक्र्मीश्वरी राधा किं करिष्यति मे धुना व्रताराध्याचयादेवी स्ता वामे क्रं करिप्थति। इत्येवं कथितं स्व ब्रूत युय च राधिकाम्‌ ङ्प्णवचनं श्रुस्वा ताः सवा गोपकन्यका । वीक्ष्य टोचनकोगेन प्रनम्मू राधेश्ान्तिकम्‌ चक्रनिवेद्नं गत्। यदुवाच हरि; स्वयम्‌ । श्रुत्वा जहास सा २।प्‌। बमूव कामपीडेता ॥ श्रत्वा ताप्तां च वचनं पलकाश्चितविग्रहा । न जगाम हरेः स्थान त्रडया स्मिता सती जले योगाने कृत्वा दध्यौ कृष्णपद।म्बुजम्‌ । ब्रद्द्नानन्तधर्मोणां बन्यमीप्तितद्‌ परम्‌ ॥ स्मारं समर्‌ पदाम्भोजं सताशचपूणछोचन। | भावातिरकात्भाणेश्ं तुष्टाव निगरणं परम्‌ ॥ राधिक्ावाच-- गोर्न थ गोपीश मर्द प्राणवह्म । हे दीनबन्धो दीनेश स्धर नमोऽप्त॒ ते ॥ गोष॑ ग।पमूरश यशोदानन्द्वधेन । नन्दात्मज सदानन्द्‌ नित्यानन्द न° ॥ १०१॥ दातमभय।भन्युभस्न बरह्मदुपोविनाशक । काटीयद्मन प्राणनाथ कृष्ण नऽ ॥ १०२ ॥ शिवानन्तेर ब्रह्ेश ब्राह्मणेश परापर । ब्रह्मस्वरूप व्रह्य्ञ ब्रह्मबीज न° ॥ १०६३ ॥ चराचरतरोबज गुणातीत गुणालसक । गुण्नान गुणाधार गणेश्वर न० ॥ १०४ ॥ भणिमादकापद्धा श पद्ध सिद्धिस्वरूपक । तपस्तपरस्िस्तपपां बीनख्प१ न ०॥ १०९॥ यद्निनचर्ना च वस्तु निकैचनयिकम्‌ । तत्स्वरूप तथोबींन स्वर्बान न° ॥ १०१ ॥ “ खं सरस्वती रक्ष्मीदग। गङ्गा श्रतिः । य्य पदाचेनानित्ये पएूर्याप्तस्मै नमो नमः ह्वरशेन यस्य मृल्यानां ध्यानेन च दिवानिशम्‌ । पकिराणि च तीथन तस्मै मगवते नमः त्थवमुक्त्वा सा देवी जले सेन्यस्य विग्रहम्‌ । मनःप्राणां शच श्री ङृषणे तस्थौ स्थणुप्मा सती राधात्‌ हरेः स्तोत्र त्रि:4 यः 'ठेननरः । हरिभक्ति च दास्यथ च ठमेद्राधागरतिं धुवम्‌ ॥ विपत्ता यः पठेद्धक्त्य। सः सपत्तिमाप्नुणात्‌ । िरकाठगतं द्रः हते नष्टं च छम्पते 7. €" नन्धुव्‌(द्धेभेत्तरय प्रसन्नं मान परम्‌ । चिन्ताग्र्तः पठेद्धक्त्या परां निदतिमाप्नुथात्‌ ॥ पतिभेदे पुत्रभेदे मित्रभे च सके । मासं मकतया यदि पठेतपयः सदशेन ठमेत्‌ ॥ भक्त्या कमारी स्तोत्र च श्णुयाद्रत्सरं यदि । श्री कृष्णपतरशं कान्त गुणवन्तं कमेदूघरुवम्‌ नरस्य राधिका ध्यात्वा श्रीकृप्णचरण। बुजम्‌ |सतुतैव चक्षरुन्भीद्य दृष्टवा कृष्णमय जगत्‌ ` दद यमुना वलद्रम्यमयं मुने । द्वा तन्द्राऽधवा स्वप्नमिति मेने च राधिका ॥ यत्न स्थनि यद्‌।घारे यद्र संस्थिते पुरा । वेश्च सहित स तत्मापरगोपकन्यकाः ॥ हद रू < १ क. विभुम्‌ । बह्मवेवतेपुराणम्‌ । | ५७९ नहादुत्थाय ताः पवौ त्रत कृतवा मनीषितम्‌ । स्राप्य च वरं देभ्यास्ताः सवं स्वाङयं ययुः | नारद उवाच- रतस्य किं विधानेच किंनाम फिफटश्रमो। कानि द्रभ्याणि देयानि का देया तत्र दक्षिणा न्त नते [% रहस्य च बमूव सुमनोहरम्‌ । व्याप्त कृत्वा महामाग वद्‌ नारायणौ कथाम्‌ ॥ सूत उवाच-- नारदस्य वचः श्रुत्वा परहस्य मुनियुगवः । कथां कथितुमारेमे कवन्दराणं गुरोगरः ॥ नारायण उवाच-- सवे त्रतविधानं च मत्ता वत्स निश्चामय । ख्याते गीरसौव्रतं नाम म्मे मासि कृतं सिया सां च धभकामायमाक्षदं कृप्णभक्तिदम्‌ । देशभेदे प्रपतिद्धं च त्ते पौवापरं सृतम्‌ ॥ कःमदं कामुकानां च फट क न्तनि मित्तवम्‌ | उणष्य पवेदधिवते वच प्रक्षस्य संयता ॥ प्रातश्च माग्करान्तयां मव्य गत्वा एरितटम्‌ । धृत्वा पोते च स्नात्वा च नानाद्रन्ेण कन्थका ॥ १२९ ॥ देवषट्‌कं च पपूञय कत्वा चाऽऽवहनं घ्रटे । गणे च दिनेश च वहूनि नारायणं शिवम्‌ टुगी पश्चोपचारशच सेपूञ्य व्रतमारमेत्‌ । घटाघः पिण्डिकां कृत्वा चतुरस सुविस्तृतम्‌ ॥ चन्दनागुरुकस्तूराकुङ्कुमेश्च सुपस्कृत।म्‌ ॥ १२७ ॥ निमाय वालुकानां च दुग द्शमुजां पराम्‌ । धृत्वा कपाटे सिन्द्रं तदधश्चन्दनन्दुकम्‌ ॥ तां च्यात्वाऽऽवाहयेदवी तते मृत्वा पुटाज्ञिः । इमं मन्त्र पटित्वाऽ१द्‌/ ततः पुजां समारभत्‌ हे गरि शकराघाङ्गि यथा तवं श्करप्रया | तथा मां कुरु कल्याणि कान्तकान्तां सुदंमाम्‌ इमं मन्तरं पठित्वा तु ध्यायदेवीं जगन्प्पूम्‌ । ध्यान तत्त्तामवदाक्तं निगृढं सवकामदम्‌ ॥ शाणु नारद्‌ वक्ष्यामि मुनीन्द्राणां च दुरुभम्‌ । ध्यायन्त्यनेन पिद्धाश्च दुगं दुगेतिनािनम्‌ शिवां क्िवभ्रियां वां शिववक्षःस्थलास्थताम्‌ । इषद्धास्यप्र्ननास्यां सुप्रतिष्ठां सुखोचनाम्‌ नवयौवनपेपननां रत्नामरणमूषिताम्‌ । रतकङ्कणकेयुररत्ननूपरमूषिताम्‌ ॥ १३४ ॥ रत्नकुपडङयुग्मन गण्डस्थलविरानिताम्‌ । मारतीमास्यप्त सक्तकबरीन्रमरानिताम्‌ ॥ सिन्दूरातिखकं चासकप्तूरीनिन्दुना सह्‌ । बहनिशृद्धाशिकां रत्नकिररां सुमनाह्राम्‌ ॥ मणीन्द्रपारपप्तक्तरतनमाट।पमुञ्ज्टाम्‌ प।रिजातप्रप्ू नानां माखानालानुखम्बिताम्‌ || सुपीनकटिनध्रोगां जभ्रतीं च स्तनानताम्‌। नवथोवनमाशैषादीषननम्रा मनोहरम्‌ १३८ ब्रह्मादिभिः स्तुयमानां सुथकोटिपतमप्रमाम्‌ । पकनिम्नधरोष्टीं च चारचम्पकपेनिमाभ्‌॥ मक्तापङ्क्तिविनिन्धकद्‌न्तरानिविराभिताम्‌ । मुकतिकामप्रदां देवी शरच्चन्धमुखीं मजे ॥ ५६१ ्ेपायनप्ुनिषशीं यासैवं मस्तके पुष्पं निन्यस्य च बरती मुदा । पुष्प गृहीत्वा मवस्वा च॑ पृनध्यात्वा च पृनदतू दृस्वा षोडकषापवारान्प्हृषट तत्र नित्यशः । पुवेक्तिनेव मन्त्रेण मुदा भक्त्या व्रते वती | पवेक्तिनैव स्तोघ्रेण स्तुत्वा च प्रणमेत्दु। | कृत्वा प्रणामे मका च सयत; क्षणुश्रात्कथाम्‌ नारद्‌ उवाच~= रतं व्रतविधानं च फटं च स्तोत्रमद्धुतम्‌ । मधुना श्रोतुमिच्छामि गौ ीत्रवकथां शमाम्‌ ॥ त्तं केम कृते पूरव मूमा केन प्रका्चितम्‌। एतत्घव सृबक्तायं वद्र सदेहमज्ञन ॥ १४५॥ नारायण उवाच- कुचध्वेजस्य हि सुता न्ना देववती पती । तया छृतं ततमिदं महातीर्थे च पृष्करे ॥ सम"रिदिवसे साक्तादमृव जगद्भ्निका । योगिनीरकषप्तयुक्ता सृथकटिसतमप्रभा॥ १४७ शातकुन्भकषिनिमाणरयस्या परमेश्वरी । इषद्धास्वप्रसन्नास्या तामुवाच पुपततयताम्‌ ॥ पवेत्युवाच- हे देववति भद्रं ते वरं वृणु यथेष्ितम्‌ । तव त्तेन तुष्टाऽहं तुम् दास्यापि वाज्छितम्‌॥ पय तीवचनं श्रत्वा दृष्ट्वा तां हृष्टमानसाम्‌ । पृटाज्ञदयता पत्नी प्रणम्योवाच नारद्‌॥ वेद्वत्युवाच- दोवि नारायणं कान्ते मह्य दाहि मनीषितम्‌ | वरेऽन्यस्मिन्ध्हा नात्ति ददं मरि च तत्वदे श्रत्व वेद्वतीवाक्यं प्रहस्य जगदम्बिका । अवरुह्य रथात्ृणे तामुवाच हरिप्रिथाम्‌ ॥ पार्वत्य॒बाच-- ज्ञातं सवै जगन्मातस्त्वं च रक्ष्मीः स्वय सती । मारतं पाद्रजसा पृतं कतुं समागता ॥ त्व्पाद्रनप्ता ्ाध्वि प्त; पूता वसुषरा । निखिानि च तीणानि पृतानि परमेश्वरि न्तं ते छोकशिक्षाय तपश्चर तपस्विनि । नारायप्य कान्ता त्वै प्रिया जन्मनि जन्मनि ॥ मारावतरणे विष्णुवैसुषामागमिष्यति । रामो दाशरथिः पृणेः कतुं दस्युविनिग्रहम्‌ ॥ नह्मश।पाच्च च्युतयेर्मो्तिणाय च मक्तयोः । जयोध्यायां च त्रेतायाभाविरमावो हरेरपि त्वमेव मिथिदधां गच्छ विषाय शिष्काविग्रहम्‌। तवामिमां प्राप्य जनकेऽप्ययोनिरमवां पुताम्‌ पाटयिष्यति यत्नेन सति त्व च मविष्यसि। गत्वा रामोऽपि मिथिलां त्वद्विषाहं करिष्यति नारायणस्य कान्ता त्वे क्पे कसे भविष्ति | इल्युक्वा तां समाटिङ्रय पावती स्वाठयं ययौ गत्वा सता मियिष्ठ साध्वी रिरूषं विवाय च । लाङ्गर्स्य च रेखायां पुप्त्वा ति च मायया विोक्य जनकस्तां च न्ना मद्रितलोचनाम्‌ । तघकाश्चनवणी च रुदन्ती वेनपाडविताम्‌ १क, दुरिप्रिये ' २ न्न, सुखात्‌" । ब्रहमगेनतशुराणम्‌ । | ५८१ षटवा त्रौ च गृहीत्वा च कृत्वा वक्षि नारद्‌ । गच्छनत प्रति कैव वाम्बमूवाश्चरीरिणी जयोनिष्रमवां कन्परं कमं प्रहणे कुह । नारायण्रस्ते जामाता मवितेत्येवमे वचः ॥ ुवा तदु देववरं यहवीत्वा कन्यकाशरृषिः; । गत्वा दृद स्वकान्तायै पठनाय मुदाऽन्वितः सा दर्धयोवना प्राप राप दुश्चर सत्री । त्रतश्याशषय प्रमावेण कान्तं त्रजगतां पतिम्‌ प्रक्त वतति्ठेन प्रभिष््रां मक्तिमावतः। राधा इत्वा तमिद्‌ श्रीकृष्णं प्राप वहमम्‌ गोपाङ्गना तं प्रपुत्ैतस्यास्य प्रमावतः । इयेवं कथिता विग्र कथा गोरीवरतस्य च ॥ मारते च तऋमरिद्‌ ग्रा करोति कुमारिका ! स्वामिनं कृष्णतुल्यं च प्ता प्रप्नोति न संश्रयः नासमयण्र उकच- एवं ब्रते च चक्रुस्ता याक्रमात्ते च गोपकः । पूवेस्तोत्रेण तां देवीं तृष्टवुश्च दिने दि ममा ्चिदिवपे गोप्णे तरतं क्वा प्द्‌।ऽन्विताः । कण्ठशालोक्तप्तोत्रण त्टवुः परमश्वरीम्‌ येन स्तोत्रेण तां स्तुत्वा सीता प्त्यषरायणा । स्त्यः सप्र कान्तं च राम राजीवदाचनम्‌ जानक्क्युद्राच-- दाक्तिप्वरूपे सृदषां सव॑ घारे गुणाश्रये । सदा श्चकरयुक्तं च पति देहि नभोऽतु ते ॥ मष्टिशत्यरतरूपेण सृष्टिनपत्यन्तकािणि । मृषटिस्थत्यन्तनीनानां बीजस्ूपे न° ॥ हे गौरि पर्िमरमज्ने पद््रितपरायणे । पतिते पतिरते पति दहि न ॥ १७४॥ सवैमङ्गदमाङ्गशये पवेगरह्रसयुते । सवैमङ्गरनीजे च नमस्ते सपैमङ्गटे ॥ १७९ ॥ सवेपरिये सत्नानि सव्रह्चमञनाशिनि । संदेशो सवैजनके नमस्ते स्चकरगप्रिये ॥ १७१ ॥ परुम्रात्मस्वरूपे च निन्ये पन।तनि । स्ाकारे च विर।कारे प्ंखूपे न° ॥ १७७ ॥ ुचृष्णच्छ दथा शरद्धा निद्रा तन्द्रा स्तिः क्षमा । एतास्तव कटाः स्वां नारायाण न टजा मेषा तृष्टिपष्ठ आअन्वरिपदवृद्धयः | एतास्तव काः सवाः सरूपे न ॥ दषटाृषश्वह्पे च तगर्ीनि फरछदे। एतोनिकेननीये च महाम्मये न° ॥ १८०॥ शिवे शक्प्मेमाम्यदयक्ते सो माग्यदाकिनि । हरिं कान्त च सोमाग्ये देहि देवि न° १८१ पतोभेणानेन याः स्तुल्वा स्माषिदिव्से धिकम्‌ । नमम्ति परया मकत्या ता ठभन्ते हरिं पतिम्‌ ॥ १८२॥ हट कनतपुत मुक्तता परति परऽय परात्परम्‌ । दिव्य स्वन्दनमारुद्य यान्त्यन्ते हृष्णसनिधिम्‌ समिदिव्रहे एषा गोपीपि। पह. चधुता । देवी भणम्य स्तुत्वा च नतं पृण चकार ह गोषद बाहमगरेसथ; सुवणेकतकं मुदा । विप्राय दुक्षिणां द्वा स्वगृहं गन्तुमुयता ॥ नक्ममानां सत्तं च मोजयामास्‌ प्रादूरम्‌ । वामति वाद्वामापत मिकषुकाय धनं ददौ ॥ ५८१ देपायनमुनिमणीत॑- एतरिम्नन्तरे ठत दुगौ दुगतिनादिनी । आविर्बभूव गगनाञ्ञवरन्ती ब्रहमतैनस्ता ॥ इषद्धस्यपरसत्नास्या योगिनारातसयुता । सिंहस्था च दशभुना रत्नारेकारमूषिता ॥ दातकुम्भमयादिव्याद्रलसारपरिच्छदात्‌ । अवरुह्य रथात्ृणमटिङ्कयोरसि राधिकाम्‌॥ दृष्ट गोपाङ्घन। देवी प्रणश्च मुदाऽन्वितः आरं युयुन दुगा गज्छिपतद्धिमविष्यति॥ गोगिक।म्यो वर्‌ दत्वा ताः समाप्य च सतादूरम्‌ । उवाच राधिकां दुगा स्मेराननप्रोरह्‌। ॥ पवेद्युवाच- ` रापे सरवेशरप्राणाद्धिके जगदम्बिके । तरत ते छोकरिक्षायै भायामानुषरूपिणि ॥१९२॥ गोढोकनाथ गोखोकं श्रीशं गिरिजातटम्‌ , श्रीरास्षमण्डलें दिव्यं वृन्दावनमनाहरम्‌ ॥ चरितं रतिचोरस्य स्नीणां मानसहारकम्‌ । विदुषः कामश स्राणां किंसिलमराि सुम्दरि भ्ीङृप्णाचाङ्गसंमूता इप्णतुर्या च तेजप्ता | तवां कल्या देभ्यः कथं त्वे मानुपी सती मवती च हरेः प्राणा मवत्याश्च हरिः स्वयम्‌ | वेदे नाति द्वयर्भेदः कथं ° ॥ १९६॥ पष्टिवषप्तहखाणि ब्रह्मा तप्त्वा तपः पुरा | न ते ददश पादान्नं करथं° ॥ १९७ ॥ कृष्णाज्ञया च त्वं देवि गोपद्पि विधाय च | आगति महीं शान्ते कथ ०॥ १९८ ॥ सुयज्ञा हि नपशरष्ठो मनुवेशपरमुद्धवः । त्वत्तो जगाम गोलोकं क्यं ॥ १९९ ॥ त्रिःकृत्वो निमूषां चकार एृथिवीं मूग । तव मन्त्रेण कवचात्क्य० ॥ २०० ॥ दोकरात्प्राप्य त्वन्मन्त्रं सिद्धं कृत्वा च पृष्करे । जघान कातेवीय च क्थे° ॥२०१॥ नमञ्च द१।६्तं च गणेशस्य महात्मनः ¦ त्वत्त नाम मय चक्रे कथ० ॥ २०२३ | मय्यद्ध तायां कोपेन मस्मस्तात्कतुमीश्वरः । ररलाऽगत्य मतप्रीत्या कथ॑० ॥ २०३ ॥ क्पे कल्पे तव पतिः ङृण्णा जम्मानि जन्मनि । बतं डोकदिताथाय जगन्म। त्त्वया कृतम्‌ अहो श्रीदामशापेन मारावतरणाय च । मुम तवाथिष्ठानं च कथं ॥ २०६. अयोनिप्तमवा त्व च जन्मम॒ल्युजरापहा । कटावतीपता पुण्या कथं० ॥ २०१ ॥ त्रिषु मपतिष्वतीतेषु मधुमासे मनाहरे । निजेन निम॑ठे रातो सुयोग्ये राप्मण्डडे ॥ सवामिगोपिकामिश्च सध वृन्दावने वने | हर्षेण हरिणा सार्धं क्रीडा ते मता सति| विधाजा छिखिता क्रीडा कल्पे कड्पे महीतटे । तव श्रीहरिणा परै केन राये निवारयेत यथा सोमाग्ययुत्ताऽहं हरस्य श्रीहरि प्रिये । तथा सौभाग्ययुक्ता स्वं भव इष्णत्य पून्द्रि यथा क्षीरेषु धावस्य यथा वह्नौ च दाहिका । मुवि गन्धो जले शैत्य तथा हृष्णे स्ि- ति्तव ॥ २११ ॥ १ क्‌, शष ०। २ फ़, रम्य । ब्रह्ममैवते पुराणम्‌ । ५८३ देगी या मानुषी वाञपि गान्वत्र राक्षपती तथा | खत्तः परा च परौमाग्या न भूना न भविष्यति परात्सरो गणातीते ब्रह्मादीनां च वन्दितः । स्वय कृप्णस्तताधाना मद्वरण मेष्यति ॥ ब्रह्मान शवाराध्यो मविता त्वद्व: प्रति| ध्यानासाध्यो दुराराध्यः सर्वेषामपि योगिनाम्‌ त्वं च मग्पवती रात्र स्जाजातिषु न ते पर। | कृष्णेन सच पश्चाच्च गाटोकं च गमिष्यति इत्यक्त्वा पाती सयस्तत्रैन्तदधे म॒न । स ५ गेपाहकामिश्च राणिक्रा गनतुमूद्यता ॥ एतसिन्न्तरे कृष्ण जगाम रामिकापुरः । राधा दशे श्रीङ्ृप्ण किशोरं इ्यापमुन्दरम्‌ पीतवन्नपरीधानं रत्नाटंकारम्‌ वितम्‌ । आजानुभातीमाट वनमाटापिमूषितम्‌ ॥२१८॥ दष द्वस्यप्रपन्नाप्य भक्तानुप्रह कारकम्‌ । चन्दरनोक्ितप्तवाङ्ग शरतपङ्कनरोचनम्‌ ॥ हारत्पर्वेणचन्द्रास्य सद्रत्नमुकूज्ञवलप्‌ | प्क्रदादिमनीज।मदशनं सुमनाहरम्‌। ॥२२०॥ विनोदमुरखीहस्तन्यस्तटीरासरारुहम्‌ । कोयिकन्द्पटावण्यं टीलाधाम मनोहरम्‌ ॥ गुणातीत स्तृथमान ब्रह्मानन्तसिवापिभिः | ब्रह्यप्वरूपं ब्रह्मण्यं श्चातिभि शवानिरूाफितिम्‌ ॥ अब्यक्तमक्षर्‌ व्यक्तं ज्यातीरूप सनातनम्‌ । माज्गस्य मङ्गखपार मङ्गट मङ्गल्परदम्‌ ॥ ष्वा तदद्भुतं रूपं सरमात्प्रणनाम तम्‌ । तं दृष्ट्वा मुता राधा कामबाणप्रणैडिता द्रे दर मुखाम्भोज स्स्मित। वक्रलो चना । मृखस्याऽऽच्छादने चक्रे व्रीडया च पुनः पुनः दृष्ट्वा हरिस्तामुवाच प्रप्तन्नतवदनेन्षणः । गोप।देकाप्मृहानां पक्षां परतः स्थितः ॥ भ्रीटृष्ण उवाच- प्राणामिके राधिके त्वे वरं वृणु मनीषितम्‌ । मो मों गोपालकाः सवा वर्‌ वृणुत वाञ्छितम्‌ कृष्णस्य वचनं श्रत्वा बर्‌ वते च राधिका । गोपाडिकाः पृष्टाश्च सव्तकस्पपादपात्‌ ॥ राधकबाच- त्वत्पादाडग मन्मनोकिः सततं भ्रमु प्रमो । पाड भक्तिरपत पञमे मधुश्च यथा मधु ॥ मदु प्राणनायस्त्वं मव जन्मनि जन्मनि । त्वदी भचरणाम्भाने देहि मकि सुदुरुमाम्‌ ॥ तव स्त गुणे चित्त स्वप्न ज्ञाने दिवानिशम्‌ । मेनिमसरं पसततमेतन्मम मनीषितम्‌ ॥ गोपालिका उचः- यथा रां तथा नश्च प्राणबन्वौ दिवानिराम्‌ । मिणपर प्राणनाथः पार्वति प्रतिजन्मनि साप च वचन श्रुता तवास्स्वेवमुवाच ह्‌ । प्रसन्नवदनः श्री मान्यरोद्‌ानन्द्वधनः ॥ प्रीडपद्य राधिकायै स्दस्रदरधयतम्‌ । रुङितां माङ्नीमाडां दद्‌। प्री या जगत्पतिः ॥ मादाप्तमृहं पृष्पणि गोपीम्यो गोपिकपतिः । प्रहस्य परमप्रीत्या प्रद्दावित्युवाच इ ॥ ्रष्ण उवाच- भि¶ु मसेप्वतीतेषु यूथं क्रीडां मया पह । राप्मण्डल्रम्पे च वृन्दारण्ये कारेष्यथ || ५८४ एय नयनिषणीरव- यथाऽहं च तथ। युथ नाह(व) मेद्‌ श्तौ शतः पराणो वैव युध्मं युध प्राम प्रमोः न्त वो छकरक्षाय न हि खांथमिदं त्रियाः। सहाऽऽगताश्च गोरोकैद्रिमनं च भक सह्‌ ॥ गच्छत स्व।रुष शी वोऽहं जन्मनि जन्मनि । प्रणम पोऽपि गरीय॑स्यो युपर नत्र सशयः इतयुकत१। श्र दारित तस्थौ सूवैसुत्ततटे । तस्युगोपाश्कौः सवो हय छरणं पुनः पुनः सवः भरडष्वद्‌नाः सष्मित। वक्र रचनाः । प्रीया चकश्चकोराम्थां मुखचन्द्र परेः ॥ ताः शोध प्रययु जयं दा पुनः पुनः । हरेश्च शिषमिः सप प्रपतनः स्वायं ययौ इयेवं कथेतं पतै हरशवरितमङ्गदयम्‌ । गोपीनां वज्ञहरण सपैडोकंपुसावहम्‌ ॥२४६॥ इति श्रीनक्य° महा° श्रीकृष्णजन्भख ० नारंदना ० गोषिकेवज्जहरणप्रस्तावौ नाम्‌ सतार्षश।ञध्यायः | ९७ ॥ --------- अथाछचश्चो ऽध्यायः | मारद्‌ उवाच निषु मसेप्वतीतषु तातां च हरिणा सहं । वद्‌ कनं प्रकारण बभूव वैनुतैकमः ॥१॥ वृ्द्वनं विप्रकार (कवित रापतमण्डछम्‌ । हररकत्तीश्च बह्वयः केने करीड। बभूव ह कृत्हकं भाति म दद्‌ श्रोतु नर्व नवम्‌ । केयवस्व पहामाग पृण्वश्रवणक्रीतन ॥२॥ कथा पुराणतताराणा रापस्तथा ता हरदो । हारखीटाः थिव्यं ठ स्थाः श्ुतिमनेद्राः॥ सूत उबाच- नारदश्य वचः श्रला ऋषिनार।यणः सय॑ । प्रहस्य पुप्रधन्नास्वः प्रक्तुमुपवक्रमे ॥ नारायण उवाच- एकदा श्रीहेरिगक्तं वनं वृद्‌(वनं यय। । हा" शङ्खत्रमदर्या पृण चन्द्रोदय मुने ॥ ९ ॥ युथिकागार्तीकन्द्माधरीपप्पवाय॒ना | वासितं कङ्नाद्न मघुत्राणां मनोहरम्‌ ॥ * ॥ नवपह्वकतय॒क्तं पुंर१।नखहतश्रुतम्‌ । नवरक्षरापवातप्तयुक्तं सुमनोहरम्‌ ॥ < ॥ चन्द्नागुरुकतरीकंङ्कुमेन सुवा ततम्‌ । क्‌ ,रान्ितत। म्बू गद्रन्यप्तमनितम्‌. ॥ & ॥ ्रपूनशचम्पकागां च कम्तुरीचन्द्नानििते; । रतियोरपपिरचितेनानातस्पः सुखेमितम्‌. ॥ दी. रत्नमरदीवैश्च पुन सुरभीङृतम्‌। नानापुष्मश् रवितं माश्टनारेरिरजितम्‌ #१.१॥ परितो वतु कारं तनैव राप्तमण्डलम्‌ । चन्दनागुहरस्त्रीकड कमन पुसरृतम्‌ ॥१्‌॥। प्पोयानः पुभितिश्च युक्तं क्री डाप्रो १२: । हंपकारण्डवाकरौभजेखङुषङुटकूमितैः ॥ । मि रिरि ---- ~न "० आ = जाः कको ००० ण पकनर ५ १ एर(ऽद्‌ । २ क. नव" । अ्हेवरेषुराणम्‌ः | धटे करीडनीयेः सुन्द सुध्वश्रम्चसिमिः | शुदधस्फयिकितकारतो यमैः निभैः; ॥ १४५ द्पिप्णेकशलपाम्पलेमिरमिमिज्खमी हतम्‌ । रम्मास्तम्मपतमृषहेम सुन्दरेम सुशोभितम्‌ ॥१५॥ आम्रषठयते नसृश्चनयेम- वारणा । मूषित ःमञ्गशषटैः सिन्द्‌रचम्द्नान्वितेः ` ॥१९॥ मातीमारपसयके सरिकेकफठा न्तिः । स रासद दष्क जहतः मधुपुक्तः ॥ १७ चक्र तत्र कुतक्राद्विनोदमुरलरिवम्‌ । गोपीनां कामुकीनां च कामवधैनकारणम्‌ ॥१८॥ तस्टत्वा र।धिको "सद्यो मुमोह मदनातुरा । बभूव स्थाणुदेहाःध्या्नेकतानमानपता ॥ एणेन चेतमां प्राण्य पनः शष्धाव सा ध्वनिम्‌ । उवाप्त सा समुत्तस्थौ समृद्धा पुनः पनः त्यकत्वा चाऽऽकदयकं कम निःसर दुतं गृहात्‌ । यथौ तदनुसारेण प्रप्तमीक्ष्य चतुम्‌ ध्यायम्तीः चरणाम्भोजं श्रीकृष्णस्य महात्मनः । तेजता च द्योतयन्ती सद्ररनपारमृषर्भेः महि मृव्ताज्ञस्ता रमेण .इतवेतन।; । कुरुषमै परित्यस्य निःशङ्काः काममेहिताः ॥ तरयन्निक्ष्रयस्याश्च' ताः -तुरशाखाद्यःःस्टताः । रापिक्रावाः प्रियहग्रा गोपीन प्रक्रा.य्युः तासां 'पश्चाययु्गोण्यस्तासां सया निबोध मे । समा वेषेणःक्यत्ा स्पंशं च गुणेत्र चः ययुः सुशीलापक्गेन सहलाभि। च षोडश्च । ययुशन्द्रमुखीषश्वतत्तषलाभि च षोड ॥' एकादशा सहस्राणि मापेव्यास्यश्च निचयुः । नमुः कदम्नमा़ार्थः सहस्राणि त्रयोदश ययुः वृन्तीवयस्याश्च सहस्राणि दरा स्ताः । चतुदश सहस्राणि ययुस्ता यमुनान्‌ण।; | जाहनधो सह्चारिण्यः सकलाणि यथयुनेव | ययुनेव सहछाणि १द्ममुरूय।ल्थ एव च ॥२९॥ स।विञ्यास्यः पश्चद्शा सहस्राणि ययुतरेनात्‌ । पारिज।त।वयस्याश्च सहस्राणि ययुश्च ॥ रवपभमानुगाः सण सहस्तागि यमुत्ेनात्‌ । ययुः मुषामुखीगोप्यः सहस्राणि चडुदैश ॥ शुभानुण। यय॒रगोप्यः पदछामि चतुरश । पद्मानुणा ययुरगोप्ः पहस्राि चतुदश ॥ गौरीपदमा ययुरगोप्यः सहस्राणि चतुदश । ययुः प्पैभङ्गरास्थः हस्पमणि च षोडश ॥ क।छिकास्यो ययुरगोप्यः सहस्।9। च षोडश । निभयुः कमर स्वश्व. सहला 9 त्रथोदश दुशानुगा यथुर्गोप्यः सदस्राणि च षोडश्च । ययुः सरस्वपपश्चात्तदस। त्रथोदन्च ॥ परजम्मुमोरतपश्चात्सहख। 9 दश्च त्रनात्‌ । अपण।प्हचारिण्यः सहस्राणि चतुदश ॥ रतिष्धद्धकंस्याश्च सहल।णि यदश । गङ्काववस्याः प्रययुः पहल णि चतुदश ॥ परभगृरम्निकापश्चत्तहसरांणे च षोडश । सतोपश्चाचयुरमप्यः पहलाणि जयोत ॥ नन्दिनीसहवारिण्यः सहामि ` ययुदेश । प्रययुः सुन्दरीपश्ात्तहखाणि त्रयोदश = ॥ यदुः कृष्णपि्रपश्छत्तष्लाणि च षोडक्त | ययुमेधमतीपश्ात्पह्ख। भिं च॑ षोड ॥' १: ख, “जे! ६ क, भयोद्श,, द.क, चतुद । ४ फ, चतुरश । ५ क, चतुदश । ६ 5. घुदंश । ७ ५८६ देपायनपरनिभणीत- ययुश्व्पानुग। गोप्यः सह्राणि चशेद्न् । चन्दृनारयो ययुः प्श्चात्सदेखाणि चं षोडश सवां बम वुरकन्र तत्र तश्थुः पटं मुद्‌ । तत्राऽऽययुगोपिकराश्च माढाहस्ताश्च काश्चन ॥ चारुचन्द्‌नहम्तःश्च काश्ित्ततराऽऽययुत्रेनात्‌ । उवेतचामरहस्त।श्च काथित्तत्र(५ऽययुमुद्‌। तत्रा ऽऽययुरगोपिकन्याः काश्चित्कस्तूरिकाकराः । तत्रऽऽययुगापकन्था; काचित्कुङ्कृम- वादिका: ॥ ४४॥ काथित्तत्राऽऽययुर्गोप्यस्ताम्बुलपा वा हिका; । याकत्काश्चनवच्राणां वाहिका गोपकन्यका का।श्ित्त्राऽऽययः शीघ्रं यत्र चन्द्रावदधी मुदा | स्वाशयकत्र तेमूय ्स्ििताश् मुद्‌ाऽनििताः विधाय राधिक्रावेष स्थाना प्रययुमृद। । चक्रः पुनः पुनप्ताश्च हरिशम्दनप ११ ॥ रापुवृन्दावनं २२५ दद्दा राप्तमण्डलम्‌ । स्वमम्यः सुन्दरं द२५ रा कापतिकरान्वितम्‌ ॥ सुनिर्जनं कुपुमिते वसि पुष्पवायुना । नारीणां काम जनन मुनिमोहनकारणम्‌ , ॥ ुश्ुवुस्तत्र ताः स्वाः पुस्काकिखकरुष्वानिम्‌ । अतिपृहष्मकडं चापि भ्रमराणां मनोहरम्‌ ॥ प्रसूनमधुमत्ताना भ्रमर। पङ्गसन्गिनाम्‌ इभ षणे प्रगिवश र। धिका राततमण्डटम्‌ ॥११॥ तवामिरारेमिः साव ध्यात्वा कष्णपदाम्बुनम्‌ | र।घःम।रात्त त्वीकष्य कृष्गस्तत्र मुदाऽ- ¦ | ॥ न्वितः ॥ ९२ ॥ जगामादुत्रननबत्या पस्मिते। भद्नातुरः । मध्य्यां स्त्वा ना रत्नाङक।रमूमिताम्‌ ॥ सिथवख्नप्री वानां परमतां वक्रटोचनाम्‌ । गजन्द्रग।निनी रम्यां मृनिमनतमोहिनम्‌ ॥ नवीनेषयपता १५ तमनोह्‌र।म्‌। तट (स्तन)श्रोगिनितम्बाना मारदेषानितां पराम्‌ ॥ च।रुचम्पक्वणामां सरचन्निभाननाम्‌ | बिधरता कनरीम।९ म,ठपीमःल्वसथुतम्‌ ॥५९॥ राघा ददश र ङ्ष्णं रि शोर सयामहुन्दरम्‌। नवव वनपचर रत्नाभरण म्‌षैःम्‌॥९१॥ वन्द्पनोटिलाण्यर्टालघाम मनोहरम्‌ । प्राणा िकां तां पदयन॥ १६९१ ककर वक्ष१।॥ | परमद्धतरू५ च प्म, नुमं १२२५ । मिजिनवेषं चूडा च मिभ्रतं प्रसितं म ॥९८॥ वक्रटाचनकाणन ददा द्र दनः पुनः | मुखमच््छाद्याच्चक त्रिथा त्स्मिता स्त ¶ ॥ मा ५३।१ सा सयः कमनाणपरपडते | पृदक तप्तवोक्ग। बम्‌३ इतचेतना ॥ ६०॥ वटासकमनाभवय विद्धः क्रीडा (पोममुखः। भूछ भ।८१ न पषात तस्यौ स्माणुसभो हरिः पपात मुरडी तस्य कराडाकमरम्‌ञ्ञ्वदम्‌ । 714 ५।त सं च ।रापिच्छ शरारतः॥ णेन चेतनां पराप्य चय राघान्तिकं मुदा । इत्वा वक्षति ता रत्या त्म क्ि८१ चुचुम्ब पः ध्रछप्णस्वरेमानतेण सं पप्य चेतनां सती । प्राणा तक प्राण्नाष समाप्य चुचुम्ब ह्‌॥ भनो जहार राधाया; कृष्णस्तस्य च सता मुने । जगाम र्‌घया स्तात र्षिको रतिमनिदिरम्‌ श्र त १ कः चतुदश । - णन्‌ ्कनणकननणना्कपयययन्षकुतसरपन्ननी ्रहममैवतेप्राण्‌ । ५८७ हे्नप्रदीपसंयकतं रत्नदपणसयतम्‌ । च।रवम्पकशय्यामिश्वन्दनाक्तमौ रानितम्‌॥१९॥ कपृरान्वितताम्बमोगद्रम्येः समन्वितम्‌ । उवाप्त राषया साप कृष्णस्तत्र मुदाऽनितः ॥ राधया दत्तताम्बूढं चख।द्‌ मधुधूदनः । रातेशवरी कष्णदततं त्ब बुभूने मुदा ॥ दत्त घपितताम्बुटं राधाये प्रमुणा मुदा । चखाद्‌ मक्त्या सा तूण प्रहस्य मदनातुरा ॥ राधावाविततताम्बुरं ययाचे माधवो मदा ।म ददो राधिका भीता पपात चरणाग्बुने ॥ एतस्मिन्नन्तरे तत्र सकामः सुरतोन्मुखः। सुष्वाप राधय। साध रतितस्पे मनोहरे ॥ शृह्भाराष्टप्रकारं च विपरी नादिकं विमु: । नखदन्तकराणां च प्रहारं च यथाचितम्‌ ॥ कामशानञेषु यद्रोप्यं चुम्बनाष्टविधं परम्‌ । कामिर्नानां मनोहारि चकार रतिकरः ॥ सद्धैरङ्गानि प्रत्यद्धे; प्रत्यङ्कामि स्मरातुरः। चकारा ऽ$छेषणं तत्र कामुक्रीनां सुखावहम्‌ दाङ्गारकुशरो ती तु कामशाखमुपण्डितो रतियुद्धविरामश्च न बभूव द्वयारपि ॥७९॥ एवं गहे गृहे रभ्ये नानामूर्ति विधाय च । रमे गोपाङ्गनामिश्च सरम्थे राप्तमण्डटे ॥ सभ्यन्तरे रतिं कृत्वा बहिः क्रीडां चकार ह । गापीगोप्तमा शिष्टः सवत्र राप्तमण्डले ॥ गोपीनां नव जक्षाणि गोपानां च तथेव च | ठक्षाण्यष्टादस मुने युक्तानि राप्तमण्डटे ॥ मृक्तकशानि नम्रानि विच्छिन्नमूषणानि च । वषच्चछिज्ञानिं मत्तानि मृषटितानि स्मरेण च कङ्कणानां किङ्किणीनां व्यानं च नारद । सुद्रत्ननूपुराणानां च शब्दयुक्तानि सततम्‌ एवै करत्वा स्थलक्रीडां युयुस्तानि जल्‌ मुदा | कृत्वा तन्न चिरं क्रीडां परिश्रान्तानि सांप्रतम्‌ तूणी नदात्समुत्थाय बाप्तापि परिधाय च । ददमुखपद्मानि सद्रत्नदपणेषु च ।८१॥ चन्द्नागुरुकस्तुरीद्रभ्याणि पृष्पम।दिकाः । मुदा परिदधुम्तानि सप्रापश्चेतनानि च ॥ सकपुरं च ताम्बुरं मुक्त्वा सवाणि कीतुक।त्‌। ददृशामंखप॑द्यानि सद्रत्ने दष॑णेऽमटे ॥ काचित्कामातुरा कृपणं बलादाकृष्य कौतुकात्‌ । हस्ताद्श्षी निजग्राह वपतन च चक्षे ह कावित्कामप्रमत्ता च नम्रं कृत्वा तु माघवम्‌ | निजग्राह पीतवन्ं परिहस्य पनदेदौ ॥ युक्ति शुणवत्येवमुकत्वा काचित्संगृय स्वामिनम्‌ । चुचुम्ब गण्डे बिम्बा स्।दिर्ष्य पुनः ॥ १नः ८६९ ॥ सस्मितं कटाक्षं च मखचनद्र स्तन्नोन्नतम्‌ । काचिच्छोणीं सुलङितां दशेयामासत कामतः क।वित्कान्तं करे कृत्वा संप्राप्य भ्र णिदेशतः। चकार चृडानिमणं मारतीमास्ययुतम्‌ का चिच्चुडां समाकृष्य मयुरपिच्छ $ ददौ । गृज्ञामास्य च चृडायां वेष्टयामापि काचन॥ परददी स्वामिने कामात्परेमवधनहेतवे | काचितकांषित्समाकृष्य नग्रां कृत्वा तु कामतः॥ [ि १५ -- क-म ¬> ॥ ल ज्व ~त जज कम म ~ ~ [1 ~--- - - ~~ ---* ए न्थ रकि ) म त 1 १ कु, `चन्द्राश्व । १६९ देपाषन्धूुनिन्तीतं- मैषयामोक्त कष्णस्थ कड चभ्दगचवितेः। ननृतुश्च गूः करिरेकानत कस -0: कावः णतेनं कारयाम त -च काविद्धटेन चः। -कृष्ण् क्तं कस्वाश्. विककपे कुदूहषात्‌-+ कां चित्त्वा ठ कडा च वस्यविदृहाकंःढदो । कृण्मो रातां समण्कृप्य वासयामाप्त वक्षति स्वाथ कनर रम्याः पुनिमोणे चकार डः । सिन्वुरं च ददो मरि करतु निन्दुभिः सट्‌॥ -अतिकक्षम जन्दने्दं को तुक तदधे ददो । पत्राक्ीः मुकदता सुकपोटे चकारः&५९५॥ -वह्निश्षद्धदाकं चरि परिधाये-अबरनतः। पदो; .छद्रत्नमल्ञीरे-यहीस्वा चर्माग्बुभ ५॥ (नसखनिारमन हृत्वा सन्दर यागं ददौः। -मुषणि भूषितां कतवा न प्रिप्ानुदेपनेः। ९७ दत्ता -च.भरुतीमारा चुचम्न "चनः पुनः। चरुखोनबनपदमे च चकाराक्लनक्युते ॥%४८॥ -अदेदौ.नात्तिकाभध्ये कुरे मजम्‌ कतकम्‌ । -श्मिदेश्चा च ` स्तनयोनेश्षचजद्र नरः| "वकार द्भतदलनं पकनिन्णाधरे चरेः | सरश्च तटे रम्ये ःपुषमेद्याने सुनिजने,॥ . ६००॥ त्वाकीडा ुनरपि-लकमरस्मण्डकम्‌ ।राेश्वरः पृणेरासेन्वननर रासमण्डर। १ ०१॥ "भहिश््रोदथे रथ्ये पुष्पषन्द्नवर्चितेः। भभुरूनन्दनिन-व। सुना सरमी इतेः॥ -१ ,.२५। -र्भरपतेनियक्ते पुस्क किष्टरतश्चते । बहुमूतीः सविषय" योमिां परम गुरुः॥ ९५.३॥ “युनश्कार -श्ञारं सौकरं चित्तहर्कः | किङ्किं -कङमनिं. नूपु सणां चः लरद्‌ ,4 -श्णारोदेकतस्ततन `कमूच संश्दरो स्वः ।-मृ्ामगापुस्ताः -सवा नवसमममाक्ततः 4 १५४५ गमूवरचसरषनद्‌।;-पुकम्वितकमिहाः ; | शृङ्ञारविस्ते मृते सपापुतन। पु ५॥ ६०८९॥ -नलदन्तपल्मरं चः प्रचकार परस्परम्‌ । -हृष्ण; करर्ह्वात दद्‌ तासां कुचापरि ॥४०१॥ -ओोगिकेशेः सुकटठिने गेखानिहन "चकार ह । नीवी वितत ताप्तां कनद -ुदरघण्टिका-॥ दूरीमूकहुवसनः पुमेषः सुभगम्‌, । भाटिङ्गने-नवाकेव चुम्बनाष्टविष सुदा ॥ १०८॥ -कु्ञार षोडशविषं चकार सतिमि्रः अक्र नि-पत्यक्ेः प्रत्यङ्गानि च योषितम्‌. ॥ चकाराऽऽदिङ्कन परीत्या कामुकीनां च कपुकः। नारीणां षोडश कलाः सुह्गारस्व्रस्पसणकः कठभिदेन तद्धद -कोमक्षाबिदो विदुः `| -पराकृतढष्ददाविष चकार रतिक्रेश्वरः.५॥ निहपपिते-कामक्चाल्ञे चकारे शस्ततोऽभिकम्‌ । करौ डारम्मे च मध्ये च विरतौ कमे योषिताम्‌ :कीस्यभेमपि-कतेन्य वकारेदास्ततेऽपिकम्‌ | गोपीचहनरेखाभिः-पराकृलक्तकविहानितः. ॥ शष्षमे-हृष्णदेहश्य कैथा$दविभोरिकेण-च । एनेमूते.पीराते,.संमूते रासमण्डङे॥ . १.६१ ५॥ 'समानममुःःएुराः सरवे सकछत्रां सानुगः । सुबणस्यादनस्पथ -कडुकात्समगदूताः॥ पुकाच्चितसकेक्गाः -कामनोणरपीडिताः । ऋषयो मुनयश्धव सिद्धश्च मितिरब्तपाः॥ वि्ाषराश्च गन्धवी यक्ता्षप्किन्रगाः ! सन्वीराशच समानमुददशुश्च मुदाऽन्विताः ॥ ब्ह्मदेवदेयुराणभर्‌ । ४८९ -दिव्यस्यन्वुनपय्डय घातको म्मविनिर्रितम्‌ । शामित च मणिना रतनप्तासरिच्छदम्‌.॥ व्दनिष्शचकरेनेव वेत. सुमनोहरम्‌ । श्रतचारसयुक्तं च सद्रत्नचरण।म्बुनम्‌५ १ १८॥ ) शातचक्तं चित्रयुतं भवोदधि ःमभेहरम्‌ । -प्दध्नपरानेमोणकरुशोज्ञ्वक्षखरम्‌ '॥ सम्रालयाम पगवान्पावत्पा, परह -दकरः । कमपर् -महाकारो दक्षिण नन्द्केशवरः ॥ पुरतः कातिंकेयश्च स्वं देशे. गणेश्वरः । पिङ्गटन्लादयः सरवे पारदाः परितस्तयोः ॥ लेत्रफरादय्. सर्य तथाऽ भेखश्चराः ; वक्षःस्यङलिता दुगौ समिता वक्षलेचना ॥ मारल्या सह्‌ ब्रह्मा च -प्तद्धीम्भरथर्थितः | वाने स््तषेयस्तश्य दक्तिण तनकाद्यः ॥ सुवणेस्यन्दनस्व श्च धैः साक्ची च-करमणाम्‌ । वसतःस्टस्थिता तस्व मूर्तिः स्मेरानना सती परयन्ती पृष्ेराप्त च पक।पा कक्रद्धेचन। । परितः -पाषदाः. सर्वे उवटन्ता ` बह्यतेनप्ता॥ इ च्या-सह.महेनद्रश्च रहिण्याशच.करानिषिः। स्वाहाप्ताघं स्वथ वहूनि: मयश्च संन्ञय। सह समाजगाम कामश्च.रति कृत्वाच -शक्षि। सरवे ग्रहाश्च दिक्पा जाजममुः सतकटत्रकाः जाकाष्टाप्याश् -दद्कलः सरा. ससमण्डरम्‌ । कचिच् मुमृषुस्तत्न मृषामापुश्च केचन ॥ महते च सुरः सरवे सस्मिताश्च.मुदाऽभ्वित्ाः । च्दनद्रववृष्टि च पुष्पवृष्टिं च चिक्षिपुः ॥ कश्तूरीयु ्तमास्वातां वृष्टं चज्नीश्चराः.। रातत दृष्ट्वा देवपतयः कामनाणप्रपीडिताः॥ स्थे रतिरसं कृत्वा लगाम -यम्‌ नजकम. । रषाः सह्‌ कृष्णश्च पृणनह्म सनातनः ॥ गोपीमिः षह नयुश्च माया, धङ्प्मङूपिक्राः । प्रपीडिताः काममाणे; करडा चक्रुनेठे म॒द्‌ जट ददौ राकिक्रिये प्कभ्मो माजवः.स्वरम्‌। ददो सा च म्ववाय कामातायाज्ञछित्रियम्‌ वल्ञ जग्राह वस्पाश्च सा च. लग्ना कभुव.ह्‌ । मारां चिच्छेद्‌ कनर्‌। चकार रिं हरिः सिन्दूरपत्रकं टु वेषं च जछताडनैः । भरगिचित्रमोष्ठरागं टुत कजटरोचनम्‌ ॥ १ ६९॥ तां च नभं समा ्छिष्य निममज्न जल्हरिः। भ्रकृत्याम्यन्तरे ऋडां सुतस्थो च तया -6ह्‌ तां च नमम दशेयित्वा गोपिक.करीडग्रा नताम्‌ । ससिमितां प्ेस्यामास् दूरतो यमुनाजरे ॥ स। वेगेन सुमृत्थाय, बराज्जमाह प॑धवम्‌.। गृहीत्वा मुरी कोपतपररयामास दूरतः ॥ गृहीत्वा पीतवस्तनं चकार त, दिभग्बरम्‌ । वनमारां च चिच्छेद्‌ द्द तोय पुनः पुनः ॥ ह्रिं पुनः. समाङृष्य प्रेरयामाप्त परापत । गभीरे खोतापि मुने निममञज जगत्पतिः ॥ उत्थाय मघवः शीघं तां गृहीत्वा-परहस्य च । कत्वा वक्षति नम्रा च चुच॒म्ब च पुनः पुनः एवं ता मृतयः सर्वा गोर्षमिः.सह कीदुकात्‌ । कीडां परिचक्रुथमुनातीररन,रे मनोहरे ॥ तीरं गस्वा तया स्चहरिनेप्नश्च तञ्मया । स। तं ययाचे वस्नं पचतां सम्मिरां सतीम्‌॥ (म 0 | १ क, "गाग्वित्तम्‌ ।- २. न तरी डयाऽन्विताम्‌ । ५९१ रेपायनञुनिषणीवं- र।धिकःयै ददौ वचं रम्यां मारां च म।धवः | प्रददौ हरये वं वेशी रशशवरीं मुदा ॥ घन्द्नागुरुकस्तुरं सवाग कुङ्कुमान्विताम्‌ । कृष्णस्य परया मक्त्या ददा श्रोणिष्यितस्य निमाय चडां टङितां कामिनीं चित्तमोहिरनाम्‌ । शामनेमोरतीमं स्येश्चकार वेष्टनं पुनः ॥ ्रीङृप्णो रापिकायःशच कबरी सुमनोहराम्‌ । कृत्वा कुण्डटसेस्कारं निमेमे प्त्रकावटीम्‌ ददौ ट्ट सिन्दूर करतृरीनिन्दु भः सह । तदधश्चन्दनेन्दुं च सुक्ष्म सुमनोहरम्‌ ॥ नललाङकं रतनरोशू्बेर्रस्येव घन मदा | द्रवा तां वासयामाप्त वहिशुद्धांहिकेन ष ॥ चन्दनागुस्कस्तृरीकु ङकुमानां द्रदेण सः । कृत्वा वक्षसि सर्य चुचुम्ब च मूहुमुहुः ॥ पुनराषणे कृत्व ददै) मारां गे एनः। मृषणमू षतां कृत्वा मञ्जीरं चरणे ददो॥ १९१॥ अर्तं चरणयोनखेषु च द्दौ पुनः । एवं गोपश्च गोपानां विदधौ च प्रथकपृथक्‌ ॥ पुनः प्रजममुस्ता माः सन्दर रा समण्ट्टम्‌ । पूर्णेन्दुचन्दरिकायुक्तं रतियोग्यं सुनिनेनम्‌ ॥ माधरवीकेतकीकृन्दमारतीनां मनोहरैः । चम्पयुथीमलिकानां पष्पेश्च सुरभीकृतम्‌ ॥ ष्वा च स्फुटितं पुष्पं चयने कटुमीश्चरी । गोपौनियोजयामास कोतुकेन च राधिका ॥ काथिनियोनयामाप माटारिमोणकमणि । काधित्ताम्बृटजेषु काथिश्वन्द्नघषणे ॥ माटाचन्दनतम्बूं गोषीदत्त च सुन्दरी | ददो इप्णाय सभ्ौत्या सिता वक्ररोचना॥ कश्विन्नियोजने चक्रे कृप्णसगतिकर्मणि। मृदङ्गमुरन।दीनां वादनेषु च काश्चन ।१९८॥ एवं राप रतिं कृत्वा खल्या हरिणा सह । विजहार च सवेन्न निर्जनेषु मनोहरम्‌ ॥ पष्पोद्यानषु रम्यपु प्रपत च तटेषु च । कन्दर कन्दरे रम्ये नदेषु च नर्दाषु च ॥११०॥ अतीव निजनस्थाने स्मशाने गिरिगहरे । बाज्छितेषु च नारीणां त्रयश्चिशद्नेषु च ॥ माण्डीरे श्रीवने रभ्ये कद्म्बकानने तथा । तुटस्तीकानने कुन्दवने चम्पककानने ॥११२॥ निम्बारण्ये मधुवने जम्बीरकानने तथ। | नाछिकरवने पृगवने च कदृटीवने ॥ १६६॥ बद्‌रीकानने जिद्ववने नारिद्क।नने | अर्वत्थकानने वशेन द्‌ाडिमकानन ॥ ११४॥ मन्दारकानने तालवने चूतवने तथा | के तकीकाननेऽशोकवन खनूरकानने ॥ १११५॥ जाम्रातक्रवने जम्बृगहने शाटकानने । कण्टके कानने १दयवने जातिवने मने ॥ १११॥ नयम्रोधगहने घोरे श्रीलण्डकानने तथा । प्रहृ्केप्तरवने सवेतोऽपि विरक्षे॥ ११७॥ एव रेमे कौतुकेन कामात्रिरदिवानिशम्‌ । तथाऽपि मानसं पूणे न च किचिहमृव ह॥ न कामिनानां कामश्च श्रृङ्गरेण निवतेते । अधिकं वेते शश्वयथाऽग्निघंतधःरया ॥ जगपर्देवाः वगेहं च देभ्यश्च मुनयस्तथा । ते सरवे पशरेसुश्च विस्मयं च ययुमुदा ॥ ` ` - बनता अहैवरपुराणम्‌ । ५९१ गहे गेहे नुपेनद्राणां छेभिरे मन्भ मारते । द्वाः कामाश्चिनां ऽशेन देभ्यः शृङ्खारखङताः इति श्रीब्रह्म ° महा ° श्रीङृष्णजन्मख ° नारद्ना ° रासक्रीडाप्रस्तावो नामाष्टाविञोऽध्यायः ॥ २८ ॥ अथेकोनश्रिोऽध्यायः | [म नारायण उवाच- अथ गोपाङ्गनाः सर्वः काममत्ततया मुने ! अतिभरढ।श्च मानिन्यो नेश्वर्‌ मेनिरे पतिम्‌ काश्चिद्‌ चुरहो ० सतिता वक्रोननाः। मारुती वृष्पमुत्तोरय देहि मे माटिकामिति। काश्चिदूचुरय कष्ण स्वक्रोडऽस्मांश्च कुविति । गृही रशरादरेः स्कन्धमारुरोद च काचन उवाच काविहु्पण प्रमत्ता प्राणकवहठमम्‌ । स्वर्वे।चपीतवप्तनं परिषाप्य मापिपि ॥४॥ उवाच काचि्दीरं त सिन्दूरं देहि मिपि । उवाच क।चित्मामस शीघ्रमामत्व स(प्रतम्‌ करत्वा कुन्तढत्स्काः कुर म॑ कबतोमिति । काश्चत्तप्रवानातुः श्रीखण्ड बद्ेरय च ॥ सवाङ्वेष वेघ।य>५ मूषा५ श्रुतिमृोः । उ ३।च कावचेत्कामेन परं सकतपूचैकम्‌ ॥ पर्यन्त तन्पुलाम्मोजं सस्मिता भेधुनाथ च | । क।चेजमराह मुरा खाङाकृष्य माषकम्‌ जहार पो तवक्तन कृत्वा नद्य च कामिनीं ।कामिर4 का्निरित्यूचुमानिन्पो मधुधूदनम्‌ ॥ अठक्तकद्र4 दहि पादयोग॑खरेष च | उवत्च काचिद्पेम्णा त॑ गण्डयोः स्तनयोनम ॥ नानाचित्रविचित्राढचां कुरु पत्रारटीमेति। छृत्वाऽनुमानं मनपता दृष्टवा ताप्तां परमत्ततम्‌ माधवे राथा साव॑मन्तधोने चकार ह | अतीव निजने \यान मुदा स्वे प्यो किमु; कडामानप्रकारं च शृङ्गारं च चकार्‌ ह । १११ पते रम्ये ४१ ६१ सुनिगने ॥१३॥ तये तटे नदीनां च प्जन्५पिर्भितं | श्रोगोठ रत्नयेखे च वेडागङ्ख।तरेऽपि च ॥१४॥ कफाटिन्द च पिन्द च मद्दिरे गन्धमादने । मन हूर कुन्द्बने कावेरीतीरनोरञे॥ १९॥ पुष्पभद्रा डने पृप्पद्याने सुपुल्िते । सवत्र रमण इत्वा राधावषे विधाय च ॥ . लगाम मल्यद्रणीं रम्यां चन्द्नवायुना | शस्णां पृष्पमा कत्व। तत्र रभ तया प्तह्‌ ॥ अतीव पुखस्तमोगान्मृखं पप्रप्य राधि त्र । कृत्वा ३६।६५ २॥रिन९ पुरकराश्चेत(केमह्‌। ॥ दृष्टव। तां मूर्हितां कृष्णो घनश्रोगि्य।धर्‌ म्‌ । निदु उवेषां कामत नञा सरयिच्कुन्तखा ष्‌ चेतनां कारयामास रत्वा वक्षतत तन्दिताम्‌ । वाप्तवाम।तपत वसनं र।घाया भेखसम्बसम्‌ कजरी स्चयानापत परिविद्ामेन वक्रताम्‌ । माङतीम।स्य्युक्त कुन्द्‌१०१ रेष्टिताम्‌ ॥ याः कपारे तिनवूरतिषकं न्दर ददी ; गण्डथौ। स्तनयोश्च चकार्‌ पिर मु ५९दे' दपायनमुनिषगी त~ सारक्तकाश्च नखरांधितरितान्पादपश्चयोः | नसः कृत्रिमपशािः निमे ोणिवक्षतोः॥ उत्थायाथः तथा प्ति जगाम ह सरोवरम्‌ । नान्पक्रारपग्रामंः राभिभिश्च तरिरानितम्‌ निमेटस्फटिक।कारनटपृण मनोहरम्‌ । हंसकारण्डवार्काण' जरकुक्ुटकूनितम्‌ ॥(२९॥ मधुदटञ्धमधुभ्राणां पद्मस्यानं सुपएद्मजम्‌ । च।रुणा कड्शजञ्देन शब्दितं शश्वदेव हि ॥ ठर स्नात्वा जलक्रीडां चकार ह तया सह । जटं दद्‌) राधिके मुदा प्ता माधवाय च सहखदढपदरे च गृहीत्वा माधवः स्वयम्‌ । एकं द्वो र।धिकायि ररक्त स्वाथेमेककम्‌ ॥ चन्दनागुरुकस्त्रीकुङ्कुमद्रवमीपि्ितम्‌ । स्वाङ्के दत्वा राधिकायै च्ठिप. सविहग ततो गच्छस्तया सा दद पुरतो वटम्‌ । अतीकोततु्खदराख्ामरमतिनिस्तृतमेत्र. च, ॥ मृड योननपयेन्तं छायया पारवेष्टितम्‌ । उवास्त तत्र गोविन्द्‌; केतकीवनसंनिरपौ ॥ पुष्पाक्तन सुरी तेन वायुना सुरभीकृते । चित्र रदस्य सुचिरं पुराणे च पुरातनम्‌ ॥ हरषि शकष्णः कथयामास राथिकमू । एतस्िन्नन्तरे ततन. ददृश सुनिपूगवम्‌ ॥ अगच्छन्त च ते दृष्टवा प्रसन्नवद्नेक्षणम्‌ । न दृष हृद्‌ रूपमीशस्य परमात्मनः ॥ ध्यानाद्विरतमग्रे च पयन्तं बहिरेव तत्‌ । सवोक्यववक्रं च छण खः दिगम्बरम्‌ ॥ नास्नाऽष्टवक्र जटिलं ज्वलन्तं बह्यतेज्ता । मुखतोऽश्िमृ दवैरन्तं तपोराशिमिगरोलयितम्‌॥ अहो ग वा महतेजो मू(तमन्तभिह स्वयम्‌ । नक्रभश्रुपुदीषै च शान्तं तनछतिनं परम्‌ पटाज्ञलियुते मक्त्धा भीतं प्रणतङषरम्‌ । दष्ट्वा हन्ती राषां तां वारयामस माधवः परमाय कथयामास मुनीन्द्रस्य महात्मनः । मय प्रणम्य ग विन्द्‌ तुष्टाव मुनिपुगवः ॥ | थत्स्तोत्र च पुरा दत्तं करेण महात्मना ॥ ६९ ॥ अषट(वक्र उवाच- गुणातीत गुणाधार गुणान गुमात्मक्त । गुर गुणिना बीजः गुलाकम नमोऽ ते िद्धिघवरूप सिद्धस ।पद्धवान परात्पर । तिद्धितिद्ध गुगा्ीश तिद्ध गुस्केनमः हे वेद्र्बन वेदन्ञ वदन्वेदविदं वर । वेद््‌ाक्ताताऽढवसूपेश्च वेद्रतत् न ॥ ४२॥ ्रह्याननतेश शेषन्द्षमोद्‌।नाषथीश्वर । पम. पर्वे शरद बजह. न०. ॥, ४६ ॥ प्रकृते प्रत प्रज्ञ प्रहरत परात्पर । ¶प।रवृक्तः तद्धन करूप न° ॥. ४४:॥: सु्ििथत्यनतननश पृषटिस्यितयन्तकारण । महाविरा्तरोर्बीन राधिके. न०.॥ ४ भहो यस्य त्रयः स्वना नह्विष्ुमरश्र। ¦ । शाखाप्रशख। वेकधास्तपाति.कृपुमनि च सारा रिफ एव प्रहृत्यङ्कुरमेत्थ च । तदष।र निराघार स््राषार न» ॥; ४७ | तेजोरूप निराकार भरत्यक्षानृहमेव च । सवाक्रारातिपरत्क स्वेच्छाम4 न° ॥: ४८ ॥ ~~ ~~~ ~ ब्रहमवैवरैपुराणपू । ५९३१ ह्यकेत्वा पर मुनिभ्रष्ठो निपत्य चरणाम्बुने । प्राणांस्तत्याज योगेन तयो; प्रत्यक्ष एव घ पपात तत्न तदेहः पादपद्मप्तमीपतः । तत्तेनश्च पमुत्तस्थो उवरद्निरिखोपमम्‌ ॥९०॥ स्ताद्प्रमाणं तु चोत्थाय च पपातह | भ्रामं भ्रामे च परितो ठीने चामृत्पदाम्बुज ॥ अष्टावक्रकरतं स्तां प्रातरुत्थाय यः पठेत्‌ । प्रं निवोणमोप्ते च स्मास्रोति न संशय; ॥ 4 वु न श्च (~ भ = न, $ प्राणाधिकरा मुमृक्षृणां स्तोत्रराजश्च नारद । हरिण।ऽहो पुरा दत्तो वैकुण्ठे शकराय च ॥ ष । कि ® इति श्रीव्रह्म० महा ® श्रीक्ृष्णजन्मख ० नारदना ° मुनिमोक्षणप्रस्ताव एकानत्रिशोऽध्यायः ॥ २९ ॥ अथ त्िदोञध्यायः । नारद उवाच- महामुने रहध्यं च श्रतं बरह्मनिकिमद्धतम्‌ ; शते मुने। फ चकार श्रीकृष्णो मक्तवत्पः ॥ नारायण उवाच-- द्रा मृतं सुनि कृष्णः संस्कारं कतुमुधतः । कृत्वा वक्षति तदहं सुपेदोचेेधा नरः ॥ नाहुम्यां च समाछ्छिप्य पिपेपोद्रिक्तमोहतः। निणतं मस्मनिकरं शवद्जाङ्गषर्षणात्‌ ॥ रक्तां ^ास्थिहौन तच्छरीरं च महात्मनः । ष्टिवषत्हलागि निराहार कृतो मुनेः ॥४॥ दग्धं छाहितमांप्तास्यि उवछूता जठरा्चिना । बा्यज्ञानवर्हान्य ह्‌ररेपाद्‌!ज्नवचेतप्तः ॥ चितां चन्दनका्ठेन निमाय मधुपुदनः । कृत्वाऽचिका५ तमेव स्थापयामात शोकतः ॥ ददो चितायामभ्चि च काट दत्वा शवो परि । ज्वङितायां चितायां च मृछ्ोमाप क्षम तरमु; ॥ तदह मस्मपता्भूते नेदुदुन्दुभयो रिवि । बभूव पृष्पवृष्टिश्च तत््षणाद्रगनादहो ॥ < ॥ एतरिमिन्नन्तरे तन्न रत्नसारविनिर्मितम्‌ । स्यन्दन च मनायापि वख्रभाटयपर्च्छद्‌म्‌ ॥ पाधेदप्रवरयुक्तं श्रीकृष्णसदरेषेरेः । आविबम्‌ गोोकात्पुन्दरं पुरते हरेः ॥ १० ॥ सवरह्य रथाततृणं पाषेदभवर्‌। हरेः । स्वे प्मानरूपाप्ते प्रणम्य रपिर ॥ ११ ॥ धुतवन्तंसृकष्मदेहं प्रणमय्य मुनीश्वरम्‌ । रथे ८३ तु तं देहं नममुगोलोकभुत्तमम्‌ ॥ १२॥ गते मुनीन्दरे गोछोकं वृन्दावनविनोदिनी । बभूव तिप्मिता साध्वी पप्रच्छ जगदीश्वरम्‌ ॥ राधिकाचवाच-- केऽ नाय मुनिश्रेष्ठः सवोववववक्रिमः। भतिखर्वननाकरक्ते्नीपानकतिकु स्तितः ॥११॥ ५५ ५९४ देपायनपनिप्रणीत- कथं वा निगेत मस देदादस्य करिमद्धुतम्‌ ; सश्षद्धिरीन्‌ यत्तजस्तवत्पादाग्नऽनापभम्‌ रथस्थः पृण्यव.न्पद गोखाकं च जगाम ह । स्वात्मारामस्य यद्धेतो रोदनं ते बमूव ह्‌ ॥ त्वया कृते च सत्कारमश्पुर्ोन चक्षुपा । सपर विवरण तृणं सव्यस्य कथय प्रमो ॥ १७॥ र,धिकावचनं श्रत्वा प्रहस्य मनुपूदनः । कथां कथितृमारेम युगान्तरगतामपि ॥ १८ ॥ भ्रीक्रष्ण उबाच- रदस्यमष्टावक्री 4 विख्यातं सवतः प्रिये । पश्चाच्च ०५ति कटेन परप्तङ्गं विदुषां मुखात्‌ ॥ अष्टावक्रो मुनीन्दरोऽपि विरूयातो मुवेनत्रपे । परिपू यद्यशामा जगन्म।तजगत्रयम्‌ ॥ ठु.व्णस्य वचनं श्रुता विमनप्क। हरिप्रिया । उवाच मधुरं यत्नच्छुष्ककण्ठोष्ठताट्‌ क॥ र।धिकं।वाच- यत्तपाडोमनः पूरी न बभूव सुघास्बुधं | सत वितृषो मवति गोप्पदोद्कपानतः ॥ वेद्‌(नां वेदवक्तृणां गवतुनेनकस्य च । महारि्णार्‌रसतवं को >५ वक्ताऽसि स्वत्पर्‌; राघिकावचन श्रुत्वा तुष्टः क॥। बभूष ह्‌ । उदाच गोपनीय च रहस्य परमाद्भतम्‌ ॥ श्रषरष्ण उव्रच-- हण कानत प्रवकष्येऽतमि तिहा पुरातनम्‌ | श्रवण.त्कथनाद्यव पत५ १।प प्रणङ्गयति ॥ महाविष्णोन।भेपद्माहमूव जगतां पिषः । ममासश्च मन्करटया जठ।कीम जगत्रमे ॥ पुत्र बमूवुश्चत्वारो ब्रह्मणा मानसात्प॒रा | नारायणपर्‌।; सतप ज्वटन्रो ब्रह्मणजप्ता ॥ हिरावः पञ्चवर्ष न्रा अज्ञानिनो यथा| बाह्यन्ञानहनिश्च ब्रह्मतक्वविशारदाः ॥ सनक्व्य पतनन्द्श्च तृत्यश्च सनातनः । सुनच्कुलारा मगत्रानते चत्वार एव च ॥२९॥ तानुगच जगद्ध्‌।त। खे कहत पत्रकः । ते न त.थुः पितुववेय प्रययुप्तपते मम ॥ धाता गिमनस्केश्च तनयप गोपु च । पितुदुःह्ाय प्रमवेतपुश्चद्जच्करः ॥ ३१ ॥ ज्ञानेन निने पृतरान्स्वञेपु च तमोधनान्‌ । वेदवद्‌ ज्ञविज्ञाश्च ङः ब्रह्यतेजप्ता = ॥ जिः परस्त्य पुर्हो मरीचिभगुर गराः । कतुवेपिष्ठो उ दश्च कषिटश्चाुरिः किः ॥ ९इवुः ९ द्धः पश्चदिखः पच॑ता त५।घनः; | बहुकरा ४ तप्तप्लरा चक्रुः सृष्टि तद्ज्ञय। केरत्रवन्तस्ते सः ततार कतम. भुखाः । वमुवुः पतर गवाश पन्पां च तपशसिनम्‌॥६९॥ तद्स्त॒ च ता बही मृनितश्ानुशतनः । चब पुण्यस््ररूपा च प्रकृतं ष्णु सुन्दरि ॥ प्रचेतसः सुतः श्रीमानप्तितो मुनिपुंगवः । सकरलतरस्त१९१५ रव्य वषेप्तदखछम्म्‌ ॥ म बभुव सुतप्तस्य प्राणा्यक्तञ समु्तः। ५ सेवोद्धं बभूवाथ सत्था वागशरीरिणी ॥ छथ त्यजति प्राणास्तं गच्छ दाकरपनिविम्‌ । सिद्धं कृर गृत्वा च मन्त्र शृकरवक्रतः ॥ 1 १ शि 0 बरह्मचैतेपुराणम्‌ । ५९५ भरापि्तृदवी ते सद्यः साक्षाद्धविष्यति । वरेणामीष्टव्याश्च पुत्रस्ते भतवरिते। ध्रुवम्‌ ॥ ` श्रतवेतश्चरितं विप्रो जगाम 1शवप्तनिधिम्‌ । यागेनामप्यगम्यं च शिवलोकं निरामयम्‌ सकलश्रो यथा योगो तुशव योगिनां गुरूम्‌ । पृटज्ञाछयुत। मृत्वा मक्ठिनस्नात्मकषरः असित उवाच- जगदुरो नमस्तुभ्यं हिवाय क्चिवदाय च । यार्गान्द्रणां च योगीन्द्र गुणां गुरवे नमः मृत्यागत्यखवरूपेण रृत्य॒संसारखण्डन । मरत्यारीन्च सन्युर्बान सृव्युनय नमोस्तु ते ॥ काटरूप कल्यतां कालका कारण । कालद्तीत कात्य कारका न° ॥४५॥ गुणातीत गणाधार गुणबीन गुणात्मक । गुणीश्च गुणिनां बाज गुणिनां गुरे नमः ॥ नह्मस्वरूप ब्रह्मज्ञ ब्रह्ममाव च॒ तत्पर । ब्रह्य स्वरूपेण बरह्मचरीन न° ॥ 9७ ॥ इति स्तुत्वा शिव नत्वा पुरस्तस्य मुनीश्वरः । द्नवत्साश्रनेचरश्च एटकरा तेत विग्रहः ॥ अपितेन कृतं स्तात्रं भक्तियुक्तश्च यः पठेत्‌ वषमेकं हेविप्याशी शकरस्य महात्मनः स ठमेद्वैष्णवं पत्र ज्ञानिने चिरजीविनम्‌ । भव्द्धनाढये। दुःख च मूको मवति पण्डितः अमार्यो छमते मायौ सुश्षीं च पतिव्रताम्‌ । इह छोके सुशं भूकत्वा यात्यन्ते शेवसंनिधिम्‌ इद्‌ स्तात्र पुरा दत्त ब्रह्मणा च प्रचेतस । भरचतपता स्वपुत्रा्ापरिताय दत्तमुत्तमम्‌ ॥ भीष्ण उवाच-- समाकण्ये मुनेः स्तात्र भगवाञ्छकरः स्वयम्‌। उवाच ब्रह्मणः पुत्र समक्तं भक्तवत्सल; ककर उवाच- स्थिरो मव मुनिग्रष्ठ जानापि तव वाञ्छितम्‌ । पुत्रस्ते मविता सत्य मदंशेन च मत्तमः॥ दास्यामि मन््रमतुरं स्वेषां च सुदटमम्‌। इत्यक्त्वा च ददौ मन्व तवेव षोडशाक्षरम्‌ ॥ स्तोत्र पूनाविधानं च कवचे परमाद्भृतम्‌ | सप्ारत्रिजयं नाम पृुरश्चरणपुवेकम्‌ ॥९९॥ वरं दातुमिष्टपेवी प्रत्यक्षा भवितति च । इत्युक्त्वा विरता रुद्रः स तं नत्वा जगामह नजाप परमे मन्त सोऽपितः शतवर्सरम्‌ ॥ाक्नादभूत्वा वरस्तरमे त्वया दत्तः पुर्‌। सरति पत्रि मवित। सत्यं महाज्ञानी पतेति च । वरं दत्वा त्वमगमो गोलाकं मम संनिधिम्‌ काठेन च सुतस्तस्य शिवान बमूव ह | ब्रहविष्ठो देवर नाम्ना कन्दपेपतमसुन्द्रः ॥ सुगज्ञनुपतेः कन्यां रत्नमाटावतीं मुदा । तां सुन्दरी विबाहेन जगृहे सवेमोरहिनम्‌ ॥ स्थाने स्थनि च रहर शतवपै तया सह । स रेमे निपुणः श्रेष्ठः खीणां रमणकमोणि॥ कालान्तरे स विरतो नभूत मुनिपुंगवः । पुं पतै परित्यज्य धर्मिष्ठः श्रीहार स्मरन्‌ उत्थाय रा शयनाद्विरक्तश्च तपोधनः । स॒ ययो तपे कान्ते गन्धमाद्नगहुरम्‌ ॥ ५९६ देपायनपुनिभणीत॑- निद्र त्यकत्वा च तत्कान्ता न दृष्टवा स्वामिनं सती । विरुटाप भृटा शोकात्प्रद्धा विरहाश्निनी उतिषठन्त निर्विशन्ती स्रोदोेमहुमेहुः । तपात्रे यथा धान्यं बभूव तन्मनतद्‌। ॥ भाहारं च परित्यज्य प्राणांस्तत्याज सुन्दरी | चकर तत्सुतस्तस्याः कम निहैरणादिकम्‌ तपश्यकार सर मुनिगीन्धमादनगहुरे | दिव्यं वसह च मम भक्त जितेन्दरियः॥६८॥ तं ददं ह दैवेन रम्मा श्ङ्गारलोदपा । अतीव सुन्दरं शन्तं कन्दपमिव सन्द्रम्‌ ॥ साच तं कथयामाप्त निजने समुपस्थिता । विधाय वेषं यनन त्ररोक्यचित्तमाहिनी ॥ रम्भोवाच- निनो स्राधो मद्वाक्यं कामिर्नानां मनोहरम्‌ | त्यक्वा कटार रहसि मन मां सुखद्'यिकम्‌ त्वं वरेषु वरः पथ्यां वरारोहा स्वय॑बर्‌ा | विद्ग्धाया विद्ग्व्य दुमो नवप्तगमः ॥ यज्ञे कुर्वन्ति मृषा मारते स्वगेहेतुकम्‌ । स्वगेमोगनिगित्ते च मोगप्तारा वयं मुन ॥ रतनयोयु्ममुव सुन्दरं खपद्कनम्‌ । हास्यभरभङ्गपदितं दष्ट्वा कौ न ठभेत्संखम्‌॥ कीरः सुखपरारश्च मुनीनाममिवान्छितः । रपतिकापुल्तमागो निजने चातिदुरेमः ॥ देवो वा मानवे वाऽपि गन्धर्व वाऽथ राक्ष खीषुलेप्वप्यपिज्ञय) र्मया रतिवाश्चतः ॥ रहस्युपस्थितां कान्तां न मनयो जितेन्द्रियः । गा्ररमप्रमाणान्द कुम्भीपाकं वसेदूधुवम्‌॥ सत्य तस्याश्च वधमाक्तच्छापेन प्रणरयति । विधाता मोहिनीश।१।द्‌१उयो भुवनत्रये ॥ येन त्यक्तोपरस्थिता त॑ यथा पयाति पुश्चली । स्वामिपुतरप्वनन्धूनां न तथः घातकं रुषा ॥ पर प्रिय च सर्वषां जारं जानाति पुश्चली । यदि तेन परित्यक्ता तं हन्तु सा तु दक्षिणा ॥ पशचदौ हिल्जन्तुम्या नवघ।तिम्य एव च। दुष्टा राश्वदयाहीना दुरन्ता प्रतिजन्मनि ॥ त्यज ध्यानं मुनिश्रेष्ठ मुद्शषवद्‌ तपसः फलम्‌ । रहस्युपस्थितां मां च गृहीत्वा सुचिरं सुखम्‌ स रम्मावचन श्चत्वा तामुवाच मयाकुखः | हित तथ्य नीतिप्तार परिणामसुखावहम्‌ ॥ देवर उवाच- दाणु रम्मे प्रवक्ष्यामि वेदप्तारं परं वचः । कुटधर्मचतं स्त्य ब्राह्मणानां तरस्विनाम्‌ ॥ धर्मोऽये युक्तकाटे च स्वयोषिति रतो द्विनः । सवत्र पूनितः शश्वद रोके परत्र च ॥ ब्रह्मणः क्षत्रियो वेहयो यो रेतः परयोषिति | याति तस्यापूनेतस्य रुष्ट रक्ष्मीगहादपि॥ इह तिनिन्धः सके नाधिकारी स्वकमेपु | परनेवान्धकूषे च यावद्वपेशतं वसेत्‌ ॥८७॥ ्राह्या चोपस्थिता खी च गृहिणा न तपछिना | त्यागे दोषः कामिनीनां शापमाक्प।पभागृही रह्मा जगद्विधाताऽपि न विरतः कटत्रवान्‌ । त्यागे दोषस्तत्कद्‌। चित्नाप्माकं त्यक्तयोषिताम्‌ १ क, त्सुषीः । व्रह्मवैवतपुराणम्‌ । ५९७ श्वभायौ च परित्यञय यो गह्णाति परचियम्‌। यशोधनायुषां हानिभेवेज्नीवन्टरतस्य च| मवि नास्ति यशो यस्य जीवने तस्य निष्फलम्‌ । सुप्तपदा किं राज्येन सुखेन च तपरसिनः निष्कामेन च वृद्धेन मया कि ते प्रयाजनम्‌। सवेश सन्दर मतेयुवानं परय सुन्दरि ॥ इत्येवं वचनं श्रत्वा चुके पाप्सरां वरा | उवाच भूयो वाक्य तं त्रस्ता परस्फुरित।धरा ॥ रम्भावाच-- चासुचम्पकवणामः कन्दपेस्मसुन्दरः। तपःप्रमावात्सश्रीकः सुवेषः संमतः ज्ञियाः।॥|९४॥ त्वया विनाऽन्यं कं यामि को वाऽपि त्वपरः पुमान्‌ । पश्च स्वां परित्यज्य का जीवति स्मरातुरा ॥ ९५ ॥ शीध्रं मां मज विप्रन दश्वा कामा्चिना सदा । कामो नदर्याति मां त्वत्तो यथा रम्भां मतग: न चेच्छापे प्रदस्णामि वद्‌ वेदूविदां बर्‌ | मां वा द्‌।रुणश्चाप वा प्त्वरं प्रहण कु॥९७॥ दग्धा; भ्राणा मनो दश्च स्वात्मा वा इति संततम्‌ । नवदाङ्गारपीयुषणाननिवाणतां त्रनेत्‌ ॥ स्वान्तदुःखन दुःखाते। यो यं शपति निश्तम्‌। तं शाप खण्डितु शक्तो न विधाता नगस्पतिः ्विनो रम्भावचः श्रत्वा बभुव ध्यानतत्परः । नोवाच निंचिन्मौनध्थः सा तं कोपाच्छश्ाप ह हे वक्रचित्त ते विप्र सवावयववाक्रेमम्‌ । शरीरमञ्ञनाकारं रूपयोवनवर्मितम्‌ ॥ १०१॥ अतीव विकृत।कारं तरिषु छखाकेषु गर्हितम्‌| परातेन तपा नष द्य भवतु निशितम्‌ ॥ इत्युकत्ज पश्चटी कामात्कामरोके जगाम ह | अचिरेण मुनीन्दरश्च न ददे हरेः पदम्‌ ॥ पादार विन्दविरहात्समुद्धिमो बमूव ह । स्वाङ्गं च दृष्ट्वा विकृते पृवपुण्यविवनितम्‌ ॥ क त्वाऽग्रकृण्ड शकन प्राणस्त्यक्त्‌ स्षप्रद्यतः। मया दष्टा वरा दत्ता दन्यज्ञानन बाधत आश्वासश्च कृतः प्रीत्या ततः शान्तो बभूव ह | अङ्कान्यष्टा च वक्राणि दरा तुणे महामुनेः अष्टावक्रेति तत्ताम कतुकन मथ कृतम्‌ । मद्भाक्यान्मलयद्राणीमयमागम्य सत्वरः ॥ पष्टिवषसहसराणि चकार पर॑ तपः । तपोवसने मद्भक्तो मया मुक्तः कृतः प्रिये ॥ सवैसमिन्प्रलये नष्टे न मद्धक्तः प्रणयति । स॒चिरेणव तप्ता ज्वलता जठरा्निना ॥ त्यक्ताहार स्यानतरं च मःमपूण। तत मुनेः ¦ आगते मलयद्रोणीं मुनिहेतोमेया प्रिये ॥ जष्टावक्राच्च मद्भक्त न मूतो न मकिष्थनि । एवेभूतस्तपोनिष्ठः प्रपोत्रो बरह्मणो मुनिः॥ निप्कटः पुश्चटीश।पाट्रह्माऽपृज्यो यथा परा । इत्येवं कथितं स्वै रहस्यं च महात्मनः सुखद पुण्यद्‌ गढ किं मूयः श्रोतुमिच्छसि ॥ ११२ ॥ इति श्रीत्रह्म ° महा ० श्रीङ्ृष्णजन्मसख० नारदना ० राधप्रभेऽष्टावक्र परति रम्माक्ञापो नाम त्रिंशोऽध्यायः ॥ ६० ॥ १ के, धनेन च । २ क, तपर्तिना । ५९८ देपायनमुनिमणौह- अथेकोनरतरिशचो ऽ्याय। । राधिफोषाच-- (क १ 9 @= । १ । „९ क किमाश्यं श्चते नाथ चरिते सुमनाहरम्‌ । अधुना श्रोतुमिच्छाम बरह्मणः क्चापकारभम्‌॥ या विधाता त्रिजगतां तपसां फल्दायकंः । स कथं कुङट।शापादपृज्यश्च बम ह।।२॥ भीष्ण उवाच-- मन्वन्तरे रेवतस्य सुचन्द्रो मृषएुगवः । तपस्वी वैष्णवः शरेष्ठो ज्ञानी परमधार्भेकः | ६॥ सच पूवै तपः कुवे्लाजगाम मम प्रिये। इमां च मल्यद्रोणीं भारतेषु मनोहराम्‌ ॥9॥ तपश्यक।र राजेन्द्रो वर्षाणां च सहस्रकम्‌ । जीण तस्य शरीरं च कठोरेण तपसिनः ॥ वल्मीकाच्छादितं देहं दृष्ट घाता कृषानिचिः। आजगाम वरं दातु तपःश्थानं सुनिगेनम्‌ ॥ कमण्डटृजटेनेव मम देहोद्धवेन च | सिषेच ते च मन्त्रेण मया दत्तेन योगवित्‌ ॥ ७ ॥ कमण्डलनरृसपश्ोदुत्थाय नृपतिः स्वयम्‌ । ननाम मक्त्या जगतां सशरं च पुरःस्थितम्‌ ॥ स॒ तं नमन्तं राजानमुवाच कमणोद्धवः ¦ वरं वृण्विति रजेनद्र यत्ते मनमि वाञ्छितम्‌ ॥ तस्य तद्वचनं श्रुत्वा वरं वत्रे परात्परम्‌ | ममेव चरणे मक्त मदीयं दास्यमेव च ॥१०॥ करृएया च वरं ब्रहम! दत्तवानमिवाच्छितम्‌। स च तत्पुरतस्तस्यौ कामदेवसमप्रमः ॥११॥ एतग्मन्नन्तरे र।ज। ददश रथमुत्तमम्‌ । जाकाशाननिपतन्तं वै शतपयेप्तमप्रमम्‌ ॥ १२ ॥ तेजप्राऽऽच्छादितं सवै सुप्रदीप दिशो दश । रलेन्द्रारनिमोण श्तचक्र परमन्वितम्‌ ॥ समृल्यरलरचितं विचित्रकटदोञज्व्म्‌ । मुक्तामागिक्यहीराणां माङाजाडेश्च राजितम्‌॥ सद््नदर्पणेदीरैरतीव सुमनोहरम्‌ । भूषिते दिन्यवन्नेश्च श्चतचामरकोटिभिः ॥ १९ ॥ १।रिजातप्रसूनानां म'खानादः सुशेमितम्‌ । मनायायि महाश्चयै.नानाचित्रेण चित्रितम्‌ ॥ वेष्टितं पाषैरेर्दि्ये रत्नमूषणमूषितेः । चतुभज; इयामटेश्च जलद्ध; स्थिरयेवनेः ॥ पीतवन्रपरीधानेश्चन्दनागुरुचचितेः । दष्टा रथस्यान्देवांशच ननाम नृपतिमदा ॥ १८ ॥ सहता तस्य ररक्ष पुष्पदृष्टिवमूव ह । नेदुदैनदुमयः स्वर्गे चाऽऽनकाश्च मनोहराः ॥ ऋषयो मुनयः सिद्धाः प्रकरूषन्तो मुद्‌ाऽऽश्िषम्‌ । प्रशशंसुः सुराः सर्प राजानं दषनिभर्‌ाः राजा च पापेदान्ध्यात्वा तद्रष्च बमूव ह | पापेदासतं रे कृत्वा नीत्वा जमुमेमाख्यम्‌ ॥ मदीयः पाषेदो मूत्वा पत च तस्य ममान्तिके । ततः स्वमन्दिरं यान्तं द्द मोहिनी विधिम्‌ पुष्पोद्याने च रम्ये च पुष्पचन्दनव।युना । सदयो मुमोह तं दृष्टवा प्रदग्पा मद्नानडैः ॥ विद्धक्य वक्रनयना जुगोप स्मितं मुखम्‌ । सिन्दृरनिन्दुं दधती कप्तूरीनिन्दुना सह ॥ च।रुचेम्पकवणामा सततं स्थिरयोवना । बृहनितम्बयुगुटा पानश्रोणिष्येषरा ॥ २९ ॥ रतपा णरुत्रायुभमामृष्टकरानना । पू्मवक्नपरीषाना रत्नाठंकारमूषिना ॥ ११ | रहममैबसैपुराणपू । ४५९९ त्रोय मोदं शक्ता कटातैरेव र्या | अतीव कामिनी श्चदरजेनद्मन्दगामिनी ॥ पुकाश्चितप्तवाङ्की मृछी संप्राप वत्मेनि। संनिरीक्ष्य च तां ब्रह्मा जगाम श्रीहरिं स्मरन्‌ ॥ स विकारन हि प्राप ह्यात्मारामो जितेन्द्रियः| बरक्षछाकं च सप्र।पन्रह्मा च जगतां पतिः॥ कामा सा च कुटटा बमूव हतचेतना | दिवानिरा चिन्तयन्ती स्वपर ज्ञाने चतुमुंखम्‌ ॥ सवे जारं विसस्मार तत्याज हरिमीश्वरी । उत्तिष्ठन्ती निवप्तती शयनं कुवती क्षणम्‌ ॥ तष्ठपात्रे यथा सस्ये भ्रमत्येव तथा पयि । एतस्ििन्नन्परे रम्भा विद्ग्वाऽप्स॒रसां वरा ॥ गच्छन्ती कामटोक सा सकाम तेन वत्मेना । दष्ट्वा सहचरीं ततर इुष्ककण्टोष्ठताटुकाम्‌॥ अभिप्रायेण बुनुधे पप्रच्छ सस्मिता तदा ॥ रम्भोवाच्‌-- _ _ कथमेुक्विधा त्य हि भैरोक्यचित्तमोहिनि। वद्‌ शीघ्र महामे रम्माऽहं चेतनां कुरु । कमदिरथ सकामा त्वं गच्छ त्वं कान्तमीप्ततम्‌ कुर्या सवेततीमाभ्या न वयं कुङुपालिकाः । सरव व्यग्रा इन्दियाणां सुख।य मुवनत्रये ॥ यान्ति प्राणा यतः कठ का ङ्ज्जा तत्र जीविनाम्‌ । न चाऽऽत्मनः परः कशचिलियोऽ. प्ति मुवनत्र५ ॥ २७॥ कान्तेऽपतप स्वबन्धो च जहो यः स्वात्महेतुकः । सबन्धः स्व।त्मनो यावत्तावत्जेहोऽस्ति तत्र प येषु यन्मानसं शश्वत्तषां प्राणार्त एव हि । गच्छन्तीं कामखोकं च सकामां परय भां प्रये सह्‌ सख्या समारोच्य मनप गच्छ त प्रियम्‌ । निबध्य नीरव केशांश कत्वा वेषममीप्पितम्‌ मुनिमोहनबीने च तं मोहं कुरु मोहिनि । कथयस्व महामागे वचनं हृदयंगमम्‌ ॥४१॥ रक्षाऽऽत्मानं प्रमावं च छ्लीनातीनां जगत्रये । स्वामि पायश्च सुरत न प्रकाइयः कदाचन ॥ स्वान्तं कान्तं स्वानुर्तमुज्वीं सहव विना | तस्मायत्नेन हद्वाकंप प्रकार्य च प्रिये भिये अन्यथा चोपहाप्ताय मरणायेव कलपते | तस्याश्च वचनं श्रत्वा ससित सा सुखाञ्निता ॥ दुय च कथयामाप्त यद्धेतोस्तादृक्षी गतिः ॥ ४५ ॥ मोहिन्युबाच- यावद्दशो मथा रम्मे निजने चतुराननः । तावन्मनो मेऽतिद्ग्ं शश्वन्भनाप्िनानडेः । न दत्तमात्मने मक्ष्यमन्तरे न ह रोचते ॥ जानामि नाहमुद्य यामिनीश्चदिनयय); । अधुना न हि मेदो मे प्ततते स्वम्ज्ञानयो; ॥ मम्‌ प्राणाः प्रतीनन्ते तस्वाऽऽचिङ्गनमव च । क्ष विज्ञायन चिर यात्यनिति नान्या मिष काभज्वाडाकलापेश्च स्वणाकार्‌ कटेव९म्‌ । अनाहःरेग चेदानीं बमूव द्ग्धश्चखवत्‌ ॥ व 11 १क, "ेसंयोर्या । ३ क, कान्ते | ६०८ देपायनभुनिमणी्व॑- ) 9 + = $ ® ५ गन्तु स्थातु न शक्ताऽहं शयनं कतुमुयता ; धिगस्तु पुशटीजातिं ममेव च विशेषनैः कम॒पायं कारष्यामि वद्‌ रम्मेऽत्र सांप्रतम्‌ । ख्जां वाऽपि शरीर वा विप्रजामि च किं द्वयोः माहिनीवचनं श्रत्वा प्रहस्याप्परमरां वरा । तामुवाच हित नीतमुपाय श्मक्रारणम्‌ ॥ रम्भोवाच- | एवमेतदहो मद्रे मद्रस्य कारणं तव । सर्वै त्वपनयिष्वामि इाणपाय मय त्यज॥९३॥ कृत्वा वेषमपत च प्वेमाराध्य मन्मथम्‌ । तेन तचे स्वयं गत्वा त्वे मोहं कुर्‌ भामिनि ॥ जितेन्द्रियाणां प्रवर साक्तान्नारायणाटकम्‌ | मिना कामसहान का शक्ता जेतुमीश्वरम्‌ मज कामं तपः कृत्वा पुष्करे रन मोहिनि । प्रयः साक्षात्त मविता द्ाटु५।पितां प्रभुः इत्युक्त्वा तामप्परपतां प्रवरा काममनितिक९ | जगाभद्धियशन्त१य प्ता जगाम च पुष्करम्‌ पष्केरे च तपः कृत्वा कामं संप्राप्य मोहिनी । जगाम तेन साधे च ब्रह्मटोकमनामयम्‌ ॥ द्दृ निजन्य च मोहिनी कमटाद्धवम्‌ । तमेव मोहनं कतत ्मारेभे पुरःस्थिता ॥५९॥ क्षणं ननते सुचिरं सुगानेन क्षणं जग । संगीत मम सबन्वि भक्तानां वित्तमोहनम्‌ ॥ विधाता जगत तस्या; श्रत्वा प्गीतमीम्तितम्‌ । पृलकाश्चितसव। ज्ञो ममोह साश्चुटोचनः दृष्टवा मुग्धं चतुव मोहिनी हृष्टमानसा । कटाप्रमाणे माप च चकार तत्र ल्या ॥ सवाग सेदभ्यामातत स्मेरभभङ्गप्‌ चैकम्‌ । का टना तस्य प्तरि यः कामहतेतनः ॥६३॥ विज्ञाय ब्रह्मा तद्ध।व नतवक्वो बमूव ह्‌ । प्रदाय तस्थे दानं च विरतः हरिं स्मरम्‌॥ विज्ञाय ब्रह्मणे माव शाप्करकण्टाएताटका । हत।यमा परा तुष्टाव काम क्रामप्रद्‌ वरम्‌ ॥ माहन्यत्राच- स्वन्धियाणां प्रवर विष्णारश्च च मानत्तम्‌ | तद्व कमणां बज तदद्धव नमोऽस्त ते -॥ स्वयमात्मा ।ह६ मगवाञ्ज्ञानरूषो महेश्वर; । नगौ ब्रह्मञ्जगत्छष्टस्तदुद्धव न° ॥६७॥ थितः सवैशारीरेषु दृष्टेश्च योगिनामपि | नगत्साध्य दुराराध्य दुर्भिवार न° ॥ १८॥ तद।नेत जगज्जेतजीव जीवमनोहर । रतिर्बाज रपिस्वामिन्रतिप्रिय न° ॥ १९ ॥ शश्वद्योषिद्यिष्ठान यौपित्मराणायिकरपिय | योपिद्राहन योपाच्न ये शिहन्धो न ° ॥७०॥ पतिप्ताध्यकर्‌।शेषरूपाघार्‌ गुणाश्रय । सुगन्धिवातसाचेव मधुमित्र न° ॥ ७१॥ घ्रश्व्योनिकृताध।र ल्नीप्तद्रोनवतेन । विदग्धानां रिरहिणां प्राणान्तक न०॥ ७२ | मङ्कपा येषु तेऽनस्तेषां ज्ञानविनाश्चन१ | अनृहख्प भक्तेषु कृपािन्धो न०॥७६३॥ तैपसिनां च तपपतां विघ्रनी नवद्या । मनः सकामं मत्तानां 7 शक्त न० | तपःपताध्याश्चाऽऽराध्याश्च पतदेव पश्चमोतिकाः । पशचेन्ध्ियकृताषार पञ्चबाण न° ॥ 7 ` १ क. तद्व रक, सृष्टिः। ह ्रहमवैवर्पुराणम्‌ । ६०१ मोहिनीर्येवमुक्त्वा तु मनप्रा प्ता विवेः पुरः। विररामाऽऽनम्रतरक्त। बमूष ध्यानतत्परा उक्त माध्येदिने कान्ते स्तेन्रमतन्मनोहरम्‌ । एुर। दुक्त ^ दत्तं मोहिन्थे गन्धमादने स्तो्मतन्महपुण्यं कामी भक्त्या यदा पठेत्‌ । अभीष्ट कमते नू निष्कलङ्क मवैदूधरुषम्‌ चेष्टां न कुरुते कामः कदाचिदपि तं प्रयम्‌ । भवेद्रोगी श्रीयुक्तः कामदेवस्तभपभ्रमः ॥ वनितां कमते स्वी पत्म ञेरोक्यमा हिनीम्‌ ॥ ७९ ॥ इति श्रीब्रह्म ° महा ° श्रीङृ्णजन्मख ° नारदना ° मोहिनास्तोत्रवणनं नामि कमशो ऽध्यायः ॥ ६१॥ अथ द्वात्रिंशोऽध्य।यः । श्रीकृष्ण उवाच- मोहिनीस्तवनेनेव कामस्वुष्टो बभूव इ । चकार शरप्तधानमन्तरिते स्यितः स्वयम्‌॥ १॥ मन्त्रपृतं महाखे च चिहेष पितरं मुदा | बभूत चच्चटो ब्रह्मा कामान्नेण च कामुकः॥ क्षणं निरीक्षणं चक्रे मोहिन्याध्ये पनः पुनः। ज्ञाने ५।८्य तद्‌ घाता विरराम ह्‌ स्मरन्‌ जुबुधे मनप्त। स चात मन्मथस्य च । राशा त सुतेमपि विधाता करोधविदल।॥४॥ हे काम यौवनोन्मत्त मृदेशधर्येण गर्त । मवित। द्षभङ्गप्तं गुर भं हेठनादरिति ॥ ५ ॥ हतोद्यमो जगमाऽऽद्ा मन्मथो मधुना सह । बह्मणः शापर्मीतश्च जुष्कक्ण्ठाष्ठताटुकः ह्युवाच जगद्धाता मोहिनीं मदनातुराम्‌ । चडवक्तरं च पश्यन्तीं ससितं वक्रवक्चुषा ब्रह्मोवाच - मात्मोहिनि गच्छ त्वं निष्फठं कम चात्रते। ज्ञातस्तवाभिमायश्च ना योभ्योऽध्य करणः वेदे जुगुप्ितं क्म तदेव कतुमल्तमः । वेदकं स्वयमहं व्थवस्थाकारको मवे ॥९॥ अकर तिविदवक्तुश्च नेन््य च किमतः परम्‌ । उपस्थिता च या योविद्त्याज्या रागेणामपि श्रत श्रतभिति त्याज्या सवेदेव तप्िनाम्‌ । अह सैः परित्याज्या पुथल्ी च विशेषतः धनायुःप्राणयश्चततं नाशिनी दुःखदायिनी । स्वकाथतत्परा शश्वत्परकावेतिनाद्धिनी ॥ निष्ठुरा नवच।तैम्थः सवापदह्धीनङूपिणी । विदयुदीधिजेठे रेखा खोमा यथ। मवेत्‌ ॥ परद्रहा्यथा ्षपत्कुचटप्रम तत्तमम्‌ । स्म्य हंसजन्वुम्यो विपद्वीन। सरव हि ॥ थो विश्वस्तं मुदो पिपत्तस्य पदे पडे । त्वं च पर्वती धन्धा व्चित। कामुकैः सद्‌। ॥ धूनां सपत्स्वरूपा च विषदुस्य। तपस्विनाम्‌ । त्वमेवाप्सरता शर सम॑द्‌। स्थिरयौवना ॥ ५\ । 4 ता क ६०२ िपायनधुनिषरणीतं- तैव कर्म योग्यं च युवाने पय सुन्दरि । खं विदग्धा च योषिन्मु विद्ग्वान्वेषणं कुरे ॥ विद्श्वाया विद्रन संगमो गुणवान्मेत्‌ । जर।दुरोऽहं वृद्धश्च तपसी वैष्णवे द्विजः ॥ अस्वतन्त्रः पराधीनः का रतिः पंश्चीषु मे । अये वत्स गच्छ र तिहाय पितर च माम्‌ नान्नाऽह्‌ च जगत्सष्टा तस्मात्तव पिता पतद्‌ । मन्मथं चन्दे च जयन्त नलकूबरम्‌ ॥ सवर्वे चन्द्रतनयं दितिपुत्राश्च सुन्दरान्‌ । कामश. खेष निष्णातान्रतिकमे वैशारदान्‌ ॥ या मांयापति हि तास्त्यक्त्वा सा विदग्धा च कामुकी । सदा सभोगविषये लि प्राध॑यते पुमन्‌ ॥ ९२ ॥ हली चेत्रयाति परुषं विपरी विडम्बनम्‌ । स्देषां व रत्नानां ज्ञीरलनं दुम्‌ परम्‌ ॥ क स्वय प्रारभयते स्वामी न तु स्वामिनमेव च । योपिज्ञाति§ धिक्‌ ताश्च स्वयं याः समुप्यिता; मवेदूदूरं स्वरपमृद्यं रत्न स्वयमुपस्थितम्‌ । नित्य पु ान्ज्िय साति खी 4 याति च न प्रियम्‌ टोकाचरेषु वेदेषु न ज्ञी याति परप्रियम्‌ | स्ववप्यु भृङ्क्ते यः कंठे श।स्ोक्तविधिप्‌१. कम्‌ ॥२६॥ स॒ पज्यो न भवेत्पूज्यो यद्रतिः परवस्तुषु | क; कस्य शनुरबर निशामय जगत्रथ ॥ सवेन्दियाः शत्रवः सयं शत्रुता यन्निमित्ततः । वेदोक्त। चरणे ६५ मित्र च जगतां जगत्‌ ॥ कृते ेद्विरुद्धे च भिन शघ्ुमवेद्‌्रु्म्‌ । १९।च हे'तवन्तं च हेरस्तृष्टो सिानशमू ॥ हरो तष्टे जगततष्टं तसिन्रटे मवो रिपुः । कुत्रास्ति कुङ्टानातिः तध्वीनाततेश्च कुत्र व। इवक।याचरणात्सवं मवे भवति कमणः । ख्ीनातिः प्रकृतया नारायणतिनिर्मता ॥ दुः एश्वटी निन्य सुशदा च प्रतित्रता । पतिनत।त्तु जिरिधाःपुंश्चदीषु च योकितः ताप्तमिवेविधा नास्ति स्व याति परतियम्‌ । क्ञीनापानां च मध्ये च वाऽय कुटकजडा भवे रय स्वय दृटा वेषं तवा प्रणति तम्‌ कषोभिता यरि पयन्ती मक्यदरव्यमत।धयकम्‌ वेवुर्यान्नहि तत्साध्यं सामान्यमेव केवलम्‌ | इत्मवमुक्त्वा नतां विधाता विरराम च ॥ ष्तः समुद्यता पाच कपपरस्कुरदताधरा ॥ ३९ ॥ मादिन्य॒बाच-- तात १ नगद्धातश्वरिते तव पतपरतम्‌ ॥ ३१ ॥ । स्वया निनोधिता नीतिमेनो मे न स्थिरं मेत्‌ मूतं त्वाये विशेष्टं च यावद्‌; कभ मवान्‌ तवद्वकरदष्टिमानेण प जारश्च विस्रता; । देहं काम। पनिना दग्धं यदा त्यक्तं समु्यता ॥ निषिषेषं च मां रम्भा प्रद्दी मन्त्रमीदशम्‌ । तदा कामपरहायेन त्वत्तमीपं समागता ॥ क्ककष्काकरूक्क्---------------------------------------न-------------------------~---~-~-~-~-~-~-~-~-~---~--=~---~ ~~ य ए चवानयजयनमासयलमययोन्यहरातयणकवकेकयः कक्नककगहह १ कृ. निविदं । रहममैवतपुराणम्‌ | ६०३ तमधुस्तव शापेन प जगाम हतो्यमः | अहो गन्तुमशक्ता४हं स्वया यद्यापि मत्तित। ॥ सरवङष्वेव मे ज।उ्ये बभूव पापरतं विभो । कृपां कुर कृपासिन्धो न मां हन्तु त्महेषि तवाऽऽनछेषणमात्रेण विज्वराऽहं सुनिश्चितम्‌ । त्वमेव जगतां घाता कुरटाऽहं च कमेणा सन्तो गप न कुवन्ति कम॑साध्याश्च मौविनः । कश्चत्मयाति यानेन वहन्ति तं ष केचन करं गृह्णाति नृपतिः कर्मणा ददति प्रनाः | कशिरिपहासनस्थश्च नप॑मात्रश्च कश्चन ॥ केविद्धूता बहुविधाभ्तत्न तस्थ स्वकर्मणा । यान्ति केचिदशवृैगजपृष्ठश्च केचन ॥४४॥ कमणा वाहकाः के चित्वेचिद्ाहनपाखकाः । ृकरीनठरं कचित्संप्रयाति स्क्मेणा ॥ कशिच्छच्याश्च जठरं तव पुत्राश्च केचन । केचित्छृत्वा हरेभेक्ति कमणा तस्य पाषदाः केचिद्धवनिति कृमयो विष्ठायां देवदोषतः । स्वग प्रयान्ति रानन्द्राः केचिश्च खस्वकमेणा केचित्प्रयान्ति नरकं विण्मूत्रे तत्र पच्यते । कमणा भधिदिन्धन्द्रः सुराणां प्रवर; स्वयम्‌ केचित्पुरा नराः केनित्केचि्च ुदरजन्तवः । केचिच्च कमणा विप्रा वणश्रष्ठा महीतटे ॥ केचिद्धूपा वैरयशद्राः केचिच म्डेच्छनातयः । केनित्त्वकमणा प्राज्ञा ज्ञानेन सवेदनः केचिन्मूखाः केचिदन्धाः स्वा्गहीन श्च केचन । केचिच्छ् बोधयन्ति शिष्यवगन्स्वकमेणा केचित्पठन्ति सवय जारन्ति गुरुवक्ततः। मवन्ति कमणा केविदहे स्थावरजङ्गमे ॥ तपस्वी नवधाती च त्वं च ब्रह्मा च कमणा । काचित्स्वकमेणा साध्वी पृज्येह च परत्र च क चिद्विरया तदाह्‌।रं मुडन्ते कृत्वा ऽङ्ग विक्रयम्‌ | स्व्वेदया ऽहं पुरपरे सुरभाग्या पुपूनिता येषामाटिद्गनेनेव कमणां एण्डन भवेत्‌ । मनः स्वभावनिं च स्वमावः कमेनीनकः ॥ तत्कमे फलनीजं च सर्वषां जनके हरिः। फटे ददाति नियते कमंद्रारा विभुः स्वयम्‌ ॥ सरमभ्यो बलवान्नित्यं कमंरूपी जनादैनः । कुतो हेतारनिनिताऽहं स्वथेव मारिता कथम्‌ जगत्तष्टुरीश्वरस्य पादाग्जं द्रष्टुमागता । स्वप्ने यस्य पदद्ुरं न हि पश्यन्ति योगिनः ॥ तमीश्वरं पति कतुमिच्छया स्वयमागता । गत्वा हि कप्यवित्स्थानमस्पश्यह परत्र च ॥ क्यचित्पाद्रजपता यशाप्ता मान्ति य। पितः । इत्युक्त्वा मोहिनी शधं गत्वोवास विषैः षर; स्वय विधाता जगतां चक कुंखटा मयात्‌ । सस्मिता वक्रनयना कामभावं चकार ह ॥ स्वाङ्गं च दशोयामापत कामजाणप्रपीडिता । एतसिन्नन्तरे कामः पव्॑ञः पवैयोगवित्‌ ॥ जाविमृय पश्चनाणान्निचिक्ेषप च ब्रह्मणि । सम्मोहनं समृद्धेगे बीजस्तम्मितकारणम्‌ ॥ उन्मत्तवीजं उवछ्द्‌ श्श्चचतनहारकप्‌ | एतान्मक्षिप्य मदनोऽप्यन्तरि्षस्थितः स्वयम्‌| किंकरान्परेषयमाप्त तमोहाय पितुमेदा । वतन्ते कोक्ाटीश्च गन्धवातं मनोहरम्‌ ॥ १ कृ, पप्र" । ६१४ द्रपायनञ्ुनिभणीव॑- नियुज्याभ्य॑न्तर गत्व तद्विकार चकार ह । पूंस्कोकिटः कड राबमृवाच तत्तमीपतः ॥ धट्पदः सुन्दरे सूक्ष्म जगृज्ञे पुरतः स्थितः ¦ शशचदववौ गन्धवहो मन्दोऽतिशीतछः प्रये सतते मुदितस्तत्र मभ्राम च मधुः स्वयम्‌ | पुका श्ितस्वाङ्गो बमूव जगतां विधिः ॥ ददंशं महिनीमावे ह्य च पुनः पुनः। जतीव वक्रनयना कामाच्नहतचतना ॥६९॥ विधाता बुबुषे पै सवैघमेनिवन्धनम्‌ । नियन्तु न मनः शक्तः प्तस्मार श्रीह भिया ॥ तुष्टाव मनप्ता ृष्ण शान्तं हत्पङ्कजस्थितम्‌ । द्विभुज मुरर्खाहस्त हरिं पीताम्बरं परम्‌ ॥ सतीव कमनीयं च किशोरं स्थिरयोवनम्‌। रत्नाठंकारमूषाढचे सपमे इयामसुन्दरम्‌॥ ब्रह्माबाच- र्षरलहरे मां च निमभ्न कामप्तागरे | दुष्कीतिंजस्पूर्णे च दुष्पारे बहुप्तकटे ॥ ७३ ॥ मक्तिवि\तिर्बानि च विपत्सोपानदुस्तरे | अतीव निमेरन्ञानचश्च -परच्छलक।रण ॥७४॥ जन्मािंसंघसहिते या पिश्करोघ्तकुे । रतिसरोतःपमायुक्ते गम्भीरे घर एव च ॥७६॥ प्रथमाश्रतसूपे च परिणःमविषाल्ये । यमाट्यप्रवशच।य मुक्तद्वार।तिविर्म्रते ।॥ ५१ ॥ न्ध्य तरण्या विज्ञानिरुद्धरास्म। नतः स्वयम्‌ । स्वयं च त्वै कणेघारः प्रसीद्‌ मधुपूदन मह्धिषाः कतिचिन्नाथ नियोज्या मवकर्मणि | सनिति विधवरा विषयो हे विश्ेशवर माधव॥ न कमक्षत्नमेवेदं ह्मरोकोऽयमीप्पितः। तथाऽपि न स्पृहा कामे त्वद्धक्त्यवधायके॥| हे नाथ कर्णाप्िन्धो दीनबन्धो कृणां कुर । त्वं महेश महाज्ञाता दुःस्वप्न मांन दृशय इत्यक्त्वा जगतां घाता विरराम सनातनः । णयं ध्याय मत्पद्‌।अनं शाश्चत्सस्मार मामिति ब्रह्मणा च कृतं स्तोत्रं माक्तयुक्तश्च यः १९्‌। स चेव।5ऽक०५ विषये न निमग्नो मवेद्‌. दुधरुवम्‌ ॥ ८२ ॥ मम मायां विनिर्जित्य संज्ञानं लमते ध्रवम्‌ । इह रके भक्तियुक्तो मद्धक्तपवरो मवेत्‌ ॥ इति श्रीत्रस्ष ° महा ० श्रीटृष्णजन्मख० नारदना ०राधप्रक्े ब्रह्मभादिनीपत° श्रीङृप्णस्तात्रं नाम द्व्रिशोऽध्यायः ॥ ३२ ॥ अथ त्रयल्िर्ाऽध्याय। । भीद्ष्ण उवाच-- कृत्वा बरह्मा हरेः स्तोत्र तस्थौ तस्याः प्तमीपतः । मनोमत्तगनेन्द्र च कामापक्तं निवारयन्‌ दिव्यन्ञानास्कुशेनेव मया दत्तेन राधिके | उवाच म।हिनी त च परीहाप्तपरं वचः॥२॥ १ स्न. -"वेबन्धनि-। २ क, श्पेपुषि°।१ख, थे नः घृ" । ब्रह्ममेषेपुराणम्‌ | ६०५ मादिन्युवाच- द्धितेनैव नारीणां स्यो मत्तं मवेन्मनः । करोत्याङृष्य स्ंमोगं यः स एकोत्तमा विमो ज्ञात्वा रफुटममिपराये नाया प्प्रषितो हि यः । पात्कराति ग्राङ्गार पुरुषः स च मध्यम पुनः पनः प्रेषितश्च ज्ञिया कामातेया चयः | तणा न रिषो रहसि स हनि! न पुपमानहो गृही तपस्वी कामी व। त्यजरिज्ञयमुपस्थिताम्‌ । वरजत्परत्र नरकमप्ञ्यश्च मवेदिह ।१॥ नषटक्रीभष्टङ्प श्च भ्ष्टनुद्धिभेवेदधरुवम्‌ । स सद्यः सखीनां याति ब्रह्मन्छापेन योरितः ॥ उपतिष्ठ जगतीनाय पारं कुह स्मर णवे । निभस्नां दुस्तर घेर कणधार मयानके ॥ ८ ॥ सतीव निजनस्थाने सवेनन्तुविवर्जते ; पगान्धिवायुन। रम्ये पुस्के किटरतश्रते ॥ ९ ॥ सततं त्वन्मनस्कां मां दासीं जन्मनि नन्मनि । कीणीहि रतिषण्येनामुर्यरत्नेन सत्वरम्‌॥ इत्युक्त्वा माहिनी पद्या जगत्छष्टशच ब्रह्मणः , पिचकषे वरं वचं सपिता कामविहृरा ॥ विज्ञाय समयं धाता तामुवाच भयातुरः । पीयुपतुस्यं वचनं वर विनयपृवेकम्‌ ॥ १२ ॥ बरह्मोवाच-- राणु माहिनि मद्भक्यं सत्यस्ारं हितं स्फुटम्‌। न कुर त्वे च त्रेटोक्य स्ीजातीनामपतरपाम्‌ . त्यज मामके पत्र वद्धं निष्क।ममेव च । त्वत्कमे ये।ग्य रपषिकं युवानं पद्य सुस्मिते ॥ निषेकाटमते पती गुरु मतुः शमाश्चमम्‌ । मन्त्रिरपमपत्यं च स्तवमेतन्न यतनतः॥ १९॥ त्वया पतह मम रतेर्निनन्धो नाति सुत्त । कषद महद्वा यत्कमं स देष निबन्धकम्‌ | १६९ ॥ इत्युक्तवन्तं बह्म0। स्मरन्तं मत्पदाम्बुनम्‌ । विचकषे पुनरवेहया कामेन हतचतन। ॥१७॥ एतम्मि्नन्तरे श्रं स्थानं तत्सुमनेह्रम्‌ । भानममुभूनयः सर्व ज्वन्तो ब्रह्मतेजप्ता | सत्रिः पुरप्त्यः पृहो वतिष्ठः करतुरद्गिराः। मगुमरीचिः कारा वोदुः पश्वशिखो सैः स।सुरिश्च प्रचत(श् स्वये शुक्रो बहस्पतिः | उतथ्यः करकः कण्वः करयपो गो तमस्तथा सनकश्च सनन्दश्च कदंमश्च प्ननातनः । सनत्कुमारो भगवान्योगिनां प्रमो गुरुः ॥२१॥ शातातपः पिप्प्श्च शङ्कुः शक्रः पराशरः। माकेण्डयो टोमराश्च मृकण्डुरच्यवनस्तथा दुगापाश्च जरत्काररास्तीकश्च विमाण्डकः | ऋष्यश्ुङ्ग मरद्राज) वामदेवश्च कौ शेकः॥ टैतश्च तपोनिष्ठानःगतांश्च मर्नाश्वरान्‌ | तत्याज मोहिनी शप्र त्रडया कमरोद्धवम्‌ ॥ तत्रोवास जगद्धाता तद्वामपाश्वेतश्च सता । प्रणेमुमुनयस्तं च मक्तिनम्रात्मकंधराः ॥२१॥ आङिषे युयुने ब्रह्मा बापस्तयामाप्त तान्विमुः । तेषु मध्ये प्रनज्वाह यथा त।रासु चन्द्रमाः पप्रच्छुमनयो देवं कथमेषा तवान्तिके । स्ववेदयानां च प्रवर। मो हिनात्यिवमेव च॥२५॥ श्रत्वा मुनीनां वचनमुवाच तान्यजापतिः । ज्ञीजातीनां च व्ननं छजाच्छावनमेव च॥ ५ १क, करं । ६०६ देषायनमुनिभणीत- ब्रहमावाच- - अपूव न॒त्यग्गतं च चिरं इत्वा द्ुमावहा । उबप्तेय परिश्रान्ता यथा कन्या पितु: पुरः ॥ इत्यक्त्वा जगतां धाता जहास मुनिससदि । नहपुमनयः पर्व सवन्ञास्तत्न राधिके ॥ सै रहस्यं विज्ञाय जगत्सषटश्च मानप्तम्‌ । सय्च॒केप कुट्टा हाध्यन्याजन संतदि ॥ सवाङ्गकम्पमाना सा कुंरटा कुटिानना | रक्तपङ्कजनेन्रा च कोपपरस्फुरित।धरा ॥२१॥ उत्थाय च समामध्ये तेशं च पुरतः स्थिता | समोध्योबाच बरह्माण रत्युकन्या यथा रुषा माहिन्युवच- भये ब्रह्मञ्ञगन्नाय वेद्कत। त्वमेव च ॥ ६६३ ॥ विवा वेदप्रागिहितं कमं किं तद्विपयेयम्‌ । विचारं मनस्त। स्वेन कुरु वेदविदां गुरा ॥ स्वकन्यां रतपृहा स कथं हस्ति नतीकाम्‌ । नि्िताऽहमीश्वरणं स्वर्वेश्या प्तवैगामिनी सतां क्म ।षरुद्धं यत्तदत्यम्तविडम्बनम्‌ । दापीतुर्यां विनतां च दैवेन शरणागताम्‌ ॥ यतो हस्ति गर्वेण ततोऽप्ञ्यो मवाचिरम्‌ । भचिरादपमद्धं ते करिष्यति हरिः स्वयम्‌ निबोध वचनं ब्रहन्वेदयायःशच तु सांप्रतम्‌ | तवैव वचनं स्तोत्र गह्णाति यो नरः स्तदा ॥ मविता तस्य विघ्नश्च स यास्यत्युवहास्यताम्‌ । भविता वार्षिकी पूजा देवतानां रगे युगे॥ तव माध्यां च सुक्र्या न भविष्यति सा पुनः। कल्पा न्तरेऽत् कल्पे वा देहे देहान्तरेऽत्रवा पनः पूजा न मविता या गता सता गतैव च । इत्युकत्वा मोहिनी शाध्रं जग।म मदनालयम्‌ ॥ तेन सार्धं रति कृत्वा बमूव विज्वरा पनः। पश्चात््ा चतनां प्राप्य विटडाप मृश्च पुनः ॥ अय कथं मया शठो जगद्धिधिरतिभ्रियः | स्वरवेह्यायां गतायां च मुनयो दुःसिता मशम्‌ ॥ स्वय॑ विधाता जगतां चकम्पे नतकंधरः | उपायं मुनयस्तस्मे ददुः कस्याणकारिणः ॥ दारण व्रज वैकुण्ठमित्युवेवा ते गृहान्ययुः । बरह्मा जगाम शरणं मम मृत्येन्तरं परम्‌ ॥ शान्त तं कमङाकान्तं इयामं नारायणा मिघम्‌ । गत्वा विषण्णवदनः प्रणम्य च चतुभेनम्‌॥ तत्रोवास जगत्कतां नातिदूरे समीपतः । रहस्यं कथयामास शुष्ककण्टेष्ठताटकः ॥ दीनबन्धु दयासिन्धुं विपत्तारणकारणम्‌ । श्रुत्वा रहस्यं तसः प्रहस्योवाच तं विभुः ॥ सत्यं प्तारं हित वाक्य जगतां च म॒सावहम्‌ ॥ ४८ ॥ नारायण उवाच- स्वयं त्वं वेदाविदापति विदुषां च गुरोगरुः ॥ ४९ ॥ त्वया कृतं च यत्कमम टह केन न तत्कृतम्‌ ¦ खछ्रीजातिः १५कृतेरश्षा जगतां बीनरूपि्णी जरणा तिडम्बनेनैव प्रङतेश्च विडम्बनम्‌ । न तद्धारतवपै च पुण्यलेभमनुत्तमम्‌ ॥५१॥ १क.हृष्रिि। हमै वैपराणमू । ` ६१७ कऋ)डषत्र बरह्मोके कैस्तवेन्ियनिग्रहः । यदि तद्ध।२ते देवाच्कामिनी पमुपप्िता ॥ स्वयं रहसि कामार्ता न प्ता त्याञया जितेन्द्रिये; | त्यकत्वा परत नरकं नजेदतिविडम्बितः। भवेदेव हि दुःखातौ शाप दद्याच्च ते रुवम्‌ । विहाय स्वकर्तरं च यों गृहाति परश्चियम्‌ ोभात्काम्तखाद्राऽपि सोऽघमो नात्र प्शयः। प।तयित्वा सत च पतेद्‌ श पृवान्दश्चापरान्‌ त्यक्त्वा स्वस्वामिन या च परं गच्छति कामतः । न पुमान चकेदथा च कुंडली तने दुष्यति उपायेन च या सायं करोति परपूरषम्‌ । पिषठत्थवान्धककूपे प्ता यावचन्द्रादेवाकरो ॥ स्वर्वेदया च दिवं याति सतत कृरधमंतः । धरुवं मवेत्तोऽपर्‌।घी तस्या अप्यवमानतः ॥ तमुपाय करिष्यामि शतो यत्र विशद्धयति । क्षण तिष्ठ जगन्नाथ पामिनश्च मवाणेवे ॥ एतसिन्न-तरे कश्चिदाजगाम हरेः परः । द्वारपाः श्घ्रगामीत्युवबाच नतकथरः ॥१०॥ द(रपार उवच- अन्यनत्रह्मण्डाभिपतित्े्या दशमुखः स्वयम्‌ । द्र पिष्ठनममहाभक्तल्त्वां दरष्टुं स्वयमागतः ॥ द्वारपाङ्वचः श्रत्वा स चैवानुमरतिं द्द । इ।रपालाज्ञय। ब्रह्मा तुशव[ऽऽगत्य भक्तित्‌ः॥ ्तेत्रिरतिषिवित्रीश्च चदुवेक्त्र्रतेरहो । स्तुतोवा्ताऽऽन्तया निष्णोः कृत्वा प्चाच्तुमुंखम्‌ नारायणा द्वारपाटानित्युवाच चतुभंजान्‌ । आगन्कं जनमपि प्रवेशयत्‌ सतादरम्‌ ॥ एतस्मिन्नन्तरे तत्र इृन्दादनविनीदेनि | आजगामातिभिणतो ब्रह्म शतमुखः स्वयम्‌ ॥ दिन्थः स्तेतरिश्च तु8।व निगृढमतिपुन्द्रः । स्तुत्वोवाप्त व॑रः स्तनः सनष मश्रुतेरहो ॥ तद्नन्तरयोयये भक्त्या शतमा रवधम्‌ | जगष्वष समायां च तत्र {ष्ठति तषमे ॥ आजगामान्वब्रह्मण्डापिपे जह्य। द्रः परः । प्रहसवदनः श्रानानमक्ता नम्रात्मकषर्‌ः; सतुत्वोवाप् वरैः स्तोत्रैः सर्ववामश्रुतरहे । ते च पप्रच्छ स्वेषां ब्रह्माण्डानां च ब्रह्मणाम्‌ | व(त। विषयिणां चैव सुराणां च क्रमेण च | चदमखरय त।नद्टव। द१भज्गो बम्‌ ह ॥ अत्मानं विष्णुप्तदशे मन्वमानस्य दतः । अन्वान द्स्थाम्‌।त ब्रहमाण्डल्यान्विधीन्हरिः दृष्टवा च कृपया तत्र मृततुर4 चम्‌ । यावन्ति गात्रमानि स्तनित नरायणस्य ते तल्पममाणाश्च ब्रह्माण्ड ब्रह्माणः त्तनिञ प्तततम्‌ | न(र्‌।य०। प्रणम्धाऽऽग जममुत्ते स्वाय भ्रति पत मेने विषिरात्मानमत्यस्पिपयापिषम्‌ | पप्रच्छ प्रगतं विष्णुरंजञ नप्रचतुमुत्‌ ॥ नद्‌ तत्किभिद्‌ इष्ट सप्नवद्धवत।ऽधुना । न।रावणवचः श्रत्वा निपिरित्यक्तरवस्तद्‌ा ॥ भृत मन्थं मिष्य च तुव मायाप्तमुद्धव | ईत्येवमुकत्व। प विित्तर५ पसदि छज्।॥ सवीन्तयौमी भगवांस्तस्य ष मिनिभमे ॥७६॥ [ -- ~ किनका -०--+9- द्धः ~ = -- -- ---~ कक १ क, "जैदेह्‌ निर । ६०८ टेषायनमुनिमणीतं- इति श्रीनह्म० पहा° श्रीकृष्णजन्मख० नारदना ० मोहिनीश्चागवरह्मदपेमज्गो नाम त्रय्िशोऽध्यायः ॥ ३६३ ॥ अथ चतु्िश्चोऽध६्य।यः । श्रीकृष्ण उवाच- ९ तरिमिन्नन्तरे तत्न शकरः समुपाधितः । पतसम्मितो वृषभेनद्रस्थो विभूतिमुषणः स्थम्‌ ॥ म्याघ्रचमीम्नरथरो नागयन्ञोपवीतकः । सवणा कारजट।म।रमधचन्द्रं च सदत्‌ ॥ २ ॥ त्रिशृङपद्िशकरो निभ्रत्ट्वाङ्गमुत्तमम्‌ । सद्रत्नसःररवितस्वरयन््रकरो मुद्‌। ॥६ ॥ व।हनाद्वरुद्याऽऽश मक्तिनन्रात्मकंषरः । प्रणम्य कमलाकान्तं वामे चोवाप्त भीक्ततः॥ जाजम्मनयः स्व सुरा; शक्रादय्तषा । आदित्या नस्तो रुद्रा मनवः सिद्धचारणाः पठ्काश्चितस्तव। हव स्तुष्व ; पुरुषोत्तमम्‌ । प्रणम्य तं शिवं स॑ सुरश्चाऽऽनम्रकंधराः ॥१॥ एतस्मिन्नन्तरे ततन सेगीपं शकर ज । कृत्वाऽत।व सुताढ़ं च स्वरयन्त्रप्तमानितः ॥ सवयोश्च गणास्यानं रात्तसत्न्वि सुन्दरम्‌ । प्तमथ।चितरागेण मनोमोहनकारिणा ॥ अ यन्त्रकण्ठेकतानेन चकमानेन चास्णा । पदमेद्रिराभण गरणा ठ्ुना कमात्‌ ॥ ९ ॥ गमकेनातिदीर्षण मदेन मधुर्ण च| मेति दुम सृष्ट प्रत्या स्वेन विनिर्मितम्‌ ॥ ५<ॐ# न पट्काश्चितपरवाङ्गः प्तश्चनेत्र; पुनः पुनः । तद्व श्रतिमातरेण मृदौ परपर्मिचेतनाः ॥ नभूवु रुदररूपाश्च मुनयः पुरणः भियै। सदरङपाः सुरा तनं मिवातृहरिपाषेरा; ॥ १२॥ नारायणश्च रक्ष्मीश्च गाधकच् सिवः स्वम्‌ | नल्पणं च वैकुण्ठं दृष्ट्वा चस्ते ऽद भशर गत्वा मृरतीपिनिम।य स्वांश्च ताह २) रिप | तत्स्वडप।स्तदल्राश्च तत्छवाह्‌न म्‌ष०।: ॥ तस्वमावास्तन्मनस्कास्तत्तद्विषथमानसाः | स्थान निमाय परितो वेकृण्डष्य चतुरद्दि ॥ तद्धिष्ठ।तदन। च आजगाम स्वमालयम्‌ । रादीरजन। मरणां पा बभूव सरनिश्नगा ॥ भाक्तेदा च ममृक्षणा भक्तानां हारम।क्तद्‌। । काटज>५॥ गत १।१ ।वविघे पापिनमहो ॥ यस्याश्च स्पशेवायव्ध स्पतण विनद्रयति । कवा नजा प्राणेपि स्पशेद्‌श्नयो;फटम्‌ मिमुत स्न.नजन्थं च कथयामि निरूपणम्‌ । सर्गो षात्वर्‌ एषां पष्करं पारिकीत॑तम्‌ वेद्‌।क्तं च तदृवास्याः कटा नाह षडशौम्‌ । भगीरथेन च।5ऽनीता तेन भागीरथी स्मृता गामागता से तअयाद्वङ्गा तेन प्र तिता । न।नृदवर। पुरा दत्त। जहनु ।ऽऽपी को१तः॥ \ न ~ जक ~ = = ~ ~ ~ -- ~ ~ -न्जज्कन - -- ~ =+ ~~ +~ -~~-~-न~ ----~--- ~~~ कक ---० ~ ~ थ = [क 0 1 1 ~ ~~ ~ १क. हूपितः। क, श्राप्य वि°। ्रहमचैवर्तपुराणमू । ६०९ तस्य कन्थास्वद्पा सा जाहूनवी तेन कीर्तिता } भीप्मः स्वयं वघुनतस्तस्यांशात्तेन भीप्मपूः ध राभिप्तिस॒मिः स्वग प्रायेवामितं तया । ममाऽऽज्ञया च गच्छन्ती तन त्रिपथगामिनी प्रधानधरया स्वर्गे त्ता च मन्दाकिनी स्ता । योजनायुतिस्तीण प्रष्ये च योजना स्ट्रता सरतुस्यजढा शश्वदव्यङ्ग तरञ्जिणी । गकु"टाद्र्मरोकं च ततः स्वग स्तमागता '॥ स्वगोद्धिमाद्विमार्भेण प्रथिवीमागता मुद्रा । सा धाराऽलक्रनन्दास्या खवणौदेन मिपधरिता गद्धस्फटिकसंकाशा बहुरेगवती सती । पिनां पपडुप्केन्यं द्श्ु पाक्कषपिणी ॥ अहो स्तागरवैयम्यो निर्वाणमुक्तिदाधिनी । केकुण्ठगामिनी सा च प्रोषानूपिणी षरा॥ अते।ऽपि मृत्युसमथ सतां पुण्यप्वरूपिणाम्‌ । अदौ पादौ च घरन्यस्य मुखे तोय प्रदीयते गङ्गात।पानमारृद्च सन्ता यान्ति निरामयम्‌ । जब्रह्मरोक सखडध्य रथप्यश्च निर।पद्‌ः दवात्पुरा प्राक्तनेन मद्य चेत्कृतपातके; । छोमपमाणवपै च मोदने हरिमन्दिरे ॥६१॥ तत भोभो मत्तषां निश्चितं पप्पुण्ययोः | अतिस्वस्पेन काटेन काडन्यह्‌ च विश्रताम्‌ ततः पुण्यवतां गेहे छन्ध्वा जन्म च मारत । प्प्राप्य निश्चलां माक्ति भउनित हरिषूपिणः मृतद्धिनानां देहश्च दबाच्छृद्रा वनि मेत्‌ । पद्परमागञपै च तेषां च नरके सितिः। ततस्त्पां च प्ताह्‌।२ क९।।१ हरिर पिणी | दद्‌ मुर्म तेभ्येऽपि करमेणच कषाम जन्म पुण्वतां मह्‌ वारयित्वा च मारते । स्थट ददाति तेकुष्ठे निश्चित जन्ममिन्ञिभेः यानां छत्व ध थः शद्धो सातु साति पर्वतम्‌ | पदपरमाणक्पंच मकुःण्ठ भदे ध्रुवम्‌ गह्धां भाप्याुपङ्गण। स्नाति चस्षमटो नरः । मुत्‌ सवषापेम्यः पुननदिन टिप्यते ॥ कट ५ञचसहस्राठद स्थि पिस्तस्याश्च मारते | तस्यां च पिद्यमानायां कः प्रभावः कटेरहो करौ दरप्ह्लाणि वपामि प्रतिमा मम । फिष्ठन्ति च पुराणानि प्रमावप्तत्न कः कटे; | अतट याति या धारा साच मरगतरती स्ता | पयःफेननिभा राश्वद्‌तितेगवती सदा आकर्‌।ऽमस्यरत्नानां मान्दा च संततम्‌ | नागकन्वाश्च यसीरे करीडनित्‌ सिथिरथ।वन।ः स्व दवी च पर्युण्ठं वष्टभित्वा च पतम्‌ । सद भोजना प्रस्य ६६\ च लनक्षयोनन। अस्या विनाशः प्र न।सूयव दुहितुनम । नानारप्न।फरं दि4 तप।९ पुभनोहप्म्‌ ॥ ६८५१ कयित स्वं जाह्‌नाजन्म पुण्यदम्‌ । ब्रह्मणद्ध प्रतीकासे मोहितशपतः शृणु ॥ इति श्रीवल्म० मह्‌।° श्रोढृष्णजनल ० नार्‌द्न। ° जाहुनतरीनन्मप्रप्ताषो नाम चतुज्ञिशोऽध्यायः ॥ ३४ ॥ -- ~ ~---------- ~ ~> ् = = 9 ० ~ ~ ~ ` -- ~~~ ------- ~ ~ त कम 0 री १ कृ. मम पपदाः ।२क्‌, चेन्मौषलं न° । गरी न वोन ०० कन 9० अ == ~+ ^= = ~~ ~^ ६१० देपायनम॒निपणीर्त- अथ पश्चव्िशोऽध्यायः | [1 अ (कव भ्रीषृष्ण उवाच-- नारायणश्च ब्रह्माणमुवाच कपया पनः । दृष्ट्वा गङ्गा च प्व तां मम मायां च मेनिरे ॥ नारायण उवाच- उत्तिष्ठ गच्छ भद्रं ते भविष्यति चतुमुंख । अत्र स्नात्व।ऽभिहाषठस्तवं पूतो भव ममाऽज्ञया त्वं चेत्सत्यं स्वथ पूतः स्प वाञ्छति तानि ते । वेष्णवेशस्य तीरभानि स्गोगि सतते मुने तथाऽपि श्षापमूक्तस्त्वमत्र प्रकृतिहेन।त्‌ । अहंकारश्च पर्वेषां पपनी न ममङ्गलम्‌ ॥४॥ दीघं त्व गच्छ गोखोकं ममाऽऽखय पर] त्परम्‌ । प्रकृत्थशां मङ्गखदां तत्र प्राप्स्यति भारतीम्‌ रतिं मज करयाण पृष्टिबीनव्वरूपिणीम्‌ । जहो कल्पान्तपथन्तं तपस्तप्तं त्वयाऽधुना तव मन्तरं न गृहणन्ति 5१ वेश्यामिश्चापतः | यद्न्यद्‌वपूनायां तव पूजा भविष्यति त्वमेव जगतां धाता स्वात्माराभश्च योषितः । सपेरूपी च पजा च सर्वदेहेषु सतः ॥ तदा ममाऽ-न्ञया ब्रह्म ल्न।त्वा च नाहनवीजले । शी जगाम गोला मां प्रणम्य नगद्रुरः ते देवा मुनवः पपं प्रनमुः स्वाङप मुदा । पुनिभं मम यशो गायन्तश्च पनः पुनः विभिरागत्य गोटोर प्राप्य मारतीं प्तम्‌ । सवैविचाधिदेवी तां मद्रक्न,च विनिगेतम्‌ ॥ वागीश्वरीं च प्राप्य ब्रह्मा प्रमुदितः स्वयम्‌| काम।खागां च ग्वापारमनुमेन स्वय भुः तत आगत्य मां नत्वा प्राप्य वैडोक्यमो,६५म्‌ । क्रौड चकार मगवान्प्याने स्थानेऽतिनिजने रति मिरतरं इत्वा रिर्राम स्व मधि; । वागीश्वरी पुवाचे त्व वे नह्य च कर्मणा ॥ कानित्छकर्मगा साष्वी पूज्या च स्िरिनोभना । तरेव कमेधो। च युवान पष सुन्दरि ॥ विद्भ्वाया विद्णवेन सरगम) गुणवान्भवेव्‌ । जरातुसे पह वृद्धश्च तपस्वी वैष्णवो क्विनः ॥ लस्वतन््रः परातनः का रतिः पुश्वदधोपु मे । आजगाम ब्रह्मरकं पुनरेव जाकयम्‌ ॥ दद्डुतेह्यल कष्यास्नां देव कोतुकन्विताः। अतीव सुन्दरी रम्थां शुभ्र ष्णं च सस्मिताम्‌ ९रच्छा7ंशिवदनां शरत्पङ्कनलखचनाम्‌ । पक्तनिम्बप्रमःपृष्टद्‌ एोष्ठाषरपहवाम्‌ ॥ १९॥ मुक्त।पडक्तविनि-५कद्‌नतपङ्‌क्त१ोहरःम्‌ । रल्नकेयूरवरयरत्ननु रशनाम्‌ ॥२.०॥ रतनकरण्डदयुमेन क०मृविराजिताम्‌ । रलेन्द्रस रहारेण वक्षः ध्य तमुञ्जलःम्‌ ॥२ १॥ वहनिडद्धा रक सूम निध्रतीं नतयौवनाम्‌ । अतीव कमनीयां च पीनत्रोगिपयोषर्‌म्‌ ॥ दोणापुस्तकहस्तां च व्यारूयामुद्राकरां वराम्‌ । ते च निभ॑ज्छनं कृत्वा चक्रुः परममङ्गलम्‌ ४ +" [9 जा-जाता जा कक = ० न> पीपी न्ग १ ख. 'कंन्ाढ्जविनिर्भिताम्‌ । ब्रह्मेवतेपुराणम्‌ | ६११ पुरीं परवेशयाम।सतेह्याणे मारतीं मृदा । तऋ। तया पह क्रीडां चार्‌ स दिवानिशम्‌ ॥ अतीव स॒खसंमोगे निम्नः सततं मुदा । गृढं सवेपुरागेषु किं पनः भ्रोतुमिच्छाप ॥२९॥ नारायण उवाच- प्राणिशवचनं श्रत्वा प्रहस्य परमेश्वरी । मूयोऽपि परिपप्रच्छ को तुकान्मानप्तं पुरा ॥२६॥ राधकोवाच- रह्मा कथं न जग्राह वेरयां स्वयमुपस्थिताम्‌ | न कमेत रहि फढ्दाता च कमणाम्‌ उपस्थितायास्त्यागे च महान्दोषो हि योषितः । ज्ञत्वं देवो विधाता स कथं तत्याज मोहिनीम्‌ ॥ २८ ॥ नारायण उवाच- रायेकाकचनं श्रुत्वा प्रहस्य मधुमूदनः। पाद्मकस्पस्य वृत्तन्तमुवाच प्रमेश्वरीम्‌॥ २९ ॥ श्रीकृष्ण उवाच- दराणु कान्ते परक्ष्णमि परावृत्तान्तमीप्सितम्‌ । अकथ्य गापनीय च महताममिनिन्दितम्‌ एकदा च प्रना; खष्ट विध।ता प्रेरितो मया ¦ सपरन मनस पुत्राञ्ज्वतो ब्रह्मतेनप्ा ॥ सनकं च प्तनन्द्‌ं च सनातनमनत्तमम्‌ । सनत्कृमारं वोढ़ च कवि पञ्चशिख विमम्‌ ॥ सित काप सिद्ध पिद्धान्मम कटाद्धबान्‌। तान्नग्रानश्चवषीयान्पता सखष्ट जगाद्‌ ह्‌ प्रजाः ष्ट प्ररकं च जनकं तेऽवमन्य च ¦ प्रजममुस्तपस त॒णं ममाचनपरायणाः ॥२४॥ तदा रुष्टो नगद्धाता पुनः पुत्रान्विनिमम ¦ रुदरानकादश वर्‌।नर्द्‌ता मीमविग्रहान्‌ ॥३९॥ तसिन्प्रयुज्य तरसा पनः पुत्रान्विनिमेमे। योगी योगेन मां ध्यात्वा स्वात्मारामः स्वविद्रहे वपि पुरहं चेव क्रनमङ्खिरसं तथा । मृगम पुङु्त्य च दक्षं कदंममेव च ॥ ३७ ॥ मरीचि च विनिमय प्रनाः सष नियुञ्य च । प्रहष्टमानपतः पुत्र कन्येकां च सपने इ ॥ कृष्णस्य कामिनः पुत्रः कामदेवो बभुव ह । कन्या षोडशवर्षी ष र्नमूषणमूश्ति = ॥ उवाच पुत्रं स विधिः सदी पुरतः स्थितम्‌ । दुर्निवाय मत्कलंशे स्वात्मारामं मनोहरम्‌ ब्रह्माबाच-- ज्ञीपुभोः क्रीडनाधोय मुदा त्वं च विनिर्मितः । हृदि योगेन सर्वषामपिष्ठानं करिष्यति ॥ समोहं समुद्ग ब जस्तम्मितकारणम्‌ । उगत ज्वलद्‌ शरवच्चेतनहारकम्‌॥ ४२ ॥ ्रगधतान्मया दत्तान्नं मोहनं कुरु । दुर्निवार मम वराद्धव वत्स मवेषु च| ४६ ॥ बाणान्दत्त्वैवमुकत्वा च प्रहृष्टश्च जगद्विधिः । दृष्टावाच दुहितरं बरं दातुं समुधतः ।४४॥ १ कृ, ^्वा वेद्वि । ६१२ पायनञनिपरणीव- एतरिमन्न्तरे कामो मनप्ताऽऽखोच्य मन््णाम्‌ ¦ कतु शखपर्सक्षा च बाणांश्चिकषे१ ब्रह्मणि म्वपुौश्च बिश्व दुव; स्मरणेन च । अतिविद्ध महायोगी मूर्छिता हतचेतनः ॥४६॥ कषणेन चेतनां प्राप्य द्दशाम्रे च कन्यकाम्‌ । तां सभक्त मनश्चक्रे सा दुद्राव मिया सती ॥ ष्टा १३। च पितरं वन्तं हतचेतनम्‌ । जगाम शरणे शीघ्र भ्रातृणां च तपस्विनाम्‌ ॥ तेतां समीवे स्थाप्य तमचुः पितरं कध! | हितं तथ्य च वेदोक्तं नीतिप्तार्‌ परं वचः॥ ऋषय उच॒ः-- अहा करंमेतज्ञनक कर्मं तेऽतिविगरिंतम्‌ । नीचानां चरितं यत्ततकर।षि त्वं जगद्विधे ॥ पदन्ति सततं न्तः प्रसृमिव परच्िम्‌। ये ते सवत्र पूज्याश्च परत्रेह जितेन्द्रियाः ॥ त्व स्वयं वेद्कतां च कन्यां संमोकतामिच्छपि । कन्या च मातूर्वगषु प्रविष्टा च श्रुती श्रुत गुरो; पनी राजपत्नी विप्रपत्नी च या पतती | पत्नी च घ्रातुपुतयोभित्रपत्नी च तत्मसूः ॥ प्रसूः भ्ननोस्तथा भ्रातुः परेन श्वश्रूः स्वकन्यकाः | जननी तत्सपत्नी च भगिनी सुरभी तथा गवामीष्टसुरपत्नी च धातरिकाःननप्रदायिका | गभधात्री स्वनाम्रा च मयात्रातुश्च कामिनी एता वेदप्रणीताश् सर्वेषां मातरः स्मरताः । एत।स्वापि च सवास न्युनता नासति कामु च कन्गदात।ऽचदाता च ज्ञानदाताऽमयप्रद्‌ः | जन्मदा मन्वदो ज्येष्ठभ्राता च पितरः रमृता; एत। वहन्ति ये मृदा य एताज्ञनकानपि | पच्यन्ते नरके ते च यावद् ब्रह्मणो वयः ॥ तानन्धकूपे सेस्थाप्य दूरता यमर्विकराः ! कुवेनति ताडनं राश्वत्पुरीप पायर्यन्ति च ॥ त्वमेव विश्वकत। च शाप्त वे शामनस्य च | स्वयं विधाता जगतां तेन गृह्णापि कन्यकाम्‌ अस्माक परता दूरं गच्छ कामातेमानस् | न कुर्मो मस्मस।त्कत शक्तश्च जनकं वयम्‌ ॥ गुरोद्‌षप्तहखाणि क्षन्तुभहंन्ति पण्डिताः । सवन ते विनिघ्नन्ति नतिज्ञाः स्वगुरं विना॥ गृह्णन्त यदि सवसव शपन्तं निष्ठुरं गुरुम्‌ । प्त।धवस्त न निन्दनित प्रणमन्ति स्वभक्तितः ये द्विषन्ति च निन्दन्ति गुसमिष्ट सुरापरम्‌ । पच्यन्ते तेऽन्धकूपे च यावचचन्दरदिवाकरी प्रप भृञ्चते नेत्य क्षमिता यमताडनेः | सेपप्रमाणकीयर्श्च दरितश्च दिवानिशम्‌ ॥ यवमुक्त्वा मुनयः प्रणमुस्तत्पदाम्बुजम्‌ | सवै मवति देवेन प्रशान्तमनसा ध्रवम्‌ ॥ उन्मुखा मुनयः सवे बभूवुश्च स्वकमाण । ब्रह्मा शरीरं सत्यक्तं व्रीडया च प्तमुदतः ॥ योगेन भित्वा षट्चक्रं सवान्प्राणान्निरध्य च | बह्मरनधे समानीय तत्याज स्वेन वर्मन! मनसा श्रीहरि स्सत्वा नमभ्कारं चकार ह । न मे मनः १२द्रव्ये मविता ठटरमीश्वर ॥ प्राणत्यागात्परं दुःखमयरश्च यशस्विनाम्‌ । बमृव हदि त्वेकं ह्या टानश्च ब्रह्मागि॥ [ , (षि ॥ र १ कृ, मीचनांऽऽच* । २ क्‌. सालप्र। ख. ३ स्वाश्मीः ्रह्ममैवतपुराणम्‌ । ६१३ धन्या ताते मूत्त दृष्टवा विलप्य च भृशे मुहुः । योगेन देहं तत्याज सता प्रटीना च ब्रह्मणि मृते तातं च मगिनीं दृष्टवा च म॒निपुगवाः । सस्मरुः शीहरिं कापात्स्वात्मारामं विष्य च नारायणो मदेश्षश्च कृपयाऽऽगत्य सत्वरम्‌ । ब्रह्माण जीव्यामन्न ब्रह्नज्ञानात्सुतां च ताम्‌ रह्मा पुरो हरिं इष्टवा वरं वतर स्म वानज्छितम्‌ । मक्ति त्वरण शश्चतिश्वामनपायनीम्‌ ्रह्माणे विरसं दृष्टवा तमुवाच कृपानिधिः । प्रनोधवचनं पत्यं नीतिप्तारं मनाहरम्‌॥७५॥ नारयण उवचि-- दरणु ब्रह्मनप्रवक्ष्येऽहं मुखमुत्तोस्य सांप्रतम्‌ । त्यज लञ्जां जगन्नाथ हद्यञ्वररूपिणाम्‌। सत्कीतिरपकीर्तिवां सुप्रतिष्ठाऽप्युपद्रवः । प्ुद्राणां चव महतां भवत्येव स्वकमणा ॥ सर्वेषममि सर्वमयः सवकम बख्वत्तरम्‌ | तस्मात्प्न्तः प्रकषानित नित्यं स्त्कमे सततम्‌॥ केचित्कुन्ति निम सर्वेषामपि कमणाम्‌ । कृते कमं परं मुक्त्वा हरिपादाठ्जचेतस्तः ॥ कुकमेणश्चापकीर्तिस्ततो ₹ञ्ना भवेदरुवम्‌ । सुकमेः सुप्रतिष्ठा सवत्र निमे यशः॥८०॥ काटेन जरम देह बटे रूप शुमाश्मम्‌ । कीर्तिणं त्रिगुणा चैव मोहश्चापयश्षो विध॥ तणव्रणापवादाश्च जन्तूनां यान्ति कालतः । महतां तौ च परोक्त नेतरश्च कंद्‌चन ॥ पदाऽपकीतिवेसतति पर्लीषुं च वस्तुषु ; तस्मात्ते नैव गृह्णन्ति सन्तः स्वहधेशकारणे ॥ रमेर्‌ मामन्तरे ब्राह्मे मदीय विषयं कुरु । अतस्ते न मनो लों मविता परवम्त॒षु ॥८४॥ योपिद्ूपा च मे माया वेषां माह रिणी । लीढा कुरूते मोहे स्वात्मारामस्य संततम्‌ नानामुद्राश्रये दशे रागिणां संतत रतिः । स्तनामिधे मापतपिण्डऽधरे खटा्येऽशुचो श्रीणिवक््रस्तनं तापां कामदेवाय सदा । तस्मात्ति न हि परयन्ति सन्तो हि धमेभीरवः को धमः किं यशस्तेषां का प्रतिष्ठा च फं तपः। किं बुद्धवा दान च परस्जीषु च यन्मनः दद।प्यपयशो दुःखं नरकेषु परत्र च । वातः प्रहारप्तेषां च त।डनेः कमिमक्षगैः ॥ ट्‌ःखनरीजं सुसं मत्वा मूढाश्च देवदोषतः । परख्ीपेवनं प्रत्या कुवन्ति संतत मदा ॥ उत्तमा मत्पदाम्भोज सत्क मध्यमा सदा । स्मरन्मि शाश्वदधमाः परल्लीतिवने मदा॥ विपति; सेतत तस्य परवस्तुपु यन्मनः । विशेषतः परल्लपु सुवर्णेषु च मूमिषु ॥९२॥ देवात्परखिय दृष्ट्वा विरमेदयो हरं स्मरन्‌ । दृष्टवा परमुवणं च हप्तप्र्षालनाच्छनेः॥ सतत नैव सप्क्ताः सन्तः स्वषु कामतः। यक्ष्मव्याधिन्ञानहानिरेःकनिन्दाभयेन च ॥ तपस्विनस्तपस्यायां शाज्ञचिन्तासु पण्डिताः । यागिनो योगचिन्तासु वेदार्थेषु च वैदिकाः सा"व्यश्च पतितेवाप्ु गृहस्था गृहकमैमु । विषयेषु विष्णो मद्धक्ता मम सेवने॥९६॥ । त ग णि | १कृ, `स्मत्तान। ६१४ दैपायनपुनिमणीव॑- एते नियुक्ता एतेषु समाम च प्रपिता; । वेदोक्त।चरणेनैव तद्धिरुद्धेन निन्दित ॥ सरे नित्यं प्रशासन्ति शशवत्सन्मागगामिनम्‌। हल्का अपि निन्दन्ति ककत्मेगामिनं विषे भविता न परखरीषु परवस्तुषु ते मनः । अदयप्रमृति जीवान्तं विनिष्ट मदह्वरेण च ॥ मदीयविषये नष मया दत्तं कुर्‌ प्रियम्‌ । अन्तरा मत्पदाभोजचिन्तां विघ्नविनाशिनीम्‌ ॥ कन्या भवतु ते ब्रह्मःकामदेवस्य कामिनी | रतिन।म परित्याञ्या रत्यापिषठातृदेवता। ॥ इत्येवमुक्त्वा ब्रह्माणमाश्वास्य कमलापतिः । जगाम नित्य वैकुण्ठं वन्दावनविनाद्नः॥ इति श्रीव्रह्य० महा० श्रीक्रुष्णजन्मख० नारदना० रधाङ्ष्णप्र° ब्रह्मणः प्रसतगो नाम पश्चत्रिशोऽध्यायः ॥ ६५ ॥ [1 धवल शकि कयाय अथ षटत्रश्ोऽध्यायः । रापेकवाच-- एतेन नियमेनेव ब्रह्म। तत्यान मोहिनीम्‌ । कथं स कुरुट।शा१।दपृञ्यः सबभूव ह | !॥ कथ तस्य दरप॑भङ्ग चकार कमलापतिः | कथयस्व सवेनीज सरवेषामीशवरः स्यम्‌ ॥२॥ म्‌[राचण उवाच-- रातश्वरीवचः श्रुत्वा प्रहस्य रसिकेश्वरः । निगूटमितिहापं च तां वक्तुम पचक्रभ ॥२॥ श्रीकृष्ण उवाच-- रह्मा चिरं तपस्तप्त्वा मत्तो ठब्ध्वा वरं वरम्‌ । ईष्ट नानाविधा कृत्व विधाता स॒ बम ह्‌ तपसां फट्दाता च प्वेषां शाम्तिकृत्प्रमुः । आल्मानमीश्वरं ज्ञात्वा महागर्ो बभुव ह्‌ ॥ बह्माण्डेषु च सर्वेषु गवेपयेन्तमुन्नतिः । इति मत्वा ब्रह्मणश्च दषभङ्गः कृतो मया ॥ येषां येषां मवेदर्पो ब्रह्माण्डषु परात्परः । विज्ञाय स्वे स्वात्मा तेषां शास्ता ऽहमेव च॥ प्रथमे ब्रह्मणो गर्भो मया चर्णाङ्कतः श्रुतः । हकरस्य च पावेत्याश्चनद्रस्य च रवेस्तथा॥ वह्नदुवापस्धैव तथा धन्वन्तरेः प्रिये | करमेण दपभङ्गं च कथयामि निशामय ॥९॥ द्राणां महतां चैव येषां गर्वो मवेलिये | एवविधमहं तेषा चूर्णीमूत करोमि च ॥ नारायण उवाच- श्र कुष्णस्य वचः श्रत्वा डुप्केकण्ठोष्ठताटुका ` प्रपच्छ राधा यत्नेन संश्रस्ता भयविहग ॥ राधिकोवाच- कस्य केन प्रभावेण महादर्पो बभृव ह | त्वया केन प्रमागेण तस्य भङ्गः कृतः परा॥ १ खर, प्र। | व्रहमवैवरैपुराणप्‌ । | ६१५ कथयस्व प्राणनाय सर्वेषां द्षैमज्ञन । ददा मयद प्राणदानिककारणेशधर ॥ १६ ॥ श्रीृष्ण उवाच-- यन भूते गवचुर्ण श्रुतं त्रिजगतां विषैः । अन्यपां श्रुयतां राधे व्यासेन कथयामि ते ॥ स्वय शिवो मदशश्च सेहती जगतां च यः | तेना मत्समः पूरणो ज्ञानेन च गुणन च ध्यायनित योगिनो य स योगीन्द्राणां गुरोगुरुः । ज्ञानानन्दस्वरूपो ऽयं तस्याख्यानं दण प्रिये यगपष्टिसहस्राणि तपस्तप्त्वा दरिवानिरम्‌ । मृत्वा च मत्कखपूर्णा बभूव मत्प्तमो विभुः तप्ता तेनप्ता श्चत्तनोर्‌ादिनभूव ह । सुथकोटिप्रमावश्च भक्तानां कल्पपादपः ॥१८॥ ध्यायं ध्यायं च योगीन्द्रस्तत्तेनो बहुक्राछठतः । तदन्तरे च परान्ति स्वरूपमतिपुन्दरम्‌ दाद्भस्फटिकसेकाशं पञ्चतक्त् त्रिडोचनम्‌ । िरृचपदटेशकरं व्य।घचमोम्बर्‌ वरम्‌ ॥ जपन्तं स्वात्मनाऽऽत्मान श्वताठ्जबीनमाद्या । इषद्ध स्वप्रपतन्न।्य चनद्रचुड परात्परम्‌ स्वणोकारं जट।मारं दधतं शिरमर मुदा । शान्तं कान्तं त्रिजगतां मक्तानुग्रहक।रकम्‌ ॥ अथ स्वमीश्वरं मत्वा प्रद्‌ाता समदपदाम्‌ । ददाति सतै सर्वेभ्यो वाञ्छितं करपपाद्पः।। यो य॑ वाञ्छति ते तमे वरं दत्वा वरेश्वरः | बभुष गवश्तयुक्तः प्वात्मारमः स्वीटया एकदा च वृको दैत्यस्तपस्तेपे शिवस्य च । केद्‌।रे च कटोर्ण वषमेकं दिवानिशम्‌ ॥ नित्य याति तत्समीपं कृपया च कृपानिधिः | वर दातु यथामीष्टं न जग्राहाप्ुरो वरम्‌ वान्ति ककरः शश्वत्तस्थ। तत्पुरतः स्वयम्‌ | वरदो भक्तिपारोन क्षण गन्तु न त्तमः॥ सशय सवेतिद्धि भत मुक्त हरेः पदम्‌ । देव्यः फिनिन्न गृह्णाति प्रोरेतः शृङप१।गना ॥ ध्यायमानं तत्पदाठ्न दृष्टवा त्ररतो महेश्वरः । अयाचितारं निश्चेष्ट स्रोः +, विहलः|| अतीव रोद्नात्तस्य ध्यानमङ्गो बभूव ह । दद्‌ प्रतः सान्नाद्‌।तारं सर्वस्पदाम्‌ ॥ मन्मायया वरं वतर दलयनद्रो भक्तिपूवेकम्‌ । हस्तं द्‌ च यन्मूभ्नि प्त भस्म मवितेति च ओमित्युक्त्वा प्रयान्त त॒ दुद्राव देत्पुंगवः । सृ्युनयो खत्युमयादृदुद्राव च(परकिहुलः पपात उभरुप्तस्य म्याघ्रचंम मनोहरम्‌ । दिगम्बरो दश दिशो मेने दनवर्मात्ये ॥ न हन्ति ते च कृपा भक्तं च भक्तवत्सह; । दष्टानुप्तारं प्ताधुश्च न करोति कदाचन ॥ पधे घ्नत घ्नन्तं च मृ पु प्रियां विना । प्रबोधित न शाक्तश्च स्वात्मानं कृपया प्तम्‌ शिवः स्वमृत्युं मत्वा च भीतश्च निरहंङृतः । स्मारं स्मारं च भां मद्र मामेष राएणं ययै ॥ ष्ट्वा स्वाश्रममायानं शुष्ककण्ठोष्ठताटुकरम्‌ । हे हरे रक्च रसेति जपन्तं मयविहटम्‌ ॥ पस्थाप्य तत्समीपे च प्र दैत्यो बोधिनो मया । पृष्टश्च सवेवृत्तान्तमुवाच मां क्रमेग च ॥ तद्‌। म्‌।ऽऽज्ञया तूणि वश्चित। मापयाञुरः । दुवा स्वमूधिि ह च प्द्यो मस्म वमूव इ ६१६ द्रेपायनयुनिपणीतं- तदा सिद्धाः सरे मनीन्द्रा मनवे मुदा 1 तष्टवुम सुभक्त्या च छल्या ठञ्नितः शिवः बभुव चुणस्तदरवो नग।म बोधितो मया | वरं ददाति वरदस्ते बीध्यो ह्यहं शिवः ॥४१॥ अथ गर्वातितो रुद्रो हन्तु भिपुरमरबणम्‌ । मत्वा मनपि तंहत। सवेषां जगतामिति ॥ काऽये पतङ्गवदत्य इति मत्वा ययौ रणम्‌ । विहाय शृ मदंत्तं मर्दय कवचं परम्‌ ॥ चिरं बमृव समरं वर्षमेकं रिवानिशम्‌। न कोऽपि जेतुं कं शक्तो दवौ समो स्मेरे तदा ॥ पृथिग्यां च रणं कृत्व। देत्येनद्रो मायया प्रये | अत्युध्म च समुत्तस५। पश्चाश्चत्काटियो जनम्‌ उत्त.) शकरस्तूणी हन दैत्ये जगल्यमुः । बभूव तत्र युद्धं च माप्तमेकं रिराश्रये ॥ अचर गि च।पं चिच्छेद्‌ शकरस्याघुरो बी । रथं नमञ्ञ देत्यन्द्रश्च(पमल्ञाणि शेकरात्‌ ॥ जघान मुष्टिना रुद्रो द्‌नमेन्र प्रकोपतः । वञ्जमुषटिपहारेण सद्यो पृछामवाप सतः ॥४८॥ हणेन चेतनां प्राप्य क५दानवपुग4ः । दिव शयानमृत्तोर्य पातयामाप्त मूत्टे ॥ सरे पातिते रदे देवा देवषय। भिया | तुष्टुम परित्राहि ङष्णत्युक्त्वा पनः पुनः ॥ हरः सस्मार भामेव मिभेणे मयकारणब्‌ । दृष्टाउ भक्त्या स्वात्रेग भया दत्तेन सक्टे ॥ तद्‌।ऽहं कलया शीर वृष्य विषाय च | शयानं शकर धृःवा विषाणाम्बामुल्क्रमपू ॥ द्दौ त स्वकवचं स्वदरभरिमद्नम्‌ । भाप्य तद्‌(नवस्थानमत्यध्यं च निराश्रयम्‌ ॥ मगा दत्तेन शठेन जघान त्रिपुरं हरः । मामेव दृषहन्ता तुष्टाव त्रीडतः पुनः ॥९४॥। स; पषात देतयन्द्रस्चणःभतश्य मतद । दृवता मनयः सवे तष्टव्‌ः शकर मदा ॥९९॥ तत्याज शक९। ६५ विध्नर्बाजं त०। तभ्‌; | स्ञानानन्दह्वरूपन्च चर्त; तत्कमतु ॥ तत।ऽह्‌ वृषद्पेण वहामि तेन त भयम्‌ | मम प्रियतमो नात्ति नेदोक्येषु शेवात्वरः मनःस्वरूप) ब्रह्मा मै ज्ञानह्पो महेधरः । बुद्धिमगवती दुग मृलप्रकृतिदीश्च ॥ ेद्राद्यः शक्तयो सास्ताः सवाः धृतेः कटाः | बाम विष्ठतःव या सा स्व च सरस्वत मम्‌ कर्याणावदवा हुषरू१ा गणश्वर्‌ः । पर्मानः स्वय षम मम्‌ भक्त हुनारानः॥ सर्थधयौविदेषी मे सवग टा ङच सिनः । प्राणा धितृदेव त पद्‌ प्राणाधिका मम्‌ ॥ गोप।द्ञनास्तव कटा भत एव भम ५; | मह्ोभक्ूपना गोश सरवे गोटोकव।िनः ॥ तेजःस्वख्पः सुथव्य प्राणा मे वायवः स्मृताः । जलधिरेवो वरणः धयित भ मङ,द््‌व। | मम्‌ रा>१। महाॐ।९॥ मदना मान! द्वः । १०२ दयः सुराः पर्थ मतकटा श शसमवाः एतानि सृष्टिवीजा> महद।गीनि चेव हि । सवेषां बानषूपोऽर्‌ स्यम। तमा निराश्रयः ॥ जीवो मे प्रतिबिम्ब्रश्च कभभोगाधिक।रकः | अहं सची तिरीदह्श्च न मोगा सकरमस ॥ [य ~~~ ~~ ~~ "~ ~ ~~~ ~ ह ------------------------, १, वष्याद्य | रह्मैव पुराणम्‌ ६१७ भक्तथ्यान।यैदेहोऽयं मम स्वेच्छामयस्य च । परकृतिः पुरपोऽहं च एक एव परात्परः ॥ इत्येवं काथेतं राये शिवदविमोचनम्‌ ¦ सष्टिवीने चे शण ते पर्ेतीद्पैमोचनम्‌ ॥ नारायण उवाच- त ^ हत्युक्तवन्तं श्रीकृष्णं परमात्मानमीश्वरम्‌ । पप्रच्छ र्‌।धिक। देवा निगृढममिवाञ्छितम्‌ ॥ राधिकवाच-- | । भग वन्पवैतत््ज्ञ स्वेबीज प्नातन । वद्‌ मे वाञ्छिते परभ्ं सवैपदेदभज्ञनम्‌ ॥८०॥ सवेज्ञानाधिदेवश्च शंकरः स्वेत्ववित्‌। मृत्युनयः काकार भगवांस्त्वत्मो महान्‌ ॥ केथ विमूतिगा्रश्च पश्चवकतर्िराचनः । दिगम्बरो जटाषारी नागकषघातमूषणः . ॥ धृषेणारति देबन्द्रो विहाय वरवाहनम्‌ । न बिभाति कय रलं सारनिमौणमभूषणम्‌ ॥ वहानिशुद्धां शुकं त्यकत्वा धत्ते शदृख्चमंङम्‌। धते त्तूरकुपमे पारिजातं विहयाय च ॥ नास्ति रत्नकरिरीयेच्छा जटा गां प्र तिरुत्तमा । दिव्यो परित्यज्य स्मशनेषु स्शहा विभोः चन्दनागुर्कस्त्रीसुगन्धिकरक्मानि च । व्यक्ता स्पृहा वि्वपत्रे बिस्वका्ानुरेपने ॥ श एतद्वि दुमिच्छमि व्यापन कथय प्रभो | श्रोतुं कौतृहछ नाथ वधेते मे मनःसप्रह। -4 १ धिकावचनं श्रत्वा भ्रहस्व मधुपुदनः । कथां काथितुमारेभे कृत्वा राधां स्ववक्षप्षि ॥ भ्रीषृष्ण उबाच- | श॒गव्टिप्तहस्राणि तप; हत्व महेश्वरः । भिरराम पृणेतमो ध्यात्वा मां मनसा मुदा ॥ एतल्िन्न्तरे मां च दद्य पुरतः [धितम्‌ । अतीव तमनीयाङ्खं किशर इयामपुन्द्रम्‌ सहो ऽनिवैचनीय च दृष्टवा रूपमनुत्तमम्‌ । न बभृव वितुष्णश्च लोचनाम्यां प्रिर चनः प१दयन्िभेषर्‌हत इति मत्व। स्वमाने । भकत्यदरेकान्मह्‌।मक्त। ररौद्‌ भमविहटः . ॥ प्तहसरवद्नोऽनन्तो भग्यवांश्च चतुमुखः । बहुमिरछोचनेषषटवा तुष्टव बहुभिमत; . ;॥ पयामि रवा कि स्तोमि संप्राप्य नाथमीद्शम्‌ | आस्पैकेन ठोचनाम्धरं चतुषो स पृनःपुन स्वमाने कुर्वती राकरे च तपसिति । तद्धमू चतुभेक्नं पूर्वेण सह्‌ पञ्चमम्‌ ॥<.१॥ एकेकवक्त्ं रामे ोचनेश्च जिमिलिमिः । मभुव तेन तन्नाम पश्चवकत्रजिङोचनः ॥ स्तवनादधिकमपीति; शिवस्य दने मम | तेनाधिकानि तस्येव नमुटचिनानि च. 4 शकषपि गुणरूपाणि तस्य ब्रह्मस्वरूपिणः । सत्वे रजस्तम इति तस्य हेतु निशाम ॥ पत्वांरेन द्श। रमु पदयन्पति च स'सिविकान्‌ । राजन राजसिकांस्तामपेन च तामततानू . ध्षुपप्तामसादश्चाकारस्थाद्धर्य च । सहारकाटे पद पुरश्नेरविभवेतकुषा ॥ ९० ॥ कोटितालपमाणश् ूेकोटितमपभः । ठेषिहाने दीषेशिखनञेोकंयं दगुमाशवरः. .#` ५८ | ६१८ दैपायनपुनिषणीव॑- विमूतिगात्रः त विमुः सतौप्कारमस्मना । षत्त तस्था अस्थिमालां प्रेममावेन मघम च स्वात्मारामो यदयपाशस्तथ। ऽपि पृणेमन्दकम्‌ । प्तीशवं गृहीत्वा च श्रमे भामे रुरोद्‌ ह ॥ ्रस्यङ्भ चापि तस्याश्च पपात यत्र यत्र ह्‌ । सिद्धपीठस्तत्र तत्न बभूव मन्त्रापिद्धिकृत्‌ त(य)दा शषावशेपे च कृत्वा वक्षति शकरः । पपात पूरित मृत्वा सिद्धिकेत्र च र्‌।धिके तद्‌। गत्व। महेश त कृत्वा क्रोडे प्नोध्य च । अददां दम्यत च तस्मे ्ोकहर परम्‌ तदा शिवश्च संतुष्टः स्वे डोकं च जगाम ह । मूत्यन्तरेण कठेन तां सपरा प्रियां पतीन्‌ दिव्यलग्धारियोयेन नेच्छा नित्ये इरे विमोः। जयं तपस्याकाडी नां घततेऽथापि भिवेकतः न चेच्छा केशापस्कारे स्वङ्ग वेषे च योगिनः। समता चन्दने १ लो रत्ने मगीश्वरे ॥ गरुढद्वेषिणो नागाः शकर ररण ययुः । निमिं कपया स्वाङ्गे तानेव शरणागतान्‌ ॥ वाहम्‌ वृषर्पोऽहमन्यप्तं वोदुमक्मः । त्रि३रश्य वधे पृतं मत्कटंशच प्मुद्धवः॥ १ ॥ -प।रिजातादिकं पण्यं सगन्धिचन्दनादिकम्‌ । मयि सन्यस्य तेष्वेषं पीतिन।स्ति कदाचनं धत्तरे तत्स प्ीतिर्िंरवपत्रानुलेषने । गन्धहीने सुगन्े च वारगष्टे व्याघ्रचमेणि ॥३॥ दिन्यलाके दिभ्यतस्पे जनतायां न तन्मनः इपश्चनेऽती3 रहपि ध्यायते मामहनिशम्‌ ॥ भाब्रह्मस्तम्बपयन्त समे च मन्यते किवः | ममानिवैचनीयेऽत्र रूपे तन्मश्रमानतम्‌ ॥ बरह्मणः पतनेनामि शृूपाण)ः क्षणो मवेत्‌ । तत्याऽऽयुषः प्रमाण च नाह जनामि का श्रतिः हानं मृत्युंजयः शृ धत्त मत्तेजपता समम्‌ । विना मया न काथ्चत्तं शकर जदुमीश्वरः शकरः परमात्मा मे प्राणेम्योऽपिं परः शिवः उयभ्बक्ते मन्मनः शश्वन्न मियो मे मवात्पर; गह्याण्डनिकर्‌ छते मया मन्मायया सदा । षां कम्पति हर शश्वन्न च त मोहि कषमा भ सेवक्तामि गोद्के भेकुण्ठे तव वक्षपति । सदा शिवस्य हृदये निबद्धः प्रमपाशचतः ॥ स्वरिद्ध पुनेन प्चवकत्रेण शेक; । शाशचद्र।यति मद्भ(थां तेनाई तत्समपितः ॥ हष शक्ते हि नष्ट च भ्रूभङ्गटीषयाऽपि यः | ब्रह्माण्डनिकरं यागा योगी श्चकरात्षरः ॥ ` दिष्यत्तानेन यः सषु नष्ट भमङ्गडीरषा । मृत्यु काडादिकं शक्तो न ज्ञानी शं° ॥ भम मक्ति च दाध्यं च मुक्ति च सषैततपदः । सवैतिद्धि दादुमीशो न दता रं° ॥ पश्चवत्रेण मन्नाम यो हि गायत्यहनिशम्‌ । मद्रूपं ध्यायते शश्वन्न मक्तः शं ० ॥१९॥ भह धुवनं सेमुत्तनप्ता च वयं समाः! बरह्षा सष च योगेन न।स्मामि्तेनता समः । पिष रिरि १ क. दिग्वन्नपारी यौ" । २९. पदे। २. सद्गण यो! * ॐ, यशेषे । ५ क, *सां म्म्‌ । ६ ख, षृ। र्‌, क्षमः) ब्ह्मवेबतेपुयणम्‌ |. ६१९. स्येव कथिते सवै शकरस्य यशोऽमठम्‌। तथाऽप्यस्य दु्षभङ्ग कि मयः श्रोत्‌पिच्छति | अ इति श्ीत्रह्च ° महा ० श्रीकृष्णजन्मख० नारदना ° श्रीकुष्णङतदकर, प्रशप्ता नाम षरार्रिशोऽध्णयः ॥ ६९ ॥ अथ पर्णठीन्चद्ोऽध्याय। । राधिक्ावाच- एवमृतस्य च विमोः सर्वशाध्य महात्मनः । न राप्तं कथमु च्छट ब्रूहि तदेहमज्ञन ॥ - भीष्म उवाच-- हण देवि प्रवक्षयेऽहमितिहापत पुरातनम्‌ । पपेन्धनानां दहने उवख्दप्निशिलोपमम्‌ ॥ सनत्कुमारो वेकुण्ठमेकद्‌। च जगाम ह । दद्शे मुक्तवन्तं च नां नारायणं द्विनः ॥ तुष्टाव गूढे; स्तेनश्च प्रणम्य भक्तितो मुदा । अवरेषे ददौ तस्मै पष्ट मक्तवश्सलः॥ प्ा्तमाभ्रेण तत्रैव भुक्त तेनेव कंचन । किंचिद्ररक्ष बन्धूनां मक्षणाय च दुंमम्‌ ॥ ` सिद्धाश्रमे च यदत्त गुरे शूलपाणिने । भकत्यद्रेकाच्च तत्सव मुक्तं च प्रािमात्रतः ॥ भवत्या सुदुकेमं वस्तु ननते प्रमविहलः । पृककाङ्कितपरवाङ्गः साश्रनेत्रो मुदाऽन्वितः ॥ गायन्मम गुणान्मक्त्या सुकण्ठः पञ्चवकत्रतः | रागमेदेकतानेन ाट्मानेन सुन्दरम्‌ ॥ पपात उमरुहेस्ताच्छृङगं च स्याध्रचमे च । स्वयं निपत्य पाच्च रुदनमूखोमवाप ह ॥९॥ भतीव कमनीयं तदं ध्यात्वेकमानप्तः | सरसरदटमध्यस्थं मां पदयन्हत्सरोशुहे ॥ १०॥ एतस्मिन्नन्तरे देवी दुर्गा दुगैतिनाशिनी । मुदाऽऽजगाम शीघ्र तत्प्रन्नवदनेक्षणा ॥ रुदन्तं मितं दृष्ट! निपतन्तं च मक्तितः । प्रहस्य वातीं पपच्छ कुमारं शूखपाणिनः ॥ संवे तां कथयामास कुमारः सेपराज्ञटिः । श्रत। चुकोप ता देवी शिवं परस्फुरिताषरा ॥ तां शप्तुमुधतां देवीमूत्थाय च त्रिरोचनः । बोधयामाप्त विविधं तुष्टाव संपुराज्ञहिः ॥ रत्वा मनोहरं स्तोत्रे न शश।प शिवं शिवा | दुष्ट चक तदुच्छिष्टममक्ष्य विदुषामपि ॥ न ठोकानां प्रमवश्च तपःसोमाग्यतेनसाम्‌ । ब्रह्मण्३ सवेसहता चकमे परवैतीमये ॥ उवाच तं जगन्माता नीतिप्तारं परं क्चः। गणप्रपुः सकोपा च रक्तपङकनलोचना ॥ ` अहो तपःपरमाकशच तेनत्तश्च न जीविनाम्‌ । स ब्रह्माण्डस्य संहतो चकमे शेङगन्यका ॥ : पावेत्युषाच- त्व पोष्टा जगतां पाता ममेव च विशेषतः । वक्ता षतुणी वेदानां जनकश्च स्वव विमुः ॥ | ` [_ _ -मष्क्ू्नैक। ` ६२५. ेपायनमुनिषणीत- परक्तिभरदा ग भक्तानां दाता च प्वतपदाम्‌ । सं बेत्करेषि दुनींतिं को वा धर्म च प्रति वै. सद्‌। ते परिपास्याऽह्‌ पोष्या मक्त्या च किंकरी । वद्चिता कभदोषेण हरनिमद्यमन्तणे िनिच्छद्धं हिरण्येन शविनिद्स्त॒ च वायुना । किंचित्मक्ाङनेनैव सवै विष्णोर्निवेदनात्‌ विष्णािविदितान्नेन यष्ट्याः स्वेदेवताः | पितरोऽतिथयश्चेवमिति वदेषु निश्चितम्‌ ॥ सनिवेद्यमभक्ष्यं च नेवे्यमद्रे हरेः । त्यक्त्वा करो ति. यो भक्त्या प।षद्‌परवरो मेत्‌ ॥ अमृते सवेवस्तूनापिष्ट सार पदकम्‌ । विष्णोनिवेदितान्नस्ष कटं वाहेति षोडशीम्‌ ॥ हन्त्यकाशिकसृत्युं तदमृतं मृढरञ्ञनम्‌ । नैवेद्य च हरेरेव हरितुल्यं करोत्यहो ॥२१॥ , यद्च्छया तन्वे यो मुङक्ते पाधुसङ्गतः । पष्टिवषपहस्राणां प्रभोति तप्तः फठम्‌ ॥ यो नवे्य हरिं ङ्क्त मक्त्या मक्तश्च नित्यशः | किंवा तपस्या कतां न प हरेस्तेनता प्तप) श्रुतं पुर्‌। त्वन्म खतः पुष्करे मुनिसंत्ारि । अहं बेद्विधाता न किमह वच्ुरमाशवरी ॥ सचिर्‌ च तपस्तप्त्वा मया न्धस््र्मीशरः । त्वय। विष्णोः प्रप्तदेन वक्विताऽदं कथं प्रमो रतो न दत्तं नैवेद्यं विष्णोपह्य त्वयाऽधुना । अतो मर्तो गृहणेतत्फढमेव महेश्वर ॥ छद्धपमृति ये टोकरा नैवेद्य मूञ्ञते तव । ते जन्मे प्रमेया भविष्यन्त्येव भारते ॥३३॥ इश्युकस्वा पवतीमाता र्रोद्‌ पुरतो विभाः। दृष्टिः पपात तत्कण्ठे नीडक्ृण्ठ बभूव ह ॥ तदा श्चिवः शिगं भक्त्या कृत्वा वक्षति सराद्रम्‌। तन्मानमभङ्कं स्तोत्रेण विनयेन चकार ह्‌ करेण चक्षुषोनीरं संसज्य च पनः पुनः । बोषयामाप्त विविषैनींतिवाक्येमेनेहुरैः ॥ परितुष्टा च स। देवी मतोरं समुवाच ह । कटेवरं च त्यक्ष्यामि नेवद्ेन विना हरेः ॥ निमि (मि) देहं सतत तव सौ माग्यवधैनम्‌ । कथं वहामि सै। मार्यरहितं च कटेवरम्‌ ॥ पूवे तव नेवेद्य जन्ममृत्युनराहरम्‌ । कृतं दुष्टं च यत्तस्मात्पश्य देहं त्यजामि च ॥ लिङ्ञोपरि च यदत्तं तदेवाराह्यमधर । सपवित्र भवेत्तस्य विष्णोवेद्यमिश्ितम्‌ ॥६९॥ , इत्येवमुक्त्वा सा देवी देहं त्युकतु ्तमु्यता । चतो हरस्तत्पुरतः स्तुत्वा च स्वी च कर्‌ ह शंकर उवाच- स्थिरा भव महादेवि चण्डिके जगदम्बिके ; ममापराधमलिं कषन्तुमहेपि सुन्दरि ॥ मां मृत्यं तपप्ता क्रीतं कृपां कुरु ममोपरि । बह्मविष्णुमहे शानां नाजिते ्तन।तनि ॥ अहो गोटोकनाथस्य गुणातीतस्य निर्णे । स्ैशक्रिघकूपे च सदैव सहचारेणि ॥ पकारे च निराकार नित्य स्वेच्छामय प्रिये । कृपय। तद्विमोरेव मम वक्षपि स॑परतम्‌॥४४॥ सवेनीजस्वरूपे च महामाये मनोहरे । सविद्धिपदे देवि मुक्तिदे कृष्णमक्िदि ॥४९॥ ॥णणषषगीरगिषीगिषिरिषिषीिि णी ररी ॥ , १ क, विदद ।२क- तत्र, प्रहमवेदवैपुराणष्‌ । ४२१ टच हरेः प्रक्षान्नाहं दातुमपि क्षमः ¦ तद्‌। देहं परित्यज्य निगरणं बन निधे ॥ इत्येवमुक्त्वा पुरतस्तस्पौ च चन्द्रशेखरः । बभूव मप्रसन्ना प्ता प्रणनाम हरं प्रम्‌ ॥४७। इत्येवं पावतीस्तोत शकरेण कृते पुरा । यः पठेद्धिपदा ग्रतः प्त मयादेव मुच्ते ॥ मित्रमेव भवेदृदूरं तत्सरीतिभेव्पुर। । पावती १२तुष्टा च न त्यजत्तस्य मन्दिरम्‌ ॥ भ्राढृष्ण उवाच- | श्रत्वा प्रतिज्ञां नाथस्य परितुष्टा बभूव स्ता । जगाम स्णदीं तूगे लानां शक्राज्ञषा खात्व संपूज्य मक्त्या च सुरमिष्ट च निगेणम्‌ । चकार परस्तं शशा मिष्टान्न व्यज्ञनानि च रिवः स्नात्वा च सं१७य ब्रह्मज्योतिः सनातनम्‌ । तुष्टाव परया मक्त्या मामेव हृदृय्ितम्‌ गत्वा पवेमहं मुक्त्वा तम्मे दच्व।ऽभिव।ज्छितम्‌ । नैवेद्यं पावैती ठेमे तव मृडं समागता भुक्त्वऽवशेष सा देवी सह मत्रौ मुद्‌।ऽन्वित।। तुष्टा शंकरं भक्त्या प्रणनाम मुहूमहुः ॥ इत्येवं कथितं सवै त्वया पृषं सुरश्वारे । अमिश शकरस्य निमौर्यं जेन हतुना॥१९॥ इति श्रीन्रह्म० महा० श्रीकृष्णजन्मल ° नारदना ° हरनिमौर्यश्चाप- | भ्रसद्धो नाप सष्र्विशेऽध्यायः ॥ ६७ | अथाष्टार्धिशोऽध्यायः। वदयत (लले भ्रीटृष्ण उवाच- दपमङ्गः श्रुतो देवि श करस्य जगदरुरोः । अघुना श्रूयतां मत्तो दग्र द्पैविभोचनम्‌ ॥१॥ तजन सवैदेवानामाविभूय जगत्प्रसूः । दधःर कामिनीरूपं कमनीयं मनोहरम्‌ ॥ २॥ निहत्य दानवेन्द्राश्च ररक्ष ववताकुलम्‌ । ठेमे जन्भ ततो देवी जठरे द्क्षयो विन्नः ॥३॥ पिनाकपाणिं जग्राह स्ता देवी सुरप्ताधनम्‌ । शाश्वत्परममक्त्वा च िषेवे स्वमिनं षणी द्सेण स्तै देवेन बभूव शिवरशान्रुत। । निरर्थक देवयोगास्पुरा वे सुरपषदि ॥ $ ॥ दक्षश्चकार्‌ यज्ञं च तत आगत्य कोपतः । सवाचिज्ञापयाभासत तेव श्चकरं विन ॥ सखी का देवताः सवे। आजममुदक्तमान्दिरम्‌ । सगणः शकरः कापान्ा $ऽजमानामिमानतः सती पति च मोहेन बोधयामाप्त यत्नतः । न तं चालयितुं शक्ता नभू३ न्वा स्वयम भानगाम पितुर्गेहं देततस्य विनाऽऽन्ञया | तस्थ शमेन तस्याश्च द्ैभङ्ञो बमूव ह ॥ न हि संभाषणं चक्रं गड़मात्रण पिता च ताम्‌ | श्रुत्वा च निन्दां मश्च देहं तत्पाज प्रानत; एवं प्रिये निगदिते सतीदपोकषमोचनम्‌ । तस्या जन्मान्तरं नित्य दुप॑मङ्गशथ भूयम्‌ ॥ केभ जन्म परती शधं जठरे शेरयोकितः । शिवस्तस्याश्चितामस्म चास्थि जगह भक्तितः; वकार मामन च मस्मना तनुेषनम्‌ । स्मार स्मरं सती भम्णा भनन्‌ जन्‌ एनश्च, । <| [९ ® ~भव १२द देषायनपुनिप्रणीत॑~- षाव मेना तां दृवीमतीव सुमनोहराम्‌ । सृष्टो विषातुस्तस्याश्च हुपमा नात्ति कुत्र च॥ शृणप्रसृगुणान्सवोन्तवेदूपान्निमतिं पता । सवांश्च देवपलन्यस्तत्कलां नन्ति षोडशीम्‌ ॥ भूव वमाना सा शुङ्के चन्द्रकटा यथा ¡ अतीव यौवनस्था च रेगेहे दिनि दिने ॥ ' नभूवाऽऽकाशावाणी च तां तेनोध्य जगत्मपूम्‌ । शिवे शिवं च तपप्त। कठोरेण ठमेति च ' भिनेश्वरं न तपतत प्राघ्ठा हि गभप्ंभवम्‌ । प्रहस्य तस्थो श्रत्वेति सा च यौवनगर्वित्ता ॥ मेम जन्मान्तरीये च मस्मास्थि च भिमतिं यः । स मां प्रीं कथं दष्टा न गृह्धस्यत्र जननि धो विद्ग्वश्च नह्माण्डं बभ्राम मम शोकतः। प्त कथं मां न गृहति इष्टवा परमसुन्दरीम्‌ दक्षयज्ञ यो बभज्ञ मम हेता; कृपानिधिः। घ कथ मां न गह्ाति पत्नीं जन्मनि जन्मनि या यस्थ पत्नी यो यस्या भता प५।क्तनतः पुरा । कृतो विशव तयोर्भेदो निषेको नान्यथा मवत्‌ . षवैरूपयुणाधारं मत्वा स्वमातिमानतः । न चकार तपः साध्वी न विज्ञाय तमीश्वरम्‌ ॥' सुन्दर।ष च पवा मत्ता नाप्त्थव सन्द्री । हरीति मत्वा गरण न चकर तपःशिग रूपयौवनवेषाणां पुमान्भ्राही स्वयोविताम्‌ । शिषो मच्छृतिमात्रेण मां गृहणाति विन। तपः हृदीति मत्वा गिरिज। तस्यौ हिमगिरेगृहे । रा्वत्तहचरौमध्ये कीडेन्मत्ता दिवानिशम्‌ एतस्मिन्नन्तरे तु दूतः शेदन्द्रसप्तदि । उवाच$ऽगत्थ मधुरं तत्पुरः सपुराज्ञछिः ॥ द्‌व वबाच- उतिष्ठात्ति् शोेन्द्र गच्छाक्षयवटान्तिकम्‌ । आजगाम महादेवः सगणो वृषवाहनः ॥ : मधुपकादिके दत्वा मक्तिनस्रात्मकेषरः । पृजनं कुरु शेन्द्र देवेन्द्रं तमतीच्ियम्‌ ॥ पिद्धिस्वरूपं. सिद्धेहं यागीन्द्राणां गुरोगृरुम्‌ । त्यन्‌ काठक।छ ब्रह्मञ्योतिः सनातनम्‌ परमात्म्वरूप च सगुणं निर्गुणं विमुम्‌ । मक्तध्यानाथममडं दधानं देहमीश्वरम्‌ ॥ शो दूतवचः श्रस्ग समुत्तस्थौ मुद्‌!ऽन्वितम्‌ | मधुपकोदिकं नात्वा गाम सकरान्तिकम्‌ ो दूतवचः श्रुत्वा प्र्तन्नवदनक्षणा । हृदीति मेने मद्धेतोराजगम महेश्वरः ॥२३॥ चकार रेषमदुरे दधार वन्रमुत्तमम्‌। रलेन्द्रणराढकारान्रत्नमाां मनोहराम्‌ ॥६४॥ पारिजातपसूनानां मालां चन्दनप्तय॒ताम्‌ । चकार शकराय च मत्वा मालां मनोहराम्‌ ॥. एप्नधिहासनस्था सा दद्य दपैणे मुखम्‌ । कस्तरीनि-दुना प्रर्घं तिन्द्रनिन्दुमूषितम्‌ ॥ आरकनेत्रयगरं निर्मेराज्ञनप॑युतम्‌ । श्ारन्मध्याहमपरं यथाऽछि१डक्तिवेष्टितम्‌ ॥६७॥ सकोमरष्टयगरं ताम्भूकरागसतयुतम्‌ । अतीव सुन्दूरं रम्यपक्निभ्बफटं यथा ॥ ३८ ॥ दत्नकुण्डलदीप्त्या च गण्डस्यट्विरा जतम्‌ । सूर्योदयेन ञ्वहित मूमेसक्षेखर यथ। ॥ कौत्यनिषेचनीय च दुनतपर्क्तिमनोहुरम्‌ । यथ। मुक्ताप्तमृहं चं 6जङ्‌ जल्दागमे ॥ बहमरैवतै पराणप 1 ६२३ शन मुक्ताप्तमायुक्तं पुचाहनातिकोत्तमम्‌ । सुशोभितं यथा मेरं स्वणदीनट्ष।रय। ४ १॥ माटतीम।सपसंयुक्तकवरी मार ्युतम्‌ । ब फपङ्क्तिपुशो मादय नवीनं नकर यथा ॥४२॥ तप्तकाश्चनवगाभं चाहवक्षःस्थलोज्ज्वलम्‌ । रलेन्दपारहाराक्त कस्त्रीकूङ्कमान्विवम्‌ ॥ च.रुचम्पशवणाम स्तनवुगमं मनाहरम्‌ । ब (रौ $रतुदय च च।रुपत्रक शोभितम्‌ ॥ ४४ ॥ भ६ मनोहरं क्षीणे निम्ननामिष्यरोञ्ञम्‌ । अतीव मन्द्रं रभ्यमुद्रं वतुखाकृति ॥ रम्भा स्तम्माविनिन्येकमुस्युममं मनाहरम्‌ । कामाख्यं सुकठिनं निगृढमेह्केन च ॥४९॥ स्थरपद्मपभामृष्टगदयुग्ं मनाहरम्‌ । रत्नपा शकप्तयुक्तं सिद्धार ्तकमूषितम्‌ ॥ ४७ ॥ दधत रत्नमञ्ञीरं रजर्हप्ानुकारि च । रल्न्द्रप्रारामरणं निर्मितं विशकभणा ॥ ४८.॥ कर सुकाभरतरं एन्द्रं कनकपरमम्‌ । ररनकङ्कणक्युरशङ्ख मुषणभूषिनम्‌ ॥ ४९.॥ निघ्रस्सद्रत्नमुकुरं लाखा रभलमुञ्ञलम्‌ । रत्नाङ्कछी यमतुरं दघ सुमनोहरम्‌ ॥५ ०॥ चष्ट ¶ स्वङ्पमतुरं द६५। श ङरमीश्वरम्‌ । विशिऽ१ मनप चश्वद्धतुशवरणपङ्क नम्‌ ॥९१॥ पितरं मातरं बन्धुं सध्वौवगी तह दरम्‌ । अन्तरे पता न सस्मार किंचिदेव शिव विना ॥ म१ रेठेश्वरस्तत्र दद्‌ चन्द्रशेखपम्‌ । स्वगे दीपुिताद्रम्याङत्पतन च सस्ितम्‌ .. -॥ दधतं त्तद्छृतां मां जपन्त मम नामकम | तश्छ्गप्रमाजुष्टनटाराश्चिविर।नेतम्‌ ॥ वुषमस्थं रखपाणि स्षैमूषणराजितम्‌ । नागयज्ञोपवीतं च पपैमूषणमूबरितम्‌ ॥ ९५ ॥ शद्भस्फटिकपकार ग्याघ्चमेधरं परम्‌ । विभूतिभूषिताङ्गं तमस्थिमाछ दिगम्बरम्‌ ॥ पञ्चवक्त्रं त्रिनधनं पूथेकोटिपमपमम्‌ । द्‌ दृशे रुद्रान्परितो ज्वतो ब्रहमतेनपता ॥१७॥ शिववामे महकल दक्षिण नन्दिकेश्वरम्‌ । मूतप्रतपिशाचांश कृष्माण्डान्रह्मरक्षपतान्‌। तेतारान्तेत्रषलांश्च भेरवान्भीमविक्रषान्‌ । सन च सनन्दं च कुम्‌।रं च प्नाननम्‌ ॥ नैगिव्यं देवटं च काद तम तया | पिपपडाद्‌ कणखनं वदं पञ्चायिसं कटम्‌ ॥ नाट करं क ठोमशं सूचवचततम्‌ । काल्याधनं पणित च शङ्खं दुवा त्प ततः॥ छ्ातातपं पारिमद्रमष्टावक्रं भरुद्धवम्‌ । एतान्पुरोगमा्त्वा प्रणनाम शि गिरिः ॥६२॥ मूधनो निपत्य भुमौ प्त द्ण्डवत्सु पुटा ज्ञाः । अभो अनलपय। कत्था घृत्वा तच्चरणामबुनम्‌ नमाम चाश्रनेत्र; स पुखकराधितविप्रहः ॥ ६३ ॥ | भमेदत्तेन स्तोत्रेण तुष्टाव परमेश्वरम्‌ । तुष्टे ब्र्चे दिने ऽतीते प०३रे पवग ॥१४॥ हिमाङय उवाच-- ६व रह्म पिक च त्व विष्णुः पारप ङः । त्व रिवः रिवदोऽनन्तः सम॑ह।रकारकः ---~- ~व न~~ ~~~ ~-~-~~--~-~-~-~------ णोभा -> किण ण क तो भ-का = मि राक्‌ त-क, प क १ ख. सुङ़दम्‌ । 3 ख. कच्‌ । ३ ख. माबालिप्‌ । * ज, करयं कणम्‌ । ` ६१४ देपायनयनिपणीदं~ ¢वमीश्वरो गुणातीतो ऽगरोती हषः सनातनः । प्रतः प्रकृनीदाश्च प्राकृतः प्रतः १६; ॥ भानीद्धपविषात। त्वं भक्तानां ध्यानहेत३ । येषु रूपेषु यत्मीतिप्तततद्रूपं बिमर्षि चः ॥ स्‌थस्त्वं सृष्टिजिनक आधारः सथेतेनस्ताम्‌ । सोमस्तं पध्यपाता च सततं शीतरडिमना वे युद्वं वरुणस्त्वं च त्वमभनेः सवेदाहकः । इन्द्रस्त्वं देवरानश्च का मृत्युयंमक्तथां शरत्वजषो भरल्युमृत्युः कालकालो यमान्तक्तः । वेदस्त्वं वेदक च वेदवेदाङ्गगरगः ॥ विदुषां जन॑क्वं च विद्धश्च विदुषां गुरः | भन्तरस्त्वं हि जपक्षवं हिं तपरतं तत्फखप्रद॑ः ॥ वाङ त्वं वागधिदवी स्वं तत्कतो तदृगुहः स्वय१्‌। अहे प्रस्वती्नीन कस्त्वां सो वृमिहेधरः हत्येवमुवत्वा हिडेन्द्रस्तस्य। धुत्वा पर।स्बुनम्‌। तत्रोवा त तमागरध्य चावरद्य वु गारः हतोत्रमेतन्महापुण्यं तरिष्ये यः पठेन्नरः । मर्यते पतरपापेम्थो भयेम्यश्च मताणेवे ॥ छपृश्रो ठभते पुत्र मामेकं पठेयदि । भायोहीन) लमेद्धा ५ सरश लां सुमनोहराम्‌ ॥ विहकाटणते वस्तु रमते पहता धमम्‌ । राजपम्रष्टो टमद्रारपं शंकरस्य प्रतदतः ॥ कारागारे रेभकाने च शत्नग्रम्तेऽतिपतकटे । गमीरेऽपिजर कर्भ मभ्नपोते विषादरने ॥ ९णमध्ये महार्भी ते रि्तजन्दुपतमन्विते । तवेतो मु११े स्तुत्वा शहेकरस्य प्रपातः ॥ इति श्रीबरह्मठ मह्‌। ° श्रीकृष्णजन्मख ° नारद्ना ° गावतीगवमङ्गप्रस्ततरेऽ- टा्रिरोऽघ्यायः।॥ ३८ ॥ [त त - | 2 त 1 अयेकोनचत्वारिंशोऽध्य।यः | धी 869 उ4।च-- हति स्ुष्वा हिमिगिरितैप्ततः शंकरस्य च ¡ उवाप् पुरतो द्रे छ्ड्धाज्ञः सवेत्तमत! ॥ पघुकादिकं तसमै प्रददो मक्तिपवक्रम्‌ । मनीन्पपूनयापाप ततः शेकरपाषंदान्‌ ॥ तदा तत्र समागत्य मेनका ख्रीगणः सह्‌ । ददे वठमूलस्थं शकर चन्द्ररोखरम्‌ ॥ हेषद्धाध्यवरसत्नास्ये वन्तं ग्याधच ५ | मन्ये मुनिगणानां च उवहरत व्रहमतेनप। ॥ धथाऽऽकादो तारकाणां द्विनराज विराजितम्‌ । परमाह्द्कं रूपं कन्द्पैकोटित्तनिभम्‌ विदाथ बाद्धैकावस्थां द्षते नवयौवनम्‌ । अतीत सुन्द! रम्थ वित्तचोरं च योषिताम्‌ ॥ का कामातुराणां च सतीनां च सुत यथा । वैष्णवानां महाविष्णु ्ौवानां च पदाशिक्म शाक्तिस्वरूपं शाक्तानां सोराणां सुयैरूगिणम्‌। काल दुष्टानां शिष्टानां परिपाटकरम्‌ कोठकाठपतम सृत्योरैस्युश्यु मथानकम्‌ । व्या्चर्मवारुव्ं बमू३ मस्मचन्दनम्‌ ॥९॥ सपाः पन्द्रमाहवानि कस्तूरी या वरिषप्रभा । नरा पुर्ित। चूडा चन्धरस्वक्किचन्दुनम्‌ ्रह्मेवतेपुराणम्‌ | ६२५ पचाव! (ठतीमाटा गङ्गाघारा मनोहरा । अस्थिमाङ। रनमाछा धत्तूर चार्चम्पकम्‌ | एकीभूतं पञ्चवक्तं नेत्रयुग्माठजशोमितम्‌ ¦ शरत्पावेणचन्द्रामं प्रच्छाय दीठमुत्तमम्‌ ॥ बन्धु नीतरविनिन्ये कमो हा धरमनोहरम्‌ । धेनश्न्द्रो वृषेन्द्रश्च मृताया नतक ह्व॒ ॥ सद्यो व्यतिक्रमं स महेशध्य महेश्वरि । दृष्टैव शिवरूपं च मेना दष्टा मूर ह ॥ काश्िनिभेषरहिताः कामेन पुलकाश्चिताः । अतिकाम।तुराः सत्यः प्रापुमृष्ठी च कश्चन्‌॥ काश्िद्धिनिन्य कान्तश्च प्रशक्षमुमद्धरम्‌ । मन।रथन मनसा सम।्छिप्यन्ति काश्चन ॥ क।चिन्मानप्तिकं कामात्कुवन्ती चुम्बनं मुदा । धृष काम करिष्यामो वयं च कामप्तागरे अस्माकमेवं मतां चेत्र च यतो मेत्‌ । हैष किं करिप्थामा वथ कान्त रतैरल्म्‌ ॥ दृष्टवा तमेवे सुचिरमिति नर्पन्ति काश्चन ॥ १९ ॥ का श्चदृदृषटवा रेवं शिषचिन्पुखभाच्छाद् वास्त । सस्मिता वक्रनयनाः पदयन्येषं पुनः पुनः वयं गहु न यास्यामो याभ्यामः शिरसतनिषिम्‌ | शरत्पुवाहवरदन द्रक्ष्याम) ऽहनिशं पुरा सपार्‌ न करिप्यामः प्रविशिमो हुताशनम्‌ भविता नः रिषः स्वामी जसनिति कश्थन जह पुण्यवती दुगा छाष्यते जन्म मादते । यसू जय हिः स्वाभात्यवं नस्पन्ति काश्चन मुदा मेना स्वि दृष्टवा गृह्‌ तानिजेग.म ह्‌। सिव पपूञ्य रिन््ः प्रशम्थ स्वगृहं यना कृत्वाऽस्मानं रह्मि गिरीश भेनया पतह । दुम परस्थाययामात्त सिवा१ चिवत्तनिपषम पती सखिभिः सा वष कृत्वा मनाह्रम्‌ । मावानरक्ता हर्षण जगाम रिवप्निपिम्‌ टेव रिव। शिव शान्त प्रसन्नवदनक्षणम्‌ । स्ठ१।६५ कत्वा सस्मता प्रणनाम प्। अनन्यमाप गृणिनमपरं ज्ञानेन वेर५। सुन्द्र्‌ टम भतरं सुन्दरोपयास्ष द्‌ ॥ मविता तेव हमार दामे प्वाभिति सततम्‌ | पुत्रस्ते भविता प्रात्र नार्‌।णत्तमो गुमः भविता त परा पजा चटक्थे नगद्श्वि+ | व्रह्मण्डेपु च प्रु पतप च ५२। भव्‌ ॥ सप्र प्रदक्षिणाः इत्य। यत भक्त्या त्वया नतम्‌ । सप्तनन्भानि वुष्टोऽद्‌ तत्फठं छम पुन्पर हरये कन्तेऽगीष्टेवे गुर मनते तथाषवे | आस्थाच यादसो चापर पिद्धित्ताप्ता च तादसो हयुक्रव। श्करस्तु५ नह्यज्योतिः पर्‌ च माम्‌। द्‌६५; यागात्‌ कृत्वा ५ वैश ग्याघ्रवमेनि पराद्य चरणौ देनी पतो तेच्वरणाद्कम्‌ | चकरा माजन मत्या वहनिरौचन वाप्तता रलपिहालने २२५ विक पिनिर्निपम्‌ । अपृ आंत्यपावह नेत्य भद्द किलि ॥ म मन्दाक्रेनीपोप्युक्तं च दद । पुगन्धिचन {+ चारु कप्तर्‌कुङ्ङुमाचतम्‌ ॥ ६। माटत।माखा गट गरहप्रन्द्रे ॥ ३६ ॥ ~ ~न = ऋ १ ख. 'र्तरैव यशो भ०,२ क. दहरं करिष्यामो व्रथं कान्तं रतौ रतम्‌ । ३ क. इका(ष्यं ते ज 9 ३ १. ®. 9 - ६२६ दपायनमनिमणीत- भक्त्या एृजां चकाराथ एुप्प्रष्टि च तुष्टये । पीयूषं स्वणेपत्रस्यं प्रददौ मधुरं मधु ॥ रत्नप्रदीपशतकं समन्ताद्ूषमुत्तमम्‌ । त्रटोक्यदुरमं वस स्वभयन्ञोपवीतकम्‌ ॥३८॥ सगन्िकशी ततोयं च पानाय पावती ददौ । अतीव सुन्दरं रम रत्नप्तरेन््मूषणम्‌ ॥ दुभा कामधेनुं च स्वणेडङ्गप्मनिताम्‌ । स्नानीयं तीयतोयं च ताम्बूटं च मनोहरम्‌ दस्वा पोडशपचारं प्रणनाम पुनः पुनः! स्पृञ्य श्रूटिने भक्त्या यया नित्यं वितुगहम्‌ हाश्रावाप्सरहां वक््ादेवीमिरर महेश्वरः । श्रुत्वा वात श्ुनाप्तीरो ननते हेषप्युतः ॥ दुतद्वार्‌। क।मद्वम।निनाय त्वरितः । इन्द्राज्ञया कामदेवः प्रजगामाभरावतीम्‌ ॥ तू५। प्रस्थापयापाप्त त च यत्र व; सिवा | पश्चप्तामकसयुक्त। जगाम पश्चप्ताशकः प्रप्तन्वद्‌ नः श्रीमान्यत्र शक्तियुत; शिवः । गत्वा ददृश मदन; रशिबायुक्तं शिव विमुम्‌ शान्तं नेरोक्यकान्तं च प्रसन्नवदनेक्षणम्‌ । कामः स्थितोऽन्तरिप्े च धृत्व। च सशर धनु चिकषेषाल् दुर्निवायममोव केरे मुरा । बमृव,मोघभ्रे च मेधे तत्परमात्मनि॥४७॥ सकाश इव निरि निरिप्त परमात्मनि | मोगरम्‌ च शे च भयमापचमन्मथः। चव.म्प पुरतः स्थित्वा दृष्टवा मृत्युन विभुम्‌ । पस्मार्‌ त्रिद्शान्करामः शाकरादीन्भ ष्विह; अ ययद्वताः ३।: शभ मपन कपत; | चक्रः स्तात च स्त >्ण ९ कर ्रिद्श॑श्वरम्‌ वेभचिमृद्धिरनत त कपाट्टोचनादहो । स्तुति कुतसु देग्पु स वहूनि; हमुधभवः ॥ जञ्वाटोध्वरिख। दीप्तः प्रखयाग्निशिल्ञापमः । उत्पत्य गगने घ्रूणनिपत्थ धरणीतडे॥ भ्रामं प्राम च परतः पपात मदनोपाट | बमू३ मप्मप्तात्कामः क्षणेन ह्रकेपतः ॥ शिषण्णा देवताः पवां नतक्क्रा च पावती । विलप बहुतर हरस्य पुरतो; रतिः ॥ टवुद्वताः सगः उम्िताशन्द्ररोखरम्‌ । रतिमुनु; सुयः कषयं रष्दुश्च मृहुभटुः ॥ किचिद्धपम गृहेत्वा च रत भात्तमप त्मज। व4 त जीवायेप्यामो छमिष्यति प्रिव पुनः हरके।षापनयने पुप्रप्तनं दिने तथा । दृषा रतह्‌ं च १६ मपाप एवे ॥ अतीन्द्रिय गुणातीते तुष्टाव चन्द्रसुखरम्‌। रदन्ती पावत त्यक्तवा स्वयानं प्रय रि; सद्या बमृव तत्रैव पारतीदपमेक्षणम्‌ । पव वनयो तेत५ज स छ्कन्धक। ॥९९॥ मु५ दशतु छज्जा तद्मूव स्लोगणे | सुराश्च रतिभावस्य स्वे जगुः स्वमन्दिरम्‌ प्रणम्य दण्डवद्रदर रोकदुद्विभमानपताः । स्तुत्वा सादेत्वा शोफेन भेन कामक।मिनी ॥ कोरके्तषणे रद्र राधि स्वाछ्य ययौ | न जगाम पितुर्गेहं पतौ सा त्‌ कञ्जना | स्वाटिभिव।चमाणाऽ।१ जगाम तप्ते वनम्‌ | प्रजम्मु; मह्‌ च।२०५स्तत्पश्वाच्छोकनिहुल।ः मातृमिवायमाणा सा स्वणेदीतीरजं वनम्‌ । सुचि च तपर्तप्त्वा स्‌। तप गिहोचनम्‌ ्रहमवैदत॑पुराणमू । ६२७ रतिः पप्रा भदनं द्वारस्य वरेण च | इत्येवं कथितं सवै पावैतीदपंमाक्षणम्‌॥६४॥ निगृढचःरतं रपे किं मयः श्रातुमिच्छप्ति ॥ ६५ ॥ इति श्रीबह्म ° महा ° श्रीकरष्णजन्मख ० नारदना० र।धाकङृष्णप्त ° पावेतीदर्षमङ्गो नमिकोनचतपारिशोऽध्यायः ॥ ३९ ॥ अथ चत्वा ऽध्यायः | भवमग्केवन्किष्नयकानिकी गधिकोवाच- अहो विचित्रे चारतमपवे कि श्तं विभो ¦ सुन्द्र श्रातपायष निगद ज्ञानकरारणम्‌ ॥ न विशेष पमा च श्रते न व्यापतमीप्पितम्‌। अघुना श्रावुमिच्छमि विस्तीणे कथय परम्‌। | क॑ कँ तप। कटार च चकार पावती स्वयम्‌ | कं कं वर्‌ वा संप्राप्य कथमाप महेश्वरम्‌ ॥ षि ३ रातः केन प्रकारण जावयामसि मन्पथम्‌ । वरवताद्गिवयाः कृष्ण वक्राह्‌ वणय प्रमा न (र तयो रहसि समाग पापिनां प.पमाचनम्‌ । कथ्यतां करुण" पिन्धो दुःखनां दु खमोचनम्‌ दम्पती विरहाक्तिश्च कणेञ्व।टा च योषितः । श्रोतु कोतूहु कृष्ण पुनः समेन तयोः ग्रिज्वाटा विषञ्वाढा क्षमा पतोद च योषितः ; द्म्पतीनिरहञ्वाछा नश्रातु चक्षणन्तमा राथिकावचने श्रुत्वा पिरिमितश्चकिताननः । विम्तीण वकतुमरिमे हदयेन विदूयता ॥ दम्पती विरहाक्ति च या राधा श्रोतुमक्षभा । विच्छेदे शतवर्षीये किमस्या मविता मम ॥ हत्येवं मानते हृत्वा मायेशा माययाऽन्वितः | क षपासिन्धश्च कृपया कथां कयितुमुद्यतः श्रीकृष्ण उवाच- प्राणाैके राधिके त्व श्रयतां प्राणव्ह्लमे । प्राणाधिदेवि प्राणे प्राणाधरे मनोहरे ॥ वटमृषाद्रते रद्र पात्रेती तपसे ययौ । पुनः पुनः स्वमात्रा च पित्र च बिनेवारिता ॥ गत्वा स्ता स्वणेदीतीरं स्नात्वा तिषत्रणं मुदा । सेदेशे च मया दत्त जनापतं मनु मुदा वपपेकः च संपृणेमन।ह।रा स्वमक्तितः । तप्त्वा तपः कठोरं च चकर जगद्‌।निक्रा ॥ ग्ीप्भे च परिता वर्हि प्रजलन्तं दिगनिशम्‌ । कृत्वा प्रतस्थो तन्मध्ये सततं जपती मनुम्‌ रश्त्सशनि वषोप कृत्वा योगाप्तनं शिवा । शिं दृष्टा च सिक्तां बभूव नर्धःरया मौ [९ श्‌ ] ह शीते नखान्तरे शशचत्परतस्यो मक्तिपूवैकम्‌ । अनाहारा श्रद्रीदनीद्यगप निश्षाप च ॥ एव कुरवा पर्‌ वषमप्राप्य रक्रर स्त। । शुचा कृत्वाऽभ्चेकृण्ड च पवेष्ं सा समुयता ॥ | श , शु, 11 ककय १ के, पवेर्तपाः । २ ख, "दिशाः। ६२८ दपायनमुनिमणीत॑- तामभनिक्ुण्ड विश्ञातीं तपप्ताऽतिकृशां सततम्‌ । दष्टा शवः कष।पिन्धुः कृष्या तां जगाम हं भतीव व।मनो बार विप्ररूपी स्वतेनसा । प्रज्वरन्मनसा हृष्टा दण्डी छत्री जटाधरः ॥ दाष्ठयज्ञोपवीती च इुद्धव।साश्च स्स्मितः | श्वत।ज्ननी माद च निभ्रत्तिरकमुञ्ज्वलम्‌ निजने बालक दृषा ज्जिगधा फाऽपि नगाद्‌ ह । तत्तनप्ताऽति भच्छन्ना तत्याज च तपः स्वयम्‌ के। मवानिति पप्रच्छ ते रिष पुरतः 1भ्थतम्‌ । मनत्ताऽऽदिङ्गन कदुमेच्छन्ती परमादुरम्‌ श्रत्वा रैरपुताप्रशच प्रहस्य परमेश्वरः । उवाचातीव मधुरं कणेपीयुषमीश्वरीम्‌ ॥ २४ ॥ रोकर उव।च-- श्च्छागामी बटुरहं तपस्वी विप्रनाटङः | का स्वं कःन्ताऽतिकान्तारे तपश्चरति सुन्दरि ॥ वद्‌ कस्य कटे जाता कस्य कन्था च काऽभमिध।। तपप्तः फलदा त्वं कस्माद्धोतोर्तपस्तव सहो वा तपसां राशिः स्वयं मूतिमती सती ¦ तपो वा ठाकरिक्षाय करोपि कमलेक्षणे ॥ स्वयं तेजःस्वरूण व। मृटप्कृतिररीशचरी । विध य मक्तध्याना्य गिग्रहं मारते जनुः ॥ करिव तरिके रक्ष्मीस्त्व सपद्रूण सनाननी । रक्षां विधातुं जगतामःगता धतुरन्तिके ॥ करंवाऽगज्निका तव देवानां स्वये मूतिमती सती , साक्रित्री मारते जन्म स्वेच्छय। टन्धुभागता रागाथिष्ठातुद्वी वा स्वग प्ा्ःत्सरस््रती , सविया; प्रकटितु सच्छा जन्म भारते ॥ एताघु मध्यकावा त्व नाह्‌ तक्तत्मीश्चरः, य। सा मवति कस्याणि परितुष्टा च मां भ सति त्वयि प्रपतनायं प्र्तन्नः परमेश्वरः; पतित्रता णं तुष्टायां तुष्टो नाराथणः स्ववम्‌॥९३॥ तष्ट नारायणे देवे शशचत्ष्ट जगत्रयम्‌ । तस्मृखषु पिक्तषु शावाः सिक्ता यथ। परिष ॥ शिशोस्तद्भचने श्रत्वा प्रहस्य परमेश्वरी । उवाच वचने चारु कणेपीयुपर्माश्वरी | २१ ॥ पाव्युबच-- नाहं वेदप्रसुक््मीवांगथिष्ठातुदेवता । जन्म मे मारते वरे सप्तं शेलकन्थका ॥ ९६ ॥ पर्वं जम्म दक्षगेह सतती शकरकामिनी । योगेन व्यक्तदेह'ऽहं तातमतेविनिन्दया ॥६७॥ त्र जन्मान पुण्यन सप शकर देन | मां त्यकत्वा .मस्ममताल्कृत्वा मन्मथ प्त जगाम ह्‌ प्रयाते हकर तपाट्रीटथाऽहं पितुगृहात्‌ । जागमत्तपप चत्त ममेदं स्वणदीतट ॥३९॥ तपः कृत्वा कठोरं च सुचिरं प्राणवमम्‌। अप्राप्याश्चि प्रवेष्टु चत्वा च दृष्टा क्षणं स्थिता गच्छ त्व प्रविकशाम्पन्रो प्रयाञ्चिशिखेपमे । कृत्वा स्वकामनां विप्र हरपाप्िमनीषिताम्‌ यत्न यत्र जनुरेव्धवा छमिष्यामि शिवं परम्‌| प्राणाधिकं प्रिये कान्ते विम्‌ जन्मानि जन्मनि स्वां हि स्वमिय ठन्धु छमन्ति जन्म गास्छितम्‌। त्नम्म पतिलामायै सर्वासां च श्तौ श्रतम्‌ 4 ० --- ---- क्न" ----------- ---- ------ ननन १ कृ प्र्षन्ना बरह्मवैवत॑पुराणम्‌ । ६१९ प्राक्तनीयो हि यो मर्तास तासां प्रतिजन्मनि । या ज्ञी यषां सुनियता स्ता तेषां जन्मजन्मनि तदेहामिह न प्राप्य कत्वा घोरतरं तपः । कृत्वाऽचिकुण्ड कम्य च लमिष्यामि परत्र तम्‌ इत्यक्त्वा पार्वती तत्र तत्पुरः परविवेश ह । निषिध्यमाना परतो ब्राह्मणेन पुनः पुनः ॥ वाहिभरवेशं कुर्वन्त्या पावत्याः परमेश्वरि ¦ बभुव तपस्त सथो व्िश्चन्दनवदूधरुवम्‌ | ४७;। पषण तदन्तरे स्थित्वा चोत्पतन्तीं हिवां शिवः । पुन; प्रपच्छ हप वृन्दावनागनोरिनि महादेव उवाच- भहो तपस्ते किं भद्रेन बुद्धं किंचिदेव हि। न द्भ्यो वहिन देहो नच प्राएठो मनीपितः शिवं कस्याणद्ूप च मतरं कतुमिच्छसि . अविग्रहं पतिं क्त्वा किं वा ते वाच्छितं भवेत्‌ सेहतारं च भगार यदीच्छसि राविषिमिते । कान्तमिच्छति का व। ज्ञी सवेप्तहारकारणम्‌ मोक्ष गज्छिसि जेषि कृत्वा कान्तं स्वरूपिणम्‌ | सवेमुक्तिप्रद। त्वं च तपस्या विफडा तवं शिवश्च मङ्गडे मोक्षे सैहतो न च दृश्यते शिवशब्दस्य चान्थोऽर्थो न हि वेद निरूपितः ते च सहारकनौर्‌ं यदि वाज्छिसि सुन्दरि ; ठमिष्यपे रते रद्र सतटोकमयंकरम्‌ ॥ न भविष्यति मोक्षस्ते पवामीष्टं देवपवनम्‌ । हरिस्छतिरमोघा च प्तवमङ्गख्दा सदा॥९९॥ ९ पितुगृहं गच्छ तत्त द्रक्ष्पि शकरम्‌ । ममाऽऽशिषा स्वतपस फटेन च घुदुठमम्‌ ॥ इत्युक्त्वा पवेत विप्रस्तत्रैवान्तरभीयत । दु" ययी पितुर्गेहं महादेवेति वादिनी ॥ पावेत्यागमनं श्रत्वा मेनका च हिमाख्यः । दिम्ये यानं पुरस्कृत्य प्रययौ हषाविहलः पस्थाप्य मङ्कलघटान्राजवत्मनि रापिके । चन्दनागुरकस्तूरीकटशाखा पमन्ितान्‌ ॥ पटपर ्निनद्धरसार्पह्छवानितेः । परितः परिता रम्मास्तम्भवृन्द्समन्विते ॥१०॥ पतिपुत्रवतीयोषित्समृहेर्दीपहस्तकरः । पणिदीजापान्यदूवी फटपुष्पततमन्वितेः ॥ ११ ॥ मुपुण्यत्रंमणेशचापि मूनिमिन्रह्मचारिभिः । रटीभिनेतेकीमिश्च गजेन्द्रः परिशोमिते ॥ प्रहितश्च सयुक्तैः कुषेद्धिमज्गटध्वनिम्‌ । सुचारमारुतीमाटाहस्तैः शास्तेः प्रशंक्ितैः ॥ न।नप्रकारवयेश्च शद्भु्वनिपनादिपेः । सिन्द्रेणुमिश्वास्चन्दनद्रवपङ्किटम्‌ ॥ १४॥ विय नगरं दुग ददश पितरो पुरः । सुप्रसन्नो प्रयान्तौ हषोश्रुपुढकाचितौ ॥ ्रपतन्नेवद्ना देनी चाऽऽछिमिः प्रणनाम तै । तेयुज्याथा$ऽ शेषं तो च चक्रतुस्तां च वक्षति हे वर्से वत्सेत्युच्चायं रुदन्तौ प्रेमदो । तदा तां च रथे कृत्वा जमदुर्निनमन्दिरम्‌ जिथो निमेज्छनं चक्रु युयुजुराकिषम्‌ । ब्ाह्मणेभ्थश्च बन्दिभ्यः पवेतेनद्रो घनं ददौ ॥ मङ्गलं कारयामास पाठयामाप्र च्छान्द्म्‌ । एवे स्वकन्यया सतार तस्थतुस्तौ स्वमन्दिरे सुखेन वस्ती तै। हि हषैनिभेरमानपो । एकदा च तपः कतु जगाम स्वणदीं गिरिः॥ ६६१० दैपायनमुनिपरणीतं- मेनका कन्यया साषैमुष।॒ प्राह्णणे मुदा । एतस्मिन्नन्तरे भिकषुनेतकश्च गायनः ॥ सहतक आजगाम मेनकात्तनि्धि मुद्रा । शृङ्गवाद्य वामहस्ते उमरं दक्षिणि तथा ॥ करत्वा विमूतिगात्र।ऽतिवृद्धाऽतीव जरातुरः । परष्ठकन्या रक्तवाप्ताः सुकण्ठोऽतिमन)हरः॥ जगौ मम गुणाख्यानं इत्वा नृत्य मनोहरम्‌ । वादयानाप्त शृङ्गं च क्षणं डमरुकं तथा आजम्मृनोगर। नाडा बालिका हपेव्हिरा; । वद्धा युवानो युवतीपमृहो वृद्धयेषितः ॥ श्रत्वा तु स॒न्दरं गीते सुतानस्वरपेयुतम्‌ । सहता मुमुहुः सरवे तेन मृष्टामवाप्युवन्‌ ॥ मची संप्राप प्ता दुगा ददश हदि रकरम्‌ । त्िशुपटटिशकरं ्याघ्रचमेधरं परम्‌ ॥ विमृतिमूषणं रग्र्मध्थिमाटं सुनिमलम्‌ । इषद्धास्यपरसन्नास्यं सुप्रसन्न त्रिढोचनम्‌ ॥ माटाहस्त पद्यववत्र नागयज्ञोपर्वःतकम्‌। वरं वृण्रित्युक्तवन्ते सन्दर चन्द्रशखरम्‌ ॥ हृदयस्थं हरे दृष्ट्वा मन्ता तं ननामसता | वरं क्रे मानपि सत। स्वे पतिर्मे भवेति च| एवं द्वा शिवस्तस्य चान्तरघानं चकार प्तः । न दृष्ट हद तं दुगा संप्राप्य चेतनां पुनः॥ ददश चक्षरूमादय भिक्षुकं गायकं पुरः } नुत्यप्रगीततः स्ता तु भिकुकस्य च मेनका ॥ दातु ययो सा रत्नानि स्वणेपाररस्थितानि च । मितँ ययाचे मिक्षु्तां दुग नान्या गृहीतवान्‌ पुनश्च नर्तनं कततमुद्यतः बौतुकेन च । मेन। तद्वचनं श्रत्वा चुकोप विस्मयं ययै ॥ भिक्षुकं मन्सयामासर बहिः कतुमुवाच तम्‌। पत्नी भिटोकनाथस्य शिवस्य परमात्मनः याच्जामिमां प्रकरबनतं दुरं कर कमपिगम्‌ । एतस्मिन्नन्तरे तप्त्वा गिर स्वाटशमाययौ ददश प्रत) भिक्ष प्रङ्गणस्थं मनोहरम्‌ । कृत्वा नार्‌।यणाचौ च गङ्क(तीरे मन।हर्‌ ॥ तन्मूर्तिध्य नविदटेषराो कदु द्वि्ममानपतः । श्रुत्वा मेनागृखाद्वाती जहास च चकष स॥ आज्ञां चकार स्वचरं बहिः कत च मिष्युकम्‌ । आकाशमिव दुःस्परी प्रज्वहन्तं स्वतेनपा न शशा बहिः करतु समीपं गन्तुमक्षमः। ददश भिश्ुकं रेलः क्षण चारुचतुनूम्‌ ॥ किरीटिनं कृण्डा्िनं दीनाम्बरधरं परम्‌ । सुवेषं सुन्द्रं इयाममीषद्धास्य मनोहरम्‌ ॥ चन्दनोधितपतवङ्खः मक्तानुग्रहकारकम्‌ । यदयत्पप्यं प्रदत्ते च पूजाकाठे गदामृते ॥ गात्रे शिरसि तत्सव भिक्षकस्य ददश ह । धृषः प्रद्पि यो दन्तो नैवेद्ये बा मनोहरम्‌॥ ददश रेरस्तत्सवै मिक्षकस्य पुरः स्थितम्‌ । क्षणे ददश द्विमूजं व्रिनोदमुरललीकरम्‌ ॥ गोपवेपं किशोरं च सस्मितं इयामसुन्दरम्‌ । मयुरपिच्छनचूड च रत्नाटकारमूषितम्‌ ॥ चन्दनो।प्षितसव। दख वनम.छावेमूषितम्‌ । क्षणं द्दशे स्वच्छं च हकरं चन्द्रशेखरम्‌ ॥ तिश पहटिशकरं व्य।धवमांम्बरं परम्‌ । विमूतिगात्रममर्मस्यिमाल म्‌ षितम्‌ ॥९५७॥ नागयत्ते।पवीतं च त्ठस्वण॑जटाघरम्‌ । उमर्दृ्गहस्त च सुभरा्त मनोहरम्‌ ॥९८॥ जपते ्रेनाम शतान्नबजमाटया । इषद्धास्यप्रसन्नाश्यं भक्ता नुप्रहकारकम्‌ ॥९९॥ ब्रह्मचैवतपुराणप्‌ | ६३११ स्वतेजसा प्रजवडन्तं पश्चवकत्रं तरिरोचनम्‌ क्षणे दद जगतां सष्टारं च चतुमंखम्‌ ॥ जपन्तं श्रीहरेनांम स्वच्छप्फटिकमाछ्या । क्षणं सूयेस्वटपं च ददश त्रिगुणात्मकम्‌ ॥ ददशे तमतीतरे तु उवछन्ते ब्रह्मतेजसा । क्षणमश्चिष्वरूप च जवटन्तमतितेनप्ता ॥ २ ॥ क्षणमाहटाद्ननके चन्द्ररूपं ददशे ह । क्षण तेज.स््रूप च निरा रं निरज्ञनम्‌॥ २॥ निर्खप्ठि च निरीहं च परमालमस्वरूपिणम्‌ ¦ एव स्वेच्छामय दृष्ट ज ना गपधरं परम्‌॥ हषा श्रपुखकः शेख दण्डवत्प्रणन।म तम्‌ | भक्त्या प्रदक्षिणीङृत्य प्रणम्प च पुनः पुनः| समुत्पत्य इषेयक्तो ददश पुनर तम्‌ । वास्तवं भिक्षुर इष्‌ रेटेनदरो विष्णुमायया॥ विसस्मार च तत्तवै नःनारूप॑धर परम्‌ । मिक्षां ययाचे भिक्चस्तं भिक्षास्याीस्वपाशचेकः ॥ रक्ताम्बरः शृद्गवाद्यविचित्रडमरुः करे । अःदातुमुन्घुको दु" नान्यां भिक्षुः कदाचन | न स्वरी चकार्‌ रेटन््रो मोहितो विप्णुपायया । भिक्षुः प्रितिन्न जमाह त्तरैवानतरघी वत तदा नमुच ज्ञान च मेनकारठयीः प्रि । जहो टष्ट। जगन्नाथ आताम्‌ म्रवदिने ॥ छावां शिव वश्चपित्वा स्वस्थानं गतवानिमुः ¦ तयोभ॑क्ति रिय दृग स्र देवाश्च चिन्तिता; चक्रः राक्र।दयो युवं सुमरे। रक्षणे मगत्‌ । एक.न्तमक्रत्य रेख्शचततन्थ। तस्ते प्रदास्यति धरुवं निर्वाणतां सदः पप्राप्नोलव मारते । अनन्तरत्ना बारशत्यृ् ल्क्त्वा प्रयास्यति रलगभीमिधा मृमेमिथ्येव भविना ध्रुवम्‌ । स्थावरत्वे परित्यज्य दि्यर्पं पिप्राय प्तः कथां दूरभृते दवा वप्णुा $ गमिप्यति । नारायणस्य स।द्प्य मतिपयतयव ल्या सप्राप्य वाषैदत्वं च हरिद्‌ तो मनि ।ति । द्श्वापीत्तमा कन्था दयते ब्राह्मणाव ताम्‌ षेदज्ञाथ परित्राप चाप्रतिप्रहशःलिनि ; सध्थायनज्ञरद्पादक्राशि) प्त्यव।दिने | १७॥ लर प्रदत्ता करण च दरवाणीफटपद्‌। । ५५६4५ क।र५ प्त्यबादिने गृह्‌२।ङिे ॥ वेदन्ञाय सुविप्राथ4 दत्वा पुफठ।ननी | प्रतिप्रह्गृहीताय प््यालीग + नित्यश्च; | मृसाय दता क्या त्रा त्वा९फट्द्‌। नी । १२द्‌।रगृह्‌।ताय य| म्‌क्य द्विजातये || शठाय प्रध्यारीनाय वाप्थकफल्दा हुता । पवेप्र्माछ्वगायत्रीतिहनाय शठाय च ॥ वैरयोद्धवाय द्त्ता ख दध्यवफटदा स्ख्रता | पात्‌ शद्रनातय ।तेपक्त्रद्वाय च दकता चण्डार्तुरषाय कन्था प्त। नरकप्रदा । विप्णुमक्ताय विदुष विप्राथ प्तत्यव।( दिने ॥ जितेन्द्रियाय दत्त या रविशद्वरफफटप्रदा । परिव प्रहुल्ाणि। दिव्यं प्रिधाथ च ॥ एवैभताय दत्ता चेर)दते विष्णुमन्दिरे । दत्वा कन्यां मशी च हराय ह२५१ब। ॥ शि मारायण्वरूप च मेदेव श्रता श्रतम्‌ । विष्णमक्ता यदा कन्थं ददाति विष्ण तीयते ॥ ष । | र नामक कक न न+ ~~ --- ~ ~ - ----- --- - ~~~ --- -- - 9 क भजन 9 क ->-99 स्वै १ क, "पप्रद्रोनम्‌। २ ल्ल. कप । ३ क, विभरद्र | ६३२ दैपायनमुनिमणीतं- स द्भेद्धरिद।स्यं च धवं परिपरोद्धव।य च । इत्यालोचथ सुरा. सर्वै कृत्वा च मन्त्रणं भिये गरं प्रष्थापितुं नमम हिमाङयगृह प्रति । गत्वा प्रणम्य च गुरं सरव चक्रुनिं दनम्‌ ॥ हिमाट्यगृहं गत्व कुरु निन्दां च शटिनः । पिनाकिनं किना दुग वर्‌ नान्य वरिष्यति ॥ भनिच्छया सुतां दत्वा फं तण छमिष्यति । कटेन यातु दैेन्दर्येदा + मुवि तिष्ठतु ॥ जरन्तरत्नाधारं च त्वमेव रक्त मारते । देवानां वचनं श्रत्वा प्रददो कणेयोः करौ ॥ न स्वी चकार स्वगुरुः स्मरन्नारादणेति च । उगच देववगोश्च तमत्स्ये च पुनः पुनः ॥ वेदृवेदङ्गविनज्ञाता महामक्तो हरौ हरे ॥ बृहस्पातेख्वाच-- श्रयत मद्वचः सत्थं हे देवाः स्वापप्ाधकाः || ९२॥ नीतिस।रं च वेद्‌क्त परिणामदुखवहम्‌ । हरकरेशववोभक्तं ५ च निन्दन्ति पापिनः ॥ मूरेवान्नराह्मणांश्चव स्वगुरं च रनित्रताः | पतिभिक्षु्रहमचारिखष्टिनी नानसुरास्तथा = ॥ पच्यन्ते काछपूत्रे ते याक्चन्द्रदिवाङर । छेष्ममूत्रपूरीषेषु हेते ते दिवानिशम्‌ ॥ भक्षिताः कीटनिकरे शठ कुचैनिे कातर्‌।:। य निन्दन्ति च ब्रह्माण खषा जग गं गुरुम्‌ शिवं षर.णां प्रवरं दुगा क्षमी सरस्वतीम्‌ । गीतां च तुख्श्ीं गङ्ख वेदांश्च वेदमानरम्‌॥ नरप्ं तपस्णं पूजां च मन्त्र भन्द्‌ गुस्म्‌ । ते पएच्थन्तेऽन्धकूपे ३ चाऽऽयुषो ऽ परिषेरहो मिता. सपसवश्च श कुवेन्ति सततम्‌ । ये निन्दनिि दर्षी देव्ताम्यं विधाय च विष्णुमक्तेभदं चैव पुराणे च श्रुतेः परम्‌। राधां तदृङ्गना गोषीव्रोह्मणांश्च पदार्चैतान्‌॥ ते पच्यन्तेऽवटे देवा व्रिभातुरायुषा समम्‌ । अधोमुखा उध्वेनङ्घःः सपततचेश्च वेष्टिताः म्षिता विङृताकारेः कीटैः सपसमाङ्ृतैः | अतीत करातर्‌। भीताः शब्द्‌ कुवि धतम्‌ दरेप्ममूञपुरीप।9 धरु भह्तनित क्षामिताः। उच्कां दरति साच तन्मुखे यमक्चिराः ॥ तिपः तनन कृत्वा कुनन्ति दण्डताडन | कुन्त मूत्रपरने च प्रहारिस्तृषितानिमिया ॥ तदा कंरपर्तरे सषु टि च प५५ एन; । तेषां भवे-प्रतीकार्‌ इत्याह कपराद्धः ॥ .तव। ।हे शोवनिन्द्‌। च यास्यन्ति नर पुराः | इममेव।पकारं च कतुमिच्छय पुत्रकाः ॥ हणा भरिते दक्षो दत्वा शद्श्रते सुतम्‌ | न ग परमेश्व पप्राप हरनिन्कः ॥ निच्छया सुतां दत्वा तथप्ण्यं टाम सः। अदय विहाय पाप्य इच्छ ट्छभप्न कि [श्चम१८५ च युत्माक गत्वा शदगृह्‌ तराः । तपदयत्वामतत ₹९।दटन्द्ररष१्‌ प्रयत्नतः ॥ ® [१२७१ पता दर्वा परल ।त६्त्‌ भासत । तस्म तत्या प॒ताद्‌च्व माक्ष त्रा८्4त नश्चतः ष | १ख. ग्द्‌न्तवि*। ्रह्ममैवतपुराणम्‌ । ६२३ ध्चात्सषेथः सर्व गृहीत्वा तामरन्धती५ । धरुष तप्य गृहं गत्वा बोयपिष्यन्ति पवतम]! विन। पिन।गिनं दुगो वरं नान्यं वरिष्यति । अनिच्छया सुतां तस्मे प्रदास्थति सुताज्ञया इत्येवं कथित पत देवा गच्छन्तु मनिद्रम्‌ । इत्युक्त्वा वाक्रगतिः शध तपते स्वेद गतः इतिं श्रीत्र्य ° मह्‌।० श्रीकृप्णजन्मख० नारद्‌ना० चत्वारर न्यायः ॥ ४० ॥ "गा अयकेचत्वाररा। ऽध्यायः । श्रीढृष्ण उवाच- तदा देवा; प्तमालोच्य नम्मुने ब्रह्मणोऽन्ति भम्‌ । पञ नितेदनं चनरु्दया9| नगतां पतिम्‌ ॥ देबा उचुः- तव खष्टो नगन्ष्टा रत्नावाते रिम।टवः . स वेल्प्स्यति माक्ष च रत्नगभो कृते पही ॥ स॒तां शूरभृते दत्वा मक्त्य रेटश्वरः स्वयम्‌ | नारायणस्य साप्य पुप्राप्स्यति न परथ; त्वं तस्य निन्दने कृत्वा पिति प्रतिपादय | त्वया विना क्षमो नान्यो गच्छ रोखगृहे प्रम्‌ देवानां वचन श्रुत्वा तानुवाच विधिः स्वयम्‌ | वचनं नतिप्तार्‌ च णपीयुषमुत्तमम्‌ ॥ बह्म वाच- नाहं ॐ क्षमो वपाः हिवनिन्द पुदुपकराम्‌ | पवद्धिनास्द्पां च तिवदो बीनरूपिणान्‌ भूतें प्रस्याप्रयते स्व त्मनिन्दां करोतु पः । परनिन्द्‌। विनाशा स्तनिन्दा यद्यति ५२५॥ ब्रह्मणो वचनं श्त्या ते प्रणम्य सुराः पिय | सीद सवुन्त कैति गत्ता च तुष्टः सवधू सवै निवेदनं चकरुः शं चर्‌ करणाद । ६ न सटमूटं ३ ताता वास परहुह्य च ॥ देवा पुमुदिरे सर्वे शा बला स्वमनिररम्‌ । इटतद्धमुर सव िद्दुःखथिनी ॥ अथ रैः पतभामये मुवा मुदाऽन्वितः | बन्धु वैः वरिवः पवेनो्तितः १८ ॥ एतस्मिन्नन्तरे तत्र परिपरख्पी शिः स्वनम्‌ । तभाजगाम त्तदा प्रसत इदनलणः ॥१२॥ दण्ड छती दषिवापता निथ्रत्तिककनुत्तम्‌ । तरे स्फटिकमाटा च याजम्रामं धे दवः[॥ तं च दृष्टवा समुत्थ सगगश्च हिमाकथः। ननाम द्ण्डवद्ूमेः मतैत्याऽतिममपूच्म्‌ ॥ ननाम पवेती मक्त्या प्रागेनषं विप्रह्णपेणम्‌ । आन्ञिषं युवुने पे: तय मीपिपूतेकम र र्दत्तात्त सीधमुवाप्त न्यणः स्थम्‌ । मवुपकारिकं समे नभ्रा भापिपूवे$ + ॥ ११च्छ कुछ रो ब्राह्मणं को मातिति । उवाच सम मिनन गिरीन्‌ प्द्र्‌म च ॥ राह्मण उवाच-- पटिका वृत्तिम्रित्व मनामि धरणीतले । मनोयायी पगम सतोऽ गुदात्‌ ॥ ८ ष ॥ )# ६२४ दपायनपुनिषणीत- मया ज्ञातं शकराय षतां दादु तवापिच्छपि। इमां पद्मापतमां दिन्याम्ञातकुख्शौमिनि ॥ निर्‌।श्रयायासङ्गवाूपाय निगणाय च । रमशानगामिने प्वेमूतनायाय योगिने ॥ दिग्गासपेऽहिगात्रा१ विभृतिभूषण।य च । व्याट्ग्राहिस्वरूपाय कारन्यागाद्नाय च ॥ अन्ञातमृत्यवेऽन्ञायानायाय।बन्परे मवे । तषस्क्णंनटागरधारेणे निषेनाथ च ॥ अज्ञ।तवयपतैऽतीव वृद्धाय चाविक।रिणे । सवश्वा अरमिणे नागहाराय भिक्षवे ॥ नित्रोष ज्ञानिनां श्रेष्ठं नारायणं कुलोद्भवम्‌ | प ते पत्रानुदूपश्च पावेतीदतृकमणे ॥ महाजनः स्मेरमुखः श्तिमातराद्धविष्ति । तरो ाविपस्त्वे च न तध्थको ऽपि बान्धवः नाम्धवान्मेनकां प्रन कुरु श्रं प्रयत्नतः । पतव।नटच्छ प्रयत्नेन हे, बन्ध पेतं विना दोगेणे नोप शाशचत्कुर्थ्य रोचते सद्‌॥ इत्युक्त्वा ब्राह्मणः हीर स्नात्वा मुक्ता मुदाऽन्वितः जगाम स्वायं शान्त दृन्दावनविनोदिनि । ब्राह्मणक्ष्य वचः श्रत्वा मेनोवाच हिमाटयम्‌ धा।केन साश्चनयना ह्धयन विदृयत।॥ २८ ॥ मेनकोवाच-- शण रेदेन्दर मदवाक्थ परिण।मसुख।वहम्‌ , एच्छ रैखवानश्मे न दास्यामि प॒तमहम्‌ ॥ वयक्ष्यामि प्वानिविषवान्मक्ष्वामिं विषमेव च | गले बदुध्वाऽभ्निकरां पय याघ्यामि घ्रोरकराननम्‌ गृहीत्वा पावेतीं भेना गत्वा कषाये स्या | त्यक्ता 5ऽहारं रुदन्ती च चक्रार्‌ शयत भुवि ॥ एतस्मिन्नन्तरे तत्र रपि्ठो घरातृमि। स्ह । जाजगाम पुननतैश्च युक्ता पश\रुषन्ती ॥ परणम्य श लस्तान्वान्रणमिह।पनं ददः । दर्वा षोडशोपचारान्पूनयामा पर मक्तिनः॥ चषथश्च समा१६५ सुखमूपुः मुखाप्तने । जगमाहन्ती तृणे सत्र मेना च पात्रैती ॥ गत्व। ददृशे भना च शवानां शोक्रूर्िताम्‌ । उवाच मधुर साध्वी सावधाना हितं वचः॥ अदनधत्युवाच-- उत्ति भने साधि त्वदृगृहेऽहमरुतती । पितृ गां मानप्ती कन्था मां जानीहि पिपेवधुम्‌ ॥ अरुन्धत्याः स्वर श्रत्वा शीत्मुल्ाय मेनके! । उवाच शिरपता नत्वा तां पद्माभिष तेनप। मेनकोवाच - सोऽ कमिद पुण्यमस्माकं पुण्यजन्मनाम्‌ | बधूमगद्विषेः पत्नी वतिषठस्य ममाऽऽग्ये ॥ सथरभेणदमवोक्तं गृहं तेऽहं च किकशे । इरी नगत द्षटुमागतां बहुपुणतः ॥३९॥ पायं दत्वा शवणेषीठे वाप्तथमाप्त तां सताम्‌ । मोजयमात् मिषन्न मने कथय। सड १ $, "दानक ° । क्क "~ 9 2 अह्मवेवतेपुराणम्‌ | ६३५ शिवस्य हेतेनींतिं च बोधयामास मेनकाम्‌ । अरुन्वती प्रतङ्गन संबन्धयोजनानि च ॥ भथ रटखषीनद्राश्च नीतिप्तारे परं चः | मोषमापुः संबन्धयोननानि प्रपङ्गतः ॥ ऋषय उच्‌ः-- न्द्र श्रूयत वाक्यमस्कं शमश्ारक्रम्‌ । शिवाय पावती देहि सहः शश्ुरो भ भयाचतरं देवहो बोधयाऽऽछर प्रयत्नतः | तव शाङ्काविन।क्षाय बरह्सननधकमगि।४३॥ नेच्छको द।रसयागे शेकरो योगिनां वरः । विषः प्राधनया देवस्तव कन्था प्रहीप्यति ॥ दुहितुस्ते तपस्यान्ते १ तिज्ञानं चकार सः । हेतुद्टयेन योगीन्द्रो विगाहं च कारशेप्यति क्रेषीणां वचने श्रत्वा प्रहस्य च हिमाल्यः । उवाच रकिचिद्धीतश्च परं विनयपृवकम्‌, दिमाकय उवाच- शिवस्य राज्तापरभरीं न हि परणामि कांचन | किंचिदाश्रमषेशवर्यं किंवा स्वजननान्धवम्‌ न कन्यामातनििप्तवागिने दातुमहेति । युय विधातुः पतरःश्च सत्य वदत निश्चितम्‌। नानुङ्पाय पुत्राय पिता कन्यां ददाति चत्‌ | क।माह्धामद्वान्माहाच्छताग्दं नरकं त्रनत्‌ ।ह्‌ दास्य।म्यह कन्णमिच्छया शद्प।।णन । यद्विधान मत्रेद्याम्यम्षयस्ताद्वेधायताम्‌ 1हमाङ्यवचः श्रुत्वा व।सष्टा। वावनन्दनः | वदवदाङ्गविज्ञाता वदाक्तं वकदुमु्यतः ॥ वसिष्ठ उवाच - वचनं त्रिविध शेर छीक्रिके वैदिके तथा | प्रव जानाति शाख्ज्ञा निमेरन्नानचक्षष।| भसत्यमहित पश्चात्ताप्रत श्रतिमुन्ररम्‌ । सुबुद्ध शत्रुवेदति न हितं च कदाचन ॥ जाप।तप्रीतिननक प्रणाम खावहम्‌। द्याल्घभेश्ञीटश्च बोधयत्येव बान्धत्रम्‌ ॥५९॥ श्रतिमात्रात्पुषातुहय प्वेकरारे म॒खाव्हम्‌। सत्यसार्‌ हितकर वचपतं श्रष्ठमीप्ततम्‌॥ एवे च तरिविधं र न॑ तिरान्ञनिषरूपितम्‌ । कथ्यतां तरिषु मध्ये किं वदामि वाक्यमीप्पितम्‌ बाह्यपपद्विहीनश्च शकरखिदशराश्वरः । तच्तवत्तानसमुदरेष सं निभभनेकमानप्तः ॥ ९८ ॥ सापातथमप्प्ितियुच्छीरिव नारिनी । प्रदा नन्दस्वेश्वरस्य स्वात्मा तमस्य का ह! ॥ गृही ददाति स्वपतां राज्यपषपत्िशा छिन । कन्थां विदरेषिणे दत्वा कन्याघाती मवेतित। को वदेच्छकरो दुःखी कुरो यस्य किंकरः । भ्रूमह्कटीटया सृष्टि सष ष्टु क्षम हि यः॥ निगणः परमान्मा च यं दंशः प्रकृतेः परः । सर्वशः स्र च निरटि्ठो रिप्तश्च सवेजन्तुषु स एकः स॒ितहारे स्त सवैः सष्टिकिमिणि । निराकारश्च साकारो विमः ग्वच्छाम य; स्वयम्‌ य इशासखिषिधां मूर्ति वित्त सष्टिकभणि । सृष्टिन्थित्यन्तजननीं बरह्मविप्णुशिगभिवाम्‌ = -न-ष्~ ्वे ~~~ ~ +~ - ~ = १ के. "नाय । २ क. राज्यप्ाः।३ सख. कालाः । ४, निवि" । ५ क, यज्ञेशः ६२९६ द्रेपायनमुनिभणीदं- नक्ष! च ्रहमरोकर्थो विष्णुः क्ीरोदवापत्त्‌ । रिवः कैटाप्तवाकतौ च सवाः ृष्णाविमूतयः शरीङृप्णश्च द्विषामृतो द्विमूनश्च चतुमृनः । चतुभुनश्च वैकुण्ठे गारोके द्विमुनः स्वयम्‌॥ तस्य देवश्य तैऽशाश्च ब्रह्मनिप्ण॒महेश्राः । केचिदैवा; कस्तस्य कटां शश्चेव केचन | छृष्णः प्रयन्युखश्चापि प्रकृतिं तेत्र निमे । निमाय तां च तद्योना वीयोषाने चकार ह ततो डिम्मः समुद्भूतस्तेन्मध्य च महाविर।ट्‌ । मह। विष्णुः प्त विज्ञयो श्रीकृष्णषाडशांशकः नामिषदोद्धवो ब्रह्मा तस्यैव जखशायिनः । माोद्धवस्तस्य सष्टः चकरथन्द्रशेखरः ॥ मह।विष्ण्‌(प्ण)वामपाश्रोत्पमूनो विष्णुरेव च | सर्व प्राकृतिका रैर ब्रह्मविष्णुशिवाद्यः धत्ते चतविधां मृति प्रकृतिः कृष्णप्तमवा | अरोन दटय। सृष्टये कट्या बहुधा तथा ॥ कृष्णवामङ्समृता रघा रासश्वरी स्वयम्‌ । मुखोद्धवा स्वयं वाणीं रागा वेष्ठातृदेवता ॥ वक्षस्थलद्धवा रक्षी: सवेसपतस्वरूपिणी । शिवा तेजःप देवानामाविभोवं चकार प्ता ॥ निहत्य दानवान्त्वान्देतरम्यश्च प्रिये द्दौ । प्राप्य कल्पान्तरे जन्म जठरे दक्षयोषितः ॥ नाम्ना पतती हिव प्राप दन्षस्तस्मे ददो च ताम्‌ । यागेन देहं तत्याज श्रत्वा पता मतेनिन्दनम्‌ पितृणां मानती कन्या मेनके तव गदिनी ¦ छ्छाम तस्या जठरे जन्म प्ता जगद्म्नक्रा ॥ शिवा शिवस्य पत्नीय रेल जन्मनि जन्मनि । कल्पे कल्पे बुद्धिरूपा ज्ञानिनां जननी परा नातिषारा च सवेत्ता सिद्धिदा सिद्धिरूषिणी | अस्या अग्थि चिताभस्म भक्त्या धत्ते शिवः स्वयम्‌ ॥ ७९ ॥ दद्‌।पि स्वेच्छया कन्यां दहि मद्र शिवाय च। भथव। पता स्वयं कान्तस्थानं यास्यति द्रक्ष्यपि प्राक्तनाद्यस्य या कान्ताप्ता ते प्राम्मोति वह्मम्‌। प्रजापतेर्निजन्धं च न कोऽप खण्डिषुं क्षमः विवाहे नोत्प्कः हेमः स्व त्मारामश्च तत्ववित्‌ । तृष्टवुस्त पराः सर्वे तारक्रारू¶ेन पीडिताः दवाना णडन चा ब्रह्मणा प्रयता वमः । कप्य स्वा चत्र ऽश रणदृद्वत्तप्ताः ॥ कृत्वा प्रतिन्ञां यागीन्द्रा रषा द्रुश्चमत्तख्यकेम्‌ । द्‌।ह तस्ते तपःस्थानमाजगम द्विजाग्मकः तामाश्वम्य वरं दत्वा जगाम निजमन्दिरम्‌ | तच्छत्वेवाऽऽययः त्वे मराः दक्राद्यो मदा नारायणश्च मगवान्त्रह्मा धमश्च साप्रतम्‌ । ऋषयो मनुयः स॑ गम्धव। यक्षराक्षपाः ॥ तत्र सव मुद्‌ युक्तः समटखचनकतुभः । प्रह्णापिता वर्य शीध्रमनृणा सा अरन्धन ॥ तव प्रनोधने भ।तिवेधते महती सद । संप्राप्त इमक््यै च सपेकारप्लावहम्‌ ॥८८॥ शिवां शिगय शटेन्द्र स्वच्छया चेन्न दास्यति । मविता वा विवाहश्च मविरेभ्यबठेन च || आगापिप्यति देवो यो नारायणसहा स्वान्‌ । रत्नप्ता(रथ कृत्वा देवानां प्रवरं वरम्‌ ॥ योगीन्द्राणां २० ते ज्ञानिनां = गुरागुस्म्‌ । आदिमध्यान्तरदितमविकारमनं प्रम्‌ ॥ ब्ह्मवैवतेपुराण्‌ । ६२३७ वेरं ददौ रिवाचि पत शिवश्च तपप्तः स्थले | न दीश्वरप्रतिज्ञातं दुम किफरं भवत्‌ ॥ रह्म दिश्तम्नपयन्ते सवै नश्चरमध्थिरम्‌ । अहो प्रतिज्ञा दुद्ध्या ्।धूनामविनाशिनी ॥ एका महेन्द्रः शेखानां पक्नोश्चच्छद छया । पवनो लीख्या मेरोः श्ृद्धमङ्ग चकार ह के व। रेरेषु याद्धारः सरैः पह हिमारय { पर्िप्यन्ति समुद्रेषु पवनेः प्ररिताः क्षणात्‌ एकं यदि रैेन्द्र सकै्तपद्विनरयति । सवान्रक्तति तदच्वा विना च शरणागतम्‌ ॥ हारणागतरक्षाये प्राणाश्च दातुमहंति ' पुत्रदारषनं स्वानिति नीतिविदो विदुः ॥९.५॥ द्रव। विप्राय स्वसुतामनरण्यो नुपेशवरः । बह्मशापाद्वमुक्तश्च ररक्ष सवेसपदम्‌ ।९८॥ तमश्च बोधयामासुर्नीतिशाख्रगरिदो जनाः । ब्रह्मजञापनिमप्रं च ह्मण्यमतिकातरम्‌ ॥ त्वमेवं शकराजेन सुतां दवा शिवाथर च । रक्ष सर्वाननन्धुवगान्वशे कुरु सुरानपि ॥ वपिष्ठस्य वचः श्रत्वा प्रहस्य पवतेश्वरः । पप्रच्छ नृपृत्तान्ते हृद्येन विदूयता ॥१०१॥ हिमाष उबाच- - कश्य वरोद्धवो ब्रह्मन्ननरण्यो नुपेश्वरः। सुतां द्त्वा स॒ च कंथमरक्षत्तवत्तपदम्‌ ॥ १०२॥ बातिष्ठ उाच- मनुवशोद्धगे राजा सोऽनरण्या नृरेशरः । चिरंजीवी घमेशीट। वष्णवो विजितेन्द्रियः ॥ स्वायेमुवा मनुः पतै ब्रह्मपृश्रोऽतिधार्मिकः । राज्यं चकार धर्मेण युगानामेकपष्ठातिम्‌ ॥ ततो जगाम वैकुण्ठे सहितः शतरूपया । सेप्राप्य दास्यं सानिध्यं हरेदसो बमृव ह ॥ मनुबेमृष तत्पश्चत्स्वये स्वागेचषो महान्‌ । स्वारोचिषे गते शे बमूव मनुरु्तमः ॥ उत्तमे निमेते धर्मी तामसो म>रेव च | ततो मनुबमूवान्न रेवता ज्ञानिनां वरः ॥ “| चाप्षुषश्च तते ज्ञेयः श्राद्धदेवश्च समः । सावणिरष्टमो ज्ञेयः श्रीपूयेतनया महान्‌ ॥ नत्रवंशोद्भवो राजा पु राऽऽपीत्सुरथो मुवि । नवमो दक्षपतावर्णिन्रहयतावर्भिको दशः ।.९॥ एकादश मनुश्रष्ठो धमेप्ताव्िस्च्यते । ततश्च रुद्रसावरणिदिष्णुमक्तो जितेन्द्रियः ॥ तपरो देव्ताव्णिरिन्द्रप्ताररणिकस्ततः । इत्येवं काथेता बन्धा मनवश्च चतुर्दश ॥ ११॥ एतेषु समतीतेषु नमृच बरह्मणा दिनम्‌ । इन्दरसावर्णिवृत्तान्ते परव मत्तो नित्तामय ॥१२॥ मनूनां प्रवरो धमी श द्रमक्तो गदाभृतः । चक्रार राज्यं धर्मेण युगानामेकप्तप्रतिम्‌ ॥ राऽयं दत्वा भरनद्र।य नगाम तपते वनम्‌ । सुरेन्द्रस्य सुतः श्रीमाञ्छीनिवुमेदानलः तस्य पुत्रो महाणागी परीषतरुरेव च । तस्य पृत्रोऽति तेजी गोकामुख इति स्मृतः॥ वृद्धश्रवाः सुतस्तस्य तत्पुत्रो मानुरेव च । पुण्डरीकः सुतस्तस्य तत्पुत्रो जिहरस्तथ।॥ ध # अभी ण - १ क, सुत्रन््रा" । > क, सुचन्द्र. । ६३८ देपायनमुनिषणीतं- निह्ृट्स्य सुतः शृङ्गी तत्पत्रो भीम एव च । तत्पुत्रोऽपि यश्चो यशसा च शश्षी नितः तत्की तिं निमेलां सन्तो गायन्ति संततं सुराः | तस्य पृ्रो वरण्यश्च प्रारण्यश्च तन्मतः तत्प्रा छा्मिकेः श्रीमान्धरारण्यश्च एव च | तत्प॑त्रो मङ्गदारण्यस्तपस्वी ज्ञानिनां बरः अपुश्रका नृ१अरष्ठस्तपस्न १कर्‌ गतः । सुचिर च तपस्तप्त्वा वर्‌ छढ्ध्वा महेश्वरात्‌ ॥। सेध्ाप्य वैष्णवे पुत्रमनरण्यं जितिन्द्ियम्‌ । दत्वा तस्मै च राज्यं च जगाम तपसे बनम्‌ खनरण्या नृपश्रष्ठः सदवीपमहोपतिः । चकार यज्ञशतकं गगरुणा च पुरेषप्। ॥२२॥ च्छ मत्वाऽऽह क्रत्वे न लेमे नश्वरं सुधीः । छीलया च जितः शक्रो ख्या च भिता मिः जितःश्च दानवेन्द्रा वै उवरता स्वेन तेजसा । बभूवु. शतपुत्राश्च राज्ञस्तस्य हिमालम ॥ कन्येका सुन्दरी रम्या पद्मा प्रारयाप्तमा । स्रा कन्या यौवनस्पा च बमत पितुमन्द्र चार प्रस्णापयाम।स वराय नुपतीश्वरः । एकदा पिप्पखद्श्च ग>्‌॥ स्वाश्रमनुत्ुकः ॥ तपःस्थाने निजने च गन्धव प्र दद्‌९ ह स्री निमप्नचित्ते च शङ्गाररसप्रागरे॥२५॥ कामादतीव मत्तं च न जानन्तं दविगानिशम्‌ । दृष्टवा तं मुनिशादृलः सकामश्च वमव ह| ततः सुभ्नचित्तः सश्चितयन्दारसंग्रहम्‌ । एकदा पुष्पमद्रायां सात गच्छन्मुनीश्वरः ॥ ददशो द्यां युवती पञ्मामिव मनोरमाम्‌ ; केये कस्यति पप्रच्छ स्ापस्थाज्ञनान्मनिः ॥ नना निवेदनं चक्रुः पृद्माऽनरण्यकन्यक। । मुनिः सत्वा ४भी्टदेवं संपूज्य रात्रिकेधरम्‌ जगाम कामी मिक्षाथमनरण्यस्तमाजिरे । राजा शधं मुनिं दष्ट्वा प्रणनाम मयकुः॥ मधुपक दिकं दत्वा पूजयामास मक्तितः । कामात्सवै गृहीत्वा च ययाचे कन्थकां मुनिः मौनी बमूव नृतिः वि चिक्गिवक्तमक्तमः। मुनि. पुनययावे ते कन्धा देहीति मे नू१॥ सधवा मस्मरत्सवे करिष्यामि क्षणेन च । सर्वे बमूवुरच्छन्ना गणाश्च तेनप्ता मुनेः॥ ररोद्‌ राज। सगणो दृष्टवा वृद्धे जर।तुरम्‌ । महिष्यो रुरुदुः सब हतिकतेग्वमक्षभाः मू) पराप महाराज्ञी कन्या माता हुचाऽऽकुडा । पण्डितो नी तिशखज्ञो बोध शमाम्‌ मूभिपम्‌ महर्ष च नुपसुतान्कन्यकानीतिमृत्तमाम्‌ । अद्य वाऽपि दिनान्ते ब दात्या कन्पका नुप पराय विप्रादन्यरमै कसमै वा दातुमरपि । पत्मन ब्राह्मणादन्यं न पयामि जगत्य | स॒तां दत्वा च मुनय रक्ष सवेप्तपदम्‌ । राजन्कन्परानिर्त्तेन ्सपतपरणरणति॥४०॥ सै रक्षति त्यकत्वा विन। तं शरणागतम्‌ । राजा प्राज्ञवच; श्रत्वा विृप्व च मृहुमृहूः वन्यां साङंकृतां त्वा म॒नीन्द्राय ददौ करि | कानता गृहीत्वा स मुनिमूदितः स्वाखय ययै राजा र्वान्परित्यज्य जगाम तपपे कचा । मदश्च दुहितुः शोकास््राणंस्तत्यान भुन्दरी १४९, ब्र | > $, तपः मप्चित्रध जे । ्रहमवैदपुररणम्‌ । ` ६२९. पुत्रः पौपराश्च मत्याश्च भूछ परापनेपं विना । अनरण्यस्तपस्तप्त। चिन्तयन्यापिकेधरम्‌ गोटीकनाथं तेय गोदधोकं च जगाम ह । नमूव कीर्तिमान्प। जौ उपे्पुत्ो नृपस्य च पु अवत्पालयामाप्त प्रजाः सवां महीतरे ॥ १४९ ॥ इति श्रीनह्य ° मह्‌।° श्रीकृष्णजन्मख ° नारद्ना ° रघाङ्ष्गपत ° एकचत्वारिशोऽध्यापः ॥ ४ १ ॥ [वकण = ह द | [9 त द अथ द्विचत्वारिदोऽध्यायः | वसिष्ठ उवच- अथानरण्यम्य कन्या सिषे मक्तितो मुने । कर्मणा मनप्ता वाचा लक्ष्मीनारायण यथा एकदा स्वणदीं ज्ञातुं गच्छन्तीं सस्मितां सतीम्‌ । ददर पामे षपैश्च मायया नपारह्गकः चारुरत्नरथस्थश्च रतनाटकारमूषितः । नवीनयोवनश्रीमान्कामदेवप्तमप्रभमः ॥ ३॥ दृष्टवा तां सुन्दरीं रम्यामुजाच माथा विमुः | शिजञातुमन्तस्तत्तव च तस्याश्च मुनिशीपितः पपं उवाच- भयि सुन्दर रुकष्मीव रानयोग्ये मनोहरे । अतीव योनस् च कामिनि स्पिरयीवने | नरातुरस्य वृद्धभ्य प्तमीपे त्वं न राजप । चन्द्नागुरुपडिश राजप राजत्क्षप्ति ॥६॥ विप तपभ्म निरतं प्त्यज्ञं मरणेन्मुलम्‌ । विह्‌।य पदय राजन्द्र्‌ रतिशुर्‌ स्मरातुरम्‌ ॥ ्राभरोति सुन्दर एण्यात्प्न्दयं पृवनन्पनः । सफर तद्धवेत्स१ रसिकशिङ्गनेन च ॥ सदलसुन्दरीकान्तं कामशाद्लविशारद्‌म्‌ । गकरं कुरु मां कान्ते परेत्यक्ष्यामि ते अगि निले निजैने रम्ये शेरे शठे नदे नदे | पएप्पोद्याने पु्यते च सुगन्धिपुप्पवाधुना ॥ मखये चन्दन।रण०्५ चारचन्दनवायुना । विहरिष्यामि काम॑न कािन्पा च त्वणा पह ॥ कामञ्वरेण द्याः शान्ति कतुभरं क्षमः। विहरस्व मधा प्ता जन्मे स्कर कुर ॥ हत्यवमुक्तवन्तं तं स्वरयाद्वरुह्य च । गृही तुमुत्पुके ठ्^्ते तमुवाच परतिनता ॥ १६॥ प्रा वाच-- पूर्‌ गच्छ गच्छ दूर ११8 मूमिरधम | मां चेत्परयति कामिन पत्यो मस्म मिष्तति ॥ पिप्पलादं मुनिश्रेष्ठ तपा पृतविग्रहम्‌ । विहाय त्वां भनिप्यामि खीजितं रतिछम्पटम्‌ ॥ लीनितस्मत्रेण समै पुण्यं प्रणदयति । न मूष पातक पागत्यकेनां स्ानितात्वरः -- ~~~ -~---~~-~--~ - ~~~ --- ~~~ -----~---न- ~क न = कक्‌ ~~~ नन्यही १ क. राज्ये ज्ये । | भिमं नः सि ५ ६४० दपायनद्निपणी॑- मां मातर्‌ च खौम।व कृत्वा येन जवीपि च | माविष्यति क्षयस्तेन कारेन मम शापतः ॥ रस्वा ध सतीव नूपमूतिं विहाय च । पूत्वा स्वमूदि देवेशः कम्पमान उवाच ताधू धमं उवाच- मातजीनाहि मां षम षर्म्ञानां गुरोपैरम्‌ । प्रल्लीमातूनुद्धि च कुषेनतं परन्तते. सति ॥ महं तवान्ताविजतादुमागतस्तव संनिधिम्‌ । युष्माकं च मनो जाने तथाऽपि दव॑बोषितः। कृतं प दमनं सावि न सिरुद्ध यथोचितम्‌ । शातितिः समुत्पथस्थानामीश्वरेण विनिमित। धु रवधपै ज्ञाते काढ ऋठ्यितौ क्षमः । व्रिपतारं संविधाद तस्म कृष्णाय ते नमः॥ सह यः क्षमः करे सैहतीरं मधर विभुः । स्टार लीलया सृष्टं तक्म० ॥ २३ ॥ श्तु विषातुं भिति च सुपीति करं क्षमः । सरष्टुं नष्ट तदेव च त° ॥ २४ ॥ शाप प्रदात सर्वाश्च सुखदु.खवरान्शषमः । संपदं विपद्‌ य। हि त° ॥ २५ ॥ ्रङृतिरिमिता येन महाविष्णुश्च निर्मितः । ब्रह्मरिष्णुमहेरादयास्त ॥ २१॥ पेन शृङ्की$प क्षार ठं शीत तं पुरा । दाहीह्ृतो हुताशश्च त° ॥ २७ ॥ भतितेनःपमुत्था१ तेनोरूपाथ मू१य । गुणश्रेष्ठनिगणाय त° ॥ २८ ॥ समस समैनीजाय प्र्वेषामन्तरात्मने । सवेबन्धुश्वरूपाय त° ॥ २९ ॥ त्यक्ता परतसतस्याप्तसयै घम नरदगुरुः ता साध्वी ते च विज्ञय सहसोवाच पवेत १(व[च-- त्वमेव धप सदेवं ताद च प्क्रमणाम्‌ । प्वान्तरेषु सवता वैनः समतक्तवित्‌ ॥ कथे मनो मे ति्ञातु विडम्बयति रिकम्‌ । यर्ते त्वत्त बरहमत्तपर।धे। बभूव मे ॥ त च शपे, मयाऽऽत्तानखा ल मारतकुषा विमो | के म्यवध्या मवेत्तप्य पिन्तयारमति साप्रतम्‌ ॥ ३६ ॥ साकासोऽहौ दिशः पर् यदि नरयन्ति वाथवः। तथाऽपि प्ाध्वीशचपश्तु न नर्यति कदचन त्वै च नष्टो मरति वेससृष्िनाओ भवेत्तदा | इतिकेतन्यताभूढा तषाऽपि त्वं वदाम्यहम्‌ ॥ पत्ये पूणश्चतुप्पदः पौर्मनाल्यां यथा शची | त्रिराजते देवराज स्वैकाटं सिविानिशम्‌ ॥ पा्तयश्च तरेतायां मगवन्मव्िता तव। पादै परै द्वपरे च तृतीयश्च कटी भिमो ॥ क्टिशेमे शेष ॥दस्तवा$ऽच्छन्नो मतरिपपति । पुनः प्ये समागते परिपूर्णो विष्यति | सि सर््थापकस्त्य तदन्ये च कुत्रचित्‌ । यत्र स्थानं तवाऽऽषार) वदामि श्रूयतां पिमो रै , 9 पैष्णवेषु च स्वषु यतिषु ब्रह्मचारिषु । पतिनतापु प्रज्ञेषु बानपरस्षु भिघुष ।। ४०॥ | ह ह -। न 39- ~ -- --भनकक्ः । भप १ क, वाधि । ब्रहमदेवतेपुराणम्‌ | ६४१ शि नपेषु भर्मशीञ्षु स्तु परमा तिषु । द्विनतेविष शूद्रेषु सत्तपर्मस्थितेषु च ॥ ४१॥ एषु त सतत पर्णो धर्मराज विराजे । युगे युगे तवाऽऽधार। यत्र पुण्यतमा जनाः ॥ अश्वत्थवटनिरषु तुरुपीचन्दनेषु च । दीक्तापरी ता शपथगोष्ठगोप्पदमृमिषु ॥ ४२ ॥ देवाहुषु च पुष्पेषु व्िद्यमनोऽपि चछालिषु । द्वार५षु तभु सतां राशद्रुहषु च ॥ वेदवेदाङ्गश्रवणे जरेषु च समसु च | श्रीकृष्णगुणनानाक्तश्चतिग) तस्थर्षु च ॥४९॥ नतपूजातपोन्थाययनज्ञपाक्ष्पस्यटेषु च | गओं गृहेषु मोष्वेष विद्यमान हि परापे ॥४६॥ कृशता ते न भविता धमे तेषु रथच्षु च । एतदन्थपु राता यद्गम्थं च तच्छृणु ॥ + # पृश्चटीषु च स्वसु गृहेषु नरघ।तिनाम्‌ । नरघातिषु नीचेषु मूखषु च खम्पु च ॥ ॐ ® ^< देवतागुरुकिप्ष्टष।स्यानां षनहासिषु । अपत्तरेषु षृठषु चौरेषु रतिमूमिपु ॥ ४९. ॥ व । इ. र दुरोद्रपुरपानकढहानां स्थरेषु च । रा।ठ्ग्रापप्ताधुनयिपुरागरदिते ॥ ९० ॥ द्स्युनेहेषु वारेषु तार्च्छयाप्ु गविषु । अधी जीविमर्पीजी विदेवदप्रामयानजिपु ।५१॥ टेषवाहस्वणैकारजीवहिप्योप्जीविष | मतेनिन्दितन।रष क्लीजः'ष च पृत्‌ च ॥५२॥ दी ५ ५८१ातिप्णुभ.क्तविहीनषु द्विनपु च । स्वाद्गक$न4।विक्रः ५६ स्वनोषिद्धिकप्वथ ॥ एाठमामतुरमन्यमूिककरयिषु भम, । मिज ३तननेषु सत्य ्(१३।प्‌ ॥ ५४ ॥ शरण।गतदीनेषु चाश्रित क।मःरकोावात्तधा छोमान्निय्यापताक्ष्वप्रवादेष । पण्यक्रमे[ +ह्‌,नपु १५य५।व२्‌।प्‌ ॥ स्थातुमेतेषु निन्देषु न।।धकरस्तव प्रमा । मम्‌॥१ केचन प्रस्थ बभू३ च ६० तव | ९७॥ यास्यामि पतितेव गच्छ तात स्वमन्दिरम्‌ । हत्येत्वा दनी ताध्वीमुवाच मिवितन्भनः परप्तत्तवदनः श्रौमानतवि विन्य वचः ॥ ९८ ॥ धमं उव(च- ध>५।ऽति पतिमक्ताऽपति स्स तेऽस्तु च तततम्‌॥ ९९ ॥ वर्‌ गृहाण द्यामि मवदतराणक्रारिणि । युवा मवतु मते। प रतिशरश्च केन्धके ॥ रू¶वान्पुणर्वान्त। 8 ततत लछिरयोवनः । परमेधभ्तयुक्ता त भ३ स्थिरसौन। ॥ चिरजीवी भवतु प्त मकेण्डयात्पर्‌ः पते | कृनेर्‌ाद्धनगांनव रकराधभवानपि ॥१२॥ पिष्णभक्तः शिवतमः भिद्धस्त्‌ कपिद्त्परः । स्वाभित्तमाग्यत्तय॒क्ता भव त्वं जीवन वि गृहा भवन्तु ते साध्वि कुबेरमवनधेशाः । पाता त्व दृशङत्राणां गुणितं चिरनीतिनम्‌ स्वमतुरपिकरानां च भकित्वात्‌ त तयत । हैत्ववमुरकत्ता ततस्य। षनरजश्च पवत ॥ । + की 9 ~ नमकक ० क ~ = 9 ~ - ~~ - ~= ~ ७ -ज्ककण -क -- ----- ~ -~------ ~~~ - १ ख. विवादूषु। २ ख, "दूने ३ क, ग्वान्वाग्मी पे । पु न॒प्वपि | शश्वन्मिय4क्तिशीटेप्‌ तय। सीमापह्‌रिपि ॥ < = ---^ ~ ~क ~ ` न ~~~ जक र । & ) = ६४२. दिपायनमुनिमगीत॑- सा तै प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ । धमेस्तामारिषं युक्त्वा जगाम निनमन्द्रम्‌ पतित्रतां रार प्रतिक्तस्दि पर्तदि । प्ता रेमे स्वाभेना सां यूना रहति संततम्‌ ॥ पश्चाहमृवुः पत्त्र तद्धतुरायिकं। गुणैः । भेद कथिते सवेमितिहापसं पुरातनम्‌ ॥ दत्वा ऽनरण्यः स्वतां ररक्ष सवैक्तपदम्‌ । त्वमेव कन्यकां द््३। सर्वेष।मीश्वराय च ॥ रक्त पवनन्धुवगान।त्मनः सवत्तषदम्‌ । सप्ताहे समतीते च दुमेऽतिश्चमे क्षे ॥ ७० ॥ लयमाप च चञ्मघ्य चन्द्र १्वतनखन्वत्‌ । माद्त्‌ र1हमयुक्तं [3गुदध चन्द्रत।२क ॥ मार्गशीर्षे चन्दरवारे प्वेद्‌ोषविवर्जिते । ५१६द्‌ग्रह्‌रृष्ट ह्यपतदुग्रहविवर्जिते ॥ ७२ ॥ सदपत्यप्रद्‌ऽतीव पतितौ माग्यद्‌।यिनि। भवेषन्वपरद्‌ प्ीष्यप्रये जन्मनि जन्मनि ॥ अत्यनतपरम।पिच्छेदप्द्‌ पिनि परस्परे | कन्यां प्रदाय देवायत्वं करती भव पेत ॥ जगद्म्नां जगतपित्रे मृ कृतिमाश्वरीम्‌ । तनः सपा सर्वेपां देवानां दृकपूनिताम्‌ ॥ सविता पुरा कपे देवानां रक्षणा च | तेजोराशिः पुर बाणां प्रज्वलन्त दिश दृश ॥ सस्या; स्वतजत्ता दृत्याः केचिद्वा पटापिताः। कचिहमूवुः शढेन्द्र मस्भूनाश्च भूते निर प्तशुः केनिन्मृढ। भरा ५8 केचन । केचिद्न्ते तृण कत्वा जगुः शारणमीश्चरीषू केचिन्चिरिपुरल्ञाणि स्तम्भिता अपि केचन | केचिचिर्‌ रणे कृत्वा ययुः र्वगैमनःषयम्‌ निःशत्रवो बभूवु^्ते सुरा अस्याः प्रसादतः । टृप्णाज्ञया प्ता उदपाने दकषङन्णा बभूव हं द्शश्च विरिवद्ेव प्रददे दाक्णणये । द्वेन मततितुभे पहा परतलदि । ८१॥ बभूव कलह; रेट तेन रखे महान्‌ । नह्य} च नमस्कृत्य यन स्छान्िटोचनः ॥ दक्षश्च सगण! र्टः प्रथमा सार्य पद्‌। । कापात्तमृतप्रमासे दसा यन्ञं चकार ह ॥ न दद्‌ यज्ञमा च मात्तसाच्छछ१।०4५ | दद्य तत प्रकृ जनङ़ २्४।चना॥ निभेत्स्यं च बहुतरं हृदथन (गद्यत। । शनज्ञरस्थानात्तमरथाव जगाम मातुरन्तिकम्‌ ॥ मप८५ कथममातत निकःलुक्ञा परालतरा | यज्ञभद्धः द ६१ स्मितुश्च परामञम्‌ ॥ पलायनं च देवानां य्ञस्यानाद्विस धरम्‌ | मुनान।गुत्विजां चेव भततानां तयैव च | जर दकरसन्यानां स्वात्मने गृत्यमव च । शोकात्पमरनं मतुरिरहातस्चेतक्ना ॥ << ॥ निमोण नत्रत्तरसः परनाच4 च जनादुनात्‌ | १।तमद्रातुनः ५त५ व्हा तप्य तत्तमम्‌ अपरं भवेः च पतनकम जगाम सा | स्वमात्रा भगिनीःमश्च प्रतिषिद्ध च दुरसतिता बभुवं।दशन। योगात्सवोप्तातिद्धिवोगिनी । गल सा जाह्नवी) सतवा पिपृज्य सकरम्‌ पत्वा तच्चरणाम्भःजं दे्‌ त्थान प्न्दरी | गन्धमाद्नद्रोमी९५ शरीरं प्रशिविश ह ॥ प्रजहार पर! येन दुत्यानार्खिठ कृटम्‌ ¦ ह'हाकारं वक्रश्च पुराः पथ॑ञतितिस्मिताः॥ श @ ्ह्मेषतेपरगणम्‌ । ६४३ नरः दौकरतेनाश्च दृत्यज्ञे विनय च । प्रामवं च सर्वेषां कृत्वा शोकातुराः पराः ॥ सवर्‌ स्तैव्तान्तं कथयामापुरीश्वरम्‌ । श्रत्वा प्रवृत्ति संहत। सवेरुदरगणेवृतः ॥ ९९॥ मष सेपा१ शोकेन ्ञानानन्दः परात्परः | क्षणेन चेतनां प्राप्य प्मुत्थाव त्रिद्धचनः॥ जगाम स्व्णदीतीरं यत्र देवीक्रलेवरम्‌ ॥ ९७ ॥ इति श्रीनह्म ° मह्‌ ° श्रीकृष्णजन्पख ० नारद्न।० सीदहत्यागो नाम दविचत्वारिन्ञोऽध्यायः ॥ ४२॥ अथ विचत्वारिश्चोऽध्यायः | शिकायकगष्किक -को-नजन क नरचण उवचि- अथ दुग महादेवः सनीमूर्वि मनोहराम्‌। अम्डानपद्मवक्तरां तां रशनां नाहूनवीतदे ॥ दथतीमक्षमाटां च प्रतघ्कराश्चनप्रमाम्‌ । तेजप्ता प्रञटन्त च दुघानां शङ्कताप्तपम्‌ ॥ टष्ट1। सती शरीरं च प्रद्े। विरहाभिना । तत्त्वराशिमूरतिमांश्च मृष प्राप तथाऽपरे च ॥ कटन्ररोकेो बख्वारस्वात्ाराम परान्परम्‌ । न।धत वेद्बीन तं येगीन्द्रणां गुरोगु्म्‌ ॥ कषणेन चेतनां प्राप्य तामुवाच त्रिखोचनः | निर्य वद्नाम्मानं स्थाणुः स्थाणुटिविपर। साश्चनत्रोऽति्दृनश्च दीनानां शरणप्रद्‌ः । दु#नदेन्वापह।री च विढल।प १२ वचः ॥९॥ ९कर उवाच-- उत्तिष्ठात्तिष्ठ सुमणे सति प्राणेश्वर प्रिये । शकर) ऽहं तव स्वामी परय मां निकटागतम्‌ शिव शिवपदं वेप्पद्रूपे च सिद्धिदम्‌ । स्वात्मान च सर्वेशं शवतुल्य त्ववा विना ॥ शक्ताऽहं च त्वया सार्पं सवेशक्ति्वरूपय। । शक्तिहीनः रवपमो निशयेष्टः सर्वम ॥ यश्च शक्तिन जानाते ज्ञानहीनश्च निन्रति। त त्यक्तुमुचितं विज्ञे कथ मां त्यजति प्रिये र्वै ब्रह्मा स्वयं विष्णुः सध्यभूता वथ तव । सस्ते सकटाक्षं च वद्‌ करंचित्मुधपमम्‌ मधुरामाप्दश्या च मां दग्ध पचनं कुरु । मां दृष्टवा दूरतः .शीपघ्र जनि वदाति प्सिितम्‌ कथमद्यापि रष्टेव वि्पन्तं न माष । ्णािके समुत्तिष्ठ सदन्त मां न परयपि ॥ पारेत्यञ्य च नः प्राणान्गन्तुं नाहेति सन्दर । जादेम्ने सपृत्ति्ठ प्रणाषारे परात्परे ॥ पतित्रते समुत्तिष्ठ कथ मां नाद्य सेवते । कथं करोषि विज्ञाय जतमङ्गं श्चतिपम्‌ः ॥ इत्युक्त्वा सतदेह च प्रिश्ाया विरहातुरः ' नेषायोरति .सश्छिऽ१ चुचम्न च पुनः पुनः अधरे चाधः दसा वक्षो वक्षति शकरः । पनः पुनः समाण्छिष्य पुनमृखीवाप सः ॥ पुनः स चेतनां प्राप्य केगादुत्णय रोकतः । दुद्राव च यथोन्मत्तो ज्ञानिनां च गुरोगृरुः ६५४ द्रेपायनमुनिषणीद- सप्तद्वीप सप्तसिन्धु टाकाटोकं च काश्चन्‌ ¦ नघ्रःम्‌ भान्तवस्ज्ञानी सतीं कृत्व स्ववक्प्ति शतक्नगिरेः पार्थ जम्बुद्रीपे च भारते । सुनिभनेऽक्षयवटे गङ्गातीरे सरित्तटे ।,२०॥ रुरो देः स्वयं कृत्वा सति स्ाध्वीत्युदीये च । त्रिनेत्रने्र्नारण सेनमव सरावरम्‌ ॥ त्त्र च प्रा नाम मुनीनां तपप्नः स्थलम्‌ य।जनद्वयविस्तीणं पृण्यतीयै मनोहरम्‌ ॥ यत्र स्नात्वा पुनजन्म नराणां न मवेद्धिरे । शतजन्मकृतं पापं स्नानमात्रेण नदयति ॥ त्यकत्वा तां मानवीं मृति नरा यानित हरेः पदम्‌| तत्न स रोदन त्यक्त्वा पृनबभ्राम मेदिनीम्‌ पणमल्दे महायोगी विरहातुरमानपसः सतीगलितप्रत्यद्धेरङ्गश्च पवतेश्वर ॥ २५ ॥ नमवे सिद्धपीठानां समूहो वाज्छितप्रद्‌ः । शेषङ्ानां महादेवः संस्कारं वे विधाय च ॥ म्थिमाटां विनिमाय चकर कण्ठभूषणम्‌ । नित्य तद्धस्म भक्त्या च चकार गात्रेपनम्‌ सति प्राणेश्वरीत्युक्त्वा पुनमृदीमवाप सः । विपतस्मार नद्य परमात्मानमात्मपत॑मवः ॥ स्वात्माराम! पणेकामे। निश्चेष्टो विरहज्वरात्‌ । ते शयानं गिरिवरस्याम्याशचे वटमूटके ॥ ष्टा देवाः समाजम्मुिरिमताः शिवपत॑निधिम्‌ । नारायणश्च मगवारनीश्वर; सह पादैः ॥ रः्नयानेनाऽऽजगम पञ्माचितपदाम्बुनः | रत्नालकारशाम।दचः पीतवापताश्चतुभजः ॥ ईषद्धास्यपरसक्नास्यो वनमाटातिमृषितः । ब्रह्मा शेषश्च धमेश्च सुराः सर्वै महषयः ॥ समृ पुरशसदापि दक्मीकन्तं प्रणम्य ते। श्रीहरिः शकरमहो कृत्वा वक्षति मूर्छितम्‌ ॥ रुदन्त बोघयामाप्त ज्ञानीशा ज्ञानिनां गरुम्‌ ॥ ३२ ॥ श्री मगवानुबाच-- स्वात्माराम निनोघेदं मदीय वचने शृणु । हितमध्यात्मप्तारं च दुःखशोकनिङृन्तनम्‌ ॥ सवीध्यात्मविद्यामानर्बजि ज्ञाननिधिं विपिम्‌। तथाऽपि बोधयामि स्वां सवन्ञ वेधनं विधिम्‌ बधं बोषयितु शक्तोऽबुधोऽपि प्राण सकट । व्यवहारोऽस्ति टोकेषु सवेः प्वेपरस्परम्‌।॥ मायाश्चिता गुणाः स्वे हेतवः सुखदुःखयोः । वष्णुमाण बटवती गुणयुक्त प्रबाधते ॥ दुःखे शोकं भय शमो दुर्दिने भवतीश्वर । तत्रा तीति कुतस्तानि सुदिने च समागते ॥ हष रेशववदर्षश्च धततं तच वरभते । सवण्येतानि गण्यन्ते स्वप्नानीव विपश्चितः ॥ ज्ञाने म महादेव ज्ञानबीज सनातन । चतनां कुर मद्र ते सतीं प्राप्स्यति निश्चितम्‌ ॥ न तोयं शीतता नित्य नर्भि भृश्चति दाहिका । तजः सूयं महीं गन्धो तथा त्वां च सती शिव हैडेत्येवे समाकण्ये हारं किंचिदुवाच ह । नेत्र्युन्मीढने कृत्वा त्रिनेत्रः श्रृयत।मिति त्रिनेत्र उवराच-- करत्वं तेनःरवरूपोऽपि क हमे तव संनिधौ ' किन्नाम मवरश्चेषां कानि नामानि का प्तती ॥ ्रह्मवैषरतपुराणय्‌ । ६४४ कऽ को मे मवान््ृत किंकराः कृत जगताः | क यास्यति क स्यामे क गच्छत इमे बद्‌ हरिरित्येवम।कण्वं रुरोद सगणो गिरे ।नेत्रनीरोज्ञनेत्र तं र्दन्तं पतिषेच सः ॥४६१।। हरित्िने्रयरनेत्रनीरपातेन त्न वे । बभुव सरतां शरेष्ठ तायै मुवनपावनम्‌ ॥ ४७ ॥ भारतेऽप्तगिरे; प्श्वात्तत्राक्षयवटान्तिङे । स्थङ बमुव तपतां मुक्तिनीन तपस्विनम्‌ ॥ अथोवाप पुनः शौघ्रमाध्यात्मं च हरं हरिः । शृण्वतां पवेदेवानां मुनीनामृष्वैरेतपतम्‌॥ श्रीमगवाचुगच-- श्रृणु शकर वक्ष्यामि ज्ञानानन्द सनातन ॥ ४९ ॥ जानं ज्ञाननिधे शोकादिस्मृतोऽसि परात्पर । सुदिने दुर्दिनं शश्वद्धवत्येव मवे मव |५०॥ सर्वेषं प्रकृतान। च ते बाजे सुखदुःखयोः! सुख!द्धवति हर्षश्च दपः शोयै प्रमत्ता ॥ राग रेश्वयैकामश्च विद्वेषश्च निरन्तरम्‌ । दुःखाच्छाकात्समुदेगाद्धं निलयं प्रवतेते ॥९२॥ हतान्येतानि सर्वा9ि हते बजि महेश्वर | सदिं दुर्दिनं चेव सर्व कर्मोद्धवे म॑व ॥ ९६ ॥ तत्कमे तपतां प्ाध्ये कर्मणां च ह्ुमाशुमम्‌ । तपः स्वमःवसाध्य च स्वमावोऽभ्यासततो मतेत्‌ सेसग॑साभ्योऽम्यास्श्च संहर्मैः पुण्यतो मवेत्‌ । पुण्यर्बाज मनश्चैव पापनीजं च चश्चलम्‌ | मन. शमो ममांश सर्वेनदियपुरः सरम्‌ ¦ सर्वषां जनक) ऽहं च चित्ते ब्रहम पतिस्त्ववम्‌ रह्मकं मूरतिभेद्स्तु गुणमेदेन सततम्‌ । तद्ह्म विविधे वस्तु सगुणं निगुण शिब ॥ ९७ ॥ मायाश्रिहो यः सगुणो मायातीतश्च निगणः । स्वेच्छामयश्च मगवानिच्छया विकरोति च इच्छाशक्ति प्रकृतिर्नित्या सकस: सदा । केचिदेकं वदृनत्येव ब्रह्मडयोतिः सनातनम्‌ केचिद्वदन्ति द्विविधं ब्रह्म प्रकृतिपूवेकम्‌ । शृणु ये च वदन्त्येके मायापुरुषयोः परम्‌ ॥ तस्माद्भवति तौ द्रौ च तद्रह्म सकारणम्‌ | अथ वेकं परं ब्रह्म दिविध भवतीच्छण ॥ इच्छाशक्तेशच प्रकृ तः सवशक्तिप्रसूः सद्‌ | तत्राऽऽसक्तश्च सगुणः शरीरी प्राकृतस्तथा ॥ निगणस्तत्र निषटिष्ठोश्ारीरी च निरङ्कुशः । सवोत्मा मगवाज्गित्यः सवाधारः सनातनः सरवश्वरः सवैसाक्षी स्वेत्रास्ति फलप्रदः | शरीरं द्विविधं शमो नित्यं प्रकृतमेव च ॥ नित्य विन।शरहितं नश्वरं भाङ्कतं सदा । अहं त्व चापि मगवान्न।ऽऽवयोर्नित्यविग्रहः ॥ आवयोरशमृता ये प्राकृता नष्टविग्रहाः । रुदरादयस्त्वदेश्ाश्च मदश्चा विष्णुरूपिणः ॥ ममाप्येवं द्विषा रूपं द्विमुजं च चतुर्मुनम्‌ । चतुर्मुनाऽहं वेकुण्ठे पञ्चय पादैः सह ॥ गोोके द्विभुजोऽहं च गोपीभिः सह राया । द्विविधे ये वदन्त्येवं दवो प्रषानौ ठु तन्मते ॥ १क, भवे।२३ क्‌ शिषम्‌। ६४६ *तायनपनिपणीतंन्‌ पुरुषश्च पदा नित्यो नित्या प्रृतिरश्वरी ¦ सद्‌ा तै द्वौ च ष्टौ सवषां पितसे रि सशरीरी नि.शरीरो स्वेच्छया प्वरूपिणो । प्राधान्य च यभा. पूतः प्रकृतेश्च सदा. तभा सतीमिच्छसि चेच्छम) प्रकृतेः स्तवनं कुरु । यत्स्तो च त्वया दत्तं पुरा दुवसे प्रदा तदिग्ये कण्वराशतोक्तं भज तेन जगत्पसृम्‌ , शोकेनाशो मवतु ते शिवे शिव -ममाऽऽरिषा दरं व््िवहेतुश्च यातु ज्ञीविरहञवरः | इत्येवमुकवा लकष्मीशो विररा गिरीशरम्‌ ॥ स्तवनं कतुम।रेम ५कृतेश्च महेश्वरः । जात्वा नत्वा च श्रीकृष्णं ब्रह्माण मांक्तपयुतः ॥ पुटजूनलियुत। मत्वा पुटक श्ितविग्रहः ॥ ७६ ॥ महेश्वर उवाच-ओं नमः प्रकृत्ये । मनः | नदि ब्रह्मस्वरूपे त्वं मां प्रसीद सनातनि । परमात्मस्वरूपे च परमानन्दहिणि 1 भद्रे पद्मे दुगे दुगनरे दुर्मनाशिनि । पोतस्ठद्ये जीं त्वं मां प्रतीद्‌ मवरणेवे ॥७९॥ सवेस्वष्टपे सरवैरि सर्वबीजस्वरू१िणि । सवाषारे पवैविये मां प्रप्ीद्‌ जयप्रदे ॥ ७१ ॥ स्वेमङ्गटरूपे च व॑मह्नल्दायिनि । समस्तमङ्गखाधारे प्रघीद सवमङ्गरे ॥ ७७ ॥ निद्रे तन्द्र क्षमे शद्धे तुष्िपुष्टस्वरूपिणे । रजे मेवे बुद्धिरूपे प्रसद्‌ मक्तवत्तटे ॥ वेदुस्वरूपे वेदानां कारणे वेददायिनि । सवैवेद्‌।ज्गखूपे च वेदमातः प्रसीद मे ॥ ७९ ॥ द्ये जये महामाये प्रसद्‌ जगदम्बिके । क्षान्त शान्ते च पवान्ते क्षात्पिपास्ास्वहूपिणि ॥ ढक्ष्मिनरायणक्रोडे च्वि भारति । मम क्रोडे प्रहामाये विष्णुमाये प्रप्रीदम ॥ कखाकाष्ठास्वदूपे च दिवारा तरिस्वरूपिणि । परिणामप्रदे देवि प्रपीद्‌ दीनवन्रे ॥८२॥ का,णे सवक्ा्तःनां कृष्णस्योरपि राधिके । कृष्णप्राणाधिके मंदे प्रपद्‌ हृप्णपृिते ॥ य॑दाःश्वहूप यापा कारणे च यशःप्रदे । सवेदेवीश्वदूपे च नारीरूपविधायेनि ॥८४॥ समस्तकामिनीरूपे -कठरोन भपतीद मे । सवप्तपत्स्वरू१े च सवसपस्परदे शमे ॥८५॥ प्रसीद परमानन्दे कारणे सवतम्दाम्‌ । यश्चस्िनां पृनिते च प्रप्ीद्‌ यशसां निषे॥ आधारे वनगतां रत्नधारे वरसषरे । चराचरस्वरूपे च प्रसीद मम म।-विरम्‌।॥ ८५७ यगस्वष्प यार्गास यागद्‌ यागकारण । योगाधिष्ठातरि देवी प्रप्ीद्‌ पिद्धयोमिने ॥ सवेक्तिदधिस्वरूपे च पवेतिद्धिपरदायिति । कारणे पर्विद्धौनां सिद्धाः प्रसीदमे ॥ 2"ख्यान सवेशाज्ञणां मतभेदे महेश।९ । ज्ञाने यदुक्तं तत्स क्षमभ्व परोधारे ॥ केविद्धदन्ति परतः प्रात्रास्य पुर्ष्य च । केचिक्तत्र मत्ैषेव्यारूयमेदं विदुबरैषाः॥ महाधिप्णोनिदेरो ध्यित ते कमरेद्धवम्‌ । मुरैटमै महादैत्यौ दीया इन्ुपु्यतौ जिम ५० ह नना > --> - ----- 9 ~~~ १क. राद" ।२ $, “ने दधाने यदृक्त तश्र । रह्मैव पुराणम्‌ । ६४७ २६१ स्तवि प्रकुवन। बरह्माण रक्षितुं पृरा । बोधथमाप गोकिन्रं॑विनाश्देतवे तयः नाराथणस्तववीा शक्त्या जघान तै महासुरौ ¦ पवेशवरस्त्वया सामनी याऽ त्वधा विना पुरा त्रिपुरतेमामे गगन।त्पततिते मयि । त्वेया च शिष्णुना पधं रक्षिताऽहं सुरशरि ॥ अधुना रस्त मामा प्रदग्धं विरहाश्चिना । स्वात्मदशचेनपैण्येन क्रीणीहि परमेश्वारे ॥ इर्युत्व। विरतः शोमुदेद्शे गगन्थिताम्‌ । रत्नत्ताररयस्थां ता देगी शतमुनां मुरा ॥ तप्तकाश्चनवणोमां रत्नामरणमभूपिगम्‌ । इषद्धास्यप्रपन्नास्थां जगतां मातरं पतीद्‌ ॥ ट्य तां विरहाप्रक्तः पनस्ृष्टावर सत्वरम्‌ । दुःखं निवेदयामात भ्ररदचिरहीद्धवम्‌ ॥ दशेधामाप्तास्थिमालं स्वाङ्गस्थ भर्ममूषणम्‌ । कृत्वा बहुषारहारं तोषयामाप सुन्दर्खम्‌ नारायणश्च ब्रह्मा च घमः हेषः पुरषे4ः | सवं रकेश्वरीत्युक्तवा वृष्टवुम्ते प्तनातनीम्‌ नमृव पारतुष्टा प्ता तेषं स्तोत्रेण तत्क्षणम्‌ । उवाच कृपवा रमु भाणे भागवह्वमा पङ़ातेङ्वाच- स्थिर) भव महारव मम्‌ प्राणाधिकं प्रभो । मवाना-म, च कोगी शः स्वामी जन्मनि जन्मनि महं &दटेन्द्रकामिन्यां छन्धय। जन्म महेश्वर । तव पर्न मयेप्गमि मुञ्च ८१ विरहञउरम्‌ त्युक्त्वा कशिवमाश्चात्य चान्तवानं चकर ता । पुग जममुम्तमाश्चाप्व ल्जानस्रातमकषरम्‌ हषोन्तर।त्मा गिरिशः कलप तु जगाम ह । ननते सगणम्तूः। प्त्यञ्थ विरहेञ्वरम्‌ ` १६ रिवकृत स्तात प्रकृत्या यः पठेन्नर; | न भवेत्कामिनाभदस्तप्य जन्मनि जन्भनिं इह छोके सुख मुक्त्वा प याति शिवमन्दिरम्‌ । घमोकाममोसांश्च कमते नअ सशयः॥ इति श्रनह्य° महाण श्रीकरष्णजन्मल्त० न।र्‌दना ० राकरशोका- पनोईनं नम जिचत्वरिरोऽध्यावः ॥ ४२॥ अनिका कोन अकोः कानि 1 था 8 अथ चतुश्वत्वारेशाङध्यायः । भीष्ण उवाच- वातिष्ठप्य वच; श्रुत्वा सगणोऽपि दिना खयः | रिते मायया ताप नह्‌।प् पावेती स्वयम्‌ भरन्ती च तां भेनां नोषयामात्त कातरा । निगहारां च एदती नहो शेकमुदा चता भरुन्धत भोनपितमा बुमुने भोगमुत्तमम्‌ । स प्रहष्टमनप। मङ्गं च चकर ह्‌ ॥६॥ पलः समृतसमारो बमिष्ठस्याऽञन्तया मिय। पत्र प्रह्यापयामात नानास्यानं त्वरान्वितः । , , "न णी 2 1 7 1 ~= == क ~ ~ ~ १ घ, "पुण्यं" । (1१8 क त | ~ > "~ ~ कनककणनममकवुहि ६४८ पयनदनिमणीरं - ततः प्रस्यापयामाप्त शिव मङ्करपत्निकाम्‌ | नानाप्रकारद्रस्याणि ब्यानि च चकार ह्‌। तन्दुखानां च शेखान पृथुकानां च सुन्दरि । तेानां च धृतानां च दृ्नां वापीश्चकारह गुडानामाप्तवानां च क्षीराणां च तथेव च । अधे हेयद्गवीनानां छ्वणानां परं पद्‌ ॥ ठड्डकानां शर्कराणां सस्तिकानां तथैव च । यकचृणीदिपि्टानां घृतपकानि तानि च नानाप्रकारवल्ञाणि वहनिशेचानि यानि च । महारत्नप्रवाानि सुवणेरजतगानि च ॥ द्रव्याण्येतानि रैडेन्द्रः कृत्वा तु विषिपूैकम्‌ । मङ्गं कदुमारेमे तत्रैष मङ्गरे दिनि ॥ पस्क।रं कारणमासुः पावती पवंतन्ञियः । स।पयेता वच्युगं षारयामासुराह् ताः॥ ` कारयित्वा सुवेषां च रत्नमूषणमूषिताम्‌ | १५ धारयामासुदृओक्षतसमनिितम्‌ ॥ १२॥ ददु शवारुक्तकं चार प।दाङ्खखिषु १।दे/; । गण्डे पत्वं रम्यां नेत्रे कजलमुज्ञदम्‌ वनरं कारयामासुमारुतीमास्यवेष्टिताम्‌ । पटटपूत्रमिनद्धां त वाभवकत्रां मनोहर।म्‌ ॥ एतसिन्न्तरे राषे समानग्भुः पुरेधराः । नीत्वा तिने तेतरैव रत्नयानस्थभीश्वरम्‌ ॥ शैलः समतत्तमारान्समाषपिदुभाश्वरान्‌ । सखान्प्ह्थापयाम।स ब्राह्मणानपि पूनेत।न्‌। प्राङ्गणं कारयाम।स रम्मास्तम्भेः पमनितम्‌ । पदटसूत्रघनिबद्धर6।रपद्वान्विः॥ १ ७॥ फटपलवसयक्तेः कररौजेटतियुतेः । चन्दनागुर्कस्त्रीपुचासकुप्रमान्ि; ॥ १८ ॥ मारुत मास्यत्तयुक्ते, पयुक्तं सुमनोहरम्‌ । दकेधरानुर दृष्ट प्रणनाम हिमार4; ॥ रप्नपिहापने दातु प्ररय।मास किंङरान्‌ । नारायणो हि मगव।नुवाप्न पादैः सह ॥ विनतानन्दनाततणमवरहय चतुमुनः । चतुभूनेः पदेश्च रत्नमूषणमभितः ॥ २१ ॥ रत्नमुष्टिनिब द पवितः श्वेतचामरेः । ऋपिशरष्ठेः सुरश्रे; स्तूथमानश्च तत्तदि ॥ छषद्धालप्रसन्न(र५ मक्त नुग्रहक।रकः । उव।सत च तदुम्यारो ब्रह्मा देवगभेः पह ॥ रष मुनयनरेव पमृपुमेज्गले स्ये । एत्मिननन्तरे श मुरवरद्य रथादहो ॥ २४ ॥ एतनापने पमु ति्न्दद्श ११ताक्यम्‌ । समाजममुः रिव द्रष्टु रेन्द्रनगरल्ञिवः \॥२९॥ द्धा बाला युवत्यश्च वन्ञ।मरणम्‌।१त।; । काधित्कञ्जल्हुस्ताश्च वख्रदहस्ताश्च काश्चन कशित्तिन्दुरदस्तश्च काश्चित्कङ्कतिकाकराः। वेषा वमूषिताः काचित्काश्चिनेवाधेमूषिताः काश्चिजिसूषिताः काश्चित्सवामरणमूषिताः । सवो आयत संतध्युः पस्िताः पवता नमिकन्या देवकन्या नागकन्या मनोहराः । गन्धवसेख्कन्याश्च राजकन्षा; समाग शः सव। अप्र रिभ्या रम्भा; समुषलिताः | मेना कन्यागगैः सच दृद सकर वरम्‌ चारुचम्पकवण। ममेश्वर त्रिछोचनम्‌ । ईप दवास्यप्रसत्न। स्यं रत्नामरणमूषितम्‌ ॥२१॥ १, सुने। ब्हमैवतेपुराणम्‌ | ६४९ चन्दनागुरुकस्तुरीचास्कुङ्कुमभूषितम्‌ । माठतीमार्यसंयुक्तं सद्र्नमुकूयोञ्ञवदम्‌ ॥ ५2 ॐ कि के, शे वहि शोवेनातुरेन चातिपूक्षमेण चारुणा । अमूस्यवल्नयुग्नेन विचित्रेणातिभूषितम्‌ ॥२३॥ रर्नदपेणहस्तं च कञ्जरोज्ञछ्टोचनम्‌ । वैया प्रमयाऽऽच्छन्नमतीव सुमनोहरम्‌ ॥ अतीव तरुणं रम्थभूषिताङ्ेश्च मूषितम्‌ । निभतं रूपमतुडं परं नारायणाज्ञया ॥३५॥ योगस्वरूपं योगेश योर्गान्द्ाणां गुरोगुरुम्‌ । स्वेच्छामय गुणातीतं ब्रह्मज्योतिः सनातनम्‌ गुणमेदाद्रूपमेरं धत्तेऽनन्तमरूषकम्‌ । तारणं तं मवस्थानां स्ष्टस्थित्यन्तकारणम्‌ ॥ सवौ वारं सवेनीन सर्वके सवेनीवनम्‌ । सा्षिख्पं निरीह च परमानन्दमक्षरम्‌ ॥६८॥ जायन्तमध्यरहितं स्वी सवैरूपक्रम्‌ । दृष्टा जामातरं मेना जहौ शोकं मुदाऽगविता ॥ ्रशश्े्ुयुवत्यश्च धन्या घन्था सतीति ताः । दुगा भाग्यवतीत्येवमूचुः काश्चन कनकाः कामेन काथित्कापिनये मौनीमृताश्च स्तम्मिताः | न दृष्टो वर्‌ इत्थवम्मामिज्ञांनगोचरे काश्चिन्निमेषरहिता मूषछीमापुश्च काश्चन । निनिन्दुः स्वपतिं का्चितस्वेच्छा चक्रुश्च काश्चन क।िद्धावेन रर्दुः पुखकाश्चितविग्रह्‌।ः । जगुगेन्धवपतयों ननुतुश्चाप््रोगणाः ॥४३॥ षठ शकरख्पं च प्रहृष्टाः सवेदेवताः | नानप्रकारवाद्यानिं चारूणि मधुराणे च॥४४॥ वादका व(द्यामाघ्ुनौनाशचिस्पेन तत्र प । एतस्मिनन्तरे दुग शखान्तःपुरचारिक ॥ नदिश्यक।र पद्रत्नापतनस्यां वल्ञवेष्टिताम्‌ । कस्तूरी निन्दुभिः सान्दरसिन्दुरानिन्दुमूषिताम्‌ | धारुचन्दनचन्द्राभां नख्रमारस्यरोऽ्ज्वखाम्‌ । रलेन्दरसारहारेण वक्षःस्यखविभूषिताम्‌ ॥ त्रिनत्रदत्तेत्रां तामन्यवारितिङोचनाम्‌ । अतीपद्ध।स्ययुक्तास्यां सकयक्षां मनोहराम्‌ ॥ रत्नकेयुरवरषरत्नकङ्कणमण्डताम्‌ । रत्नपाशकप्क्ता कणन्मज्ञ।ररज्ञताम्‌ ॥४९॥ अमृस्यातुल्यचित्राढचवल्ञयुमपुसोभिताम्‌ । सद्रत्नकुण्डडाम्यां च चारुगण्डस्थरोञञष- ८।१्‌ ।॥ ५० ॥ पणिस्तारपम।मृष्टद्न्तराजिविराजिताम्‌ । रत्नदपणहस्तां च क्रौडाप्डं विचृगर्ताष्‌ ॥ चन्द्नागुरुकस्तूरीकुङ्कुनेनाङ्गचा ताम्‌ । मुप्ता ददः स१ नगदाद्यां जगल्प्रपूम्‌ ॥ त्रिनेत्रो नेत्रकोभेन तां ददश मुशाऽचितः । सवी सत्याङृतिं दृष्ट विनहः पिरहञ्यरम्‌, शिवः प विसस्मार दु गापन्यस्तमानप्तः । पुलकान्चितसवाज्ञ इषीश्रयक्तशेचनः ॥ एतस्मिन्नन्तरे शेः प्रहृष्टः प्तपुरोहितः। ते वरं वरयामाप्त वद्धचन्द्‌नम्‌१०; ॥९५॥ भक्त्या पा्यादिभिषादयैरव्यगन्धमनोहरे; । ततः शीघं वेदमन्त्रैः सभदानं चक।र्‌ ताम्‌ १ ख, रत्नवेदिश्ा । ९९ ६५० दिपायनमुनिमणीत- चीत॒कानि ददौ तस्भे रत्नानि विविधानि च | चारुरत्नविकार।णि पात्राणि सुन्दराणि च गवां लक्षं गजन्द्राणां सहस्लाणि च राथिके । रत्नकम्नल्युक्तानि साङ्क९।नि मुदाऽचितः तरिशलक्षं हयानां च सजितानामक।तरः । दापीनाभनुरक्तानां खक्ष सद्रत्नमूषितम्‌ ॥ धातं द्विजबटूनां च पवेतीधरातृतुस्यकम्‌ । रथानां च शातं रम्पं रलेन्द्रपारनिर्मितम्‌ ॥ पावेत। वरतुप्हितां स्वस्तीत्युच्चायं शकरः । नम्र हाऽऽनन्द्मनप्ता यत्न च्छैढतमर्पिताम्‌ हिमाख्यः सुतां दसरा परिद्‌।र चकार तम्‌ । माध्यदिनोक्तस्तोत्रेण तुष्टाव सुपुटाज्ञडिः ॥ दहिमाङय उवाच- रद्‌ दक्षयनज्ञन्न नरकाणवतारक । सवौत्मद्प सवेश परम।नन्दक्व्र ॥ १६३ ॥ गुणाणव गुणातीत गुणयुक्त गुणेश्वर । गुणबीज महामाग प्रसद्‌ गुणिनां वर ॥ १४ ॥ योगाधार्‌ योगर्प यीगनज्ञ योगकारण । योगीश योगिनां बीज प्रसीद योगिनां गरो॥ प्रख्य प्रखयाधक मवप्र्यकारण । प्रख्यान्ते सृष्टिनीन प्रसद्‌ परिपार्क ॥ ११ ॥ संहारकाले धरे च पष्टिसहारकारण । दुनिवायं दुरराध्य चाऽऽशुतेष प्रसीद मे ॥ काटस्वङ्प कारश्च काट च फल्दायक | कार्नीभेक कालन्न प्रप्रीद्‌ कालपाच् ॥ शिवस्वङ्प ।शेवद्‌ हिवनीज शिवाश्रय | शिवमूत शिवप्राण प्रघतीद्‌ परमा्नय ॥१९॥ इत्येवं स्तवनं करत्वा विरराम हिमाठ्यः | प्ररारपुः सुराः स्वे मनयश्च गिरीश्वरम्‌ ॥ हिमाच्यज्तं स्तोत्र सयते। यः पठेन्नरः । प्रददाति सि वस्ते वज्छितं राभिक रुषम्‌ ॥ इति श्रीनरह्म ° महा ° भ्रीकृष्णजन्मख० नारद्ना ° पावैतीसपरदाने चतुश्चत्व।रेश्ोऽध्यायः ॥ ४४ ॥ सथ पश्चचत्वाररिंशोऽध्यायः | यजय भ्रीृष्णं उवाच-- जथ वेद्विघानेन संस्थाप्य वहूनिमश्धिरः । यज्ञं चक।र तत्रैव वामे संस्थाप्य पर्वर्तम्‌॥ निवृत्ते विषिवचयज्ञे करिभ्यो दक्षिणां द्दो । शिवः शतपुवणानि वृन्दावनविनोदिनि ॥ अथ प्रदौपमानीय ैखेन्द्रनगरच्नियः । निवेत्ये मङ्गलं केमे गृहं संप्राप्य द्म्पती॥६॥ कत्वा जयध्वनि प्रीत्या शुभनिमेज्छनादिकम्‌ । सस्मिता: सकराक्षाश्च पुटकाश्चितविग्रहाः वासगेहं तेभविरय ददशः कामिर्नीगणाः । शकर ₹प्वेषाद्ये रत्नमृषणम्‌षितम्‌ ॥९॥ १ ख, गणे | ब्हववपेपुराणू । ६५१ चन्द्नागसकर्तूरीकुङ्माश्चितविग्रहम्‌ । ईषद्धाश्यप्रतन्नास्यं सकट मनोहरम्‌ ॥ १ ॥ जपृवेसृकष्मवेषाढचं सिन्दुरनिन्दुभूषितम्‌ । चारुचम्पकेवणामं सवावयवध्ुन्द्रम्‌ ॥ ७ ॥ नवीनयोवनस्थ च मुनीन्द्रचित्तमोहनम्‌ । सरस्वतीं च ठक्ष्मीं च सावित्रीं नाहनवी रतिम्‌ भदितिं च शचीं चेव ठोपामुद्रामरुन्धतीम्‌ । अह्यां तुकपतीं स्वाहां रेदिणीं च वसुधराम्‌ शतरूपां च संन्ञां च सतीज्नीणां च षोडद्ा । देवकन्या नागकन्या मुनिकन्या मनोहराः॥ या या; स्थितास्तत्र तासं संख्यां कत च कः क्षमः। त।भी रत्नासतने दत्ते तत्नोवाप्त शिवो मुदा तपुचूः कमशो दृष्या मधुराक्ति सुधामिव ॥ ११ ॥ सरस्वस्त्य॒वाच-- प्राप्ठा सती महादेवाधुना प्राणाधिका मुदा । दृष्ट्वा प्रियास्य चन्द्राम सताप त्यज कामुक कालं गमय काटेशा सद्‌ सच्छेषप्वेकम्‌ । विन्छेपस्ते न मविता वेका ममाऽऽशिषा क्ष्म रवाच- टज विहाय देवेश सतीं कृत्वा स्ववक्षपति । तिष्ठ सप्रति का छ्जना प्राणा यान्ति यया विना साविच्युवाच--~ भोजयित्वा सतीं शंभो शध भोजय मा लिद्‌ः | तद्‌।चम्य प्कपृरं ताम्बूढं देहि मक्तितः जाह्वव्युवाच-- प्वणंकङ्कतिकां धत्वा केशान्माजय योषितः। कामिन्या; स्वामिपीमाग्यं सलं नातः परं मवेत्‌ र(तद्वाच्‌- गृहीरव। पावेतीं देव सुमगामतिदुरंमाम्‌। कथं मम प्राणनाथो निःस्वायै मस्मपतत्कृतः॥ नावयाति विभो कामे कामन्यापारमालनि । कुर दूरं च तताप मम विच्छेषहेदकम्‌॥ १ <॥ दम्पतीपिरहङेद सवै ज्ञात्वा द्यानिषे | तथाऽपि मम कान्तश्च कोपेन मघ्मपरात्कृतः॥ इत्युक्त्वा काममस्माथ ददौ पा ग्रन्थिनन्धितम्‌ । रुरोद पुरतः ्मोर्नांथ नयेत्युदीयं च हर्िस्द्रोदनं श्रुत्वा कर्णामयसतागर; । ब्रह्मा घमोदिदेवाश्च ययुरवासगृहं शिवम्‌ ॥ दृष्ट्वा नारायणे घम ब्रह्माणं च सुरानपि । जकन पीठादुत्थाय स्वाज्ञां कुरविंत्युवाच ह करस्य वचः श्रुत्वा तमुवाच हरिः स्वयम्‌ | कामं जीवय हे ृद्रेतयुकत्वा शीघं जगाम प; उनुर्दभ्यो बहुतरं वाक्यं विनयपृवेकम्‌। सुषादृष्टया शूलमतो मस्मतो निगेतः स्मरः॥ टृ्टवा काम रतिस्तं च प्रणनाम महेश्वरम्‌ | तद्रूप च तदाकारं सस्मित सषलुःशरम्‌ ॥ प्रणम्य दकरं कामः स्तुतिं कृत्वा यथागमम्‌| नहिगेत्वा हरिं देवान््णम्य प्मुवाप्त ह ॥ ६५२ देपायनमुनिपणीतं- कामं समाप्य देवाश्च ययजश्च तमाशिषम्‌। कि रक्षा विनाशश्च निषेध८कः) केन वायते अथ रेल; सुरान्सवन्नारायणपुरागमान्‌ । मोजयामाप्त मक्त्या च शाययामाप्त यत्नत; अथ हभुवोप्तगृहे वामे संस्थाप्य पवेतीम्‌ । मिष्टान्नं मोनयामाप्त तया सहं मुदाऽन्वितः भुक्तवन्तं रिवं तत्र देवमाताऽदितिः स्वयम्‌ | उवाच प्सतं राप संप्रीत्या सरम वचः अदेतिदवाच- भोजनान्ते शचि शेभो; शोचाथे जदमपेय। देहि शीघ्र मम प्रत्या दम्पत्यो; प्रीतिपूवेकम्‌ वच्युवाच- कृत्वा विलाप यद्धेतोः शवं कृत्वा स्ववक्षसि । यो बभ्राम मवं मोहात्काटेन प्रा१ तां सतीम्‌ अङन्पत्युवाच-- मया दत्ता सती तुम्ये मेना दातुमरनीप्तिता | विविष नोधयित्वेमां रतिं च करतुमपि ॥ अहर्यावाच-- द्ध।वस्थां परित्यज्य ह्यतीव तरुणोऽधुना । तेन मेना तु मेने त्वा सुतामितुभीश्वर्‌ ॥ तुरस्युवाच- सती त्वया परित्यक्ता कामों दग्धः परा कृतः | कथं तदा वरिष्ठश्च प्रभो प्रस्धापितोऽधुना स्वाहोवाच- स्थिरो मव महादेव स्रीणां वचि साप्रतम्‌ । विव।हे व्यवहारोऽस्ति धुरध्रीणां प्रगरमता ॥ रोदिण्युवाच-- कामं पुरय पावेत्याः कामशाखविशारद । कुर परं स्वयं कामी कामिनीकमप्तागरम्‌ ॥ वसुधरोवाच- मोगद्रभ्यं विना मोगी न हि तुष्टः क्षुध।तुरः । येन तुष्टिभक्च्छमो तत्कदमुचित सिया संब्रोवाच-- मानापि मां सवत्त क।मातानां च योषिताम्‌ | न च स्वं स्वामिनं शमा सती जानाति संग- तम्‌ ॥ २९ ॥ ववरूपोवाच- तूण प्रस्थाप्य प्रीत्या पवित्या सह शकरम्‌ | रलप्रदीपं तामबृढ तस्पं निमांय निजने ॥ भीष्ण उवाच- लीण तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम्‌ । निर्विकारौ च भगवान्यामीन्द्राणां गुरोः १क्‌, कमर २ ख. पुरल्नीणां।३ ख, श्भेनां कार । ब्रहमवैवतेपुराणष्‌ । ६५१ शकर उबाच- देव्यो मा वदतोक्ति च क्िवमूतां ममान्तिके । जगतां मातरः साध्यः पुत्रे चपरता। कथम्‌ राकरस्य वचः श्रत्वा छन्नाः सुरयोषितः । नमृवुः सभ्रमात्तृप्णीं चश्नपृत्तडिका। यथा ॥ मुक्त्वा मेष्टानि मगवानाचम्य च मुद्‌।ऽन्वितः। प्तकषरं च ताम्बृटं बुमुजे मायया स॒ह रलसिह।प्तने शेमुर्मनादत्ते मनोहरे । निधाय मुदा युक्तो दददे वाप्तमन्दिरम्‌ ॥४५॥ रलप्रदीपश्षतकैज्वेरद्धिज्वंहितं श्रिया | रत्नपाजवटाकीण मुक्तमाणिक्यमूषितम्‌ ॥ रत्नदपणद्चोमाढच् मण्डिते ध्ेतचामरेः । चन्दनागुरुपयुक्तं पुष्पशाय्याप्तमन्वितम्‌ ॥ नानाचित्रविचित्राठचं निर्मिते विश्वकर्मणा । रत्नप्तारेण खनित राततं हीरकैषेरेः ॥ कृत्रचित्ुरनिमाणवेकुण्ठसुमनोहरम्‌ । वृन्दावनं कुञ्ञवनं कुत्रचिद्राप्तमण्डम्‌ ॥ ४९॥ कैखापतं च कुत्रचन कुत्रचिदिन्द्रमन्दिरम्‌ । दृष्टवाऽऽश्वयं महादेवः परिष्टो बभूव ह ॥ अथ प्रभातकालश्च बभुव प्राणवह्धमे । नानाप्रकारवाद्यानि वाद यांचक्रिरे जनाः ॥५२॥ सर्वै सुराः पमुक्तस्थुः सज्नीमृताः सपतभ्रमाः । स्ववाहनान्समरुह्य केछसं गन्ुमु्यताः वासगेहं समागत्य घर्मो नारायणाज्ञया । उवाच शछचकरं यागी यार्गाह्े समयाचेतम्‌॥ धमं उबाच- उत्तिष्ठोत्तिष्ठ भद्र ते मवतु प्रमथाधिप । पावेत्या सह माहेन्द्रे यात्रां कुरु हारे स्मरन्‌॥ इत्थं धभेवचः श्रत्वा पात्या सह्‌ शकरः । याघरां चकार माहेन्द्रे बृन्दावनविनोदिनि यात्रां कुति देवेशे पवेत्या स्ह शकरे । उचै रुदित्वा स्ता मेना तमुवाच कृपानिधिम्‌ मेनोवाच- कृपानिधे कृपां कृत्वा प्द्रत्सां पाठयिष्यति । सहखदोषान्मगवानाहताषः क्षपिष्यसि॥ त्वत्पदाम्बुनमक्तंष। मद्वत्ा जन्मजन्मनि । स्वमन ज्ञाने स्छरतिनांरिति महदेवपरमु षिना॥ त्वदधक्तिश्रतिमातेण होश एकान्विता । त्वभिन्द्या भवेन्मोन। सल्युनय मृता इव ॥ इत्युक्त्वा मेनका शधं तत्नाऽऽगत्य हिमाठयः। उच्चै रुरोद च तदा वत्सां कृत्वा स्ववक्षाति क यापि वत्सेत्युच्वाये श्रन्ये कृत्वा हिमाठयम्‌ | स्मारं स्मारं तदरुणोषं विदां मन्मनः स्फुटम्‌ ॥ १९१॥ इत्येवमुक्त्वा दैडेन्द्ः समप्ये च रिवां रिवे । स रेकः सहपुत्रश्च रुरोदोेमुहमहः ॥ नारायणश्च मगवानध्यामविद्यया स्वयम्‌ | सर्वाग्धंनोधयामाप्त कृपया स कृपानिधिः ॥ ननाम पावती मक्त्या मातरं पितरं गन्‌ । मायया च महामाया रुरोदोचेमृहुमहुः ॥ परवरतीरोदनेनेव रुस्दुः सवेयोपितः। मुनयश्च पुर सरव पत्वीकाः प्रगणा ध्रुवम्‌॥१९॥ ६५४ दैायनपुनिभणीत- शी ययुस्ते कलापं देवा मानप्तययेनः | मुहुतोरथेन मुदिताः संपरापुः प्रकरा्यम्‌ ॥ दष्टवाऽ$गते देवपलन्यो मुनिपरन्यश्च सत्वरम्‌ । आययौ पमानीय मदा मङ्गलकमणि ॥ वायुपतनीं कुबेरस्य कामिनी इाक्रकामिनी । तारा सुरगुरोः पत्नी पत्नी दुवासततस्तथा॥ अत्रिभायाऽनपूया च चन्दरपटन्यस्तयेव च । देवकन्या नागकन्या मुनिकन्या सहखशः॥ अप्तख्यकामिनासंषः सख्यां कर्तुं च कः क्षमः । ताश्च परवेशमामासुद्म्पती वाप्मन्दिरम्‌ ॥ हत्निहासने रम्ये वाप्तयामामुरीश्वरीम्‌ । सतीं तां दक्षंयामाप्त चिवः पृवाख्य मुदा ॥ सति स्मरस्यतो गेहाधद्रता त।तमन्दिरम्‌ । अधुन। रैखकंन्या त्व तत्र दक्षसुता पुरा॥ जातिस्रां स्मारयामि नित्य स्मरति चेद्वद । रकरस्य वचः श्रुत्वा सस्मितोवाच स। सती॥ सवे स्मरामि प्रणेरा मौनीमृतो मवेति तम्‌। शिवः सभतप्तमारो नानावस्तुमनोदरम्‌ ॥ भोजयामाप्त देवांश्च नारायणपुरोगमान्‌ । मुक्त्वा देवाः प्रजममुस्ते नानारत्नविभूषिताः॥ सल्लीकाः सगणाः सर्वे प्रणम्य चन्द्रषोखरम्‌ | नारायण च ब्रह्माणं ननाम श्चकरः स्वयम्‌ ॥ तो च ते च प्माछिष्याऽऽरिषं कृत्वा प्रनम्मतु; ¦ अथ रश्च मेना च मेनाकमाजुहाव ह्‌ दीघमानय भद्रं ते पावतीं शंकरं सुत | तयोः सर वचनं श्ुत्वा शीघ्रं गत्वा शिवाठयम्‌ ॥ भाजगाम समानीय पावैतीपरमेशवरो । पावैत्यागमनं श्रत्वा बाठाश्च बाटिकास्तथा ॥ वृद्धा युवत्यो या याश्च रेलाश्च दुदुुमुदा । मेना सुताम्यां वध्वा च पह दुद्राव सक्षिता हिमारथश्च मृदितो दुद्रावानुव्नन्पुताम्‌ । अवरुद्य रथादेवी मातरं पितरं गुख्न्‌ ॥ प्रणनाम प्रमुदिता निमप्नाऽऽनन्दसागरे । परवती च समालिप्य मेनका हषेविहश ॥ हिमाख्यश्च मुदितो गताः प्राणा हवाऽऽगताः। स॒तां निधाय गेहे स्वे रत्नसिहाक्षनं ददो हरते गणेभ्यश्च मधुपकोदिकं मुदा । तस्यो इवयरगेहे च सगणश्चन्दरशेखरः ॥ नित्यं षोडशोपचारेः पृनितः पह मायैया । इत्येवं कायेतं रपे शंकरोद्राहमज्गम्‌ ॥ शोकश्च हषननकं फं मृयः श्रोतुमिच्छति ॥ ८९ ॥ इति श्रीब्रह्म ० महा ° श्रीकृष्णजनमख ० नारदना० र॑धाङृष्णसं ° शकरविव।ह नाम प्श्चचत्वारिशोऽध्यायः ॥ ४९॥ सथ पट्चत्वारिंशोऽध्यायः । [ राधेकोवाच-- सुचिरं च मृत कामं क्करेण च जीवितम्‌ । रतिः पुनः प्रिय प्राप्य किं चकार मुदाऽन्विता नभो हनाम नममक कह १ च, श्रयि। ्रहमवैदर्पुराणम्‌ । ६५५ जणं स्वस्वामितिच्छेदौ मरणादतिदुष्करः | पुनः समेन मतैः पुख परमदुर्मम्‌ ॥ शिवः सर्त तां संप्राप्य सङ्घे मद्लकमेणि । चिरं प्रनष्टविरहः फं चकार मुदाऽचितः करत्रविरहः पुंसां पवेश्ोकात्सुदुष्करः । पुनः सेमीखने तस्याः प्राणदानाकिकं सुखम्‌ रतिः पसो विरहिणी शिवः खरीविरही चिरम्‌ । दयोद्धेयो संप्रा पिं बभूव द्वये; पुलम्‌ तदेवे श्रोतुमिच्छामि परं कौत्हटं मम । कृपया विदुषां शरेष्ठ सम्याप्तं कथय प्रमो ॥ मेनं शक्तिरिवयो रतिमन्मथयेस्ततः । शोकापहं श्रतवतां सनमङ्गटकारणम्‌ ॥ ७॥ नारायण उवच- इत्यक्त्वा राधिका देवी स्समिता विरराम ह | कृष्णस्तद्वचन श्रत्वा सस्मितश्तामुवाच ह्‌ श्रीकृष्ण उवाच- मृते कामे पुनः प्राप्य कमाता कामकामिनी | स्वालयं तं समानीय हरोद्राहगृह।दहो ॥ मतुः सुवेषं विविधं स्वात्मनः स्वािभिमद्‌ा | कारयामाप्न यलनेन सा रती रमणोत्ुका ज्ञात्वा कामस्तु तद्धवें कमान्ञविधायकः । रत्नयानं समारुह्य नगम स्वाठ्याद्रनम्‌ शे शेचेऽतिरम्थे च नथा नथां नदे नदे । द्वीपे द्वी सिन्धुतटे पृष्पो्यनि मनोहरे ॥ काञ्चने मूमिनिफरे वरमूलेऽतिनिजेने । नदीपुहिनिभूम्यां च पुष्पिते पुष्पकानने ॥१३॥ भ्रमरध्वनिषयुक्ते पु्कोकिंरहतश्रते । पुगन्धिगायुनाऽऽ करभे दषति जरक्तीकरम्‌ ॥ चित्तेषु चेतनानां च हरणं योषितामहा । कडामानपकारेण शृद्ध।रं च चकार सा ॥ पूणमञ्दश्ञतं दभ्यं स रेमे वामया सह्‌ । दिवानिशं न बुनुषे सपक्तः सततं मुदा ॥ तस्थदुस्तौ च तत्रैव संसक्तौ पतततं मुद्‌। । सुरत; च न पिरतो रतिशच्ञविशारदौ ॥ पतिविच्छेदसंतापं विजहो सा रतिमुद्‌। । प्राप्य रत्नमपहृत कः क्षमं त्यक्तुमुततहेत्‌ ॥ हत्येवं कथित सवै रतिपततापकारणम्‌ । शृङ्गार शक्तिशचिषय।रदुर शणु राधि ॥ एण्वतां कणेपयूषं परमाश्थमीम्ितम्‌ । सतेपततापह्रणं उलदं पुण्यदं दुमम्‌॥२०॥ भन्छरृरगेहे स पवत्या सह शकरः । तदनुज्ञां समादाय क्रीडायै प्रयये वनम्‌ ॥ शत्नस्यन्दनमारद्य रत्नक्ारपरिच्छदम्‌ । रत्नप्तारेण खचितं रचितं व्धिकरणा ॥ शतशृङ्गे सुवसने मर्थ गन्धमादने । नन्दने एष्पमद्र च परिभ च भद्रके ॥ २६॥ पुरिन्दे च कन्दे च पुण्ड पिण्डारकेऽन्धके | वने वनेऽतिरम्ये च स्तागराणां तटे तटे ॥ निकटेऽस्तगिरेः पशवैवटमठे मनोहरे । चकार करणां यत्र परित्यज्य सतती रिषम्‌ ॥ नानास्थानेषु रहति पहपक्षिविवमिते | यथामनेरथगाभी त रेमे वामया ह्‌ ॥ २१॥ "~~~ १ कृ. "कुट्‌ ब । ६. ® $ ~ ६५६ दपायनश्ुनिपरणीर्व~ यत्र यत्र शव नीत्वा बभ्राम धरणीतलम्‌ । तत्सषै दशयामास सतीं शममदाऽन्वितः ॥ हृत्वा विहारं सुचिर न पूर्णं मानं तयोः । महाशरङ्गारमारिमे सदस्रान्दं जगतिपत्ता ॥ मायातीतोऽतिमायेश्षो मायापरक्त; स्वमायया | न का बुनुधे योगी,सुषेन काल्करारकः शक्तिशक्तिमतोस्तत्र न बमृव पारश्रमः । जहत; सवेतततापमन्यान्यविरदोद्धवम्‌ ॥ ६ ०॥ सुखकतसक्तमनसोः पुटका क्वितगात्रयोः । कामनाणमृर्छितयोः पुष्पशय्थाशयानयो! ॥ नग्रयोः स॒लपंमोगाद्रतिशा ज्ञविधिन्ञयोः । नलदन्तप्रहारश् क्षतविक्षतदेहयोः ॥६२॥ चन्दनागुरुकस्तूरीति्दूरविन्दुटिष्तयोः । निबद्धकेशकनरीशछययोरिञ्नमास्थयोः ॥६२॥ वस्तनानां नूपुराणां कङ्कणानां च सुन्दरि । व्यानं कुण्ड्यनां शब्दे; क्रीडां प्रकुव॑तोः पुष्पतरपं द्टितयोर्बा्योत्कषे च निभ्रतोः । तेजप्ता ्तमयोः शाशचत्करीडया क।तुकेन च मारेण विश्रमरयोमौराक्राम्ता वसतुधरा। । सा विदीणौ चकम्पे च सरेखवनपतागर ॥ तयाभरमराक्रान्तधरायाश्च मरेण च । माराक्रान्तो हि शेषश्च तद्धरारता9पे कच्छपः कच्छपस्य मरेणेव सवाधाराः समीरणा; । महाविद्धवयुक्ताश्च सवेप्राणाश्च स्तम्भिताः स्तम्भितेषु सधारेषु त्रिका मयविह्वाः । ब्रह्मादयः सुराः सवं वैकुण्ठं शरण ययुः सप निवेद्नं चक्रुनोरायणपद्‌।म्ुने | नारायणश्च भगवानुवाच कमरोद्धवम्‌ ॥४०॥ नारावण उवाच- ह्वार मङ्गसमयो मविता नाधुना विषे । काङ्प्युक्तं कायं च ्िद्धं तत््मयोचितम्‌। पूण वषसहसे च स्वेच्छया विरमिभ्यति । रेमोः संमोगमिष्टं च को भेदे कतुमीश्वरः ख्ीपुसो रतिविचदमुपायेन करोति यः । तस्य खी पूपतयोरभैदो मकेउनन्मनि जन्मनि ॥ यात्यन्ते काठपूत्रे च वषेठक्ष प्र पतिका | अ्ज्ञनो नष्टकीर्िरल््ष्मीको भवेदिह ॥ रम्भायुक्तं शक्रमिमे चकार विरतं रते। । महापनानद्रो दुशोप्तास्तत्लीमेद्‌ बभूव ह ॥ पुनरन्यां स पतप्राप्य निषेव्य शुकषा।णनम्‌ । दिञ्यवषेदं च षिजहौ विरहजरम्‌ ॥ रोहिणी हितं चन्द्र चकार विरते रतो । महे्िर्गोतमस्तस्य ल्रीविच्छेद्‌ भमव ह ॥ पुनः शिवं समाराध्य प्राप्याहस्यां च पुष्करे | दिम्यवषप्तह्तं च विनहौ विरहञ्वरम्‌ मुनिः स्वमाथातत्क्ते दिवसे निजने वने | नह्माण्डकपुत नीत्वा चक्रार विरतं रुषा ॥ भमूव पुत्रविच्छेदूस्तस्य कल्पान्तरे पुनः । शेवं निषेव्य संप्राप्य पुत्र तत्याज वि्ठवम्‌ हरिश्चन्द्रो हाफ च वृषर्या सह स्युतम्‌ । वारयामाप्त निश्चेष्टं निजने तत्फढ शृणु भ्रष्ठ श्रीराञ्यवित्तेम्यस्त चकरारावदछीखदा । शिशधामिश्रो महर्षिश्च ताडयामाप्त ते पुरा -----“न~-~- ~ ---+> = --- ~ ----~- ~= ग~~ ५ 3 न १ क, "मसह्यवि" । २ क, धताच्या सद्‌ सि क(म वरितवान्युदः । षण्मासाभ्यन्तरे च्‌ | व्ह्मवैवतेपुराणम्‌ । ६५७ ततः शिव समाराध्य दातारं स्वेप्तषदाम्‌ । सचे जगाम वैकुण्ठं सगणो मम मन्रम्‌ क ® क जज(मिरं द्विजश्रेष्ठ वृष्या सह्‌ संयुतम्‌ । न भिया वार्यामापुः सुरास्तं चापि केचन निपनने कर्म॑भोगे च सर मद्धक्तो मुमोच ह | मननामस्छतिमत्रेण चाऽऽनगाम ममाऽऽदछयम्‌ स निषेकप्ताध्यं च निषेको ब्व।न्विषे । निपेकफल्दाताऽहं निषेकः केन वायते ॥ दिभ्यं व्षपहसं च शमो; सैमोगकमे तत्‌ । निषेकफर्दातुस्तु निषेकफरकप्तचयम्‌ ॥ पु वषैप्तहसरे च गत्वा तत्र महेश्वरः | येन वीय पतेद्धूमो तत्करिप्यति निचितम्‌ ॥ तत्र वीं च भवित। स्वन्दको भक्ततारकः । सदा मद्रसरूपोऽई मयं रि वो मपि (सते अधुना त्वं गृह गच्छ मगवन्छरगगैः सह्‌ । करोत शेभुः संमोगं पावेत्या पह निजेने इत्युक्त्वा कमटाकरान्तः शप स्वानःपुर्‌ ययौ | स्वार प्रययुदेवाः शिवः स्वस्थो रते। रतः नराख्ण उकाच- इत्युक्त्वा राधिकां कृष्णः सकटाक्षं च पतस्िताम्‌ | जगाम चन्दनवनं निजने च तया सह्‌ अतीव निनं रम्प वायुना सुरमीकृतम्‌ । पृष्पो्यानेः समाकीप तत्र क्रीडां चकर ह्‌ पुष्पतससमा ५ परपृष्टरतश्चुत्‌ । अरमरध्वाति युक्ते कामिनीनां मनोहरे ॥ ६४ ॥ ङप्गपतमोगमात्रेण सुखघमूरखिता च स्ता । मतीव मूर्तः कृष्ो राधाङ्गस्वशेमात्रतः तस्थतुस्तत्र सयुक्त राधारापिशवरौ मुने | अतीव रतिनिश्च3। ननि मृयः श्रोतुनिच्रति इत्येवं मङ्गं कम यः श॒णोति समाहितः । कदाविहन्धुकच्ेरो न भवेत्तप्य नारद्‌॥ महाशोङाणेवे मस्नो मेरे पुत्रकत्रयः। मद्धत्यानां च बन्धुतां माप श्रुत्वा ठभेदूतरवम्‌ सुत उबाच- | इत्यक्त्वा मेदुत्रश्च विरराम महामूनिः । पुनः संशृषटुमरिमे देवर्षिः कोतुकचितः ॥ इति श्री्रह्य ° महा ° श्रीङ्ृष्णजनल ° नारद्ना० मङ्गलवेनं नाम षटचत्वारिरोऽध्यापः ॥ ४१॥ [1 बक जेय अकदयिकिषि ककि अथ सप्तचत्वारिश्ोऽध्यायः | नरद्‌ उवाच- अय क्रीडान्तरे राधा र पप्रच्छ हर विमुम्‌। कों कथां कथयाम्‌ कथ्यतां करणानि (न्यव १ कृ, °सुरेश्व* । ८३ ६५८ देपायनमनिमणीत- नारायण उवाच- उत्थाय सुखप्भोगाद्राधां कृत्वा पुरो हरिः | उवाप्त मखयदरोरण। वटमृे मनोहरे ॥ २॥ रधा त परिपप्रच्छ सस्मितं सुमनोहरम्‌ । दर्पङ्ग वज्मतों निगूढ श्चतिपुन्दरम्‌ ॥६॥ राधिकावाच-- श्रतं यशः शृढमतो दषमङ्गशच देवतः । पामैत्य। द्पैभङ्गश्च विषादश्च तयोरहो ॥ ४ ॥ अधुना श्रोतुमिच्छमि दवेमङ्गं हरेहरे । शेषाणां च करमेगव वद्‌ व्यस्य नगद्भरो ॥ ९ ॥ श्रीृष्ण उवाच-- दपमङ्ग सुरपतेल्ञपु रोकरेषु विश्वुतम्‌ । कणषीयुषपतुटं सुन्दरं शरण पन्दरि ॥ १॥ पुरा शतमलो द्पत्छृत्वा शतमलान्मृद्‌। । बभूव स्वेदेवानामध्यक्षः संपदा युतः ॥ ७ ॥ दिनि दिने तद्य वथेते तपसां फत्‌ । दीक्षा तं कारयाम तिद्धमन्तं बहस्पतिः ॥ स जजाप महामन्त्रं पुण्करे शतवत्तरम्‌ । बमूव मन्त्र्तिद्धश्च परिपृणमनोरथः ॥ ९ ॥ नहास्वहूपां प्रङृतिं पपन्पूढो न मन्यते । सा तं शशाप स्वगुरोः शापं ठेमेऽतिकोपतः ॥ एकदा प्रकृते; शापाद्भतनुद्धः स्वस््दि । गुरु दद्रा समुत्थाय न ननाम मद्‌।चितत ॥ बृहुस्पतिस्ततः कोषान्नोवात्त गृहमाययौ | न तस्थौ तारकाम्याञो तपते कानन ययौ ॥ उवाच मनप्ता दीनो यातु त्पद्धरेरिति। जथ शक्रे मति प्रप्य क गतोऽतो मदीश्वरः ॥ इत्युकत्वा वेगतः पीटाजमाम तारकान्तिकम्‌ | प्रणम्य मातर्‌ मकतया नतस्कन्धः एर ज्ञरि; सवै निवेदनं कृत्वा रुरोदोचेभरहुमृहुः । पुत्रस्य रोदनं दृषटू/ ररोद्‌ तारका मृश्‌ ॥१५॥ वत गच्छ गृहे नेव गुरं दरष्पति सातम्‌ । दुर्दनानते गुं प्राप्य पुनठेक्ष्मीमवप्प्याति॥ जधुन। कमणां मोग मुङ्क्षव मृढ दुरश्च थ । दुर्दिने स्वगुरो रोपः सुद्धिने परितोषणम्‌ ॥ सुदिनं दुर्नि शक्र कारणं प्रलदुःलयोः । इत्युक्त्वा तारका दृ विरराम पतिक्रता ॥ जगाम शक्रः स्नानायै स्वेद सुमनोहरम्‌ । ददशे तत्र रुचिरां माजेन्गीं च नितम्निनीपृ सस्मितां सकटाक्षं तामहुरां गोतमभियम्‌ | दृष्टा च पिपुदक्रोणी स्तनयुगं मनोहरम्‌ स तस्याः शक्रः संप्दयन्पुमोह काममोहितः । पनः स चेतनां प्राप्य विहाय स्नानमीश्वरि र्ति विधाय तद्धतुस्तत्समीपं जगाम ह । गत्वा तु सिग्बवल्ञां तां समाङ्प्य स्मरातुरः चकार विविषं तत्र शृङ्गारं सुमनोहरम्‌ । मूढ सप्राप कामेन तन्द्रा च मुनिकामिनी ॥ निश्चेष्ट पलपतमोगानिश्वष्टल्िदश्षाधिपः । एतत्िन्न्तरे तप्त्वा स्मःगत्य मुनश्र; ॥ दद्शे गेहे मिथुनं भेथुने च रतं परिये । दृष्ट चुर स मुनिजैढन्निव तानः ॥२९॥ पज्र १ ख, गुरो दोषः । ब्रह्मवैवतपुराणम्‌ । ६५९ विज्ञानेनातिरोषेण बभञ्ज सुरतिक्षणम्‌ । शकरः स चेतनां प्राप्य दृष्टा च मुनिपुगवम्‌ ॥ काटस्वङप त्रापतेन दषार चरणाम्बुजम्‌ । कोपरक्तास्यनयनो देवं पादानत्‌ मिया ॥ उवाच नीतिव्चनं गोतमः शरणागतम्‌ ॥ २७ ॥ गोतम उवाच-- धिक्‌ त्वामिन्द्र सुरश्रष्ठ करयपात्मन पण्डित ॥ २८ ॥ ्रपोत्र जगतां सष्टबुद्धिस्ते कथमीदृशी । मातामहः स्वयं दक्षोऽदितिमाता परतित्रता ॥ कमेसाध्यः स्वभावश्च कुघमे प्रबाधते । वेदं विज्ञाय ज्ञानी त्वं यानिटुन्धोऽति कमणा ॥ योनीनां च पहं च तव गत्र मवत्विह्‌ । पृणवपै च सततं यानिगन्ं त्वमाघ्रुहि ॥३१॥ ततः सूय समाराध्य योनिश्चक्षविष्यति । भम प्राणेश्वरी दुष्टा येन मूढ त्वया कृता ॥ मच्छपेन गुरोः कोपाद्धष्ट्रीमेव साप्रतम्‌ । गुरोरपेक्षया मूढ प्राणा नापहूतास्तव ॥ तेमश्िनोऽतिबन्पोर्भे बन्धुमेदभिया सुर । उत्तिष्ठोत्तिष्ठ देवेन्द्र गच्छ वत्स स्वमन्दिरम्‌ ॥ इामश्ामं च यतिक चित्तव कमोद्धवं भवेत्‌ | महामुरनान्द्रवचनाद्वतः शक्रश्च पुष्करम्‌ ॥ चकार।ऽऽर्‌। धनं भक्त्या न्त्य च चकार्‌ ह । पादूनतामहस्या तामुवाच मुनिपुगवः वनं गत्वा चिरं तिष्ठ विधाय मूतिमरमनः । जकामां चकमे शक्रः सवै जान। म्यहं (पेये ॥ तथा च[ऽपि] परमोग्या मेन च मोग्या व्रन(घमे। पर्वा यदुद्रे कामतोऽकामतोऽपि व। अहट्ये याति देवेन तदुपायं निशामय । अकामितो न दुष्टा सता प्रायश्चित्तेन शुध्यति ॥ कामभागेन त्याज्या सा कमेभोगेन ध्याति । पितुपाके देवपाके पूजायां नाधिकारी पष्टिवषेप्तहसराणि काडपून्न प्रयाति स्ता । षष्टिवषेप्तहसराणि क्षयं कृत्वा स्वकर्मणः ॥ स्वामिनो वचनात तु प्रणम्य स्वामिने मिया । नाथ नायेति कुर्वन्ती रुदन्ती वनमाप स्‌ पष्टिवषप्तदस्ाणि मुक्त्वा मेगे मुनिप्रिया | श्रीरामचरणस्पशत्सद्यः शुद्धा बभूव ह ॥ तरो क्यमोहनं रूपं विधाय मुनिकामिनी | जगाम ग।तमाम्याशं मृनिः संप्राप्य[प] सुन्दरम्‌ मथ शक्रस्य वृत्तान्ते परमे दराणु सुन्दरि । पापघ्न पण्यर्बाज तत्संन्यस्य कथयामि ते॥४९॥ एकद्‌ा च गुरोः कोपातभङ्कतेरवहेखनात्‌ । त्रमहत्या वजमूतो बभूव हतचेतपतः ॥ ४१॥ शक्रस्त्यक्तगुर्दवग्रस्ता दत्यनिषीडितः। जग।म शरणं भीतो ब्रह्माणं जगतां गुरुम्‌ ॥ तदाज्ञया विश्वरूपं चकार च पुरोहितम्‌। बभूव तत्र विधप्तो दैवाद्नुद्धिदतो हरिः॥ दे्यदीदित्रस्य मावं विज्ञाय च विचक्षणः प्रचिच्छेद्‌ रिरस्तश्य तीकष्णबाणेन दीर्य विश्वहूपपिता त्वष्टा श्॒त्वा पदु कोप ह । इन्द्रशत्रो विवध्वस्युक्त्वा यन्ञं चकार ह १ क, नेरज्यं च । २ क, °दापरुवधतमि्यु ६६० देपायनमनिपषणीवं- यज्ञकुण्डात्तमुत्तस्थौ वृत्रो नाम॒महामुरः । चकार ॒निम्रह कोपादेवानामवदीख्या ॥ शाक्तो महामुनेरस्थ्नां वन्नं कृत्वा सुदार्णम्‌। जघान वृत्र देवानां कण्टकं दैत्यमदेनः ॥ ्रहमहत्या शनापीरं दुदर।व हतचेतनम्‌ | रक्तवन्ञपरीधाना बै द्धलीविषधारिणी ॥ ५३ ॥ स्ठताखप्रमाणा सता शष्ककण्टो्ठतादुक्रा । इषप्रमाणदश्चना महामीतं चकार तम्‌ ॥ धावन्तं परि[मनु धावन्ती बद्टष्ठा हतचेनम्‌ । खड्गहस्ता द्याहीना वेगेन परिपाति हन्द्रो दृष्ट्वा च तां धोरा स्मारं स्मारं गुरोः पदम्‌ । विवेश मानपतपतरो सृणालपूक्ष्मपूत्रतः ॥ तत्र गन्तुं न शक्ता सा ब्रह्मणः शापकारणात्‌। सा तस्थौ वटश।सायां ्रप्तस्तटपनिधौ अथात्र नहुषो मूपञ्चिोकेशो बमूव इ | स॒ ययाचे श्च देवान्नलिष्ठो दुबेखछनपि ॥ शची श्रुत्वा महामीता तारकं शरणं ययौ । तारा निभत्स्य स्वपति मृत्यपत्नीं रर्त च दचीमाश्चास्य स गुरुनेगाम तत्सरो मुदा । आजुहाव शनप्तीरं कातरं हतचेतनम्‌ ॥ ब॒हस्पतिखवाच-- उत्तिष्ठोतिष्ठ हे वत्र भये फ ते माये स्थिते | त्वदीश्रं स्वरेणेव निशामय मय त्यज स्वर बृहस्पतेज्ञोत्वा सकि द्धीधरो हरः । सूक्ष्मरूपं परित्यज्य स्वरूपं च दधार सः॥ उत्थाय सयः प्रान्तो गुरं तं सूयवचसम्‌। दृष्टवा ननाम संप्रीत्या सपरते त्यक्तकोपकम्‌॥ पादाम्बुजे निपतितं रुदन्तं मयवरिहटम्‌ । निधाय वक्षतत प्रम्णा रुरोद प्रेमविह्वलः ॥ रुदन्तं वाक्पति तषट तुष्टाव त्रिद्शोश्रः । पुटाज्ञडि; रकित मक्तिनम्रसमकंधर्‌ः ॥ ९२४ उव्चि-- मस्व भगवन्दोषे कृपां कुर कृपानिधे । मृत्यापराध सततत न गृह्णाति प्दीश्वरः ॥ स्वमायासु स्वरिप्येषु स्वभृत्यषु सुतेषु च | दुबेटः पवर वाऽपि को दण्डं कतुमक्षमः॥ त्रिषु कोटिषु देवेषु देवकोऽहमपण्डितः । त्वस्रसादा्ुरशरे्ठ कृपया व॒र्ितस्त्वय। ॥ सेहतमीशास्त्व सवमह फो वाऽपि काटवत्‌। स्वयं विधातुः पोश्रश्च पुन; सष स्वय क्षमः ॥ इति तस्य स्तवं श्रत्वा परितुष्ट गुरु स्वयमु । उवाच वचन प्रीत्या प्रसन्तवद्नन्षणः ॥ गुरुरुवाच-- स्थिरो मव महामाग निश्चलं कमलां कम । संप्राप्य परमेश्वयै पृवंस्माच्च चदुगणम्‌ ॥ गच्छामरावतीं वत्स राज्य कुरु पुरंदर । हतश्रुमेत्मपताद्‌।दगत्वा प्य शचीं सतीम्‌ इत्येवमुक्त्वा सर गरुः सशिष्यो गन्तमुयतः। द्द पुरतो घोरां ब्रह्महा ९६:प्रहाम्‌॥ ट्वा शको महामीतस्तं गुरं शरणं यये । बृहस्पतिमेह।मीतः सस्मार मधुपूदनम्‌ ॥ १, ज्ञी । बरह्मवैवतै पुराणम्‌ । ९६१ केः देः क्षि एतस्मिन्नन्तरे तत्र वागन मूवाशरीरिणी । स्वस्पाक्षरा च बह्वयां तां शुश्राव बृहस्पतिः ॥ सैप्ारविजयं नाम पवाडमविन। शनम्‌ । राधिकाकवचं दत्तवा शिष्यं रक्ापुनेति च॥ तद्‌ त्वत्कवचं द्वा हिप्याय शिप्यवत्सलः। चकार मस्मसात्तां च हुंकारेणेव डीट्या॥ तद्‌ा शिष्यं गृहीत्वा च गत्वा ताममरावतीम्‌ । ददशो च्छिन्िभस्नां च शत्रुणा वचनाद्भुरोः॥ भवुरागमनं श्रत्वा शची तदष्टमानसा। परणम्य च गुरं क्त्या स्वकान्ते प्रणनाम प्ता रुत्वाऽऽगमनमिन्द्रस्य समाजग्मुः सुराः प्रिये । ऋषयो मुनयश्चैव हषोाद्रदमानतताः ॥ योजयामाप्त सत्कारं निमातुममरावतीम्‌ । पृणेमन्द्चतं शिद्पी निमेमे रविरां पुरीम्‌ ॥ नानारत्नविचित्राढचां मणिरलेन्दरनिर्मिताम्‌ । मनोहरां निरुपमां न हि तुष्टा यया हरि) विश्वकमां गृहं गन्तुं न शश्चाक विनाऽऽन्ञया । परमेोद्विभावित्तशच ब्रह्माणं शरणे ययौ विज्ञाय तदभिप्रायं तमुवाच विवि; स्वयम्‌ । तव कमेक्षयादेव ताद्च्छो मवितेति च ॥ रत्वा तद्वचनं कारुः शौव प्रापामरावतीम्‌ । ब्रह्मा जगाम वेकुण्ठ प्रणम्योवाच मातरम्‌ ` हरिहयाणमाश्ास्य प्रस्थाप्य स्वगृहं च तम्‌ । विप्ररूपं समास्याय चाऽऽनगामामरावतीम्‌ दण्डी छरी ाह्चवाप्ता निभरत्तिटकमञ्ज्वङम्‌ | अतिखवेः इदन्तः सस्मितः सुमनोहरः ॥ वयप्ताऽतिशिशबंद्धचा ज्ञानवृ द्धादिवक्षणः । स्वयं विधातुधाता च दाता च ्वेप्तपदाम्‌॥ इन्हमरे समुत्तष्ठनद्रारपाठमुवाच ह । ब्रृहीदं ब्राह्मणो द्वारे शिं त्वां द्रष्टुमागतः ॥ ह्येव वचने श्रत्वा द्वारि ज्ञाने चकार तम्‌ । स च शधं प्मागम्य ददश ाहमणा्मकम्‌ ॥ माटकानां बालिकानां समूहैः परिवेशितम्‌ । हसद्धिश्च महोत्सादात्सपिमतं तेनपाऽन्वितम्‌ प्रणनाम हरिभेक्त्या तं हरिं शिश्रूपिणम्‌। आशिषं युयुन प्रत्या तं हरिभक्तवत्सरः॥ मधुपकोदिकं दुवा शक्रः पूजां चकार तम्‌ । पपरच्छाऽऽगमनं कप्पाद्देति विपरनालकम्‌॥ न्द्रस्य वचनं श्रुत्वा तमुवाच द्विनामेक्रः । मेषगम्भीरया वाचा बृहस्पतिगुरोगरः॥९६॥ ब्राह्मण उवाच- स्मागतोऽहं त्वा द्रष्टुं प्रष्टं वचनमीप्पितम्‌ । चित्र नगरनिमाणं स्माकण्याद्ुतं हरे ॥ कतिवषं च निमाणे मद।न्पकलितो यथा । कतिचित्तां विश्वकम निमाणे वा कस्प्यति॥ एवेमूते च निमीणं न केनेन्दरेण निर्मितम्‌ । नेवंक्षिपमुनिमौणे विशकमो परः क्षमः ॥ बालकस्य वचः श्रत्वा जहाप्त स सुरेधरः । सेषन्मदतिमत्तश्च पुनः पप्रच्छ नलकम्‌ ॥ , कतीन्दराणा समूहश्च त्वया दृष्ट; शरुतोऽथवा | विश्वकमो कतिविषस्तं मे बरूहि शिशोऽधुना ॥ शक्रस्य वचनं श्रत्वा प्रहस्य विपरनारकः । तमुवाच श्चतिप्रुखं पीयुषपद्श वच; ॥ ब्राह्मण उवाच-- जानामि करयपं तात्‌ तेव तुतं प्रजापतिम्‌ । मुनि मरीचिनामानं तत्तात च तपोनिषिम्‌ + 4 -६६२ दरेषायनमनिप्रणीवं- नामिष्योद्धवं विष्णोः स्तुत्वा तं विषिरमा्वरम्‌। रकितार्‌ च त कषणुं पर्‌ प्चगुणानितम्‌ एकाणेवै च प्रलयं सच्वदन्य भयानकम्‌ । सृष्ट कतिविधां शक्र कल्पं कतिविधं धुवम्‌ ॥ ब्रह्माण्डं च कतिविधं ब्रह्मविष्णुमहेशवरन्‌ । बरह्माण्डष कतिविधानिन्द्रान्को गन्तमीश्वरः॥ यदि संख्याऽत्ति रेणुनां षरायां च सुराधिप । तथाऽवि संरूया शरक्राणां नास््ेवेति विदुषा; दाक्रश्याऽऽयुश्चाधिकारो युगानामेकपप्रतिः । अशविशतिशक्र णां प१तनेऽहरनिरं विधेः विषेरषटोत्तर्यतमायुरेवं प्रमाणतः । सुरेन्राणां च का संख्या नास्ति सेख्या विधेरपि ॥ ब्रह्माण्डस्य यन्न ® बरहमविष्णुमहेशवराः । महाविष्णोर्छोमकूपोद्धवे तापे सुनिमेरे ॥ ब्रह्मण्डेऽस्ति यथा नौका मवतोये च कृत्रिमा | एवं छोभ्नः प्रमाणेन ब्रह्माण्डः पन्त्य संख्याकाः ॥ < ॥ ्र्मण्डे च कतिविधाः सुराः सन्त्येव त्वत्समाः । एतसिन्नन्तरे तत्र ददश परुषो्तमः॥ -पिपीटिकाप्मूहं च व्यायतं धनुषां शतम्‌ । करमशस्तान्संनिरीहय नहापतोचेद्विना्कः॥ नोवाच विचिन्मोनी च गम्भीरः सागरो यथा| दष्ट्वा हास्ये विप्रनटोगाथां श्रत्वाऽतिविकितः पप्रच्छ च पुनर्विप्र शष्ककण्टोष्ठताट्कः ॥ ११ ॥ . श्द्रउवाच- कथं हस्ति विप्रन मां शीध्रं कारणं वद्‌ | त्वं वाको मायया च्छतः रिष्ुूपी गुणाणेवः इन्द्रस्य वचनं श्चत्वा तमुवाच द्विनाभेकः। आध्यात्मिकं नीतिपतारं ज्ञाननीज परे क्च; ॥ ब्राह्मण उबाच-- दृष्टः पिपीचिकरापतथो हेतुरस्य निगृढकः | मा मां एच्छ शोकर्बाजं तव चान्ञानकारणम्‌ ॥ साप्ारिकाणां सेप्तारवृक्षमृढनिङ्घन्तनम्‌ । अन्ञानतमपि च्छन्न ज्ञानदीपमनुत्तमम्‌ ॥ १४॥ निगृढं समेषु सिद्धानामपि सुरंमम्‌ । योगिनां प्राणतुट्ये च मृदाहंकारभञ्नम्‌ ॥ इत्युकत्वा तत्र सेतस्थौ ससितो द्विजपुंगवः । पुनः पच्छ शक्रस्तं शष्ककण्ठोष्ठताटुकः ॥ श्रक्र उबाच- बूहि विप्रबटो शीर ज्ञानदीप पुरातनम्‌ | न जानाम शिशुः कषवं ज्ञानराशेः खमूतिमान्‌ इन्द्रस्य वचनं श्रुत्वा विप्रह्पी जन।देनः | ज्ञनं माषितुमारेमे योगीन्द्राणां सुद्ठेम्‌ ॥ ब्राह्मण उवाच-- ष्टः पिपीटिकातच एकेकेः कमशो मया । सवे स्वकर्मेणा शक्र शक्रमृताः सुरालये ॥ संघुना कमणा सव क्रमशो मूतजन्मनाम्‌। भतीतकाठे सेपा्ठा मृतजातिं पिपीच्रिम्‌॥ गोष गपि णमि रीर ५ ¢ ॐ = ७ १क, “वं घर । ३ कृ, कैकं क्र" । ब्ह्मवैवर् पुराणम्‌ । ६६३: कमणा जीविनो यानित्रैकुण्ठं च निरामयम्‌ । कर्मेण ब्रह्मरोकं च रिवो च कर्मणा स्वरी स्वर्मप्तमाघ्याने पातां च स्वकर्मणा । कमणा नरकं घोरं स्वात्मदुःसेकङारणम्‌ ॥ कमणा सूकरीगभे कर्मणा क्ुद्रनीवनम्‌ । कर्म॑णा पद्प्त्नानां कमेणा पक्षियोषिताम्‌ ॥ कणा कीटयोनिं च वृक्षत्व च स्वकभ॑णा | स्वकमेणा ससी दु:खी सेभ्यः सेवक एव च ॥ कर्मणा ब्राह्मणत्वं च दैवं चापि स्वकमेणा । स्वकभेणा च प्रेतत्वे ब्रह्मत्वं च स्वकमेणा ॥ कर्म॑णा शिनिङरोहय राजेन्रश्च स्वकमेण। । कमणा ्याधियुक्तश्च कमेणेवातिपुन्दरः ॥ कर्मेण स्वाङ्गही नश्च स्वाङ्गवृद्धश्च कर्मणा | विधाता कमसूत्ेण फठ्दाता च जीविनाम्‌ ॥ कम स्वमावघताध्यं च रवभवोऽम्यासजीवकः | इत्येवं कथितं सवेमाध्यात्मिकषरं वचः | सुखदे एण्यदं सर नरक।9वतारकम्‌ । संसारं स्वप्रवत्सपे देकर सचराचरम्‌ ॥१३०॥ मृत्युश्च मस्तकस्थायी सर्वेषां काछ्योगतः । जखबुदुन दवत्सव॑ जीविनां च शुभाशुभम्‌ ॥ शक्र शाश्वद्रमत्येव नाऽऽविष्टस्तन् पण्डितः । इत्येवमुक्त्वा विप्रश्च तत्र तस्थो च सस्ितः॥ विसित्तजिदश्चाध्यतो नाऽऽत्माने बहु मन्पते। एतस्मिनन्तरे कीघ्रमाजगाम मुनीश्वरः ॥ अतिबद्धो महाषोगी ज्ञानेन वयस्रा महान्‌ । कृष्णाजिन जयघारी निंभ्रत्तिलकमुऽजलम्‌ वक्षःस्थङे रोमचक्रं बिभति मस्तके कटम्‌ | स्थितं सवे मध्यदेशे किंचिदुत्पाटितं स्फुटम्‌ समागत्य द्वयोमेष्ये तस्थौ स्थाणुवदेव सः । महेन्द्रो राणे दृष्टवा प्रणनाम मुदाऽचितः।॥। मधुपकारकं दत्वा पूजयामास भक्तितः । भपच्छ कुशं विभ चकार विनयं परम्‌ ॥ तष्टावातिथिमाविन मृदा सराद्रपूवैकम्‌ । विप्रामकरस्तेन पापै प्माषां च चकार्‌ सः ॥ र्ववाज्छितं परं प्राह सै विनयपुवकम्‌ ॥ ३८ ॥ ब[ढटक उवाच--- कुतस्त्वमागतो विप्र कलाम मवतो वद्‌ । को वात्राऽ$गमने हेतुरनिवासः कुतर तेऽधुना कटं कथं मस्तके ते छोमचक्रं च वक्षप्ति । भत्युन्नतं मध्यदेशे भिंचिदुत्परितं मुने ॥ मां चेत्छृपाऽत्ति ते विप्र ३ संग्यस्य कथपताम्‌ । अत्यद् तिदे सव श्रोतु कतृहटं मम ॥ स शिशोकचनं श्रुत्वा तमुवाच महामुनिः । स१ स्वकीयवृत्तान्तं शक्रस्य परतो मुदा ॥ युनिखवाच- अल्पायुप। मया त्रिप कु्ामि न कता गृहाः | न विवाद्श्चोपजीम्थ मिसेपजीषिन।ऽधुना ॥ षटोमशेति च मन्नाम हेवुर्विप्रस्य दशनम्‌ । वपगातपश्चान्त्यये मस्तकस्थं कटं मम ॥४४॥ वक्षःस्थराध्ितं रोमचक्रं तत्कारणं द्रणु । सतप्तारकाणां भद्‌ विवेकननन परम्‌ ॥ १ क, “धित्ाः । २ ख, सारः घ्व. ६६४ रेपायनप्रनिमणीवं- [9 सि , १ ®. सरे अ, सायुःसरूयाप्रमाणं मे छोमचक्त च वक्षति । शक्रेकपतने विप्र रोभैकात्पाटनं मम॒ ॥ के (ष उत्पारितानि डोमानि तेन मध्ये स्थितानि च| ब्रह्मणो द्विपरापं च मम मृत्युनिरूषितिः छसखू्यविधयो ब्रह्मरिष्य(नत सृता अपि । कल्त्रेण च पुत्रेण गृहेण किं प्रयोजनम्‌ ॥ ब्रह्मणः पतने चक्र्मिमेषश्च हरेमेवेत्‌ | तत्पादपद्ममतुं चिन्तयामि निरन्तरम्‌ ॥ ४९.॥ दमं श्रीहरेदास्यं मक्तिमक्तेगरीयपती । स्वभ्वत्सवेमेश्चये तद्धक्तिःपवधायकम्‌ ॥९०॥ इदं मद्रुरणा दत्त श्भुना ज्ञानमुत्तमम्‌ । विना माक्त न गृह्णामि सःरोक्यादिचतुष्टयम्‌ ॥ इत्येवमुक्त्वा सत मुनि्गाम रिवेनिधिम्‌ । रिषरूपी हरिस्तत्रैवन्तधानं चकार ह ॥ इन्दस्तु स्वप्रवदृषट्वा बभूव तत्र विक्षतः । तृष्णामात्रं च संपत्तौ नासत्येव परमेश्वरे | विश्वकमोणमानीय परियमुकत्वा शतक्रतुः । द्वा रत्नानि संपृड्य तं प्रस्थापितवान्धृदम्‌ ॥ सवे विन्यस्य पुत्रे च शरणं गन्तुमुद्यतः | शचीं राज्यश्रियं त्यकत्वा विवेका क्षयकामुकरः दृट्वा विवेकिनं कान्तं हृदयेन विदुयता । राच जगाम शोकात्‌ संत्रस्ता शरणं गुरोः॥ षै निवेदनं कृत्वा समानीय बृहस्पतिम्‌ । बोधयामाप्त शक्र तं नीतिप्तारेण कामिनी ॥ गुरः शाह्ञविरोषं च दुम्पतीरस्तयुतम्‌ । विधाय च स्वय प्रीत्या पाठयामाप्त तं मुर ॥ नीतिशाक्ञं बहुविधं बाधयामाप्त वाक्पतिः । स चकार तदा राज्यं वृम्दावनविनोदिनि ॥ इत्येवं कथित्‌ समै रक्रद्षविमोचनम्‌ | साक्षादृदृ्टो दषेमङ्गो नन्दयन्ञे सुरेश्वरि ॥ १९०॥ इति श्रीत्रह्म ° महा ° श्ीङरष्णजन्मख ० मारद्ना ° श्रीङृष्णराषां 9 शक्रदपेमङ्गाो नाम स्ठवत्वारिंशोऽध्यायः ॥ ४७ ॥ कसो दि (सीः कय्ित्कसः सथाष्ट्चत्वारिश। ऽध्यायः | राधिकोवाच-- कथितो मता मह्यं दपेमङ्गः श्रतो दरेः। दपमङ्गं रेश्वापि श्रोतुमिच्छामि तच्छतः ॥ भीढृष्ण उवाच- एकदैगोद्यं कृवा रविरस्तं नगाम ह । मा सुमाढौ दैत्येन्द्रो द्‌ि कं पमु्यतौ ॥ (@१ ३ महापपन्मदोन्मतीं ्षकरस्य वरेण च | तयोश्च प्रमया रत्रिनं मवेदिति सन्दरि ॥ र्टः सूथैः स्वदरूटेन तौ नघानावद्धीय। । पतितो सू्शूढेन मूत धरणीतरे ॥४॥ भ, मक्तापायं च विज्ञाय शंकरो मक्तवत्सलः । आगत्य जीवयामास महान्ञानेन तौ विभुः तो च नत्वा शिवं भक्त्या जमतुनिजमन्दिरम्‌ । दुद्राव च महादेवः सथं हन्तं रुषा जन्‌ दृष्ट्वा संहारकतोरं जिषांसन्तं हरं रविः। मिया पद्ययमनश्च ब्रह्मणं शरणं ययौ ॥ बहममैदतेपराणम्‌ & ६५ दुद्राव च महादेवो ब्रह्मणो निलयं रषा । शर्मत्यवमुचयम्य काटकारा विधे्विधिः ॥ ष्टा ब्रह्मा हरं र्ठ तुष्टाव परमेश्वरम्‌ । चतुवक्रेण वेदाक्तस्तोत्रेण जगतां पतिः ॥ ९ ॥ ब्ह्मोवाच-- परपीद्‌ दक्षयज्ञ सृथै मच्छरणागतम्‌ । त्वयेव चष्ट सृष्टश्च सम।रम्मे जगदुरो ॥१०॥ अ्ातोष महाभाग प्रसीद मक्तव्रत्स । कृपया च कृप॑सिन्धो रक्ष रक्ष दिवाकरम्‌ ॥ ब्रह्मस्वरूप भगवन्सृष्टिश्यित्यन्तकारण । स्वयं रविं विनिर्माय स्वयं संदतुमिच्छपि ॥ स्वयं ब्रह्मा स्वयं शेषो धभ; सूर्या हुताशनः । हन्दरचन्द्रादयो देवास्त्वत्तो भीताः परपर चषयो मुनयश्ेव त्वां निपेभ्य तपोधनाः तपस्त फष्दाता त्वं तपस्त्वं तप॑सा फलम्‌ ॥ इत्येवमुक्त्वा ब्रह्मा ते सूयेमानीय भक्तितः | प्रत्या समपेयामाप्त केरे दीनवत््टे ॥ रं मप्तमारिपं कृत्वा विधि नत्वा जगद्वितिः। प्रस्नव {नः श्रीमानाटष प्रययो मुदा ॥ इति धातृङृतं स्तोत्र संकटे यः पठेनरः । भगात्पमुच्यते मीतो बद्धो मुच्येत बन्धनात्‌ ॥ राजद्ररि दमश्चने च मस्नपोते महाणेवे। स्तोतस्मरणमःत्रेण मुच्यते नात्र सशयः ॥१८॥ $ति श्रीत्रह्म ° महा ° श्रीङ्ृप्णजन्मख ०न।रद्‌न। ° श्री क्ृष्णराध।६० सूथेद्‌५भङ्गो नामएचत्वारिंशोऽध्यायः ॥ ४८ ॥ अथैको नपश्चाशचत्तमो ऽप्य; | भ्रकृष्ण उब्राच-- सूथः प्रणम्थ ब्रह्मणं मुदा युक्तत्तद्‌न्ञय। । चका 87५ भत्या तेजस्वी त्रिगुणात्मकः ॥ अथ वहनेस्प।स्यानं सावनं निशामय । गोपनीय पुराणेषु कणर्पीयृपमुत्तमम्‌ ॥ २ ॥ ्रेखोकयं मस्मपात्क तुमकदा्िः प्मुयतः । शतत।लपरमाणां तां शिलां कृत्व भयानकाम्‌॥ भितः कुपितश्चैव भृगोः शापस्य कारणात्‌ | स्वं च तेनसिनं भत्वा तुच्छ मत्वाऽन्यमत्मिनः एतस्मिन्नन्तरे विष्णुरा जगा पावदीकया । वहेस्तां दाहिकीं शकि तां जहर पुरः स्थितः मायथा शिङह्पी च तमुवाच जनादन; । सरमिपौ विन कृत्व! भक्तिनप्रात्मङ्गषरः ॥ चिश्चुस्वाच- कथं रष्टोऽपि भगवन्मवान्मां कारण वद्‌ । व्रेरोकयं भ्मपतात्कतमु्यतो ऽति निरथ॑कम्‌ ॥ त्वमेव मृगुणा शो भृगोश्च द्मनं कुर्‌ । एकापराधत्रेहोक्थं म्मीक्तु न चारेक्ि ॥ १ क्छ. "पसः परः। ८ ६६६ देपायनप्रनिपरणीत्‌- किं च ब्रह्मणा सृष्ट तस्य पाता स्वयं हरि; । पहता मगवाम्हद्र एवमेव क्रमो भवत्‌ ॥ तत्कथं भस्मतात्कतुभीश्वरे संकरे स्थिते । रक्षिता हरि जिष्वा सहारं कुर सत्वरम्‌ ॥ इत्युक्त्वा ब्राह्मणबटः शरपतरं प्रःस्थितम्‌ -। अतिशप्कं करे धृत्वा दग्धं क ददे) मुदा र! शष्केन्धनं वाहिकटिहाना भयानकः । स वव्रे शिखया विप्र मेषेन श्चरिन यथा ॥ न च दग्धं शप्कपत्रं छामेकं च शिशे।स्तथा । षट ्रीडायुतो वदिरनिस्तञ्पो हि शिशोः पुरः त्वा वहे्पमङ्गमन्त्ांनं चक।र सः । वहूनिः स्वमूर्तिं सह्य स्वस्थानं मीतव्ययौ उक्तो वहनेदृपमङ्गः परं वे श्र) तुभिच्छपि । नित्यनूतनम।रूयानं देवनां द्पैमेचनम्‌ ॥ राधिकागच-- पाणां द्पमङ्गं च क्रमण कथय भ्रम्‌ । कथा्पीयपवारां ते श्रत्वा तप्येत को भुवि ॥ नारायण उवाच-- राधिकावचन श्रुत्वा प्तसितो मगवन्प्रमुः | कथां कथितुम।रेमे श्रत्वा रम्यां पुरातनीम्‌ ॥ इति भीनद्य ° महा ० श्री ङ्प्णजन्मन्त ० नारद्ना० अिदममोचनं नात. वं¶नपश्चाशत्तमोऽध्यायः ॥ ४९ ॥ इन्रः छि कवव्तायय्यि अथ पएश्चाश्चत्तमोऽप्याय। | कययमकडः श्रृष्ण उवाच-- दुब।्पो द्पभङ्गं कययामि शुणु प्रि५ । महमुनेर्भणिनश्च श्दरशस्यातितेनक्षः ॥१॥ एकदा चाम्बरीषश्च त्वा च द्वादीत्तम्‌ । परणं कतुनारेभे भोजयित्वा द्विनान्बहन्‌ एतसिन्ननतरे तत्र चाऽजगाम मुनिः स्वयम्‌ । क्ेषापश्च तृषारश्च विष्णु्रनपर।यणः ॥ मां भोजय मह।मागेरन्वं प्र नृपमुक्तवान्‌ । र।न। भक्त्था दद्‌ तसमै परमान्नं सुधोपमम्‌ सकें पाय दृष्टा राजन शप्तुमुद्यतः । जटां निकृत्य शिरसः स्थापयामास भूतले ॥ नटामध्यात्मुद्धूता उवह्द्‌ि रि लीपमः | स्प्रताङ्पम.णश्च पुरषः प्यान्तकः ॥ नपशरषठ स राजाते कान हन्तुमुथतः । मन कताः ६१ रुक शण्ठ। ताटका; ॥ स्मार च महाभीतो राजा भम १द्‌।म्बुनम्‌ । प्वागिघ्नस्थो +शमः स्दतिमात्राहम्‌व ह ॥ एणरिमननन्तरे चक्रं दुनिवा सदनम्‌ । तेजप्ता मम तुर4 च कोटिपुथप्रमोपमम्‌ ॥ जआविबेभूव सहस्‌। समाम६५ च घूभितम्‌ । निकृत्य कृत्यपुरुषं दुद्राव मुनिपुंगवम्‌ ॥ सैरसागरां परथवी काञ्चनीं मूनिमृत्तमाम्‌ | प्रमायेत्वा महीं स्वं) पुनदुद्राव तं मुनिम्‌ [) ४ 9 छप, @ 9 ( तेज च्छ प @ ^ र, धावन्तं मुक्तकेशं त मौत कातरमातुरम्‌ । तेज षाऽऽच्छाद पू त दिं कुन्तमुत्तमाम्‌ बह्मवेवतेपुराणम्‌ । ६६७ कैट सप्स्की च ब्रह्मलोकमनामयम्‌ । विगन्ध भ्रमे कृत्वा केकुण्ठं शरणं ययो ॥ पादपदने पतन्तं च ददश किपपंगवम्‌ | पया च इृपातिन्युदैदौ विप्राय निभम्‌ ॥ न।रायणवरेणेव बभूव विज्वरो द्विनः। पुनयैयौ हरिं स्तुत्वा नृषगेहं तदाज्ञया ॥ १५॥ राज। मुनीन्द्र सेभाप्य मोजयामाप्त पयप्तम्‌ । स्वयं च पारणां चक्र सस्रीकः सहनान्धवः राजानमाशिषं छृत्वा मुक्त्वा विप्रो गृहं ययो । मया नियोजित चक्रं भक्तानां रक्षणाय च नश्यनत सरव पर्ये न मे भक्त; प्रणयति । सर्वे देवा मम प्राणा भक्ताः प्राणाधिका मम ॥ त्वे च ट््मीभहामाया सावित्री वा सरस्वती । ब्रह्मा हामूरनन्तश्च धैश्च ब्राह्मणास्तथा गोपाङ्गनाश्च गोपाश्च स्व प्रियतमा मम) तेभ्यः प्रियाः परा मक्ताः प्रियो मक्तान्न कश्चन द्वा सुदशंनं चक्रं भक्तानां रक्षणाय च । तथाऽपि न प्रतीतिर्भे स्वयं द्रष्टु प्रयामि तान्‌ दुवीप्तसो द्षमङ्गः श्रुतो मत्तः सुरेश्वरि । आज्ञापय मह।मगे कं मूयः श्रोतूमिच्छपति ॥ राधिकवच- | धन्तरेदपभङ्गं कथयस्व जगद्भुरो | पराणे गोपरनी4 च श्रोतुं कोतृहटं मम ॥२६ ॥ नारायण उवच- राथिकावचनं श्रुत्वा हास्त मधुूदनः। कथां केथितुमरेम श्रतिरम्यां परातनी९ ॥ इति र्ात्रह्म ° महा० श्राङष्णजन्म ० न।रदना० दुगतो दष॑भङ्ग) नाम पृश्चाश्त्तमोऽध्यायः ॥ ९० ॥ अयेकपश्चादात्तमो ऽध्यायः | श्रीृष्ण उवाच- नारायणांशो मगवान््वयं घन्वन्तरिनेहान्‌। पुरा पतमृद्रमथने प्मुत्तस्थौ महोदपेः ॥ !॥ सवेवेदेषु निष्णातो मन्रतन्त्रविशारद्‌; । दिप्यो हि वैनतेयस्य हकरस्योपरचिप्यकः ॥ शिष्याणां च सरखेण गतः कैलाप्तमीश्चरि । ददश तक्षकं मर्गे ठेठिहानं भयानकम्‌ ॥ र्ना); परिवृते रलतुस्थ विषोरबणम्‌। मोक्तं कोणत्समागन्तमेवं दृष्टवा नहप्त च॥ द्म्मी घञ्वन्तरेः शिष्यो धृत्वा तक्षकमुस्बणम्‌ | मन्त्रेण जम्मितं कृत्वा निर्विषं तं चकार ह अमृल्यं मणिरत्नं च जह।र॒मस्तकध्यिरम्‌ । करेण घ्रापयित्वा च प्ररयामास्त दूरतः निशवेष्टस्तक्षकस्तस्णौ ठ मार्गे यथा मृतः | गणा निवेदने चक्रुरगत्वा वासुक्रपनिधिम्‌॥ वापतुकिस्तत्समाकणये प्रञ्वलन्नतिकोपतः। सपोन्पस्यापयामःसतिरूयांशचैव विपेस्बणान्‌॥ सर्तेनाप्रणीनां च मुरूयानपश्च विशारद्‌नु । द्रोणकालीयकरकोटिपण्डरीकथनंनयान्‌॥९॥ ६६८ देपायनमुनिपरणीव॑- सर्वे नागाः समाजस्मुयश्र धन्वन्तरिः रवयम्‌। मयमापुः शिष्यगणा ष्वा नागानतख्यकान्‌ नागनिःश्वाप्तवातन सरे क्षिष्या मृता इव | निश्चेष्टा ज्ञानरहिताः शेरते धरणातरे॥ १ १॥ धन्वन्तरिश्च भगवार्पीयुपव्षणेन च | जोवयामात्त शचिप्यांश्च मन्त्रेण च गुरं स्मरन्‌ ॥ चेतनां कारयित्वा च श्िप्याणां च जगदुः । चकार ज म्मितं मन्त्रः सपत्तवं विषोरणम्‌ ॥ सर्वे बभृवुनिश्चष्टा जुम्मितास्ते मृता इव । कोऽपि नाङ ततो देवि वातौ दातु गणेषु च॥ वासुकिनुनृषे सवै सवेज्ञः सवेस्तकटम्‌ । मान॒हाव जगद्वरं मगिनीं ज्ञानरूपिणम्‌ ॥ वासुकिरवाच-- मनसे स्व समागच्छ नागाररक्षातिपकटात्‌ । जगत्रये महामागे पूजा तव मविष्यति ॥ वापुकेवेचने श्रत्वा प्रहस्योवाच कन्यका । वाक्यं पीयुषतुस्थं च विनयावनतस्थिता ॥१७॥ मनसावच- नगेन्द्र शृणु मद्वाक्यं यास्यामि समरं प्रति । मद्रामद्रं देवसाध्यं करिष्यामि यथोनितम्‌ ते शाश्च संहरिष्यामि खाट्या समरस्थले । अहं य निहनिष्यामि त का राक्षिदुर्माश्वरः॥ यदि ब्रह्मादयो देवाः समायान्ति रणस्थठे । तथाऽपि तव शत्रं च प्रनष्यामि न संशयः गुर्मे भगव।ज्गोषः सिद्धमन्त्र च दत्तवान्‌ । नारायणस्य जगतामीशस्य परमाद्भुतम्‌ ॥ निमिं कवचं कण्ठे परं त्रैटोक्यमङ्गलम्‌ । संसारं मस्मप्त्ृत्वा पुनः सष्टमहं क्षमा ॥ रिष्याऽहं मन्तरश्ालनेषु रमोभेगवतः पुरा । महाज्ञानं दत्तवान मह्यं च कृपया विमुः ॥ हो मोश्च शिष्यो गरुडो गणयामि न तं धुवम्‌ । घन्वन्तरिस्तच्छिप्याणामेकः किं गणयामि तम्‌ इत्यक्त्वा सा जगामैका त्यक्त्वा नागगणान्स्षा । प्रणम्य श्रीहरि शम्‌ शेषं च दष्टमानप्ा यत्र धन्वन्तरिद्धः प्रसन्नवदनेक्षणः । तत्राईऽनगाम सा देवी कोपरक्तक्षणास्षा ॥ दष्टिमात्रेण सर्पाश्च जीवयामाप्त सुन्द्री । विषदृ्टया शतरुशिप्यानिश्ये्टश्च चकार ह ॥ घन्वन्तरिर्तु मणवानमन्त्रशाल्ञविशारद्‌; । मन्मेण यत्नं कृतवाज्नोत्थापवितुमीश्वरः ॥ दृष्टवा धन्वन्तरिं देवी प्रहस्थोवा च प्त्वरम्‌ । बेहूक्तिमथेयुक्तां च सराहकारां सुरेधरी ॥ मनसोवाच- मन्ये मन्त्रशिष्पं च मन्त्रभेदे महौषधम्‌ । वद्‌ जानाति किं सिद्ध शिष्योऽपि गरुडस्य च जहं च वैतनेयश्च शिष्यो शेमोश्च विश्रुतौ । सुकदपकाठं सुचिरमहं धन्वन्तरे दण॥६१। इत्युक्त्वा सरसः पद्मं समानीय जगत्प्रसूः | मन््रत्तवडितं कत्वा प्रेरयामाप्त कोपतः ॥ दृष्ट्वा ऽऽगते पद्मपुष्पं उलद्प्निशिलोपभम्‌ । घन्वन्तरिथि निःधसैमैस्मपतात्तचकार ह। १क्‌. कटूतम । बरह्मरेवत पुराणम्‌ । ६६९ तर्च धन्वन्तरि पमन्त्ररेणुमृष्टिना । चकार निप्फरं मस्म तां प्रहु्यावरीखया ॥ देवी जग्राह शक्ति च ्रिणपू यप्तमप्रभाम्‌। मन्त्रसंवहितां कृत्वा पररयामाप्त त॑ रेपुम्‌॥ दष्ट्वा ज।उवस्यमानां तां शक्ति धन्वन्तरिः स्वयम्‌ । विष्णुदत्तेन शठेन समुचिच्छेद्‌ खीढ्या तां च शक्ति वृथा दृष्ट्‌ प्रजज्वालेश्वरी रुषा । जग्राह नागपाशं च घोरमव्यथमुर्बणम्‌ ॥ नागलक्षप्तम।यक्तं पिद्धमन्तरेण मन्त्रितम्‌ । प्ररयामात्त कोपेन काटन्तकक्तमप्रमम्‌॥६८॥ धन्वन्तर्नोगपां दृष्टवा च सस्मितो मुदा । पश्मार गरुडं तूणेमाजगाम खगेश्वरः॥६८॥ सशन्रमागते दृष्ट्वा गरुडो हारवाहनः । निधाय चञ्चुना शध बुभुजे क्षुधिताश्चेरम्‌॥ नागा निप्फठे दृष्ग कपरक्तक्षणा मृश्षम्‌ ' जग्राह भस्ममुष्टि च शिवदत्ता पुरा प्रिये॥ मरममुषटि मन्त्रपृतां दृष्ट्वा च प्रेरितं यथा | पक्षवातेन चिक्षेप शिष्यं पश्याजिप्राय च॥ निरस्तां मस्ममुष्टिं च दृष्टवा देवी चुकोप ह । जग्राह शूरमव्यथं हन्तुं धन्वन्तरिं श्वयम्‌॥ शिवदत्ते च शृं च शतपूथप्तमप्रमम्‌ । अध्यथूं ठोकेषु प्ररयाञ्चित्तमप्रमम्‌ ॥४४॥ जथ ब्रह्मा तथा कहमुराजगाम रणाजिरम्‌ । घन्वन्तरेशच रक्षाथं शमनाय खगस्य च ॥ दृष्टवा शमु जगदधौरी विधिं च जगतां पतिम्‌ | मक्त्या ननाम तावेव निःशङ्का शुढषारिणी धन्वन्तरिश्च गरुडः प्रणनाम सुरेश्वरौ । तुष्टाव परया मक्त्या तौ च चक्रतुराशिषम्‌ ॥ उवाच बह्मा मधुरं हिते धन्वन्तरिं मुदा । पूजां मनप्तायाश्च लोकानां हितकाम्यया ॥ ` ब्रह्मोवाच-- धन्वन्तर मह।माग सबश्ास्विशारद्‌ | रणं ते मनसा साधै न हि साम्यं च मे मतम्‌ ॥ शिवदत्तेन शठेन दुर्निवार्येण स्वेतः । वैरोक्यं मस्मप्तत्कतु क्षमेयं त्रिदरेश्वरी॥९०॥ ध्यानं कौथुमञ्चाखोक्तं कृत्वा मक्त्या समाहितः। दत्ता षोडशोपचार देभ्याश्च कुरु पूजनम्‌ आस्तीकोक्तेन स्तोत्रेण स्तवन कतुमहाति | परितुष्टा च मनप्ता वर तुभ्य प्रदास्यति ॥ ब्रह्मणो वचनं श्रत्व चकारानुमति सिवः । वैनतेयश्च संप्रीत्या बोधयामात्त यत्नतः ॥ एषां च वचनं श्रत्वा स्नात्वा इाचिररुङृतः । विधिं पुरोहित कत्वा पूजां कदु समुद्यतः धन्वन्तरिरुवाच- ३६$ऽगच्छ जगद्रोरि गृहाण मम पूजनम्‌ । पृञ्या त्वं तरिषु रोकेषु पुर करयपकन्थके || त्वया नितं जगत्त्वं दवि विष्णुसरूपया । तेन तेऽख्प्रयागश्च न कता रणभूिषु ॥ इत्युकत्वा स्ेयतो मृत्वा भक्तिनम्रात्मकंषरः । गृहीत्वा ्ङधकुपुमं ध्यानं कतुं समुधतः)। चार्चम्पकव्णामां सवेङ्गसुमनोहराम्‌ । सषद्धाध्यपरसतन्नास्यां कोभितां सृक्षमवापसा ॥ १ ख. विधाः । - ६७० देपायनमुनिमरणीतं - पुषारुकमरीशोमां रत्नाभरणमूषिताम्‌ । सवामयप्रदां देवीं मक्तानु्रहकारकाम्‌ ।९९॥ सवविधाप्रदां श्वान्तं सवविद्ाविहारदाम्‌ | नागिन्दव।हगगी दवीं भने नागेश्वरी पराम्‌॥ ध्यात्वेवं कुपम दत्वा नानाद्रव्य्तभविितम्‌ । दत्वा षोडशोपचारं पूजथमाप्त तां परिये॥ स्तोत्र चकार यत्नाच्च पलकाश्चितविग्रहः । पुटञ्जटियुतो मुत्वा माक्तनम्रारेमकंधरः॥ धन्वन्तरिरुवाच- नमः िद्धिस्वषूपाये सिद्धिदा नो नमः | नमः कदयपकन्याये वरदाये न०।१६॥ नमः हकरकन्याये हकरयि न° । नमस्ते नागय।हिन्थे नागेश्व्थे न° ॥ ६४॥ नम आस्तीकजनन्थ जनन जगतां मम । नमे जगत्कारणाय जरत्काराज्जिये न° ॥ नमो नागभगिन्थे च योगिन्ये च न° रमध्चिर्‌ तपिन्यै सुखदाये न° ॥ ६१ ॥ नमस्तपस्याख्पाये फलदायै न० | सृक्षीटयि च साध्व्यै च शान्तायै च न०॥ १७॥ इ त्येवमुकदा भक्त्या च प्रणनाम प्रयत्नतः । तुष्टा देवी वरं दत्वा प्रवरं स्वालयं ययौ ब्रहमरुद्रभेनतेयाः समाजम्मुर्नेनाङयम्‌ । धन्वन्तरिश्च भगवाज्ञगाम निजमम्दिरम्‌॥६९॥ जग्मुनागाः प्रह्ठाश्च फणाराजिगिरानितः । इत्यव कथितं सवै स्तवराजं मय तव || विधिना मातर मक्तिमास्तीकश्च चकार ह। तदा दुष्टा जगद्धौरी पुत्र त मुनिपुंगवम्‌ ॥ द्‌ तोत्रे महयपुण्यं मक्तयुच्तश्च यः पत्‌ ¦ वंशजानां नागमय न।स्ति तस्य न संशयः॥ इति श्रीबरह्म ० महा ० श्रीकृष्णजन्मख ० नारद्‌न।० र/धाङ्प्णसं ° धन्वन्तरिदप- मञ्गमनपताविजयो नमिकपश्चाशनत्तमोऽध्यायः ॥ ५ १॥ सथ द्विपञ्चद्न्तमोऽध्यायः | ययी तितकारयतयवयि भ्रीहृष्ण उवाच-- सवेषां दरपमङ्गश्च कथितश्च श्रतपत्वया । कषुद्राणां महतां चेव कृत्‌ एव न सरायः १ ॥ सधुन। च प्मृत्ति्ठ गच्छ वृन्द्‌।वनं वनम्‌ | गोपिका विरहारोश्च साधे परयामिं सुन्दरि ॥ नारायण उवाच- इत्येवं वचन श्रुत्वा मानिनी रसिकेश्वरी | उवाच कृष्णं नय भां न शक्ता गन्तुमीश्र ॥ राधिकावचनं श्रुत्वा प्रहस्य मधुसृदनः। मामारुहेत्येवमुकंवा सोऽन्तथोन चकार ह ॥ सा मनोयायिनी रधा त्वा च रोदनं क्षणम्‌ । इतस्ततस्दमन्रष्य वृन्दारण्यं जगम प्ता ॥ विवेश चन्दनवनं स्वती शोककातरा ¦ ददृशे गोपिकस्त शोकातो मय्विहुहाः ॥ ताञ्नास्या धूणेनयना भ्रमन्तः सवेकाननम । नाय मामेति कवैनतीर्निराहारा स्ष!ऽनिताः वरह्मवैवते पुराणम्‌ । १७१ द्वा राषिक। ता च प्रमतिच्छेद्कातर | कथयामा पत वृत्तान्ते मखयन्नमणादिकम्‌ ॥ ताभिः सापैच प्ता राधा रुरोद्‌ विरहातुरा । हा नाथ नायेत्युश्व यं विक्प्थ च मुहुमुहुः विनिन्य छष्णं कोपेन तजयामाप्न च क्षणम्‌ । क्षणे शरीरमुस्सष्टं कोपात््वोः स्मृद्यताः॥ एतमसिमन्न्तरे कृष्णस्तत्र चन्दनकानने । स्वात्मान दशशंयाम।प् राधिकां गोपिकागणम्‌ ॥ राधा गोपाङ्गनामिश्च दष्ट प्रगेश्वरं मुदा । सिता च प्रदुद्राव पृखकाचिताविग्रहा ॥ तृणे कृष्णं समा्छिष्य नहर मरणं रुष।। मालं च पातवस्नं नप्र कृत्वा च मानिनी ॥ पनः सेयारयामाप्त वेलं मालां मनाहराम्‌। विनोदमुरी तुष्ट वृन्दावनविनेदिनी ॥ चन्दूनागुरकस्तृरीकड्कुमाक्तं च कातरम्‌ । मुहुमुहुमखं वीक्ष्य चुचम्ब परमाद्रम्‌ ॥ क्षणं संतनेयामापत क्षणं स्तोत्र चकार ह । सक्पूर्‌ च ताम्बर क्षणं तस्मै द्दो मुदा ॥ भथ गोपाङ्गनाः सव ररुदः प्रमविहृटाः । ८१ निवेदनं चक्रः स्वदुःखं विरशेद्धषम्‌ ॥ देहत्यागं च स्नानं च प्वाहारस्य विसजनम्‌ । वने वनेऽहूरिदो च शश्धद्धमणमेव च ॥ षणे ते मत्प्यामापुः स्तो चक्रुःक्षेणं मुदा । क्षण ददुमूषणं च क्षण तरम च चन्दनम्‌ ॥ काशविद्‌चुः प्राणचरं परव रक्षेति सततम्‌ । एवं पुनने कतेन्यमनेनेति च काश्चन ॥ काश्चिदूचुरिमं मध्ये यूयं कुरत सत्वरम्‌ । निनद्धप्रमषाशेन हद चेति कश्चन ॥२१॥ काशि दूचुरयं नास्ति प्रतीतिनं कदाचन । यत्ना चेतनचोर्‌ च परय पद्येति काश्चन ॥ काधिद्‌चनिषुरोऽय नातीति कोपतः । न पुनवदते मां च कश्चनेति च नारद्‌ ॥ निमेनानि च रम्थानि यानि यानि वनानि च| भ्रमेयुगोपकास्तानि कृष्णेन सह्‌ कौतुकात्‌ ॥ एवं तं गोषिक्ाः पतव मध्य कत्वा पर्दश्वर्‌ म्‌ । ययुमेनान्तरं यत्र सुएम्पं राप्तमण्डठम्‌ ॥ रासं गतव स्वणेपठे तस्म प रसिकभ्धरः | निदि माति यथाऽऽ चन्द्रस्तारागगै; सह नानामूतविधायात्र सह तामिजेनादनः । चकार च पुनः क्रीडां कामुकषीनां मनोहरम्‌ स्वयं राधां करे धृत्वा पुतेक्त रतिमन्द्रम्‌ । दिथधक्मविनिम॑णमाहरोह्‌ सगतुटः ॥ चन्द्नागुरुकर्तूरकुड्कुमाकतं घुवाप्तितम्‌ । तत्र चम्पकःःद्पे स पुप्वाप च तया सह्‌ ॥ नानाप्रकारशज्ग।रं काम शास्रविर।रदः। चङ़र काणी क्रीडां च काभि>५। सह्‌ कोतुशी ॥ भमव पूरतिस्तत्र प्राचिर्‌ं च तय।मने | २।त[तात भी रम्या निरतिन।स्ि तत्लणम्‌ ॥ एवे त तस्थतुस्तत्र राघाङृ्णो रसोत्पुक। तघ्यु्ता गापिकामिश्च सुरती कृष्णमूतैयः॥ नारद उवाच-- आशो राधां समृच्चाये पश्चक्छृष्णं विवुनधाः । निमित्तमप्य मां भक्तं वद्‌ भक्त ननप्रिय ॥ । "वीं ए 1 = = ज ~ नभ ज~ कोका १ ख. भप्र ६७२ रेपायनम॒निपरणीव॑- नरायण उबाच- निमित्तमस्य त्रिविधं कथयामि निशामय । जगन्माता च प्रकृतिः पृरषश्च जगित ॥ गरीयसी त्रिजगतां माता शतगुणेः पितुः । राघाकृष्णेति गेरीरेत्यवे शब्दः श्रतो श्रतः॥ कृष्णर।घेशगोरीति रोके न च कदा श्चतः । प्रपद्‌ रोहिणीचन्द्र गृहाणाध्यैमिदं मम ॥ गृहाणाध्यं मया दत्त संज्ञया तह भाध्कर्‌ । प्रधीद्‌ कपटाकान्त गृहाण मम पूजनम्‌ ॥ ३१ ष्टं सामवेदे कोथुमे मुनिपत्तम । राशठरोच्चारणादेव स्फीतो मवति माघवः ॥ धाशब्दोच्चारतः पश्चाद्धावत्येव स॑भ्रमः। जादी पु रषमुच्चायं पश्चास्प्कृतिमुच्चरेत्‌ | सत मवेन्भातुधराती च वेदािक्रमणे मुने । चेरोक्ये मरते घन्यं कमेतत्र च पुण्यदम्‌ ॥ ततो बृन्दावनं पण्यं राधापादाग्जरणुना । षष्टिषप्तदस्णि तपर्तप्त च वेधप्ता ॥ राषिक।चरणाम्भोनगद्रेणृपरन्धये ॥ ४१ ॥ इति भरीबह्य ० महा ° श्रीकृष्णजन्मख ० नारदना° राधाभाधवयो राप्तवणने नाम द्विपश्चाशत्तमोऽध्यायः ॥ ५२ ॥ अथ तिपश्चाशत्तमोऽध्यायः। री) रि नारद उबाच-- समतीते पुगैरासे र चकार जगत्पतिः | रहस्यं किं बभूवाथ तद्धवान्वक्तु१६ति ॥१॥ नारायण उव।च- राप्तं निवत्यं राते च राप्ेधषो प्तमनितः । स्वथं रापेशरस्तस्माथमुनापुिन ययो ॥ तत्र सनात्वा नरं पत्वा निमे निषे जे । सा गोपाङ्गनाभिश्च नर्करौडां चकार सः तत जगाम मगवान्माण्डीरं राधया सह्‌ । गो ाद्गनाश्च स्वगृहन्प्रययुर्विरहातुराः ॥ क्रीडां चकार रहति माण्डीरे मालतीवने । माहृतीपुष्पश्चय्यायां रम्यायां रमणोत्पुकः कृत्व क्रीडां च ततैव वपन्तीश्नाननं ययौ । रेमे तत्रैव रापो वसन्ते सुमनोहरे ॥ तत्नैव रमणं कृत्वा यथौ चन्{नक्रानम्‌ । चन्दनोकषितपर्वाङ्गो गृदत्वा चन्दनोक्षिताम्‌॥ रम्ये चन्दूनतस्पे च जिग्ये चन्द्नप१ । प्च प्मुदित विजह्‌।र तया सह ॥८॥ क्रतव भिह्‌।र तत्रैव ययौ चम्पकक्ाननम्‌ । रम्ये चम्पकृतस्पे च चक्रार्‌ रतिमीशरः ॥ रति नित्य तत्रे यथ पद्मवनं प्रभुः । पद्मपत्रप्तमाकीणं तस्पेऽतिपुमनोहरे ॥१०॥ साप तत्र पद्ममुख्या शीतेन पद्मवायुना । चकार सुलप्तमोगं ययो निद्रा तया सह ॥ विहाय निद्र निद्रेलो ददश निद्रिता प्रियाम्‌ । शयानां पद्मतरपे च पुखप्तमोगमाततः ्रह्मवेषतपुराणप । ६७३ दृष्टवा ` मुखं. च धमाक्त शरचन्द्रविनिन्दितिम्‌ । भतिषदतिन्द्र ठ्प्तं कजेटमुश्बणम्‌ सेटुष्ताषररागे च सट्प्तगण्डपत्रकम्‌ । ` वित्तस्तकनरीभार नेतरोत्परविमुद्धितम्‌ ॥ १४॥ रत्नक्ण्डलयुमेनाम्‌स्येन पारेशोमितम्‌ । -राजिते मोक्तिकेनेष गजरांजोद्धवेन च ॥ म्णा स्वसृक्ष्मवलेण वहिशुद्धेन 'माघवः | चकार माजन भक्त्या तदवक्तर मक्तवत्रः केदसंमाजंनं कृत्वा निमाय करीं हरिः । माघर्वामालतीमालाजलिन पारशोभिताम्‌ ॥ ररनपृटरसूत्रबद्धां वामवक्त्रां मनोहराम्‌ । अतीव ` वतेडाकारां कन्दपुष्पक्ुशोमिताम्‌ ॥ द्द्‌ सिन्दुरतिर्कमधश्चन्दनगुज्जवलम्‌ । कस्तृरीबिन्दुना साधे पारतः पारेशोभितम्‌ ॥ चक।र पत्रकं गण्डयुमेभे विश्रविचित्रितम्‌ । प्रददौ कजरे मकतया नत्रोत्परतमुञज्वकम्‌ चकाराधरराग च राघास्ाश्चासुरागतः। कणमूषगयुममं च चकारातीव निमेकम्‌ ॥ अमूस्यरत्नह्‌।रं च स्तनमारयुगोऽञवदृभू । ददो कण्डे च वैकुण्ठो मगिरानिविर्‌।जितम्‌ वहनिश्द्धं कं दिभ्यममृश्य विश्वरत्नतः। वाप्तकमाप्त वत्तं कस्तूरकुङ्कुमाक्त म्‌ ॥ प्रददौ पादयुगे रप्नमज्ञीररज्ञितम्‌ । चक।रारक्तकं मत्या पादङ्कुिनखेषु च ॥ चक्रार सेवां सेभ्यायाः; सेव्यच्चिजगतां सताम्‌ । अही सेवकक्षमकत्या श्वेतेन चामरेण च सवे मावविदां श्रेष्ठो बोधन्तः कामशाल्नवित्‌ । कामिनीं बोधषयामाप्त वाप्तयाम।स॒ वक्षति प्रेम्णा च प्रददौ तस्ये स॒द्रत्नदपण शभम्‌ । सुवेषदश्चनाय च मुखचन्द्र च मारजतुम्‌ नानापुथमवरचिताभम्डानां चन्दनोक्षिताम्‌। गण्डे सोभाग्ययुक्तायाः पतोम।ग्येन द्द हरिः कस्तूरीकुर्कुमाक्तं च सुगन्धि चन्दनं ततः। ददो प्रियया; स्वादे प्रियः प्रेममरेण च पारिजातस्य कुसुम दत्तं रहति ब्रह्मणा । प्रददौ तत्कनषा च ठडितायाश्च नारद्‌ ॥ कमं निर्मलं दि>१ पतहुदलमुञज्वङभ्रू | शिवेन दत्त रहसि दद्‌ दक्षिणे करे ॥ अतिप्ारं मभैन्द्राणां मगिरत्नं च कौस्त॒मम्‌ । दत्त रहति धर्भेण त सुभीतये द्द ॥ जाव रत्नगात्नस्य दलदत्तं च निर्भने । पानाय प्रददौ तैस्थ कामीन्माद्करं परम्‌ ॥ माठतीमाधवीकुन्दमन्दारचम्पकादकिम्‌ । पुष्प सद्रत्नपात्रस्यं तस्थे सुगरोत्ये द्द ॥ सुम च ताम्बहं कपूरादिुरछृतम्‌ । भक्षण कारयामाप्त समयज्ञश्च तां प्रियाम्‌ ॥ सुदेम च व्िशचेषु वाक्पते; परनिरभितम्‌ । अनुत्तमममूस्यं च वरणेन रहःस्यठे ॥ भतिृकष्ममनुपम दत्तं मकस्या विराजितम्‌ । वाप्तयामाप्त वमनं त्वा नसां च दौ दुकातु देवराजेन दत्तं च गजराजेन््रमोक्तिकृम्‌ । नापिकरमूषणं चार तस्थे सुभीतये ददौ ॥ एतसतिन्नन्तरे तत्न सुशीलाय्ाश्च गोक्किः। षिः तत्सह्वयश्च राषायाः पुप्रिताः ` पकस्व रस. न्तो = २ ख. "सत्को" । [सि त ६७४ द्रेपायनमुनिपणीत॑- पटतत्काटिगोपीमि; साध संदष्टमानत्ताः । आययुः पाद्चिहन प्रियस्य वहतः प्रियाम्‌ काश्चिच्न्दनहस्ताश्च काश्िच्वामरवादिकाः | काश्ित्कस्तूरिहस्ताश्च माराहस्ताश्च काश्चन काश्िसन्दुरहस्ताश्च काशेत्कङ्कातिकाकराः। क।श्िदलक्तककरा वल्हरुताश्च काश्चन का।धिदुपणहस्ताश्च पष्पपात्रधरा वराः । काश्चित्क्रीड।पद्महस्ता माछाहस्ताश्च काश्चन ॥ काशचिद्‌ासवहस्ताश्च काश्चद्भुषणवाहिकाः ।:करताल्कराः काश्चिन्द्रग(खदङ्ग)वाहिकाः पराः स्वरयन्त्रकर।ः काधिद्धीणाहस्ताश्च काश्चन । षट्‌त्रिशद्रागरागिण्यो गोपिकाङूपघ।रिकाः ॥ गोोकादागत। याश्च भारत्‌ राधया सह । काथिज्ञगुश्च ननुतुप्तत्राऽऽगत्य च काश्चन॥ काश्थिचक्रुश्च सेवां च राधायाः शवेतचामरेः । काश्चिचवकरुश् देन्याश्च पादप्तंवाहनं मुदा ॥ काचिद्‌द च तान्बृहं भक्षणाय महामुने । एवं कोतुकयुक्तश् पुण्ये वृन्दावने वने ॥ प्रतस्थो गोपिकाप्ताै यधावक्षःस्यलस्ितः | क्षणं पणो च माध्वीकं प्रियया सह्‌ माधवः षणं चखाद ताग्बृ क्षणं निद्रां यय। भदा । क्षणं चकार शङ्ग।रं रत्ननिर्मित्तमन्द्रि ॥ क्षणं जविह्‌।रं च चकार यमुनाजले । इत्येवं कथिता वतप राप्क्रीडा हररह ॥९ १॥ सवेच्छामयस्या5ऽ;मनश्च पर पृणतमस्य च | निगरणस्य स्वतन्त्रय प्रस्य प्रकृतेः प्रमोः ब्रह्मविप्णुशचेवादीनामीश्वरस्य परस्य च । कृष्णजन्मर्हस्य च बालक्रीडनमीप्तितम्‌ ॥ उक्तं किंशोरचरितं @ मुयः भातुमिच्छति ॥ ९४ ॥ इति श्रीत्रह्य० महाण श्रीकरष्णनन्मल ० न।रद्‌ना० अ्रीकऽणरास- कीडावणेने नाम त्रिपश्चशत्तमोऽध्यायः ॥ ९३ ॥ अथ चतुःपश्चश्चत्मोऽध्यायः । नारद्‌ उवाच-~ सतः प्र्‌ किं रहस्यं बभूव मुनप्तत्तम | कथ जगाम्‌ मगवन्मथुरां नेन्दमन्द्रात्‌ ॥ १ ॥ नन्दो दधार भागांश्च विच्छेदेन हरे; कथम्‌ | गोषाङ्गन। यद्चादा व। कृष्णकतानमानपाः चक्षनिभषविच्छेदाचया राघ। न हि जीवाति । कथ दधार सा देवी प्राणान्ागेश्वरं विना ॥ ये ये तत्पङ्किनो मपाः शयना प्तनमोगतः | कथं विस्मरते च तादृश्चं बान्धवं जने ॥ श्रीकृष्णो मथुरां गत्वा किं फर कमे चकार्‌ सः । स्वरगारोहणपय॑न्ते तद्धवानस्तुमहेति ॥ नारायण उवाच- | कंदशवकार यज्ञं च समाहूतो घनुम॑लम्‌ | जगाम तेत्र भगवान्‌ तेन रज्ञा निमन्नितः ॥ ~ == ^-^ नमिन १ क्‌, "सुः शँकरयक्ञं च समारेभे भ°। घरह्मदेवतेपुराणम्‌ । ६७५ ४ राजा प्रस्थापयामास चाकरुरं मगवत्परियम्‌ | अक्रूरः प्रेरितो राज्ञा गत्वा च नन्दुमन्दिरम्‌ श्री््णं च गृहीत्वा स सगणे मयुरां गतः । कृष्णञ्च मुरां गत्वा जघान नृपति मुने ॥ जघान रजकं चैव चाणूरं मुष्टिकं गजम्‌ । चकार पित्रोरद्धार्‌ बान्धवानां च बान्धवः ॥ कञजया सह शृङ्गारं कृत्वा च कौदुकेन च । तां च प्रस्थापयामाप्त गोटोकं गोपिकापतिः चकार कृपया ष्णो मालाकारस्य मोक्षणम्‌ । कृपया चोद्धव्द्ारा बोधयामास गोषकिः तदोपनीतो मगवानवन्तीनगरं ययौ ¦ चकार विच्या्रहणं मुनेः सान्दीपनेगेरोः ॥ १२॥ ततो जित्वा जरासंधं निहत्य यवनेश्वरम्‌ | उग्रसेनं च नुपतिं चकार विधिपुवेकम्‌ ॥ गत्वा समुद्रनिकटे निमौय द्वारकां पुरीम्‌ । जहार रुक्मिणीं देवीं जित्वा नृपतिरस्तयकम्‌ ॥ काटिन्द्‌ लक्ष्मणां श्चैढ्यां सत्यां जाम्बवतीं सतीम्‌ । मित्रविन्दां नास्ननितीं समुद्राहं चकार सः निहत्य नरकं मप रणेन दारुणेन च । पत्नीः षोडशप्ताहस्तं विहारं च चकार प्तः ॥ जह्‌।र पारिजातं च जित्वा शक्रं च टीरया । चिच्छेद्‌ बाणहस्तांश्च जित्वा च चन्द्रशेखरम्‌ पौत्रस्य मोक्षणं कृत्वा पुनरागत्य द्वारकाम्‌ । जारमान दश्चयामास लोकांश्च प्रतिमन्दरम्‌ यागे च वपतदेवस्य तीथेयात्राप्रसङ्गतः । प्रणधिष्ठातृदे्व। च द्दशं तत्र राधिकाम्‌ ॥ पणं च शतवव्पे च सुदाग्नः शापमोक्षणे । पुनयेयो तया सतै पण्ये वृन्दावनं वनम्‌ ॥ पुनश्च दुदशान्दं च तया सार्धे जगतिः । चकार राप्तं राते च पुण्यक्षेत्रे च मारते ॥ पणमेकाद्शाब्द्‌ च निवृत्य नन्दमन्दिरे । मथुराया द्वारकायां पृणेमन्दशतं विभु" |॥२२॥ चकार मारहरणं एथिव्यां प्रथुविक्रमः । पश्चविंशातिवर्षे च शतवपांधिकं मने ॥ २६ ॥ तिष्टज्ञगाम गोटोकं प्रथिव्यां च पुरातनः । यशोदायै च नन्दाय वृषमानाय धीमते ॥ राधामात्रे करावत्थे ददो स्तामीप्यमोक्षणम्‌ । कृष्णेन साधे गोणी च राधिका च कुतृहटत्‌ निबध्य धमतु च वेदोक्तं च युगे युगे । इत्येवं कायत सवै समापन महामुने ॥ २१ ॥ ध्री कृष्णचरितं रम्यं चतु्वगेफट्परदम्‌ । ह्या दिस्तम्बपरयन्ते प्प नश्चरमेव च ॥ २७ ॥ भज तं परमानन्द सानन्द्‌ नन्दनन्दनम्‌ । स्वेच्छामयं पर्‌ व्रह्म प्रमात्मानमीश्वरम्‌ ॥ परमग्ययमग्यक्तं मक्ता नुग्रहविग्रहम्‌ । सत्य नित्यं स्वतन्त्रं च सर्वेशे प्रकृतेः परम्‌ ॥ निंणं च निरीहं च निराकारं निरज्ञनम्‌ ॥ ६० ॥ इति श्रीम ° महा० श्रीङृष्णजन्मख० नारदनारा ° भीङृष्णराषिकाप्तवादो नाम चदुःपश्चारात्तमोऽध्यायः ॥ ९४ ॥ श्रीङृष्णापणम्तु कको्कादसषिरोजण्यतरयसमन्हो समाप्नोऽपं श्रीमद्रक्षदेवतेपुराणस्थ्रीडृष्णजन्भखण्डस्याऽऽदिषः खण्डः | 7 ~ १ क, ^स॒ तमक्रूरं च गाकुकम्‌ । ३ क, 'मक्षरम* ५ = ~ = न सबदि ॐ तत्सद्रह्मणे नमः । शरीमददरेपायनमुनप्रणीतं- ब्रह्म्रैवतंप्राणम्‌। अथ श्रीढृष्णनन्पखण्डस्योत्तरा्षः । जथ पश्चपश्चाशत्तमाऽध्यायः । नाराचण उवाच- स एव भगवान्हृष्णः स्वात्मा प्रषः परः । दुराराध्योऽतिसाध्यश्च सर्वाराध्यः सुक्तप्रदः निजमक्तातेपाध्यश्चामक्तस्याप्ताध्य एव च | शश्वदृररयः स्वमक्तस्यामक्तस्यादश्य एव च ज्ञेयं तस्य चरिते कायै हृदयमेव च । बद्धास्तन्मायया पर्वे मोहिताश्च दुरन्तया ॥ ६॥ यद्भयाद्वाति वातोऽयं कूम धत्ते निराश्रयः । कर्मोऽनन्तं विधत्ते च यद्धयेन निरन्तरम्‌ ॥ विमतिं शेषो विश्वं च यद्धयेन च नारद्‌ | सहसख्ररीषा पुरुषः रिरप्श्धैकदेशातः॥ ५ ॥ सप्तप्तागरसंयुक्ता सप्तद्वीपा वसुषरा । रैठ्काननसंयुक्ता पातालाः सष्ठ एव च | १॥ सप स्वगश्च विविधा ब्रह्मङोकप्तमन्विताः । एवे वश्च त्रिभुवन करतिमं परिकीतम्‌। यद्भयेन विधात्रा च प्रतिखष्ठौ च निरभित्म्‌ । एवं विशवान्यपतर्यानि छोमकुपेमेहानिराद्‌ यद्धयेन विधत्ते च यदंश्लो ध्यायते हि यम्‌ । विष्णुः पाति च सतारं यद्धयेन इपानिपिः। काठाञ्चिरदरो यद्धीतः कारः सेहरते प्रजाः । सृत्युनयो महादेवो यद्याद्धयायते च यम्‌ धट गुणेरनुरागैश्च विरागी विरतः सदा । यद्धयेन दृहत्यस्निः सूयस्तपति यद्भयात्‌ ॥ यद्धयाद्वषैतीन्द्रशच सत्युश्चरति जन्ठषु । यद्येन यमः श्ञास्ता पापिना षम एव च ॥ धत्ते च धरणी छोकान्यद्धयेन ` चर।चरान्‌। सयते प्रकृतिः सृष्टो यद्यानमहदादिकिम्‌ | दुङ्ञेयं तदभिप्रायं को वा जानाति पुत्रक । यत्म्भावे न जनन्ति नहमविष्णुमहेधराः॥ कथं जानामि तचेष्ठामह्‌ वत्स सुमन्दधीः । कथं जगाम मथुरां त्यक्त्वा वृन्दावनं वनम्‌ कथं तत्यज गोपीश्च राधां प्राणाधिकां भरियाम्‌। योद्‌ बान्धवांश्च नन्दं गा नन्दनन्दनः वपैहा दप॑द्ः सोऽपि सर्वेषां सवेदः सदा । बभज्ञ राधादपं च सुदानः शपकरणात्‌ ॥ अन्येषां मावनाहेतोत्क्यप्रािश्तथा भवेत्‌ । एवे किंचिद्धितकै च कुरुते कमटोद्धवः ॥ १ कृ, दषत्प. । ६७८ दरपायनमुनिपणीत- घकार दर्षभङ्गं च महापिप्णुः पुरा विभः | ब्रह्मणश्च तथा विष्णोः दोषस्य च शिवस्य च धमेस्य च यमध्यापि सताम्ब्य चन्द्रूयैयोः । गरुडस्य च वहनेश्च गुरोदुंवापर्तस्तथा ॥ दौवारिस्य मक्तस्य जयस्य विजयस्य च | सुराणामसुराणां च मवतः कामशक्रयः ॥ रक्षमण्याजजेनस्यापि बाणस्य च मृगोस्तथा । सुमेरोश्च समुद्राणां वायोश्च वरुणस्य च॥ सरस्वत्याश्च दगौयाः पद्मायाश्च मुवस्तथ। | सािञ्याश्चैव गङ्गाया मनसतायास्तयैव च ॥ प्राणाविष्ठातेवयाश्च प्रियायाः प्राणतोऽपि च | प्राण।धिकाया राधाया अन्येषामपि का कषा हृत्वा दप च सर्वेषा प्रपादं च चकार सः । कतं हत पाठयिता सरष्टा सष्टुश्च प्तः ॥ य स्तोतुमीशो नारं च पश्ठ॑वकरसतु शकरः । स्तोतु नारं चतुवक्रो विधाता जगतामपि स्तत नाटमनन्तश्च सहक्तवद्नैरहों । स्वयं विष्णुरविश्वन्यापी ना स्तातु जन।देनः ॥ महाैराण्न शक्त)ऽपि य स्तोतुं परमेश्वरम्‌ । कम्पिता यस्य पुरतः प्रकृतिः परमात्मनः सरस्वती जडीमृता यं स्तोतुं परमेश्वरम्‌ । महिमानं न जाननित वेदा यस्य च नारद्‌ ॥ इत्येवं कथितो ब्रह्मभावः परमात्मनः | निगरणस्य च ष्णस्य किं मूयः श्रोतुमिच्छति इति श्रीन्रह्म ° महा ° श्रीकुष्णजन्मख० उत्तरार्धं नारदना० श्रीङ्प्णप्रभा- वर्णन नाम ॒पश्चपश्चाश्त्तमोऽध्यायः ॥ ५९ ॥ जथ पट्पश्चाशत्तमाऽध्यायः कयन अरणि नारद्‌ उवाच-- करिमपृषै श्रते रह्न््हस्य परमाद्भतम्‌ । अनन्तेचरितं पन्यमनन्तस्याच्युतस्य च ॥१॥ ®$ ॐ % नी कथं कृष्णो महाविष्णोदेषमज्गं चकार सः । अन्येषां वा कथमहो तद्धवान्वक्तमरेति ॥ स्वतः श्रीकृष्णचरितमतीव मधुर श्रुतो । अतीव मधुरं रम्य कान्यै कविमुखात्ततः॥ ६॥ नारायण उवाच-- | महाविष्णोरहंकारो बमृव सहसेति च । सवं महछोमकूपेषु विश्ान्यवाऽहमीश्वरः ॥ ४॥ तेहारभेरवो मृत्मा तं स्र जग्रास छीटया । स्थिते मृधोवशेषे च प्रसाद ते चकार पतः॥। सवौत्मना ध्यायमानः स्तुतो मीत कृपानिधि; । तच्छरीरं सुसंपन्नं १ नरेव चकार सः ॥ ब्रह्मणः सहता बरह्मनिति दर्पो बभृव ह । अहं त्रिजगतां धाता कतोऽहमीश्वरः स्वयम्‌ ॥ मत्परः पूजितो नाभ्ति मत्परश्च जितिन्द्रियः। इयेवं मनप्ता कृत्वा बहुदर्णो बभुव ह ॥ १कृ, ¶्वृकृत्रेण शं ।२क. देवा। ्हमवैवर॑पुराणषू । ६७९ त बरह्मणां समूहं च दशंयामाप्त तत्षणम्‌ । गोदके स्व्मीपे च वसन्तं पुरतो विभोः॥ चतुवेकत्न पश्चवक्तर पैड्वक्ते च ततोऽधिकम्‌ ॥ ९ ॥ शतवत च प्रत्यक नह्यण्डघे च छीट्या । त्यक्तकामे स्वदेहं च त्रीडया नतर्कधरम्‌ पुनः प्रपताद्‌ कृपया तं चकर कृपानिधिः । कारेन मोहिनीद्वारा तमपृज्य चकार सः ॥ स्वकन्थां दशैपित्वा तं सकाम च चकार ह । पुनस्तदपेमङ्ग च शिषद्रारा चकार सः ॥ तत्यान जवा देहं पुनर्देहं द्षार सः । पुनश्चकार तं पूज्य ब्रह्माण ब्रह्मणः प्रमुः ॥ जञाने ददौ महाज्ञानी ज्ञानानन्दः सनातनः | विष्णानेभूव गवेश्च जगत्पाताऽहमीशरः ॥ तमात्मविष्ट्तं ङृष्णश्च्मर राभजन्मनि । भहं कधं निभर्माति शेषो दुर्पी मुव ह ॥ तद्पै गरडद्वारा चृ्णौमूत चकार सः । एकदा पूजितो नागेगेरुडः ङइष्णवाहनः। १६॥ न पूजितश्च शेषेण स्वदर्पेण पूरा मुने । गरुडेन जितं क्ोधात्तमनन्ते मनशिनम्‌ ॥ १७॥ चकार मा्तणं तस्व श्रीकृष्णश्च कृपानिधिः । स्वय रिवः स्वद्पाच्च विवाह न चकार सः॥ ते कृत्वा मायय। मोहं कारयामास क्ञीयुतम्‌ । पुनजेह्‌।र तत्पत्नीं दक्षकन्या महापतताम्‌ ॥ व शुशोच तदहं कड कत्वा च शकरः | नानास्थानं च बभ्राम रदञ्छाकान्मुहुमुहुः ॥ जन्मान्तरे पुनः भराप्य तां पती वतीं मुदा । व्िपत्मार च स्वज्ञानं दक्षशषः पनः शिवः॥ पुनश्चाऽऽङ्गीरसद्वारा स्मारयामास सत्वरम्‌ । एकदा सरथः शेमुः पररितन्ञिपुरे पुरा ॥ हत्वा दैत्यं शिक्दारा त्रिपुरारिं चकार तम्‌ । सम॑ वरं च सवेस्म दातु शमुः कृपानिधिः स्वयं करपतरुभूत्व प्रतिज्ञा च चङ़र पः वृकाधुरोभनुष्ठानं च त्वा वतर वरं विमुम्‌ ॥। (१ दास्थामि हस्तं यन्मू्िन मघ्मप्तादधतु क्षणात्‌ । जगाद जगतां न।थ इतं ते मरिष्यति इति छन्ध्व। व रद्राद्रच्छर। शकर उमु९। हस्तं दातुं च ते मूध्नि प्राधावत्सत्वर पुरा ॥ अतीव मतः शमुश्च जगाम शरणं हरिम्‌ । मगांश्च शिवस्य दैत्यं ममी चकार प्ः॥ शिब युद्धं च कुवेन्तं बणयुद्धे पुरा विमुः । लीठया जम्भणाज्ञेण जडमूत चकर सः॥ समागते दक्षयत्ते शेम दम्भेन खङिया । वारयामापत मगवाहस्त दत्वा च तद्ररे ॥२९॥ केदारकन्थकाद्वारा श्प षर्मोऽतिदैवतः | बमूवरातिङ्क्ञे मीतः कुहामेव यथा शशी ॥ तद्‌। तस्याश्च श्षापान्ते सत्ये पूरणो बमुव ह । भिपाहमूवत्रेतायां द्वापरं च द्विगादिति ॥ एकपाच्च कटौ सोऽपि करेरन्ते पूनः क्षयः । षोडशा शोऽतिष्िष्टश्च सस्मार चरणं विभोः॥ तद्‌ सत्ययुगारम्भे परिपूर्णोऽमवत्युनः । पुनयगानुरोषेन क्रमेग च पुनः क्षयः ॥६३॥ यमो माण्डवश।पेन शूद्रयोनिमवाप ह । तद्‌। पुनः शाताब्दान्ते पुनः शुद्धो बभुव ह ॥ 0७० जि ¬ = 9 ~ ~~~ ~~ ~ जा जनके क = न न ऋक क न न न =-= ~ एषीकां न यी म (विरि णी ` क कमह १ क. श्रावकं त । २ ख, ब्राह्म" । ६८० देायनपनिभणीतं- साम्बो विमातृशापेन गङत्कुष्ठी बमृव सः । तदा सयत्र कृतवा पुनः शद्धो बमूवं पतः॥ चन्द्रो दपमदेनैव जहार च गुरोः प्रियाम्‌ । बभूव दु्षमङ्गोऽध्य यक्ष्म्रस्तो नमूव सः ॥ र्थो द॑पात्तिन्तश्च हन्तु शकरङिकरम्‌ । सुमाटीत्यामिषे दैत्य नगामाऽऽश गिरि प्रति ॥ महरि दप्तिकरं कुर्वन्तं विषयं रवेः । सूर्येण भीतो दैत्यश्च शेकरं शरणं ययो ॥ सूये दष्ट्वा दकरश्च जग्राह शृकभेव च । भीतो दुद्राव सूयेश्च दृष्ट्वा तं शेन मुने ॥ नघान कायां शूटेन शटी कारीश्वरो रविम्‌ । मचौ सेप्राप्य शूडेन दपेमङ्खो बम ह ॥ सान्द्रान्धकार! सहसा जग्राह प्रथिवी तलम्‌ । आङ्गुतेषो महादरेो जीवयाम।प तत्क्षणम्‌ ? द्व शकर सूर्य; रज्ञितोऽपि मयेन च | कृत्वा तमारशेषे दुष्टो यये। गेहं कृषनिषि विमुगीरुत्मतो दप बभज् दीया पुरा| निधि; पररितस्य।पि शिवस्य वृषभस्य आगच्छन्तं च वैकुण्ठं ए कत्वा शिवे पुर्‌ । द्रष्टु समागते मक्त्वा देवं नाराच ५. वहनि मगो; श।प।त्तवेमक्त। नमूव ह । गुरोः स्वमाय।हरणादृपेरचूणे। बभूव .ह ` ॥ दुवीक्तो द्प॑मङ्गो बभूव ह्यम्बरीषतः | सुद्शेनेन चक्रेण विष्णेदुरविषहेण च ॥ ४९ ॥ जय्य विनकस्थामि द्पेभङ्गं चकार पः । वेकरुण।त्पतित्यापि ब्रह्मशाष्च्छ्टेन च ॥ नपिहेण हतः तोऽपि हिरण्थकरिपुयेथा । सू्करेण हिरण्यक्षो टाकया च रप्तातले ॥ रावशः कुम्भक निहतो रापबणतः | जन्मान्तरे च छ्ङक(यां ब्रह्मणा प्राधितस्य च ॥ शिष्षढो हि निहतः ङष्णन्‌।णेन खटवा । दन्तवक्रश्च हसा परिपूर्णऽत्र जन्मनि ॥ सुरागां द्ष॑भङ्गं च दैरष््रा चकार ह । अघुरणां मुरद्वरा विरोपेन परस्परम्‌ ॥९०॥ विधिद्वारा द्प१भ्गं मवतश्च चक्रार्‌ सः । मवानापतीन्नारद्श्च पूरा पुत्रः प्रजापतेः ॥ गन्यवेश्च पितुः शागच्रीपुत्रप्ततः कम।त्‌। ततः पुननारदश्च प्रप्तादादधुन। विभो; ॥ मम प्राप्यं विश्वमिति कामदर्भो बभूव ह । ते प्रमत्त हरद्वारा मघ्मसाच्च चकार स्रः ॥. पूनः कृत्वा परस्ताद्‌ त जीवयामाप्त दीया । एेकान्तिकं च तद्धक्त स च नान्न करोति हि ॥ चकार द्पमङ्गे च दरषिणो रक्षणस्य च । रणे करदेन रावणप्रेरितेन च ॥ ५९ ॥ पृमस्तं जीवयामाप्त रामस्य स्तवनेन च | स्वयं विध्टृतरिष्णोश्च ब्रह्मशापेन नारद्‌ ॥ चकर द॑मङ्गं च कातेवीयाजुनस्य च । जःमद््थस्य शस्ञेगामोधेन ष्डीना पुरा ॥ किभपुत्रस्य मरण, ह्रणे कृभ्णयोषिताम्‌ । कमन प्तय समरे पथेद्पे बमन्न पः ॥ न।ण॑स्य चोष।ह्रणे चिच्छेद च मुजान्विमुः। भृगोश्च दक्षयज्ञे च दुपंमङ्गं चकार सः ॥ पष्रम्य रामस्य विवाहे पयि गच्छतः | नमज्ञ द्पै समरे रमद्वाश पुरा विभुः ॥ ज्यया ननि -नककव १ १ क, °प्णचक्रेण । बरह्ममैवसैपराणम्‌ ! ६८१ ममेरो; दङ्गमङ्गं च वायुद्रारा चकार प्तः | समुद्राणां दषभङ्ग चकारागस्यभन्तणात्‌ ॥ अका खृष्टिहुरणे तत्पुत्रमरणे पुरा | कोपयुक्तस्य वायोश्च द्पेमङ्ग चकार सः ॥१२॥ उषाहरणयान्नायां द्वारकागमने हरेः । बाणस्य च गवां हेतोवेरुणे च शकशचापप्तः ॥ करहे गङ्गया साप वाण्या नारायणाग्रतः । सरस्वतीं च तत्याज त्या द्पं बमन प्तः ॥ दपयुक्तां च दुग च त्यक्तवा हमुरहिमालयपे । कामे च मस्मपतत्कृत्वा तपपते च ययो विभः ॥ रल्ञ।मवाप प्ता दवी तस्था दर्प बभन्ञ सः | स। ययो तपतत विष्णो; प्राधिहेतोः शिवस्य च ॥ म।रते सुचिरं तप्त्वा देवी विष्णोवरण च। चकार स्वािनं शमु भगवन्तं ्नातनम्‌ ॥ महातै।माग्युक्ता सा बभूवे शेकरप्रिया | विशचषु सवदेवाषु पृञया वन्या स्तुता पुरैः ॥ दपैयुक्ता महारुक्ष्मीबेभूव पता महामुने । पदमूता परा दवी जयेन पिनेन च ॥१९॥ विहार विमोद्रीरं दसा मक्ताय वाञ्छितम्‌ | निवारिता सा द्वाराच्च तेन दुवारिकिग पै अद्‌त्मनसतिरस्कारं साभिमाना मह्‌प्तती । स्त्वा हरेः पादपद्म देहं सक्तु प्मुयता ॥ तद्‌। ब्रह्मा महेशश्च विष्णुषैमेश्च माकरः । चन्द्रश्च कामदेवश्च वेशवानरे धनेश्वरः॥७२॥ चर्षयो मुनयश्चैव मनव विघ्ना शकाः । महेन वरुणश्चैव नगत्राणो हुताशनः॥७३॥ समाधय रुदृन्तस्त प्रायाः पुरतः परा । तृष्टवुश्च महारक्षपीं मृहप्रकृतिमाधिरीम्‌ ॥७४॥ देवा उचुः-- ू _ मध्व म॑गत्यम्न क्षमा रील परात्पर । इद्धतत्व स्वरूप च कोपादिपरिर्नते॥७९॥ उपमे प्वेपताध्वीनां देवानां देवपुजिते । त्वया ।वेना जगत्स शततुर्प च निष्फम्‌ ॥ सवैतपत्छरूप। त्वं रदषा समैरूपि 9 | र तेश्वयंभिदेवी त्वं त्वत्कडाः सवैयोषितः ॥ कैरात पावती त्वं च सौरो पिन्धुकन्यका । स्वर्गे च प्वगेरक्ष्मीक्त्वं मत्यकष्मीश्च मृते ॥ वैकुण्ठे च महारक्ष्म।दवदेन। त्रस्वती । गङ्ग च तुरु त्वं च पताकिनी ब्रह्मरोकतः ॥ छृण्ण प्राणारिदेवी त्वं गोलोके राधिका रवयम्‌ | रा५ रासेश्वरी त्वं च वृन्द्‌। वृन्दावने वने ॥ रष्णप्रिधा त्वं भाण्डीरे चन्द्रा चन्दनकानने पिरिना चम्पकवने शतदशुङ्गे च सुन्दरी ॥ पद्मावती पद्मवने मारुती मपटतीवने । कुन्ददन्ती कुन्दवने सुशीडा केतकीवने ॥<८२॥ कदम्बमाट। त्वं देवा कदम्बकाननेऽपि च । राजलकष्१ी र।जगेर गृहरक्षमीगहे गृहे॥८३॥ इत्यक्त्वा देवताः सथं मुनयो मनवस्तथा । शरुदुनघ्रवदनाः शुष्ककण्टोषठताटुकाः ॥ इति रमस्ति पुण्यं सवेदपेः कृतं शुमम्‌। यः. पठेत्मातरुत्थाय सरवै सै कमेदधुवम्‌ ॥ सभाप। मते मायी विनतां च सुतां र्तम्‌ । सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम्‌॥। १क. परा २क. महुत्मनस्तिः। ३ क, ट्वा । ६८२ ेपायनम॒निप्रणीवं पुत्रपो्रवती शुद्धां कुरां कोमलां वराम्‌ । अपुत्रो मते पृश वैष्णवं चिरजीविनम्‌ ॥ र. छे, = क्ष परमेशवयेयक्त च विद्यावन्तं यशच्िनम्‌ । भ्रष्टराज्यो उमेद्राज्य भ्रष्टश्रीठेभते त्रियम्‌॥ हतबन्धुरुभेहन्धुं धनभ्रष्टो धनं ठमेत्‌ । कीतिहीनो टमेत्कीतिं प्रतिष्ठां च रमंदृधुरम्‌ ॥ सर्वमङ्गलदं स्तोत्र श्चोकसतापनाश्नम्‌ । हषीनन्दकरं शद्वद्ध्ममोत्तसहत्दम्‌ ॥ ९०॥ इति श्री्रह्म ० मह्‌।० श्रीङ्ृप्णजनभख ° उत्त० नारदना० भगवद्रुणवणेने रक्ष्मीस्तोत्रकथन नाम षट्पच्चाश तमोऽध्यायः ।: ५९ ॥ 1 णीं लर) वीयते (ायलऊत्छ शिष्ययलरग्यत) अथ स्ठपश्चाश्चत्त मोऽध्यायः | नाराचण उवाच-- देवानां स्तवने श्रत्वा त्यक्त्वा च रोदनं पतती । उगच सु"सन्ञ। तंस्तेषां स्तोत्रेण नारद ॥ पदारक््मीरवच-- त्यजामि देहं न कोधान्न वैराग्येण स रतम्‌ । इदं इदि समालोच्य दवाप्तच्छृषतामिति ॥ यसिमिन्तदंशे महति सवे्ताम्ये च निगरणे । सवात्मनि सदानन्दे प्मता तुणचैख्योः ॥ भरूभङ्गटीटया ठर््मटेक्षं खष्टुमटे च यः । मृतये लिया यत््मत। क्क कार्यं तस्य सेवया तत्पत्नीनां प्रधानाऽहं निरस्ता द्वरिणाऽपुना । तद्धत्यमूत्यमृत्थेन पश्पर्णन नेप्िता। त्यक्ष्यामि जीवनमहमक्ीमाभ्या च स्वामिनि। वहन च कामनां कृत्वा यथा मद्रे मवे्पुरा या दी मतरतौमाग्या साऽपौमाभ्या च प्तः | शयनेऽमोजने तस्या न सुखं जीवनं वृथा य्या न।{त प्रियेम तस्या जन्म निरथेकम्‌ । तकि पुत्रे घने रूपे संपत्तौ यौवने$थव।॥ यद्धक्तिनाप्ति कान्ते च सवेभ्रियतमे परे । साऽदाविरमहीना च सवेकमेविवर्जिता ॥ परतिरबनधुगीतिमैती दैवते गुरुरेव च । सरवस्मा्च परः स्वामी न गुरुः स्वामिनः परः ॥ पिता म।ता पुतो भ्राता ्िष्ठो दा तुमिद्‌ घनम्‌ । सवेष्वदातास्वापरी च मूढानां योषितां पुराः क।चिदेव हि जानाति महासाध्वी च स्वामिनम्‌ । अतिपतद्वशनाता च सुशीढा कुक्गचिकरा मपृदवेशपरसूता या दुःशीढया षमेवर्जिता । मृखदुश योगुश,. पति निन्दति कोषतः॥ या द्वी पवेपरं दवेष्टि पति विष्णुपतमं गुरुम्‌ । कुम्भीपाके पचति स।, यावदनद्राश्चतुदश्च मरतं च।नशनं द्‌न स्तल्यं पुण्यं तपश्चिरम्‌ । पतिमाक्तिविहीनाया भस्मीभूतं निरथेकम्‌।। जतः िचिन्न वक्ष्यामि निष्ठुर पतिमन्धिरम । मृत्यापराधेर्देवस्य प्राणास्तयक्ष्यामि निधितम्‌ ... पतिद्‌ष महासाध्वी पर्ति न निष्ुर वदेत्‌ "याद्‌ स्रादुभश्क्त। च प्राणांस्त्यजति धम॑तः र ्युदजकेदयवनन्यकत १ क. "पर्‌ः । २ क, देवेन 1 ्रहममवतेरराणम्‌ । ६८२ पतिसेवा तते ज्ञीणां १तित्तेवा परं तपः । परतितेवा परो धेः पति्तवा सुराचनम्‌ ॥ पातेप्तवा पर सत्य दानतीयौनुकीतेनम्‌, वमयः स्वाम्‌ सवदवमय: शुचः। १९॥ सवैपुण्यस्वरूपश्च परतिरूषी जनादेनः । य पती मतुरच्छिष्ट मुङ्क्ते पादादकं सद्‌ ॥ तस्या दशमुपस्यश्च नित्य वाञ्छन्ति देवताः। ततः सवाग तीयानि पुनन्ति पापिनो ह्यषात्‌ इप्य॒क्त्वा च महासाध्वी रुरोद्‌ च मुहुमृहुः। उवाच ब्रह्मा मीतश्च मक्तिनस्नत्मकंषरः॥। ब्रह्मोवाच भविष्यति न भद्रे च जयस्य विजयस्य च। त्वया न शो तौ मृढ प्रियपराघभातया सापराधे च धर्मिष्ठः क्षमया न शपेधदि । प्तवेनाशो मत्तस्य निश्चितं मा चिर प्ति यदि शप्तुं न शश्च न दण्डे कतुंमीश्वरः | सापराये च पुरुषे धर्मो दण्ड करोति च॥। स क्षमस्व हे मातर्गच्छ गच्छ प्रियान्तिकम्‌ । मां च त्वत्छामिनो मक्तं नियोऽय सृष्टिकर्मणि इत्युकत्वा तां पुरस्छृत्वा सार्धं देकेमुनीन्द्रकेः । शप्र जगाम केकुण्ठ वैकुण्ठ स्तोतुमीश्वरः तत्र गत्वा जगन्नाथं तष्टाव कमराप्तनः । चतुवकतरेश्वतुवेक्तरश्चतवेदविदां गरम्‌ ।॥२८॥ ब्रह्मणः स्तवनं श्रत्वा दृष्टवा रक्ष्मीं पुरःसरम्‌ । रुदती नम्रवदनामुवाच कमरपतिः ॥ भरीमेगवासुबाच- स्वै जानामि सवैज्ञः सर्वात्मा स्मैपाछकः । सव्ास्ता च सर्वादिकारण कमरोद्धव॥ मक्त कर्त्रे बन्धे! च स्वेश्र समेता मम । विशेषतो ऽतिमद्धक्तः कलत त्पर एव च ॥ मद्धक्त तव पुत्रौ च द्वारपाल दुरन्तकी । क्षम मामपरारषं च तयोश्च मक्तिपृणेयोः॥ मद्धक्तिपूणो। नव।नदतयेम्पो न मिमेति च । रक्षितो मम चक्रेण भक्तिमाध्वीकदुमेदः ॥ इत्युकत्वा! जगतां नाथो रकष्मीं कृत्वा स्ववक्षापिं । पमानीय द्वारपाढ तमुवाचेदमेव च ॥ मा भवेत्स स॒खं ति भय कि ते मयि स्थिते । मद्धक्तानां च कः शास्ता गच्छ वत््ा$ऽ- त्मनः पद्म्‌ ॥ २९ ॥ इ‹युकत्वा मगवांस्तत्न विरराम महामुने । ययुदैवाश् स्वस्थान प्रणम्य जगदीश्वरम्‌ ॥ नारायणवचः श्रत्वा द्वारपाल उवाच तेम्‌। पटकाश्चितसवां्गो मक्तिनम्रात्मकंधरः ॥ जय उवाच-- नाह बिमेति देवाश्च रक्ष्म मनिगणांस्तथा । त्वर्कयचरणाम्मोनध्यनिकतानमानप्तः ॥ इति श्रीभह्य ° महा ° श्रीकृष्णजन्मक्व ° नारदना ° उत्त रक्षी वैराग्यमोच नाम सप्तपश्चाशत्तमोऽध्यायः ॥ ९७ ॥ श 9 1 ६८१ दपायनम॒निपरणीतं- अथाएपश्च्त्तमोऽध्यायः नाराचण उवाच- नमुव दपः पथ्याश्च सवाधाराऽहमेव च | प्रथुदरारा च तदप जघान चैव तत्परम्‌ ॥ बभृव दपः सावि्या वेदमाताऽहमेव च । काठे चकार तस्याश्च सपुत्राया अदर्शनम्‌ नमूव दुरपा गङ्गाया अहं निवंणदेति च | जहुनुद्रारा च तदूपै जह्‌।र जगतां पतिः ॥ नहार मनप्तादपे दुगोद्भारा परा मुने । विरजोपगतं कृष्ण मन्सयामाप्र कोपतः ॥ विशन्तं राप्तगरहं गोपीमिर्विनिवारेतम्‌ । दौवारिकामिर्वेत्र्य ताडितं ते च दपेतः ॥ सुदाश्ना निजभक्तन राधा शठा बभुव ह । देवेन सहप्ता ध्वस्ता गोढोकादागत। घराम्‌ वृषमार्‌ खयां जाता कलवत्यां च नारद । ङष्णस्तदनुरोषेन कंप्तभीतिच्छटेन च ॥ समागतो नन्दगेहं तेनाह नन्दनन्दनः । सुदास्नः शाप्विच्छेद्पाङनाथे जगत्पतिः ॥ पुनजगाम मथुरामित्याह कमरोद्धवः । अस्यापरममिप्रायं को वा जानाति न।रद्‌ ॥ कथं जातः समायाता मथुरायाश्च गोकुटम्‌ । इत्येवं कथिते सवेमपरं श्रयतामिति॥ १०॥ यथा जगाम मथुरां नन्दान नन्दनन्दनः । शोकं नन्दो यशोदा च यथा सभाप देवतः ॥ यथा गणश्च गोप्यश्च गावे वृन्द्रावने वने । वने वने वा वन्यास्ते वन्या जानन्ति किचन वने रभ्यं वन्यपदमपि त्यकत्वा वने वने | इमशाने वाऽदमश्ञाने वा बध्राम म मिनी मुने ॥ रामं त्यक्त्व! च नश्राम चेतनाऽचेतना क्षणम्‌ । क्षणेन वाजता सा च प्राथेयन्ती प्रतिक्षणम्‌ क्षणं क्षणं सत शवततिति चिन्तनं कृवैती क्षणम्‌ । क्षणं विशन्ती तल्पे च क्षणमुत्याय तिष्ठति॥ डति श्रीन्रह्म० महा० भ्रीकृप्णजख ° उत्त० नारदना ° अष्टप- छलारात्तमोऽध्यायः ॥ ९८ ॥ अथेकोनषषितमो ऽध्यायः; नारायण उवाच-- इत्येवं कथितं वै सर्वषां दपेमञ्जनम्‌ । इन्द्रस्य दपमद्गं चः विस्तरेण निशामय ॥ १ ॥ इन्द्रो दर्पत्सिमा थां च रतनरसिंहाघ्नाद्वरात्‌ । नोत्तस्थौ स्वगुरुं दष्ट ब्ादचषठं च बृहस्पतिम्‌ गुररजगामातिरु्टः स्वापमाने प्तमत्सरः । तथाऽपि कपथा धरौ सनेहाच न शशाप तम्‌ ॥ विना शपिन तदपैडचूर्णीमूतो बमूव ह । अन्यश्च शेद्धमोच््ेम्णा वा चातिकिलिषम्‌ ॥ तथाऽपि तं च फठति धमेस्तं हन्ति नारद्‌ । यो यं रिं प्ापराधं शपेत्कोपेन घार्मकः --- मा्‌ क 9 १ कृ, "स्ने व्रस्न्‌ । २९, जातक्रि"। ब्रहमदेवत पुराणम्‌ । ६८५ विनाशः स्तापराधस्य धर्मो नष्टश्च घर्मिणः । तेनाधर्मेण शक्रस्य न्यहत्या बमृव ह॒ ॥ भीतस्त्यक्त्वा स्वराऽ्यं च प्रययो प्त सरोतरम्‌ । सरसः पद्यसूत्े च निवास च चकार सः गन्तु न राक्ता हत्या च पण्यं विष्णुप्तरोवरम्‌ । शष्ठ भरतवर्षे च तपःस्थान तपाछचिनाम्‌ तदेव ६८करं तयै प्रवदन्ति एराविदः। र।उयश्र्ट हरिं दृष्टू। हरेभक्त नराधिपः ॥९॥ नाजहार तद्राज्यं नहुषो नाम धाकः । रट शची वरारोहामनपत्यां च सुन्दरीम्‌ ॥ स्वगगङ्खां च गच्छन्त हृद्येन विदुयता | नवयौव्रनसंपन्नां रत्नारकररमूपिताम्‌ ॥ ११॥ मुकोमदं तां सुदती वदन्तीं च महापतीम । मूषी संप्राप राजेन्द्रः कामेन यौवनेन च ॥ उवाच तत्पुरः स्थित्वा विनीतश्च दाप्तवत्‌ ॥ १२ ॥ नहुष उवाच-- घातुगातिर्विचित्राऽहो न बोध्या च प्तामपि ॥ १६ ॥ इेदशी क्ली मगाङ्ग्य डुब्धस्य परयोषिति । इटश्च सुन्दरी यस्य परमायांप तन्मनः ॥ अस्याञ्मेचकारम्भा कोवशी का तिरोत्तमा | कावा मेना घृताची वा रत्नमाडा करवती ॥ १९ ॥ काछिका सुन्दरी मद्रावती चम्पावती तथा । एताश्धःप्तरप्थान्याः कां नाहान्ति षोडक्षीम्‌ इ१ विहाय मृढोऽन्ां कथं गच्छति मन्दधीः | अस्माक वािताऽस्यश्च वेर्टतुर्थाश्च निशितम्‌ ॥ १७ ॥ मा मनस्व वरारहे सुप्रीता मव किंकरम्‌ । यथा राधा च गोटोके कृष्णवक्षापि राजते ॥ वेकुण्ठोरसि वेकुण्ठे यथा क्ष्मीः सर॑स्वती । ब्रह्मरोके च ब्रह्माणी यथेव ब्रह्मवक्षपति ॥ यथा मूतिर्महासाध्वी षमेवक्षःस्थरालिता | पताठतररक्ष्मीवा यथेवाऽनन्तवक्षति ॥ यथा पृष्टिगिणेश्चे च देवसेना च कार्तिके । वरूणे वरुणानी च यथा स्वाहा हुताशने ॥ यथा रतिः कामदेवे यथ। सज्ञा दिनिश्वरे । वायोः पत्नी यथा वायौ यथा चन्द्रे च रोहिणी यथाऽदितिर्देवमाता तव श्वश्रृश्च करयपे । यथा हिम।टये मेना पितुकन्या च मानसी ॥ लोपामुद्रा यथाऽगस्त्ये थथा तारा बृहस्पती । कदैमे देवहूतिश्च वत्िषठऽरन्धती यथ। ॥ मनौ च शतदूपेव दमयन्ती नरे यथा । तथा भव त्वं स।मःगथा मम वक्षति सुन्दरि ॥ टीट्या च परदसेनदरन्छेत्तं शक्तोऽहमीधरः । नारौ वाञ्छति जारं च स्वामिनो बख्वत्तरम्‌ स॒मरुगिरिकृटे च दुरगमेति रह।स्थले । अथवा मलये रभ्ये रभ्ये चन्दुनवायुना ॥ २७ ॥ | (ऋ विश्रम्मके सरपतने फंवा नन्द्नकानने | निकटे शचतश्रङ्गस्य पृष्पभद्रानदीतटे ॥ २८ ॥ ॐ * शे शिप @ ० गोदावरीतीरनीरे समीपे श्रीतनायुन। । चम्पावतीनदीतीरे रम्ये चम्पककानने ॥ ३९॥ ६८६ हिफवनयुनिषणीई- क्मशानेऽतिदमशानि च रम्येऽतिनिजने वने । ररे रैटेऽतिरहि कदरे कंद्रे वने ॥ द्वीपे द्वी वुगदुभ नद्यां नद्यां नदे नदे । समुद्रफुिने रम्ये पतवेजन्‌विवजिते ॥ ३१ ॥ विद्ग्धाया विद्र्पेन संगमो निर्जने सुखः । पृष्पचन्दनशचय्षायां पृष्पचन्दनचार्चेते ॥ मां गृहीत्वा कुरु रतिं पृष्पचन्दनचितम्‌ । बह्मणश्च वदवि जरा सृत्युषिवजितम्‌ ॥ मां कुरप्व पतिं भद्रे नित्यं सुस्थिरयोवनम्‌ । सुवेषं सुन्दरं धीरं कामशाल्लविश।रदम्‌ ॥ दारत्पावणचन्द्राप्यं चन्दरवंशस्तमद्धवम्‌ । आगतामुकशीं मह्यं त्यक्तवन्त च याचर्ताम्‌ ॥ न मे खहा परल्ीषु स्वा इष्ट रोटपं मनः । त्यक्ता मया स्वभायौश्च रत्नभूषणमूषिताः ॥ सयवा रिताः सव दासीः कृत्वा वरानने । रनेन्द्र्॑ारां मायं ते दाध्यामि वरुणस्थ च निर्जित्य वरुणं यद्ध ब्रहमाल्ेणातितेजपता । वहनिशुद्धं व्रयुगे जित्वा वहनि पुदुब॑छम्‌ दास्वयाम्यदेव ते देवि नियोऽयं मां नियोजय । मणीन्द्रसारनिमाणमकराकारकण्डले ३९ दास्यामि देवार्निं जत्य देवमादुश्च सुन्दरि । करमृषणयुम चात्यमूर्यरत्ननिरतम्‌ ॥ दास्याम्ययव रोदिण्याश्चनद्र जित्वाऽतिदषठमम्‌ | यक्षमगरस्तमतिकृशं ममैव पूरवेपृरषभू ॥ विना युद्धेन मीतो मां कृपया वा प्रदास्यति | अमृट्यरस्ननिम।णं कणन्मज्ञीरयेनकम्‌ ॥ दास्याम्बयेव पूर्त्या मितां कृत्वा महेश्वरम्‌ । आातोषं स्ठतिवं मक्तेदी च कृणमयम्‌॥ संवेसंपत्तिदातारं परं करपतरं शमे । अमृल्यरर्ननिमांणकेयुरयुगुरं प्रिये ॥ ४४ ॥ दास्यामि तेऽच गङ्गाया युद्धं कृतवा सुदुकंमम्‌। बहु्युगुं चार पुथेपन्या मनोहरम्‌ सद्रशनसारनिर्माणं दाप्यम्य् सुशोमने । अमृद्यरनानिमाणं वणे चातिनिभेढम्‌ ॥ दास्यामि ते कामपल्याः कामे जित्वा च टीठया | करीडाकमछमम्छानं कमरायाश्च सुन्दरि भिक्षा कृत्वा च दास्वामि स्तुत्वा च कमदङापतिम्‌। अङ्गुलीयकरत्नानि विश्वेषु दुङमानि च सावि्याश्च प्रद्‌स्यापि कृत्वा च बह्मणस्तपः। स्वयं गीतं प्रगायन्तीं मृनाश्चतितय॒ताम्‌ ॥ वाणीवीणां प्रदास्यामि कत्वा नारायणत्रतम्‌ । रत्नपाशकपषं च विशकमावेनिर्भितम्‌ ॥ कुमेरपल्या दास्यामि पदीङ्कङिविभूषणम्‌ । इत्येवमुक्त्वा नहुषः पपात तत्पदाम्बुने ॥ उवाच ते शची त्रस्ता राजमागेगते नृपम्‌ । उत्पाप्य तं करे पृत्वा शुष्ककण्ठोहताट्क। ॥ मरं स्मारं पदाम्मोजं महाक्षाध्वी हरेगृरोः ॥ ५२ ॥ इच्युवाच- शृणु वत्स महराज हे तात मयभञ्ञन ॥ ९३ ॥ मयत्रात। च राजा च सर्वेषां पाटकः पित | भष्टश्रीशच महेन्दोऽथ त्वं च स्वगे नुपो$धुना १क. "दुबल । २ क, स्वप्राणानां च द्‌ वरहविवते पुराणम्‌ । ६८७ यो राजा सत पति पाता प्रजानामिव निश्चितम्‌ । गुरुपत्नी राजपत्नी देवषत्नी तथा वधूः पित्रोः स्वसा शिष्यपत्नी भत्यपत्नी च मातुी । पितपत्नी भ्रातृपत्नी शश्रश्च मगिनी सुता गभषात्र देवी च प्तः षोडश मातर; । त्वं नरो देवमायोऽहं माता ते दक्संमता ॥ गच्छ वत्प्रािति रनद यदि चेच्छसि मातरम्‌ ¦ सर्वेषां निष्कृतिश्चादति न वत्स मतृगामिनाम्‌ कुम्भीपाके ते पचन्ति य्व बरह्मणो वयः । तते। मवन्ति कमथः कर्पाः सप्र मवन्ति ते ततश्च कुष्ठिनो म्डेच्छा मवन्ति स्ष्ठनन्मसु । नास्त्येव निष्कृतिस्तेषामित्याह कमरोद्भवः॥ एवं विटूत्रदद्राणां बाक्षणीगमने नृप । वेदेषु निष्कृतिनाप्ति चत्या्गिर्तमाषितम्‌ ॥ स्वग॑पा्तेमोगश्च सुखं तप्तारिणां धुञ्‌ । मुमुक्षूणां च मोक्षश्च तपश्चैव तपस्िनाम्‌ ॥ ब्राह्मणानां च ब्रह्मण्यं मुनीनां मोनमेव च | वेदाभ्यात्तो वेदिकानां कवीनां काभ्यव्ेनम्‌ विष्णदास्य देष्णवानां विष्णुभक्तरपं परम्‌ । विष्णुक्ति पिना गव मुक्ति वःञ्छनिति पेष्णवाः मखादयेषु च छेदेषु दुगेन्धिनिलयेषु च | साधुनां क सुखं प्ताषो च्ीणां योनिषु मां वद कुरप्रदीप राजेन्द्र राज्ञां मण्डटवतिनाम्‌। छन्ध च मारते जन्म पुण्येन बहुजन्मनाम्‌| पद्मानां चन्द्रवेदयानां नुषणां दषिहेतवे । तवम।विरासीश्तेजश्वी प्रम्मिमध्याहनमास्करः ॥ सरववामाश्रमाणां च स्वघमेश्च यशाः परम्‌| स्वधमेहीना नरके पतन्ति मृढवेतप्तः॥१८॥ ब्राह्मणस्य स्वधर्मश्च त्रितभ्यमच॑नं हरेः । तत्पादोद्‌कनेवेयमक्त०। च मुषाधिक्रम्‌॥६९॥ सन्नं विष्ठा ज़ मूत्रमनिवेद्य हरेनप । मवन्ति सुकराः सप ब्राह्मणा यदि मृज्ञते ॥ आजीवं म॒ज्ञते विप्रा एकारइयां न मृञ्ञते । कृष्णजन्मदिने चेव शिवरात्रौ सुनिश्चितम्‌ तथा रामनवम्यां च यत्नतः एण्थव।सरे । ब्राह्मणानां स्वघमेश्च कथितो ब्रह्मणा नृ१ ॥ नृते पतिव्रतानां च पतिपतेवा परं तपः | यथा पृत्र; परपतिरेष धमश्च योपताम्‌ ॥७३॥ पाठयान्ति यथा मृपाः प्रजाः पुद्रानिनोरतान्‌। प्रजाल्चि4 च परयन्ति राजानो मातरं यथा यत्ने कुवन्ति विष्णोश्च सेवनं देवक्िियोः । निवारणं च दुष्टानां रिष्टाना प्रतिपानम्‌ एति ध्मः सज्ियाणां कथितो बरह्मणा पुरा | वाणिज्ये चेव वेदानां स्वधर्मो घमेप्तचयः शद्ध॑णां विप्रसेवाः च परो धर्मो विधीयते । सवेन पसे हरो मूप धमः सृन्याक्षिनां ध्रुवम्‌ रकैकव।पा दण्ड) च निमति गृत्कमण्डलुम्‌। सवत्र तमद च स्मज्ारायणे तदा॥ करोति भ्रमणं नित्यं गेहे गेहे न तिष्ठति । वियामन्त च कष्मेचिन्न ददाति च छोमतः | करोति नाऽऽश्रमं भिक्षुः करोति नान्यव।प्नाम्‌ | करोति नान्यप्गं च निर्मोहः सङ्गवर्जितः म स्वादु मुद्क्ते छोमाश्च खीमुखं न हि १६यति । न वाञ्छितं मक्ष्वस्तु याचते गृहिण ब्रती इति सैन्यापतिनां धमे इत्याद कमर दध: । इति ते किते पुत्र गच्छ वप्र यथ।सुखम्‌ ॥ ६८८ द्रेपायन प्रनिपरणीतं- इत्युकत्वा च महेन्द्राणी विरराम च वत्मेनि | उवाच नहुषे राजा शचीं वक्रप्रकंषरः ॥ नहुष उवाच - त्वया यत्कथितं देवी स्वे तत्त विपयेयम्‌ | यथायेघमे वेदोक्त निबोघ कथयामि ते ॥ १ कमणां फ्मोश्च सर्वषां सुरपुन्दरि । नेष स्वर्गे न प।त।ठे नान्यद्रीे श्रते रतम्‌ ॥ कृत्वा दामाशुमं कर्म पुण्यक्षेत्रे च मारते | न्यत्र तत्फटं मुद्क्ते कमीं कम॑निबन्धनात्‌ ॥ हिमाठ्यादापमुदरंपृण्यकेत्र च भारतम्‌ | श्रेष्ठ सवेष्यलानां च मुनीनां च तपःस्थलम्‌ ॥ तत्न दलध्वा जन्म जीवी वश्चितो विष्णुम यया | शाश्वत्करोति विष विहाय सेवन हरेः कृत्वा तेत महत्पुण्यं स्वग गच्छति पुण्यवान्‌ । गृहीत्वा स्वेकन्याश्च चिरं सर्गे प्रमादते॥ स्वगेमागच्छति नरो विहाय मानवीं तनुम्‌ । स्वश्चरीरेणाऽङगतोऽह्‌ मपुण्य पर सुन्दार अनेकजन्म पुण्येन चाऽऽगतः स्वर्गमीप्सितम्‌ । ततः ।ॐ केन पुण्येन द्दनं मे त्वया सह्‌॥ न हि कम॑स्थरटमिद स्वमेगस्थरुमेव च । सार्‌ च सवमोगानां वरख्जीमोगमेव च॥९२॥ मोगस्थटे भोगवस्तु न हि त्यक्त्‌ प्रशस्यते । भावानुरक्ता रक्षिका भोग्या त्व मोगिनामिंह ्रभ्यमस्वापिकं भोग्यं सुखे त्यजति मन्दधीः; । अविरोषपुखत्यागी परुरेव न ध्शयः ॥ गच्छ कान्ते गृहं गत्वा कुरु तस मनोहरम्‌ । रमणीये च रहि वरं रतिकरर्‌ परम्‌ ॥ त्यज द्वैध च मनसो निशिते वरवर्णिनि । वरानने मया पाप॑ मोदस्व वरमन्दिरे ॥ अमृस्यरत्नमाटं च मणिराजमिरानिताम्‌ । मितां कृत्वा च दास्यामि रक्षमीवक्तापि शाभि- ताम्‌ ॥ ९६ ॥ भि चानन्त्चिरसः स्वैषामतिदुरमम्‌ । दुष्प्राप्यं त्रिपु छोकेषु तुम्यं दाध्यापि सुन्दरि ॥ माणिरलं कोस्तुम च यो नारा वणकक्षपि | भिन्नां कृत्वा ठु दास्यामि कृत्वा न।रायणत्रतम्‌॥ चन्द्ररोखरमीरेश्च यद्र चन्द्रभूषणम्‌। जराद्व्युन्धायिह१ शक्तं कीडाकरं वरम्‌ ॥९९॥ अतीव विश्वदु्राप्यं विश्ववन्यं च सुन्दरम्‌ । विशनाथत्रतं कृत्वा तुभ्य दास्याम्‌ निधितम्‌ दाध्यामि ते श्रीपूयेस्य मभिशर्ट स्थमन्तकम्‌ | मक्त्या सूयेनतं कृत्वा त्रिषु रकेषु दुभ टो भारान्पुवण च यश्च निव प्रपूयते । जरामत्युहरं चैव पर्‌ ्रीड।करं प्रिये ॥ १०२ ॥ भमृट्यरलननिमाणे पातररतनं मने।हरम्‌. । सेतत्‌ मधुप च दृ्वामि मदनस्य च ॥१०६॥ समृस्यरत्ननिमौणे सूय॑तुर्थ च तेजप। । नानाचित्रविचित्राहयं निर्मीणमाश्रेच्छया ॥ निम॑छ मण्डलकारं मणिर।जविर।जितम्‌ । दस्तलक्षपरिमित चदुरखं च सु>;रि॥१०९॥ पद्मपदमापतनं श्र रेष्ठ तस्याः सुदुमम्‌ । धरुवं तुभ्य प्रदास्यामि कत्वा पद्माछयान्रतम्‌ ॥ १ क, रस्त । रक. "द्रम्‌ । बरहमवैवतपुराणम्‌ । ६८९ इत्ये उकतवा नहुषः कृत्वा वत्मनिरोषनम्‌ । पुनः पपात चरणे महेन्द्राण्या मुहुमुहुः ॥ न॒पस्य वचनं श्रुत्वा श॒ष्ककण्ठोठत।टुका । तमुवाच महेन्द्राणी स्मारं स्मारं गुरं हरिम्‌॥ चच्युबाच- | अचेतनस्य मदस्य कायोकायमज(नतः | श्रोष्याम्यद्य कतिविषां कथां कामातुरस्य च ॥ मधुमत्तः सुरामत्तः क।ममत्तो विचेतनः! ल्यु न गणयेत्कामी कामन हतमानतः ॥ त्यज मामद्य हे मत्त मातुवुर्यां रजस्वखम्‌ । ऋतो; प्रथमो दिवो ह्यद्य हे नृप मे धुवम्‌ ॥ प्रथमे दिवस्त चरी च चाण्डाद्ी सा रजस्वखा । द्वितीये दिवपे म्छेच्छा तृतीये रजकी तथा ॥ शद्धा मतश्चतुऽहनि न शुद्धा देवपेऽच्योः ।अप्तच्छृदराप्तमा सा च तददिने च परं प्रति अ (५४ प्रथते दिविति कान्तां यो हि गच्छद्रनस्वलाम्‌ ¦ ब्रहमाहव्याचतुथीक्त कमते नात्र पश्यः ॥ स पुमान्न हि क१।हे। दवे मित्ये च कमणि | अषमः सर चवेषां निन्दितश्चायश्चष्कर) द्वितीये दिवते नारीं यो त्रनेन्च रनस्वलम्‌ | कामतः परिपुंग।च गोहत्यां ठमते धरषम्‌॥ आजीवनं नारका री पितुविपरपुराचेने । अमदुष्योऽयशस्यः स्यादित्याज्गिरसमाषितम्‌। तृतीये रिवते जायां यो हि गच्छेद्रनस्वराम्‌ । स्र मृढो भ्रूणहत्यां च ठभ नात्र पश्यः पवैवत्पतितः सोऽपि न चाहंः सनक । अपतच्छृदा चदरथऽहूनि न गच्छेतां विचक्षणः यदि मां मातरं मृढ प्रीणयाते बेन च ॥ १२०॥ तावती ) दिवे गमनं च कर८५।६ । शच्धाश्च वचने श्रत्वा प्रहस्य नहूुषप्तथा ॥ उवाच मधु< श.-३: शक्रकान्तां च स्ताम्‌ । देवपत्नी सदा इद्धा तन्न्युनं मानवं प्रति ॥ शयने मोजने देवी नाश्रुद्धा मान प्रति | रजघलायाः समेगे करमजेत्रे च मारते ॥ त्वये त च भवेऽप।१ नात्र दु स्वर्गे च सुन्दरि । कमंकषेतरेऽपि तत्कमे यद्वेदोक्तं डमाह्रुमम्‌॥ न भकेदष्णवानां च जलतां ब्रह्मतेजसा | यथा प्रदी पत वहूनो च शुष्काणि च तुगानिच भवन्ति मरमम नि तया पपनि तमे । वहूनिपूयेनःलगेम्पस्तगी वान्रेष्णवः पदा || र्तितो पिष्णुचक्रेण स्वतन्न मत्तदुनरः | न विचारो = भोगश्च वेष्ण्ानां स्वकर्मणाम्‌ रसितं परान्न कोयुम्पां कुरु प्रन्न बृहस्पतिम्‌ । अधमा शच स्वे जाननित चन्द्रवरयाशच वेष्णवान्‌ ॥ ९८ ॥ देवमन्पे न सेवन्ते चनद्रवेरय। हरिं विनः । सृद्वंशप्रमवो यो हि ताद्मणः क्त्रि योऽधवा ॥ विष्णुभन्तरं न गृह्णाति वश्वितो देवेमाथया । कोवा मन्त्रके देवा न हि शस्तं यमो मम ॥ १६० ॥ १, श्वयो; । २ ख, पृण्व। ३ क. विष्णुमार। © ७ ६९० दरपायनञनिपरणीद- सर्वीञ्छास्दु समर्थोऽहं ब्रहमविष्णुशिवान्विना । शय्या कुर गृहं गत्वा शीतर यास्यामि ते गृहम्‌ ॥ १६१॥ चऋतुपापं मयि भवेत्तव पिं गच्छ शोभने । इत्युक्त्वा नहुषो राज। प्रफुवदनेक्षणः ॥ रत्नयाने समर्य ययौ नन्द्नकाननम्‌ | न थयौ एा शची .गेहं प्रनगाम गुरेगेदहम्‌ ॥ गत्वा कुंशाप्तन्थं च ददृशे च वृहस्पतिम्‌ । ताराेवितपादान्जं जउ्वहन्तं ्रह्यतेनप्ता ॥ जपमाखाकरं शदवजपन्त इष्णमाप्तितम्‌ । परमं परमानन्दं परमात्मानमीश्चरम्‌ ॥ निणं च गिरीहं च स्वतन्त्र प्रत! १२म्‌ । स्वेच्छामय पर्‌ ब्रह्म भक्तानुप्रहक्मिहम्‌ ॥ तमानन्दाश्रनेत्न च ननाम शिरसा मुवि । सुदती पत्चनेत्रा सा पजन्ती भक्तेपरागरे ॥ शोकाणेवे निमज्जन्ती हृदयेन विदूयता । तुष्टाव मीत स्वगुरं ब्रह्मिष्ठं च कषनेधिम्‌ ॥ कच्युवाच- रक्ष रक्ष महाभाग मां मीत श्षरणागणताम्‌ । त्वमाश्धरः स्वदा५। च निमग्नां शोकप्तागरे ॥ अनीश्वरश्ेशवरो वा बख्वान्वा सुदुः । स्वशिष्यमायः पृतरंश्च शापितु च पदा क्षमः दृरीमूतः स्वराज्याच् रवशिप्यश्च कृतस्त्वया । शान्तिनेभूव दोषस्य चाधुनाऽनुग्रई करं ॥ जनायां सर्वशून्या मां शून्यां ताममरावतीम्‌ । पपच्छृन्माश्रम मे परय रक्ष कृषानिभे ॥ दस्यु्रतां च मां र देष किंकरमानय । द्त्वा चरणरणुस्त इामाक्षीकेचन कुर्‌ ॥४३॥ सर्वेषां च गुरूणां च जन्मदाता परो गुः । पितुः शतगुणा माता पृञ्या वन्द्या गरीरसी ॥ विद्यादाता मन््रदाता ज्ञानदो हरिमक्तिदः। पृञयो बन्धश्च पेव्वश्य माः रानगुगो गुः ॥ मन्त्रायुद्धिरणनेन गुरुरत्युच्थते बुष: । अ>५। वन्य गुहरथमन्थश्चारेपितो गुरुः ॥ अज्ञ नतिमिरान्धस्य ज्ञानाञ्जनरदाङय। । चश्च यन तन श्रीगुरवे नमः ॥ भदीक्ितस्य मृख॑स्थ निष्टृतिनास्ि निश्चितम्‌ । पवैकमेलनरेल्य नर तत्पशञोः स्थितिः ॥ जनमदाताऽन्नदाना च माताऽ> गुरवक्तया । १२ कतु न रक्ताप्ते घारपंसारपागरे ॥ विद्यामन्त्रज्ञानदाता निपुणः प।रकमंणि । प शक्तः ष्यम्‌ द्वतेमीरवरयेश्वर।त्परः ॥ गर्विष्णुगेरनेह्या गुरदेवो महेश्वरः । गुरुधेर्मी गुरः शषः प्तवात्मा निगणो गुरूः ॥ समैतीथश्च+ श्चैव पवेदेवाश्रयो गुरुः । प्वेवेदस्व्५श्य गरुहूपी हरिः स्वयम्‌ ॥ ९२ ॥ अीदेवे रुष्टे च गुरः शक्त हि रतितुम्‌। गुरो स्ट -भीष्टदेवो न रि द्ाक्तश् रक्षितुम्‌ ॥ त प्रहाश्च ये रुष्ट येरषटा देवनराह्मणाः । त्वमेव रुष्टो भवाति गुर्रेव हि देवता; ॥ न गुरोश्च प्रियश्चाऽऽत्मा न गुरोश्च प्रियः सुतः । घनं प्रियं चन गुरोने च मागर प्रिया तथा| त म ववनण््छामयसकपीधय्योनम न नन ------- -- = -- प्री पि दि 1 | १ फ, त्वदुश्वरस्यः दा । वरह्मवैवतेपुराणम्‌ । ६९१. न गुरोश्च प्रिय घमे। न गुरो प्रिय तपः | न गुरोश्च प्रिय त्थ न पुण्यं च गुरोः परम्‌॥ गुरोः परो न शास्ता च न हि बन्धुुरोः परः। देवो राजा च शास्ता च रिप्याणां च तद्‌ गुरुः ॥ १७ ॥ यावच्छक्ता द्‌।तुमन्ने तावच्छाप्ता तैदन्नदः । गुरुः शस्ता च शिष्याणां प्रतिजन्मनि जन्मनि मन्तन विद्या गुरुदेवः पृषरुन्धो यथा १तिः | प्रतिजःमनि बन्धेन सर्वेषामुपरि स्थितः ॥ पित्‌। गुरुश्च वन्यश्च यत्र जन्मनि जन्मदः । गुरुवोऽन्ये तथा माता गुरश प्रतिजन्मनि ॥ विप्राणां त्व वरिष्ठश्च गरिष्ठश्च तपसिनाम्‌ । ब्रह्मिष्ठो ब्रह्मविद्भह्यन्‌ धर्मि्ठः सवेधर्मिणाम्‌॥ तष्टा सव मुनिश्रेष्ठ मां च शक्र च सतंप्रतम्‌ । त्वायि तुष्टे सद्‌ा बु्टा भवन्ति ग्रहदेवता ॥ युक्त्वा प्रा रची ब्रहमन्ुनस्चे ररोद्‌ इ । ष्ठा तद्रोदनं तारा र्रोदोचेमुहुमूहुः॥६१६॥ पपात चरणे तारा रोद च पुनः पुनः} अपराय क्मेत्युक्तवा गुम्तुष्टोऽप्यवाच ताम्‌ गुरुरुवाच- उत्तिष्ठ त।र शच्याश्च सवे मद्रं मविष्यति । पद्यः प्राप्स्यति मते महेन्द्रं च मदारिपरा इम्युवत्वा त गुरुस्तत्न विरराम च नारद्‌ । प्रपात चरणे तारा पुनरेव ररोद च ॥. गृहीत्वा च शचीं तरा पुस्याप्य च स्ववक्षति : बोधयाम।स विविधमाध्यात्मिकमनुत्तमम्‌ शची कृत गुरुस्तोत्र पूजाकाडे च यः पठत्‌ । गुरुश्चामी्देवश्च सतषट: प्रतिजन्मनि ॥ महुदवद्धिजाप्तं च परितुष्टाश्च सततम्‌ । राजाना बान्धवाश्चैव सतुष: सवै! सदा ॥ गुरम्तं विष्णुभक्ति वाञ्छित भते ध्रुवम्‌ । सदा हरो मवेत्तस्य न च शोकः कदाचन ॥ पुत्राधों रमेत पुत्र मायार्थी ठमत प्रियाम्‌ । सुरवषटषां गुणवतीं सतीं पुत्रवतीं ध्रुवम्‌ रोगार्ता मुच्यते रोगाहद्धो मुच्येत बन्धनात्‌ | म्पष्टकीर्तिः सुयशा मूर्खो मवति पण्डितः कंदाचिहनधुरिच्छेदो न भवेत्तस्य न्धितम्‌ | नित्य तद्वधेते धर्मो विपु निमटं यशः ॥ रमते परमेशर्थ पुत्रणैत्रघनानिितम्‌ । इह सवैसुत मुक्ता प्राप्यते श्रीहरेः पदम्‌ ॥ न भवेत्तत्पुनगन्म हरिदास्यं लभेदुधरुवम । विप्णुभक्तिरस।उ्यौ च निमग्नश्च म्रदुधरुवम्‌ दश्चात्पिबति हानिश्च विष्णुमाक्तरस। मृतम्‌ । जन्मगर्युनराग्या्ेशो कंतापनाशनम्‌ ॥ इते श्रीनह्म ° मह्‌ ० श्रीङ्खप्णजन्मत् ० उत्त० नारदना० १₹न्द्रदपभङ्कप्करणे शचीशो कपनोदने शाचीकृतगुरुप्तोत्रकथनं नमिकोनषष्टिनमोऽष्यायः ॥९९॥ [मी उलि कसः ववष षित ~ ~~~ नधन > न | ` ` 9 क) व 1 १ख. तम॒न्न । २ क. मूढो मः । ६९२ देपायनमूनिमणीत- अध षष्ितमोऽध्याय। | नारायण उवाच- राचीस्तात्े समाकण्यं परद््टो वृहस्पतिः । उवाच मधुरं शान्तः कान्तामिनदरस्य नारद बहस्पतिरुवाच- व्यज वस्ते भय वै भयं किं ते मयि स्थिते | यथा कचस्य पतनी मे तथा त्वम।पै शाभने यथा पुत्रस्तथा शिष्यो न भेदः पृ्नक्षिष्ययोः | तप॑णे पितदनि च पाठने परितोषण ॥ यथाऽ्चिदाता पुत्रश्च तथा शिष्यश्च निशितम्‌ । इतीदै कण्वक्नाखायामुव।च कमर द्धवः ॥ पिता माता गुरुमौखं शिश्चानायगान्धवाः । एते पां नित्यंपोष्या इत्याह कमरोद्धवः यश्ेतांश्च न पुष्णाति मभ्मान्ते तम्य सृतकम्‌ | देते पिये न कमाहंः सोऽपीत्याह महेश्वरः कुरुते नरबद्धि च मतरं पितरं गुरुम्‌ । अयज्ञस्य सवत्र विन्न एव पदे प्दे ॥ संपन्मत्तो यः करोति स्वगुरोश्च पराभवम्‌ । अचिरात्सकनाशश्च भवेत्तस्य सुनिश्चितम्‌॥ मां च दृष्टवा प्तभामध्ये नातस्थो पाकर।सनः। तत्फटे मुज्यते साक्षात्स्यः परय च पाभतम्‌ अहं करामि मोक्ष च तव रक्षां सुनिश्चितम्‌ | शासितु रक्षितुं शक्तः स एव गुरुरुच्यते ॥ न परयति सतीत्वं च हृच्छुद्धायाश्च योपिति: । यन्मानसे विकल्पश्च तस्य घभश्च नयति भविप्यति प्रमावस्ते दुगोयाश्च समः सति। टक्ष्ीप्तमा प्रतिष्ठा च यशस्त्यशसा स्मम्‌॥ सौभाग्यं राधिकातुद्यं तत्समे प्रममतेरे । तन्तट्यं गोर मान्ये प्रीतिः प्राधान्यमीश्वर रोहिण्यश्च समापा पज्या च मारतीप्मा। इद्धा निरुपमा शश्वन्ावित्रीदशशी सदा एतस्मिन्नन्तरे तत्र आगतो नहुषाच्चरः । उवाच वचने भीतो वःकणतेगोचिरे ततः ॥१९॥ दृत उवाच-- उतिष्ठ देवि सारं त्व गच्छस्व नहुषं प्रति ¦ क्रीडां कंदं च रहति रभ्य नन्दनकानने ॥ द्‌तस्य वचन श्रृत्वा तमुवाच बृहस्पतिः । कम्पितागयवः कोपाद्रक्तपङकनलोचनः ॥ गुरुरवच- क नहुष वद्‌ गत्वा त्वे शचीं वेद्धोक्तमिच्छप्ति । अपृवै यानमारुद्य निशायमागिष्यपि सपर्षीणां च स्कन्धे च दत्वा स्वशिबिकां शमाम्‌ । तमारुह्य सुवेषश्च गमने कवुमहंपि वकंपतेवेचनं श्रुत्वा गत्वोवाच नृपे तदा । दूतस्य वचन श्रुत्व प्रहस्योवाच किंकरम्‌ ॥ गच्छ गच्छ त्वरन्‌ गच्छ पप्षीन्छीघ्रमानय | उपायं च करिष्णभि प: साप पाप्रतं चर नृपस्य वचन श्रत्वा गत्वा दृतस्तदन्तिकम्‌ । उवाच पवस्ते यथोक्तं नहुपेण च ॥ दूतस्य वचने श्रत्वा ययुः सरष्ठपेयो मुदा । राजा दृष्ट्वा च तान्सवान्निनामोवाच पाद्रम्‌ | ता या ०१ जव रन = १ ख, णिष्डद्‌ा । २ ९, "गुण्य । ब्र्मदेवतेपुराणम्‌ | ६९३ नदष उवाच- यय च ब्रह्मणः पत्रा उवङन्तो ब्रह्मतजप्त। । ब्रह्मणः सदृशाः सर्व सतते भक्तवत्ताः ॥ नारायणपराः शश्च्छद्ध स्वस्वरूपिणः । माहमात्सयं्हानश्च दप।हंकारवर्जिताः ॥ नारायण्षमाः सरवे तजक यक्सा पतद्‌ | गुणेन कपया प्रेम्णा वरदानन निधितम्‌ ॥ इत्युत प्रणत। राजा तुष्टाव च सरोद च | ष्टा ते कातरं मुपमुचुः परहितेपिणः ॥ ऋषय उचुः- वरं वृणीष्व ह वतप यत्त मन्ति वाञ्छितम्‌ । स्वे दातु वय शक्ता नाप्ताध्यं नश्च किंचन इन्द्रत्वे वा मनुत्वे वा चिरायुवां ततः परम्‌ । सष्दरीपेश्चरत्व च।प्यतीव सुचिरं सुखम्‌ ॥ अथापि स्वे्िद्धित्व सर्वश सुदुकभम्‌ । मुक्ति वा हरमक्ति वा तपप्ता या सुद्केमा ॥ किमी्पितं ते हे वत्स ब्रहि नः सपरतं मदा । सवै तुभ्यं प्रदायैव यास्यामस्तपसे मुद्‌। ॥ यगलक्षपमरं यच्च क्षणे कृष्णाचने विना । तदनं दुर्दिने यत्तदृध्यानप्तेवनवञितम्‌ ॥२२॥ विना तत्सेवनं यो हि दिषयान्यं च वाञ्छति । विषमातत प्रणाशनाय विहायाग्तमीप्पतम्‌ ब्रह्मा शिवश्च धमेश्च विप्णुश्वापि महान्विराट्‌ । गणेशश्च दिनेशश्च शेषश्च सनकाद्यः ॥ एते यच्चरणाम्भाज ध्यायन्तेऽहनिंक्ष मुदा । जन्मगरःयुजराव्याधि हरं तन्निरता वयम्‌ ॥ तेषां च वचने श्रत्वा तानुवाच नुपेश्वरः ¦ स लाज्ञतो नच्रवक्रो मायामोहितमानप्तः ॥ नहुष उवाच-- स दातुं समथोश्च युयं च मक्तवत्सङाः। अधुना देहि (दत्त) मे तृण शचीदानममीप्ितम्‌॥ प्र्षिवाहनं कान्तं शचीच्छति मह सती । एतद व मम वरं निष्पन्न कुरुताचिरम्‌ ॥२८॥ नहुषस्य वच; श्रुत्वा मु नरश्च परस्परम्‌ । अल्युचेनेहसुः सर्वे कौतुकेन च नारद ॥ ९९ राजानं माहित म्वा वेष्टितं रिष्णुमायया | चक्रुः ऽ तिज्ञां तं वादं कृपया दीनवत्सलाः ॥ चक्रुः स्कन्धे तच्छिविकां मुक्तामा णिक्यमू षिताम्‌ । राजा ययो सुदेषश्च रत्नमूषणमूषितः ष्टा चातिविम्बे च भत्हेयामाप्त तान्प । क्रुधा शश्चाप दुवंसताश्चा्रगामी च वत्मैनि महानजगरो भूत्वा पत वे मृढमानप्त | दशेनाद्धमृपत्रस्य तव मोक्षो भविप्यति ॥ ४३ ॥ रत्नयानेन वैकुण्ठं गत्वा वेकुण्ठतेवनम्‌ । करिष्यसि महाराज न कम॑ निष्फठं भवेत्‌ ॥ इनयुक्त्वा प्रययुः सव प्रहस्य मुनिसत्तमाः । राजा पपात्‌ तच्छापातपर्षो मृत्वा महामुने ॥ हाची जगाम तथ्छृसा गुरुं नत्वाऽमरावतीम्‌ । ययौ बृहश्पति; शीघे यत्रन्द्रः पद्मतन्वुषु गत्वा सरोवराम्याक्चमाजुहाव सुरेश्वरम्‌ | अतिपरस्तन्नवद्‌न। कृपया च इषपानिषिः ॥४७॥ ` ६९४ देपायनमुनिपणीवं- वृहस्पतिरुवाच-- सयि वत्स त्वमागच्छ मर्यं कं ते मयि रिथिते । त्यन भीतिमिहागच्छ गुरुस्तेऽहं बहस्पतिः रवगुरोश्च स्वरं श्रर्वा महेन्द्रो हृष्टमानसः | रूपं गहाय पृक्षे च स्वरूपेण समायय। ॥ पणत दण्डवःमूध्र मवेत्या चरणयागुगः । ते स्दन्तं महाभातं मुदेरप्ति चकार सः ॥ क।र्‌येत्वा ामयागं प्रासधित्तथतेव च । रत्नरपतिहाप्तन रम्ये वाप्तममाप्त तं गरः ॥ ` प्रददौ परदैश््य पुवस्माच्च चतुरगुंणम्‌ । आगव्य स्वैदेवाश्च चक्रुः सेवां मुदाऽचिता; ॥ दी पप्राप मतार्‌ महेन्द्रं तिदशेश्वरम्‌ । मन्दिरे पुष्पतख्पे च मुदे सा मुदाऽनिता ॥ इत्यवं काथतं वस रहेन्द्रदुपमञ्ञनम्‌ । श्चीसतीःवरक्षा च ।क मृयः श्रोतुमिच्छामि ॥ नारद उवाच-- सोमरगविधानं च ब्रहि मां मनिप्त्तम । कथं तं कारयाम गुरुश्च करं फठं परम्‌ ॥ नारायण उवाच-- रह्महत्याप्रशमन सोमयागफ मने । वष सोमरत्तागनं यजमानः करोति च ॥ ५९ ॥ व्॑मेकं फर म॒ङ्क्ते वधेमकं जछं मदा । जेवार्षिकं चतमिदं सरवेणपप्रणाश्चनम्‌ ॥ ९५ ॥ यस्य त्रैवार्षिकं धान्यं निहिते भूतवृद्धये । अधिकं वाऽपि विद्येत प्त सोम पतुरहंति ॥ महाराजश्च देवो वा यागं कतुमरं मुने । न सवप्ताध्यो यज्ञःऽये बहना बहुद्षिणः ॥ इति श्रीत्रहम° महा० श्राक्ृष्णजन्मक्ल ° उत्त० नारदना० शक्रदूपभह्भपरकरणे शकरमोक्षक्थनं नाम षष्टितमोऽध्यायः ॥ १० ॥ अथेकषष्टितमोऽष्यायः | "गणि हि पिपी नारायण उवाच-- हति ते काथिते रिचिदिनद्म्य दुपभञ्ञनम्‌ । अपरं श्रूयतां ब्ह्न्वधानं निगृढकम्‌ ॥ समुद्रमथने कृत्वा पीत्वाऽमृतरसं पुरा । निभित्य दैत्यांश्च बहुदपे। बमृव ह ॥ २ ॥ तदा कृष्णो बाडद्रारा शक्रदेष॑ बमन्न ह । भ्रष्टश्रियो बमूवुप्ते देवा इन्द्रपुरोगमाः ॥६॥ तदा बृहस्पत स्तोत्र।ददितेश्च रतन ते | जातश्च स्वांशकख्याःप्यदित्यां वामने विभूः ॥ याचजां करत्वा बं राञ्य कृपया च कृषानिधिः। तस्मै दुदर पदेन््राथ देवेम्यश्यापि सेषदम्‌ नम्‌व शत्र पश्च पुनः करणान्तरे पुग । विमुदुंवा हसो द्वाग जहार तचयं मुने ॥६॥ एनरदैदौ च कृपया कृपाटुमक्तवत्सटः । पनः श्रीदुमैदः सोऽपि जहार मीतममियाम्‌ ॥ तदा ग तमहापेन भगाङ्गश्च बमृव सः । संप्राप यातनामिन््रः स्वाङ्गवेदनम पुरा ॥<॥॥ भयमा त ज ककन न ---- 2 -----+ ~ भ ननम न = ---- -- ~ -~-~--~ ~~~ --~~---~--न्-- --- ------ 2 का क्त बरह्मवेवरतंपुराणमू । ६९५ उश्ेप्त जहपैषटवा ऋषयो मनवस्तदा । देवाश्च छन्ितः; सर मृततुरयो बृहस्पतिः तद्‌ा सहस्व च तपस्तप्त्वा रवेः पुरा । रवेवरेण &करः प्त पहखक्षा बभूव ह ॥ कलङकरूपमिन्द्रस्य तच्चकषर्निकर्‌ परम्‌ । यथा चन्द्रे कलङ्कश्च तारकाहरणादम्‌त्‌ ॥ नारद उवाच- ब्रह्मन्‌ केन प्रकारेण जह्‌।र भतमप्रियाम्‌ । मह्‌।धतीमदल्यां च पृञ्यां मवनपावनीम्‌ सद्धाशयां महाभागां निमेटां कमराकलम्‌ । एतदवैदि तुमिच्छामि वद्‌ वेदविदं वर्‌ ॥ नारायण उवाच- पुष्करे तीयायां सूभपणि नार्‌र | तत्राऽऽगतामहल्यां च ददृशे पाकशापतनः ॥ परिमितं सदृ शान्तां दनश्रोणिपयोषराम्‌ | मृह्यभवाप्‌ चेन्द्र दष्टिमत्रेण तत्क्षणात्‌ अथ।परदिने तां च दृषा मन्दाकिनीतटे । एकाकिनः परिमिता च साती नभनां हङ्ल्िताम्‌ ६! %1ण स्तनयुगमतवि ।ष्पु हारः । मूदलखामरव ` कमात जहार चत्तना पनः ॥ ्षगन चेतनां प्रप्य गत्वा कामी तदन्तिकरम्‌। उवाच छक्ष्णया बाच विनयेन पतिव्रताम महेन्द्र उवाच- अहो गुणमहो खूपमहा पि वा नवे वयः । अह क मुख्श्राप्ते शारचन्द्र विनिन्दती अहो कर्ष कृ पुरां चित्तविकषेणम्‌ । मिमहो लोचनं पद्मभ्रम.मोचनमीपपितम्‌ ॥ गमनं रमणीयं च गजनखल्ननभञ्चनम्‌ । महो वाक्य सुमधु पीयुषादि दर्मम्‌ ॥२०॥ किमह) विपृ्श्रोणी कामाधार्‌। मनोहरा । कामदा कमुकाथैव मुनिमानतमाहनी ॥ अतीव कठिना पीना रम्भास्तम्म विडम्बिता । अह्‌। नितम्बयुगुर वतु चन्िम्बवत्‌ || श्रीयुक्तं श्रीकख्युगडस्यं ते स्तनयुभरम्‌ । अत्युन्† पु 884 तैर) क्यचित्तमोदनम्‌ ॥ अहो फिं वा तपस्तेपे गौतपश्च तपौवनः | पेमाप यत्कटेनेव पदती परन्द्रीं वराम्‌ | ५ॐ ५ | 9 (^ निषेव प्रपि दुगी विष्णुमायां प्ततातनीम्‌। रक्ष च रक्ष्मीप्शी मीहशीं धा प्निरनम्‌ सुकोमला सुवदनां छलना नल्निननमम्‌ ¦ शद्धा च सदतां इयाना न्वमरोधदृरपष्यमाम्‌ तवत्पाछने च जान।मि काशशाल्ञविचरतेणः | कमो वा कामुकश्वनद्रः कत्वां जानाति गोतमः मां ्रञ्चतनि। नित्य तेकामशाल्ञविचक्णाः। उवेदयाव्राश्चाप१रत) मा प्रशोतन्ति सेनम्‌ दारी छृत्वा च दास्यामि श्च तुभ वरान । नेयो टश विपुखं गृहाण त्यन्‌ गौतमम्‌ जनभिन्ञं कामराल्ने दुब च तपिनम्‌ | अग्यवहायं निष्कामं नारायणपरायणम्‌ ॥ अविदग्ध विधाता च योनयाधात योऽततषम्‌। इदस केमुक रम्थां ददाति च तपर्तिने कि ॥ रि पी भीरि ^ म म न कयि ण 0 न कन = ~ १९. ट्या तपसा पप्य. । ६९६ देपायनमुनिप्रभीत- इत्यक्त्वा कामुकः शकक; पपात चरणे मुद्‌! । तमुवाच मह। धवी वेदाक्तं च यथोचितम्‌ ॥ अहरषव।च-- जभाग्याद्रहमगश्चापिं मरीचेश्च तपस्िनः। जभाग्यात्कदयपस्यापि त्व पुत्र; पापमानप्तः॥ ग तज्ञमेन तप्ता मौनेन च व्रतेन च । सुराचेनेन तीर्थेन ्ञीभिथैस्य मनो डतम्‌ ॥ खीष्पं निर्मित सृष्टो मोहाय कामिनां मनः| अन्था न भवेत्लृष्टिः सैष्टा तने पुराऽऽज्ञा सै मायाकरण्डश्च धघममगोगे नृणाम्‌ । व्यवधाने च तपतां दोषाणामश्रयं परम्‌ ॥ कमेनन्पानिबद्धानां निगड कठिन स्तम्‌ । प्रदीपद्प कीटानां मीनानां बड यथा ॥ ` विषक्रुम्म दुग्मुरूमारम्मे मघुरापमम्‌ । पारेणामे दुःखतरं सोपानं नरकप्य च॥६९॥ त्रषधः सनका्याश्च नदराहं चक्रुरीम्सितम्‌। पररखषु मनो येषां तेषां प्त१ च निष्फलम्‌ परखीपतेवन शक्र इहेगात्यय शस्करम्‌ । प्रत्र नर घोरं दद्‌।ति कामुका च।॥४१॥ इत्युत्वा च महापधी विहा तं च कामुकम्‌ । प्रषथौ (वगृह तु५ गृहिणी गौतमस्य च तत्त कथयामाप्त गोतमाय तपसिने । तस्थौ प्रहप्य प्र मुनिभदेनद्रं च तिनिन्थ च| एकदा गौतमः शोध जाप हेकराट भम्‌ । शक्रो गौतमद्पेण तां समगं चकार सः सप ज्ञत्वा च स्वेन्ञः मन्दरद।रमायय) । निरगच्छन्ते महेन्द्रं च ददश मुनिपुगवः ॥ नञ्नामहर्यां रह्‌ पि पीनश्रोगिपयोधराम्‌ । मुनिः शशाप शक च मगङ्कश्च मत्रेति च कौपाच्छशच।प परत्ना च रुदत मयविहद्म्‌ त्व च पापाणर्पा च मह्‌ रण्ये भरेति च यथो च स्वगृहं शको ठजेरृतानम्‌।नततः । उताच मधुर भीत। स्वामिनं शोकरकर्शित। ॥ अहरय।वाच-- मां च दुरसः च निदा कथं त्यजति षाभिक। त च वेदविदां र्ट किचि करु धमेतः गोतम उवाच-- त्वा जानमि मनः दवं सुनता च पतिनताम्‌ । त्य नि च तवा त्वा परवीयै च बिधतीम्‌ परमोर। च य। कान्ता साऽशद्धा सवैकनु । तां यो गच्छेनपह्‌।मृढो नरकं तप्य करपकमु सन्नं गे नङम्‌। परमागवा्ध(¶) नश्ितम्‌ । उप्टशेन्न तस्याश्च हन्त पण्य पुराकृतम्‌ अनिच्छ५। च दृह्ध।र खं नारण न दु०५ति । दृष्ट खी निश्धिते साधवी स्वेच्छाूङ्गारकमेणि त्वे शक्र सामिनं मता सुखं मुक्त्वा रत गृहे । पश्याम ते ज्ञानं मां दृष्टवा च निशामय गच्छ गच्छ महारण ५३ पापागद्धपिमी । रमा ई ङ्ुहिसात्सयः पूता = भविप्रि मा संपाप्त्वति तत्पृण्यातपुनतवाऽ गमिष्यति । गच्छ कान्ते महारण्यमित्युकत्वा तप्ते ययो = ~ --- ~ विकिषयोयिगकिषयीियण्कन्यानकष्ः १ख. सषटरतेन पु" २ क. रन्तुं । ३ व, शः घय मन्दिरमा"। बरह्मवैबतेषगणपू । ६९७ त्येव कथितं सव महेन्दरद्पमज्ञनम्‌ | पनः सेप्राप लक्ष्मीं च विमोश्च कृपया मुने ॥ हाते श्रीमरह्म० महा° श्रीकष्णजन्मल ° उत्त° नारद्ना० एकष।एतमाघ्यायः ॥ ११॥ अथ द्विषशितमोऽध्यायः | न्‌[रद्‌ उवच- नर्मन्‌ केन प्रकारेण रामो द्‌।शरथिः स्वयम्‌ । चक्र मोक्ञणं कुत्र युगे गोतमयोषिनः ॥ रामावतार सुखदं समात्तन मनोहरम्‌ । कथयस्व महामाग श्रोतु कौतृहटं मम ।;२॥ नारायण उवाच- बरह्मणा प्राधितो विष्णुनौतो दृश्चरथाच्छयम्‌ | कौप्तस्यायां च मगवाल्ञेतायां च भद।ऽन्वितः वैकेय गं मरतयत रामतुरथो गुणेन च । ठक्ष्मणच्च।पि शत्रुः सुमित्रायां गुणागैवः ॥ विश्वामितरपेषितश्च श्रीरामश्च सदक्षमणः | भ्रयन मिथिलां रम्यां प्रीताम्रहणहेतवे ॥५॥ ट्वा प॑गणद्पां च रमो वत्मौनि कामिनीम्‌ । विश्वामित्रं च पप्रच्छ कारणं जगदीश्वरः रामस्य वचने श्रत्वा विश्वामित्रो महातपाः । उवाच तत्र धर्मिष्ठो रहस्यं सवेमेत्र च ॥७॥ कारणं तन्मुखच्छृत्वा रामो मुचनपवनः। पस्पशे पादाङ्गुिना ता बभूव च पञ्चनी ॥ सा राममारिषं कृत्वा प्रयधौ मतुनन्द्र¶्‌ । ुमाश्चिषं द्दो तस्मे मायी तपराप्य गौतमः रामश्च मिविदं गत्वा नरभ सवस्य च | चक्रर पाणिग्रहणं पीतः यश्चैष नारद्‌ ॥ ३.९। वि रामेन म॒गुदपै निरस्य च | जयोष्नां प्रभ) सम्प की डाक तुकभङ्गछे; ॥ रजा पुत्र तृप कतुमिषेष्‌ कततताद्रम्‌ । पष्रतीर्याद्क तृणनावीय भुतिपुगवान्‌ ॥ १ २॥ ृत(.प।४ श्ररा स भञ्गदधयुतम्‌ । दष्ट मरतमात। च कैकेषा शोकविहया ॥ वरयाम राजान पृमङ्गीकृतं वरम्‌ । रमस्व वनवा६। च रजत मर्तस्य च ॥१४॥ वर्‌ दा महाराजे नेयेष प्रभमोहितः । घमेपरत्यमभनेवोवाच रामो नप सुधीः; ॥ १९॥ श्राराम उवाच-- तडागरतदानेन यतवुण्य्‌ ठम नरः । तपअ च रमते व।पीड्‌नेन निधितम्‌ ॥ दरावापीनदानेन यत्पुण्यं भते नरः । तःे। ऽ च छमते ०५ कन्यापद्‌नतः | १७॥ दृशकन्याप्रदानन यत्पुण्यं मते नरः । ततोऽधिकं च. कमते यक्तेकेन नराभिप ॥१८॥ शतथज्ञेन यत्पुण्यं टभते पुण्थङृज्ञनः । तेतो ऽधिकं च ठम्‌ पृत्रा्यदुरनेन च ॥ {९॥ ष + [र ` ग्यक १क. पुरे।२ के. दशरथिगृहे । ८८ ६९८ देपायनगुनिपरणीत- दशेने शतयुत्राणां यत्पुण्यं ठेते नरः । तत्पुण्ये मत नून पुण्यवान्प्तत्यपर्नात्‌ ॥२०॥ न हि सत्यात्परो धर्मो नानृतात्पातकं परम्‌ । न हि गङ्गाम ता षै न देवः केशवात्परः ॥। नास्ति घमोत्परो बन्धनो स्ति धमौत्परं धनम्‌ ! धमाल्मियः परः को वा स्वध रक्त यत्नतः॥ स्वधम रिते तात शश्वत्सनतर भद्गरम्‌ । यशध्य सुप्रतिष्ठा च प्रतापः पूजन प्रम्‌ ॥ चतु ‡शान्द्‌ं घुण त्यक्त्वा गृहपुख भ्रमन्‌ । वनवासं कारेष्यामे सत्यस्य पार्नायते ॥ कृत्वा सत्यं च दापथमिच्छयाऽनिच्छय।ऽथव। | न कुयतपाछनं यौ हि मस्मान्तै त्य सृतकम्‌ कुम्भीपाके स पचति यावच्चन्द्रदिवाकरो । ततो मृको मवेतकुषठी मानैवः स्नन्भपु ॥ इत्येवमुक्त्वा श्रीरामो विधाय कल्कटं जटाम्‌ । प्रययो च महारण्ये परीतया रुक्ष्मणेन च॥ पव्रशोकान्पहाराजस्तत्यान स्वतनुं मुने । पालनाय पितुः सत्वं रामो बश्राम कानने ॥ कालान्तरे महारण्ये मगिनी रावणस्य च । भ्रमन्ती कानने घोरे मत्र सार ुकेतुकात्‌ द्दशं रामं कुर्ट। कामात राक्षसी तदा । पुखकाश्चितस्वाह्णी छम स्मरेण च ॥ ्रीरामनिकटं गत्वा सस्मितोवाच कामुक्री । शश्वयौवनपयुक्तःऽतिप्रौढा कामदुमेद्‌। ॥ यूषणखोवाच-- हे राम हे घनदथाम रूपवाम गुणान्वित । मावानुरक्तां वनितां मां गृहाण सुनिने>े। श्रत्वा श्ुष॑णलावःक धम संप्मृत्य ार्मिकः । उवाच मधुरं वाक्यै शापमीतश्च नारद श्रौराम उवाच- सम्ब म(तः परभार्योऽहममाय गच्छ भउनुजम्‌ | दुःखं भियोाऽन्या प्रमजेदितरं च सुखाटयम्‌ रामस्य वचनं श्रत्वा प्रययौ लक्षमणं पुरा । दद॑ कक्षम शान्तं कान्तं च लतणाचितम्‌ ॥ मां मनस्व महामागेदयुबाच च पुन, पुनः । ठक्षमणसतद्चः श्रृत्वा तमुवाच कुतूदल्मत्‌ ॥ क्षपण उवाच-- विह।य राम सवश हे मूढे दाप्तमिच्छपसि । सातादाप्ती च मत्पत्नी प्रीतादापतोऽहमेव च मव ६।त्‌।पपत्नी त्वे गच्छ रामं मदु्धरम्‌। तेव पत्रो मविष्यामि सीतायाश्च यथा ति रकष्मणस्य वचः श्रित्वा कामेन हलमानता । उवाच ठक्ष्मणं मूढा इुष्ककण्ठो तालुका षे श॒५णलावाच-- यदि त्यनक्तिम। मृद कामात्छयमुपस्थितम्‌ । युव थश्च विपत्तिश्च मव्रिष्याति न संशयः मह्या च मोहिनं त्यक्त्व वि्वपूज्मो मूत्र तः । रम्माशापेन दक्षश्च उागभस्त बमूव सः स्वप॑यश्वोवेशीशापायज्ञमागविवमितः । रूपहीनः कुबेरश्च मेनाशपिन लक्षण ॥ ४२ ॥ कामो घरताचीदापेन बभूव मह्मगाच्छिवात्‌ । रिन॑दारत(्पाद्ध्टतञथो बभूव ह्‌ ॥ ्रहममैवतेपुराणम्‌ । ६९९ (कने शापेन मिश्रकेदयाश्च हतभार्यो बृहस्पति! । मम शापात्तथा रामो हृतमार्यो भविष्यति ॥ कामादुरं यौवनक्षयां मायी स्वयमुपल्यिताम्‌ । न लजेद्धममीतश्च श्रतं माध्यंदिने पुरा ६ स्थका विपद्ग्रस्तः परत्र नरकं त्रनेत्‌ । श्रत्वा रूपण .वाकयमषेचन्देण ठक्ष्मगः॥ चिच्छेद नासिकां तस्याः क्षुरधारेण ठया । तस्या भ्राता च युयु नरवान्तरदूषगः॥ सत्यो लक्ष्मणान्नेण स्त जगाम यमाठयम्‌ । चतुरद॑शपहसं च रक्षपःन्वरद्षणम्‌ ॥४८॥ मुतान्टष्टवा शूपणखा मत्सेयामाप्त रावणम्‌ । संव निवेदनं कृत्वा जगाम पुष्कर तदा॥ ब्रह्मणश्च वरं प्राप कृत्वा च दुष्करे तपः । उवाच तादशं दृष्ट्वा निराहारां तपस्िनीम्‌ सवे्ञस्तन्मनो मत्वा कृणपिन्धुश्च नारद्‌ ॥ ५१ ॥ ब्रह्मावाच- अप्राप्य रामे दुष्प्रापं करोषि दुष्करं तपः । जितेन्द्रियाणां प्रप्र छकष्मणे धचमटत्तणम्‌ ॥ ब्ह्मविष्णुशिवादीनार्मीश्वरं प्रकृते! परम्‌ । जन्मान्तरे च भतार प्राप्स्यसि त्व वरानने ॥ इत्येवमुक्त्वा बरह्मा च जगाम स्वाय मुद्‌ । देहं तत्याज सा वहनी स। च कुम्न। बमूष ह ॥ अथ दूपंणख'वाक्यात्कोपात्कम्पितविग्रहः। जहार मायया सीतां मायावी राक्षतेशवरः ॥ सीतां न दष्ट रामश्च मूषी प्रप चिरं मुने | चेतनां कारयामाप्त जाता चाऽऽध्यात्मकेन च ततो बभ्राम गहनं २८ च कंद्रं नदम्‌ । अहर्निरे च शोकार्तो मुनीनामाश्रमं मृने ॥ चिरमन्वेषणं कृत्वा न टष्टञा जानकीं विमुः । चकार मित्रतां रामः सु्रीवेण स्वय प्रमुः ॥ निहत्य वाहनं बणेदंदौ राज्ये च ठीटया। सुप्रोवाय च मित्राय स्वीकरारपालनाय वै ॥ दूतन्परष्यागमाप्‌ सवेत्र वानरेधरः । तस्थौ सुम्रीवमवने श्रीरामश्च पतर्कमणः ९८ ॥ हनूमते वरं दत्वा रम्यं ररना्ुखीयकम्‌ । सीताये श्भपतदेश प्राणधघारणकारणम्‌ ॥१९॥ ते च प्रस्थापयामाप द्तिणां दिशमुत्तमाम्‌ । पुभीत्याऽऽछिङ्गन दत्वा पाद्रणुन्पुदुकमान्‌। हनुमान्प्रथया टङ्कं सीतान्वेषणहेतवे । रामादीतपदेशो ययो सुदकरद्धवः ॥ ११॥ सदोककानने पीतां ददश शोककरथिताम्‌। निराह।रामतिकृशां कृषं चन्दरकखामिव ॥ पततं राम रामेति जपन्तं मक्तपुवेकम्‌ । जिन्रतीं च जटाभारं तप्तकाश्चनसंनिभाम्‌ ॥ ध्यायमाना पदा।ठन च श्रीरामस्य दिवानिश९। शुद्धायां सुश्चीटां च सुरतां च पतित्रताम्‌ महारक्ष्मीरक्षमयुक्ता परस्वटम्ती स्वतेजप्त । पृण्यदा सवेतीथोनां इष्टा भुवन१।वनमि्‌ ॥ प्रणम्य मातः दृष्ट्वा सूदतीं वायुनन्दनः । रलाङ्कलीयं रामस्य ददौ तस्थ मुदाऽनिवतः॥ वना -०> ० १ ख. द्युद्धए्यां । ७१9 टेपायनपुनिप्रणीत- | ररोद्‌ धमी तां द्वा धृत्वा तच्चरणाम्बुनम्‌ । उवाच रमप्दृशं प्रीताजीवनरक्षणम्‌ ॥ ॥ गा कः पारसमुद्र श्रीरामः सनद्धश्च सलक्ष्मणः | बमुव रामामित्र च सुग्रीवा बख्वान्कपिः | रामश्च वानं हत्वा राज्य निष्कण्टकं ददो । सुप्रीवाय च मित्राय तद्धायी वाछिन। हनाम्‌॥ सम्रीवश्च तवोद्धारं स्वी चकार च षमेतः | वानराश्च ययुः सर्वे तवान्वेषणकारणात्‌ ॥ प्राप्य मह्भट्वाती च मत्तो राजीवरचनः। गम्मीरं स।गरं बद्‌ध्व। सा ऽचिरेणाऽऽगमिष्यति निहस्य रावणं णप॑ सपुत्र च सनान्धवम्‌ । करिष्यत्य चिरेणैव हे मातस्तव मोक्षणम्‌ ॥ अथ रत्नमयीं छङ्कां निःशङ्कम्तदत्प्तादतः । मस्मीमृतां कारष्यामि म!तः पय च सस्मितम्‌ मकटी डिम्भवु्यां च ठङ्कां पयामि सुव्रते । मृत्रतुर्थं समूद्र च शरावमिव भूतलम्‌ ॥७४॥ पिपीलिकाप्तवमिव प्पैन्य रावणे तथा| सह च समर्थोऽहं महृतार्धन दरया ¦ ७१ रामप्रतिन्ञारक्षाथ न हनिष्यामि साप्रतम्‌! स्वस्था मव महामागे त्यज भीतिं मदीश्चार्‌ ॥ वानरस्य वचः श्रत्वा ररोदोच्मृहुमेहुः । उवाच वचने मीता पीता रामपतित्रत। ॥७७॥ सीतावाच- [ १ | (र सये जीवति मे रामो मच्छोकाणेवदारुणात्‌ ॥ ७९ ॥ लपि मे कुकी नाथः कीपल्थानन्द्नः प्रमु: । कीटशयश्च कृशाङ्भश्च जानकीजी वनोऽधना॥ किमाह्‌।रश्च किं भुङ्क्ते मम प्रणाधिकः प्रियः । जपि पारे समुद्रस्य सत्ये प्तीतापतिः स्वयम्‌ अपि सत्यं स सनद्धो न श्ाक्रेन हतः प्रभुः ¦ अपि स्मरति मां पापां स्वामिनो दुःखरूपिणीम्‌ मदुरथे कति दुख वा संप्राप स्त मदीश्वरः । हारो नाऽऽरोपितः कण्ठे पर म्यवहितो रतो ॥ भधुगेवाऽऽवयोमेध्ये मुद्रः शतयोजनः । अपि द्रक्ष्यामि ते रामे ररुणाप्न गर्‌ धमम्‌ ॥ कानतं शान्तं नितान्त च धर्मिष्ठ वभकमेणि । सपि सेवां करिष्यामि पादपद्म पुनः प्रभोः पतिेवाविहीनाया मृढाथा जीवनं वृथा । अपि मे घमपत्रश्च सत्थं जीवति ठक्षषमणः ॥ मच्छोकस्तागरे ममो मम्मदपौ मया विना | वीराणां प्रवरो धमी देवक्रससश्च देवरः।!८५। मपि पत्ये सरपनद्धो मत्ममोरनुनः सदा | अपि द्रक्ष्यामि सत्य तं रक्ष्मणं धर्मरक्षणम्‌ ॥ प्राणानामषिकं प्रेम्णा धन्य पण्यस्वरूपिणम्‌ |॥ ८५७ ॥ हत्येवं वचनं श्रत्वा दत्तवा प्रत्युत्तरं श्ुमम्‌। मस्मीमूतां च तां छङ्कां चकार ठीकया मने॥ पुनः भ्रनष तस्थ च दत्वा वायुमुतः कपिः । प्रययौ खया वगाद्त्र राजीवदोचनः | सवै तत्कथयामाप्त वृत्तान्तं मातुरेव च । सी तामङ्कद्वृत्ता श्रत्वा रामो रुरोद च ॥ ररोदच्थदेक्ष्मणश्च सूप्रीदश्चापि नारद । वानरा रुदुः सरवै महाबलपराक्रमः ॥ ९२॥ मग्नेन बरह्मदेवतेपुराणम्‌ । ७०१ निबध्य सेतु ठङ्कां च प्रयया रघुनन्दनः । सैन्यः पानुनः शि सेनद्धश्चापि नाख्‌ ॥ निहत्य र।वणे रामो रणे कृत्वा सबःन्धवम्‌ | चकार मोक्षं ब्रह्मन्‌ तिय शमे क्षणे कृत्वा पष्पकयानेन सीतां सत्यपरायणाम्‌ । अयोध्यां प्रयये शिं क्रीडाकौतुकमन्गटेः | क्रीडां चकर मवान्‌ सीतां कृत्वा च वक्षाति। विजहो विरहउवाखां पीता रामश्च तत्क्षणम्‌ स्ठद्रीपश्रो रामो बभूव पएथिवीतछे | मृव नखि पृथ्वी आ।पिन्यापिविवाजेता ॥ नभूवत्‌ राशपुत्रो धार्मिकौ च कुक्ीदवौ । तयोश्च पुत्रैः पौत्रश्च सूथवेशेोद्धगा नृषाः ॥ इति ते कथितं वत श्रीरामचारेतं शमम्‌ । सुखदं मोक्षदं सारं पारपोते मवण ॥९९॥ इ।त श्रीन्रह्म ° महा° श्रीकृष्णजन्मख० उत्त० नारदनाः श्रीरामचरितं नाम दिषशितिमोऽप्यायः ॥ १२॥ अथ त्रिषष्ठितमोऽध्वाय; | 1 नारायण उवाच-- अ१ कंपो विचिन्त्थव दृषा दुःस्वप्षमेव च । पतमृदपनो महामते निराहारो निरग्सुकः ॥ पुत्रे भित्र बन्धुण्ण बान्धवं च पुराहितम्‌ । समानीय स्तमामध्य तानुगच सुदुःखितः॥२॥ कस उवाच-- मया दष्टो निशीमै यो दुःभ्नो हि मयप्रदः। निमोघत बुधाः सये बन्धश्च पृरोहिता\॥ बिभ्रती र्तपुष्पाणां माछ सा रक्तचन्दनम्‌ । रक्ताम्बरं खड्गतीक्षणे खपरं च मयंकरम्‌ ॥ प्रकृत्थाट्ाद्हास च राजहा भ्यकरी । अतीव वृद्धा कृष्णाङ्गी नगरे मम नृत्यति ॥ मकत्तकेशी छित्ननासत। हृष्णा कष्णाम्ब्रप्रिया । विधवा प्ता महाश्ुद्री ममालिङ्घितुमिच्छति मनं चेखलण्डं च बनिभती रुक्मूधेजान्‌ । दघती चूणेतिटकं कैपोठे मम वक्षति ॥७॥ कुष्णवणीनि पक्ष'नि च्छिक्नभिन्नानि सत्यक । पतन्ति कृत्या शब्दांश्च शश्चत्ताटफलरुनि च॥| कुचेो विकृताकारो म्टेच्छो हि रुक्षमृधेनः। ददाति महये भूषायां चिक्िमिन्नकषैदेकान्‌॥ मह।र्टा च दम्या खी पतिपुत्रवती सती , बमञ्न पुणकुम्भं च स।ऽभिज्ञप्य पुनः पुनः॥ म्लानामोदूमालां च रक्तचन्दनचर्विताम्‌ | ददाति मह्य विप्रश्च महारु्टो ऽतेशप्य च ॥ तणमङ्गारवु्टिश्च मस्मवृ्टिः क्षणे क्षणम्‌ । क्षणं क्षणं रक्तवृषटिमवेच्च नगरे मम॥ १२॥ वानरं गयम इवानं मर्टृकं सुकरं खरम्‌ । प६याभि किकटाकारं शब्द्‌ कुवन्तमुस्मणम्‌ ॥ +~ १४८ निराषेषे।>२ कु कपाके। ७०२ देपायनश्युनिपणीदं- पदयामि शृष्कक्राष्ठानां राशिमम्छानकञनलम्‌। अरुणोद यवेचयां करीरिन्ननख'नि च पीतवच्रपरिषाना शुहचन्द्नवर्चता । निधरती म।ठतीमाह्ं रत्नमूषमभूषिता ।१४.। री) डाकभरहस्ता प न्द्र बिन्दु शोमित्‌।। कत्वाऽभिशापं मां र्ट। पाति मन्मनिदिरात्त्ी पाशहरतांश्च पृरुषाःमु क्तकेचन्मयंकरान्‌ । अतिरूक्षंश्च पराम विश्चता नगर मम ॥ न्मनारीं मुक्तकेशीं न॒स्यन्तीं च गृहे गृह । अतीव किङृताकारां दयाम सरिमतां सदा ॥ डिलनास। च विधवा महारूद्री दिगम्बरा । सा तेलाम्पङ्खितं मां च करोत्यतिभवकरी ॥ निवाणाङ्कारयुक्ताश्च मस्मएण। दिगम्बरा! । अतिश्रम।तपतमथे चन्न : प्यामि परिमितः: परयामि च विवाहे च नत्यर्गातमेनोहरम्‌ । रक्तवन्ञपरीधानानपुशषान्रक्तम्‌ उनःन्‌ ॥ रक्तं वभन्तं पुरुषे नत्यन्तं नञ्नमुस्बणम्‌ | धावन्तं च शयान च प्रयामि सस्मित सदा ॥ राहुग्रस्त च गगने मण्डर चन्द्रू्यये: । एककाटे च परयामे सवेभ्रापे च बान्धवाः ॥ उक्काणते धुमकेडु मूक्म्पं राष्टविषठवम्‌ । श्ज्जञावाते महोत्पात पश्यामि च पुरोहित ॥ वायुना धुणेमानंश्च च्छिन्नस्वन्धान्महीरहान्‌ । पतितान्पवेतोश्चैव प््यामि पृरिर्वातठे ॥ पुरुषं 9न्नशिरसं नत्य> ननम च्छतम्‌ । मुण्डमाराकरं घोरं पयामि च गृहे गृहे ॥ दग्धं सरवाश्रपे मस्मपृणमङ्गरसकुटम्‌ । हाहाकारं च कवेर पव पश्यामि सवतः ॥ इत्येवमुक्त्वा राजा स तिरराम सभातले । दृष्टबाशरुत्वा) स्वप्र बान्ववाश्च न तमुक्त्वा निश्श्वमुः ॥ २७ ॥ ज्।र नेतन। सयः सत्यकश्च पुरोहितः । मत्वा विनाश्चे कंस्य यजमानध्य नारद्‌ ॥ रुरोद नातीवर्गश्च पिता माता च शोकतः । मेने विनाशकं च सथः स्वयमुपस्थितम्‌ ॥ इ श्रीवब्रह्म० महा० ध्रीकृप्णजन्मख ० उत्त० नारदना ° कंप्दुःस्वप्न- कथनं नाम व्रिषष्टि्मे।ऽध्याथः ॥ ६३ ॥ (यः एसा ससस (सकटस्ब्दा [7 अथ चतुःषषठितमो$ध्या१ः। नारायण उवाच-- सवे कृत्वा पराम सत्यकश्च पुरोहितः । बुद्धिमान्छुक्श्चिष्थश्च तमुवाच हित मुने ॥ सत्यक उवाच-- मथं त्यज महाभाग मयं कि ते मयि स्थिते । कुरु यागं महेश्य सव।रि्रन। शनम्‌ ॥ यागो षुमखो नाम बहनो बहुदक्षिणः। दुःर्वप्नानां नाशकरः शत्ररम तिविनाशकः।॥ [णण णि णीय पि यरी १ क, म्षित्सबम्‌ । : इ. " मुमेयो । ब्हमवैदतेषुराणष्‌ । ७०३ ध्याति ङमाधिदैवमाधेमोतिकमुल्कटम्‌ । एशं त्रितिधोत्फ तानां खंण्डनो मूतिवेमः ॥ यागे समत शेमुश्च जर।गरन्यु हरं वरम्‌ । ददाति सान्ताद्धवति दाता च सवैपतपदाम्‌ ॥ चकरेम च यागं च परा बभे महाबहः | नन्दी परशुरामश्च महश्च बहनां बर: 1 प्र द्द षनुरिव्‌ रिशो नन्दीश्वराय च | यागेन भूत्वा पिद्धः प दरो बागाय धार्गेकः॥ कृत्वा यागे महापिद्धो ददौ रामाथ पुष्करे । तु द्वो परशुरामः कृषय। च कृषानिधिः॥। स्स्रहस्तपरिमितं दैरध्यैऽतिकटिन नप । दशदस्तम्शास्तं च शररेच्छविनिर्मितम्‌ ॥ पश्वापतेः पाङ्पते युक्तश)ेन दुवह¶ । सवे मङ्क्तुं न शक्तश्च दे¶ नारा्णं विना ॥ यमे च धनुषः पूजा करस्य तु शरे । कुरु शध शमायै च पानक निमन््णम्‌ | अस्सिन्थामे षनुभेज्गो वेदि नरिप । विनाश यजमानश्य भविष्यति न पशवः ॥ मप्र घनषि यागश्च मप्नो भवति निश्चितम्‌ । फं ददाति को वाऽत्र चानिषनने च कमोगे ॥ रह्म! च धनुषो मूढे मध्ये नारायणः स्वयम्‌| अग्रे चोग्रपत।पश्च महारवो महामते -॥ धनुः त्रिविकारं च पद्रहनखचितं वरम्‌ । प्रप्ममध्याहूनमातण्डपरमापरच्छन करणम्‌ ॥ अशक्तश्च नमयितुमनन्तश्च महाबल; । सुथश्च कातिकेधश्च का कथाऽन्यस्य भूमिप ॥ प्रिपरारिः पुराऽनेन जघान ज्िपूरं मृदा । निभेथ करर सच्छन्दं मङ्गखारं मह स्सवम्‌ ॥ सस्यस्य वचः श्रत्वा चन्छवेशगिवधेनः । उवाच कंसः वों पतततं च हितेषिणम्‌ \॥ कंप उक्राच- वघुदेष गृहे जज्ञे मद्धधी कुंडना शनः । म्वच्छन्दं नन्दगेदे च वधते नन्द्नन{नः ॥ १९ .॥ दन्पगीन्छराश्च मन्त्रिणः सुविशारदान्‌ । भगिनी पूतनां ¶तां जघा? बारे बडी ॥ गोवधेने दृषारेककरेण ब्वधेनः । महै-दस्प च शूरस्य चद्र्‌ च पराभवम्‌ ॥२१॥ बरह्माण दश्षामापत ब्रह्महपं चराचरम्‌ । निवहं बादप्तानां चकार कृतिम नुद्‌ ॥ तमेव बान दन्तु मन्त्रणां कुरु सत्यक | मम शन्ुनना ते नास्तीह धरणीतले ॥ न हि स्वभ न पात।७ नषु टाङषु नश्चितम्‌। न्त हन्त्य र्‌।जानः स्वैर मम्‌ बान्धवा; || मह्‌। पश्व ह्या च तपस्वी शकरः स्वयम्‌ । ष्णुः पतकत्र त्वतम मदी सनातनः॥ नन्दुपत्रं निहतां तरिषु टोक्रेषु पूजितः । सामरमोमो मविष्पामि सपद्रीपेध्‌ मन्‌ ॥ शग निह शाक्रं च दुब॑हं देत्पनिभितम्‌ । मवि० गमि मर्द श्च तत्र नििर१ माछछ्करम्‌॥ यकषमम्रप्तं च चन्द्रं च मभ॑व पृवेपूरुषम्‌। वायुं कुबे वर्णं यमं जेष्ामि निशितम्‌ ॥ गच्छ नन्दन शत्र ननद च नन्दनन्दनम्‌ । तद्धातर्‌ च बार्न बरमानय स्ाततम्‌ ॥ वणन ५-9-०७ -- -=--जोोमम- ० भकयि ० - =6--- -~ > ~> --9-- -- -- क~ म ~> ~~ ० = ज 99 जकन ~ १ द ततव | ७०४ दपायनपुनिपरणीत- [५ कंस्य वचनं श्रत्वा तमुवाच प्त सत्यकः । हितं पत्यं नीतितार्‌ १२ सामयिकं तथा सत्यक उवच-- | अकरुरमुद्धव वाऽपि वसुदेवमथापि वा । प्रस्थापय महाभाग नन्दनजममीप्पतितम्‌ ॥ सत्यकस्य वचः श्रत्वा वप्तन्तं तन सत्तदि । स्वणतिहाप्तनस्यै च वहुदेवमुवाच सः ॥ राजेन्द्र उवाच-- | तत्वन्ञो नीतिशाज्ञणां त्वमुपायविशारदः । नेन नन्दव्रज बन्धो वुदेवपुताट्यम्‌ ॥ वृषमानं च नन्द्‌ च बले च नन्द्नन्द्नम्‌ । शीघ्रमानय यज्ञेऽत्र प्व गेकुट्वापिनम्‌ गृहीत्वा परमिकां दूता गच्छन्तु च चतुदिंशम्‌ । नुषम्मुनिगगान्प१।-5३ विज्ञ।पनं मुद्‌। नृपस्य वचने श्रत्वा श्ुष्ककण्ोष्ठनादकः | उवाच वचनं ब्रहमनू हृद्थन विदृधता ॥ वसुदेव उवाच- निशृक्तमत्र राजेन्द्र गमनं मम ता्रतम्‌ । विन्ञापितु नन्दत्रजं नन्द्‌ वा नन्दनन्दनम्‌ ॥ यद्यायाते नन्दपुत्रो यागे ते च महत्त्वे । अ्रहयं तद्विरे(घश्च भविष्यति त्वया सह तमहं च समानीय कारयिष्यामि तयुतम्‌ ।ह्ीमेनहि मद्रं च विघ्नस्तस्य ततापि च कित्नऽ$नप१। सृतः कष्ण इति प्रवो वदिप्यति । वशतुदेवः पुतद्वारा जवान नृपमेव च द्रयोरेकतरस्याप सदो खृल्युमेविष्यति । पतिप्पन्ति च शूराश्च नाति युद्धं निरामिषम्‌ वपुरेव षः श्रृत्वा रक्ताङ्कनछोचनः । खड्‌ गृहीत्वा 6 हन प्रवथो नृपर्तीश्रः ॥ हाहिति हृत्वा पृते च बारशामातत तत्तमम्‌ । उध्रतनो मह्‌।र।जमतवि बल्वान्मुने ॥ स्वपीठादधमुरेवश्च कोपाविष्टो गृहं ययो । अकरं प्रेरयामास गन्तुं नन्{त्नं नुपः॥४४॥ दुतान्मस्ापयामात शध अतिरि तथा । अवयुमुनयः तयं नुषाश्च स ।रिच्छद्‌ः ॥ दिकपाटाश्च पुरा; स ब्राह्मगाश्च त१छिनः । प्तनकश्च प्तनन्{श् वदु; प्चशिखस्तथा सनत्कुमारो मगव।>+अउवलन्नह्मतजपत। | कारिलश्चापुरिः भल; पुमन्तुश्च सनातनः॥४५७॥ पुढह्च पृरुप्यश्च भृगुश्च करङ्गिरः । मरीविः करम पश्येष द्ोऽतरिश्च्यवनप्तथा भटद्राजश्च व्थासश्च गोमश्च पराारः | प्रचेतश्च वतिष्ठश्च पवतेश्च बृहस्पति; ॥४९॥ कात्यायनो याज्ञव ऽप्यु्ङ्कः स भरिस्तथा । पवतो देवश्चेव जेगीष्दश्च जेमिनिः विश्ामित्रश्च सुतपाः पिपलः शा ङटाथनः । जानानां द्टिश्ये भिशचिश्च शिाचिकरः आस्तीकश्च जगत्कारस्तथा कस्याणमित्रकः । दुवो तत वामदेवश्च ऋष्यशृङ्ग) मिमाण्डकः; ( |. पथिः कविः कणाद्श्च कोरिकः भणिनिस्तथा। कौत्पोऽतरमषेगश्चेव वाहमारि्लामिहर्षणः हि षि क 1 त 4 8 १९, छाद्ग ब्ह्मतरैवत पुराणम्‌ । ७०५ माकण्डयो मृकण्डुश्च पीरापश्च संकृतिः । भगस्त्थश्च तथा वान्तस्तथ।ऽन्ये मुनयो मुने साशष्ाश्च पुत्राश्च ब्राह्मणाश्च तपस्विनः | जराप्तथो दन्तवको दाम्भिका द्रविडा(धिषः॥ रिडपाश्ठो भीष्मश्च मगदत्तश्च मृद्रकछः | धातेराषटो धुमकेशो धूम्रकेतुश्च शम्बरः ॥ शर्य; सत्र जितः शङ्कुन पश्चान्ये महाबलाः । भापम्‌ द्राणः कृपाचार्थो ह्यश्चत्थाम। मह।बलः भूरिश्रवाश्च शाख्वश्च केकेयः कौशङ्स्तथा । सवान्संमापवामाप्त महाराजो यथोवितम्‌ सत्थको यज्ञदिवत्त चकार च इभक्षणम्‌ ॥ ५८ ॥ हति श्रीनह्म ° मह्‌1० श्रीकरष्णजन्भख ५ उत्त० नारदना ° कस्तयन्ञ- कथनं नाम चतुःषष्टितमोऽध्यायः | १४ ॥ अथ पञ्चषष्टितमो ऽध्यायः | पन्यक्यरगकतयै नारायण उवाच- केपस्य वचने श्रुत्वा सोऽक्रूरी धर्मिणां वरः ¦ उवाच चोद्धं शान्तं शान्तः परहृष्टमानपः अक्रूर उवाच- सुप्रमात।ऽय रजनी बभूष मे दम दिनध्‌। तुश्च गरणे तिपा देवा मामिति निश्चितम्‌ कोटिजन्माजित पुण्ये मम स्वयमुपस्थितम्‌ । बभूव मे समुत्पन्नं यद्यत्कमे इामाञ्चमम्‌ चिच्छेद्‌ बन्वनिगड मम्‌ बद्धस्य कमणा । कारगाराच प्रपारान्मुक्तो यामि हरेः पदम्‌ सुह्दर्था ॐ १,ऽहं च कंन विदु रुषा । वरेण तुद्य देवस्य करो मम्‌ बभूव ह रन तज समाहत वरन यास्यामि भारतम्‌ ; द्रक्ष्यमि परम पञ भृक्तमक्तिप्ररायिनम्‌ नर्वानजच्द्दषामं गीठन्दौवरलोननम्‌ । पीनवल्लप्तनायुक्तकटिदेशावरामितम्‌ ॥ ७ ॥ धूटिधुप्।र नाङ्गं च कित चन्दनच्चतम्‌ । अथव नवनीत क्तमज्ग ६६ 1५ लरिमितम्‌ करिव। विनोदभरटीं वादयन्तं मनाद्‌रम्‌ । क्वा गवां समूहं च च।रथन्तःभेतस्ततः ॥ भिव वपन) गच्छनत रखानं वा पुनिश्वतम्‌ । (नदेश द्द चाय पदक च शुभे क्षण यत्पादपद्मं ध्यायन्ते ब्रह्म पेप्णारिवाद्य; । न हि जानाति यस्थान्तमनन्तोऽनन्तविमरह; | यत्प्रभावे न जानन्ति देवाः सन्तश्च सततम्‌ । यत्य स्तोत्रे जडीभूता भीता देवी तरस्वती दा सीनिगक्ता यद्‌।९५ मह्‌।रक्ष्मश्च छन्षिता। गङ्गा यस्य पद्‌म्भनान्निःपता स्॑च्रूपिणी जन्मम्ःयुनर्‌;ग्याधिहर्‌। त्रिमुवनात्पर्‌ा | दशेनस्पशेनाम्ां च न्णां पतक्नारिनी ॥ ध्यायते यत्पदाम्भोजं दुगा दुधोमिनािनी । तैरोक्यजननी देवी मृल्प्रहिरीश्री ॥ [क १क समुद्धतुं । २ ख. दुगपिना' । € = 1 ७०.९ दरेरयनप्रनिपणीत- ठोन्नं कूपेषु विशवानि महाविष्णोश्च यस्य च | अत्यानि विचित्राणि स्थूल्तथूढतरस्य च सच यत्वाडश्ाशिश्च यत्य सर्वधरस्य च। ते दष्ट यामि हे बन्षे मायामानुषरूपिमम्‌ ॥ समे सवान्तर।त्मानं सनज्ञ प्रकृतेः परम्‌ | ब्रह्मज्णोतिः स्वप च मक्तानुप्रहविग्रहम्‌ ॥ निगण। च निरीह च निरानन्दं निराश्रयम्‌ । परमं परमानन्दं सानन्दं नन्दनन्दनम्‌ ॥ सवेच्छ।मयं सवेषरं पवे्ज सन।तनम्‌ | वदन्ति योगिनः शश्वद्धचायन्तेऽहर्निशं शिष्म्‌ मन्वन्तरप्तहेखं च निराहारः इृशोदरः । पदम पाद्मन्तवस्तेपे पुग षद्चतु यज्ते ॥ एनः कुर्‌ तपस्या च तदा द्रक्ष्यपि माभि । पङच्छन्द च इुश्रान दद्शं तथाऽपि तम्‌ तावत्क पुनस्तप्त्वा वरं प्राप ददश तम्‌ । शह परमेशं च द्रक्ष्यम्पद्य तमुद्रव॒ ॥ पुरा शंमुरपस्तेष यावद ब्रह्मणो वथः । ज्योक्रमण्डलमध्ये च गोोके तं ददृश पतः ॥ त्वेतं धनसिद्ध ममतत्वं परं वरम्‌ , साप तत्पद्‌/म्मोने भक्ति च निभैटां पराम्‌ ॥ चकाराऽत्मक्षमं तं च य भक्तो( क्तं ) मक्तवत५छः । इटं परमेशं च द्रक्ष्या ० ॥ २१ ॥ सटसशक्रप।तान) निराहारः कृशोदरः । यस्यारन्तप्तपस्तेपे भक्त्या च प्रमा-मनः ॥ तद्‌ च।5ऽत्मप्त ज्ञानं ददौ त य इरः । इदयं परमेशं च द्रक्षय।० ॥२८॥ सहखस्क्रषातःन्ं १५९१ च सत्तः । तदा बम्‌३ सा त धर्मिणां सवैकरमिमाम्‌ ॥ शाता च फलद्‌।त। च यत्मसादान्नणापिह । सव॑शमादृरमहा द्रकष्य० ॥ ३० ॥ अष्टापशरिरिन्द्रणां पतने सदिगनेरम्‌ । एवे कमेण मापनद; शताब्दं बरह्मणो वयः अहो यथ निमेषेण ब्य; १त्‌ मक्‌ । हदं परमात्मानं द्रकष्या० ॥ ३२ ॥ नाति मूरनत। ६७4 य५३ ब्रह्मणा तथा । तमव बन्धो पिशवानां तद्‌।वारा महधिराट्‌ विश्व ४ च ्र५के व्रसवष्णुरिवादयः। मुन५। पनवः तिद्ध मानवाचश्चरावराः ॥ य८५।दश शः प पिराट्‌ पष्ट, नश्च छक । इदृशं सैशास्तारं द्रकष्ष० ॥ ६९ ॥ इत्यवमुक्त्वाञकूरशच पृलकाध्धितग्रहः । मृ! ५4 सश्ुत्रो दध्यौ तचचरणाम्बुनम्‌ ॥ नप मक्तेप्‌०४ स्मा १ पद्‌,म्बुनम्‌ । कृत्वा प्रदतिण। वाऽपि कृष्णस्य परमात्मनः उद्धश्य तमास्छि५ प्रणहष पुनः पुनः। सच शीतर यसो गेहमकरूरोऽपि स्वमन्दिरम्‌ ॥ ६ति श्री्रह्म ° १६।० श्रीृ'्जन्भख ° उत्त° नाप्द्ना ° अक्रुरहर्पोषकरथनं नम पञ्चष्टितमोऽभ्यायः ॥ ६९ ॥ [री कवि सदसः विते कवये अथ प्रटूषटितमोऽध्षायः | ~ (~ ” ~~ ---- ---~~----- ---न ~ --- ~ = भा का कज ~ ७ हः ~ भ-धाना १ क. सिद्धममरतवं । ब्रह्मैव पुराणम्‌ । ७०७ नारावण उत्राच-- अथ रापतेशवरीयक्तो राते रातश्वरः स्वयम्‌ | स च रेमे तया सापेमतीव रमणात्सुकः ॥ सुखप्तमोगमात्रेण ययो निद्रां च राधिका | दृष्ट म्न समुत्थाय दीनोवाच प्रिय दिनि ॥ राधिकावाच-- जहो स्वामिन्निहाऽऽगच्छ त्वां करोमि स्ववक्ति | परिणामे विधाता म न जाने किं करिष्यति इत्युक्त्वा सता मह्‌।माग। प्रिय कृत्वा स्ववक्षापि ¦ दुःस्वप्न कथयामास हयेन विदूयता राधिकावाच- रतनिंहासनेऽहं च रत्नच्छन्न च बिधती । तदातपन्नं जग्राह रुष्टा विप्रश्चमे प्रमो ॥ सागरे कजटाकारे मह्‌ाघ)रे च दुस्तरे । गभीरे प्ररयामाप्त मामेव दुबे घ च ॥ १ ॥ तत्र सतपि शोकातां भ्रमामि च मुहुमहुः । महामीणां च वेगन व्याकुला नक्रप॑कुठे ॥ त्राहि वराहीति हे नाय त्वां वदानि पुनः पुनः| त्वां न दष्ट मह।मीत। करोमि प्राथनां सुरम्‌ कृष्ण तत्र निमउनन्ता १३यामि चन्द्रमण्डलम्‌ ¦ निपतन्तं च गगनाच्छतखण्डं च मूतटे क्षणान्तरे च प्रयामि गगनात्सुथमण्डलम्‌ । बूत च चतु.खण्ड निपत्य धरणीतले ॥ एककाे च गगन मण्डढ्‌ चन्द्रमूयेयोः | अतीव कज्लाकारं सवे ग्रस्त च र॑हुणा ॥ क्षणान्तरे च १६३१।मि ब्राह्मणो दी्तिमानिति । मत्करोडस्थ सुधाकृम्भ बमज्ञ च सपति च क्षणान्तरे च प्रयामि महारुषं च ब्राह्मणम्‌ । गृहीःवा च नन्तं च चक्षुषोः पुरुषं मम्‌ क्रीडाक्रमखदण्ड च हस्तादृध्वस्त ममे प्रभ) । सहप्ता खण्डलण्ड च बभूव सह हेतुना ॥ हस्ताद्ध्वस्तश्च प्रदत्ता सद्रत्नसारद्पणः ¦ निमेः कउ्जलाकारः खण्डखण्ड। बभूव ह ॥ हारो मे रनप्तारणां छन्न मुत्वा च वक्षप्तः | अतीव मिनि णद्म पपात धरणीतले ॥ सौधपुत्ताटकाः सव। नृत्यन्ति च हरनि च । आस्फोटयन्ति गायान्ति रुदन्ति च क्षण क्षणम्‌ कुष्णवी बृहचक्रं खे भ्रमन्तं मुहुमृहुः । निपत>३ चोत्पतन्तं परयामे च मयकरम्‌ ॥ प्रणा यदेवः पुरूषो निःसत्थाम्पन्तरान्मम | राघे विदय देहीति ततो समीध्युव।च ह ॥ करःष्णवण। च प्रमिमा मामा्छिष्याति चुम्बति । कृष्णव्परीचाना चति पडयामि सरंप्रतम्‌ इती विपर्‌।ते च दृष्टवा च प्राणव्छुम। नृत्यन्ति दत्तिणाङ्गानि प्राणा आन्दोयन्ति मे ॥ रुदन्ति शोकात्कपन्ति समृद्धिम च मान्तम्‌ । किमिद किंमिद्‌ नाथ वद्‌ वेदारिदां वर्‌ इत्युकत्वा राधिका देवी शुष्ककण्टोष्ठतल्का । पणत्‌ त्पद्‌।म्माज मीता ६। शोकग्हला श्रुत्वा स्वप्नं जगन्नाथो देवीं कृत्वा स्ववक्षपति । आघ्यात्मिकेन योगेन बोधशमास् तत्क्षणम्‌ ~ --- --*~-~- = काके = (8 = अ -- १ क. “शुषा ।६२ ख, "दाये । ७०८ दैपायनपुनिपरणीतं - तत्याज शकं सा देवी ज्ञानं सप्।प्य निर्मलम्‌ ; शान्तं च भगवन्त च कृतवा कान्तं स्ववक्षतति इति श्रीनह्म ० महा ० श्रीकृष्णजन्मख ° उत्त० नारदना ° र।धश्नोका- पनोद्‌ने षटृषष्टितमऽध्यायः ॥ ११ ॥ अथ प्प्रषष्ितमाऽध्यायः । [रौ नारायण उबाच- विरहम्याकुकां दृष्ट्वा कामिनी काममाहनः | कृत्वा वक्षपि तां कृष्णो ययो क्रीडासरोवरम्‌ @ [ प क ॐ = की ® र, राजरागश्चरा राधा कृष्णवक्षास्त रजत | स्रदामनाव जट नवान गगने मने ॥ २ ॥ रमे स रमया पार्थं क्रपया च कृपानिधे; | द्वयाद्रयो्यथा स्वणंमण्यामारकतो मणिः ॥ रत्ननिमागपयङक रलेन्द्रसारानिमिते । रत्नप्रदीषे ज्वङति रत्नमूषणमूषितः ॥ ४ । ०६ @० र रत्नमृषामूषितया रारत्नश्च कौतुकात्‌ । रपररत्नाकरे रम्ये निमग्न) रप्तिकिश्वरः ॥ ५ ॥ रासे रासश्वरी राधा रासेश्वरमुवाच स्ता | सुरत। विरतो त्यां विरतेन मनोरथे ॥ ६ ॥ राधिकोवाच-- प्रफष्धाऽहं त्वया नाथ मृता स्ाना च त्वां विना । यथा महोषधिगणः प्रमाते माति भास्कर नकत दीपरिख।ह्‌ त्वया सा त्वया परना। दिने दिने यथा क्षीणा कृष्णपक्ष विध): कट। तव वक्षि मे दीः पृणचन्द्रपममापमा । सय सृ स्वया त्यक्ता कुहं चन्द्रकट। यथा ॥ ञ्वलदापनिशिखेव।हं धृताहुत्या त्वया सह ! त्वया विनाहं निवाणा शिङ्िरे पद्मिनी यथा विन्ताउवरजरा ग्रस्ता मत्तस्त्वयि गतेऽप्यहम्‌ | अस्तगते रवो चन्द्रे घ्वान्तप्रप्ता पग यथा ष्टो वेषां विना मे छप्योवनचतनम्‌ | तारावी परिभ्रष्टा सूथूतोदये यथा ॥ त्वतेवाऽऽत्मा च सर्वेषां भम नाथो विशेषतः| तनुय॑था$ऽत्मना व्यक्ता तथाऽहं च त्वया तिना पश्चप्राणात्मकस्तवे मे मृताऽहं च त्वया विना । दशश्च गोडको यद्रदृद्टिः पुततटिकं विन। स्थे यथा चित्रयुक्तं त्वय। साषमह्‌ तथा । मसस्करृता त्वया हान। तृणच्छन्ना यथा मही | त्वया स।पमहं कृष्ण चित्रयुक्तेव मृन्भयी | त्वां रना नरषोताऽहं विरूप सन्मथीव च ॥ गोषाङ्नानां क्लोमा च त्वया राेश्वरणच। हारे स्वणेतिकारे च शतेन मणिन। परह्‌ । त्रनराज त्वया सागर राजन्ते राजराजयः । यथा चन्द्रेण नमप्षि त।ररानिर्विर्‌।नते॥ त्वया शोमा यक्नो(दाया नन्दस्य नन्दनन्दन । यथा श्ाखाफटछन्पस्तहराजििरनते ॥ त्वया साध गोकटेश शोमा गोकुरुवाप्िनाम्‌ | यथा सवां छाकरानी राजेन्द्रेण विराजते ~ -- 9 त जामा भ क ककि + १ के. रासो रलनेन को । ब्रह्मवेवतेपुराणम्‌ । ७०९ रापस्यापरि च राप्तश त्वया शोभा मनोहरा । राजततै देवराजन यथा स्वर्गेऽमरावतै। ॥ वृन्दावनस्य वृक्षाणां त्व च क्षेमा पतिर्मतिः: अन्येषां च वनानां च बटवान्केरी यथा त्वय। विन। यशोदा च निम्ना शोकपतागरे | अप्राप्य वत्तं पुरामेः क्रोशन्त। व्याकर! यथा अन्दायन्ति नन्दस्य प्राणा दग्धे च मानप्तम्‌ । त्वया विना तप्तपात्र यथा घान्यप्तमृहुकः ॥ इत्युक्त्वा परमप्रम्णा सा पतन्ती हरेः पदे । पुनराध्यातिमकरेनैव बोघयायाप्त तां विमु: ॥ आध्यात्मिको महायोगो मोहपेछेद्‌ कारणम्‌ । यथा पश्च वृक्षाणां तीक्णधारश्च नारद ॥ नारद उवाच-- आध्यात्मिकं महायोगे वद्‌ वेदविदां वर । शोकच्छेदं च छोकानां श्रोत कौतूहरं मम ॥ नारायण उवाच-- साध्यातिमिक्र। महायागे न ज्ञाते। योगेनामपि | स च नानाव्रकारश्च सतै वेत्ति हरिः स्वयम्‌ रिचिदाध्णत्मि$ चेष गोटे राधिकेश्वरः । सुप्रीतः कथयामाप त्रिपुरारिं यथा मुने ॥ सहसेन्द्रानिषातानौ तपः कुव॑न्तमीश्वरम्‌ । प्रेष्ठं जयेष्ठ वैष्णवानां वरिष च तपस्विनाम्‌ ॥ पुष्करे दुष्करं तप्त्वा पदमे षाद्म च पदमजः। दृष्टवा ते साद्रं कृष्ण उवाच कंचिदेव तम्‌॥ रातिन्द्र१।तपयन्तं कटोरेण कररा। दरम्‌ । निश्चष्टमस्िप्तारं च छृपया च कृपानिषिः|३२॥ पिदकत्र पुर। धमं मत्तति धर्मिणां वरम्‌ । चतुदशेन्द्रवाच्छिननं तपस्तप्त्वा कृशोद्रम्‌ ॥ पपाठाऽऽध्ात्मिकं किचित्करृपया च कृपानिधिः । चिच्छतेन्द्र बच्छितने मां तपन्तमुवाच सः शिचिरमनत्कुमारं च तपन्तं सुचिरं परम्‌ । सुतपन्तमनन्तं च फिंचिच्वावाच नारद्‌॥ ३९॥ चिरं तपन्तं कापट हिमरोढे तपसिनम्‌ । पुष्करं भास्करे पिंवित्तपन्तं दुष्कर तपः ॥ उवाच प्रिचि्हादं मिंचिद्दुबापघर भृगुम्‌ । एवं निगूढं भक्त च कृपया भक्तवत्सलः क्रीडासरोवरे रम्थे यदुतराच कृपानिधिः । शकाती रापिकां तच्च कथयामि निरामय ॥ विरसं रप्रिकां दृष्टा वाप्तयित्वा च वक्षामि । उवाचाऽऽध्यात्मिक्‌ किंचिच्यागिनी यमिनां गुहः श्रीकृष्ण उवाच- जातिस्मर स्मराऽऽत्माने कथं विस्मरसि ्रिये। प्व गोकोकवृत्तान्त सुदाश्नः शा।पमेव च॥ शापाक्किचिदहन दीने त्वदिच्छेद्‌। मथ। सह । मविप्थति महाभागे मेहन पनरावयोः॥ पुनरेव ममिष्यामि गोलोकं १ निजाङवम्‌ । गत्वा गोशाङ्गनाभिश्च गोगौकोकवाप्भिमिः॥ अधुनाऽऽध्यात्मिकं किंचिचां वदामि निशामय । शोके हषेदं पारं मखः १।नतस्थ च॥ ९ अहं पवान्तरात्मा च नि्टि्ठः सवेकभघु । विचमानश्च सर्वेषु सर्वत्र दृष्ट एष च ॥४४॥। किक क ~ ० 9 ~ -- णी | ११ त. "च्छिन्नमतरपन्तमु° | ७१० देपायनमनिपरणीत॑- वायुश्चरति सवत्र यथेव सववस्तुषु | न च छिप्ठस्तयेवाहं पक्षी च सर्मकर्मणाम्‌ | ४९ ॥ जीवो मत्पमतिनिग्बश्च पवतर सवजीविषु । मोक्ता शुभा भानां च कतो च कर्मणां तदा॥ गरथ। जलघटेष्वेव मण्डर चन्दरसूयेया; । भभ्ष तेषु सदिढष्टप्तयोरेव तथा मयि ॥४०॥ जीवः रिश्षटस्तथा काले मृतेषु जीविषु प्रिये । आवां च विद्यमानो च पतते पतवेजन्तुषु॥ आषारश्चाहमावेयं कायै च कारण विन। | अये स्वौगि द्रः्णाणि नश्वरागि च सन्दा आविभावाधिकाः कुत्र कुजचिन्न्यूनमेव च । ममाह; केऽपि देवाश्च केचिदेवा; कलास्तथा केचित्कटा; कठांशांशास्तदंशं शाश्च कचन . मदंशा प्रकृतिः सृक्षमा पा च मूत्यां च पञ्चधा सरस्वती च कमला द्गो त्वे चापि वेदपूः | सव देवाः प्राङृतिक। यावनो मूर्तिषारिणः॥ अहमात्मा नित्यदेह्‌। भक्तध्यानानुरोषतः। यये प्रकतिक्ा राधते नष्टा; प्राकृते चये ॥ अहमेवाऽऽपतमेवाप्रे पश्चारप्यहमेव च | यथाऽहं च तथा त्वै च यया षावल्थदुग्वयो; ॥ भेदः कंद्‌।ऽपि न मवेन्नश्चित च तथा ऽऽवयोः । अहं महाचिराट्‌ सृष्ट विश्वानि यस्य मप अंदास्त्ं तत्र महती स्वांशेन तस्य कामिनी । अह षद्रविराट्‌ सी विश्च यत्तामिष्द्मतः ॥ अये विष्णोोमकूपे वाप मे चांशतः सति । तस्य खर त्वं च बृहती स्वांशेन सुभगा वैषा तस्य विशवे च प्रत्यकं ब्रहमवष्णुशिवादयः । ब्रह्मवप्णुशिवा अंशश्चान्ये चापि च मत्कडाः मत्कलाशांशकट्या सर्वं देवे चगचर।: | वैकुण्ठे त्व महालक्ष्मीरहं तत्र चतुभृनः ॥ स च विश्वाद्वदिश्धोध्वै यथा गोलोक एव च । सरस्वती त्वे सत्ये च सावित्री ब्रह्मणः भिया शिवलोके शिवा त्वे च मृढप्रकृतिरीशवरी । विनाथ दु दुर्णा च पवैदुगैतिनाशिनी ॥ स। एव दक्षकन्या च सता एव शेलकन्थका । कैलाप्ते पावती तेन सोमाग्या रशियवक्षपि ॥ स्वारोन त्व पिन्धुकन्था क्षीरे।दे तिष्णुवक्षति । अह स्वांशेन सृष्टो च कऋहमरिष्णमहेश्वराः ॥ त्व च लक्ष्मी रिग धात्री सावित्री च प्रथकपृथक्‌ । गोोकरे च स्वयं राधा राप रामश दा वृन्दा वृन्दावने रम्ये विरजा विरजातटे ¦ स त्वं सुदामश्चपेन भारतं पुण्यमागता ॥ प्त कतं मारत च वृन्दारण्ये च सुन्दरि । त्वत्कखांशं शकडय। विश्वेषु समेयोषितः ॥ या योषित्स्रा च मवती यः पुमान्सोऽहमेव च । अहं च कठ्य। वह्‌ निष््वं स्वाहा दाहिका प्रिय त्वया सह समर्थोऽहं नार दश्धुं च त्वां विना। अहं दीपितां सूः कट्या त्वं प्रमकरी पज्ञात्वचत्वया मामि त्वां विनाऽह नर्दप्िमान्‌ । अहं च कट्या चन्द्रस्तव च शोमा च रादिणी ॥ १९ ॥ मनेह्रस्त्वया प्तप त्वां विना न च सुन्दरः । अहमिन्द्रश्च कलवा स्वगेरक्ष्मीश् स्वे शची त्वया प्राप देवराज हतश्रीश्च त्वया विना। अहं घमेश्च कल्या त्वं च मृतिश्च पर्मिणी॥ ध-~``-_-________`_`_____```___[_`_____`__`_`_`_`________~~ १क, बुबोध । २ क, अदु।३क. सद्‌ा । ब्रहमवेवत९२ाणय्‌ । ७११ नाहं शक्तो धमेङ्कत्य त्वां च धेक्रियां तेना | अहं यज्ञश्च क्ठ्या तवं च स्वेन दक्षिणा त्वया सरा च फर्दोऽप्यप्तमस्त्वया विना । कर्पा पितृखो शरोऽहं एवां शेन स्वं सवषा सती त्वधाऽरं कत्यदाने च स्तद्‌] नङ त्वया विना । अदं पुमांस्त्वं प्रङृतिनं सष्टाऽहं स्वया विना ८३ च पप्स्वरूपा ऽहमीश्वरश्च त्वया सह्‌ । खक्ष्मीयुक्तस्त्वय। लक्ष्या निःश्रीकश्च त्वथा विन। ॥ ७4 ॥ यथा नां कुलाटश्च घटं कतु मृदा विना । भहं शपश्च कल्या स्वांशेन त्वं वसुधरा ॥ त्वां सस्यरत्नाधारां च निम मृरधिन सुररि। त्वं च कान्तिश्च शामित मृतिमूरतिमती सती तुष्टिः पुष्टः कषमा छजना क्षा तृष्णा परा द्या । निद्र! श्रद्धा च तनद्रा च मूषो च सेनतिः क्रिया |} ७८ ॥ मृतिंरूषा भक्तिरूप। देहिनां देदरूपिणी । ममाऽऽषारा सदा स्वं च तव55त्मा ऽहं परस्परम्‌ यथा त्ये च तथाऽहं च स्मो प्रकृतिपृरषो । न हि सष्टिेवेदेवि द्ववरेकतरं विना = ॥ इत्युकत्वा परमात्मा च राधां प्राणाधिकां प्रियाम्‌ | कृत्वा वक्षति सुप्रीतो बोघयमाप्त नारद्‌ स च क्रीडानियुक्तश्च बभूव रलमन्दिरे। तया च राधया सा कामुक्रया सतह्‌ कामुकः ॥ इति श्रीनह्यम ° महा ० श्राङृष्णजन्मक ° उत्त ० नारदना ° आध्यास्मिक- यागकथनं नाम स्ठषष्ठितमे।ऽ६गवः ॥ ६७ ॥ अथाष्टष्टितमा ऽध्यायः | किन जि = = चकन नारायण उबाच-- छवा क्रीडां समुत्थाय पुपपतस्पात्पूरातनः | निद्रितां भणततदशी बीघयामात तक्षणम्‌ वन्नाश्वट्न सेस्कृत्थ छृतवा तन्नि१छं मुखम्‌ । उवाच मधुरं शान्तं शान्तां च मधुपुदन,॥ भ्रीढृष्ण उवाच- सयि तिष्ठ क्षणं राते रापधरं शचिसिमिते | रज वृन्दावने वाऽपि त्रनं त्रन त्रनेश्वरि ॥ राप्तामिष्टतुदेवि त्वं राप राति कुर क्षणम्‌ | प्राम पामे यथ। सनि सवेत ्रामदैवगाः ॥ भरियाटिनिवहेः सापै क्षणे चन्द्नकाननम्‌ । क्षणं वा चम्पकवनं गच्छ वा तिष्ठ सुन्दरि॥ हणे गहं च याप्यामि विरिष्टं काममिति मे । विदाषे देहिमे प्रीतया क्षणे मां प्रणवह्छमे गराणाधिष्ठतृदेवी त्व प्राणाश्च त्वपि सन्ति मे । प्राणी विहाय प्राणांश्च कुतर स्थातुं क्षमः प्रिय त्वायि मे मान्त श्वं मे पप्तरवास्ना । तत्तो मम परया नाति त्वमेव शंकरास्मिया प्राणा मे शकरः सत्य त्वं च प्राणाधिक्रा सति | इप्युकत्वा तां सम श्छिष्य मगवान्‌ गन्तुमुद्यतः ॥ १ख. त्वं स्वाहुरे°। ७१२ पेपायनमनिपरणीदं- ॥ | अक्रूरागमनं ज्ञात्वा प्वैज्ञः पवेप्ताधनः । आत्मा पाता च सर्वषां सरवोपकारकारकः ॥ षट तमेव गच्छन्तमुन्सुक भिन्नमानप्तम्‌ । उवाच राधिका दृव हयेन विदू षता १ १॥ राधकावच- हे नाय रमणप्रेष्ठ श्रेष्ठश्च प्रेयप्तां मम । हे ङण हे रमानाथ त्रनेश मा ब्रन त्रनम्‌ ॥ अघुना त्वां प्राणनाथ पदयामि मिन्नमानप्तम्‌ | गते त्वायि मम प्रेम गत सौमाग्यमव च क याति मां विनिक्षिप्य गम्भीरे शे।कप्तागरे । विरहम्याकुहां दीनां त्वस्पैव शरणागताम्‌ न यास्यामि पूनर्गेहं याप्यामि काननान्तरम्‌ । कृष्ण कृष्गेति क्रष्णति गाये गायं दिवानेश्चम्‌ ॥ १९ ॥ न यास्याम्यथवा ऽरण्ये यस्यापि कामतागरे । तत्र त्वत्कामनां कृत्वा त्यक्ष्यामि च कटष्रम्‌ यथाऽ$काशो यथाऽऽत्मा च यथा चन्द्रो यथारविः ¦ तथात्वं याति मतां निबद्धो | वप्तनाश्चटे ॥ १७ ॥ धुना यापि नेरारथ कृत्वा मे दीनवत््् । न युक्तं हि परियन्तं दीनां मां शरणागताम्‌ यत्पादपद्मं ध्यायन्ते बरह्मविष्णुशिवादयः । त्वां माग्या गोऽवेषं कथं जानामि मत्री छृतं यदेव दुरनीतम१र। घसहखकम्‌ ! यदुक्तं पतिभावेन चाभिमानेन ततक्षम ॥ २० ॥ चू्ण;मूतश्च मद्र दृरमिूतो मन।रथः | विन्ञातुमात्मततमाम्ये किमन्यत्कथयामि ते ॥ ज्ञात्वा गग।भुखास्छृत्व। महिता तव माथय। । त्वां च कक्तं न रक्तोमि भम्गा वा ॥ भक्तिपाशतः ॥ २२ ॥ (पे चेन्मां परत्य प६्क्डा भविष्यति । त्वत्पुत्रभेया नदर्यनित ब्रह्म ोपानटेन च पषण युगशत मन्थे त्वां विन। प्रणक्हमम्‌ । २४ रात्‌।ठ६ त्वां त्यकत्वा बिभि जीवन प्रमो इत्युकत्वा र।धिक। कोपात्पपात घरणीतटे । मृ पप्रा सहप्ता जह।र चतनां मुने ॥ कृष्णस्तां मूर्खता दृष्टज कृपथा च कृपानिपिः । चेतनां कारयित्वा च व।सयमाप्त वक्षपि नोधधाम।स विविधं योगैः शोकविषण्डनैः। तथाऽपि कं लक्तुं च न शश।क शुचिसिपित। सामान्५वततुविन्छेषो नृ शोकाय केवलम्‌ । पहान्मनेोश्च सिच्छेद्‌; क सुला प्रकदपते ॥ न ययो तत्न दिवसे ्रनराजो ब्रनं प्रति | क्रडासरोपर।म्धाशं प्रये र।धयां सह्‌ ॥ तश्र गरेव। पुनः क्रीडां चकार च तय। स्ह । विज विरहज्व!लां २। रासेश्वरी मुदा ॥ राधा सा स्वामिना साधं पृष्पचन्दनवार्चिता । पु्पचन्दनतल्पे च तस्थौ रहति नारद्‌ इति श्रीत्रह्म ० महा ० श्रीकृष्णजन्मल ° उत्त० न।रदना० राधाशोक- विमाचन नामाष्टषष्टितमाऽध्यायः ॥ १८ ॥ भडयार (सक्ति (कय्येन्यन्त ज्यः इतये) रिष्ययसेता ब्रह्मवैषतेपुराणम्‌ | ७१३ जथेकानप्तप्ततितमोऽध्यायः | नारद्‌ उद्राच- अतः पर्‌ किं रहस्य राधकिश्वयोर्वद्‌ । निगृढतत््वमस्पष्टं तन्मे म्यार्यातुमहेि ॥१॥ नारायण उवाच- शृणु नारद्‌ वक्ष्यामि रहस्यं परमाद्धूतम्‌ । गोपनीय च वेदषु पुराणेषु पुराविदाम्‌ ॥ पुनः सकामो मगवन्ृष्णः स्वेच्छामयो विभुः । रे१ सत रमया पार्थं विद्धश्च विद्श्वपा चतुःषष्टि कडाशकत्या या कान्ता कलावती । कामदाजेषु निपुणा विद्रा रपिकेश्वरी शृङ्ग रङ्खानिपुणा शश्त्कामा च कामुकी । सुन्दरी सुन्द्रीष्वेव शश्वतपुसििरथावना पितृणां मानप्ती कन्था घ्व मान्ा च मानित । समो रिष्या ज्ञानयुत। शतकरगान्तजीविनी वेदवेदाङ्गनिपुगा योगनीतिविज्ञ।रदा । नानारूपधरा स्वी प्र्िद्धा ।तद्धयोगिनी ॥ तत्करा रषिक। देवी मातृतुल्या च कमुकं) । चकार नानामाव तता पुशीदखा स्वामिन प्रपि चतुःषष्िकलमाव दृङ्गार्‌ं च चकार सः । तय। विहिष्टया साकं २६ र।्तरकत्घुकः तां नखागरन्षतश्रोणीं नखक्षतपयोधराम्‌ । टुक्ष्चन्दनतिद्रां कबरीशियिलं सतीम्‌ ॥ सखम गमनं च न्मा च शोकम्‌।छताम्‌ । पुदकाश्चितपतवोङ्गीं निद्रादेवी समाययी॥ दृष्ट तां निद्धितां कृष्णः पया च कृपानिधे; । सरोद मायया मायी मायेशे। ककरिक्षया कृत्वा वक्षति राधः च चुचुम्ब च पुनः पुनः । जातां चनेत्र्टिः पाणाविष्टातुदवतम्‌ भरणापिकां प्िवतमां घारयामाप्त वाप्ततती । वदि द्धेऽतिपृक्षमे चामूटये विश्वषुदुङमे ॥ कबरी रचथ।माप ददौ कुङ्कुमचन्द्नम्‌ । तद्ात्रे च गकठे हारममूस्यं रत्नानि्मितम्‌ ॥ सिन्दु च द्‌द्‌। तस्याः परीमन्त।घःस्यठेऽभटे । दाडिमीकुप्ुमा कर युक्तं चन्दननिन्दुभिः ॥ चकार पद्मफ़ गण्डे नानाचिनेगिचिन्नकम्‌ । ददौ तत्पदे च रत्नमञ्ञीरराज्ञेतम्‌ ॥ पादाङ्कढिनखभ्रे च न्दर दृद । नानापुवेषोञ्ञव रतिं तां निदाकुितां विभुः ॥ पुनश्चकार भोरन गादालिङ्गनमप्ितम्‌ । एनश्च चुम्बनं हृत्वा निवेद च स्ववक्तति॥ सुपञा१ जगता स्वामी कन्ताररहकातरः। एतस्मिन्नन्तरे काले ब्रह्मा छ कषितामहः | शिवेषःदिमिवेमुनीन्दरः प्धमापयो । आगत्य नत्वा शिरसा तुश प्पुराज्ञछि; ॥ स।मवेदोक्ततोनेण १।११०तः विमम्‌ ॥ २२ ॥ ब्रह्म वाच- जय जथ जगद वद्धितचरग निगृण निराकार स्वेच्छामय मक्तानग्रह नित्यविग्रह - - ~~~ = जा कव जा ज = कक क्रू ~ स्थलोज्ज्वले। २ ख. कामी। ९ । | ७१४ देपायनमुनिपरणीततं - गोपवेप मायया मयेश सुवेष सशी शान्त सवैकान्त दान्त नितान्तन्ञानानन्द्‌ परा- त्परतर प्रकृतेः पर सवान्तरात्महूप निर्टिष् सा्िष्वखूप व्यक्ताग्यक्त निरञ्जन मारा- वतारण करुणाणैव शोकत्तताप्र्न जर।सृत्य॒भयादिह्रण शरणपञ्ञर भक्ता नुग्रह्क।रक मक्तवत्प्ड मक्तरसीचितथन ओं नमोऽस्त ते ॥ २६३ ॥ सवधिष्ठातुदेवपयेत्युकरत्वा १ प्रीणनाय च ¦ पुनःपुनरुवाचेदं मृतश्च बभृव ह ॥२४॥ इति बह्मङृत स्तोत्र यः शणोति समाहितः । तत्तवामषटितिद्धिश्च वत्येव न संशधः अपुत्रो लमः पुत्र प्रियाहीनो ठमेत्ियाम्‌ । निषेनो छमते सत्य पारिपृणतमे धनम्‌ इह रोके सुख भुकंत्वा चान्ते दाप्य लमेद्धरेः। भचछां भक्तिमाप्नोति मुक्तेरपि सुदुखभाम्‌ रतुन्वा च जगतां घाता प्रणम्य च पुनः पुनः : शनेः शनैः समृत्याय भक्त्या पुनसव्राच ह बरह्मोवाच- उत्तिष्ठ देवदेवेश परमानन्द कारण । नन्दनन्दन स्तानन्द्‌ नित्यानन्दं नमोऽस्त ते ॥३३॥ रन नन्दाय नाय त्यज वृन्दावनं वनम्‌ । स्मर सुदामशापं च हातवषेनिबन्धनम्‌ ॥ भक्त शापानुरोभन शतव प्रियां त्यज । पुनरेनां च प१।८१ गोटाकं च. गमिष्यसि ॥ गत्वा वितृगृहं देव पदयाक्रूरं समागतम्‌ । पितृव्यमातियि मन्थ धनध वेष्णवमीश्वर्‌ ॥ तन प्तय मधुपुरी भगवन्‌ गच्छ स्तम्‌ । कर समोधनुमङ्गं म वैरिणं हरे ॥ हन कंप दुरात्मने तातं बोवरथ मातरम्‌ । नि१।५ द्वारकायाश्च मारावतरण मुवः ॥ दह्‌ वाराणां शमोः शक्रस्य सदन विभो | हिवभ्य जम्भणे युद्धे ब,णस्य भुनछृन्तनम्‌ स्विमणहरण नाथ घ्रातन नरकस्य च | प।डश्चानां पह्ख च ्ञीणां पणिग्रह्‌ कुर ॥ त्थन प्रिसां प्राण्तमां व्रनेधर्‌ व्रज बन | उीसिष्ोत्तिष्ठ मद्‌ ते यावद्वाषा न जाग्रति इतयेनमुक्त। बह्मा च सश्रदुवगणः सह । जगाम ब्रह्मलोकं च रोषश्च रोररस्तथा ॥ पप्पचन्दनव्रष्टि = ई००९य।प२ देवताः । चकरुः भीत्या च भक्त्या च वाम्बभूवाशरीरिणी वध्‌ दं वधाई च षपितरोमेोक्षणं कुर । क्ष कुर मुव मारं नारदेत्थवभेव च ॥४०॥ इत्ये तद्वचः श्रत्वा मगवान्‌ भूतभावनः । राध। भगवद त्यक्त्वा पमुततत्यो शनैः शेः यय हरिः किन^दूदूर्‌ निरीक्ष१च पुनः पुनः । क्षणं तस्यो चन्दुनानां वने वापतपतमीपतः॥ पिहाय राधा निन्द्रा सा समुत्तस्थौ स्वतरपतः । न निरीक्ष्य हरिं शार का च श्रण- वह्ठभमम्‌ ॥ ४३ ॥ हा नाप रमण प्रष्ठ प्राणेश प्राणकवहम । प्राणचरोर्‌ प्रियतम कं गते।ऽपीत्युगच ह ॥ [मीति . › श) [न ममम मम मपिर "गें १ क, चरम्‌ । ्रह्मबेवत पुराणम्‌ । ७१५५ ्षणमन्बेषणं कृत्वा बभ्राम मालतीबनम्‌ | उवाप्त क्षणमुत्तष्थो क्षणे सुष्वाप मूत ॥ रुरोद क्षणमस्युचेविषटछप मृहमुहुः , आगच्छाऽ गच्छ हे नाभेत्थवमुकत्वा पतः पुनः ॥ मषी सप्राप स्तापात्ततप्ता किरहानहे; । मृतले च तृगाच्छन्ने पपात च यथा सूना ॥ आययुस्तन्न गाप्यश्च ब्रह्मज्छतप्तहस्शः । काश्चिच्वामरहस्ताश्च गृहीत्वा चन्दनद्रवम्‌ ॥ ताला म्ये परिया डी त्वा राधा स्वबक्ातर । सतामिव पिं ष्ठा रुरोद प्रमादा सज पड्कजद पहकोपरि निधाय च । स्थापयामास तां रां निश्वष्टां च सतामिव, गोपीभिः सेवितां तत्र रुचिरैः श्ेतचामरैः ¡ चन्दनद्रवयुक्तां च ल्निग्धवच्लानितां सतीम्‌ ददश कृष्णष्टबरेत्य तामेव प्राणवह्माम्‌ । नितारितश्च मोषीमिनेरिष्टठामिश्च नारद ॥ यथा नीतः सापराधो दण्डयो राजमटादिमिः चक्रार राधां कोड च समागत्य 2.१निधेः चेतनां कारयामाप्त गोधयामाप्त बोधनेः । संप्राप्य चतनां दैवी ददं प्राणव्ट्टमम्‌ ॥ नमुव सुस्थिरा देवीं तत्याज विरहञ्वरम्‌ । चकार कान्तं सा कान्ता गात्रःरिङ्धन्ाप्ितम्‌ नानाप्रकारषङ्खारं चकार मधुपूद्नः । उगासु रत्नतस्पे च राधां कुत्वा स्ववक्षपि ॥ रथास रत्नमद्य विद्भ्ध। सवेपुनजित्‌। । उवान छष्णं मधुरं नीतिपरमनुत्तमम्‌ ॥ ररनमाठोवाच-- राण कृष्ण प्रक्ष्यामि परिणामसुखावहम्‌ । हित तथ्य नीतिस।र द्‌ पत्योः प्रीतिकारणम्‌ | मत कामशान्ेपु नीतो वदपुराणयोः| टी किकः? ५वह्‌रेषु प्रशाश्य पुयशकरम्‌ ॥९९॥ नारीणां च प्रि माता प्रिय राता च बन्धुषु । ततः प्रियश्च पुत्रश्च पुत्रादरव प्रियः षति शातपुद्रात्मियः स्वाम साध्वीनां साधुपिमतः। रस्तिकानां विदग्वानां न हि मतः परः प्रियः यदि मत। मिद्शरश्च विदग्धानां सुखावहः । अन्धथा विषतुस्यश्च विषमश्चत्लः ख ॥ सारे चानृते वत्स दंपत्योः प्रीतिरेव च । परस्परं च समता प्रियो माम्यमीप्सितम्‌ ॥ देपत्योः स्मता नात यत्र यच हि मन्द्रे । अटक्ष्मीस्तत्न तत्रैव विफल जीवने तयो! सुस्वामिनां वमेदश्च परं दुःखं च य पिताम्‌ ¦ शोकप्तत।पनोजं च जीवित मरणाधिक्रम्‌ स्वप्रे जागरणे च।पि पातिः प्रष्णाश्च सितः ¦ पिरव गुरुः स्रीणामह खोक परत्र च ॥ मस्माच्वायि गते न थे मृष पप्राप राधिका । पपात सहकत। भुम तणाच्छने च मूतठे ॥ मया दत्तं मुखेऽस्याश्च शीत जलमुत्तमम्‌ । तद्‌। श्वाप्त बभृवास्याश्येतनं नास्थमव च ॥ क्षण वदति हे नाय हे इष्णेति क्षण सी ¦ क्षण रादिति स्ता मृद्य प्रम्राति तत्तणम्‌ राधिकायाः शरीरं च सतप विरहानलः । द्ग्ध॑छोहय्टतममध्यृदयमनलोपमम्‌ ॥७०॥ [1 ~~ ---~न ्णरिषणरि १ ख, "टीर्तांङ्‌1 र क. ग्रामु चप्‌" | ७१६ दरेपायनपुनिप्रणीत- स्वप्रे जागरणे रात्रो दिवस च गृहे वने । जले स्थले चान्तरिषऽम्युदये चन्द्रपूरययोः ॥ नस्ति मदश्च राधाया सृततुस्या जडा कृतिः । शश्वत्पदयति स्थानस्था स्वै विष्णुमयं जगत्‌ ल्निग्धपङ्कं पङ्कजानां सजछानि दलानि च । निपत्य तत्कृते तल्पे सुष्वाप विरहातुरा सविता सा प्रियाभिः सततं ॒श्ेतचामरे; । चन्दनद्रवसंपिक्ता क्लिग्धवख्रसमनित। ॥ राधाङ्गस्पशेमातरेण णड्कः संप्राप शुष्कताम्‌ । ललिग्वानि पद्मपत्राणि बमूवुरमस्मप्तात्सषणम्‌ चन्दनं शष्कतां प्रप वणश्चम्पकसंनिमः | बमूव कजङाकारः केशाश्य वणेतो हरे ॥ सिःद्रिन्द्‌ रुचिरः इखामतां प्रप तर्षणम्‌ । वेषा विकासो टील। च क्रीडा त्यक्त बभूव ह ॥ ७७ ॥ रत्नमाला पु तां दष्टा गत्वा कृप्णान्तिकं तद। । उवाच मधुरं वक्थ राघ।हितकर्‌ परम्‌ ॥ रत्नमारोवाच-- हे कृष्ण कमद्धवान्त त्वद्वियोगेन मत्सखी । प्राणांस्त्यक्््ति शीघं सा यदि नाऽऽया> स्यापि ध्रवम्‌ ॥ ७९ ॥ विचायं मन्ता कृष्ण यत्तासमु चित कुर । न मवेःकामर्नाहित्या येन नीतिकश्ारद ॥ ररेनमाटावचः शर्वा ्रहस्योवाच माधवः । हिते सत्थं नीति्तारं प्रेणामपुखावहम्‌ भ्रीभगवानुवाच- | इृशो यद्यपि शक्तोऽहं निषेकं खण्डितु प्रिये । तथाऽपि न क्षमो रत्ने नियतेन करोम्यहम्‌ ब्हमाण्डषु च सर्वेषु मयादा स्थापिता मया | तया कमं प्रकुवन्ति मुनयश्च सुरा नराः ॥ प॒दामश्चापाद्िच्छेदः हातवषेमनीप्तितः । भविष्यत्थव दृपत्योरावयोरेव सुन्दरि ॥८४॥ भेदा जागरणेऽस्याश्च मया सह सुमध्यमे | से छेषः सेतत स्वप्ने मद्रेण मविष्यति ॥ आध्यात्मिकी मया दत्ता शोक्च्छेदो मविष्यति। राधां बोवयमद्धेते यास्यामि नन्दमन्दिरम्‌ इत्युकत्वा जगतां नाथो ययौ नन्द्‌छय प्रति । राधिकां बोषयामासुराटिपतषाश्च नारद्‌ ॥ गत्वा गृहं च पितरं ननाम मातरं तथा। चकार माता क्रोडे च नवनीतं च नतनम्‌ ॥ मातृदत्तं च ताम्बूढे चखाद शातं जछम्‌ । उवाप्त तत्र जगतां नाथो मातुपतमीपतः ॥ सर्गोपपमूहश्च सेवितः श्चतचामरेः | मास्थचन्दनताम्बृढं ते च तसे ददुमुंदा ॥९०॥ रात श्रीब्रह्म० महा० भीङ्कष्णजन्मख० उत्त° न।रद्ना० ्रीह्कष्णागमने नामेकोनपषएठतितमोऽध्यायः ॥ १९ ॥ > १के, "पि लक्षणा र| बरह्मवैवतेपुराणम्‌ । ७१७ अथ सषठतितमाऽध्यायः | नारायण उवाच- अथाक्रूरः स्वशरणं गत्ना केन प्रेषितः । चकार शायनं तस्मे मुक्त्वा मिष्टन्नमृत्तमम्‌॥ सकपृरं च ताम्बर चखाद वा्तित जलमू । जगाम निद्र सुखतः सुखपतंमोगमात्रतः ॥ ततो दद्य सुस्वर पूराणश्रतिप्तमतम्‌ । निशा वकषप्तमये बध्यादिपरिवर्जितः ॥ ३ ॥ अरांगी बद्धकशश्य वच्नयुगमप्तमन्वितः । सुतस्पशायी सुलखिग्धश्चिन्ताश्ञोकविवनमितः ॥ करिंशोरवयस रामं द्विभुजं मुरलीधरम्‌ । पीतवसखपरीधानं वनमालाविभूषितम्‌ ॥ ९ ॥ चन्दनो क्षितसवो्ग माुतीमास्यश्ोमितम्‌ । मुषितं मूषणाहै च संद्रत्नमणिमृषणेः॥ ६॥ मयूरपिच्छचडं च सस्मित पद्मलोचनम्‌ । एवेमुते द्विजा दद्शे प्रथमं मुने ॥७॥ ततो ददश रुचिरां पतिपूञ्रवतीं सतीम्‌ । पीतवन्ञपरिषानां रत्नमूषणमूषिताम्‌ ।- < ॥ उवरत्प्रद्‌पहस्तां च शरङ्कषःन्यकरां वराम्‌ । शरच्न्द्रनिमास्यां च सस्मितां वरदां हमाम्‌ ततो दद विप्र च परवरुवन्तं इ माषिकम्‌ ¦ ्ेतपद्मगते हसं तुरगे च सरोवरम्‌ ॥१०॥ ददश चितरिते चार्‌ फति पुष्वितं हभम्‌ । आ््रनिम्बनारिकेटगुवेककदरीतस्म्‌ ॥ दशन्त शतस च रवात्मान पवतस्थितम्‌ । वृक्षस्य च गनध्यं च तरिस्थं तुरगस्थितम्‌ सीणां वादितवन्तं च मृक्तवन्ते च पायसम्‌ । दाधिक्षारयुतान्न च पद्मपतरस्थमीप्सितम्‌ ॥ क भिविट्‌सहिताज्गं च रुदन्तं माहितं तदा। इृङ्कघान्यपुप्पकर्‌ क्षेण चन्दनचचितम्‌ ॥ प्रासाद्स्थ प्तमुद्रस्थमात्मानं च सरोहितम्‌ । छिकमित्न क्षताङ्गं च मेद्पुयतमन्वितम्‌ ॥ तते ददश रजते मि शुभ्रं च काञ्चनम्‌ । मुक्तामाणिक्यरःनं च पृणकुम्मनछ शमम्‌ मुराभ च स्वासां च वृषेन्द्रं मयूरकम्‌ । इकं च सारसं हसं चिं सञ्लनमेन च ॥ तम्ब पुष्पमरट्य च उवल्द्ं सुराचेनम्‌ ¦ भवेर्तीप्रातिमां कष्ण प्रतिमां शिवलिङ्गम्‌ विप्रां च बाढं च सुपक्तफछितां कृषिम्‌ ¦ देवस्थटीं च राजेन्दर सिह व्याघ्रे गुरं सुरम्‌ ष्ट्वा स्वभे पमुत्तस्थी चकाराऽऽहनिकमीप्पितम्‌ । उद्धवे कथयामास पतवै वुत्तान्तमेव च उद्धवाज्ञां समाद्‌।य कृत्वा गुरुसुराचेनम्‌ | यातां चकारं श्रीङ्ृष्णंस्यात्वा मनति नार ददशो वतभन्येवं च मङ्गलं बमप्रदम्‌। वाज्छाफटप्दं रम्यं पुर मङ्गटपूचक्रम्‌॥२२॥ वामे शं शिवां पृणकुम्भं नकुंडचाषकम्‌ । १तिपृत्रवती साध्वीं दिन्याभरणमूविताम्‌॥ शृ्पुप्प च मास्यं च धान्यं च छ्ञने हुभम्‌। दक्षिणे उवद्दश्चि च विप्रं च वृषम्‌ गजम्‌ ~ --- ---- --- -- ------ - ~ ~ “~---------नयक १ कृ, “गुवाक $ˆ । २ क, रा टु ल्ाचे* । ३ ख, दिर । ७१८ देपायनपुनिपरणीत- वत्सपरयुक्तां धेन च धेतश्च राजहेपतकम्‌ | वेश्यां च पष्यमाठां च पताकां दधि पान्त मणि सुवण रजतं मुक्तामाणिक्यम)प्ितम्‌ । मद्य मांसं चन्दनं च मार््वाक धुतमुत्तमम्‌ कृष्णप्तारं फं ढाजा; सिद्ध, न्न देणे तथा । विचित्नित विमानं च पुदीषठ प्रतिमां तथा शातय पद्मवनं शङ्खाचहटं च कोरकम्‌ । माजार पतं मेधं मयुरं शुकप्तारतम्‌॥२८॥ राङ्ककोकिटवायानां ध्वनिं इश्राव म्लम्‌ । गिचिश्रकृष्णसंगीते हरिशब्द्‌ जयध्निम्‌ एवम्‌? शमं दृष्टवा श्रत्वा प्रटष्टमानप्तः । प्रविवेश हारै स्मृत्वा पुण्यं वृन्दावनं वनम्‌ ॥ ददशे रते रम्थं राप्तमण्डलभीप्तितम्‌ | चन्द्नागुरकस्तूरपुप्पचन्दनवायुना ॥२१॥ वासित एङ्कटषटे रम्माम्तम्भोरविरानितम्‌ । आस्रष्वपपरेश्च पटपर वेचत्रितेः ॥३२॥ शोभ्तिः परितः शश्चत्पद्मरागवेनिर्भेतम्‌ । शोभित शोभनां च तरिकोटिरत्नमन्दिरेः॥ रभ्यैः कुञजकुटीरेश्च राजते रतकाटिभिः। राप वृन्दावने दृष्टवा कियदृदुरं ययौ च सः । ददृशे पुरतो रम्यं नन्द्रनमनुत्तमम्‌ | परं वैकुण्ठक्कराह वेकुण्ठनिर4 शुभम्‌ ॥ ३५॥ रस्नसोगानप्तयुक्तं रत्नस्तम्भर्विरानितम्‌ । नान चित्रविचित्र'ठयं सद्रत्नवरयानितम्‌ ॥ लावितं मणि्तारेण रचिते विश्वकमेणा ¦ द्वारि दृष्टेन मर्गिण राजद्वार पिकेश सः॥३५॥ पताकारत्ननाखदच मुक्तमाणिक्यमूषितम्‌ । रत्नदपणशोम'टयं रत्नाचित्रविचित्रम्‌ ॥ र्नवीयीविरचिति मङ्गलं मङ्गटेवैः । अकरुरागमनं श्रत्व! साहा नन्द एव च ॥ सहितो रामङ्ष्णा्णां जगानानुत्रनाय वे । वृषमान्वारिमियुक्तः कृत्वा वेया पुरः पराम्‌ ॥ पणिक्रम् गजेन्द्रे च कृत्वाग्रे दुङकवान्यकम्‌ । कृष्णां गां मधुपक च पाय रत्नाततनादिकम्‌॥ गृहीत्वा ताद्रः शान्तः पतस्मिते। विनतस्तथा । आनन्दयुक्तो नन्दश्च सगणः सट ब।ल्कः। ृटूवाऽकरूरं महामागं तूणमालिङ्गनं द्द । प्रणेमुः शिरा सव गोपा जगृहुर रिषम्‌ ॥ परर्परं च सयोगो बमूव गुणवान्मुने | डे चकाराक्रुरश्च कृष्ण रामं क्रमेण च ॥ सुचम्ब गण्डयुगुटे पुटकाश्चितविप्रहः। पाश्रनेतो ऽतिप्ताहलादः कृतायः पिद्धवाज्छितः॥ ददश कृष्णं द्विम॒न क्षणे इयामटसुन्द्रम्‌ । पीतवल्लपरीषानं माङतीमास्यमुपितम्‌ ॥४१९॥ चन्दने ्षितपतवरङ्गं परं वशीधरं वरम्‌ । स्तुतं तह्ेदारेष।५नीन्दरः सनक दिभिः ॥४७॥ वीस्सिते गोपकन्यामि; परिपृणतम विभुम्‌ । क्षण ददश कोडस्य सस्मित च चतुर्मुनम्‌ ॥ टक्ष्मी्रस्वतीयुक्तं वनमाछ्ाविभूषितम्‌ । सुनन्दनन्दकुमुदैः पाषैदैः परिपेतितम्‌ ॥४९॥ सवितं सिद्धेश्च भक्तिनम्रेः परात्परम्‌ । क्षणं ददश देवं तं पश्चवक्त्र त्रिरोचनम्‌ ॥ शुद्धस्फटिकंकाश नागराजेरिराजितम्‌ । दिगम्बर "परं ब्रह्म भस्मृङ्गं च जटायुतम्‌ | १ क, सद्योमां°। ब्रह्मवेवतेपुराणम्‌ । ७१९ जपमाटाररं ध्याननिषठ शष्ठ च योगिनम्‌ | क्षणं चतुमुंख ध्याननिषठ श्रेष्ठ मनीषिगाम्‌ ॥ पषण धमेस्वरू१ च शेषरूपं क्षणं क्षणम्‌ । क्षणं भास्कररूपं च उयोतीरूपं सनातनम्‌ ॥ क्षण परमलामाढ्य कोटिकन्दपेनिन्दितम्‌ । कामिनीकम्नीयं च कामुकं कामयतम्‌ ॥ एवेमूत्त शिष्ट दृष्टवा स्थाप्यामाप्त वक्षापि । रस्नपिहासने रम्ये नन्ददत्ते च नारद्‌ ॥ छत्व प्रदक्षिणं मक्त्या पठकाश्वितगरिगरहः । प्रणम्य (रिरप्ता ममो वुष्टाव पुरुषोत्तमम्‌ ॥ अक्रूर उवच- नमः कारणरूपाय परमात्मस्वरूपिणे ॥ ५६९ ॥ सर्वेषामपि विश्वानामीश्वरय नमो नमः । पराय प्रङृतेरीश परात्पतराय च ॥९:७] निगृुणाथ निरीहाय नीरूपाय स्वूषि9) । सवेदेवप्वरूषाय सवेदेवेश्वराय च ॥ ९८ ॥ सवेदेवाधिदेगय विश्वादिमूनरूषिणे | अपतरूपेषु च वन्धु ब्रह्मविष्णुशिव्रात्मक ॥९९॥ स्वरूपायाऽऽदिनी नाय तदश मिददूपिणे। नमो गोपाङ्गनेशाय गगे्ेदवरद्पिणे ॥ नभः सुरगमराय राेश्चाव नमो नमः । राघारमणद्णय र।घारूपषराय च ।११॥। राघाराघ्माय राधायाः प्राणापिकतराय च। राप्ताघ्ना4 राषाधररवानियतमाय च ॥ राघाप्राणायिदेवाय विदूपाय ते नमः । वेदस्तुतारपवेदज्ञद्धपिणे वेदने ॥ ६६३ ॥ वेदाष्ठातृदेवाष वेदनीनाय प नमः । यस्थ रोमसु विरगनि चाप्त१।नि च नित्यशः महहिष्णोरीरषराय विदवेश्षाय नमो नमः | स्वर्यं प्रदरतिरूपाय प्राकृताय नमो० ॥ प्रकृतीदवरहपाय प्रवानपुरुषाय च । हयव स्तवन कत्वा मूछामाप स्मातटे ॥११॥ पपात पहरा मूम पुनग ददर सः । बहिःस्थं हदृथस्थं च परमात्मनमीशवरम्‌ ॥ परितः इशमस्पं च विदवस्थं विद्कमेव च | अक्रूरं मूते इष्टवा नन्द्‌! स।द्रपुवैकम्‌ । ! रत्नसिह। ने रम्ये वाप्तयामःस नरद । पश्उ सवेवृत्तान्तं रि स्िद्‌््टमिति त्वया॥१९॥ मष्ट ्नं भजयामाप्त कुं च पुनः पुनः । अक्रूरः कथयामान कं तवत्त न्तमीप्तितम्‌ स्वपित्रमोक्षणार्थं च गमनं रामङ्कप्णयः । इत्कूरकृतं स्वन यः १ठत्ुपतमाहितः ॥ अपुत्रो छमते पूत्रममर्था छमते प्रिनम्‌ । अधनो धनमाप्नोति (नेभूमिरतरां महीम्‌ | हतप्रनः प्रजाम्‌ प्रतिष्ठां चाप्रतिष्ठिनः। २शः प्रप्नोति विपुलमवश्स्वी च रखडया ॥ अथ सूष्वाप स्मये परं सेष्टमानप्तः ¦ रम्ये चम्पकतरपे च कृष्णं त्वा सएववन्षपि ॥ प्रातरुत्थाय सहसा कृत्वाऽऽह्‌निकमनुत्तमम्‌ | स्वरथे स्थापयामाप राम्‌ इष्ण नगत्पाततिम्‌ गम्ये पश्चपकार्‌ च नानाद्रभ्यं सुदुढेमम्‌ । वृषमाने च नन्दं च सनन चन्द्रभानक्म्‌ ॥ नानाकारं वायं चमृदङ्गमुरजादिकम्‌ । पटहं पणवं चैव दक्षां दुदु भे पानकम्‌ ।७७॥ ७२० देपायनपुनिप्रणीतं- [| भ व्क ‡ सजां सनहनीं का स्यपटमदेरभण्डवीप्‌ । बादयामस सानन्दं नन्दगोपो ब्रनेश्वरः ॥ शर्वा वाद्यं च गोप्यश्च गमने रामकृष्णयोः | दृष्टवा कृष्णं रथस्थं तमाययुः कोपर्पीडिताः। छरष्णेन वारिताः सव।: प्रेरिता राघया द्वि । बमन्जुरीइवररथं पादाघतिन टीख्या ॥ तत्र सर्वेषु गोपेषु हाह्‌।क।रं रतेषु च । प्रययुबख्वत्यश्च कृष्णं कृत्वा रवव्षप्नि ॥ काचित्करूरं तमक्रूरं मत्सयामाप्त काषतः । काश्चि दूध्वा च वख्रेण चाक्रुर प्रययुस्ततः ॥ काचित्त ताडयामास कङ्कणेन करेण च । तद्रख हारयामाप्त कृत्वा किवमनं मुने ॥ क्षतविक्षतसरवीङ्ग दृष्टवाऽकरूरं च माववः ! जगाम राधानिकरटं मोधथामःस तां पुनः ॥ आध्यात्मकेन योगेन विनयेन च एादरम्‌ । भन्रुर्‌ बोधयामाप्त बोधामसि तां विभः आ।काशात्पतितं दिव्यं मन्तरभस्थापितं रथम्‌ । विचित्रवच्लयुक्तं ददशो भरतो हरिः ॥ खचितं मणिराजेन रचिते विश्वकमेणा | तं दृष्ट मातेमवनमाजगाम्‌ जगत्पतिः ॥ मक्त्वा पीत्वा घुसं सुप्त्वा भगगान्तद बान्धवः । तस्थौ मुनीन्द्रदवेनद्रनक्षेशरेषवनिदतः ॥ सुपुगोगिकाः पतव; १ सहृष्टमानसाः । पृष्पतस्पे च रभ्ये च राधथा स्ह नारद्‌ ॥ हव चाऽऽनन्दयुक्त.श्च जना गोकुट्वाप्तन्‌ः | केचिद्रोपाश्च ननुतुः केचस्सगीततत्पगः | इति श्रीनह्म० महा ° श्रीङ्ृष्णजन्मल ° उत्त० नारद्ना ० गोपी8ष५। नाम्‌ सप्रतितम। ऽध्यायः | ७० ॥ रि | ९ ® अथक ततितमोऽध्याय; | वटक -ऊरकरवर्यनये नारायण उवाच- राधिकायां च सुष्ायां सुष्ठापु मोपिकंःघु च | पुष्पचन्दनतर्पे च वायुना सुरभीकृते ॥ तृतीयप्रहरेऽत।त निशा च दुमे क्षण । शमचनदर्षयोगे चखतयोगप्तमन्ििते ॥ सौम्पस्वामियुते ठम सौम्धमररविोपिमे । पप्रह्माक्तदुष्टोपा दिवरमिते ॥ ६ ॥ यरद नोधयामाप्न कारयाभातत मङ्गटम्‌ | बन्पूनाशाप्तयामाप्त समुत्थाय हरिः स्वयम्‌| वाद्यं निषेषथामाप्त राभिकामथभीतवत्‌। स्वतन्त्रो किदकेतां च पात। मतां स्वतन्त्वत्‌ रास पादयुगं घृत्वा पते च वाततप्री | उस प्छते स्याने विते चन्दनादिना ॥ फर्पदछवधयुकतं पस्छृत चन्दना दिभिः । वामे त्व, पृणकुममं वहूनि विप्रं छदातिणे ॥ १तिपुत्रवत। दीपं देप१५ पुरतस्तथ। । दूने कषण्डं च पुरर पुर घान सिते इमम्‌ ॥ गरुद गहीत्वा च प्रद म्तकोपरि । धृत ददश मार््वाकिं रनतं कश्चन द्धि ॥ ----- --~ --==-= ~~ =-= ---------- - -- ------- १ कृ. नीतेन । > क, गमने । ३ क. ्ुक्दृष्ट^ । व्रह्ममेबतेपुराण .8@ ७२१ चन्दनं लेपनं कत्वा पएप्वमाहां गे दकौ । ग तवम ब्राह्मणं च वन्द्याम।प भक्तितः ॥ शद्धुध्वनि वेदगट स्गीनं मङ्गटाष्टकम्‌ । विप्र-ीक्चने रम्य हु प्रव परमादरम्‌ ॥ ध्यात्वा मङ्गटूपं च सवत्र मङ्गदपरम्‌ । निमेष दषिणं प दं सुन्दरं स्ात्ग्ररम्‌ ॥ विधूय नापिकातराममां मध्यमया विभुः । वित्ृञ्य वायुं सपे नसाद्षिणरन्धाः ॥ ०५ भ ॥ वि (च तता यथो नन्दनन्द्‌ नन्दस्य प्रङ्गणवमम्‌ । सानन्दः परमनन्यये नेयानन्दः सनातनः क्ष यबीजघ्वरूणे नित्यविग्रहः | नित्याङ्गमतो नेःयेश। नित्य कृत्थविश।र (भ (ष्‌ नेत्यनुतनरूप्च नतथनू न "पे इन ; | ननित्यनूतनवेषश्च वयसा नित्यनूतनः ॥ १९ ॥ त्यनुननपमाप यत्मम निरधनूतनम्‌ ¦ तित्यनूननपं पिः समाग रित्यनू {नम्‌ ॥ सुध रपतपरं ष्ट यायं नित्पनूतनम्‌ | नित्यनुतनभकत च यत्पद नित्वनूतनप्‌ ॥ स्थाय स्थाय पङ्णनसमन्माधश्ः मायया युतः। अतव रम्ये सुस्नन्धाबमवगपनन्तुख रम्भाम्तम्मपमूरेश्च रट 7लवान्वितैः । पटमूत्रनिबद्धेश्च सुन्दर सुतस्छृतैः ॥२०५ १द्मण खित राच पिश्कभणा | कम्तूकुर्कुमाकतेथ चन्दने सृप्तद्ते ॥ त तस्थौ स्वयं कृष्मः सह्‌ क्रः सब न्यव. । योदया समादिष्टो अमपारश्चन मायया ॥ नन्देनाऽभन्दयुक्तन $ऽदेष््ो दक्षिणतः | सेम मितो बनव पिति मात्राचचुम्बष्‌ः [ शा श्रादलम० मडा° श्रकृप्णनन्यख० उत्त० नारद्ना० यात्नरापङ्कद् नामेकपप्रतितगो न्यायः ॥ ७१ ॥ अय द्विसप्ततितमाऽ१ायः | नन चत ज ककण [नी नारचिण उवच- अथ कृण) गुरं नत्वा निर्मम शिबिर न्मन | अण्हयस्वगेयानं च हमं मधुपुरी ययौ ॥ विप्रे मथुरां रम्धां सहाक्रर५; समप । निजिय शक्रनार शोभ'य॒क्तां मनोहरम्‌ ॥ रद्नश्च्टिन सेचिता रितं विशधकमेणा ! अमृटपर्‌तन ले राजिोश्च विर्‌ जिताम्‌ | राजमाीशरै वहतां सविव : । चन्द्रा पदिशन्दपारिमनिभमिः परिपस्कतः ॥४॥ विंैभणिप्तीषय वथादतविनिर्मितः | सोमिपवणिनः श्रेः पुण्यवरतुपतमचिवत; सरोवरसदखेश्च णरतः पाश्शोमितम्‌ | शद्धप्फयिक पकारः पदयाएगकिगान्तिः ॥ रत्न'ठंकारमृप दथः शोभितां पञ्चितीगगेः । सििरयोवनतयुक्तेमिमेषर दितेः परैः ॥७)) 9 १ क, 'युभिष्टचनाः। ९१ ७२२ दरेपायनमनिप्रणीत- स्षएहध्ववदनेः कृष्णद्स्नराद्पः । भ्रमङ्गलटालोरैश्च शश्वचश्चलटो चैः ॥ ८ ॥ दाश्वत्कारसमयुक्तेः पानश्रोाणिपय।धरः | कामटाङ्घेमध्यकूपं रतिरापतिशारदः ॥९॥ रटननलगयानानां कारभः १।९दोमिताम्‌ | मषमम.पतामिश्च वितरितामिश्च चिक्र; नानामकरारश्रीयुक्तां पपोयानत्रिकोरिमिः | नानापष्मः एषिलामिभक्तामिमध रद॑नः॥ माधु +मधुततयुक्तेमधड्ञ्धभुदा चितेः । मा^त। कमवुमततश्य युरूमवुकर चरः ॥ १२॥ नानाप्रकरदरमश्च दुगम्यां वेणां गभः । रक्तितां रक्षकैः क्ष्द्र्षशाख वेशारैः ॥ निकोटचाट्रारक्रामिश्च सुतं मनोहराम्‌ । रचितां मिल पद्रसेदकितििशधक्रमणा एवमत च मधुणं दगा कम्टोचनः । दद्‌ पथि कुब्जां ता वृद्धामतिजरातुराम्‌ ॥ यन्तः दण्डप्रह।यन चातिनम्रां नषद्वरीम्‌ । रक्षितां ङककताकारां बिधत चन्दनद्रवम्‌ कस्त्रीकडकृमाक्तं च रपशभात्रण नारद । पगन्िमकरन्देन गन्धाद्यं पमनोहरम्‌ ॥ पा रष्टग प्रा्मता वद्ध क न्तं शान्तमधमम्‌ । श्रायुक्त श्रा नगापत त श्रीबीजं श्रीनिके- तनम्‌ ॥ {८ ॥ प्रभम्प प्रहप्ता मून। भक्तिनम्रः पृटाज्ञदः । प्रद्दो चन्दन तस्य गरे रयामरप्तनःः ग्रु तद्रणानां च स्वेणवात्नकरा वरा | कृत्वा प्रदात इष्ण प्रणनाम एन; पुनः| श्र ङृप्णदृष्टिमानण श्रदुक्ता सा बभू३ ह । पहा श्वीप्तमः र्ण रूपेण यौवनेन च व हरृद्धावपना रत्नमृषगम्‌ षता । यथा द्वादसषवषींवा कन्या घन्ण मनोहरा ॥२२॥ वेसो (रम राभा तषकाञ्चनसतनेमा । सश्र णीं सुदती ।सफङ्इरप१योषरा अमृट५रत्नानमागहारतारागेर' निता । गनेन््रराजगमना रत्नमर््ञापज्ञिना ॥ २४ ॥ चिरत कजरीमार माखतीमाल्यवाश्तम्‌ । रा६॥ वापभागेन सुच्‌ बतुडाक्ृिम्‌ | पतिन्‌ बिन्दु दधतो दाडमकृपुमादपम्‌ । कत्तूर्‌ केनदुमु षर्‌ सा चन्दननिन्दुमि; ॥ रनद१०द्‌स्ता च प्रशस्ता रतिकमेत्र । ड्या वरथामाभ टोट्टेचनकोणतः ॥ श्रवासस्तां समाधास्य यया स्थानान्त परम्‌| कतायहपा। सा पीत्या यद पृद्रा वाऽऽ. ट्वम्‌ ॥२८॥ पा दद स्वेमवने यथा पदयाङयाछयम्‌ । रल्नहयय शपिरापितं तद्रत्नवारनिर्पे-म्‌ ॥ रत्नपरदपराजीभी रजितामिन्य रानिनम्‌ । रत्नद्पेणराजेश्य राजित ५।९तस्नत; ॥ प्िद्‌रवस्नताम्बरूढ धतचामरम।स्यकेम्‌ । वि्रतीमश्च द्‌ पनिनशित दात्तः ॥ तत्र गत्या च भुक्त्या च मिष्टा परमं भूदा । मृ० पपरत्नपदङके ५ दाप्ठीमिश्च सेमिता अ 9 - ---- ~ ~ जका क ना म १ख. "दमैः ख. २ सृषएटमा"। बरह्मतरैवतेपुराणम्‌ | ७२३ कुर्‌ च ताम्बृरं कस्तूरीकुङ्मा न्वतम्‌ । चन्दनं स्थापयामापत स्वतर हरय सतती ॥ मालतीमाल्यय॒गुटं कपुरादिमुवरा्नितम्‌ । शीतटे सि स्वादु मिष्ट त्त स्वघमीपतः ॥ कर्मणा मनप वाचा चिन्तयन्ती हरः पदम्‌। हरेभगमनं चे मखचन्द्रं मनेह्‌ःम्‌ ॥ जगत्कृपष्णमयं शश्चत्पदसनती कामुको मुने । काठिकन्दपछालाम कामपतक्तं च कामुकम्‌॥ ततो द्द्शे श्रीकृष्णो मालाकार मनोहरम्‌ । माह्ासमूहं # बिध्रन्तं गच्छन्तं रानमन्दिरम्‌ सोऽप दृष्टवा च श्रीकान्तं प्रणम्य शिरस्त मुि। द्द्‌ मास्यपतमृहं च कृप्णाय परमात्मने हृष्णस्त्मे बर्‌ दत्वा स्वदास्यमतिदुखमम्‌ । मास्यं गहीत्वा प्रयये राजमार्गे वर्‌ वरः ॥ तो ददुश्च रन$ वध्र; वखपृल्ञकरम्‌ । अरहङतिगि्ठि च सतत योवनाद्भतम्‌ ॥ वं याने तं कृपणो विनपरेन महामुने । स॒ तस्मे न दृद वरे तमुवाच च निघ्रुर्‌ ॥४१॥ रजक उवाच-- गोरक्षकाणां त्वयोर वन्नमेतत्सुदुषमम्‌ । राजयोभ्ये च हे मूढ हे गपजनन्ट्टुभम ॥ गृहीत्वा गोपकन्याश्च कन्यःलटष म्पट । यद्विहारः कृतस्तत्र वृन्दा२०य९प्यर्‌। जे ॥ न चात्र तादृशे क राज्ञः कंततस्य वत्मेनि त्रियमानोऽत्र राजेन्द्रः शास्ता दुष्टस्य तत्स्णम्‌ र्जरस्य कचः श्रुत्वा जहप्ि म्युनूद्नः । जहातत बलदेवश्च पाकरूरा गोपवगकरः || त निहत्य चपटन जग्राह वस््रपुञ्जकम्‌ । दस्र पघारयामातत रश कृप्णः प्गगत्तथा ॥ र्नथानेन ग लोकं पापदवेष्टेन च | ययो रजरःजश्च धृत्वा दिन्यकटवरम्‌ || ४ ७॥ शश्चथवनयुक्तं च जरारत्युहूरं वरम्‌ । पातर पमायुक्त सरमितं इयाममन्द्रम्‌ ॥ मुव सःऽप गाटाङ़े पादेषु च पाषद्‌ः | बरप्णस्याऽऽगमनं तेत्र सस्मार सतते वशी ॥ अस्तं गतो दिनकरो ःप्यक्रूरः स्वगृहं ययै | कृष्णप्यानुमरति पराप्य कृष्णोऽपि कष्य- चिद्भुहम्‌ ॥ ९० ॥ वैष्णवस्य कुविन्द्स्य तसिन्नस्तभनस्य च । सानन्दो नन्दप्तहिणे ब्ेवादिमियंतः ॥ स मक्तः पूजयाम प्रणम्य श्रीनिङकेतनम्‌ । तभ ददौ स्वास्य च वरं ्रह्मादिदुरमम्‌ पथेङ्कं पुपुषुः सय मृत्वा मिष्टान्नयुततमम्‌ | निद्रां च ठेभे प्त कुतः निद्रे णेऽपि वने मुदा गत्वा ददश कुब्जां तां रह्नतदसे च नद्रिताम्‌ । दापीगणेः परिवृतां सुन्दरी कमटािव ॥ नोधयाम।प्त तां ङृष्णो न दाप्तीश्चापि निद्रिताः । ताुगाच जगन्नाथो जगन्नाधप्रेणां प्रतीम्‌ श्रीभगवानुबाच- | त्यज निद्र महाभागे दरोड्गां देहि मुन्दरि । पुरा शूषणखा त्वं च भगिनी रावणस्य च ॥ वति कनयम रिप 1... # नुमागम साः । नाभ्यस्ताच्छतुरितिप।गिनिस्मरणस्य जःगरूकतवात्‌ । ----~ --ॐ ७२४ द्रेपयनपनिपणीत- रामजन्पनि मद्धेत।स्त्वया कान्ते तपः कृतम्‌ ! तपःप्रमावान्मां कान्तं मज श्रीकुप्णजन्पनि जधुन। एखप्तमागे कृतवा गर्छ ममाऽऽटयम्‌ । सुदुटमं च गोरो जरामृभ्युहरं परम्‌ ॥ इत्यकंत्वा श्रीनिगप्तश्च कृत्वा तामेव वक्षति । ननां चकार शङ्कार चबन चापि कमुकीम्‌ सा प्तामिता च श्रीकृष्णे नवष्तगमटाज्ञत। । चुचुम्ब गण्डे कराड तं चक्‌।र्‌ कमला यथा पुरतविरतिनाप्त दृपती रतिषण्डितां | नानाप्रकारपतरतं बमूव तत्र नारद्‌ ॥१९१॥ स्तनश्रोणियगं तस्या विक्षतं च चक्रार हे । मगवान्नखरैस्तीक्षणदेशनैरधरं वरम्‌ ॥६२॥ निशावस्तानप्मये दाशाधाने चकार पः मुखपिमागमोगेन मृचछीमाप च सन्द्रौ ॥९३॥ त्न।ऽऽजगाम तां तनद्रा इप्णवक्षःस्थटस्थिताम्‌ । बुद्धे न दिवार न्न स्वग मत्थे जटं स्थटम्‌ म॒प्रमाता च रजनी बभुव रजन।पतिः। पत्युभ्य॑तिक्रमेणेव दञ्जयेव मटीमपः ॥ १९ ॥ सथाऽऽजगाम गोटोक्ाद्रधो रत्नविनिर्मितः | जगाम तेन तं लोकं धुत्वा दिव्यकद्ेवरम्‌ वर्‌निशद्धंकाधानं रत्नभूषणभूषितम्‌ । प्रतप्तकाश्चनामाप् त्य जन्पादिवजतम्‌ ॥ पा बभूव च तत्रेव गप चन्द्रमसी मुन । गोप्यः केतिविधःस्तस्या बभूवुः परिचारिकाः मगवानपि तत्रेव क्षणं मथित्वा स्वमन्दिरम्‌ | जगाष्‌ यत्न नन्दश्च सानन्दो नन्दनन्दनः ॥ जय कंसो न्शियां च निद्रायां मयाविह: । ददश दुःखदुःस्वप्रमात्मना सृद्युपुचक्रम्‌ € ददश सूय मूमिष्यं चतु खण्डं नभदच्युम्‌ ¦ दशखण्डं चन्द्रनिम्बं मूमिभ्थं खाच्च्युतं मुने पुरुषान्विकृता सरान्रज्नुहस्तानगग्वरान्‌ | विधत शद्रपत्नीं च नमां च च्छिनिनािकाम्‌ हसन्तीं चू"तिछ्कां शतकृ "्णोचचमूधेनाम्‌ । खङ्गखपरहस्तां च दामि च विध्रतीम्‌ |) रण्डमालाप्तपायुक्ता गदम महष वुषम्‌ । भरट्क सूकर काक गृध्र कङ्क च वानरम्‌ | विरज कुक्कर नक्र गाङ भस्पपु्लकरम्‌ । अध्थिर।शा ते कफं पद कः पापतमु्वभम्‌ ॥ निवणाङ्गारमुरकां च शावं मत चित्रितम्‌ । कुंलाद्तेर शराणां चक्र वक्रं कपकम्‌ | दमशान द्वक च शष्ककाषठ कुक्ं तृणम्‌ । गच्न्ते च कवन्धं च नदन्तं मतमस्तकम्‌ द्गस्थानं भस्मयुतं तडागं जलवर्जितम्‌ । दग्पमत्प्यं च टह च निवोणद्गधकाननम्‌ ॥ गरत्वुषठे च वृषं न्न च मुक्तमूधनम्‌ ! अतीव रुष्ट विप्र च शपन्तं गुरुमीदशम्‌ ॥७९॥ अती र्ष्ट भक्ष्‌ च योगिनं देष्णं नरम्‌ एवं दष्टा समृत्थाय कथयामास मातरम्‌ ॥, पितरं भातरं पत्नीं रतीं प्रमविहिटाम्‌ । मञ्चक्रान्कारयामाप स्थपयामाप्त हस्तिनम्‌ ॥ मह न्ध च याद्भार्‌ कारयामाप् मङ्गलम्‌ । समां च कारयामास पण्ये स्वस्त्ययन रिवम्‌ यत्नेन योजयामाप्र यपे यक्तं पुरोहितम्‌ । उगत मञ्चके रम्ये धत्वा सङ्गं विरक्षणम्‌॥ रणे नेयानयामप् योद्धार युद्धके मिदम्‌ । वःपय।माप्त रजिन्दरान्ाह्मणांश्च मनीश्वरान्‌ ॥ ब्रहम बतेप्राणम्‌ । ७२५ ब्राह्मणांश्च सुदद्रगन्धर्मिष्ठन्रणकावितान्‌ । अथाऽऽजग।म गोविन्दा रामेण सहं नारद्‌ ॥ महेशस्य धर्नमेध्यं बमञ्च तत्र छाया | शब्देन तस्य मथुरा बाधिर्‌। च बभूव ह ॥८६॥ पिषादं प्रपि कंसश्च मुदु च देवक्रोमनः। उपस्थितः सभामध्ये गनं मरं निहत्य च यागी ददश तं दवं परमात्मानमीश्वरम्‌ | ८७ ॥ था हत्पद्मषध्यस्थं तादृ ब हरव च } रानन्द्र रूपं राजानः शाप्तारं दण्डवारणम्‌ ॥ पित। माता दुगमुलं स्तनान्ध बार यथा | कामिन्धः काटक्रन्दपलीरावण्यध।रेणम्‌॥ कंधश्च काट्परषं ैरिणं तस्य बन्धवाः | मह्या सल्युपरद्‌ चव प्राणतुल्यं च यादवाः | नभस्करतय मूनीत्वपानितरं मातर गुषम्‌। जगाम मञ्चकराम्णाह् हस्ते कृवा मद शनम्‌ | दवा मक्तं मक्तवःशरुः कृपया च छकपानिधः | आक्ृप्य मन्चक।त्कंप्त जघान छ्य मुन राजा ददशो विश्च स्तवै कृप्णमय परम्‌ । पूरते रत्नयान च हर ाह्‌।रमृषितम्‌ ॥ यये। विष्णुपदं स्कीनो दिव्यरूपं विधा च ¦ तेजा यववश परमं छृप्णपाद्‌स्बुन सुन॥ निवृत्य त्य सत्कारं बराह्मणेम्या घन दृद । ददौ राञये राजच्छतरमुग्रसेनाय पीमते॥ स बभुव नुबेनद्रश्च चन्द्रवश्तमुद्धवः । विकदधाप केप्तमाना पत्नीवशश्च ततिपता ॥९६॥ बस्थवा मातूवगश्च मानी शातृक्रामिनी । दशनं देहि राजेन्द्र समुत्तिष्ठ नृषाप्तने ॥ रा रक्ष धन रक्ष बान्धवं बरव च | क यापि बन्यवगरहित्वा त्वपनाधानमह्‌[बरल ॥ बरह्मादिस्तम्बपयन्तमरपरय विन्धमेव च । सप चर।चरधःरं यः सृजत्येव लीख्या ॥ ब्रहमशाराषथमोश्च दिनशश्च गणेश्वरः । मुनीन्द्रवर्गो देवेन ध्मायते यमहर्निशम्‌ ॥ पद्‌।! स्तुवन्ति य कृष्णं स्तीति मौना सरष्वती । स्तीति य प्रकृति श प्राञते प्रकृतेः परम्‌ स्वेच्छामय निरीहं च निर्णे च निरञ्चनम्‌ । परात्परतरं ब्रह्म परमात्मानीशवरम्‌ ॥ नित्य ज्यापिःस्वरूपं च मक्तानुप्रहविग्रह्‌थ्‌ ¦ निद्यानन्द्‌ च नित्य च नित्यमक्षरपरम्रहम्‌ ॥ सोऽवतीर्भं हिं भगवान्मारवतरणाय च | गापाटनाल्वेषश्च मावेश्चा मायया प्रभुः ॥ पय॑ हन्ति चरर्वे्लो रक्षिता तस्य कः पुमान्‌ | स य रक्षति वात्मा तप्य हन्ता न कोऽपि च इत्येतमुक्वा स्वश्च विरराम महामुने । ब्रह्मणान्माजयागत तेम्यः सवै धनं ददौ ॥ मगवानवि स्वात्मा जगाम पितुरनितिकम्‌ । छित्वा च टांहनिगडं तयाोक्षं चकार सः ननाम दण्डक्टूमा मातरं पितरं तवा । तुष्टाव भक्स्या देवेशो भक्तिनस्रात्मकंषर्‌ः ॥ श्री भगवामुवाच-- पितरं मातरं विद्यागन्तरद्‌ गरुभेव च। यो न पृष्णाति पैर यावन्लीवं च:सोऽशुष्चः सर्वषामाप पृरञ्णनां पिता वन्द्या महान्‌ गरुः | पितुः शतगणेमाता गभवार्णपाीषणात्‌ जा १क. "नुह । २ क. मदश्च, ७२६ दरेपायनसुनिपणीवं- माता च प्रथिवीहूपा सर्वेभ्यश्च हितेपिगी । राप्ि मातुः परा बन्धुः प्र्वषां जगतीतटे रदयामन्नप्रद्‌ः पत्य मातुः परतरा गुरुः । न हि तस्मात्परः काऽपि वन्यः पृञ्यश्च वेदृतः हत्येवमुकत्व श्रक्किष्णो बलभद्रो ननाम च । म।त। चकार तो क्रोडे पिता च प्त।दर मुने ॥ मिषटन्ने परमं त च मोजयामाप्त सादरम्‌ । नन्दश्च मोजयामात गोद्यनपरमाद्रम्‌ ॥ मङ्गठ कारयामाप्त भोजयामाप्र ब्राह्मणान्‌ । वमूरवमु्मृहं च व्राहमणेम्धो ददो मु ॥ इथि भ्राब्रह्म ° मह्‌ ° श्रीकरष्णजन्मल ° उत्त० नारदना° कंपतर्धवपुदेव- देवक्रीमीक्षणं नाम द्विवष्ठतितमो ऽध्यायः ॥ ७२ ॥ अथ विप्रप्ठाततमाऽध्याय, | [1 पि नारायण उव्राच- अथ कृष्णश्च सानन्दं नन्द्‌ तं परतरं बढः। बाधयामास ज्लोक्राते दिव्यैराध्यासिमिकारिमिः उच रदन्तं रेष पुत्रविच्छेदकानरम्‌ । दत्वा तस्मे मणिग्रष्ठमित्युा ् जगत्पतिः ॥ श्री मगवानुवाच- निनोष नद्‌ सनन्दं त्यज शोकं मुद्‌ ठम। ज्ञानं गृहाण महत्त यदत्तं ब्रह्मणे पुरा ॥ ययदत्तं च शषाय गणेरायेशवराय च । दिनेशाय मुनीशाय योगेशाय च पुष्करे ॥ कः कस्य पुत्रः कम्तातः का माता कष्यचित्करुतः। आ गन्ति यान्ति प्ररं पर स्वङ्ृतकमेणा क१। नुसाराञजन्त्॒च नाथते स्पःनमेदतः । कमणा कोऽपि जन्तुश्च योगीन्द्रणां नुषाल्िषाम्‌ हविनषल्नयां लत्रिधाणां केदयायां शृद्रयैनिपु । तिभैग्योरिषु कश्चिच्च कश्चित्पशवादियानिषु मेव माधय। प्वेप्तारन्या विषयेषु च | देहत्ागे विषण्णाश्च विच्छेदे बान्धवस्य च| <॥ प्रजामूमिधनादूनिां पिच्छेदा मरणायेक्ः। नित्यं भवति मृदश्चनच विद्रज्छुचा युतः मद्भक्ता मक्तियुक्तश्य मद्याजी मिनितिन्दरिधः। मन्यन्त्रोपाप्तकशय मत्तेवानिरतः शनिः मद्धवद्भापि वाऽप रपिमाति च नित्यशः माति चन्द्र मन्द्रश्च काभ च वेति वहनिदेहाति मृत्युश्च चरत्यव 1 जन्तुषु । बिभर्ति वृक्षः कटेन पुष्मणि च फलानि च निराधारश्च वायुश्च वायजाधारश्च कच्छपः | शेषश्च कच्पावारः शेषाधारश्च पवताः॥ तद्‌।धारःश्च पताः सप एव हि पड्क्तितः। निश्च च नद तस्माञ्जरश्या च वपुध सप्तस्वगी धराघा{ जातिश्यक्र महाश्रयम्‌ । निराधारश्च कण्ठो ब्रह्मण्डेम्यः परो वरः| तत्परश्चापि गोखोकः पश्चाशत्कोटियाजनात्‌। ॐव निराश्रयश्चापि रत्नक्तारतिनिर्मितः॥ सष्द्वार, सप्तपारः परिखापतप्रसयुतः । रक्षप्रा प्युक्तश्च नद्या विरनय। युतः ॥११॥ वहमवेवर्त पुराणम्‌ । ७२७ क _ वे्ितो रत्नशेटेन शतशङ्गेण चारणा । यो ननायुतमामं च यत्पकं शरङ्गमुञ्जवटम्‌ ॥ शतकोटिोजनश्च शे उच्छ्रित एव च| दैष्य तस्य शान्गुणप्रस्प च लप्तयोजनम्‌ ॥ योजनायुतविर्तीभ.स्ततरैव रासपण्डलः । अमृरपरत्ननिमोणो वतुटश्च्द्रमिम्त्‌॥२०॥ पारिजातवननेव प्प्पतेन च वेष्टितः | कलट्पवृ्तस्तहसेण पष्गदयानशतेन च ॥ २१ ॥ नानाविधे पष्पवरृह्तः पणितन च चारुणा | त्रिकं।रिरतलनमःन। गापीर्तश्च रा्ेनः ॥ रत्नप्रदप्युक्तश्च रत्नतदपसमारितः | नानामागत्तमायु कता मधघुवापी सतवूनः ॥ २६३ ॥ पीयुषवापीयुक्तश्च कामभागप्तपनितः । टो करगृह सख्यानवणन ग विशारदः ।२४॥ न कोऽपि वेद्‌ विद्वान्वा वेद्‌ विद्वाज््रनेशवरः | अमृट्प्रत्ननिमाणमवनानां तेक्रोटिमिः॥ शं भित सुन्दरं रमप राघारिनिरमु्तमम्‌ । अपृट्यरत्नकटरे।रुऽञ्व ङ रत्नद्‌१०; ॥२६॥ अमूरथरत्नस्तम्भानां राजभिश्च मरिराजेतम्‌ । नानाचित्रतरिनितरैश्च विचितं श्चतचाभरेः॥ मागिक्यमक्ताप्त्क्तं हीरावारसमनिितम्‌ । रनप्रदीपसप्तक्तं रत्नप्ताणनपुन्द्रम्‌ ॥२८॥ अमुट्यररन गत्रश्च तस्पर।जिविर। जितम्‌ । अमस्यरत्ननित्रे थ त्रिभिश्धितरविर्चित्रं\: ॥ तिभिः परिलामिश्च तरिमिद्वोरै्य दुगेभेः । युक्तं ष डशाकक्षःमिः प्रिद्ररषु वाशन्तरम्‌ गोपीषोडशलश्च सनियुक्तेरि तस्ततः । वहानह दव ङकःघःने रत्नमृषणमृषिमैः॥६१॥। तप्तकाश्चनवणौभिः शातचन्दर्मनिःतैः । र।विकाकिंङरी वेभयुक्त मम्पन्तरं वपम्‌ ॥६२॥ अभृररत्ननिमीणप्राज्गणं सुमनोहरम्‌ । अमृरपरत्नस्तम्भानां समृरेश्च सुशोभितम्‌ ॥ रत्ममङ्गल्कुम्भेश्च फलपहवसेयु7ः । स्य॒ रत्नतदीभिगूक्त युक्ता भिरप्पिनम्‌ ॥३४॥ अमृरयरत्नमुकरुरः शोभिते सुन्दर्रहो । अमूरयरत्ननिमां मवनानां वरं गृहम्‌॥२९॥ र्ना हसनस्था च गापीठतेश्च से्रिता । कापिपुणन्दु रे। माल्या श्वेतचम्पकसनिमा ॥ भमृरयरत्ननिमःणमूषणेश्च विभूषि गा । अमृपरत्नवस्तना निभ्र गी रत्नद्णम्‌ ॥ ३७॥। रत्नपद्म च रषिर एग्वददिणदस्ततः । द्‌ाडम्बकपुमा शर्‌ सिन्दूरं सुमनहरम्‌ ॥ मिते म्रगमदारश्यन्दनमिन्द्‌मिः | दधता कबर मार्‌ माटतीमालपमाज्डतम्‌ ॥३९॥ रितं वाममागन म॒नीन्द्रणां मनोहरम्‌ ! एवम्‌न(ता)तत्र राधा गोपीभिः परितिविता | धेतचामरहस्तामिस्तततस्पामिध सवतः | अमृरररररनिमाणमृषरिता भश्च मुषरोः।४१॥ पस्प्राणावष्ठ तदेवी देवीनां प्रवरा वरा ¦ सराम्नः पा च क्ापिन व्रृषमानपताञ्धथरा ॥ [ (कि दा तदक हे रिच्रेदा भविष्परति मया सह्‌! तेन माराततरणे कारष्पापि भवः पितः॥ (~ नु ~ अह ° ^ क तदा यास्म गख सवि सानातम्‌ त्वय खाद्‌ षा चाप गषमापाामरञवच "गग्गरी यि ण षिीणणणणणिणणिगिणीषिणणणषीिषषिी णण णमी १ कृ. यु; । ७२८ देपायनम॒निपणीत- वृषभानेन तत्पलन्या कलःवल्या च बान्धवैः | एवं च नन्द्‌ सानन्दं यश्ादां कथयेष्यपि ॥ त्यज शाक महाभाग त्रने; सा जं वरन। अहमात्मा च पक्षी च गर्हितः सवेजीविपु जीवा मत्प्रतिनिम्बश्य हव्यवं सतव॑दमतम्‌ | प्रकतिभेद्धिकाया च सऽप्य्रह प्रकृतिः स्वयम्‌ | यथा द्ग्पे च धावस्य न तमेर्भः्‌ एवच | यथा नट तया चचत्य यथा वहन च दाडिका || यथाऽऽकार तथा शब्दो मभा गन्धो यधा नव| यथाश्ञोमाचचन्दं च यथा दिनकरे प्रमा यथा जीविद्तेथाऽऽत्म।ऽहं तथव राधया प्तह्‌ | त्यज त्व गपेक्राबुद्ध्‌ रापायां माये पचताम्‌ महं स्य प्रमवः सा च प्रकृरिद्वरी । श्र लां नन्द्‌ परनन मद्धिभूपि पुखावहाम्‌ ॥ पुरा या केता तात्‌ ब्रह्मण व्थक्तमन्मन | कृष्णोऽहं देवतानां च गोरो # दविमुनः स््रयम्‌॥ च दुभुजोऽहं भेवुठे धिवदके शिवः प्वयम्‌ । ब्रह्मा के च ब्रह्माऽहं सूथ्तेन।त्रनापहम्‌ ९वित्र।णामह दहमिनद्मव द्रप च | इन्धियाणां मनश्च सि समीरः श्ञाघ्रगामिनाम्‌ ॥ यपरोऽहं दण्डकव्रेणां काटः कट्यतामर्हप्‌ । अक्तरणमद्ाञसि सान्नं चप्।मए्वच। ृनदरश्चदुदशेन्द्रेष कब घनिनामदम्‌। ईइरान,ऽ३ दमी चानां व्थापकानां नमप्तया ॥ वान्तरात्मा जीरषु ब्ाद्मणश्या$ऽश्रमेवु च । धनानां च रत्नमहममूट५ प्व्‌टटमम्‌ ॥ दजप्तानों सुवह्‌ समानां कोल्युमः स्वभम्‌ । जञाटमामस्तयाऽच्यानां पत्रा दटक्नी0ि च एष्पराणां परिनातो ऽहं तीथौनां पङरः स्वयम्‌ | वष्णवानां कुमारोऽहं शर्गाद््(णां गणेश्वरः सनापतानां स्कन्दो ऽहं ८&१०।ऽ६ं भनुप्मताम्‌ | रानेन्द्राणां च रामोऽहं नक्षत्र णाहं शशी माप्तानां मागशीर्पोऽहखतृनामसि माध; | गः प्वादित्थवाये ऽहं (तयिप्येका शीति च॥ सरिप्णुनां च प्रथित माताऽहं बान्धवेषु च | अगते मक्ष्यवस्तूना गंग्यप्वाज्यमरं तथा॥ कल्पवृक्षश्च दक्ष णां सुरमिः कामधनुषु | गङ्गा ऽहं सितां मध्ये ढृतवार्गनाधिनी ॥ वागीति पण्डितानां च मन्त्राणं धगवस्तया | परया बज ्१।३द्‌ स्थानां घन्प्रमेवच, अद्वत्थः फटिनामेव गुरूणां मन्त्रदः स्वयम्‌ | कद्यपश्च प्रजज्ञानां गरुड; पक्षिणां तय। अनन्तोऽह्‌ च नागानां नराणां च नराधिपः | वद्यषणां मरह देवर्पीणां च नाबृदः। राज्पणां च जनता महेषनणां हकस्तया | गन्वनोणां चित्रद्यः पिद्धानां किदो मुनिः| नहुस्पतिबेद्धिमतां क्वीन शक्र एवच | म्रहागां च शनिरह्‌ पिशधक्रमां च शि(दनम्‌॥ मृगाणां च खेन्द्रोऽहं वृषा गां सविराहनम्‌ ; एतो गजेन्द्राणां गायत्री छन्दा नहम्‌॥। मेदाश्च सवश्ल्लषणां वरणा यादूप्रामदम्‌ ¦ उषरयप्सर्‌ तामेव समुद्राणां नाभवः ॥ पुमेरः पय॑तानां च रत्नवत्मु दिम ठथः। दुगा च प्रकृतीनां च दर्वानां कमलाट्या ॥ शतरूप। च नारीणां मलियाणां च रपि । साध्वीनानपि सात्र वेदमाता च पश्चत्‌ बरहमयैदतेपुराणपू । ७२९ प्रह।दश्यापि दैत्यानां बरिष्ठानां बहिः स्वषम्‌ । न(रायणरविभगवाजज्ञानिनां मध्य एवच ॥ हनूभान्व।नराणां च पाण्डवानां घनेजव। | मन्ता नागक्रन्यानां वमूनां द्रौण एव च॥ द्रोणो जद्धराणां च वर्षाणां भारतं तथा । कामिनां क!मदेवोऽहं रम्भ। च कामुकपु च गोकाकश्ास्षि लोकानमुत्तमः सञतः परः| मातृकपु शान्तिरहं रतिश्च पुन्दरीषु च ॥ धर्मोऽहं साक्षिणां मध्ये संध्या च वाप्तरेषु च । देवेष्वहं च माहेन्द्रे रा्षपषु विभाषिणः ॥ काटा्िरदरे रुद्राणां सहार भेखेषु च । रद्भुषु पश्चनन्योऽहमङ्गष्वपि च मस्तकः ॥ परं प्राणसूत्नेषु चाहं भागवत वरम्‌ । मारतं चेतिहापेपु पश्चर्‌त्रेषु कापिलम्‌ ॥७९॥ | प्वायमुवो मनूनां च मुनीनां व्यापतदेवङृः | स्ववाऽहं पितुपरत्नीपु स्वाह्‌। वहूनिपरियापु च ॥ यज्ञानां राजपूयोऽहं यज्ञपत्नीपु दक्षिणा । शचराखनज्नेपु रामोऽहं जमदभ्चिप्ततो महान्‌ ॥ पोराणिकरेषु सूतोऽहं नीिमतछङ्गिर। मुनिः । विष्ण॒त्रतं वतानां च बानं दैवमेव च॥ जषधीनापहं दुव तृणानां कुरामेव च । घरमकमेपु सत्थ च प्नेहपन्निषु पत्रः ॥ अहं व्याेश्च रात्रुणां ज्वरो व्वाधेष्वहं तथा । मद्धक्तिरव्वपि मद्‌।स्यं वरेपु च वरः स्मृतः| आश्रमाणां गृहस्ोऽदं सन्यासी च विवेकिनाम्‌ । सुद्हात च शच्राणां कुश च ह॒भाशिषाम्‌ एे्र्याणां महाज्ञा" वेर।गं च सुततेपरहम्‌। मि(द)ष्टवक्व प्रीतिदेपु दनिषु चाऽऽत्मदानकरम्‌ सचयेषु धमैकमे कमणां च मदूचैन्‌ । कठेरेु तपश्चाहं फरेषु मोक्ष एव च ॥८७ < ५ अष्टसिद्धिषु प्राकाम्महं काशी पुरीषु च| नगरेषु तथा कच्ची स देशो यत्र वैष्णवः ॥ पवां घरेषु स्थृटेषु अहमेव महानिराट्‌ । परभाणुरहं रिश्च महापूृश्मेषु नित्यश्च; ॥८९॥ केयानामश्िनीपत्रौ चौपवरीपु, रसायनम्‌ । धन्वन्तरिमेन्त्रविदां तिषा दः क्षथकारिणाम्‌ ॥ रागाणां मेवमहारः कामो दृस्तल्ियापु च ¦ मपाषेदेषु श्रीदामा महन्धुप्रहपुद्धवः ॥ # ४ क पश्जन्तुपु गौश्ाहं चन्दनं काननेषु च | तीथ॑पूतश्च पूतेषु निःशङ्केपु च वैष्णवः ।,९२॥ न वैप्णवात्परः प्राणी मन्मन्तोपासङ्श् यः । वृक्षप्वङ्कररूपोऽहमाकारः प््वेवस्तुषु ॥ अहं च स्वैभूतेषु मयि प्तय च संततम्‌ । यथा वृत्ते फछन्येव फलु चाङ्करस्तरोः ॥ सवेकारणद्पोऽहं न च मत्कारण परम्‌ | सरवेरोऽहं न भेऽ ह्यहं क।रणकारण पू | सर्वेपां सवेभीजानां प्रवदन्ति मनीषिणः । मन्मायामोहितजना मां न जाननिति पापिनः पापगरस्तेन दुब द्धय। तिषा वश्वितेन च । स्वालमाऽई सव्ैनन्तुनां स्वाम्यं नाहतः स्वयम्‌ यत्राहं शक्तयस्तत्र क्चत्पिपापता इयस्तथा । गते मयि तथा यान्ति नरदेहे(वे)यथाइनुगा; ॥ ० ० ~ ~ बे, ७३० देपायनमुनिपणीतं- ज्ञात्वा ज्ञाने त्रनेद्चश्च जगाम घ्वानुगेः सह । गत्वा च कथयाम ते द्वे च योषितां वरे॥ ` ते च पर्वे नहुः शोकं महाज्ञानेन नारद्‌ । कृष्णो ययपि निर्टैष्ठो मायेशो मायया रतः ॥ यशोदया प्ररितश्च पनरागत्य माघवम्‌ । दुष्टाव परमानन्द नन्दश्च नन्दनन्दनम्‌ ॥१०२॥ सामवेदोक्त्तोत्रेण कतेन बरह्मणा पुरा । पुत्र्य परतः स्थित्वा सरोद च पुनः पनः ॥ ६ति श्नीनह्य० मह्‌।० श्रीङ्कप्णजनभख ० उत्त० नारद्ना ० नन्द्‌।दि- शोकप्रमोचनं नाम त्रिस्ततितमोऽध्यायः | ७३ ॥ अथ चतुःसप्रतितम। ऽध्यायः । नारायण उवाच- शीङृप्णः परमानन्दः पारपृभतमः प्रभुः । परमात्मा च प्रमो भमक्तानुग्रहकारकः ॥ भवो मारावतर्‌ण) निगणः प्रकृतेः परः । परात्परस्तु माबान््रह्ेशाशेषवन्दितः ॥२॥ तष्ट नन्दस्तवे श्रुत्वा तमुवाच जगत्पतिः । भागच्छन्तं गोकुज्च विरहञवरक।तरम्‌॥ भ्रामगवान॒त्राच-- गच्छ नन्दु्वन नन्द्‌ त्यज शोकं भ्रमं मुवि। ङण पत्य पर्‌ ज्ञान शोक्रग्रन्विनिङृन्तनम्‌ वायुश्च मूमिराकाशचो नलं तेजश्च पञ्चमम्‌ । उक्तः श्रुतिगभरतैः पश्चभूतैश्च नित्यशः सर्वषां देरिनां तात देहश्च पाश्चमतिकः। पिथ्याभ्रमः कृत्रिमश्च स्वप्रवनम्मावयाऽनितः देहं गृह्णन्ति सर्वेषां पञ्च मृतानि नित्यशः । माधापतकेनरूप तदभिन्ञानं भ्रमात्मकम्‌ ॥ को वा कष्य सुत्तात काची कर्थ पतिशतु वा| कमेगा भ्रमणं शश्वत्परषां मृरिजन्माि वर्मणा जायन्ते जन्तुः कमेभव प्रवते । पु दुःखं मप शोकं कणा च प्रपचते॥ कें वा जनन स्वणपु कयां वा ब्रह्मणो गृहं | केषां विपु क्षत्र केषां व। वेदयशुद्रषोः अतिनीचेपु भा व केषां कृनिपु विदु च | पडुपक्षिषु केषं वा केषां वा क्षद्रनन्तुषु ॥ पुनः एनभ्रेमन्तपैव कषवं तात स्वकभेणा | करोति कमे निमृ मद्धक्तो मस्ियः पद्‌।॥ सस्यं तरेता दपर कटिश्चति चतुयगम्‌ | पश्च तशत्तहलाणां य॒ग(ने निधन मनोः || मनोः समं महेन्द्रस्य परमायुविनिनतम्‌ । चत्‌ दशेन्दविच्छत्त ब्रह्मणो दिनमच्थते | एवं परिभित रात्रिः कारतिद्धिनिनेरिता । एवं परेमिता माता वये च पारनिधितम्‌ ब्रह्मणश्च वपैशतं परमायविनिभितम्‌ । निमेषमात्रं कारोऽ ब्रह्मणो निधने मम ॥१६१॥ ्रह्मादितृणपयैन्त सतर विशे विनिनभितम्‌ । प्त्योऽहं परमात्मा च मक्तानुप्रह््रहः ॥ मन्मम्त्रोपापतकः पत्यो देहं त्यक्त्वा धर्‌।मु च | यम्यत्येव हि गोलकं छित्वा कम पुरातनम्‌ बरह्मनैवतेपुराणम्‌ । ७३१ मरयत्रह्मणां पति न भवेत्तस्य पातनम्‌ । गृहणाति नित्य स्वे दृहं जन्ममृत्युनर।पहम्‌ न नन्द्‌ मम मक्तानामङ्काम विद्यते कवित्‌ । निय सदशेन ते च परिरत्तति प्तवेतः ॥ मत्त हि बरवान्भक्तश्िन्तितोऽदं न निनितिः। अहं स्वामी च तस्येव न मे स्वामी पिता प्रप: ुत्रबद्धि पारेत्यञ्य मज मां ब्रह्मरूपिणम्‌ | छिच्वा च व्रह्मनिगड गाछ।कं तदत्रन स्वयम्‌ कथयस्व योदा च गोष गोपगणे व्रन । तैश्च स्वजनः शाकं त्यन स्वमान्द्र्‌ रन इत्येवमुक्त्वा मगवान्विरराम च ंप्तदि । पप्रच्छ पुनरेवं तं नन्द्श्चाऽऽनन्दप्प्टतः ॥ नन्द उवाच- वद्‌ प्ाप्तारिकं ज्ञाने येन यास्यामि त्वतपद्म्‌ । मृदढो$हं परमानन्द्‌ श्रुतीनां जनक भवान नन्दस्य वचने श्रत्वा प्वैज्ञो भगवान्स्वयम्‌ । जाहिकं कथयामाप्त श्चातिभिने श्रुत हि यत्‌ इति श्री्रह्म° महा० श्रीङप्णजन्मल० उत्त० नारद्‌ना ° भगवन्नन्दुसंवादि चतुः पप्ततितमोऽध्यागः ॥ ७४ ॥ ४.8 । (क दे १ अथ प्रश्ठम्तप्तातितमाऽ्वायः | श्रीमगवाञुवाच-- दशाण नन्द्‌ प्रवक्ष्या ज्ञान च प्रमाद्धतम्‌ | सगपि्नाय वद्षु प्राणत च दुटमम्‌ ॥ न क्शिसता हि नारीषु तरतत कुर्यात्त च। मोक्षमागागेटास्येव भ्रममायास्वमषु च ॥२॥ ठारेमक्तेरसा्वानां ववेरद्धाम्‌ यताम च | बीनङ्षाप नाशानां प्रमदा व्रनेधर्‌ ॥ नित्य च श्रातर्त्याय रात्रिवसो विहा च । अभीष्टदेव हः) ब्रह्मरश्र गुरं परम्‌ ॥ विचिन्त्य मनतता प्रतःकृत्य कृत्वा सुनिश्चितम्‌ । लनं कराति सुपराज्ञो निभटेषु जट्षु च न सकर च कुरुते भक्तः कमे निकृन्तनः ; सरात्व। हारं स्मरेतप॑ध्यां कृत्वा याति गृहं प्रति प्रास्य पादौ प्रतश्चद्विषाय घोतवापरपती | पूजयेत्परमात्मानं मामेव मुक्तिकारणम्‌ ॥ शाल्प्रामे मणो यन्तर प्रतिमायां ज्लेशपि च| तथाच विपे गवि च गरुप्वेव शिरोषनः ॥ घटेऽष्टदलपद्म च प्त्रे चन्दननिर्ित | आवाहनं च सवत्र शल्प्रमे जे न च ॥९॥ मन्ञानुरूपध्यानेन ध्यात्वा मां पूजगेद्रनी । पोडशोपचारद्रर्भाणि द्यान्मृटेन भक्तितः ॥ श्रीदामानं घुदामनं वदुदामानमेतव्र च । वीरमानु शूरभानु गोपान्पञच प्रपूनमेत्‌ = ॥ सुनन्दनन्दकु९द्‌ पषदं मे सुद्शनम्‌ । रक्षी सरस्वतीं दुग राधां गङ्गा वदु पराम्‌ ॥ गरं च दुटष्ठीं शेम कार्तिकेय विनायकम्‌ । नवग्रहांश्च दिक्पालान्पारेतः पजयेत्सषीः |, = "~= ~ = ---- --- -- -=~ ~~~ ----~--~---~-~- ठ क (~ ज ~~ सलन््यासु भमिषु। ७२२ देपायनपुनिप्रभीत॑- $ णद 9 ज" 9 कि ® # (५ -9-9 क देवेषट्‌कं च सपूजय स्वादो शन्नविघरतः ¦ गणेशं च दिने च वह्नि विष्णु शिवं शि्ीम्‌ श्रुतो विनिर्मितान्देवान्मोक्षदान्कमकृन्तनान्‌ । गणेशे विन्ननाश्चाय पूरय व्याधिविनाशिने | क क क, क, वहि प्रा्ठिनिमिततेन शान्तो शद्धो मवेद्धुवम्‌ | विष्णो मोक्षनिमित्तेन ज्ञानदानाय शंकरम्‌ ॥ बुद्धिमुक्तिनिपित्तेन पतीं पूनयेत्पुषीः । पुष्पाज्ञछित्रयं द्वा स्वस्तात्र कवचं पेत्‌ ॥ गुर भ्रणम्य ्तपृञ्य तत्वश्चा्मणमेतसुरम्‌ । कत्वाऽऽहिक च सपुञ्य यथाप्रखमुदीरितम्‌ समाचरेर्स्वकमतदवदाक्त रवात्मङ्द्धये । विष्ठां न पदयेत्प्रा्ञश्च व्याधितीजस्वरूपिणीम्‌ ॥ मूत्र च व्यािबान च पर्‌ नरककारणम्‌ । लिङ्ग यानि पापदुखन्यापषेदारद्यदायिनीम्‌ ऊरं मुल स्तन स्रीणां कटान ह्‌।स्यमेव च ¦ वविनाराबनिं रूप च पदां कारणं सद्‌ ॥ दिवाभोगं च स्वख्लीणां स्वारापे परिजयेत्‌ । रोगाणां कारणं चैव चक्षुषो कणैयोप्तथा एकतारं च गगने न पयेतत रुजां मयात्‌ | देवद्षटर हरिं स्त्वा सषा नारदं जपेत्‌ ॥ अस्तकाटे रविं चन्द्र न पदयेन्ापिकारणम्‌ । खण्ड समुदितं चन्द्र न परयेग्याधेकारणम्‌ जटस्थं च रवि चन्द्र दष्टा शोकं लमन्नरः। बन्धुविच्छेदहेतुं च न पश्येत्परेमेथुनम्‌ ॥२९॥ एकत्र शयनं स्थानं मोजनं च गतिं तथा | न कुर्यात्पापिना सा सत ना्ञस्य क्षणम्‌ ॥ आाटपादरत्रपस्पशोच्छयनाश्रयभोजनात्‌ । सचरन्ति धरु पपास्तरबिन्दुतिाम्भ्त। ॥ हिंखनन्तुप्तमीपं च न गच्छेदूद्‌ :खकारणम्‌ | खलेन पाच मिलनं न कुशैच्छोककारणम्‌ ॥ ब्राह्मणानां गवां वैव वैष्णवानां विशेषतः| न कृयाद्धिसनं हानिं समैनाश्चस्य कारणम्‌ ॥ देवदेवरविप्राणां वैष्णवानां तथैव च । वित्तं घनं च न हरेरसवैनाशस्य कारणम्‌ ॥६०॥ स्वदत्तं परद्तते वा ब्रह्मवित्तं हरेत्त यः | षष्टिवपमहसर।गि विष्ठायां नायते कृमिः ॥२१॥ गृधः कोटिप्हसराणि शतजन्मानि सूकरः । धापद्‌! शतजन्मानि गण्डकः सप्रनन्मनि | घोटकः सप्तजन्मानि कम्मीरः १७ जनप । पश्चङीनां यानिकीटं शतजन्मप निशितम्‌ ॥ व्रणक।2 च तेष। च शतनन्मप्‌ तरद्‌ । गापक्रा तप्तनन्माति गदभः स्नन्मप्र ॥१४॥ सप्तनःमानि मारो नकुखाज्ञिषु जन्मपु । उचेःश्रवा जन्शतं खरश्चापि तथैव च ॥ करश्च ९दृर महिषः सप्तनन्मम | भक्रश्च द तजन्मानि च्छागद्धः सप्तननप्ु ॥ मस्ट्कः शतजन्मानि छगादा रक्षजन्मपर । ततो जलौका मवति ब्र्मस्वहरणाद्‌न्रुवम्‌ ॥ कुम्मपिफे च पच्यन्ते पामिनो ब्रह्मणः एतम्‌ । दक्षिणां विप्रमद्य तत्का चेन्न दीयते एफरात्रे व्यतीते तु तदनं द्विगुणं मवेत्‌ । माप शतगुण प्रोक्तं द्विमपे तु पहखक्रम्‌ ॥ सेवत्परे ग्यतीते ठ्‌ सर दात्‌। नरकं तरनेत्‌ । द्रा न दीयते मूर्खो गृहीता च न याचते ॥ १ क, शत । ब्ह्मरेवतेपुराणम्‌ । ७३१३ उमौ तौ नरकं यातो दाता म्यभियुतो भवेत्‌। विप्राणां हसनं कृत्व वशहानिं ठमेदुधुवम्‌ धने ठक््मीं परिसयञ्य भिक्चुकश्च भवेद्‌त्रनन्‌ । देवं च ब्रह्मणं दषट। न नमेद्यो कमेच्छुचम्‌ ॥ न कुयादगृरुमक्ति यो कमत रौरवं ह॒चम्‌ । या चरी मृढा दुराचार स्वपति हरिरूपिणम्‌ न पद्यत्तज॑नं कृत्वा कुर्म पाके ्रनद्रुवम्‌ । वाक्तजेनाद्धवेत्काको हिंपसतनात्सुकरो मवत्‌ सप भवति कोपन दर्पेण गर्दभो मवेत्‌ । कूकरी च कुवाक्येनाप्यन्धश्च विषदशनात्‌ ॥ पतिता च वरकुण्ठं पत्या सह व्रनेदुधरुदम्‌ । शेवे दुग गणपतिं सुय विप च वैष्णवम्‌ ॥ विष्णुं निन्दति यो मृढः स महारव त्रनेत्‌ ! पितरं मातर पत्र सतीं मायी गुरं तथा ॥ अनाथां भगिनीं कर विनिन्द्य नरकं तरेत्‌ । वरिप्रभाक्तविहीनाश्च कषत्रविटृशुद्रणेनिजाः हरिभक्तावहीन।श्च पच्यन्ते नरके ध्रुवम्‌ । पतिभक्तिविहीनाश्च युवत्यश्च नराधमा; ॥ शालग्र मनलं विष्णुप्रप्तादं य च मुञ्चते । तीयं नन्ति ते वप्राः शत पुं वुषराम्‌ ॥ पितन्देवान्समम्यचयै सीदन दिनः द्विः । यो भरतेति वृथा मांसं प्त महारेरवं नेत्‌ मत्स्यांश्च कामतो जग्ध्वा चोपवाप्ं वसेदृद्धिनः। प्रायाश्चत्त ततः कयो दूनतं चान्द्रायण चरेत्‌ कामतो व्रह्मणे मत्स्य मुङ्क्ते यो ज्ञानदुबेलः । सो ऽदचिः सततं नन्द्‌ हन्ति पुण्य पुराङ्ृतम्‌ विष्णोरुच्छिष्टमोनी यो मत्स्यं माप्त न खादति | पदे पदेऽश्वमेधस्य कमते निशितं फठम्‌ एकादशीं ये कुवन्ति कृप्णजनपष्टमीव्रतम्‌ । शतजन्मङृतात्पा गन्मुच्पन्ते नात्र संशयः यहाट्ये यच्च कमरे वाके यच्च यौवने. भ.मीभूतानि कुवेन्ति पातकानि कृतानि च॥ एकादशीदिने भुङ्क्ते इष्णजन्माष्टमीत्ते । वेरोक्५ननितं पपं सोऽपि मुङ्क्ते न संशयः आतुरे नियमो न स्यादपि वृद्धे च बाकर | मक्तप्या किंग दत्वा ब्रह्मणाय हुचिभवेत्‌ यो मुक्ते हिवरात्रौ च श्रीरामनवमीदिने ¦ उपवा समथश्च प्त महारौरव ननेत्‌ ॥ ऊहुपरणनदु धकरान्तिचतुरेरयष्टमीषु च । नरश्चाण्डाछयानि; स्यात्ज्ीतिलमां तपेवनात्‌ ॥ मत्स्य मातं मपुरं च कांस्यपात्रे च भोजनम्‌| आद्रे$ं रक्तशाकं च रवो च परिवनयेत्‌॥ अन्यथा नस्क याति कृम्भीपा$़ न सशयः । रजस्टान्नं वेरयान्नं मदिरान्नं त्रनेश्वर ॥ थो मृङ्कतब्रा्मणो देवाद्विट्‌ मोनी स मवेदृधरुकम्‌ । यदह कुरूते कमं न तस्य फलभाग्मवेत्‌ स मवेदशाविर्मित्यं मरमान्तं तस्य पृतक्रम्‌ ` नारी वेरा प्रतिज्ञया चतुष्पुरुषगामिनी ॥ पाके च पितृदेवानाफधिकारो न तद्धवेत्‌। यद्रामयानिनामन्नं शुद्रध्रद्धान्नमोजनम्‌ ॥ मुक्त्वा च नरकं याति यावच्न्द्रदिबाकरौ । शुद्राणां श्राद्धदिवसे तदन्नं भृज्ञते द्विनाः॥ कुम्भीपाके च पच्यन्ते यावद्वै ब्रह्मणः शनम्‌ । यः दद्रेण।भ्थनुन्ञातो मुकक्त श्राद्धदविनेऽन्यतः क्क न पि 11 १ क. स्वाद्‌ । ७२४ दरेषायनपनिपणीत॑- सुरा्णाति स विज्ञेयः सवैषरबहिष्डृतः। सिनीर्व मषीजीवी देवरो वृषवाहकः ॥ शूद्राणां शवदाहौ च य हि दष्रापतिर्विनः । र शूद्रवह्िप्कायस्तदन्न .विटूपमे सताम्‌ नोपतिष्ठति यः पूवी नोपास्ते यमस्तु पथिमाम्‌ । स शरुद्रवह हिष्कायेः ्वेस्मादुद्धिजकमेणः सेध्याहीनोऽशाचनित्यमनहैः सवैकमषु । यदह्ना कुरुते कमे न तस्थ फटम।रभतेत्‌ ॥ वाममन्त्रोपाप्तकश्च ब्राह्मणो नरक ब्रनेत्‌ । नर्दीगरभे च गर्ते च वृक्षमृर नरन्तिके ॥ द्‌वान्तिके पस्थमुमो पुरीष नोत्सनेदृब्ुधः। वह्मीकमूषक।तखातां मृद्मन्तनटां तथा ॥ शौचःवदिष्ट गेद।च नाऽऽद्याहेपसंमवाम्‌। अन्तःप्राणिपिपीस्यां च हरोत्खातं बनेश्वर आवाडोत्थितां चेव सस्यकषत्रोत्थितां तथा । वक्षमृरोत्थितां न> नदीगर्भोत्थितां तथा परित्यजेन्मृदुस्तवेत।ः सकला; शोचम्‌।घने । कृप्माण्डवात्तिका या खी द्‌/पानिव।णकः पुमान्‌ सपठनन्म भवेद्रोगी दरिद्रो जन्मजन्मनि । प्रदी शिवलिङ्गं च शादप्रामं मणि तथा ॥ प्रतिमां यज्ञसूत्र च पुवणे शङ्खमेव च । हरिकं च तथा मृक्ता गामूत्र गोमय घृतम्‌ ।७८॥ शाटप्रामशशाातोय मृमै त्यक्त्वा त्रनेद्धः | दिः कृपणः कुष्टी व॑शदीनाऽप्यमायेकः॥ मुमिहीनः प्रनाहीनो बन्धुहीनश्च कुत्सितः । अन्धः पद्व खवेश्च खज्ञश्चवाद् हीनकः भवेतकरमेण पपी प द्येतान्मृभो त्यजत्त॒ यः| दिवसे सध्ययोनिद्रा ल्लीप्तमोगं करोति यः॥ सप्तजन्म भवेद्रोगी दरिद्रः पप्तजन्मप । उदिते जगर्तीनाभे यः कुयादृन्तथावनम्‌॥८२॥ स पापिष्ठः कथं वृते पूजयामि जनादृनम्‌ | मृद्धस्मगोशङृषिण्डेस्तथा वाटुक्याश्पि ग कृत्वा ठिङ्गं सङ्ृत्पृज्य वपतेत्करपशतें दिवि । पहल पूजनत्सोऽपि कमते वाच्छितं फलम्‌ रक्षं च पृजयेदयस्तु शिवत्वं छमते धुम्‌ । नविन्मुक्त मेद्धिमो लिङ्गमम्यचयेत्त॒ यः॥ शिवप्‌ज।विहनिश्च ब्राह्मणो नरकं व्रनेत्‌ । मत्पूनितं प्रियतमं शिव निन्दन्ति ये नराः॥ पच्यन्ते निरये तावदयावद्व ब्रह्मणः शतम्‌ | पूजिते शिवचिङ्गे च यदि स्यात्कंडाव्ाङुका ॥ त महान्धो वाक्या केशेन यवनो मवेत्‌ । शरुद्रो दरिद्रः कृपणो व्याधिः स्यात्कुत्िते यथा ॥ << सर्वेभ्यो मानहानिः स्याउज।यत नीचयोनिषु । सर्वषु प्रियम॑त्रेषु बाह्मणश्च मम प्रियः ॥ त्र हमगाच्च प्रिया र्मी: सतत वक्षि स्थिता । ततोऽधिका प्रिया र।धा प्रिया मक्तास्ततोऽ- धिका; ॥ ९० ॥ ततोऽधिकः शक्रो मे नास्ति मे शक्ररास्ियः। महादेव महादेव महादेवेति वादिनः पश्चायामि च संतृ्ो नामश्रवणदामतः । मन मे भक्तमृल च प्राणा राघात्मक धुम्‌ ॥ [1 म 9 १कृ, श्पात्रूः | व्रहमवैबसैपराणपू । ७२५ कि क क भात्मा मे शकरस्थान शिवः प्राणामिक्श्च यः | आद्या नारायणी शक्तः प््टिस्थियन्त. कारिणी ॥ ९२ ॥ करोमि च यथ। पष्ट यया ब्रह्य दिदेवताः। यपा जयाति विं च यया सृष्टि; प्रजायते यय। विना जगन्नारिति मषा दत्ता शिवाया | द्या निद्रा च क्षुत्तपिस्तृप्गा श्रद्ध क्षम। घृतिः तुष्टि. पुष्टिस्तथा शानितङेञ्नाधिदेवता हि सा । वेकुण्ठे स। मह्‌'रक्ष्ीरगोडोके राधिका सती मतथ रक्षमशच क्षीरोदे दक्षकन्या सती चप्ता। सता दुग मेनकाकन्या दृन्दुगेतिनाशिनी स्वगशु््पीश्च दुगा सा शक्रादीनां गृहे गृहे । सा वाणी क्ता च प्रावि विदयाधिष्ठातृदेवता॥ वहनो सा दादिकाशक्तिः प्रभाराक्तिश्च मास्करे । ज्षोमा शाक्तः पृणचन्द्रे नड शक्तिश्च शीतता सप्यप्रसूता शक्तिश्च घारणा च धराघु सा । ब्राह्मण्यशक्तिरविपरषु देवाक्तिः सुरेषु सा॥ तपसिनां तपस्या प्रा गृहिणां गृहदेवता । मुक्त शक्तश्च मुफानमाशा सांप्तारिकिस्य सा मद्भक्तानां भक्तेशक्तिमेयि माक्तपरदा प्तदा । नृणां राउयलक्षमीश्च वणिजां छम्यरूपिणी पारे सप्तारपतिन्धुनां त्रयीतच्वा तु तारिणी । त्तु पदनुद्धिण पा मेधाशक्तिस्वरूपिणी व्थाख्याशक्तेः श्रतो शन्न दातुशाक्तश्च तुषु । क्षत्र दीनां विप्रमक्ति; पतेभाक्तः सतीषु च॥ १०४॥ एवखूपा च या शाक्तिमय। दत्ता शिवाष सा । एव ते कथितं सप िं मृषः श्रोदुमिच्छपि प्र करोषि यद्यन्मां तत्सव कथयामि ते ॥ १०९ ॥ राति श्रीग्रह्म० महा० श्री ङृप्णजन्भख ० उत्त० न।रद्ना ° मगवन्नन्द्प9 पश्चपषएठतितमोऽप्यायः ॥ ७९ ॥ अथ पटूसर्ातितमो ऽध्यायः | नन्द उवाच-- 9५ § € ^. 9 $ €“ __ _ १. ७, 9 | येषां च दशने पुण्यं पापै यस्य च दशने । तत्वे वद सर्वेश श्रोतुं कौतूहडं मम ॥ १॥ भरीमगवानुबाच- मुब्राह्मणानां तीथानां वैष्णवानां च दशने । देवताप्रतिमादरश तीभैस्नायी मवेन्नरः।।२॥ सूथेस्य दने भक्त्या पतीनां दशेने तथा । संन्यासिनां यतीनां च तथैव ब्रह्मचारिणाम्‌। भक्त्या गवां च वह्नीनां गुरूणां च विशेषतः । गजेन्द्राणां च सिंहानां श्चताश्चानां तथेव च शुकानां च पिकानां न खल्लनानां तथेव च | हप्ानां च मयूराणां चाषाणां शद्खपक्तिणाम्‌ ७३६ द्ेपायनञ्ुनिमणीव॑- वत्सपरयुक्तषेनूनामदवत्थानां तथेव च । पतिपुत्रवतीनां च नर।णां तीथेयापिनाम्‌ ॥६॥ प्रदीपानां सुवणोनां मणीनां च विंहेषतः | भुक्तानां हीरकाणां च मागिक्यानां महाश्चय |) तुक्तीशह्पुष्पाणां दशनं पापनारानम्‌ । फलानि दुषहषान्यानि घृते द्भि मधूनि च ॥ पृणेकम्भं च कनांश्च राजेनद्र दषणं नम्‌ । मालं च द्ध एष्पाणां दृष्टवा पुण्यं लमेन्नरः ॥ गोरोचन च कपूर रजतं च सरोवरम्‌ । पुष्पोधानं पुष्पिते च दृष्ट्वा पुण्यं ॥ १०॥ शह्धपक्षस्य चन्र च पीयुषं चन्दन तथा | कस्तूरी कुङ्कुम दृष्टवा नन्द्‌ पुण्य ° ॥११॥ पताकामक्षयवटं तरं देवो धितं शुभम्‌ । देवाः देवखाते दृष्ट्व पण्य ॥ १२॥ देवा्रिते देवषट सुगन्धिपवनं तथा । र्भ च दुंदुभि दृष३ पद्यः पुण्य ॥ १३॥ शक्ति प्रवा रनतं स्फटिकं कुशमृलक्रम्‌ । गद्धागरः कु ताम्र दृष्ट्या पुण्य० ॥१४॥ पुराणपुस्तकं इद्ध वीजं विष्णुयन्त्रकम्‌ । निनग्दूवीशषते रत्न दष्टा पुण्य ° । १९॥ तप्िनां पिद्धमन्तर समुद्र कृष्णततारकम्‌ । यन्ञं महेत्परव दष्टा प्त पुण्य ठमते नरः ॥ गोमूत्र गोमय दुग्धे गोधु गाष्ठगोष्पदम्‌ । पक्तपतस्थान्विते क्त्र दृष्टया पुण्यं छमेदध्रुषम्‌ रुचिरां पञ्चनी इयामां न्यग्रोधपरिमण्डलाम्‌ ! सुवेषं सुवरप्नां दिव्यमूपणम्‌ पेताम्‌ | वेदयां क्षेमक! गन्धे सुदुवा्तततण्डुलम्‌ । सिद्धान्नं परमात्त च दृष्ट्वा पुण्य ° ॥ १९॥ कार्तिक्यां पणिमायां च राषिकाप्रतिपां श्भाम्‌ | प्रपूञय दृष्टवा नत्व। च करोति नन्मघण्ड - नम्‌ ॥ ९० ॥ हिङ्कटायां तथाऽष्टम्यामिपे मापते प्ति शुभे | श्रीदुगो तिमा षटवा केरोति जन्म° ॥ थो ५ॐ (क शिवरात्रौ च कार्यां च विश्वनाथस् दशनम्‌ । इत्वे पवा पूजां च करोति जनभ° ॥ जन्माष्टमीदिने भक्तो दृष्ट्वा मां बिन्दुमाधवम्‌ | प्रणम्य पूजां कृत्वा च करेति जन्म ० ॥ दोषे मसि शद्करत्रो यत्न यत्र स्थे नरः । पद्मायाः प्रतिमां दवा करोति जन्म० ॥ सप्रनन्म भवेत्तस्य पुत्रः पौत्रो धनेश्वरः | उपोप्मकादक्षीं स्नात्वा प्रमाते द्राद्ीदिने ॥ दृष्टवा कादयामन्नपुणौ करौति जन्म ० | चैत्रे माति चतुदेदयां कामरूपेषु पुण्यदे || २९ ॥ दृष्टवा नत्वा भद्काटीं करोति जन० | अयोध्यां च रामं च श्रीराषनकमीरिने ॥ पपजय नत्वा दृष्ट३। च कर्‌ पि जनम० । उपांप्थ पुपररे स्नात्वा किव। बदरिकाश्रमे | सेपूज्य इष्टवा मेक करोति जन्भ ° । दत्तवा विष्णुपदे पिण्डं विष्णु यश्च प्रपूजयेत्‌ ॥ पितृणां घ्वात्मनश्यैव करोति जन्म ० । प्रयागे मुण्डन इत्वा दनि च कुहते यदि ॥ उपोष्य नैमिषारण्ये करोति जन्म । पिद्धि कृत्वा च बदरीं भुङ्क्तं बदारकाश्रमे ॥ नकिष १ क, यः पित्न्तपयेत्पधीः। ब्रह्मवैवतप्राणम्‌ । ७३७ दृष्टवा मल्तिमां नन्द कराति जनम ० । दोलायमान गोविन्द्‌ पुणे वृन्दावने च भाभ्‌॥ ८ ष्टा पपूज्य नत्वा च करोति जन्म ° ¦ माद्रे दृष्ट च मश्चप्यं मामव मनुपूदनम्‌ ॥२२॥ तेपृप नत्वा भक्तश्च करोति जन्म ० । रथस्थं च जगन्नाथं यो द्रहष्मति कट। नरः ॥ सपृञ्य नत्वा मक्लया च करति जन१० । उत्तरा वणपक्रान्त्यां प्रयागे स्नानमाचरेत्‌ । सपूज्प नत्वा मामेव करोति जम्भन | कालिकया पृणिमायां च दृष्ट्वा मसतिनां श्चुमम्‌ । उपे.प्थ पूजनं त्वा करेति जन्म चन्दमागाप्तमीपे च माघ्यां च मां नमेत्पधीः} राघवाणा सह मां दृष्टवा करोति जन्मनः क्षयम्‌ रापेश्वरं पेदुचन्ध आपादीपूणिमादिने । उप।ष्य दृष्या सपृञ्य करोति जनभर ॥ स्वगे विद्याधरा रात्रो न॒यनिति च मुहुमुहुः । प्रणामे कतुरमाशं त॑ समावराति विभीषण गायन्ति किनरा रातौ गन्धवाश्च मनोहरम्‌ । प्रणाम कर्मश ते समाति च माधवः टवा पाक्षाद्रमन्तं च स्वक चन्द्रसेख(१्‌ । जीरनयक्तो मरेद्‌-प प्रयाति हमिनिरम्‌ दीननाय दिनकरं कोणा चात्तगायणे। उपोप्य इष्ट्वा पृञय करोति जनम ० ॥9२॥। कर| ष्ट सुव्र्तनं कछ।वङ्कं वशघ्ुधर्‌ । [स्पन्द रजरा नन्द्‌ पृष्पमद्रुत ॥८२ पावेतीपरतिमां दृटा कार्तिकेयं गगेश्वरम्‌ । नरि नं हकरं टृ्व। करोते जन्मनः क्षयम्‌ उपोप प्रीतः प्रप्य दृष्टवा रतुतवा सतुतो नतः । परणं च दपि प्रादप करोति जन्मनः त्रिकूटे मगिमद्रे च पञ्चिौदधिप्रनिनी । समुपोपप दधि प्रद मां उष्टा मुक्तिमप्तु पात्‌ ॥ प्रतिमा मदीया पवेत्तीप्रतिमाप् च | जीवे पनधध्य संपूज्य करोति जन्मनः० ॥४७॥ रिवदुगौरयं कृत्वा मदथ च विभषतः | रित्रततस्पाप न कत्वा काति जन ° ॥४८॥ पप्पाद्यान च शङ्करं च षठ खात प्रोवरम्‌ ¦ तिप्रपतस्वा रन कृत्वा कणति नन० ॥ न च वेद्‌।; पुराणानि ब्रह्मत्स्थापन फम्‌ । जानन्ति सन्ते मुनयः सुग पिपारयः पितिः गण्यन्ते पवो मूमेगेण्यन्ते वृष्टिविन्द्वः | न गण्नते तिधाताऽपि विवतष्यापने फम्‌ कृत्वोषजीग्य विग्रस्य जीवन्मुक्तो भवेन्नरः । अचला प्रिथमाप्नोति 1 मुक्तिवतुएयम्‌ ॥ मदाप्यमक्ति स रम्कुष्टे मोदके मिरम्‌ । नह पा भेत्तघ्य यथा मे प्रमालमनः ॥ कुमाशमषटव्पीयां सुविप्राध ददाति यः | सपू सतामप्णां दुगोदानकडं ठमेत्‌ ॥ सर करय स्मरो बह्मटोकेषु पूजितः | ठमते मम दास्थ च वेकुष्ठे मोदते चिरम्‌ ॥ विवाहदृशेने कोटिस्वणदानफटं रमेत्‌ । अन्ते स्व प्रयाल्यवभिहेव निश्वखं प्रि १५ । यः सुत्रिपमनाभे च दरिद्रं च सुपण्डितम्‌ । दष्टा कुणत्तद्विवाहं प मोक टमते ध्रवम्‌ ॥ |, ~ ~---~-- -~~--~~ ~ ~~~ ~~------~---~--------- १ ख, फलम्‌ । २ ख. प्रति ।३सख.चतां० ४ ।कृ. स्वम । ९३ - -------- --~ = च्व ७३८ ्ेपयनमुनिमणीं- यच्छन्रप।दुकद।नं शाटग्रामस्य योषितः | केति भक्त्या पण्याहे प्रथ्वरीद।नफटं ठभेत्‌ गनदूने च तल्लोमम्‌। नश शतो श्रुतम्‌ । चतुगुणं गजेन्द्रे च मोदते मम मन्द्र ॥ (वे श्चततुएगे तदथै चेतरे पितः । गनतुल्यं कृष्णगवां दाने च तत्फङ रमेत्‌ ॥ तत्तस्य पेनुद्‌ाने च ह्ययं स।मान्धगोस्तथा | छभेद्रत्सप्रसूतानां दाने दाने फडं भुवः ॥ भुमिद्‌।१ रेणुमानव॑प स्थानं च मत्पदे । ज्ञानदाने महः१०५ वैकुण्ठे मोदते विरम्‌ ॥ श्रि ठमेत्स्वभैदाने राजप्वं रजतेन च । अन्नदाने फं नाहं कथं जनामि १ श्रतम्‌ ॥ भते स्वदानस्य फलं ब्रह्मणमोजने । अन्नदानातरं दानं न मूते न मविप्याति ॥ नात्र पात्रपरीत्ताऽस्तिन कालनिषमः कचित्‌ । अन्नदाने हम पुण्य दातुः पात्र त्वपातकी आनेदाने च धन्य स्याद्भूमौ वेकुण्ठदेतुकम्‌ । वख ददाति विप्रय द्दद्राय कूटुग्िने ॥ वस्पूत्रमनवपे ककुष्ठे मोदते चिरम्‌ । सुरम्ये चन्द्रलोके च वार्‌ च तथैव च ॥ कृत्वा टाह्रदी च स्वणेवतिप्तमन्ितम्‌ । द्वा धुतप्रदीप च हरये परमात्मने ॥ जकर नन गृहं यमदूतं यम तथा| न हि पथति दाता च प्रयाति मभ मन्दिरम्‌ नह्यणाष च दत्वैव न वाति यमयातनाष । दिन्यवपतरद्से च मोदते शक्रषन्दिरे ॥ भानं भतं १वे५ वदतु^तानुद्पतः । उत्तम लक्षक च तद्‌ चतरे त्रनेत्‌ ॥ त म्बूठेन टभेद्धोगं स्वगे वषड व्रजेत्‌ । माद्यद्‌नि [प्रथं स्वग वस्तुमीत्रानुूप्तः ॥ १८।नफ़ट २३५ छम नात्र परायः । तामान्यदराययद्‌। नेन स्वगे वषशतं त्रनेत्‌ त गज भङृष्राषा गृणत 13रस्षण | अन।थाय सुातत्राय याद गह्‌ ५६147 ॥ ७४ ॥ जन॑ष म(११५ च राक्रखके महीयते । दृष्टवा बुमृतितं विन्नं तमे प्रदीयते ॥७९॥ मचटां धियमाप्नोति पुत्र पतविव्धिनीमू । तननाथ व्रजं गत्वा व्रनमुप त्रनाधुन। ॥ मरने भाजय विश्च व्रन तवै तमे त्ने | गोकु गोकु वत्सर वतप वप निरकृटे ॥ वयाकरुाना गोकना सकृ च त्ने त्रने । एतते कथिते ननद सानन्दं पृण्यव्ैनम्‌ ॥ पुत्वप्नदृशन पण्य यदि नीच न वक्ति च| सादधप दुभगे नीच रात्रुमन्ञानिनं ्ियम्‌ । त्यक्त्वा रात्रि च दिवसे वाक विम सुपण्डितम्‌ दय।रथ च दपं वाऽप्थश्वत्थतुटततीवटम्‌ । उक्त्वा तद्द्विगुणं पुण्यमप्रकःइय चतु॥णम्‌ | छयम्रदृशेन प्राज्ञे ग्गास्लानफटं ठभेत्‌ । अय वित्त च भाय॑। च मुमि पत्र ठमेत्मनाम्‌ मद॑ च प्रमैशच ठम स॒तवाज्छितम्‌ । इत्येवं कामितं तात र मृयः श्रोतुमिच्छति इपि श्रात्रह्म० महा° श्रीकरप्णजन्मत ° उत्त० नारद्ना० मगवन्नन्दक्ष° पट्‌सप्ततितमेऽध्यायः ॥ ७६ ॥ ~~~ ~-----=- ~~ ~ - --~- न्न [1 [1 १७, विभी। दख, मननु ३ ख. प्पाच्राः। ४४. प्रण। वरह्मवैवतेपुराणम्‌ । ७३९ अथ सप्रपएठतितमोऽध्यायः । नन्द उवाच-- केन स्वेन किं पुण्ये केन मोक्षा मवरेतघुलम्‌। कोऽपि कोऽपि च सुम्बप्नस्तत्सवे कथय प्रमो भ्रीभगवानुबाच- वेदेषु सामवेदश्च प्रश्न्तः स्वकर्म । तथैव कण्वशाखायां एयका१े मनोहरे ॥२॥ स व्यक्तो यश्च दुःस्वप्नः राश्व्पुण्यफडप्रद्‌ः | तत्सव निखिर तात कथयामि निरामय॥ सवप्नाध्याये प्रवक्ष्यामि बहुपुण्यफटप्रदम्‌ । खप्नार्यायं नरः श्रुत्वा गङ्गास्नानफल ठभेत्‌ स्वप्नस्तु प्रथमे यामे सेवत्परफलप्रदः । द्वितीये नाष्टमिमोपैन्तिभिमपस्तृतीष्के ॥५॥। चतुर्थे चाधेम।सेन स्वप्नः स्वात्मफढप्रदः । दश्चाहे फट्दः स्वप्नोऽप्यरणोदयदशेने ॥ प्रातःस्वप्नश्च फच्दस्तत्षणं यदि बोवितः । दिने मनसि यद्दृष्टं तत्पतवे च ङमदृधरुवम्‌॥ चिन्ताग्याधिप्तमायुक्तो नरः स्वप्नं च पयति । तत्सव निप्फटठं तात्‌ प्रयात्येव न पश्चयः जडो मूत्रपुरीषेण पीडितश्च मयाकुः । दिगम्बरो मुक्तकेशा न छमेत्छप्नजं फलम्‌ ॥ दृष्ट्वा रवप्नं च निद्राटुयेदि निद्र प्रयाति च । विमूढे वक्ति चेद्रात्रौ न ठमेत्स्वप्नजं फलम्‌ 42 क्व उक्त्वा कादयपगोत्रे च विपत्ति ठभते घ्रम्‌ । दुगेते दुर्गेति याति नीच ग्वायिप्रयातिन शत्रौ मयै च ठमभते मूर्खे च कलहं लभत्‌। कामिन्यां थनहानिः स्याद्रात्रो चोरभयं मवेत्‌ ॥ निद्रायां रमते शोक पण्डिते वाच्छितं फलम्‌ | न प्रकारयश्च सस्वप्नः पण्डितैः काग व्रन गवां च कुञ्जराणां च हयानां च व्रनेश्वर | प्रा्नादानां च दलानां वृक्षाणां च तथेव च || ज।रोहणं च धनद मानन रोदनं तथा । प्रतिगृह्य तथा वीणां सस्याद्यां मूमिमाटमत्‌ ॥ शाखास्रण यदा विद्धो वरणेन कमिणा तथा । विष्ठया रुधिरेणैव सेयुक्तोऽप्ययव।नभवरेत्‌॥ सवप्नेऽप्यगम्यागमनो भायाम करोति यः । मूत्रपिक्तः पिबच्छक् नरकं च विशत्यपि नगर परविशेद्रक्ते समुद्रं बा सुधां पिबेत्‌ । शुमवार्तामवाप्नोति विपुर चाथेमामेत्‌ ॥ गजं नृपं सुवण। च वृषमे घेनुमेव च । दु।पमन्नं फट पुष्पं कन्यां छत्र रथ ध्वजम्‌ ॥ ुटुम्ब रमते दृष्टवा कीर्ति च विपृटां धियम्‌ । पृणेकुम्म द्विन हनि पृष्पताम्बूमन्दिरम्‌ शुधान्यं नटे वेया दृष्टग प्रियमवाप्नु पात्‌ । गोक्षीरं च धृते दृष्टवा चाध पुण्यधनं लभेत्‌ ॥ पायपं पद्मपञ| च दापि दुग्ध घृत मधु | मिष्टान्न स्वस्तिकं मुक्त्वा धुत राजा मविभ्यति।॥ पक्षिणां मानुषाणां च मुद््त माप्त नरो यदि । बहथे श मवातौ न रमते वाञ्छितं फलम्‌ छपर व पादुक वाऽप न्धा घान्यै च गच्छति| अपिं च निमे तीकणे तततभ्रैव भविष्यति ७४० द्रेपायनपरनिपणीत- हेटया सतरे्यो हि स प्रषाना मविष्यति । दष्ट्वा च फतं वृक्ष धनमाप्नोति निश्चितम्‌ सर्पेण म्षितो य। हि अथेद्यामश्च तद्धवेत्‌ । स्वप्न सूय विधु दृष्ट्वा मुच्यते व्याधिबन्धनात्‌ वेटवां कुक्वुटी दृष्व। कीश्च/ माथी ठमेदुनुवम्‌ । स्पे यो निगडबद्धः प्रतिष्ठं पुरमालमेत्‌ द्ध्यन्ने पायप्त मुक्तं पद्मप> नद्‌तटे । विश्पण११अ च सोऽपिं र्‌.जा मविष्यति ॥ जङाकस वृश्च च ६५ च यदि परयति | धने पुत्रे च विजयं प्रतिष्टां वा ठमदिति ॥ शृ द्गिभिदषिमिः कोटेवानरेः पडतो यदि | निध्ितं च भवेद्राजा धनं च विपु ठभेत्‌ मत्स्थं मंप मीक्तके च शद्ध चन्नहीरकम्‌ | यर्तु परयति स्वप्नान्ते विपुर घनमारभेत्‌ सुरां च ठधिर्‌ सवण मुक्ता विष्ठां धनं ठभेत्‌। प्रतिमां शिवटिङ्खं च ठमेद्‌टषटूषा जयं घनम्‌ फाङितं पुप्पते वसवस दृ ठमद्धनम्‌ । दष्टा च ज्वलद्श्चे च धन॑ बुद्धि श्रिय ठेमेत्‌ आमटठ्कं धात्रीफटमुतपछ च धनागमम्‌ । देवताश्च द्विजा गावः पितरा दिङ्खिनस्तभा ॥ यददाति पिथ; स्तप्ने तत्तथैव भक्रिपयति । शुद्ठ.म्बरधर्‌। नाथः शद्धमार्पानुलेषना, ॥ पमा्िप्यन्ति यं स्वप्ने तम्य श्रीः प्रैत: सखम्‌ ॥ पोताम्बरधर्‌ं नारी कैतमास्णनुदेपनाम्‌ । अवगुहति यः स्वप्ने केर्याणं तस्य॒ जायते सव॥9 शुद्धानि प्ररंसित।नि मस्मास्थिकाप,सविवारनैतति | सर्वाणि ठःप्णान्यतिनिदिताति गोहग्तिवाजिद्धिनदेववच्यम्‌ || ३७ ॥ दिव्या खी पसम्मिन। विप्रा रत्नमूपणमूषिता । यस्य मरिदिरिमायाति स प्रिय छमते ध्रुवम्‌ मवप्ने च ब्राह्मणौ देवो ब्राह्मणी देवकन्यका । ब्रह्मणो ब्राह्मणी ग ऽपि संतुष्टा रिमता सती फट दृदादि यस्मै च तस्य पुत्रो मविप्यति । य॑ स्वप्न ब्राह्मणा नन्द्‌ कुषैनित च इाभारिपम्‌ यट्रदानि मवेत्तम्य तस्येश्यै मरेदूध्रुवम्‌। परितुष्टो द्विनध्रेटश्चा $ऽयाति यस्य मन्दिरम्‌ ॥ नःगरुणः हिवो ब्रह्म प्रविरेत्तु तदाश्रमम्‌ । प्पत्तिस्तस्य मवति यशश्च रिपु शमम्‌ ॥ १ 9 १ पटर पे म॒खं तस्य समानं गौरवं टमेत्‌ । अकस्मादपि स्प्ने तु टमते सुरभि यदि ॥ मुमिल्ःमे) मवेत्तस्य मायां चापि पतित्रता | करेण कृत्वा हस्ती यं मस्तके स्थापयेद्यदि ॥ राग्यटामो मवेत्तस्य निश्चिते च श्रुता मतम्‌ । स्वपने तु ब्रह्णस्तुषटः समाष्छिप्यति य॑ रन तीयेस्नायी मवेत्सोऽगि निश्चितं च प्रियाऽनितः। स्वप्ने ददाति पुष्पे च यस्थ प्ण्यवते द्विजः जगयुक्तो भवेत्सोऽपि यशस्वी च धनी सुखी । स्वप्ने दृष्ट्वा च तीनि सै धरत्नगृहाणि च जगयुक्तश्च षनवांस्तीयेसरायी मवेननरः । स्वपने तु पृणेकटशे कथ्ितकरस्मै ददाति च ॥ पत्रामो मवेत्तस्य संपत्ति वा प्तमाटमत्‌ । हस्ते क्त्वा तु कुंडवमादकं वरमुन्दग ॥ ~ 9 क त कन ~ नो. ककम न "> -- अ -- ४ त -~---~--~----~- ~ ~ --* * ---------~~- [र विक्षि - ~ १ क, भवेत्‌ । कृ. श्रुतम्‌! ३ क. वाऽरिसु' । ब्रह्मबैवतेपुराणम्‌। ७४१ (नि यस्य मन्द्रिमायति स्र रक्षमीं मते ध्रुवम्‌ । दम्या खरी यद्रृहं गत्वा पुरीपं विपृजेदुद्धिन अथलाम। मवेत्तस्य दारिद्रय च प्रयाति च । यस्य गेह समायाति ब्राह्मणो मायया सह्‌ पाव्य सह शामुवां क्षमया नारायणो ऽथवा | ब्राह्मणौ ब्राह्मणी वाऽपि स्वप्न तस्म पदयते घ।>५ पुप्पाञ्चटिं वाऽपि तभ्य श्रीः ्तवेतोमुली । मुक्ताह्‌रं पुष्पमास्यं चन्दने च मेदत्रन स्वप ददाति विप्रश्च तस्य श्री; सवे० । गारोचनं पताकां वा हरिद्राशिश्चण्दडकम्‌ ॥ सिद्धान्नं च ठमेहवप्ने तव्य श्रीः सवै° | ब्राह्मणो ब्रह्मणी वाऽपि ददाति यस्य मस्तके छ्तरेवाहृ्कधान्यंगा सच राजा मदिष्यति | स्वप्ने रथस्थः पुरुषः हङ्कमास्यानुटेपनः तप्र्थो द्धि भुङ्क्ते च पायप्तं वानुपा भत्‌ स्वप्ने द्दाति विप्रश्च ब्रह्मणी च सुधां दूषि ्रस्तपाते यको वा पराऽपि राजा भवदुधुम | कुमारौ च।एवषींया रत्नमूषणमूपिता ॥ यर्थ दुष्टा भवरेःस्वपने पत मतेत्करनिपण्डतः । ददाति पुम्तकं सपने यदे पुण्यवते च ६॥ प भवेद्धिधविू्यातः कवीन्द्रः पण्डितेश्वर्‌ः । ये पाठशरतिस्वप्र वा मातेव च सूतं यथा सरस्वर्तापुत; स।ऽि तेत्पगे नास्ति पण्डितः | ब्राह्मणः पाठयेद्य च पितेव यत्नपूवेकम्‌ ददाति पुस्तक प्रत्या स च तत्पद्शो मेत्‌ । प्राप्रोति पुस्तके स्वपने पथि व। यत्रतेत्नवा प पण्डितो यशस्वी च विख्यादश्च मही तटे । स्वमन यमे महामन्त्रं विधो विप्रे ददाति चेत्‌ पत भवेत्पुर्पः प्रज्ञो धनवान्गुणवाःसुबीः । छपर ददति मन्त्र व। प्रातिमां व। शिलामर्याम्‌ । यस्भे ददाति तिभ मन्त्रतिद्धिश् तद्धयेत्‌। पि 1 विपरपमृहं च दृष्टवा नल्वाऽऽरिष टमेत्‌ रानेन्दः प्र मव्रेद्वाऽवे विवा चकरिषण्डितः। दुद्धधान्थयुनो मुमि यस्मे विप्रः समृत्प्रनेत्‌ स्वयेऽपि परितुष्टश्च प मवेत्ृपरवापतिः । समने पपरा रथे कृत्वा नानास्वर् प्रदश्येत्‌ | चिरंजीवी भवेदायुधेतवरदधिभवेदधुव्‌ । प्राय विप्र; सतुष्टो यते कन्यां ददति च ॥ वमने च प्र मतैनित्यं धनादया मुप्तिः स्वयम्‌ , स्वम प्रावरं दष्क समूद्रं वा नदीं नदम्‌ राहि शङ्कट च षटवा श्रिरमव।प्नु शत्‌ ' यं पदन्ति तं स्परे स मवेचिरनीरनः | आ, दि = ॐ = (कि रोगी रागि" दुःखी पुखिन च पुखं मत्त्‌ । दिव्या खी य॑ प्रवदति मम स्वामी मतािति सवप्ने दषव। च जागत स च राजा मरेदृददम्‌ | छप्नेवा कांटिकां इष्टता ङन्ध्वा स्फटिक- माकम्‌ ॥ ७२ ॥ इन्द्रचाप शक्रवजजं स प्रतिष्ठां टभेदुधुवम्‌ ¦ सप्रे वदति य विप्रो ममदापतो मवेतिच॥ हरिदास्य च मद्धक्तिः स रुध्ध्ना वेप्णवो मतरेत्‌ । स्वप्न विप्रो हरिः शमब्रामणी कमा शिवा शङ्का खरी देवमाता वा जाह्ववी वा सरस्वती ¦ गोणटिक्रावेषधरी नाडिका रिका मम 1, श्निः वि~ पउंतनयारसाषारयोननमदो विनयन क 0० क-म यक ~~~ ~ = ~~ ~~~ ---- ----------------~- न जा -क ाम ना०० ~ =-= १ कृ. वान्भव्‌। >? कृ, बि । ७४२ देषायनयुनिपणीत- (कि नलश्च बाखोपाटः स्प्रविद्धिः प्रकाशितः ; एष ते काथितो नद्‌ पुसभ्रः पुण्यहेतुकः श्रोतुमिच्छति किंवात्वं र मृयः कथयामि ते ॥ ७१ ॥ इति श्रीव्रह्म ° महा० श्रीकृप्णजन्मख० उत्त० नारद्ना० सुस्वप्रकृथन नाम सष्सप्ततितमोऽध्यायः | ७५७ ॥ अथाष्टप्प्रतितमे ऽध्यायः | नन्द्‌ उवाच-- श्री रृष्ण जगतां नाप सूष्ठप्नश्च श्रतो मया । वेदसारे नीतिप्तारे दीक्षेको वदिकस्तथा | अधुना श्रोदमिच्छमि पापं येषां च दशोने । यश्िन्कभेणि व वत तन्मां कथितुरदेि वचन वेदशान्लोक्तं तथा वेदरानुयायिनः । श्रोतुमिच्छन्ति सत्ता ठाकास्तन्मुखतस्तथा ॥ वेदनां जनकत्वे च वेदिकानां सतामपि ब्रह्मादीनां पुगणां च मुनीनां जगतामपि ॥ श्रते यछन्मुखाम्भोजास्ममाणं क्चनामृतम्‌ | तेन देहोऽभिषिक्त मे वत्सविच्छेददाहनः ॥ छप्ने यच्चरणःम्भोनं पतकामफक्पदम्‌ | ब्रह्मादयो न पहयन्ति तद्य दष्टिगाचरम्‌ ॥१॥ जतः पर्‌ तत्पद्व्जं क्र पदयामि च पातकी | विप्मूत्रधारी देहो पे निबद्धश्च स्वकरमेणा हदशं च दिनं वत्स कदा मम मक्िप्यति | त्वया बरह्मादिनायेन संवादो मम पपिनः ॥ कृपां कुर कृपानाथ मम दपं क्षमस्व च । वत्सनुद्धया च दुर्नति यत्कृत च महे्र॥ ्र्ेषमुनय। ध्यायन्ते ्वत्पद्‌म्बुनम्‌ । सरस्वती श्रुतियंस्य स्तवने जडतां त्रनेत्‌ ॥ इत्येवमुक्त्वा नन्दश्च निरानन्दः शुचाऽप्कुः | मूत्रमःप दित्या च पुत्रविच्छेदाविहृलः त्रस्तो मगगन्डृप्णो बोषयामान यत्नतः परमाश्णसििकं ज्ञानं ददौ तस्मै जगत्पतिः ॥ भ्र, भगवानुवाच-- हे नन्द्‌ जनक प्रष्ठ सपरश्रष्ठ त्रनेश्र । वेतनं कुर्‌ कस्याण ज्ञाने च परमं श्रुणु | {६॥ परमाध्यातिमि$ ज्ञानं ज्ञानिनां च सुदुरेभम्‌ । वेदशाखे गोपर्नीयं तुभ्यमेव ददाम्यहम्‌ ॥ निनो श्रूयतां नन्द्‌ सानन्दः सुसमाहितः | जन्ममृत्यु नरम्थपिषदम्या रान्न जायते | स्थिरो मव महाराज व्रननाय व्रज व्रन । ज्ञानं टल्ध्वा पद्‌ नन्द्‌; सोक्रीहविवर्जितः ॥ नलनुदनुदवन्सवै प्ता सचराचरम्‌ । प्रमाते छस्रवन्मथ्वरा माहकारणमेव च॒ ॥ मिथ्शाङत्रिभनिमांणरेतुश्च पाञ्चमौतिक्रः । मायया सल्यबुद्धचा च प्रततं जायते नरः कामक्रोषलोममोहैेतः प्केकमपु | मायया माहितः शश्ज्जञानहीनश्च दुष्टः; ॥ {९॥ निद्रातन्रक्षत्पिपापक्षमाध्रद्ाद्यारिभिः। टज्न। सानिधृतिः पृिस्वषटिशवाऽऽमिश्च वेशिः ९. वरह्मवेवतपुराणपू | ७४३ मनेोबुद्धिनेतनामिः प्राणज्ञानात्मभि; सह । पंपक्तः सवेदेवेश्च यथा वृक्षश्च वायते; | अहमात्मा च प्रवेशः सवज्ञानाटमकः स्मृतः | मनो ब्रह्म! च प्रकृतिवद्धिरूष सनातनी प्राणा विष्णुश्च तना प्रा षद्मा तु चा्िदेवत। | मा स्थिते स्थिताः पर्वे गतास्तेऽपरि गते मयि अस्माभिश्च विन। देहः पतयः पतति निश्चितम्‌ | पाश्चमूते विीनेश्च पश्चमूतेषु तक्षणम्‌ नामपतकेतदूपं च निष्क मोहकारणभ्‌ । श।कश्चान्ञानिनां तात ज्ञानिनां नास्ति किचन निद्रादयः शक्तयश्च ताः पवा; प्रकृतेः कटाः । टोमादय। ह्यध शाप्तगाऽहकारपन्चभः ते ब्रहमविष्णुशदरंा गुणाः प््चादयद्वयः । ज्ञानालमकः शिवो ज्योतिरहमात्मा च निर्ण यदा विश्चामि प्रकृत तदाऽहं सगुणः स्मृतः | सगुणा विधया विप्णुब्रहमरद्‌ाद॒यस्तथा | धर्मो मरदशो विषयी शेषः सूथः कलानिधिः । एवं स मत्कलां शा मुनिमन्वादयः पुरा: ॥ सवेदेहे प्रविष्टाऽहं न टितः सवैकभ॑घु | जीवनमुक्तश्च मद्धक्तो जन्पमृत्यु नराहरः॥६०॥ सवेपिद्धेशरः श्चीमान्कीतिमान्पण्डितः कविः। चतुिराद्धिधः पिद्धः सर्वकमेषिहःरकः ॥ तमुपेमि स्वथं सिद्धे मक्तस्तदन्यन्न वाञ्छति । द्वात्रंशतितिधं सिद्धं पिद्धिमाधरनक्रारणम्‌ ॥ मन्म खाच्छयतां नन्द्‌ सिद्धमन्त्र गृहाण च | अणिमा छषिमा प्रापि; प्राकाऽय महिमा तवा ईशेत्वं च वित्य च तथा कामावततापिता | दूरश्रवणमेवेति पर शाग्रेशनम्‌ ॥२४॥ मनोयापित्वेभेति सवेज्ञत्वमभीप्पितम्‌ । वहूनिस्तम्भ नरप्तम्भं चिरजीवित्वमेव च ॥ वायुस्तम्भं कषुततिपापानिद्रास्तम्भनमेव च । कायत्दूह च वाकसिद्धि सृतानयनमीप्ितम्‌ सृष्टीनां करणं चेव प्राणाकषेणमेव च । ॐ स्श्वरेशराय सवेविन्नविनाशने मधुमूदनाप रवाहेति | ३६ ॥ अयं मन्त्रो महागुढः सर्वेषां कल्पपादपः ¦ स्तामवेद च कथितः सिद्धानां प्वकिद्धिदः अनेन योगिनः सिद्धा सुनीन्द्राश्च सगास्तथा ! शतछक्षजपेनेव मन्त्रतिद्धिमेकेतत।म्‌ ॥ यदि नारायणर्ेत्रे हविप्यान्नरतो जपेत्‌ | गत्व कुर जपं तात काशिकं मणिकर्णिकाम्‌ शृणु नारायणक्षेत्र जलापस्तच्चतुष्टयम्‌ । अत्र नारायणः स्वामी नान्यः स्वाभा कदाचन || ज्ञानं चन्न मृते रोके मूर्विमवाति त्य वे। तरतं विनाऽपि मन्त्रेण जीवन्मुक्तो न संशयः ननं कुरु पवित्रं च व्रननाय व्रजं व्रन । षापं यददन तात कथयामि निशामय ॥ दुःस्वप्नं पापनीज च केव विच करणम्‌ । गोधर च ब्राह्मणघ्ने वा कृतत्त कुटिरं तथा ॥ देवनं पितृमातघरं पाप विाप्तघातिनम्‌ । मिथ्यापताकषिप्रदातारं च चा ॐऽतिथ्वा^वश्चनम्‌। ~~ प्रमयानिनमेवेति देवति प्रस्वहारिणम्‌ । अरवत्थत्रातिन दुष्ट रिर्वातप्णुणिनिन्दृक्म्‌ ॥ सा न = = ~ ^+ = ~ ज = क ~ - ~ "~ ~ जनक ----+ ------- ~ १कृ, "पक्र । २ कृ, ग्रराः । ३ क, तरजानेना°। ७४४ दरपायनञनिपणीद- अदीक्षितमनाचार्‌ परध्याहीनं द्विजं तथा । देवल दृषव।हं च रूद्राणां पूपका८कम्‌।४६१॥ शवदाहे च द्राणां शुद्रश्रद्धात्तमाजिनम्‌। अवीरां छिन्तनाप्ता च देवत्राह्मणानन्द्कम्‌ ॥ पतिमाक्तेविहीनां च विप्ण॒मक्तिरिहीन कम्‌ ¦ शूद्राणां विधवां चेष चाण्डा ठथमिच((रणौम्‌ शदवत्कोपयुतं दृष्टखरणम्रस्तं च ज।रजम्‌। चौरं भिथ्मातदिनिच शरणागतवापेनम्‌ ॥ मांसापहारि५। चेव ब्राह्मणं वृषष्टीऽतिम्‌ । ब्राह्मणीप।भिनं शूद्र द्विनं धुरपिकं तथा ॥ अगम्यागामिनं दृष्ट चदुवेध नरा मम्‌ । माता सपत्नीमाता च इवश्रश्च मिनी पुता ॥ गुरुपत्नी पुत्रपत्नीं सोद्रस्य प्रिया सती । मातृष्वसा पितृष्वह्ा म गिनेयभ्निया तथा ॥ मादान नरोदा च पितृष्यन्ञी रजष्वला । पितुमातुप्रपूद्चेष चागम्धाएदूरा स्पृताः ॥ य) तिताः सामवेदे च पसिास्पाः सतं ब्रन | एता च्छव च स्पृष्ट चव्रह्यदत्शं टभन्नरः॥ तरमाद्वेन त। 2 पूप द &\ स्मरेत्‌ । कामतो यदि परयन्ति तिनिन्धस्ते भवन्ति च तश्मात्न्तो न परथन्त शापभीता वरनश्वर्‌ । राहु्रश्तं ९ समन पदधन्ति विपश्चितः जममाष्टप्ठरिः #फङ्कदशमध्ये रिवाकरे | जन्म निधन चापि चदु+जपि कटानिती ॥ वरम परयन्ति कम्पितं चन्दमाक्तरम्‌ | नष्टचन्द्रो न हृदश्च माद्र माते तिताक्तिते ॥ चतथ्थामुदितव्धन््ः परिप्यक्तो मनीपिभिः । चन्द्र्तारा ग्ट्रणं कटङ्कमतिदुष्करम्‌ ॥ तरमे ददाति हे नन्द्‌ कामतो सरिपदरयते, भकःपतो नर्‌। इद्र मन्त्रपूतं जटं विषेत्‌ ॥ तद्‌। शद्धो मवेत्तयो गङ्ख महीतछे । तिह; भरसेनमवधीतितिद्‌। ज।म्बता हतः ॥ सुकुमारक मा रोदवाप्तव हप स्यमन्तकः । ६0 मनण पूतं च जटं तावु; पिबद्रुपम्‌। इति ते ऋते स्वमपरं कथयामि १॥ १२ ॥ इत भ्रा्रह्य ° महा ० ‰कृष्णजन्खण्ड ० उत्त० नार्‌ {ना ° मगव- तन्दत० उएतप्ततितम।ऽशव्रायः ॥ ७८ ॥ |, ति 00000 0 । ति ^) [सी अधकोनाशयातितेषी ऽध्यायः | नन्द्‌ उवाच-- राहुभ्रस्तः २.५ सुथश्वन्् वाऽ जगत्रमा | नषश्द्रः कय मप्र चदथा चा्तिते पिते हं न्न ---- ~ ----~ ~ -~-- ~~ -~ ~~~ -- +~ -----~ ~ ^-^ = ~रः ~ ~ ~~ र # रिः दते द्द्‌ दस्थनिसन्ना । निस्य तनक -9- ` 9 वया, = म य क ~ ०० ~ - कम ~ ~~~ ~~~ ~ ~~न जनत न भन जकन ७0 >~ न णी 11 १४, 'तद्यि"।२क स्ृटर्वा ३ पद्चारिथ्यविव्र्व्म्‌ । ब्ह्ममैवते पुराणम्‌ । ७७५ वेद्‌।नां जनकस्त्वं च कं पृच्छामि त्वया विना । वेद पुराणे गोप्यै यन्न जानन्ति विपश्चतः इति तद्वचन श्रुत्वा चद्‌ वचनमन्रवीत्‌ ॥ २ ॥ ध्रीमगवान॒चाच- अतथ्य वचनं चेदं निषिद्धे वेदिकैरपि । क्षम नन्द्‌ मद्रं ते प्रभ्षमन्यं कुरुष्व माम्‌ ॥ निंदवस्तं वचनं तात न प्रकादयं मनीषिभिः | विघ्नः प्रकाशे मति सतां छिद्र च देवतः॥ मन्द्‌ उवाच- कथयस्व जगन्नाय न भक्ते वश्वनं कुरु । अदृश्यौ चापि देवेषो राहुग्रस्त च पण्यदौ ॥ भ्रीमगवानुबाच- हणु नन्द्‌ प्रवक्ष्यामि कथामेतां पुरातनीम्‌ । याँ श्रुत्वा निष्करलङ्कश्च तीयस्नायी मसर: सवेपतक्िन दष्ट्वा यत्पापं ठमते नरः । आरूयानश्रवणेनेव मस्मीमूत मत्रिपधति ।{७॥ एकद्‌ा जमद निश्च महाकोतृहखान्वितः । रेणुकाप्तहितस्तुष्टो जगाम नमंद्‌।तटम्‌ ॥ ८ ॥ निजने नर्मदातीरे विजहार तया सह्‌ । नवोढया च सन्द्या नवयौवनयुक्तया ¦| ९॥ सुवेषया सुस्मितया रत्नमूषणयुक्तया । नतया स्तनभरेण श्रोगामरिण मन्दया ॥१०॥ सन्दरीणामतुकय। श्चेतचम्पकवणया । सुपृणेचन्द्राननया कटा्षयुतया तथा ॥ ११ ॥ जतीव सुकष्माम्बरया कामगाणातेया ब्रन | पुलकाश्चितप्तवोज्ग तमेगेनापि मृषठेषा ।१२॥ पर्काक्रिंखयते २५ शब्दिते सुमधुवते | सगन्धिवायुपरयुक्ते १८पतद्पान्विते शभे ॥ १६ चन्दनोक्षितपवेङ्गं वखरमास्यधरं मुनिम्‌ । महारापररप्राठयं तमुगाच माम्कर्‌; स्वयम्‌ ॥ वेदकतुः प्रपोत्र्त्वं ब्रह्मणश्च जगत्पतेः । चतुरवदतिषेधषु सुनिप्णातः सदा चिः ॥ वेदाङ्गकतां धमेज्ञः परष्ठ। वेद्विदां वरः | महातपस्वी तेजस्वी ब्रह्मचार्‌ः च सुनती ॥ युष्मद्विधाक्तं शाख च परित्वाऽन्यश्च पण्डितः । वेदप्रागेहितो धर्मो ह्यधमेततद्धिपययः | धमे लमजति धभ॑ज्ञो ह्यधर्मेण रतः कथम्‌ । दिवामेथुनदोपे च वक्ति वेदो विशेषतः ॥ जह च धर्मिणां सताक्षी तेन त्वां कथयाम ते । पूयेस्य वचनं श्रत्वा तत्याज मेधुनं द्विनः ष्ट्वा पुरो विप्ररूपं सूये तेनखिनं सुरम्‌ । उवाच पू रक्त।(स्थः कापठजञाप्तमचितः॥। रेणुका ज्ञिन तत्र विषाय वापसी पती ॥ २० ॥ _ जपदभिरवाच- के भवान्पण्डितमन्यो न त्वद्न्पोऽसति प्तः । अहं मगोभेगवनः शिष्यस्य करयपस्य च चतुरवदांश्च जानामि धमाघमेनिरूपणे । वेदप्रणिहितो घमो द्यधर्मस्तद्धिपययः ॥ २२ ॥ अज्ञानी पुस्पः रश्वज्जडित्‌श्च स्वकेणा । तेजीयसां न दोष।य वहूनेः पवेमुनो चथा ९४ ७४६ दपायनमुनिपरणौत- न्ये वांश्च धरमेश्च साक्षी पर्वे च कर्मणाम्‌ । फट्द्‌ाता च शाज्ञज्ञो यतस्त्वत्तनयः सदा न वैष्णवानां शास्तारो यूय्मस्माकमेव च । न वाघुदेवमक्तानामशम विद्ते कचित्‌ ॥ हरेः सदशेन चक्रं शश्वद्क्षति वैष्णवान्‌ । नारायणश्च मगवान्प्वयं ह्या च शकरः ॥ शास्ता यमश्च नास्माकं त्वं वेनापि दिवाङर्‌ | राजपुत्रो यथा स्थाने वयं स्वच्छन्द्गापरिनः शक्तोऽहं मस्मसारकरत यमं सवेसुरास्तथा । महेनद्रममतान्पूयै क्षणनिवावदौकषा। ॥ कस्त्वं धमेपवक्ता मे याहि स्वप्यानमेव च। मम शास्ता तु मगव।ज्छीकृष्णः प्रकृतेः परः मद्य मे निजेने स्थाने रप्तमङ्गस्त्वया कृतः । मम शापात्पापदृक्यो राहुग्रस्त मविष्यति | द्रष्टु स्वां ये घनाः सव दृरीमूता मवन्ति ते । त्वामाच्छन्ने करिष्यनिति वायुना प्ररिताप्तथ। स्वतेजप्ता मवान्गव। द्भततेजा मविष्यसि | मेघाच्छनः स्वरपतेना राहुग्रस्त मवान्भव॥ न्राह्मणस्य वचः श्रुत्वा मगवान्मास्करः स्वयम्‌ । तत; पुटाज्ञचिमूत्वा तुष्टाव मुनिपुंगवम्‌ भास्कर उव।च-- वध्याः प्तं घज्ञ धन्या मान्याः पुरस्कृताः | नारायणश्च मगवाज्छमूतरह्य। स्वय प्रमुः गणेशश्च।मि शेषश्च धर्मश्चापि सनातनः । स्तुवन्ति बराह्मणं सवै विप्ररूपी ननार्दनः ॥ विप्रदृत्तश्च य ब्रहमन्वथमस्भन्मुखो द्विनः । हुतारानश्च द्विमुखाः सुरा: परदे द्विनो वरः ह्षमध्व दैप्णवः शद्धः स्वधर्म च तमाचर्‌ | वैष्णवानां कतः कोपो हृदि येषां जनार्दनः अस्माभिः पूजिता विप्रा युष्माभिः पूजिताः पुराः । परस्परं सरह चेदमाचरण द्वि अहेव त्वया शपे मया शठो मवान्भव । अन्यथा मां वदन्त्येवं सू निस्तेज ननाः॥ पराम॒तः क्त्रिधेण भविभ्यत्ति द्विजश्वर | मरण क्षत्रिथास्रेण भवतश्च भविष्यति ॥४०॥ मूथस्थ वचनं श्रुत्वा चुकेप ब्राह्मणः पुनः । तं श्ापातिरक्तास्यः शमना निजितो मवान्‌ उभश; कहं ज्ञात्रा कदयपेन सह्‌ त्रन । जाजगाम्‌ स्वयं ब्रह्म! विधाता जगतामपि आगत्य ब्रह्मा तेत्र बाषयागप्त मासक ¦ मुनिरेष्ठ च धमेज्ं धमे्ञानां गुरोगरः | ब्ह्मावाच-- मस्व माकर तवं च परान्न रायण मवान्‌ । युष्माकं परिपाट्यश्चाप्यवध्यो ब्राह्मणः सद्‌ा अहं करोमि मवतो विप्रश्ापान्तमुखणम्‌ । चत्राहमागतच्रस्तो भृगुणा प्रेरितैरततः ॥ स्फुटोऽहं प्ररितश्चापि करयेन मरीनिना | शान्तो मव सुरश्रेष्ठ प्ता त्वं प्तनकभणामू कुत्रचिदिवपे बद्यस्त्वं तत्र कु्रचिरक्षणम्‌ | भविऽ५ापि घनाच्छनः प्द्यो मुत्त) भविष्यति नयुनातिरक्त वर्षे च राहुमरस्तो .मविष्यतति | तत्रादरयश्च केषांचित्पुण्यदर्यो हि कस्यचित्‌ १ कृ, “तः स्तुतः । ब्रह्मैबतै पुराणम्‌ । ७४७ अन्यथा प्प्रैकाडेन पुण्यद्ृदयो मवान्मृवि । त्वा हृष्टा च नमस्कृत्य प निपप।पिनो जनाः कि जनभसप्रष्टरिःफाङ्कचतर्थे दशमे तथा । जन्म निषने नृणामयं विष्यति ॥ अस्तकडे घनाच्छने मध्याहुनश्ये जके$पि वा । अर्घोदिते च काछे च पापदशयो मविष्यपि भागंदुःखनिमित्तेन मायया हेतुभूतया । श्वशुरेण शाख्कैन हततेज। मविष्यप्नि ॥ भन्यथा तव तजश्च पन्ना सहितुमक्षमा । मादीपुमाचियुद्धे च रभुन त्व पराजितः॥ इत्येवमुक्वा पूथ च बोधयामा्त ब्राह्मणम्‌ । नम्रं शापपर।मूतं छलितं कापितं वरन ॥ हे विप्र स्वगृहं गच्छ गच्छ वतप यथाघ्ुलम्‌ । त्वत्तजपता क्षणेनेव मस्मीमूतं भवेउजगत्‌ ५ कि । [ >) । सृथरत्वत्परिपास्यश्च मव।नपूयस्य नित्यश; । परस्परं च पूज्यश्च सबन्धः पाप्यपाषकः हयैरोन क्षत्रियेण कातेवीरयाजनेन च । मव्रप्यक्षि न संदेहः परामूतो द्विनो सृतः ॥ पुरा ते प्राक्तनं सवै कदाचिन्न हि खण्डितम्‌ । नारायणश्च स्वांहन तव पुत्रो विष्यति त्िःसघकृत्वा जगतीं निःक्षत्रां च करिष्यति । मृत्युस्ते यश नीन भविष्यति महीतले इत्येवमुक्त्वा ब्रह्मा च ययो गेहं त्रनेशवर । प्रययौ जमदनिश्च माश्करश्च स्वमन्दिरम्‌ ॥ इत्येवं कापिनं तात जार्षानं पुण्यकारकम्‌ । राहुग्रस्त भास्करश्च प्यदृरयो येन ह्‌त॒न। चतुथ्यामुदितश्वन्रो मद्रे माप पिताप्तिते । अर्या नष्टह्पश्च श्रूयतां येन हेतुना ॥ राहुग्रस्त कलङ्की वा पुरा शठो मया पितः। सवै त्वां कथयिष्यामि कथमेतां पुरातनीम्‌ इति श्रीब्रह्म ° महा ° श्रीक्रष्णजन्मख ° उत्त० न।रद्ना ० मगवन्नन्दसं ° एकोनाशीतितमोऽध्यायः ॥ ७९ ॥ अथार्।तितमोऽध्यायः । , श्रीकृष्ण उवाच~- पुरा तारा गुरोः पत्नी नवथोवनतेयुता । रत्नमूषणमूषाढचा वरपृकषमाम्बरा पतती ॥१॥ सुश्रोणी सस्मिता रम्या सन्दर सुमनोहरा । अतीव कबरीरम्या माटतीमास्यमूिता ॥ पिन्दुरबिन्दुन। साकं चरुचन्दननिन्दुभिः । कप्तूरौ निन्दुनाऽषश्च मालमध्यस्यटोज्ञ्यला ॥ रलेनद्रपारनिमोगक्णन्भज्ञीररज्ञिना । सुवक्ररोचना इयाम सुचारुकजटोज्जखा ।।४।॥ सुचारुपसारमुक्तामद्‌न्तपडाक्तिमनोहर। । रत्नकुण्डलयुग्मेन चारुगण्डस्थरोज्ञला॥ ९ | कामिनप्वुढा बाला गनेन्दरमन्द्गामिनी । सुकोमला चन्द्रमुखी कामाधारा च कातुकी स्वगेमन्द्‌किनी तीरे स्नाता रिनग्धाम्बरा वरा । ध्यायन्ती गुरुपदं सा स्वगृहं गमनोन्मखी दृष्ट्वा तस्याश्च स्वोद्गमनङ्गबाणपीडितः । मद्रि चतु चन्द्रश्च जहार्‌ चेतनां ब्रन ॥ ७४८ देपायनपनिपरणीरव- ज्ञाने शणेन प्राप्य रथस्थ रत्तिको बद | रथमारोहयामाप्त करे धृत्वा च तारकाम्‌ कामान्मत्तः कामिनीं तां समाद्य चुचुम्ब च। शङध।रं कवुमृधक्तं तमुवाच गुरुषरिया | तारकावाच- त्यज मां त्यज मां चन्दर सुरेषु कुषं । गुरुपत्नीं ब्रह्मणीं च पातित्र्यपरायणाम्‌ ॥ गुस्प्नपिगमन ब्रह्महत्या शते भवेत्‌ । गुर्पत्नी विप्रपत्नी यदि सा च पतिता ॥ बरह्महत्या हस च तस्याः संगमने ठमेत्‌ । पुत्रष्त्॑ तव माताऽहं धेये कुर सुरेर ॥ पिक्त्वां रुरव पुरगुरुभेस्मीमुतं कारष्यति । पुत्राधिकश्च शिष्यश्च प्रियो मत्सवामिनो मवान्‌ रवेध+ रल पापिष्ठ मामेवं मातर त्यज । दास्यामि खीवषं तुभ्य यदि मां पंग्रहीप्पपि ॥ विलदध्य त।रावचनं तां च प्तमाक्तुमु्तम्‌ । शशाप तारा कोपेन निष्कामा ता पतिव्रता राहुम्रस्तो घनग्रतः पाषरदयो मवान्मव | कङ्क यक्ष्मणा ग्रस्तो मविष्य।प न सशयः चन्दर शप्त्वा तद्‌। तू कामदेवे शप स्ता । तेजासिना केनचित्तवं मस्मीमूतो भविप्ापि चन्द्रस्त रां गृहीरव। च छृत्वाऽषै रमणं चन | करोड निधाय प्रययौ रुदतीं तां शच।ऽचिताम्‌ निजने निजन रम्य शे २९ मने।ह्‌र । परोनदनर्दनां च तीरे तीरे भनाहरे ॥१९॥ मयुत्रतापकाक्तं च पृष्प।द्यान्‌ पुपुनभित्‌ । रम्याया पष्पशय्याया प्त रम रामया स्ह ॥ चन्द्नीक्षित्तवाज्गो मधुपानरतः सुरः । सुखप्मोगस॑स्क्त बुबुधे न दिवानिशम्‌ ॥ मलये मटयारण्ये मटयानिरमयुते । स्यन्दने चन्द्नवने पध्िमोदधिनिधौ ॥२२॥ त्रिकूटे कटमूटे च तत्र चनद्रप्रोवरे । सुनारुशतपत्राणां पृतरे चन्दनचर्चित ॥ २४ ॥ सुचारुचम्पकोय्ाने चम्पकातिरपूनिते । क्षीरोद्काश्चनीमूमो कोश्चकाश्चनपवेते ॥२९॥ # ^ = _ ~ ® _ _ (4 ७ क न =>, (0 रत्नश्च ड माणमय माणपान्द्रप्तन्द्रं | माणकभमृक्ताप्ारण ह।रहारण ९२। गत ॥२१॥ समचार्देखार्नाद्य शतचामरदप१ण; । माषत रल्नद्‌।पश्च दवक्राड ।प्रयस्थ्टे ॥२५७) वे₹०।( मदर गत्वा वर्णान।तमन्वतः | वस्म रमत ख्व त्त समतया तह ॥ पावने पवनोयाने पारिजातानिरेन च | सुगन्धिमहिते रत्नमाङातीरे च निमेरे ॥ चुर कसपवृक्षवते वहनिप्रियाश्रमे । पपो च कामयेनूनां क्षीरं क्षीराद्पेप्तटे ॥६०॥ वहिशद्धाशकंयुगं वहूनिप्तसमे द्द मुदा । वरूणो रहनमालां च रत्नच्छत्र समीरणः ॥ तत्र टष्टवाऽपुरगरं बछ्गिहात्समागतम्‌ । प्रणम्य स्वमुक्तवा च चद्द्रस्त शरणं सथर शक्रस्तं नोधयामापत कचनं नीतियुक्तितः । निरपेक्षो मुनिशरष्ठो वेदवेदाङ्गपारगः ॥ शुक्र उवाच-- शणु ३६६ प्रवक्ष्यामि गरवे दहि तारकाम्‌ । शमाश्च गुरुपएत्ाय पुत्राय ब्रह्मणश्च व॥ बह्मदेवतपुराणम्‌ । ७४९ पूजिताय सुराणां च देया तमे निश्चापते | प्रियाय तियां द्वा शम त्व ्षरण त्रन गुरुपत्नी मातृतुस्यां त्यज मद्वचनाद्विषो । कुरु पापक्षयं पापनितरृततिस्तु महाका ॥ सतीनां गुरुपत्नीनां ग्रहणे च बलेन च । ब्रह्महत्याप्तहखाणां पातकं रभते जनः ॥ ुः्मीपाके च पच्यन्ते याबदव ब्रह्मणः शतम्‌ ¦ साम्यं नारायणस्पाने तृणप्वेतयोः सुर ॥ कंस्त्वै वत्त हरेः स्थाने कमेभोगोऽस्ति ब्रह्मणः | नारायणाभिताः सर्वे जीविनिविधा मवे हाति श्रीह्यत्र० महा° श्रीकृष्णजनमख ° उत्त० नारदुना ० मगवन्न- ५ न्दस ° त।राहरणऽ शौ तितमोऽध्यायः ॥ <° ॥ | ति |) ति िम्धकालायतठ दिक असयः जज्टुगधय्ि अथेकाश्षीतितमोऽध्यायः | 1 कि भीष्ण उवाच - एतस्मिन्नन्तरे शकरः सुरश्रणीं ददशे सः | आकाश्चमागादायान्तीं रणश्खाल्लधारिणीम्‌ पताकानां विकोदिश् शतकोषिमिंहारथाः । शतकेोटिगेनेन्द्राणां रथानां तच्चतुगणम्‌ ॥ अशधानां तच्छतगुणं समूहं च पुदारुणम्‌ । पदातीनां समूहं च तुरज्ञम्यश्च षड्गुणम्‌ ॥ दुदु भीवाधमाण्डानां पश्चरक्षं तथैव च | पटहानां त्रिछक्षं च डिण्डिमानां दिक्चक्रम्‌ ॥ एरावते महेन्द्रं च श्चताश्चे घभेमेव च । कुबेरं वरणं वह्निं रथस्थ पवनं तथा ॥ ९ ॥ महिषस्थं यमे चेव स्यन्दनस्थं दिवाकरम्‌ । हानं च वषन्दरस्थमनन्त नागवाहनम्‌ ॥१९॥ आदित्याश्च वपुन्हद्रान्तिद्धगन्धवकन्ञरान्‌ । जीवन्मुक्तमुनीनां च समूहं सूथवचे्तम्‌ ॥ तान्दषटा निमय इुक्रः समाश्वस्य निशाकरम्‌ । पुराणां दगुण पन्यमाजुहाव त्रन्‌ ॥ रत्नमाङानदीतीरे ह ताशानप्रियाश्रमे | तत्र तस्थौ दैत्यतै>५ पुण्यक्षीरोदपेस्तटे ॥ ९ ॥ ए तसिमिच्नन्तरे डकरः समीपे पतरपतस्तटे । पृण्याश्चमेऽश्षयवटे पुरपैन्यात्समागतम्‌ ॥१०॥ ददं वृषमस्थं च शंकरं सवेशेकरम्‌ । तिशटपद्िशधरं म्याघ्रचमाम्बं वरम्‌ ॥ ११ ॥ तेनः स्वरूपं परम भक्तानुग्रहविग्रहम्‌ । सवेपपत््दात।रं सवेज्ञ प्वेकारणम्‌ ॥ १२ ॥ सर्र परमपूज्य सवैरूपं सनातनम्‌ । शरणागतदीनापपरित्राणपरायणम्‌ ॥ १३ ॥ स्मितं परमात्मानं उवटन्तं ब्रह्मतेजपा । संत्रस्तः सहसात्थाय प्रणनाम पद्‌म्नुने ॥ द्द श॒माशिषं तसम सुध्रपतन्नः परात्परः । रत्नसिह।सने त च वाप्तयामाप्त सादरम्‌ ॥ अध तक्नान्तरे विर पुरतस्तं ददशे प्तः । शान्तं स्वयं विषातारं रत्नस्यन्दनघ्ुन्दरम्‌ ॥ वहूनिशृद्धांहकाधानं रत्नमालाकमुषितम्‌ । प्रसन्न पुस्मित शुद्ध जगतामीश्वर्‌ परम्‌ ॥ ~~: न~~ =~ -----------~ कि [8 2 ए 1 1 त "अ १ यख. धि । २ क, गजेन्द्र" । , 4) ७५० देपयनप्रनिपणीतं- ~ कमणां फलदातारं तपोह्पं तपस्िनाम्‌ । वेदानां जनकं वेदभरसू कन्त मनोहरम्‌ ॥ पटाज्ञछिस्तदा भ्रस्तः प्रणनाम पुरश्चरम्‌ । रत्नप्षिहापने रम्ये वा्यमाप् भक्तितः ॥ पूजां चकर मक्त्या च तयोश्चरणपङ्कने । नोचितं कुश्षलभभनं तयोः कल्याणमेव च ॥ विधात। जगतां नन्द शृक्राचायं प्रस्थितम्‌ । सुनीतिं कथयामास यत्नतः रोमुप्तमतः ॥ ब्रह्मोवाच- शृणु इकर प्रवक्ष्यामि दुनींति शश्चिनः सुत । छञ्जाकरं त्रिजगतां कमं वेदनहिष्कृतम्‌ ॥ तास्वा गृहान्मुखीं तारां गुरुपत्नीं पतिताम्‌ | गृहीत्वा शरणापन्नस्त्वाये पापश्च साप्रतम्‌ रसतं देवसैन्यं च पर्य वत्स रणोयतम्‌। अह शं मुस्त्वत्समीपं तदयं च समागतो ॥ दभुरवाच- चन्द्रमानय हे विप्र यद्चात्मशिवमिच्छपि । प्रहत्य शिरस्तस्य ्रिदरेन च पापिनः ॥ अन्यथा हरिष्यामि सर्वदैत्यान्क्षणेन च | मयि रुष्टे रक्षिता को दैत्यानां च वेदूद्धिन ॥ सद्यः पाडपतनेव वायसे च साप्रतम्‌ । सुराणां रिपुवग च हरिष्यामि च खटा ॥ दुवसो मदंशस्य गरुप्तप्या्घिरा मनिः । परस्परा संबन्ादृगुस्पुत्रो गुर्मम ॥२८॥ बृहर्पतिश्च तेजस्वी तं भस्मीकतुमीशवरः। न चकार इपाटु्ेत्ियशिष्येण हेदना ॥ उतथ्यपरनीं दृष्ट प्त पुरा रेमे स्वकामतः । तत्पतेः शापतोऽप्येव परग्र्ता प्रिया प्रती ॥ पत्नी मद्‌ गुरुपुत्रस्य देहि तारं मनोहराम्‌ । मदवैरिणं च चन्द्रं च भ्रातृम।य।पहारिणम्‌ ॥ हारण।गतदीनापरै न हि रक्े्यदीश्वरः । १च्यते निरये तावद्यावदिन्द्राश्तुदशे ॥६२॥ अन्न नासि विचारो मे १पिषठे शरणागते । पापी य शरणं याति प्त पपी चन पशय: देहि तं तिप्रश्ादूढ पापिनं मातृगामिनम्‌ । बहिष्कृत्य स्वाश्रमाच्च तारासाध्वीप्तमन्वितम्‌ शक्र उवाच-- सुराणामपतुर।णां च सर्वेषां जगतामपि । त्वमेव शास्ता मगवान्का वा शास्ति पुरेऽपुरे ॥ कृत्वा राणां प्ाहाय्य कथं दैत्यानइनिष्थाति । सहतः पवैजगतां दैत्यौषे क्रि च पौरुषम्‌ त्वं ज्योतिः परम ब्रह्म सगुणो निगणः यम्‌ । गुणभेद।न्भूतिमेदो ब्रह्मरिष्णु्चिव।त्मकरः बटिद्धारे गदापामिः स्वयमेव भवान्ध्रमो । स्वयं प्रदत्ता शक्राय तरम श्रीरपि रीर ॥ मस्व मगज्छंमो हर क्रोधं च तहर । किं पसप च मवतो ब्राह्मणस्यापि हिंप्तया ॥ अहं जीवन्ठरीरेण न द्‌(स्यामि निशाकरम्‌ । शरणागतर्दौनात्‌ छजित प।पक्तयुतम्‌ ॥ अहं च त्वत्पदाम्भोने शरणं यामि शंकर , यथोचितं कुरु विमो जगत्सवं तथेव च ॥ शुक्रस्य वचनं श्रुत्वा प्रसन्नो भगवाञ्छिवः । इत्युवाच निन्लान।थ समानय शुम भवेन्‌ ॥ ब्रह्मवेवतं पुराणम्‌ । ७५१ एतारमन्नन्तरे ब्रह्मा बोधयित्वा केव विमुः| समानाय निशानां तारकास्ाहित नन ॥ शंभोश्च चरणाम्भोजे चकार च प्तमपणम्‌ । शमृसतं प्रीतियुक्तश्च वाप्तयाम।पत वक्षसि ॥ दत्वा तस्मै पाद्रेणं निष्पापं च चक्रार सः | द्त्वा तन्मस्तके हस्तं कृषाटरमयं दृद्‌॥। क्षीरोदे स्ञापयिरवा च प्रायश्चित्तेन शंकरः । चकार चन्र निष्पापं ब्रह्मणा हितः शुचिम्‌ योगेन चन्द्र योगीन्द्रो द्विखण्ड तं चकर।र सः । ररक्षाधै टकटे च सोऽप्य ब्रह्मणः परः; अत एव महादेवो बभूव चन्द्रशेखरः । मृगाङ्को कञ्नितस्तत्र कलङ्की देवप्तप्तदि ॥४८॥ जनया च स्वयोगेन देहत्यागे चकार प्तः । तच्छरीरं च क्षारोदे ब्रह्मणा च समर्पितम्‌ ॥ रुरोदात्रिश्च कृपया शचा क्षीरोद्पेस्तटे । अश्ेश्क्षुजेरं तस्य पपात च जले तन ॥ तस्माहमूव चन्द्रश्च निष्पापो देवसरप्तदि । ब्रह्मा च मगवाज्छमुरमभिपेक चक्रर्‌ तम्‌ ॥ उवाच तं महादेवो निभेय देवप्तदि ॥ ५१ ॥ पहादेव उवाच- स्वस्थान गच्छ पुत्र त्वं कुरृष्व विष्यं मुदा ¦ पश्चात्तस्याश्च शापेन यक्षमग्रम्ते मविष्यसि व्ययं पतिव्रताक्ाप कतुमीरश्च को मवि | मदारिषा यक्षषणश्च प्रतीकारो मविष्यति | यस्माद्ध द्रचतुथ्श् तु गुरूपत्नीक्षतिः कृता । तस्मात्तसिमिग्दिने वत्स पापदृश्यो युगे यगे नामुक्तं क्षीयते कमे कर्पकेोटिशषतेरपि । अवसयमेव मक्त्य कृतं कमं श्ुमाङामम्‌ ॥ देहत्यागेन हे वत्स कर्मभोगो न नदयति | प्रागधित्तान्न सदेह्‌। ह्यस्तमेव भविष्यति ॥ तारापहरणावत्स कृङ्कश्वन्द्रमण्डल । मगाङृतिविर्प्नश्च मरिप्यति युगे युगे ॥९७॥ शृणु वाकंयमिहाऽऽगच्छ त।रके च पतिव्रते । सर्य ब्रूहि कस्य गभ त्वक्त्वा शुद्धा मव प्रिये जकामतो बलात्साध्वी न च्नी जारेण दुष्यति | कामतो नरकं याति यावच्न्द्रदिवाक्ररौ ॥ उवाच तार। ब्रह्माणं गम चन्द्रस्य ससितम्‌ । जहसुरवताः स्वाः समुश्च मृनिष्ठघकाः ॥ द्दौ तारां च गुर टज्िता थर तरनेश्वर । बृहस्पतिय॑थ। गेहं गृहीत्वा च प्िनताम्‌॥६१॥ तया प्रसूतं पत्रे च पुन्द्रं कनक्प्रमम्‌ | ग्रहीत्वा प्रययौ चन्द्रो नमस्कृत्य विधि शिवम्‌ ययुेषाश्च मुनयः शंभुश्च कमणोद्धवः। प्रययै स्रग्‌ शक्ते दैत्ययुक्तो भुद्‌।ऽनितः ॥ एतत्ते कथिते नन्द्‌ ह्यास्यान पुण्यद्‌ हुमम्‌ | एतच्छ^गा तु निष्पापो निष्कखङ्की नर भवेत्‌ धन्यं यशस्यमायुष्यं सथैपपत्केरं परम्‌ । शोक।पनोदनं हष॑कर सनेत्र मङ्गठम्‌ ॥६९॥ त्यज शोक सद्‌ा नन्द्‌ गूह्‌ तन त्नेशवर | बरूर सनं योदा च मघ्परसू गािकागणम्‌ ॥ वय 9 भ ~ ना ज --- ज्येन 9 त्यये १४. श्च्छृवटररा। २. छताह ७५२ देपायनमनिप्रणीतं - [+ [क्‌ $ # ९ की # ® £ नोघपिष्यत्ति सवा तां लीजातिं ज्ाकसंयुनाम्‌ । मदीयन्ञानदच्तेन हकयुक्तः सद्‌ा मव | हति श्रीन्रह्य० महा० श्रीङ्प्णजन्मख० उत्त० नारदना ० ताराह्रण नमिकराश्चीतितमेऽध्यायः ॥ ८१ ॥ विन अथ द्रयङ्ीतितमो$ध्यायः | नन्द्‌ उवच- + ह $ 9 ॐ. ®, कद ध्रुत सतै महाभाग दुःवप्नं कथय प्रमो | उवाच त १ मगवाज्छवतामिति तद्वच, ॥ भ्रीभगवानुबाच- स्वप्ने पति यो हपाद्विवाह्‌ं यदि परयति । नतेन गीतमिष्टं च विषत्तिस्तस्य निशितम्‌ §# दन्ता यस्य विपीडयन्ते विचरन्ते च परयति | घनहानिभेवेततस्य पीडा च।पि शरीरजा अम्धङ्गितस्वु तेटेन यो गच्छेद्िणां दिशम्‌। स॑रोषटूमहिषारूढो मन्युस्तस्य न सशय; स्वप्ने क्ण जपापुष्पमशोके कर वीरकम्‌ । विपत्तिस्त्य तैटं च छवणं यदि परयति ॥ नमनं कृष्णां छिन्ननाततां शूद्रस्य विषां तथा | कपदेकं ताटकटं दृष्टवा शो कमवाप्नुयात्‌ सवप्ने र्ट ब्राहमणं च ब्राह्मण काप्तयुतम्‌ | विपत्तिश्च मतेत्तस्य ठकमी भति गृहादूधुवम्‌ वनप८पं रक्तपुष्पं पलार च पुपुपिितम्‌ । का१।६ श्ुह्धवघ्रे च दृष्टा दुःलमगाप्नुयात्‌ ॥ गायन्ती च हसन्त। च कृप्णाम्बरधरां खियम्‌ | दृष्ट्वा कृष्णां च प्रिधवां नरो सल्युमवा प्युयात्‌ ॥ ९ ॥ देवता दत्र नूत्यन्ति गायन्ति च हतन्ति च । अ।१फोटयन्ति धावन्ति तप्य देहो मरिप्थति वान्ते मतरे पुरीपं च वैद रौप्यं सुवणैकम्‌ | प्रत्यक्षमयवा स्वप्ने जीवितं दशमावयि ॥११॥ कृष्ण ]म्बरधरां नार कृष्णपाल्यानुपनाम्‌ उपगृहाते य; स्वप्ने त्य खत्युभेतरिप्यति मृतवत्म च मुण्डे च मृगस्य च नरस्य च | यः पराप्नोव्यस्थिमालां च विपत्तिस्तस्य नैध्चितम्‌ रथं खरोष्ट॑य॒क्तमेकाकी यो ऽपिरोहयेत्‌ । तत्रस्थोऽपि च जागर्मि मत्युरेव न सशयः अमभ्यङ्ितस्तु हविषा क्षीरेण मधुनाऽपि च | तक्रेणापि गुडेनेव पीडा तस्य तिीश्चितम्‌ रक्ताम्बरधरं नारीं रक्तमास्यानुपनाम्‌ । उपगृहति यः स्वप्ने तस्य व्याधििनिधितम्‌ पतितान्नलकेशांश्च निवाणाङ्गारमेव च| मस्मपृणी चितां दृटा ङभते मृत्युमेव च ॥ १७॥ रमशानं शुष्ककाष्ठे च तृणानि हमेव च।शमीं च िचतकृप्णाधं दष्ट्वा दुःखं छेदुधुवम्‌ = नक-- ~-~वदनम १ कृ, सरण । ब्रह्मवेबतंपुराणमू । ७५२ पादुकां फलकं रक्तं पुष्पमाट्य भयानकम्‌ । माप मुर्‌ मुद्रवा दृ्टञ। सय] व्रणं रमेत्‌ ॥ कटकं सरठं काकं भस्ल्कं वानरं गवम्‌ । पृथ गात्रम स्वम केवर व्याव्िकारणम्‌ ॥ मप्रभाण्डं क्तं दद्र गरत्कुष्ठ च रागिणम्‌ । रक्ताम्बरं च निल सूकर महिष खरम्‌ ॥ अन्धकारं महाघोरं सृतनीवं मवकरम्‌। दृष्ट स्वप्ने यानििङ्खं विपत्ति रमते धरवम्‌॥ कुषेषरूपं भ्छेच्छं च यमदूत भयंकरम्‌ । पाशदस्त पाशशक्ञ दपर, त्युं रमेन्नरः ॥ ब्राह्मणो ब्राह्मणी बा बछर वा सुतः; सुता । तिप कुरुते कोपाद्‌ दुःखमवाप्नुयात्‌ कृष्णे पुष्पं च तन्मास्य सस्यं श्रख्रषारिणम्‌ | म्टेच्छां च किक्त कारां दृष्ट्वा मन्यु ल- भद्‌ धुवम्‌ ॥ २९ ॥ त्यक्तप्राणं सृते दृष्टवा मृत्यु च मने ध्रुवम्‌ ¡ मल्स्यादैवारये्यो हि तद ्मरणं रुवम्‌ ॥ वाद्यं च नतेनं गीते गागरने रक्तवासप्तम्‌ | मदङ्गं वाद्यमान तं रष दुःख ठमेदधरुवम्‌ ॥ छिन्नं वाऽपि कबन्ध वा विकते मुक्तरेरिनम्‌ | क्षिप नुत्ये च कुषनतं दृष्ट मृध्युं टमन्नरः॥ मृत वाऽपि मृता वाऽपि क्ृप्णा म्डेच्छा मपानक। | उपगृहति यं श्वप्ने तस्य मल्युरविनिश्चितम्‌ येषां दन्ताश्च मथ्ाश्च केश्चाश्चापि पतनित हि । धनह्‌।निभतवत्तस्य पीडा वा तच्छरीरना | उपद्रवन्ति ये स्वप्ने ङ्गिणो द॑ष्टिगोऽपि वा। बालका मानवाश्चैव तस्य रानकुलाद्धयम्‌। ठिनब्रक्ष पतन्त च शिखाब्रृष्टि तुष क्षरम्‌ । रक्ताङ्गार मस्मत्रृष्टि दष्टा दुःखमताप्नुयात्‌। गृह पतन्तं रेवा धूमकेतु मरानकरम्‌ । भग्नस्वन्य तरोव।ऽगरि दृष्ट ग दुःखमव।प्नुयान्‌ रथगेहरखवर्षगोहम्तितुरग।म्बरात्‌ । भूपो पतति यः स्वप्ने विपातिस्तस्य निश्चितम्‌ ॥} उचैः पतन्ति गर्तेषु मध्माङ्गरयुमेषु च | क्षागकृण्डपु नर्षु मत्युपतेषां न स्तय: ॥३९॥ मञ।दूहाति दुष्टश्च च्छत्रं च यश्य मस्तकात्‌ : पितुन.रो। मत्तस्य गुरवोऽपि नपध्य वा ॥ सुरमिथस्य गेहाच्च याति अस्ता प्षवत्तिका । जयाति पापिनस्तत्य छक्ीरपि वपुधर। ॥ पशन कृत्वा बद्धं च व गृहीत्वा प्रयाने च । यमदूतश्च # शउच्छास्तस्य मृत्यु्ानिध्चितम्‌ गणक ब्राह्मणो वाऽपि ब्राह्मणी व। गुरुस्तथा । परिरष्ः शपति य विप्तिप्तस्य निश्चितम्‌॥ रिरोभिनश्च काकाश्च कुक्कुटा मद्ट्काम्तथा । पतन्त्यागय यदात्र तस्य मृध्युन पशय महिषा भ्ल ध उष्टा सूकरा गदेमास्तथा । स! घावानि यं स्वप्ने प रोगी निश्चिते भवेत्‌ रक्तचन्दनकाष्ठानि घृताक्तानि जहाति यः| गायत्याश्च परहखेण तेन श्चानिविरघायते ॥ सहखधा नपद्या हि मकलयनं मधुप्‌रनम्‌ । निष्पापो ८ भरत्प्रोऽपि दुःस्वप्नः सस्वप्ने। भवेत्‌ च्युतं केशवे विष्णु हरं एत्य जनादेनम्‌। हंस नाराप्रणं वेव ्यतन्नामाष्टर शमम्‌ ॥ ~~ ~^ त 9०० -~ ~-------~--्‌ १९, विद्यं । २ ख. ध्पनरंवा। ९५ ७५४ िपावनम॒निमणीवं- ` दविः पृवमुखः प्राज्ञो दशङृत्वश्च यो जपेत्‌! निष्पपोऽपि मवेत्सोऽगि दुःस्वप्नः शुम- व्‌न्मवेत्‌ ॥ ४९॥ विष्णु नारायण ष्ण माधवं मधुपूदनम्‌। हरं नरहरिं रामं गोविन्दं द्थिवामनम्‌॥४९॥। भक्त्या चेमानि नामानि दृश मद्रागे यो जपेत्‌। शतकृत्वो भक्तियुक्तो नप्त्वा नरोगतां त्रनेत्‌ लक्षधा हि जपेद्यो हि बन्धनान्मुच्यते रुवम्‌ । जप्त्वा च दशक च महावन्ध्या प्रसूयते ॥ हविष्याशी यतः शद्धो दारदो धनवान्भवेत्‌ । शतलक्षं च जप्त्वा च नीवन्मुक्तो मवे्नरः सो नमः शेवं दुग गणपति कातिकेय दिनेश्वरम्‌ । घमं गङ्कां च तुरी राधां लक्ष्मीं सरस्वर्तम्‌ नामान्पैतानि भद्राणि जले प्नात्वा च यो जपेत्‌ । वाञ्छितं च ठमत्सोऽपि दुःखप्नः हमवा न्भवेत्‌ ॥ ५१ ॥ म ही ^ _ _ दति क _ ग १ ४ @ + 2॥। ह। ‰। १८६ ११द्‌१। तना श्च ५ महामायाय स्वाहा | क॑स्पवरक्षो ह छखकाना मन्त्रः सष्ठ. द्श्चक्षिरः ॥ ९३ ॥ विश्च दशधा जप्तवा दुःस्वप्नः सुखवान्भेवत्‌ । शतटक्षजपेनेव मन्व्रतिद्धिमवेन्ृणाम्‌॥ ्षिद्धमन्त्रस्तु मते पव्िद्धि च वाज्छिताम्‌। भाँ नमो मृत्युनयायति स्वाहान्त ठक्षधा जेत्‌ षटवा च भरण स्वप्न शतायुश्च मवेच्नर: । पृवत्तरमुखो मूत्वा स्वमन प्राज्ञ प्रक।शयेत्‌ ॥ कायप दुगेते नचि देवन्राह्मणनिन्दके । मृदवं चेवानभिज्ञे च न च र्वपनं परकाशयेत ॥५६॥ अश्वत्थे गणके विप्रे पितुदेवाप्तनेषु च । आर्ये च वैष्णवे मित्रे दिवा स्वप्नं प्रकाशयेत्‌ ॥ इति ते पण्यमाख्यात कथित्‌ पापनाशनम्‌ । धन्य यक्शत्यमायुप्य किं मृयः श्रोतुमिच्छति॥ ह।ते श्रीब्रह्म ० मह्‌।० श्रीक्रष्णजन्भख ° उत्त० न।र्‌दना ० मगवन्नन्दस्° दयशी.ततमाऽध्यायः । ८३ ॥ ~ 2 ह लिमा (किस्य उयीकिसारय्छेः छकनक अथ व्यश्ीतितमोऽध्याय। | नन्द्‌ उबाच- वेदानां कारणे त्वं च ब्रह्मादीनां च पुत्रक | सवे कथय मद्रं ते कं पृच्छामि त्वया विना॥ विप्राणां यो हि धमेश्च क्षत्रविट्‌श्दकमणाम्‌ | सन्पास्तिनां च यो धर्मो यतीनां ब्रह्मचारिणाम्‌ विप्राणां विधगाक्लीणां वैष्णवानां सतामपि । पतिव्रतानां खीणां च तत्प वक्तुमहं ॥ गृहिणां गृहि्णीनां च रिष्याणां च विशेषतः । पुत्राणां चापि कन्यानां पितरं मातरं प्रति खी जातिश्य कतिविधा मक्तः कतिविधः प्रमो | ब्रह्माण्ड च कतिविष वद्नं च किमार्मकम्‌॥ क्रं नित्ये छृत्रिमं केच ब्रूहि सवै क्रमेण च॥ बरह्मवैवतेप्राणप्‌ । ७५५ भीभगवानुबाच- सैध्यापृतः सदा विप्रः कुरते मम सेवनम्‌ । नित्य॑ म॒ङ्क्तं मलप्ादमनिवेध् कदा चन ॥ अन्ने विष्ठा जटं मूत्र यद्विष्णारनिवेदितम्‌ । विष्णुप्र्ादमाज। च जीवन्मुक्तश्च ब्राह्मणः नित्यं तपस्यानिरतः चिः शान्तश्च श्ाख्वित्‌। वततीाश्रितो घर्मा नानाध्यापनस्तयुतः विष्णुमन्त्रं गृहीत्वा च कृत्वा च गुरुपेवनम्‌। गृहीत्वा तदनुज्ञां च पश्चाद्भवति स गृही ॥ दक्षिणां नित्यपूजानां गुरवे च निवेदयेत्‌ । गुरूणां पोषणं निल्यं कतेव्यं नान्न संशयः ॥ सर्वेषामपि वन्यानां पिता चैव महान्‌ गुरः । पितुः शतगगरमाता मातः शतगणेः सुरः ॥ मन्त्रदस्तन्त्रद्यैव पुराणां च चतुगणः । नारायणश्च मगवान्गुरः प्रत्यक्ष इश्वरः ॥ १३॥ उदे दीयते तस्मे सुरायेति श्रुतो श्रुतम्‌ । प्रलयक्षमोक्ता सगरः स्वयं देही जनादेनः ॥ गुस््ेहया गुर्विष्णगुरुरेव स्वये शिवः। गुरौ च सव॑देवाश्च तिष्ठन्ति सतते मदा ॥ १९॥ गुरो तुष्ट हरिसतुष्टो यरिम^तु्टे च देवताः। गुरः पुत्रसमं सेहं शिष्येषु नै करिष्यति ॥ मते ब्रह्महत्यां च मुङ्क्ते कृत्वा च नाऽऽिषम्‌। स्वधर्मनिरतो विप्रो ब्राह्मणश्च मदा शाचिः विष्णुततव। सदा विप्रस्तद्न्योऽप्यङ्ाचिः सदा । ब्राह्मणो वृषबाहश्च शुद्राणां सपक्र\रकः ब्रह्मणो देबडश्चैव ्भ्याहीनरच दुः | ब्राह्मणश्च दिवा्ञायी शद्रश्राद्धात्नमोजनः ॥ शुद्राणां शहवदाही च ते च शुद्र्तमा द्विनाः। शाखम्रापमहामन्त्ं कत्वा पूजां विधानत म्‌ दृन्ते नेवेदयशेष च तत्पादोद्‌कमेव च | हरे! पादोदकं पीत्वा तीभै्नायी भवेन्नरः ॥ मुच्यते सैपपिम्यो विष्णुर स गच्छति । स स्तः प्वैतीरथेषु सवैयन्ञेषु दीक्षितः शाख्प्रामशिदातोयैर्याऽमिषिकं समाचरेत्‌। गज्गानद्यहशगुणं राद मजर वरन ॥२३॥ नित्य भृङ्क्तं च यो विभो जीवन्मुक्तः सुरः समः । विप्राणां नित्यज्त्य च पिष्णोनिवे- यमोजनम्‌ ॥ २४॥ यत्नेन पूजन तस्य तत्पादोदुकपतेवनम्‌ । नित्यं त्िप्भयं कुरुते मक्त्या च मम॒ पूननम्‌ एकादा न मुङ्क्ते च मम वै जन्मवाप्तरे । शिवरात्रौ च हे तात श्रीर्‌।मनवमीरिने न च गुङ्क्त व्रती यो हि नीवन्युक्तो हि पत द्विजः | प्रथिग्यां यानि तीयोनि तस्ष पाद्‌ चतानिच॥२७॥ विप्रपादोदकं पीत्वा तीयेस्नानी मवेन्नरः । विप्रपादोद्कष्छिन्ना यावातति्ठति मेदिनी ॥ ताव्प्करपात्षु पिबन्ति पितरो जढम्‌ | विष्णुप्रसादभोजी च पवित्रां कुरते महीम्‌ ॥ तीथानि च नराश्चैव जीवन्मुक्तो हि स द्विनः। सवैतीरेषु स स्नातो व्रतानां च फठं ठमेत्‌ १ क, ` दयमभक्चणम्‌ । २क.चर। ७५६ दरपायनघुनिपणौहै- पद पदेऽश्मधस्य रमते निशितं फलम्‌ । वहनिवायुपतमः पृतस्तजप्ता मस्करोपमः ॥ यमदूतं यमं चेव स्र च स्वप्ने न पृयति | वैकुण्ठे मोदते सोऽपि पार्षदो हरिणा सह्‌ ॥ न मवैत्तस्य पातो हि विप्रस्य हरिसेविनः। पिष्णुभन्तरोपाप्तकश्च स एव वैष्णवो द्विजः ब्राह्मणो वेप्णवः प्राज्ञ न हि तरमात्परः पुमन्‌ । वेदोक्तो वा पुराणोक्तप्तन्त्रोक्त। वा मनुः शचि: ॥ २४ ॥ विचारतो गृहीत्वा तं रवः शाक्तश्च वैष्णवः । गुरुवर दिप्णुमन्तरो यस्य करे विशलययम्‌ | तं वैष्णवं महापते प्रवदन्ति मनीषिणः । मनत्ग्रहणमात्रेण नीवन्पुक्तो मपेन्नरः ॥ भिस्वा बह्म.ण्टमखिरं य।स्यत्येव हरेः पदम्‌ । पृवान्प् परान्पप् सप मातामहादिकान्‌ ॥ सोद्रानुद्भरेद्क्तप्तत्पप्‌ तत्यसु तथा | जपेन्नाराधणदत्र पुरश्चरणपृककम्‌ ॥ ६७ ॥ पुरुषाणां प्तद्ं च टलयाऽऽत्मानमुद्भरेत्‌ । मशत्रग्रहणम। त्रेण फलमेनदूत्रनेश्वर ॥३९॥ पुरश्चरणम्तपकोत्पुरूषाणां शत शतम्‌ । एकान्तिको वेष्णवश्च पूमां ठत प्मुद्धरेत्‌ ॥ क्रिथा विष्णुपदे यस्य सकलाश्च बहिःकृनाः । द्विजाः सुरा मम्‌ प्राणा मक्तः प्राणा- त्पर्‌ः प्रयः ॥ ४१॥ विदेषु प्रेयपात्रेषु न मे मक्तातपरः प्रियः । तेजीयांप गुरं दृष्टवा सवैश्र रक्िदुं क्षपम्‌ कराति मन्त्रग्रहणं तस्माद्भूयाद्विचक्षणः । वयोहीनाज्ज्ञानरीनाद्वियाहीनात्तभैव च | जातिहीनाद्ररोभनतरं गृर्हीयात्त कदाचन ॥ ४२ ॥ अ्षौख्ायं क्षतं मन्व न गृहीयात्कदाचन । मृख।दाश्रमहीनाच्च पितुः सेन्यापिनस्तया रोगिणो वंशर्हीनाच मायाहीनात्तभैव च । मन्तरक्षिष्ठाचथा मन्त्रे न गृह्णी १।त्कद्‌चन विष्णुमन्त्रं न गृहणीयाद्विप्णुभक्तिविहीनतः । न च शेवात्न शाक्त च गरु धादैप्ण१द्‌द्विनात्‌ वयोहीनात्तथ।ऽस्प।युज्ञान्टीनाद्षण्डिनः ` वि्याहीनाद्धपेनमूढ जातिहीन।न्षमरो मेत्‌ ॥ मृलामूर्खो मवेत्यो दुःखी स्वाश्रमहीनतः । यशो हानिः पितुश्चैव श्व्युः सेन्यापिनस्तथा रोगिणो ठेद्राधियुक्तश्च निवा वंशाहीनतः , मानादीनोऽगि ल्लीदीनान्मन््रकषि षादरः सपः ७ तिप्णुभक्तिविहीनाच मक्तिदीनो भवेन्नरः रेवाच्छक्तादरहीतवा च हरो माक्तिम वधेत ब्राह्मणो वेप्णवः शद्धः पक्ात्नं दातु्ीशरः । पकान्ने हरये दातुमक्षमश्ेतरो जनः ॥ भंकारोच्चारणाद्धोमाच्छारप्रामशिटाचनात्‌ । मद्य पक्र दानाच व्रित्राद्न्यो बरनेदषः र उ {सीनादृदु राचारात्र गृह्णी धान्मन्‌ सधीः | दव्य च गृह्णीयाद्रनहीनो मवेदुध्रम्म्‌ त्ङरष्णा व्रि । “* अ. सकज्निधि चा | ब्रह्मेव पुराणम्‌ । ७५७ @ क (षि नित्यं नुतनमाण्डेन कतेग्यः पाक एव च | अथवा पक्षपयैन्ते ततस्त्याञ्ये मनीषिभिः स्थानं पुतस्कृते कृत्वा पाकं निवृत्य पूजक; | स्थाने पारष्करते विप्रो दत्वा मह्य च मक्तितः तद्‌ निवेदय मुङ्न्तं च दत्वा विप्राय सादरम्‌ | अनिक्य च भृर्त्वा च सर।पीतिमवेदूदविनः चनद्रपूरयोपरागे व चाऽऽशोचे मरतजातयाः । शषटेनदाचिना सद्यः षकभाण्डं परित्यजेत्‌ शष्ट द्रभ्ये तथाऽने च धृत्वा धौते च व।सप्री | प्‌दु्क्षा छने कृत्वा मन्ते स्थाने पापकृते द्विमोजनं न कत्य छते पूर्य द्विजातिभिः । निष्फलं तद्धवेत्कमे भुक्त्वा च नरकं त्रनेत्‌ यात्रां युद्धं नदीतीरं पृनर्मोजिनपेथुने । वभेयेच्छाद्भदिवसे हवरिप्यासी च सयमी ॥ द्विजाय विष्णुमक्ताय पात्र दृदयादुनुध।य च । व्रपटीपतये चैव न ददाच्छद्याजिने ॥ सष्याहनाय दुष्टाय वृषवाहाय यत्नतः । शुक्रविक्रयिगि चेतर देवाय कदाचन ॥ प्रदत्त पात्रमेतेम्यो ब्राह्मणे नरकं नयेत्‌ । पात्रं मुक्त्वा तदवे भेथुनान्नरकं तरनेत्‌ ॥ सर्वेभ्यः पातके) तात कन्याविक्रयकरारक; | मूल्य गृहीत्वा यो दयात महारोरव त्रनेत्‌ कन्याङामप्रमाणान्त कप च पितृभिः सहं । कुम्भीपाके पच्पते च पुत्रश्च पि पुरोहितः तस्मात्कन्यां सुपत्राय दाने कुयोद्धिचक्षणः । शुद्रवह्मह्यमेम्पश्य नेव तद्धेशनाय च ॥ विनवेष्णवयोधेष॑ः कयित व्रनेशवर्‌ । यदुक्तं च पुराणश्च चतुर्भिः श्रतिभित्तथा ॥१८॥ दविनाचेनं क्षत्रिषाणां तय) नारायणाचनम्‌ । राज्यानां पालनं चैव रणे नि्मेयता तथा नित्य दानं व्रह्मणेभ्यः शरणागतरक्षणम्‌ | पुत्रस प्रनानां च द्‌ःखिनां परेपाछ्नम्‌ शखाल्राणां घ नैपुण्य रणे दोण्डीयमेव च | तपश्च घमेक्रत्थ च यत्नतः कुरुते मुदा पाण्ड१ नी तेन्ञा्लन्ञं नित्यं च परिपालपत्‌ । नियाजयेत्तमापध्ये नित्य प्ताद्धेश्च सयुत्‌ टस्त्यश्रथपाद्‌तं सनाङ्गं च ततष्टम्‌ । पाञ्यद्यतनतो नित्य यशस्वी च प्रतापवान्‌ || रण निभन्विश्येष द्‌ न विमुष) स्वत्‌ । रणे वा य्त्यनेत्मराणांस्तस्य स्वगा यराक्कर्‌ वेदयानामपि वागिउवर्मीश्वर्‌ः कृषिषाटने | पिप्रदेवायनं दानं तपद्या त्रत्तवनम्‌ ॥ विभ्णामचनं नित्य शद्वरभ विधीयते । तःप तद्धनग्राही सूद्रश्चाण्डाङत्‌ त्रनेत्‌ ॥ ग्रः के! टिप्तहखा(ण शतजन्मानि सूकरः । श्वापद्‌ः श॒तनरम्‌॥ने द्रो विप्रषनपहः॥ यः दरो ब्रह्मणीगामा मातेगाभी स पात । कुम्भीमाङे पच्यते स यावद्व ब्र्यणः रतम्‌ ॥ कुम्पाफरे तप्ते भक्तः ्परहनैशम्‌ । शब्द्‌ च कृताकांर करूपे यमताडनात्‌॥ ततश्चाण्डाठयौनिः स्यात्पप्तनन्भप्त प^तकी | स्ठननप्‌ सश्च जलकाः प्प्तनन्मपु नाक्राटिष्हखं च विष्ठां जाये इभिः | पुश्च यनां योनिङृगिः प्त मवेत्पप्तनन्मसु ~ --~~ -- -------- --- -- - ~ ~~" ॥ गयी -------- -- ---- ~ ~--~-~-~-~ -- ~ ------ द १ के, युव । ७४५८ दैपायनमुनिमणीत- गवां व्रणङमिः स्याच्च पातक सप्तजन्मसु । योनौ योनी भ्रमत्येव न पुनजोयते नरः संन्याततिनां च यो घर्मो मन्मुखाच्च निशामय । दृण्ड्रहणमात्रेण नरो नारायणो मवेत्‌ पूवेकमोणि द्ग्ध्वा च परकभनिङृन्तनम्‌ । कुरते चिन्तयेन्मां च ह्यायाति मम मन्दिरम्‌ सिम्याप्तिनः पद्स्पशात्सयः पता वषर। । सद्यः पुनन्ति तीनि वैष्णवस्य यथा त्रन सन्या्तिनश्च स्पर्शेन निष्पापो जायते नरः। संन्या्तिन भोजयित्वा चाश्वमधफटं रमेत्‌ नत्वा च कामता दृष्टवा रानपुयफट्‌ रमेत्‌ । फल पन्यानां तुस्यं यतीनां ब्रह्मचारिणाम्‌ सेन्यापरी याति सायाहुने क्षपितो गरहिणां गम्‌ । सदन्नं वा कदन्नं वा तदृत्तं नैव वेयेत्‌ न याचते च मिषटन्ने न कुयात्कोपमेव च | न धनग्रहण कुयादकवाप्ता निरीहतः ॥ दी तम्रीप्मसमानश्च रोभमोहविवर्जितः । तत्र स्थित्वेकरात्रं च प्रातरन्यत्स्थढं तरनेत्‌ ॥ यानमारोहणं कृत्वा गहीत्वा गहिणो घनम्‌| गृहं कृत्वा गृही रम्पात्स्धमोत्पतितो मवेत्‌ ॥ 1 कृत्वा च कृषिव।णिज्यं कुवृत्ति कुरुते च यः| प सन्यापती हृताच.रः स्वेधमात्पतितो मवेत्‌ ^ । जहमं च शुभं वाऽपि स्वक भ॑ कुरुते यदि । बहिष्कृतः स्वधमं वाऽप्युपहास्यश्च वै भवेत्‌ ब्रह्मणी पतिहीना या मवेत्निप्कामिनी सद्‌ा । एकमृक्ता दिनान्ते सा हविप्यान्नरता सदा न धत्ते दिम्यवल्े च गन्पद्रभ्यं सुतेलकरम्‌ । सरजं च चन्दनं चेव शद्भभिन्द्‌ रभूषणम्‌ ॥ त्यक्त्वा मदिनवच्ा स्यान्नित्यं नारायणं स्मरेत्‌ । नारायणस्य सेवां च कुरुते नित्यमेव च तत्नामान्चारणं शश्चत्कुरुते नान्यभक्तितः । पुत्रदुख्य च पुरुषं सदा परयति मतः ॥ मिष्टान्नं न च भुङ्क्ते प्रा न कृयाद्धिमव व्रन | एकाद्इयां न मोक्त्यं कृष्णजन्मा्टमीदिने श्रीरामस्य नवम्यां तु शिवरात्र पवित्रय | अघोरायां च प्रेतायां चन्द्रसूयोपरागया; ॥ मृष्ट दरव्यं १रिल्यञ्य मुज्पते परमेव च । त](म्बूं विधगज्जीणां 4तीनां ब्रह्मचारिणाम्‌ ॥ सैन्यापिनां च गोमांप्रसुरातुर्यं श्रुतो श्चतम्‌ । रक्तशा।कं मसूरं च जण्ीरं पणेमेष च ॥ अछाबृवेतडाक)रा वननीया च तैरपि । पयेङ्कशयिनी नारी विधवा पातयेत्पतिम्‌ ॥ यानमारोहणं कृत्वा विधवा नरकं त्रनेत्‌ । न कृयातकेच्चपस्कारं गात्रतस्कारमेव च ॥ केशवेणी जराप त्षीरं तीकं विना । तेख।म्यद्ध न कुर्वति नहि परयति द्ष॑णम्‌॥ मुखं च परपुसां च यात्रा नृत्यं महोत्सवम्‌ । नतन गायनं चैव सुवेष पुरषं शमम्‌ ॥ शाणुयाच्च सतां घमे सामवेदनिरूपितम्‌ । परमयं पर्‌ चैव निबोष कथयामि ते ॥ १९॥ सध्यापनमध्ययनं शिष्याणां परिणदनम्‌ । गुणां सेवनं नित्यं द्विजदेबाचेनं तथा ॥ भिद्धान्तशाखनेपण्य भावनं स््रात्मतोषणम्‌ | व्पास्यानं परिदद्धं च म्रन्धाम्यस्त च सनतम्‌ १ कृ, "वमान्नाप्यु + २ क. नतक । बरह्मवैववै पुराणम्‌ | ७५९ व्यवस्थापरिश्द्धययं विचारो वेद्संमतः। शाह्ञा्थाचरणं चेव कन्ये स्वयमेव च ॥९॥ देव; हूनिकेषु नैपुण्य वेदाचरणमीप्सितम्‌ । वेद्‌]क्तमक्षणे चैव पविघ्राचरणं सदा || १६ ०॥ पतित्रतानां ये पम तं निबोष त्रनेश्वर । नित्यं तु मतैर्योत्मुक्यात्तत्पादोद्कमीप्ितम्‌ ॥ भक्तिभावेन सततं मोक्तव्य तदनुज्ञया | व्रतं तपस्यां देवाची परित्यज्य प्रयत्नतः ॥१२॥ कुयांचचरणसेवां च स्तवनं परितोषणम्‌ । तद्‌ ज्ञारहिते कम न कुयंद्वरतः सनी ॥ १३ ॥ नारायणात्परं कान्ते ध्यायते सतते सती । परपुंसां मुखं चेव सुवेषपुरष परम्‌ ॥ १४ ॥ याधरामहोत््वं नुत्यं नतेन गायनं तन । परक्रीडां च सततं न हि परयति पुत्रता ॥ यद्धक्ष्यं स्वामिनो नित्यं तदेवमपि योषिताम्‌ । नहि त्यजतत तत्सङ्गं क्षणमेव च सुरता ॥ उत्तरे नोत्तरं ददात्स्वामिनश्च परतितरता | न कोपं कुरुते शरुद्ध। ताडिता चापि कोपतः ॥ धिते मोजयेत्कान्तं द्यात्पानं च भोजनम्‌ । न बोषयेत्तं निद्रा पररयेनेव करम ॥ पुत्राणां च शतगुणं स्नेहं कुयात्पति सती । पतिबेनधुगेतिमेतां दैवतं कुढयोषितः | १९॥ शभ दक्वा सुधातुस्य कान्तं परयति सुन्दरी । सस्मित वद्नं कृत्वा भक्तिमावेन यत्नतः; र पुरुषाणां सहसरं च पती सी च समुद्धरेत्‌ । पतिः पतिन्तानां च मुच्यते स्वैषातकान्‌ ॥ नास्ति तेषां कममोगः सतीनां त्रततेजप्ता । तया पताम च निष्कम मोदते हसिमद्िरि ॥ एूपिव्यां यानि तीथ।नि प्ततीषदेषु तान्यपि । तेजश्च स्वेदेवानां मनीनां च सतीषु च | तपस्विनां तपः स्वै व्रतिनां यत्फडं नन । दाने फट यदूतृणां तत्सव तासु सततम्‌ ॥ स्वयं न।रायणः श्चमुविंधाता जगतामपि । पुराः सवे च मुनयो मीतास्ताभ्यां च सततम्‌ सतीनां पाद्रजसा सथः पूता वसुधा । पतितां नमस्कृत्वा मुच्यते पतकाननर; ॥ त्रेडोक्य मस्मसात्कतु क्षणेनैव पतिव्रता | स्वतेनसा समथ। स। मह्‌पृण्यवती सदा ॥ पतीनां च पतिः स्थुः पुत्रो निशद्ोक ए३ च । न हि तस्य भयं कंचिदेवेम्थश्च यमादपि शतजन्भपृण्यवतां गेहे जाता पतिवता । पतित्रतापरपूः पूता जीवन्मुक्तः पिता तथा ॥ पती ञी प्रातरुत्थाय त्यक्त्वा च रात्रिवाप्तम्‌। मतरं च नमस्कृत्य करोति स्तवनं मुद्‌ गृहकाये ततः कृत्वा स्त्वा धोते च वापप्ती। गृहीत्वा शुककपष्य च मक्तितः पूजयेत्पतिम्‌ खापयित्वा सुपुतेन जेन निमेडेन च । तस्मै द्रा धतव तसपादौ क्षारुयेनमुदा ॥ भाप्तने वाप्तायित्वा च दत्त्वा माले च चन्दनम्‌ । सवोङ्गलेपनं छृत्व। द्त्वा मास्य गछेऽपि च सामवेदोक्तमन्त्रेण मोगद्रर्ैः सुथोपभेः | संपूञय भक्तितः कान्तं स्तुस्वा च प्रणमेन्मुद॥ सो नमः कान्ताय शान्ताय सदेवाश्र याय स्वाहा | हृत्यतेनेतर मन्त्रेण दृ्ा पूष्पं च चन्दनम्‌ पायाध्यं धूपदौपो च वलं नेवेद्मुत्तमम्‌ । जट घुवापितं शुद्ध ताम्बू च सुषाितम्‌ ॥ ७६० दरेपायनप्रनिभणीतं- दत्वा स्तात्र पठेदयद्यत्कृत वे पाठ्यमेव च | ज नमः कान्ताय मत्र च शिरश्चनद्रघ्वहूपिणे नम शान्ताय दान्ताय स्वेदेवाश्रयाय च । नमो ब्रह्मस्वरूपाय सतीप्राणपराय च ॥ नमस्याय च पृञ्याय हृदराषादय ते नमः | पश्चप्राणािदेवाय चक्षुषत्तारकाथ.च ॥ ज्ञानाघाराय पत्नीनां परमानन्दरूपिणे । पतितरह्या पतिर्विष्णु; पतिरेव महेशधरः ॥ पतिश्च निगणाधारो ब्रह्मरूप नमोऽस्तु ते । क्षमस्व मगवन्‌ दोषं ज्ञानाज्ञानकृते च यत्‌ पत्नीबन्धो दया्तिन्धो दसीदोषं क्षमघ्व मे। इद्‌ स्तोत्रं महा ण्यं सृष्टयादौ पद्मा कतम्‌ परस्वत्या च धरया गङ्गया च पुरा वरन । पतावि्थाच कते पूव ब्रह्मणे चापि नित्यशः पवेत्या च कृतं भक्त्या काप शकराय च | मुनीनां च सुराणां च पत्नीभिश्च कृते परा पतित्रतानां सवातं स्तत्रमेतच्छमावहम्‌। इद्‌ स्तोत्र महापुण्य या श्रृणोति पतित्रता ॥ नरोऽन्यो वाऽपि नारी वा छमते सवेवा्छतम्‌ । अपुत्रो रमते पुत्रं निषैनो मते घनम्‌ रोगी च मुच्यते रोगाहद्धो मुच्येत बन्धनात्‌ | पतित्रत। च स्तुत्वा च तौय्लानफः ठमेत्‌ फ च वे तपसां व्रतानां च त्रनेशवर्‌ | इदं स्तुता नमस्कृत्वा मुङ्क्ते स। तदनुज्ञया ॥ उक्तः पतित्रताधमे। गृहिणां श्रयतां रन ॥ ४८ ॥ इति भव्रिह्य ° महा० श्रीकृप्णजन्मख० उत्त० न।रदन।{० मगवन्नन्दस ° ञ्यशातितमोऽध्यायः ॥ < ॥ यम्यन्य नित्त (> अथ चतुरशीतितमाऽःवायः | शन्कय सदय दिदयदफदररणजे, श्री मगवाचुवाच-- द्विजदेगचैनं चैव करोति सततं गृद्‌। | स्वधमचिरणं चैत्र च।तुषण्य च नित्यशः ॥१॥ कुवन्ति गृहिणामःशां समै देवादूयस्तपा | अङत्वाऽकिभिषूजां च गृहस्य पदा ऽशुतिः पितरः कमेकाटे चःतिथिकषठे च देवतः: ` मर्ये गहस्यमायानि तिणनापिव पेन: ॥ समायाति प्रयत्नन प्तायाहे ्षुषितोऽतिथ । पूजां टव्ध्वाऽऽरिंपं कृता प्रयाति गृहिणो गृहात्‌ ॥ ४ ॥ भङृत्वाऽपिषिपूजां च गृही मवति पात्‌द५ । तरेटोक्यजानितं पाम कमते नात्र सश्र ॥ सतिथिये्य मया गृहात्परतिनिवतेते | पितरस्तस्य देवाश्च वह्नयश्च तयैव च ॥६॥ निराशा; प्रतिगच्छन्ति गृहिणो ऽतिथय गृहात्‌ कीवतः कृतश्च त्र गरतलगैः तुरेयद्‌षो वत्येव येातियिरनर्नितः । स्वात्मनः पत दत्ता पुण्यमादाय गच्छति ॥ 0 क, 8 प क 7 वि स १ कृ, दिवच। २५, यस्यापि । ब्रह्मवैवर्त पुराणम्‌ । ७६१ तस्मात्कृत्वा प्वैत्तवां देवाद्‌श्च हुभाङ्ञयः। प्याणां भरणं कृत्वा पश्चाद ङ्क्त स षमेवित्‌ यस्य मत्‌ गृहे नास्ति मायां च पुंश्ची तथा | अरणं तेन गन्तव्यमरण्यादूदु ;खद्‌ गृहम्‌ पतिं दवेष्टि सदा दुष्टा विपवुस्यं च पदति । ददाति तस्मै नाऽऽहारं भत्तन कुरते सद्‌ा पनितं पनिठस्यं च सा च पापीयप्ती परम्‌ । संततं तृणवन्मत्व। न्यक।रं कुरुते सद्‌ा ॥१२॥ दुवाकंयवह्निना दश्वो मृततुटयश्च जीवति । यावज्जीवनपयन्तं सपर।प्य दुष्टवंशजाम्‌ ॥ गहिर्णानां स्द्‌।चारं श्रूयतां तच्छरते। श्रतम्‌ | गरहिणी पतिभक्ता च देवन्राह्मणपृजिता | सा शद्धा प्रतरत्याय नमस्कृत्य पतिं पुरम्‌ । प्राङ्गणे मङ्गलं द्याद्रोमथन जलेन च ॥ गृहकृत्य च कत्वा च स्रात्वाऽऽगत्य गृहं सतीं | सुर तिप्र पति नत्वा पूजयद्रुहुद्वतामू॥ गदङ्त्यं सुनिवृत्य मोनयित्वा पति पतती | अतिथि पूजयित्वा च स्व भुङ्क्तं पुख पत। पत्रश्च पूनितस्तातः रिष्ये पूनितो युः | नाज्ञया कुरुते केम पुत्रः शिष्यश्च मूत्यवत्‌ न प्रेरयेद्युं तात पुत्रः शिष्यश्च कमु । पितरे च युरषे नित्य पतसतं च पतषषवैत्‌ ॥ न कुधोन्नरनरुद्धि च गुरा पितरि सततम्‌ । कृत्वा च नरनुद& च ब्रह्महत्यां रमेद्‌ध्ुवम्‌ ॥ मातरं पूनयद्धक्त्या पितुश्चाप्यपिकां तथा । मातुः परं गुरु चेव पृजद्धक्तिषागतः॥२१॥ पिता माता गुरुम रिप्य. पुत्रः परदा्षमः। अनाथा मगिनी कन्था निरव पोष्या गुरुप्रिया एवं च कपितं तात सरवैषां घमैमुत्तमम्‌ | ह्लीनातिवांस्तवी बुद्धा ताश्च प्वाः पत्तिः ॥ पतव ज.रिरेकविधा चाऽऽदौ सरष्टा च ब्रह्मणा | त"; सगः प्रकृतेरं चाः पत्रिता पण्डत्‌।व्का; केद्‌।रकन्थ।शपिन सहि पमः स्तय गतः; त्द्‌ कोन यात्रा च कृत्या खरी च पिनिर्भिता ॥ रत्य स्ली निवि जातिन्यणा निमिता पुरा | उत्तमा प्रथमास च मध्यमा चाघनात्रन उत्तमा १।तिमक्ता पा किनिद्धमप्तमनिता | प्राणान्तेऽपि न कुरते ५ जारमवास्कस्म्‌ ॥ पूजयैत्ता यथा कन्त तेय दवद्धिजातियीन्‌ | त्तानि चपवातांश्च कुरूते पवपूननम्‌ गुरुणा रश्षिता यत्नाञ्ज।र्‌ च न मनेद्धनात्‌ 1 सा छृतरिमा मध्यमा च यथाफरिचिप्पति मनन्‌ स्थान नास्ति क्षणे नाति गात्ति प्राययिता न॑र्‌ः। तेन ह नन्द्‌ तात च सतीत्वमुपजायते ॥ अधमा परमा दुष्टाञत्यन्तापद्ररान। तथा । अवभशीट। दुःशीला दुमंखा ऋख्ह्‌निता पिं मततयते नित्य जर्‌ च प्यते सद्‌ा । दुःख ददाति कान्ताय विषतुरः च प्यति ॥ नारद रमुप।यन ₹न्ति कान्त मने।ह्‌रम्‌। पाणष्ठ च वार च गरिष्ठ च मरीतठे ॥६२॥ कामदेव म चापि जारं पथति कमतः । शुमद्ष्टया कटा्षिग शदवत्यापीयतती मदा ॥ सुवेषं पुस्पं द्वष्ूवा युवानं रपिशुकरम्‌ । योनिः द्वियते नारीगां कापरिननिं निरन्रम्‌ौ भ क मकनन = ०० ०-- क क व 8 ० लला म ० ~ => त १, कासुशा । ५६ ७६२ देपायनमुनिप्रणीतं - ददाति मत्र नाऽऽह्‌ारं विषाक्त वक्ति संततम्‌ । मधम चिन्तयेच्छरवस्नारं च परमं मुदा गुरुमि्मेरिं्तता सा च रप्षिता च शतेन च । तथाऽपि जारं डुरुते नापि साध्या नुपेरपि नासति तस्याः परियं किंवित्सवै कायेवशचेन च । गावस्तृणपरिवारण्ये प्राथयन्ती नवं नवम्‌॥ विद्यदामा जछे रेखा तस्याः ्रीतिस्तथैव च । अधमयुक्ता सततत कपटं वक्ति निधितम्‌॥ तरते तपांसि धमे च न मनो गृहकमेणि। न गुरो न च देवेषु नरे सिनं च चन्नलम्‌ स्रीजात्रितिधानां च कथा च कथिता पया । मक्तानां त्रिविधानां च ठक्षणं श्रूयतामिति तृणश्षय्रारतो भक्तो मन्नारगुणकीर्ति ष । मनो निवेशयेत्यक्तवा सेतांरमुखकारणम्‌ ॥४॥ ध्यायते मत्पदाग्जं च पूजप्द्धक्तिमावतः | अहेतुकीं तस्य देवाः स्कस्परहितस्य च ॥ सपेतिद्धि भ वाज्छन्ति तेऽगिमदिकमीप्तितम्‌ । बह्मसवममरत्वं व। सुरत्वं सुखक्ारणम्‌ द्‌।स्य विना. नहच्छनति पाक्या द्चतुष्टयम्‌। नैव निवाणमुक्ति च सुधापानमभीप्ितम्‌ वाञ्छन्ति निश्च मारकतं मदौयामदुलामपि । खपु वेभेर नास्त्येव सवैजीवेषु भिन्नता ॥ तेषां सिद्धेश्वराणां च प्रवराणां त्रनेश्वर्‌ । क्षप्पिपाप्तारिकं निद्रारोममोहादिकं सिपम्‌ ॥ त्यवेत्वा दिवानिशं मां च ध्यायन्ते च दिगम्बराः । प मद्धक्तोत्तमो नन्द श्रूयतां मध्यमादिकम्‌ नाऽऽसक्तः कमेषु गदी पृभाक्तनतः हुतिः । करोति सतत चैव पुवेकर्मनिङन्तनम्‌॥ न करोत्परं यलनास्स॑करपर हितः स च । ६१ कृष्णस्य या[त्कचिन्नाह्‌ कता च कर्मणः कमणा मन्ता वाचा प्रतत चिन्तयेदिति । भ्युनभक्तश्च तम्युनः प्त च प्राङृतिकः श्तौ यमे वा यमदूत वा द्वद्नेऽपिं न च प्रयति | पुरुप सहं च पृवमक्तः पमुद्धरेत्‌ ॥ पां शतं मध्यमश्च तच्नु+ च प्राक्त; । मक्तश्च त्रिविधस्तात काषितश्च तवाऽञन्ञय। ॥ ब्रह्माण्डरचनाख्थांं श्रूयतां स्ावरघानतः । ब्रह्माण्डरचनाय च भक्ता ज.नन्ति यत्नतः ॥ मुनयश्च सुराः सन्तः कैचिञज।ननिति दुःखतः | जनामि किवं पतव ब्रह्माऽऽनन्तो महेरः धमः सनत्कुमारश्च नरनारायणादरषी । कपिलश्च गणेशश्च दुग दक्ष्मीः परस्वती।९१॥ वेदाश्च वेदमाता च सवेन्ना राधिका स्वयम्‌ । एते जानन्ति विश्वाय नान्धो जानाति कश्चन दरैषम्यार्म च सुधियः स्वे विन्ञ।तुमक्षमाः । नित्याकाश्चो यथाऽऽत्मा च तथा नित्या दिश दश्च यथा नित्या च प्रङृतिस्तथेव विश्वगोढकः । गोोकश्च यथा नित्यस्तथा वैकुण्ठ एव च॥ एकद्‌। मयि गोरो राप नित्य प्रकुवोति | जाविमूता च वामाङ्गद्वाा षोडशकापिंडी ॥ धरेतचम्पकवणा मा शरचन्द्रपमप्रमा । अतीव सुन्दरी रामा रमणीनां पर्रवररा॥ ११॥ हषद्ध।स्य^सन्न।स्या कोमद्यज्गी सनोहर। । वहिश्द्वंशिकाषाना रत्नामरणमूषिता ॥ | भख.कम | १ क.श्यवरा। बरह्मवेदतपुराणम्‌ । ७६३ यथा जल्द्पङ्क्तेश्च बराकामिर्विमूषित। । सिन्दुरनिन्दूना भार्चन्द्चन्दनविन्दुभिः ॥ करतृरीनिन्दुभिः साम सीमन्तान्धःस्थरोज्जवद्ा | अमूर्यरत्ननिमाणपुलिग्वा्ेरणोऽञ्वला रत्नकुण्डड्युभेन गण्डस्थरुप्तम्‌ञऽवङा । कुङ्कुमारक्तकस्तूरीचारुषन्दनपत्रकैः ॥६९॥ विचित्रैश्च सुचितरश्च सुकपोरध्यलोऽज्वला । खगेन्द्रचन्चुविजितनाप्तागौक्तिकशोमिता ॥ गजेन्द्रगण्डनिमुक्तमु कामूषणमूषरिता । शुक्त्या विमुक्तमुक्ताभदन्तपर्क्तिमनोहरा ॥ वटित्‌कटिताऽतीव पक्रनिम्ब।धरा वरा । दाशपपूरभन्दुनिन्दास्या प्द्मनिन्दितेटाचना ॥ कृप्णपतारनिमाद्धि्तपु चारुकजोञज्वडा | अमूट्यरलननिमाणकेयुरकङ्णाऽ्ज्वा ॥ मणीन्द्रराजरानीमिः शद्भंयुग्मकरोऽञ्वला । रत्नाङ्गुटीयकेरेभिरम्ताङगुटिमूषित ॥ रलनेन्द्रराजराजेन कणन्मञ्ञीररञ्जिता | रत्नपाश्कराजीभिः पाद्‌ाइगुट्िविर।जिता ॥ सुन्द्राछक्तरागेण चरणाधःस्यरज्ञ्वछा । गजेनद्रगामिनी रामा कामिनी व।मदधचना ॥ मां दद्र कटाक्षेण रमणी रमणेत्पुक्रा । राते सरमूय रामा प्ता द्धर्‌ पुरतो मम॒ ॥ तेन राधा पमाख्याता पुराविद्धिः प्रपूजिता । प्रदष्टा प्रङृतिश्चाप्यास्तेन प्रकृतिरीश्वरी ॥ शक्ता स्यात्त्वैकर्येषु तेन शक्तिः प्रकीर्तिता । सवांपारा पवैरूपा मङ्गलाहां च सवतः | सवैमङ्ग खदक्षा सा तेन स्यात्सवेमङ्गटा | वकरण्टे त्ता महारक्ष्मीभूतिमेदे प्तरस्वती ॥ ्रपूय वेदालनिदिता वेदमाता च प्ता सद । सावित्री स्ता च गायत्री धात्री त्रिजगतामपि ॥ पुरा स्ंहुल्य दुग चसा दुगो च प्रकीतिता । तेअश्व! प्वेदेवानामाविभूना पुरा सती ॥ तेना$ऽद्या प्रङृति्ञेया प्वौसुरविमदिनी । सवानन्द्‌। च सानन्दा दुःखद्‌रिदनाशिनी ॥ शरूणां मयद्‌श्री च मक्तानां भयहारिणी । दक्षकन्या सतती प्ता च शदैलनातेति पावती ॥ सर्वीधारस्वरूपा सा कट्या स। वमंघरा । कर्य वुलप्ती गङ्धा कट्या सरवेगोपितः ॥ सृष्टि करोमि च यया तात शक्त्या पुनः पुनः| दष्ट्वा तां रासमध्यस्थां मम क्रीडा तया तह ॥ <र॥ नमू प॒चिर तात यावद्वै ब्रह्मणः शतम्‌ । अल्यद्धुते कौडुकं च महाश्ृङ्गारमौप्पितम्‌ ॥ ॥ , च्‌ ^ । ख € © क्ष ०६ तयेद्धेयोषेभरशिः सुव र।समण्डटे । तस्मान्मनोह्रं जज्ञे नास्नाकारप्तरोवरम्‌ ॥ पपात घपैषाराऽपो वेगेन विश्वगोकूके । बभूव जलपूर्णं चे ब्रह्माण्डानां च गोढकम्‌ ॥ नपृ पुरा सवै छष्ेश्र्यं नश्वर । शरङ्धरान्ते च तस्यां च वीयाधानं मया कृतम्‌ द्धार्‌ गरम प्ता राधा या ब्रह्मणः शतम्‌ । सुखाव प्ता तदन्ते च डिम्भं च परमामृतम्‌ ॥ चुकोप देवी तं दृष्टवा रुरोद विषपताद्‌ प्ता । पादेन प्रेरयामास तमधो विधगोक्के ॥८<॥ स पपात जले तात प्वाषारो महाचिराट्‌ । दृषऽपयं जर्स्यं च मया शप्ता च प्ता पर ७६४ देपायनमुनिपणीव॑- सनपत्या च त्ता राषा मच्छपन पुरा विमो। तेन प्रमूताः क्रमतो दण रक्ष्मीः सरस्वती चतसः परिपूणास्ताः प्रमूताश्च सुनिश्चितम्‌ । देव्योऽन्याश्चपि कामिन्यस्ताः प्रसृत तरनेश्वर कंटया प्रभवो यातां कटांक्ांरोन वा चन । जज्ञे मक्टानिराडयेन डिम्मेन कटयाऽ$ऽश्रयः ॥ अगरताङ़गृष्ठपीयूपं मया दत्तं पपौ च पतः । जले स्थावररूपश्च रेते च निनकर्मेणः ॥ उपधानं जटं तल्पं तस्य योगनटेन च ¦ तस्य रोस्नां च कूपानि जलपृ्ानि सततम्‌ रत्येकं कमतस्तपु रोते षुद्रविराद्‌ पनः | सहखपत्रं कमर जज्ञ क्ुद्रस्य नाभितः |९६॥ त्र जज्ञे वरो ब्रह्मा तेनायं कमलोद्धवः । तवा ऽऽविभूय पत विधिश्चिन्तागरप्तो बभूव सः | कस्मादेहः कमातामे पितवा क्त च बान्धवः | दिभ्य त्रिटक्षवर्षे च बभ्राम कमङान्तरे ततो दिभ्य पश्चक्ष सस्मार तप्ता च माम्‌। तदा मया दत्तमन्तरं जजाप कमटान्तरे ॥ दिन्धवषप्र्ठट्न नियत सयतः हतिः । तदा मक्त वरं बध्वा छष्टा सृष्टि चकार सः मायया प्राति त्रह्मण्डे ब्रह्मविष्णु रिगात्मकाः । दिक्पाटा द्वदश्ञादित्या रुदराशचैकादक्षापि च नवग्रहाष्ट वसवो देवाः कासत्रियं तथा | ्राद्यणक्षत्रविरशद्रा यक्षगन्पर्वकिन्राः॥ १०१॥ क्षि भ = क क्ष भूताद्या राक्षपस्रश्वाप्यवे सवं चराचरम्‌ । कश्य विश्च वनिमाणाः स्वगा: सप्ठक्रमेण च सप्तप्तागरस्त. त्म सरष्टा वसुधषरा ¦ काश्चनाम्‌।मतयुक्ता तमायुक्त स्थरुतधा ॥ ७५ «ॐ पाताश्च तथा स ब्रह्माण्डमेमिरेव च । विशे विश्च चन्द्रसूयां एुण्यसेत्र च म।रतम्‌ ॥ ॥ ९ तीथान्मेतानि सवत्र गङ्ाद्‌।नि व्रजेश्वर । यावन्ति रोमकूणानि महाविष्णोः करमेण च ॥ रिश्वान्येव हि तवन्‌ ह्यसख्या तानि च ध्रवम्‌ । विश्वषामध्वंभाे च वेकण्ठश्च निराश्रयः मदिच्छया विनिर्माणा वेदाः कथिवुमक्षमाः । कुयोगिनामचृ्टश्चामक्तानां च विनिभ्ितम्‌ तरमादुपरि गोटोकः पश्चारहान्काटियोननः । वायुना धार्यमाणश्च विचित्रः परमाश्रमः॥ अतीव रम्यनिमोणो नित्यरूपी मद्विच्छया | रातश्रङ्गेण शठेन पृण्यतरन्दावनेन च सरा प्रमण्डटेन।पि न्या विनया युतः | केटिगोजनविस्तीणां प्रस्येन त्रिरना ब्रन ॥ वैश्य तरयाः शतगुण परेतः परमा शुमा । भमृल्यरत्ननिकरेहरमाणिक्ययोस्तथा ॥ मणीनां वस्दुमादीनामसतर्यानां मनोहरा । अमृ्यरत्ननिमाणं तत्रापि प्रतिमदिरम्‌ ॥ सके 9 (® ७ मन।हर्‌ च प्रक्रस्मद्षए विन्धकमणा । गापाममणनकर्‌वाषएत कामवनाभः॥ १३॥ ॐ (५ (५, कर्पतव्रक्षिः पारिज।परपेख्येश्च सरोवरैः । पृष्योदयाने; कोाटिमिश्च वृत्तं राप्तमण्डटम्‌ ॥ वेते बेटितेगेषिमि रेः शतकोटिभिः । रत्प्रदीपयुक्तैश्च पुप्पतस्पप्तमनितैः ॥ १५॥ ५यॐ मुगन्धिचन्दनागोदै! कर्तुरीकुङ्कमानिते। । कौटोषयुक्तेमेगिश्च ताम्बूटेवापितेनडेः क क, क धूपैः पुरमिरन्धेशच माल्यैश्च रत्नदपणेः । रक्षे रक्षिते शश्वद्रावादपीत्रिकोटिमिः ॥ वरहषवैवतेपुराणम्‌ । ७६५ क अमृद्यरत्नाभरणैवेहनिश्द्धरुकरेरपि । रक्षमत्तगनेन्द्राणां वेत च बहे; क्रमात्‌ | 4ॐ | ^¢ नवयोवनप्तपने र्पेनिरुपभेरपि । रम्५ च वराक।रं चन्दरनिम्बं यथा रन ॥ १९ ॥ अमूल्यरत्नरचितं दशयोजनविस्तृतम्‌ । करत्रीकुङ्कृमे रम्यैः सुगन्धिचन्द्ना्ितम्‌ ॥ आवृतं मन्गलषटेः फलपहवपतयुतेः । दधिटाजैश्च पर्णश्च स्तिगधदृवाड्कुरैः फठैः ॥ श्रीरामकदीप्तम्भरसंख्थेश्च मनोहरे; । पटसूत्रनिबद्धैश्च सिगवैश्न्दनपहैः ॥२२॥ चन्दनापक्तमास्थैश्च भूषणैश्च विमूपितम्‌ । अपृस्यरत्नगचिते शतदङ्गमनोहरम्‌॥२६॥ कोटियाजनमूध्वं च ६६५ शतगुणीत्तरम्‌ । शोलपरस्थपरिमितं प्चाशत्कोटियोजनम्‌ ॥ अतीव कमनीयं च वेदानिवेचनीयकम्‌ । प्राकारमिव तस्या गोोक्रष्य मनोहरम्‌ ॥ परतो वेष्टित रम्य हीरहारप्मग्वितम्‌ । तत्र वृन्दावन रम्यं युक्तं चन्द्नपाद्पैः ॥ कद्पवृेश्च रभ्यश्च मन्दरः क्रमधेनुभिः । शोभित शोमनाद्थेश्च पुष्णोयानैरमनेहैः ॥ कीडातयोवरे रम्यः सुरभ्यै रतिमन्दरः । अतीव २म्५ रहति रासयोग्यस्थलानितम्‌ ॥ रकषिते रक्ष रभ्धरसंख्येगोषिकागणेः । पारेतो वदलाकारं व्रिलक्षयोननं वनम ॥ २९॥ पट्‌ पद्भ्वनिप्तयुक्त पुर्केकटसृत्‌'न्वितम्‌ । तत्राक्षयो वट रम्यो रहस्ये बहु तिस्तृतः ॥ सहस्र।जनोःश्च परतश्च चतुगुण । गोपीनां कल्पवृक्षश्च सवैवाज्छफल्प्रदः ॥६१॥ चीडान्वितंरावृतश्च राघादापीप्रिटक्षकैः । विरनातीरनीराणां वायुना शीत्ठेन च ॥ पुप्पान्वितेन मन्देन परकित्रश्च सुगन्धिना | द्‌ ीगभ\रसेख्येश्च वृन्दावनविनोदिनी ॥ तत्न कटति रधाप्ता मम प्राणाधिदेवता । सेय श्रीद्‌मक्षापेन वृषभानसुताऽधुना ॥ ्रह्मादिदेवेः सिद्धनद्मृनीन्धेः पूजिता व्रन | सिद्धगुणेबेदेवुद्रा ज्ञानयोगेश्च विद्यया तात सवेप्रकारेण वन्दा मत्सदृशी प्रिया । इत्येवं कथितं नन्द्‌ ब्रह्माण्डानां च वर्णनम्‌ यथाचित परिमितं कं मुथः श्रवुपिच्छपि ॥ १३१ ॥ इति श्रनह्य ० महा ° श्रीन्रुष्णजन्मख० उत्त० नारद्ना ° मगवन्नन्दुप्त9 च दुरशीतितमोऽध्यायः ॥ ८४ ॥ अथ पञ्चाक्नीतितमोऽध्याय।। सदयाय नन्द उवाच- वर्णानां च चदुणीं च मक्ष्यामक्ष्य च साप्रतम्‌ । विगक्तं कमणां चैत त्वेषा प्राणिनामपि (० -न -किक आमा किकनकािक ~ ~ --- न जनिन नहि [^ री ग 1 १ ख. वरम्‌ । ७६६ देपायनमुनिभणीतं- कथयर्वं महामाग कारणानां च कारणम्‌ त्वत्तो ऽन्यं कं च पृच्छामि नितान्त पन्तमीश्वरम्‌ शरी मावदुवाच- मक्ष्याभक्ष्य चतुणो च वणानां च यथोवितम्‌ । वेदोक्तं शरूयतां तात स्ावानं निश्चामय्‌ जयःपात्रे पयःपानं गव्यं सिद्धान्नमेव च । भष्टादिकं मधु गुडं नािकेरोद्कं तथा ॥ फट मूं च यत्ति चिद्म्ष्यं मनुरन्वीत्‌ । दग्धाननं त्से वौरममक्ष्यं बरह्मतिरितम्‌ ॥ न।क्िकिरोद्कं कांस्ये तास्नपात्रे स्थिते मधु| गव्ये चताम्रपाञस्य पै म्यधुत विनि ॥ ता्रपात्रे पयःपानम्‌च्छिष्टे घृतभोजनम्‌ । दुग्धे पर्वणे चेव सदय गोमांपतमक्षणम्‌ ॥ अभक्ष्यं मधुनि च घृते तटे गड तथा । मद्रकं गुडसंयुक्तममक्ष्यं श्रुति्तमतम्‌ ॥८॥ धातरेषजं चेव माघे च मृखके तथा | जपादिकं च शयने सदा प्राज्न; १।रत्यजेत्‌॥ विभाजनं च दिवसे पेप्ययाभेजनं तथा | मक्ष्यं च राधेेषे च धुव प्राज्ञः पारत्यनेत्‌ पाये पायद् चूर्णं घृते लवणमेव च । स्वसिकं गुडकं चैव क्षीरं तक्रे तथा मधु ॥ हस्ताद्वस्तमृहीत च पचो गोमांप्तमेव च । कपूर रोप्थपा्रस्थमभक्य श्रतित्तमतम्‌ ॥ पाश्वेषणक।री चेद्ध) त्तार्‌ सशते यदि | अमक्ष्य च तदन्न च सर्वषामेव सेमतम्‌ ॥ १३॥ नकुलानां गण्डकानां महिषाणां च पक्षिणाम्‌ । स्पाणां सूकराणां च गर्वुमानां विशपतः ॥ १४ ॥ माजोराणां पुगाटानां कुक्कुटानां त्रनेशवर । व्याघ्राणापि सिंहानां त्याञ्य मापे नृणां स्वा वं जहका च काणां गोपिकानां तथैव च मण्डूकानां ककटानां नुज्चुकरानां च निश्चितम्‌ गवां च चमरौणां च न कड मांसमक्षणम्‌ । हस्तिनां घोटङ्ानां च नुणामेव च रक्षप्ताम्‌ दृशश्च मराकव्धेव मक्षिका च पिपीटिका । अन्येषां च निषिद्धानां टके वेदे त्रनेश्वर्‌ | वानराणां मद्ट्कानां शरम.णां तथेव च । निषिद्धं सृगनामीनां गद॑मानां च माप्तकम्‌ ॥ समक्षं मरहिर्पाणां च दुग्धं द्धि धृत्‌ तथा । स्वस्तिकं च तथा तत्र विप्राणां नवनीतकम्‌ मांपतचैःश्वसकं तस्य दुग्वादिकं तया । वणानां च चतुर्णा चाप्यमक्ष्य च श्चतौ श्रतम्‌ अम्ष्यमःदरकं चेव प्वेपां च रवेदिने । षयुषितं जटं चान्नं विप्राणां दुग्धमेव च ॥२२॥ वणोनां च चतुण। चाप्यवीर्‌न्नस्य भक्षणम्‌ । तदन्नं च सुरातुस्य गोमांप्ाधिकरमेव च | अवीरान्नं च यो भुङ्क्ते ब्राह्मणो ज्ञानदुब॑टः । पितुदेवःचेनं तेस्य निप्फटं मनुरजवीत्‌ ॥ ब्राह्मणानां वैप्मवानामभमक्ष्यं मात््यमेव च । इतरपाममक् च पश्चपवंपु निधितम्‌ ॥ पितृदेवावहोषे च मक्षयं माप॑ न दूषितम्‌ । पश्चपवेसु त्याञ्य च पर्षा मनुर्रवीत्‌ ॥ अपकृतं च ठवणं तें चामक्ष्यमेव च । म्यं पञ पर्प व्यञ्जनं व हिपस्कृतम्‌ ॥ धहमतरैवतेपुराणम्‌ । ७६७ एकहस्ते धृत तोयममक्ष्य सवैत्तमतम्‌ । आवि कृमिय॒क्तं चै परिशुद्ध च निभेटम्‌ ॥ अभक्ष्यं बराह्मणानां च वैष्णवानां विशेषतः । अनिवेद्य हरेरेव यतीनां ब्रह्मचारिणा ॥ पिपीचिकामिध्चिते च मधु गभ्यं गुडं तथा । यक्किचिद्रप्ठु वा तात न मक्ष्य च श्रते श्रुतम्‌ पक्षिमक्ष्यं कीटमक्ष्यं शद्धं पकफटं तथा । काकमक्ष्यमभक्ष्यै च सर्वेषां द्रव्यमेव च ॥ धरुतपक्तं तैरपक्ं मिष्टान्नं शदरपस्छृतम्‌ । भमक्ष्य ब्राह्मणानां च शुदर्मक्ष्पे च पीठकम्‌ | सर्वेषामहचीनां च जल्मन्ने परित्यजेत्‌ | आशोचान्तात्परदिने शुद्धभव न संशयः ॥ विषाकं कमंणामेव दुष्करं श्रतिसमतम्‌ । भक्ष्या मक्ष्थं च कथितं यथाज्ञानं व्रनेश्वर ॥ करमाचतुपु वेदेषु चोक्तं मतचतुष्टयम्‌ । सर्पां सारभूतं च कथयापरि पितः इणु ॥६९॥ नाभुक्तं क्षीयते कमे कर्पके टिशतेरपि । अवदयमेव मो क्तभ्यं कृते कमं ह्भाङ्भम्‌ ॥ तीथोनां च सुराणां च प्तहायेन नृणामपि । किचिद्धवति साह्‌।यप कायव्यूहेन पवेत, | प्रायश्चितानि चीण।नि निश्चिते मत्पराङ्मुखम्‌ । न निष्युनन्ति हे तात सुराकुम्मपिव।3ऽपगाः प्रायश्चित्तेन पुण्येन न दि ध्यान्ति मानवाः । सव।रम्भेण वैदयेनद्र दानेन योगतोऽपि वा ॥ शुभाहभं च यत्कं विन। भोगात्न च क्षयः। मोगेन शृद्धिमाभ्नोति ततो मूक्तिनवेन्नृणाम्‌ न नष्ट दुष्टृतं कर्म सुकृतेन च कमणा । न नष्टं सुकृतं कमे कृतेन दुष्कृतेन च ॥४१॥ यज्ञेन तपसा वाऽपि च्रतेनानश्चनेन च । तीवस्नानेन दानेन जपेन नियमेन च ॥ ४२ ॥ मुव; प्रदक्षिणेनैव पराणश्चरवणेन च । उपदेशेन पण्येन पूजया गुररेवयोः ॥ ४६ ॥ रवधर्माचरणेनेवातिथीनां पूजनेन च । ब्रह्मणां पृजनेनव भ जनेन विरेषतः | ४४ ॥ यद्‌ त्तमपि विप्राय तत्नाप्त पूणेरूपतः । बीजहूपं च तदान सत्रप च ब्राह्मणः ॥४१९॥ एकेन क्मेणा तात स्वगे प्रा्ठाति मानवः । कमेगा न हि मोक्ष च तदेव मम सेष्रया ॥ स्वगे च सुकरतेनैव नरकं दुष्कृतेन च । उ्पराधिभेन्म च योन) च कुल्सिते च ततः श्चाविः गो्नो यो ब्राह्मणानां च कामतश्चोपप।तकै। । दन्द्हकत्वमापतोति गोछोमप्मवपंङम्‌ ॥ र्पेण मक्षितस्तेन उवारया गरटस्य च । तृषितो व्यापितश्ेव निराद्‌रः कृशोदरः ॥ ततः कुण्डात्पमुत्थाय मैौभवेह्लोमव्कम्‌ । ततः कुटी च चाण्डाढो वेषं ततो नर्‌; तदा मवेद्राह्यणश्च कुष्ठयुक्तो हे कमणा । भोनभित्वा विरक्तं निव्यधिश्च मवेच्छुतिः अक्रामतस्तद्‌ष॑ च क्षत्रियस्यापि कामतः | अकरामतस्तदधे च दद्‌ष॑च विशस्तथा ॥ तदधं शूद्रगोघ्नश्च भुङ्क्ते पापं न संरायः ; प्रायश्चित्तेन शद्ध मृङ्क्ते रोषं च कर्णः ॐनुक्रपे चतु च पपं मुड्न्तं न सशयः | चतुयुण। च गोघनानां ब्राह्मणानां च पातकम्‌ १ख. चाप |> क. भृष्ट विपी । ३ क, यत्नतः। ७६८ द्रेपायनपुनिपरगीद- भृन्तं पाप च ब्रहमपनो ब्राह्मणश्चेतरोऽपि वा । करमेणानन बोध्यं च कामतोऽकामतोऽपि वा प्रायश्चित्ते जन्म कम्‌ व्याधिरेव न शयः । गोघ्नो भवति गौश्चापि यावद्वै च निश्चितम्‌ चतुगुण च तेषां च ब्रह्मघ्नो विट्‌कृमिभेवेत्‌ तते भवति म्टेच्छश्च तावद्रपच गुणम्‌ ॥ ततश्चान्पो भवेद्धिपः पूर्वेषां च चतुगुणम्‌ । ब्राह्मणानां चतुरक्ष मोनयित्वा चिम्‌ ॥ चक्षप्मांश्च यशस्वी च मवेतसोऽप्यतिपातकात्‌ । खीन्नशतुणौ वणानां वेदे सरीऽप्यतिपातकी काटपूत्र च प्राप्नोति स्रीटःमप्तमवषक्रम्‌ । भित; कमिणा ते निराहार्‌। व्यथायुतः ततो भवति रोके च तावद्ध च पातकी । ततः पापी मवेत्पोऽगि यक्षमम्रस्तश्च कमणा | वषौणां शतकं चैव विप्रखक्ष च मोनयेत्‌ । ततः शद्धो ब्राह्मणश्च िदवस्तपति संयतः॥ िचिद्धङक्ते पापरशेपं स्वणद्‌नाच्छनिभेमेत्‌ । गेदनश्च महापापी तेप्रापरोति ह नीभुखम्‌ । ₹ 9 ण, ० श्च ० घ्र त. ०. श ६ ० 0: तेषामा शतक चव वाटङ्श्च मवद नुवम्‌ | षामा शतक्र चव 1क्मरल्लण ५।डत्‌ः ॥ त ९ [ ^ ९ ततः पापी मवे्वेदयो द्रन्ययुक्तो हि कमेणा । पश्ठाशद्षेपयन्तं स्वणैदानाद्ववेच्छचिः ॥ ततः स्वकुटनाताऽपि निग्धषिव्रोदयणः चिः बाह्मणः प्षक्रेश्श्चकषत्रिषो वा विना रणातु त्रे च प्रभाति वषाणां च सहखकम्‌ | कथितं तप्तरोहेन चाऽऽतेनादं करोति च ततो मवेन्मत्तसजा वषाणां शतकं तथा । ततो रक्तविकारी च श्रो वशत तथा ॥ गजद्‌।नेन मुक्तश्च व्याधितश्च ततो द्विनः । वेदयन्नशचापि वैर्यश्च शद्रघ्नो वेश्य एव च॥ वैरयन्नश्चापि शूद्रश्च समे पापं ठमेद्‌घरुवम्‌ । छमिकृण्डं च प्राभाति वप.णां शतकं तथा ॥ कृमिमिभे्ितो दु.ख। किरात मतेत्ततः । वषाणां श1४ चेव इमिवपाधित्तमनिनः॥ ततो मन्दासियुक्तश्च ब्राह्ममो दैन्यवान््रन | पश्चाशद्पेपयन्तं दुहश्च इशे।द२ः॥७२॥ मक्तिमेवति युक्तेन तीथे चाश्चप्रदानतः | दद्र ब्राह्मणव्धव कामतो ऽक।मतोऽपि वा | सावित्री टक्तनाप्येन तदुर्भुन हुचिभवेत्‌। चतुवंणेः कुक्कुरो हमि शक्तश्च रामना ॥७४॥ वषोणां शतकं चेव प्रामोति रौरवं नरः । ततो मतूक्कु प्य वपौगामपि फोडश॥७९॥ ततः शद्धो भवद्रिमो मितः कुतछुरेन च । गङ्घाल्ञानेन दानिन स्वभस्थापि भवेच्छुविः पाजोरघ्श्चतुवर्णो गङ्गाल्नानाद्धषेच्छवः । विभाव छवणं दत्वा पट्‌षटं च प्रमुच्यते ॥ हत्वा प्तपीश्चदुवर्णो मम पादेन चहनितान्‌ । ब्रहत्याचतु च पातकं च ठमेदून्रुवम्‌ असिपत्र च नरकं वषाणां शतकं तथा | प्रप्नोति यातनायुक्त गिचिग्रत्वीकष्णधारय॥ ` ततो मवति सपेश्च इण्डुमो वपेपश्चकम्‌ । नरेण ताडिते दुःखी सृयोभेवति पीडितः तते मवेन्नरः पापी उ्वरयुक्तो हि दुतैहः । वर्पोणां पश्चकेनैव मृतो मवति कमणा॥<१॥ > क-म ) 1 यतिभ“ ॥, $ दतु । ३ ख. "कुरत्ना । ह चु, भष कुक्रकुश्श्च । ५ ख, "कंकुटे ब्ह्मवैवतंपुराणम्‌ । ७६९ अधघ्रश्च गजघ्नश्च चदुर्वणेश्च पातकी । वषोणां दशकं पापःनमूतरकुण्डं प्रयाति च ॥ तमो भति हस्ती च घोटकरो वा ब्रनेश्वर ! यावद्िञतिवषौणि ततः शूद्रो भवेदुधरुवम्‌॥ अद्‌ 7ी व्याप्रियन्त रौप्य दानेन मुच्यते ¦ ब्राह्मणानां च शतकं मोजायेत्व। हाचिभवेत्‌। ्षदनन्तुवयनैव पषुद्रनन्तुर्मवे्नरः । वपौणां शतकं चैव ्ुदरभ्भातिं तरेत्ततः ॥ ८९ ॥ कृपा काशौ स्ता रदवदरिलषु च जन्तुषु | हिप्ायांनहि दोषश्च िखाणां च त्रनेशवर अश्वत्थन्नश्चतुवर्भा ब्रह्महत्या चतुचकम्‌ । पापे च भते तान चातिपत्रं त्रनदुधुवम्‌ ॥ स तक्छोनापि शसेण विच्छिन्नश्च दिवानिशम्‌ । वषोणां शतकं चैव भुङ्कते परमयातनाम्‌ ततो मवति वृश्च श्लारमदिवेषेटक्षकरम्‌ । ततो मवति शुद्रश्च च्छित्नाङ्गो व्याधित्युतः।। यावज्ञीवनषय॑न! तते विधो भवेदूधुवम्‌ | तरणव्याचिप्तमायुक्तो मुच्यते स्वणदानतः ॥ मिथ्यापाक्षयप्रदाता च कृ-घ्रोऽतिकृरघ्नकः। पिश्चःत्राती भित्रन्नो तरिपराणां घनह्‌।रकः दृ्रश्राद्धान्नमाजी च शूद्राणां श्वदाहकः | शुद्राणां सूपकःरश्च वृषवाह्कप।तकौ ॥ धाव देवलश्च पि भैतेऽतिपाविनस्तथा । कुम्भी गकं प्रयान्त्येव वषाणां च सहस्रकम्‌ तत्रैव तघ्ठतैढेन सतश्च दिवानिश्चम्‌ । मस्षितो व्यपितश्चेव सण $रिण जन्तुना॥९३॥ गृधः कोटिसदखाणे शतजन्मानि शकरः । शापद्‌। शतेजन्मानि शूद्रो गोगी भवेत्ततः मन्दाभ्निञवरसंयुक्तः पश्चारद्भषं $ तथा | सुवणौनां रपं दत्वा द्धो मवेद्‌्रुवम्‌ ॥ (क चतुवे्णो दचखरहारी गग्यहरी च मानः । रोप्यमुक्तापहारी च शद्रदरभ्यापहारकः ॥ वर्षाणं च सहसे च बकनातिभबरेदूघ्ुकम्‌ | मूतरकुण्ड च वै मुक्त्वा वषाणां शतकं तथा ततो मवेच्छूद्रजातिवषाणां श्तके वरन | कुष्ठम्याधिपमायुक्ता गङितश्धेव पातकर॥९८॥ तनो भवेद्र ह्मणश्च कृष्ठावशेषत्तयुतः । स्वणषट्पलदानेन व्वाधितो मुच्यते शविः ॥ श।काण्हारकश्चव फछापद्‌।रकस्तथ। । यक्षः प्रथिरपरं तमूतो टी द्रभ्थापहारकः ॥ वषौणां शतकं चे च.षपक्ती मबेदुनरुवम्‌ | ततो भ्रहरप्णवणेः शूद्रश्च भारते मुवि ॥ तते भवद्राह्मणश्चा।प्यनधिका्गोऽ५ जमन | पुनजन्भष्धिने। भूत्‌ मुच्यते विपरमाजनात्‌ पकदरः पदर च पशयानिभवेद्‌घरुव्रम्‌ । यप्याण्डकोदा गन्व।क्तः क^तुरी यस्थ नाम च॥ सप्नन्भसरगे। मृत्वा ततो मवति गन्यकः । जमेकं च ततः दुदरो गलत्कुषठी च जन्मनि ॥ ततो रोगाक्शेषण सयुतो ब्राह्मणः कृशः। स्वणेषटुपरद्‌ नेन मुच्थते नात्र संशाधः ॥५॥ धान्णपहारी दुःखी च कृपः स्ठनन्मपु । विष्ठकुण्डं वषशतं सप्राप्य म॒८५त भिया॥ स्वणोपहारी कुष्ठी च म नवः पतितो मत्‌ । स्वणेदानप्रतिग्राही िट्‌कण्डं च प्रयाति च॥ क~~ =-= - -- ~ - -----~------- ~ -------- ~ ~------ - ~ = "~ ~ -------~--~-~-~-~-~- १ ख, कोकषाप*! २ ख, °न्माभेः। ७७० दैपायनमुनिपणौ त- ततो वर्षशतं भक्त्वा परीषं च दिबगनिक्म्‌ ततो व्याघ्रो मवेच्छृद्रौ रक्तदाषण युतः, तजन्मपातकरं मक्त ब्राह्मणश्च पु नभवेत्‌ | व्याधिशिषावयुक्तश्च मुचधते स्वणेदानतः॥९॥ सगम्यानां च गामी च पृमेक्तं २१ त्त्‌ । कुम्भीपाकं मह्‌घोरं वषाणां च।प्यत्तयकप्‌॥ ततो मवेत्प॑श्चदधीनां योनीन। च छृमिस्तथ।। वषाणां च प्रहस्तं च विट्‌कृमिवषंरक्षकम्‌ ॥ पशय निभवेत्तस्मात्तस्माच् क्षुदरनन्तवः । तता भवेनग्टेच्छना तेप्ततः शूद्राधमस्तद्‌- ॥ ततो भवति विप्रश्च ग्याषियक्ता नपंकः | पुनश्च ब्राह्मणो मृत्वा तीथपयटनन च| १३॥ कमेण हदा मति वक्षहनश्च पातकात्‌ । भोजयित्वा विपटश्च पत्र च लभते शचि; | मान; कोधयुक्तश्च गदभः सप्रजन्मपु | मानवः कठहाकिषट; सप्तनन्मप्ु वायसः १९।] शालग्रामपरतिथ'हौ कालसूत्र ्नेदुधुवम्‌ । वषणां शतकं वैव खञ्जरीटो मवेत्तत.॥ ११॥ रोहचोरश्च निवेशे मर्षचोरशथ कोकिठः। इकेऽप्यज्ञनश्चोरशच िष्टचरः कभिमेवेत्‌॥ विप्दवेषी गुरुद्वेषी शिरसां च कृमिभवेत्‌ । पृ कामिनीं तात मुक्त्वा च रोव त्रनेत्‌॥ तता वृथा इ रिश्चव वषाणां शतकं तथा | ततोऽपि विषवा चैव वन्ध्या च परनन्भप् | जःप्ररथा जािरीना च च्छिन्ननासा भवे्रगात्‌। र क्तद2रयापहारी च रक्तदाषमिवते। मवेत्‌ भाचारहीनो यवनः खज्ञो मवति हिप्रकः । भव्‌ क्षितो बह्भरशच दुष्टदक्षी च काणक्रः ॥ अरहकारी कणहानि। भिरा वेदनिन्दकः । वाश्यत च मूकश्च प्तक केशदीनकः ॥ मिथ्णवरादी इमश्रहीनो दु्राकयो द्नाहीनकः | निह्वा दीनः सत्यहारी दुष्ट ऽप्यङ्गुटिदीनकः = ४९ मरनथापह्‌।री मुखेश्च व्याधियुक्ता मः दुधरत्रम्‌ , अशवग्राहौ च तच्वोर छाटामूतरं नेदिति ॥ वषाणां च शतं स्थित्वा घोरक्श्च म्रदुध्रम्‌ । गनचेरो गजप्राही विट्‌कण्डे च स॒हखक्रम्‌ त्त्वा वपे मवेद्धस्ती तत्पश्ादबुषटो मवेत्‌ | अयन्ञ छगहन्ता च च्छागनोरपनिप्रही॥ पुयकुण्डे वपरातं स्थित्वा चण्डालतां त्रनेत्‌ | छागश्च वर्ैपयन्तं तदा मवति मानवः ॥ दात्रुशखेण च्छिन्नश्च तदा मुक्तो मवेदद्विनः। दत्तापहारी वाग्रानं कृत्वाऽपहरते पुनः प भवेरम्टच्छयोनां च मूरकत्वा च नरक व्रजेत्‌ । एकाकी मिष्ट ्श्चाति काडपूत्र नेदम्‌ तेत्र वातं स्थित्वा वेतो वषतह्सकम्‌ । तदा मवति जन्मैकरं मक्षि च पिषीच्किा ॥ नन्मे भ्रमरश्चव जन्मैकं मधुमक्षिका | जन्मे वरश्चैव ननं दंशा एव च॥ ३१ ॥ जन्मैकं मशकश्येव जन्मे पूनिकं स्मृतम्‌ । जनकं तसपकीटश्य तदा शदो मेदुधरुवम्‌ ॥ अप्तदनुद्धिम्याधियुक्त^तद्‌ मुक्त भदुद्धिनः। ?टचेररै खकार मूधिनि कीटज्ञिजनमकरम्‌ । मवेत्स्वणेक।रो जनमैकं दुष्टमानप्तः । विश्ेकल्पिकतां च म्ष्यदातुषन हरेत्‌॥ ६४॥ . ` १ क. 'लशये। रक. श्र । किण ब्ह्मवेवतं पुराणम्‌ । ७७१ तमःकुणडे वर्षशतं स्धित्वा स्वणेवणिर्मवेत्‌। जनकं च दुराचारो जन्मेकं करणो मेत्‌ । कायस्थनोद्रप्येन मादुभोपत न सादितम्‌ । तत्र नाति कृषा तस्य द्‌ःत। मावेन केवलम्‌॥ रवणकारः स्वणे्णिक्‌ कायपयश्च व्रनेश्वर । नरपु मध्ये ते धृतां, कृपाहाना हीतरे ॥ हदय क्षुरधागम तेषां नासति च सःद्रम्‌ । शतेषु पज्ञनः कऽ कायस्था नेतर च ती ॥ स॒बाद्धिः शिबयुक्तश्च श सज्ञा धमेमानसः ¦ न रशवतेत्तषु तात स्व।त्मकस्याणहेतये॥ ६९॥ स मापहारौ दुष्टश्च मूचारश्च हिंसकः । भृमिद।नापहारीं च कार्पूत्र त्रनेदुधुवम्‌ ४ ०॥ पष्टिर्षपरहख।गि क्षुतिपिपाप्त तिः स्थितः । तत ऽपि तानि मामानि शिष्यां जायते कृमिः ततो मवरेद्‌धच्छ्रो जन्भेकं च ततः शुः । तस्माज्जञनिः सात्रघानं मतेत्माज्ञ् यानवः॥ रक्तवख।पह्‌।रौ च जनम रक्तवीट्कः | तेतः शूद्रश्च जन्भैकं ततो पिप्रो मवेच्छुचिः॥ ्रिप्तध्यहीनो विप्रशचप्रातःशायीौ चया नरः| प्भ्याशचायी दिविशागर यज्ञसूत्रापहारकः ॥ अशद्धः संध्याकारी च वेदेदाङ्कनिन्द्कः। तद्विरुद्धः स्वगमागोखेजन्भपातिते। द्विः ॥ यः श्रो ब्रह्मणीगामी कुर्मापाके तने दुधुवम्‌ | वषाणां च व्रिरक्ष च प्यते तत्र पीडितः दिवानिक् प्रद्गयश्च तप्ठतेे च द्‌।रुणे । तनो मवेद्योनिकीटः पंश्चखछीनां च प।तकी ॥ पष्टिउषेप्दखाणि चाऽहारं तस्य तन्मलम्‌ । ततो मव च।ण्डाटो जन्मलक्षं क्रमेण च ॥ ततः शुद्र गलन्करुष्टौ जन्मेकं च ततः दुवः | सोऽपि विप्रो र्थाधिन्चेषस्तयिपयंटनच्छुवः अच्च भवति सोऽस्या नेऽपूरपूनिते । दत्वा देवाथ नेवेमपक्तरं च म.नवः॥९०॥ सकेशं पायवे टिङ्ग संपृञ्य यवनो मवेत्‌ । दुबेटेन भवेदन्धः कुत्सितेन च कुत्सितः ॥ अङ्गहीनो द्‌द्रश्च ्याधियुक्तश्च मानवः । अश्रद्धया च निर्माणे निमागप्तदश्चं फटम्‌ मृद्धस्मगेशङृततिःण्डस्तथा वाटुकय।ऽगरि वा । कृत्वा िद्गं पकतपू्य वतेत्कस्पायुं दिवि ततो भति वैमश्च महागज्ञश्च मूभिमान्‌ | राना मनद्धारते च ेज्न.नां श्चतपूजनाप्‌ ॥ सदखप्‌जन।त्स। ऽपि कमते निश्चिते फ़लम्‌ । स्थित्वा च परविरं स्व राजेन्द्रो मारते भवेत्‌ अयुते च त्रश्च ठतो च ए्रायर्वाश्चरः। पूजन चातिमक्त्या च।प्तिरिक्तं फठं दभेत्‌।। तीमेरनानेन दानेन विराणां मोजनेन च। नाराषणाचेया चैव विप्रनातिश्च क्मगा॥ भतिरिक्तेन तप्ता पण्डते ब्राह्मणो मत्‌ । पण्डिने ब्राह्मणश्चैव वैष्णवश्च जितेन्दियः॥ अनेकजन्भपुण्येन जाथे मारते मृवि । तस्याङ्‌र्श्चनेनैव सवः पूना वपुषरा ॥९९॥ तीथा; कुवैनित्‌ तीर्थानि जीवम्मुक्ताशच वेष्णव।:। स्वपतां च सहसरं च पुनन्तीति श्रुतौ श्रतम्‌ पापेन वैद्यनन्भेव दुध्चिकित्सोऽपि ब्राह्मणः । दुध्िकित्सस्तथा वेयो व्वाद्प्राही भिनन्पस अतिकरूरो दुराचार दष्टा च सुरविप्याः । प मवेतकुटिङ्म्याहो कषां न पतहसकम॥ ५ ॥ ® ¢ ७७२ देपायनपनिपगीत- छ पशचदधीटम्पटानां च दूती या कामिनी व्रन । वारपूत्रे वशत शिथित्वा च गोधिका मवेत्‌ भकं गोधेका भत्व! हरिणश्ध त्रिजन्मप्‌। जन्मत मरिष्येव जःमेकं मल्क! भवेत्‌ ॥ जन्भेकं गण्डवश्चेव प्रगाटश्च त्रिजन्म । परकायतडाग च टुप्त्वा सस्यं ददाति च ॥ स॒ भवेन्नक्रन।तिश्च कच्छपश्च त्रिजन्म वृथा मांच यो मइन्त मःस्यलन्धश्च बराह्मणः डः तमदत्त च ततम॑ननद्यम्रमा सवत्‌ | वषाणा च स्हूस्च तात भर्वेत्वा च ्ट्नपम्‌ की) ॥ ममोगाच्छुचि भूत्वा प्त पृनब्राह्मण भवत्‌ । एकाद्चीविहीनश्च ब्राह्मणः पतितो मवेत्‌ | भक्ष्यस्य [‰युणं दत्वा तेन १।पन मुच्यते | मम जन्मदिने चेव यो मुङ्क्ते मानगोऽधमः | रे स्यजनिते ११ सोऽपि मृङ्क्त न संशयः । म॒क््व। च नरकं समै पश्चा गष्डाहतां ननत्‌॥ एवं च हिवरात्रौ च श्रीरामनवर्मीदिने | उपवासासमथश्च हविष्यान्नं समाचरेत्‌ । ७१॥ ततोऽशक्तो दुबेलश्च मोजये्राह्यणानपि , कृत्वा महोत्सवं पुण्यं मदी 4 पातकाच्छनिः ॥ त्माद्यःनेन कतेव्यं नामसंकौतन मम । गृधः कोटिसहस्राणि शतनन्मानि सुकरः |;७३॥ शापद्‌; श्तजन्मानि कहां च निरि भोजनत्‌ ¦ अक्षितो द्विजश्चेर शङ्क श्वल; शके भवत्‌ अनुदवाहौ द्ेनश्चैव राजहंसो मवेदुधुवम्‌ । वि्रवच्ापह।री च म वृरश्च त्रिजन्मप्॒ ॥ तजःपात्रापहारी च मवेत्कारडवश्चरम्‌। सुराणां प्रतिमाचोरोऽप्यन्धश्च सप्रनन्मप्त॒ ॥ द्रिद्रो व्यावियुक्तश्च बधिरश्चापि कुब्जकः । सीतैमधुमसानि रवौ वा प्श्चपव॑तु ॥ सेवते यो महामृढो जदेष्ट्‌ ब्रन दृधम्‌ | पातके) दुःखितस्तत्र वर्षाणां च प्तहस्रकम्‌ | ततो मवति म्लच्छश्च चाण्डालः सष्ठनन्मपु । व्याधियुत्तरततः श्रो ब्राह्मणश्च ततः दाचि; तस्मायत्नान्न भाक्तव्यं मारते घमभीरंणा । ब्राह्मण च पुरं दृटा न नमेन्यो नराधमः | य।वऽजीवेनपय न्तद चिथवनो मवेत्‌ | अभ्युत्थाने न कुरते दृष्टवा च।ऽऽगतनर यणम्‌ ॥ स भवद्रह्मघ्ाती च सप्जःमघु नश्तेम्‌ । इिवदेषी कुवकुटश्च वलः सप्रनम्मस्‌ ॥८२॥ एतदेवाचनं हनत ग्दाक्त ज्ञ दुबल । स याति नरकं पापी वप.५ं च पहृस्कम्‌॥८३॥ ततश्च रौरवं मुकवा तीका जन्मसु । तरनन्मसु शुगाटश्च तीथ भुङ्क्ते शवं त्रन॥ विजन्मपु भवेत्सोऽपि तषु शावरत्तकः । शवानां करम।दतते कमणा कृतपातकी ॥८५९॥ नियं सुराचन छृत्वा द्‌,म्मिको ज्ञानदुब॑रः । गुरुं च नाचेयद्धक्त्या त नान्नं ददाति यः स मवेदेवटो दुःखी देव्शा५न पातका । नित्य सुराचैनं कृत्वा दाम्भिको ज्ञानदुबेऽ; ॥ पजाफडं न छमतते देवद्रोही पत द्‌रुणः । दपनिरबणकतां च खदोतः; सपजन्मम्‌ ॥ सतीव मत्स्यडन्वश्चाप्यनेवेद्य च खादति । स भवेनमत्प्यरङ्गश्च माज।रः सप्तनन्भप्ु ॥ णी 2, यी ीिषिष १ ख, सूप्तक्त° । > ख. भवेच्च । ब्रह्मैव पुराणम्‌ । ७७१ गोणीदता कपोतश्च माहतो विहंगमः । चटको घान्यचोरश्च मांपतचारश्च कुनर! ॥ कविः प्रहता विदुषां मण्डुकः स्जन्मपु । असतत्कविग्रामविप्रा नकुटः सप्नन्मप्न ॥ कुष्ठी भवच्च जन्मैकं कृकटाप्तस्िजन्मपु । जन्पैकं वरश्चैव तते वृक्षपिपीटिका ॥ ततः शद्रश्च वेदय क्षत्रियो ब्राह्मणस्तथा । कन्याविक्रधकारी च चतुवर्णो हि मानवः स्यः प्रयाति तामिख यावच्न्द्रदिवाकरो । तत भवति व्याघश्च मांसविक्रधकारकः ॥ तत्‌। ०१।यि (बोमेत्पश्ाययो यधा पूजन्मनि । मन्न।मविक्रयी विभो न दि मृक्त। भवेदुधुवम्‌ खरत्योके न मन्नामस्सतिमात्रे न विते | पश्चाद्रवेत्त गोयोनौ जन्मेकं ज्ञानदुरैलः ॥ ततदछःगस्ततो मपो महिषः स्ठनन्पघ्ु । महाचक्र च करटटो धरमेहीनरत्‌ मानवः | जन्भैवं तेल + रश्च कुम्भक रस्तनैव च | मिथ्याकः कवक्ता च देवत्र ह्यणानिन्द्कः ॥ प॒ भवेत्स्वणेकारश्च रजकः स्ठनन्मघु । व्रह्मणक्ष्रविर्‌शूद्राः कुत्सिताः शचवर्भिताः जर१ तेषां ्डेच्छथोनो दषीणामयुते तथा | अतीव कामिनीटुम्धः कामुकः ल्लीरतः सद्‌। || य््दग्रतो मकेत्त्यः प्रजापि नपसक; | कामतो योषितां श्रोर्णास्तनास यश्च प्रयाति स मवेदृृष्टिीनश्च परत्रापि नपुप्कः । विप्रोऽभिचार्‌ कता च दिपो ज्ञानदुबेः ॥ यात्थेवमन्धतामिखं वपाणमयुतं तथ। । तदा भवति दैवज्ञाऽप्यग्रदानी च दुभ॑तिः ॥ ततः शुद्र मवद्टिभा भोगेन कमंणस्ता । श खरज्ञ(त। च देवनञेो मिथ्या वदति ठोमतः स भवेच्च धुवं ज्येष्ठी वानरः सषठजन्मम्‌ । अनेकजन्मतपक्ता मारते ब्राह्मणो मवेत्‌ ॥ मुबद्धिरतिधर्मिष्टो घ*हीनश्च पाती । स्वघमेगिरतो विभः परमाच हुत।रानत्‌ ॥५॥ पक्रि्रश्चातितेनस्त। तस्माद्धीताः सुराः सद। | नदीषु च यधा गङ्गा तीधु पष्क! यथा |] पुरीषु च यथाकशी यथा ज्ञानिषु रकरः । शसखेषु च यथा वेद्‌। यथाऽश्त्थश्च पादपे मम पूना तपध्यासु त्रतेपनरन यथा । त्रा जातिषु सगत ब्रह्मणः श्रेष्ठ एव च ॥ विभरपादेषु तीनि पुण्यानि च व्रतानि च | विप्रपाद्रन, शद्धे पापर्याधिविभदनम्‌। शरम।शीवेचनं तेषां प्तभकरथाणकारणम्‌ । एतत्त कथितं तात तरिपाकः कमंणामहो ॥ यभ्यश्ुते यथाज्ञातं तदशेषे निरःमय | श्रत्वा धमेविपाकं च वाचकाय सुवभैकम्‌ ॥ द्यात्तस्मे च रेप्यं च वस्नं ताम्बृहमेव च । मुबणेशत$ ददयात्सयो देही च गोकुलम्‌ रौप्यं वख च तम्बृष्ं मत्पत्या ब्राह्मणाय च ॥ २१२ ॥ हति श्रीब्रह्य ° महा ° श्रीकृष्णजन्ख ० उत्त ० नारद्ना ° भावन्नन्दसं ° पश्चा शीतितमोऽध्यायः ॥ ८९ ॥ यवाप्यनयाजयजर पिस्‌ हदवव १ क, गाणादह्‌° । २ क, "ज्ञानं । णिनि एकक ७७ दैपायनम॒निपरणीतं - अथ षडश्ीतितम)ऽधयायः | नन्द उव।च-- कद रकन्यप्रस्तावात्कापेतं कमकीतेनम्‌ । कत्यान्गीणां प्रपङ्धेन तदृभ्णापतेन वद्‌ भ्रमो ॥ केदारञ्न्यासाकावाकीगेकेद्‌ारमूषतिः| कस्य वरे च तउजन्म तन्मे व्यारूयातुमहपि श्रीकृष्ण उवाच- पुरा तु ब्रह्मणः पत्रो मनु स्वायमुवस्तथा | तस्य ख रातरूभ च धन्धा मान्या च योषिताम्‌ मियत्रतोत्तानषादौ तगो: पुत्र बमूतुः । उत्तानदुपुत्रश्च ध्रुष एव महौश्शाः ॥४॥ तत्पुत्रो नन्दमावाणे; केदारश्च तदात्मजः | प्षद्वीपपतिः श्रीगान्करदागो वैष्णव; स्वयम्‌॥ तप्य रक्षानिमित्तेन तत््मायां सुद्शोनम्‌ । गवां ठकं नं श्रद्ध सर्णशृज्गं च मूषितम्‌ वहूनिशुद्ध।नि व्रण दत्तानि वर्णेन च। सवणानां तथा रक्त सर्वैहस्यां वसुधराम्‌ | मणिरत्नं च मुक्ताश्च हीरके परमं तथा । म्णिक्यगश्वरतनानां सक्ष ठक च हप्िनाम्‌ प्यं प्रवं शिष्ट शतप, चट करम्‌ । नित्यं निद ब्र हगेभ्धो ददौ च रत्मृषणम्‌ शतछन् ब्राह्मणाणां भाजयामाप्त निल शः । नटमोजनभत्राणि सुवणोनां ददौ नृषः॥ पुवणानां यज्ञपूत्रमङ्टीयकमुत्तमम्‌ । आसनं स्व्णरत्नानां ब्रह्मेभ्यो ददौ मुदा ॥ ब्रह्मणानां च ल् च सुपकारं नृपस्य च | ब्राह्मणानां द्विलक्षं च पारैवेषणकारकम्‌ | घरुतकुस्या मधुकर दधिकरुस्या मनोहर । गुडकुर्य। दुग्वकुद्था नित्यं परर्यनमप्तितम्‌ प्रातरारम्य सध्यान्तं विप्राणां माजन तथा दुःखिनां भिक्षुकाणां च धनदानं यथोचितम्‌ फटमूल।रानो राजा वेष्णवश्च जितेन्दियः । वै मदु्पणं कृत्वाऽजपन्मां च दिवानिशम्‌॥ एकदा पृपकरारश्च तमुवाच नुपेशरम्‌ । विप्राणां माजनयेव दशरक्षमर्पःथतम्‌,, ११॥ मञ्ञते बराह्मणश छलषमनने वद्‌ प्रभो । कुवनतु क्षणे ते पै विप्राः सूपादिना नुप ॥ चतुरयोनिनपयन्तमधरकारो नृपस्य च | यो राजा तच्छतगुणः पत एव षण्डटधरः ॥१८॥ तत्तदशगुण। ९ना राजनद्रः परिकीर्तितः । रजेन्द्राणां परक नित्यं केदारतंपदि ॥ अमूस्यरत्नमाणिक्य मुक्तहीरं मर्णाधरम्‌ । गनरत्नमर्वरत्नं केद।राय करं ददौ ॥२०॥ कपलाङखया नता यक्ञकुण्डतमद्धवा । गह्‌नेशद्धंडफवान। र.नमूषणमूषिता ॥२१॥ कमुको कामिरनभषटा कन्या कमलदोचना । कन्याऽक्षि ते महारजेत्युवाच नृपतिं च सा राजा तपूज्य तां मकतया तस्थौ पत्नीं ्मप्थै च | सा विज्ञाय प्रप तातं कृत्वा च विनय मुद्रा ययो पण्वनं रम्यं तपते यमुनानितिकरमू । तत्तपस्यावनं य्म्तस्मादन्दावनं स्पृतम्‌ ॥ ~ कषक क = ~ > --- नभाक १ क, 'हदायः: २ क. वत्स ।३ ख, हरं । बह्मवेवरसेपुराणमू । ७७५ तप्ता वरयामसम। वरं च वर्‌ं वरम्‌ | ब्रह्मा ददा वर्‌ तस्थ प्चात्कृष्णं रमिष्यति ॥ स॒ चैकदा नदीतीरे वप्तन्ते प्तभ्मिता पती । शयाना पृप्पश्चय्यायां रत्नामरणमूपिता ॥ बरह्मा परीक्ष यातः स्वी च सुमनोहराम्‌ । ददृशे कन्या रहात युवानं पुरुषं परम्‌ ॥ चन्दने ्षितप्तवोङ्गं रत्नमुषणमृषितम्‌ । सस्मितं कामुकं रम्यं रमणीनां च गन्छितम्‌ ॥ यथ। षोडशवर्षीय कुमारं कनकप्रमम्‌ । कोटिकन्दपरीलामं पीताम्बरधरं वरम्‌ ॥२९॥ शरत्पावेणचन्द्रस्यं शरत्पदमपररे चनम्‌ । ष्र तें च प्रमुल्थाय वापयामाप्त संनिधौ पूजां चकार भक्त्या च फट मृं दद मृदा | पुव पितं जछ द॒च्वा प्रणनाम मुदाऽत्वना पूजां गृहीत्ज मुदितः सादरं तामुवाच ह | विपरूपी च मगव।>१अछनप्रह्मनेनस। ॥ कामु (नां च वाम्यं च सतीनां दुप्कर्‌ जन ॥ ३२ ॥ धमं उवःच- भवती कर्थ क्न्थावारकितेना मनेहरे। फं करोषि रहस्येव तन्म कथितुमहाति ॥ कप्य हेतोरतपध्या ते रि वा वाञ्छति सुन्दरि । वरं वृणीष्व भद्रु ते यत्ते मनति वाञ्छितम्‌ टन्दाोवाच- विप्र केदा¶कन्थाऽइ वृन्दा वृन्दायने म्थिता | तपः करोमि रहसि चिन्तया मे हरं पतिम्‌ या [तु समथाञत् दाह म बस्त व्रम्‌ । अप्तमषाअत्त चेदूच्छ किं ने प्रभेन ब्रह्मण धम उवाच-- निरीहमवितक्ये च परमात्मानमीश्वरम्‌ । निगणं च निरा करं भक्तानुग्रहविग्रहम्‌ ॥६५७॥ काक्षमातं पतिं कत विन। लक्ष्मीं सरस्वतीम्‌ । चनुमनस्थ द्वे माय हररवेकृ"टश्च।पिनः ॥ गोोके द्विमूजस्यापि श्न सीवद्नस्य च । किशोरगेपवेषस्य परिपृणतमस्य च ॥३९॥ तस्य भायां स्वये राधा महालक्ष्मीः परात्परा । ब्रह्मस्वरूपा परम। परम।त्मानमीश्वरम्‌ ॥ ते सततं शान्तं सरम्यं र्यामम॒न्दरम्‌ । कोटिकन्दपसीन्द “निन्दितं सुकटेवरम्‌ ॥४१॥ ट्यरत्नाभरणं स्त्य च निलय किग्रदम्‌ । पीताम्बरधरं रम्यं दात।रं सवेप्तपदाम्‌ ॥४२।॥ भ्रीकृष्णश्च द्विषाद्पो द्विभुनश्च चतुभुं नः । चतुभुनश्च वेक्रण्ठ गारक द्विमुूजः स्वयम्‌ ॥ यन्निमेषो भवेद्‌वृन्द्‌ ब्रह्मणः पतततेन च । पश्चविशत्सहखेण युगेनेन्द्रस्य पातनम्‌ ॥४४॥ च तुदेशेनद्रावच्छिल्करारेन ब्रह्मणो दिन्‌ । तवीति निशया तस्य विषातुनेगताममि ॥ एवं त्रिशदिनै मासं दिषट्‌के माधि वषकम्‌ । एवं शातायुग्त्थव निनोष बोषतत्परम्‌ ॥ ावल्ञीवनपयन१ं सेवन्ते सनक्राद्यः | कल्पानां कोटिक टि च तन्न प्ाध्यश्च यो विभः | ह्सववत्नः शेषश्च सेवते च जपनप्दा । दिवानिशं च ये भक्त्या कस्पकोटिशत शतम्‌ बत्य ७७६ द्रैपायनमुनिपरणीरत- तन्न साध्यो हितकरो दुराराध्यः परात्परः । व्रह्मा ब्रह्मस्वं ते भजेज्जन्मनि जन्मनि वकैतरश्चतु्भः पततं स्तौति निघ सनातनम्‌ | वेदरेऽनितैचनीयश्च वेदानां जनको विधिः ॥ तरिाता फ्द्‌ता च दाता च स्ैत्तपदाम्‌ | तन्न प्राः) हि मगगन्ाल्कारान्तकं न्तकः सहारकता जगतां कट“ सुद्रहूपतः | स स्तीति प्श्चववेत्रेण कोऽन्धोऽन्यस्यापि का कथा तत्परश्च प्रियो नास्ति वृन्दे भगवतः शृणु । सतैशक्तस्वरूभ सा दुगां दुगतिनार्िनी ॥ नरह्यप्वहूषा परम मूलपक्रतिरीश्वरी । नारायणी सिष्णुमाया वैष्णवी सा सनातनी ॥ यन्मायया नगद्धान्तमनितपे भ्रमते सद्‌ा | सता स्तोति भक्त्या यं देवे वनदे ऽप्यङ्गे दिवानिशम्‌ तोति मक््या स्वशक्षया च गजवक्त्रः षडाननः । ध्याधते यं गणेशश्च सर्वादौ यस्य पूजनम मगवान्नेदेेशो ज्ञानिनां च गुरोगरुः । सिद्धनदरेषु च देवेन्द्रे योगन््े ज्ञानिनां गुरौ ॥ न गभशात्परो विद्वानणेश्श्च सुराधिपः । प्तरष्वती च च रतोतुश्नत्ता परमेश्वरी ॥ दिवानिशं परपद भक्त्या पद्म। निषवते | यततकट क्षाजनगत्तमे परसिपूणतम्‌ क्ञिवम्‌ ॥ यद्धवाद्वाि वातोऽप सूषा यद्धवात्‌ । वभतन्द्रो दहत्भनिमेत्युश्चरति जन्तुषु ॥ थिवी तेवय। यस्य प्वोध।ग वपुष । पभृद निश्चयः रा यस्य मताश्च सन्द९ ॥ तयिप्ताग च ता गङ्ग। पवित्रा मुक्तिदायिनी । जगतां पारनी देवी यस्य पादान्नक्तेव्‌॥ पवित्रा दुरः देवी स्मरणाद्यस्य सेवनात्‌| नवग्रह श्च दर्वेपःटया भीत यर५ प्रतापतः॥ ्रह्माण्डेषु च सषु ब्रह्मरिप्णु शिवात्मकः | अन्य ये यसुरशच रेषा मुनवस्तथा॥ केचित्कङःस्वरूगश्च प्यंहारूगश्च कचन । केविकलयराः कृष्णस्य केचिच परमारमनः। पतिभिच्छपि उ.स्पाणि प्रजने: परमीश्वरम्‌ । गरो राधिका स।६५। ननरषां च कद्‌।चन मां भजस्व मदमे चृ णामीश्वर्‌ पतिम्‌ । ब्वन्तं च देवेभ्यो दैव्यम्यश्च वरानने।॥१७॥ सुखानि यानि कर्म तरिषु रकेषु पन्ति वे | भुङ्क्ष्व ता-येष सजेगि पदपषादान्न पश्यः पपत ग (पर च काञ्चनी रुचिरा वर । देवानं कनाया पिधाना निर्मित पुरी॥६९॥ तत्रेव गच्छ मद्‌ ते रम रने भया प्ह्‌। महेन्द्रस्य भिथवनं पएष्वा्यानसमीः३तम्‌ ,७०॥ गच्छ स्वणेम्थी ल्भा नानारत्नमिमूत्रि प्‌ । तनव गच्छमदरतेरम० ॥७१॥ विस्पन्पकं सुवसने नन्दके पुप्पभद्रकम्‌ । तत्रे। गच्छ भदतेरम० ॥७२॥ सुमेरगहरं वाऽपि क्षरिदं वा मनोहरम्‌ । तनैव गच्छ मद्रे तेरस० ॥७६॥ सत्यटोकं बरसरोकं रम्यं सद्म रहःस्थ । तत्रेव गच्छ मद्रते रम० ॥७४॥ [0 8 2 र ` ---~~~ --~~~~~-~~ ~ --~-- -<~~ -------- “~ -~--- ---- ~ (नन ~~ ~~~ ~ ~ ~> क, करपी कि) 0 री क, यु्माक्त। ¢ | | बरहमबेवतपुराणम्‌ | ९७७ मख्य नियं रम्ये रलेन्द्रसारनिमिंतम्‌ । सुगन्धियक्तं सततं शद्ध चन्दन गयुन।॥७९॥ माठती यूथिका रम्था केतकी माधवी तथा । चारुचम्पकपुर्गणां गन्पेन सुमन।हुरम्‌ ॥ पिकानां भ्रमराणां च मधुरध्वनिप्युतम्‌ , तत्रैव गच्छ मद्रे ते रम० ॥ ७७ ॥ इन्द्रस्य वर्णस्यैव वाथोरपि यमस्य च । षनश्वर्य वहुनेश्च घमध्य शरिनप्तथा ॥७८॥ सुरम्ये छोकमतेषां मध्ये देवि यथेच्छति । तत्रैव गच्छ भद्रं ते रभ० ॥७९॥ रत्नद्वीप मणिद्वीपं रम्पं चन्द्र रोवरम्‌ । ततैव गच्छ भद्र ते रम9 ॥८०॥ हत्यवमुत्रत्वा। स्माक्तं गच्छन्तं तं छेन च| न वास्तवपररक्षा५ स्नीत्व बाचित्रु बन॥ उवाच प्रा न॒पम्ुता कोपवक्त्रास्यदोचना । हिते सत्यं थोगयुक्तं धमार्थ च यदा्करम्‌ छन्द व।च-- य कुरु महामाग प्रषठो ननिषु ब्रह्ममः | ब्राह्मणानां तपो मृ परत्यं वेदनतं धृतिः॥ परस्ीपहप्तमोगः स्वभावश्चाप्यघर्मिणाम्‌ | अधभेणेव हे भिर दुष्टोऽमद्राणि परवति ॥ ततः प्तपठने जयति समृटस्थो विनयति । पतिव्रतानां गमने बदत्कारेण निश्चितम्‌ ॥ मातृगा५ी मवेत्पद्ो ब्रह्महत्या शत भवेन्‌ । कुम्भीपाफे पच्यते च याव्च्द्रदिवाक्रो ॥ भदग्वस्तृत्ेषु न मृतः सूक्ष्मरहतः । ताडिता यमदूतश्च लोहदण्डन मूधनि ॥८६॥ सण पंख चिरं दुःखं प्वैन।राप्य कारणम्‌ । भगम्धागमनं दुःखं भरमिषठो नैष वाञ्छति ल्षमस्च गच्छ मदे तेत्रह्मणज्ञानदुबेछ | यथा दीपरिवां इष्ट्वा कीटः पतति निश्चितम्‌ मिष्ट दृष्ट्वा बडीशग्र दुल्घवीनो मृगो यथा । यथा विषाक्ते भक्ष्य च मुङ्कते भोक्ता बमृल्तितः गहाणि दुष्टो दष्टं च तिषद्रुम्भ पथोमुखम्‌ । तथा दृष्ट्वा परर्ज्रीणां मुखपद्मं मनोहरम्‌ ॥ विनाशर्बज मोहेन भ्रान्ते मरति छम्पटः । मुखं च सचिरं स्जणां श्रोगियुगमं स्तनो तथा कामाघ।९ नारबीजमधमत्यङम१ च | मग नरक्कुण्डं च ठम्‌ प्र्तपचितम्‌ ॥९२॥ दुभौनधयुक्तं पापे च यमद्ण्डस्य कारणम्‌ । यथा [रेदं ।पसत्येव पपयोनो च योषिताम्‌ तथा पृमा।वशस्यव रुरवे च युगे युगे । रहस्य चाऽऽपद्‌ दृष्ट्वा मां त्व घरिदुमिच्छति उत्रेष सपदेवाश्च लोकपालाश्च ब्राह्मण । जाञ्वस्यमानो षमश्च साक्षी शस्ता च कमणाम यमश्च दण्डक च स्थापितो हरिणा स्वयम्‌ | स्व्‌ छष्णश्च धर्मात्मा ज्ञानरूपो महेधरः दुगौ बुद्धिभन) ब्रह्मा चन्दियाभि सुरास्तथा । सवप्राणिषु तिष्ठन्ति प्ता्तिणः कमणां दविन क गु क्त रहस्५ वा ब्राह्मण ज्ञानदुषेल। क्षमस्व गच्छ मद्रे ते अवध्याश्च द्विनातयः॥ शक्ताऽहं भ'मपात्क गच्छ वत्स यथाप्रुखम्‌। तपस्धापरु मम गतमष्टोत्तरशतं युणम्‌ ॥ +~ १ ख. महेन्दः । २ कृ. वेद्‌ । ३ क, सव।ट्मा* । ८ ७७८ देपायनघनिपणीद- नास्ति गोत्रं मतिप तुश्च न माता न पिता मम। सवोन्तरात्मा भगवान्कृष्णो रक्षति मां दविन॥ कृष्णेन स्थापितो घर्मा मां च रक्षति नित्यशः । आदत्यश्च तथा चन्द्रः १वनश्च हुताशनः रहम शमुभेगवती दुग रक्षति मां तद्‌। | येन श्छ कृता हंता: हकाश्च हरिताः कृताः मयूराश्चित्रिता येन त म रक्षां करिष्याति । सनायनाछवृ द्धानां रक्षका; प्तवेदेवताः॥३॥ नादीनुद्धच। न मां घरमस्त्यकत्वा गच्छेद्धि सवेदा । मां मातरं परित्यज्य गच्छ वत्स यथा- पुखम्‌ ॥ १०४ ॥ इत्थवमुकत्व। देवी स। तम्थौ तत्र धरा यथा | आगच्छन्तं च मोक्तु मा यान्ते बोधनेन च शारापेति च स्ता कोणद्भ्यबनो क्षये भव । षभ मव दुराचार हे पापिष्ठ क्षयो भव ॥ पुनः शप स्वयं सूरयो वारयाम।स यत्नतः । एनस्िन्नन्तर तात तत्रैव जगदीश्वराः ॥ सानग्भुरातिप्त्रत्ता ब्रह्मविष्णुक्िवादयः । घमं दृष्ट्वा कटारूपे ररुदुखिदरेश्वराः ॥ करत्वा कड ऽतीव कृशं कुह्वा मीतं यथा विधुम्‌ । निश्चेष्ट मानं द्ग्वं प्तीकरोपा्निना ब्रन भ्रीभगवानवाच- क्षमस्व वृन्द मद्भक्तं जनमरूत्युजराहरे | धमं जीवय मद्भक्तं रक्ष घम पाः व्रते॥ ११०॥ बरह्मोव।च- ध्वान्तपुणी जगर्प्तवै विना षम बमूव ह । कम्पितो चन्द्रसूयं। च शेषश्च।पि वसुषरा ॥ महादेव उवाच- प्रनष्ठं च जगत्सतै विना धरभण सुन्दरि । षम जीवय भद्र ते स्वपति तेऽस्तु वरानने ॥ सूये उवाच- वरं वृप्मीष्व भद्र ते यत्ते मनसि वाञ्छितम्‌ । धम जीवय मद्र ते रक्ष सृष्टि पतिव्रते ॥ अनन्त उबाच-- ध करोषि तपसा कथं धमे विहौपे च | धमे जीवय भद्र ते सवैधर्षो भवेत्तव ॥१४॥ चन्द्र उवाच- द्विनरूपधसे धमेश्त्वां परीक्षितुमागतः | बह्यणा प्रोरितश्ैव निदोपश्च विर्हिपितः॥ ! ५॥ महेन्द्र उवाच-- तपसोपाजितो धर्मो धर्मण च फट नृणाम्‌ । कथं फट च तपत्तां यदि धभ; क्षय गतः ॥ बरुण उवाच- ध जीवय धर्ष घः रक्ष सनातनम्‌ ; निष्कं कर्मिणां कमे किना परमेण षार्पिे ॥ पवन उबवाच-~- जगत्पूते कर शमे धम्‌ जीवव तांमतमू । घमं प्रनष्टे तप्तां तवापृ3 विनङ्कष्यति॥१८॥ ब्रह्ममरैवते पुराणम्‌ । ७७९ वाहिरुवाच -- स्वधर्मोपार्जनं कदुमागताऽपि च मारतम्‌ । वहम षममन्ञ।त्वा। पनजीवय पुन्द्रि यप उवाच- वेदे क्तकमेकतृंणामहं विरे वरानने , घममानुसारात्फल्दो घमं जीवय सत्वरम्‌ ॥१२०॥ देवानां वचनं श्रत्वा स्मुत्थाय परतित्रता । नमस्छरृत्य सुरेशश्च तानुव।च तपस्विनी ॥ हन्दोव।च- जह देवा न जानामि पम ब्राह्मणरूपिणम्‌ । कृतः क्षया मया कोषान्मां परीक्षितुमागतः ॥। जीवयामि ध्रु धप युप्माक्तं च प्रसादतः । इत्येवमुक्त्वा पता वृन्द्‌। चस्युवाच ब्रनश्वर ॥ तपः सत्थं यदि मम सथं च विष्णुपूननम्‌ । तेन पुण्येन सच्ोऽत्र द्विजो मवतु विञ्वर; ॥ यदि मे च भवेत्सत्यं त्रत सत्थ तपः श्चि । तेन पुण्येन सत्येन द्विजा म० ॥ २४॥ यदि नारायणः सत्यः सवीत्मा नित्यविग्रहः | ज्ञानात्मकः शिवः स्त्या द्विनो भ० ॥ ब्रह्म पत्य च ते देवा; प्रकृतिः परमा यदि । यज्ञः सरत्यस्तपः सत्य द्विना भ० ॥ २७॥ इत्येवमुक्त्वा पता वृन्द्‌ा धम क्रोडे चकार च। तं दृष्ट्वा च कटारूप रराद कृपया सती ॥ एतस्मिनन्तरे मूर्तिषेभमायो श्ुचाऽभकङा , नपय विष्णुपाद्‌ च कार्ता चैत्युवाच सा| मति खवाच-- हे नाथ करुणा्िन्धो दीनबन्धो कणां कुरु । तुण जीवय कान्तं मे जगन्नाथ कृपामय ॥ पतिहीना च या नारी पाषिनी स्रामवाणेवे। यथाऽस्य चक्षर्वरतं प्राणहीना यथा तन्‌ः॥ मितं ददाति हि पितामित रातामित सतः। मिते बन्धुरमितं माता सवेदातापतिःप्रमः॥ इत्येवमुक्त्वा सता देवी तत्न तस्थो रुरोद च | उवाच वृन्दा मगवान्पवात्मा प्रकृतेः परः॥ श्री पगवानुबाच -- त्वयाऽऽयुस्तपता रन्ध यावदायुश्च ब्रह्मणः। तदेव देहि घम।य गोोकं गच्छ सुन्दरि ॥ तन्वा$नया च तपता पश्चान्मां च टभमिष्य्ति , पश्चाद्वो योकमागत्य वाराह च वरानने ॥ वृषमानपरता त्वं च र।घाच्छाया मविष्यक्ति । मत्कलंशश्च रायाणस्त्वां विवाहं ग्रहीप्यति मां रमिष्यति रपत च गोषीमीं राघया प्रह । राधा श्रीदापङ्ञापेन ब्रृषमनप्र॒ता यदा ॥ सा चव वात्तवी राघा त्व च च्छायास्वरूपिणी । विवाहकाटे रायाणात्वां च च्छायां ्रहु।प्थति त्वां दत्वा वास्तवी राधा साऽन्तथीना मविष्यति | र।पैवेति िमदाश्च विज्ञास्यन्ति च गोकटे स्वभे राधापदाम्मोज न हि १३यनिति बहवाः | स्वयं राधा मम क्रंडे छाया रायाणकामिनी क्क न > ० =--~------*--- [ मि सत 1 १ ख, शश्वरनने। २. स्वयम्‌। ७८० िपायनमुनिपणीत॑- विष्णोश्च वचनं श्रत्वा द्दाचायुश्च भुन्दरी । उत्तस्थौ पूर्णो धर्मश्च त्काश्चनपनिमः ॥ पवेस्मात्मुन्दरः शीमान्प्रणनाम परात्परम्‌ ४१ ॥ हेन्दोवाच-- देवाः प्रणुत मद्वक्य दुटेद्य सावधानतः । न हि मिथ्या भवद्वाक्यं मदीयं च निश्चामय॥ क्षय मवेति वाक्यं च मयोक्तं कामत । वारत्रयं पुनवक्त वारयामाप्त मास्करः ॥ सत्ये च १।२पृण ऽये यथापूर्वो यथाऽघुना । त्रिणटःश्चपि रतायां द्विणदो द्वापरे तथा ॥ एकपादश्च धर्मोऽयं कट्श्च प्रथम हर । शेषे कटाष डशांशः पुनः सत्ये यथा पुरा ॥ िनिगत मम म्‌खात््षयस्तेन ततः क्रमत । पुनरुक्तं च मनि वारयामाप्त माकरः ॥ तनेव हदुनाऽयं च कषटरेषे कटामयः । तया शठः स्थितो दुर्गे काशे तथा धुम्‌ । एतस्मिनन्तरे नन्द ददृशुर्दवता रथम्‌ । गारकादागते वेगादतीव पन्द्रं शमम्‌ १४८॥ अमूस्यरत्ननिमाण हं रहारपरिष्कृतम्‌ । मणिमागिकंयमुक्ताभिवखेश्च उवेतचःमरः॥४९॥ विभूषितं भूषणश्च रुचिरे रत्नद्पणेः । नत्वा हर हरं वृन्दा बरह्माणं स्रवेदेवनाः॥१९०॥ सम रद्य रथ दृष्टवा गकं च जगम सा । देवा जगुश्च स्वस्थानं कं मयः श्रोतुमिच्छपि हते श्रीन्रह्म०° महा।० श्रीक्रप्णजन्भख ° उत्त० नारदना० मगवन्नन्दूस° पडरतितमाऽध्यायः ॥ ८९ ॥ नन्द उव।च- त्वां ज्ञातु नहि शक्तश्च वेदा वेदप्रमं स्वरम्‌ । सुर। ब्रह्मश दष.चा सुनितिद्धाद्यस्तथा | को मवानिति विज्ञातु परं कौतृहटं मम । तत्समे स्व।त्मय।थाथ्यै निनने कथय प्रभो ॥ नारायण उवाच- एतस्मिन्नन्तरे तत्र कृष्णं द्रष्ट मुनीश्वराः । आजग्मुः सहता वत्स अवन्त ब्रह्मतेनपा॥ पुरुहश्च पुकसत्यश्च कतु्च भृगुरङ्गिराः । प्रचेताश्च वसिष्ठश्च दुब साः कण्व एव च ॥ कात्यायनः पाणिनिश्च वणायो गोतमस्तथा । सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥ कपिटश्वाऽऽपुरिश्येव वायुः पश्चरिखरतय। | विश्वामित्रो वाट्मीकिश्च करयपश्च प्राशरः। १क्‌ °दुविद्‌ः प्रभो। ब्ह्मवेवतेपराणय्‌ । ७८१ के ® विमाण्डको मरीचिश्च शुक्रोऽवरिश्च वृहस्पतिः । गाग्यश्चापि तथा वात्स्यो म्यापतश्च जमिनि- स्तथा ॥ ७ ॥ मितवागृष्यश्ृङ्धश्च याज्ञवल्कयः शुकस्तथ। | सौभरि; शुद्धनटिखो मरद्राजः सुभद्रकः ॥ माक्ण्डेयो लोमशश्च जासुरिश्च विट्ङ्कणः | अष्टावक्र शतानन्दो वामदेश्च मगुरिः ॥ रंवतेाप्युतथ्यश्च नरोऽहं चापि नारद्‌ । जाब हिः पश्ुरामश्चाप्यगस्त्यः पैङ एव च | युधामन्यरगोरमुख)ऽप्युपमन्यु श्रुतश्रवाः । मेत्रयर्च्यवनश्चैव वररुच्यर्षिरेव च ॥{१॥ तान्दृष्ट्वा सहपोत्थाय नमस्कृत्य पराज्ञः । िहाप्तनेषु रम्येषु वाप्तयागपर सादरम्‌ ॥ पूजयामास विपिवत्कुशप्रक्षपूतकम्‌ । परस्पर च पमाष्य मध्ये कृष्ण उवाप्त प्तः ॥ एतसिमन्नन्तरे इष्णस्तनारारि ददर सः । दद्डप्ते च मुर्याऽप्याकारे च पमृज््वछम्‌ तेजप्तोऽभ्यन्तरे दत्र कुमारं कनकःमम्‌ | यथव पश्चवरषौथं नय बालकर्माप्तितम्‌ ॥ १९॥ अ.विनमृव सहसा समामध्ये च नारद्‌ ' उत्तिष्ठमाने सहत तं दृष्ट्वा मुनिपुंगगाः ॥११॥ प्णेरमुनयः सवै शारिश्च प्रणनाम तम्‌ , सस्मितं ्िगधनेत्र च कृत्वा युक्ति च सादरम्‌ ॥ प्त सवानाद्वषं इत्वा स्मुवाप्त च संसदि । उव।च तांश्च शोर च भगवन्त सनातनम्‌ ॥ सनतकु१।र उवाच- भद्रं वो मुनयः शश्त्तपप्तां फलमीप्तितम्‌ । इष्णस्य कुशठगरकषं शिवनीजस्य निष्फठम्‌ || सांप्रतं कुशं वश्च द्रेन परमात्मनः । भक्तानुरोषादेहस्य परस्य प्रकृतेरपि ॥ २० ॥ निगणस्य निरीहस्य प्वैर्बानस्य तेजपता | मारावतरणायैव चाऽऽविभूतस्य सांपरतम्‌॥२१॥ भ्रीृष्ण उवाच-- रारीरधारिणश्चामि कुशदप्रश्षमीम्ितम्‌ । तत्कथ कुशद्प्रक्च मयि विप्रन विधते ॥ सनत्कुमार उवाच- शरीरे भाते नाथ संततं च शभाशुभम्‌। नित्यदेह कषेमबीज शिवप्रक्षमनयंशम्‌ ॥२३॥ भ्रीमगबानुबाच-- यो यो विग्रहध।री च स च प्राङ्ातिकः स्मृतः । देहो न विदयते विप्र तां नित्यां प्रतिं विना सनत्कुपार उवाच-- | रक्तमिन्दुद्धवा देहासने च प्राकृतिका: स्पत: । कथ प्रकृतिनायस्य जस्य प्रातं वपुः॥ सः बीजस्य सगीदिभेवांश्च मगवान्स्वयम्‌ । सर्वषामवतासणां प्रानं बीजपत्ययम्‌।२१॥ कृत्वा वदृनिति वेदाश्च नित्यं सत्यं सनातनमु । उयोतिःस्वरूपं परमं परमात्मानर्मा्रम्‌ ॥ १ क, ततोज्ज्व । ७८२ देपायनपुनिपणीतं- मायया सगुणं चैव माये निगंण प्रम्‌ । प्रवदन्ति च वेदाङ्गाप्तथ। वेदविदः प्रमो ॥२८॥ भ्रीृष्ण उवच-- सप्रते वापुदेवोऽहं रक्तवीयाश्रितं वपुः; कथ न प्राकृतो विप हिवप्र्नममीप्तितम्‌ ॥ सनत्कुमार उवाच- वासुः सवनिवापश्च विधानि य्य छामसु । तस्य देवः परं ब्रह्म वासुदेव इतीरितः ॥ वापरदेवेति तन्नाम वेदेषु च चतुषु च । पुराणेष्वितिहापेषु यात्रादिषु च इयते ॥६१॥ रक्तवीयश्रितो देहः क ते वेदे निरूपितः । सता्षिणो मुनयश्चैव धमः प्तवेत्र एव च॥ साक्षिणो मम वेदाश्च रविचन्द्रौ च पपरतम्‌ ॥ ३२ ॥ भगुरवाच- सत्य वदति विप्रन त्वमेव व्प्णवाप्रणीः | सखागत कुथरं शश्चतिकिनिमित्तमिहाऽऽगतः सनत्कुमार उवाच - श्रयतां मुनयः स्व श्रूयतां ष्ण प्तपरतम्‌ । अहो येन निमित्तन च।तिश्ीघमिहाऽऽगतः श्रीकृष्ण उवाच - मगवन्पवेधभेज्ञ विनिभित्तमिहा$ऽगतः | पप जानाति सवेज्ञ त्वमेव विदुषां वरः ॥ सनत्कुमार उवाच-- धन्थे।ऽति मगवज्छश्वन्मान्योऽप्ति जगतःमपि | सर्वशवरेधरो ऽसि त्वै त्वत्परे। नास्ति त्रिश्वतः भ्ीदृष्ण उवाच-- यज्ञानां च व्रतानां च तपस्यानां द्विनेश्वर्‌ । सतते फल्दाताऽहं दक्षिणामि। सहेति च इति श्रुत्वा कुमारश्च जवेन प्रययौ वने । मत्वा$ऽश्चथे च वचने वारयामास तेऽपै तम्‌ ऋषय उचु!- हे सिदधन्द्र महामाग कुमार कटणाम | का शङ्कितकथा प्रोक्ता भगवल्कृष्णसंनिषौ कि पुत्र दष्टमाश्च्य श्रुतं क्िमापे कुत्रचित्‌ । अतीव कत्वा विस्तीणेमरमाकं वक्तमहेति एतरिमन्ततरे ब्रह्मा पावेत्या सह्‌ शकरः । अनन्दश्चापि मश्च श्रीपूयेश्च निशाकरः ० त, आदित्या वसवो रुद्रा दिक्गलदयाश्च देवताः शरष्णः सहपोत्थाय संभाव्य च पृथकदयक्‌ मधुपकादिकं दत्वा पूजयापाप्त मक्तितः । प्रणेमुक्छतयः सर्वे शेष शमु पिधिशित्राम्‌ परस्परं च सभाष। बमृव द्विनदेवयोः । ्मुवाप्ताऽऽसने मध्ये कुमारः कनक्रपमः ॥ ¢ कि ० @ (वि, कि ण कथां कथिषुमारेमे स्प्तदि द्विनदेवयोः ॥ ४४ ॥ । छ व गि 9 नथ पम म म 0 > 9-9-99 ~ कसो जा ० => १ ख "कर्ष्णं । २ कृ. .माष्य। 3 | ॥ वरह्मवैबतेप्राणप्‌ । ७८३ सनक्करुपार उबाच- मया गतश्च गोदोको न दृष्टो राधिकापतिः । ततो गते च वैकण्ठं तत्र नासित चतुभुनः तता गतश्च प्षीरोदस्तत्र नसिति हारः स्वयम्‌ । पारध्रान्तो विषण्णश्च स्नातं क्षीरे दधेस्तदे विस्तीणंवाटुकामभ्ये कच्छपः शतयोजनः | भीतश्च कमितस्तत्र दृष्टो दुःखी च शुष्कतः निःसारितो राघवेण मीनेन च मदात्मना । धन्योऽपतीति मयाक्तश्च नाह धन्य उवाचसः क्षीरोदः सागरे। षरे जन्तवो यत्र मद्विधाः ] मत्तो महत्तराश्चप ह्यपतख्याश्च महामुने ॥ मवान्धन्योऽस्ति क्षीरोद्‌ तेनोक्तो नाहमेव च | घन्था वसुंधरा देवी यत्रैव सप्तागराः ॥ धन्याऽमि वसुधेत्यक्ता नाहमेकेत्युगच परा | पन्य) ऽनन्तो ममाऽऽधारः कृष्णाश्च नागर द्विमुः सहस्मृध्नौ मध्येऽहं मृधि शूर्पे च षेः, घन्धोऽप्ति रेपेत्युक्ताऽयं धन्यो नाहमुवाच वै घन्यः कूमे। ममाऽऽघारो गच्छ तत्रैव वे मुन । षन्थेऽपि कृमत्युत्तोऽ¶ नाहे घन्पोऽपमि वै मुने वायुना षायमाणोाऽद्‌ मत्तो घन्यतपश्च सः । धन्यो ऽतीत्यक्तः पवनो धन नाहमुवाच पः धन्यश्च मगवान्त्रह्मा व्िघाता जगतामपि । न्योऽपि तत्रे घाता च धन्पो नाहमवाच सः धन्यो महेश्वरो दगो यागीन्द्राणां युरोगरः । सवोर।ध्ः सवेपूज्यो ध्रूपः सनाततनः॥ क।छकाल्श्च सहतां स्वय खत्युनयः प्रमुः । धन्योऽसि तत्र हेभुश्च घन्या नाहमुवाच सः पवौदौ पूजने यस्य ज्ञानिनां च गुरोयैरुः । धन्यो गगेश्वरो देवो देवानां प्रवरः परः॥ पिद्धेन्दरेषु मुनीन्द्रेषु देषे्दरेषु श्रतो श्रुनम्‌ । योगीद््ेषु च प्रज्ञेषु न गणेन्ञात्परः पमान्‌ निन्नगाप्र यथा गङ्गा तीर्थेषु पुष्करं यथा । वेदप्रणिहितो धर्मी ह्यघभस्तद्विपयेयः|९९॥ वेदो नारायणः साक्षादव पूज्या व्यवस्थया । तस्माच्छा्लागि सवांणि पुराणानि च पन्ति षै य्माननिरूपितो घमेश्चतिहासश्च संहिताः । तस्माद्धन्याश्च ते वेद्‌ा वदन्त्य मनीषिणः यूय धन्याश्च मान्वाश्चत्युक्ता वेद्‌। मया तत; ; ऊचुष्ते न वय धन्या यज्ञसघश्च प्ाप्रतम्‌ वथ म्यब्थाकत।र यज्ञे ध: फठ्‌ स्वयम्‌ । तस्माद्भन्यः स एवापि गच्छ गच्छ महामुने धन्योऽति यन्ञपतयोऽपतीत्युक्तस्त्र मथा विभो । उचते न वयं षन्या धन्यं कमे दर्म मून शुभस्मापि न्ये त्व नाह धन्यमुवाच तत्‌ । कभणां फर्द्‌।ता यः कभहेदुश्च संतम्‌ ॥ धतुदिघाता मगवान््वदिः स्वेकारकः। श्रीकृष्णः परमःत्म। च षन मान्यश्च निशितम्‌ धरय ततो गत्वा न दृष्ट्व! जगदीश्वरम्‌ । मथुरामागतो द्रष्टु १२१ृणेतमं प्रभुम्‌ ॥ यन्ञानां तपत चेव व्रतानां हमक्रमेणाम्‌ । ईशर फल्द।तारं परमात्मानमेव ३।१८॥ फरण कारणानां च ब्रह्य'दीनां पुरःसरम्‌ । षन्योऽप्रीति मगोक्तश्च दक्षिगभि. सेति च ह्युक्तेन मगवता कथितं सर्वकारणम्‌ । दक्षिणाभिश्च फलदो हतयन्ञ ह्यदक्षिणः ॥ किति कक किन > === मन न ~ = 9 = = वअ --- = -- = ^~ ^^ “०० १ क. “द्युक्तो भगवस्तत्र क । ७८४ दपायनपुनिपणीर- दक्षिणा विप्रमुदिरय तके तु न दीयते । एकरत्रे व्यतीते तु तदनं द्विगुण भवेत्‌ ॥ मापते शतगुणं प्रोक्तं द्विमाप्त तु सहस्रकम्‌ । संवत्सरे व्यतीते तु प्त दाता नरकं नेत्‌ ॥ वषाणां च सहसत च मूतरकरण्ड निपत्य च । ततश्चाण्ड।ठतां याति व्याधियुक्तश्च पातक) दात्रा न दीथते दानं अरहीत्र। चन्न गृह्यत | उमौ तो नरकं प्रा वणां च प्रहखकम्‌ ॥ यजमानश्च चाण्ड(टो ब्राह्मणस्तत्पुरोहितः। व्याधियुक्तावुभौ तो च पापिनो कमणः फलात्‌ र्व देवाश्च मुनयो जहसविंस्मयं ययुः | विस्मयं च ययौ नन्दस्तयाज पुत्रमावकम्‌ ॥ रुरोद च समामध्ये टज्जाहीनः इच।$ऽकुः | त्यज मोहमितीव्युक्तवा बोधयामास पवेती नन्द्‌ उवाच-- अमूह्यरत्नं माणिक्यं यथा कुजन्मने। गृहे । स्थित तेन च देवेश तथाऽहं वश्चितः प्रण॥ मम।पर्‌।धं मगवन्‌ क्षमस्व प्रकृतेः पर । यास्यामि न पुनर्गेहं गाकुटं यमुनातटम्‌ ॥७९॥ वृन्द्‌(वनं तथाऽऽवाप्रं कौड।व।स गदभ्रन । तत्३ च यशोदाया गोगिकानितकम्व च | किं बरवीमि यक्ञोदां चप्रेद्षौ राधिकामपि | प्रेमपातरं च बारधं वद्‌ मोः कथयानि करिम्‌ इत्युक्त्वा चे सम।मध्ये मृ संभा नारद्‌ । कोडे कृत्वा जगन्नाथा बाधयामाप्त तत्क्षणम्‌ इति भ्रीनह्य ० १६।० श्रीकरष्णजन्पख ० उत्त ० न।रद्ना ° मगवन्नन्दस ° सठटाशीतितम।ऽध्यायः ॥ ८७ ॥ अयाष्टश्चीतितमोऽगयः। भीष्ण उवाच- चेतनं कुरु हे तात हे तात चेतनं कुर । जछबुदबुरवत्सव से ्रारं सचराचरम्‌ ॥ १ ॥ स्यज मोह महाभाग मायां स्ताहि परात्पतम्‌ । ब्र्यस्वखूपां परमां सवेमोहनिज्न्तनीम्‌ मुक्तिप्रदा महाभागां विष्णुमायां सनातनीम्‌ । त्रिपुरस्य वघे घोरे महायुद्धे मयाकुटे ॥ येन स्तोनेण श्मृश्च तया दत्य जघान प्त; । स्तोत्ररानं प्रदास्यामि सवेमाहनिकरन्तनम्‌ सवेव।ञ्छाप्रद नन्द्‌ श्रूयतामत्र प्रसदि ॥ ४ ॥ नन्दं उवाच- सवेविन्नविन।शाय वुःखपरशमना4 च । विभूतये च यश नृणां वाञ्हतिविद्धये॥ ९ ॥ , १ ५. जगन्म € _ . = * _ €~ _ = _ ^+ । स्तो्नमेकं महादशा जगन्मादुनगत्प्रभो । परं दुषेतिनारिन्या गोपनीय सुदुकंमप्‌ ॥१॥ [ (ऋत 9 क्षदेः (षि देहि मह्यं तरिनीत।य भक्ताय भक्तवत्ल । वेदानां जनकमवं च निगणश्च परात्परः ॥ वरह्मवेबपपुराणषू । ७८५ श्री भगवानुवाच-- शृणु वक्ष्यामि वेदयेनद्र स्तोत्रं यत्पर पाद्भूतम्‌ । सवैविघ्नविनाश्चा मोहप।शनिङ्ृन्तनम्‌ ॥ रणतस्तेन विभुना शेकरेण पुरा कृतम्‌ । नारायणोपदेशञेन प्रेरितेन च ब्रह्मणा ॥ ९ ॥ शतरुग्रस्तं शिवं द्रा स ब्रह्माणमुवाच इ | उवाच हकरं ब्रह्मा रथस्थं पतित रणे ॥१०॥ सुरपंकटशान्त्यय दुग दुगेतिनाशिनीम्‌ । मृढ्रकृतिमायां ता स्तो(भ्तु)हि ब्रह्मस्वरूपिणम्‌ हरिणा प्रेरितोऽहं च त्वां वद्ापि सुरेश्वर । विना शक्तिपतहायेन को वा कं जेतुमीश्वरः ब्रह्मणश्च वचः श्रत्वा दुगी सम्मार हकरः । पुटाज्जङिपरो भूत्वा भक्तिनम्रात्मकंषरः ॥ न्ष स्नातः पादी च ्रकषाद्य धृत्वा घोते च वापपी। आचान्तः कुशहस्तश्च शुचि्ेष्णु च स्मरन्‌ महादेव उबाच-- रक्ष रक्ष महादेवि दुगं दुगेतिनाश्चिनि । मां मक्तमनुरक्त च शत्ुम्स्ते कृपमयि॥ १५ ॥ विष्णुमाये महाभागे नारायणि प्तनातनि । बह्सस्वरूपे परमे नित्यानन्दस्वहूपाणि ॥ ११॥ त्वं च ब्रह्म दिदेवानामभ्बिके जगद्म्िके । त्वं पाकर च गुणतो निराकारे च निगंणात्‌ मापया पुरषस्त्वं च मावया प्रकृतिः स्वयम्‌ । तयोः पर त्रस परं त्वं निमर्ि पन।ताने वेदानां जननी त्वं च प्तातरि्री च परात्परा । वेकुण्डे च महारक्ष्पीः प्वेपतपत्सरूपि"ी मवेरकष्मीश्च क्षीरोदे कामिनी शेषश।यिनः । स्वर्गेषु स्वगरक्षमीस्त्व राजक््मीश्च भूतटे नागादिच्कष्मीः पता गृहेषु गृहदेवत। । सरवेपतस्यध्वूपा त्वं त्यविधायिनी ॥२१॥ रागाेष्ठातुदरवी त्वं ्रह्मगश्च प्तरघ्वती । ५।०।नामाविरव। त्वं कृष्ण्‌ परम्‌।स्मनः ॥ गोलोके च स्वय राघा श्रीङ्ृष्णस्पेव वक्षति । गोरे।का धिष्ठिता देरव) वृन्द वरन्दावने वने शरीर समने रम्पा बृन्दावनावेनोदिनी । शतष्ह्।धिरैवं त्वं नान्न चित्रवदछीति च ॥ दक्षकन्णा कुलकरस्पे क्के च रठन। | देवमात।ऽदिः -वं च सर्गधारा वप्तषर्‌ा ॥ स्वमेव गङ्का तुली त्वं च स्वाहा स्वधा पती । त्वदशांशांशकर्या पवदेव दिय) षितः ॥ खीरूप चोपप देवि त्वं च नपुसकरम्‌ । वृक्षाणां वरृक्षषप। त्वं सष्टा चाङ्कृररूपिणी ॥ वहूनं। च एदि का शाकेन रेत्यस्वडपिणी | सूर्य तेनःस्वरूपा च प्रभारूपा च सततम्‌| गन्धरूपा ५ मूमो च आकारे राढ {रूपिणी । ोमास्वरूपा चन्द्रे च पद्म वे च निशितम्‌ सृष्ट) सृष्टिल्पा च पाटने परिपाछिक। । महार च हरे जरे च जलृष्पिणी ॥६०॥ त्व दयात्वं निद्रा ्वंतृष्णा त्वं बुद्धि5(१५॥ । तुशिस्त्व चापि पष्टिस्त्वे श्रद्धस्त्वं च लमा त्वचम्‌ ॥ ६१॥ शान्तिरवं च स्वयं भ्रान्तिः कान्तस्त्वं कपिरेव च । ठजा त्वै च तथ। माथा मुक्तिमुकति-. स्वरूपिणी ॥ ६२ ॥ ९९ ७८६ देपायनपुनिभणीतं- सवेशक्तिश्वरूषा त्वं स्वेत्परमदायिनी | वेदेऽनिव॑चनिा त्वं त्वां न जानाति कंश्चन ॥ सह १व्रशप्वां स्तोतुं न च शक्तः पुरेशवरि । केद्‌ा न शक्ताः के विद्रा च शक्ता पर्वती स्व॑ विधाता शाक्तो नन च पिष्णुः सनातनः रं प्तोमि पश्चवैकतप्ु रणत्रप्तो महेश्वरि कृपां कर महामाये मम शवरुक्षयं कुरु । इत्युक्त्व। च सकरुण रथस्थे पतिते रणे ॥६६॥ आविनेमूव प्ता दुगं सू्॑कोटिपतमत्रमा । नारायणन्‌ कपया प्रेरिता परमात्मना ॥६७॥ शिवस्य परतः शीघ्र शिवाय च जयाय च| इत्युवाच महादेवी भायाशक्त्याऽपुरं जाह ॥ दुगावाच-- वर वृर्णीप् मद्रं ते यत्ते मनति वाज्छितिम्‌ | भवान्वरः सुराणां च जयं तुभ्य दद्‌म्धहम्‌ पहादेव उवाच- क्षयो भव दूखघ्य इति म वरमीश्वार ! देहीति वाज; दुर्भ परमाये सनातनि ॥४०॥ भगदत्यु्राच- हा स्मर्‌ महाभाग जय दूत्यं नगदुरो | स्व विधात। मगवांस्त्वमेव जयोतिर) धरः ॥ एतद्िन्न्तरे विष्णुहेपदपो बभूव ह । द्थ।र कटा मूष्ना शपाम रथं विमु: ॥४२॥ उध्मैचक्रमथोत्र च प्रकृति च चकार सः। शख ददो मन्त्रषृतमुदधार ततो रथम्‌ ॥४३॥ शिवः र गृदीत्वा च ध्यात्वा तष्णुं महेश्वरम्‌ । जवान चिपृर्‌ शौर स पपात्‌ महीतटे तषु; करं देवाश्च पपपवषेणम्‌ । दुग तस ददौ शू पिनाक विष्णुरेव च ॥ ब्रहम हामाशिषं 3 मुनवश्वाि हर्षिताः । ननतुरदवताः सवो जगुगैन्धवेश्गिनराः ॥४६॥ एतारेमन्न्तरे तात स्तवरानमनुत्मम्‌ | पिन्नवघ्त२९ शीध शात्रुतहारकारणम्‌ | ४७॥ परमैश्वयेननः सुखदं परमं शुभम्‌ । निव।णमोक्षद्‌ चष हरिभाक्तेपदं ध्रुवम्‌ ॥ ४८ ॥ गोडोकगवासदं भैव सवे(िद्धिमद्‌ं वरम्‌ | स्तोत्रराजप्रपठनात्मसन्ना पार्वती तदा।\४९॥ लोभमोहकेामक्रो वकममूलनिङक1न५ । बल्नुद्धेकरं चेव जन्ममत्युविनाशनम्‌ ॥९०॥ घनपु्प्रियामूमिप्तवेनपत्वदं नृणाम्‌ । शा्दुःखहरं भेव पर्व॑पिद्धिपरदं वरम्‌ ॥६१॥ स्तोत्र नप्रपठनान्महाकन्ध्या प्रपूयते । बन्धनान्ुचयते दःखी मयानमुच्ेत निश्चिनम्‌॥ रोगाद्विमुच्यते रोगी दरिद्रश्च घनी मवत्‌ । दूवास्निम्ये नमत) म्नः पीतो महणवे॥ दस्यगरम्तो रिपुग्रम्तो रिसखजन्तुप्तमनििितः। स्तोत्रेणानेन वैदयन्र कप्राणं मते नरः॥ जपानां यथा रन्माश्रमाणां द्विनो यथा) नदीनां च यभागङ्गा मन्त्राणां प्रणवो यथा त॒लपरी पवेपत्राणां चराणां च वदप्ुधग । पुष्पाणां पाण्जिति च काष्ठानां चन्दने यथा ॥ [निष १फ्‌. त्रेण । > छ, मया" । क्‌. दुःखात्‌ । | ब्ह्ममैवतेपुराणम्‌ | ७८७ विष्णुपूजा च तपता त्रत्वेकादशी यथा । ज्ञानिनां च यथा शमु; सिद्धानां च गणश्वरः देवानां च यथा विष्णुरवद्‌ा; शा्ञ¶ तम्त्रतः। देवीनां च यथा दुगा शान्तानां कमा यथा सरस्वती च विदुषां राधेका सुन्दरीषु च । तथा स्तोत्रप्विद्‌ स्तोत्र नातः परतर बन ॥ पुरा दत्त ब्रह्मणे च पुष्करे सूयपवेणि । दैलयम्रस्ताय भीताय सवेदुगेहरं परम्‌ ॥ १०॥ रित्राय शतरु्रस्ताय ददौ ब्रह्मा मदाज्ञया । शिवश्च सनकारिम्यः पुरा दुवसपे ददौ ॥ सनत्कुमारो भगवाहृपया गौतमाय च ; पुरृहाय पुरष्त्याय ददो चाङ्गिरसे मुदा ॥ तथा चन्द्राय सूयय सूयेश्चापि यमाय च । यमश्च चित्रगु्ठाय कृपया च पुरा ददी नित्यं परटिप्यपि स्तोत्रं गोोक्रगमनाय वै | ताक्षातपदयति मो तात तामेव पार्वतीगिह यसै कसम न दातभ्यं णपिने गोषनं कुरु ¦ नरायणस्य मक्ताय श्ान्त।य विदुषे तथा॥ सवेज्ञाय च त्रिप्राय दार्यं च प्रयतः । विप्राय वृषवाहाय वृषटीपतये तथा ॥११॥ शूद्राणां सूपकाराय शृद्रशराद्धान्न मजिन । कन्याविक्रायिणे चैव ब्राह्मणा विशेषतः | सवतिद्धि च रमते सिद्धस्तोत्रो भवेद्यदि ¦ दशाय॒तनपनेव सिद्धस्तोत्रो मवेन्नरः।,१८॥ अशित्तम्मं जरस्तम्मं दत्प्तम्भं मनप्तस्तधा | भश्धमेघपद्सर।च प्रथिव्याशच प्रदक्षिणात्‌ | स्नानाच्च सवैतीर्थानां स्ते्मेतच्च पुण्यदम्‌ । दत्त तुम्यं मया तात मम प्राणप्तमं त्रन ॥ स्तवने कुर षवत्यश्चेदानी मम त्॑सदि । श्ीङ्कष्णस्य वचः शरुत्वा नन्दस्तष्टाव पवताम्‌ ॥ स्तोत्रेणानेन विप्रन स्वेत्तपतपरदायिनीम्‌ । वरं तरमै ददो दगा गोरोकवाप्तमीप्पितम्‌ ॥ दुरम परमं ज्ञाने वेदे यतन श्तं मुने | रजेनद्रवं गोकुले च बृष्णमक्ति सुदुरमाम्‌ ॥ तद्‌।स्यं चापि परतो महत्वं सिद्धमेव च| वरं दत्वा ययौ दुगा सम्य हेभुना सह ॥ जमुर्देवाश्च मनयः स्तुत्वा च नःदनन्द्नम्‌ । उवाच रनद श्रीकष्णो तेन नन्द्‌ त्रनािवितः प्रहृष्स्त्यक्तमोदश्च बोधेन दुरेमेन च ॥ ७५ ॥ इाति श्रीब्रह्म० महा० श्राकृप्णजन्मख ० उत्त० न।रदना ० भगवन्नन्दप" अष्टाश्चीतितमोऽध्यायः ॥ << ॥ क अथ नव।हीतितमोऽ$ध्य।यः | भरीृष्ण उव्‌।च- गच्छ गच्छ गृहं गच्छ व्रनराज तनं नन । १ तत्त त्वया ज्ञातं दष्टाश्च मुनयः पुराः १ ख. चाऽप पः। ७८८ देपयनप्रनिभणीतं- श्रतं मे धन्यमाख्यानं नाराह्यानं सुदुमम्‌ दुगीयाः स्तो्राजं च जन्मपाशनिङृन्तनम्‌ स्थिते तत्ते निगदिते हरेण च सुखेन च । मत्कृतं बाटमाञेन चापराद्धं च तन्म ॥ यत्सुखं न कृतं तात पिननीश्च नृपमन्दिरे । कृतं सुखं तत्परं च स्वगोदपि सुद्‌रमम्‌ ॥ मद्‌।य प्रियवाक्य च प्रहुत्वं विनयं नयम्‌ । परिहा बहुतरं यशोदां गोप्किगणम्‌ | नाटकानां समूहं च राधां चापि विशेषतः । एकत्र च द्थितं तेषु बन्धुर्व्गेषु कर्मणा | इहैवापि सुखं मुवर्वा गच्छ गोटोकंमृत्तमम्‌। साप यश्ञोद्या तात रोहिण्या ोषिकागगैः ॥ ॐ गि, क गोपानां बारकेः सां वुषमानेन गोपकः । राधामात्रा कलावत्या राधय। सह यास्यां | क रथानां शतरुक्ष च गोलाकादागत्‌ पितः | अमृट्यरत्ननिमाणे हीरहारपरिष्कृतम्‌ ॥ मणिमाणिक्यमुक्तानां माटाजार विभूषितम्‌ । वह्निशदधांके रम्येराच्छनन पीतवणेकेः ॥ पा्दप्रवरे रम्येवेष्टितं श्चतचामरेः । सद्रत्नदपेणे रम्धगोपिकामिश्च गोपकैः | ११ ॥ वेष्टते च तदरुह्य कोतुकाघास््सि ध्रुवम्‌ ¦ त्यक्वा च पािवं देहं दिग्यदेहं व्रिषाय च ॥ अयोनिहमवा र।घ। राधामाता कडावतती | यास्यत्येव हि तेनैव नित्थदेहेन निधिम्‌ ॥ पितणां मानसी कन्या चन्धा मान्या कटावही | घ्य च पीतागता च दुगामाता च मेनका अयोनिेभवा दुग तार। पीता च सुन्दर | अयानिप्तमवात्ताश्च धन्या मेना कडवती | इत्येवं कथिते तात गोपनीय सुदु्मम्‌ । वरोऽयं दत्तस्तुम्थे च मथा च दुगेया तथा ॥ भ्रीङृष्णस्य वचः श्रत्म प्रन्युवाच व्रजेश्वरः ¦ पुनरेव जगन्नाथं तद्धक्तो भक्तवत्प्तलम्‌ ॥ नन्द्‌ उवाच-- युगानां च चतुणा चयं य घम स्तनातनम्‌ । क्रमेण कृष्ण त्िस्तीणे कृत्वा मां कथय प्रमो | का्रोषे मवेद्द्द्ुणदोषं कटेस्तथा | का गतिवां पथिव्य(श्च धम्य प्राणिनां तथा ॥ नन्दस्य वचन श्रुत्वा हृष्टः कमटटचनः | कथां कथितुमारमे विकिरां मधुरानिताम्‌ | हति श्रीह्यब० मह श्रीकृष्णजन्मख० उत्त० नारदना० मगवन्न- न्द्सं° एकनवतितमोऽध्यायः ॥ <९ ॥ अथ नवतितमाऽध्यायः | [णाती ३ ग्य श्रीदरष्ण उबाच- शृण नन्दं परवक्ष्यामि सानन्दं मानकं यथा | कथां रम्धा सुमधुर पुराणेषु परिष्क्राम्‌ ॥ ~~ कय ~ -न>^^ = ~ --- न नक त-न ---ग - ~~~ - --- -- ~ थ क 8 1 [वक क - ^~ चक क १ क, "कमन्ततः । २ क. परिश्चताम्‌ । कक --- + ्रह्मवैवतेपुराणम्‌ । ७८९ परिपूभेतमो घर्मो धा्भैकाश्च छते युगे । परिपृणेतमं सत्यं परिपृणतमा दया ॥ २॥ अतीव प्रजवदद्रूणा वेदाश्चत्वार एव च । वेदाङ्भाश्चामि पिविधाश्तिहासाश्च सहिताः ॥ पुराणानि सुरम्याणि पश्चरत्नाणि पच्च च। संचिराणि सुमद्रागि धमेशाच्ञाणि यानि च ॥ विप्रा वेदविदः स्वै पुण्यवन्तस्तपस्विनः । नारायणं ते ध्यान्ति तनमन्र च जपन्तिच॥ ब्राह्मणा; क्त्रिथा वेदयाश्चतुकेणाश्च वेष्णवाः | शूद्रा ब्रह्मणमृत्याश्च पत्यधमपरायणाः ॥ राजान) घाभिकाश्चेव प्रजापाछनतत्पराः । गृह्न्त्येव प्रजानां च षोडशांशकरान्नणः ।। करश्‌"याश्च विप्राश्च पृञयाः स्वच्छन्दगारेनः । सततं वे पतस्थाय। रत्न।ध।र। वसुषरा गरुभक्तश्च शध्याश्च पितृभक्ताः सुतास्तथा । योषितः पतिमक्ताश्च पतिव्रतपरायणा ॥ ऋत सिमागिनः सवे न स्ीड्न्धान ठम्पटाः। न मयै दस्युचोर्पाणां न तत्र पारदारिकः तरवः पूरणैफटिनः पृभेक्षीराश्च पेनवः ; बरवन्तो जनाः स्व दाधाः; पन्दयपेयुताः ॥ टक्षवष।युषः केचित्पुण्यवन्तो ह्यरोगिणः | यथा विप्रा विष्णुभक्ता न्िवणा विष्णुप्तविनः॥ जर्पृण। नदा नद्यः सततं कंद्रास्तथा । तीथेपूताइचदवेणास्तपःपृता द्विन।तयः।। १३। मनःपृतार्च निखिलाः खल्हीने जगत्त्रयम्‌ । सत्कीतिपसिपृणी च यशस्य मङ्गखान्वतम्‌ ॥ पितरः स्वैकारेषु तिथिक्राटेषु दृवता: । समेकारुप्वतिययः पूनि तारच गृहे गृहे ॥ १९॥ तरिवणां विप्रमक्ताश्च विप्रमोननतत्पराः | बह्यणस्य मुख कषेतरमनृषरमकण्टकम्‌ । {१॥ नारायणोत्कीतेनेन हषेयुक्तास्तदुत्सवे | न दृवानां द्विजानां च विदुषां तत्र निन्दकाः १७॥। नाऽऽरमप्ररौ काः केचित्सर्वे परगुणोत्सुकाः । न शत्रवो जनानां च सर्व सवैहितेषिणः पर्ष! योपितश्चापि न हि मखोश्च पण्डिताः ¦ न दुःखिनो जनाः स्ये सर्वषां रत्नमन्दिरम्‌ मणिमाणिक्यरत्नौघरत्नस्वणप्रमन्वितम्‌ | न भिक्षुका न रोगाः शोकहीनाश्च हर्षिता; न हि मूषणहीन।श्च नरा नयश्च केचन | न पाकिनो न धृताश्च न क्षषात। न कुत्सिताः जरा्हाना ` प्रणिनश्च शरवयोवनसंस्थिता; । जधिन्याभिविहीनाश्च निर्विकारश्च दहिनः स्दक्तो वै सत्ययगे घ॑; सत दयाँदिकम्‌ | पादहीनश्च तरेतायां सत्याये द्वापरेऽपि च ॥ घरमीकपाच प्रथमे कटेश्वातिकृशोऽबछः । दुष्टानां दस्युचौयाणामङ्कुरः प्रभवेदूत्रन ॥ जधमनिरताः केचिद्धीताः गापिनस्तथा । भीता गुप्ताश् पुंश्चस्थो भीताश्च पारद्रिकाः धर्मिष्ठानां भयं शइवदधर्मिषठाश्च कम्पिताः । स्वल्पधमरता भूषाः स्वस्पवेद्रत द्विना: ॥ व्रतधममरताः केचिन्सर्व स्वच्छन्द्गामिनः । यावत्तिष्ठन्ति तीर्थानि यावत्तिष्ठन्ति साधवः ॥ यावत्तिष्ठनित ग्रामाणां देवाः शाच्ञ।णि पृ जनम्‌ । तावर्तिकचित्तपः सत्यं स्वगेषमीश एव च क 77. नन --- म न = ~= ~~ ------------- का ममन मकनप १ ख. °न्मनस्का ज । २ क. "याधिकम्‌ । ७९० देषायनमुनिपरणीत- कटेदषिनिधेस्तात गुण एक। महानपि । मानपत तभवेत्पुण्य सुतं न हि दुष्कृतम्‌ ॥२९॥ तीथ दिके गते तात नष्टो षर्मीश्च एव च । कटार्पश्च धर्मश्च यथा कुहं निशाकरः ॥ नन्द उवाच - तीथान्येतानि स्वणि तिष्ठन्त्येव कियदिनम्‌ । साधवो प्राम्यदेवाश्च शाच्ञाण्येतानि वर्तक श्रीकृष्ण उवाच ~~ कषे, क, कलो दश्प्तहसर'णि हरिरितष्ठति मेदिनीम्‌ । देवानां प्रतिम। पज्या शाल्ञाणि च पुराणकम्‌ + (५ तदधेमपि तीथानि गङ्गादीनि सुनिश्चितम्‌ । तदै म्रामदेवाश्च वेदाश्च विदुषामपि ॥९६॥ अधभेः परिपृणंश्च तदन्ते च कटौ पितः | एकवणा मविष्यन्ति वणाश्चत्वार एव च ।|६४॥ न मन्त्रपूनोदराहश्च न हि पत्यं न च क्षमा | जीश्छीकाररतो नित्यं ग्राम्यधमेप्रधानतः ॥ न यन्ञमृत्र तकं ब्राह्मणानां च नित्यशः ¦ संध्याशाज्ञविहानाश्च विप्रवंशाः श्रुता अपिं सर्वः सा च सर्वेषां मक्षणं नियमच्युतम्‌ । अभक्ष्यमक्षा छोकाश्च चतुवणोश्च ठम्पटाः ॥ नारीषु न सती काचिनपुश्ची च गृहे गहे । करोति तजेनं कान्तं मृन्यतुल्यं च कम्पितम्‌ ॥ नाराय दत्वा मिष्टान्नं तम्ब वख्लचन्द्‌नम्‌ । न ददात्येव चाऽऽह्‌।र स्वामिने दुःखिने पितः पुत्रेण भत्सितस्तातः शिष्येण भत्तो गुरुः | प्रजामिस्ताडतो मपो मृपेन पीडिताः प्रजाः दस्य॒चोरेशच दुष्टश्च शिष्टाश्च परिपीडिताः । सस्यहीना च वक्षा क्षीरहीनाश्च धेनवः ॥४१॥ स्वस्पक्षीरे घृत नस्ति नवनीत च नित्यशः | सत्यहीना जना; स्वे नित्य मिथ्या वदन्तिच शो चपध्याशाच्नहीना ब्राह्मणा वृषवाहकाः | सूपकारश्च शुद्राणां शृद्राणां शवदाहकाः ॥ दद्रस्ीनिरताः शदवच्छृदरा विप्रवधूरताः । खादन्ति यस्य विप्रस्य मक्ष्ये च परिपाचकाः | मातुः परां तस्य पत्नी शद्रा गृह्णन्ति छम्पटाः ¦ भयश्च हत्वा राननं स्वय राजा भविष्यति नारी हत्वा पतिं काम'द्वनेजारं च कोतुकात्‌ । एवश्च पितरं हत्वा स्वयं मुपो विष्यति | सर्व स्वच्छन्द्निरत।: शिरनोद्रपरायणाः | वड्खरा व्याषियुक्ताश्च कुत्सितश्च कुवेरकः विक्षण्णमन्तरिघ।श्च मिथ्यायन्त्प्रचारकाः | ज।तिहीनाश्च गुरवो वयोहीनाश्च निन्दकाः। राजानश्चापि म्टेढाश्च यवना घमनिन्दकाः। सत्की्िमपि साधूनां कुरैन्त्युसमूढनं मुदा ॥ पितदेवद्विनातीनामतिथीनां च निल्यश्चः। पूजा नास्ति गुरूणां च पित्रोश्च पूजनं निया; ॥ सबन्धूनां गरवे च सीणां च सततं पितः । बोरः सत्कुङनातिश्च ब्रह्मदेवस्वहारकः ॥ मानं वहन्ति छोमेन य॒गघर्मेण कौतुकात्‌ । देवायतनहीनं च जगत्परषै मयाकुम्‌ ॥ ९२॥ अराजक च दु नीतं संततं कषिदोषतः। बुभुक्षिताः कुचेलाश्च दरिद्रा व्याधिनो नराः ॥ णीय) १कृ, नन्त्रक्धिप्ता । ्ह्ममैवरप पुराणम्‌ । ७९१ केपरदकघटाध्यक्षो राजेन्द्रो हि षटेश्वरः; । वृद्धाङ्गुष्ठप्तमा टोका वृक्षाः शाकप्तमास्तथा ॥ त।ङानां न।रिकिङ.णां पन तानां तथेव च | फड्ानि समषाण्येव तत्सरद्रं च ततः परम्‌ ॥ जङमाजनपात्रेण सस्येन व।सप्रा तथा । विहन मन्द्रं सवै गृह।णामपरिपष्कतम्‌ ॥ ९९ ॥ गन्धकेन परिवृतं दीपहीनं तमोयुतम्‌ ¦ हिलनन्तुभय। द्धीता नना; सर्वे च पापिनः ॥ सवै च कटह्‌।विष्टा पृश्चस्यः कलहप्रियाः । रूपवत्यो न कामिन्यो नरश्चापि न रूपिणः ॥ नद्यो नदाः कंद्राश्च तडागाश्च प्तरोवरा: । जरऽ्मविहीनाश्च जच्हीना घनास्तथा ॥ अपत्यहीना नायश्च कामुक्यो नारतयुताः । अश्वत्थच्छेदिन; रथ॑ वृक्षहीन। वध्ुषरा ॥ फटहीनाश्च तरवः शाखा स्कन्धविहीनकाः । फलानि स्वादुहीनानि चान्नानि च जानि च मानवाः कटुवक्तारो निदेया धमैवनिता;। तरन्ते द्वादश्चादित्या; सहरिष्यनिति मानवान्‌ सवाज्चनतृश्च ता१न बहुवृष्टया त्रनेशवर । अवशिष्टा च प्राथ कथामात्र।प। षिता ॥६१६॥ को गते च प्रथिवी क्षेत्र वर्षागते तथा| एनः सत्यपरव्तिश्च मविप्मति क्रमेण १॥ इत्येवं कथितं स गच्छ तात त्नं पुखम्‌ । अहं दुग्वमुख बाढः पुत्रस्ते कथयामि किम्‌ नवनीते धेत दुग्धं दधि तक्र परिष्कृतम्‌ । स्वस्तिकं शभक्रमोहं मिष्टा च सुधोपमम्‌॥६१९॥ मिष्टद्रभ्यं च यत्किचित्पितृदरवनि मत्तक । मक्त बठ।च तत्पवै ब।छानां रोदने बञ्म्‌ | तत््षमस्वापर्‌।धं मे बाद्दोपः पद्‌ पदे। त्वं विता तव पुत्रोऽहं यश्चोदा जननी मम॥| मदय परिहार च यशोदां र्‌हिणी वद्‌ | कुमारस्याच्छृतं सवै सोऽहमित्येवमीप्ितम्‌ ॥ कीतेपिप्याते तत्प्वै सवे गोकुखवापिनम्‌ । कालः करोति प्ते बन्धूनां बन्धुभिः पह काल; करोति विच्छेद विरोषं श्रीतिमेव च| काः पहि च कुस्ते काश्च परिगदनम्‌ ॥ कालः करोति सानन्दं काटः प्हरते प्रनाः । सुखं दुःल भय शोक जरां मत्य चजन्मच सप कमीनुरोपेन काल ९व करोति च । सपे कालकृतं तात विस्मय न त्रं ब्रन ॥७२॥ कृतस्तव गोकुखे वैद्यो नन्दो वेश्याधिपे नुषः । वघुदेवसुतोऽहं च मथुरापामहो कुनः॥ पित्रा मे के्तभीतेन त्वद्‌ च समितः । पितुः परः पितात्वंच मति मातुः पराऽपि वां मया दत्तेन ज्ञानेन पातस्या च॑ त्रनेश्वर्‌ । त्यज मोह महाभ।ग गच्छ ता सुतं गृहम्‌| नन्द्‌ उवाच- स्मर वृन्दा रनं तात रम पुण महीन्सवम्‌ । गोकु गोकु रम्य सुन्दर यमुनातटम्‌ ॥ ५ ९ | (ऋस १ रमणीनां सुरम्य्‌ च त्वध्परिय राप्तपण्डलम्‌ । गापाहिक। गोपनाछान्यशोदां रहि प्रियाम्‌ पकाना मायामा मावा नि +) अं पवकम १ ख, फठटलोभिष्ाः । ७९२ दपायनयुनिपणीदं- इत्येवमुक्त्वा नन्दश्च कराड कृष्णं चकार प्तः । नेत्राश्चणा च पूर्भेन तं पिषेच शच।ऽन्वितः चुचुम्ब तद्रण्डयुग कृत्वा वक्षि मोहतः । सानन्द्‌ः परमानदो मगवांस्तमुवाच प्तः ॥ इति श्रीबह्म ° महा० श्रीङृष्णजन्भख० उत्त० नारद्न। ० भगवन्नन्द्स ° नवतितमोऽध्यायः ॥ ९० ॥ अथेकनवातितमोऽध्यायः । मगवानुवाच- निषेङेन परिष्व्धा विभेदस्तेन वा भवेत्‌ | क्षणेन दशनं तेन निषेकः केन वाभते॥ १। गमनगमनाय चाप्वुद्धवः कथायष्यात। प्रस्यापच्ामि त श्र वज्ञाष्याप्त तत पितः॥ यशोदां रेदि चेव गोपिकां गोपचाख्कान्‌। प्राणाधिकां राधिकां तां गत्वा संबोधयिष्यति एतस्मिन्नन्तरे तत्र वसुदेवश्च देवकी ¦ बर्देवश्ची द्ववश्च तथाऽकरूरश्च सत्वरम्‌ ॥ ४ ॥ वसुदेव उवाच- नन्द्‌ त्वं बह्वाञ्ज्ञानी प्द्न्धुश्च सख। मम । त्यज महं गृहं गच्छ वत्सस्तेऽय यथा मम दुरीमूपा गोकृडाच्च मधुश नाति बान्यव ! महेतपवे सद्‌नन्दे नन्द्‌ द्राति पुत्रकम्‌ देवक्युषाच-- यथाऽयमाग्योः पृत्रस्तथव मवत रुषम्‌ । साटप्तः केन हे नन्द शुच। दहो हि क्ष्यते एकाद्‌राञ्द सबलः थत्वा ते मन्दिरे सुखम्‌ । कयं स्वरपदिनेनव शोकग्रप्ता मरिष्यसि तिष्ठ पृनेण सतावै च मथुरायां करियद्िनम्‌ । पृणचन्द्राननं पदप जन्म त्वं सफलं कुरु ॥ भ्रीमगवानुव!च-- गच्छे द्धव सुखं मद्रे मरिष्यति तव प्रिषम्‌ । प्रहपै गोकुटं गत्वा यरोदां रोहिणीं परमम्‌ गोपब्।ठक्मृहं च राधिकां गोपिक।गणम्‌ । धन,घ वा ऽऽध््रात्मिकरेन मदृत्तेन इुचरछिदा र) +) नन्दन्ति्ठतु सानन्दं मन्मातुराज्ञय। शचा । नन्द्‌ छितं मद्धिनयं यश्ञोदां कथयिष्प्रति ॥ इत्येवमुक्त्वा श्रीकृष्णः पित्रा मात्रा बलेन च । भक्रूण समं तु ययावम्यन्तरं गूहम्‌ ॥ उद्धवो रजनी स्थित्वा परथुरायां च नारद्‌ । परमते प्रययां शीध्रं रम्थं वृन्दावनं वनम्‌ ॥ इति श्ीब्रह्म ° महा ० श्रीङृष्णजन्मदच० उत्त० नारदना० एकनव- तितमोऽध्यायः | ९१॥ -@ ० ~ ~ गजम -- ~~ ~न - + ---्‌ च जाकी ज मा-क ज म अकण म ~ = --भ-- --- - --* ~ ~ ~~~ १ ख. द्वारभू" धरह्मवेवतेपुराणम्‌ । ७९३ अथ द्विनवतितमेाऽध्वाथः | नाराषण उवाच-- श्रीङृष्णप्रेरितो दृष्टः प्रणम्य च गणेश्वरम्‌ ¦ स्मरन्त रायण शंभु दुग लक्ष्मीं सरस्वतीम्‌ गङ्गां च मनति घ्णत्ता दिगीहे तं महेश्वरम्‌ ¦ प्रनगामे द्ववश्व दृष्टवा मङ्गरपूचकष्‌॥ श्राव दुंदुभि चण्टानाद्‌ शङ्भुध्वनि तथा । हरिश्‌ च पतग शुश्राव मङ्गर्वनिम्‌।३॥ पतिपुत्रवती स्वै परदपं मार्यदपैणम्‌ । परिपूणेनमं कुम्भं दधिाजफडानि च॥ ४ ॥ दुबोङ्कुरं शङ्धघान्पर रजते कवन मधु । ब्रह्मणानां समूहं च कृष्णप्रं वृष घृतम्‌ ॥ सयोमांप्त गनेन्द्रं च नुपेन्दरं धतघोटकम्‌ । पताकां नङृढे चाषे इद्धं पुष्प च चन्दनम्‌ ॥ ृष्टवैवं पापे कर्याणं प्राप वृन्दावनं वनम्‌ । द्दशे पुरतो वृक्षं माण्डीरे वटभक्षयम्‌ ॥ जिग्धप रक्त 9 पृण्यद्‌ं तीभेमी।रे्तम्‌ । सुवेषान्बाङकांश्चव रत्नमूषगमूषितान्‌ ॥ वरता बलङ्ृष्णति रुदतश्च शचाऽनितान्‌ । ताना धस्य यथै दूरं प्रविदिथ नरं मुदा ॥ द्री नन्दासिनिर रचत विश क्मैगा । मगिरत्नविनिर्माणि पृक्त माणिक्वहीरफः ॥१०॥ परिच्छन्न भनोरम्थ पद्रनरृरसानितम्‌ । दर चिव विचित्राढयं षटवा च परविवेश सः॥ अवरुह्य रथात्त तस्थ! तताङ्गणे मुदा । यशोदा रे हिणी शीघ पप्रच्छ कुश परम्‌॥ आसनं चजङूगां च मघु१कं द्द मृदा । क नन्दः कं नङ; कृष्णः प्त4 तत्कथयोद्धव उद्धवः कथयामास मद्र क्रमेण च। साये च बठङृष्णाम्ा नन्दः सानन्दपूककम्‌ ॥ आगास्यति िछम्बेन कृष्णो पनपना गयि) युष्माकं करटं तत्वं विज्ञा तिविप्‌१कम्‌ ॥ अहं यास्यामि मुर यशोदे इणु प्तानतम्‌ | श्रत्वा ङ्गलेती च यशोदा रेहिणी मुरा॥ ब्राह्मणा" दरौ रतं पुम वल्लनीन्तित प्‌ । उद्धवं भाज वरानात्र निष्टा च पुधोषमम्‌ ॥ मणिश्रेषठ च रत्न च ददौ तस्मं च दीपकम्‌ | वाद्चवा समाप्त मः नानाविध तथ। ॥ ब्राह्मणः पाज५मास कःरयामापत मङ्गटम्‌ । वेद्‌[श्व १।३१।य। ( परमान {प्‌वेकम्‌। । १ ?॥ सकर ¶जनमातत विभद्‌रा १ विभुम्‌ | न।१पद्‌रिनतेयेः पृष्पूपधरदीपकेः॥ २०॥ चन्दनवेख गन्वृहभेयुगव्धघुतारिमिः । मवानी पृनकम्‌। श्रवन्दारण्यदेवताम्‌ ॥२१॥ पोडशोपचरेठयेमेछिमिगिविपेमूम । महिषाणां शतं शद्ध उगलानां सहस्तकम्‌॥२२॥ मेषागापयु1 शद्ध युक्तमादाय पश्चक्रम्‌ । ब्रह्मणेम्यः स्वभेशतं घेनूनां च शतं तथा ॥ प्रददौ दह्िणां तू कृष्मकस्याणरेतवे । उद्धवे पून भाम, पताद्रं च पुन! पुनः ॥ समाश्वास्य यशोदां च रोहिणी गोष्रठकरान्‌ । वृद्धान) पाकाः सवौ; प्रयु रा पमण्डङम्‌ १०१ ७९४ देपायनमुनिप्रणीतं- ददर रासं रतिर्‌ चन्द्रमण्डल्ववुंम्‌ । श्रीरामकदशीस्तम्भशातकैरपशामितम्‌ ॥९६९॥ युक्तश्च जिन्धवसनैशचन्द्‌नानां च पैः ¦ पदटपत्रानिबद्धश्च ्रायुक्तमास्यनाल्कैः ॥ दषिाजफटैः ६: एुष्पदु्ाङ्कुररपि । चन्दना गुर्कप्तूरीकुस्कुमेः पारसेस्कृतम्‌ ॥ वेष्टितं रक्षिते यत्नाद्रोपिकानां त्रिकोटिभिः । तिलक्षैः सन्द्रे रम्यैः ससन्तं रतिमन्दिरिः पं रक्षगेधैः परिवृतं कृष्णागमनशङ्कितेः । यमुनां दक्षिणां कृत्वा प्रययो पारतीवनम्‌ ॥ चन्दनानां चम्पकानां युभिकानां तथेव च | केतकीमाधवीनां च वनं करत्वा प्रदक्षिणम्‌ ॥ नरुलानां वञ्जुरानामशोकानां च काननम्‌ । मलिकानां पटाश्चानां शिरीफणां तथैव च धात्रीणां ऋश्चनानां च कर्णिकानां वनं तथा । नगेश्वराणां विपिनं वङ्गानां तथेव च ॥ यनं च शाङताङानां हिन्तालानां वनं तथा । पनप्तानां रस।खानां खाङ्ढीनां मनोहरम्‌ मन्दारकानने रम्य वामं कृत्वा च सत्वरम्‌] दृष्टवा कुन्द्‌ दनं रम्थ संप्राप्य मधुकाननम्‌ | पैरकोक्किानां शब्देन मधुरेण समन्तम्‌ । मधुत्रतस्समृहानां मधुरध्वानि पूरितम्‌ ।३१॥ वन्यवृते; १२िृते माध्वीक वारमीप्तितम्‌ | वातेन वन्यपूष्पाणां परितः सुरभीक्ृतम्‌ ॥ तद्दृष्ट्वा रानमर्गेण यशोदोक्तेन स्रत । यय शधं निरुद्ि्े रहस्यं बद्रीवनम्‌॥ श्वफल्यानां च निमानं न।रिङ्गाणां वनं तथा। पद्मानां कर्वीराणां दुल्ीनां च काननम्‌ दष्ट्वा राक्तमच५। च सुपकफट्मीप्तितम्‌ । तदव. वामतः कृत्वा विवेश कदङीवनम्‌ ॥ अतीव निजः रम्ये दद्र राधिकाभ्रमम्‌। मणीन्द्रणां च प्राकारं परिखादुगेे्टितम्‌॥ जत्यगम्यं रिपूणां च मित्राणां सुगम सुखम्‌ । गोप्य संकेता च रक्षके परिराक्षितम्‌॥ नान।नजित्रविचित्राढय निमित विश्वक्भणा । मणीन्रमुक्तामागिक्यहीरहारोऊञ्वलं परम्‌।| एलेषद्रताररापरित रलनस्तम्भैः पुशोभितम्‌ | रत्नपापानठसनक्तमन्दिरिण मनोहरम्‌ ॥४४।। अपूस्यरत्नर वितं कशः परिशोभितम्‌ । वह्निर दवादुकामिश्च पताकाभिः परिष्कृतम्‌ ॥ सद्रत्नपमोल्ट चर्चितं शरेतचामरे; | दद्य विहारं च यक्तं रत्नकपाटकैः ॥४१॥ द्वारे१२ि विचित्र चरम्थ दन्दावनं वनम्‌ | कद्म्बरकाननं रम्यं तद्रक्नहरणादिक्म्‌ ॥ विश्वकमेविर्‌चेत पुरभ्यं राप्त^ण्डटम्‌ । नानारल्नकटीर्‌ं च गोपगार्णसमन्वितम्‌ ॥४८॥ रषि; गोगिकाठरेरवत्रहर्तभ नोहर: । च्छ दाचरणेः शश्वद्‌ मितेनोशिमिमद्‌। | ४९. ॥ तद्र रतो आ विड्‌"य च जगम सः | तीय द्वारमूष्य तस्मादुत्तममीप्सितम्‌ रर चतु साप्य प्मेरमाच्च विकक्षणम्‌ । ततपश्चासश्चमं दवारं ददश चित्रुत्मम्‌ ॥ ्ररषटकं च प्रययो सतत्र रुकिरं परम्‌ । रामगक्णयोयुद्धं भित्ति्िने मनोहरम्‌ ॥ दशावतार विष्णोश्च कृत्रिमे रासमण्डलम्‌ । यमुनाजलकरेठिं च रचितां विदवकमेणा ॥ ब्ह्मवैवतं रामस्‌ । ७९५ गोपिकानां सहृलतेण षष द्वारं च रक्षितम्‌ । रलेनद्रसारनिमौणभूषणेमूषितेन च || ९४॥ सद्नदण्डहस्तेन हीरकैभूषितेन च । मणीनद्रमुक्ता१।णिकंयही रह।रानितेन च ॥ ५९ ॥ माधव तस्प्रषाना सा पप्रच्छ प्प्रते शिवम्‌ । ददौ प्व्युतरं सवै क्रमेण च प्त उद्भबः॥ मत्वा विज्ञापयामान् राघाप्रियप्तलीगणम्‌। सा माधवी महात्टष्ठा तत्र सस्थाप्य त मृदा ॥ रत्वा मज्गटवातीं च राघाप्रियसखीगभैः । कृत्वा शङ्कध्वनिं धण्यामृदङ्गपटहम्बनम्‌ ॥ त्वा निमेन्छने शीघमुद्धवे भियतागतम्‌ । इष्टा प्रवेरायामाप राघाम्यन्तरमुत्तमम्‌ ॥ भमृल्यरत्ननिमणं गत्वा मन्दिरमृत्तमम्‌ । दशं पुरतो राधां कुहा चन्दकटेप्माम्‌ ॥ सुप्कपद्नेत्रां च हायानां शोकमृठिताम्‌ । सुदतीं रक्तवदनां विष्टं चर त्यक्तमूषणाम्‌ ॥ निश्चष्टां च निराहारां सुवणवणेकुण्डलम्‌ | शुण्कित।धरकण्ठां च क्रि विनः धाप्ततयुनाम्‌ ॥ प्रणनाम च तां दृष्टवा मक्तेनम्रात्मवंघरः। पुखकाश्चितप्तवा्गो मकया भक्तः स उद्धवः उद्धव उवाच- बन्दे राधापद्‌।म्मं जं ब्रह्मादिसुरवन्दितम्‌ । यत्कीर्तिः कीतैनेनैव पृनाति भुवनत्रयम्‌ ॥ नमो गोक्वामिन्ये राधिकाये नमो नमः| शतशृङ्धनिवापिनये चन्द्रावत्ये न०॥ ६९ ॥ तुरघ्ीवनवारिन्ये वृन्दारण्ये न० | रासमण्डङ्वािन्ये रासेश्वर्थे न ॥ १६॥ विरजातीरवसिन्ये वृन्दा च न° । वृन्दरावनविङा्तिन्थे कृष्णाये च न° ॥ ६७ ॥ नमः कृष्णप्रियायै च शान्तायै च न० | कृष्णवक्षःस्थिताभै च तसिये न०॥१८॥ नमो वैकुण्ठवापिन्पे महालक्ष्यै न° ! विद्याथिष्ठातृदेन्ये च सरस्वये न° ॥ १९ ॥ सवैश्वयाविदेन्ये च कमलायै न° ¦ पदमनामप्रियाये च पद्मायै च न° ॥ ७०॥ महाविष्णोश्च मत्रे च परायात न° } नमः सिनधुपुताये च मरतयकष््ै न° । ७१ ॥ नारायणप्रियायै च नारायण्यै न> | नमोऽस्तु बिष्णमायाये वेष्णन्ये च न० | ७२॥ महामायास्वरूषा> त्ेपदाये न० | नमः कस्याणरूपिण्य शभा च न० ।। ७६॥ मत्रे चतुणी वेदानां साविच्मै च न | नमेऽन्तु बुद्धिषगये ज्ञानदाय न° ,।७४॥ नमो दुगविनाशिन्ये दुगौदेग्ये न° । तेजःसु सवैदेवानां पुरा कृतयुगे मुद्‌ ॥ ७९ ॥ अधिष्ठानकृताये च प्रकटे च न° । नपच्िपुरहारिणये त्रिपरि न ॥ ७६॥ सन्द्रीष च रभ्याये निगणायै न० । नमो निद्रास्वरूपाये निगणाये न° ॥ ७७॥ नमो दक्षसुनाये च नमः सत्ये न° | नमः रेपुतायै. च पवैरैच न° ॥ ७८ ॥ नमो नमस्तपखिन्यै हयमाये च न०। निराह।रस्वरूपायै पणीधि न ॥ ७९. ॥ १ क, °सारृ । २ के “मीम्सितम्‌ । ७९६ देपायनमुनिपरणीतं- गीरीटोकविलासषिन्थै नमो गौय न° । नमः कैटाप्तवातिन्यैः महिशर्यै न° ॥ ८० ॥ निद्राये च दयाय चशद्धाये च न०। नमो पृत्थैक्षमये च ल्उ्नयेचन०॥८१॥ तष्णाये क्षस्वरूपाये सिथितिकर्तयँ न° । नमः सेहाररूपिणये महामार्यै ० ॥ ८२॥ मयाये चाभयाय च म॒क्तिदाये न० । नमः स्वधाय रवाह्यये शान्त्यै कान्त्यै न° ॥ ८ २॥ नमस्त्ष्टयै च पुष्ट च दयाय च न° । नमो निद्रास्वरूपाये श्रद्धायै च न° ॥ ८४ ॥ ुत्िपिणप्तास्वरूणाय टज्ञायै च न ० । नमो ध्यै क्षमायै च चेतनायै न° ॥ ८९ ॥ सवेशक्तिरवरूपिण्यं सवेमात्रे न० | अमनो द्‌ाहस्वरूपाये मद्रथे च न० ॥ ८१ ॥ शोमाये पृणेचन्द्रे च शरत्पद्ये न ० । नास्ति मदो यथा देवि दुग्धधवस्ययोः प्दा॥८५॥ यथेव गन्धमुम्योश्च यथेव जलशेल्ययोः। यथैव शब्दनभसतोऽर्योतिःपूयकसो्ैथा ८८ ठीके वेदे पुराणे च राघामाघवयोप्तथा । चेतन कुर कर्याणि देहि मामुत्तरं सति ॥ इत्युक्त्वा चोद्धवस्ततर प्रणनाम पुनः पुनः । इत्युद्धवृतं स्तोत्रं यः १८द्धक्तिपूवकम्‌ ॥ इह छाके सुखं मुक्त्वा यात्यन्ते हारेमन्दिरम्‌। न भवेह-धुविच्छेदा रोगः शाकः सुदारुणः प्रोषिता खी ठमेत्कान्ते मायामेदी छमन्परियाम्‌ । भपत्रो रभते पतरा्निधनो रमते घनम्‌ ॥ ®= € ®" € निभूभिलमते मू परनाहीना कमल्रजाम्‌ । रोगाद्विमुच्यते रोगी नद्धो मुच्येत बन्धनात्‌ ) क मयान्मुच्येत मीतस्तु मुच्येताऽऽपन्न आपदः । अस्पष्टकीर्तिः सुयशा मूर्खो मवति पण्डितः हति श्रीनह्म० मह्‌।० श्रीकृष्णजन्मख ° उत्त० नारदना ० राधास्ता्र नाम्‌ द्विनवतितमाऽध्यायः |¦ ९२ ॥ अथ त्रिनवतितमे।ऽध्यायः । नारायण उवाच- उद्धवस्तवने श्रत्वा चेतन ८ राधिका | विदाक्य कृष्णाकार्‌ च तमुवाच श्ुच।ऽनिता ॥ राधिकोवाच- किन्नाम मवतो वतप केन वा प्रोरैतो मवान्‌ । भागतो व। कुन इति ब्रूहि मा केन हेतुना ॥ करृष्णाकृतिस्त्व सवङ्खेमेन्ये त्वां छृष्णपाषेदम्‌ । कृष्णस्य कुश ब्रहि बलदेवस्य सांप्रतम्‌॥। नन्द्िष्ठति तत्रैव हेतुना केन तद्वद । समायास्यति गारिन्दरो रम्यं बृन्दातन वनम्‌॥ ४॥ पनदरष्यामि तस्यव पृणेबन्द्रमुखं शमम्‌ । पुनः क्रीडां करारेष्यामि तेनाह राप्रमण्डठे ॥ नटे च विहारष्यामि पनन सखिभिः पतह । श्रीनन्दनन्दरन ञे च पुनदी्यामि चन्दनम्‌ ॥ ब्रह्ममैवत पुराणम्‌ । ७९७ उद्धव उवाच-- उद्धवेत्यामिधान मे क्षत्रियोऽहं वरानने । प्रेषितः हमवार्ताथं कृष्णेन परमात्मना ॥७॥ तवान्तिकं समायातः पषदोऽहं हरेरपि । कृष्णस्य बलदेवस्य शिव नन्दस्य सांप्रतम्‌ ॥ राधिकोवाच- मस्ति तद्यमुनाकूख सुरगन्धिपवनाऽस्ति सः । तस्य केटिकरदम्नानां मृलमस्तयेव सतप्रतम्‌ पुण्य वृन्दावनं रम्थ तद्वि्यमानमीप्पितम्‌ । पुस्कोक्रिानां विरतं त्प चन्दनचानिंतम्‌ ॥ चतुविष च मोञ्य च मधुपानं ष सुन्दरम्‌ । दुरम्त। दु ःखदोऽप्यास्त पापिष्ठो मन्मथस्तथा ते च रत्नप्रदीप॑श्य जवरन्ति राप्रपण्डले | मर्णीन्द्रसारनिर्माणमस्त्यव रतिमान्दिरम्‌ ॥ गोषाङ्गनागगोऽस्त्५व पृणचन्द्रोऽस्ति शोभितः । सुगन्धिपुपपरचितं तद्य चन्दनचा्चंतम्‌॥ ताम्बर रतिमोगाहं कपृरादिपुतस्कृतम्‌ । सुगन्िमारतीमाद्ये श्चतचःमरदष्णम्‌ ॥ मुक्ताम'णिक्यप्ुसक्तहीरहारमनोहरम्‌ । कप्तुरीकुङ्कुमाक्त च पात्रपूणे च चन्दनम्‌ ॥ नानोपकाननं रम्य रम्यक्रीडाप्तरोवरम्‌ । सुगन्धिपुष्पोचानं च पद्प्रेणीमनहरम्‌ ॥ अस्त्येवं स्वेविभवः प्राणनाथः कृता मम। ह। कृष्ण हा रमानाथ करानि मे प्राणवहठम क्त वाऽपराषो दास्याश्च द्‌ प्ीदोषः पदे पदे । इत्येवमुक्त्वा स्ता देवी पुनमृद्ामवाप सा चेतनां कारयामास पुनरेव प्र उद्धवः । तां दृष्टवा परमाश्चथ मने क्त्रियपुगवः ॥ सखीभिः सप्तभिः श्श्वत्सेवितां श्वतचामैरेः । गोगीनां च त्रिदश सुप्रियः प्रियततेविताम्‌ दिवानिश्चे वेष्टितां च गोपीनां शतकोटिभिः। काचित्कजख्हस्ता च काचिन्मास्यधरा ऽपरा काचित्तिनदुरहस्ता च काचिद्भराचनाकर। । काचिचन्द्‌न।त् च हस्त कृत्वा च तिष्ठति॥ काविदर्पणहस्त। च काचित्कुर्कुमवाहिका | कस्तृरीपात्नमिष्ट च क।चिद्रहति तत्र वे ॥ क।विच्वम्पकपात्रं च करे धृत्वा च तिष्ठति । मधुमिभधुरः पूणे पात्र धृत्वा रुचाऽन्विता क।वित्पुगान्षितटं च गृहीत्वा पारतिष्ठति । काचिद्रहति तमनु कपूरादिभ्ुवातितम्‌॥ क। चिद्वा(तितमच्छं च ठे धुत्वा च तिष्ठति । कौडापुततछिकां का चिचत्राट्यां पाररक्षति काचिद्धहति कन्दूकं काचिच्च रत्नभूषणम्‌ । वहानिदद्धांशिकं काचिदमूस्य पारेरक्तति काचिद्धक्ष्येपहारं च गृत्वा पारेवतैते | चिच केशवेशायै क९।ति मास्यमीप्पितमू काचित्कङ्कतिकां धत्वा पुरतः पारेतिष्ठति । काचिद्यावकहस्ता च काचिद्धात्रीरस मुदा ॥ दूरतोऽपि वहत्येव भीता च पा तिष्ठति । काचिद्धीत। भिषा स्तोति काचिद्रोदिति शोकतः काचित्तां बोधयेत्येवं विद्वा विरहातुर।म ¦ र।चिदुत्तापतघ्ठा च सिग्धतल्पे मनोहर ७९८ देषयनमुनिमणीतं - ट स्थाप्यदाहदूरायै प्निग्बपदमदले शमे ¦ एव॑मूतां च तां दृष्ट चोवाच पुनरुद्भवः ॥ सुप्रियं कणेषीयूषं विनयेन च मीतिवत्‌ ॥ ३१ ॥ उद्धव उवाच- जाने त्वा देवदेवीश्ां स्निग्धां तिद्धयागिनीम्‌ । सवशक्ति्वरूपां च मृखपरृतिमीश्वरौम्‌ ध्रीदाम्चाणद्धरणी प्रां गोलककामिनीम्‌ । कृष्णप्राणाधिका देवीं तद्रत्तःस्थर्वािरनाम्‌ शृणु देवि प्रक्ष्यामि हमवा तामभीम्तिताम्‌ । घुस्थिरं सखिभिः परा हृदयन्निक्रास्णीम्‌ दुःदाकाम्निदग्बयाः सुधावषेणरूपिणीम्‌ । विरहम्याधियुक्ताया रप्तायनप्तमां इमम्‌ ॥। तत्न तिष्ठति नन्दरऽय सानन्दो मुदितः सदा । निमन्तितश्च वना कृष्मोपनयनावि ॥ गृहीत्वा सलं ष्णं साङ्ग मङ्गठकमोणि । स नन्दः परमानन्दो मुदाऽऽयास्वति गोकुम्‌ || भगस्य कष्मो मुदितः प्रणस्य मातर्‌ पुनः| नक्तप। यास्यति मुदा एण्य वृन्दात्रन वनम्‌ ॥ जविरादकष्यत्ि सति श्रीृप्णप् खपङ्कनम्‌ | सवे विरददुःखं च सत्यक्ष्यापि च पांपरतम्‌ ॥ सुस्थिरा भव मातस्तव त्यज शोकं सुदारुणम | वदिङद्धादकं रम्यं पराय परदर्षिता ॥ जमृस्यरत्ननिम।गमृषणम्रहणं कुर ¦ गृहाण चन्दन सन्ये कस्तुरीकुर्कुमानितम्‌ ॥४२॥ कुरप्व केशपंशकार्‌ म(रुतीम।स्यमूषितम्‌ । सुवेपं कुरु कद्भाणि गण्डे च वित्रपत्रकम्‌ ॥! ्िमदूरनिन्दु सीमन्ते करतूरीचन्दनानितम्‌ । अरुक्तकाक्तं चरणं युक्तं याकमृषणे; ॥ कुर्व तिष्ठ नारिष्ठ रत्नपषिहापने वरे । सण्डकपङ्कन तद त्यज साये हाच सति !॥ ४९; मुद्क्ष्व छृष्णोन मनसा विशुद्ध मधुरं मधु । सस्कृतं माप्रिनं तोय ताम्बृं च पुवाप्तितम्‌ ॥ रसनेन्द्रसारनिर्मांणपय॑डके सुमनोहरे । वहनिशुद्धां्काक्ते च माटतीमाल्यभूषिते ॥४७\। मुणन्धियुकतं कस्तृरीनातीचम्पकचन्दनैः । परितो माछतीमादषहीरहारविमृषिते ॥ ४८॥ मान्द्रम॒क्तःमाणिक्यघुन्दरेश्च परिष्कृते । एष्पमास्योपथाने च मङ्गला मुदाऽनिता ॥ शशरनं कुरु देवेशि गोपीभिः तेविता सद्‌ । करोतु सेवनं शदवतिमरियाटिः शचेतचामरै; ॥ पट्‌रदनदूपेवां च गो्णीमक्ता मनोहरे । पद्रत्नक्ारानिमाणपयङ्के सुमनोहरे ॥ ९१ ॥ १ स्येवमुक्त्वा प मुम पुनस्तु मभू ह । प्रणम्य ५¶द्षद् च्‌ बरह्मादिमुरवन्दितम्‌ ॥ ५ १॥ उद्धवश्य वचः श्रत्व सिता र्‌ पिका पती । यौतुकं च ददर तरम रत्नाराङ्गुलीयकम्‌ अभूद घुन्दरं रम्य विशवकरमेविनिर्मितम्‌ । मुखदर धतवमं पदीं सुपदी पवत्‌ ॥ ९४ ॥ छृष्णा य वह्निना दत्तमपूवे रा्तमण्डठे । मणिक्ुण्टटय॒ग्मं चामृरशरत्नविनिर्मितम्‌ ॥ अमृह्यरत्ननिर्माणं स्वेमूषणमीप्पितम्‌ । वहिन द्वश्कयुणं रत्ननिमौणनायकम्‌५१॥ भास 9 १९. मुन।२ ख, 'शाभं। रह्मवेब्तपुराणप्‌ । ७९९ हीरहारविनिभौणं हारं च सुमनाहरम्‌ ¦ पुरा दत्तं च पुधीया ष्णाय करुणेन च कै ्रीूर्येण च यदत्त श्रीकृष्णाय स्यमन्तकम्‌ । प्रदत्तं को(यो)३कं तस्मै यदत्त हरिण। पुरा यदत्तं च महेन्द्रेण रत्निहा पतन वरम्‌ । तत्प्रदत्तं म॒द्‌। देव्या तषे प्रीत्या च र।धय ॥ मणीन्द्रसारनिमाणं छत्ररत्न मनोहरम्‌ । म॒क्तामाणिक्यप्तारेण हीरहारसमनितम्‌ ॥ विवित्ररत्नपश्नेन चिंतितं वरुणं सदा । शोभितं परितश्चान्यै रत्ननिमोणदपेणेः ॥११॥ यदत्त ब्रह्मणा प्रीत्या हरये राप्तभण्डटे | सुप्रीत्या राघया तत्र प्रद॑त्तमुद्धवाय च ॥१२॥ मणिसारविनिमाणं मणिराजविरानितम्‌ ¦ जपाणस्यं सेन्कृनं च यदत्तं शमुना पुरा ॥ तदेव दत्तं तस्मे चाप्यमृल्य पुण्यदे डुमम्‌ | जन्पमृत्युनरव्याविहरं चातिमनाहर ॥ चन्द्रकान्तमरणिं रम्यं चन्द्रदत्तं परिषकतम्‌ । चन्द्रावदी दद्‌ तम्मे सुदीपं पुणेचन््रवत्‌ ॥ विशुद्धं भधुपृणे च मधुपात्रं यद्षयम्‌ । धर्मेण यत्परदृत्तं च तदततं प्रियया हरेः।। ११ ॥ नठमोजनपात्रं च शुदं स्वणेविनिर्मितम्‌ ¦ मिष्टान्नं परमान्नं च ददौ सुस्वादुमिषटशम्‌ ॥ मोजनं काराधेत्वा च कपृरादिसुवापितम्‌ । ताम्बृटं च ददो शीघं माल सुसनिर्धचनदनमर हामाक्िषे च प्रद्दो व।ज्छितं प्रवरं वरम्‌ । ज्ञानं कृष्णेन यदत्तं गोरछोके र। पमण्डटे ॥ पर्षाणां शतं यावक्निश्वलां कमलां ददौ । विधां यक््कर शुद्धां यशः कीतिं सुनिर्मलाम्‌ घव क्तिद्धे हरे दास्यं हरिमक्ति च निश्चद्रम्‌ | प।षैद्प्रवरत्वं च पदं च हरेरिति ॥७१॥ घरं प्रताद्‌ दत्त्वा च समुत्थाय मुदराऽन्वितम्‌ | वहिनहुद्धाक्िे धृत्वा चामृट्प रत्नमूषभम्‌ हीर्ार रर्नमाखां परिधाय मनोहराम्‌ । भिम्दुर कज पुण्पमःट्य सुलिग्धवन्दनम्‌ ॥। ररनसिहास्ननस्थं तं पूजिता पूजिते मुदा । वेष्टिता ₹षनिरतं गोनां क्ञतकोटिमिः ॥ त्ठकाश्चनवर्णामा शातचन्द्रसमभ्रमा ॥ ७४ ॥ राधिकावाच-- सत्यमायास्यति हरिः सत्यं निष्कपटं वद्‌ ! कद्‌ तथ्य मयं त्यक्तवा सत्यं ब्रूहि सुसंप्रवि वट कूपरातद्रापौ वर वापीशतात्क्रतुः । वर कतुशतात्पुत्न; सत्य पृत्रह्नताक्किठ ॥ न हि सत्याप्परो धर्मो नानृतात्पातकं परम्‌ ॥ ७७ ॥ उद्धव उवाच- सत्यमायास्यति हरिः पत्ये द्रक्ष्यपि पुम्द्रि । धृव त्यक्ष्यति तताप दृष्टा चन्द्रमुत हरेः मरौनान्महामागे गतस्ते विरहञ्वरः । नानामोगसुलं॑ मुक्त्वा त्यन चिन्ता दुरत्ययाम्‌ अहं परस्थापयास्यामि गत्वा मधुपुरी हरिम्‌ । विधाय तत्मबोधं च कारयमन्यत्करिप्यति १ कृ, चारणा । २ क. "पिष्ट | ८०४ देपायनपनिप्रणीत॑- # विदारय कुर मे मातयास्यामि हरिसनिधिम्‌ : सवै तं कथयिप्यामि तव्ृत्तान्तं यथोचितम्‌ रापिङकोषाच-- गमिष्यति यद्‌ वत्स मथुरां सुमनोहरा । श्रणु दुःखकथां काचित्तिष्ठ वत्स स्थिरो भव मां विस्रतो न मवापि विरहञ्वरकातर्‌म्‌ | कथपिप्यसि मत्कान्त ध्रवं प्रस्थापपिष्यस्ि नारीणां मनपो वार्त को वा जानाति पण्डितः ¦ रिचिच्छाल्लनुप्तारेण प्रकरोति निूपणम्‌ वेद्‌। वक्तं न शक्ताश्च शा्ञाणि (क वदृन्ति च | कनधिप्णामि त्ता सवे पत्र ढृप्णे च वक्ष्यति गेहे वे नभेरो मे पादिषु तथा नृषु | रवा जटं किमु स्वप्रमज्ञानं च दिवानिशम्‌ आत्मान च न जानामि चोदयं चन्द्रमूय॑योः । क्षणं प्राप्य हरेवा चेतनं मे बभव ह्‌॥ वीक ष्णा च पड भमि शरणानि मुरङीषवानिम्‌ । कुड टला मय दयक्त्वा चेन्तसामि हरेः पद्म्‌ ५ र संप्राप्य पवेजगताभीशवरं ध्रकरतेः १२म्‌ । न ज्ञानं मायया त्य ज्ञात्वा गोपपतेमम्‌॥ (८॥ ध्यायन्ते यत्पदाम्भोन वेद्‌। ब्रञ्यादयः सुराः | स मत्तित। मवा कोपाद्धुदि शारयाभिद्‌ मम तत्पदाम्भोजपरैवमिणपस्तावतोऽपि वा | तद्धकंत्या यत्तणो नार घ्रात ध्यानेन पजा तत्रापि मङ्गं स हषेमायु्येवस्थितम्‌ । विन्न च हदि प्तापस्तद्विच्छेदे स्दोद्धव ॥ कडाप्रीतिने मति तादृक्ष एनमम | तासं परमलतमाम निनेने च च पगमः॥९२॥ वृन्दावने न याध्यामि तत्सङ्खे पुनरुद्धव । चन्द्नवा न दापयामि नन्दनन्दुनवक्षपचि ॥ माद तस्म न दास्यामि न द्रहष्पाभि मृखःम्बुनम्‌ ¦ माछर्तना केतनां चम्पकान। च काननम्‌ पुनरेव न यास्यामि सुन्दरं राप्रभण्डलटम्‌ । हरिसङ्ग न याल्नामि रम्य चन्द्नकाननम्‌ ॥ पुनरेव न यास्यामि मह्य रत्नमन्दिरिम्‌ । माधर्वानां वनं रम्य रहुस्य मधु ननम्‌ ॥९.१॥ भ्रीलण्डकानने २.५ स्वच्छं चन्द्रसरोऽरम्‌ | पिस्वन्द्‌+ पुरवन नन्दनं पृष्पभद्रकम्‌ ॥ भद्रक हरिणं प्ताधे न याध्यामि पुनः पूनः | क्त ता रम्या तकप्षिता माधवे माधवीठता ॥ क गता माधवी रात्रिः क मधु; कपि माधवः | रत्ववपुक्तवा ता रावा ध्वस्ता कृप्मपदा. बुजम्‌ ॥ ९९ ॥ पुनमृछौ च प्राप्य स्द्ती पुरनिता ॥ १०० ॥ दति श्रीन्ह्म० महा० न।रदना० श्रीकु५५ननभख ° उत्तर ० २।५।द्ध१सं० तरिन्वेतितमाऽध्यायः ॥ ९३ ॥ मकि 9 > ----~ ~ ल वनका - ~ ~~ ----- ------ ~क गमनानुमतिम्‌ । ---न्-- #-~~ --~ ~ = ----~ ----^~-न~ ~~~ “~~~ ~ “~~ ~~ ~--~----~-- ---~-~- -~~- ~-----~- ~~ ~~ ~----~---~ ---~- ------~~---~-- ~ "किष १क, ज्ञातं मायय। सस्यज्ञाला गोपपतिमे* । २ क. नव । ‰ ^ | बरह्मनेवतेपुराणम्‌ | ८०१ अथ चतुनेवतितमोऽध्यायः । नारायण उवाच- उद्धवो विस्मय प्राप्य मये च विपुमुन। चेतनं कारयामाप्त तामुवाच सतामिव ॥१॥ तद्धक्ति समभिज्ञाय स्वानमानं मक्तपरूयकम्‌ । तुच्छं मेने जगत्सवै दृष्टवा भाग्यवती सतीम्‌ उद्धव उबाच- चेतनं कुर कर्यगणि जगन्म^तनेमोऽभ्तु ते | त्वभव प्राक्तनं सै कृष्णं द्रक्ष्यति सप्ररम्‌॥ क्षि | ऋ [। तप्तो विश्च पवित्रं च त्वत्पाद्रजता मही । पुपकित्ं त्वद्वदनं पृण्यवत्यश्च गिक; ॥ छो का त्वामेव गायन्ति संगीतेम॑ङ्गटस्तवैः। त्वत्पुकीतिं च देवाश्च सनकाथाश्च ५ततम्‌॥ छ त१।१ह२ां पुण्यां तीधपूजां च निमैखाम्‌। हरिभक्ति प्दां मद्र स्मशिघ्नमिना्िनीम्‌ ॥ त्वमेव रघा त्वं कृष्णस्तवे पुमान्प्रकृतिः पय । राधागाघवधोर्भरो न पुराणे श्रुतो तया ॥ रापिकीं मूधतां इष्टवा पश्चात्कृता तमुद्धदम्‌ । उवाच मावा भाप राया; परतः स्थत्‌। माघव्पुवाच- वा चोरस्य कृष्णस्य पं व। वेषनृत्तमम्‌। फं सुख विभव ‰ वा गौदवं च।प्थनुत्तमम्‌। किवातद्वीथमेशवये सोत्ैवा दुरतिक्रभम्‌। किं वा मिद्ध प्रसिद्ध वा किंवा तुर गुणोत्तमम्‌ हत वा कु आधातः पुनरेव कतो गनः | बालको गोपवेषश्च न हि राजात्मजः पुमान्‌॥ वं किं स्मर।प कस्य।।५) गोषा नन्दनन्दनम्‌ । आत्मान रक्ष यज्ञन कः पिषः स्वात्मनः परः मालस्युनाच-- पिकत्वां राप्रऽतितिैज्ञं तेव जीरनं व्रृधा; जगरो युत्र्ीरं च कएपि मुथशः्षयम्‌ न।रीमां गोपनं काये सुव्यक्त स्वयशचःक्षध५्‌ । यत्नेन चक्षुषो भाऽहं सलि चरणं कुर₹॥ अन्त्र पतिमावं च पगोप्य म(वन्‌ कुर्‌ ! न १ जातिश्च शत्रूणां मित्राणां च सुरेशवारे ॥ शत्रः क॑ यैवरानैव मित्रे च कर्षणा मेत्‌ । स्वकापमुद्धरत्प् ज्ञः कायेध्वेतेन मूलत।॥१९॥ कः कस्य वट्टुभो राधे कः कस्याभ्रिय एव च | कराय च सतभय ज्ञात्वा सन्तः कुवन्ति सततम्‌ शानरुभेनापह्‌।री च प्रहतां ततः १२; ऋटदक्ता दुःलदाता रात्रा टश्च रण ॥ १७॥ स्वकुल।स। बहिष्त्य विस्ञ्य शोकपरागरे । गृरीत्वा चेन प्राणान्निष्टुत द्।रणो गत; ॥ किंचि स्मरति मूढ हि त्यन शार प्रदाह्णम्‌ | जनमान रन्त यत्नेन कंः भियः स्शत्मन; पर्‌ः [, नि रं ~~~ = --- -ज- -9 चका ~~ + [ये [न = ~ ~ 0 मक अ ~ ~ १ क, भागव" । २ क. वेदत्व सनकश्च घ" । ३ 5. संवरणं । १०१ | ८०२ ्िपायनमुनिपणीव॑- पद्म वत्युबाच- भवता कामितं पठ यमुन।जकपनिषौ । भरस्य रतिदृरं नारीणां न सुख ५२॥२ १ ॥ विद्युञज्व। टा ने रेखा खलानां प्रीतिरेव च । न नीतिनीतिशाल्ञेषु सुविधाः सड च॥ यदात्वं यमुनाकूट मुखं षाक्ष्य हुररहा । प्तस्मतं कटाक्ष च पनः कृत्वाऽस्य गोपनम्‌॥ एनः पुनस्त्वं दरव त्वा सक्तं च चेतनम्‌ , गृहं त्यक्त्व। गुरुमयं सर्खानां वचनं शमम्‌ पततं ध्यायते ५ नाऽऽहारं जीवनं तथा । क कृष्णो मथुरायां च कापि त्व कृद्टीवने॥ त्वे यदि त्यजपि प्राणान्नाऽऽमिमेवति सोऽधुना । काठे द्रक्ष्यति स्वात्मानं यदि रक्षति सुन्दरि चन्द्र‰ख्ञव।च -- भक्तनेन शमं पव म॒खं च पिभश्िरम्‌ । दुःसे शोको प्राक्तनेन विपरपतपच्च पं५तम्‌ ॥ भारते पुण्यमूमी च प््वेषामीप्सिते वरे । ठमेतरतिं हरं कान्ते तपप्ता प्रकृतेः परम्‌ ॥ तथ(ऽपि प्द्ेद्वात्र कामबागेन पततम । अस्याः शत्रुः कथ चन्दो मधुतो मधुमाधतो ॥ शेकरेण प्र२५।ऽमृत्पुनरेव स मन्मधः । चन्द्र भक्षत राहुश्च पुनश्चोद्रमम तथा ॥६०॥ ५पुश्च मिल्श।कैन प्राणास्त्यकेवा वने यमम्‌ | सुषाततिनधुश्च चेन्दु्यो विष्िनधुश्च मा भ्रति पुरपः २५।उगबखद्वहूनिश्वन्दन तद्‌ धृताहुतिः । सतत प्रदहेदरात्र पुगनिषश्च समीरण; ॥ त्यक्ताहारा मम खी १६१ शधक्तिति जीवाति । प्रशप्तां कुह कृष्णस्य मुखेन कुहनन्द्न ॥ तन।मस्खतिमातरेण तदूयुणश्नवेणन च | तद्वातेया च दमया सहता चेतने मवेत्‌॥६३॥ २पककावाच- त्वं पि २॥वपि जानति ईप्ममात्मानमीश्वरम | ५ तं ब्रह्मादयो दृषा वेदाश्चत्वार्‌ एव च॥ ध्यायान्ते तत सन): पाप पुरप्पितम्‌ | पमा सरस्वत दुगा प्ोऽननोऽपि महेश्वरः ॥ ५ न जानन्ति तिद्ध मुनीन्द्रा मनवस्तथा | त्वात्मनः कते! रूपं निगुणस्य कते गुणा.॥ मुक्तं च॑ सत्यस्य यत्तदेव यथोचिते । त्ते भारावतरणे पिव्याश्च मनोहरम्‌ ॥। पु. माहलाद्न रम्यं मक्तानुप्रहभग्रहम्‌ । ।केमानिक्चनीयं च रूपं जनमनोहरम्‌ ॥३९॥ पोटिवन्द्षद्य ०4 दीद्ायाम्‌ दुभाश्रयम्‌ । सत्पाद्पद्षषधुर्‌ मधु मरक्रिनीनर्म्‌ ॥ द्रे सिरत मका च पर्वशः करः प्रः । शश्वष्करोति वेदागी तीयैकीतेश्च कीतेनम्‌ ॥ षणे नृत्यति मकत्या च पृश्ननत्रेण गायति । आहारं मूष वले परित्यज्य दिगम्बर; ॥ रह्म जयोतिःसवू4 च ध्यात्वा शभ निर्म । ब्रह्मा च तप्ता जन्म नयत्येव हि सेवया दाषः सनत्कुमारश्च पिद्धपघश्च योगवित्‌ ॥ ४६॥ , +भ ___-- ~~~ य १क्‌. "ह द्मयैगु”। २ ज, "वनम्‌, ्रह्मवैवतेपुराणम्‌ । ८०३ स॒क्षीखावाच-- निर्ेहछनाह न मवेत्तस्य काम्ातं शतम्‌ । चन्द्रो धिनीङकुमारो वा रूपेषु केन गण्यते ॥ आप्तख्येषु च विश्वषु ब्रह्मदिष्णुरिवारयः | मुनयो मनवः िद्धा मक्ताः पन्तश्च स्तततम्‌ ध्यायन्ते यत्पदाम्मोजं नि्णस्या ऽन्मनश्च वै । वेदा: स्तोतुं न शक्ताश्च यमीश्च च सरस्वती जडीमूता च मीता च स्तवनेन क्षमापयेत्‌ | सहल्वक्त्ः स्तवने कभितश्च निरन्तरम्‌ ॥ वेदानां जनको ब्रह्मा स्तोत्रेण तस्य हीश्वर, तं सत्य नित्यमीर च माधवी परिनिन्दति॥ अपवितरा समा मूता गोपीनां जीवनं वृथा | तामु पुण्यवती राधा ध्यायते य दिवानिशम्‌ ॥ यन्नामस्मृतिमात्रेण कोटेनन्मार्जिते पसि । कृतप।पमयं शोकः प्रणयति न संशयः ॥ ररनपारोवाच-- दधार वामहस्तेन शरं गोवधेनं हरिः ¦ ततः किं तदयशः शोथे जगतां जनकघ्य च ॥ शानां च प्रहस यो मेततं शक्तश्च दैत्यराट्‌ | दछीखामात्रेण तेषां च रक्ष हन्तु क्षमो हरिः यदंशकठया जातः सुकरो विष्णुरीरवरः । वसुधां दशनप्रेण चोदषार्‌ च ठीख्या ॥ दानं च प्रहाणि यत्र सन्ति महीतले । दैत्याश्च वाऽप्यसर्याश्च वीर; शूराम्तथेव च तेतरैव कर्मणा तस्य न शोय न च पौर्षम्‌। न याश्च प्ररापा व। पि प्तवात्मनाऽऽत्मना पारिजातावाच- सद्वीपा च वसुधर। सरेखवनसागरा। काश्चनीभूमिादेत। स्वधार। मनोहर ॥ ९१॥ सप्त स्वगोश्च विविध। ब्रह्मोक। वापि प्रिये । विनिघ्राः सुन्द्राश्चव पातालानां च रष च| एतेः परिमितं विश्च ब्रह्माण्डं ब्रह्मण कृतम्‌ । महद्विष्णोरछोमकुपे तदेवं चाणुवरित्थनम्‌ ॥ तस्य यावन्ति रोमानि तानि विश्वानि सन्ति चः स्र एव षोडशांश कृष्णस्य परम।त्मनः तस्येव किं यकः शोय महिमानमनूपमन्‌ । वरस्मरी गोपकन्या चकि वा जानाति माधत्री।। पाघन्युबाच-- भया यदुक्तं न ज्ञात्वा मृढा जरपनि ोगिकाः। उद्धव कणु मे वाक्यै यन्मया कथितं शमम्‌ स्वेच्छया पगणो विष्णुः स्वेच्छया निगरणे मवेन्‌ | मुवा भारावतरणे गोपवेषः शिशुविम्‌ः॥ यदि वेदाः पुराणानि पिद्धाः प्नेश्च सततम्‌ , ब्रहमेशसेषभक्ताश्च न जानन्ति यमीश्वरम्‌, तेकर जानामि मृ6।ऽहं धस्मरी गोपकन्यका । तथाऽपि महचः पत्य श्रूयतां वर्त तत्तणम्‌ किमनिवैचनीय च हप शौय यक्षो बलम्‌ ¦ वी वेषं च प्िद्धि चाप्यन्योवा यो गणो हरेः स्वेच्छामयस्य तस्थैव सगणस्य च साप्रतम्‌ । किमनिभ॑चनीयं च वतेते तद्विशेषणम्‌ ॥ ए दि 2) ~ ` ~~~ + ज कण रम यि > ० कायि क --- क ~= -- - म किन १ ख. "यत्स्मरी । २ ख. यदस्म“ । ३ क. योऽगुणो दरिः । ८.०४ | देपायनप्रनिप्रणीत्‌- कि निगणस्य च विष्णोश्च देहर्हानरय स्वात्मनः . वतते च करिमारूगेर तस्य रपा्टकं च किम्‌ ह ~ [~ क्ष. क । । मां निन्दति महामूढा न बुद्ध। वचन मम , एष। जानाति कं मृढ। ते प्ल प्रकृतेः परम्‌ ॥ उग्ातिःस्वखूपं॑ परमं परमात्मानमीशवरम्‌ । तमनि्वचनी4 च भक्तानुग्रह वग्रहम्‌ ॥ यत्प।दपद्च पद्मा सता चलाकंयजननी परा । सेवते कम्पिता मीत। द .पतीवत्प्ततं मिया।;७०॥ विष्णुमाया च प्रकृतिमृलह्पा सनातनी । ब्रह्मस्वरूपा परमा माता दक्षिणपादवेतः ॥७१॥ सरस्वती जडौमृता भीता च परमेश्वरी । स्तोतुं न शक्ता वेदा, कि स्तुवन्ति परमदइवरम्‌ ॥ ताप्तां तद्वचनं श्रत्वा च।द्धगे भक्तिविह्वलः । पुलकाञ्चितप्तगंज्गो रुरोद्‌ च प१।त च ॥ मृ साप्य भक्त्या च ध्यात्वा तं परमदवरम्‌ । तच्छं मेने सत चाऽऽत्मान गोपीं मकक्त्याऽप्युव।च पतः || ७४ | उद्धव उवाच-- धन्य यशस्य द्वीपानां जम्बर्पं मनोहरम्‌ । यत्र मारतवषे च पुण्यदं मद्‌ त॒था ॥७५॥ वाणेजां च पुण्यकृतं वाणिच्यस्थल्मीप्सतम्‌ । अत्र कृत्वा सु पृण्य च मुडन््त रन्यत्र शुभ फलमु धन्ये मारतवषै तु ए०्यद्‌ डामदं वरम्‌ । गोपीपाद्‌।उनरनसा पूञ परगतिभम्‌ ॥ ७७ ॥ तताऽपि गापिक्रा भन्या मान्या योषिल्मु मारते । नित्यं पदमन्ति राघानः पादपद्ं सरु. पुण्यदम्‌ ॥ ७८ ॥ घष्टिवषेपहस्राणि तपस्तप्तं च ब्रह्मणा । रायिक्रापाद्पद्मस्य रेणुनाभृपन्धये ।। ७९ ॥ गोटोकवात्तिनी राघवा कष्णप्राणाधिका परा । तत्र श्रीदामश्ापेन वृषभानमुताऽधुना ॥ ये ये मक्ता श्च छृष्णस्थ देवा ब्रह्मद्यस्तथा | राधायाश्चापि गोपीनां कटं नारहनित षोडशीम्‌ करष्णमक्ति विजानाति यो गीन्द्रश्च महेरवरः ¦ राधा गोप्यश्च गोपाश्च गोखोकवाप्निनश्च ये किंवि्सनत्कुमारश्च ब्रह्मा च द्षयी तथा किंचिद्व विज.नान्ति सिद्धा भक्ताश्च निश्चितम्‌ धन्योऽहं कृतकृत्योऽहमागता गोङ्ृह यतः। गे'पिकाम्यो गुरुम्यश्च हरिभक्ति ठमेऽचटाम्‌ मथुरां चन यास्या तोयक्रीतश्च कौतेनम्‌ ` श्रोष्यामि किंकरो मृत्वा गे।षनां जन्मजन्मनि न गोर्पाम्यः परो मक्त हरेश्च परमात्मनः। याद ¡ छभिर गोप्या मक्त नान्ये च तादृशीम्‌ कलावत्युवाच-- | पितृणां मानसी कम्या धन्या मेना करावी । वये तिस मगिन्वच् भ्रमामः प्रथिवी तेरे धन्या जनकपत्नी न पसीताप्राता पतित्रता। अयोनिस्तमवा राधा अह्‌ चाानेप्रमवा ॥ राषा श्रीद्‌।मश्चापेन वृषमाननुता मुवि । सनत्छुमारशपेन वयमेष महीतले ॥ ८९ ॥ क्षीरो दसागरं रम्य श्वतद्वीपं मनोहरम्‌ ! तिखो भगिन्यो भक्त्या च विष्णु द्रष्टु गता वयम्‌ बह्ममैवते पुराणम्‌ । ८०५ जभ्यत्थानादि न इते कोपाद्रमाज्छश्नाप ह । सनत्कुमारो मगवान्योगीन्द्राणां गुरेगृहः॥ सनत्कुमार उव्राच- मृदाप्षिष्ठत मृमे। च पूनः स्वर्ग न यास्यय , मत्य॑प्राभिप्रिया मृत्वा चाहृकारेण हेतुना ॥ पुनवरं च प्रत्यक द्दो तुष्ठो द्विजश्वरः ¦ विष्णोवैशस्य शेस्य हिमाधारस्य कामिनं ॥ यष्टा मवतु त्वत्कन्था मविष्यत्येव पावती । धन्या प्रिया तु मवदु योगिनो जनकस्य च ९५ कन्या महार्मीः प्रीतादेवी भविष्यति । वृषभानस्य वैडयप्य योगिनां प्रवरस्य च; दुभपरश्च शिप्यस्य कनिष्ठा च कलावती । मदिष्यति प्रिया साधी द्वारान्ते च गाकु कलातीता राष्‌। देवी गोोकवासतिनी । श्रीदामगोपश्ापेन मरिष्यति न संशयः; ॥ ईशो ्रह्यरशेषाणां भारावतरणेन च । आगमिष्यति प्रथ्वीं च पुण्यक्षेत्रं च म।रतम्‌ ॥ कङावत। वृषमानः केतुकात्‌ कन्यय। सह्‌ । जीवन्मूक्तश्च ग।.कं गमिष्यत्‌ न संशयः धन्या च स्तिया सार्धं वेकुण्ठं च गनिष्यति । मेनका यागिनी सिद्धा पवेत्याश्च वरेण च करप।न्ते दिप्णुलके च रुक््मीवन्मोद्‌ते चिरम्‌ । विना विपस्था महिमा केषा कुत्र भविष्यति कमणा च गते दु-खे प्मवेददु मे सुखम्‌ । ए तूणं कन्याश्च स्वगेमीगिटाप्तिकाः रक्षमीसम वरणा विप्रस्य विष्णुदचेनात्‌ । कक्ष चाप्यस्म।कं बमुव विष्णुद्शषनात्‌ ॥ पुण्येन तेन त्वरेण कुम।रस्यापि दर्शनम्‌ । श्रुतं तत्र कुमारास्यज्ज्ञानं परमदुखमम्‌ ॥ ब्रह्मविष्ण॒शिवादीनां सिद्धानां जगतामपि । दरः प्रमासम। च श्रीङ्ष्णः प्रकृतेः परः निगुणद्च निरीहश्च पर; स्वच्छामभो वरः ॥ ९ ॥ तकभ्युवाच-- सवध्रभिःपु देवाश्च तिष्न्त्यव पृथकपृथक्‌ | प्राणो विष्णुश्च मिषयी मनो ब्रह्मा च चेतना ्रृतिबुद्धिरूपा च प्वेशक्त्यधिदेवत। । ज्ञानस्वरूपः शमुश्च स्वय धमश्च पृर्षः ॥ निगणः परमातमा च ठंद्रह्म हतेः परम्‌ । स एव कृष्णः साक्षी च कभेणां जीविनामपि मोत्ता च सुखदुःखानां नीवस्तत्म्रतिनिम्बकः । चक्ुपोश्चनदरसूयौ च जिह्वां च सरस्वती वुधर। एनच ततद्‌। बाहयस्ते लोकपालकाः । आत्मनश्चाप ते प्व पार्चारकरूपिणः । आत्मन्येव प्रियास्त च सवे गच्छनत जीविनः। यथा सप्ता संसारे नरदेह (व) मिवानुगाः॥ तस्मात्सवौत्मनाऽऽत्मान भजति पततत पदा । सन्तश्च परया मकतया ध्यायन्ते योगिनो मृदा किणं कमेणां सक्षी कुतः कम च गोपनम्‌ । अन्तयोमी च कृष्णश्च प्रचारं कुरते मुदा काटकोव।च- नरा बालाश्च वृद्धाश्च युवान्ञिविषास्तथा ¦ ९वाद्यश्च ये सिद्धाः सरवे ननन्तितं परम्‌ दे (9 8, ८०६ एपायनयुनिप्णीट- पापरतं मूर्धितां राधां युक्त बोधयिदुं बुधः | अत्र य॒क्तिः प्रधान। त्वं तां परमोषय चोद्धष उव उवाच- चेतन कुर कल्याणि जगःम।तर्निबोध मामू । उद्धवे कृष्णमक्त्य किंकरस्यापि किंकरम्‌ प्रसाद्‌ कुरु मातम्‌। यास्यामि भयुरां पनः । न स्वतन्त्रः पराषीनो योषा द्‌।रुमयी यथा यथ। वृषो वशीभूता वृषवाहस्य संततम्‌ । तथा मात्जेगत्पवै जगन्नाथस्य निध्ितम्‌॥ इति श्रीनरह्म० १ह्‌।० श्राक्रप्णजनमख० उत्त० नारदना० राषोद्धवप्त चदुन॑वतितभऽध्यायः ॥ ९४ ॥ अथ पश्चनवतितमोऽध्यायः | ककड पेदवे नारायण उवाच-- उद्धवस्य वचः श्रुत्वा चेतने प्राप्य राधिका । ता चोवाच समुत्थाय रत्निहापरने वरे उवाच मधुरं देव हदयेन विदूयता । गोपीभिः प्त्तमिभैकत्या तेवित। श्चतचामरैः ॥ राधिकावाच- मथुरां गच्छ वत्स त्वं म च(न) विस्मर पदा । भत) ऽप्यधर्मो ना्त्येव भवतो मवतागरे मदीयं वचने प गत्वा कथय साप्रतम्‌ । श्रीकृष्णं परमानन्द शीघ्रमानय मत्प्मम्‌॥ यो पिज्नन्भनि योपि्मु संप्राप्य तासे पतिम्‌ । मेदो बम्‌3 क्या वा मद्‌न्व। क| दु .खिंनी किं देदाति प्रबोध मे नास्ति मे बाषनोचितम्‌ । निष्फलो देहिनां देहो विन।5ऽत्मानं सदो द्भव प्रत्या पह समगं गोरवं नित्यनुतनम्‌ । अतीव दुटेमं प्रेम रहस्य नवक्तगमम्‌ ।७॥ स्मरामि मनप्ता शाशवन्नान्थ मनापति वतेते । रात्रे नेदं परस्य मरण शोकवर्षनम्‌। मामुद्धर धुवं वत्स निम्नां श्चाकसामरे । ज॑ वामयप्रद्‌।नेन तीथं स्नानफठं नृणाम्‌ ॥ प्रनोधितुं न शक्तोमि दुर्निवारं च मानक्तम्‌ | चिन्तय चरण्मम्भोजं ङष्णस्य परमात्मनः तद्गुण महिमानं च प्रीतिं चप्रेमपताणरम्‌ । स्मार स्मार च पोमाग्येमनोमेन स्थिरं च्यम्‌ जगतां युवतीनां च कात वा दुःतमीटशम्‌ ' श्रीकृष्णभददुःखं च का ग जानाति मां विना विचिञ्जानाति पीता प।ऽप्यहं च विधिनोधितम्‌ । मत्परा दुःखिनी नागति कामिनीषु जगश्रये काव याति प्रतीतिमे श्रत च मानतीं व्यथाम्‌ | कां वा मत्तम दु स युवतीनां सुतो द्ध १, "सिता । २ ख. 'रमेनि° , ्रहमवेवतेपुराणप्‌ । ८०४७ राधिकापदशी सखीषु न भूता न मविष्यति । दुःखिनी विरहात। सुखक्तीम(यवर्भित। संप्राप्य कल्पवृक्षं च पति च जगतां रातिम्‌ ¦ वश्चिताऽहं विधात्रा च निदेयेन च पापिना नीवनं सफठ जन्म सुक्िग्धं चक्षुषी मनः । तत्पाद्पदयवत्नदुरूपवेषप्रदशन।त्‌॥ १७॥ यतन्नाम्रुतिमात्रेण पश्च प्राणाः प्रहिताः | स्यृतिमात्रत्प्फुठंयन्‌ आत्म प -नम्ध एव च यश्च पस्पशे सुरती यश्चचिमुवनेप्वपि । कया वा पदा वत्स विस्मरामि तमीश्वरम्‌ ॥ नेषटाक्यविजिये रूपं गुणमेव नमति यः ¦ न निर्भित ये विधिना तेनैव निर्मितो विधि; त विधेश्च विधातारं दातार पवत्तपदाम्‌ । करपवृक्षात्परं शान्त्‌ लक्ष्मीकान्तं मनोहरम्‌ पर्वे एवेनीजं च परमात्मानमीश्वरम्‌ । कया वा स॑पदा तात विस्मरामि च तं पतिम्‌ य९4 निभञ्छनाह्् न चन्द्रो न च ममधः । नेवाश्विनीकूमारशच गुणप्तम्य न विशतः ध्यायन्ते यत्पदाम्भाजं बह्मेशशषसंज्ञकाः । कया वा ६१दा तात विस्मरामि च तं भरमुम्‌ स्वप्रे १३५न्ति ये रूपमतुं च मनोहरम्‌ । तेऽपि व परि्यज्य ध्यायन्ते तमहर्निशम्‌ ॥ गुणेन शेः सषि शुष्ककाष्ठ द्रवदिति । खतदृक्षो मुकुटितेः स्तम्भतश्च समीरणः ॥ सुथेश्च जट्धिश्चेष स्थगितो भक्तिभावतः । कय। व। सपद्‌। पुत्र मिस्मिराति चते भियम्‌ यद्धथाद्वाति वातोऽय पृथह्तपति यद्धयात्‌ । वषेतीन्दो दहत्यथिमेत्युश्चरति जन्तु ॥ यद्धवात्फिनो वृक्षाः पुथिता; पतमयेऽपि च । प्राः स्वात्म विषये ग्रह मनुथः प; काडस्य काठः संहतैः संहतो सष्टुरीश्वरः । स्वाधीनः स्वतन्त्रश्च रवयमेष।ऽ ;त्मपत्ञकः कया व। संपदा भक्त विक्षरापि च त प्रमुम्‌ । प्नोधो नास्ति तद्धदे भेन भां बोधवेदुबधः मां च बोधयितुं शक्ता न ६। किरी पतरस्वती । नवेदान च वेदाङ्ग; कै वः पन्तेश्च क सुराः सदखववेत्ऽनन्तश्च वेदानां जनक) तरिधिः | न शंमु१ भणेशश्च यागीन्दराां गुरेगरैरः ॥ स्यितेगेतिश्चिन्तनीया मागदुन्ये कुतो गतिः। काङुतताघ्य च मम च सुखं दुःखं शुमादाभम्‌ दुर्निवारः स काकश्च कारश्रा4 जगत्य च । उ॑त्तष्ठ मथुरां गच्छ सुखं वतप मनोहरम्‌ त्रनव। सं परियज्य मवांश्च गमनोल्ुकः । सुचिरं कृष्णविच्छेद) दुःखाय न सुखाय च ॥ १२य चन्द्रमुखं तप्य जन्ममृप्युनर्‌र्पहम्‌ । र धिक।वेचनं श्रत्व्‌। रराद भगरमुद्भव; ॥ र्द्तीं रामकं दद्रा बन्धुक्च्िर्कातराम्‌ ॥ ६७ ॥ इति श्रीव्रह्य° महा० श्रीकृप्णजन्मख ० उत्त० नारदना० राघोद्ध६० पञ्चनवातितमोऽभ्यावः ॥ ९९. || [9 क 1 = १ क. "पिनी।२ क्‌, "नोन्पुदः। ८०८ दवेपायनपूनिपणीत- अथ षण्णवतितमो ऽध्यायः; | शयानया नारायण उवच - ्रीकृष्णस्मरणं कृत्वा गमनोन्मृखमुद्धवम्‌ । नते राधापद्‌म्भोजे हिरस। पुल्काश्चितम्‌ ॥ उवाच माघबी गाोषी सदत्‌ प्रेमविहूखा | भक्तं रद्‌न्तमुच्धश्च राघाविच्छेदक।तरम्‌ ॥ माधव्युवाच- उद्धव श्ण वक्ष्यामि क्षण तिष्ठ यथोचितम्‌ । निगूढं परम ज्ञान यत्ते मनसि वाञ्छितम्‌ सद्रुमं पुराणेषु वेदेषु गोपनीयकम्‌ । प्ररनं कुरु महामाग राधिकां त्रिजगत्परसूम्‌ ॥ इत्युक्त्वा प्ता च गोषीश्ा समुगप् मु संपदि । उवाच मधुरं शान्तामुद्धवश्चापि राधिकाम्‌ उद्धब उाच- एकाकी भवमायाति यात्यकाकी पुनः पूनः | प्राणी कमोनुरोचेन स्वकमंफटमुक्पुमान्‌ कमणा जायते जन्तुः कमेणेव प्रीयते । प्रखं दुःखं मय शोकं कर्मगैवामिपद्ते ॥७॥ जन्तुरभोगावरेषेण मोग मुङ्क्तं मवेषु च । पुनश्च कमणा भोगात्मााति च याति च ॥ रत्नादिकं च यत्किचिन्मद्य दत्त त्वया स्ति | मया पायै न यात्येव तेन मे किं प्रणेजनम्‌ मवान्धितारणे देवि मवती तेरणिवेर। । कणषारः स्यं कृष्णः सर्वेषां पारकारकः ॥ विचिद्‌ानं देहि मह्य भगव्धिपारकारणम्‌ | प्राप्य प्रसादं यास्यामि मथुरां कृष्ममूखकम्‌ ॥ यां यां कालगांते मातः सुराणां च नृणामपि । पितृणां ब्रह्मलोकस्य तदूष्वस्य च तां वद्‌ ताभेव दुस्तरां घोरां तत्व यामि हरेः पदम्‌ । एवभूतमुणयं च देहि मे कमलालये ॥ दूरतो यत्पदाम्भोजं ध्यायन्ते च दिवानिशम्‌ ! देवा ब्रहमरारोषाचयाप्त्वं तद्व्तःस्थटस्थिता उद्धवस्य वचः श्रत्वा जहाप्त कभा । वाप्तपा नेवनीरं च संाञ्य्‌ तमुवाच पता ॥ र।धाबाच- माधवीवचनेनेव करोषि भभपुद्धव । स्नीनातिरहा रोके करिव ज्ञानं ददामिते ॥ शद्धा कारम वत्र जानाति भगवान्हरिः । ब्रह्मा महेशः रोषश्च वेदाश्चत्वार एव च ॥ किंचिद्रेदानुप्ारेण सन्ता जानन्ति पुत्रक । श्रूयतां कष्णवक्त्रेण गोदो राप्तमण्डटे ॥ गोोके चापि वेकुषण्ठे बरह्मरोके च साप्रतम्‌ । याच दृष्टा काटगतिस्तामेव कथयामि ते नृणां पितणां देवानां नह्मरोकारिकिम्य च । बहिर्छकश्य ब्रह्मण्डात्पातालानां च निश्चितम्‌ दुरत्यणं कागतिं येनोपायेन पण्डितः; । निस्तरन्ति बुधश्रेष्ठ कथयामि नियमय ॥ का क पिपी कन १ क. रमणी ब्रह्मैव पुराणप्‌ ८ ०९, भजन्ति जगतां नाध काठ्काटं नगद्ुरुमू । निर्ण च निरीहं च परमारमानमीश्वरम्‌ ॥ सय; पतति देहोऽयं विना येन सद्‌।त्मना | त निषेभ्य काङ्गति तरव्थेव हि केवटम्‌ ॥ आयुहरति स्वेषां ५।णिनां रविरेव च । श्रीहरेः शुद्धभक्तानां पतां पुण्यवतां विना विपरेमानसिकानयुत्राश्चतुरः परय पुत्रक | सनकादीन्मःगतत।न्यैषां च सुस्थिरं वयः ॥ रदाय न्वथपत। नित्याञक्तानिनां च गुरागुखन्‌ । बाछाननुपनी ताश्च पश्चवपंशिशुन्यथ। ॥ अभ्यन्तर महास्फीतानप्रसिमितांश्च दिगम्बरान्‌ । श्रीहष्यधयानपृतांश्च तीरपृताश्च वेष्णवान्‌ ्शास्राणां चिन्तादीन।न्पफुहतान्‌। भक्त्य! दिवानिक्ञे शश्वद्धरिभावेन तत्र्‌ न्‌ बाह्य नापिदोना्च पूजन्मानाप्तकांस्तया । शल्युज्ञन्ह्‌माग(कार्याच्रनेतस्तथा सन + च सनन्दं च तुतीथ च सनातनम्‌ । परं सनत्कुमारं च ये स्मरन्ति च प्वशः ॥ ती १सानफड ठन्ध्वा मृच्पनप कृतपातका्‌ । ह्‌रिभक्तिभवेत्तेषां हरिद्‌।स्यं रमन च॥ खकण्डुनाठक पथ कमणा च विनो तमम्‌ । दुशवेषायुषं पौन उदन्त बह्यतेनता ॥ हरेसेवनतः पर्यात्तकरणान्तर्ज) विनम्‌ । वाद्‌ पश्रि परय छम च।55प्‌।र तथा सकभगिदौन च ह्‌रेप्ैवनतत्पर५ । शातकर्पायुषं चेव घ्थावम।नं हरेः पद्म्‌ ॥३६४॥ जमदयेः पु ५९व रामं त तिरजीविनम्‌ । हनुमन्तं बि व्थाप्तमश्वत्थामानम्व च ॥ परिभीष५ छ ५ जाम्बवन्तं च भर्ट्करम्‌ । हारमावनया चप शुद्धा; पुषिरजीविनः पिद्धन्ेप मनीन्दरेपु नरेप्कन्पु चद्धव । दरिभावनशुद्धश्च स१ते चेरर्जीविनः ॥ हु" द्‌ १३१ देत्थपु हिरण्यको; सुतम्‌ । हरिद्धिषो दुरन्तस्य हरिभवनतत्परम्‌ विर्‌ यष #।खानेतं १३५२५ चाप्यप्तर्यकरम्‌ । अनेकजनमतपता छन्ष्वा जन्म च भागते ५यॐ (९ प हरितचनप्तैवनते ते मढाः ऊततापिनः। वापर गरयन्य विष नि!ता जनः ॥ त्यकत्वाऽग्त्‌ मह(मृद। 13 भङ्च (न्मच्छधा | कत्व ने। कस्य त पत्रः वस्त बन्पव।स्तथा ॥ ४१ ॥ कः कर्थ बन्धुतिपद श्रा कृू५न विना मुषि तस्मात्तन्तः धद्य क मनन्तपत प्वानिशम्‌ जन्मत्युनर।म्यापिहरं सवैहरं परम्‌ । कास्य तरनोष।यं मजने परमात्मनः ५४६ आनन्दनन्दनष्यैव परिपृणतमस्य च । दण कराङगपिं वत्र मद्‌ायन्तानगो चराम्‌ ॥४४॥ नराणां च पितणां च पुराणां चापि ब्रह्मणः | नाभानां रातेत्तादृनां तत्परेवां च पुत्र कथयामि निगढा५ पावधानं निर।मय | सवेस्माचचच पर स्थानं सव।धारो महानिर्‌।ट्‌ ॥ यस्य छोमप्‌ विश्वानि चाप्घ्यानि च ताने च । सवेस्माच् पर सक्षय परमण निश्चामव । मी ४1 1. २२४. 7 ~+ न यि ननाम १ क. पूजमा' । १०९ ८१० दरेपायनमुनिप्रणीतं- ® क।ारम्भात्मकं स्वभनूहं परमीप्सिनम्‌ । चरमः सद्विशेषाणामनेकोऽप्तयुतः सदा ॥ र न. परमाणुः प्त विज्ञेयो नृणामेक्यञ्रमो यतः | परमाणुद्रयेनणुच्रपरेणस्त ते त्रयः ॥४९॥ त्रपरेणुत्रिकेणापि तरुटिर्क्ता मनीषिभिः । वेषद्टिशतेनैव तरिवेधेन छवस्तथा ॥ ९८ ॥ ्रिवेन निपेषश्च त्रिनिेषेण च क्षणः ¦ काष्टा पश्चहषणेतैद टुश्च दहकाष्ठया ९ १। टधुपश्चदशं दण्डस्तत्ममाण निशामय । द्वा दशायपटोःमानं चतुर्भिश्चतुरङ्गुरैः ॥९२॥ ९३०मपिः इ तच्छद्रं खवत्प्रस्यनरष्टतम्‌। दण्ड्ये महः स्यातषष्टिदण्डात्मिक्रा तिषिः तद्ष्टमागः प्रहरः प्रमाणं च निरूपणम्‌ । चतुर्भिः प्रहरे रानिश्चताभदिनमच्यते ॥९४॥ तियपश्चदरोनेव पल्ञमान प्रक1तितम्‌ | पक्षद्वयेन माप्त स्यच्छष्टङृष्णामिषेन च ॥| चतुमासद्व नेव तषट केनव वपतरः | वक्तन्तप्रीप्मवषश्च शर द्मन्तशं तक: । ९१ ॥ वष।; पञ्चविधा ज्ञेगः काटविद्धिनिरूपिताः । घ्रवतपतरः प्रवरप्रर इटावल्मर ९व च ॥ अ<वत्प्रो वत्परराऽयमिति काट्विदा विदः । अन्द्‌) द्विषट्‌ क्मः सैश्च तनाम शण्‌ चोद्धव वेशाखे। उ अषाढ; श्रावणो माद्र एव च । आश्चेनः कार्तिक माग; १।ष। माव्स्तु फारगुनः | ५९ ॥ चेत्रस्त॒ चरमो ज्ञेया वधक्षेषो निरूपितः ! वसतन्तश्चत्रतश्ाखमाप्तय॒ग्मेन कीर्तितः ।१०।॥ ऽयेष्ठाष।दद्वयनंव ग्रीप्मस्तु परिकातितः | वष। श्रावणमाद्र च द्याने कार्तिके हारत्‌ ॥ मार्ग णषे च हेमन्तः शिक्षिरो माघकफा।ल्माने | अब्दस्तु चायने द्रे व चोत्तरे दक्षिणायने माघाग्षिडनेर्मितनुत्तरायणमा।प्प्तम्‌ । श्रावणादिमाप्रषट्‌क दक्षिणायनमेव च ॥६३॥ माघ।दाषाढ१यन दिन वृद्धं कम॑ण १ । नक्तं वृद्ध श्रावणात ५११यन्तमेव च ।,१४॥ प्रतिपत्पाणमार्तश्च शद्कपन्चः प्रतिति | प१४मायाः प्रतिपद्श्चामावास्यान्त ण्व च|| द प्णप्षस्त्‌ वज्ञ १९4 सा तह्या५तः | द्भुता च तृताया च चत पञ्चम। तथा ।| पष्ठी च पपतम चेव द्यष्टनी नवभी तथा ¦ दृङ्म्धेकादशी चापि द्वादशी च त्रयोदशी ॥ चतुरशी कुहू “वादेन तु गणन *गतम्‌ । अध्विनौ भरणी चापि छत्तिक्रा र्‌हिणी तेथा मृगशिरस्तथा ऽऽद्र च नक्षत्रे द्वे पुनवपू | ¶८५नछेषे मचघ। चेव पूवां चोत्तरफःस्ुनी ॥ ह्स्ताचते तथ। स्वाती तराखा चा राधिका । ज्येष्ठा मृ तथ। ज्ञेया पृवाषाढोत्तर। तथा भ्रवणामिनिती चैव घनिष च प्रकीरतिता | ततः शतमिषा ज्ञेया पूरामाद्रपदा तथा ॥ तथोत्तरा तु िज्ञेया रेवती चरम। रमृता । अष्टाविंशति नक्षत्रं कलनं श शिनस्तथा ॥ ह) क्क भ्रमेण तामिः साभ च चन्द्रासेतष्ठति नित्यश्चः। स्विशति नक्षत्रं कलत्रं च श्चताो श्रतम्‌॥ -~- ~~~ ~न (०७ ज कान 0 प 0 म -9ा मा> ्िकककककण्यन कनन ~ = ---- ----- ~ ~ = १ कृ, स्यि ।३ ख. प्र्‌ बरहमवैवते५२।णम्‌ । ८११ मिनिच्छूवण च्छया तेनाष्टाविशतिः स्मृता । एकदा च मधो चन्द्रो रोहिण्या वामया प्तह भअ (2 रेमे दिवानिं नित्य श्रवणा च चुकोप पा | छा च द्वा चन्द्राय ययो ततान्तिकं मिया ततः पितरमादाप सता चक्रे च विमागकम्‌ | बमूव तेन रक्षत्रममिजेन्नामकं पुरा ॥५९॥ 'एतच्छःवा इष्णमुखाच्छतशु्गे च पेते . नक्षत्रं कथितं वत्स तिथ्या भ्रमति नित्यः ॥ योगं च करणं वैव मद्त्रेण निशा१। विषकम्मः ्ीतिरायुप्मान्सो माग्यः शोभनप्तथा | अतिगण्डः सुकर्मा च घृतिः शृरस्तयैव च । गण्डा वृद्धशव्ैव स्याघ्रत। हषेणस्तथा ॥ वजरं हिद्धिव्यीपतो वरीयानरिः शिवः। पिद्धिः साध्यः शमः शधो ्रहनद्रो वैधृतिस्तथा वतितस्ते योगगणः करणे श्रूयतामिति । बदश्च बाख्वश्चैव कौलवे तिरत ॥७९॥ गरश्च वणिजश्चापि वष्टिशच शकु निरतथा | चदुप्माच्च।पि नागश्च ^ तुघ्च इति ऋतम्‌ नराण। च।पि मान पितृणां च दिवानिशम्‌ । शुद्ध चापि इनं तेषां क नक्तं भरकम वत्सरेण नराणं च सुराणां च द्विगानिरम्‌ । दिनं तषामृत्तर्‌ च नक्तं च दुक्षिणायन ॥ मन्वन्तरं इ दम्यानां युगानाभकरपठतिः । मनोरायुःपरिमितं रक्रस्णाऽऽयुः प्रकीतितम्‌ ॥ पश्रविशात्सहस्ं च तथा पशचशतं परम्‌ । तत्र सूरयग।तन॥ तत शक्रषतानुप्तारतः ॥८९॥ दिवानिश च जानन्ति ब्रह्मरोकनिगापिनः | दण्डद्भय नरप शक्रपःतेन तत्पटम्‌ ,;८१॥ एवं व्रिशदिनेनैव धातुम।प्ः प्रकीर्तितः । अन्द्‌) द्वादन्ञमिमातिरवे तस्य शतायुषः ॥ ब्रह्मणः पतनेनैव निमेष च्छीहेरेगपि । धातुः १।तानुसारेण वैकुण्ठे न दिवानिशम्‌ ,८८॥ तत्त सूयेगतिना स्ति चैवं गोलोकः स्परत्‌ । वकुण्ठवातिनः सर्वे न वै जानन्त्यहर्निशम्‌ ॥ चः द्रस्यापि ग्रहाणां च गतिनौरित चत्त्र वै| चक्रं नेव भ्रभस्येव राशीन।मिच्छया हरेः दिनिचतेजत्ा दपं कृष्णस्य परमात्मनः : नक्तं तेनोविहीन च हरौ च मन्१ गते ,,९१॥ एवं क।टगातिस्तत विष्णुल।केऽरित पतततम्‌। काटस्वषूपो मगवानरमात्मा निराङृतिः । च्द्रसूयेगतिन। स्ति पातार्षु च सष्षु । तदवापषिनश्च जानन्ति शङ्कन्ते न देवानिशम्‌ ॥ दिनि च मू नागानां मणिञलति नियशः। पैध्यायां द्िमर्चिश्च रात्रिश्च तमस्।$४ऽवृता ॥ क।ठं ताम्रीप्रमाणेन जानन्ति तन्न्वा्तिनिः । यथा भुवि तथ। तत्र परिमाण प्रकीतितम्‌। कृते प्रता द्वापरं च कटिश्चेति चतुर्गम्‌ । दिव्धद्रदश्षसाहसेषेत्सरेश्वापि तन्मितम्‌ | अष्टौ शतान्थप्यभिवं सहस्राणां चतुष्टयम्‌ । दिग्भकषैः कृतयुगं कालविद्धि रूपितम्‌ ॥ अष्टाविशन्सहल।ण्यप्यविकं परिमाणकम्‌ । ठक्ताणां च सदश नुमानं परिकीर्तितम्‌ ॥ भधिकं षट्‌शतान्येव ्हखाणां त्र थै तथा । दिनवेवैश्च तरेतेति वत्स काठविद्‌ विदुः ॥ >~ ~न ाि का १ ख, दतं , ८१२ देपायनमुनिप्रणीतं - षण्णवातिपहस्राणि रक्ेद्रादशभिः एह | णां वश्च त्रताते काराञ्द्धः प्रकीतितः ॥ चतष्टयं शानां चाप्यपिकं द्विप हखकम्‌ ¦ कपे दिव्यं द्वापरं च काठन्ञेः परिका्तितम्‌॥ चतु षश्टसरसखणि रकैरष्टमिरेव च ; नृणां वदपर च काठ; परिकीर्तितम्‌ ॥ २॥ अधिकं श्तं चेव दिव्यं वेषंप्रहखक्म्‌ | एवमित्‌ काटेय॒मं वत्त प्राज्ञान पतम्‌ ¦, ९॥ ्रात्रिश्च सहसरं च चतुरक्षं नृभनकरम्‌ । वधै चेति कल्यग.चकार्‌ कल्कोषिद्‌ः ॥४॥ लकैद्िचःवारिरदधिः सह विशः पदखके. | मानवः काटन्ञन्यक्तमेव चतुयुंगम्‌ ।*५॥ हति ते कथितं वत्त कारपंख्यानिरूपणम्‌ ¡ यभथाश्रतं सथान्ञानं गच्छ वत्स हरेः पुरम्‌ ॥ एति श्रीह्यत्र० मह्य ° भ्रीकृप्णजन्मख ० उत्त ० नारदना° राधेद्धवसत° के!टनिरूपणं नाम षण्ण्वतितपो ऽध्यायः ॥ ९१ ॥ [1 अथ सष्ठनवतितमाऽध्यायः । नयः म या डन नारायन उवाच-- „ _ गच्छन्तमुद्धवं दृष्टवा संत्रस्ता श्रीहरः प्रिया । समुत्थायाऽऽप्तनारछघ्रं हृदयेन विदधत ग)पीमिः सहिता शौघ्र समृद्धिम सहाप्तती । ददो श॒भाश्िपे त्म तस्य मुध्निकरं तथा जनिग्पदुवकषत इृक्ठपान्ये पुप्प च मङ्धटम्‌ । प्ररयमाप्त टाजांश्च फङं १५ तथा दधि ॥ द्षणे दशेयाम्न पृणकुम्भं सपह्टवम्‌ । स्फठं गन्प्तःदूरकत्तूरीचन्दनान्वितम्‌ ॥४॥ पष्पमास्ये प्रदीप च रत्न गन्ध द्विजोत्तम । पतिपच्रवती साध्वी काश्चन रजतं तथा ॥ तमुवाच महा ६।४्ब हिते सत्य च मङ्गलम्‌ । संगोप्य सश्चनत्र च भतेतं दुःखिता हद॥ र[वकवच-- ` शुभे भवतु मागेप्ते करणमस्तु संततम्‌ । ज्ञानं ठभ हरेः स्थानात्दष्णस्य सुप्रियो मव ॥| कृष्णमक्तिः कृप्णदाभ्यं वरेषु च वरं वरम्‌ ¦ भरषठ। पश्चकिधा मुक्तेहरिभक्तिरीयप्री।; <॥ रह्मत्व।द्पि देवत्वादिनदरत्वादुभरादपि ¦ अगतात्सिद्धिलामाच्च ह्रिदा(पं सुदुलेमम्‌ ।.९॥ अनेकजम्मतपपता प्मूय भारते द्विनः । हरिभक्ति ¶दि ठमेत(य जनम सुदुरेभम्‌ ॥ १ ०॥ सफठं जीवनं तस्य कुवत. कममः क्षयम्‌ । तृणां च सदस 9 स्वप मादुश्च निशितम्‌ मातपहानां पुस्तं च शठानां प्रस्य च । बान्पवस्यापि पलग्राश्च युगो चिप्यमृत्ययेोः तत्कमे शोमने वततत यच्च दृण प्तमपेणम्‌ । तत्वमे शमनं शुद्धं कृष्मतेषणं यतः ॥ सेकल्पप्ताधनं कमं पंभीतिविधिपवेकप्‌ । तदेव मद्गरं न्थ परिणामतुलवहम्‌ ।,१४॥ तदुत्रतं, तत्तपः सत्य तद्धक्तिः पुनन तथ।। तददैदयमनशनं केव दास्यक्रारणम्‌ ॥ १ ९॥ १क. ग्दारक्ष्मर्हिः । ब्रह्मवैवतपुराणम्‌ । ८१३ समस्तषमिवीदानं प्राद्िण्यं भुवस्तथा । पतमस्ततीयेल्ान च समस्ते चत्रतौ तपः ॥ १६॥ पमस्तयज्ञकरणे पतवदानफलं तथा । समस्तवदवेदाङ्गपठनं पठनं तथा ॥ १७ ॥ मातस्यं रक्षण चैव ज्ञानदाने पुदुटमम्‌ ¦ आति यीनां पूजनं च शरणागतरक्षणम्‌ ॥ १ ८॥ सवेदेष। चनं चैव वन्दन जपनं मनोः । मोजनं विप्रदेवानां प्रश्चरणपृवक्रम्‌ ॥ १९ ॥ गुरुशश्रषणं चेव पित्रोभक्तश् पोषणम्‌ । वै श्रीकृप्णदास्यस्य कलां नाहति षोडशीम्‌ ॥ तस्मादुद्धव यत्नेन मन ड्णे परात्परम्‌ । निगरणं च निरीहं च परमात्मानमीश्वरम्‌ ॥ नित्य पत्यं परं बरह्म पतेः परमीशधरम्‌ । परिपृणेतं शुद्धं मक्तानुगरह्‌ वग्रहम्‌ ॥२२॥ कर्मिणां कमणां साक्ष्यपरद्‌ निर्टिप्ठमेव च । ज्योतिःस्वरूप परमं कारणानां च कारणम्‌ ॥ सवैस्वरूपं पर्श परवततपत्मदं कमम्‌ । मक्तिदं दाप्यद्‌ सव्य निनसेपत्पदप्रदम्‌ ।,२४॥ विप ज्ञातिवुद्ध च माःस्यैमहुमध्रदम्‌ । मन तं मरमानन्दं सानन्द नन्दनन्दनम्‌॥ बेदे काथुमिश्चाखाधां तस्य नापां सहखकम्‌ । नन्दनःद्ननामाक्तं कता विघ्न घदुरभम्‌॥ उद्धवः सवमाक्ण्ये परमे विस्मयं ययो ज्ञानं पप्राप्य पूरण पपूर्णो बमुव ह ॥२८॥ २३वस्र च्‌ गृटे बद्ध्‌। दृण्डदत््मणनाम ताम्‌ मध्न ई केरोश्च तत्पाः्‌ निबध्य च पुनः प्नः॥ पुठकाश्ितसवङ्गः सा्चनेत्रश्च मांक्ततः । तदच्छेदङ्ना प्रेम्णा स्रोदोचेश्चनारद ॥ र्र॑द्‌ राधा तत्लम्णा रुरोद्‌ बह्छ्वागणः; । उद्धवध्य गढ धृत्वा स्थापयायप्त छो मतः ॥ उद्धव मृष्ठित दवा जम्मित त्यक्तचेतनम्‌ ¦ श्ीव्मुत्थापयामाप्त राधिक। कृष्णमानप्तम्‌॥ चेतनं कार्यामा५ जड द्वा मुख।म्बुने ¦ शुमाशिष च ्रददो वत्प जीवेतिनरद ॥ उद्धवश्चतनां प्राप्य तामुवाच सुमा । सदृतीनां च गोपीनां पुरतः परमाभद्म्‌ ॥२६॥ उद्धव उवाच-- घनो यशसो द्वीपानां जम्बुद्रीषः पुद्केमः। र भारतवष तु सर्वेपामीप्ितं वरम्‌ ॥ अहो भरतवर्षे द॒ पुष्यं टृन्दवने वनम्‌ | राधागदान्जप्तरपशेरनःपृतं पुरेपरितम्‌ ॥ ० क धन्या मान्या च प्रिवी त्रिषु दकेषु पूनिा | रःघायार्तीभपूतायाः पादाञ्जरनत्ता वरा | पषटिवषे प्रहा दम्यानि पुणड़रे पुरा । ब्रह्मणा च तपत वेदाक्तं मक्तेपुवेभम्‌ ॥ ५ॐ क क क (क ए. ए ० र ह लै गोरोफ रापिक्राकृष्णददहन।थ पनोरथात्‌ । गारक राधिक्राङृप्णा न दृष्टः स्वम्रतस्तदा श्रता तेन।ऽऽकाश्चवाणी प्त्यर्पा च ख्या | वायहे भारते वर्षे पणय बृन्द्‌।वने वने रा सोत्सवे महारम्ये तत्रैव र! समण्डटे ! द्रक्ष्यसीति च देगनां मध्ये सुस्थो न पेश्यः ॥ श्रत्वा च विरतो ब्रह्मा तपसः स्वगृहं गतः । कृष्णा दषटश्च हृष्टश्च परिपणेपनोरथः॥४१॥ ७७. क क 1 रिं । © ® १ क, “मीाप्तम्‌ । ८१४ देपायनमुनिपणीद॑- गोपानां गोपिकानां च प्षफटं जन्म जीवनम्‌ नित्य परयन्ति ते पादश बरह्मादिदुठैमम्‌ मानिनीं राधिकां सन्तः सदा ठेवनिि नित्यशः । योगान मुनीन्द्राशच सिदधनद्र वेष्णवास्तथा सीं पुण्णं तपतां स्वत शुद्धं सुदुमाम्‌। सुलभे यत्पदाम्भोन ब्रह्मादीनां सुदुखभम्‌॥ यत्प।द्पदमनखरं कृते यावकचिह्‌नितम्‌ । सरवैरवरे इवरेणेव छृष्णेन परमात्मना ॥४९॥ चकार यस्थाः पूजां च स्तोत्रराज सुदुलेमम्‌ । शतशृङ्ग स्वयं कृष्णो गोलोके राप्तमण्डटे पारिजातप्रघूनानामज्ञ डि गन्धचन्दनम्‌ ; ददौ दुवोक्षतं सिनिग्ं यस्याः पादारविन्दयोः | त्रिश^सहखकोटीनां गोपीनामी देवरी च या | तत्षट्‌व्रशत्प्खीनां च हश्वरी राधिकामिषा ये वा द्विषन्ति निन्दन्ति पापिनश्च हप्तन्ति च कष्णव्राणाधिकां देवदरवी च र्‌धिक्रां वराम्‌ ब्रह्महत्याशतं ते च रमन्ते नात्र संशयः । तत्पापेन च पच्यन्ते कुम्मीपाके च रोरखे ॥ त्तरे महाघोरे ध्वान्ते कीटे च यन्त्रके । चतुदृशेन्द्रावच्छित्ते पितुभिः परषठमिः प ततः परं च जायन्ते जन्भरके कोठ्जन्पतः । दम्यं वपे च विष्ठाकीटाश्च पापतः ॥ पुश्चरीनां योनिकीटास्तद्रक्तमलभन्तकाः । मद्काटाश्च तन्मानवपै च पूयमश्षकाः॥९३॥ वेदे च काण्वश्चाखायामित्याह कमल द्धवः । इत्युक्तवन्तं ते यान्तमुवाच र्‌।धिक। पुनः रुदन्त च रुदन्ती सा इृष्णरिच्छेद्‌क। तर | ९४ ॥ राधिकोवाच- गच्छ वस मधुपुरी सवै बोधय माधवम्‌ | यथा परयामि गोविन्द्‌ प्रयत्नेन तथा कुर निष्फटं च गते ज्म गच्छ मिथ्यादुग्चया । आश्ञा हि परमं दुःखं नैरा परमं सुलम्‌ पश्ाद्धिचिन्त्य गोविन्दं जीवन्मुक्ता बमुव स्ता । इत्युक्त्वा राधिका तत्र रुरोद च मरं पुनः प्रणम्य तां रुदन्त च यशोदाभवन ययो । अधोद्धवे गते राधा मृ्धी प्प्राप नारद्‌ ॥ तत्याज चेतनां शशवहमूव ध्यानतत्परा । पङ्कप्ये प१ङ्कनदङे प्तजटे शयने मुन ॥९९॥ गोप्यस्तां स्थापयामघुः साश्चनत्रोत्पला वराः । तत्स्व समात्राच्छयनं मस्मीमूतं बभूव हं पुनः स्निग्वत्यटे स्थिरवनिचीले चन्दनाङ्किते ; पुनस्तां स्यापयामायुगरहञ्रक। तराम्‌ सहसरा श्वुष्कतां प्राप पुगन्धि चन्दनोद्कम्‌ । निमेषेण शातयुगे तद्भूवीद्धवं त्रिना ॥ ह। होद्धवोद्धव हरिं शाघ गत्वा वदेति च । मानय ह्‌।र शीघध मत्ागेश्वरमित्यपिं इत्युक्त क्चनां दनां सेतपहतचेतनाम्‌ । ररुदुगौपिकाः सवा राधां कृत्वा स्ववक्षपि ॥ चेतनां कारयामास षयामाञुरीप्सिलम्‌ | ६९ ॥ हति श्रीब्रह्म ° महा० श्रीकृष्णजन्मख० उत्त० नारदना० राधोद्धवस्° सप्तनवतितमोऽध्यायः ॥ ९७ ॥ १ कृ, "वन्ती रुदसा सतत हू । 2 0 ्ह्मवेवतेपुराणम्‌ । ८१५ अथा उनवातितमो ऽध्यायः । [कक [1 नारायण उवाच-- अधोद्धगे यशोदां च प्रणम्य त्वरया मुद । खनुर्‌काननं वाम कत्वा च यमुना वयौ श्नात्वा मक्त्वा च तत्रैव जगाम मथरां पुनः। ददश वट च गावन्द्‌ रहात [स्थतम्‌ प्रफषछोऽप्युद्धवं दृष सस्मितं तमुवाच पः । रुदन्त शोकरद्ग्यं च साश्रुनेत्रं च कातरम्‌ श्रीभगवानुबाच-- अ।गच्छोद्धव कराण राधा जीवति जीवति । कर₹थ।णयुक्ता ग पयश्च जावान्त वरहज्वरत्‌ लम गोपाशिश्चनां च वत्सानां च गकाम्‌।१। मता मं पुत्राद्रहायरद्‌ा करश। चता वन्‌ बन्पो यथा तत्तां दष्रा किमुवाच सा । त्वयीक्त। जनन। [कं वा पूनः सा किमुबाच माम्‌ ४ तद्मनाकृलं पणय वृन्दावनं वनम्‌ । निजनोपवनोषेश्च सुरम्धं राप्तमण्डटम्‌ ॥७॥ रम्यं कञ्चकरीरौत्रै रम्य कडाप्रोवरम्‌ । पूष्पीलानं विकतित सकु च मधुव्रते भाण्डीरे च वये दृष्टः सल्िग्वो बखकानितः। दृष्ट गाछ गगा दृष्ट गारुड गाद्गुखतनन्‌ यदि जीवति रघा पता टरा तवा मुवाच माम्‌ | तत्सव वद्‌ हं बन्ध चाऽ६न्दछवात मेमनः क्रिमचमे।विकराः पवौ त्रिमूचुपबाल्काः। गागाश्चवृद्ध; ।कवानुचवह्या ननक+ बट्देवस्य जननी किमू रोहिण) सती । मिमूनुरपरा तात बन्ुकछभछनाः ॥ १ ९॥ क्रि मक्तं किमपै वा दत्तं मात्रा च राना | कोडा घुनधुर्‌ समापा कृसि च गोगानां गोपिकानां च हिना मतुरव च । राधायाश्च कावा म ममाद चकम्‌ः मांच स्मरति मात। मे मां चस्छराति ९{हे०॥ । माच स्मरात्‌ ता सवा नत्वतातस्हाकुर मां च स्मरन्ति गोप्यश्च गोपाश्च गोपालकाः । १।०।्‌ केटमूढ च बलाः चर १ न दत्तमन्नं ्राह्णीमिचच मुक्ते पुवोषभम्‌ । प्रमदातारः पा तदृ १ मीप्पतम्‌ ॥ हनद्रयागस्थदं द च्छो मौन वरः । नसमा = हूना गावा यत्र तदृदृष्टपतमम्‌॥ कृष्णस्य वचः श्रत्वा शोक्तं मधुर न्वित । उ & + पमुवाचद्‌ भगवन्त्‌ पतनातेर्नप्‌ उद्धब उवाच- यद्दुक्तं त्वया नाय 4 दृष्ट यथाप्तनम्‌ । तष्ट जीवनं जन्म कृतमन्रेव मारते ॥ २४ म्‌।रतप्तारं च पुण्य वृन्दावनं वन । तरसा त्रनभूम। च धुरम्य रातमण्९५॥ तत्सारभत। गोडोकवाधिन्यो गोपिका वराः। दृष्ट तत्सारभूता च राच रासेश्वरी परा १ क, °द्‌॥ वरा । (नि ८१६ देपायनमनिप्रणीतं- ® © > कद्ीवनभध्ये च निनेने पुृदस्मटे } प्ङ्कम्थे पङ्कनदले पते चन्दनार्चिते ॥२६)। रायनेऽतिविषण्णा पत! रत्नमूषणवरजिता । अनीव मलिना क्षीणाऽच्छादिता श्ङ्कवासप्ता सेविता प्खिभिस्तत्र सततं श्ेतनामरेः । कृशोदरी निराहारा क्षणं शिति च क्षणम्‌ षण जीवते फिवापा विरहुज्वरपीडता। पिव न स्थछरकिंवानकते परिवार हरे नरं पहा न जानाति [कि पर्‌ किमु गान्यवम्‌ ¦ बाह्य्तःनाविर। हिता ध्यायमाना पदं तव ॥ त्रैोक्ये यशप्ता माति तन्रत्युशसंमवः । खरीहत्यां नैव वाञ्छनत स्ञानहीनाश्च दस्यवः; गच्छ शीघ्रं जगन्नाथ कद्टीवनभीप्तितम्‌ । बहिभूग न जगतां स्ता राधा त्वत्परायणा अतव मक्ता न त्याज प्रभुणा रिता प्रदा । न हिं र/घ।पर्‌। भक्ता न मूता न मविष्यतिं मन्मधः शं ङराद्धीतो मवाश्च तत्पुरःप्रः ; भवद्धिषं पतिं पाप्य काषद्ग्धा च राभिका । तस्मात्सवेषरं कम तच्च केनापि वते । मधुदेदति चन्द्रश्च वतत किरमेन च ॥ ६२ ॥ श्वत्सुगन्विवायुश्चाप्यनाध। स्प॑पीडिता | तप्तवाञ्चनवगीमा पताञधुना कज्ञलोपमा || सुवणवणकेशी च वाप्ीवेषातवार्नता | स्वयं विषता त्वद्वक्तः सुराणां प्रवरो विमु: ॥ त्वद्धक्तः शंकरो देवो रोगन्द्राणां गुरोगुरः । सनत्कृभारस्द्वक्तो गणेशो ज्ञानिनां भरः मुनीन्द्राश्च कातिविधास्तवद्धक्ता घरणीतस | त्वद्धक्ता यादशी ररा न भक्त -त।दशोऽपर; ध्यायते यादशी रावा स्वथ ठष्ष्मीनं त।दरी । हरिरवति नेत्येवं रधम सवाक; मवा शीं गच्छ पहामाग तदेव पाकं कुठ । उद्धवश्य कचः श्रता जदसोवाच माधवः | वेदीक्तं कथयामातत परहित स्तयपुवरतम्‌ ॥ ३८ ॥ भ्रीमगवानुबाच ~ स्रीपु षभविवाहेषु व्यथ प्रणष्टे । गगम ब््गा्य नानृतं स्पाज्नुगम्तितम्‌ ॥ तरस्वी कारतिहीनेन कुतस्त्वं नरकः कुतः | गोदक्रं थाति मद्भक्तेः नरकं न हि परयति त्वद्ग (र ताफरय क।रेप्नामि तथाऽपि च। यास्यामि स्वपर तन्मूढ गा रीनां मातुर्व च इत्या ययौ गेहुमुद्ववश्च मह।य२।: । इरिनेगाम स्वपने च गोकुटं रिरदाकढम्‌ ॥ स्वभे राधां समाश्ाप्य दत्ता ज्ञान पुदुकुभम्‌ | संतोष्य कीया तां च गोपिकश्च यथोचितम्‌ नोभवित्वा यशोद्‌। च स्तनं पीत्वा च निद्रिताम्‌। गे वान्पोपशिूदैव बोषपित्वा यवौ पुनः इति श्रीत्रह्म० मह्‌।° श्रीङृण्णजन्मलल० उत्त ० न।रद्ना ० अष्टनव्‌- (म तितमोऽ्वायः ॥ ९८ ॥ [ शि वि यि) 2000 | न~ ० अक 3 भ 1 [म १ क, गुः | बहमवेवपेपुराणम्‌ । ८१७ अय्‌ नवनवतितमोऽध्यायः | नारायण उवाच- एतस्मिन्नन्तरे गर्गो वसुदेवाश्चमं यरौ । दण्डी छत्री च जाटेरो दीप्रश्च ब्रह्मतेनक्ता ॥ १॥ हयज्ञोपव ती च तपस्वी सेयतः सदा । दषठदन्तः शष्पा यदे: कुटपरोहितः ॥ तं दष्टा पहसतोत्थाय देवकी प्रणनाम च । वसुदेवश्च मक्त्या च रत्नारतृहाप्तनं द्द ॥॥३॥ मधुपक कामधेनु वहनिष्द्धां शकं तथा । दत्वा गन्धं पुष्पमाल्यं पूनयामात मक्ततः ॥४॥ पिष्टान्नं परमान्नं च पिष्टक मधुरं मधु ¦ मोजयामाप्त यत्नेन तम्ब वितं दद्‌ ॥ ९॥ प्रणम्य कृष्ण मन्ता सबं तं विरोक्य च । उवाच वसुदेवं च देवकीं च पतिव्रताम्‌ ॥१॥ गगे उवाच-- वपदेव निनोेनं सबं परय पुत्रकम्‌ । उपनीतोचितं शद्धे वयस्ता पतप्रतं वरम्‌ ॥ ७ ॥ वस॒देव उवाच - श॒भक्षणे कुरु गुरो यदूनां पूज्यदेवत । उपनीतोचितं शुद्धं प्ररौस्यं च सतामपि ॥ ८ ॥ गगे उवाच-- सर्वभ्यो बान्धवेम्योऽपि देद्यामन्त्रणपानिक्राम्‌ । संमारं क्रुरु यत्नेन वसुदेव वसुपम ॥९॥ परश्वः श ममेवास्ति चोपनतुमिहारसि ! दिने सतामपि मतं विडद्ध चन्द्रतारयोः॥१०॥ गगेस्य वचने श्रुत्वा वसुदेवो वदृपमः ¦ प्रस्थापयामास सवाोन्बन्धूनमङ्गटपत्रिक।म्‌ ॥ १ १॥ घुतकुश्यां दुग्वक्रर्यां दचिकरंस्यां मनाहराम्‌ । मपृकरस्यां गुडकुल्या प्रचकार समन्वितः रारि नानोपहाराणां मणिरत्नं सु्णेकम्‌ । नानाङंकारवच्ञं च मुक्तामाणिक्यदीरकम्‌ ॥ श्रीकृष्णो देववगौश्च मनीन्ध्रसिद्धपुगवान्‌ । पमार मनक्ता मक्त्या मक्ताश्च भक्तवत्सलः शभे दिनि च संप्राप ते च्व समाययुः । मुनीन्द्रा बान्पव। देवा राजन बहुशस्तथा ॥ देवकन्या नागकन्या राजकन्याश्च सवशः । विद्याषचैश्च गन्धाश्च ऽऽययुराद्यमाण्डका; नाह्मणा भिक्षुका मद्रा यतयो ब्रह्मचारिणः । सन्याप्रिनश्चावधूता योगिनश्च पमाथयुः ॥ खीबारधवाः स्वनन्धुनां वगो मातामहस्य च । बन्धूनां बान्धवाः सर्वे स्वाययुः शुभकर्मणि मीष्मो द्रोणश्च कणेश्चाप्यशधत्यामा कृषो द्विजः । सपुत्रो धनरषटश्च सभायेश्च तमायै कुन्ती सपुत्रा विधवा हषैशाकप्तमाप्टुता । नानादेशोद्धवा योगा राजान राजपुत्रकाः ॥ अगिवेसिष्ठरच्यवनो भरद्वाजो महातपाः । याज्ञवस्क्पश्च भीभश्च गार्म्यो गर्गो महाता; वर्तः पपुश्च धर्मो जेगीषव्यः पराशरः : पुुदश्च पुरुत्यश्चाप्यगत्त्यश्वामि समर; १०३ ९१८ देायनपुनिमणीतं- सनकश्च सनन्दश्च तृतीयश्च परनातनः] सनत्कुमारो मगवान्वोदुः पश्चशिखस्तथा ॥२६॥ दुवा पाश्ाङ्गिरा व्याप्तो व्याप्तः डकप्तया। कुशिकः वौरिको राम ऋष्यदाङ्गो विमाण्डकः ङ्गी च वामदेवश्च गौतमश्च गुणाणेवः | कतुषतिश्चाऽऽरुणिश्च शुक्र चाथा बृहस्पतिः ॥ अष्टावक्रो वामनश्च वास्मीकेः १रिभद्रकः । पै वैशंपायनश्च प्रचेता; पुरुजित्तथा ॥ गृगुमरीचिभधुनित्करयपश्च प्रजापतिः । जदितिदेषम(ता च दितिद्त्यप्रसूप्तया ॥२७॥ सुमन्तुश्च पुमानुश्च कण्वः कात्यायनस्तथा । माकेण्ड्या लोमशश्च कपिर्श्च पराशरः ॥ पाणिनिः पारियादरश्च पारिभद्श्च पुंगवः ¦ संवतेश्वाप्युतथ्यश्च नरोऽहं च।पि नारद ॥ रिधामि्रः शतानन्दो जाबा छिततितिलप्तथा | संदीपनिध ब्रह्मश चोगिनां ज्ञानिनां गुरुः उपमन्यर्गोरमुखे भेत्ेयश्च श्र श्रवाः । कठः कचश्च करखो भरद्वाजश्च धर्मवित्‌ ।६१॥ सरिष्था मुनयः स्वे वपुद्वाश्रमे ययुः . वसुदेवश्च तान्दृष्ट्वा ववन्दे दण्डवद्भुवि॥६२॥ अथास्िन्नन्तरे ब्रह्मा प्रसितो हं६वाहनः । रत्ननिमाणयानेन षावैत्या पह इकः ॥ नन्दी स्वय महाका भरमद्रः सुमद्रकः | मणिभद्रः पारिभद्रः कार्तिकेयो गणेशधरः ॥ गजेन्द्र मेनद्र्च घमेशवनद्रो रविप्तथा | कुबेरो वरणश्चैत्र पवनो वह्निरेव च ॥६९॥ यम; प्यपिनीन।। नयन्तो नछ्कृबर। । पतये माश्च वस्वो रुद्राश्च सगणास्तथा।;६१॥ आदित्याश्च तथा शेषो नान।द्वा; समाययुः । वपदेदश्च भक्त्या च ववन्दे रिरप्ता भवि तुष्टाव परथा भक्त्या देके्रांश्च तथा परन्‌। मक्तेनम्रात्ममृघौ च पुटकाश्चितविपरहः॥ वसुदेव उवाच- प ब्रह्म पर्‌ पम परभ्ञः परापरः। स्वय विधाता द्वह जगतां परिपाखकः ॥६९॥ मेदानां जनक; खष् सृष्िदेतुः प्नातनः | सुराणां च मुनीन्द्राणां सिद्धन्रणं गुरोभैरुः रवप्ने यत्पदुपद्चं च क्षर करट पुदुमम्‌। शिवस्मर णमात्रेम स्वािष्टाः पलायिताः; | सप्टमुत्ती करथाणं ठमते नग; ¦ सवगर पूजन यत्य देवानाप्त्रणीः परः ॥४२॥ घटेषु मङ्गं मन्मेभेकत्या च[55ब1द्‌नेन च | स्वयं गणशो मवान्‌ पक्ाद्धि्नविनारकः कारतिकेवश्य भगवान्देव नां च पूजितः | देनानां पवरा १ज्या मह्‌।खु्ष्मः पराप्षरा ॥ मद्रे पकती माता जगतामादिूपिणी । प्वशक्ति्वरूपा च मृख्प्रकरातिरश्चर। ।|४९॥ परापराणां परमा पाव्रह्मष्वरूपिणी । यस्या! १द्‌/ समाराध्य वान्छति ठमत नर्‌ ॥ शरत्काले च मक्रय। च पता पातान्मम मम्द्रि। मनेदेषैश्च प्तहिग प्गणा भक्तवत््खा | कृपामयी च कृपया चाऽतरिभूता च मारते । धन्योऽहं 5१ त्योऽह पफटं जीवन मम ~ -- ~ ---- ---=--~- =-= ----~-+------- ~ ॥ि 7२ -वै-= व =-= ~~ = = ~~~ ---- -----> ~ र कन कन -क०ि १ कृ, °तिलि' ब्रहममैवतै पुराणम्‌ । ८१९ आगताऽति यतो दुर्गे पराया च मदरहे । ए सर्वाश्च तुष्टाव क्रमेण च परस्परम्‌ ॥ सर्वानुनन्द्रानििपरंश्च गरे बदष्वांऽदाकं मुदा । प्रत्येकं वाप्तयामा्त ररनिंहा पतन वरे ॥ पजयामाप्त विधिवत्क्रमंण च पृथकपरथक्‌ | प्रत्यक वरयामात्‌ ब्रह्मादाच्च पुरानाप ॥९१॥ मनिवगीन्त्रह्यणांश्च भक्त्या गग पुर्‌।§तम्‌ । रजतैः परवाठैमेणिभिमक्तामाणिक्यहीरकेः।। मूषणवेसनेश्चेव माल्यैश्च गन्धचन्दने; । रज्पिहाप्तने रम्ये सर्वषां मध्यदशतः ॥९३॥ गणेशं वाप्तयामाप्त पूना दामकमौणि । स्ठती्ोद्केनेव सुवणक्टशरेन च ॥ ९४ ॥ पष्पचन्दनयुक्तेन शीतेन वास्तितेन च । स्वगेगङ्गाजङेनेव पुष्करोद्कपुण्यतः ॥२५॥ पश्वामूतन शाद्धेन पश्चग्येन भक्तितः । हेरम्ब स्राप्यामापत स्मुद्रादेन मन्त्रतः ॥ वरयामास माल्येन पारिनातस्थ नारद । रलेन्द्रभूषणेनेव वहानिशद्धेन गप्रा ॥९७॥ गन्धचन्दनपृष्यैश्च रत्नमास्थाङ्कुटी यकम्‌ । तुष्टव पावेतीपुतर सवेदेवाधिपं दमम्‌ ॥ विन्नानन्नकेरं शान्तं मगवन्तं सनातनम्‌ ॥ ५८ ॥ हति श्रीत्रह्म० महा* श्रौ करष्णजन्मख० उरा० नारदना० मगवदुपनभरने गभेशामिषेका नाम नवनवतितमोऽघ्यायः ¡¦ ९९ ॥ अथ शततमोऽध्यायः | नारायण उव्‌।च- अधादितिर्दिनिश्धिव देवकी रोहिणी रतिः | परस्छेती च पतावित्नी यशोदा च पतिर लोपामुद्राऽरुन्धती च अहह. तारका तथा । ययुम्ताः पावतीं दष्ट्वा वेगेन मन्दिरादमि। परस्परं च समा प्माश्छिष्य पुनः पुनः । प्रणम्य वेशखमामुमेन्द्रं १लनिर्मितम्‌ ॥ २निह।पने रम्ये वासयामापुरीशरौम्‌ । वरयामासुमौल्येन वाप्तपता रत्नमृषणेः ॥४॥ पारिजातस्य पुष्यं च शक्रानीतं मनोहरम्‌ ; ददो तत्पादरपद्चे च देवकी मक्तिपुवेकम्‌ ॥ पिन्दूरनिन्दुं सीमन्ते भाले चन्दननिन्दुकम्‌ । कस्तूरीकुङ्कुम।दींश्च द्द परितस्तथोः। मिष्टान्नं मे।जय।माप्त शीततोयं सुवापितम्‌ | ताम्बृं च वर्‌ रम्य कपर दिप्तवाभितम्‌ ॥ अशृक्तकं च प्रददौ नखे पादषद्मयोः । कुङ्कमप्यापि रागे च सिषेवे श्चतचामरेः ॥<॥ सपृञ्य पवेतीं दव मुन्नी; क्रमेण च । पूजयामाप्त विपिवत्पातिपुत्रवतीः सतीः ॥९॥ राजकन्या देवकन्या नागकन्या मने'हराः। मुनिकन्या बन्धुकन्या; पूजयामाप्त सुत्रता }। वाद्य नानाविध रम्य वाद्यामात्त कोतुकरात्‌ । मङ्गलं कारयामाप्र मोजयमाप्त ब्राह्मणान्‌ ॥ १ क. "पुरःसरम्‌ । २ के, "त्नश्चाभितम्‌ । ८१५ दपायनगुनिषरणीत- मेरगी पूजयाभापतं मथुरागरमदेवतम्‌ । उपवरिः पोडशमिः पष्ठी मङधल्चण्डिकाम्‌ ॥ पण्यं रवस्स्ययनं शद्ध कारयामाप्न मङ्गलम्‌ । वेदाश्च पाठयामास वसुदेवस्य वछ्छमा॥ १६॥ स्वगङ्गापुजडेनेव सुवणैकटरोन च | एनापथामाप्त सबं श्रीकृष्णे पुत्रवत्सला ॥ १४॥ वस्ेनन्दनमाद्येश्च तयेर्विषं चकार सा| रलेन््रसारनिमाणमूषगैश्च मनोहरैः ॥ १९॥ मतुमृषणमूषाढयः सबल, इष्ण एव च | आययो च तमां देवमुनीन्द्राणां च नारद ॥ दृष्टवा तं जगतां नाथमुततस्थौ प्रनवेन च । स्वयं विधाता शमश्च रेषो घे माद्करः ॥ देवाश्च मुनदेव कार्तिकेयो गणेश्वरः | प्रथवेषृथक्‌ क्रमेणैव तुष्टाव परमेश्वरम्‌ ॥१९॥ बरह्मोवाच- नाथानिवेचनायोऽपि मक्त नुग्रहविग्रहः । वेदा>वचर्नीयं च कः त्वां स्ते।तुमिंहुदवरः ॥ महादेव उव्राच- देहेषु देहिनां शवत्स्थिते निरिठमेव च ¦ काणां कर्मणां शद्ध सातिं प्रा्तते विभुम्‌ क स्तीमि हूपदून्ये च गुणशुन्ये च निगरणम्‌ ॥ २० ॥ अनन्त उवाच-- किंवा जानःम्यह नाथ त्वमन्ञोऽनन्तमीदवरम्‌ ! भनन्तकौरिन्रह्याण्डकारणं दुःखनारणम्‌॥ महाविष्णोश्च छपरा च विवरेषु टेषु च । सनिति तिरवान्यसतरपानि चित्रण कृतिम च सन्ति सन्तश्च देवाश्च ्ह्मविष्णुशिवत्मकाः ; स्वदं शाः परतिनिम्ेषु तीभोनि मारते तथा॥ ्रहमण्डिकस्थितोऽहं च सूक्ष्मनागस्वरूपकः ¦ स्थापितश्च त्वया कूर्मे गजेन्द्र मशको यथा ॥ परमाणुपरं स्म विरवेषु नमति कुत्रचित्‌ । महाविष्णो; परं स्थूटं समो नास्ति च कुत्रचित्‌ महाविष्णोः परस्वं च त्वत्परो नास्ति कश्चन ¦ स्थुलारेस्थुखतरो देवः सृक््मात्सक्ष्मतमो महान्‌ आधारश्च महारष्णे। नठरूपो मवान्प्वयम्‌ । जटापारो हि गोटोकस्त्व च स्थावररूपधुक्‌ सवाध।रो महान्बायुः इवाप्तनिःदव।सरूपकः । मक्तानुग्रहदेहस्य नित्यस्य मवत विभो ॥ ववतरबेहुतरैवी ऽथ तवय। दत्तेः पुरेव च | स्तातुमिच्छामि त्व्ोगं न दत्तं ज्ञानमेदवरम्‌ ॥ देषा ऊच ^ त्वामनन्ते यदि स्तोतु देवोऽनन्तो न दीदरः । न हि स्वयं विधाता च न हि ज्ञानात्मकः शिषः सरस्वती जडीभूता #ि कुमः स्तवनं वयम्‌ ॥ ६१ \ मुनान्द्रा उचुः-- वेदा न शक्ताः स्तो वेस्वां चैव ज्ञातुमहिवरम्‌ । वयं वेदविद्‌: सन्तः कं कुमः स्तैवन तव ॥ इदं स्तोत्रं महापुण्य देवैश्च मुनिमिः कृतम्‌ | यः पठेतसंयतः शुद्धः पज।काटे च भक्तितः | ्रह्मवेवरतप्राणम्‌ । ८२१ हह टीकर सलं मुक्त्वा छन्ध्वा ज्ञानं निरञ्नम्‌ रत्नयानं पतमारुह्य गोरकं प॒ च गरच्छति॥ हति श्रीनह्म० महा० श्रीकृष्णजन्मख ° उत्त० नारद्‌ना ० मगवदुपनयने शततमोऽध्यायः ।! १०० ॥ अथकाधिकश्चततमोऽध्यायः । वणवाल नारायण उवाच-- संस्तूय देवा मुनयो विरेमुनहि मानते । ददृशुः प्राङ्गणे ङृप्णं शाभिते पीतवाप्तप्ता ॥ १॥ यथा सौदामिनीयुक्तं नवीनजल्दं मुन | बकपद्क्तयुतं चैव मारतपमाङ्या तथा ।,२॥ क॑पाठे मण्डलाकारकम्तूरीयुक्तचन्दनम्‌ । सकलङ्क खगाङ्कं च शोभितं नच्दे तथा ॥३। ्विमृजं इयामटं कान्तं रापाकान्तं मनाहरम्‌ ; इषद्धाप्यप्रसत्तास्यं मक्तानुग्रहविग्रहम्‌ ॥ रत्नकेयुरवछयरत्नमल्ञीररल्ितम्‌ ! दन्त पिदुरुत्सङ्ग बरन राहत परम्‌ ॥ ९ ॥ अथ मङ्गखकाठे च शमर्तरे मनोरमे । सेवीक्षिते अरे. तेम्यजंग्रल्प्ाधपे स्थिति ॥ भप्दुगरहेरद्ष्टे च सद्धहित एव च॒ शुमकमप्तमारम्भं स्वतिवाचनपूवेकम्‌ ।॥ ७ ॥ चकार वेसुदेवश्चप्याज्ञया सुरविप्रयोः ¦ दत्तवा सुवणशतकं ब्राह्मणाय च पताद्रम्‌।॥ <॥ देवेन्दांइव म॒नीन्द्रीश्च नमस्ृत्य पुरोहितम्‌ । गणेक्षं च दिनेशं च वहं च हकरं शेवाम्‌ स॑पूज्य देवषट्कं च सा्षतैर्वत्तसदि । उपचारे. षडश्रि; संयता मक्तिपूवकम्‌ ॥ पु्ायिवासनं चक्रे वेद्मन्त्रेण स॒सदि । पूज्य नानादिरवांश्च दिक्पार्छश्च नव्रहान्‌ ॥ दत्वा पश्चोपचारांश्च मक्त्या षाडश्च मात्रकाः | दत्वा च वसुधारां च सवारन नन च|| चेदिराज वहु नत्वा पुपृच्य प्रययौ पुनः । वृद्धि्ाद्धसुनिवोप्य यात्रं चिहेविकं तथा ॥ यज्ञं कृत्वा तु वेदोक्त यक्ञपूत् ददौ मुदा । बर्देवाग्रनायैव कृष्णाय परमात्मने ॥ गाधी च ददौ ताम्यां मुनिः सदीनिपानिस्तथ। । भिक्षां ददौ च प्रथमे पावती परमादरात्‌ अमृर्यरत्नपा्स्म मुक्तामाभिक्यहीरकम्‌ ; हीरपारमिमाणे पित्रा दत्तं च ह।रकम्‌ ॥ शमारिषि च प्रददौ दृ्पुष्येण दृवेया । तते।ऽदितिरदितिश्चषे मुनिपरन्यश्च देववे। ॥ यशोदा रोहिणी हृष्ट! सावित्री च सरस्वती । प्रत्येकं प्रददौ भिक्षां मणिकाश्चनमूषिताम्‌ देवकन्या नागकन्या राजङ्न्याः पतिव्रताः । कामिन्थ) बान्धवानां च सस्िताः स्निग्वटोचनाः इन्द्राणी वरुणानी च पवनानी च रोहिणी । कुमेर पत्नी स्वाहा च रति; कामस्य कामिनी ॥ प्रत्यकं प्रद्दो भिन्ना रत्नमुषणमूषिताम्‌ । भिक्षां गृहीत्वा भगवान्परखे भक्तिपुवेकम्‌ ॥ १ कृ. ददिकं । ८२२ देपायनुनिप्रणीवं - भ, ® 9 0 क किंचिददौ च गर्गाय िंचित्वगुरवे तथा | वैदिकं कर्प निर्वाप्य गर्गाय दक्षिणां द्दौ षि ०. ग्भ (9 देवांश्च माजयाम।स ब्राह्मणांश्चापि पराद्रम्‌ ¦ ये ये प्तमाययुयन्ञे ते च दत्वा श्ुभाशिषम्‌ कृष्णाय बलदेवाय प्रहृष्टाः प्रययुगरहम्‌ । नन्दः समयी निवाप्य हमकमे सुतस्य ॥ कड कृत्वा बं इष्ण चुचभ्ब वद्नं तयोः । उच रुरद्‌ नन्दश्च योदा च पतित्रता श्रीङ्ष्णस्त समाश्वास्य बोधयामाप्त यत्नतः ॥ २९ ॥ श्रीकृष्ण उवाच- सानन्दं गच्छ हे मातयेशोदे तात सत्वरम्‌ । त्वमेव माता पष्ट त्वे पिता च परमाथेतः भवन्तिनगर तात यास्यामि सब्रछोऽधुना ) मुनेः ादीपनेः स्थान वेदपाठायेमीप्सितम्‌ तत आगत्य सुचिरं काठे भवति दशनम्‌ ¦ कारः करोति कनं स च भेदं करोति च ॥ सवे कालकृतं मातर्भद संमीटन नृणाम्‌ । सुख दु.खं च हष च शोकं च भङ्गटाठयम्‌ मया द्त्तं च तत्वे च योगिन मपि दुरमम्‌| सवै नन्दश्च सानन्द त्वामेव कथयिष्यति इस्युक्त्वा जगतां नामो वसुदेवसमां ययो ! तदाज्ञया क्षणे प्राप्य ययो पादुपनेगेहम्‌ वसुदेवं देवकीं च समाप्य विनयेन च । नन्दः समयैः प्रययै हयेन विदूयता ॥ मुक्तामणिं सुवणं च माणिक्यं हीरकं तथा | वहूनिश्दवाह्कं र्नं नन्दाय देवकी ददौ धेताश्चं च गजेन्द्र च सुवणरथमुर्मम्‌ । नन्दाय कृष्णः प्रददौ वसुदेवश्च सादरम्‌ ॥ तश रनुनननितिप्रा देवकीप्रमुलाः खियः । वपुदेवस्तथाऽकरगेऽप्युद्धवश्च ययो मुदा ॥ काछिन्दीनिकट गत्वा ते सवे रुर्दुः शचा | परस्परं च संमाष्य ते स्वे स्वालयं ययुः | कुन्त सपुत्रा बिधव। वघदेवाज्ञया मुने । नानारत्नमर्णिं प्राप्य प्रययौ स्वालयं मुदा ॥ वसुदेवो देवकी च पुत्रकर्याणहेतवे । नानारत्नमर्णिं वच् सुवणं रजते तथा ॥२८॥ मुक्तामाणिक्यहारं च मिष्टानं च सुधोपमम्‌ । भद्ेम्यो ब्राह्मणेभ्यश्च प्रददो स्राद्र मुदा मरत्सवं वेद१ठं हरेनामेकमङ्धङम्‌ । विप्राणां भोजने चैव कारणमाप्न यरनतः॥ ४ ०।| ज्ञ तीनां ब न्धवानां च पुरस्कारं यथोचितम्‌ | चक्रा मगिमाणिकयमगुक्ताव्मेनोदरैः ॥ इति श्री्रह्म ° महा० श्र) ङृष्णजन्मख ° नार्‌६ना० उत्त ° भगवदुषनयनं नामिकः धिकशततमोऽध्यायः || १०१ ॥ अथ द्रययिकश्चततमोऽध्शथः। नारायण उवाच-- कुष्ण; सांदीपनेर्गेहं गत्व! च पबा मुद्‌ । नमश्च स्वगुरं गृरपत्नीं पतिव्रताम्‌ ॥ अह्ममेवरे पुराणम्‌ । ८२६ शमाशिप गृहीत्वा च दुर्वा रत्नम्णि हरिः । गुरवे तभ्य मायोये तमुवाच यथोवितम्‌ श्रीष्ण उव्रच-- त्वत्तो विया कमिष्यामि गच्छतां वाञ्छितं मम} कृत्वा शूभक्षणं विप्र मां पाठय यथोचितम्‌ ओतित्युक्त्वा मुनिभष्ठः पूजयामास तं मुदा । मधुपकप्राशनेन गवा वच्रेण चन्दनैः ॥ पिष्टान्नं भोजयामाप्त तम्बुटे च सुवा्धितम्‌ । सुप्रियं कथयाम्‌।स तुष्टाव परमेश्वरम्‌ ॥ सांदीपानसवाच-- परं ब्रह्म परं धाभ परमीश परात्पर । स्वेच्छामयं स्वर्यञ्योतिर्मिच्िको निरङ्कुशः॥ भक्तेकनाथ मक्तेष्ठ भक्तानुप्रहविग्रह । मक्तबाञ्छाक्रसपतये मक्तानां प्राणवहभ ॥ माथया बछरूपोऽपि ब्रहयदाशषषवन्दितः । मायया मुवि मृवाठ भुवो मारक्षयाय च ॥ योगिनो य वेद्न्त्थेव ब्रह्मज्थोतिः पतनातनम्‌। ध्यायन्ते मक्तनिवहा ज्योतिरम्यन्तरे मद्‌ द्विमुनं मुररी हस्तं धन्द्र इयामरूपकम्‌ । चन्दनोक्षितप्तवाङ्ग सस्मितं भक्तवत्सलम्‌ ॥ पीताम्बरधरं देवं वनमादाविमूषितम्‌ । टीटापाङ्गतरङ्गश्च निन्दितानङ्गमूरितम्‌ ॥ जलक्तमवनं तद्रत्पादपद्ं सुशोभनम्‌ । कोप्तुमोद्धापिताङ्ग च रिञ्यमूर्वि मनोहरम्‌ ॥ इषद्धास्यपसन्नं च सुवेष प्रस्तुतं सरैः । देवदेवं जगत्न यं तर ोक्यमोहनं परम्‌ ॥ १३ ॥ कोठिकन्दपीलाम क मनीयमनीश्वरम्‌ । अमृस्यरत्ननिमाणमूषणोवेन मूषितम्‌ ॥ १४॥ वरं वरेण्य वरदं वरदानामभीप्पितम्‌ | चतुणामपि वेदानां कारणानां च कारणम्‌ ॥ १९ ॥ केष | ^+ ९ ० प।टाथे मलिपियस्थानमागतो ऽपि च मायया । पाठं ते छोकरिक्षाथं रमणं गमन रणम्‌ ॥ ® 0 स्वात्मारामस्य च विभोः परिपृणतमस्य च ॥ १६ ॥ गु दपरन्युबाच- अय पे तफ जन्म पफ जीवनं पम । १।तित्रः१ च सफ पफटं च तमोवनम्‌ ॥ मदक्षहस्तः सफढो दत्तं यनान्नमीप्तितम्‌ । तदाश्रपं तीयेपरं तीगदपदाङ्कतम्‌ ॥ त्वत्पाद्रनप्ता पूता गृहाः पराङ्गण गुततमम्‌ । त्वत्वादपबं दष्टा चेवाऽऽवयो नन्मखण्डनम्‌ तावद्‌दुःखं च श्चोकश्च तावद्धोगश्च रोगकः। तावज्जन्मानि कमणि क्षुतिपप्तादिकानि च यावस्वत्पादपद्मस्य भजनं नास्ति दशनम्‌ 1 हे कालका भगवन्सरष्ुः संदतुर्गश्चर ॥ कृपां कुरु पानाय माथामोहनिङ्कन्तन । इल्युकत्वा साश्रनेत्रा सा क्रोडे कृत्वा हरिं स्वस्तनं पाययामाप्त प्रणा च देवकी यथा| २२ ॥ भरीढरष्ण उव।च - मातस्त्वं मां कयं स्तोषि बाढं दुगधमुलं सुतम्‌ । गच्छ गीखोकाभिष्ट च स्वामिन। पह पताभ्रत्‌ ---न ~~ ~+ अअ एनः ५ १ क. साद्र्‌ । ८२४ देगयनमनिपणीतं - सयक्त्वा प्राकृतिकं पिथ्या नश्वरं च कटेवरम्‌ , विधाय निभं देहं नन्मग्त्युजराहरम्‌ इत्युक्त्वा चतुरो वेदान्पठित्वा मूनिपुगवात्‌ । मापन परया मक्त्या द्त्वा पुत्र मृत पुरा रत्नानां च व्रिरक्षं च मणीनां पश्चहक्षकम्‌ । ह।रकाणां चवर मक्तानां १अर्षकम्‌ | माणिक्थानां द्विलक्षं च वल्ल नेटोकयदुटमम्‌ । दारं च दुगेश दन्तं हस्तरत्नाङ्गुली पकम्‌ दशकोटिं सुवण।नां गुरवे दक्षिणां ददो । जमृद्थरत्नानेमाणं नारीसबाङ्गमूषणम्‌ ॥२८॥ गुरुप्रियायै भददै। वहनिदद्वांशुकं वरम्‌ । मुनिदैरा च पुत्राय तत्तव पियया सह ॥२९॥ सद्रत्नरथमारुद्य ययौ गोरो फमुत्तमम्‌ ¦ तमद्भूत हरिं दृष्टा प्रयये स्वालयं मुदा ॥३०॥ एवं ्ण्यदेवस्य चरि इणु नार । इदं (तेत्र मह्‌'पुण्य यः पठेद्धक्तिपूवेकम्‌ ।,३१॥ भ्रीरष्णे निश्चलां भक्ति ठमते नात्र सेश्चयः। अस्पष्टकीर्तिः सुया मूखे। मवति पण्डितः ₹ह रोके सुखं प्रप्य यात्यन्ते श्रीहरः पदम्‌ । तत्र नित्य हरेदा्य ङमते नात्र प्तशयः इति श्रीन्ह्म ° महा ° श्रीकृष्णजन्मख ० उत्त° नारदना ० मुनिपल्नीस्तात्र नाम दयधिकेराततमाऽध्यायः ॥ १०२ ॥ अथ उ्यधिक्रक्ततमाऽध्यायः | [न नारायण उवाच - अथाऽऽगल्य मधुपूरीं प्रणम्य पितरं तरमु: । सवो बटमूटे च सस्मार गश्डं हरिः ॥१॥। साद्रं छवणेदं च विश्चक्माणमीप्तितम्‌ । तत्याज गोपवेषं च नपतेषं दधार सः ॥ २॥ एतस्मिनन्तरे चक्रमाजगाम हरिं स्वयम्‌ । परं सदशेन नाम सुयकरोटिप्तमप्रमम्‌ ॥ ३ ॥ तेनसा हरिणा तस्यं परं वैरिषेमदनम्‌ । अव्वभेमल्नमच्ाणां प्रवरं परमं परम्‌ ॥ ४ ॥ रत्नथानं पुरः कृत्वा गरुडो हरिपतनिषिम्‌ । विशकम। सर्िष्यश्च नर्धिः कम्पितप्तथा हरं प्रणेमुस्ते स्थं ृन्नो च मक्तिपूवेकम्‌ । सम्मितः साद्रं यत्नात्तानुवाच क्रषाद्धिमुः ॥ श्रीकरष्ग उव!च- हे समुद्र महाभाग स्थ च शतयोजनम्‌ । देहि मे नगराय॑ च प्श्चादाप्यामि निश्चितम्‌ नगरं कुरु दे कारो त्रिषु टोकेषु दुटेभम्‌ । रमणीय च पर्वेषां कमनीयं च योषिताम्‌ ॥ वाञ्छितं च।पि भक्तानां वेकुण्ठतदशं परम्‌ । सर्वेषामपि स्वगौणां परं पारममीप्तितम्‌ ॥ दिवानिश्च खभश्रष्ठ निष विशवक्रमेणः । स्थिति कर्‌ महामाग यावनिमति द्वारकम्‌ [भअ भभ ब्रह्ममैवतंपुराणप्‌ । ८२५ दिवानिषटो च मत्पाञ्े चक्र्ेठ स्थिति कुर । जोमित्युकतवा तु प्रययुः सर्व चक्रं विन। मुने क्स्य पितरं मद्रमुग्रमेन महाबलम्‌ । नृपे चक्रार नगरे ्षत्रिशधाणां सतामपि |¦ १२॥ विजित्य च जराप्तथं निहत्य यवनं तथा ; उपायेन महामाग निमोणक्रमर्मीश्वरः | १२ श्री मगतराचुबाच- शतयोननपरयन्तं नगरं मुमने।हरम्‌ । पद्रागर्मरकनोसिदनीङरनुततभैः ॥ १४ ॥ ठचकैः पारिमदेश्च परङ्कश्च स्यमन्तकः ! गन्धकैगौलभिश्येते चन्द्रकासादिभिस्तथा ॥ मूथकान्तारिभिश्येः पत्रैश्च स्फटिकाङृतैः । हण्दगैश्च मणिभिः इय नेग रमुलेश्चषैः ॥ मोरोचर्नाभिः पश्च दाडिमी रूपकः , पदाबीज निभेशवेत नीडः कमख्वणे कैः ॥ १७॥ मणिभिः कज्ललाकारैरुऽज्वरश्च परिष्कृतिः । शचतचम्पकबणौभेस्तपकाश्चनपतनिभेः) १ ८॥ स्वणमृरथशतगुणेरपद्रकतेः मुशोमनेः | गरिथश्च वरिष्ठश्च मणिश्रषठश्च पूजितैः ॥१९॥ यथाविधानं योगं यत्र यन्मुक्तपीप्ितम्‌ । मणीनां हरणं चेव यक्षपतैवा हिम।र्यातू ॥ दिवानिशं करिष्यन्ति यावानेर्मांगवृव॑कम्‌ । यक्षैश्च पर्ठमिङते; कुबरितेरपि ॥२१॥ वेतालैः कष्माण्डङतेः शं इरयोनितैः । दानवेत्रंह्यप्तोभिः सेल ङन्पानिथोनितेः ॥ कृर्‌ द्य च पत्नीनां सहस्राणां च षोडश । अन्यपरर्नाजनस्यापं चा्टाषेकशतस्य च शि निरं परिलायक्तमचेःप्रःकारवेष्टितम्‌ । य॒क्तद्द्‌राज्ाठे च तिद्ध एषरिष्करतम्‌ ॥२४॥ युक्त वित्रैविनितेश्च कृतिश्च कपाटकैः । निषिद्धृक्षररितं प्रपिद्धेश्च परिष्कृतम्‌ ॥ सरक्षण चन्द्रवेधं भाङ्गणं च त५३२ च | यदूनामाश्रम रि [क्किरणां तभव च ॥ सवत्र सिद्धं निछप्रमुप्रपेनप्य भूभृतः | आश्रमं सवेततोमद्रं वसुदेवस्य मत्तिदु; ॥२७॥ वेश्वक५।वाच- के ते वृक्षा; प्रशस्ताश्च निषिद्धश्चापि केचन । मद्रामद्रपदाश्चागि तानपद्च जगदु केष।मारथनियुक्तं च रिबिर्‌ च डुमाडाभम्‌ । दसि कत्र जरे मेद्रममद्र च वद्‌ भ्रमो भद्रयद्श्च को वृतो दशि कुत्र प्रवतते। मि भ्रमणे गृहाणां च प्राङ्गणानां तरेर ॥ मङ्गलं कप॒मोयानं दिधि कुतर तरनथा । प्रकाराणां [क प्रमणं परिखाणां सुरेधर॥ द्वागणां च गृहाणां च प्राकाराणां प्रमाणकम्‌ । कर्प क्य तर्‌।: काष्ठ प्रजञप्तं शिबिरे भ्रमो अमङ्गलं व। वेषां च सवै मां वक्तुहेधि ॥ ६२ ॥ भ्रीषगवानुब।च -- साश्रमे नारिकेढश्च गहिणां च धनप्रदः | रिनिरस्य यर्दशाने पू पूत्रपरद्स्तरः ॥ । (षषी न सः १क, प्रलक्ेः।२ क "नाभेः। ३ ₹. अग्दुरो ८२१ देपायनमनिभणीत॑- सत्र मङ्गखरश्च तरुरानो मनोहरः । रसाख्वृक्षः पृवसिमन्णां सपर्प्रदम्तणा ॥२३५॥ शुमपरदश्च सर्वत्र सुरकारो निश्चःमय । चिखवश्य पनप्तश्व जम्बीर बदरी तथ। । ३६॥ परनापदश्च पूरवसिन्दक्षिणे धनदस्तथा । पेपसप्द्श्च सवैत्र यते। हि वषेते गृही।३७।। जम्बुृकषश्च द्‌/डिम्बः कदटाश्र तकस्तथा । बन्धुप्रदश्च पूवंसिनदक्षिणे मित्रदस्तथा ॥ सर्वत्र शमदश्ैव घनपुत्रुमप्रदः । हषप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा || ३९ \। ईशाने पतखदश्मैव सक्रतरैव निशामय । सवत्र चभ्धकः शद्धो मुरि मदरप्रदस्तथा।॥४ °। क ® =. भलाबुश्चपि कृष्माण्डमायम्बुश्च सकिंडकः । खजुरी ककेटी चापि शिबिर मञ्गलपद्‌। वास्तृककःर्‌ विश्च वातोकश्च डाभपद्‌ः । ठताफटं च हमर एवे पवेत्र निश्चितम्‌ ॥ ्शचस्तं कथितं करो निषिद्ध च निश।पय । वन्प्वक्षो निषिद्धश्च शिरे नगरेऽपि च & 4 ® ®> _ (र, ० बटो निविद्धः रिबिरे नित्य चोरमयं यतः । नगरेषु प्रपिद्धश्च दशेनात्पुण्यदस्तथा ॥ निषिद्धः श।स्मच्िश्चे। शिबिर नगरे पुरं | दुःखप्रदश्च सततं भूमिपानां तदाऽपि च ॥ 9 न निषिद्धः प्रपिद्धथ म्रमेषु नमरषु च । वि्ामतिनिषिद्धस्तु सततं .दु.खःप्तदा ॥ ३ कारो तििःङवृक्षो यत्नात पारेवम॑मत्‌। शतेन षनहानिः स्यालस्नन।हानिभेवेदुभ्रुवम्‌ ~ (द ० क 6 ~ रि.बेरेऽतिनिषिद्धश्च नगरे किचिरेव च | न निषिद्धः प्रतिद्धश्य प्रामेषु नगरेषु च॥ कि ® ५ विच(मिनिषिद्धश्च भाज्ञस्तं परिवजधेत्‌ । लनूरश्च शहुश्चे। निषिद्ध. शिबिरे तथा ॥ न निविद्धः प्रतिद्धश्च प्रामेषु नगरेषु च| वृतश्च चणङ्दुनां धान्यं च मङ्गटपरदम्‌ ॥ रामे नगरे चापि शिबिरे च तथेव च| इ्षवृक्षश्च श्ुमद्‌ प्रतत इमदत्तथा ॥५१॥ सशोक सिरीप्रश्च कदम्ब्श्च मर्दः | कचचिद्धारिदा शमर्‌ इमदर्थाऽपद्रेकस्तथा ॥ हरीतकी च इमद्‌। रषु नगरेषु च।न वाया मद्रा नित्यं तथा चा;ऽद्करी धुवम्‌ गजानामल्ि डमद्मश्वानां च तयैव च । करणणमूचैःश्रवसां वास्तो स्यापनकारेणाम्‌ | न इमप्रदमन्यषामुच्छि्नकरणं प्रम्‌ । गनर्‌।णां नराणां च गदमानां गवामपि ॥९१॥ वकरण शुगाहानां माजोराणामनदरकम । मेटकरानं पूरा त्वेषां च शुभदम्‌ । हेशाने चापि पूेष्िन्पश्चिमे च तयेत्तरे । शिनिरस्य जटं मद्रमन्वत्ाशुभम॑व च ९७ | दी प्रस्थे पतमाने चन कुयान्मन्दिरे बुवः । चुरल गृहे कारो गराहेणां घननश्नाम्‌ दीधपरत्थः परिमितो नेब्राह्केनापि सेहतम्‌। शुन्येन रहितं भद्र शूष दुन्धपरदं नृणाम्‌ ॥ रस्ये हस्तद्वयात्पुवै दीं हस्तत्रयं तथा। गृहाणां शुणद्‌ं द्वारं प्राकारस्य गृहस्य च ॥ न मध्यदेरो कर्तव्यं किचिन्नयूनाधिके शमम्‌ । चतुरं चन्द्रे शिनिरं मङ्गलपरद्म्‌ ॥ १ क. वादया* । २ कृ. गडश्वे ३ क, श्वर । ४ क. ुटानां । ब्ह्मबेवतै\राणम्‌ । ८२७ ९ ॐ 9 (षि (दिः @ ० ¢ | जमद्रदं सृथवे्र शिबिरं मज्गटपरदम्‌ । अमरं सूयवेषं प्राङ्गणे च तथेव च | १६२॥ छ के, िनिराम्यन्त्रे भद्रा स्थापिता दुरुसी नृणाम्‌ ¦ घनपूत्रत्रदात्री च पुण्यद्‌ा हरिभक्तिदा प्रमाते दरभीं दृष्ट्वा सवणे {नफटं ठमेत्‌। माक्ती यूथिका कुन्दं माधव केतकी तथा नगेश्वर मद्धिकां च काश्चनं बकं भम्‌ । अपराजिता च शुभदा तेष।भद्यानमीप्ितम्‌ पे च दक्षिणे नेव बुमदं नात्र सशयः । ऊध पोडशाहम्तेम्यो नैव कु गदर गृही ॥ उर्व विशातिहस्तेम्यः प्राकारं न ुभप्रदम्‌। सूत्रधारं तेलाकारं स्वर्णकारं च हीरकम्‌ ॥ वाटीमछे ग्राममध्ये न कुयौत्स्थापनं बुघ: । ब्राहमणं कषत्रियं वेदय सच्छूद्र गणकं शुभम्‌ ॥ भट वेद्य पृष्पकारं स्थापयेच्छिबिरानितके | प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम्‌ ॥ पारतः शिबिराणां च गम्भीरं दशहस्तकम्‌ । पंकेतपृवेके चेव परिखाद्^रमीप्प्ततम्‌ ॥ दात्रोरगम्यं मित्रध्य गम्यमेव सुखेन च। शास्मीनां तिन्तिडीनां हिन्तादनां तथैव च्‌॥ निम्बाणां सिन्धुवाराणां बदरीणाममद्रङ्म्‌ | घततूराणां वटानां चाप्रण्डानामवाज्छितम्‌ ॥ एतेषाभातिरक्तानां चिबरे काष्ठभीप्ितम्‌ । वृक्ष च वज्रहस्तं च मूधरो वजेयेद्धः ॥ पुत्रद्‌।रधनं हन्धा त्याह कमडाद्धवः । कथितं टोकाशेक्षायै कुर काष्ठ विना पूर्यीम्‌ ॥ हुभ्षणं च।प्यधुना गच्छ वत्स यथापुखम्‌ । ।वश्वक्मां हर नत्वा जगाम पर्षिणा प्तह्‌॥ समुद्रस्य समीप च वटमूटं मनाहरम्‌ । सुष्ताप तेत्र नक्तं च कारुश्च पक्षिणा सह ॥ स्वप्ने द्वारवतीं रम्यां ददर गरुडस्तथा । यत्किवित्कयित कारं कृष्णेन परमत्मना ॥ तदेव लक्षणं स्तवै ददश नगरे मुन । कारं हसन्ति स्वप्रे च सर्वे ते शिस्पकारणः ॥ गरुडं गरुडाश्चान्ये बलवन्तश्च पक्षिणः । बुद्धा ददश गरुडो विदवकम। च राज्ञिनः ॥ अतीव द्वारकां रम्यां रतयोजनाविस्तृतम्‌ । ब्रह्मादीनां च नगरं विजित्य च विराजेनाम्‌॥ तेनसाऽञऽच्छादितां सू रत्नानां च परिष्कृताम्‌ ॥ < १ ॥ इति श्रीन्रह्म° महा० श्रीदरष्णजन्परख ° उत्त न।रदना° द्वारकानि- माणारम्मे व्यापिकशततमाऽध्यायः ॥ १०३ ॥ अथ चतुरथिक्रततमोऽध्थायः | नारायण उवाच - एतस्मिन्नन्तरे ब्रह्मा भव।न्य। च मवः स्वयमु । अनन्तश्चापि घमेश्च मास्करश्च हुत।शनः ॥ १ ख, °रणामुम्बरणाः । ८२८ देषयनयुनिमणीत- कुरो वर्शेभ्यैव एवनश्थ यमरतथा ; मदेनद्र्थापि चन्द्रश्च सद्राथेकादरौषते ॥ २॥ अन्ये देवाश्च मुनयो वसवः सष्ठ एव च । आदित्माश्चापि देर श्च गन्धर्वा; किन्नरा स्तथा ॥ ` साययुद्रोस्वां द्रष्टु ्रङ्ष्णे च बरं तथा । आगच्छन्तं च पदसा वटमूढं मनोहरम्‌ ॥ ृष्टग -च देवताः सर्वासतष्टवुः पुरुषोत्तमम्‌ , आङ राच्च विमानेश्च पाप्य वटनूरकम्‌ ॥ ददु रकां रम्पामर्तीव सुमन ह्राम्‌ । मुक्त माणिकयहीरेण रत्नराजिविरानैताम्‌ ॥१॥ परितशचतुरसं च रातयाजनपतमिताम्‌ । प्पतमिः ‹रिखामिश्च गम्मीर्‌मिथः वेष्टिताम्‌॥ पाकरेनभमिर्युक्ता स्तोः करडाप्रोकीः। मनोहरैः सपश्चैशच एदितैश्च मधुत्रतैः ॥८॥ शोभितां सव॑तोभद्रः पृष्णोदान तरिरक्षकैः । प्रफुहपष्येः पवनेः सवत्र पुरभीकृताम्‌ *९॥ आमोदितं च शीतेन मन्दचन्दनधायुना । तरमिनोरिकेटाणां शोमितां शतकोटिः ॥ गुवाकानां च वृद मृतां तचतुगणेः। चतुगुणिगुवाकानं युक्तामाम्रमहीए९ : ॥ { १॥। परीतां पनप्तानां च वृकषेराम्रपतमेमन । सुशोभितं च तानां दुमर प्रसेन ॥ १२॥ भश्वत्थनेदरी मिश्च बिलवैराम्रातकेवैट; ¦ शास्मङीमिश्च जम्बूमि. कदग्ेश्च'पि शोभिताम्‌ ॥ वरैश्च तिन्तिड मिश्च चम्पकेबकृटेस्तथा । ननिशवरेनागरङ्गेनेग्बीरेदडिभियैताम्‌ ॥ १४॥ खनरेरजनेः णष्टर्मुमः काश्चनेरपि , इरीतवीमिरषत्रभिरिनदु भः परितः प्टुत।म्‌ ॥ शाः प्रियदिर्हिन्तटेः -शरीषैः सपणकै। | अन्येन।नाद्रमेरधरिष्टां यक्ता परिष््ताम्‌ सरथमन्द्रे रम्थेर्रयुच्ैर पि सस्कृताम्‌ । रलनेन्दरपारनिमाणमुक्ता भामिक्यमूषिते मागिक्यंहीरकैश्ित्रः सद्रत्नकरशान्वितेः । मणिभितिर्मितरिष्टः सोपाननिकेरेः ॥ कपटि; कटिनेरिवयेरगटाकीलकेयुताम्‌ । हसि्मिनां स्तम्भानां कदमनेरमि त्युः "॥ नोनाकित्रर्विवित्रैशच पुरचतरश्च परिष्कृतैः । दपणः पूक्ष्मःसैश्च शोभिते: सेतचामरः ॥ राङ्गणे; पद्मरागायरन्द्रनीटपरिष्डृताम्‌ । ¶ीयीमी रत्नखकिते रानमर्गै; समन्तम्‌ ॥ ्प्मम्थाहूनपूयामां उवाछतां र्नतेनप्ता | गवा्षकतेः प्रयुक्ता गनिशार।प१रिष्ृत।म्‌॥ दृष्टवा च द्।रका रम्यां त द्वा विस्मय ययु; | प्रत्नवद्न। दवा ङ्गी मगवानजनः॥ प्तस्मार सदुदेशानां समृहमृम्रसेनकम्‌ । वहुदेवं देवकीं च पाष्डवाद्च समातुकान्‌ ॥२४॥ नन्द्‌ यर।दां गोपाडान्राजेन््रमुनिपुं५य।न्‌ | गन्धवान्किन्नरांर्चैव सहितो यदुपुगवेः ॥ न्दो यश्चोद्‌। गोपाङच जनया सरह पाण्डवाः । गन्धवोः किन्नराश्चैव विद्याधयड्च नारद्‌ ॥ किनथश्चापि नतेकंयो गायका बाद्यमाण्डकाः | भिक्षुका माण्डकाश्चैव मद्वाश्च गणकास्तथा ` नानदेश्ञोद्धवा मूषा वेद्याश्चन्धे च मानवाः । तेन्ापिनश्च यतयोऽवधुत ब्रह्मचारिणः॥ १ कृ, रृह्नाचन्र । ब्रह्मदेवतैपुराणय्‌ । ८२९ € कोर (५ [नि ) श्च [,] भययुमृनयः स्वे प्रिष्य।; िद्धपुगवा; । सनकश्च सनन्दश्च तृतायश्च सनातनः ॥। सनत्कुमारो मगशज्ज्ञानिनां च गुरोगुरः । शिप्येन्ञिकोटिभिः पपै पर्चवर् दिगम्बरः (९ [क ॐ. (कोष च @« ता „क ® ९ रिष्यैलिरकषेः सदिते। दुवा मगवाननः । लक्ष्यैः कश्यपश्च वारमीकेश्च त्रिक्तकेः कक्षरिष्यैगौतिमश्च कोरिमिश्च बृहस्पतिः । शक्रच्िकाटिमिः ६।१ भरद्वाजश्च रक्षकेः | ® हे @ =, (९ (५ € _ [न ० (4 (~ यै ४ = क क रिष्यैखिकोटिभिः साधैपद्गिरा मगवानजः | वरिष्ठः का टिभिः शिष्यैः प्रचेताः कारिमस्तथा विशश्च पृरस्यश्चाप्यगःत्य; कोटिभिः सह्‌ । पुटे लक्षरिप्थैश्य करतुदेकषस्तथेव च ॥ अतिक्िकोधिभिः शिष्यमृगश्च पशचके;टिभिः । तिकोटिमिर्मरी रिश्च शतानन्दः पहसकेः साप तिकोटमिबरियत्यशङ्गो विभाण्डकः | पाणिनि; कोटिभिः शिष्थरेकषः कत्या- यनस्तथा ॥ ३१ ॥ तश्च (न ® _ = (~ क ॐ श्रटषेश्च (> 9 € वि याज्ञवल्वयः प्दसैश्च ग्यप्र; रिष्यत्निकोटिभिः । रिष्यरुक्षेश्च सहितो गगेः कुंखपुराहितः गाख्वश्च प्तरसैश्च सदेः सौ मरिस्तथा ¦ तरिकामिटोमरश्च माक्रण्डयस्िकाटिमिः ॥ कोधिभि-मदेवशच नेर्ग पत्यक्ञिको रमिः । एंदीपनिदेवटश्च सच्छिष्यशच त्रिकोटिभिः ॥ वादु: शिष्यैः कोटिभिश्च कैः पश्चरिखस्तथ । सहं नारायणश्धेव नरो मम प्रहोद्रः ॥ हिष्यैल्लिकोटिमिःपार्च किामिन्रश्च कोरिभः। त्रिकेरिमिनरत्कारुरास्तीकशच त्रिकोठिभिः निकरोटिभिः प्राम वलो लतैश्च शिष्यकः । दक्षलिरतै; िष्यैश्च कापि; पश्चकोटिभिः > © @ ओ, भ्‌ > स ० ^~ अ _ च 9, _ संवतश्च विरषश्चाप्यतथ्यश्च त॑ च । सहसरेनाणन्श्येव पट क्ेस्तथत्र च ॥४ ६॥ सुवर्णैश्च सदृसेश्च वैशम्पायन एव च । किप्येट्ेः समेतश्च स्पाप्तरिष्यः पुरोगमः ॥ ॐ ® अदे @_ भ्ये गदे श्च न ०.९ ०६ लक्षैः शिष्यस्तथा शृङ्गी चोपमन्युस्तथेव च । परहसेश्च गौमुखः कचो ककेगुरोः सुतः । अश्वत्थामा तथा द्रोणः कृषचा्ै. सष्धिष्यकः | भीष्मः कणेश्च शकुनी राजा दुर्णैषनस्तया नृपस्य भ्रातरः सवे चान्ये मूष। जगद्ुरम्‌ ॥ ४६ । श्रीमगवानुबच- शामकर्मेणि निष्पन्ने यास्यन्ति ये समागता; ¦ खिवव्रह्माद्यो देवा मुनयश्च तथाऽपरे ॥ वांश्च यादवैः सार प्रविश द्वारकां पुरीम्‌ । मिप मातृभिः ता मदेन च क्षणे नुप अपरे यदवेोऽन्ये च यास्यन्ति मथुरां पुरीम्‌ । श्र तवेति विरसा राना तमुवाच मयाकुलः उग्रसेन उवाच-- वःपुदेव न यास्यामि मूमिं तां रैतृकी पुनः । सवेतीभपरा शुद्धां देवे कमेणि पैतृ ॥९०॥ पावके मूमिदेशे च पितृणां निवत यः । तदूमिः सामिपितृमिः शरद्धकमोणि ह्षते॥ जिम कन ककननकनमननमन ~ ~ --------~-------------------------------------~-------~---- - - जधनामनननमणमि १यस.म्‌ः। ८३० रेायनमूनिपणीतं - पितणां निष्फलं श्रद्धे देवानामपि पूजनम्‌ । किचित्फटगद चैव पैपूरणे पैतृके स्थठे ॥ पत्रपीश्रकखत्रेम्यः प्राणेभ्यः प्रयती एदा । दुमा पैतृकी मूमिः सितुगतुगेरथसी ॥ तत्य च पक्त्र च दवे कमणि पैतके | क्रीडां च दत्त दान च परद्त्तमश्द्धकम्‌॥ प्रियते २॑तुकीभूम्यां तीथदुर्थफटं लमत्‌ । गङ्भाजरप्तमं पूत पितृखाताद्कं हरे ॥ तज स्नात्वा नले पृते गङ्खाल्नानफठं ठमत्‌ । पितृणां तपण तन्न पवित्रं देवपूजनम्‌ ॥ पेतकी जन्ममूमिश्चद्‌ द्विगुणं तत्फटं मत्‌ । पेतृकीमूमिदस्या च दनमूमिः प्तामपे ॥ वासुदेव उवाच- भोगा्ते वचने कि वा निषेकः केन वायते । पैतृकी तीधतुस्या स। किं तीयं द्वारकापरम्‌ पवेतीथेपरा शरेष्ठा द्वारका बहुपुण्यदा | यस्याः प्रवकमात्रेण नराणां जन्मखण्डनम्‌ ॥ दाने च द्वारकायां च श्राद्ध च देवपूजनम्‌ । चतुगुणं च तीर्थानां गङ्गानां च भूमि१॥ गच्छ ब्रह्माद्विमिः पराप मुनिमियौद्‌१ै; सह । रजेन्द्रमवनं तेत्र गृहाणां साद्रं पुनः ॥ करोति शश्वन्न्यक।र्‌ महेन्द्रस्यामरावतीम्‌ ! निवपन त्वं सुधमोां माहन्दरे च क्षणे नृप ॥ जम्बुद्रीष्िता मूपा रनिन्द्रमण्टलेश्वराः । कर दास्थान्ति तम्य च महेन्द्राय सुरा यथा ॥ भृवाज्नितः कुबेरश्च घनेन घनप्पदा । तेजसा मास्करश्यापि महेन्द्रः सेषदा तथा।१४॥ देवा जिता रणनैव पुण्येन मुनयो जिताः । तप।ल्वनश्च तपस्त व्रतिनश्च व्रतेन च ॥१९॥ उग्रत्तेन्तमो राजा न मूतो न मरिष्यति | समायां यस्य भगवान्ब्देवो महाबरः॥११॥ विश्वं च यस्य शिरसां सहस्राणां नरेधर । एकसिञ्डिरापि न्यस्ते शूर्पे च सषेपो यथा॥ न हयनन्त्तमों देवे। बलेन बलवत्तरः । यदूगुणानां च नास्त्यम्तस्तेनानन्तं जगुबधाः ॥ वसवोऽष्टौ महामागा सुदराश्च हकर विना , बदिन द्वदशचादिल्या महेनद्श्च सरैः स्मः न समथा धरुवे जतुमुग्रसेन नृपेश्वरम्‌ । कृष्णस्य वचनं श्रत्वा प्रसन्नवदनो नुषः ।७१॥ प्रययौ यादवै; सार्ध महेन्द्रमवनात्परम्‌ । स्वायं द्वारकामध्ये जवटन्तं मणितेनसा ॥ सरसेद्रोर१।टेश्च शुटिभिरदण्डहरतकैः । नियुक्ते रक्षतं द्वारं ददश मानवेश्वरः ॥७२॥ भम्यन्त्रे च हिभिरं द्रःरेभ्यः षड्भ्य एव च | मन्दिराणां च शतके रत्नानां परिभूषणम्‌ कोटि मत्तगजेनद्राणां ददशे ,जमम्द्रि । चतुर्युगं गनौघं च गजानां षड्गुणं तथा ॥ महाबलांश्च दुरगान्पृयोश्चं च हसन्ति ये । गनजेन्द्रराजं सर्वेषां वाहनानामपीश्वरम्‌ ॥! हसतै रावतं शश्वन्महेन्द्रस्य च नारद । अल्युेरुचेःश्वतं ददशं केटिमीप्पितम्‌ ॥ खराणां दश्चकोटि च प।दातं षड्गुणं तथा । निमाणे रत्नप्तारणां रथानां पच्चलक्षकम्‌ [णि 0 21 १ क, श्रुत्वा । २ कृ. “हाण । अहमवैवऽ पुराणम्‌ । ८२१ पश्चरक्त सारथीनां ततरां षड्गुणं तथा } अश्ववाटं तत्प्तम च सुषमां च समामपि ॥ द्दशम्पन्तरे रभ्ये देवौधमुनिसयुताम्‌ । वह्निषु द्वं» रम्यैभूषितां रक्तकम्बरैः॥७९॥ रत्नसिंहाप्रन रम्येमूषितां रक्तविज्गेः । अमूस्यरत्ननिर्माणवीथीनां तेनपोज्ञ्वलाम्‌ ॥ वेष्टिता च महाभीतेः किंकरैः शतकोिभिः । परविवेश समां रम्यां श्रत्वा शङ्खध्वनिं शुभम्‌ वायं च दुंदुमीनां च मुनीनां वेदमन्त्क्म्‌ ¦ दृष्टा नुपं पमुत्त्थ। वेगेन नरो हरिः ॥ रह्मा महेशवग्श््र शेषश्च देवपंणवाः । समुत्तम्युः सुरा: पतथ मुनयश्च महाव्रताः ॥८६॥ राजेन्द्राश्चाि पिदधन्दरा वघुदेक्पुयोगमाः । रत्नर्िहाप्तने रम्ये चोग्रपेनो महाबङः ॥ समुवाप्र महेन्द्रप्य मुनीनामान्ञया हरेः | देवानां च गुरूणां च गगेस्यापि तथैव च ॥ सप्तनीर्थोदकेनेव पृणकुम्मेन नारद्‌ । चकर वेदमन्त्रश्च नुपस्याप्यमिषेचनम्‌ ॥ <१॥ तर्मे वल्ञयुगं दत्तं वहनिदाद्धं मनोहरम्‌ । वरणेन पुर दत्तं कृष्णाय परमात्मने ॥८७॥ मालं च पारिनातानां चन्दनं रत्नमूषणम्‌ । रत्नच्छत्रं ददौ तसमै ब्देवो महाब्ररः ॥ ब्रह्मा कमण्डदुं चैव हृं चापि महेश्वरः । पावेती रत्नमास्यं च हारं च म।ठती सती ॥ अन्ये देवाश्च मुनयो रजेन्द्राः पिद्धपुंगवाः । योतकरं च ददो तम्भै क्रमेण च पृथकपृथक्‌ वसुदेवो ददं तस्म हमद श्रेतचामरम्‌ । पवनेन पुरा दतं कृष्णाय परमात्मने ॥ ९१ ॥ नन्द ददौ च सुरभिं कामधेनु च पूनिताम्‌ । यशोदा देवकी तस्म रत्नश्रष्ठ ददौ मदा ॥ मिः किंकरेश्चापि सेवितः श्वेतचामरेः । दधार च्छन्रमक्रूरो मकत्या चेवाऽऽन्तया हरेः रर्निंह। सने रम्ये ददश्चै रत्नदर्षणम्‌ । अतीव पृण्यावाप्यं च हरिणा च पुरस्कृतः ॥ चक्रुः स्तरति च महश्च भिक्षुका ब्राद्मणास्तभा । ददुः शुमारिषं तस्मै देवाश्च मुनयस्तथा ्रह्यणेम्यो ददौ राजा रनकोटिं च मक्तिनः। मद्ेम्यो रत्नशतकं मिश्ुकेम्थस्तयैव च जमिविच्य नृपेन्द्र च देवांश्च मुनि पगवान्‌ । संपूज्य ब्रह्मणांश्चापि मदरानिमकषं द्विजं गुरुम्‌ स्वायं च ययः सर्वे यादवाश्च मुदाऽनिताः। येये हरेः षषेदाश्च ते सर्वे स्वारयं ययुः प्रम।ते चाऽऽययुः स॑ स॒घमी च समां हरेः । नमस्कृत्य नूषिन्दरं च चोपुः सर्वे च पैपतदि इति श्रीबह्य ° महा० श्रीकृष्णजनमख० उत्त नारद्ना ° द्वारकाप्रवेश उप्र सेनामिषेकोनाम चतुर षिकशततमोऽध्यायः ॥ १०४ ॥ [ इ ए कय [ इ & षणी अथ पञ्चापिकराततमोऽध्यायः | अरयनडववरसजच्दपवकयरनयी पणस्य नारायण उवाच -- मथ वैदु्मरानेन्द्रो महाबटपराक्रमः । विदमदेशे पुण्यात्मा सत्यशीलश्च भीष्मकः | !॥ ८३९ रेपायनमुनिप्रणीनं- राजा नदयणांश्च दाता च परवैसपदाम्‌ | धर्मिष्ठश्च गरी गश्च वरिश्चामि पृजितः|२॥ तस्य कन्या महालक्ष्मी रुक्मिणी योषितां वरा । अतीव सुन्दरी रम्या रा रामासु पूजिता नव्रयैवनप्तपन्ना रत्नामरणमूषिना । त्ठकाच्चनवण)मः तेनपोज्जलिना सती ॥ ४} शुद्धसत्छस्वरूपा सा पत्यशीख पतितत । शान्ता दाता नितान्त। चाप्नन्तगगशाचिनी इन्द्राणी वह्णानी च चन्द्रनारी च रोहिर्ण । कूबरपत्नी पूयस्नी स्वाह्‌। शान्ता केखावतीं सन्शाप्र रमर्णावापु प्रष्ठा च पुमनाहर। । रुकरिपण्य मीष्मकरन्पायाः कलां नहेति षोडशीम्‌, ता दष्ट रानरनेन्दरो बालक्रीड।रतां पराम्‌ । बाड सु शोमा कुतन्तीं यथ्ाशभ्रषु विषो; कमृ शरत्पन्दुश) माद्यां शरत्कपटलौचनाम्‌ । पिवाद प्रधा युवतीं ठञनानम्नाननां शुभाम्‌ पहा चिन्तितो घर्मो घमेश्ीटश्च सूत्रतः । सुनां पप्रच्छ परांश्च ब्राह्मणांश्च पुरोहितान्‌ भष्क् उवाच - कं वणम्‌ घुतान च वराह प्रवर वरम्‌ । मुतिपुनत्र दुत्रपुत्र राजन्द्रतुतमााप्तरतम्‌ ॥ ११. विवाह्‌श्ाग्या कन्धा म वधमान मनाह्रा शत्र परव वर्‌ चग्य नव4।वनतस्थितम्‌ ॥ धमे शीरं पत्थसंपर नारायणपरायणम्‌ । वेददाङ्गविज्ञ च पण्डितं सुन्दरं शमम्‌ ॥ शान दान्त क्षमाश्च गणिन चिरजी पिनम्‌ । महाकृद्प्रपूते च सवेत्ैव प्रतिष्ठितम्‌ ॥ करोषि राजपत्र चेद्रणशाच्लविश्च।रदम्‌ ¦ महारथं प्रतापादं रणमून्नि च सुग्थिरम्‌ ॥ करोषि देवपुत्रं चेदव युणयुतं तथ । करोपि मुनिपुत्रं चेच्तुर्वेद्िलारदम्‌ ॥ ११ ॥ वाद्‌ विचारजञ पिद्धान्तेषु नितान्तकम्‌ | नुपन्द्रवचने श्रत्वा तमुवाच मुने; सुतः॥ गोतमस्य शतानन्दो वेदवेदाङ्गपारगः । आपः प्रवक्ता विज्ञश्च धर्म कुरपु हितः ॥ पृथि्णां सषैत्ज्ञो निष्णातः मवेकम॑प्तु ॥ १८ ॥ शतानन्द उवाच- राजेन्द्र त्वं च धमन्त पम॑शाखरविराषद्‌; । पाख्यान च वेदोक्तं कथ ५ाभि निशामय भूवो भार्‌(वतरणे स्वयं नारा१०॥ मूतरि | वद्देवपुतः श्रोमानरिपुणैतमः प्रभुः॥२०॥ विषातश्च विधाता च ब्रह्मेरबचेषवन्दितः | ज्थोतिःप्वरूप; परमो मक्तानुप्रहविप्रहः 6 प्रमाता च पिवेषां प्रागनां प्रकते: परः । निरिप्रश्च निशीह्श् पाक्ष च सकक्रमणाम्‌ राजेन्द्र तस्म कन्परं च पारपूणतमाय च | दत्वा याध्यपि गोडाकं पितृणां शतकैः स॒ह छम पारूप्यमाक्त च कन्धरां द्वा परत्र च| इद्व सवपृञयश्च म विश्वगरोगरुः ॥२४॥ पवष्वं दाभणां दा महरम च रकममा म्‌ । समपण कह विमो कृहष्व जनमखण्डनम्‌ विषात्रा ठ्लितो राजन्पंबन्ः सवेप्तमनः । द्वारकानगरे कृष्णं श प्रस्यापय द्विनम्‌। ्रहमवबर॑पुराणम्‌ । ८३१३ छत्व। शुभक्षणं तृणै सर्वेषामपि समतम्‌। भनीय परमात्मानं मक्तानुप्रहभग्रहम्‌ ॥ ध्यानानुरोषहेतुं च नित्यदहमनुत्तमम्‌ ; दषटिमात्रात्कुह नुप स्वनन्मकरमखण्डनम्‌ | य न जानन्ति चत्वारो वेदाः सतश्च देवताः । िद्धन्द्राश्च मूरनन्द्ाश्च देवा ब्रह्मादयस्तथा ॥ ध्यायन्ते ध्यानपूताश्च योगिनो न विन्दति यम्‌ । सरस्वती जडमू3। वेदाः शा्ञाणे यानि चं सहछवक्नः शेषश्च पश्चपक्त्रः सदाशिवः । चतुमुंखा जगद्धाता कुमारः कार्तिक्तणा कषयो मुनय्येव मक्ता: परमवैप्ण आः । अक्षमाः स्तवने यस्व ध्वानासताध्यश्च योगिनाम्‌ नाल्करोऽह्‌ महारान तद्भुण कथयामि किम्‌ । रातानन्दवचः श्रत्वा प्रफद्वद्नो नृषः॥ अलिङ्ग ददौ त समुन्धाव जेन च; नानारल् सु च वधे च रत्नमूषणम्‌ ॥ ददौ तक्म प्रदानं च प्रतादुमतो नप: । गजेन्द्रं तुरगे प्रेष्ठे रथ च मणिनिर्भितम्‌ ॥ रलपिह। पमं रम्थ षने च विपु तथा । भूरिं च पवेप्तस्याव्ां श धद्‌ करीं शुभाम्‌ जकर पृथां च अरामं पवनं ततितम्‌। एतस्मिनन्तरे रुकिमदचु ो¶ नृ नन्दनः ॥ कम्पितोऽघमयुक्तश्च रक्त.स्यो रक्तञाचनः। उवाच पितर्‌ ५ प्तमावामस्थिरस्तद्‌। ॥ उत्थाय िष्ठनुरतः सर्षषं च सम।सदम्‌ ॥ ३९ ॥ रुक्मिरुवाच-- | श्रुणु राजेन्द्र वचनं हिते तथ प्रशोमितम्‌ । वयन वाज्यं भिक्षुकाणां लोभिनां कर धिनामहो. नतेक्रानां च वेदयाना महरनापर्थिनापपि। कायस्मानां च भिक्षुणामप्तय वचनं पदा ॥ च कानां नाटानां ख्रीटुञ्यानां च कामिनाम्‌ । दरिद्राणां च मूता स्तुतिषु वच. सदा निहत्य क छयवनं राजेन दूरतो मिया | उपायन महाबाह्‌) चन्ये कृष्णेन तद्धनम्‌ ॥ द्वारकायां धनी कप्णो यवनस्य धनेन च | जर्‌ापंभमयेने समुद्राम्यन्तरे गही ।४४॥ जर। दषाः वे क्षणनै३ च टीटया । क्षमोऽहं हन्तुमेकाशी राज्ञश्चान्यम्य कर! कथा दुषसप्श्च शिण्णोऽहं रणशास्रगिारदः । धुवं भीष्मक तेनेव विश सहदुमीश्वरः ॥ मतम. पञ्चुरामश्च ह्िडषटश्च मत््मः | सता च बख्वाच्छूरः स्वगं जेतु चक्षमः महेन्द्र सगण जतुमहभीशः क्षणेन च ! जित्व युद्धे जरातष दुबे योगिनं नष ॥४८॥ अकारयतः कृष्णो वीर्‌ स्वं न्यते परिया । यदयायस्यति शद्रामे िवाहं कतमीन्ति म ध्रव प्रस्मापयिष्यामि क्षणेन यममन्दिरम्‌ । अरो नन्दस्य वेदस्य तस्मे गोरक्षकाय च ॥ साप्ताजाराय मधीनां गोषादच्छिष्टमेजिने; करोपि कन्यास्वीकार्‌ दूवयाग्यां च सकिमर्णम्‌ दातुमिच्छति वाक्येन मिक्षकस्य दविनस्य च । राजेनद्र बुद्धिहीनोऽ पि वचनाद्‌ ुत्)रस्य च ^ नम ण ----* ---~~--~-^~*~------~--+* ~ ~~ -----~ ---~ ~~ ~~ न १ क, पुर । १०५ ८३४ देपयनप्ुनिपरणीत- मारानपत्रामादूरो मा कुङीनश्च म। इतिः । मा दाता म। धनाढयश्चम। योग्यौ मा जितेन्द्रियः ॥ ५६ ॥ कन्यां देहि पुपुत्रय शिङ्पाडाय मूनिप | बटेन रुदरतुष्टाय रजेन्द्रतनयाय च॥१५४॥ निमन्त्रणं कुह नूप नानादेशमवान्नुषानु ; बान्धवाश्च मुनन्रंशच पत्रद्वारा त्वरान्वितः ॥ अङ्गे किङ्ग मगध सरट्‌ वर्कं वरम्‌ । ६६ वरेन वङ्गं च गुजराटिं च पेठरम्‌॥५१॥ महाराष्ट विराटं च भृद्रछं च मुरङ्गकम्‌ । महक गह्छकं खव दुं प्रस्थापय द्विनम्‌॥१७॥ घुतकुर पापहरं च मधुकस्य सहरकम्‌ । दधिकूरयापहख च दुग्चकुस्यापतदखकम्‌ ॥ तेचख्वुस्यापश्चशतं गुडकुट णद्विशक्षकम्‌ । शकंराणां राशिशते मिष्टान्नानां चतुगणम्‌ ॥ यवगोधूषच॒गानां पिष्टरारे शतं शतम्‌ । पए्रथुकानां राशिखक्षमन्नानां च चतुगुणम्‌ ॥ गवां ते छेदनं च हरिणानां द्विक्नकम्‌ । चतुरक शशानां च कूमांणां च तथा कुर्‌॥ द्शठ्ष छःगद्धानां मेदानां तच्चतुगृुणम्‌ । पवोणि ्रामदेन्ये च बाह देहि च मक्तितः ॥ एतेषां पक्रमां५ च भाोनना। च कारय परिपू व्यज्ञनानं समग्र कुर मूमि१५६९६॥ अथ श्रुत्या च तद्वाक्५ राजेन्द्रः सपुरोहितः। चकोर मन्त्रणं तूणे निजेन मन्निण। सह्‌ ॥ द्वि प्रस्थापयामास द्वारकां योग्यमीप्तितम्‌। कृत्वा च शुभटप्नं च सदेषामानिवान्ठितम्‌ राज। पभू तप्मारो बभूव सत्वरं मुद्‌! । निमन््रम च पवेत चकार च सुताज्ञया ॥ विरः प्रभौ पुप्राप्य नुवैदेवेदेच वेष्टितम्‌ ्रद्दौ पत्रिकां मद्र^मग्रतेनाय मूभृते ॥१७।| प्रफ्धवद्नो र।न। श्चुत्ा पत्रं पुभङ्गछमू । सवणानां सत्तं च ब्रह्मणेम्थो द्दौ मुद्‌ । दुदु वादयामात्‌ दव रकाथां च पवेत; । देवान्मुनीन्नुपांड नैव ज्ञातिवगं।इच बान्धवान्‌ मट्‌ इव भिक्षुकांरवेव भोजथामाप् साद्रम्‌ । शरी हृष्णस्य सुमेषं च कारयापाप्त मूपतिः॥ जतीव रम्धमयटं त्रिषु ठोकेषु दुकमम्‌। यत्रां च कारयामास जगतां प्रवरं वरम्‌ ॥ वेदमन्तरेण रम्पण माहेन्द्र पुमनोह ¦ अदौ बरह्मा रथस्थरच पताविञ्या प्रहितो ययै ॥ रथ्स्व महाहृष्टो मवारथ। च मवः स्वयम्‌ । रषदचःमि दिने र्दन गगे शद्च।पि कार्तिकः | महन्द्रश्च तथा चन्द्र वणः प्वनप्तथा | कृबेरश्च चमो कवहानेरीश्ान।ऽपि यय मदा ॥ देवानां च तरिकोटचश् मुनीनां पष्टिकोटयः। रजेन्द्राणां मिक्त च श्वनच्छत्र तिलक्षकम्‌॥ उग्रत्नो बभौ राज नसत्रेषु यषा शश्ची | यय; प्रसन्नवदनः कुण्डिनामिपुखो बरी ॥ रत्ननिर्माणयानेन बहे म्यच; । वधुदेवशच द्व वश्च ननद)ऽकररश्च पात्वङ्केः॥७७॥ ४ # गरपाटडा सद्दन्द्राश्च चन्द्र4रगश्च त यथः | चतरत ए दु 4।वतपृसगमाः ॥७ ॥ १ कृ, ण्दाटं २ ख. "कृराऽऽमः । ३ ख. निजन। ~= ~= 9 ~ ~ = 0 काक ज ज ककम भ + न ० ० ब्ह्मैवतेुराणम्‌ | ८१५ युषिठिरत्तथा मीम: फःद्ुनो नकुरप्तथा । प्हदेवश्च यानेश्च प्रययुः पश्च पाण्डवा: ॥ भीष्म द्रोणश्च कणेदचाप्यदवत्थामा महाबलः ¦ कृ१।चार्यहच शकुनिः शस्यदच प्रययौ मुदा मटानां च त्रिकोटयदच विप्राणां शतके!टयः | सन्या्षिनां सहतं च यतीनां बह्मचारेणाम्‌॥। दवि्हले जितक्रोधाश्चावधूतास्तयैव च । उत्प्छानां सहं च सहल पुषपैकारिगम्‌ ॥ नानाशिसपकर्‌।इचैव विनित्र चित्रमेव च | ठक्षं च वाद्यमाण्डानां नतैकानां च रक्तकम्‌ गन्धवाणां गायकानां छक्षतेव तु नारद्‌ । तत्र कर्पे मवत्येव गन्धरवंश्चोपबहंणः | ८४॥ पश्चाशत्कमिनीमेर्च त्वमेव तेषु मध्यगः | विद्याधरीणां लक्ष च छक्षमप्तरपां तथा ॥ किन्नराणां त्रित च गन्घवोणां त्रिरक्षकरम्‌ | ८१९ ॥ दाति श्रील्व्र० महा ° श्रीकृष्णजन्भख ° उत्त° नारद्न।० रुकिमण्ुद्राह परश्च।धेकहाततमोऽध्यायः ॥ १०९ ॥ अथ षडयिकंकततमोऽध्यायः | दक्सः @ पविमकसयर्यिः नारायण उदाच- एतस्मिन्नन्तरे राजा ककुदी च महाबलः । वराये कन्यकरायाद्‌च ब्रह्मटोकात्समागतः ॥ प्रददौ रेवतीं कन्यां शखवत्सुसिर वनाम्‌ । अमूरयरत्नमूषाढयां तरिषु टोकरेषु दुढमाम्‌ ॥ नराय बलदेवाय प्रदानेन कोतुकात्‌ ¦ वयो चस्या गते सत्ये युगानां सषटविशतिः॥३॥ दत्वा कन्थां तरिषानेन मुनिदेके्रप्सदि। गजेन्द्राणां तरेशक्षं च जामत्रे यौतुकं द्दौ ॥ दशलक्षं तुरङ्गाणां रथानां छक्षमेव च । रत्नार्कराग्युक्तानां द्‌/पीनां चापि ठक्षकम्‌ ॥ मणिश्च रत्नरक् स्वणेक्रटिं च सादरम्‌ । वहूनिशृद्धाशुकं रम्य मुक्तामाणिक्यहीरकम्‌ | द्वा कन्यां च र।नेन््रो बाय बटशाष्िने । रलेन््रप्ारयानेन तेः साप कुण्डिनं ययी ॥ जयान्तरे च निनैन्पे सङ्गे मङ्गटङमंणि । रेवतीं वेशयामाप्त योषितां कमर।कटाम्‌ ॥ देवकी रोहिणी चैव यदो द्‌! नन्दगेहिनी । अदितिदव दितिः श्।निजयं कृत्वा च मन्रम्‌ ब्राह्मणान्मेजयामाप्त ददौ तेभ्यो घनं मुदा । पह्कटं कारयामाप् वमुदेवस्य वहमा | १०॥ जथ देवाद्च मुनयो रनिन्द्रः; कटकः सह | सपापुटीडामात्रेण कुण्डिनं नगरं मुदा ॥ ददशुमैगरं सरवे ह्यतीव सुमनोहर१। सषमिः परेवामिश्च गमीराभिश्च वेष्टितम्‌ ॥ १२॥ प्रकरः सप्तभिक्तं द्वाराणां शातकेस्तथा । नानारत्नैश्च मणिमिरनिरिते रिध्कर्मेणा ॥ नगरस्य बहिदवी दद्शुवैरयात्रिणः । रकित रक्षकैः साव चतुर्भिश्च पहारयैः ॥१४॥ | भक.श्वारिणाम्‌। ८३६ दगयनमूनिपणीव॑- रविमश्च शि्पङ्श्च दन्तवकननो महाब । शास्वो माणकिनांग्रष्ठो य॒द्धशाल्ञिक्तरदः नानाशस्ैस्तथाऽखेश्च रथस्थश्च रणोन्परखः। विलोक्य छष्णनन्यं च चुङ्गोप नृपनन्दन उवाच निष्ुर वाक्य श्चतितीक्षण सुदुष्करम्‌ । उपहाभ्य मूरनानद्रंश्च देवांश्च मुनिपृगवान्‌ रु्िपिरुवाच-- अहो कालकृते करम दैवं च केन गर्ते | किंव।ऽहं कथयिष्यामि देवेन्द्राणां च स्रि रही रकेध्णी कन्यां देवय)ग्यां मनोहराम्‌। आयाति दवेमुनिमिनेन्दस्य पशरक्षकः॥ साक्षाउ्जारश्च गाषीनां गोगेच्छिषटन्नमोजनः | जातेश्च निभेयो नमति मक्ष्यनैथुनोप्तधा किंनु रजेन्द्रपुत्श्च किंनु वा मुनिप्त्रकः | वसुदेवः क्षत्रियश्च भक्षणं वैदयमन््रि॥ शिशकाटे च स्रीदत्या ङ ताऽनेन दुरात्मन। | कुठ्ना ता च संभोगाद्भापरसा रजको खतः राजेन्द्रम्य वभे दुष्टा ब्रह्महत्यां रमेदधुवम्‌ । मथुरायां च धिष; सद्यः केसो निपातितः दार्व उवाच-- यदुत सक्रिमिणा देवा; किमपर। च तेत्र वै को वाऽयं रुस्मिणीमतो नन्दस्य पडुरक्तकः शिश्चुपाल उवाच ~- जहो मवि किमाश्चे देव ब्रह्मादयस्तथा ¦ मुनीन्द्रा ब्रह्मणः पत्राश्चाऽऽययुमानवाज्ञया द्न्दवक्त्र उत्राच- सततं ब्राह्मणा टना देवाश्च मक्तवत्सहाः । आ वयुत्रह्मपुतरश्च नन्दरपु्ाज्ञया कथम्‌ ॥ तेषां च वचन श्रुत्वा चुङोप देवप्रघकरः । मुनिरजेन्द्रततघश्च ाङ्खरीत्यारयस्तथा ॥ इति श्रीव्रह्म० मह। ° श्रीकृष्णजन्मख ० उत्त ° न।रदना° र्केभण्यु- दाहे षडपिकशततमोऽध्ायः ॥ १०६ ॥ अथ सप्ाधिककततमांऽध्यायः । नार।यण उवाच-- अथ कोपपरतश्च बछ्देवो महाबछः । हरन रुविमयानं च बभञ्च मुनिपुगव ॥ १ ॥ प्र टकार्पारामि चैव निहत्य जगतीपतिः । मुमिष्ठ चापि पापिष्ठं रविम हन्तुं जगामप्त; स्वृमी च शरजालेन वारयामाप्त लीलया । नागाल्च योजयामाम बद्धू हलिनमीशधरम्‌ नागाख गारडनेव सनहार हद्टी स्वयम्‌ । जग्राह कोपाद्रुक्मी च परं पहुपत मुने ॥ अम्य वेम च शाततपूथसमपमम्‌ ¦ अमितो हलिना स्वमी ज॒म्भणाच्रेण ज॒ाम्भितः॥ भूमिष्ठः स्पाणुमद्क्मी निद्राख्णिव तिद्वितः । शा स्वस्तं निदित दद्रा शतनाणान्मुमोच तमू ब्रह्मवेवतेपुराणम्‌ | -८३७ रष्व रिखवृद्टि जल्वृष्टि चश्नर प्तः | उवट्दङ्धारवृष्टि च शरवृष्टिं चकार ह।।७\ बराच्चा्ेण प्वाणि वारयामाप्त लाङ्गटी । हटेन तद्र चूण चक्रार्‌ रणमध्यतः ॥ बरोटकान्तारःथ चैव जघान चैव दीया | कोपाहटेन तं हन्तुं वाख्रमूवाशरीरिगी ॥ त्यज शाल्वं ङृप्णवध्ये तव क्रं पौस्पं रणे | यस्य मरिन च ब्रह्माण्डं श च सषेपं यथा तच्छरन्व! बर्देवश्च हटेन तस्प मम्तकम्‌ । चक्र चू! व्यथितः पपात रणमूधनि ॥ शावस्य पतनं दृ शिषो महाबदी , चकार शरवृष्टिं च जछवृष्टि यथा मुवि॥ ठी तस्य रध नू चकार छङ्गटेन च ; अधेचन्द्रेण तहयणान्वारयामाप्त लील ॥ त हन्तु शकरः पराक्षान्निपन च चकार तम्‌ | :.पगवध्य त्यज बल पराषेदप्रवरं हरेः॥ दन्तवकत्रस्य दन्ते च बभञ्ज प्त हटेन च | पुभवृत्तस्य युद्धेन ते वै जहसुश्च तम्‌॥ नटस्य विक्रमं दृष्टता स्वर वीराः पलायिताः | चकरुः प्रवेशनं पर्वे कुण्डिनं वरयात्रिकाः॥ ए तरिमन्नन्तरे तञ रातानन्दो महामुनिः । कोटिभिप्रुनिमिः पराधमाजगाम हरेः पुरः॥ पर्‌ प्रवेशयामाप् शतद्वारं च दुगेमम्‌ । अगम्य चापि शत्रूणां मिजाणां च सुखप्रदम्‌ देवकन्या नागकन्या राजकन्यास्तथैव च | मुनिकन्या वरं द्रष्टु सस्मिताश्च समाथयुः॥ ददृशर्योषितः पतव निभपरहितिन च । प्रप्तननं कारयामाप्र परसिमितश्चन्द्रशेखरः ॥२०.। रलन्द्रस्ारनिमाणरथस्थ परमश्वरम्‌ : स्वेषां परमातमानं मक्तानुग्रहावेप्रहम्‌ । २१॥ नवीनजल्द्‌र५।म छोभते पातया त्ता । चन्दनो क्षितप्तवाङ्ग वनमालाविमूषितम्‌ ।२२॥ रःनकैयुरवल्यरत्नमा ङ करटा ज्ञ्वटम्‌ | रत्नकुण्डलयुभमेन गण्डस्थरविर्‌ानितम्‌ ॥२३॥ रनेन््रसारनि गणकणन्प ञ्जी ररज्ञितम्‌ ; समितं मुरी दस्त पयन्तं ररनदपेणम्‌ ॥२४॥ सप्तभिः पापेदैगोपि; सेत्रितं धेनचामर; । नवय वनप्पन्नं शरत्कमच्टोचनम्‌ ॥२९॥ शरतपून्दुतुर्थास्य मक्तासुग्रहकरकम्‌ . कोटिकन्दपसीम्दय सत्यं नित्यं सनातनम्‌ ॥ ती ५पृतं कीर्तिपुते ब्रह्मशरेषवन्दितम्‌ ; परमाह्वादक रूपं कोटिचन्द्रप्तमप्रमम्‌ ॥२७॥ ६ नापताध्य टुरारा््य परम प्रकृतेः परम्‌ | दूत्या प६टुसूत्र च रलनेन्द्रपारद्षेणम्‌ |।२८।। दाने कतृकाप्ताय कद्स्थः "कुटमन्नरीम्‌ । चूडां त्रिविक्रमाका रां मारतीमाश्यमूितःम्‌ प९५ नारी प्रदत्तं च मूकरटं मप्तकोञञ ३८५१ । दृषा वरं युवत्यश्च मूषी पप्रपुगीश्वरम्‌ ॥ रिंमणीजीदने घन५ इटाध्यमित्यूनुीप्ितम्‌ ¦ जामातरं पता ददृशे राज्ञी मीप्मकङकामिनी निमषरहिता तुष्टा प्रप्तन्नवदनक्षणा , रान प्रघ्त्तवदनः प्राणात्य पपरोहितः ॥ ३२ ॥ समागत्य सुरानिपरान्मूपाश्च प्रणनाम सः । ददो योग्ात्रम्‌ तेम्यो मक्ष्वपृ पुधोपमम्‌ ॥ = ज स ज. ७७ - = १ कृ, "निन्द्‌।स्य । २ पान्य। ८३८ देपयनपुनिभणीद.- दिवानिशं चाप्युवाच दधतं दौयतमिति । सुखं निनाय रजनी देवैश्च बान्धवैः सह ॥ वपुद्व प्रमाते च प्रात्य चकार सः | ज्ञात्वा सेध्यारिकं कृत्वा धुत्वा घोते च वाप्तपरी ॥ चकार वेदमन्त्रण ह भाधिवपनं हरेः । सपृड१ मातृक्राः सवः साक्षाच्च सवेदेवताः ॥ प्रदाय वघुषारां चे वृद्धिश्राद्धादिके तथा| ब्रह्मणान्मोजयामाप्त देवांश्च बान्धवास्तथा ॥ वायं च वाद्यामाप्त कारयामाप्र मङ्गलम्‌ । सुवेष कारयामास वरस्यामि प्रोतम्‌ ॥ सज्ञ च कारयामास नरणनं सुक्ञामनम्‌ | एवे रजा मीष्पक्श्च विवाहा च मङ्कठम्‌ ॥ पुराहितेर्ेदमन्त्ैः सथ कमे चकार सः । मणिरत्ने धनं चापि मुक्त माणिक्यहीरकम्‌ ॥ मक्ष्यद्रस्ये च वचं चाप्य पहारमनृक्तमम्‌ । मद्ेमणो ब्राह्मणेभ्योऽपि मिक्षकेम्थो ददौ मुदा बद्य च वाद्यामात कारयामास मङ्गम्‌ । सुवेष कारयाम।प रुक्मिण्याश्च मनोहर ॥ राज्ञीभिमुनिपत्नीमिविंधानं च यथोचितम्‌ ¦ ततः शमे सषणे प्रि मादेनद्रे परमोदये ॥ गिवाहोचितटग्ने च ठप्नाधिपतिधयुते । सदुप्रदक्षणश दधे चाप्यसतां इष्टिवभिते ॥४४)। शमक्षणे शभे च विशुद्धे चन्द्रतारयोः | वेधद्‌षादिर हिते शरा कादिविवजिते । ४९॥ दंपत्योः रमेशग्ये च परिणामसुखप्रदे ¦ एवमूते च समये मीप्मकप्राज्गणं हरिः ॥४१॥ भाजगाम पुरैः पारं मुनिविप्रपुरोहितैः। ज्ञातिमिबौन्धवेः सार्ध पित्रा मात्रा नुैष्तथा गो पाठके; पाषेदैश्च वयस्येश्च मनोहरैः । महश्च गणभेरज्यो ति शशाक्लज्ञानविश्नार दे; ॥४ ८॥ वाद्येन।नाविधेश्येव नतेकेगोयनेस्तधा । नानाशिल्पकरेशचेव माङ्कारस्तथा ऽपरः ॥४९॥ विद्याधयप्सरोभिश्च करन्नरौमिश्च प्त्वरम्‌ । स्थल च ददृशुदेगा मुनयश्च नुपश्वर।; ॥ सर्वे स्मागत्‌। ये च विवाहद्शने।त्पुकाः । रम्भाप्तम्मसहसरश्च पटसूत्रपरिप्डपि : ॥११॥ चम्पकानां चन्दनानां रसाछानां च पैः । माल्येनोनाविभरश्यैष पीतरक्तपितन्वितेः ॥ परितो मङ्गखप्रटेः फल्पट्छवपयु^ः । कप्तुरीचन्दनाक्तेशच कुङ्कुमेन विरानिपेः॥९६॥ पर्टजेः फेः पुष्पेदृवोमिरपरो मतेः । मुनिमिनरोद्यणेश्चैव र।जन्दैरपि वेष्टितम्‌ ॥ रलेन्द्रसारनि्माणवेदीयृक्तं मनोहरम्‌ । चार्चत च.द्नसिभयैः कस्तुरीकुङ्कुमान्वितै; ॥ सुगन्धिी तमन्देश्च पवने; मरमीकृतम्‌ । रत्नानां च परसेश्च उॐ३।खेत उवखदी प्के: ॥ नानाप्रकारुपैश्च गन्धदरन्पेः सुवासितम्‌ । चितर्विचित्रैगिविधेः शिरिषिनां पृण्थकारिणाम्‌ परितः परितश्यैव शोमनाहैः संशोभनेः । गन्धर्वाणां च सगीतेमधुरेमंधुरी कृतम्‌ ॥९८॥ विद्याधराणां नुत्यश्च नतैकीनां च शिरिपनाम्‌ । तत्र निशचष्टचिश्रश्च जनर्‌।जिषिर्‌ जितम्‌ गुषद्ारे्गवाकतश्च युवतीमिश्च वीतितम्‌ । मङ्गरेन घटेनेव विदुषा च पृरोधप्ता ॥ ९० ॥ १ ख. शप्याप्रतिमस्य च । २ क, वर" । ३ क, पुरिक्ा । प्रह्मवेषते१रणधू । ८३९ कुशदस्तेन मूपन दानेन दानवस्तुना ¦ दृष्टा च प्राङ्गणे रज्ञा देवा ब्रह्मद्यस्तथा ॥ सवरुद्य रथात्ते। तिष्ठन्ति प्राङ्गणे मुद। । रजेन्द्रा दानवेन्द्राश्च मुनयः प्तनकादयः ॥ ्रीृष्णश्चापि मगवान्गषंदपरवरेः सह । तान्द्ट्वा सहसोत्थाय जवेन मीप्मकप्तथा ॥ मत्रो ववन्दे देवाश्च मुनीनद्रशच नृपास्तथा | रत्नपिहापनेष्वे सुरम्येषु एथकडथक्‌ ।९४॥ कमते वाप्तथाम।स संपूर्य प्ताद्रेण च । राजा तुष्टाव मक्त्या च तान्तव नमाक्त रव॑म्‌ वसुदेवं वापुदेवं प्श्च॒नेतरः पुटाज्ञ रः ॥ ९९ ॥ भीष्मक उवाच- अद्य मे पफ जन्म जीपिते च सुजीवितम्‌ । बभूव जःमकोर्ठीनां कममूढनि कृन्तनम्‌ ॥ स्वयं विषाता जगतां प्रदाता सवेत्तपदाम्‌ । समने यत्पादपद्मं चदु नेव स्तपः प्रमो ॥ तपतां फलदाता च संस्रष्टा प्राङ्गणे मम । खात्मारमेषु पूर्णेषु शभपश्षमनीप्ितम्‌ ॥ योगीनद्ररपि तिदधन््ेः सुरेन्द्र मुनीन्द्रैः । घ्यानादृश्शच यो देवः सत शिषः प्राङ्गणे मम कारस्य काल भगवान्द्यानृत्युश्च यः प्रमुः । सृव्युजयदव पवेश! नराणां दृष्टिगोचरः यश्य मूध सदसेषु मूर्धि विश्वं चराचरम्‌ । नास्यन्तः सववेदेषु पोऽये च मम प्राङ्गणे | सपकामप्रणेथो हि स्वप्रे यस्य पूजनम्‌ | श्रेष्ठो देवगणानां च प्र गगेशो ममाङ्गणे ॥ मुनीनां वेष्णवानां च प्रवरो ज्ञानिनां गुरः । तनत्कुपारो मगवान्पत्यन्नः प्राङ्गणे मम ॥ ब्रह्मपुत्राश्च पोत्राश्च प्रपोत्राश्चापि व॑शानाः। ते स्र मदुदेऽयेव उवलन्तो बरह्मतेनता ॥ जहो कल्पान्तपर्थन्तं तीथीौमूतो ममाऽऽग्रमः। येषां पदोरकेत्ती विशुद्धं तदहे मम एवया यानि तीधौनि तानि तानानि सागरे । सागरे यानि तीथोनि त्रिपादेषु तानि च [९ अ, |, कवः 0 त विभरपाद्‌दुकष्ीन्न। याव।तिष्ठति मेदिर्न। । तावत्पृष्करपतरेषु पिनिन्ति मितरो जछ्म्‌ ॥ ^ = _ 9 ५ ० (५ 4 (ध वि१।द्‌दकं मुक्त्वा दुखा वप्रय दक्षिणाम्‌ | जञानानां पवैतीयोनां फडमाप्नेति निश्चितम्‌ निङ्कन्तनं च विपदां ठ्थाधिनिमूककारणम्‌ । सुखदं हमद स्रं वि पपादोदकं नणाम्‌ ॥ न गङ्गापदे तीय न देवे माववात्परः , सनत्कुमाराद्क्तो न न हि क्प रोस्तरः ॥ न पुष्पं परिनाताच न तरते हरिवाप्तरात्‌ । पूजने न हि पञ्च च न पत्र तुलतीपरम्‌ ॥ न देवी प्रकृतेश्चापि नाऽऽधारः पवनात्परः ¦ न हि प्यृटो महापरप्गोनं सूक्ं परमाणुतः न बराह्मणात्परः पूतो नाऽशश्मश्चन तीथेक्म्‌ | न देवो न ष्र्‌ः कोऽपि चेत्याह्‌ कमलो द्ववः ब्रह्मविष्णुशिवार्दनां प्रकृतेश्च परः प्रभुः | ध्याना्ाध्भो दुराध्यो योगिनाभपि निश्चितम्‌ निगैगश्य निराकारो भक्तानुप्रहविप्रहः । स एव च्षुगे नृणां स्ादेवश्च मदूहे ॥८९॥ ) क, पत्रेण । । ॐ [र 4 ८४० दरेपायनयुनिपणीव- ॐ, ९०. १ $ = (न । द्वन्ेशरषश्च ध्यात यत्पद्‌पङ्कजम्‌ । षनेशेन गणेशेन दिनेश नापि दुलभम्‌ ॥८१॥ इत्युक्तवा भीष्मकः ङण समानीय स्वय पुरः ¦ इ्टाव पतामवेदृक्तत्तोत्रेण परमेश्वरम्‌॥ माष्पक उवाच- सवोन्तर।तमा स्वेषां सक्षी निर्छप्त एव च। कर्पा कतैणामेव कारणानां च करणम्‌ ०, ट (0 ० 9 क % = क ॥ि * ० ® ® केण वेद्दन्ति त्वाम ज्योतीहप सनातनम्‌ | कापच्च परमत्मान जीते यदपरातानम्बकः केचेत्पराकृतिकं जीव पएगु+ घरानबुद्धयः । कोचनेपयदारीर्‌ च बु द्वा(घा)श्च पूष्मनुद्यः; उ्यातिरम्चन्तर्‌ नित्य देह्प सनातनम्‌ । कस्मात्तजः प्रमवति माकरार्मीश्वर्‌ विना ॥ एव स्तुत्वा स्त चाऽऽचान्तः प्मरानिप्णुं च नारद्‌ । पाय पृद्ा्चिते पदुपद्न चा ददो मुदा गए भके ४४ [क > (९ € °. ि . | ६4 च प्रद्द्‌। तेत्र दुतापप्वनद्यान्वतम्‌। मुदल चतुराम्‌ तवाङ्गं सनउचन्रुनम्‌ ९ २॥ यतरद महेन्द्रेण शुभक्रमणि यौतुकम्‌ । पारिजातस्य मास्यं च जामतुश्च गरे ददी॥ कुरेण च यदत्तममृरयरत्नमूषणम्‌ । चक्रार्‌ वरणं तभ्य प्त र।जा मक्तिपृवेक्म्‌।९.५॥ | & % | [९ ९ ~~ = © वहिशाद्धं् फय॒गं यदत्तं वहूनिनः पुरा । वौ तदेष कृष्णाय परिपृणतपाय च ॥९६॥ उवहितं रत्नमुकरटं यदत्त विश्वकरमेणा । ददौ दन्मस्तरे राजा कृष्गस्य परमात्मनः ॥ * @5 + = 9 स क क त्न पि ५ भ, धू रत्नप्रदौवे च नेवेय पुमनोहरम्‌ । नानाप्रकार पु च एत्निहासनं ददौ ।९८॥ सतीर्थोद्कं चेव पुनराचमनीयकम्‌ । ताम्बर च व रम्ये कपूरादिसुवापितम्‌।।९९॥। दाट्धां रतिकरीं रम्यां पानार्थं व। प्तं जप्‌ | करत्वा च वण राज। परिहारं चकार तम्‌ ताज्ञा$ट। राज। तस्मै पृष्पाज्ञडिं ददौ ॥ ६०१॥ इति श्रीव्रह्म ° महा० श्रीकृपणजनमख ° उत्त« नारदना० सुकिभण्युद्राह्‌ स्ठाधिकशततमोऽध्यायः | ६०७ ॥ अधाएाधिकङ्तनमाऽध्यायः। नारायण उनाच-- एतस्िन्नन्तरे देवी महाक््मी श सतिनणी | आनयाम्‌ समाकतये मुनिद्तराभय । १॥ रत्ताप्रहातनध्या च रस्नारकारमूपि 1 । वहानशद्धाशुक्ाधाना कवरीमारमूरिता ॥२॥ पयन्ती सस्मित। साध्वी हयमूरयरत्नद्‌,णम्‌ । कम्तुरीनिन्दुमिरयुक्ता सिग्धचन्द्नचा्चता पिदरनिदुना शश्वद्धाटमध्थस्थल।ज्ञखा । त्काञ्चनव मि, शतचन्द्रपमप्रभा ॥४॥ चन्द्नोक्षित्तवाङ्गा म।ठतमालयरोमिता । सठतमिनपपत्रश्च समानीता च बालकैः ॥९॥| देनद्राश्च मुनीन्द्राश्च सिद्धेनद्ा नूपपुगताः । ददश सक्रिमिणी द्व महाटक्ष्मी पतित्र१म्‌॥ बरहमयैवत पुराणम्‌ । ८४१ सप्तप्रदसिणाः; इत्वा प्रणम्य स्वपति पतती । षे शीततोयेन ज्निग्पचन्दनपल्वै; ॥ तां ्िषेच जगत्कृन्तः कान्तां शन्तां च परस्िताम्‌ | ददश कान्तः कान्तां च कान्ते कान्ता मक्षे ॥ ८ ॥ भथ' देवी पितुः करोड पम॒वास शभ।नना | ठल्श्रा नञ्नवद्‌ना उवहृन्ती च स्वतेनप्ता॥ राजा देवेश्वरीं तस्मे परिपूणतमाय च । प्रददौ संप्रदानेन वेदमन्त्रेण न।रद्‌ |, १० ॥ वुदेवाज्ञया कृष्णः स्व्तीत्युक्ता स्थितो मुदा । जग्राह देवी देवश्च भवानीं च मवो यथा सुबणीनां पञ्चलक्षं ऊष्णाय परमात्मने । दक्षिणां तां ददौ राजा परिपृणेतमाय च ॥ हमकमेणि निष्यने हृता कन्यां च वक्षति । रुरोद्‌ राजा मोहेन मुनिदबनदरसं्रदि। १ ६॥ परिहारेण वचप्ता कृत्वा तस्मै समपेणम्‌ । पिषेच कन्थां धन्यां च नेत्रयुग्मजछेन च ॥ इति श्रीब्रह्म० भहा° श्रीङृष्णजन्मव् ° उत्त° नारद्ना° रुक्मिण्यु- दाहेऽशाषिकराततमो ऽध्यायः ॥ १०८ ॥ सथ नवापिकद्यततमाऽध्यायः | 1 1 शित नारायण उकाच्‌- एतसिमन्नन्तरे राज्ञी रुकरेमणीजननी हमा । पतिपुत्रवतीमिरच साध्वीमिः सहिता मुदा ॥ आगत्य म्गरं कृत्वा तज निमेञ्छनादिकम्‌ । दंपती वेश्ययामाप रत्ननिर्माणमन्दिरम्‌ ॥ ® नानाचित्रविवित्रादये ह।रहारेण भूषितम्‌ । मृक्तामाणिकंयरत्नेन सर्दी द््ष॑गेन च ॥ ददर कृष्णस्तत्रैव दुग दुभेतिनाशिनीम्‌ । सरस्वती च सामतं रतिं च रोदि) स्म्‌ ॥ देवपत्नी राजपत्नीं मुनिपत्न। पतिव्रताम्‌ । रत्नातहानस्थां च रत्नभूषणमूषिताम्‌ ।(५॥ उतस्थुररादृदृष्टज च श्रीकृष्णं नगत बातिम्‌ | रत्नसिहाप्तने रम वारयामातततां मृश॥ सति चकरुरच देवद मुनिषत पदन माधवम्‌ । पुटाज्ञाेयुतस्तत्र करमेण च प्रथकदथक्‌ || भोनयाभाप्त राज्ञी च वरेण सह कन्यकाम्‌ । प्कपूरं तम्ब प्रददौ वातत नलम्‌ ॥ दुग कृष्णाय प्रद्दो तत्र मङ्गक प्रेकम्‌ । तव।तामाज्ञया देवी पठेत तमुवाच सा ॥ पपाठ पतिका कृष्णो देवी प्तरि सस्मितः | रक्ष्मी सरस्वती दुग सावित्री राधिका सती तुङकती प्रथिवी गङ्गाऽहन्ध+ यमुनाऽदितिः । शनरूप। च पीता च देवहूतिरच भेनका॥ देभ्यरवैताश्च दृपत्योः कुन्तु मक परम्‌| पगठ चेति कृष्णश्च इुशरुवुनेहपुश्च ताः ॥ पावेत्युवाच-- धि स रुकिमरणी रकिमिणीकनत तवा पदमृन्तीं च तम्मिताम्‌ । पदथ परोहा रूपवतीं सुन्दरी नवयौवनम्‌ १०६ ८४६. द्िपायनपुनिभनौब- $च्युवाच-- तव योम्या च जवी रत्नमूणमूषिता । त्व प्ाथेयन्ती सुचिरमक्मन्यान्वनीशवरम्‌ 0१ ४ सादिन्युक्षच- यथा वरस्तथा कन्या विषिना योजिता पुरा| विद्र्ाव। विदग्बेन सवत्र तग; श्रुमः॥ रत्युबाच- इरण परीहास का वः कतु क्षमा मुवि । ध्यानापतारते वुरराघ्वरचावमन्यान्वर्म्वरप्‌ ॥ गायच्युवाच- यथा व्रता कन्या च्ुढ्पे मेष्मके गृहे || रोण्मुबाच-- सत्यं ब्रूहि जगन्नाय कामिनीनां च पप्तदि ' कौट राधि ङ रम्या रुकिमणी कापि कीदशी सरस्वत्यवाच-- राधायां यादशी प्रती रकिमण्यां नैव ह्ली { क्तौ पद्गिगी पुवकाडे सवेक्रीडापु वर्धिनी प्राणाचिष्ठातुदेवी सा पश्वप्राणापिके। तीं । सेविमणीं कंमडा प्ात्तपदामपिदेवता ॥ सवेश क्तश्वूप१ा च ङन्णत्य परमात्ननः। बद्धेरप्यधिदेवी च बुगो माराषणी षरा ॥ बेवावि्ठातदेवी त्वं सावित्री केकमिर का । विद्याकिदेवर्तीऽहं चं ततोऽन्यीर च ककरी) || न ब्रह्मणि जिवि शेषे गगेश्चे च दिनिश्वरे । न मेष च ध्दयीणा म शिक्यं च भयणेषिौ प्रसादो यादशश^तस्वायेन्येषु च न ताह शः । वेोकये एथिवी षेनवा सुषवे मारते चेतः # तजन वृन्दावनं षय रावापाव्‌।जनचिहूनितम्‌ । पवीप्तिि देवीनां रषा पुण्कवती तती र।धापादाञजनखर्‌ द्वौ ज्िग्धमर्क्तकैम्‌ । अय्मेवपिति श्रत्वा जहतुः सभयोषितः ॥ ६०यन्ते दूरतः पतव रघा वक्षःस्यरेस्थिता । तस्पाद्राधां नरकस्य इङनं मन्यते किं सरस्ततीवचः ्ुत्वा सतित पवेती प्तती । अन्वाश्च योषितः पकौ; पासितयुचुश्च पेतेदि छोपामुद्राऽनपूया नाप्यहरेभाऽरुन्धती तथा । पवास्त। मुनिषर०१ इच रभसं चक्रुरीश्वरम्‌ क अथ देवश्च मूपांश्च मुनीद्रीश्ापि मोप्मकः | पूलवामातत विषिना मोजेवामातत सश्र ॥ खातं खातं लोका दीयतां दीषतामिति । शनसो बभूव नगरं वाचत्तगीतमङ्गरैः ॥ अथ प्रमेति ब्रह्नश्शेषादाल्िदश।स्तथा । यानेमारोहणं मृषाशचक्रिरे च त्वरन्विती; ॥ शना मृयमरपेनश्च वपुदेवस्त्वर्‌। नवित; | कारयामास यातनां च श्रीरृष्णं एेतिविगी सतीर्‌ समद्र सक्रिमणीमाता कन्यां कृत्वा स्ववक्ताति । रुरोदाचेप्ततप्तसीमि्ेन्धवैरिव्युवि पा ॥ १ क. “दूष्यो भौष्मको । ३ क.“मेतेषु । ब्ह्मदैवरीुसणम्‌ । ८४३ मक्कन -- [ि क यासि मां परिस्यञय वलति मातरमीधतिष्‌ ¦ कथं जीवामि स्वा त्यक्त्व] कथं स्वं वाध्पि जीवसि ॥ ६४॥ ` महयर्तीवैम गृहात्कन्यारूमा च मायया । वपतदेकाकये ऋति वासुदेवप्रिया सती ` ३९॥ इत्युक्ता कन्व पषोकारितवेच नेमैनेक्ेः। मीप्मकः साश्ुकतरश्च कन्यां कृष्णे समपय ् रं च कृत्वा परीहार रीदोशनैरती व सः | रुद रक्मिणी देवी भी हक्णसकरमि माकन वृथृमािषयामात वदेव; सुत वधूम्‌ । एदस्मिलन्तरे राज्ञ! नामाञे शरोतुकं दके ॥ 1ेन्धाण सदस्ने ्र पर्णं च तुरेगमम्‌ । दासीनां त्र सते च किंकशणां शातं तुम्‌ दस्तात च सहते चेवमर्परर्नमषरणम्‌ । स्वणोनां रिशादा पशचख्त च सारम्‌ ॥ करोममोननपाणि कृतानि बिश््केणा । सोवप्रनि च रम्बागि पुरमीः प्रददो मुदा दुम्वकीनां पेनूनां सगतं पदक्तकम्‌ ¡ जशहप्मे च रम्याणि वहिशद्धाशुकानि च ॥ बसुदेवथोमरतेनो देवैश्च भृनिमिः सह्‌ । प्रहष्टवदबः शीर द्रारकाभिनुलं यथे । ४६॥ भदिदिस स्वपरं रम्या कारकमास मङ्गलम्‌ । वादये च वादयमराप्त सन्दर पभनोहरम्‌॥ देवङ्गी रोहिणी रम्या यशोदा नन्दगेहिनी । अदितिश्च दितिश्चैव तथा च वरकािनी भीङृष्यं रक्रिमिणीं रम्पां विदमेक्व ज पूनः पुनः | गृहं परवश फमाप्त करयामाप्त मङ्कहम्‌ अहु भोनधिर्वा देवांश्च मुनिश्ुगवान्‌ । नृंश्च बान्धवाश्चैव परहारं चकार च ॥ मदकरो ब्राह्मणेभ्य ऽवि वदी रत्वाहिकं मुदा । त॑श्वापि मोजयामास प्रारतुष्टाश्च प्तस्मितान्‌ हवं मुक्स्जञ धनं ठडघ्वा यु" सवं गृहे मुका । मङ्गं कारयामाप्‌ वमदेवस्य वक्लमा ॥ हृति श्रीग्रह्म ° महा ० भङ्प्मनन्मतत ० उत्त ° न।रद्ना ° रक्िमण्य- दही नमम नवाननिक्रशततमोऽध्यायः | १०९. ॥ कने दोसस्य (तः तकर अथ दक्ाधेकश्चततमोऽध्यायः । नारायण उवाच - आाग्रतेषु गतष्वेवं साद्घे मह्गछकमैणि । नन्दो यरौ।दया पधे पृत्राम्माशं समाययौ ॥ यक्षीदोबाच-- ज्ञान च मवता दत्त पित्रे नन्दाय माधव।मां चापि मातरं वतप कृपां कुर कृषानिषे ॥ मामुद्धर महामाग घरी द्धारणकारण । मवाञ्ितरणे मीमे भीतां च पतितामि ॥६॥ १ कृ, “वुान्म्रैसितान्‌ । ८४४ दपायनमनिपणीव॑- मायामयी पा प्रङृतिभतराड्धितरणे तारः | स्वमेव कणघारश्च मक्तोत्ती्णे कषमय ॥ यशोदाकचनं श्रत्वा जहाप्न पुरुषोत्तमः । उवाच मातरं क्त्या ज्ञानिनां च गुरोगैरः भ्रीमगवानुगराच- ज्ञानं योगात्मकं मातज्ञानं च विषया"मक्म्‌ | ज्ञानं मकत्यात्मकं प्रष्ठ महुस्यकारणं शमम्‌ ञानं पश्वविधं प्रोक्त पैवेदेषु सेमतम्‌ । मक्त्यात्मकं सपरं तेषां च रक्षणे शृणु ॥ क्षुतिपाप्तादिकानां च खण्डनं स्वान्तशोषनम्‌ , नाडीनां शोषने चेव चक्राणामपि मेद्नम्‌ रक्तिकुण्डडिनीयुक्तपीश्वरं चिन्तयत्ततः । इन्द्रियाणां च दमनं रोमादीनां च वननम्‌ ॥ मृद्यघार्‌ स्वधिष्ठानं मगिप्रमनाहतम्‌। विडद्ध च तथा ज्ञारूय चक्रषट्‌कं प्रकीतितम्‌ | नागीणामाप दुर्बोधि मूखाणां च विशेषतः, ज्ञानं योगात्मकं साध्वि पिद्धानां साध्यमीप्पितम्‌ जन्तूनामपि सवषां ज्ञाने स्वविषये तथा । सन्तः पर्वे विजानन्ति स्ेच्छया च मदीयया सिद्धयात्मकं च सिद्धानां नियुक्तं सवेकमेषु । चदु्िशत्सु सिद्धानां साधने बोषनं तथा ज्ञानं मोक्षात्मकं सिद्ध परं निवोणकारणम्‌ । निवत्तिमागंमारूढं मक्तस्ततनैव वाञ्छति॥ मक्त्यात्मकं च यरज्ञान तुम्य राधा प्रदास्यति | तस्यां च मान माव त्यकत्वा ज्ञानं कर. प्यति ॥ १९ ॥ नन्दाय दत्त यज्ज्ञानं तच्च तुम्य प्रद्‌।स्यति । गच्छ नन्दुत्रन मातनेन्देन सह सादरम्‌ ॥ इत्युक्त्वा विनय कृत्वा जगामाम्यन्तरं हारिः। नन्दो यशोदया त।चै प्रययौ कद्छीवनम्‌ ददश राधां तत्नैव निद्धितं त्यक्तभूषणाम्‌ | द्धानां श्वच च निराहारां कृशोदरीम्‌ ॥ पङ्कस्य पड्कनदले तजठे चन्द्नाचिते। शयानां शषकितोष्ठी च सशचुनेतरां च मूरछिताम्‌ ॥ ध्यायमानां पदाम्मोजं कृष्णस्य परमाल्नः। बाह्यन्ञानपरिच्यक्तं तनिविषटेकमानस्तम्‌ ॥ पश्यन्ती सस्मितं कान्तं पडन्यतीं तन्मृखाम्बजम्‌ । हसन्ती च रुदन्त च स्वप्रे कान्तप्तमीपतः सलीभिः पारतः शश्चत्तेवितां शचेतचामरेः। दिवानिशं रक्षितां च गोपीभिः शतकोरिमिः सावधानपराभिश्च वेत्रहस्तामिराशरम्‌ । पप्तद्वारेषु युक्ताभिः परितः प्राङ्गणेषु च ॥ तां दृष्ट्वा विम्मय प्रप्य सभार्यो नन्द्‌ ए३ च | ननाम्‌ परया भक्त्या द्ण्डवत्मणिपत्य च॥ निद्रां त्यक्त्वा च सहसरा बुनुपे सेश्वरेच्छया। क्षणेन चेतनां प्राप विषयज्ञानवर्िताम्‌ ॥ पुरतो दंपती दृष्ट्वा पप्रच्छ सादरं सती । उवाच मधुरं चवे तत्रैव पसितपतदि ।२९। राधिकोवाच-- कस्तव घात प्रमायते ब्रुहि वा कि प्रयोजनम्‌ । न चमे विषयन्ञान न जानामि नरं पड्म्‌॥ १ के, सिद्धयो । २ सख, "क्त्काऽउरां च क° । बरहमदेवतेपराणमू्‌ । ८४५ पिः ष्ठं वा स्थ विवा किंव। नक्तं दिनं श्ण । लिय परमाप क्वीन वा नाहं जानामि मेदकम्‌ राधिकावचनं श्रत्वा नन्दश्च विस्मय ययो ¦ मीता यक्ञोदा निकटं गोपीसमाश्षिता ययौ उवात्त निकटे तस्थाः समुवाच प्रिय वचः । उवाप्त तन्न नन्दश्च गोषीद्त्ताप्तनेन च ॥ यश्चादावाच- चेतनं कर्‌ राषे त्वमात्मानं रक्ष यत्नतः । द्रकष्यापि प्राणनाथ च सपरा्ठ मङ्गरे दिने ॥ त्वत्त विश्वं पाविन्न च स्वकं च सुरेश्वरि । गोप्यश्च पण्यवत्यश्च त्वत्पादाम्ब्रनपेवया ॥ रोक! गास्यन्ति त्वत्कीर्वि तीथेपृतां सुमङ्गलम्‌ । सन्तो वेदाश्च चत्वारः पुराणानि पुरातनीम्‌ अहं यक्चोदा नन्द ऽ बद्धिखूपे निबोध माम्‌ । वृषमानसता स्वं च मां निशामय सत्रते दारकानगराद्धदे श्रीङृष्णप्तनिषानतः | तवान्तिकमागताऽह्‌ प्रारिता हरिणा सति ॥ शरणु मङ्गर्वाता च मङ्गटं च गदामतः। जारादुद्रक्ष्पपि हृष्णं तं हे दवि वेतन कुर ॥ मवत्यात्मकं परिज्ञानं देहि मह्यं च पतपरतम्‌ । स्वद्ध दुरुपदेशेन त्वत्समीपं समागतो पश्वादायास्यति हरिस्तव मुहूत वरानने । मविष्यत्यचिरेणेव श्रीदान्नः शापमोचनम्‌ ॥ यशोद्‌वचनं श्रुत्वा वार्ती प्राप्य गदामृतः | श्रीङृष्णनामध्मरणाद्दृरीमूतममङ्गलम्‌ ॥ सप्राप चतनं राधा संमाव्य कृष्णमातरम्‌ । उवाच मधुरं शान्ता लोकिकी मक्तिभृत्तमाम्‌ इति श्रीनह्म० महा° श्रीङ्कष्णजन्मख ° उत्त नारद्ना ° राधायरादापत द्शाधिकशततमोऽध्यायः ॥ ११० ॥| | अथेकादशश्चततमो ऽध्यायः । राधिकोवाच-- ज्ञानात्मकश्च परमो ब्रहमशशेषपूनितः । ज्ञानं च न ददौ तुभ्यं मन्मूढे प्रेषिता सति ॥ तेनेव च्छदमना तु॑म्यं मावा बोघयामि किम्‌ । वेदाः सन्तश्च मागा नेव जानन्ति तस्य च ॥ ली जातिरबद्य मृढा वस्तुतोऽज्ञानतत्परा । ततस्तद्विरहेणेव संततं हतचेतना ॥ ६ ॥ छि वाऽहं कथयिष्यामि ज्ञान पश्चविचेषु च । भक्त्यात्मकं सवेपरं निनो कथयामि ते ॥ ्रीङृष्णस्य वरेणापि 9 प्राधो निरयो मव । गोरोके चापि पतनं संमवेच्च कुयोगिनः ॥ तस्मात्सवै परित्यज्य मजस्व परमेश्वरम्‌ । पु्बुदि प्रित्यञ्य बह्मरू१ं निशामय ॥१॥ यशोदे मवती सप परित्यज्य च नश्वरम्‌ । गत्वा वृन्दावन रम्यं पुण्यकेत्न च मारतम्‌ ॥ १ ख. नेतुं।२व.त्वं।३क. शुदधं। .४& दकरवापुिणीते - ह्व श्रिकराच्छ्नामं च तिने धतुतानठे । हत्वा $्कहदयं च क्रितवेव जन्दनेन च ॥ बलिन गमीन शर्धेन पराप्ता पति । समृञ्य परमार सानन्दं रन बुत्रप्‌ + \॥ हृत्वा निह्कन्तनं करम पितृभि, शत्तकैः सह । वेरूणवेत्र सहाऽ$ छं कुरणत्र सततं एति \ वर्‌ हुतवहज्वाटां मक्तो वाञ्छति पञ्ञरम्‌ । वरं च कण्टके वापं बह च वि्मक्षणम्‌ ॥ हरि प्र्छिश्िहीरानां न सङ्खं नाक्चक्रारशम्‌ । स्य नो मक्तिहौनो हृद्िमेदं क्रडोति श्र ॥ ह ङ्कुरी स्वतश्च गक्छपद्धेन धिते । परं हरिकमाराप्पीसुष सिके च ॥ {३५ अम्ताषटापदीभ्निजालसाः कयाऽपि च । अङ्कुर) हष्कतां फाति पनः सेकेत वते पछ इक्क च परक्वावः परियन । यथा इषा साप्त तरो भीस्म पकप्तते ॥ हशोरे च प्रतते सातातः पुकमरीश्वरम्‌ । राम नाहाश्राकनत भूकर पदुपूदत ५ कृषा केशव केप्रि हे वैकृष्टठ वामृ ३ रयेकादक् नामानि षदा पउगेकिति ॥११॥ भन्मक्रारिमङ्कदका पातस्देत्र परृहपरते । राक्तन्वो विशवङ्ऋनो सश्कमीश्वरवसनक्रः ५ विश्नानामीश्वतत यो हि तेन राम; भकीर्पितः । रमते रमया पता तेन दमं विवुधाः ॥ ्ाघ्र सणत्मातं रपं स्रविद्ो विदु; । राशि चक्षमीव्नो प्रथामीश्वरताकः + क्मीपति सति रार परवदन्ति मर्तमिभः | नान्नं सहं दित्यां स्मो यत्फलं छेत्‌ तत्फटं ह्भे तूं रमन्नारप्रात्रव्रः | साङ्प्य्ुक्रिव्ननो नादिति च विदुरः ॥ यो देवोऽप्ययनं तस्य स च नारायपरः पतः । चानाश्च कतताक्षारवाप्ययनं गमन स्यतम्‌ यतो हि गमन तेषां सोऽय नारायणः स्यतः । सङृक्तार्‌यणेत्युक्त्वा पुमान्करपश्ातत्रयम्‌ गङ्गादिप्तवतीर्थेषु स्नातो मवति निहिचितम्‌ । नारं च मौक्षणं पुण्यमयनं ज्ञानमीप्ितम्‌ तयोज्ञानं भवेधस्मात्सोऽयं नारायणः प्रमुः । नस्यन्तो यस्य वेदेषु पुराणेषु चतुषु च ॥ छले्न्येु योगेषु तेनानन्तं विदुषा; । पूङुमध्यृषमानं च तिवो मरो्वाचक्रमर ॥ तदृद।ति च चो देवो ङ्खद्तेन्‌ कतित; । मृदु सक्तिरमरेमतचनं पेदपतंमतमू ॥ ३५ ॥ यस्तं ददाति म्म्य प्ुकुदसतेन कीर्तितः । पूदनं मृषृदेव्स्य याल भुषूुनः ॥ इति एतो वदन्तीश रदे प्रि्नाधमीम्तितम्‌ । मपू दषे च पष्वीढे हृतक्मेडुमाभुमे + मृक्तानुं कमणां चैव सूदन मदरुपूदनः । परिणामम्‌ कमे घान्तृनां मपह मघ ॥३१॥ कृयेति ्रूनं य हि प ए मपूषूढनः । छपिरुतष्टवचनो णश पञ्किवाच्कः ॥३१॥ भशवापि दुतृववत; हृष्य तेव विदुवुषाः | हृषि परमानन्दे गश्च तदुस्यकरीधि ॥३६॥ तयोढीता च यो देवस्तेन इष्ण; प्रकीर्तितः । कोटिजन्मा्िते १२ कृषिः छेदे च वृते ॥ मक्तानं णश्च निवाणे तेन हृषः परवौिस | नान्न स्कल दिन्यानां त्रिरात्रस्य च यत्फढ्म्‌ शहविवतेवेराण१.। ६४७ एकविस्या दै केषणस्य तपरं कमते नेर: : हेष्शनननिः षरं नाम न मू† न भविष्य # र्वश्वं परै मामे कृष्णेति करिका विद : | कृष्ण कृष्णेति हे गोवि स्व सरति मिरवश्षा॥ नहे निता यका पो नरकु्धेरेच्च सः । हृष्णेति मङ्गं नाम यस्य वा प्रवते ह मसी मक्न्ति तथस्छु महाषीतककफोटयः। अधमेधपतहलेभ्यः फर क्ण्णजपश्य च [1६ ९॥ वरे तेभ्यः पुनभेरम मातो मक्तममेवः । सर्वषामषि यत्तानां शललाणि च त्तानि च तीकजञानानि षर्वाणि तपास्वनशमानि च । वेक्पार्दश्रह्साभि प्रादिभ्य भवः शति हष्णनमिंजपस्यास्व क्लं नादन्ति भोडशीम्‌ । तेषां लो माङ्वेतकोकं च सुचिः मृगीम्‌ ॥ स्वग्यं पसच जपकलहेरे; पदम्‌ | के जठे सपैदेहेऽपि तकन यस्थि च।डऽप१। ॥ वदन्ति क्रिकर सव तं देवे केरा परम्‌ ¦ कंसश्च पौतेके किते रोम हॐ 4 कने ॥४४।। तेषामरिनिहन्ता चस क्तरि; प्रणीततै। । ण तैति विश्वौनामपि नित्यशाः ॥ भक्तानां पातकानां च हरिस्तेन प्रकरतितैः | तों चं ब्रह्मप्वरूप। या मृश्परकृतिरीश्वरी ॥ नारायगींति विख्याता विष्णुमाया सनातनी । महारष्ष्मीस्वद्पा च वेदमाता सरस्वती ॥ राधा वसुधरा गङ्ग! तातां स्वामी च माधवः ॥ ४ | नहे देषादिमवेश्च वन्धे ध्यानेन परिचिस्तनकादिभिश्च । वेदेः पुसशेने निरूपिते च मजस्व मर्वहेयो नवनीतचोरम्‌ # ४द ॥ कं चापि दुरे कं दूषि धृतं १। न॑कोद्धूते व क्त च, तक्रमीप्पि्म्‌ + तष क भोर मवति क चापि क वन्नं त मवमू्ेर४ये ॥ ४९ ` योभिमिः तिदधगमेङ्ुमीन्रनं मरुङतेर्मकपशरेपेः । गिने बद्धो नं हि रक्षतु क्षभेः कथ त बद्धस्तैव मृमघ्वते; ॥१७॥ म्णा नु मकतया स्तबनेन पूजया मजस पुत्रं तरसा च मारते 1 हेत्पक्षभध्ये सितमीशवर पर ६्५नेन यतने च तैततं सति ॥ $१{॥ वरं वरण भद्रे त यत्ते मनति वाञ्छितम्‌ । स दास्यमि मगति देषानीपि दुंडेमन्‌ ॥ यश्च।द्‌वाच- हरौ च निश्वटा मक्तिस्तद्‌।स्यं वाञ्छितं मम । त३ नान्नशच व्यत्पत्तिः का का क्द्गकमर्हति। सबिश्ञकच--~ मवेद्धक्तिर्निश्वछा ते हेरदास्वं च दटेमम्‌ । छमस्व महरेणापि कथयामि पमिणेयम्‌ ॥ पुरा नन्देन इष्टाऽहं माण्टरि वटगृके । मया च कथितो नदो निषिद्धश्च प्रजर्धर; ॥ १ क, "सरम्मगरहय्‌ । २ क. न मंबमृजं च मध्ये। ८४८ दरेपायनमुनिपरणीतं- अहमेव स्वथं राधा छया रायणकामिनी । रायणः श्रीहररंशः पाषेदप्रवरो महान्‌ ॥५६॥ राशब्दश्च महाविष्णुरवश्वानि यस्य ोभमु | विश्व पाणिषु विश्चषु षा धात्री मातृवाचकः ॥ धात्री माताऽहमेतेषां मृढप्रकृतिरीश्चरी । तेन राषा प्तमास्याता हरिणा च पुग बुधैः ॥ सहे सुदामरषपेन वृषमानपुताऽधुना । शतवष च विच्छेदा हरिणा सह सरत्‌ ॥९९॥ वृषमानश्च कृष्णस्य पाषेद्प्रवरो षहान्‌ | पितृणां मानती कन्या मम माता कंडावती ॥ अगोनिसमवाऽहं च मम माता च मारते । पुनः सार्ध च युष्मामियोस्यामि श्रीहरेः पदम्‌ ॥ इति ते कथितं सप रने त्रन व्रनेश्वरि । ब्रनेश्वरेण सहिता. स्व(मिना ज्ञानिना सति ॥ पमाधुना च मवतीं ध्यानस्य व्यवघानिका । ध्यानभङ्ग महादोषो नरागामपि मुन्द्रि ॥ १ति श्रीनरह्म ° मह।० श्रीङ्ृष्णजम्ख ° उत्त नारद्ना ° राधायश्चादेप 9 एकाद्श्नाधिकशततमोऽध्यायः । १११॥ [1 (वलतः सतयन (स्यदः व्ययस्व अथ द्वाद्ाधिकशततमऽध्ायः । ` [1 नारायण उवाच- वासुदेवो द्वारकागं वुदेवाज्ञया पने । प्रयनौ रत्नरुचिरं सुमिभणीमन्दिरं वरम्‌ ॥ १॥ छयुद्धस्फटिकप्तक।शममूर्यरत्ननिर्भितम्‌ । परतः परिता रम्यं नानाचित्रेण चित्रितम्‌ ॥ जमूस्यरत्नक्कशं शेतचामरदपणेः। वहनिशु द्धा शुकेः शु &ः परेतः परिशोभितम्‌ ॥६॥ ददृश रक्णि देवी१तौव नवथौउनाम्‌ | रत्नपयैङ्कमारद्च शयानां प्तसितां मृदा ॥ ४ ॥ अपरोढां च नव।दां तां नवक्तगमरज्जिताम्‌ । अमूर्यरतननिगाणमूषगेन विभूषिताम्‌ ॥ सुलारुकनरी मार्‌ माठतीमार्वमृषिताम्‌ । दृष्ट्वा इष्ण भीप्मकन्या सहसा प्रणनाम स्ता तां सेप्राप्य जगज्ञायो रत्नतस्पे उवाप्त स; | ह॒मक्षणे च हमया प्त रेमे रामया पह सुलपंमोगमात्रेण मृष्छीम।प मुदा सती । तस्यां जन्ते कामदेवो भ्मीमूतश्च शमना ॥ सत शम्बरं निहल्थव तत्र १।१ रतिं सताम्‌ । रमिमोयावतीनान्ना सेते परस्यच. ॥ छायां द्त्वा च शयने गृहिणी शम्बर।ख्ये ॥ ९.॥ नारद्‌ उवाच-- नहार शम्बरं कामो दैत्यं केन प्रकारतः। कषयघ्व महाभाग विस्तरेण शमां कथाम्‌ ॥ भ(रायम उवच-- | समतीते च साहे रुकिमिणीपूतिकागृहात्‌ । गृहीत्वा बाछकं देत्थ.जगामं घ्वाहयं जातू अपुत्रकश्च दैत्येशः पतर एप्य प्रहितः । मायात्तयै ददो हे ष्टा मायावती प्तौ ॥ ्ह्ममैदते प्राणम्‌ । ८४९ अतौव पानेनैव वर्धयाम।प् बालकम्‌ । प्रघ तां रहति कथवामातत निजने ॥१३॥ सरस्वत्य॒ब।च- शिवकेपानटे पतै मस्मौमुतः पतिस्तव । सर चाय सक्रिमगोपुत्रो दैत्यनेव तमाहतः॥ १४॥ माथयाऽपि च मायेशो रुकिमिणीसूतिकागृहात्‌।समानीप ददो तुम्ये पतिश्तेऽ१ न चऽ त्मनः कामे च कथयामास जगन्नात च प्ता सत्ती | तव पत्नी रतिश्चय रमस्व रामया प्रह्‌॥ १९ त्वमेव रुकिमणीपुत्रो नान्यदल्यस्य मन्मथः | कुररीव पती नित्य रोरिति स्म त्वथा विन इत्युक्तवा च यय वाणी ब्रह्माणी ब्रह्मणः पद्म्‌ । स रेमे निजने निल्यं रामया पह सुन्दरः एकदा मन्मथं दलयो दद्र रहसि स्थितम्‌| शृङ्ग(रे रामय सायै कुन्तं कोपेन च ॥ परिमिते पतभ्मितायाश्च मध्यवक्षःस्थर्त्यितम्‌ । रति ददश कामेन मूर्छिता पुरतोत्सुकाम्‌ दृष्ट्वा च॒कोप दैलयश्च जग्राह खद्गमुत्तमम्‌ । उप१।च सड्गहस्तश्च कामदेवं रपि प्ततीम्‌ ्रम्ब्र्‌ उवचचि- धिक्‌ त्वां महाकामुकं च मूसे पण्डितमानिनम्‌। मह्‌पातकेनां श्रेष्ठं परमतं मातुगाभिनम्‌ धिक्‌ त्वां च पुंश्चढीं मतां कामुकीं हत्चतनाम्‌। पृते गृहीत्वा रहप्ति करोषि पुरति सा ह्येवपुक्त्वा खड्गं च तामेष हन्दुमुय7: । जिषांसन्त रतिं दैत्य प्रेरशाम।त मन्मथः ॥ पपात दूरते ब्रह्मन्मूणितः घवाङ्गपीडितः । पुनश्च चेतन। ५।८१ कोपेन प्रञ्वङाननिष ॥२९\। शिवदत्तं च शं च जग्राह निभेरेण च । शतपूयपरमं शृढे प्रञ्याभित्तमं मुने ॥ २१ ॥ दष्315 जगुश्च देषाश्च ब्चेशारेषपज्ञकाः । पवनः कथयामापत करणं कामस्य यत्नतः | स्मर स्मर महामायां दुग दुगेतिनारिनीम्‌ | पवनध्य वचः श्रता दुम स्मार मन्मथः || दर बमू३ तस्याङ्गे रम्यं माल्यं मनाहरम्‌ । ब्रहमाञ्ञेण च तं दत्य जघान मन्मभो मुदा॥ रतिं गहीत्वा यानेन जगाम द्वारकां पुरीम्‌ प्रवयुरदृवताः परवा स्तुत्वा च पावेतीं स्वधम्‌ रकिमणी मङ्ग कृत्वा ५नम्र.ह २।त तम्‌| उत्सवे क।रयाभाप्त पर्‌ सपस्त्थयनं हरिः॥ ब्राह्मणान्माजयमाप्त पूनय।म।पत पावेतीम्‌। अथ ष्णः क्रमेणव वेदत मङ्ग दिने ॥ सप्ठानां रमणीनां च पाभिग्राहं चकार ह । कान्द तत्पमाम च प्ता न सिजिती सीम ज।म्बवतीं ठक्षमणां च पमुद्राहं चकार सतः । ताभिः पाध कमेभैव पु्रोत्पत्ति चकार ह्‌॥ एकस्यां दृशपुत्राश्च कनथकेक। कमेण च ¦ निहत्य नरक दैत्य पत्र च नुवेशधपम्‌.२५॥ वन्ते मुरं दत्य जवान रणमूर्धनि । ददृश कन्याप्त्रस्याः पदल्रागां च षोडश ॥ शताधिका वयस्याश्च शशवससुस्थिरयौवनाः । प्रफुट्छदनाः; सवो रत्नमूषणमूतिताः ॥ १क. सरमे चद्रयक्णथक्‌। रक. च्यु! १०५७ # ^ ८५० िपयनमुनिभणीष- हमक्षमे च तासां च पाणिं जपमराह्‌ माधवः | ताभिः सा्बैपतरमे चक्रमेणचशश््ठगे एकस्या दशपुत्राश्च कन्थकेका करमेण च । हरेरेतान्यपत्यानि बमूवुञ्च पृथकूएयक्‌ ॥ एकदा द्वार रम्थां दुक॑सा मुनिपुंगवः । शिष्यैन्निकोटिभिः पापभाजपरमरदीकम ॥ राजा महोग्रसेनश्च पुत्रः पपुराहितः। वसुदेवो वादोऽप्यकूरशचो द्वर्त १५४४ १॥४ नीत्वा पोडद्नोपचारं प्रणेमुमुनि गवम्‌ । श्ुमािषं च परददौ वेस्यो बहमप्यक्‌षपद्‌ ॥ एकानेशं च कन्यां तां ददो तकम इ्भक्षणे य॒क्तमाणिकयहीरंश्च रत्नं च सौतकं दुद घ रभे रामया सर मादने रत्नमन्द्रि । रलेन््रप्तारानिमगि ददो तस्म श्माश्रषम्‌ ॥ एकदम स्न मुनिध्रष्ठः समालोच्य स्ववेत्ा | छयानं कुत्चिद्रम्पपयङ्कं रतननिर्मिते ॥ ्ुतवन्तं परणं च घ्रद्भया कुत्रचिद्धिभुम्‌ । महोत्सवे निधुक्त च कुत्रकर^प्राज्गण शुभे ॥ ताभनूरं भुक्त करते च मक्त्या दुत्त च प्त्यया । कुत्रचित्समिते तरे रुकिमण्या शतकम काटिन्दीपेवितपद्‌ श१।न कृत्रचिन्मुदा ¦ वेत्र तमत्तमाषां चका मगतरान्मुनिम्‌॥४८॥ विमद परययौ विध्रो इष्टवा तत्परमाद्भुतम्‌ । तुष्टव नगतीनायं रकण मन्दिरे पनः ॥ वनतं च सुषमया तां पति पुन्दरम्‌ ॥ ४९॥ दुबौसा.उव।च- नय नय जगतां नाय जितप्त१ जनादन स्वात्म पेश प्तव॑बीन पुरातन निगेण निह निष्ठि निरञ्जन निराकार मक्तान्रहुविग्रह सत्यस्वरूप सनातन नि.्वह्धप नित्यनूतत्र बह्मेशशेषधनेशवाररत पद्म 9 ेवितपाद्पद्म ्मज्यीतिरे निव्चनी वेदाविदितगुण॥ महाकाशाप्तमाननीय परमात्मन्नमोभस्तु ते ॥ ५० ॥ हत्यतरमुकेतवा मनप्ता हरेरनुमतेन च । प्रणम्य तस्थौ परिमेनद्रस्ततरैव प्रतो हरेः ॥५.१॥ तमूतराच जगन्नाथो हित स्त्य पुरातनम्‌ । ज्ञाने च वेद्‌विंहितं सर्वषां च सतां. मतम्‌, ॥ भी भगवानुबाच-- मा मर्वत्र शिवांशस्त्वं फं न जानापि ज्ञानतः । अहं वैश्य प्रमवो मत्तः सै भरवक्ते हमरा. च पर्वषां शवाः त्वै मवा विना | प्रागिदेहान्परयि गते यान्त्येव पवैरक्तथः॥ जात।वप्यकर एवाहं भ्यक्तावेव एथक्पथक्‌ । यो मुङ्क्तं तस्य तृ्िः स्यान्ान्येषां च कदुचनः॥ पथजीवादित्रा प्रतिमाने च भागिन्‌ । परिपुभेतमो ऽहं च गोलके राप्तण्डठे श्रीदापरशापाद्राषा पता मां द्र्टुपक्षमाऽधघुनः | स॑ चेवांशरूपेण कल्या च तदृश्शतः ॥ रकिमर्णामम्दिरे षांशोऽप्यन्यापतं मन्दिरे कलाः । ममापि कताभो कुत्रविश्च कराकलमः 1 (=-= १८, निस्यस्व" । बहदेवतैप्राणय्‌ | ८११ कथकाः क्ति प्रतिमा च देहिषु । इत्युकत्वा जगतां नाथो यृहस्याभ्वरतेरं वर्यौ # दुषीसाश भिथौ स्यकत्कै श्रीह्रेस्तपते सतः | १०; इति श्रीतरह्म ° पहा ° श्रीकृष्णजन्मख ° उत्त नारदृमा ° मुनिहृष्णप्त० हादशाकिकशक्तपोशणयः ॥ ११२ ॥ ` [2 कदस चपकी वक्वाः वयसः अथ व्रयोदक्ञापेकक्ततमो ऽध्ययः। 1 नभसकणः उसच- सरिष्वश्वापि दुवसःस्त्यक्त्वा च द््‌ःरकों पुरीम्‌ । केदमपत प्रययौ मक्त्या घ्चकरं दरघुमीश्वरग गस्व मुनिश्च केला प्रणनाम शिव षिवा । तुष्टाव परया मक्स्या पशिष्यः प्रणत; शरुतिः तस्स्वै कथयामास एत्तान्तं श्रीहरेरपि । आल्मनस्तपप्स्तत्वं स्ववैर्‌भ्य्‌ च चेतस्तः ॥ ६ ॥ मुनेश्च वचने श्रत्वा प्रहस्य पाती सर्दी । तमुवाच हितं सत्यं साक्षाच्छकरवनिषो॥४॥ पादेस्युवाच- धपरेतत्तं न जानाति परमि मन्थसे रंवयम्‌ | अनपत्या परेत्यञ्य क यति तपे मुने॥५॥ अनपत्या च युवतीं कुलजां च पातिताम्‌ । त्यकत्वा भवेयुः सन्यासी ब्रह्मचारी यतीति का वाणिख्येःवा प्रक वां चिर दुरं प्रयाति यः। तीर्थं वा तपे वाऽपि मास्यं जन्म कण्डिवुभ, नं भ्श्ठश्तस्य मवति मस्य स्वढनं धवम्‌ । भमिशपेन मायाया नरकं च प ॥ हैव च यशोनाशः इत्याह कमशोद्धवः । द्वास्कां मच्छ हे विध स्व रक्तः सा प्रतम^ट एकानंशा मदश्च च षमेतः परिपारष । पादपञ्नाजितः पादपद्व पवेशुवु्टेभम्‌ः ॥ ९ संहते दमुना गीतं मुनीन्द्रः सनकादिमिः । परित्यज सुरतरोः कृष्णस्य परमात्मनः ॥ क याति तपते वस्त पुषा त्यक्त्वा मनोहराम्‌ । श्रीङ्कष्णपादपद्म च स्वभे जपति बो ङे कषताकमक्तात्सपाम्मुच्यते नात्र स्यथः । यदहास्ये यश्वः कोमारे वरपिके यच्च यौवने 4 कामक्ऽकामतो वाऽपि मस्मीमूते च पातकम्‌ । स्ता मारते वरव श्रीक्ष्णचरणाम्बुनम्‌ः। हदवा तथो भवेत्पुरयो जीकनमुक्तो भवेद्‌ुवम्‌, । कोटिनन्मानितात्तथः कंतेपापादिलुस्यते छ्वोश्येयं हि तीवति यतः पताति निश्यशः । तद्वते तत्तप! सत्य तत्पुण्ये तच्च पूजनम्‌ ॥ सफ कृष्णसमन्षः स्वजन्मालण्डने यतः । कृष्णभक्तिविहीनश्च ब्रह्मणो वेद्णसमः तासा ववालपाद्कमक्तिः प्रणश्यति । कष्णस्योच्छिष्टमोजी यः कृष्णभक्तश्च ऋषयणः १ख. स्वकम्‌ । २ क. "द्पयर्चितं। ८५२ देपयनपएुनिप्रणीतं सवहूनिपवनात्पूतः पृतं कतुं जगत््षमः । श्रीङृष्णे च परित्थउय क याति तपते द्विन॥। ` तपसां फटमाप्नोति श्रीक्रष्णस्मरणेन च । यतो मक्तिनं च मवेच्छीकृष्णे परम।त्नि ॥ स गुरुः परमो वैरी करोति जन्म निष्फ्म्‌ । पावैतीवचनं श्रः शकरः परमविहृः ॥ पुठकाश्ितप्तवंङ्गस्तुष्टाव परमेधरगाम्‌ । दुवोसताः प्रणति कृता शिवदुगोपदाम्बुने॥३२॥ रमारं स्मारं कृष्णपद्‌ं पुनश्च द्वारकां ययौ । तत्न गत्वा हरि दष्ट्वा तुष्टाव परमेश्वरम्‌ ॥ एकानंराठयं गत्व स च रेमे तया पह । कृष्णो युधिषठिरध्यानात्प्रययौ हसतिनापुरम्‌॥ कुन्ती समाप्य मुष च भ्रातु ्रमुदाऽन्वितः। उपायेन जराप्तथे निहत्य शाल्रमेव च ॥ कारयामापर यज्ञं च विधिनोधितदक्षिणम्‌ । मनीन नृपेन्द्र राजपुयममीप्सिनम्‌ ॥ शिष्ुपां दन्तवक्त्र तत्र यज्ञे जघान पः । अतीव निन्दां कुवैन्तं प्तमाां परमृपयोः ॥ पपात तच्छरीरं च जीवा गत्वा हरः पदम्‌ । न दृष्ट तत्र परवशं तुष्टावा $ऽगत्य माघवम्‌ ॥ िश्चुपाट उवाच-- वेदानां जनकोऽपि त्वे वेदाङ्गानां च माघव | सुराणामपुराणां च प्राकृतानां च दोहिनाम्‌॥ सक्मां विधाय सृष्ट च कल्पमेदं करोषि च । मायया च स्वयं ब्रह्मा शकरः शेष एव च ॥ मनवो मुनयश्चैव देवाश्च सृष्टिपालक: । कटांशेनामि कट्या दिक्पाखाश्च ग्रहादयः ॥ ` स्वयं पुमान्स्वय खी च स्वयमेव नपुंसकः | कारण च स्वय कायै जन्यश्च जनकः स्वयम्‌ || यन्त्रस्य च गुणो दोषो यच्विणश्च श्रतो श्रतम्‌। सरव यन्तरा मवान्यन्त्रौ त्वयि सवै प्रतिष्ठितम्‌ म क्षमल्वापराध मुदस्य द्वारणस्तव । बरह्मशापात्कुबुद्धेश्च रक्त रक्ष जगदुरो । ६१६॥ इत्येवमुकत्व। क्रमतो जयो विजय एव च । मुदा तौ ययतुः शीघ्र वेकुण्ठद्वारमीप्सितम्‌ ॥ शिशटपाङस्य स्तोत्रेण सर्वे ते विस्मयं ययुः | पारेपृणेतमं कृत्वा मेनिरे कृष्णमीश्वरम्‌ ॥ क।रयित्वा राजसूयं मोजयामाप ब्राह्मणान्‌ । कुरुषाण्डवयुद्धं च कारयाम भेदतः ॥ मुवो मारावतरणे चकार स कृपानिधिः । पुनयेयो द्वारकां च चिरं ध्थि्वा न॒पाज्ञया ॥ किभाया मृतवत्साया जीवयामाप्त पृश्रकान्‌। म॒तस्थानास्समानीय तन्मात्रे प्रददौ सुतान्‌ ॥ तदृष्ट्वा देवकर तुष्टा ययाचे सृनपुत्रकान्‌ | मृतस्थानात्समानीय ददौ मत्रि सहो दरान्‌ ॥ सद्यो नहार दारिद्र सुदास्नो ब्राह्मणस्य च | समागतस्य स्वगृहादद्धारकां शरणार्थिनः ॥ तस्मे ददौ राजलक्ष्मीं निश्चा सा्परुषीम्‌ । प्रथुकानां कणे मुक्त्वा भक्त्य मक्तवन्पलः बमृव तस्य राञ्य च ययेन्द्रश्यामरावती । यथ। नेश्वरो देवो घनादचः स बमृव ह ॥ ` निश्वटां हारेमक्ति च ददो दास्यं सदुषेमम्‌ । भविनाशेनि गोखोके यथेष्टं पदमुत्तमम्‌) १ क. पुरुषोत्तमम्‌ । ब्रहमवैवतेप्राणम्‌ । ८५१ ` नह्‌।र पारिजाते च श क्राहकारमेष च | पतत्यां च कारयामाप्त पृण्यकं त्रतमीप्ित॑म्‌ ॥ वर्षेयामाप पवतर निलयं नैपित्तिकं मुने । तत्र ्रते कुमाराय रवात्मानं दक्षिणां द्द्‌ ॥ बरह्माणीन्मोजयामापत तेभ्यो रतन ददौ मुदा । प्त्यमामातिमानं च वधेयामात्त सवतः ॥ रमण्या अंतिसोमाभ्यमन्याप्तं च नवं नवम्‌ । वेष्णवानां सुराणां च विप्राणामपि पूजनम्‌ वधेयामाप्त सर्वत्र नित्यं नैमित्तिकं मुने । परमाध्यास्मिकं ज्ञानमद्धवाय ददो प्रभुः॥४८॥ अनुनं कथयामास गीतां च रणमृधैनि | कृत्वा निष्करटकं चैव कृपया च कृपानिधिः॥ युधिष्ठिरा एयिवीर।उयरक्षमीं ददौ प्रमुः । दुगी च पूनयामात्त वेष्णवीं म्रमदेवताम्‌ ॥ यज्ञे च कारयामास कोटिहोमान्वितं शमम्‌ । नानाप्रकारनैके्ैधूपदीपमेनोहरः ॥९ १॥ ब्रह्यणान्मोजयामात्त णर्वतीप्रीतये तथा । रेवते पवेत रभ्य चामूद्यरत्नमा्दिर ॥९२॥। गणेशं पूनामाप्त देवानामीश्वरं परम्‌ । ठड्डुकानां तकानां च सुस्वादु सुमनोहरम्‌ ॥ परिपुष्ट पञ्चक्ष नेवेद्य च ददौ मुदा । ठडृदुकं स्वसिका।नां च पप्तठक्ं सुघोपमम्‌ ॥ गणेश्वराय प्रददौ शकेराशतराशिकम्‌ । पकरम्भाफटानां च दश्चलक्षमपृषकम्‌ ॥९९॥ मिष्टान्न पायस रम्य स्वादु स्वस्तकपिष्टकम्‌ । घृत च नव्नातं च दुवि दुगवं सुधोषमम्‌ ॥ धूपं दीपं षारिजातपुष्पमाद्यमर्भाप्तितम्‌ । सुगन्धि चन्दनं गन्धे वहूनिशुद्धाशके ददो ॥ यज्ञं च कारयामास कोटिहोमान्वितं शभम्‌ । ब्रह्मणान्मोजयामाम ब्टाव त गणेश्वरम्‌ ॥ वाद्य दशविधं चेव वाद्यामाप्त तत्र वै । सूय च पूजयामास स।स्बः कुष्त्तयाय च ॥ हविष्यं क।रयामाप्त त॑ च साम्ब स्मःतरम्‌ । परिपू वत्सरं चाप्युष्हरिरनुत्तभैः ॥ वरं ददौ च साम्बाय स्तोत्रं च मास्करः स्वयम्‌ । ६१ ॥ इति श्रीत्रह्म० महा० श्री दृष्णजन्मख ° उत्त ° नारदन।° गणेषपूना नाम त्रयोददाधिकशततमाऽध्यायः ॥ {१२ ॥ | कि आ ह | अथ चतुदेशाधिकशततमोऽध्यायः । [क नारायण उवाच - कृष्णपत्रच प्रदरो महाबर्पराकरमः । तत्पत्रोऽप्यनिरुद्धश्च विधादुरंश एव च ॥१॥ .एकदाऽसावनिरुद्धो नवय।वनरषयुतः । सुप्तो रहसि १यङ्के पुष्पचन्दनचर्चिते ॥ २ ॥ स्वम ददश युवतीं परपपोचान सुपुप्पते । सुगन्षिपुष्पतस्पे च ल्लिगधचन्दनचार्चैेते ॥ १क. अपि। २ क, कारयामास । ३ ख, "हरम्‌ । परितुष्टं । * क, शन्स्यर्थं । ५५५४ दैवायमधुरिषनीतं- जयाम्‌ सुरिमेतां रम्कं नवयोषनतेयुतास्‌ । समूरवरत्ननि माणमुषमेन विभूषिताम्‌ कन सरेरा हकक्कग रोमितम्‌ । ममिकुण्डछयुममेन गण्डत्थङकिरानिताम्‌ ॥ छतीव पुकभक्सनां कणन्मस्तीररन्तितार | पकनिम्ब'धरोष्ठीं च रारत्कमरूोचनाम्‌ ॥६ प्रस्व मामुष्ठकारन्दुजिन्दितननाम्‌ । मुक्ताग्डकेपमासाचदन्तर्सकेमसोहरान्‌ ।॥ चिक्काककरी मारां माठतीमास्यमूषिताम्‌ । कस्तुरीङुङ्कुमालकरेनम्धकम्दनकस्जङेः)) ८॥ प्व्ीमिराकेतसुकपटतवटोज्यठार्‌ । दाहिमीकुपभाकार तिन्द्रनिन्दुमूकिताम्‌ :.९ शी सथकदकीरसर्णमिनिः तोर प्यसेस्जकटाम्‌ ! अस्थुचेवेतेाकारस्तनयुग्मकिमूषिनाम्‌ ॥ नितम्वभारनन्नां च क।मकणप्रपीडिताम्‌ । कामुकी कमनीयां च पदयन्तीं क्कचुषा ॥ कुर्कुषाट्लशकाक्तपादुषसविरानिताम्‌ | कायुप्ेरणवसजेण न्य्तगु पर्यरोज्ज्कछय्‌ ॥ तं हः कावुते कमोरमनितथन फः । उवाच मधुरं र्वं काममत्तां पुकोक्छम्‌ ५ वार्कन्फकत्गो मां कामेन पृककान्विताम्‌ । वतिभोढां नवोढां च शङ्णरेच्यसुचशवद्यम्‌॥ अनिरद्ध उकच- क्षि केवीः कि. च गोल्पर्वी का स्वं कामिनि कानने । कस्य खी क्व कन्या वा कं. वा वाञ्छ मन्दरि ॥ १५ ॥ ेलोक्ाुसीन्द्थं मुनिमानप्केदिनी । न बिभेषि कयं बरूहि स्वयमेकाकिनी च माम्‌ ५ जह्‌ त्रैलोकयनाथस्य पोत्र; कामार्मजोऽधुन। | कान्तेऽहमनिहद्धश्च नवीनयो वनाः # कमनीयश्च कभी च कामरास्रविरारदः । कामुकीकामनं पूणा कतुमेवे्ठर स्वयम्‌ ॥ मां मजस्व सुश्ीे त्वं सुवेष च पु शीर्कम्‌ | रतिर रकिरसप्ाज्ञ रतिश्सप्रियम्‌ ॥ रतिपन रिरसं प्रमत्ते समिकं प्रिये । युवान व्याविहीनं च कामुकं कमुकीच्छति ॥ विद्ग्भासु विदग्धं च कान्तमायाति कामतः | विद्ग्बाया कद्ग्बेन. सगमो गुणवान्मवेत्‌ प्रच्छाद्य डोचनास्यं च नवत्तगमरल्ित। । विलोकयन्ती वक्रक्षिकोणेन तमुवाच सा ॥ कामिन्युवाच- कामुकः काभपत्रोऽति कमेन व्याकुडोऽधुना । मरवंश्त्क मु्कायोग्यो न कामश्चिन्तितः कथम्‌ पौ्रेरद्भयनायय स्वत; संभावितस्य च । स्वयं योऽय योग्यपत्रो परशं न कथं (5यघ;) चन ॥ २४॥ तिषादिक्ष, यज्ञपत्नी पत, च पृण्यत्रत्‌। सती. । निश्चटा पततत साध्या वा्धिनी सङ्गिनी सदा मयद्रविदानप्नाध्या गुपप्नी त्वनिश्वटा | तमित्तिका न निदा सा प्ता च वेदतिवर्जता १ छ, मत्तः ॥' व्रवदेराणव । ५/५ प्रं नरकपोषधना पर्वहायतास्करा । प्ाधुरेत्र न हि स्तत व्षभो वेष्भयो यदि #९७॥ यदि पव मवेद्धान्तो निवृत्तः साधुसङ्गतः । प्रवृत्तिरेषा मृतानां निवृत्तिस्तु भक्षफल ॥ प्ाभित्ती पुनर्सि निचुत्तः शलकी चदि । उपहास्य मुवि मवेत्सतर कुश चवत्‌. ॥ पुश फदरी शान्ता धमेवत्नी प्रराक्तिताः । पातित्रत। सत्यः ता सक्सुकियभदिषी केमखङ्की विदभ्क च रयामा रतिुखप्रदा । एवेभूतां परत्यस्य वेष्णवस्तते त्रनेत्‌ ब सा चेत्परिणता स।ध्वी शान्त पुत्रवती यदा | अन्यथा च वृया स्वे तपतः स्हरनं मवेत्‌ अपताधुश्चः कुवेशश्चत्परनारी प्रयाति चेत्‌ । स याति नस्क. घं।रं पितुभिःः समर स ॥ अहपृश न्‌(णकेन्पा बाणः हंकरकिंकरः । बागञ्ेलोकयविनःसी एंकरो भगतं फति; ॥ न स्वतन्त्रा पराधीना तरिषु कारेषु कामिनी | पुष्टी य। स्वतन्त्रा साऽप्यत्दराधपुतिक। रिति ददाति कन्यां ता सयोम्पाय षरायः च , कन्या वरं न साधित धमे. एष सनातनः | त्वे च योग्योऽपि योग्याऽहं मामिच्छसि यदि भमो । बाणं प्रायेय हतुं वाऽष्यवा वा पावती पतीम्‌ ॥ ७. ॥ इत्युकत्वा सुन्द साध्वी साऽनतथोना बभूव ह्‌ । निद्रां तत्याज सहता कामी कामात्मनो शुने बदुष्वा.स्व् स विज्ञाय कामेन उधपितान्तर्‌ः | बमूव >थाकुंडोऽश। न्ते नष प्रणब्ड्धमाम्‌ त्यवत्वाऽऽहास्मनिद्रशच प्रमत्तश्च कृशरः । क्षणःतिष्ठति शेते च क्षण रहति सोदतिः॥ पश इदः तु ऋन्दन्तं देवकी रकिभणी रतिः । अन्याश्च. योषितः सवी; कषयामापुरीश्व््‌ तासं च वचनं श्रुत्वा परह मधुमूवनः | उवाच सवैतस्वक्त; कृष्णश्च पृणमनक्त, ॥। भ्रीमगबानुवाच- कामातुरा बाणकन्या रतिं इष्ट शिविशयोः । वरं संप्राप दुगाय व्याकुढा मदनाज्ञनः ॥ स्वप्र च द्षयामाप्त साऽनिरुद्ध च पावनी | मम पोत प्रमत्त च चकार कौतुकेन च ॥ तद्पत्री च प्रमत्तां तां करोमि स्प्रतोऽधुना । स्वच्छन्दं तिष्ठ न चिरं नाति जिन्त-मनोऽ्वभा हति इष्ण : समाश्वास्य सर्वात्मा पवेतिद्धिवित्‌ । स्वरं च द्शोयामात भाणपुच्ी च कामुर्काम्‌ मुषा सुतस बाडा त्ता पुष्पचन्द्नचार्चते | नवयोवनकषयुक्ता रस्नमृषणमूषिका ॥४५५। शयाना रत्नपयेङ्के ददशे एवप्रपीप्पितम्‌ । अतीव निजने देशे रस्नानिमोणमद्धिरे ॥ नवीननीरदरयाममतीव नवयौवनम्‌ | कोटिकन्दपषछीषामं ससितं. सुमनोहरम्‌ ॥४९६॥ शत्नङ्गयुरवङयरत्नमन्ल)रर ज्ञितम्‌ । र्नकरण्डलयुम्मेन गण्डस्यलबरिराभितम्‌ ॥ ९० ॥ चन्दनोक्षितपप्रोज्गं मूषितं पातवाप्तप्ता ¦ सुचार्मार्तीमास्यवलःस्यषटपमुज्ज्वरभः ।। $ ६॥ दायानं रत्नपङक पृष्पनन्द्नचनिते । तं दष्ा सहसा साध्वी तनमृं प्रययौ मृदा ॥५२॥ # ॐ ^ ५, ८५६ दरेपायनञ्निपणीद्‌~ उवाच मधुरं साध्वी हदयेन विदूयता । कामात्मनप्रिया कान्ता कामच्ाणप्रपीडिता ॥ उरषोवाच - कस्त्वं कामुकं भद्रे ते मां मजस्व स्मरातुर।म्‌। अतिप्रोगं नवोढां च नवसंगमलालपाम्‌॥ तवानुरक्तां मक्तां च गान्धर्वेण स्सुद्ह । विवाई।प्रकरेषु गान्धवैः सुरमो नृणाम्‌ ॥ अनुरक्ता प्रियां प्राप्य त्यजद्यः कपटी पुमान्‌ | तस्माद्याति महारुक्ष्मीः शापं दत्ता सुदारुणम्‌ पुमानुवाच- अहं कृष्णस्य पत्रश्च कामदेवात्मनः स्वयम्‌ । कथं गृह्णामि त्वां कान्ते तयोरनुमतिं विना ह्यवमुवस्वा स॒ पुमानन्तानं चकार पतः । कामेन व्याकुला कान्ता न दषटर कान्तमौप्सितम्‌ निद्रा त्यक्त्वा प्मुत्थाय तल्पादेव मनःहरात्‌। विषप्राद्‌ सरली मघ्ये प्रमत्ता रुदती मुरम्‌॥ पप्रच्छ तां वराऽऽडीनां किं किमित्येव निश्चितम्‌ । उवाच ब घयामाप्त नित्रटेा सुयोगिनी चित्ररेखोवाच- चेतनं कुरु कल्याणि कस्मात्ते भीतिरुस्नणा | स्वयं रभु: हि प्ता्नादुदुडेङध्ये नगरे सति ॥ श्िवस्मरणमात्रेण सवीरिष्ट पायते । शिवं भतत सर्वर शिव एव रिवाठ्यः ॥ १२॥ ध्यानाद्‌दुगतिनाशिन्याः सवै दु विनयति । ददति मङ्गलं तस्मै पवषङ्गलपङ्कढा ॥ चित्ररेखावचः श्रत्वा किंचिन्नोवाच सुन्दरी । त्यक्त्वाऽऽद्‌।र च निद्रां च पुरुषं चिन्तयेत्दा चित्ररेखा सखी गत्वा बाणमाह्‌ च ठस्प्रियाम्‌ | दुगौ च राकर स्कन्दं गणेद्न योगिनां गुहम्‌ चित्रटेख।क्चः श्रुत्वा ररोदोचेभृशं सती | बाणश्च शेकराम्यारो विष।द प्रमूर्ठितः ॥ जहास शंकरे। द्ग। कार्तिकेयो गणेश्वरः ॥ ६६ ॥ गणेश्वर उवाच- थो दद्‌ति ध्रुवं दुःखमन्यस्मे द्म्भमोहितः। सूक्ष्मधमेविचारेण प्त विन्दति चतुर्गुणम्‌ ॥ शिवेशयोश्च क्रीडां च दृष्टा या काममोहिता ¦ वरं त्ये द्दौ दुग वरमेव पुद्मम्‌ ॥ स्वप्रे गत्वा स्वयं देवी मत्तं कृत्वा स्मरात्मजम्‌ | अधुना वामपा च स्षमोत्तिष्ठति मृकवत्‌॥ सर्व ज्ञात्वा च पवेज्ञो मगवन्हारिरीश्वरः। स्वपने सुवेषं पुरुषं दशेवामाप् कन्यकाम्‌ ॥ सुवेष पुरुषं इष्टवा युवानं युवती सती । परेच्छा भवेत्तस्या धर्मैभी्या निवर्ते ७१ सुवेषं पुरुषं दृष्टवा पुरी पपवेश्चना । त्थेजन्निद्रां च स्वाहारं पतिं पुत्र घनं गृहम्‌ ॥ चेतनं गृहक च कुखच्जां डुखद्रयम्‌ | युवानं रतिश्ूरं चाप्य॑तिनव्चं न हि त्यजेत्‌ ॥ प्यनेज्जातिं च घर्म च प्राणांश्च परिणामतः । तस्मात्पराज्ञः प्रयत्नेन प्राणेम्यो युवतीं तदा ॥ विनोयोगः ाकिकन कक [पी १क. श्प्यनीतिं चन, ब्रहमरैव पुरेाणय्‌ । ८५७ परिरसेश्च सतते मायायुक्ता न विशवतेत्‌ , हदय क्षरधारामं नारीणां मधुरं कचः ॥७५॥ तापं मनो न जानन्ति सन्तो वेदाश्च वैदिकाः ' प्रयातु द्वारकां पत्यश्चित्ररेखा सुयोगिनी ॥ अनिरुद्धं समह प्रमत्तमश्छङया । इति श्रत्वा महादेवो गें तद्टुवाच ह ॥७५॥। न श्रुणोति यथा बण: शुभकार्यं तथा कृरु । चित्रटेखा यग तृ द्वारकमवन हरेः ॥ सर्वेषामपि दुेद्ध्यं छील्या प्रविवेश भा । निद्रित चानिरुद्धं च मात्य च योगतः ॥ रथम।रोह यामास निद्रितं बालकं मुदा । सा मनोयायिनी भद्रा गृहीत्वा बाच्कमुने ॥ मुहुतीच्छणितपुर कृत्वा शङ्खध्वनिं ययो । अधाऽऽश्रमाम्यन्तरे च रुरुदुः सवेयोषितः ॥ महो बाणह्रो वत्तः क गतः प्राणव्छमः। कृष्णस्ताच्च समाश्चाश्य सवेज्ञः सवेतच्वित्‌ | साम्बकरामनखेः सायै छृष्णः पतात्यकरिना तथा । गृहीत्वा गरुडं गीर्‌ रथम।रद्य सत्वरः ॥ सुद्‌शनं पाश्चजन्वे पद्मं कोमोद्‌# गदाम्‌ । पश्चायाप्यति देवेशो नगरं शोणितं तथा ॥ सगणैः हकेदणक पत्था परिरक्षिधम्‌ । जथ प्ता योगिनी धन्या पुण्या मान्पाच योषिताम्‌ शिष्या दुबप्रसः शान्ता सिद्धयोमेन पिद्धिदा । जाक्कं बेचधामास्त रन्ते मातर स्मरन्‌ ॥ स्ना गर्वा ददौ तस्मे माट्यचन्द्नमूषणम्‌ । त्वा सुवेषं बाघ्य कन्यान्तः उरमीपित्ततम्‌ ॥ चक्रे प्रवेश योगेन र्षकेश्चापि रसितम्‌ । तामृषां निद्रिता इृष्ट। निराहारां कृशोद्रीम्‌ शीघं च बोवयामाम्‌ सखीभिः परिरक्षिताम्‌ । ऊषा कत्वा च पु्नातः वल्नभूषणमूषिताम्‌ ॥ वच्नैमाद्येश्वन्दनेश्च भन्द्‌ पत्रकः दभः । द्व; सैमाम५ तत मादने च शुमत्तणें ॥ कारयामाप गृप्या च प्खीनां समतेन च । प१तित्रत्‌। पतिं दृष्ट्वा त्ता रेमे विगतञ्वरा ॥ गान्वैेण विवाहेन त।मुबाह स्मरात्मनः । रपिवेभू सुनिरमुम गैः पु कारणम्‌ \।९६॥ दिवानिशं न बुबृघ स्मरपुत्रः स्मारः | ऊग कामातुत प्रा नवोढा नवद्रनमाप्‌ ॥ मी माप पु्त् सशेमतेण कःमुह्धौ । ९१ तिय च रहति पगम; पुमनद्रः ॥ नमू पुर (वध राज। शुभ्राव रतकातू्‌ ॥ ९४ ॥ इति श्रीनह्म० महा० श्रीकृष्णनन्म्० उतच्त० नारद्ना० उषानिरुद्धयोः सगमे चतुदसाधिकर प्रततमोऽभ्याथः ॥ ११४॥ [मी प सय वटवे (वि क्कि अथ पञ्चदश्चपिकद्ततमोऽष्यायः | नरायण उक्चचि- अथ मीता रक्षकास्ते समूचूबोगम्धिरम्‌ । सनं गणेशे दुगी च दृण्डवहपणिपय न ॥ १०८ १ ९ छ त । ८५८ देपायनमुनिपरनीतं - रक्ष उचुः- जहो दुष्टश्च काडोऽयमतीव दुरतिक्रमः । स्वतन्त्रा नाटिका प्रीदा पतिभिच्छति साप अपतङ्गत्तगम नोय प्ताधुनां दुःखकारणम्‌ | सप्तगजा गृणा दाषां म॑वान्त सततं नुर्णाम्‌ ॥ विधरर्खा स्वयं दृती पतमानीय पर वरम्‌ | रणशूरं महावीरं नृपेन्द्र च महारथम्‌ ॥४॥ युवानं ग्याधिहीनं च कन्दपीद्ि सन्द्रम्‌ । सैमोगं कारयाणप्त बुबुधे न दिषिनिशचेम्‌ सापरतं तव कन्या साऽप्युषा गभेवती सती । कुना कुरुषेश्चेव तंघाङ्गरस्वरूपिणी ॥ दो्ित्नो वाऽपि दौहित्नी बमुव पतपरतं तव । कन्थां परय महाप्रीढां नगरी नागराभिताम्‌ः मखुविक्षतपर्वङ्कीं वराघीनां च चश्चराम्‌ । प्श पङ्गिनी शशवद्रहस्ये रतिपङ्गिनीम्‌ ॥ सस्मितां सकदाक्षां च चश्चरे्णवीतिताम्‌ । एव श्रत्वा रज्नितश्च बाणस्तत्र चोप हं युद्धाय च मति चक्रे वारितः शमुना मशम्‌ । वारितश्च गणेशेन स्कन्देन रिवय तवा मेरन्य। मद्रकास्या च योगिनीमिश्च सततम्‌ | गष्टमिरभरौश्चिव रदरैरकादश्चात्मक्तैः | मृतेः प्रतेश्च कृष्माण्डेवतखेत्रह्मर क्षपः । योगीन्दैरमि सिद्धे सदैशण्डादिमिस्तथां ॥ फ़रोटय। म्रामदेव्या च यथा मात्र हिताय च | उवाच शेकरो बाणे मूढे पण्डितमानिनम्‌"॥ दित सत्य नीतिशाखर परिण।मपुखावहम्‌॥ १३ ॥ महदेव उबाच- शुणु बाण परव्यामि कथमेनां पुरातनीम्‌ । मुवो मारावतरणे मारते स्वयमीश्वरः ॥ १४॥ निहत्य प्वान्राजेनद्ा््वार काकं विरानते। यस्थ टोमघु विश्वानि तस्य वाः सदूश्वरंः ॥ वादेव इति ख्यातः कथ्कते तेन कोािदैः । धाद्धिषाता भगवांश्क्र गणिः स्वय मुवि॥ नरह्यविप्णुरिवादीनापीश्चतः प्रकृते; परः । निगुंगश्च निरीहश्च मक्तानुप्रहविप्रहः ॥ १ ७॥ पर ब्रह्म पर्‌ घाम परमात्मा च देहिनः । यस्मिन्गते शवो जीवो संभ्रामस्तेन समवेत्‌ ॥ शाश्नविद्ध। महाक।च। थथ। मढ दिशस्तथा । तथाऽऽत्मा च नेरकर।.दृही च ध्यानहेतुना तस्य पुत्रोऽनिरुद्धश्च मदानङ्पर क्रमः| चैरोकंयमपि तहतु क्षणेन च क्षमः स्यम्‌ ॥ सवै देवाश्च दैत्याश्च बख्वन्तो महारथः । ते स्वै चानिरृद्रस्य कडा नार्हन्ति षोडश्चीम्‌ ययेरेव समे वित्ते ययेरेव समे बढम्‌ । तयेर्विवेहो मत्री चन तु पष्टविपुष्टयोः ॥ भटः पिता ते दैत्यानां सारमूतो महारथः | क्षणेन येन नीतश्च सुत स हरे! कडा ॥ सै चांशकडाः पुतः परिपणेतमस्य च । वृन्दावनेशवरस्यापि. कृष्णस्य परमात्मनः ॥ $ क, संप्रोच्य प्रा । २. कालो । ३ $. वादु । बरहमदेवतेपुराणप्‌ । ८५९ पावे्युवाच- ध्यायते ध्याननिष्ठश्च हृत्पद्म च दिवानिशम्‌ । ब्रह्मा महेशः शेषश्च मगवन्त सनातनम्‌ दिनेश्चश्च गणेशश्च योगीन्द्राणां गुरोरगुरः । ध्यायते परमात्मने मगवन्त प्तनातनम्‌ ॥ सनश्ुमारः कपिषटो नरो नारायणस्तथा । ध्यायते हृद्याम्पोने मगवन्त सत ॥२७। मनवश्च म॒नीन्द्राञ्च सिद्ध्रा यओगिनां वराः । प्यानाप्ता्ये च ध्यायन्ते मगवन्तं स॒” वादि सथैबीजे च सर्वैर च परात्परम्‌ । ध्यायन्ते ज्ञानिनः स्वे भगवन्तं ० ॥ गणेश्च उवाच - भमाग्ये च बलेश्चापि वैष्णवस्य महातमनः | मृढोऽयमीदशः पुत्रः प्ह्ादस्य च धीमतः स्कन्द उवाच- अये भातने श्रता च हिरण्यकारिणोः कथा । हिरण्याक्षस्य च मधोः केटमध्य महात्मनः पवेजञास्तेऽपि ते दैत्या महाबद्पराक्रमाः ` कमेण विष्णुना नाता सख्या यमतताद्नम्‌ मगवान्यस्य तहता स्वयं नारायणः प्रमुः । तस्य को रक्षिता भ्रातनिवतेस्व माय च ॥ तेषां च वचनं श्रत्वा तानुवाचासुरेशवरः | कोप्रक्तात्यनयनो षनुष्पाणियेथाऽन्तकः ¡९३॥ बाण उवाच- | शराणु मातः परवक्ष्यामि शुणु तात महेश्वर । एणु भरतगेणपते शुणु भातश्च कार्तिक ॥ हमाङ्मं प्राक्तनेन्‌ प्राणिनां कर्मणां तथा । तकमा तिक्तं च कायै केषां च वतेते ॥ नाप्रा्ठकाडो भ्रियते विद्धः शरशतेरमि। तृणाग्रेणापि तशपृष्टः प्रका न जीवति ॥ यस्माच्च यस्य निर्वाणं विधात्रा छिखिते पुरां । तदेव नित्यं सत्वं च निषेक! र्न ष।येते ॥ संम्रामे कातरो यो हि निष्फटे तस्य जीवनम्‌ । जयी यशश्च कमते मृतः स्वगं च गच्छति भविदयं कन्यां गृह्णाति नगरं हिषरक्षितम्‌ । पत्या च गणेशन युद्धेन बहटेना तथा ॥ कोव। गह्णाति कन्यां च कस्य वा जीवितस्य च | सग तव कन्येति स्माया रक्षको वदेत्‌ | इति में वज्ञतुस्थ च श्रतिकीटं परं वचः । अतोऽनिरुद्धं हत्वा च घातपिष्यामि कन्यकाम्‌ खन्यथा। उवख्दभ्नौ च त्यक्ष्मपि च कठेवरम्‌ ॥ ४२ ॥ के।टबुवःच- णु कस्त प्रक््यामि माताऽहं तेऽपि घमेतः । दुरन्तेनापि पुत्रेण पि्ोदुःखं पदे १द ॥ कन्था परगृहीता प्ारष्यन्यस्मै दादुमक्षमा। श्रीकृष्मस्यापि पोत्राय प्रद्य्नस्य पुताय-च॥ निह द्धाय महतत ्केच्छय। देहि कन्बकाम्‌ । पृतोऽसि मारते क सप्तभिः पितुभिः सह॥ यौुकं पाहि सर्व्वं यशते बहते मृषि । अन्यथा रणमध्ये च त्वा हनिष्यति माधवः ॥ (री गिरिणा ििणिररणिणगिि १,क्‌, रणे$-- । २ ख. "दते । ८६० दैपायनमनिभणीत॑- सुदशनेन धकरेण को वा त्वां रक्षतु क्षमः । कोटरीवचने श्ुस्वा चुको१ दैत्यपुगवः।४७।॥ प्रययो रथमारद्य यत्र पोत्रो हरेभुने । स्कन्दः सेनापातिमृत्व, प्रययौ रकराज्ञया ॥४८। बाणः स्वःत्ययनं चक्रे गणेशाश्च शिवः वयम्‌ । बाण शुमा िषं चक्र पवेती कोटरी तथा। ष्टौ च भेरवाश्चेव रद्राश्चकादङनैव ते, सवे युद्धाय हन्तारो बमवुः शज्ञणणयः | एतस्मिन्नन्तरे दूतोऽप्यनिरुद्धमुवान ह । षावेत्या परोरितश्चेव बाणप्या च प्त्वरम्‌ ॥ दूत उव।च- अनिरुद्धोत्तिष्ठ मदर पावेतीवचनं श्रुणु । मव सानाहिको वत्स कुरु युद्धं नहिभव ॥५२॥ मीतोष। रूदती त्रभ्ता सस्मार पवेतती सतीम्‌ । रपत रक्ष महामाये पप्राणेहवरमीप्सितम्‌ ॥ सभयेऽप्रामय देहि संग्रामे घोरद्‌रूणे । त्वमेव जगतां माता ज्हस्ते सवतः समः।॥५४॥ जथानिरंद्धः संनाह राल्नपाणिबमूव ह । उषादत्त रथं प्राप्य चकाराऽऽरोहणं मुदा ॥ नहिः समृय रिानिर।द्दशे बाणमीश्वरः । सांनादिके शाच्चप।णि रक्तास्यलचनं परम्‌ ॥ ` दृष्टवऽनिरुद्धं बाणश्च तमुवाच रष।ऽन्वितः । घ)रकम्राममध्य च विषाक्त प्रज्वरान्निव || बाग उवाच्‌ ~~ अये वीर महादुष्ट नीति्ाख्रविवजित । चन्द्रवंशकुाङ्गार पुण्यकषेत्रेऽथशस्कर ॥९८॥ पिता ते क्षम्बर हत्वा जग्राह तस्य कामिर्नाम्‌। तता जातो भवानेव निरो स्वकुर्तमम्‌ ॥ पितामहो वापुदवो मथुरायां च कत्रियः। गोकृटे वेदध्पुत्रश्च नाना च नन्दनन्दनः ॥ वृन्दावने च गापस्य नन्दस्य पारक्षकः । सराक्ताजारश्च गोपीनां दुष्टः परमङम्पट; ॥११॥ जघान पूतनां सयो नारघाती ह्यारमिकः : आगत्य मथुरौ कुज्नां जघान मैथुनेन च ॥ दुबेरं नरकं हःवा खीसमूहे मनोहरम्‌ । जग्राह य।निन्श्च स्वपुध्रमतिनष्ुरः ॥९६॥ भीष्मकं मानवे जित्वा तत्पुत्र चापि दुबटम्‌ । जग्राह कन्यकां तस्थ देवयोग्यां च रकेमणमि सत्राजितः सयग्त्यो देवात्यराप मणीश्वरम्‌ | घातयित्वा ह्युपायेन जग्राह मणिकन्थकोम्‌ ॥ वुरुणण्डवयुद्धं च कारयित्वा च दारुणम्‌ । युचिषटिरप्य यज्ञे च रिश्ुषाठं जघान सः ॥ दन्तववत्रे च इ।त च जराप्तघ च द्‌ारुणः। प्तजहार मुवा भृपप्तमृहमतिदार्णम्‌ ॥६.७॥ उषायात्नरकं हत्वा सनस तज्जहार्‌ सः । दुबेखो राजमीतश्च प्मूदरं शरण गतः ।६८॥ नित्यच भ्रातर शक्र मायाया वचनेन च । जग्राह पारिजात च पुष्प्‌ च स्वगेदुरेमम्‌ || वैस निहत्याधर्िष्ठो भ्रातरं मातुरेव च । जग्राह तस्य सवेस्वं १२ करं कथयामि ते ॥ जित्वा च मुकं युद्धे जग्राह तस्य कान्यकाम्‌ । ततिपतुमगिनी कुन्ती चतुणौ कामिनी मुवि ॐ ब्रह्मवैवतेपुराणप्‌ । ८६१ ' द्रौपदी भतृपत्नी च पशानां कामिनी तथा । गोष्ठीनो योनिटुब्धश्च शाशवत्परमलम्पटः ॥ तफञ्येष्ठो बलदैवश्च शादवतिबति वारुणीम्‌ । यमुनां भरातुप्रत्नी च करोत्वाह्वानमीप्पितम्‌ नहार भगिनी तस्य कौन्तेयः शकनम्दनः। सुभद्रां मातुढपुतां सनिनोष कुर्क्रम्‌ ॥ नाणस्य वचनं श्रत्वा चुकोप कामनन्दनः । उवाच परमाथ च योग्य प्र्यु्तर मुने ॥ अनिरुद्ध उत्राच - षिता मे कामदेवश्च ब्रह्मपुत्रः पुरा शविः । यस्यान्ेण वशीमूतं बरेटोक्यं सतते णु ॥ शिवकोपानटेनेव भस्मीभूतः स्वकमेतः । कृष्णभ्य पृत्रोऽप्यघुना सर्वषां परमात्मनः ॥ पततिनेता रततिमता परतिशेकेन सांप्रतम्‌ । शम्बरस्य गृहे तस्थौ हता तेन बेन च ॥७८॥ छायां मायावतीं दत्वा माया शयनेन च । रतिं स्वधमे सेरक्ष्य धमेप्तक्ती च तदहे ॥ निहत्य शाम्बरं शत्रं गहीत्वा स्वप्रियां सतीम्‌ । आजगाम द्वारका च चन्द्रसूर्या च सर्षिणों पितामहं वामदेवं त्वं करं जानापि मुढवत्‌ । यं च सन्तो न जानान्ति वेदाश्चस्वार एव च वापुः प्वेनिवाप्तश्च विश्वानि यस्य छोभसु । तस्य देवः परं ब्रह्म वसुदेव इति स्मृतः ॥ होकरं पृच्छ साक्षाच्च यस्य भूत्योऽधुना मवान्‌ । कृष्ण मूल्यस्य च बः पुत्रोऽपि ।ककरात्मनः गोकु वेदयपुत्रत्व रोहि त्व ज्ञानदुबेड ! भोजनं वेदविहिते शश्वस्षस्तियवेश्ययोः। ८४ द्रोणः प्रजापतिः परषठो धरा तस्य प्रिया सती । पुत्र च तपता ठेमे परमात्मानमीश्वरम्‌ द्रोणो नन्दो वैदयराज। यशोदा सा धरा ती । वृष भानपुता राधा सुदाम्नः शापकारणात्‌ त्रिशत्कोटिं च गोपीनां गृहीत्वा मतुराज्ञया । पुण्य च भारते केर गेकादाजग।म पता त।भिः सार ततरेमे च स्वपत्नामिर्मुदाऽन्वितः। पाणि जग्राह राधायाः स्वय ब्रह्मा पुरोहितः गोपकोटिश्च गेोकादाजगाम मुद्‌ाऽन्विता । तेजसा हरितुर्यास्ते ११दप्रवरा हरेः ॥ गोरक्षणं हरेरेव गोपवेषस्य चाऽऽत्मनः | म।प।नां ि्चुरकत।य मायशस्यापि मावया॥९०॥ पृतना बहिकन्था च भगिनी च तवापुर । षट च वामनं विन्ध्या चकार पृत्रमानप्तम्‌॥९१॥ एवमूतो यदि मम पूत्रो भवाति पत्रम्‌ । स्तनं ददाम तनय कृत्व वक्षसि पुन्द्रम्‌।।९२९॥ तस्याः पूरण मान च चकार भगवान्परः । स्तने द्त्वा च गोढोकं ययो सा रत्नयानतः ॥ कुञ्जा प्ता भगिनी पूरव रावणस्य दुर्‌ त्मनः । श्रीरामं चकमे कामान्नाम्ना शुषणखा तती ॥ न।सां चिच्छेद तस्यःश्च लक्ष्मणा धार्मिकेश्वरः। तपसा च वरं ठेमे बह्मणः प्रियमीश्वरम्‌ ॥ तेन पुण्येन तै न्ध्व गोटीकं प्ता जगाम ह । गोपी बभुव गा दृष्णस्याऽऽरिङ्गनेन च नरको हरिवध्यश्च स्वपू्वप्रा्तनेन च । पाणि जग्राह कन्यानां साक्षिणो शशिमरकरो ॥ मीष्मकःथ। मरालक्ष्मीः श्र कृष्णस्य प्रिया सती । वेकृण्डादागत साप्ी बह्मणोऽनुमतेन च १क,्रीते। ८६२ दपापनयुनिषश्रीतं- सप्रानितय कल्या दा पतद्यमामा कुप्रग । द्दौ ष्णायराजा त तं पमि जौदकेन ब मुो मरद्तरण्रहेदुता मनं हरे; । सनहार मुवो मारं कुरुपाण्डबुयुद्धतः,॥ .१ ५१ ॥ शष्कु भरो दर्त्क्रो जयो.वि्य एव च । द्वारिणा इ]रषद्‌के च वैकुण्ठे श्रीहरेर मि ॥१॥ कुमारश्च परत्पतितौ भाष्य जन्सत्रयं श्ुवम्‌ । हिरण्यकशिपु शैव. तप्र पूषपुूषः.॥ .२ ॥ तस्य भराता हिरण्याक्षस्तेनेव वरुणो नितः | हरिनृरिंहशूपेण ते नघान्‌वदी दा ॥ ६ ॥ हुकरेण हतोऽन्यश्च पूवैनन्मकथं शृणु द्वितीये जन्मनि पुरा रावणः कुम्मकरणैकः ॥ ४ ॥ श्रीरामेण हतौ तै द्व शेषजन्म कटो तयोः श्रङृष्णेन हते तौ द्वौ घमैपुशराुमौ तमा ॥ जरापरंघश्च श्वश्च दुरात्मा कंस एव च ¦ प्ाक्तनात्तस्य वध्यास्ते मृगो मारजिहीर्षया ॥ माघातु सुतमध्ये च यवनश्यापि प्ाक्तनात्‌। रक्मीश्वरस्य ष्णस्य षनेन ६ प्रयोजनम्‌ ॥ प्रतिज्ञया च सत्यायाः पुण्यकन्रतकारणात्‌ । णरिजनातं प्मानीय चर स्वात्मनो ततम्‌ ॥ स्वयं जाम्बवती देवी दर्गश। मरटरात्मजा । १५ जग्राह तस्याश्च तपसा मरते हरि; ॥ कन्त्याश्च से्रजाः पत्राः केव मतुराज्ञया । करी निषिद्धं त्रियगे प्रापैद्धं पट्पतक्म्‌ ॥ युधिष्ठिरो धमेपन्नो मीमश्च पवनात्मजः ¦ महेनद्रपुभ्रो धर्मिष्ठः फालानो विजयी मुवि ॥ य पाशुपतं कंभः प्रददौ च स्वयं पुरा ; अइवमेधे गवाठम्भं सेन्या पट्पेतकम्‌ || १२॥ देवरेण सुतोस्पतिं कठो पश्च विवजयेत्‌ । द्रोप: पश्च मताः शेङरस्य वरेण च ॥ नरःेवः पुष्पमधु पूतं पित्रति नित्यशः। चकर यमुनाह्ानं स्नानां ष्मक: शुचिः ॥ सुमद्रां च ददी कृष्णः फालुनाय महु तमने । कन्यकां मातुकानां च दाक्षिणात्यः परिग्रह दुशष्वन्येषु दाषाऽय मत्याह कमटाद्धवः ॥ ११९॥ इति श्रीन्रह्म० महा° श्रीकृप्णजन्मख ° उत्त° नारदना ° बाणानिरुद्धमं ° पश्चदश्नाधक्शततमाऽ्ध्यायः ॥ ११९ ॥ के 1 अथ, षाद श्एक्कद्तत्मा$शष्यायः।, बाण उबाच- अनिरुद्ध बुधो ऽपि त्रं त्वयोक्तं सत्यमेव च । हमुना चेवमुक्तं च सवै बुद्धं स्वथेतेकना | त्वयोक्तं दौ करवर।त्पश्चानां स्वामिनां प्रिया । द्रौपदी च महामागा तन्मे म्यस्य तुमहसि ॥ शम्बरेण हता पै तव माता कथ रतिः | देवैरपि कथं दत्ता देव(स्तेन जिता कथम्‌ ॥ अनिर उवाच- एकर्‌।. रननाषश्च सीतया कक्षणेन च. । जातः प्र्ि तत्रस्थो स्म्ये पश्चकयैतरे ॥ | | १कून्रेगक्ष। हमव राणेपू ॥ ८६१ उवाप्त सौतं हन्ते जरे यु्वादं नरम्‌ । तथो जने व्यञ्जनं रम्य तप वतु पुर्तरम्‌। फरोववयर् चे सीत परददौ मुरा । तततो द्वौ लकषमणीयं पाङ्क्तं स्वये ध्रभुः ॥ रष्मणस्तदगहीत्वां च नैव मुडिक्ते फंड नद्धम्‌ । मेषनोदिवंषाय चं सीते द्वरिणशनीर् निद्रा नं यतिं नी मृद्‌केवषौणा' च चतुर्दश । य एं पुरुषो यौ तद्वभ्यो रावभीत्म॑; एति्नतरे रामं द्रष्टु केम्लोचनंम्‌ । वहनित्त्र परमायातो द्विनह्पौ कंपारनिषिः ॥ मकिष्यत्किययीमति श्तिंरौटपरं व॑ध; ॥ ९ ॥ व्िंदेवौचं-- दणु र्भ महामाग सीतासंगोपनं कुरु । साह्षम्पन्तरे भेव रावणो दुषटराक्षप्तः ॥ दुनिकयेः प्राक्तनेन जानकीं च हरिष्यति । विधात्रा ङिवितं कमै प्राक्तन केन वायते | वेदैश्चतुर्भिः कंयिते न च दैवात्परं वरम्‌ ॥ १२॥ राष उवचि-- | सीतां गृहीत्वा त्वं गच्छ च्छायाञतरष तु तिष्ठतु । कठत्रवजेनं कम सर्वषां च जुगुप्सितम्‌ सीतां गृहीत्वा प्रथयो रुदतीं च हुताशनः । सीतय। सदशी छाया तस्थै श्रीरामसंनिधी ॥ स। च च्छया हतो पृवै रवणेनाकवीरया । पतमुदधार्‌ तां रामो निहत्य तं सनान्धकम्‌ ॥ वह्नौ परीक्षाकाडे च च्छाया वह्‌) विवेरा पता | अश्चिरडयां च सरक ददौ रामाय जानकीम्‌ रामस्तां च गृहीत्वा च प्रययो स्वाश्रम मुद्‌। । छाव। तस्थ वहूनिपार३ हदयेन विदू थत ॥ सा च च्छाया तपश्चक्रे न।रायण्सर्‌'वरे । तपश्चकार दिव्ये च शतवष च दुछिनः ॥ बर्‌ वृणुष्व मद्रे त्वमुवाच राकरश्च ताभू | उवाच प्ता शिव म्यप्रा भुदुःखेन दुःखिता ॥ पति देहि प्चषा पता बेरं वत्र त्रिटोचनम्‌ । पवेततपत्पमद्^तुषटस्तत्ये शर्वो वरं दद ।२०॥ पदादेव उवाच- सामि त्वं पञ्चषा ब्रूहि १६ देहीति ्भाकुटा । पद्य हरर ा मतिष्यन्ति परियास्तव ॥ तेच सवै च पशचनद्रा्यापुन पञ्च पण्डवाः । तता चच्छय) द्रोपदी च यज्ञङण्डपमुद्धतरा ॥ छरतयुगे वेदवती त्रेताथं जनकात्मजा । द्वा रे द्रोपदी छय। पेन छृष्णा त्रिहायणी ॥ वैष्णवी कृष्णमक्ता च तेन कृष्णा प्रकीर्तिता । स्वगक््मीपरेन्धाणां ता च १ विष्यति राजा ददौ फाद्यानाय कन्यायाश्च स्वयंवरे । पप्च्छ मानरं वारो वपतु परापे मयाऽधुना ॥ तमुवाच स्वयं माता गृहाण भ्रतृमि. पह । शंमेवेरेण पूवं च परतर मातुराज्ञया ॥ द्रौपद्याः स्वामिनस्तेन हेतुन। पञ्च पण्डगाः । चतुदशानामिन्द्र णां पञ्चनद; पच्च पाण्डव।ः॥ दोकरेणामिपतशष्ठा ता मात्रा मरिपततेन च | मनां ते मसमप्ताद्रूतो हरकोषानचेन च ॥ है रतत्वं मया शा देव्यम्रस्ता मवाधुना । विनिय देवतेनरश्च शम्बरस्त्वा हरति ॥ ८६४ रेषायनपुनिपणीतं - पन्तं वं प्रादात्ततीत्वं तै न यास्यति । छ्रां दत्ता तिष्ठ गेहे यावज्जीवति ते पतिः ॥ इति ते कथितं सर्ममितिहार पुरातनम्‌ । देवानां गुषचरितं श्रृणु दैत्येन सांप्रतम्‌ ॥ एतस्मिनन्तरे तत्र समद्रश्च महाबलः । कुम्मण्डथ्राता बखवःन्बाणसेनापतीश्वरः ॥ निभतं बाणं समरे श्रख्लपागिमैहारथः | श्रीङ्ृष्णपीत्न द च चिक्षेप प्रखयाभिवत्‌ ॥ अचन्द्रे तच्छं चिच्छेद कामपुत्रकः । शक्ति चिक्षेप मदश्च शतपूयत्तमपरमाम्‌ ॥ ्रैष्णवाज्ञेण चिच्छेद तां शक्ति कामपुत्रकः । नारायणाछ्ञ चिक्षेप सुभद्रो रणमूरनि ॥ प्रणम्य हेते निर्भीतो मदनस्य सुतो वधी | उष्वेमन्नं च बभ्राम शतसुयप्तमप्रभम्‌ ॥ प्री नमज्ञ।का ते विरव्तहारकारणम्‌। अन्ने गते सोऽनिरुद्ध। गुहीत्व। च महान्तिम्‌॥ प्रमज् मद्ररयं जघानाशवांश्च स्रारपिप्‌ | जघान ते पुभद्रं च छीलया रणमृधेनि॥२८। हते समद्र बाणश्च महाबलपराक्रमः । बाणानां शतकं च।पि चिक्षेप रणमुधेनि ॥३९॥ कामात्मजोऽभनिबणेन बाणौवं प्रददाह सः । बाश्चिक्षप ब्र्माञ्च खषटितहारकारणम्‌ ॥ ट्वा कामालजः शीघं पतनीजं मन्तरपृवक१्‌ । ब्रह्म स्ेणव सह्‌ प। ६जह्‌।रावटीख्या ॥ नाण; प्चापतं क्षेत्र समारेमे च कोपतः। निषिद्धश्च गणरेन स्कन्देन रामुना तथ। ॥ रदृद्टवा परोऽनिरुद्धस्त धनुरबाणोधतयुतम्‌ । भमान नुम्भ युक शीघ्र त च महारथम्‌ | जडो बमव बाणश्च निश्चेष्टो रणमृधेनि । पुनश्चिेप निद्राहे निद्धि ते चकारसः ॥ नाण त निद्धितं दृष्टवा गृहात्वा खड्गमुतमम्‌ । बण हन्त स्मुचन्त्‌ वारथामाप्त कारिकः स्कमदशच शतवारीश्च वार्या१।त टीलया। अनिर मह्‌।मगं बलवन्तं षनुषर१॥४६९॥ अनिरुद्धश्च सहमा तया शक्त्या दुरत्यया । बभज्ञ कातिकरथ रलनेन्द्रसारनिर्मतम्‌ ॥ गद्या कारिकः क्रद्धोऽप्निरुद्रथं मृदा । बभञ्ज छौला त्र क्षणन रणमुधःने॥४८॥ अनिष्टो ऽ१चन्द्रण क्षर्‌१।रग द. । | च रद काातश्वननटकालिण नियोजितम्‌ ॥ जघ्‌[न कातिकरस्त च गद्‌4ा च दुरन्तवा। गद्‌! जग्राह तद्धस्ताञ्जमतन पदूनात्नजः ॥ दख गहीत्वा सन्द च तभव हन्तुमु वतम्‌ । जनरद्धव्य कणन सर्वात दूरतः ॥ काकः पनरागत्य गहीत्वा कामपुत्रकम्‌ । गदीत्वा च कर्‌भव पातयानात्त मूत्रे ॥ सनिरुद्धो गहीष्वाऽपि प्रमु तस्था महक्डः । त५।१९4 दूर्‌ च प्रचक्रर गणश्वर्‌ः ॥ काकः प्रयै गेहमृषमिह्‌ प्मर।लनः । तवै नेकेद्तुं शमं प्रषय। पत गमश्च इातं श्ब्रह्य° महा श्रारष्णजन्भर्ल० उत्त० नरदना९ नार्य ° पाडशाचिकद्ाततमेजघ्नायः ॥ ११६ ॥ [ कक ---------------------- ए अअ 2 क, च[र। । (६ ६ बरह्मवेबतेपुराणप् । ८६५ अथ स्ठदश्चाधिकश्चततमोऽध्यायः । नारायण उकबच- गणेशस्तु शिवस्थानं गत्वा नत्वा महेश्वरम्‌ । सवै विन्ञापयामाप्त क्रमेण च प्रथकप्यक्‌ बाणानिरुद्धयोर्युद्धं समद्रनिषने तथा । स्कन्दानिरुद्धयोयुद्धमनिरुद्धस्य क्कि१९।२॥ गगेश्चवचने श्रत्वा प्रहस्य मगवान्मवः | उवाच च्छक्षगया वाचा सुगु वेदसंमतम्‌ ॥ पहादेव उवाच- गगेश्वर महामाग श्रुयतां वचने मम । हिते तथ्य नीतिप्तार पारणामसुखावहम्‌ ।\४॥ अपतख्यविश्वपयं च स्तर कृष्णात्मजं सुतम्‌ । कृष्ण जानीहि यत्काय कारणानां च कारणम्‌ रह्म दितृणपयेन्ते जगत्स गणेश्वर । निबोध स्त्ये छृष्ण च मगवन्त सनातनम्‌ ६॥ मोोके द्विभजं शान्तं राधाकान्तं मनोहरम्‌ । शिश गोपवेषं पारेपृणेतमं प्रभुम्‌ ॥७॥ गोपीमिर्भोपनिकरैः सहिते कामभेनमिः । पुण्ये वृन्दावने रम्ये सुन्दरे राप्तमण्डले ॥ चरन्ते मुरडीहस्तं बरह्ेशरेषवन्दितम । शतृ च रैठेरो वटमृढे निराकुके ॥९॥ => @ ९ गोष्ठे माण्डीरनिकटे निर्मले विरजातटे । नवीननीरददयामं शोभित पीतवाप्तप्ता॥ १०॥ गे यथा नवं घनौ च सौदामिन्या विरानितम्‌ । आविमोवश्च तेषा वे गोरोके राप्तमण्डले तावन्तो मकुटे रम्ये पुण्ये वृन्दावने वने। सरवे चांशकरा; पुंस; ष्णस्तु मगवान्त्वथम्‌ पारेपूणतमः कामो ब्रह्मशागात्सवविस्छृतः । तस्य पुत्रोऽनिरुदधश्च महाजरुपरा क्रमः ॥ मया प्रर्यापितः स्कन्दो महायुद्धे सुदारुणे । खते। बाणश्च संग्रामे तेन स्कन्देन रहितः स्वन्दानिरुद्धयोयद्धे प्तमत्वै तु गणेश्वर । अष्टौ च भरवाः सर्व सद्राश्चकादश्वते ॥ अर च वसवश्चेते देवः शक्रादयप्तथा । तथेव दाद्चादिल्याः सयं देल्येश्वरास्तथा ॥ देव।नामग्रणीः कन्दा नागश्च स्तगणस्तथा । समै ते चानिरद्ध च सम्रामे जतुमक्षमाः अनिरुद्धः स्वयं ब्रह्मा प्र्॒श्चः काम एव च | बलदेवः स्वय रोषः कृष्णश्च प्रकृतेः परः एतत्ते कथित सप बाणं रक्त गणेश्व्‌ । भवाज्डाभ(वरूपश्च वेघ्नखण्डनकारकः।। १९ आरादायास्यति हिहीत्वा च सुदरनम्‌। अभ्यथेमलपरवर्‌ सूथेकोटिसमप्रभम्‌॥२ ०॥ इति श्रौबरह्म० महा० श्रीङृष्णजन्भख ° उत्त० नारदना° बाणयुदध रिवछम्बोद्रस ° सषदशापिकशततमो ऽध्यायः ॥ ११७ | १०९ (७१ ॐ, _ &@.9 - ८६8 देपायनपुनपरणात- । अथाष्टादक्षाधषिकक्षततमो ऽध्यायः | नारायण उवाच-- गणेशं बोधयित्वा तु हामुरभ्यन्तरं ययै । तत्र सिंहाप्ते रम्ये दुगा दुगेतिनाशिनी ॥ मैरवी मद्रकाटी च उग्रचण्डा च कोटरी । ताः समुत्थाय सहता प्रगेमुनेगदीश्चम्‌ ॥ तत्रा ऽऽययै गणेशश्च कार्तिकेयश्च वीयेवान्‌ । बाणश्च वीरभद्रश्च स्वयं नन्दी सुनन्दकः महाक।छो महमर्न्् ह्यथाष्टो भेरव।स्तथा। सिद्धन्दाश्चापि योगीन्द्रा शुद्राश्वैकाद्शेव ते एतस्मिनन्तरे तत्र मणिमद्रः प्माययी । सिदद्वारे स्वयं द्वारी तमीश्वरमुवाच सः ॥ पणभद्र उवाच- अप्तर्यानि च सैनणनि याद्वानां महेश्वर । बरुदेवश्च प्रचुम्नः प्ताम्बश्च स्ात्यकिस्तथा राजा महोग्रसेनश्च मीमश्च स्वयमजुनः। अक्रूरो द्धवश्चैव जयन्तः शक्रनन्द्नः ॥ ७ | रत्नेन्द्रसारनिमाणरयन्द्रे सुमनोहरे । विधेविंधाता मगवानज्छीङ्ृष्णः परमेश्वरः ॥८॥ साभिः पादैदेगपिः पवितः धवेतचामरः । कन्दपैकोटिरछीामो वनमाराविभूषितः ॥९॥ दधार चक्रमतुं कोटिसुयप्मप्रमम्‌ । गदां कौमोदक; शूढमग्परयं सेनिधाय च ॥ १ ०॥ रथ१८य महाशङ्खं विश्वसंहारक।रणम्‌ । मह।रथानां रक्षेश्च रथानां च तरिकोरिभिः ॥ निकोटिमिःजेन्द्राणां महानां च तरिङोटिमिः । शतकोधिभिरशानां चर्मिणां तच्तुरगुणः खड्गिनां तत्सप्गुणद्धिगुणस्तद्धनुप्मताम्‌। एभिः सराय च त्वरितिमाययो शोणितं पुरम्‌ परितो वे्टाम।प् ठङ्कां दाशरयियया । परहस्तताठमानां च उ्वलद्भ्रैशिखोञ्जलाम्‌ ऊष्व्‌ च परिखायुक्तां दुरुद्ध्यामपुरेः सुरैः । स्वगेगङ्गाम्ुराशनां समृरव॑टिमिस्तथा ॥ पकषन्द्रो गरुडः साक्तन्निवोण च चकार सः | मणीन्द्रसतारनिमाणं प्राकराराभ्रटिहं प्रम्‌ नमञ्ञ रक्षं महानां बल्देवश्च दाङ्गरटैः । उद्यानानां तिक्षं च चक्रारोत्पाटनं प्रमो ॥ प्रविवेश महाद्वार द्वारपालान्निहत्य च । एवं श्रत्वा महदेवश्चोवाच सुरपपदि ॥१८॥ पावैतीं मद्रका च स्कन्दं गणपतिं तथा | अष्टो च मेर्वाश्चव सदरश्च पीरभद्रकम्‌ ॥ महाकाठं नन्दिनं च सवान्पेनापतीननव ॥ १९ ॥ महादेव उवाच- गोोकनाथो मगवाश्चक्रपाणिः समागतः । विश्वोधं मङ्क्तुमीशो यः क्षणेन नगरं चै क्रिम्‌ सर्वो पायैश्च पर्ये ते बाणं रक्षन्तु यत्नतः । बाणो गच्छतु तामं स्त्वा छम्बोद्रं॑ परम्‌ नाणस्य दक्षिणे स्कन्दः पुरतश्च गणेश्वरः । वामे च मेरवा रुद्राः स्वये नन्द महारथः ॥ बहमवैवतैपुराणम्‌ । ८६७ महाकाटो वीरभद्रा ये चान्ये पैनिकास्तथा । ऊर्थे दुगा मदकाढी ह्ुभ्रचण्डा च कोटरी बाणं रक्ष महामा दुर्ग दुगेतिन।शिनि । कृष्णस्य भवती शक्तिश्तेन नारायणी स्सता विष्णुमाये जगन्मातः सर्ैमङ्गटमङ्गटे । अभ्यर्थाचक्रसार। च रक्ष बण सुदशेनात्‌ ॥ बाणः प्रियो मे सर्वेम्या गणेश्चात्कार्तिक।द्पि । बाणमृध्नि कर षेहि पाद्‌।उ्नरनप्ता पतह शिवस्य वचनं श्रत्वा दुगो दुगेतिनारिनी । प्रहस्योवाच मधुरं याथ।थ्ै प्मयोचितम्‌ ॥ पवेत्युवाच- मणिरत्नादिकं यथनमुक्तामागिकंयहीरकम्‌ | स्वेस्वे कन्कामृषां रल्नमूषणमूपिताम्‌ ॥ रत्नमुषणमुषाढचमनिरुद्ध पर वरम्‌ । पुरस्कृत्य देहि बाण कृष्णाय परमात्मने ॥ राज्यं कुरुष्व निर्विघ्नं मि युद्धमात्मना सह्‌ । यस्मिनगते गता; प्राणाः स्र जीवश्चन्धियेः सद । शक्तिश्चाहं मनो ब्रह्मा स्वयं ज्ञानात्मकं हिवः पद्य; पताति देहश्च शिवे त्यक्त्व। शवो मवेत्‌ । को वा तिष्ठति संग्रामे चक्रस्य तेजसा हिव नाऽ$त्माऽऽकाशो बाणविद्ध युद्धं कि स्वात्मन। सह । परमात्मा च सर्वेषां मक्तानुप्रहविग्रह नित्यः सत्यो हि ह.्णश्च परिपृणेतमः प्रमुः । गणेशः कार्तिकेयश्च मवानपि तयोः परः; किकरेषु प्रियो बाणो न हि कृष्णात्परः प्रियः। वेकुण्ठेऽह महारक्ष्मरगोोके राधिका स्वयम्‌ श्िवाऽहं शिवखोके$पि ब्रह्मोके सरस्वती | अहं निहत्य देव्याश्च दक्षकन्या सती पुरा त्वन्नन्दया द्यक्तदेहा सा चाहं दोखकन्यका । रक्तबीजस्य युद्धे च काटी च मूर्िमेदतः॥ सावित्री वेद्माताऽह सीता जनककन्थका । रकिमिणी द्वारवत्यां च मारते मीष्मकन्थकां सुदाम्नः शापतो दैवादरूषमानपुताऽधुना । धमेपत्नी च कृष्णस्य पण्ये वृन्दावने वने ॥ भगवन्तं च सवेज्ञ त्वां शिव च पन।तम्‌ । किं वाऽहं कथयामीति कर्तम्यं स्तमयोनितम्‌ इति श्रीनह्म ० महा ° श्रीकृष्णजन्मख ° उत्त ० नारदना० बाणयद्धेऽष्टाद्‌. शाधिकरततमोऽध्यायः ॥ ११८ ॥ अथेकोनविशत्यधिकशततमोऽध्यायः नारायण उवाच- पावेतीकचने श्रत्वा गणेराश्च शिवः स्वयम्‌ । कातिंकयश्च काढी च ता प्शपतां चकार हं उवाच मगवाञ्दामुजगतां मातर्‌ पराम्‌ । उयोतिःस्वूपां परमां मूटप्कृतिमश्वरीम्‌ ॥ महदेव उवाच~- 9. छदे, खे क त्वया यदुक्तं देवेशे प्तवै वेदोक्तमीप्ितम्‌ । अयुक्तमुषहास्यं च समरं परम।त्मन। ॥२॥ ॥ । । ८६८ देपायनमुनिप्रणीत- क्ष बाणो द्दात कन्यां तां स्वरणभृषणमूषिताम्‌ । समज्ञसयं यशस्यं च शमः सवैकरमपु ॥ न ददाति यद्‌ बाणो हिरण्यकशिपो; प्रना | युद्धे पराङ्मुखो भीतौ मगवत्ययशस्करः नाणो गच्छतु नाही रणशराल्लविशारदः । प्च. चाऽऽगमनःकुरमो वयं प्रानाहिकाः शिवे उवाच बणतांदातुंप्तचनस्वी चकार ह। दुगा तं बोधयामाप्त न बुबोध च स॒द्वचः एतपिमिन्नन्तरे तां च सभामेव मनोरमाम्‌ । आजगाम महाषर्मीं बटिश्च वैष्णवाप्रणीः ॥ रथं रलेन्द्रनिमाणं समारुह्य महाबलः ; प्र्तैः सपतमिरत्यैः तेवितः तचार; ॥ ९॥ देत्येन्राणां सप्तरक्षैरावृतः परमाच्नवित्‌ ¦ अवरुल्य रथात गणेशे च शिवां शिवम्‌ ॥ परणम्य काके च प॒ उवाप्त च पतप्तदि । उत्तस्थुराराततं दष्ट ते सर्वे शंकरं विना ॥ तमुवाच महादेवः स्तमाप्य प्रियमाषणम्‌ ॥ ११॥ महादेव उवाच-- मगरवेश्चतुरस्तवं च प्रदाता सवेस्तपदाम्‌ | अय हि परमो डामो वैष्णवानां समागमः | १२॥ तीथोन्यपि च पृतानि वेप्णवस्पङघोमात्रतः । सरवेषामाश्रमाणां च पूजितो ब्राह्मणः शोच; ॥ ततोऽधिकः पूनितोऽपि ब्राह्मणो यदि वैष्णवः । न हि पूते च पद्यामि वेष्णवत्राह्मणात्मरम्‌ स पूतः पवनादेव स पूतश्च हुताशनात्‌ । तीयेभ्योऽपि च सर्वेभ्यो बिभति च ततः सुरः न हि पपानि तदेहे वह्नौ शुप्कतृणादिवत्‌ ॥ १६९ ॥ विरुवाच-- कथे स्तोषि जगन्नाथ भृत्यमस्तन्यर्माशवर ; प्रदत्त परमेश्वयै त्वया नाथ सदुडमम्‌ ॥ ६ ७। भधुना स्थापित देवात्सवोषः सुतरेऽपि च । इन्द्राय दत्तमैशचयै मत्तो मक्तात्पुरेधर ॥ त्वया वामनरूपेण सवेरूपो.ऽत्ति सवेत; । बाणे बोधय मद्रं च मम्‌ प्राणात्मजं परम्‌ ॥ आत्मना सह युद्ध च देवेष्वपि विगर्हितम्‌ । हइव्युक्त्वा च क्षिवं नत्वा शिरसा प्रणनाम तम्‌ सामवेदोक्तस्तोत्रेण तुष्टाव परमेश्वरम्‌ । पृर्का्चितपतवाङ्गः साश्ुनत्रोऽतिविहृडः ॥ ध्यायमानश्च नित्यं यो हत्पश्न सुमनोहरे । शक्रेण दत्तं मन््र.च जप्त्वा चेकाद्शाक्षरम्‌ ॥ वरिर्वाच- अदित्याः प्रायेनेनेव म।तर््ग्या व्रतेन च । पुरा व।मनरूपेण त्वयाऽहं वश्चितः प्रमो ॥ सपद्रु१। महारकष्मीदेत्ता मक्ताय भक्तितः । शक्राय मत्तो मक्ताय भ्रात्रे पुण्यवते रुवम्‌ ॥ अधुना मम पुत्रोऽयं बाणः हकररकिंकरः। आराच्च रक्षितः सोऽपि तेनेव भक्तबन्धुना ॥ परिपष्टशच पात्या यथा मात्रा सुतस्तथा । गृहीतवांश्च तत्कन्यां बेन युवतीं सतीम्‌ ॥ -------------------------------________________~_~_~__~___~_~__-~--~----------~---------------~_~____-~_-नन्ण-------------------------- १७. श्च ग ।२ ख, ण्ततैः, ३ क. "पिता दत्याः स°। बरहमवेबतेपुराणम्‌। ` ८६९ पमुयतश्च तं हन्तु कार्तिकेनापि बारितः। आगतोऽति पुनन्तु पौत्रस्य दमने क्षमः ॥ सर्वासमनश्च सवत्र सममावः धरते शतः, करोषि जगतां नाथ कथमेव व्यतिक्रपः ॥ त्वय। च निहता यो हि तस्य को रक्षिता मुवि । सुदशेनस्य तेजो हि सयकोटिनिम परम्‌ ॥ केषां सुराणामच्रेण तदेव च निवारेतम्‌ । यथा सुदद्ैनं तैवमच्ाणां प्रवरं वैरम्‌ ॥६०। तथा मांश देवानां सर्देषामीश्वरः परः| यथा म्वंस्तथा कृष्णो विधाता वेधप्तामपि ॥ विष्णु; सत्वगुणाधारः शिवः स्वाश्रयस्तथा , स्वधे विधात। रन्त; सष्टिकतो पितामहः कालोधिरुदरो मगवान्विश्च्तद।रकारकः ¦ तमसश्चाऽऽश्रयः सोऽपि रुद्राणां प्रवरो महान्‌ ॥ स एव शकरांशश्चाप्यन्ये रृद्राश्च तत्कडाः। मवांश्च निगणस्तेषां प्रह्तेश्च परस्तथा ॥ स्षां परमात्मा वै प्राणा विष्णुखरूपिणः । मानपतं च स्वयं ब्रह्मा स्वयं ज्ञानात्मकः शिवः प्रवरा प्वेशक्तीनां बुद्धिः प्रकृतिरीश्वरी । स्वात्मनः प्रतिबिम्बते जीवः सवषु देहिषु ॥ जीवः स्वकमणां मोगी स्वयं पाती म्वस्तथा । प्व यानत त्वायि गते नरदेवे यथाऽनुगाः॥ स्यः पताति देहश्च शवाऽप्परयस्त्वय। विना | बुद्धाः सन्तो न जानन्ति वश्चितास्तव मायया त्वां मजन्त्यव य सन्तो माथामेतां तरन्ति ते। त्रिगुणा प्रकृतिदुगौ वैष्णवी च प्तनातनी ॥! परा नारायर्णीशयानी तव माया दुरत्यया । त्वदशाः प्रतिविशवषु ब्रहम विष्णुशिवा्मकाः || सर्वेषामपि विद्वेषामाश्रयो यो महान्विराट्‌। स शेते च जच योगाद्विखेशो गोकुे यथा | स एव वासुभगवांस्तस्य देव मवान्परः । वासुदेव इति रूातः प्राविद्धिः प्रकीतितः ॥ त्वमेव कठ्या सूयस्त्वमेव कट्या शशी । कया च हुताशश्च कड्या पवनः स्वयम्‌ ॥ कट्या वरुणश्चैव कूबेरश्च यमस्तथा | कट्या त्वं महेन्द्रश्च कड्या धमे एव च ॥ ४४॥ त्वमेव क्या शोष ईशानो नेक्रतिस्तथा | मुनयो मनवश्चैव प्रहाश्च फलदायकाः ॥ कराकठायाश्चां्ेन स्वे जावाश्चराचरा; । त्व ब्रह्म परमं उयोतिध्यौयन्ते योगिनः सदा ॥ तं त्वाऽऽद्रियन्ते भक्तास्ते ध्यायन्त च तदन्तरे । नवीननीरदश्यामं पातके शेयवापप्तम्‌ | इषद्धास्यप्रसन्नार्यं मत्तेशा मक्तवत्सढम्‌ । चन्दनोक्ितप्तवाज्ग द्विम॒जे मुरदीषरम्‌ ॥; मयुरपिच्छनचुडं च माढतीमास्यमूषितम्‌। अमूल्यरत्ननिम।णकेयुरवद्यानिितम्‌ ॥ ४९॥ मणिकुण्डल्युभ्मेन गण्डस्थल्विर्‌ जितम्‌ । रत्नप्ताराङ्लीयं च क्णनमञ्जीररञ्ञितम्‌।९०। कोटिकन्द्पटीढाभ शरत्कमटलोचनम्‌ । शरप्प्न्दुनिन्दास्यं चन्द्रकाटिप्तमभ्रमम्‌।॥९ १॥ वीक्षितं सस्मिताभिश्च गोपीनां कोटिकीटिमिः | वयस्यैः पाषदैगेपिः सेवितं शतच मरः ॥ निः भ गोपनाङकवेषं च राघवक्षःस्थदस्ितम्‌ । ध्यानाप्ताध्य दुराराध्यं बरह्मशशेषवन्दितम्‌ ॥ १ कृ, प्रम्‌ । २ क. टिभिः स्‌ । ८७० दरेपायनष्निमणीदं~ सिन्दनदैशचमुनीन्देशच योगीन्र णतं रतुतम्‌ । वेदानिैचनीयं च परं स्वेच्छामयं विमुम्‌॥ ष्युरस्थुलटमे रूप पृक््मात्ूक््मतमं परम्‌ । सत्यं नित्यं प्रशस्ते च प्रकृतेः परमीश्वरम्‌ ॥ नितं च निरीहं मगवन्तं सनातनम्‌ । एवं ध्यात्वा च ते पूताः ज्िग्द्वोक्षता जङम्‌॥ पद्यपदयार्निते णदपद्ने च दातुमृत्सुकाः । वेदाः स्तोतुमशक्तास्त्वामशक्ता पता सरस्वती ॥ रोषः स्तादुमशक्तश्च स्वयम्‌: शमुरीश्वरम्‌ । गणेशश्च दिनेशश्च महेन्द्रशचन्दर एव च ॥ स्तो नाठं घनेशश्च किमन्ये जडबुद्धयः | गुणा्तीतमनीहं च र स्तेमि निगरणं परम्‌॥ भपण्डितोऽयमपुरो न सुरः क्षन्तुमहेि । बलेप्तद्भचनं श्रत्वा तमुवाच जगत्पतिः ॥ परिपृणेतमः श्चीमान्भक्तं च मक्तवत््तङः | १० ॥ भ्रीभगवानुवाच- म। भवेत्स गृहं गच्छ सुतरं रक्षितं मया | मदरेण प्र्तादेन त्वत्पत्रोऽप्यजरामरः॥९ १॥ द्पहानिं करिष्यामि तस्य मृखेस्य दर्पणः । प्हूखदाय वरो दत्तो मक्ताय च तपशिने॥ ममावध्यश्च त्वद्वशश्चति तेन चेतसा | तव एत्राय दास्यामि ज्ञानं रृत्यनयं परम्‌ ॥ त्वया कृतमिदं स्तात प्तामवेद्‌। क्तमी।प्सतम्‌ । प्रा सनत्कुमाराय प्रदत्त ब्रह्मणा तथा ॥ पिद्धाश्रमे पुण्यतमे प्रहस्ते सूयेपवेणि । गोतमाय प्रदत्तं च गौयां मन्दाक्गिनतटे।९९॥ करेण च हिष्याय मक्ता च दणटुना । ब्रह्मणे च मया दत्तं शिवाय विरनातटे ॥ मृगवे च पुरा दत्त कुमारण च मत्‌ | त्व च दास्यापति बाणाय बाणः स्तोष्यत्यनेन माम्‌ इदं स्तोत्र महापण्यमुपदिश्य गुरोमुख।त्‌ । वृतस्य पूजितस्यापि वल्नमृषणचन्द्नैः ॥ सुस्नातो यः पठेज्नत्यं पृजाकाटे च मक्तितः | काटिजन्मार्मितात्पापान्मृच्यते नात्र पंशयः विपदां खण्डन स्तोत्र कारणे सवेसेपदाम्‌ ¦ वारण दुःखशचोक्षानां मवान्धिघोरतारणम्‌ ॥ खण्डनं गमव।सतानां जरागत्युहरं परम्‌ | बन्धनानां च रोगाणां खण्डन मक्तपण्डनम्‌ |! स श्नातः सवेताथेषु सवेयज्ञेषु दीक्षितः । चती वरतेषु सर्वेषु तपस्वी च तपस्सु च ॥ स सत्यं सवेदानानां फट च कमते धुवम्‌ । रक्षघा स्तोत्रपठेन स्तोत्रतिद्धिमवेन्णाम्‌॥। सवतिद्धि च रमते सिद्धस्तोत्रो मवेद्यादि । इह टोके देवतुल्योऽप्यन्ते याति हरेः पदम्‌॥ इति श्रीन्रह्म० महा० श्रीकृप्णजन्मख ° उत्त नारदना० बाणयुद्ध बरिकृतश्रीङृष्णस्तोन्ने नमेकोनविशत्यधिकशततमोऽध्यायः। १ १९॥ अथ विद्ात्यावेकर्चततमो ध्यायः | नारयण उवाच-- | अथ कृष्णश्च भगवानुद्धवेन बेन च । दूतं प्रस्थापयामाप्त विधाय मन्त्रणं दमम्‌ ॥ १॥ १ कृ, ग्तुर्थं । ्रहमतैवते पुराणम्‌ । ८७१ शिवो गणपति दुगी हुमतिनारिनी । कातिकेधो मद्रकाली चोम्रचण्डा च कोटरी ॥ भागत्य नत्वा दूतश्च गणेश्च च शिव रिवाम्‌ | मानवांश्वापि पूज्याश्च समुवाच यथावतम्‌ दृत उवाच-- बाणमाहवयते ङृष्णः सम्रामाय महेश्वर । किं वाऽनिरुद्धमुषां च गृहीत्वा शरण त्रन ॥४॥ रणे निमन्त्रितो यो हिन याति भयकातरः । परत्र नरकं याति सप्तमिः पितृभिः स्ह ॥ दूतस्य वचनं श्रुत्वा समामध्ये यथोचिनम्‌ | उवाच प्रेती देवी स्वयं श्करसनिषो ॥ पावेत्यु्राच-- गच्छ बाण महामाग गृहीत्वा तव कन्यकाम्‌ | सव्वं योतकं दत्ता श्रङष्णं शरणं त्रन सर्वेषामीश्वरं बानं दातारं पतवत्तपदराम्‌ । वरं वरेण्यं शरणं कृषाटुं भक्तवत्सलम्‌ ॥<॥ परवतीवचने श्रत्व तमूचस्ते सुरेधराः। प्रशसंस; समामध्ये घन्यधन्येति सवैद। ॥९॥ कोपाविष्टश्च बाणोऽयमत्तस्थ) सहत्ताऽपुरः । सांनाहिको षनेष्पाणिः प्रणम्य शेकरं ययी! तरवैरनिषिष्यमानश्च कम्ितो रक्तटोचनः । सानाहिकश्च दैत्यानां तरिकोटया च महाबलः कु्भाण्डः कूपकणेश्च निकुम्भः कुम्भ एव च| पेनापतीश्वरश्ैते ययुः सांनाहिकास्तथा ॥ उन्मत्तभैरवश्चैव सहारभेरवस्तथा । असिताङ्ग भेरवश्च रुरुभेरव एव च ॥ १६॥ पह।मैरवसन्ञश्च कालभेरव एव च | प्रचण्डभेरवश्ेव कोधभेरवणए्व च॒ ॥ १४ ॥ प्रययुः शक्तिभिः सै सर्वे ्तांनाहिकाश्च ते । काठा्चिशुद्रो भगवान्हरः प्नाहिको ययै उग्रचण्डा प्रचण्डा च चाण्डिका चण्डनायिका । चण्डश्वरी च चामृण्डा चण्डी चण्डकप।छिक सौ च नाधिका; सर्वा; प्रययुः खपंराचिताः। कोटरी रत्नयानस्था शोगितग्रामदेवता प्रययौ सा प्रफुास्या खड्गखैरषारणी । इन्द्रणी वेष्णवी शान्ता ब्रह्माणी ब्रह्मवादिनी कौमारी नारिही च वाराही विकटाकृतिः । माहेश्वरी महामाया भेरवी मीमह्पिणी ॥ ष्टो च शक्तयः सवाँ रयस्याः प्रययुमुद्‌। । रलेन्दरप्ारयानस्था प्रयये भद्रकाटिकरा ॥ रक्तवणी त्रिनयना जिद्वाररनमीषणा । शूक्शाक्तगदाहस्ता ड्गखपरधारेणी॥२१॥ प्रथय शुरहस्तशच वृषमस्यो महेश्वरः | स्कन्दश्च रेलियानस्थः शल्रपागिषनुषेरः ॥ एवे च प्रययुः स्वे गणेशं पार्वतीं विना । एमियुक्तं महदेव दृष्ट्रा च मद्रकाश्काम्‌ प्रचक्रे चक्रपाणिश्च समाषां च यथोचिताम्‌ ¦ बाणः राद्ुध्वनिं कृत्वा प्रणम्प पानेतीश्वरम्‌ धनुदेधार सगुण दि्याख्रेण नियोजितम्‌ । बाणे प्मुधतं दष्ट्वा पतात्यक्तिः परवीरहा॥ निषिध्यमानः सर्वैः सनाही प्रययो मृद्‌ । बागधितेप दिव्याञ्नमञ्चनं नाम नारद्‌॥ | "गीयस १ क, सम्‌। ६७२ िपायनपनिपरणीतं - सन्य ्रीष्मपध्याहनमातण्डामं पुतीक्ष्णकम्‌ । टष्टवाऽखं सात्यकि; पाक्षात्किचिन्न्रो नभूवस्तः ॥ २७॥ किं वान दग्धः प्रययो नभोमध्य पुदारुणम्‌ । वहनि शिकषेप बाणश्च सताल्यक्गिवारुगेन च प्रञवटन्तं ताहमानें निवाणं च चकार सः चिच्छेद्‌ वारण घोरं भ्रचण्ड मीममुर्रणम्‌ ॥ धिष्छेद्‌ सात्यकिन्धेव पाजेन्येनाव्धीलया । चिक्षे१ पावनं बागः प्रचण्डं घोरमुख्मणम्‌ चिच्छेद सात्यकिश्चैव पवेताल्ञेण छीढया । नारायणा चिक्षेप बाणश्च रणमूर्षेनि ॥ सात्यकिदेण्डवद्भूमौ पाताजुनशिक्षया । माहेश्वर प्रचितेप बाणः शख्रविद्‌ं वरः ॥ सत्यक्रिष्णवा्ेण प्रचिच्छेदावटीटया । ब्रह्ाखं चापि चिक्षेप बाणश्च रणूर्षनि ॥ घण चकार निवांणं ब्रह्माल्नेण च सात्यकिः । नागे चापि चिसरेप बाणो रणविशारदः सात्यक्रिगौरुडेनेव संजहार क्षणेन च । जग्राह शुलमम्ययै हकरस्य सुदारुणम्‌ ॥३९॥ तुष्टाव स्तात्यक्रिदुग। गरे मास्य बभूव ह । जग्राह धनुषा नाण) बाण पा्पतं तथा न्‌।णं स्नाणे जम्भं च प्ाल्किश्च चकार ह। बाणं ते ज॒भ्मितं दृष्ट्‌ कार्तिकेयो महाबल; अ्ैचन्द्रं च भिक्षेप कामध्चिच्छेद्‌ टीरया | गदां चिक्षेप च स्कन्दः प्रातःसूथैपततमप्रमाम्‌ पष्णवाल्ेण कामश्च निवोण च चकार प्तः| नःरायगाख् छन्दश्च प्रातिपचच स्वरःचितः पपात दण्डवद्भूमौ प्रदय॒न्नः कृष्णशिक्षया | स्कन्दः शक्ति च विक्षेप प्रयात्रिप्तमप्रमाम्‌ कामो नारायणाञ्ेण निवाण च चकार ताम्‌ । ब्रह्माख च प्रचिक्षेप कार्तिको रणमूरभैनि ्ह्माञ्ञेणापि कामश्च निर्वाण च चकार पता | जग्राह कार्तिकः को१ादिम् पपत तदा निद्राखेणापि मदनो निद्रित च चकार तम्‌ । कार्तिफ निद्रित दृष्ट बाणं च जुभिते तथा कोपत्कामे च सरथं जम्राह मद्रकाटिकरा । करद कृत्वा च बं च स्कन्दं च जगतां परूः रणस्थटाच प्रययौ यत्रैव प्वैती पती | कार्तिक बोधयाशत बाणं पस्य चक्रर प्ता ॥ सहसा पसतरथः कामो नापतार्‌ःपरेए वत्मना । बहिनिभृव पत्रस्तः प्रयथ। च रणस्यरम्‌ ॥ दृष्ट्वा कामं च प्रथं जहपुयादवास्तदा । स्वै शेवाश्च तत्रस्थाः शुप्ककण्ठ। मयाकृल; अथ बाणः पुनः क्रुद्धो रथमारुह्य कोपतः । कातिकेयश्च मगवान्युद्धाय पुनरागतः ॥ नाणः पच्च हराश्चैव चिक्षेप रणमूषेनि । अषचनदरेण चिच्छेद बलदेवो महाव्छः ॥ रथं बभज्ञ षणस्य लङ्गटेन च छ ङ्गी । जघान सूतमश्वांश्च मुपटेनावरीलया ॥ कुवेन्तमु्यमं छेत हनं च मह्‌।भठः । काटासिशदर। मगवान्वारयामप्न ख्या ॥ रथं काटायिरुदरघ्य बभञ्ञ छज्ञटी रुषा । हेन सूतमश्वांश्च जघान रणमृषेनि॥९१॥ काटाशचिरद्रः कोपेन चिक्षेप उवरमुखणम्‌ । ब ूवुयोद्वाः स्ये उवराक्रन्ता हरि वेन।॥ बरहममैवत पुराणम्‌ । ८७३ त दृष्टवा भगवन्कृष्ण: सप्तम वेष्णवे ज्वरम्‌ । तं चिक्षेप अपर दन्तु माहेश रणमधनि।। बमूव उवरयोयुद्धं मुहनेमतिदारुणम्‌ । वेष्णवज्वर निष्क्रान्तो रणमूर्ध्नि पपात प्तः ॥ परं बभुव निश्ष्स्तष्टाव माधव पनः ॥ ९४ ॥ उबर उवाच-- प्राणान्द जगन्नाथ भक्तानुग्रहुविग्रह । त्वमात्मा पूरुषः पणेः वेत्र समता त॒ ॥ उवरस्य वचनं श्चत्व। सहार स्वकं उवरम्‌ । माहेश्वरो जरो मीत रणादेव हि नियैयो ॥ बाणश्च पुनरागत्य बाणानां च सदखकम्‌ । चिक्षेप मन्त्रपूतं च प्रर्याञ्चिशिखोपमम्‌। फाल्गुनः शरजाङेन वारयामास सीया । चिक्षेप शक्ति ब'णश्च म्राष्मपूयेसमप्रभाम्‌ चिच्छेद टीकया तां च सव्यसाची महाबलः । स जग्राह गाहपते शतसूर्यप्तमप्रमम्‌ ॥ अत्यथमतिघोरं च त्रिशसंहारकारकम्‌ । तद्‌टष्टा चक्रणणिश्च चक्रं [चक्षेप दारुणम्‌ ॥ हस्तान। च सहल च प्पापतमुरब गम्‌ । चिच्छेद्‌ रणमध्ये च पपाताचरृ्तिहवत्‌ ॥ शद्ध प॑शु पतं चैव ययौ पशुपतेः करम्‌ । अव्यय दारुणं छोके प्रङा्निशचिलोपमम्‌ ॥ ना१रक्तप्तमृहेन बभ्‌३ च महानदः । बाणः पपात्‌ निश्चेशो ग्यपितो हतचेतनः ॥६३॥ तत्रा ऽ$जगाम मगवान्मह्‌देवे जगद्भुर! । रुर द15ऽगत्य मोहेन बाणं कृत! स्ववक्षापि ॥ रिवाश्चपतनेनेव सबमुव प्तरो्ररम्‌ । चेतनं कारयामास कर्णाप्तागरः; प्रभः ॥ १५॥ नाणे गृदीत्वा प्रययौ यत्र देवे जनादन; । चक्रे पदमार्भिते पादपद्ने बाप्तमपणम्‌ ॥ तष्टा३ जगतां नायं भक्तशं चन्दशखरः । बहिन! च स्तुतं येन वेदोक्तेन चतेनच ॥ ह्‌रेभत्थुनश ज्ञान ददो बागाय धमते | करपद्यं ददो गात्रेते चक्रानरामरम्‌ ॥ ब्‌।णः; स्तात्रेण तुष्टाव भक्त्या बहङृतेन च । वरां कन्यां समानीय रत्नमुषणमूषिताम्‌ ॥ प्रददौ हरय भक्त्या तनैव देवसंप्रदि । गने द्राणां प्ञ्चटतमदवानां तचतुगुगम्‌ ॥७०॥ दाप्तीनां च सदृखं च रत्नमूष भूषितम्‌ । सहं कामपेनूनां वत्सयुक्तं च समदम ॥ मागिक्यानां च मुक्तानां ररनाने। शतलक्षकम्‌ । मगीन्द्रणां हीरकाभां शङ मन।हरम्‌ नटमाननपात्राणि पुवभेनिनितानि च ¦ सहामि ददौ तस्मै मक्तिनम्रात्मकषर्‌ः ॥ वराणि सूक्ष्मवल्ञाणि वहूनिशु दधद साति च । ददौ गश्च सवांणि स्वमक्त्या शेकराज्ञय। ताम्बृखःनां धनां च पृगपत्राणि नारद्‌ । सहख।णि ददो मक्ता वराणि मरिविपानि च ॥ कन्यां समपयाम। प पदुपन्ने हरेरपि । रुरोदोच्चैः स्वभक्त्था च परीहारं चक्रपः ॥ ~~ न नि क मिन ज क जा भम ~ क-म क क म जाक १ क. शिवं पाद्युपतेनै"।२ क. प्यं ।३ क. बाणं समप्येच।४ क तस्मै सुवणं च स्व | ५ ख. नाच त्रू्णानां । ११९ ८७४ देपायनपरनिपणीतं- छृष्णस्तसमे षरं दत्वा वेदोक्तं च शमदिषम्‌ । शंकरानुमतेनेव प्रययै द्वारकां पुरीम्‌ ॥ गत्व। कन्यां नवोढां तां बाणस्यापि महात्मनः । सुिपण्ये प्रददौ शीघ्रं देवक्यै च हरिः स्वयम्‌ महोत्सवं मङ्गं च कारयामातत यत्नतः | बष्यणान्मोजयामास ब्राह्मणेभ्यो घनं ददौ | इति श्रीनक्ष० महा० श्रङृष्णजन्मख ० उत्त० नारदना० बाणयुद्ध्‌ नाम विंशत्यधिकराततमो ऽध्यायः ॥ १२० ॥ 93 _ (९ ५ ४६९ अयकविश्चल्वावरक्श्यततमा$भ्यायः नारायण उवाच-- सथ कृष्णः सुषनायां नवपन्पगणस्तथा । तताऽनगाम विभ्य प्रज्वलन््रह्मतेनसा ॥ मागत दृष्ट्वा तुष्टाव भक्त्या च पुरुषोत्तमम्‌ । उवाच मधुरं शान्तो भीतो विनयपूव॑कम्‌ बराह्मण उवाच-- शरगाहो वाप्ुदेवश्च रजेश्चो भण्डलेशवरः । त्वामुवाच स्त यद्वाक्यं प्ावधानं निरामय ॥ गारक उवाच- वैकुण्ठे वा देवोऽहं देवेशश्च चतुमजः । दक््मापतिश्च जगतां धाता धातुश्च पलक; ॥ ब्रह्मणा प्रायितेऽहं च भारावतरणाय च | भुवो भ।रतवषै च तद्य गमने मम ॥ ९ ॥ बसुदेवघतो गरयः क्षत्रियश्च प्यहुकृतः । अत्मानं मक्तविष्णुश्च मायावी च प्रतारकः ननं जनेन निर्जित्य दुभ बिन। सतह्‌ । योधयित्वा महाधूरतो घ।तयामास मूपतीनू ॥ दुर्योधनं जरां मुषमन्यं च दुबेढम्‌ | मीमेन घातव।मात बह्धिनाऽल्येन मृतङे ॥<॥ द्रो मीम च कर्णं च य यमन च मूते । बडीयप्ाऽजनेनैव घातयामाप्त मौयया ॥ य यमन्यं दुव॑ च प्रिद्धमप्रतिद्धङम्‌ । प्रप्िद्धन बद्वता घातयामास मिवा ॥ शिशषाटं दन्तवक्नं कं६ च चिर्‌रो गणम्‌ । मत्पुत्र नरकं चेव दुं केशिनं भरम्‌ ॥ स्वयं जघान तैकेत्‌।च्छटेन सदपता बत्‌ । न धमेयुद्धे कपटी प्त च बाढ ह्यवार्फिकः ॥ जघान पूतनां कुञ्जां ख्रीष।ती वल्हेतुना । जघान रजकं शिष्टमशिष्टश्च परत।रक; ॥ हिरण्यकशिपु दैत्यं हिरण्या मह।बरम्‌ । मधुं च केटमं चैव हत्वाऽहं सृष्टिरक्षकः ॥ अहमेव स्वयं ब्रह्मा ह्यहमेव स्वथ रिवः । अहं विष्णुश्च जगतां षता दुष्टपह्‌।रकः ॥ ` अंशेन कठय। पे मनवे मुनयस्तथा । स्वयं नराषणोऽहं च निगणः प्रकृते; पर; ॥ टेजया कृपया वैव मित्रनुद्धच। क्षमा कृता । यद्तं तद्वत मद्र युद्धं कुर मया पह ॥ ~ क कि 2 1 1 1 १) => ~ ----- ~ १ क, 'सुतः कृष्ण; । २ क, जलं जठेन । ३ ख, खीलया । ४ क, बालाद्षा । ब्रह्मचैदतं पुराणम्‌ । ८७५ शृणोमि दृतदवारेण ह्यतीवोचैरहंतम्‌ । उचितं दमनं तस्याप्युन्नतानां निपातनम्‌ ॥ राज्ञश्च परमो षर्मोऽप्थहं शास्ता मुषोऽधुना । शङ्तं चक्रं गदां पच गृहीत्वाऽहं चतु्मनः द्वारकं तां गमिष्यामि युद्धाय स्तगण: स्वयम्‌ | युद्धं कह यदीच्छाऽप्ति मा मां च शरणं रन यादि मा यस्यति मम शरण शरणागतः । मस्मीमूतां करिष्यामि दरक च क्षणेन च ॥ सवर्‌ च सपुत्र त्वां सगणे च पन्धवम्‌ | क्षणेन दश्पु शक्ताऽहमप्तहायेन दील्या ॥ तपस्विनं च वृद्धं च जित्व। युद्धे च शंकरम्‌ । शक्रं मगाङ्गं जित्वा च रोगिणं ब्रह्मशापतः मत्तोऽपि वीरमात्मान मन्यमानस्त्वमेव च । ख्लीजितो हि वृथाथ च पारिनातस्य हेतुना छम्पटो योनिटन्धश्च राघार्घौनश्च गोकुले । अधुना किकरसमः स्त्यादीनां च योषिताम्‌ इरयेवमुकत्वा विप्रश्च दूष्णीमूय सितो मुने ¦ श्रीङृष्णः सगणः श्रत्वा मशमुचैनहाप सः भोजयित्वा च संपूज्य ब्राह्मणं च चतुर्विधम्‌ । निनाय रजनीं दु खाद्वाकूद्षस्यमानमञ्वरात्‌ प्रमाते रथमारुद्य स्तगण: सत्वरं मुदा । ीटामाश्रेण प्रययौ श॒गाढो नुपतियैतः ॥२७॥ रत्वा श्रगाडो वात ताँ करत्रिमश्च चतुभुजः। आजगाम हरेः स्थानं युद्धाय सगणः स्वयम्‌ कृष्णश्चक्रे च समाषां मित्रनुद्धचया च छोकिकीम्‌। आश्ेषं मधुराखपं जिग्धनेत्रश्च सितः राजा निमन्त्रणं चक्रे कृष्णो न स्वी चकार तत्‌ | उवाच कृष्णभीतश्च त्यक्त्वा दृम्भं च दशनात्‌ ३॥ ० ॥ कृगाक उवाच- चक्रेण मच्छिररिञ्ा सु्षीघरं द्वारकां बरन । पापः परततु देहोऽयमनित्यो नश्वरस्तथा ॥ अहं सुभद्रे द्वारि जयश्च विजया यथा । स्वै जानापि पवेज्ञ मा विम्बं कुर्‌ प्रभो ॥ रक्ष्मीक्।पेन भ्रष्टोऽहं काः पृण बमृव मे । शतवप॑ण शापान्ते यास्यामि मतन तव ॥ श्रीृष्ण उव।च-- पूयै मां मित्र प्रहर पश्चाययद्धं करोम्यहम्‌ । वै जानापि वैकुण्ठं गच्छ वत्स यथाभुखम्‌ हागाछ दशाबाणांश्च चिक्षेप माधवं प्रति । ते प्रणम्य ययुः शीध्रमाकाशें काठरूपिणः ॥ गदां चिक्षे१ राजा स प्रखयाश्निशिखोपमाप्‌ । कृष्णाङ्कस्पदोमत्रेण बभज्ञ शतधा च पा ॥ शृं चिक्षेप मुपटं शक्ति च परङ तथा । कृष्णाङ्गस्परोमात्रेण बमज्ञ च क्षणेन च ॥ धनुध्चितेप सङ्खं च काररूपं सुद्‌।रुणम्‌ । इष्ण ङ्गस्पशमात्रेण बमन्ञ चक्षणेन च ॥ इष्टवा निरस र।जानपित्युवाच कृपानिधिः । गृहं गत्व सुतीक्ष्णं च श्निाच्लमानयेति च १ कृ, शक्राय सह यानेन । २ ठ. स्यम । ३ क. श्य मानिनो न ।२४द. भ्मि। ८७६ दरेपायनमुनिपणीव॑- शगार उवाच - न!ऽऽत्माऽऽकाशोऽ्विद्धच किं युद्धमात्मन। सह । मामुद्धर मव।ब्पेश्च धरोद्धारणकारण मवाज्ि विषमं नाथ विषयं च विषाधिकम्‌ । छिन्धि मे निगडं मायां मोहनां स्वकमणः कमेणामौश्वरस्तवं च विधाता घातुरेव च । दाता दमफटानां च प्रदाता स्वेसंपदाम्‌ ॥ कारणं प्राक्तनानां च तेषां च खण्डने क्षमः । यामि गेहं च वैकुण्ठं तवेव द्वारप्तषमम्‌ ॥ त्यक्त्वा च नश्वरं देहु ५ङ्कत्‌ पाञ्च मोतिकम्‌ । मित्न्य स्तवनं श्रुत्वा वचन च सुधोपमम्‌ रुरोद समरे तत्र पया च कृपानिधिः! नम्‌व तत्र हप्ता कृप्णनत्रा्चुनिन्दुना ।४४॥ दिम्यं बिन्दुसरो नाम तीथानां वरं परम्‌ । तत्ताय्वशेमात्रेण जीवन्मुक्तो भवेन्नरः ॥ सप्रजन्मानितात्पापान्मृच्यते नाच संशयः ॥ ४९५ ॥ श्री भगवानुवाच-- कथमेतादशी बह्धिर्मित्र ते निमे मनः । दुतद्वारा कथं चोक्तं निघ्ुरं दारणे वचः ॥ शृगाल उवाच-- एवमुक्तो मय। त्वं च तेन क्राधादिहाऽऽगतः । अन्यथा दुम नाथ स्वरेऽपि तव दशनम्‌ एतस्मिन्नन्तरे योगा त्यक्वा च प्रातम्‌ ¦ दृष्टवा कृष्णं च यानेन वैकुण्ठ प्रययौ मुदा सप्तताप्रमाणं च ज्योतिम्तत्र महोल्बणम्‌ ¦ परयः पदमा चितं पादपद्मं नत्वा जगाम ह ॥ गत्वा च द्वारकां ष्णो नत्वा च पितरं प्रपुम्‌ । श्रङ्कप्णः सगणः शीघ्र दृष्ट्वा च परमाद्भुतम्‌ प्रफुहवदनः श्रीमान्धारकामिमुखं यया । जगाम रुकिमिणीगेहं पुष्पचन्दनवातितम्‌ ॥ ुष्पचन्द्नतस्पे च नक्तं रेमे तया सह । मृषछछौ संप्राप स्ता मेषपी कृष्णं कृत्वा स्ववक्षपत इति श्रीत्र्यम° महा० श्रक्किष्णजनख० उत्त नारदना° शगाङ्वसुदेव- मोक्षणं नःमेकरविहात्यतरिकरततमोऽध्यायः ॥ १२१ ॥ [8 कि | [0 ~ त 1 1 अथ द्वाविश्चत्यधिकश्चततमोऽध्यायः ययने (पयय नारद उबाच-- प्रवोतां रमणीनां च कृष्णेन परमात्मना । समुद्राहश्च कथितरत्वय। मगवता मुदा ॥ १॥ स्यमन्तकस्य च मणरुणरूभानमभीप्ितम्‌ । तत्न श्रते महामाग तनां यास्यातुमहंि नारायण उवाच-- माद्रहुह्कचतुध्ी च तारकां हतवाज्छश्षी । तां तत्याज प्त डृप्णायां गुरुस्तं च गृहीतवान्‌ गुरुणा मस्सित। तारा सगमो कालना सती । शशाप टज कोपाचन्द्र कामातुरं पुरा बरह्मवैवतेपुराणम्‌ । ८५७ तारोवाच- भव शापकडङ्की त्वं यस्त्वां परयति देहत्‌ ¦ पपं दृष्टा प्त पाप च कलङ्की च भविष्यति इति श्रत्वा स चन्द्रश्च न।रायणप्तरोवरे । नारायणतपस्तप्त्वा मुमाच कृतपातकात्‌ ॥९॥ तपिष्ठ च ते दृष्टवा मगवानपुरुषेत्तमः। तमुवाच महाभीतं कृपया च कृपानिषिः॥७। भ्रीभगवानुवाच- मुक्तो मव कलङ्की तवं सवेकाङे कलानिषे | श्ापस्थानं तारकाया मद्रे मापि सितासिते ॥ चतुथ्यामुदितं चन्द्र यस्तु परति कामतः | तं याति तत्कर्ङ्कश्च स कलङ्की मविष्याति ॥ हरिणा दीयते तावी मद्रे माति ्ितासिते । चतुथ्यामुदितश्चनद्रो नेक्ितन्यः कदाचन ॥ स्वयं दृष्टवा स्ववाक्यं च पाटनं कतुमहति। माद्रे चन्द्र चतुथ्थी तु प कठङ्की बभू ह ॥ कलङ्की यन रूपेण तदक्ष्यामि निश्चामय । स मुमाच कटङ्काच्च छोकरिक्षायमीश्वरः॥ सन्नाजितः सुयभक्तप्तपस्तप्तवा च पृष्करे । स्यमन्तकं मणिश्रष्ठ सप्राप मास्करादपि ॥ अष्टो म।रान्सुवणोनां प्रसूते नित्यमेव च । विष्णोमेणावथिष्ठानं महापूते च पूण्यदे॥ १४॥ सत्राजितः सत्यभामां द्त्वा कृष्णाय मक्तितः। योदुकाय मणि दातुमु्चतो महते महान्‌ ॥ तं निषिध्य प्रसेनश्च दुभेतिः काङपीडतः । मणि गृहीत्वा प्रयै पुण्यां वाराणसी पुरीम्‌ ॥ निहत्य तं पि बरा लिहः प एव च | मणिं जग्राह रुचिरं सूत्रबद्धं गे द्पौ ॥ कटिद्गराजपुत्रश्च ब्रह्मशापारुदारुणात्‌ । विप्रेणाम्युदितरतेन प्युयोनिं जगाम सः ॥ निहत्य सिंहं गहने मलूक ज।म्बवान्बली । मणि गृहीत्वा प्रययो स्वपुरं रत्ननिर्मितम्‌ ॥ उचुः प्रव द्वारकायां मर्णि जग्राह म।धवः । तस्य बुद्धि न जानीमः केनोपायेन वेति च ॥ इति श्रुत्वा तु मगवान्कङ्कृन्तनाय च | प्रययौ कानने धोरं चौरविह्नेन वत्म॑ना ॥ मृतं प्रसेन दृष्ट्वा च दुःखी सिहं ददशं सः । मणिशुम्य च तं दष्ट्वा विषाद्‌ च माधवः ॥ सर्वै ज्ञात्वा च सर्वज्ञो मस्टूकमवनं यय । रुदन्तं बाखकं तत्न घात्रीक्रोड ददशे प्तः ॥ बालकं बोघयामाप्त स्ता घात करुणान्विता । मणि गृहा ग बाटति तव ह्येष स्यमन्तकः ॥ पिहः प्रसेनमवधीस्पतहो ज।म्बवता हतः । पुकुमारक मा रोदीस्तव दयेष स्यमन्तकः ॥ इति घाञयुक्तपु्छोक यश्च स्द्त्वा जरु पिनेत्‌। देवृष्टनष्टचन्द्रदोषादेव प्रमुच्यते॥२९॥ क।मतो यदि परयन्ति दाम्भिका वेदनिन्दकाः । कलङ्किना मवन्त्यवमित्याह कमणरोद्धः॥ कृष्णा घात्नीवचः शरुत्वा मथि जग्राह बाछकर।त्‌। धात्रीं गत्वा च मल्लक कषयामास कोपतः जाम्बवांश्च समागत्य तुष्टाव प्रणिपदय सः। कन्यां जाम्बवतीं तस्मे योतुकापै मणि ददौ ॥ दारका मणिमानीय दृशेयामाप्त याद्वान्‌ | परमश्च पवेत: शुद्धो निष्कलङ्को बमूव प्त; ॥ ८७८ दपायनमुनिषणीत- एतत्ते काधितं वतप मणेराख्यानमुत्तमम्‌। अध्यायश्रवणादेव निष्कलङ्को मवेत्रः ॥३१॥ यच्छत धर्मवतकरेण तदुक्तं च यथागमम्‌ । सुदुठेममुपाख्यानं कि मूयः क्रोतुषिच्छति।६२॥ ` इति श्री्रहम° भहा० शरीकष्णजन्मख ० उत्त° नारद्ना० स्यमन्तकमगि हरण नाम द्वाविशात्याधिकश्चततमोऽध्यायः ॥ १२२ ॥ अथ त्रयोर्विहत्यपिकश्चततमो ऽध्यायः) नारद उवाच- गणेशप्‌जनारूयान पुराणेषु च दुटमम्‌ । श्रतं तद्रह्मणो वक्तरात्तामान्यं च पमप्ततः ॥ महिमानं गणपतेः सवेप्जयेश्वरस्य च ; व्यातेन श्रोतुमिच्छामि योगीन्द्राणां ुरोयरोः ॥ तिद्धामरमे महपूनःतैरोकस्येः कृता पुरा | राधमा धवयोस्त्र पुनः सेमीटनं पुरा ॥ तीते वषशतके धीदाम्नः श।पमोणे । आदौ चकार पूजां च सा च राघा कथमुने ॥ स्थितेषु च पुरेनद्रषु बरहमतरिप्णुशिवादिषु । नागेन्द्रे च स्थिते शेषे नागेषु च महत्सु च ॥ राजेनद्रेषु च मुमो च बरुषटेप्वपुरेषु च । गन्धर्वेषु च रक्ःम्‌ चान्येषु बलवत्सु च ॥ १ ॥ विस्तरेण मह्‌।माग तममे म्यारूयादुमहेपि ॥ ७ । नारायण उवाच- ्रटोकंये एथिवी धन्या मान्या पुण्यवती सती । ते मारतवपै च कर्मणां फलद शभम्‌ ॥ धन्यं यशस्यं पृज्यं च पुण्यक्षेत्रे च मारते । तिद्धाश्रमं महपुण्यकषत्र मोक्षप्रद श्ुमम्‌ ॥ सनत्कुमारो मगर्वास्तत्न सिद्धो बमृव ह | स्वयं विधाता तत्रैव तप्त्वा सिद्धे बमुव ह ॥ या्ग्दराश्च मुनीन्द्राश्च सिद्धन्द्राः कपिद्ाद्यः । शतक्रतृन्मदेनद्रश्च तत्र कृत्वा भूव ह | तेन सिद्धाश्रमे नाम सर्वेषामपि दुरभम्‌ । अधिष्ठानं गणेशस्य तत्रैव सततं मुने ॥१२॥ भमूस्यर्त्ननिमाणगणेशप्रतिमां शमाम्‌ वैशार्या पूणिम।यां च पूजां कुवन्ति देवता; ॥ नागाश्च मानवाश्ैव दैत्या गन्षवेराक्षप्ताः । िदधन्द्राशच मुनीनद्राश्च योगीन्द्राः सनकादयः॥ तत्राऽऽनगाम शमश्च पातया प्रह शंकरः । सगणः कातिकेयश्च स्वयं ब्रह्मा प्रनापतिः ॥ तत्राऽ$नगाम शेषश्च नागेन; पह सत्वरम्‌ । तत्रा $ऽनम्मुः सुराः संव मनवो मुनयस्तथा ॥ आजग्मुस्ते नृपाः सवे पूना हष्टमानप्ताः। जाययौ भगवान्कृष्णो द्वारकावापिभिः सह ॥ साजगाम तथा नन्दः साध गोकरुटवािमिः । गोपीतरिशातकोरीमिर्गोखकबातिमिः पह ॥ गजेन्द्रकोटितुस्यामिबेषिष्ठाभिः सहाऽऽछिमिः । आयय सुन्दरी राघा कृष्णप्राणाधिदेवता १ ख, दिवीकोभिः। ब्रह्मवे पुराणभ | ८५७९ «ॐ रापे्वरी घुरतिका शतवर्वे गते सति । घुसा धदती दधा धृता धीते च वाप्तप्री ॥ सयत। स! निरा रा गत्वा च मणिमण्डपम्‌ । सुप्र्षाहितपाद्‌।ग्ना कान मुषनपावनी॥ ्रीरृष्णर्भातिकभाऽथ प त्क विधाय च | गङ्गोद्केन देरम्बे स्नापयामाप्त मक्तितः ॥ ध्यानं च प्तामवेदोक्तं चकार शृद्कपुष्पतः । माता चतुणो वेदानां वसतोश्च जगतामपि ॥ बद्धिरूपा मगवतं ज्ञानिनां जननी पर | ध्यानात्मकं स्वपुत्र तं परं ध्यानं चक्रार प्ता ॥२४॥ छ ठम्बोरं स्थूरं उवडन्ते ब्रह्मतेजसा | गजवकत्र वहनिवणेमेकदन्तमनन्तकम्‌ ॥२५॥ द्धानां योमीनामेव ज्ञानिनां च गुरोयुरम्‌ । ध्यातं मुनीनरदकनद्रनेह्येश रेषसं्तफैः ॥ तिद्धेन्देमनिभिः सद्धिेगवन्ते सनातनम्‌ | ब्रह्मघवरूपं परमं मद्रं भङ्गरार्यम्‌॥२७॥ सवेविष्नहरं शानत दातारं सवेप्तपदाम्‌ । मव।न्धिमायपोतेन कणेधारं च कर्ंगाम्‌ ॥ शरणागतदीनातेपस्िराणपरायणष्‌ । ध्यायेद्धयान।तमक पध्यं मक्तेशे मक्तवत्तल्म्‌ ॥ इति ध्यात्व। स्वशिरपि दत्वा पुष्प पुनः सती । सव॑ ङ्गशोषनं न्वा वेदोक्तं च चकारा पुनश्च ध्यात्वा ध्यानेन तेनेव ड भदायिना । दद पुष्पं गप राधा छम्बोदरस्य च ॥ सष्ठतीर्थोद्केनैव शीतेन वाप्तितेन च । द्द पायं पादपे तेः पद्मादिभिर्मिते ॥६२॥ दुवाक्षपैः श्कपुष्पेः सुगन्धिचन्दनोद्कैः । अध्यै ददौ तच्छिराति स्वयं गोरधोकेवािनी ॥ सचन्दनं सनश्धमाद्यं पारिजातस्य सुन्द्रम्‌। द्द गले गणेशस्य स्वये रापेशवरं मुरा ॥ कर्तूरीकुङ्कुमाक्तं च सुगन्धि भ्निग्वचन्द्नम्‌ । सवाग प्रद्‌) त्य वृर्दावनविनोरिनी। सुगन्धि शठ १८१ च सुगन्धि चन्दनार्भितम्‌ । दद तस्य पद्‌।म्मोजे मह्‌पदमङथा सती ॥ सु गज्वियुक्तं धूपं च पृतैवस्दुमिरन्वितम्‌ । दद्‌! कृष्णप्रिया तस्मे जगताभीश्वराय च ॥ दीपं ृतपरदीपठं च ध्वान्ता्ि्वंप्कारणम्‌ । द्‌दै। तस्मे घुरेशाव प्रमाया सन।तनी ॥ नैवेयं विविधं रम्य स्वादु सुमनोहरम्‌ । चोष्ये चध्थ॑ ठेद्यपेषे सुषातुस्थं चतुर्गिवम्‌ ॥ फडङानि च सुपक्तानि तरेटोक्ये दुकेमानि च । मधुराणे च मूढानि प्राम्पारण्यानि नारद्‌ तानि त्वन्थान्पतद्यानि पानां छड्डुकानि च । छ्डड़कानि पुपक्तानि स्वादूनि सुरक्तानि च यवगोधुमचृणौनां पक्तानि पिष्टिकानि च| घृताक्तानि च रभ्याणि शकरा तहित।नि ध ॥ स्वस्तिकानां लद्डुकानि स्थूरानि सुन्दराणि च । भशद्रभ्प च विक्षत शकर्‌न्वितम्‌ घृतकुख्यां दुग्कुरयां मधुकुरथा मनोहराम्‌ । गुड्य दध्नः कुर्यां च पाथपरानां तथेव च॥ फषटिकानां स्वतिक्रानां रम्भाणां रा्िरेव च । मिष्टन्यज्ञनयुक्तानि रास्पन्न नि शभानि च॥ ददौ तस्त परेशाय इृष्णप्राणामिदेवता । भमूट्परत्ननिम।णे रम्थं तिहाप्तने वरम्‌ ॥४१॥ १क, सुन्दरी ।२ ख. प्राप्तिः ।३ ख, परां। ९८० देपायनमुनिपरणीतं - ददो विघ्नविनाशाय विरजातटवराप्िनी । सूकषमव्युगं रम्यममूरयं वहनिशृद्धकम्‌ ॥ ददौ रेडातनावैव शतशङ्गनिवापिनी | विदुद्धस्पषा युक्तं निर्मलं मधुरं मधु ॥ ४८॥ मधुपर्कं ददो तसमै वृन्दावननिवा्षिनी । ताम्बूरं च वरं रम्यं कपूरादिपुवा्ितम्‌ । ४९ ॥ स्वैपत्प्रदात्रे च वृषमानपुता ददौ । प्तीर्थोद्कं शुद्ध पुषित च पुवापितम्‌ । ५० ॥ पानाय च जरं तस्मै द्दौ गोपीडवरी मुद्‌। | अमृ दुम चैव विदधे शरेतचामरम्‌ ॥ द्री तस्मे परेशाय मृदृतिरीदवरी । अमूरयरत्ननिौग मुक्तामाणिकंयहीरकेः॥।५२॥ परिष्कृतं सुतल्पं च पुष्पचन्दनचर्चितम्‌ । सितसूद्षमांशुकेनेव परितश्च परिष्कृतम्‌ ॥१६॥ ददौ किवात्मनाथैव कृष्णवःस्यललिता । दत्वा च कामधेनु च सवत्र वाज्छिततरद्‌म्‌ ॥ कृत्वा ऽतीव परीह।रं वन्दा पृष्णज्ञहि द्द । दिभ्येन मृष्मनुना सी ननोउज्वलेन च ॥ ददौ षोडशोपचार काटिन्दीकुखषातिनी । ॐ गं गँ गणपतये वि्तविनारिन स्वाहा ॥ हत्येवमेव मन्त्र च गणेय षोडश्चाश्नरम्‌। सा जज।प प्रहस च पर्‌ कलपतर वरम्‌ ॥५७॥ तष्टाव परया भक्त्या भक्तिनम्रात्मकंषरा । साश्रुनेत्रा पृक्तित। स्तोत्रेण केभुमेन च ॥ राधिकोवाच-- परं घ।म पर ब्रह्म परश परमेशवरम्‌ । विन्ननिध् र शान१ पुष्ट कान्तमनन्तकम्‌ ॥१९८॥ पुरासुरेन्ैः पिदध्दैः स्तुतं स्तोमि पर।त्परम्‌ ¦ सुरप्डदिनेरौ च गणेशे मङ्गखायथनम्‌ ॥ इदे स्तोत्र महापुण्य विघ्रशोकहरं परम्‌ । यः पठेत्पातरत्थाय प्ेविघ्ासपमुच्पते ॥ एति श्रीम ° मह्‌ा।० श्रीकृष्णजनख ० उत्त० नारद्ना० त्रयोविंशत्य- धिकशततमोऽष्वायः ।' १६३६ । अथ चूरविरात्यथिकशततमोऽध्यायः । नरायण उवच- 9 _ (> (५ ॥ ^ अ १६ ® €+ ५ ५ राधा संपूज्य विधिना स्तुत्वा छम्बरोदर पती | अभूट्थरत्ननिरमाणं सर्वा्गमृषणं ददौ ॥ राधायाः स्तवन श्रुत्वा पूजां दृष्टवा च वस्तु च । उवाच मधुरं शान्तः शान्तां ्रैडोक्यमातरम्‌ गणेश उवाच- तव पूजा जगन्मातछंकशिक्षाकरी शमे । ब्रह्मस्वरूपा मवती कृष्णवक्षःस्थरुत्थिता॥६॥ यरपादपद्ममतुटे ध्यायन्ते ते सदुटेमम्‌ । मुरा ब्रह्मेशशेषाया मुनीन्द्राः सनकादयः ॥ ' "पकप १ कृ. “तक।ˆ । २ क, "लयम्‌ । ्रह्ममैवते पुराणम्‌ । ८८१ जीवम्पुक्ताश्च मक्तश्च सिद्धनद्राः कपिहादयः। तस्व भ्राणाषिदेवी त्व प्रिया प्राणाधिक। षरा वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः; महारुक्ष्मीनेगन्माता तव वाम॑ङ्गनिमिता॥ वोः सवैनिवापतय परस्त्वं परमेश्वरी । वेदानां जगतामेव मूलप्रकृतिरीश्वरी ॥५७॥ सवाः पराङ्ृतिका मातः ष्टां च त्वद्विमूतयः। विधानि कायेरूपाणि त्वं च कारणरूपिणी प्रख्ये ब्रह्मणः १।ते तज्निमेष हेपि । आदौ राधां समुच्चये पश्चा्कृष्ण पर।त्परम्‌ ॥ स॒ एव पण्डितो योगी गोरोकं याति ङीड्या | उवतिक्रषे मह।१।पी बरह्महध्यां छमेदधरुवम्‌ [ ऋ नगतां मवती माता परमात्मा पिता हर; । पितुरेव गुरुमौता पृञ्या वन्धा परात्परा॥ भजते देवमन्यं व। कृष्ण वा प्तवेकारणम्‌ । पुण्यकेत्रे मह्‌मृढो यदि निन्दति राधिक्रम्‌ वंशहानिमपेतस्थ दु.खशोकभिहैव च । पच्यते निरये वरे य।वचन्द्रदिवकरो॥ ! ६॥ गुर ज्ञानोद्विरणान्ज्ञान स्यान्मन्ततन्त्रयोः । स॒ च मन्त्रश्च तत्तन्त्र मिः स्थादधरुवयो वतः निषेव्य मन्त्रं देवानां जीव। जन्मनि जन्मानि । भक्ता भवन्ति दुगोषाः पारप पुदुरुमे ॥ निषे मन्तं रेभोश्च जगतां कारणस्य च। तद्‌ भाप्नाति युवयो; पादपदं सुदुखुमम्‌ ॥ युवयाः प(द्पद्मं च दुम राप्य पुण्यवान्‌ । क्षणा षोडशारं च नहि मूच्वाति दैवतः भक्त्या च युवयोमेन्त्रं गृहीत्वा वेष्णवादूपि। स्तवं व। कचं वऽ कममृढनिङृन्तनम॥ योजयेत्परया भक्ल्या पूुण्यक्ेत्र च स।रते । पुरूषागां सदं च स्वात्मना सतषमृद्धरेत्‌ गुरुमम्यच्थं विेवद्रल्लाछक्रारचन्दनेः । कवचं धार्यो हि विष्णुतुस्थो भेदुधरुवम्‌ ॥ यदत्तं वत्तु मे मातस्तत्त्त) सायक कुर । देहि पिभाय मत्परया तदा मोक णमि पा१त५ देवे देयानि दानानि देवे द्‌व। च दृक्षिणा | तत्त बाह्लग दव्ात्तदानन्त्या५ कस्पते | ब्राह्मणानां मूखं र।ध दवाना मुखमुख्यकम्‌ । विभ्रमुक्तं च यद्‌द्रथ प्रप्नुकन्त्थैव देवताः विश्च भोजयामास तत५।१ राधिका प्त्‌। । नमूव तत्सेणादव प्रीत। लम्बोदरो मुने ॥ ` एतसिम्न्तरे देवा ब्रहम धशोषन्ञशा । आययुतेटमृक च पेवपूनाभमेव च ॥२१९ ॥ तत्न गत्वा शिवचर्‌। ६व।न्देवीह्व।च सः । श्रीकृ शप्ककण्टश्च भयभीतश्च रक्षकः॥ रक्षक उषाच-- गभेङ्ग पजयापाप्‌ सदो च दाभक्षणे । वृपभनतुता रघा प्रकृत्य स्वास्तवाचनंपू || सहित। सा बखती गोपीत्रेशतकोटिभेः । वारि 75 बलिशामिर्युप्माश्च कथयामि तत्‌॥ सवो पृजयेद्यो हि सोऽनन्तं फलम।टमेत्‌ । मध्ये मध्यविधं १०द्‌ शेषे स्वरामिति स्मृतम्‌ देवनद्रेषु मुनीन््रषु देवल्ीषु स्थितासु च | गोपीभिश्च सह तया राधया पृजतः परः -----~- नवय १ क, सृष्वाऽन्धास्तद्धि। २७, रेके पाति च खी°। ३ कृ, "महः! ४ क, तस्याव । १११ । ५. ८८२ दवेपायनपुनिमणीत- दूतवाक्षयं प्माकण्ये जहसुः पवदेवताः । मुनयो मनवश्चैव राजानो देवयोषितः ॥ ४ @ ठक्मिण्याय्या रमण्यश्च या दन्यो विस्मयं ययुः । सरस्वती च सावित्री पावती परमेश्वरी॥ रोहिणी च सती संज्ञा स्वाहाया देवयोषितः | मुदिताः प्रययुः सवां मुनिपल्यः पतिव्रताः मुनया मनवः सव देवाश्चापि नरास्तथा । श्रीङ्ृष्णः स गणेः सा ये चान्ये प्रययुमदा ते स्वै विविधंद्रव्ः पूजां चक्रः हुभक्षणे । बछष्ठा दुर्ेदाश्चैव क्रमेण च प्रथकपृथक्‌॥ टृड्ड्कानां च रार्शानां श तकोटिनैभूव ह । शकेराणां तद्ध च स्वस्तिकानां तथैव च॥ न्नानां मन्यवस्तुनां शतकोटिबम्‌व ह । अक्तख्यानि फटन्येव स्वादूनि मधुराणि च; मधुकुस्या दुग्कुर्था द िकुल्या शतस्य च । बमूवुः शतस स्याश्च ब्ैडोक्यानां च पूजने पूजां कृत्वा तु ते सदे पमूषुश्च सुखाप्ने । वारवती परमप्रीत्या राधास्थानं समाययौ स। राधा पाततीं षट समूत्माय जवेन च । यथायोग्ां च सैमाषां चक्रार पाद्रं मुदा ज-छेषणं चुम्बने च बभूव च परस्परम्‌ । उवाच मधुरं दुगा राधां कत्वा स्ववक्षप्ि ॥ पावेत्युबाच- विवा प्रभ्न करिष्वामि त्वां रषा मङ्कखाख्याम्‌ | गता ते विरहज्वाखा श्रादाश्नः शापमोक्षणे सततं मन्मनः प्राणास्त्वस्पे व मभि ते तथा | न ह्यवमावयोर्ेद्‌ः शक्तिपूरुषयोस्तथा ॥ ये त्वां निन्दन्ति भद्वक्तास्त्वद्धक्तश्ापि मामपि । कुम्भीपाके च पच्यन्ते यःवचन्द्रादिवाकरौ राधाराधवयोमेद्‌ ये कुवन्ति नराधमाः । वशहानिभेवेत्तेषां पच्थन्ते नरके चिरम्‌ ॥४९॥ यान्ति सूकरयोनिं च पितृभिः शतक्ैः सह्‌ । षष्टिवषाणि विष्ठायां कृमयस्तथा ॥ त्वयैव पूनितः पुरो न मया च गणेश्वरः । सव ६ सवेपूज्योऽये यथा तव तथा मम ॥ यादल्ञीवनपर्यनतं न विच्छेदो मविष्यति | र।ष्‌भाषवयो वि दुग्धधावरपयोषया ॥४८॥ तिद्धाश्रमे महातीर्थं पुण्धकत्रे च मारते | निर्विघ्नं ठम गोविन्द्‌ घपूञ्य विन्चलण्डनम्‌ ॥ रापशवरी त्वं रतिकरा श्रीकृष्णो रासकेश्वरः | विदग्वाया विदग्धेन एएगमो गुणवान्मतेत्‌ ॥ ्रीद्‌।्न; शापनिमुंक्ता शतवषोन्तरे सति । कुरुष्व मद्वरेणाय ङष्णेन पतह संगमम्‌ ॥ ममाऽऽन्ञया दुठेमया सुवेष कुरु सुन्दारे । सुदुखभः कामिनीनां सत्ता तह गमः ॥ चक्र; सुवेषं राधायाः प्रियास्यश्च शिवाज्ञया | रत्नत्तिहातन रम्ये वाप्तयामापुरीशवरीम्‌ ॥ परतो रत्नमा सता रत्नमाखां गे द्दो | राधाया दक्तिणे हस्ते करडापद्ं मनोहरम्‌ ॥ ददौ पद्ममुखी पाद्पद्मयुमेऽपथरक्तकम्‌ । प्रददो सुन्दरी गोषी सिन्द्र सुम्द्रं वरम्‌ ॥ चन्दनेन समायुक्तं सीमन्ताषःम्थटोज्ञवलम्‌ । सुचारकबरीं रम्यां चकार माङतीं सती॥ मनाहरां मुनीनां च माङतीमास्यमूषिताम्‌ । करतूरीडुङ्कुम। क्त च च।रुचन्दनपत्रकम्‌ ॥ ब्रहमवेषतैपुराणमू । ८८३ स्तनयुग सुकठिने चकार चम्दना पती । चरुचम्यरवुम्पाणा मालां गन्धमनोहराम्‌ ॥ मावती द्द तस्ये परकुलं नवमह्िकाम्‌ | रतीषु रक्तिका गोपी रत्नमूषणमूषिताम्‌ ॥ तां चकार।तैर पिका वरां रतिरसोत्मुकाम्‌ । शरत्पद्मदडामं च रोचन कजरोञञ्वम्‌ ॥ कृत्वा ददो पुरुषितं वद्धं च डित परती | महेन्द्रेण प्रदत्त च परिजातप्रपूनकम्‌ ॥ मुगन्धियुक्त तस्य।शच १।रिजाते करे ददौ । सुरशीठं मधुरोक्तं च मदः पर्थं यथोतितम्‌ ॥ शिक्षां चक।र नीतिं च सुशीटा गोपिका सती । ख्ीणां च षोडशकलं वरिपत् विस्मृतं तयोः स्मरण कारयामास राघामाता कडावती । श्रृह्धारविषयोक्त च वचनं च सुभीपमम्‌ ॥ स्मरण कारयामातत मगिनी च सुध्ामुखी | कमङानां चम्पकानां दले चन्दनवर्भिते ॥ चक्षार रतितरप च कमरा चाऽऽ कोमलम्‌ | वारुचम्पकपुष्पं च कृष्णायै पुटकस्थितम्‌॥ चकार चन्दनाक्तं च र्वं च पावेती सती। पुष्पं केिकरद्म्बानां स्तबकं च मनोहरम्‌ ॥ कदम्बमाटां कृष्णाय विद्यमानां चकार सता ; ताम्बूढं च वरं रम्यं कषूरादिुवाप्षितम्‌ ॥ कृष्णप्रिया च कृष्णाय चकार वापितै छम्‌ । एतस्षित्नन्तरे सवैमाश्रमे सजलस्यटम्‌ ॥ पाक्षद्भारोचनामं च दददाशरनयः सुराः । ते स विस्मयं गत्व पप्रच्छुः कृष्णमीशरम्‌ उवाच मगर्ास्ताश्च सवतः सवेकारणः ॥ ७१ ॥ भरी मगवानुवाच- जभिशणा च श्रीदाम्ना भष्टशोभा च राधिका । पतै ज्ञाने विपस्मार मद्धिच्छेदुज्वरातुर।॥ विमुक्ते वषेशतके ज्ञानं सस्मार सरा पती । तिद्धाश्रमं च पताम राते तेनप्ता ॥ परमाहाद्कं तेजश्वन्द्रको टिषमप्रभम्‌ । मुखरय च सुखदे चक्षषा प्राणिनामपि।७४॥ तच्छत्वा परमाश्चये सुनयो मनवस्तथा | देम्यश्च पवैदेवास्ते ब्रहयशानादयसतथ। ||७९॥ जवेन गत्वा तत्स्थानं मक्तिनघरात्मकंषराः । स्वै जन्ते ददशखेटोक्यस्थाश्च राधिकाम्‌ शेतचम्पकवणोमामतुलां सुमनोहराम्‌ । मोहिनीं मानप्तानां च मुनीनामृर्वरेतताम्‌।७१॥ सुकेशी सुन्दरीं देयामां न्यग्रोधपासिण्डलाम्‌ । नितम्बकठिनश्रोणी स्तनयगोन्नताननाम्‌ ॥ कोटा्दुनिन्दितास्यां तां सितां सुदतीं ्तीम्‌। कज्टोऽज्वरलपां च शरत्कमलटोचनाम्‌ महारक्म बीजरूपं परामादयां सनातरनाम्‌ । परमात्मस्वरूपस्य प्राणाधिष्ठातुदेवताम्‌ ॥ तुतां च पूजितां चेव परां च परमात्मने ब््मस्वरूषां निरिं नित्यरूपां च न्णाम्‌ ॥ विदवानुरोधात्पक्ृति मक्तानु्रहाविग्रहाम्‌। पत्यप्वरूपां शुद्धां च पतां पतितपावनीम्‌ ॥ सुतीथेपूतां सत्कीतिं विधात्री वेषप्तामपि | महत्मियां च महतीं महाविष्णोश्च मातरम्‌ ॥ रातिशवरेधरी रम्यां रिका रपनिकेशवरीम्‌ । वहुनिुदधं ुकाधानां सवच्छां शुभाल्याम्‌ ८८४ दपायनमुनिपणीव॑- वि गोपीभिः प्एठमिः शश्वत्सेवितां श्चेतचामरैः ¦ चतसभिः प्रियारीमिः षद्पश्चोपतेविताम्‌ अमृल्यरत्ननिमाणमूषणोचेविंभषिताम्‌ ¦ चास्क्ण्डलयुमेन श्रतिगण्डश्यरोग्ज्वल्मम्‌ ॥ ०७ ) श च सुनापतां गनमुक्ताहा खगन्दरचञ्चुनिन्देताम्‌ कुङ्कुमालक्तकस्तूरीसिनिग्धचन्दनवार्ेत। मू द्धानां पकप च कोपराङ्गीं युकामुकमि्‌ । गजेन्द्रमामिनीं रामां कमनीयां सुकरापिनीम्‌ कामस्ननयष्पां च कामकम्याटयां वराम्‌ ; कडाकमलमम्हानं पारिजातप्रसूनकम्‌ ॥ अमृस्यरत्नानिप्‌।ण दधानां दरपणोञज्वम्‌ | नानारत्नत्िचित्नादचरत्नसिंहा प्नस्ितम्‌ पद्मः पदमा्चित पादपद्मं च मङ्गखालयम्‌ । हत्पन्ने ध्यायमानां च कृष्णस्य परमात्मनः ॥ कमणा मन्ता वाचा स्पे जागरणेऽपि च । तत्प्रति प्रम सौमाग्यं स्मरन्ती नित्यनृतनम्‌ मावानुरक्तप्सक्तां श॒ द्धमक्तां पातिनताम्‌ । धन्यां मास्या गोरवणी राशवद्क्षःस्यलध्थिताम्‌ परियाप्ु प्रियमक्तेषु सुप्रिया प्रियवादिनाम्‌ । कृष्णवामाङ्गप्तमूताममेदां गृणख्पयोः ॥ गोटोकव।पिनीं देवदेवीं सवेपरिस्थिताम्‌ । वृपभानपुतार्यां तां पुण्यक्षेत्रे च मारते ॥ गोपीशवरी गुषठरूपां प्िद्धिदां ्िद्धिरूपिणीम्‌ । ध्यानापताध्यां दुरराध्यां कन्दे सद्ध क्तवनदिताम्‌ ध्याने ध्यानेन राधाया ध्यायन्ते ध्यानतत्परः । इहैव जीवन्मृक्ताप्ते परत्र कृष्णपषेदाः दृष्टवा ब्रह्मा च वाद्‌) तुष्टाव परमेश्वरीम्‌ ¦ स्वयं प्रिधाता जगतां मात्रं मेधप्तामपि ॥ ब्रह्माबाच- पषटिवषसहस्राणि दिम्यानि परमेश्वरि । पुष्करे च तपस्तप्ते पुण्यक्षेत्रे च म।रते ॥९९.॥ तवत्पाद्पद्ममधुरमधटुक्परेन चत्ता । मधुत्रतेन टोडेन प्ररितेन मया सति ॥ १०० ॥ तथाऽपि न मया ठप त्वत्पाद्षद्ममीस्पितम्‌। न दृष्टमपि प्रेऽपि जाता वागशरीरिणी वाराहे भारते वर्ष पुण्ये बृन्दावने वने । सिद्धाश्रमे गणे्ञस्य पादपद्म च द्रक्ष्यापे॥ १०२॥ राधामाघवयादस्यि कृतो विषयिणस्तव | निवतैस्व महाभाग परमेतत्पुदुकमम्‌ ॥१०२॥ इति श्रत्वा निवृत्तोऽहं तपते मन्नमानप्तः । परिप" तदधुना वाञ्छिते तपप्तः फटप्‌ ॥ पह्‌।दव उवाच- पदैः पदमा्चितं फदपद्मं यस्य सुदुेभम्‌ । ध्यायन्ते ध्याननिष्ठाश्च शशवद्रह्यादयः सुर! ॥ मुनयो मनवध्येव सिद्धाः सन्तश्च योगिनः ! दष्ट नव क्षमाः स्वभे मवती तस्य वक्षप्ति । अनन्त उवाच- वेदाश्च वेदमाता च पुराणानि च सुनते । अहं पतरस्वती सन्तः स्तोतु ना च सततम्‌ ॥ भस्माकं स्तवने यम्य भ्रमङ्गं च पुदुरमम्‌ । तवेव मत्सने भीताश्चावयोरन्तरं हरेः ।' ८॥ लनं १ ख. खोभेन बह्मवैवतेपुराणम्‌ । ८८५. एवं देवश्च देव्यश्चाप्यन्पे ये च समागताः । प्रणता्ुषटवुः सर्वे मुनिमन्वादयस्तथा ॥ ठऽजय। नम्रववत्राश्च रेकिमण्धाद्याश्च योषितः । मदीमपं च चक्रुस्त।; श्वासेन रत्नदपमम्‌ः मृततुस्य। स्त्यमामा निराहारा कृशोदरी । मनप ऽप्यमिमानं च क्षवे तत्याज नारद ।| इति श्रीव्रह्म ° मह।° श्रीकृष्णजन्मत ° उत्त० नारद्ना० सिद्धाश्रमतीधेया- तरापरपङ्गे गणेशपूजनं ब्रह्मशरोषादिकृतराधिकस्तोत्र नाम चतुर्वित्यापे- कश ततमोऽध्यायः ॥ १२४ ॥ अथ प्ञ्चविंशव्यपिकक्चततमो ऽध्यायः । नारद्‌ उवःच-- गणरापूननदेव रावास्तोत्रात्परं विमो । बमूव परं रहस्य व। तन्मे व्याख्यातुभहंपति ॥ १॥ नःर(यण उव्राच- गणरापृजने तीर्थे ये देवाश्च समाययुः । मुनयश्चापि योगीन्द्रा वस्तन्तो बटमृलके ॥ २ ॥ वम्ुदेवा देवकी घ परमादूरपुवेकम्‌ । पप्रच्छ शम्‌ ब्रह्माणमनन्तं मुनिपृगवान्‌ । \॥ मवेद्धवाज्धितरणमःवयारृत्तमा गतिः । शीघ्र ब्रूत महामाग दीनये्दीननान्धवाः ॥४॥# ` मवान्धितरणे तयं ततर यूय च नाविकाः ¦ न ह्यम्मयानि तीथानि न देवा मृच्छिल्ममयाः यज्ञरूपाणि पुण्यानि व्रतान्यनक्लनानि च ] तपांपि नानादानानि पिप्रदेवाचनानि च ॥ चिरं पुनन्ति परवाण दशनदेव वेष्णवाः । सततां च विष्णुमक्तानां रजतं स्पश्चमात्रतः पूतनां पादपद्चानां सयः पूता वपुुधग । तीथोनि च पवित्राणि प्मुद्राः पतास्तथा ॥ पुरा दश्च॑नमिच्छन्ति पातकेन्धनपावक्रम्‌ । सोऽज्ञानी नेव बुनुये ज्ञानं च ज्ञानिना सह परमं स्वादुखूपं च दषिदुग्धरपं यथा | यथा कृष्णस्य ततोऽहं सङ्गी पएुचिरमेव च ॥ तथेव देवकी माता ज्ञानिनां च गुरोगर; । वसुदेववचः श्रुत्वा प्रहस्य शकरः स्वयम्‌ ॥ चतुणौमपि वेद्‌(नाभुवाच जनको गुरः ॥ ११ ॥ महादेव उवाच- संनिकर्षो ज्ञानिनां चाप्यनाद्रणकारणम्‌ । यान्ति गङ्गाम्भपा पूता स्तीथान्यन्यानि सिद्धये वापुदेव्य तातोऽयं वसुदेवश्च पण्डितः ¦ ज्ञानिन, करयपस्यांशो वपतोस्तातस्य चाऽऽत्मनः प्रच्छति ज्ञानमस्माश्च कृष्णाज्ञान्पु्बुद्धितः | अहो दु१ महामाया ज्ञ।निनामपि मा्हनी।। विष्णुमाया दुराराध्या न साध्या जगतामपि ¦ वयं च मोहिताः शदवदवेदानां जनकस्तथा | ८८६ दैपायनपुनिप्रणीतं- रह्मा कृष्णे परकषेत मोहितस्तस्य म।यया । ध्यायते यत्पद्‌(म्मोजं तपप्ता जीवनावषि ॥ नरेषु दशदक्षेष्वप्यधिकाष्टशतेषु च । पातेषु ब्रह्मणः पाते निमेषो माधवस्य च ॥१५॥ सह 'तेनन्द्रय॒द्धं च १रिज।तस्य हेतुना । पारिजततरं दत्तवा मया राक्रश्च रतितः॥१८॥ यज्ज्ञानं न गिरमेव तत्व वा विषयात्मकम्‌ । नहि किंचित्तदज्ञानां तस्माद्धचानं सदैव हि प्राणिनामात्मनो ज्ञानमस्माकं ज्ञानमस्ति च । तदुध्व तत्समे नेव कृष्णं पृच्छ दुमाडमम्‌ ब्रह्मणश्च चतुयोम कल्पं करपविदो विदुः । सष्ठकल्पान्तजीवी च माकेण्डेयो महामुनिः ॥ शष्टानवतिकशक्रेषु पातेषु पतनं मुनेः । ततः प्रां हरदा स्यं मुनिना तपसः फडात्‌॥२२॥ प्रलये ब्रह्मणः पाते १तनं टामश्चस्य च । दिक्षाछानां ्रहाणां च तदायुश्चरजीविनाम्‌ ॥ खन्येषामपि देवानां मुनीनापूष्वेरेतसताम्‌ । तदेवाऽऽयुश्च रुद्राणां मां च मृत्युंजयं विना ॥ प्रलये च विधेः पते शिवटोकेऽप्यह शिवः । ह्ममारोद्धवः शेमुः सादिः सगेमाषणः॥ हृष्णवामाङ्गपमूता यथा राघा तथेव च | तथैव दुर्गा रुक्मश्च सावित्री च सरख्वती ॥ आदित्यो ऽप्यदितेः पत्रः कायम्यहेन द्वादश ¦ तथेव च महेन्द्रश्च कायव्युहाचतुद्‌श ॥ तथेव वप्तवश्चष्टो रद्राश्चेकादरोव ते ¦ मनुपाते वेन्द्रपाते विषयात्पतनं मवेत्‌ ॥ २८॥ समाययो च सर्वेषां निधनं प्रटयेऽपि च । प्रलये द्शेयामाप्त ब्रह्माण्डं च जष्टतम्‌ ॥ ब्रह्माणं च स्वराकं च स्वात्मानं शक्तिभिश्च माम्‌ सर्वेषां मृटहपशच परवशः कृष्ण एव च भज पुत्रे राजये यज्ञेशं यज्ञकारणम्‌ । विषिवदुक्षिणां दत्वा मवान्धि तर्‌ यादव ॥ मक्तिस्ते नास्ति निवाणा विषयी कदयपो मवानु । न ते दास्यं मक्तथनमदितिर्दैवकी तथा रन स्वी भागी स्वस्थानममरारयम्‌ । शिवस्य वचने श्रुत्वा प्तयतश्चहुमक्षणे ॥ तत्र पभतसमारोऽराजपूयं चकार पतः । वसुदेवस्य हत्य च सषा जगृहुः सुराः।३४॥ यत्र साक्षाच्च यज्ञश्चो यज्ञोऽयं दक्षिणा सहे । पुर्णाहुतिं दत्तवन्त वघतुदेवमुबाच ष्तः ॥ सनत्कुमारो मगवान्वापुदृवाज्ञया मुने ॥ ३९ ॥ सनत्ङुमार उवाच- सरवैस्वं क्षिणां देहि तूण रक्ष्मीपतेः पितः। सायकं कुरु कर्मेदं वेदोक्तं वचनं श्रृणु ॥ दक्षिणां विप्रमुदिर्य तत्कालं चेन्न दीयते | मूर्ते च व्यर्तेति सा दक्षिणा द्विगुणा मवेत्‌ ॥ वाप्तरे च बहिभूते मवेत््ाऽपि चतुगणा । त्रिरात्रे समतीते वु षड्गुणा दक्षिणा मरत्‌ ॥ पक्षान्ते ठु शतगुणा मातान्ते तु चदुगणा । षण्मापतेऽप्यधिके न्युने च प्ताहन्तगृणा तथा ॥ वर्षान्ते सा छक्षगुणा ब्रह्मणोक्तं च याद्‌कं | उमौ च नरकं यातः कमकतुपुरोहितौ ॥ । ऋषीणा १ ख, देवेन्द्र । २ शश्ञानारसाध्यानां च । ३ क. तपः। ४ क, °दिगगेभाषृणम्‌ । हमव पुराणम्‌ ८८७ वमदेवश्च तच्छृत्वा प्वैष्मुर्सप्तनं सः । अधिकारश्च पराहृटाद वापुदेवाज्ञया तथा ॥ जम्रयानां च रत्नानां द्रकोाटिमनुत्तमाम्‌ । ददो गगौय सवो दा स्वये रकष्ीपते; पिता ॥ शतकाटि मणीन्द्राणां स्वणोनां तचत गुणम्‌ । माणिक्यानां च मुक्तानां हीरकाणां तथेव च॥ रोप्य प्रवाटं परमं स्वगैपत्नाणि यानि च | सवल्लीणां छवधूनां चाप्यमूस्यरत्नमूषणम्‌ ॥ शतचामररुक्ष च ठक्षं च रत्नद्पणम्‌ । कामघेनुगणं स्वे शतकाटिं गजानपि ॥ ४९ ॥ शतकोटि गजेन्द्राणापश्वानां तच्चतुगुणम्‌। यद्धनं यादवानां च राज्ञो राजानुमोदनात्‌ ॥ ग्रमाणां रतटक्चं च सप्तस्य फितं तरम्‌ । घान्याचदानां लक्षं च शाद्यन्नानां तथेव च | पायपं पिष्ट चेव गिष्टानने च सुधोपमम्‌ । स्वस्तिकानां तिरानां च रम्य णि छ्ड्डुकानि च दध्ना मधूनां दुग्धानां गुडानां हविषामपि । कुरयानां शतकं दत्तवा परीहार चकार प्तः ॥ पकपूरं च ताम्बृ्ं सुशीते वापितं नठम्‌ | सुगन्धि चन्दनं चैव प।टिनातस्य माछकम्‌ ॥ साप्ननानि च रम्याणि वहनिदुद्धा शुकानि च | रत्ननिमाणतस्पाति पुष्णाणे च फलानि च प्रददौ ब्राह्मणेभ्यश्च प्रफुहवदनेक्षणः । देवाश्च मोजयामास ब्राह्मणानां मुखैः शुभैः ॥ देवाश्च मुनयो रत्री स्वरामामिश्च रेमिरे । प्रमाते प्रययुः सरव श्रीकृष्णानुमतेन च ॥ याद्वा; प्रययुः सर्व द्वारकां कृष्णपाहिताम्‌ । अमृ्धरत्नपूणौ च रकिंमणीदशैनेन च ॥| इति श्रीव्रह्म ° महा ° श्रीङृष्णजन्म० उत्त० न।रदना ° पश्चविक्ष- त्यथिकशततमोऽध्यायः ! १२९ ॥ भथ षडुरविंशत्याषिकशततमो ऽध्यायः । नारायण उवाच- गणेशपूनने कृत्वा माधवो यादवैः सह । देवेमुनिमिरन्येशच देवीभिः परह नारद ॥१॥ अ॑रोन देवो देवीमी रकिमिण्याद्यामिरेव च| प्रयय॑ द्वारकां रम्यां तस्थे! पिद्धाश्रमे स्वयम्‌ करत्वा सूपरीतिस्ममाषां पापै गोलोकवातिमिः। गोपैः सुहद्धिनेन्देन मत्रा गेप्या यज्चोद्या उवाच मातरं ताते सुनीतं च यथोचितम्‌ ¦ गोपांश्च गोङ्ुलस्यांश्च बन्धुवगीश्च साप्रतम्‌ ॥ भीमगबानुवाच- गख नन्दजं नन्द हे तात प्राणक्हम । मातयंशोदे त्वमाप परार्थं यरसिनि ॥९॥ मुत्वा काडावशेष च गच्छ गोढोकमुत्तमम्‌। पालोक्यमुक्ति दास्यामि पसप गोकरवातिमिः इत्युक्ता मगवान्कृष्णः पित्रोरनुमतेन च । जगाम राथिक्रास्थ न नन्द गोकुढं तभा ॥ १ क. "मार्यै । २ ख, गोकुलपु" ८८८ दपायनपुनिभगीत्‌~ ददशौ राधां रुचिरां मुक्ताहारं च सस्मिताम्‌ । यथा द्वादशवर्षीयां शश्वस्स्यिरयौवनाम्‌ रत्नोचैरासनस्थां च गोषीतरिशतकोटिभिः । आद्ृतां वेत्रहस्तामि। ससिितमिश्च सांप्रतम्‌ दृष्ट्वा च दूरते। राधा श्रीकृष्णे प्राणवह्मम्‌ । शि्कवेषं तुवेषे च पुन्द्रेश च ससिपितम्‌ ॥ नवीनञल्दरथामं पीनको रेयवा प्तम्‌ । चन्दनोक्षितपवाङ्गं रत्नमूषगमूषितम्‌ ॥११॥ मयूरपिच्छचुड च मालतीमास्यशोमिनम्‌ । इषद्ध स्यप्रपत्नाध्यं मक्तानुप्रहविग्रहम्‌ ॥ री टाकमटमम्ानं धृतवन्तं मनोहरम्‌ । मूरद्ीदश्तविम्यस्तं सुप्रशस्त च दपणम्‌॥ १३॥ जवेन च समुत्थाय गोपीमिः सह सादरम्‌ । प्रणम्ध परया भक्त्या तुष्टाव परमेश्वरम्‌ ॥ रधकोवाच- अद्य मे प्फट जन्म जीवितं च सुजीवितम्‌ । यद्टृष्टग मुखचन्द्र ते स॒ल्िभ्ध लोचनं मनः पश्च प्राणाश्च ज्िग्वाश्च परमात्मा च सुप्रिय । उमगोहैभबीन च दुकेमं बन्धुरशंनम्‌ ॥ शषोकाणेवे निमग्ाऽहं प्रद्गषा षिरहानहेः । त्वद्‌टष्याऽस॒नवृष्टचा च सुधिक्ता ऽध सु- शीतल ॥ १७ ॥ शिव। शिवप्रदा ऽहं च शिवबीजा त्वया सह । शि(श)वर-रूपा निशवष्टा ऽप्यदहइय। च त्वय। विना ॥ १८ ॥ वये तिष्ठति देहे च देदी श्रीमाञ्छविः स्वभम्‌ | सवशाक्ति(व्१। च शिवद्पा गते त्वयि ख्रीपुपो रहो नाथ पामान्यश्च पदारणः | यान्येव शक्तिभिः प्रणा विच्छेदात्परमालमनः इत्युक्त्वा रात्रिका देवी परमात्मानर्माश्वरम्‌ । स्वाप्त वाप्तथामाप्त हृत्वा पदाचनं मुदा॥ रत्नसिहसने श्रीमानुवातत राधया स्ह । गोपीभिः स्ठमिः शश्चत्तेवितः शतचामरे; ॥ चन्दना सा दद्‌ गत्र पगन्ि चन्दन हरे स।सेम त रत्नमा प्ता रत्नमा गधे द्द्‌ पदमे; पद्मार्चिते पाद्पन्च पद्मावती सतती । अध ददो प्ता पतनं दवी पुष्प च चन्दनम्‌ । मार्ती मारतीमाल्य चडायां च हरेद्‌दा | चम्पापृष्पस्म पटक ददो चम्पावती तती॥ पारिजाता च हरय पारिजात ददा मृदा । पकपूरं च ताम्बृढं वासितं शीतहं नठम्‌॥ ददौ कद्म्बम।ठा स। कदम्ननाडिकां इमाम्‌ । कीडाक्रमलमम्लःनममूद्य रत्नद्पैणम्‌ ॥ ददौ हस्ते हरेरेव कमा सा पुकरोमला । वर्णेन पर। दत्तं वख्रयु्मं च प॒न्द्रम्‌ ॥ पाक्षाद्राराचनाम. च सुन्दरो हरय दद्‌। । मधुपाते मधुसतस्मे मधुर मधपृणक्रम्‌.;२८॥ पुधापूी सुधापात्रं ददो मक्त्या सुषापुखी । चकार पृष्यशतय्पां च गोपी चन्दनचर्चितम्‌ मम्डानमारतीपषपमालाज।ख्विमषितःम्‌ । रलेन्द्रपारनिगणमान्दिरे पमन हरे ॥२०॥ ती क [कर पणीन्द्रमुक्तामाणकयहारह्‌।रत्िम्‌षित | कस्तुरी कुङ्‌ कृमाक्तन वायुना पर मीकने॥३१॥ णि 2 कि 1 1 म न ~----ब १कृ. च सुलभ । ्रह्मतवर्पुराणप्‌ । ८८९, रतनपरदीपशत्ैज्वरद्धिश्च सुरीपिते । धूपिते पततं धुतर्नानावस्तुभपन्वितः ॥ ६२ ॥ कृत्वा शयां रतिकश ययुरगँप्यश्च सस्मिता: । इष्टवा रहसि तस्प च सुरम्यं सुमनोहरम्‌ माधवो राधया साध विवेश रातिमन्दिरम्‌ । नानाप्रकारहास्य च परहापत स्मरोचितम्‌॥। ्रवोबैमूत्र तस्ये च मद्नातुरयोम्तथा । मास्यं ददौ च कृष्णाय ताम्बर च सुवासितम्‌ ॥ कस्ूरीकुङकमाक्तं च चन्दनं इयामक्क्षति । चारुचम्पक्पुष्पं च चूडाय प्रददौ पतती ॥ सहस्रदकप्तसक्तक्राडापदां करे ददौ । प्रक्षिप्य मुरी हक्तात्प्रद्दौ रत्नद््ष॑णम्‌ ॥२७॥ पारिजातस्य कुसुममम्लानं पुरतो ददो । उवाच मधुरं राधा रहस्यं मधुरं वचः ॥३८॥ सस्मिता सस्मित श्चान्‌ कान्त कान्ता मनोहरम्‌ ॥ ६९ ॥ राधिकोवाच- निष्फलं मङ्गप्रश्च मङ्गटे मङ्गरार्य । सवमङ्गलबीने च मांङ्गटये मङ्गरप्रदे ॥४०॥ तथाऽपि कुशद्प्रश्च सांप्रतं समयोचितम्‌ | लोको व्यवहारो ऽ वेदेभ्यो बल्त्रप्तया कुश रुकेमणीकानत प्तत्यमामेश्न साप्रतम्‌ । मन्द्रेण सम युद्ध खाठ्या च यदाज्ञधा ॥ पारिनाततरं स्वगादुत्पाटच चामरावतीम्‌ ! गर्वा विजित्य देवांश्च तस्थै दत्तमिति श्रुतम्‌ पुण्यकं च छृतं तेन पारिजिप्रन सुतरतप्‌ । स्वामेव साध्यं कान्तं च सेपरे दक्षिणां द्द ॥ रदे शरेषासाध्य्त्वं तप्र साध्यः कृतः कथम्‌ । पवाम्थः कामिनीम्यश्च सयमामां बिभेषि च रुकिमण्यां परेमदोमम्यमतिरिक्तं च गौवरम्‌ । मय मार च घन्याथं प्तत्यायां सततं श्रुतम्‌ सत्यं जाम्बवतीकान्त वद मां च सुर्निशितम्‌ | तापु सर्वाघं कान्ता कस्याप्े पम चाधिकम्‌ शङ्गारे पैम वा ताप का र्तिका परा । त्वांपे हिनर्या विदग्धा का तात घ्या तिततुत्रता सा खी भावानुरक्ता या मण्यौ पतिपतिश्च पतः । प्रेमतिरिकतं खीवसोलरेटोकप्पु पुदुकेभम्‌ रिका ज्ञी परिजःनःति सती गुणवती पत्तिम्‌ । गुणज्ञ रिकं शुरं सुशीरं पुरत सद्‌ा ॥ दुराद्धावति पद्माय मधुढोमानाघ्रुत्रतः । भेकस्तन्न हि जानाति तन्मूध्न पदमुन्खनेत्‌ ॥ यन्ध्री जानाति गतर यन्त्रं च तैव च । दु्धाघ्वाः विद्ग्रश्च न द्वी नेव माजनमू परिपक्रफटा्वाद्‌ जाननि मोगिनः सुम्‌। एकत्राउ स्थित। : शुशत्न किचित्फङिनो यथा प॒रीतङनखाष्वाद्‌ं गिजानन्ति वृषाः | न च वपी न च घटश्ैकत्र(वरिपितो यथा ॥ भोगिनो हि विजानतिति श्लाटिप्वादुरपरं परम्‌ । एकत्रबात्थितं चेत्तु नक्षत्रे माननं यथा | बुबुधे चन्दनाघ्राणं चन्द्नार्था च मोगवित्‌ ' न गभो मारवाही न तस्य पात्रिका यथा ॥ यन जाननिति वेदाश्च ब्रह्मेशानाद्यस्तथा । योगिनो मुनधः पिद्धात्त किं जानन योषितः १ ख. कृषीवलाः । ११३. ८९० देपायनमुनिभणीवं- स।माग्यं गौरवं प्रेम दुम नित्यनूतनम्‌ । योक्षितां च परं नेव वर्णीमूतं क्षणेन च. ॥ अत्य॒च्छितो निपतन प्राप्नोत्येव ध्रव प्रमो | आराद्िपक्िनीजं च वैष्णवानां विर्हिपनम्‌ भीदामा च मया शक्तातवदधक्तो मक्तवत्सलः । एतादशी विपत्तम पर्रद्‌/मशापतः, ॥ इश्वरः कत्य वा बन्धुः परंयावा विग्रयस्तथा | सतत माक्तपाध्यश्च या मक्तश्च तदाश्चर्‌ वेदाश्च वेका: सन्तः पुर।णानि वदन्ति च । राधाया माधवः साध्यो भगवानिति निष्फटम्‌ जित्वा च स्तगण शम्‌ ब णस्य मुनङ्रन्तनम्‌ । कृत्वा च रुकिपिणीपोत्रः समानीतः समायकः भह्‌। त्वायि समायाते र्करिमणी किमुवाच ह । प्रम स्थित समान ते कि. विवृद्ध च गरवमू कुरुपाण्डवयुद्धेन कुरवो निहतास्त्वया । पाण्डवाय तथा मृषाः क प्ताम्य्‌ परमात्मनः ॥|, पक्षान्महेन्द्रन।तस्य कौन्तेयस्यार्जनस्य च । राजमण्डलमध्यस्थो मवानेव हि सराराधिः ॥ तेन भक्तेन इद्धेन भीष्मेण च महात्मना ; लञ्नितन किमुक्तं ते महतीषु समापु च ॥, देधैरपि कयं इष्टो बहमेशेषतंज्ञकैः । मक्ततनरैगतैः सनै चोक्तं विंविदेव सः ॥१८॥ यश्च।।नवेचनायश्च वेदषु च चतुष्‌ च ¦ एुराणाष्गतेहापस्तष प्रकृतः पर इशधरः। १९॥ निगणश्च निरीहश्च निटिक्तः सवेकमणाम्‌ | कमणां साक्तिरूपश्च भक्तानुग्रहविग्रहः ॥, परं ब्रह्म परं ञ्य।तिः परमेशः पर्‌।त्पर्‌! । परमातमा च सर्वेषां सृतो नररथस्थितः॥७१॥ त्वया कुठजा च मुक्ता वद्धा क्षत्रियक्रापिनी | अपुत्रिणी चाधिकाङ्गी युनाऽस्पृर्या च. प्राक्तनात्‌ ॥ ७२॥ त्वया च निहतः कंसो मादुः केन हेदुना । आयास्यतीति कृत्वा च गते न पुनरागतम्‌ निहत्य याद्वान्सरवानिमच्य द्वारकां प्रीम्‌ । त्वां निबध्य समानेदुमीश्वरी वरिता जनैः ॥ इत्युकत्वा राधिका देवी मृशमृश्व रुरोद सा । मृष्ठा सपाप पहता निरनिः्धापत। बमूव ह ॥ गोप्यो गवाक्षन।कस्थाः शश्रवदेदशुस्तथा । दष्टा तामाययुः सवो ऊचू र।घा मृतेति च ॥ उचवेस्ता रषदः सवा; क्रोडे कृत्वा च राधिकाम्‌ । उचुस्ता रक्ष रक्षेति हरे नरहरे प्रमो ॥ ग उचुः-- किंकृते (क कृते कृष्ण त्वया र।घ। मृता च नः | राधां जीवय मद्रं ते यास्यामः काननं वयम्‌ अन्यथा सखीव तुभ्यं द्‌(स्यामः सवेयोषितः | गोपीनां वचनं श्रत्वा राधेकायाश्च माधवः उवाच जीवयामाप॒ सुषादृष्टय। च नरद्‌ । उत्तस्थो राधिका देवी रुदती मानिनी, पती ॥ गोप्यस्तां बोघयामाघ्ुः कोड कृत्वा पुनः पुनः ॥ रत्ननिमाणतस्पेश्च पुष्पचन्द्नचितम्‌ । समानरूपवेपेश्च गपीके; प्तमावृतम्‌ ॥२२॥ रथेन तेन मगवान्पुनवृन्दावन ययौ ¦ तेत्र गत्व। निश्ाक। ङे विजहार जट स्थले ॥२३॥ शृङ्गारं सुचिर कृत्वा वनेषुपवनेष च | राधिकां दशेणमासत यथाप्त> च नूतनम्‌ ।,२४॥ विस्पन्दके सुरप्तन माहेन्द्र नन्दने वने । समेररिखरे रम्ये पवते गन्धमादने ॥ २९ ॥ शेटे रेठे न्द्रे च कन्दरे क्द्रे बने । पृषरोधाने सुरहप्ति नयां नध नदे नदे ॥२६॥ १ कृ, शक्लः । + बह्ममेवतैपुराणम्‌ । ८९३ समुद्रपुलिने रम्ये पारिजातवने बने । सुमद्र पुष्पमद्रे च नाराथगप्तरोवरे ॥ २७ ॥ पवनस्येव निरये म्ये च सुर्‌।छये । निकटे मद्रकूटे च पश्चकूटे सुकूध्के ॥ २८ ॥ देवानां कमनीयायां काश्चन्यां च तथव च । समुद्रे च समुद्रे च द्वीपे द्वीपे मनोहरे ॥१९९॥ खवेट प्रवरे रम्ये पुण्यचन्दरसरेवरे । सपार मुनिपा्ध च स्र रेमे र।घया सह ॥६०॥ शीघ्रं च पुनरागत्य जम्बद्रीपं च पुण्यदम्‌ । द्वारकां द्होषामापर पवेतं सतं तथा ६१॥ गोकु पृनरागल्य भोपगोकुकपतकुटम्‌ । तत्र दक्र च माण्डीरं पुण्य वृन्दावने ययौ ॥ ्रृष्णागमने श्रत्वा यशादा नन्द्‌ एव च । गोपा गाप्यश्च वृद्धाश्च,प्यश्चनेत्रा निराकूढाः वारणेन्द्र पुरस्कृत्य वदयां च नटनतेकाः । पति पुत्रवतीं स्ाघ्तर। ब्रह्मणा ब्रह्मण तथा ॥ यथा देवाश्च वहनि च हृष्टा नन्दं च मातरम्‌ । आययुबाङृष्णश्च र।धया पतह माघवः मादुः क्राडमारुरोह प्रदस्य मधुपृदनः । नन्दा यशोदया तापे चुचुम्ब मलपङ्कनम्‌ ॥ मा्िष्य भ्ामुचचेश्च सिषेच नेत्रनेजङैः | स्वयं च भगवान्कृष्णो यशोदायाः स्तनं पपौ॥ तादशं ददशः सरवे यादृशो मथुरां यया । मूरीहस्तविन्यस्तं रत्नमूषणमूषितम्‌ ॥ यथकादृशवर्षायं शोभितं पातिवासप्ता । मयुरपिच्छिचूडं च मारतीमाद्षमण्डितम्‌ ॥ मन्दिरं वेश्यामाप्त राया प्रह माधवम्‌ | यशोदा मङ्गढ कृत्वा माजयापाप्त ब्राह्मणान्‌ पूजां चकार गोपीनां मुनीनां च यका जनः । मणिरत्नं प्रवाढं च सुवणं परमं तथ। ॥ मक्तामाणिक्यहीरं च ब्राह्मणेभ्यो दद मुदा । गजरः्नं गवां रत्नमश्वरत्ने मनोहरम्‌ ॥ आपतनानि च पात्राणि मूषणानि तथैव च | घान्यान्यपि च प्तस्यानि वन्लगे च तय। द्द अपृतै द्शैयाम।सत राधया सह्‌ माधवम्‌ ¦ गेपीगणे च शिष्टानने पतादुरेणापि नारद्‌ ॥ दुन्दुमीन्बादयाम।स्त कारयामाप्त मङ्गलम्‌ । देवांश्च मोजयाम। प पतानन्दं च मनोहरम्‌ ॥ इति श्रीगरह्य० महा० श्रीङृप्णजन्मख ० उत्त० नारद्ना ० पविश्त्यधिक- रततमाऽध्यायः ॥ १२५ ॥ अथाष्टाविशत्यपिकक्ततमो ऽध्यायः । नारायण उवाच- श्री ङृष्णश्च ्माहने गोर्पाश्चापि चकार प्तः । मणण्डीरे वटमूरे च तत्र स्वचमुबाप्त ह ॥ पुराञन्न च ददौ तस्मै यत्रैव बाह्मणीगणः । उवास राधिका देवी वामप हरेरपि ॥ दक्षिणे नन्दगेपशच यशरोदाप्तहितस्तथा | तदक्षिणे वृषमानसद्वमे प्ता कटावती॥ ६ ॥ (+: द्िपायनपुनिभणीतं - अन्ये गोषाश्च गोप्यश्च बान्धवा; पुहदस्तया । तानुवाच प्र गोकिन्दो यांयथ्वै सेंभवोचितम्‌ भामगधानुबाच- णु नन्द्‌ प्रवक्ष्यामि संपत पतमयोचितम्‌ । सत्यं च परमा च परटोकपुंखविहम्‌ ॥ सा्रहमप्तम्बपर्यनतं भ्र सवै निरामय । विद्दि रेष। यथ। तोय बु दबुदेभ्‌ ॥ मथुरायां सवमुक्तं नावरोषे च किंचन । यशोदां बोषयामाप्त राधिका कैदरकने । ७॥ तदेव पत्यं परमं भ्रमध्वान्तप्रदीषकम्‌ । विहाय पिथ्यामायां च ईमर तत्परम पदम्‌ १ अन्मगृप्युनराव्यापरिहर हषेकरं परम्‌ । शोकपततापहरणं कमेमुखनिङृन्तनेम्‌ 1 २१ माभेव परमं ब्रह्म भगवन्त सन।तनम्‌ । ध्यायं ध्यायं पृत्रबुद्धि त्यक्त्वा ङम षरं वदम्‌ गःलोक गच्छ शीघ्र त्वं साप गोकुलवामिः। जतत्कठेरागमनं कमेभृषटनिक्न्तमभ्‌ ॥ खीपुसोनियमो नासि जातीनां च तथेव च, विप्र संध्यादिकं नास्ति चिहुनं यज्ञोपवीतकम्‌ यज्ञूत्र च तिखकं शेष कुप्त सुनिश्चितम्‌ । दिवाभ्यवायनिरतं विरतं धमेकमेणि ॥१३॥ यज्ञानां च व्रतानां च तपसां टु्मेव च । केद।रकन्याश्ञापेन धर्मौ नोस्त्येव केवम्‌ 1 स्वच्छन्दगामिनीक्चीणां पतिश्च सततं वशो । ताडयेत्सतते तं च मत्सयेच दिवामिशम्‌ + प्राधान्य खीकृटुम्नानां खीणां च सतते ब्रन | स्वामी च भक्तस्तासां च परामृनो निरेन्तैसम्‌ कट च योषितः सरव नारसेवाघु तत्पराः । शतयपुत्रपतमः स्नेहस्तापां जरे मदिष्यति ॥ ददाति तमै मक्ष्यं च यथा भृत्याय कोपतः । सस्मिता कटाक्षा साऽमृतदष्टय निरन्तरम्‌ जारं परयति कामेन विषदृष्टया पतिं सदा । सततत गोरवे तपं स्नेहं च नारबान्धवे ॥ पत्ये केरप्रहारं च नित्यं नित्यं करोति च। मिष्टान्नं श्रद्धया मक्त्या जारपय प्रददाति च ॥ वेषयुक्त। च सतते जारसेवनतत्परा | प्राणा बन्धुगेतिश्चाऽपत्मा कटी जारश्च योषिताम्‌ टुप्ा चातिधिपतेवा च प्रटृत विष्णुपेतनम्‌ | पितुणामचैनं चैव देवानां च तथेव च ॥२२॥ विष्णुवेष्णवये्वैषी सतते च नरो मवेत्‌ । वाममन््रोपापकाश्च चतुकणांश्च तत्परा; ॥ शाल्मराम च तुरी कुशे गङ्गोदकं तथा । न स्परशेन्मानवो धूर्तो म्टेच्छाचाररतः सदा कारणं कारणानां च स्वेषां सवर्म्‌ । सुखदं मोक्ष राश्वदातारं सवैसतपदाम्‌ ॥ त्यक्त्वा मां परया मक्त्या श्षुद्रसपत्प्रदायिनम्‌ । वेदनिघ्न वाममन्त्र जपेद्धिप्रश्च मायया ॥ सनातनी विष्णुमाया वश्चिते ते कारेप्यति । ममाऽऽज्ञया मगवती जगतां च दुरत्यया करेदंशहस्राणि मदचो मवि तिष्ठति । तद््षानि च वषो गङ्गा मुवनपावनीं ॥२९॥ तुरपरी विप्णुमक्ताश्च यावद्भङ्गा च कीतेनम्‌ । पुराणानि च सवस्पानि तावदेव मीत १ कृ. भ्निन्दां । | , ++ गनण्ण ीमीीम जणा यन म=न कक, कन ब्ह्मवैवतेपुराणम्‌ । ८९५ भम चोत्की तेनं नास्ति ए९तदन्ते कौ त्न | एकवणौ भविष्षन्ति क्रिरात। बर्न; शटा; पित्रोः सेवा गुरो; सेवा पवा च देवविप्रयोः । विवार्निता नराः प्व चातिथीनां तथैव च| सस्यहौना मवेत्पृथ्वी पताऽनावृष्ट्या निरन्तरम्‌ । फलदी नोऽपि वृक्षश्च नलहीना सरित्तथा वेदहीनोः बाह्मणश्च बृहीनश्च भूपति; । जातिहीना जना; स ्टेच्छे भूपो मविष्यति भृत्यवत्तायत्ताते पुत्र; शिष्यस्तथा गुरुम्‌ । कान्ते च तःडयत्कानता डुन्धकुःकंकुटवद्रूही॥ नश्यन्ति कटा छोकाः कटौ शेषे च पापिनः । पूर्याणामातपात्केविञ्जौषेनापि केचन हे वैदयेन््र प्रतिशृौ- न नदयति वधुधरा । पुनः शष्ट मवेत्पत्यं सरत्यनीन निरन्तरम्‌ एतस्मिनन्तरे विप्र रथमेव मनोहरम्‌ । चतुरगो जनविस्तीणेमू्वै च पश्चयोननम्‌॥३७॥ शु द्वस्फणिकसंकाशे रलनेन्द्रप्ारनिर्मितम्‌ । अम्डानपारजानानां माङाजाङविर।नितम्‌,। मणीनां कोस्तुमानां च मूषणेन विभूवितू : अमृस्यरत्नकशं हीरहारतरिरान्निनम्‌ ॥ मनोहरैः परिष्वक्तं प्हसकोटिमन्दिरेः । पहखद्वचक्र च पतहखदयघोटकरम्‌ ॥४०॥ ृक्षमव्नाच्छादित च ग।पीकोटीमिरावृतम्‌। मोोकाद्ागते तूथ ददशः हषा बरन ॥. म्णाज्ञया तमारुह्य ययुगाराकटटत्तमम्‌ । राभा कलावती दवी धन्या चायोनिपमवा ॥ गोटोकादागता गोप्यश्चायोनिप्तमगश्च ताः । श्रुतिपल्पश्च ताः प्व; स्वशरीरेण नारद्‌ सवै त्यक्त्वा शरीराणि रश्वगगि सुनिधिनम्‌ । गोखोकं च ययै राधा पाध गोङ्ृदवापतिभिः द्दरो विरजातीरं नानारत्नविभूषितम्‌ । तदुततीयै ययो विप्र शतशुङगं च पवैतम्‌ ॥. नान।मणिगणाकीण राप्मण्डटमण्डितम्‌ ! तता ययो भियदूदुर्‌ पुण्यं वृन्दावनं वनमू। सा ददशोक्नयवटमूर्घ्ै त्रिश्तयोजनम्‌ । शतयो जनविध्तीणे शाल्ाकोटि्तमावृनम्‌ ॥ रक्तवर्णः फटौशच स्थुठेरमि मिमूषितम्‌ । गोगीकोटिपहतैश्च पराधै वृन्दा मनोहरा ॥ अनुव्रज सादरं च स्मिता सता पतमायये। । अवर्द्य रथातत्‌0 राधं पा प्रणनाम च ॥ रासेश्वरी तां माध्य प्रविवैश्च स्वम।ठथम्‌ । रत्नापिहा्ने रम्ये दीरहारप्तमन्विते ॥ वृन्दा तां वाप्तयक्राप्त पादेवनतत्परा । पष्ठमिश्च प्रखीभिश्च सेविता धेतचामेरैः ॥ ` भाययुगेपिकाः सवा द्रष्ट तां परमेश्वरीम्‌ । नन्दिकं प्रकरप्मैतद्राधा वाघ पृथकपृथकू परमानट्ररूप। सा. परमानन्दपुवेकमष्‌ । स्ववेह्मनि महारम्ये प्रतस्थे गोषिक। सह्‌ ॥. इति श्रीनह्म ° महा ० श्रीङ्कन्णजन्मख ° उत्त० नारद्ना० अष्टावि- शव्ययिकराततमोऽध्यायः ॥ १२८ ॥ किलि १. सति।२ ख. सृष्टिभि"। ८६६ दैपायनमनिषणीत॑- अथैकोनतिदपिककशततमोऽध्यायः ` नारायण उवाच- श्रीकृष्णो मगवा्तत्र णरपुणेतमः प्रमु! । इष्टवा सालोक्यमा्षं च सयो गोकुलवा।पिनाम्‌ उवास पश्वमिगे पेमोण्डीरे वटमूले । ददे गकुं स गोकृठं ग्याकरटं तथ। ॥ २ ॥ अरक्षकं च व्यस्तं च शून्यं वृन्दावनं वनम्‌ । येगेनामृतवृष्टया च कृपया च कृपानिधि; गोपीभिश्च तथा गेपः पारेपूप चकार सः । तथा वृन्दावनं चैव सुरम्यं च मनोहरम्‌ ॥ गोकृरुध्यश्च गपांश्च प्माशप्त चकार प्तः । उवाच मधुरं वाक्यं हितं नीतं च दुङंभम्‌ श्र भगवानुव।च-- हे गाप्गण हे बन्धो पुष तिष्ठ स्थिरो भ । रमणं प्रियया साप मुर राप्तमण्डल्म्‌ तावत्ममति ष्णस्य पुथ वृन्दावने वने । अचिष्ठानं च पतततं यावच्न्द्रदिव।करौ ॥ तथा जगाम मणण्डीरं विध।ता जगतामपि । स्व५ रेषश्य घभैश्च मवान्थ च मवः घ्वथमू्‌ सूथश्चपि महेन्द्रश्च चन्द्रश्ामि हुत।शनः । कृबेते वरुगश्येव पवनश्च यमत्ता ॥९॥ इशा(नश्चपि देवाश्च वनोऽ तथैव च । पं अहाश्च रुद्राश्च मुनयो भनक्स्तथा ॥ त्वारेतश्चाऽऽययुः त्व 4५ भगवान््मुः । परणम्य दण०दवद्भृम तमु च परिः स्वयम्‌ ब्रह्मे(ष।च-- परिपूत ब्रहमस्वहप१ तित्थविपरह्‌ । उयो तेः स्वषू१ परम नमो ऽ९३ भृते; पर,।१९॥ पुनि निराकार प्राक्‌ ध्यानहेतुना । खेच्छामव परं षाम परमातन्नमेऽतुते ॥ सवै धरवूपेरा कारणानां च कारण | ब्रहमेशशेषदरेय प््वैरातेन ॥ १४॥ परस्वतीय पदेशा पवकश प्रातर्‌ । हे तावित्रीर रवे रपरैधतन० ॥ १५॥ सर्वेषामादिभूत्तवं पै; संद वरस्तथा । सवेषाता च पदता सृष्टम न० ॥ १६ ॥ तवत्पाद्पद्मर नप्ता धन्या पूता वद्र । बु-१€१। लपि गते हे नाथ पर पद्म्‌ ॥ सत्पन्चविं यपि वषागां सतक गतम्‌ । त्यकतेमां घय्द्‌ं याति खतीं वप्त महादेव उवराच-- मह्यणा पराथितन्त्वे च समागत वुभराम्‌ । मूमारहरणं कृता पयाति सपर्‌ विम्‌ ॥ तरख वंये थिवी षन्य। पद्यःपृता पद्‌ ्किता । वथे च मुनयो बन्याः पत्तद्द्वा पर्‌.मबुनम्‌ ध्यानात दुराराध्यो मुनीनमृष्वरेप्ताम्‌ । अस्माकमा यश्ेशः सोऽधुना चाक्षुषो भुवि वापः सवानिवाप्तश्च शानि यस्य कमपु । देवस्तस्य महाविष्णुव।पुदेनो महीने ॥ । न पिं णण नकाया १ ख. °मनधक्चे कणन 2 = भ ककण ~ न 9 ०० न न न > ----- ~ -न- न - -- ~~~ ~~~ न बह्मदैवर्पुराणम्‌ ¦ ८९७ पचिरं तपसा करर पिदधनद्राणां सुदुरमम्‌ । यत्यादपश्ममतुकं चक्षुषं पवेजौषिनाम्‌ ॥ अनन्त उवाच-- त्वमनन्तो हि मगवन्नाहमेव कलां शकः । विधेकस्थ क्षद्रकम मक्षकोऽहं गने यथा ॥ असंरूयशोषाः कृमौश्च ्रह्मविष्णहिवात्मकराः। अपंख्यानि च विश्वानि तेषापीशः स्वयं मवान्‌ सस्माक्मादश्च नाथ सद्नक् मवष्याति । स्वम्मदृष्टश्च यश्वः सर दृष्टः स्वलावनाम्‌ ॥ नाथ प्रयाति गोकं पूतां कृत्वा वनषराम्‌ । तामनाथां रुदन्तीं च निमन्नां शोकप्तागरे ॥ दषा उचु-- वेदाप्तोतु न शक्ता य ब्रह्मशानादयस्तथा ¦ तमेव स्तवनं किं वा वयं कुर्मो नभोऽष्ठु ते॥ इत्येकमुकषे। देवास्ते प्रययुद्रारकां पूरीम्‌ । तत्रस्य भगवन्तं च द्रष्टं भीं मुदाऽनिताः भथ तेषां च गोषाठा ययुर्गोलोकमृत्तमम्‌ । प्रथिवी कमिता मारा चलन्तः स्रमागराः | हेतश्िय दारकं च त्यक्वा च ब्रह्मशापतः । मूर्तिं कदम्बमृस्यां विवेश राविकेश्वरः ॥ ते सव चेरकायुद्धे निपेतुखोदवास्तथा ! वितामारुह्य देग्यश्च प्रययुः स्वाभिमिः पह ॥ अनुनः स्वपुरं गत्वा समुवाच युधिष्ठिरम्‌ । स राजा भ्रातृभिः पापै ययै स्व च मायेया दृष्टवा कद्म्बमूक्यं तिष्ठन्तं परभश्वरम्‌ । देवा ब्रह्मादयस्ते च प्रणेमुभ॑क्तिपतरकम्‌॥९४॥ तुष्टुवुः परमात्मानं देवं नराण प्रमुम्‌ । इयाम किश्ञोरवयतते मूषितं रत्नमूषणेः। ३५॥ विदद्धंशकाणाने शोभित वनमालया । मतीव सुन्दरं शान्तं लक्ष्मीकान्तं मनोहरम्‌ ॥ ग्याधान्लसंयतं पादपद्मं पद्मादिवन्दितम्‌ | इष्टवा बह्मादिरेवस्तानमनं भस्मितं ददौ ॥ एथिवीं तां समाश्वास्य स्द्तीं परमविह्वङाम्‌ । व्याधं प्रस्पावयाणप्त परं स्वपदमृत्तमम्‌ ॥ बस्य तेजः शेषे च विवेश परगद्धूतम्‌ । प्रद्यप्नत्य च कमे वै वा ऽनिरुद्धस्य ब्रञ्मणि ॥ अयोनिरतंमवा देवी महारष्षपीश्च सुकिंमणी । वेङुण्ठ पयय पराक्तात्छशरीरेण नारद्‌ ॥ सत्यभामा पयिष्णं च पिवेत कमरा्या | स्वय जाम्बवती देवी पार्वत्यां विश्वमातरि ॥ या या द्यश्च यापं चाप्य्॑चदपाश्च मूतल ¦ तस्था तस्यां प्रविषिश्भ्ता एव च पृरथकदृक्‌ साम्बस्य तजः स्कन्दं च विवेश परम।द्भृतम्‌ ¦ कदयपे वसुदूवश्चाप्यादे्यां देवकी तथा ॥ रकिमिणी मन्दिरं त्यकत्वा तमस्ता द्वारकां पृरीम्‌ । सर जग्राह समुद्रश्च प्रफुष्ठवदनेक्तणः ॥ रूवणोदः मागल्य तुष्टाव पुरुषोत्तमम्‌ | र्रोद्‌ तद्वियोगेन साश्रुनेत्र्च विहृङः॥ ४९ ॥ गङ्गा सरस्वती पद्मावती च यमुना तथा । गोदावरी स्वणेरेला कविरी नर्मदामुने ॥ | "भीगी --~---~-~------- -------------~ ~~ -----~---~-------------- ~~त १ कं. कमिके* । ११३ ८९८ दपायनपरूनिपणीत- शरावती बाहुद्‌। च इतमाला च पुण्यद्‌ा । स्माययुश्च ताः सवौ; प्रगमुः परमेदवरम्‌ ॥ उवाच जाहवी द्वी रुदती परमेश्वरम्‌ । प्ता्रुनेत्राऽतिदीना सा विरहञ्वरकात्‌र।॥ ४ <॥ भागीरथ्युबाच- हे नाथ रमणश्रेष्ठ याति गटोक्रमुत्मम्‌ । अस्माकं का गतिश्चात्न मविष्यति करो युगे ॥ श्री मगवानुवाव-- ४ (क €. क पि ® (4 केः पश्चपहस्राणि वषि तिष्ठ मूकङे ¦ पापानि पापिनो यानि तुम्यं दुस्यन्ति स्रानतः ७. (~ मनपन्त्रोपाप्तकरपशोद्धस्मीमूतानि तत्शषणात्‌ ¦ मविष्यनित दशनाच्च ज्ञानादेव हि जावि | १ [ ^ ह्रेनाभानि यत्रैव पुराणानि मवन्ति हि | तत्र गत्वा सावघानमािः साप च श्रोष्याति॥ पुराणश्रवणाचेव हरेनमानुकातनात्‌ । मर्माभूतानि णपानिब्रह्महत्यादिकानि च |॥९६॥ मरमम तानि तानेव वैष्गवाछिद्गनेन च ¦ तृणानि शुप्ककाष्ठानि दहन्ति पावका यथा तथाऽपि वेष्णव। छोके षा गनि पाषिन।मपि। प्रभिव्थां यानि तगनि पुण्यान्पपि च जाहवि मद्धक्तनां शरीरेषु पनित पृतेषु सततम्‌ । मद्धक्तपाद्रजप्ता सद्यः पूता वसुषरा ॥९१॥ स्यः पूतानि तीधानि पतथः पूतं जगत्तया । मन्मन्त्रोपप्तका श ये मदुच्छिष्टमोजिनः ममेव नियं ध्यायन्ते ते मल्प्राणात्रिकाः प्रियाः । तदुपसपदममात्रेण पूतो वायुश्च पावकः कटेरेशप्तरसा णि मद्धक्ताः सन्ति मूतर | एकवणां भविष्यन्ति मद्भक्तेषु गतेषु च॥१०॥ मद्धक्तशुन्ण एमिवीं कटिप्र्ता भविष्ति । एतापमिन्ननतरे तन्न कृष्णदेहाद्विनिगतः ॥ चतुमजश्च पुरुषः शनचन्द्रप्तमप्रमः ; शङ्सचक्रणदापद्मधरः श्रीवत्सराज्छनः ॥ ६ १॥ मन्द्रं रथमारश्चक्षीरोदं स जगाम ह । सिन्धुफन्या च प्रययो स्वय मूर्तिमती सती ॥ श्री ङृष्णमनप्ता जात मत्यैरक्ष्मी पनोहरा । शवतद्वीपं गते विष्णौ जगत्णानकपैरि॥ १६॥ शद्धसच्वस्वपे च द्विषाह्पो अमू3 सः । दक्तिणांशश्च द्विभुजो गोपनाठकरूपकः ॥ नवीनजल९१।मः शोभितः पीतवाससा । श्रीव ९ वदनः श्रीमान्सास्मित; पद्मलोचनः; ॥ शतकरोदीन्दुसन्द्यै शतरेटिप्मरप्रभम्‌ । दधानः परमानन्दः परिपृणतमः प्रमुः ॥१६१॥ परं धाम परं ब्रह्मष्वहूषो निगणः स्वयम्‌ | परमात्मा च स्वेषां मक्तानुग्रहविग्रहः ॥ नितपदेदश्च मगवानीश्वरः प्रकृतेः परः। योगिनो य वदन्त्येवं ज्यार्तीरूपं सनातनम्‌ ॥ ज्ये तिरम्यनमरे नित्यरूपं मक्ता विदनि यम्‌ । वेदा वदन्ति सत्य य नित्यमायं विचक्षणाः य वदन्ति सुराः सर्वै परं स्वेच्छामयं प्रमुम्‌ । िद्धनद्र। मुनयः र्व सवेरूपं वदन्ति यम्‌॥ यमनिवैचनययं च योगीन्द्रः शंकये वदेत्‌ | स्वयं विधाता भ्रवदेत्कारणानां च कारणम्‌ ॥ शेषो वदेदनन्तं च नक्व।रूपमीश्वरम्‌ | तक्रोणामेव षण्णां च षड्विधं रपमीप्तितम्‌ ॥ ब्रह्मरैवरव पुराणम्‌ । ८९९, वैष्णवानामेक दपं वेदानामेफमव च ; पूराणानामे करूपं तसपा प्वविधं स्पृतम्‌ ।,७६ ॥ न्यायो निर्वचनाथ च य॑ मतं शकर वदेत्‌ । नित्य वैरेषिकाश्चाऽच तं वदन्ति विचक्षणाः॥ प्तांख्या वदम्ति तं देवं ज्योती सनातनम्‌ । ममां पतवरूपं च वेदान्तः सवकारणम्‌ ॥ पातज्ञरोऽप्यनन्तं च वेद्‌: सत्यस्वरूपकम्‌ | स्वेच्छामयं पुराणं च भक्ताश्च नित्यविग्रहम्‌ सोऽय गोडोकनाथश्च रापेशो नन्दनन्दनः । गोकु गोपवेषश्च पुण्ये बृन्दावने वने ॥ चतुमूनश्च वेकुण्ठे महाुक्ष्मीपतिः स्वयम्‌ । नारायणश्च मगवान्यन्नाम मुक्तिकारणम्‌ ॥ सदन्नारायणेत्युक््वा पुमान्कस्पशचतत्रयम्‌ } गङ्गादिपतवेतीर्थषु स्नातो मवति नारद ॥ सुनन्दनन्दकुमुदैः पाषदैः परिवारितः । शद्खचक्रगद्‌।पद्मधरः श्रीवत्सलाञ्छनः ॥८०॥ कोस्तुमेन मणीन्द्रेण भूषितो वनमालया | दैः सतुतश्च यानेन वैकुण्ठ स्वपदं ययो ॥ गते वैकृण्ठनापे च रायेशश्च स्वयं भ्रमु: । चकर व॑शीशब्दं च तेटोक्यमोहन परम्‌ ॥ मी प्रापदवेगणा मुनयश्चापि नारद्‌ । अचेतन। बभूवुश्च मायया पवेत विना ॥ ८६॥ उवाच पावती देवी मभवन्तं सनातनम्‌ । विष्णुमाा मगवती प्वेरूपा सनातनी ॥८४॥ परन्ह्मस्वद्पा या परमाल्स्वरूपिणी । सगुणा निगणा त्ता च पर। स्वेच्छामय सती ॥ पावत्युवाच- एकाऽहं राधिकारू१। गोोके राप्तमण्डले । राप्शृन्यं च गारोकं परिपणे कुरु प्रमा ॥ गच्छ त्वं रथमारुह्य मुक्तामाणिक्यभूषितम्‌ । परिपृणेतमाऽहं च तव वक्षःस्परष्िता ॥ तव।‡ऽज्ञया महाछ्क्मारहं वेकुण्ठगामिनी । सर्वती च तयेव वीमे पाद॑ हरेरपि ॥ तवाहं मनसा जाता पिःधुकरन्या तवाऽऽज्ञथा । परावित वेदम।ताऽहं कटय विषिरनिषौ तेजःसु स्वेदेवानां पुर पत्ये तव।ऽऽन्ञया । अधिष्ठानं कृत तत्न धृतं द्व्या शर॑रकम्‌ ॥ शुम्भादयश्च दैत्याश्च निहताश्चावदीखया | दुग निहत्य दुगोऽहं तिपुरा त्रिपुरे वधे ॥ निहत्य रक्तबीज च रक्तबीनविनाशिनी | तवाऽऽज्ञया दक्षकन्या सती सत्यस्वखूपिणी ॥ योगेन त्यक्त्वा देहं च शेकन।ऽहं तव।ऽऽज्ञया | त्वया द्वा(्ता)कराय गोदो राततम“डछे विष्णुमक्तेरहं तेन विष्णुमाया च वैष्णवी । नारायणस्य मायां तेन नार।यणी स्मृता॥ कृष्णप्राणाधिकाऽहं च प्राणाधिष्ठातृदेवता । महाविष्णोश्च वातश्च जननी राधिका स्वयम्‌ तव।डऽन्ञया पश्चपाऽह्‌ पश्चप्रकृतिरूर्णी । कठकलांश्चयाऽहं च देवपत्न्यो गृहे गहे ॥ दाघ्र गच्छ महाभाग तत्राऽहं विरहावुरा । गोभिः सहिता रासं भ्रमन्ती १ रतः सदा पावेतीवचनं श्रत्वा प्रहस्य रतिकेश्वरः । रत्नयानं प्तमारुह्य ययौ गोटो मुत्तमम्‌ ॥ १अ.बद्‌;, २ समा। ९१० हपायनष्निमभी दन पादेती बोधयम्‌।स स्वय देवगण तथा | मायाव॑शीरवाच्छन्नं विष्णुमाया पनात्रनी ॥ तवा ते हरिशन्दं च स्वगृहं विस्मयं ययुः । शिवेन पावै दुग पता प्रतहष्टा स्वपुरं चय ॥ अथ षण] समासन्ते रधा गोर्पागण; स्ह । भनुत्रनं ययौ दष्टा सज्ञा प्राणवछधमपू ॥ दष् समापमायान्तमवरृद्य रथात्पती । प्रणनाम जगन्नाथ शेरा पखिमिः मह ॥२॥ गोपा गोप्यश्च मुद्रिताः पुहवदनेक्षणाः । दुदुमि वाद्याभापुरीश्वरागमनोस्पुकाः ॥३॥ विरजां च प्मुत्तीवं दद्रा राधां जगत्पतिः । अवरद्य रथात गृहीत्वा राविकाकरम्‌ ॥ शतशाङ्गं च बभ्राम सुरम्यं राप्तमण्डलम्‌ । टृषटवाऽक्षयटं पुण्यं पुण्यं वृन्दाषनं यय तुटस्तीकानन इष्टवा प्रयय। माहतीवनम्‌ । वामे कत्वा कुन्द्वनं माधवीकाननं तथा ॥ चकार दाक्षेणे ष्णश्चम्पक्रारण्यमीम्तितम्‌ । चकार पश्चात च चारुचन्द्‌नकाननम्‌,। द्द्शं पुरता रम्य राधिकःमवनं परभ ! उवास र।घया साप रत्नपिहासने वरे ॥<॥ सकप्रं च ताम्बूहं बुभूने व।प्िते जलम्‌ । सुप्प पृष्यतस्पे च सुगन्धिचन्दनाचिते ॥ स रेमे रामया सार्धं निमग्नो रसस्राणरे | श्येवं कथित्‌ सवै धमेव.क्राच् यच्छतम्‌ ॥ गोहोकारोहण रम्थ फं मृथः श्रातुमिच्छप्ि ॥ १११ ॥ इति श्रीनह्य० महाण श्रीङ्कष्णजन्मख० उत्त० नारदना० गाराक्ारोहणं ना१कन(वशद्‌।धकश्ततमाऽष्याय, ॥ {२९ ॥ ~ 1 [व अथ नेश्चद्‌पक्द्ततमाजध्यायः। अनवकः (्िकोककषणष्यदे शभम, सज 1 रः नारद्‌ उवच- सै श्रतं महामाग नावरेषममीप्ितम्‌ । किमपूतै पुराणं च बह्मवेवतेपिष्टद्भू ॥१॥ खधुना कै कारप्यानि तन्मां बरूहि जगद्ुरे । जज्ञं कुर्‌ तपस्यां च कतुं यामि दिमाटयम्‌ नारायण उवाच- उपबहेणगन्धवेः पञ्चाशात्कामिनी पातिः । जन्मातरे मव।नाप्ीदधुना ब्रह्मपुत्रकः ॥३॥ तास्वेका च सती रम्या तप्ता शकर प्रम्‌ । आराध्य च वर्‌ केम वान्छित नारद्‌ परतेम्‌ सा च सृज्ञयकन्या च स्वगेष्ठीवासहोदरा । तां विवाहं कुरुष्वाति शकराज्ञा कथं वुथ। सुन्द सुन्द्रीष्वेव कोम कमलाकटाम्‌ । पातितां महामागां रम्यां सुप्रियवादिनि। ॥ कामुकी कमनीयां च शश्वतपुस्पिरयावनाग्‌ । विधात्रा डिखिते कमे प्राक्तनं केन बायेते ॥ नामुक्तं क्षीयते कमे करपकाटिशतैरापे । अवदयेव भोक्तव्यं कृते कम शमाम्‌ ॥ ब्र्मरेदवैपृरा म । ९९१ सूत उबाच- नारायणवचः श्रुत्वा हृदयेन विदूयता । प्रणम्य परययौ शाने नारदः मञाज्यम्‌॥१०॥ नक उवाच- | अहा सृत मह।माग श्रुत कि परमाद्धतम्‌ । करिमपुव रहस्य च सरप्त च पुरातनम्‌ ॥ अधुना श्रोतुमिच्छामि विवाहं नारदस्य च | अती्द्यस्य च मुनेत्रहमपुत्रष्य साप्रतम्‌ ॥ सूत उवाच- नारद मू(गु)दशूपश्च दृष्ट सूज्ञयकन्यकाम्‌ । तपःस्वनीं महामागां विप्णुत्रतपरायणाय्‌॥| ययं ब्रह्मत्मां रग्यां सवेदेवेः समात्रृताम्‌ । प्रणम्थ पितर्‌ शान्तः सवै तत्वमुवाच तमू ह्य प्रहृष्टयद्नः श्रत्वा वातो इमावेहम्‌ । तपस्तिने च पुत्र च पपराप्य जगतां पतिः ॥ रननिमां ५यानेन स देवै, दुमे क्षणे । पत्र कृत्वा च पुरतो यथ सूज्ञयमन्दिरम्‌॥ १९॥ तच्छत्वा सृञ्जयो राजा रत्नमूषणमूषिताम्‌ । गृहीत्वा कन्यकां रभ्यां नारदाय द्र मुदा सैवं दक्षिणां दख। मणिमुक्तादिकं तथा । पुटाज्ञच्युतो मृत्वा परीह।रं चकार्‌ सः॥ कन्यां समप्य ब्रह्माणं राजा च योगिनां वैरः । रुरोद शरुशमुच्चेश्च वत्ते वत्स इतीरितम्‌ क यापि त्यक्तवा मेद्वेह्‌ शुन्यं कमर्ल।चने । अहं यामि वन घेर त्वां त्यकट्वा जीवितो खतः परणम्य पितरे कन्या सदन्त मातरं तथा । स्द्तीं तां रुदन्ती स्ाऽप्यारूरोह २ विधेः ॥ गृहीत्वा च समायै च पुत्रं घाता मुद्‌।ऽन्ितः। प्रययौ ब्रहमरकं च देवनदरमुनिभिः पह ॥ नाह्मणान्भोनयामाप्त पताङ्गे मङ्गलकमणि | देवानपि च सिद्धाश्च वाद्यामपत दुदुभेम्‌ ॥ नारदस्तु मुनिरेष्ठ बीभितः पृवेकर्मेणा । य्य यल्ाक्तन विप्र दुकेड्ष्य केन वायते ॥ सुरम्थे पुष्पतस्पे च सुगन्धिचन्दनाचिते । स रेभे रमया साषे बुबुधे न दिवानिश्चस्‌ एवं कृत्वा विवाहं च विरतो मुनिसत्तमः । उवाप् ब्रह्मरोकेषु वटमूले मनोहरे ॥२९॥ तत्राऽऽजगाम न्नश्च परज्वढन्नरह्मतनपा । सनत्कुमरो मगवान्तान्ञाच्च बालको यथा ॥ सृष्टः पूश्च बयप्ता यथेव प्श्चहाथनः । अचृडाऽनुपनीतश्च ेदक्त॑4 विहनकः ॥२७॥ कृष्णेति मन्त्रं जपति यस्य नारायणो गुरुः । अनन्तकाटकस च भ्रातृभिश्च तिमिः स वैष्णवनमग्रणीशचो ज्ञानिनां च गुरोगरः ; आरद्दष्ट्वा नारदस्तं भातरं च सतां षरम्‌ हस्ता शिरसा भूम दण्डवत्प्रणनाम तम्‌ । उवाच नारद्‌ बालः प्रहस्य प्रमापकम्‌ ॥ सनत्कुमार उदच- अये भरातः किं करेषि कुशं युवतीपतेः । लीप सोवधेते प्रम नित्थं तन्नेघ्यनूतनम्‌ ॥ क. ह्यानुरू* । १ अ, सभ्य । २ क, वरम्‌ । ३ 5. मदनं । ४ के, राधितः पुण्यक" । ९०२ दैपायनमुनिभणीर्व- अगं ज्ञ(नमाग्य मक्तिद्रारकपाटकम्‌ | मोक्षमामगेव्यवाहितं चिरं बन्धनकारणम्‌॥३२॥ गमेव स्य बाज च प्रं नरककारणम्‌ । पीयुषबुद्धया गररं भुङ्क्त पापी नराधमः ॥ पर नारायणं त्यक्त्वा यस्याऽऽप्ते विषये मनः| पर वश्चितो मायया चामृतं त्यकत्वा विषं मेत्‌ सर्वषां कमेभोगोऽस्ति कर्मिणामीश्वरं विना । वय॑ विधातुः पुत्राश्च पती बुद्धिरति देहिनाम्‌ यदि ते नारित मोगश्च कथं गन्धवेजन्म च । कथं द्‌।परीपुतस्त्वे च मुक्तश्च मक्तपङ्गतः निगेच्छ तपे भ। तत्यज प्रयामयीं प्रियाम्‌ । पूपुण्ये म्‌।रते वरवे तपप्ता मज माधवम्‌ ॥ स्थिते नारायण छश्च प्र स्व१दद्‌। तार ] विषयी विषयान्षश्च वश्चित। मायय। भ्रुवम्‌ ॥ गृहाण मम मन्त्रं च इष्ण इत्यक्षरदयम्‌ । सर्वषमेव मन्त्राणां पारात्तारं परात्परम्‌ ॥ सर्वेषु च पुराणेषु वदेषु च चतुषु च । धर्मश्ाखेषु तन्त्रेषु नास्त्यवास्म।त्परो मनुः॥६९॥ नारायणेन दत्तो मे पुष्करे सूथपव> । अपर्यकसपं नप्त्वाऽहं प्रापे स्वैषूनितः ॥ .ई [ इत्युक्तवा छापयित्वा तं द्दौ तषे परं मद्‌ । दिवानिशं स्र जपति पूतया मणिमाङ्या तस्म श मारिपषं द्वा मन्ते च वेप्णवाग्रणीः । गोोकं प्रययौ दरष् मगवन्तं सनातनम्‌ न।रदस्तु मथ पराप्य स्वति द्विरदं वरम्‌ । श्रीहृष्णे निश्च मक्तिः पुवकमेनिकन्तनीम्‌ ॥ क्तवा मायामयीं मार्या मारते तपप्रे ययो | कृतमाल नदी तीरे ददश शंकरं परम्‌ ॥ षट च सहता म्ना प्रणनाम शिवं मुनिः । तमुवाच, जगन्नाथो भक्तं च भक्त ्त्सठः ॥ महादेव उवाच- हो नारद इषटष तवां प्रसन्नोऽहं स्वतेजसा । मक्तानां दशन यत्र सुदिनं तच्छरीरिणाम्‌ ॥ अये हि परमो खामो देहिनां मक्तपममः। प स्नातः स्वैतीर्थेषु यो दश्च च वैष्णवम्‌ ॥ जपि प्रा्ठो महामन्त्रः सवेतन््रसदुकेमः | मया दरतो गणेशाय स्कन्दाय स्व(त्मजाय च म्यं दत्तश्च कृष्णेन गोरोकरे रासमण्डले । ब्रह्मण चापि घर्माय धर्मो न(रायणाप च ॥ ह्या सनत्कुमाराय तुमं दत्तश्च तेन वे । मन्घग्रहणमत्रेण जनो नारायणो मवेत्‌ ॥ विचारणं च नास्त्यत्र काटाकःं शमाम्‌ । पश्चटक्षजपनेव पुरशरणमस्य च ॥९१॥ ध्याने च सापवेद्‌्तं तेन ध्यायेच्च वैष्णवः । ध्यानं च पपद्हनं कममृरनिङन्तनम्‌ ॥ कृष्णं नवघनदयामं किशोरं पतवाप्तप्तम्‌ । शतकोटीन्दु्ीन्देयै दघानमतुकं परम्‌ ॥ भूषितं मृषधणोसतैरमूरेयरत्ननिितैः । चन्दनोक्षित्वाज्गं कौस्तुभेन विराजितम्‌ ॥ मयुरपिच्छनचुडं च माछतंमाल्यमण्डितम्‌ । इषद्ध स्प्रप्ञ्यं नित्योषास्यं शिवादिभिः ध्यानासाध्यं दुराराध्यं निगरणं प्रकृतेः परम्‌ । पर्षा परमालानं मक्तानुगरहविग्रहम्‌ ॥ जायाया कनानकननकननम ~ ---------------~-------------------------- -- ाोयाणनाामनमममनकमककान्कमहु १ ख. कामभो*। २ कृ, क्वांशे। बह्मदेबतेपुराणम्‌ | ९०३ "त @ 9 ® ° 9 ०. = ॐ 9 | वेदानिवेचरनीथ ते वरं सरवश्वरं मने । ध्यानेनानेन तं ध्यात्वा मगवन्तं सनातनम्‌ ॥९७॥ मन तं परमानन्दं सत्यं नित्यं परात्परम्‌ । इत्युक्त्वा स्वपदं शामजेगाम परमेश्वरः ॥ ते प्रणम्य जगन्नायं नरदस्तप्े ययौ । नारदः श्रीहरिं स्मत्वा योगा्यकत्वा कटेवरम्‌ नदीनः पाद्पद्ये च पाद्‌(पद्म)ग्द्मविते हरेः ॥ १० ॥ हति श्रीनरद्य ° महा ° श्रीङृष्णजन्मख० उत्त नारदना० न।रद्विवादहादि ` प्रकरणं नाम श्रिह्ञदाधेकशचततमोऽध्यायः ॥ १३० ॥ अथेकर्चिश्दयिकक्चततमो ऽध्यायः | [री क्लोनक उवाच - अत्यपृवंमुपार्णानं श्रतं परममद्भुतम्‌ । सुगोप्यं च सुगोप्यं च रम्ये रम्यं नवं नतम्‌ ॥ किमनिव्चनीयं च कमनीयं मनोहरम्‌ । सुदुटेमा कथा प्रोक्ता पुराणेषु पुरातनी ॥२॥ एवभूतं च सुदिनं कदाऽस्माकं भविष्यति । तउ्जन्म सफठं धन्यै यत्र वेष्णवसंगमः ॥३॥ गभेवासोच्छेदनं च कम॑मृटनिङ्ृन्तनम्‌ । हरिदास्यप्रद दद्धं मक्तानां भक्तिवधेनम्‌ ॥४॥ भपतायुपङ्गदने द्धिपापोन्मृखनकारणम्‌ ` गणेशजन्मोपाख्यानं पुराणेषु सदृरमम्‌ ॥ ५ ॥ तुरपतीराधिकाख्यानं किमपूतवै श्रत परम्‌ । अन्यद्यद्यद्रोपनाीयं वयक्तमन्यक्तमीप्सितम्‌ ॥ सवे श्रतं मह।भाग परिपुणे मनोहरम्‌ । अधुना श्रोतुमिच्छामि वह्नेरुत्पत्तिषीप्पिताम्‌ ॥ स्वणेस्य च महाभाग तन्मे व्यास्वातुमहपि ॥ ७ ॥ सृत उवाच- सामग्रीकरणं सष्टेज॑रमेव हुताशनः । तथेव प्रक्रतिर्निल्या महानेव तथेव च ॥ < ॥ यथा दिशो महाकाशो यथैव सृष्टिगोखक्रम्‌ । प्रकृतेम॑हतश्च स्या्यथाऽहकार एव च ॥ यथेव शब्दस्तन्मात्रं तथेव च हुताशनः ! तथाऽपि तत्मुत्पात्ति कथयामि निशामय ॥ एकदा सष्टिकाटे च ब्रह्मानन्तमहशराः । श्वेतद्वीपं ययुः सर्व द्रष्टु विष्णुं जगत्पतिम्‌ ॥ परस्परं च समाषां कृत्वा चिहापनेषु च । उषुः सर्वे तमामध्ये सुरम्ये पुरतो विभोः ॥ विष्णगा्रद्धवाग्तत्र कामिन्यः कमराकडाः । तत्र नृत्यन्ति गायन्ति विष्णुगायाश्च ॥ । | पुस्वरम्‌ ॥ १६ ॥ तासां च कठिनां श्रोणिं कठिनं स्तनमण्डलम्‌ । पस्मितं मुखपञ्च च इष्ट बरह्मा घुकामुक) १ य अ. | ऋरि जाक यि =- -ा ाो -- ->->--0-- कककन ^ मभि १ ख, नवै यद्यर। ९०४ ्िपायनमुनिषणीतं- मनोनिवारमं कत न शाक पितामहः । वी पपात चच्छाद्‌ ठ्ञ्जथा वातप विभुः तद्वीयै षञ्रतहितं प्रतपं कामतापतः | क्षीरादे प्रेरयामाप्त सगीते विरते द्विन ॥११॥ भरू दुर्थाय पुरुषः प्रज्वन्त्रह्मतेजक्ना । उवास बरह्मणः क्रोडे जनितस्य च संप्रदि ॥ एतस्मिन्नन्तरे रुष्ट जलादुत्थाय सत्वरः | प्रणम्य वरुणो देवान्बाहं नेतुं प्म॒च्तः ॥ नाटो दघार नह्माणे बाहुभ्यां च भयादरुदन्‌ । किचि्नोवाच जगतां विषराता रज्या द्विन नाटकस्य करे धृत्वा चकार्‌ऽऽकषणं रुषा । वरुणश्च सभामध्ये तं चिक्षेप प्रजातिः ॥ पपात दूरतो देवो वरुणो दुबेछस्तत : । मूच संप्राप ख्तवत्कोपदृष्टया विधेरहो ॥२१॥ चेतनं कारयामासाम्तदश्च। च शकरः । सेपराप्य चेतनं तत्र तमुव।च जङश्वरः ॥२२॥ वरुण उवाच ~ नटो जले प्मुद्भूतो मम पुत्रोऽयमीप्ितः । हं गृहीता यास्यामि ब्रह्य! मां ताडये- त्कथम्‌ ॥ २२ ॥ बह्मावाच- य) धृःटकः श्रणापक्नो मपि विष्णो महेश्वर । कथं दास्यामि मीत च रुदन्तं श्षरणागतम्‌ ॥ करणागतदीनाति यो न रक्ेदपण्डिनः। पच्यत निरये तावद्यावच्न्द्ररिवाकरो॥ २९॥ उमयोवेचन श्रुत्वा प्रहुभ्य मधुपूदन । उवाच तत्र सवैज्ञः पू्वशश्च यथोचितम्‌॥२६॥ श्रीभगवानुत्राच -- 83 ॐ (9 + ० ष्ट्वा तु कामिनीश्रोणि वीय षातुः पपात तत्‌ । छज्या प्ररयामाप क्षीरोरे निरमटे जडे ०५ १ ततो नमूव नाङ्श्च मेत विधिपृत्रकः कषचज्ञश्च म॒नः शाखे वरुणस्वापि गौणतः ॥ पदादेव उराच -- पो विद्यायोनित्बन्धो वेदेषु च निरूपितः । शिष्ये पुत्रे च प्रमना चेति वेद्त्रिदो विदुः| मन्त्रं द्दात वरुणो त्िद्यां च ब'ल्काय च | पुत्रो विभा वृबहूनिश्च शिष्यश्च वरुणस्थ च ॥ विष्णुःद्‌३ बाय दाहिका श्किमुञ्जटाम्‌। सवद्रो हुताशश्च निवाणो वर्णेन च विष्णुश्च दादिकां ९ रि ददो तस्मे शाज्ञया। मन्त्रं परियां च वरणो रत्नमाला मनोहराम्‌ क्रडे कृत्ता च ते बाढं चुचुम्ब माय सुरः । ब्रम च दरदो स्ाक्षदविष्णुक्ैकरगोरमि ॥ प्रणम्ब विष्णं ब्रह्मा च ययो शमः स्वमन्दिरम्‌ । भगम्युत्पत्तिश्च कथिता स्वर्गोत्पपि निशामय एकद्‌। सवेदेवाश्च स्पूपुः स्वगप्तप्तादे ¦ तत्र कृत्वा च नृत्य च गायन्त्पप्तर तां गणाः | विदोक्य रम्मां सुश्रोणि सक्रामो वहूनिरेव च| पपात वीच चच्छाद्‌ छज्जया व।प्सता तथा उततस्यौ स्वणैषृज्ञशच वं क्षिप्त्वा ज्वहत्प्रमा । कषणेन वधेयामाप्त स सुमेस्बमूव ह +५ वरह्मवेवप्पुराणम्‌ । ९०५ हिरण्यरेतप्तं वहनि प्रवदन्ति मनीषिणः । इति ते कथितं सवै कं मृथः श्रोतुमिच्छसि ॥ इति श्रीब्रह्म ° पहा ° श्रीषृष्णजन्मख ° उत्त ° नारदना ° वहिनतवर्णोत्पात्ति. नामेकत्रिशदषिकशच ततमे ऽध्यायः १३१॥ अथ द्रात्रिक्दधिककश्चततम)ऽध्यायः | | शौनक उवाच- श्रते सवै नावशेषं घर्भश ब्राह्मणं च माम्‌ । कथयस्व महानाग पुराणं पुनरेव -हि ॥ १॥ एवंविध पुराणं च जन्मनेव न हि श्च॒तम्‌ । न दृष्ट न श्रते तात ता(ला)दं वाच तथा ॥ सृत उवाच-- श्रूयतां भो महामा सावधानं च संयतम्‌ | अध्यायश्रवणेनेव पुरागफर्मारमेत्‌ ॥३॥ रह्मखण्डं च कथित परं ब्रह्मनिरूपणम्‌ । तद्नि१चनीय च येषामपि यथागमम्‌ ॥४॥ साकारं च निराकार सगणे निगेण प्रथक्‌ । यषानपि यथा शक्ति्तयेव ध्यानमेव च| गोटोकदेषैणन च क्रमेण च परथक्धथक्‌ । तत्रोपयुक्तेपाख्यानं यत्म्राङ्गिॐ द्विन ॥ ज। तीनां निणयश्चैव सकर।णां तथ च | यदयद्विखि्टोपाख्यान तत्तत्म्नानुरोचतः ॥ रघाभाधवयोः करडा मह्यविष्णोः समुद्धवः। नि१०। च विश्वषां स्तम।पेन द्विनोत्त१॥ ह्यनास्द्योश्चैव सेकादः परमाथ॑तः । विपेकरो नारद्ष्यैव मुनीन्द्रस्य तथैष च॥९॥ आज्ञया ब्रह्मणश्चैव नरनारायणाश्रमम्‌ । गमने नारदृस्यव तेन प्राप च दृश्नम्‌ ॥ तथोः समाषण। चेव नारदा (व) निदनभ्‌। तन्न दव ब्रह्मखण्डं करमेणोक्त दिने त्तम॥ श्रयतां प्रकृते; खण्डं सुधाखण्डपमं मुने । प्रकतेठेत्तणं शक्त प्रह तीनां च वणनम्‌ ॥ उपाख्यानं च तासां च वणन पूजनादिकम्‌ । ठ्ष्मी; सरस्ती दुमो साितरी रथिक तथा एता ततां चरितं चेवमन्यासतां च परथकूपृथक्‌ । उगास्याने महार्क्पराः प्तरस्वत्यास्तयैव च जप्‌१ राधिक्राष्यानं प्तारिज्याश्च तथेव च | वाद्‌ वमप्रारितणोः सत्भवञ्जीवद्‌ानक्गम्‌ कुण्डानां वणेन प्रोक्तं तेषां च लक्षणं तथ। | जीविकमेतिपाक्श्च मोगनिभेय एव च ॥ अप्‌ राधिकारवानं पुराणेषु पुगाप्यक्म्‌ । पुयज्ञस्य नुपेन्रस्य चरितं परमाद्धतम्‌ ॥ भोक्त तुरस्युपारूधानं परमाद्तभ॑व च । महायुद्धं च सं३।द महेश शङ्लचृडयोः॥ १ ८॥ पुकतीकृष्णपवादृस्तयोः मोग एव च । निधनं शङ्ख डरथ श्रीदान्न। शापभोत्षभम्‌ ॥ ११६ ६०६ देपायनमुनिपणीत॑- पदप्र। पतिः पुराणां च विपदां खण्डने तथा । जीविनां मो्षवीज च गङ्खापाल्यानमीप्तितम्‌ तथैव मनप्तारूयानं १६ हषेविवधैनम्‌ । स्वाहास्वधाल्यानमेवमन्षास्तां च निरूपणम्‌ ॥ यद्यतप्रापत्गिकास्यानं वक्तः प्रभ्ानुरोषतः । भ्राक्त तत्प्रकृतेः खण्ड खण्ड गणपतेः श्रुणु अतीव मधुरं रम्यं स्वादु स्वादु पदे पद्‌ । सुगेप्यं तत्पुरागष रम्यं रम्य नवं नवम्‌ ॥ सुदुरममुण्यान श्रोतृभरीतिकर परम्‌ । प्रक्ता क्रीडा च परमा पवेतपरमेशयोः ॥२४॥ स्वन्दोत्पत्तिः प्रथमतः क्रीड।भङ्गस्तयोस्तथ। । पावेतीतेषण वैवममिमानविमोक्षणम्‌ ॥ पुण्यकं, च व्रतं विष्णोर्द्व्याश्चरितमुकत्तमम्‌ । वरदन हरेरेव सुनतां पावत; प्रति ।२९॥ हरेश्च दृहीनं चैव ब्राह्मणात्थिदूपिणः । आाविभवो गणस्य ङरषया दिवमन्दिरे ॥ दशनं पृत्रववतरस्य पावेतीपरमेशमः । परम।नन्द्रूपं च श्षिवगेहे महोत्सवम्‌ ।२८॥ देवाद्या ददशः स्वै बां नित्य्मनं विभुम्‌ :सल्यस्वरूपं परमं परब्रह्म वह्पिभम्‌ ॥ तवेविन्नहरं शान्तं दातारं प्वे्षपदा१। तप्तां जषयज्ञानां बरत।नां फलद मभु ॥ सतीव कमनीयं च रमणीय च योषिताम्‌ । प्राणाधिकं प्रियतमं पावतीपरमेशयोः ॥३१॥ परम्‌।त्म्वरूपं च मगवन्तं सनातनम्‌ । प्रशं सवेबनिं च ताक्षान्नरावणापमक्रम्‌ ॥ यद्‌ नाच्च स्तवनात्मणाात्पूजनात्तथ। । ध्यानाप्त।६५ दुराराध् जन्मकाटरघन।हानम्‌॥ कातिकोद्धरणे प्रोक्तं तद्यामिषेक एव च । गणेश्षपूननं चेष प्वेघरम्रिनाशन९ ॥ जमदुनेश्च युद्ध च कतव वीजुनेन च । पुर्भाहरणं १ निधनं च मुनेस्तमा ॥६९॥ ;पतिनतरेणुका पाश्च तारोहणमेव च । प्रतिज्ञा; मृगोश्चेव दरुणं च यदाहम्‌ ॥३६॥ निःश्रीकरंणं भेवभेकिशतिकं द्विन । संवार ज्ञानटामश्च गणशपशयुर मः ॥६७॥ तयोरयद्धं द्‌।र₹०। च देरम्बदन्तमज्ञनम्‌ । दुगा थश्च विरपश्चाभिशाषो मागेवं प्रति ॥ स्मरणे पडीरापस्याप्याविभोवो हरेरपि । परवती बोधधमप्त स्वये नारायणः प्रमु; ॥ वणेन शिवटोकस्य परमाश्चषमीन्ततिम्‌ । प्रदत्तं पशुरामा महस्रं संकरेण च ॥४०॥ मस्र च कवन चैव कृष्णस्य परमात्मनः । वरदानं चामं च प्रदानं सवेत्तपदाम्‌ ॥ त्रिःकृत्वो भूपानां निवन च चकार सः । बमूत भृगुणा कित्र मुवश्च मारभीक्षणम्‌ ॥ परभ्ानुरोधक्रमतः पूर्वोषस्यानमे॥ च । प्रोक्तं गणपतेः खण्ड समातेन द्विजोत्तम ॥ ध्री ष्णजन्भखण्डं च श्रूयतां सावधानः | जन्ममृत्युनरान्या विहरं मेक्षकरं परम्‌ ॥ हरिदास्यप्रदं शुध सुश्राव्ये च सुघोपमम्‌ । भत्यपृवमपार्यानं रम्थं ₹भ्५ नवं नवम्‌ || न श्रते जन्मना यथत्स्वादु स्वादु पदे पदे । प्रदीपं सवेभ््॑।नां भव।न्वित्‌।र० परम्‌ ण ~ न नि - न कन िुयहि । + नाय आण = - 9 9 जा भ काक ०० १ क्‌, तश्वा* ये बह्मवैवतंपुराणप्‌ । ९०७ कर्मोपिमोगरोगाणां मदन च रसायनम्‌ । श्रीकृष्णचरण।म्मोजप्रा्िपापानकारणम्‌ ॥ श्री दामरधाकलहदणेनं दारणं द्विन | तयोः शापगप्रकथनं ततस्तेषां विप्रमेनम्‌ ॥४८॥ बरह्मणा प्राधितस्थेव हरेजनम महीतछे ; प्रोक्त च जन्मखण्ड च परमद्ुतमेव चः ४९|| अ विमीवो हरेरेव वसुदेवस्य मन्दिरे । कंसातुरमयेनेव गोकुले गमनं हरेः ॥ ९० ॥ वृष मानसुता राधा श्रीदाम्नः शापहेतुना ; बालक्रीडावणेनं च गोक्ुठे परमात्मनः ॥ दत्यादिनिषनं चैव कीर्तिते हरिणा तथा । गगेस्याऽऽगमनं प्रोक्तं शरमान्नपाशनं हरेः ॥ निषनं पूतनायाश्च सद्यः शकटमञ्चनम्‌ । श्रीङ्कष्णबन्धमोक्षं च यमल.जुनमञ्ननम्‌ ॥ त्रेोक्यदशरोने वव्रे गोरप्राहरणं तथा । कृत्वा गेवत्पानिमांणं ब्रह्मणः स्तवनं हरेः ॥ हसा गकरं त्यकत्वा पुण्य वेन्द्‌।वने वनम्‌ ¦ मयाज्जगाम नन्दश्च प्रा च नन्दनेन च॥ वृन्दावनस्य निमोणं प्राक्त च परमादधूतम्‌ । सार्धं च नालकरः सार्धं तत्र संक्रीडनं हरः ॥ सदन्नं ब्राह्मणीनां च मोजनं कथित हरे; | वरदानं च ताप्तां वे प्राक्तनेन निरूपणम्‌ ॥ करतून वणन चैव द्ञापहरणं तथ। | वरदानं च गोपीनां कृष्णेनैव कृतं द्विन ॥ काल्ययीत्रे प्रोक्तं श्रदुगपुजनं तथा । पाक्या च वग दत्तो गोपीम्यो यमुगतटे ॥ ताानां मक्षणं (क्त §क्रयागविमदनम्‌ । राधया सह द्ष्णस्य विरहो मरनं तथा ॥ गापाक्रंडा च प्रोक्ता कृप्णक्रोडे च राधिका | छारा रायणगेह च संप्रोक्ता मायया हरेः दाद्गार षाडशव्धिं कृत्वा तु राप्तमण्टले ! अनतघानं हरेरेव राधया एह कानने ॥ एङ्यागमनं चैव तया सार द्विजोत्तम । रधापाधवय।श्चेव सवादम्तत्र निने ॥१६॥ कैवस्यमपि गोपीनां प्क्तं नानाविधं मुने । पुनरागमने चैव पुण्यं वृन्दावनं वनम्‌ ॥ श्र†कृष्णदश्ंनं चेव गोपीनां हषेदधनम्‌ । नानाप्रकारक्रीडा च प्रोक्ता तस्य जले स्थे ॥ गोपानामपि स्तीमाभ्य राधायः श्च विहेषतः परोक्त व्यासेन दन्द्यं रम्यं रम्थ न्व नवम्‌ || नमःस्थितानां देवानां दशनं शोक्तमेव च । मनसः स्स छने चैव देर्मीनं रापमण्ड्छे ॥ जशन छेभिरे जन्म देव्य श्चोत्त मिदं द्विज । उ क्रुरःगमनं चैव गोपीनां च विटापनम्‌ ॥ र्तं सवै क्रमेणेव च करुरमतसनं तथा | मथुर गमने चिष्णः रोकं गोकुडवासतिनाम्‌ ॥ रादिकाविरटञ्वा राजां प्राक्तं रथ चितम्‌ । \वमूर्तिदशेने चैवमक्ररं रमुगतटे ॥७०॥ मथुरावेशन प्राक्त निधनं रजकस्य च । कुठ्जय। सह सेमागरत्स्या मोक्ष्ण्मेव च ॥ प्रसादन कुविन्दस्य मारकारस्य माक्षणग्‌ | \्टृषो मञ्लनं श्ंमोहस्तिनो रिथनं तथा ॥ सभा्रवेशनं प्रोक्तं नानारूपप्रदशे नमू । वेूस्य निधनं प्रोक्तं त ह्धृनं दिनम्‌ ॥ 21 १ कृ. देद्य ° । ९०८ देपायनमुनिभणीतं - से? त६्य विधिवद्रान्वं तपिपतु्तया । टिलापनं च नम्दूग्य स्तवेन प्रमाद्त१ ॥ ्ोक्तस्तयोशच संवादो निर्जने तातपुत्नयोः। परमाध्यात्मिकं ज्ञानं नन्दाय च ददो विभुः॥ मुर नां गमनं वैव धन्योपास्य(नमेव च । कथितं च कुमारेण प्रक्तमेव सुदुरमम्‌ ॥ उद्धवागमनं प्राक्त राधारथनं चरिजन्म्‌ | ज्ञानं तयोश्च स्वदि प्रक्तमेव शुम।वहुम्‌ रज्ञोपरवातं इष्ण्य विधादानं गुरीगहे । एतपु्रप्रदाने च प्रोक्तं तदुरषे पुरा ॥ जरासथर्य दप्नं निधनं य्वन्स्य च । द्र्‌रवायाश्च निमाण दिश्वकाराद्यम तथा ॥ द रकवेशनं पक्तःमुप्रष्न विटापनम्‌ | स्विमणीहरण चेव नृपाणां दमनं तथा ॥८०॥ सर्गं काफिनानां च प्राक्तमुदराहनं तथा । मयावतीमोक्षण। च निधनं सम्बरस्य च ॥ धमेप्॒रर।जसूये शिष्कणलस्य मोक्षणम्‌ । दन्तवक्त्रस्य च मुनेः शलस्य निषनं तथा | \शच हरणं चैव पारिजातस्य रवगैतः । कुरपाण्डवयुद्धे च मदश्च मारमाक्षणम्‌ ॥ उषाया ह्रण प्राक्त बाणपय मुजहृन्तनम्‌ । बदटेश्च स्तवन भ५क्तम।तरुद्धस्य विक्रमः राघायद्ोदासंवादः प्रोक्तः १२मदुट्मः। मोक्षण च शुगारप्य प्राक्त च परमद्तम्‌ ॥ ती्धयाघ्रापरस्ङ्गेन गणेश पूजन तया । दशनं र।भिवाप्तापं ष्णस्य प्रम।त्मनः ॥<१॥ राधाया दशनं देव्या राधातेजःप्रकाश्चनम्‌ । र।घया रमम तायं भ्रमण रहति स्खृतम्‌ ॥ निधनं यदुवह नां ब्रह्मरापेन शोनक । मोक्षं पाण्डवानां च स्वपदे गमनं हरेः ॥ विवाहो नारदस्थेवोत्पत्िवेहनिसुवणथोः | प्र।क्त पतव मह्‌।म।ग पुनरेव पमाप्ततः ।:८९॥ चतुःखण्डैः एर च ब्रह्ैवतेमेव च । अतः परं शृनिश्रेष्ठ किं मूषः श्रोतुमिति ॥ इति श्राब्रह्म० मह।० #{षणजन्मख० उत्त० नारद्गा० अनुक्रमाणिकं न।म द्र तिक्षदषिकदराततमाऽष्नयः ॥ १३३ ॥ श क क मिपि [ ॥ ॥ गमं अयथ त्रयलिशद{धकशतटम)ऽध्य।यः । न्द श्रोनक उवाच- | शद्य मे सफलं जन्म जीविते च पर्ज दितम्‌ । यत्फटं ब्रहमववते निधित्े माक्तकारणम्‌ ॥ 8.मयं देहि हे वत्स हे तात मह्यम च । तदा निवेदने क्रचद्रतीति ३ करोभ्यदम्‌ ॥ सृत उवाच- त्यज मीति महममाग प्रन कुर यर्च्छ्ति । १ ते कधिप्यामि य्चद्रोन्वं मनाहरम्‌॥ १कु , नगतुमपि। ्रहमवैयते पुराणम्‌ । ९०९ शौनक उवाच -- लधुना भनोतुमिच्छमि पुराणानां च ठक्षणम्‌ । सैख्यानमपि तेषां च फठमस्येव पुत्रकः सृत उवाच- विस्तराणि पुराणानि वेतिहासश्च शोनक । सहितां १७रात्नाणि कथयामि यथागतम्‌॥ सगेश्च प्रति्गेश्च वैरो मन्वन्तराणि च । वंशानुचरितं विप्र पुराणे पश्चरक्षणम्‌ ॥ एतदुपपुराणानां लक्षणं च विदुबघाः । महतां च पुराणानां छक्षण कथयामिते ॥ ` सृ्टिश्चापि विपृष्टिश्च स्ितिस्तेषां च पानम्‌ । कमणां वाक्तना वातो मनूनां चक्रमेग च॥ वणनं प्रख्यानां च मोक्षस्य च निरूपणम्‌ । उत्कीतेनं हरेरेव वेदानां च पृथक्प्थक्‌॥ दशा।धकं ठक्षणं च महतां पारैकीतिंतम्‌ । संख्यानं च पराणानां नननोघ कययामि ते परं ब्रह्मपएराण च सहस्राणां देव ठु । पानषष्टिपारस्ं पाद्ममेव प्रकीर्तितम्‌ ११॥ तरयोदिश्तिपरहततं देष्णवं च विदुबधाः । चतुमिरतिप्ताहत्तं शेवं चैव निरूपितम्‌ ॥ प्रनयाष्टादश्चप्तादख श्रीमद्धःगवत विदुः । पश्चविशतित्ताहस नारदीय प्रकीर्तितम्‌ ॥ माकण्डं नवाहस्ं पुराणे पण्डिता विदुः । चतुःशताधिकं पश्चदशसराहमेव च॒ ॥ परमभ्निप्राणं च रचिरं पारैकीतितम्‌ । चतुदशप्तहस्राणि परं प॑श्चराताविकम्‌ ॥१५॥ पुराणप्रवरं वेव मविष्ये पारेकीरतितम्‌ । उष्टाद शसं च ब्र्मवेवतेमीप्पितम्‌ ॥ ११॥ सर्वेषां च पुगणानां सारमेव विदुबधाः । एकाद शसहसर तु परं लिङ्गप्राणकम्‌॥ \७॥ चतुरविरातिसाहसरं वाराहं परेकीर्तितम्‌ । एकार तिप्तहसं च परमेव शत॥धिकम्‌ ॥ वरं स्कन्द पुर।ण च संद्धिरेवे निरूपितम्‌ । वामन दशस।हखं कौ प््दशेव तु ॥ मात्स्यं चतुदश प्रोक्तं पुराणे पण्डितेस्तथा । उनविशतिसाहसं गारुडं पारेकीर्तितम्‌॥ परं द्वादशपतादस्त ब्रह्माडं पारक) तैतम्‌ । एव पुराणसंख्यानं चदुङेक्तमुदाहृतम्‌ ॥२१॥ ष्टादशापुराणानामेवमेव विदुबुध।; । एवं चोपपुराणानामश्टादङ्ष प्रकीतिता ॥ २२॥ इतिहासो मारते च वादरमाकं काम्यमेव च। पञ्चकं पश्चरात्राणां इष्णमाहत्म्यपवेकम्‌ वासिष्ठ नारदीये च कापि गौतमीयकम्‌ । परं सनःकुमारीय पञ्चरात्र च १७कम्‌ ॥ पश्चकं सहितानां च कृष्णमक्तिपर्मन्वितम्‌ । ब्रह्मणश्च शिवस्य।प ह्‌।दस्य तथेव च गौतमस्य कुमारस्य संहिताः परिकीर्तिताः । इति ते कथिते सवै करभेण च पृथक्छ्थक्‌ अस्येवं विपुर शान ममा च यथागमम्‌ । उवाचेदं पुराणे च गोरोके राप्रमण्डटे [गी १ क, पश्चाशताऽधि* । ९११ देपायनमुनिपणीरत- श्रीकृष्णो मगवान्ाक्षादरह्याणं च स्वभक्तकम्‌ | ब्रह्मा धमै च धर्मिष्ठ धर्मो रारायणं निम्‌ नारायणो नारदं च नारदो मां च भक्तकम्‌ । अहं त्वां च मुनिश्रेष्ठ वरिष्ठं कथयामि तत्‌ दुम प्राणं च ब्रह्मवतैमीपिितम्‌ । यदूवृणोत्येव विश्वो जीविनां परमात्मकम्‌ ॥ तद्भह्म स।क्षिरूप॑ च कर्णमेव कर्मणाम्‌ । तद्रह्म विवृतं यत्र तेद्विमूतिमनुत्तमाम्‌ ॥ तेनेदं ब्रह्मतरैव॑मि्येवं च विदुरेधाः | पुण्धप्रदं प्राण च मङ्गल मङ्गरप्रदम्‌ ॥६२॥ पुगोप्यं च रहस्यं च यत्र रम्य नवं नवम्‌| हरिमक्तिपदं चेव दुेम हरिदाश्यदम्‌ ॥ सखद ब्रह्मदं एर श्चोकसंत।पनाशनम्‌ । सरितां च यथा गङ्गा सया मुक्तिप्रदा हमा ॥ तथानं पुष्करं शुद्धं यथ। काशी पुरीषु च| सर्वषु मरतं वषे पचो मुक्तिप्रदं शुभम्‌ ॥ यथा सुमेरुः शले पारिजातं च पुष्पतः | पत्रेषु तुरप्तीपत्र त्रतेप्नेकादशीत्रतम्‌ ।;३६॥ वृष्षेष॒ कर्प्वक्षश्च श्रदष्णशच सुरेषु च | ज्ञानीन्द्रेषु महारवो योगीन्दरेषु गणेश्वरः ॥ रिदधन्द्ेष्वेव व पिः पुयस्तेनाछिनां यथा । स्नत्कुमःरो मगवान्वेष्णवेषु यथाञग्रण);ः | मदेषु च यथा र।मो रष्ष्मणश्च धनुष्मताम्‌ । देर्वपु च यथा दुगो मह।पुण्यवती सती ॥ प्राणाधिका यथा राध्‌। कृष्णस्य प्रयप्ठीषु च ! टृशरीषु यथा लक्ष्मीः पण्डितेषु सरस्वती ॥ तथा व५२।०यु ब्रह्मवैवतेमेव च । नाते विरि सखदं मधुरं च सुपुण्यदम्‌ ॥४१॥ सदेहमल्लनं चैव पुराणं 'रिकीततम्‌ । इह टोके च सुखदं प्रदं सवेक्षपदाम्‌ ॥ ४२ ॥ शमः पुण्यद्‌ चेव विन्न निघ्रकरं परम्‌ । हगिदिस्यप्रदं चेव परटाङ प्रहर्षैदम्‌ ॥ ४३॥ यज्ञानामपि तथानां जरतानां तपपतां तथा । मुवः प्रदत्ि णस्यापि फं नास्य मानक्रम्‌ ॥ चतुणामपि वेदानां पाठादमि वरं फढम्‌ । श्रृ णतीदं पुराणं च सयतश्चेह पुत्रक ।:४५९॥ गुणवन्तं च शद वेष्णवं पुत्रमालमेत्‌ । श्रृणोति दुमेगा चेततु स्ौमागयं स्वामिनो ठमेत्‌ मृतवत्सा क।करन्ध्या महान्ध्य। च पापिनी; पुराणश्रवणःष्ेमे पुत्र च चिरजीविनम्‌ || अपुत्रो लमते पुत्रममार्थो मते प्रियाम्‌ । अप्पष्टकीतिः सुयशा रो भवति पण्डितः ॥ रोगार्तो मुच्यते रागाह्द्धो मृच्यैत बन्धनात्‌ । भयान्मुच्येत भीतातु मृच्येतापन्न आपद्‌; अरण्य परान्तर्‌ भीतो दावा मुच्यते ध्रवम्‌ । उ कृष्टं च दारिद्रय रोगे शाकं च दासुणम्‌॥ पैणयवान्श्रवणादेव नेव जानात्यपुण्यगन्‌ । "छ।कापं शछोकपाद्‌ वा यः शणोति स॒स्षयत गोखक्षदानपुण्य च मते नात्र क्षयः । चतुःखडं प्राणं च शृद्धकारे जितेद्धियः ॥ सैकस्पता यः णोति मत्या दत्त च दक्षिण्णम्‌ ¦ स्ट्ास्ये रच केोमारे गधेके यचच यौवन कोटि जन्माजितात्वाणन्पुच्यते नात्र द्ंशायः । ररनानिमोणयानेन धृत्वा श्रीकृष्णङ्पकम्‌ नि क्क्व १ क, पुराणत्र ब्ह्मवैवतेपुराणप्‌ । ५.११ नित्यं गत्वा च गोखोकं छृष्णदास्यं ठमेद्धवम्‌ । अपस्यत्रह्मां पति न मवेत्त्य पातनम्‌ समीपे पाषेदो भूत्वा सेवां च कुरुते चिरम्‌ । श्रुत्वा च ब्रह्मखण्डं च सुल्न।तः स्यतः शविः पायते दिषटकं चेव फर ताम्बूमेव च । मोनयित्वा वाचकं च तस्मै दयास्पुवणैकम्‌ ॥ चन्दनं शङ्ठमाट्यं च पूक्षमवह्ञे मनोहरम्‌ । निवेद्य वासुदेवं च .वाचकराय प्रदीयते ॥९८॥ रत्वा च प्रकृतेः खण्डं सुश्राग्यं च सुघोपमम्‌ । मोजयित्वा च दध्यन्नं तस्मै दद्याच्च | कश्चिनम्‌ ॥ १९, ॥ सवत्तां सुरभिं रम्यां .ददयद्वै मक्तिपुवेकम्‌ | श्रुत्वा गणपतेः खण्डं विन्चनाश्ाय संयतः सर्वणं यज्ञोपवीतं च श्वताश्चच्छत्रम।स्यकम्‌ | प्रदीयते वा चकाय स्वस्तिकं तिर्ड्डकम्‌ ॥ परिपक्रफटान्येव कारदेशोद्धवानि च । श्रीकृषणजन्भखण्डं च श्रुत्वा भक्तश्च मक्तितः वाचकाय प्रदद्याच्च परं रत्नाङ्गृीयक्रम्‌ । सू्ष्मवख्ं च मालव च स्वणकुण्डङमृत्तमम्‌ ॥ माल्थं च वरदो च सुकं क्षीरमेव च । सरस्व दत्तिणां द्यात्स्तवनं कुरुते ध्रुवम्‌ ॥ शतकं ब्राह्मणानां च मोजयेत्परमाद्रात्‌ । बराह्मणं केष्णवं शा।ख्निष्णातं १।०डते वरम्‌ कुरुपे वाचकं दद्धमन्यथा निऽण्छं भवत्‌ । श्रीङृष्णविमुखाद्‌ षटान्नो१दष्ट।च ब्राह्मणात्‌ भ्रीकृष्णमाक्तेयुक्त च पराण यः शृणाति च । माक्त पुण्य न ङ्मते हन्ति १०५ पुराङ्तम्‌ | भी भ।क्तयुक्ताज्च पु५।८। यः दाणोति च । मक्ति पुण्य च मते यात्यन्ते श्रीहरेः पद्म्‌ एतत्ते कायत ५१ भच गुह्नक्रतः । ने ९५ दहि विभन्द्र यामि नारावगन्रमम्‌ ॥ ष्च विप्रपतमृहं च नस्क पतम।गतः । कायते नह्मवेवत भवतानान्ञया परम्‌ ॥ ७० ॥ न१५९९्‌ बाह्मणेम्धश्च कृष्णाय परम्‌।त्मने । शिवाय ब्रह्मणे नित्य गणेज्ञाय नमां नमः कायेन मनत वाचा परं भकतया दिवानिशम्‌ । मज सत्य परं ब्रह्म राषश त्रिुणात्परम्‌ नमो देम प्रस्वत्य पुरणगुरपे नमः। प्तवेवि्नव्रन(क्ञेन्यै दुगोदेम्ये नमे। नमः ॥७३॥ युष्माकं पादद्नानि दृषा पुण्णनि शनक । अय सिद्धाश्रमं यामि यत्र देवो गणेश्वरः ॥ इति श्रीहयतेषत्‌ १ह्‌।पुर9 श्री रृष्णजन्मलण्ड उत्तरार्थे नारद्नारायणम्वादे सूतशौनकसंवादे त्रयल्निरशधिक्शततमो ऽध्यायः ॥ १३६ ॥ समाप्तोऽयं श्रीमद ह्ममैववैपराणस्थश्रीकृष्णजन्भखण्डस्योत्तरधेः । [न समाप्तमिदं श्रीमद्रक्षवेवतं पुराणस्य चतुथं श्रीरुष्णजन्मखण्ड भरीमदवासमुनिभण)तं बरह्मवैवतेपुराणं च । किक आनि स= कियणो | "पयि ि णीयं द नस्डः ज. म्न नोति यः,