आनन्शाश्रमसंस्कृतय्रन्थावदटिः। ग्रन्थाङ्कः १०३ सबिदानन्दयोगीन्रततच्वदीपिकाष्याख्यासमेतं शुतिसारसमुद्धरणम्‌ । एवस्पुस्दकं परमहंस केषलनन्दस्वामिभिः (३० शा० सं° नारायण- शाक्षी मरे ) इत्येतैः संशोधितम्‌ । तच घी, ए, इत्युपपदधारिभिः विनायक गणेश आपटे इत्येते पुण्याख्यपत्तने श्रीमन्‌ महादेष चिमणाजी आपटे › हत्वभिषेय. महाभागगप्रतिष्ठापिते आनन्दाश्रमयुद्रणादये आयसाक्षरेमुदरयिस्वा प्रकाशितम्‌ । क्ाकिवाहनककाब्दाः १८५८ । शिस्ताब्दाः १९.३९१ । ( भस्य प्र्वेऽबिकारा राजशासनानुसारेण स्वायत्तीकृता! ) | भरव बवोद्‌शागका, (*११ })। श्रीशैकरदेशिकाष्टकम्‌ । मिदिताखिरश्ाञ्लसुषाजरूथे महिषो पनिषत्कयिवायेनिषे । हृदये करये विमं चरणं भव कर देशिक मे करणम्‌ ।॥ १ ॥ करुणादरुणाकय पारय पां भवस्तागरदूखविदूनहृदम्‌ ¦ रचयाखिशूद्‌शनतस्व विदं भष चकर देक्षिक मे इरणम्‌ ॥ २॥ भवता जनता सुहिता मिता निजबोधविचारणचारुमते । कङुयेश्वरजी वबिवेकविदं मव शंकर देशिक मे धरणम्‌ ॥ २ ॥ भव एष भवानिति मे नितरां समजायत चेतसि कोतुकिवा । पम वारय मोहमहाजरधिं मब क्षकर देशिकमे चरणम्‌ ॥४॥ सुङृतेऽधिेते बहुधा भवतो भविता पददशेनलाङृसता । अविदीनापिपं परिपाख्य मां मव इकर देशिकमे छरणम्‌ ॥ ५॥ जगतामवितुं ककिताङृतयोां भिचरन्ति महामहसर्छकतः । आदहिपांशचुरिवात्र विमासि पुरो मष कर देष्िकमे रणम्‌ ॥६॥ गुरुपुंगवपृङ्खःबफेवन वे समतामयतां नहि कोऽपि सुषीः। छरणागतबरसक ततर्वनिषे भव कर देविक मे शरणम्‌ ॥ ७॥ विदिता न मया विशदेककका नच किंचन काश्चनमस्ति गुरो । दतमेव भिहि षां सहजां मव शंकर दे्षिक मे शरणम्‌ ॥ < ॥ श्वि @ ५.८ इति भीमत्तोटका चायेबिराचितं घ रदे शिकएकं सपुणेमू । भरतिषारसमृद्धरणविषयानुकक्रणिक्षा । कोङ्कः विषय। १ ध्यासनपस्कारः | २ षेदान्ह।धिकारी विरक्त एष। ३ सच संन्यासी ब्रह्मनिष्ठं संन्यासिनपुपासीदि। ` ¢ ससारोद्धरणपरायना । ५-६ देहाधातमबुद्धेपरित्यागपुवेकं जीबव्रहमकयवुद्धेः संतेपत उषपद्ः ७-८ उपायथिमेद।दास्मभेदश्नषः। ९-१३ बुद्धिरेव परिणामिनी नाऽऽत्मा बुद्धिषऽऽस्मपकाश्यो । १४-२४-२२ अर्हकरणं बुद्धिषमं एवनाऽऽत्मवर्षः । अकार एवं च व्व. ह।रहैतुः । २५-२६-३२ बुद्धयादय आत्पमविशेषगुणा {वि.काणादाः। वभ युक्षप्‌ । २७-२० आरममनःसंयोगादात्मानि गुणोत्पातिरित्यपि न युष । ११ अनात्मभूतं सवेषनित्यमू । ३४ तत््व॑पदाथंयोरेक्यम्‌ । ३५-३८ केनोपनिषद स्तत्रैव मतिः । ३९ ततेव च्छान्दोग्यषष्ठुः । ४०-४२ स्वमथेस्तदयेस्य विङृतिरबयवो बा न मवति । भवेष्रतेः | ४२ सष्टिवाक्यादपि दयेव । ४४-४५ नच सृष्टिवाक्यं सृषटिपरम्‌ । ७६-४८ वस्वमत्तिवाक्यादप्यमेद्‌ एब । ¦ ४९-५९-७३ ८६-९० ६०-६६ जीशो नानुतः स्वविते ब्रव । ६७-७२ जीवो ब्रह्मणो न भिन्नः ७४-८ १ हस्वमसिषाक्यं ब्रह्मणो जीवत्ववाधकषय्‌ । ८२-८५ नवोपदेशानयेक्वष्‌ । | तरवपरसिवाक्यपपासनदिपरमिति इद्कमनिरासः । (३) विषय) शोषा ९१ नाप्वेक्योपदे कस्य पुरखषार्थदुभ्बस्थ्‌ । ९५- १०३ उपासनापरत्वे च न पुरषागेसिद्धिः । ?१०४- १०६ वश्वमसिवाक्वम रिवेकमिषतेकमेव । १०७-१७० तर्व॑पदायेपरिश्ोधनपूवेक वाक्वार्थापदेष्ः | ११०-११२ जाग्रदायषस्थात्रयम्‌। ११२-११५ तुरीयपर्‌ । ११६-१५६ नगदसत्यं ब्रह्म सस्वम्‌ । १२८- १२२ भनभास्तत्यम्‌ । १२६-१४० निकारः पऱवेरभिन्नः। १४१-१५० कायेकरणविषये वेग्ेषि$सांरुवदिगम्ब्रमवान्वयुक्तानि । १६०- १६५ जीबन्पुक्तिः। १७१ उपदेश्नोपसंहारः । १७२- १७४ गुख्पृजा । १७५ श्रविसारसमद्धरणाख्यग्रन्थोपसंदारः । १७६-१७७ प्रन्थाधिकारी । १७८ प्रन्थकाऱतो भग वत्पृड्दपादमगामः । १७९ ग्रन्थकार ङ्दः भीदिष्णुपणामः । प्रास्ताविकं किंचित्‌ । भी मगवस्पृञ्यपादेषु निदान्वं श्रद्धधानः कषिस्राह्मणबदुशिरि- नामा भ्रीगुङ्चरणान्‌ सेवभान आसीत्‌ । स चानाध(तश्नाङ्ञगन्धोऽपि साक्षाच्छंकर भगवतः भी्ुखासबहद्‌ माष्यपबचनं भद्धया चेकाग्रतया चाक्षर।दक्षरम प्यत्यनन्ञश्णात्‌ । ताभथाचायदृपा सपजने। वथाहि- कदाविदु षस्युत्थाय भगवन्तं ध्वार्वा पृवेटतमय कतेष्यं च विबिन्त्य शरीर द्धिपूषंकं स्नानादे निवेत्य भणवम॒पास्योपनिषदमाषस्ये याबु साक्षाञ्जगहुकाभिरेव स्वभणीतं अ्रारीरकम।ष्य विविर्यवमानं भोतुकामाः पद्मपाद।दयो पहापण्डताः पदवाक्वप्रमाणपारावारषारीणा उपतिष्ठन्ते ताबतु पूर्तः सोऽनासादितपाण्डित्वङेश्ः श्रद्धाङ्भिरिनामा बटुः फिचदगुरश्चाटीमक्षाकनकायग चिरयाति स्म । पाठ।रम्मकाकं च प्राप पर्वा संजावपाण्डित्यदपः प्द्मपाद्‌ आचायेचरणान्‌ ' आरज्धन्पः प्‌।ठ, इति सृचय[बभूव। आचायस्तु शस्थीयतां गिरिरपि प्षणमान्रादेष्वाति' इति समुदीरयाति स्म । शान्नानभिन्नोऽसों ग्भरमाष्यायेमाककयितुमसमयं इति वदनागमाऽपि न पाठ(रम्मं प्रतिबध्नातीत्यवाच द्‌रिवः पण्डित- प्रकाण्डः पश्मषादः । आचायेचरणास्त्‌ वदवगम्य कथमपि द्पऽध्ष घ्रिहरणीय पएवेति विचायं त०भ मेषा ऽऽसां चक्रिरे । नातिचिरेणेब च स गिर्ागत्य भरत्यहमिव साशङ्कः परणिपत्य स्वस्यने तिष्टमेव साञ्जहे- बन्धषूषेः “ विदिताचिरशाल्च §ध।जप पहित।पनिषत्क धेवाथनिषे । हदये फरपे पिमकं चरण भव रे$र द्धि भं चरमम्‌ हत्व क [मटर श्टोक तोटकस्तेन सयः स्वराचेतां पपाठ पुनः पुनः परणनमच। आच ्यज्गया चोपएविरषा55ऽच।यंचर णेव विस्यमानं भ।ष्पप।ठं शुभ्रव । पाठान्तरे च यतु कैविद्धयावदु त्वयोपनिषदयजातं श्रुतं तत्ध्पेगो- स्यतामिति भगवत्वदेरद्नापिते सथ एव श्रतिसारसमृद्धरणं नाम प्रकरणं तोटश्वुत्तनेव विरचय्य ११।द । तदेचद्‌ दष्व। सम॑ पश्मरद्‌ा- द्यो बिग।डेवदप। अवचाशहरातिर पि वमेवेतत्‌ , घन्यश्चापमसमच्ताऽ. प्वाचयेदृपापात्रद ' इपि निविस्य क्षमापय युशुवरगान्‌ समनन्- रपाद्धिकं सापवामसुराते। पाठकपहाश्चयाः वदेतदेव ्रविक्तारतषृद्धरणं नाम्‌ मकरणमाचा्य. टपाभसाद्पात्रदगिरः सकाश्त्‌ पक्वां मरप्ि वज्भकतप निमेये [२ संभरति | यथपि नात्र तथाविषं पाण्डित्य यत्‌ किछ(भ्यस्तन्यायमीर्ा- स।व्याकृरणानां पण्डितानां मनसा वादकण्ड्ूसपाघानाव भरम वेत्‌ । तथाऽपि नलु वेनयवरेषदानां परमोदास्पदमचेतत्‌ प्रकरणं भगव- त्पृञयपादमसादरन्धत्व।देति नास्ति स्देदलेञ्चोऽप्षस्माकम्‌ । अत एव च निवेद्यते भवत्सु । नचेदमधापि कचिन्मुद्रितमिते विश्वसिमः! अन्न प्रकरणे छाका एकोनाश्चीतिसमधिकश्चतसंख्वाका; । तत्र प्रथमो पङ्खरछछाको वसन्ततिलका । अन्तिमा च सगरे । मध्यमा. धावशिष्टाः सव तोटकम्‌ । ‹ तोटकं सः › इति जगतीजाता बत्मान- स्य तोटक्स्य लक्षणं वेदाङ्न छन्दोविचित | इदमेव च तोट नाम च्छन्दोनाप भटरतपमरकरणकपुर्भिरेः ' तोट. क। चायः ' इतिनामस्पादकम्‌ । तत॒ अ।रभ्पेव तादशनाम्नः १ेद््‌- स्वात्‌ । तयेव च पद्मपाद्‌।दिमिः स्वौकरातु । यद्धि किठाऽऽचानदरैकर- प्रकषादास्पूबाक्तिन बटुना गिरिणा चकरदेधिकाषए्टक नाम प्रायनारूपं भक्रण। प्रथमतस्तोटकव॒त्तेन पठि पश्चाच।ऽऽच।य।ज्ञयेषेद्‌ं महाप्रकरणं तोदश्व॒ततेनेव घटेषं॑ पठितं तत्त एव कतुकाच्छ्रीगुरणा ' तोटङोऽ- यमू › इत्यक्त गुरबन्धुभिरपि 'तोटक।च।य।ऽयम्‌ › इति संबोधितम्‌ | २करद्‌ शिकाए्टक च प्रस्तादनेवे पाठकरमदाच्चयपे भुद्रपप्यत एव । तटीका तु नोपछन्ध। | भट्ृतस्य महापकरणस्य च नाप्थेयं ' श्रति- स।रसमद्धरण५ › ईति १७५ संख्याकं पये स्वयमेव ताटकाच।५ णात" युरष्वक्याश्रवणेन मया श्तिवच्छृतिस।रसमुद्धरगम्‌ । छताभत्थमरति य एतदन्तं न पतस्युद्‌ध। मृतिजन्मजरे॥' हाव । अस्य करणस्य।परन्तय्े।क शत्थमू-- यषां धासृयद्प्त्या परविहतिमगमननाश्चमेकान्ततो मे ध्वान्तं स्वान्तस्य हेतुजेननभरणस्ंतानदोक।धिरूढे। । येषां पाद्‌) परपन्ना; श्रतिन्चमविनयभरूषिताः चिष्यसघ।ः सथोमुक्तों स्थितास्तान्यतिपरमहितान्‌ याबदायुनेमापि ॥ मगबत्पूरयप।द्पणीतमाण्दूक्यमाप्वान्धे वतमानो गुनमस्करण- ोकथेत्थम्‌-- यत्मह्नारोकमासा प्रतिहतिमगमत्‌ स्वा(न्तमोहान्धकारो मञ्जोान्पज्जंश्च योरे द्यसढृदु पजनोद्न्वाति सने मे । [( ३] यरपादावाभिक्षानां श्रतिश्चमविनयप्रा्निरम्व्या शमोषा तत्पादौ पावनीयो भवमयविनुदौ सर्भमावभमस्ये ॥ उभावप्यतां छाका स्लग्धरारृतघटितौ । तत्रापि च भ्रीषद्‌ा चां टाक शब्दताऽथतवानुकरांति तोरकराचायेश्छोकः । श्रीमदाचायेपूर्यपःदृङृणपात्रतोटकाचार्थधगी तमिदमेव तत्‌ भरकरण. पित्यत्न प्रमाण तु साक्षादत्र ग्रन्थे न क्िचद्श्चेषत उपटभ्यते | कितु त। टकटत्त्घाटत्‌ प्रकरण, अन्ते च भाष्यक्रारश्छाकानुकारी शोक इ्ये- तद्‌ द्रयमव्‌ कयकथमापे तत्र र्ङ्खन्म्‌ । तथप्रसिद्धिस्तु तत्र बिशेरषतः प्रमाणम्‌ । ‹ इदमेव तत्‌ प्रकरणं यत्‌ किरु तोटाकाचार्थेण व्यरचि › हात ्राप्िद्धेख प्रवष्टं परमाणं इति नास्ति सश्चयः । माधवीये कंकर- दिग्बनये ददशसगींय) छोकोाऽयं पश्चाश्चीवितपो यथा- अदाप्‌ तत्प्रकरण भ्रायत पृथिव्वां तर्संन्नया कचु पदायेमनदपनीति । ।शष्टहा तमातशिष्टरदानुविद्धं बेदान्ववेध्यपरतर्निवदने यत्‌ ॥ इति । अत्रदमवधवम्‌-- शंकरदिग्वजयरोक्रायापद्रेतराज्यरक्ष्पानामषे, यायामुद्‌ा हुन शछोकस्य ' रघु पदमव व्याख्यावप्--, पश्च श्छोकास्मक- त्वाल्युत्वम्‌ ` इति । वेन ज्ञायते तोटकाच।येषणीतं वलकरणं तत्केवङं पश्च श्छोकाःमकमेषेति । अथके ते पश्च शोका इत्यपेक्षायां दिग्विजयद्रदशसर्मींयाषटपध्वति- तमश्छाक्जकायां दिण्डिपारूयायां ते छोका उदाहूकाः । तेषां परती. कानि त्वेवभू-मगवञ्चदधो ° विनिवत्ये ° विष्ज > नर पददा ° दिन कृतभया० हति । एते च पञ्च शोकाः पटरतग्रन्थे चतुयमारभ्य द्रष- व्याः । तत्र क्ियांिसपाठभेदा एव्यते ययथा- प्रतग्रन्थपादः शां» टकापारः ५ अरपमा्ममतेः १ चरममात्ममते & अनन्तमृतम्‌ २ अनन्तपमजम्‌ ८ जनाचत्तरतमू ¢ जनचित्तगतम्‌ ८ यत एवमतोऽसित्‌ एष सदा & यत एव मतोऽसि सदेष सद्‌ा । हते । अस्माभिस्तु प्रद्तग्रन्थपार एव स्वीढृतः परड़वग्रन्यरीका- कारेण तयेव ग्यारूवातत्वातु । शिच शांकरदिग्विज य पुस्तक आनन्दा. भमदद्वितेऽधषटिप्पण्यां किखितद्‌- ' अग्रिमं॑पथद्धयं / ष "पुस्तक भरगवनुद्धाबित्वाद्‌ लोकप श्चक।तागधिकं दृरयते ` इति । ३७ पय- ( ४] दयं तत्रेव द(दीवम्‌ ' सकरकं मनसा० प्रतिपित्स° › १ । तश्च पथ- दयं प्रकृतग्रन्ये द्वितीयतदी योक द्रषश्यो । तज्रापि पुनः प्रदृतग्रन्य- दिग्बिजयटिप्पण्योः पाठमेदो यथा- प्रते रिष्पण्याम्‌ २ अदेनाि कृतेन न रुभ्यामिति १ अविनािष्ेव यविवग्यमिति २ वबेदिशात्मसतल्वपपेत्य कविम्‌ २ विदितात्पकरं समरपेत्यकविः इति । अत्रापि प्रव एव पाटोऽस्मामिरङ्गीस्तयेव तोटकरटीकाकारै ष्वाख्यातत्वाव्‌ । अत्र चेवं ष्येयम्‌--यद्यप्यद्ेतराञ्यरु्ष्मीकारेण पञ्चैव श्टोका- स्ते टफाचार्येण कृता इत्युक्तं तथाऽपि शंकररदिगिजयस्व डिण्डिमा- र्यटीकाकारेण प्राचीनेन ‹ भगवङ्दधो० › इत्यादीन्‌ पश्च शोकान्‌ पाङ्न्तानुदाहृत्य “त्वादि भेः-- तोटकदततैः ' इत्पुक्तम्‌ । तत पञ्च "छो कोक्त्यनन्तरमादिश्चब्द्भयोगेण स्पष्टमेव ज्ञापिते यन्न केवर पञ्चैव शोकस्ते टकाचार्घेण कृताः किंतु ये केविच्डरोशस्तैः कृता स्तैषामेते केवकमाधभूताः पश्च ऋका इतिं । तथाच रक्ष्मीकारस्य मतं तोट. काचार्येण पञ्वेव शोकाः कृता इति, दिण्डिपकारस्य तु मतं तोटका- चार्येण भूयांसः काः कृता न केवरं पञ्चैवेति । अस्य॒ श्चतिसारसमुद्धरणारूयभकरणस्य भीतोटकाचायभणीतस्व टीका तत्त्वदीपिकिानाम । साच न केवछं १अस्वेव सप्रस्वेव वा अशोकेषु केतु नवसप्तत्यथिकशतसख्येष्वेव शधेफेषु विद्यते । तेनापि नायते यदेतत्सवेमेब प्रकरणं १७९ शोकात्‌ तोटकाचा्दतामिति । टीका चेव ीमत्पूणोत्मयोगीन्द्रशिष्येण सच्चिदानन्दयोगीन्द्रेण र- चिता । तदुक्तं तेनेव- अतिमन्दमुषपगां वस्वयोगप्रसिद्धमे | तोटकश्छोकरीकेय रचिता तत्वदीपिका ॥ इति भीपृणातमयोगीन्दरश्चिष्य सच्चिदानन्द योगीन्द्रंण-रचिता त्वदीपिकाख्या बोटकत्ति, समापना ॥ इति । यदेतत्स्दीकमर पुस्तकं टन्धपरस्पाभिस्तत्किक भरे १७६७ बिमाषसनापसंबत्सरे वेश्राखि पासे श्ुष्पसे दादश्यां रो रठेप्रने समापितम्‌ । अथात्ततः प्राचीनेयं टीकेति स्पष्टमेव । नावोऽबिकं टेकाकारविषयं ब्ायतेऽस्मामिः ; दाका चेय यद्यपि न प्ण्डित्वपरचुरा ( ५ | हथाऽपि यथाश्चवमृरुयोविष्करणं सम्यक्करोति पुषषणां अद्म न्दानामुपयुक्तेव । उक्तं च टीकाकृतेव ‹ अतिमन्द्धरमुभ्णापिति › । इदं च मन्दरवं पभुक्षुणां न दयक्षाणं कितु शाह्ञीवपाण्डित्व इत्यबग. न्तच्यम्‌ । अथ विचारणीयाः केचिद्धिषेषा उपन्यस्यन्ते । षथा- १- पकृतग्रन्थ एकपश्चाश्चत्तमे शोके ‹ विषयं पुरषं प्रबद्न्वि यथा मृगराडययन्वरणगुपत इति ' इत्युक्तम्‌ । “ अयभीश्वरगृप्तो ग. राट्‌ ' हति गौणेन मृगराटपदेनेश्वरगुपरस्य निभेयत्वं परतिपाथत इति तदये; । सोऽयमीश्वरगुप्तो नाप रजा तोटकाचायंकारे बतेषानो वा सथनन्तरपूरवो वा स्यादिति स्वीकारोन दोषाय । दश्वरगु्थायं ¢ ईश्वरगुप्ः ' इति नाम्ना नोपलभ्यते | ‹ ईइन्वरबमां इति तु कथि दुषङरुवलत्युपडभ्यते । स च ससेर्तीयषष्ठशतकपुबार्थे सिंहासन- मध्युषास । तस्पाच्चायमीश्वरगुप्तो भिन्न एवेति नो पतिः । हश्वरग्ष- ायं सेन।पतिवां ठादशोऽन्यो वा कथिच्छररो वीरः साइस्ौ युबा स्यात्‌ । यः; सिह इवेति । नातोऽधिकं वयमत्र विचारयितुं प्रमबामः। २-~ षडधिकशततमः शछोको- दरविदोऽपि च तच्वमासैति वचो विनिवतेकमेव निरूपितवान्‌ । शबरेण विवधितराजश्चिशो निजजन्पाविदुक्तिनिदश्चंनतः। इति श वरविवार्धेतस्य राजपुत्रस्य दृष्टान्तेन ठर्वमस्ि बाक्वमबि- धानिवतेकमवोति द्रविडाचाषां निरूपित्तवानिति संमतिरूपेण तोटका- चायं उद्‌ाहूववान्‌ | तत्र कोऽयं द्रविड शति भन्ने वोटकरी- कक रेणोक्त- द्रविड चायश्चो पदेश्चसादस्व्याम्‌ ““ श्रतिर्दस्वमसीत्वा- ह शथोतुर्माहिापनुत्तये ” इत्य।दिना....निरूपितवानिवि । उषदेश्च साहस्ू्यां पथग्रन्थेऽष्टादश्चे तत्वमासिपरकरणे नवनवतितम शोकस्वो- तराप ‹ श्चतिस्तस्वमसीत्याह ' इत्यादि । एतेन च तोटक्टीका- कारवाक्येन स्पष्टमेव ज्ञायते यदुपदेशसाहस्नीनाम यद्गथपचा- त्मकं प्रकरणं तन्न माप्यकारेः श्रीमच्छंकराचायेः प्रणीतं, किंतु केन. चिदन्येनैव द्रविडाचा्णेति। तया चोपदेश्रसादस्ती भाष्यकारैरेब पणी- तेति बेद्‌।न्ताजुयायिषु जनेषु पण्डितेषु ग्रन्यकारेषु च या म्िद्धिषसा सषीऽपि आ्रान्तिरेवेापे सिध्यति । नच विटज्नपरसिद्धया रापतीर्थाद- ्रन्थकारोवतर्यनुसारेण च तोरकठीकाकारोक्तिरेष श्रान्तिरिति स्वीका [ ६ ] येमिवि षाच्यम्‌ । व्वेताश्वतरोपनिषद्धाप्यान्ते तद्धाष्यकारेगोकत्वा- त्‌ । एतथ बहु) पपञ्चितमुपदेशसादसिक्रायापिस्यत्न संकाचः डव ति । तत्र च पुवं शिष्यं परीक्ष्येव विधा वक्तव्येति भरतम्‌ । पतच्छष्यपरीक्षणावहय कत्वं बहुधा प्रपच्ितम्र्‌ । क १ उपदेशसाह- लिकायाम्‌ । तन्न प्रपञ्चितत्वात्‌ । अत्र श्वेताश्वतरमाष्ये संकोचः कृतः संलेपेणवाक्तमिति । तच्च रिष्यपरीक्षाप्रपश्चनं गधात्पकोपदेश्चसद- सिकाभागे प्रथमत एव विद्यत इति । तेन स्पष्टमेव सिद्धं भबति, य- त्वेता ग्वतरे पनि षद्धाष्यकारेणेबोपदेश्चसा हस परणीतेति । ननु तथाऽपि नवेताभ्वरो पानिषद्ध।घ्यमेवाऽऽचायं भगवत्पृञ्यपादभरणीतापिति स्वीकारे न दोष इति चेत्‌, अत्र प्रतिविहितं पृण्यपत्तनस्थानन्दाधषस्येः शालिभिः श्वेहाश्बतरोपनिषःप्रस्ठावे यथा- यद्यष्वप्युपानिषद्धाष्यपुस्तक्रान्ते शंक- राचायेविरचितमिःयुपरकम्यते तथाऽप्येतन्न तत्छृतमिति निश्चीयते । १ छ ¡कर दिविग्जये टीकायां हकराचायेदतभाष्यनामनिर्दश्सपये वेना. श्वतरभाष्यनामानिर्देश्ञात्‌ । २ मृ एव च नासिहतापनीय्ुटिख्यापि म्बताश्ववरानुद्धखाद्‌ । २ केनादौनां नारायणकरतद्‌। पिक्रासु तत्तद्ध।(ष्१- स्थवाक्यानां वाहूटयेनोपरम्भेऽपि शवताश्वतरदी पिकायां दादश्रस्येकस्या- प्यभावात्‌ । ४ तत्त्नारायणङ्रतदीपिकान्ते नारायणन रचिता श्करो- क्त्युपजीविना › सत्युकत्वेऽपि श्वताश्वनरे ‹ नारायणन रचिता श्चति- मात्रोपजीविना ` इत्याहत्योक्तत्व।त्‌ । ५ नाश्वतरदीपिकायां ' अय- मयै आचाधसंमतः ` इत्युक्तवा गीताशचांकरभाष्यस्योद।त्टतत्वात्‌, विथ- पानत्वे च ्वतान्वतरश्चांकरभष्यत्य गताश्चाकरमाष्पोदादने रर्तांग- त्यात्‌, & विदधमानन्वेतान्वत्तरभाष्ये च शांकरभाष्यगुणगन्यत्वचेति | आनन्दाश्रमशाल्ञिपहाशयोक्तेरयं निष्को ऽस्पाभिरेदोद्धवः। विस्त- रभय।त्त तञ्रत्वमक्षरश्च उदाहतु न पायते । स्ेथाऽपि तु गताश्वतरोपनिषद्धाष्यं न।म यदुपङभ्यते पद्रितं ष।55- नन्दा भमे न्नैव छ्ारीरकपीमांसामभाष्यदृता आओरीपच्छकराचार्यग परणीव- पिरि । तथा च दण्डापुरायित्तनेबेतटिसध्याते यदुपदेश्सादश्ची नेव रीपदाचायीद्ता कितु वेवान्वेतरोपनिष्द्धःष्यदरता केनचिदन्पेनैवा- चार्यगे्ि । स एव च द्रविडावचार्यो नाम सोटकटीक!क!(रणोद्धिखिवः स्यात्‌ । ३ यथपि तोटकदीकाकाराथ्नुसारेण न भाष्वकारमणीतोपदेषसा- | ७ , दस्ीति सिध्यति तथाऽपि साक्षातोटकोद्धिखितो द्रविडो नोपदश्ष- सा दस्लीकतां भवितुमहति । अन्ये हि द्रविडष्टीकाकारोक्त उपदेश्रसाह- सीकताऽन्यश्च सान्नात्तरटकोक्तो द्रविडः तथा हि--तोरकाचायैः ्रविडोऽपि च तच्वमसीति वचो विनिवतेकमेव निरूपितवान्‌ (१०६) इत्यु क्र्वा पुनरुवाच ‹ शबरण विवरवितराजशतिगोनिजजनग्पविदुक्रिन- दनतः › इति । परंतु निखिङायां गव्।त्मिकायां पथास्मिकायां बोष- देशसाहस्च्यां कापि शबरविवार्धेतराजशिश्निदसेनं गवेषितमपि नेवोप. भ्यते । "श्रतिस्तत्वमय।त्याद श्रोतुम हापटुत्तये" इति शछोका्पानन्व- रमुपदेशसाहसिकायां गद्य मागेऽषटदशञे प्रकरण भ्रह्मा दाश्ररयेयद्रदुक्त्य- वापानुदत्तमः । तस्य विष्णवस्तवोध न यत्नान्तरप्चेवान्‌ ॥ १८ । १०० ॥ › इति दाशरयद्ष्टन्व एव।परम्पवे । स चाव दाश्चरथिद्र तान्तोऽध्यास्भरामायण उत्तरकाण्ड सर्गे वारपीकिरापायणे चोत्तरकाण्डे १०४ सभ वर्णितः | स चार्यं रामायणगतो इत्तान्तः संक्षे- पश्चारीरकेऽपि द्रितीसेऽध्याये १८२ -छोके संग्रहीत एव । प्रतु संक्षप- चारा तस्वमसिवाक्यं विनिवतकमिदवि न प्रप नापि प्रकरेष्य- प्राणम्‌ । सवथ।ऽपि तोटकाचायणोपदेचसादस्ी न स्पष्टा । तथा च पुनः सश्नयकटटोङृरखायते चेतः फोऽयं द्रविडो यस्त्ीट- क(चासगोद्धिखितो येन शवरविव धंतराजश्िश्चु्ट=१ उक्तः । उपरेश्रसादसीस्मरणप्रसङ्ादिदमप्यकं विच।रणीयप्‌-पाहस्लीगध. प्रकरणे प्रथमे तृत्तीयश्छोकमपारम्य पञ्चपिशद्छोकपयन्तपध्वात्मरामा- यणोत्तरकाण्डस्थरामगाताश्छाकानामेव केषांचित्कवङ्ट्त्तान्तरकरणं हश्यते । छग्दराश्च।याथ त एवोमयत्र । स्पष्टताये रंचिदुदाहियवे। रामर्ग तायाम्‌ - क्रिया श्ररीरोद्धवहितुराहता प्रियामियौ तै। भवतः सुरागिणः। घर्भेदरौ तन्न पुन; शरीरकं पुनः क्रिया चक्रवदीयेवे भवः॥८॥ अङ्न(नमेवास्य हि मृटक्रारणं तद्धानमेवात्र विधो विधीयते, विव तन्नाश्रविधो पटीयसी न कमे तनं सविरोधमीरेतपम््‌ ॥ ९॥ नाद्नानहानिन च रागसंक्षयो भवेत्ततः कम सदोषयरुद्धवेत्‌ । ततः पुनः संखतिरप्यब(रिता तस्मादृबुधो त्न नविचारवान्भवेत्‌ ॥ ॥ १० ॥ इति [ < | अथोपदेश्ठसाहसिकायाभ्‌- कभीणि देहयोगार्चं देहयोगे भिवामिये धरबे स्यातां ततो रागो द्रेषथेव तत्‌; क्रियाः | १।३॥ प्पाषर्मौ ततोन्नस्व देहयोगस्तथा पुनः । एवं नित्यप्रहृत्तोऽयं संसारक्रवद्मृश्म्‌ ॥ ४॥ अद्गानं ठस्य मृं स्य।दिति तद्धानापिष्यते। ब्रह्मविधयाऽत आरम्धा ततो नेःभ्रयसं मवेत्‌ ॥ ५॥ विधेवाज्ञानहानाय न कमोप्रतिद्ुखुतः । नाज्ञानस्वाग्रहाणे हि रागद्वेषक्षयो भवेत्‌ ॥ ६॥ रागदरेषक्षयाभावे कपे दोषोद्धव ध्रवम्‌ । तस्माभिःयसायीय वियेवात्र विधीयते ॥ ७ ॥ इति ॥ तश्च श्पषटमेबैर्सिध्यति यदन्यतरदन्यतरस्यायुकृतिरिति । तत्र त्रसं सभाग्यते--रापगीवायाः साहस्त्याश्च 5त। एक एव स्यात्‌ । किंवा राममीवा साहस्वीमन॒बदति । अथवा साहस्तीमेव रामगीताऽनुबद तीति । हतर द्वितीयैव कल्पना सुसुखं कतुम्‌ । ततश्चाध्यारपरामायणोत्तरषुपदेश- साहस््या जन्म जतान्वतरभाष्यस्य चेति सिद्धं भवति । सोऽयं तकः सभ्भसन्बोति विचारका विदां डन्तु । सञथाञऽपि भरीमन्गवत्पूञ्यपाददृपारेशतो ठन्धमिद्‌ श्रतिसारसमुदध- रणं नाम होरकाच।यैपरणीते प्रकरणे भफ।शनाय सज्जीङबेतां मनः- कछपावानमेब नितान्तपस्माकं काम ईति । तदिद्मन्येर्योऽपि सेमनस्व दयादिति शम्‌ । सदीकमिद पुस्तक यस्मान्पूर पुस्तकः रसंशरोधितं तत्किङ पुर्तक- पेषाद्िदीयमास।त्‌ । तच्च पुस्तकं संगममाहुरीस्यन्रःपच्छिवानम्दसर- स्वतीस्वामिभ्यो कन्धमिति सादरं निरदे्टन्यमत्रोत कतेन्यमेव मन्यामहे । ब्‌! चकेभ्ययेदमन्यनिवेदनीयं यसषयमपृष्ठे तुतीयपङ्क्तो, चतु शतिवमपृष्टपर्यन्वं सर्वषु विषमपृषेषु शीषेके ^ शरुविसपूद्धरणबर ' इति प्न्य भ्रषाद्‌ास्पातितं सन्त ‹ श्रुतिसारसयुद्धरणप्‌ ' इति द्रष्न्यमित । स्वाभी कवरानन्द्‌ | वार जे, सतार | ॐ दह्सद्रद्मणे नमः | भ्रीतोटक्राच येविरवितं ्रुतिषमुद्धरणम्‌। स्िदानन्दयेर्गन्दरुततसदी पिका व्पारूपापमेत्‌ । ्रैरोक्यनायहरिमीदचयपरद।र सदं शक्तेस्तनूजतनयं परभष्िकरपम्‌ । भीपूतमुक्तविमकाम्बरचारवमं ष।सिषटमुप्रत्पसं प्रणतोऽस्मि निम्यषर्‌ ॥ १॥ ( तश्वदीपिका- ) विशृपचितिनरतः स्फुरद्‌सिढः स्वकतमस्ता । परिनिरभ॑तविपुष्हम(िदितस्वकमहिमा ॥ व्यवहार वपुषा विधिक्चनारिकविषथो । मरम मानपतनिरय। हरिरवत।उनगद्‌ किम्‌ ॥ १ ॥ भ्रीङकष्णे प्रत्यगात्मानं मत्या नत्वा गुरूनपि | टीकामहं करिष्यामि तोटकन्छोकगाभिनीम्‌ ॥ २ ॥ तश्र ब््ोकवनायहुरिमाडचमित्यादिना ऽऽ ोनेषटदेवतागुहनमस्कारम्पामेन पारि- च्तित्य प्रकरणस्य रिषयसंबन्धप्रयोजनानि सूचयति । प्रकरणं नाम शदचैववेश्च- हबद़ं श्च।ज्ञकायौन्तरे चावस्थितं तछपणसरुच्पते । शा ज्जकदेशपतबद्ध धाल्ञकायौन्तरे पितम्‌ । जहुः प्रकरणं नाम प्रन्पमेदं मिषाश्चितः ॥ एति स्मरणात्‌ । ' र्कपयोननप्रतिबद्धाभनतघ्य कारल्येन प्रतिपादृक्तो अर्वः छ्षाज्ञम्‌ † §त।ह्‌ शाज्ञरक्षणम्‌ । व र।रकशालके श्च तवद्ध चेद्‌ प्रकरण तिहि पमृद्धरणाख्यम्‌ । निभुणतरह्य तभकषपरतिबद्धातावारणन्यायमान्नप्रतिप।दुककष्वाद्‌ । सप- सियाविरोधतावनफला्ेच तुष्ट १िपादुकत्वे सत्यपि शाज्ञकार्यन्तरावार्पितस्वमप्व- श्यास्त्येव । जनेन श्ाञ्ञ यत्य तेप; भरदरोनात्‌ । ततश्वास्यांपि तदीपिरेव विदव- सबन्वप्रयोजनिरमिषयसंबन्धप्रथोजनवत्सीपपत्ति; | ननु किमनेन प्रथमिषवपेबनप्रयोजनोपरवतेन । स यमेतत्‌ । १4३३ श्रोतृणां पवुस्वक्ततय। शारी रश खसवद्धानपेव विषयपंबन्धपयोसन।नि परकरणारम्पक्षपये श्षीर्‌- ] तदीपिकाव्याख्यासमेव- यतीस्यदेषषः । म्थिते वेवमादयन्ोकस्य विषयादिकथनतासर्े शङ्कात्तरतेनायं छो को ऽवतारयित्य हति शङ्का प्रदक््यते । ननु नेदु प्रकरणम।रन्धम्यम्‌ । विषयक्तबन्ध- प्रयोजनामावात्‌ । तदमात्श् ब्रह्मणः प्र्तिद्धत्वेऽप्रसिद्धत्वे च तदसभवात्‌ । तथां हि- यरि ब्रह्य वेदान्तश्षाङ्लपन्तरेणान्यतः पपिद्धं तदा नाप्य विषय; । यो हि येनावगम्यते सत तस्य विषयो मवति । यथा चक्षरादीनां हषादयः । मनन्यप्ताा- रणो हि रिषिय ही | अथ ब्रह्म प्रमाणमन्तरेणाप्रसिद्ध तथा पतति न तदगगन कुमुम। दिवच्छाङेण प्रतिषद्‌।५छ शक्यम्‌ । तथा हि-- यत्‌ कदाचिदपि बुद्धावस्त- म्‌।रूदविरेषे कथ तत्परं प्रति शाल्ञण प्रतिषद्यते । भश्शक्यप्रतिषादनत्वाच्छाज्लप्य ब्रह्मगा सह सबन्धामावः | भयोगतव्यवच्छेद्‌। हि सबन्धः | सो हि येनावगम्यते न चान्येनावगम्यते तस्य तेन बन्धो मवति । यथा ग्याकरणेन शठ साधुत्वमवगम्यत इति तेन सबन्धः । नचैव षेदान्तश्षास्रेण ब्रह्मावगम्यते | तस्याव्यन्तमप्रन्निद्धेः | अ. शकयप्रतिपादनत्वात्‌ । तस्माद्‌ िद्धतवे प्तमन्धामावः । पिषयततमन्धामावे च प्रयो लनामावः प्रसनिद्ध एव मदति तस्य तजियतत्वादिति। अभ्रोध्यते ~ स्यादयमुगढम्भो यद्यकानततो बरह्मणः प्रपिद्धचप्रभिद्धी स्याताम्‌ । मतुतेस्तः | तथा हइि--बह्मदिष्द्म्या छोकतश्च ब्रह्मणः प्र्िद्धत्वान्नावयन्तम- प्रत्तद्धराप्ति | नक्षश्चन्दो हि बृहत्ययान्ययेन वतेभानो दशतः कार्त वस्तुतश्न- नवच्छितनं वस्तु व्यवस्थापयति । तथा टो केऽपि “ अहम्‌ › इति प्रत्यगात्मप्रतिद्धिः। तस्य च प्रमा्ेतो ब्रह्मत्वा नैकान्ततोऽप्रतिद्धिष्चणः। माप्येकाम्ततः। प्रसिद्धिः । प्रमा, -गतोऽ५िद्धेः। नहि पदती टोकतशच प्र्तिद्धिः प्रमाणतः प्रपिद्धिः) भवति'। पदस्य ारफत्वाष्ठं काख्यसष्मप्रमागानम्यपगमाच्च | तस्मदेकान्ततः प्रपिद्ध्माव।- रक्ष पिषयत्वपपत्तिः। भपरतिद्धयमावाच्च सबन्वोपपात्ति;। विषयप्तबन्धे।पपतेश्च प्रयोजनोपपर्तिरिति । तदाह-गरोक्याति । तेत्र त्रडोक्यमित्याकाश्चादिः प्रपञ्चो विवक््ते छत्रिन्यायेन | तस्य नाष सामाप्तमात्माज्ञान, तस्परसनो हि प्रपश्च^तजियन्ता चति त्रेटोक्यनाधः। हरतीति हरिः । चैटोकंयनाथो हरः त्रैटक्य- नंवह्रिः; । / वाक्यजनितबुभ्यपारढः प्रस्गा्माज्ञाननिवतंकः › इति वाक्ये. कानादन्ञाननिवृत्तिः प्रकरणस्य प्रयोजनमुक्तं मवति ननु ८५ हरतेदतिनाथयोः पशो ” इति समरणात्पश्चातिव इतिहरि, नायहरि, १ति रूपपिद्धमवति नतु पर्ूषेऽपहव। त्मनि, हति चेोत्यनायहरिरितिन्याख्यान- मपृद्‌. द्याख्यानाभाते . | तत्र॒ वेचदाहूुः-- ' चडुष्णत्‌ ' अष्टा्चकम्‌ ' ५, पिरक, ब्रह्षति -भरतेः परमात्मनोऽपि पुष्य पशरात्वरूपकशपनयां धृविसपुशरभष्‌ ) हः दास्वोपपततेङ्गङोकयनार्थं हरतीति भ्यत्पत्या तरिटोकयना हरिरिति निरेशो मब्येष ” इति। तदयक्तम्‌ । हिष्टफदसनापरसङ्गात्‌ | तस्मन्रेलाक्यनाधश्चापौ हरिश्चति पमाः स्वक्ञानप्रतिमिभ्वितकृटम्थचेतन्यपरमात्मा त्ररक्यनाथः | तस्य कारणम्वान्ञिव- नतृत्वाच त्रटोकंयनाथ हइत्युच्यो । घ एव वाक्योत्थनुद्धिवृत्तिफगरूढवेतन्य- र्पो हरणात्‌ ‹ हैः › इन्युच्यते । कस्य हरणादत्यपक्षायां तस्प्वान्ञातस्य, हप्ययाछठम्यते । अतश्च तरेटाक्यमनथे., तद्धे तुरात्माज्ञाने, पुरषाथऽज्ञाननिवृत्तिः) तद्ध तुरात्मन्ञाने, हत्यनथतद्धतपुरषायतद्धेतवः पचता मवन्तीति डामान्तरमिते । हस्य स्युत्य प्रतिपाद्यापिति वेदान्तश्चा्लस्य प्रत्यगात्मन प्रतिमा्प्रातिषादकड- षण; समन्धः, विषयथ्ानन्यप्ताधारणतया निर्िष्टो मवति । एवमस्य प्रकरणारम्मा* पोक्ितविषयप्तनन्धप्रयोजनकथनतात्पयमुषवर्गितम्‌ | इदानमक्षरयाजना । वेखाक्यनाचहरिं प्रणतोडम्मीति सगन्धः । ` कथमृत- पिति वरिश्षणापित्तायामन्यत्स सेबभ्यते | हंडच स्त्ये वेद्‌न्तेरेव प्रतिप।धमित्य- न्ययोगञ्यवच्छेदेन विषयनिर्ृश्चः, तथा वेदान्तैः प्रतिषाद्येषेत्ययोगत्यवच्छेदेन मेबन्धानिर्देशोऽप्यत्रव द्रष्टभ्यः । उद्‌रसत्तम्‌र,रमृन षट पत्वं पर्वक।य ज्ञानमन्तः. करणपरिणापररूप क्ष्यते । तच्चाःतःकरणपरिणामर्ूप ज्ञान स्वरूप्ज्ञानभ्याघ्च मव. तीति पचवक्षब्देन रक्षिनखक्षणान्यायन स्वरूपन्ञाने रक्ष्यते । तेनोदारसरव. मुदारचैतन्यमित्यथैः । तदम्येति ग्यष्दृरिवद्धावेन बहूव हेः | तमुद्रारस्तस्वम्‌ । शाकतेप्तनूनतनयं॑शकितमाया्कितस्तत्का्यमेवास्य काममिति ततनूनतनयम्‌ | परमष्ठिकस्पं परपेष्ठिनं हिरण्यगमे कल्पयति सजतीति परम कल्यस्त विरिधिप्रमु खानामपि कारणत्वेन सरवोन्क्ष्टमेत्यथैः | यदि स्वेवारणत्वेन सःत हत्वमृच्यतेः तहिं ® उपयन्नपयन्‌ धर्मो विकरोति हि घर्णम्‌ › इति न्यायात्कारणत्वन सवि- कारस्वं प्रा्ठम्‌ । तथा पतति नित्यम्‌क्तत्वं कथं घटत इति शङ्कं वियदृटृष्टानेन निर. स्ति । जीपूनेति । जीमूतेमे्ेमुक्ते च तद्विमदधास्त्र चेति ज॑मूनमुक्तविमह्ा. म्बरं॒तद्वच्च।एः शोमनो वणे स्वूपमस्येति तथोक्तः | यथाऽम्बरं मेषदो सत्यसति च निरवयवध्वाद्सङ्ख निष्कियं च तद्वदुयमपि निःसङ्गो निप्किःशेत्यथेः | ननु तथाऽपि ^ तत्प । तदवानुप्रा$शात्‌ । › ८ नन्योऽताऽिति द्रष्टा तत्व- मति इत्यादिश्र॒तजीवपरयोरमेदश्रवणाज्जीवार्मनश्च कतेन्वभोक्तुस्वादिप्रपिद्धः पुनरप्यात्मनः विकारत्व तदवस्थमित्याश्चङ्कयाऽ$ऽत्मनः कतुत्वादेरन्तःकरणेषाबि- निमित्तस्वान्मैवमित्याह । बासिष्ठमिति । वपतत्यसमिनिति वाप्तः शरीर, वातो षय(ति(ति वापी जीवः । तेतनियन्ततिनाविदयावस्थायं तिष्टतीति १। तितम्‌ । क त्वदीपिकाभ्वाश्वासेवं-- दभिकमगिवर्तेनिषिमत्रिण सकटकाकरणतवातपरवतकरवाजिविकारत११११. तिस्थथेः । उवुरसस्वमिर्यत् पृचिते विन्ञानधनत्वं स्वशटयति --उग्रहपसमपिि | उथरदक्भणमप्रसद्च तणा स्षानमस्येयम्रतपास्तमूप्रतपसम्‌ । भयस्य ज्ञानमये तपः" इति धृतेः भक्ागधनमित्ययेः । एवमृतं त्रटोक्यनायहरं नित्यं प्रणतोऽस्मीति देवतान- मरक 1र१ते पोभना । य॒रुनमरकारपक्े त्वयमयेः-वतिषठस्यापत्ये गोध्रं॑वातिष्ठः पाराएियतं वेदम्याप्त एूतकतोरं परषटोकयनायहरिम्‌ । ‹ भ्याप्तो नारायणः तालाच्छेकरः दकरः रवयम्‌ इति पराणप्रसिद्धत्वाज्ैरोकंयनायहरिग्यासः । उदारस्य सस्वेगुणविरिष्टम्‌ । उग्रमुरबणे तपः पया्टोचनमस्यतयुग्रतपास्त पवेक्ञ- मिर्यष; । दाक्तेरतनुजस्य पराशरस्य तनयम्‌ । परमेष्ठिस्तमानम्‌ । जीमूतमुक्तविभ- साग्र) र्वं इयामतनुमित्यथेः । अथवा व्रेरोक्यनायहरिमीरचच प्रणतोऽम्भीति देषतानभरक।रः) शिष्टेन गुरुनमस्कार इति केचित्‌ | १ ॥ सकं पनसा क्रियया जनितं समवेक्ष्य विनाञ्वितया हु जगु | निरबिध्यत कथिदरो निखिरादभिनाशि ङृतेन न रभ्वमिति ॥ २॥ एवमाहन्छोकेन प्रकरणारम्मारेक्तितविषयतेनन्धप्रयोजनान्यमिषाय, इदानीम्‌- ८ परीक्ष्य शोकान्‌ कर्माचितान्‌ ब्राह्मणो निवेदमायान्नास्स्यकृतः तेन । तद्विज्ञानं स्त गुरुमवामिगच्छेत्सभित्पाणि। भ्रान्रियं अह्मनिष्ठम्‌ ॥ तमै त विद्रानुपसतभाय सम्यक्‌ प्रशान्तविताय शमानिताय | येनाक्षरं पुरुष वेद्‌ सत्ये प्रोषाच तां तत्वतो ब्रह्मविद्याम्‌ ॥ इ्थुमहद्नवाकयमवह्म्य नित्यानिः्यविवेकादिपताषनचतष्टयसपचचं ब्रह्मविद्या १1९9 प्ताषयति । सकृषमिति । क्रियया जनितं चतुर्विषेन कमेण प्ताचितं भगत्तकक मन्ता समवेक्ष्य सकट क्षणिकमिति निधित्य कश्चित्‌ सुकृतिः पुमान्न छावारिरिक्वात्परप्चारिरविद्यत निर्वेदं गतवान्‌ । अबिनाश्चीति । कृतेनानुष्ठितेन कमशाऽरिनिाश्चि विनाशरहिते फटे न छम्यमिति यस्मात्तमार्कारगात्कभेकषढे तशाधमे च व२।२१ गतवानित्यपेः ॥ ९ ॥ अरतिपिस्मुरसाबदिनाशे पदं याहधमेरतो यतिमेव गुरू । विदिवा्मसद स्वद्युपेत्य कारं पागपत्य निबेदिदवाम्स्वमतम्‌ ॥२३॥ ताषनपाध्यात्तवेसमाद्विरतोऽभिकारौ # कृतवा नित्या कारक्तायामाह ~ प्रति- पिश्मुरिहि । धते ज्ञायत इति पदं, अविनाश पद्‌ परतिपिस्सुर्विन।शरहितमा- (भवस्य बमुरशुः, रपावधिकारी यतिघमेरतः सन्णसिनां पमु रतः सम्‌ , विदिः हापितत ९ 0वदिहमारममः तश्च स्वरं येन तं) यति यमनश्ञारं कोष दिरहित। श्तिसथद्रणश्‌ । ५ कवि क्ाःतदरनं सवजनं गृर्मुपेत्य गृरसम्योपं॑ गत्वा प्रणिपत्य स्वमतं निवेदित सवराभिभायं विज्ञापितवानित्यथः ॥ ६॥ भगवश्दधो पृतिजन्पजले सुखदुःखश्षमे पतिते व्यथितम्‌ । टृपय। शरणागतण्द्धर मामनु ाध्युपसन्नपनन्यगतिपर्‌ ॥४॥ किं पुनस्ततप्वमतमियाकादक्षायां स्वमतं दशयति--भगव्भिति । हे मगवन्ध- इ्गुणश्ववतेपन्न मृतिजन्मज्छे पु्दुःलक्षपे संपारोद्षो १तितमत एव भ्यपितै दुःखितमनन्यगतिं शरणागतं त्वतपादकमटमुपपन्नं कृषयेवंद्धर सप्तारान्वि तार येस्यपेः ॥ ४ | बिनिवस्यं रतिं विषये विषमां परिपुर्व धरीरनिषद्धपतिम्‌ । परमात्मपदे भव नित्यरता जहि मोहमयं खममात्ममतः ॥ ५॥ एवं शिष्यामिपरायं श्रुतवान्‌ गुरुरिदानीं तमनुश्षासि- बिनिषरर्यत्यादि । विषये रतिं विनिवत्य जषयाभगृखां चित्तवृत्ति प्रतयास्य | कथ॑मृताम्‌ । विषमामुशाव- चं पुरनरतियगादिनानाप्रािहेतुमूतं शरीगनिबद्धमतिं परमृच्य देहादिष्वा- मन्ध पारत्य्डथ तदनन्तरं प्रमात्मपदे नित्य रतो भवानवतरते प्रत्यकप्रवणो मृत्वा श्रवणारिनिष्ठो मवेषयथेः । तहिं वेन ताघनन मिथ्याज्ञानस्य परमे जनमिति तश्राऽऽह-- आत्पपरहरिति । आत्मन्ञनेन मो्मयमविद्याकायभनमे देदन्दियादि- प्वात्ममतिमात्भबुद्धि जहीत्यथः ॥ ९ ॥ भिस॒जालपरयादेषु पञ्च॒ तापहमस्मि परमेति पतिं सतत्‌ । हरि रूपमनन्तमृतं विगुणं हृद यस्थमवेहि सदाऽहाभात्त ॥ & ॥ यथोक्तमेवाये प्रपश्चयति । विसजेःते | अन्नमयादिष्वन्षमयप्राणमयमनोमय- विन्ञानमयानन्दमयेषु प्श्वसु कोरेप्वात्मनः पररि दछत्तिहतुमूतेष्वह ममेति भतिं पततं विसृन । भन्नमयादिष्वात्मबृद्धिमात्मायबुद्ध च परित्यज । पश्चादृटाशिरूपं ्षानस्वङूप, अनन्त दशतः कारो वस्तु तश्च नवार्छन्न, ऋत्‌ सत्यममाध्य, विगुण गुणत्रयातौते तदेव हृदयस्थं बुद्धिपताक्षितया स्थित यद्‌ ब्रह्म तदेवाहमस्मीति सदाऽ- वेहि जाहि । ८ पत्यं ब्ञानमनन्तं नञ्च" (आनन्दो ब्रह्मेति भ्यजानात्‌! ।मान्द्‌ मात्मा! (भयमात्मा ब्रह्म श्साक्ती चेता केवेो निगणश्चः इत्यादिश्रुयनुत्तारेण ‹सहुमेव ब्रह्म इत्यवगच्छेत्यथंः ॥ ६ ॥ लषटभेददृता षहुतेव रषेधटिकादिकृता नभसोऽपि वथा। मतिभदृहा हु वथा बहुता इष्‌ बुद्धुदशाऽविङ्तस्य सद्‌ा ॥७॥ . १ वर्षदीपिकाश्पाख्यासमेव-~ नमु इरिरूपममन्तमिति बरक्षणो यदानन्त्यमुक्तं तदनुपपन्नम्‌ । ब्रह्मण आसमत्वात्‌ । भारमन्श् प्रतिशरीरं जम्ममरणप्ररिनियमादिटिक्गानुमितमेदत्वात्‌ । छोकतश्च ^ त्वम्‌! ॥ र्हम्‌ › इर्सादिमेदप्स्द्धिरन्यहदक्य प्रतिनस्मादिटिङ्गम्य व्यधिकरणत्वमा- गमविर्द्धत्वे घामिपेत्य लोकप्रा^्द्धमदम्य भागितमाश्रत्वं दष्टान्त्द्रयेनोपपादयति- जरटमदति । एकम्यापि रवेः सूयस्य यथा जटमद्‌कृता बहुताऽनेकता यथा वा नमप्तोऽपि धरिकादिकृता महुना घटाक।शा मठाकाश इति धरादयुणधिह्कृतमनेकल्व तथ। सदाऽविृतस्य सवेदकरूपस्य ब॒द्धिदशो बुद्धिसािणो बहुताऽि मतिभेद्‌- छृत। । बद्धर्भेदात्तत्साक्षिण ञन्मनोऽपि मदप्रतीतिरित्यथः। ‹ एको देव; सवेमृतेषु गृढः सवेत्यापी सवेमतान्तगात्मा । कर्माध्यक्षः सवभूनाधिवसः साक्षी बेता केवला नगुण ' ‹ एकः सन्‌ बहुधा विचारः › ‹ ९कं सन्ते बहुषा कर्पयन्ति › ४८ एकवेवानुदरष्टम्यम्‌ | नेह नानाऽसिति मिचन ' (एकमेवाद्वितीयम्‌” ‹ एक एव हि भूतात्मा भतेमृते ग्यनस्थितः | एकघा बहुधा चैव ददयते जल्चन्द्रःत्‌ । ‹ भवि- मक्तं घ मृतेषु विभक्तमिव च स्थितम्‌ › इत्यादि श्रतिर्तिमिरात्मन एक्त्वप्ति. परादनाद्ययाक्तमानन्त्यमुपपन्नमिल्य्ैः ॥ ७ ॥ दिनकृखभया सष्टशेन सदा जनचित्तर(चरि)तं स्रं स्वाचता । बेदितं भवत।[ऽविकृतेन सद्‌ा यत एवमतोऽसत एव सदा ॥८॥ ननु तथणाऽप्यात्मनः तेप्तारित्वात्केथं॑तस्य ब्रहमत्वमित्याशङ्कयाशेषमंसारषमेवि- हिष्टान्तःकरणो षापिनिनन्धनत्वदात्मा सप्तारिवद्धाति । परमायेतप्त्वसप्ताथवा$ऽ- सेत्णह~ दिनकृदिति । सवाविषयाणां यगपदेव माप्तकतया दिनङृतप्रमय। सदशेन स्वचिता स्वयप्रका।रेनाविकृतेन मवता सकट जनवचित्तरतं प्कषप्राणनां घीचरितं पदा विदितं प्रका्चितमिति यतस्ततस्तत्कारणात्पदा काटत्रयेऽप्यत्तित एव | ¢ पिस बन्धने › इति घातो; सुप्तास्व सितः । रितो न मवतीत्यप्तितो बन्धरहित्‌ इत्यथैः ॥ ८ ॥ उपरागमपक्ष्य मतिर्विषये विषयाग्धृरतिं कुरते तु यतः। १ तत॒ एब मतेविदितामिदिता विषयास्तु ततः परिणामवते॥ ९॥ ननु यदान्माऽविकृतः परिणामी न मवति क्त्चरमञ्शरीरे परिणामी । मतिरेव परिणामिनी नाऽङत्मति । कस्मादत्यत्राऽऽह-- } अथवा यद्यात्मा प्रका. श्स्वूपत्वारस्वविषयरागादिप्रकाशिनाय न परिणमते, तथा बुद्धिरपि प्रकाशः स्वरूपत्वात्स्वविषयशाब्दादिप्रक।शनायाऽऽत्मव्द पादिवच्च .न परिणमत . ` इत्याश्च- कुक्याऽह्‌--उपरागा ति । पदान्तरस्य पदान्तराकारमननमुपराग, । शविसपदरण९ । .9 ध कविरजञयप्य ज्ञेयान्तरेण मवति | यणा स्फटिकस्य जंयङसुमेन । कविरनतादे्ेयेन) विच ज्ञानस्य ज्ञेयेन यथा पराक्तिणः साक्ष्येण बुद्धश्च बेद्धभ्यायेनातेन । तत्र न पात्ति णः प्ताक्ष्यापरागापक्षया सकय प्राधकरत्वम्‌ | फ ता स्वत एव प सिगस्तत्पाधकत्वम्‌। घ्यभरकाशत्वात्‌। बुद्धे्द्‌ बोद्धग्यापरागापेत्तय। चिह्छवष्टम्भन च शन्दाधर्पोरडन्धि- हेदत्वम्‌। स च बदधे्नोद्धभ्योपरागः क्रमेण कतिपयैरेव वषयेभवति । त्ेतत्करभवत्कति- पयविषयोपटठ ारपनियम्‌ । स च क्रमवत्करतिपये।पर।ग बुद्धः क्रपवत्परिणाममन्त- रेण न घटते यतप्तम्मान्मतिक्रमेण दिषरेर्परागमपेक्ष्य विष धाकारपरिणामं चक्ष विषयावधृतिं कुरुते विषयनिश्चवं करोति तत एव मतर्िषियाः वेचन पिरत; केचन।विदिताश्च | यत एवमतः कारणान्मतिः; परिणामवती | आत्मा ठु नं पारणामाययथः ॥ ९ | पतिदत्तय आत्पचिता विदिताः सवतं है यतोऽविकृवश्च वतः । यदि चाऽस चेतिः परिणामवती मतयो दिदिताप्रिदिताः स्पृरिमाः॥१०॥ नने बुद्धिवदात्मनोऽपि कमदृष्टत्वरिर्ेन स्व वेषयनुद्धच।द्पिकाशना१ क्रमण परि. णामोऽनुभीयतमित्याशचङक बुद्धिवृत्तीनां कमेणाऽऽत्मभ्रकारयत्व। नैवमित्याह पावि धत्त प इति । आत्मचिताः पतगा अपि मतिवृत्तयः प्रतते विदिताः । प्रकािता इति न धावत । ततः कारगादातमाऽपिङ्तः परिणामी न मवती'ययेः | आत्मनः परिणमा- हवीकारे दोषमाह-यदि चोऽऽत्मचितरेपि । जत्मचिति। परिणामवती । यदि चिद्रूप भत्मा परिणामी, तदं मतयो पिदिताविदिताः स्यज्ञाताज्ञाता मरयुः । तथायुक्तम्‌ । धुगपदेव सवातं तद्वत्तानामात्मपकादयत्वदयनाद्‌ति ॥ १० ॥ चरितं तु पियः सक्कं सततं ददित भवता परिद्युदवैवा । ` व कि, क कि लात्मनः परिणामित्वे िदितािदितत प्रसङ्गेन दोष उत्पादितः ततरेदमाश्चङऱ पते- धनाय दोषाडस्मार तयेवापरपम्मात्‌ इति । तत्नाऽऽह-चर्विमिति । विने बद ॥ # १ ® € क प्फ चरिते सततं विदितमिति यतस्ततः कारणाद्‌ तव षाध नेवक्तिकभित्ययः। # क, दे, (नि चदि तकषटत्यापि पीचरितस्याऽऽत्मप्रकारवत्वेनाऽऽत्मनोऽपरिणामितवे सिद्धे ुद्धयात्मनो परिणिापित्वापरिगामित्वेन वैरक्तण्यं पिद्धमित्याहई--मतिमेदेति । चिरात्मना निषि. छषीचरितं पततं विदितामति यतस्तत एव बुद्धदश्चस्ते मतिमेदगुणो नास्ति । मिमे. दस्य गुणः परिणामो नापि यतस्ततस्त्वं तयाऽपहे) बुद्धच। स्मो न भवति । बुधः प्रिणापि्वाद्‌ | मात्मा बद्धिषिडक्षण इत्ययः | ११ ॥ र „4 ९ 6 < तस्वदीपिकाष्यारूयाकमत- विदिकत्वमविप्रतिप्षतया परतिषुं परगतं वियषेषु यथा| यत एवमतः परसविदिता विरिहत्वत एव यथा विषयाः ॥ १२॥ ननु बुद्धिविषयकं भत्मत्येतदयुक्तम्‌ । बुद्धेरेव प्र ्प्राहकत्वस्तमवात्‌ । बुद्धिपाक्षी काथिदात्मा बुद्धिविरक्षणो नास्तीति बीद्धमतानुप्तरिमिरङ्गीकारादिति तत्राऽऽह- विदितत्वमिवि । सघ्रान्तिकवेमापिकयागाचारमाध्यभिकानां गैोद्धानां मध्ये सत्रा न्तिकिन श्राहयप्राह्कसवित्िभेदवानिव रक्ते" इत्यसिन्‌ बुद्धवाक्ये बद्धेोह्यप्ाह- कत्वाङ्कीकारात्‌+ अवितरतिपन्नतया विप्रपात्तिरहिततय। मतिषु मिदितत्वं दरयत्वं प्रगते प्रतिद्धतरं विषयेषु यथा यद्रदुवट।दिविषयाणां जडत्वादृदृशयत्वमु मयवादित्ति- पनन, तद्वनमतेराि इदभरत्व दशा ग्याद्तवमु भयवादित््ातिपन्नम्‌ | ततः क्तं फलित. . भिति तत्ना$ऽह~वत ६।१। यत्‌ एव यस्मादेव मतेददपत्वमुमववारितपरतिपत्नं तस्मा- न्भतयः परसतिदिताः परेणान्पन प्तासिगा प्तम्वमूविदिताः । तत्र हेतुगाह--मि(दद- त्वत ए३ति । मिदितित्वत ९व रद्धत्वादेव । अत्र दृष्टान्तमाहयथा विषया इति । स्वभ्वतिरिकतिन सता्िभा बुद्धनी पिरिता मवितु१६नि१। वेधत्वात्‌ । घट१दि- त्यथः ॥ १२॥ पर ६।१दिता। सतत्‌ हि यते। न विदुः स्वमम विषयास्तु ततः। पत।ऽपि तथा परसे।षदिष। न विदुः स्वमपूर्विषषास्तु यथा॥ {३॥ वैथ।ऽम्‌) घटादयो भवाः पतततं परतसेरिदिताः स्वर4तिर्किन विज्ञाताः सन्तः श्व न विदुस्तयाऽमूमतयोऽपि परतविस्ाः स्वं न विदुः | स्वशब्देन मतय उच्यन्ते | न स्वं प्रकश्चयन्ति। एकस्य कभक मावविरो षात्‌ । यथ। घटादयो भविकं इत्यथः । बुद्धेस्तवुबृ तीनां च घटादिवद्‌ वेदयत्वाद्न्यस्य वेदितुरवरथमर्‌^कतेभ्यत्वा- दबुद्धि्ा्िण इशिषपमनन्तमद्धतं विगुणं त्ददपस्मे बह्माद्मस्मीव्यवेहाति पूर्ण समन्धः ॥ १३ ॥ विषयत संसिथतिरेक।१२३ा पनपल्तु पदा वववृहारिषे। । अहमित्वपि तद्या त्वपरा मरिद्रत्तिरबञवारेताऽऽत्पचिता ॥ १४॥ ६यवहारविषे। भ्यवह्‌।रद्शायां ममो बुद्धेया त्तः -- तत्रैक पिष। मिषयाङृतिपं स्ितिरिंषयाकरेण द्याक्रारेण स्वरिरेक वत्यै; । अपरा तद्विषया इश्पषयदि. क्षिया ववटमह्‌ फदया १ इत्येवमाकार। । दरष् ारति या३त्‌। आत्मविताऽ क्ञ्वहिता नि, = कनि, पनि, वश्मत्त्मादुदश्याकारा द्रह्कारा चेति दविमिष।ऽपि मिवृतिरेव मतिधमे एव । न स्वास्मषम हत्वं; | १४ | शुषिसमुख्रणब्‌ । ९ पुङुषस्व तु धमेवदुद्जवति स्वरसेन पतेः स्वमुणोऽपि सती । अन आत्पगुण प्रतियन्ति जना पतिष्ुसिमिपापदहमित्वबुष।; ॥ १५॥ त्हेकारस्या ऽऽत्मषमेत्वेन प्रतिमाने कथमिति वेदध्यापताित्याह -- पुष स्थेवि। अवति; खरतेन मेः स्वगुगोऽपि सती पुरूष्य धमेवदुञ्षस्यविवेकादात्म- धर्मैवत्परतिमाति । यत एवमतः कारणाद ममेति मतिवृत्तिम।त्मगुणत्वेनाजुषा जना एष प्रतियन्ति न बु विद्वांस इव्यथः ॥ १९॥ यदि सा न भवेञ्जनमोहकरी व्यरहरमिमं न जनेञनुमवेत्‌ | विफरुश्च तद्‌ बिषयान्ुमवो ब्गुणो नहि सेवि यद्‌। विदेच।॥ १६॥ यद्यहवृत्तिरात्सधम्‌। न मवति तर्हि तस्या भपप एव युक्त इति तत्र।ऽऽह ~~ यादि धाव । जनमो।हूनी देवानामपि भ्यामोहक ६।ऽदह रत्ति मेदि तर्हि " अहं करोमि! । अहे जानामि ? इत्यादिकमिमं व्यवहारं ननो नानुमगेत्तरदहंकारभ्याप- छापो न युक्तं इत्यर्थः । ताद्‌ व्थवह्‌।रनिद्धययमहवृत्तिमवे द, त्या आ।"मगुणस्वप्रति- मानं ठ मा मृत्‌ | जात्मनः प्रमाषेतो निगणत्वद९२५।श्ङ्क५ विपे दूषणमुन्थाप- यन्नेतामाशङ्कां निराचष्टे -बिफकषेते । यद्‌। प्ारहवृ तेकषेगुणो नेति विदि- ताऽप्थाप्तमुलेनाहेवृत्तरात्मषभत्वं यदा नाम्युपगम्वते तद्‌। विषनुम्री विफल मवेत्‌ । एतदुक्तं मवति । “आत्मन कामा तवै (पेये मरति" ^ पिप्प स्वादते" € निगरणं गुणमेकतू च › इत्यादिन।ऽऽत्मनो भ्यवहार्‌दयाव। विष वयनुमवितृन्वनभि- द्विरदा मेत्‌ । तस्मादुन्यवहारावस्थायामध्याप्तमु लनाहशरस्याऽऽत्यषमेत्वमभ्युष. गन्तन्यमिति ॥ ११ ॥ उपङर्यघटादिनिभेव भवेन्भनसो यदि संस्थिविरेकिष। । पुङषस्ष चितिश्च न विक्रेयते मतिद्तिनपेक्य पटरदिनिमा९ ॥ १७॥ विपक्षे दोषमुदीरवन्ययोक्तमेवाय प्रपश्चकवत्यु तरछोकदयेन-- उषरभ्पेदि । पनम तस्थितिरेकविषा विषया करवृत्तिरव 4दि । किंच षट।रेनिमां भाविवूि मपह पुरुषस्य चितिश्च न विक्रियते यथभ्वातदारेणाऽपन्मने। दष्ट कार ररि कामो नमस्व. म्यते यदि, तदयुपठस्यघदादिनिमा वृत्तिरेव मवेदूददथाशरा तिरेव मेत्‌ । द्रष्- रा च वृत्तिनं मवेत्‌ ॥ १५ ॥ अवगन्त्र वगम्यचिदात्माधेवोरहपिस्यमिपानबिदहौनतका । स्थितयोरभिपानपुरःसरकं श्यवह।रप्थं न जनोऽववरेत्‌ ॥ १८ ॥ अकान्स्गम्यविद्‌ त्ति वादव पम वेन वितवाभ रातवियोर्हाियमिानवि. १० ददी पिकाण्वाख्यासमेव॑-- हीनतया स्थितयोरहमिति दर्टूकारपरिणामरहिततय। स्थितयोः ^अहं जानामि, । अहं करोमि ईइत्यमिमानपुरः सरकं व्यवहारभागै जनो नावतरेत्‌ । अयं भावः-पतिवू- द्रिविधा-- दृश्याकार। द्रष्टाकारा च | तश्र चक्षुरादीन्दरियद्वारेण बदधेषेाधर्थैः सह सेबन्षे तति बुद्धिदृश्याकार। परिणमते । बुद्धौ चिद्‌त्मनः प्रतिनिभ्नितत्वाश्च सा चिदाकाराऽपि परिणमते । एतदाकारा च बुद्ध द्टतयुच्यते । एवं स्ति बुद्धिपतक्षिणि नुद्धिप्रतिनिम्ब।त्मकदरषा कारपरिणामस्याध्यस्तत्वादत्माऽपि द्रह्टकार हव मवति। तेन हेतुना ऽऽत्मनः ८ अहं करोमि ' “ अहं मोक्ष्ये ' इत्यादिव्यवहारो ऽप्यस्तीव माति, नं तु निरवयवस्य चिन्मात्रस्य स्वतो ग्यवहारोऽस्तीति ॥ १८ ॥ अहमीक्ष इति प्रथमं हि पिया सुविचिन्त्व ततो विषयाभिष्ुखम्‌ । नयनं प्रहिणोति तवाऽन्यदपि श्रवणादि वियत्ममुखस्व गुणे ॥१९॥ ` अहंकार पुरः परो भ्यवहार इत्यस्षिनन्थं स्वानुमव प्रमाणयति-अहमीक्ष इस्वादि । प्रथममहमीक्षे पडयामि तथा शुणोमि जिघ्रामीत्यादिषिया पुविविन्त्य सकल्प्य, ततः सकल्पानन्तर नयनं स्वविषयं प्रति प्रहिणोति प्रेरयति । तथान्व्च्छूवणादिकमपि वियत्पमुखस्य गुणे शन्दादौ प्रहिणोति प्ररयतीयथेः ॥ १९ ॥ अपहाय न कश्िदहंकरणं ग्वबह्‌।रमपेति कदाचिदपि । उपपक्नतरा हि मतेस्तु ततो व्यवह्‌।रपयं प्रति कारणता ॥२०॥ स्वानुमवप्रमाणतिद्धमय संक्षिप्य कथयन्नुपपदितमयमुपसहरीत-- अपहायोवि । खाक कश्चिदपि ननः कदाचिदप्यहकरणमपहाय परत्यस्य न्यवहारं स्नानभोजना. दिकं नोपेति यतः, ततः कारणात्‌ मतेरहवृते उथवह्ारपथं प्रति कारणतोपपन्तरां सुतरामेवोपपन्नेत्यथेः ॥ ९० ॥ चितिश्चक्तिगुगः किमहंकरणं किमु बुद्धिगुणोऽथ भवेदु मयोः । इति चिन्त्वमिद्‌ मनसाऽनरसेरुपपत्तिभिरात्पहिते यतिभिः ॥ २१॥ व्यवहाराङ्गत्वेनाहकारं प्रतता्येदानीं तस्याऽऽत्मषमेत्वमुतानात्मषर्मैस्वमयवोमयघरम- त्वमिति विकरप्याऽऽत्मधमेत्व निराकतंमाह-चि्ी ति । महकरणं वितिशक्तिगुणः किम्‌ › चिदरपस्याऽऽत्मनो गुणः सिम्‌ ) उत बुद्धेगुनः, अवा बुद्धचात्मनोहमयोर्गुण इतीत्थं मनप्ताऽनठसेराठश्यरहितथेतिमिरप्पत्तिमियुक्तिमिश्चिन्त्यं विचाय्‌ । किमर्थम्‌ सप्महितमात्महिताय मोक्षायत्यथः ॥ २१॥ खपलम्यमहंकरण न मवेत्वुरषस्य गुणो यदि तरिं भवेत्‌ सुणिरूपमथोऽष ययं गुणिनो न विहाय जुणः पृथगस्ति यत्त; ॥२२॥ श्ुतिसद्ुदरणम्‌ । ११ उपपतिभिविंचायैमणे किं युक्तमित्याकाङक्तायामात्मगणत्वमयुक्तमित्याहं - इष छभ्यमित्वादिना । अकरणे यदि पुरूषगुणो भवेत्तर्हि तदहंकरणं पुरषेणोपडभ्य न भवेत्‌ । आसना प्रकारं न मवेत्‌ । तत्न हेवुभाह-गुणिरूपमिति । गुणो घमो धर्मादि गणिरप गुणिष्र्ूपं गुणिनोऽवयवं विहाय गुणिनः स्काशा्पृयद्‌ न तिष्ठति । यथा पटगतं शोकस्य १६ तदवयवमूते तन्दु॑विहाय प्रथङ्न तिष्ठति तद्वदहका- रोऽप्यात्मगुणशचेद्‌।त्मनः प्काश्चासण्थङ्न तिष्ठाति । तथा सति तयोर मेदात्मकाश्यप्र काशकमवो न धटत इति मावः ॥ २२ ॥ | न गुणो गुणिनि स्थितवान्‌ गुणिना विषयी क्रियते न च दस्य गुणेः। नहि देश्चङता न च वस्त॒ङृता गुणिनोऽस्ति गुणस्य भिदा तु यतः ॥२२॥ तर्हिं गुणिन्येवावस्ितः सन्गुणो गुणिना तद्ूभेवां प्रकारयतामेति तत्र ऽऽह- न शुण इति । गणिनि स्थितवान्गुणो गणिना तस्य गुणिनो गणेवां न विषयी क्रियते न प्रकारयते । भहंक।रारुषो गुणो ज्ञानगुणेन न प्रकाइयत इत्यथः । कुतः कारणाद्रुणिना गुणो न प्रकाश्यत इत्यत्राऽऽह-- नहीति । गुणस्याहकारस्य गणिन भात्मनः सकाश्चादेशकृता भिदा नास्ति । आत्मन; सवेगतत्वात्‌ । तथा वस्तुता मिद्‌। नास्ति । विचायेमाणे प्रमात्मव्यतिरिक्तवस्तवन्तरामावाद्रसतुनिबन्धनो मेदो नास्तीत्यथ; | मदस्य घर्मिप्रतियेपिसरपिक्षत्वाद्धर्भिप्रतियामिनोश्च मेदप्तपिक्षत्वाद्‌- न्योन्याश्रयादिदाषप्रस्तङ्कात्कस्यापि मेदो दुर्निरूष इति मावः ॥ २६ ॥ न प्रस्परमभ्भिगुणाऽध्रिगतो तरिषयत्वद्ुपेति कदाचिदपि । नहि बह्भिरपि स्वगुणे स्वगत विषयी रुते स्वगुणेन भवि ॥ २४॥ ज्ञानगणेन।हकासे न प्रकारयत्‌ इत्यन्न हेतमाह- न परस्परमिति । अथिगतोऽ- भनिगण। परस्परमन्योन्यं प्रकाश्षाख्थेन गुणेनाष्णत्वगुणो वोष्णत्वगुणेन प्रकाशगणो वा कद्‌।चिद्पि विषयत्वं॑नेपिति, परस्परं प्रकादयप्रकाश्चकमावं नोपेति । तर्हिं वहिः स्वयमेव स्वगतेन गणेन गुणान्तर प्रकाशायत्विति तत्राऽऽह - नष्ट ति । मुवि रोके वहूनिरमि स्वगतं गुणं स्वगतेन प्रकाशास्येन गुणेन।ष्णत्वगुणे न जिषयीं कुरते न प्रकाशयति । अदृष्टत्वात्‌ । तस्माटरुणिना गुणस्य वेदत्वं वा गुणिनो गुर्रवेयत्वं वा न सेमवतीत्यथः ॥ २४ ॥ कणमृग्यमवीकूटृषदात्पगुणं गुणपूगमनित्यमनात्पगुगमू । अनयेष दिशा स निर्‌।क्रियतां नाहि नित्यमानित्यगुणेन गणि ॥२५॥ महक रस्या $ऽत्मगुणस्वे तस्याऽऽत्मना प्रकाश्यघ्वायोगादहकार नात्मगुणो न मवतीस्थवतं तत्रेयमाश्हका---' बुद्धिपुखदुःखेच्छादषपयरनघमाभमगुणा भात्मविदरेष- १९ तस्वदीपिकाभ्वारुवासमेव-) रणाः ? शति काणादवचनात्किथमा्षनो निगणत्वं प्रतिपाधत इति । भत्रो$ऽह~ कणञ्ुगिति । परमायेतोऽनात्मगुणमनात्मनो बदधेगणमनित्वपरयावदूदभ्यमाविनं शणपुगं गुणसमृह कणमुक्कथाद्‌ मात्मगुणत्वमचीकदटपदास्मगुणत्वेन कशपतकषन्‌ पि गुण पृगोऽनयेव दिक्षा सम्यङ्निराक्रियताम्‌ । यथाऽहंकारस्या$ऽत्मयुणस्व तस्या ॐऽत्मना प्रकारयत्वं न घटते गुणगुणिनोरल्यन्तमेदामावात्तया बुद्ध चादिरप्यात्म- गुणश्चत्तम्याऽऽन्मना प्रकायत्वं न॒ बटत इत्यनया दिशा मिराश्ठियतामित्यथेः | किंच बुद्ध ादेरनिस्यत्वाद्पि नित्याप्मगुणत्वं न घटत इति दत्वन्तरमाह~~नद्ीवि । नित्यात्मवस्त्वनित्येन नुद्धचादिगुणेन गुणि न मवर्तीत्यभः ॥ २९ ॥ वियतः परभवं प्रवदन्ति यतः श्रुतयो बहुशः खमनित्वपतः । उपमानबनित्यगुणं वयतो नहि नित्यमिहास्ति कणादृडृते ॥ २६ ॥ ननु नित्यभ्याऽऽकाशस्यानिव्येन शब्दगुणेन गुणित्वं दृष्ट तद्वदश्रापि मविष्य. तीत्याशर्क्याऽऽह~--बियत इति । ^ तस्माद्वा एतस्मादात्मन काश्च; समृतः 7 ८ नाभ्या भासतीदन्तसिक्म्‌ ` हत्यायाः श्रुतयो बहुश बहुवार वियत माकाशस्य परमवमत्पात्तं वदनि यतः, अतः कारणात्छमाकाशमनिश्थम्‌ । ततश्वाऽऽकाशईष्टान्ते - नाऽऽतनाऽनिश्यगुणेन गुणित्वं न साघयितुं हाक्यमित्ययेः । तक्चोकाशाभ्यतिरिक्तं नित्यद्रन्यम ?५ने > नित्य्गुणन गुणत्वे इष्टान्तमूतं वेशेषिकत्तमये किंचिस्प्रषिद्ध स्यादित्याशङ्कंय १२हरति - सपमान पिति । इह कण।दङ्कते समये विथतो ऽन्यद्‌- नित्ण्गुणे क्षणिकगुणे नित्यं नित्यद्रन्ये इष्टान्तमूतं नास्ति । तस्मादात्मन ऽनित्यगुणेन गुणवत्त्वे न प्तभवतीत्यय; ॥ २१ ॥ भनसा पुरुषः एदषेण पनो नमसा पुसं मुसङेन नमः| नहि बोगदियोगमुपेति इनोऽवयविर्वनिराकरणादमुवः ॥ २७ ॥ श्पष्टम्‌ ॥ २५७ ॥ शह रण्लुषटाहि हि सावयवं समुपेति युजामिदरेवरवः । हति श्षुपरीऽन्यदश्ष्टमपि स्वयमूृक्चामिदं त्वपरित्यजता ॥ २८ ॥ ए सावयवं रज्जवटादीतरेतरतः परम्परं यजां योगं समुवेतीत्येतष्टोके दष्टं यतः भतः कारणादतोऽन्यवदृक्षमपि यद्वभ्तु तत्रापि स्तावयवयोरेव मूतेयोः स्ंयोगो भवती- स्वेतरलयमृह्यामिद्‌ रष्टमपरित्यजताऽविस्मरता पृरुषेगेत्यथंः ॥ २८ ॥ नहि सावयवं विमतादयवेददंगताबयवं न च साषयदैः | उपयाति युजािते इष्टमिदं यत एवमव; रिथतमुक्तमद्‌; ॥ २९ ॥. भुतिसयुदधरणषू । ११ ननु सदि दशने प्रमाणं तहिं तावयवानिरवयवयोरपि नमेभप्येः संयोगद॑र्ना- त्रा ददने प्रमाणं मवतीत्याशाङ्कच नभसोऽतीद्धियत्वात्तसपमवायिनः त्सोगस्यापि तथात्वदशन प्रमाणे न मवतीत्याह- नहीति ¦ विगतावियवैः साक्यवं कस्तु, विग- ताषयवे च स्तावयवेयनां यागे नोपेतीतीदमव शोके दृष्ट, नतु सावयवानिरक्यवषोः तेयोगः कुत्रापि दृशे येन प्रमान स्यात । अये मावः--नमोमुसतरृषेः समीय: प्रत्यक्षो न मवति । ेयोगाश्रयस्यती्द्िथ्त्वे सति संयोगस्यापि तथात्वाद्वायुवनस- तिसेयोगतदिति। तस्मान्तमोमुसल्योः संयोगम्यातीन्दियत्वेन ब्रहुमशकंयत्वादत्रामि दशेनमप्रमाणमिति पृवैवादिनोक्तमचपरमिति । यथोक्तन्यायेन साबितमयेनुपसहरति- चत इति , यत एवं यस्मदिवं प्ावयवयोरेव स्तयोगो इष्टस्ततः कारणान्मदुक्तं भ्थितमा- त्ममनपोनमोमुपछ्योवीं त्ोगवियोगौ न मवत इति यन्मया पूर्मक्तं तदिद पुर्थ- मित्यथेः ॥ २९ ॥ नहि कट्पिह मागसमागमनं विगतावयवभ्व घटेद, कुतः । वितथत्वमतिः सृष्टा तु खतः परिकरिपतवस्तुषु इ्यपृतैः॥ ३० ॥ ननु निरवयवत्वेऽप्युप्चरितावयवैः सयोगो मविभ्यतीति बन्मेवतित्याह--महीति । विगताषयवस्य स्वत एव निरवयवस्य वस्तुनः कश्पितमागेः समागमनं सयोगो न घटत । तत्कुत इति तश्राऽऽह- वितयथन्वपरतिरिति । °रिकरिषतवस्ठषु वित. ध^वपतिर्भिथ्यान्वनुद्धिः घुडडा शुक्तिरनतादो प्म्यग्न्याघ्रा । अतः कारशत्कसि- तमागप्तमागमने न षटत इत्वथेः ॥ ३० ॥ इह वेदङिरःसु तद येबिदः परवदन्ति समस्तनगसपहनिमू । परमात्मपदं हिमान्नबपुध्रवमेकमतोऽन्यद्‌ नित्यमिति ॥ ३१ ॥ किंचाऽऽनमने बुद्धचादिमिरनित्यैगैणेगुणवन्ंनुवाणभ्य वैशेविकस्यानुभि दष्टन्ता- पोक्षितत्वादवेरूपस्य दृष्टान्तस्य च भनित्य निगणमेवाद्धितीयं ब्रह्म ततोऽन्धरसवि वाचाऽऽ- रम्मणमनित्यम्‌ › इति ब्रुवन्तं वेदान्तवादिनं प्रति दशेथिवुमरक्यत्वाश्च । तया षा- नित्यगुणिन नित्यगुणित्वपक्षस्यासतमव एवेत्याह शछधाकद्येन~-{हित्णादिना । १8 वै दान्तमते तदथैविदौ वेदान्ततात्पये्ञाः ‹ एकमेवाद्धितीयम्‌ › ° नित्ये विमु क्वेगतं ुमृक्ष्मम्‌ † ‹ ब्रक्िवदे सवेम्‌ ' ‹ भातमेवेदं पवेम्‌ ' सवै खस्विद्‌ बरह्म! । वाचाऽऽर. भ्मणं विकारो न मधयं मृत्तिकेत्येव सत्यम्‌ † इत्येवमादि वेद्िरे घु परमानभ१६- मेव वरू्वस्ति तताऽन्यदनित्यमिति वदन्ति । कौरश्चं परमास्मष्वम्‌ । संमक्तनमत- . कृतिं निखिकृनगद्विवनोचिष्ठनमत एव इहिमात्रबपुः केवरुहञिविग्रह, नत शवेकं नानास्वरहिते धुव सशय) भतो$भ्यज्नगत्सवेमनित्यम्‌ ॥ ३१ ॥ १४ तत्वदीपिकाष्यारवासमेष- [क अत एवन रकिंचिदुदाहरणं धुव्रपरस्ति परस्य बिनाश्िगुणम्‌ । थत एवमतः स्थिठद्ुक्तमदा नहि नित्यमनित्यगुणन गुणि ॥ ३२ ॥ अत एष परस्य वेशोषिकस्य विनाशिगणं वस्तु नित्यमिति किंचिदप्युदाहरणं नास्ति | यत एवमतः कारणा्नित्यमनित्यगुणेन गुणि न मवतीति यन्मय। पूतमुक्तं तदिदं सुस्थमित्यथेः ॥ ६२ ॥ उपष्टभ्यमहकरणं भवितु क्षमते टक्िरूपगुगो न चतः। बिषयाछतिरश्जितघीगुणवद्‌ बिषयत्वमहंकरणस्य ततः ॥ ३३ ॥ एवं प्रसङ्गादागते काणाद्मते निर।ृत्य, इदानीमहकारस्यान्तःकरणघमेत्वमनुं- दघानस्तस्यानात्मगुणत्वमस्तकुचितमित्याह-उपङभ्याेतिं । अहकरणमुषदम्य दय वितं क्षमते, दशिरूपमात्रम्य वस्तुनः स्वयप्रकादात्वादुपटटभ्यत्वं गुणो न मेवदि- त्यतः कारणाददृश्यम्याहकारभ्य इगात्मगुणत्वं न घटते | अतोऽहकारस्यापि विषया- कृतिरसम्जितघीगुणवद्धिषयत्वमेव । ततश्चाऽऽत्मगुणत्वं न समवति कित्वन्तःकरणषम- स्वभेवेत्य्ः ॥ ६६ | विषयभरफ़ृति प्रतिपश्नवतीं मतिटृत्तिपहंकरणे च प्रतेः । ` उभय॑ परिपश्यति योऽविष्तः परमास्पसदुक्तिरसे पुरुषः ॥ ३४ ॥ भहेकारस्याऽऽत्मगणस्वनिराकरणपूवेकं परिशोधितस्य त्वेपदा्थस्य शोधितेन तत्पदारथनैकयदक्षणवाकयार्थं कथयति विषयेत्यादिना । विषयप्रकृति प्रतिपन्न. वतीं मतिवृ्ति दृश्याकारां पतिवृत्ति, मतेद्रेष्टकारपरिणाममहकारं च तमुमयं षीपरि- णामं यः; प्रत्यगात्माऽविङ्कतः सन्परिपइयति, भस बुद्धि तासी पुरुषः स्वयमेव पर- मात्मसदुक्तिः परमात्मेति प्तू» इति चोच्यते । ‹ नान्योऽतोऽस्ति द्रष्टा! ^ तत््वमि ' त्यादिश्चतेरित्यषेः ॥ २३४ ॥ ननु देहभदेष कथं मवताऽभिहितः परमात्पसदुक्तिरि । न बिरुद्धमवादिषमेतदहं श्चतिरप्वमुमयमुवाच यतः ॥ ३५॥ उक्तसमन्वये प्रत्यक्षा दिप्रमाणान्तरविरोषमाशङ्कते-नन्विति । एष॒ देहमन्तंसा- रिप्वेन प्रतीयमानो जविस्तद्िरुद्धः परमात्मेति मवता कथममिहितामिति ¦ तक्वपदा- भयोः रविविञ्ज्त्वसभैन्ञत्वादिविरुद्धषमीत्मकतपतारस्य प्रतीयमानस्यान्तःकरणो१- पिनिषन्धनत्वान्ञेवमिति परिहरति-न बिरुद्धत्वभिति । मायातत्कार्यान्तःकरणोपाभि- विश्य रकत्वाप्तमबेऽपि महदजरष्टक्षणया विरुद्धाशप्रहागेनाविरुद्धाद्वयपतदानम्दषर- स्यग्बोषस्य त्वपदछकषया य॑स्य श्द्धमदानन्दाद्यबोषस्य तत्पदटक्षयार्थस्य चैकडस- एदषषितस्वेन विरोषासमवान्न विंबिदपि विरुद्रमवादिषमित्यु्म्‌ ॥ ६१ ॥ धरविसपृद्रणम्‌ | १५ अपतं न मतेरपतस्तदिदं यदघटत्र वदेव तु कशिदिति | ्तिषु प्रतिपादितपस्य षे; परमाप्मपदत्वममूपु भृशम्‌ ॥ ३६॥ असिम श्रतिं प्रमाणयति-अपहापिति । ‹ अमतं मन्तृ अविज्ञाते विज्ञातु ? इ्यक्षरत्रह्मणम्‌ । ^न मतेमेन्तारे मन्वीथाः) इत्युषस्तित्राह्मणम्‌ । । त्वमति › इति च्छन्दोग्य च ८ तत्‌ ' इति विव्ितम्‌ । ‹ इदं सवै यदयमात्मा ' इति मैत्रेयी्राह्म णम्‌ $ ‹ यदेवेह तदमुत्र यदमुत्र तदन्विह्‌ । मल्योः प सत्युमाक्नोति य इह नानेव पदयति ! इति कवी , ध्यद्राचाऽनम्युदितं येन वागभ्युद्यते । तदेव बह्म त्वं विदि नेदं यदिदमुपा पते › इति वेनापनिषत्‌ । ' कंिद्धारः; प्र्यगात्मानपेक्दावृत्तकष- रमृतत्वमिच्छन्‌ ' इति कठव । श्तयन्तर्‌ च~, भन्तर्याम्यगृतः † , स यश्चायं परुषे । यश्चापतावादित्ये । प्त एकः ' ^ अहं ब्रह्मासि ' ‹ अयमात्मा नह्य ! प्र्ञामे बरह्म ' ' ब्र्यवेदमग्तं पुरस्ताद्य पश्चात्‌ ' (आत्मा वा इदमेक एव! श्रह्म वा हदम्‌? ¢ योऽपरावादेये पुरषः पोऽपवहुम्‌ ' ‹ अन्यदेव वेद्विदितात ‹ अन्यत्र षमौतू ! ¢ अश्ब्दमस्पशमहपमन्ययं तथाऽरपतं निन्यमगन्धवश्च यत्‌ । अनाद्यनन्ते महतः प्र धव निचाय्य तं मृत्युमृलात्‌ प्रमुच्यते ! ‹ यत्तदु्रेदथमग्राह्यमगोश्रमवणमचक्षःश्रोतर तद्पागिषदम्‌ । नित्य विभू स्वगतं सुपृकषमं तदव्ययम्‌! "एतद्वै तदक्षर गार्गि ब्रह्मणा जभिवद्नि । अध्युमनणु ' ° ब्र्मैव पन्‌ नक्ञाप्येति › ' ब्रहम वेद्‌ ब्रह्मैव मवति ! ६८५दि ‹ ११ !शब्देन ब्राह्मम्‌ । अमूर श्रुतिष्वस्य इये द्ध तद्‌्तिप्तततिणः प्रत्यशबोधश्य परमात्मपदत्वे सुतैकत।नकूटस्थज्ञतिस्वहूपत्वं मृशं तात्पर्येण प्रतिषा- दिते यस्मात्‌, तस्मात्‌ तत््व॑१दा५योस्ताद्‌।रम्ये कश्चिदपि विरोषो नास्तीत्य्ेः॥६१॥ यदनभ्यरिद वदनेन सदा नयनेन च पद्धति यश्नसद्‌ा। भवणेन च यन्न शुणाति सद्‌ मनसाऽपि च यन्भनु न सदा ॥ ३७॥ बदन नयनं च तथा श्रवणं मन एवं च यन पतं सतववम्‌। अवगच्छ तदेव पदं परप त्वमिपि भुविरीक्षिएरक्तवपी ॥ ३८ ॥ प्रमात्पपदत्व इयं च परया श्रुतिरस्पकणोकक्तिरिहामिषहिश । अणिपादिगुणं सदिति प्रवं तदसि त्वमिप श्रुपिरप्यवदत्‌ ॥ ३९॥ ¢ तदेव ब्रहम › इत्यादिकां तदवकारश्रुतिं प्रकटयति परछोक्दयेन-यदिस्वा- दिना । तन्न ' यद्वाचाऽनम्पुदितम ' ‹ यन्मनप्ता न मनुते ' इत्यादिमन्ध्रपश्चकस्य परथमपादांशान्‌ विद्णाति-यद्नभ्युदितमित्या्यनछेकेन । प्तद्‌ा वदनेन वागि. नद्ियेण यवात्मतत्वमनम्युदितं पतक्षादनभिहित, सदा नयनेन चषुरिन्दियेण यत्‌ त्व न १३यति) सदा श्रवणेन प्रोतन्दियेण य्न क्णोति भनः) सदाऽ्तःकरणे. १६ तस्वदौपिकाव्वाख्यासमेव॑- नापि यत्त्व म नुते, सूपादिराहिश्यादुभयकरणेनपि ना९ऽत्मतत्व प्रकाइयते स्वयै. प्रमत्वादिस्य्ः । तहिं शरान्लापदेश्चानथक्यमिति न मन्तभ्यमविवेकादात्मन्थारोषि- तानात्मकौनिरततनाऽऽत्मनो नित्यमुक्तत्वप्रतिपादकत्वाच्छ क्ञस्थति मावः । अथ € येन वागम्यु्यते, येन भ्राणः प्रणीयत ` इतीमे मागं भन्तरपञ्चकभ्य द्विती यपाद्रूपं विवृणोति-बद्‌ नमिति छे कर्घेन । सतते वदनं वागिन्द्रियं, नयन चक्षरिन्दियं, तथा श्रवण शत्रन्दिय) मन एव । चकारात्तत्यरिगाभ्श्च मते प्रकाशितम्‌ । जडस्व- माव वागादिकरणे विद्रूधेण।ऽऽत्मनाऽनुगहीतमेव स्वविषये प्रवर्तितु क्षममित्ययेः । ^तदेव ह्म त्वं विद्धि" इतीमं मागं विवृणोति- अवगच्छति । स्वं तदेव परमं पद- पात्मत्वेभावगच्छेतीत्यप्रकारेण श्रतिः; हिदुदरष्ुमिच्छरषिकरिणः पुर्षम्याऽऽत्मतत्व 1 । एवं परमात्मपदत्व श्रतिः ततरतिषादिकेय श्च॒रिश्चस्पकणा इषद्‌ वितः प्रमाणस्वेनामिहिता प्रद्रि।ता “ अमत्‌ न मतरमतस्तदिदम्‌ › इत्यादिना । सीरपमस्प कणश शेशत उकतेत्यसपक्णा वितस्तया प्रद्रदितत्यथ; । एव तठगकार- श्रुतिं प्पश्चयित्वा, इद्‌न छन्दगयश्चुति प्रपञ्चयति--अ.णमति । अणिमादिगुमं ४ प्तय एषोऽगिमेतदात्म्यमिद्‌ सतप तत्सत्य स आत्मा त्छमति धेतकेते › इत्यादि- धुतिपरसिद्धमगिमादिगुणक सुकषमत्व्तवेगतत्वस्वयपमत्वादियुणके ^ सत्‌ › इति प्रृते ¢ सदेव सरौम्येद्भप्र भ पीततदक्षत, तत्तेज।ऽघनत ` इत्यादिना निखिरनगत्कारग- त्वेन प्रकृत वस्दु यद्रह्य, तदेव त्वमप्तीति श्चतिरेकल्वमप्यवददुपदिष्टवती । ‹ भनेन लीवेना$ऽतपनाऽनुपरविर्य नामङ्पे व्याकरवाणि इति पवेशश्रवणात्‌ । सद बरहम. वाऽमेत्वथः ॥ ३५ ॥ ६८ ॥ ६९ ॥ नमसोऽषयवो विकातिश्च यथा घटकादिनभो न भवेत्त तथा । परमात्मन एष न चावयव) विषति ्रीरमृदित्यमृषा ॥ ४० ॥ श्रतेः स्तःप्ामाण्यावकषम्मेन प्रत्यगात्मनो बह्मत्वमम्थवायि तत्रेयमाशङ्का-- उक्तश्रुविवृन्दस्यात्यन्तामेदे तात्य नास्ति । कंद तस्यांशांसि मावगमकत्व॒॑प्रकृति- विकतिमावगमकत्वं वेति, त ऽऽह - नमस इति । षटक।दिनमो घरिकशद्या काश्चः । नभपोऽनवच्छि्।काश्चस्यावयगो विङातिश्च यथ। न मवेत्तयेष शर रभूजीव- पदपौऽपे प्रमात्मनोऽवयवे पिङृतिश्च न मवदित्येष। यथाथा बृद्धिरख्षा मृषन्‌ मवेतकितु यथा्थैत्यथेः ॥ ४० ॥ करक [दिनिपिचकमेव यथा करकम्बरनाम मवेटियतः। एरश्मस्सदश्ररपि साम वथा पुरहेतुकमेव तु जीव इति ॥ ४१॥ ` कदि जीबपरयोरंशांित्वादिलक्षणः कियानपि भेदो नास्ति तहिं जीष इति भुविसमुद्धरणप्‌ । १७ नाममेद; केथमित्याशङ्कयाऽऽह--करफादीति । एकस्यापि वियतः करकादिनि- मित्तकमेव यथा करकाम्बरमिति नाम मवेत्तथा परमात्मदशरपि दग्रूपस्य परमात्म- नोऽपि वुरहेतुकमेव शारीरहेतुकमेव जीव इति नामभेदो मवेन्न वस्तुतो मेद्‌ इत्ययः ॥ ४१ ॥ जनितं वियदग्रणि येन जगत्परमात्पसदक्षरनामथरता । परविवेश्च स एव जगत्स्वषतं खमिबेह घटं घटश्ष्टिमनु ॥ ४२॥ किंच।विङृतस्थेव बरह्मणः प्रवेशश्रवणान्न विकारोऽवयवो वा जीव इत्याह--~“ जनितपरिति । परमात्मेति सदित्यक्षरमिति च नाम बिमर्तीति परमात्मप्तदक्षरनाभ- भृदिति । परमात्मसदक्षरनामभृता येन वियदप्रण्याकाश्चादिक जगजञनिते यष्टम परमात्मैव स्वह्कतं स्वयं म।यया निमित जगञ्जीवात्मन। प्रविवेश प्राविशत्‌ । निर- शास्य परमात्मनः कथं प्रवेश हत्यत्राऽऽह - खमिति । षरसुष्टिमतु यथा समरकश्च घटं प्रविश्चति तद्रदिप्यधेः । निरवथवस्य प्तवेगतस्याऽऽत्मनः बुद्धचभिम्याक्तरेव प्रवेशो न तु देवदत्तादेगृहादिभवेश्च इवेति मावः ॥ ४२॥ उदपद्यत खप्रयुखं हि जगत्पर मात्मन इत्यपि याः श्रद्यः । अवधायेत आभिरभेदमविः प्रमास्पसतत्वसमपणतः ॥ ४३ ॥ एवे तावत्‌ तत्सृष्ट्वा । तदेवानुप्राविशत्‌ ' ‹ प्त एष हृहद प्रविष्ट वा नल।. मरेम्यः › ‹ भन्तः प्रविष्टः शास्ता जनानाम्‌ ' इति प्रकेसवाक्याच्चतु॑पेष देहष्वन्तः- करणप्ताक्चितया प्रविष्टश्य परमात्मन एव जीव इवि नभ मवेधस्मात्तसा- ज्ञीवः परमात्मनोऽशो विकारो वा न भवेदिद्युक्तम्‌ । इदानीमस्मि सृष्टिवाक्यपपि प्रमाणमित्याह-- उदपद्यणाति । परमात्मनः सकाशत्लपरमुखं जगदुत्पदटत इत्यपि या; पृष्िश्रुतयः ^ एतस्भाञ्जायते प्राणो मनः पकन्दिवाणि च › न्स्माद्भा एतस्मादात्मन आकाशः समृतः ' इत्याद्यस्ता(भेरप्यभेद्भतिरेवाव- घायैते । फथमवधायेत इत्यत्नाऽऽह--परमात्पसववसमपमत्त ईति । परमात्म. कायस्य अगतस्तत्भ्रविष्टस्य जीवस्य च प्रमात्मप्ततच्पतमपगात्परमालतामन्रप्ववरति. पादनेनामेदमतिरेषावधायेते प्रकारयते । / सै खल्विदं बह्म › “ वाचा ऽऽस्म्मभ विकारो न(मघेथै॑मृत्तिकेलयेव सत्वम्‌ › ‹ नान्योऽतोऽप्ति द्रष्टा › इत्यादिश्रतिमि- सत्यथ; ॥ ४६ ॥ थि सृष्टिविधानपरं वचनं फष्दन्यपनये मेर भेत्‌ । न दित्थमनायव धतुरितिभ्वणं परुषस्य एरय न हि ॥ ४४ ॥ १८ त्वद पिकाव्याख्याप्षमेत- ननु सृष्टिवाकयं सषटिपरतिपाद्नपरमेव नामेदप्रतिपादनपरमप्येकस्य वाक्यस्य नाना थेताया अन्याय्यत्वादित्याशङ्कायामाह-यद्‌ौति । वचने सृष्िवाक्ये सृष्टिविषान्‌- परं यदि तहिं तद्ववचनं फट्शन्यं तदथ्चानयेकमेव मवेत्‌ । पृष्टिपरत्वे कथ फङशनन्य- त्वपित्यत आह-जगदित्थामिति । धाः परमेश्वराज्गदित्थमजायतेतिश्रवणमात्र ्रोदुः पहषप्य फठायाऽऽत्यन्तिकदु :खावृत्तये न मवेत्‌ । हि यस्मात्पृष्टिग- क्यस्य स्वतः फछव्ररवाश्रवणात्पृष्िपरतिपाद्नपरत्वेऽशेषानयेनिवृत्तिरुक्षणफडामावादा- नथेक्यमेव प्रप्ञग्रेत। एकत्वप्रतिषादकवाक्यस्य दु ^ तरति शोकमात्मवित्‌ ' श्रह्मषि- दभ्नोति परम्‌ 2 ‹ न बिमेति कुटश्चन † इति फछवत्वश्नवणात्‌ ' फडवत्समिधावफठ तदङ्म्‌ ' ईति न्यायेन तत््वेम।पवाकयश्ोषमूतं प्त्पृष्टिवाक्यमपि फल्वत्स्यादिति मवि ॥ ४४॥ अनुवत्वपव। य सरृद््तेनिरधारि सदेव तु सत्यमिति । भ्रुतिभिबहुपेतदतोऽवगतं जगतो न हि जन्म विधेयामिवि ॥ ४५॥ क हतश्च सृष्टिवाक्यस्य प्रष्टिपरत्वमयुकतमित्याह-अनुतत्बभिति । विङृतोर्विकारस्या- सङृहुवारभनृतत्वमवा मिथ्यात्वमृक्तम्‌ । किच सदेव स्लयमिंति निरघारि निषार- तम्‌ । अत्र प्रमाणम।ह~श्रुविमिलतति | । वाचाऽऽरम्मणं विकारो नामधेयम्‌ › इत्य रम्य ‹ तत्त्तटं, स आत्मा, तक्वमाति › इत्यादिश्रतिभिनेहुषा बहु प्रकारेण दशन्तेन कास्य जगतोऽपत्यत्वं कारणस्य ब्रह्मणः सत्यत्व च निषारितम्‌ । तस्माजगतो जन्म न विषेयमित्येतद्वगतमस्मामिरित्ययः ॥ ४५ ॥ न च तत्वमसीत्यसष्ट्चनं जगतो जनिमात्रविधो घटते । परमारमपद्‌ासुमति तु यदा जनयेत्पुखुषस्य तदा घटते ॥ ४६ ॥ सुष्टिवाक्यप्य मेथ्यामुतप्रृष्टपरत्वमयुक्त॒कित्वेकत्वपरत्वमेव युक्तमित्युक्तम्‌ । इदानी तक्वमापिवाक्यस्यव सृष्टिपरत कस्मान्न मवेदित्यत आह-न चेति । जगतो जनिमाघ्तविषौ तस्वमधीतिवाक्यस्य जन्ममानरप्रातिपाद्नपरत्वे फट्वत्तवं न भवेत्‌ , ज्ञान- जनकत्वामावात्‌ । तत्वमरसत्यसङ्ृद्वचनमसङ्ृद्प। सश्च न षटते न मवेत्‌ | आविव- लषिदा्॑स्यासकृदभ्याकतापतमवात्‌ । अयं भावः--^ सेमवत्येकाकरत्वे वाक्यभेदश्च नेष्यते › इति न्यायातपृषटिवाकयस्य मह।वाक्यनेक वाक्यत्वे सुभवति प्ति तद्विपयौपेन महाव।कयस्य सष्टिवाक्यरोषत्वं न घटते नेरथक्यप्रसङ्गादिति । ननु त्वमापिवाकयस्यः छु्िपरत्वं यथा न घटते तथा सृष्टिवाक्यस्य त्वमप्तीतिमहावक्यदयेषत्वमपिं न घटत इति तत्राऽऽह- प्रात्पेति । पुरुषस्य प्रत्यगात्मनः परपात्मपदानुमवि धरतिसपृद्धरणम्‌ । १९ ्रहमतवबुद्धि यदा जनयेन्महावाक्यं तदा वाकंयननितक्ञानप्य मोक्षफङत्वाततच्छेषतया सुष्िवाक्यमपि घटते विपरीते चेन्न धरत इत्यथः ॥ ४१ ॥ स्थिरजङ्कःपदेहषि खां चरितं परिपहषति याऽविकृतः परुषः । परमात्पसदुकितरसा। षति यद्रणितं तदतिष्टिपपमित्यमहम्‌ ॥ ४७ ॥ ¢ यतो वा इमानि भृतानि जायन्ते › ‹ तत्खष्ट । तदेवानुप्राविशत्‌ › ५ य जत्मनि तिष्ठन्‌-आत्मानमन्तरो यमयति › इत्यादीनां पश्चविधाथेवाद्वाक्यानाममेद्‌ एव तात्पयेमिति दर्शयित्वेदानीमविरोधं निगमयति - स्िरजङ्घमेति । स्थिरजङ्गमदे- धियां चरिते जीवात्मनां या बुद्धिवृत्तयस्ता यः पुरषोऽविङृतः सन्परिपर्यत्यप्तो पुरुषः स्वयमेव परमात्मपदुक्तिरिति यत्पूवै मया भणिते तदित्थमनेन प्रकारेणातिक्ठि परमाणान्तरविरो षपरिहारेण प्रतिष्ठापिततवानस्मीत्यथे; \\ ४७ ॥ पृथगेव यदाऽक्षरतो पतिषिन्मकरोदकवन्न घट,म्बरववु । न विरोर्स्यति द्वमरसीति तदा वचनं कथमष स इ.पपि च ॥४८॥ यथा मकर उदकाद्धेदं सुतरामेष[न] प्हते तथा तत्वमपतिवाक्यं जीवन्रह्षगोरश्चारित्वा- दिरुक्षणं मेदमीषद्पि न सहत इत्याह-पृथगेबेति । यदा पतिविद्वुद्धिसष्षी मकरो- दकवन्मर्स्यादकयोरिव्षरतो ब्रह्मणः सक्राज्ञात्पृथगे मिन्न एव । न तु घटम्ब- रव्या घटाकाङ्स्य महाकाशादुपाथिज्ृत भेदो नाङ्खी क्रियते । परंतु तद्विपरीत यदा भेद्‌ एव स्वी क्रियेत तदा तत्वमप्तीतिवचनं कथं न विरात्प्यति । जीवपरयेा- मत्स्योद्कवत्परमाथमेदाङ्गीकारे तत्वमस्षिव।क्यविरोधः स्यादेवेत्यथेः ॥ ४८॥ न तु वस्तुसतत्तवविबोधनदद्विनिवतेयद्‌पतिबोधपिदम्‌ । सदुपासनक्मेषिधानपरं तत एव पतं न विरोर्स्यति मे) ४९॥ ननु वस्तुपरत्वे सति भेदं न सहेत तच्वमस्यादिवाक्यम्‌ । वस्तुपरत्वं त॒ तस्य ना. स्येवोप।सनापरत्वादित्थाशङ्कते पृवेवादी-न सिति । ई तत्वमस्यादिकाक्यमप्रति. मःधभज्ञाने निवतेयद्वस्तुतच्वविमोधनङ्ृद्रसतुस्वहूपप्रतिपाद्नपरं नरस्त्येव । तदहि किं- परमिति तत्राऽऽह--सद्पासनेत्यादि । ततः कारणात्तत्वमस्यादिवाकंयं मे मतेन विरोत्स्यति । .वाक्यस्योगसन।विधिपरत्वादखण्डेकरसवस्तुपरत्वामावात्तद्राकपमस्मनतं भ्रतिक्षेष्तु न क्षमत इति मावः ॥ ४९॥ मनओदिषु फारण्ष्टिविधिः प्रतिपा च देवधियां करणम्‌ । स्वमति त्वनरेष्ठ चया हि तथा त्वमसीति सद्‌त्ममतिवैचनातू ॥५०॥ १ तस्वदीपिकान्यारयासमेव- व[क्यस्योपासनाविषिषरत्वं दशन्तेन साधयति पन आदिष्विति । ‹ मनो त्यु पातीत * । आदित्यो ब्रहमत्णदेश्चः › (अज्ञं ब्रहमत्युपास्ते" ‹ माकाशं ब्रह्मेत्युपास्त ! इत्यादिश्चत्या मनओदिषर कारणदृष्टिविधिः, मन मादौ कारणन्रह्मोपास्तिविषीयते । यथा च प्रतिमासु मगवह्वान्छनङान्छितासु स्वमतीरनपोद्यपिष्ठाननुद्धिमपरित्यञ्य देवधियां करणं देवत्वषिव।मारोपणम्‌ , तद्रदघ्रापि त्वमप्तीति वचनात्तत्वमपती तिवाक्येनेह त्वपदा- मृते जीवे जीवत्वमपरित्यञ्य प्तदात्ममतिरविधीयते पदपत्रह्मदृष्टिविंधीयते । एक स्वपरत्वे प्रमाणाम्तरविरोषात्‌ । ‹ तदहमस्मि › इति वेतोधारभेव विधीयत ह्यथ; ॥ १० ॥ अथवा त्वपिविध्वनिवाच्यापिदं सदसीति बदेदचन गुणतः बिभय परुषं प्रवदन्ति यथा मृगराडयमीन्वरगुप्र इति ॥ ५१॥ तत्व मत्षिवाक्यमुपाप्तने।परामिस्येकं पक्त प्रद्यदानीं गुणवाद्परमथवा स्तुतिपरमथवा विपरीतनोधकमिति पक्षान्तराण्युदाहरति छोकद्रयेन - अथवेत्यादिना । इदं तच्च म्ीतिवचने त्वमितिष्वनिबाच्यै जीवं गुणतो गुणवादेन प्तदप्तीति वदेत्‌ । गुणवाद्‌- परत्वे दष्टान्तमाह-- वि भयमिति । विमयं निर्यं पुरुप दृष्ट्वा$यमीश्वरगुप्तो सगरादये देवदत्तः तिह इति प्रवदन्ति तददित्यथः। ९१ ॥ यादि वा स्तुतये सदसीति बदेन्पघवानसि दिष्णुरसीति वथा । त्वमितिश्चतिवा स्य सततत्वकतापथवा सत एव बदेद्चनम्‌ ॥ ५२॥ सतुतिपरत्वे ददौयति- यदि बेति। यथा दातारं पुरुषं (मघवानपि! चविष्णुरि" इति स्ठुवन्ति याषकास्तथाशत्रापि स्तुतमे स्दुः्यथे नीवं स्तोतु सदपीति वदेद्राक्य- भित्यथः । विपरीतनाघकत्वे दशेयति-- स्वामिति । अथवा तच्मप्तीति वचन सतः सदूपस्य ब्रह्मणस्त्वामितिश्चतिवाच्यस्तक्वकतामव त्वेपदवाच्यजीवात्मकतामेव वदत्‌ । ब्रह्मणो जीवत्वमेव बोधयेदधाक्यमित्यथः ॥ ५२ ॥ यदि तत्वापिति ध्वनिनाऽभिहितः परमात्पसतत्वक एव सदा । किमिति स्वकमेव न रूपमबेत्परतिबे!भ्यत एव यतो वचनेः ॥ ५३ ॥ नमु किमनया ह्धिष्टकस्पनया स्वारसिक जविस्य ब्रह्मत्वमेव किमिति न बोधये- वाक्यमिति तत्राऽऽह-- यदीति । तस्वमसिव।क्ये त्वामितिध्वानिनाऽमिहितो जिः सदा परमात्मपततक्वके एव यदि तर्ष जीवः स्वकं रूपं किमिति नवित । स्वस्य स्वामाविकं नह्यत्व किमिति न जानाति । न तु प्वारत्तिकं ब्रह्मत्वम्‌ । कितु प्रतिबो- घ्यतु एव यतस्ततः कारणादस्य ब्रह्मत्वे स्वारतिकं न्‌ मवतीत्यथंः ॥ ९६ ॥ धरति सदरुद्धरणम्‌ । २१ अत एव हि जीवसदात्मकतां नहि दखवमसीति बदेदचनष्‌ | यदेपीष्ट$मन्यदतो वचनं तदपि प्रथयेदनयेव दिश्षा ॥ ५४ ॥ उक्तमय निगमयति पृववादी- अत एवेति । अत एव वाक्यस्योपापनापर- त्वाद्व तर्वमप्तीतिक्चनं जीवस्य सद्‌।त्मकतां न वदद्रष्यत्वे न बोधयेत्‌ । हि यस्मादेवं तस्मादतोऽन्यद्पीद्ं यद्वचनं महावाक्यं तदप्यनथैव दिशा प्रथयेदुस्रयेदित्यः।।५४॥ त्वदुदाहूत वाक्यविरुक्षणता वचनस्य हि तच्वमसीति यतः। अत एव न शृए्ठिवधानपर सत एव सदात्पकतागमकय्‌ ॥ ५५ ॥ ततत्वमापिव।कयस्योपासना वाकंयवैढक्षण्याद्भम्तुपरत्वमेवति साघनायाऽऽह पिद्धान्ती - स्वदुदाहूतेति । तेत््वमस्तीतिवचनस्य त्वदुदाहुतवाक्यविछक्षणता त्वयोद्‌हूतात्‌ मनो ब्रह्म !ईत्यादिगक्याद्विरक्षणताऽ्तीति यतस्ततः कारणादिद्‌ वचनं रश्टिवि.- घानपरमु पासनाविधिषरं न मवेत्‌ । किं ताहि सत एव पदात्मकतागमकं जीवात्मना प्रविष्टस्य सतत एव प्तदात्मकतागमकं ब्रह्मत्वनोप्रकमित्यभ॑ः | ९९ | दति श्चब्द शिरस्कपदेक्तमतिविहिता मनओआदिषु तेवेचनैः । "(कि क न न विधानपमिहास्ति तथा वचने सुचिरक्षणमेतदतो वचनात्‌ ॥ ५६॥ तरवमसिवाकय्योपापतनावाक्यद्निठक्षण्यं साधयति इतिश्चब्देति । इतिशन्द- शिरस्कपद)कंत। मतिविंहित।ऽस्ति , मनजादिषु मनभदित्यादिषु । तैवैचनैः “ मनो ब्रह्म › इत्यादि मिवाविये; । इह वचने तु तथ। विधानं न।स्तीति । भसिन्‌ तच्च. मस्यादिविक्ये ! तया विधानमितिशन्ददिररकपदेनोक्तदृष्टिविषानं नास्तीति यल्ा- तरमा त्‌ । अतो वचनात्‌ ‹ मनो ब्रह्म › इत्यादिवाक्यात्‌ । एतत्तत्वमसिवाक्यम्‌ । पुविरुक्षणं सुतरां विरक्षणमित्यथः |! ५१ ।; मनसा वियतः सवितुपरभ॒तेः प्रवदन्ति न तानि सद्‌।त्मकृताम्‌ । प्रनआदि हि पुरुयगरपास्यत्तया प्रददन्ति यतोऽप्तरदष्टियुतम्‌ ॥ ५७ ॥ य्यपासनावाक्यवेरक्षण्यात्तत्वमप्तिवावयं वस्तुनिष्ठ तहिं “ मनो ब्रह्म › इत्यादी. न्यपि वस्तुनिषठान्येवेति तत्नाऽऽह-- मनस इति । सवितुप्रमृतेः सवितारमारम्य मनसो वियतश्च तानि “ मनो ब्रह्म › इत्यादीनि स्दात्मकतां सद्रषनक्षात्मकतां न प्रवदन्ति मनञदेब्र्यात्मकतां न प्रवदन्ति न बोधयन्ति । तहिं कं कुवेन्तत्त्राऽऽह- पन आदीति । मख्य पनञादि मनञदित्यादिकमक्षरद्य॒तं ब्रहमदष्टियुतभुपास्य. तया प्रवदन्ति फटान्तरमुदिदयेत्यथंः ॥ ५७ ॥ १९ वर्वदीपिकाभ्वारषासमेव- करफा न मृदः पृथगस्ति वथा मनओआदि सतोऽस्ति तथा न पृथक्‌ | ति वस्तुसतर्वकता तु यथा विधिश्वब्द इतिश्च तथातु हेया ॥५८॥ ननु ब्रह्ममनसोः प्रकृतिषिङृतिमावानमृत्करक्योशिि ताद।त्म्योपदेशो वस्तुपर एव कस्मान्न मवतीत्याशङ्क्याऽऽह-करक इति । यथा करको घटादिकं काये स्कार्‌- णान्ृदः सकाशात्पयङ्नास्ति तथा मनञदित्यादिकमपि कारणमभूतार्सतो ब्रह्मणः सकाशात्पुथर्यतिरिकितितया नास्तीत्येवं वस्तुपतत्वकता तु वस्तुपरता तु यथा त्वयाऽम्युपगम्यते तथा ° मनो ब्रहमत्युपापीत › इत्यसिन्‌ वाक्य विधिशब्द इतिश्च वथा मवेत्‌ । तस्मात्‌ ‹ मनो ब्रह्म › इत्यादिवाक्यस्य वम्तपरत्वमय॒क्तं॑रकिंतपप्त- नापरत्वमेषेत्यथैः ॥ ९८ ॥ ®> मनआदिक्षमानविमाक्तितया विधिश्चब्दपरतिं च विहाय सा| जनकेन सता सहयोगपियादनतं तदिति स्पुटुक्तमभूत्‌ ॥ ५९ ॥ ननु विषिशब्दमिति च विहाय मनो ब्रहमत्यादिपद्द्रयं स्मानविमाक्तकतया ततामा- नाभिकरण्यं गमिष्यति । ततश्च वस्तुपरत्वमेवेति तत्राऽऽह-मन आदीति । सम। नविमक्तितयेकविभक्तितया मनञआदित्यादकं, विधिशन्दमुषाीतेरपादिकमितीति- शाब्दं च विहाय जनकेन स्वकारणेन स्तता ब्रह्मणा सह योगमियात्त्ामानाभिकरण्यं गच्छेद्यदि तहिं त्मन आध्यनृतमपरदिति स्फृटमुक्तममत्‌ । इदानी मनजादि जगनि- ध्येति त्वदुक्तः सिद्धान्तः स्यात्स च तव नेष्टोऽपरिद्धान्तप्रसङ्गादित्यथे; ॥९९॥ नु जीवसतोरपि तत्वमिति स्फुटमेकविभक्त्यभिधानपिदम्‌ । कथमस्य शूरीरमृतोऽसनता न भवेदविमक्तविभक्तियुनः ॥ ६० ॥ ननु ब्रह्मप्तामानाधिकरण्ये यदि मनअदेरनृतत्व मवेत्तहिं जीवस्यापि तत््वमापि- वाक्ये ब्रह्मसामानाधिकरण्यश्रवणादनृ तत्वं कथं न मवेदिति पृवेपक्षी नोदयति-नन्िति। जीवसतोरपमि तस्वमित्यकविमक्त्यमिष।नमाभिन्नविमक्प्यमिधानं स्फुटं प्रतीयते ततः कारणादविमक्तविमक्तियनोऽमिन्नविमक्तिकत्वपदनोध्यस्यास्य शरीरमतो जीवस्य मनआदिवदनुतता कथं न मवेत्‌ ¦ मवेदेवानुतत। | जीवस्यानुतत्वे तस्वाविङृतन्रह्म- त्मकत्व श्रातातद्ध न सेत्स्यतात्यथः ॥ १० ॥ ्रेतेरमिधानपदेन यथा विकृतेरमिधानपृपेति युज्‌ । अनुततत्वमतिभ्तु त्था विकृतो मृदं घट इत्यमभिषासु यथा ॥ ६१ ॥ न ब्रह्मसामानाधिरण्यमनृतत्वप्रयोजकमित्याह पिद्धान्ती -- प्रद्ेतेरिति । यथा ्ृतेरमिधानपदेन कारणवाचकपदेन विङतेरमिषाने कायेषाचकं पदं युणापुपैति शरुविसमद्धरणम्‌ । ९ सामानाधिकरण्ये प्राप्नोति तथा विङ्कतावनु तत्वमतिमेवति कार्थ मिथ्यात्वबुद्धि मवति । जत्र यथातथाशब्दाम्यां पृवा्ेत्तराषाथयारहतुहेतुमद्रव एव प्रा्यः । तत्न दशन्त- माह- मरृदयं घट इत्यभिधास॒ यथेति । सदय घटः) तन्तुर १८:) कनकमिद्‌ रु्चकमिति कायकारणपद्योः सामानाधिकरण्ये कार्येऽनतत्वमतिमेवति । तद्वदत्रापि यदि जीवपरयोः कायेकारणमावः स्यात्तं जीवस्यानृतत्वं म्त्रेदेव न तु तदस्तीति पिद्धान्तिनोऽभमिभायः ॥ ११॥ ` विकृतित्वमबादि मनःप्रभृतेबहुशः श्रुतिषु परड़तेस्तु सवः । अत एव समानविभक्तितय। पन आदि सुवेधमसत्यभिति ॥ ६२॥ नम्‌ कयेकारणयोः सामानाधिकरण्ये कार्येऽनृतत्वमतिभेवतु मनादेस्तु सष्टि- प्रकरणे कायत्वाश्रवणादनुतत्व न भवादेत्याशङ्क्य मेव तव बाधियणाश्रवणादित्याहू सिद्धान्ती- विदतित्वमिति । ‹ एतस्माञ्जायते प्राणो मन! सर्वद्धियाणि च, ८ अन्नमशितं त्रेधा विषीयते, तस्य यः स्थविष्ठो धातुस्तत्‌ परीषे मवति, यो मध्व. मस्तन्मांसत, योऽणिष्ठस्तन्मनः ' इत्यारिश्रतिषु मनःप्रमतेमेनःमुष्रस्य जगतो बहुशो बहुवार्‌ सतः प्रकृतेविङ्कातित्वमवादि मन्तः प्द्रुपन्रह्मकायत्वममाणि | यत्‌ एवमतः कास्णात्तमानविमक्तितया मनमाघ्यनृतमिति सुवेदय मनअदे; कायेत्वश्रवणाद्रूह्यपाना नाधिकरण्ये मनभाद्यनृतं भवेदित्यथेः ॥ ९२ ॥ जानितत्वमवादि नहि भ्ु।तभिजेनकेन सताऽप्य श्रीरभरतः । मनआदिविकारविरक्षणतां प्रतियन्ति श्ररीरमृतस्तु ततः ॥ ६३॥ तहिं जीवस्यापि मनआदिवद्रह्यकायस्वश्रवण।दनुतत्वं कुतो न मवेत्‌ । । यथाऽ- मेः क्षुद्रा विस्फुलिङ्गा स्युच्चरन्त्येवमेवास्मादात्मनः सर्वे भागाः प्व देवाः सं काकाः सर्व वेद्‌: स्वो मृतानि सव एत आत्मान व्युखचरन्ति' इति हि जीवानामूत्पा्तिः श्रूयत इत्याशङ्क्थ नय जीवस्य स्व्ूपणात्पत्तिः किंतु गिशि्टद्पणेत्यमिपायणाऽऽह सिद्ध न्ती--जनितत्वपिति । जस्य शरीरमतः शरीरो पिकस्य जीव त्मनो जनकेन सत्‌ निखिजगत्कारणेन ब्रह्मणा जनितत्वम्‌ त्प दितत्व श्रतिमिनोवादि न गदितम्‌ । हि यस्मा देवं ततस्तस्मात्कारणाच्छरीरण्तो मनभदिविकारविलक्षणतां मनभादिकायतवेकक्तण्य विद्वञजनाः प्रतियन्ति नानन्ि । तस्मानमनञदिवज्ञी वरस्य बह्यक्तामानाधिकर०य ऽप्य्‌ नृतत्वं न मवेदित्यथः ॥ १६ ॥ यदर्जाजनदम्बरपृषेमिदं जगदक्षरमीप्षणविग्रहकष । परबिषेश तदेव जगरस्वष्ेतं स च जीवसमारूप इति श्रुतव;॥ ६४॥ २४ तरवदीपिकाव्याख्यासमेव- जीवस्य ब्रह्मविकारत्वं श्रतिषु प्रसिद्धं न चेत्किमान्मकत्व तहिं प्रमिद्धमित्यपेक्षा- यामाविकृतब्रह्मात्मकरत्वमेवेत्याह सिद्धान्ती यदिति ¦ ^ तदैक्षत तत्तेनोऽप्न॒नत ! ¢ स्त इंाचक्र- प प्राणमसृजत › ‹ सत्यं ज्ञानमनन्तं बरह्म › ‹ प्रज्ञानं ब्रह्म ` ' विज्ञ नमानम्द्‌ ब्रह्म ' इत्यादिश्चतेरीक्षणविग्रहकं यदक्षरमक्षर्‌र्य॒ब्रह्माम्बरपृवैकमकाश्च- परःसरमिदं नगदजनीजनदुदपाद्यत्‌ , तदेवाक्षराख्य ब्रह्म स्वकृत जगत्प्रविवेश प्राविशत्‌ । यस्मा रेवं तस्मात्त परमात्मेव जीवस्तमाख्या जीवसज्ञां प्रा इति ‹ तत्‌ सृष्ट । तदेवानुप्राविशत्‌ ' हत्यायाः श्र॒तयः प्रवद्न्तत्यथः ॥ ९४ ॥ परमात्मविकारवि मक्तमतिने भवत्यत एव शरीरभृतः । यत एव विकारविभिन्नमतिने भवस्यत एव मृष।त्वमतिः ॥ ६५ ॥ अविभक्तविभक्त्यमिधानद्रता परमात्मपदेन शरीरथरतः । न भवेदिह तर्वमस्िप्रभृत। ठवणे जङभित्यमिधास्न यथा ॥ ६& ॥ एवं श्रतिप्रामण्याज्ीवस्याविङ्ृतव्रह्मा्मकत्वे सिद्धे भरङृते किंमायातित्यपेक्षायां भीवः परमात्भैवेत्यनेन हेदना विभक्तवुद्धने ममेदित्यायातमित्याह-परमात्मेति । अत एव विहृतन्रह्मात्मत्वादेवाश्य श्रीरभृतो परमात्मविक्ारविभक्तमतिनं मवति । परमात- धिक।रत्वेन ब्रह्मकायेत्वेन हेदना ब्रह्मणः पतकाश्षज्ञीवो विभक्त इति बद्धिने मवति । भवस्य ब्रह्मकापत्वामावादित्यषः । ततः पिं तव सिद्धमिति ततराऽऽह-यव एत त्यादिना सा्पष्टोेन । यत एव विकारत्वेन विमिन्नभतिमै भवत्यत एवेह तस्वमिपरमृता तत्त्वमस्याद्वाक्य रार्‌रमृतः परमात्मपदेन।विमक्तविमक्त्यमिधान- छता सृषात्वनुद्धिने मेत्‌ । ब्रहम्तामानातिकंर०१ सतति जीविऽनृततवनुद्धिने मवेत्‌ । भ्र उ्यतिरेकदष्टान्तमाह-छवण जद;मःयामभिधासु यथेति । यया छवणनड्यो कायेकारणमवाजङ्करापस्य छवगत्यानूृततवे मवति तथाऽस्य जीवस्यानूतत्वं न मवेत्‌ | जीवब्रह्मणोः काथक)रणलामावार८५५; ॥ १५ ॥ ११ ॥ परमात्मविकारनिराकरणं छतपस्य श्ररोरभतस्तु यतः प्रपेश्वररूपविरुक्षणता न पनागपि देदमृपोऽस्ति वतः ॥ ६७ ॥ ब्रह्मपतामानाधिकर०य सृषत्वं न मवतीति सावथितु जीवस्य विक्ररत्वं निर।कृ- तम्‌ । अत एव जिस्य पसवेभकारेण बह्मविरक्षणत। निरा कृतेत्याह सिद्धान्ती-पर- भास्मेवि । भस्य शरीरभृत; परमात्मािकारत्व।मैराकरणं कतं यतस्तत एवास्य शरीरमृतो जीवपदा्॑स्य परमश्वररूपिडत गता मनागपषिद्पि नसि | जीवस्यावि. दृतत्रह्लात्मकत्वश्रवुगादित्यथेः ॥ १६५७ ॥ शुषिसारसयुदरणय्‌ । ६५ ननु जी बस्षतारणुमात्रमवि स्वगतं न विद्चिषणमस्ि षदा। बद्‌ त्वमसीति वद्‌ वचनं किष वक्ते तथेष तं त्वपि च ॥ ६८ ॥ ` ^यदा द्वेष एतस्िन्नुद्रभन्तरं कुरुते । अय त्य मयं मवति! । । नेह नानाऽत्ति किंचन › इति मेदस्य निरस्तत्वाज्जीवपरयारीषदपि मेरो नास्तीयुपश्रु्यःपूवेवादी चोद्यति-नन्विति । जीवपरयोरणमात्रमपि स्वगतं विशेषण भेदकं नासि यदा, तहिं तस्वमप्तीति वचने क्रिमु वक्ति बोषयति । तथा एष त इत्यपि ष ..एषत भत्माऽन्तर्याम्यमतः ‡ इति वचने किमु वक्ति । जीवप्तोसैषद्पि मेदाभवे पृष. मेवामेद््य सिद्धत्वादुपदेशानयेक्यमिति पृचवादिनोऽमिप्रायः ॥ ९८ ॥ _ बगतं यदि मेदकपिषटममूदणुपात्रप्षीन्वरदेहमतोः | अपनेतुपशकयपदो वचनेरपुनाऽस्व पुथक्स्वनिशेपरे ॥.६९ ॥ एतशा परिहरति सिद्धान्ती-स्वगतमिहणदिना । दृ्रदेहमतोरणु माभमि स्वगतं मेद्कमिषटममूद्यदि, जीवपरयोः परमाथतः स्वगतभेद्‌ इष्यते यदि, तद्द मेदकपमूना परमात्मनाऽश्य जीवस्य एृथकरवनिषेधपरेस्तस्वमध्यादिवक्येरपनेतुं निरा कतुमहाक्यमिति ॥ १९ ॥ इह यस्यचयो गुग आल्मगतः स्वत एवन जातु भवेटपरवः घचनेन न तस्य निराकरण क्रियते स गुणः सदजस्तु यतः:॥७० जीवपरयोः परमाथतो मेदाङ्गीकारे तस्य वचनेन निराकरणमशक्यमित्यक्तम्‌ । इदानीं पारमार्थिकमेदनिराकरणात्तमव स्ाषयति--{हेर्यादिना । इह भ्यवहारव्‌- शायां यस्य पदस्य यो गुण जत्मगतः स्वामाधिक एव मवति सत गुणः शत एव तस्मिन्पदार्थं मवेत्‌ । जातु कदाचिदपि सत परतो न मवेत्‌ । स्वामाविकत्वेननै- मित्तिकत्वात्‌ । तस्य च स्वामाविकयुणस्य निराकरण वचनेन न करियते निराकरण- माकषयपित्यथैः । अाक्यतायां हेदुमाह--सहन इति । स मेदारूयो गुणः सहनो यत॒ उपाधिकृतो न मवेधतः, ततः कारणाद्रषनेन निराकदुमराक्य इष्यर्थः ॥७॥ घचनं रव बधोपफमेव यतस्तत एव न बस्तुविपयेयङृद्‌ । | नहि षर्त्वपि इष्द्बशात्मृति भ्रजहटयनवास्थतिदोषमवात्‌ ॥७१॥ लशु षथनेन किमिति सश्नगुणानिराकरण न तसमवति नाहि वचनस्थातिमारो नामेति तत्राऽऽह- वचनमिति । भज्ञाताथाषिगमकतया प्रमाणभूतं तत्ववध्यादि- वय नमवबोधकमेव | प्रमाणानाममिन्यम्नकष्वस्वामाव्यात्‌ । अतो यथावस्थितपत्पन्न- - ्ेकववोषकमेव न हु कारकाित्यपेः | नतु बस्तु स्वयमेव सम्दूतामस्यास्तजारि, तश्वदीविक्रमभ्कार्यासप- मि गुणं परिकनतीति केस ~ नही ति । वस्वि शब्टवशाच्छूतिसनामथ्यो - हङकति श्रङृतितिदद्धं भेद न जहाति न परित्यजति ' कुन इत्यत जाह - अनब- विकियत्वश्रयादिषद्धि | स्वस्यानग्ध्यानदाष्मयास्सहनस्य निराकरणे स्वलव्य नहा ऋति त्म; । तपा चोक्ते सरेश्वगाच।यैः-, नहि स्वमावो मावाना स्यावस्देै- पद्रः. । स्वरभावाद्विभिशृत्तोऽर्णा तिस्वमावः! खपुऽ्ववत्‌ › इति । तस्माद्धदृध्य कह सषि तच किव ्तिने तभवत्तीस्ययेः || ७१ | यत एवमी विषयस्य गुण विषषेण सह।तपरानि पृढाथया। अिरोपितपरप्स्विब भूमगुणं प्रतिषिधति तस्वमसोति वचः ॥ ५२ ॥ १ मेद्स्थौगाविकत्वे घु तय वचनेन निव्रृत्तिः संभवतीति दशंयति-- यत एव- पिति । स्वामावरिकमेदम्य निवृत्तिं संमवतीत्येव यतेऽतः कारणान्मृढषियाऽविवे- किनं विषेण प्रह चिद्धान्येन नुद्धश्ादवभंणा सहाऽ$त्मनि विदात्मकेऽधिरोगितम- धषर्तमतद्ध म दिषथस्य गु बुद्ध चदगुरणं मेदं तस्वमसीति वच; भतिषेधति निरस्यति | कषरौपिन्स्य निेध्यत्वे दृष्टन्तं दशयति--अस्स्विञेति । मृभिगुणं गन्बमप्पु, रोपितं सन्तं यथा प्रतिषेधति । पृथिम्या एव हि गन्धवत्वं नापाम्‌ ¦ तथाच ५ तर्वमक्तिं ? 4 भहं क्षास्मि " * अभ्युरमनण्वहुस्वमदीषै › ‹ भशठदमस्वक्म्‌ 1 इत्यादिकं = वचनमात्मन्थविेकेनाऽऽरापिततद्धमनिषेषमुखनालण्डेकर पवस्तुपरमि- २) , 1 (1.५४. | अत एव न हषटटिविधनपरं गुणवाद्परं च न दशनम्‌ स्टुतिषाद्यपिं नेतदुपास्यतया विधिरत्र न देहभृनोऽस्ति यततः ॥७२॥ यमदेव बद्धस्य. पस्तुपरत्वं॑सिद्धं. तम्मदुपासनापरत्वं नास्तीति सिद्धमि- प्याह - अत्‌ एदे । अत्‌ शत्र वाद्गयस्याक्लण्डवस्तुपरत्वद्रेव ॒तद्रबनं न राष्ट विघानप्रं नेशाप्नराशिद्विएरं मेत्‌ । तपरा गुण्वादपरम्‌ ‹ आदित्यो युषः › ' यन- भानः प्रस्तरः › इतिवदपि गणनोषनपरं न भवेत्‌ । स्वुतिवादि च “ मघवानपि + देवाऽप्ति › हस्णादिवद्पि स्त॒तिष्रं न भवेत्‌ । मुरूधाथेप्तम३ गोणायकट्पना चा. अनुचितस्वारिति माषः । उपापतनापरत्वामावे हेतुमाह~-उपास्पतयेति । अत्रा सि्लपहववसिकस्ये देहम्‌ ती जीवस्म बह्म -वमवास्यलया विक्िभीत्ति छिरो [- विश्व, नति यत्वे तकः कास्भावुभसम)परस्व, न मतेदित्थैः ॥ ७३ .॥ सतं शष हि नाम जगल्म़ते सुपधानवश्ाषहह जीवे इति । अंत. एव नं लौवसतश्व कलं पकृतसय सतः पतिपाक्याते | ७४ ॥ शुतिसारपहुदस्म्‌ | |.) तैस्वमस्यादिवाकयस्य विपरौतबोषकत्वमपि नान्तीन्याहं ~सत , कषेति. । भगत. करते; सत्त एव जगस्कारस्य ब्रह्मण रव, उषधानव्शाश्ठर्सर्ककोसग्िकरा।ञजी ष इति इह ठोके व्यवहारो मवति । अत एव प्रकृतस्य पततः क््ाष्याश्नोपक्षमे ^ "सदेव प्म्येद्मभ्र भाप्तीत्‌ › इति जगत्कारणत्वेन प्रस्तुतस्य गद्यणो जीक्सत्खकत। आत. करतां न प्रतिपादयति । फं तर्हिं जीवतन्नां पाए्य ब्षणः स्वकरतिकःबरह्यत्वमत- बोधयतीति ॥ ७४ | यदि जीवसकतर्वकलां गपयेदमिषाङिगुणरय भगर्प्छते।। अ.शमाद गुण)क्रिकताऽस्य मृषा यद वाऽस्य करीररनुदास्क [५७ वक्ष्यमाणहेतोश्च वाक्यस्य विपरीतनेषकता नास्तीत्याह यङि जीवति | जणिमादिगुणस्य जगत्परकृतेः पूक्ष्मत्वदिगुणकस्य ब्रह्मणो जीवफतसवकतापेव वीय गमयद्यदि तक्च्य ब्ऋहमणः ‹ स य एषाऽगिमेतदास्म्यमिदं स कतस 'सः. आस्मा ' हस्यादिकिाद्वाकंयादणिमादिगुणाक्तिकता स्वा स्वदपारफरिकी -स्यातूः/ यदि वा तस्याः पारमाथिकत्वे स्यात्तदाऽस्य ब्रह्मणः शरीरमृदात्मकताः जीवत्ततक्ता मृषा मवेत्‌ । तस्मात्प्रकृतस्य सते नीवपतत्वेकतां न प्रतिपादयतीत्य्थः; '॥ ७%.॥॥ एह संसुतिहतुनिरःकरणं कृतमस्ष पारौरमृताऽभिम्रतदू । परपश्वरमात्मतय) चुकता वचनेन च तन्भ्मक्तीस्वभना-॥-७६ ॥ इतोऽपि विपरीमोधक्त्वं नस्तीत्याह--इहेति । परमेश्वर फरमासानमास्मतया वता तत्त्वमप्तत्यमुना वचनेना्य हारीरमृतोऽभिमतमिषट सदतिहेदुनिगकरणं तप्ता- रहेतारज्ञानस्य निराकरणे कृतमिति यम्मात्तस्मादिपरीतबःषकत्वं न तमवती- स्यथः ॥ ७१९ ॥ त्वपसीति पद्द्रयमेति युजां तदिति ध्वनिना सह वैशब्पवि । क्रियया सह नामपदं सपिया्भेरपेकषमृपेस्यनया हि युजाप्‌ ॥ ७७,॥ वाकंयस्थपदृपमन्धपयं छोचनय।ऽ विपरी-बोभकत्वे न पंमवतीस्याह--स्वम- सात । प्रथमं त्वमतीति पदद्रञ परस्परं युजं योगमेति । प्चात्तदैव पृददरयं तदिति ध्वनिन। सह युनमेति । तक्छर्मि तत्पदरुकष्वं॑वस्तु त्वमसीति १ कतः कारणाद क्रमण वाक्यम्पपद्‌।नां संबन्ध इत्वत्राऽऽह -- क्रिक्येमि !॥ मोक्रादं सुबन्त पद्‌ क्रियया सह स्मियद्याम पप्नृयात्‌ । तदपि किनिकेष॑न तन्--- निरपेक्ष. पिति । भनयाऽसीत्याविंकया करिष्या निस्पे यथा मनतिन्तमा बक. तुकभ्येति करे कवनमनपकम्‌, › इति न्यायात्‌ । किधापिदे -तति सभे तिदमे, विम; || ७५ ॥ ३८ त्वदौपिकाभ्यार्वासवेद- नहि मापरसरक्षपपि क्रियया रहितं किमपि प्रतिपादयति । प्रतिपरादकमेषु हिक भवेिहितादिमतेमेनक्ं हि बतः ॥ ७८ ॥ कियापदयुक्ते वाक्ये नामपदानां नैराकाङ्क्यमित्यततसाषयति- नाहे नामेति । क्रियया रहिते शेद्राकेय तहि नामपतदस्तमप्यनेकमाप सुबन्तं॑प१द्‌ किमपि न प्रतिपा. दयति कंचिद्प्यर नोषयिदु न ॒पयोएमित्यथेः । तर्हि कि प्रतिषादकमिति तत्राऽ$- ह-भदिपादकापिति । एषु वाक्यस्थानां पदाना मध्ये टिङदि रिर्टोटतन्यादि- कमपि, भस्मीत्यादिके क्रियापद्‌ वा ृत्यप्रत्ययान्तं वा कस्यचिदथस्य प्रतिपादके मवेत्‌ । तदपि कयमित्यश्राऽऽह- विहिवादीति । विदहितन्ञानस्य प्रतिषिद्धज्ञानस्य च | तथ। च विधिनिषधगोाचरवस्वुविषयज्ञानस्य जनकं हि यस्मात्तस्मात्त्वमस्यादि- भाक्यस्पपदानां मन्धप गोरोचनया विपरीतबोधकत्वं न प्मवतीत्यथे! ॥ ७८ ॥ भगवानापि पध्यममेव यतो विनियच्छति युष्मदि नित्यमतः रथम त्वमसीति पदे सपितअरम त्वसिना समियात्तदिति ॥ ७९॥ पाणिनिभेगवानपि मध्यममर्ति मवसीत्यादिकं मध्यमपुरुषपदं नित्यं नियमेन युष्म्‌- धव विनियच्छति ‹ य॒ष्मद्यपपदे समनाधिकरणे स्यानिन्यपि मध्यम; › इत्यनेन त्रेण । यस्मादेवं तस्मात्परमं त्वमप्तीति पदे परस्परं समितः प्राप्नुतः । पश्वाधा- पिनांऽघीततिपदेन तदितिपद्‌ समियात्प्रयोगं प्राप्नुयात्‌ ॥ ७९ ॥ पु सुषोऽभिहितस्त्वमसीौ वि यदा किमसानि बदति वदाऽभिद्रुखः । भवणायव भदेदणिमादिगुणं सदिति प्रतं तदसीति वदेद्‌ ॥ ८० ॥ स्वमपती तिपदद्वयसेबन्ानन्तरमेव तदपीति पदद्वयबन्ध इत्यत्र युक्तिमाह-पुङष इवि । ‹ जीवाङरेण निपिष्टो ्माकारेण स्वेतः । भन्तमाहिः पूरितत्वादिति षा परुषो मवेत्‌ › इति .वचना,पृभत्वत्पुरुषः द्विष्यत्वेनामिहितो, गुरुणा यदा त्वमपरी. त्यमिहितस्तद्‌ शिष्यः किमप।नि, सहं मवानि वदेति भवणामिमुखो मवेत्‌ । तदनन्तरं गुरुः स्तदिति प्रहृतं ‹ सदेव सोम्य ' इत्यादिना प्रस्तुते यद्र तदपीति बदेवुपदिशोदित्यथेः ॥ ८० ॥ स्वमिति ध्वनिनाऽभिहितस्य यतस्तादितिश्चतिबाच्यसदास्मकताम्‌ । अबद ट्चनं वतव एष सतां नहि जीबसदस्वकतां बदति ॥ ८१॥ बाकियस्य विपरीतमोधकत्वासमवपुपसहरति -त्वापितीति । । तत्वमापि › इति वचने तवमितिध्वनिभ्‌।ऽभिहितस्य त्वेषद्रृक्षयस्य प्रत्यगात्मनस्तदितिवाश्यतदात्मकतं तस्पद्कक्ष्य्रह्मारमकतामवद द्ोषयतीस्ययेः ¡ इति यतरृतत॒ एव सतः प्रकृतस्य धरतिसारसगृद्धरणम्‌ । २९ ब्रह्मणो जी॑सततवकता न वदति न मोधयति । त्मात्तस्वमपतीति वने विपरीतो धकं न भवेदित्यर्थः ॥ ८१ ॥ विषयाममुखान(ग) श्षरारमतः स्वरसेन सदा करणानि यतः | स्वकमेष न रूपपवेति ततः प्रतिबोध्यत एव ततो वचनैः ॥ ८२ ॥ यदि जीवः सद्‌ाऽविकरतत्रह्मात्मकस्तदयषदेशे विनेवापौ किमिति ्मैदाऽविकृततर- ह्यात्मकत्वं न जानातीति यत्पृवैवादिना पृमदीरितं तत्परिहरति- विषयोति | शरीरभृतो जीवस्य करणानीन्धियागि स्वरसेन स्वमावत्‌ एव सदा विषयामिमुखानि(गि) विषयप्रवणानीति यतस्ततः क)रणादेष जीवः स्वकं स्व।रपिकं ब्रह्मप्वं नावैति न जानाति यस्मात्तस्मात्ततवमस्यादिभिक्चनेः प्रतिबोध्यत एव । उपशान्तवित्तस्य शिष्यस्य ब्रह्मत्वं बोध्यत इत्ययः ॥ ८२ ॥ षचनं च प्राञ्िपुरःसरकं बहु बेदिकपन्न तथा स्मरणम्‌ । दिषयेषु च नावपिवाम्भक्ति यन्भनसेन्दरियरारमविनिग्रहवत्‌ ॥ ८२ ॥ गुणत्रयात्मकानामिन्धियाणामनात्मविष वत्वा दात्मनो ब्रह्मत्वमुपदेशमन्तरेण जीवो न जानीयादिति युक्ति दश्थित्वेदानी “पराश्चि सानि ` इत्यादिश्चुतिवचनमप्यत्न प्रमाणमित्याह-बचनं चेति । भराप्िन्नय पराश्चिपुरःपरकं ‹ पराचि खानि म्यत्‌- णत्स्वयंमस्तस्मात्पराङः परयति नान्तरापमन्‌ › इत्यादि बहू वेदिकं वचनं प्रमाणं, तथा स्मरणं स्मृतिश्च प्रमाणमित्यथः । स््‌।त दशयत्युत्तरार्थन । विषयेषु चरतामि- न्दियाणामनु यन्मनो विधीयते बहिविषय प्रति गच्छाति तन्मनोऽस्य निमाम्यस्य पृर- पस्य प्रज्ञा हरति । तस्माद्यप्येद्धियाणि निगृहीतानि विषयेम्यः प्रत्याहृतानि तस्य परमविरक्तस्य सन्यासिनो गुरूपिष्टा विद्या सूप्रतिष्ठिता प्तफडा मवेत्‌ । ‹ इद्धि- गां हि चरतां यन्मनोऽनु विधीयते । तदस्य हरति प्रज्ञां वायुनांवमिवाम्माति । तस्मास्य महानाहो निगृहीतानि सवशः › इति परमगुरोरच्युतस्य वाक्य “ विष- येषु च नावामिव › इति सूचितम्‌ । तथा ‹ मनपेवेद्धियम्रामं विनियम्य › इति वाक्यम्‌ ‹ मनैव ' इत्येनन सूचितम्‌ । ‹ यदा यच्छते रदमीभ्ज्ञानानि मनप पह । तदा प्रकाशते ह्यात्मा घटे दीभे उवछन्निव › इति वाक्यं ‹ इन्द्रिय. विनिग्रहवत्‌ › इति सूचितम्‌ । इन्दियाणां पराणिषयत्वाद्नाज्ञानावच्छन्नत्वाशच श्वरूपस्य जीव।रमनो ब्रह्मत्वमुपदेशमन्तरेण न ज्ञायत इयामिप्रायः ॥ <६ ॥ इयता हि न देहभृतोऽस्ति भिदा परमात्मदृशरिति वार्यमिदम्‌ । स्थितिकाक इहापि च छष्टभुख सदनन्यत्या भ्रुव एष यतः ॥ &४॥ २ ह शवदीपिका। व्याखवासपेवं- नतु जीव्णिष्वपि काएेषु षवि ह्म्वरूपस्तद्यवा कहना स्यान्न तु तरसीव शङ्क्य जीवस्य सवेदा ब्रह्मत श्रतिं प्रमाणयति-{१वतेति इयता एतावन्मक्रेण त्रि -क।ठेष्वपि जीवस्य ब्रह्मत्वे प्रमाण त्वा न दृष्टमित्येतावन्मातरेण देहमुनम्तव- पद्यस्य विदात्मनः परमत्मद्शेः सकाशा द्धराऽस्तीति न वाच्यम्‌ । कनो न वाच्यमिति तत्राऽऽह-स्बितिकाक इति । इह रितिक पूवे मष्टि१ पुनः तहा स्का चेति त्रिष्वपि कटेषु जीवः सदनन्यतया श्र॒तः ब्रह्मणः सकाशादनन्यतधा तः ‹ ब्रह्मेव सन्‌ ब्रह्माप्येति › इति ! विमुक्तश्च विमुख थते * इति च । तस्म।जीवः परमात्मनः सकाश्चाद्षिदपि भिन्नो न मवर्तत्यथः ॥ <४॥ ({ वि क दयमप्यविरोधि शरीरभूता वचनीयमिदं रघुनन्दनदत्‌ । उपदे श्चपपेक्ष्य सद्‌ाऽऽत्ममतिः परमात्पसतत्वकता च सदा ॥ ८५ ॥ तहिं जीवस्य पैदा ब्रह्मस्वमपदेशावेक्षत्वे च विरुद्धमित्याशाङ्क्य तदुमयमविरद्भ- मिति सदृष्टान्तमाह दयमपीति । शरीरभते जीवस्येदं द्वयपप्यविरोधीति वचनीयं वर्तव्यम्‌ । किं तदुद्रणमित्यपेक्षायां तदुद्रयं दशयति-उपरे शमितेयादिना ¦ उपदेश नपेहय श्ष्यावार्योषदेशचपिक्षया सदाऽऽत्ममतिरात्मनो ब्रह्मत्वबुद्धेः सद्‌। परमात्मकता ` च जीविश्य प्रिश्वपि काटे ब्रह्मता वेत्येतदुमयमविरुद्धं वक्तग्यम्‌ । तत्र टष्टान्तषाह- रधुनन्दन्षदिति । यथा राघवस्य परमा्ेतो विष्णुत्वेऽपि रावणवघा्यं मायया भाभुवोषाधिवशात्‌ ‹ अह दशरथपुत्रो राघवोऽपि ' इति शरीराभिमानी पन्ध्वस्य विष्णवं न जनाति । काषटन्तरे दु रावणवघाद्‌ ब्रह्म।द्यो देवाः समागत्य सुति. जाजनःरापिकय विष्णुत्वं बाधितवन्तस्तदा स्वस्य विष्णुत्वं पतम्यम्ज्ञातषान्‌ रमः। तक्वो शप्येशपिक्षयः जिस्य बह्मत्व ज्ञायत इत्ययः ॥ <५.॥ सतुषासमप्व विभेयतया बचनस्व मम परतिभाति यः| भतः दव म नौव सशास्मकतां मरतिबोष यती तयक्द सदसत्‌ ॥ ८६॥ एवं वाक्यस्थाखपटेकरतवस्तुपरत्वगुपपाचेदानीं तिहावलछोकनन्यायेनोपाततनाविषि पररवपतसमन्‌ध दुषयति-सहूपाखनमिति । ८ अभ्य तच्छमांपैवचनम्य ^ सदुषाष् ' कति सदसे विधेयतया मम प्रतिमाति । अत एव च जीवम्य सद्‌।त्मकत। भह्यारमिकत्‌। न प्रतिनोधथति १ इति यत्पृ वायवददवोचत्त इमदयुक्तप्‌ ॥ ८१ ॥ -सदुषाश्व हति शत्तिरत्न म ते तदापि त्वपि? श्रः रवमियम्‌ | यत 'एषमतो न विवित्सितता स्दुपासनक्गपेण इत्यमूषा ॥ ८७ ॥ कृतः कारणादुपापतनापरनवमयक्तामिति चेद षिष्दाश्रवणादिन्यह सिद्धान्मी-सदु- "पार्वति `| सभ तरकाप्तिवाकये सदपास्वेति विकििद्रवण नासि । तहिं विम श्तिस्तारसमुद्र ण्‌ । रै स्तीग्यत्राह- तदं तीति । तदि स्वमित्थमयं वर्तमानोपदे शनी श्रतिथैतस्ततः कर णान्पदुकसनकमणा विर्धिम्सितता नास्त्यवेत्येतदमृषा मृषा नं मवत्‌ । तर्नः पपाप्तनापिषिपरं न मवदित्ययैः ॥ ८७ ॥ यदि तस्य कुनधिदिहाऽऽनयनं क्रियते तदनयेमेव मदे । पुरुषेण कृतस्य यतः श्तिता न भवेदिति वेदविदां स्परण् ॥ ८८. ॥ यदयव॒विपिपद्‌रवणादुषप्तन।परत्व नाप्ति तां विविषद्मण्याहरिण्वत- छि तत्नाऽ$ह-यद्‌।ति । तस्य॒ विषिपद्स्य कुनधिद्राक्यषदिहामिन्यावंड भस्य क्रियते यदि विधिपदमध्याह्‌ ह्यते यदि तहिं तद्विषिपद्मनथेकमेव मवेत्‌ । विषिप- दाध्याह्‌रे तस्याऽऽनथक्य कथमित्येक्षायामाह~-पु रुषेणावि । पुरषण कृतस्य विपि. पद्स्य श्रतिता न मवद्वेदस्याभौस्षवत्वादिति वेदविदां स्मरणम्‌ । तस्माद्विषिपद्‌(- ध्याहारो न युक्त इत्यथः ॥ ८८ ॥ किमरे पुरुषं मरधिबोधयतुं स्वकमयेपश्कंतमिदं वचनम्‌ । यद्‌ तऽन्यतत आनयनं [करयते भवता भवणेन विनाऽपे विधेः |<. नन्‌ तथाऽपि वाक्यपरिष१तिहेदुत्वादध्याहारस्याऽऽनयेक्यं कथं मवेदिल्यत्राऽऽह-~ $िमरे इति । अरे इति नचप्तबोषनम्‌ । इदं तस्व पपिव्चनं प्वकरमर् प्रल्यश्रद्मणौ- रफत्वं परुषमधिक।रिण बोधयितमशक्तमपम्यं॑किं येनाप्तामर्य्यैन श्रवणेन विनाहं बिेसानथन करयते । तथा वाक्यमत्तमपै नास्तीति । तस्मादिबिषसष्या्ठारनन्तरेषं वक्यत्याभपूभेरगदध्याहारापेज्ञा नाप्तील्यथेः ॥ ८९ ॥ भ्रतहानिरिहाश्रुतवटक्षिरपि श्रुरिवित्समयो न भवेन्तु यतः श तभक्तिपता श्रु.तववतुतं प्रहणयमवो न तु बुद्धिवक्चातु 1 ९९ + पनरपि विषिपदाध्याहारो न युक्त इत्यन्न हेतवन्तरमाह--श्रुतहनिरिति । इद विधपदाध्यादारपक्षेऽयमपि महान्‌ दाषः स्यात्‌ | श्रतहानियेयाश्रतेपरिव्यागे$- श्रतवद्छाप्रप्यश्रतागकदपन। चेति , भयं च दोषः श्रतिवित्समयो न मवेद्रेदायेविदां पिदधे नाऽऽश्रीवते । यत एवमतः कारणाच्छतिमाक्तमतः श्रुतो गोरवाश्टतिषतृगते ्रुविभखादुद्भते यत्तदेव प्रहणी4 न तु बुद्धेवशाल्छमनीषया किंचिदपि कश्ययि- हथ््रमिस्यषेः ॥ ९० ॥ पृरुषम्य शरीरगनान्ममतिं मृति मबहेतुमनयकरी¶ । अपगीष्‌ सद्‌।स्ममति द्षती महते पुरषर्य हिताय भव६।.९१ भ ११९ तरवदीपिकाव्यास्यासमेव॑- एवं तावत्तत्वमप्तिवाक्ये विधिपदाश्रवणाद्विधिपदाध्याहरस्य कान्यत्वाद्राक्यमुर- सन्‌।विषिपर्‌ न मवति ।त्वखण्डेकवस्तुपरमिति साधितम्‌ । तत्रेयमाशद्का-तच्च- मतिवाकयस्य वस्तुपरत्वे वरतुनो हानोपादानाविषयत्वात्पुरुषायर हित तस्पर्तञ्यते । विबिपरत्वे तु पुरुषप्रवृत्तिः प्रयोजनं ठम्यते । प्रयोजनस्य प्रवृत्तिनिवृत्तिपताध्यत्वा. दिति । तदेतदयुक्तमिति सिद्धाथपरत्ववादिन मन्यन्ते | वस्तुपरत्वेऽप्यशेषानयेमृहा- ज्ञाननिवृत्तिः परमपुरुषार्थ विधत एवेति । तदाह -पुरषप्येति । पुरुषस्यानेकानयं- करीं सृतिस्षभवहतुं शरीरगतात्ममपिमपर्नीय पुरुषस्य जीवस्य सद्‌त्ममति दधती बोषयन्ती श्रतिमेहते हिताय मेत्‌ , बाकयजनन्यन्ञानस्य मोक्षहेतुत्वादित्यथे; ॥९१॥ बिनिबसेत एव ्ररीरगता विपरीतमतिः पुसषस्व तदा । ब चनेन तु ततत्बमरसं। प यदा प्राप्बिध्यत एषवत इत्यपिच ॥९२॥ नन्वेवमपि तस्वमत्तिवाकयस्य पृरषाथहेतुत्वमनुपपन्न महता प्रयत्नेनाहर्निशं तस्व- मकिवाक्यमत्च्चृतवतःमप्यस्माकमनपंहेत्वज्ञाननिृततेरदशेनादित्याशर्क्य पारक्रा- नतबुद्धौनां कुताकिकाण।मेवेतन्न तु मगवद्धक्तानां परमहंपानामू । तेषां क्षीणकर्मष- त्वात्‌ । सषृच्छवणाद्प्यनुमवपयन्तज्ञानोसत्तित्तमवादित्यमिप्रायेणाऽऽह सिद्धान्ती- विनिबर्वत इवि । यस्मादविकारिणः प्रमितिननके। वेरस्तस्मात्‌ ‹ त्वमति ' ‹ अय- मात्मा ब्रह्म ' ' एष त आत्मा पवान्तरः › । भन्ञानं बरह्म इत्यादिमह्‌।वकभयेदा दिष्यत्वेनामिमतः पर्ष एवे प्रतिबोध्यते ‹ नात्ति त्वे देहेद्धियमनःप्राणाहकारसंषात- तेषां घटदिवदृहइयरवात्‌ । नाति सप्तारी । त्वपि प्रतीयमानस्य इृषदुःखादरन्तः- करणो पाभिनिनन्धनत्वात्‌ | रं तरिं स्वरूप यत्पवेवेद्‌न्तप्रतिपाचमद्वयपतदानन्दुभरस्य- मोधरूपं वस्तु तदेव त्वमिति ? । एवं प्रमकारागिकेन गुरुणा यदा प्रतिबध्यते तरै वोत्तमापिङरिणः क्चिष्यस्य शररगता विपरयीतमतिरनात्मन्पात्मत्वमतिर्धिनिषतेते | तस्मादाक्यजनितज्ञानेनाज्ञानतत्कायनिवृत्त निरगिरायानन्दाविभौवढक्षणस्य प्रयो- लनस्य विद्यमानत्व द्रस्तु परत्वे वाक्यस्य पुरषाथपयेवस्ापित्वमष््यकेतयर्थः ॥९२॥ यादे नापनयेच्छरतिर(रभमविं पुर९स्य शररगतामनृताम्‌ । तदहमतिदेतुककृ१गतिं स॒खदुःलफर मव शोऽनुभेत्‌ ॥ ९३ ॥ यदि तस्व्मािवाक्यमज्ञानामिवतक न मवेत्ताईं जननमरणादिरक्षगः परप्तारो दनि. धायः स्यादिति विपक्षे दोषमाह~- यदीति । पुर्षध्य शरीरगतामनशुतामात्ममति नापनये्यद्यनात्म्द्धि म तिवतेचेदयदि तिं प्रतद्ःखएठामहमतिहेतुक्य कर्मणो धुविसारसपुद्ध. णम्‌ । ३१ गति तिर्वगादिपासिरूपामवशोऽनमवेत्‌ । तस्माह।कयजनितन्ञानेन निवृत्तायामविधायां तत्कार्य पप्तारस्यापि निकृत्तितिद्धेवीकयस्याखण्डेकर पवस्तुपरत्वे मिरवदथपर्षा्ं साधनत्वं समव्तीति | ९६ ॥ यदि हत्वपसीवि बदेदषनं सदुपासनकम न तकतछपतिम्‌। पुरुषस्य फं सदुपासनतां विपृश्जामि भविष्यति कीषगिति॥ ९४ ॥ एवे वाकयस्य वस्तुषरत्वे निरवद्यफरुत्वमुपषाथ विषिषरत्व एव वाक्यस्य फडा- म।व इति दशेर्ति-यदीति । तच्खमस्तौति वचने सदुणस्वेति पदुपासनर्क्षण कमे वदद, यदि च न तत्वमरतिं जीवपरयोरकत्वं बोधयेत्तर्हि ब्रह्मोगप्तकस्य पुरुषस्य सदुपापतनतः कीदक्‌ फटं भविष्यतीति विमृशामि । उषाप्तनपरत्वे न र्िंबिदपि कं मविभ्यतीत्यथ; ॥ ९४ ॥ पुरुषस्य तु पत्यगुणस्य भवेत्सदुपासनया न सदासमकहा | न कथंचिदपि प्रजहाति यत; प्रति सदजामिह्‌ कथिदपि ॥ ९५॥ ननु किमत्र विम्ैनेन जीवस्यात्यन्तभिन्नस्य।पिं बरह्मणेकत्वापत्तिरेव फर मविष्यती - स्या शाङ्कच।55ऽह-परुषस्याति । मत्येगणस्य परमाथतो मत्येघमयुक्तस्यापि पर परय सदु पाप्तनया पदात्मकता स्प्रूपब्रहमपरिने मवेत्‌ । तत्र हेतु पाह-न कथं - चिदपीति । इद कथिदपि सहजां निजापिद्धां प्रकृतिं स्वमा न जहाति न परि- त्यजति | इति यतोऽतः कारणात्सदुषाप्तनया सदरुपभ्रा्चिने भवेदित्यथेः | ९१ ॥ यदि देहभृदेष सदास्भककां परगामिष्यति बे सदुपासनया । जिहासति रूपमस। न निजं यत पएेक्यगतिन भबत्युभय।ः ॥९६॥ एष देहमज्ञीवः सदुपाप्तनया स्तदात्मकतां प्रगगिष्पति यदि तक्तो जीवो निजं मत्यैस्वमावे न जिहाप्ततीति न किंतु जिहापत्यिव । तत्र देतुः-यत्त इति । उम. ये।रत्यन्तविरक्षणयोविरुद्धस्वमावत्वदिक्यगतिने मवति । एकत्वक्षण्फटाङ्गीकरि मत्येृक्षणायाः प्रहृते; रित्याग।त्तमवात्‌ । तत्परित्यागे च स्वरूपस्य नाशपरङ्गत्‌ । मस्यैस्वमावापरिस्यामे चान्यस्यान्यात्मकत्वायोगात्‌, सवैथाऽप्युपाप्ननाफढं बद्मपा- पिम भवेदित्यर्थः । तदुक्तं भ्रीमच्छकराचायेः--^नान्यदन्यन्चवेश्रस्माश्नास्यदन्यद्विषि- न्तयेत्‌ | अन्यस्यान्याप्ममावे हि नाश्षस्तस्य ध्रुवो मवेत्‌ ॥ इति ॥ ९१ ॥ रसबिद्धपयः पतिं सहजां भवि यथा कनकत्वमियात्‌ । पुरुषाऽपे तथा सदुपासनया मरतिपरंस्यव एष सद््पङ्ताम्‌ ॥९७॥ १४ तस्वदीपिक।व्याख्यासमत- ननु पषरूपनारेन विनाऽपि छेके रपविद्धस्ययप्तः कनकत्वश्ादिष्ट। । पद्वद्‌- धरापि मत्यस्वमावरिन।हऽपि जीवस्वरूपविनाश्चमन्तरण बह्मत्व। पत्तिः फट मवत्विति चे।दयति पूवैवादी-रसेत्यादि । रपतविद्धमयो रोह स्वनाशमन्तरेण सहां प्रकृतिमयक््वै प्रविहाय यथा कनकत्वमियाप्प्राप्नुयात्तथा पुरुषोऽपि सदुशसतनया ८ अहं बह्मास्मि ' हति स्तततोषापतनया स्वनाशमन्तरेण सज मत्यत्वं प्रविहाय सद्‌ात्मकतां ब्रह्मात्मकरतां प्रतिपत्स्यत एति यस्मात्तस्माद्वाक्यननितसम्यम्ज्ञानमन्तरेण सदुपासनकमे९३ जीवस्य त्ह्मतवप्रािः मवति चोदययवादिने।ऽमिप्रायः ॥ ९७ ॥ अयसोऽब्रयवानमिभूय रतः स्पितवाननरयुग्हीतिषनु । कनकरवम तिं जनयत्ययप्सि प्रतिपन्नमयाोन तु काञ्चनताघ्र्‌ ॥ ९८ ॥ एष दृष्टान्तो विद्रत्तभरति१्नो न भवति । अयसः कनकत्वप्य भ्रन्तित्वादिति १२ि६- रति पिद्धान्ती-अयस इते । अयप्तोऽवयवानमिमूयाऽऽच्छाद्य स्तवानः पारदोऽननुगृहीतिमन्वप्न परकषेपणानन्ःरं तदनु्रहबहादयापि रोहे केषां कनकमति जनयति । भ्रान्तानां तत्र कनकबुद्धिमुत्पाद्यति । अप्तु पनः काश्चनतां न प्रति पन्ने न प्राप्तपित्ययः ॥ ९८ ॥ उदकाषयवानामेभूय परयो रजलावयवां थ यथा कनकम्‌ । विपरीतमपि जनयव्युद्‌के रजते च तथाऽयसि हेमपरतिषू | ९९ ॥ एतभेवाथ दृष्टान्तेन प्पष्टयति-उद्‌केति । वथा पयो दुग्वभूदकावववानमिमू. याऽऽच्छा्, उद्र विपरीतमतिं कषरमति जनयति, यथा कनकमपि रजत।वयवानमिमूय रजते कनकरवमतिं जनयति । तया रप्तोऽप्ययपतोऽवयवानाभेभूयायापति हेमु जनयति । हेममतिमेव केषां जनयति नतु हेम करति । तर्म।द्यतः काश्चनत्व द्‌ प्नानितयह तमित्य: ॥ ९९ ॥ रसर्षाविपाकविनाश्मनु भविनश्यति काश्चनताऽप्ययसः | कृव्कं हि न निस्यमतिपरगतं सपवेतमव्ह्यपपेति यतः ॥ १०० ॥ इतश्वायप्तः काश्चनरवं आान्तिमात्रं रप्तवीयविपाक्नाशे काश्चनप्रतीत्यमावा, चद्धावप्यागन्तुकस्यावश्यं दल्ञाटिवद्नित्यतानुमानादित्याह-- रसेति । अयस, काश्चनत।ऽपि रसवीमविपकरविनाश्चमनु रसस्य णरदस्य यद्वयं तस्य यो निपाकः परिणामभ्तद्धिनारमन्‌ प्रगिनरयति रसवीयविपाकस्य नाशे काश्चनत्वप्रतीतिरपि विनक््यति । तत्र हेतुं कथयति- समवेतमिति । समवेते कयेमवहयमपैति विन कयत यतः । तत म्यां दृरेयति--ज्छकं दीति । तकं काथ वस्तु नितं श्रतिसारपयुद्धरणम्‌ । २९ नं भवतीति वज्ञादौ परगतं प्रसिद्धमिति | तस्मादष्ता काश्वन्वं भरान्तिषिद्ध- मित्यथ। ॥ १०० ॥ अपृतत्वपसत्पुरषस्य यदि फ्रिषते सदुपासनया यजेवत्‌ । याजिक।यं बद्न्तवदेब भेत्छतकस्य यतो बिदिताऽध्रुरता ॥ १०१॥ एवमन्यस्यान्यात्मकत्वस्य भान्तिमाध्रत्वात्परमायतोऽन्यस्यान्यात्मकत्वास्तमवा. मर्त्यस्वमावस्य सदुपाप्तनकर्मणाऽश्तत्वरक्षणनरहमभरा तिन सेमवतत्युक्तम्‌ । तत्रद्‌- माशङते-- अमृतत्वं नाम प्रागविद्यमानमेवोपास्तनाक्मणा स्ताप्यं मविष्यति गा. दिप्ताध्यस्वगोदिफल्वदिति । अत्रा.ऽह सिद्धान्ती- अमृदर्वपिति । यजिवद्यागा- दिषत्पवमसदेवमतव पर्षस्य सदपासनया क्रियते स्पाद्यते यदि तहं याजकायव- त्धग'।देवदन्तवद्‌व मवत्‌ | तश्र हतुमाह-कृतकस्याते । कृतकस्य कायेभ्याघ्रव- ताऽनित्यता विदिता विज्ञाता " तद्यथेह कमिता छक; क्षीयत शएवमेवामृन्न पण्य चितो छोकः क्षीयते › ‹ रद्ध।वत्वविरिष्टङृतकत्ववत्तदनिस्य यभा घटादिः ' ईति ्रत्यनुमान।म्यां सिद्धं कतकमस्पानित्यत्वम्‌ | तस्माद्मूतत्वस्य क्रियया एाध्यत्वे तस्य विनाशित्वमवरय भवेदित्यथेः || १०१॥ पुरषस्य सतश्च विधमेकयोः सदूप(षनया न मवेरसमितिः ॥ यादे संगतिरष्यत एव तयीरविपकतय। न चिर वसतज।१०२॥ नन्‌ यागसरध्यस्वगोदिवन्मा मदुपाप्रनाफरं, जीप्रब्रह्मणोः सयोगाडयं तु फलं विष्यतीत्याश्चङ्कयाऽऽह--परुषस्येति । विधमकयो; पप्तारित्मापतप्तरित्वदिति. रद्रधमेवतोः परुषस्य प्तश्वत्युमष): सदुपाप्तनया। व्रह्मोपापस्तनक्भणा समितिः तग- तिनै मवेत्‌ । विपक्षे दोषमाह-- यदीति । तयोः संगतिरिष्यते यदि तक्चेविमुक्त- तया प्युक्ततया चिरं न वप्त; | तयोगा गिप्रयागन्ताः ? इतिं न्यायात्‌ । उप।सन।परत्वपक्षे विनाशरहितं फडं न।स्तीत्यथः ॥ १०२ ॥ फरभीषटगिद्‌ सदुपासनतः पुरुषस्य भाेप्याति नान्यदतः । न च तक्षिरवधतय।ऽभिमत बिदुशं बहुद्‌षसमीक्षणतः॥ १०३॥ मोक्षप्य चदुरविघक्रिफटरिलक्षणत्व। दुणप्तनाख्यं॑कमे मोक्षप्राधनं न मवेदि- व्याह--फरपी हिति । स्दुगतनतो ब्रक्मोपासनताो ब्रह्मोपाक्तनकमणा पुरषस्यो- पाप्तकस्येषटगेत। दामेव फर मविष्यस्य ताऽन्यल्नित्ये फे कमेगा न षछृप्यते | वद्यन्यत्फरुं कप्येत तदपि फं निरवथतया निष्टतथ। विदुष नाभिमतम्‌ । कुतो ३६ तस्वदीपिकाव्यार्यासमेवं-- नामिमतमित्यत्राऽऽह - बहुदेपेति । स्ाधनताध्यकष्य सर्वस्यानित्यत्व ?१।द- दोषदरोनादित्यथं! ॥ १०६ ॥ सद्‌ पासनकभविधनपरं न भेदत एव हि हद्रचनम्‌ । अहमरिम शरीरमिदं च पमेत्वविबेकम वि विनिवतेयति ॥ १०४॥ एवं तावत्त्वमस्तिवाक्षयस्योपाप्तनाविषिपरत्वे पमीचीनफटामावादुपास्तनापरत्वमयु- कंतमिल्युक्तम्‌ । इदानीं किं तर्हि युक्तमित्यपेक्लायां यधावस्थितवस्तुनोषकतयाऽज्ञाननि- वृ्तद्वारेण मोक्षसाधनत्वमेवेत्याह्‌ सिद्धान्ती-- सदुपासनेति । अत एवापापतनाप- रत्वे निरवद्यफटामावादेव तद्वचने त्वमिवाक्यं पवुपाप्तनकमेविषानपरं न मवेत्‌ । तहिं तद्धक्यं किपरमिस्यश्राऽऽह- अहमस्मीति । इदे शरीरमहमास्मि मनुष्योऽहं ब्राह्मणोऽहं क्षत्रियोऽहं बरती गृही संन्यासीति शारौरादिष्वहनुद्धमिद्‌ शरीर मदीय- मिति शरीरगत।मात्मीयां बृद्धि च निवतैयति | आत्मानात्मविषेकेनाऽऽत्मन्ञानमु- त्पाद्यततत्ये; | ॥ १०४ ॥ सकङोपनिषत्सु शरीरभृत; परमात्मपदेकविभक्तितया । उपदेश्चषचांस्यनयेव दिशा गपयेन्मतिमानमियुक्ततया ॥.१०५॥ एवं तरवमपिवाक्यस्याखण्डेकरसवस्तुपरत्वमुपपादितम्‌ । इदानीं सवेशाश्चोपनिष - रतानि महाषाक्यान्यप्यनयेव दिशा वोजयितन्यानीत्याह-- सक्ररेति । शरीरेमृतो जीववाचकपद्स्य परम।त्मपदैकविमक्तितया परमात्मवाचकपदेनैकविमक्तितया साभा. नाधिकरण्येन सकलो निषत्सु विद्यमानानि यान्युपदेश्षवचास्येकत्वभातिप।दकानि वा- क्यानि तान्यपि मतिमानुषनिषदां शक्तितात्पयंज्ञोऽनयैव दिशोक्तेन मर्गेण यथा तत्वमसिवाक्यस्य गुणवाद्‌-स्दति-विपरीतनोधकत्वो पाप्तनापरत्वनिराप्तन जीवपरयो. रेकस्वभ्रातिप।द्कत्वमुपपादितं तथाऽमियुक्ततया प्रामाण्येन गमयेदुन्नयेदित्यथेः॥ १०१॥ द्रविडोऽपि च तरवमसी पि वचो विनिषतेकमेव निरूपितवान्‌ । द ® (9 [+ ¢ = @ € शबरेण विवर्धितराजतिश्ानिजजन्पविदुक्तिनिदश्रनतः ॥ १०६॥ सेप्रदायवचनमप्यत्र प्रमाणमित्याह-द्र।बेडोऽपीति। द्रविड। चायश्चोपदेशपाहस्यां ्रतिप्तच्वमपरीत्याह श्रोतुमोहिपनुत्तये ' हृत्यादिना तक्वमसीतिवचस्तत्वपसीति वाक्यमन्ञानस्य निवतेकमित्येव निरूपितवान्‌ । तत्र दृष्टन्तं दरौयति-श्रबरणेति । कृत्ित्कारणादरण्यं प्रास्य शबरेण विवर्धितस्य राजशिशो राजपुत्रस्य निनं जम ` वेत्तीति निजजन्मविथः शबरस्तस्याक्तियेया रजपृन्नस्य राजपुश्रत्वाज्ञाननिवरतिंका तन्नि. दशेनतस्तदृदष्टानेन तत्तरमिय कयस्य ज्ञाननिवतेकत्वं निरूपितवानित्यय; ॥ १०१॥ भुतिस्तारसद्ुद्धरणम्‌ । २७ यत एवमतः स्वश्रीरगठापहमित्यविवेकपति स॒ष्दू | प्विह।य यदक्षरपदयकं त्वपवरेहि तदक्षरमात्मतया ॥ १०७॥ यस्मात्तत्वम्तिव।कंयमन्ञ।ननिवतेकं तरभाव देहादिष्वहनुद्धि ममत्वाभिमानं चं परित्यज्याखण्डेकरसवाक्याधेज्ञानानुकूढतय। वतैस्वेति शिष्यं शिक्षयति गरुः-यत एवमिति । यत एवं वाक्यमज्ञानतिवतेकमतः कारणात्स्वरारीरगतां सुदृदामनादिपि- द्धामह ममेत्यविवेकमरतिं प्रविहाय ततः परमद्रयं प्तजातीयविजातीयनानात्वरहिते न हषरतीत्यक्षर यद्‌ ब्रह्म तदात्मतयाऽेहि स्व्पलेन जानीहीव्यं; ॥ १०७ ॥ न भनोन मतिः करणानिचनोनरनोनतमोन च सचछमपि। न परहीननजलङ नच बहिरपि ्क्तनाों न नमश्च पदं परमम्‌ ॥१०८॥ अमनस्कप्ब्ुद्धपर्नेन्द्रियकरपरजस्कमसस्गतपर्कमपि । अमरीजरबह्क यनिरुम्बरक प्रमक्षरप।त्पतयाऽऽश्रय भाः ॥ १०९ ॥ त्वमवेहि तदक्षरमात्मतयेति प्रत्यश्रहमणोरेकत्वमुकते ततिपिद्धथयै तच्वेपदयेपरिशो- धनं करोति-न मन इत्यादिना श्टोकषटूकेन | तत्र न भनो न मतिरित्वादि्छो. कद्रयेन तत्पदायेषरिक्नोधनं क्रियते । तत्राऽऽचन्छोकेन तत्पद्लक्ष्यस्य ब्रह्मणो मन- आदिवैरक्षण्यं साधयति । द्वितीयश्छोकेन च मनओदिना सचन्धराहित्यं दर्शयति । न भरनो न पतिरित्यादि्ेकद्वयस्याय मावः-मनआदिकमात्मा न मवति । रय. स्वात्कारणत्वात्कायैत्वाद्विमक्तत्वाजडत्वात्पारोच्छनत्वादायन्तवच्वाच्च । एवं मनआ- देरनात्मत्वे सिद्धे तत्पाक्षिण आत्मनो निरवयवत्वादसङ्खम्वमावत्वादहंकारममकारा- दिरिहितत्वाच्च नित्यत्वं शुद्धत्वं बुद्धत्वं मृक्तत्वमविटुदकृष्वरूपत्वं॑च सिद्धम्‌ । यदेवं भूतमक्षर॑ परं तद्‌त्मतयाऽऽभ्रयेत्युपदशप्रक।रः ॥ १०८ ॥ १०९॥ करणानि हि यद्िषयाभिषुखं प्रगमय्य मविर्विषयेषु चरेत्‌ । तदु जागरितं परवदन्ति बुधा न तदस्ति ममे्यवगच्छ शेः ॥ ११०॥ इदानीं त्वपदार्थ॑श्लोधनाय जागरिताशस्थां दश्चयति--करणानीति । मतिः करणानीद्धियाणि विषयामिमुखं यथा मवति तथा प्रगमय्य प्रापयित्वा (प्रापस्य!) विषयेषु चरेति बुषा जागरितं प्रवदन्ति, दृरेेमूपस्य स्वयप्रभस्य मम तजा गसितिं नास्तीत्यवगच्छ जानीतः ॥ ११० ॥ करणानि यदोपरतानि तदा विषयानुभवादितवासनया । दिषयेण बिना बिष्यपरतिमं सुरणं स्वपनं पबदन्ति इषाः ॥१११॥ ३८ ह स्वदीपिकान्पारुपासमेष-- इदानीं स्वप्नावस्था देयति--करणानि यदेति । जाप्ररित्यतिनिनित्तकमक्षये यद्‌। करणा्नीद्दियाण्युपरतानि बाद्यविषयेम्यो निवृत्तानि तद्‌ बाश्चविषयेण विना केव विषयानुमव।हितव।सनया विषयानुमवजनितप्तस्कारमात्रेण विषयप्रातिम स्वप्न नुघाः प्रवदन्ति । उपतहृतकरणस्य जाप्रदवाप्तनानिमित्तं तथाविषहस्त्यश्वरथादिविषयं जञाने छप्न इत्यथः ॥ १११ ॥ करणस्य धियः स्फुरणन विना विषयाढृतिक्ेन तु या स्थिबता। पबदन्ति सुषु्तिपप्‌ ह बुधा विनिष्त्ततृषः श्चतितर्गाबेदः ॥ ११२॥ इदानीं सपप््यवस्थां दशयति--करणस्यति । करणस्व पियोऽन्तःकरणसूपाया मदधर्विषयाङृतिकेन विषयाकरेण स्फुरणन विना या प्थितिम्त।ममू निर्विषया स्थिति पपूर्धि मघाः प्रवदन्ति । काशा बुरा; | विनिवृत्ततृषः । विनिवृत्ताऽऽरोपितस्य निषेध्यत्वेन दृष्टानुश्विकदिषयेम्यो निवृत्ता तुट्‌ तृष्णा येषां तादृशाः । एषणात्रयरहिताः प्रम- हेप्ताः । किंच श्रुतितत्वविदः ‹ सव्यं ज्ञानमनन्तं ब्रह्म › इत्यादिषु प्रतिपादितं यत्त्व तदूषिदन्तीति तादृशा ब्रक्ष्ञानिन बुद्ध; स्वकारणे परमं-म) सुपु प्रवदन्ती- स्यथः ॥ ११२॥ इति जागारेतं स्वपनं च धियः क्रपतोऽक्रपतश्च सुपषृप्तुपपि। न कद्‌ चिदपि त्रयमर्ति पमेत्यवगच्छ तद्‌ ऽस्मि तुरीयमिति ॥११३॥ एवमवस्थ्रयं दशयित्वेदानीं तत्साक्षिणश्चिद्‌।त्मनोऽवध्यत्रयराहि्यं दशेयति- इति जागरितमिति । हत्थं कमतोऽक्रमतश्च वतमानं जागरिते स्वपनं स्वप्नः सुषु. एमित्येतदवस्थाश्रथ धिय एव धीघमं एव । तत्स्ाक्षिणश्िदात्मनो मम कदाचिद्पी- द्मवस्थात्रयं न।स्तीत्यवगच्छ | गिव सदा देहेन्द्ियमनत्तं प्रपदे प्ररान्तावपि हवप्रकाशपरमानन्दविद्धनमवस्थश्रयातीतं यत्तुरीयं॑पदं तदेवाहुमरमीत्यवगच्छ | तदुक्तमाचार्ैः- सुषुएजाग्रःस्वपतश्च दद्ौनं न मेऽपिति रिंचिस्स्वमिवेह मोहनम्‌ । स्वतश्च तेषां परतोऽप्यस्तत्वतत्तुरीय एवास्मि सदा इगद्धयः ॥ इ।त | एवे जानीहीत्यथेः ॥ ११२ ॥ यदु जागःरतप्रभातीजरेवयं परिकलपतमात्भाने मृढधिषा | अमिषानमिदं तद्पेक््य मवेत्परमात्पपदस्य तुरीयमिति ॥ ११४५॥ यथेव ताह तस्याऽऽत्मनस्तुरीयत्वं परमायेतोऽङ्गीङृतं स्यात्‌। ततश्थाऽऽप्मने निर्वि पव कथं स्यादितया्द्क्यःवयात्रयमपेदेय तुरीयत्वापिति भाप्रददिरपस्वद्ग्रना, भूतिसारसपुदरणयू । ३९ धाऽऽह- यदु ज।गरितित्यादि । मृदधिगाऽविवे फेना ्रलणगात्मनि यज्जागरितपभू- तित्रयं परिकल्पिते तदवस्थात्रयपपेष्य परमात्मपदस्य तुरीयमिलयमिधानं मवेत्‌ | धस्मात्तरीयत्वं साकाङ्क तस्पाततर्रायशज्व।खथमवस्थान्तरं वभ्तुनो नास्ति कित्वग्रह- णान्यथाग्रहणर हितं स्वयप्रकाहयपरमानन्दविद्धनं परमात्मतक्सं तुरीयशब्देन विवक्ष्यते नतु तुरीवमित्यवर्थान्तरं ततश्चाऽऽत्मा निर्विरेषः पिध्वतीदलयमिप्रायः ॥ ११४॥ यदपेक्ष्य मबेदामिषानपिदं परम।त्मषदस्य तुरीयमिति । तद सत्यपसत्यगुगश्च ततः परिनिप्मिंतवारणचष्टिबवत्‌ ॥ ११५ ॥ नन्वैवश्यात्रषपिह्ञं तुरीयत्व मवतु तथाप तत्पत्य मविष्यत॑।त्याशाङ्कंयावस्यत्र- यस्य पायामयत्व।्द्पेक्षितं तुरीयत्वमपि तथाविधमेवेतपामिपेत्याऽऽइ-यद पेक्ष्य ति । यद्व्थन्नयमपे्य परम।त्मपदुस्य परमात्मवस्तुनस्तुरीयमितीद्मभिषानं मवेत्तद्‌ष- स्थाश्रथमततत्यम्‌ । अवस्थात्रयस्यापते हेवुमाह-- बद सत्यामिवि । अप्तत्यस्व मनसो गुणो धमे इति यस्मात्तस्मात्त्वस्थात्रयमस्तत्यम्‌ । भपतत्यधमेस्वा्तसवे दष्टा- न्तमाह--प१रिनिपितति । मत्तगजाद्का्णे वनप्रेरे संचरतां गजमीद्गां केन चिद्रजपरिमितपाषाभे समारोपितस्य वारणस्य चेष्टित करचरणादिमिस्वं तचे्टित्‌ ¶ यदरद्प्त्य तद्न्मायामयस्य मन्तो गुगत्वाद्वध्यात्रयमप्यपतत्व, तथा पतति तद्े्तितं तुरीयत्वमपि परमात्मव्यतिरेकेण वस्तुतो नास्तीयथेः ॥ ११९ ॥ गगनपरपखं पृथिवचरमं विषयेद्द्रियबुद्धिमनःसर्ितम्‌ । जनिमञ्जगदेतदभतमिति श्रष्यः पवद्न्त्युपपानश्रवेः ॥ ११६ ॥ मपस्यमनोषमेत्वाउनागतति्त्रयम्तत्यमित्युक्तम्‌ । इद्‌नी तत्ाषनाय मन. भ।(दजगतेऽप्तत्यत्व स्राघयति- गगनप्रमुखमिति । गगनप्रमुखं एयिवीचरमम।- क।रामारम्य शृथिव्यन्त विषयद्धियनबरद्धिमनःस्तदितमेतत6वे जगदमृतमपतत्यामिति शरतय उपमानश्चतेः प्रवदन्ति । मनभादिनिगतो द्टन्तश्चतेन जनिमत्ान्मिथ्धात्वं कथयन्ति श्रतय इत्यथैः ॥ ११६ ॥ कफपित्तसमीरणध तुधृत इ ्रोरमिद्‌ सततत हि यथा । भमदप्रभृति परङयान्तामेदं जगद्न्निरवीन्दुधृतं दि तथा ॥ ११७॥ तश्र द्ठानतं द्थ॑यितुमुपोद्धातं करोति-कफपिततेति । “ प्रतिपादयमयै बुद्धौ ( (अ सेगृह्य प्रागेव तद््ैमयान्तरव्णनमुषोद्धातः " ईति सक्षणन्ञेरपदिष्टामृपोद्धातपक्- यामाध्चित्य मनजदेरनृतत्वं प्ताध्यते-इदं शरीरं कुसि कुशरीरमिति । यथा स्तते कफपित्तसमीरणधातभतं व।पपित्तश्धेष्माङयस्य घातोर्दषम्ये पति शरीरय नश्च ४० द्वद पिकाव्वास्यासमेत-- द्शानात्रिधातुवेषम्पामावे च स्वास्थ्यदशेनाच्च शरीरं कफपित्तपमीरणधातुपृतमिन्य- थते | यथाऽयं दष्टान्तस्तया प्रमप्रमृति प्रयान्तमिद्‌ जगद्भिरबीन्दुमिधृतमगन्या- दानां ज्योतिषामन्यतमध्यप्यम,वे जगदन्तमसं मेत्‌ । ततश्च जगत; स्थितिरपि म स्यादिष्यमिप्रायेण जगदञ्चिरषीम्दुधृतमिन्युच्यत इति मावः ॥ ११७ ॥ जगत! स्थिहिकारणापित्थापिदं परथितं रविवह्किशपित्रिवयम्‌ । स्ृतिवेदजनेषु भशं यदिति श्रुतिरीरितवत्यनृतं तदिति ॥ ११८ ॥ कुशरीरधारकषातुत्रितयवल्नगद्वारकस्यागन्यादि ्ितयस्याप्तत्यत्वं श्तिशष्टान्तेनो. क्तवतीत्याह-- जगत इति । हईइत्थमृक्तेन प्रकारेणेद्‌ रविवद्विशशित्रितयं जगतः स्थितिकारणापमति स्मृतिवेदजनेषु प्रतिद्धं परथितमेति “4 एतस्य ३। अक्षरस्य प्रश।सने गागं सूयौचन्दरम्ो विधृतौ तिष्ठतः ” ^ अहं वैश्वानरो भूत्वा ” इत्या दिना ^“ पचाम्यन्नं चदुविघम्‌ !! इत्यन्तेन, ^ यदादित्यगते तेज; " इत्यारभ्य ^^ त- तेजो विद्धि मामक)” इत्यन्तं, ५ भग्नौ प्रास्ताऽहुतिः सम्यगादित्यमुषातिषठने ।ि्य। जायते वृषटिवृषटेरन्न ततः प्रनाः।)) इति वेदस्मरतिद्रज्जनेषु नगतः स्थिति. हेतुतया प्रथितं यद्रूवारिन्नितय तद्ग्यादिकमनृतमिति श्रतिरीरितवती। उक्तवती. व्यथः ॥ ११८ ॥ यदु रोदितशुक्स॒षृष्णपिदं जउठनादिषु ते जनः । ० तद चजसपप्पपयाज्नामतति बचत पव तु सत्थापाह॥ ११९॥ ५ इच क५पुखं कनक।दिषयं सचक्रा मधाननिमित्तामिति । अपतदिल्यदगम्प्रत एव यता व्यमिचारवता स्चकादेमाविः ॥ १२० ॥ न क्द्‌।चिदपि व्यमिच।रवती कनक! दिमातेः पुरषस्ष यतः | तत एव हि सत्यतयाऽभिपतं कनक्रादि विषय एष नहि ॥ १२१ ॥ सचकादिसमं उवष्नादि मबेदनुतत्वगुगेन तु सत्यतया । कि अरुणप्रयुखं उद कनप्रमृतिमढृतित्रितयं कनकादिसमम्‌ ॥ १२२ ॥ अनयोपमयाऽनृततामवदच्छूतिरत्निदिवाकर चन्द्रपसाम्‌ । ~ 8 कः अपरृषात्वपपि श्रतिरक्तबतो त्रितयस्य तु रक्तपुरःसरिणः ॥ १२३॥ कथमर्यारिभितयस्यानृतत्वे श्॒तिरुक्तवतीत्याकादज्लायमाह-- यदु रोहिते- श्यादिभिः पश्चमिः छोकेः ! ५ यदग्ने रोहिते सपं तेजप्तस्तव्रूष यच्छं तदपां यटर्णं तदुत्तस्यापःगादङ्ेरभ्नितव गा नाऽऽर्म्मण विकारो नामधेयं श्रीणि रूपागीवेष श्रुतिसारकप्रद्रणम्‌ । ४१ पतस्यम्‌ ? इति च्छन्दोग्यश्रतिः | उवछनादिष्वनुगतं यद्रोहितशङ्कमकृष्णामिद्‌ रूपं जनो वेत्ति जानाति तेषं रूपाणां मध्ये पद्रोहित रूपं तत्तेनप्ं तेजः पंमवं तत्तेजपतः कारणं रोहिनमितय॑ः । तेषां पध्ये यच्छ्कं॑तद्‌प्यमप्पनन्धि तदमेदेनाखृतकिर- णश्चन्द्रमा रक्ष्यते । तक्माद्यमयस्तेषां म६५ यच्छुह्कं रू१ तदाप्य चान्द्रमप्त चन्द्र मतः कारणमिति । तेषां मध्ये यत्छृष्ण] दपं भास्वर्‌ ङष्णवम तदु्नपबान्ध । अन्न- शब्देनाननहेतुदिवाकरो क्ष्यते तस्माद्यमथ;। तेषां भय यल्छृप्णे मास्वरं कृष्णं तदे- वान्नशब्देन लक्षितो दिवाकरस्तस्य कारण सुकृष्णभिति यावत्‌ । ‹ आङृष्णेन रजता वर्तमानो निवेशचयन्नसरतं मत्यै च । हिरण्ययन सविता रथेना देवो याति भृवनानि प्रशनू । › ईति श्रुत्या दिवाकरस्य कृष्णरूपत्वमवगम्यते | एवं ज्वलन. हिमकरदिवाकराणां रोहितरङ्खङृष्णकायत३ ब्रुवती श्रुतिन्ञ वमेव स्त्यामित्युक्तवती । कारणमूतमल्णाद्िवमेव नित्ये तत्काथमरन्वारिनवमप्तत्यमिति पिदधे तद्दृष्टान्तेन कायेस्य मनञादिजणतो मिथ्यात्वं कारणस्य ब्रह्मणः सत्यत्यं च पावित शक्य- मित्यामि गावः । एवे कारणस्य(रुणादेः स्प्यत्य काम्य चाम्बादेर्‌तत्वत्व॑ श्रुयौक्तं तत्र को दृष्टान्त इत्याकाडक्तायां प टष्टान्ते ९२१६ कनत्ादे; प्त्थत्वं सुचकार- रसत्यत्वं दरयति -- रुचकमपुखामिति । कम्‌१९१५ केनकक। र्चक्भमुखं र्चकाद्याभिधाननिभित्त यद्ा१ = तयाऽतयप्तदितयेतनगम्वत) स्चक्रारिकमत्तत्यभिति ज्ञा ५ते । कृत एतदि।पे तत्रऽऽह-- यत इ३पि । स्चका(९२५।मेचरतीति यतः, भत; करणाद्‌ ादित्यवगम्यत हत्यर्थः । कायस्य रचक।दूरपत्यत्वमुकेष्वाऽधुन। करणस्य कनक। द; प्त्यत्वं पस्ापयति-न कद्‌।चिदपीत। द्रष्टः पुरषश्य कनकादिमतिः कदाचिदपि न व्थमिचरतीति यतः कनकेमिति धतिः कनककायं रुषक्ादो त्वत्र प्वनुस्य॒त।ति यस्मात्तस्मात्कनका(द सत्यतयाऽभिमतम्‌। उक्त हेतु निगमयति- कपयस पएषु नहत । पष केनक्र।द्ह्वक्राद्चु ।नपवया नाह व्यत्याप्ता नस्त यस्मात्तत्मत्करनकादि स्त रच र।दे चाप्तत्यपित्यथः । तारं टदष्टनद्टनि- केयोमेध्ये कस्य केन तह स्ाम्पमित्वपक्षयम्‌।ह-- स चक।द्‌।ति । अटनायम्पा- दित्रितय स्चकाद्तम मत्‌ | तत्र हेतुं कथयति-- अनृतत्रयुणनेवि । अनृत- त्वगुणवत्वाद्त्यय । उवनपरमृतिभङतिनितय। उव छनप्रमूते; कारणत्रितयमर"प्रमृखं पत्यत्व।दव कनक।दित्तमम | अनेन कनकर्‌चकारिदष्टान्तेन करा रगस्यार्‌ १।९; सत्यत्वं कायैस्याग्यादेर पत्यत्वमुक्तवती श्रतिरित्याह- अनप्रपि । ^ यथा प्तोम्पकेन भृति- ण्डेन सवे ुन्मथ किज्ञतं स्याद्राचाऽऽरम्म ककरा नामेयं गृतिङेत्येव पत्यम्‌ त्यादिनाऽखिचष्य कावस्य कारणमत्रत्वं॑वदूति श्रतिः । अन पोपमृया कनकच- $ ४२ तसवदौपिकषाव्यार्यासमत- क[ दृष्टान्तेन; अभिदिवाक्र बन्द्रमप्तामनुततामवदत्‌ । रिच रक्तपुर. तरिणल्लित- यस्यामृषात्वमपि प्तत्यत्वमप्य॒क्तवतीत्यथेः ॥ १२६ ॥ अन॒तत्वपिद्‌ ज्वरनपभृनेयद वादि भवत्तदुदाहरणष्‌ । [वत्था चकृाहः सहत सकट नतथा प्रकृतः अ्रातानश्चयमत; १२४) उप।नशतेमनस। दिजगत।ऽनृतत्व श्रुतिरुक्तवतीति पृवम॒क्तम्‌ । इदान तद्पमा- नशते विविच्य द९यति-- अनृतत्वमिति । स्चकादिदृष्टान्तेन स्वहनप्रभृतेयदनृत- त्वमवादि तदिदमुदाहरणं भवेत्‌ । तत्कयाित्यत्नाऽऽह्--विततयेत्ति । सतत प्तक्टा विङरृतिर्वितथा सवविकारज।तमपतत्यं प्रकृतिषु न तथा कारणं तु तथाविषं न मवे त्कितु सत्यमेवेति निश्चयन।क्तामित्यथ; ।॥ १२४ ॥ प्रदिदशयिषुव्ंसनस्य यथ। वेतथत्वमपास्वति तन्तुगगम्‌ | अप्दरष्य तु तन्तुस्समं त्रितयं उ्वछनप्रधखस्य तथोक्तवती ॥ {२५ ॥ कारणद्रम्यापकरषंणं कायद्रन्यस्यानुतत्वसाधकमित्थेतद्छोकेऽपि दष्टमित्याह-प्रदि- दशेयिपुारेति । वपतनस्य वन्ञस्य वितथत्वं प्रदिदशेयिषुः पुरुषभ्तन्तुगुणमप।स्यति । तन्तुकायै पटं यथाऽपास्यति निरस्यति / इदं वन्नं तन्तुमात्रम्‌ ! इति भ्यक्तनाय) तथाऽत्र।पि तन्मे त्रितय कारणमूनमर्णादित्नितयमपङृष्य पृथक्कृत्य उवलनप्रभर- सस्यागन्यादि्रैकस्य मिथ्यात्वमुक्तवतीत्यथः |: १२५ ॥ अवानिभरमुखं वियदन्तापदं विष्कातिस्तु परस्य भवर्यपरम्‌ | अनृतं त्वपर विदरृविस्त यतोऽवित्यतु परं प्रातस्तु यतः ॥१२६॥ एवमग्यादिदृष्टान्तेन मनञादिजगता मिथ्यालमरुणादिदृष्टाःतेन बरह्मणः त्यत च श्रुत्या विवक्षितमित्युक्तम्‌ । इदानीं तत्र हेत्वाक्राङक्षायां कावत्वात्कारणत्वान्चे- स्यमयत्र टेतुमाह-- अवनिपरथुखापिति । अवनिपरमुखं वियदन्तमिद्मपरमवाचीनं परस्य ब्रह्मणो विकृतिः कायै मवति । किमतस्तव फरितापरिल्यत्राऽऽह--अन्‌ 4 त्विति | अपरं दरयतया प्रतीयमानं जगत्कट परस्य बऋह्मणो विकृतिम्तु यतः कायेमतः कारणादनृर्त, परं चु ब्रह्मावितथं वितथं न भवतीति । कृत इत्यत्राऽऽहई- भ्रकृास्तु यत इति | कारण त॒ य्मात्तस्मादावितयं सत्यमित्यथः | अय मावः- र ~ । दश्यं मनआदि जगदनूत मवितुमहति । कायत्वादम्यादिपत्‌ | परं ब्रह्म तु सत्व, कारणत्वादर्णादिदत्‌ । सभ्न्यादि त्ितयमत्तत्य कायत्वादरुचकादिवत्‌ | अरुणप्रमख कः „ दि (ति त्रितय सत्य) कारणत्वात्कनकरा।दृव।द्‌ते | | १२६॥ ॥॥ अत एषदसेधि सदुक्ति परं न मृषाति मृषा तु तरोञन्यदिति। हति सिद्धपने। यद्बादि पया जनिपञ्जगदेतद भूवमिति ॥ १२७ ॥ ^ | भरतिसारसथृद्धरणम्‌ | ४२ कारणे तत्थ कायेमत्तत्यमिति यत्मात्तप्मा दुक परं बह्म न मृषा र्षान मवेत्‌ । ततोऽन्यत्त॒ मृषा ॒त्माद्र्मणोऽन्यत्सव मृषाऽपत्यमित्येतदपेषि सिद्धमतो जनिमजगदेतदमृतमिति यतपूवै मयाऽवादि तदिद तिद्धमित्यथंः ॥ १२७ ॥ | +) छे मनसोऽप्यनुतत्वमसेध्यमुतः प्रतिपादितहेतुत एव मवेत्‌ । चरेत च तदौयमसत्यमतः परनिर्भितवारणचष्टचवत्‌ ॥ १२८ ॥ ननृक्तहैतुना जगतो मिथ्यात्वे मवद । मनप्तभ्तच्चरितध्य जागरितादेश्च न मिथ्यात्वे पिद्धभिति तत्ाऽऽह-- प्रनसोऽीति । अमुतः प्रिपादितहेतुत्‌ एव मन- सोऽन॒तत्वमसेभि कात्वहेतुनैव मनपोऽनुतत्वं परपिद्धमित्ययैः । यस्माच्च मनसोऽनु- तत्वं तरमात्तदीयं यश्चरितमवस्थाश्रयं तद्प्यनतमेव । त्त्र दृष्टान्तमाह--परिनिि- तेति । यथा १रिनिरपितगरणचेष्ितमसत्यमपतत्यघमेतव। तद्वदत्र प्थसत्यघमेत्वाद्‌ वरस्था- त्रधमप्तत्यमित्येः ॥ १२८ ॥ ननु नाभ्यबद्‌च्छ्तिरद्धवनं मनसम्तु सतान च खपमुाब। फथमस्प भवेदनुतत्वगतिपैनपो भगवन्‌ बद निश्वयतः ॥ १२९ ॥ ननु मनप्तः कायते तिद्ध मनप्तोऽनृनत्वं स्यात्तदेव नास्ति । अश्रुःत्वादिव्याश- कते पुवेवादी-- नु नेति । सतः परमात्मनः स्काशान्मनसत उद्धवनं नाम्यवदत्‌ । प्रमुखादप्युद्धवनं न।म्यवदत्तरमादस्य मनमोऽनृतत्वगतिरपतत्यत्वावगातिः कथं मवेत्‌ | भो भगवन्‌ विचायं वदेति ॥ १२९ ॥ ननु सप्तम आत्मन उद्धशनं पनप्ताऽमिद्धवसनाऽपि सह्‌ । कृथपस्य भवेदमूवरात्वगतिभनप्तो विकरृतित्वगुणस्य षद्‌ ॥ १३० ॥ छान्दोरधापनिषदि सप्तमाध्याय आत्मनः पकाञ्चादपुना प्राणेन पह मनप उद्ध- वनं श्तिरमिदयो यस्मात्तस्माद्विकृतित्वगुणस्य का्त्वघम कस्य मनपतोऽमृषात्वगतिः सत्यत्वावगतिः कथं मवेत्‌ | तस्मात्परमात्मकायेत्वश्रवणान्मनपोऽनुतत्वमि- व्यथे; ॥ १३० ॥ असुना करणेगेगनपमुखेः सह मुण्डक उद्धवनं पनसः, प रषात्परमात्मन उक्तमता वितथं मन इत्यवधारय मोः। १३१ मुण्डकेऽपि मनप्त उद्धवनं परमात्मनः पकाशाच्छतभित्याह-- अमुनेति । (एत स्माज्ञायते प्राणो मनः सरवेद्धिवाणि च । खं वायुतज्योतिरापः यिव विश्वस्य धारणी ॥ ' इत्यागमुण्डकेऽप्यसुना प्राणेन करणेरिन्दियेगंगनप्रमुसेराकाशादि श्च ५५ तस्वदीपिकाग्य।ख्यापपेत-- महामृतैः ह प्रषत्परमान्मनः सकाशान्मनप् उद्धवनमुक्तमिति यतोऽतःकारणाद्पि मनो वितथमनृतमित्यवध।रय निधिन्वित्यथः ॥ १३१ ॥ मनसोऽम्रमयत्वमवादि यदस्तत एव हि य॒तमयत्वगतिः । कुशरीरबदेव ततोऽपि भृशो वितथं पन इत्पवध।(रय भोः ॥ १३२ ॥ एवं परमात्मकायेत्वश्रवणान्मनसोऽनृतत्वमुक्तम्‌ । इदानीं मौोतिकत्वश्रवणादपि मन. सोऽनृतत्व पिद्धमित्याह- मनस इति । ‹ अन्नमयं हि सोम्य मनः › * अन्नमरितं त्रेधा विधीयते त्य यः स्थविष्ठो धातुस्तत्पूरीषं मवति यो मध्यमस्नन्मांस्ं योऽणि- छस्तन्मनः › इति मनसोऽन्नमयत्वमन्नकायेत्वमवादि यततत एव कुशरीरवद्भूतमय- त्वगतिर्मूतकायेत्वावेगतिः, ततोऽपि मनो वितथमसत्यमित्यवधारयेत्यथेः ॥ १३२ ॥ कुरु पक्षिप गगनप्रपुखं जनिपर्सकटं नहि सत्यमिति । प्रथमं चरमं चन चास्ति यततो रुचक्रादिवदित्युपमां च वद्‌ ॥१३३॥ एवं कायेत्वहेतुना मनञआदिनगतोऽनुतत्वे स।वितम्‌ । इृदानीमायन्तवत्वादित्य- नुमानान्तरेणापि मनअादिजगताऽनृतत्व सराधितन्यमिति क्षिप्य शिक्षयति-ङुरु पक्ष मिति । गगनप्रमृख जनिमत्सकरं जगरेसत्य न मवतीति पक्ष कुरु प्रतिज्ञ करु । तत्र हेत कथयति- प्रथमपमिरयादिना । तत्न दृष्टान्तमाह -- रुच कादिव- दिति ॥ १६६ ॥ फनके रचकादि न पूवेमभर्चरमं च न विध इत्यनृवम्‌ । अधुनाऽपि तथेव समस्तमिदं जनिमद्विषदादि भवेदनुनम्‌ ॥ १२३४ ॥ कनकरचकादिरष्टन्तदाष्टानितिकाय।नपश्चयति-कनक इत्यादिना । कारण. मूते कनके सुचकादि काय प्रथमं नाभूत्‌ । चरमं च न विद्यते| «^ लादवन्ते च यन्नास्ति वतेमानेऽपि तत्तथा । वितथे; सदश; सन्तोऽवितथा इव रक्षिताः ”? हति न्यायात्‌ । अधुना वतम।नकाेऽपि कनकम्यतिरेकेण रुवकादि न विद्यते यथा तथा जनिमद्धियदादि प्मस्त॒ जगदनृतमपतत्यं मवेदित्यथः ॥ १३४ ॥ कनकादिषु यद्युपजातमभूदुचकमध्ुखं पृथगेव ठतः अधिकं परिमाणममीषु कुतो न भवेदिति बारयमवश्यापिदम्‌ ॥१३५॥ एवे कनकरुचकादिदष्टान्तेन काय कारणन्यरिरेकेण नाप्तीति स्वापिद्धान्तः पमर्थित. स्त्ेयमारङ्का-का यैकारणयोरत्यन्तमेदोऽ सत्येव | तयोस्तादात्म्यप्रति(ति)माप्तस्तु प्तम- बायतमन्धानिबन्धन इति वेशेषिक।द्य जाहूरिति । तां(तन्‌) प्रत्याह-कनकादि ष्दिरवा- दिना । कलकारिषुप्ज।तं सुवकप्रमुलं कनकरदेः पतकाशाल्टृयगेवामू्यदि त्षमी रच्‌- धुतिसरसमृद्धरणम्‌ । ४५ कदिष्वभिक परिमाण यरष्वे कुतो न मवेदिति पृष्टे प्ति कुकशकेष्ताकिंकैरिद्मवरयं वचच्यमस्य प्रन्न्वोत्तरं वक्तुमशक्यमिव्यथे ॥ १६५ ॥ कनकपभृतेव्येतिरिक्तपतो सचक्ादि न विधत एव इतः | पृथगग्रहणात्कनकप्रभृतारति कारणमेव सदन्यदसवु ॥ १३६ ॥ इतश्च काथेकारणयो्भदो न युक्त इत्याह -कनफषभतेरिति । भतो रुच. कादिकनकपमतेव्यतिरिकिते न विद्यते । तत्कृत इत्यत्ना5ऽह - पृथगिति । कनक- प्रमतेः प्रण्गग्रहणाद्धेदैनादशेनात्‌ । तस्मात्सदा कारणमेव पत्यमन्यदितरदपत्य- मित्यथः ॥ १३१ ॥ ननु नाम पृथग्विदतेः प्रकृतेरथ रूपमथापि च कयेमतः | कथपन्यातिरिक्ततयाऽनगमः प्रकृतविकृतरिति वाच्यपिदम्‌ ॥ १३७ ॥ ननु तथाऽपि नामरूपाकरः कायैकारणयोर्मेद एव युक्त इति शङ्कते पृैवादी - नस नामेति । प्रकृतेः कारणाद्िकृतेः कायस्य नाम, अथ छपमाकारोऽपि प्रथमेव कायेमपि फटमपि प्रथगेव यतोऽतः कारणानत्प्रकृतेः पकाशाद्विक्ृतेरम्यतिरिकित- याऽवगमः कथं कायकारणयोरमेदावगत्िः कथमिद्‌ गच्य त्वया वक्तव्यम्‌ ॥ १६७॥ इह वौरणतन्तुसवणमृदः कटश्नाटकहारघटाङृतयः। उप१कब्धजनेरुपरन्धमतो न भिदाऽस्ति ततः प्रतर्वि्वेः । १३८ ॥ क।रणात्कायै भिन्नं मवितुमहेति । नाममेद्‌!दपमेदात्कार्यमेदाचत्यतदनुमानं प्रत्य- हविरुद्धामित्याह सिद्धान्ती- इह वौरणोति । हृद व्यवहारदश।यामुपरन्धुनने- व\रणतन्तुपुवण॑मद्‌ एव कटशाटकहारषटाङृतयः कटादाकररिणोपडन्ा भतः कारणद्प वीरणतन्त्वादिकमेव कटवल्ञामरणादिरूपेण दृष्टमिति यतोऽतः कारणा. देव प्रकृतेः सकाशाद्विकतेरमेदो नास्तीत्यथेः ॥ १६८ ॥ विकृति यदि नासति पृथक्‌ प्रतेने घटेत मिदाऽप्यमिषापमभतेः इति धीर्विंफडरा तव येन जनेर्विविदे नयनेन मृदाद्मिदा ॥ १३९ ॥ मयं क १ यथोक्तमथं विवृणाति-विहकृतिरित्य।दिना । प्रकृतेः सकाशाद्विकृतिः १५३. नास्ति यदि त्यमिधाप्रमतेर्भिदाऽपि न घटेत नामङूपकाेमेदोऽपि न चेतति तव या धीः प्ता विफडा कायकारणयारमेदसाधिका न भवेत्‌ , कुतो न मवेदित्यत्राऽऽह- नयनेनेति । प्रत्यक्षेण कायस्य धटदगदा्मिदा कारणादमेदो जनैर्विविदे विदित इति येन तेन हेदुना तव षीर्विफिख स्यादयः ॥ १३९॥ ४६ दस्वदीपिकार्यस्यासमेतं- नु रूपमथो अपि कायमयो अभिष।ऽपि नटस्य पृथग्‌ विदिता । अदे, क किः क्षः कः क्कि ® ® न पृथक्त्वमपेहि नट, किमिति प्रतिवार्यमवश्यामिदं ऽरेः ।॥ १४० ॥ । (क) न केषं तदनुमानं प्रस्यक्षविरृद्ध॒र्कित्वनेकान्तिकं वेत्याह सिद्धान्ती- ननु रूपमिति । खूप च काय॑ चामिषाऽपि च नटस्य एथज्िदिता यद्यपि तथाऽपि नटः पृथकत्व किमिति नोपतीति मया धृष्टे सति कृशठेमवाद्विरिदमवहयं प्रतिगच्यं प्रति- वक्तन्यम्‌ । अस्योत्तरं न शक्यते वस्तुमित्यमिणयः ॥ १४० ॥ असतो न कथचन जन्म भवेत्तदसस्वत एव खपृष्पमिव । न सतोऽरित भवः पुरतोऽपि भवात्‌ आत्मवदेव सदिष्टमिति ॥१४१॥ सदसत्सदसतत।मुह्पर्यसंमवेन कायकारणत्वस्य कसितत्वेच कायै कारणस्य- तिरेकेण नास्तीत्य॒त्तरेण कतिपयग्रन्थनाऽऽह-- असतो नेत्यादिना । तत्राप्तदिति ्ैशषिकरमतं, सदिति सरस्यमतं, पदसदित्ति दिगस्बरमतम्‌ । तन्न वेशेषिकमतं प्रथमे निराकरोति- असत इति । उपपत्तेः प्रागतः कायस्य न कथचन जन्म मवेत्‌ | तश्र हेतुमाद-हदसत्वत एवात । कायेस्यात्यन्तमपतस्वादेव । खपुष्पपिवाऽऽकाश- पुष्पवदित्यथः । यद्यपततो जन्म न समवेत्त्हिं पततो जन्माक्तिवति स्तस्याः, तन्मते दूषयति---न सतोऽस्तीति । उत्पत्तेः प्रगेव स्ततो विद्यमानस्य कायस्य भवो जन्म न समवति | कुतो न प्मवतीत्यत्राऽ5ह ~ पुरतोऽपि भवादिति । उत्पत्तेः प्रागेष सरवादा्मवत्‌ । न तवात्र विप्रतिपत्तिरित्याह - यत इति । सतक यै समै सवदा पत- न क १० देवेष्टमिति परमार्भत्वम्‌ । यरमादेवं तस्मात्पदमतोजन्म न समवतीत्य्थः ॥ १४१ ॥ कपिरासुरपश्च 9 खादिमच परेगृश्च षदे्यदे कधिदिदम्‌ । न कदा चन जन्म वदामि सतः प्रवदापमे तु यच्टछृणु तस्वमपि ॥१४२॥ पतो जन्म न पतमवतीत्यक्तमुपश्चत्य पतत्काय॑वादिनः सयै॑प्मृयोत्तिषठन्तीति दश- यति-कपिङाति । कपिलापुरपश्चाशिलादिमते पश्वशिलशन्देन कश्चिनपवमीांपिक उच्यते । सांख्यचावाकमीमांपद्धानां मतं परगृह्य कथित्पत्कायवादीदश्ब्देन निर्दिष्टे किमित्यपेलतायां दृशोयति- न कदाचनेति । कदाचन सतो जन्म न वद्‌।मि । तहिं किं वदुसीत्यत्राऽऽह--यतमरवदामि तेत्वमपि शृणु वधानमतिभेवे- त्यथः ॥ १४२ ॥ पहतावविशिष्तया यदभूदधुना तु तदेव बेशेषयुतम्‌ । निरवद्य मिदं प्रतिभाति मम परबदान्न विरोधमनेषे यदि ॥ १४३॥ महं यत्मवद्‌मि तेत्वम्‌पि दण, {त यत्सस्कारयवदिनोक्त्‌ं 7ददानी पवदति- धरतिषारषधुद्रणम्‌ ४७ (कक क (प ति ¦ प्रागेव विद्यमानं यत्काय प्रङृत्यविशिष्टतया कारणेन तिर्वियेषतया$- तदेवाधुनेत्पत्तिप्तमये विशेषयुतं॑पविशेषमापीदितीदं मतं निरवद्य मम | अन्न विरोधशतरैषि यथवगच्छति तर्हिं ते विरोधं॑वद्‌ | भस्षििम्भते ® ® [तीति सत्कायवाद्न।ऽमिप्रायः ॥ !{४२॥ सदयुञयत मेन गुणेन पुरा षषी स इहास्ति न वेति बद्‌ | दि बिद्यव एव पुरा प्रकृतावधुनाऽपिं विरेषयुतत्वमस्ततु ॥ १४४ ॥ अघ्र किक्ेष वदेत्यगश्रत्य सिद्धन्ती पकर4 विराधमाह-सद्‌यञ्चत्‌।५ । सत्काथमुप्पत्तिसमये येन गुणेनायुज्यत युक्तभापतात्स तु गुणः त्त तु वरप, पुरात्पत्तः प्ाकभकृतावत्ति वा नवति वदति । प्रभभपन्ते दूषणम।ह-- यद्‌॥१ । प्त दु विशेषः पुरा प्रकृत्‌। विद्यते याद्‌ तद्वु विशेषयतपमिति त्वत्त मसदयक्तमित्यथः ॥१४४॥ यदि नास्ति परास गुणः प्रकृतावस्रदृद्धवनं मवतोऽयिमतप्‌ । जननेन च सचवमपात्तचतो जनिमसत एव विनर्टिरपि ॥ १४५॥ नास्तीति द्विष पक्ष दुषनति-- पद्‌ नास्ता । तत गणः तत विरषः पुरा प्रकृती कारणे नासि यपि, तद्यप्तदद्धवन मवतोऽमिनत स्यात्तत्कानवा देना मउता5- सदत्पत्तरद्धीकृता स्यात्‌ । तया पपि तवापत्तद्धान्तः प्रप्तञ्थत्‌ । न केणमप- दुत्प्यङ्गीक।रः सद्विनाशश्च प्रतीति दषणान्तरमाह--जननेनेवि | जननेन जन्मना सकमपात्तवतः क।५त्य जनिमसत एवात्पात१र३।९१ ।वेनष्टिरपि प्राप्रोति | पतो विनाश्चोऽपि त्व५।ऽज्नीकुतः स्यादिः ॥ १४१ ॥ भवतोऽभिमतं परिदतुपद्‌ न कथचन दर्वपत्‌ हत्य्ृतः | कृण मक्षमतेन समस्वापिद्‌ं भवतो ऽभिमतं सनकैरगमत्‌ ॥ १४६॥ नु मवत्वपद्‌ "पत्तिः परद्विनाश्ञाभ्युपगमश्च तथा पताति के ॥िराष हत्यत्राऽऽह -- मवत इत्याद । मव्रत।ऽमिमतमङ्ग। कृतामेदमप्तदुद्धकन पत। विनशन च परिहत कर्थचन कथमपि न शक्यामेद्यम्‌ता हतामंवनाअममनपप्तता मवत क्रणमन्षमत्‌न्‌ केणाद्मतेन समत्व साम्य शनकेरगमच्छन, रनः प्र।५९५यः ॥ १४६ ॥ ह = | श) श्म 2 ~ ॐ >° = 8 212 ` 1 जयी 4 > 9 1 ~ ह| 4 जतु असवा भवन श्चन च सत; कणमाजपरत्ते ववादत्‌ कविः । उपपत्तिविरुद्धतया सभृष्ठं चद माणि मयाऽपि विरुद्रवया ॥ १४७ ॥ तदि कणादूमतं किमित्याकाडक्षायां तन्मते दशंनति--अप्तव इत्यादि । प्रागत्ततः सत्ताप्मवायो जन्मेत्यङ्गकारादपतः काय्य मवनपत्पत्तिः पततो नशनं चेति कणमोनिमतं कविभिः पवीचादैविदितम्‌ ¦ अस्तु न।१द कणादमत्‌ ततः किम्‌ ४८ दस्वदीपिक(व्वाख्यासमेवं- यातमिति तत्राऽऽह-- उपपत्तौ तिं । उपपत्तिविरुद्धतया न्यायविरुद्धतथाऽपते। जन्प सतो नशानं वेत्युमयं सुतरा युक्तिविरुद्धतयाऽमाणि मणितमावार्थः । काथैस्यानिकंचनी- यत्ववादिना मयाऽपि तदुमयं विरुद्धतयाऽमाणि । सदसतोजेन्पाप्तंमवात्कायेस्यानि- वंच्नीयत्वमेव मयाऽप्युक्तामित्यथंः ॥ १४५७ ॥ मविषिद्धमिद कणभेनिपतं हरिणाऽपि समस्तगुरोयुर्णा। वचनेन तु नासत इत्य्ञुना च्ुवत्ता च पुथातनयाय हितम्‌ ॥ १४८ ॥ इतश्च कारणात्कणाद्मतमयुक्तमिः५ह--परतिषिद्धमिति । प्तमस्तगुरोगुरुणा हरिणा “ नाप्ततो विद्यते मागो नामावो भिद्यते प्तः ' इत्यमुन। वचननेद्‌ कणमो- जिमते प्रतिषिद्धं निरस्तम्‌ । नन्धजेनं प्रहोभयितु हरिण कणाद्मतं निराकृत नतु हितोपदेशं कतुमिति वेभेवमित्याह-त्रुवता चेतति । पृथातनवाय कु्तीपुश्राय स्वन्‌; न्घवायाजुनाय स्वभक्ताय हिते ब्रुवता हितोपद्रे कृवेता हरिणा कणमोजिमतं निरस्तमित्यथः ॥ १४८ ॥ असतश्च सथ न जन्म भवेदिति पूचपवाद्युपपत्तियुचम्‌ । म सदसच्च न ज।यत एव इता नाहं वस्तु तयाधमास्त यतः ॥१४९॥ ९१ सद्पततोनन्म गिर्तभनुच दिगम्बरमतं निरस्यति--असतश्त्याद । अप्ततश्च पततश्च न जन्म भवेदिति पृनमुपपतियुत युक्तिसदित मयाऽवादरं गदितम्‌ । पदसच्च प्दपतद्‌।त्मकं क५4 न जायते । तत्र हेतु पृच्छति--कुत इति । हेतुं कथयति पिद्धान्ती-- नदीति । तथाविधं तदपदत्मकं वक्त्वेव नास्तीति यतोऽत. स्तस्य जन्मामि दुरोत्ारितमित्यथः ॥ १४९ ॥ सदसरबमतीत्य पनःपरभतेने कथचन दृत्तिरिद्‌।स्त यतः | तत एव मनःपपुखस्य भवो न भवेदिति सवेस्वेधर्मिति ॥ १५० ॥ पदप्तत्सदप्ततामुतपस्यसमवे परिरेष्यात्कायस्यानिगीच्यत, तिद्धमित्याहइ सिद्धान्ती सदसत्वमिति । एकस्य वस्नः स्तदप्तदात्मकत्वाततमवान्मनःप्रमृतेजगतः पदूप्तव. मतीत्य सत्वमपत्व च।तीत्य कथचन वृत्तिनाध्ति प्रकारान्तरेण वृत्तिनास्ती।ते यत. स्तत एव मनःप्रमुखस्य जगत्‌ उत्पत्तितेनाश्चश्चवणाचच जन्मविनाशान्यथानुपप्याऽ- निवचनीयत्वं तिद्धमित्यथेः | १९० ॥ यदि नाप कथविदरमुष्य मव; सद्ससमपेक्ष्य भविष्यति बः। अपृषात्वममुरुय तथाऽ्पिन तु ्रतिरस्य पृषात्वमुवाच यतः ।॥!५१॥ तदुमद्वादिनिं दुबङत्वमूपह्य परोढवादेनाऽऽह्‌ सिद्धान्ती-षदि नामेति | वो ्रतिसारसपुद्धरण्‌ । ४९ युष्माकं मतेऽमष्य मनभदिः पदसतस्वमपेकष्थ पतद्तस्वयोरन्यतरं पल्लमपे््याऽऽप्रिष्य कपविद्धवे। जन्म मरिष्यति यदि नाम तथाऽप्यमुष्य मनअद्र्षात्वे प्तत्यत्व नास्तीति । तश्र हेतुमाह श्रुतिरिति । ‹ भास्मेेद्‌ प्वेम्‌ › ' ब्रह्मवेद पतवैम्‌ * ¢ सवै सस्विदं बरह्म ? ‹ वाचाऽऽरम्मणं विकरो नामषेयम्‌ › इत्यादिश्रुतिरस्य जगतो मृषात्वमुवाच यतोऽतः कारणान्मन्‌ द्रन्वयम्यतिरेकाम।वपरिहरण शूक्तिकारज- तादिवन्मिथ्यात्वनित्यथेः॥ १९१ ॥ मनसोऽनृप॑बमषादि यतस्त एव हि ठस्य मृषा षरितब्‌ । यत॒ एव मृषा पनसधरितं वत एव पुरोदितसिद्धिरमृत्‌ ॥ १५२ ॥ मनआदेर्गिध्यास्वे सिद्धे यत्फशिते तदाह- मनस शएट्यादि । श्रस्या मनसे$. न्‌ कता मिथ्वात्वमवादि यतस्तत एव तस्य मनप्तश्चरितमवस्थाश्रयमपि स्ष। मवेत्‌ । मनपतशचरितं मृषेति यतोऽत एव पुरोदिततिद्धिरमूदिस्यथेः ॥ ११२ ॥ यदपेक्ष्य तु नाम भवेतत्रितय प्रमाल्मपद्स्य तुरीयमिति । तद्सत्यमसत्यगुणस्तु यतः परिनि्ितसपेषिसपेगवत्‌ ॥ १५३ ॥ क्रं पनक्तत्पुरोदितमित्यपेक्षायां तदशयति--षद्पे्ष्येति । त्रितय यदबक्या- घ्रयपपेक्ष्य परमात्मपद्‌स्य बुरीयप्मिति नाम मवेत्तद्वस्थात्रयमप्तस्यम्‌ । तत्र दषुमाह- असस्यगरुणस्तु चत्र इति । अपतत्यश्य मनत गणोऽवस्यान्नयमिति यस्मादुवस्या. श्रयमपत्यम्‌ । तत्र दृष्टाम्तमाह ~ परिनिरमितेतति । यथा रज्ञवारोषितस्य रप. श्यासर्वात्तद्विसषणस्याप्यप्तत्यत्वंतद्वनमनप्तोऽपत्यत्व।तद्धमेस्य जगरितारेरप्य- सस्यस्वमित्यथैः । भवस्थात्रयस्य मायामयत्वात्तननिबन्धनं तुर यस्वमपि नाममृधत्रमतो निर्विशेष परस्यकूपवपिप्युक्तम्‌ ॥ १५६ ॥ निलिस्य पमनःप्रुखस्य यतो वितयस्वमवादि पुरातु पया। श्रतिगुक्तिबरेन ततोऽदरयक्‌ परमक्षरमेव सदम्षद्सत्‌ ॥ १५४ ॥ इदानी परमप्रकृतमुपपहरति~--नि खस्येति । मनःप्रमुखस्य जगतो वितथष्वं पया पूव श्रुतियुक्तिबदेनवादि । यतोऽतः कारणादद्वयकं परमक्षरमेव सस्यमन्यत्सवै क यकारणात्मकं दतमपतत्यमित्यथः; ॥ १९४ ॥ यदपुवे१।ध्मनन्वरकं न च किंचन वस्य भवत्यपर१। हति बद्‌ बचोऽनुश्ष्रास यतो विवय प्रतोऽन्यदतः प्रगम्‌ ।॥ १५५ ॥ प्रतिपिध्य यतो षहिरन्तरपि स्वविरक्षणपात्पन उक्तषदी । अवबोधपनत्वमतोऽन्यदसद्धवणेकरसत्वानिदञेनवः ॥ १५६ ॥ ® क > @ ५6 तच्वद्‌ापिक्रान्याख्याप्तमत- ्हमभ्यतिरिक्॑प्वै मायामयत्वादप्तत्यमित्यतच्छतिदुति भ्या तिद्ध मिप्युक्तम्‌ । इदानी काऽततौ श्रतिरित्यपेक्षायां ‹ तदेतद्रह्मापूषैमनपरमनन्तरमब!कचम्‌ ' इत्यादिके- त्याह -छोकद्वयेन-- यदपूरवमित्यादिना । पव कारणं तद्रहितमपू स्वयतिद्धत्वा- त्कारणरहितम्‌ । किं चाबाह्यं जात्यादिरिहितम्‌ । भनन्तरं न।नात्वर हितं यदेवं निरवि- शेषं परमात्मपदं तस्या१ किचिन्नामिि । स्वव्यतिरिक्तं विचिद्पि नास्तीत्येवं वेदवचां नृशशापेति यतोऽत्त एव परत। परस्मदक्षराद्न्यदसत्यं वितथापिति प्रगते प्रकरषणाव- गतापरिति । एवं बहिरन्तरप्य।त्मनः स्वविक्षणं प्व प्रतिषिध्यावनोधघनत्वं प्ज्ञान- धनत्वं छवणैकर पत्वनिदश्चैनतः । यथा प्तटिदकाय छवणे सङिलमात्र तथा परमास- विवतै जगदपि परमालमेः त्मनो ऽवमो षघनत्वमुक्तवती श्रुतिः । “ अपूवेमनप्रम्‌ › ५ पत॒ यथा सैन्धवघनः› इत्यादिका श्रतिरात्मनो निर्विशेषत्वमुक्तवतीत्यथः ॥ ११९६ ॥ {९५१ खवणेकरसत्वसम॑ भणितं स्वविलक्षणवस्तुनिषधनतः । अवबोधघनं परमारपपदं त्वमयेोहे तदस्मि सदाऽ हमिति ॥ १५७ ॥ एवं निर्विेषतय। परिशोधितस्य त्वंपदार्थस्य परिशोषितेन तदृथनेक्यमश्र वाक्या इति कथयति-छवणेकेति । स्वविरुक्षणवस्टनिषेषनत आत्मन्यतिरिकि- वस्तुनिषेभेन ठव9कर पत्वसमं क।थकारणगन्धरहितमवनोधघ नं यत्परमात्मपद्‌ तदह स्मीति त्वं सदा निरन्तरमवेहि हेणेपादेयबुद्धिरहितः सःपरमानन्दतया ष्ठि त्यथ; | १९७ ॥ अणुनोन च तद्विपरीतगुणो न च हृष्पतोन च दीषेषवि। मरतिरिद्धसमस्वविषणङ्‌ परमक्षरमात्मतयाऽऽन्रय भोः ॥ १५८ ॥ ्रतिपततिद्षौकयीप यभथोक्तपखण्डाक्य। ५१७७ १।ते--अणिित्यादिना । स्थर. देहषमाम्यां हृस्ववदाधेत्वाम्थां रहित सृक््मशरीरपर्मेणणुत्वेन रहितं॑तद्विपरीताक- दादिधर्भेण महत्वेन च रहितम्‌ । ९वं प्रतिषि द्वप्मस्तविशेषणकं निर्विशष परश्चर म्‌ासतया$ऽघ्रय स्वरूपत्वेना$ऽश्रपत्५यः ॥ ११८ ॥ | भ 0 अस॒बुदधिशरीरगुणान्‌ षडिपानमिकेकिजनेदेशिधमेतया । परिपन्नतमान्‌ भरविहाय शनेदेशिमात्रमवेहि सदाऽहमिति ॥ १५९ ॥ अनेन शेपे तत्पदा प्राघान्येनातण्डवाकंयार्यं प्रपञ्ख्य स्वपव्‌यप्राघाम्येन प्रप कषयति -- अग्ुषुद्धी पि । अिद्नेरविवेकितया दशिधमेतय। प्रत्यगात्मधमतय। प्रतिपत्तिमान्‌ पटुपर्याकानधुबुद्धिरशरगृणानशनापिप।साशोकमोहजरामरणङक्षण ~ ्रतिषारपुद्धरणषू, ५१ ननात्मधरमैतय। प्रविहाय -हित्व। शनैः क्रमेगावरिष्टदशिमात केवरं अयोतीरूप.्रत्य- गात्मानमहमित्यवेहि जानीहीत्यथः ॥ १९९ ॥ अहिनिखैयनीभहिरात्मतया जगृहे परिमोक्षणतस्तु पुरा । षरिषुच्य त॒ तापुरगः स्वबिरे न पुनः सपवेक्षत आत्मतया ॥१६०॥ अविवेकत आत्मतया विदितं कुशरीरामिदं भवताऽप्वषहिवत्‌ । अदहिवर्यन देहमिम त्बमपि प्रतिपथ चिद।स्पकमात्पचया ॥ १६१ ॥ एवमलण्डवाक्यार्भो द्वितः । इद।नीमेव॑मतव।कंयायेन्ञानं यद्‌। दृढतरं मदति तदा परारञ्धकमंमोगपयेन्ते जीवन्मुक्तिरूपर॒द्ग्धरञजुन्यायेन बाधितानुवृत्त्या दरेतदश्नाभा. सात्परमानन्देकरूपपरिताहलक्षण वाक्यायेन्तानन फ प्रा्ठा मविष्पतीति दशन्तन दशेयति छोकद्वयेन- आहेनिर्ब यनीपिति । ' तद्यथा ऽहिनिदेयनी वरमीके मृत्‌ प्रत्यस्ता शयीत › इति नीवन्पृक्तश्चुतेः । यथाऽहिः सपः परिमक्षणतः पुरा, अहि- निरवैयनीं मुजङ्गनिरमोक्रिमात्मतय। जगृहे गृहीतेब'न्‌ , पुनः काान्तरे स उरगो ऽहि- निस्ेयनीं कम्वुक स्वजिटे प्रिम॒च्य पुनरात्मत्वेन न प्तमीक्षते न परयति तथा मव ताऽपीद्‌ शरीरमन्नमयारेकं कञ्चकपविवकत आन्मानात्मविवेकामावेन।$ऽत्मतयाऽ- हिवद्विदितं य्मात्तस्मात्वमपि चिदात्मके वभ्तु स्वात्मतया प्रातिप्य पश्चादिव. दिं देहं त्यज दृहाद्यामिमाने सजत्यथः ॥ १६ ०।१११ ॥ रजर्न)दिवसो न रवेभेवहः प्रमय। सततं यत एष युतः आवेबेकाववेकगुणाबपि ते भवतो न रवेरिव नित्यश ॥ १६२॥ आत्मा्ञानाच्छरीरामिमानः स चा$ऽतमन्ञानान्निवतत इत्यक्तम्‌ । तद्मीत्मनो तानाज्ञानप॑बन्धोऽस्तीत्याशङ्क्य नेर॑याह~-रजनी त्यादि । रवेः सूयेस्य रजनीदिवपतो न्‌ मवतः । तत्न हेतुमाह-प्रभयेत्ि । एष रतिः सतते प्रमथा युतां यतोऽतः कार्‌- णारस्याहोरात्रे न मवत! । नित्य्टशेस्तवापि ज्ञानाज्ञानगुणो न मवतः ॥ ११२॥ परिशद्ध विबुद्ध विमुक्त टर बिवेकाविवेकविवजेनतः । पम बन्धबिमोक्षगुणां भवतो न कदाचिदपीत्यवगच्छ मृश्‌ ॥१६३॥ आत्मनि ज्ञानाज्ञानयोरत्तमबाहन्धमोक्षावपि न सेमवत हइत्णह-परिशुदधेत्यादि। परिशाद्धविनद्रविमृक्तदशेः सद्‌ शद्धबुद्धम्‌ कश्वमावस्य चिन्मत्रजयोतिषो ममाविषक- विकेकविवभेनतो ज्ञ नाज्ञानविवजेनतो बन्धमोक्षगुण। कदाचिद्‌ न पेमवत्‌ इति मृशं तास्पर्येणावगच्छ जानीह्यत्ययेः ॥ ११६ ॥ न मम ग्रहणोऽक्ननपस्ति मया न परेण देरिति निधिनु मोः। नाह कस्याविदात्माने कमे मेभ च $बिदिहारित मद्‌म्य ति ॥१६५॥ ५२ हत्वदीपिकाव्यार्यासमेत-- भात्मनि बन्धमोक्षयोरभावेऽपि प्रहणोभ्ने स्वपरङृते संमवत हत्याशङ्कंया$$- ह-न ममेति । दशर्विज्ञपतिमात्रस्य निरवयवस्य मम प्रहणोञ््ने नास्ति। मयाऽन्येन वोपादानं प्रिमाचनं वा नाम्तीति त्वं निश्चिनु । मम प्रहमोज््न नास्तीत्यत्र हेतु. माह-नहीवि । कंस्यतिद्‌।त्मनि स्वम्मिन्विषयविषयिमाो न मवेत्‌ । एकष्िन्‌ वस्तुनि कतैकमैविरोभादिसर्थः । परेणाप्यात्मनि हानोषरदाने न स्त इत्यत्र हेतु- पाह~-न चेति । शद ढोके मदन्यः कश्चिदात्मा नास्तीति। तत्र प्रमाणामाबादित्यथैः | ११४ ॥ अहमस्मि चरस्थिरदे धियां चरितस्य सदेक्षक एक इति । न भवेदत एव पदन्य इति त्वमवोहि स॒मष द्‌ स॒ष्ढम्‌ ॥ १६५॥ ननु स्थावरा दितरक्षान्तेषु शरीरेष्वात्ममेद्‌।नपदन्य} कश्चिदात्मा नास्तीदेतत्क घटते हृत्यघ्राऽऽह- अहमस्मीति । देहयिणं चरितस्याहयेक एष सद! हक्षकः पक्षी यतः) ततो मद्न्यस्याऽऽत्मनोऽनुपरम्मादेव मदन्यः कश्चिदात्मा न भवेदिति हे सुमेष कष, (५, ` षदं मयोपदिष्टं पुष्टदपवेहि ॥ ११५ ॥ गगने विष जरदादिमतेः सति वाऽसति वान भिदाऽस्ति यथा| त्वयि स्वेगते परिश्युद्धश्श्चौ न भिदाऽस्ति तया द्रवभेदछता ॥१६६॥ ताहि चरस्थिरदेहादीनि परमाथेतोऽङ्गीङृतानि तथा सति तत्कृतः कथिद्धिशेष भ।तमनोऽपि स्यादित्याशङ्क्याऽऽह- गगन इत्यादि । विमछे गगने जढ्दादि- मते; एति वाऽप्तति वा यथा भिदा मेदो नात्ति निरवयवत्वात्‌, तथ। पर्शुद्धदशो त्वप्यपि द्वयमेदङ्ृता दवैतमेदङृता मिद्‌ नास्तीप्यथेः ॥ ११९६॥ अनुतं दरयमिस्यवदाम परा व्यबहारपयेक्ष्य तु गीतमिदम्‌ । अन॒तेन न सत्य्रुपेति यजां न मरीविजशेन नदी हदिनी ॥१६७॥ हयमेदक्तः कश्चित्कद्‌। चिदात्मनो नाकि विशेष इति ब्र॒वता द्रयपद्धावोऽङ्की - कतः स्यादित्याशङ्क्याऽऽह-- अनृतमित्यादि । पुर। बहुभियुंक्तेमिरेतज्गदमतमि- त्यवदाम उक्तवन्तो वय यसमात्तरमाद्वयवहारमपेक्ष्य प्रपश्चस्य भ्यावहारिकपत्यत्वमपे- ष्याङ्गाकृत्येद गीतमिष्युक्कम्‌ । यस्मादेव तस्मादनृतेन द्वैतेन पतत्यमात्मवस्तु युजां यागं नोपोति | तश्र इष्टान्तमाह-न परी चीति । हदिनी नदी भगाधजदा नदी भप्तत्येन भरीविजेन यथ। युजं नोपैति तद्रदास्मा$प्यप्तस्येन सषन्वं नोपैतीत्यथै; ॥ ११५॥ बहुनाऽभमिहितेन क्िदरु क्रियते शृणु सेग्रहमत्र बदामि तव । रषयि ज।गरेतपृतितरितय प्रिकरिपतमित्यसदेब सद्‌ ॥ १६८ ॥ शुतिारसपुदधरणश्‌ | ५३ परिकदिपत्मिर्वसदिस्यु 26 पन दटपभिद्नम्दि्पगरभवः | इपपसिभिरेव ख सिद्धमतो भवतोऽन्यददेशमरृ्दिवि ॥ १६९॥ एवे तावदस्िन्प्रकरणे समन्वयाविरोधक्तावनफक्भ्याया्यबतुष्ट्य सविस्तरं बर्गितम्‌ । इदानी तदेवा थंतुष्टवं सिष्य कथयति प्रकरणप्तमा्धिपयन्तेन मन्थन । तश्र प्रथमे तत्त्वमस्यादिवाक्यानामद्वितीये बरह्मणि समन्य वक्तु त्वपदार्यं परिोष- यति-- बहुनेवि श्ोकद्वयेन । एवै महता प्रयत्नेनाभिहितेन बहूना किम क्रियते, क्षे प्रयोभनम्‌ । ततः कारणादत्र प्रह वदामि, उक्तमेवायै प््िप्य कथयामि । परिशुद्ध त्वयि जागरितपमृतित्रयं मनेधमेमवस्यात्रयं तत्त्ाल्िगि त्वयि परि. कलिपितम विवेकतः । तस्मादारोपितं कहवैम्तदेव पतवेकश्पनादेतुमूतं मन इत्यमिशम्दित- भपि करिपते त्वय्यध्यस्तं यतोऽत एवा$$गमत उपपत्तिथिरेव च तन्मनोऽप्दपत्व- भिस्युदितेमत ९व मवतोऽन्पदशचेषममृतमत्त्यमिति सिद्धम्‌ ॥ ११९८ ॥ ११९ ॥ यद्था्षमनन्तरमेकरसं वदक।यंमकारनपटवकप्‌ । यद्‌ हेषविकेषविहीनतरं रकिरूपभनम्तएतं -ठदसि ॥ १७० ॥ एवं स्व१दयं परिकोष्य तत्पदापं परिशोषयति--यद्बाह्मिवि । युबा नात्यादिरिहिवमनन्तरं निरवधिकमेररतं केवरं विदानन्दस्वर्ूप॑, यदुकायेमकारणं कायेकारणाशयष्टहयकं सजा्तीयविजातीयमेदरहितं, यव्ेषविरषविद।नतरं कतुत्व- मोक्तृत्वादिषिोषर हितं, दशिरूपं प्रज्ञानधनमनन्तं दशतः कातो वस्तुत्ापरि- च्छि्निमृतं सत्यं यत्परमाध्मपद्‌ं तदेव त्वमसतीत्येवं प्रत्यगात्मनो ब्रह्मस्वं भानी- हत्ये; ॥ १७० ॥ षदेव पयोपनिषस्सु पदं परमं बिदिवं न वतोऽस्स्यवि$श्‌ । हवि पिप्पङभप्त इवाम्यवदृदयदश्िषटपतिं बिनिषारपितुप्‌ ॥ १७१॥ एवमखण्डवाक्यपेमुपदि९प गुरः किं कतवानित्यपेक्षायमाह--इयहेवेस्यदि । विष्पशद्ो यथा सुकेशादीस्शिष्वन्पलयम्यवदद्धीत्वषैः । किमरपमियदे- शयुक्तवानिस्यताऽऽह--अवश्धिटेवि । गुरुणाऽननुदि्टां क्िष्येभपेतिताभबशिष्ां मति निबतैयितुपिस्यभैः ॥ १७१ ॥ इतरोऽपि गुर भयिप्त्व जगो भगङज्निति शादिहग्रामत्ति भष्‌ । अषवोषरेण छध्रमिषं एतिजम्भभकलं सुखद खश्‌ ॥ १७२ ॥ एवं गुर्णो१द्टः शिष्यः ॐ कृतसनिस्कपेलाया शितवोर शवेन - ीवन्भु. पकिक्णं -ततिक्क : दशकपि^६-- ११२ ऽपि | मो -ममकन्पूिकमनसं ५४ तस्वदौपिक।भ्या ख्यासपेद- पुखदुःलक्षषमिमं तंपसारा$षिमवबोधतरेण ज्ञानपृषवेन तपतारोदधी पतितै मां पलेन तारितिवानपति ; एवमितरोऽपि शिष्यो गुरं प्रणिपत्य जगो विज्ञापितवान्‌ ॥ १७१॥ अधुनाऽस्मि सुनिवृव आत्मपराः; छतदत्य उपेक्षक एकमनाः । प्रहसन्विषयान्मृगतेयसमान्विचरामि पदीं भवता सहिवः॥ १७३ ॥ अधुनेति | अधुना पुनिवृंतोऽसि पैद्‌।ऽऽत्मरतिरत एव कृतङ्ृत्यः सर्वत्रा. पयुवेक्षकोऽत॒ एषैकमनाः, मृगतोयसमान्मरीच्युदकप्तमानिविषान्मनः कलितान्मह- सन्मवता महिता महीं विचरार्मात्यिक्तव।रश१्यः | १७६ ॥ तवं दास्यमहं भशमामरणात्पतिपश्र शरौरधृतिं भगवन्‌ । करवाणि मया श्रकनीयमिदं हव कतेमतोऽन्यद्‌ शक्वमिति ॥ १७४ ॥ ४ यावदायुल्ञयो बन्धा वेदान्तो गुरुरीश्वरः । आदो विद्याप्रमिद्धचयै कतघ्नत्वाप- नुत्तये । » इति शिवशाप्ननादाचायसकाश।छन्धिदयस्य शिष्यघ्य गुरुं प्रत्यव कर्तव्यं ढोकरिक्षा्यं दशेयति-- तव द्‌ास्यपित्यादि । यद्च्छाप्रपेनाशनाप्तनपा- नादिना शरीरधृतिं प्रतिषद्याऽऽपरणादेहपतनपर्यन्ते तव दायं भूश्च करवाणि करिष्यामि । मय। शरकर्ता शक्यतिदमेव । भतोऽन्यत्केतुमशक्यमात्मन्ञानस्य प्रत्य पकारं कतेमशकयत्वात्‌ । इदं दास्यमेव मया करु शक्यम्‌ । किंच । सोऽहं मग- वते विदेहान्ददामि मां चि तह दाप्याय › इति श्रतेः । यथा पूर्वं याज्ञवलकंयाय तस्वोपदेष्टे जनकः स्वराञय दत्वाऽनन्तर्‌ श्वदहमापिे गरव दत्तवान्‌, तदेव मनि कुत्वा मयाऽप्येव कतव्यामेत्य॒क्तवानेत्यथ; ।॥ १७४ ॥ गुरुशिष्यकयाभ्रत्रणन मया शुतेवर्छतिसारसगुद्धरणम्‌ । छत पित्यपवेति य एतदसो न पतत्युदधों मृतिजन्भरनले ॥ १७५ ॥ य एतत्प्रकरणमयतो जानाति तस्य सप्तारनिवृत्तरेव फठमिति दशंयति- गुरुशटिष्योति । श्तिवदुरुरिऽकथाश्रवणेन गुरुशिष्ययोः कथा तस्वनिर्भवफरा तस्याः भवणेन ।. गृरुशिष्यसंबादरूपेणत्य कृतं श्रतेः प्तारपमुद्धरणमपदेश्प्रकरणं योऽवेव्यर्थतो जानाव्यत्ती शिष्णो सृतिजन्मजछे तेप्ारोदषौ न पततीत्यषः ॥ १७९ भगवद्धिरिदं गुरुभक्तियुतेः पटितव्यमप।टचमतोऽन्वजने;। गुरुमक्तिमतेः पातेमातै वता गुरगक्तपवोऽन्यरतो न पठेत्‌ ॥१५७१॥ यरुदेवतामक्तियुतीनां परमहेसानाभसििन्पकरणेऽतिकार हइत्याह- भगवद्धि- रिति । गुर्मक्तियुतेमेगद्धिः परमहेपेरिवं प्रकरणं परितप्यमतोऽन्यभनैरपाठ्यं धरुतिसारसपृद्धरणम्‌ । ५५ प।षनेचतुष्टयपैपत्तिरहितैरपाल्यम्‌ । गुरुमक्तिमत एव गुरुणापादेष्टं प्रतिमाति प्फ मवति । अतोऽन्यरतो विषयेष्वपक्तनुद्धिनं पठेदिगयथः ॥ १७१ ॥ निगषेऽपि च यस्ष हृतिममतिगुरमक्तिमतः कथिते गुङणा । प्रतिभाति महात्मन इत्यवदत्पठिनञ्यपतो गुङमक्तेयतेः ॥ १७७ ॥ गुरुमक्तिमद्धिरेव पैन्यातिमिरिदे पठितम्यमि्युक्तम्‌ । त्र क प्रमाणाकित्याक(ङ्‌- क्षायाम्‌ - (अत्याश्नमिम्यः परम्‌ परविनन प्रोवाच सम्बगृषित्तघजाषटम्‌" "यस्य देवे परा मक्तिथेया देवे तथा गुणै । तस्यते कथिता ययौ: प्रकाशन्ते महात्मनः ॥ इति श्तिरेव प्रमाणमित्याह ~ निगमोऽपीर्यादि । गुगे स्नेहबहुभानविश्वापतयुक्तश्य महात्मन एव गुरणा कथितमुपदिष्टमात्मत्वं प्रतिमाति सम्भकपकाशत इत्येष ९५ निगमो ऽप्यवद्दुक्तवान्‌ । तस्मादुगुरुमक्तियुपे। पटठितन्यमित्यभै; ॥ १७७ ॥ येषां धीसृयदीप्त्या मरतिहतिमगपरस्नाश्भकन्ततो पै ध््‌(>6 स्वान्दस्य हितुजेननपरणपंतानदारापिरूटेः । येषां पादौ परपन्ना; श्रुतिश्चमविनयैमूषिताः शिष्यसंघ।; सथां मक्त सि्थितास्तान्यतिपरमदितान्यावदायुनेमापि ॥ १७८ ॥ गुरुमाक्तेप्रतादात्परिसिमापितम्रन्थः पन्पद्रुरुमक्तिरव ज्ञान प्रत्यन्तरङ्गप।धन- मिति दक्षीयितु ग्रन्थान्ते गुरूनमस्करोति ठोकरि्षायेम्‌- येष धौीमूरयत्वादि । मे मम नननमरणप्ततानदो छाषिषूदेर्दोावदितस्ततः सचार्सीटस्य सान्त्य मनसो. हत्वान्तमक्ञाम तमेषां गुणां वषीपूथेदीप्त्या बृद्धिपूयप्रकारेन प्रति. हतममिमूतमेकान्ततोऽत्यन्त्‌ नाश मशपत्‌ | किंच श्रृतिशमविनयभूविताः शिष्यत्तबा येषां गरूणां पदौ प्रपन्ना; स्तः प्तथोमुक्त सितासतान्यततिपरमहितान्यतीनां परमहितानयरून्मगवत्पादार्यान्य।वद्‌(युनमामि यावज्जीवं नमामीत्यथैः ॥१७८॥ भूः पादौ यस्य नाभिवियदसुरनिकन््सूख। च नेत्र कणीवाशा रिरो ग्रोभेखमपपि दहनो यस्य बास्तव्षमभ्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगो मोगिगन्धकषदैस्यं- धित्र ररभ्पते ते त्रिथ॒वनवपुषं विष्णुपीञ्च नमामि ॥ १७९ ॥ इवि भीमच्छंकरमगवस्पूरयपादश्चिष्यश्रीतोटकाचायंनिरविष ्रृतिसारसमृद्धरणाख्यं प्रकरणं संपृणम्‌ ॥ तर्वदी पिकाष्दास्य।समेतं - गुहम्छिगनरायणमक्तिरप्यात्ानप्यन्तरकगताषममिति दर्शयितुं विराररूप नारायणे नमस्करोति भूः पाद्‌।दित्यादिना । तं विष्णुं ममापीति योजना । विष्य भ्यापनद्षीहम्‌ । त्रिभुवनवपुेत्रिमुवनमेव वपुयेश्य तम्‌ । कशी त्रिमुवनरूपते प्याकार्तायं विह्िनहि-बू! पादावित्वादिना । ‹ ण्डं भूमिः ' इति श्रुतेयस्य विष्णोः पादै भूः, यस्वेदरं खमाकाशं, य्यापुः प्राणोऽनि्ो वायुः) यस्य तेत्र चन्द्रस्य, यस्य कणौ दिशः, यस्य शिरो च्यः, यस्य मुखमपि दहनः) यस्य वास्तव्यं ( वासो ) व्ततिस्यानमम्षिः समदः । यस्यान्तः विधं मुरनरलगगोमो- गिगन्वर्है्येभित्रं समाविषे विश्च रंरम्यतेऽतिशयेन रमते, तमेतं तरिमुषनवपु- पमी नियमत ' स्लशीगो › रत्यारिश्चतितिद्धं म॒हमेहुनेमामि ॥ १५९ ॥ भतिमन्दमुपुक्षणां तत्योगप्रतिद्धये । तोटकनछोकटकियं रविता तसवदीषिका ॥ इति भरीपृातमयोगीन्दचिष्यसजिद्‌ानन्दयोगन्द्रिण रबित। तत्वदीपिकाख्या तोटकवृत्तिः समाप्ता ॥ ५६ अथ श्रुतिसारसमेद्धरणस्य्टोकचरणनिमंकारादिवर्णानुक्मः । मायकस्य ममन १ चयरणारम्मः | सणिमरदिगुण सणिमादिगुणं भणिमादिगुण) अणनोत अणुमात्र भत भतम अत एत खत एव न कि अत्‌ एव न जाविप्तत सत एव न जीवप्तदा अत एव नदह अतणएवेनद् अत एव प्तमा अत एव ह अथर्प भषवा त्व भयवा स. अधिकं प्रि ` अधिरोपित भधुना तु जधुनाऽभि त सथुनाऽपि वि अधुनाऽस्ि अनयैव भनयोप अनुश्षाध्युप भनृतत्वगु ७& २९ ७९ १९८ १९ १९ १२७ ३२ ७४ ८६ शोकः । चरण म्‌ र ‹ द्‌ ६ १ १ र । १ १ रे १ र्‌ १ 8 ६ २ ग्‌ २ १. ६ ॥ ४ # ; । | चरणररम्मः | अनृतत्वमति अनृतत्वमवा भनृतत्वामि अनृते त अनृत त्व अनृते द्व अनृतेन अन्तःस्थ अपकृष्य अपनय अपनेतु | अपहाय अभिद्धा अमिष।(न अमिषाऽपे अमिहितः प अमत्‌ न अमनस्क अमहान अमुन। त्र अमुनाऽस्य. अमृतत्व अमृषात्वमापि । अमृषल्वममू । अयमतो । अरजस्क ॥ म ६। ४९ १२९४ .५९ १२६ ९६७ १६७ १७९. (२५ ९.१ ६९ २० १३० १६१४ १४० ३१ ६६ १०९ १०२९. १४८ ६९ १०१ १२९६३ ११९१ ९८ १०९ १२६. शोकः । चरण; । च छ „= ७ ४ = च्छ =© ७ == == ७ ~ र ~ = ७ ५ ~ = ~ ~= ~ = ~= ^= ~ चर मारम्भः,; अवगच्छ भवगम्ध भववृत्‌ भवपय अवनिं अवबोधत अवमोशष भवबोधष अवयवि अवितथ अषिनमशि अविमकेत अविमुक्त जविक्कत अंनिवेकविकेकगु अपिकेकविवेकपि अविकः भपतश्च भप्ततो न अप्तता भ भपतदित्य सपदुद्धव अघुना मपुकद्धि अहमि ष अहममि म सहसि श भहेमित्यपि अह मेरि. भहमिर्थति [ २] छोकः | । | चरभौरम्मः | भहमीक्ष सष्िनिर्व॑य जहित इतरोऽपि इति कारण ति चिन्त्य. इति जागर्ति १ति इष्ट एस्यवगच्छ हृत्यविवेक्र इयता हि १२९ब १९ यस्य इह रज्ज एह वरिण इद षद इह सप उद्‌ कवय उदष१द्च उपदेशम उप१दश्चव उपधान गकर । चरभः । १ १ 1 । 1 1 १ द | 1 र्‌ 1 २ { ६ टि ध ९ १ ( १ ९ १ ( १ { र ३ द चर प्ररस्मः | उपपतमिरा उषपपमतिमिरे उपरत्तिषि उपपन्न उपम्धन उपग्ाति उपरग उपङन्ध उपड्म्यनष्‌ उ१ढकम्यण् न उषद्म्यण् म्‌ उमय प कर ्च<९क कणनब्रक्ष कणर्‌ कणमानि कथमभ्य कथमस्य म तु कथक्श्य म० केथप्रस्य च्च क्रनकत्व कनक्प कनङादिमि कनहादिवि २१ १६१९ १४७ -ब-, २६ २९ १२८ १४६ १४७ १३७ १२९ १२३० १० ९.८ १६६ १२१ १२१ १६१ १६४ १४२ ११७ ४१ ४१ ॥ >; ( ३ श्रोकः | -चरम; | | चरणास्म्मः | करके न करभस्य करणानि य करणानि हि करवाणि । कणक्ाक्षा करिभरं किमष्ठानि किति (+ ककि किमु बुद्धि किम्‌ . वक्ति कुर पक्ष कृशरौरामिद म कुशसीरभिद, प कुशरीर व { कुतकष्य कृतके हि कृतकृत्य करत्१० तः क्रतमष० तो करतमित्थ कृपया कमतो क्रियते त क्रियते सग क्रियते सद्‌ क्रियया क्षमते खमिवेह्‌ गगन ९८ ११२ १११ ११० १७४ १७९ ८९, ७ ० ७ =» ७ © ७ © © = ७ ७ ७ ल न ७ ० © ~= च & र ~ ~= ७ 5 ~= => ~ ~ क न्छाकः ।+अशणग+। ( ४] निनयन च्रणारम्मः | श्लोकः । चरणः , | चरणारम्भः । छाकः । चरणः | गगने १६६१ १.८ | जननेन 1४९4 ६. गमयेन्म १०५ ४ | जनयेत्‌ ४९ ४ गुणफू २५ ४ | जनितत्व १९ १ गुणवाद ७६ २ । जनित ४२ १ गुणिनो २६ ४ | जनिमज्लगण: १११९ ३. गुणिरूप ९९ ६ | जनिमज्जग १२७ 9 गुरुणाक्त १७६ ४ | जनिमच्वत १४९ 8 गुरुम ° क.- . १७७ श्‌ जनिमत्प १३६ २. ५९ ५ {१७९ ६ | जनिमद्धिय १३४ ४ - ग्रस्य १७१ १ | नमेद्‌ ७ १ मरहणीय ९० ४ | नहि मोह ९ ४ घटका दि ४० २ | जीमृत ! -३ -. षटिकाि ७ २ ज्रगुणो ११ -४ चरम च्‌ १२४ २ | उवटनप्र १२९ 9 ` अरमत्व ७९ ४ | उवलनादि ` ११९ -२ - व ५१५ २ | ततएव न ७१ ९. चरत्‌ च १२८ १ | ततर्वपु ` १५२ चरित तु ११ तत एव मत ४९ ® ` चितिश्कतिः २१ १ | तत एव मते ९ ६ धित्र ररभ्यते १७९ ४ | तत एव मनः १५० ३ ` जगतः ११८ १ | तत एव हित ११२ ३ .. जगतो जनि ४६ २ | ततण्वेहिमभ्‌ १६२ २ जगतो नहि ४९ ४ तत्‌ ९व हि त १९१ -\ लगदक्ष १४ २ तदपि ९४ 9 लगद्ञ्चि ११७ | तदमाग १४७ 9. लगदित्थ ४४ ६ | तदस्त्य ११९ २... नगृहे ११० २ | तदपत्यं १९३ `\ जनकेन स्ता प्त ९९ ३. | तदप्तत्व १४१ ९ ` जनकेन पताऽ्व १६ २ | तदति ६९ ४ भनवित्त * ` ८ २ ।त्द्ति ` ८७ ९ चरणारम्मः । तदह तदिति ध्व तदितिश्र तदु जाग तदु तेजं तव कतु तव दास्य ` तव बुद्धि तरितयस्य ` ्रेटोकय त्वदुदा स्वमवेहि तेदक्त प्वमवेहि तदसि स्वमवेहि पु त्वमपीति प त्वमसीति त्वमिति ध्वे. त्वमिति शरुतिर स्वाभितिश्रतिवा त्वायि जग त्वयि सवे दिनकृत्‌ ` टश्रिमा्न दशिरू० त" दश्चिरू० वि. दविशोऽि दयमप्य धुषमस्ति धरुवभेक धवतं ९६ ७\७ ८१ ११०. ८१ दद्‌ ६१ ५} चकः । चरणः । |चरणारभ्मः | ` ` | न कथचन वृ न्द. क रक => ४ @© ०8 => ४ ॐ ४ न्ट क न्ति => न ०6 ¢ ^ ~ © ०6 ~> © क र र 9 क => न कथचन श्च न कंचि ` ` न कदाषन ` न कदावि० प्र म्‌ कदाचि » व्य न कंदा ° वीत्य न गुणो ' |न घटेत | नच कथि ` | नच किंचन नच तरव | नच तननि नेच हृस्व न जिहाप्तति नतथा न तदसि नतु वस्तु ननु नीर रणु ननु जीव० रपि ननु देह ` ननु न।म्य |ननु नाम ननु रूप ननु प्षन्‌ न प्रत्युद्‌. ` (1 , न परेण 4. “ ||न पुनः `~ ५ क ५ क १ ७८: "ब्‌ ८* । नु पथक्‌ : की चक परेन = शोकं ॥ शभिः १९५ १४२९ ९९ ` १४२ ११६. १९१ १६६. ३ १६९ ¦ ११४ १५५ 9६. १०६३. ११८ ९६ १२४ ११० ४९ ९८ १९० ६९ १२९ ` १६७ १७४० १३० १७९ - ` २४. १६४. १९० ) ॥ 1 १ ; । चदृण २ [ ७ = = > 90 ० 9 ८९) ८ ~> ७ ०6 „4 ०७, जठ ~, 9 ५ र 9. ~ क्षन्न [ १४९... ३ (म । | ॥ ( ६ . श्रणारम्मः | शोकः | श्रपः | | चर्ण्ारम्मः । शोकः चपः | न मवण भू ६९ ४ | नहिमकष्य ११९४ ३ नृ मवन्श १९ २ | नहि जीव ८१ ४ न मवेण्म्‌ १११९ ३ | नहि तत्व ९५६४ र न मेबे० हि १०४ २ | नहि-देश २६ ६ न भवेदपि १० .४ | नहि.नाम ७८ . १ न मवेदिति षा १६९ ४ | नहि नित्यमनि २९ -9 न भवेदिति वे ८< .४ ति ६२ ,४ न मत्रेदिति. स १९० 8 | नहि-नित्यमि २१ „४ न मृतरेदिह ११ ६ | नहि.ःयाग २७ „ई नमन्ता २७ २ , | नहिगवस्तु १४९ ४ नमो ४० .१{ | नहि-वस्त्वपि ७१ ३ न मिदाऽशति ततः १३८ ४ | नहि.वहूनि २४ ५६ न भिदाडघ्त वथा -११६ ४ | नदि.-पाष -१९ ‡१ न मनागपि १७ .४ | निज्निरस्य १९४ १ नमनोन १०८ १ | निगमोऽपि १७७ १ न मम ११४ १ | निजनन्म १०१९ 9 न मरीचि ११७ .४ | निरघारि ४९ :र्‌ न मरही १०८ .३ निरक्च १७७ २. न मृषेति १२७ २ | निरतरिधत -९ 2३ नख १९ ५६ | निरश्थापि १४६ ३ नयनेन ३७ .२ | पञिक्र्यमतो १७७ ४ न श्नो १०८ ,२ | परितन्यमपा १७६ -२ न ब्दः स्वममी १६ २ | परिकर्ता ११४ -, ने द्विदुः स्वभम्‌ १३ .४ | प१रिकिसिपितव ३० ४ न दिधान 4५९१९ ६ | परिभ्य 9७ ~ न दिरुद्ध ६५ २ | परमक्षरमान्म १०९ ,४ न शिरात्स्ति ४८ .३ ११ ११८ ४ न हिहाय दद „४8 : | १२पक्षरमे ११९४ ,४ न तोऽसि १४१ ६ . परमं १७१ ९ ष्‌ करि ६९ ! | परमे ८४१ ३ ( ७ ] चरणन; | परमाभमदरो, परमालमन ई परमानल्नन ९ परमाह्मपदल : 9१ परमाश्मपदखः 7 १ परमाश्मपद्‌ ; परमास्मषपदा परमात्मपदेश : परमाह्मप्दे म. परमास्मपदेक् परमाश्मवि ५ वि परमाष्मवि ०५निं परमाक्मप्त°- ९ परमाच्मप्तन्न ता परभाध्पत्रन् म परमाभ्भपतद्‌" परभासश्बपदु. 27 परमेश्वर 29 परसि परिकस्पित- परिगृ्य परिनिर्मित 4 ४२ ¢ 9 १६८ १६९ १४२ ११४ १२८. १९३. शोकः | वरप, | | बरणार्मः। , - परिमृश्य क. ० 5 ०6 ~ = =© ~= > = ० = ९ परिमुच्य पदिद पुरै ४१ पुरुषस्य १९ प्रगमभ्य प्रगकिष्य ९६. प्रजक्त्य ७ १ प्रणिक्रस्य ह ® > ०0 9 ~> ०6 ==> < >> = क = र क > ॐ 29 2) क „29 ४ = ०> [6 ॐ क र > (‰+ चरणारम्मः | प्रतिपध्स्यत प्रतिपधाधे प्रविष॑क्ष . प्रतिपल्लत प्रतिपन्षम `` भ्रतिपाद्क प्रतिपादितं प्रतिषिस्पु परतिमामु प्रतियनिि ` प्रतिवाचल्य ` ्रतिषड्िमि परतिद्िस प्रतिशिध्य प्रतिषेष प्रथमच `` प्रथम त्व प्रथितं प्रदिदशं परमयं प्रमव प्रषवन्तिन प्रवदन्ति य प्रवदन्ति स भवद्न्ति घ प्रतिबोध ` प्रतिबोध्य % | 1 ॥ $ ॥। , ॐ प्रतिमाति ९७ १६१ १७४ ११९ ९८ ७८ १२३८ दे ८१ ५ द ८९ ९२ १७७ 49 १६ १४० १४८ ११८ १९६ ७२ १६६ ७९, ११८ १२५९ १६ ११७ &७ 4७ ३१ १६१३ ५ ७ = > क ९ र „© ७७ ०. ठ = क < न्ठ न्ड © छ ०© ० ० न ~ „छ ५ ० > .& [८ ] छाकः । चरणः .। | चरणारम्मः | प्रवद | प्रषदापि | ^), पवनय प्रविवश्च त | प्रविवेश्च स प्रविहाब यथा प्रविहाय यद्‌ प्रहतम्‌ फटमीर फटशुन्य बहून बहुवेदि | बहयः न्रुवती मगवद्धि मवति मगवन्मु भगवानपि मणितं मवता मवतो भ मवतो$न्य मवतोऽमि मवतोऽमि मूः पादो ` मकरो मघवा मतयो 8 मतयोऽपि । भनशूदिवि श्ोकः। बरण्‌ः; | प ( ॥ १४१ १४२९ १०० ६४. ४२९ 9 क्ट 2 त. + ^ ४) नकि ज्व @ कि । + ४ „© ०6 ॐ ६) = चठ > ०८ @ ०6 ०6 = == ~ ~< चठ र< र< ~ र@ ~= = ५४ 6 रक र रद ० चर णारम्मः | भनञदिषु मननादिप्तता मनजओदेत्तम। मनञदि सु मनओदि हि मन हस्य मन एव मनपतस्तु प्ता मनपतस्तु सदा मनप्ताऽपि मन्ता पू मनप पनप।ऽन्‌ मनपोऽत्च मनपोऽप्य मनपोम पनप्तो य मन्तो विक मन्तो बिय मरतिभेदङ्क मरतिमेदगु मतिवृत्त मतिवृत्तिमपे मतिवृत्तिमह्‌ मतित्रत्तमि मतिवृत्तिर मतिषु मम बन्ध महते गर्‌ इ ५०9 $ € ९ १२ १५७ १६९ २८ १२९. १४ १६२ ९ अ ० ४ द) 8 न्ट .@ ब्ट ~= ४ छ ~> ७6 < ० ~= 5 क ६ क तट €) द) द) द) < @© ~ र) [ ९ | श्छकः । चरणः । | चरणारम्मः मृतिजन्म मृतिपतम मदय यजिकराये थत्‌ आत्म | यत एवमतः | यत्‌ एवमतः यत॒ एकमत यत एवमतः यत॒ एवमतो यत ९१ मृषा | यत्‌ एव वि । यत एकप यतिधमे । यदकायै यदजं यद्‌ते यद्नमब | यद्‌१। यद्‌पृ व यद्पे्षय त्‌ । यदपेक्ष्य म यदाह | यदमुत्र | यदवादि यदप यदि च[ऽ5त कः । चरणः । १७२ ९.१ १। १०१ १४१ १९ २९ ६२ १०७ 4 १९१ ७९ ८ ७ १५२ १५९ ९६ ६ १७० १९४ < छ = ४ = द) 0 ०6 क 5 = = न्ट ० ~= ४ ०6 ९४ ० < उ ~ 1 कष 5 र दज „ही क => क षरणारस्भः। याद्‌ जीव धदि तत्त्वम धाद द्वि यदि तस्य यदि दह याद्‌ नाम याद्‌ नाम यदि च। पि यदि बाऽम्तु यदि वाऽस्य यदि भिद्यत यदि प्षग यपि स्तान यदि घृष्टि धदु जाग यदु रोह येषां भी येषां पदं रजत रभते रजनी रक्षविद्ध रप्तवाय॑ रहित र्षक 9) र्षकारि न रभ ॐ128 रुषकादित संयक्राद् ७५ ९.४ ५३ [ 22 ~क ०0 रद) द) > 2) , © => क 66 4) ४ > => => = न ४ =) चद = आड अन्वि कि अव ७८ कचि जो नदि १० | ॥ 1 । | छव खवणेक 9 ¶ वचनश्य म वचनश्य हि वचन क वचन च वचन त्व वचनीय वचनेन च वचनेन तु त वचनेन तु ना वचनेन विङ्ृति्तु विकृतेर विगताषषयवक्य विगतावयव विचरामि वि तथव परति १ वितथर्वमप वितथत्वमव। वितथ प वितथ म (| यिम नियानिन ाााननवान० कनकयचिकिकियन्यण्वर्कानवेतभष्यलग्ननिकृकहाष्यायेतिविियवािकोययकाभकि छाकः । रणः । | चरणारम्भः | शोकः । न} १६ १५६ १५७ ८६ ११ ४८ ८३ ७१ क्छ ० छ ~) @ ~ च € ~ ल ~ = = ~ ० ~र ७ ९५ ० ॐ ब < =-= ~= न्ट ,. ९ © .. = अ [ ११) व क भ त छोकः । च१५; | चरणारम्मः | न्छाकः | चरणः चरणारम्भः। वितथा १२४ ६ | विषयान १११ २ विदितत्वत्‌ {२ | विरथा ९ १ बद्‌तत्वम १२ १ | विषयास्तु ९ 9 विदिते मवताप ११ ३ | विषयी कु २४ 9 विदित मव॑ताऽवि ८ २ | विषयी क्र २२ र विदितात्म ६ ६ | विषयेण विं ११ ३ विदुषां १०६ ४ | विषथणस ७२ र विषिरत्र ७३ ४ | विष्य ११६९ र विधिशब्द ह ९८ ४ | विषये ८६ २ विभिश्ग्दमि ५९ ९ | विप्॒जान्न ९ १ विनियच्छ ७९ २ | विहित।१ि ७८ विनिवतेक १०६१ २ | विहिताम ५६ २ विनिवतेत ९२ १ | ग्यमिचार्‌ १२० ४ विनिवतय ४९ २ | व्थवह्‌।र१ १८ ४ विष्य ६ १ | ग्यवहारष २० ४ विनिवृत्त ११२ ४ | म्यवह्‌रम १७ १ विपरीतमतिं ९९ ३ | व्यवहारमि 1१९ २ विपरीतमतः ९२ २ | व्यवह्‌।रमु २० विफट्थ्च ११९ ३ | शक्तेस्तन्‌ १ २ विमयं ९१ ६ | शबरेण १०९ १ विष्शा ९४ ४ |शृणु पप्र ११९८ र वियतः २६९ १ | श्रवण ४४ 9 विपि १६३९ ४ | श्रवणा १९ ४ विषयत्वम ६६९ ४ | प्रवणा ८० ३ विषयत्वमु २४ २ | श्रवणेन ६७ ६ विषयप्र ३४ १ श्रतयः ११९१९ 9 विषयाङतिके ११२ २ श्रुतयो २९ विषयाङृतिर ६३ ६ | श्रतहानि ९० १ विषयङ्तिष १४8 १ | श्रुतिमक्ति ९० ३ बिषयामि ८२ १ | श्रुतरिमि ४१ १ [ १२ अवेषयुयसयकलावतसययकातयधणयववीतेिरसयमयलजरयसजकडनवरछनछो चरणारम्मः । छछाकः । चरणः । | चरणारम्भः | शोकः । चरणः | श्रुतियुक्ति १९४ ३ | सदुषास्व ८७ १ तिरि १२३ २ | पथोमुक्ती १७८ ४ शातर य १५ ४ | समवेक्ष्य र र श्रतिरस्प ५९. २ पमवत १०० 9 श्रुतिरस्य १९१ ४ | पमुपेति २८ श्चातिरीरित ११८ ४ पह मुण्ड १६१ श्तिवत्‌ १७९ २ | घुखदुःखन 9 शुतिवित्‌ ९० २ | सुदुःखफ ९३ ४ श्रुतिषु ६९ ६ | सुविचिन्त्य १९ र श्वषने १०८ ४ | सुविरक्ष १६ ४ सक २ १ | स्त॒तिवश््य ७३ र कठ १०९ १ | स्थितया १८ ३ स॒ षच जीव १४ स्थितवान ९८ २. त एव स ५९ ४ | स्थितिकाल ८४ ९ सत एव हि ७४ १ | प्पिरनङ्ग ४७ ¦ सततं 1० २ | ष्कुदक १ सातिवा ११९९ २ | | ॐ । मरतिव॑द क 0 ८९ र तत ४2 \ | स्वकमेष ८२ ३ सदस ५४९ \ | स्वगतं य ९९ ए सदसत््मती १५० ९ | स्वगतेन १८ २ सद सच्वभप 7१५ # एव क्ष ॐ सदपीति ९१ २ | स्वमत ५० ३ सदिति ८० ४ | स्वयमृह्य २८ 9 सदुपप ८७ ४ | स्वरपेनम १५ र्‌ १? ४९ \ | स्वरतेन स ८२ २ ॥ १०४ \ | स्वाविलक्षणमा १११९ २ 9 ९४ र | स्वविक्षणव १५७ ९ ११ ८९ १ | हरिणाऽपि १४८ २ ॥ १५०९६ 7 १९ ४ „ ` ९९ >, । षारीष् १७१५ भः. ® कि १स्वेदाप कास्थानां श्रत्यादिषाक्यानामकारादिबिणानुक्रमः । "पपि मी समवद्यति भभ वाक्यानि । मृटस्थानम्‌ | श्छोकाङ्कः । | वाक्यानि । मृढस्पानम्‌ । छोकाङ्ः । शमनो प्रास्ताऽहुतिः मन्‌, अत्याश्रमिभ्यः अथ तस्य मयं भन।द्यनन्त सनेन जीवेन अन्तबेहिः पूरक सन्तयोम्यमृतः अन्त; प्रविष्ठः अन्नमयं | अन्नमरित्‌ 99 न्न ब्रहमत्य॒ अन्थत्र धम।त्‌ अन्यदेव तत्‌ अन्यस्यान्षात्म अपृवेमनपरं अमत॑ मन्तु अयमात्मा ब्रह्य 9१ 9 अविभक्त च अदाञ्दुमस्पय। 27 लपयुटमनण्‌ अहं ब्रह्मभि । हं वेधने ११८ | भकारं ब्रह्म ध्रताश्चत्‌० १७७ | आङृष्णेन रजता तैत्तिरीय १८ | अल्मनस्तु कामाय कट० ३१ | आत१।नमन्तरो ऋन्दोग्य० ३७ | भात्मा वा इदमेक { ८० | आसेबेदं सै ृहदरण्यक ० ६१ तैत्तिरय० ४३ | आदित्यार्नायते छा ० १६२ । आदित्यो ब्रह्म छा० ९२ | आदित्यो यूषः „ १६२ | आदौ विद्या प्रति छ[° ५० | आहुः प्रकरण कंठ २६ | इदं १ यदय केन ६१ | इन्दरियाण।ं हि रकराचाय ९६ |९एक एव हि बृह ° १९६ | एकधा बहुषा बृह ° २९ | एकषेवानु पाण्द्‌?१० १ | एकमेवाद्वितीयं ), २१ )) 9 ९९ एक पन्त गीता ७ | एकः पतन्‌ मुण्डक ० ३१ | एको देव! 9१ ७९ एतद्वितदक्षर बृह ° ७२ | एतस्माज्जायते ४, + ६१ 99 ६। ७१ 2} गीर । १८ (रतस्य ब जज्ञ. 19 49 ११९ ¶ृह६० १६ बृह्‌ ॐ एतरेय० ११ बृह० ६१ ११ १ 4 , मनु° ११८ छा* 49 ७द शिड्दापतन १५४ { १ ६० ६६ गता ८३ केव्‌ श्यण9 ॥ शेत्‌[° नह० | + १ धण्डक० ४ १) ६२ 9१ १६१ 4९० व।क्थाति वक्थानि। मृरुप्यानम्‌ । छकाङ्कः । | वाक्यानि । मृच्स्यानम्‌ । शोकाः { कमाष्यन्ः कञ्चिद्धारः घं व।युाति जीव।कारेण तत्तेजो विद्धि त॑त्तजोऽसृजत 99 त्वमति 9१ 2) 27 तस्त्य तत भालम्‌ तरपृ्ट। + 9 9१ तदस्य हरति तदा प्रकाशते तदेतद्रह्मा तदव ब्रह्म | ए तदेवानुप्रावि 9१ । 6, तदसत | १४ पथाः मूरयानम्‌ । छाकाङः । एष त आत्माञम्त्‌ एष त भाता एवं १ ६८ # ९ धता० ७ केठ० ६६ म्डक० १६। 4 ८० गीत।० ११८ &[° ६७ ) १९४ ७० १ १४ ६९ ७१ ९१ &। 9 ६१ 0० ९ ४२ ४७ १९४ गोता ८६ { ८१ १६ ११५६ केन 9 ३९ ६.७ पति 9 १ ४३ १४ ग ७ १४ १६१. १६० वकेयानि । तयेह कमं तद्विज्ञानाय तरति शोक तस्माद्यस्य महा तस्माद्वा एतेरमा 99 तस्मे स विद्रा तस्यत कथेत। न बिमेति कृत =$ € | न मतेमन्तार नहि स्वम्‌।व। नान्यदन्यद्ध नान्योऽतोऽस्ति 99 ११ नाभ्या आप्त नाप्त विद्यते क्व्किेः ® ॐ ® नित्यं विम्‌ । ह| निगरणं गुण नेह नानाऽ्ि पच।म्यन्न चतु पद्म्यां मूमि पाधि खानि पर्षप रोकान्‌ पिप्प स्व।द° प्रज्ञान ब्रह्म प्रज्ञान ब्रह्म प्रतिपा्मयै नघ ग इदम 19, पण्खक ० 18. गीता, तेति 9 ११ ५०७ क ° श्वताश्चतर्‌ ° सुर धर्‌ 9 कराच्‌।य॑० बृह्‌ ऋक 9 1त।. ५०७ © गाता» कठ 9 गाता ककूष 9 ९० भण्डके © रतरथ ° ९१० कथित्‌ ५९९ मृरस्यानम्‌ । चछोकाङ्कः | १९१ द्‌ ४४ ८२ २६ ४२ द १७६ ४४ २१ ७ ९६१ [ ३ | वाक्यानि | मृकस्षानम्‌ । -छकाङ्कः । ब्रह्मविदाप्नोति पत्ति ४४ र्म वेद्‌ ब्रहैव मृण्डक० १ नह्मैव सन्‌ बृह ° ३१ १9 9 ८४ ब्रहमेवेदमम्रत मण्डकः ° ३६ र्षेेदं वै बृह ० ३१ 9? 9) १९१ भमपवेन्दियप्राम गीता ८१३ मनो ब्रह्षत्युषा छां* ९०) ९९, ९६, ५१७, ९८. मत्योः स मृत्यु कठ ° ६१ य आत्मनि तिष्ठन्‌ वृहं ० (माध्यदिन) ४७ यजमानः प्रस्तर, ७६ यतो व। इमानि तैत्ति ४७ यत्तदद्रश्य मुण्डक० ३६१ यथाऽ क्षुद्रा बृह ° ९३ यया सतीम्येकेन छन्दो १२१ यदग्ने रोहितं रूप „+ १ यद्‌] दित्यगत गीता ११८ यदा सयच्छते रश्मीन्‌ ! ८३ यद्‌] ह्येवैष एत तेत्ति० १. यदेवेह तदमुत्र कठ° ६१ यद्वा च। नम्यु केन ° ६१ )१ #? २७ यन्मनप्ता न ॥ ९७ यश्चापतावादित्ये तैत्ति ११ यस्य ज्ञानमय गण्डक ० १ यस्य देवे प्रा श्ेताश्वतर० १७६ वावद्युश्लया शिवशाप्तन० १७४ | | | | वाक्यानि । मृढस्मानम्‌ । छ काः । युऽ१द्य११दे पमि ५९, येन प्राणः प्रणी केन" ६७ येन वागभ्युद्यते ,, ६.७ येन्षरं पुर्‌ मुण्डक द्‌ थोऽप्तावादित्ये एतन्मारभ्व ६६ वाच।ऽपरम्भण छन्दो क 99 १9 ४ ६ 1 ॥ ४९ 7 99 १ १ , वेन्ञानमानन्द बृह ० १४ वितथः सदा भण्ड्कंयकारिका १३४ विमुत्तश्च नित कठ ८४ व्याप्तो नरायण: १ शज्ञेकदे शेन १ १ ्रतिस्तत््वमप्ती उपदेशसाहस्री १०६ पिन्‌ बन्धने पाणिनि ८ प श्चक्रे प्रभो ° १४ प एकः तेत्ति ६१ स एष इहं पविष्टः बृह० ४३ पत्य ज्ञानं तैत्ति १ 9? ६४ ॥ १२ सदेव पम्येदं छान्दो० २७, ७४ प॒ प्राणमचूजत्त प्रभ्नो° १४ सतय एषोऽणिमा छन्दो ३७) ७९ स यथा सेन्धव बृह. १९६ प यश्चायं तेत्ति° ३१ वै खरवद्‌ छान्दो० ३१,४६, १९१ सह्लरीषौ ऋकू १५९ [ ४ | बकेयानि । मृढस्यानम्‌ । छोकाङ्कः । | वाक्यानि । मृरप्यानम्‌ । छाकादूःः | पराक्षी चता फेवठो श्चवाश्चर सुषुए्न्रत्‌ भावाये० सोऽहं भगवते बृह * स्वतश्च तेषां आचायण स्व मावाद्धिनि सुरेश्वर ° हरतेदेतिनाथयो; पाणिनि" हिरण्ययेन सविता ऋकू ° एव्रन्यस्या न्यायाः । १ आदेक्न्ति च यन्नासि ६ | वतंमानेऽपि तत्तथा | ११६ विते ¦ तदश) पन्ता $- १७४ | वितथा हव सक्षितः ॥ ११६ मार्गे ०क०२।१) १३४ ७१२ फटवःपानष।वफर्‌ तदङ्गम्‌ ¦ १ मा्मापता ४9 ११९।३ समवत्येकरव।क्यत्वे व।क्य- भेदश्च नेष्यत ४१ । 8 तयोगा विप्रयोगन्ताः १०२ ९ साकाङ्क्षं वचनमनथकम्‌ ७७ , १ सिहावदाकनन्वायेन ८१