आनन्दाश्रमसंस्कृतग्रन्थावद्धिः ग्रन्थाङ्कः १०४ शकर डस्िभिराचेदटिप्पणीसंवङि वशीमत्पद्‌ वाक्वममाणन्नमहापहोषा.

घ्यायमटमाववसुवमद्बि्नायानुजमटरघुनाथनिरतिविदति- सदहिषा-

4 खोकी चिशच्द्खोकी सेय वे* शा० सं°रा० मारुलकरोपाहेः रङ्गनाथभटा- सजशकरशासिभिः संशोधिता ! एवत्पुस्तर्क बी. ए. इ्युपपदधारिभिः १९ विनायक गण्चा अषड्‌ इत्येतैः पुण्यारूयपचतनं श्रीमन्‌ ' महादेव चिमणाजी आटे ` इत्यभिपेय- महाभागभ्रतिष्ठापिते [> श्र अनन्दाश्रमसुद्रणाख्य आयसाक्षरेुद्रवित्वा प्रका्चितम्‌ |

[1

श्राहिवाहमत्रकाब्दाः १८५८ खिस्ताढ्दाः १९६१

कषेकोषतिोकतनितििनितिने [0

( भस्य संवैऽधिकारा रा्राप्तनानुसारेण स्वायत्ती्ताः

दशपुस्तकोटेखपनिका

अस्याश्षिदव्ट्षोक्या बिषटतिसदितायाः पुस्तकानि बेपहाशवेः परदितेकष. बणतया संस्करणे सहायाय प्रदत्तानि तेषां नापानि एर-कानां संद्गाश्र निर्दि. श्वन्ते--

(क.) इति पेक्ितम्‌-~ आनन्दाभषग्न्थसं्र६।रयस्थम्‌ जीणेपए्र स्थरे स्वदे निगृषटक्षरं

(ख) {ति सं्ितम्‌--आनन्दाभमग्रन्थसंग्रहाङयस्थं परायः शुद्धम्‌ अश्व ङेखनकारः शके १६५२ साधारणनामसंबत्छरः

( ग,) इति संत्तितम्‌--माण्डारकरइन्स्टयुदुपन्थसंग्रह।न्वेगतम्‌ जीणेभपि स॒बाच्याप्षरं भायः शुद्धं

(घ. ) ¶ति पत्तितम-(माष्यसदहिवा तरिशच्टरोकी पद्रिता इस्तङ्िखितस्तय- म्बङीयाश्चौचनिणेयश्च ) भोरसंस्थानाभ्रिव भादिश- गरिः-वाबादीक्षिरहोिंगचातुमास्ययाजौ हत्येतेषाष

( ङ, ) इति सृक्ञितम्‌-८ केवङा त्रिशब्ठृढोी ) पृण्यपचनीय संस्छृमहवि-

याव (कोंटेन ) स्थ ग्याकरणाचार्य--मदेन्वरशाख्ी

जोश्ची .श्वयेतेषाभ्‌

अथ र्िशच्छरटोक्या परमिका

@ #> क,

नित्यं सनिदहितमेषेतत्स्वान्ते स्वन्तःकरणानां विन्वेषं काकानां विष्रः पता भारतवषावाणां सर्यावताम्‌ यद्धमायकामम्क्तख्यपु चतुचव- प्रषार्यषु पाक्त एव परप्रपुरषायः साध्यः पमाद्युष्नष; पुनस्तस्साधन्‌- तय।[ऽवगता इति तेऽपि पुरषाय। एवेति अतस्तदनुन मदुनपात्रणात्‌ः

+

साद्धनचया कतेन्यम्‌ चतुष्वेपं पदषायष्वचुषटुयम्रानष्वचुष्टात्रा तनः

भ्र किन ऋ,

तिमात्रं पातिञ्यवता भवितव्यमिति नेदं विस्पृतिं नेहन्यमू्‌ अत एब शुचिना करेग्यम्‌ , भावान्तेन कव्यम्‌, शुचो देशे मतिष्टप्य स्थिर मासनमारमनः) यः स्परेद्दण्डरकाक्षं बाह्याभ्यन्तरः शराचेः ' इत्यादानं नकश; श्ुवित्वपद्‌ शकवाक्थानि पदे पदेऽस्मच्छास्तरेपु समुपडभ्यन्ते तत्र श्रौच ताबदद्विविषं बाह्यमान्यन्वरं तदुक्तम्‌-- शौचं द्विविषं भोक्त वाह्माभ्यन्तर्‌ वथा | मूज्जछाभ्यां स्पृतं बाधं भावश्चदिस्तयाऽऽन्तरम्‌ ६१

अत्र श्रौ चविरोध्यञ्चुचित्वमपि परिहरणीयतया संश्दाहधू एतद्र द्विविधं बाह्यमाभ्यन्तरं बयं देदादिगदमाम्यन्तर्‌ पनश्चितगतभरू पुनद्वविषमाग्पन्वराञ्चुचित्वम्‌रकमश् विस्परःदिकारणान्तरनन्यं तनाऽऽयं याददार्षन्तर माविस्वादूगुदभूवम्‌ अशुचिस्प दिक रणान्त- रजन्यं तु स्नानादिनिवत्यसेन क्षगकत्बाह्पुभूतश् द्विवेषपापं ।च- पावश्यक सवषाम्‌ [ जर्दन्तर्‌ पुतः सुतर्‌।मू तयरनषनष्व्‌ात्‌ युवचरव भत्ति; सरक्ते किमुत मनुष्ेषु अ।१ाः किर मार्या; परस को मपिरूढ। भकतनूपाविरपस्य अधुनाऽपि ये केवनाऽऽत्मप्तामथषपनताः सदरयन्ते नूनपदषामन्तःकरण्‌ परपपपिनं स्यादत ददं (न्वा भारववप हे दुगेन्धपदायस्पश्।दिन।ऽपे ययाऽसुचिः+ समुप्नायप सथाञप. र्यजननुम्रणादिनाऽप्यद्युचित्व समु्पद्यते युक्ते पततु जन्पमरणल्पा हषविषादौ जायेते तौ स्वयमनुभयस्रद्‌ाकारः सस्तद्नुदकान्व कायोणि करोति पुरषः तदनन्तरं चौत्तरोचरक्षणे क्रमेण इषेविषाद्‌) यूनी भवतः पुनरपि कारान्वरेषु व्याभिषते पुरुषः अतस्तनिमिचपर- धराषं युक्तमेव

नन्वस्तृक्तयक्तेवष्यमाणवचनपाषाण्याद्व = जननमरमयोर।श्ैषम्‌ परंतु विस्वरूपामिदमाश्चौचमिति विचःयेमाणे भावपरस्य्यान्तशोचश्चब्डस्य नेना समासे नञः शरुचीग्बरेत्यादिपाणिनिसूत्रेण दैकलिपिकया पूवपद निष्पन्नस्वादाश्चौ चश्चन्दस्य शोचमारचमिति व्युत्पत्या छो चाभावः परती. यते श्चीचं पुनः पापक्न बरमयोग्यता वा तदुभयप्पडषटरूपमेवेति केचित्‌ | तत्र पापक्षयः शचं ददमाचस्त्वाश्चोचमिति पयेवस्यपि त्च युक्तपर्‌ | पापङक्षणामावाद्‌ तथा हि--भ्वोदनाङक्षणोऽये षमः ( जे०१।१।२ ) इस्यस्मिन्‌सूने धप॑रुक्षण वता जोपिनिना अनर्थाऽमेः इत्यपभरक्षण- मप्यथात्सूचतम्‌ अनयश्चानषसाघनम्‌ ययथाक्त माष्यह्कुता-" क}ऽय। योऽम्बुदयाय कोऽनयं। योऽनभ्युदयाय' ईति पापाध५॑। पयाय तथा चास्य पापक्षयाभावरूपस्याऽऽश्ौचस्यानिषटसाधनतावोधक्रचोदनामावान्ना- धमतेति यतु दुःखास्ताधारणकारणमधम इर्यषप्रटक्षणपाहुस्तषामपि मत आरौ चस्वाघमेत्वं सिध्यति दुःखहैतुत्वामावात्‌। यत्त विदिताननु- छएानान्निन्दिससचनाद्रा पापयुत्प्यते नचाऽऽर।चिनां विहिवाननुष्ठानं नि(्दतसेवन बाऽस्व नच विदेतपञ्चयन्न(यननुष्ठानमस्तात न्‌ाच्वभ्‌ | तेषां पएश्चयत्नाविधानं तु कुयःनपृत्युजन्पनोः इत्यनेन निविद्धत्वात्‌ तस्मादु्पद्कामावान्न पापमादौचमिति तन्न रेदलोकिकयोविंदिता- नुष्टानप्रतिविद्धकरणसोरमावेऽपरि जन्पान्तरीययीस्तयो; कर्पनस्य संम- तरात्‌ यथा दिथ्वामिशपादद्शने दञ्जनकदुररितातपादकं जन्मान्त- रयं निवेद्धाचरणादेक $टप्यते, एष्मिहापि सपिण्डजनना दि दशेनेनाऽ5+ चरूपपापोरपादकं जन्भान्तरीयं प्रतिषिद्धाचरणाद्कं करपापेतुं शक्यत इति विशेषः

नच जन्पान्तरीयकारणात्पन्नपापरूपारोचस्य जमनादिम्‌ा क! ङेऽपि

सशव ट्सनदव कमेभतिवन्धः स्यादिति वास्यम्‌ निधितस्यैव तस्य कमभवि- अन्धकृत्वात्‌ तन्निधयश्च जननादिनिमित्तनिश्ववाद्भषति तस्मादुक्त पूथैपरिदहारोऽतर उयापानिति |

अथेष्‌॑मन्यसे कृमाविकारः शुद्धिः, तद्विपथेयथाश्चुदधिरेति तदपि

1

+ पापलक्षणामाषादिदयु्त इत्यथैः

८३

वथा सति ' आन्तौ दानपतिग्रदसदाध्याया निववैन्ते ' इत्यादाव्‌

चकपानापकङ्ारदारुदहववियेयमादो स्थात्‌ तर्य मदायचत्ाह्‌

तच द्‌नायनाधक्र एवाऽऽज्चचपाव वास्शषू | ' दश्चाह्‌ श्चाववाञ्चाच सापण्डषु वधयत ` ईत्यादेवाक्वान्वरपाप्चाश चनुष्ादन तदनाधक्रार- बधिनात्‌ |

किंच कपरनधिकार एवा(ऽऽप्नौच सपिण्डेष्विति वदृन्धषटन्यः $ साचानपिङ्ारः कपेतित्रेषानविक्रारो बा नाऽऽ; आश्ौचनापप्ुद- फदानाय्यिक्रारातु परः ब्रह्मणादे जसू पाचनविकारेगाऽऽनोचितव- प्रसङ्गात्‌ अपिच यदि दानाद्यनेषिक)र एवाऽऽकरीचं ठह पिण्डोदकद- नाद्यधिक्रारोऽप्याशोचै स्यात नचेष्टापपसिः भतेकरक्तिकद्पनाप्रस- द्गत्‌ ¦ तरमान्न कमन घङार आश्नौचमिि

(क्प

यत्त॒ अभ्छादिसंयोगपयोन्यस्ताश्रण्दो दत्तदेवदास(निधिरेव शुद्धिः अर्पृर्यस्बन्धप्रयःञ्दस्तत्तदेवतासनिध्यमावश्रह्खुद्धिः त्‌

क्षणम्‌ तदपि प्रदृतोपरोगि अचेहनेषु तत्सं मवेऽपि चेननेषु याव्‌- सजीवं तदिसभवात्‌ व्दुक्तम्‌ -

©)

9;

जं वदन्त भवय्यावत्तादशदभिषामेनी देहा चदेत्‌ तत्र मृते तस्पिल्ञेचतेते इवि!

अप्रा$ऽहुः--* कर खानायपनोचः पिण्डोदकदानादहिदिपर्हेतुयूषोऽध्ष- यनादिषयुदाघस्य निमित्तभूतः पुरुषमत्तः कथनातिश्य आशेचम्‌

इति यान्नदस्यरीकायां मिताक्षरावां पडशीतिरटीकायां शुद्धिचन्दिराशां निरूपितम्‌

तच्वाऽऽशीचं केषां भवति कदा भषति इत्र अदप्ति | कर्थ वतैनीयं द्वि कवव्य दै करेव्यित्यादिनिणयायाद्यावाधे नैको निबन्धाः प्रणीताः सन्ति तत्राञ्डद। मद्ु्रभृतिभिमान्यर्दिन्यद्षटैमिषद्‌-

+

पिभिः ग्मृल्षुटाङ्कत नखिरपालःचपकरणप्र्‌ वदनन्उर्‌ जिन्नभिन्ना. मिः परणाह्ानां परस्पर वसद्धानापेवावमास्षफनानापापे वस्हताऽविरुदानां षचनानासमेकवाक्यरवाय पतेममोभि्गेरिज्ञानेन्वरापराकेपररतिभिः सम्यदुः- भरपास्य पूर्वात्तरपक्षपुरःसरं बहो निबन्ध व्यराच्‌षत तेभ्यस्तेम्यः

[ ^> 4

सशृहिवदोभ्यर्टत्तज्नबन्धेभ्र सारमादायेयं किरच्छृोक्युदधता

|

अस्थ निशदेद शोकाः सम्धरच्छम्द्‌) निबद्धा जिवद्धाः। तैत्र मन्थ रभ्पसचकः शोको नापि चत्पासिमतिपादक इति नास्य जिषस्डरोकषा; कर्तुनापादिकं भरयत्नेनापि पारचेतुं शवयम्‌ बह्धिनत्सेदस्थानं यद्‌<न्थ- कारा अपि रेखनैन्‌ स्वन।पादे; परिचयं ददति अथवा स्वाकार. परिनिदीषेया महतां. त्थाचज्ेखो दश्यत इति कट्पना सुखवहा। अन्यथा तादशचविस्ततग्रन्यकाराणां किं स्ववंश्ाद्ररेखनस्य कारणम्‌| तत्तङिणयनिङ्गासनां चथा रदूभरन्थायपारिङ्गानमुपक्रारक्न तथा चदूत्रन्थ- कतुनधादेः परिन्नानं टेशनोऽप्युपका रकमित्यकं तत्र मतिन्ययेन काठषषे- पणु वच्‌,

विश्वत; शोकानां समाहारससिशचच्छरोकीति व्युत्पतेर्योगरूढमिदं नाम) यद्यापि टीक्राद्कता भद्रघनायेन अषच्छोकविवेचनम्‌ ` ईइर्युक्तेनं डब- न्तेन तिश्च्छोकौीति नाम्ना ञ्यवहूतं क्रित तिश्रच्ट्रोकस्यकारान्तन तथाऽपि श्ब्दस्वरूपमेदेऽपि तास्प्यतोऽयमेदामावान्न विरोधः वदयका- कारान्तयिरर्ट्लाकशम्दोपपत्तिस्तु पत्छृरिप्पण्यां द्रष्टव्या भरततिद्धतर- त्वात्सवत्र तथैव ग्यवहाराच दीबन्तमेव सापास्माभिरादतय्‌ पृतदृम्रन्थ- कतुरनया कृतिनं काचिदपि श्रुता इष्टा वा |

सेयं निश्चच्छखोकी प्यास्मिकाऽतैव संक्षिप्ना वेत्ति मन्दाधिकारिणः प्रत्त केथपपि बोधोदयं दव्ािति का।भ्याचिदनिर्दिएनामम्षां षण्डि- ताम्वामस्या उपरि द्रे स्याख्याने दत्तिमाष्यनापनी उपनिवद्धं स्वः अप्पहिसंक्षितनि शब्दपतिशब्दरूये इति मध्यपोत्तमाभिकारिणी परति हद्‌ यैगमे नापि विश्चदतया निःसंदिग्धं बेधभरदे इत्याककय्प भट्कूककरवसु- धागा तदानीततनमरदखण्डीय विद्रन्पण्डदछीमण्डनायमानेन निनयन्चःसुषा- धवङितदिङ्पण्डडेन पदवाक्यममाणपारदश्वना पृतिपत्ता पपेणेवाऽऽगमा- द्विदद्वेश्येन पदहामहिषराङिना रघुनायेनेव भट्रघुनायेन छोकोपछतये नितररछेरोकीरहस्यावबोधनार सुविश्रदया सरख्या सुबोपया पीमा- सादिश्चास्नीयविषयशु्फितयोपपत्तिमत्याऽत एव विद्रन्मनोरञ्जन्या विवर. चिनाम्न्या व्यास्यया सनायथीकृतेयं तिरच्छ्रोकी साऽसावत्युषयु- कत1ऽपि विरङभच्‌ारतमा नाद्यावधि कुत्रापि समन्य प्रकाशिता सैवेदानीं यथामति संशोध्य पाठान्तरेष्िपपणीमिः सुविस्तृतेश्राकंढृत्य संग निणयं जिज्ञासमानानां विदुषां करकमरेषुपायनी क्रियते

| ५1

अथास्य ग्रन्थस्य कः; कती कदा समुत्पनः कस्मिन्देते कारश कुङेऽस्य जनिरजाति, किमनेन ठृत के षा निबन्धा निबद्धा इति लिन्नास्रा प्रकृतग्रन्थोक्षिणां मन्ति निसमंत तव सपुत्पत्स्वते हतर पछ प्रणतावेषयेऽस्याः कतार्‌ भटूटाचाये कचिटदन्ति कृश्चच मीपांसाभटर-

कष्णे १, @

मन्ये रामश्वरभारतमपर पुनबेपदेवं पाहुरित्यव श्रथ | प्रसस्नेनापि तत्र प्रमाण दृढ नापडभ्पते केवटमासेतु हिमचङाचस्छृति्चिश- र्द्राको प्रकाश्चमाना विद्रद्षृन्दमान्ा सवेन्र प्रचलिता विशरजीति। विवृतिदता हि निजपरिवयाय ग्रन्थावष्राने-

कामेुवेद्रसभूमिभिते शकाब्दे चेत्रासिते इरितिथौ रघुनाथनमा

रमे्चसूर्सुतमाधवविन्दुजन्मा टीकां समापयदिमा स्मृहिषारद्श्वा।

(कन्‌

इत्युक्तत्वात्‌ तथा ग्रन्थाककारपट्िकायं ‹: इदि श्रीमत्पदबाक्यपमा- णद्रमहापहापाष्वायसटूमाधव्रसतमट्वेवनाथानुजभटुरघनाथानिपता अ- 9 र्द्रोकविवृ (तेः सपुणां ` इति रक्यमवाक्तत्वाच्च बाणान्धिक्रतुभपित।- ( १६४५ ) च्छकाब्दात्पवे स्थमानेन ( १६१० ) शकान्दोऽस्य जन्‌ समयः भ्ट्रमेश्चसूरिरस्य पितामह! पिता मटरपाधवविन्दुः ञ्याया- न्धराता मटूविश्वनाथः अत्पिना तु स्मृतिपारदश्वा मटरपुनायष्ठीकाद्- दिति विज्ञायते तत्र पाधविद्रिते रिङ्दट्रोपपदलिङ्कगस्व काश्ी- निबासिना भाष्रकुरावतसेन महार्ठीयत्राह्मणेन भट्रपुनाथेन भवै- तव्यपिर्यनुर्पायते काश्चीस्थं भाट्कुटं मृतः पेठणपत्तनस्यं देश्स्थव्र(- दमणङ्ककमिति हि प्रसिद्धम्‌ यत्र इुरे बेदर्षिरसेन्दु) १६७४ )पिते खिस्ताब्दे रायगडोपरि शी शचिदच्छश्रपते राज्यामिपेककती विश्वन्वरभद्- परपयोयो मरहापण्डितो गागाभट्‌ उदगात्‌ नहपरं मकु श्ुतचरं भथितं

वा सपास्द। सनात महटूरवुनायस्ततच् चसद्‌ह्‌ सक्ञप्वत |

किंच निणेयसिन्धुगरन्यात्माक्नीयं त्रिशच्छरृकोकीति विज्ञायते यतो

क,

्रावित्युचराष्टादश्चततमे ( १८२२ ) शएकान्दे निणयसागरयुद्रिते निर्ण यसिन्धुपुस्तके चतुनैवत्युचरतरिशवतमे ( ३९४ ) पृष्टे ज्र च्छ्रोक्याम्‌ ` इव्युष्धिख्य मरहैष्वाचाय॑त्यादि नवमछोकार

(र

ऋरोकद्यमुद्धतं॑दृरेयते निभयसिधुकारथेकनिशदु तर पद्‌ श्रशवतमः ( १५३१ ) रुकान्द्‌ शते ` कऋतुक्रतुरसभूभित गतेऽब्द्‌ नरपतिविक्रम-

| शके

तोऽथ चाति रोर ' {ति तर्दयेखाद्वसंयते भङतविद्तिदीकासमयस्त

| & ,

£ कामेपरद्रसयुमिते शकाष्दे ' इति स्वीयरेखःरपश्चचत्वारिशदुचरषा. ९।ततमः १६४९५ )एकाच्द्‌ इति हि पुयुक्तपेव ¡ चथाच निणेषवा न्धोरूभ्व चतदेशात्तरेकदरमिरान्देदिं ( ११४ ) वृतिदीकोदाशिष- त्यपि सिद्धम्‌ श्सव्येवं ५द्ुरजनुषाऽनेन भदटरघुनायथेन स्वाक्म्डपेण

ञ्य {दे मित्यत्दृग्रन्थापरि विद्तिराफा निमाय त्यपि चिम्दनीयम्‌ | तदेवं विचायमण एतदेव स्पएटमरयगम्यते यत्तद्‌स्वेऽम्य जिश्चच्छनोक प्रन्थस्य प्हति परिमाणे स्वेतः भचार आसीत्‌ ताद्दूष च।राय छतकस।धहातव कारोऽपेक्षव हवि पदीयेव.केल्पना समापतति ततश्च भटरकरपसृत एव परंत्वपरसतनिस्थो वा भटूरघुनायः प्ङतषीका दन्महारष्टीयो देकस्यव्राद्मण इति दिन्वासेषः|

तदे वपेर्टवधि पएरकःरस्य षिद्ठदिकारस्य चतिद्रत्तं यावट्ञ्धं याव- चोषितु योग्यं द्रस्य निरूपितम्‌ निरूविते चेनसतिपाद्यस्य युखूयस्य निर्णेष्य पराणस्य!ऽऽकछी चस्य सामान्यतः स्वरूपम्‌ तच्च'ऽऽक्नोचं द्विप्रः कयू-- शतकं मृतकं चेति| सृतिः परसूिस्तज्निमित्तकमाशोच सूतकं जन नाश्चौचमित्यथः | यन्पहाराष्टमाषायां ( इद्धि छहर ) इत्यौदिश्ग्ेनि- दिदयते अस्िननाश्चःये षःतुन्यहिरिक्खपिण्डष व्यवहारकारेऽस्पृर्यता पदति | वित्‌ कमौनिक्ःरित्विपात्नं भवति ¦ अत एवेदमाश्ोच कषीनत्वटक्षणे कमौयाग्पसवङक्षर्णःपत्यादि शन्ैव्धवदहियते मृति्भरणं तन्नि पित्तमाश्चच यक्‌ प्रतार चित्यः अन्न कमांनधिकारोऽसपृरय' ता चाधेकेति ठृरेवा पृबपेक्षयाऽस्पिन्दोषाधिक्यमदगस्षते अत्त एवेदं परतकं सपशयोग्यमर्पृरयलक्षणमित्यादिभिव्येपदिदिश्यते हादशास्पृररत्व रूपस्य केदरखुकभनधिक!रित्वरूपस्य बाऽऽशोचस्य यादना काकेन सलानादिक्रिखसदिदेनापगमो चाति तत्मतिपादनमान्चाचनिर्णेष;। एवं चाऽऽरौोचनिणेयाख्योऽस्य ग्रन्थस्य विषधोऽपि सप्षेपनो निरूपि 3;

इत उत्तरं प्रतिदिपादयिष्यष्ाणेऽये जनन्दाञ्चपरसस्णाधिकारिणां छश. तोऽपि सबन्धस्टसस्तेषा(पिदं मतमिति मन्तन्यष््‌ | कित्वग्र स्वनापोपनाम्नो- रट्रङ्कनस्य कर्तः मऽ रेखकः स्व तन्तयेगे शाथे ¶्वचने परतस्लतस्वस्थे वात्र सवीस्मना संबन्ध इति भावयित्वा परसुङ्कसगत्या चण्डाङ्यस्पृरयबिषये

हिः

-ववह्िवारं बुषद्धवशुद्याय परवतरयि--

| |

येयं चण्डाखादिष्वस्पृयत्रा सा क्र जािनिबद्धाऽथवौत्पस्यनन्दर माश्राचादिवत्केनवचिन्निमित्तन सपुन्पन्न' तयेयपस्पृश्यता निवतेते बा | रच याऽपावस्पृह्यतानिबद्धा चाण्डाङत्वादिनातिः सा किं जन्पना सह जायत आहास्विद्गुणकमभ्यां निष्पद्यत इषि अत्र केत्िदाधुनिका मन्व- सस्कारसस्छृतत्हदया अभ्पृशया्नां पर्द्रिमवेश्ूप्रमिन्यमानाश्चाण्डा ाददगतामस्पृहयतां नपित्तिक वणयन्ति ¦ तथा चाण्डारत्वाद जातिं केबर-

गुणक्भानेष्पाद्यापामेपन्यन्ते अत एवच सा परिवदनमदहेतीति ब्रवते

अच ब्रूमः-चाण्डारत्व दिजाविां नेदिककमेदताऽपि तु इरीरसंनिवेश्च-

रिरेषमाभ्रेत सण जन्मासिद्धा अत एव सा परिवतेनाहां | ठदुक्तम्‌- यच्छरौरविनिवेश्च(वेरे१ संनि सपदि या खदु जारिः तच्छररीरपरिवपनं विन सा फथं नु विनिवतेततराम्‌ १॥ इति।

एवमादिविस्तरेण पविपादेस गु स्वरमेधभेतसानेणयलिवन्पे पया पि घभ॑द्वनिणयपरििष्टपस्तावनायां कमछतनातिवा(ि१बनिरूपण सरं शास्लीयापिचारमदश्चनेन हन्मतं निरस्य जन्५।ेद्धेव ज।{२९२३ साधित तत्तत्रेव्‌ द्रएवयभिति पुनस्तत्र पने व्यापाराथेहुमिच्छापि |

यततृचयते-चाण्ड[छ!दि त।स्पृदयत्वं जादिनिबद्धं रत्वाशचा दिवम मित्त दन्न रमतु कपिं तादशायकवचनानुपरम्भात्‌ 1४च चाड, कगताऽस्पृरयवा नमिति (ति बवता तादश्चास्पृरयवाया निमित्तत्वेन केमाममयत त्वया {| ' एष होव्"सधु कम कारयाति यमेभ्पा छोकेम्पे उक्तवत्‌ एष दिवस्ापु कम कारयति तं यमां निनीषते ` (क)०व्रा० द।८) ण्यो परण्यन कभेणा मवार पापः पापैः (ब्‌० ३।२ ) इत्या1दश्रद्यतु सघानाद्पण्य कम तेन्नाभत्तत्वन `वेज्ञायत ६५ चेद्धनं षम्य! भवान्‌ , तेदपण्यं कमे, पदिषः सत्त(ने।भित्तत्वेना55- भ) यत्तेञथवा माक्तनजन्मदतम्‌ ठया ठ) किकणण्ट) कैन १५१ २६िकभ- ` चेद पचिसमस्षम्यं यच्च!ण्लवठकेऽस्पृ९५त्वं सव॑क,कषलिद्धं तत्कथ मिव सगच्छताम्‌ नाहे तादशातशये१रसवावस्यायां कस्पविदपि कम॑ण करणे तस्य काचिदपि शाक्तिरास्त अस्ति वा ब्रह्ममूयाभव्‌ गतपु चोख।- पठापमूत्पु साधुपु इरिजनेपु तादृशस्य कमणः समवः येन पूररोक्तो २. दरेणस्थले रोकवि श्रता शाक्नसिद्धा चास्पृर्यता वक्तं युञपत नन्पान्त्‌.

| ,

रीय तदिति चेदूनषे हन्तेवं कोऽनुपपत्तिश्ाण्डाङाद्गतास्पृश्यताया जन्म- जारस्वे उच्चनीचां खष्टं विदधानः परमेश्वर स्वतत्ाणिगतजन्मान्री यक- पसहायः सन्नेव जगत्स भ्रवरेते नत भाणिढृतवऽमानकर्मसापेक्षः। अव्‌ एव नेन्वरे भेषम्यादिदषपसाक्तेरिति स्पष्ट प्रतिपादितमू--' वेषम्यनेधृण्ये सापेक्षत्वात्तथा 1 दश्चयत्ति ` इति बादराय्णसृज आचायचरणेरिति कथमपि चाण्डारादिनातिगितास्पृश्यतायां तत्तत्मागिद्कपिककमणो हेतुत्व भत्याक्ा घदेन्या त्याच वततमानकमानेभत्तकं चाण्ड।राद्यस्पृर्वत्वमिति निर धार शाख्वरद्ध्‌ तव वचनम्‌ |

ननु त।द्रवचनानुपङम्भऽप्यचुमी यतं पएषोऽवैः वणयन्ति प्राण्य न्तगेदः कथिदेकः; प्रणी जन्भतोऽ'पृरयः कय मवितुपर्दूत्‌ ?। सत्था भे\कतु नादतात्यदुमानन पनाक्तसस्परयत्व्‌ न॑ जनाततिब्द्ध ।केनतूतपस्यनन्तर्‌ केनेःचेत्कमणा समासक्तभिति मास्तयतुं यत्तर। तथा चायमनुभाननयोगः- भ्रागिविशचिप पक्षाय जनप तोऽस्पृर्यत्वा माद; साध्यतते। प्रागित्वाद्धेतोः। व्राह्मणाद्वद्‌ ' ६पे। तन्न सभाचनमरू अनुकूकतक।भावेनानुमानस्य कस्य चेदेप्ययस्यासाधङ्त्वादर्‌। व्यभिचार्‌।च चण्डारनि्ेषेषु भाणितवेऽ प्वस्परयस्वाभाचस्यासिद्धत्वातु एवं सत्या यद्यन॒षान्‌ भवत्ययत्१- प्रहस्तं रवदकचतेनेव मण व्समेवम्नपास्याप--प्रागविरषं पक्षोञत्य ९९२यत्व। भाव; साध्यप परा णत्वा चण छ।द्वत्‌ ; इपि व्याचतव्‌ परते यथा क}ञप्‌ भ्र।ण्यश्पृदयस्तय। पम भत क513 पराणी स्पृदयः।

इषव रुद्धमप्थनमानम्‌ १।(५।१२१ १९।छत्व जन्मत! पनष्य- त्व मावः साध्यते, प्रानिसवात्‌-=१।घ्र।दिवत्‌ यथा जन्पतो मनुप्वत्वा, मावाुमानं द्शार्बरोपे वया तद्य चण्डकावसृरन्बसृर्पत्व^ मावानुमानपपि इ्टविखुद्धिस्यः इतरथा प्राक्त जनमान चटक्राप- पक्षिणां मध्ये करत्वमासी)ः! केन चरिकेन कमणा त्वायि मनुष्यत्वं सक्त त्क्त सनदे; एव चण्ड,ङादिषु याऽस्पूरयवा सेदिककमषवऽपि . तु जातिनिवद्धेव च्चण्डाकं पति ५व दूरतः प्रिषमयेत्‌' इत्यादयः शुषिः स्मृतयोऽपि चण्ड, रखजाततमृद्धिख्य तरस्प१२वजनममिदषत्य) ऽस्पृश्य- ताया जातिनिबद्धवायां साक्धिण्णो भवन्द। येऽपि श्रुः पापमानपः! (भर ०९ | २१) दाते -छोकास्तमतवापनातसन्द्‌।सानवचनाव-

| | सरे ^ अन्त्यजा जाविदेषेण दुष्ाः ` इति मधुय॒दनसरस्वतीभिः ङण्डर- वेणो क्तस्वाच्चाण्डाङछायस्पदयवाया जाहिनिबद्धत्वं व्यक्तमवावमम्यते अत एव यथा देदूपरिवतैनमन्तरा जातिनं निवतैते तथा तादशजाति- निबद्धाऽस्पृरषताऽपि दैहपरिवतेनमन्तरा निवरतितुपुटघह्व इति भरवा-

हणव्‌ [सथ्यावे। अत एव चात्पात्तक्षणपारम्ष यदद्दटपात्त चह्वाद्चा्क

[

[चदवस्थावोाश्षएस्व चण्ड'ङदयस्पृश्यस्य स्पत सद्र ईकप्युच्चावचस्यर

पारवजवान्त्‌ सश

भवत्वेवं चःण्डार।्स्पृ्यवा नन्मापिद्ध।ऽत एव चापरिवतनीया परं स्वस्पृर वानां मन्दिरभवेयं करसिद्धापक परयापः। चाण्ड कस्पैस्व भत्यवायाप।द्कत्वं बोध वन्द चाण्डा पतितं चेव दूरतः परिवजेयेवर इत्यङ्किरःस्मृतिरेवे तत्र परहिवन्धिकेति बाच्यभू देवयाज्राविवाहेषु .यद्गपकरणेषु उत्सवेषु सवष स्पृषटास्पृ्टेन विय

इवि स्थरयि मे च'ण्डाकाचस्पृर्यस्पशचदोषं परतिषयन्त्वाऽपवादिकयाऽि- संहितया अङ्गरःस्णरब धि वरकातु इतिचेदश्रन्वोऽति

^्पष्टास्पृषहै" विद्र इतन देहाश्यं वचनं चाण्ड,काचस्पृश्यस्पशेवि- धायद्‌ नापि ताद श्र स्पशजन्यद्‌ःषनिरेधकषू तथा दि-सृष्टास्प्टेरिस्यत्र स्पष्ट स्पध; भवि क्तः अस्पृिरस्पदः स्पश माव इपि यावत्‌ भावे सिया किन्‌ समासत्तरमेकवचन्नवणान्नायितरेदरयगद्वदः नापि समाहा. रदः माप्तं विभाक्तश्न4ग।द्व कि पदि कमध(रयः स्प चासावस्पृषटैमेति विग्रहः सहश्स्य वस्तुनः स्पश्त्वभस्पश्रत्वं भवति तादयः स्पृर।सपृिशञ्द।य हल्यः च्‌।५ः प।रम्परक,ऽसृरपस्पश्ः। य॒था साप्तर्वण्ड'ङ दृ ददतः 21६२द्वद्चस्दृा शक्ञद्चः अत च,ण३।ऊ५।२४१ १८६२१ वह्गदतेन सह यथ'ण।ङ पपषटदेवद्‌ वश्पथः २९१९।९१।४५०द १२५ कय ३९९९५ब्‌ वस्तुना दद्ध +& (क न्वत्वव्‌ यैकदे शस्८९्य्‌ करणात्छवत्वम्‌ अनि इ९५।८।क अस्व करगदछृत- त्वम्‌ इत्य कत्व वस्तुनः #त।४ त्व छप तद्ईतं ताह तचटवन व्यव्‌हियपे रद्र १०८५ यन्न दत्तान च।ण०३। ९१४ ६१९ ६१२०९१६१. ९4 च्फारस्य परम्परर सबन्धल्त्प्लव सक्षदतबन्व म्न द१६९३

(१०.

बभ्यमू्‌ ठक्षणया दारशस्पदोजन्यदोषपरतस्वम्‌ एवं ' स्पृष्टास्पृष्टि विद्यते इत्यत्रिवचनस्य देवयात्ाचिवाहादिषु स्थलव्रि्चेषेषु परम्परवाऽ- - सपृरयस्पर्लरपः प्रत्यवायो नास्तीत्यथेः सप्ते तेन चाण्डाङादारमभ्य तृतीय यङ्नदतनिष्रश्ाण्डारस्पृष्ट रेवद तस्पशंः सवसपद्ायिनि यन्द प्र्यवाय नोत्पादयेत्‌ परंतु ष्द्रेतीये साक्षाच्चाण्डास्पृष्टे देवदत्ते चाण्ड!टस्पशेः स्थरेशेषेऽीतरत्रेवं परत्यवायदुत्पाद्‌ येदेवोति कथमनयोरङ्किरोतरिस- हितावचनयेरपवाच।पवादक भावः चाण्ड।ङस्पक्ैस्व दोषवच्वं बोधयन्त्या अद्धिरःस्मृतेश्ाण्डाछो विषयः; चण्डःङस्पृष्टदेवदतचतरपशचस्य दोषत्वा. मावमाभेदधतोञत्रिवचनस्य तु स्षाचाण्डाङष्पृष्टो देवदत्तो विषय इय मयोभिन्नविषयत्वाद्‌ त्याच कथं चाजिवचनमस्पृश्यानां मन्दिर भवेशचेऽचुकूरं भवेत्‌ एतेन " स्पृष्टिदोषो पवेचते ( शातातपः) इति पाठनुसारास्स्वृषस्पृष्टिपदे लक्षणावस्ि स्वीकृत्या स्पृरयस्परेजन्यदोषो वियत हइत्यथेमङ्ख(कुवाणाः परास्ता बेाद्तव्याः अस्पृष्टपद्‌वेयश्धमन्त. द्वु तत्पदस्वारस्यभङ्ग।स्च

बिच यदि स्पच्चजन्यो दोषो नास्पत्यवा्याऽभिमेतः स्यात्ाद ' सप्ता ह््पशचो विद्यते ` अथवा ' स्पश्चद्‌पो विद्यते " इत्येष पक्तभ्यं स्यात्‌। तथातु नोक्तम्‌ वरमान्पदुक्त एवाय युक्तः तेया साति नास्पृ्टेपदुवैय्यं नापि तस्सवारस्यमङ्कः एतदेकवाक्य तया (स्पशदोपो वेधते स्पृष्ट, दोषो बिधत इत्यादौ यत्र स्पृशुषातोः प्रयोगस्तजापि पारम्परिक एव

स्पशः स्पृश्धातोरथः अन्यथा वाक्यमेद्‌ रक्षणदो षापत्ते

=

एवं स्पृष्टापपृष्टिः इत्यत्र स्पृष्टं स्प, अष्पृषटिरस्पथः) १द्ययेनिवंचनस्य मान्यतां परदधये स्पृष्ट स्पृष्टिपद योरितरेतरयागद्वदे ' स्पृष्टा स्पृष्ट इति दीघ्रन्तिन भाग्ये समाहारदु्रे तु सपृष्टास्पृष्टि इति हश्वा- स्तेन माज्यं तत्तादश कमिति स्जात्ममिवि यद्त्षिपन्ति ठततच्छमू्‌ तत दद्रस्येबाभावात्‌ कमथारयसमासस्योपपादिदत्वाच्च

नच स्मृतां ' पृष्टास्पष्टिः " इति प्रथभक वचनान्ते स्पष्टे दृर्यमपाने सति कथमयं श्रद्कामसरो दृद्वोऽयमिते ?। स्पष्ट स्पश्च; अस्पष्टिररपरं; इति क, क्षी

तद्भ्युर्पात्तवणनने। चेत्‌ राजा रपः १९१ सेवकः) इत्ययानेवेच. नेन " राजपुरषः ' ३१ तग्युपर्य दद्रसमासस्वं कोसप्यशभ्रपति | अथाः

[ ११।

थेनिवंचनाजन्तरं षमस्वनिर्णये ' स्पश्नास्पश्चयोः ' इत्युटेलास्स्पष-

स्पुष्टारात ददमदग्स्छामाति चदहय पाण्डस्वम्‌ यतः" गुणक्चदमपि दाषः क! श्द्क।ऽविद्रद्धः क्षपयति याद्‌ नान्यस्तादैरेधी गुगाऽस्ति ' इति #(कान्तगेतस्य गुणानां शत्तामस्यथकस्य गणक्तश्च्दस्य व्याख्यानावसरे काव्य्‌काशसाहत्यद्पणराकखाः ' गुणक्रतयाः समु सत्वे ' इत्यक्त्या गुणश्ञतश्ब्दयाद्रदर ठृरेवा प्रदाश्रतत्वन तावत्ता गुणश्रतपिस्ययं दद इति कस्त्वदन्यः पाण्डतमन्योऽप्यमिमग्यत; बद्‌ |

किच स्पृष्टास्पष्टशरब्दस्य द्रसमासत्वेऽपि कावितक्षातैः। यदाहि समादारदद्रः समाहारद्रदरमयुक्तनपुसकर्डता तदा स्पृष्टास्परि' इति टु्वि भक््यन्वेन स्वान्तेन भाव्यमेव | उपलभ्यते तथा पठ रत्नाकरग्रन्ये 'स्पषटास्पृष्टे विद्यते" इति। यदा तु ' ङिङ्गमश्चिष्यं रोक- भयत्वाे ङ्गस्य) इति वातिकाक्तेः स्तोश्चना शुः ' स्तोरति समाहारद्रदः। सान्न पुस्त्वम्‌ इति मनारमाक्ताद्‌श्चा समाहारद्रदरमयुक्तां पुसकतां बाभि-

त्वाऽऽ्षत्वात्पुर्त्वमाभीयते तदा यथास्थितपाठः समीचीन एव एवा- दयास्मत्पुरतीऽवतिष्टुत इति फिमनुपपन्नम्‌ येन कलहायसे |

नन्वेवं मवतु स्पृषटास्पृष्टिरित्यस्य द्वदस्य स।धुत्वम्‌ तथाऽपि चणण्डाटष्पू- एदेबदत्ताद्‌रेव स्पशं दोपोसादकशाण्डाल्पचेस्तु दोषोत्पादक एव ( परम्पर याऽस्पृश्यस्प्े स्पृष्ट स्पृष्टिन(ते निषेधः भरवतेते साप्ताख्वाण्डार- स्पश ,) इत्ययपथः कथमस्मा्धेभ्यत इति चत्साषधानतया शुणु- स्पृष्टं स्पश्चेः। अस्पृष्टिरप्पशेः उपयत्रापि स्पृशधातोभवि प्रत्वयः चैकत्र क्तोऽ, परनन क्तिन्‌ तथा याजादिषु चाण्डारादीनामस्पुश्यानां स्पर्शो देवद्‌- तस्य जातः न्नदत्तस्य जाततः तादृश्षदेवदत्तयत्नदत्तापष्ठयोस्तयो स्पश्ोस्पशयादो नारित नाम जनसैमद जायमानोऽपि देवदत्तस्य चाण्डा- रस्पश्चा देबद्तेऽशुचित्वमुत्पादयन्नापिे ब्रडश्ाशचुचित्वभयुक्तामस्पृस्तां नोत्पादयति चण्डाङस्पुषटचाण्डाङा रपृष्टयोः परस्परं स्पश दाषो नास्तीति यावत्‌ |

अय मावः -अस्पृरयत्ाया अकारणिकाया असंभवेन दन्डं किमिति जिन्नासा यामस्प॒हयस्पशचेवजनान्ययानपपत्य) ऽद्युवित्वं तन्पठामीत

तृकच्यप्‌ छक्र सवद (न्यष्न) चर्व्‌ पदाथरय पारवजंन [करयमाण

| १९1

ह्यते अश्चिर्वं हि कथन दषल्पोऽठिश्यविशेषः। चात्र चण्डा. ददिष जगपान्दरौयकमजन्यः जौवददनिष्ठी यावदाश्ंययाची अस्परव- स्पष्टे तु-- अरुविस्परीदि कारणान्हरजन्यः स्नाननिवत्यः क्षणिकः सः अश्चुचत्वस्य काष्यम्‌, कमानधिकारोऽस्पुश्यताऽस्पृर्यतोर्पादन द्र राऽ- शुचित्वं चेति ठर प्राथमिकं कारद्रयमङ्ा्ित्वाश्रये पुरुषे समुत्पद्यते अन्त्यं स्बशचित्वाश्चयपुरषसस्पृष्टे पुरुषान्तरे ( अस्पृरव्पषटदेबदत्ते ) जायत इति वर्तर्थितिः ) तादछकायत्रखमध्ये यदुद्वितीयं कायेमस्पुदय- दार्यं तदनेन निपिध्यते-- रर्पृश्यता नास्तीति तृतीयकायंस्य य।जादिषु जनसमदेऽपि निषधा भवति अतस्तक्रापीतरत्व वचाण्डाङ. स्पष्टेषु देवद तादिष्वश्ुचिस्वयुत्प्यत्र एव नलु यथ्रुचिरवस्य द्वितीयकाययूता याऽस्पृश्यखा सा निषिध्यतेऽस्पु- यता नास्तीति राह कथमयुस्यते याघ्रादिषु जनसंमर्दऽपीतरजव वाण्डार्स्पुषु देवदत्तादिष्वञयुचित्वश्ुतपद्यत एवेति यतः स्पृषटाभपष्टिनं विद्यत इति भरतव चनं तत्र बाधकमिति चेदद्टं च्रान्तेाऽसि -कुव इवि चत्‌--चाण्डारुष्पृषटेषु तरटचावपि चाण्डारे तसख्षत्तो भमाणामावात्‌ | तथा हि--स्पशोष्पशो हि तत्पततो ठिङ्ग्‌ श्पष्ट्पृष्टरिव्युक्तत्वात्‌ चाण्डे दश्यते किंतु चाण्डारस्पष्टेषु वदस्पष्टषु तथा स्पशांस्प परयोर्भेदो नास्वीव्यथेबोधकस्य तस्य वचनस्य चाण्डरस्पषेषु देवदत्त दिषु ददस्पषटेष यद्नदत्तादिषु प्रवत्तावपि चाण्डाङे नेव प्रहत्तिः संभव. पि 1 हदं तेन निषिद्धापीि चेदुच्यते यथा चाण्डारगतेनाञ्यात्वेन स्वबसामानाधिकरण्वेन कमानधिकारास्पृरवते वेश्धिकरण्यनाश्चुवित्वं चेत्येवं कायन्रयद्ुत्पादेत तथा तेच्त्यन तुतायकायभूतन चाण्डङस्पृष्टदवदत्त- गतेनान्चुचित्वेनापि स्वाश्रये कमानधिकारास्पृश्ष्यते स्वा्यसशष्टसंसष्ट ( चाण्डाङस्पृष्टदेवदत्तरपृष्े पशष! न्तरे ) अश्लुचित्वं चेत्यतत्कायन्नयमुत्पा- दनायमर्‌ ठर चण्डारस्पशरूपारङ्कःसत्वन सपृष्टस्पृषएटन ' इत वचनपरटस्या निरक्तकायेत्रयपध्ये यदद्य क| देवदत्तादिष्वस्पृ्यतो त्पादने तन्निषिध्यते त॒तीयक्ायेस्व तरसंस्पृषटे पर त्राश्चुचितवे।स्पादनरूपस्य दवितीयाधीनत्वादृह्वितीयस्याभावे तदीयस्वाप्वथोदे वाभावः देवदत्ताटिष्व- सुतपा श्र्पृश्यता कथं देबदततरपृष्टे चत्ेऽद्युचित्वपुत्पादयितुं भभवेत्‌

[ १३]

(५

वित्वस्य प्रथमं कार्यं कमानधिकार

वदततादिभिः स्नानादिना निर

च।ण्डारर्पष्ठ जन्यस्य देददत्तादिगःं ख्पतु जयद्‌ एव अतस्तदश्ञाच णायपेव्‌ |

अयमाद्रयः-अस्पृहयता सपरेजन्यो दोषः स्ण्रश्च चाण्डाढस्पृष् देददत्तरय रदस्पृ्त्रदत्तन सह जायमानः तदच स्पशे; पारम्परिक एव त्था स्पशौरपरूपठिङ्धनारपृश्यरपशेवदसपृश्यरपशाभाववतोयः स्प्स्तस्यात्र प्रहणसूचनात्पारम्परिकस्पद्चेजन्य एव दोषः स्पृष्ट स्पृषट्नतिव- चनेन यात्रादौ जनसंमदं निषिध्यते नतु स्थखविशेषेऽपि चाण्डाट्देवदत्तयोः साक्षारस्पदजन्यदोषो निहियते तयो; स्पशौस्परूपािङ्गव साभाव।त्‌ एवं साक्षाचण्डा स्पचे यात्रादिष्वपि देददत्तादीनापञ्चाचैत्वं विध्यत एव। परम्परया स्प तु देवदत्तपृष्टयन्नदत्तादीनां नाश्युचित्वमिति सिध्यति सत्येव यदिदं वचनं साक्षाचाण्डछष्पशऽपे प्रवतेयितु प्रयतस तद्‌तन्पराह्‌- विङसित।पर पर्यायं बहत्पाण्डित्य अस्पृष्टे विद्यत इत्येतावतेवास्पृ्यता नास्तीति च्वदाभिमतायेसिद्धेः तथा स्पृष्टपदवेयथ्यं स्पृषटपेव एवं चस्पृ पदं निवेशंयतोऽेरपि स्पृष्टेपवरेवाऽऽशषयोऽवगम्यते यत्न स्पशस्पशचं मव- तस्तत्रैवेदं बचन भवदव इति तथा स्पृषटास्पृष्टिरित्यत्र कमेधारये वा वा रूपभेदः नाप्यथमदः |

"दे वयाज्नाविवाहेषुः इत्यत्र द्‌वानां यात्राः देवयात्रा; देवयात्रा विवाहा देवयात्रावि वाहास्तेषु ईति रस्पुरषगर्मा द्वि्ददरदः नतु देवच यात्रा विवाहृघेरयनेकपददवः तथा देवयात्रायां विवाहे चेत्वादिस्थछे

स्पीदोषो नास्तीरयेवा्थः संपद्यते नतु देवाखरये स्पश्दोषो न्तीति

तत्कथपिवेदं वचनमस्पृहयानां मान्दरमवेशऽनुकूख पित्युच्यत्‌

शचि वैदे

अत्र किथिदाद-समासोत्तरं श्रूयमाणवहुवचनतस्ययोपपतत्यथेमनेकप- दानामेव द्र आश्रयणीयो भवति। देषपदेन च॑ कक्षणया देवाव गह्यते वश देवारये स्पशदोषो नास्तस्यये परतिपादकत्वादस्पृश्यानां पान्दरभवेशेऽ नकरमिदं वचनं भवति यदि तु तेत्पुरुषगरमां द्विपदः क्रियेत तदा समासोत्तरं बहुबचनमनुपपन्नं स्यात्‌ चतः पातञ्जरमहा साष्ये-*एकवच- नमरसभैदः करिष्यते ! द्विवचनबहुब चनयोः प्रयत्नो ऽपेक्ष्यतेः इत्युक्तत्वात्‌ शरुब्दादेकदचनप्रत्ययः स्वचब्रहः तर्त प्रतु दरवचनबहुवचनमरत्यम्रात्ाः

| १४ |

दन द्विःव वहुर्वायपतिपादकस्य पङ्रणादेरवेश्ना भवतीति तदथः प्रत. स्थक देवय्‌ागेरयेकेन साषाक्तिकपदेनेरेन दिवाहुपदेन चनेकदेदयात्राणापन- कदिवाहानां प्रहये प्रमागाघादेन पदद्रयोखारणरूपग्रयत्नस्वात्‌ समासो. त्तरं द्िदचनध्रपयेव वहुवचनभर | अने्रपददह आश्चीयमाणे तु देवेत्या-

® @

दिपद्‌ च्य)च्चारणरुप्प्रयत्नसर्देन सकं बहवचनं भवतीति

क्कि,

अ्रोरयत्ते-यादे बहु चनोर्पत्यथे भ्रिचतुरादिपदोच।रणरूपप्रयत्नापेक्ष मन्यसे तदि देवयाज्रादिवाटेषु) इत्यस्पिन्ेवाज्निवचन उत्तरां “उत्सवेषु रवेषु रपृष्ारपृष्टिनं दियतः इस्यज्े।रएवेष्विरि बहुवचनं नो पपयेत्त नि रत्र षष्द्नयोच्चारणपरित) अथवा करिपतनियमाञुसारेण तत, उ-त्त-व, इति पदच्रयच्छेदं फरोषि ? बहुषु वहु्चनपर्‌ इवि श्ास्ञेणाथोनां वहुस्वे बहुवचनं विधीयते इन्दानां बसव अत एवोत्सवानां बहुत्वा- दुस्सवेष्विति वहुवचने सेगच्छते अथ हु-उत्सवेष्विति बहुवचनो पप्रथ सरूपाणामेकचेषादिधानाद्यथः रथं ित्पदत्रयोच्चारणं तजास्तीति ब्रूषे तदै- ` करिमिन्नेव देवयात्राच्ब्दे विवाृव्दे त्वदुद्छरीस्या शब्दत्रयोच।रणास्छे 1 प्रतिबन्धकम्‌ ? एवं स्वोक्तदिरद्धं व्माकरणशाक्नविरुद वादशा. वणेन |

अपि च~-उपयक्तस्य ' एक्वचनयुर्सगंनः करिष्यते हयादि भाष्य- न्धस्य यत्‌ शब्दादेकवचनप्ररययः स्वभावतः क्रियते इत्या्यथेवणनं तद्व्याकरणशास्'त्यन्ताज्ञाननि बन्धनम्‌ तद्‌ माष्यस्वं देवयात्राविवाहे- ब्विति रहतस्थले संबन्धाभावात्‌ यदि तु ' त्तौ हि उपस्जेनानामेकल- सैर्यौर्सगिकी द्विस्वार्दकं तु प्रयत्नद्धभ्यम्‌ ' इति भाष्ये संयोगसंज्ञासूत्रस्ये र्थितस्य मनेरमोक्तग्रःथस्य प्रढृतस्यले नियोजनपित्याकूरम्‌ तदप्य. भद्रम्‌ उपस्जनपदयटिहो राजसंबन्धी पुरुष हइत्यय॑को राज पुरषः इत्यादिः समासस्तदु हारणःभेति रप्षटमेव इतो हि उपसभेनानामू ` इत्युक्तेः इतरेतरयोगद््स्तु नोपसरभेनपदधटितः किंतु सवेपद्‌ थानो भ- वति ' उभयपदायमरधानो ददः ` इपि समासचक्र एव तद्यक्षणस्योक्त- त्वात्‌ सोऽय बावगम्योऽप्वर्थो पे स्मूृतिपथमायात इति सखेदा धयंकरं तव पाण्डत्यम्‌ तदेवदम्तु नाय तव विषयः किंलिविदमेव्‌ स्व॑-

पद्भाधान्यं पुरस्टत्य स्द्रीगयामुक्तमू--! दहः सामासिकस्य ` इति,

( १५

एतदपि बेद्‌ान्वि्िरोमणिनाऽनन्यादक्षेण्‌ पण्डितेन त्वया स्थम्‌ नानत.

मिति पहदद्भतम्‌।

4

एत्दग्र एव पुनराह; स्पृत्ययेसारे यात्रादेवगहेषु इत्ययं निःसंदिग्ध पठ उपलभ्यते, ताहरपःठाटुतारेण देवयात्राकिवाहेषु ' इत्यत्रापि देच; यात्रा, विवाह, इठीषहमेव पदत्रयं दन्दव्यपिति तस्याय- माचयः- तत देवगृहाष्वातं समस्दमक १द्‌ापवं जानाति बङ्‌्ककः। द्वमन्दिराष्वति तदथः तथा दृवयात्राविवाहेषु" इत्यत्र देबपदेन देवगृहमित्यय। प्रहीदन्यः नतु देवञ्चञ्दस्व यात्राश्चञ्देन समाप्तं ठता देवयात्रेत्येकं पद्ध ततथ्च देवयात्राविवारत्येदाद्शरं पदत्रयमन फटठतौति

परंतु स्पृत्ययसारे याजदेवशरहेषु " इत्यत्र याजा, देष, शह, इस्येता- हश नीणि पदानि किमिति धतेन्यानि) प्रस्यु् वहुबचनोपपस्ययं सपकप।ककारेपतपूरवाक्तनियमानक्षारेणात्र पदत्रचमव धतुमुचितं वव तथाऽपि देवगहेति षष्ठीवरपरुषस्तिद्धमेकपेव पदमिति तवयाऽप्यभ्युपग- न्तेव्यमव -। अत एच देवयात्राविव्‌हैप्वस्वत्रत्यद्‌वपदेन देवषन्दिरिरूरऽ- य। ग्रहीतुं योग्यो मवति ठव | इतरथा देवदधन्द्‌ वाच्यार्थं प्रित्यञ्य ताटशायग्रहणे प्रमाणं नावक्षिष्येत तस्पादनेका यात्रा अनेकानि देव. गृह।णीत्षयगतबहुत्वो नेव यात्रदेवगृहेष्विस्यत्र बहुवचन पत्ययः छतः, तु शब्द्पतवहृत्वोदेशेनेति सिध्यति ततश्च बहु्रचनोपपरथय ति च- तुरादिपदा पक्षति निषमर्दनुसारेण देवयान्न(विवाहेषित्यत्र तरीणि पदानि देवपदेन देवगृहं शृष्चत ईत्येतरववं व्याष्यानपन्तराङे ।चे्रनि- १।णपिव मवत्नि |

देवयाजावेवाहूषु ' यजत्राद्‌वगद्षु ` इ्येतास्पन्स्यरद्रये समपय. दूयं यद्यप्यधजरप।यता कृता तश्ऽप्यञ्चुऽपसस्पश्च देवं बजंयत।॥५ धन्यवाद्‌!६; खु परपक्षा |

अथ दहवचनमत्ययोपपत्यय चरिचहुरादपदःचारणपपेक्ते स्वकपो. छकःरेपतानियमाभङ्कय ' य्निदेवगुहेषु हत्थ्च्रापि पृथक्पदत्रयमेवोर्य क्रियत इवि चेःपिुष।स्तषिं से।ऽयमीदक्‌पदतयस्वीकारस्तदथेनिवै- नावसर यदेवाकयेपिित्ययमद्थेनं वं तद्विदो मपि (भव.

१६.

यात्रा विवाहिषु! ईत्यज्स्यदेवपदेनलक्षणय। देदगूहरूपायग्रहमे ममाणं नोषैरितं भवति यदितु देवगदशब्दयोः इटोतत्पुरुष अ!श्र।यते तदृतदेकवाक्यतया £ देवयात्राधवेवाहषु ` इत्यत्रा छक्षपावृर्फा दृदच्चब्दन देवगृदरूपायग्र- हणं युज्यते नान्यथा तदेतद्द्य यद्यपि रमृतेरपथापितं तथाऽपि तदुक्तेन व्याकरणश्चाञ्नियमानुसारम देवगृह्‌ भेः पृथकूपद्‌ स्वे खाते ' स्वकोयगहेऽपे) अस्पृश्यता नास्त इत्यचादाश शुद्ध ऋमे। दार्थ भवात्‌ सति यत्साचन- निकेष्वेव देवारयादिप्वस्पृशयस्पक्ेपनषादसे तदेतत्स्वगृह दृढं दत्ताग कुत्वा दकेरामादकविक्रत्‌ (दकया १)ग दह परि तुरु सापत्रस्थापनमपनुकराति

यत्तृरयते--"चाण्ड।क पापितं चव दूरतः प्रिवनयेत्‌' इत्यङ्किरःस्मूता- वाविशनेषेण स्प दाषमुक्त्वा विशेषस्य तद्प्वादत्वेन-

£ तये विषादे चाज्ायां सम्रमि देश्रविपुषे। [ +>, चच, |

नगरग्रामदाहे स्पृष्टस्वृष्टिनें विद्यते

इत्ययं श्लोकः मणीतः तथा चण्टाङनित्ति बचन वध्यं सपृष्टसतृ नति तु रद्ध(षक१५।

तनोस्यते--ब चनया तत्र(पवाद्य(पवादेक मावा भवात वत्र समिन्य- विश्चेषमाचो नियमेनास्ति। यथा पदाहुवनीयदाज्ञ षोः ' यदादहवनाम चजुद्- पि ' इवि दोमस्वावच्छन्नो देरेनाऽऽदवनःयसज्ञकाचिरूषाधेकरमविधायक- माहवनीयदसाल्ञप्र्‌ अक्षे ° जन्वर्य पद्‌ जुद(त' ईइपे विजता वदपत्वो- देश्चेन थामीयाग्वपदपरततेपस्यानरूपाभेकरणविनायकं पद्यास्ञष्‌ तत्राऽऽ- हवनी यविधायकं स,मान्यश्चाल्ञ विनप्न्लं प१९विष।यक्रमू एवंच सापास्वविषयकस्याञऽहवनयश्राल्लस्य विगेषदिपयक पद्श्ान्लं बध भवति अथोदपवाचलेनाभिमतस्य सामान्पश्च।खस्वमत्नबादस्वेन। १९ श्व तु विशेषश्राञ्जत्वमपेस्ितमितरि नयः फक्त ५४०५८ ऽ९१२ .स्प५१५१- बन्धविषायके बाध्यस्षेनाजिमपरे चणण्ड।रमिति वचने मियषरूपेण चणण्ड(- छोपर्थितिजौयते, स्यकवि २१३९१२५९ य्‌।नुष।९के 4 कत्वेन भ\म्ति३ सपृष्टास्पष्नऽ्टयतर तु सामान्वरूपणादेरयोपस्विातिम वपि ततश्‌ त्वन्भता- नसारेण।प्युक्तवचनयोमध्येऽपव।याप्‌ दकम व्रतवद् वीध सभवत प्रसय॒गक्तवेपरीत्यनेवापच।च।प१३।द्‌कतवं १५३५१ तथा दि--स्थङूवरेषे चण्डां जाते सपि तन रद्ास्पूष्ैन ति बृसय तेव चन^य।सपृरवस्प-

| १७ | दो षनिषेधङस्य प्राप्तावपि तस्य चाण्डाकं पतितं वेवेःपङ्किःरोवचनेनं बाधो भवति स्पशोचुप्राहकस्य सामानप्रमुखप्रत्तत्वारस्पश प्रतिबन्धकस्य

विकेषभुखभवत्तत्वातु एवं स्थरुविक्ञेपेऽप्यस्पृरवस्पशानुमौद्‌कस्येव स्पशेभरिबन्धकं बाधकं मविष्वाति

(@,

युक्तं चैतत्‌ यतः चण्डाङसृतिकारनस्वदादिस्पृष्े्रः प्रथमः ताहयचैत्रस्पृष्ो द्ि्मीयः कथिद्‌ तादृशष्धित यस्पृषटस्तृतीयः तादशतवी- यस्पृष्श्चतुया भतः ताहशरचवतुथस्पृष्ः पश्चपः अत्र प्रथमः सक्ञात्स्पृष्ट द्विषीयत्‌दीयचतुथास्तु परम्परया तषां चतुग। म४५ प्रथपस्य सचेरसा- नपष्टुशदहमा यज। जपः द्त।यतृत।यय। पूर्वेषत्लन वतच्चतदधजपाः चतुः येश्य तु केवकं स्नानम्‌ इत्यनुक्रमेणास्पूरयस्पश्चदो षपरिदाराष पराय्रि- त्युक्तं स्गृत्यथसरे एतेन परथ५ चैत्रारभ्य चतुथेपैज पयंन्तमस्पृश्यत्व क्त भबति तचचास्पूरयतवघुत्तरोनरं न्यूनन्यूनममागनानुबतभानं भवतप- अवमे चिद पे नानुत्तं भवति

पृष्टास्पृष्ठितविवचनस्ष त्वदुक्तरीत्या पवौ दिस्थहविशेषे स्पशदोषो नास्तस्व्थः सशः कस्येल्याक।ङ्न्नायां योग्यत्वादयेक्षगवेशास्य्‌- ृस्पत्येव वक्तव्यश्र्‌ सापान्वरूपेमप्र्थताया आकाङ्कञायास्तेने रूपेण पूरण यत्वस्प\चितत्वाद्‌ असपृरषच् के! हश इति जिद्गातायां प्राय मिकमैत्रपारम्प भेनपमन्तपुक्ता्ःवरो गद्चरभ ननु अस्पृरष) नामास्पू- यसव विविष्टः तच्वास्पदरपस्द च'ण।रे चाण्ड.रस्पृ८द्वः ताद्‌ सम्‌- नामपि स्पष्टास्पेरित्यन्न च.ण्डाकञय;पररेक्त।थत्वार एव गह्यन्त्‌ इत्युक्त; क्यं सगच्छत्तापमेति चेदच्यप

द्यापि चाण्डारे चाण्डा रस्पृ९३१द ताद्‌ चेत्यु मयत्राप्दश्वृश्यव विध वथाऽपि यच. ण्डाङेऽस्पृ्यत्य चञ्जन्भतः सिद्धम्‌ जन्मतः धिद्ध तन्नन्मप्‌- रिविवनमन्तरा स॑व नेवेसनपह्‌।तं | अत एड ।॥१८५।५त्यु च्य दवदत्ताद्‌ा विद्यमानपश्चुचिस स्वस्पृश्यस्प१।२कारण.न्तरजन्य कारणनागरत्काचनाच इति स्वायेन निवरनक्तपम्‌ अत एव। नित्यभित्युर्यते तद्र ६य।२नय विधयोरस्प्यत्वयो ८१ कीदशपस्पूऽ्यतवं सपृ्।सदृटनत्यनेन नेरघ्यता- ५6 दीन्नाणं चण्डाटगतस्यास्पृरपरवस्ष चरयटबा न्त्यस्य ।गषद्ध. भनरत्वा्स्य निषेधः संम्बति तादृश्ास्पृहपत्वस्यव तिषधस्य( चतत्वेन

| १८ |

स्थकविशेषेऽपि चाण्डार्पृष्टदेवदत्तग तास्पश्वत्वस्येव निषेधो नतु कथ- मपि चाण्डाङगतास्पृश््यत्वस्य निषधः एवं कदाऽपि कापि चाण्डारगता- स्पृश्यत्वस्यानिषधाननित्यास्पृशवावाण्डारा ईति व्यवहार उप्पच्ते अन्य- था तादश्चग्यवहारोच्छेदः स्यात्‌ अत एव परिमादेन्दुशेखर एकस्मि- च्दाहरणे नित्यानित्वयाद्रेयोः चास्चयोः प्राप्न केन {क बाध्यमिति विचारे$- कटव्रामाचकस्य ( यस्यामरा स्वाति तभ्य) वाधकदटपनपिक्षया वटटप्रामावकस्यतव्र (यस्वामावः समवाते तस्यव, तत्कल्पन यु क्रसहामत्यक्त नागोजिमडेः स्पष्ट चेदं व्याकरणश्राद्धपरिशीरनश्ालिनाम्‌ |

अथास्पृरयस्पृशनुग्राहके स्पृष्टास्पृषटिनैति वचने दायादिस्यरविरेष- निदृशोऽस्ति | चाण्डा पतितं चवेत्याचस्पृरयस्पृथपातिव.पकवचनेतु नास्तीति छता स्थटववेशेषामन स्पृष्ट सए, ४त।त वचिखेषन्चाखप्‌ स्यरुसा- मान्यांश्िन तु चणण्डर।भाते सापान्यश्चास्म्‌ दथा ।नेरक्तवचनय।५६५ सामान्वविशेषमावससेन शद्कक। क्त रत्या वाभ्यवापक्रमावविन्नाने केम मञ्ञसपिपि यत्पृच्छति तदि ब्रुषः- एकेकांरेन वचनद्रयेऽपि पृक्ते सामान्यविद्धषमावः सपान; तया हि-- स्पशेपतियोग्यस्पृद्यविश्चषचाण्ड रारन चणण्डाङमिति विसेषबच् स्थकसमान्याशचिन तु सापन्यवचनभ्च अथ सृषस्पृष्टिमस्य- पि स्थल्वेप्रेषासन विप्चचनं स्परेभतियोग्यपृरयसामान्यांयेन सामान्यवचनम्‌ तया सापारपचिरेषमावस्योमयत्रापि समत्वेन अपिषचमे तुर्यबछे भवतः तेज मवर्दुबेङ मावः समथा वक्तमश्रक्यः | युवं यत्र कवापिं स्थले साक्षाचाण्ड।ठस्पशस्य मतिबन्धबद्रनं चाण्डाल. मित्यस्य यख्य कव्यम्‌ अथ र्थिक चाण्ड रस्पषटवेना दिस्पशचस्य (पारम्पारकरपर्स्य ) द्‌।षामावक्यन स्पृष्टास्पाषटेचत्यस्य कषन्म्‌ | इप्‌ भरकार्‌ण तये द्रयावेचनय वै षयस्य मिन्नस्वाच्त्न बाध्यव्‌ाधक्रमावोन संम, बतीति तात्पयप्‌ ॥ि

यदस्यत-त।य।द९रयङावराषषं चाण्ड रस्पष्ठद्‌ वद्‌ ताद्‌रस्पद्यता नास ति स्पुष्टस्पृष्टिनतस्वनेन स्पष्ट परतिपादिते सत्यर्थास्च ण्डकस्परन देवदत्ते क।अद्‌प स्वरपाञप दूषि नत्पादेत चाण्डा वद्यपानाञ्प्वस्पु इयता तत्राक्राचत्कर्‌। सत्वादेद्यणनकरपव मवति तस्पात्तीय।दिस्थद्ट. १२३१ चाण्डाल्न्‌प्रद्पशयता मास्तात्यव्‌ ध्यति क्रेय { इते

| १९ ]

तीर्थादिस्थरे चाण्डाङनापस्पृ्यता नास्ठीत्येवं तेव वयनमिपपरी. क्षां विधार्थिनोऽनुर्ताणेतया वदध्यापके प१हति शिक्षके (पाफसरसा०।) अङ्गताकरपनमिवात्यन्तमसमञ्ञसम्‌ कथ तत्पश्य चाण्डाङस्पृष्ेषु पथमं चे्रमादिं छृत्वा चतुयेमैऽपयन्हपु परस्येकमर१३य तयक्त्वा पश्चमे नैवा सपृश्यतेस्युक्तं स्मृत्यर्थसारे दत्र पञ्चपेऽप्परय्रताभवाच्दुक्तरीत्यवा चतर्येऽपिसान स्यात्‌ एवं चतुथं तदमावात्ततीयेऽपं तदमावस्तृतीय तदभावाददितीयेऽपि तदभावो द्वितीये वदभावात्मथमेऽपि तदभावः प्रथम तदभावाच्च चाण्डाङेऽपि तदभावः सपद्यत | चथा सति बहु व्याङुरी स्वात्‌। वाण्डाटेऽस्पश्यतां परविषादयन्ति चाण्डादं पतितं चेदेत्यादीनि षिव वनानि तथा चाष्टारस्पषटष पथमप्रभाति चतुथपयन्त प्रत्यकमस्पश्यतां प्रदश्चेयन्स्परु" स्यथसारश्वा्तंगतः स्वात्‌ तीयोदिन्यहिरिक्तस्थटे स्वयगृहातायाषाण्ड- छास्पुरयताया विरद्धयं करपनेति विषेषस्थरेष्वेव चाण्ड टष्वस्पुश्वताभावं वणेयतचस्ते पनसि नाऽऽयाहपितति इश्यते एव सकङस्प्ृतिविरुदं स्वा

© "= (९

क्तावस्द्ध चद्‌ चण्डटष्वर्पुरयतामावचणनापाव बच्यब्‌ |

किंचारपुदयताया अकारणिक्ाया असं मवेन तन्निदानम्‌ वम्चित्व स्वस- मवायिनि पुरुषे कमौनधिकारपस्पर्यतामथ स्वस स्पृषटपुरषान्वरेऽश्चितवं चेत्येतत्रषमुरप।दय तीति पुवेमुक्तमेव तत्र चण्ड।स्पष्टे देवदत्ते चाण्डा- सपक्ष दत्पन्ननाशुचित्वेन स्वाभ्रये देवदत्ते कमांनयिकारोऽस्पश्यता चेत्येतद्‌- दयपपूमागपायिदन्यम्र्‌ अयोच्चाण्डाल--चाण्डाङम्पषटदेवद्ते्यु भयगताऽ' शपषयता भिन्नमिक्रस्वरूपा भवति चाण्डाङगताऽस्पुहयत्ता ध्वसाप्रातियो- गिनी नाम नित्या भवति चाण्डाङस्पृष्टदेवदत्तगता तु व्व॑सम्रतियोगिनी मापानित्या वैते त्नानिस्वायाथाण्डरस्पृष्ट उत्पत्स्यपानाया भस्पुरव- ताया निरेधे क्रियमाणे तावता चाण्डङेष्वस्पुहयता नास्तीत्येवमृष्यसमता- मत एवानुचितां कल्पनां कस्त्वदन्यः कतु शक्वुयात्‌ तस्मास्चाण्डाकग- तास्पृरयताया; कदाऽपि कापि निषेधाभवेन नित्यपस्पुर्यास्वे भवन्ति चाण्ड।कस्पृष्टगतास्पश्यतायास्तु कचिस्यरे निपेधसत्तवादनित्यास्पुश्यास्तै भोस्यन्ते कोकिकवच्छास्नेऽपि

चाण्ड[दस्पष्टदवदत्तगतास्यश्यताया निषेधा नाप तादकदबदत्तश्पश्चा यज्ञदत्तस्य जायमान; देवदत्तसभ्पृष्टे यत्ञदक्तेऽशुचिन्वं नात्पाद्‌ यतत्र

[ २० |

धेचनारपर्तीयपाने सस्यथद्धिवदत्तसंशषे यङ्न्ते कमोनधिकारोत्ादकरवा- दित्रितयान्तगेतयेकमःप यत्किाचदपि नास्वीति सिध्वति परंतु चाण्डा. स्पृष्ट देवदत्ते च'णदा ठस्पशंदुत्पन्नेनाश्चुचिस्वेन संजात्स्य कपानधिकार- रूपदोषस्य निहरणाथ स्नानादिकं तेन कनेग्यमेव भवति

अपि (यात्रादवगरहेषु ' ( स्पृ० सारः) इत्य गृहशष्दं स्वतन्त्र गृहीरवा यर्पिन्कस्मिन्नपि गृहे स्पश्दाषो नास्तीत्येवमथः किमिति ग्रही व्य इत्येवं पृच्छयमाने ताद शायवणनस्य कापीतरत्र स्परतिबचने संवादो नोप भ्यतेऽतो देवस्य गरृहमित्यथेकः षष्ठौ तत्पुरुषसिद्धो देवश्हमिव्येवमेक एव शब्दां ग्रहीतव्यः| गृहीतश्च तथा शङ्ककेन वद्रद्‌ देवयात्रा विवाहेषु इत्यतरिस्पृतौ यात्राश्न्देन देवयात्राऽयवा वीथवातोव जत्र याना ( शत्रूवर स्वारी करणें ) ग्रहीदव्येस्याशद्कगयां जेत्रयात्रेत्ययेग्रहणे स्मृतावेतरत्र संवादोपरन्ध्या यात्राश्चठ्देन देवयात्रत्यर्थो गृहीतः स्यात्‌ पुनरत्रामी् इति सूचनायपेवाऽऽहसत्यात्र देवशब्दः भ्रयुक्तः तथाच स्वतन्बो दवश्चब्दो याजाशब्देन षष्टीत्पुरुषमापन्न हति तवदुक्तिव्या- हता यदि स्वरन्त्र एव देवशब्द इति दुराग्रहेणो र्यते तदा देवगृहेत्यत्रा- पि गृहशब्दः स्वतन्त्रः किं ग्ररीष्यञ ठस्पात्षष्ठीतत्पुरषतिद्धो देवयात्र- स्येत्रावानेक एव शब्दो ्रहीदन्य इति सिध्यति

एतदनन्तरमग्रेऽपि शद्ककमहाशयः स्वोक्तायनिषांहार्य छकिकपाण्डित्यं प्रवतेयितुमारन्धवान्‌ तत्र हस्िस्कन्धादिव सवौरमना नि खत्य कण्ट- कादिचिते पडकः कथं निपतित इत्यतद्विशदीत्य दशेयितवा लेख उप- संहियते इदं हि तत्पाण्ित्यम्‌-

स्पृष्टास्पृष्टि विद्यते" इस्थस्य स्पशेदोषो नास्तीत्ये तावानेव हि वाल्य. यमृतः सरलोऽयः किंच व्वाकरणशाद्ानियमानुसारेण स्पृष्टास्पृ्टिरि- त्यस्य समासस्य सारव्येनाश्यं भवितुं शक्नोतीति प्रतिज्ञाय विग्रहपदश्चन- पवक तदर्थो वणित; चेत्थम्‌-

स्पृष्टस्य अस्पृष्टिः व्रते ` नापर यस्य ( अस्पृ्यस्य ) स्पशं जाः स्वातच्तस्व असृष्ट अस्पृश्यता नास्तीत्येवं षष्ठीवतपुदषाभ्रवणेन सरलो व्वाकरणपरिशुद्- घा्थों कगति यस्येत्यस्य यं प्रतीत्यथंः नत्वस्पृर्यस्येस्वनेन समाना

[२१]

धिकरणं शत्‌ इत्येठादशपपुपर्य वि िरूयानेन पण्डितभकाण्डेन शरै. पक्षीषं नीतिवित्तम( वीर पत्रं युहीरवा प्रतिवादिवक्तायाथंसपथेन- कत्रा यथाजातनयकोविदेन (कायदपाण्ड) इव स्वमतभच्य॒तिदोषः स्वगे वद्ध्वा शरहीताऽस्ति कथं तत्पहवत-- अहो वाचकपहामागाः ! यूयपेवं तावल्नानीयात, चतु-'परणनिपित्तकसृतकी मनुष्योऽस्पृरषो ज्ञेयः इत्य जुशासते सति वस्मादनुक्ष।सनवाक्याद्‌ सृतकिनो मनुजस्य स्पर्शो दोषापादक इति त्वा स्पशः श्द्धेरस्मा्मैः परिवर्जनीयः, नम कना- पि प्रकारण तस्य स्पक्चो यथा भवेत्तथा वर्तितव्यम्‌ ` हत्येशावानर्थ पनश्यायाति अथोदनेनानुशासनेन सृतकिमनुजस्पशचंस्य भतिबन्धः छतः वथा स॒तङ्घिस्पृषएुमनुजस्य अस्पृश्यता नास्ति ` ईत्वावेदिते ¢ सृतिस्पृष्स्य पलुजस्य भ्यश्च दोषापादका नेति कृत्वा ददृशचस्य देव. देत्तस्य स्पा यदि शुद्धानामस्माकं कथचिञ्जातस्तर्हिं जायतां, तत्र कथिहोषः इत्ववमथः सारस्येन बुद्धिमारोहति परंतवस्पाद्राक्वात्‌ सृहकिनो पनुजस्य स्पचे दोषो नास्ति इत्ययमथेः स्वमनेऽपि कस्वापि पनास नाऽऽयादीति बाचकरवदयापदं मनसि संनिधादभ्यम्‌ अनेनोपदेशचेन सुठकिस्पृषटमनुजस्य स्परोऽनुपोदित इति स्पष्टम्‌ एवं बस्तुस्थिरी सत्यां पर्वोक्तेन केनवचित्पाण्डितभकाण्डन शि्ितात्‌ ` स्पृष्टस्य अस्पृष्ट विद्यते ` इति वाक्यात्‌ यस्य चाण्डारस्पर्चों जातस्तस्य रप दोषो नास्ति ' इस्येवायेः सारस्येन प्रतीतो भवति प्रतिपादिते स्प तादश्ायेस्तेन महाराष्टूमाषायां तयेव ढोकपत्ययारथमन्यते( ज्वाढा ( अस्पृर्याचा ) स्पशे ्चाढा असे त्याका अस्पृश्वता ( अस्पृष्टिः ) नाही, ) परंतु चाण्डारस्पशं दोषो नास्वि ' श्टगयस्ताश्श्राप्प्वोक्ताद्रा- कंवान्न कथमपि निष्केषु क्वः इदं कंवित्ाटं समाहितेनोत्तमाङ्खन विचारे क्रियपाणेऽनायासतत एव केनाप्यवगन्तं॑शक्येत किंच दैवार्ये चाण्ड। स्प दोषोऽस्वीत्येव त्युत शठे भवति | यतस्तीथादिषु चाण्डाठ, . स्पृष्टे ऽस्पृक्ष्यता नास्वीत्येवाऽऽहस्य तेनेवायैवणेनात्‌ तस्माचण्डां पतितं २वेति वचनेन यथाण्डाङस्पत्नं परहिवन्यः छतः ॒देवाखयादि- ध्वापे तथेवाबशिष्यते एवे वादिजनसंमतस्मृहिवचनाथौनुसारेणापि साक्षाच्चाण्डाठश्यर्ेऽनुङ्गापात्रमपि कदाऽपि कापि अद्धेषृषरम्धुं शक्यम्‌। सत्येवं करपनासष्टयन्तमेहेऽस्पृरवमन्दिरमवेश्चत्पक आलेख्ये व्याकरण- रूपोऽजब्रङबणेपुरणे गादमासक्तत्वाच्च,ण्द लस्पं शाख्ानुज्ञाभदशेनरूपो यो

[ २२]

पलमृतादेशचस्तद्रैपरीस्येनायमुज्ञ्दरव णेः पपुयंत इत्यस्य पनेस्यनायाशरवेना- नेन पण्डिवभरकाण्डन तीयोदौ चाण्डा ङ.पृ्ेऽ्पृरयवा नास्वीत्येबपास्मिका भरि चादिनोऽनुकूलाऽन्याटटउेव संमतिः ्रद्ताऽरस्वि सोऽयं स्वमतभरच्यु विदोषः तथा चाऽऽनन्दाश्चपमुद्रितषमतत्व नि णंयारुयनिबन्ध न्वरे तास्पृश्यास्पृश्वा्. चारबिरोधित्वन सेखनमुपक्रम्य अन्वराऽन्वराऽसपञ्जसपपि रकिविद्रिडिख्य देवे यथावस्थितस्येवाऽऽनन्दाभमद्युद्रितस्य स्पृश्यास्पृश्यविचारस्व चर- णावमिवन्दितो नेदं वाचकेर्विस्मतेव्यप्‌ यदत्र न्युनाबिकषुचाववं मम भाषणं तत्षन्व्यं विचरपरिणशीटनशारिभेः | यवाऽस्थिटेखे बार रेखस्यैव प्रयोजकत्वात्‌ धमतसानेन्नास्येतोऽप्यायिङवेक्षाां धमेततत्व- निणंयवत्परिशिष्ठषोरवदोकने तत्रभवतां भवतां मनीषा संजायतापिति सक ठबिद्यापवतेयितारं सचिदानन्दाविग्रदं श्रीपरमेश्वर चराचरप्पश्चगुरं सं- भाथे विररौ भवदनु्नामारङ्न्षते-

मारुलक्रापाहुः दकरश्ान्नी-भारदाजः |

तिंशच्छलोकीस्थविषयाणामनुकरममणिका

विषयाः |

भङ्गङाचरणम्‌ शि भनुबन्धचतुष्टथम्‌ ... गभेपाताशोचम्‌ ्रिशषच्छशोकेत्यस्य विग्रहः शस्वपुर्षनिदहिते इति विशे घृणेना्थविद्चिषस्य ध्वननम्‌... गमेग्रहणादारम्य षष्टमाप्त- समाधि यावद्गभेपाते मातु. राशोचम्‌ आद्यपातत्रये गमेपाते मातु- राशोचम्‌ चतुयेमाप्तप्तमाध्िं यावदृग. मसरवे पित्रादि्तपिण्डाना- मा्ीचम्‌ . पश्चमपषष्ठमासयोगेमवषति पि- घ्रादिक्तपिण्डानामाचोचम्‌ सावपातप्रस॒तिलक्षणम्‌ ,,.. स्ठममासप्रभृति प्रसृत्याश्चीचं दृश्ाहादि वयोवस्थानिमित्तकमाश।च

# @

चातुवेण्येस्य तु्यमिति क- थन्‌ १.3.१. # @ ति नि सादौचस्वरूपकथनम्‌ ....

जन्तं मरणं ज्ञातमेवाऽऽ. चनिमित्तम्‌ ,,,, =... मृतजति शिशो नारुच्छेदा-

ष्व वा मृष मातुः पिता.

जनना.

, 6956 1.12.

| न।कच्छेदत्प्राकृशिश्चुमरणे 9 पत्रादस्तापण्डानां जनना. | २।चम्‌ 04 4 २९ पगाक्तं विषयत्रयं स्नानमात्रं

| ॥-)

| ग््ताश्चचम्‌ | नामकरणा्धादशिदय भ्रण

| मेतक्रिभानिषेषः नामकरणास्प्राङ्रूलचिशुखतो मता- | पितृव्यतिरकपतापिण्डानां जा नच्छद्धिः ,० दृशनजननात्प्राञूयिशौ मृतेऽ भिरभषे प्ताति पृत।क्त्ाषण्डा- | नामञ्चचन॑काहं इते कथ. नम अद्ग्धे तु स्नानमन्नम्‌ „^. दन्तजननादध्वै तृतीयवषेपत- माप्तिपयन्तमङ्ृतच डे शि- | रौ शते मातापितृत्तिरि- ्तप्तपिण्डानामश्चोचम्‌ ... दन्ती ्पततेरध्यै वषत्रयमध्ये = (५ २३ | छृतचाले [२९ खत आच।- चम्‌ [ ¢ २९ | तृती यतषाद्ध्वमुपनयनपयन्तं ५५. कृष >, _ न्द कृ तचोडेऽक्ृनचोडे वा रिशो ५५१ त्‌ आञ्चोचम्‌, .., ,.,

९५

7१. (१11 ००७७

3)

96 & 80

(|

९९

1 = भिना कोः भमः नोने = = वजन कनन

विषशथाः प्र 9 नामकरणादध्वमपनयनपयन्तं चिश्चुमरणे मातापित्रोराशोचम्‌ जननेऽतिकान्तज्लौच ना

स्तीति केयनम्‌ ,,.. „+ 3) उनद्धिवषं दारके मुने विज्ञा नेश्वरमतानुप्रारेण मातापि.

जो; सोदराणां चाऽऽशोचम्‌ १४ उपयक्तस्थठे पक्षान्तरक्य० १९ नामकरणादुष्वे चोरपयेन्तम- कृतचोखाघरु कन्याम मुमु भिपरषसपिण्डान।म्ञचम्‌ १६ तृतीयवषाद्ध्म॑याबद्वाग्दान कन्याभृतो त्रिपृरुपक्षपिणद।- नाभारेचम्‌ .. व।दानादुष्य॑विव।हाल््ाक्‌ कन्यामरणे मतूकुटे पितृकुटे एपिण्डानःमाश्चोचम्‌ .... १७

सप्तममाप्प्रमूनिपमूताङ्ुष- नीतमृत्यै। ब्राह्मणक्ष्रनि- टृशृद्धाणां क्रमेण दत्ताहायाः दौचक्रयनम्‌ .. + जननाशौच मरणमशोच रर्वाणिकानामुषनयने। रमेव परवतेते खीशुद्राणां तु न. वाहयत्तरमेतरेपि कथनम्‌ एतेनोपनयनात्पराकूरखा शूद्र" श्च विवाहातप्रगाद्यीचं ना- स्तीति कथनम्‌ .... समुपगीत्यानूढकन्यााश्च

किकः ककि

१८

| |

0

विषयाः |

मातापितुमरण एवाऽऽश्ोच नत्वितरप्पिण्डमरण इति धमेततिन्धुमतमिति कथनम्‌ ब्ाह्मणक्षत्रि ¶वे१शूदरणामु पाचिविदेषोणदानेन संकू्ि- त्‌।शो ङह्पप्रदश्षैनम्‌

दशाहाधपेक्षया न्युनाश्ञोचक 9 र्पानुसरणथ कटी निषेधः

कै

मृधोवाधिक्तार्पीनां षडनुरोम- जानामाशोचकथनम्‌ ..., मताद्विपरतिलोगजानामाशौ- म।वप्राप्िपादुनम्‌ ^^ ९३१ हित्वा सवणमुचचवणं वा पि समाधितानां द्लीणां ्र्रवे मरणे पृवेपरपत्ये. रशोचक्भनम्‌ „.. सगोत्रप्तपण्डे वानप्रस्ये यते छी भ्युतवति पर्षा ल्ानमिति कथनम्‌ ल्लीणां गां विप्राणां शक्षणामै सुवति तत्प न्धिनामाश्ाचकथनम्‌ युद्धस्ते स्नानमात्नेण शुद्धि रिति मतिपादनम्‌ समानदेरे दश्चाहानन्तरं स- पिण्डभरणे ज्ञाति प्रथममाघ्र. प्रये चिसत्रमाश्ञौच ततो

|

द्वितीयमापतत्रये पक्षिणी तत

१०५ | ३२

१४

९५

„, २५. स्तुतीयमापत्रथे दिन चतु-

यमाप्त्रये तु स्नानमित

घु $

2 9

५.

९४

19

प०

९६

१२९

१०9

१७

११

९७

विषः

प्रतिपादनम्‌ 1 दशाह्‌नन्तर्‌ देश्चान्तरे सति- श्रवणे स्नानमात्र नतु चि. रात्राद्‌।ति कथनम्‌ देशान्तरख्क्षणकथनम्‌ ,.. द्श्ाहानन्त॑देश्यारतेरेऽपि वततरान्तरेऽपि मातापितमरण ज्ञ।ते पुत्राणां दश्चाहायेषऽ; शोचमिति प्रतिपादनम्‌ ... स।पर्नमातुमरणे दशाहोत्तर ज्ञाते देशाः तरे वत्सगन्तरे + पि तिरात्रमाश्चीचं पुत्रस्येति कथनम्‌... ,.. र्गक्तमतिकरान्ताश।चं सवे- वणानां मानमिति कथनम्‌ मातापितगृहे परिणीतद्हितुः प्रसवे मरणे पित्रादिक।- नामाश्चो चम्‌

प्तापित्राभरणे ्युढपुञ्या आश्चौचक्थनम्‌ ,.., ,.. अ।चायमातामहदुहितूचुन- ध्रात्रित्वकूसयाज्यस्वसी - येषु म॒रप्वाक्चोचम्‌ ,... जनने परणे साद्क्स्या- ऽ$शोचकथनम्‌ सो दकशब्द थेप्रतिपादनम्‌ चतिव्दुहितृपुतसदहाध्यायि- बनपुत्रयान्तेवा्तिनां शश्व दरमित्रममिनी मागिनेयानां तथा मातामह्या! पितुमात्‌

प०८ विषयाः | मगिन्यागातुदमादुखान्यरश | मरणे ततिर्ूपकप्तबन्धिना- माशोचम्‌ पन्योतिःसव्पाथैः स्वदेश्ापिपरिस्वमामापि१- त्यो्मरण आद्चौचम्‌ ज्िप्नादिमावुखान्रानां मती तचनिषूप१कसंनन्धिनााश्चेचम्‌ सगोत्रक्षब्दार्थामिषानम्‌ मन्धुत्रयलक्षणम्‌ पह।ध्यायिनि सत आशौचम्‌ तप्ठमाष्टमनवम छो कोक्तमा- रीच पवैवर्भेषु वुर्यभिति वणनम्‌ १०... ...- स्वेस्प ्जन्धयुक्तं श'ठकादा

मु पचे रनानभिति कथनम्‌

आशौचर्षपाते शद्धिनिणेयः आशो चक्षपातस्य द्वादश्च प्र ९१ गास्तत्र निणेयश्च

-वृत्तारोचस्यान्तिमाहो- रात्रे तद्न्तिम्रहरं वाऽ ९) चान्तरा पतिषाते विशेषक-

धनच 11१, 999 @ #@ 9

, २० तपतस्थडे पूर्भवृतताशचेन 9 २२९

) ११४

६२९

पर्रवृत्ताशोच विवृत्ते गदः

< #

गिच्राश्षीचमध्ये मातुत्यी

उति विशेषकथनम्‌ .... ¢

मातराज्लीचमध्ये पितुमेरणे वि-

५ॐ

| = "श +.

9

(| 99

६६

४८

४९

१०

२८

९६

२९,

विषयाः | सेपातस्थले या पृवीशौचेन शुद्धिः सा सूतिकथिदपेत- सुतवजं ज्ञेयेति कथनम्‌ ,... मरणाक्ञीचे जननं मरणं वा स्यात्तथ। जननाशौच मरणं जननं वा स्यात्तदा पृवेनिमि- त्तकमुक्तरणोत्तरनिमित्तके वा पूर्वेण बाध्यत इति कथनम्‌ दशाहादि तरिदिनादि वा सवैमिदमाशौचं यदचादौच. काटमध्य एव ज्ञायेत्‌ तदाऽ. वशिर्टदिनरेव शुद्धिरिति प्र. तिष।द्नम्‌ महिता पितरि मृते दाह- दिवक्तादेव दशाहमाौचं कतेव्यामिति कथनम्‌ आश्चोचान्ते सचे स्नात्वा देवपितृकार्य ज्ञातयो योश्या भवन्ति सूतिका त॒ पुत्रभरसतव दशाहोष्ष॑ विदातिरात्रेण, कन्याप्रसवे तु त्िशद्रात्रेण तदुमयका्ये इद्धा भवतीति कथनम्‌ सवणौसपिण्डप्रतनिहरण श्षोचकथनम्‌ अपतवर्णपरेतनिहैरण आश्चेचम्‌ अनाथं द्विनपरतं हृत्वा स्ना. नेन द्धिरिति कथनम्‌ मृतस्य द्विजस्य शुदरेण निह शुद्रस्य वा मृतस्य

# 6.0.0

# @ (891,

ठै 17११,

|

)) ९६

4०

२६

५१

५२९

५५

९६ १३ देहिके इते तदीयाशोचं पुन-

५७ १६

९१८ १९

9 पृऽ पं | विषयाः

जेन मिरहैरणे निषेधः ,.. © ® ©

मातापितुपरमगुवादी्निहैरतो

५2

ब्रह्मचारिणो दोषों नपि तस्य त्रतद्छीप इति कथनम्‌ ब्रह्मचारिणा मातापितादि. म्योऽन्यस्य शववहनादिक- रणे प्रत्यवायो ततभ॑श्षश्च मवतीति तदथं कृच्छ्र.

तपुनरूपनयनरूपभ्रायाश्चत्तकर-

वनम्‌ 2 अथ त्व त॒स्योत्करृष्टवणेस्य परेत. स्य।नुगमने दोषनिरप्नाय॑ कते्यकथनम्‌ ,,.

हीनवर्णपरेताचुगमन आश्चौचम्‌

स्वापिक्षयेकान्तरिठ्हीनवण।- नुगमन आश्चोचकथनम्‌

द्‌24न्तसितिहीनवगौनुगमन आश्चोचस्य तदन्ते कतै. व्यस्य कथनम्‌ ब्ह्मचारिणाऽन्यापिकारयमावे

ताताम्बादीनामीष्वैदेहिके कृते

दश्ाहाचाश्चौचेन शद्धिरिति कथनम्‌ ,,. ताताम्बादिम्योऽन्येषामौष्वै-

रुपनयनं

8 08 9 @ शे

पमोल्करुष्ठवणानाम्षणिण्डाना-

| प्रन्त्यक्रषकतुस्तदायाक्षाच

9

१०9

९९

33

29

कृच्छघ्रयं प्रायशधित्तम्‌ ७७

स्वापेक्षयाऽघमवभस्य देहना-

9

विषयाः पु9 दिकरणे तदीयाशौचं॑दिगु- णादिप्राश्श्ित्त ... ८४ आहिताग्नेः शरीरारमे प्र तिकृतिदाहास्थिदाहाक्चीचानां कथनम्‌... == „० ८१ अनाहिताभनेमेतशरीरारामेऽ- स्थिदाहपरतिकृतिदादासौच।-

नां प्रतिपादनम्‌... ,. €< सनाहिता्चिपण॑सरदाहे वि- हितमाशौचं द्ाहोध्वं पणे- ध्रदाहि सति गृहीत।-

दरौ चयो; पत्नीषुश्याभेवतीति केथनम्‌ ,,, „० ,,, ८९ द्श्गहमध्ये प्रतिकृतिदाह होषदिनेः इद्धिरिति कथनम्‌ ९१ प्रतिङतिदाहानिपेत्ताशाच विषयः षदेति कथन तन्न निभेयकथनम्‌ .,. ,.. # आदौविस्ृष्टतच्स्वामिकान्- मोजन आशौचकथनम्‌ ,.. ९८ आाक्तौचान्ते प्रायश्चित्तकथ- नम्‌ „न, =. ९& मरणनिमित्तकरोदने$पिण्ड- स्याञञशौचम्‌ ,... „१९१ रोदनकर्ैणां नवघामिन्नानां कष्टकं तन्न निणेयश्च ,...१०२ मतशद्रगह गत्वाअस्यत्तच. यनात्प्राग्रोदने बाक्षणादि- तैवर्गिकस्याऽऽ्शोचम्‌ १०४ सपिण्डस्य प्रेतनिदरणरोद- -

विषयाः | पठ पृ० नादौ दोषामावकथनम्‌ १०१

¢ आशौचे स्वेदामस्पृश्यत्वे

पराप्ते कचित्केशंचिद्पवारदं कथयति 2 +

' जननाशौच स्नानाप्पव पितु- रस्प्रश्यताऽस्तीति कथनम्‌१०७

तत्राऽऽश्ीचे मादुदेशाहम- स्पृरयसम्‌ ,... ,.. , ११

तरिरा्ादिमरणाशचौचे धिषा

विभक्ते प्रथममागादुष्वमलू. इयता नो भवतीति कथनम्‌११० <

द्शाहादिमरणाशोचे सच.

यनद्ष्वेमद्धृदयतां नास्ताति कथनम्‌ ,...१११ ११

गमदापयारनन्यस्ताध्यं कमं 0यस्पृरयता नस्तात कथनम्‌ १११९ भन्नद्साश।चकथनम्‌ ,,० )) ४1 २१ दत्तदाप्ादीनामाश्ीचम ,...११७

जातकमाणे षष्ठदश्चपदिनयो- चदोषो नास्तीति कथनम्‌ १२८

|सतित्रतिनपादीनां केषांवि-

तकेषुचित्कारयष्वाशौचं ना- , स्तात कथुयुम्‌ =०,१६२

दानाद्यनसवान्तेषु कायषु भा

२९ रन्येषु एतदर्थे कायं आ- शौच नास्तीति कथनम्‌ १६२ 'यन्ञादीनां प्रारम्भस्य क्षणम्‌ १६८ १९

।' वेतानोपस्तना; कायाः! ईति वचनाभैवणेनम्‌ ,. „१४५ ३०

मनोकामना नभि

पण

विषयः |

सआशोचे प्रवृत्ते श्रौतं स्मातं मीरगेघ्रेण कारयेदिति विन्ञानेश्वरमतेन कथनम्‌... १५९ द्विविषेऽप्याशोच सध्यकर- णप्रकारक्यनम्‌ ..१५९२ द्विविषेऽप्यशोचे १शमहा-

यज्ञ नुष्ठार निषधप्रतिपादनम्‌ {१४ पतितसुतन्रह्मरिद्धातिन्या-

दिषु मृतासु प्रपूतापुचन्ञा-

भै

ती नामाक्ञौचामाव इति कथनम्‌ +; दोषातपखण्ड्यादिषु मृतेषु सुरापेयहीनोपगःसु मृताप्ु आक्तौचामावकथनम्‌ =... + दषारसपविप्रादी्हन्वं प्रवृत्ते

घृ ष्‌ तह्‌त्ष्माशचामवः सखेच्छया शाच्नञ्वखनजनरादि- मिगरतेषु नाऽऽ्लौचमिति थनम्‌ +, प्रहापातक्यादीनां केषाचे- दाहाद्त्यक्रियाकरणनिषेषः पतितादीनां खेहादिनाऽन्त्य- क्रियाकरणे प्रायशचित्तकथनम्‌ पतितादीनामन्ञानतोऽन्त्य- क्रियाक्रणे प्रायश्चित्तम्‌... ;+ पतितादीनां दाहादिप्रत्येक- ककरणे प्रायाश्ित्तम्‌ प्पशंश्रुपातयोस्दु प्रत्येकक- रणे प्रायश्चित्तकथनम्‌ ,,.* प्रमादादर्यदकादिमिमरणेऽ. क्ौचमन्त्यक्रिम केतेभ्येति

कैषनम्‌ ....

27

के कि १७

छक

१६७

2१

८, १७९

| &

प° ' विषयाः प्रमादमरणस्य दोषग्रस्तत्वा तत्परिहाराय प्रायश्चित्तानि £ सवत्सराद्ष्वै त॒ सरवैषामा- ध्वेदोहिकादि सवै कतेभ्य. १४ मिति कथनम्‌ ...

तच्च नारायणवाशपूैकं काथ

पिति कथनम्‌

नारायणबदप्रकारामिघानम्‌ पपदेशचन मृते विशेषकथनम्‌ | आत्मघातिनामस्म।तनिभि- त्प्रायध्चित्तं बङिश्च कत्य इति कथनम्‌

9०

9 ~

@ $ #9

23

१२ | आलसघातप्रायश्चित्ते मतान्तराणि ++

प्रायधित्तानहागां प्रकारान्त- १६ रकेथनम्‌ केषाचित्पपिण्डीकरणं नैव १४ | मवतीति कथनम्‌... ^, | जननाशचै मरणाशोचे

¦ शाकायापमज्यान्तपद्‌ार्थ

९५७९

एवाशयोचदोषो नास्तीति कथ० १८१

| 2० की दशमाशोचमियत्र प्रकागन्तरकथनम्‌ १० द्रव्याश्चौचविषये वाचस्प तिमतकथनं॒तत्खण्डन्‌

स्वत्वस्य टौ किकाटीक्षित्व- विचारः... ^ ईमानि शकादीन्याशौ- | चिहस्तान्न ग्रह्याणीति कथ भापणे विक्रयाय प्रसारितेषु

| द्रव्येषु विकरतुराौ वित्वऽपि

च्छ

१८२९

१८६

१८१

१८८

विषयाः

पृ० प° शिषियाः | पृण शप्रतिप्राह्मत्वमक्रेयत्वं न।- कारिकथनम्‌ + २४ स्तीति कथनम्‌ ... ... +) रेत्रजायेकाशप्रशक्षणम्‌ ` २०९ दशस्य मृतस्य दाहः | वतिष्ठोक्तः पुत्र्रहणप्रकारः २०१९ वेनाञ्चिना कर्हव्य इति विचारः १९० २४ , मर्भिणीविवाहोपप्निप्रातिपा- दाहे वचाण्डाटादीनामभ्चीन्‌ नम्‌ ,. .^ ~ २०७ २७ वेजयेदिति कथनम्‌ ... १९३ ,मेषत्ियिप्रमृतीनां मते गभे शृद्राहतेनेन्धनादिन।ऽपि दाहो गीविवाहर्स्कारो माया कतव्य इति कथनम्‌ , ११ < गतेमवस्षपादकं इते कथ २१० दाहेतिकतग्यतायाप्तद्धिश्ा- गर्मिणीविवाहुस्य प्रयाजन- रिणश्च कथनम्‌ ,„ „न 9 १९ | कथनम्‌ ~ ‰# २७ उपनयनविषेङ१ स्वगृद्यो कन्याकुमःरीशचन्दयोः प्रवृ क्तप्रकारेण दाहादि प्व त्तिनिमित्तविषये तत्वति- कतव्यमिति कथनम्‌ ... १९३ २९ पादनम्‌ .,. २१२ शिषाबठ्कुमाराणां छक्षणम्‌ १९६ पृणेवषत्यस्य पुत्रस्य प्म शवविध मुरूयाधिकारिनि- न्रकक्रिसकरणेऽविकार इति रूपणम्‌... „~ == १९७ कथनम्‌... ... = २१४ ११ पिण्डनात्तरभावीनि सांव. गाणमुर्दपुत्रामावेऽपिक्रारि त्सरिकादीन्यतविमक्तनामे. कमे दद्ायति „न „न » २९ कस्य विभक्तानां पएरथगिति ख्ीश्राद्धेऽधिकारिक्रमे विशे निषपणम्‌ = „न == २०० < ,पृरकृथनम्‌ ,,. २२० १९ | सपिण्डनान्तानां पाथक्येन | पवां मरघ्यमा उत्तराश्चति ब.रणे निषेधकथनम्‌ ,.. २०१ ! तिप्रकारकाकेयाणां मध्ये सपिण्डनान्तानि विभक्तैरपि केषामयिकारिणां किमावरय. एथङ्नेव कारयंगीति कथ० २०२ | कामिति प्रतिपादनम्‌ ... ;; २१ ओरसपुत्रणां प््भमषि- अन्त्यक्ररयायौ प्रभमेऽह्ि यो कारित्वेऽपि पाक्ाल्तृत्व- दद्या एव दशाहं समाये. मेवस्थेवेति कथनम्‌ ,.. )) १५ दिति केथनम्‌ .... = ९२६ सपिण्डीकरण सायिक्श्व वयोवस्थाविशेषेण दाहसन- ` व्केतकादश्चहि कतंव्यम्‌ २०२ १७ नयानिवतानियत्त्यवस्थां पूरुयाधिकायेमावे गोणा. , [द्यति „^, „^ २२४ १४

विषयाः। | मरतं स्नापायेत्वा गन्धार. छरत्य दहेदिति कथनम्‌ .... नश्चदहने निषेधः खननयोग्यमाञ्येविंडप्य ख- नेदिति कथनम्‌... ,.. दावनयने वणेषिशेषेण द्।र- नियमं सपिण्डसगात्राणाम- नुगमननियमं कथयति... अपृणेद्धिवषैस्योपरतावनुग-

मने नियमो नास्तीति कथ जनुगन्तृमिविशिषठप्रकरिमो- त्यपिति कथनम्‌ त्रेवणिकश्य प्रेतस्य वह्नष्ष- शेनादिके शुद्धेन करणीय- मिति कथनम्‌ ....

नू

सूतिकायां सूतायां दहने विशेषकथनम्‌ ,... ^^ शूद्रेण दिजदाहे पायश्चित्तक- थनपू ... „+ असृदयस्परं खषटादौ मरणे प्रायश्चित्तम्‌ ....

एज कादिस्पर्चे प्रायश्चित्तकण० दवेऽषेदग्धे चितेरस्शयस्वरं प्रायश्चित्तम्‌ ,,.,

.॥

0

॥१.9.0।

केम्धिदुदकदानं निदं त>-

त्कथयति , , 88१.

कैम्यश्चिदुद्कदानमनिल्यमितति

कथनम्‌ @ @ 1186,

|. +> ( +4 #

कैश्चिञ्ज्तातिम्य उदकद्‌ानं ¢ कष, [ धु

न्‌ कतन्यापिति कथयत

[ |

0, 1 1

पृ प० | विषयाः | ब्रह्मचारिणो नतपतपापधिपय- २२९ न्तमुदकदाननिषेषः ... # १६

1

शि

2)

२२०

२२१

९२२

श्व

२३७

९६८

१४ येषां दोषादाश्ोचं काये- मिन्युकतं तेवामौष्वर हकममि ९७.न कर्तन्यमिति कथनम्‌ व, . यतिनाऽन्येषामन्येश्च यतेर- सौचदिकं कतैव्यमि- (त्याह ,,. = ०, + २१ -यतेदेशेश्राद्धादिकं कतैभ्य- भि्याह श. यतेः से्कारभकारः ,.. +; १४ | = प्रततस्कारानन्तरं कतैन्योद्‌- कदानप्रकारं तत्न ब्रह्मणादि- वणेविरेषेण दिङ्मुलनियमं कथयति ,. ... २४० मरणाज्नौचिनां विविभुसेन निषेषमुखेन कांश्चिद्धमान्‌

कथयति 9 4 9९. + दशाहस॑स्कारपकारं तत्न गि.

'०इद्रभ्यनियमं कथयति २९४९ २७

१२ अस्थिसंचयनदिनकथम्‌ ,., २४६ दशाहपिण्डास्तु सवेवणौनां

१९ | द्शैवेति कथनम्‌ ,.. २४७

पिण्डदानप्रकारकथनम्‌ > ११ ९० पिण्डद्रग्याण्याह ,., २४८ द्‌राहृमध्ये प्रत्यह पिण्ड २१ | दनेनेकैकावयवनिष्पातिरिति कथनम्‌ २४९ | पद्याश्लोचे जदृशचे वा

[ | नि विषया; | पृण १० | विषयाः १० वशपिण्डदानपकारकथनम्‌ + २२ | केषुविद्विषयेषु वपनं॑नित्य- दश्षाहम६१ प।रक्करमतेन 0 पिति थनम्‌ ०ॐ99 ।। 11 9 १९ तेः कथयति .... „^ २९० | आगौचाने यच्च यावच

दृशाहमध्ये दश्चेपाते विर्व तभ्य खगद्योक्तं तत्कृत्वा केथयाति ..- „= » | मृपुरेम्धो दाने दधादिति एकाहाधश्चेच सचयन दि. कथयति ,,, ,.. २९७ नक्रथनम्‌ -.~ „= ११४ १३ | रात्रो दाहे धोदिनि वपनं कार्य सनुपनीतेऽध्यिप्तचयनं - मिति कथनम्‌ २२९ २५ स्तीति कथनम्‌ ... ... + १६ | हष द्रध्वरा प्रत्यागता; स. स्वपि्षया वृद्धे मृते कनीयस पिण्डा अततपिण्डाश्च तद्‌ तत््पिण्डानां दकशशाहन्ते दारि निम्बपत्रं विदश्य ति. मध्ये वा वपनं केविदूनुरिति द्वाशदृ्च षट प्रेनगृर

कथनम्‌ + = # १८ | प्रविशिवृरिति कथयति ,.. २९८

सम्तिय जिञ्स्टरोक्या विषयनुक्रपाभेक।

उ्तत्सद्रह्ममे नपः ¦ शंकस्शाश्चिविरवचितटिप्पणीसंवलितश्रीमतद्वाकपप- माणज्ञमहामहोपाध्यायभटभाधवसुतट्‌ विश्वना- थानुजश्टरघुनाथनि्मिताविवृतिसहिता-

तरिराच्छटोकीं

# प्रणम्य रामं हेरम्बे पितृष्यं पिवरो वथा

नत्वा दक्षिणकेदारं स्मरता गुरूपद्‌।म्बुनम्‌ षिवतौ टिप्पणीं दत्ते शेकरो रङ्कनाथम्‌ः

धरिशात छोकान्न्याचिष्यासुभेदरघुनायनामा कथिद्धिवुषः भत्तावत्पवत्तिततिद्धये विषयत्तबन्धप्रयोजनाद्यनुबन्धानां दिष्दश्न कुवेनध।रेप्पितरनिवि्चप्तमा्येऽपि ग्रन्थारम्भे शिष्टपरम्पराग्राप्तेष्टदेवतादिभणामरक्तण मङ्गकह्माचरति-प्रणम्पति प्रणा. मं नमस्कारं कृत्वाः स्यनन्तमेतत्‌ सम।सेऽनस्‌पूर्वीति क्त्वो स्यबदेशः श्रणामश्च स्व निष्ठापङ्षठतानिख्पितर्याःकचिनिष्ठोत्छृटतान्ञापनानुकूः कररिरसंयोगतदथकरान्द्‌- प्रयोगान्यतरद्पो व्यापारः | राममिति जानकीनातिं दाश्चरयिभित्यधः | नमस्काये- | त्वेन प्रथममगदानादस्य कृ्देवतात्वं तत्न मक्त्य तिशयश्च ध्वन्यते रमन्तं यामि. नोऽसि्निति रामः रमु ऋ्रीडायाम्‌ ' इति घातोः करणाषिकरणयोश्ेत्य्ि- कारस्येन धापवादेन हख्श्च ! (पा पू०३।३। १२१ ) इत्यनुश।सनेन न्यु पधावृद्धिः अगस्िहितायामपीयमेव व्युत्पत्तिद्‌शता-रमन्ते योगिनो यस्मिनञेत्या- नन्द चिदात्मनि इति रामपदेनास। परं ब्रह्मामिधीधपे इति पर्वतोऽभ्याहत- तत्वाद्यन्थारम्म र्वेम्यः पूव कुठ्देवतानमनप्रुचि। भयच्छरं चेति मणः हेरम्ब मिति हे शकर रम्बते शढ् कर त्यसत। हेरम्बः अबि २१ शब्दे | इदिच्ाज्नम्‌ | पचाद्यच्‌ तत्पस्षे कृतीति सपम्या अद्क्‌ ' हः शाकरे हरो हे रणरोभाञ्चव- निष, इति नानाभरत्नमाटा | करिष्यम।णम्न्थनिर्वि्नपरिप्तमाप्त्यय पर्िबन्धक्रपत्य्‌ह्‌- ठय॒ट्‌ध्व६क गणाचपामल्ययः कृदवताप्रनमानन्तर्‌ पतन्ञत्रातनन्वद्वार्‌ अन्यपृ्य. नकर्त्वात्सफतिदात्त्वादेवतात्वेनाम्यारिंतत्वाच्च।पि पर्व॑पितुभ्याद्यभिवाद्नाद्धिनायक-

मनम्‌. पितृष्यमिति पितुभोतरम्‌ पितृन्यमातुख्मातामहपितामह्यः ( पा सु० ४।२। ३६१ ) इति निपातनासितृशन्डादरातरि म्यति प्रत्य धुः | विन्न. रानप्रणामानन्तेसेककुम्बवतित्वापिन्रक्षया उ्यायस्त्वा्िद्धततमत्वाच्च प्राूपितृ= द्नातिपतुभ्यवन्दुनभिति घ।ध्यम्‌ पितरावित्‌ माताच मिता पितयं ११५

® (3

५1 भट्रधुनाथनिर्ितविष्तिसरिता-

रघुनाथः पररुते त्िश्रच्छङोकविवेचनम्‌ ।। १॥

मात्रा ( पा०सू० १।२।७० ) इत्यकरोषो तु सङूपाणामिति तथा सति पितराविति द्विवचनानाज्ञस्यापत्तः | कर्थचित्तदा्जप्येऽपि पित्रपे्षयाऽप्यभिकतराम्यर्हितमातृवन्दनप- रिजिहीषीया अत्यन्ताप्तमवाच्च | जननीं जनकं चे्यथः | रघुनाथ इति ¦ एतदमिर्थो भह्धोपपदधारी पण्डितः आत्मनाम गुरोनोम ' इति स्स्त्या स्वनामग्रहणनि- षेधामिधानात्कथं रघुनाथ इति स्वनामग्रदणं तथा स्दत्यु्छङ्घनदोषापत्तिरिति वा- च्यम्‌ गोनदीयस्त्वाहः नागेशः कुरुते, भट्धोनिदीक्षितकृतिः, इत्यादिमहामाप्यकारा- दकस्या निषेधस्तृच्वारणे तु ठेखन इति बोध्यम्‌ एतेन स्वस्योहापोहकुशङत्वं स्वभ्यारूयानस्य स्छ्रयनुपरारित्वं स्फोरितम्‌ केचित्त यथा कूपं सनस्तत््तमये समु- त्पतिते धृह्यादि तदुत्थपायोधेन प्र्षार्यति तद दू्न्थनिरमाणषतमयीयस्वनामग्रहण- जन्थो दोषो अन्धरिर्माणद्वारा नःयमानलोकोपकार्‌ ननितसुङ्ृतमहि्ना प्रहण्यत इ- त्याहुः तन्न समीचीनम्‌ दष ह्येव साधु कँ कारयति यमृष्यमुन्निनीषते" इत्यादि- ्रत्या ठोक्रोपकाररूपपरापुकभणः स्वोत्कपननकसुकतप्रयोजकत्वेऽपि स्वनामप्रह णनिषेषकस्टत्युहद्नेोत्थदेषप्रहाणजनकमुङृतप्रयोजकत्वे मानाभावात्‌ अन्यथा प्रायधित्तविषिवेयथ्योपत्तेरिति प्रकुरत इति निर्मिमीते स्चयत्तीलय्ैः ! नतु भकु रधुनायोऽहम्‌) इति स्वामिप्रायस्य साक्षाद कव्ये कथमात्मनि परोक्षवानिर्ेश इति चेदुच्यते-मन्धभ्रणेतृणां सस्यावत्तमानां स्वाहेकारादिदोषविवर्भिषया स्व्भिप्राये परोक्षवनिरदेशस्य अन्थकतृत्तमयसिद्धत्वात्‌ खोकसमवेतस्छत्यथवनोधनन्धधुङ्ृतफल- स्याऽऽत्सगामित्वालङ्कुरत इत्यात्मनेपदम्‌ भथ "‹ ज्ञातायं ज्ञातसेबन्धं श्रोतु आता भरतेते अथादौ तेन वक्तम्यः सबन्धः सप्रयोजनः इत्यभियु त्तानुमवतिद्धश- जाल्ावतपवृत्तिसिद्धये मन्थादाववस्यवक्तव्यमनुबनपचतुष्ट4 सूचयन्कतग्यमुदि- शति-तिदाच्छोकविकेचनमिति भिवेचनेन छोकाषेस्य स्प्रत्यनुप्तारित्वं समध. न््रव्यास्यानस्यापिं स्द्त्यनुप्तरित्वेन प्प्रमाणता श्वद्धेयतां शिष्टप्माद्रणी यतां सूचयति उदेशो नाम नाना पदायैप्रकीतैनम्‌ अनुबन्धचतुष्टयं तु-भधिका- रिषिषयप्नन्धप्रयोजनानि तेन स्वप्रतिपाद्या्थनोद्धारमनवटम्न्य शाक्ञप्रवृत्ययोग।- दादावभिकायेनुबन्धापेक्षा मथिकारिणश्च विषयनोधमन्तरेण प्रव त्यदमवाद्विषयस्य तद्'नन्तय॑म्‌ विषयस्य शाक्यभरपिपाधत्वतिद्धये नन्वस्य तदानन्तषैस्‌ | परथौजनेघ्य चरमत्वं रोकमसिद्धमिति अन्रामिषेये िशच्चहोकार्थो गमविप- त्यादिनिित्ताीचम्‌ तनिणय; प्रयोजनम्‌ तच्च गौणम्‌ विरिताचरणनिपेषप रिषोठनाम्यां सुखतद्धेगदुःखामावानां मुस्यप्रयोजनत्वात्‌ | संबन्धश्च अन्थाभिषेययो;

पतिपा्पतिपादुकमावः | म्न्धप्रयोजनयोः; प्रयोग्यप्रयोजकमावः } अभिधेययो.

4

निधच्दूलोकौ निमिचमेदमिन्नाश्चोचपरतिपादने केनवितकरमेणावश्यं क्रवेभ्पे स्यूत" ` ्वेकरूपतदभावाद्रस्तुक्रपमनुखस्य गभपाताश्चौचमाह- = पणमास्ायन्तरेषु स्वपुरुषनिहिते गरभैमात्ने विनष्टे माता तन्माससंख्यासमदिनिमशुषेः सनशद्धाः सपिण्डाः 1

जनयोविषयविषयमावः तजिन्ञासुरधिकारीति अत्रायं॑समासक्रमः-- छक. शाब्दः -छाकसमुदायपरः तरशादवयवा यस्येति त्रिंशादवयव इति बहु्रीहिः ततस्िश्दवयवश्चासो -छोकश्च विशच्छरोक इति कमषारयः शाकपार्धवादैस्वा- स्मध्यमपद्ढोपः तस्य विवेचनं विविच्य निषपणमिति षष्ठीतत्पुरुष इति तु शतः छोकानां विवेचनमिति बहुपद्कतत्परुषसमापरान्तगतयोखिशच्छ्ोकदाब्द्‌- योरुत्तरपदानेर्ेत्तकर तद्धि तार्थोत्तरपदेत्यनेन द्विगुः दविगुसन्ञाप्रयोजकपरिमाणेवाच- त्तरपदस्य बहुपदकतत्परुषसमापतप्रयोजकत्वस्य उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहुनां तत्पुरुषस्यापसंख्यानम्‌ ` इति वचनबराह्वामेऽपि तद्वयतिरिकोत्तर- पदस्य बहुपदकतत्पुरुषप्रयोजकत्वाछमेन तत्सतरस्येडश्युदाहरणेऽप्रवृत्तः र्धिश्ञ- -च्छढोका इति कमधारय इति वाच्यम्‌ दिकूंख्ये संज्ञायाम्‌ पा० सू° २। २। ९० ) इति नियमात्‌ रिशच्छखोकराब्दस्यापज्ञात्वात्‌ ननु जिश्यतः दोकान समाहार इति समाहारे द्विगुरस्त तथा पतति द्विगोरिति रपः प्रसङ्गात्‌ त्रिमुवनमित्यादाविव पात्रादित्वान्न ङीपूप्रसङ्ग इति चेत्‌ यदे त्रिढोकी गणनापरा स्यात्‌” इति नेषधीये महाकाविप्रयोगस्यारांगत्यापत्तेः तस्मात्पूरवोक्त एव समासक्रमः साधुरिति बाध्यम्‌ = एवं श्रोतृनमिमुखीकृत्य सुखभोधाथं स्मतक्मगूद्खय टोकपरतिद्धं ` = प्व श्रोत्नमिमुलीृत्य सुखमोार्थ स्मकमखङ्खय छोकपतिदधं वतुक्रममथु- सृत्य क्रमेणाऽऽौचे प्रतिपाद्यं्तत्रदानीं गमेखवादयाज्चोचं प्रथमवृत्तेनाऽऽह-- धण्मास्‌भ्यन्तरेति षट्‌ अवयवा येषां ते षडवयवाः षडवयवाश्च ते मासताश्च षण्मासाः श्लाकपार्थेवादित्वान्मध्यमपदलोपः षण्मासानामम्यन्तराणि ( मध्यानि ) षण्मासाम्बन्तराणि इति विग्रहः स्वस्याः पुरुषः स्वपुरुषः स्वपरुषेण निहितं सवपुरुषनिहितम्‌ तस्मिचित्यथैः इदं गमेमातरे * हत्यस्य विरेषणम्‌ स्वमतृन्यस्ते . इति यावत्‌ स्वपुरुषनिहित इत्यनेन परपुरषनिहिते जन्नीन्यतिरिक्तानामाश्चौचा- मावो ध्वनितः, इत्याशौचपमरहभिवृतो महचायेः सरवे गमां ग्मेमात्रम्‌ तस्िन्‌ मयुरव्यंप्तकादित्वात्माप्तः निचतुरादिमाप्तष्तावस्थामेदादेकस्येव ग्म्य बहुत्व बोध्यम्‌ | ते ते माप्ताषतन्माप्ताः तन्मासानां तस्या तन्माप्संरया तन्मासि एयया समानि तन्मापप्तर्याप्तमानि तन्मापसस्याप्तमानि ` दिनानि यरि्तत्तत्मापतिर

अटरधनाथनििंतविदृविसहिता~

2 ® म्‌ शु सू

अन्त्ये पापद्रये तु जिदिनमशुचयोऽतः परं सूतिवत््या- [> रः

चातुवेण्यस्य तुल्यं भवति वयसि यत्पमोच्यतेऽशो चमान्नम्‌ ॥१॥

गभेग्रहणादारभ्प षष्ठमाससमा्षिं यावत्परिणेचुत्पन्नेऽचेतने गर्भ पठितः पातेव गभैपावमाससमसंख्वान्वहोरान्राण्यश्चाधैः स्यात्‌ चतुर्थ चत्वारि पञ्चमे पश्च षष्ठ षडित्ययंः। आद्यमरासत्रये त॒ नेदं किंतु विरात्र मवरिरेषेण 'गभश्स्यां यथामासमचिरे तृक्तमे चयः? इति मरीविस्मर्‌- णाद अचिर आद्यमासत्रये उत्तमे ब्राह्मणे नन्वविरपदस्वाऽऽय- परासन्नयपरत्वे ईः बीजभिति चेच्छरणु-

पण्मासाभ्यान्तरे यावद्रभसरातो भवेद्‌ वदा माससमेर त्वासां दिवसेः शुद्धिरिष्यते इस्येतद्राक्यविदितस्य षष्ठमासं याचन्पाससमदिवसाग्रोचस्य ` वदन्त!" पाठिसराविषयेण निरवकाशेन “सावे माहुा्ञरात्र स्यात्‌ इत्वेकदाक्यवि- हितेन तरिरा्राश्नौचेन बाधास्पाताविषयत्वं यथापि प्रतीयते तथाऽपि दिवः रिति बहुवचनासुरोधाभिरात्रा चनो चस्वेवाऽऽ्यमासत्रयविषयसवं युक्तः चः प्रथममासमात्रं द्वितीयमासमातरं तदुभयमेव वा तस्य विषयो युक्त; भरथमे निराशं द्वितीये द्विराजरमिस्वनी चित्वास्पमथमपक्षासंमवात्‌ अविरश्ब्दानुरोपादिङ्घसमवायगोणसावशन्दानुरोधाच्च प्रथमविषयत्वा- वश््य॑भावादृदि्षयानुपपत्तेः त॒तीयविषयत्वे विरोधाभावेन तत्परिहारः कारणामावातततीयानुपपत्तेः ' गभेमाससमा राजीः संसवे मभेस्य छह. वा ` इहि गातमोक्तपक्षद्रयस्य वचनाम्तरानुरःधारकण्मासमध्यघ्व वधस्य, व्यवरथासमवेऽज्यवस्थायोगात्‌ उयचश्यपेक्षायामविरशन्द कि -सपन्वधयाज्ादीक्नः^ समं स्वादश्चतत्वात्‌ ` ( पर मी ° १०।३।५३ ) इकि न्प्राचेना$ऽधोचममास्यदिषयत्वेन व्यवस्याया युक्तत्वाच :। स्वकु, निदिवग्रहणमुत्तसायेमू व्यमिचारजगमेस्य पुणेप्रसषेऽपि पितुः सेनिध्कः

तुत्न्~-------------------~---------------------~---------------------------~----

सख्याप्षमद्वितम्‌ इदमहचिभवनक्रियाविरोषणम्‌ स्ननन शृद्धाः चानद्रद्धः | मूम्रज्नः पिण्डो ( मटपुशषदेहा ). यषां ते सपण्डः। ते सष्परषावसानाः | वयव यस्व तदुद्रयम्‌ माप्तयोद्रंयं मासद्वयम्‌ तस्िन्‌ पूतानि सूतिवत्‌

म्त्तादिवर्भ वतिः चत्वारो व्श्चातुर्वण्यम्‌ "चतुषैणीरदीनां स्वां उपसंल्या- नम्‌ इतिःवार्थ प्यन्‌ इमे द्वे तद्वितदृत्ती

नि नि

तिश्न्द्ढोक्ी

संनिधिन्यवस्थित्रनिरातेकरात्रसकछेन सपिण्डानां ततैतैकादृश्तन- सत्वेन तदपृणनिरैमे . तेपरामेवाऽऽ्तोचामावस्यौवित्यापा(षा)दत्वाह्‌.। मातुस्तु तत्रापीद्मेतर ¦ विशेषानुक्तेः गभेमात्र इत्यनुवादः वत्तदव्रस्थाचरा निव्यपराप्रतवाद्‌

स्नानशुद्धाः सपिण्डः

सपिण्डाः पित्राया स्नानशचुदधास्तत्का कावच्छिन्नाशौचिनः। पुकि विष्ये पञ्चमषष्ठो बनेयित्वा तथा स्मरणम्‌-'सयः शौवं सपिण्डानां -गभेस्य पर्ने सति इति। अश्युवित्वामावे शौचविधानानुषषतेनिष्का- रणश्चासभवाच सद्यःश्ोच सानमात्राच्छरदधिरित्यरयः। लु मरीविष- चनम्‌-'सवे मातुद्धिरानरं स्यात्सपिण्डा्चौचवनेनम्‌' १8 तस्सपिण्डानां भऱृतत्रिरात्राछ्छेचामावानुवाद्कं नतु स्वेयाऽ्ञोचनिषधङम्‌ यदपि (मेसावे मासतुरवा रा्रयः द्गीणां सानमा्मेव पुरुषस्य' इत तदपि पात्ाशोचविधायकं सतूर्ववाक्यपर्तमेब पितुः सानपनुबदावि नसि. , चरेषां खाने निवतेयति वाक्यभेद्भसङ्कमत्‌ वथप्येतद्वाक्वपर्या-- ` छोचनया स्नानवाससमादोचयोरेफविषयःतवं भीयते तथाऽपि वाकयौ- स्तरबछद्धिन्नविषयस्वं करप्यमानं दोषपक्हतिं अन्त्ये मासद्वये तु जिदिनमशुचयः षट्सु मासेष्वन्त्ये पञ्चमपष्ठाख्ये मासद्वये गभैपतेः सपिण्डाद्धिरदिनम- शोचनः स्यु; तथा मरीचिः # पाते मातुर्यैथामासं सपिण्डानां दिनयजग्र इति +` आत्रहुथाद्दकेरसावः पातः प्वमबह्यो! ।. अव ऊव ठु नारीणां -सषः मस्तक "उख्य पते। ` ८" तिन्लो गभेविपदस्ताः सवाः सं तनग्न्देनोर्षस्ये इदि. सदम.

॥॥

यच )। अतः परं सूतिषत्स्पात अतः-- अन्त्यम।सदवादूरध्वं समपमासमपति गमेनिर्मपे सृस्वई भसः वनिपिन्तं :दश्महादि बणमेदेन स्यादिति वर्वमाणमेवःनेरावद्ह्वा च,

# पातर. इति अत्र" पात्शब्दः पातायिक्रणीमूपश्चमषष्मातोपदक्षणधरः + पतः पश्चमषष्ठयोः इति पमदाज्ञीयपरिमाषभदित्यभ 4

मट्रघुनाथनिमितविदविसषिा-

मृक्तम्‌ अहं बति! तथा षण्पासाभ्यन्वर्‌ इत्येतदनन्वरम्‌ अवै उर्ध्वं स्वजात्यक्तं तासामाश्नौ चमिष्यते' शति स्मरणम्‌ अत्र वासां प्रह- णयुपरक्षणम्‌। अत ऊध्वं भसतिः स्यादिति वाक्यात्सप्तममभति चाबिः ककाद्धस्य जीवतो निगेमदशचेनात्तत्र रोके प्रसवन्यवशहरात्सप्तमप भति गभेनिमस्य परसवशन्द वाच्यत्वासरस्वे सर्वेषां दशादाधा -शोचस्व- दशाहं शावमाश्चोच सपिण्डेषु विधीयते जननेऽप्येवमेव स्यान्निपुणां शुद्धिमिच्छताम्‌ इत्यादिषृक्तत्वात्‌ #% चातुैण्यंस्य तुल्यं भवति + वयसि यतमोच्य- तेऽशोचमाजम्‌ गरमग्रहणास््मृत्यत्र वयो, जन्मादि, गभाषटमािवत्‌ वया गभेग्रहणमासादारभ्य प्रसवपयेन्तं प्रसवमारमभ्योपनवनपयेन्तं चाबस्था- विश्वेषपुरस्कारेण > यदाश्चांचपभिहेतं वक्ष्यमाण तच्चतुणा बणोनां

# चातुर्वण्यस्य तुल्यमिति गभग्रहणमारम्य प्रप्तवपर्बन्ते यदुक्तमाशौचं तचतुवेणे- साधारण भवति यथा पिण्डोदकदानविधिः सवेवणक्तावारणः यथा वा समानो. दकाश्चौचविषिः सनिपातासौचविधिश्च यद्र विदेशस्थाशोचविधिः) यथा वा गर्वाद्यारौचविषिः साघारणः। तत्तद्विधौ वणेविरेषानपादानातु तथा वयोवस्था निमित्तमप्याश्तौच सरववशसाधारणं भवितमहति कश्चन तनन वर्णतो , विरोष इत्यथैः

+न केवङमिदमेव तुल्यम्‌ अपि तु वयोवस्थाविशेषोषरमनिमित्तमपि बतु्व्णसाधा- रणमित्याह-वयसीति वयोविरषोपरमनिमित्तमश्चोचमाध्रं वणेविशेषोपादानराहि त्येन विहितमाशौचं तदपि चातुवेण्यस्य तुर्यं मवतीति युक्तम्‌

> आ्लौचमिति। आशौचं नाम कारल्नाना यपनोदयोऽस्ृशयत्वकमोनािकारित्वप्रयो- जकः कश्चन पुरुषिष्ठोऽतिशयविरेषः तन्निमित्तत्वं जननमरणयोः चाशनेषूक्तम्‌ तच्च जननमरणमत्पच्चज्ञातमर्वं निमित्तम्‌ निर्दशं ज्ञातिमरणं श्त्वेत्यादििङ्गद्शनात्‌ तथा-क्ितं तु विद्यं शणयाचो इ्यनिदंशचम्‌ यच्छेषं दशरानस्य तावदेवाह्ु- चिर्वेत्‌ इत्यादिवात्यारम्भप्तामथ्यच उत्पत्तिमाप्रपिक्ष्वे ह्याश्ोचस्य दश्ाहाथा-

श्लौचकाखनियमास्तत्ममृतिका एवेति अगिदृशत्ञ"तिमरणश्रवणे दशारात्रशेषभेवाऽऽशो <

-च्मथीत्तिष्यतीति ' यच्छेषं दश्चरात्रस्य इत्यनारम्मणीय स्यात्‌ तस्माज्ज्ञातमेव

जञनन॑ परणं निमित्तिनि बोध्यम्‌|

ेदच्छलीकी

तरेयं भवति नोपनीवसपिण्डमरणप्रसवाश्चोचवदगमेदाद्धिन्नमित्यथः तद्विषयकवचनेषु बणेविशेषानुपादानातु मातापहाचाया्याशोचववु आचायाद्याश्ाचातिदेश्वस्येदमपि सकरूमित्यनेन वक्ष्यमाणत्वात्‌ र्यं वसि सर्वेषामतिक्रान्ते तयेव ` इति ज्वाघ्रपादवचनाच्च अ- जापि पूरबाक्तिमेव बयः यद्रा न्यायगराप्ताजुवादत्वेन बयोतिक्रान्तग्रहण- स्थानुपात्तवणेविशेषसवाशनोचो पठक्षणत्वादुक्ताञ्चोचसाधारण्वडामः आचार्या्ाचौचसाधारण्यसिद्धथय तस्याऽऽवर्यकत्वात्‌ मूके तु तदेव वयः एवमाञ्ञस्येन व्यारूवानसंमबे विभज्य उ्यार्यानमनुषङ्ख्‌-- ध्वाहारपेक्षत्वादपन्याख्यान प्र १॥ एवा १.९ कि * दच् + जन्माशोचान्तराके यदि शिशुनशनं नाख्बृद्धष्वकाठे (स निष्भाणो निष्पतेद्रा जनन्‌ जनितमाशोचमस्त्थेव छत्‌ दन्‌ [चे = शु

प्रङ्न्‌।टच्छेदनच्चेन्निधनमुपगतस्तञयहेणेव शुद्धिः सर्वेषां सूतिकायास्विह सकरकं परतशुद्धिस्तु सयः॥

जन्पाद्रचान्तराठे जनननिभित्ताश्चो चपरिच्छेदकाहोरात्रमध्ये नाक~- बद्धयुष्वेकारे नारच्छेदनानन्वरं जीवव उत्पन्नस्य कश्ानश्रनमुपरमो निष्पाणो मूत एष वा निष्पतेदुर्पेत वदा विषयदयेऽपि पतुः पित्रा दीनां जननजनि्व जन्पानिभित्तमाज्चौचं ढृरस्नं दश्वाहयेभवासति

नतु बक्यपाण्न सदाद्चातन र्ववतत इत्ययः त्था हस्ताः. जातम म्रत्जत बा दशाह स्प्डनामाद जव्द्ुव इव नाहर्स्छ.

0

+ इदानीं ‰िदानक्तनादौ पणप्रसवनिमेत्ताशपीव॑दितीयदृत्तेनाऽ ऽह-नन्मान्लो- चेति जन्मनः आशौचं जन्मा्चोचम्‌ | जन्माशोचस्य अन्तरां नन्भाश्च।चान्तराङम्‌ तक्षिन्‌ धिश्ोः नशचने भिन्नम्‌ नारस्य वृद्धिः नाख्वृद्धिः 1 वृद्धिरदमम्‌ | नाढ्वद्धेः ऊष्वैः नाख्वृद्धघ्पैः नाखवद्धयुष्वंश्चाप्ो काठ नाठवद्धचृध्यैकालः तस्मिन्‌ निगैता; प्राणा यस्य, अथव। प्रामेम्यो निगेतर निप्प्राणः | जननेन जनितं जननननितम्‌ चर वाणां अह्नां प्माहारः अहः | तेन राजाहरिति प्मापताम्तषटच्‌ भहुनषटेति नियमा्धिलोप; सेष्यदिरित्यहनादेशानेषैवः रात्राहनाहा इति स्त्वम्‌ समानेऽहनि सदयः सद्यःपदिति नेपातनात्समानस्य समाव धश्चाहनि

)4 वास्तीति | शावाशौबेन जनना चनिवृत्तिः। कितु जन्माशवेनव शिशू;

भटरघुनायनिमिंततविरति सदहिग-

द्‌दृष्वमू

याचन्न- च्छिद्यते नाट वावन्नामसोति सूतकम्‌

चिन्नि नारे ततः षथास्सूवक तु विधीयते इति जेमिनिकचनात्‌ अस्य वचनेश्यैतत्पमकरणपारान्वृतपूणेब्दा- बध्याहूत्य योजनः

प्राङ्नाभच्छदनाइत्‌ जी वन्नत्पन्नो नाभिच्छेदनानाटच्छेदात्माङ्निधनमुपगतस्तदि सवषा

पित्रादी्भमां उचदेणेव शरद्धिजंननाशचस्य सूतिकाया , मातुस्तव चा[नन्तरोक्तऽपि विष्ये सकट दश्चादहादेव जननाज्चोच पूवावेषयद्रय त्वश्स्येवेस्यथेः वथा वहन्मनुः-

जीडञ्जाहो यदि ततो मृतः सृतक पएवतु।

सतक सकट मातु; पित्रादानां नतरात्रकम्‌ इतर | ततो जननान्वरमेव नाङच्छेदाद्बागित्यथः

परतशुद्धिस्तु सदयः

मेतशचब्देन तनिमित्तमाशोचं ठक्यते तस्य छद्धिनदतिः सथः + स्ञानमत्रेमेव तिष्वपिं विषयेण्वित्यथः | तथा ऽङ्तः--पाङ्ना- नामकरणास्सधः श्लौचमिति सथस्त्वं सानकाल वच्छिन्नत्वमेव पवोक्तयुक्तेविङ्ानश्वरेण तथा व्याख्यानार्च यत्त--दश्राहञभ्न्वरे बे प्रमीते वस्य बान्धवैः चावशो करव्यं सत्वाशचाचं विर्ष- सते इति बहन्मनुत्रचनं तत्पूणास्च निबेधकमू परङ्नामकरणादिति जनपधेत्वकःरोक्टक्षमप्‌ जआशचान्ते नापरकराद्रवनित्‌ अत्‌ एव क्ष्णव्रचनम्र-

अनिष्टे दश्नाहे तु पश्चस्वं यादं गच्छत्रे

सद्य एव व्िद्युद्धः स्वान्‌ १५ नाद्रककतेया इत्‌ एतस्वान्वरं प्रकष्यमाणमपि जनन जनिततवविशे दणव्वाचत्यप्रदेनाय- मुक््‌.॥ -२॥

रमनिमितता्नौवामशतिरिति मावः तदुक्तं बहन्मनुना--दशाहामपन्तर बे

सीते तस्य नान्धः शचावाङ्ञोच कतव्य सूृत्याशराच विधात ६१ न" ज्ञानेति अक्रराभकायाः शद्धेरसमवात्सयःपद्‌ ज्ानपराप।त बकर

निशच्छरोकी

स्नानं # प्राङ्नामतोऽरबाग्दशनजननतोऽहः पेपेऽभिदग्पेऽ- दग्धे त्च्रापि सयस्तदुपरि दिनमा अपब्दतश्चोटशृन्षे सचोठे तु तरिरा बिदिनमितरथाऽप्या बताजत्यशौचं मतापित्रोस्त पुत्रे जिदिनमदशने संनिधौ नष्टचेष्टे

परेत इति सर्वेत्र संबध्यते गत्तायम्‌ अबग्द्रनजन्‌नता सव इति

भाङ्‌ भैवषेस्य कतेन्या वान्धवेखदक्क्रिषा

जातदन्तस्य बा कृयोन्नान्नि चपि दे सपि इति मनुवचने साहचयांदुदकाक्रयोपरक्षित्तस्य दाहस्यापि नापक- रणेत्तरकाठं विकदिपरत्वान्नापकरणादृष्यं॑दन्तोतपत्तेस्तकाङ।दन्त- जन्म सप्तमे मासतीत्वुषनिषदरोनःरतप्ममासरक्षणाद्‌ वषक्परेते मृतेऽ्निदग्ये + सरह, अहो रात्रमाञ्ञोचम्‌ अदण्ये तुन केवट पूर्वाक्तिं एव विषयेऽत्रपि विषये सयः सानपातरं सवाते तथा यषः-

दन्तजाति तनये शिषो गभस्युते तया

सापेण्डानां तु स्वषामहारात्रपशचकपरू 1 इ।त या्नबर्कषोऽपि - आदन्वजन्मनः; सद्य अनयेश्न कल्पया. व्यैवस्थापेक्षायाम्‌--अदन्वनावे बरे ५२ स्य एव्‌ नास्याद्चै संस्कारो नोदककरियेति विष्णुदचनेऽभि संस्कारानेपेधसःदचयतस्सथः

दौ।चस्यादाहविष यत्व इतरस्य द्‌।हविषयत्वं १२२ष्‌ाद्व गम्यठे

# एवं काडविदेषग द्काहा सौच।पवादमुक्ता वयोवृस्थ।विरपेग॒तद्पवाद्‌ त॒तीयवृत्तेनाऽऽह-खान पराडिति दानानां जनन दशानजनननम्‌ तस्माद्‌ आ्याहित्वारषिः त्रयाणां द्विनानां समाहार च्रिनम्‌ अजाता दृश्ना यस्य अद्‌ शनः तममिन्‌ पत्-विद्मान चों यत्व सोढः त्मन्‌ ज(प- २९।।च जायद्यचम्‌ कभावः शचम्‌ ' इगन्ताच छनुपृवान्‌ ` इयम्‌ आद्‌ वद्धः तता नलूपमाप्तः यद्‌ तु श्चिरान्दन नसूचान् कृत्वा तत। भक्वहववः करियते तवा नजः श्चीधवरः इयर्षदूनोत्तरषदस्थ नित्या वृद्धिः; पवेषदस्यतु {क स्पेनेति पक्षे आशौचमेति मवपमि ! आजव नामाःपरवत्वामोड भानेतव कमानपि भ- रितव्रयोजकसे सति पिण्डोव्कदानादिगिपेः प्रभोनकः कार्लानाचपनो्यः पुर्षमत; कश्चन दोषविरेषः | तिचणां रात्रीणां तमाहारजिरात्रम्‌ अहः संवैकदेश ' ३) समापतानोऽच्‌ ' संख्यापप रामं छ्ीबम्‌ ' इति नप्तकत्वम्‌

माद्ौचपफरणे पवैचहुभेदणमहोरतरोपदक्षणं वेदिरन्भम्‌ |

॥)

१० भट्रधुनाथनिमितवितिसदिता-

तदुपरि दिनमा अयब्दतश्चोरशन्ये। दन्वजननोपरि उयब्दत;, त्रिवर्षा यावञ्जायते तावत्पयन्तं तती- यवषेसपा्चिं यावदितस्यथः अभिवेधावाङ् ततीयवषेपमिन्याप्ये- ययेः चोटचुन्ये परेते दग्धे दिनमदाराजरमाशचम्‌ तथाच विष्णु--दन्तजातेऽप्य कृत चड त्वदीरात्रेण शुद्धिरिति इद दन्वन. ननोध्य दाहिऽप्यहोरत्राशोचनिधानं मिताक्षरानुसारेण पम तु मति- भाति--उनद्िवरषं मेते गभेपतने वा सपिण्डानां तरेरात्रपिति वसिष्ठो

क्तत्निरात्रस्य विष्णु्छेफरात्रस्य व्ववस्थपेक्षयाम्‌--

यद्यप्यढृदचडो वे जातदन्तस्तु सस्थतः

दा हायत्वा दयाऽप्यनपार्राच =वहुमाचरस्त्‌ इत्यङ्किःरोवचनादाहे अयहोऽदाहे त्वहरिवि यन्तु - वष॑त्रयादुर्ध डुरुधभापेक्षया ऽकृतच्डो सस्तद्िषयरबमद्धिरो वचनस्य चिज्ञानयो- गिनोक्तं तदयुक्तम्‌ जतदन्तपद्वैयभ्यापत्तेः नहि पृणति वप्ऽप्यजनातदन्तः समाव्यते इदमेवाभिप्रस्याश्चो चदश्षकादावि दमेवाक्तम्‌ यत्तु-आचूडार्भोशिका स्मृतेतयाद्‌। चडाग्रहणस्य कारा ५लक्तणत्वात्तदीयवषस्य तत्कारसादन्तन नका! ततपुममासादुषध्वं दषेटयाभ्यन्तर पाह इति परास्धसरक्त तदयुक्तम्‌ कारोप- क्षणच्वासमवस्य दह्यमाणत्वावु तत्ससेऽपि यथ्पि सारव्रडन्त.

त्थायात्तदायवपपक्रमस्यवा्वीधस्व भाममाप्त, तथाऽपि विभ न्युने जाभे-

©.

वैवर्ते शुद्धिस्तु नेिकीत्य ङ्किरोबचनवल।त्दन्तस्यवाव धत्वं युक्तम्‌ यत्त वसिष्ठवाक्य छऊंनद्विवषग्रहणं तत्तस्य नेखननपक्षस्य मुख्यत्वाद्‌( हामायेन तिरात्रामाक्तौ ताद्रिषेद्रार तस्यापि पाक्षिकदादरेधिचोतना- धुम्‌ अन्यथा रन्मदेऽप्वानयथकयातु यद्य्‌ नद्विवािके ब।ङे प्रेततव- पटुगच्छतीस्यादियमबचन पएकादविध। ठद्रहण तदपि तस्व 'नेखनन- एख्यत्वेद्योचनायं ददिचरस्य दाहमुख्यत्वघीतनायकपति दिद संच! तु ~ जरन्‌ |

चूडाकष प्विज(तिनिं सवषाम धमतः; |

प्रथमेऽब्दे तृतीये वा कदेव्यं श्चत्िचोदनाद्‌ इति

तचः संषरसरे पूर्णं चृड(कमं विधीयते

ेतीये बा तुरीये घा कतव्य स्पृतेदशनाद्‌

रातेति १३ प्रकरणे रानिपदमहमहणवदहरात्रापदक्षण बाध्यम्‌ |

जिशच्छलोकौ ११

इवि परचुयमवचनाभ्यां प्रथमान्दादावपि चृडाकरणस्योक्त्वादइन्त-

जननादृष्वं सच्ाटठे कृतच परेत वषेत्रयमध्येऽपि त्रिरात्रम्‌ वथा

मनुः-- नणापकृदच॒डानामश्ुद्धिनशिकी स्मृता

निदृ्तचृडकानां तु चिर्रच्छुद्धिरिष्यते इति चृडाकरणं तु नामकपरदन्तजननवन्न काकोपरक्षणम्‌ तस्यानियत- कारत्वेन का(रविशपस्योपलक्षयितुमश्क्यतस्वातु --

नामधेयं दशम्यां तु द्वादश्यां वाऽपि कारयेत्‌

पण्ये विथ मुदं वा नक्षत्रे वा गुणान्विते हाते परनुवचनान्नापकरणमप्यानियतकारमिविे वाच्यम्‌ वस्वाऽऽ- शा चान्दपरत्वातु तथा 1द- दक्चम्यां रात्रावतीतायां बाह्मण द्रादह्या- पतोतायां क्षाचयो नामधेय कुयात्‌ इदं चोपरुक्नषणम्‌ वैश्यशूद्र षोडशे एकत्र एवै सत्यनेन प्रकारण स्वस्वाश्चाचान्ते नाम छुयोदि्युक्तं भवति पुण्य इत्यादिश्स्वनुकर्प इति तस्यायेः यद्वा जाह्मणं प्स्येवे क।दशचे दिने व्यतीपाच्ादिमहादाषसंभवे द्वाद श्षमनुकरपत्वेन विधीयते म्ादोषससे मर्ये काङेऽपि शुथकमीननुष्ठानयुक्तं गग -

तीपाते संक्रान्तो प्रहणे देधरव्रपि। श्राद्धं कुयाच्छमं नेव प्रा्रुकारेऽपि मारवः इति

अन्यत्रापि - अमासंक्रान्तिदिष्टयादो परा्रकाङेऽपि नाऽऽचरेदिदि यत्तु तिथिपरत्वेन सचेङ्ननास्य व्याख्यानं कृतं तस्सकटगरह्यविरोधादज्ञ- व्यारूपरानमेव यदपि मेधातिथिना राजिविश्ेषणस्वास्छ्ीलिङ्गो दशमी. द्रादशीश्चम्दावहोरत्तपरो त्वा वचनबर दश्चो चमध्येऽपि जाकवक््मवन्ना- पकमोप्याधपक्षे कतेव्यम्‌ अध्याहारोपलछक्षणयोः प्रमाणामावादित्य- त्तम्‌ तदप्ययुक्तम्‌ प्रपःणापाबासिद्धेः यश्नीचव्यपमे नामधेयम्‌, आक्षोचे उ्यतिक्रानते नामकमे विधीयत इत्यादे विष्ण॒श्ङ्खवचनस- द्धाबाव्‌ दक्षम्यागरस्थाप्य पिता नाम ङुयोदिति चैषु सुतिकोत्थानान- सरकारविधःनात्‌ यच्च रद्रधरेण सत्यपि चृडाकरणस्य परथमवषादि- क!ङत्वे विम न्युने जिभिवेषमृते श्युद्धिस्तु नेरिकीत्यादिवाकषेस्ततीय- . बषौत्पुवेमहोरात्रा्।चविधानात्तदेकवाक्यतया तृतीयवषमेवाऽऽचूडान्र शिक स्मतेत्यादिवचनेष्वपि श्त हृप्युक्तम्‌ तदध्युनद्विवषं इत्यादि- ब्रसिष्ठादेवाकंवस्तत्रव त्रिरात्र्यापि विषानादयुक्तष्‌ ततीयाब्द्‌

११

भषटुरघुनायनिमिंतविदतरिसाहिवा-

उत्सगतश्चडा काकः भरथमाब्दादिस्तु इङुषमोपक्षयाऽपवाद्‌ इति हार रतादिवचनं तु चृडाकमे द्िजातीनामित्यत्र प्रथमतूर्ताययोस्तुर्यवन्नि- द्‌ शास्चूडा कायां यथाकुकरित्यादेषु इुकधमपाप्नत्देनेव सर्वेषां निर्देश्ायक्किचिदेव रस्माक्नागकमेदन्तजननयोरेव काोपटक्षणत्वं नत॒चृडाकरणस्छ एवमुपनयनस्यवापि वचनवरात्त चिवषीदृध्प्रम- कृत्चडस्यापि चयह इति ¦ यस्तु वाचम्पठिना यवचने संवत्सरे पणी इत्येव द्ितीयखछामाचदानयकयरिहाराये त्च पणे इत्यनृषञ्य ततीयपदा- नथक्यपारिदारायं तस्य तृतीयवषचरमावयवपरत्वं पवस्य तु वदाद्या- दयदप्ररवापिति ्यार्याङ्कश्षः कृतः सोऽकारमरद्धषात्नाननिवन्धनः

भिदिनमितरथाऽप्या बतात्‌ यवषादूध्वेमा वलादुपनयनपथेन्तमित्र याऽपि कुरषमीपक्षयाऽङृ- तचोदेऽपि प्रेते जिदिनम्‌ | कृचचारे ठु याददुपनयनं सवेदा जिरात्न- मुक्तमेव तथा चाङ्किराः-

यद्यप्यङ्ृवच्डो वे जातदन्स्तु सस्थितः

दाहयिखा तथाःप्येनपाश्नोच उयहमाचरेत्‌ इवे इदं चमं पिमे न्युने भिवर्तते शुद्धस्तु नेश्विकीति तेनेवामिदहितत्वा- त्पृणेिवषाकृतचूडविषयमिति मिताप्तरक्तररिमिन्चये भवात पम्‌ द्रिती- र. पकषेऽपीदमेव मृरम्‌ ! तस्मिन्पक्ष एतस्य वाक्यस्य त्रिवषोचरिवषाभ- यविषयत्वेऽत्रिवर्षे न्यवस्थाविषयसम्रपेकत्वादहयित्वेठि विवक्षितं जिव तु दाहस्य रित्यत्वाद्‌तिवक्षिमिपति रेरूप्यं स्यादिति वादयभ्‌ आगर वपविंषयादेवास्मादण्डपृपन्यायेनास्याप्यथस्य सिद्धे! त्रताञ्जा + रयश्चाचम्‌ वरतादोति पबोवधिसमपकत्वेनात्रापि संबध्यते मध्यगतत्वेन विश्ेषाग्रहणादपेक्षितत्वाच्च उपनयनासमति उपरमे मराह्मणत्वादेजातिनिपित्त दज्लाहादे आशोचम्‌ चत्सपिण्डानां मवती ति व््वपाणमेद नेराकाङ्ुष्यायगुक्तम्‌। तथा यात्नवरकंषः- त्रिरात्रमा बतदेक्ादश्चराचपतः परम्‌" इते। दद्यरात्रापिति जात्या चोपरक्षणम्‌ अश्ोचपित्यत्र शोचश्चब्दस्य नज॒समासः | तेन नोमयपदद्रादधः। अर्वां गित्यादुककस्योस्चावचांश्चस्य मातापित्रोरपि परसक्तावाह-

^

एवं॑वयोवस्थारिशेषेणाऽऽरौोचममिधःय न।त्योचमाह्--नाल्यशचपिति

[क्क „१

उपनयनन्त्र्‌ जातप्रत्वन व्हूतमाश्चाच द्द्वाहाद्कं भवत्यथ; |

निशष्लोकी १३

भातापिज्रास्त पज्र जदिममदरन्‌। नानः भागुक्तस्याश्चोचस्य नापवादः किंत्वदन्वजाताद्यक्तस्येति प्रद नथिपदश्षनग्रहम नतु सदश्षनव्यावृच्यथद्‌ नापकरणदूध्वं याव- दुपनयन पत्रऽपत्य परेव वयोचस्थावद्चेषानाभ्रयणन पातापुत्रान्ञ- दिनमाञ्चोचम्‌ पुत्रग्रहणपरपडक्षणम्‌ बाटानापजातदन्वानां निरा- त्रेण शुद्धिरिति कारयपवचनात्‌ बेजिकादभिसंबन्धादनुरन्ध्यादधं ङ्यहमितिं सामान्येन स्मरणात्‌ परत्ताप्रत्तास॒ याषित्सु संस्टरृतासंस्कृरासु माहापिज्नाद्धिरान् स्यादितरेषां यथादाघ॥ शतं शङ्वचयंऽपत्येऽपे [तरैरत्रावेधानाच इद्‌ स्ड्यपत्येऽपिं जरान. मर देन्दवजननादुपयजातदन्तास पित्नोरेकराज्रामाते काष्णाजनिबचना- दिति माधवीये विषः

+संनिषो नष्टचेष्ठ वनिधिश्वब्देनान्न यत्रस्थनाश्रोचकालमपध्ये श्रयते उच्यते | वादश- परनिषौ नष्चे्टे मृते पूर्वोक्तं जात्वाोचम्यतिरिक्तं सकं परणाशो्च भवति ठन्न प्रथमदिनश्रवणे पृणेम्‌ तद्धिन्नाश्।चदिनिमध्यश्रवणे तच्छषः अतिक्रान्ते त्वाश्चीचकाटे श्रवणे जाल्याश्चोचवन्नास्तीत्यथः तथा व्याघ्रपाद्‌ः-= उपनात तु ।वषम तास्मन्नवावकर्जामाव। वक्ष्यमाणद शह।त्मृतीतिविरेषणेन। ऽऽचा[येमातापहादि [बदनुपनीतमर-

णेऽप्यतिक्रान्ताशो चनिषेधे लिद्धेऽपिं वक््वमाणोनद्विवषेविषयमातापित-

[ सोदराणां द॑श्राह [पक्षेऽप्यनुपन।तोपरमाविमिन्नत्वादतिकन्ताश्चच नार्ताते प्रदक्षनाथेषिदप्र्तम्‌ ॥३॥

+ एतत्सवेम्‌ अवोग्दशनजनननतोऽहः इत्यादिना पूर्वोक्तं संनिधौ रिश्चुमरणे वेदितव्यमित्याह-सनिश्विति नष्टा चेष्टा यस्येति नष्टचेष्ठ सते सतीति यावत्‌ एतेन यत्तस्थे ऽशोचकारुभ्यपगमानन्तरं कृणोति तादशेऽततनिषा शशिश्चमरणे जाल्-

शरौचधदेतद्तिक्रान्तारौच भवतीति सुच्यते | = °

` = उपनीते लिति तुर्ये वयसि सर्वेषापातिकरान्ते तेथेव इति, अध्य पवत बोध्यम्‌ | अस्यार्थः वयप्ति विषपारिख्पे यदाशचचमा द्न्तजन्मनः सद्य इत्याश्िवी- कंयविहित तत्पवैषां ब्राह्मणादिवणानां तुस्यमविशिष्टम्‌ उपनीते तु कतोपनयने पुन रषस्ते दश्च द्वादश्च पञ्चदश तिंशािनानीत्येवं विषपमाशौचं बाक्मणादीनाम्‌। तसिमननै. वोपनीतोऽरम एवातिकार्जमार्पक्र न्ताशोचं मवति वयोव्स्थारिशिषनिमित्त. दो चातेक्रम्‌ इतीति. मिताक्षरा

(न

१४ भटर धनाथनिपिवविषतिसदहिता-

उनद्विवषं उभयोः सूतकं मातुरेव दीस्वस्य विङ्ानेन्वरणृतं # प्रथम ठ्याख्यानमभिमरत्याऽऽइ--

+ ऊन्‌द्रयब्दे वसंज्ञे जनिकरजननीसोदराणां दशाहं

यद्वाऽस्पृश्यत्वमेवाधिकमिह विषये सूतकं तु जराम्‌

क| कि,

सरीषु स्नानेन शुध्येिपुरुषविषये ज्ञातिराक्षोरकाल- द्वागाग्दानतोऽदूनां तिभिरुपयमनाद्धतुगोच स्वकं ॥४॥

योगीश्बरबाक्य उनद्विवधग्रहणादन्राप्यूनद्थन्दग्रहणमस्मिन्पक्ते = तु पणोद्िवेव्वादत्ययेम्‌ वत्राशषंचस्य स॒तरां > तावक्वातर तस्मिन्न

७५

सन्ने मरते जनिकरस्य पितुजनन्याः सोदराणां दक्राहमाशौचम्‌ इतरसपिण्डानां तुक्ठम्‌ इदं पित्रोजननादृष्वमेव सोदराणां तु नाम- करणादू्यं वेदितव्यम्‌ तथा पैङ्ग्यमू- गभेस्ये मेते मातुदेशाईं ` जातत उभयोः ते नान्नि सोदराणां चति जन्माश्चोचकारूपध्ये सथः-

दौ चपरतिपाद्कैस्ददूष्यं तिरातज्ादिपरतिपादकेमेन्वा उदिवाक्येविरोषा-

वि

वा न्‌ नमन पैक

प्रथमव्यारुयानमिति तववेत्थम्‌-- चित्रं दश्राघरं वेति पुतवार्धेन जननमरण- निमि्तकं दश्चाहाश्चौचं सपिण्डिष्वभिधाय * एवमविरेषण सपिण्डानामाशोचे प्राप्ते कविवियमार्थमाह-- उनद्विववै संस्थित उभयोरेव मातापित्ोैशरात्रमाकश्षीचै सर्वेषां पपिण्डानाम्‌ तेषां तु वक्ष्यति-- आदन्तजन्मनः प्च इति इति

+ उनन्यब्द इति उनौ--अपारपू्णौ द्वो द्विसेरूयाकरो, अन्द संव त्रौ यस्य से उनन्छन्दः | तस्मिन्‌ | अथवा-द्वयोरब्दयोः समाहारो न्यन्द्म्‌ | पात्रा्यन्तत्वातच्नीत्वामावः ऊनं स्दब्दमस्यति

= तु व्यादृस्यमिति उनन्चन्देऽपि भूते माताग््रोदंशर्रमाशोचं भवति तत्र पुणैव्यन्दे मृते तु दशरात्र मवतीति किमु वक्तव्यमित्यथेविवक्षया उनन्धन्द्‌- प्रहणे पृणंदविवषेम्यावृ्यथै मवतीत्यथेः अन्यथाऽपुणद्विव्षे स्थिते दशरात्र माश्च पृणेद्धिव्षे तु तस्थते नेत्य्मञ्चपं स्यादिति मावः

तावत्तवादिति तत्पारमाणत्वात्‌ दश्षरातरपरिमितत्वादित्यथेः पृणद्धवर् मृते दश्चरात्रपारमिताज्ञोचस्य सुतरां ्तस्वादिति यावत्‌ |

© ^ नुणामङ्तचूडानामङ द्धिमशिकौ स्मृता ' आदन्तजन्मनः सद अगचृडा- ैरिकी रमृता प्राङ्नामकरणात्तद्यः शुद्धिः ' बेजिकादमितबन्धादनुरुनम्यादृव यहम "निषततचूडकानां तु भिरात्रच्छृदधिरण्ये" इप्यादिमन्वुदिवावथरियथे; |

तिशच्दलोकौ १५ छोकविद्ष्टस्ाश्चास्य पक्षस्य निबन्धकरिरनादराद्नद्धिव षेद भवेवथ्यौ- पत्तेश्च यान्गवर्क्यवचनस्य तपरत्वेन व्याख्यानस्य सुनरापदृक्तलाद्‌-

+ द्वितीयन्याख्वानममिप्रस्याऽऽद- यद्रा स्पश्यत्वमवापिक्रार्पह्‌ विषपरथाचके त॒ जिरनिपर्‌ इह विषये ऊनद्विवर्षं मृते पित्नोरस्पृश्यत्वं स्पश्चांयाग्यत्वमेवेतरसपि- ण्डापेक्षखाऽपिकम्‌ अस्पृरयत्वस्य चावर्धि वक्वति- अथ निधनेत्या दिना आशोचं तु कपोनधिकाररूपं पित्रोदह्धिरात्र सोदराणां स्विवरस- पेण्डवदेव तु दश्नाहम्‌ एवै पित्ितरसपिण्डनापूनद्रवन्दो-

# वैयथ्यौपत्तेश्चेति तरिरा द्यत्र वेति पवार्प॑न जननादुषवै पत्रभरण पतति

मातापिन्ने।९व तदितरस्षपिण्डानामपि मरणनिमित्तकेऽर्यत्वलक्ष दशयत्रोते

की था

प्राप्ते कनित्तज्नियमाममिदमच्यते- ऊनद्धिषै उमोरिति अयं हि तस्याथः-- अष्पृ्यत्वलक्षण दश्चरागद्षोचम्‌मयोम।तापित्रोरेव मवति नेतरस्षपिण्डानाभिति तत्नोनद्विवेग्रहणस्य किमपि प्रयोजने ठष्ष्यत तद्म॒वि पृणेद्धिक्षादिमरणे सति तत्रापि स्पिण्डानामाज्ञोचे स्यात्‌ कते तु तद्धहणे ऊनद्िवषेमरण। सप ण्डानां नाक्चौचे, पृणेद्धिवषादिमरणे तु सपिण्डाना तद्धवतीति व्यक्स्या पिष्यतीति वाच्यम्‌ प।पण्डषु पामान्यतः प्राप्तस्य मरणश्चाचाभवत्य ° दुन्तजन्मनः सथस्त्वाचडननिश्चिकी स्मता अिरात्रमा त्रतादेशषाद्शरात्रमतः! परम्‌ इत्यादेक्च- नविहितैकरा््िरात्राहिविगिना बाशत्‌। इतेञप तद्रहणेऽस्यापता स्णविशे-

७७५

त्वात्‌ ततरैतावान्विरेषः--ऊनद्धिवषग्रहणे सति पृणद्धिवष।१रमे सपिण्डेषु

वे

प्राप्तस्य द्षरा्रालेचस्य मातारितृन्धतिरिक्तेषु सकोचकोऽयमषवार; | अप्तति तु तम्तिसेषु प्राप्ताशौचामावस्थ तिरात।रिविथिना निवतेको जयमिति ततश्चोनद्व वषम्रहणस्य वयथ्यापात्तारत्ययः

द्ितीयस्याल्यानेति तादिवम्‌-! अववाऽयमथः--ऊनद्धिवषे सत्थित उमये- मोताप्तिरेवाखरयत्वरुक्षणमाश्तौचं सपिण्डानाम्‌ तथा स्मृत्यन्तरे ऊनद्विवर्ष प्रेते मातापि नेतरेषाम्‌ ' इति अष्श्यतलक्षणममित्रेतम्‌ इतरस्य पनः कभ. प्यनधिकारलक्षणस्य सपिण्डेष्वपि दुन्तेननमनः स॒च्छ' इत्यादिभिर्िहितत्वात्‌ अत्र इषट.न्तः-^पूतकं मातुरेव हीति ( यथा सूतकं जनननिमित्तकमर्छश्यत्वक्षणमा- तोच मातरेव कवं तेथोनद्विवर्षोपरभे माताप्निरवास्रयत्वमिति ` असन्‌ पक्षे पूणदविकोपरमे सपिण्डानामरुरयत्वं भवतीति सूचनायमूनद्विवभमरहणपुपयुऽयते

# नी [ केप

तदुक्तं विक्ञनिश्वरेण ततैव-डनद्िवेषं सपिण्डनामस्र्यत्व प्रतिषेताऽन्यत्र सत्वर प्रम्यनुन्ञात भवात7' ६१ |

१६ भटररधनाथनिरभित विडतिसहिता- परपेऽनुगममनिय मवन्नास्त्वस्पृरषता, किंतु पुणेद्िवर्षोपरम एव वक्ष्यमा- णावाधका सेव्य॒क्तं भवति तथा स्पृत्यन्तरे- ऊनद्विवर्षं संस्थित उमयारेव नेतरेषामिति | इदं कमानधकाररक्षणस्याऽऽज्ाचस्य नि द्धमश्चकयत्वाद्‌स्पृरत्वस्यैव निषेधकमू सूतकं मातुरेव दीस्ववयव ठ्वार्यनायेमिताक्षरापसा रोचनया विज्ञानयोगिनोऽपीदमेव ज्दार्यान- मभिम्रतमिति छक्ष्यते अवागशित्यादिनोक्तस्यतरसपिण्डाश्चीचस्व कन्या. विषयेऽपवादमाद-

# स्रीषु स्ञानेन शुष्ये्िपरुषविषये जञातिर क्षोरकालात्‌

नासन उ्वेमा §।राच्चखपयन्तमदरवचाड।स॒ ज्ञीषु प्रतासु त्िपुरुष- विषयं कूटस्थमारम्प पुङषविपय कूटस्यमारभ्य पुरपत्रयपयन्तं सपिण्डः सानन चुध्थवु तया चाऽऽपस्वम्बः-- (अचृडा्यां तु कन्वायां सदय शच विधीयतः ईति वसिष्ठोऽपि--भगतानां तु स्रीणां त्रिभुरु\ विङ्गायत ईप तुतयवषपरं काटग्रहणदुत्तरायमर्‌ तुदोववषादूध्षं ईर्म वशेनाटृवचृडाया अप्यदहारान्स्येएत्वात्‌ नतु सयः चमति पादक ऋषिवाक्ये कार.परक्षणपद्ज्ञनपरम्‌ वस्य पृवाक्तयुकरयक्त- र्वातमयतवब्करत्चूड[चा जाप सद्यः चर्रतङ्खनस्च चरमधथिदा कदा. चेारक्रयमाणचोरुपयन्त सद्यभ्यष्चं तदृघ्ययावद्वाररानमदहारात्रम्‌ तुचायवषाद्धव॑त्वह्ृतचृडायाप।५ यावद्वाग्दानमभेव पृषपतषे उयहय्‌- स््ि षामेक।ह इत्य॑तावहिवाक्षितम्‌ |

अव।गाग्दानतोऽहनाम्‌

पृत।यव१।चाध्व्‌ बाग्द्‌ान याबत्ज्लीषु भतासु जिपुरुषानषये त्ातिरद.- रात्रेण शुध्येत्‌ तथा याह्गवस्क्यः--अदृस्त्वद्‌ तकन्यास ब!केष

+

वेशधनाभाप इद्‌ चा्स्चढायां सयः जोचरिधानाचदृष्वम्‌-- आरेद्रेषेण बणानापवाकसंसकारकर्णः नेरात्रात्त-मरच्छद्धिः कन्यास्वह्न( विधीयते

त्य ज्गर।वचने यज्ञ पमपत्ये तिरतं तत्र कन्यास्वशोर।अप्रिध-

नाचुत्रपवष)दय्य चषकत्चृडयपरष्‌ चतत ६१५ ।सदन्पणमामेपरया ` दह्यत

| 1111 वा 1) 1 1 11 ) [2 1 1 लिने तपकः = तर वधक नीत केन [)) किदन

कः अथ सषु वयोकवस्थाशिहोपेणाऽऽदौ चविदोषमाविष्कयेति- श्रीमिति

तिंशच्छ्रोकी | १७

जििरपयमनद्धतुगान स्वक | वार्दानादूष्वेमुपयमनाद्विवहादव)क्क्लीपु मतासु मतृगोजं स्वकं पितु- गानं सप्तमपयन्तं त्रिभिरहोरात्रेः शुष्यत्‌ # तथा मरीच,- = अवारिपुवं परत्तातु या नैव प्रहिपादिता

असस्छदातुसाज्ञेया तरिरात्रषुमयोः स्पृतम्‌ इति। विवादाद्ध्वं तु बक्वति॥४॥

+ जन्मन्ये। पेतमृत्थावापे दश > निशा इदगाहानि पश्च मासं वण।; कमेणाशुचप उचितरुच्छदजातिस्त पक्ष त्‌[नुप्ररस्थ्‌ यत चप्रिमात कटम्‌ षष्टक च्‌[<ऽपुव्‌ःस्या-

षदविभ्रगुप्त्तं बृतवाते दन यृद्धावद्ध्‌ तु सथयः॥५॥

जन्मानि पूण्म्रसवे उप१ © .एव।पैतः, उपनतः, तन्ृत्वावमि चः उत्पन्नमृतसपिण्डा त्राह्मणत्ताज्न११श्यशद्रा वण|; कपेगम दच्च दादश पञ्चदश निश्रस्चाहोरा्ाण्यश्चुचयः स्युः उचित्रदुद्विन श्रषादिस्वष मानुष्ठानपर; शद्रस्तु पक्ष पञ्चद्शररात्रमश्युचिः स्वात्‌ तथा याह्भव सकय द्श्चरात्रषतः परर

# शाष्येदिति | इय शद्धः सणामस्कृताना तु चयहाच्छुध्वन्ति बन्धवा; यथाक्तेत कारेन शा्यान्त तु सनाभयः इतिं मनृक्ता वेदतया अर्वाचः म्दानेत्तर वित्राहुप्तव्ारत्पराक्‌ खीमा मृतो बन्धः पतिपक्ष्याः पपिण्डाल्ञेरत्रेग शर्ध्यान्त्‌ | सनामवस्य्‌पितप्क्ष्याः सपिण्डा यथोक्तेषव कारन मनन्रंत्तचड काना तु तेसत्रच्छाद्वारष्यते इत्यादिनोक्तन तिरतषभम शध्यरमति } अत्रे।मयत्र।५ सप्तमपुर्षवभिकं सापिण्डयप्‌ अप्रत्तानां तथा स्रीण। पािण्डय सा११।९- पम्‌ इति वचनात्‌ अत एव निगवपिन्धो ! तदु त्त १।गगहाद्‌]कुले ।१त्‌ कर सप्रपुशवषि विरत्रम्‌ ' प्युक्तं संगच्छते यत्तु अप्रत्तानां तु ्ली¶ विपुर विज्ञायते इति वक्िष्ठन ज्लीणां तृतीयपुर्षावकिकं सरिण्डचं भतत तद्कारदाना- त्थारिषयकं बाध्यम्‌ |

= अशासीति मिर्षरागं त॒ वारिप प्रदत्ता वु इति पटो इ२4२

एव चत्रेभसाधारणं श्ाद्धमामेषाष वणेमिदषण दृशणहा धारच एच्मद्रृत्त- पव[घनाऽऽई~नन्मन।(त

> निशा इति जत्र काषव्वनोरत्यनतपेगे ' इति दिती वा द्चदिन१५- स्तमित्यथः एव पक्षं माप्तमित्यतरापवत्यन्तत्तयोगे द्वितीया बोध्या |

© जपेत इति स्वायिक; पर्ञायणु इतेषनषन इत्यथैः

(^)

१८ भद्रघुनायनिर्िताविहतिसरिवा-

त्रिरात्र दशरात्रं वा श्ावमाशोचमिष्यते।

क्षस्य द्वादशाहानि तशः पश्चदशेव तु तिश्चदिनानि शुद्रस्यं तदर्धं न्यायवर्तिनः इति उपनयनस्य पृवावधिरवं जवणिकपुरुषविषयम्‌ स्रीशुद्रयास्तु विवाह स्य पवाव।धत्व कहत्याशचे, वय (वस्थानेमेत्तासोचे तत्तरावाधत्वं द्रष्ट व्यम्‌ वेवाहिक। वधेः क्लीणामापनायनिकः स्मृ इत्वस्योपनीतपुर- वाधकरेकधनपु सीणां विचादितानामाधकारपरातिपादनायथेलातु ततो दत्तानां मतेरव स्वजात्युक्तपरच(च स्यान्मृतक जातक तथै रह्म पुराणा यानेसषवचनाच क्ञीशुद्रवाश्च सपानधमत्वाद्‌ वहूकार- पानेवाहितस्य शुद्रस्य षोडशान्दाद्ष्वं माप्ताशचम्‌ | अनूढा श्रस्तु षाडश्राद्रर्सरात्परम्‌ मृत्युं समभिगच्छेषेन्मास्त्तस्यापि बान्यवाः समार्धगरच्छःन्य नत्र काचा वचारणा ईते शरङ्गस्षरणाद्‌। अनर दक्षरमग-सद्यःक।चं तयेकाद्रूपदथतुर दस्तथा षट्‌ दन्न द्वादशाह पक्षा मास्रस्तय॑व च॥ मरणान्तं तया चान्यदय परल्लास्तु सूतक इस्युपक्रम्य- ग्रन्था(ययातचता वेजानाप षद्मङ्गः समान्वतम्‌ | सकर सरहस्य ।केयार्वाभिन्न सुत्कम्‌ = एका हा द्र द्यणः सु१य (ऽ पेदेद्‌ समन्वितः | ह्च ९नतर्‌ चव उयदस्चतुरद्स्वतया इत्यादिना

ककन नामी (भक ०५०अ

# जात्यारच इति इद्‌ पृन्वाये जापिमयुक्तथचमिषये सख्रीविबाहस्य शूद्रविगहस्य पृवोवधित्वं बोध्यमिति मावः--‹ दश निशा द्वाद्ाकयमि १६ मान वणाः क्रमेण इत्य॒क्तं॒ब्रह्मणत्वादिजातिप्रयक्तं स्वान्यस्पिण्डजननमर्‌- णानिमित्तमाशच शद्रः केदगवस्थयो; प्रवतत इत्यपक्षावां विवादितयोरेव भ्वतेत इत्यथ; विवाहमारम्य प्रवत इति यवत्‌ | ए4 जाल्यारौचप्रवृौ ल्ीशुद्रविषाहस्य पूथवित्वं _६५निति पिगदात्माकूल्लदिपयराशैतचं नास्मीति सामान्धत उक्तं मतेति तिवाहास्प्रागपि ज्ञीशद्रधो्मात पित्मरणनिभित्तके दश्चाहा- ध्ाराच सवतत धरमपतनधुतः प्रतीकवते | तथा तिवपेध्नं ज्लीशुद्रवमेरणे यत्रिद्नि- माओ चमुक्तं तत्कीटगवस्थयोः ह्लीशद्रधोभरणे मवतीत्येक्षायं पिवाहत्परङ्ष्रतयोः -

सतभवाति तथा वयोवस्थानिमे ताक्ौचविषये जशूदरयोर्िवाहस्थोत्तरावभिषव फरतीति बोध्यम्‌ |

|,

जिश्च्छलोकी १९

पकाहाहपद्मणः श्चभ्यध्ोऽभ्रिवदसमन्वितः | उयहातकेवर्वेदस्तु दविरैनो दशमेदिनेः हरयादिस्मृस्यन्वरेण ब्राह्मणस्य

क्षियस्तु दशाहेन स्वकमेरिरतः शचः

तयेव द्रादश्चाहेन वेश्यः श्युद्धिमवाप्नुयाव्‌

शुद्र विश्षतिरात्रण क्ैद्युऽ्वते यृतसूतकं

्रिश्चदिनानि श्द्रस्य तदयं न्यायवर्तिनः इत्यादि वचनेथ क्षज्चयदेरयश्दरणामष्युपाधिविद्रेषपाद्‌ान पुरःसर सङ विवाश्रोचक्रपाः प्रतिपादिताः।

सर्देषामेव वणोनां सृते भृतक तथा

` दश्चादाचस्छ्द्धरेदेषाित्ति शातातपोऽत्रवीव्‌

पश्चदक्रत्रेण राजन्यो विश्विरज्ण वेर हइत्यादेवचनेश्व सामा न्यत एवाच्चावचा आच्नौचकाराः प्रद्िताः तज व्यवस्थिता चकृटपप्रतिपादकानां तावदिविदकायोभिहोजादिस्वाध्या्यिषयवा, द्र व्याजेन चिना सीदक्छुटम्बाग्वस्तरिकादिकनेकतद्धरणापवागिद्रन्वाज- -. नविषयता विङ्नानेश्वरादिमिः भपश्चेन प्रतिपाददेव | सामान्यतः प्र्- तानां तु मनुयान्नदस्कयादिभहास्पतिविरोधाच््छिष्टसमाचार भावाच्च यद्यपि वेरनाद्रणीयत्वपेवाच तथाऽपि मन्वाद्यक्तापक्षवाऽरखपकार(- दौ चप्रतिपादकानां तावदस्य यावति काटे यन विनाऽऽःयभावस्तस्ष तदिषये तावत्क खाशोचषहिपादकत्वेन पच॑तुरयतेवः अत प्व--

दशाहं श्रावपाश्चोचं सपिण्डेषु विधीखते।

अवोक्सचयनादस्थ्नां उयहमेकाहमेव

हति सामान्यप्रटृत्तमपि मडुवचनं- + कुस॒रध।न्षको वा स्यात्छुस्मीषान्यक एव वा ॐथहैहिको वाऽपि भवेदश्वस्तनिक एव वा

सान -- इद -------------------र-

# शाध्यत्‌ इति देवाद्क्िस्य शध्यतेः परस्मेपदित्वेन तत्स्थाने इुध्येत्त॒ ? इति पाठः करप्यः अथवाऽऽषेमात्मनेपद ज्ञेयद्‌ + कपरुघन्येति कपुङ्शन्दस्ताङन्यमध्याऽपे कुररं वह्यगार्‌ स्यात्‌) इत्यामिधानिका; अत्र काडापेक्षायां यस्य त्रैवपिकं भक्तम्‌ इति मनृक्त एव कांडो श्रद्यः तेन रिल्यनेमित्तिकधमेकृत्यषाष्यवगसदहितस्य गृहिणां यावता षट्वा दिषनेन वैन्यं समधिकं वा निको मवति तावद्धनः कुशूकधान्यक उच्यते वष

#।

११ भटर घनायनिर्भितविदृतिसदहिता-

हति भाक्पातिपादितचतुविधग्रहस्थाभिपायमिस्युक्वं पिताक्षरायाम्‌ आधक्काटराश्चोचपरतिपादकानां त्‌ जाहिमाक्षान्नवादिविषयतेत्वपि वक्तं . शक्य मित्यादिरन्यत्र विस्तरः | खह्कः हनवणातु या नारी प्रमादास्सवे व्रजत्‌ | प्रसवे मरणे हञ्जमाश्चोचं नोपशाम्यति इत्वादिषदार्थः इदमव दत्रपमसिपेतं दक्षस्यताविति षिस्तराथं! | सोदकाेषयोच्चावः चाश्राचकर्पप्रहिपादकानापप्येषेव व्यवस्था | माधवस्त॒ दश्चद्रादश्चाहादिन्यनाहाचकट्पा युगान्तरविषया। | ठत्तरवाध्यायसापक्षसघसंकोचनं तथा इति रमृत्यन्तरात्‌ दक्नाह एव विभरस्य सपिण्डपरणे सति ठपान्तराण कुबाणः कलां भवाति किखििषी इति हारीतव चनाच्चत्याह ¦ एतच ब्राह्मणादिग्रहणारप्नार्दीयविषयपेव | विजातीयेषु विभान्मृषोवसिक्तो हि क्षद्चिदायां विश्वः च्ियाम्‌ अम्बष्ठः श्यां निषादो जाततः #-पारशबोऽपि वा। वेश्याशृग्योम्तु राजन्यान्मारिष्योग्रो सुतो स्मतौ वह्यान्तु करणः गूद्यां + चन्नस्वेष विधिः स्मृतः

निवाहोचितधान्यादिषनः कुम्भाध्‌।न्यकः। इहा चेष्टा तस्यां मवमेहिकम्‌ ्रयाणामहुनां समाहारख्यहः उयह्‌१य]प्तमेहिकं धन यस्य च्यहहिकः दिनत्तयनिवाहीचित धनः शवो मवं श्वस्तनम्‌ “सायचिर प्राहमगे्ययेम्यः' इति टनुप्रत्ययस्तस्य तुट्च ततो मत्वर्थे (अत इनिटनो इति ठन्‌। इकादंशः ततो नजूप्तमाप्तः शवोमूतदिन- पयापं॑यस्य धने मवति रकिरवध्यतनदिननि्वौहोचितं यस्य धनं मवति तथा- मृतो वा मवेदश्वस्तनिकः |

पारशव इति ब्रह्मणात्परिणीतायां शद्रायामुत्पनच्नः पत्रो निष।द्नामा मवति तस्येव पारशव इति संज्ञान्तरं कियते , ननु विमं सेज्ञान्तरमिति बेदुच्यते-निषादो नाम कञश्चन्मत्त्यघातजीवी प्रतिरोमजः सोऽन मा भूदिति प।रशवोऽयं निशाद इति संज्ञान्तरं बोध्यम्‌

+ वित्नाखिति विन्नासु-ञनिन्थेन विवाहविधिनोदाप कन्यकापृत्पादिताना पत्रा णामेष मूधाचिक्तादिः सन्ञाविधि; दा खरकारेः रखत इत्यथः एते म॒षाव्ि- ्ताभ्नष्ठनिषादमाहिष्याग्रकरणाः षडनुखोमजा पुत्रा वेदितन्याः | एतेन पुरा य॒गे जहमणश्य चादुवरणिकस्ीरिवाहे क्षत्रियस्य वेवणिककन्योद्रहने कैश्यस्य दवैवर्भिकमा- याकरणे चाधिकार्‌ आप्नीदित्यनुमीयते अन्ययेष सज्ञाविधिरनुपपक्नः स्यादिति भव; |

तिश्रच्दरोकी -४१

बराह्मणदिभृधौवतिक्तादिषु तावद्नन्तरे षडह एकान्तरे च्य व्धन्तर पकरात्रम्‌ तथा हारारेनाोक्तम्‌- द्‌श्रादाच्छध्यते विभो जन्पहाना श्वयानिषु | ष१द्भिद्धिभिरयथेकेन क्षच्रविटृञयुद्रयोनिषु इति , ब्रौधायनेन तु स्वजात्वाशोचरेव तन्ापीष्युक्तम्‌- कषच्नविदशदजातीया ये स्यर्विषस्य बान्धवाः | तेषामश्लौचे विभरस्य दक्षाहाच्छदधिरिष्षते इति अनयोश्च पक्षयोजोदि मात्रस्वधमेपरदिषयत्वेनाऽऽपदनाप्िषयत्वेन वा ठयवस्था | मधावसिक्तादेनरोद्यणादिषर सपिण्डेष जातिष मरतेष वा जात्या- शचं द्रष्टव्यप्र तथा विष्णुः-- ब्राह्मणस्य क्षन्न पविदशुद्रषु सपि. ण्डेषु षड्रात्नत्रिरत्रेकरात्रः, सन्नि यस्य विटृशुद्रषु सपिण्डेषु षद्रात्रजिरा- वराभ्यां, वेहवर्य शद्र सपिण्ड षड्रात्रण द्धः दानवणोनां तु्छ- , ष्टेषु सपिण्डेषु जारेषु मतेषु वा तदाश्ञाचव्यपएगमे हुद्धिरिति मुषाव- सिक्तादीनां सनजातीयसपिण्डषु प्षचयादिनात्याश्चाचम्‌ ब्राह्म स्श्षन्ियायामत्पन्नः क्षन्निय एव प्षचियद्रेहयायापत्पन्नो वेव एव ` वैश्वाच्छुद्रयापुत्पन्नः शुद्र एवेत्यस्य मृथावसिक्तादीनां क्षच्चियादिधम. छाभप्रहिपादनायतवात्‌ सूतादिमाहखोमजानां परतिरोमा धपदहीना इति स्मर णदाश्नीवं नास्त्येव केवरं जनने मरण मृज्पुरोषात्स- गदन्धङापकरषणाय श्ौचमाजामिति वि्नानेश्वरः माषवादयस्तु चस्मि-. निमित्ते श्द्रस्य यदाश्चाचं तस्मपिन्नामत्ते प्रतिखामरजार्नां तद्व श्च छौचं पकुर्वीरिर्डुद्रबदरणे सकरा इति ब्रह्मदचनादित्यादि 1देङ्ात्रम्‌ तथा सत्यपि सपिण्डत्वेऽनरपेषु = क्षत्रजादिषृत्पन्नेषु मृतेषु बीजि-

नरिणोः, परविलोमभिन्नान्वाभितास पत्नीषु प्रसृतासु मृतासु एवां

` परपत्योथ बिदिनमारोचं नत दशहादि व्या चज्रिरात्रेण श्ुष्येदि त्यनदत्तोविष्णाः

--

„~~ `` ~~~ --~-- `

~ सतादीति बराह्मण्यां प्त्रियात्सृतो वैशयद्ठिदेहिकस्तथा शूद्राज्जातस्तु चण्डाः स्धमनहिष्डृतः क्षत्रिया मागधं वेदयाच्छ्ात्तारमेव षृद्रादायो गृध परैदया जनसमास सतम्‌ इत्यक्ताः सूतवेदे'हकचण्डालमागधक्षत्रयागवा; धट प्रतिरोभजाः स॒तादयो बोध्याः ! = क्षेत्रेति पित्रनद्रिमङृभिमगृदन।पविद्धकान। नपहोढक्रीतेकपनमवस्वयदत्त- पाराश्वेत्येकाद्र नवमाध्याये मनुर्श्तावुक्ताः क्षे्जादयो, बाध्या; | .

.२२ भटरघुनाथनि्मितविद्दिसदिवा-~

% अनौरसेषु पुत्रेषु जातेष मृरेषु

£

+ परपुवासु भायाम प्रसास प्रतासु च| शत।

अनौरसपदेन चात्रौरसो धथपत्नीन इति पारिभाषितौरसयिना गृ्न्ते। तेन बीनजिनाऽपि क्षत्रजादां त्रिरात्रासाद्धः अत एव बृहस्पतिना- अन्या्चितेषु दारि परपत्नीयतेषु चसधुक्तप्र्‌ यस्स्वोरस एव दानेन दिक्येण वाऽन्यस्य पुर्रीकृतस्तन्न पवेपितुने तिराजं पूवसंबन्धनिदतेश्च दश्चाहादीति प्रविमाति | परपूवाग्रहणास्च खथपि द्वितीयपल्युरेव तरिरात्र- पिष भरतीयते स्थाऽपि बाहस्पटयेऽन्याभितग्रहणात्पू्वस्यापि पितृपति-

# अनौस्तेप्विति अत्न मायोपूतव्रशब्दयोः सबन्धिशब्दत्वास्मस्याप्तस्या यत्प्रति. योपिकं पुत्रत्वे मायात्वं वा तस्थेवेदं बिदिनमाश्लौचम्‌ सपिण्डानां त्वाशीचामाव्‌ एव एतदभिपेतयेवोक्तम्‌- बीभिक्षितनिणोरिति एवौपरपत्योरिति चेति

+ परपुव सिति परो ब्राह्मणवणंपिक्षया परः क्षन्नियादिः स्ववर्णीयः, पूर्वैः प्रथमः पतिर्यस्याः सा परपूर्वा ; अथवा परः स्ववणंपेक्षयात्कृषटवर्णीयः पूर्वः प्राथमिकः पति- यस्याः सा क्ष्चियादिजात्यद्धवा जाह्यणेन परिणीता ल्लीस्यथः सा यदि प्राथ- मिकं स्वपतिप्रत्सञ्यान्य ब्राह्मण स्वस्वजाताय वा पुरूष समाश्रिता सतीं प्रसूतायां मृतायां सत्याम्‌ ब्राह्मणविषये ~ परे त्राह्मणजातीयः कश्चन पूवैः प्रथमः पतियैश्याः सेति बोध्यम्‌ अत एवोक्त-प्रतिरोमम्यतिस्कतिमाश्चिताल्िति उत्तम. वणीथया मायया हीनवर्णीयपतमाश्रयणं प्रतिटोमाश्चयणम्‌ तन्चतिरिक्तं तद्रनमि- त्यथेः हीनवर्णीयया मायया स्वपिक्तयोत्तमव्णीयप्तमाश्रयणमनुखोमाश्रयणमि- त्यर्थ; एवं क्षक्नियादिपिरवणींया मार्या प्राथमकेलिपकं स्वपतिमृत्सृञ्य प्तवणेमन्ं स्ववेणपिक्षयोत्तमवर्भीयं वाऽन्यं कामात्समध्रिता सती सूतायां प्रसूतां वा सत्याम्‌ , अथवा ब्राह्मणी मायां स्वपातेमुखज्य कामा.सवणमन्य कंचन पुरुषम्‌ श्रिता सती प्रसूतायां रतायां वा सत्यां प्राथमकल्िकपत्युः सपिण्डत्वत्प्रा्ठदशच- रात्र प्वादत्वेन त्रिरात्राचीचे नननमरणनिमित्तं विषीयते परपत्यु्तु कचिदशरा- त्रप्कदत्वेन कवित्तु-अप्रा्मेतै पिरात्राकतौचं विर्षीयत इति निष्वर्षो ज्ञेय; परस्य पतित्वं, मुखुयपतिसादृश्यात्‌ स्ादस्यं परिपाङनपृवेकतद्चोगारदिनां नोष्यम्‌ | अत एव प्रसूताछिति संगच्छते रेतेनोत्कृ्टनातीथा मायोऽपङ्ष्व् समाचिता सती यदि प्रमृता मृता वा तदा पृवेपरपत्सोराश्चोच नास्तीति सूचयति तादशग्यमिचारस्यातिदो षावहत्वेन पातित्याणदकत्वादिति माति सत एव्‌ प्रति

भनितास्वा्ोचामाव ` एवेति विन्ननिश्वरेणोक्तम्‌ |

तिशच्छ्रोकौ २३? सपिण्डानां लेकरात्रम्‌ वया मरीविः- सृतके मृतके चेव त्रिरात्रं # परपृवेयोः। एकादस्तु. सपिण्डानां चिरा यत्र वै पितुः इति पितग्रहणं पत्युपक्षणम्‌ हारीवोऽपि- परपवास भयास पुजेषु तकेषु मतपित्रोल्िरात्ं स्वदेकाहं + तु > सपिण्डतः | इति

याज्नवरकंपेन त॒ पित्रोः पत्याधेकाह उक्ः-अने।रसेषु पुत्रषु भाया स्वन्यग्ाम चेति तस्व चासनिहदिताविषयत्व निगु गविषयत्व वा। तरिराजकरात्रयोः सवण(सवणेविषयत्वेन उ्यवस्थत्यपि कथित एका. पक्ष सपिण्डानां सलनमत्रम्‌ एव च-

अन्याधिहेषु द्‌!रेषु प्रपरनीमुठेषु

कनि

गोनिणः सानश्यद्धाः स्युखिरत्रभेव वतप

[ रप

इति परजापतिवचने सममिन्वादारात्वतिपतुततव्पिण्डतरेरत्रसान योर- त्यन्वसमानविषयत्वं यथपि भत यते तयाऽपि चिरातज्रविषवे सपिण्डानां मरीविह।ई(त्वचन।भ्यामकाहविधानात्समःन्यतः समानविषयत्वाङ्- कारेण पृदोक्तऽत्ान्तरवेषवविमागः करपनीयः एवं सदयः परो चानुहृत्तौ-अन्वपुवांघु मायासु पुत्रेषु तशु चेति शङ्गटिखिववच- नमपि भायःपजरश्ब्दयोः स्वन्धिशब्दत्वादुपस्थितयाः पापयोः सपि. ण्डानामित्यध्याहारेण सपिण्डविषयमेव व्यारूयेयमर्‌ अत्यधपजाीय- मायोऽदाद्ीय पुत्रविषयमिस्यः५ कथित्‌ भिर्गपितुकक्ताद्रे नति एक।हः मृते उयहः तथा मर॑विः--

मतरकया द्विपितुकेः तरादन्थगोचरः

एकाईं सृतके तत्र त्रिरात्र मृतके वयोः इति `

यिना मा

प्रगणिररेरररिरि

# परपर्वयोरिति परः पृथ पतिचैस्या मार्थनः स्ञा-परपृवो परः पूवैः पिक्नः : यस्य रौतेः पुत्रस्य सु परपु; पपू परप परपूर्वां पुमान्िया +~ ` त्थकेश्रेषः | रपृनयर(रित्यधः

+ एकाहं तिति एकाहमित्पृ्त्यन्तस्तयोमे द्वितीया बोध्या . अन्यथा ^र्‌नरा- हाहाः . ति ", इति पूं््वात्‌ ' एकाहः इत्यापपरिति बोध्यम्‌

मषिण्डत इति मपिण्डानामित्ययेः आद्यादित्वत्तावेकिमक्तेकस्तपिः `

१४. भष््रधु नाथनिमिवविरतिसाैवा-

* वूनुप्रस्ते यतो +चोपरमति कुटजे षण्ठके चा[ऽऽप्टवः स्यात्‌ कुरुजे सगोत्रसपिण्डे वानमस्थे यती संन्यासिनि दण्डके ततीयम्रषतौ चोपरमति मते सत्याः स्यात्‌, सानमान्रमेव श्ुद्धिदेतः स्यात्घर्वे- षाम्‌ | तथा पराश्चरः- देश्चान्तरमरतं श्रत्वा छ्ाबे वैखानसं यतां मृते स्नानेन बुध्यन्ति गभस्रवि गाज्निणः! इपि। इदं स्नानमोध्वेदेदिककतमिन्नविषयसम््‌ संनिहितसपिण्डत्वादययना. पायनिमित्तकानोचमात्ापवादत्वेनोध्वेदेहिकानुष्ठाननिमित्ततदपवादामा- वातु पवमग्रञष यतस्त्वाध्भद्‌(ईकमवं नास्ति | इरखजग्रहणमाश्च प्रयोजकानापाद्यसवन्धमाजोपरक्षणमष््‌ | योषिद्वोविप्रग॒ष्त्थं मृतवति दिनम्‌ चितां गवां विप्राणां गुप्तये रक्षणाय मृतवाति तत्संबधिनां दिनमहरात्रमाच्ाचम्‌ त्था चस्पातः- ब्रह्मणा विपन्नानां योषितां गोग्रहेऽपि बा। अ।हवेऽपिं इतानां एकर ्रमश्नोचकम्‌ ३१ आवहते विशेषमाह- युद्धविदधे तु सथः विद्धश्ब्दो मृसरक्षणाथः य॒द्धभूमिगृते सथः सानमत्रेण शुद्धिः एकयोगनिर्दिषत्वातु पृवेत्रापठक्षिते युद्धहते विशेषय्योतनायस्तु शब्द्‌; त्था पनुः-- उथ्तेराहवे शकेः क्षत्रध्ेहतस्य

क, = (ष

सद्यः सारैषटवं यन्नस्तथाऽऽलाचमिति सिपि; शत अन्नोदयपेरिःथादिविशेषणवदाद्यद्धमृेगृदमरीतिः तथा पूष ¢ „^ अ,

वाक्य युद्ध्षतन करखस्तरमूतावषयय््‌ अत्र त्दाष्दद्‌हककपपयदासा नास्त सद्यः सत्त यङ्ग दव्यक्तत्वावु यन्न, ऽ-तवक्मं

1

> इदान कुटतन न्धपुरषविशेषोपरमे दश्चाहाधाशोचापवादमाह--वान गस्य इति वानप्रस्थे तृतीयाश्रमिणि स्न्या्िनि चतुषौश्रमिगि ¦ उपरमतीति ^ उपाच्च विमाषाञकरम त्‌ 2 इति उपद्रभेः परक्ैषद्‌- मिषानाटः रत्रदेशः तिवृत्याश्रये सतीत्यथ; उपरते सतीति याञत्‌ |

रिशचच्टृरोकी २५

% शुदेऽतीते दशाहासश्रतिदिषथमे पराक्तिमासाश्ेरातं पक्िण्या षष्ठमास्ताहिनमिह नवमास्स्यात्ततः स्ञानमात्रम्‌ सानं देशान्तरस्थे वथ पितृविषये देशकालाविशेषत्छं स्वं मातुः सपल्याशचिदिनमिदमतिकरान्त्यशो चं समानध

दिषृथगे वक्ष्यपाणरुक्षणदेश्नान्तरमिन्ने यदिन्द्रश्च आश्ेचभागिनः सन्ति तस्मिनेव देश्च उत्पन्ने दश्षाहासभति दडाहादिके बाद्मणत्वादें जातिपयक्ते श्ाषे गृतिनेपित्ताशचऽतीते ज्ञाते सवि दश्हादिकारपरि- च्छेदयाश्चाचानेपित्तमूवे मरणे दश्चाहादुत्तरं ब्त स्तीति याबत्‌ | + जिमाप्तात्तृतीयमाससवतेः प्राङ्मासत्रयमध्य भिरात्रमू्‌ तदधं षष

सानन

कि [र्न

# एतच्च मरणं ज्ञातमेवाङ्ुद्धिनिमित्तमिति निर्णी बुधैः तथा ज्ञाननन्तरमु- त्गेतो दक्षाहाद्याशो प्राप्तो कविदे कालभेदेन तद्पवादम।ह षे वृत्तन-रावेऽ- तीत इहि शवे शावारौचे द्श्ाहारिकेऽतिकराने द्शदिनानन्तरं ज्ञ।त इति यावत्‌ विषयके यसिन्देथ सिस्तनेव ज्ञते त्रिमातात्पराकूभयममाप्ततये चियत्रम्‌ अिमः- सानन्तरं षण्पासतान्यावत्य्िणी पवोपरदिनम्भं युक्ता राजिरश्द्धिनिभित्तम्‌ आगाभिवतेमानाहयुक्तायां निसि पक्िणीति को यात्‌ षण्मापराद्ध्वै गाकवचत्रममापत- पयेन्त्‌ दिनमहरारम्‌ | ततो नवमासाद्ध्मै सानम स्यादिति संबन्धः | देशान्तरे सृतिश्वगेऽविशेषेम तिमासादात्रपि सानोेवेत्याई --लान दशान्तरस्थमिति | देशषा-तर्तं श्रत्वा खानेन गोत्रिणः बोध्यमिति | अ्यापव।द्माह-- अयति ¦ दश्च काठाविशेषात्सवेरेे सेकाडे पितुमांतुश्च मरणे सुतानां स्वस्वनातिविहितं दसा- ह्‌।रिकमेव , पितृकिषिथ इत्यन्न पितरा षता पितरौ, तै विषयी यस्येति समासो बध्यः मादुर्विरिषपाह-- मातुः सपल्या इति स्ापत्नमातरि उतायं पुत्रस्य देभकालाविरेेण नवमाप्तादृ् तिराचम्‌. ! अञ शावश्चल्दमुपाद्दता जन, नाचैचातिकान्तावद्यद्ि नाभ्तीति सूचितम्‌ ¦ एतद्तिक्रान्ताोचं सवैवणेप्ाषारण- भिल्याह --इदमिति इद पतिक्रानितस्तबर्भ्यशो समानं सवेवभेप्तधारणं वेदितव्य. मत्ययः |

+ निवात्तादात } वृत्त सख्यावाचकास्पूरणत्रह्वस्य खपामेच्छन्तः इत्यमियुक्ता क्तखिशब्दादुत्तरस्थ तीयप्रत्ययस्य छोपः अत एव तृर्तीयमाततादेति व्थार्यातम्‌ एुतद्मिःयेणेव तपरस्तत्छाहस्य ! इति पूते मान्ये केष्टेन “तरेमागाभिक '

९६ मषः घुनाथनिरपिदविरतिरिता-

मासमामेभ्याप्य वस्छमाद्विपयेन्तं पक्षिणी आगामिवतेमानादृदरययुक्ता पध्यमता रात्रिः पक्षिणी तदूष्वं नवममास्पामेन्याप्य तत््पाप्निषर्. न्तामटं (चष दनमहार्‌चिम्र्‌ तत नन्तरभदकद्‌नसाहत सानम कालनिरपक्ष शुद्धिहठुः स्यात्सपिण्डानाम्‌ पुनङ्गीतस्व षरणा- देराश्राचनिमित्तत्वात्त आरम्य पणं दृश्चाहादे भवत्तीस्यथेः तथा देद्धवातष्ठः--पासचय (जरान्न स्याल्पण्पास्न पक्षिणी तथा| अस्तु नवमादवोगूध्वं स्नानेन शुध्यति इति |

सतानेनोद्कदानप्युपडक्यते सर्वैषां वत्सरे पूर्णे मेते दत्वोदकं न्ुवि- रिति यात्नवरकववचनात्‌ यत्तु मानेवे-- संवत्सरे व्यवीते तु स्पृषटत्र वापा विदयुघ्यति इत्येवकारकरणं तत्काकनि्टत्ययेम्‌ अत्र वाक्य- द्ये स्स्सरग्रहण तदृष्वमपि स्लानमप्त्ययन तु वषेपध्ये नवपासा- दुष्वेमप्याथकाश्चाचाभिपायेण उदाहूतवसिष्ठुव चनात्‌ श्ावप्रहणेन दशाहाद्याशचानमिसभूतस्य जननस्य द्श्चादद्यनन्तरं भअवणे पित- ज्यानरिक्तानामाश्ञोच नास्नीति दशेषाति तथा देवछः->नाञ्जुद्धि।

[1 कक शण भभव मक

हृत्यप्य तृतीयभागाधिका इत्यथै; प्रदरदित इति चेन्न तादृशाभिय्त ची प्रमाणामावात्‌ नहि शब्दिरस्तादद्ने वचनं प्रणीयते ठक्षणैव तत्न प्रमाण- मिति वाच्यम्‌ दक्षणावां नियामकरददोनात्‌ ववतृतात्पवैमेव तशज्निणमकम्‌ अन्वथापपत्त। वकतृतात्पय॑स्य तक्षियामक्रत्वायोगात्‌ अत एव तनैव करेयटी यविवरे तरो भागा अधिका सत्ेत्यथस्तूचिनः केवठपेख्यावाचकानां परणप्रतपयान्तार्ैकत्व माना मावात्तचासाध॒ताचेत्यक्तम्‌ तस्मात््रयाणां मासानां समाह्रल्िमात्तमित्येव न्याल्यातन्यम्‌ प्नादित्वालश्चपातमितिवत्ल्ीत्मभावः अतो द्विमोरिति डीप्‌। अथवा जथवववे। माकञ्िमाप्तः | रक्रगर्थिवादिसवाद्रारषदोपः चिश्ब्दप्तमभि- व्याहाराच्च म्तशब्दा माप्तप्तमुदायपर्‌ः अत एव त्रिटोकनायेत्यादिमहाकविपर- योर; स॒गच्छत इति बोध्यम्‌

# इहेति अनीतक्षावमिषय ईय;

> नशद्धिरितति ` प्रोषित क्रटशेषः स्वापपूर्णे दत्नोदकं शनिः ' इति याज्ञ-

भि

वरकयीयप्रायन्चित्तध्यावगतेकविर्छोके मिताक्षरायां पूर्णे दच्वो$कं शचः भ, [७

इति परतोदकदानप्तहचरितस्याऽऽशौचकारुप्य इुद्धिरेतुत्वविधानाउ्नन्मन्यतिक्रासत। दाच सवष्डाना नाम्ताति गस्धते पितुम्तु निदेशेऽपि जनने स्नानमश्तयेव | (त्म पनस्य जन्म ' इति वचनात्‌ एतच्च पूत्रग्रहण जन्मनि सकिण्डानामतिक्रान्ता-

तं ना स्त।(त ज्ञापकम्‌ अन्यथा ' निद्र ज्ञानिषरणं त्वा नन्मे निशम्‌ ).

निद्च्चृलाको २७

प्रसवाशाचे व्यतीतेषु दिनमष्वपीति पितुस्तु स्ञानपात्रमस्त्यव | % निदेश ज्ञातिमरणं श्रत्वा पुत्रश्य जनम

सवासा जङमाभित्य शुद्धो मवति मानवः हति मनुवचनात्‌ परश्च पुजरग्रहणमन्यसपिण्डजन्पन्यतिक्रान्ता- कछौचामाचस्य ज्ञापकम्‌ अन्यथा श्रुष्वा जन्प निदंश्ापित्येवावक्यत्‌ द्‌ शाहारपभशीस्यनेन तिराज्राद्याक्ोचनिपित्तमूतानुपनीतादिमायणेऽप्य. तिक्रान्ताच्ैचं नास्तीति द्यति तथा व्याष्ठपादः- +उपनीते तु विषमं तस्मि्नेवातिकाकजापिति अत्र यथप्युपनीतग्रहणादनुपनींतपयु- दासेऽप्याचायेसोदकादिपायमेऽतिक्रान्ताशोचं प्रसञ्यत एव तथाऽपि त्रिरात्राहोरा्ाध्याशौचनिमिते मरणे निराच्रा्यनन्तरं ज्ञातिऽपकषस्यो- चिप्येन तिरात्राद्याश्नीचविधानस्यायुक्तत्वादतिकरान्ते दशाहे तु चिगत्रम- छुचि भवेद, इति मनुवचने स्पष्टठमव दश्चादग्रहणादश्राहादिनास्या्ञीच- बिषयत्वमेवातिक्रान्हाश्नोचविधथक्तमित्यमिगरेस्य दशाहासमैप्युक्तर सुद्रधरेण तु->< भोषिते काङश्चेषः स्यात्पूणें र्दोदकं शचिरोति या्व- स्वंयदचनपाटानुक्तारेणं पानवनिद शरणस्य निष्करान्लाशीचकारपरत्व- प्खदत्य जिराजाद्याश्नौचातिक्रमेऽपि सानोदकदानपाव्र्कम्‌ देशा- इत्यवक्ष्यत्‌ ' चःक्तं तथेति विज्ञानेश्वर आहं ¦ तथा स्यृत्यन्तरम्‌--, तस्मा- द्विप्तावेवातिकरान्ग्लौचभिति स्थितिः * इति

निररश्च मेति निगतदसाहमिस्यर्थः दश्लम्योऽहोभ्यो निभेतमिति विग्रहः

+ उपनीते त्विति अयमथेः- उपनीते पुनसूपरते दशद्रःदश्चपच्चदश्रेरदिना- नत्यिवं विषममाश्लौच मत्रति ब्राह्मणादीनाम्‌ ूद्रस्योपनयनस्थाने किबाहः | तदभातरे षोडशं ॒वषै गराघ्यम्‌ तम्मिन्नेवीपनीतोपरम एवातिकार्जमातिक्र न्ता सोच भतीति उपनयनोत्तरमरण एव॒दशाहाविष नात्त्रेश्र चातिक्रान्ताभिषानात्‌ | अन्ययोगठयवन्छेदपरणेवकरेणातिक्रान्ताशौचेऽनुपनीतादिमरगपयुक्तभ्यहा ल्पः जौ -

“बन्धो व्यावत्यैत इति उण्हाहौषेऽतिक्रन्तासोचं नास्ति कित्‌ दक्षहारौच एवगतिक्रन्तासोचं भवति अनत्रोपनीतग्रहणं ददाहाश्ःचपयोजकमरणाशध्चयप्तपिण्डा, सपिण्डामयोपडक्षणम्‌ तेन च्यहाघस्गशचप्रयोजकाचायेमातपहमातुल रिमरणेऽ प्यतिक्ान्तःहतौचं मवति } भन्यधाऽनुपनीतप्तपिण्डमरणेऽतिक्रान्ताशचामवे ति. द्ेऽपि च्यहान्नौचापादकोपनीताप्गोतरप्तापिण्डापपिण्डमावुलािमरणेऽप्यतिक्रान्ता शीयं प्रत्येति ध्यम्‌

> प्रोप्रित इति प्रोप्पि काटशचेषः स्यादशेषे उथहमेव हि सर्वेषां वत्सर पै प्रते दत्तोद्क शुचिः ईपि सद्रषरमतः पठ;

(\

२८ मष्रघुनाथानिाितवहारसहिवा-

न्तरे विशेषस्य वक्ष्यमाणस्वाद्विषयग इत्युक्तम्‌ अन्तरा तु ब्व देषरेन र्दन्यथोक्तम्‌--

चरिपक्षान्नराच्र स्यात्दण्मासात्पक्षिणी वतः | परमेक।हमावषोद्ध्वं स्नाहो वि्चुध्याति इति स्नानविषयपद्‌ कैकमिताक्षराग्रन्येऽवोकघंवत्सरादित्युक्तेरभिपावं बि दभः अत एवात्र नवषादूष्वमविश्चेषेण स्नानयुक्तम्‌

# श्चानं देशान्तरस्थे तु

देशान्तरस्थे तु नात्याज्चोचनिभिचन्नापिमरणे दश्चाहादयुत्तरं

्ञातेऽविशेषेण स्ञानोदकदनमान्र तु त्रिरा्ादि। हया स्मरणम्‌-- देशान्तरमृतं श्रत्वा छ्ीवे देखानसे यतो मृते सानेन शुध्यन्ति गभंस्रावे गोनिणः इवि |

पूणे दत्वोदकं शुचिरिति | पूणे आश्चोचकःठे परश्चरवचनमपि- मृग्वाभ्रेमरणे चेव देशान्तरगते तथा वा पेते संन्यस्ते सदश्च दिर्धीयते ) इति

आ! जिपक्षादित्यादिसामान्यवचनाविदिठस्य वषौभ्यन्तरे तिरत्रा द्ाश्ौचस्य देशचान्वरमुवेऽपि प्राप्नो कथं सद्यःशोचमित्वाश्षद्कम- निषस्वयं विशेषविषितेन सदःशोचेन विरोधाञ्रिसजादेस्तचाभदततेः निषेधगुखेनाइुवादपृवेकं दे तान्तरगृत इत्वस्य बिवरणपुचरत्र वचने-

देशान्द्रषृतः कशचितसगोत्रः श्रयते यहि |

तिराघ्रडोरात्रं सद्यः स्नात्वा शुचिभैवेतु इति सगोत्रक्षब्दोऽ्सपिण्डपरः तत्परं मोत्रश्ुच्यत इति परिभाषितिषु चतुदेशपुदषोत्तरेषु सगोत्रेषु समानोदकेष्विव पूर्वोक्तोपपस्या तिरात्रा- यतिकरान्वास्ोचस्वामाहेरेव ठन्निविेवानकादासमभवात्‌ यत पाधषेन पूवेवचनं संवरत्सरा-भ्यन्तरेऽपिण्डविषयमुचचरं तु संरस्सरादृध्व कपिण्ड- दिषयभिचि पराश्चरदचनटदयं व्याकुवेता देश्ान्वरशतेऽप्यपिकरान्ताशोच तरिरात्रादयङ्गदकतं सत्सरपिण्डपेषयपूष।चरसदृषटस्य पृववचनगतदनान्द. २मृतग्रहणस्यासपिण्डविषयत्वोलेक्नाया निवींजत्वादुचरवचनस्प्र पवत्सरोध्वै वेषय(त्वे)नोसक्षायाः सवर्र भ्यन्तर एव विदितस्प त्रिरात्र देस्तदृष्ं प्राप्त्यमावादेव तन्निमेषानुवाद्‌।सगतेरप्यथुक्तरवादयु क्तम्‌ यत्त॒ पेवचनस्यासपिण्डविषयत्वाय संव्रादसरेन-

दशान्त्रर्‌ सूतततवणशवषड्ण जगमच्याह-ल्नि दरया |

त्रिश्च्छ्रोकी २९

घाटे देशान्तरस्थे पृथकूपिण्डे संस्थिते सवासा जङमाष्टुत्य सद्य एव -विद्चु्यति : इति मरुवचनमुपन्वस्व तनन देषान्तरस्थत्वेन चासपिण्डो विशेष्यत ह्युक्तम्‌ ठत्प्त्यकं चकारश्रवणादत्वन्तायुक्तमर्‌ यदपि-- अवोङ्‌त्रपक्षाच्चनिचं षण्मासाच्च दिवानिशम्‌ अहः संवर्सरादबाग्दश्चान्तरमृतष्वापि हाते दिवानिश्रश्ब्देनम पक्षण्यभिधानस्थासमश्रवाद्‌समतायापे वाऽऽभासपानमितरग्रन्थेष्व टृ दिष्णुवचनमुदटूकम्‌ तत्र देशान्तर. ब्देन परिभाषितदेशान्दरग्रदणं दतु पोषिततमाचप्रहणब्‌ 'देशःन्दरगतो विप्र, इवि पराश्चरवचनगतदेशान्तरग्रहणवदिति सवेवचनानापविरेधा- न्पृरोक्त एव विन्नानेश्वरादिबहुनिबन्धसमतः पक्षो युक्तः देशान्तरल- क्षण व॒हस्पतिनोक्तमू-- पहानद्यन्तर्‌ यच्च गिरिवां व्यदधायकः वाचो यत्र विभिधन्दे तद्‌ श्रान्डरधुच्यत देशान्तरं बदन्त्येके षष्टिषोजनपायतप्‌ चत्वारिश्चटरदन्त्यन्ये तशदन्ये तथेव एतेषां पक्षाणां देक्षपरिग्रहेण व्ववस्था ` | `श्ुद्धिषिवेके तु षष्ट योजनान्तरस्वं तदभ्यन्तरेऽपि भाषायेदगिरिमहानदीव्यदधनानि चेति लक्षणद्रखमेव निष्कर्वणोक्तम्‌ साताप्ितुष्रणे तवपवाद्माह-- _ ` अथ पितुविषपे देशकारविरेषत्सं स्वम्‌ पाता पिता पिहरौ। तद्विषये तु परणे दश्ाहच्युत्तरं यद्‌! कदा- वि्यपिमिन्कस्मिन्नपि देशे ्नावे देश्कालाविशेषास्सदेशराविदेशरू१द्‌श्त्रि- शेव जिमाङ्वण्मासा्ैरूवं काटविेेषपनःरोच्प स्व खं दशाह दकहादयाश्ाच पन, कनच्यम्‌ | तया पठनक्षः-

` वि 1

[1 लल लन [,

# अमनादिति दिवानिश्मिति समाहारे दरदः ¢ देवदरब्देन दिवता निश्च. दाब्देने रातरिरित्यहारात्रवाची दिवानिश्चशब्यः सप्ते यदि तु दिबाष्प- मेव्याहृतनिरहा श्ब्देनाहोराओ दिवारब्देन दद्वप्तसन्न प्रचेपद्यत इत्युच्ग्रते तद्चतस्य परक्षिणीपदापरत्व यथाकथंवित्तमव्येत, परंतु नेनादशनिसाशब्दस्थे- तादादिगाशब्दस्य वाऽहोरात्रपरत्व कपि इष्टचरामेति दिवानिश्चज्चढ्दस्य प्ि-

ए्यमिधानाप्रमवादित्यथेः |

२१ भट्रपघुनाथनिपिंतविषति सहिता ~

पितरो चेन्प्रतो स्यातां दूरस्थोऽपि हि पुत्रकः श्रत्वा तादेनमारभ्य दशाहं सूवकी भवेत्‌ इति अपिशब्दात्छाङान्दरेऽपि अपबादान्तरमाद- मातः सपल्न्पार्चदिर्नम्‌ देशकाङाक्तिषरादित्यनुवपेते मातुः सपलन्या परण आश्नोचकारोे- तरं यदा कदाचिद्यसिन्कस्मिन्नपि देशे त्नानि ्रिदिनपा्चोचं पुतः का- येमू तथा रमृत्यन्तरम्‌ - पित्परस्यापपतायां मातु्रजं द्िजोत्तपः सवत्सर न्वत्ाठञपि जअरत्रमन्युचमभचत्‌ ३त्। इद्मातऋन्त्पशच समानम्‌ इ्दमाशौचकालातिक्रान्तौ यदश्नौ चपुक्तं तत्सववणोनां समानं वणे- भदाद्धिन्नम्‌ च्या व्याघ्रपादः--तुरयं वयसि सर्वैषापापिकरान्ते तथेव चेति| \॥ + पि्रोरगेहे समढ भ्तवमरणयोरेकराजतिरामरे स्यातां पिचादिकानामथ पितमरणे व्युदढपुञथाश्चिराजम्‌ ष्वाचार्यमातामहदहितसतश्रोनियर्विक्सयाज्य-

स्दस्ायषु नरान चरदिवक्षसशवचः सादकस्तूतभयन्र ॥७॥

हव.

# [पितराविति नन्वेतस्णतिक्रान्तविषवत्वे मान,म्‌षवेन समानविषयत्वामात्रै कथं माप॒त्रयवचनापवादत्वम्‌ पृत्रमात्रविषयतया विक्षेषवचनेऽप्यस्मिनिरईशानेद्‌ रत्रिषयतया सामन्ये पुत्रापू्विष यतया स।मान्येनाप्ननिदे्मा्विषयतया विदेषी मृतेन प्पितवचनेन निद॑रशाविषयत्वसपादनान्मासत्रयवेचनक्तमानामरिषयता भविष्तीति वाच्यम्‌ अनिद्श्यमा्रवषयतया ववेश्येषीमतेऽपि पृ्रापूत्रविषयतया सामान्ये ताभ्म- न्नव निदेशानिदशाविषयतेया सामान्येन पि पच्रमात्नविषधतया विक्षपीमतेनानेनेवायत्र- विषयताकेरणन्तमवात्‌ | तरक पुजवचनं निदेङदिष किंवा प्रोषितवचने पुत्रभिन्नत्रिषय- मितत सदेहो द्वोर हति चत्तैर््यम्‌ पृत्रवचनं माप्नयवचनापवाद्र्वेनातिक्र नमाक्षाच- प्रकरणे पठ्यत इति भिताक्षरािम्यो ऽवगम्यते | इत्५ प्रकररणपाठादातिकरा्तवि घय पुत्रवचनं मापच्रयच्चनमपवदतीति निश्चीयत इति भावः

+ एवै स्वकुरोत्पन्नमतारोचम्‌क्त्वा कृलन्तराधितारमपि मृतानामाशौोचं सष्मा- षएमनवमान्निमिः -छाकेराह-- पिारिति मातापित्रागहि समृदप्रसवमरणयो; सम्प

गूढायाः ररणीताया; प्रहवम्रभ तवा; किन्नादिक्ानामेकरत्रनिरतरे स्यातम्‌ |

थै (३.

पातापितुगृहे समूढाया; परिणीताया दुहितुः प्रसवे मरणे यया-

क्रम पित्ररेकरात्रत्रिरातरे स्याहामू प्रसव एकरा मरणे त्रिरात्रम्‌ आदिष्दग्राह्मणां च्रतृणां मातापितुगहबा्े सतति तदग्रहे # वद्‌- माषे स्वभूह भगिन्याः परसवे मरणे पूवेवदेबेकराज्रभरिरात्रे तथा विष्णुः-संस्छृतासु स्ीषु नाश्नोचं पिवृपक्षे तत्पसषदमरणे चेत्ितगहे स्षातां तदकरात्रं तरिरा चेति पितृपक्षस्येति सेषः तदुपक्रमात्‌ पक्षपदेन श्नातर्‌ एव गृह्णन्ते वाक्यान्तरेण मगिनीभरण त्रिराज्विषानात्‌ | पतिगृह तु समूढापरसवभरणयोः सतोः परसवे तावरसर्वेरं पित्रादीनम।- श।चाभ(वः प्रापकाभाकरात्‌ मरणे तु पितरोह्िरान मवत्यव

वेनिकादभिरबन्धादनुरुध्यादधं उष्म

प्रत्तापरत्तासु योषिस्प संस्कृहासं्छृषासु

मातापिजोल्धिरात्रे स्यादितरेषां यथाविषि इत्यादिसामान्येन स्परणादु खत्वच्चान्चाचकदपान्तराधवण)द्‌ब- ष्णुवाक्यगतपितृगृहप्रहणस्य भसवपक्षविवयस्वेन सायैक्वादु घ्रा तृणां तु वष््वपाणा पक्ण।

खस॒गरहे मृतो श्नाता चादुवाऽथ गृहे स्वसा,

आशोच तरदिनं तत्र पक्षिण्येबापरत्र तु हवि धथभवुत्तो ¦ विवेचने तु ~ ब्रातृस्वसो; संर्छृवयोतो स्नानं पर- स्परभित्धुक्तं तदेशःन्वरारषेयम्‌

य्दा पितृभातृगेहे ररिणीतकन्या प्रसृता मृता बा मञषि तदा तस्याः

पित्रादिकानां क्रमदिकरात्तत्रिरमरे प्रप्त एकरात्रं मरणे तिरत्रमित्यथः ञत्र पि्रोर्भेहे: इति वदता मतगेहे प्रसूता मृताया वा पितृपक्ष सर्वषामाशोचामावः सूषितः अथ पितृपरणे ' पृत्यत्रत्याथदाठदेनाधिकरान्तरं प॒चितम्‌ व्युदपुत्याः परिणोतकन्याया माताक्तोमेरणे त्रिरात्रम्‌ जवचाथादिष स्वलछ्लीयान्तेष रतेष॒ तिरात्रम्‌ सोदक; समानोद्‌कः सष्मपृरधानन्तरं सप्तपरषाव- सानः उमयत्र ज।तारञचे मृताक्षचे भिदिवप्तभ॑वा्ुचिः रषात्‌

# तदमाव इति मातावितृगरहे घातृबाप्तामवे प्ततीत्वथेः |

+ परल्यरमतौ भातमगिन्पोः पश्चिमी मेत्‌ मतुद्ाततववत्पऽणाः पितृम्थाक्चौ- चेमिष्यते अन वतिप्रत्ययनेव परस्वरषदेनापि चचनान्तरपाहान्‌ बदत्वमुक्तम्‌ ( तथा पितृभ्यश्च ने भाप घन्नशोच तु मगिन्वाह चप्रापक श्वङ्रयरिति निधन

मुतचनडत्िपत्‌ तद च्चनुक्तरर। ~ अ्रतभा (चत |

त्रिशच्छका ¦ ३१

8).

३२ भहरघुनायनिितविदतिसदहिता-

गृहे यस्य शृतः कथिद सपिण्डः कथचन

तस्याप्यशौचं विज्ञेयं त्रिरात्रं नात्र संश्चयः | इत्यङ्किःरोदचनेन स्वगरहधरण व्ववस्थ॥पेवत्वातु इदं वचनगुक्त- वक्ष्यमाणविषयस्एृत्वन्तरो प्षिण्यादि कद्यान्तरतिकटिपतातररजिञ्यव- स्थापक्रमेव ¦ राघवा तु स्वशृहे यर्किचिदसपिण्डमरणेऽप्‌व तिरात्रारौचविधायकभ्‌ गोरवात्‌ बाक्यान्तरविहेतकराजविरः- धास्व जअसापिण्डपदेन जात्या्चोचानहं उरस्थते एवं साहि यत्न जिरात्राधेव नियमेनाक्तं तत्र स्वग्रदेऽन्यगहं वा मरणे तद्व | यत्र त्‌ त्रिरात्रं पक्षिण्या पएकराजेण वा तिकारेपतमुक्तं तजाङ्‌गेरोवचन्‌(~ निरा्स्य स्वगदमृतविषयत्यभर्‌ इतरध्य तदचरविषयत्वम्‌ एकाहं वे का(रेपतायां पाद्ठण्यापस्यवतच्‌ व्यवस्था यत्त तु चतय वंक्ाल- वयक्तं यथा मातुकदौ तन्न जिरात्रस्य पृक्त विंषयत्वमेव पाक्षिण्यास्तु भेञयतिश्चययोगि विषयत्वं न्पायवदितरिषयत्वं वा एकरात्रस्य तु मातुरादिमाज्नवि षयत्वमित्युरतर्भण व्यवस्थाभकरः मरसद्धग(दत्रवोक्त; + चित्तवन्वदपि ठ्यवस्यापकं वह्वाभः षडर्ीत्वां तु--अङ्कनर- वचनस्य वियित्वमभ्धुपगस्य सयेनोक्तवक्ष्वमाणविषये > आच्चम्‌ा- गिगरहमरणे राक तद्य िशरन्यविरोधदुपेष्यम्‌ तनव दुदेतुः समूदढ(याः पितगृ (दन्यत्र सत पितरः पाह्तणाल्दुक्त तदाप मृखभा- वादयुक्तष्‌

अथ पितृम्रणे व्युढपुञ्याशिरात्म्‌

¢ + _ &

पित्रोषरणे व्युढई=९; हिदि ज्ञिरात्नपाश्चोचप्र्‌ तथाच वृद्मनुः- पित्रोदपरमे स्लीमामृढानां तु कथं भर्तु |

त्ररातरेमेव सुद्धिः स्यादित्याह भगवान्यमः ईति अनृढानां तु पूत्रादिवदेवाऽऽय। चभर्‌ ` '

वावमे नमनणभभे

# वाक्घयान्तरेति। अप्िण्डे स्ववेदमनि मृतेऽप्यकरात्रमिति विष्णुवाकंवान्तरेत्यभः। + क्विदिति दौहित्र ससछृतस व्यवस्थापकरकेत्यथः

> आद्रौचमागीति प्रातो चानुवदेन त्रिरात्रगुणविषाने छा वरि्यमि बचगो- ्माननोचमागीति |

विश्चच्छरोी ३३

्ेतेष्वाचायमातामहदुहितुसुत भो वियविक्तयाज्यस्व- सीयेषु चिरात्नम्‌ आचायं उपनीय वेदाध्यापके, पाताषहे, दुहित्सुतै, भोतियेऽस्व- छितेकशाखाध्यायिने, # ऋत्विजि सयाञ्ये सथयजपानि, स्दक्छीये भाभिनेये पेते शिष्यदोदिजादयस्ियनमशचयः स्थुः चथा बह- स्पतिः-ञयद मातापहाचायभोतियेषवाविमेबेदिति भोन्निये समा- नग्रापीणत्वपेचीप्रातिवेहयत्वादिना स्वाचारेण वोषप्तपन्ञ चिरा द्रष्टव्यम्‌ आतर ये तृपसंपके तरिरात्रमद्येचिभेवदिति स्मरणात्‌ अनुपस्ंपने तु सपा- नग्रमीणस्वमत्रेगकाहम्‌ स्रह्मचारिणि समनग्रपीणे भोजि इति चनाद्रह्यपाण एकाहः अद्पानग्रामीग साज्ञो चासाव एव द्‌ि. भभागिनेथयोधोपनीतयोद्धिराज द्‌। अनुपनीतयोस्तु बह्थमाणा पक्षिणी संस्थते पक्षिणमीराति दौदित्रे भगिनीसते | सस्छते तु त्रिरात्रं स्थादिति पां वयवस्थितः इति शद्धमनबचनावर प्रचेता अपि-मृते चत्विनि याज्ये त्रिरत्रेण विश्चध्यतीवि एतच्चाऽऽचायमातामहादे। जरात्राच्न्पास्भन्न्देष्टिक

$

सरि यदा संनिदिताधिकायेन्वरमावात्स्वयमेव तेषामौष्वैदेहिकं

न्क

करोति तदा सपणपेवाऽऽस्ौ चष

गुरोः मेऽस्य शिष्यस्तु पितृमेधं समाचरन्‌

भताहारः सम तन्न द्चरज्रण जुध्यति ईद परबुवचनद्‌। जादवक्षमशुर्चः सादकस्तूभयन्र

यद्यपि-- सपिण्डता तु पुरषे सक्ठपे रिनिषतेद। समानोादक भवस्त नन्पन।म्नोरबेदने इति मयुना सप्रपपुदषाद्ध्वं यावजन्पनाप्गान साद्कखष्टुक्तं त. याऽप्यग्रे गोत्रने त्वेकरात्रस्यापि वक्पमागस्वादत् सप्तपपुरषाद्ध्ष ुदश्षपुरषपयन्दाः सोद्‌कपदेन यह्व सादक उभयत्र साद्‌ न्वरपसवे, उपनादसोदकःन्वरमरणे श्ेदिवसमद्चुवेः स्यु | तथाच मनुः जन्पन्य्‌ काद्‌क्ाना लदक्च्छदस्ष्यद | रवस्पृश्चो दिद्युध्यन्ति उवद्‌तुरकदाशेनः ३१५

[र [पि 09

ऋलि्जपि | अग्वयवादियन्न कमकतारे तक्षित सयाञ्पे याज्यो यनमान- स्तेन सहिते ऋत्विनि यजमाने चस्यध; |

३४ भटृरचुनायनि्ितविष्टतिसदित- इदं ' तिराच्रं दभर बा छावमाशोचमिष्यते ; इत्यादिवाक्येषु दश्वराजतुस्यकक््यचेनोक्तत्वात्ततो ऽभिन्नविषयमपि पणपरसव उनी- मरणे ३दितम्वम्‌ अवक्त सानमान्र कप्य

कषपक्षिण्याशोचमृ विग्डु!हितसुतसहाध्यापिबन्धु्रथान्ते- वास्िश्वश्रसुमेचश्वशुरभगिनिकातागिनेयपरयणे मातामह्यां पिः स्वक्षारे रते मातुर मातुलान्यां

चाथो सञ्योतिरेव स्वविषयदृपतो यामनाथे नष्टे दोदिन्नभागिनयावदुपनीतौ एकस्मादुरोवेहुकारं सह वेदपधीयानः सहाध्यायी आत्मनः पित्ष्वसमौतष्वसमोठुरस्य पुत्रा आसवा. न्धाः पितुः पितृष्वसमोत॒ष्वसुमोतुखस्य पुत्राः पित्बन्धव्राः। मातुः पितष्वसमीत्ष्वसुमौदलश्य पुत्रा मातबन्धव्रा इति बन्धुत्रयम्‌ | अन्तेवासी सहाध्यायिवदेव बहुकारीनः यद्रा चिरखशिक्षाथां मेषाः परसिद्धाः ऋलिविगादीनां प्रयाणे मरण। मातापह्यादो विरत्‌ ऋरि. कत्वादि निरूपकसं बन्धिनां याज्यादीनां पक्षिण्याश्चौचम्‌ विरतपदस्य छिङ्कविपरिणमेन मातामह्लादावनुषङ्गः तथा यम; श्वन्युरखो भागेन्यां सातुरखान्यां पातुर | पित्रोः स्वसरि तद पक्षिण) क्षपयेननिश्चम्‌ इति तथा--मातुदे ्वश्चरे मित्रे गुर गुवङ्नासु आश्चच पा्िण। रात्र! मृता पाताष्रदही यदि} इति|

अवर गुरः केवलाघ्यापकः। मनुरपि- मातरे पक्षिणीं सनी सिष्य-

तविग्वन्धिवेषु चेति गातमोऽपि-- पक्षिणी मस पथ सोनिवद्धे सह्‌

शत ७०ययहेहेक >

कतरत णोः ने कना+ १,५०६.०५ पवनेन, 1) कि . "^" नवित जतमिन ोतजसनननवििो 9. मोनभोककजन्नी | 1.1

# जथाष्टमन्छोकायथमाह-- पक्षिण्याशोचमिति ऋलिगादयो मागिनेयान्ताः अरिद्धाः) तेषां प्रयाणे सृत्यातिति सावत्‌ | मतामद्यं विरतायां परिः स्वप्तरि मातृर्वपरि पितृस्वक्तरि विरतायां भातुषे विरते मतुदन्यां माुख्पल्थां विरतायां पक्षिणी जक्ञचक्ररमम्‌ अथो सञ्योतिरिति स्वरिषयनुपतो स्वदृशापे- पत नटं स्ते मनाय नष्टं प्ञ्यातिरेव कालः शुद्धितः समानं उणोतिरादि-

त्यो नक्षत्रं वा यसिन्‌ परज्योतिः | ज्योतिमेनपदेति सत्रेण समानस्य सः दिवा नहे

५, | +> क्ष,

गरतुनद्यनमद्रदननन्नदश्नाच्छद्धः | रात्रनष्ं तु रज्यवत्तानव्यन्त्मवद्चाद्कः |

मुथदशेनच्छुदधिरिस्यधः अत्र येषा पृषृत्ते तिरानमुक्तं तेषां पनः पर्षिणीकथनं दशक टादिभे ते। व्यवस्थापनीयम्‌

त्रिश्रच्छरीकी | ३५

(4

घथायिनि चेति योनिषंबद्धा पात॒कमातष्वस्रीयपेतष्वस्ती यादयः अथो सज्योतिरेव स्वविषयनृपतो रामनाथे नष्े। स्वदेशषाधिपतो स्वग्रापाधिपतो नष्टे सञ्यातिराश्चचम्‌ .। मृतक दीनेन स्नक्षत्ररूपेण ज्योतिषा सह वतेते तर्सञ्यातिः दिनमृत इद्न रात्रिमुते रात्रिरित्यथेः | तथा मनुः--परते राजान सञ्यात्रवस्व स्षाद्विषये स्थितः हति चद्धमनरषप-

ग्रपिन्बरे रुपके श्रोत्रिये तपस्विनि लिष्ये पञ्चत्वमापन्ने श्ुचिनेक्षत्रदभनाद्‌ हते <

भरिष्याोपाध्यायवबन्धुज्रयगरुतनयाचायक्ावात्तमनि- नचानश्ाज्नियेष स्वगरहपुरयृता मातुर चकराजम्‌ रार्चिं सव्रह्वचारिण्यथ तु कथमापं स्वल्पस्षवन्धयुकत स्न वास्रोयतं स्यादिदमपि सकर सवेवणषु तुल्पमू ॥९॥ शिष्य एकदेश्षध्यापिदो देदविद्या्थमान्न बा उपाध्याय पएक्‌द- ताध्यापकः गरोराचायस्व नयः सगोत्र्तुदेचपुखषद्ध्च यि- ञजन्मनामन्ञनम्‌ अन्‌चानोऽङ्ध्वापकः भोजय; सबनिग्राकिनः शिष्यादिषु मातुखान्देषु नष्टेषु, स्वगरहे परस्यासापण्डस्यत्ताद्धनस्व मूता निरूपक बन्थिनाभकरात्रमाश्चोचम्‌ वथा चाऽ ऽदारत्वचुवरत्चा य्च- अथ नवपन्छोकार्थमाह--शिष्योपाध्यायेति एकदेशाध्यापक उकाध्यायः जन्‌चानोऽद्खानां प्रवक्ता सगोत्रश्चदुदृशपुरषनन्तर॑सष्पुरषवेप्तानः इतर त्सष्टम्‌ एतेषु शिष्यादिषु प्र्मतिष्मेकरात्रमहोरात्रमश्चोचमिति शेषः तथा स्वगुहपरण्तो माद्रे चेकरात्रम्‌ तथा सत्रहचारिणे चकरात्नम्‌ एकाचाया- पनीतः सब्रह्मचारी तस्िन्दते सते रात्रिमहारात्रमश्च।चामात्‌ बन्पुत्रवनहः नाइऽत्पनर घव: पिदमन्धवो मःतृवन्धवश्च गृह्यन्ते बन्धुन्नयदृक्षम तत्य आत्मपितुष्वसुः पजा आत्ममातुष्वुः सताः आममाटूद्पुत्रा श्च ।वेत्तया भात्मबन्व्मः। पितुः पितृष्वसः पुत्राः पिदुमांतष्वसुः सुताः पितुमादृद्दुतराश्च वक्तयाः पपतूनन्वनाः | मातः पितष्वसुः पुत्रा मात॒मोतष्वघः स॒ताः। मातुमातुदपुत्राद्च विज्ञा मातृबान्धवा; | इति अत्र येषां पुनप्रेहण तेषाषसंनिषानादिना म्यवस्था द्रष्न्या अथ तु कथमत त्यत्राथशव्दो ऽधिकारान्तरसूचनायेः कथमपि केनापि प्रकारण स्वेरपनामि सन्‌ नयेन सभन्धिनि मगिन्णादौ संस्थिते खानं वातोय॒तं सचैकं स्नानं शुद्धये श्यात्‌ नान्थदिस्ययैः इदमप्यक्त सकटमाशचं प्भेवषु तुर्यं स।पारणमिति सष्टम

२६

भट्रघुनाथनिपित्िदरहिसदिषा-

कः

धरदेय!- गुकेन्तेवास्यन्‌चानपातुरुश्रोत्रेयेषु चेति अत्र गुरुद्पा- ध्यायः मुखुयगुरो पितरि सपिण्डरवेन दश्चाहसनपाद्‌ अप्तपिण्ड- चाय जेरात्रसन्त्राहु मातुदधग्रहण बःन्धवानाघ्रुपरक्षमपिति विक्गा- न्वर्‌ परञुराप- . [प तरिरात्रमाहुराश्षोचपाचा्यं संस्थिते सति तस्य पुत्रे परल्यां दिवारात्राभति स्थितिः इति देष्णुरपि-- असादण्ड स्ववेश्मनि मृत एकरात्रपमिति नाबटिरपि - एकादकार्ना तु च्वहां गाच्रजानापहः स्मृतम्‌ मातुबन्धा गुरो मित्रे पण्डलाधिपहौ तथा इति र्न्‌ सव्रह्मचादरिभ। एकाचायपनीतः सब्रह्मचारी तस्मिन्नष्टे रातिपहोरात्रमाश्ौचमि- तरः सब्रह्मचारी कृयातु दथा चाऽऽ्वरुयनः-- एकाहं भब्रह्मचा- रणीति अथ तु कथमाप स्वल्परबन्धयुकत खनि वीस्घायत स्पत्‌। कथमपि केनचित्मकारेण स्वस्पनेशाह्‌।याक्षोचप्रयोजनकेनासुक्तेन सवृः्धन जामातृश्वाङकादो नष्ट बासोयुन सदस शलनं स्यासखातियोनि नाय्‌ तथा इद्धषलु ।गेन्यां सस्कृटा्ा तु खात्तयपि सस्रते मित्रे जापातरि भते दोहितरे भगिनासते) श।खके तर्सते चेव स्य; स्नानेन श्चुध्यपि इति श्नातुभगिनीदेदिजमागिनेयषु सथःशुद्धयभिघाने देश्चान्तरविषयभ्‌ एत- द््रामान्तरमृतागुणवद्विपयप्‌ तच्च स्मत्ययथसारे पोक्तमू-अगुणवस्स्देक- भ्राम एकाहं प्रापान्तरे स्लानमिदि | अन्न चेतसिपिन्पय्यन्रये स्पृरतिषुं यत्र कस्पिननव विष्ये नानादिधाश्लोचकारपरतिपादममस्ति वत्नाऽऽश्चोचमापी तदन्यग्रहमरणसूपेण पृवोक्तप्रकारण प्रील्युपकारातित्चयतदभावान्षां चौ. त्सगेतो व्यवस्था द्रष्टव्या आचाोपाध्याय्िष्यसहाध्यापिषु निता- ध्ययनत्वानिहत्ताध्ययनललनाम्यां सकटेकदेच्चाध्ययनेन कऋलविभ्या- ऽ्थयोबेहरपकारेस्रेन भौ तस्मार्तमेदेन चेति दिक्‌ ददमाप्‌ सक्र सववणषं त्त्थभ्‌ | १द्‌ शछोकल्रयाक्तमसपिण्डान्ञाचं वक्ष्यमाणं सकङमपि संनि ताश्नोचारई्कं सनषु द्णेषु तुर्यं भवति उपनीताश्रौचवदणेविशेषो१- दानेनाविदहितत्मत्ु

निषृच्छ्लोकी - ३७

पवप्रवुत्ताशोचद्ेहयाददेनेष्वाश्चोचान्तरनेगित्तसानपातें प्रातेनिित्त नेधित्तेकावृत्तिरिति न्यायन पृथगदश्नाहादेकं भाप तत्र पृरपरवत्ताश्ञाचा- वशिष्दिनानामुमयसाधारण्येऽपि तदुततरमाच्च। चान्तरस्यकादश्चाहादष्व- सुट चप्ाष्ठावपवादमाई- भवद्धाशोचस्य मध्ये तपरमपिं समं स्वल्पके वा सजाति प्तं जाल्यस्तर्‌ का यद्‌ दातं तदा पएृवशषम शुद्धः दभ्या ठाव जकिरपरादनयासिर्यविमरष

नेशाऽऽशोचेन पिं पितुरुपशमने पक्षिणी मातुमूत्यो ॥१०॥

0 0००0।।ि िी।।।

# इदानामाद्चीचमध्य आश्चौचान्तरतनिपाते दशमग्ततेन निणयमाह-- बद्धेति अश्यायमन्वयः-- बद्धशौचस्य मध्ये-पुवेपवृत्ता शौचस्य मध्ये | तु-पुनः। यि सपरमपि-अन्यदपि समे--दशाहाशरौचमध्ये द्राहभेव। शो ान्तरम्‌ स्वरपकं वा~-दन्लाहपेक्षया न्युनं त्रिरा्रादिकं वा समत्वम्वल्पत्वे संस्याङ्ृते विवक्षिते - उत्तरत्र सजातीति विशेषणस्य ददौनात्‌ सनाति-समाननार्तायम्‌ जाताशोच- मध्ये जाताशौचं प्ेताशौचध्ये परेताशौचमित्यथः मवति तदा पूर्वैरेषेण शुद्धिः अघर समं स्वरपफ वेत्यनेन स्वस्पारचमध्ये पातितस्य दुघाशाचस्य ( जननमरणा- पच्य ) निवृत्तिरिप्यक्तं मवति तदच मुशनपा-स्वट्पाशोचस्य मध्ये तु दीघा. कोच मदयदि | पर्वेण विद्द्धिः स्यात्स्वकाटनेव श्ध्यति ।| इतिं तथा प्रत ्रेताश्चौ चमध्ये, जात्यन्तरं--विजातीयै जननाशौच समे स्वस्पकै वा यदि मवति तदाऽपि पूरकर्ेण इद्धः एतेन जाता्चौचस्य मध्ये पतितस्य खता- दोचस्य पूरैरेषेण डुद्धिरिति विज्ञापित्तम्‌। शवेन शुध्यते सृतिनं सूतिः शव-

कोपिनी इति षरटवशन्मतात्‌ द्भाम्यां तद्रातरिश्चेषे तस्य पवशोचद्श्षमदिनश्य 9

` रातिमात्नावहेषे यद्यपरमारोचान्तर पर्वोक्त भवेत्तदा द्ाम्यामपरदिनाम्गां इद्धिः !

७.

याभिनीयाम्तेवे यामिम्या यामस्वुरीयः प्रहरस्तन्मात्रावहोषे, तिभिरपरदिनेः पूव

` द्ौचादयिकिलिभिदिवपैः इद्धनं पृवैशेषमात्रेणेति मावः रात्रिशेषे सति द्वाभ्यां ` तदन्त हिदि; स्मृता ` इति गौतमवचनात्‌ पि्ोरविरेषमाह- नवत अन्धाशौ- चमप्ये यत्पतितं पिच्य पितमातसबन्ध्याशौच तरप्भेरेषेण नेव शध्येत्‌ कित्‌ पित रुपरमे मातुश्चोररमे दक्ाहमेगरद्धिरिति भावः तयोमौतुपितृविरतिनिमित्तयोः पर- स्परसंनिपातेऽपिं पुवां्षौचशेषेण श्द्धिः कितु पित्राशोचमध्ये मातुदत्यी जाते पित्राशचौचं समाप्य प्तिणीमपिकां कृत्‌ ¦ मातयते प्रमीतयमह्यदधौ भ्रियते पिता पितृेवेण द्धिः स्याममातुः कुयात्‌ पक्षिणीम्‌ इति स्छतिवचनादिति तात्षयेम्‌

(न

१८ भटरघनाथनिरभिववि दतिसहिता-

बद्धस्य पवेपरवृत्तस्याऽऽश्चस्य तत्परिच्छेडकस्य दसाहादिरूपस्य का- छस्य पध्ये द्ितीयादिदिनेष समं पृवेप्रवत्ताशोचसमकाङटप्रापकं सवल्प- व॑ तन्न्यनकाङन्यापक् बा सजाति जन्पनिपिच्ते जन्मनिमित्तं प्रतिनिमि- ते ृतिनिपिचचरपरपप्याश्चीचं स्वनिपित्तमूनजननपरणोपनिपातेन यदि भवति, पते मृत्तिनिषित्तार।चप्थ्ये जात्यन्वरदद्विजातीयं # तादश्- मेव जननाश्चोचं वां यादे भवाति तदा हस्याऽऽलोचान्तरस्य पवान्नौच- कालश्नेषेण नवदिनादिरूपेणव शुद्धिरनिषत्तिभेवति नत तन्निपित्तादा- रभ्य पूर्ण दश्ाहादि भवर्सीत्यथः। + एवं सजातीयं स्वटपसमान्य- तराशषौचनिभिचदयमेकस्पिननेव दिने यादि भवति तदा > विश्नेषाग्रह- णात्‌ | + साचारणकाङपरिच्छदयं पृणभवाऽऽशोचद्रयं मवति। = तथाऽ. रपकारुव्यापकाश्नोचषध्ये सजातीयपप्वयिककः।ठव्यापकराक्ञोचनिपि- त्तं यदि भवति हदा द्दुत्तरं पृणमेव तन्निमित्तशश्चीचं भवति तथा © जनननाश्चौचमध्ये तदपेक्षया स्वदपकाराञ्ञोचनिमित्तं समका-

किक भोजि 0 1. 1 8 1 शि कनिितिकनेण, दअ न१७१ ००१५१८१ ककन 8

भैः त्‌[रद्यमवात समस्वदपान्यतरकाटव्वापकर्वत्यभः | समत्वस्वल्पत्व प्रत्याः £

सस्या पृवैपरवृ तारोचपरिच्छेदककारप्रतिय) गिक पूवेवद्बोध्ये

-- आद्याचद्र यप्रयाजक्रजननमरमापनषतादनक्यस्थरं परस्परतापक्पवत्वुप्रत्वस्य पुवेपरैतटुभयसापिक्षमभ्यत्वस्य निवेक्तुमशकंयत्वेना$ऽशोचट्वयनिमित्ताप्त्यषिके- रणकाठमेदभ्ाहकश्य पुतैत्वमध्यत्वादिरू.पविरेषस्य ज्ञानाभवेनैतद्पवादाप्रदृ्ऽ5- धौ चारम्भप्य तादशसमानदिनपरिच्छरयस्वस्येवाऽऽयातत्वेन तादृशस्थले युगपाननिप- वितासौचद्रय्य दशाहादिभ्यापकत्व्ूपं॒सेपृणेत्वमेव फरतीत्याशयवानाइ-- एष चेत्यादि

> विदेषाग्रहणादिति वि्षेष्याऽऽशोचद्वयप्रस्यधिकरणीमृतदिनात्मककाड- गतवि्िषस्य प्रथमदिनत्वद्धितीयादिदिनत्वरूपस्याग्रहणाज्ज्ञानामावादित्वर्थ; |

> साधारणकाच्परिच्छेचमिति। अद्रौचप्रयोजकिमिततद्वयोणनिषातस्य यः साधा- रणः काडस्तदिनरूषः समानः कवारुह्तेन पारिच्छेदयं पारच्छिन्नप्रवृत्तिकमित्यथंः

= पृवाशाचपारच्छेदकक्स्य > ५नत्वे तेद्‌ तरार।चपरिच्छेदककाटस्य भूयस्तव पवोशोचेनेत्तरारौचं निवतेते रवितृत्तगसेच॒हपूणिमेव मवतीति सम स्वद्पकं वेत्यनेन सूचितमित्याह-- तथाऽद्पकार्थापकेत्यादि

© जननाशौचमध्ये समानस्य ख्दपकस्य वा स्नन्ञौवक्य परति पूर्वेण जननः शीचेन ताश चस्योररस्य गिवत्तिरिनि व्यतिरेकः रेते जात्यन्तरं वेत्यनेन सूचित- दत्यमिप्रत्याऽऽइ--- तथा जननाश्चोचमध्य हइत्यारि

विश्रच्दरोकी | ३९

छान्नोचनिमित्तं वा मरणं यादि जायते तदा तन्निमित्तमा्ोचं श. वमध्यपतितसूतिवस्स्वधमापरयोजनकं > किखवस्पृ्वत्वादिस्वषपेमयोजकं निमित्तान्तरं पूरणं भवति तथा + तिरा्राद्धिमिताश्चोचमध्ये दशाहा- दिभ्वापकं जन्भाञ्चोचं यदि भवति तदा स्वकां यावदसृरयत्वादिस्रघ- मेषयोजकत्वासरबखेनापि शावाञ्चौचेन निवतैते हतु पूणमेष भव- तीति ज्यतिरेकोऽथादुक्तो भवाति वथा चोखना--

स्वरपाकशोचस्य मध्ये तु दौष।शोचं मदय |

पूर्वम विदचुद्धिः स्यार्श्वकाकेनेव शुध्यति इति इदं वचनं पूवैभवृत्तमरणाश्नौचःमात्रेण तदन्त।पति वयोजन- नपरणा्नौच = माजयोः, पूरेप्हृत्तजननारोचनपत्रेण तदन्वःप- तितजन्पाक्नौचपातरङ्स्य निषत्तो प्रसक्तायां कघुनाथ्थेकस्य त- सदिषेधकयु पयत्र = प्रसषक्त्यविशेबादु वथा निरात्रादिसाः वान्वःपातिनो दश्चादादिजननाशचस्य पुरम निव॒त्तिः कितु स्वकां

+ कथ.

चावदनुवत॑मानस्यैव : °; तस्वास्पृरयत्वादिस्वधभपयोजकत्वमात्रेण गरी-

71

# अस्पदत्वादीति स्वस्पकाङाशोचममिपरत्येदम्‌ तथा पू चेतीदमपि सम- कःछ।रौचममिप्रत्योक्तमिति बोधम्‌

+ तरिरात्रादीति तिरत्रदीत्यार्धिपि निवतैत इस्यनेनोच्यमानो षैः, पूत जननाौचमध्यपतितमरणनिमिततका शोचे स्वसपप्तमकालानुषङ्फषित इति बोध्यम्‌

> मात्रेणेति | हस्वक्ञाछिकिनापीत्यथंः |

<> मत्रयोरिति दीषेकालिकियोर्णीति यावत्‌

= मघ्रिण देति हघ्वकाटिक्ेनापि चेत यावत्‌

रं माचस्येति | दीषकराठिकि्यापीत्यथेः |

षै तसरतिषेधकमिति तस्यः प्रतिषेधक तत्मतिषेयकमिति षष्ठीतत्पुरुषः तस्था हुप्वकादिकातौचभरयुक्तदीषेका छिका शो चक्रतु रनि त्तेः \ प्रतिषेधक निवरतकमि- त्ष; रष्वाशौचेन दीधांशौचस्य निद्तिनं मवतीति यावन्‌

८» उभयत्र प्रसक्स्यविशेषादिति उभय उमयोरित्ययंः छधरुना जननाश्ञौचेन दर्थे जननाशौच, तया द्धुना भृताशञौचेन दूर्वे यृताशचे चेस्युभयोरिति यावत्‌ प्रपक्तः--निवृततप्रसक्तेः आक्िशेषत्‌ -विेषामावात्‌ ) समानत्वादिति यावत्‌

;9; तस्येति द्थुकादिकश्वान्तःपतितस्य दनक छिकजननाशोचस्वेतयेथः 1

9 भट्रथनाथनिमिदविदहिवदिहा-

यसा छादाञ्चाचन # स्ववमभरयाजकत्ववत्तपात्रभ्‌ | + सतक भृतक चत्स्यान्भृरक तवथ सूतकम्‌ तत्राधित्य बृतक श्च कुयान्न सूतघ्रू

स्वधर्भेति स्वधर्मा व्यवहारकाले स्पृश्यत्वादिः; तत्प्रयनकत्वस्य वत्तिमात्रम्‌ + अस्पृरयत्वादिस्वधमेप्रयोजकत्वमात्रेण गरीयसा कावाश्छोचन सह्‌ दृत्तिरेवावस्थिति- रेव नत्‌ निवत्तिरिति यावत्‌ अथवा कात्य साकट्येनाबस्थितिरित्यथः } पात्र हठो ऽवघारणाथकः कात्छ्योथेको वा मात्र कारल्यञ्वधारणे ` इति कारा- दिति यावत्‌ | स्वघमेनरसजकस्वनिर्वृत्तिमानर्मिति पाठे त्वेवं व्याख्यायताम्‌-स्पृद्य- त्वादिस्घमेप्रयोजनकस्य स्वस्य जननारोचस्य निवत्तिमात्र निव्तिः मात्रपदेन प्राव [रवात्तरभ्यन्‌ज्ञायत चत्वेपृता बत्यत इत यत्त ता नवृत्तिनि मतद च्तमानासतमानकादिकस्य स्ेस्य कितु मृताश्ोचव्याप्यरमानयावत्काठपरिच्छिन्नघ्यैव | मृता्तीचकाटमानवरृत्तियी जननाशोचमागस्तावनमात्रत्येव निवत्तिरिल्यथः | अपवा- दसमानदेश्चस्थेवोत्समस्य बाध्यत्नौचित्यात्‌ अत एव “स्वकां यावदनुवेतंमानस्य, इति विेषण जननाशेचि दीयमाने दगच्छते सनथा गिवत्तौ तु मरणशोच- तरमीषटप्थनुवृत्तरमावेन स्वकाटं यारदित्यस्य स॒तरामरसंगतिः स्पष्टैव स्वघमप्रयो- करवनित्र तिमाचमित्ति पठेऽप्येवमेवं उप ख्येयामिति बोध्यम्‌ |

+ सतक मृतकं चदिति अस्याथः-- सूतके प्रसुतिरिभित्ताश्चोचस्य यावान्काट- स्तम्मध्ये सतक स्तिनिमित्ताश्चच सुत्याक््चप्तमकाठं सृल्य॑शलोचकारनयुनकाट सत्याज्ञौचकालपिन्षयाऽपिककःठं वा समाप्ता चेत्‌ , अथवा ष्रतके गरतिनिमित्तारोच- काछमध्ये सृतिमिमित्ताशोच ततसमकाछं ततो न्युनकङ वा समागच्छति चेत्‌, तेत एृतक्रमपिक्त्य मतकादारम्ब तत्समाप्त्या यच कयान्‌ | सुतक्र-न दु सुतकप्त.

प्या श्पौचमित्यधः | तथा चैत।दरप्रनिपातस्थरे सतकस्य शावाशपचापनी दकल नास्तीति भतिषाएितं भवति

नन्‌ सतव मृतक चेत्स्यात्‌ ' इति प्रथमवाक्यप्रदरितारोचप्रपातस्थद योऽथ पवपरवृत्तपुत्याशः्चस्य पश्चात्पवृत्तद्रतकनिवतकत्वामावः प्रतिपायते स॒त्याशौ चकाश्ादभिककाटिकमत। शौच।रेषय यथा दिनत्रयःथापिनि सुतके प्रवृत्ते तन्म६५ दशाहमतकपणगमस्तादश «एव्र अघर बृद्धिवदाशोने पश्चिमेन सम.पषेत्‌ | यथा गिराव प्रकारे दक्षां प्तिशयःद्‌ अदमोचं पुनरागच्छत्तत्सम।प्त्या ।नेश्ुध्श्रातं अपमानं द्वितीयेन यमभैराजक्चो यधा इत्यायेक्रव।क्यत्मात्‌ सूतकपरमकारष्टतक- सपातेऽधवा पतक्रन्धनकाखकयतकेसपातं यथा दद्वाहुपूतक पणत तनपध्व तद" तीया।द्दिनेषु दशयं तिदिनं का भूतकं परविशति ततर दु समानाशवेक्तपति

थभन समापयेत्‌ " इतिरद्धुवचनकवाक्‌धतापततात्‌ सन्ता जनमरण सपाह १-

न्स [व

त्रिशच्छरोकी

इत्यक्घिराषचनावु यत्त॒- अयानां योगप तु ज्ञेया श्ुद्धिर्गरीयसा

परणोत्पत्तियोगे तु गरीयो मरणं भवेव

© ¢^

इति कूभपुराणवचने पूवीधोपवादकतवमुत्तराधेस्वाङ्कीष्त्य रघुनाऽपि परणाश्चौचेन दी षस्यापि जनननाक्नौचस्य स्वरूपनिरटस्तिरूपमपि # वाध्य- त्वमुक्तं इद्रधरेण तत्सत्वप्यपवबादकत्वे तस्योशनोवाक्याविरोषाय स्व. धर्मभयोजकत्वमात्ररूपगशयस्त्वमतिपा दकत्व द्युक्तथ्‌ + वस्तुतस्तु

।वहध्यात्‌' इति याज्ञवस्वंय।यात्पिद्धव पवेधवुत्तसतकावारष्ादन॑ः पश्चाल्मवत्तमतक- द्धिरिति चेन्न सामान्यमक्प्रवत्तयोः स॒तकष्तकदाब्दयोर्विना प्रमाण विरेषाथेप रतस्य सतकन्यृनक्ादिकरत्वपूनकाधिकक्ाटिकरतवरूपस्यानैः चित्यात्‌ सभाननातीथाशौ- पातस्य ङे याज्ञवस्वंधीशरस्य चरितार्थत्वात्‌ |“ सृतिः दावोधिनी इति सूते माम म्यतः शाददोधकरत्गमावप्रतिपादकषट्ति्न्मतैकमत्यात्‌ | मरणोत्पत्तियोगे वु गरीयो मरणं मवेत्‌ ' इति मृतिनिमित्ताशचौचस्य गशयवप्रतिपाद्नेन पृवैभवृत्तनिबेर" म॒तकेन स्वरूपतो गरिष्ठस्य न्यनकराहिक्स्यापि शतकस्य निवत्तवेक्तमशक्यत्वान्च | एवं सुतिनिपित्ताशौचेन स्वलेन समेनाधिकेन वा शावा चश्योघने नेव मवति अत एव धघमाद्धेन्धीं ' जननाश्ाचन समेनावक्न वां सृतद्चिच नापतं ` इच्छु साध सगच्छति | नन्वेवं 'यृतके त्वथ स॒तकम्‌ इति द्विर्ताथनाकयप्रदाभताज्ञीचष्वष- पात्विषये यत्न दिनजयन्यापिनि शतके प्रवृत्ते सति तन्मध्ये दृश्ाहधत# संपतति

रे स्थले हृश्रीयसाऽपि मृतकेन द्रावीयष्येऽपि सूतक्य प्श्चासतितप्तमस्वसपा-

स्यतरसुतकवनिवत्यापत्तिः प्रपञ्यतेति चेद्धान्तोऽसि यतस्तादश्ष्यटे स्वल्पारो - चस्य मध्ये तु दीशोचं मनेय | पूर्वेण विजुद्धिः स्यात्स्वकाङनैव . शुध्यति इत्यरनोवाक्येन पू्भवृत्तहस्वाशौषेन पश्वासपवृत्त दीद चश दधेनिषिद्धत्वासध्या- त्पतितदीषौशौचसमाप्त्येव शद्धेरभिधान।चेति

% बाध्यत्वमिति अत एव धमत्िनधुप्तारे काशीनाथोषाध्यायैः ^ न्युनेनापि सत- केन जाताश्चौचस्य।धिकश्यापि निदृकत्तिम कथित्‌ इत्युक्तम्‌ तत्र कथिदित्यक्त्या तन्मतस्यारास्लीयत्वाद्नारणीयत्व सूचितम्‌ ° °

+ अयुक्तमिति भव;--नननमरणारौचप्तपातस्थछे मरणगोत्पन्तियोगे वु गरीयो मरणं मवेत्‌ इति वाक्येन यज्ञननाश्चौचपिस्षया मरणाशतौचभ्य गर्दथस्त्व प्रतिपिपादयिषितं तदकिमद्परयत्वादिस्धमेप्रयोजक्रस्वसमानाविकरणस्वसमकारिस. दोचान्तरस्वरूपनिवतैकत्वरूपसवी शेनायवाऽस्परयतादिस्वधममाच प्रयोनकत्वरूपतदे- कदेशेन वा यदि सवीशेन गरौयस्सं विव्ित तदा तरिधिनिग्रतकान्तःपा्तिनो जन्‌.

४९ भदट्ररघुनाथनिर्भितविदररिसदिता-

सवेभकारगरीयस्त्वप्रतिपादकस्वेऽपि तस्य पूवधोपवादकसवं॑किं

तद्‌ बिरोषेन समाधिककाङल्लावारोचगरी परवभरतिपाद्कत्वपेवेति + नाश्चोचस्य दश्चाहस्यापिं निवृ्यापत्या (्वसपा्ौचस्य मध्ये वु दीधौक्षौच म्रेयदि। पूर्वेण निवृत्तिः स्यास्सखकाठेनेव श्यति इत्य॒शनोवाक्यं विरुध्येत तेन हि ट्घुकाशिकाशौचेन दी्ेकाटिकाशौचानवत्तेः स्पष्टं निषेधाहीैकाशिकाश्चीचसमाप्त्यैव शाद्धरभधानाच तथा छ्घ्रन। खु शध्णत्त 2 इति इारीतस्थ्रातिरपि पीडयेत्‌ | ख्धुनेकहादिनेकाहादिकं शुष्येन्न तु पक्षिण्यादिकिपिति तदथेमपरा कौ दित्ये व्यास्यत्‌ ततश्चोशनोवाक्यायविरोषाय तादश गक्येऽस्पृरयत्वादिस्वधमप्रयोनकत्वह्पेकद्तौौव मरणस्य गर्राथस्त्वे विवक्षितं तु स्वस्तमकालिकार्षौचान्त्रस्वषपनिवर्तकत्वेनापीत्य वद्य धर्तव्यम्‌ एवं यद्ुद्रधरेण ठधूनाऽपि सतकरेन दीर्चैष्यापि सतक्रस्य स्वख- पनिवृत्तिरूपं बाध्यत्वमुक्तं तदयुक्तमित्यरथः

+ मवेतीति मरणस्य भअद्पृरयत्वादिस्वधमेप्रयोजकत्वविरिष्टस्वपभकारमपर परौ - चान्तरस्वखपनिवतेकत्वदूपपवप्रकारगरी यस्त्व विवक्षणे ऽपि तस्य--मरणोत्पक्तियोगे वििच्युत्तराधेस्य अघाना यौगप त्विति पृवाधोपव।द्कत्वं नसि वितु पुतीर्षावि- रोवेन समापिकान्यतरक।छिकमरणाशोचगरी यस्त्वपतिपाद्कत्वमेवेत्यथंः अनापेनो- पपत्तो बाधकस्पनाया अन्णय्यत्वादिति यावत्‌ अयममिणवः-अघानां पापानां नननमरणानिभित्तकाशौचानां यौगपये समकाङप्रृ्तो पूवैपरृत्तासोचत्याघ्काठमध्येऽ- शौचान्तरप्राप्तौ सत्यां गरीयसा गुरकाश्ठेकाशोचेन शद्धिङ्गया द्धिंकाखिक्षौच- समाप्त्या शद्धिमेवति स्धुकािकारोचसमाप्त्येति पृवोधेस्याथैः तत्राघयौ- गपद्च द्विविधम्‌ सजातीयाघयौगपदयं विनातीयाघयौगप्ये प्रथमं पुनर्दिविषम्‌ जनने जननं मरणे मरण द्वितीयमपि द्विविषम्‌ जनने मरणं मरणे जननं वेति तेच सजातीयाघयोगपद्द्वयं पृ्वाधेप्य विषयः; यथा च्िदिननननाशौचे दश्चाहनननाशोचापदिल्लिदिनमरणान्ञोचे दश्ाहमरणान्ञोचप्राधिरेवविषे विषये पवोर्भेन दीधेकाकिकरारोचपतमाप्त्या शद्धः प्रतिषायते ठधुक्रािकाश्चोचस्माप्या | नात्रोत्तराषेस्य प्रा्ि; } मरणोत्पत्तियो गामावात्‌

पिजातीयावयीगपथद्वयं तृत्तरारथ॑स्य विषयः स॒ यथा-जननाश्नौचमध्ये तदपेक्ष याऽरपप्तमाधिकान्यतमण्तकमाप्निरथवा सृताश्चौचमध्ये तद्पेक्षयाऽखसमाधिकान्तम- जननाशौचप्रा्िरिति तत्र दश्चाहनननाशौचीषद्शमदिने तरिदिनस्ताशौचपरापिश्यले भृतान्नो चक्तमाप्त्यैव श्द्धिनं त॒ पूवपरवृत्तनननाश्षीचसम।प्त्येति तावनिर्िवादम्‌ तथ। चात्र स्थठे ‹अधानां योगपद तु' इति पृवोर्धेन गरीधसा पूतङेन खत कमेवृतिः सपराप्ा

¢ सा गरीयो मरणं भवेत्‌ सत्युत्तरार्धेनपोदितेति पिद्धमुत्तरधेस्य पृष।धापवाद्‌क- त्वमिति चेन्न |

तरश्च्छ्रकी ४३

षदाशन्भतेऽपि-शावाश्नीच स॒षठसपनने सूतक्‌ तु चदा भवेत्‌ रादेन जयुध्यवे सतिन सूतिः ्रावश्नोघनी इति

पवं अन्तरा जन्मपरणे ेषाहोमिर्विश्युभ्यतीत्यादि सापान्यवचनमपि पूर्वोक्त विशेषधिषयमेव भवति |

नात्र गरीयो मरणं मवेत्‌ इत्युत्तराेस्य प्रवृत्तिः सवैप्रकारगरीयसतवेऽपि मरणात्नौचस्य सततकापेक्षया समाधिकत्वामावात्‌ तथा 'चाऽऽ्ौचान्तरपेक्तया समाधिकान्यतरकालिकस्यैव सतादोचस्य सवेप्रकारगरीयस्त्व प्रतिपाद्यत इत्यः एवं पूर्वोक्तस्थे अधानां योगपद त॒ इत्यादिपवांषनातिप्रस्क्ता गरीयसा शुद्धिः सूतके मृतकं चेस्स्यान्मृतके त्वथ सूतकम्‌ तत्राधिङत्य मुतक्र राच कूयोन्न परतकम्‌ इति वचनेन बाध्यते | ,

पक्षिणीमताज्ञीचमष्ये उयहजननाशौचप। तस्थरे त॒पश्चात्पतितदी्सूतकेप्माप्त्थव शद्धिमतु पएवरवृ्तस्वस्पमुताशेचप्तमाप्त्येति सिद्धान्तः नशच्चषिं गरीय इत्यत्तरा- धृष्य प्रातिः | मताश्षोचस्य सतकपेक्षया समाधेकत्वामावादेव | तथा चत्र * अ. घानां योगपदये तु, इतिपृवाधेप्रवृत्य गरीयःपुतकक्तमाप्त्या श्ाद्धासते च्च |

अत्र यद्यपि मतके त्वथ सुतकम्‌ | तत्राधिङ्ृल्य मृतकं शौचं कुयान्न पुतकम्‌ इति वचनेन मतकप्तषाप्त्येव शुद्धिः संप्राप्ता, तथाऽपि ^ स्वरणश।चस्य मध्ये तु दीघीद्चौचं मवेधदि ! पूर्वेण विशुद्धिः स्याच्छकाडङनेव हष्यति ` दत्युशनोवा- दयेन पूर्वेण छ्घूना शद्धर्निषेधादत्तरेण दीर्घेण श्रद्धे विधानाच्च सृतकप्तमाप्त्येव शुद्धिः | एवं नात्राघानां यौगपद्ये तिति पृवोषेस्य कश्चिद्ुपयोगः

करित यादशविनातीणशौचरपातस्यङे सतकापेक्षया खतकस्य समत्वमधिकत्वं वा तादशस्थरे अघानां यौगप त॒ इत्यादिपृवाधेस्य प्रवृत्तिवक्तव्या | यथा उयह्‌- जननाश्चौचमष्ये ज्यहस्य दश्षाहस्य वा मृताद्यौचस्य भक्तिरथवा दशाहमरताश्चौच. पध्ये अ्यहृस्य दशाहस्य वा जननारोचस्य प्राप्तिः एवविध्‌ एव विषये सूतके मृतकं चेस्स्यान्परतके त्वथ स॒तकम्‌ ' * स्वरपाशोचस्य मध्ये रदांज्चोच भवेय दि ` दतिवचनोपबृहितेन " अघानां योगपद जेया श्याद्धगर।यप्ता इते पृवा- धैनोत्तरप्रवृत्तेन पवंपरवृत्तेन वा गरणा समृता्नोचेन शद्धिः प्रतिपाद्यते | तत्रैव मृताहौचस्य गरीयो मरणं मवेत्‌ इत्युत्तराधृन *सवेपकोारगरीस्व्वं॑तिधीयत इति जानां यौगपद्ये तु इतिवचनान्तगेतपृवोर्धेत्तराधेणेरपवाद्यापव।द्कत्व- माते ज्यम्‌

# एवे चेति। एव विजातीयारोचपंपातस्थले पूरवोक्तविशेषवेचनद्रयेन सामान्यव. चनस्य गाये चेत्य; पूर्ोक्तविशेषनिषयकमेव-जननाडोचपेक्षया समाधिकान्यत-

रमरणाशोचविषयकमेवे्यथंः अस्याय भाव “अन्तरा जन्ममरणः एति सामान्षव-

७४ भट्रघनाथनिमिंतविदतिसहिता- चनम्‌ | ‹स्वल्पाशोचस्य मध्ये तु› इति “न सतिः शावशोधिनी, इति द्वे उश्चनः- पटुंशन्मतमते तद्विशेषवचने | अन्तरेति आशोच्तपातविषथकम्‌ ¦ स्वस्पेयादि- वचनद्वय॒त्वाशोचरसंगतावशेषविषथकमिति वस्तुष्थितिः तत्र जनने जननं (१) मरणे मरणं (२) जनने मरणं (३) मरणे जननं (४) वेति चतुविष आशौचरतनि. पात इत्युक्तम्‌ तत्न प्रथमल्चिविधः | जनने तदपेक्षया ख्वसपजननाशौचपातः यथा दृशाहजननाश्ीचे तिदिनजननाश्चौचपातः (१) जननाशौच तत्समजननाज्चौ चपातः। यथा दशाहननना्नौचे दशाहजननादो चपातः यथा वा िदिनजननाश्चौचे रेदि. नजननाश्ौचपातः(२) जननाशौने तदथिकजननाङ्लौचपातः ¦ यथा अिटिनजननाशौने द्शाहजननाश्चीचपातश्येति (३) द्वितीगोऽपि चिवः | मरणाश्चौचमध्ये तद्पेश्चया स्वस्पमरणाशचौचपातः | यण ॒दृश्षाहमरणाशौचे तिदिनमरणारौचगानः यथा वा लिदिनमरणाश्योच णक्ञिण्यकाहान्यतरमरणाश्चोचपातः(१) मरणाञ्चाचे तत्सममरण- शोचपातः। यथा-एकाहपक्षेणीतिदिनदक्चाहमरणाशी वे यथाक्रममकराहपक्िणीचिदि- दाहमरणाश्चाचषातः (२) मरणाश्चोचमध्यं तद्‌पेकमरगाश्चाचपातः | यथा-एकं

ह्पक्षिणीवरिदिनमरणाशचौने यथाक्रमं पक्षिणीतरिदिनद्ञाहमरणाशौचगातः (६) | तूतीयोऽपि विविधः जननाक्चौचमध्ये तदपेक्चया स्दल्ममरणाशौचपातः यधा त्रिदिनदृ्ाहजननाशचै यथाक्रमं पर्तिभीतिद्धिनमरणाशोचपतः )। जननाशौच तत्सममरणभश्चोचपातः यथा तिदिनदश्षाहनननशौचे यथाक्रमं ज्िदिनदश्चाहमरणाशोचपातः (८२) जननाशौच ठद्यिकमर. णाश्ोचपानेश्धेति यथा िदिनजननाश्षौचमध्ये दक्लाहमरणाहोचपतः ( ) | चतुर्थोऽपि त्रिविध; मरणाश्चोचमध्ये तदपेक्षया स्वस्पजननाशचपातः यथा द्श्षाहमरणाश्लोचे चिदिननननासौचपातः ( १)। मरणाश्ीने तन्समनननासौ. चपातः यथा अिदिनदश्चाहमरणाशौचे क्रमेण तिदिनदश्चाहनननौ- चपातः ८२) | मरणाचाचमध्ये तद्प्रिकजननःश्चचगतः यथा परि. णातरिदिनपरणाश्षौचे यथाक्रमं विदिनदशाहजनना्नौचपातः ( ) इव्यव द्व

भेदाः प्तपाताश्ञोचश्य मवन्ति | तेषु प्रथमान्त्मतततीयोदाहरणस्थले सामान्यव- चनस्य स्वस्पाशोचस्य मध्ये तु इत्यक्षानोवाक्येन बाधः | तथा प्रथमान्तमते प्रथमे द्वितीये चोदाहरणस्थले सामान्यवचनावका शरः | द्वितीयान्नर्म॑ततर्नीयोदाहरण-

४५

स्थटेऽपि सापान्यवचनस्याक्षनोवचनन बाधः; | तथा द्वितीयान्तगते प्रथपे द्वितीय

न्क

चोदाहरणस्थरे सामान्यवचनस्यावकाश्चः तृतीथान्तगतेषु त्रिष्वप्युद्‌।हुरणेषु “सूतके ग्रतक चेत्स्यात्‌ ' सूतिः जञावशोधिनी ' इद्यङ्किरःषटूत्रिरन्भतव।क्याम्यां माघान्न तत क्ताचेदापि स्तामान्यवचनमवकाश रल्धुषं३ | चवुधान्तगेतव्रेतीयोदाह-

५, ¶१ _ ९५५ ई, रणस्य त्ामास्यनेचनतस्वाद्यनवकरेत कषः | तथा चतुध्रातयत्‌ ग्रथ द्विताय

तरिशच्ठ्रोकी | ४५

अन्तरापतिताश्चचकाराधाधिकक।!रव्षापिना रघुनाऽपि पूवत छ।चन दीघस्याप्याश्चोचःन्तरस्य नि्टतिरित्युश्चनो दाक्याथापवादो देव ङ्न देचितः-% प्रतः परतोऽशुद्धिरषहृद्धा विधीयते स्याचेत्पश्चतमा-+-दह्ः पर्वेणेदात्र शिष्यते ।। सवे अस्वायः--न्युनकालाशोचग्रटरचेः परतोऽषष्रद्धो वृद्धिमाति दीषकाल- न्यापिन्यघे पतितैऽद्चद्धिस्वदीयेकाकपघं प्रतः परं पश्चाल्ातं निमित्त. मारभ्य पूरणं विधीयते तु पूर्वेण निवृत्तः तत्पूदेषत्तं रप््ाशोचं यदि प्चतमादह्लोऽन्तरापविताशोचकाराधास्परशोऽप्षनुषतेते तदा पूर्व" _ णव तदपेक्षया रछुषुनाऽपि पडदादिरूपपृचा्चीचकः।ङनेव साऽशुद्धिः शिष्यते; निवत्त इति इदपतद्रहरणम्‌ू-- चतुरदान्तदिंदेशस्थमरणे श्रुते शेषेण खद्धेदष्यमाणसत्पश्चदिनादिकपाशोचं तन्मध्य दशाहा- शोचपति पूर्वेण शुद्धिः अपरं पष्ठमाखगेपातानिमित्तषडहाशचोच- सध्ये भापस दशादाशोचस्य पूर्वेण निषत्तिरिति। अत्र चुदधिविवेके-- आचर भागद्रयं यावत्सृतक्स्य तु सूचके

भ. { (क * षे, ^ चोद्‌ाहरणे “तके त्वथ स॒तकम्‌ तत्राधिङ्कत्य मृतके शोच कुयात्‌ ? इत्यद्धेरोवा- वै) कण

क्योपबहितस्तासान्यक्चनस्यावकाश्चः | तथा षटुप्रकारकमदामिते द्विवविजात।या.

कौचसंपातविषये प्राधपिकमिजातीयाशचप्तपातान्तगेतेषु विष्वप्युराहुरणेषु ° पूतिः

ह्यावक्याधनी 2 इत्यनेन सामन्यवचनस्य बाघात्तदाहताखान्तगततृता{यद्षह्रण

श्वस्पारौ चस्य मध्ये तु ' इत्यनेन बाधाचच तस्प्रथमद्वितीययोरूदाहरणयोः सभा. कमरणान्नोचकयोरेव " अन्तरा जन्धरमरणे इत्यादिप्तामान्यवचनस्य प्रवृत्तिः पयेव- स्यतील्यथः |

प्रतः परत इति इई देववचनं (सवस्पारोचक्य मध्ये तु इृत्युश्षनोवाकंयापता- द्त्वात्‌ पर्वप्रवत्तच्यकाटापनाघाशोच पश्यास्मत्र्तदीधेकारपनोवाशोचं तदेतदुद्रय सजातीय यत्न तारशेऽशणोचसानेषा तस्थ एव प्रवतते "उत्सगप्रमानदश। अपवाद्‌ाः इति महामाष्यङ्कत्सरमतन्यायात्‌ साना चासएदयत्वाभावसतमानाधिकरणकमोन- पिकाशतविनाघ्यश्यत्वप्रयोजकम्वाषिशिष्टकमो नधिकारिद्नेनश्चेति यथ्रायथं बोध्यम्‌

+ प्श्चतमादिति ननु पश्चशब्दात्‌ ' तस्य पूरणे इद्‌ (पार पू० ९।२ ४८ ) इत्यनेन डदि प्रत्यये ते तस्य नान्ताद्सर्यादेमेट्‌ ( पा० सू° ९। २। ४९ ) इति मडागमे रित्वाद्राद्यावयवे नलोपे सति पञ्चमादिति युक्तम्‌ नात्र तमडागमस्य प्रासः सतु विंशत्यादि्यो प्रहितः ¦ तेथा कथम तमिति चेत्‌ आपषत्वाच्छन्दुपोऽभङ्गायेति ज्ञेयम्‌

४६ भट्रघुनाथनि्पितविहदिसदहिवा- द्वितीये पतिते चाऽऽद्यात्स॒तकाच्छद्धिरिष्यते | अत उर्व द्ितीयात्त स॒तकान्वाच्छाचेः स्मृता -पवमेव विचायं स्यान्पृतके मृरकान्तरे |

हति बह्मपुराणवाक्यानु सारेण देवङवचने पूर्वेणाप्यग्तुरिष्वत इति पाठ करपापेत्वा पञ्चतमादह्वश्चहुधावियक्तपृवैप्रहचाशेचभागद्रयात्परतोऽ- घद्धौ सजातीयसंपु्णाश्रौ चान्तरे पनिपाते, परतः परेणाऽऽ्चौचेनादी तेन शुद्धिः, तु पूर्वेणेति पादत्रयं न्वारूयाय) पञ्चतमादह्ः पूर्वेण (55. भागदरयमध्ये तारज्ञाच्चीचान्तरोपनिपाे पूर्वणेवाऽऽश्चोचनातीवेन श्चुदि रिति चतुथणद्‌ ज्याख्याय, राजेश्षेषे द्रवदाच्छ्द्धियापक्षषे शुषि.

यहात्‌ इति हदपदादृत्ेन व्याख्याय दश्ना+दादिरसपूणौशचे यदि द्वितीयं संपृणाशचमाय्मागदयमध्ये पतति तद्‌। पवश्च चापगमेन शुद्धिः यदि तदु पयुपान्त्यदिनपयन्तं तदा द्वितीयापगमेन अन्त्यदिने तदनन्वरा्नदरयेन तादिनराञ्यन्त्ययामे तदनन्तरे राक्रेणेति व्यवस्था प्रद्िता। ठत देवरूषचनस्येतदयेकस्वेन व्वारवानं राव्रदषवृद्धिपदाना- ख्भ्यात्पर्वेगेत्यस्याऽऽत्रस्पापत्तेथ।यु* क्तम्‌ अर्थोऽप्यनयुक्तः षष्ठ

पर्वेणापीति यतो ब्रह्मपयणवाक्य आयचात्पतकात्‌ द्वितीयातृसूतकन्तादरित्य- तरत्यावाययद्धितीयश्चव्दो प्वेपरायेप्रतिपादकौ ततस्तदेकवाकवत्वाय परतः परतोऽ- द्धिरिति देवटवचने "पुवभेव्‌) इत्यस्य स्थने पवेणापीत्येव पःठन्‌ मान्यामेति कर्प्यतं | अन्यथा वाक्यमेदः स्यात्‌ चायक्तः समवत्येकवाक्यत्वे वाक्यम हि दष, णम्‌ > इत्युक्तत्वादिति इदं पाठकसपनभूुपलक्षणम्‌ परतोऽगुद्धिरित्यत्र प्रतः शुद्धिरिति पाठं कसपयितवेत्यपि बोध्यम्‌ एतादशपाठकदेपने प्रमाणं तु ^ शुद्धिरि. प्रते ! इत्युक्ततरह्यराणवाकंयमेव अतीतेनेति शेषपूरणम्‌ अनुक्िष्यते इत्यनुयी- गम्त धातं विद्विषरछन्दसोऽमङ्कायेति ज्ञेयम्‌ | एवै देववचनं कर्षयित्वा बह्मपु राणवाक्येकवाकप्रतया तदयं प्रद्शेयति-पश्चतम।दहनश्चतुघाविमक्तपुवेपरृततेत्यादिना

+ पश्चतमादिति लिङ्गातम्वप्वत्तपश्यात्परवत्ताशौचयोरुमयोद्छाःहादिसिपभत्व एवेद प्रवतैत इत्याश्षयवानाह-दशाद्धदिसपणीश्लोचे यदि द्वितीये सपणौरोचमिति |

+ अयक्तमिति मनृक्िष्यत इत्यस्यान्‌वतेत इत्यर्थं सति शद्धिरित्यस्यानन्वयः | तथा निवतेत इत्यर्थेऽप्यनन्वय एव रिच पूर्वेण प्रेणेत्यभयत्राप्यतीतेनेति प्रणमसहौीजम्‌ तथा शद्धिरित्यस्यानन्वयप्रपङ्काद्पि दुववचनस्य तादशाथ- कत्वेन ग्यास्यानं नि्नीनल्वादतीतेनेत्यस्य परण चायुक्तमिति बोध्यम्‌

= अर्पोऽप्ययुक्तं इति अय मावः--ब्रहमपुराणवेक्यानुरोषेन पूर्वेमाप्यवु्च-

तिश्चचछ्लोकी ४७ सपतमाषमनवमदिनेष्वाश्नोचान्तरोपनिपावे दशमदिनोच्तरं पञ्च षट्‌सपत्टदि. नेषु तदनुषटत्ति; दश्चमदिनतद्राञयन्स्ययापयोस्तु तदुषनिपाते द्वि दिनेष्वेव तद न॒वत्तीरत्यस्यानुचिततवात्‌ नवमादिवसादेति बाधा. यनवचनविरो+धाच कस्तां ब्ह्यपुराणवाक्वस्यायेः तत्र केचत्ता- वद्राजश्नेष इत्येतत्समानायेस्वेनेदं व्याचक्षते तथा द्दि-सूतकसंबन्धिच-

प्यते इति चदुचरणपाठो देववचने स्वीकृत हत्य क्तम्‌ तत्रानूपपर्मो धात्व पि्चिषन्ननवत्ति निवक्ति वाऽय द्योतयति तथा पति शद्धिरनुवतेते निवत्ते बति याजयितुमश्ञकंयस्वादततनति पूर यत्वा पूवेण परण वाडनातेन शु द्धररत्यन्ववः तया चानुशिष्यते इत्यस्यानुवर्तैत इत्याघयथकस्य कान्य इत्याकःङन््ायां यत्र परेणातीतेन ताद्धिः प्रतिपायने तत प्रत्यासत्या पृवेप्रवत्ताक्ञोचमिति कतेवाचकम।दाय पराश्चच- समाप्तिं यावत्पवप्रदत्ता शोचमनुवतेतें हइसयन्वयः कायः यत्त पृनेप्रवृत्ताशांचेन हद्धि रमिधीयते तत्र पराश्शोचर्ति कतृगचकमादाय पृवप्रदृत्ताशांची यदश्यमादेनान- न्तरं १२ शचं निवतेते इते रीत्याऽनद्षिष्यत इत्यस्यान्वय उपपादन।यः तथा चं पर्वप्रवृत्तान्नोचयिपञ्चतमाद्‌ हनः परेष षष्ठप्तमाष्टमनकमेऽरहःसु सपृणाराचान्तरोपान- पाते सति परणाऽऽशोचेनातीतेन इद्धेरमिधानात्त्र पृवेप्वृत्ताश।च दश्चमाद्नानन्तर पच्चषटसष्ा्टदिनानि यावदन॒वतेत इति शिष्यति एवं स।ते पृवेभ्रबुत्ता शचायनव- भदिनेऽ्तौचान्दरोपनिपाते सति यदि पृवेभवत्तारोचं स्वदशमदिनानन्तरमष्।देनपय- स्तमन वरते तदा पवेभरवत्ता्ौचीयदशामदिनेऽदोचान्तरोपनिपाते तेत्पवेभ्रवु ताश्च स्वी यदश्चमदिनादष्यै नवदिनानि यावदनवतैत इत्ययस्येवोचेत्यायातत्वेऽम तथ)

क्त, कित दशमदिनतद्राज्यन्त्ययामयोस्त्‌ द्वित्रिदिनान्थेव यावदनुवतेत इत्यनुचत्‌. मभिहितम्‌ तस्ादयवछ्वचनस्य तादरयेवणनं रात्रिशेषे व्यहच्छद्धः ` ईत्य'

स्य तद्पवाद्त्वेन वणेन चानौषित्यग्रस्तत्वादयोग्यमित्यथ्यायुक्तत्वे बाध्यम्‌ | + विरोधा्ेति अथो यदि द्रारात्रः सनिपतेयुरा्ं दशरात्रपा शचमन-

वमाद्विवसात्‌ इति बौधायनवचनम्‌ अत्र दशरात्रग्रहणं पतमानाशौ वपा प्रथमेन समापयेत्‌ ? इति शङ्खवाकयेकवाक्यतयाऽऽश्षोबस्य तुद्यकारुत्वोपरुक्षणा- सम्‌ तथा स्तमानकालपनोधारौचयोः संपातस्यके पूवेभततदशरात्ा- दरो चीथनवमदिनं यावचद्१रं॑द्शरत्नाोचं सनिपःे तद्‌ाऽ9द्य दृशारात्रमारोचमेव मदति नत पश्चात्पतितमारौचं भवतीति तदथ; एवे शुद्धिपिवेकेच तस यदि तद्पयपान्त्यदिनषयन्पं तदा दिर्तीशापगमेन ` इलयादू्दवरुवचनावलय बोधायनपिरोधः स्प एवेति बोध्यम्‌

४८ भटर व॒नायनिमिविटतिसहिवा-

रपाहोरात्रस्य दिवसरूपमाद्यभागद्रव याददूद्रवीये सृहके पिष आधा देव सतकाच्छ्दधिः अत आद्यभागदरयाद्ध्वं रातो सृतकान्तरापाते

(+|

दिती चात्पू्वोक्तमिनार्सूवकान्वाच्छुद्धिः स॒ सूतकान्तो रातरिश्चेष इत्यादिना श्ातातपाद्रिमिदश्चित हति नदयक्तम्‌ अथ यदि दश्चराजाः सनिपतेषुराच् दन्नराजमश्चचमा नयमादिवसात्‌ |

पुनः पाते दशादासाक्वृ॑म सइ गच्छि

दशमेऽहनि पतेयस्याहद्रुयात्स विञ्ुष्यपि

परमातेतु जिरत्रेण दशरातरेष्वयं परिधिः | इति षौधायनदेवरुवचनामभ्यां नवपदलपश्ब्दयोशपार्त्यान्त्यहिमोप- छक्षणरवेनोपार्स्द्विनपयन्तपेब पूर्वेण, रात्रिचतयंखाषपयन्तं चान्तिमा. होराभ द्िरा्राधिक्केन तेन शुद्धेः भतिपादिदत्वादु रत्रिशेष इत्यादिक २तद्बिरोषेनेवासुपरं व्याख्यास्यामः चरमाषरादनिषयत्वं चास्य [क्यासकरणाद्रा छभ्यते पस्पाह्द्य (राणि दत्वा हिसि र- मिताक्षर्‌द्‌ादद्‌शनान्निमखमव यद्व परतः परत इत्यादिवाक्यसम।

दं न्वास्येयम्‌ अन्वरापतिदस्‌ वहस्य चतुधोधरिमक्तस्याऽऽय्-

मागद्वयपथं यावत्तप्पयन्ते तद्धि क्कार>ऽपिने छचुनि पृनव्रहतस्‌8कं तदधिके द्िवीये पतित आयार्सूवङस्य तु सूतक इत्यन्न प्रयमनि दन्तः पातिसूढकादेव शुहद्धिन तु पूषात्‌। अवोऽादृध्वं तद्‌पवककार्न्या- पिनि छघुन्थपि सूतके तदधिके द्वितीये पतति द्विती वात्तनव चरम्‌ नि्टिदास्पदेसतकदेव शुद्धिः एय शव्‌ाकाचेऽपीति पवा क्तविश्चेरण- 7 {च शषपदप्रदतता9 दाान्दमाहषयान पकगक्ावह्पणदाश्एसि चन्दर

ॐ, „६,

नपित्तापलिपाते पुवसषपातरेण शुद्धिमद्तबाह-- दभ्षा तदाजर्‌१ जक्तिर्परादनपारनःवामरषे

(क

रानिचचब्देःऽदहेरात्रपरः | रानिरूपः शेपा रात्रिशेषः तया तस्य भः भ. कभ. ५, ५, = पथेवृत्तपू चाश वस्य र्‌.निपअन्तिमाहोरानेऽन्तिमाएमयाभन्युने पूव

की

` क्ष्धिवी याशोचोपनिपाप ,रदिनाद्पराम्या द्वाभ्यां दिनाभ्यां द्धिः

> * 3 =

नि

0 17, ता का

विरेवणमिरिटेति बद्धा रौचन्य मध्ये त्वपरमपि समं स्वल्पकं सजाति प्रते जात्यन्तरं वेत्यादिषिशेपणमिरिष्धेतछ तवा स्वस्पप्तमान्पतरत्वप्मानापे- वरणप्तनाती यत्वतिशिषटपवत्तारौ चः "मदने तादशविदेषणविरिष्टे ऽश चान्तरे निपतिते सति, अथवा सखप्तमार षवत्रिशिषठद्रतिनिमित्ताशोचान्तिमदिषे स्व- स्पसमान्यतरत्वंविशिष्टे शिजापीयाश्चचे निपतिः पतात इति यावत्‌ |

न.

त्रि्च्द्रोकी ९,

तदन्विमाहोराजयापिन्या यामस्य शेषेऽन्दिमपहरे तरिमस्िभिस्तरादेनापर- दिनेखिभि, श्ुद्धिनेतु पृतकेषमग्रेणस्यथः तथा पुनः पात इत्यादिक पूदैछिखितं देवङवचनभ्र तत्र यथपि सुषदयास्राचीनः भाचोप- काशकारः भरभातन्चडरेनोच्यते तथाऽप्यज्रान्त्ययापपर एवासां सात्र. शेषे दय च्छद्धियामशेषे इचिषूयदादेति शालातपीये चामग्रहणाद्‌ अन्रापि रात्रिषब्दोऽदहोराच्रपरः रातिभात्ावाश्च्ठ इत्यादामताक्षरादि- ग्रन्येऽपि तथा एवं बोधायनवचनाविरघन राजष इत्यस्व व्या- रुयानसंमवे यद्राचस्पतेरस्वानाकरत्वा।भेषानं तद शक्तनेबन्धनम्‌ केचित्त देवट्बधायनदचनानाङाचनेन चरषाहारात्रसबान्धस्‌ चास्तम- योत्तरं जिषु यापेष्डाशो दान्उरोपनिषाते द्वाभ्यां बदुत्तरयामे सूय{दयपतर- न्तं त्रिभिरिति यथाश्चदपेव सवं ठप्ाचक्षते। इय चाऽऽश्चाचान्तरापानपात चरभाहोराग्रोक्छा व्यवस्था सजातीयान्वःपातिनि सजातीये ज्ञावास्त्पपा-

विनि विजातीये संपूमशिच एव भवात, नतु सपुणोन्तःपातेन्वस- पृणोन्तपाविनि वा संपूर्णे तत्र केषरुयोरेब व्यहञ्पहयाः भरधकत्व- संभवेन पृवाशीचदे षसापेक्षतच्छोधकरवपातेपादनासगात्‌ पृक्ता तु व्यवस्था तजापि मवाति तस्यास्तद्‌ विषयसवें बनाभावत्‌ चत्त दद धरेण प्ोक्तदेवरुबोध(यनवचनबसादेव सव।अपे ठदवस्था सपृण- तरो दिषयैव , सपकरारुव्यापक। सपृ मोश्ञावक्षनिपतर तूचरणेव हद्धि युक्तम जननाश्ःचमध्य यद्यपर्‌ जनेन स्यात्तव पूरच।चग्यपय्‌न शद्धि; मरणाशोचमध्ये मरणेऽप्येवम्‌ अन्दरा जन्ममरणे अवादयं विंत्रध्यत्तीत्याटिदिष्णुयात्वस्वंवादिदाकयेषु विशे षानुपादानात्‌ बा यनादिदाक्देऽपि पचि यादिरपृणोशषचरसंप्रदाय दच्चरात्रादेशस्दानाषएप- छक्षणत्वस्या दहयाङ्गीकायत्वे राघवादाश्चे(चमात्रःपरक्षणतवस्यव युक्त त्वात वाकयान्तरषराष्यन्तःपाविदःरस्यन्वःपातिद्यावभातमेव परिहियतां) नत्वस्पगाश्चःचतापे; प्पामामावात्‌ अतर वातन्चहप- हाद्चौच तदधिकाश्चौचान्वरोपनिपति तस्व रप्ुसुादपे काश्चाचापरगभय॑व्‌

द्विरिवि मरविभाति पवेपरह्तयाबान्तःपातेनस्तत्सपक्[कस्वापे कथचिच्छचस्य पुव्ण निदटटच्तरेत्याद-

नेवाऽऽशोचेन पित्थम्‌

मावा पितवा पितरौ दत्संबन्ध्याशोचमन्तरापतितं पूमदृचे-

विर.

भद्र पनाथनिमिवविरतिसदिवा-

तरसपिण्डपरणाक्षोचेन गच्छति कितु निभितच्चादारभ्य सपर्ण भवती स्यथ; एवं सति पितृमरणनिमित्ताशौचस्येतरसपिण्डाश्नौचेनेव माजा-

क्त ® ® © दौचेनापि यथा निषटत्तिनांस्ति तथा माजाक्ोचस्वापीतरसप्रिण्डाश्चौचे.

® (^ ® 0

नेव पित्राश्चोचेनापि निवृक्तिनस्तीति मापन विक्तेषपाद- पितुरुपशमने पक्षिणीं मातुमृत्यो पित रुपश्चमने पव जाते तन्निमित्तायापज्ञद्धा सत्यां पथान्पातमरृत्यो पित्रा्चोचत्तेषमात्रेण शुद्धिः फितु पक्षिण्यधिका भवति तत्र दक्षाद्‌ नपथन्तं द्क्मराजिपयन्तं वा मात्राशाचोपानिपातते पक्षिणीमाज्भ्‌ न- द्रयहञ्यसमुष्ेता सा दथा चङ्गः-- मात्यमरे प्रप्रीतायापञ्चुद्धा प्रयते पिदा पितु; शेषेण शुद्धिः स्यान्पातुः इयात पक्षिणीम्‌ हति

अस्याथः--मादयग्रे प्रमीतायां तन्निमित्तायामष्यु द्रौ सत्यां यदि पिता नियते तदा पितु+-तन्भृदिनिमित्ताशा चस्य, 3षेण-परा्राक्षौचपरिच्छे- दकदिनोत्तरम्पक्षितादनेष्वनुबतनेन शुद्धिनेतु सात्राश्चोचरपेण पित्रा. कौचषध्ये मातुस्तु मरणे पितुः शेषेण शुद्धिः स्यादेव पक्षिणी ताक कय) दित्ति एवं पात्राङोचेनापिं पित्रासचस्य निषत्तिः, किय तान्येन तथा पित्ाद्चचनापि केवरेन मत्राश्चोचस्य निहतः, किमतान्येन केषरेनान्यसादैतेन २१५ केमातेकन्यायेनास्मारेव चच नात्तस्याप्वथस्य सिद्धमामिमेत्य नवाऽश्ौचेन पिज्षपिलयुक्तम्‌ इदं संनिपाते पुत्रम डद्धयापेधासं सूृतिकाञ्निदेतरसपिण्डानापर्‌ | तयोस्तु निपित्तादारभ्य पणभवानधिक्राररक्षणमस्पृर्यसरक्षणं चाऽ परौचपिवि षडभ्रस्यां विरेष उक्तः

प्वौश्चौचेन या शुद्धिः सूतके मृतके सा

सूतिकामथिदं हित्वा मतस्य सुनाने इति तथाऽऽशोचक्षनिपावेऽपि पूवेनिषित्तङ्पुत्तरेणोत्तरनिपिचकं बा पूर्वेण जातकमपिण्डदानादिकं प्रतिबध्यते यथाऽऽह मनापतिः-~

श्र 1, 1 ७,

आरौ तु समुत्पन्ने पुत्रजन्म यदा भवेत्‌ कुस्तात्काङ्िको शुद्धिः पूदांभौचेन शुष्यति इवि

आकोचे सवतिनमित्ते मृततिनिमिचे बा च्ातातपोऽपि- अन्तद्‌श्चाह्‌ जननातपधारस्यान्परणं चदि

मेतपुदिदष कतज्य पिण्डदानं स्वबन्धुभिः

तिश्च्रोकौ . - -५१

प्रारभ्य भेतपिण्डे तु प्ये चज्नभनं भष्‌ तथंवाऽऽच्चा चपिण्डास्त्‌ शेषान्द्द्याद्यथावेषे इतत जननग्रहणे मरणस्याप्युपठक्षणम्‌ वुरषन्पायत्वात एकादशदृर्व- मपि ततेव विघ्रान्तरषु द्रादश्षाहे।॥ १०॥ % सर्वं त्वाशोचमन्तयंदि विदितमिदं शेषमाजरेण शुद्धि- दाहाहादाहिताभरो मरणदिवसतोऽन्यत्र कुंयादशाहम्‌ पर्णे स्नात्वा सचेटं विहितदितछृतावहंकाः सूतिका तु जिश्द्धननि पाग्पा सुरापतकरणं वशात पृज्रस॒स्त्‌ ॥११॥ तदेश्चश्थेन देशान्तरस्थेन वा सवेमुक्तं + सपृणपसंपूणं चाऽऽश्ीचं - तन्निमित्तमिति यावद्‌ यद्यन्त; >‹ प्रटत्तिदि नातिरिकतदिनेषु वेदितं ज्ञातं ` तदाऽस्याऽऽन्नोचस्य तत्पारिच्छेदकत्वयोग्यस्य निमिचोत्तरद शादादेदे- # हद्‌ नीमाञौचका मध्ये विदिताशौचस्य दुद्धिरेकादश्वृत्तेना ऽऽह - स्वै स्वाशै. चमिति सवेमिदमार्थच यद्या्ञोचान्तमे्य एव विदिते मवति तदा रेषमत्रेण शुद्धिः, दचाहमध्ये यावन्त्यवाशेष्टानि दिनानि तावन्मात्रेण शुद्धिनेतु ज्ञानदिनाश- रम्येत्यर्थः | "एवे तरिदिनावाशौचेऽपि द्रष्टम्यम्‌ प्रोषिते कार्चेषः स्यादिति यान्ञव- स्कयस्मरणात्‌ आहिता्नौ साश्चिके खत हृदमाशोच दाहाहादाहदिव सते दश- दिनं कृयोन्न पनर्मैरणदिवस्तः | अन्यानाहिताग्नौ त्‌ मरणदिवसतः कुयात्‌ द्‌ाहादिवसतः ° अनश्चिमत उत्कान्ते सारैः संस्कारक्मेणः इति श्रवगादाहि- ताप्नी पितरि देशान्तरष्ते तप्पु्रादीनामासंस्कारात्पं्यादिकिमंडोपो नास्तीत्यनुपं- पेयम्‌ सने; संस्कारकमेणः, शुद्धिः संचयनं दाहान्पृतादस्तु यथाविधीत्यङ्धिरोव. चनात्‌ माक्षौचान्ते यत्कृत्वा शुचि्मवति तदाह -पूरणे स्नात्वेति पूणे आशोचे सचेरं सव्र यथा मदति तथा स्नात्वा विहितक्ृती वेदोक्तस्व।धेकःरिके देवपितु- का्थेऽहेका योग्याः स्यज्ञोतय इति शेषः सूतिकाथा विशेषमाई-ूतिका त्विति ! पूतिका तु पुनल्िशदरात्ं विहितहितङती पितृसुरकार्ये योग्या न, शुद्धा मवतीत्यगरेः | एतत्कन्या परसवे पुत्रप्रसवे तु ॒विरेषमाह~- विंशति पूत्रसूरिति पत्रनननी तु विशद्रात्रमुमयकारयै योभ्या भवतीत्येवान्वयः। (सूतिकां पृत्रवतीं विशदरत्रेण कम्‌- णि कारयेन्माप्तेन खीजननीम्‌ इति पेटीनसिस्मरणात्‌ ! + सपण दशाहादि भर्तपृणं भयहर अन्तरिति मध्य इत्यथः | तत्र सध्यत्वस्य पूरवपरोभयसपिश्षत्वाज्जञायमान-

निमित्तप्रयोज्याशचपरिच्छेदकदिनसघातमष्ये प्रथमदिमातिरिक्तष द्वितीयादिदिने. भ्विति यवत्‌ `

५२ भट्रघुनाथनिमितविदतिसहिवा-

नस॑घादस्य यः# चेप्स्तन्पात्रेण शुद्धिः नतु ज्नादारमभ्य दक्तर(न- तरिरात्रादिनेत्यथः | हथा याह्गवस्कयः- + परोषिरेकाङन्ञेष; स्या- दिति विदितग्रहणेन ज्ञातयाजननमरणयोराक्ञचनिपित्ततवं नतु जातपात्रयोरिति दश्चंयति | तचेतदारम्भसामथ्योदेव सिध्ण्ति अ- ्यथाऽऽदोचादेनगणनाया उत्पत्तिप्रभिकत्वाचदन्तर्निमित्तन्नाने शेष- दिनान्वाश्ोचपथादव मवतोतीदमनारम्पणीयं सपात्‌ = अशेचप्रह- त्िदिनमाद- द{हहबहताभ् मरणददवृकतान्यन कयम आदिताभ्रा भो दाेमाति नए दाहादादाहदिवसमारम्य दत्ाहाचाच्चचं

# रेषस्तन्माग्रणेति दश्चाहादिमध्ये यान्यवद्टिषटदीनानि तावन्मात्रेणेवेत्यथं; |

+ प्रोषित इति प्रोषिते कःटशेषः स्यात्पूण दच्वाद्कं चिः इति नित्षरा- इृष्िज्ञानिशवरधृतपाठः] अस्य तत्कृता वार्या त्वित्यम्‌--प्रोषिते देशान्तरस्थे यत्र- भ्येन प्रथमदिवप्त एव प्पिण्डजननादिकं ज्ञायते तस्िमिन्पिण्डे कारस्य दशा- हाद्यवच्छिच्चस्य यः रोषोऽवशिष्टकालः एव शद्धिहेतुभवति पूर्णे पृनर।शोच- काठे दश्नाहादिके प्रेतायोदकं त्वा शुद्धिमेवति उदकदानम्य स्नानप्‌कत्वात्स्ना- त्वदकं दवा श्चिभर्वाति इति | ' प्रोषिते काटकश्ेषः स्यादशेषे ञ्यहमेव | सर्वेषां वत्सरे पूर्णे प्रेते दच्वोद्कं इाचिः इत्यपर केङ्ध)ङतपाठः तत्कृता व्याख्या चेत्यम्‌ प्रोषिते देशान्तरस्थे सपण्डे मृते द्श्चरात्राधा्चःचकाटे चानतिक्रान्ते श्रते दशराघ्रेः शेष यावदाशषोच भवति अशेषऽतिकान्ते दशरात्रदे। यदि तन्भरणं श्तं तदा चिर्शसौच सर्वषां स्पिण्डानाम्‌ यदि वत्परे प्ण तच्छतं तदा प्रतायोदृवं द्वा शचिमंवतीति एव दश्षरात्रोत्तरं वे. क्षानश्वरः भस्नानम'ह | ॐपराकस्वु दशरातात्तर संवत्प्रपयन्त्‌ ।तनरात्रमूर्गत्वा ततः स्नारमन॒श्नाध्ति | तथा गोतमः श्रत्वा चोध्वे दक्षम्भः भप्तिणीम्‌ ' दति दद्रारत्र- दुध्वे दशान्तरस्यमरणे पक्षेण विदधाति वारुष्टः पुनः ^ देशान्तरस्थ प्रत ख्व दशशाहाच्छत्वेकराथमाशीचम्‌ ' इत्यहोर।चमाशोचे प्रतिपादयति ! तथा दुहारात्रा- दत्तरं॑विराश्रपक्िण्येन्धाहुस्नान्धरनां परस्पर विरुद्धानामग्यवस्थया णो शाक्नस्य निणेयजनकत्वोचिल्येन तरिपक्षषण्मस्तवत्सरतदुष्वैकङत्येवस्थितिरेषितन्या अन्यथा घ्राल्स्य नि्णयजनकत्वरक्षणन्ाल्लत्वस्यगोच्छेद्‌।पत्तः | व्यवस्थितिश्च देवेन भ्रद्‌-

द्वता--स। तिपक्षत्रिरात्ं स्णपष्माप्तत्पत्तिणी ततः प्रमेकाहमा वपषा दुषन स्नातो विद्ुध्यति इति

= आश्षोचेति अस्य (आहितापनिमरणे इत्यादिः

जिंशच्छूकोकी दै

तज्निधित्तकं सष्यादन्दनरोपाई इयात्‌ अन्यत्र तद्धिते स्मार्तं

य्रपातत # तयक्तरन्याद्‌ा चष्ट मरणादवसतस्तसनतस्यका+अज्राच

¢

कुयात्‌ तथा पेठीनसिस्मरणम्‌- अनाभ्रेपत उत्कान्तेराश्चायादि दिजातिषु |

(क

दाहदश्चिषतो विद्यादिदेश्चस्थे मने सति इषे

(

त्राभिप्त इदि यथपि सापन्येनोक्तं तथाऽपि ' दहाशेवं तु

कतेव्यं यस्य वेतानिको विधिः ' इति वाक्यान्तरा+दबहश्िक एष विच्छिन्तागेस्त्वदृष्टदवाराऽ्नि१ तेद, तस्य एनय घाना्नानत्‌ उत्सृशपरतिपन्ना. तु तथात्वम्‌ विधुरस्थापूव।वान,स्नानादित्यामधत्य।ऽऽह्‌-- त्यक्त।गन्यादं

आदिपदभराह्च निरभकः

> बहुञ्िक इति बहवे(ऽ्नरथो यम्येति बहुत्रीहिः शेषाद्धिमाषेति वेकदिषकरः समासान्तः कप्‌ रोते हि दक्षिणािगोदेपत्याभिराहवनीयाचिरित्थेव॑नामकाल्लयोऽ- मवन्ति तारश्चबरहविक एवाश्चिमत्पदेन गह्यते ववाहाचेव तु कन्य यस्य वै. तानिको विभिः" इति वाक्यान्तरनुरोषादित्यधेः ¦ तदथैस्तु -वितानो ऽ्नीनां विस्त(रः। तघ्न भवे वैतानिकरः अध्यात्मादिष्ठ्‌ विस्तारश्च सीना बहुत्वस॑ख्याश्यत्वम्‌ एवं !च यस्य त्रेताधिसाध्योऽ्रिहोत्रदशेपृणेमाप्तदित्रिषिः क्रिषाकृापो; विधीयते तस्थाऽऽद्चौचादिकं दाहम? कतवेव कायेम्‌ , नतु मरणमादि छ्वस्यथंः दाहायेवे- _त्येवकारेण मरणखप्मादिं व्यावतेयाति, इति इति वाक्या्थकवाक्याथेत्वाद्बहधिकोऽ- थिमत्पदेनोद्िश्यत इति यावत्‌ तत्प्रतिदरैद्धिनाऽनभिमस्पदेनापि बहभिमद्धिन् एव गृह्यते इत्यथास्तिष्यति तत्र यक्ञेताचिमान्प्चमि येन केनचििमित्तेन यस्य॒ केवलमन्रयो विच्छ्नि;ः विच्छिन्नाधिरिस्वच्यते अभिराह्‌- तोऽपि स॒ नानभिमत्पदेन गृद्यते तस्य पुनराघानविधिपतामथ्योददषटद्ररा तादकशश्चिसबन्धवस्वकरपनात्‌ यः पुन्॑ञेताश्चिमान्मायांमरणेन नष्टाः . उ्दष्टाश्चः तस्य पुनराधानं विहितं, किद्‌ विधुराथानं नामपूैमेवाऽऽानं विधीयते तथा श्चतिः--* अपत्नौकोऽप्यथिद्धेनम्महरत्‌ इति स्मतिरपि-- धमतायापपि मायायां वैदिकाश्च नहि त्यजेत्‌ } उपाधिनाऽपि तत्कम याक्सजीवं समा- . चरेत्‌ ' | उपाधिना हेमक्रुशपलन्याद्धिना बेता्िाध्यं कमं यावस्नीवं समाचरेदिति तद्‌ यैः | एवमन्येऽप्यपत्नीकस्याऽऽघानमाहुः अन्ये तु निरुक्तानि श्तिस्पत्यादौति विधूराथानतिधानपराणि, कितु पृवः्िष्वेवात्निदहाादिपराणीत्याहुः तेषामयमाभे.

{१ ( कैर

प्रायः--मायौमरणे श्रौताशनिभिरैदेत्‌, कितु निभन्ध्येन शरोताम्येकदेश्ेन बा

भ्र

५४ भट्ररघुनाथनिपिंतविदतिसदहिष-

दहेत्‌ तदक्त मारद्वाजन ~ पनर्विवाहाश्क्तो यद्रन्यापेय पव कृतमस्ति तद्‌ा- त्माथमव पल्य दद्यादत्यथक " दारक्माणं यद्यश्क्त आस्मथमग्या धेयम्‌ ! इति सूत्रम्‌ एवं पृशवध्ितष्वेव तेष्वाभिहातरादकं कतेव्यं॑न विध॒राघानं नाम भिचिदपृगधानमस्तीति अत एव अपत्नीकरस्याऽऽधानाप्र वत्तिः इति मानवपरिष्षिष्ट उक्तम्‌ एवे विधुरविषय आपानवोषोषेकलपः फति न्यवस्थितः | एववत्तां सवणा खीं द्विजातिं पवेमािणीम्‌ दाह. येदिहोत्रेण रज्ञपात्ैश्च धमेवित्‌॥ इत्यादिवचनानुरिण येन मायौद्हनाय घयोऽप्र- यस्त्यक्तास्ताशाविधुराधिपयक आधानविधिः आत्मायेमवस्थापिताभरत्रयविधुरविषय. को निरेष इति तत्रानेन टीकाकृता विधुराघानपक्षोऽङ्गी कृतः तथा येन श्रौता. मता पर्वमृतपत्नीदाहनिमित्तमश्रयः समपिंता; उस्सुष्टा्िप्त्यक्ताधिरिति चोच्यते एवमत्सष्टािना स्तता येन पूर्वोक्तं विधुराधाने संपादितं स॒ उक्फष्यप्रतिष्नाभि-

| क,

रोत्‌ व्यवहारः पाऽयमर्सृष्टाप्रातपन्ना्चनाभ्चमत्पद्‌न गृह्यतं तस्य स्वेथा बहू धिस्बन्धाभागत्‌ } चोव्छष्टा प्रतिपन्नाः एाक्षादधितबन्ध।मावेऽपि पिच्छि्नाभेरि- वाट्ष्टदवाराऽधिमत्तेवेति कथं तस्य ना्रिमतपदेन ग्रहणमिति वाच्यम्‌ केवराभि- दिच्छेदात्पराम्यादशपत्नीससगेपहकतमाघानमापीत्तादृशमेवाऽऽघानं विच्छेदनिमित्तेन तस्य पनविंघीयते उत्पष्टाभने्त्‌ करहेमायपनैपत्नीपपमपहकृतमाधानं विर्धाीयते। रृदमेव तत्रापर्वत्वं यत्कुशरहेमादिषिलक्चषणपत्नीपपर्मप्रय॒क्तलम्‌ विक्षणपत्नीप- सह कृ तत्वादेव विधुराधानमिति मीयतं यदि चेते। विच्छिनाग्यत्सष्टभ्मी अह. पटद्वराऽञचिमन्तो समौ कल्प्येयातां तदा पुनराधानमपुवघानमिति संज्ञाभेदेनाऽई- धानविधानमनुपपन्नं स्यात्‌ तस्माच्च विच्छिन्नाग्नुत्पष्टाग्नी तमो करपनीयो किंतु तयोमे्येऽवरयं मेदो वक्त्यः स्न मेदो विच्छि्ा्ावद्ष्टद्वराऽभ्रिम्तोत्सष्टा्नी तु सेति नच विपयेयः फं नस्यादिति वाच्यम्‌ | विच्छिच्ागनेः पुनराघाने विहितम्‌ तस्यायमाश्यः-- विच्छिन्न्न।व्िमत्ता विधत एव करतु विच्छेदेन तिरोरितत्वददष्टा तत्प्काश्नार्थमाधाने विधीयते त्पकाशने पृव।धानिनो- त।पृव।धानेन कतुंपहमिति वीक्षायां पृरवाधानेनैव कदुमुचितमिति तत्न पुनराषाना- परपयायं पृवाघानमेवे दिषीमत इति उत्पष्टश्चौ तु तादयप्याधिमत्ता नस्ती. तयपूवैवश्चिमत्ता प्रकाडानीया मवति प्ता पूर्वाधानेन प्रकाश्यित॒महेति, वि~ त्वपु्वांधनेनैवेति तत्रापृवीधानमेव विधीयते एवं विच्छित्रास्नो पुनराधानविषान समथ्यीद्दष्टद्वाराऽभिमत्ता करप्यते उत्पृष्टा्नौ तु सवैथाःप्यञ्निमत्ता नास्तीत्य्‌ म।घानविधिप्तापथ्य॑देव कर्पनीयं मवतीत्यथ; तथा चञ्चिमत्पदेन साक्षद्षष्टद्रारा वा नहभिरेबन्धवामगृहयते प्दूबहभिनन्ध्च द्वैवा-मादुषीमाशरत्तप्तगप्युक्तो

(3

तिरच्दलोकी | ५४५

कल?

दिः

गृह्णते ! # आदिशब्देन तन्निमित्तक संध्यावन्दनल्यागादि ह्यते तेप- क्षिकपयेन्तं पम्तका्यं च। + पुणे स्नात्वा सचेटं विहितहितख्तावहकाः येषां यावानाश्चाचकार उक्तो व्यते ते स्वं ब्राह्मणादयस्त- स्मिन्काे पूर्णे सति सच सत्वा वचिददिदस्य दवापेत्यस्यादृष्टाथस्य हितक्य टदष्टायंस्य कृताबनष्ठानेऽदेका सौग्वा भव्ति नतु काठ > माजापिक्रपेण एवं कारस्तनापनो ्यातिद्वयवेशषवर्वपाच(- चठक्षणपुक्तं भवाति जरस्पशनादिक तु बणाविश्चेषावपसत्वान्नाक्त तदपि द्रषटव्यद्र्‌ दथा पनु- विपः शुध्यत्यपः स्पृष्ट प्षत्तरियो बाहनायुधद्‌ वेश्यः भरतोदं रदमीन्वा यष्टिं द्रः कृतक्रिषः इति कुतक्रिषः ृदसचेलसनानक्रियः सूतिका तु चिंशद्रजं याग्पा पितुसुरकरण विंशतिं पत्रभुस्तु

^ ¢

विरक्षणमार्यासिप्पी भय॒क्तश्वेति भेदात्‌ अन्निमत्पदेन बोसमृष्टाभिगृद्यते पुनर्वै च्छिन्नानिनौपि वोतपष्टमतिनाभिः आयेऽश्नित्यागध्येवामावात्‌ द्वितीये त्वभचित्याग- सत्वेऽपि पनरभिस्वकिरणेन स्यागामावस्येव फलितत्वादिति बोध्यम्‌ मरणदि.- वसतोऽमयत् ` इव्यत्त्यान्थतरेप्तिपदव्यार्या नावसर त्यक्त,म्थादो चेति त्यक्ताश्चिपरं

वेश्चयतो मद्टरचनाथस्य।प्ययमाश्यो ष्पे परंतु नेव ॒स्पष्टमन्यत्नोपटम्यते धाष्ठचैन मयोक्तो युक्तश्चद््ाह्यो नो चेत्लन्तम्यम्‌ तय चा्चिमत्पदेन भाथमिकसि- काञओ्चमाचिच्छिन्नाचिमानत्प्ष्ट तिपन्ायिमा्वति चयो गृद्यन्ते अनश्चिमत्पदेन चापि स्।तीभिमानत्पष्प्रतिप्लाश्चिमानिरभिश्शे) अरय एव गृह्यन्ते इति यावत्‌ नास्ति- कंयाङिना त्यक्त ्चेतृत्दष्यप्रतिपननञ्चवेवान्तभाव इति मावः

अद्यैति 'आरोचादि पविजातिषु' ९ते पैठीनपिवाङ्गपसेनाऽऽदिरिडदनेत्थयेः

+ आयौ चान्ते यत्छृतवा शद्धो मवति तदाह ~पुणे इति

+ मात्रातीति केवरं दशाहाधाशोचकाडाप्गमः श्ुद्धिप्रयोजको मगति नापि केवरं ज्ञानम्‌ कित्वाशौचान्तमक्षणविशिषठतदुत्तरकालिकरं जानं इुद्धिभयोनक-

; © अपनयति एतदुःततरं कमानधिकारितामाञयान्ततवासरवत।१०्ड द्कंद्‌ नव~ धिप्रयोजकेत्यपि परणीयम्‌

= सूतिकया विशिषमाह्‌-पूतिका विति

५)

५६ मटरघुनाथनिमिंतविहनिस देव

(कन

यु चस्वापपवादरस्य वक्ष्यमाणखास्कन्य तर< सूतिका दश्चरत्राद- नाऽऽलीचस्य स्पतप्रतिषन्धकशक्तां नष्टायामपि क्पायिकारभातहेबन्ध कृच्चक्र्विद्यभानत्वार्चिश्नद्राजं पितसुर्छाय य्या # पुत्रसुस्तु वश्च- विरात्र योग्या तदुत्तरं सनात्वा सोम्या + त्याच पट(नासः- सृतिका पुत्रवतीं विशतिरात्रेण कमणि कारयन्मासेन स्ञीजननीमिति | आक्षीव नष्टे नानमित्तकमोनधिकारासमवादशचमव तावत्पयन्ताभीत बहव; के\चद्‌ा।चे गतेऽपि वचन्‌।त्पति ताद्वत्कपान(धक।रमात्रमि-

त्यपि बद्‌न्व। ११॥

= [नर्हत्यान्य प्रमति दिवसमशाचकूयार्रवण तेह पो चाऽथानाथमायक्रत॒शतफल भा गापुषेनव शुध्येत्‌ नात्वापाध्यायमातापितपरमगुरून्नलचर। दाषा तभष[<न्य्‌ रहताऽदय त्तमा [दत्ते भरयतऽवश्पम्‌ष१॥३२॥ अन्यं सवरमसपिण्ड परेतं सदादिना निहत दाह दिवसपदोरात्रपशच- चिभेवेत्‌ पतच पजादिस्वाभिकान्ना मोालनिनस्तदरहावासिनस्वद्प्राम |

` पुत्रभसवे विशेषमाह पृतसूरिति | + एतद्विषय प्रमाणं दसेयति--तया ¶ठनतिरुते द्ानीमप्तपिण्डप्तवणेमरणे तस्य निहरण अशाच द्ारशवृत्तेनाऽऽह -नेद्धत्याति निहैत्येत्यत्रान्यषस्तपिण्ड सवेण निद्धत्य दिकततमद्या नवति एतदहारात्रमतद्‌गरह वात्तिनाऽतद्नमा जनश्च ईशम्‌ तद्गह्वा,सनस्तदनपखद्ताक्ञेरत्र तदन्नाक्षिनस्तु दश्च रात्रामात्‌ सवम्‌ अन्तापण्ड [हज ते तिभ्रां नद्य बन्धुवत्‌ | विद्राभ्याते निरा तरेण सात॒रा्ठश्च बान्धवान्‌ चद्यज्नमात्ते तत्‌ त॑ दशाहेन शध्यातं अनदन्न- लषह्नेव च॑त्तस्य दह्‌ वस्त. इव मनुः। अथाततण। स्वहुकशा तरेत्य तहु का~ हनोचो यञ्जाती षस्य नेहेरणं तस्मायुक्तमाशष्च ५९4 तः | तथा ।ह-ब्र्मणश्चच्द् निरईरेत्तदा मापतमह्यातैः तथा शुद्धेदुत्रद्यणं तद द्ाहामेल्यादे ज्ञेयम्‌ एवम- वरश्चेद्रणः प4 वणेमुपस्पृश्युःपूद्‌ा वाऽवर्‌ तेन तच्छ्व।क्तमाज्चोचमे।ते वचनात्‌ सीन निरहैरणोपस्पशेशब्दाम्यं परेतवहन रृक्ष्धत्‌ एतस्या प्थपवादमाह ---अथानाध- मिति अनाथ प्रेते निङ्याऽऽचक्तु्चतफकमःगवेन्‌ भधक्रतुञ्यातिष्टोमः आपुवेनेव श्यत्‌ स्नानमात्रेण शद्धो भवत्‌ इ्चक्रण स्नानानन्तरमा श्षोचनि ति; प्रातपयदता अथ बरह्म चारिणो विशेपमाई -- न।>े।१ उप।प्यायादीन्नीत्वा निद्धत्य वरह्चाय दोषी दोषमाञ् भवेत ब्रस्मच।री तत॑ अयत्‌ हाते |

त्िस्दकोकौ ५७

वालिनश द्रव्यम्‌ तुः कृत्वा तर्स्वापिकं सिद्धमसद्ध वाऽन्नमश्चाति तदगहे वसति दस्य निईरणीयनातिप्रयुक्तं दशादहचा- सोच यस्तु निन्य तद्शृहवासमेव करोति तस्य तरिरात्रम तथा प्रतुः-

% अकपिण्डं द्विजं मेवं विरो निस्य बन्धुवत्‌

विध्यति जिरात्रेण मातुरश्च बान्धवान्‌

यद्यन्नमत्ति तेषां त॒ दशाहेनैव शुध्यति

अनदननन्नमह्नेव चेत्तसिपन्गहे वसेत्‌ इति बन्धुबदिति स्नेहादिनेत्यथः यश्च प्रामान्तरबास। चस्य सञ्योतिः। मरस्पृश प्रामं क्ियुरा नक्षत्रदशेनाद्रात्र। चद१द्‌रयर५।१ हार। तस्मरणात्‌ भतिग्रहगेन सवणश्चवनिदैरणे तु तदन्नभाजनाद्यमवेऽपि तत्नात्याशोचं भवाति |

यदि निर्हरति मेषं परकोभाक्रान्वमानसः।

दशाहेन दिजः शध्येदद्रादराईन भूपः

अधेमासन देइषस्त्‌ शुद्र मासन दुध्या कूम पराणाद + अथास्षवर्णं तहुक्ताशोचः

अयासवर्णं ब्राह्मणादिः क्षच्चियादिश्वं नित्य रदुक्तं नि्ैरणीय- अन्यरिहरणे दोषमःह-तेम्यो -न्परिति तेभ्य उपध्यायारमयाऽन्य निङतो$- न्यनिररण कव॑तोऽस्य ब्रह्मचारिणो पिततं रिक्मृते चिरार्जितमिनि यात्‌ | त्रत- मप्यवदयं श्रयति ¦ बद्यचयौच्च्युनो मवतीन्यथः

अपिण्ड द्विजपिति इति मनक्चनाम्यां निहैरणपर कीञ्य तिरत दशरात्र करां चाऽऽपोचमिि प्रतीयते तत्रेयं व्यवस्था बोध्या-यः स्नहाद्ना शवनिह्‌- रणे कत्वा तदीयमेवान्नमश्चाति तद्गृहे वसति तस्य दश्षाहनव शद्धः यस्तु वले तदगहे वसतति पनस्तद्न्मश्चाति तस्य त्रिरात्रेण शुद्धिः चः पुनातहरण- मात्रं करोति तद्गृहे वसति तदन्नमक्षाति प्रस्थेन श्ाद्धाराते |

+ अयाप्तवपेप्रतनिरैरणप्रय॒क्तमाशपचं पिवत्ते--भथासवभामेात

« तदक्ताक्ौच इति तस्मा उक्तं तदुक्तम्‌ तदुक्तमासाचं यस्य तद्‌ काशेचः। अतव शावनिक्षरकोऽन्यपदा्थे; यउनातीयः; शवस्तउनाततीयस्य यदुक्तमासाच त्रस्य द्वादशाहानि पिस: पश्चद्दौव दु मिशदिनानि शूद्रस्य तद्षं न्यायवातनः इत्यापि तदाश्ौचम्‌।कतजाद्ायद्वनिहरक मवत्तीत्यथः

५८ मडरघुनायनिपितविष्टविसाहिता--

जातिमधुक्तमाद्रौचं यस्य तादसो मवेदावे=रेरेण भब्राह्मणः श्रनि हीरे भशदिनानि, श्रो बाह्मणनिदहोरे दश दिनानीस्येवमिस्यथेः। तथाच गोहमः-- ' अवरबेद्रणेः पृवेवणेगपम्पृशेत्पूर्वो वाऽप्यवरं तत्र तच्छ- वोक्तमाशोचमू ` इति उपस्पृशनिर्ेरेत्‌ भत्याऽसवणेनिहीरे स्वे. दद्रयुणब्‌--

अ्रशेदूरं वभ वयो बाऽप्यवरं यदि

बरहेच्छ१्‌ तदाऽऽशोचं ष्ट्य द्विगुणं भवेत्‌ व्याध्रपादवचनात्‌ यदा सव ङंकरणमपिं करोति तदा--

छच्छपादो सपिण्डस्य भेत्ारुकरणे छते

अन्नानादुपवासः स्यादशक्तौ स्नानपिष्यते इति श्व्ोक्तं परायधित्तं क्याद्‌

+ अथानाथमायभ्कतुशतफरभागपेनेव शुध्येत्‌ अयानायं सेदाद्यमाननं सवणेमसवर्णं वा द्िनमेतं द्विजो पण

निहस्याऽऽयक्रतूनामन्निष्टोमानां श्रतस्यापरिभितानां तेषां फलं भजति तादश्चः सन्नानछुवेनेव शुष्यत्‌ तथा पराश्चरः-

अनायं ब्राह्मणं मेतं वहन्ति द्विजातयः ¦

पदे पदे यज्ञफरमनुपथं रुमन्वि ते

रेषामञ्ुमं परिचित्पापं बा स्युमकथणम्‌

जङावगाईनाचंशं सयः चं विधीयते इति यङ्गशात्न मायस्याद्‌श्ष्टषप एवेत्यामप्रत्याऽरदक्र!त्वस्युक्तम्‌ अयं

चायेवादः आष्व्रब्रहणं भणायामाभनिस्पश्योरपषक्षणम्‌ ! तथ परश्चर: अक्षगोत्रमबन्धुं भतीभूतं द्विजोत्तपप्र्‌ व्दहित्वा दादत्वा प्राणायामेन शुध्यति इवि = जविरषेगेति। नरभोजनहदगृहवासरूपविशिष(नाद्रेणेत्यर्थः अवरश्द्रणैः पम वणेमुपशपृशचत्पर्वाो वाऽवरं तज तन्छवोक्तमाश्लौचम्‌ ` इति मौतमवचन मनसि कत्वाऽऽह-- ब्राह्मण इत्यादि उपस्पक्चैन निर्हरणम्‌ > निहरणप्रयुक्तप्याप्य्ोचस्याषवादमाह-- जयानायेति # आययेति | आघक्रतर्गयोतिष्टोमः अश्चिष्टोम इति तस्पयायः = आनेति ! आवः स्नानम्‌ | स्नानमत्रेणेव शुद्धो मवेत्‌ एवकारेण

क५

सनाननन्तरमाश्ोचनिशृततिः प्रतिपादितेति बोध्यम्‌

्ि्रच्ट्लोकी ५९

इद च्छान्दसः अङ्किरा अपि- यः कथिन्निदैरेतेतभसपिण्ड; कर्थघन स्त्वा सेकः स्पृष्टाऽधिं तस्मिन्ेवाह्वि वै शचि! इति अत्र ब्राह्मणद्िनोत्तमग्रहणधुष्टक्षणध्र मूतं द्विजं शूद्रेण हरेन्‌ रं द्िजेनेति विष्णुस्मृतौ शद्रमात्रस्य कतुत्वेन कमेत्वेन निषेधात्‌ विप्रं स्वेषु तिष्टुस्त्वित्ति मानवेऽपि विप्रग्रहणघुपरक्षणम्‌ चद्रसस्पञ्च. द्षितेति सामान्यन दोषश्रवणात्‌ * नूतपारल्यायसातापितपरमगहन्बरह्यचसि न्‌ दष | परपगररा+चायंः एतानुपाच्यायादीन्नीच्वा निहत्य बह्यचारो दाषीं व्रतरोपनिषेधातिक्रमनिपित्तपत्यवायरूपद्‌ षवान्ञ अवति तेन टप्र्रतस्धानाय पुनरुपनयनं परत्यवायपारेहारथ प्रायाच्त्त कुषत्‌। आशाचं तु निहरणनिमिचच पर्बाक्तन्यवस्थया कुयदेदस्यथंः तथाच मनुदवरो- आचाय स्वमुपाध्यायं मातर्‌ पितर गरम्‌ निस्य तु व्रती प्रेतं व्रहेन वियुञ्यते इति

¢ ® +

# उपाध्यायादीिहरतों ब्रह्मचारिणो विहेषमाह-नीत्वेति

उपाध्यायेति 'वेदहकदेशं मन््रनह्मयोरेकमङ्गानि वा योऽध्यापयति पष उपाध्यायः ˆ इति पताक्षर्तर्श्रण उपाध्यायः | मतापितरा प्रानद्ध्‌।

+ आचाय इति ¡ उपनीय दद्ेदमाचायैः प्त उदाहनः ` यः पुनह्पनयनमात्रं कृत्वा वेद्‌ प्रयच्छति स्त आचाय इत्यक्तङक्षण आचाय; |

= आचा स्वमिति अस्यार्थ.-उपनयनपर्वकं त्पणेत्रालाध्यापयिताऽऽचायंः | वेदेकदेशस्या गस्य वाऽध्यापक उपाध्यायः | वेदस्य वेदानां वेकदेशस्यापि व्याख्या ता गहः मातापितरौ प्रसिद्धौ | रवमाचायै स्वमपाध्यायमित्येवं रीत्या ्वमिति सवेतन्न सबध्यते | निहत्येति तु निहेरणद्हुगदेकर्प्रेतक्रत्यस्य प्रदशयनाधम्‌ | आचायोद्‌न्पश्च मृतातिदेल्य ब्रह्मचारी टु्नतो मवति एवं चाऽऽचायादिम्यः पश्चम्थोऽन्यं निरहैरतोऽस्य ब्रह्मचारिणो ब्रनरोपो *मक्तत्यिथदुक्तं मवति तथा देवदत्तस्य गुरोरपि निहेरणे मेत्रत्रह्मचारिणो त्रतोपो मवेदेव स्वमित्युक्तत्वेन देवदत्तनिरूपितगरुत्वेऽपि नैतनिरूपितगरत्वामाकादिति बोध्यम्‌ नन्वेवं स्वगर्र्गये- ररि निहैरणे दोषः प्रसज्येत स्वगरनिरूपितगरूतेऽपि त्र स्वनिरू पितगर्त्वाभवात्‌ | गुरोयगै साक्षात्स्वनिरूपितगरुत्वामवेऽपि स्वगरुद्रारा परम्परया स्वनिरूपित गुस्त्वाक्षतेने दोष इति वाच्यम्‌ तथा सतिं रोगध्यायोपाध्यायेऽपि परम्परया

६9 भट्रघुनायनिपिंताविदरिसारहिता~

% तेयो ऽन्यं निहैतोऽस्य बतमपि बिततं भशयतेअश्यमे उपाध्यायादिभ्योञन्यं निहते निहेरतोऽस्य ब्रह्मचारिणो विततं वरद- मवद्यमेव श्रश्यते वेन पुनराघानवद्भ्रश्ब्रह्मचयसंथानायं पुनरपन. यनं कुयोत्‌ अपिश्न्दाखायचित्तपाश्चोचं तथा देवलः-- ब्रह्मचारी कुवीत चववाहादिकाः क्रियाः यदि कुयौचरेसकृच्छर पुनः संस्कारमेव इति =अत्राऽऽदिशब्देनारंकरणादिकमेव गह्यते तु दाहादि तत्र गुरप्रायधित्तस्य वक््यमाणत्वातर १२॥ +तल्यारव्छष्ठान याने वनसा हतक ऽम्भस्वर्वेष्टत्य कहन सपृष्ठाऽऽज्यं भाश्य शुध्येदथ दिनमशुचिरहीनवणीनुमाने पक्षिण्येकान्तरानुव्रजन इह भवेदुद्रयन्तरत्वे चिरा छ्रुत्वा स्नात्वा सनदयामसुयमनशत स्रापराश वधः ॥१३॥

स्वापाध्यायत्वस्य स॒वचत्वेन तनिररणेऽपि दोष।भावापत्तः। वेष्टागन्तेः गुबचा- यौदिश्षब्दानां निरूपिाय॑प्रतिषादकत्वेन निरूपकाकाङक्षायां प्रत्यासत्या निहुरणक सैरूपस्य निषपकस्य जिघृक्षितस्य डमे सिद्धे एनः स्वशड्दरोपादानत्तामथव्रात्तव- नालं प्रघानपरामर्रित्वेन साक्षाननिरूपकस्यैव अहणस्य्टत्वात्‌ सान्तास्परम्परा- साघारण्येन निरूपकमरहणे हि स्वमाचःयै स्वमुपाध्यायं स्वं गुरुमिति सवे सवरब्दो- पाद्‌।नरव।रस्यमङ्गापत्तेः चेव स्वगुरगुरनिदरणे दोषस्तदवस्थ ९३१ वाच्यम्‌ | 'गरोगेरो सनि्हिते गुसुवदङ्ात्तमाचरत्‌ ˆ इते वचनन गुरा स्वगुहतवातदयन प्रधिष्ये साक्षा्निषपकत्वस्येव पसवेन दोपाभागदरागुर्‌ नेहेरत। ब्रह्मचा।रणा ्रतछोपो भवतीति एवे त॒रून्यायादाचायचानमपें तत्य ने त्रत॑प इति बोध्यम्‌

# पर्मीक्ताचायादिपचनान्यनिहैरणे दोषमाह ~ तेभ्योऽन्यमिति निहेन इति ति बन्तस्य तकि षष्ठयन्तम्‌ | विततं विस्तृतं चिराितभिति यावत्‌ जतमप्यक्दय भ्रस्यते ब्रह्मचारिणः शावकरमेणा चताननवृत्तिरन्यत्र माताप्न्ोगरोवां ' इति वसिष्ठमरणादिति मावः |

= आदीति ब्रह्मचारी कुर्वत शहाववाहादिकाः क्रियाः इति ववस्य. नाऽऽदिशम्देनेत्यथः

एवं निरईरणा्तीचमुक्तेदानीमनुगमना सौचं चयोद्शवृत्तेन कथयते -- तुर्या - षेति तद्या नुयाने ब्राह्मणस्य ब्राह्मणानुयाने क्षत्रियस्य क्त्रियानुयानम्‌

(^,

विश्च्छ्रोकी 4 > ६१

तुरस्य सबरणेस्योरृष्टव णस्य वाऽसपिण्डस्वानुगाने बसनसहिरोऽ- म्भस्यनुद्धनेऽगष्टुस्व स्नात्वा वहनि स्पृष्टाऽऽञ्य प्राश्य युध्वन्‌ तथा यान्नदस्क्यः-- ब्रह्यभेनानुगन्तव्या शुद्रो दिनः कचित्‌ ¦

असुगस्याम्मास स्नात्वा स्पृष्वाञच्र चुहदखुक्ञ्याचः | %दतं।

अत्र ब्राह्मणशद्रद्विजग्रहणमुपर+क्षणम्‌ सवेनाऽऽशाचस्यो- वेक््यादेरपि स्वस्ववणोनुयानम्‌ उक्छृष्टानुयानं तु सत्रियस्य ब्राह्मणानुयानम्‌

वेशस्य स्ष्धियत्रह्मणानुयानम्‌ शरद्रस्य वेदयक्षत्निथत्राह्मणानु यानमिति बोध्यम्‌ ठंद्ान्ते श्वतस्यानुयानश्ब्दस्य प्रत्येकं संबन्धाततस्यानुथान उत्कृष्टानु- याने वेत्यथ; तसिन्क्ृते सति वप्तनप्हितकः सवसखोऽम्मपि नघादाग- पटुत्य स्नात्वा वहूनि स्थ घृतं पीत्वा विशुध्यति प्रसिद्धमेतद्वाक्यानुक्थनम्‌ हीनानुगमनाशोचगाह--जथ दिनमिति ब्राह्मणादेः क्षश्निया्नुयानेऽनुग-ता ब्राह्च- णादिर्दिनमहोरत्रमश्ाचिमवतीति रोषः पषिण्येकान्तरेऽपि ९एकोन्तरानुयाने ब्राह्मणस्य वैदयानुयाने क्षत्ियस्म सुद्रानुणने पक्षिण्यश्चाचि तानिमित्तं भवेत्‌ ग्यन्तरत्वे िरात्नम्‌ बराह्मणस्य शूद्रानुयाने तिरात्रमनुगन्ता ब्राह्मणोऽद्विमेवे- दिति संबन्धः| तरिरात्राग्न्तरं कृष्यमाह~- त्रिरा कृत्वा सुनचयामुत्तमजले सरात्वा ४- सुयमनं प्राभाणमस्तच्छतं कु्णीत्‌ तदनन्तरं स्िराक्चे घृतप्राशन कये एव॑ शद्धा मवन्तीत्यथेः प्रेतीमृतं तु यः श्रं ह्मणो ज्ञानदुबेढः अनुगच्छेत यमानं चिरत्रेण हष्यति तिराते त॒ ततस्तं न्दी गत्वा समद्रगाम्‌ प्रणा.

यामह्ातं कृत्वा घत प्रय विध्यति इति पराश्चरद्चनात्‌

# इटीति मनरपि-- अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव सनात्वा सें स्पृष्टाऽ्च घते शादय ?डभ्यति इत्याह

+ उणडक्षणमिति यद्यपि प्पिण्डाप्तपिण्डसाधरण्येन दिजमेतानुगमनं शूद्र ्ेतानुगमनं वा ब्राह्मणस्य निरिष्यते, क्षज्रथवेदय्प्रेतानुगमन नापि वा क्षत्रिया ्षत्रियादिपेतानणमनं निषिध्यते तथाऽपि अन॒गन्तम्य इतरो ज्ञाततिभिसरतः इति वचनेन सपिण्डस्राधारण्येन परेतानुगमनस्य विहितत्वेनायोदक्षपिण्डस्याप्तषिण्ड- ्रेतानगमनं निषिद्धमिति व्यतिरेक उक्तो मवति वामेनक्ष्णा पर्यतीन्युक्ते दक्षि- णेन पदयतीतिवदेक बाद्णमानयेत्यक्ते द्वितीय नाऽऽनयेति उयतिरेकवच्वेत्यथः किच यदीदं यान्ञवसवरवचनमुपङ्क्षणतया स्यारूयायेत तदा अवरश्यत्पुववणेमुष- रेपो वाऽवरं तत शागोक्तमाशचम्‌ ' इति वचनक्त सामान्यतोऽवरवणेकतुकप्‌- पबणयपरतोपस्प्ेने पवेवणेकटेकाषरवणीयप्रतोपस्परोने चाऽऽश।चविषानं सष

६२ भटरघुनाथनिमिंतारिहासदिवा-

भलतस्वात्‌ ' विदित हि सपिण्डस्य वेतानिरैरणादिकष्‌ इत्यादिवचन- चासपिष्डस्यासपिण्डानु गमनमात्रनिषेधताखयोवगमात्‌ > अत्र यद्यपि निषधस्य सापान्यविषयत्वात्तदनन्तरोक्तस्नानादिदिधरयपि रद्द्विषयल. मेवाऽऽञ्ञस्येन भरतीयते तथाऽपि दीनबणोनुगमनेऽपि सलानािसपषेधत- प्राक्ननानापितरनिशपक्षशाधकत्वे वाक्यान्वरोक्तेकरात्रादिव्रिरोध"त्तत्सा- पक्षशोषकतवे दानवणानुगमननिपितेक रात्रा यन्त स्नानस्य प्राप्रत्वेनावि- धेयत्वात्समात्तमवणानु गमने स्वप्राप्रेन वस्य विधयत्वाद्रिध्यनुवाद्‌ै रूप्यापत्तेरनुबाद प्रयोजना मावात्त स्या ऽऽर्थिकत्वाङ्खीकारेण तस्य निय- मविधिव्कथंपित्परिह(रेऽपि दनतादिषरदणोनुगमनयोरेकराज्ादिसापे ह्षस्वतद मावा स्यायुपात्र वपन्तीस्यस्य पवे चतुष्टयदिषयत्दमिब सपे. ्षस्वनिरपेक्ष्वषृतविधिवेपम्पस्या परिदायरवद्रिदम्येण विकररासम- बाद्गस्या निपेधनिषयेकटे श्रसमोत्तमानुममनविषयत्वमेदस्य स्वरसभ- ह्ःनापि कर्प्यम्‌

अनुगम्येच्छया मेवं ज्ञातिमज्ञातिमेव

खास्वा सचेखः स्पृष्टवाऽिं घतं प्राह्य विद्युध्वति

च्छेत तस्मादुब्राह्मणेनानुगन्तव्यो शद्ध इति याज्ञवस्क्यस्य अप्तपिण्ड्याप्तषि- ण्डप्रेतानगमनं निषिध्यते, इत्यथे त।त्पथ्मवसीयते अत एव दोषः स्या्चप्तपि- ण्डभ्य इति ह।यीतवाकयेन सहे कारथप्रतिपादकत्वर्पेकवाक्यता सिभ्यति तथा चानुगमनकतुवाचकतरा ह्मण ग्रहणमनुगमनकमेवाचकश्रविजम्रहणे चातुतण्षोपरक्ष- कमित्यथात्िध्यतीति यावत्‌

उत्तत्वादिति | ' अवरश्ेत्पर्ववर्णभपस्परशेत्पर्वो वाऽवरम्‌ ' हत्नदिवचनैश्चः- तुवेण्य॑स्य पमोल्ष्टनिङृष्ट'सापिण्डमरे तान॒गमनादिप्रतोपप्पश्ने सवैर ऽऽशचौचस्यो क्त- ([वरद्धत्वाद्त्यथः

> ननु ब्राह्मणेनानुएन्तम्य ; इति याज्ञवस्वयाक्वचनश्थन्राह्मणदिनादिप्रहणस्य चातवेण्यपछक्षणत्वे सिते सति प्पिण्डामपिण्डसनातीयाप्ज। तीयरूपविशेषानुग- दानदुन्राह्मणािना कतौ ब्रा्मशादेः प्रेतो न। नुगन्तव्य इति वाक्थैपयेवसानादनुग- मननिषेवस्य सामान्थविषयत्वे प्रतीयते तथा चान॒गमनजन्यपरत्यत्रायपारिहाराथैस्वेन तेत््ीनेधो पठितस्य सचेङस्नानादिवि धेरि सामान्यविषयत्वमेव य॒क्त्याऽऽयातं मवति ततश्च सजतीयवर्णोनुगमने इव दीनवणनगमनेऽपि रननादेरितरनिरपेश्चत्तयेव परिद्ाधकत्वं प्राष्ठोतीति बाच्यम्‌ तथा सति वाक्यान्तरोक्ताहोरात्रप्तिप्या-

दिविष्यानथेक्यापत्तेः तत्स्पेक्षरोषकत्वाङ्गकारे ईनव्णानुगमननिमि-

~ जंकस्छ्लोकी। ६३ त्फेकरा्राधान्ञोचान्ते स्नानदेः प्राप्त्वेन तस्य॒ विधेयत्वासभवाद्‌नुवराद्कत्वम्‌ हमोत्कृषटवणानृगमने त॒ ॒स्नानादेरप्ाप्त्वेन तस्य विवेयसखपिति विध्यनुचद्विरोधा- पत्तिः यो छ्चेकः शब्द्‌: सङ्ृदुचरितसमेवा्थं॒पक्षेऽनुवदति पक्षः विधत्ते चेति विध्यनुवादाविरोधः नात विभ्यनुवाद्विरोधापत्तिः प्रयोजनाभाषेनानुगराभाकाद्वि- ६्यथेत्वाच्च वचनस्य तेत्र हि विध्यनुवादविरोधो यत्र॒ विधेयावधितयाः तदेवानुव- दितभ्यम्‌ , अप्राप्ततयाऽन्योदेशेन विधातम्यं च। यथा वानपेयाविकरणपृतेपक्षे वाज धयन्‌ रवाराज्यकामा यजतेति वाजपेयक्षणगणविधान।षधिसठेन यागोऽनवदितम्यः प॒ एवं रवाराज्यरुक्षणफरद्शेन विधातन्यश्चति अय मावः--' वानपेयेन स्वारा ज्यकामो यजेत इत्यत्र यागेन स्वाराज्यं मावयेत्‌ , इति स्वार'उ पफ प्रति यागः करणत्वेन विधीयते वाजपेयशब्देन गुणो विधायते अन्वाची गजशब्द्‌ः तच्चान्नं पेयं सुराद्रभ्यम्‌ तच्चात्र गणः वाजपेयशब्दस्य गुणविघायकत्वे वाजपेरगुणवता यामेन स्वाराज्य भावयेदिति मत्वथंलक्षणा प्रसज्येतेति वाच्यम्‌ ङद्श्वःरेतस्थ यने स्वाराज्यफरे वाजपेयगुणे य॒गपत्ब्‌.धत्‌ ततश्च वाजपय गणेन यागे भावयेत्‌ यगेन स्वाराज्य भादयेदियथस्य ङम्यमानत्वाद्ुणविधि- त्वेऽपि मवध्टक्षणेति पपक्ष प्रा्-यजेयेगपद्मयसबन्धे विवक्षिते स्वाराञ्य- फटकरगकमावनयां यागः करणत्वेन विषयः, यागेन स्वाराञ३५ भावयेदिति ततश्च यागस्य विधेयत्वम्‌, प्रति शेषतया प्रतीयमानत्वादगुणत्वम्‌ + फटाेद्धयथं पुसाऽनुषठीयमानत्वादुपादेसत्वम्‌ , इति विधेयत्वं गुणत्वमुपदियत्वमिसयकं त्रिकं यागेऽ, स्ति तथा यागोह्शेन वानपेयगुण विधौ पिधित्सितगुणाप्तया प्राधान्धमुदेरपस्वमनु- व।द्यत्वं चेति द्वितीयकम्‌ तदिदं कदय परस्परवेरुद्धमक^मन्धा प्रत्त उ्येत सोऽय विध्यनत्रादविरेधः तु सकङृदच्चरितः शाब्दस्तमेगथं पक्षेऽदुव- दति पे विधत्त चति एवं विरद्धत्रिकद्वणणापरूप१द्षप्रसङ्गान्न वाजप्द्ल्दन्‌ गणो विधातुं शक्य इति ताप्पयस्‌ अपि दशेपृणेमाह्ाम्यां यन्त इति यागः; कतम्यतया विष्ेतः। यागश्च देश्यरूपाधारमन्तरानुष्टातु शेव इत्यथादंसः स्च देशो द्विध; } समो विषभश्चेति | तत्न यदा स्जमानः मे देर यियक्षते तदा ^ समे यजेत ` इति वचनं स्रमदेश्ानवादुका भति क्तन्यम्‌ इट्य समदश्चस्य तदाथ यनमन्तैव सिद्धत्वात्‌ पर॑त्‌ नियमविषौ ररिदिख्यायभिवानुवाद्‌ प्रयो जनाभावेनायत्नसिद्धसमदेश्चस्थले समे यनेत ` इति वचनमुदास्ति | नेव प्रवतत ह्यथ; यद्‌। विषमे दश्च यियक्षते तदा तमे यजेतेति वचन र्वा ।नेधत्ते इष्टभ्य ्मदेशस्य तदारीमप्राप्तत्वात्‌ यागानुध्ने प्रापे तदधिकरणत्वेन स्मा द्या ग्राह्यतया वधीयते वेषपदक्षम्यावुत्तर्त्वभात्‌ | विहितदेश्षोगद्‌ानेनेव यागानुष्टानस्य = > हितदेशोपषदानेन यागो यथाहाक्च नानु; स्यादते। तथा च्‌ -सम्‌ यनतः

६४ भट्रपुनायनि्िंत्रविरति संहिता

इति वचनस्य षिधायकत्वमेव पक्षे ऽनु वादकत्वम्‌ एवं प्रकृतेऽपि हनिवणाँनुगमने ¢ अनुगम्याभ्भसि खरास्वा इति याज्ञवल् वचनमुदास्ते नैव प्रवतेते विहितस्य खानादेस्त्न वचनान्तरण प्राप्त्गत्‌ समोत्ृष्ठव्णानुगभने तु-जनुगम्याम्मप्तीति याज्ञवेस्क्यवचनं स्वायं विधत्ते विहितस्य स्नानादेस्तत्र वचनान्तरेणाप्रापरत्वात्‌ लानाभिष्पशघ तप्राशनेः समोत्टृष्टासपिण्डप्रेतानुगमनजनितप्रस्यवायपरिहारं मावये - दिति } ततश्च कैकस्यानुगम्य ¡म्मसीति याज्ञवस्वयव्चनस्य विधित्वानुषाद्कंत्वधरम दयाक्रान्तत्वरूपावेध्यनुव देविरोधित्वमिति विभावय एवमपि हीनतदितिरवणीयप्रतता- नगमनयोः सनिषातस्यल एकरा्ारिसापकषत्वतन्निरपकषत्वङृत्नानादिविेरवषम्॑ भवेदेवेति तादशविषिवेषम्यस्य परिहाराय मनायत्या ^ ब्राह्मणेनानुगन्तव्यः इत्य नुगमननिषेधविषयीमृतसमोत्ड छदने +ज्ेतथेकदे समोल्ङृष्टवर्णीयासपिण्डपरेतानु णमन-

~ (

विषयत्वमेवेतस्य अनुगम्याम्मापि स्लात्वा इति सानादित्िवेः कस्पना मवति | यथा (सूतिकां पुत्रवती विरतिरामेण कमे कारयेन्ामेन ज्ञीजनरन ९" इति पैठीनति- वाक्यमिहितसूतिकाकमोभिकारभयोजकाविंशतिरात्रमाप्तयोजेन्भप्रमृति गणनायां दश्च हपरयन्ते सूत्याश्ौचेनैव कमौनधिकारा्र्िरुतिरात्माहश्ब्दयोः ्राप्दश्याहांशोऽनु. वादोऽवशिष्टदिनांशे विधिरिति पिधिषेषप्थापततेयेस्य यावदा सोच भाघ तदुत्तर गणनया स्वस्वाशोचानन्तरमेव विंशातिरत्रं माते कमोनधिकरार इति निद्धानिितम्‌ यद्यप्येवं शिख एव साहूनस्यपसदो द्वाद्‌९।द।नस्य' इत्यजाऽऽवृत्तपोमयागरूपद्धिरा्तिरा्ा- छहर्गणाःमकेऽरीनय। गेऽतिदेशेन तिखणमुप१एदां प्रास्द२ेऽनु वादो ऽवशेष्ट धिके विधिरिति ह।द्कषोपसरूविधिविरूप्यापतत्या, उपसन्रयानन्तरमे३ द्वादसोपप्तछवि, धानग्रपक्तेरुपसदां पश्चद्शत्वं प्रप्तज्येतेति वाचम्‌ इति चेन | आतेतुर्मिचह कपि या ज्िककुरे पश्चद्ङापरदनुष्टानादशेनादुपसतत्रयानुष्ठानानन्दरमधि नवे प१पतदनुष्टान वि घानमाघ्रता त्पयकस्पनान्न तिधिरेरूप्यं नापि पद्शचोपप्तत्वसक्तिः : पव पश रतरिगेत्यत्रापि दशारोतरम विकदशरादने१ कमनाधिकःरविधानमात्रे तत्सवकरन-

न्मपरमृत्येव विरतिरात्तगणना युक्ता | अत एव क्ापृतिदिनमारम्य सिंशतिरा्माप्तौ राह्मी ` इति षडर्ीतावुक्तमिति बाच्यम्‌ ¦ िष्टचार्मत्यभापन द्वाद्श्योपप्वस्य त्रयाधिकनवोपस्तस्वविषानमत्रे. दाद्श्ोपतरटतिधरतात्पये स्पनेऽप्यत्न शिष्टाचार- विर्‌ धात्तथाकर्पनस्य दुवैचत्वात्‌ शिष्टाचारेषु दशादोत्तरमेव भिद्ातिरात्रगणनायाः परिदर्यमानत्वात्‌। अत्‌ एब इदं स्वस्व ोचानन्तरमिगि विभल्ञिभाः क्रमेण वारि ्िरदिनान्यनेपिक।र्‌ः' इति धरम पधुकरिसक्त संगच्छते शाख्लतिद्धत्वेऽप्यथस्य २९. चरिरुद्धत्वादगायतवं दश्यते टोके एतदमिप्रायेभव शाद दवेखीयत्ती ' इति

श्वदु; सूतिकाया अरपर्यत्वक्षणाशोचस्य दशाहेन शुद्धिमुक्त्वा, ' इथ

तरिधच्टलोकी | ६५ इति मनुवचनपपि % तद्विषयमेव अत्र ज्ञातिमोतृ+-पदिण्ड; = स्वप्षपिण्डानुगभने-

विदितं हि सपिण्डस्य मेतनिहेरणादिकमर्‌

दाषः स्यात्त्वसपिण्डस्य तत्रानायक्रियां विना॥ इति दारीतवाक्याददोषामावात्‌ > अत एव तत्र तत्रान्य्गाति-

दशषदद्धिन सत्याषाडसूत्रानुप्तारिभिरादरणीया ^ द्वाददयां मातापुत्रो स्नातः शुच्यगार कर्वन्ति इति सूत्रेण द्ाद्दयामेवाऽऽदौ चागिवृत्तराचा्थणोक्तत्वात्‌ ° इत्युक्तं संप्काररत्नमालयाम्‌ लोके तु सत्याषाढपूत्रानु्तारिषु कापि कस्यापि परमवा्िकृप्यापि कूड नेवेतस्या द्वा इरयामा शचनिवृततेः परिपाटी द्यते शिष्टाचार- विरोधात्‌ कित्वनाद्रणीयत्वेन प्रोक्ता दश्चाहृद्ाद्धिरेवाऽऽदहता कंच विंशति- रात्रस्य जन्मप्रभृति गणनायां तुट्वन्यायादेकवाक्यगतत्वेन मासगणनाया अपि तथात्वापत्तौ माप्तादौचवन्ते शूद्रं परस्यतद्रचनप्याऽऽनयेकय प्र्तज्यतेत्ययुक्ता खट जन्मप्रमति विशतिरात्रगणनकस्पना यथा वा चादुमास्थषु ^ उपात्न वपन्ति इति केचनश्य प्रथमोत्तमयोः पवेणोः “न वैश्वदेव उत्तरवेरिमुपवपन्ति शुना्रीरीये इति प्रतिषेषमपेकष्य पातिकोत्तरवेदिविषाथकत्वं मध्यमयोश्च वरणप्रवाप्तप्ाकमेषपवे- णोनित्यवद्धिवायकत्वमिति कपेत्तत्वतदमावारधमुद्यापावेतनषम्य प्रप्तञ्यत नच धैषम्येणोद््‌परिेेकसित्वकद्ना संभविनीत्यगत्था सपिक्षत्वनिरपेकषत्वजतोदध(पवि किैषम्बपरिनिहीषथा निरुक्तक्चनश्य पर्वेचतुष्टथविषयत्यं करप्थते तद्वादित्यमि- भ्रा पवानाई-- अन्न यद्यपि मिषेषस्येत्यारि स्वरसमङ्धेनःपि करप्यभियन्तम्‌ |

%‰ तङिषयेति | समोल्छृष्ट वपरतानुगमनविषयमेव ! एवकारेण हीनवर्णाथपरतानु - गमनविषयत्वव्यावृति।रत्यथ॑ः

+ सपिण्ड इति अनुगम्येच्छया प्रेतमिति मनुश्चनस्थज्ञातिपरेन स्वसपिण्डस्यैव मरहम तत्र विहितं हि सपिण्डस्य इति हारी तवाक्येन दौष।मावस्यो कत्वात्स- सपिण्डप्रतानुगन्तुरनुगमननिपित्तकाशुद्धेरवि्यमानत्वेन तादचचानुगन्ता९ विषिविषय- विहदधेरनन्वयप्रसङ्कात्‌ विचमानादयद्धिक एष इुद्धेविषानरतमवात्‌ अतो मनुवचने

ज्ञातिपदेन मातुपतपिण्डस्थव ग्रहण युक्तमिति बोध्यम्‌ .

= स्वहरिण्डिति सगोत्रपदिण्डानगमनमुपक्रम्य तत्रैव दुषामावप्रतिपाद्कत्वेन सामान्यप्तपिण्डपद्धटितहारीतवचनोपन्यासेनाऽऽद्त।चप्रकर०५ सामान्धमुलप्वृत्तीऽ सुपिण्डदाग्दस्तष्विशेषे पगोत्रह्पिण्ड रवामिप्रेत ऋर्मीणामित्यवगम्यपे अन्यथा$स्य वचनस्यासगो्र्पिण्डानुगमनेऽपि दोषमवप्रतिपद्कत्व दुन शर स्यादिति ब्यम |

# अते एवेति स्वसष्ण्डानुणमनेऽनुगन्तुरनुगमननि,मेत्तकदागामावस्य दात्‌"

^

६६ भट्रघुनाथनिरभिंवावि दतिसदहिता-

कादिग्रदणं छतं॑मृटे# + ज्ञास्यनुगमनेऽभिस्पश्चनघतपाश्चनमाजम- धिकं विधीयते आश्रोचं तु चथोगक्तमेवेति दद्रधरोक्तिस्त्वयुक्तैव | व~त्रात्यनुमनस्यातिश्षयाविशेषार्याद्युद्धिजनकस्वे (प्रमाणाभावेन कद्‌. पनायकाविधानस्यापषुपुक्तत्वात्‌ सयक्षामवत्यादिवन्नेमित्तिकपात्रविधाने वकथना क्तल्वादव | वाक्येनक्तत्वह्विव। =

% मृर इति त्रिशच्छटोक्यामित्यथः। तच द्वादशनछोके "निहेत्यान्यम्‌ , तेम्योऽ- न्य नितः इत्यन्यज्ञन्दग्रहणं चतुदश -ोके अन्ये त्वज्ञातिकेम्यः इत्यन्ञा- तिकशल्दमरहणे कृतमिति बोध्यम्‌

+ ्ञातीति थप सगोत्तम।न्धवन्ञातिबन्धुखश्वजनाः समाः ' इत्यमरकोश्चात्‌ ¢ ज्ञातिस्त।तस्तमोच्रथोः इति मेदिनीकोशाच्च सपिण्डसकृस्यसमानोदकसगोत्रजद्पेक- गोघ्रोत्पन्नस्य वाचको ज्ञातिरन्दस्तथाऽपि धमैश्चाख्र, आशी चिषये प्रायो निर्वाप्यपि- णड न्वधकेशारीरावयवान्पधैतदन्यतरप्रयुक्तसापिण्डयवत्येव समानगोत्रे प्रयुज्यते | एवे पपिण्डश्चञदः सप्तपुरुषावधिके पमानगोत्र एव प्रयुज्यते अते एवेतस्या शदर- धरोक्तेरयक्तत्वं वण्यमानं साधु संगच्छते शरिवाहविषये तु सपिण्डशब्दोऽपगेत्र. सपिण्डेऽपि प्रयुज्यत इति बोध्यम्‌

„८ यथीक्तभेवेति प्रेतानुगमनकाटावच्छिन्चमित्यथे; ब्राह्मणनानुगन्तन्यः इति याज्ञवस्वयवचने, अनुगम्य स्नात्वा शुचिरित्युक्त्या$नुगमकारम्याप्यशलोचमनुगन्तु- रुक्तभित्यथ॑ः |

= स्वन्ञातीति स्वत्तगोत्र प्पिण्डेत्यथंः

प्रमाणामाषेनेति अय ^ विहितं हि पपिण्डस्य ` इति हारी तवाक्येने सगोत्न- सपिण्डप्रतानगमनस्य विहितत्वेन विहिते दोषोत्पादकत्वकरपनाया अत्यन्तानु- [चतत्तनत्याद्न्यः |

षैः अयुक्तत्वादिति मोज्याभावे मोजनस्येव प्रतिषेध्यामवि प्रतिषेध्येव चापने- यामविऽपनायकविधानस्यानुपन्नत्वा दिस्यय॑ः

८» क्षामवतीति यस्याऽऽहिताभरधिगहान्दरेत्सोऽञ्चये क्षामवते परोडाशमष्-

कपारं निवेपेत्‌ ' इत्यनेन गृहदाईं निमेत्तीदत्य क्षामवतीषशिविहिता तस्याश्च करिचित्फराय॑त्वम्‌ | तत्र -फङाश्रवणात्‌ यथा पीडनः स्नयादयन्न भटनिवृतिफङकस्वं स्नानस्य भवतति, तथा क्षामवतीषटेरपि गृहदाहफदकत्वं कं मेमेदिति केच्चम्‌ गृहदादस्य निष्पन्नस्वेन कतुमश्षक्यत्वात्फरुत्वाय। रयत्वाच्च तस्य निभित्तमात्नत्वम्‌। एवं यथा गृहुदाहनिमिचेन क्षामवतष्टाधोयते तथा पगात्तत्त-

पेण्डयुगमषनस्य विहितत्वेन दोषजनकरत्वाभावानिष्पन्नत्वेन चादुगमनस्य [नष्पाद्‌-

पितुमशकयत्वात्तदशादुगमनं निभित्तत्वेनाऽऽदाथ र्नानादवित्रानत्तमतात्तदयुक्त तव~

|

तिशच्छ्रोकी ६७

त॒ विशुध्यतीस्यानन्वयात्‌ # एवं चा्चिस्यक्षधृतप्राज्ञावपि ठुस्यो- तछृष्टालुगमन एव एकयांगानिदंशाव्‌ + केचित्तु सोगीश्वरवचनस्य स्वारस्येन सवेविषयत्वात्सवेत्रानुगमनाश्चीचे तषिच्छ( दिच्छन्धि ) | ततपूर्वोक्त विधिषेषभ्यापत्तरयुक्तम्‌ ¦ प्राच्यास्तु याङ्गवरकयवचनं नतु शदः कथंचनेति पाठान्तरेण पटित्वा, अनुगम्येत्यादेरपि शद्रा सुगमनविषयत्वमेवाभ्यु=पगम्य वाक्यान्तराविरोधायादुद्धिपुष- वणैनमेवायुक्तमिति रद्रधरोक्तियकतैवेत्याशाङ्क।वानाह--क्षामवत्यादीतथनन्वयप्र्नङ्‌- गादित्यन्तम्‌ भये मावः यद्यनुगमननिनित्तं स्नानादि विधौयते तद्नुग- न्तयेनुगमनानेमित्तका् द्ेरवि्यमानत्वेन ताडश्ायुगन्तरि विशध्यतीत्यस्याम्वयो स्यात्‌ विद्यमानाडाङ्ककस्यैव शुद्धेविधानोचित्यात्‌ तथा विरुध्यतीत्यस्यान- चितत्वप्रसङ्गपातादरुदूधरोक्तरयुकतैवेत्यथेः

# एवं चेति शद्रधराक्तेरयुक्तसवेन याज्ञवसछंगक्तस्नानाविषेम्तुस्योत्छृष्सपि- ण्डानगमन एव स्थितौ र्नानविधिवाक्योपात्ताभचिस्पशेतप्राश्चने अपि वुल्यो- त्कृष्टापपिण्डान्‌गमन एवान॒गन्तुर्विधीयेते एकयोगनिदिष्ठानां सह्‌ वा प्रवृत्तिः सह्‌ वा निवृत्तिरिति ोकेव्यवहारपिद्धन्यायादित्यथैः

+ फेवित्िति } जये मावः--^ ब्रह्मणेनानुगन्तव्यों शूद्रो द्विजः कचित्‌ ! इत्यनुगमनप्रयक्ता रौचतनिरा सप्रतिपादकयोगीश्वरयाज्ञवल्वयप्रो ्तवचने वुद्येोत्कष्टा- दिविशेषानुषदानेन दुच्योत्ृषन।नुगमनेषु सर्वष्वनुगमनजनितारोचपारेहारक- त्वेन स्नानविधिप्रतिपादनेऽस्य वचसः स्वरसो दश्यत इति केचिदाहुः तन समी- चीनम्‌ तथा स्ति हीनतदितरवणेयोयेगपदनगमनस्थले दीनवर्णीयरेतानगमनवि- ष्य एकरातादिसपेश्चपरिशोधकत्वं समोत्छृष्टवर्णीयपरे तानुगएनविषये तन्निरपेक्षपरि- रोघकंत्वं स्नानविषेः स्यादिति सपिशनिरपक्षत्वकृतविधिवेषम्यापातिः प्रष्त्येतेति

= अम्युपगम्येति तथा ब्राह्मणेन शूद्रानुगमने कतेऽप्यनुगमनक्राखवच्छिन्त. मेव तस्याऽऽशोचं तु त्रिरात्रम्‌ स्नानाद्त्ियं काडनिरपेक्षमेव तच्छ.धक- मित्यङ्कीक्कत्येव्यथेः |

<$= गक्येति ननु यदि शूदरानुगमनेऽपि िरा्रनिरपक्षमेव खानं शोषकं स्यात्तं प्ेतीमूतं तु यः शूद्रं ब्राह्मो ज्ञानदुबेटः अनुगच्छे्नीयमाने तरिरमेण शु ध्यति इति त्िरात्राश्चौचविधेषिरोष आप्चेतेत्यत ह~ वाक्यान्तराविरोषाये- त्यादि व्यवस्थापयन्तीत्यन्तम्‌ तथा चम प्रतमन॒गन्छामीति बद्धचया शद्रपरता- नुगमने कते च्रिराघ्नविधानं तत्तापेक्ष स्नानादि्नयं शोघकम्‌ | यद्‌ त्वन्यक- येदिशेन प्र्थितस्य दुशकाङा्नुसारेण नान्तरीयकं प्रेतानुगमनं तत्नेदमनुगमनकरा-

६८ भट्रधुनाथनिरमितविदतिसाहिता-

प्रास द्धिकतद्िषयसेन व्ववस्थापयन्ति श्रमम तु पूर्वाक्तपाठान्‌- स।रणापरुक्षणत्वाद्खकारेण निषेधस्य सरदिषयत्वात्तसहच- 1रेतचिधेरपि सवेविषयत्वेन सवास्षपिण्डाद्ुगमने सलानादित्रयं कार- निरपेक्ष शाधक भवत्येव ततेकाशदयाशोचविधायक्वाक्याविरोधायेषं विषयभेदः करप्यते दीनानुगमने परासङ्किगके, सगोत्तमानुममने तु चु ्धप॒वं हाच -~ अत एव मनुनच्छयत्युक्तामातं प्रारमाति इद धतप्राश्चनं मोजननिवतेकमर इृच्छेष्वपाठात्‌ दुच्छ्स्वाभावेन भोजनकायविधाने प्रमाणामावातु

अथ दिनमशुचिर्दीवणानुयाने

वच्छिन्नाश्तोचविधानमेकगघ्नदिनिरपेक्चं स्नानादितयमारोचशोषकं भवतीति व्यव. स्थामङ्गी कुवेन्तीत्यथैः |

सिद्धान्तिनो मम मते ्राह्मणेनानुगन्तव्यः) इति याज्ञवल्वंयवचने यथ।एिथित्त एव पाठः , तन्न काचित्स्वकणेहकल्पना ब्राह्मणदद्र दिग्रहणं चापरक्षणम्‌ एव समात्छृ षदीनप्तवाप्तपिण्डानुगमन निषिध्यते ततश्च तदुत्तरपदितस्नानाद्ििधेरपि छवापपिण्डविषयत्वं सिध्यतीति सवासपिण्डानुभमने ज्लानादित्रयमेकाहादिकाडनिर- पक्षमेव शोधकं सप्ते | चेवमेकरात्राद्याशोचविधायकवचनविरोध इति वाच्यम्‌ तेषामनुगच्छामीति बुद्धिपूषैकहीनाप्तपिण्डानुगमनविषयत्वात्‌ अस्य तु विषेबुद्धिपू. वैकप्तमोत्तमासपिण्डानुगमनप्रासङ्किकहीनानुगमनविषयत्मच्च विरोध इत्याह-- म्मे- त्यादि बुद्धिपुवै इतीत्यन्तम्‌

+ अत एवेति स्नानादिज्नयस्य काटनिरपे्षस्य समोत्तमदीनाप्पिण्ड।नुगमनाशौ- चपरिशाधकरत्वाङ्गाकारे द्येकर त्रादयाश्नौचविधायकवाकयान्तर विरीधपरिहाराथं विषय- मेदकल्पनस्यामिपरतत्वादेव अनुगम्येच्छया प्रतेम्‌ इति मनुवचन इच्छयेध्युक्त त्वाद्धी नास्पिण्डाुगमनप्रयुक्तेकरात्रा्याश्योचरिधायकवाक्य न्तराणीने परेतमनुगच्छा मीति बुद्धया हीनास्पिण्डानुगमनपर।णि रतु प्रासतङ्गिक्हीनासपिण्डानुगमनपरामीति करप्यत इति मावः तथा स्नानादि त्रितय काटनेरपेक्च प्राप्तङ्गिकहीनाप्तपि- ण्डाुगमनाश्लोचष्याथ च. बुद्धिपूवैकमोत्तमासपिण्डानुगमनाशोचभ्य परिशिोधकं मवतीत्यर्थः सेप्यते अपराकौमिधन तु--अनुगच्छामीति बुद्धयाऽनुगन्ठः हाड हेतुरयम्‌ अन॒गम्पेच्छयेति मनव्राक्य इच््छ्येत्य॒क्तत्वादित्य॒क्तम्‌ तथा प्राप ङ्के समोत्छृष्टानगमन किंचिदाश्चोचामिति प्रतिभाति दिशचारस्त्न कथंविधं इत्यन्वेषणीयम्‌

= सथ हीनासपिण्डानुगमनाशौोचमाह--जथ दिनम्ुचिरिति

तिशच्डरकोकी ६९

कैस्वानन्तरदीनव णास्तपिण्डावुगमने दिनमेकाहोरात्रमञ्युविः स्यात्‌ | तथा वासेष्ठः-- + षवानुगपने चंवपिति अहोरात्रं भरतम्‌

पक्षिण्यकान्तरानुब्रनन इह भषेत्‌

स्वापक्षयेकान्तरस्य दहीनासपिण्डस्थानव्रजने = ब्राह्मणक्षनिययेर्यै श्यशूद्रानुगभन इति साववु पक्षिण्याश्ाच भदेत्‌ इहेत्युत्तरत्रान्वेति | अन्न चार्थे यद्यपि वचन नास्ति तथाऽप्येकान्दरस्य न्धन्तरापेक्षयोत्छुष्- ` त्वात्तदनगपनाश्रःचकारन्यनस्थानन्तरापेक्षया चापडष्त्वात्तरनमभना, &। चकाटाविकस्य काटस्य तदनुगमनाश्चपारच्छदकस्यापेक्षायां ह्विरा ब्रादेराश्चचकाटत्व नादशचेनात्पक्षिण्येव तदाऽऽश्नांचपार्च्छेदिका युक्तत्य- नेनाभिप्रायण दिज्नानश्वरप्देकस्पनव पूरम्‌ पिताक्षरादाहुनशुद्रविषयपर तीयतमित्वादिवाक्यपाक्तरप्ान्माधवन्वारूवातात्‌-

कियारा कनिना णिरप पीपर रपण णि रि

# स्वानन्तरेति ब्राह्मणेन क्षत्रियानुगमने, कषन्नियेण वैदयानुगमने, वैरयेन शद्रा नुगभने ते सतीत्यथैः

+- इवेति मणनुषास्थि ल्लिण्धे दृष्टवा त्रिरात्नम्‌ शौचम्चिग्बे त्वहोरात्रं शवानगमने चैवम्‌ इति

= ब्राह्मणक््रिययोरिति ब्राह्मणेन वेदयानृगमने क्षत्रियेण इूद्रानुगमने इते सत्यनुगन्तुह्यणस्य क्षत्रियस्य पक्षिण्याशोचे द्रष्टव्यमित्यथेः नन्वत्र कं प्रमाणम्‌ | नात्राऽऽपै वचनम॒परमामह इति चेत्सत्यम्‌ किंतु युक्तिपिद्धोऽय मैः तथा हि-बाद्यणादिकतकहीनवणेकर्मैका नुगमने शवानुगमने चैव्‌ इति वति्ठवचनेन सामान्यतोऽहोराजमाश्चौचमुच्यत तथा ब्राह्मणकतेकशद्रकमेकानुग- मने वाक्यान्तरेण विरात्र विधौयते एवं सति यथा वतिष्ठवचनं ब्राह्मणकतृके ्षात्रयानगमने प्रवतेते तथा वैर्यानगमनेऽपि प्रसक्तम्‌ परइ वेश्यस्य स्वानन्तरक्ष.

लियापेक्षया निकङ्ष्व्वाच्छट्वपश्षया चात्डृषटत्वात्न्रयश्रृद्रमध्यवातना तरयस्यन्‌

गमने प्षत्रियद्ुद्रानुगमनप्रयुक्ताशाचस्य ववप्तहश्यत्वन दुद्रानुगमनपयुक्ताशाचपि. क्षया न्यनस्य प्षात्रयानगम्रनप्रय॒क्तारोचापक्षया चावकस्याऽऽल्ाचम्य युक्तत्वेनेक- रात्रात्ररात्रयामेध्यवता पाक्चण्याख्य एव काट आद्नाचषाद्च्छदकतवन करप्यत्‌ | एव क्षत्रियकतुकराद्रकमकानगपनंऽपिं पक्तिण्युह्याते चेयम्‌ एव ब्रह्मणस्य तात्र यानगमनऽइरा्ो नशयानुगमने पक्षिणा श्द्रानृगमनं तु त्रत्रः | त्या तात्र यस्य वंड्‌यान्‌गमनऽदहार्ः शद्रानममनं पाज्ञणा तेद्सय शूद्रानुगसनन्हप्तत ३१ विवेको बोध्यः

७१ सट्रधुनाथनिपितषिदविसदहिरा-

शवं वैश्यमज्गानाद्राह्मणो बोऽनुगच्छति कृत्वाऽऽौचं द्विरात्रं प्राणायापान्दडाचंरेत्‌ इति परा्चरवचनाच्तरेकान्तरानगमने द्िराजं भतीरते आश्रोचदशके तथैवोक्तम्‌ अत्र तत्तवं विद्मः दयन्तरत्वे चिरात छतवा स्नाता सुनयामसुग्रमनशतं सपिंराशं कुयुः अनुगम्यस्य व्यन्वरत्वे सतीहानुगमने छते ब्राह्मणः शृद्रायुगमन इति यावत्‌ ¦ त्रिरात्रमाश्चोचं त्वा सुनधां गद्मदिकायां स्नासाऽसुय- पनानां माणायामानां इतं सर्पिरा्रं घृहपराशनं कुयुः। तथा पराश्रः- रीभू ठु यः शूद्रं ब्राह्मणो ज्ञानदुबरः अयुगच्छेन्नी यमानं तिरातरेण शुध्यति त्रिरात्रे तु तततस्तीर्णे नदीं ग्वा सपुद्रगाम्‌ प्राणायामक्नतं इत्वा घुतं परार्य विज्युध्यति इवि अत्र ज्ञानदौषेस्य शाल्ञायेङ्नानरिस्वप्‌ अङ्नानादित्यन्रापि तथा | अत एव माधवेन मौख्योदित्येवं व्याख्यातम्‌ १३ ~+ ताताम्बाचायकेष्योऽनलजरपिरदो बरह्मचारी तदीया- च्‌[ऽन्यक्पस्तु तद्रतव्पनर्पनयन चारके कस्यत्त। अन्प व्वज्ञात्तक्ण्या अद्‌ ददति तदा तल्युक्यत्ाः द्यः कुर्युः छच्छन्य वाऽवमदहनकविधा वमदाऽप्नुदान्त ॥१५४॥

वी

पेन भिनति नि गिनि शभा ७० --भक रानी पनज पिनि जोनिनच८० ककण क", >

+ अयेदानीमाधे करारविशेषणाधेकारिषैशेप।शाचं चतुदेशवृतेनःऽऽह -ताताम्बेति | तातः पिता अम्बा माता | ञाचावै उपनीय वेदाध्यापक्रः | एम्योऽनठनर्ति- उान॒ददातिनरजटतिख्दः एवेतिधो ब्रह्मचारी तदीयाक्चौचस्तदीयान्चौचवान्‌ भवतिं तदीयारोचदद्धया दादा मवतीव्यथः। अन्येभ्यम्त्‌ तद्वत्‌ ! अन्येम्यस्तात।म्बे. त्यादित्रि्यातिरिक्तेम्याऽनटनरतिचद्‌), एवविधा ब्रह्मचारी तदोयाशाचः सन्ना- हरौ चान्ते पनरूषनयनमाधिकं कारयेत्ततः शद्धो भवतीत्यमिपषि; एतच्च आचायै- पिन्चपाध्यायान्‌ ` इति यान्ञवक्यवचनव्यास्यनि मिताक्षरायां स्पष्टम्‌ अन्ये त. अर्ये तन्ञातिकेम्या यद्चनजङ्नङ्तिखान्‌ददाति तदा तत्पयुक्तश्ुमास्तदीयाश्चोचमानः सयुस्तदयान्लोचेनेवाऽऽदौचवन्तः स्युरिति तात्पथैम्‌ ततोऽधकं कच्छं चापि कुयः ततः; शद्धा भवन्तीत्यथेः अथमदहनकिधा यदाऽपमदादकास्तदा तं तमेव माति प्राप्नुवत तेन तनाधमन तुह्या मवेन्तात्यर्थः |

्ि्ष्ड्लोकी | ७१

आचायेग्रहणेनोपाध्यायो पातापदथोपश्क््यते अनकादिग्रहणेन +सकटटमाध्वेद्‌हिकपुपरष्यतें तया चान्यापेकाय मावे > पित्रादा- नामाध्वेदाहककता बह्मचार तदीखानां सपिण्डानापमाश्ाचामिवाऽ58४।- चपस्येतादशाो मवति दशानहादनात्याश्चोचमाग्पवदोत्यथः चद्‌-

# उपदक्ष्यत इति ५आचायेपित्ुपाध्यायान्‌ ! इति यान्ञवस्वंयवचन उपाध्यायग्रह- णात्‌ (्रतस्थोऽपि यथा पुत्र; पितुः कुयौ्कियां नर तेथा माताहस्यापि दौहित्रः कमहेति इति मविष्यत्पुरागस्यक्चने मातमहग्रहणादिखथः

+ सङ्ढमिति (्रह्मचारिणः रवकमेणा व्रताेवात्तिः ' इति वतिष्ठवचनेन त्रतर- पप्रतिपाद्नमुलेन प्तवैस्यापि हवकभेणो बह्मचारिणी निेषभतिपाद्नाद्नद्यदिप्रहभेन सकरमोष्वैदाहिकमपलक्ष्थत इत्यथ॑ः

> क्नरादीनामिति मातापितमाताबहाचायोपाध्यायानामित्यथः |

द्शाहादीति नन्वत्र मृलम्‌-सान्षास्स्छतिवचनं तु नोपदम्यते प्रत्युत ब्रह्मचारिणि मपे यत शिहमन दाते यज्ञे विवाहं सत्नै सूतकं कदा- चन इत्यादिवचनैषैन्वादिमिनरेद्य चारणः सामान्यत जदोचामाव उच्यत्‌ इति चेत्‌ ; दाणु ¶विहितं हि सपिण्डस्य पररनिहेरणा दक्‌ दाषः स्यात्तसपिण्डस्य ता- नायक्रियां विना " इत्यादिवचौैरप्तपिण्डकतुकायामनाथन्स्ि(पपिण्डत्तबन्धिन्या- मन्त्येष्टिक्रियायां निषिद्धायां सत्थाम्‌ ^ गुरो; भतस शिष्यस्तु) मनिरन्वथेऽसपिण्डे तु इत्यादिस्टतिक्चनैः केनापि कारणेन निषिद्धष्देहिशनषठाने जति तदनुतिष्ठतः पष्‌ णीक्लौीच विधीयते तेन यो देवदत्तादिः प्तपिण्डोऽप्तपिण्डो दा यस्य॒ य्ञदत्तादैः सपिण्डस्याप्तपिण्डस्य वैध्वदेहिवं करोति देवदत्तादियेजञदत्तादिनातिप्रयक्त पपृणा . शोच ठमत इति सामान्यतोऽवगम्थते तत्न पूर्वोक्तस्य ब्रह्मचःरिणोऽशोचनिषेष- स्ैतद्वचनप्रामाण्यात्साहचर्यात्च सपिण्डसोदकदोदित्रमागिनेयत्वादिस्वानुत्पा्नि- मित्तकाद्चौचयिषयकत्वकस्पनस्याऽऽवदयकत्वेन तत्मय॒क्तारौचप्रतिषेधेऽपि स्वोता- द्यानगमनादिपकरोष्वंदोक्कानष्ठानप्रय॒क्तश्य तस्य निषे प्रमाणाभावेन त्रह्मचारणां<- यक्रियाकरणनिमित्तकं सपणीशौचं सामान्यतोऽकगतं तद्वस्थमेवेत्याश्ञयनाऽऽह-- द्शाह।दिजात्याक्षौचमागमवतीति एवमन्त्यकि षाकरणप्रथुक्ते दलाहाधाश चे प्रत्त सत्येव ब्रह्मच।रिणः शवकर्म वतालिवात्तेः ' इति वापष्ठमरातेभादतध्यावकष्य नेतरोपस्य प्ाघ्ो ^ अन्यत्र माताफित्ोगुरोऽं ' इति व्रतक.पः पयु स्यते पित्रायन्स्य कमेकरणे नत्वारोचं निषिध्यत इति भावः एतदर्थकरदेनंगामिमत्‌ 'जाचायनतुषा- ध्ायान्‌ इति याज्ञवस्वंथ्वचनम्‌ | अत एव्‌ चं तत्तसयनिंहरणग्रहणस्य पकखेध्वद्‌- हिकोपठकषकर्वमङ्कीकृमै मिताक्षयङागादिमि, एवं मातापितृमातापह्चार्योग-

७२ भट्रघुनाथनिर्मितवि सदिव

न्येभ्यम्त तदोऽभिपिण्डादिदाता ब्रह्यचारी निषिद्धानुष्ारनिभित्तवक्य- ® क्र पाणष्टच्दत्रयास्मकपरायशचित्तं विष्ठुतव्रह्मचयंसघःनायेत्वेनाधि फं स्वश्य

पुनरुपनयनं गुरूणा कारयेत्‌ चक!रापू्वोक्तभाशोच तथा च-

(+~

दोषः स्याचवसपिण्डस्य तत्रानार्थक्रिषां चिना '। कदाविदगोज्राय शद्ध कायेमगोज्रजेः

इत्यादिवचनैः सर्वषामसपिण्डानापनायन्यतिरिक्वासपिण्डोष्वदोहिका- नुष्टने निद --

गरो तेषस्य श्विष्यस्तु पितमधं समाचरन्‌

मरताहारः समं त्त्र दशरात्रेण चयुष्वति॥ दत्या(दवचयः-

निरन्बयेऽसपिण्डे तु मृते सति दषान्वितः |

तद्‌ चच परा चत्वा कुति पपतुवात्करयाधू इस्यादिवचमैथ कववित्तद्चुष्ठाने सपूणासौचविषानाचो यस्यौष्व. देटिवः करोति तञ्जापिभयुकवं संपृणाक्तौचं इयः दित्युस्सगं तोऽ्रसी- यपे | तत्न ब्रह्मच।{रणः सपिण्डस(दकदोहित्ि मामि रेयसदाचना पाचन मित्तङाश्षौचनेषेषेऽपे निर्दरणःष्येदेिकाकियाद्यापाचानिभित्तकतनिषे- धामावासित्रादेस्तदितरस्य सपिण्डस्य(प्थोधवैदृरिके तनानु्ः पदो क्ताशमे सत्येव ब्रह्मचारेणः रचवकप्िणो व्रगान्निरृत्तिरित्पादै- वचनधरतिपादिताया अपिकाया बञ्चचयनिषटत्तेरेव पदासोऽन्यत्र मादापिनोगेसेपत्थादिनिः यत्‌ पि्रदिचएटयोष्वदेदिकचुषठने अनिनेवानिमामणाऽऽचावपितरुपध्यायाजिहैस्वापि तमी वतीत्यत्र

नि 1 1 १8 ति ५५ वि जातय पमो गनि लोकन

किति १०७५ नो

पि पि

ध्यायानां परयासच्या पुजरदौरििरिष्येनेह् ासिमेरन्त्ययज्ञकरणे दशाहमा शचं मवति. तावताऽपि व्रतछो१ः | अतो पृनर्पनथनम्‌ नापि निविद्धानष्ाननिमित्तनः छृच्छ्4 १।१०तम्‌ पारप नत्योषिकरणेऽम्पनुन्ञानात्‌। एवं वद्ता~-जावाय-. व्यातिरिकनतनिहरणा कुवत बद्यच॥ र्णा त्तेषां भव 1/१ सुचतम्‌ तस्त मक्त गापष्ठेन " बह्मच।रिणः दवकरमिमो पृत।जिदत्तिरन्वन मातमितो्रेवी इति तथा ब्रह्मचारिगाञॐऽचावःरिन्षतिरिक्ताना भतनिश्रणायभ्वदेदिके इ) द्याहा सोच निषि द्वानुष्ाननिभित्तकं इच्छ 4 दुक्वरप्वानापै स्वस्य पुनस्पनयनं कार्थमेयेत्याश्येनाऽऽह--तदन्येम्यस्िवित्यादि |

# अननेतैवामेप्रायेमेति | ' बञ्लचारिणः सवकरमिभो वरतादतिः ' इति वमि-

निन्कः

वाक्यं शवमनान्पाचहुरणापण्डद्दछ्दानाचास्खछकरसना कप्रातवारकमामान्वनुत्त प्रदत्त

्रिशच्डरोषी ७३

निहैरणग्रहगस्योदकपिण्डदानाशचपठक्षणस्वपभिमतं विज्ञानेश्वरादीनापू तथा च-

व्रतस्वोंऽपि यथा पुत्रः पितुः कुयाच्कियां नृप तथा मातापहृस्वापि दौहित्रः कतमदैति इति भविष्यत्पुराणे क्रियाग्रहणं कृतम्‌ तेन पितरादेरन्त्येष्टिकरणे तद्स्नमोजनाथ् मावेऽपि ब्रह्मचारिणस्तञ्भिमित्तं संपणश्लौचं मवत्येष पुनरुपनयनं भायचित्तं नास्ति अभ्यनुज्ञानाच वदितरस्व तु सपिण्डस्यासपिष्डस्य च।तपेकरणे तरित यमपीति सिद्धम्‌ पितरदेकी- हमात्रकरणे तु तदन्नभोजनाःचय चव एकरात्र वतस्सद्धाे पूववदेव तथा पाराश्ररन्यार्याद्यद्धिदिवेकादिषु ब्रह्मपुराणवचनम्र्‌ - अच्‌ चधप्युवष्यायं गुरंवा पितर॑चवा। भातरं वा स्वर्यं द्रुष्वा त्र५न्यस्तत्र भोजनम्‌ करका १६।त५ न। तस्मात्‌ तत्र मत्तच्च्‌। अन्यन्न मोजनं कुषन्न तेः सह्‌ सवत एकाहमश्चचिभूत्व। द्विपीयरदाने शयुध्वति इति तु शब्देन चषरा्चाचवेडक्षण्यद्योग्केन सकटान्ेन+ नाश्चीयान्न तट्‌ ६बसे दे २4 कं तदन ष्नद्रम दर | त्याच पत्राः कर्म यन्द्नयोगायेन केनापि निदरणादिश्चवक्मानुष्ठानन नह्यचारिणो त्तनिधरू- त्तिवाघकवाक्ये अन्यन्न मतापिततोगृ तवो इति पयेदातक्त्यासप्रायणेत्य्थः # तुराञ्द्नेति 1 ततपम्बाच।यकेम्यः इत्था दमृढछ।कस्थ तदन्येभ्यस्तु इत्थश्र^यतुशब्देनेत्यये; ब्रह्मचारिन्यतिरिक्तपिण्डनिष्ठायोचापेक्षयाडन्न्यकमेकारि- ब्रह्मचा रोनिष्ठा चर वै गदद^यो 1केनेत्यर्थः , ३५६३५ चाऽऽनोचिनाभन्नायश्च- नाभाग. [ऽ> ति. -षएतया वात्ामावन चेति बोध्यम्‌ एनदनततव पैव घम तेन्वा- वक्तम्‌-* अ" ब्रह्मचाःरणा पिदलत्‌मा तामह र्थपि कध्या ¶मर वावश्न + मवे दाइ दन्व्यकर्म काम्‌ तद्‌ कमोज्ध दभदम्यृहयत्छतणमाचं काथेन्‌ तदपि तेषामाद्चैचनाभन्नं ब्रह्मचारिणि मोच्मम्‌ आश्ञैवि ष्या वाश्च कयं; ` ६।ते | तकट त्नानि कटशचचञ्देनाऽऽये।च रक्ष्यते तगहंचरि मन्नं सकटनमिते मिताक्षरा ब्रह्मचाधं निहरन्नप चावदीन्पकटान्नम चन्न नान्री तत्‌ ` नाप्थाक्ौचः सह सवपेदिति तदधः , नापण्ड दै व^डत्तण अद्यव आसौचामते त.व्पवीयः अन एव ' तदीयासौव ` इत्यत्र विग्रह पपु ण्डानामःशोच्ठेऽऽश्ोचं वर्येतीपरन्द परु ईति बोऽ५य्‌

भटर घुनाथनि्िंद विदतिसदहिता- दैरप्यीष्पदेदिकि दाहमातर निदेरणादो वा भतस्करणे पुन दपनयन भाय वित्तं भवति तथा रेपुवेवाकंयेऽपि पततीन्युक्तषू अत्र चाऽऽौचे कमेरोषो भवति त्वजत्सूतक कपे ब्रह्य-

चारी स्वकं चत्‌, इत हरो गपि शष्ठ क-त्यायनवचनात्‌ अन्न =सू+ नाक कावा

तत्करण इति भशौच्य्नभोजनतस्सहवाप्षयोः करण जाच्रणं ईत्यचः | तदक्तं धरमतिन्धौ -- तदु मयकरणे प्रायश्चित्त पुनर्पनयन ! ईति >< पूर्ववावेय इति जतस्यस्तत्न भोजनम्‌ कृत्वा पतति नो तरमात्मतान्न तत मक्षयेत्‌ इति पूरवोक्तन्रह्यपुराणवाक्ये पततत्यक्तमत्वचः एव चैवं तस्यान्वयः जरतस्थो ब्रह्मचारी पितृमात्रादीन्स्वयं द्वा तत्र॒ भजन इत्वा प्रतत ततढ। मवति तस्मात्तत्र प्रेतान्न नो भक्षयद्विपि नतु तत्र माजन इत्वा ना पततत | + अनर चेति कपाङ्गाश्चःच इत्य तत्न कमेखोपामावे प्रमाण प्रदश्चेयात- त्यजेदित्यादि ~ ऋलिजां दीक्षितानां यज्ञियं कमे कुबेताम्‌ सत्रितरातिबह चाररदातृब्रह्मान्ल तथा (याग स्प्र० प्रा ९।१< ) ज्रह्मचाराम मूष यता श्ालषान दीक्षिते यत्ते विवारे सत्रे सूतके काचन ( जाबा; ) ईत्याव्वचनन- ह्वचारिणः सत्यासो चस्य प्रतिकषिपत्वा.मुल्यसूतकस्य ( जनिनिमित्ताक्ञोचस्य ) ब्रह्मचरिण्यसमवेन त्यजत्सूतके के ब्रहमच।रा र्व कचित्‌ ' इति च्छन्दाीगप. ररिष्टगतक्ात्यायनक्चनस्यसूतकराढ्दुन सू तकन्याति(रक्त' दाच पा र्मह्यत ननु “साति. लिब्रह्मचारि ' इति पर्वे क्तक्चनेन विश्ेषानुपादानात्‌ (जादा न।दक कय।त्‌? इनि ०नञ्चसाऽपि ब्रह्मचारिणो रतिप्रयुक्तभ्याप्यशचस्य नेराकरणन ब्र्चासम दता. लौ चम्यापयस्तमवादपमवदुःक्तकमेवदं कात्यायनवचन।म्‌।त चत्‌ नत्रम्‌ जननम- रशेतदुमयविधटक्तषणस्याऽऽश्ाचस्य [नाष द्धत्वन तरक्मचःरिण्यसतमवेऽपि ' गयोः प्रेतस्य ्षिष्यस्घु + निरन्वये प्तपिण्डे दु ' इत्यादिवचनैरनुगमनासिरध्वेदाह्ककम- नघठानाङ्घतया विहितस्याऽऽशचस्य ब्रह्मच।रेणि समवन॒तद्वस्थाचः ब्रह्मचारिणः स्वी यकर्मात्यागोपदेशेन कात्यायनव्चनस्य चारताथ्या१ | न॒ र्वोक्तवचने- नाहिरोषात्कमाज्गस्यापि तस्य्‌ प्रतिक्षेपः तथा कत्यायनकचनमन्तम्‌ कुत्व वेति वाच्यम्‌ तथा सत्यन्त्यकभीङ्गत्वेन तेद्धिवायकस्य सरः प्रेतस्येस्थादि- पर्मक्तवचनजातस्य तेरथक्यापत्तेः एव कात्यायनक्चनस्थरूतकरा= प्न मरणनिमित्तशाचमु ते ।नतु मरणनिमित्तान्त्यकमायुष्ठानाङ्गम्‌त( कमाङ्गामति -- प्रसिद्ध )मादौचमुच्यत इत्यमिेस्याऽऽह्‌-' जत्र सुतकशठ्देनाऽऽशेोचमुच्यते ' इत्यादीति |

त्रिश्च्द्रोकौ ७५

कशब्देनाऽऽशोचपुस्यते ब्रह्मचारिणो गुरुवसूतकाभावात्‌ त्त स्मरातिचह्द्रिकायां सवतवचनम्‌-

पिनोगुरोर्विपत्तो तु ब्रह्मचार्यपि यः स॒तः

सत्रतथापि कुवीत अश्निपिण्डोदककरियाम्‌

तेनाऽऽथौचं कतेव्यं संध्या चेव टुप्ते।

अग्निकार्य कवैष्यं सायं प्रातश्च निस्यश्चः हति

तदाशौचं करव्यं, आर्तौ चनिपित्तः कमोनविकारो नास्ती-

त्थः . स्देव विद्रणोति सध्या चेत्वादीत्येवं व्याख्येयम्‌ आक्चौच- स्यौध्वेदे हिकानुष्ठा नपृष्ठ+-ङ्स्य एषेद्धपश्चकंयत्बात्‌ संध्या वेन्वा-

नमश्ञोचमिति गरेः प्रेतस्य शिष्यस्तु °निरन्त्रये सपिण्डे तु' इत्यादिवचनेना- त्यकमीनष्ठान।ङ्धत्वेन विषहितमाश्ोचमित्यथैः। त्‌ मरणप्रयोऽयाश्चोचम्‌ तस्यापि मख्यसतकवदन्रह्मचारण्यसंमवात्‌ त्रतिसतरिन्रह्मचारि इति निषेधात्‌ तेन निषेथेन प्तपिण्डभादकत्वादिस्वानापाद्यनिपित्तकस्येवाऽऽद्ाोचस्य निषिद्धत्वात्‌ स्वापाद्यनिमित्तकाश्चौचस्यापि | तथा सति कमोङ्गत्वेन तद्धिषायकवचनवेयथ्य- पातप्रषरङ्गात्‌ एवं स॒तकश्चब्दो हि कमानधिकारित्वमातरप्रयाजके जनननिमित्ता- हः मख्यः कचित्त कमोनधिकारित्वरूपक्ाक्यसबन्ध्टक्षणया जननाश्चाचन्यति- ` रिकिऽरयस्वरक्षे सृतानैचे कमीधिकारित्वानधिकारित्वरक्षणे कमाोङ्गाशचौवे गौण इति तात्पयपिति माव {ति ज्ञयमिति + प्र्ठट्नम्यति अय मावः-गगोः प्रेतस्य शिष्यस्तु पितुमेवे समाचरन्‌ ` परता- हारः स्म तत्र दश्चरत्रेण श्रुयति निरन्वये सपिण्डे तु खत सति दयान्वतः। |

(^>

तदरोभचं पुरा चीव कुयान्तु पितुवल्कियाम्‌ इस्यादिवचनेरन्त्यकमनुष्ठानं तदङ्गत्वे.

नाऽऽध्मैचस्य विहितत्वेन विहिते विधानस्याप्रमाण्यापत्तर्चधेनोपपत्तो बा- धकल्पनस्यान्याय्यत्गस्व निवधप्रृ्तरयुक्तत्वेनान्त्यकमानुष्ठा नित्यस्तबद्धस्य कमा- ्ञाः चर्च निवद्धमशशक्यतया स्यृतिचन्दिकोद्धतरसंवतेवचनस्यस्य ^ तेनाऽऽ्ञोच कैव्यम्‌ इति वाकग्स्याऽऽ्ौचपरयुष्तकमीपिकारामागे मन्तन्यः करं त्वा- हौचे सत्यपि रंघ्याश्चिकायीदिनित्यकमदिकारोऽस्तीत्यर्थो बोध्यः | अत एव सध्या चैव ुप्यतः इत्यग्रिमततष्यादिनित्यकमेकोपामावपरतिपादनं सवर्तः सेग- च्छते आहौचामावस्यैगमिप्रेतत्वे तु सेध्यादिद्योपामावत्तकंतन निर्जि स्यात्‌ विचाऽऽश्रौचनिेधे पे्यादहषप्रसकतेरमावेन नियमेन प्रतियोगीपरात्िपरसक्स्या- श्यकस्य निभेषस्य परवृतेव्ुमशक्यत्वन ( स्वदृत्तिभयोजककमेजोप्रसकिल्प )-

७६ भईरपुनाथनिमिंतविहेतिसरिवि-

चपाप्पतिषेषानयेक्यपसद्गास्च यदपि देवदासपकाश्चादौ प्रना. पविवघनम्‌--

ब्रह्मचःरी यदा कुवोत्पिष्डनिवैपणं पितुः

तावरकाकमश, चं स्यात्पुनः स्नात्वा िष्चुष्यति इवि

शदपि ताग्त्काङं कैठश्रदिनादिरूपपिण्डदानकाकपर्यन्तमश्नौषं स्वात्‌ कमाण कमणि एनः स्नात्वा विद्युष्यति तत्तत्कमाशिकारी भव. स्वप्महा्रहोमादाविवाऽऽदहिवाश्चिरिति व्याख्येयम्‌ देब(दिषो)+दासा- दस्म्तु ८द२श्र रोचविभ्ायकत्रह्मवाक्ये रग्ध्वेत्यस्य समकषोध्वेदहिको- पठक्षणर्गान्१सद्ध्वेर पकक व्रद्यच रणः परथमदिन आश्लौचमम्त्येष | ताक्नम्तिः सध्याटकापथ् द्ितीखादिद्भिषु तु यास्पिन्कण्टे पिण्डद्‌ा. नाद कराति सरिम्न्काटर एवाऽऽ्चाचन पृकत्तरभाग^रति चयाः भुतं सचतेभ्रजापतिषचनानुसारेण बदम्दि तत्पतिदिनं नानाश्चोचक सपन 'गो,रवादुपक्ष्यम्‌ , सस्मादस्पृश्यत्वेठरकमानविक।रसंपादक आङ्गौ- चेऽलुवतेमान एव कवनात्सध्याबन्द्नाद्यधिकार इतराश्ोस्यम्पृश्यत चेन्येचं युक्तमित्येनस्सवेमभिपरेस्व तदीयाश्च इत्युक्त अरसिमिध पस यथा सक्ङवःकंर सगदिस्तया प्रद्‌ द्वितमेषव भयेस्वादिरन्यन्न विस्तरः

तिषयामाबाकते कुप्त, इस्यादिनिऽधोऽनुपपन्नः स्यात्‌ अतो निरक्तरी्यैव न्या स्थानं समञ्ञममिति ज्ञेयम्‌ |

# द्रादिनादिङूपेति समवत्येकवाकयत्वे वाक्यभेदो हि दूषणम्‌ ! इति म्यायन ° प्रेतहारैः ममे तत्न दक्शत्रेण शुध्यति ईत्वाचेकवाक्यतय। तारत्काङ- मित्यस्यक्त एवाथो युक्तः तु पूर्वत्तरमागरदितपिण्डदानाषिकरणीमूतकाढ- पयेन्तमित्यये; तथा सति वाक्यमेदद्पदोषापत्तिप्रसङ्गादिति बोध्यम्‌

+ पित्राचौष्वैदेहिकानु्ठातुबैह्यचारिणः एकाहमहविरम्वा इति बह्यपुराण- बाक्येन एकाहकाढन्याप्याक्षौचं विधीयते | एकाटश्च पित्राधोष्वदाहिकानुष्ठानस्य प्रथ- पारम्मदिनमेव ततश्चाऽऽरम्मदिवसे ष्टिवटिकात्मकसंपर्णाहन्यापकमाक्ञौच मवति।

त्प्य॒क्त कमेषोप्श्चापि भवति दहवितीयादिषिनेषु त्‌ * तेनाऽऽशीचं कतेन्यम्‌ 7 तावत्कारभ्श्यीच त्‌ इति सवमैप्रजापतिवचनयोर्यथाश्रतापै गृहीत्वा वचन- दयाविराषेन पूर्वोत्तर ागर हितपिण्डदानकादमात्तम्यापकमाश्चोचं प्रतिदिनं न्नं चेति दिवीदासादय आहुम द्रवद्‌ षप्रस्तत्वासाऽऽद्गणीयतामहतीत्याइ-दिवोपासादय्‌१ सित्वत्थादिना नानाशोचकश्पनागोरवादुपेकषयमित्यन्तेन |

धिशन्ट्कोकी ७७

क)

अन्ये तज्ञातिकैष्यो यदि ददति तदा तसयुक्ता-

शुक्ताः स्युः कुयुः छष्त्रयं

ब्रह्मचारिणोञन्येऽसपिण्डा अन्नातिकेभ्वोऽसपिण्डेम्यः समोल्कृषटव- णमयः स्नेहादिना यथनङादीन्ददति वदा तन्नातिभयुक्ताशेच भाजः स्युस्तदन्ते #कृच्छरणां भाजापत्यादीनां स्नेहो माधनुसारेण गुर

# ङृच्छाणामिति एकभक्तचयनक्तन्रयायावितत्नयोपवसन्नयात्मको जपहामादि- सहितो द्वादशदिनप्ताध्यो व्रताविरेषः प्राजापत्यक्रच्छः ग्ासतत्सरूयाखा- धिकत्वदिनस॑ख्याल्पाधिकत्वेतिकतैव्यतारपाधिकत्वादिना रिशुङच्ट्कच्डानिङ्च्छ- दिसंज्ञमेदादनेकाविधः तन्न दिनेतिकतेग्यतयोराधिक्ये सति प्रा्ततत्तरूययाश्चार- स्ववान्‌ गुरुमृतः कच्छूः प्रासतत्संरूययोरधिकत्वे सति दिनेतिकतम्यतयोश्चाद्प- त्ववाहुमुतः छृच्छूः तथा प्ंतपनमहासांतपनतपछीतपणेडच््‌ ख्या अन्येऽपि बहवः छृच्छा मन्वादिभिः प्रोक्ताः सन्ति तेषं सैषां गुरुढधुमूतानां प्राजाप- त्यादिङ्च्छणां शक्ताशक्तायेक्षया पपारपाधिकत्वारे्षया व्यवस्था केदुमुनिते. त्याश्चयेनाऽऽह- डे च्छरणां प्राजापत्यादीनां गुखुढधुभृतानामित्यादि तथा छृच्छाणा स्वरूपतो भिन्नानां प्राजापत्यादीनां त्रयमिति समासायेः नञ्‌ इच्छरम्य एकस्यैव प्राजापत्यस्य आवृत्या मिन्नस्य त्रयमित्यथेः ननु त्रयमिति त्रित्वपरूया- भिषानात्तस्याश्च पूेपदारयेऽन्वयापपत्तये प्रानापत्यङृच्छूप्येकस्येवाऽधवृत््पा भेदं परिकर्प्य छच्छराणामिति विग्रहीष्यते तथा कथं स्वरूपतो भिन्नानामेव प्राना- पत्याद्निं ्रयमुच्यत इति चेत्‌-"गीणमुरूययोमूये कायंसभत्ययः) इति न्यायेन त्रित्वमंख्यान्वययोग्यानां स्वरूपतो भिन्नानां मृुख्यङ्ृच्छाणां प्राजापत्यादीनां ग्रहणे सभवाति भति एकस्थिवाऽऽबृत्या भिन्नस्य प्राजापत्यजृच्छभ्य गौणस्य त्रित्व सेख्यान्वारित्वेन प्रहणस्य दूरापार्तत्वात्‌ अगतिकगतिष्येषा शद्धौणाथस्य प्रणम्‌ यथा भआरण्यानाकारोष्वाटभेरन्‌ ? इति श्र॒तावाकाशपवात्तरोपात्तस्य बहुवचन स्योपपत्तये शाब्दगुण्कमाकाौ तववैकम्‌ ? इति नेयायिकस्मरणादेकस्वा, काशस्योणधिमेदेन गौणमेदाङ्गाकारः यत्र तु गति; समस्ति तत्र कथमपि गौणायेग्रहणं मवति अत एवाऽऽरण्यान्‌ इत्यस्थकस्थैवाऽऽरण्यपरोदृरेकाडादि- मेदभिन्नस्याऽछम्मनमिति वाक्साैः | कितु खरूप्तो भिन्नानामनेकरण्यषडु ठस्क्तौनागम्मनन्नेःन सिद्धान्त तद्रल्परकतेऽपि स्षाद्धेदश्रयाणां कच्छाणां ग्रहणं युक्तं मतु गौण मेदाश्रयस्य च्छूसयेति नोभयम्‌ , किच च्यः इच्छ च» इति त्रिशच्लोकीस्यवाक्यस्य मूढमूत आषेव्चने (म, स्प, अ, ११ को,१९५).

७८ भ्रघुनाथनिितािष्ातसदहिवा-

छषुभूतानां ज्यं इयुः नतु तरिः प्राजापत्यम्‌ सेख्वायाः पृथङ्निषे- तरितस्वात्‌ तथा प्रदीपाद्युदाल्दतवाक्यम्‌- सगोजो वाऽसमोत्नो बा योऽचि दद्यास्छखे नरः सोऽपि कु्यान्नवभाद्धं शुध्येत्त दशमेऽहनि इति ङुच्छ्ययुक मयुना- व्रात्यानां चाननं कृत्वा परेषापन्त्यकमं अभिचारमहीनं तिभिः दुच्छिरिद्युध्यति ॥. इति

1 पा

(त्रिमिः, कच्छः" इत्युक्तम्‌ , तन्न" (कच्छः) इत्येतावता कारिञ्चङापिकरणन्यान्येन ( बहुक्चन त्त्व पयवेतनामति हि तन्न सतद्धान्ततम्‌ ) चत्वस्षल्याया परयवप्तक्नन नहुवचनेनैव मुख्यस्य गौणस्य वा॒छच्छृ्रयस्य छामे मिद्धे यत्‌ ^ इनः " इति पदपिक्षया पृथक्पदेन तरिभिरित्यनेन त्रित्वसंख्यां निवेशयति त्स्वरूपतो मिन्नानां प्राजापत्यादीनां मृख्यानामेव कृचर्क्काणां म्रहणमित्यवगमयाति , तदनुवाद्क चेदं करदछत्रयपदप अतस्तदनुपतरेभेवमेव कृच्छत्रयपदन्याख्यानं युक्तम्‌ अन्य- याऽताप क्यः कृच्छान्‌ इत्येवावक्ष्थत्‌ तदुक्त सस्याय; परथङ्निवोशितत्वा दिति सेख्यायाः- इच्छगतव्रित्वरस्ययाः , कच्छरूनू * इत्यपेक्षया पृथकृपदेन तरयमित्यनेन निवेरितत्वादुपात्तत्वादिति तदय॑ः

‰& व्रात्यानामिति , मदुम्डतवेकादक्षे ध्याये म्तनवल्युत्तरशततमः ( १९७ ) कोऽयम्‌ अस्यायेः-त्राह्मणक्षत्रियतिसां मध्ये यो यस्य (अपेोडशादत्राह्मणस्यः ( म० स्मर अ० २.६८ ) इत्यादिनाऽऽनुकरिपकोऽप्युपनयनक।क उक्तः षोड कादिवर्पर्यन्तस्तत्नाप्यकृतोपनयना एते ब्राह्मणाद्यच्लया वणाः परितप्तावित्रीका उपनयनानहौ नान्या इत्यच्न्ते , तेषां ब्रात्यानां प्रायश्चित्ताथत्वेन विहितस्य ब्रा-यन्तोमादेः कर साजनमारिर्डः नोपरेष्न्वन कृत्वा, परेषां गनापित्रादि"्चन्ध तिरिक्तानामन्त्यकरम निषिदधौशदेहिकदाहश्राद्धादि कृत्वा, तथा-अमिचारा नाम भवै दिकेन हापाडिना मन्त्रप्रयोगेण श्येनादियागेन वा शन्नमारणम्‌ ` इति मेधातिधिः इयेनादियागेनानपर। द्धस्य मरणम्‌ ` इति कृस्टृक्रमहः : विप्रातिरक्तस्य रोगाद्ुस्पादनम्‌ इति राधवानन्द्‌ः दिंसाफककं कम रथेनादि इति पवेज् नासयणः अयगरवेदोत्तमन्त्रयन्त्रादिनिष्पादितमारणोच्वाटनादििसात्मकं कमे ' इति मरतः / मारणारिफठकम्तान्िकः प्रयोगविशषष।ऽभिच।रः १द्‌- विंच..-मणि, मोहने, स्तसम्मने. विद्वेषणं, उश्चारण, वक्षीकरणम्‌ इति तन्- मार; ! ते कृवा ( अनमिवारणीयस्याभिचारं कृतवत्यपेः ) जर्होनमदुविकः

ति्च्छरोकी | ७९

रम्‌ इति श्चतेरहीने द्विर्त्रिरात्रादिकं यामति कृत्वा निमिः ढच्छः शुध्येत्‌ पूर्वोक्त ष्ट वानुष्ठाननन्पदुरितनिनहेण इच्छूत्रयमनुठयत्वेन विषी- यते ननु योऽयमहीनामिचारयोः प्रायध्ित्ताथः इच्छ विधिः सोऽदीनामिचा- रयोः कुयैनमानस्य मवति ¦ कम्य तर्हीति चेत्‌ व्रात्यानां याजनम्‌ इति याजनः"क्रमादत्रपि तत्तबन्धेनाह्ीनामचारयानकानामृलिजामात गृहाण यजमा नस्य तु चीदनाप्रुक्ता हि तत्कमानुष्ठने प्रवृत्तिः तस्याश्च प्रतिषेवामवि कथैकारं परायशित्ततिषैः संगच्छताम्‌ प्रायश्चित्तविष्यन्यथानुपपत्त्या तत्प्रतिषेधो ऽनुमी- यतामिति वाच्यम्‌ ¦ चोद्नारूपप्रत्यक्षप्रमाणसिद्धत्वेन प्रायाः प्रवृत्तः प्रायश्चितवि. घयन्यथानुपपत््याऽनुमितत्वादुदुबेडेन तेन बाधायोग।दष्दोषदु विकृदपापत्या निषेध- सय नैर्थकंयप्रप्ग। नन्वेवं मवत्वहुने विधिवाक्यतः प्रवात्तः, ्येनयगादौ वु कथं प्रवृत्तिः नहि तत्र ^शनरूरपारयेत्‌” इति विविरस्ति कं ताहि, यः शत्रोम- रण। कामयते तेन तत्सिद्धये इयेनादि कणेन्यमित्यम्यनुनज्ञामात्े क्रियते शत्रुमा- रणे छिप्ता(रगप्रयुक्ता प्रवृत्तिः स्ता स्यात्वं मतानि इति श्त्या निषिद्धा। तथा हिंस्ाय निषिद्धखाननिषिद्धिसात्मकःमिचारमाचरत एत तप्रायश्चित्तविषिपंमवादभिचारे यजमानस्यायं कृच्छृत्रयविधिः अर्दने तु शाल्लतः रृत्तिः सा न्‌ निषिद्धोति निषेधाम प्रायश्चित्तविघानानुपपत्याऽहीने यजमा- नस्य प्रायधित्तविषानाप्षमवेन याजनाधिकारादहीन ऋत्विजामयं ङच्छ्रत्रयविषिः इति प्रे बरुमः- जहीनेऽपि रिप्ता(राप)परयुक्तैव प्रवृत्तिः यतः फङक्राम्य तन्नाधिकार उच्यते नद फटकामना प्रतिषिध्यते नापि काम्यमानो योऽथे- सतदुत्पत्यनुकुला व्यापारः प्रतिषिध्यते स्वगीदिफल्कं कमे कतेञ्पमिति | ततश्च स्वगोदिफङ्प्य तदुप्पत्यनुकृरन्यापारस्य च॒ निषेधामावेन स्वगादिफडानु- कृभ्यापारवते यजमानस्य प्रायश्ित्तविधानामवात्स्वगादिफडोत्पत्यनुकूढभ्या- पारानुशूकल्यापारवताग्रलिजामेवायं इच्छू्यविधिः पयेवस्यत्यहीने अभिचारे तु हिसात्मकस्य फकस्य तदुत्पत्यनुदुरव्याणरस्य ^ हिंस्यात्‌ इति श्रुतिवचनेन निषिद्धत्वाद्धिषाफटोत्पत्त्यनुकृररयेनारग्यापारात्मकामिचारवतो यजमानध्य प्राय, धित्तविधितमवेनाभिचारे ततकपुरेवायं डइच्छ्यघ्िषिः पयवस्यतीति केचिदाहुः मयुस्पतिभ्येनच्छखोकदीकाकारो राघवानन्दभ्तु-अहीनाभिचारोरमधोरपि तत्कु. कारयिन्रोरुमयोरपि प्रायश्चित्तायंः इच्छ्यविधिरित्याह्‌ ¦ अत॒ एव अहीनं त्रिरा्रादितिष्यमभिचारं कारयित्वा कृत्वा वा ` इति व्याख्यातवान्‌ प्तः परे वु वाकृष्षख्नं वे ब्राह्मणस्य + इत्यमिचारणीयाभेचरोऽप्यहीनवदनुक्तयाऽऽम्नात एवेति तुर्थावहीनाभिचारौ तननोमयप्रापि ऋष्विजामेष प्रायश्चितं युक्तमित्यमिदुधुः -

&० भटर धनाथनिमिंवविरैतिसरिता-

अन्न यद्यप्यधिचरन्नपीटयपिश्चब्दोऽहीनयाजकान्त्येष्टियाजकयोः संग्रहाय इत्युकवा मिताक्षरा यापेतद्राक्योपन्यासाद्राजन"पक्रपादहीने हद्न्वयादन्त्यकर्मण्यपि #याजयितुरेषेदं प्रायश्चित्तमिति भरतीयते | तथाऽप्यहीनस्य विहितत्वेन तर्कतः भायाधेत्तासं मवात्तत्र =याजना- न्व२ेऽपि दून कद्ाचिदमोज्ायेत्वादि बाकेयन परान्त्यकमेणो निरिद्धतस्वा- तर$पुरेव भायथित्तसंमवारम्बग्सामङ्गेनेव मेधातिथि ख्यमनुसू- त्येदश्त म्‌ अरधपरय भके) ध्यै हिककरणेऽपि पिण्डदानाद्यनन्तरं स्नान-

# याजागेतुरित अये मावः--त्रस्यानां याजनमिति मनुममृ नाज क्रभस्थयाः जनस्य नास्यवम्मिताक्षरायामरहनि ऽप्यन्वयदश्चंनेन नदीखरोतान्यायेन तरपध्यस्थयोर- न््यक्मामिच।रयोरपे तत्पवन्वावर्‌रकरत्नान्त्यकपषण्यमिचारे याजने कृववेत्यथा- दृन््यकमीमिचारयोरापे याजयितुरेवेदं प्रायाधितं प्रतीयत इत्ययः

+ विहितवेनेति भहीनश्याऽऽवृतपतोमथागदूयद्विरा त्रा वहग गात्मकस्वत्सोमश्य द्विरात्राय ^तोमेन यजेत" यदुद्िर्रप्य भरयममहरनुढवम्‌ इत्याभ्यां विहितत्वेनेत्यथं;

+ तक्कदुरिति तस्प्रयोजकेो हतुश्च! ( पा०सू० १।४ ९९। ) इत्यत्रत्य "तत्प्र योजकः इति निरदेचेन कररभृजकाम्थां षष्ट्या समाप्त इत्येक तृनकोम्यां कतैरि ( पा० सू०२।२।११९ ) इति षष्ठी पमापतनिषेषस्य कचिद्पवृत्यनुमानाचस्य करिति क्षषूया समाप्तः अथवा शेषष्टय। समापो बोध्यः तस्य द्विरात्रा- चहगणाप्मङ्स्याहीनेज्ञकयागाविदेषध्य कतुरनुष्ादुधनमानस्य प्रायश्चित्तविधान- सेमबादिव्येः |

= याजनान्येऽषीति , विहिते प्रतिषेवःनवंक शचः" न्यायेन “अही मदु - चिकरम्‌ इति श्रत्युक्तपरतिषेधभ्य वजपितृपरत्वावरवमाव चाहने याननततन्‌.षः. वील्ययैः |

(न कदाचिद्गोत्राय श्राद्धं कायैमगोजनेः? इत्यादिवचनैः सर्वेषामपतदिण्डनाम- सपिण्डष्वदेहिकानुष्ठानस्य निषिद्धत्वादाच। यीदन्यतिस्किसपिण्डान्त्यकमकुः प्राय वित्तविषिंमवात्तस्येदं प्रायश्चित्तमिति मेषातिधिस्वरपत इति बोऽ१य्‌

अनाथं ब्राह्मणे परेतं ये वहन्ति द्विजातयः | पदे पदे यज्ञफकमथप्‌३ चम- न्तिते॥ तेषामहम किंचित्पापं वाञ्चुमकरमेणाम्‌ | जटछावगाहनात्तेषां सथः शोच विधीयते इति प्राशरवचनमनुक्वायाऽऽह--यमोयामलयादि एनागमात्राच्छु-

्विरिस्यन्तम्‌

्रिरष्डलौकी | ८१

# मात्राच्डुद्धि; स्ते+हादि संबन्धेन तु +सव्णानां ` दाहन्पतरे त्रिरा बम्‌ => असंबन्धिद्विजान्वहित्वा दहित्वा सथः भ्नोचम्‌ संबन्षे निरा- मिति वेठीनसिस्परणात्‌ उत्तमवणीदाहमात्रेऽप्यवरशेदिस्यादिगोत-

# इयं स्नानमात्र्छुद्धिः स्वप्वणेप्तपिण्डव्यतिरिक्तनायनिरैरणादिविषयेति भोभ्यम्‌ ब्राह्मणो हीनवणेस्व कुयोदैष्वदेहिकम्‌ कामाह्ठोमात्तथा मोहात्छृत्वा तञ्नातितां नेत्‌ इति बाह्ये बाह्मणकतुकस्य स्वपेक्षया हीनव्ीदेश्यकान्त्यकमां- नुष्ठानश्य ्षवेथा निषिद्धत्वात्‌ यद्यपि पूर्वोक्तपराशरवचने ये वहम्ति इत्युकत- त्वेन निहैरण शयं इृद्धिरिति प्रतीयते तथा$पि करियाकरणेऽश्निदाने चापीयमेव शुद्ध्या परेतसस्पदैपरस्कारिन्ीक्यणो तैव दुष्यति वोढा चेवा्चिदाता सथः स्वात्वा विष्यति इत्यपराके वृद्धपर।षरोक्तयनुप्तारात्‌ मप्तबन्धिद्धिनान्वहित्वा दहित्वा चेति पैटी नधिव।क्थैकव।क्यत्वाच एवं वेतदेकवाक्यत्वानुरोषेन पूर्वोक्त परादारवचने वहन्तीति निैरणादिसकदोध्वैदेहिकक्रियोपङक्षणमिति तासयेम्‌

कि 2, # (त न,

+ स्नेहादीति असपिण्डं द्विज पेतं विभो निद बन्धुवत्‌ विदुष्यति ति रत्रिण मातुराप्तांश्च बान्ववान्‌ अप्तपिण्डं बाद्यणे सते बाह्मणो बन्धुपत्लेह्य - नृषन्धेन नत्वदषठवुद्धयेत्यप दुक्तं मवति मातुश्ाऽऽप्तान्पेनिषृष्टान्तहोद्रतु- म॒गिन्धादीन्‌ बान्धवाननिद्पय त्रिरात्रेण चुद्धो मवतीति मनुवचनाय मनसि नते स्नेह्‌(वीत्यादि तिराप्रमिल्न्तम्‌

स्वणीनातिति पपिण्डत्वसंक्वरुन्यसनाथद्नातीयानामित्यथेः

= माह्न इति अवषारणार्थकमाघ्रशा्देन = दाहन्यतिरिकतनिषेरणादितककपेत्‌- कमणां व्युदाप्तः |

वरिरात्रमिति अस्य तदत्ताश्चनतदृगहवाप्तयोरमावेऽपि भातुरुत्वादिसबन्धे चे त्यादिः। तद्गृहवासादि यस्ते केव तदनना्नेऽपि वा दशाह एव सनन्धादितनित- यस्यामत त्वेकरात्रम्‌ माुरुपतबन्धतदुगृहवास्योरमावेऽपि केवरं तदन(स१े चारि $यहतिति व्यवस्था बोध्या

८» अतबन्धीति सवर्णत्वविशिष्टानाथत्वे सति सपिण्डत्वादिसबन्धरूया - नित्यथेः | उत्तेति क्षत्रि शदिर्तरोत्तरो वैः पू्वपू्वै वण यञुपर्ेत्तद्‌। यञ्न।* तीयं॑श्षवं निर्हरति तउनातपियुक्तं दशरत्दवादशरात्रादिकमाशोचमुपश तोऽपि भानौयादित्य्ेक जरथेदरणैः पूवं वगेमुपष्सेतुवो वाऽवरं तद तच्छपोक्माशै. ११

षि,

८१ भटर वनाग्रेनिमिंतविदतिसाहिता-

यीक्तं श्रवजात्न्ा्तौचम्‌ यथपि तत्रोपस्यशरैनं निहेरणमिति पिताक

रायां ग्पाख्यातं तथाऽपि केकप्ुतिकन्यायिन दाहेऽपि तत्सिभ्यवि ५, १५५५ @ 0 [

भृत्वा दाहपात्रकरणेऽपि सवणे यदि निर्हरति इत्वादिक्मेपुरा-

चम्‌ इति मौतमवचनानुरिणा$ऽह-उन्तमेत्यादिना स्िष्यतीत्यन्तेन अत्र दाह- करीनवणेस्येत्यादिरबोभ्यः

& ननु निरुक्तयौतभवचने उपरपशेनं निहैरणम्‌ इति भिताक्षरायामुक्तरसवा . चेतनिहैरण इदं गौतमोक्तमाञ्चौच विधानं तदाह इत्याशङ्क्थाऽऽह-कैमुतिकेति महाकार्वकरणे समर्थस्य तदपेक्षया उघुमूतकायेक रणेऽण्यनुक्ताऽपि शक्तिरस्तीत्यथे- सिद्धस्यायेस्य प्रतिपिपादयिषायां कैमुतिकन्यायं आश्रीयते | यथा वराचरगुरः सचिद्‌ानन्द्ङूपः सदाशिवो यदा प्वैपापान्ितानप्यस्माञ्दारणागतान्वेदुःखेभ्यो भोचयति तदाऽसषपापान्ताधून्वा वुःखेम्यो मोचयतीति ज्जिमु वक्तव्यम्‌ नेव एथग्वक्तत्यम्‌ | अयतनसिद्धेऽथं॑परथग्वचनापक्षा नास्तीत्यथेः | तथा प्रकृतेऽपि £ ब्रह्मचारिणः श्ववकर्मणा तताविवृत्तिः ` इति वसिष्ठवाक्ये शवसंबन्िनिहरणा- धीष्वदेहिककरमजातपरतिपाद्‌कसामान्यमुखप्रव त्तकमरज्द्‌पादानेन (भत एव कु्ट्क- भट्टः---“सादिष्ठी नोदकं कयीत्‌ इति मनुस््रतिस्थद्रोकन्यार्य।नावसरे स्वङ्ृत- -मन्वथेम्कावस्यां विष्ठवाक्यस्थं “श॒वकमण? इति प्रतीकमुपादाय शवनिमित्तकेन नि- हरण दहनोदकद्‌नषूनकपिण्डषोडशश्राद्धादिकमणेतें व्यास्यातवान्‌ ) निह्रणपिण्डो- द्कदानादयन्यतमेऽसिरे वोध्वदेहिके कमणि कथचिद्ब्र्यचारिणा इते ततभश्च- प्राप्तो अन्ध्र मातैत्यादिः' पयुंदाप्तः करियते एवं मात।पितुगुवद्रन्त्यकमणिं निहेरणाय्यातमके करिमध्िदमि वा ब्रह्मचारिणा कते त्रतभ्र॑शो नारस्तात्य॒क्तम्‌ तदेकवाकयत्वाय (अत एव वुद्टकमहराघवानन्दे। आदिष्टी नोदक कुयात्‌ ईति मनुवचभव्यास्यानावतरे उदकमिति पूरक पेण्डषोडशश्राद्धादिसकच्परतङ्त्योपरक्ष- णमिति व्यास्यातवन्तौ) साचायेपिन्नपाष्यायानितिं याज्ञव्कयवचनस्थनिहस्यग् हणेस्योपदक्षणत्वावश्यकत्ववदुगो तमपूत्व्यार्यावसरे भिताक्षरोक्तनि्हरणमहणस्य- प्युपढक्षणल्वावदयकत्वे स्थिते निहैरणे पोच्यमानमाशचौच॒दृदहिऽपि सिष्यतीति किमु वक्तव्यम्‌ ततपथरवचनमहतात स्वायनत्ययः |

वि्वापराकेः प्रवे्नादकि कम्‌ इति याज्ञवसकयस्परतीयवचनस्य ^ प्रेतसंस्प रिनाम्‌ इतिं प्रदस्य ये शवस्याटेकरणनिहैरणदाहान्छुवेन्ति ते शवस्पन्चः ह्यथ निरदित्तत्‌ तज्ञश्यन्याय।द्वातमवचनस्योपस्पशेदित्यस्याप्ययमेवार्थो भहीदुं कयं इति दादेऽपि तस्िभ्यत्रीस्यथेः

निधस्ड्रोकौ ` ८३

णाद तदेव दीन-+वर्णोचमवमी सखबरथहुरमिस्यादि भ्पात्रक्तं

द्विगुणं जास्याश्नोषम्‌ यततु- बोऽसवर्णं तु मूल्येन नीरवा चेव दहेन्नरः आशोचं तु मवे्स्य प्रेतजातिसमं नुप इति ब्राह्यं +तदापदि द्र्ट्यम्‌ केचित्त दाहमात्रेऽपि जास्याशोचै भवत्वेष | ` वैटीनसितरिरा्ं तु तदसं मवेऽनुकदप इति वदन्ति = यन्न विजातीय -

तदेवेति सपिण्डभ्यरिरिकत्वप्तनातीयस्य मौरयलोमेन दाहमात्रकरणेऽपि दाह - वास्य स्वस्वन।तिपरयु्तं दशरान्रद्वादश्षरात्रादिकमा शौचे मवतीत्यरथैकं ^ यदि निहै- रति प्रेतं प्ररोमाक्रान्तमानप्तः दश्चहेन द्विजः शु्यदद्ाद्चाहेन भूमिपः माार्घैन वैरयप्तु शूद्रो मापतेन शुष्यति) इतति कौमेक्चनमनुपतषायाऽऽह ~ भृतयेति तदेवेति मृतिवैतनम्‌ मौखयमिति यात्‌ य्य दशा्ादशादा यावत्परिमितमाश्ञौचं विहित तदेव तावत्परिमिततमेवाऽऽसौचं सवणा प्तपिणडगरततदाह- कस्य भवतीत्यथेः |

+-हीनव्गीति समाहरे ददः हीनवर्णोत्तमकणविषये तिवत्ययेः अयमयेः- हीनवणेन क्षत्रियादिना श्वस्वपिक्षयोत्तमवर्णस्य ब्राह्मणादेः, अयवोत्तमवर्णन ब्राह्मण दिना स्वस्वपिक्चया हीनवीस्य कषत्रियदेनिहरे दाहे अवसथेदरणे; पूव वभमू- पशपत गऽवरं तत तच्छवोक्तमाशोचम्‌ इति मौतमद्चनेन यल्ञातीयश्चवश्य निहैरणादिकं करोति तज्नतिपयुक्ताशञोचं निहैतदौहकस्य मवतीस्येः भवेव भरतिप्रहणे तु-‹ अवरजओद्वरं॑वणै वरो वाऽप्यवरं यदि वहेच्वे तदाश्चीचे द्र्य दविगुणं मवेत्‌ इति भ्याघ्नोकति शक्ष्यीङ्ृत्याऽ ४ह्‌-हीनवर्णोत्तमवर्णे त्वित्यादि दविगुणं जात्याश्चौचमित्यन्तम्‌ यज्जातीयशवस्य निहेरणादिकं करोति तच्छ नातीयं द्विगुगमाद्चीचं कुयौदित्यथः

ननु यदि (८ उत्तमवणैकतृकहीनव्ण केके ) हीनवरणकगकोत्तमवणेक्ेक निरैरणादौ भ्या्नो्तं द्विगुणं भात्यारौचमिष्यते तद ' योऽप्तव तु मूख्येन ' इति ब्राह्मोक्तवचनस्य का गतिरित्याशङ्क्याऽऽह -> तदापदीति

= अत्रेति यद्यपि विनातीयस्य निरे दाहाधी्वदोहिकाक्ियायां चा$ऽसोचप्रयु्तो गुर्छधुमावो वक्तुमशक्यः तादृशनिहेरणे यादशं यावचचाऽऽोषमुच्यते_ताइ- स्य तावतश्च त'हशदाहाद्यौप्वदेहिकक्गिवायामारोचस्योक्तत्वात्‌ तथाऽपि प्राव" श्वित्ततदमावास्या तयेोरध्ये विशेषोऽवधायेते दाहादौ छृच्छादिभरायभ्चित्तसदि- तमासौचं निमे तु पायधित्तरहितं तदु्तमू एवं दाहादौ प्रायभित्तस्या-

८४ भहरबुनाथनिमिंतविदतिसाहिद-

दाहादौ भायधित्तटृेत एव निर्हरणाद्वषेषः आद्ोष तुं प्रवेष हैः मायधितस्याऽऽशोचानुसारेण म्वूनाधिकभावः करपनीयः भधमदहनविधो तं तमेवा$ऽप्नुषन्ति ! स्वापेक्षया +धमवणेस्यासपिण्डस्य दष्टनादिकरणे, ब्य दादि वेनति तं तं वणेमाप्तुवन्व्ि त्दस॒टया भवन्तीत्यर्थवादः तेन धिकस्य विषानेन रिदैरणापेक्षया तश्च दोषापिक्यं कल्पनीयमिप्याह-- भायि, छत एवेति आशौचं बु तद्वदेवेति कप्रायश्िततेति भयं मावः--नाह्मणेन क्षत्रियस्य वैदयस्य वा द्‌।हाधौ्ध्वदेषके संपादिते सतति दाहादेः कटुबोक्षणस्य जवरशद्र्ैः पू वर्णमुपसपचपपूर्वो षाऽवरं त्न तच्छवोक्तमाशोचम्‌ इति गौतमवचनेन क्रमेण शवजातिभयक्तमाशों ह्ाद्चराध्रं पश्चद्श्षरान्नं विहितम स्वान्तरे यद्‌ौचं तदपेक्षया, एकान्तरेऽिकं प्रोक्तम्‌ | अत आरचरयनाधिकमावानुसारेणाघमद्हनादिविपौ प्रायध्ित्तस्यापि न्यूनाधिकमावः करपनीय; सत चेत्यम्‌--स्वसवणेदाहादौ यदि पादङृच्छः प्रायश्चित्तेन शृहीतस्तदा स्वानन्तरेऽषेच्छ्‌! एकान्तरे पादजङ्च्छपहितोऽ- च्छः | व्यनतरे द्ावषच्छौ इत्येवं रीत्याद्यम्‌ मृतिभहणेनाषमदहनादौ वु तत्तदु्तमाशोतं प्रायश्ित्तं पव द्विगुणं बोध्यम्‌ अस्यायम्ैः-मत्या सवरभ- दाहादौ प्रायश्चित्तमाशोच सेहेन सवणेवाहोक्त्रौचपायभित्तापेक्षया द्विगुणं कार्यम्‌ भनन्तरे चतुगुणम्‌ 1 एकान्तरे षड्गुणम्‌ व्न्तरेऽषटगुणमिति

नोत्तमस्तपेयेन्तीचम्‌ हति निषेषमनुसंघाय त्रवीति--स्वपिक्षयाऽधमेति यं मावः ब्राह्मणेन स्वपिक्षया हीनानां स््रियवेरयदद्राणा, क्षत्रियेण स्वापे क्षया हीनयोर्वेहयशुदरयोवेश्येन स्वापेक्षयाऽधमस्य शूद्रस्य दाहायौष्वोहिके छते सति तरैदयान्तो बाह्मणादिष्षंहादेः कतौ तं तं मावं प्राभरोति तेनाधमेन तुल्यो मवति } शवतुल्याधमजापितां परभोतीस्यथैः अत्र प्रमाणमग्रे वक्ष्यमाणं ्ाह्मकचनमेव | अत्र तं॑तमेवाऽऽप्नुदन्तीत्ययमथेवाद्‌ः तेन विजातीयस्य स्वपे क्षया हौनर्य दाहाद््वदेहिके इते तत्र दोषापिक्यं करृप्यते नतु दाहायपै- षया प्राक्तने तिरहैरणादौ नोत्तमस्तप॑रसीचम्‌ , इति वचनेन दि चीचजातिकमै- कतृषठिपरयोजकसथेवान्त्यकंमेणः " सविषं प्रतिषिद्धत्वात्‌ तृष्िप्रयोजकमन्स्यकमे दाहाद्येव नतु तदपेक्षया प्राक्तनं निहैरणादिकमिति स्पष्टमेव एवं हीन- विजातीयदाहादो दोषायिक्यात्तज्नात्याशोचं प्रायश्चित्त चेति द्वयम्‌ ताहशश्य निहेरणे तु दोषायिक्यामावान्न प्रायश्चत्ते कितु केव जायाक्षौचमेव परायश्चित्तं क्श्रियदेर्ततरोत्तमधमःवाधिकयात्तदनुसारेणाधिकं करुप्यमिति युकत्योद्यम्‌ तदेतत्सषेमाकरस्याऽऽद- सेहेन तावक्ष्ाटि |

त्रि्ड्लोक्ी ८५

दोषापिक्यास्स्नेहेन तावदाह सवेस्मिननौध्वदेहिके छते तत्तज्लातिभयुक्त- पाश्नौचं, भायधितं चानन्तरे द्विगुणं, एकान्तरे जिगुणं ग्धन्तरे चतुगु- णस्‌ भृत्या त्वा्षीचं भायधित्तं तत्तदुक्तपिक्षया द्विगुणं मवती- त्यथः तथा ब्रह्मपुराणे

जाह्मणस्त्वन्यवणानां करोति कदाचन

कामान्पोदाद्धया्ो मास्छृत्वा तत्नातितां व्रजेत्‌ इति ब्राह्मणग्रहणञु # परश्णम अधमजातिप्राप्नरेव दोषत्वात्पत्वपि- स्वन्यवणोनापिति सामान्यग्रहणे हीनवणेपरमेवेदम्‌ अत्र कामादि- तूपादानाद्धमायं द्विजानां द्विजमेतदाहादौ दोषाभावो मम्यते श्द्रस्य तु धर्मेणापि द्विनैदाहादि काम्‌ शूद्रेण तेषामिति निरहैरणाक्रोच

उक्त + प्ायपर्‌ अत्र निहीराधाश्चोचे निदैरणादिकतृसंबन्धिनां

नि 1

# उपडुक्षणमिति अयं मावः-त्राह्मणेन स्वपिक्षयाऽन्यवणोनां हीगजातीयानां क्रियादीनां दाहादष्वैदेहके कृते सति दाहादेः कतो दाहाधन्त्यक्तियाविषयन्ष्नि- यादिहीनजातितां प्राभरोतीत्यथेकेन ब्राह्मणस्तवन्यवणानम्‌ इति नह्य पएराणस्यव- चनेनाघमजाततिप्रािखपो दोषो विधीयते चाधमजातिप्रा्चिङूपो दोषो केव हीनजातीयक्रियाकर्तनीह्यणस्यैव समवति कितु क्षश्नियवेरययोरपि समवति तयो- रमि वैश्यशूद्रयोः स्व पे्षयाऽघमजातीययो; केनापि कारणेनान्त्यक्किया कारित्वस्य समवात्‌ एवं चोत्तमजातीयेन स्वापिक्षयाऽधमनातीयस्य दाहाद्यन्त्यविावनुष्ठित स्वापेक्तयोत्तमजातीयोऽषमजातितामाभोति, केवमुत्तमनातिनरैह्यण एवाषम- जातिं छमत इति ब्राह्यवाकंया्थ; पर्यवस्यति तथा ब्राह्मवचनश्च ब्राह्मणश्षब्दो- पादानं यक्किचिदपेक्षयोत्तमनातीयत्वविषिष््योषङक्षणं सिध्यति ततर ब्राह्म- णत्वे निभैरः कायै इति यावत्‌ अन्त्यक्रियाकतुवाचिब्र छयणग्रहणस्योपरेक्त- णतवाङ्गीकारादेव तादश्क्रियोदेद्यमूताथकत्वेनोपात्तस्यान्यवणोनामित्यस्य सामा. न्यरूपेण क्षत्ियवैस्यश्‌ द्वाचिस्वेऽपि यत्किनिदपेश्षया हीननातिपरत्वं॑पेपयत इति बोध्यम्‌ | ¢

+ उक्तप्रायमिति (मृतं द्विजं शदरेण हरये शुद्ध द्विजेन! इति विष्णुस्मृतावविदेषेण शूद्रस्य कत्वेन कमेतेन निवेधश्रवणादु्तरायमिल्यथेः अत्र यद्यपि ^न हारयेत्‌ इतयुक्तत्वदिद्विजकपैकनिहैरणक्रियानिरूपितस्यैव कत्वस्य तथा द्विजक्कनि्ैरण- क्रियानिरूपितसैव कमैत्वस्य निषेधः शदे प्रतीयते ताटशदादादिकरियानिर्- गितस्य, तथाऽपि दाहा्यक्षया ए्वहपदोषयुततादर निदैरणकरियानिरूपितयो। कपूत .

क्षः कै

८६ भटरपुनाथनिमितनिदविसरहिता-

माषौ पुत्रादीनां द्रव्याणां नाऽऽ्लोच कितु # तस्येव | + तस्वापि नित्दकमरोपो नासत * आश्नोच यस्य संसगादापतेदृश्हमेषिनः। क्रियास्तस्य टुप्यन्ते गृन्द्याणां तद्धतेत्‌ इत्य ङ्गिरःस्पमरणात्‌ १४॥ © पाछाशीमाहितागेः प्रतिरुतिमथवाऽस्थीनिं दग्ध्वा दशाहा- ५4 निप याशोचा ज्ञातयः स्युस्तत इतरनृणां जीण्यहान्येव कुयुः क» [९ ४4 अन्यो विप्रायशोषे सछृददनमदंस्तावदाशोचरत्स्या- यावत्तेषां तदन्ते व्रतमपि चरेदोदने तेकराचम्‌ १५॥

(५, कै, कि [थ

कमैत्वयोः शूद्रे निवे प्रतिपा्भाने तदपे्षयाऽप्ययिकदोषयुततादशदाहादिक्रिया-

निरूपितयोः कतृत्वकमेत्वयोः सुद्धे निषेधः परतिपादयितुमभीष्ट इति किमु वक्तव्य- मिति कैमुतिकन्यायेन ( निद्धेतयापि चती जती ( याज्ञ. स्मृ. ६।१९ ) हातिवच- नस्थनिरैरणग्रहणवद्वष्णुस्मृतिस्थनिदैरणमरहणस्याप्युपडक्षणत्वाङ्गीकरेण ) विष्णु- स्मूतिपरदिपादितो निषेधो दाहाद्वपिं पिष्तीति बोध्यम्‌

# तद्येवेति निर्हैरणादिकदरेव एवकारेण तत्स्वामिकानां पुत्रकरुत्रादीनां द्रभ्याणां व्यावृत्तिः ।. शि वाता

+ तस्यापीति निहेरणादेः कतुरपि अपिशब्देन तत्समन्धिनां आतुपुतरादीना- मासोचामवव्रयुक्तो नित्यकरमखो पामावः समुचिचीषितः

निहैरणादिपयुक्ताशौचे वतेमानेऽपि नित्यकमे ह।तम्ध॒िचैतदाशौचं तत्पबन्विनामित्यथिकां स्वोक्तिमाषेवचनोपन्यासेन प्रमाणयति--जाशोचमिति |

= गृह्याणामिति गृहे भवानां मायोदीनां तदुद्रव्याणां

© अथेदानीं देशान्तरमृतस्य शरराङामे दाहविधिं पश्चद्शवृततेना$ऽह- पाटाक्ीमिति आदितश्च; पा्िकस्याधिमिः प्रतिकृतिं कृत्वा तदामे शौनकादि- गृष्योकविधिना पादश्च पराश्निर्मितां प्रतिकृतिं कृत्वा तां दश्वा ज्ञातयो दश्चा- हाद्याशोचे वुः | तत इतरनुणामनाहिता्रीनां पाछादथादिपतिङृतिं कृत्वा तथेव द्वा ज्ञातयस्ञीण्यहान्याशेचभ्नाजः स्यु अत्रोमयत्र मृड॑व॒वधिष्ठवचनम्‌~ आहिताभिशवेत्मवसन्‌म्नियेत तत्पुनःसेस्कारं इत्वा शाववदाशोचम्‌ अनाहित. ज्िरा्तमिति सुपिषठैजैकपतमित्ेदैग्वव्यश्च कटाञचिना असौ स्वगाय ठोकाय स्वाहि- त्युक्त्वा बान्धवैः एवं पणेशरं दश्वा चिरात्नमशचुचिभेवेत्‌ हति अन्यः सङ्कल्यो दशाहाशोचवतां गृहेऽदनमन्नं सक्देकवारमप्यदन्‌ मञ्ञप्तावदा्ौषङ्क- तेषां यवृत्का्माशोते तावदशोचमादू स्यात्‌ भदरुचिभेवेत्‌ अन्त आशौचान्ते

,#

निशचच्छ्कोकी ६७ आहितात्ेः भौ दाभिपतः पतस्व काषटवदाहदिना नषशरीरस्यास्थ्नां

कमि पश्चगत्वमोक्षणादिपूष तानि दण्ध्वा तेषापत्यङाभे पाराशीं पटाश्चट्ृन्तनिरभितां इुशमयीं बा परतिडतिं स्वश्राखोक्तविधया कृत्वा तदेव दर्वा चद्‌ कदाचि दहिऽपि तदिनक्रपभत्येव ज्ञातयः स्वे सपिण्डा दश्नाहादिसपुणाश्ौचिनः स्युः +-इदं चोपलक्षणम्‌ तेन दुहिवृदोहि जआादयोऽपि दाहदिनपरभस्येव स्वस्वाोचमागिनः स्युः तथाच वसिष्ठ--आदितागिशेखवसाम्म्येत पुनः संस्कारं तवा शववदाशोच- मिति अत्र पुवेकृतायाः शरीरमरतिपत्तेङाकिकत्वात्सस्कारत्वामा- केऽपि सस्फारसमानकायेत्वात्संस्कारत्वं विवक्षित्वा तदपेक्षया पदिक तिदाहस्य पुनः संस्कारत्वोकितिः चदा तु भोषितमृदस्याप्वादितभि श्ररीरं भ्यते तदा वदेव द्पव्यद्र तथा ब्रह्मपुराणे--

आदिताभ्ौ विदेशस्य मृते सति करेवरम्‌

निधय नाभ्रिभियोवत्तदी यैरपि दह्यते

तावत्कारं दक्षिणग; इुरीरास्तीये वेदिकाम्‌

अधोरुखीं समिधं धारयित्वा एिधानवत्‌

यस्य॒यदुत्नते विहितं तदपि चरेतकुयौत्‌ उभयत्र दशाहानि कुक्यान्ं मुख्यते हति निषिद्धाचरणादिति भावः रोदने त्वेकेरत्रम्‌ भरतस्य सापिण्डः रोदने कृत एकराघ्रमाश्ोचं स्यात्‌ तथा परस्करः--एृतस्य बन्धवैः सा हत्वा तु परिदेवनम्‌ वजयेत्तदहोरात्रं दानभ्राद्धादिकमेप् इति % तदिनपरमव्यवेति दाहदिनप्रमलेवेल्यथेः एवकारेण मरणदिवक्त्युदापतः स्नः ससकारकर्मणः ' दाहादभिमतो व्यात्‌ इयादिकवनैः श्रोतातनितो मरणे दाहदिवसमारभ्थैवाऽऽशौचप्य विहितत्वात्‌ प्रतिङृतिदाहेऽपि तद्वदेव ॒दाहदिनमार- भ्थेवाऽश््ौचं कर्तव्यम्‌ तदुक्त वतिष्ठवचने-शववद्‌श्चचमिति प्रत्यक्षतः शवदाह यथा दाहदिनमारम्भेवाऽऽशौच विधीयते दाहासराङ्मृतिदिनमारम्थ) प्रतेङ्कातदा- हेऽपि तथेवाऽऽशौच कव्य तु प्रतिङृतिदहास्पराड्मरणदिनिमारम्येति तदथः + इदमिति हृदं सपिण्डग्रहणम्‌. उपठक्षमामेति आद्चौचप्रयोजकप्तपिण्ड. त्वपोदकत्वद्हितत्वद हित्वादिसेबन्धवत उपढक्षणामित्यथेः | उपरक्षणतव प्रमाण वसिष्ठवचनमेव आश्ौचविधानोदैश्यमतसंबन्िविश्ेषान।द्रेण शववत्मत्यन्षशचवदह- बदातौषविधावदेदयत्वेन प्रत्यापतस्या शावसवन्धिनां भायादुषत्रादार्ना कामात

मष्‌; |

८८ भट्रघुनाथनिपिवविवृविसदिवा-

परकीयेन वत्सेन दुग्धा तां गां तदृश्हे। गोक्षीरेणाथ तेनेव ज॒हुयादभिहोत्रकम्‌ पथादप्रीन्पमारोप्य यन्नमाण्डानि तान्यपि उपयच्छेत विभाय तत्तत्तोषदमेव हि पथिस्वाऽभिप्रणयनं छत्वा तत्कुणपं दहेतु इति तत इतरनणां चरीण्यहान्पेव कपु; आहिवार्रीतरेषां स्मादाभ्भिमदादीनां न॒गां ततः भतिडतिदाहानन्तर त्रीण्येवाहन्वाश्चच कुयुनेतु दक्षाहादि तथा ब्रह्मपुराग- अनादिताभ्रद॑दस्तु दादयो गृष्याभिना द्विजः तदङामे पङशानां इन्तेः कायैः पुमानपि वतेसिभिः षष्टयधिकेः शरं वृनतेरिधानतः। वेष्टितन्वस्तया यटनात्टृष्णसारस्य चमेणा ऊणौसूत्रेण बद्ध्वा तु भङेप्तव्यो यवैस्वथा साप्एजटकस्षापन्नदग्वन्यश्च चथाङभ्रना॥ असो स्वगाय रोकाय स्वाहेत्युक्त्वा बान्धवैः | पणेश्रं दग्ध्वा जिरात्रमञ्चचेर्भवेव्‌ इति (८८ पिण्डदानभकारोऽन्यकत्न निरूपित; पणेशरं पर्णं स्तस्य शरः पणत्रयद्रन्द तजिभित्‌ पतिरूपकामित्ययंः। इद षा- स्थ्नापप्युपरक्तणम्‌ + विदश्चपरणेऽस्थीनि आरहित्याग्यञ्व सर्पिषा दाहयेद्दहिंषाऽऽच्छाध प्ात्न्यासादि पूववत्‌ अस्थ्नामखामे पणानि शकरन्युक्तःवाऽश्टता देायेदस्थिसंरूषानि ततः प्रमृति सूतकम्‌ इवि

किमोमिति कनि४४

जन्यत्रेति | यान्तवसवंयमिताक्षरादौ तदक्तं श्चातातपपारस्काराम्याम्‌-आशचस्य त्‌ हतेऽपि पिण्डन्द्यादशैव तु प्रथमे दिवते देयाज्ञयः पिण्डाः प्भाहितैः द्वितीये चतरो द्घादधिन्नचयनं तथा ्ी^त दथात्तती १३द्‌नि वखःदि क्षाछयेत्ततः दृस्याद्ना निरूपित इत्यथः

प्रतदेदाखमे विहितस्य पणश्चरद्‌दस्याघिदाह्योपठक्षगते प्रमा प्रदश्चनाद~ विदेशमरणेऽस्थीनीति

उक्छयाऽऽदतेति पूर्वोक्त १55हि तामिभक्ि षेति यकु |

्रिश्रच्द्लोकी ¦ ९९

छन्दागपाराशयएरस्थ्नापपे देहछामे दहावधानात्‌ # इद्त तिराते [नेशितमरणस्य स्ेस्ड प्रतिक्रारिदाहे + संपुणौकोचककद्धप यमाणे परन।पुत्रयाः पव >+ ग्दीत्तारचयोमेवाति | अग्ररहताशच- यस्तु = सपुणमरवे ¦ अग्रीताञ। चलत्वं च--यत्र दराहशवषोदिषरीक्षो- तरकाङ परण्भावधारण्न दाह देकं क्रियते ठन तन्प्‌त मरणशदेहदेव अन्यन्न सपरणन्गा्तन समब्ति पत्नावरत्रादेरिक्तानां त्‌ ददश्चवषा- दप्रव्ज्नाचरं भःत्क्ल्दह चिरात्रम्‌ = तत्र ठत्यृवे मरणः

कि

% इदमिति ° एवे पणर दग्रा त्रिरात्रभदाचिमेवे्‌ ` इति ब्राह्मवचनेन पण.

कै {> ® 4

शरदाहोत्तरं पिहित विरात्रारौचमिलयभैः |

+ ^ प्रोषिते काटरस्षः स्यात्‌ (या, स्मृ, ३।२१ ) इति वचनेनाऽऽधौच- ्वृहिदिनादुष्वेपाशोचज्ञनेऽवरिष्टरिनैः शुद्धेरमिषानादाह-सेपूणोशचौचकालादुषवै- मिति तथा दक्नाहमध्ये प्रतिकृतिदाहे सत्ययं त्रिरत्रविपिमै मवति

(^

* गृहीताशौ तयोरिति आश्वदायनगृह्यपरिरिष्टऽदीतस्कारमुपक्रम्थ अन्येषु पत्नीपत्रयोः पृनमगही ताश्चोचयोः सवेमाशोच गृहीताश्योचयोः कर्माङ्गं प्रिरात्नथ्‌ ' इत्यनेन गृहत, सचयोभां५।पुञ्यारेव त्रिरा चप्रतिपादनादिति मावः | तथा बा- गृही ताश्ोचयोनायं मिरात्नविधि; प्रवतत इत्याशयेनाऽऽह-भगहीताद्लौ चयो सिव. त्यादि | अन्न यदपि (द्श्वा भङ्चिभवेत्‌! इत्यन्वये पतति समानङ्तैत्वविवक्षप्रति- पादुकेकेत्वाप्रसधवश्रवणन दाहाङ्चातिमवनक्रिधयोरेककतुकत्वभ्रतीत्वा दाहकतुरेवेदं जेरात्रविधानं प्रतिविपादाधविततं तीयते परत्ना धोस्तथाऽपि निरुक्तश्वद्ययनगू द्य१।रशेवचेबहात्तमानकत्‌ सत्वारिवक्षणेते पूर्नोत्तिरकारुकत्वरूपानि पित्तेति, मावमातां ववक्षवा कत्वाव्रत्ययोपपादनात्प्रतिकतिदाहनिमित्तकरय नाह्मोक्तत्निर- त्रारचस्य मः यौपुत्रविषयत्वं व्थवस्यावित केश्चिदिति बध्यम्‌ -

सिपूमेति ^ अन्येषु पत्नीदू्रयो; पृवेमकहाताशचौ चयो; स्षेमाश्चौचम्‌ इत्याश्चखायनगृद्यपरिरिष्टवचनन भरे ताभिमद््‌ यतिरिक्तस्माताश्नेमन्निःधिकादिमरणवि- पयके प्रतिक्ादाहे पवमगर्हातासेचयोः परत्नप्रनेः त्पृणोशषचकिषानारिति भावः परवेमगदीनान्नो चचक्व प्रोपितस्य कस्यविदुद्वादगान्दादिपरदीक्षावरान्ति. सदेहात्तदज्ञाना भवति तेद्‌ पत्नीपत्रयोः सपृणदौच विधायते यद्यप्यत्र 'पणे- वरर दृश्ध्व। ।जरातरमशाचमेपत्‌ इतं तब्राय्माक्त त्राठडात्दाहम्रयक्तनरचाशचच परस॒ज्ञते तथाञपि पत्नीपुत्रन्यतिस्किपगिण्डष्‌ दादशान्दपतीक्षावश्ान्पतिस्देहान्म- रणाज्ञानाद्वाऽगदीताशोचक्त् तच्वसिताथमिति. विरेषविषयकेणाऽ$धड्ानवचनेनं

मामार्ववषथकसय्‌ तस्व बपिः। . नन्‌ पणरद्दाह्‌ मस्त्रयमात्तषद्‌क्ाद्काटवरषन्यतीस्यताल्ञेदनव्तप्य दिवि १३

॥,

९० भटर धुनायनि्मितविषतिसादिवा-

= षिः म्द, भे (®, दे | + कि दि कारुविकशेषानवधारणेन काषदिरेषन्यवस्थिवत्रिरातायतिकर(न्तान्ञोच- पक्षासमवे प्राथमिकतनिराजपक्षस्यवाोचिक्ष्वतवातु + अन्यत्रतु तरिरा

धयः कुतो प्रवतेन्त इत्याशङ्क्या ऽऽह -ततरेति त्न &।द्शवषादिपरतकषोतच्तरं करिय- ममि प्रतिङ्ृतिद हे तत्पृष परश्चरदाह।स्रागित्यथः

# उवितत्वादिति यस्व श्यते वात यावदह्वादशवत्तर।त्‌ कुशपुचल- दाहेन तस्य स्यादवघौरणा ? इति वृहैष्पत्यादिवचनबदादुद्रादशसंवत्सरपर्यन्तं यस्य जीवद्वातां शरूयते चाप्ागच्छति तस्य मरणमवधाये कुशपत्तारिदाहविषिना सव[ऽपि दाहादयन्त्यत्रिषिः कतेम्यततया विधीयते तेत्र पणेशरदाहालपाक्तने कारे तेन्मरणकेरपनाऽऽवदयकी कासििदमरणस्य दाहक्षणावाधेकमापत्नयमापतषट्का- दिभ्यवहितत्वर१।वेरोषणविशिष्टपाक्।छिकःवकट्पनायां प्रमाणामदेन दाहापेक्षया पीमान्यतः प्राक)टिकत्वकस्पनस्थेव न्याय्यत्वम्‌ अत एव नात्र गृहीता चव संभवति जत एव द्रादश्ाषषौदिपत।क्ोत्तरं चतुदशवषांदावपि क्रियमाणे प्रतिङकृति- दहि दश्चाहोत्तरम।विकाडविशेषावटम्बनेन प्रदृत्तानामतिक्रान्तत्वपरयु्रिरा्याक्लौच- विधानां प्रवृत्तिः रितु जाद्योक्तत्रिरात्रसयेवेत्यशरयेनाऽऽह-- मरणकाङविरोषान- वषारणनेह्यादि तथा कदितमरणक्ारुस्य कारुत्वरूपपामान्यहूपग स्ञनेऽपि वार्‌ादिविशिष्ठत्तसन्मासपक्षगतदिनत्वात्मकविरोषरूपेण ज्ञानामावादिरिष्टकारन्ञान- प्रयुक्तानां त्रिरात्रादीनां प्रदृत्तिरित्ति यावत्‌ कदु प्रथमोपासयतत्वादाहनिमित्त- कतनिरा्स्थेवोचितत्वादित्यथेः न्वतिक्रान्ताज्ञीवान्तगेतज्ञिरा्रपक्ष इति यावत्‌ यत्रेदं बोध्यम्‌-~ मरणकाछानवघारणेन उयहा्यातिक्रान्ताश्चीचानि प्रवतेन्त इत्यु. केत्वाऽतिक्ान्तान्तमैतमायमिकन्िरात्रप्ष एब ग्रहीतुमुचित इत्युक्तेम्यांहता यद्यु

चितस्तहिं प्रवतत इति विरुगाद्के यदि प्रवतेन्ते ताहि कय धिराघपक्षम- 'हणौवित्यम्‌ नवाप्यौचित्ये विंभित्कारणं निर्दिष्टम्‌ अतः परस्परविरुद्धमेतत्‌ इति वेदुच्यते~-एवं पणैषारं द््धवेति आद्यववने कत्वाप्रल्ययश्रवणेनाप्ितस्य समा- नकतृकर््वारस्याविवक्षा कृत्वा सिद्धसाभ्य्तममिन्धादारन्यायेन निमित्तानिमित्तिमा- ` वपयेरवाप्ततपूीत्तरकालिकत्वमा्रोद्यविवक्षणेन कत्वापरत्ययोपपाद्ने ते दाहनिमि- ठाप्ोचस्य पृत्ादिसवैपतपिण्डविषयकस्य सिद्धत्वेन बराह तरिरा्नस्यातर प्रवृह्या प्राय- मिकत्रिरा्पत एव गृहीत ईव मवतीति एवं ब्राह्मकचने स्मानकतृकरवस्या- विवक्षां कृतवा पूत्ादितवैपप्ण्डेु दाहनिमिनततनिर्रारोचविषानदवारा त्रिराघ- पक्स्यैव प्रहीतुमुचितत्वादिति भ्यारयेयषू अन्यथा भ्पाइतत्वापततिदुरुदधर स्यादिति प्रतिमाति | |

+ अयमेति सृतिवातौवाः भवगेनागृह्ौत सो बर्यरी यदशाहायुतेरकादिक पण

्रिश्च्छरूरोकी ९!

त्रायतिक्रान्ताग्नोचपक्षा एव व्यवस्थया भवन्ति दश्रादायन्त- परतिकृतिदाह तु सवेषां कङ्श्ेष एव नतु जराम्‌ अत्र + सर्वत्र भिरात्रवचनस्याऽऽकरदक्तितविधिष्वं मरम्‌ = तथा हि-

रदाह इव्यथः तरिरा्न(यतिक्तान्ताश्चोचप्चाः,... मवन्तीति अतिक्ान्तत्वप्रयुक्ता ज्लिरात्रपक्षिण्यादिषिषय एव प्रवतेन्ते नतु पणेशरदाहप्रयक्तं तिराचभित्ययंः निभे. यतिन्धौ त॒ देशान्तरगते श्रत्वा नाऽऽशौचै चेत्कथचन गृहीतमिति शेषः | कालात्यये कवात दाहकर ददनन्नयम्‌ ' -हइत्याङ्गरपा पत्नापन्रन्यातारच्छाना पपिण्डानामगहीताशौचानां पणेररदाहे भिरात्राशाचमक्तम्‌ गहीता्चोचानां स्ानमा् स्मृत्यथस्त।र उक्तमित्यक्तम्‌ % दशाहेति यद्ययं प्रतिकृतिदाहो दशाहादिमध्य एव क्रियेत तदा मायां त्रादिसर्व्पिण्डान।मवरिष्टदिनैरेव श्द्धिनेदु दाहनिमित्तल्िरात्र इत्यथः प्रोषिते कारुशेषः स्यात्‌ ! इति यान्ञवसयेन दश्चाहादिमध्येऽशच चेऽवगतेऽवशि्- दिनैः शुद्धेरमिषानादिति मावः | न्वप्रोषिततस्यापि भरतस्य यदि केयंचिह्ीकिका - भिदाहनरक्षेणदिना शरीरालछमेन दशाहमध्ये पणेश्ररदाहः क्रियते तदाऽपि त्रिरात्रम्‌ परोषितेत्वस्याविवक्षित्वादिति भावः वित्ववदिष्टदिनेरेव शुद्धिरिति बाध्यम्‌ | + सवैतरेति गृहीतागृदीतातौचदत्सपिण्डविषयके प्रतिङृतिदाहमिमित्ताक्तौच ` इत्यर्थः अत्रेदं बोध्यम्‌-- प्रतिङृतिदाहो द्विविधः ¦ वचननङकर्प्यमानमरण विष- ` यकः प्राक्षान्मरणविषयकश्धति। दइादशवषादिपरतीक्तात्तरं क्रियमाण आद्यः | मृतक्षरी. रामे द्वितीयः तच प्रथमे कलितमरणस्य सामान्यरूपेण दादप्राक्ालिकत्वाङ्गी कारेऽपि तत्तन्माक्तपक्षगतरिषिवारविशिष्टदिनराक्रेत्वादिरूपविहेषरूपेण ( निधित- रूपेण ) दाहप्राक्ाटिकत्वावधारणकर्प्नाया प्रमाणामावान्मरतिसदेहवश्चान्चाऽऽशेच. ्रवत्तग्याहतत्ेन पुत्रादिपापिण्डानां गहीतास्लौचवच्वं नैव सभवति द्वितीये निश्च. तस्तिवाताश्रवणे दाहकाडस्परायाश्षोचग्रहः समवति तादद्वातीया भअश्रवणे तु नेति तथा चत्र दाहनिगित्ताक्षोचविषयः षोढ, मिद्यते यथा--प्रथे प्रति, कृतिदाहे नित्यागृहतिशोचकपत्नपुत्रो ( १) तथाविषः पत्नीपुरान्यप्तपिण्डश्च (९) द्वितीये त्वगहीताश्यौचकपत्नीपु ) तादः पत्नीपृत्रन्यस. पिण्डः (२) तथा गीताशोचवत्पत्नीपुत्रं ( ) तथाविषः पत्नीप्रान्यतत- रिण्डश्वेति ( ) भिरित्वा षड्मेदाः समवन्ति } तत प्रथमाय ( नित्यगृहीत- शोचकपत्नीपुत्रे ) ल्पितमरणकाड्स्य सरामान्यदूपेण ज्ानेऽपि, दाहकादडपेक्चया दशाहादिभ्यवहितप्राक्ाशिकषिशिष्टदिनत्वादिङ्पविन्चेषरूपेण परिज्ञानामावान्मृति दिनावधिकदुशाहोषरमविमापत्रयादिकाञविदषम्यवस्थितन्यहाचतिकन्ताशौ चवि

९६ भद्र घुनाथनिधिहविवुिसदिता-

घायक्वचनानि प्रवतितुमीदन्ते ¦ नापि ' दृशहं शावमाश्ञेचं सपिण्डेषु विधी. यते इति मर्णामित्तकदशाहारौचःतषायकं भ्रवपेते तस्य निश्थितमरणस्ये सावकाश्चच्नत्‌ प्रतभ्थले मरणस्य सैदिग्धत्वाच्च द्विताभदच अगहयताश्चच- कपनोपुतरे ) सृतिवात्ताया अन्नानाद्यद्पि पृवमारोचग्रहया कृनम्वथाऽपि दाह्‌- काटे मरणकाटन्ञानदच्वात्तददाधेकःश्हःतरभाविमाप्चयादिकाद्टावशेषम्यवल्थित, ष्यहाद्ारिक्रान्तारौचः वियद पि ममाश्ति तथाऽपि निस्ूक्तस्यव्द्रये "अन्येषु पत्नीपुत्रयो। पुयेमगही तास चयोः सवमाश्शो चम्‌ इ्यःश्चटादनगस्यपरिश्िषटेन प्रतिकृतिदाहनिमित्त सपण दश्चाहमार।चं षिहिनम्‌ | तदुक्तं निणेथिन्धुटी काशं नःकायामाडं इत्युषाहकृ. ष्णभद्ध-‹ मति स्दिहवश्चात्तदज्ञानाद्वेदं सपणाह्योचविधानम्‌ ` इति तच्च पत्नीपूत्र- योरेवागृहईी तोच; सत्र तथेव स्पशेक्तः : आघ तिकृतिदादविषयेऽगृही ताश्ोच. योरिति विरेषणमुपरञ्जकतया गध्यम्‌ टत्प्रयीजन तु सराक्षान्मरणाऽषयकप्रतिकति- दाहर्थले दवितीःयतूृर्वीये ( गृहीत दौचवत्पतनी पुत्रे ) संपृणाशोःचाप्रदृतिरिति, ज्ञेयम्‌ दवेतीयद्धितीये ( गृहीता चकपत्नीपुत्रान्यरपिण्ड यथायथं उस्हादयतिक्रान्ता- शोचन्येव धवतन्ते | दाहकर निच्िदमरणज्ञानपत््वेन प्रथमपरि तमरणनिमित्तक- निरात्रायतिकाः्त।दोचविधिप्वुर^व निवहात्‌ ¦ नाच ब्ाद्योक्तं भिराच्राश्ैचं प्रव- तितमन्सहते | तस्य ! गही श्ाचयोः कमोद्ध चराचरम्‌ ' इति गह्यपरिशिष्टवा- वथेकवाक्यतया पर्नापुत्रपरत्वेन प्यवस्थापितत्दात्‌ | एवं निरुक्ते अगृही- ता९।चरकपत्नाप्रान्यत्तापण्डं ) अयदटाद्त्करान्ताश्चाचपञ्म एवे यश्व मदेन्त्यत्‌- म्मते कस्पतव।दिमते त्वत्र ब्राह्य॑क्त निर च्रमेवत्यन्यदे त्‌ एतच्वामे स्पष्ठी मवि- ष्यति | द्विरीयचतर्थं गह ता्लौचवत्पत्नी परान्यप्तरण्डि ) आदौ चम्य पू गृही तत्वेनातिक्रान्तत्वा मावाल्यह्‌ धतिक्रान्ताश्योचानि नापतिषठन्ते रितु स्नानमेष | अत एव ° गृहीताञ्चानां पर्न.पुत्नान्यत्तापण्डानां दाहकाङ स्नानमानेमेवः इत्युक्त समृत्यथे्ारे अन्ये ' देकान्तरमुत श्चत्मा ना$ऽश।चं चेत्कथचन काडाल्ययेऽ कुर्मी दाहक ठे विराजम्‌ इति रिशषत्रचनाच्निरात्रमाहुः नात्रा ब्राह्मोक्तं विरा्रम्‌रतिष्ठा सति; तस्य पनी एलन िषयकेत्वस्य पूवेमभिषघानात्‌ | कर्पतवौमते त्वघ्रा, पि जाद्योक्तं घरात्रमेव प्रथपृद्वितीषै ( रित्णगरहीताशोचकरषस्नीपु त्रास्यप्तपिण्डे ) भरणकादानबधारणान्मतिपदेहवश्च.च उयहायातिक्र न्ता शःचानि प्रवर्तितुपत्सहन्त इति नाह्योक्तमेव प्रवतते गृह्धपाररेष्टवाक्येकवाकंयतया पत्नी पुतनपरत्वस्य ठ्यवस्थापनत्कथमन्न त्रह्यवचनप्रतरति; किच द्र्वेति कत्वाप्रस्टयश्रवभेन समा. नकतेकत्वप्रतीत्या दाहकतरवेद्‌ं धिरात्रमचितं पत्रादिपपिण्डनामिति बाच्यम्‌ | करपततसदिवादाप्तादिन्थपय।ङचनया समानकतकत्वाश्ापरिवक्षावा अ।वदथकत्वात्‌। अत्‌ एव निणयप्षिनधुटीकायाम्‌ * गृहीताचचोचयोः कमाङ्गं भिरात्रम्‌ " इति गृक्यप-

िश््छरे(कम्‌ ९३

मिमाना कायिम पतनीयरि

निभि

रिशविष्ठवचनाद्भाहयोक्तत्रिरातरत्य पत्नी प्रिषरंवमित्यस्वगस्‌ इत्यक्तम्‌ चवे द्वितीयद्वितीये ( सगृही तारौचकपरत्वपुत्रन्पसरिण्ड ) द्विनीय्ववुथं ( गृहीताशी. चवत्पत्नीपुत्रान्य्तपिण्डे ) त्राद्योक्त तरा प्रवर्तेरेति वाच्यम्‌ कल्पतवा- [दमत प्रवतत एवते तच्च तत प्ृच्दक्तप्वे , पतु टीकाकुनमते कचिद्‌ न्तरङ्गत्वादतिकान्त।रौचभ्र् स्या(तः) प्रयो ननामाबात्कचिदाशो। चस्य गृही तत्वेन इत- कृत्यत्वाशेषवचनेन बाधाच्च ब्रणोक्त प्रवतते एतच्चभ्रे सापप- त्तिक विस्तरेण नेरूप।येष्यते | द्वित।यतुन।५ ( गृहानाश्चचवत्पत्नापुतर ) नाश्चत्‌- म्रतिवातीश्रवणेन दाहकाडास्प्रागाह्तौचस्य रगिीतत्वनातिक्रान्तत्वस्य वक्तुषश केयत्वाद्‌तिक्रान्ताशोचाप्रवत्त्राह्यवचनेनोक्तं दाह नभित्तकं तिरत्नारोचमेव प्रवतेते तथा सरपेत्य्य नित्यागरीताशौचकपतत्नप्ान्यसरिण्डे गुहीताशौचवत्पत्नी- पत्रे चेति स्थठद्वये इत्यथैः एवं पड्‌गेवराहपरयुक्ताशचोचविषयस्थटा्ना मध्य यत्र कथमप्यादौचपरिच्छैदो भवति तत्रैव ब्राह्म क्त त्रिरात्रं प्रवतेत्‌ इति तात्प- याः | निस्क्स्थर्द्रये दाह्निमित्तकाश्षेचिपेः स्वारच्छद्कत्रिरा्रहूरकारवि. होषविधाने प्ताकाडक्षतत्वं मवति ¦ एतदेव च।5ऽकाडिक्षतरिधिन्वै निर्कतम्थलदभय स्वावच्छेदकत्वेन त्रिराऽख्पकार्विरेषप्रहणे मढ प्रमाणे बोध्यमिति | +९भाकाङक्षितविधि.वपिति जयं मावः-"एवं पणेन्ञरं दर्वा चिरात्रश्ुचि मवेत्‌ इति पणेशरदाहप्रयक्ताशः चविधःय ब्राह्यःचने त्रिरा रिति पद्स्यान्वयमह्ृत्वा पणेद्लरं दर्वा अद्वाचिमवत्‌ ` इत्यव प्रतिक देकमक दृह्‌ नामत्ताङ्कत्य याद्‌ केवढ( स्वावच्छेदककाटविशेऽ रहित कमारोच रिष।पत ! तथा पतति पृशेक्त- द्रिविधग्राकृतिदाहक्षेःचीयस्यलद्य तद होच यन्तं इ. व्याम्रोतिं ( केयत्का- पयन्तं मवति ) इति दाहप्रयुक्त साचादवः दाप्या चपा रच्छदककाटार्श- षाकाङक्ायाः स्वेन प्त धिः ( ' द्श््व ऽदयाचिभकत्‌ ' इति बह्याक्ता दहम्यु- त्तारौचविषिः ) तादराकाङ्कषाप्‌. के स्विषयारोःचपरिच्छेदकनिराघरूप्काद- विरे. षविधाने साकादक्षो भवटीत्यतोऽस्य * दण्ध्वाऽशराचभवेत्‌ इति ब्राह्मो. त्तदाहाश्चौचविधायकवचनस्याऽऽकाङ््तितविधिप्वं भवतति एव प्रातिङृतिद्‌ाई निमितती्त्य सवाक्च्छरेदकत्रिरा्ररूपकाङदरोषविरिष्टमाश्ाच रिषोयत्‌ इति विरि्ट- विपिरयमित्यर्भ; तथा प्रतिङ्तिदःदाश चीर य।टश्चस्यरे दाहनिमित्ताश्ञोच वेधिः स्वदिषय। वच्छेदकतिरात्रपकारुिदषविधने साकाङ्क भवाते ताहशम्थक एवाय तिरात्रनिशिष्ठः १५तिङतिदाद्प्रयक्ताशचादपिः प्रवतेत इति यावत्‌! अकाङक्षताऽ पेक्षितो विधिः ( कावि षवििः ) यन विधिना ( दाहप्रयुक्तमामान्यश्चोचवि- धिना ) आकाद्क्षितविविः। तस्य भःवस्तत्ताम्‌ ते तदथः एतदव चाऽऽका

इतितविवितव पूरवोकद्विविषु्तितिःदाहपिपयकस्थक्वये ताद्शाशोचावच्छेदकः

९४ धट्रपुनायनिप्रिदविषहतिसाहत्ा-

्िरात्ररूपकाङवहतेषविधनि प्रमाणे मवति पयमाकाङ्क्ता द्वितीयद्धितीये (अगृहीत- ताशोचकपानीपुतरान्यसपिण्डप्यङे ) जायते तत्र दाहकाटात्पाङ्मरणाज्ञानेऽपि रणस्य मरणदिमस्य निधितन्ञानप्तसवेन दाहापेश्चया प्रथमोपल्थितमरणनिमित्त- कातिक्रान्तारोचविधायकानां अयह्‌ दिकाटविकेषव्यवारयतानाम्‌ जा बभिपक्षा- निरान्नं स्याःषण्माहात्पक्षिणी ततः इत्यादिवचनानां प्रथमतः प्रवच्या यथायथ. सौचपरिरडेद्‌कज्यहादिकाडङ्विरेर्षीनिणयस्य जातःवेन पश्चास्मवतमानस्य दाहनि-

मित्ताश्ञोचविषेः काटावेश्ेषविघाने ।रराकाडक्षखात्‌ | नचवे द्ितीयचदुथ ( गही. ताश्ञ)चवत्परनीपुतान्यस्तपिण्ड) स्थटे पृवमाश्ाचस्य गहीतत्वेनातेक्तान्तत्वामावाल्य दाद्यतिक्ान्ताश्चौचानि यद्यपि नोपर्थातुमहन्ति तथाऽपि ब्राह्मोक्त तिरात्रंप्रवेतैतेति वाच्यम्‌ स्वविपेयरयाऽऽरौचस्य पूर्वमेव गही तत्वेन कृतङ्ृत्यत्वातयोजनाभविन दक्षये दक्षणन्यायेनाशचियेददग्धं तदहतीति न्यायेन वा प्रतिबद्धवृत्तिकत्वादेव प्रवतितुमुत्सहते अनेनैव ऽऽशयनैतत्स्थठे स्मृत्यथे्तारकरिण स्नानमात्रमुकम्‌ एवै विरात्रविघाने निराकाद्क्षमेवेति बाह्यवचनं प्रवतैते। कलपतर्वादग्रन्यका- कारास्स्वतत्परवृत्ताव।काङक्षितवि धित्वं मृरमिति नाद्धी कृन्तति किंत्नेन वचनेना- पर्यमेव तरिरात्न दाहनिभित्तेन विधीयत इति मन्वते अत एवाऽऽश्ौचम्रहाग्रहयो- हमयत्ापि तरिरात्रमनेव मवति ! मेचैवमगहीताश्चीचकेपत्नी पुत्रयोः कद्पतवीदिमते व्रिरा्नमेव स्यान्न दशरात्रमाते वच्यम्‌ | ` अन्येषु प्त्नापुत्रयाः परवमगह।ताश्चा- चयोः सपैमा्चौचम्‌ इत्याशधकायनगृद्यपरिक्ेष्टेन विशेषविहितेन दद्षरत्रेण तिरा- रस्य न।घात्‌ तथा चागहीताश्चौचकपर्नीपुतर न्यप्तपिण्डे, गृहीतादौचवत्पत्नीपुत्रा- न्थसपिष्डे, निस्यायृहीताश्तौचकपत्नीपूत्रान्यसपिण्डे, गृहीताशौचवत्पत्नीपुतरे चेति चतु स्थङेषु करपतवादिमते त्रा्चोक्तं तिराते रवतते नित्यागृहाततौचकपल्नी- ` पुत्रे, अग्दीताश्चौचकपरनी पुत्रे चेति स्थङ्दरये गृह्यपरिशिषटोक्तं सपूणमाशौचं प्रव- ते तरिरात्वचनस्याऽऽकाङ्क्षितविधित्व मृति मते तु गृहीता्तोचवत्पत्नी पुत्र नित्यागृदतिदराचकपत्नीपत्नान्यप्तपिण्डे चति स्थच्दय एव नद्मोक्त त्रिरात्र प्रव- दप | अतनैव स्थद्द्रये बराह्मवचनस्य ताददयाकादक्षा जायते | तथा हि-प्रथमे भरति. छरतिदहस्थङे मरणस्य कलितत्वेन मिथ्यात्वाच्तनसपिण्डेषु नित्यागृहीताश्चोचकप- त्नीपन्नमिनेष्‌ शावाद्नौचमेव ब्रावदादौ प्रवर्तितं नोत्सहते तत्कथमिव तद्वधिक- द्राहोत्तरमावित्निपक्षादिकारविशेषावरुम्नीनि अ्यहा्यतिक्रान्ताशोचानिं प्रवर्तित मत्सहेरन्‌ द्वितीये त्‌ प्रतिकृतिदाहे मरणस्य ्र्यत्वेऽपि निशवितस्तिवातोश्रवणेन . तदैवाऽऽशौषस्य १रिगृहीतत्वेनातिक्रान्तत्वामावाद्‌ह्काठे तत्प्षिण्डे परत्नीपत्रपेऽ- तिकान्ताज्चो चानि नोत्सर्पितुमीहन्ते कितु नाक्षोक्तस्थैव दाहनिमित्ताश्ोषविषे न्निवृव्या | तृय विपेकञिरातरूपकाविरेषृविषूाने पाकाद्व मूवी

त्िच्ड्ढोकौ ९४

[बासतिरात्राविकषये + दाहानुयाय्वाश चपारेच्छदककारवश्षप- क्षायां तरिरत्ररूपतद्विषो तस्य वचनस्यऽऽक्राद्‌।लतावाचत्व्‌ भव-

®

त्रि = अन्यत्र त॒ = कारविरेषादेनर्णतिस्वेनपक्ञा्रावाद्नकः

कनि

ङ्क्षितिधान स्यात्‌ ¦ दथाऽऽग्वरायनग्रह्यपरिविषटमपि-" +अथात-

११ = जनना न्न तन ~> ---- „-----~~--------~~-----~- ~~

0

त्वा द्विविधप्रतिक्तिदाहीयनिरूकस्थ्द्ये दाहनिमेत्ताशाचविधः भद्चा्तः सिध्यति | एवं त्रिरात्रपयेन्ते दाहनिमितच्ताश्ोचं दुयादित्ययपयवक्तानन पताऽञका- ङा समाहिता मवति तथा तिरात्रामित्यत्यन्तत्तयोगे द्वितीया पतेखणा रत्रा समाहारल्नरात्म्‌ (तद्धिता्ोत्तरपदपमाहारे ( पा० पू० २। १।५१, इति समाहारे द्विगौ अहःसव॑कदेश० ( प।० पू० <७ ) इतिं समानतो ऽचपत्ययः रा्ाह।ह।ः पुतीति पुम्त्व तते। दतायतत प्रकियाक्रम इति इयम्‌

= तदेव चाऽऽक।डप्षितविधित्वमुपपादनेन प्रद्शोयन्नाह-- तेथा ह।ति

दाहनिमित्तकाश्चौचावेषायक दर्वा अदुाचिभवेत्‌ ' इते वायस्य काल्य विषय आकाडक्ितविधित्यै मवति कौशे विषये नेति प्रदशेयन्नाह-- विवय इति देशान्तरं प्रस्थितस्य दवादश्वषोदिपतीक्षात्तर बुहस्पत्याद्व्चननदन्रण प्रकरप्य क्रियमामे प्रतिक्रतिदाहविषय इद्ध;

+ दाहानगयीति पणेशरदाहमनुयात्यनुसरतीति दाहानुणशवि दाहानुपरारेण प्रवृत्तं दाहनिमित्तकमिति यावत्‌

तद्विषाविति दाहाबुयाय्थारचपरिच्छदकातेरात्ररूपका।१९।१।११।।१- त्य; तस्य द्रवा सहाचिभेवेत्‌ " इति ठचनस्याते यावत्‌ स्पष्ट ।वर (तय अन्यो >धुनेव सषएषष्टिप्र्य छीय(^ ६७ चकराड्‌ ताय जाकाङ्क्षितेति ? भरती करिप्पण्यामिति तत्रैव द्रन्यः।

= अन्यत्रेति पर्वाक्तपरतिकतिदाहत्रितयव्यतिरक्तं इत्ययः

९, काडविेदेति आश्चौचपर्च्छदकस्य काठविेषस्य भ्यहादैः पूव।पा्यतः कार्विरेषन्यवस्भापितेरतिक्रान्त प्रयक्तञ्यहा्ाशैचविधायकवचनेनिणीतत्वेन द्‌ा- इनिमित्ता्नौ चिषे: कारविशेषविधानाकादष्ताया ` अमेन तारशाविवेरनाकाडक्षि- तविधित्वमाप्येत ! तच्चःय॒क्तम्‌ अनाकार क्षतावचानप्तिया ह्याकाड।्तताव्‌- घानं ज्यायः * इति न्यायादिति मावः

+ अधातीतेति अस्पायमथः--अथात्‌तस्याद्दान गतस्याङन्यस्यति यत्त्‌ मरतदेहस्य, सस्छारो दाद्यशोचादिप्करीष्वेदा्कसस्कारः तत्भतिङृतिकस्कार्‌ दति यावत्‌ 1 उच्यत इति शेषः चेःसुस्कारो सुताश्चाचपारच्छ कद्शाहमप

९६ भडरचुनायनिर्पितविदहिसदहिता-

तस॑स्कारः | चर त८द९ हे स्या चत्व तत्सर्द समापयेद्ध्वेपाहिवाेदा-

हादिभ्यः सरदमाद्योचं ुलैल्ट्मे यथा काटमश्चन्येषु पत्नीपु्यो, पुवेपगरहीताहोचयःः सदैः-क्ञोचं गरदीदाल्ोचयोः कमाद्खः जिरात्रमू्‌ दाति एतद्धक)देन्‌ स्थयादाह्र समाज्नविषयत्वेन प्रतीय. मानस्यापि चिरा३ स्दाविवक्षया पर्न) पुज्नविषयरवमु- त्म्‌ ¦ विश्वाय तु-- * भटिदु्दिप्ने त्वभ्चिदे स्या्िरात्रम्‌ ` इत्य-

१९ {५ ६१ स्यु {नदूत

|

प्रधपमाद्नमास्म्य द्द्नदन१- न्ट ६) (१५ शध ६५। ~त तद्‌ तत्वं द1ह्‌।।द्‌.- द्९!ह५.९ क५[५।च चत्व त१ वै तत्रेव ९६ ६व समःप्नायम्‌ ¦! ^ प्रो्ैते काठ. श्यः स्यात्‌ ? च!९।दस्कन्न दहहम५६२।चेऽवगतेऽवशशिष्टदिनेः श्द्धेरमि- धानादिति मावः अयं टश्ाहमध्न प्रािक्रारिसिर्क रः भरौताभिणद्धिनस्थैव सम- वति नदु श्रौताचिमतः तस सा, संम्कारकम॑णः ` इति दाहाद्िनिमा- रमभ्थैवाऽऽद्रौचप्रवृ रेरमिननेन परः छनि दाहः त्मगान्तौचामःवात्‌ तेदेवेच्पते- उध्वमाहिता्रि.2 अ] हतासः ' ०5 रवत्‌; | दुहादम्यः | दाहपदेन म॒तश्षरीरध्य सा्तःद्‌15; रि," नारिष्दाहुपणश्चरदाहो पाक्षा्छः)२द18 ादिरा्यावयवो येषां तम्य इति बहुत्रीहि; ; विवक्षितावसवमेद्‌ः समृहोऽन्यपदूरैः | अयमर्थ घट्चैन मसाक्ता युक्तश्चद्भाह्यः तथा शरीरदाहाश्थद्‌दप्रतिकृतिदा- हेम्य ऊय स्वैमाश्चोच यस्य यावदुक्तं यथा-ररिण्डानां दशाहं समानोदकानां तिदिने भागिनेयोदीनां मिचगोत्राणौ पर्िण्यःदि, इत्येतरसक्माशोचं कूयौत्‌। उद्‌- कदानप्ेतपिण्डमाक्षिकश्रादचखिर्मोध्डदे दकं कर्मं यथाकारं स्व स्वं काङ्मन- तिकम्य स्वस्वके कृथदाचररिव्यथः ट्माभेव चःऽऽहितात्रेमरणे दाहदिनमर- म्पेवाऽऽदोचप्रवृत्तिमनृ याय धमनिन्ावृक्तम्‌-' मन्त्रव द्ाहादारभ्य ठु पत्रादिप्रपि- ण्डानां दुहितृदोहि्ादिमिन्नगोत्नाणां चा55रौच भवत्येव, नत्वतिक्रान्तनिमित्तक आआद्चोचामावस्तस्य हसो वा अत एवाञअहता्ः पणश्चरदाहेऽ1१ दश्चाहमेव देशा स्तरेऽपि कारन्तरेऽपि सिध्यति इति

£ स्मातािमन्निराभिकादीनामतीतसंस्कारविषय जाह-अन्येषिति | अन्येषु श्रीता- ` भित्रयवद्धित्ेष्‌ स्माताचि इदादिषु विषमे ्रात्ता्चिषद्न्यप्रतिङृतिदाहविषय इति यावत्‌ उच्यत इमि शेषः द्व।दशावषादिप्रतीक्षोत्तर कियमागे वचनबङ्करप्य- भानमरणविषयकमतिकृतिदाहे मृतिधदेहवशादन्यमिन्पा क्षान्मरणविषयकपातिङृति- दहि निश्ितसृतिवातीया अश्ररणस्पृ् दाहकाटास्रागयदीतारौचयोः पत्नीपु- वरयो; सः पणी दकाहमाश्चौच मवेत्‌ | निश्चिनम्‌तिवातीया; श्रवणेन दाहकार- तपराश्हीताक्ञोचयेोस्तु पर्नीपुत्रयोद्‌।हकाडे कमाह्गं तिर त्रमाशोवं स्यादिति

निशच्छटोकी | ९७

भवनादाहक्षकतुरव रात्रम्‌ इतरेषां त॒ भोदित+परणरीत्येति परतयते केथित्तु सपिण्डानामापि तरिरात्रयृक्तम्‌ | मम सखतरेदं भति. भादे- यदि यृह्यपरिद्िषटवचन आन्वासस्तदा जिराजस्य शृहीताश्ौष- पतनी पुत्रादिषयत्वं पवाक्त युक्तमेव यथनानश्वासस्तदा द्ादशवर्षादि- प्रतीप्तोत्तरं दाहे सर्वेवां पुत्रादीनां जिरात्ाक्लौचमविपादककटपतर्दिषो दास्तपरकाशादेग्रन्यदश्रनान्मिताक्षरादिस्वारस्वा्च सपानकतृकत्वावि वक्षया गहतछाचानापगरहाताश्चचनां वा सर्वेषां पुत्रादीनां सपि- ण्डार्नां सवत्र परहेददिदाहं रवाश्चाचकारादृध्वं करेयमाणे जिरत्रभिति युक्तमिति देशरान्तरगवस्य तु जीवद्वावनाकर्णेने विशेषो गृ्चकारि. कायम्‌-

दूरदेश्चान्तरगते जीवद्राती पुनः पुनः

इवस्ततः समन्विच्छेस्प यारोस्य गतागतैः

तर्वापश्रुयमागायां वयःकाङविरेषतः

दस्य पूवैवयस्कस्य वविशत्यन्दोध्वेवः क्रिया

उर्ध्वं पश्चदशाब्दात्ञ मध्यमे वयसि स्मृता

दादश्चाद्रर्सराद्ष्वेमरत्तरे वयसि स्पृता

चा्द्रायणन्रय कृत्वा शिश्रव्टृच्छ्राणि बा सेः

कृशे; पतिन वस्य द्ग्ध्वाऽऽशेचादिकाः क्रियाः इति |

कया इति उषः

)## 2, कि | ~~ ~ ~~~

वेत्‌ इते दाहनिमित्तकाशःचविधायकनाह्य- ¢ _

कतैरेवेति द्ष््वा अञ्चि वाक्ये समानदत्कक्रियद्रयान्तःपःतिपृेकाचिकिक्रियागचकषातुविहितक्त्वाप्रत्ययश्र- वणेन प्रतीयमानसमानकतैकेतवां शस्य विवक्षितत्वा स्त्यापत्तेश्च दाहा्चाचिमवनाकर - ययोरेककतेकःदमतीतेदाहकतुरेवेद पित्यथेः एवकारेण दाहकतृग्यतिरिक्तप्तपिण्ड- ध्यवच्छेद्‌ः पतेन समानकतुकरत्वांशा विरवक्षितत्वहेत। गृद्यपरिशिष्टवचनेऽनाचापः स्फोरितः।

+ प्नोवितमः पति यथ। प्रवातं गतस्य मरणे दै्ाहोष्यै ज्ञाते मप्त्रयपयन्त तिरा्रमाद्चौच, मासवटूकपर्थन्तं पर्तिणी, माप्रनवकपयेन्तमेकदिनं तदुध्वं स्नानमिति अह्‌ ्तिक्रान्ती श्चौचं भवति तथा भरतिङृतिदहेऽभ्रिदन्यतिरिकपसपिण्डानां परति-

(^ @ (> + कृतिदाह्काकाधोक्चया च्थहायातिकिन्तारोचं मवति नतु स्वके अहमेवेति

|

थि

९८ महरधुनायनिपितविदहविसारैत-

अन्यो विप्रायशौचे सछद्दनमदंस्ताषद। शौ ्स्याद्यावत्तेषाम्‌ अन्योऽसगोध्ो विप्रादीनापशोचे बुद्धिपूयं सकृदप्वनापादि त- स्स्वामिकम्दनं सिद्धान्मदननश्चन्यस्पिन्दिने भक्तं तदारभ्य बावत्तेषा- माश्चोचं रिष्टं ताचदाक्चोचकारी सोऽपि स्याद तथा विष्णुः- ' ब्राह्मणा्दनामाक्षम यः सकृदेवान्नमश्चाति तस्व तावदान्नौचं याव. तेषाम्‌ एवं प्रथमदिने तदन्नमेजनमानरेऽपि यदा दश्रय- आदि दद्‌ निहूस्व तदन्नमोजनमाते त्रिरात्रं यदुद्रपरेगोक्तं तद्या करिच- देव अबुद्धिपूर्वे माजन त- अन्दे शाहे भुक्त्वाऽन्नं सृतफे मृतकेऽपि अस्याऽऽक्लौचं मवेत्ताचद्यावदन्ने व्रजस्यषः इर्याङ्किरसं दरष्व्यम्‌ आपदि तु कमतोऽकामतो वा वदृन्नपोनने- याचत्तदन्नमश्चःति दुरधिक्तोपहतो नरः तावन्त्यहान्यश्नौची स्यात्मायथित्तं ततशवरेत्‌ इति % अनुङ्नादन्यतिरिक्तासिद्धतदायादनीयप्रतिग्रहे तु नाऽऽकोचै

( ^

+ वक्ष्यमाणं भायध्ित्तमेवावेकटटप्त्या योञवम्‌ |

1

की नि, न, कि

अनुज्ञातव्यतिरिक्तेति छण मधुमासे पृष्पृफटेषु शाकका्तृगे- वपु दविसर्विःपयरपु | तिदटौषधाजिने चेव पक्तापके स्वयंग्रहः पण्येषु चेव सेषु नाऽऽश्ोचे मृतसूतके एकं भक्ष्यज।तं ठड्डुकमोदकादि पक ब्देनािम. अितमपि ग्राह्यम्‌ अपक त्ीहियवादि घान्यम्‌ स्वयंग्रह्‌ इति स्वयमेव स्वाम्यनुन्ता- तो गृहणीयादित्यथेः | पकापक्राम्नुन्ञानमन्नप्तत्प्रदृत्तविषयम्‌ अन्नप्ततरप्रबृत्तानाम्‌- ममन्नमगाहितम्‌ भुक्तवा पक्ताच्मेतेषां चिरान्न पयः पिबेत्‌ इप्य्गर ्ीक्त्वात्‌ भत्र पक्षशन्दो मक्यन्यतिरिक्तोदनादिविषयो बध्यः इत्येवमादीनामाशोचिष्ा- मिकानामाशौचिगृहश्थितानां वा केषांविदुद्रन्याणा प्रहणं शआल्ञेणाम्यनुज्ञायत इति ते पदार्था अनुज्ञाता उच्छन्ते ।, तेभ्योऽन्यदयदातिद्धमपकममर्निते चाऽऽश्रोचिस्वामिक तद्गृहस्थितं वाऽन मक्षयजात॒तस्य परिग्रहे सतीत्यवेः शाक्ञाम्बनन्ञ,तान्ध- तिरिकिमितर्दसिद्ध॒सिद्धान्नभिन्ने यत्तदीयमाश्ौचिसंबन्धयद्‌नीयपदाथ॑न।तं॑तस्य रतिर इति यावत्‌ + क््यमाणामिति माकेण्डेयपराश्षरच्छगरेयाक्िचनेवकष्यमाणं प्रायश्ित्तर्षी करेय योऽयविश्यथेः .

निश्च्छ्टोकी ९९

तदन्ते व्रतमपि विचरेत्‌ तदन्त आश्नोचान्ते त्रत प्रायथित्तभपि विविधं व्यवस्थयाऽऽचरेत्‌

तथा दिष्णुः-“अरोचव्यपगमे प्रायि कुयात्‌ ' १३ तच कामतः सञृद्धानने-

भुक्ट। तु ब्राह्मणाश्च चरेरसां तपनं द्विः

भुक्त्वा तु क्षच्चियान्ञोचे हप्रहृच्छो विधीयते

वैहयाश्ञोचे दथा भुक्त्वा प्रहासांतपनं चरेत्‌

शृद्शौचे तथा भुक्त्वा द्विज्चान्द्रायणे चरेत्‌ इति पाकेण्डेवोक्तं द्रष्टव्यम्‌ ततरेवाभ्बासे-

शृद्रर्य पृतके युक्त्वा षण्मासान्वनपाचरेत्‌

वेश्यस्य तु तथा युक्त्वा जीन्मासाग््रतपाचरेद्‌

पषन्निथस्य तथा युक्त्वा दरो मासौ व्रवपाचरेतु

ब्राह्मणस्य तथा युक्टवा मासमेकं व्रती मवेत्‌ इवि श्ङ्खोक्तम्‌ ¦ अकामतः सङृद्धोनने--

अ्नानाद्ञ्चते विभः सूतके ृतके तथा

पाणायापर्चतं इत्वा शुध्यन्ते शुद्रसू तके

वैश्ये षष्टिमवेद्रा्न विशतिब्राह्मणे दश्च

एकाटं उयदटं पश्वसष्ठरजपभोजनम्‌

तत्‌) शुचिभेवेद्धिषः पञ्चगन्य पिबेननर। इति च्छागरेयोक्तम्‌ ब्राह्मणदिक्रमेगेकषहादयो योज्याः अङाम. तोऽभ्यासे त्वेतदेव द्विगुणम्‌ आपद्गानतः सकृद्धोनने-

अह्न नाद् युञ्जते विभाः सूतके मृतकेऽपि वा

प्रायश्चित्तं कथ ठच्च चातुवर्ण्य विधीयते

गायञ्यष्टसहद्वेण शुद्धिः स्वाच््द्रमूतके

दिशः पश्चश्चतेनेव क्ष्िषस्य षरतन

व्राह्मणस्य तथा युक्ते प्राणायामेन गुध्वति

अथवा वामदेव्येन साग्नैकनेव शुध्यति इदि पराशरोक्तम्‌ ततैव कामतः; सदशस्याऽऽ्छ्नोचे द्टिजो प॒क्त्वा सबन्तीमासाध हमिमप्रसिरघपषैणं जस्त्वोत्तीयं गायडयष्टसषस्तं जपेत्‌ क्षि दा्रीचे ्ाह्मणस्तवेतदरवोपो पिठ; एत्वा शुध्यति देश्या प्राक्षण

१०३ भटर पुनाथनिपिंवाविदतिसहिता-

द्विराजोपोषितथ ब्राह्मणाश्च राजन्यः क्षतित्याशौचे वैऽयः सवन्दी- पासाथ गायत्ीशतपश्चकं जपेत्‌ देश्यश्च ब्राह्मणाश्चौचे गायञ्य- ए%शतं जपत्‌ श्द्राश्चोचे द्विम युक्त्वा पराजापत्यं चरेत्‌ शुद्रश्च द्विजा श।चे रनानमाचरेत्‌ शद्राशोचे शद्रः स्नात्वा पश्चग्यं पिबेदिति विष्णक्तम्‌ आप्यभ्यासे सेरस्थेवाऽश्रात्तः चैनष्णवापिरिचछ सवं तजा ब्राह्मणरयेव मोक्तु; | क्षचियादेस्तु पादपदन्युनं कटप्यमू | > एतच्च भायचित्तमाराचिस्पृष्टतस्स्वामिकसि-दानमभाक्तुराश विसृष्ट

|, 0

ताना जातयो माजि जनानि काम तजनो नतत 0 ,७१) ज्म

# अष्टश्चतपिति अष्टोत्तरं शतमिति राकमार्यिवादित्वान्मध्यमपदलोपित्षमापः | नत्वष्टगभितं शतं ताष्टकमित्यथः बराह्मणाश चे क्षश्चियादेरुत्तरोत्तरन्युनजातीयस्य ग्य॒नम्यनप्रायश्ित्तवेथनस्येगोचितत्वात्‌ गायततीशचताष्टकमित्यर्थ त॒ ग।यत्नीशतप- छरकप्रायद्ित्तवतः क्षश्चियस्य रनानम।जप्रायश्चित्तवतः श्रद्रस्य मध्यवर्तिना वैदयस्य पृवापेक्षयाऽधिकपरिमाणभ्रायश्थित्तकथनमसेनद्धं स्यादित्युदयम्‌ |

+ क्रिरे त॒ सकठं देयं पादोनं कषत्रिय स्यतम्‌ वैदयेऽपै षद्‌ एकस्तु शदना- तिषु शस्यते इति बहद्धिप्णुक्चनमङकं प्रायध्िततेन्दुरखरे ब्राह्मण।दिवणानुक्रमेण प्रायधित्ततार तम्यमक्तम्‌ यथा शाल्लोषदिष्ट पर्णप्रायधित्तं वि्रस्येव | क्क्रिय- तिखाद्राणां णदपादहानिः | कविद्धिशेषतु बाचनिकः इति तदनुसंधा. याऽऽह-- वरैष्णवातिस्किमिति ° कामतः प्वर्णस्याऽऽश्नौचे द्विजो मुक्त्वा इत्यादि विष्णुक्तं वर्जयित्वा शाद्धेण यावदुपदिष्ट॒प्रारधित्तं ॒ततसंपृणमाशौचमध्ये मोक्तत्रोह्मणस्यैव मवति क्षचियादेर्त्‌ आश चमध्ये भाक्तुप्तःपादणदन्य॒ने यज्यम्‌ | हश्रियस्य पादघ्रयम्‌ | वेदयस्य पदद्वयम्‌ शरद्रस्भकः पाद्‌ इति यथा शङ्खेन~ शदरादीलमभ्ये मोकुतोद्यणस्य प्रायधित्त्वेन षण्मासपयनते ब्रत्तयक्तम्‌ तेत्र शृद्रा- हवे यदि राजन्यो वेदयो वा भञ्ज्यात्तदा तयोः षण्माप्तपयन्तं तरतं प्रायक्चि- तम्‌ | कितु राजन्यस्य पाद्न्युनं प्तायमापतचतुष्टयप्चन्तं॑वेदयस्य प्रदद्वयन्यनं मासत्रयपयेन्तं त्तं प्रायधित्तम्‌ एवं शुद्रस्याप्य॒द्यम्‌ | अन्न प्रायो ततशब्दो गोमू करयावकाहारप१र इति धमशा लीयपरिमाषा ऽवगन्तभ्यम्‌ | .

> एतेति | आश्चोच्यस्ृष्टदत्प्वामिकान्नमोजनेऽभिदहितामित्ययः आश।च्य-

स्वामिकतस्छष्टमात्रा्नमोनमे तु मत्या इन्दः अमत्याःधृड्च्छूः इत्युक्तं घमं पिन्धुप्रि यस्तु-आशोविखष्टतत्तवामिकानने मुद्क्ते तस्य केवर चिस्वामिका- कषमोजनानिनित्तकं केवहाशचोविस्ष्टान्नमोजननिमित्तकं चेति भायय्यित्त्वय प्मुच्वित् कतेग्यतया विधीयत्‌ हृत्य;

= सिद्धेति तिद्धमभ्नि१क( विजयि )मन्चम्‌ नत्वामाल्मित्ययः

्रिश्च्कोकी १०१

भोजननिपित्तषायथित्तेन सथुच्वीयते निकमित्ताविनामावाव्‌ आशा सयस्पृष्त द्व कतुर्तत्केवरय्‌ असि+दानमभोकतस्तृक्तम ₹्[ढन्‌ त्द्करान्नम्‌ |

कि हेः कि

अस्ापण्डऽसापण्डप्रणमानापत्त र२दनऽश्रपात दुत तान्नाप्तकपरत्र- पाशेचं कुयात्‌ तथा पारस्करः- पूतस्य बान्धवैः सधे कृत्वा तु परिदेवनम्‌ | वजेयेत्तद्हारात्न दान श्राद्धादिकमे इति अन्र राद्नानेमत्तेकरात्राक्नाचप्रातिपादकपिदमकमेव वचनं मिहा- क्षरा छखतापात ठृत्वा मुकारेणेतावदेदाक्तम्‌ गातमोयपिता- प्षरापाराश्चरव्याख्याश चदश्चकादिदाक्षिणात्यनिबन्धषु हारछ्वाद्युषद्ध विवेकादेपाच्यानेबन्पषु तु वचनप्रदश्चनपृयक्‌ वणकालमेदग्यवास्थित। नानाविधा आल्ताचकस्पाः प्रदाचेडाः ते यथा-' ब्राह्मणादीनां ब्राह्म णविषये रादनेऽस्थिप्तचयनात्पवं सलवान रट्त्तरमाचमन१ प्षाच्रवा- दीनां प्षन्नियविषये देहषशद्रयाश्च वेश्यविषये शूद्रस्य शृद्रविषयं रोदनेऽस्थिसचयनात्पूव सचेरस्तानं रदध्वं सरानमान्नम्‌ ' इति। त्था ब्रह्मपुरण- मृतस्य यावदस्थीनि बद्यणस्यन्दहूतानितु।

निमित्ताविनामागादेति विन्यस्य परथगित्यथः। पवेनजृम्यां नानानो सह" पा० म०१।२,२ ७) हति सूत्रे नप्तहेत्युकतेः पथग्विनान्तरेणतं ' इत्यमराच्च तस्य मावो धर्मो विनामावः | परथक्त्वपित्यथे; | विनामावोऽविनामावः पृथक्त्वस्यामावोऽपथक्त्वं पहित्यरिति यावत्‌ नितित्तयो' ( कच्छपां तपनादिश्- यश्ित्तप्रयोनकयो सशविषष्टान्नमोजनतस्वाप्रिकान्नमोजनयोः ) अविनाभावो निभि- ताविन।मावः | तस्माद्धेतोरित्य्थः , निमित्तविनासावामावारिति पठिऽप्ययमेवायः | मिमित्तयोर्विनामावस्य पाथक्यस्यामावादुमयनिमित्तस्मवधानादित्यथदितिं यातत्‌ | आक्षौ विस्पदीविदिष्टतेत्स्वामिकान्नमोजनस्थटे ह्यमयविध शयश्चित्तप्रयोजकयोराश्ौ विस्पष्टा लमोजनतत्स्वामिकानमोजनदूपयोर्िमित्तयोः समवधानस्य पतवादाशोचि- श्यष्टाज्ञमोजनमिपित्तकप्रायश्ित्तन ( कच्छाधङ्च्छादिना ) सहाऽऽशोविश्वामिका.- ज्ञमोजननेमित्तके प्रायाश्चत्त ( सातपनादं ) प्मुच्चायते इत्यथः

+ अतिद्धानेति आमनेत्यथ॑ः तद्ेक्तुः--भश्चोचिषवामिकामान्नमोक्तुः आाज्ञोचं नास्ति वितृक्तपायश्चित्तमधवंखप्त्या कायमित्यक्तमित्यथैः

> अहतानीति | मृतस्य नाक्यणस्याश्यीनि यःवद्हुतानीत्यन्वयः अद्भुतानि हतानि सेवितरानीत्यथ; |

कि,

१०२ भट्रपुनायतिभिरविवृतिसदित-

भः

हादयो ऽवबाग्धचस्तत्र रौति हद्वान्धवैः सह

तस्य # सानाद्धबेच्छुदधिस्वतस्त्वाचभन स्मृतम्‌ ततः-- अरिथकस्तचयनानन१२ब्‌ |

सच स्नानमन्येषामकृते स्वस्थिसंचये

छते तु केवरं स्लानं क्षल््रविदशुद्रनन्पनाम्‌ हवि

अन्येषां क्षस्रविरद्रजन्मनामि+त्वन्बयः अन्न च'ऽऽशोचभागि-

+ ल्ञानादिति अन्न स्नानपदेन सवैरस्नानं बोध्यम्‌ मनश्थिसंचिते विप्र ब्राह्मणो रौति चेत्तदा स्नानेनैव विद्धिः स्यत्सचैठेन संशयः ' इति पै टरनानहेुकविषद्धिपरतिणदककौमेवावेथकवकंयत्व। दिति मावः

+ इत्यन्वय इति अभ्यत्वरयावधिषठापक्षत्वेन पृवेषेचने विषयत्तमपकषषयन्त- पदोपात्तत्राह्मणापेक्षयाऽन्यत्वस्य ग्रहणादन्येषामेत्यस्य ब्राद्यणव्यतिरिक्तानामित्यथेः| तषां विषयता्बन्पेन प्रकरणप्राहते रोदनेऽन्वयः तथा ब्राह्मणन्यातरक्क्ष- त्रियादिविषयके रादने सतीत्यर्थः कषश्रविटुशुद्रनन्मनामित्याशौचधिकरिप्तमपं कम्‌ क्षत्रियादीनामन्यपदोषस्ि तन!ह्मणव्यतिरक्तोददयकरादने सबन्ध( कतृत्व ) पच्वादन्येषां क्षत्रविटशद्राणां मिथोऽन्वय इत्यथः एवं ब्राह्मणन्यतिरक्तकि- धृरेऽङृतेऽस्थिहचयने रादने सति क्षेश्रविदटृशुद्राणां तचे स्नानम्‌ इते त्वस्य द्वये केवटं स्नानमिति प्तकछोऽन्वयः | अत्र ब्राह्मणम्यातिरकानामन्यपदाद्युग- द्पस्थितत्येन करमिकज्ञानामावन्न यथासतरूयान्वयः रकित्वन्यपद्‌।पस्थितानां ब्ाह्मणव्यतिरिक्तानां प्रयाणां ज्रविटृशरष प्रत्येकमन्वयः तथा चेव वचनभ्य- क्यो मवम्ति--क्षत्रिथदिषये रोदने कषत्रियस्य विदः शूद्रस्य च, वैदयविषये ्ष्रियस्य विशः शरत्रस्य च, अथ शद्रविषये कत्रियस्य वेशः शूद्रन्य सच र्नानामिति त्रीमि महावाक्यानि तरेषु पुनः प्रत्यक त्राण त्रीण्यवान्तरवाक्या- णौति मिचित्वा नव वाक्यानि | तेषां नवनां षाक्यानां को्टकं नाङ्ोषार्य

प्रेद्‌दरवत-~ रोद्नविषयः-रोदनकत। रो, वि. रा, 0, रो, वि, एर रो, क्‌+

्षत्नियः-क्षज्चेयः | [ वेदयः-क्, ] | श्रद्धः ~ क्षन्न, | हजरियः- वेदयः वै, वै, [शू. ~ वै, ] तश्नियः-शूद्र वै. 1९ शु द्र

हति तेत्र प्रथमकोष्टकस्थितमहावाक्याथौनुसंघानेन ' क्षश्नियादीनां सजनियबि- धये {ति कश्पोदुया द्वितीयकोषटकस्िते षनृश्रिहूनान्तेते प्रथमोदाहरणे

तिशस्ट्लौकौ | १०३

समपकपबन्धवपद समदीनवर्णपरं नतु बाह्मणमात्रपरप्‌ % प्रमाणा.

भावात + ब्राह्मणस्य क्षन्नियवैश्यविषयेऽपि > तत्रैव- अस्थ्नां संचयने पिमो रौति चेस््षञ्चदेर्ययोः

तदा सादः सचेरृस्तु = द्विठीयेऽहनि श्युध्यति

@ _ (ष

करते तु संचये विप्रः स्नानेनेब श्रुचिभेवेतु इति + क्षश्चियस्य वेश्यदिषयेऽप्येतदेव © तुटयत्वात्‌ शरद्रविषये पु-

दष्यह्‌सत्रियेश्ययोः इति वचनेन वु्यन्यायादेतद्‌ पवादकस्य द्वयहाशौ. चस्य ॒वक्ष्यमाणत्वाद्पवादृविषये प्रकरप्य चापवादं तत उस्सर्गोऽमिनिवि, शते इति न्यायदुरसगापरवृत्द्धितीयतुतीयोदाहरणयोरेवानेन वचनेनाऽऽ्यो विधीयत इत्याशयेन "‹ वैदयशुद्रयोश्च वेदयविषये इति कर्प उदितः | एव तृतीयकोष्ठकगतप्रथर्मद्वतीयोदाहरणस्थलेऽपि चतुष्कोणान्तःपरविष्टे पूर्वाक्तापवाद्स्य सत्वेन तृतीयोदाहरणस्थङ एवानेना$ऽशोचै विधेयं भवतीति ^ शरस्य शूद्र विषये इति पक्षः सिध्यति

प्रमाणामातादिति तस्य यावद्स्थीनीति वचने स्नानापनोदयरोदनाशोच।विका- रिसमपेकेणाबान्धवपदेन ब्राह्मणस्तनातीयन्युनजारतीयैतदुमयपिषस्याप्यबान्धवस्य प्रह णम्‌ तस्य प्ामान्धमुखप्रवृत्तत्वात्‌ | तथा सतसनातीयस्य ब्राह्मणश्थैव ग्रहणाति त्यत्र प्रमाणाभाव इति मावः | एतेन ब्राह्मणादीनां ब्राह्मणविषये रोदनेऽध्थिस- चयनासपव स्नानं त्दुत्तरमाचमनम्‌ ' इति पक्लः प्तमधितः

+ ननु सवस्य यावदस्थीनि ' इति ब्राह्मवचनेन ब्रद्मणोहेशचेन रोदने ब्राह्म. णादौनां चतुणामाशोचपराछ्ठावपि प्श्रियवश्योदेन रोदने ब्राह्मणस्थाऽऽशीवचं किचिदपि प्राप्नोतीत्याश्चङ्क्य तन्नेत्याह -- ब्राह्मणस्येत्यादिना

४८ ते्रतेति | बर्यपुराण एवेत्यर्थः एवं चैतादरे विषयेऽपृवमेवंऽऽशौचं विधत इति मावः

= द्विती ¶ऽहनीति द्वितीयेऽहनि प्राते एति स्नातः शुध्यतीत्यन्वयः | तथा वेकाहः फलिनो मवति यत्त॒ द्वितीयेऽहनि भ्यतीने श्यतीति कैषांवि व्यार्यान ततू--" आस्थतचवरनाद्वागकाह्‌ सेच्रषदवयाः ' इते कमक्वना. ननुतधानमूकमित्यनाद्रणीयम्‌

ननु यदि ब्राह्मणोऽस्य मुखमासीत्‌ इत्यादिश्रतिमसि द्ध करमपक्षयेव सवै. कपनानमन्येषा्‌, इति. बराह्मशचनम्थान्यपदृद्ाङमणम्यतिरि्तानं वृत्रियविद

१५ $ भर पुनाध निरपितविद्ति #५| दिता-

अस्थिसंचयनासाग््ाह्मणस्य # जिरात्रम्‌ प्षल्ियवेददयोदह्धिरत्रम्‌ | तदुप तु सर्वेषां दिनातीनामेकरचरप्‌ यथाऽऽह पारसकरः-- अस्थिसचयनादवागयादे विमोऽश्ु पातयतु | यते शद्रे गद गत्वा =+ त्रिरात्रेण बिश्युध्यति अस्थिसचयनादध्वं माघं याषदुद्रिजावयः। अहोरात्रेण > शुध्यन्ति वाससा क्षार्नेन इति

0 मि पमा णक ०१

शद्राणामुपस्थितिरत्युच्यते तदा " श्रु मिति विपा जय रञ्जय मज्जय ` इत्य रेव यथातर्यान्वयपरवृतत्या सत्रियवेदशरदविषयके रोदने सति कमास्सज्रेयविद्‌शचू- द्राणां स्नानकाल्पयन्तमाशेचततिद्धावपि वैरथोदेरोन रोदने क्ष्नियस्य नाऽऽशोच प्रभोति नाप्यनेन अस्थ्नां सुचयने विप्रो * इति वषनेन | अत्र क्षश्रवै- दयोदेशन रोदने विप्रस्थाऽऽशौचश्रवणेऽपि केदथोदेरेन रोदने क्न्निथस्य विशेषा-

क्रवणातु | इत्यत जआह-सश्रिस्य व॑दयविषयेऽ गीति

© दुर्यत्वा दिति कषत्रियेदेशन रोदने विप्रस्य यदाशोचमेकाहं विहितमेतदेष काहाशोचं वेशथोदेरन रोदने कषत्रियस्य म^ति युक्तेसतुरयत्वादित्यधः | जय मावः- ष्रियेदशन रोदने सति विपरप्येकाहाशौचविधाने या युक्िरवरम्िता तथेव युक्त्या वेद्यादेशन रोदने क्षत्रिवस्यकाह्‌।्योचविधिरूद्यत इति युक्तेसतुर्थत्वम्‌ विप्रस्या<- ९।चविधानेऽडम्निना युक्तिश्च स्वानन्तर्‌न्युनवण०। देरयक्रद्नकतृत्वमु तड. दनकतैत्वै यथेव ॒विपरेऽङ्िति तेथेव क्षत्रियेऽप्यस्तीति स्वानन्तरन्यनवैशयवणदिशेन रोदने क्षत्नियस्थेकाहान्नोचविधानं ब्राह्मवचनस्याभिपे तमित्यनुरमीवते तथा क्षत्रिय- पद्‌ नकषत्रियत्वनिविशिष्टपरं पितु य््किचिदेक्षयाऽवरवणत्वविशि्वरोदनो देरयपरम्‌ विपदं विपरत्वजातिविशिष्टपरं तु यतिकिचिदपेक्षया भरषठवणेत्व- विशिष्टरादनङेतृपरमिति स्वानन्तरन्यूनवणेदिशचेन रोदनकदठुराश्ञौ चविधानेऽप्य बच नस्य तात्पयेमिति यावत्‌

# निरा्मिति | जस्य, ' भृतशू्रगुहयमतपुवेकरोदने इत्यादिः एतच्चग्र मृष्टमूताषेवचनप्रदशैनावप्र स्पष्ट भविष्यति

# तिरात्रेणति हदे ब्राह्मणस्य त्रिरात्र(शोचविषानं तदूद्रगृहे रोदने एति वेदतभ्यम्‌ त्न ^ गृहं गत्वा ' इत्युक्तेः इतरथा रतस्य बान्षवैः साधम्‌ इत्यकरात्रं वाः सूतस्य यावदस्थीनि त्राह्मणस्याहतानि तु" इति ब्राह्मवचनन

क्तिपाम्यात्सनानपयन्तं दाऽऽ्चोच बोध्यम्‌ | अनेन भस्यिसंचयनात्पाग्ना्ष- णस्य तरिरात्रम इति घ्वाक्तेः समृत्व प्रदशितम्‌

द्ुध्यन्तीति उनिम तद्वै सषा द्विनिपीनमिकरत्रम्‌ इति स्वी परमाणयुष्दोकितम्‌ |

तरिशस्छ्ोकीौ १०५

सनातेर्दिवसेनेव ग्यहाभरक्षस्तियवैश्वयोः इति सजारैरित्यपमस्थिसंचयनासाक्षारुविपयस्वेन तत्संरुभरतवाद्विदयभ्यती- स्येवदनन्तरपयादूदरषट+ग्यम्‌ सजति! बुद्रस्याहोराज्नामिषानं तद्‌ गृहःवासाधसुबन्धबतो दष्टव्यम्‌ अन्यस्य= तु पूर्वोक्तं सेल - स्नानमेवेति असपिण्डवाचकान्यान्नातिपदोपादानेन सपिण्डानां निदैर- णादौ दोषाभावो दर्चितः। तथा हारीतः-

# द्वयहातकषत्रियेति अनेन ^ षत्रियवेशययोर्िरात्रम्‌ ` इत्युक्तिः समा- थाङ्ता

+ द्रृन्यमिति ' सजातिर्दिवसेनैव इत्यादिपद्या्ै यद्चपि अस्थि्तचया- दुध्वेम्‌ इति वचनादुष्वै परितं तथाऽपि तत्‌ ^ अशितंचयनादवीक्‌ + ईति वच- नाद्गरेतनव्वेनानुप्तघयम्‌ प।टक्रमपिक्षया ऽऽचक्रमस्य बडीयस्त्वात्‌ यदि णठ- करभ एवाऽऽद्वियेत तदा शुदरोदेशेनास्थि्षचयनादध्वै रोदने शूद्रस्मकाहं कषत्रियवैदय. योश्च दयहमाशच मवतीति सजातरित्यस्यार्थ वक्तव्यः तथा चास्थिप्तवयनातद्रो - दने तयोरोचाम।व एव तादृशवचनामागत्‌ एवै च।स्थि्तचयनात्पृ१ रोदन आ्चौचात्यन्तामावोऽास्िकतचयनानन्तरं रोदने ठु सहैव म्याहिकमेतावदीर्धमा- शौचं विधेवमित्यत्यन्तानुचितं स्यात्‌ ¦ अस्थिच यनादुष्वेम्‌ ' ईति वचन।रप्रक्‌ अस्िसंचयनादवाक्‌ इति वचनपरख््त्वेन पठे तु शूद्धेदेशनाध्यि्तचयनास्रग्रा- दने क्षत्रियवेदययेाद्वयेहं शूद्रस्य वेकाहमा शवं मवतीत्य्थो वक्तम्यः | सोऽयमयः पवपरकरान्ता्थानगणो मवति | पूवभक्रान्तायशास्थित्तचयनात्माक्ताछिकावस्थायां शूद्रो शेन तदपेक्षया श्रष्ठजातीयेनाश्रु पाते इते तस्याऽऽसोचामेषानम्‌ शूद्यरत्तवाच्चजात ` याश्च वैदयः क्षत्रियो ब्द्यणश्चेति ्रयः | तत स्वेतः प्रष्ठनातीयस्य ब्राह्मणस्य त्रिरत्र. मातौचमभिदहितम्‌ तदनन्तरं तदपेक्षया न्युनजातीययोन्यूनकालकाशो चाभिषान- स्यावपतर इति बाह्यणा्चाचामिषानानन्तरं कषत्रिथवेरयाशचोचामिधानमुचितं भवति तथा वैत; वाङ्दशेत्ययतः प्राप्ोऽय क्रम इति, अस्थिप्तचनादवागित्यादिविश्च - ध्यती त्यन्तवचपोऽनन्तरमस्य पया्ैस्य पाठो द्रष्टम्यः | अत एवास्य क्षन्नियगेदया- पिकारिन्याहिकारौचस्यास्थिपंचयनराक्छाङविषयत्वमपि सिध्यतीति सवै सम. ञ्जम्‌ |

तेदुगृहवसेति एतद्पेक्षया पूमेसिन्नप्प्चयनाद्वौगिति वचने गृहं गत्वा इत्यक्तत्वादेत्‌ मव; | = अन्यस्यति तदृगृहव(पायननुबन्धवनः तद्गृहमगच्छत इति यावत्‌

भ" पृवाक्तनात्‌ पच ज्लनमन्यत्रामत्‌ प्रचूक्तब्लधः

१०६ भह्रघुनाथनिषितववृकिसादेवा- विहरं हि सपिण्डस्य प्रतनिहरणादिक्म्‌ दोषः स्यादसपिण्डस्य तज्ानायाक्रेयां विना इति १५॥ सर्ै्ोऽऽक्ौ वेऽ विस्वादेव सर्वैषामरपृरयत्वे प्रापे कचित्केषांचिदप- वादमाह- +जन्मन्पस्पश्यता नो भवति कुलकुवां मातृवजं पितुश्च स्नानादुरधवं सचैलादथ निनकृताशोचकेऽल्पे तिभागे व[शुस्यापरात्थ महात्‌ याद्‌ संचायन्‌ वृत्तमन्ता-

ननो चेत्तस्योपरिष्टादथ तु गहजयोद) सयोराएुषोध१म्‌ ॥१६॥ जन्मनि तन्निमित्ताशोचे >पातुब्नं सूतक व्यतिरिक्तानां =कुटभषा-

[

# अत्र च्छोके ज्ञातयः, अन्यः, इति शद प्रयुक्तवता मूलकृता रोईननिहैरण- दादप्तपिण्डस्य दोष उक्त इति सिण्डस्य तत्र दोषामावः सूचितः तत्न प्रमाणे प्रदशेयति-- विहिते हीति

+ ३इाऽ5ऽशोचपदृन।शावेत्ववाचिनाऽम्पुक्यत्वस्य प्रतीतो ख्डया जातायां जना- सनौचे तदपवादं पोडशवृ्तेनाऽऽह-- जन्मन्यस्शटयत्ता नो इति जन्मनिित्ताऽघ्छ- रयता कृठमवां सरिण्डानां सोदकानां नो मवति। किदु मातृवजे मातुः स॒तिक यास्त्वसप्र्यता मवल्येवेत्यथंः। पितुरशेषमाह-खानःदूप्व सचेलादिति सचैख्जानादू ६३ [वृतुरस्पृदयता ना सवतत पृण स्तब्धः | सृताश्चचरङप्वस्परयवलतकाचनमाह- अथेति निधनकताशोचके मरणनिमित्ताहोचकेऽस्पे अरात्रादिके तिमागे भिषा िपक्ते पृवीशस्योररि प्रथमांशादपार्तन यद्धागद्वय तत्रस्पृरयता नो भवतीति सबन्धः ३६५ महति दशाह! दिकेऽप्येदमेषव यदि पतचायनमाश्थत्चयन प्रथ- मदिन एव वृत्तमात्तीत्तदेवायै विमागरक्षणः प्रकारः नो चेद्यदि तु तत्क्तं स्यच तस्योररिष्टादस्थिप्रचयनानन्तर दिनानि भ्चिवा विमञ्य प्रथमभागे त्यक्त्व तरभागद्रयेऽस्प्रहयता ना भवात पचमागं त॒ मवत्यवातं तात्पयम्‌ | अथ त्वात्‌ अयेत्यधिकारान्तरे गहनयोः स्वगरोत्पन्नयोदापीदापयोराप्टवेधव स्नानानन्तरम- सण्श्यता नो मवतीति स्न्व; |

मातुवजमिति मातरं वनेयित्वेत्यथंः द्वितीयायां ( पा० प° ६।४।९६ ,) इतिं मुद्‌ नच तन्न परीप्प्ायामित्यनुतरत्तसक्ततवात्कथमत्र मुरि वाच्यम्‌ अत्रा परीप्प्राया विवक्षितत्वात्‌ परीप्सा त्वरा सा यथा- यत्र जननाश्ोचनिमित्ताष्पृहयता निरिध्यते तन्न तत्समकारमेव मातर वजयित्वा सा निषेद्धस्या त॒त्र विडम्बितव्यमिति

दमूवाभिति कुडोत्पन्नानां सपिण्डानां सोदुकानां चेत्यथ; तदेवोक्तम्‌- ाशरीचमागिनापिति |

्िश्र्छृरोकी १५७

(म

भाश्च।चमागिनापस्पुर्यशूता नो भवति सूृतिकायास्तु याबहशाहध- स्पु+्यतव तद्‌ाई।ङ्गिराः-“सृतके सृतिकावजं संस्पर्चो निषिध्यते

कछ, ।-

इति उत्तरका तु मासादिपयेन्तं पक्षद्रयदटुक्तम्‌ कमानधिकारमात्र

क,

वरचनब्लातु ! तादत्कछाटपान्चाच वच्युक्तामन्त्यथः।

पितुश्च स्नाद्ध्वे सचङखत। चस्त्वय जनकस्य तु सच॑रस्नानाद६३ तत्रास्पृकश्यहा ना भदात | तत्पूव तु तस्याप्यस्पृश्यतव अन्येशं सचरस्ननामाबान्नापरत्ता-

(

दारभ्यवास्पृरवत्व्‌ भवाते एव सत्यथात्पतुजन्पाश्चाच स्लानण्प विदत मवा | तथाचस वतेः-

@ ५९

जाति पुत्रे पितुः सनं सचे तु विधीयत | माता शुध्यदशाहेन सानात्त स्पश्चेन पितुः

# 1

इवि = अत्र पुत्रग्रहणमविवक्षितं निमि ॐत्तवि्ेषणत्वात्पस्‌तिपात्-

भः

अस्पृ्यत। ना इति शवाशोच पर्वेषां मृतकं मातुरेव हि स्नानं प्रक्‌ योत्त पिता ज्ञातयो सचैखिनः इति बहभ्पतिस्मरणादिति मावः

~+ अस्प्ररयतवेति पतिका सवणानां दद्रात्रण श्यति ` इति प्रचेतस्तः

स्मरणाच्चाते मावः | १५ (नी च, कि, क्ष, [1 ईत्य्च इति अय मवः--दशरात्रनन्तर शृद्धरभघानात्‌ सूतिका पुत्र. वतीं वि्तिरात्रेण स्नातं सवैकमाणि कारयेन्मासेन जीजननीम्‌ * इति पेठीन-

सिवचनेन दक्ञरात्रादुध्वं मासादिषयैन्तं कमौनधिकारमान्नं बोध्यते | अथवा निनिमितत

कमोनविकास्यायुक्तत्वात्कर्मानपिकारमात्रपयोजकमाशौचं बोध्यते ¡ इति तात्पय॑क- ठ्पनेन पक्षद्रयमक्तमिति माषः |

= सतिकन्यतिरिक्तनां कृरोत्पन्नाश्च चाधिकारिणां जमःमाश्लौचनिमित्तास्पहयता-

वविषचकिषय वपतुवन्चवमाहू-1पतुश्चात |

4 षि

स्नानादुध्वेमिति वदता ततप्रागस्पुयत्वं तदपनोदकं नान सूचितम्‌ तत्र प्रमाणे प्रदकच॑वति-्तवतं इति

८४ जाति पुत्रे पितु; नानं ` इति सवतैव्चने जन्यपुस्त्ववाविनः पए्रशब्दस्या- पादानात्‌ नाऽऽच्चोच सूतके एसः सपिण्डानां कथचन इत्यज्गिरोकचने पुंसः सूतकं नेत्यक्तत्वाच्च पुत्रोत्पत्तौ पितुरप्पुदयत्व रनःन च; कन्योत्पत्तातिति कें न्मीमां न्ते तन्न युक्तमित्याह-- अन्न पुत्त्रहणमिति

निमित्तेति निमित्तस्य विषेयाशचौचहेतुमूतस्य जननस्य विशेषणे पुत्रशब्दः

[4 =,» ^. षत + £ पत्रे नाते पितुः स्नानम्‌ इर्य ९भनननदुकं प्चेक्नानपरन्ते मतुरा

१०८ ध्र घुनाथनिपिंवाविद्रतिसाहिता-

भविष्येण माता शुष्येदशदैनेस्येदेन सममिन्याहरास्वं अति +प्रषङ्खस्य चमित्यथोत्‌ ¦ तथा विधेयमा्चौचम्‌ निमित्ततया तेदुदेद्यं जननम्‌ तद्विशेषणं पुत्रशाब्द्‌ इत्युद््यविशेषणत्वाद विवि पृत्रम्रहणमित्ययेः | त्रापि पृर्त्वाशश्येवा- विवक्षा नाध्या | जन्यत्वा्षस्य तद्धिवक्षां विनोदेश्यस्वस्पस्यवाप्रतीतेः अहं तमाष्ठीत्यतरैकत्वस्याविवक्षितत्वेऽपि अहत्वविवक्ष।वत्‌ कथं तत्रकत्वस्याविवक्ेति चैच्छृणु-' दशापवित्रेण ग्रहं सेमा इति सोमे श्रयते ्रहः पाघ्विरेषः | दशापवित्रे गाप्तःसण्डः समाजेन सेशचोधनं संक्षाठनमित्ति यावत्‌ अनेन गरहमुदिरय संमागो विधीयते तत्र ग्रहमिति कंमद्धितीयया ग्रहस्येप्पिततमत्वेनी हेयत्वात्‌ ८( शप्पिततमत्वे प्रक्रतधात्वर्थप्रधानीमतम्यापारप्रयोऽयफडाश्रयत्वेनों हेश्यत्वेम्‌ ! इति नागेश्नमद्ा; )। इवनादौ तस्थैवोपयोगाच्च प्रधान्यं प्रतीयते | समागेस्तु अहं प्रति गृणमृतः एवे प्रतिप्रधानं गुणवृत्तिः! इति न्यायाध्ावन्तो अहयः स्युस्तेषां पर्वेषां समागे इति निश्चये सतति कति ह्‌; -समाजनीया इति बुभुत्साया अनुदयादुदेश्यग्रहविशोषणीम्‌तमेकत्वं श्रूयमाणमपि

विवक्ष्यते तद्वज्जननस्योहश्यत्वेन प्राधान्यात्तध्येवाऽऽदोचविषो निभित्तत्वेनोपयोगेऽ

वधारिते रकिकतेकं जननमित्याकाङ्क्षाया अनदयाच्छयमाणमप्यदेरयजननविहैषणी मृतपन्रशञ्गाथेगतं पस्त्व विवक्ष्यत हृत्यथैः

# नन्‌ जननस्यादेरयत्वेन प्राधान्येऽपि तावतैव कथमुदेरयजननविकेषणीम्‌न- पृश्र्मरहणमविवक्षितं मवितमर्हेत्‌ मह॒ समार्ठीस्यत्न तु प्रतिप्रधान गणाद्रात्तिरिति न्याय एकत्वाविवक्षाचुमाहको दृश्यत तथाऽ किचितपत्रयहणाविवक्तानुभा- दकं समवरोक्यते | तथा दृष्टान्तः पुत्रग्रहणाविवक्षापाधको मवतीत्यत आह्‌- प्रतातिमात्रविषयणेल्यादि अयं मवः--‹ माता शष्येदृशाहेन इति वाक्यान्तरे किंविषद्विशेषणमनपादाय सामान्यतो जननाविषये मातुराश्चोच प्रतिपाद्यते | नवं तन्न पुत्र्रहण संबध्नात्रीति वक्तु शक्यम्‌ तस्य वाक्यास्तरस्थत्वेन विच्छित्रत्वात्‌ | तथा केवदप्रसूतिविषयेण माच्राशचेन साहचयोतपित्राशचः वेनापि केंवदप्रसूतिविं धयेण मवितव्यपिस्यवगम्यते एवं केवदप्रस॒तिविषयकमात्राश्चोचसाहचयं पुत्र म्रहणाविवक्षानग्राहकं मवतीत्यथ तथा कन्याजननेऽपि पितुर क्षोच स्वन पिष्यति 1 किंच पुत्नोत्पत्ताविव कन्दोत्पत्तावपि शुक्रशोणितपनम्धप्ताम्याविशेषादमि कन्याजनन ऽपे पतः सच॑टस्नानपयन्तमाश्चाचे युक्त मवतात्युत्परयामः |

+ नन्‌ यदि केवदप्रसृतिविषयकेण मात्रा्चौचन साहचया स्ि्रादोचमपि केवश्भ्र- सूतिविषयकमेकेति करप्यते चेत्तनेव न्यायेन पातृबवितुदशाहारोचातिपरसङ्ग; | किच

हेतमतजननविरेषणाविवक्षावद्धेतमदाशौचविशेषणस्याप्यविवक्षायां प्पिण्डेष्वश्र- इ्यत्वातिप्रसङ्गशेत्यासङ्कंयाऽऽह्‌--अतिपरसङ्गष्येति अय मावः--/ पद्युना

भिबस्छूढोषी | १०९

विधे षविशेषणेन पितुरित्यनेनेव परिहारात्‌ तथाक््च सामान्येनैव ब्रह्मपुराणवचनप्‌- सृतके तु यख दृष्टा जाहस्य जनकस्वहः। कत्वा सचेरुखलाने तु जयुद्धो भवति तरक्षणाद्‌ इति पित्रोस्तु सृकं पातुस्तदसग्दश्चनाद्धरुवम्‌ः इवि योगीश्वरब्चनम्‌।

यजेत इत्यत्र वाक्यान्तरप्राप् यागमुदिरय तत्साधनत्वेन परशरविं्षीयते, पना यागं मावयेदिति तथा चोहैदयत्वेन यागः प्रधानम्‌ विषेयत्वाच्च यागं प्रति गुणीमृतः प्श: ततन प्रतिगुणं प्रघानादृत्तिरिति न्यायो नास्तीति पडुतश्येयत्तायाः परिच्छेदामावात्‌ कतिमिः पश्ुभियोगः करतैव्य इत्याकाङ्क्षायां णड्ुपदोत्तरं धरयमाणेनेकवचनेन प्रतीयमानं विधेयपञ्ुविरोषणमेकन्वे विवक्ष्यते आकाड्क्षाशा- न्तिकरत्वेनेष्टत्वादिति सिद्धान्तः तद्रत्सनैस्नानपर्यन्त विधीयमानमाशौचं कस्य मवतील्याशेवापिकार्णकःङक्षायां श्रयमाणमथिकरितया विषियाक्षोचविद्चेषणीमृतं पतप्रहणं विधेयपाविरोषणे त्वव द्विवक्ष्यते प्राघाकाङ्क्षाशाम्तिपम्ेकत्वेनेष्ट- त्वात्‌ तथा चेतरप्तपिण्डव्यावृत्तिपवेकस्वाथेब)घकं पितुम्रहणम्‌ एवं चेनरप्तपिण्ड- व्यावतैनपृवैकं पिदुः सचैरस्नानपयेन्तमाशोच विधीयत इति वाक्याथेषयेवमानान्न सपिण्डेष्वाक्लोषप्रपङ्खो नापि स्वस्मिन्दशचाहाशोचातिप्रसङ्गः अतिदिषटदुषदिष बद्ीय इति न्यायाद्क्ष्यमाणपित्रोस्त्विति याज्ञवस्कयवचोषिरोषाचेत्यथः

# उदेद्यजननविेषणीमतपनग्रहणाविव्तामपोडख्यति ब्रह्मप॒राणवचनप्रद्क्षनेने- त्याह-तथा चति |

+ विषेया्चौचिदेषणीमूतपितृगृहणविवक्षादवरेण पिण्डेषवष्रयतातिपरसङ्गं पितु- शाहाशोचातिपात्तिं निर पिष्यस्तन् योभीश्वरयाज्ञवल्कय प्रमाणी करोतीत्याह-पि. त्रोश््विति | अस्यारभः-स॒तकं जनननिमित्तमप्प्रयत्वलक्षणमाशोषं पित्रोमांतापित्रो- रेव प्र्वेषां सपिण्डानाम्‌ तच्चास्प्ररयत्वं मातरेव द्ञाहपथन्त स्थिरमित्यथः। कुतः तदसुग्दशेनात्‌ त्या; सन्धित्वेनाप्रजो दशनात्‌. पितस्दु धरुवं मवति सनानमत्रेणास्पृशयस्वं निवतेते, इति मिताक्षरायां विज्ञानिश्वरा;ः द्य पितुः स्नानमात्रेण शद्धः सृतिकात्त्तगोमवे ज्ञेया प्रप्वे गृहमेषी तु कयोत्तकरं यदि दशाहाच्छुध्यते माता त्ववगात्य पिति शुचिः इति पराश्चरस्मरणात्‌ तत्स्य तु प्त एवाऽऽह-यदि पन्यां प्रसूतायां सपक कुरते द्विनः सूतके तु मवेत्तस्य यदि विप्र; षडङ्गवित्‌ इति पितुवस्सापरत्न" मातृणामपि स्नानानन्तरमेव सपृश्यत्वम्‌ तत्सस्पर दश्चाहमसश्यस्वमिति प्रति. पादितं ब्रह्मपुराणे तदाह-- अन्यश्च मातरस्तद्ररद्गेहं ब्रजन्ति चेत्‌ ' इति|

तदृगृहगमनं ततस्स; अन्या मातः-पापत्नमतरः सूतिका कुले

(4 किः

११० भटरपुनायनिमितविदतिसद्िवा-

क, # ®

नाऽऽशौचं सृके पुंसः सं #सग चेन्न गच्छति रजस्तश्राश्ुवि ज्ञेय तच्च पुंसि विद्यते इर्याङ्करोचचन तु पथुनामावारसकसक्तगामावं सानात्तरमस्पृरयता नारित पतुः, ससम तु तदुत्तरमप्यस्पूदयतत्यतद्‌यप्राहपादकम्ू +एव यदराचस्पातना सवरेवचनं शृत्रग्रहण र्वव्राक्षतं पत्वा पुत्रसृत्तके सस गऽस्पृश्यतानापत्तिमनारोर्याङ्खिरोकचनस्य कन्यासूतकपरर्व कृत्वा ग्यासतक्‌ रनानात्पचमाप पतुनस्पृह्यत्वामत्युक्त २उ९यय्‌ अथ निधनरूताशोचकेऽल्पे तिक्नागे पएृवाशस्योपरे अरप नेधनट़ताहारङऽनपनताचयादमरणानप्त्तज्रज्राद्याश्चच

त्निमागे साति पृवीश्षस्वोपयस्पृहयहा नो मवति | तया देवरुः-

+ ®»

त्पितृवत्सवेर्प्नानेन इध्यन्ति भथ कुयुशचतसैस्परी तदाऽपि पितृवदशहिन शुभ्य- न्तीति यावत्‌ अन्येषां सूृत्िकास्परशे तु स्नानमात्रमेव तदाहाद्धिराः ~~ सूतके सृतिकाव्जमङ्गस्पशो दुष्यति संस्पे सूतिकायारतु स्नानमेव विधौयते | इति। एतच्च र्नान संस्रशेदश्चाणं तनिहितयाव्द्रल्ञय॒तमेव रजो दोषस्यातिगुरुत्वात्तथेव शिष्टाचाराच्चति यक्तम॒त्परयामः |

ससगमिति सप्तगे; सस्ये इति सुमन्तुः ' सुहशयनाएनमाजनम्‌ इति माधुवः | मिथर्नीमावःत्मकप्तगम इत्यन्थे

+ एवे चति प्रसूतिमात्नविषयेण मात्राशोचेन स्ममिन्याहारात्त्ाहचयेपरिभा- षया विपेयाक्नौचनिमित्तीमतजननविरशेषणीम्‌तपुन्रग्रहणाविवक्षाद्वारा पित्राशोचस्यपि सामान्यतः प्रस॒तिविषयकत्वस्य कर्पनन कन्वाजननेऽपि पितुः स्नानात्प्रागस्पृरयत्व- करपनायाः श्ाखरपिद्धत्व

> हेयमिति अयं मावः-“ पृत्रै जाते पितु. स्नानम्‌ * हति संवतैवचने निमि. तविशेषणीभतं यत्पुत्रमरहणं कृतं तद्विवक्षितमेव नाविविताभिति वाचस्सतिपण्डितो मनते अथच ^ नाऽऽक्ाच सतकं पप्तः इत्याङ्रोवचनं सतिकापतस्पशामावे दन्याजनने पित॒राशोचनिषेधकमिनें कन्याजननपरमिद्‌ वचनापिति कल्पयति | अङ्गिरोवचनस्य कन्याजन्‌लपरत्वकद्पने क्रियमाणे तत्र पुत्रजनने सूतिका पतति ( कन्याजननामावादद्गिरोवचनाप्रवृत्या पुत्रजननसत्तास्सवतवचनप्रवृत्या ) पितर्पृश्यतापत्तिरूपं दोप प्रपक्तमनवक्ष्थैव! कन्याजनने स्नानात्पवेमपि पितुनोस्प ह्यत्वम्‌ ' इत्युक्तवास्तद्धेयमनाद्रणायनित्ययः पुत्रम्रहणावक्षायाः " तके तु मखं दष्ट इति शाल्ञविरुद्धत्वादङ्गिरोजचने कन्यासूतकपरत्वकर्पनस्य पृत्रजनने सूतिकापुस्पदोवतिितयेसरयत्‌ःनापत्तिरूपदोषम्स्ततवाचेति बरोष्यम्‌

त्िरस्ट्कोकी ¦ १११

स्वाशौचकाल द्वियं स्पशेनं तु मागतः |

शद्रविटृक्षचविपा्णां ययाक्ञाख्चं प्रचोदितम्‌ शति स्वाशोचस्य त्रिरात्रादिरूपतत्परिच्छेदकक! रस्या वयवमभूृतात्ततीयभाग- रूपात्काङादनन्तरं स्पेन विज्ञेयपिर्ययेः ठेने%व संपृणाज्ञोचे विषै षाभिधानादिदमरसंपुणोश्चा चविषयम्‌ नच + तस्व सवेवणंसाघारण्या- च्टुद्रादीनां स्वारोचकाङादित्यस्वासंगतिरेति वाच्यम्‌ > यत्र रात्रं विमाणमाशौचं संप्हश्यते ततर श्रे द्राद शाहः षण्नव क्ष्र- वरययोः इत्यादिव्चनरसंपृणाशचस्यापि विषपस्योक्तसवात्‌ हासम तिषिरोधाद्ननुष्ठानमात्रं तु तस्य।

महति यदि संचायनं वृत्तमाप्तीन्नो चेत्तस्योपरिशात

महति दत्राहादिख्ये सपूणं निधनह्ताश्चौवे हत्थं तृरी- यभागादृ्वमस्पृश्यता नो भवति यदि परथमतृणेवमाने सचायचनप- स्थिसंचयन वतपासीत्छदं मवति नो चेद्यदि सप्रषदिनेषु सचयन

# नन्‌ स्वशौचकाङाद्वि्ेयम्‌-- इति वचनेन स्वाशोचपरिच्छेदकका- ावयवमुतप्राथमिकतृतीयमागदृष्वै प्रत्िपादितेयं दुद्धि्धिरत्राचततपूणस्वासोचका- ठविषपिणीति कथ निश्चीयते हि तत्र स्वारौ चक्रा; सपृणेत्वेनासतपृणेत्वेन वा विन्षेषितः | येन त्वद्क्तो विहाष, सिष्येत्‌ कद सामान्यमलप्रवृत्तस्वाश्लौचका- छशाब्दपादानाज्रिरात्रायप्तपृणस्वाशोचकाठे दशाहादिपूर्णस्वाशचकाछ चेत्युमय- तापीं शुद्धिरास्तामिवयाशङ्कय समापत्ति -- तेनेवेत्यादिना येनाविशेषाच्छवाशोच कास्य प्राथमिकतुतीयमागादध्त शाद्धिरमिहिता तेनैव देवछेनेत्यथेः दशाहादित- पणौशोचेऽस्थिसचयनविश्तिष्टपाथमिकत्‌तीयांश्षादनन्तरमङ्गस्पश नामिधानादिद्‌ वचनं

{ ~ +,

निरात्राद्स्वसपाश्चाचविषयकामात्‌ [नेणायत्‌ हत्वय; |

+ तस्येति तिरात्रा्यपपृणाशोचस्येत्यथैः

> दश्ाहादिसपणरौच चातुवर्ण्य भित्र इरयते यथा ब्रह्मणे देद्चाहम्‌ | जये द्वादशाहम्‌ वेशये पश्चदन्चाहम्‌ शूदर चिराददमिति तथा तिरत हिरवहपाशौच चतषं वष भिदं शृटयते ¦ किंदु स्वेवणेपसतमानमेव इदं वचनं स्वह्पाशौचरिषिय एवेति नण पराक्‌ तथा चान्न स्वा्चचकाङदित्युकति; किं- फटिका | विवक्षितन्निरात्रादिखूपः स्वाश्चोचक।लो यदि विप्रादीनां विषमः स्यात्त दैव शुद्रविदषशरविभराणो स्वारौचकाकादिस्युक्तिः साका मवेन्नान्ययेत्याशङ्कयाऽऽह~ युर व्िरघ्मिति 9

११ भ्रपुनायनिरिंवाविदतिसारैवा-

(५

क्रियते वद्‌। तस्व संचयनस्योपरिष्टा- तकाङेऽस्पृश्षतवा नो भवात ; अस्थिसंचयनस्य कारे वक्ष्यति त्याच देवकः दश्चाहादिजिमागेन कपे संचयने करभा अङ्घस्पध्रैनमिच्छन्ति बणोनां तत्वदतिनः॥ त्रिचतुष्पश्चदश्नमिः स्पृ्या वणाः क्रमेण तु। भोज्यान्नो दक्चाभिविमः श्रेषा द्वित्रिइत्तरे; इवि ब्राह्मणादीनां वर्णानां क्रपादशाहादिकाकतृतीय मागेन गतेन दत्र संच. यने छते सत्यङ्कस्पशेनपिच्छन्ति तदेव विदणोति-्रिश्व्वतुरित्वादि फिंविदपिकेखिभिरिति द्रष्टव्यम्‌ आश्चोचकारपाह-मोन्यान्न इत्या- दि। + ब्दुत्तैशशभिः क्षभ्नियः | च्युत्तरद्रीदरभिर्दैश्यः त्रिगुणिताः षदष्टादश्च तदुत्तैद्रौद्चमिः शद्रः इति त्रिपदाहस्वा व्याख्येयम्‌

# तिचतुरित्यादीति आस्थिसंचयनानष्ठानपहितिचिद्धिकतरिमिदिवेगेतेनौ.

ह्मणः स्फरयो मवति एवमग्रेपि बोध्यम्‌ चतुभिदिवतेगतेः क्षत्रियः स्पृरथः पश्चमिर्दिनवैदयः सदोनाहेः दशभिरदिनेगीतेः शूद्रः सेपकैयेरमरो मवति | अत्र सवेत स्पशौवधिभूततत्तत्सरूयाकातीतदिनेषु सेचयनानुष्ठान पाहित्थमपेलषितम्‌ नायम पूवो विधिः तथ प्ति यदा प्रयांजनामावा्न २३६ तद्‌ाऽर-षटुवध्युहङ्षन - नदोषपरसङ्गात्‌ कितु येन केन वित्कारणेन स्री आवरयकश्वेत्कतैव्यः स्पर्शो तत्र दोषशङ्का कायो एवं प्राघ्रावदयकस्पश्चनुमोदनमात्रं क्रियत ईति भोध्यम्‌ स्पश्चेक्ता योग्यतय्‌। ज्ञेय इति

+ ग्दुत्तरेरिति ' शेषा द्वित्रिषड़क्तरेः इत्यस्य विवरणमिदम्‌ शेषा; क्षत. यवेश्यशूद्राः द्विवरीस्यादि दान्ते शरूयमागत्वादुत्तर शब्दस्य दितरिषटमु प्रसयेक- मन्बयः | तत्र ब्धत्तरेरित्यभ पृेतोऽनुवतते दशमिरिति विशेष्यं बोध्यम्‌ तथा ्यु्रदशमिद्ादमिरदिनैः क्षत्रियो मोज्यान्नो मवति। दरादश्षदिनपर्नतं क्षत्रियस्याऽऽ- शोचमित्यथेः व्यत्तरिषयत् दवादशभिरिति विरष्यम्‌ तथा ज्यततद्रौदशमिदिनैः १७दृशभिरित्यथः वेदयो मोञ्यान्नो मधति तावत्काछ्पथन्ते तस्याऽऽश्ौ चमिति फलितम्‌ तिगुभिताः षद्‌ तरिषट्‌ ष्टाद्ेत्यथेः। मध्यमपदढोपी समाप त्रिशब्द

` श्याडऽव्तिरिति' तात्पयेम्‌ तदुत्तरमुत्तरशब्दस्यान्वयः अष्टादशचाषिकैरित्य्थः =

अपि दादश्चभिरिप्यव विशेष्यम्‌ तथा चाष्टादद्याधिकद्रीदशलमिल्िरता दित. रिष्यधेः शदो मोऽया्ो भवति | माप्तपयैनते शदरम्याऽऽौचमिति तात्पम्‌

तरिष्ष्टृकौषौ | ११३

षडुचरेः पश्ठददमिरिति मिताक्षरान्यारूवाने तु दक्षभिरिस्येवद्िरोशषा- दुप्यम्‌ तथा चाऽऽशोचकारधतृतीयमागापगपसंचवनाचष्टानयोभि- कितंवोरेवं स्पपदिवन्धशकत्यपनायकत्वं नत्वेककस्येत्यु्तं मवति पब च~ चेतुर्येऽहनि केन्य; संस्पी ब्रह्मणस्व च। एकाद स्वश्नशुद्धिदानमध्ययनक्रिया पश्चमेऽहनि केव्यः सस्पदैः प्षभनियस्व तु षष्ठः चाहनि वेश्यस्य विज्ञेय स्पदनं षुपैः कषभियस्यान्नशुद्धेः स्यादुष्रावसाहेन नित्यशः अ्षेमासेन वैहवस्य द्राद्चाहेन बा पुनः॥ दशमेऽहनि शद्रस्य कार्थं संस्पशनं बुधः मासेनेव तु शुद्धिः स्यात्तुतके पृते तथा | इर्य द्धिःरोवचने संच्वोऽप्युपङक्षितो द्रष्व्वः तेन संचयस्तूपर- क्षणमिति चरषदशरीताद्ुक्तं तलसममाणामावान्नियतकारोपरक्तणासं भवा. . स्वा+युक्तष। अत एवारिथसेचयनानन्वरदिनानि तिषा विभल्ये- |

कि कः कनेः कन

# ननु यथा श्युत्तरित्यत्र द्वादशषमिरिति विशेप्यमादाय पश्चद्दाभिरदिनर्वेशयो मोञथनो भवतीत्युच्यते तथा १डुततरैरत्यत्ापि पश्चद्शभिरिति विशेष्यमादायै- कवितया दिनैः शून्ये मोऽयान्ञो भवतीत्येव व्याल्यानं युक्तं ॑ददथते उ्यारूयातं तथेव मिताक्षरायां विन्ञनेशवरेः तत्कथं मिताक्षर।व्या्यानपुरेकष्यनिस्युच्यत स्यत आह--विरेषादिति अथै माकः--ञयुक्तरैरित्थत्र पृवेत्र ब्यु्रित्यत्र गृही तमपि द्श्चमिरिति विशेष्यं परित्यज्य पवंवाक्यायेत्तिद्धद्वादशचभिरिति विशेष्यप्र हणे यथा भरि पर्दनषेव तु" इति याज्ञवस्क्यवचनमनुकरं इदेयते तथा षडुतरेरि- प्यत्र पृवेवाक्याथेपिद्धपश्चदशामिरिति विशेष्यग्रहणे सचिदनुशकं इयते तथा पवंत्रगृहीत्‌ द्शमिरिस्येव विशेष्य षदततररित्यत्रापि प्रहीतव्यं मवतीति तद्वियोधनेताद- - शन्याष्यानमयुक्तमिच्युपकष्यमिति नन्वेवं मवतु मिताक्षराव्याख्यानमुपेक्ष्य त्वत्कृ.. तभ्यास्याने किं पुनरविनिगमकमिति चेत्‌ ! त्रिश्चदिनानि शूद्रस्य हारि याज्ञ वस्ंयवचनमेवेति गृहाण च्रिशब्द्स्याऽऽवृच्या मध््यमपदछोपित्तमाततेन चाष्टादशे- त्यथकस्य तिषट्‌शब्दस्योत्तरकब्देन बहुत्र तत्र चान्यपदूथोकाङ्क्षायां द्वादशमि रिस्वस्य विदेष्यत्वेन ग्रहण एव बोक्तयाज्ञवरवयवाकंधेकवाक्यता मवति नान्य. येति तदेव तादशब्वाख्याने प्रमाणमिति ज्ञेयम्‌

+ भयुक्तमिति अय मावः--यथा काक्वदेवद्त्स्य गृदमित्यत्र काकः सद्‌ ११

११४ भट्रधुनाथनिमित्रविटविसहिता-

त्यादि कस्यचिन्न चेदिस्यस्य व्याख्यानमपि निमूम्‌। इदं कषध गक्षनिषिद्धेषु माधवीषादो पठितम्‌ ' अस्थिस्तचयनादुध्वमङ्कसंस्पश्ेनं वथा इति अत्र चास्थिसंचयनं तृतीयमागस्याप्युपडक्षणं निषे धस्य प्रा्निसाक्षेपत्येन यथापरा्निबणेनाव्‌

[वाकम यिय पिप

तक्नावतंमानोऽपि गहान्तरेभ्यो देवदत्तगई व्यावतेयतीत्युपछक्षणमिस्यच्यते तथां दृह्ाहादितिभागेन कते संचयने क्रमात्‌ ' इति देवदवचने सेचयनम्रहणमाद्यतुतीय- भागेऽस्थिपंचयनं मवतु मा वा मूततुतीयमागान्तरेम्य आधतु्तीयभागे. व्यावतेयतीति स्वाशौचपरिच्छेदकदिनप्मूहगतादतृतीयमागस्योपडक्षणमिति वक्तमदक्यम्‌ विरि. धणत्वे संभवत्यपठक्षणत्वे प्रमागामावात्काकवद्वचावतकत्वाननुमवाच्च नच नक्षत्र ष्टा षाचं विसूजेदित्यश्र वाग्िसगेहेऽमूतस्य नक्षघ्दश्चेनस्य नक्षतोद्याधिकरणकाल- विशेषोपरक्षणत्ववत्ुचयनग्रहणस्य विष्युपात्तस्वाधिकरणीमूतकाडङविदोषोपटक्षणत्व- मिति वाच्यम्‌ अध्थिप्तचयनस्यानियतकाढत्वेन नक्षघद्शोनस्येव तस्य नियतकार- विदेषोपठक्षणत्वासेमावात्‌ एतेन ° सतकं वु त्रिधा भिचा यावत्पृवीशनिगेमः सर्वेऽप्यस्प्रदयता यान्ति सचयस्तूषलक्षणम्‌ इति षडशीतिवचने यदादित्याचा- येण तस्पगे्रा सेचयस्तूपलक्षणमित्युक्तं तदयुक्तमित्यथेः यदि तुपशृक्षयते विरेष्यतेऽ- _ नेनेत्युपछक्षणम्‌ ठकि; करणे च्युद्‌ इति भ्युत्पत््योपटक्षणं विशेषणमिल्युच्यते तद्‌। शिंचिदयुकतमिति बोध्यम्‌ स्यारूयातं तथेव षडकश्चीतिर्सीकायां शुद्धिचन्दिकायां नन्द्पण्डितेन इृदमन्र॒बोष्यम्‌-तरिशचरकविनृतिनामक- दीकषानिमोणकाडः स्वय ठीकाङतेव शाकः (१९६४१) इति निदिहः षडश्रीतिरी.- फायाः शुद्धिलद्धिकाया निमाणकाड्श्च वेक्रमः शकः (१६७०) इति एव शा- छिवाहनीयः क्रियते चेत्‌ (१९३९) समायाति तथा अिश्छोकविवृत्यपेश्षया शातात्सवत्सरेम्यः प्राक्तनी शुद्धिवन्दिका मवति एवं सति यद्यं मह्रघुनाथः सवैटकिायां शद्धिवन्द्रकायां प्रपङ्गनापि नाोडखति तत्न बीजं स्यात्‌ किं तेन शद्धिवन्धिका क्ञ्षा इष्टा वा येन षडरीत्युक्तमयु्तमेति वदति रितु योगादूदिनेडियततीति न्यायेन खूद्चर्भा दरगेव बुद्धचारूभे मवति योगार्थस्ठु विक. म्ननेत्युपठक्षणशब्दस्य प्रसिद्धाभकत्वमेव न्याय्यं नत्वप्राहिद्धतिश्षषणाथकत्वमिति वड शीत्युक्तमयुक्तमिति तासयेम्‌ !

%# इदं चाप्यत्तेचयनानुष्ठानविरिष्टस्वारोचपरिच्छेदकदिन समृदायगतभथमत्‌तीय- मागोष्नेकाटिकमङ्गस्पनं कटिकाङातिरिक्तविषयं बोध्यपित्याह--निषिद्धेषिति

+ कडिवञ्यप्रकरणर्पितवचनगतस्थप्तचयनशाब्द्स्य प्रथमतृती यमागस्याप्युप- कत्वे प्रमाणे प्रदृशयन्राहु-निषेषस्येत्यादि |

तिषच्ड्केोकी |. _ - ११५

# अथ तु गृहनयोदांसयोराष्ुवोध्वमू गृहे स्वदास्यां जातयोदांसयोगेभ+दास्वा गभेदासस्य स्वसपिण्डा- दिमरणनिपित्त आशौच आपुवो्प सचेङस्ानान्तरमन>न्वसाभ्ये कारचऽस्पृर्यता नो भवति १६॥

=अन्नेनोपाचयास्तु निरननिचरणादत्तदासादिकिनां स्वाम्पाशोचाहरसंख्यास्तमदिनगमनादु्वमन्यनत्त सूक्तम

जातेऽपत्ये तु तस्मिन्नहनि निशि तन्मङ्लार्थेषु योग्याः सवाशोच सदा नो भवति यतिवनिव्रह्मचयंस्थितानाम्‌ ॥१७॥

# गमेदापताश्नोचमाह -- भथ व्विति !

+ गभदास्या गभदापतस्य चेति | एवं मूढे दासयोरित्यत्र 'पुमान्ज्िया ' (प° पू० १।२।१७ ) इत्येकरेष इति मावः

अनन्यसताध्य इति यादृश कम दासेन दास्या वा साध्यते तस्व कमेणोऽन्येन साधयितुमशक्यत्व एवायमस्पृह्यतामाव इत्यथैः एवं॑वेयं दासशुद्धिरररिहरणी- यत्तया प्राप्स्पशोविषया नं तु सवैन्धवह।रविषयेतितात्पर्थम्‌

= इदानीं दाप्तमेदेनापपश्यत्वकारुभेदेनाऽऽशरौच सक्वदशवृचपृव॑र्धेनाऽऽह-अनतेनो- पात्तयोरिति | अचदानेन गृहीतथोदौपरीद्‌ सयोप्तु पुनन्चिरजनिवरणाश्चिरात्रगमनाद्‌द्‌- ध्वेमरपृरयत। नो भवतीति पृवै्छोकतेनान्वयः तुशब्देन पूरवेस्मादविशेष उक्तः दत्तदाप्तादिकानां साम्बाशोचाहसरूयासमदिनगमनाद्ष्वेमस्पररयता नो मवतीत्येवा- न्वयः | आदिशब्देन द्रभ्यादिक्रीतानां संथ्रहः "| स्वामिनो यान्यादोचदिनानि तेष संख्यया पमदिनानामतिक्रमणादुष्वोपित्थंः अन्त सूक्तं दासस्य स्वसाघ्यकरव- ए्येव योग्यता नतु कमाचिकारे तथा पूतिकाया दास्याः स्प्र्तवनिमित्तमषप दयत्वं माप्तमित्येतत्सक्तं स्पष्टम्‌ दा्ायाजोचे-' सदयःरश्यो गमेदासो मक्तदास- सन्यहाच्छरचिः इति स्एतिः तथा ' दृप्त दापश्च सर्वो वे यस्य व्ण॑स्य यो भवेतु तद्रणेप्य मवेच्छीचं दास्या माप्तं तु सृतकम्‌ ' इत्यङ्किरोषचनं मुखम्‌ इदानीं नाताशोचे जनिनिभित्ते यत्कार्यं तत्र शद्धिमुत्तरा्ेनाऽऽह-जातेऽपत्ये विति। अपत्ये नाते तन्मङ्गरर्थे तस्यापत्यस्य मङ्गटायैकमपु॒तस्मि्रहानि तस्यामेव निशि योभ्या इत्यन्वयः अयमर्ः--अपत्यमङ्ग्ा्थानि कमणि यस्मिन्दिने यस्यां निशि विहितानि तेषु प्रभमदिनादिसाष्येषु कमसु पृतकिनस्तसि- नका योग्या अधिकारिणो मवन्तीति उक्तारौचस्य सवैपुरुषविदेषेऽपकादमाई-

त्वाषरोचिति एरतप्वमाहोच सदा स्वकां सति; सैन्यास वनी वानपरघयो

` ११६ भहरषुनाथनिपितविवृविसदितवा-

अश्नेनोपात्तवास्तु दासयोमेकदास्या मक्दास्तस्य जिरजनिचरणादहो रात्रत्रयापगमादू्व तत्रेव कर्येऽस्पृष्यता नो भवति तथा मिता- क्षरोदाहृवस्पृत्यन्तरम्‌- सथःस्पृश्या +गभेदासो भक्तदासस्ड्यदाश्छु- चिः हति > दासादिशब्दैस्ततःकमेविशचेषोपस्यापनादात्युपाथिक- त्वाषाऽऽशोचसेकोचस्य- = दास्यो दासाश्च चत्कपं इवन्त्वपि त्र रंङ्चा। -. तदन्यो क्षपः कतुं तस्मात्ते चयः सदा इत्वादिवचनाश्चानन्यसाध्यावद्रयकतत्तस्कायविषयमेवेदं पुद्धषामे- धानम एवं +सञ्यादिष्वपि दरषटष्यम्‌

_ अन्ध पव्‌ नवव 4, -- ब्रह्मचयेस्थित उमयविधो ब्रह्मचारी नैष्ठिकं उपकुवीणशचतेषां नो मवति एते यत्यादयो कथ॑चिदप्याश्नौचमाज इत्यर्थः| . तत्रैवेति अनन्यसाध्य एव कर्मृणीत्ययेः | गमैदाप्त इति स्वदास्यां जातो गमेदाप्तः 1 भक्षयितु मक्त याको ददाक्ति तावदहं ते दास इति नियमबद्धो मक्तदापः तत्र गर्मदापतः मद्ःसपदवः शद्धः तस्याऽऽौच नास्तीत्यथेः | > नन्‌ योऽय दासादीनामाश्चीचामावो यश्च कारवः चिद्यनेो व्रैधा दाप्तीदाह्म- स्तथेव राजानो राजमत्याश्च सद शोचा; प्रकीतिताः इत्यादिना प्रचेता कावोदीनामाश्नोचामावः प्रतिपादितः किविषय इत्याकाङ्क्षायौ कमनिमित्ेदूपि- कारशि्पिवे्यराजादिशब्देस्तत्त्पा्यस्यापताघारणस्य कमणो बुद्धावुपस्थानात्‌ 'आाप्‌- पि हि कष्टायां सद्यःशौचं विधीयते ` इति यान्ञद्क्योक्तेराशौचसकोष्याऽइ- पद्विषयकत्वाच्चाऽ$ययिकरोगचि कित्साप्रनापारनादितत्तदवशेषकमेण्येवाऽऽशोषामा - वो पश्चमहायज्ञादिकरममात्रे नापि वा सव्यवहारे सवेति द्रम्यम्‌ अव श्व ` विष्णुना ^ राज्ञां राजकमेणि जिनां नते पत्रिणां सत्रे कराणां काड- कर्मणि इति प्रतिनियतविषय :एवाऽऽशोचामावः प्रद्दितः एवं चाव्ननीयतयाऽ- वंधृयप्राप्रसपविषयेवेयं दासादीनां शद्धिरित्याह-दासादेशब्देरित्यादिनाऽमि द्र्टम्व. पित्यन्तन अन्धेन = दास्यो दा्नाशचेति इदं ब्रह्मपुराणस्य वचनम्‌ ठीरयाऽनायाक्तन नन क्षमः कतम्‌ इत्यनेनानन्यप्तध्यत्वं दर्दितम्‌ एवं चानन्यताध्यमावद्यकं यदुापता- दिभिः कियमाणे काय तादशकायं एवेदं शद्धचमिधानम्‌ भत्र यतुस्तदन्यो समः कतु तस्मात्ते शुचयः इति हेतु वदता तत्कतेन्यस्यान्येन संपादने तस्यास्य इथत्वमस्त्यवेति ध्वनितम्‌ मतोऽपि गमेदासतनाम्विप्तद्यःस्पदयत्वस्याऽऽपद्धिषयत्वं -यक्तपिति ज्ञेयम्‌ एवं सन्यादिखिति भत्रत्यं तत्वं तत्तत्कार्येषु सथिनतीत्यधष्टादश-कछोकन्था- एयावप्तरे सवरतः प्रतिपादयिष्यते |

तरिषृच्छरोकी १७

-दत्तदासादिकानां स्वम्यायोचाहसंर्याप्तमदिनगमनादृष्वम्‌ दत्तदासादिकानां खामिनो ब्राह्मणदेवौ स्वान्नोचपरिच्छेदक।ह-

सख्या तत्समानां रत्पसिमिदानां दिनानां गमनादतिक्रमणादूष्वं सत्वपि याबन्पासाधाश्रौचे स्वस्वका्यैऽस्पृश्यवा नो भवति आक्नदिषदेन-

गरहजातस्तथा ऋीतो छन्धो दावादुपयवः |

अनाकाकमत्तस्तद्रदाहितः स्वाप्रिना चयः

मोक्षितो पहतश्णौद्युद्धभाघठः पणे जित

तवाहमित्युपगतः भरव्रञ्याबसितः कतः

भक्तदासथ विङ्नेयस्तथेव बडवाहतः

विक्रेता चाऽऽत्मनः चान्ने दासा; तपन्चदश्च स्यूताः

आदिपदेनेति दत्तदास्ादिकानामित्यत्रस्येनाऽऽदिषदेनेल्यथेः |

+ दाप्ताः पश्चदद्चेति ते यथा--गृहे स्वदास्यां जाते गृहजात; सयमेव गर्मदासः | ( >) मृख्येन प्राप्तः कीतः (२) प्रतिग्रहादिना भातो रम्ब ( ) दायादुपागतो दायमागत्वेना$ऽगतः पित्रादिदाप्तः (४) दुभि पोषितोऽनाकाङमृतः ) स्वामिना धनग्रहणेनोत्तमर्ण प्रस्या्वितां नीत. खादितः ( ) ऋणमोचनेन दासत्वमभ्युपगत कऋणदप्तः ७) पपर विजित्य गृहीतो युद्धमाप्तः ( ) यद्चसिन्विवादे प्राजितऽहं तद्‌ व्वह्प्ो मविष्यामीति पणनन्व परिभाष्य जितः पणे जितः (९ ) | तसह द्वु्ठः स्वयै -अतिपन्नस्तवाहमित्युपगतः १० ) प्रनज्यातश्च्युतः प्रज्ज्याव्ितः { ११ )। एतावन्तं कां तवाहं दसो मवामीत्य॒पममितः कत; १२ ) स्वेच्छङ गच्छ. ( अन्ना )थेमेव दाप्तत्वमम्युपगम्ब यः प्रविष्टः म॒ भक्तदासः ({ १३) | वडवा गृहदासी तया इत(तः)तछ्छोमेन तामुदधास्य दृसतत्वेन प्रविष्ट वडवाह्त( १४) आत्मान विक्णीतेऽसावात्मविक्रेत। ( १९ )। इत्येव ¶अदश्चश्रकारा दाप यद्चपि पणनितत्वादिकं रवेषु वरभषु सेमवति तथाऽप्यत्तसोन्तरा एव वथा; पवश वर्णस्य दाप्ताः पूर्वेपूवां उत्तरोत्तरस्य ^ क्णानामानुदम्येद दास्यं प्रति मतः इति यान्ञवखयस्मरणात्‌ अश्यायेः-- ब्राह्मणादीनां वणोवपमादुेभ्येन दास्यम्‌ ब्राह्मणस्य क्षत्रषादयः कषत्रियस्य वैश्यशूद्रौ ¦ वैरयस्य शूद्र इत्य वृमानकोभ्येन दासमावो मवति प्रारिललेम्येन ¦ स्वषमेत्यामिनः पुवः पएखिनदस्व भ्रातिकोभ्येनापि दासत्वमिष्यत एव यथ्यऽभह ऋरद--कर्ानां आतिरोम्येन दासत्वं विधीयते | स्वपमेत्यागिनोऽन्यत्र दारक्दस्म मता इति.

११८ भटरपुनाथनिपिंतविदतिसारेता-

इवि नारदोक्तपश्चदशसु दासेषु भक्तदासथुदासापिरिक्तानां दासा- नाप्‌--

उत्तमस्त्वायुधीयोऽ्र मध्यमस्तु कृषीवर।

अधमो मारवाही स्यादित्येवं तरिक्रविधो भृतः इति तदु+कस्येव भृतकस्य > स्वक्रिरपमिच्छन्नाहतु बान्धवानापनुङ्गवा आचार्यस्य वसेदन्ते कृत्वा कारं सनित आचायः श्चिक्षयेदेन स्वगहे दत्तमोजनम्‌ नचान्पत्कारयत्कमं पुत्रवचैनमाचरेत्‌ शिक्षयन्तमसदुष्टं आचाथ परित्यज्‌ वङाद्रासयितम्यः स्यादरथबन्धौ सोऽईति [क्षितोऽपि छत काटरपन्तेवासी समावसत्‌ तत्न कमं यत्ुयादाचायस्येव तत्फरम्‌ गृहीतश्चिरपः समये कृत्वाऽभ्चाय दक्तिणाम्‌ विक्षितथानुमान्यनमन्तेवारसत। निववेते ` इति = तदुक्तस्यवान्तेवासिन ग्रहणम्‌ तथा वृहस्पविः-

कतिविध इति शिभ्योऽन्तेवासी भृतकोऽधिकमेङृदास इति पश्विषह्ुश्चषकमध्य उक्तस्तृतीयो भृतक भायुर्घीयत्वाययुक्तत्नि प्रकारक इत्यथे;

+ तदुक्तस्येवेति नारदोक्तस्थेवेत्यथः

स्वश्िरपमित्यादिनिवतेतहत्यन्तचछोकपश्चकस्य गोढायंः प्रदश्येते- भयु वेदादिधिद्पशिक्षायै त्वद्गृहे वर्चदुष्टयादिषयैन्ते वप्तामीति निश्चत्य ताव- त्कार गरुगृहेऽन्तेवाप्ती वपेत्‌ गरश्वेनमन्ते वन्तं स्वगृहे माननं दत्वा यथा- मिरुषितं शिदपं शिक्षयेत्‌ शिक्षणमन्तरा जल्काष्ठा्ाहरणादि गृहकृत्यं तस्मे कथकेत्‌ | कितु सर्त्ेन पुत्रवत्पश्येत्‌ एतादश शिक्षयम्तमाचायै बो दुर्मतिः ष्यः परित्यजेत्त वधबन्धादिना दण्डेन बङत्कारेण तादृश्चगुवन्त एव वात्‌ येत्‌ वधदाञ्दोऽत्र ताडनार्थो बोध्यः दोष्यास्पत्वात्‌ यद्यपि वर्षबरुष्टया- द्वीगेव छन्धापेषित्तशिरपो मवेत्तथाऽप्यज्गीकृत काठप्न्ते तत्ोरित्वा रिद्प- कमं कृत्वा तत्फटमाचायांय प्तमपंयेत्‌ एवप्रकारेणाऽऽचर्येण श्चिक्षितो गहीत- शिश्पीऽन्तेवाप्ती गरोरनापत्समये प्रदक्षिणगममनमस्कारादिनाऽऽचाय संतोष्य तवत्त गुदीत्वा शिक्षणाकनिवर्ततेति

तदु कसयेवेति | नारदोकष्येवेत्येः

निषच्छ्लौकी १६९

#दासान्ववासिभवकाः तिष्यायैकन बासिने।। स्वापितुरयेन शौचेन श्युध्यन्वि मरतसतके इति

रिष्या वेदविधाथीं चात्रान्वेवासितुर्याचरणो ग्राह्यः वतर्सा-

४५

हचयापु सूतिकायास्तु दास्या अस्यृद्यत्वमपि _मासपयन्तमेव - तदाहा्किराः-- | दासी दासथ सर्वो दै यस्य वणेस्व यो भते ¦ तद्रणंस्य भवेच्छोचं दास्या मासस्तु सूतकम्‌ इवि दासथान्न दनत्तकरीतादिः अत्र +वचनद्रयेऽपि सस्येव शृद्रस्वादि- नित्त स्वसपिण्डपररणे पाक्ताधाशचे दासत्वादिनिमित्ता स्वामिकाय स्पुश्यतेव प्रतिपाद्यते नत्वाशोचस्येव संकांचस्तन्निपिततः प्रतिप्रा्यत इति दरद सोक्तं युक्तष्‌ "यूरयकमेकराः शद्रा दास्यो दासास्तथेव स्नाने सरीरसैस्फारे शृहकमेण्यदूषिताः

हाते वचनेन कायाविशचेषे शुद्धां प्रतिपादितायापपक्षिवतत्तरसषादश- काठबिशेषसमपणे =काषवात्‌ यत्तु वाचस्पतिना दासादीनां स्वामि

# दासान्तेवार्षाति वसा गृहदाप्तमक्तदाप्तभ्यतिरिका नारदाक्ताः क्रीत. स्ाद्याश्नयोदश्च अन्तेवासी नारदोकधमंवासूशि्पशिक्षाथीं मृटयेन कमकरो मृतकः एते दाप्ताच्याः स्वजननमरणयाः स्वाम्याक्च।चकाटेन स्पृर्या मवान्त्‌ | यो यज्जातीयस्य समस्ोक्छृष्टश्य दास्यादि करोति स॒ तजतीयाशौषकारेनेव यृश्यो मवतीति तदथः |

+ वचनद्रयेऽपीति दाप्तन्तेवाप्तिमृतकाः ' दासीद्पिश्च र्वो वैर ? इति, बृहस्पत्यज्गिरसोर्ववचनद्वयेऽपीत्यथैः

निरुक्तवचनद्धयेनापि दासरादीनां मापताध्चाशोचस्य संकोचः क्रियत इति केचि- दाहुः हरदत्तस्तु स्वाम्याशोचपरिच्छेदकदिनसमृहपरिमित्तस्वाशे चीयदिनपमृहाति- करमणादष्वै स्वामिकयेत्तपादने दाप्तादीनां स्पशहैत्वमात्र बोध्यते नख।श्चीच॑संको- च्यते | तथा दापतादीनां कमीनधिकारित्वं ब॒ मापतादिपवन्तमेवेतयाह्‌ तत्र इरद- तो्तमेव युक्तमित्युपपादयचनाह-- भूरयकमेकराः शूद्राः ईत्यादि स्मे छाचवादत्थनतम्‌

= डधेवादिति अय मावः-- ' मृस्यकमेकराः ' इति शातातपवधनेन स्नानादि" शरीरसस्कारगृहङेपननदाह्रणवह्चपातरादिपषाङना्ातमके गृहकमंरूपे स्वाप्रिकायषि

६३१ भटरधुनायनि्ितविदतिसदिता-

सपिष्डपरणं अप्तो्मेद स्वामिसमकारपन प्रतिपाद्यत शइत्युक्तम्‌ तन्मन्दम्‌ पूर्बाक्तयुक्स्या स्पशोहैस्वङक्षणशयद्धिपरत्वेन शोचश्युद्धि. पदयोः कमीपिकाररूपतसपर+-त्वाभावातु > सत्यपि भा तत्परस्व आश्नौचानुबादेन = कारविश्ेषमा बविधानात्स्वप्=सपिण्डमरण एव

दषे दश्यत्वरूपशं शुद्धावमिहितायौ पा शुद्धिरपेक्षित यदृगृहटेपनादि तत्तका तस्त॑पाद्केः तदथिकरणमृते माप्तादयात्मकस्वाशोचान्तगेते कस्मिन्काठे मवतीति भि. तापं सतद्धता पा स्काम्याद्रौ चीयकाङ्तुरयो यो माप्तायात्मकश्वाश्चौचान्तीतो दशा- हादिकारुस्तदेषगमनादुपरितनः कारोऽनेन वचनद्रयेन ताददाशुद्धचभिकरणत्वेन सम. प्ये इतिः डाषवे मवति | संकोवे तु काटविशेषपतमर्पणे तत्र चास्पृरयत्वकमानधि- कारितवेत्येतवुमयविधस्याप्याशौचस्य निवृ्तिश्चत्युमयं विधातव्यमित्युमयविषाने गोरं श्पष्ठमेवेति

& यत्त स्व मिनः प्रप्तवमरभयोदासानां स्तापितुर्यमाशौचं निरुक्तवचनद्वयेन बो. ध्यत; इकति वासपत्यनुभयिन आहु स्तन्न युक्तमित्याह --पूर्वोक्तयुकत्येति गुहक- मेण्यदुषित्तःः ? इति प्रतिपादितकायेविदयोषविषयकसरेयरेवमात्रदक्षण द्धचनुवादेन काटविष्ोषमात्रविधानरूपया डाघवमृिकिथा स्वामिदुल्येन श्ष्यन्ति ^ तद्व्णस्य ` मकेच्छौवम्‌ इति वचनद्वयस्यदुद्धिरौ चपदयोः सदयत्वमात्रदक्षणशुद्धिपरत्वपयै-

, षैसोपिकया युकत्यत्य्थः |

+ तेत्परत्वामावादितिं शौषशुद्धिपदयोः स्पदयत्वमात्रकक्षणङचद्धिपरत्वे निणीते ्माभिकाररूपश्चद्िपरत्वाप्तमवाित्य्ैः

अथ, शोचशुद्धिपदयोः खश्यत्वकमोधिकारत्वेतदु मयविधटक्षणदुद्धिपदिपादक. तेऽङ्गीकृतेऽपि स्वसपिण्डमरणनिमित्तकं यदाशाचं शूद्रादीनां विहितं तदनुवादेन स्वा- भ्याश्मोचतुस्यकाङस्य तत्परिच्छेदकव्वेनेतद्वनद्वयेन समपैणात्छक्तपिण्डमरण एवाय दाप्तत्वादिर्निमित्तक आर्षौचकारपकोचः पर्यवस्याति नतु स्वामिप्तपिण्डमरणे स्व. सपिण्डमरणनिमित्तकाक्ौचम्रतिपाद्कवचनवद्‌ा परादीनां स्वामिपतपिण्डमरणनिमित्तका^ छविप्रोपकवचनामावादित्याशयेनाऽऽह-- सत्यपि वेत्यादिना प्रापकमस्तीत्यन्तेन |.

= काङनिदेर्पेति अस्य स्वाम्याशौचपरिच्छेदककाठतुर्यात्मकेत्यादिः

© त्रेत मापरश्षब्देन स्वाभ्या्चौचभ्यवच्छेद्‌ः तथा चावधारणाभैकोऽयं मात्र^- दण्दः सपतेः

सवेति | स्वष्देन किियाोचोदेदयभूतः शदरादयो दाततः पराशर बोष्याः |-

त्िशरष्ड्रोकी | १२१

| 2 „२

नव दासस्वादिनिमितच् आशोचकार+ संकोचः स्याव सपिण्डमरणे दासादीनामाश्चोचप्रपकपस्वि षिष्या- गुरुमरणे तिभ्रात्रादिवत्कमं स्वामिमरणे दसादौनां स्वा द्राऽ5ऽ शोच वचनान्वरबर (दर्वि चेदस्तु नसजत्वन योवेचन- स्वामितुरयाश्चा परातिषादकत्वमू्‌। एकत गुङभरणनिमेत्त

आश्चीचप्रापरेसित्यथ॑ः।

+ तत्रैवेति स्वक्तपिण्डमरण एवेत्वथंः एवकरेण स्वाप्रिप्तपिण्डमरणल्याव्रृत्तिः

+ संकोचः स्यादिति | तथा स्वप्तपिण्डमरणे सत्यपि दापादीनां सख्ाम्याशो- चकाटदुल्यकारमेवाऽऽशोच मवति त्रिशदिनादीत्यथः एवं निरुकतवचनद्वय- स्थश चश द्विपदयो; स्यदयत्वकमोधिकारत्वेतदुभयरूपड्द्धिपरत्वे संपद्यत इति बोध्यम्‌ | |

>€ त्रिरात्रादिवदिति त्रिरात्रमाहुराशौचमाचाये संस्थिते सति, इति मनुः | ^ गुवेन्तेवास्यनूचानमतुशरत्रियेषु इति यन्ञवस्क्यं गुरोभरणे शिष्यान्तेवा- सिनोल्िरात्राच्याश्चोचविषायकं बोध्यम्‌

= स्वामितव्येति सृतपतेष्‌ दानां पत्नीनां चनछोमतः स्वामितुस्यं मचेच्छोच मृते स्वामिनि यौतकम्‌ ।) योतकं पएरथग्मृत स्वजाप्युक्तम्‌ इति हारीतवचन भत्नीं नां दासानां चाऽउनलोम्पेन स्वामितल्या।च सृते स्वाभिन्यात्मीयम्‌ः ईपि निष्णुवचनं , स्वामितस्याश्चौ चबोधकं तदन्याश। चोधर चास्तीत्यथः। अप्तीति चति चेच्छन्दने तद्रचनस्य तादश्चा्थांसंमवः सचितः चासंमवो यथावप्तरमम्रे स्पष्ठी भविष्यति

= नत्वनयोरिति , स्वामिमरणे दास।दीनां छवामितुर्थाशच प्रतिपादकं तदन्याश्चाच- प्रतिपादकं वा वचनान्तरमरसित बेद्स्तु नाम परंतु ' दसतान्तवापि ` (दाप्ी द्‌सश्च इत्थतयोव॑बनयोस्तनरापि स्वामिमरणेऽपि स्वामितुरथाभोचप्रतिपाद्‌कत्वं नास्तात्यथेः।

© निरुक्तक्चनयोः स्वामिमरणे तत्तुख्या्ोचप्रतिपादकत्व नास्तीत्यत तवर प्रमाणे प्रदक्ेय्ाह-एकतेष्यादि एकत्र दापान्तेवाप्तीति वचने। अयं मावः---दाप्तान्तेवाप्तीति वचने स्वाभिदुस्यश्च।चामेत्यत्र स्वामेप्रहण प्रत. धन्धिन उपछक्षणपिति वक्तव्थमेव आसशोचविेषते दाप्तमुतकयोः चिष्यन्तेवा - पिनोश्च ससबन््ययेयोरविमिन्नतिसबन्विनारदेर्तयोपादानत्‌ एव यथा द्‌।समतकयोः प्रतिसबन्यी स्वामीत्य॒च्यते तथा रिष्यान्तेवाप्तिनोः प्रतिस्नन्वी गर्राचायश्येत्युच्यते तस्यापि अहण सिध्यते तथा स्वा्मेमरणे दक्तमितक५॥ स्वामिदुरयाशचमितिवद्गुरुमरणे श्िष्यान्तवापिनागुरुतुटपा शच = मवत।त त्वया वक्तत्यम्‌ प्र॑त्न समवति गुरूमरणे शिष्यान्तेवापनाज्ञराज्(दव।वृन्‌। १४

श्र < 2 57? + 2 हा |, 2, ~

यास्त्ज्रा

~

214

- # => 4 1 ¬

२१२ भदरधनायनिमिंवविदतिसरिता-

त्रिरात्रायाशोचपागिरिपष्ान्तवासिसमभिन्याहारात्‌ अपक्ररत्र दार्थ मासस्तु सृतकमित्यतत्सममिव्याहारात्‌ नच पत्नीनां दास्तनामा. बाधात्‌ अतः स्वप्तपिण्डमरणे श्िष्यान्तेवाप्तिनोगुरुदुस्याशचीच॑ भवतीत्येव वाक्याथां वणनीयः | गुरुमरणे श्िष्यान्तेवातिनोगुरुतुल्याशौच मवतीति _ उदाहरणम्‌-- गुर्ह्मणः ) शिष्यस्तु वेदयनातीयः वेदथस्य पश्चदशाहं जात्या- शौचं विहितम्‌ एवे सति वैदयजातीयश्िभ्यस्य स्वप्िण्डमरणानिमित्तके पृश्चद्‌- शाहम्याधिन्याश्षौचे समागते सति ब्राह्मणस्य दशाहादोचवच्ादूयुर्बा( बाह्मण। )- ौचकाडृसमकाङमान्चोचे शिष्यस्य मवति दशाहकारारिक्रमणाद््वै श्चिष्यो गर्श्श्रषायां शद्धो मवति देठपृजादिकिमण्यपीति तात्पयेम्‌ तादशिष्णन्ते वा िसाहवयांदाप्तमतकविषयेऽपि स्वप्तपिण्डमरणे दाप्तमतकयोः :स्वामितस्याश्चौचं मवतीत्येव वाक्यार्थो वक्त्यः स्वामिमरणे स्वापितुस्यारौचमिति अन्था शिप्यान्तेगसिविषये स्व्तपिण्डमरणे दाप्तमृतकयोश्च स्वामिमरणे) इति विधितेपभ्यं दुर्निवार स्यात्तद्‌ाह- गुरुमरणेत्यादि सममिन्याहारादित्यन्तमिति |

# परत्रेति दास्ती दाप्श्चति वचने जय मावः-दाप्ती द्‌।सश्वेति वचनं . यदि स्वामिमरगे दाप्तानां छ्वामितुल्या्ोचविधायकत्वेन त्वयेष्येत तदा दास्या मासस्तु सूतकम्‌ इति चतुर्थचरणेन प्रसूताया दास्या पाप्ता्ञौचामिषानमनुपपन्न स्यात्‌ दाप्तवदास्या अपि स्वाभ्यानोचकाडेनैव शुद्धात्‌ किंच स्वामिमरण. निमित्तकदाप्ताशचौचप्रसतावे सति तन्न दास्याः प्रप्तवनिमित्तकाश्षौचामिधानश्य सुत- रामसंगत्यापततेः तस्मात्स्वजनने दास्या माप्तस्तु सूतकमिल्येव वर्र्वचरणस्याथेः | नतु स्वामिमरणे दस्याः! प्रसृताया मास सृतकमिति तस्साहचयोद्‌ाीदाप्यीरपि स्वपतजातीयसबन्धिमरण एव स्वामितुस्याशचोचेन डद्धिरिति व्याख्येयम्‌ स्वामिमरणे स्वमितुट्याश्चोचेन शद्धिरिप्ते इतरथा प्रसूताया द्याः स्वविषये मापन श्द्धचमिषानं, तन्चतिरिक्तदासीदाप्रयो,तु स्वसजातीयेतरस्वामिविषये स्वामिदुस्याशौचकःठेन शद्धचमिषानमिंति विधिवैषम्य दुरुद्धरं॑स्वादित्याशये. नाऽऽह-दास्या माप्त इत्यादि सममिभ्याहारादित्यन्तमिति

पत्नीनामिति आनुोभ्येन पर्नानां दाप्तानां स्वापित॒स्यमाशोचमित्थ- न्वयः आनुरोम्यमनुक्रमः ब्राह्मणाद्‌: पृवेपवेवणेस्यानुक्रमेणोत्तरोत्तरवर्णीयानां पत्मीनां दासानां चेत्यथेः तथा ब्राह्मणस्य क्ष्रविटुशद्रनातीयानां प्स्नीनां दासानां क्ताच्रयस्य वेरयशद्रनातीययाः परन्योदाप्तयोश्च वेश्यस्य शूद्रजाती यपत्नोदास्तयाश्च सखीमतुस्यमाश्रच मवति अत्रामिषेयस्याऽऽश्चौचस्य मरणनि- ित्तकृत्वेम कर्थ मरण दत्याकाङ्क्षायां परत्याक्तस्या ^ मूते खामिन्यात्मीयम्‌

तिष्च्टरोक्षी | १२३

बुटाम्येन स्वापितुर्यमाश्चोचं (यूते स्वापिन्यारमीयम्‌, इति विष्णुवचने („९ कन

वटनार्नां स्वापिसपिष्डमरण स्वापितस्याशोचपरादिषाद्नादमसानमाप

कतनैव तेत्मरतिपादनापरिति बाश्यम्‌ पत्नी+नामपि स्वसपिण्डपरणे

| 1 णापर |

इयम्रेऽमिहितत्वाच्च स्वामिसपिण्डमरणे हीदं पत्नीनां दाप्तानां स्वामितुल्या. शौचं विष्णुवचनेन प्रतिपाधत इति पूवैपक्ष्चयः |

# तत्रैवेति स्वामिप्तपिण्डमरम एवेत्यथंः ¦

+ पूर्वोक्तविष्णुवचनेऽप्यनुडोमपत्नीनामपि स्वप्तपिण्डिमरणे स्वाम्याशेच- समकाङ्मम्पृरयत्वमेव प्रतिपाधते नव स्वापितपिण्डमरणे स्वामितुर्यपाशौचममि धीयत इति दूर एव तावह्‌मानां स्वामिप्तपिण्डमरणे स्वामितुस्याशो चामिषाने प्रयाति सिद्धान्तयन्नमिषत्ते- पत्नीनामपि स्वप्तपिण्डभरण इत्यादि अन्त्ये तें प्राब्पृषे ( अक १२० ) उपपादितमपि तत्स्पृतिप्रा्येञवप्तरसगत्या पुनः सक्षपतः प्रस्तयते निरुक्तविष्ण्क्चन आशशोचश्चन्दोऽस्परयत्वमात्रखुक्षणाश्च)चपरो वाऽसपृयत्वकमानधिकारितैतदुमयङक्षणाञे चपरो वा स्ेम्वति त्न स्वामि. तुश्यमाक्चौ चमित्यन्तपर्ववक्येऽस्पृशयत्वलक्षणाशोचपरः शते स्वामिनीत्यु्त- रवाक्ये तमयविधरक्षणाश्षौचपर इति बोध्यम्‌ तथाऽत्र प्रतिपादयाजचचे मरणस्य निमित्तत्वेनोपादानात्कस्य मरण इत्याकाङ्क्षा जायते तत्न परलन्यादे! रवामिनशेत्यमयोरुपास्थितावपि भ्रतिपा्यारोचेदेदयस्वेन पतन्यदिरुषदानानेमितत-

च्छ

मतमरणप्रतियोगि( विशेषण स्वेन तद्‌( पल्याद्च न्वयो समवि तथा

| $

पहन्यदिरमैरणे खामितुरयमाशौचमिति वचनानुपपत्या परन्यादेयै पपिण्डाश्तन्मरणे पलन्यदेः रवामितल्यमाश्चौचमिति वक्तव्यम्‌ तथेव मृते स्वामिन्यात्मीयम्‌ इत्यनेन स्वामिमरणे परन्यदेः स्वनातीयाक्चौचामिषानात्स्वामितुर्याशौचिषो निमि- तभतमरणविदयेषणत्वेन स्वामिनोऽन्वयेन स्वामिषरणे पल्न्यदेः स्वामितुस्याशीच- मित्यस्य वक्तमश्ाक्यत्वात्स्वामिप्तपिण्डमरणे पतन्यादे४ स्वामेतुर्याश्चाचामल्यङ्गी- काम्‌ एवं मरणप्रतियोगिस्वेनान्वयाहः स्वामिप्तपिण्डो परन्यादिपतपिण्डों वा स्भवति तत्र गृहकमेण्यद्षिताः इत्यनेन द्‌षामावस्य मृम्युपर्पनादिगृहक- विषयकतवेनोकत्वाद्विहितकमेणि दोषोऽस्त्येवेति सूचितम्‌ तथा चाद्पृइयत्वाथकं दषितपदमितयुक्तं मवति तदेकवाक्यताय स्वामितुस्यमाशौचामित्यततयाशाचश- उद्स्यास्परश्यत्वमान्नपरत्वमादीयते चेत्‌-- स्वामित्तपिण्डमरणे पर्यादेः स्वामितुर्य स्वान्याद्ौचकाडं यावदाशौचमस्पदयस्वं मग्तीति वाक्यार्थः संपद्यते अत्रासपृरयत्व- मपू विषयं मवति स्वामिसपिण्डमरणे परन्यादस्तदप्ाः। यद्‌। शब्दशक्तिशवः

मवाद्पृदयत्ववौनयिकारिवितदुमयाथेपर्‌ भाश्ोचकब्द्‌ आभीयते तदा खामि-

कि ( (य

१२४ भटरपुनाथनिर्भित विद्वि सदहिवा=

# [1 |

सपिण्डमरणे पल्म्यादेः स्वामितल्यं स्वाम्याश्तौचपरिच्छेदककाङ्समकारमाशौचमभ-

यवेधं मवतीति वाक्यार्थो जायते इदमप्यपरवं विधानं तच्च विशिष्टस्येति पव

` स्माद्धिशेषः यदा तु मरणपरतियोगित्वेनाम्वयी पलन्यादिसपिण्डो गृह्यतेऽस्पुरय- त्वमा्नाभेक उमयार्थको वाऽऽक्नौचषञ्दश्च मवति तद्‌ स्वसपिण्डमरणे पल्यादेः

इवाम्याश्चौचकाठं यावद्स्प्द्यत्वं मवतीति वोमयतिषमाश्चीचं मवतीति

वा क्रमेण वाक्यार्भः | त्न खाभ्याक्ौचकाडं यावद्स्पुरयत्व॑ मवति इति प्रथमे वाक्यार्थे परन्यादे; स्वप्तपिण्डमरणिमित्तेन प्रा्ठद्वादशाहायाज्ञोचान्त- गतास्पशयत्वांश्ानुवादेन तत्परिच्छेदकत्वेन स्वाम्याश्ोचकादः प्रतिपाद्यते ¦ अस्प.

दयत्वपरिच्छेद्कंत्वेन प्राषद्वादश्चाहादिकाछः स्वाम्धाश्चाचकाटेन स्कोच्यत इति

यादत्‌ तथा स्वप्तपिण्डमरणे"परन्यादेः स्वाम्याशोचपरिमितकाङपयन्तमेव परन्या- द्रस्पश्यरथै मवाति तदु्वमिति तात्पर्यम्‌ एवमेव स्वाम्याश्चौचकाठं यावदा-

दाचम मयावध भवाते ` इति दद्वितायवाक्याथडणति बोध्यम्‌ . परत तत्रामयांक्ष.

विशिष्टा शौचस्यानवाद्‌ हति विशेषः स्वामित्तपिण्डमरणनिमित्तेनारप्रयत्वमात्ट-

क्षणाक्लौचविधान उमयविषटक्षणाज्ञोचविधाने वा तादृश्चालोचं तत्परिच्छेदकस्ता.

दश्शः कारश्ोति दये विषातन्यं मवतीत्युमयविधौ गौरवम्‌ स्वस्तपिण्डमरणनि-

पित्तेन तु विधाने प्रा्ठाक्ञीचानुवादेन तत्परिच्छेदकस्तादशः काट एक एव विषा.

तम्यो मवतीत्येकविधाने ठाव सम्‌ तत्ताप्यस्पश्यत्वमात्रस्यानुवादपन्षि सुतरां छाघवं बोध्यम्‌ एवं टाधनबानुरोधेन स्वसपिण्डमरणे स्त्यानुोम्येन पर्नानां दापानां स्वाम्याश्षौचकाठं यावदप्पश्यत्वे मवति सृते तु स्वामिनि [ स्वामिमर्‌- णावस्थायां ] स्वसपिण्डजननमरणनिमित्तकं स्वजातीयं द्वादशाहाघयाश्चोचमित्येव निर्‌ विप्णुवचनस्यार्थो न्याय्यः, नतु स्वामिप्तपिण्डमरणे ्वम्याश्चौचकाठे यावद शयत्वमाशौच वेत्यर्थः त। दशा सत्यमयविधानस्याऽऽवदयकतया मौरवस्य स्पष्ट- त्वात्‌ नमु “सृते स्वामिन्यात्मयिम्‌” इत्युत्तरविष्णुवचनेन स्वामिनि सूते सति पत्नीनां

दासानां यत्स्वनातीयमाश्ोचं प्रतिषाघयते तन्न स्वापिमरणं निमित्तत्वेन षरत॑मक्न- क्यम्‌ स्वामिमरणे तन्निामत्तनानरोमपत्नीनां ° यत्रय तेष विद्यते इति ब्रह्य पुराणक्चनेन स्वाम्याश्षोचश्राह्यत्वस्याक्तेः दासानां तद्गृहवास्ततदन्नमोजनतत्तं-

पवौकरणे स्वामिजातीयमेवाऽऽरीचम्‌ तत्सपका्यकरणे तु--‹ अरमेश्वरे कृर्पतौ

शा। द्धनक्षत्रदद्यनात्‌ ` ( कृटपातगमदाप्तादः कृरुस्य स्वामा ) इते वद्धमानववचनेन

नक्षघ्नदश्ेनपयम्तकालिकाश्ौचस्य प्रातिपिकरूपेणोक्तश्चेति श्रित प्रत्यासत्त्या

परन्यादिक्षपिण्डानां मरणं निमित्तत्वेन संबन्धर्नायम्‌ तथा स्वामिमरणोसरावस्थायां

ल्यादे; पित्राक्षसपिण्डमरणं चेऽनायेत तदा तन्निमित्तेन स्वजास्यु्तमेवाऽऽद्ौचै

प्तसदिना धतम्यमित्यर्थो वक्तत्य; यथा ब्रास्मणस्य क्षक्गियादिनात्रीपयं प्यं

त्रिषच्छरोकी। _ १२५

ताषरकारस्पृरवस्वस्येव तत्रापि प्रतिपादनात्‌ स्वापि्पिण्डयोरस्प्‌ क्यत्वाशोचकार्योश्च संप्रतिपत्तिः पत्नीषु दासेषु मेद्‌ इत्यन्यदे- ततु वस्मारस्वापिपरणे तसत्सपिण्डमरणे षा स्वामितुस्यमाशोचभिवि नेषां वचनानाप्ः कितु पूर्वोक्त एव। दासा+दीनां तु स्वापिशचौचेन

सत्यां तादृश्चपतिमरणोत्तरकाठे यदि तस्याः पित्रादिप्तपिण्डमरणनिमिचकमाश्चीचं ्ाप्नुयाचद्‌ा तया स्वजातिविहित द्रादशाहायेवाऽऽदशोचमाचरणीय नतु स्वामिजविन. दायामिव दञ्ाहाद्यसपृशयत्वरूपम्‌ पत्नीनामित्यदिपूवैवाक्ये स्वामितुस्यमाशचोष- मित्यत्र निमित्ताकाङ्क्षायां खामि्पिण्डपल्न्थादिसपिण्डमरणयेरमयोरूपस्थने सति यद्यपि सते स्वामिनीत्युत्तरव।कयेण हास्य प्माननिमित्तकत्वरपेकवाकंयत्वपतपस्ययै परन्यादिस्पिण्डमरणस्यैव निमित्ततयाऽनुषज्ञ! प्ाप्स्तथाऽपि स्वामितुस्यमादयौच- मिस्य खामिप्तपिण्डमरणस्यापि निमित्तत्वेन संबन्धः करणीयः। तथा सति “स्वामि. सषिण्डमरणे पत्नीनां दानां स्वामितुस्यमाशोचं मवति ईति वाक्या निष्पतने स्वसपिण्डमरणनिमित्तकास्पृदयत्वकारस्य स्वामिपपिण्डमरणनिमित्तकाशौ- चकारस्य चेत्युमयोः परत्नीषु दासेषु वेकरूपतया प्रतीतिमेवति एवं परत्नी- भ्विव॒ दासेष्वपि स्व्तपिण्डष्वापितप्तपिण्डयोस्तन्मरणभ्रय॒क्तयोरस्पश्यत्वाशौषका- ठ्योः प्तमावेश्चा्यै॑स्वापिप्षपिण्डमरणस्यापि निमित्तत्वेन संप्रहः कतैव्यः अन्यथा पत्नीष्मेवास्पृरयत्वारौ चकाटयोः समवेशः स्यान्न दापभ्विति मेदो मवेत्‌ ननु स्वामितुस्यमाशोचित्यत्र स्वामिक्तपिण्डमरणश्य निमित्तत्वेन स्बन्धमङकत्वा परन्यादिसपिडमरणस्यैव निमित्तत्वेन तेबन्वे क्रियमाणे कयं पर्त्नाष्वसपृश्यत्वाशौचकाङ्योः समावेश्च इति बदुन्यते-- यथा. ऽनेन दिष्ण॒वचनेनानुढोमपत्नीनां स्वप्पिण्डमरणे स्वाम्याशोषकाढतुर4काकं यावदस्पृरयत्वं बोध्यते तथोत्तमाघमपतापिण्डये सतति जनने मरणे चोत्तमाशौचमेवाध- मेन कायेमिति प्व तृत्तमवणानां शच कुयुरतन्धिताः' (मनुः) श्रा तैदयाः क्षन्रियास्त॒ क्रमादुत्तरजातिषु बान्धवेषु चरन्धयत्र यत्संल्य॑तेषु विधते ( ब्रह्मपुराणम्‌ ) इत्यादिमन्वादिवचनेरक्ततस्वात्सामित्तपिण्डमरणेऽनुडोमपत्नीनां स्वापितस्यमाशौचं बोध्यते तथा पत्नीषु ख्तपिण्डमरणनिमित्तकासपृ्यत्व- कास्य स्वामिपपिण्डमरणनिमित्तकाशौचकाटस्य चेकरूपतया प्रतीतिः प्तमावश्षो मवति दाष स्वामिदासयो; सापिण्डियामावेन दासानां स्वापिमरणनिमित्तकं स्वामितुर्याचौचापसक्तेः तदुक्तम्‌--स्वामिपतपिण्डयोरसर्यत्वा्चोचकाङयोश्च सुप्रतिपततिः पत्नीषु दापेषु मेद्‌ इतीति

#ै पूर्वोक्त एवेति |-अय मावः! दुत्त न्तेवासिमतकाः> ! ' व्राप्ी दृप्त

१९६ भष्टरघुनाय्निमितविवृदिसहिवा-

स्पृश्वसवं कमानधिकारस्त॒ माक्लावविरेव वद्‌।हाङ्गर४- द्‌।सी दासशदेस्यादे पिताक्षराग्रन्थादप्यवमेबाबगम्यते षदश्चीवावप्य- वुमृत्रं ~~ स्वामिशाचन द्‌ासाधाः स्पृश्या मासान्न कर्म याग्याः स्युमासता दासी सूता चेर्व्पृरवतामियातु इवि। नाह स्वामिमरणे रत्सपिण्डपरणे वा मासाशौचसंभवः विष्णुवचने चाऽऽनु+ङाम्चने।त वश्षणातू भतिरोमदात्तानां बभगोनामानुलो-

सर्वा १० मृनसूतेषु दाप्तोनां० पत्नीनां दासानाभानडोम्येन० इत्यादि. वचनानानयतयः~~ पर्यादारत्यत्रत्याद्श्चब्दन दासतान्तेवातिमतकशिष्याणां प्रह- णस्‌ तथा परन्यादेः स्तापण्डमरणजननयीः स्वाम्याश्चौचकाडं यादत्पल्यादीना- मररयत्वूपमाशाचं भवति स्वामिनि सते तु स्व्तपिण्डजननमरणयोः पलन्यदिः स्वस्वनातीय द्वादश्चाहाद्िकमा शौचं मवति नतु स्वाम्याश्चौचस्तमकाडं नापि सवामि. तर्प्पिण्डमरणनिमित्तकमाशौचममी मिरैचनैः प्रतिषा्यत इत्येव पृवमुक्त एवायं इत्यथः % दसान्तेवासिमृतकाः िष्या्ैकन वानः स्वामितुस्येन शौचेन श्रष्यन्ति ्तपरतक इते बुह्र्पतिव्चनेन स्वापमितत्स्पिण्डजननमरणयोदाप्तानां स्वारित. श्यमा।च ( अस्पृदयत्वकमोनधिकारित्वैतदुमयविधरक्षण ) मेव प्रतिपाद्यत इति केचिद्वदन्ति तत्तच्छम्‌ कथमिति तदुच्यते“ स्वामिश्चौचेन दाता्याः सपृरया मस्त कम याम्याः र्युमातिता दास्ता सूता चस्स्पुरयतापियात्‌ ' ( षडशीतिः ६५ ) इति षडशीतिवचने माप्तात्त कमसु योग्याः स्युः हत्येवं परतिपादिाया दाप्तानां मातातिक्रमेण विहितकरमसु योग्यताया अ्तगतत्वापतेः | नहि . स्वामितत्सपिण्डजननमरणयोदोप्तानामय माप्तं क्मानधिकारः समवति स्वाम्याशौचकाठेनैव दासानां शुद्धत्वात्‌ रिच स्वामितत्तपिण्डजननमरणपरयक्त- दातताशोचप्रकरणे दाप्री दाप्तथ्च त्वो वै यस्य वस्य यो मवेत्‌ तदवरम्य मवेच्छच दास्या मास्त तु सूतकम्‌ इत्य्गेरोवचने चदुथंचरणेन " दृस्या मक्त .तु सूतकम्‌ इत्येवं प्रतिपादितस्य दास्याः परस्तवनिमित्तास्परयत्वस्य सुतरभसतगत- त्वाभतात्‌ तस्मादेते दात्ता्याः स्व्रिण्डजननमरणयोः स्नम्यान्नौचक्गाडेन दध्यन्ति सदया मवन्तीत्युकतेव म्यारूया स्राधीयसी तदेतदाह-दापतदीनां तिल्य. दिना ' माप्ताशोचप्तमवः ` इत्यन्तेन |

..तै भूपुजेनपनेति स्यनिवाप्पेपेमकरेगेोककृदनकृदनातपितव्वन् सान-

ति्रच्छरोकी १२७ भ्येन दास्यं भरविरोमतः ' इति निषेधाविकर्षासतिलोमाभितस्चीगा- मिकाऽऽक्नोचाभावः।

टोम्यम्‌ अनृोभविव।हेऽपि पतिपल्न्येरत्कृष्टनिङष्टनातीयत्वप्नन्वरूपमानुडोम्यम्‌। तथा ब्राह्मणस्य क्षतरियेशयश्चद्ाख्रयोऽनढोमद्‌ासाः क्ष्रियस्य वैरयशद्रौ द्वौ वेश्यस्य युद एक एव ाह्यणस्य ब्राह्मणः, क्षज्ियस्य क्षत्रियः, वैरस्य वेरयः, शूद्रस्य शूद्र, इत्येव परवर्णो, दात्तः सर्वषां स्थित एव एव चं शुद्रस्यानुरमदापतो नास्तीत्यथेः | एवमदुखोमरिवाहे बराह्मणस्य प्षात्रया वैश्या शूद्रा चे्येवं तिलोऽ- यरोममाय।; क्षतरिणस्य वेशया शूद्रा चेति वेशयस्थ शूद्रके ब्राह्मणस्य नराह्मणी, क्षत्रियस्य क्षश्रयेत्येव सवगो पुनः परवेषां मुख्या मायां स्थितेवेति क्षज्रियस्य ब्राह्मणो दसः क्षन्नियस्य ब्राह्मणी मा्थत्येवं प्रातिखम्पन दाप्तमावो द्पत्यमागों वा निषिद्धः अत एवोक्तं नारदेन वणानां भ्रातिखोम्येन दापतत्व विधीयते स्वधमेत्यागिनोऽन्यश्र दारवद्‌।सता मता इति अत्र पृवार्थेन षजेयदेत्ैद्धिणादिदौप इत्येव वैपरीत्येन दाप्ततां निषिध्य कथं तहिं दास्ता बिड- तेस्याकाङ्क्षायामाह--द्‌।रवदिति यथा विवाहपस्कारभयुक्ता दारता ब्राह्मणस्य लश्नेयजातीया ह्लीत्येवमानुद्ोम्येनैव सेबन्धेन विहिता तथा ब्राह्मणादेः क्षत्रिया- दिर्दासि इत्येवमनुलोम्बन्षेनेव दापताऽरमाष्टा मवतीत्यथेः अत्र क्षयस्य ब्राह्मणो दास इत्येवं भातिकूष्येन द्‌।सतानिषेषप्वेकं ब्राह्मणस्य क्षज्गिथो दात इत्येव मानुकूर्येन द्‌ स्तताविधाने दारताया ट्टान्तीकरणाद्हृषटान्तत्वस्य सिद्धवन्न दिं एव॒ पफुरणद्धिवाहसस्कार्रयुक्तदारतायां प्रतिकीमसेनन्धनिषेषः सिद्धो मवति अन्यया प्रतिरोमसंबन्धनिषेधपुरःपरानुलोमप्तबन्धवटितदाप्तताविषने दूर्‌. ताया इष्टान्दीकरणाप्गत्यापत्तः | अत एवान्यत्रेत्युपात्तम्‌ सधमैस्यागिन इत्यनेन प्रातिोम्येन दासतायां प्रातिोम्येन विवाहे ज्जिया प्रातिोम्येन परपुरुषाश्रयगे स्वघमेहानिरूषो दोष उक्त इति बोध्यम्‌ | तथा "पर्नानां दापतानामानुडोभ्येनः इति विष्णुवचन आनुदोम्येनेति विरशेषणातपरात्िरोम्येन दापत्ववतां वणानामानु्ोभ्येन दास्वं प्रतिलोमतः ` (या. २। १८३) इति निषेधातिक्रमपरयुक्त आश चामावः सूचितः | यथा ०अनारसषु पुतनषु भायास्वन्यगतासु च' (या.६।२ ९) इत्ये. तद्धथाख्यानावक्तरे मिताक्षरायां विन्ञानेश्वराचायः श््वमायासु अन्यगतापन॒ अन्यं प्र, तिखोमन्यिस्क्तिमाश्चितासु ग्रतामु अहोरापमेगाऽञयोचम्‌ प्रतिरोमश्भितादु चाऽ सोचामाव एव पाखप्डयनाधितास्तेन सर्तृष्यः कामगादिकाः"( या,६।६१) इत्य नेन प्रतिषेधात्‌ ' इत्युक्तम्‌ अत्र कामगादीनां सख्ीणामाशोचनिमित्त्वामावशरतिपाधु

` १२८ भष्रपुनार्थनिमिंवविदेतिसारैता-

अन्यत्त सुक्तम्‌ जन्मन्यस्पृशवतस्यादेरयं शेष; अन्यत्तु कमोनधिकाररक्षणभा- शोच मातृजं सयपपषण्डादनां दश्नादाद्‌स्प सषु पूवपुक्त मिय स्पृ्यते. त्यस्य उ्यावत्वेयुक्तमू ` ज्ञातेऽपत्ये तु तस्मिन्नहनि निशे तन्मङ्गरथेषु योग्याः अपत्ये जावे सति यस्सिन्नहाने यस्यां वा रात्रावपत्यजन्भ ठस्मि- कनि तस्यां बा रारो चकारात्षषठदश्चमदिनयोश्च तस्यापस्यस्व पङ्कं कटयाणे तदृथपु दानपृजादिषु स्मृतिपुराणोक्तषु सदाचारमापैषु येषां पित्रादीनां चानि विदिता तेष वै सत्यप्याश्चाचे योर्वा अधि. कारिणा भवेयुः तन्पङ्ककयेग्रहणं जातभराद्धादेरप्युपरक्षणम्‌ तथा ब्रह्मपुरण- देवा पितरेव पुत्रे जाते द्विजन्मनाम्‌ आयान्ति तस्मात्तदहः पुण्यं षष्ठ सवेदा तनन दथास्सुबर्णं भमिं गां तुरगं रथम्‌ छतर छागं पारय श्रयन चाऽऽसन यहम्‌ नातश्राद्ध्‌ द्देत्पकन्नं ब्राह्मणेष्वपि इति अन्यदविं कवेष्वमृक्तं व्यासेन- सूविकाबासनिकया जन्पदानापदेवताः तासां यागनिभित्त तु श्चुद्धजेन्पनि कोषिता परथमे दिवसे षष्ठे दक्चमे चेव सवेदा | जिष्वेतेषु र्वी सूतकं पुत्रजन्मनि इति पाकण्देवेनापि- रक्षणीया तथा ष्टौ निश्चा तत्र विश्वेषतः। राजो जागरणं काच जन्मदानां तथा बि; पुरुषाः श्रद्लहस्ताथ गीतनरत्येशच योषितः राज। जागरण इयुदेश्चम्यां चव सूतके इति

नेन तामु श्ाह्ञीयविषिमयादोछङ्षनजं दाषाधिकेय सूचितम्‌ `एवं प्रतिडोम- समाश्रयणनिषेषातिक्रमनिमित्तः प्रतिङोमाधितासु आशोच।भावः प्रतिपादितस्द्रत्- कृतेऽपीत्यादयेनाऽऽह-प्रतिरोमदाप्तानामित्यादि प्रतिरोष्लीणामिवाऽऽशोचामवि इयम्तम्‌

तरिश्रच्छ्रोकी १२९

जनपदिनराञ्यो शुद्धिनीकच्छेदास्पूषेमेव द्रष्टव्या प्राङ्नादी-

छेदात्संस्कारं पृण्याथात्कुवैनिति नाडयां छिन्नायामात्ती चापीति हारीत- स्मरणात्‌ तथान केवह प्रहणादिवदन एवाधिकारः ( किंतु) परतिग्रहेऽपि दोषः तदह दृद्धयाज्ञवरक्षः-

कुपारजन्धदिवते किः कये; प्रतिग्रहः

दिरण्यमृगवान्वाजवासःश्रस्वासनादषु( कथ )॥

तत्र स्व मतिग्राचयं तानं तु भक्षयेत्‌ |

भक्षधित्वा तन्मोदादद्विजश्वान््रायणं चरेत्‌ इदमपि नाकच्छेद नात्पुवैमेव कुमारस्ते नाड्यामाच्छिन्नायां गुडतै- कदिरण्यवस्पावरणगोधान्यपरतिग्रहेऽद्‌! इति शङ्खङिखिदवचनाव्‌

सवारौचं सदा नो भवति यतिषनिब्क्म चयस्थितानाम्‌ यतिश्चतुथोश्नमी बनी त॒दीया्चमी बह्मचयंस्थित; परथमाभरषी |

एतेषां सव सपिण्ड(सपिण्डजनना दिनि पित्तकमाज्चाचं सदा सध्वावन्द्‌- नाद्िकरेऽपि त॒ सञयादिवस्कायेविशेषकारे; नौ भवति त्याच यान्न वस्क्यः--सश्िव्रादेकरब्रह्मचारेदतृब्रह्मविदां वयति दानमाजा- विकारी वानप्रस्थः अयं चाऽञ्ोचा मावः कमेविरेषोपस्थापक्रपराभः- वान्न राज्ञां रजकभणीत्याहेवद्रचना माबास्च +त वेषय इत्याभे (त्योक्तं सदेवि > सवौक्ञौ चपदेन चात्र सपिण्डितोदकदौ दित मागिनेयत्बाच् नापायनिमित्तकाकौचपेव ग्रक्षते नतवापावदाहनेदारादिनेमित्तष्‌ तस्येव द्रार्धीस्थत्वेन निषेधायेपतुवादोचित्याव्‌ =किच सर पादिषु

५७

# ब्रह्मचारीति नैष्ठिक उपकृवोणश्चेति द्विविधो बऋह्यचारी बह्मवितिः |

+ सपैविषथ दपीति | पष्यावन्दनाभिहनादिशरोतस ता या कमेगोचर |

+ सर्वाशौचेति सर्वाक्चौचपदेन (घ्वपहमृा त्पाध) सपिण्ड पपानोदक पहि तरमागिनेयतवादिपयुक्तमेवाऽऽसीव गृह्ये ननु स्वातहभू (घ्वनिभाथ) निहेरणादि नक टौ्वदोकानष्ाननिपत्ताशोचम्‌ गपाघतपिण्डत्वादिनिमेत्तकार।चस्येव सटिष्युपसिथितिविषयत्वादित्ये;

£ सुत्रिव्रतिन्रह्मचारिदातुबर घ्यविद्‌ं तथा ' (यान्न, ३।२८ ) इति यज्ञवखय-

वचमेनाच्रपत्रप्रहतादीनां आश्ञो वस्य निषेवः प्रतिगते प्तोऽनापाच(स्व्रानुताद) पपिण्डत्वादिनिमित्त करौच्येवेति निरिवादत्वेन तादशपञयारिनाहच यात्‌ 3 अपा. ध( स्वोत्पाय )दहनिहारदिनिमित्तकराचे अचं यथव तत्तत्‌ इति वचनेन [क्रवासेपामादस्य पतद्धवा दापयामास = वकर रकथन्यानू

१५

१३० मदरघुनाथनि पिंतविदविसदहिता-

तावदनापा्निपित्तकाश्चौ चविषय एव नषधः तंज तस्य -#तत्तः त्कमोधिकारपरतिपादनायस्वादान-पाद्यनिमित्तके >तद्‌धिकारस्य आरौच यस्यसंसगोदापतेदण्रहमोषेनः करियार्वस्य छुप्यन्वेशहयाणां तवद्धेत्‌ _ हाते वचनन 1सदत्वादानयकच्वापचः तथा तत्छमामन्याहा, राध्स्यादिष्वपि तद्विषय एव निरेधः। तत्न तत्कायैविषयोऽत्र तु सरवै दिषय इत्येतावाभ्विशेषः; अत एव पित्रादेदाहादिकतुबरेह्यचारिणोऽ- भ्यनुङ्नानादव्रतभरंशामावेऽप्याश्चोचमस्त्येव अन्यस्य तु तत्कतुतेतं- शोऽपीत्धुक्तं पूवे +अत्र यद्यपि पेतानोषासनः काषः क्रिया

णी शि

4 (क

योगाश्च यत्यादीनामप्यनापाचयसपिण्डत्विनिगित्तकमेवा ऽऽ निविध्येत इत्या प्रायवानाह-- किंच सत्यादिषिवत्ति |

# तत्तत्कमो विकरेति रान्ञां राजकमैणे व्रतिनां तरते सत्रिणां सत्रे कारूणां कार्कमेणि ' इति प्रतिनियतकपेण्याश्चोचामावप्रतिपाद्कविष्णुवचना- दित्यथः |

+ आपाययति स्वोत्पादितदाहनिहौरादिनिमित्तकाशौच इत्ययः |

> तदषिकारस्परेति कमाचिकास्ये्यभः।

= ताद्धिषय एवेति अनापादयक्तपिण्डप्तमानोदकदोदि्मागिनियत्वादिनिमित्तका- शोचविषय एवेत्यथः एवकारेण द्‌हनिदैरणाद्यागयनिमित्तकाक्लषस्य व्यावृत्तिः | तेन निहैरणादिप्रयुक्तमासोचं यत्यादन।मपि मवत्येवेति | अत एुक्षमुगमननिईरण- िभित्तकं त्वाश्चेचं ब्रह्मचारिणोऽप्यस्त्येवेति षमधिन्धावुक्तम्‌

= अत एवेति प्पिण्डपतोदकद्‌)दित्त्वा्यनापाघनिमित्तकस्यैवाऽऽश्चौ चस्य निषे. धदेवेत्ययेः .पित्रदेद्‌।हारिकतुत्ेह्यचाणिणः आचायंपिन्ुपाघ्यायानिहैत्यापि ती ब्रती ' (या० ३।११९ ) इति याज्ञव्ंपवचनादुत्रतभरशामवेऽपि दाहाचाशीच॑ भवत्येवेत्याचयुक्तमि्यथेः |

+ नत्र यत्यादीनामाश्चोचामावप्रक्तिपादुनमयुक्तमिव माति | यत} ऋत्विजां दषितानां च° ' ( या, ३।२८ ) इति याज्ञवस्कयवचनेन दीक्षितानां " वैतनो- पास्नाः काय।; ( या. ६।१७ ) ईति वचनेन यज्ञियकमा विकारस्य तिद्ध- ्वात्पुनर्दल्ितमहणस्य वेयण्येमाशङ्क्य यजमानेषु कतैव्येषु स्वयंवमीत्वविषानार्थ स्ःप्नानेन विदुद्धचय चेत्युततरितं मिताक्षरायां विज्ञनेशरेः तथा यदपि वैता नोपाप्तनाः काया; ' ईति प्तामान्येन (णिजन्तङ्कषातोयेति प्रत्यये केवरुङृषातो.

त्रि्रस्ट्कोकौ १११

(।

श्रुतिचोदनात्‌ ' ( या० ३।१७) इत्वनेनेव दीक्षि्ानां य्ञियकमोधि- कारस्य सिद्धत्वादस्विजां दीक्षितानां चःपादियोगीन्वरवचने प्राप दीक्षितपुनवेचनानयैक्यं याजपानेषु स्वयंकतैकत्वसथः स्नानविधिः त्वामिध नेन परिदरदो विङ्ञानेश्वरस्य भाङ्नासकरणास्सथःश्चोचपिति- घदेतद्रचनान्वगेतस्यापि सथःशौचपदस्य सानामिषायपित्वामिप्रायाचग- पादीक्षितसमामन्याहृरेषु यत्यादिष्वपि सपिण्डजननादौ स्नानकाराव- च्छिभ्माशोचं भतीयते तथाऽपि शवमाश्ोचं दश्नरात्रमनत्विष्दीक्षित- ब्रह्मचारिणां सपिण्डानां जननेऽप्पेवम्‌ ' | नैष्ठिकानां बवस्थानां यतीनां ब्रह्मचारिणाम्‌ नाऽऽकोचं सूतके भोक्त शचावे चापि तथेव च॥ इत्यादिगोतमवृहस्पत्यादिवचनेबु तेषामाश्ञोचाभावस्येवोक्तलादेव- त्मकरणगतस्य सथ ःसोचपदस्याऽऽततोचामावपरस्वमेव हरदत्तदद्रधर+ युक्तं युक्तपुस्पश्यामः #अत एव यतीनां सपिण्डमरणादो स्लानालुषठानं हृरगरते +ब्रह्मचारिणां तु ददनुष्ठानं चवस्पशानुगमनादिनिभित्तकत्वे- नान्वथासिद्धम्‌ ऋलिविग्दीक्िवानां तु 'थोते कमणि तत्काठं सातः ण्येति प्रत्यये कार्येति रूपस्य समानत्वेन ) उक्तावपि कारयितव्याः इत्यर्थकं तद्वोध्यम्‌ णिजन्तादेव छषातोयेति तदधं बोध्यमिति यावत्‌ अन्य एतानि कयः इति पटीनसिनेकवाक्यत्वादिति मावः एवं ^ ऋत्विजां दीक्षितानां इत्यादिवचने सद्यःशौचपदं प्राङ्नापकरणात्सद्यःकोचपिपिवत्स्नानपयन्ताशौच- प्रतिपादकं तु प्ैथाऽऽ्तौचाभावप्रमिति प्रतीयते तथाऽपि " नैष्ठिकानां त्रत स्थानाम्‌ इत्यादिवुहस्पल्या्ेकवाक्यतयाऽऽशौचा मावपरत्वमेव तस्य युक्तमिलयमि- प्रायेणाऽऽह--अत्र यद्यपीत्यादि रक्तमुत्पक्याम इत्यन्तमिति # अत एवेति सपिण्डपोदकत्वाच्यनापाचनिमित्तकस्येवाऽऽशशचौचस्य प्रतिवेष- विषयत्वादेवेत्यथेः | + सपिण्डत्वादिनिमित्तकाशोचस्य निषेधादयदि सपिण्डमरणादौ यतीनां स्नाना- नुष्ठाने इयते वेद््ह्मचारिणां सपिण्डमरण््दौ स्नानानुष्ठानं य्छोके इश्यते तस्य का गतिरिःयाश्रङ्क्याऽऽह-- ब्रह्मचारिणां लिति तदनुष्ठानं स्नाना- नुष्टनम्‌ | + अन्यथातिद्धमिति शवस्पशादुगमनाक्िनिमित्तकाशोचपयुक्तं॒तत्स्नानादु- नं ब्रह्मचारिणां नहु सपिण्डमरणनिमित्तकाशौचपयुक्तमित्ययंः धमेिन्धी तु = प्रातापितृमरणे यतीनां ब्रह्मचारिणां स्नानमात्ने मवत्येवे्यु्तम्‌

१३२ भदटरपुनायनिमिंतविटतिसहिता-

शुद्धमवाप्युयात्‌-" हति वचनाद्धवत्येव स्नानम्‌ गोतमसूत्रै ब्रह्म चारग्रहण गृहस्यायन्ना्रम्युपक्षणापाते व्याख्यात हरदत्तन | बह्य- चारमच बह्यकशचयकाछम्रतानापारा+चाभववः। साञमावः सपावतेनप- यन्तपव | तदनन्तर तु वषाद्ुदकदान त्रिरज्राक्चाच इयात्‌ वदाहमनुः- आदष्टं नादक कुयादा व्रतस्य समापनात्‌ समां तुदक्‌ कृत्वा त्रैरात्तपश्चाचमवेत्‌ इति आदृ व्रतादश्च! | साऽस्यास्तात्यादिष्ठा ब्रह्मचारं।॥ १७॥

* तत्तत्का्येषु सनित्रतिनुपनृपवदीकितर्विक्स्वदेश- भेशापत्स्वप्यनेकश्ुतिपठनभिषङ्कारुरिल्प्यातुराणाम्‌

# बह्मच्ेकाढगतानामिति " अदि नोदकं कर्यीदा त्रस्य समापनात्‌ ( भन्‌@ द्० ९।८८ ) हति मनवचन आादिष्टीश्ञब्देन नताद््ानसबन्धाद्रडिद्पेण बरह्यचायुच्यते बह्यचारां प्रत्याप्रत्या ब्रह्मचयद्क्लायां सतानां सपिण्डानां नोद्‌कं कुयादेत्यथ अत एव मेधातिथिना तस्य ` ब्ह्मचयाश्रमक्थस्य सती सपिण्डाः प्रमीयन्ते तेषामयम्‌दकंदानप्रतिषेधः प्राकूप्रमीतानां बु विहितमन्वा- _ हकं कयादे( कवापतृतपणामिति ' इति व्याख्यातम्‌ कप (8 = भे,

+ आश्नोचामाव इति ननु आदिष्टी नोदकं कुर्यात्‌ इति मनुबचन उद्क- मेत्यस्य पृरकपिण्डषाडरश्राद्धादिपकष्परेतहृत्योपरक्षणतया कलकमद्दिभिर्न्या-

ए्यानानिहैरणादिप्तकटभेतङ्कत्यनिषेषप्रतीतादप्यशोचनिषेषापरतीतेः कथमयमाश्चौ- चामावः गच्छतामिति चेन्न माते तूदकं दर्वा त्रिरा्मदावि्भवेत्‌ हतं तदुत्तराध ब्रह्यचयप्तमाप्त्यनन्तर तैरात्राश्षाचवेधानेन तत्पृव ब्रह्मचयदशाया- मरा।चामावस्य पूचनात्‌ तदेतदामिप्रत्योक्तम्‌-- सोऽमावः स्म।वतनपयैन्तमेवेति चाऽऽरोचामागी ब्रह्मचयद्श्चायां खतानामेवेत्यन्यदेतत्‌ अत्रेदं बोध्यम्‌- ब्रह्न चयदश्ायां मतापितुमरणे पतमावतेनात्तरं ्रिरात्रमाश्योचम्‌ तम्चतिर्कि तु सपिण्डे समावतनात्माकूसम।वतनान्तवत्तरान्तमेते ( यस्िन्वपं समावतेनं विवक्ष्यते तमिमन्व सपिण्डतावित्ययः ) त्रिदिनमाशाचम्‌ तत्माङमरणे तु स्नानपाघ््‌ अत्र ब्रह्मचयावस्थायां मातापितृमरणनिमित्तकाशचचामवेप्रतिपादनेनायीदुनक्षचर्यीवस्थातः प्राङ्‌ मातापितृमरणे तेपुणेमेवाऽऽशोच बोधितम्‌ अत एव घमे्िन्धौ मातपि- तृमरणेऽनुषनीतस्यापि पतरस्यानढकन्यायाश्च दस्ाहमा्षौ मक्त्वा मातापिनिन्यप्तपि ण्डमरणे क्रिमपि इत्यक्त गच्छत इति

> अथ येषु येषु कार्यषु येषां येषां सूतक्षिनां तात्का्िकी शद्धिस्तेषां ताम-

मणेर्न

तरिश्च्छकोकी ११६३

संप्रारन्धेषु दानोपनयनयजनश्राद्धयुदधपतिष्ठा-

चडातीथौ्थयात्राजपपरिणयनायुस्सवष्वेतदर्थं १८ सन्रशब्देनात्र सततानुष्ठानसाम्यादन्नसत्रशुच्यते। यरुवसत्र आशैः चाभावस्य दीक्षितग्रहणेनैव सिद्धत्वात्‌ तत्कारिणः सत्रिणः व्रह्- ब्देन द्रादशाग्दवनवासादिप्रायधित्ततयाऽन्यथा वाऽनुष्ठीयमानङच्ट्चा द्रायणादिस्नादकत्रतानि भोजनभ्यतिरेकेण जरपनादिदिषषा; स- म्यकपेकटपाथोच्यन्ते तत्र प्रत्ता व्रतिनः नृपः भनापारनाषिडषो य! कथित्‌ नुपवानमात्यादिः दीक्षिवा ऋत्विनिथाबभ्रयस्ता त्‌

दत्तेन वृत्तेनाऽऽह-- तत्तत्कार्येष्विति येषां यानि यानि कायाणि जीक्तारथे विहितानि तेषां तेष तेष॒कर्तभ्येष्वनन्यपताष्येषु सज्याद्निां सर्वाह्चोचं सद्‌ा भो मवतौति पर्व्खोकगतेनान्वयः अत्र सत्रिणोऽन्नपरत्तपवृत्ताः व्रतिनः प्रारञ्ष- प्रायथ्ित्तटक्चषणत्रताः नपे र।उ्येऽमेषिक्तः | नपवान्राजसेवकः | दीक्षिता याग- कर्ती ऋतिगाध्वर्यवादिकर्मकता अम्यापेय पाकयक्ञाननिशोमाकान्पखान्‌ | यः करोति वृतो यस्य पत॒ तस्यतिवगिहो च्यते इत्युत्वि्डक्षणे मनुराह अनेक- श्रतिपठनो बह्षेदश्ाखाष्ययनरशाछः आतुरी रणी अन्ये त॒ प्रसिद्धाः एषां सर्वाक्षोच नैव मवत्ीत्यथः | दानादय उत्तवान्ताः पासेद्धाः | एतेषु तप्रारन्धपु निष्ण्यमानेष्‌ एतदयं एतान्नामत्ते काथ एतः स्त्यादामः सस्रध्यमानक्यं इति यावत्‌ एतेषां स्वांशं नो मवतीयेतेनैव सन्ध इति संक्षिठोऽेः 1

# य; कश्चिदिति ब्राह्ममो वैदयः शद्धोऽपि नतु क्षत्रियजापिरेषेत्यथंः अत्र प्रमाणं मन्‌ः- रा्तो पाहात्मिके स्थाने सथयःशोच विषीयते प्रजानां परिर्शता मासनं चात्र कारणम्‌ अस्याथः-माहात्मिके स्थाने ( विद्यमानस्य ) संज्ञः स्यशद्वौच विधीयते प्रजानां परिरक्षाथमासतनमन्न कारणामित्यन्वयः महात्मन इदं स्थानं माहास्मिकं राज्यपदास्यं॑पतगाविपत्यक्षणं ( महात्मेव प्राचीनपुण्येन राञ्यम। सादयति ) तसन्वतेमानस्य राज्ञः ( प्रजपाङनप्तामथ्येवतो वविप्रदेः ) प्यः रौचमपादिशष्यते नतु राञ्यप्रच्युतस्य क्षत्रिथजातिरपि अत्र जातिरनिक्षित | यतो यक्तन्यायनिरूपणेन, दुभिसे स्वकोशादत्तदानेनोपगे दिव्यमोमान्तरिेषु दान्तिहोमदानजपादिना प्रनाप्तरक्तषणाय राञ्यासनेप्ववस्थानमार।चामवं कारम्‌ तचाक्षत्रियाणामपि तत्कायैकारिणां विप्रवेदयशुद्रणामविरिषटम्‌ अत एव सोभ- कार्यकारिणि फङचमते सोमधमौः) अत एव त्रीहिषमानििततया श्रुतमप्यवधक्तिदि स्का कारित्वस्य विवक्षणातमहृतौ यवे विहृत नीवारादिषु संबध्यत ईति

+

-गोान्नवण्णीपीरषषषोन् यपर षण) णण

११४ भटरधुनाथनिमिंतविदतिसाहिता-

प्राक्‌, यद्गियं कमं कुवैतामित्युक्तत्वात्‌ कएकाऽपि सक्तभी विषय- भदाद्धिश्चते। तेन सञ्यादि ष्टरस्विगन्तेष सन्नव्रतभ्यषह।रदशंनादिमन्तरादि-

कमेमीमाप्तायां तत्तद्धिकरणेषु निरणायीति कुकमह्ाः तथा यथा ब्रीहिश-

( ^>

ब्दस्य व्रीहित्वनातिप्रयुक्तत्वेऽपि तदविवक्षणेन व्रीहिकार्यकारित्वमात्रषिवक्षया ब्रीहीनवहन्ति ? इत्येवमादयो त्रीहिघमो अवहुननाद्यो नीवारेष्वप्यनुष्ठीयन्ते ब्रीहिकायकारित्वात्तषां तदवत्पकृतेऽपि राजशब्दस्य कषत्रियत्वनातिसैबन्धनिमित्त. त्वेऽपि तद्विवक्षणेन भ्यवह।रदकनादयस्ताषारणराजकायेकारित्वमात्नस्य विवक्षयाऽऽ- शोषङतानधिकारित्वामावरूपो राजधमे व्यवहारवेक्षणादिना प्रनापाठनदूपराज- कायेकारिणि ब्राह्मणवैश्यशदरात्मकेऽपि राजानि गधीयत इति तालम्‌ एवं मूढे नूपशब्दो नृपत्वजाति्तबन्धपरः रितु नुनुपातीति व्युत्पत्या मनुनपरिषढ- नरूपयोगनिमित्त एवेति ध्येयम्‌ अत एवेतच्छृटोकन्याख्यानावसरे मेधापिधैनाऽपि ¢ नात्र जातिमात्र किंड॒प्रजापनापिकारः आपतनश्षब्दोऽपीह नाऽऽसनशय्या- दिवचनः, अपि तु तत्पदं प्राठवतो यत्कतेन्यं तदाह अतश्वाक्षत्नियोऽपि यदि प्रना- पाठने समथंस्तस्याप्याशौचामाव एव पूर्वन्या्यातः इच्यक्तं सेगच्छते एतरपवै भनस्यनुसंघाय महरघुनाथष्ठीकाङ्दाह-नृपः प्रनापाटनाधिङतो यः कश्चिदिति # एकाऽपिः प््मीति अयं मवः-- सत्रित्रतिनुपनृपवदीक्ितापक्स्वदेशभ- क्षापत्सु इत्यत्र सत्यायापद्न्तानामष्टानामितरतरयोगद्दधे ततः सपर्मीबहुवचनम्‌ तथा ^हद्वन्ते श्रूयमाणं पदं भरस्येकममितबध्यते इति न्यायेन दद्रोत्तरपष्ठम्याः स्या्ापद्नते्वष्टप॒दंदवषटकेष्वोपछेषिकत्वादिनैक्पेणेवान्वयो -युक्तः नतु कविदौपन्ेषिकत्वेन कविदशे पु वैषायिकत्वेनेदयेवं मेदेनेति तथाऽपि विषयमे कुद्धिश्यस्य प्रतिपाद्याषैश्य स्त्याद्यतिगन्तषट्कस्य तथा स्वदेश्भ्रशापादित्यस्य मिन्नत्वादुदद्ोत्तरं पडितायाः सषठम्था अपि मेद्‌: यथा हुक्तं मदड्धोनीदीकितैः. आदेकाप्रत्यययोः ' (पा०सू०८।६ ९९.) इति सूत्रे मनोरमायाम्‌--‹ एकाऽपि षष्ठी विषयमेदाद्धिद्ते ` इति तदव्पकृतेऽपि तथा सीद्वयोचारणं कतै तश्च समुदायान्च सैमवतीति चके तन््रेण सुूरूपस्य सप्तमीनुहुवचनस्य पङ्कु- रणेन निर्दराः कतः तत्तद्धिषयस्यान्वयनोघकाे तु सत्रिवतिनुपनृपवदीक्षि- तचिक्षु ' ' स्वदेशभरशापस्मु इत्येव प्रत्यकं सप्तमीबहूवचनान्तेचचारणेन स्वाख्येय- वाक्यश्य करपता कायो तत पृवेषोपश्तेषिकाधिकरणे समी १२ तु वैषपि- क़ाथिकरणे स्ञा ईत्यभिपायवांस्तदनुगुणमेवाऽञ्चष्ट-- ते सज्याद्यः षद्‌ )

` कर्मानविकाररूपारोचस्याधिकरणमिति) स्वदेशम्नशापत्सु देशमरशापद्भिषये इति

तदथः |

विक ` कअच्येन द्रि =

तिशच्ड्कोकौ १३५.

© (५ [} [घ्‌ (द यद्गरूुपका विषये सर्वाश्नौचं %न भवति ते कमौनथिकाररूपश्नोचा-

कैः

+ मवतीति अतर दु्ितानामरतिजां चावमथन्ञानाल्माग्यदा शोचामावव- चन तन्परातापित्राशनौचन्यतिरेकेणेति बोध्यम्‌ तदाह शङ्खः- ऋत्विजां दीक्षितानां यज्ञियं कमं कृवेताम्‌ नेवाऽऽश्य।च मवेत्तषा पित्व मरण वक्ना (| ६।त भय चाऽऽकतौ चामावः विषयः इत्याकाङ्लायां पाचकादिवत्कमेनिमित्तेः ( योगिकैः- अवयवदाकेत्याऽरयप्रतिषाद्कैः ) शब्दैः सञ्यादितत्त्वताप्तावारणस्य कमणो बुद्धावु पस्थितत्वेन प्रत्याप्तस्येपस्थितं परित्यञ्यानुपत्यितकसपने भ्रमाणामावेन पन्या देव्यवह(रभयोनक उपरिथितसत्रादितत्तत्कमेविशेष एवायमाशषचामात। कर्ममात्रे नापि व्यवहारदशायापमि(ति नीध्यम्‌ अत एव ततवव्युना न्‌ राज्ञा राजकमाण सृत्रिणां सत्रे व्रतिनां बते ' इत्यादिना प्रतितिंयतविषय एवाञऽ।च।मावः प्रद्ितः तदेतदमिप्तषायौक्त मृे--तत्तत्क।यण्विति एतदेव विवृणोति- पत्त्रतन्यहारदश्चेनाद्मन््रादयज्ञह्पकवय। रमुत्यन्त्रंऽपिं " ।नत्वमन्तप्र द्यापि इच्ूचान्द्रायणादिषु निवृत्ते छइच्छ्‌ह।१ाई। ब्राह्मणादषु माजन ९/५ अस्यार्थः नित्यमचद्‌ने इच्छचान्दायगाद्तरिर्षु छङच्देषु कषु जवर दषु

हिते होमादौ ्येमदानजप।दा निवत्ते पमा तदङ्गतया विदिते ब्राह्मणमोजनद्‌. क्िणाद्‌नामिषकाद्षु नाईऽद्चचानति ०१३ह।रद्दरन।यय।॥द१द्‌न प्प्राम्‌- सनहनभास्यानिकशान्तिकेदेसोषवप्र नावे त्पात शन्तिकादीनि गृद्धनप तेऽपि राज्ञा नाऽऽद्योचमित्येः तदाह हइरीतः--पतमामस्यश्च राजन १२१ मध्य गवां स्थितः भ्रोतरियन्र्यणो नित्यं बह्मचारी द्विः इति अश्वलः यनोऽपि--“ संमामे समुपोहठे राजानं संनाहयेत्‌ ` इति ब्रहमपुरागम्‌-शया- स्यतश्च सप्रमे होमे प्रा्यानिके सनि ` इति पराशरः" दुद रष्टतपतति

पदां समद्धे उपप्तममृते चै दःरौचं पिथीयते, ईति ह्मम्‌ मन्त्ादितर्पगे च।पि प्रजानां प्रान्तिकम 9 ; राग्यनाशसतु येन स्याद्धिना रज्ञ स्वमण्डडे आशौचे मवेोके समे ल्ः्॑ विद्यते' इति रज्ञः एरदतमा- स्यदिस्तदपमस््स्वस्त्ययनादौ नाऽऽशो षः" तदाईतुः .शङ्चिलत।--राज्ञः ऽर हितोऽमाल्यः शद्धिस्तस्य तदाश्रयात्‌ ˆ अने तदाश्रवा पति हेतु वदता रानकार्यष्वनन्यनिष्पायेष्‌ शद्धिरिति पू ३३ तथा राजाज्ञक्रारणः राजू स्यानं राजपिक्षितानां नाडऽ्चोचम्‌ द्‌ शङ्खमचत६।--"नऽर।चमानः कथिता राजा्ताकारिणश्च ये धनं राजभृत्याश्च पद्ाद्याचाः तिता} " इति राजभय हर्त्यश्वदुनक।॥रण; तथा ब्राहममू--‹ यत्कृ

१३६ म्टरघुनाथनिपितविवृतिसदिता-

धिकरणं ने मवन्तीत्ययेः स्वदेशस्य विस्फोटादिभिरपस-

से राजभयादा भश्च उपस्थिते विद्यमाने वा सति तदमाबार्थ

१०५

शान्तिकर्म, आपदि वाञज्नाभावेन कृटुम्बपीडायां सत्यां ठदुपश्चमाये मतिप्रहादावाश्षौचं #न भवति अपिधाय अनेकाः श्रुतीः च्राखा वेदान्बा पठतीत्यनेकश्रातिषठनः नन्यादित्वा्टयुः इदं चो+परक्षण- पङ्घाध्वयनमधीतायह्गानं तद्थानुषठानं द्रव्यम्‌ वस्य प्रस्वहानध्व. यने विस्परणसंमावनायामध्ययने, भिषजो वेधस्य नाईीखशदो, कारूणां स्वश्ररीरेण कपेकराणां सूपकारनि्नकादनां, श्िदिपनां

२।जभृत्यानां हस्त्यश्चद्मनदिकप्‌ तन्नास्ति यस्माद्न्पस्य तस्मात्ते शुचयः टतः इति तथा यस्य कारुशिद्िपूपकारयैयदेराशौच।मा१ स्वकयेति- द्ये राजा वाञ्छति तस्यापि न।ऽऽरोचम्‌ तदाह ब्ह्मपुराणम्‌-- शिदिपिनधित्र- कारादयाः कमे यतसाधयन्त्यकम्‌ तत्क नान्यो जानाति तस्नच्चृद्धाः सक मेणि सूपकारेण यत्कम करणीयं नुप्स्य हि तदन्यो नैव जानाति तस्माच्छ द्रस्तु सुपडत्‌ चिकित्सक) यत्कुरुते तदन्येन शक्यते तरमाचिकित्सकः प्च शुद्धो मवति नित्यशः इति अत्रेदं बोध्थम्‌-- यद्यप्येषां काररिरप्य- दीनां कारवः शिखिनो वेया दाप्रादाप्तास्तयेव 7 इत्यनेन स्वमावतोऽपि शुद्धिरासति तथाऽपि राज्ञाक्ितानां सुतरां मदीयमिति ,( तथा दृक्षितानद्रि. लिजां नाशोचम्‌ तदुक्तं ॑ब्रह्मपरागे--, गृहीतमधुपक॑स्य यजम्‌।नाश्च ऋत्विजः पश्चाद्‌ शाहे पतिते भवेदिरि निश्चयः ' इति इदं तु बोध्यम्‌- यपर मृघुपकहणानन्तरं मवेरित्युक्तं तथाऽपि ऋत्विजो वृत्वा मधुपफैमाहरे. त्‌ इत्यनेनाम्यवधाननोषनान्मधुपकशाब्द्‌। वरणे ठक्षयति | तथा गृहीतदकषस्य रविश्य महामन्ञे स्नानं त्ववभृथ यावत्तावत्तस्य विद्यते 2 शति सत्रादिन्रत्विगन्तानां षण्णामाञ्चोचामवे प्रमाणे निर्दिष्टमिति ज्ञेयम्‌ |

# मवति दने विवाहे यज्ञे संप्रामे देशविष्वे आपद्यपि कष्टायां सद्यश्च विषीयते | इति यान्ञवस्वयोक्तिरतर प्रमाणम्‌ | ` # ईद्‌ चेपेति. म्न्थाथ॑तो विजानाति वेदमङ्गेः समन्वितम्‌ सकर सरहस्यं क्रियावाशवत्न सूतकम्‌ इति दक्षवचनपरामाण्यादिययः

> भिषज इति कारवः शिष्िने। तैधा दाप्तीदा प्ास्तेथव अघर सद्यः एौचाः मकीतिताः इति चदुयेबरणः एतत्रचेतोवचनमच प्रमाणम्‌

त्रिस्ड्रोकौ १३७

भवासीवर्तिंकादिन्यवधानेन कमेकराणां तक्षादेत्रकरदीनां, त+त्- त्कमोणि, आन्तुराणां व्याध्याद्यमिभेन पमुपूषुणां तदुपश्मायें दानादौ नाऽऽश्नीचषर्‌ दाने संन्परन्धे वदथ नाऽऽग्राचम्‌ दानस्य प्रारम्मो द्विविधः तादो नान्दीभाद्धं कचिच पवस क+.टप्‌; उपनयने यजने इषोरतगादो भद्ध संपारभ्धे तदर्थ नाऽऽ्ोचपर्‌ युद्धे संप्रारञ्य उपस्थिते ठदुपयोगिनि (संग्रामे सथुषोदडे राजानं सेनाहयेत्‌ इत्याच शकायनोक्तविधया क्रियमाणे संनदहनाद्‌। भास्यानिङ्र शान्तिहोमादौ नाऽऽौचम्‌ प्रतिष्ठा देवमतिष्ठा चूडा चौ रके तीर्थयात्रा अथयात्रा जपः पुरथरणादिः परिणयनं विवाहः | तदादय उत्सवा अवुक्ताः सैस्कारास्तडागेत्छवादयश =रेतेपु प्रारब्यष्वेतदयं नाऽऽशाचमप्‌ तथा यात्नवख्वः-

कुत्विजां दक्ितानां यद्गेय कम षतम्‌

सन्िव्रतिब्रह्मच!रिदातृबरह्मविदां तथा

दाने विवाहे यज्ञे संग्रामे देश्षविषुब

आपद्यपि कष्टायां स्यभ््ोचं विधीयते इति दिष्णुः-- ^ आच्नौचं राक्ञां राजकमेणि वतिना चते सतिणां

वाप्तीति काष्ठतक्षणप्ताषने शच वाक्षौ वाकरप्त ' इति काके प्रपिद्धप्‌ आटेख्यनिर्माणललाका वरपरिका चित्र काठण्याच कञम्‌ ' इति छक प्र

तत्तत्कमेभोति सुपकरणनिणननाङह्धकरणाद्कमंण।त्ययः |

आतुराणामिति | उद्यतो निधने दान आर्तो किर निमसितः तदैव कषिमिषेष्टं यथाकाठेन शष्यति इति पराशरस्मरणात्‌ निवन उथतः- ममू आर्तो व्याधिपीडितः दाने तदुपश्च।मके कमविपाके निभन्नितो विषः एतषा तत्तद साधारणकाय नाऽऽश्ाचामत्यर्थः |

= संपराश्टप इति नतयज्ञविवाहे श्र द्वे होमेऽचेने जपे प्राज्य सूत्रं स्यादनारञ्ये तु सूतकम्‌ इति विष्णुवचनादित्यथेः

+ पृवैसकरप इति " पूततकसितं दरधय दयैमानं दुष्यति इति क्तु - स्मरणात्‌

= एतेष्विति ' विवाहदुगियज्ञषु यत्रायां तैयेकमेगि त्कमे यज्ञादि कारयेत्‌ ' देवप्रतिषठोस्प्वयज्ञेषु इति प्रापाण्यात्‌ |

१६

नै

2)

नै तत्र सूतकं तदव- > _ (कः, प१ठनात्रातन्मवावचन्‌,

(9

१२८ महरपुनाथनिमिंवविटविसहैता-

५.५

सत्रे कारूणां कारकर्पणि रजाद्नाकारिणां तदिच्छाया देवेष ` हिष्ठाविवाहयोः पूवेसभृतयो; इति दक्षः--प्रन्थायेतो विजानाति वेदमङ्धः समन्वितम्‌ सकल्पं सरहस्य करियावांशेन्न #सृतकम्‌ इति प्रचेताः--कारवः शिरिपना वेद्या दाक्तादासास्वयेव च) र{जाजने राजमत्यश्च सद्याञ्ञाचाः परकचहाः इत ुविष्णः-- श्व्रदयज्नविवाहेषु धाद्धे होभाचेने जप भारभ्ये सृतकं स्यादनारन्धे तु सूतकम्‌ पारम्भथ तेनेवोक्तः- +-पारम्भो बरणं सन्ने सकर्पौ व्रतसत्रणोः। नान्दीश्राद्धं विवाहादौ श्रद्धे पाकपरिक्रिषा इति

# सतकोत्पत्तिदिनातागमवेषु दिनेघ्तारन्धं यद्नेकदिन्ाष्यं॑कच्छृचाद्धाय- णादि जप यचान्यदज्ञविवाहीत्तवश्राद्धहोमाचंनजपारिकं ताकन्पान्रमा्ञो चदिनेष्वपि कृय।[द्त्याह्‌- त्रतयज्ञाति

+ प्रारम्भ इति यत्त उगतिष्ठोमादौ ऋविगवरणं प्रारम्मप्तस्िन्ृत अआश्लीच- पातेऽपि य।उयगजनकयोने दष; आश्षौचजृतं कमोनधिकारित्वं॑नास्तीत्यथः ते ऽनन्तत्रतारै/ पत्रे गवामथनादौ ' प्रारम्मो वरणं यज्ञे इत्यवे यन्ञग्रहणन गताऽपि सत्तम्रहगे, तत्र यजमानानापिव्विक काय करत्वेन वरणामावेनाक्तारम्मास्तम. वासथकृपत्रग्रहण क्रियते तथा विवाहेपनयनच)छ।दिषु संस्कारेषु तडागोन्तमगेम- हादानादिषु नान्दीमुखंपितुगग्राद्धमारम्भः सिन्ते नाऽऽछ।चदूषः [ तथा धाद्धे-रकोदिष्टे पावैणे पाकर्षरिक्रिषा, परेः स।कल्याथकत्वात्तकङपाकानिष्पत्तिः रम्मः पे, निष्पन्ने नाऽऽशयोचदोष इत्यथः यत्त-निमन्तितेषु विप्र प्रारब्धे श्राद्धकर्मणि निमन्तितस्य विप्रस्य स्वाध्यायादिरतस्य देह पितृषु तिष्ठन्यु नाऽऽक्तौचं वियते कबित इत्यक्त तिमन्त्रणस्यापि प्रारम्ममामिप्रत्येति बोध्यम्‌ तदक्तं संम्रहे--“ निमन्त्रण वु वा श्रद्धे प्रारम्मः स्यादिति श्रुतिः इति | अथवा पर्द्यर्निमन्त्रगे तस्येव प्रारम्मत्वं ससोनिमन््रभे त॒ पाकषराक्रेयेति व्यवस्था नोद्धभ्या कथचिन्न.न्दीमुखाकरणेऽपिं बलवद नुपपत्तावाश्चो चमध्येऽपि विवाहाध्ं

` श्ुद्धयुपायमाह रिष्णुः-अन।रब्धाविहु द्धयय कृष्ाण्डयहूुयाद्‌तरु म्‌ गां दच्यात्पश्च गन्याश्ची ततः शुध्यति सूतकी || इति कुाण्डेः--^ यदेवा देवहेडनम्‌ ' इत्यादिमन्त्रैः

निश्रच्लेको - - १३९

स॒त्रपदेन पुखुयमेव भसनम त्र + वरणाभावात्‌- ¦ > आदिषरैन नान्दीश्राद्धवरकममात्रग्रहणम्‌ एतदमि पायेभेवोपनयनादि ग्रहणं मृडे रदी तप्धपकंस्य यजमानात्त ऋतन; पश्वादकश्लौचे पातिते भवेदिति निश्चय,

करे अ, क, इषे

# समिति सीदन्ति येषु बहवो यजमानाः कतृ्वेनति सत्रशठदरग्युत्पत्तबहुके- तकाः पोमयागाः सत्रा -युच्थन्ते श्रयते हि-' चदुर्विशतिपरमाः सष्ठदश्चावराः सत्रमाप्तारन्‌ इति ताने व्रयोद्द्ञरान्नध्रमताने वश्वसजामयनान्ताने' इत्य- यवेवेद्माष्ये सत्रखक्षणर प्रदद्ितम्‌ जेमिनीयन्यायमाडाविस्तरे माधवाचार्य आपतीरन्‌, उपय; ' इति चोदनाद्रय यजमानबहुत्व सत्रछक्षणमित्यक्तम्‌ निरुक्तङक्षणद्रयाम्यतररक्षित मुख्य सत्तमन्न विवा्तितमित्यथंः

वरणा मावादिति तदुक्तं पृवेमामांप्ायां जेमिनिमुनिना दश्षमा्याये द्वितीय- पाद्‌- वरणसरत्विनामानमनायत्वात्सत्रे स्यात्स्वक्रमलात्‌ : (ष्म. अ, १०। पा. २. ६४) इति। जस्पार्मो माषवाचायनैमिनीयर भयमालाविस्तर इत्थ वर्णितः-पत्कारपुरः सरं अश्चिषैता इत्यादिमन्त्रैः प्राथेनारूपशत्विनां वरणं पोमे समाम्नातम्‌ सोमवत्सत्रेऽपि तत्कायैम्‌ अन्यथा वरणरहितानाग्ल्विकस्वा, मावात्सन्न सिष्येत्‌ अत एव तत्सिद्धये सत्नपरकरणे श्ये यनमान'स्त ऋत्विजः इति स्वतःप्रवृत्तानपि यजमानाननृद्य वरणसताध्यमृत्िकत्वं॒तेष्वाघातन्यमिति विद्‌- धाति तस्मादत्वम्वरण सन्न कायामपात प्राद्ठ ब्रमः | मवम्‌ स्तर दयन्न तणां सवष र्वकम्‌ नहि स्वकमाणि कयाय व्रणमपक्यते क्रथाय हि प्रकृता वरणम्‌ दानमेव क्रयाय वरण त्वदृष्टायेमिति चत्‌ मैवम्‌ वरणस्य मविष्यदानपूचनेनोत्सा- हेजननायेत्वात्‌ अन्यथा वरणकाटे कच्चित्कस्याण्यो दक्षिणाः इत्य॒तिवजां परञ्च; कथ समगच्छत च्त्वरकत्वाप्ताद्धः श्ङ्कनाया | ततर वक्तव्यम्‌ के नाप. त्विकत्व कमकरत्व॒वा यागक्तुत्वं वा अधये कमकराणां स्वामित्वामाविन ये यजमानास्त ऋत्विजः, इति वचन विर्ष्येत द्वितीये तु स्वत एव यागं कतै प्रवृत्तत्वाद्ररणमन्तरेण।प्युत्विकत्व सिध्यति } इटश्चमेवाऽऽतिविज्य वचनेन विधीयते | तस्माद्ानवद्वरणं स्त्रे ठ्प्यत इति °

> आद्धिपदेनेति नान्दीमृखं विवाहादौ इत्यत्रत्यादिपदेनेत्यथैः | नान्दीश्रा- द्धयुक्तं यद्यत्कमं तस्य पवस्य ग्रहणमित्यभिपरायेणाऽह-उपन्यनाङ्षहणामिति सीमन्तन्रतनोडनामकरणात्प्रा्चनोदयापनस्नानाषानविवाहयज्ञतनयोत्पत्तिप्रतिष्ठसु च। पसृत्यावसथप्रवेशनसुनाद्यास्यावरोकाक्षरसखीकारक्षितिपामिषेकदयितायनं तु नन्दी. मुखम्‌. ॥। इत्युक्त।रति मावः |

1

, | ^

१४० भटर पुनायनिर्मिवाविषतिसहिता-

तद्रदृरदीवदीक्षस्य त्रैविध्यस्य महामखे

स्नाने त्ववभुयं याबत्तावत्तस्थ विद्यते

नित्यपज्ञपरदस्यापि इच्टूचान्द्रायणादिषु

निदधेते इच्छहोपा्र ब्राह्मणादिषु भोजने

गहीषानेयमस्यापि स्यादन्यस्ष कस्याचेव्‌

निमन्नितेषु विमेषु प्रारभ्य भाद्धकमणि

निमन्जितस्य विप्रस्य स्वाध्वायादिरितस्य.च

देहे -पितृषु रिष्ठःसु नाऽऽशनचं बिद्यते कंवचिव्‌ |

परायधित्तभष्ट्तानां दातृब्रह्मविदां तथा इति ब्रहम राणवचनेऽपि निमन््रणाद्धिनः भाद्धकमोरम्भः पाकरूप एव विवक्षितः इदं शराद्धकतुः। मोक्तुस्त॒ निमन्त्र #णादेवाऽऽौचामावः। पेदीनसिः--

विवाहदुेयङ्गेषु यात्रायां तथिकपाणे |

तत्र सवकं तद्त्कषं यज्ञादि कारयेत्‌ इवि

वेरिवेष्टितदुगंसंरक्षणाथां यन्ना दुगंयङ्नाः क्ान्तिकोच्चाटनादयः ऋतुः-पूवेसंकल्पितं द्रभ्यं दीयमानं दुष्यतीति अत्र॒ नृपवेथाद्ावाश्चौचाभावप्रहिपादनमाश्चौ चसंकोचस्य तत्कायोवदवकलवा - दनन्यगतिकत्वनिबन्धनत्वादभ्ययनापदादो चाऽऽतिनिबन्धनत्वायदा सथःश्चाचं विना गत्यभाव आतिश्च तद्‌ + द्रष्टभ्यम्‌ ~ अन्यदा रवेका ह्यहादिकमापि एवं यस्य यावत्काङे गस्यन्तरसद्धाव आत्ये मावश्च दस्य तावत्कारुपाश्चौचं = मवति तथा च-

%# निमन्त्रणादेवेति निमन्त्रणं तु वा श्राद्धे प्रारम्भः स्यादिति श्रुति; ' इति सम्रह्वचनादित्यथः |

+ द्ष्टम्यामिति अत एव (ऋतिजां दिष्षितानां च... ,... सद्यःशौचं विधीयते (या० स्मृ २८-२९) इत्थतन्धास्यानावप्तरे मिताक्षरायां विन्तनिश्वराचायैः ¢ इय शुद्धिैस्य स्च शोचे विन। गत्यमावस्तद्विषया इत्यक्तम्‌

+ अन्यदेति गल्यन्तरपद्धाव इत्यर्थः आदिपदेन पक्षिणी सद्यःशौचं चं विवाक्षित्‌ @ _ क्त

= मवतीति आपदुपाधिकत्वादाद्ौचेकोचस्येलरथः

तिश्रस्ट्टोकी १४१

अवोक्तचयनाद्र्थ्नां उयद्मेकाषटमेवे बा

% एक।द्‌।द्‌्राह्मणः शुध्येधोऽभरिवेदसपन्विततः

उयहारकेवर्वेदस्तु दिदीनो दशभेदिनेः इत्यादिमनुदक्षादिवचनानां दशाहादिन्युनोच्चावचाश्नौचकरपपरतिपाद्‌- कानामप्येताद+ शविषवत्दमेव > सगत्तिकस्य राजादेः = इुसूर- धान्यकादेशच % पृणमेव्ोति बहुसंमतः पक्ष; ¦ अत = एव सामन्ये. नान्यदक्षवचनम्‌-

स्व स्थका त्विदं सवै सूतकं परिकीरितप्‌

# एकाहादिति ननषेतद्वचनपर्याङोचनखाऽध्ययनज्ञानानुष्ानयोगिनां च्येकाहा- दिमिः सर्वात्मना नित्यनैमित्तिक) दिसवेसिमिन्कमैगि संम्यवहरे शद्धः कस्मा- ष्यत इति चेदुच्यते दश्चाह श्चावमाशौच सपिण्डेषु विधीयते ( मनु 4 ९९ ) इति पतामान्यप्राप्तदशाहनाषपुर.सरमेव ह्यकाहाद्राह्यणः शुध्येत्‌ इति विधायके मवति बाधभ्य चानुपपरत्तिचन्धनत्वा्यावेत्यबाचितेऽनुपपत्तिप्रशमो भवति तावह्ाधनीयम्‌ अतः किंयद्नेन बाध्यमित्यपेक्षायामपे्ितविशेषस्षम- पृणक्षमस्याशचिवेदस्तमच्ित इति वाक्यविशचेषध्य ददोनादधिवेद्विषयेऽपिहोतकर्मणि स्वाध्याये व्यवतिष्ठते पुनदनादावपि एवं चाश्िवेद्षदयोः कार्यान्वपिव मवति इतरथा येना्चिवेदसताध्यं कमं कतं तस्थैकाहाच्छद्धिरिति पुरुषाविशेषोप- लक्षणत्वमेव स्यात्‌ वैतद्य॒क्तम्‌ विरोषणत्वे संमवति नधन्यस्योपढक्षणत्व- स्यान्याय्प्रत्वादिति बोध्यम्‌

+ एतादश्षविषयत्वमिति यावत्काछपयेन्तं गत्यन्तरसद्धाव आरत्वमावश्च ताइश्काटविषयत्वमिल्यथैः

> स॒गतिकप्येति गत्य्तरसद्धाववत आत्येमाववतश्च; राजदेरादिपदेन तत्स. टश स्यान्यस्य धनिकस्य मरहणम्‌

= कुशुङ्धान्यकादोरेति वषेत्रयनिवाहोचितथान्यादिषनकः कुपुरषान्यकः आदिपदेन कुम्भीधान्यकभ्य ग्रहणम्‌ एक्तबररपयंन्तानिवांहोवितघान्यादिषनकः कुम्मीषान्यकं इति (भ० स्प° 9 ७) इत्यत्र वु्ट्कमटः | कुदरा. न्यकादेरित्यत्र'पि सगतिकस्येति हनन्धर्नीयम्‌

# पूमेवेति राजादेः कुदूकषःन्यकादेश्च गत्यन्तरसद्धावादात्यैमाव।च बाह्म. णादिक्रमेण दशाहद्वाद्हादि पृणमेव सवेस्याऽऽशेचर्रकोचस्यानन्यगतिकसनिन्‌- न्धर्र्वाद्‌ातिनिनन्धनत्वान्चेत्यस्यायस्य बहुपमतत्वादित्यः !

= अत -एवेति गलन्तरसद्भाववत्‌ ज.सौचध्य पपूणेत्वदिवेत्य्थः.। , -

(+

१४२. महरघुनायर्निपितविवृतिसदिवा-

आपद्वनस्य सर्वैस्य सृतकेऽपि सृतकम्‌ |

इदं दशदरादस्चाहादि पृणेम्‌ आपद्ववस्येदं सूतकं न॒ तु यदाऽ. पदु पर्थितिस्तावदेवेत्ययंः यमवचनम्‌-“ स्वसथष्टचावयं धर्मं आपदि स्वन्यथा रमृतः ` इति हरश्चदत्तस्त्वभ्ययनादिगुणनिमित्त आशौ- चस्यायं संकोचो त्वनधिकारस्व कायेविशेवे दशाहा-

धा्नोचं तु + निगणविषयपित्याह स्रिव्रतिदीलषितसि-

. # हरदत्तरित्वति अय भविः --" एकाहाद्भाह्मणः द्येत्‌ ' इति दक्षक्चन एकाहरू्यहो दशादशति त्रय आशोचविकरपाः प्रदरिताः तत्रामुकरमिन्नित्येवं काभविशेषस्य।श्रवणादविशेषेण नित्यनेमित्तिकादौ सैम्वहारे वेति सम॑स्मिन्‌ ) एकाहच्छुद्धिरित्यादिरारौचसंकोचः योऽिवेदप्तमयित इति अवणादध्ययना- दिगुणयगनिमित्तीऽय विकेस्पः तथा चा्चिवेदेतदुमयगुणबन्धवततो विप्रस्य सवीत्मनेकाहाच्छुद्धिः अश्चितमन्धविरहपूवेकमन्व्तराह्मणात्मकवेदप्ब^धवतो ब्रह्म- णस्य भयहाच्छुद्धिः अिवेदेतदुभयविषगुणसंबन्धरहितस्य तु दशमि्िनेः शादिर- त्यथ हरदत्ताऽमितरैति तदाह-अध्ययनादिगुणनिमित्त आश्ञौचस्यायं संकोचः वतु स्वाध्यायाध्ययना्चिहो्ष्पकायविरेषेऽनधिकारस्य संकोचः, कर्त्यविशेषेऽ- धिकारपरतिपादनं त्विति यावदिति परत्वेतन्न युक्तमिति # एतचचिक्ित एकाहात्‌ इति प्रतीकगतटिप्पण्यां प्रतिपादितं तत्तत्रैव द्र्टम्यम्‌ रिच यदि ्रेताभ्चिवेदैतदु मयगुणसतंबन्धवतो विप्रष्य सवैसिमि्कतंब्य एकाह च्छद्धिरस्मिन्वचनेऽ- मौष्टा स्यात्तां उमयत्न दश्चाहानि कृङस्यान्ने मृज्यत्ते दानं प्रतिग्रहे होमः स्वाभ्यायश्च निवर्तेते उमयत्न सूतके मृतके द॑शाहानीत्याश्चौचकाछोष- छक्षणम्‌ दस्चाहपरहणं ब्रह्मणस्य प्राधान्यात्‌ कुटस्य सूत्करतकवत्कुस्यान्ने मज्यतेऽन्यैः दानप्रािगरहस्मातेहोमाश्चाऽऽशोर्चििः क्रियमाणा निवतेन्त इतयु- भय्॒न दश्चाहपयेन्तमन्नमोजनद्‌नप्रतिग्रहुदिनिवत्तिप्रतिप।द्कयमवचनें विरुध्येत मस्मन्मते त्वभचवेदसमन्वित इ्येतदुघटकाथिवेद्पदोस्थितये(रधिहोत्रस्वाध्यायध्यय- नयेरेवाऽऽशोचभरयुक्तान विकारित्वस्य निवृत्तिप्रतिपादनेन तम्तिरिक्ति कतेरणवशे पेऽनधिकारित्वस्य सद्धावादु मयत दश्चाहपयैन्तं मोजनद्‌नस्मातैहोमादिनिवृत्तिकषनं संगच्छत इत्यविगधो द्रष्टव्यः

+ निगणेति एकाहाच्छरभ्यते विभो यस्तु ब्ह्मभिपयुत; उयहात्केवङ्वेदस्तु निगणो द्रभिषिनैः इति स्दटत्यम्तरप्रामाण्यादित्यर्थः दुष्यत इत्यत्र शुद्धौ. करणाभैकाद्धौवादिकाच्छ्धषाोभिं्यते काष्ठमितिवत्कमवतरैरि इकारो बोः -

तरिशच्छरोकीौ ` १४३

$बदारजञ्धदानोर्वादीनां तु नियत एव त्त # तकाव सच्ोऽधिकारः। + तस्यालोक्गिकःत्व(त्सवरूपत = अआःरस्पतशाऽऽवहय तवा © अनाश्ोचिद्भार। कतेसवे प्रमाणामावात्‌ अत्त = एव वैतानो-

त॒च्त्कायं इति दानोस्सवादिका्ै इत्यथः |

+ तस्य दानोन्स्वादेः कायस्य |

अडीक्िकेति | विहितत्वादपूरवरक्षणातिश्चयाधायकत्वेनाटौकिकत्वे बोध्यम्‌ |

= सारम्भत इति आरज्षे सूतकं स्याद्नारञ्पे तु सूतकम्‌ इति विष्णु - वचनाद्‌ारढ्स्यान्तणमनस्याऽऽवई यकत्वमवगम्यत्‌ इतिं मावः अय भावः-सत्र- नरेतयज्ञानामपृवेरक्तणाततिश्चयजनकत्वात्स्वर्पत आवदयकत्वं तथ। आरड्षे सूतकं स्यात्‌ इत्युक्तत्वादारम्भतश्चापि तेष।मावदयकत्वे मवति अतः स्ञ्यारदूनिां तत्तत्कमेण्यनन्यगतिकत्वामाव आतत्वैमावेऽपि प्द्ःशौचेनाधिकारो मवति यथा तथा दनोत्सवादेः कायेस्याप्यतिरायाधायकत्वेन स्वरूपत आरम्मतश्चाप्यावई. कत्वेनानन्थगतिकत्वा्यमायेऽपि स््यःरीचं मवति नादीस्रैयुक्तन्थायप्रदानचैड- निणैननादे कायस्य इष्टफलजनकत्वेनाङी ककत्वा मावात्छरूपतो ऽनावदयकत्वान्रू- पपे्यदेराति मविऽनन्थगतिकत्वेऽपि वैव पथ्ःश्ोचेनाधिकारः नतु स्यादि. वत्तद्‌मावं इति केचित्‌

© ननु" पचः एोचं विधीयते ' इयेवं तचः सोचविषानं नाऽऽदशोचिक्तृरताभ्रति, प।द्नपरं कित्वना सेविद्वारा कतैव्यतित्येवंतात्यकपिति चेदाह--भनाशचिद्टा- रोति ^ ैतानोषाप्रनाः कार्याः ` (या, स्मृ. ६।१७ ) तरेताधिप्ताध्या अशनि होध्रद्शेपृमाप्ताद्यस्तया गृह्यभिसाम्याः सायंपरातहोनाश्ेति वैदिक्यः क्रिया; कायौ; ( भश्चौचपतस्वेऽपीति देषः ) इत्येवं यद्यपि सामान्येन क्तं तथाऽप्यन्येन प्रतिनिध्यादिना ) कारयितम्यम्‌ कुतः अन्य एतानि कुयुः इति पेठीनति- स्मरणादिति मिताक्षरायां विन्ञानेश्वराचायै; प्रतिगदितम्‌ तथा कायां इत्यस्य ¢ कारयितन्याः ? हत्ययेकदपने प्रमाणमूते पेठीनत्निवाक्य ददथते | तद्रतङ्कस्यछेऽ' न्येन कारथितम्य( अनाशौविद्रारा कतव्य ) मित्यपैकरषने प्रमाणं नोपङम्यत इत्यथैः |

अत एवेति वैतानोपप्तनाः कायाः, इत्येवं प्रतिपादितस्य शद्धिविषानस्या- नासविद्वारा कतत्वपरत्वकरानस्येव चईत्वनां दीषितानां च' (वीरस ६२८) इत्येव प्रतिपादितस्य सच,रोचिधानस्यानाशोचिद्रारा कतृत्वप्रतिपाटकः्व्य कन भमाणामावादेवेत्येः |

१४४ भडरघुनाथनिर्भितविडति सहिता-

पाप्तना इत्यनेनैव दीन-क्षितक्मण्यप्यः<धिकारे सिद्धेऽपि वचना न्वरबरेन तस्य स्वतवत्याक्षगािरिक्ते देतु+कतैत्वपरत्वात्तत्राशपि तनया प्राप्नो याजमानमात्रे स्वयंक्कते रतवासद्धिदीक्ितग्रहणप्रयोजन- # अनेनेवेति | दुक्षितकमणल्ञेताधिप्ताध्यत्वादिति मावः | + दी्ितकभणीति गृहीतदीक्षिकनिष्पाये कम

थः | थि

% अधिकार इति स्वयकर्मकतेत्वयोग्यत्वङश्षणेऽधिकार्‌ इत्यथैः |

>= वचनान्तरबङेनेते | अन्य एतानि कृयु! इति परस्करगृद्यवचनप।. भाण्येनेत्य्थैः |

© तस्येति स्व्यकभकतुत्वध्यस्यथेः |

स्वत्वत्यागातिर्कति इति इद्‌ हवनीयद्रभ्यं या या यक्ष्यमाण देवताप्त- भ्यस्ताम्यः पररियक्तं मम ' इत्येव॑क्षणं स्वद्रन्यत्यागात्मकं यत्प्रधानं कर्मं

तद्व्यतिरिक्ते तदङ्गमूते कमैणीत्यथेः त्यागस्त्वनन्यनिष्पाद्यत्वात्स्रयंकतैक एवेति

ते

+ हेठकतैस्वेति परयोनककतैत्वपरत्वादिस्यथंः पाक्षात्कतैत्वे तु प्रतिनिहि तस्थेव नतु प्रतिनिषातुरिति यावत्‌ | यथा निकर नां जये राज्ञः प्रेरकतया प्रयो नककतृत्वम्‌ साक्षाज्जयकतृत्व तु पैनिकानामेव तद्त्‌ | तथा चानन्यनिष्णचस्व- ्रन्यत्यागात्मकम्रधानकमेणेऽतिरिक्ति करमण्याशोचवतो दीक्षितस्य प्रवृतया राजवत्प्रयोजककतृत्वं ग्राह्ये मवति अन्य एतानि कुः? इति वचनान्तरबह्म- दिति तात्पयम्‌ |

> तत्रापीति दीक्षिप्कनिष्पये कमेण्यपीत्यथेः अपिदाब्द्‌(त्छद्रभ्यत्या-

गात्मकपषानक्रमोतिरिक्तप्वाध्वसीदिसाध्यस्य कर्मणो प्रहणम्‌ |

= तथा प्राप्ताविति दी्ितस्य प्रवतैकतया प्रयोजङ़कतुखप्रा्ौ प्त्यामित्य्षै; - © याजमानमातर इति | मात्रश्चब्दः कात्ल्यं | मात्रं कात्स्यैऽवधारणे ' इति कोशात्‌ यजमानपाध्यं कमं याजमानम्‌ पव याजमाने याजमानमात्रापीति विग्रहः मयुरव्यप्तकदिपमाप्ः स्वे घटा घटमातरमितिवत्‌ यनमानसायं कमं द्विविधम्‌ | ( अध्वयुत्वाद्यमावपरमान।धिकरणयनमानत्व।व॑च्छिचनिषठोदेरपतानिख पितविषैयताविशिष्ठम्‌ ) यजमानमुदहिर्य तप्क्ैम्यतया विरहितमेकम्‌ तादशं यजमनक्त दरपूममाप्ताद्‌ा प्रा्द्धम्‌ द्वताय तु ( अष्वयेत्वाद्रिपरमानारषेकरण. यनमानत्वावच्छितिनिष्ठकवरतानिषपितकमैम्यता विशिष्टम्‌ ), यजम्‌ानेनानेष्ठेयं यज

#

तरिशच्छरोकी १४५ क्तं पितवाप्तरायाप्‌ दशपमेव विरे धोतयितुं दी्ितग्रहणं छृतं मूके नतु तदेव विवक्षितभ्‌ अभितपन्मात्रस्य तत्साव्यानन्यगातिक- नित्यनेमित्तिककमस्वधिकारस्य स्मृतिषु प्रतिपादिदत्वात्‌ तथा याज्ञवस्कयः-- वैतानोपासनाः कायां; क्रियाश्च श्रुतिचोदनादिति

मानकतुकसाध्वयेवादिकिमपीव्यथंः तादशं यजमानकमै सत्रेषु प्रसिद्धम्‌ तदेतद्द्धिविषं यनमानकमोत्र याजमानशन्देन विवितम्‌ यजमानकतुकरत्वविशिष् भध्वयवादां स््वेस्मन्कमणाल्यथः ^ ये यजमानास्त ऋत्वनः ` इति वचनब॑ङ- दष्वय्वोदिप्ताध्यमपि कमं द्वादशाहा्सत्रेषु यजमाननिष्पादं मवति तादृशे सेसि- न्थनमानकरमेणि केवटे यजमानमुदिदय तत्कतंम्यतया विहिते कमरणीति यावत्‌

स्िम्वयकतुत्वतिद्धिरिति पूर्वोक्तं द्विविधमपि यजमानकम।ऽऽ्ोचपद्धाषेऽपि दीक्षितेन स्वयमेव कतेऽ4 § प्रतिनिधिनाऽनाज्ञोनिना कर्णीयमित्ययमथेः पन-

+ अ्धिमन्मात्रस्येति भौ ताभचिमतः सातात्निमतशरेत्यषैः |

तत्प्ाध्येति भरोतस्मातांभिप्ताध्येत्येः।

= नित्यनेमित्तिककमलिति नित्यनेमित्तिककाम्थमेदेन क्मणदचैकिध्यं घर्मसाल्ञ प्रसिद्धम्‌ तत्न नित्यकरमत्वे नम-तदन्ठाने चित्तशचद्धयतिरिकतफलठपिरेषजनकोप्वे सति तद्ननष्ठाने प्रत्यवायपाघकत्वम्‌ यथा याक्ञ्नीदमिहा्न जहुयात्‌ 7 अहरह; सध्यापुपास।त्‌ ` इत्यादा नमर त्तकक्रमत्व च~ नेमत्तप्तयोगेन विदहितत्वामिति ग्यत्प्या तदनुष्ठाने फड्विशेषजनकत्मे समि तदनवुष्ठनि प्रत्यवा- यजनकत्वम्‌ यथा-- यप्याऽऽहितेरिगृहान्दहेत्तो ऽये क्षामवते पुरोडाश. मष्टाकप।ठं निपत्‌ 'राहूपरे स्नायात्‌! इत्यादो काम्यकरैस्वं वु--तदनुषटान फक श्चेषजनक्कत्वे सतति तदननुष्ठाने प्रत्यवायाननकत्वम्‌ यथा-- पौ चरं निपरपेदनह्यदचप्तकाम! * उद्धिद। यजे3 पशुकामः ' इत्यादौ अत्र काम्पकमे-. स्वहपानिवेचनं प्रापतङ्गिकं मध्यम्‌

+ पेतनपात्तना हपि। ° वेतानपपात्तनाः कायः क्रिवाश्च श्रुतिचोदनात्‌ ( चा, स्मृ. ६।१७) इ।त ।भत्षराङद्ज्ञानश्वराचाशङ्काईतः पाठः | अस्वा वितानोऽद्रीनां विस्तायोऽधित्रयमित्यथः ततर मवा वेतनाः तेताञ्चिताघ्या अभिरोतरदशंपृणभाप्रायाः क्रिः प्रतिदिनपु गस्यत इ्युपाप्तपे गश्च तत्र

१९

> ^

१४६ भटूरधुनाथनि्िंदवि इति साहिता

14 [ मवा जौगसनाः सारयप्रातहोमक्रियाः | त। तेतानौपाप्तना वैदिक्यः कया; कायोः।

कथ वैदिकत्वमिति चेच्छूतिचोदनात्‌ तया हि--‹ यावज्ीवमिहोत्रं जहूयात्‌

ध्रतिभिरनिहात्रादीनां चोदना स्पष्टैव तथा अहरहः स्वाहा कुयाद्‌- लनामावे केनविद्‌काष्ठात्‌ * इति श्रु्योषापनहेमोऽपि चोधते अत्र श्रुतिचोदना

न्द

दिति श्रीतत्वविशेषणोगदानात्स्ातेक्रिखणां दानादीनमननुष्ठानं गम्यते अते एव॒ वैया्नपादेनोक्तम्‌ --। स्मातकमैपरित्यामो राहोरन्यन्न सूतके शते कीणि तत्काटे स्नातः इद्धिमवाप्तुयात्‌ ! इति राहोः सूतकाद्म्यश्न सूतके स्छ्स्युक्तस्य कमेणः ( र्व्युक्तं कमं गृद्यात्रताध्य तरेतामिमाध्ये वाऽस्तु ) परि. त्यागो मवति श्रोते श्रतिविहिते कमणि वु ( बेताभिपताध्यं गृह्यापिप्ताध्ये कम ्रतिचोदितं चेत्‌ ) तत्का स्नातः सेस्तादृशकमीनुष्ठानायं शुद्धो मवत्तीति तदयः। पश्चमहायन्ञादीनां निवृत्तिरेवाऽऽक्ौचे तदाह सेवतेः--" पञ्चयज्ञविधानं तन कु्ानम॒त्य॒जन्मनोः ' इति तथा स्म॒तिविहितप्वेऽपि पिण्डपितुयज्ञश्रवणाकमां- शवयुञ्यादिकश्च नित्यो होमः कायै एव | पूतके ठे: समुत्पन्ने स्मा कमै

मवेत्‌ पिण्डयज्ञं चर्होममस्गात्रेण कारयेत्‌ ईति जातुकण्येरमरणात्‌ यत्पुनः ^ दाने प्रप्रहो होमः स्वाध्यायश्च निवतेते ` इति होमप्रनिषेधः श्रूयते,

काम्यहोमाभिप्रायो वेदितम्यः तेथा सूतकान्नमोजनमपि कार्यम्‌ | " उमयत्र दशाहानि कुटश्यान्ने मुञ्यते इति यमरमःणात्‌ सकुस्यानां पुनन दोषः ^ सूतके कुरस्यान्नमदोषं मनुर त्‌ ' इत्युक्तत्वात्‌ अये निषेधो दातृमो- वंशारन्यतरेण जनने मरणे वा ज्ञाते प्ति वेदितव्य; उमाम्यामपरिन्नाते सतक

नैव दोष्त्‌ एकेन पि परिज्ञिति मोक्तुदोषमुपावहत्‌ इति पट्भ्शन्मनात्‌ | तथा विवाहाप्षु सूतकान्ते; प्राप्‌ ब्र ह्मणायं -एथकंङृतमन्न मोक्तव्यमेब | ५विवा- होत्सवय षु त्वन्तरा गृतसुतके पदेसकस्िताथषु दोषः परिकीर्तितः, इति बहस्पतिमतात्‌ तथाऽपराऽपे दषः १द्‌न्नद्न्मतं प्रदाशतः-वव्‌.होत्प्रवयन्ञष त्वन्तरा खतपूतके परर प्रदातव्य भाक्तम्यःच दविजात्तमेः' भून्ञनेषु तु विभु त्वन्तरा द्तपत्‌क अन्वगहदक्माचान्ताः. सवं चयः स्तः: इत

1

विव।हाद्॒त्सवेष पकरान्तेष मध्य एव यदा कदाचित्पूत्तके पतति चेत्तदा परेरनाशो-

षौ

चिभिरनं परितम द्विजैश्च भोक्त्यं तत्र काचिदपि द्‌.षरङ्का करणीयेति तदमैः वैतानोपाप्तनाः कायौ; द्वियाश्च श्तिच।दिताः * इत्यपराकधृतपाठः | अस्यायं स॒ एव व्याचख्यौ | वितान्खेता गाहैपत्याछ्मित्रयम्‌ अभ्नित्रयमिदं तरेता ' इत्यमरकोशात्‌ तत्पबन्धिन्य) वैतान्यः ताश्च ता उपाप्तनाश्च वैता

९१ | ठ,

वि भ,

तर्च्ट्राका | १४७

११

पैटीनसिरपि-- निक्षस्यानि विनिवर्तरन्वेतानव्ज शचाराप्रौ चैक इत |

नोगपतनाः पवद्धावद्वितानशब्दे खीप्रत्ययलोपः उपाप्तनाश्च उपास्य पश्चिमां स्यां हुत्वाऽ्ीप्तानपास्य चः इति स्तिविहिताः। उपाप्तना इति बहुक्चन व्यक्त्य भिप्रायम्‌ क्रियाश्च श्रतिचोदिताः, क्रिभ, कमाण्यश्चिहात्रादीनि चकारा वेता- निकत्वविशेषणानुश्षणायेः तेनात्र वेतान्य एव क्रिया विवक्षिताः ताक्तामेव विशेषणाय श्रुतिचोदिता इत्युक्तम्‌ तेमते उथमिचःरे विशेषणमथवत्‌ चो. क्तानां क्रियाणां श्रतिचोदितत्व व्यभिचरतीति विरेषणदाषपरिहासय श्ुहिषदा भविशेषणाय प्रत्यक्त्वमध्याह्ियते तने्सिद्धम्‌-- या वेतानारन्युपसनाः, याश्च प्रतयक्षश्चतिविहित। वेतान्पः क्रियास्ता जआश्ोचडि कायाः त्रह्यय्ञा्या जाशच हेया एव हि ता वैतान्धः तथा वेनान्थोऽपि या प्रत्यक्षश्चुतििहितास्ता अप्याञ्चच हया एकात्‌ पृवमन्वयः | यथ[-- एषारप्तमव क्याद्‌] केश्वानरां द्विजः ` इत्यादिस्छतिपिहिताः | भत्र केचिव्छाक्षने-विताने वेदं मत्रा कतानाः। तथा~ उपाप्तने गह्य मवा जओगाह्नाः वैतानाकीवाततनाश्च वेतानोगसन।ः क्रिया इति तदेतव्याख्यानमनृ पपन्नम्‌ वेतान्यापामन्य इति हि तदा शब्दः स्यान्न रनवैतानोपापतना इति पृषव्याछ्यायां तु कमेषारयोऽयं तमापः ततर पुवद्भाववि- धानेन वेतानोपासना इति कब्दस्ताधुगसिद्धिः तथोगप्तनाशब्दो नाणुप्रत्ययान्तः | येन द्विया डीबन्तः स्णत्‌ यच्च तैः श्रुतिचोद्नादिति १।३ इत्वा हेतुपरत्वेन व्याघ्याते तदपि युक्तम्‌ एवं हि ते मन्यन्ति, यस्माच्छ"या यावज्ीवमिहोत्र जह शात्‌ ' यवज्जीवं दशपणेषास।म्यां यजत ; इत्यादकया ऽवदयकतव्यतया विहितत्वा स्मुव्या शहक्यमाश्चचेऽपि तन्निवतेन विधातुमिति तदनकान्तिकम्‌ ्चतिविहितपप्यवेदयकमञचिहात्रादिक स्त्या पातित्थदश्च।यां निवत ९३ तस्मा- त्वेन श्चनिविदिबरत्वस्य म्याख्यानमयुक्तम्‌ वैतानशाब्दश्च वेदविहितत्वेनादट-

#

ष्र्‌

42

प्रयागत्वान्न तत्परत्व॑न व्याल्ययः तस्मात्पठवव व्याख्या श्रयप्ताति |

# नित्यानाति ' देतानापाप्रनाः ' इति वचनन श्रतिचादताना कषमा यत्कार्यस्वामिघानं तदावहयकामिप्रायेण यदनृष्ठाने फङविरेषो मवत्वथवा मा वा मवत्‌ प्रत्‌ तदननष्ठानि शरत्यवाय आपतति तदाधदयकप्रत्युच्थते तादश्च कम नेत्य निमित्तिकं तयोर्हयोरप्यननुष्ठाने प्रत्यवायापाद्करत्वात्‌ | काम्यस्य प्वनजुष्ठाने ते प्रत्यवासापाइकत्वम्‌ | इति मनसि रिषायाऽऽह-~- नित्यानि विनि- वर्तरात्यनेनािरेरेणाऽऽवरयकानां नित्यनेमित्तिकानां निवृतो प्रपतक्तायां वेता नव्जमित्यभ्निवयताध्यावदयकानां पर्दासः इतः शाङामनो चैक इति गृह्यग्नी मगानामप्यावदईमकाना पक्षकः पयुदाप्त उक्तः | यतस्तेष्वप्याश्चाच नस्त्वत्‌ |

१४८ महर धुनाथनिमितविहृतिस दिता

# तन्नापि स्यागात्मके भधान एव स्वये कतुं तद्विषयमेव भीते कमेगि वरकारं सातः शरद्धिमवाप्नुयारीति स्ानविधानम्‌ +अत्र भोवपदेनौपासनप्रपि गृह्यते व्यापि चान्नवरक्येन >श्रदिचो दितत्वा- =त्यागातिरिक्तं च्वनाश्चो+-विप्रयुक्स्या कतेत्वम्‌ अन्य

क्न क, कि षे, क्ष

| एरानि युरिति पैशनसिवाक्वातु--अत्र वेता © नान्वपि प्रकृदानीति

काम्यानां पुनः शोचामावादननृष्ठानमिति तस्याथैः |

यद्यपि भौतस्मातीथिप्ताध्येषु नित्यनेमित्तिककमेस्वाद्तौचामावः प्रतिपादितस्तथाऽपि तादृशं मप्वपि नामतः स्वयकतत्वं कितु प्रतिनिधिद्रारा कतत्वम्‌ | अन्य एतानि कुयेः इति पेठीनसिवचनात्‌ स्वयेकतेत्वं त्वनन्यप्ताध्ये स्वेत्वत्थगात्मके प्रघानकपरण्येवेतिं भते कर्मेणि स्नानेन शद्धिप्रतिपादनमपि प्रधानत्यागमन्‌टक्षथेव भु त्तामरयामब्रायणाऽऽह्‌ ~ तन्न।पात्याद्‌ रनानावधानमेस्यन्तम्‌ |

+ अन्न चेति | भरते कमेणि तत्काटम्‌ इत्यत्र चेत्यथेः |

> श्चुतिचोदितत्वेति * अहरहः स्वहा कुयोदन्नामवे केनचिदाकाष्टात्‌ {ति श्रत्योपाप्तनस्य चोदितत्वभित्य्थः |

त्यागातिरिक्त इति द्रव्यत्यागरूपासरघानकमेणोऽतिरिक्ते तदङ्गमृते कर्मणी-

त्यथ |

अनाश्चोचीति भाशोचामाववतस्तदनष्ठानपतमधेस्य कस्यविन्नियोजनेन तद्‌- हारा कतेत्वं बोध्यं त॒ स्वयैकतुत्वमित्यथेः |

© नित्यानि विनिवर्तरन्वेत।नगजं शाला चैके; जन्य एतानि कथः, इति पैठीनस्िवचनक्रमः तत्रेतानीत्येतच्छन्देन सनिहितत्वादगाह्यण्येव पराभृशयेरन्न तु वेतानानीत्याश्चङ्कामपाव तमाह~वेतानान्यपि प्रक तार्नाति तत्र प्रमाणमपदौकति- मिताक्षरात इति | ( यान्न. अ, छे. १७ ) याज्ञवस्वयस्म्रतीयतरतीयप्रायाश्चे- ताध्यायस्थप्त्दशन्छोकव्यास्यानावप्तर इत्थं हि तदीयो प्रन्भः-- यद्यपि वैता-

पना; कायो; इति पामान्यनाक्तं तथाऽप्यन्यन कारयितव्यम्‌ अन्य एतानि कयः इति पेठीनसिस्मस्णातू इति तथा चोपक्रणोपपहाराम्यां मिता- कषराकारेविज्ञानेश्वराचायरेतच्छब्देन वैतानन्यौपाप्तनानि वेत्यमयान्यपि परमृष्टनीति स्पष्टमेव प्रतीयते -तदाह-भवगम्यत {ति एर्व साङ्गे कमण्यन्यकःकत्ेऽपि स्द्रव्यत्यागत्सके प्रधान स्वय कुयात्‌ तस्यानन्यानेष्पाद्यत्वात्‌ | अत एव ^ध्राते कमणि तत्का स्नातः शुद्धिमवाप्नुयात्‌ इत्यक्तपिति मिताक्षरातो ज्ञायत इत्यर्थः|

तदपे क्षमन्ते (कमे वैतानिकं कार \नारोपर्पदयैनासनयम्‌ इति वचनेन

[4 (+

चिशच्छृरोकी | १४९

छे

मेत।्षरातोऽवगम्यते | कवृहेस्पतिनाऽपि सामान्येनेवोकतम्‌- सृतफ मृतके चेव अशक्ता भ्राद्धभाजने पवास्ादिनिमित्तषु +दावयेन्नतु हापयेत्‌ इति गाक्ष>दस्व तु ऋत्विजां दीक्षितानां चति, दीश्षितग्रहणवराधात+

स्वस्यैव आशौचिन एव ) साङ्गे कमैण्यत्रिकारामिषानात्‌ नैतदपि ^ श्रौते करमणि इतिवत््यागात्मकप्रधानामिप्रायेेदेति वाच्यम्‌ | अनन्यनिष्पादयस्य त्यागस्य न्यायनरेनेव. स्वयकतेभ्यत्वावगमात्कम वैतानिकं कायमिति वचनारम्मोऽपाथैकः स्यात्‌ स्वत्वत्यागत्य श्रौतस्मातेस,घार गत्वाविशेषात्‌ कमे वैतानिकम्‌ इति विशेषोपादानं चानभके स्णत्‌ 4 अिहोत्रस्य होमार्थं शद्धिस्तात्काञिकी मवेत्‌ इत्यनेना्चिहोव्रहोषायं इद्धिरमिधीयते होम स्वह्वत्यागपृवैको दभ्य- ्रक्षेपान्तो व्यापारः ततश्च स्यागमात्नस्य स्वकतुकत्वे परिगृहीते सत्यन्यकतेके प्रस्षपे स्वस्य शद्धयमिषान. नोपपद्येत | तस्माश्साङ्गं वैतानिके हामे स्वस्याधिकर इति प्राहुः ¦

वेतानानीवोपास्तनान्यप्यशुविदशाय।मन्येन करणीयानीत्यत्र बृहस्पतिं मति प्रददोयन्न६ऽऽह-- बुहस्पतिनाऽषीत्यादि सामान्येनैव वैतानिकत्वोपासनत्वज्- तविरशषस्वरूपमनुः ख्य तदुमयसेग्राहकापनिहोपत्वर्पपरामान्यधमपुरस्कारेणेवेत्यथेः

+ हावयेदिति हुषातोहैतुमण्णिजन्तस्येद्‌ विधौ दिङ्गि रूपम्‌ सूतकमृतकरा- दिष्वनाक्तौचिना खान्येन होमं कृयीन्नत्‌ स्वयमिति तदै; तथा चाऽऽ्तौचे सति हामो आशोचिना स्वयकतेत्वं किंतु हेतकतेत्वमिति सूचितम्‌ नतु हापथ्त्‌- अध्धिहोमानाक्नोचे सवेथा परित्यनेन्नोच्छिन्धादित्ययेः अश्वाचित्वात्सतोऽक- रणवत्स्वान्यहचिद्राराऽप्यकरणेन होमं छोषयेदिति यावत्‌

` > दौक्षितस्येति दक्षा सजाता यस्य तस्य यृहीतदीक्षस्य यजमानस्येत्यथेः | यागफरमोक्चुरिति यावत्‌

= स्हतिवजामिति यागनिष्णाद्कत्वमूत्विकस्वम्‌ तच्च यजमानत्वामावसतमानाि- करणमिति यागफङामोक्तणामष्वस्वीदीनामित्यथः ~| सत्रेषु तु“ सर्वे यजमानाः सनरिणः ` ये यजमानास्त ऋत्विज; ` इते वचना(तफरम।क्तत्वत्तमानावकरण- यागनिष्णद्कत्वे तदित्यन्यत्‌ -

= याजमानमान्न इति यजमानवावच्छिन्तकतृकेऽष्वय्वादितसाध्येऽपि कम णीत्यथः ¦ प्रतिपादिते वैतरसविरतरं ( १४४ ) टिप्पण्यामिति ततैव

द्रहन्यम्‌ |

१५० भटरपुनाथनिैताकेहातिसहिवा-

जमानमातेऽभिकारः | #अन्यथा ददानयं क्यापते। | +सञानस्व भते

कमेणीत्यनेनैव सिद्धत्वात्‌ एषं च- सूतके तु सष्ुस्पनने समातं कप कथं भवेत्‌ पिण्डयन्नं चरं दमपसगोत्रेण कारयेत्‌

हति जातृक्^ण्यवचनेऽपि स्मातेग्रहणयुप © रक्षणम्‌ वैवानोपासना

इत्यनेन सामान्यतोऽधिकारेऽवगतेऽस्य विशेष्मात्रभरतिपाद्‌कत्वात्‌

तस्पाङ्कदैतानिकेऽपि स्याग =माज्े स्वयकतु-वपन्यत्र त्वन्यस्येब स्मातेव- % अन्येति ¦ अध्वयुत्वायन्यतमत्वामावसतमानापिकरणयनमानत्वावच्छिन्ननिष्ट दै. इथतानिरूपितविषेयताविरिषटे कमेण्यवाधिकःराङ्गीकारे यजमाने देदयक एव कर्मण्यधिकारस्वीकार्‌ इति यावत्‌

> तदान्ैक्णापत्तेरिति दौक्षितग्रहणनैप्फल्यापातादित्ययेः / ऋतििजां दीक्षितानां ' इति याज्ञवल्वयवचप्रीत्यस्याऽजदिः

+ ननु वैतानौपाप्तनाः इत्यननाञ्चच्पवस्थायामपि भौतकमैण्यिकारे पिद्धेऽपि यत्पुनः "ऋत्विजां दीक्षितानां चः इति वचने दीक्षतम्रहणं करोति तस्या यमाश्चयो यदद्ौते कशीणि सदयःस्नानेन शुध्यतीव्येवमर्थ॑पृनर्द्षितम्रह्णं कं स्यादिति तत्'ऽऽह-- स्नानस्य भोति कर्मणीति श्रौते कर्पणि तत्काढं स्नातः शुद्धिभवाप्नुयात्‌ इति वचनेनेत्यधैः

= एवं वेति पुनदीकषितम्रहणेन यनमानकतुंके कर्मण्यषिकारसिद्धौ वेता नौपापनाः कायौः हृत्यनेन श्रते कमणि स्ामान्यतोऽधिकारेऽवगते दौ्ितप्रह्‌- णस्य यजमानकतुककमाधिकाररूपविशेषायप्रातिपादकत्वतिद्धौ चैति यावत्‌

© उपरक्षणमिति उपरुक्ष्यते ज्ञतयेऽनेनेव्युषरक्षणम्‌ः उप स्व्मीपश्य्य स्वहेबन्धिनश्च क्षण ज्ञान यस्मादिति वा विग्रहः स्वस्य स्वानस्य चाजहः वा- या दक्षणया बोधकम्‌ | यथा केम दपि रक्ष्यतामिति स्मारतप्रहण श्रौतकर्म णोऽपि ज्ञापकमित्ययंः |

‰§ विरेषमात्रेति वेतानपाप्नाः कार्याः इत्यनेन तरेताधिपताध्ये गृह्यञ्चिशाध्य न्व्‌ कपृणि स्तापे न्यतोऽधिकारेऽवगते सस्यं जा तृकण्येवचनस्य (अप्तगोत्रण कारयेत्‌ इत्येधरूपविोषायप्रतिपादनपरत्वादित्यथेः। तथा पिण्डपितुयन्ञश्रवणाकमोशचयुञ्या दिकश्च नित्यो होम आशोचेऽप्यन्यद्वारा करणीय एवेति मावः

तस्मादिति जातृरण्येवचने स्मातैग्रहणस्यानहछक्तमया वैतानिक्रकमोपदक्ष कत्वादित्यथः

वेतानि> पीति | विलानम्रीनां विस्तारः धेताश्निदित्यथे)। तत्र सवे कभगि

्रिश्च्रोक्ी १५१

दिवि वि्घानेश्वरः कखे तु करपसुत्रमाध्यकार्‌ाद्या ।नबन्धार्‌ः +-पवेजर्मनश्रोदस्मातेवि मागवश्चायथान^श्रतसपस्तव चनायु पारण चता निके सवेत्ापि स्ववकतुत्वं षदान्त |

जपिशब्दादी पासतना्निमवस्य कमेणो अहेणम्‌ त्यागमात्र इति मात्रशब्दो ऽवधारणे त्याग एवेत्यर्थः वैतानिके ओपा-

सने वेत्यमयत्रापि स्वस्वत्यागात्मके परघानकर्मेणथेव स्वयकतुत्वम्‌ स्वतत्यागध्या-

नन्यनिष्पाचयत्वात्‌ खद्रभ्यत्यागातिरिक्ते तदज्मूते इविदरे्यपषपादिव्यापारात्मके

करमणि यजमानातिरिक्तस्यानाश्चोचिनः प्रतिनिषेः कत्‌त्वम्‌ यथा सत्‌ पिण्डपित्‌-

यन्ादी स्मातीश्चिमतो यजंमानस्याञ्चचित्वे स्वद्रभ्यत्याग।त्मके प्रधान कमाशुचिनेव

यनमानिन कियते तदम्यस्सन्येनेति तद्रदित्यथः एतेच मितेक्षराकारनिज्ञानेश्वरा-

चाङ्मतेन स्पष्टे चैतत्‌ ^ वैतानौपासनाः कायाः ( "यान्न, ३। १७) इत्रिवच.

(ध

नन्याख्यानावक्रे मिताक्षरा यामिति तत्तत्रैव द्रव्यम्‌

(के „० (वि

# त्रेताश्चिताघ्यतरे सति श्रगिचोदितत्वं श्रौतत्वं, गौ पाप्नाभिप्ताध्यत्वे सतिं श्रतिचोदितत्वं स्मातैत्वमित्यमिमन्यमानानां विनज्ञनेश्वराच।यांगां मतेन निरुक्त छृक्षणढक्षिते श्रौते समति कभेण्थाश्चोचे सत्यपि स्वद्रन्यत्यागमात्र, प्रषानं स्वय कार्यम्‌ | तदन्धत॒ तदङ्गमन्यद्वारा करणीयमित्युपपायेदानीं तेता धय श्रौतत्वं गह्यान्ताध्यत्वं रमातैत्वभित्येव श्रौ तस्मातत्वलक्षणे नड ॒श्रुतिचोदितेत्वविशे- धणविदिष्टपित्यवगच्छतां कर्पसुत्रमाध्यकारादीनां निनन्धप्रणेतृणां मते स्वत्वत्या- गातम प्रधानं तदङ्गमतहविदरभ्यप्रतेपरूफहोमात्मकं चाप्रधानमित्येतत्सवे वेता निकं कमोऽऽशोचषद्वावऽप सवयपेवा न्‌ स्मा केम व्यायत त्रास्पक्रमव्‌ स्वय. छे तदम्धत्वन्यगोज्ननेरित्येवमात्मकमुपपाद्‌येतुमाह-- कर त्वात

सवजनीनेल्याद्‌ भ्रता्प्ताघ्यत्व तत्त सभातश्चप्ास्यत्व समातत्व

मित्येवमादसमकस्य पकर भज्ञक परमतस्य भ्रोतस्मातकमेविमागस्यानुरोषादित्यथेः

४५

„^ यथाश्रतेति | यस्सिन्वचने श्रौ तकरमबोघकः स्मातेकमनाघक। वा यः शब्द्‌ श्रतस्तदनसारेण श्रौ तकर्मामि स्मातेक्मणि वा यथयाययै स्वयक्रतुत्वमन्यकेतृत्व वा

णयन्ति नत स्ार्तपरहणं वैतानिकोपरक्षणे वैतानिकम्रहणें वा स्माते।पठक्षण मन्वते | तथा तरैतानिके कमणि प्रानाप्रघानकक्षण त्यागहोगूत्मके कमा ऽऽशौ चप्द्धावेऽपि स्वयमेव कर्तम्यम्‌ स्मा) तु प्रधानं त्यागमन्ने स्वये करणांयमन्य- द्धोमादकं च्वन्यद्वारा करण।यम्‌ तदेतत्प्रदश्चेयननाह--‹ कम॑ वेतानिकमित्ण- रना शासन्नौ केवडो होम इत्यन्तेन !

१५२३ भटेरघुनाथनिरमितविहतिसटहिना-

कमे वैतानिकं कायं स्नानेपस्प्नात्छयम्‌

जन्महान्योवितानस्य कम॑त्यागो विद्यते

शाङा्नो केवरो होमः कार्यं एबान्परगे त्रैः * इत्यादीनि हारीतजाब्‌।ल'दिवचनाने स्पष्टाथानि छिखन्ति।. छन्दोगपरिशिष्टेऽन्योऽपि विक्षेषः

हाो१ः श्राति तु करतेन्यः शुष्काञेन फलेन वा।''

अतं हा वयेत्स्पाति वद मावे ताङृतम्‌

कृतमा इनसकतवादि तण्डुरा!दे इृताढृतम्‌

्रीत्या!दे चाडतं भोक्त मेति ह्यं तिधा बुधैः इति

एवं चाद्धिसाध्यनिस्यनेमित्तिककमेन्यतिरिककभेस्वनधिकारस्य शौ- चा माबादेव सिद्धत्वासमातिक्षपसव। भावाच्च पञ्चयज्ञविधानं तु कु ममृत्युजन्मनोरित्यादिबचनकरेम्बकणन॒वाद्‌+एव संध्यावन्दनं त्वन- भ्रिसाध्यस्वेऽपि

संध्यामिष्टं चरं दम॑ यावज्ञीवं समाचरेत्‌ |

नं त्यजेत्स॒तके वापे त्यजनगच्छेइध) दिजः

इति पुखस्त्यव चनात्कायभेव तच्च-

सूतके भृतक चेव सध्पाक्मसपाचरत्‌।

मनसाारयेन्पन्त्रान्पणायापमृते दिजः ॥. इति | तदु>क्तपङरेणेव कायम्‌ पमराणापाममृत इतिं मानेस्त्वे पु. दासः पखनासिकासतचारिवायुनिरोधन =तम्पन्तरे तस्य सिद्धत्वात्‌

~ ^ 1 ~ नोन

% प्रतिभप्तवामावादिति निषेषपृवेके हि विधिः प्रतिप्र्तव इत्युच्यते ।- निषे. घस्य निषेव इत्यथः यदा ब्रह्मणमधिकरारिणमृदिर्य श्रौतस्मातक्रियाकडपेो विहितः तस्य आशोचे कमणां त्याग; सेभ्यादूनिं विधीयते इत्यशवे- दशायां निरव कृतिः | वैतानौपपतनाः काय; इत्यनेन पनार्दिवानादयं प्रतिपरस. वाविष्रिभेवति तादशप्रतिपरप्तवगिवेरदयनादित्यथेः |

+ अनुषाद्‌ इति उक्तत्यैवायस्य स्यष्टमतिपत्ययै॑ पुनः कथनम्‌नुषाद्‌ इत्यथः

9 तदुक्तप्रकारेणेति पुरुस्त्योक्तरीत्येत्यः ¦

= तपन्ते तस्य सिद्धत्वादिति अय मावः प्राणः प्राणवाय॒रायम्यते सयम्पते

येन भ्यपरेण प्राणवायोनैरोधपताधनीमृतो व्यापारः प्राणायामन्दायैः बहिः स्थतप्राणवायारन्तकपेणद्पपूरणभेन) देहस्थस्य त्य ॒कुम्मवनिश्चहतया रषेन,

तरिशच्ड्ोकी १५३

किंतु मन्नरेष्वेव तेथा चामन्न्कः प्राणायामः कये इत्युक्तं भवति अत्र यद्यपि प्राणा यामन्वरिरक्तं सर्वं मानसमम्बेः कतेभ्यपित्युक्त तथाऽप्यध्यंदाने मन््ोच्ारस्तदुत्तरकमरोपथ द्रष्टव्यः "सूतक साविच्या चञ्चि भ्तिप्व प्रदक्षिण इत्वा सयं घ्यायन्नमस्कुयावु ` इति पठान. सिस्परणात्‌। #साविपाः प्राप्त्वात्रस्त्योक्तमानसतत्वनिष्त्ययमेदात्र +साष्ित्रीग्रहणम्‌ भरद्राजनायमेवायः स्पष्टङ़तः

स॒तके पृते कृयत्पाणायापमपन्नरकम्‌ |

तथा माजनपरन्त्रास्तु पनसोचायं भाजयेत्‌

गायन्रीं सम्यगुचायं सूयायाघ्यं नेदेदयत्‌

मार्जनतुन वा कायेघ्चुपस्थानं चेव हि॥ इति।

¢ सरके कर्मणां स्वागः सेभ्यादौनां विधीयते ` इति तु समन्नो-

चारसंपर्णसंध्याभेणायस्‌ वेश्वदेवस्व त्वभचिप्ताध्यत्वेन भरर्यु हैननािषु

विशुद्धस्य तस्य करमेण बहिर्निःसारणरूपर्वनेन प्राणवायोययेष्ठवेनियागद्पव - इयतासेणदनमित्यतौ व्यागरततमुदायः प्राणायाम इति यावत्‌ तथा प्राणाया- मस्य मखनापिकार्चारिवायनिरोधनरूपत्वेन तदवस्थायां स्प्टोचारणस्य कतुमश्यक्य- त्वेन प्राणायामाङ्खमते गायजञ्यादिमन्त्े मनाच्ारण्पस्य मानप्तत्वस्यानायत्थ॑वं सिद्धत्वान्न प्राणायामस्रते ` इति पयदासस्तमन्तरे मान्तत्वं विघातुमुत्त्हतं कितु मानिकं वाविकं चेति द्विविधमप्य्॒वारणे निषेषति तदाह-- अमन्त्रे प्राणाषमः काये इत्युक्तं मवतीति

# संष्योपासनेऽध्यदानस्य साविश्या चाधरेदानमिति सावित्रामन्नणेव हेत त्वादरनलिप्रक्षेपे साविज्या; प्राप्तत्वनाञ्जश्ं क्िप्येत्येतावतवाञ्जाछेप्र्षपस्य पापि ्रीपू्वकत्वे तिद्ध पैदीनतिस्पृतौ सताविन्या चान्नं प्रक्षिप्य हति यत्पुनर- ल्जिप्र्षेपे करणत्वेन सावित्रीग्रहणं क्रियते तस्य ह्येतदेव प्रयोजन ˆ मनप रयेन्मन्त्रान्‌ इति पृरुस्स्योक्तरीत्याऽञ्नछि पषेपप्तावनीमूते सावित्रापन्त्े यन्मन- पिकत्वं प्रापतं तनिषृततिरेवेत्याशयनाऽऽइ- साविजथाः प्रा्तत्वादते |

+ सावित्रीगरहणमिति पनः साविन्नीग्रहणं. कैवेतः पटीनपेराचायस्य ह्ययम- श्यो रक्ष्यते यन्मनसोचवारगिषदमृतसावित्रीनिवृत्तिपृवेकं सरक्षादुचारणविषयीमूत. सावि्ीमन्न्ेभैव स॒तकेऽप्यज्नछिग्रक्ेपाऽनष्ेय इति एव॒ चाञ्नचिपरक्ेपत्ताधनी- मृते सावित्रीभन्त्े साक्षादुच्वारणविषयत्वस्य प्रतिपरसरवोऽय कृत इते मन्तन्यम्‌ |

प्र्युहेदिति अ्चिषु क्रिपा प्र्युहे्च विषातयेत्‌ अशयुचितर प्तल- प्य्चिप्ताध्थकप णि कुयोदेवेत्यथः |

॥५।

)

१५४ भट्रघुनाथनिमिंठ विति साता

1;

@ ¢ (3 $ _ याः इति पलवचनारकतव्यत्दपराक्ठावपि ' विभां दक्ताहमासीव वेश्वः

=|

1

देव विषाक्त; इति संवदवचनाशष्धात्तेः यद्यपि ' पश्चयन्नविधानं तु प्र ©

कुयान्पृत्युजन्मनो; इति सवतेवचनेनव वन्वदवस्याप् तनतच्‌ः सिद्धस्हथाऽपि येषां तेत्तिरीयादीनां पञ्चयङ्गभिन्ना वश्वदेवस्तदयः पृथङ्निपेषः कन्याया अघायते पृहुतान्तरामावे कूष्प्डहेमा-

क्षिके # #

दिपृषेकं विवाहमारम्मोऽष्टुक्हो विष्णना-- अन।रब्धव्चुडययं कूष्पाण्डेजुहु यादत्‌ गां दधात्पञ्चगन्य) छी ततः युध्यति सूतक इति ददं वचनमेता+हशचविषय एव सायका सवेविषयमषू अन्न सवत्र केवटसूतकश्चहणपाश्चा=चमात्रपरम्‌ १८ '“नाशौचा ज्ञातयः स्युः पतितपतिसुतबक्षविटूषातिनीष दोषास्याखण्डिचीराश्रमरहितसुरषियहीनापगसु संदपात्सर्पविभक्षितिपपशुदिवाकीर्पिकायेहतेषु स्वेच्छ पूर्वं शुञ्चज्यलनजटविषानाशक येमृतेषु ॥१९॥

# अघार्यत्व इति धारयितुमरकयत्व इत्ययः | अतिप्रोदतवाद्विवाहं विनाऽव- स्याणपिठुमयग्यत्व इति यावत्‌ |

+ एत।द्शेति विडाहमृहतीन्तरालयन्तामावः कन्यायाश्च पतच एव बठवा- न्दजोदश्ैनप॑मव हइत्यभयतस्पाश।यां रज्ज्वामिव बट्वदनुपपरछौ सत्यां विवाह्‌ाडिवि धय इत्यर्थः एतेन रजोदशेनाल्धगेव कन्याविव।हे स्मृतीनां दढमाग्रह्‌।ऽमे र्यते ¦

= आ्तौचमपरेति मात्रशब्दः काल्ये | जननाश्तौचमरणासौवचेतिङ्त्स्नाशौच- परम्‌ | नतु केवृपू्याशौचपरमेवेत्यथः

> एवमष्टादशचछछोकेन केषुचित्कायेविरेषेष तत्कतृणां स्नानादिना तत्का. कीमाश्चौचदुद्धिममिधायदान मृत्युविशेषाद्प्यारोचापवाद्मेक्रनवि्ेन वृत्तेनाऽऽह~ नाशौचा ज्ञातय इति परिताप महापातकातिपातकानपातकवतीषु तथा पल्यादि- घातिर्नाधु खीष सृताप प्रप्ता वा पर्तषु ज्ञातयः प्तषिण्डिदरयो आशो ये्मत्‌ तथा स्य्राश्चचमसाजा स्यारत्यथः | तथा दृषदाषम हना पखण्डच।-

ति्रच्छछोक | १५५

पतिता पहुपात्करातिपादकानुपाकफेनः। त्द्धिज्ना अपि ' बह्महु- सुरापयुरुतरपगमाता\तुयोनिसबन्धागस्तेननास्तिकनिन्दितिकमोम्यासि- पात्ततात्यारयपाततत्याेनः पाताः पादक्याजकाश्च' इति मातपसन्ा- कंताशति कच्‌ पतिसुतब्रज्मविदूघपदन्यः पतिः परिणेवाऽब्राह्म- णाऽपि सुतः पुत्र उत्पन्ना ममास्थतश्वात्रद्यणोऽपि | ब्रह्मा बाह्मणः। परिट्‌ दुहिता दोहितर विट्‌ चाति मनुवचने तद्र चनस्य विश्चल्दस्य दशनात्‌ नतु देश्यः त्त्र भमृरामाकात्‌ सा चोत्पन्ना गभस्थिाता एतेषा दन्त्यः पाखाण्डना नरशिरःकपारादिश्चतिस्मृतिब ध्यर्ध धारिणः चोराः स॒वणेतसत्समदारिणः आभ्रपरदहिगा अधिकारस- रवऽप्यकृताश्रपावश्ेषपःरग्रह्‌ा। स्वस्य निषिद्धासरा पेया येषांते सुरापयाः; स्वापेक्षया दीन जात्या उपगच्छन्ि ता रीनोपगाः प्रति- छोमाभिता; ददं रिष्यगुरुगानाघुपरक्षणम्‌ सर्पः विपरः। क्षितेः पश्चवो गवादयः दिवाकौतेय एव दिनवाकीतिंका अन्त्व- जाः आचग्रहणाव्याघ्रनक्रादयः सवै दियेश्चश्ै रवद "टत्ञाचारोदक्‌-

दिषु श्निषु मृतेषु सुरापयहीनोपगध्ु मृताघ्ु नाश्चौच। ज्ञातयः स्युरिति पूर्वेण सबन्धः अत्र खीटिङ्गपमतन्धं ज्ञेयम्‌ तथः संदपाद्गवोन्नतु बद्धिप\ पर्दीन्‌दि

वाक्ीतिश्ण्डालो नतु नापितस्तानपकतमाभिम्‌ख्येन ये प्रवृत्ताः सन्तसतैईतास्तेष्‌

मृतेषु न'सौचा ज्ञातयः स्युः तथा सवच्छपृवै शाच्चज्वखनादिभिमृतेषपि ज्ञातयो नाशोचाः स्युरिति सेक्षि्ठोऽथैः

# मृटामावादिति वेश्यहन्तुमृतो प्पिण्डेस्तदशौचादिकं कर्तन्यमित्यस्या. यस्य रमृतिष्वनुपङम्मादित्वथः

नै दिवारकाएका इति अत्र दिवाकीर्ति्ण्डारः | ' दिवाकीरतिमुद्क्यां पतिते सूतिकां तेथा ' इति तन्मूलमुते मदुचनेऽत्यन्तशच्युदक्य। दिप्ाह- चयादिव।कीतिशव्देन चाम्डाटस्य ग्रहणात्‌ नतु नापितः तस्य सश्यत्वाद्मो. उगान्नत्वाचच यनु इमश्चकमणि इते इतरमभोः पूरुषप्यानेन वचनेन स्नानं वरिषीयते तदथ चान्न दिवाकीतिहब्देन नापितस्य म्रहणमित्यस्पृश्यो नपित इति ` वदन्ति | तदपि इमश्चुकमेणि स्नानस्यान्धथेव व्िद्धस्वात्‌ तथा हि-* अवद्यं दमश्ुक्मोणि कारयतो रोमाणि गात्राणि सपृशन्ति तानि शरीरच्युतान्धश्ु-

$ ®,

मानि ? इति तत्प्रयुक्तं कृतदमश्रोः स्नानं नतु नापितस्प्चपरय्मिति तद्कायां मरधातिभिनोक्रत्वादित्थषः | |

(>

१५६ म्ट्रघुनायनि्पिंतविडहतिसदहिवा-

पा्यवरोहादयश्च #दपरौपनतविपत्तिदेववो गह्यन्ते संदपातू-- एश्द्र- हणहननादिसापथ्येगर्वण अयं मां पारयतिदि बुद्धचयमा- वेऽपि पाक्षिकस्वानिष्ठानादरणात्तद्ग्रहणादौ भरहत्ताः सन्तस्तैदेताः शसं खङ्कासिपुञ्यादि ज्वरनो मोपा्निः जम्‌ विषम्‌ अनाश्चकममोननम्‌ अः~चग्रहणादुद्धन्धनप्रपाताद वोऽनेनाहमात्मा- व्यापादयापीतिब्ुदधिपवमवृत्तपाणवि पततिहेतवो गृह्यन्ते एतैः त्वा स्वभ्स्येव नतु विधिप्रवोज्या वा इच्छा नङतद्राम्भीयीदिङ्गाना- नन्तरं रवन्यापादन ईष्ट साधनताञ्रपवतस्तसवृत्तिकारणमनेनाहमात्मानं व्यापादयापीत्यमिराषसा(स्ता)सिको भौषणमात्रा(भाषाोय तद्विपरीतो घा तत्पबमृवा आत्पानं व्यापादितदन्तः। एवैषु सर्वेषु प्वितादिपु भेतेषु सपिण्डादिष्वापि सत्सु ज्गाठयः सपिण्डस्मानोदकाः =दं चोपरक्षणपर्‌

# दुर्पीपनतेति दर्पेणोपनताः प्राः स्वप्तामथ्यंगवेहेतुकप्रातिका ये विप- त्तिहेतवः प्राणनाद्चकारणीमूता न्याघ्रादयश्चौराद्यश्च ते प्रथमायध्चन्वेन गृह्यन्त इत्यथः (

+ आचग्रहणादिति अनेनोहन्वनादिनाऽहमात्मानं धातयामीति बद्धया प्रवृत्तानां ये प्राणनादरवुमता उद्न्धनादयस्त एतच्छटाकोत्तराधगतद्विर्तीयाचश- ब्दु्रहणात्संगृह्यन्त इत्यथः

>< स्वसथवेति स्वस्थेवांऽऽत्मन एव तु (प्रयागवटश्चाद्वाथां देहत्याग करोति यः | उत्तमानाप्नुयाल्ञोकान्नाऽऽत्मघती मवेत्कचित्‌ | इत्यादिश्ाख्जीयविधिज- जन्या, याऽनेनोदकादिनाऽहं स्वात्मान घ।तयामीत्याकारैकेच्छा नामामिराषः कथमूतः जर्तद्वाम्मीयादिज्ञानात्तर जायमान ईति शषः पुनः कथमूतः | ततप्रवृत्तिकारणम्‌ तस्िन्घ्व्यापाद्ने सा प्रवृत्तिस्तस्याः कारणमित्यर्थः चाभिखाषः कस्य | स्वव्यापादनेष्टप्ताघनताश्नरमवतः स्वन्यापादनरूपं यदिष् तस्य या एाघनता उदकादिनिष्ठा तस्या यो भ्रमो विपरीतज्ञानं तद्वतः पुरूषस्येत्यथेः तदशामिदापपूवेकं ये सना आन्माने घातितवन्त इत्यः |

= इदमिति नाशोचा ज्ञातद्रः स्य॒रित्यत्रत्य ज्ञातिष्दमिप्य्थः | उषरुक्षणं नामोपटष्ष्यत ज्ञायते तात्पयार्थोऽनेना व्युत्पत्या ठक्षणया स्वश्चक्यसबष्येतदमया- थेप्रातपाद्कः यथां " काकेम्परां दषे रक्ष्यताम्‌ ' इति वाक्ये काकपदं ` स्व शक्याधान्काकान्दध्युप्चातकत्वेन संबन्पेन स्वशक्यकाकरमेबन्धिनो माजीरादीश्वा- यौनमिघत्त इति भवत्युपछक्षणपद्वास्यम्‌ अयमेव चात्र काकपदस्य तात्पर्य; | कवठ काक एव तस्य त्रातम्‌ | दके द्भितरक्षणस्य स्वत; कथमाण्य

तरिशच्छरोकाी १५७

विप्यदोहित्राधनापा्यसंबन्धिनोऽपि विधते श्रौच॑ कमोधिकारे येषां ते तथा ठसतिबन्धकादिक्ञयविरेषदन्त इति यावतु बा स्थुः ~+पदितादिमरणे तत्सपिण्डदीनामाशौच भववीत्वयेः। .+उदकद्‌ानादिनिषेषपपि हेम्यां वक्ष्यति >कस्पात्‌-दोषाव्‌ पति- रादीनामनरनादिगृतान्तानां दोाषवस्वोत्‌ "पूोर्घोक्तानां वत्तज्निषे- धाहिक्रम। दोषवरं प्रसिद्धमेव उत्तरार्धोपात्तानामपि संञ्यपभ्या- पद्येत तस्परादु पुरायुषः (शसः कापी पेयात्‌ इत्यादिनिषेधशा- स्ञातिक्रपादषवछम्‌ अत्र हि स्वमरणा ©नुकूरभ्यापारमात्रं नििष्यते। दशनात्‌ ९३ वेदान्तिमते जहछस्णया तैयाधिकमतेऽनह्छक्षणया काकपदं दध्युपघातकप्राणिपरं सेपद्यते | तद्वत्मज्ते ज्ञ'तिपदं केवरं स्वरकंयायेप्तपिण्डतमा, नोदकपरं पु स्वशक्यसंबन्धविरिष्यदौदित्रादिपरमपि भवतीति मवत्युपटक्षणम्‌ तथा ज्ञातिपदे जचछश्रणयाऽजहछक्षणया वा शववाहदाहादिनाऽचुत्पा्यक्बन्धवत्परं तिद्याप्ेबन्धवत्परं योनिप्तबन्धवत्परं चेति यावत्‌ तथा प्ति पपिण्डदेः शिष्षादे- शत्युभयेषां संग्रहे मवतीत्थथेः |

# नन्वहाचिदान्दपङ्कतिकमावप्रसयेन निष्पन्नस्य ऽऽसौ चशब्दस्य नपुंपकतद- नात्कथ ना्षौचाः ' {ति पुस््मित्यत आह--न विद्यत इति अथवाऽशोच- दाञ्दान्मत्वर्थीयोऽदे भाद्‌ इदं नशब्दस्य धरथक्पद्त्वमम्युपगस्थ न- शढ्दस्य पमस्तत्वे तु अश्चौच येषां ते इत्यथ निषेषाथंकेन नश्चडदेन बहु- नीहि ध्यः ।_ ता _

+ एवं प्रतिपदं व्याख्याय निष३ ्टाथम!ह-- पतिनादिमरण इति

<, अये चा्नौचनिषेधः पकख्प्रेतङृत्योपरक्षणपिति प्रदशेयन्नाह-उदकदाना. दिनिषेधमपीति , भनाश्चोचं नोदकं नाश्रु द।हा्न्त्यकमं इत्यादिनेति मावः |

नन्वेतच्छोकोणत्तिषु पतिताथनाशकादिग्तान्तेष्वारोचादिप्तकभेष्वैदेहि- कामावविधाने इेवु एच्छति-- कस्मादिति

= उत्तरयति दोषादिति अप्य पतिताचचनशन।दिमृतान्तेषु स्वेषु सबन्धः |

¶. नन्वेषां कथं दोषव्छमिव्याशङ्कया ऽऽइ-- पृवोषौक्तानामित्यादिना तत्त- न्निषेधातिक्रमात्‌ तस्य तस्य निषेषस्यातिक्रगादुछछङ्घनात्‌ मदहापातकादिदाषप- योजकतततद्दुष्कमौचरणनिपेधकवचनेग्छङ्घ नादे पवत्छमेतेषामित्ययेः

© स्वमरणेति स्वस्याऽऽत्मनो यन्मरणं भ्राणनाशचप्तस्यानुक्षू. हेतुमूतो यो यापारः प्रयत्नः प्रतिषिध्यते | भथत्तत्र प्रवृत्ताः सन्तो ये सतास्तेषामाश्चोचा. दिपरक्ढौष्वदश्ककियाकलापः प्रतिकिष्यत्‌ इत्यथैः तदुक्तमापस्तम्बेन-ज्यापा- दयेदिहाऽ$्मान्‌ खयं योऽन्ुदकादिभिः विदितं तस्य नाऽऽश्रोचे नाभ्िनोपयुद्क

, (

१५८ मट्रघुनायनि्ितविदविसदहिता-

भवति सर्पादीनां प्रहणादिमयत्नः | राजादीनां श्क्वार्थाज्नातिक्रमादि-

क्रिया इति नन्वयं स्वमरणानुूढन्पारासी ये वुद्धिपूषं विषोडन्बनादिभिरा- त्मानं घातयन्ति ` तेघ समवतीत्यात्मवातिनाभवेदमश्चोचीध्वदेहिकाकरणमस्त्‌ चण्डार्तपराजाशिमिर्विग्रहाविप्रियचो यपारदायाहिदाषग हतानां त्वात्मघातिता संभवति खमरणानङृखव्यागरामावात्‌ नहि ते बुद्धिषु चण्डाङादि्भेरात्मानं घात्तितवन्तः तथा चोत्तरां स्ादिदिवाकीर्तिकाचान्तम्रहममनपपन्नम्‌ यदि पपादिमिईतानां मरणानकृरव्यापारक्त्वामवेऽप्याशौचाद्यमाव इष्येत तहिं ५. मर- णानकरुन्याषारमात्र निषिध्यते इति विरुद्ध मवति विच अथ कश्ित्प्मदेन [न्चवत।म्यद्क्रादामः तस्याऽऽत्चवच्‌ वतकघात्ततव्य कतस्य चाद्कक्रवा ₹इत्यदङ्कर्‌ उक्तिरपि विरुध्येत भत आह -- मवति सपांदीनामिति भ्यं मावः-- यद्यपि चण्डाङािभिरहेतेषु स्वमरणानुकृर्न्यापारा विषोहुन्धनादिनाऽऽत्मघातवारनिशितमरण- कौटिको नास्ति तथाऽपि समावितमरणकोटिकोऽसति तथा हि-दपावष्टभ्मेन तनिग्र. हादिषु प्रवृत्तानां तैश्च हतानां बुद्धिपूर्वं संमावितोत्कटकोशकमरणहेवुमरहणशक्याभा ज्ञातिक्रमारदषु प्र्त्वात्स्वमणानुकूदन्धापारवत्त्वाद्‌त्मघातिताऽस्तीस्यथे! सवैत एवाऽऽत्मानं गोपायेत्‌ इति विध्यतिक्रमात्‌ | सेश्चयमम्यापय्ेत इति निषे धातिक्रमाच्च | एवं या बाहूम्या नद तराते सदश्वा नावमा्धेरोहत्यकुशटख्कणधारा- धिष्ठिता तस्य भ्ियमाणस्य बरक्षयेण नोपरिवतेनादिना वा मवत्येवाऽऽत्मघातिता | एवे व्यापारश्च विषरखोहन्धनादिवत्साक्षान्मरणानुकृ्स्तत्समथोचरणद्पश्चेति द्विविधोऽपि विवक्षितः एतदेव सूचायेतु ग्याणरमात्रामीति मात्रशब्दः प्रयुक्तः मातश्चब्दः कात्छ्य॑ मरणानकृरः साक्षात्रम्परिकश्ेति सर्वोऽपि व्यापारो निषि- ध्यते तेन यश्चाण्डाख्दस्युमूिठेऽरण्ये रात्ावेकाकी गच्छति तस्य तैहतस्य यद्यपि साक्षान्मरणानकृडभ्यापारवत्त्वे ना स्ति तथाऽपि तन्समधोचरणेन स्वमरणस्यापरिटत,. तवाद्धवत्येवाऽऽत्मव।तितेति बोध्यम्‌ एतेन यस्य निरुकश्वमरणानुकृटष्यापारवत्तं नाति कित्‌ प्रमादात्पबक्तिनिमिततेमतस्तस्याऽऽशोचादिकं कतेन्यमेवेति सृचितम्‌ | तथा चोक्तं बराह प्रमादादपि निशङ्कस्त्वकम्माद्विषिचोदितः शृ्गिद्‌ नालि त्याखविषविद्यजनलादिभि; चण्डाङेरेथवा चोरनिंहतो यत्र कृत्रचित्‌ तस्य दाहा. दिकं कार्यं यस्मात्न पतितस्तु सः | इति एतदेव ध्वनवितु दपादित्युक्तं मृडे। यस्तु विदहितेनो दन्धनाघयपायेन तो तस्याऽऽत्मघातितादोषः तदुक्तं ब्रारे- दुधि- कित्स्येमैहारोगैः पीडितोऽस्ति नरो यदि प्रविशेऽज्वलन दीघ कुयोद्नक्षन तथा सगां तोयरा्ति वा मगो; प्रतनमेव गच्छेन्पह्‌'पथे वाऽपि तुषारीिरिमा- दृश्‌ प्रयागवटशालाया देहत्यागं करोति यः स्वय देहविनाशस्य प्राठे का

महामतिः | उत्तमाशमाप्ुपाडोका्चाऽऽत्मवाती म॒वेत्कनितु इति|

त्रिश्रच्दकोकी | १५९

कान्तारसंश्रणिनाकाविष्ठानादि चक्त्या रज+भिनिंहतानां बृङगिदंष्ेसरीखयेःः। आत्मनस्त्यागिनां चेव श्राद्धमेषां करषये्‌ शते वचन आस्सत्यागिनां पृथगुपादानात्‌ | चण्डाक।दुदकात्सपादूत्राह्यणद्रद्तादपि दृष्टिम्यश्च पृ्ुभ्यश्च परणं पापकमेभाम्‌ उदकं पिण्डदान परेतोभ्यो बत््रदीयते। नोपतिष्ठति तरसवेमन्तारेकषे विनयति तयेति प्रहणादिप्रयत्न इत्येवमादिकं शीणनोकापिष्ठानादीत्यन्तं तथा- नाम समावितमरणहेदुत्वात्परम्परया प्वमरणाडकूढग्यापाररूपे मवत लयः | + यश्चाण्डाङदिमिनुंद्धिपूवेमालानं घातयति तस्याऽऽत्मघातिनोऽयं सदर्पत्स. परिप्रषितिपेत्याचचमिहित आशचायौषवैदेहिकपरतिषेष इत्युक्तम्‌ तदेव स्यूणानि- सननन्पायेन द्रढयितुं शङ्कते--राजभिर्निहतान।मिति | > आत्मिल्यागिनां पृयगुपादनादिति आत्मान स्यजन्तीत्यससयागिनः त्यजघाताः ' स्ष्ानु्षा० ' (पा सू०२।२।१४२) इति सूत्रेण विनुणुप्र्ययः कतेरि स्यजघात्वस्त्यागानुक्ूढो व्यापारः त्याश्चाऽऽत्मन इति स्वमरणानुक्‌- रत्यापारवतामित्यथेः आत्मव्याग्यात्मचातिशन्दौ स्मानायैको तथा राजश. ्गिद्यादिमिहतानामपेक्षयाऽऽत्सत्यागिनें पाधक्येन प्रहणाद्राजादिहेतुकमरणं प्रा्ठवतां स्वमरणानुकूढन्यापारवच्वा मविऽप्ययोसरमादमृतानामप्याश्चौचादिप्तिषे- धोऽवगम्यत इत्यथे; यदि राज।दिहेतुकमरणवतां स्वमरणानुङ्ढ्यापरवतामेव सतां तस्सपिण्डादीनां तन्भरणनिर्ित्त आशौचादिप्रतिषेष इष्यत तर्हि रजादिद- तपेक्षया पृरथगात्मत्यागिग्रहणं कुयत्‌ इदानी राजादिहतात्मत्यागिनोरभेदस् वक्तुमशक्यत्वात्‌ श्ककमते ये राजादिहेतुकमरणं प्राप्तवन्तः पतन्तः स्वमर्‌- णानुदहम्यापारवन्तस्त आत्मत्यागिनो ये चन तथाते प्रमादता इत्येवं मदस्य. सुवचत्वादुज्यते पाथेक्येनाऽऽत्मत्यागिम्रहणमिति मावः यद्वाऽऽत्मत्वागिनां गरहणं कुयादिल्यस्याऽऽत्मत्यागिनामेव ग्रहणं कृत्वा राजादेरप।दानं परिज्यताम्‌ आत्मत्यागि्रहणपा्थ्यानिराप्ताय पार्थक्यनिरूपकरानादिप्रहणमेव परित्यजेदित्य्; ये स्वयमेव राल्ञादिनाऽऽताने नश्र्य॑न्ति ये राजादिमिरात्मानं नाशयन्ति तादशामुमयेषामात्मवातिनामात्मत्यागिमरहणेनेकेनेव सेप्रहतिद्धेः प्व्येवं यदातम- त्याभ्यपक्षया पृथद्रानादिप्रहणं क्रेयते तेन राजादिहतानां समरणानुकूरभ्यापारा- माववत।(प्रमाद्‌हतानामनिच्छता)मेवाऽऽशोचादिप्रतिषेषो ऽवगम्यत्‌ इति व्याख्येयम्‌

१६० मह्रयुनाथनिमिताकेरतिष हि

इत्याद्य कविशेषस्परणाचच पद्युनख्वद्यतादिभेः = ममादहतानामप्य- स्रौ चायमावो यद्यपि प्रतीयते तयाऽपि भायोऽनाशकशक्नाधिविषोदको- दन्पनपरपकनैश्ेच्छताम्‌ " इति गौतमसूत्रे तावदिच्छकाभिदि विशेषणा दूषुदधिपृवरस्ादिमृरविषयत्वमेव नतस्य प्रतीयते तदेकवाक्यतया चण्डाराद्दकादिल्यत्र।प्युदक इच्छासवन्धावरयकत्वेन तत्साह्चयाद्ण्डा- दिष्वपि =उत्पमतावि;ः | चण्डा८छादामयषां परण तषा पापक्पणा-

[क मी [1 ("भ

# अविदेषेति। जात्मघातितावगमकं बद्धिप् मरणं पादितम्‌ ! इत्या . दिविशेषणद्हपविशेषमनुषदाय चाण्डाङहेतुकं येषां मरणमित्येवं सामान्यनामिषा- न।चेत्यथेः + तस्येति | " प्रायोनाश्चकरस्ाध्चे » इतिनिष्कगोतमवचनप्य नुद्धिपुरः- सरं ये शक्ञागन्थादिभिरात्मान घातितवेन्तस्तद्विषयत्वमवगम्यत्‌ हत्यर्थः | > तदेकवाकथतयेति एकं समानं प्मानायकं यद्रक्यं तस्य माव एकवा. केयता तेन प्रायोनाश्चकेल्यादिगौ तमवचनेन सह येकवाक्यता समानारथप्रतिषा. दकता तयेत्यथेः चाण्डादुदकादित्यारिवचनस्य मोतमवचनपरतिपादितार्थामि. धायकत्वप्तपत्यथमिति यावत्‌ | = तल्मतीतिरिति स्मृष्यन्तरेकवाकयललामयै चण्डालदुदकादिति स्मृतिस्थो द्कपद्‌ इच्छतामित्यन्वयस्याऽऽवरयकत्वेन तत्प्ाहचयाचण्डाछादिष्व्च्छतामि त्यस्यान्वयः प्रतीयते प्दृश्चय।रेव स्हचरणनियमादिति मावः तथा चेच्छा चण्डाडोदकादिभिरात्मानं ये हत३ःतस्तद्विषयमेवेद्‌ वचनम्‌ चण्डादादिभिंहं प्वपि स्वमरणानुकूकव्यापारवत्सवेवेद्‌ वचनं प्रभतेत इति यावत्‌ | नतु प्रमादहत- विषयम्‌ चण्ड।ठादिहतेषु स्वमरणानु रखःयापाराभाववल्सु नत्विदूमिति यावत्‌ © रिच चण्डाढादुद्कादित्यच पापकमंणामिच्युक्तत्वादपि चण्डाडादिमिरैतानां स्वमरणायुकूढभ्या१ारवतामेगो दिदे वचनं प्रवत्तमिव्युपपादयन्नाह-चण्डारादिमि- यषां रणं तेषामित्यादि तेषं ताद्छाम्‌ पापकर्मणां पापकमेवताम्‌ | तादृशां नाम कडशाम्‌ ? इत्यपेक्षायां यादृशेन पापेन तेषां चण्डाङादिहैहुकं मरणं पप्रा तादश्चाित्यथं त्‌ टश्चप [पकृभेवत पिति यावत्‌ | तथा चण्डाराददकादित्यत्र चण्डा. छं दिमिरयैषां भरण तेषां पापकमेणामित्यन्वये स्ति चण्डाादिहैतकमरणप्रयोजक- पापकर्मवताक््यथस्य बुद्धचारोहाचण्डारादिहेतुकमरणस्य पापहेतुकस्वं प्रतीयते | पापस्य निपेघातिक्भो हेतुः पाप करम प्रतिषिद्धम्‌ अत्र प्रतिषिद्धं योऽ नुतिष्ठति सर पापकरत्यु१ते तथा निषेधमृष्छड्व्य क्रियमाणे कमं पापजनकत्वा- पारे सवतीति पापस्य निवेषातिक्रमहेतुकेत्वे प्रतीयते निरेषातिकमश पुरुषनिष्ठ

क्थस्व्तु

\:

तिश्रष्ड्रोकी | - १६१

ˆ मिति वचनञ्यक्ल्वा चण्डारादिितुकमरगस्य पापहेतु(कोत्वप्रहीतेः पापस्य निषेषारिक्रप्देतकत्वान्निषेधातिक्रपस्य पुरुष्गपारगोदर-- त्वालनपादमतते मरगासुकूरुतद मावात्पपकमणामिःि विशेषमादपि तथा अन्यया पृवेजन्पनि फपकभमणां येषां चण्ड!रादिमिषेरणमिति व्यारूवाने तस्याऽऽनयक्यात्‌ ¦ =वादिदश्रदत्लन्मान्तरीय पः पःनुभनेभपि

वो यययो

व्यागदरयत्त इत च्ण्डल्ादहतुकमरमहुतुपपहुतुनदधातक्रमहतुन्यार्परवच्वन सण्डालादहतुकसरण परादान स्वमरणानकृरग्यापारवतामव त्ता तद्शमरणाना मत्तकः

श्राद्धादपरतिनिषेषः प्रतीयते नतु प्रमाद्हतानां स्वमरणानुकुहव्यापारानाण््िना- मिति ताश्पयम्‌

+ प्रमाद्छते वेति यत्न प्र,हमकरारिसबन्षं दस्यचण्डालादिक्चयोगं चयो नैव भ्रतवास्ताद्शे जके स्थके वा स्वच्छन्दं स्नातुं चरितुं वा प्रवृत्तः सन्देवदुर्विख- साद्कस्मात्तैगतः प्रमद्ष्टत इति विज्ञेयम्‌ तादशे भगादद्धनस्ये | तदमावात्‌- स्वारणानुकूकन्यापारामावादित्यषेः

तथेति | तेन प्रकारेण प्रतीतिः , चण्डाटादिहेतुकमरण प्राप्वस्स्वपि स्षमरणा-

<

नकृट्पापारवत्स्वेव श्राद्धादिनिषवप्डत्िपरतीतिरित्यथः |

> ननु चण्ड।छादुद्कादित्पस्य चण्डाञ्यिहेतुकमरणप्रमेजक्रपापकमवता तिति निरुक्तव्याष्यानपेक्षया पिवान्तरेणापि व्छद्याने समवत।त्याहू-अन्यथेति अन्य थोत्तवेपसत्ये वेपर।त्यमेव वित्रमाति--¶वेजन्मवीत्यार अय माबः-चण्डा- खादुदकादित्यस् पुवजन्मनि रापकमभां कतपापाना येषां चण्डालादिमिर्मेरण- मिति व्याख्याने पापककणामित्थनेन किमप्येकं नोक्तं भवेन्‌ पृवेजम्मति करि वित्पातकं त॒ तेन चण्डल्ादिहेतुके मरणे सपत्न तदशचमरणानिभित्तक; श्राद्धा - दिनिषेष्छ्धषिरिति हि तदर्थः , अन्न श्राद्धादिनिषेषो विषेयः भयोजकत्वेन चण्ड!रः दैहतुकं मर ममुपाद्‌यत्‌ इति तत्कथने सप्रयोजनं मपि भितु तारश्च. मरणग्रयोनकष्वेन यतप्ा्तनजन्मगतपापमुषादीयते तेक्किमयम्‌ नहि दुर्मरणं जन्मान्तर वपुण्यपुज्ञपयुक्तमिति कोऽप्यम्युरति | येन तञ्यादृर्ययं तदुरादानं साथेकं स्यात्‌ निषेधविधौ दि तादद्चमरणस्थिव प्रथोजक्षवेन प्रतरैश्च तदनयेङ्मितिं मघः

= नमु यश्थटर ( चण्डाछाहितुक्मशाद।4 ) मरणमुपनतं स॒ पृरानज्ञन्मानि कृतपातक्‌ इत्यवे प्राक्तनजन्सीयपापकतृत्वसूचनाथ तत्तायक त्यस्या ऽऽह-- श्वादिर्दश्चदिति यथा श्ादिङ्ृतदृस्ेन यथावा पृत्रकङजामरणेन जन्नान्तरङ्कत्‌* पातकबनमधौयते तद्रददमेरणेन प्राग्मवीयपागन्‌मानेऽपि रिवोस्तते निषे विरेषा- नाघायक्छवान्निषेषल्वरूपोपपादकारिश वजनकरत्वःमागालिषेव यान कत्वा दाद

२१

१६२ मटुरघुनाथनिपितविषतिसदिता- निषेधे विशेषानाधायकत्वात्‌ उदे ्यविश्रेपणविवक्तापरयुक्तवाक्यभे-

मि यावत्‌ प।पकषेणामित्यस्याअनयेक्यामिति शेषः यथा हि षटे कुटारस्य षट- स्वरूपविरपाधायकत्वं इदयते तथा कुङाल्पिसुः 1 प्रङ्ृतस्थ्ेऽवि चण्डारदिहे- तुकमरणस्यैव निषेधे विसचषाधायकत्वं ( प्रयोजकत्वं ) प्रतीयते जन्मान्तरीयपाप सेबन्धित्वस्येति कुखेनेव घटोत्पत्तिसिद्धौ तत्न ॒कुकारपितुति चण्डासादिदेतुकम- रणेनैव निषेषविधिपिद्धौ तत्न पृषैजन्मीदपापस्याजागस्तनाथमानत्वादानैक्यमिति यावत्‌ | वस्तुतस्तत्र जन्मान्तरीयपापानुमानं विफदमेव | श्वादिदंशचादिस्यठे तुमा पुनः श्वादिरदशो मृन्मा वा पुनमायांवियोगो मृदिति प्रायश्चित्तानुष्ठानायै तदमुमान- मुपयुज्यते तच्च प्रायश्चित्तं कमंविपाकमरन्थेषु स्पष्टम्‌ इह तु मरणेन सवैक- मौषिकारस्याण्डतत्वान्नार्थोऽनेन ज्ञापनेन विंचेहशस्थठे जन्पान्तरीयपापानुमा-

+

नेऽतिपरप्ङ्गो ऽप तथा हि--पवेनन्मति कतपातकोऽयमिति ज्ञायमाने तेन सह

ये केचन केनचियीनाः सवा मोसाश्च तबन्धाः कृताः सोऽपि पापकारी स्यात्‌ | नवं रिष्टानामाचारः नहि तारोन सबने , कृतवन्तः केनचिष्धिधिकितसयनत तस्मा्वटक्तभ्यारूयाने पापकमेणामिलस्य सुतरां वैफल्यं प्रसज्यत इति भावः |

` # ननु यथा अहं तमां" इत्यप्रोदेश्यम्रहविंशेषणस्यैकस्वस्य विवक्षायां क्रियमाणायां जाप्या नव ग्रहाः इति नवत्वसेख्यावरुदधषुदेश्यमृतेषु अहेषु तदन्या मवेन विधिकोटो प्रवेशे सति रहं संखयात्तं चैकम्‌ इति वाक्यमेदापत्ति- रक्ता मीमां्तायाम्‌ तद्वचण्डाकादित्यत्र त्वदुक्तव्यार्याने धाद्धादिनिषेषो विषी. यते | तत्न चोदेश्यत्वेन चण्डाठरेतुकमरणं प्रान्तो निर्दिश्यन्ते तेषां क्षि- षणं पापकमेणानिलि ।. तत्र यदि चण्डादादिहेतुक पस्नषत्युरषदूपोदेरयविशनेषपरस्य पाप्कमैणामित्यस्य विवक्षा क्रियते तदा चण्डाङादिहेतुकमरणं प्राप्वतां श्राद्रादि कुयोततेषां पापकभेणां ( तादशमरणप्रगोनकपापकमेबतां स्वमरणामृकूकन्यापार वतां नतु प्रमाद्हुतानामिति यावत्‌ ) इत्येवं वाक्यमेददीषः समापततीति तनाऽह- उदेश्यविशषणविवक्नाप्रयुकतेत्यदिनाऽङ्गी क्रियत एवेत्यन्तेन अर्य मावः-- दश्च नान्त्या चतुद्रयां केनविद्धविनिरुप्तम्‌ ततः पर्यु पूर्वस्यां दिशि चन्द्रमा अभ्युदेति तदा निर्प्राप्तण्डुढाञ्ञेषा विमक्तत्याः इईंषस्ण्डिता खण्डिता अतिसूहमाश्चेति निषा विभक्तास्ते दात्रदिगुणकेशिष्टेम्योऽन्यादिदेवतौम्य इत्येवं यस्य हविर्मिरप पुरस्ताच्न्द्रमा अभ्युदोति तधा तण्डुरानिमनेत्‌ ये मध्यमाः श्थुस्तानञ्चये दत्रे प्रोदान्नमष्टाकपोकं कुयोत्‌ ये स्थविष्ठस्तानिन्द्राय प्रदाने दरम्‌ येऽगि- छास्तान्विष्णवे रिपिविष्टाय देते चरुम्‌ इति श्रत्याऽभि्षीयते ्षाऽम्युदितेषिः। तत्रेदं कऋन्तादंकभेणोऽन्धत्कमे विधीयत उत्न॒तै्िनेष रहते कपौणि निहपर-

(५९ , &

्रशच्छ्रोकी १६३

दस्त्वस्यदिवेष्टिवाक्ये भावनाया अप्यमेक्रदपप्ते श्रवक्षादिष्ाद्यदश्यदय- प्रयुक्तवाक्यमेदवद्‌ानथक्याभेया योम ङाक्षणिकं वाऽपि वाक्यभेदेन वा स्वयम्‌ वेदो चमाभ्चयद्यथ कोनु वं प्रातेकङूरखयेत्‌ इति न्धायेनाङ्की क्रियत एव गोत+पसूत्रे चाऽऽव्श्वकः पारषेय-

हविषः पर्वदेवताभ्यो द्॑संबन्धिनीम्योऽपनयोऽजामिषीयत इति सहाय्य यदि प्रकान्ते कम परित्यज्य काठपराधप्रायधित्तां द्रव्यदेवतादेविरिष्ठ कमन्तरागरद्‌- पितरि कष्येत तदा कृष्टस्य कर्मणः परित्यागोऽक्छस्य कमोन्तरस्म कर्षन्‌ पिति कतप्रणा्ञा कृताम्यागमदे। षवस्वेन नेदं कमान्तरम्‌ कितु तण्डुरपछलेत यद्धविवित्रीहिखूपं पू्वैद्यनिरुपं तद्धविः पृवेदेवतात्मनोरभरेरिद्ास्च विभजेदिति देवताहविषोः परस्परवि मागोऽन्न विधीयते, नहु तण्डुलानां स्थविष्ठमध्यमाणिष्ठरूप- जिविधो मागो विधीयते तस्य ये मध्यमाः स्युः इत्याक्षिषेनियागमेदेना- येप्ापतसात्‌ ततः पेदेवतास्त्यकवा दातुत्वादिगुणविशिष्टाम्योऽ्यादिदेवताम्बः पुष गिरत हविः प्रद्‌ तभ्यपिति सिद्धान्तितं जेमिनीयन्यायमाङषां षष्ठाघ्याक्रष्य पद्मे पादे प्रथमापिकरणे तथा तत्र श्रतस्थविष्ठाय॒देशयमेदप्रय॒क्तो यथा वाक्वमे- दोऽ$ङ्ीहतस्तथ। भ्रङ्तेऽपि चण्डा छादिहैतुकमरणवत्पुरषरूप यदुदृश्य दद्न्चषणा- मृतपापकर्ैव्वविवक्षभयक्तो वाक्यभदोऽङ्धी कियत एव अन्यथा पारकमणामि- त्यस्योदेदधयविशेषणस्य वैयथ्येप्रसङ्ादिति मावः

ननु यस्य हविर्निरप पुरस्ताच्रचन्दरमा अभ्युदेति ईत्यभ्युदेतेष्टेवाक्ये विमभेदिति विभागानुकूकमावनाया मेद्ादिव वाक्रयमेदी नतृहेरयमेदभ्रयुक्त इत्वाञ्च. ख्क्याऽऽह - अप्षमेदपक्ष इति अयं मावः- सावना नाप भवितुमेवनानह्ुे मावक्पापारविद्येषः। सा चाऽऽआख्यातवाच्या सती कतोर्‌ विनाऽन्‌प्पन्ना ( अद्- ` ब्प्रत्मा ) तमाक्षिपतीति मीमांसकमतम्‌ आख्यात तिङ्‌ सषा भावना ममेन्नाई- भित्रा चेति द्विविधा तत्न मवतो भवन्तीत्यादौ विमि्कतैकानेकमावनानुमवात्‌ हतश्षायिकाः शय्यन्ते इति महाभाष्ये माक्रथकतिडन्ते बहुवचनद्रेनात्‌- पाकौ पाकाः, इत्यन्न मावनागतदवित्वाद्धिितीतिश्च धन्ना देवदत्तयज्ञद्त्तषिष्णुपितरै- रास्यते इत्यत कतमेदेऽपि बहूुवचनादशेनाच्छब्दशक्किस्वामाम्यविक्रा हि क्रिया ( भवना ) इति माभ्याक्तश्वामिन्ेति क्दन्ति एव चाम्युदेतेषटेव्क्थ मावना- मेदपरयुक्ते व।क्यमेदः किंतृदशष्यविशेषणमेद्परयुक्त एवेति मावः

+ मौतपपननं इति प्रायोनाशकशखाभेविषोदको इन्धनप्रपतमेेच्छतामिति

गोहमसूत्र सृच्छताःमिति विननेषणादुदेह्य्िशेषणमेदपयुक्तोऽवदयमेव काक्यभदऽङ्ञी-

१६४ मह्रपुनायनिरभितविद्तिसदिवा-

स्वालायिक्वाच नातीव दोषः पाखण्डयनाभितास्तेना भवृष्न्वः कामगादिकाः स॒राप्य आस्पघा्तिन्य इत्यत्र सुराप्यादिषु स्रीरिङ्गस्व कतव्य; } सं॑चाप्यस्य वचनस्य पुरुषप्रणीतत्वादपतावेतरिकत्वाच्च नातीव दोषावह इति तदनुरोधास्पापकमेणापित्यस्याऽऽनथंक्यमिया चण्डाडदुद्कादिलत्नाप वाक्यमेदाङ्कीारे काचित्क्षतिरिति मावः | | नन्‌ घुराप्य इत्यादौ खीलिङ्गदशंनात्सुरा पेया यषामिति पिङ्गेन विग्रह , विरुद्धौऽत आह ~ पाखण्ड्यनाश्रेता इत्यादि निरुूक्तयाज्ञवस्क्यवचने सुराण्या दिक्षब्देष खीटिड्नोधकप्रत्ययस्य दशेनािषेष्याशौचादिप्रयोजकमरणाश्रयस्य सुरा. पानकंतत्वविशिष्टस्य स्लीटिद्धेन निर्द्षाद्पात्तस्य छिङ्ग्य विना कारणे त्यागे मानामावेन विवक्षितत्वाच्च लिया एव मृतायाः सुरापानकव्यां आशोचादिप्रतिषेषः - प्रतीयेते, नतु दुरो शतस्य सुरापानकदरिति शङ्ककाशय; धिद्धान्त्माशचयस्तु- मर्रघ्नीकामगारब्दयोः च्ञीप्रत्ययोपादानेन श्तत्ताहवयोत्सुरापीत्यत्रापि जीप्रस्यय उपातः नत्‌ सुरापानकश्ीँं छ्येवपेक्षितेव्याहत्य केषयेदुम्‌ तथाच तत्न, खीखिद्धं विवक्षितमित्येवमाग्रहः कतन्यः किंच सुरापीत्यत्रत्य खीटिङ्गोषादानं ¢ ब्राह्मणः सुरां पिबेत्‌ इत्यादिनिषेधेषु िङ्क। विवक्षां चोतयति यदि निर- ्तनिषेषे ब्राह्मणशब्द उपात्त पुंिङ्ध विवक्ष्येत तदा तत्न ब्राह्मणन्चिया अंग्रहेण सुरापाननिषेषाविषयीमूतायाः सुरापश्मकर्या धराद्धादिनिषेषः क्रियमाणो नोपपद्येत | अतो ब्राह्मणस्येव बाह्यणल्चिया अपि सरापाननिषेषे संग्रहयोतनद्रारा प्रङ़तस्थटे रापरस्येव सुर।प्या अपि संग्रहकरणेनास्य िङ्गोपादानस्य साफस्यं वाच्यम्‌ | सच संग्रहो ब्राह्मणपदोपात्तप॑िङ्गाविवक्षयेव यथा सिष्यति तद्वत्पुराषीत्यत्र लीचिङ्धाविवक्षयेव पुंसः ग्रहेऽपि सिद्ध इति पषिङ्गिन विग्रहो षिरुद्ध इत्याह-- ग्रदेकत्ववदविवक्ना युक्तेति भये मावः-“ दुश्ापविभ्ेण अहं सेमां ! इति सोमे श्रूयते दश्चापवित्न वाप्तःखण्डः समाजेनं तेक्षाठनम्‌ अहः - ` सोमरसपानपात्रविदेषः; प्रहमुदधिश्य सेमारगोऽनेन विधीयते तत्न प्रहुमिति. म्रहपदोत्तरमेकवचनस्य श्रुतत्वादुपात्तस्य “च त्यागे कारणामावाद्धिवक्षितमेकत्वं ्रङ्ृत्यथं भरहेऽम्वेतव्यम्‌ ! तत्कःकविल्िष्ठ ग्रहं॑संप्रज्यात्न सवानिति वाक्या. यैपयैवसान।दुदेदयकोावेकत्वस्य निवेश इति प्राप्ते ब्रूभः-। प्राजापत्या नव महाः "इति शाख्छन्तरविहि तान्नव ्रहानुदिश्य संस्कारः संमार्गो विधीयत्र इति तत ्रतमप्येकत्वे नोदेशयकोढो निवेशयत शक्ष्यते श्ञान्तरे सैरयान्तरानिततया अहाणां विहितत्वात्‌ यदि तत्र श्रतमेकत्वं विवक्ष्येत तदा तदपि विषयं स्यात्‌ | ततश वाक्यभेद्प्रसङ्ञो वचनव्यक्तिमेदात्‌ यो अस्तं समां तं वैकपिंति अत+

-, तिशच्छ्काकी। १६५

त॒ सभृ्नीकामगासपमिन्याहारेण भयोगोपपत्तव्रोह्मणः खरां पिेदिस्यादिनिषेषेषु टीक्धक्रङिङ्गविवक्षायोतनेन ताडबदवि जातिभायीशुद्धोपसंग्रहयोदनेन सायेक्यादूगरदैकत्ववदविवक्षा युक्ता हस्पान्परगामिसपिना दपण तदनादरेण वा ब्राह्लास्यनुन्नां विना चण्डाङजलादिमिथं मृवास्तेषामेवायं सवेद एवाऽऽत्शनं मौपायेदिति विधेः पूर्वोक्त श्रनिपेधस्य वाऽविक्रमजनितदोषनिमिच आशाचोध्वदेदि- कप्रतिदेधः + सकरविधिनिवेधातिक्रभजदो षस्य तन्निमित्तत्वं कतु कस्य चिदेवेति त॒ चाद्धैरस्षमयिगम्यस्वाययान्चाद्धमित्येवतप्रवममिसं- धायोक्तं दोषादिति तथा ब्रह्मपुराभ-

चु ङ्किःदंष्िनिखिन्षाङविषवदनिक्रियाजकंः

पुदुरात्परि कुवत्कीडां मृतस्तु यः॥

गानां विप्रियं कुषन्दतथाप्यथ विद्य॒ता निगर्वः स्वये राज्ञा चोयदोषण कुत्रचिद्‌ परद्‌ाररमन्तश् द्रेषात्तत्पतिमिहताः

क।रणाच्छृतमप्येत्वमविवकितमित्युच्यते तद्रतप्कृतेऽपे ब्रद्मप्र; सुरां पिबत्‌ इति निषेषविधिसिद्धं छिञ्ञानन्वितत्ाहमणत्वावच्छिकनुरापानकतृम्यकिमूरहरय तत्तबस्थि भाद्धादिनिपिधाल्धरापानकरैष्यकेटिङ्गामावावरुद्धत्वेन त्त्र पुरापानकतू- व्यक्तौ शी टिङ्गान्वयस्यैः बाधितत्वेन श्चतमपि सीटिज्गं नोदेर्यकोट ` भवेषटुपीष्ट मतस्तदपि विवेयं स्यात्‌ तत्थ गाक्यमेदः ्रप्तज्यत बाह्मणल्वावाच्छ्सुरापा- नककव्यक्तरमताया; श्राद्धादि कयात्तस्याश्च सी टिङ्गवा्चष्टाया इति अतः श्रतमपि सरापीत्यत्र खीचि्गं विवकितम्‌ तथा पाङ्ण्ड्यनाच्रताः,. सराप्यं आत्मवातिन्यः५......१ इति योज्ञवस्वंयस्सा तमु पजन्य परवृत्तनिर्छोकी-

धरैकोतधिश छोकगतसुरापियशबदे सुरा पेया येषामिति पुशिङगेन करगरहो विरद इति तात्पयम्‌

पृवेक्तितिं -सशयमम्यापचते तस्माद्‌ पुरायुषः स्वःकामी यात्‌ इत्रि पूवाक्तेत्यथः

९9 ® „क्‌ „4

+ नन्वातौचै्देहिकप्तिषेवस्य विधिनिषेषातिक्रमनानितव्‌ षप्रयुक्तत्वममिहि तम्‌ तत्र दोषजनकातिक्रमण ! सेत एवाऽत्मान्‌ गोपायेत्‌ ? त्रयम स्यापयेत्र इत्येवं कस्यचिदेव विधेनिषेषस्य बाऽपक्षित भहरहः सभ्यामुप- सीः) 4 हिस्यान्सकी मुतानि इत्येवमादीनां प्कङविधिनिषेषानामित्यत्न वः

प्रमाणमिति त्ाऽऽद+सक्ररविधरीत्याद.।

१६६ भहरघुनायनिपतविदतिषदिता-

असमातैष संकौगेषथण्डारायेष विग्रह्‌ त्वा वै्निंहदस्तां चण्डालादीन्समाभरहाः श्रल्ञाभरिगरदाथैव पाखण्डाः क्रूरबुद्धयः क्रोषालायं बिष वहं शश्णुदधन्धनं जब्र गिरिषक्षपपातं ये कुवेन्वि नराषमाः इशिरपजीविनो ये सूनाकंकारषारिणः धखेभगास्तु ये केचिर्छ्ीबपाया नपुसकाः ब्रह्मदण्डहता ये ये चापि ब्राह्मगेरा+ | महापातकिनो ये पतिक्रतास्ते प्रकीतिताः पतितानां दाहः स्वान्ान्त्वेष्टिनांस्थिसंचयः नाश्रपादश पिण्डो बा कार्यं ्द्धादिकं क्वचित्‌ एत्मनि पठितानां तु यः करोति विमोहितः त॒पषस्ट्येनैव तस्य श्युद्धिर्वचान्बध। | इवि ` श्यारो दुष्गजः नागाग सपो; चौरवैवि साहसदेरपरक्षणप्र्‌ रम न्ते रमयन्त; | कोधादिति श्रोकादेरुपटक्षणम्‌ | परणाभिसंध्वम्रे बि अादिमिपरणं पूेधुक्तमधुना तस्सद्धाव उच्यत इति पनसं पम्‌ अयो महममस्थनयप्‌ इशिरपजीविनोऽनापद्पि निषिद्धवमेश्ारादिष्ि- स्पोपजी्िनः सूना प्राणिषधस्थानं बदककाररास्तदुपकरणानि शङ्गा. दीषि धास्यन्ति तदनहोस्तज्ाबिृता इति यावत्‌ मुखेभगा इत्षयो- चौ रेतसेकनिपेषात्‌ छीबेषु परतितत्वोक्तिभूम्ना { ?) यदोध्वैदेहिक देवक्ास्वाशरोग्यत्वदूपं पातित्यं भरते परणात्तस्कादीनं विवक्षि तु दिन्तिकेदान्पापादकप्रापचस्वरूपं पुवैकारीनम्‌ अहमदण्डः श्राप; - अङ्त्यादिनेत्पादिशदन्तृक्रोधस्वेन इवा; ये ब्राह्मणे; सान्ना- दता पदहापातक्िग्रहणं गोतमोक्तानाप्रतिपषादक्यादीना- चतस्चस्तु परिरे्याल्याः चिष्यगा युखगाचया।

® , छे कके

पतिघ्नी विशेषेण जुंगि+तोपगता या॥ परतितस्त इति अत्र सवेन बुद्धिपुवे सेमावितमरणेषु दुष्टकार्ये भवृन्न- त्वेनऽऽ्मघातित्वत्पतितत्वमिति तास्पयम्‌ | # शंभितेति -। आदौ श्ुगिता प्शचादुपगतेति पवंकारठेकेति पमाः जुद्धिता त्यक्ता .। ‹युि, नुगि, बुमि वेने इति पाणिनिष्पतेः स्या पती सवातस्मये् कियन्तमपि काढ बहिरुषित्वा पूनः स्वयमा्ा ब्रक्ीत्पभ)

तिश्र्द्रोकी | ` १६७

इत्युक्तानां पतितनाक्रमनाभितानां चोपलक्षणम्‌ `पर्वोक्तसर्बोप- संग्राहकं स्पत्यन्तरबचनमपपि-- आत्मनर्त्यागिनां नास्ति पतितानां तथा क्रिया इवि पयुरपि - ठथासंकरजतानां प्रतरह्वासु तिष्ताश््‌ | आत्मनस्स्यागिनां चेव निवर्तेतोदकाकरेवा ! +-पाखण्डमाभितानां चरन्तीनां कापः गमेमतैदहां चेव सूरापी्णां योषिताब्‌ इष धुथाजाता अना्रमिणः। द॑प्तीसाध्यकमोनधिकारात्‌ संकरनाता भिन्नवणेश्खीगपुरुषजाताः ते = प्रतिरोपजा एव 5 निन्दिद्, थाजातेः सह द्दात = प्ररषासु तिष्ठतां सन्यासिनापर्‌ यत्त बा्पव्रञ्यानां कापाङिकदिगस्बरादिदश्चनमेदेन बहुत्वाद्भहुवचनोपप- तेर ग्रहणमिस्युक्तं मेषाविथिना तत्पाखण्डमाञित्रानां चेत्यनेन षौन्‌- सकत्यापतते“रपेकष्यम्‌ बहु=गचनं 'तु दशेनभेदाभायेऽपि दंसपरमदंषेक-

% अकाधितानामिति सत्यप्ययिकारेऽनाश्रमिणाम्‌ 1

+ ननु प्रन्ञ्यास्विति श्रुतबहुत्वान्यथानुपपस्वा वेदबाह्यरक्तपटद्मरमादयः प्रतर उवा अत्र प्रज्ञा; तान्तां बहुत्वात्‌ इति मेधातिषिमतं दुषविदधमाह ~ प््ण्ड- माधिक्तनां चेति |

मिवेति मिथोऽपमाननातीयज्लीपै सोखत्ना शृस्यथैः

= प्रतिलोमा इति ब्राह्मण्यां कषत्रिदयशुररत्पादेता यथाक्रम सृतपैदे. हिकचाण्डाछाः स्त्रियायां वेशयशद्ाम्यां यथक्रममुत्पादितो मामधक्तत्तरौ कैरयाया शुरेणोत्पादित जआयोगवश्वत्येते षरुपरतिरोमनाः तत्र बाण्डाङः सवैषपे- बहिष्तः।

ननु संकरजातश्ब्देन प्रतिलोमजा इवानुढोमजा अपि कुतो गृह्यसे, तेषा- मपि संकरजातत्वाषिशेषादित्यत आह --निन्दितदृथेति मृषोवतिक्तदीनां षण्णा- मनुखोमजानां मातृनारतीयत्वादषिकारित्वाच्च निन्दितश्वामावः

= प्रवज्यासिति परमदपतिदण्डेकदण्डादिमेदेन भिन्नासु वेवोितपत्रज्यामु तिष्ठ- तौ च्तमानानां बेदोक्तरन्पासिनाभिस्येः |

उपेक्ष्यमिति शाक्ञपरित्यागेन श्वतिबाहदकरैनाश्रयं नरशिःकपाडरकताम्बरा- दिधारणं पखण्डमिति हि तत्र तेनैवोक्तत्वादिति मावः।

- = ननु प्रवञ्यादाब्येन वेदषादयपतरयाग्रहणर्य पुनरुक्तिदोषगरस्ततवाद्कतस्वेन

१६८ भट्रघुनीयनिरभिंत विददिसािता-

दैण्डत्रिदेण्ड दिमेदाद्रेदिकीष्वप्युपपन्नम्‌ # अतत एब ' तरिद्ण्डग्रहणादेव भेतत्व नेव जायते" इति तिद्ण्डग्रहणधुष+रक्षणम्‌ | निन्दठग्साहचयं

वेदेदितमतरज्याग्रहणे बहुवचनं नाज्ञसोपप्यत इत्याशङ्कां निरकरोति-- बहुवचनं त्विति # अत एवेति वैदिकीनां प्रनञ्यानां हंस्परमहसन्रिदण्डेकदण्डादिमेदेन बहु-

क,

त्वात्मनञ्यास्विति बहुवचनेन तासां सर्वासां सप्रहादेव |

+ उपटक्षणमिति " परतरञ्यापु तिष्ठताम्‌ इति मनुव्चनेन हंपपरमह- सादि्तकख्वेदविहितपनरऽ्याव तामारौचादयोप्वदोहिकनिवृत्तिममिघाय तत्र किं कारण- मिति जिन्नाप्तायमश्चोचादिप्रयोजकेप्रेतस्वानुत्पत्तिरिलमिषातुमिदं त्रिदण्डम्रहणादे- वेति वचनं प्रवृत्तम्‌ प्रतत्वानुरपत्तौ त्रिदण्डम्रहणः हेतुत्वेन निर्दिष्टम तत्न यदि प्रतत्वानत्परौ ति द्ण्ड्रहणमेकमेव कारण स्यात्तदिं मनुवचने प्रत््याशिाति बहुवचनेन हंसपरमदंपसादिसकटभ्रनरञ्याः सेयह वेदिकरत्रञ्यावतं प्तवषामुदकेक्रियो परुश्षितोष्यैदेहिकनिवृत्यमिषानमन्‌पपन्च स्यात्‌ ] अत च्िदण्डग्रहणं बेदिकप्रनन्या^ त्वाविगेषाद्धं सादिपकरवेदिकमजज्योपटक्षणामेत्सवहय मन्तेव्यमित्ययः |

> नन्‌ निन्दितवथाद्करनावसाहवयातमव्रज्याश्चग्देन श्रतिबाद्यत्वेन निन्दिता- नामेव स्कम्बरषार भौहिप्रमेज्यानां भ्रहणमचितमित्यादाङ्कां केरा कर ति-नन्दित. साहवर्थति प१दान्तराधसाह्चयै पदान्तराथनियमनप्रयोज्लकं तन्न॒ मवति यत्न साहचर्येण पदान्तरा य॑ तिध्मने किविह्धाधकं ५त्यक्ादिके परिदरयेत ब(घक- ` सचे केव साहचये किम्‌।पे इते दर्ठनाति | केतु विफडङ्मेकते भावः | प्रकृते वैदिकप्रनज्यावि रेषेत्रिदण्डमहणहेदुकमरेतत्वानुरपत्तिश्चवणं निन्दितप्रन्जयाग्रहणे

` प्रतिबन्धकम्‌ अनेन हि प्रेतत्वानुसपत्तिकथनेन ति्डोपहृक्षितवेदबि।ह- ता हक्परमदहसादि प्रत्या; प्रशस्यन्ते इत्थ महामागाः प्रत्या ,वेदिकियो , यक्ता अनुमवन्श्तोऽपि नैवे परेतेत्वमयुमवत्तीति तथा निन्दितानिन्दितयोदिवि- ` धयोः प्रज्ज्ययोैध्ये कौरवाः प्रत्ञ्याया ग्रहणं कतैन्यमिति विचारणायां प्रद. प्रिताया एव प्रच्तञ्याया प्रहणमुचितम्‌ , नतु नन्दितायाः तस्या निषिद्धत्वात्‌

; . प्रश्िता वैद्धकेयेव | तथा निद्दितःनन्याम्रहुणे रेदिकप्नज्याप्रश्चप्तकं बेच नमेव प्रतिबन्धक भवति | प्र्तसितायाः प्रक्सयाया ग्रहणे सति तदवस्थाविशिष्ठस्य

. भरणेऽपि तत्न .परतत्वानुत्पत्या प्रतत्वप्रयुक्ताण उदकादि-केयाया अप्थमावः सि- ध्यति नत्वाहृत्य विधेय इस्यपरमनुकृस्म्‌ एतेन वृथादहुवरजातानः मित्यन्चत्यस्य

, समराप्तमतस्यापि कंयोशब्द्स्य प्रनज्यास्विश्यत्र सनन्थ छस्व निष्फडात्त भतत्वानु-

तरि्च्ट्रोकी , १६९ पात्रं तं श्चुतिविरोधेऽकिचित्करम्‌ अत एव एयाश्चब्दान्वयेन तल्परत्वं वाचस्पत्याद्यक्तमप्ययुक्तम्‌ % आल्मत्यागस्व तु वाकंवा+न्तरवडराद्‌-

दाखीयस्य अ्रहणं नतु बृथाङब्दान्वयात्‌ > व्यवायाज्ञाञुषञयेतेति

त्पतिखूपफलानाधायिकासन भ५जज्यास्विति वाचस्पत्यादिभिः केथित्पण्डितेन्याख्या' तम्‌ रक्ताम्बरध।रणादयः प्रन्रेज्या वेदबाह्यत्वेन निन्द्तेत्वात्तष्कदाः अ्रतत्ाद्ु त्पत्तिरपफडानपकारिण्यः प्रेतत्मानत्पत्तिरूपफरसंमन्धनोधके र्दतिक्चने तरद्‌ ण्डोपरक्षितानां वेदिकनामेव प्र्रञ्यानां सबन्धस्य भ्रवणाच् अतस्ता स्व गृह्यन्त) नतु वैदिक्यो ₹इसपरमहादयः ताप्तां वेदादितत्वादनिन्दितत्व।सनहेतुज्ञान।पय।. ` नित्वास्मेतत्वानत्पत्तिरूपफठषबन्धभ्वणा चच फटवत्ादिति तदपि निरस्तं वेदि तभ्यम्‌ प्रतञ्यासित्थत्र वृथाशड्दस्यान्यये प्रमाणामावात्‌ ;: :वृथारन्दस्य स्मा. पगतववेनान्वेयस्य व्यवहितत्वेन ताहृशचान्वयस्यातिदुकेचत्वाच्चेति सावः यद्रा ' यद्यत्र निन्दितभनञया अर्माष्टाः प्युशेदुत्तरश्छोकस्येन पाण्डग्ररणेनेव तापा संमरह तिद्धे यद्र प्रनञ्याश्चब्दश्नवणं तदनुपपन्नमिति तद्विरोषदेवात्र वेदबाह्याः परवृऽ्या १्ा दरयन्त किंतु पेदिक्य एवते भाव इति भ्यास्ययम्‌ |

# नन आत्मनस्त्यागिनां चैव निवर्तेतोद्कक्रिखा इत्यत्र शाख्रविहितात्म- त्यागिन्यावृत्तये व॒थाश्चब्दान्वयस्याऽऽवहयकत्वम्‌ | अन्यथा चसखीशाखीययारुम- योरात्मत्यािनोम्रहणापतिः तथा मध्येऽपि नाम प्रनेञ्शास्वत्य॑त्च तद्न्ववस्याव- सनीयतया बरानिन्दितपनज्पाया एव ग्रहणं प्राप्नोतीत्यत आह-आत्मत्यागस्यात्विति

+> वाक्याम्तरबद्यदिति प्रयागवटश्चाखाणं देहत्याग करोति यः | उत्तमा- नपराप्नयाञ्धेकाच्चाऽऽत्मघाती मवेत्कचित्‌ इत्याद्यात्महत्यादोषनिषेधकवचनान्तर- सामथ्धादत्ययः-।

> व्यवायादिति " म्यवायाच्चान॒षञ्येत ! ( पूत्मी०्मनदपा९१स्‌०४९ ) ठ्यवहितत्वान्न स्तनघ्थताते तदथः जय मावः--" प्त त्‌ प्राणा गातन गच्छताम्‌? समङ्गानि यजत्रैः, संयज्ञपतिराशिषा इत्येव मन्त्रोऽपनीषार्मायपश्ष श्रूयते तेत्र यज्ञपतिः इत्यस्िस्ततीये मन््े समित्युपत्तमेस्य ।क्रयापदाकाङ्नाया प्रथममन्त्र- गतस्य गच्छतामिति पद्स्थकवचनान्तस्य यज्ञपतिश्चञ्देनानवेतु योग्यत्वारपूवेवदबु- द्धिस्थत्वेन संनिहितत्वात्कियापद्‌ संबध्यत हति पपकत कत्वा " समङ्ान ` इतं मध्यमम बहदचनान्तेन ' अङ्घानि इत्यनेनान्वेतुमयाग्यत्वात्तयवाच॑न बु'दधप्त निध्यमावान्नास्ति संबन्ध इति सिद्धान्तितम्‌ तद्वत्प्कृते प्र्रञ्याय्ठ ` ईति मध्व मवाकयेऽन्ययस्य बाधितत्वात्तव््यवधाने नार्त्यन्वयो वृथाशाब्दस्याऽऽत्मनरुत्यामिन। वैवेत्यत्रोति बोध्यम्‌ |

केष

}

१७० भद्रघुनाथतिमैतविदटतिसदिदा-

(>

न्वायात्‌ अत्र स्त्र दाहादिनिषेषेनाऽऽशौचानिदेथोऽप्युप कषित ्र्द्न्य।; नाऽऽशाच जादक नाश्रु दादद्यन्त्यकमे च। ब्रह्मदण्डदतनां इंसो्कटषारणम्र इत यमस्परणात्‌ ¦ रनेदाद्नषां दाहाद्‌करण तत्तान्नापत्त पृवाक्तमा श्ाच परायात कतेन्यम्र्‌ दन ब्रह्मपुराणाक्त तप्रृर्छृ्रय बद पूवेसयुदित्करणे | + एतानीति अ्रवणात्‌ विमोहैव इति तु स्नेदा्य- मिपराय नतु विषयान्नानामेमायम्‌ * अत एव वेदित इति = 1णचः भयागः; अबुद्धेपूष तु तास्मन्‌-- कृत्वाञभरेुदफे स्नानं स्पच्न वहनं कथाम्‌ रञ्जुच्छेद्‌ाश्रुपात तप्तङृच्ट्रेण शुध्यते इते द्रष्टव्यम्‌ ~+ चश्र्दरादस्वापे स्रुादेतविषयतरवम्‌ स्नान शव स्नापनम्‌ रञ्जुच्छदश क।चत्कः `। तपष्च्टरथान्न = पृक्ता दाद्‌

क,

दाहादिनिषेषेनाऽऽदो चनिषेषर्याप्युषठन्षणे प्रमाणं प्दरशेपितुमाह--~नाऽ$- श्नोचमिति | .

+ एतानीति ^ एतानि पतितानां तुयः करोति विमित; (ति नह्मषु. लणस्थेन कतौकरेपेणेतच्छन्दे बहुदचनान्तेन सहविवक्ष,वगमाच्गपदेतानि यः कृयादत्ययपरत।त समच्चयतस्य फरतत्वाद्‌तय ५! |

अते एवेति पिहित इत्यस्य विषाज्ञानाभकाव।मावादेव |

णच इतै यदि विमीोहिति इत्यस्य विकयाज्ञानाथकत्वमर्मा& स्यातिदा णिच; प्रयाय कयात्‌ ।कतु विमोहत इत्येव पठेत्‌ एवं भति विमो इ।ते यणण्णचं प्रयुनाक्ते तता ज्ञायते पतितानामदकद्‌।नादिक्रियाकरणे निषेषे सत्वपि यद्यहं पाततस्याप्टा$ऽप्तस्य भूतस्य द्कदानादिकेयां कटिष्यापि तद्लस्य प्रणो कमान मकष्यात्‌ ।कदं नरक एव (स्यातः स्य।। दत समह्‌ दिवश मत्वा शिया कर।ते पत आत्मनः शद्ध तप्तङच्छ्रयं प्रायधित्त कृयोदिति। एवं विमोहिष ह्यस्य जहाद्याभप्रायकत्व क्रियाकर स्य अद्धिपवेकत्वं फटतीत्ययेः | तया चैतान।॥ते बहुवचनश्रवणविमो हित इति भिनचप्रयोगाभ्यां बद्धिप्कप्मदितद्धियाकः रण तच्छ पधीथत इति यावत्‌

% चरन्दा६।त चदान्द्स्य समुच्चयाथत्वं छोके प्रदि्धनेवेति धश्चब्दृष- टितवाक्यान्तराणां दादाद्िमुदितक्रियारिषयत्वं पतिष्यति

% मनृक्त इति तच्छं चरन्विभो जठक्षीरघृतानिङान्‌ प्रतिज्यह्‌ पिबेदुष्णा- नतदृत्तनाय। समाहितः ( म, स्पृ, ११ २१४ ) इति मनृक्त शृ्ययेः

तविश्च्छ्रोषौ | १७१

शाहसाध्यः स्यश्चाश्ुपाहनव्यविरिक्रदाहादिभस्येककरणे तु बुद्धिपुै- एषामन्यतमं प्रेतं यो वहेव दहेत बा। कटोदकक्रियां त्वा इच्छं सांतपनं चरेत्‌ हते संबतक्तिं द्रष्टव्यम्‌ सांतपनं चात्र # जाबालो सप्वादसा- ध्यम्‌ अचरुद्धिपूर्वे तु बन्धने छदने दहने वा मासं भेक्षाहारल्जिषबर्ण चेति सुमन्तृक्तम्‌ स्पशाश्ुपावयोस्तु परत्येककरणे-- तच्छं केवरं स्पृषपश्च चा पातितं यदि। प्वक्तानामकारी चेदेकरात्रमभाजनम्‌ इति दष्न्यम्‌ वचनत्रयस्यापि + वाशब्द भवणास्मत्येकबिषयत्वम्‌ मिसाक्षरोक्ता तु > व्यवस्था वचनाननुयुण्यादुरेक्षिदा यश््यपि च- # जानाढोक्तमिति गोमूत्र गोमयं क्षीरं दधिः सर्पिः कुशोदकम्‌ एकैकं प्रत्यहं पीत्वा त्वदोरात्रममोजनम्‌ इच्छं सातिपने नाम स्वेपापप्रणाश्चनम्‌ इति नाबाजक्तापित्यथेः + वाश्चब्देति वा ्याद्विकसपोपमयोः इत्यमिषानात्पाक्तिकल्वायकवाश्चब्द्‌- धटितवेचनन्तराणां प्रयेकंविषयत्वमुःचेतमित्यथेः > ण्यवस्येति इत्थं हि “पाखण्डचयनाधिताः स्तेकाः+ इति छोकन्यारूयान वपर मिताक्षसयामुक्तम्‌-- "कत्वाऽ्चिम्‌द कम्‌) इति वचनं प्रत्येकं बुद्धिपृवेके वेदितम्यम्‌ | अनुद्धिपृवकरणे तु--! एषामन्यतम इति सवर्तोक्तं द्रव्यमिति भ्यवस्थाक्ते- त्यथः तेत्र “छृत्वाऽ्निमृदकम्‌, इति वचनस्य चशचन्दघटितत्वेन समुचयाविषयत्व तिध्यति तथा नुद्धिपूषैकमुदितक्रियकरणे तपङच्छ्वयस्यामिषानेन तदपेक्षया प्मुश्चयविषये कथुमतेकतपङकच्ूविषायक-येतदद्चनस्यानुद्धिप्‌नैकत्वकदपनं विनाऽ. सेगत्यापत्तिरिति मिताक्षरायां वण्यैषानं प्रत्येकविषयत्वं बुद्धिप्वेकत्व चोक्तवचना- ननुगणमिति स्पष्टमेव द्वितीये त॒ द्हनवहनाधेकेकक्रियाकरणे सवर्तेन सतांततपनङ्क गरुप्रामश्ित्तमभिदितम्‌ सुमन्ठना त्वकेकाक्र्यीकरण एव मासपयन्तं भक्षाहा- रूपं छव प्रायधित्तम्तम्‌ तत्र समानं एव विषय रुरुच्चनोः प्रायधित्तयोविधा- नानबपत्त्षा प्रासश्चित्तगतगद्छ्वतानुप्तारेण तद्विषयस्यापि गुरख्घुताकरखनस्याऽऽव- श्यकत्वेन भैक्षाह।रस्य प्रायश्चित्तस्य सुकरत्वात्सातपनपिक्षया उधु्वात्तदिषयस्थेवैकै

` कक्रिपाकरणस्थनु द्ध पृवकत्वानुप्तधनेनांगत्या ठधुत्वकरपनमुधचित्‌ मवतातिं म॑न्ताहा-

रपिक्षमा सांतपनस्य दष्करत्वेन गरुत्वात्तदनुपारेण तद्विषयस्यापि बद्धि पवैकत्वान्‌- सेषक्रोतैष गरुत्यकसरपनस्याथायातत्वेन वुद्धिपृवेकेकेकक्रियाकरणे सरतिपनप्वृत्तः तिथ्यति | तस्मादभद्धिपववेकेकक्रियाकरणे प्ततपनप्रवृत्ति प्रतिपादयन्ती मित्त. रे्छा स्यवस्था वचनाननुरूपति सोपिक्षणीयत्यथः |

+

१७२ भटटुरपुनाथनिमितबिहतिसष्िता-

वाट्देवाशव्दाद्यक्तं सापेक्षत्वनिरपक्षस्वमदेहय विषेणस्वादविवक्षितं तथाऽ-

पि व्यवस्थायेक्षायां थोतकं भवत्येव प्रपादभृतानां त्वाक्षाचादिक भव

त्येव ¦ तथा चाङ्किराः--

अथ कथिदमादन भियतानन्यदकादेभेः |

तस्याऽऽशौच विधातव्य कतेन्या चोदकक्रिया इति तच्चाऽऽशौचं भत्यक्षश्चददाहे पणमेव विेषासुकतेः प्रतितिदाहै

परवाक्तम्‌ | उदक्रहण चाप्रक्षणद्र्‌ तेषां दाहादे, अमादमर

णस्य दुमेरणत्वात्तन्नामित्तप्रायशित्तपुवेकं कतेन्यमू्‌ तानि प्राचा.

तान

व्याप्रेण निहते तरेते परकन्यां विवाहयदित्यादिना

एवं कृते विधाने विदध्यादोध्वेदे हिकमित्यन्वेन क्षातातपीये गृष्यकारिकायां चोक्तानि देवयाज्ञिशादि निबन्धेषु द्र व्याने बहुरवान्नोच्यन्ते तथा ये वातजरवेश्चादिनाऽऽशाचाचमना- द्याददयककमाटु ्ानासमपथां अचिङिरस्वकुष्टक्षवादिपहान्याधिगह्ीताश्च परदेरम्यादिभि बुद्धि पुवं शियन्ते तेषामपि ववेदहितमरणत्वेन दाषाभावा- न्नायमाशौचादिनिदेषः। किंत तेषां तिराजाशौचमौध्वदेिफे भब- त्येव } तथा वृद्धमाभ्यः--

दः शो चस्ते परत्याख्यातमिषक्करिषः।

आत्मानं पातयेच्यस्त भग्वगन्यनक्षनाम्बुभिः

दस्य िरा्माल्ताचं हिते स्वास्थसचयः |

तृतीये तृदकं तवा चतुय भाद्धमाचरेव्‌ इति

# ननु निस्कवचनयोश्वश्ब्देन वाशब्देन चोक्तं सापेक्षत्वे ( पमुदितत्वं ) निर- कषतव ( परस्थकत्वै ) व्यस्तपतमस्तद्हनवहनादिक्रियारूपेदेदयगतत्वेन म्रहैकत्व- वद्विव।कितं भवतीति कथं ट्दृ्ोतकचवाश्ब्द्धटितेवचनयोः प्तमुदितापतमुदितविष्य- कत्वं स्यवस्थापायेतं शक्यमित्याश्ङ्कां निराकतंमाह-~ यद्यपि चेत्यादि द्योतकं मवत्येवेत्यन्तम्‌ अयं मावः-- यद्यपि चवाश्चन्दद्योतिततस्य सापेक्षनिरपेश्षत्वस् इय दिरि.षणदेदनाविवक्षितत्वाद्रन्वयामावेन वाक्याथबोधघटकत्वं नाकि तयाऽपि स्थद्विदषकाङ्क्चायां तत्परद्शनेनेव तस्य सप्रयोजनत्वाद्ववचनपवत्तो व्यवस्थापक मवा अन्यथा तटुषादान्‌ं पसवेथाङपाथकमव स्य्दत्यथ; | ग्हमत्यत्ताप्यकवच न्य अपदं प्रयज्लीत इति विषेषाप्रवृत्तिद्राराप्रयोगात्वक्षपादनेनापि चारि.

यदस्य सवचत्वादन्वयाम वेऽप्येकग्रहविषयकमिद्‌ं समाजनमित्यन्नकवचनं दयोतकं स्यादिति शङ्कितभ्यम्‌

9 वच्द्टोकी :' १५७३

ब्रह्मपुराणेऽरि---~

दुथिङ्िस्वैमेहारोगैः पीडितस्तु पुमानपि

परिष्ेऽ्ज्वरनं दीप्रं करोत्यनश्चनं तथा

अगाधतोयरां भगोः पतनमेव

गच्छेन्पहापये वाऽपि तुषारमिरिपादरत्‌

प्रथागवट्शाखाग्रादेहत्यामे करोति |

स्वथं देहविनाष्स्य काले प्रापने पहापतिः

उत्तपान्पाप्नुयाह्धोकान्नाऽऽत्घाची भदेरचित्‌

महापापक्षयात्स्वे दिव्यान्मोगान्सपहतुते

एतेषामधिकारस्तु तपसां सवेजन्तुषु

नराणामथ नारीणां सवेवर्भेषु सवेदा

इटं यृदकं येषां जीवतां चिद्धवेत्‌

आशौचं स्यात्ञ्यदहं तेषां वजःनहते त्था इवि वज्ञ नकते तयत्येहद्पि वृद्धादीनामेव तादशषपरणप्रकारावधानपृकं ` =यहाकौचविधायकम्‌ दपादिना भमादेन वा मूतानामाज्चोचापाव- सं पुणाशतौचयोरुक्तस्वात्‌ अभनिजरपविषटठानां मृगुसग्रामदेशान्वरमृवानां चिरात्रेण श्ुद्धिरितस्वादिकाह्यपादिवचनान्वपि इद्धादेविषयाण्येव | द्धगाभ्येब्राह्मायेकवाक्य(त्वा)त्‌ ये त्वपराप्ठमरणकाङा अपि फल. कामनया भयागसव॑स्वा(स्वगंदरा) रादौ विदितोपायेन शिवन्ते क्ियथ भतैमरणे, वेषां संपृणमेवाऽऽशौ चमोध्यदेदिकं विदितमरणत्वेन निपेषाप्रदरत्तेखिरात्रस्व ः<पाप्रमृत्यकारुविषयत्वातु अवत एव पमरणा- न्तिष परःयाधित्तमृतानापप्येवम्‌ चस्य तु पाणान्तिकगयधित्तं मृतः

` दर्मुदिनिति ° चण्डाङदुद्कातसर्भत्‌° प्रायोनारकशश्निविषदकतो. षनपरपतनैशचेच्छताम्‌ इत्यादिमिर्गोतमाङ्धियोवचनेदपेम सृतानामाशौचामावस्य तथा--‹ अथ कश्चित्पमादेन इत्यादिना प्रमादगतस्य पृणाशौचस्य चोक्त त्वादित्यथं; + वृद्धगार्थति वृद्धः शो चस्तेदधषठः ्रत्याख्यातभिषककरियः ' इत्यायेकवा- कंयत्वारित्य्थः अन्यथा , वाक्यमेदापर्तिमृटमूतश्चतिद्धयकसपनेन गौरवापर्ति. श्चेति भावः |

> प्राप्रमत्युकषिति ^ स्वय देहविनाश्स्य प्राते काठे महापतिः * इति तत्रोक्त्वादिति मावः | |

` १७४ सह्रघुनाथनिपिंतविदतिसदहिता-

शरुध्येर्सवाण्वेव वस्िज्ञदकादौीि मेदकर्माणि कयुरिति गोतपवचनाब यथ भ४रक्राम्तप्रायभित्तोऽन्तरा भरिते तस्वाप्येवमू भरायधित्ते व्यवसिते कतां चदि विपधते। पूतस्तद दरेषासाविह. रोके पर्न इति हारीतवचन। दोषाभावात्‌ युद्धगृतानां तु दचश्ननात्सथःश्लोचं तदहरेव सवेमीष्वदेरिकप्‌ एक + रात्रं तु युदधक्षवेन कार न्तरग्त- विषयमित्युक्तम्‌ अत > एव राजक्रोषाच्चायुद्धे इति गोवपसूत्र सथःशोच विधः य॒द्धपयुदासः काङान्तरमृतविषज = इत्युत मिवा क्षरायाप्‌ इर+दत्तन तु द(इ)स्वपाठस्येव सभ्प(ग्यक्‌।त्वाङ्गीकारेण दौीवैपाठेऽप्वायुद्धमायोधनामितवाङगछधिषाङ्गीकारेण चकारमनुषञ्य योगवि मागेन ग्याख्यातमू डिम्बाहवहतानां विद्युता फार्थवेन चवि प्=पसुस्यृत्यनुरोधात्‌ ¦ =का इय एवचने संग्रापमूदस्य तिरात्राभेधानं तु च्छदटकातरत्वादि तविषयम्‌ क्षज्रधमंहतस्येति सद्यःशौचे विषरे+षणात्‌। # वचनादिति शन्ञेणाभिमुखो यस्तु वध्यते क्षश्रषमेणा सद्यः संतिष्ठते यज्ञः सद्यः शौचं विधीयते इत्यादिवचनादित्य्षः + एकरात्रं सिति आहेऽपि हतानां एकरावमशौचकम्‌ ` इति परा- रोक्तमेकरात्नं सिवित्य्ः > अत एवेति एकरातराशञोचविधानस्य युद्धकारक्षतेन काडान्तरगतक्िषय- | = इत्युक्तमिति याज्ञवरयस्मृतौ प्रायश्चित्त।ध्याये हतानां नुषमोकि; इत्यायेकरविहातितमन्छोकन्यास्यावस्तरे . मेताक्षराकारेण विज्ञानेश्वरेणोक्तमित्यथेः -> हरदत्तमते मोतमप्रणीतघमसूत्राणां व्या्या छृतेत्यथः ~ योगविमागेनेति तदिदं योगविमागेन भ्यास्यानं मौततमभगीतथनेसुतरषु द्विती. यप्रशने पश्चमेऽध्याये नवमद्हमसूत्रयोद्र्यम्‌ चकारमयुषञ्य-युद्धे चेति चशब्द सयाज्यत्ययथः{ ` मनुरमृत्तीति | ( अ० छो० ९५ ) डिम्बाहगे पिततिरहितयद्धम्‌ तत्र हेतानां सथ्ःक्लौचमिति तद्रथानुसारेणेत्यथः कादयपवचन इति "भगसंमापदेश्चान्तरगत्रानां गाणां जातदन्तानां तरिरात्रेम) इति कादेयपवचन इत्यथे; © छेति डे कपटम्‌ कातरोऽधीरो ञ्यप्तनाकुो वा | =+ विशचेषणादिति एवं च्छककातरत्वादेः क्षश्रधमेत्वामावान्न ताद्क्षप्रका- रेण इतस्य पथःशरीचे, किडु तिरभमित्यथ;

तिंशच्छररोकौ १७५ कैपा्ृत्युक विषयं घा भृग्वादिसाहवयोत्‌ सर चेतदोर्षी+दिरव- नेन सूचितम्‌ ›‹वत्त॒ दो षादित्यस्य पाखण्डिमात्रान्बयेन कस्यचिदद्न- स्य उपाख्यानं वतदसमयेसमासापतेदो षाहेतुकपाखण्डनापाश्नौचनिरेषा- नापत्तेमूकामावाचोवेहवम्‌। = अव एव यतिवनस्थयोः सत्यप्यान्नोचनिषे- धेऽरापाठः। <दोषहेतुकतद भावात्‌) पतितग्रहणं मोनवदीवरदैन्यायेन

गोणि णिणणिररिरिणरीरणगिि

रः पापमत्युकारपि प्राप्तत्युकारं आतन्नमरणकारोऽतिवृद्धस्तद्धिषयं वा कादयपोक्ं तिरात्भित्यथः सयं मावः~- मृगुपतनेन देशान्तरगमनेन च॒ मृतस्य तस्र प्राएमरणकारुष्यैव निगां प्रतिपाधयते रव्यं देदविनाशस्य प्रासे क॑ङे , इत्यु कत्वात्‌ | तथा निरक्तक्ारयपवचनेन सेप्रामहतस्य यत्रिरा्च प्रतिषे तदपि सृगुदेशान्तररूपपुरगेततरप्ाहचणाऽऽपतनमरणकाङस्येव संप्रामहतस्ये्यवधा- चै ह्ययं ; + दोषारिति। यत्र॒ मरणे शा्ञातिक्षमरूपः कोऽपि दोषष्तादश्मरणस्य दोषपाद्कतवा्तशरःऽऽश्नोचादेः प्रतिबन्धः यत्न तु कियानपि दोषः प्रत्युत शाल्ञानुसरणमेव ताहशमरणस्य दोषराहेस्येन तत्र यथायथमाशचोचं भवत्येव अतत एव प्रमादष्तामां विहितमरणेन खतानां चाऽऽशोचधस्त्येवेति दोष!दिति पदोषादा- नेन पूवितमित्ययेः

# ननु दोषादिति हेदुप्वम्यन्तस्य पाखण्डिचोरेमाद्धद्रषटकपालण्डिष्वेवन्ब- ` येन दोषहेदुक खण्डधितानां खतानां सतामाश्चोचादि प्रहिलनिश्यतें इति व्याख्यातं केनचिद्रयाख्यत्रा | तथा कर्थं दोषादित्यस्य प्रमादुमरणङ्किहितो पायमरणयोरा- क्षौचादिपस्वसुच कत्वमिति चेत्‌ उच्यते देषादित्यस्य पखण्डिन्यन्वये प्ख डिनः सापेक्षत्वारतापेक्षप्य , सपिक्षमप्तमपेवत्‌ इति महामाप्यकारोकतेः स्मये. त्वामावाश्चैरादिमिः समापो स्यात्‌ | द्विव ये केनचिहोषेण विरैव पासण्ड- पाधितास्ते दोषाहेदुकपाखण्डिनस्तेषमाशोचनिषेवो स्यात्‌ एक्देश्मन्वयकरणे प्रमाणमपि नोपडम्यते | अतस्तत्ताद्चं व्यए्यानमपमन्ञप्तमित्यनाद्रणीयमिति प्रति- पादयन्नाह- यच्ित्यादि | = |

= अत एवेति दोषाितयस्य पाखण्डिमा्रान्वयेनोक्तव्यारूयानस्यो्क्षणीयत्वेन दोषापादकमरणवतामेव पतिताधनश्चनय्तान्तानापाश्लोचनिषेषेदेदयत्वेनात्रामिपेत- त्वादेव | , 4

+ दोषहेतिति श्राञ्ञातिक्रमरूपदोषनिभित्तकमरणामावाद्यतिवनस्थयोरघ्र छपे तंमहामाव इल्यः यदि तव्कृतम्यारूयानाद्रण मरणस्य ॒दोषनिमिततकत्वामा-

,

१७६ भदरपघुनाथनिपिंतविषटविसदिता~

बरक्षादादिन्यतिरिक्तपरम्‌ यद्रा पतितेषु ब्रह्म पुराणादावौध्वैदेहिक- दे वतास्वानहेत्वेन परतिपादितेषु ब्ञातयो नाऽऽश्चीचाः स्युरिष्युक्तं तस्म पश्चः। १तिसुतेत्यादे अह्महादि ग्रहणं गुरुतस्पगाद्यप्छक्षणापिति व्या- ख्येयभ्र अथ॑ चाऽऽन्नोचस्य निषेधो दशादत्यह!दिकारावच्छिन्नस्य

डिम्बाहवहतानां विद्यत फाथिवेन (म, स्पृ. ५।९५ ) |

हतानां वपमोविभेरनक्तं चाऽऽस्पघातिनाभू(यास्पृ.३।२१) ¢ गो ब्राह्मणहतानामन्वक्षम्‌ 2 / राजक्रोषाच ' " युद्धे ` परायना %फर्स्।भिविषोदको द्न्धनपपतनेधच्छता९ ' ( गो. ध, सू, प्र, २। ८, ९, १०, ११ )त्यादिमनुयाङ्गदस्क्यगोवमादिवचनेः स्नानमात्राप्‌- मो्यस्य तस्य परतिःपादितरवात्‌ पतिवादानां चाऽऽत्पमघातिमिः सह पखण्डयनाभचिता इत्यायेकयोगानैदेश्षात्‌ एवं चाभ्रिजरगोब्राह्मणा- दिभिरारघाते स्मृरतिष्वाश्तौचामावसद्यःोचत्रिरात्रैकरात्ररूपा ये पक्षाः प्रतिपादितास्तेषामेवं व्यवस्था संपन्ना-सथःश्नोचाशोचाभावयोरवेधा- त्मघातविषयत्वम्‌। िरात्रस्व वेघहद्धाधारमधातविषयतवम्‌ ।. एकर) स्य गवादिननितक्षवेन काङ।न्तरपरतविषयतवमिति वा तु वाचस्पत्या।दभि व्य॑बस्थाक्ताऽपरामृर्युका रानां सरणान्तके काम्यकमेणि मरणे सथः. शौ चम्‌। ताश्शानामेव मायधित्तर्पेरगन्यादिभिमरणेऽहोरात्रम्‌। द-

वेऽप्याश्रौचनिषेषः प्रतिरिषदाथेषितः स्यात्तदाऽ्र यतिवनस्थयोरपि १३ करभ्यः स्णत्‌ सच छत इति अन्धे म्युनतापत्तिदोषः प्रसज्येतेत्यथ;

गोबटीवरदैन्यायेनेति यथां गावश्च बध्यन्तां कीवद्‌श्च बध्यन्तामित्युक्ते गे रहणेनैव बढी वदेत्रहे सिद्धे पाथंक्येन बडीवदग्रहण पसममिन्याहाराह रीवदेष्यति- रिक्तिमोपर गोभरहणमिति करप्यते तद्रस्परङृतेऽपि ब्रह्महादिभ्यतिरिक्त१रं पतितप्रहणं विज्ञायत इत्यथे;

बहमपुराणादावीष्वदेहिककर्मोपयुक्तदेवतास्वानहैत्वर्.प॑पातित्यमिति पातित्य- रक्षणमुक्तम्‌ कथमन्यथा छेष पतितन्यवह्‌रः संगच्छनाम्‌ तत्र दृवतापवानदहाः के इति विदषनिज्ञाप्तयाऽक्न च्छोके तेषामेव देवतात्वानहोणां विशेषरूपेण ( पतित्वा दिविशेष्पेण ) प्रपञ्चो विस्तारः कथित इत्याह-- यद्वेति अत एव अरहमहाविप्रहण गुरतदपगाधुपक्षणं बोध्यम्‌ गुरुतल्पगादीनामप्योषवेदेहिकदेवता त्वानहेत्वादिशषेषादिति ध्येयम्‌

प्रतिपादितत्वादिति एतेषु वचनेषु तन्तस्मरकारेण मतेषु सथःशौचं प्रति१।दि-

तम्‌ तत्ाकारणिकायाः शुद्धरसेमवात्तदचःपदं स्नानपरं वोदितन्यम्‌ तथा तद्व

निश्च्छ्रोकी १७०

भिमेरणे सध्ःशौचम्‌ साहसेन ववेमिभैरण आशौचाघभाव इति सा वचनतदनुग्राहकन्यायामावादश्चुततवेदमीपांसागन्धानां चच्न्यस्याभ्यु- हनमात्रस्य यदेव िचनान्‌चानोऽभ्यहत्याषेमेव तद्धवचीत्येवद्‌विषयस्वे- नाम्रभाणस्वादुपेक्ष्या तथाऽय पाक्नचःदिनिेषस्तदासवे संवर्तरादू्व तु सवैषामोध्वेदेहिकादि सच कायेमेव

गोब्राह्यणहतानां पठितानां तथैव

उर्ध्वं संवत्सरात्ङयास्सवेमेवोध्यैदेहिकम्‌

हति षड (जि)श्न्मतात्‌ तच्च नारायणवहपुवेकं कायैम्‌ तथाच

बृद्धया्नवस्कयच्छागरयी-

राजाभिनिहतानां शृङ्िन्दंि्षरीसपेः।

आत्मनस्त्यागिनां चेव भाद्धमेषां कारयतु

नारायणबञछिः कायो छोकगह भयान्नरेः

तथा तेषां मवेच्छीचं नान्ययेत्वत्रवीधमः

तस्मात्तेभ्योऽपि दातस्यमन्नमेव सदक्षिणम्‌ इवि ¦

व्यासोऽपि नारायणं समुद्िक्य श्चिवे वा यत्मदीयते

तस्य शुद्धिकरं कमे तद्धवेन्नतदन्यथा इति सिषं वेति बाचब्दश्वायं द्वितीयदिने शिवोदेभनापि पिण्डदानसरकत्‌-। तश्च सकद्छष्णवोक्तपरकारोपरक्षणं दष्टन्यम्‌ भाच्वग्रन्येषु . तु-- नारायणं सथयुदिश््य शवं यावदिति छिखिव्य्‌ वदा नयो वं सथदिदय विष्णरूपं भ< ध्यात्वेत्यथेः विष्णुं बुद्धः सममन तयुक्तत्वात्‌ नारायणवङिमकारथ वेष्णवेऽभिहितः-

इन्दियेरपरिस्यक्ता ये यृढा विषादिनः

घातयन्ति स्वमार्पानं चाण्डकादिहताश्च ये

तेषां पुजा पोत्रा दयया समभिष्छताः

यथा श्राद्धं भरतन्बन्ति पिष्णना वे परहितम्‌

तस्स समवक््वामि नमर्छत्य स्वभुवे

ते क,

एकादश्च। सपाकस्ताद्य शुहपक्षस्य ततिायातत्याद्ना

चनोक्तासौचस्य स्नानमा्ापनोधत्वं सिध्यतील्म्ैः नहि ताहश्षस्याऽऽश्योचस्याये निषेधः समवति स्नानमात्रापनोयस्य तस्यासत्कस्पत्वात्‌ दश्षाह्ञ्यहवि- काटावच्छिन्नस्येव तस्यायं निषेव हति मावः |

>३

१७८ ्ररघुनाथनिमितविहतिसदिता-

पव विष्णुमत स्थिस्वाऽपो(यो) दथ्ादार्पघातेनं समद्धराते लप्र नान्न कावा [वचारणत्यन्तन

सर्पहते तु माद्रपदश्करपश्चमामारम्य संवत्स॒र यावलतिश्युक्टष्‌. स्वामि यथाक्रममनन्तादिद्रादशनामभिनागपूनां वेषाय यथाचाक्त बह्म णान्भोजयित्वा प्रतिपश्चम्युपवासं चतु्योमकम्‌क्तपू कं पञ्चम्यां नक्त मोजनं वा छत्वाऽन्ते सवण नागं मरत्यक्ञा गा द्दात वक्रा भविष्वपुर!णेऽ। हत

नागदष्टः पिता यस्व चरता वा दुतां वा|

माता पुत्रोऽथवा मतां यत्कतेभ्यं तद्वद स्वयामत्वाद्ना

सवणे मारनिष्पन्नं नागं कृत्वा तेथव गाम्‌

व्यासाव दा विधिवत्पितुरानृण्यमाप्नवानेत्यन्तन

अन्न यथपि परैष्णवादावारघातिनामेव नारायणव! रक्तस्तथाऽ- पि षरा्चश्चन्मसे पदिदमाज्रस्य सबर्सर।दृध्वमीध्वेददिकादेध(न। ददेत सपादनार्यं भायाश्चचचाहोणां ब्रह्महादीनामपि द्र्व्यः त्या बाधा- यनसृच्रभू- अथाता नाराच्णब्‌। व्याख्यास्यापोऽभिशस्तपातेतसुरा- पारमस्याणोनां ब्राह्मणहतानां चेस्वादि दथा यद्यपि पूरोक्तदचनपयाक

चनयौध्यैदेहिकयेाग्यतासपादने नारायणबङरव नरपन्तसाघनता पर॑ततपयत तथाऽपि ' जङाग्न्युद्धन्धनच्रष्ाः भ्व्रञ्यानाश्कच्युताः' इत्याद्यपवचनं विषपरपतनमायशद्धघातहताथ्च इते पाठानुस्तारादात्मघातेना तावत्तघ परतेष्वापि वेषामास्पघातनिमित्तं हस्पुत्रादेभेः परायधिचतमापे कतन्यमू तच्च मिताक्षरापयटोचनया समवाक्य च्द्रायणन शुघ्यान्त तपदृच्छ दरयेन वेति पाठाबगमाच्छक्त्यायपेक्षया चान्द्रायण ततुृच्छय वा अत्‌ एष

छरस्वा चान्दू्यणं पृ क्रिया काय। यथाविधि

नारायणवदलिः. काया रोकगदांमयाननरः

अन्नमिष्टं परिय चेव विभ द््ास्सदाक्तणम्‌

पेण्डोदकक्रियाः पश्चाद्ृषार्सगा।दकं यत्‌॥

एफोदिष्टानि इवत सपिण्ड करण तथा

इवि. देमादयुदाहृतषदी्श्चन्मदवाक्येऽपि कंवर चन्द्राचणनुक्तमरू र्शृदिसारादो तु द्रयेन चेति पाठत्वा सयु,चयुक्त पू ग्रष्यकारिशाया तु“

तरिशश्ट्कोकौ १७९.

प्रमादादपि नि।शङ्कस्त्वकस्माद्रेषेचादतः शुङ्किदेिनखिन्याङाविषावेदललादामः चाण्ड टेन्रौद्यभेशरोरिनि हवो यन्न इुत्रचित्‌ चान्द्रायणं तश्च्द्दय तस्य विश्ुद्धय

यद्रा कृच्छान्पश्चदश्च छृत्वा तु विधिना दहतु

` इत्यायभिधाच बुद्धिपधैमृतानां निशच्छृच्छरं समाचरदत्युक्तम्‌ भृस्यषिशचेषाश्च भायशचित्ताविकेषोऽप्युक्तः इद चाऽऽरपघातमायच तत्तज्जातिवघपायशित्तसमच्चिदं करव्यम्‌ ब्रह्मदादीनां भायाचत्ता- हीणां तेत्पाप्षया्थं तचोग्यं प्रायधित्त रवा नारायणवाकः काव इति मदनपारिजादस्पृत्यथसारादाबुक्तम्‌ तत्र सर्वे मात मृग्यम्‌ | पुजादिकतुकभायथित्तेन तत्पापक्षयस्य वचन विनाऽसमवादु सत्याप पपि नारायणबङिमात्रेण बचनादोष्वदेहिकयागयत्ताऽस्तु अत दव माघमेन-जखाभरेपतने चैव प्रव्रञ्यानाश्षकेषु चत्वादपराश्चरवचन मठ पर्भ्यब ठतो निवत्तानामेवेदं भाययित्तं नतु पृतानां तत्कतुरवाभावा- दित्यक्तम्‌ तत्र शस्रधातहताश्च {वि वचन बखादात्पघातपरायाचत्त प्रतेष्वप्यस्तु जाविवधपाषण्डित्वादिनागत्त तु वचनं विना कथ स्यादित्येषा दिक्‌। इदं भराया्त्तपूचकं तदपूषेक वा नारायणबर्ि कृत्वी ष्वैदेहिकानुष्ठाने भायथित्ताहदोणां द्रव्यम्‌ तदनहणां तु ब्रह्मपुराणे प्रकारान्तरपुक्तम्‌-

पतिदस्य त॒ कारुण्याद्यस्तपतिं कतुमिच्छात हि दारी समाहूय सवेगां दत्तवतनम्‌ अश्युद्धघटदस्ठां तां यथादत्तं ब्रच।रव।१ हे दासि गच्छ ररयेन तिखानानय सत्वरम्‌ तो यपर घट चेमं सतति दक्षिणा उपयिष्ठा तु वामेन चरणेन ततः ¡त्प कीर्येः पातकी सन्ना त्व पिवेति °मुहुवदः निक्षम्ब तस्व वाक्यं सा ठब्पभूटणा कसति त्त्‌ एवं ऊवे भवेत्त्चिः प८िहानां चान्यया नसत

चेष्‌पप्यैष्यदेदिकः करंम्यं रेषामपि सपिण्टीकरण कत्वम्‌ गो ब्राह्मणदतानां पातेताना तथव च।

-१६* भद्ररघुनाथनि््रितविदतिसाहिवा-

वयुत्कमाच्च प्रमीतानां नेव कायां सपिण्डना ¶ति वचनात्‌ ब्राह्मणादिहते दाते पतिते सङ्खवाजप

अदे, @ से

व्युत्करमाच भृते देयं येभ्य एव ददात्यसा

इति भाद्धपकारो पदेश्वास्चेति विन्नानेश्वरः एवं पतित्रादीनां नारायणबरय देर्िस्यत्वे आद्धमकारोपदेश्चकवचने पतितग्रहणस्य भरायब्नित्तानदेविषयतवेन कथचिस्सेभवेऽपि ब्राह्मणदतादिग्रहणस्यास- .भनित्वाप्तेः मेराम्युदयकामनाप्रयुक्तत्वेन पाक्षिकत्वं दस्व यकेधि- दुक्तमर्‌ तदयुक्तम्‌ कोकगहाम यादव विरेषणान्नित्यत्वावगतेः वताथां फलेच्छायां प्राप्ने वा फले परारन्वसमापेरावहयक्त्व गंहीपरिहाराथैत्वनैवोक्तं म्यायविद्धिः। अत एव तावत्काङं पुन्ना दजविनसंदेहे द्विगुणं पध्यथित्तं ङृत्वा वबत्सरादवांगपि नाराचणब- स्यादिकरणमुक्त स्मृतिरत्नावसयादौ-

आत्मनो घारश्युद्धचयं चरेच्चान्द्रयणद्रयम्‌ ठप्रकृच्छचतुष्कं त्रि्त्छृच्ट्ाणि वा पुनः अवोवसंबरसराल्छयादहनादे ययोदित(मू) कृत्वा नारायणबारेमनित्यस्वात्तदायुषः श्ति।

धस्त हेभाद्रथादिभिः स्वङिखितपूरवोक्तषट्जिश्चन्मतादिव चनबरा- हंपतितादनां सपिण्डीकरणमपि निषेषस्य पित्रादिमिन्नविषयस्वमङ्गी क्रियते तैः भाद्धप्रकारोपदेश्चकरवचनबटात्तदोध्वेदेहिकानुष्ठानस्य पाक्षि कत्वं ब्त्सराच्तदवाक्क्रियमाणद्रद्धिभराद्धादिविषयत्वं वस्य बाऽऽश्रय- णींवामित्यादि बहुवक्तव्येऽपि दिङ्पाज्म्‌ यच्छनत्र देमाद्विणोक्वं गोजा- हयमणहतपतिवानामेव संवत्सरादृ्वं नारायणवरयादि, इतरेषां सर्बा- गपीवि तदयुक्तम्‌ षटृव्रिश्चन्मतस्य पतितग्रहणस्य ब्रह्म पुराणपरि. भावषितपतितपरस्वात्‌ गोबदावदन्यायेन गोत्राह्यणहतानां पृथङ्नि- दश्ोपपत्तेः। तदभावेऽपि ग्याप्यन्याप्कभावनिरपेक्षभरसिद्धधमहेतुकाम- सिद्धष्पहेतुकामसिद्धधर्मानुप्नानस्यानुपानबदेन्द्ियकापापिकरणादौ नि. पषेऽपे-

बहूनामेकषघमाणमेकस्यापि यदुच्यते

सर्वेषां तद्धवेत्कायमेकरूपा हि ते स्पृताः इति वचनाद्धाव( द्वाधं )कामावे सर्वेषां तदेव युक्तम्‌

रिष्श्ट्टोकी। १८१

एतेषां परणानन्वरकतभ्वमुकतं मिताप्तरोदाहृवस्ृस्वन्तर-- आस्मनस्त्वागिनां नास्ति पतितानां तथा क्रिया तेषामपि तया गङ्कातोये संस्थापनं हितम्‌ इति गङ्ाति सेमवाभमिप्रायेण आदिवमेर्विशेपस्ततेव- देतानं पक्षिषैदप्सु आवसथ्यं चतुष्पथे पा्राणि तु दहेद्ो यजपाने था मृते इति , एवं संबत्सरान्तादौ पणंश्चरदाहः गृष्यपारेशिषटे तु भकारान्वर- पप्युक्तम्‌ चण्डारादित्यादुक्त्वा सैस्कारविधिस्तेषां नेव कार्याद्कक्रिया रोदनं नेव कतै्यं सूतकं बन्धुभिः दग्ध्वा श्चरीरं भेतस्व संस्थाप्यास्थौने यरनतः। भायथित्तं तु कत्य पुजरेश्वन्द्र्णज्यम्‌ इति १९ . % नाऽऽशौचं शाककाष्टाजिनल्वणतृणक्षीरनी रामिषेषु पुष्पे मले फटे चौषधदधिमधुषु स्याततिटे्षवामभोभ्ये ददयादयादिमानि स्वयमनुमननाल्स्वामिनां यातिजाता

- क~ ^~ ^~ 9 ^ © ^~ शोचे वा छनिमे वा फणेतमपणित चापि सवं शच स्यादा २१॥ मधु क्षौद्रप्‌ आममपक्वं दण्डुादि भोज्य भ्यं शष्डरीकड्ड्‌- कादि द्वदै+कबद्धवः शेदराणे प्रसिद्धानि क्षीरदधिभ्षां घृत, स्याप्युपडक्षणमू विरथ तैकस्य आशोविस्वामिकेष्यप्यतप््ाश्चोच- -मपरतिग्राह्यत्वरक्षणं स्यातं द्रभ्येषु चाऽऽश्ञोचमाश्नाचिस्वामिकत्ब- # इदानीमाशोचिना यदुपादेय तद्विंशतितमनछोकेनाऽऽह-- नाऽऽरो चिति ` द्भानीमाकोतिना यदुगदेये तद्विशतितमन्ोकेनाऽऽह-- नाऽऽ शौ चामिति ॥। युिमीतिरमरणमिति य।वत्‌ जात जन्म त्चिमित्माश्चौचं यातिजाताशोचं तमन्‌ कृतिमे वा निमिच्ान्तरङते वा$ऽशौच एषु शाकादिष्वाममोज्यान्तेषु द्ब्ेष्व- ष्वादौचमादौचसबम्धिदोषो स्यात्‌ एतानि सवा ोचेप्वमि नागुद्धानीत्यमिप्रायः। अन्न सप्तम्यन्तप्दानि माऽ सीचमित्यनेन प्र्येकं योज्यानि दद्यादद्याद्ििमानि सयमिति अनुमन नात्‌ तत्स्वाम्यनुज्तयेमानि ° शाकादीनि स्वयमारोचरदितत पमानन्येभ्यो दयात्‌ स्वयं चाद्यात्‌ एवं छते दोषो मवतीत्यभिसविः तथा पणितमपाणिते सवै पण्यं शनि स्यादिति स्पष्टम्‌ इति हकषिप्रोऽथः। + द्ेकवद्धाव इति। तिदेक्षवाममोज्ेत्यस्य समाहारददत्वात्समाहरस्य चेकत्व्‌- ततः सपप्येकवचनमित्यथ;

१८२ द२ घुनार्थानपि तविषटदिसहिता-

कृतोऽप्रतिग्राच्यतवादिपसोजकोऽतिश्चयविशेषश्ेतश्रनाशौ चवत्‌ अन्येष्व- प्योपायिकाश्युचिष्वेवमवोति कोचित्‌ +पमतु प्रतिभाति | आनौ. स्वामिकत्वकृत [प्रतिग्रहायये।ग्यरवभव द्रग्येष्वाश्चोच डृष्णालिनवत्‌ त्वतिश्यविष्रेषः परपाणाभादादु चेतनेषु तु- दानं प्रतिग्रहो होमः स्वाध्यायः पितृक्रमं च। पतपिण्डक्रियावजंपाश्च) चे विनिवतेते इति दल्नाथनपिकार आश्ौचस्य निपिन्चत्वाक्तेः कमाषिकार- रूपत्राह्मण्यादिवन्न दानाद्यनधिक्षार एवाऽऽश्ोचं किंतु तन्निमित्तमृवो जननादिनन्वोऽतिश्चयविश्ेषः स्वी क्रियते ब्राह्मण्यादिजाचिवत्‌ @* _ @ ख.

= अन्यथा निपित्तनैमित्तिकथावानपपत्तेर्दकदानाघधधिकारस्याप्या सो चस्वापत्तश्च नत द्रव्येषु दथा कंचिदिति प्रतिग्रहाद्यसोग्यत्वमेव

०.)

तेष्वाशौचभ्‌ >द्रव्वाविशेषगतमेवाऽऽबो चिस्वामिकतवं सत्र हेतुनेद्रन्वमा-

# चेतनाशौचवदिति यथा चेतनगतमाश्चौचं पिण्डोद्कदानादिविबेरध्ययना, दिपयुदाप्तप्य निमिंत्तमूृतः काटस्नानाचपना्यः पुरुषगतः कश्चनातिश्चय उच्यत एवं दरम्यगतमाशौचै नामाऽऽशोविस्वामिकत्वपयुक्तोऽनुपादेयत्वादिप्रयोजको द्रव्य

' गतः कश्चनातिश्चयविशेष इति केचिन्मन्यन्त्‌ इत्यथः

+ मम त्विति स्वमते द्रभ्याहच .नामाऽऽशोविस्वामिकच्वप्रयक्तमपादेयत्वा- यनहत्वमव | यथा कष्णाजनमश्चचत्यच्यतं नतु तत्प्रयाजकः कश्चनातिश्षयः | तथाऽङ्खीकारे मानामावादित्यथः।

निमित्तत्वीक्तेरिति आश्चोच इति प्म्याऽऽशौचस्य खाध्यायादिनिव्रौ ` निमित्तत्वोक्त्या निरमित्तानमित्तिनाश्च मेदस्य छोकप्रतैद्धत्वेन दानाद्यनधिकार एवाऽऽशोच कित्‌ दानाद्यनधिकारमप्रयोनकस्ददपेक्षयाःभिन्न रबापिश्चयः कथ्नाऽऽ- ६\चत्वेन करप्यतं सेषा निभित्तत्वोक्तरेव ताददाथंकस्पने प्रमाणािति मावः | नवं द्रव्येषु तादृशाश्चोचकरपने प्रमाणं मवतीत्यर्ैः

= अन्यथेति उक्तरपरीत्ये | दानाद्नाघधकारस्थैगऽऽदौचत्वाङ्गाकारे दानादयनाधिकाराशचयोरतादास्ये सति मेदामावेन मेदमृकस्य निमित्तानमितति- मागोच्छेदापात्तिः किच्च प्रतपिण्डक्रियावजमित्य॒क्तेदानाद्नविकारवददकद्‌। ना. धकरस्याप्याश्चाचत्वापात्तारत्यथेः | ` ननु प्रतिग्रहाधयोग्यत्वरूपद्रन्यगता्यौचप्रयोनकतावच्छेदकं द््यत्वे चेत्सर्वे

्रस्ाणां प्तेदाःशवित्वपरसङ्गः द्ज्यगतमाशचोविघ्लाभिकत्वं तदिति बेदादौचि

भिशच्छ्लोक्षी १८३

जेगतमिति # शाचैकसमयिगम्यत्वाद्ययाश्चाक्घप्‌ अतिश्चयविशेषवा.

दिनाऽपि चेदं वाच्यमेव तत्र तस्य प्रयोजङत्वस्वीकारातु ।; > यन्तु

व्‌।चरपतिनाऽ्चिना विनियोनितानामनधिकारिविनियोनितत्वात्फ- स्वादिकानां तृणकाष्ठादीनां नाऽऽशौचमिति कथे युज्यतामित्या श॒ङ्कयाऽऽइ--्रव्य- विरेषगतमेवेति तत्र प्रतिमहाचयोम्यत्वरूपदभ्याशौने हेत्‌ः- प्रयोजकं कारणमित्यथः,। # नन~आस विस्वामिकत्वं द्रव्यविद्येषगतमेव द्रध्याशचोचे हित॒नं द्रग्यमात्रगत. पमिति कथमवगम्यते तत्राऽऽह-शाल्ेकसमषा(ति भय मावः- आश्नोचिभिः पारण्रहीतष्वापे द्रव्यश्ु परप्रहादगद्चचत्त जायत्‌ | तदुक्तमाद्त्याचायकताया वडशीत्याम्‌-भडाचीनां नराणां द्रव्याण्यप्य्चीनि हि तस्मात्तान्यपि वडनं शुचीनापिति निश्चयः | जननमरणनिमितेनाऽऽशोचेनाह्चचीनां नराणां यानि द्रम्याण्यन्नादौीनि तान्यप्यद्ाचीन्येव तुशन्द एवकाराथः इष्टादृष्टाथकमा- योग्यानीति यावत्‌ तस्मादहावित्वादेव शुचीनामसपिण्डानां तानि वञ्यानि परि- हरणीयानीति निश्चयः शाल्लज्ञानापिति तेद्थंः अत एव ' उमृयत्न दश्चाह्यनिं

कस्यां न॒ मृज्यते इति यमस्मरणम्‌ इति सामान्यतो दव्याशोचमुक्त्वा केषु चदृद्रव्येषु तदपोदितम्‌--, क्षीराज्यदाधितक्रगबुतिखपुष्यफङ गुडम्‌ शाक- काष्टौषघं मं आद्यं स्याल्छाम्यनज्ञया ` इत्यनेन | दथा केषांचिद्‌ द्रव्याणामाश- चिस्वामिकानामप्याश्चचामावक्थनन कषुचदव द्रग्यव्वाञ्चाच्वापकड्‌ तद वशिष्टमिति तादशचदरभ्याशौचहेतुदव्यषिरेषगतमेवाऽऽशरो चिस्वामिकत्व फङतीति मावः

+. चेदमिति योऽप्याक्ञोचप्रयोजकत्वेनातिशयविश्चेष॑मन्यते तेनापीदमाशोवि- स्वामिकत्वं मन्तम्यम्‌ आश्चोचप्रयोजकत्वेनाङ्गीकृतेऽतिश्यविरेषे प्रयोजकत्वेनाऽ5- दयौविसवामिकत्वस्य त्वयाऽप्यज्की कृतत्वात्‌ | एवं प्रयोजकत्वेनाऽऽश। वेसवामि- कृत्वस्योमयोरप्यावदयकत्वात्तवातिरिक्तमतिशयकस्पनं गुरुमूते मवतीत्यथंः

वाचस्पतिपण्डितस्तु कमौनहरवरूपमतिश्चयविरेषरूपं वा द्रव्याशौचं नानुमनुते क्रित स्वतः इाचीनामेव द्रव्याणामह्काचिकतृकरिनियोगहेदुकं फटानजेकत्वमेव ्र्येष्वादौचमित्याह कमोनहेत्वरक्षणऽतिशयविशष्पे वा द्रग्याश्योचेऽङ्खाक्रिय, मागे ज्ञात्षौचकंभ्ातस्वामिकद्रभ्यस्याश्चित्वात्तनेवं द्रन्येणापरिनज्ञाताशोचकतद्‌ भ्ात्रन्तरेण कर्माणि कियमागेऽशनिद्रव्येण कतस्वात्तत्कमं विफरं स्यात्‌ किच।दाचिपरषात्करयक्रीतिन द्रम्येण परमश्ुचिना विनियञ्यमानेनापि कमे- तिद्ध स्यादिति दूषणममिधाय स्वतः इुचिन एव तस्याङचिकेतुकविनियोगहेतु- कफटानसकलक्षणाक्चौचे त्‌ सति हाचिना चात्नन्तरेण कयक्रन्रा वा विनियुज्यमानेन

द्रन्य॑ण कमासताद्धयुज्यत इत्याममन्यत्‌ं तद८नुवद्‌। तुन्न्न्य॑ततु तच्तिस्पातनत्य (द |

१८४ महरघुनाथनिम॑तविटतिसदिदा-

ऊानजेक स्वमेव द्रव्येष्वाश्नोचं स्वतस्तु तानि शचीन्येव अन्ययेकत्‌- रेण नात्रा जननाद्‌) ज्ञे तस्याऽऽश्ञोचित्वात्तर्स्वामिकत्वेन तदूद्रन्या- णापप्यतिशयविदेषरूपे ऊ.मोनदेत्व स्पे वाऽचयुद्धत्वे सति तेरेव द्रन्ये- रज्गातनि{मित्ताक्नौ चिश्नाजन्वरेण कृतं कमाद्युचिद्र्यकृतेस्वाग्धयथ स्यात्‌ | स्याच्च ततः करीतद्रव्येणेतरेषां कम िद्धिः। कवस्याऽऽकोचापना- यत्वे भमाणामावात्‌ शुचीनामेव तु रेषामनधिकरिविनियोजितस्वेन फङानजकत्वे चिना आ्रा्न्तरेण केतना विनियुज्यमानेः फरसिद्धि- येकतेर्यु्तम्‌ त्दयुक्त्‌। + त्था स्ति ततः क्रय इव प्रतिग्रहेऽपिन दोषः स्यात्‌ स्याच्च कतरेव प्रस्गिदीप्रपि कमेसिद्धि;। ५अनधिका- रिस्वेगाऽऽश्चोचिना विनियुक्तानां फकजनेकत्वेऽपि मतिग्रदीतृषिनियु- क्तानां स्याप्रमाणकत्वात्‌ न्न चानधिकरित्वेनाऽ5- कर चिकतेकद्‌ानस्य स्दफराजनकत्वात्तदः प्रतिगरो स्वत्वमेव नास्तीति ष[च्यमू्‌ ~ शासः यफक। मादेऽपि स्वत्वस्य छोककत्वेन वदनुत्पत्तौ भमा-

%# ततः-अशचि पुरुषान्तरात्‌

+ पर्वोक्तवाचस्पतिमतस्यानाद्रणायतां र्फोरपित्‌ तदथक्ततामपपदयितुमाह--~ तथा सतीति अश्यचिकरतकविनियोगरेतुकफडाननकरवर१ द्रभ्याश्ोचेऽद्धीक्रिय- माणे सतीत्यथंः ततोऽदचिपुरषात्करये यथा प्रत्यवायर्तथा; तस्मासतिम्रहेऽपि प्रत्यवायो ध्यात्‌ तथा श्विना विनियुञ्यमानेन क्रीतद्रभ्येणेव प्रतिगृहीते नापि कमिद्धिः प्रसञ्थतेति मावः |

< ननु-- आशोचिपुर्षातप्तिगरहेण टेऽष्य दन्यस्वादुचिसनन्धास्फलाजनकस्वेन , कथं तेन करम्तिद्धिस्च्यत इत्याश्ङ्कयाःऽह- अनधिकारित्वेनेति | प्रतिग्रहीता विनियक्तानमिति विग्रहः प्रतिभहीत्रेस्यस्य शुचिनाऽत एवाधेकारिणेति शेषः | तस्य फलाननकत्वस्य अप्रमाणकत्वात्‌-प्रमागराहितत्वादिह्यथंः

= सहाचिपुद्षान्तरातमतिमहेण डन्धे द्रभ्ये प्रतिग्रहीतुः स्वत्वमेव नात्पद्यत्‌ इत्या. शषङ्कते~-म चानधिकारीति जश्च कमोधिकारस्य निविद्धर्वेनाषेकारामाबादश्ु- चिना क्रियमाणस्य ! तुभ्यमहं सेप्रदद्‌ इत्यवेरूपस्य दानस्य परस्वत्वोत्पत्यनुकूट" भ्यापारस्य दानपदार्थ्वादिल्यभेः | तथा प्रतिगदहीते प्रतिग्रहीतुः स्वत्वमेव षि -ध्यत्तीति कथ विनियुक्तेन तेन उव्यण कमिद्धिः स्यादिति शङ्काथः

सभादधाति- कासीयेति शान्ञीय फठं दानजन्यमपूवै तस्यामवेऽपि स्वत्वपदा्ैस्य टोकन्यवहारजन्यत्वेन शचाखीयत्वामावात्सत्वानुत्परो प्रमाणे ना

स्तीति मावः।

त्रिशस्ड्रोकी १८४५

णामावाव्‌ स्वत्वस्य कोकिकत्वं # छिप्तासूतरे मतद्वयेऽपि पप-

मैः ननु स्वत्व्य लीकिकत्वमिति कथमवगम्यते तत्ाऽऽह~ हिप्तापूत्र इति ¢ यस्िन्भीतिः पृरुषश्य तस्य दिप्साऽषरक्षणाऽविमक्तत्वात्‌ ' (जे, सू. ४।१।२) इति चतुथौध्यायगतप्रथमपाद्स्थे हडिप्सापदषटिते जेमिनीयपूत्र इत्यथः अरय मावः-षण्णां तु कर्मणामस्य त्रीणि कमाण जीविका | याजनाध्यापने चेव.विहू- द्धाच्च प्रातेग्रहः | तथा-- "ब्राह्मणः प्रातम्रहाष्द्ना बनमनयत्‌ + राजन्धा जया. दिना, वैश्यः कृष्यादिना ' इत्येवमादयो धनाजेननियमा भनारम्य पट्यन्ते | तर संशयः क्रिमेते नियमा; क्त्वो जहोचित्पुरुषाथां इति तत्र क्रष्वथी इति ब्रुमः कुतः द्रम्याजेनोपायानां नियतत्वात्‌ यदि चेते नियमाः परुषभरातिप्तावनख्पपृर्षार्था स्युस्त येन केनाप्युपायेन सेपादितद्रन्येण पुर्षप्रीतेः सिद्धत्वादभेने।पायनियमस्तन्न निरर्थकः स्यात्‌ एवं पृवपके भ्ाएेऽमिषीयते-द्र्याजेने रागः प्रवर्दको ष्ट इति तत्र विधिरपेक्ष्यते फं कषुचिवृच्यादि इष्टमेव | त्वर्थत्वे दु द्रभ्यार्जननियमानां ङत्स्नमेवर्जतं कत म्थयीकरणायमिति नीवन- स्‌घनामावात्करतुरेव सिष्येत्‌। तस्मात्पुरुषथा एते नियमा इति पिद्धान्तितम्‌ द्व्यामननियमानां क्रत्वथतते स्वत्वमेव स्यात्सवत्वस्यारक्रिकत्वात्‌ तथा

द्रव्ये स्त्वमेव भवतीति याग एव सवत्‌ नह यस्य यत्स्वं मवति तत्तस्य ऋत्वाचरयक्तियां साषयितं श्वनोताति पृवपक्षमाक्षिप्य परतिग्रहादेना इन्या- सैनस्य स्वत्वप्ताषनत्व॑टोकसिद्धमिति पूवेपक्षः समधितो गुरणा ^ प्रर्पितमिदं कैनापि यद्जैनं स्वत्वं नाऽऽपाद्यदरीति 7 वदत्ता | तत्राञऽलेप्न्थस्यायमयः-- रवत्वस्य दौ किकहेत्वेनन्यरवेन शइ खीयहेतदन्तर।मावेन नियतप्रतिपरहादिहैतूनां त्रत्वर्थत्वाद्न्याभत्वेनाकारणक्कार्योःपत्यमावेन स्वत्वनु तपत्या स्वक्यामाचाद्‌- रवेन क्रत्वतिद्धेः कत्वा नियमा इति पृवेपक्षोऽप्तमवीति आ्षेपप्तमाषानत्र- म्यस्य शैत्थमर्भः-- नियमानां क्वथेत्वेऽपि प्रतिग्रहादिना दम्पाजेनमज्याजकयोः रवस्वापमिमावरबन्धड्प््य 2,केकस्वत्वस्य स।घने भवत्येव | राके हि याननपरद्रि- गरहपरितोषाद्यपामेन संपादिते द्भ्ये सेरदयिदुस्तादशस्वत्वस्य खदयमानत्वात्‌ तथा घं प्रतिमहादिनियमा; स्वत्वं साघयन्त्‌ एव क्रतपयुक्तधनद्वारा कत्वथां मवि- प्यन्ति | यथाऽवषातो विइषीमावै कवेननेव कतुपदक्त्ीहिदरारा कत्वथस्तद्वदिति अत्र प्रटपितमिदं केनापि यत्परतिग्रह्यदिन। द्रव्याजन स्वत्व नाऽऽपादयतत्युपहासे कव्या मरणा दग्याजन्‌ स्वेत्वस्ताचन खकाद्धमात्‌ दपहतननदतम्‌ | किंच सिद्धान्तेऽपि स्वत्वस्य डौकिकत्वमङ्गीङत्थेव विचारप्रयोजनमुक्तम्‌ तथा हि-- यद्‌ द्रल्याजेननियमानां ऋत्वथेत्व तद्‌ नियमानतेनव द्रन्यण कतुत्तद्भिचितै. न्‌

॥\;

®

१६६ . भटह्रयुनाथनि पैतविटतिसदिदा-

श्ितष्र # यच्छेकतरेणेत्यादि तदादि+पन्दम्‌ जआादरन्तरेणे

पर्रहसपादितासाधारणरवत्वे द्रव्य आ्ोचश्नाज्रन्रस्वत्वामादेन

ठत्रा्युचित्वामावात्‌ | * साधारणस्वत्वावेकरणस्य ययेष्टविनिय)-

नियमातिकरमार्जितेन द्रस्येणेति नियमातिक्रमदोषः पु्ैपक्षे सिद्धान्ते त्वनेन- नियमस्य पुरषायेत्वत्तदतिक्रमेणा्नितेनापि द्रभ्येण कतुरिद्धिमेवति पुरषध्थव निय- मातक्रमद्‌तष इत्युक्तम्‌ तेत्र यद्यजन खछककसत्वप्ताचकरे स्यात्ताहुं नयमा तिक्रमा्तद्रव्येण कतुसिद्धिपिपादनमसंमतं स्यादिति स्पष्टमेव नियमातिक्रमाजेन- स्यापि स्वत्टसाषनत्वममिहितम्‌ अन्यथा क्रतुपिद्धिरेव स्यात्‌ | नचेवं चोयौ- दिप्रा्टस्यापि स्वत्वं स्यादिति मन्तव्यम्‌ छोके तत्र स्वत्वप्रपिद्धयमाव।न्मम्‌ स्वम- नेनापहतमिति विसव।दाच्च ९वं प्रतिग्रहाद्यपायके स्वत्वं स॑किंकमिति तत्र स्पष्ट. मिल्यथेः इतोऽप्यधिकं दायविमागप्रकरणे याज्ञवस्वंयस्मतिरीकायां पिताक्षयां तेद्ीकायां बाठमह्यां द्रह्टभ्यम्‌ |

यस्वेकतरेणेत्यादीति कमौनरत्वक्षणेऽतिश्चयविरेषर्पे वा द्रभ्याश्चौवेऽङ्गी. क्रियमाणे ज्ञाताशेचक्मरात्न्तरस्वापिकद्रन्यस्याश्चचित्वात्तेनैव द्रभ्येणाज्ञा ।शोचक तदुधरात्रन्तरेण कमणि क्रियमाणेऽशयुचिद्रन्येण कतत्वात्तत्कभं वफ स्याद्रित्यथैकं यद्वा चक्पात्रनाक्ते तदिल्यथः

+ मन्दमिति भज्ञाताशौचकथरात्रन्तेण परसिमिहेण त्रिनियोगाप स्वीका पपादितं जनितमप्ताधारण स्वमात्रानिषित स्वत्वं यत्र॒ ताये द्रव्य परिन्नाता- सौीवकथात्रन्तरस्य स्वत्वामावेन तद्द्रव्धस्याङवित्वा मावात्तेन द्रभ्येण कृतस्य कर्मो वैफल्यं वंमानहत्व्क्षणेऽतिशशषयविकषड्पे वा द्रव्यरोचेऽङ्गाक्रियमगेऽपीति निस्का त्वद्'क्तमन्दाक्तपदश्चीव्यथः |

< नेनूभयस्ािने द्रभ्ये कवित्कमणि विनिमोगयमेकतरेण परिगृहीते पतति त्त्र रथे परिग्ररीदुरेव स्वत्वामित्ययुक्तम्‌ तत्नामयस्वामिनोः स्वत्वस्योवितत्वादित्या- खड्क्याऽऽह-सावारणेति प्तवारण प्तमानमुमयानेषूपितत्वोन्ुट्यं यत्छत्वे तद्‌. विकरणस्य तादशस्वत्वाश्रयस्य द्रव्यस्येत्ययेः | ययेच्छं यः करमैनि विनिशोगस्त. द्नहरवेन कमायुष्ठान। पद्ध तस्यनपारिगरहमात्रेण आारन्तरस्वत्वनिवृात्तिपुवक्रपरिगरह्य ्ेकस्ववस्यावदय केक्तन्यत्वादत्यथेः | पारज्लताश्चाचकयादय(भ्नातनः स्वत्व ऽपारेन्ना- तापि येन यावदुद्रवमुपयोगायं स्वीकृतं तत स्वीहृतुमातरस्वखस्य छोकपिद्धता- दिति मावः छेके हि यत्र द्रव्ये द्योः स्वत्वं तादशद्रभ्यघ्य यावानंशः स्वोष- योगाय येन परिगृहतस्तत्र परि्रहतुरैव स्वव दरेयते स्वातेन््ण तत्कतैकक१- विक्रणादिम्यवहारद्शेनादिति यावत्‌ दत्वभिप्रायवानाह ~ प्रपञ्चितं मयाऽन्यत्नेति।

त्रिशच्ट्लोकशे | १८५७

चक

- गानदतवेन कर्माष्ठानार्यं॑तस्याऽऽव्शय कत्वात्‌ भपञ्ितं चेतसपञ्चन पयाऽन्यत्र # यचच करयस्यऽऽशौच।पनायकत्वे परपाणाभादादित्ति तदपि +यिचित्‌] भस्वत्वापनयद्रारेव तस्य द्रव्याश्चुद्धयपनायकस्वात्‌ तस्या आशचोचिस्वत्वभरय॒ क्तत्वात्‌ =द््ैव द्रव्ये कारस्य चेत्नाश्चद्ध यः पनेचद्रारा वद्पनायकत्ववदित्यरपश्चततमीपां सानभियक्तो क्तिदषणथा- भषण एतेषपाश्नोचिहस्वाद्प्रहणे भाप्रे आइ

दयाददयादिमानि स्वयमनुमननास्स्वामिनो गाति-

62 |,= अकर जातशच का छच्चर्मवा। इमानि ~ शाकादीनि यातिजाहाक्नोचे गमन परणाभति यावत्‌ जातं जनरमू तदुभथनि ति

अन्ये खण्डनीयांशचमनुवदति-- यच्च क्रयस्याऽऽशौ

+ खण्डनं प्रतिनानीते-- यतिकविदिति।

> खेण्डनग्रकारमपपादयति--- स्वत्वापनयेति स्वत्वस्य~-भश्चिस्वापिनिरूपि तस्य स्वस्वस्य यांऽपनयाऽपगमस्तदृद्रारा तस्य-क्रयस्य | द्रन्यगताञ्चचित्वस्य नाशक त्वादित्यथः अय मावः-क्रयो हि नाम पणाणकादिमृस्यदानेन व्करितः स्वत्वा- पनयपृवेकं केतुः स्वत्वोरपत्यनकृरुभ्यापारविश्चेषः तेत्र विक्र्यवम्त॒न; स्वामिनि विक्ेतयशचां पतति स्वापिगताङ्कवित्वप्रयुक्त स्वामिनिरूपितस्वतावति व्तुन्यशुवि- त्वमुत्पद्यते तादशाद्ुचित्वस्य, मूल्यदानेन करयघटकविकरेतस्वत्वस्यापगमेन तत्समं तउजन्याया विक्रथ्यद्रन्यगताङुद्ध रपि वहिननिवृत्या धूमनिवृत्तेरिव म्यापकनिवृत्या व्याप्यानव्त्तरथापद्धत्वन ।वक्स्यवस्तमगतव्क्रतैस्त्वस्य भमश्षाचच्करभकाया विक्र स्यवरतुगताहू द्रप प्रणा्चादिति।

स्वत्वापनयनेन क्रयस्य द्रग्यगताश्द्धयपनयकतवेऽमियक्तत्तमतं ट्ठान्तं प्रका.

हयदि-तत्रैव द्रभ्य इत्ति तत्रैव पूर्वोक्त एवाऽऽराोविसवामिनिरूपितस्वत्वजन्याह- द्धिमत्येवेत्यथः द्रव्ये तण्डलादिद्रभ्ये "द९"ह शवमाश्ञाचं सपिण्डेषु विधौयते इत्यादिना चेतनेषु प्राणिष्वा्ाचस्य दकराहादिकारपयन्तावस्थायित्वावगमेन कारस्य-दश्ाहादत्तरकाछस्य चेतनगताडाचित्वभ्रणाश्चनेन तदशस्वामिकद्रव्यगता- हृ द्धिपरणाशकस्वं यथाऽम्युपेयते तद्वदिति दष्टान्तायः

उत्परमाणममीमाक्तिते यत्किचिद्न्रवाणानामपरि दषणभार मराघानेन श्ान्तत्वा- ` द्‌ाह-अरमिति |

> शाकारदनीतति विः तितमन्छोकपृगर्भोपात्तानि राकाथाममोऽयान्तानि स्ठ- द्शेव्यथः | ~

© शौच. इति सपिण्डाशोच इत्यथः |

(>

त; १२सङ-

यातिः प्रत्ते © आश्रवं

१८८ अहरघुनाथनिर्मितविषति साहिता-

कुजिमे बाऽऽपाधानिदहारादिनिपिचके तदितराण्यापि स्वापिनाऽनुपनना- स्स्वयमना्नौचीतरस्मै दयास्खयं चाधाद्धक्षयेच नचवाश्चाचिरस्तादि- मान्यपि गरहर्णायादित्ययैः। + शाकादिष्वेवाऽऽरोचपतिषेधानापा्यनि- पिन्तकार्ञाचविषयः | > कृषिमे तु = तद्धिननेष्वप्याश्ञोचाभावः;। + आश्रौचं यस्य सस गादिस्यादैवचनात्‌ अतिक्रन्ताशोचेऽप्य्ुवमेव अतिक्रान्ते दक्ञाहे सिस्यादिवाक्याद्‌ | अत्र कृत्रिमग्रहणं तु दत्राप्या- छौविदस्तात्सवीण्यापि द्रव्याणि ग्राह्माणीत्येतद्िधनायेमू्‌ पणितमपणितं चापि सर्वं शुचि स्यात्‌ पाणितमित्वादि कमणि © क्तः तेन पणितं क्वाथ प्रसारिन्तम्‌। अपाभेतं तद्विपरी ञ्रतम्‌ तत्सवं श्राकादिव्यतिरिक्तमपि श्च स्यात्स्वा- पिनो वणिज आश्नचेऽपिं अपरतिग्राह्मत्ववद्क्रोयत्वं द्रभ्येषु नास्ति आ्तोचिदस्तास्च कयेऽपि दोष इत्यथः तथा मरीवि- छवणे सधुभांसे ए्प्पपृरफलेषु शाफकाष्तृणेष्वप्सु दधिसपिःपयःसु तिकोषधाजिने चेव पक्।पके स्वयग्रहुः पण्येषु चेव सवेषु नाऽऽश्राच म्रतसूतकं इवि स्वयमित्युपलक्षणम्‌ आल्ञोचेहस्तान्न म्राहमपिरयेतावन्पान्नं विव. & कृतिम हति अप्तपिण्डाद्ौच इत्यथैः तदाह-भापा्यनिहौरादीति आ, पार्थं स्वकर्वैकं यत्निहीरा दि, तत्निित्तकाशौच इति भावः ) + हाककाष्ठादिषु योऽयमाश्चौचनिषेषः जन्मतःसिद्धनिमित्तकाशचौचविषयको

नाम सपिण्डा्तौच एव मवतीत्याह-- शाकादिष्वेवेति

क्रुनिमे स्विति अप्तपिण्डाश्चीचे वित्यथैः

= तद्धितनेष्विति शाककाष्ठादिः्यतिरिक्तेषु वस्तुष्वपीत्यथः |

+ आश्चौचमिति। ' आशौचे यस्य सप्तगांदापतेद्रहमेषिनः | क्रियास्तस्य ठ्प्यन्ति गृ्याणां तद्धवेत्‌ इति वेचनादिव्ययं; गृह्याणां गृहवार्तिनां मायोपत्रादीनां जडवस्तुनां चेत्यथेः

पः एवमेवेति अतिक्रान्ते: दशहि तु पश्चाज्नानाति चेद्भही धिरात्रं सूतकं तस्य तदुद्रव्यस्य कर्हिचित्‌ इति वचनादित्यथेः

© क्त इति कमी्कक्तपरत्ययःन्तमित्यथैः |

= प्र्तारितमिति कस्यतित्यथः।

विप्रातिति केयमित्यथेः क्रयणाहमिति यावत्‌

- चिरच्छ्रोक्षी। - १८९

क्षितम्‌ पठं भक्ष्यं चष्डुल्यादि अपकं तण्डुरादिं पङापक।भ्य- लुद्खानं चान्न ्जृत्तविषयम्‌ अन्नसव्त्तानामाममन्नपगरिवम्‌ भक्त्वा पकान्नमतषां [जिरात्र व्रता भवेत्‌ इस्याङ्किरसेकवाक्यतवात्‌ अन्न पक्वा्ञपदं भक्ष्यन्यदिरिक्तादना- दिविषयम्‌। आमान्नग्रहणं म््यस्याप्युपरक्षणम्‌ पचकवाक्यत्वात्‌। गविभागकरणाच पण्येषु स्वयग्रहनियम। मृरसृह्कग्रहण स्वय. ग्रहविधौ इत्रिपस्याप्यपरक्षणम्‌ } आश्ोचं यस्य संसगादित्यस्याऽऽश- चाभावमात्रपरतिपादकत्वेनाऽऽशोचिस्पृषटोपादान शनिषेधवाषे प्रमाणामा- वात्‌ पम्याक्ञौचनिषेधे कृत्निपोपरक्षणम्‌ आश्ञोच यस्येत्यस्य पण्येष्वपि भरटरतेः। क्षाकादिनियमार्ं तु मृतसृरकग्रहणम्‌। ब्रह्मपुराणेऽपि- वणे पथु मांसं पृष्पपृरफरनि | काष्ठ रृष्ट तथा पण दपि क्षीरं घृतं च्था॥ आषधं तेङुमजिनं शुष्कमन्नं नित्यशः आज्ञौचिनां शाद्भास्य स्वयं पण्यं मृखनप्‌ इवि मूरजमाकरजम्र्‌ एवं . चान्न+सत्रणामाद्नाद्‌ भहतरेषां तु मक्ष्य- तण्डुखादयषप्यभ्यनु्नातन्यातारक्तं सचमग्राह्यमवानाञ्ाचनाम्र्‌ अत्‌ एव यमः- उमयत्र दलादहानि इरस्यान्नं भज्यते स॒तके त॒ इुखस्यान्नमदोषं मनुरत्रवीत्‌ इति रस्याऽऽश्नौ विङ्रस्यान्नपनाशोचिमिनं भुज्यते तदेवान्न दकस्य सङ्कर्यस्य त्वदोषे भोञ्यमितस्ययेः अयं निषेधो दात्राऽऽद्नोचनिमित्ते त्न ते मोज्ाञ्रातेऽपि दातुराश्ीचित्वात्तत्स्वामिकेऽनन भवतेत एव अत्रा- नप्रशतत्वात्त परायधित्तारपत्वं भोक्तुः दात्राङगातेऽपि मोत्रा ब्रवि तु तदृद्रव्यस्याऽऽशो चिस्वामिकत्वाभावेऽपि बचनासववेठे। दथा षट्‌ िशन्पते- उभाम्यामपरिननाते सूतकं नैव द्‌षञ्त्‌

श, दि 9

एकेनापि परिद्नाते मोक्तु्दाषयुपावहेत्‌ इति

~)

~ -----~_____________-~_~_~~_~-~_-~_-_-_------

#

दाननिपेषेति | उपादानप्रयुक्तनिषेघबाघ इत्यथः + जक्वपत्रिणािति जचसत्रमदृत्ता्ौविनामित्यथैः | इतरेषामिति 1 अ्न्रघीतराशरौविनामित्यथः

१९० भट्रघुनायनि्ितविदटतिसदहिवा-

© भरोक्त्रहणं तन्मात्रेण ज्ञातेऽपि तस्य दोषप्रतिपादनायै पुनदातु-

&

पाज्जण ज्ञति तस्य दाननिषेधातिकमनिमत्तदाषानहरयवयमाप्‌ अच- दयकरणे वाकंय भेद्‌ापत्त अपि दातग्ररीत्रोश्च सतक मृतके तया अविज्ञाते दोषः स्वाच्छृद्धादषु कथचन विह्गाते भोक्तुरेव स्याल्ायशेत्तादकं क्रमात्‌ इति बरह्मपुराणमपिं मेक्तुः स्यादेवेति व्यार्ययम्र्‌ अ!दशन्द्ना> क्रौचम्‌ तच प्रायधित्तं चोक्तं पृदम्‌ विवाहदा त्वाछाचसतभावनया , पूवमेव ब्राह्मणाय पृथक्‌कृत [सद्धानमलुजञ दन्वाति।रक्तमा चान्यदुषा- , देयम्‌

इति बहस्पतिवचनापु विवाहोत्सवयङ्गेष त्वन्तरा मृतमवके | परैरन्नं भदादव्यं भोक्तव्य द्विजोत्तमः भज्जानेषु तु किपरिष त्वन्तरा मृतसूदके अन्यगेहोदकाचान्ताः स्वे ते शुचयः स्मृताः इति भुञ्धानेष्‌ [३4 विवाह दिष्वप्वपृथवदृतान्नमोजनेऽन्यत्र ब्राह्म णभाजने द्रष्टव्यम्‌ अविष्टं चान्ने त्यक्तव्यम्‌ भोजनां तु समभुक्ते विभ॑द्‌ातुभष्ते। यदि कथित्तदोच्च्िष्ठं सेषं त्यक्वा समादेतः॥ आचम्य परकीयेन जलेन शुचयो द्विजाः इति ब्रह्मपुराणाव्‌ भाद तुक्तमर्‌ २० अजा तारण्मभिनाऽवौकपरिणय नविधेदग्धिराधानकारद्‌- गत्येणोधवं तु विध्यादितहुतवदनेलौकिकैनागन्यक्ावे चाण्डाल रिं चितार्धि-पतितहुतुजं सूतिकामेध्यवही- ड्ज्य च्छद हतेनेन्धनदहनघतायेन दाहोऽप्यदाहः ॥२१॥ ~) इदानामश्चरुपाद्‌यत्वानुपादयत्वमुक्रचद्यातततमन शाक्रन कथयत ~ मत्ताः

(कि |

रण्य्मिनेति विवाहास्परागनातारण्यञ्चिना दाहः कतेग्यः जातारमिनीतकभ- परमये त्रोऽरणिस्तन्मथनेनोतपन्न इति यावत | धिवाहदुध्वै ताषानाद्वोबेवाहिः

तरचच्छरोकी १९९. जातेपि जाते पुत्र तर्सबरध्यश्चिस्षाध्यकाय।यं स्वश्चाखाकतविथिनो पादीयमानाऽरगिजौतारणि; तन्परथिताश्भिना परिणयनविधीववाद- विधेः इदं चोपरश्क्षणम्‌ ह्य ्िस्वीकारकाराद्व)ङ्पृहस्य + नि खननामावे दग्िदोदहः कंसम्या गधाभरस्वीकारःद्ष्वेमाशोताघान- कारान्पृतस्य गद्चेणाभचिना दग्धिः भौताधानाद्ष्वं तु विधिनाऽऽदहिकैः छताधानसंस्कारेदैतवहनेराहवनी यदि मिदे$धः > यपि कार

7

केनाचिना दाह इति शेषः जाधानकाटानन्तरं विधिनाऽऽहिता विष्युक्ताषाना- रूयसंस्कारस॑स्कृता ये दक्षिणाग्याद्यख्लयस्तरेव दाहः करणीयः एतेषां जातार- ण्यग्यादीनापममावेऽसंस्कृतेना्चिना दाहः | पेतदाहे च.ण्डाठान्यादीज्ञघ्यानोषादचात्‌ काष्ठद्हनाउथ, आदिशब्देन पयःप्रमृति यदुपयुञ्यते तत्से्रह; शूद्रेणाऽऽहतेन काष्ठादिना यो दाहः पोऽप्यदाह्‌ः, इतोऽप्यङृत एवेति तात्पयायः अत्र प्रमा-

णवचनानि टीकायां स्पष्टानीति नोक्तानि

.# उपलक्षणािति परिणयनविशिग्रहणं गृद्याभिस्ीकारस्योपरक्षणापित्यथेः | अन्परथाऽऽवप्तथ्याघान दारका दायाविमागकाडे वेत्युक्तत्वा्ेन दायाध्यपक्षमवम्ञ्य द्‌ारकाछे वैवादिकोऽभिमै गहीतस्तादशस्य ती विवाहविपेनिष्पत्चत्वार्नातारण्व- भिविषिस्ते्न प्रवतेते नपि गृह्याश्चेविधिः तस्याचाप्यस्वीकारातू नच ताह- श॒श्थञे ' दौक्षिकेन।पये जनः इति टौ किका्चिविविः प्रवर्ततेति वाच्यम्‌ जात्‌।* ` रण्यमवि दौकिकेनेति टीकाङृतोक्तः तथा मन्थस्य न्युनतापत्तिपरिहार।थ परि. णयनविधिग्रहणस्मोपटक्षणारथत्वमवशयं र्वीकतेन्यमित्ययः

+ नाम्नः पै खननश्य नियतत्वेन तत्र दाहाप्रपक्तदहसाषनाभिनियामक- स्याप्यप्रपक्तरथापेद्धत्वाद्क्तं * नसनन।मावे ` 82

> नन परिणयनविधिग्रहणस्य गह्य्िस्वीकारकाटोपलक्षणायेत्वमक्तम्‌ तेकर क्ारविरेषः काठसामान्यं॑वा विव६.7 काविशेषश्धत्‌- अष्टमे वर्षे ब्रह्मण स्योपनयने मुरुयम्‌ ततो द्वाद्शवषे" ` वबरह्मचथेमिति पुरूयपक्ाश्रयणेनेकविश तितमवषीतमकः साधारण्येन मुरूयः :। ठः स्ति्यति काठप्तामान्यै चेत्‌. मृ द्ध यमन्दययारस्ययतस्य सपय्ात्तमः ˆ न्धानुप्ररेणु त्वरया मन्दगा वा ब्रह्म चय॑प॒माछावेकानिश्चवषाद्वाकूतदुत्त ¡ यदा विवाहुपरपतक्तिः पुरषविवाहस्य सामान्यः काठ इत्यायाति एवे साः ` द्य िस्वीकारकार्शब्देन्‌ पूर्वोत्तर बाधि- परिच्छि्षमेकविश्चं वषै जिधृद्षितं त. ` मान्यनवाच्छनं वत्र वेत्याशङ्कायां काठविश्ेषविवक्षातननिरसनयोरुपपाद्न। , काठप्तामान्यविवकषेति सिद्धान्तं सूच यन्नाह ~ यदर्पात्यादि यथा नक्षत्रे दृष्टवा वाचं विभेत्‌ इत्यत्र काठ्विदेष

१९२ भहरपुनायनिर्ितविदतिसेदिता-

परुक्षणियेऽप्यन्यतोऽबगतविश्तेपक।कानपायः शङ्खवेरायां दोष्वेर- यामित्यादौ रोके, उपाहुयाजमन्तरा यजतीत्वाद्‌ वेदे व्युत्पन्नस्त- याऽप्यत्रारन्यमावे तत्क।ङषजर तेदाहासंभवान्पूरुवचने काङानुपादा- नान्न कारविक्षेषमाजविवक्षेत्यमिेत्याऽऽह-अधिकाराभावेन वर्सद्धा- वेऽपि वाऽऽस्यादिनाञ्भेरमावेऽस्वीकारे विच्छेदे षा रोकिकेन पुवसेस्छृतेना तिना दग्धिः सर्वत्र दादमकारः स्वस्वसृत्रक्तो रष! दथा वद्धयान्नवस्ववः- आदिताग्रिययन्यायं दग्धन्यद्िभिरभिभेः अनादितागिनिरेकेन छ) किकेनापरो जनः इति छौ किकेनेति जातारण्यमावे ठस्याभिसाध्यकायमात्रार्थयुत्पत्तः |

@= क, ककि

% ला कक ।वश्चषमा९-

ज्ञानस्ाधनस्य नकष्रदेनस्य मेषाद्ि तिबन्धकेना माकेऽपि नोपटलितस्य सूयास्तमयो- तरम।विनक्षत्रद्रमाणिकरणक्षणद्पस्य कार्विश्चषस्यामावः | कितु तादश्च एव क्षणद्पः काटविरेषो वाबिह्तगौ परिगृह्यते दर्वि स॒थतेनसोऽददेनेन नक्षत्तद्शनेऽपि ताहशुयसह तनकषत्रदशनाधिकरणक्षणः | यथा वा दोहवेरायामागन्तन्यापित्युक्ते तश्र गो दोहनामावेऽपि दहशब्देन।पक्षितः प्र।तःपायदूपः कालविशेष एव प्रति. पिपाद्यिषितो द्‌ हुसहङृत। मध्याहुनादिषरूपः सामान्यक। छः तदत्र गद्य धि- प्व कारामवेऽप्य१७।£त एकवेक्ात१तमवषात्मकः काष्विष१ एव निधितांन गृ्यिस्वीकारपहङ्त एकापशवषांलमागुत्तरं॑वा स्थितो यप्किचिद्रत्सरात्मकः सा मान्यकाङ्‌ इति काट्विेषविवक्ष१२रः यद्यपीत्यादिव्यंत्पन्न! इत्यन्तग्रन्थस्य; | तथाऽप्यन्ास्यभवे इत्यादेस्त्वयमयः--यद्यप्युपरक्षणस्यछ उपरुक्षितः काड- विशेष एव प्रहीदुमुचितस्तथाऽप्+त काटे ( एकविरावषात्मके गह्यािस्वीकार- क।छे ) सोद्‌य तिष्ठति ज्येष्ठ कृयाद्‌।रप॑भरहम्‌ आवकथ्य तथाऽऽधा पतितस्त्‌ तेय। मवेत्‌ ईति गाग क्तरथिकारामापेन प्त्थ्पि वाऽपिकारे श्रद्धामान्यारस्या- दिनाऽथिस्वीकारामवे पतति तत्र गृह्याथिदाहाप्तमव।तू आहितानिष॑थान्यायं द्र - >4ल्िमिरभेमि; अनाहिताभ्नरकृन लोकिकेनापरां जनः ` इति मृटमतापैवचनेऽ- - भिष्वीकारकारस्यानहेताच्च गद्यायिखीकार 7! रदन्देन नक्षत्रं दक्वा वाचं विक्त- भेत्‌” इस्यश्रैव कारुविशेषविवक्षा ! भवि काठप्तामान्याववक्षा यदा ह्ययम्ि स्वी कृथचचादशाभिस्वीकरणाविकरणं यः कोऽपि क्षणः काठतता१ा>4 तद्विवितमिति भवः | एवमाघानकालादित्यत्रापि काठप्रामान् बोध्यम्‌

# ठोक्िक इति ठोकिकामिषु कविद्पद्माहेवय्थः

व्िषच्छ्लोकी १९३

चण्डाला -चिता्चिं पतितहुतभ्रुनं सूतिकामेध्यवन्द्री

जह्यात्‌ अपेध्य नराश्च(स्थिश्व)शष्टदादिं तदिन्धनोऽचचिरमेध्या्निः | इषाः. परसिद्धाः एतांषण्डारादिसंबन्धिनोऽग्ीञ्ल्याहाहायं नोपादधाद्‌ + तथा ` च्‌ वट! „> चण्डालाभिरमेध्याभनिः सृतिकाश्चिशच किचित्‌ : पतितात्र.थताद्रश्च ए्व्ह्ग्रहणाचर्ाः इत शाहतेनेन्धनदहनधुतायेन दाहोऽप्यदाहः शूद्रेण इमश्रानं परत्याहूतेनेन्धनदहनधुवाधेन आधन्ञब्द्‌देन्यदपिं मेतकमोपकरणं तिरङुशपिष्टादि तेन कृददचेवर्णिकस्व दाहः उपरक्षणं चेतत्‌ प्रेतत्वनिषटस्ययं कमेषात्रमू अद्‌ शाल्ञीवा दाहो भवति ेतत्वनिवतेक भवत्यः तेन मृतस्य मंवत्वनिवुत्यय पुनयेथासं भवमस्थिपणेश्वरदादपृषकं सवं कतेव्यम्‌। शूद्रस्य चाऽऽहतुः भ्रस्वबाय, तथा यमः- यस्याऽऽनयाति धृद्राऽधचिं तण कष्ठ हवीषि च।

& भेतत्वं हि सदा तस्व स॒ चाधभण ङिप्यते | इति यस्य मतस्य छते, हवीषि पवपिषटण्डुकादीनि शवस्य शुद्रस्पथं तु ब््षावि २१॥

% सवे तृष्णीं विदध्यादुपनयनवरिधेः प्राक्‌ परं तु स्वशाखा- ` गद्य केस्तद्विधानेः. सकटशवविरधि ज्येष्ठपनोश्ररो वां

पृात्वि कमेण. स्वकठटजजननीवश्यशेष्यविजा. वाऽ . ` चाय-वा यच कयासथमदिनविर्थिं साऽपि तत्सुतकान्ते॥२२॥

~~~ ------- ~~ --~------------------~---------~ कथ द्वारिशञेन छोकेन दाहेतिक तस्यतामधिकारिणं प्रतिषादयति--स्वै . तृष्णामाते एतत्सव दाहदादकरृत्यमुपनयनाबेधः पराद्‌ तुष्णाममन्नकमव विद्यात्‌ | | परं तूपनयनानन्तरं स्वगृ्योक्तेस्तततद्विधानेरवदध्यात्‌ एवमितिकतेव्यतां निरूप्य धिकारिणं निरूपयति- सकरेति सकं सवेश्ञवविर्धि प्रथमदिनिमारम्य दश्चाहिन्त स्वगृष्योत्तं कमं उ्येषटपत्रोऽनपपन््याऽवरो वा विद्ध्यादिति सबन्धः पुज्नामौवे कवुषि्ेषं दर यति-- क्रमेणेति कमेण पृवमावे पर इत्यञुक्रमेण श्वकूक्जः सपिण्डः सोदकों वां तदमवि जननीवंशजः। तदमव शिष्यः | तद्‌ माव चत्व | तद्माव आचार्यो वा विदध्यादित्यन्वय; यस्िन्दशे प्रथमददेनविधि कुयात्सो$- पि प्र एव देश्स्तत्सृतकान्तेदश्चाहपयैनतं कमेणि मवतीति हेषः। देशनियमे . शिष्य चारो मृढम्‌ (थ - ३५ | (र

~न,

उपनयनविपेः भागजुपनी रस्य यतस्य दाहादि सर्व तृष्णीममन्त्रईं विद. ध्यात्‌ विदधेषविदितयमसूक्तादिनपजष्र एरचामन्त्रकाभ्वदेिक- विघान यस्व दाहः कियते ठस्य चस्य तु निखननं रस्योधष्वेदेहिक मेव % नास्ति। उनद्विव निखनेन्न कुयोदुदक [क्रिया |मित्वादिवचनात्‌। अजन चोदकग्रहणमाचयत्वारसकरपेतक्रियोपरक्षणम्‌ वेया शिष्टसमाचा- रात्‌ + अत एवोनाद्िषा्विकमित्यादिमलुवचने अरण्यं काष्टवर्य्‌- करवा हृत्वस्य भाद्धा्ौष्वंदेहिगकाकरणरूपौदासीन्यपरत्वन आस्य चयन” इत्यस्य चारथ्यादेरादत्डदमरामपरतया, निदध्य्‌रत्यस्य च॒ निखननार्थतया व्याख्यानं त॑ मेवातियिविद्नानेश्वरादिमेः शित्त सर्वं यथ।्रतमेव भ्यास्यादम्‌ तत्न युक्तायुक्तत्वविवेकोऽ. न्यत्र पत्री दरष्टभ्यः दादाखननावर्धिं तु व्यति अज्र यदाप सवेमित्यविश्चेषणाकत, तष्णीमेवोदकं कुच त॒ष्ण। सस्कारमेव सर्वेषां एृतवृडानामन्यन्रा५। च्छया दयम्‌ इस्यादि ङौ गा््यादिवचनादुपनयनापू, तृष्ण मण्नयुद्कदानं वदू

वमोष्वदेहिकं कामिति संकठनमिताक्षरातथाममयुदक दानमाजं गम्यते

तथाऽपि ' असस्टृतानां ममौ पिण्डं दद्यास्स॑स्छृतानां तु इभोभ्वति

भाचेवसगुणदिधिः पिण्डदानमपि द्रष्टव्यम्‌ उयदाश्ञाचादो तस्करो

क्ष

# नास्तीति "उनश्टिवषे निखनेन्न कुयादुद्कं ततः” इति याज्ञवस्क्यवचने उन.

दविवदश्यकीनंखनेपाद्कदाननिषेषयोः सहोच्वारणात्तममिव्याहाररूपवाक्यप्रना- गेन निखननोदकदाननिषेषयोः. साष्यप्ताधनमावो विज्ञायते पाज्रन निक्ननं साध्यै॑तृदकदाननिपेषः तत्रोदकमरहणस्योद्काज्ञलिदानादिप्तकरीष्वैदेहिक किसेपरक्षणार्थत्वान्निखननहेतकः सकलो ध्वेदहिकक्रियाकटापनिषेष इत्यथपयवसा.

नाद्यघ्य निखननं तस्यौष्वेदेहिकमेव नास्तीति फकतीत्ययः।

+ उद्कमहणस्योषडक्षणायेत्वे सिष्टप्तमाचारद्पं प्रमाण प्रद्दय भमाणान्तर द्र यितु १ाह~- अते एवेति याज्ञवस्कंयवचस्युद्कहणस्योपढक्षणायत्वादेव

9 ओष्वदेहिकाकरणेति यथोक्तमूनद्धिव्षभिति याज्ञवर्क्यवचनभ्यारूयानावप्तर मिताक्षरायां विज्ञनेश्वः-- अरण्ये काष्टवत्यवस्वत्यस्यायमथः-- यथाऽरण्ये काष्ठं त्यकत्वोदास्ीनास्तदविषये भवन्ति तथोनद्िवाविकभपि खातायां मृमौ परि. त्यज्य तद्विषय श्राद्धायष्वेदोहिकेषृदासनिमेवितेम्यमित्याचारादिपरा्शराद्भायमावोऽ नेन इष्टान्तेन पृच्यते इति |

त्रिश्रच्ट्णटोकी १९य्‌

बध्यते तथा- दादश्ादरर्सरादबीक्पीगण्डषरणे सति। सपिण्डीकरणं स्वादेकोदिष्टाे कारये

शति दे बरुवचनाच् सपिण्डीकरणं विना तत्मारमावि सवं द्रष्टव्य अत्र पृवोवध्यपेक्ताया-

सूढाकमेणि संजाते विपततभ्त॒ वदा भवेत्‌ स॒तकान्ते भकतेन्य दृषर्येत्सजन तथा तजर दाहः भरकतेभ्य उदकं तन्न निधितमू भाद्धानि षोडश्चापि स्युः सपिण्डीकरण विना इव देवयात्िको द्‌ाहृभव चनाद्धरदत्तेनोध्वैदेहिकोपरक्षणत्वेन व्याख्या- सोदकषग्रहणादुदकदानं सपिण्डेः तचृडस्येति गोवमसूत्राच चडाकरण- मेव वथा प्रतीयते तथाऽपि डौगाक्षिवचने नाजरिवर्षस्येर्यादि मनुवचने चोद्कदानस्व द्‌ाहसाहचषीवगमात्तस्य चोपरक्षणत्वादाह एव -पुवो- बथिद्रटन्यः देवयाब्गिकनि बन्धे तु दन्तजननादवोद्ते दुग्बदानं सवयोभ्यः। चौरदवाक्पायसप्षीरवख्दानं वेभ्य एव निखननं चोमयन्न वैदुष्यं पश्चमवषेसमात्िपयेन्तपरन्युदकपिण्डदानपात्रं वेभ्य एष भोजनादिदानं रदूर्वमुपनयनात्सापिण्डीकरणवर्जं स्मिति विश्चेषो बचनेरेव दितः तानि यथा- गभे नष्टे क्रिया नासति दुग्धं देयं शिशो पते परं पायसं क्षीरं दवाद्धाङब्रिपारेतः एकादश्द्रादश्राददषोत्सगोवेधिं दिना पहादानविदीनं कुपारे तस्यमाचरेव्‌ तथा- यन्न प्रमीयते बारस्तत्र प्रायः प्रदौयते | किचित्समानवयसां सर्त्वा यथाविधे | भक्ष्यं भ्योज्यं दातव्यं तथा सुखमक्षिका तद्रह्ञाणि प्रदेयानि सोपनत्कात्रि तत्समे

@ तथेति पूवोवचितवनेत्यरथः। छौगाकष्यादिपूर्ो ्तव्चनेषुः चूड ्रहणादुदकदा- नाचौर्पदेहिककरणे पूरवाबविदचुडेत्यथः एतदाशयेनैकेक्तं निभेयपषिन्यो--‹ अत्र चुडधेष पूर्वा वधिः पूवेवाक्येषु तद्ग्रहणात्‌ इति

4 दाह एवेति एतदाशयेनेवो्तं निणयतिन्वो-- उदुकम्रहणस्योपरक्तणत्वा- दाहः पृवावधिरिति केचित्‌ इति -

| #

॥) 1

१९६ भहरपुनार्थनिरभितवविरविसाशिवा-

अन्न बाखग्रहणं इमारस्याप्युपरक्षणभ्‌ | कुषाराणां बार्न. माजन बह्लवबे्टनय्‌ इति तत्रेवाभिधानात्‌ तथा-~ ` : भूर्मिनिस्ेपणं बारे आवषदयमाशिखम्‌ तत; परं खगे देदद्‌।हाीं यथाविधि प्रथमव्षषरेचृडस्यापि निखनननिषतस्यथमाशिखमिवि उपनीत्रकाङादौ करिप्यमाणचूडस्यापि तद्यमावद्रयमिति एत्न विवेचपिष्यते वथा~ ¦ तिश्यरादन्तजननाद्रारः स्वाधावदाश्िखष्‌ कथ्यते सवेश्षास्ेषु पारो मोञ्चवन्धनव्‌ :- अच यद्यप्यामीज्ञिवन्धनादिर्यक्वं तथाऽपि पुवेवाक्याशने पञ्चम- बुषंपयन्तमेव परवतेन्ते द्ध्व तु- - पञ्ववषादि(धि)के का(बा)टे विपत्तिषेदि जायते टषोत्सगादिक कम कतम्यपुदकं ततः अहन्यहनि संपरापरे इयाच्छ्ाद्धानि षोडश्च ' पायसेन गुडेनेव पिण्डं दथाथयथाक्रममू उदङ्कम्भभदानं तु पददानानि. यानि च। भोजनानि द्विजे दथान्पहादानानि भक्तितः दीपदानानि क्किवित्पश्चवषाविके सदा कत्यं तु खगभेष्ठ त्रतावाक्मेतत्‌प्तये स्वहाकारणव इयदेकादष्टान षोडश्च

कि, (तिः कि

कयुद्‌ १(स्द८ः छः पराचचाकात चायतम्‌ इति)

प्राचीनावीति . यथा स्यात्तथा येषामपि भोडशभाद्धपयंन्दं स॑ ज्रियते तेषामपि सपिण्डीकरणाभावात्सावत्सारकादीनि मवन्त्येव | तद भावे तदेवतात्वापादकपितृत्वामावातर्‌ प्यति तादि(द्िनेव तत्संपत्तौ भरप्राणामावातु 1 ह्लीणां तु छृतचृडानापप्यापरिणयादुदकद्‌ा. नादि बेकरिपिकम्‌ तस््नी्णां चैके परततानामिति गोतैमसूत्ात्‌ ब्रा णापप्येवमर्‌ च्ीशुद्रा्च सथमाणः हाते वचनात्‌ परंतु खशासागृ्याकेस्तदिषानेः

पि

क, स्वेधाकः

अशनष्दोको | ` ` =१९७

उपनयनषिषे; परं पातु स्वक्चाखाश््चेषकतेस्वद्विषानेरोध्वेदोदिक- भकारे; सव विदध्यातु वया याङ्गवरक्यः- भस दग्ध्य्‌ उपेतथेद्‌(-

दिवागन्याहदताऽयेव दिति अयेवत्मयोजनवत्‌ | टप्रपाढतप्रयाजनं प्रत्या. म्ना(ख्या)त कायपित्वयेः। +सकलशवविपिं उपेषठपु्ोऽवरो षा

` विभक्तानापाषिभक्तानां बौरसानां पाणां बहुत्वे सर्वषां सनि. धाने सकक दाहादिसपिण्डनान्त श्वस्य मृतस्य पेतत्वानिद्रस्वा-पितु- - त्वपाप्त्वथं विधमपतितोदेजन्मत; सवेञ्यष्टु एव पुत्र; कुयात्‌. शये- षस्य स्वरूपेणामावेऽसनिषाने पातित्यादिनाऽनिकारिस्वे वा वस्मा- दवेरः कनिष्ठो वा >वादश्च एव सवं कुयोदित्ति उयवन्स्थितो विकर्षः

, % प्त द्ग्व्य इति अस्य पवष दु-* यमसूक्त तथा गाथा नपाद्िक्ष- . का््निना ? इति (याण स्यु ३।२) सस्यार्था मिताक्तराकारेणेव ` विवृतः- उपेतश्वेघद्यपनीतस्तहिं आाइहिताग्यात्रृता आहितयेदांहपरक्रियया स्वगृह्यादप्रपि दधया टोकिकाथिनेव द्र्धव्यः भथवतु-- प्रयोजनवत्‌ अयमथेः--यद्यस्य क्छप्त॒दाहद्वार काये प्रयोजनं समवति मृमिजोषणपरक्षणादि तेदुषादेयम्‌ यत्पुनङधप्प्रयोजनं पात्रप्रयोजनादि तज्ञिवतैते इति ` + अय दाहा्यधिकाणिं प्रद्शंयति- सकटेति अत्र सकलशाप्तौ शववि- धिश्वेत्यथककमेषारयपमासाच्छवविर्धिं साकस्येन विरेषयता ( छवविर्धी पकंडेति

शेषणं ददता ) दशाहान्तकमेप्तमािपयन्ते कतूमेदो करणीय इति सूचि `तम्‌ तथा गृह्यपरिरिष्ट-जसगात्रः सगोत्रो वा यदिन यदि वा पुमान्‌ | ` प्रथमेऽहनि यो दद्यात्स दशाहं प्तमापयेत्‌ इति उक्तपिति शेषः | |

तादृश्च एवेति ओरप्त एवेत्यथेः नतु यथा स्वेता उयेष्ठस्तथा पवतः कनिष्ठ इति मावः तदेतत्‌ तस्माद्वर; ° इत्युक्त्या सूचितम्‌ ।. तस्मादिति तच्छब्देन स्तो व्येष्ठः परामद्यते तथा प्तवैतो प्येष्ठाप्षयाऽवरः कनीय न्दितीयोऽषीति तदर्थात्‌ अत एव - प्यष्ठामावे सवैतः कनिष्ठ एवाविकारी नड प्यमा इति केविदाहुस्तनिभैदम्‌ इत्युक्तं धपैसिन्वौ अत एव टीकाकृता « सवतो ज्यषठापेक्षया कनीयसामापे बहुत्वे पुषैवत्‌ इत्यक्तं संगच्छते यदि सवैतः कनिष्ठ एवाविकारी तदा कनीयप्तामपि -बहुसे पूवव इत्युकिरनर्थिका स्यारिति.।

व्यवेल्थित इति प्वैतो ज्येष्ठ; पुत्र भीरो मुरूयोऽबिकारी, तदमवि

क, शनै, च।

१९८ भट्रपुनायनिर्पितविदसि सहिता

कसेश्येषटकनीयसामपि बहुत्वे +पूषैवदिदमेव योल्यम्‌ वथोरसप्रोत्रक- घादीनां समाये ष्येष्ः पूरैः पृदैपटित एव कुयोदु। तद मादेऽवरोऽबर, पश्चारपटिद्‌ः तथा सुमन्तु- मातुः पितु इवत पृदयोरोरसः सुवः वेतमेधिकसंस्कारं मन्नरपूवेकपादितः इति अत्र चोरस शत्वेकवचनं फतेत्वे दि गवक्षितप--धिकारे त्वदेबक्षितम्‌।

++ प्रमीतस्व पितु; एतेः भद्ध देयं परयत्नतः" इति बुहस्पातेवचने सर्वे

यवम य्य

तद्‌चून ईत्यव ठयवस्थयोदितानदितहोमवद्विकर्पः } नतु " नरीहिमियजत यत्वा इतिवत्समविकरप इत्यथैः तस्याष्टदोषटुष्त्वात्‌ ते चष्ट दोषा उक्ता अभियुक्तैः प्रमाणत्वाप्रमाणत्वपरित्यागपरकस्पने प्रस्यज्ञीवनहानिम्यामष्टौ दोषाः प्रकीर्तिताः इति लक्षणसतमन्वयपुवेकमस्या्थे; प्रदश्यते--्रीहिमियजेत यवेव॑ति गाक्यद्वयमपि भमाणम्‌तम्रष्यक्तत्वात्‌ तत्र वहिवाक्याश्चयणे यववावेयमनाश्चयभीय श्चतनेरपेकष्य- विरोधाद्यगपदुमयानुष्टानायोगात्‌ अतो यववाक्यस्य प्रमाणत्वे हेतुमन्तरैव त्यक्तभ्य मवति त्यक्तस्य तस्य प्रमःणत्वस्याप्रमाणत्वे चेष्टव्यम्‌ केना

` हेतुना भरयोगाङ्गत्नेन यवम्रहणे त्यक्तभ्रमाणत्वस्य एुनराश्रयमं तदनुरोषेन स्वीरृता. प्रमाणत्वस्य पनस्त्यागशत्येकरिमन्बक्ये चत्वारो दोषाः द्वितीयेऽ्पै वाक्ये प्राप्तत्यागाप्राप्ताश्रयणत्यन्तस्वीकारो पात्तत्यागा इति एव चत्वारो दोषा इत्यष्टौ दोषा इति यावत्‌ |

# ननु च्येष्ठामवे कनिष्टोऽषिकारीत्युक्तम्‌ तत्र॒ कनिष्ठानां बहुत्वे किं फमे- निक एवाधिकार्यताक्रमेण स्वे एवाषिकारिण , इत्याशङ्कायामाह -- सव्येष्ठकनीय- सामीति सवैष्वैरसेषु यो जन्मतो ज्येष्ठस्तद्पेक्षया ये कनीयांसस्तेषामप्यनेकत्व हस्यथेः। , . .. |

+ पूर्ववदिति यथीर्‌परानां बहुत्वे ्ये्ठोऽधिकारी._ तदमवे कनिष्ठ इस्यक्त तद्रस्कनीयतां मध्ये, यो .उयेषठः प्त एवाधिकारी, तद्‌ मावे तत्क्नीयानिति पूवेवन्द्रव- स्थित एव विकस्पो नतु समविकद्प इत्यथे;

+ विवक्षितमिति उपात्तमक॑त्वस्य विना कारणं त्यागायोगद्विषेयगतत्वा- जेश्ययेः | सृतमातापितृस्कारकतत्वेनीरसस्य ॒विप्रानात्‌ तथा ग्ृतमातापितृम- स्कारकती जरस शप्येक एव तु सर्व

= अधिकार हति पेतृमेधिकतस्कारजन्यफकरमोकतृत्वरूपेऽयिकारेऽविवतित- पत्यः अकिवकषाया पमाणे पदसयति-मीतत्ेति देषमित्यत्र भं $त्यः

तिश्चच्छके कौ १९९

-षामथिकारपतिपादनाव्‌ एवं पृते पितरि पत्रेण क्रिया कायो विषा- नतः इत्यादिशङ्खादिवचनेष्वप्येकव चनं साक्ा्कतृत्वामिभायमेद अधिकारस्तु फरस्वाम्पाख्यः स्वषामपि अविभक्तानां स्वव एव +साधारणेन विभक्तानां >^स्वस्वांश्परदानसंपादितसाधारण्येन द्रव्येण सक्षादेकेन ७षेऽपि सपिण्डीकरणान्दकपेण्यनुमतिनत्यव्धानेन कैतवात्‌ +अन्यथा पाधारणस्येकेन विनियोक्तुमश्क्यत्वात्‌

तृचश्च' (पा.सू.।६।११९) {यहा यत्‌। हेणमरहो योगयतेत्ययैः ता पतररिति नहुवचनेन सर्वेषां श्नद्धदानयोग्वतारूपाया सविकारितायाः प्रतिपादनादेकवचनम- पिकारित्वेऽविव्षितमिति मावः; आद्धदानयोग्यता नाम, श्राद्धदानजन्यफटरमो- कृतता तेव चाधिकारितेति यावत्‌ नचरनिनेव हेतुना कतुत्वमपि सर्वषां स्यादिति हाङ्क्यम्‌ सुवेषां त॒ मत कृत्वा उ्यष्ेनव तु यत्कृतम्‌ द्रभ्यण चादिमक्तेनं सर्वैरेव तं मवेत्‌ इति मरीविवचने उ्येष्ठनेव इत्यनेन कनिष्ठकतुकताव्य- वच्छेद्‌पर्ववं उथषठस्थव कतृताया अमिघानात्‌ नन्‌ यदि कनिष्ठानां कुत्वं नाति तदा सप॑रेव कत्‌ भवेत्‌ इद्यस्षगतम्‌ | कन्व कतृत्वामावे फठमाकंपवमपि स्यात्‌ श्ाञ्फटं पयोक्तरे ' दति न्यायादिति चेत्‌ उच्पते--ऽयेष्ठेन इते सति ताकैवाकरणेऽपि सपः कृतं मवेदित्युभस्या तेत्रेवाथान्तमोवावक््यकत्वेन कृतं मवेदित्यस्य कृतमिव मवेदित्यथात्‌ उथष्टेन कृते प्ति यथा त्स्य फरमाव॑त मवति तथा उयेष्ठेपरैर कृतेऽपि तेषां फकमाकंतवं मवतीति फठमागित्वसाम्यात्तर्वैः कृतं मवतीति यावत्‌ एव॑ फठमागित्वरूपाधिकारित्वभेवानेन प्रतिपाद्यत इति विविद्पंगतं नापि किंचिदनु पपन्नमिति बःध्यम्‌ |

# फटस्वाभ्येति फङ्निरूपित स्वामित्वं फठमोक्तत्वमिति य्ह

+ प्ाषारणेनेति अनेकस्वामिकेन अस्य द्रभ्यणेत्यत्रान्वयंः आवेमक्तामां तृणां दव्य स्वत एव खस्वा्परदानाद्यायाप्तमन्तरेणेवानेकस्वापिपेबन्ितव- नेस्यथेः

9८ स्वस्वाेति सवस्य स्वस्येति वीप्ा्यां इतद्वित्वस्य षषटयन्तस्यां शब्देन समासे विमक्तिदकीदं साघु स्वस्य स्वस्यांश्चस्य मागस्य प्रदूनिन समपेणेन सेपा- दिते साधारण्यमनेकस्वामिसंबन्वित्वं यव तादशेन द्रेणेत्यथेः

= व्यवधानेनेति अनुमतिपरदानदवारेत्यषेः

अन्येति उक्तवैपरीत्ये प्मेतो उयेषठन्यतिरिक्तानां भतृणामनुमतिद्ारा कतेत्वानङ्कीकार इत्यषेः

= प्ाघारणप्येति अनेकर्वामिकश्य | द्रयस्येति शेषः

+

९०४ भद्रपुनाथनिभितविवृतिसदिवा

कि

यन्त॒ वाषस्पतिना / एकस्य कतेत्वेऽपि सर्वषापरविकारोऽस्त्विस्वा- धङ्वंय हन्यकतेके ' मयोगेऽन्वस्य कतृता संमवाते ` ईत्युकंत #ततक- वैत्वाधिकार्विवेका्नानानिबन्धनय्‌ +यदषीतरेषां ऽयष्टकतुकमभयागोप- सहारासापथ्य तत्र कारणमुक्त. ठदपि व्यधिकरणम्‌ अनुमारे- दारककतुत्वस्य शङ्किदत्वात्‌ सक्तात्कतुत्वासापस्यञपे, ततत रेषां सामथ्यस्यावेकर[क [त्वात्‌ हन्यत्रासामस्यनान्यन्नासापस्यं मधति दजासापर्थ्येनाऽऽध्वयेवे सपिण्डीकिरणात्तरमावानि तु साबत्सरिकादीन्यविमक्तानामेकस्यव विभक्तानां त॒ पृथक्‌ प्यक प्रातृणामविभक्तानामेको धम; भवतत

विभागे सति धर्मोऽपि मवेततेषां एृथकपृथद््‌ | इति श्परणात्‌ एवं यच्दृकपाणिना सपिण्डनोच्तरमापेष्व- विभक्तानामनियम इत्युक्त वद्धेयष्र यदष-

# तत्कतुत्वेति कतू्वं चाधिकारश्चेति तयोविवेको भेद्स्तदन्ञानमूचकं तद्वाच- स्पतिवचनामित्यथेः साप्तास्पेतृमेषिकसस्कार्‌।नेप्पाद्‌कत्वे कतेत्वम्‌ तच्च काच त्फटमोक्तत्वसमानाधिकरणं तदस्तमानाधिकरणं यद्‌ा ह्यरपतः पतिप्डनान्त कर्म. करोति तद्‌] फलरम.क्तत्वसमानािकरणं कतृत्वेमोरमे य्दा त्वप्तगात्नस्त- त्करोति तदौऽगे त्रे कतरि तदसमानाधेकरण कतरवम | मवकाारत्व प्ताक्षा- त््तपिण्डनःम्तकमनिष्मादकत्वामावेऽपि तज्ननयफृटमाक्तुत्ठम्‌ यथा यद्‌ सवानु मत्या घ्येष्ठः पृत्रस्ताद्शे कमं करोति तदा ऽर्ानुजानां. सवेषां साक्षात्ततकुतृक- त्वामविऽपि ठजन्यफलम क्त्व भवतीति तयेरभेदो दिद्मष्रेण प्रदेशित इति जेयम्‌

+ अन्यकर्तुके प्रयोगेऽन्यस्य कतेत्वं समवतीत्यन्न कारणामेत्य प्रदाश्तम्‌- वयषठभरातुकतेको यः प्रयोगस्तस्य उपसंहारः समापतित ज्यष्न्य तिरं भातृगो सापथ्योमावः | प्रयोगत्तपोदनानकृष्यापारामावः च्येष्ठकतुक्थयोगप्तपादनानुकू- छेन कनीयततां तत्र व्यापारामागदिति तदपि व्यधिकरणे व्यभिचरितमयुष्तामेति यावत्‌ अनुमतिप्रदानर्ूपय प्रयोगस्तपादनानुकुरन्यापारस्य तेत्र सस्वातू तथा पृकतात्कतृत्वास्तामथ्यऽपि कनीय्तामनुमतिप्रदाने सामथ्यस्याक्षत्नाद्त्यादू-- चद्‌. पीत्यादि्नोऽविर्कङत्वादित्यन्तेन

% सा्षात्करत्वपामर्थयेनानुमतिपरदाने कनीयप्तामपतामथ्यै मवतीति इ्ान्तेन प्ष्टयति--हौतति

8 शस्दैशोकी ३०१

पिण्डीकरणान्ताने चानि भाद्धानि बोक्रडन्च | पृथद्नेव सुताः एुयैः पृथग््रन्या अपि §इचिद्‌

इति रषु+दारीतवचनं, पृथद्द्रम्या अपिष्ब्दादपृथग््रन्याश सिण्डी

करणान्तानि पृथड्नेव इयुः ><तदु चराणि तु विभक्तानां पृथगेव

अविभक्तानां .च पृथगपृथग्वेति वचनञ्यकतवद्कमैकारेण तेर प्रमाणत्बे.

_-नाक्तं तदपि चनन्यक्त्यङ्ञाननिबन्धनम्‌ अविभक्तानामिन्त्ख-

त्सपिण्डीकरणान्ठान्वप्यपृथगेव भवन्ति बिर्भक्छानां तितरबच्चे ©. . ष्वपि भेदानुष्ठाने भरापते पृथग्रन्या अपे सपिष्दीकरण्मन्वाति पृथक

नेव इयुरितराण्येव तु पृथकूकुयु रेति तंत्र बचनभ्याक्तेनेतु =कृकी धप थग्रव्या अपीत्वस्याऽऽनयेक्यापत्ते; षोडशेति तानि यथा--द्वदृक्च प्रतिमास्यानि जाच्च शणमात्तिकं तथा। तरपकषिकान्दिके चेति श्राद्धान्येतानि परंडश्च इति नततृक्णथः हेमाद्रौ इ~~ ¢ सपिण्डीकरणं चेव व्यतच्छद्धपोडश्चम्‌ इत्युत्तरार्धे पाठः अत्र द्वादश्चं भति- मास्यानीद्यनेनेवाऽऽयपाण्मातिकयोः; सम्रहे पिद्ध जग्रहृणमूनमातिकाम्‌ तथा पाण्पापिकशब्दः षटूपु षदुपु मातेष॒विहितमिति भ्युत्प्या पूर्वमा्पद्‌कोत्तरमा- तपट्कमेदात्वाण्मापिकान्दिका्ेकः। तयोश्च भरतिमास्यानीप्यनेनेवोत्वादूगषाण्ना- सिकोनान्दिकपरो बोध्यः | अन्यथा$ऽचषाण्मापिकमहमं स्यथ स्पात्‌ अत्र एव धोडशत्वसंख्याऽपि सम्यगुपपदयते + हारी तवचनमिति अस्य प्रमाणत्वेनोक्तमित्यत्र संबन्धः | तदुत्तराणीति पपिण्डुयुत्तराणि सांवस्सरिकादीनि लित्यथः = तत्रेति ^ प्तपिण्डनोत्तरमाव्प्विमक्तानामानियमः ' ईति शुख्पाण्युक्त(* वित्यथैः | + वचनव्यक्तीति इधुहारैतवचनाभौन्ञानमृढकमित्यथेः तरबिति सपिण्डनोत्तरमाविपरावत्सरिका क्षिात्यथः

© तेष्वपीति सपिण्डीकरणान्तेष्वपीत्यभः

मेदानुषठान इति मेदेन पराथक्येनानुध्न्‌ ईंत्यथैः

नद पुत्ति पृथग्दष्या अपृथग्न्याश्च " विभक्ता अभनिभक्तोशं धुताः तपिण्डीकरणान्तानि पृथङ्नैव कुयुः तदुत्तराणि षिमक्तानां पृथगेव भवि- भक्तानां पुथगपुथर्वा इति पूर्वोक्ता वचनभ्याक्तिनित्वित्यथः"।

मा पृथगरज्या भपात्यस्याऽऽनयंथापत्तरिति जव भावः-पुरकतकतरष्दवन्त- ¦ श्रद्धानं पृथगनुष्ठानं उधुहारीतव्चमेन निषिध्यते निपेधप्य परिपूेकर्करतत्‌ २१

२८२ मट्रघुनाथनिमिद विदतिसदिता-

एकपाकेन वसां पितृदेवद्विनाचनम्‌ |

एकं भवेद्धिमक्तानां टदे स्याद्‌ श्हे एदे तया दिवृहस्पत्यादिदचनवि रोधारच

अर्वाक्एंवत्तराऽ्चयेष्ठः शराद्धं कुयीस्समेत्य

रण्यं सपिण्डीकर णार इयुः पृथकपृथक्‌ इति व्यासदचनमपि विमक्तानायुरराधौथनुवादेन ` पूवीर्षाथविधा- यकम अन्यथा समेतयेत्येतस्याऽऽन यवया पत्तेः इत्यकमनभियुक्तद्ष- गेन एवै बहुष्वौरसेषु सयैषामधिकारिस्वेऽपि साक्षास्कैरवरेकस्ये-

किक, „कने,

ति स्थिते दरकस्यर्यपेक्षायां प्रीचिनाोक्म्--

मृते पितरे पेण क्रिया कायो दिधानत।।

बहवः र्युयदा पुताः पितुरेकत्न व। सिनः

सर्वेषां तु मद इत्वा उेष्ेनेव तु यत्कृहम्‌

रम्येण चा विभक्तेन सदैरेव छदे भवेत्‌ इति यदैकत्र वासिनोऽविमक्ता बदवः पुजाः स्युस्तदा सवौनुमत्या अये. हेन यत्तं दत्सवैरेव कृतं भकेत्‌ फरुकामाद्‌ बदाऽपि विभक्ता- स्तदाऽप्यविमक्तन सःध।रणेन(ण)$तेन द्रव्येण सर्वषां तु मव. भिरथादीति मिन्नाविषयतया सोञवमू्‌ अवभक्तमात्रदिषयत्वे द्रव्येण चाविभक्तनेरयस्याऽऽनथकंषापत्ते द्रव्येण चाविभक्तनेत्येतच सपे ण्डीकरणपयेन्वक्रियादिषयय्‌ः।

नवश्राद्धं सपिण्डरवं भराद्धान्यपि षोडश |

एकेनेव तु कायामि द्विभक्तघनेष्वपि इति वचन्‌ात्पष।क्तबदस्पत्याद्‌वचनाच दस्माद्विभमक्छानापविभमक्तानां वाऽनेकेषामोरसानां सनिधानेऽपतितादर्विच्यमानो ज्येष्ठ एव सपिण्डी-

पथगनष्ठनप्राशिरवक्य वक्तव्या | तादृशी प्रािश्चत्थ समवि“ एकंनेवावि- भक्तेषु कृते सवस्तु तत्छतम्‌ ` | इति वचनात्ात्स रिका दिवत्सपिण्ड्यन्तश्चाद्धान्य- प्यविमक्तानःमपृथगेव मवेन्ति विमक्तानां ठु ऊध्वं स्पिण्डीकदुणात्सव कृयुः ` पृथकूपुयकू ? इति वचनात्पंवत्तरिकादिवत्सपिप्डयन्तानामपि पाथक्येनानुष्ठाने प्राप्ते | प्रथग््रभ्या अपि सापण्डियन्तानि पएथङ्नेव कयरिति तज्निषघायं ॒पएथश्ट्रभ्या अपीति साथकम्‌ पूर्वाक्तिवचनन्यकत्यामाश्रीयमाणायां तु प्रथग्धव्या अपीति

` नाल्यन्तागदयकम्‌ एकषाकेन वप्तताभमित्यादविवक्ष्यमाणवचनविशुद्धं चेति बोध्यम्‌

तिष्च्छरोकी। 2०६३

|

४५

करणपथैन्ते कुयोत्तदसंनिधानादौ त्ववरेऽपि पुत्रा एव बषोडश्श्राद्ध- प्न्दं तावतकुुरेव रस्य नियतकाटकदेज्यतवातु मति- निध्यनुकट्पयो म॒रुयामावोपाधिकत्वाविश्चिषात्तरयन्या वत्वं ऽप प्रख्यद्र व्येणान्यस्य कतेत्वं स्वस्था(त्वा)भावद्सयावे स्वद्रन्यण कवृत्व तस्यषा धिर पात्ता्त्य्रूपस्य भोपिदै मते वा यजमान यजमानेषु प्ारिनिष्यभावन्यायस्य दव्याेकारसाधारण्यास्पर्यापव पुत्रष्वप दत्तः कर्त्वा तेषापनुकरपत्वस्य न्वाय्यर्वातु वकष्यमाणपुत्रा- दिरिक्वाधेकाषरिणां तु यद्यपि न्वायात्ततरैव प्रामति वचन पिण्डदा- ऽदाहरमस्यादि पूर्पवस्वरूपाभावोपायिकमेव तेषामेश्ग्रहणं इव पिण्ड. दानेऽपि कतेत्वं दिदधाहि तथाऽपि अप्तमोत्रः सगात्रा बात ' वाक्वा- रम्भंसापथ्यास्मोवितावद्तिते पत्र इते वाकयारम्मसामथ्याच्‌ पृवपुवा- संनिध्यश्चक्ट्यादाचपि देषां दज कतुत्वमवसायतं याद्‌ हं स्वरूपण पूवपृवसंनिधाना्भावेञप्यु( माव एवात्त त्तरोरस्य कतृत्व तद्‌ तदसनिषानादिना तदन्येन ततसपरथमदिनरृत्ये कवे पएथासत्यासन्न- संनिधौ प्रदरच्तेऽपीति चेदिति म्यायेनोत्तरकमोणे दस्यैव कतुत्वे प्र्षे पुशरासंनिधौ चं सपिण्डनेऽपि' तरपूव ङक्रियार्वद खात्राद्‌।नामप्वाधकारं प्राप इदं बचनद्रयमथंवद्धवति सपिण्डीकरण तु पुत्रा; सातच्रकाशै- तदेकादश्चाहे द्वादशाहे वा इुयुरेव पिण्डपितुरन्नायं सा्कस्य तत्कारे दस्वाऽऽवरयकत्वात्‌ निरशकेस्तु चरपकारु यावज्ञ्यष्ट बुष्ठानं भरीक्षणीयम्‌ तन्पध्ये ज्ञाते उपष्ठुनेव कायम्‌ ना चेचरमकाङ कनिषठैरपि कायम्‌ पृवोक्तादेव न्यायात्‌ पुत्रातरेक्तानां तु विशेषा श्यते ओरसामावे पुत्रिकाप्ादयो यान्नदरक्याक्तक्रमण कुरुः

तथा याङ्गवरक्रयः

ओरसो पपत्नीजस्तत्समः पुत्रिकासुतः

सेनः सेत्रजातस्तु सगोत्रेणेतरेण वा

गृहे पच्छन्न उत्पन्ना गूढजस्तु सद्र; स्मृतः

कानीनः कन्यकाजातो मात्ापहस॒तां परः

अक्षतायां क्षतायां वा जाततः पानभवः सुतः |.

ददयान्मावा पिवावायं पुत्रो दत्तको मवेत्‌॥

क्रीत ताभ्यां विक्रीतः छृच्चिमः स्याट्स्वच टतः ,

दत्तारमा^तु स्वयं दत्तो गभं दिन्नः सहीढनः | .

(निः ,,

३०५ मटरघुनाथनिमितचिद्तिसदिता=

उत्सृष्टो गते चस्तु सोऽपविद्धो मनेत्सुतः पिण्डदांऽश्चहर्थेषं पुवोभावे परः परः इति चर्मेपस्ती द्विजानां दिनै शूद्राणां तु दरूवपरन्य भावेऽपि वत्तुरया एरिणनीता तस्व स्वस्माज्जात् आओरसः अत एव वचिष्णुना स्वक्ष इवययस्वाददेशलः प्रथम इत्युक्तम्‌ एवं यन्मञुना- सस्छता्थां सवर्णीयां स्वयमूत्पादयेत्त यमू - तमौरसं विजानीयात्पुत्रं माथपफ़रिपकम्‌

इति सवणेग्रहणं इष त्द्द्रिनषु द्विजखाममायण द्रष्टव्यम्‌ यद्‌ चागा- श्वरेणान्द उक्कम्‌-- "सजासीयेष्वयं मोक्तस्तनयेषु मथा विधिः ईति तदप्यौरसम्यतिरिक्त विषयम्‌ विधरिरित्युक्तेः वस्य पिण्डरिक्य- भाजिस्वेनान्न विधेयत्वात्‌ तेन ब्राह्मणक्षाज्चयोस्पादितयोः स्ाचचयार्चः श्यापु्रयोरप्यीर सत्वं दर्व्यम्‌ अत एव ब्रह्म पुराणे-' पुत्राः कुवन्ति विभा ये प्षन्नबिदुभुद्रयोनचः ` इते प्ताच्चवावेकश्यापुजयारष्‌ प्पतुक्रया- करित्वमुक्तम्‌ शद्रा प्रस्य तु वेदुदरादश्चविधपुत्रत्वामावः तच्वासुपः दुमे ब्वते ओरसामावे पुतिकासृवः। द्विविधः पुत्रिकव सुव इत्येकः तथा पनु- अदकता बा कृता बाऽपि य॑ विन्देत्पदशात्सुचय्‌ पौजी प्रात्रामहस्तेन दथासिण्डं दरेद्धनय्‌ हति पत्रिकाः सुव इत्वरः तया बिषटः-- अञ्नावृक्रं परदास्यामि तुभ्यं कन्यामकुडताप्‌ अश्यां सो जायते पुत्र;समे पत्रा मवेत्‌ इतर। चौरससमो दायग्रहे अयं मातामरहस्येव पुत्रः संविदातु बीजिनोऽपि अत एव चम-- $र्यान्माताम्रहाद्धं निवमाप्पुत्रिकासुतः उमयोरथ संबद्धः इषादूभयोरपे श्वि वेच द्धि वात्तष्ठेन-~- अपुजऽहं प्रदास्यामि तुभ्यं कर्न्यां भवानषि। पुजारी चेदि्षत्पश्ः नौ पुत्रो मवेत्‌ ॥-इति तदभवि तु केभजः। वाम्दचविषवायामू अपूता गुषनुङ्गावः") {ति या्गषरवयौक्तविषिना जातः |

त्िषच्टररोकौ \ 3 #

यस्या निशेव कन्याया वाचा सत्ये कृते पतिः तामनेन विपानेन निजो विन्देत देवरः

इति वचनादिति विश्वरूषविज्ननिश्वराधाः भसुना हु शूत्रजनना- ४५ [ के, कन (4 समर्थस्य जीवतोऽपि पत्युः षेत्े तननियोगेन स्णोज्जात+ उक्तः

यस्टटपजः प्रमीतस्य ह्वीवस्व व्वाधितस्व | स्ववर्मेण नियुक्तायां ब्गेयः कि्रनः सुतः -॥ इति

अयं सत्रिणः अनेन विधिना जातः प्ेत्रजोऽस्व भवेत्सुवः ! इर्युकंतत्वात्‌ बौजेनोऽपि पूत्रच्छाषां तस्यापि तथा सद्रवसक्वः- अपुत्रेण प्रक्षे नियोगोत्पादिहः सृतः

उभयोरप्यसौ रिक्थी पिण्डदाता मेत; इवि

ठद्भावे गृढजः स॒ सव्णजत्वनिथयेऽपि पुरषविषरेषनसगा- निश्वयासच्छन्नो मतैशहे सवणोदुत्पननः अयं केन्रिण एव तथा पनु-

उत्पद्यते गृहे यस्व ज्ञायेव कस्य सः।

गृहे गूढ उ्यश्नस्तस्य स्यास्य तरपजं; इवि

अज्ञानं पूर्वोक्तं दरव्यम तदभावे कानीनः सवणोदेवा-. परिणातायामुतपन्नो माताम्रहसुतः वरसिष्ठोऽपि- अपत्ता दुदिवा यस्व पुत्रे बिन्देत तुरयतः ` पुत्री मातामहस्तेन दथासिषण्डं हरेद्धनम्‌ इवि

मनुना तु परिणेतुः पुत्र; ` इत्युक्तम्‌-

पितृवेदमाभे कन्या तु यं पुज जनवेदिह

तं कानीनं बदेश्नाज्ना वोदुः कन्यासमुद्धवम्‌ शति अत्रैकस्यैवायुत्रतवे तस्येव उमयोरपि दवातव; उभयोरपीवि शष्ट ग्यम्‌ तद मामे पोन्वः पर्वा मुक्तायामुकत्था बा जीवता पत्वा त्यक्ता्यां विधाया वा सवणोदेव जातत; विश्युरद्गिन=

या तु पृत्या प्रित्वकत | विषृषा सवस्छवुषऽना

उत्पादयेत्पुनभस्वा पोनमेव उन्यते इति अयं बीजिन एव परिस्वागेन भरणेन भदः तरे स्वका - माबा नियोगस्य चामावादु स्वच्छ प्रहणाच मव्वे दंचङ चं माला पित चान्यतरामाविऽन्यवरेण वाऽतवन्वदुगेत्व "धरमन

२०६ भट्रघुनायनिमितरिदतिसदहिता-

गी 1

मर्थ्येन विधिपूषेवे दत्त परतिग्रदीतृसवणेः परतिग्रहीतुरेव पुत्रः तया प्रतुः-

माता पितवा दधातां यद्धि; पुत्रमापदि

सश्र भातिसयुक्त त्रेया दत्रिपः स॒तः इति | अद्धिरिति वसिष्ठोक्तवेध्युपलक्षणप्र्‌ आदद्ग्रहणादनापदि दातु-

(9 ,

दौननिषेधः। यन्न॒ वाचस्पतिनाऽऽपदि ग्रहीतुः पुत्रामा १ति व्याख्यातं

आज्यं बिना यथा वें सद्धिः प्रतिनिपः स्मृतः

तथेकादश्च एताः स्यः पुथिकौरसयोविना

| इति बहस्पदिवचनात्‌- त्रनादीन्सुतानेतानेकादश्च यथोदितान्‌ ुत्रप्रतिनिषनिाहुः कियारोपान्पनीषिणः

किः दे, पे,

इति क्रिया रोपदेतुकोरसमरतिनिधितवोक्तेथेषर दत्तकस्याप्योरसपुत्रा- भावविषयत्वसिद्धेनयेक्वात्समामिव्याहारविरोधःच्चापेक्ष्यमर्‌ सदृशं भरतिप्ररीतस्वणं भीतिसयक्तापेति देययुत्रपिैषणम्‌ | विक्रय देव दानं नेयाः स्युरानेच्छवः ! इति दचनातु वातापित्रोथार्यं विश्रेषः-उभयाजीवतोः पल्युरपि परन्यनुपत्यंव द्‌।तुत्वमू कथंचिदपि तदन॒भत्य भावेऽस्यन्तापादे पत्यु; स्वातन्त्यमापे परन्वास्तु पत्या जीवाति संनिदिवे भाषिते वा चदूचुमत्यव दात्त्वं मृते तु खात्न्न्यमिति। तथा बासिष्ठ~-- | छक्रशोगितसंभवः पुत्रो माताषितृनि मित्तकः तस्य प्रदानविक्रयत्वागेषु मातापितरो प्रभवतः त्वेकं पुत्र द्यासतिगृहीयाद्रा दि संतानाय पूर्वेषाम्‌ | सी पुत्र दयासवेग्रह्लीयाद्राऽन्यत्रानुङ्गानाद्धतुः।

पु परतिग्ररप्यन्बन्धुनादहूय , राजनि चाऽऽ्ेध नेवेशनस्व मध्ये व्याहुतिमि हत्वाऽद्रबान्धवं ˆ बन्धुस्‌ निदृष्टमेव प्रतिगरहणीयावु संदेहे चोत्पन्ने दूरे शूद्रमिव , स्थापयेत्‌ विङ्गायवे केन बहुस्ञायत्त इति एकं पु्रभित्युपरुक्षणम्‌ ऽयेष्ठोऽपि दे स्तस्य पूज्रकायकरणे धख्य त्वात्‌ सीग्रहणात्पस्यु; पृबाक्त एव॒ विषये स्वातेञ्यं चोत्यते नतु

वद्‌. उपकरमिरोषातु। गिेषणे निषेषसंकमादान इव पतिमपि

®

तरिर

दिया अपिकार। होमस्तु भवति सति संभवे बन्धुसनिदृषटं शर।तृपुज्ादिकभ्‌ तद मवेऽ्दुरवाम्धवं संनिदितदेश्वतिपित्रादिकं ज्ञात- कुरौ कमस्यपपि परीक्षितस्यापि कचि द्राह्मण्वादिसंदेह उत्पन्न यावत्तानि द्रे श्थापयेत्तेन ठपवहरेत्‌ अपुत्रस्य पुत्रकरणाव्‌- दयक त्वधोदनाय श्रस्याकषः विज्ञायत इति श्रूयत इत्यथः एकन नौरसेनापि पेण बहून्पित्रादीन्नरकान्न'यत हाते! होमातारक्तः

दोऽपि प्रहणापादानग्रहीतगोचरो नियमः कीतस्वयदत्तदतनिमापाषै- दवेष्वपि यथास्मै द्रष्टव्यो इृष्टायत्वात्‌ वसिष्ठेन विक्रयत्यागापादरा- नाच्च स्वय॑दत्ते तु होमोऽपि तापि परतिप्रहसस्वातु दत्तकामावै क्रीता मातापितुम्यां पूववदु यत्त॒

णीयाधयस्त्वपस्वायं मातापितरोयेमन्तिकातु

ह, ,

ऋातकसस्वस्य स्टशञ्सट्शाजअपवा॥

इति मानवसद्शग्रहणे ेद्शुणासादृश्यपरभ्‌ सजातीयेष्वयं ॒भोक्त इस्यपसंहारात्‌ ददमावे कृत्रिम मातापितृविदीनः भरीढो घनादिमररोभनेन स्वयं पुत्राथिना पुत्रीढृतः पुचवतु मनुरपि-

सष्टश्ं यं भ्रकुयीत गुणदोषविचक्षणम्‌ पं पुत्रगुणयुक्तं विज्ञेयस्तु छत्रम; इते

दभावे रसवयदत्तः ¦ सच पातोतवहानेस्तन्यां त्यक्ता वा ` तवाहं पुज्ोऽस्मति स्वयमात्मा द॑त्तवान्पूवददूश्चह।तः मनुरा्- मादापेतविदहान। यस्त्यक्तो वा स्यादकारणात्‌ | आत्मान स्पश्यदययस्त॒ स्वय्द्चस्तु स्मृतः इ। तदभावं सदटृषटजः सच सवमत्तिश्रूता गभ {स्थता मामम्ब प्रिणीतायां स्वी इः पथादुस्पन्नो वदुः पत्र; तथा मुः

मभिणी स(सियते ब्राद्य््नाताऽपि वा सत्‌ वोढुः गर्भो भवति सहोढ इति चोच्यते इते नन कन्याम॒प्यच्छेतेति कन्याया एव ववादवेषानात्कयं मामिण्पाः सस्कार; अत्र फेचित्ताबदाहुः- पुरुषसबन्धन कन्यात्वमपात्‌ कितु मन्तरवत्संस्फरेणव॥ पाणिग्रहणिका मन्त्रा नेषत्‌ द्‌ाररक्षमप्‌

हि

तेषां निष्ठा तु षिङ्गेया विद्रद्धिः सपमे पदे

-१5७

न्८ भदटरघुनाथनिभितकितिसदिहा~ हति मलुक्चनाति। अतं एव मनुना व्ववायपुवैकत्वेनोक्तयोरपि गेन्धर्षैपै- ऋचदिवाहयोरस्त्येवे पागेग्रहणहोमादिसस्कारः तथा देवरुः- मार्षदांदिविवाहषु पनक्वाह्को षिः। तेज्यश्च जिमिवेणः समयेनाश्भिसाक्षिकः इति तैक्रीपमंन्तेव सर्कता मभिण्वास्त्वन्व इईत्यन्यदेततू अत एव निधुषंतागपनावावाङ्गवेवाहषद्धममात्रं वच होमादि (वाग्दानमात्रेणव कन्यरथापममाञ्ञयेषटयकवरस्य त्वा(स्वत्वावरद्धायां चास्वामेतरस्व- स्वीसंमवो मं तद्रेनाभूतमायत्वरक्षणाहेश्चयस्यातिभारः।॥) नतु भाया रधरक्भा राका तशयजनक सस्कार्कमं ववाह एव कन्यामुपय्‌- श्ठेतेति विधद्विवायानिदशवादित्यपि नाङ्गोकवेव्यम्‌ कन्यां पामि शणेन सेर्डयोव्‌ ्षतयोनिस्वेऽपि सस्कार(रा) भावेन कन्यात्वानपग- पादन्रापि तद्विषिप्रह्तो बाघकामावातु भयपन्यवायेन स्ञीपुरषयोः -कन्यपत्यन्यगमन निपेधातिक्रमनिमितचमरत्यवायक्तभवेऽप्यग्रे मान्धवाद। द्विरयद्‌ पर्ददरय गाभणपार्णयन ऽन्यस्य [स्सयोमयेन्न दत्पारदाराय गार्षकमीोकणपारण्यनादरषप मास१चमावस्पादकत्वन स॑स्कारकम्‌. घ्वाच्च अत्त एव गान्धवेद्यढायां मण्या जाहः पुत्रो बोदरेव तस्या मापोखन स(र्वोरवात्‌। नियु्तायास्तु संस्छृवत्वेनाकन्यात्वाद धरसदिपारिण्यनं धममामेव यद्यपि नियोगो बाग्दत्तादिषयरत- धर्थिपे बाग्दानसमद्‌ानस्य परत्तिरवोवरे नरत)जस्य पेजिपुत्त्वोक्तेव सपूणमा यात्वाभादञ्पि वाग्दानमाजेणव ऽयेषठस्वत्वं इन्यात्वापगमथ ्रष्ट्य‡ + कन्योक्तिरतु संपणसस्कर।मावामेमायेग सपृणदस्छृ- तावा नियोगे भरारोषेध्य मनुना यस्या भ्रिषहेव्याद्यक्तेः अन्वया | पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रातिष्िवा, | नाकन्यासु कचन्नणां टुप्धमर्िया दिताः शति भिषेधाप्रहतस्ःदूविवादविधदेयथ्यमसद्घातर्‌ अत पएवाप्राह्ु सेवनानकशुणापादनिम च्‌ विषेयरवाद्धिक्नेऽरिमि7िविवाहे भजार्थानिवाहा- ` श्ीदकभातान्य पूवा पयुदासापवादस्वेना पुत्रा गुषलुब्राव॒इत्वादि =षा- हीति वि्गनेश्वरेण अनन्यपृव।चरन्दथ कन्याश्चब्दसपानाभ॑स्वादन्या- दैत्तापर एव नत्वन्वानुष्यचुक्वपरोऽपि गभिणीसंस्कारानपपात्तेभस ्गाद। चा संस्कारो विधीयते चेन निथुक्तावद्रार्चनिकं धममा- भभितयुच्येत

नि्रष्ट्रोकी ३०९

वख दिपहकाः कन्या पन्तरयाद्‌ सस्कुवा।

अन्यस्म विार्धचदया चथा कन्वा तयकव्सा॥

इत्यनेनापि वाचोयुक्ति दिशेदेणापहरणेन कन्यात्वानिवुत्तिश््कगपि- त्ाचीनिरासमात्रं कियते स्वकन्याया एव तस्याः कन्यातुरषत्वे- नान्यस्मै दानं विषीयते ¦ वचनभारकरपनापत्तेरकन्याते बीनामा. धाच्च अत एवं कानीनः कणे इत्यपि युज्यते अक्षतयोनिवच- नत्वे कन्यायाः पुर इति न्याघावातु बण्ेते शकुन्तरोपरूवा- नादावितिहासपुराणेषु प्षदयोनीनामपि वेबाहः एवं -

सवेवभेषु तुटयायु पर्वष्वक्षयोनिषु आनुरोम्पेन संभूता जस्या ज्ेयास्त एवते

इति परनु्चने क्षतयोनिषु पो प्पयुसपन्न नां तञजाती पतवनिवृर्यये- मक्षतयोनिग्र््ण परथगुक्तम्‌ अन्वया तासां ववेवादृसर्कारामावेन मुख्यपत्नीत्वाभावात्द्ग्रहणेनेव तत्रयोजनङामात्र्यथ्यमसङ्खात्‌ तासां विबादक्षयेऽपि कमनधेङाराधङ्गसयागानिभित्तं परत्नात्व्‌ नास्त्येवेति बास्यमू विवादरूपयत्नसं योगादेव तदुत्पत्तेः तस्यापि पूषवद्णादियागरूपत्वातु पाणिग्रह गक( न्तरा ईत्यादिनषधःऽपि सकृताविषय एव प्षतयोनिविषयः मन्तर'छेङ्गनस्य देतुत्वामिष।- नान्पन्डणां गादपर्वाय मायपातरेमावास देवा मन्नपेव त्वापदुद्‌- तदन्त स्वन्धस्भे अमेव त्वाभितः पपेत्ङखासममुजाभ त्व- न्येन स्वं तथा कृता अय॑पादय। देवा इदानमिपाभतः प्रमुञ्चन्तु नतु पूरं भमुक्तवन्तः पाच (तात्रा व)) मेह विवदावदेने तु पूव व्युढाै- त्वादि प्रकारेण संस्छृतापरस्वात्र्‌ खक्षतयानिपरत्वे किचन्मन्त्र- लिङ्क पश्यामः संमोगमात्रेण तु स्वतवापनयरूपपतृडटममाकातत- भवाद्‌ कानीनपाननिकेययोमातापहपुत्रत्वाचनुपपात्तपसङ्गावु ।. यत्व - वेदिकत्वात्मन्नायषजानागंः साहसिकः कुटु र्वाचस्पत्यादमः, कन्या अश्चि(म)यक्षतेवि मन्त्रे ङ्ृमुदाह4 ° तद्प(य)्षतेषि बहुवचना, तभदनिचसपमिन्याह(राद्वि्टतिपाटस्व बहुवचनन्तदेवकन्य प्रक - न्याङ्चब्देन सस्ियमाणकन्यापरकारनाभावादसस्छृल्मन्षतयोनेप्रस्वेन तस्य॒ दिग्त्वास्चोपल्यम्‌ अत एवायमणपिर्वाद्षन्ममां प्या, होतृ तेऽपि .परिभयोल्यत्वपुक्तं (पडता दस्मद्वु चपुरष्ष- 3.

क, र,

१४ मट्रघुनायनि्ितवितिसषहिवा-

प्रयोगाय अपि संस्कारामावेन कन्यास्वानपायाद्युञ्यतत एव गान्धवौ- दिष्दरमण्या अपि परिणय; केवकं निषेधातिक्रमपृवेकत्वात्कन्याग- पननेषेधप्रचिसंपादनेन केवङदषटायेत्वान्न तत्तद्रदेव निन्य; अत एव गार धवोदौनां भेथुनमान्रविदितत्वङक्षणं मेथुनस्वं॑तञ्जातपूत्राणां संतानाञ्व(व)पेनत्वयुक्तं स्मृतिषु पूरपगन्तुर्वोदुश्वान्षस्वेन निन्यत- पर्वाच्च विवादेषु गभिणीपरिणयस्यापःठ इति मेधातिथिप्रमृतयस्तु कन्य कुमारीब्दो भथमवयोवचनावनुपमुक्तपृवन्लावचनां काशा तमयोग।च स्वरसंश्छृतमान्नवचन्‌। वद्‌ भावात्‌ वेरजाविनीनामस- स्टतानां गमने कन्यागभनदोष।पत्तेश् वेवाहकरणे त्वनुपथुक्तबच- राव छोफेऽपि ततससङ्गेऽज्नानारक्षतयोनिं परिणेदुकामस्यान्येनेभा कुमारी नष्मस्या; मारमित्यादिबोधनादिन्यवदारस्य तद्विषयत्वाव्‌ अन्यापि भाचु्येण तनैव योगाच्च क्षतयानेरपिं प१रणदच गभा- .नादिदस्काराङ्गमन्त्राणां विष्णुयानिं करपयत्वत्याद्‌।नामसमवे- तायत्वापत्तिः भेधुनक्षमतबरूपस्य योनिकरपनस्व प्रथममेव दृत्तवेन प्रायनाऽसंमदात्‌ गान्धरादिभिननोढाविषयत्वं तेष युक्वमविशेषथवणात्‌ तथा कन्पाषुपयच्छेपेत्यक्ततयोनेयेवं विवाहामिधानादूगान्धवकक्षणाये इच्छ पारन्योन्पसयोगः कन्यायाश्च द्र्य चेति मनुवचने सयग एकज देशे सगवयेरन्योन्पच्छषा तवं

प१तिभवत्वं भाया भवेति समयरूपो द्रष्टव्यः पेश्राचषटक्षणे सुषा मत्तां भमत्तां बा रहं यत्रोपगच्छति इत्यत्रोपगच्छतेराङिङ्कनो पगहनचुम्बनाध्चपगमनायन्यापारपरो द्रष्टव्यः अप एवाऽऽबरायन- सनयाद्र दस्क्यस्ृत्वादौ भियः समयच्छरापहरणमात्रं तयोलक्षणम्‌- दसू एवं विवादहदिधौ कन्याश्चब्दस्या्षत्तयोनिवचनस्वेन गाभण्या- रूद्पाप्नेयं गरभिंणीत्यत्न सस्कारस्पानुषादपती तावप्यनुपपर्णा विषे रव द्रष्टव्यः संस्कारः कन्यासंस्कारवन्न भायापतिभवदपा- दकः मपाणामाबात्‌। किंतु कर्पंकं षमेमान्नं नियुक्ता संस्कारवत्‌। तस्य प्रभोजनं तस्याः कन्यात्वप्र मायात्वविधबात्वाभावातच्तद्गमरने द्वी . ये।पगन्तु; कन्वागमननिमित्तदोषामावेऽपि स्वमायोतस्याप्यभावास्स्व. द्‌ारनिरतः. सदेद्रि नियमातिक्रमनिमित्तवसक्तदो षपारेदारो भायीत्वा स्पादनेऽपि तद्वदेव अन्वयाऽऽनयेक पपच; बोदूरित्वनेनावि न्‌ :

भिशच्छरोकी ९११

विवाहथत्याभिन्ना। तस्य स्पकतेपात्रवचनरवातर पुव क्त रस्या गाभणवा विवाहामावात्‌ तं कानीनं वदेन्नाम्ना बोदुः कन्यासमुद्धवषिरयत्राप्वे- वमेव यदना तदा मातापहस्य यथृढा तदा बोद्रिति मिवाक्षराऽपि यद्पगर्त्रे दीयते तदा तस्य, चेन्मातापहस्येस्येवं व्याख्येया विवा- हासंभवात्‌ तत्ोपगन्वेव स्वीकृता ग्भिण्वास्त्वन्य इति विशेष; एवच

सा। चेदक्षतयोनिः स्यादगवप्रस्यागतवाऽपि बा पौनैवेन भजी सा पनः संस्कारपहंति

शति पुवचनेऽक्षतयोनेः पुन; (पुनभ्वाः) सस्क।र दत्वा क्तः संगच्छ | अन्यथा तस्याः सस्कृतत्वेन तदनुषपत्चिपरसङ्कात्‌ धममात्रजत्वे) प॒नःछब्दानुपपत्तेः गवमरत्यागतायाभप्यक्ततयोनिस्वमपक्षितमेव पूरा त॒ पत्या स्यक्ता दिषवा घा इवंतु स्वयमेव जीवन्तं पूर्पतिं त्वक्त्वाऽऽगतेति भेदः| अत्त एव गर्भिण्याद्पारेणयस्व वेवाहेन्व- पाठः यन्त॒ सबेवर्णेष्ित्यादिवणरुक्षणायपनुदचनेऽक्षदयानेव्रहण त्टौकेऽसस्ठतास्वपि छक्षणया रजकस्य परनात्यादिषरनाशब्द्‌- प्रयोगदर्ेनादत्र ङप्षणिकायैग्रहणे परपाणाणवेऽपे मन्दमतवाश- ङगनिस्यथेमिति प्रपञ्ेनेक्तै मेषातियिना तद्रयारूयानादसरे पाणिग्रहणिका मन्त्रा इत्याद्यप्यक्षतयो निपरमेव कन्यामुपयच्छवेति नियमविधेः पृवोक्तयुक्त्या तत्परत्वात्तसिद्धाथानु्रादखाचेवस्य मन्त्र- गतानां ते त्वा स्वापिपाभित्यादीनां संनिदितवाचिपद्‌ानां विधिषर- तन्त्रत्वेन विधिविषयीभततस्परत्वात्‌ नियमादिगभेत्वे भमाणाभा- वेन मं स्वाऽदुरित्यादीनामोदासीन्यात्‌ यधाकथाचच्चत्या नोऽस्म- भयमेव उरू विश्रयाते विष्णो ति विवहावहै हवः पदेव पभरनां परज- नयाबवहे भजो त्पत्यरकूरं ग्थवायलक्षणं व्यापार करवावह नतु पूरव छतदन्ता इ(वे)त्यादे परकारेमाक्षदय(न्परत्वस्वापि दशाचतु शक्य. स्वादु अत्त एव मेधादियिना कन्यारब्दस्याक्षतय)निवचनत्वात्कन्या अगमिपयक्षतेति एर्त्रगतपुराकटे कन्यानां ववेवाहयागे कतत्वानद्‌- च्ाद्रा्टि(स्णि)नयपुवपक्षादुसारेण परजवरादेवाक्षत्रयानाना कबाह ईत्यु षस्वा दब्राप्रितोषात्परमायस्त्‌ कन्यापपयच्छतेति विधिबरदेव तासा विवा; मन्त्राः पुरविदितमेदाथमभिवदन्ति | पुनमन्ञषु कन्वाइब्द्‌-

२१३ भटट्रपुनायनिभितदिदतिसहिता-

अवेणातकन्यानां विवाह इत्युक्तम्‌ प्राच्येस्तु मीमां सानध्ययनाततद्धन्थल- रपथमजानानेः सेरिक्रयमाणकन्वाप्रकाशकङे(त्वे)नेव कन्यामभभिमयक्षतोति तेनोद हतमिति मेण कन्यादिवाहे वस्यासमवेतायंत्वापतिरित्युक्तं तेदुपे्ष्यपिर्युक्तम्‌। कानीनः कण (त्यादां तु कक्षणयाऽसंस्छृतापरतवं फम्याश्रब्दस्यति अत्रेदं तस्वम्‌ कन्याश्चब्दस्यानन्वपृवाोश्चब्दपयांय- त्वारसवेजनैनभरयोगाच दानोपमोगोभयाभावः प्र्ृततिनिमित्तमू एवं चान्यत्ररसरव उभयामवेन कन्य।त्वामावान्पुरुयावेवादाप्रापरः स्पति- पृक्त; पुनभेसंस्फार उपयुक्तासंस्कारथ द्रयमपि वाचनिकं धर्मपात्रम्‌ प्रयोजनं तस्य पर्बोक्तपेव अत एव दयस्वापि विवाहष्वपाठः | तथा मिताक्षरायां दानेनोपभोगेन वा पुरदान्हरापरिथदहीतापिरषन रय पुवापद्‌ं व्यार्यारद्र्‌ अन्यपूव। परिणयेत्युक्ते का साऽन्यपुकतव- पक्षाय तःरवरूपमातेपादकत्वेनाक्षता क्षता चवेत्याद्‌ रषार्कातयू | अन्यत्त पृधाक्तमेदेत्यङरं प्रसङ्कागरेन सहेःढजामावेऽपचिद्धः मात्तापित्म्यां हदन्यतेरेण वा दोषामावेऽपि भरणासाप््यन मखजार्‌- त्वादिना वां त्वत्त) -ज्ञाापत्रादः स्द्णः पृत्रत्वेन परिगृहीतः पनुरपे-

माठापितृभ्यापुर्सृष्टं तयोरन्यतरेण वा

पुत्र परदिग्रहीयादपविद्दस्तु स्पत इवि।

एते द्वादश्च पत्राः य्पि-

अगिसः क्ेजनजथेव पु्चिक।पुत्र एव

कानीन सहोढश्च गरढोत्पन्नस्दथेव

पौनभेवोऽपविद्धश्च दत्तः कीतः छृतक्तथा

स्वये चापगतः पुत्रा द्रादरेते प्रकीर्पिताः॥

इदि नारदस्भृलो पन्वादिस्मृतो कषान्तरेणे क्तास्तथाऽपि त्न परि- मभनमात्रददेनास्कमां योगौभरोक्त एव प्रास्य पृवाभावे परः पर इति करमविधानाद्‌ रिष्णुस्पृत। त- आरसक्षे्रजपृश्नकापजपानमेव- कानीनगृढोत्पन्नुसहटजदत्तककरीतस्व यमुपगतापविद्धय क्व चनेोस्वादि

कानां अरयमद्वितीयादित्विनामिषानदितेषां पृथे; पूवैः श्रेयान्‌ एव कोथहरं इ्युरेख यथपि क्रमा विदित एवं तयाऽपि विन्ननिश्वरादिभिं गीग्वरोक्तक्रमरये वाऽऽहतत्वार्स प्योक्त; प्रात्यानं तु याङ्गवष्वंव(-

तिर स्टृष्टोकी | ४६३

क्तवैधक्रमातित्रमेण नारदायपाटक्रमाङ्कीकरणं क्रभपपाणस्वस्पण्ड- खाषरुङ्ञानानिबन्धनय्‌ अत्र

य॑ ब्राह्मणस्तु शद्रा(यां कापादुत्पादयेस्मुतम्‌

पारयन्नेत्र शवर्तस्पात्पारशषवः स्तः इत्युक्त्वा षत्रजादीन्सुानेतनेकादश्च यथादेवान्‌ | पत्रप्रविनिषीनाहुः क्रियाङोपान्मनीषिणः

इति पसुनोकदत्वा्यत्र इचनोर्पादितस्तु द्वादश हति दिष्णुवचनातू ¬ बराह्मणेन नं करव्यं शृद्रस्थेवौधपदेदिकष पद्रेण वा ब्राह्मणस्य विना पारश्वात्काचेत्‌

इति पारस्करवचनशचच पर्वोक्द्रादश्विधपुत्रामाषै शुद्रारु्स्यापि

दिजातिपिनोध्वेदेदिकिऽधिक!र {ति प्रतीयते विन्नानेश्वरादिभिस्त्‌ यान्न वरक्रयादिभिरनुक्तटबात्‌

यद्यपि स्याच्च सतपुत्रो यथ पत्रोऽपे वा भवेद्‌ नाधिकं दकमाइयारदुद्रा जाय धतः

हति पन॒नाऽन्यपुत्रामावेऽपि तस्य तस्य छत्स्नदा्वाशामभोश्केवे शाथेहरः पिण्डदायीति विष्णापस्तम्बाभ्वःमुत्समेतोः सिक्थश्रह णस्य थाद्धाद्यभिकारमयाजकत्वोकतेः रण्डादिवसस्थाप्यन्थिंकारवम- पान्नाषिकारिषु परिगणिवः यब-

्ातेणापकजातानापेकशस्पत्रवान्मर्चेत्‌ सवास्तास्तेन पुत्रेण पुत्रेणा मनुरत्रवात्‌

इति मनुबचनम्‌ तद्श्रात्पए्रस्य पुत्रीकरणसंभकेऽन्येषां एत्र

करणनिरेधा्यं नतु तस्य पुत्रत्वप्ररिपादनायम्‌ भ्राद्धादौ रिक्थग्रहणे

आ।त्रनन्तर तस्याधिकारस्परणातुं सपत्नीपुत्रस्य तु गाणपुत्रल्व- @ छक, =

मरस्त्यव्‌ तन ज्ञेन्राद्ध्‌ आरसस्तद मावे पलनकृयस्तद्‌ चाव कननधा दत्याधक्ञारकमः |

बह्वनामेकपरनीनापेका चस्पुत्रिणी भवेत्‌ सवौस्तास्देन पुत्रेण प्रह पुत्रवतीमेनुः इत्यस्य पृवबन्याख्यानसं मवेऽपि--

किः के

२९४ यद्रघुनाथनिपितविदहदिसदिता-

-बिदध्यदोरस। पुत्रो जनन्या ओंःष्वदेदिक्‌ तदभावे सपर्नीनः क्षे्नजाद्ास्त्या वृषाः तेषामभावे तु पतिस्तदभावे सपिण्डकाः | इति का्यायनवचनात्‌ एव पुत्रामवे दुहिदा तदमावे सष. त्नी पुत्र इति शृटपाण्युक्तः क्रमो हेयः पुत्रस्य चानुपनीतस्वाप्यन्रा- धिकारः नद्यरिपन्युञ्यते कपे किं चेदामोञ्जिबन्धनात्‌ नाभिन्याहारयेद्‌ब्रह्म स्वपानिनयनाहते हात मनुवचनात्‌ रचृडस्येव चिषषादूरध्व त्वर ऽचूडस्यापि तया सुमन्तुः- , . अनुपेतोऽपि रवीति पन््रवत्पेतुमेषिकम्‌ यदस छृऽचृढः स्याद्यदि स्याच्च तरिवरंसरः {ति यच शराद्धदीपकिकादो- छतचुडस्थ वीत उदके पपेण्डमेव रवधाक।र प्रयुञ्जीत वेदाबारं क।रयेत्‌॥ इति व्याप्रनाश्न छित वचनं ठन्भनुर्मृरिविरःधःदनादेयम्‌ यदेपिं देवयात्गिकेनास्य प्रथमदषैषतचृडविषयत्वमुक्तं तदपि स॒मन्तुब- चने यदि स्याच्च तिदर्छरः, इति पृथगुपादानाच्तःपूबमपि छऽचूढस्य १न्तरवदधिकारावगमादयुक्तम्‌ अशक्तो त्वभ्निदानप्रा् सरन्त्रकं तेन कतेग्यमन्यच्ान्येन अरसंस्छृतेन प्या ह्यधरिदान समन्त्रकम्‌ कतैव्य मितरत्सवं कारयेदन्यमेव हि इति कृात्यायनबचनात्‌ यत्तु देवया्ञिकन शक्तन;प्यनुपनीतेनाभनिदानमेव करेच्य मित्युक्तं ततु - | , याद नपनीतोऽपि श्राद्धमेकम्तु यः सनः पितुर्ज्ञहुविं परपरौ जुहुवाद्ब्राह्मणस्व तु ९3 शृद्मनुवचनाच्छ्ाद्धेऽप्वधिकारावगमादयुक्तम्‌ एकस्बोरसि- षयमेब अन्यु तुरगीवा एवाधिकारिण ईति कार दश्च

पुजापावे कमेण स्वकुटजनननवश्यरि- पयर्लिजो वाऽऽ्चार्यो वा|

न्न

(्चच्छ्रोकी। ३१५

पत्राणां पूर्बाच्ानां मोणमुख्यानामभावे स्वङकजाः पा्जमपात्रादयः सपिण्डाः सोदकाश्च जननीवंरवा मातुरुतत्प॒त्रादयः सपिण्डः सोद्‌- काथ दिष्य ऋत्विग्वा आचार्यो वा केण पूर्पुत्भावं उत्तरोतर इत्येवं सकरश्चवविधिं कय! तत्र पुत्रामाबे पाजस्तद मावे प्रपाः

पुत्रः पत्रः प्पौत्रोवा चता वा चतृसतततिः) सकुरयसंततिभष क्रिया नृप जायते

हवि दविष्णुपराणात्‌ अत्र पुत्रपदं जत्यभिपरायकवचनास्व्‌ गाणमरख्वपुत्रपरम्‌

# 1

पुत्रेषु विधम्‌नेषुनान्य वै कारयर्स्वधापाते कष्यश्ुङ्गवचनात्‌ नैवरपौजेण करव्यं पुजवाबेत्पितापहः इति कात्थायनबचनीच ्षभजादि पुतरस्वोक्तेथेदमेव भयोजनं वपत्रग्ररणेन तेषामपि ब्र्ण- भिव वथा `

न्दे,

अश्च पुत्रिकापुत्रः स्वगेभारकरवुभो

रकियि पिण्डदानेचव मातो परिकीर्तेते

इति बुहस्पातिव चनं पातरगाण रुच ार्विकरपाय कक स्वधिकरमाजपति. पादनाय द्रष्टव्यम्‌ ` कादि तु-अआरसामवि पज भपातशचं क्द्भावे कमेण परिकापुत्रसेत्रनदत्तककी तकृ जि भस्वयंद तावक्द्धा शइत्युक्तम्‌ धुः १।अः प्रपात पुत्रकासृत एव चति स्पृत्सग्रह्वचन तत भरमाणस्येन छखिचखिम्‌ | भपजामादे . पत्यु पलना पल्याश्च पतिः। चया %@्;--~

पितुः पतनेण कवैव्या पिण्डदानादकाक्रेया पत्राभावे तु पर्न) स्यात्परन्यम¶१ साोद्रः भाषःपिण्डं पतिदयाद्धन भाया तथव च। शवरवरदेश्च स्तता चेव तद्‌मावे सपिष्डकाः.॥ इतिं |

न॒ भाषया; पति्द्याखत्ये भायः तथेव चेति च्छन्दोगपरिचिष्ठ

प्रपौजपैन्तस द।वबिषयम्‌ ` सव।मावे च्ियः इयः स्व मतृणापमन््र-

कमिति माङ्ण्डयपराणं इरुद्रयेऽपि चोतप(त्व न्ने द्ीभिः कायौ क, कष

क्रिया नयेति दिष्णुपुराणे चाॐऽसुरादिषिवाशषेढाविषयम्‌ स्ञीग्रह णात्‌ तथा चरात्रातप्‌ः-- ;

2९६ भटर ुनाथनिमितविषहतिसदिश-

पस्बविबाहेर्डा या सा पत्नी परिकीर्तिता सहाधिकारिणी स्येषा यज्नादो धरमकपषेणि कथयक्रलातुया नारी सा पर्यमिधौयते। नस्मदेवेनसा पिच्य दासी तां पृचयो जगुः इति, असवणोविषरयमिति शूकपाभेः अज यथरि- अपुत्रा शयनं भतुः पारयन्ती व्रते स्थिता | परन्येव द्यात्ततिण्डं हृरस्नमश्च कमेत शति बृद्धमनुवचने सहानदेश्ाद्विमक्ताससष्टस्व पत्नी, वद्धनग्रहणाधिका- रात्‌ आबेमक्तसंखष्टस्य तु सोद्रस्स्यास्तद मावादिति भरतीयते। चाऽपि वचन्तात्सवेत्र ध्वदेहेकाथयिकारिणी मयव एकयोगनिर्दि योरपि बचनान्दरदशाद्धिन्नविषयत्वे दाषः यथारथहृरः पिण्ड दसिीत्ति तु-सगेः दुदिजादिसस्वे पृत्रादीनां मातधनग्रहणेऽधिकारा- भाषेऽपि वदे।ध्वेदेदिकादावधिक।रावु सवेसंबन्ध्यभावेऽयेग्रहणेऽधि- कारपारेपादक वा काट !दशे ठु प्वोक्तापविद्धपयन्हपजामवि पत्नी ददभावे गृढजकाननप्रंनभवसहोढा इत्युक्तम्‌ कानौनगृढ सहज पुन भूतनयाश्च ये पर्यमवे तु इधृस्ते अपरकषस्ता यतः स्मृताः हति स्पृदिसग्रहवचनं वेच. माणखनाक्तम्‌ अभाश्प्त्यं ष्यत दिष्णुना- अभग्रस्वास्तु का्नीनगुदोतपन्नप्दोढजाः। पानभवश्च नेषते पिण्डरिक्यांञ्चमागिनः इति पूरस्मू"तसग्रहावेरुद्क्रमामिघ्ान तत्र वचनान्वरवङ।दन्यभवे- भरन।रसादानां कमनिद सासतायमानरन्यवधानमात्रं बाध्यम्‌ पैरवी १५ तु योगीश्वरोक्तमेव ्रा्ममित्यभिभायेण पल्वभावे पत्राभावे तु पत्ना स्थात्पटन्यभावे सदाद्रः' इत्यादिवचगरातुरापिश्ारः भीयते पतरषु ।देयमरानेषु नान्यं वे .कारयेतस्वषाम्‌ अपुत्रस्व तु या पुती साऽपि पिण्डपदा भचेव्‌ हत्यादकशनव दुदृतुः। अशत चा छता चाअपे विन्रेट्सदश्चस्सुतम्‌ १।अ। मात्ामहुस्तन दचालतण्डं हरेद्धनप्‌

निश्रच्छ्ोकी २१७ इस्यादिमिश्च दौहिनस्य तत्रत्यं व्यवस्था -दिभक्तासंसृषटस्य पर्व भावे दुदिता पुत्रेषित्याचष्यृङ्गवचनात्‌ तद्धनग्रहण वस्या एवा- पिंकाराद्‌ तथां बस्पविः- महैथेनदहरी पत्नी बां विना दुदिता स्पृता अङ्कादङ्खमत्संमवति पुत्रवद्दुहिता नृणाम तस्मात्यतुघन त्वन्यः कथ गदगात मानवः

इति धनग्रहणस्य चोपकारग्याप्तत्वात्‌ यथायदरः .पिण्डदायीस्यस्व

विरोधे ज्यवस्थापनपरपि भयोजनं संमवल्येव धनग्रहण यथप्य- नृढाया अप्यसि तथाऽपि पिण्डदानाद्‌ संस्छतेवाधिकारेणी

दुदिक्षा एज्षरकषान्ातापित्रास्तु सस्छृता

आङ्तच दक पिण्डमेकोदिष्ट सद्‌ा तयोः इति मरद्वाजस्मरणात्‌ तथेव दुदहिज्नभावे दोहित्रः वद्‌ भावे दस्यैव वद्धनग्रश्णेऽधिकाराव्‌ अश्वा बेत्यादेमनुवचन--

अपुरपजसताने दाद्िन्ना धनमास्तुयुः

पु्व॑षां तु स्वधाकार्‌ पाता देषदत्रका मता; इति विष्णुवचनेन तेन सह निर्दश्वात तस्येव दोदहित्रामाबे श्रावा शातातपः पत्नी दुदिवरथेव पित्रा चओतरस्तथत्यत्नर च्‌ शब्दे ्तद्‌ दिजानन्वरं वस्य दद्धनग्रहणाधकारमातपाद्‌नात्‌ स्पत ग्र चद्‌ स्पटमु+१-

सुतः कुय।त्पितु; भ! पर्न। वद धनिव।

धनह्‌(यंय दो दिजास्तता च्राताऽय तत्प; ईषत्‌ पत्नी चेति अब्दाद्‌ दहता अविमक्तससृष्स्य तु पल्यम्‌ तैव वनन परर्यमवे तु सोदर श्यादिवाक्यस्य प्रहत्ेरपत्यूहस्वत्‌ अदिस्वषुरागऽपि--

भ्र(त॒श्राता स्वयं कुयात्तद्धाया चेन्न थत

तरस्य भ्रातसुतः कुषघस्य नाव सद दर ३५। दत्र सोदर,सोदर समर्ये सोदर एव सं{निकष्प्वु तत्रापि अय कनिष्ठक्षपवाये कनि नानुजस्य तथाअ्रन ईत च्छन्द्गप्रब- टस्य खतृत्वाद्विकेषेणपि ररम कनिष्टषद्ध उवृहटसय तनच्ष-

त्वात्‌ तरछमभिन्ाटहतस्व योधितः पतिदयत्‌ पुत्रत्प्‌ (क [१.५

२१८ पदरघुनाथनिमिंवविद्टतिसदहिता-

कुयदित्वस्य वचनान्तरे विरोधायाविकारयन्तरा मावबियत्वाव्‌ कनि बहुत्वे भ्रमं पृतानन्तरः, दद भावे तदनन्तर; संनिकषीव्‌ कनिष्ठा मावे ऽयेषठः, घरतृस्वाज्निपेषापवृत्त

यदि स्नेहेन कुयात्तां सपिण्डीकरण विनी |

गयायां तु विक्षेपण ज्यायानपि समाचरेत्‌ हति च्छन्दोगपरिष्िषटा्च ज्यष्टुबहुस्वे परवानन्तरक्रमेण सोद्‌- राभवे भिन्नोद्रः पवेवतु वस्यापि च।तृत्वात्‌ केचित्त दुहितदौहि. जम्रानन्नमज्त्वान्‌ कदाचस्समानज्ाय श्राद््‌ कयपमनत्रजारत्यस्वाऽई नयेक्यपरिहाराय वरमाना(न)समोत्रायेस्यथकत्वात्‌ अमोत्रजैरिति सगोजसद्धावे भिन्नगोत्रस्य शाद्धायनपिकारोक्तेविभक्ताससष्टस्यापि शरात्व कुयादेति बदन्ति कनिडथेष्ुसपवाये कनिष्ठानां ज्येष्ठानां वा समवाये पूषेवादेत्ययः तदभावे चातुपूत्रः। ता वा च्रातुसंवति- रेति पवेष्णुपुराणातु आदित्यपुराणे सहोद्रग्रहणं अ्रातुपान्नोपरक्षमं पूवे्ामान्वेनोक्तम्‌ सोद्र।सोद्र्रतृपुत्रादिसमवयि पूर्बदु शनातृपुत्रामावेऽपि पिता पुत्रो चातता पिता वाऽपीति भवेास्मरणाद्‌ द्त्तानापप्यदत्ताना कन्यानां कुरते पितेति ब्रह्मपुराणाच्च वद्भावे पावा षनग्रहणे पतरातोति नेरदेशरात्‌

असतपाप्ुत्रवस्यापे कवैव्पं ब्रह्मचारिणः |

श्रद्धादि भातापितृभिने तु वेषां कयोप्ि सः॥ ईति बक्मच्च नचमरावा नच पितता कुवातयुजस्य पेतुकापिति कास्यायनवचनं तु श्र।तुपत्रपयन्तसद्ध।वे द्रष्टव्यम्‌ माज्रमावे श्वशयुरयो; दनुषा श्ववरादे स्मुषा चेव तद्भावे सपिण्डका इवि ्रङ्खवच- नातु स्नुषामावे भगिनी तत्रानुजाग्रजासोदरासोदरसमवाये भनातृबत्‌। तद मावे तत्प्र समवाये तद्देव वथा काल्यायनः-

अनुजा वाश्रा काप जातु कुवत सास्कष्राप््‌ |

ततस्त्वसोद्रस्तद्ररकरषेण तनयस्तयोः इति समृविसंग्रहेऽपि-- -

परत्नो शाता तन्लश्च पिता मात्रा स्नुषा तथा।

भगिनी मागिनेयश्च सपिण्डः सोदकस्वथा

अस्निषने पूर्वेषामुत्तरे पिण्डदाः स्मृताः इति

तिश्षच्छकोकी ६१९

तद्भावे पितृ्यततपुत्रादयः सपिण्डाः प्रत्थासतिक्रपेण तदभावे सोदकास्तथेव तदभावे मातामहमातुङतत्पुत्रादयो पातृस्पिण्डाः भरस्वासात्िकरपरेण तद्भावे तत्सोदकास्वयेव तथा विष्णुपुराग- पुतः पौः प्पेश्रो वा भ्राता वा भ्नातुसंतततिः। सपिण्डसेततिथैव क्रिया रप जायते एषाममावे सर्वेषां समानोदकसततिः मातृषक्षस्य पिण्डेन संबद्धा ये जेन इति

तदभावे तरिविधा बान्धवा।। गोजजानन्तरं शिष्वादिभ्यः पूवे तेषां धनग्रहणायिकारपरतिपादनात्‌ तन्नापि प्रत्यासत्तेः प्रथमं स्ववानम्धदः पथात्पितृवन्धवः पश्चान्मातृबान्धव इति क्रपः वदमावे क्ञी। ` तत्रापि प्रथममासुरादिविवाहोढ।ऽसव्णा दद्‌ मावे परिणीता सवणा तदभावेऽवरद्धाऽपि शूद्राव्यतिरेकतेति क्रपः। तथा वत्रेष्‌ इक वेऽ- पि चोत्सनने स्लीभिः कायौ क्रिया दपेति कुडद्रयेऽनेन बन्धवा अपि दरत्यन्ते तेषामपि दत्पबन्धात्‌ तद्भावे गुरोः शिष्यः तद~ ` भावे यजमानस्य इुत्विक्‌। तदमावे रिष्वस्याऽऽचायेः सब्रह्मचारी वा। पुत्राभावे सपिण्डा मातृखदिण्डा शिष्याश्च दद्ुरुशदमाबे ऋस्विगाचायो- ` विदि गौदमबचनात्‌ चिष्यान्नररं सब्रह्मचारिणो धनग्रदीतृत्वोकेशच राष्न पुरोहितो मन्त्री भृत्य क्रमेण

गृते र्ति सपिण्डेऽपि निरपतये पुराषहिनः

पन्नी वा ददश्नौच तु वीत्वा पशात्कयोति सः

इति त्रह्मपुराणात्‌

प्रमीतस्य पितुः पुत्रैः श्राद्धं देयं प्रयत्नत;

जाठिबन्धुसुदुष्छिष्येकरहरिवग्मल्य पुरोदितेः इवि बृहस्पतिदचनास्च तद्‌मावे जामाता श्वञ्युरस्य श्वछ्चरश्च ना- मातुः तद मावे सख्युः सखा तथा च, माकंण्डेयपुरणे-

. `, सख्युरुत्सन्नबन्धो् सखाऽपि श्वशुरस्य जापादा सेदव कुयोदाखिरं पेतुपेधिक्षम्‌ इति। ब्राह्चेऽपि- जामाहुञ श्वह्चरथके तेषां वे चापि संयताः इति

यद्यपि पारण्डेयपुराणे सख्युः पथाञ्जामाता निदिषटस्तथाऽपि तस्यापिकारपा्रप्रदिपादनपरत्वास्द बन्धदिश्रषाज्जाभातुरेव मायम्पं

६९० भट्रपुनायनिपितविदतिसदिता-

युक्तित भिभायेण काढादश्च तयोक्तम्‌ रदमावे संघातान्तमेता, रस्यास्तिषि्ेषजमेण सघाान्तमतेरबाऽपि कायो परेतस्व सत्करिये8ि दिष्णुपुराणाद्‌ पूवोदिक्िवामेदेनापिकारिन्यवस्था सपिण्डीकरणं तु तासां पत्रामाबे भवतीत्युक्तं माकेण्डेयपुराणे ल्लीणामप्येवमेव दद्भावे आह्मणयनग्रहणे रा्नोऽधिकारामावाद्राह्णस्य धनग्राहयो चः कथिद्भाक्मणः, यथार्यहरः पिण्डदायीति ' विष्णूक्ते; ब्राह्मण- व्यतिरिक्तानां तु राजा धनं गरहीरंबा तेन धनेनान्येन कारयेद्‌ उत्स- इवन्पुरिक्थाद्रा कारयेदवनीपतिरिवि विष्णुपुराणात्‌ एवस्य ब्राह्मणन्वतिरि क्तविषयरवं तत्रैव र्ना वा घनह। रिणेत्ुक्ते गम्यते राज्ञो बराह्मणघनग्रहणानाविकाराद्‌ शमूदेणा वा संनिहिताधिकाये- भावे धर्षत कार्यः तस्य पवस्य सवै कुथो अपुत्रेण सुत; कायो याद्क्ताद्कप्रयत्नतः पिण्डोदकक्रियदितोनोमसंकीवेनाय इवि षचनात्‌ अत्र चापत्रग्रहणं सनिहिवाधिकारिमात्रामावपरम्‌ पिण्डोद्काजियटोरिस्युक्तसवाव्‌ सरीभाद्धे त्वधिकारिक्रम विशेष\। 'अनूदाया! पिता तदभावे च्रा्ादिः छढायास्त्वोरसः पुञ्जः) पत्राभावे सपरनीपुत्रः। तद्भवे सेनाया; भपोजान्वाः तदभावे पति ठद्भावे दुहितृदौ हिज प(ुै)बत्‌ तद मा पतयुभ्रौता। तद्भाव तरुत्रः चदभावे स्छषा तदभावे पितुमातृच्रातृततृत्रादयः पूरवोक्ताः। विवाहेन वश्याः पितृगो्रहानेन पतिगोजपएत्तेः कदाचिर्सगो्राय आद काथैमगोज्नेरिति निमेधादिति एतेषु चाधिकारिषु केषा किमावहवकं करुव्यमित्यपेक्षायां विष्णुपराणेऽभिहितप्‌- पूवी; किया मण्वमाय तथा चेवो त्तरा; क्रियाः तरिभकाराः क्रिया चेतास्तासां मेदन्दणुष्व मे आदाहादार्यायुधादिस्पशोधयन्ताश्च याः क्रिया; ताः पूर्वा मध्यत मासि सास्येकोदिष्टसक्गिताः , भरेते पितृत्वमापन्ने सप्ण्करणादचु | क्रियन्ते याः क्रिया! पित्याः भोच्यन्वे ता नुपोत्तरा, पितृमातृसपिष्डेस्तु समानसषिङेस्वथा सधातान्तरीतिबीरपि र्ना बा धनहारिणा

त्रिशरच्द्रोकी २११

द्‌ मृताहनि कतेव्याः स्ीणामप्युत्तराः करिंयाः। प्रतिसंव्रसर राजन्नेकाद्िषटविषानतः इति

अस्पाथेः-जलादिस्पशोदेराौचान्त्यदिने विंहिवत्वाहाहमारभ्वाऽऽ- दौचमध्ये कतैव्याः क्रियाः पूवः एकादश्राहत्यमारभ्य सपिण्डीकर- णपयन्ता मध्यमा; तदृष्वा; सावरसारेकाचया उत्तराः तत्र सपिण्डा- दिभिरपि नुपान्तेः पुवः क्रिया; कायां एव उत्तरस्तु कतेन्याः। पध्यमास्त्‌(स॒ स्व नियमः पुत्राधैतुसंतस्ये(त्यन्तै)दा हित्रदत्तनये- चोत्तरा अप्यवरय कतेन्याः पत्रादि(माजादानां पृवमप्यमावत्छबा- तरजियापराप्नो परिस्ख्या भरतिसंवत्सरं मृतादन्येव स्ीणायुत्तराः क्रियाः कार्यानतु दक्चौदौ तत्र तु प्रत्याधंश्नमागिलखमेव तासाम्‌ तड चैकोदिषटविधानत इति पाक्षिकेकोषिष्ठानुबादः। श्दं उदयान्व- एकदिरप्युपरक्षणमर तत्रापि ल्लीणां पृथक्भाद्धबिधानात्‌।

योषिभ्यः पथग्दद्यादवसानदिनादृते।

स्वभतुपिण्डपान्नाभ्यस्तुतचिरासां यतः स्मृता इति परिश्िषटवत्‌(षरात) पूवेमध्यप्रास्तु पृथर्भवन्त्वेव अन्न राजव्य- तिरिक्तानां वदीय्‌धनाभावंऽपि स्वद्रम्बण पुवाक्रयास्वाषकारः। राब्नस्तु तदीयधनसच्व एव र्ना वा धनहारिणेव्युक्तत्वातु सब्राभावे तु नपात; कारयेत्तस्य रिक्थत इति पर्केण्डयपुराणाच्च स्वयं तदी- [घन प्रहणे तु सपिण्डादानामापि नुपन्तानां मध्यमाच्तरा अष्यावि- श्यका; तथां रन्दपुरणे-

परुपेतन्पनुष्याणां द्रविणं यत्पकीवितम्‌ तदृहन्मकमादत्तेऽङ्ञाति नि)नां ज्ञारि(नि)नामपि ्रषिभिस्वस्व निदि निष्कृतिः पचनी पररा। आदे हपतनात्कु वातिपण्डदानोदकाक्रेयाम्‌ इति पुत्रपोत्रप्रपोत्रपरनी खातुतरएत्रमातुपितुदोदि्रनुषाशिष्वाणां तु तदी यघनाभाविऽप्युत्तर क्रियापयन्तमावक्यकम्‌ पुत्राभावे तत्पुत्र पत्नौ पाता तथा पिता

ॐ,

वित्ताभवि सु[च्डिष्य;.छयोत्तस्योध्वैदे हिकम्‌

२२२ भटरपुनाथनिर्भितिदविसाह्वा-

इति माकंण्डेषपुराणात्‌

व्रतस्थाऽपे चथा पत्र पितुः डुकात्किवां नप।

तथा मातामहस्यापि दोदित्नः कतेमदति इति भविष्यत्पराण।स्व क्ीणामप्ये वमेव पृवादिक्रियाभदेनाबिकारि- व्यवस्था सपिण्डोकरण तु तासां पुत्रामवे भवतीत्युक्तं माकण्डे- षपुरागे-

स्रीणापप्येवमेवं तदेको दिष्मुदा हतम्‌

सपिण्डीकरणं तासां पत्राभावे विधते इति ह।रीतीरेऽपि--पुत्रणेव तु कतव्य सपिण्डीकरणं द्वियाः

पुरुषस्य पुनरत्वन्ये श्रतुपत्रादयोऽपि हि प्रग्रहणं पर्युरप्युपलक्नणम्‌

अपुत्रायां मृतायां तु पतिः इयोत्सपिण्डनाम्‌

श्द्व्रदिभिः सदहैवास्याः सपिण्डीकरणं भवेत्‌ शति पेठीनसिवचनात्‌ सपिण्डीकरणामावे पितुस्वामावाद्पति- पुत्रायाः सवात्तरक्रेयारापे प्रसक्ते पित्त्वामादेऽप्येकोद्िषटविधिना सा[षत्सारेकं कवन्यमित्युक्तं माकण्डयपराणे-

प्रतिसवत्सरं कायमेकोदिष्टे नरः क्षिया

मृताहनि यथान्या नृणां यद्रदिहोदितम्‌ इति

नरै! - पतिपुत्रातिरिकतैरत्तरकियाधिकारिभिदांदित्रादिभिः इद सपिण्डीकरणामवे नृणां पर्षाणां यद्रतु एवं दषटान्वन्याजेन गोत्राह्मणहदव्युत्कपगृवादीनां सपिषण्टकरणाधिकारिणां पुरषाणापपि पितृत्वा पावेऽपि वचनात्सबत्सरमात्रेकोदिष्टविधानेन कतैव्यमित्ुक्त भवति तथा पृशहनीत्यादिविष्णुपुराणमप्येहद्विषयतयेव व्वा रूयातुं शक्यम व्याख्यानान्तरमपि पूरवेषुक्तम्‌ यत्त॒ शकपाणिना साबर्सरिकविधिवरात्सापिष्डनामावेऽप्येको दिदेव पितृत्वापततिरित्यु- कथर्‌ तदय॒क्तम्‌ तया सत्यन्वेषटकादीनामपि पराप्ते एरिसर्याप्‌- तेरमयपरत्वे गारवास्च तस्मात्पितत्वामावार्छपिण्डीकरणानभिका- रिणां सर्वेषां स्वात्तरक्रियानिदृत्तौ भाप्नायां वाविकप्रतिपरसवमात्रमनेन क्रियते नच भस्रहतेकोषष्टे यदि आह्मणादिहता मवन्वीति मिवा-

प्रादभेनार्ारि्डीकरणोररमापिष्बेको दिष्वपि पितृत्वापभानामेष

विशरच्ट्रौकी ९९३.

देवतात्वादचन चिना पार्वगेकोदष्टविधानयेद्रैयोरप्यंभाषिव नानु इयो- रपि भ्ाश्िः समवतीति पाक्षिकपावैणानिदत्तेरपि करणाद्वौरवमवचिष्ट- मिति वाच्यम्‌ असपिष्दीटताम्भेतानेकौ दिष्टेन बतेयेदितवि सामान्य- वचनादेव तटिसद्धेः अस्य सांवस्सरिकविषेरेकादेष्टविधिनाऽप्यु- पपच रद्वाघकत्वे पानामावादिस्यादिरन्यत्र षिस्तरः। यत्र कुयौसरथमदिनविषिं सोऽि तत्तत कान्तम्‌ अग्रे इति दथेनातपूषैमपि इति द्रष्टव्यम्‌ बथा यत्र तीर्थ दिदे यो विभरकृष्टोऽपि सनिधानासथपदिनवि्षिं पिण्डदानङ्ूप कुयीरस एव मध्ये सनिष्षटसंनिधानेऽपि अपिशम्दाच्भरैव देश्चे तस्य परेतजातिपयुक्तस्य सूतकश्याऽऽशोचस्यान्तो दश्रमदिनादिरन्तो च्व पिण्डोदकदाननवभ्राद्धादिपििधिस्तं हावत्पयन्तामिति वावद्विधिं कुभ- नान्व तथा यत्धपरिशिष- असमेत्रः समोत्रो वायदिषल्ली यदिवा पुषन्‌। प्रथमेऽहनि यो दधादश्चाहं समापयेत्‌ इति मबिष्योत्तरे रहृद्ारे स्मश्चाने तीयं देबश्रहे तथा | यन्नाऽऽये दीयते पिण्डस्तज सर्व समापयेत्‌ इवि अत्र परिरिष्टे यथपि दयादिति सामान्येनोक्तं तथाऽपि परतिग्र- हामदिऽपि पिण्डक्मभद्धादो ददुदश्स्यागमात्रेण द्दाविज्चब्दपयोग- सेमदात्ममेऽदनि यो दथास्त दशनां समापयेदिवि परयमदिनकभण एव दश्ाहसमाप्त्यन्वयपरचीतेद्‌। दस्य तदस पवात्‌ भरथमऽहनि यो दयातसरेवायान्न समादहिवः अदं नवसु चानेल्येषु एव प्रदृदात्यरि इति ब्रह्मपुराण.च्च पिण्डं दद्यदित्ववायों युक्त इत्यभिगेस्य भय- मदिनदिपिषित्यक्तम्‌ भिवाक्षरास्वरसोऽप्येवपर दिवोदासीये तु- सगोक्रो वाऽसगोत्रो वा योऽ दधास्स्षखे नरः सोऽपि कुयो्नवभराद्धं छदे तु दचेऽहनि इत्यपि बच्थं॑ङिलित्म्‌ एकदश्चाद।देकं तुं संनिषृषएसनिधाने संनिदृषटेनैव कायम्‌ अपवादकवचनामावातु तस्य स्वरूपेणामातरऽ- सानिष्यादो बा पौज्रादेमि; सपिण्डौकरणपयन्तं स्वस्वकाङेऽवदयं कते- ल्यम्‌ सपिण्डीकरण तु पुत्रे जीवत्वसंनिदितेऽपि भाधकाकमप्यन्येने, .

२२४ भटरघुनाथनिधित्रविवुविसदिदा- तेन्यं कितु कारात्वषेऽपि पत्रेणेव तथा ` चापरके वायुपुराण- भ्राद्धानि षोडगरादत्वा कुयान्नतु सपिण्डनप्‌ प्राषि्तावासते पुत्र काटदपि चरादप इत अत्र पूवारध सामान्यविषयं भिन्नं वाक्यम्‌ उत्तरस्य त्वयमयेः- भोषितेन सताऽवसिते पितृपरणे ज्ञाते सति चिरादपि काराद्रषान्त- रूपचरमकाकातिक्रमेऽपि पत्र एव ( सपिण्डीकरणे उयेष्ठ जस्येवाधिक्ार्‌ इत्यन्त्य्ेपद्तां ) सापष्डन कुयाज्नान्यस्वत्कारेऽपि उत्तराक्रषास्तु संनिृष्टस्वरूपामाव एव विप्रकृष्टः कायाः पृ३।माव्‌ इति पूवेस्वरू- पामाबोपाधवेव तेषां विधनात्‌ अक्तनिष्याद्यपाधेवक्वज्ञापङकस्य सपिण्डीकरणपयेन्तत्वात्‌ कनिषटपुत्रादिभिस्तु सवस्वकारे उयेष्ठाचुष्ठा- नासंमवे सवेमवरपं कायमेव पर्नीवृदद्रव्याधिकारसाधरण्यादिष्यु- क्तप्र सपेण्डदिनां तु पुत्रादरमावञसनिघाने वा मध्यमास्वानेयम्‌ इत्यु करमित्यधिकरे बहुवि चारणीयेऽपि विस्तरभयादुषरम्पते २२ 1 * नाम्नः खतमातरं जलहूतवहौ नामवर्षत्रान्तः कमम च्व नत्या भवत उप्रतवरच्‌लके चट्यक्‌।

नित्यां कालाविर्षादथ पितुमुखराः स्नापयिताऽम्बरस्न-

ग्मूर्व्धः शाजावता मृतमथ खननं पागबमज१।१ट८प्य्‌ ॥२३॥ # नाम्न इति नाम्नो नामकरणात्प्राक्‌ म्यादायापाङ््‌ | जन्मन

भारभ्य नामकरणपथेन्तमिति यावत्‌ उ१रते मते ख।त॑त्रं खननमेव कवैरथम्‌ भन्नशम्दायं स्षष्टवति-न जलहूतवदहाविति स्यष्टोऽथः न।मवपैत्रयान्त

नामकरणात्तत भ(रम्य वपत्रयान्त्‌वेषेत्रयमध्य उपरते नटहुतवहौ कार्म ्वेच्छया$° नष्ठेयो नियतो ऊर्व वर्ष्रयानन्तरमङ्ृतचडेऽप्युपरते नित्यौ नियतौ मवतः

तचूड तु ।वदपमाह्‌-- च'रयुक्त कषवशषाद्रषतनरयास्रागाप कृतच।ड

0

नित्यावित्यथः सननविधिमाह-खननयोग्यं प्रेतं स्नापायेत्वाऽथानन्तरमम्बरस्र गन्वाया चामयित्वाऽऽग्येपिरप्य निखनेयरिति शेषः अत्र मृटम्‌--^उन- द्विवपे निखनेन्न कुयोदुदकं तत इति याज्ञवस्क्यवचनम्‌ तथा--उनद्धिवा- ` के प्रेतं निद्भ्युगन्धवा महि; अटं्कत्य श्चुची मूमावस्थप्तचथनाष्ते नास्य

कारयोऽश्िसप्वारो नाति कारयोद्कक्रिया रण्ये काष्ठव्यक्त्वा सिपेयु्यहमेव

( #*

तु इति मनुवचनम्‌ तथा-उनदिवार्षिकं प्रतं घृताक्तं निखनेहधाहिः यमगाधां गीवमनो यमसू्तमनुस्मरन्‌ इति

क,

नि च्छ्कौकी २२५

# नापकरणक!कादाऽश्रो चोत्तरदिनादाऽशौ चदिनमध्य इति यावत्‌ उपरते बारे खननं खातस्तन्पात्रं कतेष्वं + जङहुतवदो दातव्यौ जलादिग्रहणं पिण्डदानादेरप्युपडक्षणं वस्त्वथेः नाम वषेत्रयंच तथ्ावता भवति ततीयवर्षपुतिरिति यावत्‌ अनयोरन्तमेभ्य आश्चो चोत्तरादेनादारमभ्य तृतीयवपेसमाश्षिपयेन्दं॑तृपरते जहुदवहो कामं पाक्षिकस्वेन > दादव्यं नतु पूवेवत्तयोनिषेधः जखादिग्रहणस्य चोपरक्षणत्वासििण्डादिकरभापिं ठच्च कस्य कियदित्यादि सर्व पूरेमु त्त = वषं्नयादृध्वै तृपनीत्वा सहेष्यत इरवादिपक्षाभ्रयणादचा- - ककेऽप्युपरते जकहुतवहौ नित्यौ दातव्यौ मवतः चौ+खयुक्ते तूषरवे काकाविगरेषादर्षत्रयमध्येऽपि नित्यो मवतः वया मनुः-

नात्रिवर्षस्य करेव्या बान्धवैक्दकक्रथा।

जातदन्तस्य बा इुधुनास्नि 15 कृते सपि इति छोगाक्षिरपि-

तृष्णीमेबोदकं कुप तृर्ण सैस्कारमेव

सर्वेषां कृतच॒डानामन्यत्रापीर्ठया द्वयम्‌ इति

नामकरणति नामकर >त्वनेनाऽऽतचै नो तरादने ब्े-ते अङ्‌ मनदाधमम्‌ | तेन॒ जन्मत आरम्याऽऽदौचाररदिनषयनतमित्मथंः रतदनुप्तषयवोक्तम्‌-- आ-लैचदिनिमध्च इति यावदिति

+ ने।7 उनद्भिवम निष्नन्न कवु :# ततः! रति याज्ञवस्क्याक्तेः ¦ अत्र उक- ग्रहण माइचयोदप्रतस्कारमयाप्युपछल्णायमिति मिताक्षरा

४६ दार्ठ्याविति | तृष्ठीमेवोदकं कुात्तष्णीं सस्करारमेव सर्वषां कृनचृडानान्यत्रा- दान. दम्‌ दग 6िणेक्ते | अयर्थः-चोखकमां-न्रकलठे -यमेनःम्यु- दकरेदानाद्‌ कथम्‌ अनत, .प्‌ नानकरणदु्टर्म तन्‌ >५९८गय्‌ ५त।स्वुं {यका मन द्वथमम्यु {कदन कं तूष्णीं के।५ नियमनति वकरः, ईपि मिता- क्षर क्ते।र। म।१ः।

= वेति नागरिवईस्य कर्तव्या बान्वौररक्रण अप्तमाततू "वेभ्य पित्रादिनवि- ण्डल्दकदान दिपरनक्रिय कतैव्यत्यैव मनुवन्‌नाकुटधमाक्षय चृहोत्वर्षे पि वत्र वादम्‌, १२१द्‌ न, 'दानभ्मोऽवगम्यत इति ˆ मतासिरायां विज्ञानश्वर प~ {11 मव; |

> चौयेत "तृऽ ेवोदकं दद्यत्तष्णीं सम्कारमेव तेषां छृनचूडानःम्‌) इति दौगाकिव्चमे सरवप्रहणादवैत्रयात्मागपि छन्चृडस्यान्युदकदानयोनि नमो मक्तीति व्क्ञानश्वरो फरित्याश्यः।

२२६ मटरघुनायनिभितेविवृतिसदिरा- अत्र चोनद्रिवप निखनेदित्यनेन सापाश्रन्यपाप्तदाहापवादस्वेनोनः द्िवषस्य निखनमे विदिते तृदीयवषेमारभ्य दादस्येव प्राप्नो तृतीये+ऽपि वेषं मनुचनेन 3कटिपकं ><तेन्निषेधद्रारा निखननं विदिषै = तदूध्व-

पकत्चडस्यापि सामान्यपराप्नो दाह एव भवाति ठागमाक्षिवचने

स=सवेग्रहणादूनाद्रवषेस्यापं तेचूडस्य ।नखननव्‌।षन दह एव भवात

यत॒ प्राच्येरत्रवषस्याप्रविषततीयव्पषस्येत्यथ)ङ्ीकारेणानद्विवषेटवमेवं नाजेवषस्यत्यादतद्‌)सुकत तद्यक्य्‌ अदुश्चासनालमयगच चव तरिवर्षस्यैव जिवषपद्‌ात्मतीतेः नास्व काव ऽ्निसंस्कारो नापि कार्या

# सामान्येति ^ व्रतं द्हेच्छमेगेन्धेः स्नापितं सखथिमूषितम्‌ ' इति स्छतेः सामान्यप्रा्तेत्यथंः

+ त्तीयेऽपि क्षै इति नािवषेश्य कतेव्या बान्घवेरुदकोक्रिया ¦ जातदन्तस्य वा कुयात्ना्नि वाऽपि कृते सतति इति हि मनुवचनम्‌ वृत्त प्रणप्रत्ययलोषेन सर्याशब्द्स्य सवप्रङृतिकूरणप्रत्ययान्तायैकत्वम्‌ ठाके तथेवाथोवगतेः तत्त येत्यथः तरिशज्दापपुवेमङ्शरष्ेषो नतु नस्‌ आतृतीयात्तृयपयन्ते केषं यस्येति -सा्रिवेषैः तस्य सरतेस्य सते इत्यथे; अत एवेतव््ारूयावसरे ८“ आतूर्ताधद्र. पोत पिपेषो पनश्चध॑वषोसः इति मेषातियिनक्तं तिगच्छते एवं किंचिदुन- द्वित्यवर्षोधः सामान्यतः प्रा दाहे तुतयवषेपयन्तमरन्युद्कक्रिया कतैव्येत्यथ- केनानेन वचनेन निषिध्य विकरप॑न निखननं विधीयते | यदि चास्य निस्ननविषा- यकत्वं स्यात पमान्यप्राषदाहनिषेधकस्वमेव स्यात्तद्‌। तृतीयवपे सतस्य निख- ननं भरा्नोति उनंद्विदषं भरति तद्धिषानात्‌ नापि दाहः प्राप्नोति अनेन निषे. धादित्यननुष्ठानर्कषणमपामाण्यं स्याच्‌ अतोऽनुष्ठानलक्षणविषायकस्वततपत्यर् स।मान्यप्र परदाहनिषेधद्वरा खननविधायकेत्वमस्य वचनस्य स्वीकार्य मवति तश्च खननं गेकरिपकं बोध्यम्‌ जातदन्तस्य कुयादिद्युत्तराचनाग्युदक्दानयोरवि- धान्‌।देति ज्ञेयम्‌ तदेतत्सवमनुततषायोक्तम्‌-- तृतीयवर्ेऽपील्यादि

> तदिषेभेि सामान्यपराप्रदाहानिषेधद्रारे्यथः

ूष्वेमिति तृ्॑यवषादृ् चतुभवषोदावित्यर्थः

== तृष्णमिवाद्के कुयात्त्‌.। ˆ स्स्कारमेव सनां कतचुडानामरू ° इति छगाक्षवचन ऊन ्वकष छतनचुङं प्रद तवचनप्रदृत्तिपरित्यागेन यद्यनवेषं नखः. नेदिति निखननेविधायकव्चनपरवृत्तिरिप्येत तदाऽत्र वचने परेषामिति सवेग्रहणम- नथेकं स्यादिति ततसामामथ्य।दुनद्विवर्षेऽपि कृतचूडे निखननं भाधित्वा टोगाक्षिपरो- कद्‌ हइ एव मवतीत्याद्‌-- सवेग्रहणा।2त्यादि

विश्रच्छरोकी २२७

दक क्रियेत्वननैवोनद्विवरषस्प द्‌ाहादिनिपेधादानथेक्यमङ्कास्च अने शि

नेशवाभिपभावेनो(गो)क्तं पेधातिथिना- आन-ततीयाद्रबादयं भ्रतिषेष

हविं नच >‹वथाऽपिं =पृवनिषधाननथंक्यामाते वाच्यम्‌ उनदिवषेस्य ध्तदितरस्य सत्यपि ©उपशक्षद्रव उनद्विवषेर्य निखननपक्नां मुख्य

तदिदहरस्य दाहृपक्षो यख्य इति मुखुयाः=जुकटपत्ववेषस्यद्य(तनाथ- त्वात्‌ अत एव यथापि पठे नामवपेत्रयान्ठः काममिति विकरपमान्- मन्तं तथाऽवीदशष्ख्याचुफसपत्व विभागेन द्रव्यम्‌ तुरयवद्रेक- सपेऽननुष्ठानरक्षणापापाण्वापत्तिमिया छश्चाधिक्येन चानाद्ववषस्याप दाहस्येव पयुर्यत्वे सवेश्मृठिषु निखननविधावूनाद्रवषेवहणवेयभ्या-

पत्ते; ब्रह्मपुराण स्पषएमचानाद्रव्षदाहरस्यानुकटत्वसुक्छष्र--

# उनेनैवामिप्रायेगति नास्य कार्योऽभनिस्कारः ` इत्यादिमनुक्चनविष- याद्धिन्नविषयत्वं नातरिवपैश्येति कचनस्येद्यमिगरायेणेत्यथेः

+ आततीयारिति नानिवैस्येतिमनु वचनव्या्यावसरे मेघातिथिना आत्रि. दरषृस्य इति प्रतीकोपादानेन नातिवष्येत्यत्राऽऽद्प्र्ठेषो बोध्यः) नतु तिवषः इत्य्थकननृतमाप्ः अथवा--अप्तमापतुतीयवपेस्येत्यथं बोध्यः

> तथाऽपीति मेषारिथ्यमिपणनुप्तारेण नाक्नेवषस्येति मनुषचनस्य तृतीयव- पैपयेन्तं दाहादिनिषेधकत्वेऽपीत्यथेः |

= पुषैनिषेभेति उनद्विवभैविषये दाह।दिनिषेषकस्य नानिवषेध्यत्यतदपेक्षया पैस्य नास्य कार्योऽश्चिपतप्कारः ' हत्या दिमनुवचनस्येत्यथेः

+ आन्थक्यमिति वरत्रयपयंनतं दाहादिनिमेषकेन नात्रिवर्स्येत्यनेनेवो नदि वधविषयेऽपि दाहादिनिषेघिद्धेरिति मावः।

= तदितरेति प्रवृत्तततीयवैस्येत्यथं;

© पकषद्भय इति दृहनखननात्मकपक्षद्रय इत्यथ; |

= मुख्यानुकस्पेति अयं मावः- नाभरवर्स्येति मनुवचनेनाऽऽशोचोत्तरदि- नादारम्य तत्तीयवषप्तमापिपरयन्ते मृतस्य बस्य सननदहने विकट्पेन विहिते मवतः लत्रोनद्विवषेविषये दा हखननया।वकरपे भाप ५. नास्य काय।ऽभिप्तस्कार इति वचनान॒सारततद्विषये खननपक्षो मुख्यः प्रदत्तततीयवषेस्य तु दाहपक्षो मुख्य इति प्रतिपादनद्वाराऽन्यतरविषरऽन्यतरपक्षस्यानुकदपत्वद्योदेनाथपिति मावः

उनद्विदवेदाहस्यानव्परवे परमाणं प्रदकषैयत्नाह-~ पुख्यवद्विकदपेत्यादिवैय- ध्योपत्तरिलयन्तम्‌

२२८ भटरपुनाथनि्िंतविषटवि सहिता

# अनतीतदिवषेस्तु मेतो यन्नापि दष्षते अतिमोहाभिभूतैस्तु देशसाधम्येभादेवात्‌ आशौचं ब्रह्मणानां तु त्रिरात्रं वन्न विध्यते इति

अत एव पानवेऽपि-जातदन्दस्य वा कुयुनान्नि वाऽपि कृते

सतीति प्रतिपरसवविधिद्रयं जातदन्तस्य दाहोऽनुकखः कृतनाज्नस्त्व-

त्यन्तानुकल्प इति चोदनात्वेन साथकम्‌ अन्यथा जातदन्तस्य वेत्यस्याऽऽनयेक्यात्‌ यत्त॒ + सर्वज्ञेन स्ीपुभविषयतवं प्रतिप्र^सवबदु- यस्योक्तं = तन्पानामावात्पुष्टङ्ख'वेरो+षाचोपेक्ष्यम्‌ तम्मान्नखन.

# उनद्विवर्षदाहस्यानुकल्पत्वे वचनिकत्वं प्रदशोथन्न्ह्मपुगणवचनं पठि-०न- ताताद्रवषेभ्त्वित्यादि ¦

+ सनज्ञनेत सर्वज्ञो नम मनस्सूनिटीकाकतुरघातिथ्यादिषट्कान्यतमः | योऽप सनज्ञनागायणरुन्दन पयिद्धः ठन ना घररषम्येति मनुवचनभ्यारूयावभर इत्यमुक्तम्‌- जातदन्त्स्य कुयारति ख्ीविष मम्‌ तेन बलिं जानदन्तायं मृतां तदम्युदयाप॑ना उदकं काम्‌ अर्गि ष्टवि्ञषत्वाच्च नपु पके चङ्ग नामिषःनं शर्वविृषगतया चति नाम्नि वाऽपी।ते पृत्रमिषयम्‌ तम्य जन्ममा- रणात यितोषकारक।ग्त्वित्‌ इत एतेन ^ जानेदन्तम्य वा कुयुः इत्यादि- प्रतिध्रप्वा>िःधद्रः पुमविषय्त्वन ठ्यवस्थ। पनं स्प्टमेव,क्त मवति

प्रतिधसवद्भय मिति प्रतिभरपवो नाम निषिद्धम्य कम्यचित्कमेणः पुनर्विषा- नम्‌ : यथा-- रागतः प्राप्ठाया हतायाः मा हिम्यान्सवां मुतानि ' इति प्रति- षिद्धायाः अश्रीषोमीयं पश्माढमेत ` इव्यद्नीषःमदेवताक्पडहिप्तायाः पुन विधानम्‌ प्रकृते ' प्रेतं दहेत्‌ ' इति सामान्यप्रा्ठध्य प्रेतदाहस्य उनद्धि- वषै निखनेत्‌ इति खननद्वारा प्रतिविद्धस्य जातदन्तस्य वा कूयोन्नाभ्नि वाऽपि कृते पतति हत्यनेन दन्तजननप्रयुक्तत्वेन नामकरणप्रयुक्तत्वेन वा प्रेतदाहस्य पुन- विघानात्तयोः प्रतिप्रसवविषित्वे बोध्यम्‌

= उक्तपरतिप्रप्वविधिद्यस्य ज्ञी पं्विषयत्वेन व्यवस्थापन खण्डयिदुं तस्य निम्‌. छत्वे जातद्न्तेस्येति एुशिङ्धनिदेशविरोधिष्वं प्रदद्ययन्नाह-तन्मानाभावादिति

+ विरोष।चेति नच सामन्मर गयुपतकम्‌ इति नपंसकमिवेतदिति बाच्यम्‌ विषयव्यवस्थापनार्थं िङ्गविवक्षाया आवक्यकत्वात्‌ नच वैपरीत्येन भ्यवस्थेष्टेति वाच्यम्‌ स्लीणाममग््रकनामकरणोत्तरं पुरुषागां दत्तनननोत्तरं स्कार इत्यनो- चित्याप।तातृ तस्मासज।तदन्त्येति टिङ्गन निर्दैशात्वे्तनारायणडते प्रतिप्रपतव, विचिद्भयस्य ख्ञीपुविषयत्वेन व्यवस्थापनमयुक्तमिति मावः

तिश्रच्ड्कोकी ९२९

नविधौ द्‌ाहादिनिषेये चोनद्विवर्षग्रहणस्य नान्रेवपेस्वेत्येद्वनवला. स्मयोननान्तरा्थत्वस्पूणेद्िवषेस्यापि तृतीयवषसमाधिषयेन्वं निखन- 4, छ,

नपक्षोऽस्त्येदेत्यभिमेत्य नापवर्त्रयान्तरित्यक्म्‌ एकादाणोचविषा- वप्युनद्विवर्षग्रहणं विमे न्यूने तिभिरवपरेत्येतद्रचनविरोधानन विशेषकं *

अथ पितुमुखराः ज्ञापयितवाऽम्बरक्षगन्धायेः शोषयित्वा मृतम्‌ पित्मुखराः षित्रा्या मृत पुत्रादि सापयित्वाऽम्बरस्गन्वेराथश- ब्द! द्धुपसुगन्धचूभादिमश्च शोभयस्वा ददेयुरेति शेषः पुत्राणां गख्याबेकारित्वाहाहदज्ञायां तत्संमवातपुत्रुखरा इति बाध्ये पितर ग्रहणं बारोपक्रषादुत्तरत्र तदसंमवाव्‌ तथा यपः- परेतं दद्ेरभद्धेगेन्षेः सपितं सग्विभुषितम्‌ §ति परचेता अपि-- स्नानं प्रत्तस्य पत्राधेवन्लायेः पजन हतः नश्रदेहं ददन्नेव किंचिदेयं परिस्यनेव्‌ इति विचिदेषमिति शववद्धेकरव इपश्चानवस्यथं देयं परिस्यजेदित्य्थः। ब्रह्मपुराणेऽपि- दरिद्रोऽपि दग्धव्यः नप्नः कस्यांचिद्‌ापहि। केनापि वल्लखण्डन च्छादितव्यः भरयहनतः यत्र तत्र भवेददुःखी यदि नभ्रस्तु दह्यते निश्चेषम्तु दग्पव्यः शेषः रविंचि( त्य )जेत्तत; इति ततः शवाच्छादनवन्ञातु दिनगृतस्य दाहो रात्रौन कार्यैः व्या निगपः- संध्यायां वा तथा रजो दाहः पायेयकमे नच( )धद्धु नो कुयार्त निष्फरतां व्रजेव इति रात्रिमरृतस्य रात्रावेव दाहादि वपनं तु पाठः | तदुक्त स्मृतिसंग्रह- रात्री दग्ध्वा तु पिण्डान्तं कुरवा वपनवर्जितम्‌ वपने नेष्यते रान्न श्वस्तनी दपनद्छिवा इति अथ खनने योग्यमान्येविंटिप्य खनने योग्यं यस्य खननं करिष्यते तमाज्येविंिप्पं पितूपुखगा ` निखनेयुरिति शेषः तथा यमः-

@. शष

फनेद्विवार्षिक परेतं घृताक्तं निखनेदधुवि

५२० भहरघुनायनिर्भितविदरविसाहिता-

मगाथां गायमानो यमसृच्छमनुस्मरन्‌ इति गाथासुक्तजपस्तु-“ यप्रस॒क्त तथा गाया जपाद्वल)कशना्रन।

दग्धव्य उपेशेदाहित।रन्यावता्थेबत्‌ इति दाइयोश्येऽपि विधानान्निखनेनयोग्यमाजविषयसवाभावान्पूे नोक्तः। यथपि च-

धृतहे टसमायक्त त्वा वे दे हश्चोपनम्‌ |

ते न।भ्युल्य गुर ज्ञाप्य नयत्त पतर्‌ वनदघ्रू | इत वरादए्रणे दार्यस्यापि घुवसाध्यक्रिया विहिता तथाऽपि वत्र घतस्य निररेक्षसाधनत्वामावा्डेप्नाभावाच्च घृतविङेपनस्य निखन. नयोग्यमात्रविषयत्वाच्त्र तटदक्तम्‌ ।॥ ३३

% प्रत्य श्द्रारा नगयां बहिरवनिसुरं क्षत्चियं त्तरेण भ्रागद्रारेणेव देश्यं पितुदिशि वृषलं नाययिलाऽनुयायुः ¦ वर्षीयःपृवेमृनद्विशरहुपरतो नानुयाने नियामः शदेः स्पृष्टोऽथवोढो यदि भवति मृतः पेतक्नावान्न मक्तिः ॥२४॥

«ॐ

1 1

भि

# इदानीं शवनयने व्ैविङेेण द्वारविरेषमाह-म्त्यश्वारेति अवनिपुरं बराह्मणे

^

रतै रेगयोः प्रत्यग्रा पश्चिमद्रिण बहिनययिस्वः परव ज्ञातयो वषीयःपृतवै बद्ध- परः सरमनयायरदगच्छेयः अयमनुगमननियमो द्विवषाधिकवयप्तो खतो ज्ञेयः [रमश्चानाद्‌नुत्रज्य इतर ज्ञातिभिः प्रह! इति याज्ञवल्कयाक्तः अत्रे कस्मा दितर्‌ इत्यवध्यपेक्षाया पृवार्धपिस्थितोनद्विवषापेक्षयेतर इत्यथः पृणद्धिवषे इति तदथः। तया पुणैदधिवर्षस्य तद्धिकवयो वा सरतावयमनुगमननियमो भबति | अस्मादेव वचनादपरिपूणद्धितीयवर्षस्यानुगमनमनियतमिति गम्यते क्षल्िये तृत्तरद्वरेण वेह्यं॑ब्राद्धारेण दृष्ठं शूद्रं दक्षिणस्यां दिप यद्द्वारं तेन नाययित्वा सवै ज्ञातयो वृद्धपुरःसरमनुयायुरित्यन्वयः इदानीं वयोविशेषेण मृतस्यानुगमन- नियमापवाद्माह-- उनद्रीति ऊनाऽपरिपूणां वृत्तौ पूरणप्रस्ययोपेन द्विशब्दस्य दवितीया्ैकत्वादिद्तीया शसय्येत्य्; अपतमाएदितीयवपैस्य मतो पतत्यामनुगमने नियमो नासि अथ शरस्य तत्कृतवहने दोषं द्शयति-शैः स्ट इत्यादि यद मृतः प्रेतः, शद्रः प्पशोऽयवोढो मवति तद्‌ तस्य प्े्रतवान्मुक्तिन स्यात्‌ जघ्न बराक्षणादिवैरयानेषु सत्िवाति परणीयम्‌ तदुक्तं मनुना--न विप्रं सेषु तिष्य मृतं शरेण हारयेत्‌ भसवग्यां त्वाहुतिः सता यरद सशेदूषिता षति

विषच्छ्टोकी २३१

अवनिसरं बराह्मणं मेतं नगयी प्रतयग्ररा पथिपद्रारेण क्लि य॑ त्त रेण नगयां द्वारेण वेश्यं प्रद्रारेण इषुं श्र पितुदिशि दक्षिणस्यां द्वारेण पुत्रादिभिनाययित्वा बहिनिःसायं स्वै सपिण्डसगोत्रा व्यः पर्व वुद्धवमवृद्धतरदद्धादेकरम१णोनाद्विव षातिरिक्तं प्रत्र नियमेनाञुयायुरनु. गच्छेय उनद्विशरदोऽपणेद्धिवषेस्य तुपरताघसुयाने जिय मोऽवश्ष्यकदे- व्यता नास्ति मरेताभ्युदयकामनायां कतेव्यम्‌ अकरणे प्रत्यवायो नास्ति भराग्धरारेगति समस्तमपि द्वारपदं बुद्धया निष्ृष्योचरेण पित्‌

,

देक्ीस्त्नर संबन्धनीयम्‌ तथा सन्‌ः-

% दक्षिणेन मृतं शुद्र पुरद्रारेण निदेद्‌

पथिमोत्तरपुधस्तु यथायोग द्विजन्मनः इति अत्र यथायोगमित्यनेनोक्तस्य कपस्यानुर) ममि ङोमविश्चेषपिक्तावाम- पस्थितिक्रमनिबन्धनस्यानु ोपक्रमस्यैवोर्सगिकत्वात्पृवोरपोपस्थितच्चद्रेण चाग्यव्धानाद्श्यस्येव दण।वधित्व सादृश्यादुत्तराचधमूतेन पृव।वधि- भृतत्राह्मणस्यापि मथमोपस्थितिसंमवेन युद्रोपक्रपस्य भरतिरोपक्रमानै

जामाता मिमय

षद

% मूठ प्रत्यद्भारेत्यारम्य पितृदिशि वृषढमित्येतत्ययन्तं भतिपादितेऽथं प्रमाण पद्‌ धैयन्नाह-दषिणेनेति इदं वचन मनुस्मृतौ पञ्चमाध्याये द्विनवतितमं वतेते जत्र द्रे जन्मनी यस्येति विप्रहान्मावु्रेऽधिजननं द्वितीयं मौज्ञिन्धंनमिति स्मृतेमर" द्राज्जननरूपमेकं जन्म द्वितीयं माज्ञीबन्धनरूपे जन्मेत्थव्पे द्वे न्मन ब्राह्न. णन्षल्ियविश्चां मवत इति द्विम्मदचब्देन ब्रह्यणादयन्लयो वणां उच्यन्ते| तथा च॑ दिजन्मनो द्विजाीस्त॒ यथायोगे यथाक्रम पश्चिमोत्तरपृननिहरेदिष्युत्तराधान्वयः | तत्र यथायोगमित्यनेन निर्दिष्टः क्रमः किं त्राह्मणन्तास्रसतवेदरयेत्यवमनुदमत्वेन म्राल््य उत वैदयक्षलि यत्राह्यगेत्येवे प्रतिरोमत्वेन ग्राह्य इत्याकष्कायां यरि पुषे उपक्रमे$- त्यन्तापडष्ठदुद्रभिधानात्तत्ताश्रयात्तेनाग्यवहितत्वाचोत्तरापेऽप्यपडष्टप्तदशवैरय- मादिं तवेव वैदयक्षलियनराह्यभेत्येवं प्रतिडोमक्रमो आत्द्त्वेनाऽऽपतति तथाऽपि ब्रह्मणोऽस्य मुखमाप्तदित्यादिश्चल्युपवेहितप्कल्टोकग्रपिद्धत्वेन शीघोपस्यितिक- त्वात्पूवोधेपात्तदद्रेणाव्यवधानद्धिर्यस्येवात्तरावधितवं पटरयादुत्तरावापैभूतेन तेन पुव।वधिभूतस्य श्राह्मणस्यापि प्रथमं बुद्धचार)दंमवाच" बरह्मणक्षत्मियनेश्येव्येव न्राह्मणमारम्पेवानुोमक्रमग्राह्यत्वोविल्यादुपक्रमे शद्रामिषानश्य प्रतिहोमक्रमन्यवत्या- पकृत्वामावेनात्सर्गिकन्राह्मणादिक्रमेणेव पथ्चिमोत्तरप्‌ वाणामन्वयं मन्ति निधाय मूके नाक्षणं प्रत्यद्धरेत्याचुक्तमिति बोध्यम्‌

_ @ (धि

२३२ भट्रधुनाथनिरमिंतविदतिसदहिता-

|

यापकत्वाद्रःह्मणा दि क्रमेभेव पञ्चिमादयन्धयमभिपरस्य मूके तथोक्तम्‌ विै- षानुक्तेः विन्नानेश्वरस्यापीदपेवामिपतं रष््यते मेषाकतियिप्रमुद- यस्तु श्रु्रोपक्रभेणा्यव्धानारश्यस्यव परथमोपर्थितवादन्यया बुद्रोप- ऋमाभिधानस्य निरभिपरायस्वापत्तरमङ्कःरस्वन तदमिघानेऽजापि प्राति छेम्यस्थव युक्तत्वादश्यादि क्रमेण पञ्िमाधन्वयमाहुः देवद्‌ासप्रका रे तु पागुदक्प धिमद्रररेति पाठः तदा भतिरमान्वयेऽपि मूकाः रोधः पुरनगरीग्रदणं संमवद्रारग्रापमानोपरक्षणम्‌ स्त्र तु द्रारामावस्तत्र दिङ्पाज्ननियपः। संमवतस्त्यागायीगात्‌ यत्र त्वेक रता तत्रासंमवान्न सोऽपि} हारीतेन विक्षान्तरमप्युक्तमू--न म्रामा- मिश्खं मेवं हरेय रिति जीवत नयने दिगादिनियमः मृतग्रह- णात्‌ या्नबरकवः- उनद्विवषं निखनेन्न इयोदुद्कं ठतः। अ।ऽमशानादनुव्रज्य इतरो ज्ञातिपिमृत।(सह) इति ततः उनद्विदषा दितरोऽलुत्रज्य इति नियमादृनद्विवषैस्या+नियमपः ` आश्वायनः अन्वश्चे(ऽमात्या अधोनिवीताः प्रवृत्त(पृषटु:रिखा ऽ्येष्टपथमाः कनिष्टनषम्या इति गच्छेयुरिति शषः अषःकृत ने- वीतधुपरिवह्ञप्रपवीत बः येस्तादश्राः प्रटतश्खिा मुक्तशिखिः सोया व्येषु पुरता गच्छयो यः कनि्ः पथादित्यःतुप्‌रसिद्धयवपुष- यवेचनम्‌ इतश्रया सवेज्वेद्टुमात्रपायस्यं स्याद्‌ निदैरणपूचछृत्य

| १५५

# मधघतथप्रथनयास्त्वात | पृवोरधोपिक्रन्तशृदरेणाम्यवहितत्वाद्‌६नननःशन्दा- सप्रथमनो रैदयस्वैवापात्यतिः इतरश्ा.क्रमे शृदामिषःनम्वार^^मद्ग पत्तः अम्र ङ्छिकल्वाद्पक्रमे शद्रामिषानमिवि चत्तद५रष'दुत्त! षे -।१ वेदथ 1. -7- छो.क्रमरस्मव सुतरामचितेत्वम्‌ तथा वेरव्वादभातडोप्क्रमणव पाश्चम्‌[च१य्‌ वदन्तीति शेषः| नर अनियम इति ऊनद्िवषठिषि)ऽनगमनस्य नियमो नान्त | कितु परताम्यरदय कामना यामरनगम्तम्यमन्यथा ना^गनतच्यम्‌ | अन्‌गमनामातचजपि भव्यम“ नस्तात मव; एतच्गदकवभादतराङनत्रञय इनयस्माद्‌व वेच्न्‌.दुक्गत भवता) बद्नम्‌ | -इतरथर्ति जन्वश्चोऽगात्म इत्यायाश्वङायनतचने ° कनिष्ठ नघन्नः इत्थ. स्यमुगादानि' ' उषटप्थमाः'१ इत्यनेन" सवेनाज्यषठेन प्र^मेन भरित. परभवं छम्येत्‌ तदपेक्षया कानु थतेषु उप्ठः पथमः काठ "पमदूपि न्‌

त्रिशस्ट्छोकौ ` . २३२३

निहंरणपकारथ वराहपुरणादौ स्वस्वसूत्रषु दरष्म्यः

०२१ [4

ने रदः स्पृहाऽथबाद्य याद्‌ सवाते मृतः भ्रतभावन्न मुक्तः मृतद्चेवणिक्रः शदेः स्पष्टोऽथवोढो यदि भवति तदा वस्व मतस्य भावाल्क्त्तष्णोपजानितात्यन्तदुःखानुमवावस्थातो पुकतिनं भवरीत्ययेवा- दः। तेन शृद्रस्पशादिनिमित्तं मायधित्तं कतेव्वपित्ययथः। तथा पनुः- विम स्वेषु तिष्टत मतर श्ररैण हारयेत्‌ अश्वग्य। ह्याहुतिः सा स्याच््द्रसंस्पश्चदूषिता इति अनर स्वेषु तिष्ठरिस्वित्यतन्नम्‌ अस्वग्यत्वादिदोषभरवणात्‌ 1 विष- ग्रहणं द्विजापरक्षणम्‌ तथा विष्णुः- मृतं द्विनं शद्रेण दारयन्न शुद्र दविजेनेवि स्वापयन्त्यनसि भेतमेकािं कटादिषु शिबिकायां विमाने वा प्रचेतोवचनारिह इति रिविकादिनाऽपि बहनविषानात्तस्य साक्तात्स्परै विनाऽपि भवाद्रहनस्य पृथयुक्ति। तेन साक्षासरस्परासाधारणस्पशेस्य दोष- तवमुक्तं भवति भायभित्ते चाज शूट तंस्पधद्‌ वितेऽप्स्पृशयस्पश्ंदोष- स्येव हेपुर्वामिपानाचदपनयनमेव तच्च- सूतिकायां मृतायां तु कथ कु्वेन्ति यानेका; कुम्भं सङिकमादाय पञ्चगम्य तयेव ¶०५१मरमिमन्ठ्यापो वाचा शद्ध कमभेचतः तेनेव स्नापायेतवा तु दाहं इयो्यथाविधि इवि सूविकामरणोक्तमकारेणेव इदभेवामिषय-- उदक्या सृतिका चापि यदि मेवं स्पृश्निि ह। तस्येव विधिरादिष्टो वार्स्येनापि मदात्मना इति गुलकारिकायाभाभेधयोद्क्यामिषानाव्‌ च्पि चत्र शुद्र ग्रहणं सास्ति तयाऽपि तस्याप्यस्पूरयत्वात्तत्स्पऽर्थ दमेव द्रव्यम्‌

प्रेण हिनरहे तु- &

रम्येतेतय्थः कनिष्ठनषन्था इत्येतम्मत्रो्तौ तु सवतः कनिष्ठेन सर्वषां श्ठतोऽनुग- मिना मधिकतश्रमित्ये छम्येत उयेषठेष्वनियमः स्यात्‌| उमपतः परिच्छदे मध्यगेषु पेदशन्पायेच पृवेपरपाहूवयाच उपरेषठः पृवेः कनिष्ठः पश्चादित्थथों कम्पत , इति मध्यम्‌ |

9।

,।

३४ मदेरघुनाथनिरपितेविदतिसदिता-

शूद्रेण दग्धो चो विभोन ठकमेच्छाश्वतीं गतिषू प्रायधित्त भरकुर्वह बान्धवः पापञ्युद्धय चान्द्रायण पराकं प्रान्जापत्ये वित्धनम्र्‌

£ ७, क्ष

यो दक्षिणां दद्यात्ततः स्याद्‌ष्वेद्‌दिकम्‌

चान्द्रायणमिति चन्द्रस्यायनमिवायनं चरणे यदिन्करमोणे हापतवरद्धम्यां तचन्द्रायणम्‌ संज्ञायां दिः तछक्षणमुक्तं मनुना--एकेकं हाप्तयेत्िण्ड कृष्णे श्ङ्े वृषेयेत्‌ उपस्पशं्चिषवणमेतचान्द्रायणं स्तम्‌ इति अस्या- यः सा्यपातमेध्याहनेष स्नानं कवग; पणमास्यां प्श्चदश्च असान्‌ पयुराण्डप- रिमितान्मवेत्वा तत्तः कष्णप्रतिपदमारम्य क्रमेणकेकम्रास्ताफ्वयन चतुदृशी याव. दुमुज्ञीत चतुद्दयामेकं राप्तं प्रप्ित्वाऽमावास्यायानुपोष्य शष्धप्रतिपयकमेव आप्त म्षीयात्‌ तत एकैकमरसतोपचयमोजनेन पक्षरेषे नि्वैत्यमाने पौणमास्यां पश्च द्श्च प्राप्ता; स्पशते | तदतति छेकावन्मध्यं हि भवतीति पिपीचिकमष्य- चादर यणमिल्युर्यते तथा प्रतिपत्पभतिषु चन्द्रकडानामेकेको वृद्धिर्मे तदवदप्ात्तानपि प्तिषयेको द्वितीयायां द्वावित्पेवभेपेकशचो वषैगनुमक्षयेदयाव्पौगै- मापी | ततः पश्चददया. १३्चदश्च म्राप्तानेमक्त्वा ततः कृष्णपक्षे चुद्‌श्च प्रतिपदि द्वितीयायां त्रय।द्शेव्येवमेकेकयया मातानृह्वाप्तयन्नश्नीयाचावच्चतुद्‌श्च ततश्चतद्‌- यामेक प्राप्त अर्ित्वन्दुक्षयेऽथादु१ब६त्‌ इदं यववत्परान्तयारर्णायो मध्ये स्थवौथ इति यवमध्यमिति कथ्यते इति द्विविधं चान्द्रायणातिति बोध्यम्‌ शिश - ध्‌(नद्रायणयतिचान्धरानणाद्योऽस्य मेदा म्रन्थान्तरेऽवदोक्रनीयाः;

+ पराकं इति तछक्षणं याज्ञवखंये--द्वाद्श।होपवासेन पराकः परिकीतितः। इति द्वादशपख्याकदिनप्तमृहम्य।प्युपवापसाध्यं १राकनतमिति तदथं;

> प्राज।पत्यापिति | एकमक्तेन नक्तेन तथेवायात्रैतेन | उपवापेन चैवायं पाद्ङ्च्छरः प्रकीर्तितः इति यान्ञवर्क्यस्परतावृक्त्वा प्रानापत्यरक्षणमाह-- यथा- कर्थविश्िगुणः प्राजापल्योऽयमुच्यत इति तछक्षणम॒क्तम्‌ तदथ॑स्तु-भयमेव पाद्‌ इक्र यथाकथविदण्डकठितवदावृर्या स्वस्थानविवृद्धया वा तत्राप्यानुढम्येन प्रातिरम्धन वा भिरम्यस्तः प्राजापत्योऽमिधीयते तत्न दण्डकटितवद्‌ावृत्तिपक्षी

[वनवाकावाकयागाककवतताभातयकततावधकाकायातयोकव 0 |

- बसिष्ठेन प्रद्ितः-अहः प्राव्ररह्नक्तमहरेकमयाचितम्‌ अह! प्राक तत्रैकमेवं

चतुरह परो | इति -आनुम्येन स्वस्थानविवृद्धिपननस्त॒ मनुनी दरितः-- ४्यह्‌ प्रातू्यह्‌ साय अ्यहमयाद्याेतम्‌ जह्‌ पर॑ नाश्रीयाह्पराजापस् ' चरदुद्धिन; इति प्रातिरोम्यावृततिष्यु वतिषठेन द्दचिता--- प्रातिदोम्यं चर. दविभः इटं चान्द्र।यणोत्तरम्‌ इति |

तित्रच्चृढोकी - २३५

इति जाबादुक्तं वरष्टम्यम्‌ ओध्वेदेहिकं च्‌ - पल्चगव्यक्षािताना- मस्थ्नां पङाश्न्तानां वा दाहृषारम्ब सवे द्र्टन्यम्‌ अस्पूरषस्पूष्टस्य मरण तु- ऊष्वीच्छष्टाषराच््छिष्टाभयाच्छष्टे तयेव अस्पृ्यस्पश्ने चेव अन्तरारमृतो वथा खट्वायां पर्णे चेव तथा निगडबन्धने . सप्रस्ेरेषु इच््ां स्ीन्षट्‌ नव द्वदश क्रमात्‌ १७चद्‌ क्रपेणेवं यथासंरूव प्रकटयतु इति शृद्यफारिकोक्तं द्रव्यम्‌ यथासंख्य प्रकर्टपयाद्‌ावि पञ्चसृक्त- मेव दयोरष्टादशैक विश्वाति करपयेदित्ययः ।- रजकाद्यस्पशयस्पृष्टपरणे `विशेषस्तत्ैव -

सप्ान्त्य्पृष्टोपरमो यदि दैवात्कथंचन

एक्चिंशता ङच्ड्स्त श्द्धिखक्ता पनी्पिभिः इति श॒वेऽषेद्ग्धे चितेरस्पृरय स्पर्शेऽपि तत्रव-

कुणपे त्वषेद्ग्धे चेता स्पृष्टाञ्न्त्वजादिमिः)

तत्स्परेज दूषणं च- निभिः इृच्देविश्युभ्याते इति अन्याने ` दुंमरणप्रायश्ित्तानि सूतिकोद्क्यादिमरणकतन्यानं शातातपीयगृह्यकारकादिकाद्च क्तानि देवया्नकदेवदा सादने बन्धषु द्रषव्यानि २४॥

# ज्ञातीनां मातुपित्रोरपि प्रमगुरोनित्यमम्पोऽथ मित्र- प्रतास्वखाययाज्यश्वशुरगुरुसुहयाजकना यथम्‌

ची

के.

#- अथ पृश्चािशेन वृत्तेनोदकदाने बिदेषमाइ-ज्ञातीनामितिं ज्ञातयः सपिण्डाः सोदकाश्च | मातापितरौ प्रसिद्धो परमगुरुराचार्यो मातामहश्च ! एतेषामम्म उदकदानं नित्यम्‌ अयमभैः- सपिण्डानां प्तिण्डोदेश्चेन, सोदकानां * सोदकोदै- शेन, पुत्रस्य मातापित्रुहृशेनं बरहमनारिण जात्राेदि्ेन यदुदकदानं तत्नित्य॑मितिः तथाऽऽह यान्ञवद्वयः---। एमादशमाद्वाऽपि ज्ञाल््योऽम्ययन्त्यप्‌; इति -

- तथा ^ एवं मातामहाचायेभरतानामुदकाक्रिया ' इति इतरज नयमामावमाह-जय मितेति मित्र प्तखा प्रत्ता परिणीता दुहिता स्वसा स्वस्लीयो -मागिनेयः। श्वत जायापिता याज्यो यजमानः | गरुरुपाघ्यायः | सुहत्सबन्धी -(मातष्वल्ली-

, यादिः ) याजक ऋत्विक्‌ एतेषामम्मोदानं गयेच्छम्‌.. | -इच्छयाः 'मवतीति

षः

२३६ मद्रधुनाथनिमितविवृतिरदि-

त्रात्यब्रह्मचारिव्रितियतिपतितङ्कीबपाखण्डचोरा

दबु व्व पिण्डानलजटकथनानहकास्ते तु सृक्ताः ॥२५॥ ज्ञातीनां सपिण्डसमानादकानां पित्रादीनाम्‌ मातुः पितरो माता- पहीमातापहो तयोः प्रमगुरोराचायस्य अपिश्चब्दादुमत्तयोध दुहि- तुभागिन्शोः मिस्यमवर्यमम्भसितिकोदक वक्ष्यमाणप्रकारेण देयमिति चेष षष्ठी संवन्धसामान्यविवक्षया तेन ज्ञात्वादिम्यो त्रात्वादै-

रदशयशुदकं दधात्‌ अदाने त्यवैतीत्ययैः वथा याद्गवस्वयः-

सप्तमादशमाद्राऽपि ज्ादयोऽभ्युषयनत्यष। अप नः शोशुचदघमनेन पितुदिद्पुखाः इति

अश्यायेः-वा अपीति च्छेदः ज्ञातयः सक्घमादृ्मादपि वा दि- नादा दत्पयेन्तमपोऽभ्युपयन्ति। अपोऽभ्युपगम्योदकं दद वीत्यजदरस्स्वा- यरक्षणयाऽयेः अन्यथा (एवं मातामहाचायगरेतानामुदकक्रिया' इस्व- तिदेश्चालुपपत्तेः अत ॒एवाबभ्युपगमप्रयोजनस्वाविकेषेऽपि स्नानं छक्ष्यते उदकदानलक्षणाया आवश्यकत्वात्तावतेव चानुपपत्तिशषान्तेः स्नानरूपाङ्खानुत्तेय पाषाणाद्नुक्तिवदुपपत्तेः अतत एवेदं वाक्यं व्याख्यावैतस्स्नानानन्तरं कायेमित्युक्तवा शमृत्यन्तरं तत्र मृरुत्वेन दिव पिताक्षरायाम्‌ | देनाप नः शोश्चुचद परमिति मन्त्रस्य पितुदिङ्क ्स॑स्वस्य चोदकदानेनेव सहार्वयः अपेति मन्त्रानन्तरं चा्ुकना- माञमुकगोत्ः मेतरतप्यत्विति मन्त्रः पठनीयः तस्यापि चकृतसि- शवन्त्युदकः नामगोत्रेण वाग्यताः" इति विधानात्‌ स्नानरक्षणा- यामपि भषानत्वादुदकदानेनेव एन्त्रस्यान्वयो नतु स्नानेन तस्य गुण. रवाद्‌ बभ्यपगपनेनेव एवं चाप नः श्ोश्चुचदघामिति दाक्षिणामुखा

क, क,

निमऽ्नन्तीति पारस्करवचनान्मन्त्े श्ाषिविकटषः सयुचया वाऽस्तु

काणाम

नियतमिति मावः | केषांविददकदानि कतेत्वापवादमाह-- ब्रात्येत्यादिना रत्य; परतितसाविर्नाकः ब्रह्मन्नायादयः प्रसिद्धाः एवे ५तायादक दयार त्यन्वयः | ते इत्यय्टायामाह-- ये त्वत्ेति ये त्वत्र प्रतप्रसुङ्गं पिण्डानङ- नलकथनानरईका; पिण्डाययोग्यास्तेऽप्यदकादि दद्यरिति के इत्थपेक्षाया- माह-ते स्विति ते पनः सक्ताः पूर्वोक्ताः स्पष्टा एवेति तथा स्मृति नन्हय रिम; कुय॒स्वकं पतितास्तथा वृद्ध मनरमि- छ्धीबाद्या नादकं दङ्खस्तेना नात्य विषरिणः मभमृदृदुदशव पुराप्यश्यैव योषितः इति

9श्च्छ्लोकी २३७

तु तदनुरोषादत्र स्नानान्वयो युक्तस्तस्य पितृदिद्यखत्वं चोदकदाने बराह्मणामिपायेण तेनोदद्शुखाः भाङ्मखाथ्च राजन्यवेश्ययरिस्य- नेन [न] विरोधः केचित्त सप्तमादशमाद्रा पुरषादवोग्ञातवोऽपे$- भ्युपयन्ति उदकसगीपं गत्वा ततर स्नात्वोदकं परयच्छन्वीस्यथेः स्नाने मन्त्रपितुदिद्ुखत्वान्वयः उदकदनि तु नामादिुक्त एव मन्तन वणेभेदेन दिङ्नियमथ अतो बिरोष इदि व्याचक्षते, संबदति चेतमथं पारस्फरः-संयुक्तं मेथुन याचरश्चदकं करिष्यापह इति इर्ध्वं मा चेषं पुनरित्यक्षतवरं प्रेते $रध्वमेवेवरस्मिन्सवें ज्ञावयोऽपोऽम्युफ्व- न्त्या सप्माद्पुरषादश्चमाद्वा समानभ्रापवासे याबत्संबन्धपनुस्परेयुरे. कवचाः प्राचीनावीतिनः सन्यानाभिकयाऽपनोचयाष न; शोज्रुचदप- मिति दक्षिणामुख निमञ्जन्ति परेतायोदकं सष्टत्मसिश्चन्त्यञ्जकिनाऽ- सावेतत्त उदकमिति सेयुक्तं विध्यादिना मेतसंबद्धप्‌ मिथुनमेव मधुने छी पुरुषयुरपम्‌ विद्यासयुक्तमुत्तर(दक)दानाभिन्नं पेथुनं श्ाङकमिवि के; शठ [न्यून [वर प्रेते कुरुध्वं मा चेव पृनरिति याचितस्वोत्तरमू। इतर्मिञ्छतवषं दुरुष्वपित्येव सष्मदश्वमग्रहणमविवक्षितं जन्भनाप" ्ानपयन्तं विवक्षिरम्‌ एवदेव विवर्तं यावत्संबन्धमिति एक्वासस्तव चानोक्तं वेजवायो(पो)क्तं ब्राह्मणविषयम्‌ अपसन्ययड्ोपवीतव- सस इति पभाचेठसमपसव्योत्तरीयत्वं क्षन्नियवेदयविषययू राजन्य, देक््यावपसम्ये वासोयन्नोपवीदे त्वेति भङ्कवचनात्‌ अवो विरोषः। अपनोधेत्य्रोद कमित्यनुषड्कः असावित्यत्र संबुद्धथन्वभेवनामनिरदैश्चः। आचा्यांदीनां चोदकदानावदयकत्वमुक्तं तेनैव आचार्यं चेवं मातामह. यो ह्वीणां चापत्तानां, डुरवीरंस्ताथ तेषामिति ज्लीणां मन्त्रो मवति अमन्त्र हि द्धियो मता इति बोधायनवचनः'त्‌ एवं चेत मातापहत्व्न योगीन्वरवचन एकशेषेण मातामह्यपि द्रव्या अग्र पर्ताग्रहणाच्प्रत्ता अपि। |

अथ मित्रपरतास्सीययाज्यश्वशुरगुरुसुहयानकाना यथेच्छम्‌ मर्ता दुदितृभगिन्यादयः गुररपाध्यायः सुहृत्संषन्धी मतुष्वस्ती- वादिः अन्ये भरसिद्धाः एतेषां पिज्रादीनाम्‌ एतेभ्य इति यतु यथेच्छं परेताभ्युदयकामनायां सत्वां दारन्यमम्म; | अदुाने प्रस्ववायो

(2६३९ टरधुनाथनिमिंताविहतिसहिवा-

नास्त्यथ! दथा याज्ञवरक्यः-- कामोदकं सखिपरत्तास्वस्नीयश्वश् रत्विजापिति चङ्खङिखित्रो- उदकक्रिया कामं श्वश्युरमातुख्योः शिष्यं सदहाध्यायिनि राजनि चेति।

व्रात्यबह्मचारिितियतिपतितङ्कीबपाखण्डचोरा ददुः व्रात्या ययाकारपनुपनीताः व्रतिनः प्रकरान्तपायधित्ताः चौराः सुवर्णतत्छमदरन्यापदारिणः, अन्ये प्रसिद्धाः एते व्रत्यादयश् ज्ञात्या- दिभ्य उदं दद्यः इदं चोपलक्षणं दाहपिण्डदानादिकमपि कयैः तया यज्ञव्ल्क्पः-

ब्रह्मचारिणः हय रदकं पतितास्तथा इति ्रद्धमनुरपि--्ीबाधा नोदकं इुयुस्तेना व्रात्या विधपिगः

गमभंमतेदहशेव सुराप्यश्चैव .योरितः हति आचपदेन ब्ह्महादयः } विधर्मिणः पाखण्डनः पनुरषि-

आदिष्टी नोदकं योदा वतस्य समापनात्‌

समाप्ते तूदकं त्वा तरिरात्रपश्ुचिभेवेत्‌ इवि -परनुः--यतेः किंचिन्न कतेष्यं चान्येषं करोति इति ।-बह्म- ,चारित्रिषयो, विशेषः .पृवेमुक्तः मृे चोरग्रहणं गो बङी वदेन्यायेन

ये तच पिण्डानलजलकथनानहेकास्ते तु सक्ताः

पिण्डानर्जटक्षञ्दे स्तदानं छक्स्यते ये तु पिण्डानलनर्रने बहुना कथनेऽपि दिं -पुनः, स्पशंनवहनादावनदहैका अयोग्यास्तेऽत्रेव नाशनोचा ज्ञातयः स्युसिति शोके सुष्क्ता! येषां दोबादाश्रोच कार्यमित्युक्तं तेभ्य उदफदानाब्रध्वैदेदिकमपि कतेन्यमित्वर्थः अत्र चक्तव्य सवं पुरवेमवाक्तम्‌ तथा यतेरप्युद्कदानादि कव- ववद्‌ | तथाच ब्राह्मे

त्रयाुणापाश्रमाणां कृषादषद्रादेकाः क्रया; |

यते; रकिचिन्न कव्यं चान्षेषां करोति सः इति

दत्ताजेयोऽपि--फमनिष्े तु संन्यस्ते पितयुपरते सुपः

दहन तस्व करतेटयं भराद्धापेण्डादकाक्रियाः

एकोदिष्टं जरं पिण्डमाश्षोचं मरेवसत्कियाप्र

इयाद्राविंकादन्यद्रह्ममताय भिक्षवे इति वाविकादन्बदिति सपिण्डीकरणान्तक्रियाणां एधः नतु दशां दिभादस्वापि

वि्रच्ट्रौकी | १२९

सेन्यासिनोऽप्याग्दिकादि पुत्रः कुयीधथाविषि। `

महाकपे तु यच्छ्राद्धं द्वाददयामेव तद्भवेत्‌

इति वायुपुराणात्‌ यतिस्स्कारविधिश्च बोधायनीयादौ दष्न्वः। तस्य करग्यमुक्तं दत्तज्रेयेण--

अहन्येकादशे मापे पावेण तु विधीयते `

सपिण्डीकरणं तस्य कतेव्यं सुतादिभिः॥

तरिदण्डग्रहणादेव परेत्य नेव जायते

एको दिष्ट करेव्यं संन्यस्तानां कदाचन

नारायणबङ्थास्य कतेन्यो द्राददचेऽदनि-॥ इति ततक्ारश्चाकतस्ठनव-

छख दिष्णोभहापूजां पायसं विनिादेशेत्‌ अग्नौ हुत्वा तु तच्छेषे व्याहूतिभिः समाहितः पीन्शहस्थसाधुन्वा गृहीता द्वादश्चावरान्‌ | अभ्यच्य एष्पगन्धायेमेन्तेद्राद्शनामाभेः समोञ्य इन्यनाननेन दृघ्विणां नेव्रदयतू योदश द्विज शेष्ठमासक्गं संयते्दियम्‌ विष्णुं यथा तथाऽभ्यच्यं पा्या्ेध विधानतः | दवाप्पुरषसूक्तेन गन्धपुष्पादिक क्रमात्‌ बल्नांकरणाद्यानि यथाशक्ति परद्‌।पयत्‌ च्छष्टसंनिषौ वस्य दमानास्तीय भूते भूभेवःस्वःस्वघायुक्त स्त्म दधाबङिन्रयभू एवं यः कुरूपे विद्रान्नारायणद्भर दिनः रेष्णुरखोकमवाञ्चात् पुरुषां नत्र सच्यः। अन्वपेषसदस्रस्व वाजपेयश्चतस्य तु ततोऽधिकं कमेद्धिदरान्यः करोढि यतिक्रिषापरू इति

हुवा दच्छषं पायसं निवेदयेदित्यन्वय। "अन्न ज्रयाद्शयां दन. रह्मि पाठ; परास्यग्रन्थष खितः प्रामादिकः. बलत्रचदा- नात्पकस्य नारायणवटे सपत्र द्रादश्ेजदानि कतन्यस्वामेधानात्‌॥२५॥ त्दुद्कदानामस्य त०य्‌[सत्याई९~

२४५ मट्रघुनाथनिभिंतविषटविसदिता-

संस्छत्यानीक्षमाणाः सकटकृलकषषो बादपूर्तं ब्रजिला

नादेये बुद्धपुषं पासि सवसना एकवारं निमज्ज्य

पाषाणे तिः सद्र परतिदिनमुद्कं बाह्मण दाक्षेणास्याः

क्षञ्े तदङ्मखा वै मृतवति विशि तु भाद्मुखास्ते ददीरन्‌ ॥२६॥ स्नायुभयोऽपि तत्र [ इत्युत्तरस्थमत्रानुङृष्यते | येषामनुगम-

नाद्यक्त सकट; इुटखयुवः सगराः सपण्ड{ः सदद्काश्च सान्नात्पर्‌-

भ्प्रयाया भरत सस्टत्व सस्कारस्यानचपनज्तपणाः सन्ता बारछपृव्‌

कम ¶रःसर्‌ प१य;सपाप त्जत्वा नादय परयान्तं सवस्ना एककार

हद्धपुवं ऽये पुरःसरं निमज्ञ्य स्नात्वा तीरसमंपमागत्य केचन पाषा- प्रादाय तस्मिन्प्रतिदिनं यावदाश्चोचदिनं त्रिः; सकृद्वा मेतनापगोत्रोच्ार- पकं विकमिथगुदकं ददीरन्‌ एतावस्सववभषु समानम वणभेद्न स्वयं विश्ेषः-- ब्राह्मणे मूतवाति दाक्षिणास्वाः क्षत्रे मृतवत्युद्ङ्यखाः, विरि देश्ये तु मृतवाति भाद्गख। ददीरन्‌ शद्रे त्वनियमः तत्रोद्‌- > दनि डते भूयः पुनरपि स्नायुः स्नाव इयः भूय इत्युक्त्या मथम- स्नार्नधमातिदेश्चः अत एव तत्र नादेये प्यसीति व्पाख्यानमयुक्तम्‌ तथा वेजवापः-परेवमरण्यं हुत्वा ययाक्तमर्भं गमयित्वाञनवेक्षपाणा आयान्त्येकवाससोऽरतीभूाः कनिष्टुपूवां इवि अरण्यं इपरच्चानम्‌ अरव मता उद्रेभ्राः | रीती इति पठे श्रेणीभताः। परचेता अपि- भरतस्य बान्धवा यथाव॒द्धगुदकमवदीय नोद्धषेयेय रदकं ते भसिञ्चेयुरप-

सरष यङ्गापचाहचासस्ता दान्नषणामुखाः प्राङ्बुलनच्चि रजन्ववश्यया(र।

% अथ षडवि्ेन वृत्तेन स्ंस्कारानन्तरकरर्णाथं तावदाह सस्कृत्येति ते सकशकुटमुवः समस्तज्ञातयो बाख्पृवै बाख्प्रमुखाः प्रेतं संस्कृत्य दाहयित्वा स- स्कारस्थढीमनीक्षमाणा नदेये पयाति तरजित्वा वृद्धपूम वृद्धपुरःसरं यथा मवति तथा स॒वप्तना; सवन्ञा एकवारं निमज्ञ्य पाषाणे व्रिज्जिवारं सञदेकवारं वा प्रति- दिनं प्रत्यहं दशदिनं यावदुद्कं ददर्निति सबन्धः उदकदाने वणेभेदेन दिङ्- हनेनयम्‌ विश्द्यितु तानिश्चिनष्ि- बाह्मण इत्यादिना बाह्षणे सृत्तवति द्षिणा- मिमृखाः क्षन्निये तवति उटङ्मुलठा वेदये तु मृते प्राङ्मुखा इति ¢ भत्र मृचम्‌- यथाविभागं शरीरमस्ना सयोज्यानवेक्षमाणा अपोऽम्युपयन्तीति शातातपर्टरतिः प्रेतस्य बान्धवा यथावृद्धमुदकमवतीये ते तपययुरुदू्ः ते प्र्िशवेयुः अपसन्ययज्ञो पंवीतव्राप्तसो दक्षिणामिमुला ब्राह्मणस्योदङ्मुखा; प्राङ्मुखाश्च क्षश्रियवेदययोरिति मुदधमित्यनुषेयम्‌

तरश्रच्कोकी | २४१ षयेयुरङ्धम्‌ एव- नदीकूं ततो मरवा शौचं कृत्वा यथायवत्‌ #4 संश्ोधेदादो ततः स्नानं समाचरेत्‌ सचरुस्तु चतः स्नाला शुचिः प्रयतमानसः पाषाणं तत आदाय विप्रे दथादव्ाञ्जखान्‌ दादश क्षत्जिये दथादेशये पञचदश्च स्मृताः ति्च्छ्द्राय दादव्यास्ततः सपरविषरेदुदम्‌ ततः स्नाय पनः कायं यृशश्चच कारयेत्‌ इति

द्9्द्रदश्रायञ्जलिदानं चात्र भ्रयमादिन एव विधीयते। रितु सर्वाश्चौचदिनानि मिषटित्वा प्रत्यहुमेक।ज्जकिदानमुक्तं भवति गरहभवेशस्तु मथमदिन एव वक्यमणङरे कैचिज्ञ प्रथपदिन एव दश्रायज्ञकिदानवि्धिं भाहुः सनगृहमवश्चय। शच पाठक्रपब(धिनायाद्‌- विपरीतक्रभो द्र्टष्यः। पुनःशञ्रेन सकङपृवस्नानघषप्दिरेन नद्‌ रूप्‌।धिकरणमासेगेहभवेश्नो चरं तदस मवात्‌ पुननेद।गपनकरपनं ग(- रद्‌ तयैव रिटसमाचाराच गृदशौच कारयदित्यान्चा चन्त्व(द्न अन्न नदीकृषभित्युक्दरवान्परे नादय इद्युक्तमू तच यत्र मम।- रथ्या दि दी तद्विषयं इयम्‌ धम्बाप्वाप्स्वति बेजवाषाक्तः यत्र तु वाद्सी नदी दत्र दडगादो स्थरनर्‌ एव स(न((द्‌ कतन्यमरू यत्रा- दकमवदद्धवाप तत्माप्य सड" ५क। ज्ञ।ङदुत्छन्य्‌ तत गज नाप ग्रहीत्वो चयं वासांसि परिधाय सछृदन्यान्या५डच।द्ग्‌दश्रानि ववसू- ञय;ऽऽसस नक्षत्रद्श्चनादित्यःङ। नसून सस्कारःनन्तर्‌ चेतापभद्‌ क्िणम।वस्यजरदयीषं गन्वव्वाभिते त्या ष्युः. निहत्य बान्धवाः मत सस्छृत्यामदक्तेण चितामाभगम्वाप्ु सवातत। निम्नं कयरेति आ्वरायनोऽपि-न्यावृता व्रजन्त्यन।जषमाण। 13 दपि चानोद्कमिरेपेक्तं वथाऽपि कुचचातेरकताहतं दयन दक्षिणप्रन्वुचचन्छस्वा सपरिकं तु पृथक्दूयगेति" कात्वापनवचनातर -कुश्चानां = सत्यपि पिनष द्वियुणशन्नत कया

सपिण्डीकरणं याददहजद्‌ मः पितुक्रषा।

सपिण्डीकरणद्‌ष्वं द्वियु भावव्द्धवेत्‌

हति विष्णुुराणाद्‌ यथपि गोतमेन पथपतृतपपच्मततप्तपनब्१- ३१

२४२ `. भटरद्नाथनिपिरविवदिरूदिदा-

ूदकृक्चियेति विषम वेवोदकदानयुकंवं योगीग्बरेण स्तमाईङमः दाऽपीति सप्चपदिनपयेन्तमप्यकं१ तथाऽपि यावदाञ्चोचं मदस्योदकं पेण्डं द्युरिति विष्णुचनेन पृदङिखिदभचेतोवचने दश्च दरादश्ेत्याद्यक्त्योक्तः सव।च्चचदिन पक्ष एव परताम्युद्‌सदेतुत्वाच्छ्टद- वत्वा मृ उक्तः अञ्चरिसंख्यापक्षाश्च तवः स्मृठिषु दरिवाः। योर्गश्वरेण तावर्सटृत्पक्ष उक्तः सकृससिञ्चन्त्युदकमिति आग्व- छायनेनापि एवोक्तः एकाज्ञशछेमिति प्रचेतसा तु पक्षत्रयमप्यु- त्तम तत्र नर्दीङरमि यादिवक्ये दश्च द्रादेशेत्यादयुक्सया सषृरपक्ष उक्त) त्रः प्रसेक इयः परततस्तप्यात्वात्‌ जयपक् उक्तः|

दिने दिनेऽज्ञदीन्पृणामदधासरेतक(रणाव्‌ |

ताददृहृद्धिश कतन्या याद।त्पण्डः समाप्यते इवि यदि प्रथमदिने जरयो दत्तास्तदा द्विषयदिने षट्‌ त॒पीयदिने नबे. स्यादिक्रमेण, यदयेकस्वद। द्वितीयदिने द्र तुर्वीयदिने जय इत्यादिक्र- मेण दिनसंख्यया देगुण्यतगुण्यारेपक्षोऽप्युक्तः तत्रान्यतरानुष्ठानेन ˆ शास्यति द्धावपि गरपक्षानुष्टनेन मेतोपकारातिन्चयः कल्पनीयः अन्यथा तद्‌म्नानानयक्यपसङ्खत्‌ उदक्रदानमन्न।श्च नानाविधा उक्ता मचेतसा। मेतस्तप्याखि (त बैनवापेनागृष्भ स्वेति पार- सकरेणासावेतत्त उद्‌ कमिति हारीवेनास्‌। तृप्यतापेति काट्याय. नेन गोत्रनामपदान्ते त्पेयाभीत्यदं बदेदेतरि रामायणे -

इदं पुरष्चादृर भिमक दिन्वमक्षयमू

पपतृकाकेषु पानीय मदत्तमुपारेष्ुतापरू इवि एतेषां विकरस्पो द्रटव्यः। एतस्य बोद्कदानस्य दपणत्वेना- न्वारब्धत्वात्सन्पनापि पक्षे पप्ताबज्ञछिनियमायेत्वमक्तं वसिष्टेन सव्योत्तराभ्यां प्णिन्यामुदकक्रियां कर्वीरान्नेति अन्यद्‌ प्यङ्कजातं स्मृत्यक्त यथास्तभद द्रष्टव्याभात २६॥

मस्णाश्र(चना वार्वमवतचवर्परवमनिह-

स्नायुक भोऽपि तन ज्िनिशमनशना ज्ञातयोऽहनिशं षा कौ तोत्पत्ांशना बाऽऽभेषटरवणपयः क्षरमन्नं त्यजेयुः

कम~ क~-~---~----------------------~-----------~--~----~-------- ----- ---

भे ०, „क

अथ सष्ठविशेन च्छोकेनोदकदान.नन्परं यत्कतम् तदाद--्नायुरेति ज्ञ यस्तत्र पर्याप्तन्ाः पयति मृथोऽप्युद्कदानानन्तरं पुन; चानं कुः ततप्तेयत्क

्रिशसट्रोकौ १४२ घ्रीसङ्ख मङ्गलानि व्यसनहसनमदोदनोचासनानि

® ® चरे,

ताणास्ताणाक्षता ते पृथगातनयताः सवेश्युनशयम्‌ ॥२४७॥

[क

तनातय्िनिश्चमहनिश्चं॑बाऽनशना उपवासिनः, कतं तदार्नमे-

वाऽऽपणादानीतदयुस्पन्नमयाचितरब्धं वाऽन येषामेवमूतवा वा ताव. दैव भवेयुरिति शषः तत्रैव विशेषः पयोन्तो द्देकबद्धावः आमिषं पांस टखवण सेन्धवप्तामुद्रादि पया दुग्धम्‌ | क्षार गोधूष. गडायन्नं भक्यं मोजने स्यजेयुः स्रीसङ्खं मेथुनस्‌ पद्खलान्यादशचे दशेनादी | व्यसनानि ध॒तार्दीनि सनं हास्यं मुदं संतोषावस्थानं रोदनथरु्वासमे पश्वादि व्यनेयुरिस्यनुषङ्धः ताणं तृणनिमित कटाह ठेनेवाऽस्तीणायां क्षिता ठे त्ात्तयोऽतिनियता मूत्रपुराषादा छते विदहिवश्षोचेन श्युचयः सन्तो निश्वायां रात्नषेव पृथगेकाकेनः संविशेयुः श्चयीरन्‌ इदं चोपरक्षंण दिवाऽप्युषवेशनं ताणेस्ताणाक्त- तावेव द्रष्भ्यम्‌ | तथा वसिष्टुः--ग्रहान्व्रजलवाऽघक्लस्तरे उयहम- नश्नन्त आसीरन्कीतोत्पनेन वा वतैरन्निति। अघवशं शयनसना्थं निपिंतस्तृणपयः कटादिरिघस्लस्तरः ¦ आश्लायनः-- नेवस्वां राज्याः पन्ने पचेरन्कीतोदपनेन वा वरनित्ति मनुः-

अक्षारख्वणःन्नाः स्युर्निंमनलपुश् ते उयहृष्‌ |

मांसाशनं नाश्नीयुः परवीर पृथकूक्षितो इति कषितिग्रहणःस्खद्वाकम्बलादिनिषेधो नतु कटस्य भूष स्तर. कायिन इति विष्णुपुराणात्‌ प्षारगणघोक्तोऽभिपुरणे-

च,

विम्‌ राहते शेम्ब्यं सस्ये गोधूषकोद्रवो

विष के कन

तव्यं तदाइ-त्रिनि शमिति। तरिदिनमनश्षनाः सन्तोऽहनिशमेक्महोरात्र वाऽनक्रना। क्रीनोतपन्राशना वा सन्तः क्रीतं कषण प्राष्ठम्‌ उद्पत्रमयाचितप्रापतम्‌ तद्‌- शना वा! आमिष छव्णे पय; क्षारमन्न त्ययः तथा खीप्तङ् मङ्धखाने उयप्तनहपरन॑म द्रोद्नो चा सनानि स्यजेयुरिति पूर्वेणाभ्वयः तथा निश्चाकत्यमाह-- तार्गास्तीरभेति तृणनिर्भितं यदास्तरणं तत्ताणेम्‌ तेनाऽऽस्तीणोऽऽच्छदिता या लितिभपिस्तत्र अग्ितियता बह्मचयांिनियमयक्ताः पथङ्निश्चा गं स्विन्चेयरिति स्पष्टमेतत्‌ अश्न (कृतङञ्धाश्चना ममौ स्वपेयुस्ते पथकृएयक्‌ इत्यादि यान्ञवस्कंय-

चनं मृकमनुसेधयम्‌

२४४ भ्र धुनायनि्िंवविषहतिसदहिता-

धान्याकं देवघान्यं श्रमीधान्यं तयेक्तवमू |

स्विक्नधान्यं वया पण्यं मृ क्षारगणः स्मृतः इति क्षारो यवचक्षारादिः खवणविशेषणं वा ारप्रहण तेन सेन्धवादे. रानिषेध इति मेधातिथिः निपञ्जेयुरिवि माजनरदहितं मञ्जनपातरं कृर्यंरित्वथः तथा गौतमः- अधभवयधासानिनो ब्रह्मचारिणः माजखीरन्मांसं भक्षयेयरा प्रदानादिति सवे ज्ञातयः सह सयु. रित्यथे इत्यन्ये परदानमेकादशादिकं शराद्धं तत्पयन्तपिति मांसमक्ष- णादां मनृक्तञयदहेण बिकरष; विष्णुपुराणे त्वस्थिसचयनपवाषेते- नोक्तमू--

वय्यासनोपमोगस्तु सपिण्डानापपीष्यते

अर्थिसं चयनादूरध्वं संयोगस्तु योषिकामर्‌ हति योषितां संयोगो मेथुन तु चावदाश्चौचमेव नेष्यतं इत्ययः सपि- ण्डग्रहण पुजन्यातिरिक्परम्‌ पुत्राणां तु यावदाश्नोचमेव दश्चाहं कट- मुपासीरन्पातापित्रोरेव मरण इति बोधायनवचनात्‌ वृदस्पतिरपि--

अधःश्चय्यासना दीना पिना मोगवर्निताः।

अक्षाररुवणान्नाः स्युकेब्धक्रीताश्चनास्तथा इति दीना इति दषदास्यवादिनिषेधः; मलिना इति माननवल्नक्षाङना- दिनिषेधः अत्त एव क्षाङनायं निर्णेजकादिदस्तदानरूपो वासस्त्या- गस्तेनेवाऽऽछौचो पान्त्यदिने विहितः नकम बाघसां स्यागोन स्व. रोम्णां तदन्तक इति) बह्मपुराणादो सन्विमदिने बनह्ञब्ुदिविंदिग-

यस्य यस्य तु बणेस्व यथर्स्यात्पधिमं त्वहः

सतत्र ृष्छ्द्धि वक्लश्द्धि करोत्यपि इि। प्रथमतुतायपञ्चमसक्पनवमपूदकाक्रिया वास्त्रं त्यागोऽन्वे त्व- न्त्यानामिति गोतमोक्तस्तु वासस्त्यागः परिवतनमात्रम्‌ पिण्डदाना चयष्वदादककर्ुतखास्तु त्वग एव

ग्रामाद्भाहेस्वता गत्वा प्रतस्पृषट तु वाससी

अन्त्यानापाितानां त्वक्त्वा स्नानं करोति इति ब्राह्यात्‌ यस्तु वाचस्पतिना गोतमेनान्त्वानां शद्राणामन्वे बास- स्त्थागविषानाद्राहस्पत्वबासरस्त्यागस्य द्विजविषयत्वेन संकोचः कृतः स॒ भिन्नदिषवरवादयुक्तः भाोव्रनिता इति सक्वन्द्नादिषारणन्वस,

तिषच्छृषोकी २४५

> ,

नोच्चासनादिनिमेषः तेन तैकाभ्यङ्गःताम्बृकचवणादिकं स्वै भोगस। पनं मढ उपठक्षितं द्रष्टव्यम्‌ यस्तु माकृण्डेयपुराणे-

तैका भ्यङ्खे बान्धवानामङ्खसंवादनं यत्‌

तेन चाऽऽप्यायते जन्तुयस्चाश्नन्ति स्वबान्धवाः इति रैङा1भ्यद्खो विहितः सोऽन्तिमदिने प्राषान्निष्कम्याऽऽश्चाचान्ते कृतरपश्रकमीणस्तिरकदकेः सषपकृरकेवां साता विपरिबर्तितवाससो गहं भ्रवितेयुरिति विष्णुक्त तिरकरकसानविकरिपताो द्रढन्पः रोदनं निषिद्धं यात्नवखयेन-

छेष्माश्र बान्धवैयेक्त मेतो भुङ्के यतोऽबश्चः

अतो रोदितव्यं हि क्रियाः फायोः स्वशक्तितः इवि ऋतं रब्धं वा एकान्नमेव मोक्तव्यम्‌ ऋत्वा ठग्ष्वा वाऽन्वगु. हादेकान्नपकवणमेकां रातिं अज्ञीरान्निति बेजवापसूत्रातु आश्राच- मध्ये भोजनं ज्ञातिभिः; सहे कठेन्यम्‌ आरे चमध्ये यत्नेन भाज- येच स्वगोत्रजानिति ब्रह्मपुराणादु महामारतेऽप्युक्त-

तिखान्ददत पानीय दीप ददत जाग्र

तिभिः सह मोदध्वमेतत्मतेषु दुङेषम्‌ इति। मरीचिना तु दिनविशेषे सहभाजनमुक्तम्‌ -

प्रथमेऽद्ि ततीय सप्रमे नवमे तथा |

ज्ञातिभिः सह भोक्तन्यमेतसरहेषु दरुमम इति हश्च भोजनं दिवैव कव्यम्‌ दिवा भक्तं मोक्तन्यमपांसं पनुजषे मेति विप्णुदुराणातु मोजनपात्राणि चोक्ताने हारातेन-पाणपु सृन्म- येषु पणे ुटेषु वाऽश्षीरन्निति भन्न विरेषनिषेध् गृह्यकारेकयम्‌-

कवणक्षीरमाषान्नापूपमां सानि पायसश्र्‌

वजेयेद्‌ाहृता्ञेष ब।कषृद्धातुरे्विना इते एवमन्येऽप्याशोवचिधमांः स्मृतिनिबन्धेषु द्रषटव्वा;ः पए धर्म- ष्वनुक्तफारविशेषागामवधित्रयं वेकिपमक्तप्‌ २७

भसुस्कैतां दक्तेपुञे समधु दहनतः प्रत्बहं पिण्डमेकं भम्‌ वेवाऽभपेत प्रथमदिनचरुदव्यमेवोपरि्ात्‌

काकिका 9 व्दाक्कन्यक वक्व समयनमक विनि # अथाष्टाविश्चतितमेन वृत्तन दक्ताहषबम्धिविधिमाई-- सस्कतंति संस्कतं कष,

दाहकः दहनतो दुदनानन्तर प्रतिदिनं दाहाय दमेषु सूभेवाऽऽमतत एके

}

कि = कन

५४६ मट्रघुनायनिमिंतविहतिसाहिता-

दाहाह्वा(हा)देव गण्य चयनदिनमिदं चाऽऽदितोऽहां चतुर्णा- "किन 8 (4० मेकरिमन्सप्मे वाऽहनि नेवमदिने बानुपेते तु नैतत्‌ ॥२८॥ संस्कत दाहकततां रत॒ एथादागतः पुत्रादिः संनिदिषोऽपि भूमा वेव नतु जटदानव्पाषाणे आस्तीर्णे दमेपुज्च समधु यथा भवति तथा हनतो दाददिनादारमभ्य प्रर्यहमेकपिण्डमावपेदयात्‌ अत्र यथपि प्रत्यहमिति साघारण्येनोक्तं तेन सर्वेषां यावदाश्चौच प्रत्यहं पिण्डद्‌- नावगपाट्रषहयणस्य दश पिण्डाः क्ष्चियस्य द्वादश्च पिण्डा वेदस्य पञ्चदश, शुदस्य नशा शिति बणेभदेन पिण्डसंरूवाभेद्‌ः प्रतीयते पार- स्करेणापि वथाक्तम्‌-

ब्राह्मणे दश्च .पिण्डाः स्युः क्षस्जिये द्वादश्च स्मृताः|

वैदये पअ्वदश्च परोक्ता; शद्रे चिश्चसकीर्विताः | इति। त्थाऽपि- जास्युक्ताश्चोचतुरयांस्तु बणोनां क्वचिदेव हि

देश्धरमान्परस्छरत्य परेवापिण्डान्बपन्त्यपि

इति परवोक्तसंरुयाया देश्विरेषविषयत्वपाभिधाय-पेहेभ्य; सवेषणैभ्यः

नोकिया ननन

पिण्डं समधु यथा भवति तथाऽऽवपेत | यावदशाहमेकैकमेव पिण्डं दद्यादिति मावः | तथा रम्तिः- नवभिददिवसेदंयान्नव पिण्डन्समाहितः दशमं पिण्डमुत्सृज्य रात्रिशेषे दाचिरमवेत्‌ इति तदुत्राह्मणनिमन्त्रणामिप्रायेण अन्न भूमावित्यनेन पाषा- णादिव्यावरातिः सूचिता तदुक्त द्खेन-मूमो मास्यपिण्डपानीयानुदेपनानि दचुरिति। पिण्डदनि द्वम्यनियममाह-- प्रथमदिने यच्चरुदरभ्यं तदेवोपरिष्टायावद््यादं कतेब्यं नतु द्रभ्यान्तरमु पादयापिति यावत्‌ तदुक्तं हुनःपुच्छमुनिना- शाष्िना सक्तुमिर्वाऽपि छाकैवीऽथ विनिवैपेत्‌ प्रथमेऽहनि यदुद्रव्यं तदेव स्यादशाहकम्‌ इति अथ चयनकाठमाहइ-- दाहाहयदेवति चयनादिन दाहाहदेव गण्य मरणदिनात्सं- चयनम्‌ अग्थिसंचयन दाहान्परताहभ्दु यथाविधि इत्यङ्गिराव्चनादिति मावः | इदं चयनमादितो दाहदिनतो यानि चत्वारि दिनानि तेषां चतुणीं दिनानां मध्य एकस्मिन्दिने दाहतः सपमे नभम वा दिने कायमिति रेषः तथाच सेवतेः-- प्रथमेऽहनि तृतीये वा स्मे नवमे तथा | अध्थि्ंचयनं कार्थं दिने तदवत्रनैः सह स्रस्यन्तरमपि--‹ द्वितीये त्वलििसंचयः इति विप्णुरि -- चतुयेदिवपेऽसय- संचय कुयात्‌ षां गङ्गाम्मति प्रक्षेप इति अनुपनीत उपवीतरहित एतद्‌- सिपचयनाद्कं न्‌ स्यादिति भ्न्यान्तराञ््ातव्यम्‌

त्रिषच्डोकी २४७ `

पिण्डान्दधाइशैव सिति ब्रह्मपुराणेऽपिधानासर्वस्म पुरेगेषु दश- नामेव पिण्डानां ज्चरःप्रमत्यवयवनिष्पच्तिरूपमयोजनामिषानाहू!हमण- स्षाविच्छद्‌नेव दश्चपेण्डदान, प्षस्त्रियादीनां नवदिनपयन्वमाविच्छेरन नवपिण्डदान दशमा्षण्डदानं त्वाशचचान्त्वादेन ईति द्रव्यम्‌ वथा ब्रह्मपुराण-

दिवकते दिवसे देयः पिण्ड एकः प्रेण तिद्पुपकरम्योकम्‌- देयस्तु दश्षमः पिण्डो र्ना वे द्वादशेऽहनि वेश्यानां वै पश्चदशने देयस्तु दशमस्तथा शुदरश्य दशमः पिण्डा मासे पूर्गह्न दीयते इि पिण्डादानप्रकारोऽपि तत्ैव-

मृन्पयं माण्डमादायं नवं स्नातः सुसंयतः लद सवेदोषधं गरहीत्व! तो यमानयेद्‌ ततशोत्तरपुवेस्याम्िं भ्रञ्वारुपेदिश तण्डुखपरसती तत्र भक्षारषाद्धिः परचेत्स्वयम्‌ सपवित्रेस्तिकेभिभां केशचकीट विवर्बिवम्‌ दारोषान्वे वहः क्षिप्त्वा सुद्द्धां गोरमृतिकाम्‌ तत्पृष्ठे संस्तरदमोन्याम्याग्रान्देश्सं भवान्‌ ततोऽवनेजनं दथात्संस्मरेद्गोत्रनामनी तिरसर्पिधुक्षीरेः सिक्तं त्तमे हि दद्यासताय पण्ड तु दक्षिणाभिमुखः स्थितः फरुपृखगुडक्षीरतिरुमिभ्रं तु कुत्रचित्‌

अथः पष्पत्तथा पृषद्‌ ¶स्तायव्‌ सत्डः॥ उणोतन्तुमपेः शुद्ध बासाभेः पिण्डपचयेत्‌ पथाति यावदाकाश्चं पिण्डद्राप्पमयी शिखा तावत्तर्संग्ुख्षिषठेर्तवं तोये किपेत्तबः | दिवसे दिवसे देयः पिण्ड एवं कयै तु

एक एवाञ्जङ्िस्त्वेवं पात्रभक दयते | द्वितीये द्वौ तृतीये बीबहु् चतुरस्त्या

पश्चमे पञ्च षष्ट षट्‌ सप्तमे सप चेवदि। अष्टमेऽ्ट नवमे नवेव दशमे दशर

४८ भट्रघुनाथनिरपितविदटविसदहिवा-

एवं स्युः प्रपश्चाश्त्तोयस्याञ्जरषः कपात्‌ तावन्ति तोयपात्राणि संयुक्तानि तिरादिभिः इति।

हण्डुरति पुरुयः कटपः अदुकरपत्वेन त्वन्यद्पि दर्यं दरषटञ्यम्‌ त्या दुनग्पच्छः-

फटमृकंश् पयक्ता शाकेन गुडेन

तिकमिभं तु दमेषु पिण्डं दक्षिणतो हरेत्‌ इति !

पराठिना सक्तुमिवोऽपि श्वाकेवाऽप्वय निर्वपेत्‌ इति द्ररोपान्तदेश्चश्च नियतः

ग्रामाद्धहिश्च कवैव्यं जलाश्चयसभीपतः | पिण्डद्‌।नं दशाहानि पेतायारण्यमाभितैः

शति बह्पुराण एव देशरान्वरस्यापि विधानात्‌ ्युनः१च्छोऽपि-दवार- दश्च भदातव्या दृवतायतनेषु चेति मृतत्तिकाक्िपश्च स्थण्डिरनिमःगायभर

स्थण्डिले मतमागं तु द्चास्पृबाह्न एव तु

कृत्वा तु पिण्डक्षकख्पं नामगज्ेन सुन्दरि इति वारादपुराणात्‌ द्मास्तरण चे(पनौवरिषयभू प्रेतपिण्डं बहि द्‌ थाई भमन्त्रविव जित इति परीचिवचनं चादुपनीचपिषयम्‌ तथा परचेताः-अतस्छरृतानां भू१। पण्ड द्चल्छच्छवना कथन्न परे पापाणनिवुत्वयमेवङरकरण स्वस्मृतिपुरणेषु कुशास्ताणेपमेरेव पि. ण्ड।विकरणत्वाभिधानाह्ूददरि तस्मे मताय पिण्डं निबैवेषुभमौ माद्यं नीयं चोपङेष्रावां दधयुरिपि प्रचेतोवचनानप्ताराच। भौ मारवा. त्यादिशङ्खवचनेऽप्युपटिष्तायाभित्येव प।ठः स्वसंपरतिषदनाय | उपरे वा दद्यरेति पाठेऽपि पराषाणपय दश्च इते कथित्‌ पिण्डदने यापि यागीन्वरेण-पिण्डयज्ञावृवा देयं मेतायान्नं दिनत्रयिपि पिण्डपित्‌ यन्नभक(राऽ।१।द८स्तयाअप स्वषाद्नन्दादेभन्तराणां पद्ुदासः तया मरीचिः-

पितुन्दं स्वधां चेव प्रयुज्ञीत फटंवित्‌ !

अनुशब्दं तथा चेह परयत्नेन दिवजेयेत्‌

उपतिष्तामयं पिण्डः भतायेति यचरेव्‌

सुष्णीं मसकं पुष्पं धूप दीप्‌ तयेद ईइति।

तिश््डरोकी | २४९

मृरे पधुप्रहणं विरधुताद्‌ दपङक्षणम्‌ अत्र संरुयादिकश्पे परुतारतम्यं करष्यमर्‌ एते पश्चपश्चाश्चत्तिरतोयाञ्ञरयः पिण्डोपारे द्वितीयततीयादिश्ब्देः संनिदिदपिण्डानामेवाभिधनात्‌ पिण्डानामवय- वपूरकत्वयुक्त्वा सपात्राज्ञलीनामिन्द्रियपूरकत्वामिषानाञ्च पूवेतोया, ञ्जनं तापपपद्रमनाथत्वात््‌ तथा ब्रह्मपुराण एव~

चरिरस्त्वाचेन पिण्डेन प्रेतस्य क्रियते तथा

द्वितीयेन तु कणाक्षि नासिकास्तु समासतः

गर्छ समुजवक्षांसि तृतीयेन तथा कमात्‌ |

चतुर्थेन तु पिण्डेन नामिरिङ्खगुदामे

नानुजङ्ये तथा पाद्‌ पञ्चमेन तु सवेदा !

सवैममणि षष्ठेन सप्तमेन तु नाडयः

दन्वरोषान्यष्टेन वीयं तु नवमेन च॑ |

दशमेन तं पर्णैतवं तृप्तता शुष्रिपययः

एकादशेन्द्ियवरधाः सन्तु बुद्धिबुधेः सह

सथषामेव भरतानां षररोकसमागमे॥

मेतमावं मतानां तु रोरबादिषु बतेताम्‌

पञ्चमि; पश्चभिस्सेभिः पजेरञ्जरिमिस्तथा

एकाद्गेबेन्द्रियाणि पन्ते शास्दरनाद्‌ इवि

धैशम्पायनक्ष्यचरङ्ादिमिस्तवन्ययोक्त तद्विस्तरमयासयोननामा-

वाच भदद्येते यत्र तु सदशय वा दश्षपिण्डदानयुक्तं॒युद्धभृत- भराप्मृस्यकाङभमादिमरणाद तत्र तस्मकारे। ब्रह्मपुरणे-

खद्यःश्रौवे दातव्याः सर्वेऽपि युगपत्तया

5यहश्रौचे प्रदातव्यः भयम स्वेक एव हि

्विवीयेऽदनि चत्वरस्तृततीये पश्च चेष हि

एकस्तोयाञ्च छिस्वद्रत्पात्रमेकं दीयते इति।

भर्यदमेकस्तोय।नुजसिरिकं पाद्पित्वथः। उपद(जाचे प्रका.

रान्तरमध्यक्तं पारस्करेण- „^ ,

भथमे दिवसे देयाज्ञयः पिण्डाः समाहितः !

द्वितये चतुरो दद्यदस्थि्तचयनं तथा

स्तु दधातृतीयेऽद्धि वद्नादि प्षार्येततवा १ति

३९

२५० भट्रघुनाथनिमितविवुविसदित-

प्रथमेऽहनि यो ददयादित्वस्याप्नि दथादिल्यथेषमिप्रेसय संस्कत त्युक्तम्‌ | तथाऽन्यदपि कतेव्ययुक्तं पारस्करेण--मृग्पये तां रात्री क्षीरो- दके विहायसि निदध्युः प्रेतान्न स्नाहि पिब चेदमिति षिदायाषि क्िक्यादौ गरुडपुराणे. तु एथर्श्षरावयोदेधादेकादं क्षीरमम्बु॒चे- स्युक्तवा त्रिरात्रपक्षोऽप्युक्तः-

अपक्ठे मृन्भये पत्रे दुग्धं दचादिनत्रयम्‌

काष्ठत्रये गुगेबद्धे भत्व रात्रो चतुष्पथे इति मत्स्यपुराणे तु याबदाश्चीचं तज्निषानपुक्तप्ू-

तस्माज्नेषेयमाकाश्चे दशरात्रे पयस्तथा |

सवेतापोपश्नान्त्य्थेपध्वश्चमविनाशनम्‌ इति अन्यद्प्युक्त गरहयकारिकायाम्‌-

तत्र प्रेहोपषतये दश्चरात्रपखण्डितप्‌

कृयारपदीपं तेरेन चारिपात्रे मातिकमू्‌

मोञ्याद्धोजनकारे सभक्तपृषटं निवपेत्‌

. नामगोत्रेण संबुद्धय। धरङषां पितृयन्गवव्‌ इति एवमन्यदपि स्मृतिभ्याऽवगन्तव्यम्‌ = कक भथमादनचरदव्पमवपर्श्त्‌ भ्रथपदिने यचवेयं रण्डुरनीवारादि द्रव्यं गदी तमपरिष्टाधावतिषषण्डद्‌ानं

तदव ्रदयष्‌। तथा शुनः पुच्छः-परथमेऽहनि यदूव्यं तदेव स्याद श।- दिकमिति चस्ग्रहणात्तस्य मुख्यत्वं स्वतुगडादक त्‌ पाकाक्मवे त्राद्यमिति द्यति कतूरश्ाविपययश्च पृदघुक्तः। उत्तरीयाद्यतिपय- (अप्‌ दरष्ट्यः एतषां विषयय उक्त ग्रह्यक।रिकावाप्र-

उत्तरीय खापान्ं कतृद्रव्यदिपषेये |

पृवदत्ताञ्जखन्द्यात्पण्डद्‌ानं तथव इवि | पतमश्रोदकपिण्डदानायोध्देदिके भक्राम्तेऽप्तमाप्च एव दश॑पाते वि्तेषो अवष्यत्पराम-

प्रहत्ाश्रोचदन्त्रस्तु यदि दर प्रपद्यते |

समाप्य चाद्कं पिण्डान्स्नानमानं समाचरेत्‌ इति

द॑ मादापितृभिन्नविषयम्‌ ताद्रेषये तु शछोकगेोतमः- अन्तदेश्राहे दक्ेधेत्तन्न सवं समापयेत्‌

पित्रोस्तु योबदाश्चाच दय तिषण्डं त्रिराञ्चरीन्‌ इपर |

नि्रर्छकोकी २५१

इदमपि उयदमध्ये त्रिराजारपरं तु द्शेपाते मातापितृविषयेऽप्यन्वदेव तथा गाङ्बः-- | पित्राराञ्चोचपध्येऽपि यदि दश; सपापपेति)व्‌ ताबदेवोत्तरं तन्त्र पयैवस्पेर्डय हात्परभ्‌ इति अन्येषां तु उयदात्पूवेपपि दशेपाते तत्र वन्न्रसमाप्तिः दाहाह्वादेव गण्यं चथनदिनिम्‌ चयनस्यास्थिसंचयनस्य देनं व्यमाणं प्रथमाधनादितापेरपि द्‌। हाह्वाहाहदादेवसादव गण्यम्‌ तथा चाङ्किःरा- अनभिमत उत्क्रान्तः सामः संस्कारकपणः। शुद्धिः संचयनं दाहान्भृताहस्तु यथातिधि श्व दादाह्वदिह्यपश्रपाठ।। इदं चाऽऽदितोऽहां चतुणामेकसिमिन्सपतमे वाऽहनि नवमादैने वा इदं चास्थिसंचयनपादितो दाहदिनमारभ्ब चतुणंण्हमिकस्मिभ- थमे द्वितीये ततीये चठुये वा सक्षमेऽहनि नवमदिने वा स्वस्वग््मो्त- ` भरकारेण करैन्वम्‌ तथा संवतेः- भयमऽ्धि तुतीये वा सप्तमे नवमे तथा अस्थिसंचयनं कार्यं दिने तद्रो्रमे; सह इति ¦ छन्दोगपरिशिष्टे-अप्रेदयस्ततीये वा अस्थिसंचयनं मवोदेति ! अपरेदुद्ितीये दिष्णुः- चतुथं दिवसेऽस्थि्चयनं तेषां गङ्खम- फपरसि प्रक्षेप इवि ब्रह्मपुराणे तु वणंविशेषेण कारुविकेषन्यवस्था पकारद्रयेनाक्ता- चतुय ब्राह्मणानां तु पञ्चमेऽहनि भ्रमाम ` नवमे वेदयजातीनां शुद्राणां दश्मास्परे कृचित्तृदीये विप्रस्य चतुर्थँ प्षचिपस्व पश्चमे वेरथजातेश्च शरस्य दशमेऽहनि " अ्थ्नां संचयः मेते करियते देश्षगोरबात्‌ इति पपाठ इति “ऽ हूनोऽहून एतेम्यः, (पा ०पू ०५।४।८८) इत्यहुनादेश्च य- ्ातेरित्यथः किंतु दाहस्याह इत्यर्थके षष्ठीतत्पुरुषे र।जाहःलक्िम्यः ( पा०सू० ९।४।९.१) इति समान्ते टि टिरोपे रात्राह्नाहाः पुषि ( प° सू° ३।४।२९) इति पृस्त्वे१ दाहाईः {त्येव भवतीति मावः

१४५२ महरघुनायनिमितविद्रतिसहिवा-

आग्वङायनेन त्वन्योऽपि कारु उक्तः--सचयनयृध्वं दशम्याः कृष्णप्तस्यायुजास्वेकनक्षत्र इति दृष्णपक्संबन्धिद्श्नम्या ऊध्वेष- युग्पास्वेकादरशात्रयोदशीपश्चदश्चीषु मध्ये करस्यांचित्तिथावषाढाफ- दणुनीमोषपदाव्यतिरिक्त एकनक्षतरे संचयन कायेमिरययथे; अयं काटाऽनतीत आश्नोचकाङे यथास्व !तीतेऽपि सवत्सरान्त्देसपि- ण्डीकरणपक्ष द्रष्टव्य! यदा तु द्वदश सपिण्डोकरण क्रियते सन्मध्ये चायं काढो संभाभ्यते तदा पूरक एव संचयनानन्तरं ्ाद्धमस्प दद्यरि्येकोदिषटविधानात्सपिण्डीकरणोत्तरं तन्निषेधातु रचयनपर- कारथाऽऽश्वकायनकात्यायनाचुक्तो द्रष्टव्य; आङ्घरसा विशेष उक्तः- अस्थिस्ंचयने यागो देवानां परिकीतितः मतीभूतं तथोदिद्य चः शुचिने करोति चेद्‌ देवतानां तु यजने श्रपन्त्यथ .देवता;

कक. १, +|

इमश्चानवासिना देवा; ववानां परेकातिताः इते यागः पजा तसखकारश्च ब्रह्मणुराण- लारा तरिरात्ं ङु्षेन्ति मेतामेदकतपंगम्‌ दमश्वानदेवतायामं चतुथे दिवसे ततः भवान्ति पूजिता यस्मात्तत्रस्थाः परंकरादयः। साते सपोतवसतेश्च उमश्चानस्य समीपगेः स्वजाति विहितेद्रव्येयेयाश्क्त्या समाहितैः येषु भाण्डेषु ुम्भेषु खचकेषु वा सुपक्ैभे्य मोऽ्येश्च पायसे: पानकेस्तथा फरैमरेवेनोत्येश्च पुञ्याः ऋव्याद्देवताः केथिदघ्। प्रदातन्यं केधित्पुष्पं शोभनम्‌ धषो दीपस्तथा माठरयं कैशिदेयं तरान्वितेः , तै पात्राणि पणाने इपश्चानाभेः समन्ततः | ङ्देयानि सवाणे पानीयान्यक्षतानि \ निर्दयाः कतेष्यं ते; सपरमरंृतेः || ऋ्रग्यादशुख्येभ्यो देवेभ्य इति सवेदा प्र। इपशाने देवाः स्यभंगवन्त्‌ः सनादनाः |

जिशस्छ्कोकी ९५३

तेऽस्पत्सका्ाद्रहन्तु बटमष्ाङ्कपक्षयम्‌

भतेस्यास्य श्ुभां्ाकान्यच्छन्तु शाश्वतान्‌

अस्पाकमायुररोग्यं सुख ददतां चरम्‌

एवं ठतवा बट सवौन्ीरे णाभ्यु्ष्व वाग्यतेः

विसभनं तु देवानां कतैन्यं समाहितैः

ततो यज्गियदक्षोत्थां शाखापादाय वाग्यतः |

अपसव्यं कभाद्रखं इत्वा कथिस्सगोत्रजः

प्रेतस्वास्थीनि गह्णाति प्रधानाङ्खोद्धबानि

पञ्चगव्येन संस्नाप्य प्षामवस्ेण वेष्ट्य

प्रक्षिप्य मृन्मये भाण्डे नवे साच्छादने श्ुमे।

अरण्ये वृक्षमृङे वा शुद्धे संस्थापयत्यपि

गदर त्वाऽस्थीनि तद्धस्म नीरवा तोये विनिक्षिपेत्‌

ततः संमाजेनं भूमेः कतेध्यं गोमयाम्बुमिः

पजा पृष्पधूपायेबषिमिः पुवेवक्रमातु

भृपेराच्छादनाथ दक्षः पुष्करकाऽपि

पटको वा प्रकतव्यस्तज्न सवैविघानतः इति। भक््वभोज्यपायसपानकफकमृलातप्को बहिः प्रषानम्‌ भ्वादीनां पूजोपकरणतवाक्तः अध्य (यु)उक्तपुप्पाण धूपा दपा मारास्तण्डुका- दिपृणेपात्राणि केषुचेत्पातरेषु पानीयानि यवादयक्ततराञ्च तदङ्गानि प्धानाङ्मनि चोक्तानि ष्चकारिकायमू--

शिरसो वक्षसः पाण्योः पाश्बौभ्यां चेवपा

अपरदाक्षिणपस्यीनि गृहातीत्वाह गोभिः इति पष्कृरकः पृष्कारिणी पट्कशथत्वरः सचितानां चःस्थ्नां प्रात प्तिसन्ता विष्णना--तेषां गङ्(म्मासे प्रप इवे, विक्षेषे ब्रह्म पुराणे-~

तरस्थानार्छनकेनीत्वा कदाङ्धेल्जाह्ववीजण

काश्चत्स्षपाते सत्प दादा वा सदादरः।

माद्‌; कुं पितरं वजयित्वा नराधषः

अस्थीन्यन्यक्ुरटस्थस्य नीत्वा चान्द्रायणं चरत्‌

अस्थीनि मा्ापितृपुवजानां नयन्ति गङ्गगपपिं पे कथचित्‌ |

सद्ध।वकस्यापि दुयामिभतस्तेषां तु ताथाोते फकम्रदानि

[

गणष भटरघुनाथनि मितविदविसदिता-

इुखुद्रयं चाप्यथ वजेयत्वा मातापित्रोजन्मभम्याधितं च।

अस्थीनि चान्यस्य नयन्वदहं भाग्यक्षय रभते दुष्छृव भागीरथी यत्र गता सुवीरं कुरे नरः कोऽपि यदा विपन्नः तदा तद्‌ तत्न तथाऽ भक्त्या भावेन चास्थीनि विनिक्षिपेच्च ।॥ रनात्वा वतः पश्चगव्येन सिक्त्वा दिरण्यपध्वाज्यातिरेथ योऽयम्‌ तत्तु मृतिपण्डपुटे निधाय प्रषन्दिश्च परतगणोपगृढाम्‌ नमोऽस्तु धमीय बदन्भविरषव जठ मे प्रीत इति क्षिपेस्च उत्थाय मास्वन्द्मवेक्ष्य सूय से दक्षिणां विप्रमुख्याय दधात्‌ एवं कृते मेह पुररिथतस्य स्वर्गे गाविः स्याच महेन्द्रतुरया इति परथपदरितीयादिदिनवििश्च मृरोक्तो दशादाधाश्चे सदःशरौच- दो तु ब्रह्मुराग- दयःश्ौचे तथेकाहे सथःसंचयनं मवेत्‌ हाश्चोचे द्िवीयेऽह्नि कतेव्यस्त्वस्थिसंचयः इति ~ स॑ चयनानन्तरं चेकोद्दिष्टभाद्धमुक्तमाश्वरायनेन-धाद्धमस्मे दद्यारेति विषमशभ्राद्धादीनि स्मृतिनिवन्ान्तरेषु द्रष्न्याने

अनुपेते तु नैतत्‌

अनुपेतेऽनुपनीते भवे द्वेऽप्येतद्स्थिसंचयनं कायेष्रू २८ #वृरषी यस्युदरते तूपरिपननखच्छेदनं सूतकान्ते मध्ये वा केचिदुचुः पितृपरमगुरुष्यैव वापादि नित्यम्‌

अन्न समातं शु्रार्थं भणितमभणितं तस्स्वगृतयेर्विदितवा छता दानं दवादशुभक्षयभिदे भसुरेफयः शुभाथम्‌।॥२९॥

के, (नि

अयेकोनर््रिशेन शोकेन वपनारिविधिमाह- व्षीयसीति वर्षाधिपि बद्ध उद्धते संस्थिते सति तु पुन; सूतकान्ते दशमेऽहन्युपरिवपननखन्छेदनं कनीया कुरिति शेषः उपरिवपनमूष्पैनकेशाशमशरुवपनं अथवा केचिन्पध्य जज्ञौ चमध्ये द्वितीये तुतीये पश्चमे सप्तमे वा दिने कतेन्यमृचुरिति तथ। देवढः- दश्चमेऽहनि सपरा्ते स्नानं ग्रामाहदहिमेवेत्‌ तत त्याज्यानि वापताति केशदभश्र- नखानि द्वितीयेऽहनि कतेभ्यं स्षुरकमे प्रयत्नतः तृतीये पश्चमे वाऽपि सष्ठ

¢,

वू प्रदूनत्त; इति वपने निमित्तािरेषेणाऽऽव द्यवे तामाह पितृपरमगुरंष्वे

ष्ट्री ५५

केचेट्षीश्च्याष स्वापेक्षया वशि सपिण्ड इद्वत मृते कनीयसं तरसापिण्डानायुपरिवतमानानां एखभ्रिरोरोग्णां वपनं नखच्छेदनं चोचुः > & किष, = (५, (ष क्षे [| क्त, क, >, 4 दकत्व केचिदिति पाकिक्रत्वं दशेयति तेन बरेताभ्युद यकामनायां

® | (प ९, १, वि. कि क्ष, = क्‌ © वयोधिके सपिण्डे मरते सवैः कनिषश्नोत्रादिभिरपि वपनादि कपैव्षर्‌ | पिृपरमगुस्प त॒ पातापित्रोराचा्े चोद्धदै नित्यं निवमेनोपरिवपना कतव्यप्र्‌ द्या च--

दशमेऽहनि संप्राप स्नानं प्रापाद्वहिभवेव्‌ तन्न त्याञ्वानि वाक्षांसि केरद्पश्चनखानि

` इति देवूवचनाटस्नानवत्सरवेषां वपनादो पप्ने तेषां चदकस्पयै्न - ताचन्त कारमनुभाविनां परिवापन्र" इत्वापर्तम्बवचने पृतकनीयः- सपिण्डानां तन्नियम्यते एषं ठृतदमश्चकमांण इति विष्ण्वदिवचन- गतपरपि बहुबचनपनु भाविविषयतया संङ्चतदत्तिरेव द्रव्यम्‌ समश. ग्रहणं चोपरक्षणम्‌ तेनेव पुत्राणां वद्धमातिदेशाच्च चिष्यस्यापि

= (र

वपने सिद्धे-- गङ्धायां मास्करसेतरे मातापित्रोशरोशती

शे, कक

आध(नकार्‌ सोमे वपनं सप्रसु स्प्रतम्‌

इति बचनान्पातापित्राचयेपरणे तस्याऽऽवरयकतवपन्यन्न चानिय- तरव करप्यते अन्ययतस्याऽऽनयथेक्यापततेः | वचन पराप्परिरूषाया अशक्यत्वाच्तीयौन्वरेऽपि बचनसतव।स्व अन्नत्यगङ्कापदस्य सवेती- ्ष्वयं विधिरिति सबैतीयेपदस्य यतमयागपात्रपरलं केनविद्श्र(- न्तेनोक्तं निस्यलीपेतावस्मत्पितृन्यचरणे; भरवन्धेन निराकृतम्‌ तत्रा- वापादि नित्यम्‌ एतेष्वेव सस्थितेषु वापादि निस्यमावदयकं पुत्रादीनां नेतरतरेति मावः तदुक्तम्‌- गयायां माछ्करसेतरे मातापितरोषेतो जाघानकाङे सोमे वपनं प्रपत्र स्तम्‌ इति सूतकान्ते यत्क कतेन्यं तदाह्‌-जतरेति ¡ अत्न यत्समा कमे $र्तम्यतया मयोक्तं यच्च नोक्तं तत्तमैरस्वगृचक्तं विदित्वाऽनु्यं पश्वादङ्ममयमिदैऽद्मनाशायामयापै श्मग्राप्रये मूररम्या ब्रह्मणेभ्यो दानं दृद्यदित्यतत्पए्षष्टम्‌

# वषौयसीति अतिश्चयेन वृद्धे! वर्षीयान्‌ वृद्ध शन्दादीयपतुनि प्रियल्िर्‌ 1 ( पा० सु० ६।४।१७ ) इत्यनेन व्षोदेशे साधुः वृद्ध इति यावत्‌

दि कि (>>

२५६ भटर घुनाथनिर्िंतविदतिसदहिता-

धिकं वक्तेन्यमन्यन्र प्तौ द्रष्टव्यम्‌ पित्रादिग्रहणं मतैरष्यु- पलक्षणम्‌- पुत्रः पत्नी पनं कुयादन्ते यथाविधि पिण्डद्‌ानोचितोऽन्योऽपि कृयादिस्थ समाहतः ति व्यासवचने पर्या अपि वपनविधानात्‌ ततर काङवि(खव) विः- सतकान्ते | सतकश्चब्द आशोचमात्रपरः स्वाश्चाचान्त्यशह्न उपरिवपननखच्छदनं कयात्‌ अयं ख्यः कखः सकटस्मातै- पुराणेपृक्तत्वात्‌ दशमग्रहणस्याऽऽशाचान्त्याद्‌नापरक्षणत्वात्‌ मध्यं घा केचिदित्यत्रापि सबध्यत केचित्स्मृतेकारा अक्गातनामविशेषा भश्चोचमध्येऽपि द्विवयादिदिने बपनाचूचु;। तया पिताक्षरदहू द्वितीयेऽहनि कतेन्यं क्षुरकं भरयर्नतः

कन

तृतीये पश्चमे वाऽपि सप्तमे बाऽऽपदानवः इतति

अप्रदानव रेकादश्चाहिकश्राद्धादिति चतथादीनामपि विधिः अ- न्यथा तस्याऽऽनयेकयात्‌ इचिन्न दाहाङ्गभूतं दादकतुः प्रथमदिनेऽपि बपनमुक्तमू अत एब स्पृतिसंग्रहे रत्रिशृतस्ष रजवेव दाहे तदेव भारस्य तदङ्कमूदस्य वपनस्य वदान नििध्य द्वितीयदिने नगुक्तमू--

रातो दग्ध्वा तु पिण्डन्तं कृतवा बपनवनितप्‌

वपनं नेष्यते रात्रो श्वस्तनी वपनक्रिया इवि !

कृ चित्त सथैपुज्ाणाधुक्तम पदनपारिजातादौ भरयमादिदिनषतवष- _ भश्यापि पुनराशौचान्ते बपनयुक्तम्‌ चन्र सवेत्र भरमाणं मृग्षमू्‌ अः न्यदप्याश्लौचान्तदिनषस्यं ब्रह्मपुराणेऽमिदितम्‌ - |

यस्य यस्ष तु बणेस्य यथरस्यास्पी्मं स्वह

तत्र बद्धलद्ुं गृद्ध करोत्यपि

समाप्य द्श्म पण्ड यथान्गाक्प्दाहृदम्‌

्रामाद्वदिस्ततो गत्वा मेवस्पष्टे तु वाक्षसी यानामाभितानां स्यक्त्वा ज्ञानं करोति

शपश्चरोमनखानां यच्याल्यं तन्नहात्यपि

भोरसमपङरफेन तिङुकरकेन संयुतम

त्रिशष्टरोकौ। 2५७

शिर. सानं तत; दृस्वा तोयनाऽऽचम्य -वुग्यतः व्‌।सोयुगमं नवं शुङ्धपत्रण शुद्धम्‌

गृहीखा गां सुवण मङ्कङाने जुभानि च॥ स्पृष्टा संकीतेयित्वा पर््ुद्धा भवेक्नरः

अत्र स्माद शुकार्थे भरणितमगणितं तस्स्वहर्विदिता

छा दानं दथादशुपभयकिदे भूसुरेषयः शुभाथम्‌ अन्न श्रावापतौवे स्मा सामान्यतः स्मृतायुक्तं श्ान्तिस्वस्स्ययनादि विश्रषतः स्वगृश्चैभणितं ¶रमणितं चान्ये मौणितं तैरेव विदित्वा छामार्थे कृत्वा, अश्ुमभयमिदे सामान्यतो विशेषतश्च ज्ञातिमरणसूतित- भाव्वनि एटानुस्पत्तये श्चमा्थं मसुरेभ्यो बह्यणेभ्यः) दीयत इति दानं हिरण्यादि दधाच्च | वथा ह'रोतः-दशषमेऽहन्यरण्य गत्वा कृत. हपश्रकर्पाणः स्पृष्टान्युत्सञ्य तिरक स्कावमृष्टगोरसषपेः सश्चिर! सात्वाऽ इतवाससः शङवाससो बाऽरिष्टगादिरण्यादीनाकभ्य भविशरन्यान्त कृत्वा श्वोभूत एकान्‌ दिष्टं प्रदाय स्वरत्ययनादिधमायान्मवतयन्ताति श्वोभूत इति शान्ति दत्वेर्यत्रापि सेबध्यते दिष्णुरपि-“ तज्र शान्ति कृतवा ब्राह्मणानां पजन देवा; परोक्षद्वाः; परत्वक्षदेवा ब्राह्मणा; ईति अन्न यदा्ौचोत्तरदिन एव ॒शानितिकयुक्वं तस्पेदीनस्युक्तमक।रेण द्रष्टव्यम्‌ यथा “्वामूतेऽच्चमुपसषमाधाय ग्रान्त्युदकं इवात्‌ नाद्वा, शिति सक्तेन प्रथमम्‌ | द्वाभ्यां द्वितीयम्‌ श्रना द्वारागष्टयेः इन्द्रा, तदस्त मित्राबरूणेति तृतीयम्‌ च्च ॒नो धावेन्द्रनावयास्मात्का- श्षास्पृथिषी शान्तिरिति चतुभिंषदुयगर मयतः सवत्र साधिनाशान्त यातु आत्मनस्तृतीये शकरा इरत्य सन्यनाऽऽचम्य निष्ठीबत्‌ विदस्वानिन््रभित्यक्तम्‌ दशरात्रे केश्दषश्चकोमनखाने वाप्थिखाऽऽ त्मनः शान्तिनिपिच्तं चान्स्युदकं इयादयुमान्बाह्मणान्बाजयादेति दश्चपरात्र इति बापयित्वस्यनेनेव संवध्यते शान्त्युदकं इषादत्य. नेन श्वोभूत इस्युपक्रमे तस्याऽशश्ोचोत्तरद्विनकतेन्यताकतेः। गुरंणाऽ- मिमृता अन्यतो वाऽपक्षीयमाणा अपावास्वायां शान्तिकम्‌ इवरानन- याष्वरायनाद्यक्तप्रकारेण त्वाश्चोचौत्तरं यथाकारं द्रव्यम्‌ पश्चक- तिषाशक्षमरणादौ दादपरकारः स॒तकान्ते श्रान्तिकैविशेषपरकरो बह्मपुराणाद्युक्तो द्रष्टव्यः २९॥ ३३

~

२५८ मद्र नाभनिभितविहतिसदिदा-

%दतवा पिण्डं सपिण्डाः परशववहनं स्न(पकाश्च बरनिला तदवेश्महमारि चास्य भ्रशमितमनसो निम्बपत्रं विदश्य भाचम्पागन्पम्बुदवङ्कुरवरवरुषक्षानक्षतान्गो भयं सपृष्ट्वा सिद्धाथतेलान्यथ दृषदि पदं न्यस्य सव विेयुः॥३०॥

सपिण्डाः पिण्ड दरा, एकः पुत्रादेः साक्षाद्न्ये तस्सादास्षा-

चरणेन परम्परया प्रथपदिनपिण्डदनं छृत्वा स्नानोदकदानादि स्वा परे सपिण्डा अपि ये श्चमसपिण्डं वहन्ति स्नापयन्ट्यंकुबेन्ति धाते प्रक्षामितमनसः, अन्ये पुरातनैरिविहासेः एुत्रादीनां विशोकी- डतमनसः पुजादयञअ तेः शरतेरिदिहसविवेकेन विश्ोकीकृतस्वमनसः सन्तो दिवा मरणे नक्षनादयपयन्ह रान्निमरणे सृयोदयपयेन्तं बहिरेव मृदुश्रादररभुमो दश्श्नोषणादि दूवेन्तः स्थिताः कनीयः पुरःसरास्तस्व मृतस्य पुत्रादि बा(देरेष) वेदम त्रजिस्वाऽस्व तद्वहमनो द्रा्यैव स्थिता निश्बपन्राणि विदश्य दशने; खण्डयित्वा तु भक्षयित्वा स्यक्त्वाऽऽ- चम्याग्यम्धुदु्षीर्षुरवरटषमानक्षतान्यवादीन्गोमयं सिद्धाथानोर- सरपर्णर्देठे स्पृष्टवाञय दृषदि द्वारपाषागे पदमेके न्यस्य क्षिप्त्वा नतु व्रामुङ्घ्य सवं सपिण्डाद्यस्तदहपम विशेयुः कनीयःपुरःसरा एव तथा यत्गवद्क्यः--

छतोदकान्समृत्तीणान्पृदुशाद्ररकतंस्िन्‌ रनातानपवदेयुस्तानितिहासपुरातनेः

कमयन ममयम नोरथ मयान तोन ननालमनपतकयनथनयषययपयनथसयो मलन

® (4

# अथ शवं दर्वा प्रस्यागतानां प्रेतगृहप्रवेशनविधिं त्रिश्ेन छोकेनाऽऽह- दच्चेति सपिण्डाः पूर्गक्ताः परश्चववहनस्नापकाश्च प्व पिण्डं दत्तवा दत्ते पिण्डे तदवेरम तस्य प्रेतस्य सबन्षि गृहं त्रजित्वाऽस्य वेहमद्वारि प्रश्मितमनप्रोऽवहित- वित्ताः सन्तः, तदनन्तरं निम्बपत्रं विद्य चर्वित्वा पश्चादाचम्यानन्तरमम्बम्बुदूबो- स्कुरवृषमान्गोमयं सिद्धाथंतेद्नि पपुवा इषदि पाषणे पद्‌ न्यस्य र्व गृहं विशेयुरिति संबन्धः ¦ तथ] स्पतिः-इति ससत्य गच्छेयुगृहं बाल्पुरः- प्राः विद्य निम्बपत्राध्रि नियतो द्वारि केदमनः जचम्याश्यादिसिचषं गोमयं गौरपर्षणन्‌ प्रविचेयुः समाम्य कत्वाऽहमनि पदं शनेः इति इति भीमारूखकरोषाहरन्ननायात्मजनरशकरशाञ्िविरविता तरिशच्दृलोक-

विवृत्तिटिष्पणी समाघ्रा |

निश्रच्चोकौ २५१

प्ानुष्ये कदङीस्तम्मनिःसारे सारमार्गणम्‌

करोति यः संहो जख्बुदबुदसनिमे

पञ्चधा समृतः काया यदि पशचत्वमागतः।

कमोभिः ' स्वशरीरोत्थेस्वन्न का परिदेवना

गन्त्री वसुमती नाश्चमुदपिदेववानि ^

फेनप्रख्यः कथं ना त्येकोको यास्यति

शषपाम्बु बान्धैसुक्तं

अतो रोदेहव्यं हि क्रिया, काया स्वशक्तितः

इत संश्रुत्य गच्छेयुगेहं बारुपुरःसराः।

विदश्य निम्बपत्राणे नियता द्वारि वेदनः

आचम्याग्न्षादिसशिं गोमयं गौरसर्षपान्‌

भविश्चेयुः समारभ्य ढत्वाऽदपनि पद्‌ शनै

पवेशनादिकं कपे प्रेतसंस्प्िनामपि।

इच्छतां तरक्षणाच्छादधः परषां स्नानस्तयमात्‌ इवि छदप्खः-- दू बंप्रवाप्निवुषभो चः इति आश्वायनः आसत ` नक्तश्रदश्नादादिस्वस्य बा इशष्यमाने प्रविश्ेयः कनिष्ठपथमा; ज्येष्ठ जघन्याः प्राप्यामारपरहमानपर्चिं गोपयमक्षवास्तिकानप उपस्पृशचन्तीति | अवधिद्रयस्य व्यवस्थाक्ता पारस्करेण-परतस्पा्चनो प्राप विच्चे युरा नक्षत्रदशेनाद्रपनी वेद्‌ादित्यस्येति हारीतेन तावद्धहिमधथस्वश्र- कताव नुकरपोऽप्युक्तः- ब्राह्मणासुपत्या वेति अर्मस्पवथाऽऽ्वदडा- यनोक्त; पदमेधानरूप एव एकमूठकरपनाकाघवात्‌ पारस्करः- निवेश्नद्वारे पिचुगन्द्पज्ाणे विद्हयाऽऽचम्बोदकमपनं गोपयं मौरस- पांरटेरमाठम्याश्पानमाक्रम्य प्रपविरन्तीति। बेनवापेन तु केषाचिदा. ठम्भे मन्त्रा अप्युक्ताः शमी माङमते शमी पापं छमयत्विति अश्मा. नमारूभवे~ अरमेव स्थिरो भूयासमिति अभिमथिनेः चमे थच्छलतििति। मूके प्रमीता उपरुक्षिक्षा द्रष्टव्याः वस्हु--

(विः ुभ्वत्यपः स्पृष्टा कषननियो वाहनयुषमू

वेश्यः तोदं रश्मीन्वा यष्ट दुः कृतक्रियः इति पनृक्तो वायाँपुधादिस्पशेः आग्रौचोत्तरादिने चुध्यवतीत्वाभै- धानादित्युक्तम् दशं पिण्डमुरस॒ऽ्य रा्िेषे शुविभबेदिस्येदस्वेका-

प्रेतो भ॒ङ्क्तं यतोऽबरश्;। ॥५

४१६० भट्रधुनाथनिपमिंतविषशतिसदित-

दशादिकथाद्ङ्जःहयणनिपन््रगादिविषयप्र्‌ एवं चाऽऽश्नौचान्त्य- क्न ४० # + देनकतव्यमध्ये यद्राहनादृस्प्चाङेखनं वाचस्पत्यादीनां तदश्नान्त्या ¢ क, (ष ® क, (न कन आशोचान्त्यादनेऽपि स्नानोत्तरं मोदिरण्यादिस्पत्र उक्तः एकादशा [९ ¢ 4 > हादे कतेभ्यं चान्वतोऽवगन्तव्यपिः्युपरम्यते कामेष्वेद्रसभूमिभिते शकबदे चेत्रासिते इरितथो रघुनाथनाम रामेश्सूरिसुदमाधव।बःदुजन्मा टीकां समापयदिमां स्मृतिपारदण्वा ।॥ १॥ अज्ञस्य शोकमश्रस्य एत्येऽस्मिन्नतिदुःश्षके यत्पारगमप्नं त्र देतुगरुषपैव मे २॥ तन्नो यादि पद्धिराप्थ चेदष्योटुरारोपये- दोष तासु कथं परस्तु यदि नामाऽऽरोपयेतच्तन क्कम्‌ हृष्टं दस्त्वपि तद्धिध नहि जडेरध्यस्तदोषंनवा सर्वऽदाष्श्च एव जातु भवेयो वेद तं खलु इति भीमरपदवाक्यपमाणन्नपहामहोपाध्यायमटरपाधवसतमह्बन्वनाया 1५. ०, _ (५, $ दुजमटरघुनाथनििंता त्रशच्ट्ोकविवृ तिः संपृण। यात्र पस्तकं इष्ट तादशं छिखिवं मया। यदि श्ुद्पशद्धं बा सम दोषो विते १॥